Vidyakara: Subhasitaratnakosa Based on the edition by D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) Input by Harunaga Isaacson (original input 1999-2000; revised 2004, with corrections by Jan Brzezinski) Revised GRETIL version. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकरुणकिरणोल्काः कन्दलीकोमलायाम् VidSrk_23.10d *(761d) अकलितनिजपररूपः स्वकम् अपि दोषं परस्थितं वेत्ति VidSrk_38.30a *(1283a) अकस्माद् अर्धकुङ्कुमम् VidSrk_32.23d *(1017d) अकस्माद् उन्मत्त प्रहरसि किम् अध्वक्षितिरुहं VidSrk_33.54a *(1072a) अकारणाविष्कृतवैरदारुणाद् VidSrk_38.5a *(1258a) अकार्ये तथ्यो वा भवति वितथः कामम् अथवा VidSrk_40.6a *(1338a) अकृतप्रेमैव वरं न पुनः संजातविघटितप्रेमा VidSrk_23.54a *(805a) akrŬan निमिषं स नैति फलिनं यत् त्वां विकाशैकमुत् VidSrk_33.85c *(1103c) अक्षाणाम् इव शारयः प्रतिगृहं भ्रान्तास् तवारिस्त्रियः VidSrk_41.20d *(1400d) अक्षाणां च युधिष्ठिरेण महता ज्ञातो न दोषः कथं VidSrk_40.5c *(1337c) अक्षालि स्फटिकोपलैः किम् अघटि द्यावापृथिव्योर् वपुः VidSrk_29.4b *(900b) अक्षुण्णस्वर्गलोकस्थितिमुदितसुरज्येष्ठगोष्ठीस्तुताय VidSrk_4.27b *(56b) अक्षुण्णो विधिर् अध्वगेन घटितो वीक्ष्य प्रपापालिकाम् VidSrk_17.50d *(514d) अक्ष्णोर् bëpacayaæ निगृह्य कथम् अप्य् आलोकितः केवलं VidSrk_22.42c *(741c) अगम्यायाम् अन्यैर् दिशि परिणतेश् चार्थवचसोर् VidSrk_50.27c *(1724c) अगम्यो मन्त्राणां प्रकृतिभिषजाम् अप्य् अविषयः VidSrk_38.17a *(1270a) अग्निर् एव तथाप्य् अस्मिन् VidSrk_38.31c *(1284c) अग्रे गच्छत धेनुदग्धकलशान् आदाय गोप्यो गृहं VidSrk_6.36a *(139a) अग्रे गीतं सरसकवयः पार्श्वयोर् दाक्षिणात्याः VidSrk_48.12a *(1605a) अग्रे ऽग्रे संरटन्तः प्रचुरतरमसीपातदुर्लक्षधूम्रा VidSrk_35.40c *(1187c) अग्रे तप्तजला नितान्तशिशिरा मूले मुहुर् बाहुभिर् VidSrk_9.16a *(206a) अग्रे श्यामलबिन्दुबद्धतिलकैर् मध्ये ऽपि पाकान्वय- VidSrk_12.2a *(294a) अङ्कस्थाद् अस्थिसंस्थस्थपुटगतम् अपि क्रव्यम् अव्यग्रम् अत्ति VidSrk_44.3d *(1530d) अङ्कुरितः पल्लवितः कोरकितो विकसितश् च हृदि मदनः VidSrk_8.37b *(188b) अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे VidSrk_8.37a *(188a) अङ्के निलीय कमितुः शिथिलाङ्गमुद्रा VidSrk_19.4c *(562c) अङ्गस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्य् अग्रपूतीनि जग्ध्वा VidSrk_44.3b *(1530b) अङ्गं विह्वलयन् मनो विकलयन् मानं समुन्मूलयन् VidSrk_34.9c *(1133c) अङ्गाकृष्टदुकूलया सरभसं gƬhau भुजाभ्यां स्तनाव् VidSrk_19.12a *(570a) अङ्गामोदसमोच्छ्वलद्घृणिपतद्भृङ्गावलीमालितः VidSrk_3.1a *(25a) अङ्गुलीकथनाद् एव VidSrk_37.36c *(1248c) अङ्गुष्ठाक्रमवक्रिताङ्गुलिर् अधः पादार्धनीरुद्धभूः VidSrk_35.10a *(1157a) अङ्गे च प्रतिभाति मार्दवम् इदं स्निग्धस्वभावश् चिरं VidSrk_17.29c *(493c) अङ्गेनाङ्गम् अनुप्रविश्य मिलतो हस्तावलेपादिभिः VidSrk_33.9a *(1027a) अङ्गेषु किं नखपदानि न मण्डलानि VidSrk_20.9d *(620d) अङ्गेषु प्रथमप्रवृद्धफलिनी लावण्यसम्पादिनी VidSrk_22.30c *(729c) अङ्गेष्व् अलब्धपरिभोगसुखो ऽन्धकारो VidSrk_28.8c *(892c) अच्छः कच्छेषु पङ्कः सुखयति सरिताम् आतपाद् उक्षपालम् VidSrk_11.17d *(282d) अजगरम् अपि चाहं मुष्टिनिष्पिष्टवक्त्रं VidSrk_45.14c *(1555c) अजाजीजम्बाले रजसि मरिचानां च लुठिताः VidSrk_35.1a *(1148a) अजानानस् तत्त्वं न स मृगयते ऽन्यां च सरसीम् VidSrk_40.15c *(1347c) अजानानस् तेषाम् अपि नियतकर्म स्वकफलं VidSrk_49.34c *(1671c) अज्ञातोपनतेन तेन सहसा मूर्ध्नैव सम्भावितः VidSrk_21.59d *(693d) अञ्जलिस्थानि पुष्पाणि VidSrk_37.20a *(1232a) अट्टेषु काण्डपटवारितशीकरेषु VidSrk_10.10c *(224c) अणुर् अपि ननु नैव क्रोडभूषास्य काचित् VidSrk_33.61a *(1079a) अत एव खलो दोषान् VidSrk_38.22c *(1275c) अत एव तयोः स्पर्शे VidSrk_43.3c *(1520c) अतरुवारिर् अतः परम् असमशिलादुर्गमो मार्गः VidSrk_24.5b *(811b) अतः काचित् तन्वी रतिविहितसंकेतगतये VidSrk_24.24c *(830c) अतः खेदो नास्मिन्न् अपरम् अनुकम्पैव भवति VidSrk_42.8c *(1468c) अतः परिहरन्त्य् आजा- VidSrk_41.49c *(1429c) अतः शंकर एवासि सदा स्कन्दः परं न ते VidSrk_41.52b *(1432b) अतः संयोगे ऽस्मिन् परवति वियोगे च सहजे VidSrk_48.42c *(1635c) अतिक्रान्तं तैस् तैः कविभिर् अभिनन्दादिभिर् अपि VidSrk_42.40b *(1500b) अतिगतसखीहस्तोन्मानक्रमं दिवसक्रमैर् VidSrk_15.45c *(378c) अतिथिजनशेषम् अश्नति सज्जनजिह्वे कृताथासि VidSrk_37.40b *(1252b) अतिपीनां तमोराजीं VidSrk_26.2a *(855a) अतिप्रौढा रात्रिर् बहलशिखदीपः प्रभवति VidSrk_19.15a *(573a) अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः VidSrk_38.1a *(1254a) अतिरभसकृतानां कर्मणाम् आ विपत्तेर् VidSrk_49.29c *(1666c) अतिहरितपत्रपरिकरसम्पन्नस्पन्दनैकविटपस्य VidSrk_27.19a *(876a) अत्यक्तायाद्रिपुत्र्या त्रिपुरहरजगत्क्लेशहन्त्रे नमस् ते VidSrk_4.27d *(56d) अत्यच्छो ऽयम् अधश् च पङ्कम् अखिलं छायापदेशाद् अभूत् VidSrk_29.17b *(913b) अत्यन्तं करिसूकराहिगवयैर् भीमं पुरः काननम् VidSrk_24.4b *(810b) अत्यन्ताभिमते ऽपि वस्तुनि विधिर् यासां निषेधात्मकं VidSrk_16.1c *(384c) अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन् मन्यसे VidSrk_41.24a *(1404a) अत्युच्चैः पदम् इच्छता पुनर् इयं नो लङ्घनीया त्वया VidSrk_33.105b *(1123b) अत्युत्सार्य बहिर् विटङ्गवडभीगण्डस्थलश्यामिकां VidSrk_28.10a *(894a) atyudgìharayasthirÃk­tighanadhvÃnabhramanmandara- VidSrk_2.3a *(19a) अत्युन्माथिनि चन्दने ऽपि नियतं नामाग्निर् उत्तिष्ठति VidSrk_21.31d *(665d) अत्रास्थः पिशितं शवस्य कठिनैर् उत्कृत्य कृत्स्नं नखैर् VidSrk_44.8a *(1535a) अत्रैष स्वयम् एव चित्रफलके कम्पस्खलल्लेखया VidSrk_18.15a *(549a) अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो VidSrk_8.13c *(164c) अथ च हृदये मानग्रन्थिः स्वयं शिथिलायते VidSrk_8.8d *(159d) अथ जाम्बूनदपत्रपिञ्जराभम् VidSrk_29.45b *(941b) अथाशाः पूरयन्न् एव VidSrk_33.39c *(1057c) अदर्पं कन्दर्पं जननयननिर्माणम् अफलं VidSrk_16.22c *(405c) अदातरि समृद्धे ऽपि VidSrk_49.10c *(1647c) अद्य श्वो वा सरिद् अकरुणा त्वां श्रिया पातयित्री VidSrk_33.59d *(1077d) अद्य श्वो विजनिष्यमाणगृहिणी तत्रैव यत् कुन्थति VidSrk_39.7d *(1310d) अद्य स्मरामि परिमृज्य paÂäcalena VidSrk_23.36c *(787c) अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिम् इन्दूज्वलाम् VidSrk_32.13a *(1007a) अद्य स्वां जननीम् अकारणरुषा प्रातः सुदूरं गतां VidSrk_24.22a *(828a) अद्यानन्दं ददति विचरच्चक्रवाकोपचञ्चु- VidSrk_11.23c *(288c) अद्यापि शैशवदशालडितानि तानि VidSrk_15.10b *(343b) अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि VidSrk_29.25a *(921a) अद्याप्य् उन्मनयन्ति काननशुकाः सो ऽयं गिरिर् माल्यवान् VidSrk_47.10d *(1586d) अद्याप्य् उर्वीवलयतिलक श्यामलिम्नावलिप्तान्य् VidSrk_32.24c *(1018c) अद्याभोगिनि gìhamarmanivahe हर्माग्रवेदीजुषां VidSrk_34.12a *(1136a) अद्याम्भः परितः पतिष्यति भुवस् तापो ऽद्य निर्वास्यति VidSrk_10.29a *(243a) अद्यायं परचक्रभूमनृपतेर् वोढुं त्रिलोकीधुरं VidSrk_41.33c *(1413c) अद्याशनं शिशुजनस्य बलेन जातं VidSrk_39.8a *(1311a) अद्यैनं बदरीनिकुञ्जकुहरे लीनं प्रचण्डोरगे VidSrk_24.12c *(818c) अद्यैव वा मरणम् अस्तु युगान्तरे वा VidSrk_37.3c *(1215c) अद्योद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः VidSrk_21.59a *(693a) अद्राक्षीद् अपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्- VidSrk_49.42a *(1679a) अद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयत्नि VidSrk_9.13d *(203d) अध उपरि निधाय स्तम्भिकां रोमराजीम् VidSrk_16.32b *(415b) अधरम् इन्दुकराद् अपि शुभ्रयन्त्य् अरुणयन्त्य् अरुणाद् अपि किं दृशम् VidSrk_17.23b *(487b) अधरः पद्मरागो ऽयम् VidSrk_20.18a *(629a) अधरेणोन्नतिभाजा bhujaÇgaparipŬitena ते दूति VidSrk_25.15a *(851a) अधरे व्रणखण्डिते VidSrk_25.8b *(844b) अधरौ वीतरागौ ते VidSrk_25.4c *(840c) अधस्ताद् ईक्षते जनम् VidSrk_33.68d *(1086d) अधः पश्यन् पार्श्वद्वयवलितसाचीकृतशिराः VidSrk_11.8a *(273a) अधिकविकसदन्तर्विस्मयस्मेरतारैः VidSrk_17.18b *(482b) अधिकश्यामकलङ्कपङ्कलेखः VidSrk_30.22b *(978b) अधिगतपतिविक्रमास्तभीतिस् तु दयितापि विलोकयांचकार VidSrk_45.17b *(1558b) अधीते भिक्षाभुग् भुवम् अधिशयानश् चिरतरम् VidSrk_42.18b *(1478b) अधीराक्ष्याः पीनस्तनकलशम् आस्कन्दसि मुहुः VidSrk_16.39a *(422a) अधो ऽधः पश्यतः कस्य VidSrk_49.50a *(1687a) अधो ऽधो गङ्गावद् वयम् उपगता दूरम् अथवा VidSrk_40.21c *(1353c) अध्येतॄणां दधानं भृशम् अलसदृशां किंचिद् अङ्गावसादं VidSrk_31.6c *(986c) अध्वन्यस्य वधूर् वियोगविधुरा भर्तुः स्मरन्ती यदि VidSrk_49.41a *(1678a) अध्वन्यानाम् अशरणमरुप्रान्तरे को ऽभ्युपायः VidSrk_33.21d *(1039d) अध्वन्य् एव हि बिन्दुभिर् विगलितं श्राणे शरावोदरे VidSrk_39.12d *(1315d) अध्वश्रमाय चरणौ विरहाय दारा VidSrk_39.18a *(1321a) अध्वश्रान्तप्रवहणहरित्फेनशङ्कां दिशद्भिः VidSrk_11.21b *(286b) अनङ्ग पलितं मूर्ध्नि VidSrk_43.1a *(1518a) अनधिगतपरिमलापि हि हरति दृशं मालतीमाला VidSrk_50.21b *(1718b) अनन्तनाम यद् रूपं VidSrk_49.38c *(1675c) अनयनपथवर्ती यस् त्वयालेखि नाथः VidSrk_22.41b *(740b) अनर्घः सव्रणो ऽपि ते VidSrk_20.18b *(629b) analasajavÃpu«potpŬacchavi प्रथमं ततः VidSrk_29.47a *(943a) अनल्पं संतापं शमयति मनोजन्मजनितं VidSrk_19.22a *(580a) अनवधिकठिनत्वं नारिकेरस्य यस्मिन् VidSrk_33.102c *(1120c) अनवलोकनम् एव विलोकनम् VidSrk_17.38b *(502b) अनवहितकमलमीलन मधुकर किं विफलम् उत्फलसि VidSrk_33.66b *(1084b) अनाकाशे को ऽयं गलितहरिणः शीतकिरणः VidSrk_16.64b *(447b) अनाथानां बाले किम् इह विपरीतं न भवति VidSrk_22.39d *(738d) अनादृत्यौचित्यं ह्रियम् अविगणय्यातिमहतीं VidSrk_42.4a *(1464a) अनार्यैर् अस्माभिः परम् इयम् अपूर्वैव रचना VidSrk_42.36b *(1496b) अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदं VidSrk_21.25a *(659a) अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो VidSrk_35.1c *(1148c) anirvyƬhe तस्मिन् प्रकृतिसुकुमाराङ्गलतया VidSrk_19.27c *(585c) अनुचितम् इदम् अक्रमश् च पुंसां VidSrk_43.2a *(1519a) अनुद्घुष्टः शब्दैर् अथ च घटनातः स्फुटरसः VidSrk_50.8a *(1705a) अनुभवमृदूभूतत्रासां मनः स्मरति प्रियाम् VidSrk_15.33d *(366d) अनुमतम् इवानेतुं जोषं तमीतमसां कुलं VidSrk_24.30a *(836a) अनुरसितगुरूणि स्त्यानम् अम्बूकृतानि VidSrk_47.15b *(1591b) अनुरूपार्घम् अलब्ध्वा पुनर् इव रत्नाकरे निहितः VidSrk_27.20b *(877b) अनुहरतः खलसुजनाव् अग्रिमपाश्चात्यभागयोः सूच्योः VidSrk_37.6a *(1218a) अनेन किल निर्जिता वयम् इति प्रियायाः करं VidSrk_14.1c *(323c) अनेन कुम्भद्वयसंनिवेश- VidSrk_16.30a *(413a) अनेन दृष्टान्तयुगेन गम्यते VidSrk_40.7c *(1339c) अनेन रम्भोरु भवन्मुखेन VidSrk_16.60a *(443a) अनेन वीतरागेण VidSrk_25.7a *(843a) antargƬhavigìhasambhramarasasphÃrÅbhavadgaï¬ayà VidSrk_19.47c *(605c) अन्तर्निबद्धगुरुमन्युपरम्पराभिर् VidSrk_23.35a *(786a) अन्तर्भूता झटिति गुणिनो यत्र पूर्णा भवन्ति VidSrk_41.74b *(1454b) अन्तर्मना असाधुर् गणयति न तदायुषो मध्ये VidSrk_38.37b *(1290b) अन्तर् मलिनदेहेन VidSrk_38.7a *(1260a) अन्तर् मे दयितामुखं तव शशी वृत्तिः समैवावयोस् VidSrk_10.26c *(240c) अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित् VidSrk_10.50c *(264c) अन्तर् विस्फुरति स्मरो बहिर् अपि vrŬà समुन्मीलते VidSrk_15.39c *(372c) अन्तर्विस्फुरदिन्द्रनीलमणिमन्मुक्तावलीमांसलाः VidSrk_17.1c *(465c) अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् VidSrk_35.16b *(1163b) अन्तर्हासचलत्कपोलफलकां धूर्तो ऽपरां चुम्बति VidSrk_19.45d *(603d) अन्तस् तारं तरलिततलाः स्तोकम् utpŬabhÃja÷ VidSrk_22.47a *(746a) अन्तस् ते यदि कोठरोदरचलद्व्यालावलीविस्फुरद्- VidSrk_33.32c *(1050c) अन्तस्तोषतुषारसौरभमयश्वासानिलापूरण- VidSrk_41.31c *(1411c) अन्तः कञ्चुकिभिः स्फुरन्मणिधरैर् अध्यासिता भूमयः VidSrk_41.23b *(1403b) अन्तः किं च सुधासपत्नम् अनिशं जागर्ति यद् रागिणां VidSrk_16.52c *(435c) अन्तःखिन्नभुजङ्गभोगविगलल्लालाभिर् आसीन् नदी VidSrk_41.26b *(1406b) अन्तःखेदम् इवोद्वहन् यद् अनिशं रत्नाकरो घूर्णते VidSrk_41.78a *(1458a) अन्तः प्रज्वलता पयांसि दहता ज्वालावलीर् मुञ्चता VidSrk_36.18c *(1210c) अन्तःप्रज्वलितस्य कामशिखिनो दाहार्जितैर् भस्मभिः VidSrk_18.14c *(548c) अन्तःप्रतप्तमरुसैकतदह्यमान- VidSrk_40.43c *(1375c) अन्तःप्रवृद्धमकरध्वजपावकस्य VidSrk_20.1c *(612c) अन्तः प्रस्तरसंग्रहो बहिर् अपि भ्रश्यन्ति गन्धद्रुमा VidSrk_33.10c *(1028c) अन्तःप्राणावरोधाद् उपरतसकलध्यानरुद्धेन्द्रियस्य VidSrk_4.28b *(57b) अन्तःप्रौढकलङ्कतुच्छम् अभितः सान्द्रं परिस्तीर्यते VidSrk_29.22c *(918c) अन्तःशीर्णकरङ्ककर्करतरत्संरोधिकूलंकष- VidSrk_44.7c *(1534c) अन्तोद्वेल्लद्बलाकावलिकुणपशिरोनद्धनीलाभ्रकेशः VidSrk_10.35b *(249b) अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- VidSrk_44.5a *(1532a) अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचाराश् VidSrk_34.2a *(1126a) अन्यत् परगृहोत्खातात् कर्म येषां न विद्यते VidSrk_38.11b *(1264b) अन्यद् वा surasindhusaikatataÂÅdarbhëÂakasrastara- VidSrk_48.8c *(1601c) अन्यस्यापि महात्मनो न वपुषि स्वल्पो ऽपि तोयव्ययः VidSrk_36.6d *(1198d) अन्यः को ऽपि कषायकण्ठलिठनाद् आघर्घरो निस्वनः VidSrk_11.19b *(284b) अन्यः को ऽपि स कुम्भसम्भवमुनेर् आस्तां शिखी जाठरो VidSrk_36.8a *(1200a) अन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं VidSrk_44.13a *(1540a) अन्यान् मन्त्रयते पुनर् मयि गते मौनं समालम्बते VidSrk_17.30c *(494c) अन्यापि किं न सखि भाजनम् ईदृशानां VidSrk_49.3c *(1640c) अन्येषां चक्षुषः फलम् VidSrk_17.36d *(500d) अन्यैव सा स्थितिर् अहो मलयद्रुमस्य VidSrk_33.18c *(1036c) अन्योन्यप्रचलास्थिपञ्जररणत्कङ्कालजन्मा रवः VidSrk_5.1d *(71d) अन्योन्यप्रतिकूलम् ईशशिवयोः पाणिग्रहे पातु वः VidSrk_5.29d *(99d) अन्योन्यमण्डलाक्रान्तौ VidSrk_16.78c *(461c) अन्योन्यमिश्रितम् अपि व्यतिरिच्य शुद्धं VidSrk_40.42c *(1374c) अन्योन्यं शयनीयम् ईहितरसव्याप्तिप्रवृत्तस्पृहम् VidSrk_20.8b *(619b) अन्योन्यं हृदये स्थिते ऽप्य् अनुनये संरक्षतोर् गौरवम् VidSrk_21.33b *(667b) अन्योन्याक्रमिणः शरारिशिशवः प्रातर् नदीरोधसि VidSrk_35.4c *(1151c) अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चल- VidSrk_15.37a *(370a) अन्योन्यालोकिनीभिः परिचयजनितप्रेमनिष्यन्दिनीभिर् VidSrk_29.24c *(920c) अन्योन्योपमितं युगं निरुपमं ते ऽयुग्मम् अङ्गेषु यत् VidSrk_16.70a *(453a) अन्यो ऽपि चन्दनतरोर् महनीयमूर्तेः VidSrk_33.69a *(1087a) अन्यो मन्दिरम् आगतः परिचयाद् अप्राप्तकामो गतः VidSrk_42.44c *(1504c) अन्विष्यन्त्य् अर्थिनो नार्थान् VidSrk_37.27c *(1239c) अपगतरजोविकारा घनपटलाक्रान्ततारकालोका VidSrk_10.17a *(231a) अपत्यानि प्रायो दश दश वराही जनयति VidSrk_36.14a *(1206a) अपनय महामोहं राजन्न् अनेन तवासिना VidSrk_32.21a *(1015a) अपश्यत् कासारश्रियम् अमृतवर्तिप्रणयिनीं VidSrk_33.14c *(1032c) अपहृतम् अपविद्धं पीतम् उन्मूलितं च VidSrk_17.18d *(482d) अपार्थ इह दीयते VidSrk_20.18d *(629d) अपां मूले लीनं क्षणपरिचितं चन्दनरसे VidSrk_9.11a *(201a) अपि कुसुमपृषत्कैर् देवदेवस्य जेता VidSrk_14.5c *(327c) अपि क्षोणीन्द्राणां कुरु फलवतः स्वान् अपि गुणान् VidSrk_33.1b *(1019b) अपि च किम् अपि vrŬÃæ krŬÃsakhÅm इव मन्यते VidSrk_15.40d *(373d) अपि ज्ञात्वा शास्त्रं कटकम् अटतो जीर्यति वपुस् VidSrk_42.18c *(1478c) अपि तरुणयोः किं स्यात् तस्यां दिवि स्पृहयालुता VidSrk_19.19c *(577c) अपि ननु शशलक्ष्मन् मा मुचस् त्वं च तस्याम् VidSrk_23.10c *(761c) अपि पद्भ्यां पराभवम् VidSrk_42.25b *(1485b) अपि परिणमयित्री राजरम्भाफलानां VidSrk_9.23c *(213c) अपि बहलपिपासापांशुलः कण्ठनालः VidSrk_33.36d *(1054d) अपि रमयितुं रागान्धेव भ्रमत्य् अखिलं जगत् VidSrk_32.14d *(1008d) अपि रहसि कृतानां वाग्विहीनो ऽपि जातः VidSrk_20.15c *(626c) अपि वज्रेण संघर्षम् VidSrk_42.25a *(1485a) अपि स दिवसः किं स्याद् यत्र प्रियामुखपङ्कजे VidSrk_23.26a *(777a) अपि स्तोकोन्निद्रैर् नयनकुमुदैर् मोदय दिशो VidSrk_22.31c *(730c) अपि स्पर्धायुद्धं तद् इह हि नमस्यः कण्ठिनिमा VidSrk_16.46d *(429d) अपि हतक हिमांशो मा स्पृश krŬayÃpi VidSrk_22.15b *(714b) अपूर्वः को ऽपि कोपाग्निः VidSrk_37.16a *(1228a) अपूर्वेयं धनुर्विद्या VidSrk_41.41a *(1421a) अपेक्षन्ते न च स्नेहं VidSrk_37.18a *(1230a) अपेताः शत्रुभ्यो वयम् इति विषादो ऽयम् अफलः VidSrk_40.39a *(1371a) अप्य् अस्माद् अवतार एव भवतो नोन्मादभेरीरवः VidSrk_33.8c *(1026c) अप्य् उस्रैर् धवलीभवत्सु गिरिषु क्षुब्धो ऽयम् उन्मज्जता VidSrk_29.14c *(910c) अप्य् एतास् तु चिकीर्षयेव तपसां ताराक्षमाला दिशो VidSrk_27.6c *(863c) अप्य् एते सहकारसौरभमुचो वाचालिताः कोकिलैर् VidSrk_8.1c *(152c) अप्रत्याकलितप्रभावविभवे सर्वाश्रयाम्भोनिधौ VidSrk_33.2a *(1020a) अप्राप्तकेलिसुखयोर् अतिमानरुद्ध- VidSrk_21.52a *(686a) अप्रियाण्य् अपि कुर्वाणो VidSrk_49.33a *(1670a) अब्धिर् लङ्घित एव वानरभटैः किं त्व् अस्य गम्भीरताम् VidSrk_50.4c *(1701c) अभयम् अभयं देव ब्रूमस् तवासिलतावधूः VidSrk_32.14a *(1008a) अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं VidSrk_35.45a *(1192a) अभिनववधूरोषस्वादुः करीषतनूनपाद् VidSrk_13.12c *(317c) अभिन्नो ऽपि स्वामिन् न किम् असि समुद्रः स्वविषये VidSrk_41.80d *(1460d) अभिपतति घनं शृणोति गर्जाः VidSrk_33.65a *(1083a) अभिमुखपतयालुभिर् ललाटश्रमसलिलैर् अविधौतपत्रलेखः VidSrk_20.14a *(625a) अभिमुखे मयि संवृतम् ईक्षितं VidSrk_17.41a *(505a) अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् VidSrk_49.23b *(1660b) अभूमिः कोपानां ननु निरपराधः परिजनः VidSrk_21.36d *(670d) अभूमौ प्रत्याशा न हि फलति विघ्नं च कुरुते VidSrk_40.15d *(1347d) अभेदभाग् ईश्वरविश्वरूपयोः VidSrk_49.1b *(1638b) अभ्यर्णश्रीर् घननिधुवनक्लान्तिनिद्रान्तरेषु VidSrk_6.39b *(142b) अभ्यर्थनाय वचनं च वपुर् जरायै VidSrk_39.18b *(1321b) अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस् तत् पुनर् VidSrk_45.1c *(1542c) अभ्यासस्य किम् अस्त्य् अगोचरम् इति प्रत्याशया मोहितः VidSrk_16.70d *(453d) अभ्युक्ष्य bëpasalilair निजदेहहव्यम् VidSrk_18.16b *(550b) अभ्युद्गते सकलधामनिधौ च तस्मिन्न् VidSrk_36.13c *(1205c) अभ्युद्यत्कवलग्रहप्रणयिनस् ते शल्लकीपल्लवास् VidSrk_33.106a *(1124a) अमन्दमणिनूपुरक्वणनचारुचारीक्रमं VidSrk_17.62a *(526a) अमी नेत्रानन्दं ददति चरणाचोटितमुखाः VidSrk_35.38b *(1185b) अमी पानकरङ्काभाः VidSrk_32.4c *(998c) अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी- VidSrk_34.15c *(1139c) अमी मन्दाराणां दवदहनसंदेहितधियो VidSrk_9.10c *(200c) अमीषां प्राणानां तुलितबिसिनीपत्रपयसां VidSrk_42.7a *(1467a) अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां VidSrk_3.5a *(29a) अमीषां मण्डलाभोगः VidSrk_16.80a *(463a) अमी स्वैरं स्वैरं मलयमरुतो वान्ति दिनजं VidSrk_34.19c *(1143c) अमुष्मिन्न् आरुह्य स्फटिकमयसर्वाङ्गसुभगे VidSrk_47.6c *(1582c) अमुष्मिन् संनद्धे जलमुचि समभ्यस्य कतिचित् VidSrk_10.51a *(265a) अमुं कालक्षेपं त्यज लजद गम्भीरमधुरैः VidSrk_33.11a *(1029a) अमृतम् अधरे तिर्यग्भूते विषं च विलोचने VidSrk_16.18d *(401d) अमृतसिक्तम् इवाङ्गम् इदं यदि भवति तन्वि तवाद्भुतवीक्षितैः VidSrk_17.23a *(487a) अम्ब द्विगुणगम्भीरे VidSrk_5.8c *(78c) अम्बरे कति तारकाः VidSrk_23.39d *(790d) अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान् VidSrk_50.20a *(1717a) अम्बा शेते ऽत्र वृद्धा परिणतवयसाम् अग्रणीर् अत्र तातो VidSrk_24.6a *(812a) अम्बेयं नेयम् अम्बा न हि खरकपिशं श्मश्रु तस्या मुखार्धे VidSrk_5.20a *(90a) अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु VidSrk_29.46c *(942c) अम्भः कर्दमताम् उपैति सहसा पङ्कद्रवः पांशुतां VidSrk_41.48a *(1428a) अम्भो गम्भीरनाभीकुहरकवलनोमुक्तपर्यस्तलोलत्- VidSrk_46.1c *(1563c) अम्भोद एव शरणं यदि निर्गुणस्य VidSrk_33.69d *(1087d) अम्भोधरश्यामदलप्रकाशम् VidSrk_10.45d *(259d) अम्भोधरात् पतति सम्प्रति वज्रघातः VidSrk_33.83d *(1101d) अम्भोधरावलिघनध्वनिर् अट्टहासः VidSrk_4.12d *(41d) अम्भोधरैः स्फुरितवीचिसहस्रपत्रम् VidSrk_36.2b *(1194b) अम्भोधेर् जलयन्त्रमन्दिरपरस्पन्दे ऽपि निद्राणयोः VidSrk_9.24a *(214a) अम्भोधेर् va¬avÃmukhÃnalajhalÃjvÃlopagƬhÃntarà VidSrk_10.18a *(232a) अम्भोनिधेर् अनवगीतगुणैकराशेर् VidSrk_33.91a *(1109a) अम्भोमुचां जलधयो यदि पूरयन्ति VidSrk_36.15d *(1207d) अम्भोमुचां सलिलम् उद्गिरतां निशीथे VidSrk_35.14a *(1161a) अम्भो रुणद्धि किम् उ सैकतसेतुबन्धः VidSrk_45.4d *(1545d) अम्भोरुहं वदनम् अम्बकम् इन्दुकान्तः VidSrk_18.4a *(538a) अयम् अयमयं किं च क्लाम्यत्य् असंस्मरणेन ते VidSrk_22.32c *(731c) अयम् उदयति मुद्राभञ्जनः पद्मिनीनाम् VidSrk_30.23a *(979a) अयम् udayÃcalaikacƬÃmaïir अभिनवदर्पणो दिशाम् VidSrk_29.34c *(930c) अयम् उदेति करेण दिगङ्गनाः VidSrk_29.2c *(898c) अयम् उषसि विनिद्रद्राविडीतुङ्गपीन- VidSrk_34.20a *(1144a) अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकरसः VidSrk_16.44c *(427c) अयं काणः शुक्रो विषमचरणः सूर्यतनयः VidSrk_49.34a *(1671a) अयं जृम्भारम्भस्फटिकशुचिदन्तांशुनिचयो VidSrk_16.66c *(449c) अयं ते विद्रुमच्छायो VidSrk_17.28a *(492a) अयं त्व् आकूतज्ञः परिणतिपरामर्शकुशलः VidSrk_21.22c *(656c) अयं धारावाहस् तडिद् इयम् इयं दग्धकरका VidSrk_22.9a *(708a) अयं धूर्तो मायाविनयमधुराद् अस्य चरितात् VidSrk_21.51a *(685a) अयं नन्दी संध्यासमयकृतकृत्यव्यवसितिस् VidSrk_27.9c *(866c) अयं निजः परो वेति VidSrk_37.29a *(1241a) अयं मा भूत् कश्चित् प्रतनुमतिकिर्मीरितमनः- VidSrk_42.46c *(1506c) अयं मुग्धे चन्द्रः किम् इति मयि तापं प्रकटयत्य् VidSrk_22.39c *(738c) अयं लोकन्मुक्तावलिकिरणमालापरिकरः VidSrk_17.8a *(472a) अयं वाराम् एको निलय इति रत्नाकर इति VidSrk_33.7a *(1025a) अयं स भुवनत्रयप्रथितसंयमः शंकरो VidSrk_14.1a *(323a) अयाच्यो नार्तानाम् अनुपकरणीयो न महताम् VidSrk_40.30d *(1362d) अयि पिबत चकोराः कृत्स्नम् उन्नामिकण्ठक्रमसरलितचञ्चच्चञ्चवश् चन् VidSrk_23.49a *(800a) अयि पुरारि परुन्मलयानिला ववुर् अमी जगुर् एव च कोकिलाः VidSrk_15.48a *(381a) अये किंचिद्वक्रे त्वयि सुभग सर्वे कथम् अमी VidSrk_18.20c *(554c) अये पश्यावस्थाम् अकरुणसमीरव्यतिकर- VidSrk_33.11c *(1029c) अये मुक्तारत्न प्रसर बहिर् उद्द्योतय गृहान् VidSrk_33.1a *(1019a) अरतिर् इयम् उपैति मां न निद्रा VidSrk_22.24a *(723a) अरत्नालोकसंहार्यम् VidSrk_49.31c *(1668c) अर्कालोकः क्रियाद् वो मुदम् उदयशिरश्चक्रवालालवालाद् VidSrk_7.4c *(151c) अर्चिर्मालाकरालाद् दिवम् अभिलिहतो दाववह्नेर् अदूराद् VidSrk_35.40a *(1187a) अर्चिष्मन्ति विदार्य वक्त्रकुहराण्य् आ सृक्कणो वासुकेस् VidSrk_5.25a *(95a) अर्चिस् तिग्मांशुरोचिर् गगनमलिनिमा कज्जलं दह्यमाना VidSrk_41.77c *(1457c) अर्णवः फेनचन्दनम् VidSrk_29.39b *(935b) अर्थाभावे मृदुता काठिन्यं भवति चार्थबाहुल्ये VidSrk_42.57a *(1517a) अर्थिभ्यः प्रददौ नवेन्दुविशदान्य् अस्थीनि पद्माकरः VidSrk_49.20d *(1657d) अर्थिभ्यो वसु वर्षता पुनर् असौ saærƬharatnÃÇkura- VidSrk_46.9c *(1571c) अर्थो न सम्भृतः कश्चिन् VidSrk_42.52a *(1512a) अर्धावदग्धगलदङ्गरसावसिक्तम् VidSrk_22.8c *(707c) अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां VidSrk_19.31c *(589c) अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण VidSrk_10.44a *(258a) अर्धोरुकं त्रुटति पुत्रि तव क्षणेन VidSrk_15.10d *(343d) अलकेषु चूर्णभासः स्वेदलवाभान् कपोलफलकेषु VidSrk_10.31a *(245a) अलम् अतिचपलत्वात् स्वप्नमायोपमत्वात् VidSrk_17.13a *(477a) अलसमधुरैर् लीलातन्त्रैस् तयार्धविलोकितैः VidSrk_17.66d *(530d) अलसयति गात्रम् अधिकं भ्रमयति चेतस् तनोति संतापम् VidSrk_17.32a *(496a) अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैर् VidSrk_17.18a *(482a) अलसवलितैः प्रेमार्द्रार्द्रैर् निमेषपराङ्मुखैः VidSrk_17.44a *(508a) अलंकारः शङ्काकरनरकपालः परिकरः VidSrk_40.12a *(1344a) अलीकव्यामुक्तप्रचुरकबरीबन्धनमिषाद् VidSrk_16.66a *(449a) अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां VidSrk_42.4c *(1464c) अलीनां मालाभिर् विरचितजटाभारमहिमा VidSrk_34.10a *(1134a) avagìheva गम्भीर- VidSrk_50.25c *(1722c) अवचनं वचनं प्रियसंनिधाव् VidSrk_17.38a *(502a) अवताद् वो हरगुहयोर् उभयपरित्राणकातरता VidSrk_4.37b *(66b) अवनम्रमुखि व्यक्तम् VidSrk_16.76c *(459c) अवन्ध्या च ख्याता भुवि कथम् अगम्या कविवृषैः VidSrk_50.28c *(1725c) अवयवावरणं च यद् अञ्चल- VidSrk_17.38c *(502c) अवश्यं को ऽपि त्वद्गुणपरिचयाकृष्टहृदयो VidSrk_33.55c *(1073c) अवश्यं यातरश् चिरतरम् उषित्वापि विषया VidSrk_48.24a *(1617a) अवस्थाम् आपन्ना मदनदहनोद्दाहविधुराम् VidSrk_22.17c *(716c) अवस्थेयं स्थाणोर् अपि भवति यत्रामरगुरोर् VidSrk_40.12c *(1344c) अवार्यं सूर्यरश्मिभिः VidSrk_49.31d *(1668d) अविकारिणम् अपि सज्जनम् अनिशम् अनार्यः प्रबाधते ऽत्यर्थम् VidSrk_40.26a *(1358a) अविघ्नं हेरम्बो भवदघविघातं घटयतु VidSrk_5.23d *(93d) अविचलितकपोलं जल्पतोश् च क्रमेण VidSrk_19.40b *(598b) अविदितगतयामा रात्रिर् एव व्यरंसीत् VidSrk_19.40d *(598d) अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् VidSrk_50.21a *(1718a) अविन्यवतीनिर्विच्छेदस्मरव्ययदायिनः VidSrk_24.3c *(809c) अविविक्ताव् अतिस्तब्धौ VidSrk_43.10a *(1527a) अविवेकि कुचद्वयम् VidSrk_16.54b *(437b) अवोचद् यं पश्येत्य् अवतु स शिवः सा च गिरिजा VidSrk_4.18c *(47c) अव्यक्तहूंकृतिचलत्कुचमण्डलायास् VidSrk_23.35c *(786c) अव्याद् वो वलिकाङ्घ्रिपातविचलद्भूगोलहेलोन्मुख- VidSrk_5.13a *(83a) अव्याद् वो हतदेवदुन्दुभिघनध्वानातिरिक्तस् तयोर् VidSrk_5.1c *(71c) अव्याल मारयति कापि भुजङ्गभङ्गिः VidSrk_18.12d *(546d) अव्याहतं मुरजितः कृतकप्रसुप्तम् VidSrk_6.18d *(121d) अशिथिलपरिरम्भव्यापृतैकैकदोष्णोर् VidSrk_19.40c *(598c) अशिथिलपरिस्पन्दः कुन्दे तथैव मधुव्रतो VidSrk_8.8a *(159a) अशोके शोकार्तः किम् असि बकुले ऽप्य् आकुलमना VidSrk_33.56a *(1074a) अश्रेयांसि क्षिणोति त्रिपुरहरशरोद्गारजन्मानलो वः VidSrk_4.38d *(67d) अश्रेयो व्यस्यताद् वस् त्रिनयननयनोपान्तवान्तो हुताशः VidSrk_4.22d *(51d) असज्जनात् कस्य भयं न जायते VidSrk_38.5b *(1258b) असज्जनाश् चेन् मधुरैर् वचोभिः VidSrk_38.40a *(1293a) असद्वृत्तो नायं न च सखि गुणैर् एष रहितः VidSrk_21.24a *(658a) असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनुधनः VidSrk_37.1a *(1213a) असरलजनाश्लेषक्रूरस् तुषारसमीरणः VidSrk_13.12d *(317d) असह्यः सह्येत प्रियविरहदाहव्यतिकरः VidSrk_49.57d *(1694d) असंज्ञाः खल्व् एते जलशिखरमरुद्धूमनिचयाः VidSrk_33.53c *(1071c) असंतुष्टं चेतः कुलिशकठिनं जीवितम् इदं VidSrk_42.43c *(1503c) असंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः VidSrk_33.56d *(1074d) असारं संसारं परिमुषितरत्नं त्रिभुवनं VidSrk_16.22a *(405a) असाव् अस्याः स्पर्शो वपुषि बलहश् चन्दनरसः VidSrk_16.44b *(427b) असाव् अहं लोहमयी स यस्याः VidSrk_22.25a *(724a) असाव् एकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन् VidSrk_29.13a *(909a) असितभुजगशिशुवेष्टितम् अभिनवम् आभाति केतकीकुसुमम् VidSrk_10.33a *(247a) असितसिचयप्रान्तभ्रान्त्या मुहुर् मुहुर् उत्क्षिपञ् VidSrk_6.44c *(147c) असिन्दूरेण सीमन्तो VidSrk_41.49a *(1429a) असौ गतः सौगत एव यस्मात् VidSrk_22.7a *(706a) असौ नास्तीवेन्दुः क्वचिद् अपि रविः प्रोषित इव VidSrk_10.48a *(262a) असौ बिभ्रत्ताम्रत्विषम् उदयशैलस्य शिरसि VidSrk_29.42a *(938a) असौ समालोकितकाननान्तरे VidSrk_29.50a *(946a) अस्तव्यास्तान् क्रमततगतीन् पत्रिमालातरङ्गान् VidSrk_27.8a *(865a) अस्तंगतभारविरवि कालवशात् कालिदासविधुविधुरम् VidSrk_50.9a *(1706a) अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि VidSrk_27.6a *(863a) अस्ताद् ददौ झगिति झम्पमयं पयोधौ VidSrk_30.15d *(971d) अस्ताद्रिशिरोविनिहितरविमण्डलसरसयावघट्टाङ्कम् VidSrk_27.23a *(880a) अस्ति भयम् अस्ति कौतुकम् अस्ति च मन्दाक्षम् अस्ति चोत्कण्ठा VidSrk_15.35a *(368a) अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो VidSrk_6.1a *(104a) अस्तोपधानविनिहितरविबिम्बशिरोनिकुञ्चितदिगङ्गः VidSrk_27.26a *(883a) अस्त्य् अन्यस् तु स संनिवेशशिशिरः शब्दार्थयोः संगमो VidSrk_50.11c *(1708c) अस्त्य् अन्यो ऽपि प्रलयरजनीसंनिपाते ऽप्य् अनिद्रो VidSrk_36.20c *(1212c) अस्थानं गुणिनो गताः VidSrk_42.26b *(1486b) अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् VidSrk_40.24a *(1356a) अस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः VidSrk_44.5d *(1532d) अस्मत्संकथयैव पार्थिवसुतः सम्प्रत्य् अयं लज्जते VidSrk_41.53b *(1433b) अस्माकम् इवोच्छ्वासा दिवसा दीर्घाश् च तप्ताश् च VidSrk_23.31b *(782b) अस्माकं तु मनोरथोपरचितप्रासादवापीतट- VidSrk_42.1c *(1461c) अस्माकं तु विदीर्णदण्डितपटीप्रच्छादितोद्घाटित- VidSrk_13.7c *(312c) अस्मादृशां नूनम् अपुण्यभाजां VidSrk_42.29a *(1489a) अस्मान् मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां VidSrk_36.5c *(1197c) अस्माभिश् चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं VidSrk_42.47a *(1507a) अस्मिन् ईषद्वलितविततस्तोकविच्छिन्नभुग्नः VidSrk_35.27a *(1174a) अस्मिन् पापाहम् एका कतिपयदिवस्प्रोषितप्राणनाथा VidSrk_24.6c *(812c) अस्मिन् वृद्धवनेचरीकरतलैर् दत्ताः सपञ्चाङ्गुलाः VidSrk_35.43a *(1190a) अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्य् अभूद् VidSrk_45.5c *(1546c) अस्या मुखम् अभूद् ध्रुवम् VidSrk_16.14b *(397b) अस्या यज् जघनं घनं च कलया प्रत्यङ्गम् एणीदृशः VidSrk_15.47c *(380c) अस्यास् तुङ्गम् इव स्तनद्वयम् इदं निम्नेव नाभिः स्थिता VidSrk_17.29a *(493a) अस्यास् त्रिवलिबन्धेन VidSrk_16.10c *(393c) अस्याः सर्गविधौ प्रजापतिर् अभूच् चन्द्रो नु कान्तिप्रदः VidSrk_16.73a *(456a) अस्योदयात् प्रभृति vächati दानपात्रं VidSrk_41.68c *(1448c) अस्रस्रोतस्य् अजस्रस्रुतबहलवसा वासविस्रे स्वनन्ति VidSrk_44.9d *(1536d) अहम् अपि चन्दनपङ्कैर् अङ्कम् अनङ्कं करिष्यामि VidSrk_29.10b *(906b) अहम् इव शून्यम् अरण्यं वयम् इव तनुतां गतानि तोयानि VidSrk_23.31a *(782a) अहम् इह स्थितवत्य् अपि तावकी VidSrk_49.11a *(1648a) अहर् वा रात्रिर् वा द्वयम् अपि विलुप्तप्रविचयं VidSrk_10.48c *(262c) अहल्यासुत्राम्णोः क्षणिकम् इव तत् संगतम् अभूत् VidSrk_24.8d *(814d) अहह कष्टम् अपण्डितता विधेः VidSrk_42.13d *(1473d) अहंकारः को ऽयं कतिपयमणिग्रावगुडकैः VidSrk_33.104b *(1122b) अहेर् इव पयःकणाः VidSrk_38.27b *(1280b) अहो किम् अपि चित्राणि VidSrk_37.19c *(1231c) अहो दिव्यं चक्षुर् वहसि तव सापि प्रणयिनी VidSrk_21.35a *(669a) अहो दौर्गत्यम् एतयोः VidSrk_39.27d *(1330d) अहो धनुषि नैपुण्यं VidSrk_14.8a *(330a) अहो न सदृशी वृत्तिस् VidSrk_38.10c *(1263c) अहो मोहः को ऽयं शतमखमुखानां सुमनसां VidSrk_16.49c *(432c) अहो विततम् ऊर्जितं भरसहं च सिन्धोर् वपुः VidSrk_36.12d *(1204d) अहो सारङ्गाक्ष्यास् तरुणिमनि gìha÷ परिचयः VidSrk_15.42d *(375d) अहो सुमनसां वृत्तिर् VidSrk_37.20c *(1232c) अंसौ पृष्ठम् उरः सपक्षतितलं gìhaæ स्पृशन्तो मुहुः VidSrk_10.24b *(238b) ÃkaïÂhÃrpitaka¤cukäcalam उरो हस्ताङ्गुलीमुद्रणा- VidSrk_15.15a *(348a) आकपोलतललोलकुन्तलाः संचरन्ति तव वैरियोषितः VidSrk_41.62b *(1442b) आकम्पकानि शिरसश् च महाकवीनां VidSrk_0.1c *(1c) आकर्णयन्ति करिणो ऽर्धनिमीलिताक्षा VidSrk_35.14c *(1161c) आकर्णान्तविसर्पिणः कुवलयच्छायामुषश् चक्षुषः VidSrk_17.2a *(466a) आकर्षकद्रावकचुम्बकेषु VidSrk_22.25c *(724c) आकल्पं धरणीभरोद्वहनतः संकोचखिन्नात्मनो VidSrk_33.87c *(1105c) आकारमात्रमसृणेन विचेष्टितेन VidSrk_21.1c *(635c) आकीर्णे व्योम्नि सर्पसमदगजघटाकुम्भसिन्दूरपूरैः VidSrk_41.2b *(1382b) आकुब्जीकृतपृष्ठम् उन्नतवलद्वक्त्राग्रपुच्छं भयाद् VidSrk_35.16a *(1163a) आकृष्टं सहजाभिजात्यकलनात् प्रेम्णा पुरः प्रेरितं VidSrk_17.26c *(490c) आकृष्टा कबरीषु gìham अधरे सीत्कुर्वती खण्डिता VidSrk_21.43b *(677b) आकृष्टे जघनांशुके कृतम् अधःसंसक्तम् ऊरुद्वयम् VidSrk_19.12b *(570b) आकृष्यादाव् अमन्दग्रहम् अलकचयं वक्त्रम् आसज्य वक्त्रे VidSrk_24.14a *(820a) आक्रन्दाः स्तनितैर् विलोचनजलान्य् अश्रान्तधाराम्बुभिस् VidSrk_10.26a *(240a) आक्रान्तं महिषीभिर् एव शयनं त्वद्विद्विषां मन्दिरे VidSrk_41.23c *(1403c) आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा VidSrk_38.49a *(1302a) आखुभ्यः किं खलैर् ज्ञातं खलेभ्यः किम् अथाखुभिः VidSrk_38.11a *(1264a) आगस्कारिण्य् अहम् इह यया जीवितं त्वद्वियोगे VidSrk_21.9c *(643c) आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस् तुरङ्गः VidSrk_35.20a *(1167a) आचरति स्मृतिबाह्यं जाता सा बौद्धबुद्धिर् इव VidSrk_18.10b *(544b) आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः VidSrk_8.38c *(189c) आजन्म केलिभवनं यद् भीतैर् उज्झितं विपिनम् VidSrk_33.95b *(1113b) आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः VidSrk_33.10a *(1028a) आजन्मानुगते ऽप्य् अस्मिन् VidSrk_42.53a *(1513a) आजानूद्धृतनूपुरा करतलेनाछाद्य नेत्रे भृशं VidSrk_24.20c *(826c) आ ज्ञातं मधुलम्पटैर् मधुकरैर् आबद्धकोलाहले VidSrk_23.9c *(760c) आज्ञाम् एव मुनेर् निधाय शिरसा विन्ध्याचल स्थीयताम् VidSrk_33.105a *(1123a) ìhyarÃjak­tÃrambhair VidSrk_50.38a *(1735a) ìhyaæ भविष्णुर् अयम् अम्बरम् आवृणोति VidSrk_29.49d *(945d) ìhyÃn निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः VidSrk_11.27a *(292a) आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन VidSrk_49.25a *(1662a) आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्काद् VidSrk_44.3c *(1530c) आत्तः पाणियुगोदरेण करश्रेण्या श्रियालम्भितः VidSrk_6.8b *(111b) आत्ते वाससि रोद्धुम् अक्षमतया दोःकन्दलीभ्यां स्तनौ VidSrk_19.10a *(568a) आत्मज्ञानविवेकनिर्मलधियः कुर्वन्त्य् अहो दुष्करं VidSrk_48.11a *(1604a) आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः VidSrk_16.59c *(442c) आत्मनावैति ते लोकः VidSrk_37.39c *(1251c) आत्मनैवात्मकथका VidSrk_39.28c *(1331c) आत्मन्य् आत्मानम् एव व्यपगतकरणं पश्यतस् तत्त्वदृष्ट्या VidSrk_4.28c *(57c) आत्मव्यापारगुर्वी जनितजललवा जृम्भितैः साङ्गभङ्गैः VidSrk_6.30b *(133b) आत्मा निवेद्यम् इतरव्रतसारजेत्रीं VidSrk_14.11c *(333c) आत्मैव सङ्गरमुखे निजमण्डलाग्र- VidSrk_41.72c *(1452c) आत्मोद्धतैर् अपिरजोभिर् अलङ्घनीया VidSrk_35.18c *(1165c) आदाय वारि परितः सरितां शतेभ्यः VidSrk_33.23a *(1041a) आ दृष्टिप्रसरात् प्रियस्य पदवीम् उद्वीक्ष्य निर्विण्णया VidSrk_22.29a *(728a) आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता VidSrk_31.3a *(983a) आदौ वितत्य चरणौ विनमय्य कण्ठम् VidSrk_35.21a *(1168a) आदौ विस्मयनिस्तरङ्गम् अनु च प्रेङ्खोलितं साध्वसैर् VidSrk_17.26a *(490a) आदौ शुष्यति संकुचत्य् अनु ततश् चूर्णत्वम् आदद्यते VidSrk_18.19c *(553c) आद्यकुलोपनिमन्त्रणसुहितद्विजदुःसहोष्माणः VidSrk_11.26b *(291b) आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर- VidSrk_47.3a *(1579a) आधाराः प्लुतबालशैवलदलच्छेदावकीर्णोर्मयः VidSrk_9.16c *(206c) आधारीकृतकूर्मपृष्ठकषणक्षीणोरुमूलो ऽधुना VidSrk_47.3c *(1579c) आधुन्वन्न् उपभुक्तम् उक्तमुरलातोयोर्मिमालाजडः VidSrk_34.8b *(1132b) आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कम् अङ्कस्थिताः VidSrk_42.1b *(1461b) आनन्दोत्तरलस्य पुष्पधनुषस् तत्कालनृत्योत्सव- VidSrk_16.16c *(399c) आनीलचूचुकशिलीमुखम् उद्गतैक- VidSrk_16.51a *(434a) आन्दोलितास् तु नमनस्पृहया परेण VidSrk_37.7c *(1219c) आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् VidSrk_37.33a *(1245a) आपाण्डुपीवरपयोधरम् उद्वहन्ती VidSrk_11.12c *(277c) आपाण्डुः करपल्लवे च निभृतं शेते कपोलस्थली VidSrk_22.43c *(742c) आपातमात्ररसिके सरसीरुहस्य VidSrk_49.32a *(1669a) आपातरम्या विषयाः VidSrk_48.32c *(1625c) आपातालविलग्नपीवरवपुर् जानाति मन्थाचलः VidSrk_50.4d *(1701d) आपीनप्रविसारितोरुविकटैः पश्चार्धभागैर् गुरुर् VidSrk_11.14a *(279a) आपीयमानम् असकृद् भ्रमरायमाणैर् VidSrk_36.2a *(1194a) आपुङ्खाग्रम् अमी शरा मनसि मे मग्नाः समं पञ्च ते VidSrk_23.20a *(771a) ÃpyÃyamÃnajaghanasthalapŬyamÃnam VidSrk_15.10c *(343c) आबद्धभीमभृकुटीस्थपुटं ललाटं VidSrk_41.72a *(1452a) आबाल्याधिगमान् मयैव गमितः कोटिं पराम् उन्नतेर् VidSrk_41.53a *(1433a) आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः VidSrk_1.1a *(2a) आभाति यो दशनशून्यमुखैकदेश- VidSrk_5.24c *(94c) आभासन्ते वद धवलितं किं यशोभिस् त्वदीयैः VidSrk_32.24d *(1018d) आभोगिनः किम् अपि सम्प्रति वासरान्ते VidSrk_12.11a *(303a) आमग्नानां त्रिवलिवलयच्छद्मना भान्ति मुद्राः VidSrk_17.9d *(473d) आमन्थिनीकलश एष सदुग्धसिन्धुर् VidSrk_33.71a *(1089a) आमुद्रन्तस् तम इव सरःसीम्नि सम्भूय पङ्कं VidSrk_30.21a *(977a) आमृश्य स्तनमण्डलं प्रतिमुहुः संचुम्ब्य गण्डस्थलीं VidSrk_41.61a *(1441a) आमृष्टं करभय केशरसटाभारावलग्नं रजः VidSrk_17.48d *(512d) आमृष्टो मुहुर् ईक्षितो मुहुर् अभिघ्रातो मुहुर् लोठितः VidSrk_8.4c *(155c) आमोदते कुमुदम् अम्भसि पल्वलस्य VidSrk_11.15d *(280d) आमोदम् उल्बणम् अकृत्रिमम् उद्वहन्ति VidSrk_16.31c *(414c) आमोदिना समधुना परिधूसरेण VidSrk_24.15a *(821a) आमोदैस् ते दिशि दिशि गतैर् दूरम् आकृष्यमाणाः VidSrk_33.60a *(1078a) आयसवलयाकंकृतविषाणम् इव दन्तिनः पतितम् VidSrk_10.33b *(247b) आयाते दयिते मरुस्थलभुवाम् उल्लङ्घ्य दुर्लङ्घ्यतां VidSrk_17.48a *(512a) आयातो भवतो ऽपि दास्यति पिता ग्रैवेयकं वाससी VidSrk_39.11b *(1314b) आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः VidSrk_8.1d *(152d) आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति VidSrk_33.48a *(1066a) आयान्तीं शरदं किरन्ति रभसाल् लाजैर् इवाशाङ्गनाः VidSrk_11.4b *(269b) आयासितास्मि सखि तेन दिवावसाने VidSrk_24.15c *(821c) आयुःकर्म समापयन्ति धिग् अमूर् मध्ये ऽह्नि शून्या दिशः VidSrk_31.5d *(985d) आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी VidSrk_8.1a *(152a) आरक्तैर् नवपल्लवैर् विटपिनो नेत्रोत्सवं तन्वते VidSrk_8.23a *(174a) आरब्धे दयितामुखप्रतिसमे निर्मातुम् अस्मिन्न् अपि VidSrk_16.59a *(442a) आरम्भगुर्वी क्षयिणी क्रमेण VidSrk_38.24a *(1277a) आरम्भरमणीयानि VidSrk_38.34a *(1287a) आरात् सुप्तस्य वीर त्वदरिवरपुरद्वारि नीहारकाले VidSrk_41.29b *(1409b) आराद् वीक्ष्य विपक्वसाक्रमकृतक्रोधस्फुरत्कन्धरं VidSrk_35.11c *(1158c) ÃrƬhasya भरेण यौवनम् इव ध्वान्तस्य नक्तं मुखे VidSrk_28.10c *(894c) ÃrƬha÷ को न कम्पते VidSrk_40.46d *(1378d) आरोप्य प्रचलाङ्गुलीकिशलये म्लानं गुणास्फालने VidSrk_45.9c *(1550c) आरोहवल्लीभिर् इवाम्बुधारा- VidSrk_10.45a *(259a) आर्द्राणि कुङ्कुमरुचीनि विलासिनीनाम् VidSrk_20.9c *(620c) आर्द्रां कण्ठे मुखाब्जस्रजम् अवनमयत्य् अम्बिका जातुलम्बां VidSrk_5.6a *(76a) आर्द्रेन्धनं तद् इव भस्मकणानुयातम् VidSrk_22.8d *(707d) आलस्याद् अविमुञ्चता गिरिगुहां सिंहेन निद्रालुना VidSrk_33.17c *(1035c) आलिङ्गने ऽपि न निषधति चुम्बने ऽपि VidSrk_21.55b *(689b) आलिङ्गन् पवन मम स्पृशाङ्गम् अङ्गम् VidSrk_23.3d *(754d) आलिङ्गन् यो ऽवधूतस् त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः VidSrk_4.20c *(49c) आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं VidSrk_4.32c *(61c) आलोक्यात्मन एव मारसुभटः पर्यस्तधैर्योदयः VidSrk_1.10d *(11d) आवर्तितैर् उडुभिर् एव भृतो ऽयम् इन्दुः VidSrk_29.20d *(916d) आवाति स्फुटितप्रियङ्गुसुरभिर् नीहारवारिच्छलात् VidSrk_12.4a *(296a) आविर्गन्धशिलीन्ध्रलोध्रकुसुमस्मेरा वनानां गतिः VidSrk_10.3d *(217d) आविष्कुर्वन् प्रणयपिशुनं सौरभं चन्दनस्य VidSrk_34.14b *(1138b) आवृणोति विवृणोति चेक्षते VidSrk_20.4c *(615c) आवृण्वाना झगिति जघनं maddukÆläcalena VidSrk_19.31a *(589a) आवृत्तवृन्तशतपत्रनिभं वहन्त्या VidSrk_17.19b *(483b) आवृत्तालातलीलां रचयति रयतो मण्डलं तिग्मधाम्नः VidSrk_7.1b *(148b) आशाच्छेदिनि दूति bÃndhavajanasyÃj¤ÃtapŬÃgame VidSrk_25.1c *(837c) आश्चर्यम् ऊर्जितम् इदं किम् उ किं मदीय VidSrk_16.7a *(390a) आश्चर्यं कलशोद्भवः स जलधिर् यस्यैकहस्तोदरे VidSrk_36.17c *(1209c) आश्चर्यं गगनस्य को ऽपि महिमा सर्वैर् अमीभिः स्थितैर् VidSrk_36.1c *(1193c) आश्चर्यं वडवानलः स भगवान् आश्चर्यम् अम्भोनिधिर् VidSrk_36.6a *(1198a) आश्यानसैकततरङ्गपरंपराणि VidSrk_11.24b *(289b) आश्रयाशः कृष्णवर्त्मा VidSrk_38.31a *(1284a) आश्लिष्यन्मधुलम्पटालिनिवहस्योच्चैर् मिथश् चुम्बनैर् VidSrk_1.11c *(12c) आश्लेषचुम्बनरतोत्सवकौतुकानि VidSrk_19.48a *(606a) आश्लेषम् अर्पय मदर्पितपूर्वम् उच्चैर् VidSrk_21.37c *(671c) आश्लेषेण पयोधरप्रणियिनीं प्रत्यादिशन्त्या दृशं VidSrk_21.56a *(690a) आश्लेषे प्रथमं क्रमाद् अपहृते हृद्ये ऽधरस्यार्पणे VidSrk_19.47a *(605a) आश्वासनं यद् अवकृष्टम् अभून् महर्षे VidSrk_33.91c *(1109c) आश्वास्य पर्वतकुलं तपनोष्मतप्तं VidSrk_33.80a *(1098a) आसज्याभुग्नकण्ठो मुखम् उरसि सटां धूलिधूम्रां विधूय VidSrk_35.19b *(1166b) आसाद्य भिन्नसमयस् त्रिदशोद्धृतानि VidSrk_29.38b *(934b) आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा VidSrk_10.6a *(220a) आसारोदकमत्तकीटपटलीक्वाणोत्तरा रात्रयः VidSrk_10.38d *(252d) आसारोपरमे pragìhatimirÃ÷ किम् ईरयन्त्यो निशाः VidSrk_10.20a *(234a) आसीद् अद्भुतमौलिरत्नमिलितां व्यात्ताननच्छायिकाम् VidSrk_1.10c *(11c) आसीद् उप्तं यद् एतद् रणभुवि भवता वैरिमातङ्गकुम्भान् VidSrk_32.12a *(1006a) आसीद् विवृत्तवदना च विमोचयन्ती VidSrk_17.49c *(513c) आसृक्कान्तविदारिताननपुटः पारावतो जृम्भते VidSrk_35.6d *(1153d) आस्कन्धावधि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना VidSrk_45.5a *(1546a) आस्तां दूरेण विश्लेषः VidSrk_19.26a *(584a) आस्तां सकण्टकम् इदं वसुधाधिपत्यं VidSrk_48.13a *(1606a) आस्ते केवलम् अब्जिनीकिसलयप्रस्तारिशय्यातले VidSrk_22.46c *(745c) आस्थानीभवनं वसन्तनृपतेर् देवस्य चेतोभुवः VidSrk_49.42c *(1679c) आस्फालयति मृदङ्गं तदनु घनो ऽयं महाकालः VidSrk_10.30b *(244b) आस्वाद्य स्वयम् एव वच्मि महतीर् मर्मच्छिदो वेदना VidSrk_42.2a *(1462a) आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा VidSrk_22.4a *(703a) आहूयातिरसेन कर्षकजनान् आबद्धकोलाहलाः VidSrk_12.8b *(300b) आहो क्षोभं व्रजेयुः क्वचिद् अपि समये दैवयोगात् तदानीं VidSrk_33.30c *(1048c) आहो रिक्तः कथम् अपि भवेद् एष दैवात् तदानीं VidSrk_42.50c *(1510c) आहो शुष्यति दैवदृष्टिवलनाद् अम्भोभिर् अम्भोमुचः VidSrk_33.29c *(1047c) आः किं छद्मविदग्धमानिनि मयि ब्रूषे पुरोभागिनि VidSrk_20.21c *(632c) इक्षुत्वक्क्षोदसाराः शकटसरणयो धीरधूलीपताकाः VidSrk_11.17a *(282a) इच्छोचितं किम् अपि वक्तुम् अशक्नुवत्याः VidSrk_23.35b *(786b) इतरद् अप्य् असद् एव विवेकिनाम् VidSrk_42.32b *(1492b) इतश् च वडवानलः सह समस्तसंवर्तकैर् VidSrk_36.12c *(1204c) इतश् च शरणागताः शिखरिपक्षिणः शेरते VidSrk_36.12b *(1204b) इतस् तु क्षाराब्धेर् जरठमकरक्षुण्णपयसो VidSrk_33.51c *(1069c) इतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत्- VidSrk_20.22a *(633a) इति चिरसुखप्राप्तः किंचिन्निमीलितलोचनो VidSrk_48.22c *(1615c) इति जनितविरोधाद् भूतकोपाद् इवायं VidSrk_16.27c *(410c) इति तु नियतं नारीरूपः स लोकदृशां प्रियस् VidSrk_18.23c *(557c) इति दिनशतप्राप्यं देशं प्रियस्य यियासतो VidSrk_17.68c *(532c) इति ध्यात्वा हृष्यन् क्षणम् अथ विघूर्णन् क्षणम् अहो VidSrk_48.10c *(1603c) इति नवहरिणाक्ष्याः कान्तिम् आलोकयन्तो VidSrk_16.48c *(431c) इति निगदति नाथे तिर्यग् आमीलिताक्ष्या VidSrk_21.44c *(678c) इति निरस्तसमस्तसुखान्वयः VidSrk_42.32c *(1492c) इति प्रश्नश्रद्धाकुलितम् इव कर्णान्तिकम् अगान् VidSrk_41.79c *(1459c) इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः VidSrk_37.11c *(1223c) इति भेदे ऽपि दर्शिते VidSrk_25.6b *(842b) इति मे मे कुर्वन्तं पशुम् इव बद्ध्वा नयति कालः VidSrk_48.30b *(1623b) इति यदि शतकृत्वस् तत्त्वम् आलोकयामस् VidSrk_17.13c *(477c) इति विततविचित्राश्चर्यसंकल्पशिल्पो VidSrk_14.3c *(325c) इति विषमे हरिणाक्ष्या वपुषि नवे क इह न स्खलति VidSrk_15.46b *(379b) इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो VidSrk_48.21c *(1614c) इति सरभसं मानाटोपाद् आदीर्य वचस् तया VidSrk_21.32c *(666c) इति सुचरितैर् बिभ्रद् रूपं चिरंतनभूभुजां VidSrk_41.37c *(1417c) इतीमं व्यामोहं परिहर विचित्राः शृणु कथा VidSrk_38.25c *(1278c) इतीमाम् उद्भूतां स्फुटम् अनुपपत्तिं मनसि मे VidSrk_23.34c *(785c) इतीव दुष्ट्या परिदेविते मुहुः VidSrk_24.11c *(817c) इतीव प्रत्यङ्गप्रथितमदनाग्निं कृशतनुर् VidSrk_22.9c *(708c) इतीव शीतद्युतिर् आत्मबिम्बं VidSrk_16.75c *(458c) इतीवैनान् नूनं य इह सुमनोस्त्रत्वम् अनयत् VidSrk_1.15c *(16c) इतो दावज्वालः स्थलभुव इतो जालजटिला VidSrk_42.48a *(1508a) इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः VidSrk_20.22c *(633c) इतो ऽप्य् अग्रे तिष्ठत्य् अयम् अजगरो विस्तृतमुखः VidSrk_42.48c *(1508c) इतो वसति केशवः पुरम् इतश् च तद्विद्विषाम् VidSrk_36.12a *(1204a) इतो व्याधो धावत्य् अयम् अनुपदं वक्रितधनुः VidSrk_42.48b *(1508b) इतो ऽस्त्य् एष श्रीमान् अविरलम् इदानीं मुकुलितः VidSrk_8.36c *(187c) इत्तभ्रमो यद् अयम् इन्दुर् अनम्बरे ऽपि VidSrk_16.7b *(390b) इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं VidSrk_48.26c *(1619c) इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बो ऽम्बुधेः VidSrk_41.53c *(1433c) इत्थं जल्पति सम्भ्रमोल्बणमुखे सुग्रीवराजे मुहुस् VidSrk_45.13c *(1554c) इत्थं तद् भुवि नास्ति यत्र विधिना नोपायचिन्ता कृता VidSrk_38.4c *(1257c) इत्थं दैत्याधिराजं निजनखकुलिशैर् जघ्निवान् यः स वो ऽव्यात् VidSrk_6.25d *(128d) इत्थं न किंचिद् अपि चारु मृगाधिपस्य VidSrk_33.73c *(1091c) इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसा VidSrk_6.34c *(137c) इत्थं निर्वचनीकृतो गिरिजया शम्भुश् चिरं पातु वः VidSrk_4.6d *(35d) इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः VidSrk_6.6d *(109d) इत्थं बाला मां प्रत्य् अनवरतम् इन्दीवरदल- VidSrk_48.27a *(1620a) इत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः VidSrk_5.5d *(75d) इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरं VidSrk_37.10c *(1222c) इत्थं यद्वदनस्तनद्वयवलद्रोमावलीषु भ्रमः VidSrk_6.23c *(126c) इत्थं यस्य वियोगयोगविधुरं मुग्धे तवेदं वपुर् VidSrk_22.22c *(721c) इत्थं वृद्धपरम्परापरिणतैर् यस्मिन् वचोभिर् मुनीन् VidSrk_47.10c *(1586c) इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः VidSrk_6.28c *(131c) इत्थं श्रिया कुपितयेव रिपून् व्रजन्त्या VidSrk_46.6c *(1568c) इत्थं saækucadambujÃnukaraïavyÃjopanÅtäjale÷ VidSrk_4.5c *(34c) इत्य् ak«uïïamanoj¤acÃÂujanitavrŬa÷ पुरन्ध्रीजनो VidSrk_16.23c *(406c) इत्य् अन्तः परिभावयन् भगवतो दीर्घं धियः कौशलं VidSrk_5.27c *(97c) इत्य् अन्तः स्वकुटुम्बदुर्णयपरामर्शाग्निना दह्यते VidSrk_33.27c *(1045c) इत्य् अन्यव्यपदेशगुप्तहृदयः कुर्वन् विविक्तं व्रजं VidSrk_6.36c *(139c) इत्य् अन्योन्यविरुद्धचेष्टितम् इदं पश्यन् निजस्वामिनो VidSrk_5.33c *(103c) इत्य् अन्यो मधुरः स को ऽपि शिशुतातारुण्ययोर् अन्तरे VidSrk_15.11c *(344c) इत्य् अश्रुपातमलिनीकृतगण्डदेशा VidSrk_39.8c *(1311c) इत्य् आकलय्य नियतं शशभृत् समस्तम् VidSrk_30.15c *(971c) इत्य् आकल्पः प्रकृतिललितो वल्लभः सुन्दरीणाम् VidSrk_10.46d *(260d) इत्य् आकूतजुषस् तव स्तवकृता वैतालिकेनोदिते VidSrk_41.50c *(1430c) इत्य् आकूतजुषः श्रियं जलनिधेर् अर्धोत्थितां पश्यतो VidSrk_6.12c *(115c) इत्य् आकृष्टशिलीमुखेन रचनां कृत्वा तद् अत्यद्भुतं VidSrk_16.62c *(445c) इत्यादौ परिचिन्तितं प्रतिमुहुस् तद् भृङ्गिकूष्णाण्डयोर् VidSrk_5.29c *(99c) इत्य् आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः VidSrk_12.13c *(305c) इत्य् आशोकी जगति सकले वल्लरी चीरिकेव VidSrk_8.9c *(160c) इत्य् आहुर् मिलिताः परस्परम् अमूर् यस्मिन् प्रशान्तिं गते VidSrk_4.4c *(33c) इत्य् उक्तया न हि न हीति शिरो ऽवधूय VidSrk_19.29b *(587b) इत्य् उक्तस्य यशोदया मुररिपोर् अव्याज् जगन्ति स्फुरद्- VidSrk_6.41c *(144c) इत्य् उक्तस्य स्मितम् अवतु वो देवकीनन्दनस्य VidSrk_6.20d *(123d) इत्य् उक्त्वा नीयमानः सुखयतु वृषभः पार्वतीपादमूले VidSrk_5.7c *(77c) इत्य् उक्त्वा फणभृत्फणामणिगतां स्वाम् एव मन्त्वा तनुं VidSrk_6.35c *(138c) इत्य् उक्त्वाश्रुगलन्मुखी विटसखी ध्वस्ता विशन्ती गृहं VidSrk_21.48c *(682c) इत्य् उच्चकैः शरद् इयं वहतीव तापम् VidSrk_11.2d *(267d) इत्य् उद्दम्य सुमन्दबाहुलतिकाम् उत्थापयन्त्या रुषा VidSrk_22.33b *(732b) इत्य् udbëpavadhÆgira÷ प्रतिपदं सम्पूरयन्त्यान्तिके VidSrk_17.69c *(533c) इत्य् उन्नीय विधोर् अभीतिविहसद् यत् संनिधिं साध्वगान् VidSrk_2.7c *(23c) इत्य् उल्लासितवीचिबाहुर् उदयन्मार्तण्डबिम्बच्छलात् VidSrk_41.17c *(1397c) इत्य् एवम् आकलयितुं सकलङ्कलज्जद्- VidSrk_26.3c *(856c) इत्य् एवं गृहिणीप्रचण्डवदनावाक्येन निर्भर्त्सितः VidSrk_39.13c *(1316c) इत्य् एवं पथिकः करोति हृदये यावत् तरोर् मूर्धनि VidSrk_49.41c *(1678c) इत्य् एवं बर्हिनाथे कथयति सहसा भर्तृभिक्षाविभूषा- VidSrk_5.28c *(98c) इत्य् एवं रिपुमन्दिरेषु भवतः शृण्वन्ति नक्तंचरा VidSrk_41.32c *(1412c) इत्य् एषां किम् इवास्तु हन्त मदनज्योतिर्विघाताय यद् VidSrk_23.50c *(801c) इदम् anubhavadvächÃpÆrtik«amarddhi कुचद्वयम् VidSrk_15.45d *(378d) इदम् अमृतम् अमेयं सेयम् आनन्दसिन्धुर् VidSrk_19.8a *(566a) इदम् अहिभ्रमितं पचमन्दिरं VidSrk_39.25c *(1328c) इदं काव्यं तत्त्वं स्फुरति तु यद् अत्राणु परमं VidSrk_50.18c *(1715c) इदं च तस्याः कदलीदलांशुकं यद् अत्र संक्रान्त इव स्मरज्वरः VidSrk_49.55b *(1692b) इदं चास्मत्कर्णे यदि भवति केनापि कथितं VidSrk_23.22c *(773c) इदं तरलकङ्कणावलिविशेषवाचालितं VidSrk_17.62c *(526c) इदं तरीतुं त्रिवलीतरङ्गिणीं VidSrk_20.12c *(623c) इदं तु प्रेयस्याः प्रथयति रुषो ऽन्तर्विकसिताः VidSrk_21.54c *(688c) इदं त्व् अस्य ज्योतिर् दरदलितकर्पूरधवलं VidSrk_29.11c *(907c) इदं निद्राच्छेदे रसति सरसं सारसकुलं VidSrk_21.21c *(655c) इदं मुक्तारत्नं मदननृपतेर् मुद्रितम् इव VidSrk_16.40d *(423d) इदं रम्यं वाम्यं मदनविवशाया मृगदृशः VidSrk_19.7d *(565d) इदं वीणादण्ड प्रकटय फलं कस्य तपसः VidSrk_16.39d *(422d) इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः VidSrk_22.10c *(709c) इदानीम् अर्कस् त्वं खररुचिसमुत्सारितरसः VidSrk_21.13c *(647c) इदानीम् अर्घन्ति प्रथमकलमच्छेदमुदिता VidSrk_13.9a *(314a) इदानीम् अस्ताद्रिं श्रयति गलितालोकविभवः VidSrk_33.50c *(1068c) इदानीम् अस्माकं जठरकमठीपृष्ठकठिना VidSrk_48.6c *(1599c) इदानीम् एतस्याः कुवलयदृशः प्रत्यहम् अयं VidSrk_15.27c *(360c) इदानीं जितम् अस्माभिस् VidSrk_43.1c *(1518c) इदानीं तीव्राभिर् दहन इव भाभिः परिगतो VidSrk_22.39a *(738a) इदानीं त्व् अस्माकं paÂutaravivekäjanaju«Ãæ VidSrk_48.18c *(1611c) इदानीं नाथस् त्वं वयम् अपि कलत्रं किम् अपरं VidSrk_21.12c *(646c) इदानीं नीहारस्तिमितपवनप्रीतिजनितां VidSrk_9.5c *(195c) इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः VidSrk_8.34a *(185a) इदानीं बालायाः किम् अमृतमयः किं मधुमयः VidSrk_15.1c *(334c) इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहः- VidSrk_10.23a *(237a) इदानीं वाक् तूष्णीं भव किम् उ मुधैव प्रलपसि VidSrk_42.40c *(1500c) इदानीं सीमानः प्रतिविहितमञ्चाः स्वपतिभिः VidSrk_11.20b *(285b) इन्दीवराणि च विसूत्रितविभ्रमाणि VidSrk_16.65b *(448b) इन्दुम् इन्द्रदिग् असूत सरस्वान् VidSrk_29.51a *(947a) इन्दुर् यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते VidSrk_24.17a *(823a) इन्दोर् लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिर् VidSrk_32.24a *(1018a) इन्दोर् विलोकय तनूदरि नूतनस्य VidSrk_29.7b *(903b) इन्दोः सिताम्रपटलस्य च को विशेषः VidSrk_36.13d *(1205d) इभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः VidSrk_47.15d *(1591d) इमास् ता विन्ध्याद्रेः शुकहरितवंशीवनघना VidSrk_47.12a *(1588a) इमां धत्ते मुद्राम् अनतिचिरवृत्तान्तपिशुनाम् VidSrk_21.51d *(685d) इमां मन्ये मुद्राम् अतनुतरसिन्दूरसुभगाम् VidSrk_16.40c *(423c) इमौ रम्भास्तम्भौ द्विरदपतिकुम्भद्वयम् इदं VidSrk_16.41a *(424a) इयम् इव करजः क्षीणस् त्वम् इव कठोराणि पर्वाणि VidSrk_18.24b *(558b) इयम् एका गरीयसी VidSrk_49.58d *(1695d) इयं गेहे लक्ष्मीर् इयम् अमृतवर्तिर् नयनयोर् VidSrk_16.44a *(427a) इयं गौर् उद्दामा तव निबिडबन्धापि हि कथं VidSrk_50.28a *(1725a) इयं नः कल्याणी रमयति मतिं कम्पयति च VidSrk_22.17d *(716d) iyä जेतुं यस्य त्रिभुवनम् अदेहस्य विभवः VidSrk_14.9c *(331c) इषुभिर् अशनिकल्पैर् मा वधीस् त्वं ममेव VidSrk_23.10b *(761b) इह तिलतण्डुलितं मृगाङ्करोचिः VidSrk_29.18b *(914b) इह बहलितम् इन्दोर् दीधितीनां प्रभाभिर् VidSrk_29.33a *(929a) इह समदशकुन्ताक्रान्तवानीरमुक्त- VidSrk_47.16a *(1592a) इह सरसि मनोज्ञे संततं पातुम् अम्भः VidSrk_33.61c *(1079c) इह स्याद् अत्र स्याद् इति निपुणम् अन्याम् अभिसृतः VidSrk_6.19b *(122b) इह हि तव लुठन्तः plo«apŬÃæ भजन्ते VidSrk_22.15c *(714c) इह हि nibi¬avrŬÃnaÇgajvarÃturacetasor VidSrk_19.42c *(600c) इह हि पततां नास्त्य् आलम्बो न वापि निवर्तनं VidSrk_48.29c *(1622c) ईश्वरगृहम् इदम् अत्र हि विषं च वृषभश् च भस्म चाद्रियते VidSrk_42.23a *(1483a) ईषत्ताण्डवपण्डिते स्मितसुधाच्छेकोक्तिषु भ्रूलते VidSrk_15.16b *(349b) ईषन्निद्रालसाक्षा d­¬hag­hapaÂalÃrƬhaku«mÃï¬abandhyÃ÷ VidSrk_10.16b *(230b) उक्षा गोष्ठतटीषु लब्धविजयो गोवृन्दम् आस्कन्दति VidSrk_35.39d *(1186d) उचितकर्म तनोति न सम्पदाम् VidSrk_42.32a *(1492a) उचितसहजलज्जादुर्बला बालिकानां VidSrk_15.6c *(339c) उचितानभिज्ञकैरव कैरवहसितं न ते चरितम् VidSrk_49.6b *(1643b) उच्चित्यैते बहुगुणम् इवाबिभ्रतः शोणिमानम् VidSrk_27.1b *(858b) uccƬam उत्कूजति tÃmracƬa÷ VidSrk_35.9d *(1156d) उच्चैर् उन्मथितस्य तेन बलिना दैवेन धिक् कर्मणा VidSrk_33.37a *(1055a) उच्चैर् गायति निष्कलङ्किमदशामाद् आस्यते चन्द्रमाः VidSrk_32.13b *(1007b) उच्चैःश्रवप्रभृतिषु प्रसभं हृतेषु VidSrk_33.91b *(1109b) उच्चैः समर्पय मदर्पितचुम्बनं च VidSrk_21.37d *(671d) उच्छिन्दन्त्य् अध एव बन्धुरतया कोलीफलान्य् अर्भकाः VidSrk_13.11b *(316b) उच्छूनारुणम् अश्रुनिर्गमवशाच् चक्षुर् मनाङ् मन्थरं VidSrk_22.43a *(742a) उच्छ्वासो ऽपि न निर्याति VidSrk_50.23a *(1720a) उज्जहर्ष झषकेतुर् अवापुः VidSrk_29.51c *(947c) उज्जृम्भः किल वल्लभो ऽपि विरते वस्तुन्य् अपि प्रस्तुते VidSrk_19.44c *(602c) उज्जृम्भा बभ्रुनेत्रद्युतिम् असकृद् असृक्तृष्णयालोकयन्त्यः VidSrk_4.10c *(39c) उज्जृम्भितं कुवलयद्वितयं यद् अत्र VidSrk_16.7d *(390d) उज्झत्य् अम्बुधरोदरस्थितम् अपांपत्युः पयः क्षारताम् VidSrk_37.23d *(1235d) उड्डीनेषु बिडौजसा पुनर् असौ दम्भोलिर् आलोकितः VidSrk_4.21d *(50d) उड्डीयोड्डीय किंचिच्छलभकवलनानन्दमन्दप्रचाराः VidSrk_35.40b *(1187b) उत रमयितुः स्यूताङ्गे ऽङ्गे शितैः स्मरसायकैः VidSrk_19.53b *(611b) उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस- VidSrk_35.36c *(1183c) उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः VidSrk_10.32b *(246b) उत्कम्पमानदशनच्छदम् उच्छ्वसत्या VidSrk_23.36b *(787b) उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रो VidSrk_39.2c *(1305c) उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केशरी VidSrk_49.18d *(1655d) उत्कलिका उत्कलिकाश् चेतसि जनयन्ति लोकस्य VidSrk_8.3b *(154b) उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिर् लम्भितः क्षीरसिन्धोः VidSrk_32.7a *(1001a) उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेसदां VidSrk_32.6c *(1000c) उत्कृत्योत्कृत्य कृत्तिं प्रथमम् अथ पृथूच्छोफभूयांसो मांसान्य् VidSrk_44.3a *(1530a) उत्क्रान्तं गिरिकूटलङ्घनसहं ते वज्रसारा नखास् VidSrk_33.17a *(1035a) उत्खेलत्त्रिवलीतरङ्गतरला रोमावलीशैवल- VidSrk_15.30a *(363a) उत्तरङ्गभुजराजिर् अनृत्यन् VidSrk_29.51b *(947b) उत्तंसः केकिपिच्छैर् मरकतवलयश्यामले दोःप्रकाण्डे VidSrk_28.12a *(896a) उत्तानद्विगुणासमञ्जसमिलज्जानूदरास्तांशुक- VidSrk_24.16c *(822c) उत्तानोल्लपितप्रतारितनवश्रोत्रैः कथं भाव्यतां VidSrk_50.7a *(1704a) उत्ताम्यत्तालवश् च प्रतपति तरणावांशवीं तापतन्द्रीम् VidSrk_9.13c *(203c) उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा VidSrk_6.22a *(125a) उत्तीर्णस् तु ततो धनार्थम् अपरां भूयो विशत्य् आपदं VidSrk_42.37c *(1497c) उत्तीर्णो ऽम्बुनिधिर् दृशैव विषदैस् तेनाट्टहासोर्मिभिर् VidSrk_45.11c *(1552c) उत्तु|न्गसंगतपयोधरपद्मयुग्मं VidSrk_16.51c *(434c) उत्तुङ्गपीनकुचम् आलिखिता त्वम् एव VidSrk_21.16d *(650d) उत्थाप्य वक्त्रम् अभिहत्य मुहुश् च वत्साः VidSrk_35.21b *(1168b) उत्पत्तिर् जमदग्नितः स भगवान् देवः पिनाकी गुरुस् VidSrk_36.11a *(1203a) उत्पत्स्यते तु मम को ऽपि समानधर्मा VidSrk_50.34c *(1731c) उत्पाकत्वाद् विघटितशमीकोषसंदर्शितानि VidSrk_13.14c *(319c) उत्पादका न बहवः VidSrk_50.15c *(1712c) उत्पुच्छः प्रमदोच्छ्वसद्वपुर् अधोविस्रंसिपक्षद्वयः VidSrk_35.36a *(1183a) उत्पुच्छानतधूतपक्षततयो झात्कारिणो विभ्रमैर् VidSrk_10.22a *(236a) उत्पुष्णत् परितो नृमांसविघसैर् आदर्दरं क्रन्दतः VidSrk_44.6b *(1533b) उत्प्लुत्य दूरं परिधूय पक्षा- VidSrk_35.8a *(1155a) उत्प्लुत्या गृहकोणतः प्रचलिताः स्तोकाग्रहङ्घं ततो VidSrk_35.30a *(1177a) उत्फुल्ला नवमालिका मदयति घ्राणेन्द्रियाह्लादिनी VidSrk_8.38a *(189a) उत्फुल्लार्जुनसर्ववासितवहत्पौरस्त्यझंझामरुत्- VidSrk_10.4a *(218a) उत्सङ्गश्लथमुक्तहस्तयुगलन्यस्ताननः कानने VidSrk_31.1c *(981c) उत्सङ्गान्तरवर्तिनाम् अनुगमात् sampŬità गाम् इमां VidSrk_31.3c *(983c) उत्सङ्गे ककुभो निधाय रसितैर् अम्भोमुचां घोरयन् VidSrk_10.15c *(229c) उत्सर्पद्दवधूमविभ्रमभरः किं च प्रतीचीर् अपः VidSrk_31.13c *(993c) उत्सर्पद्धूमलेखात्विषि तमसि मनाग् विस्फुलिङ्गायमानैर् VidSrk_27.10a *(867a) उत्सारितो हसितदीधितिभिः कपोलाद् VidSrk_28.8a *(892a) उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा VidSrk_1.1c *(2c) उदग्राः कल्लोलाः स्फुटविकटदंष्ट्राश् च मकराः VidSrk_33.31d *(1049d) उदञ्चत्पुच्छाग्रस्तिमितविततैः पक्षतिपुटैः VidSrk_44.10b *(1537b) उदञ्चद्दोर्वल्लीद्वयधृतपरीवेशनिहितः VidSrk_16.66b *(449b) उदञ्चद्दोर्वल्लीरणितवलयाभिर् युवतिभिर् VidSrk_13.9c *(314c) उदञ्चद्धर्मांशुद्युतिपरिचयोन्निद्रबिसिनी- VidSrk_33.14a *(1032a) उदञ्चय निजाननं भवतु च द्विचन्द्रं नभः VidSrk_17.54d *(518d) उदन्वच्छिन्ना भूः स च निधिर् अपां योजनशतं VidSrk_37.11a *(1223a) उदयगिरिवनालीबालमन्दारपुष्पम् VidSrk_30.23b *(979b) उदयति गगनसरसि हंसस्य हसन्न् इव विभ्रमं शशी VidSrk_29.34d *(930d) उदरम् अविशद् द्रष्टुं तस्मै जगन्निधये नमः VidSrk_6.4d *(107d) उदरस्येदम् अणुत्वं सहजगुरुत्वं यदि नेदं हृदयस्य VidSrk_2.6a *(22a) उदारचरितानां तु VidSrk_37.29c *(1241c) उदेति यस्यां न निशाकरो रिपुस् VidSrk_24.11a *(817a) उदेष्यत्पीयूषद्युतिरुचिकणार्द्राः शशमणि- VidSrk_24.25a *(831a) उद्गच्छत्य् अयम् अच्छमौक्तिकमणिप्रालम्बलम्बैः करैर् VidSrk_29.12c *(908c) उद्गच्छत्य् अलिझंकृतिः स्मरधनुर् ज्यामञ्जुगुञ्जारवैर् VidSrk_8.35a *(186a) उद्गर्भहूणतरुणीरमणोपमर्द- VidSrk_29.28a *(924a) udgìhÃæÓukapallavena निभृतं दत्ताभिसारक्रमाः VidSrk_24.23b *(829b) उद्ग्रीवम् अर्चयसि कस्य मृगाक्षि मार्गम् VidSrk_17.42b *(506b) उद्ग्रीवम् उत्पुच्छम् उदेकपादम् VidSrk_35.9c *(1156c) उद्ग्रीवश् चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं VidSrk_23.14c *(765c) उद्ग्रीवा विवृतारुणास्यकुहरास् तृष्णाचलत्तालवः VidSrk_35.4a *(1151a) उद्ग्रीविकाम् इव ददाति रतिप्रदीपः VidSrk_26.3d *(856d) उद्ग्रीवैस् तृषितैर् इवाद्य कुमुदैर् ज्योत्स्नापयः पीयते VidSrk_29.31b *(927b) उद्दण्डाब्जच्छदालीतलम् उपगमयेद् राजहंसीकुलानि VidSrk_31.6b *(986b) उद्दण्डैः प्रापयन् वः प्रचुरतमतमःस्तोमम् अस्तं समस्तम् VidSrk_7.1d *(148d) उद्दामज्वलदंशुमालिकिरणव्यर्थातिरेकाद् इव VidSrk_31.8a *(988a) उद्दामदन्तरुचिपल्लवितार्धचन्द्र- VidSrk_4.12a *(41a) uddÃmadyumaïidyutivyatikaraprakrŬadarkopala- VidSrk_31.5a *(985a) उद्दामद्विरदावलूनबिसिनीसौरभ्यसम्भावित- VidSrk_34.1a *(1125a) उद्दामध्वनिपिण्डितान् परिजने किंचिच् च निद्रायिते VidSrk_24.28b *(834b) उद्दामानो दिशन्ति त्रिपुरहरशिरश्चन्द्रलेखामयूखाः VidSrk_47.5d *(1581d) उद्दीप्ताग्निर् असौ मुनिर् विजयते यस्योदरे जीर्यतः VidSrk_36.19a *(1211a) उद्देशस्फुरदिन्द्रचापवलयज्वालापदेशाद् अहो VidSrk_10.18c *(232c) उद्धाराय तयोर् गता इव पुनस् त्रासान् निवृत्ता इव VidSrk_17.39c *(503c) उद्धूमैर् बीजकोषोच्चटनपटुरवैः सर्षपक्षोदकूटैः VidSrk_13.13c *(318c) उद्धृतनयनस् ताम्यति यथा हि न तथेह जातान्धः VidSrk_23.54b *(805b) उद्बद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु VidSrk_44.2a *(1529a) उद्बुद्धः परिधूय पक्षतिपुटं पारावतः सस्पृहम् VidSrk_35.7b *(1154b) उद्भिन्नस्तनकुड्मलद्वयम् उरः किंचित् कपोलस्थलीं VidSrk_15.9a *(342a) उद्भिन्नस्तबकावतंससुभगाः प्रेङ्खन्मरुन्नर्तिताः VidSrk_8.17a *(168a) उद्भेदैस् तारकाणां वियति परिगते पश्चिमाशाम् उपेता VidSrk_27.10b *(867b) उद्यत्कुन्दलतान्तकेतकभृतः कच्छाः सरिच्छ्रोतसाम् VidSrk_10.3c *(217c) उद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः VidSrk_6.10b *(113b) उद्यन्तु नाम सुबहूनि महामहांसि VidSrk_36.10a *(1202a) उद्यन् दूरतरप्रसारितकरः कर्षत्य् असौ तत्क्षणात् VidSrk_29.25c *(921c) उद्यन् बालप्रवालप्रतिमरुचिर् अहःपादपप्राक्प्रवालः VidSrk_7.4d *(151d) उद्यातान् अपहाय विग्रहम् इह स्रोतःप्रतीपान् अपि VidSrk_5.9c *(79c) उद्वाच्यास् ततचञ्चवो लयवशाद् उत्क्षिप्तपादा मुहुः VidSrk_10.22b *(236b) उद्वेल्लद्भुजवल्लिकङ्कणझणत्कारस् तदा दुःसहः VidSrk_41.8d *(1388d) उद्वेल्लन्ति पुराणरोहणतरुस्कन्धेषु कुम्भीनसाः VidSrk_47.1d *(1577d) उन्नतं यद् अवधीर्य भूधरं VidSrk_40.22c *(1354c) उन्नतिभाजः सम्प्रति सन्ति विपक्षाः परं गिरयः VidSrk_41.15b *(1395b) उन्नालालकभञ्जनानि कबरीपाशेषु शिक्षारसो VidSrk_15.2a *(335a) उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा VidSrk_50.36a *(1733a) उन्नीयान्ययुवास्यकालिमकरीं तारुण्यरम्याम् इमां VidSrk_49.15c *(1652c) उन्मग्नचञ्चलवनानि वनापगानाम् VidSrk_11.24a *(289a) उन्मग्नं यत् स्फुरति च मनाक् कुम्भयोर् द्वन्द्वम् एतत् VidSrk_15.32c *(365c) उन्मज्जता यौवनवारणेन VidSrk_16.30c *(413c) उन्मज्जति द्विरदकुम्भतटी च यत्र VidSrk_16.43c *(426c) उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः VidSrk_32.2d *(996d) उन्मादगद्गदगिरो मदविह्वलाक्ष्या VidSrk_42.20a *(1480a) उन्मादस्मितरोषलज्जितम् असौ गौर्या कथंचिच् चिराद् VidSrk_5.18c *(88c) उन्मीलति कविपुङ्गवचने च पुराणपुरुषे च VidSrk_50.31b *(1728b) उन्मीलत्कुटजप्रहासिषु गिरेर् आलम्ब्य सानून् इतः VidSrk_10.1c *(215c) उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका- VidSrk_29.14a *(910a) उन्मीलन्नवमालतीपरिमलः किं तेन विस्मर्यते VidSrk_21.17d *(651d) उन्मीलन्मुकुलकरालकुन्दकोष- VidSrk_23.3a *(754a) उन्मील्याक्षि सखीर् न पश्यसि न चाप्य् उक्ता ददास्य् उत्तरं VidSrk_22.49a *(748a) उन्मुक्तक्रमहारिभेरुशिखरात् क्रामन्तम् अन्यो धरः VidSrk_33.38a *(1056a) उन्मुक्तध्वनिभिन्नकर्णकुहरः क्रव्याद् अयं नृत्यति VidSrk_44.14d *(1541d) उन्मुक्ताभिर् दिवसम् अधुना सर्वतस् ताभिर् एव VidSrk_27.3a *(860a) उन्मुद्रीकृतविश्वविस्मयभरैस् तत् तन् महार्घैर् गुणैर् VidSrk_49.26a *(1663a) उन्मूलितो ऽपि मरुता बत वारिदुर्ग- VidSrk_33.72c *(1090c) उन्मेयाकुलशीभिर् अञ्जलिपुटैर् ग्राह्या मृणालाङ्कुरैः VidSrk_29.56c *(952c) उपकरणम् अपूर्वं माल्यम् इन्दुर् मधूनि VidSrk_14.10d *(332d) उपकारिणि शुद्धमतौ वार्जने यः समाचरति पापम् VidSrk_38.26a *(1279a) उपचारविधिज्ञो ऽपि VidSrk_49.44a *(1681a) उपचितरसो दाहे च्छेदे शिलातलघर्षणे VidSrk_33.64c *(1082c) उपनयति कपोले लोलकर्णप्रवाल- VidSrk_8.32a *(183a) उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग् VidSrk_16.64a *(447a) उपरि कबरीबन्धग्रन्थेर् अथ ग्रथिताङ्गुली VidSrk_17.45a *(509a) उपरि घनं घनपटलं दूरे कान्ता तद् एतद् आपतितम् VidSrk_23.40a *(791a) उपरिभराद् इवोत्सलितया छटया गगनं VidSrk_27.5c *(862c) उपरिविघटमानप्रौढतापिञ्जनीलः VidSrk_10.2c *(216c) उपर्य् उपरि पश्यन्तः VidSrk_49.50c *(1687c) उपशमफलाद् विद्याबीजात् फलं धनम् इच्छतां VidSrk_40.29a *(1361a) उपाध्वं तत्पान्थाः पुनर् अपि सरो मार्गतिलकं VidSrk_33.51a *(1069a) उपायो नास्त्य् अन्यो हृदयपरितापोपशमने VidSrk_21.24d *(658d) उपालभ्यो नायं सकलभुवनाश्चर्यमहिमा VidSrk_33.49a *(1067a) उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं VidSrk_40.47a *(1379a) उपैति पापं तपवासराद् इव VidSrk_38.28d *(1281d) उभयम् इदम् अवश्यं जायते सर्ववारं VidSrk_38.50c *(1303c) उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाव् इव स्तः VidSrk_9.3b *(193b) उरसि निहितस् तारो हारः कृता जघने जघने VidSrk_24.29a *(835a) उल्कालोकैः स्फुरद्भिर् निजवदनगुहोत्सर्पिभिर् वीक्षितेभ्यश् VidSrk_44.2c *(1529c) उषसि गुरुसमक्षं लज्जमाना मृगाक्षी VidSrk_20.5a *(616a) ऊनस्य नूनं परिपूरणाय VidSrk_16.60c *(443c) ऊर्वोर् अन्तरयोर् निषेदुषि करौ कृत्वा कुकूलानले VidSrk_12.9b *(301b) ऊर्वोर् gìhanipŬanena जघने पाणिं च रुद्ध्वानया VidSrk_21.56c *(690c) ऋक्षस्य क्रोडसंधिप्रहितमुखतया मण्डलीभूतमूर्तेर् VidSrk_41.29a *(1409a) एकगर्भोषिताः स्निग्धा VidSrk_43.8a *(1525a) एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरतस् VidSrk_21.5a *(639a) एकद्विप्रभृतिक्रमेण गणनाम् एषाम् इवास्तं यतां VidSrk_30.5a *(961a) एकम् एव बलिं बद्ध्वा VidSrk_16.10a *(393a) एकस् तेष्व् अपि कश्चिद् अङ्कुरवरो बध्नाति ताम् उन्नतिं VidSrk_33.44c *(1062c) एकस् त्रिधा हृदि सदा वससि स्म चित्रं VidSrk_41.58a *(1438a) एकस्मिञ् शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् VidSrk_21.33a *(667a) एकस्य बन्धुर् नादत्ते VidSrk_39.20c *(1323c) एकस्य शाम्यति स्नेहाद् VidSrk_37.16c *(1228c) एकस्या नयने निमील्य vihitakrŬÃnubandhacchala÷ VidSrk_19.45b *(603b) एकस्यापि मनोभुवस् तदबलापाङ्गैर् जगन्निर्जये VidSrk_1.8a *(9a) एकस्याश्रयघस्मरस्य पिबतस् तृप्तिर् न जाता जलैर् VidSrk_36.6c *(1198c) एकं जगत्त्रयसरःपृथुपुण्डरीकम् VidSrk_36.2d *(1194d) एकं त्रीणि navëÂa सप्त षड् इति व्यस्तास्तसंख्याक्रमा VidSrk_5.25c *(95c) एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं VidSrk_48.8a *(1601a) एकः कुरुते च्छिद्रं गुणवान् अन्यः प्रपूरयति VidSrk_37.6b *(1218b) एकः शीर्णजरद्गवो विधिवशात् सर्वस्वभूतो गृहे VidSrk_39.14c *(1317c) एकः स एव परिपालयताज् जगन्ति VidSrk_5.24a *(94a) एकः सूते कनकम् उपलस् तत्परीक्षाक्षमो ऽन्यः VidSrk_50.26d *(1723d) एकाकिनी वद कथं न बिभेषि बाले VidSrk_24.10c *(816c) एकाकिन्य् अपि यामि तद् वरम् इतः श्रोतस् तमालाकुलं VidSrk_24.1c *(807c) एकाकिन्य् अपि सेतुबन्धुरहितान् सप्तापि वारांनिधीन् VidSrk_32.18c *(1012c) एकाग्रां यद् दधति भगवत्य् उष्णभानौ च भक्तिं VidSrk_16.61c *(444c) एकाधीनं कथयति मनस् तावद् एषा दशा ते VidSrk_22.16c *(715c) एकावलीभिर् अवधूत इव स्तनेभ्यः VidSrk_28.8b *(892b) एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती VidSrk_35.6b *(1153b) एकीभूते कुचकलशयोर् वाससि श्यामसूक्ष्मे VidSrk_10.47b *(261b) एकेनापि पयोधिना जलमुचस् ते पूरिताः कोटिशो VidSrk_33.29a *(1047a) एकेनैव दवानलव्यतिकरः सोढः परं शाखिना VidSrk_33.6d *(1024d) एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते VidSrk_40.27c *(1359c) एकैवासिलतावधूः VidSrk_41.60b *(1440b) एको जयति सद्वृत्तः VidSrk_17.55a *(519a) एको भवान् मम समं दश वा नमन्ति VidSrk_45.3a *(1544a) एको मन्थविघट्टनास् तदपरष् टङ्काहतीः शङ्कते VidSrk_41.78d *(1458d) एको लोके कथयति नरस्येष्टजाते निसर्गं VidSrk_8.33c *(184c) एणं त्यजास्य विमले नयने गृहाण VidSrk_16.151b *(398b) एणीदृशः कुसुमचापनरेन्द्रदत्त- VidSrk_20.17c *(628c) एणीदृशां दशति लोचनदन्तशूकः VidSrk_17.35d *(499d) एणीदृशां मकरकेतुनिकेतनानि VidSrk_19.24c *(582c) एणीदृशां रभसहासम् इवारभन्ते VidSrk_29.53b *(949b) एणी याति विलोक्य bÃlaÓalabhä शष्पाङ्कुरादित्सया VidSrk_10.5a *(219a) एतज् जगन्नयनहारि घनं तमो ऽस्य VidSrk_27.16c *(873c) एतज् जिहासुर् अपि हातुम् अनीश्वरो ऽस्मि VidSrk_48.38d *(1631d) एतत् कामफलं तद् एव सुरतं शेषः पशूनाम् इव VidSrk_49.17d *(1654d) एतत् तद् वक्त्रम् अत्र क्व तद् अधरमधु क्वायातास् ते कटाक्षाः VidSrk_48.26a *(1619a) एतत् तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ VidSrk_29.4c *(900c) एतत् त्व् अदृष्टचरम् अश्रुतवार्तम् एताः VidSrk_33.12c *(1030c) एतत् पूतनचक्रम् अक्रमकृतश्वासार्धमुक्तैर् वृकान् VidSrk_44.6a *(1533a) एतत् सोढवतो ऽपि दुःस्थगृहिणः किं ब्रूमहे दुर्दशाम् VidSrk_39.7c *(1310c) एतद् दधाति नवयौवननर्तकस्य VidSrk_15.4a *(337a) एतन् मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर- VidSrk_49.27a *(1664a) एतल् लोचनम् उत्पलभ्रमवशात् पद्मभ्रमाद् आननं VidSrk_16.50a *(433a) एतस्माज् जलधेर् जलस्य कणिकाः काश्चिद् गृहीत्वा ततः VidSrk_36.5a *(1197a) एतस्मिन् कुसुमे स्वभावमहति प्रायो महीयः फलं VidSrk_33.45a *(1063a) एतस्मिन् दिवसस्य मध्यसमये वातो ऽपि चण्डातप- VidSrk_31.2a *(982a) एतस्मिन्न् अवदातकान्तिनि कुचद्वन्द्वे कुरङ्गीदृशः VidSrk_16.16a *(399a) एतस्मिन्न् उदयास्तभूधरतरुद्वन्द्वान्तराले ततैर् VidSrk_29.60c *(956c) एतस्मिन् प्रचलाकिनां प्रचलताम् उद्वेजिताः कूजितैर् VidSrk_47.1c *(1577c) एतस्मिन् मदजर्जरैर् उपचिते kambÆravìambarai÷ VidSrk_10.15a *(229a) एतस्य पश्य विहगस्य गतिस् त्वम् एव VidSrk_33.70d *(1088d) एतस्या यद् उरस्तटीपरिसरे यद् बाल्यचापल्ययोः VidSrk_15.30c *(363c) एतस्या विरहज्वरः करतलस्पर्शैः परीक्ष्यो न यः VidSrk_22.12a *(711a) एतानि बिभ्रति मुरारिकवेर् वचांसि VidSrk_50.5d *(1702d) एतानि मे विदधतस् तव सर्वदैव VidSrk_39.18c *(1321c) एतावता काकम् अपास्य कस्य हृत्प्रीतिभित्तिस् त्वम् इदं न जाने VidSrk_33.103b *(1121b) एतावत् तु व्यथयति यदालोकबाह्यैस् तमोभिस् VidSrk_33.57c *(1075c) एतावत् तु हृदि व्यथां वितनुते यत् प्राक्तनैः कर्मभिर् VidSrk_42.22c *(1482c) एतावत् सखि वेद्मि केवलम् अहं तस्याङ्गसङ्गे पुनः VidSrk_19.14c *(572c) एतावद् बहु यद् बभूव कथम् अप्य् एकत्र मन्वन्तरे VidSrk_17.24c *(488c) एतां म्लानिम् उपागतां स्रजम् इव त्यक्त्वा तनुं दुर्वहाम् VidSrk_22.28c *(727c) एताः कुन्तलमल्लिकापरिमलव्यालोलभृङ्गावली- VidSrk_24.23c *(829c) एताः केतकभेदवासितपुरोवाताः पतद्वारयो VidSrk_10.14c *(228c) एताः paÇktilakÆlarƬhanakadastambakvaïatkambava÷ VidSrk_10.40a *(254a) एताः शोणितपङ्ककुङ्कुमकुषः सम्भूय कान्तैः पिबन्त्य् VidSrk_44.5c *(1532c) एताः संनिधिमात्रकल्पितपुरस्कारास् तु धन्यास् त्वचो VidSrk_33.81c *(1099c) एताः स्थानपरिग्रहेण शिवयोर् अत्यन्तकान्तश्रियः VidSrk_47.17a *(1593a) एते किंशुकशाखिनो ऽपि मलिनैर् अङ्गारिताः कुड्मलैः VidSrk_23.8c *(759c) एते कुञ्चितजानवो नवजले निर्वान्ति घर्माहता VidSrk_10.24c *(238c) एते ऽक्ष्णोर् जनयन्ति कामविरुजं सीतावियोगे घना VidSrk_47.10a *(1586a) एते चन्द्रशिलासमुच्चयमयाश् चन्द्रातपप्रस्फुरत् VidSrk_47.2a *(1578a) एते चूतमहीरुहो ऽप्य् अविरलैर् धूमायिताः षट्पदैर् VidSrk_23.8a *(759a) एते जीर्णकुलायकालजटिलाः पांसूत्कराकर्षिणः VidSrk_35.25a *(1172a) एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः VidSrk_47.13c *(1589c) एते दरिद्रशिशवस् तनुजीर्णकन्थां VidSrk_39.6a *(1309a) एते नूतनचूतकोरकघनग्रासातिरेकीभवत्- VidSrk_8.20a *(171a) एतेनैव दुरात्मना जलनिधेर् उत्थाप्य पापाम् इमां VidSrk_47.4c *(1580c) एतेनैवास्य लाघवम् VidSrk_16.76d *(459d) एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि- VidSrk_34.17a *(1141a) एते प्रज्वलिताः स्फुटकिशलयोद्भेदैर् अशोकद्रुमाः VidSrk_23.8b *(759b) एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः VidSrk_49.19a *(1656a) एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्य् अम्बुदा VidSrk_6.28a *(131a) एतेषाम् अपि पश्य किंशुकतरोः पत्रैर् अभिन्नत्विषां VidSrk_8.6c *(157c) एते संततभृज्यमानचणकामोदप्रधाना मनः VidSrk_35.26a *(1173a) एते संवसथोपकण्ठविलसद्वृष्ट्यम्बुवीचीचयोन्- VidSrk_34.23c *(1147c) एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् VidSrk_38.43a *(1296a) एनां वर्णयिता स्मरो यदि स चेद् वैदर्भ्यम् अभ्यस्यति VidSrk_16.36d *(419d) एभिर् भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी VidSrk_29.60d *(956d) एवं कर्तुम् अहं समर्थ इति चेद् धिङ् मूर्ख किं सर्वतो VidSrk_33.42c *(1060c) एवं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना VidSrk_4.31c *(60c) एवंसादनम् उत्सहेत स जगज् जेतुं कथं मन्मथं VidSrk_16.20c *(403c) एवं स्थापय सुभ्रु बाहुलतिकाम् एवं कुरु स्थानकं VidSrk_4.31a *(60a) एष त्वां कलितः कलाभिर् उदयत्य् अग्रे शशी पार्वणः VidSrk_33.84d *(1102d) एष सान्द्रतिमिरे गगनान्ते VidSrk_29.35a *(931a) एष स्फारमृदङ्गनादमधुरैर् अम्भोमुचाम् आरवैर् VidSrk_10.8c *(222c) एष स्वभावजनितो महतां विवेकः VidSrk_40.42b *(1374b) एषा कपोलफलके ऽगरुपत्रवल्ली VidSrk_21.47c *(681c) एषापि स्वगुणानुरूपरमणाभावाद् वराकी हता VidSrk_16.71c *(454c) एषाहं सुखिनी भवामि न सहे तीव्रां वियोगव्यथाम् VidSrk_22.28d *(727d) एषो ऽहं मुदितालिकोकिलकुलं कुर्वन् वनं प्राप्तवान् VidSrk_8.19c *(170c) ऐन्द्रं धनुः पाण्डुपयोधरेण VidSrk_11.1a *(266a) ऐरावणन्ति करिणः फणिनो ऽप्य् अशेषाः VidSrk_32.17a *(1011a) ऐशानम् इव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् VidSrk_29.54b *(950b) ऐश्वर्यसीधुरसपानविघूर्णमानाः VidSrk_42.20c *(1480c) ओषधीशं समादाय VidSrk_27.13c *(870c) औत्सुक्यं जनयन्ति पान्थपरिषद्घर्माम्बुबिन्दूत्कर- VidSrk_9.7c *(197c) क इव हि गुणो यो ऽस्मान् कुर्यान् नरेश्वरवल्लभान् VidSrk_42.10d *(1470d) क एकस् त्वं पुष्पायुध मम समाधिव्ययविधौ VidSrk_1.15a *(16a) क एते सम्बन्धान् मलयमरुतश् चूततरवो VidSrk_40.13c *(1345c) क एवं जानीते निजकरपुटीकोटरगतं VidSrk_33.7c *(1025c) ककारान् पर्यन्तद्विगुणमतरेफप्रसविनः VidSrk_10.51b *(265b) ककुभि ककुभि प्राप्ताहाराः कुलायमहीरुहां VidSrk_27.12c *(869c) ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं VidSrk_33.64a *(1082a) कचमूलबद्धपन्नगनिश्वासविषाग्निधूमहतमध्यम् VidSrk_29.54a *(950a) kacÃkar«akrŬÃsaralakuralaÓreïisubhagaæ VidSrk_23.30c *(781c) कचान् बिभ्राणानां दरविकचमल्लीमुकुलिनः VidSrk_9.2b *(192b) कच्छान्ताः काशतूलैः पवनवशगतैर् मेषयूथोपमेयाः VidSrk_11.18b *(283b) कटाक्षव्याक्षेपाः शिशुशफरफालप्रतिभुवः VidSrk_17.56b *(520b) कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति VidSrk_48.6b *(1599b) कटाक्षेभ्यो बिभ्यन् निभृतम् इव चन्द्रो ऽभ्युदयते VidSrk_29.13d *(909d) कटुत्वाद् उष्णत्वाज् जनितरसनौष्ठव्यतिकराः VidSrk_35.1b *(1148b) कटुमधुराण्य् आमोदैः पर्णैर् उत्कीर्णपत्रभङ्गानि VidSrk_12.6a *(298a) कट्याच्छादनबन्धकेन कथम् अप्य् आसादितेनान्धसा VidSrk_39.5c *(1308c) कठिनहृदये मिथ्यामौनव्रतव्यसनाद् अयं VidSrk_21.53c *(687c) कणाश्लेषभ्रामद्रुतमुकुलितोन्मीलितदृशः VidSrk_35.15d *(1162d) कण्ठध्वानजुषो हरन्ति हृदयं मध्येवनं कोकिलाः VidSrk_8.20b *(171b) कण्ठान् बिभ्रति विष्किराः ÓaraÓamÅnŬe«u nìiædhamÃn VidSrk_9.14d *(204d) कण्ठेनोच्चैर् मदकलरुतस्तोकवाचालचञ्चुः VidSrk_11.9b *(274b) कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरम् अच्छं रजः VidSrk_16.2a *(385a) कण्ठे लग्नः सुकण्ठः पुनर् अपि कुचयोर् dattagìhÃÇgasaÇga÷ VidSrk_24.14b *(820b) कण्डूयनावसर एव सुरासुराणाम् VidSrk_33.71d *(1089d) कतिपयदिवसस्थायी पूरो दूरोन्नतो ऽपि भविता ते VidSrk_33.92a *(1110a) कतिपयम् अपि त्वत्तो ऽस्माभिः समुद्र समीहितम् VidSrk_33.63b *(1081b) कथम् अतो न विषीदतु पण्डितः VidSrk_42.32d *(1492d) कथम् अन्यथेश्वराणां विलुठति हृदये च मौलौ च VidSrk_33.101b *(1119b) कथम् अपि यदि दृष्टं वारिवाहं विहाय VidSrk_33.36b *(1054b) कथम् अपि हठाद् आकृष्यान्ते पटस्य निवेशिताम् VidSrk_15.33b *(366b) कथम् अपि hatavrŬaæ चेतो न याति विरागिताम् VidSrk_21.60d *(694d) कथम् असि न मांधाता देव त्रिलोकविजय्य् अपि VidSrk_41.37d *(1417d) कथम् आकृष्यसे गुणैः VidSrk_33.88d *(1106d) कथम् इव तव भृष्टो राजकीरः करोतु VidSrk_33.102b *(1120b) कथय kuhakakrŬÃÓcaryaæ कथं क्व च शिक्षितम् VidSrk_32.21b *(1015b) कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः VidSrk_20.14b *(625b) कथय नतिसपर्यां शिक्षिताः शाखिनो ऽपि VidSrk_35.42d *(1189d) कथय मुरले केनामी ते कृता निचुलद्रुमाः VidSrk_24.3d *(809d) कथय सुकृती को ऽसौ मुग्धे त्वयाद्य विलोक्यते VidSrk_17.44d *(508d) कथंचित् कालिदासस्य VidSrk_50.25a *(1722a) कथंचिद् अपविध्यते VidSrk_37.4b *(1216b) कथंचिन् नीयन्ते रतिरमणबाणैर् अपि हतैः VidSrk_23.29b *(780b) कथंचिन् नैदाघे दिवस इव कोपे विगलिते VidSrk_21.40a *(674a) कथंचिल् लब्धानि प्रवितरति तोयानि जगते VidSrk_40.47c *(1379c) कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः VidSrk_50.28d *(1725d) कथं स्वप्नः साक्षात् कुवलयदृशं कल्पयतु ताम् VidSrk_17.64d *(528d) कथापि श्रोतव्या भवति हतकेतोर् न च पुनर् VidSrk_33.13c *(1031c) कथाभिर् देशानां कथम् अपि च कालेन बहुना VidSrk_49.5a *(1642a) कदाचिन् मुञ्चेयं madanaÓikhipŬÃparibhavam VidSrk_23.21d *(772d) कदा तद् द्रष्टव्यं वदनम् अवदातं मृगदृशः VidSrk_23.30d *(781d) कदा नु द्रक्ष्यामो विगलितदुकूलं मृगदृशः VidSrk_23.7d *(758d) कदैतत् सम्पूर्णं मम हृदयवृत्तेर् अभिमतं VidSrk_48.31c *(1624c) कनकनिकषस्वच्छे राधापयोधरमण्डले VidSrk_6.44a *(147a) कनकभूषणसंग्रहणोचितो VidSrk_49.35a *(1672a) कन्दर्पकन्दलि सलीकदृशा लुनीहि VidSrk_21.34a *(668a) कन्दर्पदर्पदलनव्यसनी मुनीन्द्रः VidSrk_1.5d *(6d) कन्दर्पाद् अपि सुन्दराकृतिर् इति प्रौढोत्सलद्रागया VidSrk_1.13a *(14a) कन्दर्पानद्धबाणव्यतिकरतरलं कामिनं यामिनीषु VidSrk_26.1d *(854d) कन्दं नागाधिराजो वियद् अतिविपुलः पत्रकोशावकाशः VidSrk_6.43b *(146b) कन्यायाश् च स्तनमुकुलयोर् अङ्गुलीभस्ममुद्राः VidSrk_5.10b *(80b) कपाटघ्नीम् इन्दुः किरणलहरीम् उल्ललयति VidSrk_29.19b *(915b) कपाले गम्भीरः कुहरिणि जटासंधिषु कृशः VidSrk_4.24a *(53a) कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव VidSrk_4.17d *(46d) कपाले मार्जारः पय इति करांल् लेढि शशिनस् VidSrk_29.9a *(905a) कपिसेनेव सेतुना VidSrk_50.14d *(1711d) कपोतैः पोतार्थं k­tanibi¬anŬà विटपिनः VidSrk_11.20c *(285c) कपोलव्यासङ्गं कुचकलशम् अस्याः कलयति VidSrk_21.28b *(662b) कपोलस्वेदाम्भःकणचयनुदो वान्ति मरुतः VidSrk_47.12d *(1588d) कपोलं पक्ष्मभ्यः कलयति कपोलात् कुचतटं VidSrk_21.49a *(683a) कपोलाद् उड्डीनैर् भयवशविलोलैर् मधुकरैर् VidSrk_5.23a *(93a) कपोले ग्रीवायां कुचकलशयोश् चुम्बति शशी VidSrk_29.5d *(901d) कपोले जानक्याः करिकलभदन्तद्युतिमुषि VidSrk_45.16a *(1557a) कपोले पत्राली करतलनिरोधेन मृदिता VidSrk_21.30a *(664a) कपोलेभ्यो बद्धः कथम् अखिलविश्वप्रभुर् असाव् VidSrk_42.36a *(1496a) कपोले यल् लाक्षारसबहलरागप्रणयिनीम् VidSrk_21.51c *(685c) कमप्रश्लथबाहुबन्धनम् असव् आलिङ्गितो बालया VidSrk_19.43d *(601d) कमलम् इति गृहीतं हंसम् आशु त्यजन्त्याः VidSrk_17.7b *(471b) कमलषण्डनिमीलनपण्डितः VidSrk_29.2b *(898b) कमलिन्या किम् अपकृतं हिमस्य यस् तां सदा दहति VidSrk_40.26b *(1358b) कम्पन्ते कपयो भृशं जडकृशं गो ऽजाविकं ग्लायति VidSrk_13.8a *(313a) कम्पी पायाद् अपायाज् ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः VidSrk_5.21d *(91d) कम्बोर् विडम्बनकरश् च स एव कण्ठः VidSrk_17.63c *(527c) करकलितसखीकं मां दिदृक्षोः स्मरामि VidSrk_17.59d *(523d) करकिसलयलीलाभञ्जनव्यञ्जिकाभिः VidSrk_29.33d *(929d) करकिसलयं धूत्वा धूत्वा विमार्गति वाससी VidSrk_19.33a *(591a) करभः कण्टकान् इव VidSrk_38.2d *(1255d) करस् तस्यात्यर्थं वहति शतकोटिप्रणयितां VidSrk_46.10c *(1572c) करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् VidSrk_24.8b *(814b) करं प्रसार्य सूर्येण VidSrk_33.77a *(1095a) करं व्याधुन्वत्याः पिबसि रतिसर्वस्वम् अधरं VidSrk_17.51c *(515c) कराम्बुजधृतोल्लसन्मुशलम् उन्नमन्ती मुहुः VidSrk_35.35c *(1182c) करालास्यः प्लुष्यद्वदनकुहरस् तूद्गिरति च VidSrk_44.12d *(1539d) करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर् अरुणसरणयो ऽमी भीषयन्ते VidSrk_47.11a *(1587a) करुणाद्रवम् एव दुर्जनः सुतरां सत्पुरुषं प्रबाधते VidSrk_38.23a *(1276a) करेण paritìaya¤ जयति जातहासः स्मरः VidSrk_14.1d *(323d) करे श्लाघ्यस् त्यागः शिरसि गुरुपादप्रणयिता VidSrk_37.31a *(1243a) करोति कस्य नो बाले VidSrk_17.28c *(492c) करोति मैत्रीम् अथ दूषिता गुणाः VidSrk_49.37b *(1674b) करोत्य् अवज्ञोपहतं पृथग्जनम् VidSrk_49.37d *(1674d) कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते VidSrk_35.41d *(1188d) कर्णाग्रन्थितकिंतनुर् नतशिरा बिभ्रज्जराजर्जर- VidSrk_35.11a *(1158a) कर्णाटीसितदन्तपत्रमहसो ऽप्य् अत्यन्तम् उद्द्योतिनी VidSrk_32.3c *(997c) कर्णान्ते च परापकारचतुरो न्यस्तो द्विजिह्वाधिपः VidSrk_40.35b *(1367b) कर्णान्ते मशकः किम् अप्य् अरिवधूसार्थस्य ते जल्पति VidSrk_41.61d *(1441d) कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर् VidSrk_44.4a *(1531a) कर्णाहतिव्यतिकरं करिणां विपक्ष- VidSrk_33.97a *(1115a) कर्णे परं स्पृशति हन्त्य् अपरं समूलम् VidSrk_38.15d *(1268d) कर्णे यन् न कृतं सखीजनवचो यन् नादृता बन्धुवाग् VidSrk_22.3a *(702a) कर्णोपान्ते नवकुवलयैर् अच्युतः कर्णिकार्थः VidSrk_11.22b *(287b) कर्तव्यं किम् अतः परम् VidSrk_25.3b *(839b) कर्तुं न शक्तः सदृशं प्रियायाः VidSrk_16.75b *(458b) कर्तुं नाथ वरूथिनीयम् अवनीं जेतुं पुनस् त्वद्भुजौ VidSrk_41.46d *(1426d) कर्दमात् कन्दुकोद्गमः VidSrk_42.26d *(1486d) कर्पासस्य फलानि नः VidSrk_37.38b *(1250b) कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां VidSrk_41.10a *(1390a) कर्पूरद्रवशीकरैर् इव दिशो लिम्पन्ति पम्पानिलाः VidSrk_34.1d *(1125d) कर्पूरद्रवशीकरोत्करमहानीहारमग्नाम् इव VidSrk_29.41a *(937a) कर्पूरैः किम् अपूरि किं मलयजैर् आलेपि किं पारदैर् VidSrk_29.4a *(900a) कर्मणां गतिर् ईदृशी VidSrk_42.3b *(1463b) कर्षत्य् एष करेण केशरसटाभारं जरत्कुञ्जरः VidSrk_33.16d *(1034d) कर्षद्भिः sicayäcalÃn अतिरसात् कुर्वद्भिर् आलिङ्गनम् । VidSrk_41.43a *(1423a) कर्षन्त्या मम तावद् अङ्गलिखनैर् एवापदेषागता VidSrk_24.12d *(818d) कर्षन्त्य् ऊषरसंनिवेशजरठच्छायाः स्थलीग्रामकाः VidSrk_35.26b *(1173b) कलकलवती käcÅ पादौ रणन्मणिनूपुरौ VidSrk_24.29b *(835b) कलङ्कस् तत्रत्यो वहति मलिनाङ्गारतुलनाम् VidSrk_29.11b *(907b) कलङ्को रत्नं तु प्रतिफणम् अनर्घं विषभृताम् VidSrk_42.36d *(1496d) कलङ्गस् तत्रत्यो यदि च विकचेन्दीवरवनम् VidSrk_23.21b *(772b) कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः VidSrk_15.48b *(381b) कलयति परावृत्तेनाक्ष्णा नितम्बसमुन्नतिम् VidSrk_15.40b *(373b) कलहकलया यत् संवृत्यै त्रपावनतानना VidSrk_19.49a *(607a) कलाधारो वक्रः स्फुरदधररागो नवतनुर् VidSrk_29.5a *(901a) कला न यदि शीतांशोर् VidSrk_23.39c *(790c) कलाशाली श्रीमान् निधुवनविधौ मङ्गलघटः VidSrk_40.38b *(1370b) कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी VidSrk_22.17b *(716b) कलासम्पद्रत्नव्रततिविटपानां सुरतरुः VidSrk_50.35c *(1732c) कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः VidSrk_29.13b *(909b) कलिः क्वायं पापः क्व च गुणनिधेर् जन्म भवतो VidSrk_42.45c *(1505c) कल्पद्रुमो ऽपि न समीहितम् आतनोति VidSrk_33.79d *(1097d) कल्पान्तसंततपयःप्रसरैर् अहार्यः VidSrk_1.4d *(5d) कल्पान्तारभटीनटस्य भवतात् तद् वः श्रिये ताण्डवम् VidSrk_4.4d *(33d) कल्पौ स्तनौ पाण्डुतरौ तरुण्याः VidSrk_15.23d *(356d) कल्याणम् अवगम्यते VidSrk_38.6d *(1259d) कल्याणं नः किम् अधिकम् इतो जीवनार्थं यद् अस्माल् VidSrk_33.21a *(1039a) कल्याणं परिकल्प्यतां पिककुले रोहन्तु väcÃptayo VidSrk_17.69a *(533a) कल्याणं भुजगेन्द्रवल्लि कुशलं विश्वे शटासन्तते VidSrk_4.4b *(33b) कल्याणं वो दिशतु स मुनिग्रामणीर् अर्कबन्धुः VidSrk_1.3d *(4d) कल्याणी ते मतुर् उभयतो विस्मयं नस् तनोति VidSrk_50.26b *(1723b) कल्लोलप्रतिमल्लकीर्तिलहरीलावण्यलिप्ताम्बराः VidSrk_46.7b *(1569b) कल्लोलाबद्धमुग्धध्वनिचकितकणत्कुक्कुभं कामिनीभिः VidSrk_46.1d *(1563d) कल्लोलाः क्षणभङ्गुराः पुनर् अमी नीताः पराम् उन्नतिम् VidSrk_33.10b *(1028b) कवयः कालिदासाद्याः VidSrk_50.16a *(1713a) कवयः शरभा इव VidSrk_50.15d *(1712d) कवयो वयम् अप्य् अमी VidSrk_50.16b *(1713b) कवलनतुच्छम् इवान्तरान्तराभूत् VidSrk_29.18d *(914d) कविः कुमारदासो वा VidSrk_50.10c *(1707c) कवीनाम् अगलद् दर्पो VidSrk_50.13a *(1710a) कवीन्द्र त्वद्वाणी हरति हरिणाक्षीव हृदयम् VidSrk_50.19d *(1716d) कश्चित् कष्टं किरति करकाजालम् एको ऽतिमात्रं VidSrk_33.58a *(1076a) कश्चिद् वाचं रचयितुम् अलं श्रोतुम् एवापरस् तां VidSrk_50.26a *(1723a) कश्मीरजच्छुरिततालकयुग्मलक्ष्मीम् VidSrk_15.4b *(337b) कश्मीरजच्छुरितनूतनकांस्यतालम् VidSrk_15.7d *(340d) कष्टं काम निरायुधो ऽसि भवता जेतुं न शक्यो जनो VidSrk_23.20c *(771c) कष्टं दुर्गतिकस्य जीवितम् अहो दारैर् अपि त्यज्यते VidSrk_40.18d *(1350d) कष्टं यत् खलु दीर्घया धनतृषा नीचो जनः सेवितः VidSrk_42.55d *(1515d) कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः VidSrk_23.8d *(759d) कस्तूरीभिः किम् इह लिखितो द्राविडः पत्रभङ्गः VidSrk_16.24b *(407b) कस्मात् कृशासि विरसासि मलीमसासि VidSrk_22.23d *(722d) कस्मात् त्वं तातगेहाद् अपरम् अभिनवा ब्रूहि का तत्र वार्ता VidSrk_5.28a *(98a) कस्मात् पार्वति निष्ठुरासि सहजः शैलोद्भवानाम् अयं VidSrk_4.6a *(35a) कस्माद् इदं नयनम् astamitä जनश्रि VidSrk_22.23a *(722a) कस्माद् ब्रूहि तवाद्य कण्ठविगलन्मुक्तावलीविभ्रमं VidSrk_21.29c *(663c) कस्माद् वेपितम् एतद् इन्दुवदने भोगीन्द्रभीतेर् भव VidSrk_5.5b *(75b) कस्मान् निर्वाणलाभी न भवतु परमब्रह्मवद् वीक्ष्य दीपः VidSrk_26.1b *(854b) कस्मान् म्लायसि मालतीव मृदितेत्य् आलीजने पृच्छति VidSrk_22.42a *(741a) कस्मै कुप्यसि यावद् अस्मि चलिता तावद् विधिप्रेरितः VidSrk_24.28c *(834c) कस्य तृषं न क्षपयसि न पयसि तव कथय के निमज्जन्ति VidSrk_33.74a *(1092a) कस्य न स्याच् चमत्कृतिः VidSrk_38.45d *(1298d) कस्य वह्नाव् अनादरः VidSrk_49.33d *(1670d) कस्या नाम किम् अत्र नास्ति विदितं यद् वीक्ष्यमाणो ऽप्य् अयं VidSrk_49.45a *(1682a) कस्याश्चिद् एषा गलितस् तदनङ्गलेखः VidSrk_49.54d *(1691d) कस्येदानीं कलुषसलिलः कूलभेदी प्रियो ऽसि VidSrk_42.49d *(1509d) कस्योपयोगमात्रेण VidSrk_40.46a *(1378a) कस्राघातैः सुरभिर् अभितः सत्वरं tìanÅyo VidSrk_23.6a *(757a) कह्लारस्पर्शिगर्भैः शिशिरपरिगमात् कान्तिमद्भिः कराग्रैश् VidSrk_29.24a *(920a) कंचित् कालं क्वचिद् अपि रतिस् तेन कस् ते ऽपराधः VidSrk_21.9b *(643b) कंचित् कालं नटति निकटे खञ्जरीटः प्रियायाः VidSrk_11.9d *(274d) कं देशम् आश्रयतु यूथपतिर् मृगाणाम् VidSrk_33.22d *(1040d) कः कालकूटम् अभिनन्दति सागरोत्थं VidSrk_40.10c *(1342c) कः कोपावसरः प्रसीद रहसि स्वेदाम्भसां बिन्दवो VidSrk_21.26c *(660c) कः खलेन न वञ्चितः VidSrk_38.7d *(1260d) काकस्योपकृतिः कृता VidSrk_39.22d *(1325d) काकाः सम्प्रति घोषयन्ति सभयाः काकेति नाम्नात्मनः VidSrk_30.11d *(967d) काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि VidSrk_40.36a *(1368a) काकुत्स्थेन कथं न हेमहरिणस्यासम्भवो लक्षितः VidSrk_40.5b *(1337b) काचिद् वधूर् विरहिणीव शरद् विभाति VidSrk_11.12d *(277d) käcÅdÃmamaïiprabhÃbhir अनु चारब्धे दुकूलान्तरे VidSrk_19.1b *(559b) का त्वं कुन्तलमल्लकीर्तिर् अहह क्वासि स्थिता न क्वचित् VidSrk_32.11a *(1005a) कादम्बानि कुरङ्गयूथकलितस्तूपान्य् उदम्भांसि च VidSrk_10.7b *(221b) कान्तदत्तम् अबला नखक्षतम् VidSrk_20.4b *(615b) कान्तस्वहस्तलिखिता मम मञ्जरीति VidSrk_49.3b *(1640b) कान्तं कर्णाव् अभिनिविशते कोमलाग्रं शिरीषं VidSrk_9.19c *(209c) कान्तः प्रस्थितिकल्पितोपकरणः सख्या भृशं वारितः VidSrk_17.69d *(533d) कान्ताकर्षणलोलकेरलवधूधमिल्लमल्लीरजश् VidSrk_34.4a *(1128a) कान्तापयोधरयुगे रतिखेदखिन्नः VidSrk_17.33b *(497b) कान्तापादतलाहतिस् तव मुदे सत्यं ममाप्य् आवयोः VidSrk_23.19c *(770c) कान्ताम् अयं विरहिणीम् अनुरन्तुकामः VidSrk_17.16c *(480c) कान्तायाः पतितौ स्तनौ VidSrk_43.3b *(1520b) कान्तां क्वापि विलम्बिनीं कलरुतैर् आहूय भूयस् ततो VidSrk_10.8a *(222a) कान्तां हित्वा विरहविधुरारम्भखेदालसाङ्गीं VidSrk_8.9a *(160a) कान्तिर् मण्डलम् ऐन्दवं मम पुनर् नाद्यापि विश्रामभूः VidSrk_32.11d *(1005d) कान्ते तल्पम् उपागते विगलिता नीवी स्वयं बन्धनाद् VidSrk_19.14a *(572a) कान्तेन प्रहितो नवः प्रियसखीवर्गेण बद्धस्पृहश् VidSrk_8.4a *(155a) कान्तेनाशु मुधा विलोकितम् अथो तन्व्या मुधा लज्जितं VidSrk_19.1c *(559c) कापोतं कोद्रवाणां कवलयति कणान् क्षेत्रकोणैकदेशे VidSrk_10.50d *(264d) काप्य् अन्या मुकुलाधिकारमिलिता लक्ष्मीर् अशोकद्रुमे VidSrk_8.24a *(175a) काप्य् अन्या हरिणीदृशः परिणतिः कन्दर्पमुद्राङ्किता VidSrk_15.50d *(383d) कामक्रोधौ द्वयम् अपि पदं प्रत्यनीकं वशित्वे VidSrk_1.3a *(4a) कामघ्नाद् विषसदृशो भूत्यवलिप्ताद् भुजङ्गसङ्गरुचेः VidSrk_42.24a *(1484a) कामस्य घोरहरहूंकृतिदग्धमूर्तेः VidSrk_16.72c *(455c) कामं कुक्कुटयोर् द्वयं द्रुतपदक्रूरक्रमं युध्यति VidSrk_35.24d *(1171d) कामं कूले नदीनाम् अनुगिरि mahi«ÅyÆthanŬopakaïÂhe VidSrk_10.50a *(264a) कामं निह्नुतसर्वविस्मयरसव्यक्तिप्रकारा वयम् VidSrk_1.8b *(9b) कामं वनेषु हरिणास् तृणेन जीवन्त्य् अयत्नसुलभेन VidSrk_42.34a *(1494a) कामं शीर्णपलाशसंहतिकृतां कन्थां वसानो वने VidSrk_48.23a *(1616a) कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च यत् VidSrk_18.7c *(541c) कामाज्ञया प्रियतमाम् इव नीयते स्म VidSrk_10.28d *(242d) कामातुरो जपति मन्त्रम् इवान्तरात्मा VidSrk_17.16d *(480d) कामिनी पुरुषायते VidSrk_19.34d *(592d) कामिन्या स्मरवेदनाकुलदृशा यः केलिकाले कृतः VidSrk_20.13c *(624c) कामी दरिद्र इव शोणम् उपैति पङ्कः VidSrk_11.11d *(276d) कामीवार्द्रापराधः स हरतु दुरितं शाम्भवो वः शराग्निः VidSrk_4.20d *(49d) कामुकस्य दरिद्रतः VidSrk_38.46b *(1299b) कारणे ऽपि न कुप्यन्ति VidSrk_37.24c *(1236c) कारागारे क्षिपत तरसा पञ्चमं रागराजं VidSrk_23.6c *(757c) कारावेश्मनि पुष्पकस्य च जयो यस्येदृशः केलयः VidSrk_45.7b *(1548b) कारीषाग्निः सततमृतुना सेव्यतां नीयमानः VidSrk_12.10b *(302b) कारीषाग्नेः पटमयगृहा वामलीलां तनोति VidSrk_13.2b *(307b) कारुण्यामृतकन्दलीसुमनसः प्रज्ञान्वधूमौक्तिक- VidSrk_1.6a *(7a) कारेण स्फुटम् एव तत् परिणतं क्वेदं वदामो ऽद्भुतम् VidSrk_16.5d *(388d) कारोपग्रहवाच्यतामकिनितौ बिभ्रद् भुजौ भूपतिः VidSrk_46.13b *(1575b) कार्कश्यं गमिते ऽपि चेतसि तनू romäcam आलम्बते VidSrk_21.61c *(695c) कार्पण्यावृतिकारकम् VidSrk_39.21b *(1324b) कालव्यालहतं वीक्ष्य VidSrk_27.13a *(870a) कालः कलिर् जगद् इदं न कृतज्ञम् अज्ञे VidSrk_49.32c *(1669c) कालः काल इति प्रहृष्यति जनः कालस्य का रम्यता VidSrk_49.30d *(1667d) कालः कृत्तिं निबध्नात्य् उपनयति करे कालरात्रिः कपालं VidSrk_5.6c *(76c) कालः सो ऽपि किम् अस्ति यत्र भगवान् उद्गम्य शीतद्युतिर् VidSrk_28.7c *(891c) कालः सो ऽयं कमलसरसां सम्पदः कालदूतः VidSrk_12.1b *(293b) कालिन्दीसुरसिन्धुसंगपयसि स्नातुं समीहामहे VidSrk_32.1b *(995b) कालिन्द्या दलितेन्द्रनीलशकलश्यामाम्भसो ऽन्तर्जले VidSrk_40.1a *(1333a) कालेन बहुना मया VidSrk_50.25b *(1722b) कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये VidSrk_33.57b *(1075b) काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे VidSrk_48.9c *(1602c) काले यद् एनम् अवनीरुहम् एतद् अस्तु VidSrk_33.12b *(1030b) काले वारिधराणाम् अपतितया नैव शक्यते स्थातुम् VidSrk_10.32a *(246a) कालो जीर्णमठेषु धृष्टपिशुनैश् छात्रैः सह प्रेरितः VidSrk_42.9d *(1469d) कालो याति चलं च जीवितम् इति क्षुण्णं मनश् चिन्तया VidSrk_21.41d *(675d) कालो ह्य् अयं निरवधिर् विपुला च लक्ष्मीः VidSrk_50.34d *(1731d) का वार्ता युधि गन्धसिन्धुरपतेर् गन्धो ऽपि चेत् के द्विपाः VidSrk_33.9b *(1027b) का वार्तेति मृगीदृशो विजयते bëpÃntarÃyaæ वचः VidSrk_22.19d *(718d) kÃverÅtaÂatìitìanataÂatkÃrottaro मारुतः VidSrk_34.8d *(1132d) काव्यं चेद् अवतंसभूपम् अभजद् धर्मायणं कर्णयोस् VidSrk_50.39c *(1736c) काश्मर्याः कृतमालम् उद्गतदलं कोयष्टिकष्टीकते VidSrk_31.7a *(987a) काश्मीरपङ्कखचितस्तनपृष्ठताम्र- VidSrk_20.17a *(628a) काश्मीरपिण्डपरिपाटलमण्डलश्रीः VidSrk_30.12b *(968b) काश्मीरीकुचकुम्भसम्भ्रमहरः शीतांशुर् अभ्युद्यतः VidSrk_24.28d *(834d) काश्मीरेण दिहानम् अम्बरतलं वामभ्रुवाम् आनन- VidSrk_29.15a *(911a) का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा VidSrk_45.7d *(1548d) këÃye तव लोचने VidSrk_25.4b *(840b) कासारे स्फुटितोदरे सुनिभृतं कीटैर् अहर् नीयते VidSrk_31.1b *(981b) कासारोदरशेषम् अम्बु महिषो मथ्नाति ताम्यत्तिमि VidSrk_9.14b *(204b) किम् अङ्गे तन्वङ्ग्याः कलयति जगत् कान्तम् अधिकं VidSrk_16.41c *(424c) किम् अत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे VidSrk_33.1c *(1019c) किम् अथ नलिनलक्ष्मीः किं नु शृङ्गारवल्ली VidSrk_16.48b *(431b) किमधिकरणा कीदृक् कस्य व्यवस्थितिर् इत्य् असाव् VidSrk_6.4c *(107c) किम् अन्यासां कथाव्ययः VidSrk_23.39b *(790b) किम् अपरम् अतश् चित्रं यन् मे तथापि स वल्लभः VidSrk_22.35d *(734d) किम् अपि कठिनयन्ती नारिकेलीफलाम्भः VidSrk_9.23b *(213b) किम् अपि किम् अपि मन्दं मन्दम् आसत्तियोगाद् VidSrk_19.40a *(598a) किम् अपि वपुषि लीलाकुड्मलानि स्फुटन्ति VidSrk_15.49d *(382d) किम् अपि सखि कुरु त्वं देहयात्रानुरूपं VidSrk_22.532c *(751c) किमभिधानम् असाव् अकरोत् तपः VidSrk_16.56b *(439b) किम् असि नितराम् उत्क्षुब्धोर्मिः प्रसीद नमो ऽस्तु ते VidSrk_33.63c *(1081c) किम् अस्या न प्रेयो यदि परम् असह्यस् तु विरहः VidSrk_16.44d *(427d) किमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः VidSrk_48.42d *(1635d) किम् आनन्दः साक्षाद् ध्वनति मधुरः पञ्चमकलः VidSrk_15.1d *(334d) किम् इच्छसि पदत्रयं ननु भुवा किम् अत्यल्पया VidSrk_6.11b *(114b) किम् इति कबरी यादृक् तादृग् दृशौ किम् अकज्जले VidSrk_22.32a *(731a) किम् इदम् अपरं त्रासोत्कम्पा दिशो मुहुर् ईक्षसे VidSrk_24.29d *(835d) किम् इन्दुना हारितम् अब्जकन्दैः VidSrk_49.48b *(1685b) किम् इयम् अमृतवर्तिः किं नु लावण्यसिन्धुः VidSrk_16.48a *(431a) किम् उत सकले याते ऽप्य् अह्नि त्वम् अद्य समेष्व् असि VidSrk_17.68b *(532b) किम् उपगमिता भर्त्रा तप्तद्विलोहवेदकताम् VidSrk_19.53a *(611a) किम् उ रुधिरकपालं कालकापालिकस्य VidSrk_27.17b *(874b) किम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः VidSrk_33.52d *(1070d) किम् एभिर् निर्घोषैः सृज झटिति झाट्कारि सलिलम् VidSrk_33.11b *(1029b) कियन्मात्रं गोत्रस्खलितम् अपराधश् चरणयोश् VidSrk_21.46a *(680a) किरञ् ज्योत्स्नाम् अच्छां नवलवलपाकप्रणयिनीम् VidSrk_16.64d *(447d) kiraïajalasiktalächanabÃlatamÃlaikaviÂapasya VidSrk_29.32b *(928b) किरति मिहिरे विष्वद्रीचः करान् अतिवामनी VidSrk_31.4a *(984a) किरत्य् उष्णं तेजः कुमुदवनलक्ष्मीः शमयति VidSrk_40.48b *(1380b) किरन्ती कोपाग्नीन् अहम् अपि रविग्रावघटिता VidSrk_21.13d *(647d) किराते चाकर्णीकृतधनुषि धावत्य् अनुपदम् VidSrk_35.22b *(1169b) किं करिष्यति जनो बहुजल्पः VidSrk_49.21d *(1658d) किं किं न हन्त हृदयंगमम् अङ्गनायाः VidSrk_19.2d *(560d) किं किं सिंहस् ततः किं नरसदृशवपुर् देव चित्रं गृहीतो VidSrk_6.25a *(128a) किं कुर्युर् अनुजीविनः VidSrk_49.10d *(1647d) किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्य् एष यत् VidSrk_40.16a *(1348a) किं कृष्णेन न यामुनेन पयसा कृष्णानुरागस् तव VidSrk_24.13d *(819d) किं कौमुदीः शशिकलाः सकला विचूर्ण्य VidSrk_16.72a *(455a) किं च त्रीणि जगनि जिष्णु दिवसैर् द्वित्रैर् मनोजन्मनो VidSrk_8.15c *(166c) किं चन्द्रिकां क्वचिद् अशीतरुचिः प्रसूते VidSrk_16.65d *(448d) किं च स्तोकतमःकलापकलनाश्यामायमानं मनाग् VidSrk_27.21c *(878c) किं च स्वाश्रयसम्भृतप्रथिमसु च्छायातपाङ्गेष्व् अयं VidSrk_8.16c *(167c) किं चाकाण्डकृतोद्यमस् त्रिपथगासंचारिनौकागणो VidSrk_45.18c *(1559c) किं चाकुञ्चितकण्ठरोधकुटिलाः श्रोत्रामृतस्यन्दिनो VidSrk_22.38c *(737c) किं चान्तर्निहितानुरागमधुराम् अव्यक्तवर्णक्रमां VidSrk_16.67c *(450c) किं चान्यत् कथयामि रात्रिम् अखिलां त्वद्वर्त्मवातायने VidSrk_18.6c *(540c) किं चान्यत् करसंगमैकगमकः स्वाङ्गे ऽपि सम्प्रत्ययः VidSrk_28.4d *(888d) किं चान्यत् कलिकोर्मिमेदुरमुखी जाता कदम्बच्छविश् VidSrk_10.11c *(225c) किं चान्यत् परितप्तधूलिलुठनप्लोषासहत्वाद् इव VidSrk_31.2c *(982c) किं चान्यत् प्रियसंगमे ऽद्य चलितो गच्छन् विपद्वत्सलो VidSrk_22.18c *(717c) किं चान्यत् फलभोगहृष्टमुखरास् त्वाम् आश्रिताः पत्रिणो VidSrk_33.43c *(1061c) किं चान्यद् विरहव्यथाप्रणयिनी सम्प्राप्य मूर्छां चिरात् VidSrk_18.21c *(555c) किं चापि स्फुटदृष्टिविभ्रमकलानिर्माणशिक्षारसः VidSrk_15.21c *(354c) किं चाभ्यर्णपराक्रमेण तमसा प्रोर्णूयते रोदसी VidSrk_28.3d *(887d) किं चामीभिर् अपि स्फुरन्मणितया चण्डांशुकोटिभ्रमं VidSrk_46.8c *(1570c) किं चामी शल्ययन्तस् तिमिरम् उभयतो निर्भराहस् तमिस्रा- VidSrk_27.4c *(861c) किं चायं रजनीपतिः प्रविगलल्लावण्यलक्ष्मीरितः VidSrk_30.1c *(957c) किं cëìhagirer अनङ्गविजयप्रस्तावनापण्डितः VidSrk_8.24c *(175c) किं चास्माज् जठरानलाद् इव नवस् तत्कालवान्तिक्रमान् VidSrk_36.19c *(1211c) किं चास्या मलयद्रुमद्रवभरैर् लिम्पामि यावत् करं VidSrk_22.1c *(700c) किं चास्यां जलकेलिलालसवलन्नागाङ्गनानां फण- VidSrk_41.26c *(1406c) किंचित्कुञ्चितलोचनः खुरपुटेनाचोटयन् भूतलम् VidSrk_35.39b *(1186b) किंचित्कुञ्चितलोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं VidSrk_35.7c *(1154c) किंचित् कुड्मलकोटिभिन्नशिखरश् चूतद्रुमः प्राङ्गणे VidSrk_22.42d *(741d) किं चित्रं यदि तन्वङ्ग्याः VidSrk_17.55c *(519c) किंचित् संकुब्जजङ्घाजनितजडजवो जीर्णजानुर् जरार्तः VidSrk_39.1b *(1304b) किंचिद् अन्यद् अनुत्तरात् VidSrk_38.44d *(1297d) किंचिन्मुग्धविलोकनीरजदृशस् तारुण्यपुण्यातिथेस् VidSrk_15.28c *(361c) किंचिल्लीलोपचितविभवः पुञ्जितश् चोत्थितश् च VidSrk_35.27b *(1174b) किं चैतद्दनुजाधिराजयुवतीवर्गावगाहोत्सरत्- VidSrk_31.8c *(988c) किं चोत्तप्तवियत्कलापफलके कङ्कालशेषश्रियं VidSrk_9.24c *(214c) किं जन्मना जगति कस्यचिद् ईक्षितेन VidSrk_40.9a *(1341a) किं तत्क्रिया नयनयोर् न धृतिं विदध्यात् VidSrk_42.28b *(1488b) किं तद् यन् न करोति दुःस्थगृहिणी देवे भृशं वर्षति VidSrk_39.9d *(1312d) किं तस्य तत् सखि निरूपितम् अङ्गम् अङ्गम् VidSrk_19.38b *(596b) किं तु प्रसादनभयाद् अतिनिह्नुतेन VidSrk_21.55c *(689c) किं तु प्रेमस्तिमितमधुरसिन्ग्धमुग्धा न दृष्टिर् VidSrk_5.12c *(82c) किं तु मत्ताङ्गनापाङ्ग- VidSrk_48.15c *(1608c) किं तु श्रोत्रकटु क्वणन्ति मधुपास् तत्पारिजातस्रजाम् VidSrk_41.8b *(1388b) किं तेन नीरनिधिना महता तटे ऽपि VidSrk_33.3c *(1021c) किं ते नम्रतया किम् उन्नततया किं ते घनच्छायया VidSrk_33.20a *(1038a) किं ते पल्लवलीलया इम् अनया चाशोक पुष्पश्रिया VidSrk_33.20b *(1038b) किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः VidSrk_48.37c *(1630c) किं त्व् अङ्गीकृतम् उत्सृजन् कृपणवच् छ्लाघ्यो जनो लज्जते VidSrk_40.16c *(1348c) किं त्वं निगूहसे दूति VidSrk_25.2a *(838a) किं त्व् एकः परम् अस्ति दूषणकणो यन् नोपयाति भ्रमात् VidSrk_32.16c *(1010c) किं त्व् एतस्मिन्न् अशनिपिशुनैर् आतपैर् आकुलानाम् VidSrk_33.21c *(1039c) किं दूति ज्वरितासि पापम् अथवा स्पृष्ट्वा भवन्त्य् आपदः VidSrk_25.13d *(849d) किं धैर्येण पुरो विलोक्य दशग्रीवो ऽयम् आराद् अभूत् VidSrk_45.13b *(1554b) किं नाम साधितम् अनेन महार्णवेन VidSrk_33.23b *(1041b) किं नु ध्वान्तपयोधिर् एष कतकक्षोदैर् इवेन्दोः करैर् VidSrk_29.17a *(913a) किं नोज्ज्वलः किम् उ कलाः सकला न धत्ते VidSrk_40.32a *(1364a) किं पश्यामः सुभग भवतः krŬati क्रोड एव VidSrk_33.60c *(1078c) किंपाक पाके बहिर् एव रक्त तिक्तासितान्तर् दृशि कान्तिम् एषि VidSrk_33.103a *(1121a) किं पादान्ते पतसि विरम स्वामिनो हि स्वतन्त्राः VidSrk_21.9a *(643a) किं pŬyate सुतनु bëpajalapraïÃlai÷ VidSrk_21.47d *(681d) किं पुनर् अनल्पनिपतितमधुकरविषकल्कलेपेन VidSrk_8.18b *(169b) किं पुनर् द्वौ सुसंहतौ VidSrk_17.55b *(519b) किं पुनर् विकटाटोप- VidSrk_50.23c *(1720c) किं बीजम् अर्पयितुम् इच्छसि वापिकायाम् VidSrk_49.32b *(1669b) किं ब्रूमहे ऽभ्युदयते च जगत्पिधानं VidSrk_27.2c *(859c) किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं VidSrk_36.4a *(1196a) किं ब्रूमो वयम् अप्य् अनेन हतकेनापुङ्खमग्नैः शरैर् VidSrk_23.18c *(769c) किं ब्रूमो हरिम् अस्य विश्वम् उदरे किं वा फणां भोगिनः VidSrk_36.17a *(1209a) किं भूषणेन रचितेन हिरण्मयेन VidSrk_20.9a *(620a) किं मेघैर् व्यवधीयते VidSrk_33.39d *(1057d) किं मे रोधसि वेतसीवनभुवां चेतः समुत्कण्ठते VidSrk_24.9d *(815d) किं रोचनादिरचितेन विशेषकेण VidSrk_20.9b *(620b) किं वाच्यो महिमा महाजलनिधेर् यत्रेन्द्रवज्राहति- VidSrk_36.16a *(1208a) किं वाच्यो महिमा महाजलनिधेर् यस्येन्द्रवज्राहतस् VidSrk_4.8a *(37a) किं वा तत्करकर्तरीभिर् अभितो निस्तक्षणाद् उज्ज्वलं VidSrk_29.17c *(913c) किं वातेन विलङ्घिता न न महाभूतार्दिता किं न न VidSrk_22.50a *(749a) किं वा नास्ति परिश्रमो दिनकरस्यास्ते न यन् निश्चलः VidSrk_40.16b *(1348b) किं वाससा स्तनान्तं रुणत्सि हिमरुचिकृते वच्मि VidSrk_20.7b *(618b) किं वृत्तकं तरुणयोः सुरतावसाने VidSrk_26.3b *(856b) किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थस् VidSrk_32.2a *(996a) किं व्यादत्से विहग वदनं तत्र तत्राम्बुवाहे VidSrk_33.58d *(1076d) किंशुककलिकान्तर्गतचन्द्रकलास्फर्धि केशरं भाति VidSrk_8.21a *(172a) किंशुके किं शुकः कुर्यात् VidSrk_49.10a *(1647a) किं शुष्काः सरितः स्फुरद्गिरिगुरुग्रावस्खलद्वीचयः VidSrk_42.6b *(1466b) किं साम्भोधिकुलाबलां वसुमतीं स्वस्मिन् विधत्ते हरिः VidSrk_28.1c *(885c) किं स्वर्भानुर् असौ विलिम्पति जगद् देहप्रभाविस्तरैस् VidSrk_28.1a *(885a) कीराः पक्वफलाशया मधुकरीश् चुम्बन्ति मुञ्चन्ति च VidSrk_8.6b *(157b) कीर्णक्लिन्नमृदो नदस्थपुटितप्रान्तास् तटीभूमयः VidSrk_10.40d *(254d) कीर्तिस् ते भुजवीर्यनिर्जितरिपो लोकत्रयं भ्राम्यति VidSrk_32.3d *(997d) कीर्तिः प्रवरसेनस्य VidSrk_50.14a *(1711a) कीर्त्यार्जुनो ऽसि नकुलेन तवोपमास्ति VidSrk_41.76b *(1456b) कीर्त्या समं त्रिदिववासम् उपस्थितानां VidSrk_50.41a *(1738a) कीर्यन्ते कणशः कृशाङ्गि किम् अमी bëpÃmbhasÃæ बिन्दवः VidSrk_22.38b *(737b) कुचकलशयोर् Ƭha÷ कम्पस् तया मम संनिधौ VidSrk_19.37c *(595c) कुचप्रत्यासत्त्या हृदयम् अपि ते चण्डि कठिनम् VidSrk_21.20d *(654d) कुचान् मध्यं मध्यान् नवमुदितनाभीसरसिजम् VidSrk_21.49b *(683b) कुचोपान्तं कान्ते लिखति नखराग्रैर् अकलितं VidSrk_19.46a *(604a) कुचौ धत्तः कम्पं निपतति कपोलः करतले VidSrk_22.51a *(750a) कुतस् त्वम् अणुकः स्वतः स्वम् इति किं न यत् कस्यचित् VidSrk_6.11a *(114a) कुतस् त्वादृग् दूति स्खलितशमनोपायनिपुणा VidSrk_25.11d *(847d) कुतः प्राप्य प्रीतिं तुहिनगिरिगर्भस्थितिजुषो ऽप्य् VidSrk_49.57c *(1694c) कुतो ऽपि नाश्रावि यद् अत्र पल्ल्यां VidSrk_33.15c *(1033c) कुत्रात्मा क्व च मेखलेति गलति प्रायः स मानग्रहः VidSrk_49.14d *(1651d) कुन्तल इवावशिष्टः स्मरस्य चन्दनसरोनिमग्नस्य VidSrk_30.13a *(969a) कुन्थन्न् उत्थाय पान्थः पथि परुषमरुन्मूर्छ्यमानः प्रयाति VidSrk_39.1d *(1304d) कुन्दस्यापि न पूजनव्यतिकरे नाप्य् आत्मनो मण्डने VidSrk_13.1a *(306a) कुपितकपिकपोलक्रोधताम्रस् तमांसि VidSrk_30.23d *(979d) कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता VidSrk_39.4d *(1307d) कुमुदरजःपटवासं विकिरति गगनाङ्गणे पवनः VidSrk_29.23b *(919b) कुमुदविटपान्वेषी हंसो निशासु विचक्षणः VidSrk_40.23b *(1355b) कुमुद्वत्याः कोषे मधु शिशिरमिश्रं मधुलिहो VidSrk_12.3c *(295c) कुम्भद्वन्द्वम् इदं पुनः सुरतरोर् अग्रोल्लसन्मञ्जरी VidSrk_6.23b *(126b) कुम्भभ्रंशविकीर्णमौक्तिकरुचो राजन्त्य् अमूस् तारकाः VidSrk_27.7d *(864d) कुम्भोद्भवस् तु तम् अपीयत हेलयैव VidSrk_36.3c *(1195c) कुम्भोद्भवेन पुनर् अम्बुधिर् एव पीतः VidSrk_40.9d *(1341d) कुरङ्गाक्षी दीक्षागुरुम् अकृत कंचित् सुकृतिनम् VidSrk_15.41d *(374d) कुरङ्गाः कल्याणं प्रतिविटपम् आरोग्यम् अटवि VidSrk_48.33a *(1626a) कुरुण्टकविपाण्डुरं दधति धाम दीपाङ्कुराश् VidSrk_30.18c *(974c) कुरुते किं न वानरः VidSrk_33.68b *(1086b) कुर्यान् न किं धनवतः स्वजनस्य वार्ता VidSrk_42.28a *(1488a) कुर्यान् निरालम्बनतां ममैव VidSrk_22.7b *(706b) कुर्याम् अम्बुभिर् अप्य् अयाचितसुखैः प्राणावबन्धस्थितिम् VidSrk_48.23b *(1616b) कुर्वन्ति ये दिनकरस्य करास् त एव VidSrk_41.44b *(1424b) कुर्वन्त्य् अच्छमरीचिवीचिनिचयभ्रान्त्या ह्रदान्ते मृगाः VidSrk_31.13d *(993d) कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणम् VidSrk_22.34b *(733b) कुर्वन्न् अयं प्रहसनस्य नटः कृतो ऽस्मि VidSrk_43.9b *(1526b) कुर्वन् पार्वणशर्वरीपतिर् असऊद्दामम् उद्द्योतते VidSrk_29.41d *(937d) कुर्वाणा समकोचयदृशशतान्य् अम्भोजसंवर्तिकाः VidSrk_30.5b *(961b) कुर्वाते विग्रहं गुरुम् VidSrk_16.78b *(461b) कुलगुरुबलानां केलिदीक्षाप्रदाने VidSrk_14.5a *(327a) कुलायैर् आकृष्टाः क्षणविरतकूजा बलिभुजः VidSrk_27.14b *(871b) कुलीरैर् भ्राम्यद्भिर् गणयितुम् इव व्यापृतकरा VidSrk_10.41c *(255c) कुवलयदलश्यामा शत्रोर् उरःस्थलशायिनी VidSrk_32.14b *(1008b) कुवलयदलस्रक्संदिग्धश्रियः प्रहिता दृशः VidSrk_17.45d *(509d) कुवलयदृशा शून्ये दैवाद् अतर्कितलब्धया VidSrk_24.7c *(813c) कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं VidSrk_17.66a *(530a) कुशेशयानां शुकशावभांसि प्रादुर्बभूवुर् नवकुड्मलानि VidSrk_8.31b *(182b) कुसुमधनुर् अनङ्गस् tìayaty अस्पृशद्भिः VidSrk_14.3b *(325b) कुसुमशबलैर् विष्वग्वातैस् तरङ्गितपादपाः VidSrk_48.2b *(1595b) कुसुमशयनं कामास्त्राणां करोति सहायतां VidSrk_23.51c *(802c) कुसुमस्तबकस्येव VidSrk_37.9a *(1221a) कुसुम्भे विश्रम्भं यद् इह भजसे कण्टकशतैर् VidSrk_33.56c *(1074c) कुहकचकितो लोकः सत्ये ऽप्य् अपायम् अवेक्षते VidSrk_40.23d *(1355d) कुहरकटाहकेषु रविधामभिर् उत्क्वथतः VidSrk_27.5b *(862b) कुहुंकारस्फारं रचयति च नादं नमति च VidSrk_31.10d *(990d) कुहूकुहूर् इत्य् अलम् आह कोकिलः VidSrk_24.11d *(817d) कूजत्कादम्बराजीपिहितपरिसराः शारदीनां नदीनां VidSrk_11.10c *(275c) कूपान्तःपतितः करोति विगुणे किं वा विधौ पौरुषम् VidSrk_42.33d *(1493d) कूर्मः पादो ऽत्र यष्टिर् भुजगपतिर् असौ भाजनं भूतधात्री VidSrk_41.77a *(1457a) कूर्मेणोद्धृत्य कण्ठं निजविपुलवपुश् चत्वरे सर्पराजः VidSrk_41.47d *(1427d) कूलं नीतो हतविधिवशाद् दक्षिणावर्तशङ्खः VidSrk_33.100b *(1118b) कूष्माण्डी च प्रभवति तदा भूभुजः के वयं के VidSrk_39.3d *(1306d) कूष्माण्डीविटपः फलत्य् अविरतं सिक्तः सुवर्णाम्बुना VidSrk_39.12a *(1315a) कूष्माण्डो धृतिसम्भृताम् अनुदिनं पुष्णाति तुन्दश्रियम् VidSrk_5.27d *(97d) कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः VidSrk_6.24b *(127b) कृच्छ्रात् पातालमूलाविलबहुलनिरालम्बजम्बालनिष्ठः VidSrk_46.2c *(1564c) कृच्छ्राल् लब्धपदस्थितिः स्वभवने पन्थानम् अभ्यस्यति VidSrk_24.20d *(826d) कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले VidSrk_17.12a *(476a) कृतकचरितैर् भर्तुश् चेतो न वञ्चयितुं क्षमाः VidSrk_42.10b *(1470b) कृतकृत्यासि साम्प्रतम् VidSrk_49.38b *(1675b) कृतनिभशतं निष्क्रामन्तीं सखीभिर् अनूद्धृतां VidSrk_15.33a *(366a) कृतपादनिगूहनो ऽवसीदन्न् VidSrk_30.22a *(978a) कृतम् अभिनयैर् दृष्टो मानः प्रसीद विमुच्यताम् VidSrk_21.4d *(638d) कृतम् इदम् असाधु हरिणैः शिरसि तरूणां दवानले ज्वलति VidSrk_33.95a *(1113a) कृतस्नानो जलाशये VidSrk_34.3b *(1127b) कृतं यत्नैर् एभ्यो विरम विरम श्राम्यसि मुधा VidSrk_16.26d *(409d) कृतं vÅtavrŬair निजगुणकथापातकम् अपि VidSrk_42.7d *(1467d) कृतार्थत्वे ऽन्योन्यं तदनु विदितौ किं न कुरुताम् VidSrk_20.6d *(617d) कृता लङ्गाभर्तुर् वदनपरिपाटीषु घटना VidSrk_42.12c *(1472c) कृते किं नास्माभिर् विगलितविवेकैर् व्यवसितम् VidSrk_42.7b *(1467b) कृतो यद् अह्नस् तनिमा हिमागमे VidSrk_40.7a *(1339a) कृतो वित्तस्तम्भप्रतिहतधियाम् अञ्जलिर् अपि VidSrk_42.11c *(1471c) कृत्तं केन शिरो ऽस्य तात कथयेत्य् आक्रन्दतः शैशवात् VidSrk_5.26b *(96b) कृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः VidSrk_40.2b *(1334b) कृत्वागः स च नागतो ऽपि किम् अपि व्यक्तं मनो मन्यते VidSrk_21.48a *(682a) कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीन् VidSrk_24.28a *(834a) कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः VidSrk_49.23a *(1660a) कृत्वा पिच्छिलतां पथः स्थगयता निर्भर्त्सनं पादयोः VidSrk_10.19a *(233a) कृत्वा पृष्ठतरे पटच्चरम् अथ ज्योतिःप्रतङ्काङ्कयोर् VidSrk_12.9a *(301a) कृत्वा स्वादु च निर्मलं च निहितं यत्नेन शुक्तौ तथा VidSrk_32.5b *(999b) कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः VidSrk_39.24b *(1327b) कृपणस्यास्तु दारिद्र्यं VidSrk_39.21a *(1324a) कृपणेन न दीयते VidSrk_39.22b *(1325b) कृपावृष्टिस्फूतात् तव हृदयपीयूषसरसः VidSrk_2.4a *(20a) कृशः काणः खञ्जः श्रवणविकलः पुच्छरहितः VidSrk_49.59a *(1696a) कृशः शम्भुजटाजूट- VidSrk_16.77c *(460c) कृशाङ्ग्याः संतापं वदति बिसिनीपत्रशयनम् VidSrk_22.10d *(709d) कृष्टा येन शिरोरुहेषु रुदती päcÃlarÃjÃtmajà VidSrk_45.15a *(1556a) कृष्णं श्रीः शितिकण्ठम् अद्रितनया नीलाम्बरं रेवती VidSrk_32.16d *(1010d) कृष्णो ऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः VidSrk_6.6b *(109b) केदारे नववारिपूर्णजठरे किंचित्क्वणद्दर्दुरे VidSrk_10.12a *(226a) केदारेभ्यः प्रणालैः प्रविशति शफरीपङ्क्तिर् आधारम् आराद् VidSrk_11.17c *(282c) केन प्राप्तो भुवनविजयः कः कृती कः कलावान् VidSrk_22.44a *(743a) के न स्युर् वडवानलेन बलिना भस्मावशेषीकृताः VidSrk_36.18d *(1210d) केनापरेण कमले वद शिशिक्षितासि VidSrk_42.56c *(1516c) के नाम न प्रतिपदं पुरुषाः स्खलन्ति VidSrk_42.20d *(1480d) के नामात्र वयं शिरीषकलिकाकल्पं यदीयं मनः VidSrk_23.28b *(779b) केनाव्याजं स्मरचरणयोर् भक्तिर् आपादिता च VidSrk_22.44b *(743b) केनासीनः सुखम् अकरुणेनाकराद् उद्धृतस् त्वं VidSrk_33.5a *(1023a) केनेयं श्रीर् व्यसनरुचिना शोण विश्राणिता ते VidSrk_42.49a *(1509a) के ऽप्य् उत्कर्षं स्तुवन्ति स्मरम् अपि जयतस् तद् वदामः किम् अस्मिन् VidSrk_1.9c *(10c) केयं को ऽयं किम् एतद् युवतिर् अथ पुमान् वस्तु किं स्यात् तृतीयं VidSrk_5.20c *(90c) केयं रुषा परुषिता लिखिताप्य् अनेन VidSrk_21.16b *(650b) केयूरीकृतकङ्कणावलिर् असौ कर्णान्तिकोत्तंसित- VidSrk_22.14a *(713a) केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति VidSrk_19.47b *(605b) केलिस्खलद्वसनम् उत्पुलकाङ्गभङ्गम् VidSrk_21.16c *(650c) के वयं स्मरकिंकराः VidSrk_17.15d *(479d) केशा अपि विरज्यन्ते VidSrk_43.8c *(1525c) केशेषु प्राक् प्रदीपस् त्वचि विकटचटत्कारसारो ऽतिमात्रं VidSrk_4.22a *(51a) कैलासाद्रितटीषु धूर्जटिजटालंकारचन्द्राङ्कुर- VidSrk_47.8a *(1584a) कैलासितुं व्यवसिता भवतो यशोभिः VidSrk_32.17d *(1011d) कैवर्तकर्कशकरग्रहणच्युतो ऽपि VidSrk_40.19a *(1351a) कैश्चिद् वीतदयेन भोगपतिना निष्कारणोपप्लुत- VidSrk_35.28a *(1175a) कोकप्रीतिचकोरपारणपटू ज्योतिष्मती लोचने VidSrk_6.3b *(106b) कोकभ्रान्तिक्षणविरहिणीयन् मयाकारि हंसी VidSrk_22.37c *(736c) कोणाकुञ्चदुरोनिगूहितशिरःपुच्छा हरीणां गणाः VidSrk_33.28b *(1046b) कोणे कोणे खलानां परिसरसकटुः कीर्यते को ऽपि गन्धः VidSrk_13.13d *(318d) को ऽत्र त्वां शरभिकिशोरपरिषद्धौरेय धर्तुं क्षमः VidSrk_33.38b *(1056b) को ऽत्रापराध्यति विधिश् च शठः कुठार- VidSrk_43.4c *(1521c) कोदण्डेन शराः शरई रिपुशिरस् तेनापि भूमण्डलं VidSrk_41.27c *(1407c) को नाम स्याद् अतटकुहरालोकनैर् यस्य कल्पः VidSrk_42.50d *(1510d) को नामान्तःप्रकृतिकुटिलो दुर्गतिं नाभियाति VidSrk_38.29d *(1282d) कोपप्रसादहसितानि कुतः शशाङ्के VidSrk_17.34d *(498d) कोपस् ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद् VidSrk_4.6c *(35c) कोपस् त्वया यदि कृतो मयि पङ्कजाक्षि VidSrk_21.37a *(671a) कोपः सखि प्रियतमे ननु वञ्चनैव VidSrk_21.18a *(652a) कोपाङ्कुरं चरणयोः शरणातिथिः स्याम् VidSrk_21.34b *(668b) कोपेन को ऽपि निहितो ऽद्य रसावतारः VidSrk_21.55d *(689d) कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं VidSrk_21.14a *(648a) को ऽप्य् अन्य एष पिशुनो ऽत्र भुजङ्गधर्मा VidSrk_38.15c *(1268c) को भृङ्गीव न शुष्यति vächa न फलम् ईश्वराद् अगुणात् VidSrk_42.24b *(1484b) को ऽयं द्वारि हरिः प्रयाह्य् उपवनं शाखामृगेणात्र किं VidSrk_6.6a *(109a) को ऽयं भोः शशिनीव लोचनवताम् अर्के कलङ्कः समः VidSrk_33.47d *(1065d) को ऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता VidSrk_16.71d *(454d) को लोकस्य सखि स्वभावकुटिलस्यान्तर्गतं ज्ञास्यति VidSrk_25.12d *(848d) को वा ताम् अबलां विलोक्य सहसा नात्रोपकृच्छ्रो भवेत् VidSrk_23.27d *(778d) को वारविन्दम् अभिनिन्दति पङ्कजातम् VidSrk_40.10d *(1342d) को विन्ध्यः कश् च गौरीगुरुर् इति मरुताम् अभ्युदस्तो विवेकः VidSrk_32.7b *(1001b) कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं VidSrk_16.62a *(445a) कोषान् बोभ्रति किंशुका मधुकरश्रेणीजुषः पञ्चषान् VidSrk_8.5b *(156b) को ऽसाव् इन्दुमुखि प्रसन्नहृदयः कः कुम्भिकुम्भस्तनि VidSrk_19.9b *(567b) को ऽसाव् एकः कथय सुमुखि ब्रह्म वा वल्लभो वा VidSrk_22.16d *(715d) को ऽसौ कास्मि रतं तु किं कथम् अपि स्वल्पापि मे न स्मृतिः VidSrk_19.14d *(572d) को ऽसौ कृती कथय को मदनैकबन्धुर् VidSrk_17.42a *(506a) को ऽसौ धन्यः कथय सुभगे कस्य गङ्गासरय्वोस् VidSrk_22.36a *(735a) को ऽसौ सुन्दरि पुष्पसायकसखः सौभाग्यवारांनिधः VidSrk_19.9a *(567a) को हि विज्ञातुम् अर्हति VidSrk_37.32d *(1244d) क्रन्दत्फेरवचण्डहात्कृतिभृतिप्राग्भारभीमैस् तटैः VidSrk_44.7b *(1534b) क्रन्दन्ती पत्रिनादैर् विगलिततिमिरस् तोमधम्मिल्लभारा VidSrk_30.14b *(970b) क्रमपरिगलद्बाल्यं तन्व्या वपुस् तनुते श्रियम् VidSrk_15.19d *(352d) क्रमलङ्घितमुग्धभावम् इन्दोः VidSrk_29.45c *(941c) क्रमसरलितकण्ठप्रक्रमोल्लासितोरस् VidSrk_17.59a *(523a) क्रमाद् ऊरुद्वन्द्वं कलयसि च लावण्यललितम् VidSrk_16.39b *(422b) क्रमाद् ऊरुद्वन्द्वं जरठशरगौरं मृगदृशः VidSrk_19.21b *(579b) क्रमाद् एवापाङ्गे सहजम् इव लीलामुकुलितम् VidSrk_17.3b *(467b) क्रमोदञ्चत्तारः क्रमवशनमन् मन्दमधुरः VidSrk_10.51d *(265d) क्रान्तप्रान्ताः प्रसभविलसद्राजहंसावतंसाः VidSrk_11.23b *(288b) क्रामत्य् एष चकोरयाचकमहः कर्पूरवर्षः शशी VidSrk_29.59d *(955d) क्रिमुकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं VidSrk_48.35a *(1628a) क्रियासख्येनालं गिरिवनसरिद्ग्रामसुहृदाम् VidSrk_10.23b *(237b) क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे VidSrk_40.4d *(1336d) krŬatkarkaÂacakravÃlavidalajjambÃlatoyÃvilÃ÷ VidSrk_10.40b *(254b) krŬanti क्रमशः कृशीकृतरुषः प्रत्यङ्गम् अङ्गानि मे VidSrk_23.11d *(762d) krŬanti क्रोडलग्नैः कपिशिशुभिर् अविश्रान्तम् अन्तःपुराणि VidSrk_41.25d *(1405d) krŬÃkÃnanakelimaï¬apasadÃm आयुः परं क्षीयते VidSrk_42.1d *(1461d) krŬÃkÆtaka«Ãyitena मनसा लोको ऽयम् उन्माद्यते VidSrk_8.23d *(174d) krŬÃk­ttapuna÷prarƬhaÓiraso वीरस्य लिप्सोर् वरम् VidSrk_45.2b *(1543b) krŬÃkautukamiÓrabhÃvam अनया ताम्रं वहन्त्याननम् VidSrk_17.53b *(517b) krŬÃkro¬atanor नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर् VidSrk_6.1c *(104c) krŬÃgopÃlamÆrtir मुररिपुर् अवताद् आत्तगोरक्षलीलः VidSrk_6.26d *(129d) krŬà दुरोदरपणः प्रतिभूर् अनङ्गः VidSrk_19.48b *(606b) krŬÃpariÓramaharaæ व्यजनं रतान्ते VidSrk_23.13b *(764b) krŬÃpÃïividhÆtikaÇkaïajhaïatkÃro मुहुर् मूर्छति VidSrk_49.4d *(1641d) krŬà मुग्धमृगैर् वयांसि सुहृदो नक्तं प्रदीपः शशी VidSrk_48.5c *(1598c) krŬÃyÃæ विनियोजिता वद कृतं किं किं त्वया दिग्जये VidSrk_41.66d *(1446d) krŬÃyuddhacchidurayuvatÅhÃramuktÃ÷ पतन्ति VidSrk_41.10d *(1390d) krŬÃloladigaÇganÃsamudayonmuktÃ÷ कटाक्षा इव VidSrk_41.34d *(1414d) krŬÃveÓmasu कामिनः कुशलयत्य् एतच् च वक्तीतरत् VidSrk_8.19b *(170b) krŬÃÓÃrikayà निलीय निभृतं त्रातुं त्रपार्तां वधूं VidSrk_20.20c *(631c) krŬà स्वर्गपुरन्ध्रिभिः परिचिताः सौवर्णवल्लीस्रजः VidSrk_33.8b *(1026b) krŬodyÃnaniketanÃjiraju«Ãm अस्पृष्टभूरेणवः VidSrk_34.11b *(1135b) क्रुद्धत्र्यम्बकलोचनाग्निशिखया कामो ऽपि दग्धः किल VidSrk_23.18b *(769b) क्रुधेवेदं प्रान्तारुणम् अवतु वो लोचनयुग्मम् VidSrk_3.5d *(29d) क्रुध्यत्पञ्चाननाग्रध्वनिभरविगलद्गुग्गुलूद्गारगर्भाः VidSrk_34.18d *(1142d) क्रुध्यद्गन्धकरीन्द्रदन्तमुषलप्रेङ्खोलदीप्तानल- VidSrk_46.14a *(1576a) क्रूरस्य चाप्रभवतः VidSrk_38.46c *(1299c) क्रूरं द्विजिह्वकुटिलाः क्व विलासिनस् ते VidSrk_18.12b *(546b) क्रूरः सखि प्रस्तर एष कान्तः VidSrk_22.25b *(724b) क्रूरैर् उल्लिखितास्मि तत्र कुसुमान्य् उच्चिन्वती कण्टकैः VidSrk_20.21d *(632d) क्रूरो ऽपि प्रकृतं विहाय मलिनाम् आलम्बते भद्रताम् VidSrk_37.23b *(1235b) क्रोडभ्राम्यदमन्दमारुतरयस्फारीभवद्भांकृति VidSrk_4.13b *(42b) क्रोडस्वीकृतजानुवेपथुमतां चेतः परं सीदति VidSrk_13.7d *(312d) क्रोडाद् आकृष्टमूर्तेर् अहमहमिकया चण्डचञ्चुग्रहेण VidSrk_44.1b *(1528b) क्रोधाद् यत्र तदुत्तमाङ्गकवलोन्मीलन्महाविक्रमः VidSrk_1.10b *(11b) क्लमं भिन्द्याद् दद्यात् प्रशमसुखपीयूषलहरीम् VidSrk_2.8d *(24d) क्लाम्यत्कङ्कम् अचक्रवाकम् अमिलन्मद्गु प्रयातप्लवम् VidSrk_9.18b *(208b) क्लिष्टक्रौञ्चम् adhÃrtarëÂram अपतत्कोयष्टि निष्टीटिभं VidSrk_9.18c *(208c) क्लिष्टापीनस्तनपरिसरखेदसम्पद्विपक्षाः VidSrk_34.17b *(1141b) क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम् VidSrk_49.12b *(1649b) क्व खलु परशुच्छेदः क्वासौ दिगन्तरसंगतिः VidSrk_33.35b *(1053b) क्व च खरशिलापट्टे धृष्टिः क्व पङ्कसुरूपता VidSrk_33.35c *(1053c) क्व चन्द्रे सौन्दर्यं तदधररुचिः सातिशयिनी VidSrk_16.6c *(389c) क्वचिच् चूर्णोद्गारैः क्वचिद् अपि च सालक्तकपदः VidSrk_20.3b *(614b) क्वचित् ताम्बूलाङ्कः क्वचिद् अगरुपङ्काङ्कमलिनः VidSrk_20.3a *(614a) क्वचिद् वीणागोष्ठी क्वचिद् अमृतकीर्णाः कविगिरः VidSrk_48.10a *(1603a) क्वचिद् व्याधिक्लेशः क्वचिद् अपि वियोगश् च सुहृदाम् VidSrk_48.10b *(1603b) क्वचिन् न क्रोधस् ते स्वपदजितदेवस् त्वम् उदधेर् VidSrk_41.80c *(1460c) क्व चोन्मीलन्मल्लीकुसुमसुकुमाराः कविगिरः VidSrk_38.25b *(1278b) क्व जातं बालायाः क्व च विषयम् अक्ष्णोर् इयम् अगात् VidSrk_15.43d *(376d) kvaïatkarajapa¤jarakrakacakëajanmÃnala÷ VidSrk_6.13d *(116d) क्वणद्वलयसंततिक्षणम् उदञ्चिदोष्कन्दली VidSrk_35.35a *(1182a) क्व धैर्यं तच् चाब्धेर् विदितम् उदयाद्रेः प्रतिसर- VidSrk_29.29c *(925c) क्व पङ्कः क्वाम्भोजं क्वणदलिकुलालापमधुरं VidSrk_42.45a *(1505a) क्व पातव्या ज्योत्स्नामृतभवनगर्भापि तृषितैर् VidSrk_17.64a *(528a) क्व पूजासम्भारः क्व च तव गुणोल्लासरभसः VidSrk_42.40d *(1500d) क्व प्रस्थितासि करभोरु घने निशीथे VidSrk_24.10a *(816a) क्व बालायास् ते ते क्व चटुलकटाक्षा नयमुषः VidSrk_16.6d *(389d) क्व मलयतटीजन्मस्थानं क्व ते च वनेचराः VidSrk_33.35a *(1053a) क्व यायात् किं कुर्यान् मृगशिशुर् अयं दैववशगः VidSrk_42.48d *(1508d) क्व वा पारीमेयो बत बकुलदाम्नां परिमलः VidSrk_17.64c *(528c) क्व विषयाः क्व सुखं क्व परिग्रहः VidSrk_48.14d *(1607d) क्व सम्प्रत्य् उष्णांशुर् गत इति समन्वेषणपरास् VidSrk_10.37c *(251c) क्वाकराणारुषां संख्या VidSrk_37.24a *(1236a) क्वाथोत्फेणम् इवात्तचन्दनरसं स्वेदं वपुर् मुञ्चति VidSrk_18.14b *(548b) क्वापि कस्य च कुतो ऽपि कारणाच् VidSrk_40.22a *(1354a) क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् VidSrk_4.25b *(54b) क्वापि क्वापि मदाकुलाकुलतया कान्तापराधग्रह- VidSrk_8.5c *(156c) क्वापि क्वाप्य् अनुगच्छदर्जुनकथासम्भारलम्भावतीम् VidSrk_46.13d *(1575d) क्वापि स्वेदसमुच्चयः स्नपयति क्वापि प्रकमोद्गमः VidSrk_17.22c *(486c) क्वाप्य् अङ्गेषु तुषानलप्रतिसमः कन्दर्पदर्पक्रमः VidSrk_17.22d *(486d) क्वामग्नं स्थलम् अस्ति नाम तद् इभीवोद्दामसौदामिनी- VidSrk_10.21c *(235c) क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः VidSrk_40.36b *(1368b) क्वालापाः कोमलास् ते क्व स मदनधनुर्भङ्गुरो भ्रूविलासः VidSrk_48.26b *(1619b) क्षणम् अपि सुखं यस्मिन् प्राप्ते गते च न लभ्यते VidSrk_22.35c *(734c) क्षणम् अभिमुखं लज्जालोलैर् मुहुर् मुकुलीकृतैः VidSrk_17.44b *(508b) क्षणमुकुलनिवेशान्दोलनव्यापृतानाम् VidSrk_8.32b *(183b) क्षणं विन्यस्यन्त्या जगद् अपि न मूल्यं मृगदृशः VidSrk_19.3d *(561d) क्षणं श्रोणौ पाणी क्षणम् अपि कुचाग्रे प्रियदृशोः VidSrk_19.3c *(561c) क्षणात् प्रबोधम् आयाति VidSrk_43.6a *(1523a) क्षणाद् अन्तःशल्यं तपति पतिर् अद्यापि न रुचाम् VidSrk_30.2d *(958d) क्षणाद् उच्चग्रीवो रसयति लसद्दीर्घरसनः VidSrk_44.11d *(1538d) क्षणाद् एनं ताम्यत्तिमिमकरम् आपास्यति मुनिः VidSrk_33.7d *(1025d) क्षणेन विषतां यान्ति VidSrk_38.27c *(1280c) क्षतक्षारो हारः स खलु पुटपाको मलयजः VidSrk_18.20b *(554b) क्षताङ्गो ऽयं राहुर् विकलमहिमा शीतकिरणः VidSrk_49.34b *(1671b) क्षतिषु च दशनानाम् अङ्गनायाः सशेषः VidSrk_20.15b *(626b) क्षपां क्षामीकृत्य प्रसभम् अपहृत्याम्बु सरितां VidSrk_10.37a *(251a) क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता VidSrk_36.14b *(1206b) क्षरत्क्षतजनिर्झरप्रतिविभावितस्वाकृतेः VidSrk_6.40b *(143b) क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः VidSrk_48.39a *(1632a) क्षामक्ष्मारुहि मन्दम् उन्मधुलिहि स्वच्छन्दकुन्दद्रुहि VidSrk_9.4b *(194b) क्षामा तनुर् गतिः खिन्ना VidSrk_25.10a *(846a) क्षारीकृतं च वडवादहने हुतं च VidSrk_33.23c *(1041c) क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति VidSrk_19.33b *(591b) क्षिप्तः क्षीरगृहे न दुग्धजलधिः कोषे न हेमाचलो VidSrk_41.66a *(1446a) क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि VidSrk_49.13d *(1650d) क्षिप्ताधिदृष्टिलक्ष्यीकृतपलशकलः पक्कणप्राङ्गणेषु VidSrk_35.3b *(1150b) क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धानसीमाश्रमः VidSrk_4.2d *(31d) क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानांशुकान्तं VidSrk_4.20a *(49a) क्षिप्रक्षिप्तकपर्दमुष्टिकलनां कुर्वन्त्य् अमूस् तारकाः VidSrk_30.1b *(957b) क्षिप्रं क्षिप्रकरस् ततः प्रहणनं प्रारब्धम् अङ्गेष्व् अपि VidSrk_41.50b *(1430b) क्षिप्रे रोषिणि शर्मशोषिणे विना हेतुं जगत्प्लोषिणि VidSrk_38.19b *(1272b) क्षीणक्षीणा तदनु भजते सापि सम्यक्प्रसादम् VidSrk_8.33b *(184b) क्षीणान्य् एव तमांसि किं तु दधति प्रौढिं न सम्यग् दृशो VidSrk_30.9a *(965a) क्षीणायुर् गतिषु त्वरा स्मितम् अपि भ्रूलास्यलीलासखम् VidSrk_15.50b *(383b) क्षीयन्ते सुरतान्तरे ऽपि न दृशां पात्रीकृतां कामिभिः VidSrk_13.5c *(310c) क्षीरक्ष्मारुहि वायसो मधुरवाग् वामा शिवेति ध्रुवं VidSrk_41.69c *(1449c) क्षीरन्यस्तं तुलयति महानीलरत्नं कृपाणः VidSrk_41.3d *(1383d) क्षीराब्धेर् अपि शेषतो ऽपि फणिनश् चण्डीशहासाद् अपि VidSrk_32.3b *(997b) क्षीराब्धेर् नवनीतकूटम् अवनीतापार्तितोयोपलः VidSrk_29.59b *(955b) क्षीराब्धेर् मथने ऽभवद् दिविषदां लक्ष्मीर् असाव् अस्तु वः VidSrk_6.23d *(126d) क्षीराम्बुराशिम् अवलोकय शेषनालम् VidSrk_36.2c *(1194c) क्षीराम्भोधिरसायनं कमलिनीनिद्रौषधीपल्लवो VidSrk_29.40c *(936c) क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत् VidSrk_29.31c *(927c) क्षीवोत्सङ्गकुरङ्गम् ऐन्दवम् इदं तद्बिम्बम् उज्जृम्भते VidSrk_29.15d *(911d) क्षुत्क्षामाः शिशवः शवा इव तनुर् मन्दादरो बान्धवो VidSrk_39.4a *(1307a) क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः VidSrk_49.59b *(1696b) क्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः VidSrk_2.3b *(19b) क्षेत्रेष्व् अद्य यतिष्यते जनपदः सस्येषु पर्युत्सुकः VidSrk_10.29b *(243b) क्षेत्रोपान्तपलायमानशशकद्वन्द्वं परीक्ष्यापरान् VidSrk_12.8a *(300a) क्षेपा एव तवाहरन्ति हृदयं किं सम्भ्रमेणामुना VidSrk_17.2b *(466b) क्षेपीयःपवनाभिघातरभसोत्क्षेपैर् अहः पक्षिभिः VidSrk_9.8d *(198d) क्षेपीयाः कृष्णसारा नरहृदयभिदस् तारवक्रूरशल्याः VidSrk_14.2b *(324b) क्षेमं ते सखि निर्वृते ननु समं कान्तेन यूयं गताः VidSrk_22.18b *(717b) क्षेमं भद्र कलिन्दराजतनयातीरे लतावेश्मनाम् VidSrk_24.2b *(808b) क्षेमं मे ऽन्यद् युगान्तावधि तपतु भवान् यद्यशोघोषणाभिर् VidSrk_32.9c *(1003c) क्षोणीमण्डलम् एकविंशतिम् इदं vÃrä जितं यद्य् अपि VidSrk_45.6b *(1547b) क्षोभं धत्ते यद् अपि बहलः स्निग्धलावण्यपङ्कः VidSrk_15.32b *(365b) क्षोभं यद् एति न मनाग् अपि तेन मन्ये VidSrk_16.38c *(421c) क्षोभोड्डीनविहंगमण्डलकृतालीकातपत्रं सरः VidSrk_31.8d *(988d) क्ष्मायामक्षामकीर्तिं कुशलयति महाभूभुजं भोज्यदेवम् VidSrk_32.9b *(1003b) खगानां के मेघाः क इव विहगा वा जलमुचाम् VidSrk_40.30c *(1362c) खड्गी सशब्दम् अथ पुस्तकवान् सचिन्तं VidSrk_3.3a *(27a) खद्योतच्छुरितान्धकारपटलाः स्पष्टस्फुरद्विद्युतः VidSrk_10.14a *(228a) खद्योतानुमितोपकण्ठतरवः पुष्णन्ति गम्भीरताम् VidSrk_10.38c *(252c) खनति न खुरैः क्षोणीपृष्ठं न नर्दति सादरं VidSrk_40.20a *(1352a) खर्जूरद्रुमदध्नजङ्घमसितत्वङ्नद्धविष्वक्तत- VidSrk_44.6c *(1533c) खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं VidSrk_6.21a *(124a) खलवृन्दं श्मशानं च VidSrk_38.6a *(1259a) खलं दृष्ट्वैव साधूनां VidSrk_38.47a *(1300a) खलः किंचिद् वाक्यं रचयति च विस्तारयति च VidSrk_38.13b *(1266b) खलानां खर्जूरक्षितिरुहकठोरं क्व च मनः VidSrk_38.25a *(1278a) खलोल्लापाः सोढाः कथम् अपि पराराधनपरैर् VidSrk_42.11a *(1471a) खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मूर्धनि VidSrk_40.11a *(1343a) खिन्नाः स्मः स्वपरोपकारकरणक्लीबां वहन्तस् तनुम् VidSrk_42.44d *(1504d) खुराघातैः शृङ्गैः प्रतिदिनम् अलं हन्ति पथिकान् VidSrk_49.46a *(1683a) खेदास् ते कथम् ईदृशः प्रियतमे त्वन्नेत्रवह्नेर् विभो VidSrk_5.5a *(75a) खेदेनेवानतासु स्खलदलिरसनास्व् अब्जिनीप्रेयसीषु VidSrk_27.10c *(867c) खेदो ऽस्मासु न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि VidSrk_21.19b *(653b) खेलाचञ्चलसंचरन्निजपदप्रेङ्खोललीलामिलत्- VidSrk_1.11a *(12a) ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः VidSrk_37.10b *(1222b) गगनतलतडागप्रान्तसीम्नि प्रदोष- VidSrk_29.36a *(932a) गगनसरितं धत्ते मूर्ध्ना हरो न नगात्मजाम् VidSrk_40.28b *(1360b) गगनोदधिपशिमान्तलग्नो VidSrk_30.22c *(978c) गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य VidSrk_48.37a *(1630a) गङ्गातुङ्गतरङ्गसर्पवसतिर् वल्मीकलक्ष्मीर् इव VidSrk_4.26b *(55b) गङ्गावारिण्य् अगाधे झटिति हरजटाजूटतो दत्तझम्पः VidSrk_5.21b *(91b) गङ्गासागरसंगमः पुनर् इवापूर्वः समुन्मीलति VidSrk_49.26d *(1663d) गच्छति पुरः शरीरं धावति पश्चाद् असंस्थितं चेतः VidSrk_17.27a *(491a) गच्छ त्रपे विरम धैर्य धियः किम् अत्र VidSrk_42.42a *(1502a) गच्छन्त्य् अस्तगिरेः शिरस् तदनु च च्छायादरिद्रः शशी VidSrk_30.16b *(972b) गच्छन्त्या मुहुर् अर्पितं मृगदृशा तारस्फुरद्वीक्षणं VidSrk_17.22a *(486a) गजपतिमुखोद्गीर्णैर् आप्यैर् अपि त्रसरेणुभिः VidSrk_31.4c *(984c) गणना लघुचेतसाम् VidSrk_37.29b *(1241b) गणयति तस्य गुणान् मनो न दोषान् VidSrk_22.24b *(723b) गणयति न हि क्षुद्रो लोकः परिग्रहफल्गुताम् VidSrk_48.35d *(1628d) गणितगरिमा श्रोणिर् मध्यं निबद्धवलित्रयं VidSrk_15.19a *(352a) गण्डः पाणिनिषेवणाच् च यद् अयं संक्रान्तपञ्चाङ्गुलिः VidSrk_22.13b *(712b) गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः VidSrk_36.17d *(1209d) गण्डे पाण्डरिमा न पत्रमकरी श्वासा मुखे न स्मितम् VidSrk_22.22b *(721b) गण्डोड्डीनालिमालामुखरितककुभस् ताण्डवे शूलपाणेर् VidSrk_5.14c *(84c) गतप्राया रात्रिः कृशतनु शशी शीर्यत इव VidSrk_21.20a *(654a) गतया कर्णगोचरम् VidSrk_50.13d *(1710d) गतवति रजनीनाथे कज्जलमलिनं वपुर् वहसि VidSrk_33.89b *(1107b) गतं च सकलं वयः VidSrk_42.52d *(1512d) गतः कालो यत्र प्रियसखि मयि प्रेमकुटिलः VidSrk_48.6a *(1599a) गता द्राङ् मुद्रापि क्व नु कुमुदकोषस्य सरसः VidSrk_29.29b *(925b) गताः pÃæÓukrŬÃæ विषयपरिपाटीम् उपशमम् VidSrk_48.28b *(1621b) गतिर् मन्दा सान्द्रं जघनम् उदरं क्षामम् अतनुः VidSrk_15.43a *(376a) गतीनाम् आरम्भः किसलयितलीलापरिमलः VidSrk_15.34c *(367c) गते ज्योत्स्नासितव्योम- VidSrk_29.55a *(951a) गते दैवाच् छोषं वरसरसि तत्रैव तरला VidSrk_33.25c *(1043c) गते प्रेमाबन्धे हृदयबहुमाने विगलिते VidSrk_21.63a *(697a) गतो दूरं चन्द्रो जठरलवलीपाण्डुरवपुर् VidSrk_21.21a *(655a) गतो मोहो ऽस्माकं स्मरसमरबाणव्यतिकर- VidSrk_48.27c *(1620c) गत्वरं वसु विमृश्य विशिष्टः VidSrk_49.49b *(1686b) गत्वर्यो यौवनश्रियः VidSrk_48.32b *(1625b) गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः VidSrk_21.42b *(676b) गन्तव्यं भवया न तद् गृहम् इति त्वं वार्यसे यासि चेत् VidSrk_49.13b *(1650b) गन्तव्या दयितस्य मे ऽद्य वसतिर् मुग्धेति कृत्वा मतिम् VidSrk_24.20b *(826b) गन्धान्धैर् अभितो मधुव्रतकुलैर् उत्पक्ष्मभिः स्थीयते VidSrk_27.11b *(868b) गन्धेन स्फुरता मनाग् अनुसृतो भक्तस्य सर्पिष्मतः VidSrk_35.41c *(1188c) गभीरे तन् नाभीकुहरपरिणाहे ऽध्वनि सकृत् VidSrk_31.10c *(990c) गमनम् अलसं शून्या दृष्टिः शरीरम् असौष्ठवं VidSrk_23.1a *(752a) गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयः VidSrk_8.17c *(168c) गम्भीरनीरसरसीर् अपि पङ्कशेषाः VidSrk_41.44a *(1424a) गम्भीराम्भोधराणाम् अविरलनिपतद्वारिधारानिनादान् VidSrk_10.16a *(230a) गर्जत्य् एव क्षिपति विषमं वैद्युतं वह्निम् अन्यः VidSrk_33.58b *(1076b) गर्जाभिः क्षणजर्जरीकृतघनानुत्तालधारारवाः VidSrk_10.21b *(235b) गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा VidSrk_8.15a *(166a) गर्भं बिभ्रति किंशुका इव दिशां तापाय वह्न्यङ्कुरम् VidSrk_8.16b *(167b) गर्वायन्ते पलालं प्रति पथिकशतैः पामराः स्तूयमाना VidSrk_12.5a *(297a) गलत्पटसमुन्मिषत्कुचतटीनखाङ्कावली VidSrk_35.35b *(1182b) गलन्मानावेशास् तरुणरमणीर् नागर इव VidSrk_29.5b *(901b) गलल्लालाक्लेदस्नपितनिजचञ्चूभयपुटाः VidSrk_44.10d *(1537d) गलितविभवस्याज्ञेवाद्य द्युतिर् मसृणा रवेः VidSrk_13.12b *(317b) gìhagranthipraphulladgalavikalaphaïÃpŬaniryadvi«Ãgni- VidSrk_4.10a *(39a) gìhaprasaktir अभवं बत वारुणीतः VidSrk_30.15b *(971b) gìhaæ नवोढाम् upagƬhavantam VidSrk_26.4b *(857b) gìhaæ निखात इव मे हृदये कटाक्षः VidSrk_17.19d *(483d) gìhaæ मेखलया बलान् नियमितः कर्णोत्पलैस् tìita÷ VidSrk_49.13c *(1650c) gìhÃntardavatho÷ प्रतप्तसरलाः श्वासा हरेः पान्तु वः VidSrk_6.33d *(136d) gìhÃmre¬aæ मलयमरुतः शृङ्खलादाम दत्त VidSrk_23.6b *(757b) gìhÃvadha÷k­tavalitritayau सुसङ्गौ तुङ्गौ स्तनाव् इति तयोस् तलम् आर्त् VidSrk_18.22a *(556a) गात्रापवृत्तिभरखर्वितशेषम् अव्याद् VidSrk_6.18c *(121c) गात्रैर् गिरा च विकलश् चटुम् ईश्वराणां VidSrk_43.9a *(1526a) गाम्भीर्यं किम् अयं जहाति किम् अयं पुष्णाति नाम्भोधरान् VidSrk_33.37c *(1055c) गायति हि नीलकण्ठो नृत्यति गौरी तडित् तरलतारा VidSrk_10.30a *(244a) गायन् गोयुद्धगीतीर् उपरचितशिरःशेखरः प्रग्रहेण VidSrk_6.26b *(129b) गाहन्ते शष्पराजीर् अभिनवशलभग्रासलोका बलाकाः VidSrk_10.50b *(264b) गिरिः कैलासो ऽयं दशवदनकेयूरविलसन्- VidSrk_47.6a *(1582a) gÅtÃkarïanamodamuktayavasagrÃsÃbhilëo वद VidSrk_32.13c *(1007c) गीतावर्जितमुग्धवातहरिणश्रेणीपरीतान्तिकाः VidSrk_9.7b *(197b) गीयन्ते नगरेषु नागरजनप्रत्यूषनिद्रानुदो VidSrk_30.24c *(980c) गीर्वाणेन्द्रफणीन्द्रयोर् अपि ददौ शङ्कां विशङ्को ऽपि यः VidSrk_45.18d *(1559d) गुञ्जत्कुञ्जकुटीरकुञ्जरघटाविस्तीर्णकर्णज्वराः VidSrk_46.5a *(1567a) गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारवत्कीचक- VidSrk_47.1a *(1577a) गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवल्लित- VidSrk_44.7a *(1534a) गुणकणिकान् अपि सुजनः शशिलेखाम् इव शिवः शिरसि कुरुते VidSrk_38.35a *(1288a) गुणवत्पात्र मात्रैक- VidSrk_37.39a *(1251a) गुणवत्यः कुलीनेभ्यो VidSrk_42.16c *(1476c) गुणवद् अगुणवद् वा कुर्वता कर्मजातं VidSrk_49.29a *(1666a) गुणवृद्धिर् वर्णलोपद्वन्द्वनिपातोपसर्गसंकीर्णा VidSrk_16.34a *(417a) गुणं वा दोषं वा गणयति न दानव्यसनिता VidSrk_40.47d *(1379d) गुणः समधिरोहति VidSrk_37.28b *(1240b) गुणेनैव निकृन्तति VidSrk_38.36d *(1289d) गुणैस् तुल्यः को ऽपि क्वचिद् अपि किम् अश्रावि भवता VidSrk_41.79b *(1459b) गुणोत्कर्षद्वेषात् प्रकृतिमहताम् अप्य् असदृशं VidSrk_38.13a *(1266a) गुणो याति दिगन्तरम् VidSrk_41.41d *(1421d) गुणो वा वृद्धिर् वा सततम् उपकाराय जगतां VidSrk_41.7c *(1387c) गुरुजनभयभाजां के ऽपि ते भ्रूविलासाः VidSrk_15.6d *(339d) गुरुणा स्तनभारेण VidSrk_17.43a *(507a) गुरुतां जघनस्तनयोः स्रष्टुर् मुष्ट्योन्नमय्य तुलितवतः VidSrk_16.21a *(404a) गुरुर् अपि गलति विवेकः स्खलति च चित्तं विनश्यति प्रज्ञा VidSrk_49.8a *(1645a) गुरुर् गर्भारम्भः क्लमयति कलत्रं बलिभुजः VidSrk_9.5a *(195a) गुर्वी वल्लभता जडैर् अधिगता दोषाकरः सेव्यते VidSrk_9.1c *(191c) गुह्यपिधानैकपरः सुजनो वस्त्रायते सदा पिशुनम् VidSrk_37.35a *(1247a) गुह्यानि प्रकटीकरोति घटयत्य् अन्योन्यवैराश्रयान् VidSrk_38.21c *(1274c) गृध्रा मूर्धानम् ऊर्ध्वं नभसि रभसिनो लाघवेनोद्धरन्ति VidSrk_41.51d *(1431d) गृध्रैर् आरब्धपक्षद्वितयविधुतिभिर् बद्धसान्द्रान्धकारे VidSrk_44.9b *(1536b) गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिताम् VidSrk_21.24c *(658c) गृहाद् वारंवारं निरसरद् अथ प्राविशद् अथ VidSrk_24.24d *(830d) गृहीतनिष्पन्दमृगो निशाकरः VidSrk_29.50d *(946d) गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुशलाः VidSrk_13.9d *(314d) गृह्णन् केशेष्व् अपास्तश् चरणनिपतितो नेक्षितः सम्भ्रमेण VidSrk_4.20b *(49b) गृह्णाति केशरचनासु रुषेव नारीः VidSrk_28.8d *(892d) गृह्णाति युक्तम् इतरच् च जहाति धीमान् VidSrk_40.42a *(1374a) गृह्णात्य् अनन्तकन्धरः VidSrk_40.45d *(1377d) गृह्णानैः कचम् आलिखद्भिर् अधरं विद्रावयद्भिः कुचौ VidSrk_41.43b *(1423b) गृह्णीताह्नाय सर्वे भुवि भुवनभुजश् चामरं वा दिशो वा VidSrk_41.51b *(1431b) गेहाद् बहिर् विरम चापलम् अस्तु दूरम् VidSrk_15.10a *(343a) गेहिन्या parito«abëpataralÃm आसज्य दृष्टिं मुखे VidSrk_17.48b *(512b) गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं VidSrk_39.4c *(1307c) गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्याम् VidSrk_32.2c *(996c) गोत्रे साक्षाद् अजनि भगवान् एष यत् पद्मयोनिः VidSrk_16.61a *(444a) गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः VidSrk_5.32a *(102a) गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः VidSrk_6.7d *(110d) गोपान् गोगर्भिणीनां सुखयति बहुलो rÃtriromanthabëpa÷ VidSrk_12.5b *(297b) गोभिर् नवीनबिसतन्तुवितानगौरैर् VidSrk_29.49c *(945c) गोमायवः शकुनयश् च शुनां गणो ऽयं VidSrk_48.43a *(1636a) गोरोचनारुचकभङ्गपिशङ्गिताङ्गस् VidSrk_29.49a *(945a) गोरोचनाहरितबभ्रु बहिःपलाशम् VidSrk_11.15c *(280c) गोलाङ्गूलविमर्दसम्भ्रमवशाद् उद्यानदेवीगिरः VidSrk_41.32d *(1412d) गौरत्विषां कुचतटेषु कपोलपीठेष्व् VidSrk_29.53a *(949a) गौराङ्गीवदनोपमापरिचितस् तारावधूवल्लभः VidSrk_29.6b *(902b) गौरी क्रुध्यतु वर्तते यदि न ते तत् को ऽपि चित्ते युवा VidSrk_22.13c *(712c) गौरीगिरीशचरितानुकृतिं दधानः VidSrk_5.24b *(94b) गौरीपतीक्षणशिखिज्वलितो मनोभूः VidSrk_16.58b *(441b) गौरीपादानतः शम्भुर् VidSrk_4.14c *(43c) गौरीमातुः किम् अपि किम् अपि व्याहृतं कर्णमूले VidSrk_5.10d *(80d) गौरीमुखतिरस्कार- VidSrk_4.35c *(64c) गौरीविभज्यमानार्ध- VidSrk_5.8a *(78a) गौरीहस्तगुणप्रवृद्धवपुषः पुष्यन्ति धात्रेयक- VidSrk_47.8c *(1584c) गौरीं हस्तयुगेन षण्मुखवचो रोद्धुं निरीक्ष्याक्षमां VidSrk_5.32c *(101c) गौर् एकः स च लाङ्गले ऽप्य् अकुशलस् तन्मात्रसारं धनम् VidSrk_40.18b *(1350b) ग्रन्थिच्छेदसमुद्यतं च हृदयं दोलायते सुभ्रुवाम् VidSrk_8.5d *(156d) ग्रन्थिप्रग्रथितं करद्वयम् उपर्य् उत्तानम् आविभ्रता VidSrk_15.37b *(370b) ग्रन्थ्युद्भासिनि भङ्गम् ओघम् अघवन् मातङ्गदन्तोद्यमे VidSrk_45.21b *(1562b) ग्रस्तं हन्त निशाचरैर् इव तमःस्तोभैः समस्तं जगत् VidSrk_28.7b *(891b) ग्रहग्रामग्रस्ता वयम् इति जनो ऽयं प्रलपति VidSrk_49.34d *(1671d) ग्रहपरिकवलिततनुर् अपि रविर् इह बोधयति पद्मषण्डानि VidSrk_40.44a *(1376a) ग्रहस् तस्यास्थाने गुरुर् उचितमार्गे स निरतः VidSrk_46.10b *(1572b) ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितम् इव VidSrk_10.48b *(262b) ग्रामा निस्तृणजीर्णकुड्यबहुलाः स्वैरं भ्रमद्बभ्रवः VidSrk_35.28c *(1175c) ग्रामान्ताश् च मसूरधूसरभुवः स्मेरं यमानीवनम् VidSrk_13.16b *(321b) ग्रामान्तेषु नवीनसस्यहरितेषूद्दामचन्द्रातप- VidSrk_11.14c *(279c) ग्रामास् तुषारबन्धुरगोमयाग्नि- VidSrk_12.11c *(303c) ग्रामे ऽस्मिन् पथिकाय नैव वसतिः पान्थाधुना दीयते VidSrk_49.24a *(1661a) ग्रावश्रेणीनिकषमसृणक्षुण्णकेयूरपत्रः VidSrk_6.39d *(142d) ग्रासत्रासप्रचलशफरस्मेरनीरास् तटिन्यः VidSrk_11.23d *(288d) ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादम् VidSrk_44.13b *(1540b) ग्रासार्थिनी नभसि विस्फुरति स्म संध्या VidSrk_27.15d *(872d) ग्रीवाभङ्गाभिरामं मुहुर् अनुपतति स्यन्दने दत्तदृष्टिः VidSrk_35.2a *(1149a) ग्रीवाभ्यर्णमिलत्कलापविटपा नृत्यन्ति केकाभृतः VidSrk_10.22d *(236d) ग्रीवालंकरणश्रियः शमसरित्पूरोत्सलच्छीकराः VidSrk_1.6b *(7b) ग्रीवां प्रत्यवलम्ब्य सम्भ्रमबलैर् आहन्यमानः करैः VidSrk_41.61b *(1441b) घटयति घनं कण्ठाश्लेषं सकम्पपयोधरा VidSrk_24.18b *(824b) घण्टाध्वनेर् इवान्तश् चिरम् अनुबध्नाति संस्कारः VidSrk_37.41b *(1253b) घनऊरू तस्या यदि यदि विदग्धो ऽयम् अधरः VidSrk_16.17a *(400a) घनतमतिमिरघुणोत्करजग्धानाम् इव पतन्ति këÂhÃnÃm VidSrk_28.5a *(889a) घनवासनैर् मयूखैः कुसुम्भकुसुमायते तरणिः VidSrk_27.19b *(876b) घनश्रोणीबिम्बे नयनमुकुले चाधरदले VidSrk_29.5c *(901c) घनश्वासोत्क्षेपैर् ज्वलयति मुहुर् मृत्युवशिनी VidSrk_22.9d *(708d) घनामोदाहूतभ्रमरभरझङ्कारमधुराम् VidSrk_33.14b *(1032b) घनैर् बद्धव्यूहैः किम् इदम् अतिघोरं व्यवसितम् VidSrk_10.48d *(262d) घनैर् मुक्ता धाराः सपदि पयसस् तान् प्रति मुहुः VidSrk_40.30b *(1362b) घनैः शेफालीनां हृदयनिबिडाश्लिष्टवसुधैः VidSrk_11.6a *(271a) घनोरुप्राग्भारं निधिमुखम् इवामुद्रितम् अहो VidSrk_23.7c *(758c) घर्मत्विषि स्फुरितरत्नशिलाक्रमेण VidSrk_27.22a *(879a) घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः VidSrk_10.4d *(218d) घातारुन्तुदम् अप्य् अहो कथम् अयं मन्थाचलः सोढवान् VidSrk_47.4b *(1580b) ghÃsagrÃsÃbhilëÃd अनवरतचलत्प्रोथतुण्डस् तुरङ्गो VidSrk_35.19c *(1166c) घूर्णन्ती किल सापि हूंकृतवती शून्यं सखी दक्षिणा VidSrk_19.44d *(602d) घोषणापटुडिण्डिमः VidSrk_39.21d *(1324d) घोषस्त्रीभिर् दिवसविरतौ भाति निर्विश्यमानः VidSrk_12.10d *(302d) चकितम् इह न दृष्टं mƬha तद् वञ्चितो ऽसि VidSrk_17.7d *(471d) चकोरनयनारुणा भवति दिक् च सौत्रामणी VidSrk_30.18d *(974d) चकोराक्षि क्षिप्रं जहिहि जहिहि प्रेमलडितम् VidSrk_21.21d *(655d) चकोरान् बिभ्राणं सरसिरुहपाणेर् अवतु वः VidSrk_2.1d *(17d) चकोरैर् उड्डीनैर् झटिति कृतशङ्काः प्रतिपदं VidSrk_24.25c *(831c) चक्रसम्भारिणि क्रूरे VidSrk_38.45a *(1298a) चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम् VidSrk_35.24b *(1171b) चक्राङ्काणाम् अविरलजलैर् आर्द्रविश्लेषभाजां VidSrk_27.1c *(858c) चक्रा बन्दीकृतविरहकृच्चन्द्रलेखा इवैते VidSrk_30.21d *(977d) चक्षुर् आश्रयते कामः VidSrk_38.46a *(1299a) चक्षुर् जातम् अहो प्रपञ्चचतुरं जातागसि प्रेयसि VidSrk_21.7d *(641d) चक्षुर् भूरि कथंकथंचिद् अगमत् प्रेयांसम् एणीदृशः VidSrk_17.26d *(490d) चक्षुर् मेचकम् अम्बुजं विजयते वक्त्रस्य मित्रं शशी VidSrk_16.36a *(419a) चक्षुर्लग्नम् इवातिमांसलमसीवर्णायते यन् नभः VidSrk_28.4a *(888a) चक्षुश्चुमबविघ्निताधरसुधापानं मुखं शुष्यति VidSrk_23.11a *(762a) चक्षुः संहर bëpavegam अधुना कस्याग्रतो रुद्यते VidSrk_42.39d *(1499d) ca¤cacca¤calaca¤cuva¤citacalaccƬÃgram उग्रं पतच्- VidSrk_35.24a *(1171a) चञ्चच्चञ्चुगुणोदरैः शिथिलितप्रायांसम् उत्पक्ष्मल- VidSrk_9.8a *(198a) चञ्चच्चञ्चूद्वृतार्धच्युतपिशितलवग्राससंवृद्धगर्धैर् VidSrk_44.9a *(1536a) चञ्चच्चारुमरीचिसंचयमुचां cƬÃmaïÅnÃæ रुचः VidSrk_41.22d *(1402d) ca¤caccoläcalÃni प्रतिसरणरयव्यस्तवेणीनि बाहोर् VidSrk_17.67a *(531a) चञ्चत्पक्षाभिघातग्लपितहुतभुजः प्रौढधाम्नश् चितायाः VidSrk_44.1a *(1528a) चटच्चटिति चर्मिणि च्छमिति चोच्छलच्छोणिते VidSrk_6.13a *(116a) चण्डालचन्द्रधवलासु निशासु तस्याः VidSrk_18.4d *(538d) चण्डांशोर् अपि रश्मयः प्रतिदिशं म्लानास् त्वम् एको युवा VidSrk_24.4c *(810c) चण्डीकेशरिणो वृषं च भुजगान् सूनोर् मयूराद् अपि VidSrk_5.27b *(97b) चण्डीशदर्पदलनात् प्रभृति स्मरस्य VidSrk_16.37a *(420a) चतुर्वर्णाश्रमो भवान् VidSrk_41.5d *(1385d) चन्द्र इव पद्मलक्ष्मीं न क्षमते परगुणं पिशुनः VidSrk_38.35b *(1288b) चन्द्रचामरचारवे VidSrk_4.19b *(48b) चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा VidSrk_18.7a *(541a) चन्द्रं चूर्णयत क्षणाच् च कणशः कृत्वा शिलापट्टके VidSrk_23.46c *(797c) चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टपेषम् VidSrk_23.6d *(757d) चन्द्रं मर्मरयन्ति पर्पटम् इव क्रूरा रवेर् अंशवः VidSrk_9.24d *(214d) चन्द्रं सुन्दरयन्ति मुक्ततुहिनप्रावारया ज्योत्स्नया VidSrk_8.10c *(161c) चन्द्रः क्षयी प्रकृतिवक्रतनुर् जडात्मा VidSrk_40.40a *(1372a) चन्द्रः क्षीरम् अपि क्षरत्य् अविरतं धारासहस्रोत्करैर् VidSrk_29.31a *(927a) चन्द्रः सुन्दरि दृश्यताम् अयम् इतश् caï¬ÅÓacƬÃmaïi÷ VidSrk_29.6c *(902c) चन्द्रेणालिङ्गितायास् तिमिरनिवसने स्रंसमाने रजन्याः VidSrk_29.24b *(920b) चन्द्रैरावतकौस्तुभाः स्थितिम् इवामन्यन्त दुग्धोदधौ VidSrk_32.16b *(1010b) चन्द्रो जडः कदलकाण्डम् अकाण्डशीतम् VidSrk_16.65a *(448a) चन्द्रो न शुक्लयति चात्मगतं कलङ्कम् VidSrk_40.41b *(1373b) चन्द्रो ऽप्य् अलं भुवनमण्डलमण्डनाय VidSrk_36.10b *(1202b) चन्द्रो विधूय तिमिरावरणं निशायाः VidSrk_29.48b *(944b) चमत्कारो gƬhaæ करजपदम् आसां कथयति VidSrk_20.23d *(634d) चरणपतितो ऽङ्गुष्ठाग्रेणाप्य् अयं न हतो जनः VidSrk_21.53b *(687b) चरति विमुक्ताहारं व्रतम् इव भवतो रिपुस्त्रीणाम् VidSrk_41.54b *(1434b) चरति शीतभयाद् इव सत्वरः VidSrk_34.13b *(1137b) चरश् चक्षुः कर्णे कथयितुम् अगात् सत्वरम् इव VidSrk_15.29b *(362b) चरित्राणि महात्मनाम् VidSrk_37.19d *(1231d) चर्चायाः कथम् एष रक्षति सदा सद्योनृमुण्डस्रजं VidSrk_5.27a *(97a) चलत्पक्षद्वन्द्वप्रभवमरुदुत्तम्भितरजः- VidSrk_35.15c *(1162c) चलद्बर्हच्छत्रश्रियम् इव दधानो ऽतिरुचिराम् VidSrk_5.23c *(93c) चलं सूक्ष्मं लक्ष्यं व्यवहितम् अमूर्तं क्व च मनः VidSrk_23.34b *(785b) चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं VidSrk_17.51a *(515a) चलाः स्थिरा वेति वितर्कयन्त्यो धाराः कराग्रैर् अबलाः स्पृश्नति VidSrk_10.27b *(241b) चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादा VidSrk_47.11b *(1587b) चलितशिशुदशानां यौवनारम्भरेखा- VidSrk_15.6a *(339a) चाक्रिकस्य गुणाद् अपि VidSrk_38.36b *(1289b) चातकः स्वल्पम् अप्य् अम्बु VidSrk_40.45c *(1377c) चापस्यैव परं कोटि- VidSrk_49.22a *(1659a) चापं गृहाण सदृशं क्षणम् अस्तु युद्धम् VidSrk_45.3d *(1544d) चापं चापं न खड्गं त्वरिततरम् अहो कर्कशत्वं नखानाम् VidSrk_6.25c *(128c) चारून् उल्लासयन्तो द्रविडवरवधूहारिधम्मिल्लभारान् VidSrk_34.2b *(1126b) चिताग्नेर् आकृष्टं नलकशिखरप्रोतम् असकृत् VidSrk_44.12a *(1539a) चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः VidSrk_29.11a *(907a) चिताश् चित्राकारैर् निशि विकचनक्षत्रकुमुदैर् VidSrk_11.13c *(278c) चित्तवृत्तिर् इह किं गुणागुणैः VidSrk_40.22b *(1354b) चित्ताकर्षणमन्त्र मन्मथसरित्कल्लोल वाग्वल्लभ VidSrk_50.17b *(1714b) चित्तातङ्कं निजगरिमतः सम्यग् आसूत्रयन्तो VidSrk_22.47c *(746c) चित्तेनोपहृतः स्मराय न समुत्स्रष्टुं गतः पाणिना VidSrk_8.4b *(155b) चित्तोत्कम्पम् इवानयन्ति गहनाः कान्तार . . . . VidSrk_35.43d *(1190d) चित्तोन्मादकरो वसन्तसमयो ग्रीष्मो ऽपि चण्डातपः VidSrk_49.30c *(1667c) चित्रं तद् एव महद् अश्मसु तापनेषु VidSrk_33.98a *(1116a) चित्रं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे VidSrk_18.2c *(536c) चित्राङ्गीयं रमयति तमःस्तोमलीला धरित्री VidSrk_27.3d *(860d) चित्रेणालिखितुं तम् इच्छति यदि स्वेदः सपत्नीजनः VidSrk_22.27b *(726b) चिन्तामणिर् यदि ददाति ददातु तावत् VidSrk_41.68d *(1448d) चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया VidSrk_23.32d *(783d) चिन्वत्यो वनदेवतास् तरुलताम् उच्चैर् व्यधुः कौतुकात् VidSrk_47.9d *(1585d) चिरम् अनुभवतु भवत्या बाहुलताबन्धनं धूर्तः VidSrk_21.38b *(672b) चिरं रुद्धश्वासः स खलु पुनर् एतेषु विरलः VidSrk_49.60d *(1697d) चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि VidSrk_21.46b *(680b) चिराच् चिल्लस् तिर्यक्त्वरिततरम् आहारनिपुणो VidSrk_11.8c *(273c) cirÃrƬhapremapraïayaparihÃsena हृतया VidSrk_19.27a *(585a) चिल्लश् चाण्डालपल्लीपिठरजठरतः प्रोद्धरत्य् अर्धदग्धम् VidSrk_35.3d *(1150d) चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य VidSrk_17.27b *(491b) चुभ्रूश् चुभ्रुर् इति भ्रमन्ति रभसाद् उद्यायिमत्स्योत्सुकाः VidSrk_10.12d *(226d) चुम्बन्तो जगतां मनः सुमनसो मर्मस्पृशः सायका VidSrk_14.4c *(326c) चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः VidSrk_34.2d *(1126d) चुम्बन्न् आननम् आलुठन् स्तनतटीम् आन्दोलयन् कुन्तलं VidSrk_34.9a *(1133a) cƬÃnirvyƬhabilvacchada उदरदरीभीषणो जीर्णकण्ठः VidSrk_35.23b *(1170b) cƬÃpŬakapÃlasaækulapatanmandÃkinÅvÃrayo VidSrk_4.15a *(44a) cƬÃratnai÷ स्फुरद्भिर् विषधरविवराण्य् उज्ज्वलान्य् उज्ज्वलानि VidSrk_27.4a *(861a) चूतद्रुमः किम् इति निर्मित एष धात्रा VidSrk_23.17d *(768d) चूतानां कलिकामिलन्मधुलिहां कापि स्थितिर् वर्तते VidSrk_8.22b *(173b) चूतो दूत इवान्तकस्य कलिकाजालस्फुरत्पल्लवः VidSrk_8.35d *(186d) चूर्णाभाः परितः पतन्ति तरलाः खद्योतकश्रेणयः VidSrk_10.20d *(234d) चेतस् तत्परिरम्भणाय तद् अपि स्फीतस्पृहं ताम्यति VidSrk_23.12d *(763d) चेतस्य् अङ्कुरितं विकारिणि दृशोर् द्वन्द्वे द्विपत्रायितं VidSrk_21.45a *(679a) चेतः कन्दलितस्मरव्यतिकरं लावण्यम् अङ्गैर् वृतं VidSrk_15.16c *(349c) चेतः कातरतां विमुञ्च झटिति स्वास्थ्यं समालम्ब्यतां VidSrk_49.4a *(1641a) चेतः परं वलति शैलवनस्थलीषु VidSrk_48.13d *(1606d) चेतः स्वास्थ्यम् उपेहि गच्छ गुरुते यत्र स्थिता मानिनः VidSrk_42.17b *(1477b) चेतोभुवो रचितविभ्रमसंविधानं VidSrk_16.28a *(411a) चेतोहारि तद् एव तत् किम् अपि तत् तत्त्वान्तरं सर्वथा VidSrk_19.36d *(594d) चेल् लालितं तदनु पालितम् अद्य यावत् VidSrk_48.38b *(1631b) coläcalena चलहारलताप्रकाण्डैर् VidSrk_17.61a *(525a) चौराश् चोडनितम्बिनीस्तनतटे निष्पन्दताम् आगताः VidSrk_34.4b *(1128b) च्छत्रच्छादितमौलयो दिशि दिशि krŬÃlasÃ÷ केकिनः VidSrk_10.29d *(243d) च्छदाग्राभिस् त्वग्भिर् वलयितकरीरास् तलभुवः VidSrk_10.23d *(237d) च्छन्नाहर् निशि गर्जितप्रमनसि प्रम्लानलीलारुषि VidSrk_10.36b *(250b) च्छविरविर् असौ स्वेच्छादृश्यो दिशं भृशम् अप्पतेः VidSrk_27.12b *(869b) च्छायाछलाद् अभिमुखस् तव देव जातः VidSrk_41.72d *(1452d) च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते VidSrk_31.2d *(982d) च्छायाधामभृतो मृणाललतिकालावण्यभाजो ऽत्र ये VidSrk_29.57b *(953b) च्छायाः सम्प्रति यान्ति पिण्डपदवीं मूलेषु भूमीरुहाम् VidSrk_31.8b *(988b) च्छेदोज्ज्वलैस् तव यशोभिर् अशोभि विश्वम् VidSrk_32.8d *(1002d) च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्व् अलसा द्रुमा VidSrk_8.13a *(164a) च्युताम् इन्दोर् लेखां रतिकलहभग्नं च वलयं VidSrk_4.18a *(47a) च्योतत् सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति VidSrk_44.2d *(1529d) छत्रत्रयं रचयतीव चिरं नतभ्रूः VidSrk_17.61d *(525d) छत्रावलम्बि विमलोरुपयःप्रवाह- VidSrk_10.28a *(242a) छत्रीकुड्मलकानि रक्षति चिराद् अण्डभ्रमात् कुक्कुटी VidSrk_10.5b *(219b) छलान् नीतो ऽधस्ताद् बलिर् अणुकरूपेण तद् अपि VidSrk_40.31c *(1363c) छाया कापि कपोलयोर् अनुदिनं तन्व्याः परं शुष्यति VidSrk_18.5d *(539d) छायादाननिराकृतश्रमभ्रैर् नष्टं मृगैर् भीरुभिः VidSrk_33.6b *(1024b) छायापथश् च न भवत्य् अयम् अस्य सेतुः VidSrk_29.8b *(904b) छाया पीतापि यत्र प्रतिकृतिभिर् उपस्थाप्यते पादपानाम् VidSrk_47.5b *(1581b) छायाम् आतपवैरिणीम् अनुसरन् बिल्वस्य मूलं गतः VidSrk_40.11b *(1343b) छायां कुर्वन्ति चान्यस्य VidSrk_37.17a *(1229a) छायेव मैत्री खलसज्जनानाम् VidSrk_38.24d *(1277d) छित्वा पाशम् अपास्य कूटरचनां भङ्क्त्वा बलाद् वागुरां VidSrk_42.33a *(1493a) छिद्यन्ते कियता क्षणेन शिखिनां मौनव्रतग्रन्थयः VidSrk_10.11d *(225d) छिद्रं मणेर् गुणार्थं नायकपदहेतुर् अस्य तारल्यम् VidSrk_33.101a *(1119a) छिद्रान्वेषी निपातितः VidSrk_25.9d *(845d) छिद्रैर् अमीभिर् उडुभिः किरणव्याजेन चूर्णानि VidSrk_28.5b *(889b) छिन्नं छिन्नं हृदयम् अदयैश् छिद्यते ऽद्यापि यैर् मे VidSrk_23.45d *(796d) छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यछिरासंततौ VidSrk_45.5b *(1546b) छेवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः VidSrk_36.16d *(1208d) छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः VidSrk_4.8d *(37d) छ्रुतौ दूतीवक्त्रं यदि मृगदृशो भूषणधिया VidSrk_23.22b *(773b) छ्वासोड्डीनविशुष्कपाण्डुबिसिनीपत्रं दिवि भ्राम्यति VidSrk_18.9d *(543d) जगज् जीर्णारण्यं कथम् असि विधातुं व्यवसितः VidSrk_16.22d *(405d) जगति कृतिनः कार्यौदार्यात् परान् अतिशेरते VidSrk_40.20d *(1352d) जगत् तत् तज् जातं सकलनरनारीमयम् इति VidSrk_5.15c *(85c) जगद् अखिलम् असारं भारम् आलोचयामः VidSrk_16.48d *(431d) जगद् भ्रामीकर्तुं परिणतधियानेन विधिना VidSrk_38.17c *(1270c) जगन्नेत्रज्योतिः पिबति शनकैर् अन्धतमसं VidSrk_27.14a *(871a) जगन्नेत्रं मित्रः प्रभवति गतो ऽसाव् अवसरः VidSrk_33.50b *(1068b) जगाम हरिर् उन्नतिम् VidSrk_16.10b *(393b) जग्रन्थ durlabhasubhëitaratnako«aæ VidSrk_50.41c *(1738c) जघनसरसीहंसस्वानः श्रुतिं रसनारवः VidSrk_19.50d *(608d) जघानैनं पश्चान् न किम् अनिलसूनुः प्रियसखः VidSrk_40.39d *(1371d) jaÇghÃku¤canalabdhanŬanibi¬Ãva«Âambhaka«Âojjhita- VidSrk_9.8c *(198c) जटागुल्मोत्सङ्गं प्रविशति शशी भस्मगहनं VidSrk_4.33a *(62a) जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः VidSrk_45.16d *(1557d) जटाजूटाभ्यन्तर्नवरविर् इव श्यामजलभृद्- VidSrk_2.8a *(24a) जठरलवलीलावण्याच्छच्छविर् m­galächana÷ VidSrk_30.17d *(973d) जतुपङ्कायते दोषः VidSrk_37.8a *(1220a) जनयति हि वितर्कान् सांध्यम् अर्कस्य बिम्बम् VidSrk_27.17d *(874d) जनयितुम् अलं शालेर् बीजं न जातु जवाङ्कुरम् VidSrk_40.29d *(1361d) जनश् छिद्रान्वेषी प्रणयिवचनं दुःपरिहरम् VidSrk_24.24b *(830b) जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया VidSrk_42.12a *(1472a) जनहृदयविभेदकुण्ठितेषोर् VidSrk_29.37c *(933c) जनः पुण्यैर् यायाज् जलधिजलभावं जलमुचं VidSrk_16.25a *(408a) जनानन्दश् चन्द्रो भवति न कथं नाम सुकृती VidSrk_16.42a *(425a) जनानां ध्वंसाय प्रभवति हि यस्योद्गतिर् अपि VidSrk_33.13d *(1031d) जनानुरागमिश्रेण VidSrk_32.23a *(1017a) जनीभूतं मित्रं धनविरहदीनः परिजनः VidSrk_42.43b *(1503b) जन्म व्योमसरःसरोजकुहरे मित्राणि कल्पद्रुमाः VidSrk_33.8a *(1026a) जन्मान्तरे विरहदुःखविनाशकामा VidSrk_18.16c *(550c) जम्बालिन्य् अम्बरस्य स्रवदमरसरित्तोयपूर्णे मार्गे VidSrk_46.3b *(1565b) जम्बूनां कुसुमोदरेष्व् अतिरसाद् आबद्धपानोत्सवाः VidSrk_8.6a *(157a) जयति कविकण्ठहरः श्रीरघुकारः प्रमेयकेदारे VidSrk_50.12a *(1709a) जयति janitavrŬÃnamrapriyÃhasino हरिः VidSrk_6.44d *(147d) जयति मनसिजन्मा जन्मिभिर् मानिताज्ञः VidSrk_14.3d *(325d) जयति स मदखेलोच्छृङ्खलप्रेमरामा- VidSrk_14.10a *(332a) जयति समरतान्तान्दोलनापाण्डगण्ड- VidSrk_19.17a *(575a) जयति सितगभस्तिस्तोमशुभ्राननश्रीः VidSrk_2.2c *(18c) जयति सुरतलीलानाटिकासूत्रधारः VidSrk_14.5d *(327d) जयत्य् एकादशः स्वयम् VidSrk_4.14d *(43d) जयन्ति कान्तास्तनमण्डलेषु VidSrk_20.2a *(613a) जयन्ति निर्दारितदैत्यवक्षसो VidSrk_6.27a *(130a) जरदम्बरसंवरणग्रन्थिविधौ ग्रन्थकार एको ऽहम् VidSrk_39.10a *(1313a) जरया किम् उताङ्गनाः VidSrk_43.8d *(1525d) जराप्रमुखसंस्थितः समवलोकयन् पुस्तकम् VidSrk_35.32d *(1179d) जरासंधाद् भग्नः सह हलभृता दानवरिपुर् VidSrk_40.39c *(1371c) जलगृहकवितर्दिकासुखानि VidSrk_47.7c *(1583c) जलदेन्द्रनीलगड्डूशतोज्झितैः सम्प्रति पयोभिः VidSrk_10.42b *(256b) जलधर जलधारा दूरतस् तावद् आस्तां VidSrk_33.62c *(1080c) जलधिजलतरङ्गान् खेलयन् गन्धवाहः VidSrk_34.6d *(1130d) जलपृषते कियते ऽपि चातको ऽयम् VidSrk_33.65d *(1083d) जलं तस्मिन् मोहात् सरसि रुचिरे चातकयुवा VidSrk_33.52b *(1070b) जलार्द्राः संव्यानं बिसकिसलयैः केलिवलयाः VidSrk_9.22a *(212a) जल्पन्त्यैव मुहुर् न नेति निभृतं प्रध्वस्तचारित्रया VidSrk_19.35c *(593c) जागर्तु वो हितसुखाय स मञ्जुवज्रः VidSrk_3.4d *(28d) jìyaæ ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं VidSrk_38.20a *(1273a) jìyÃbaddhÃæs त्वरयितुम् अयं द्राङ् न शक्नोति पादान् VidSrk_13.3d *(308d) जातस् तत्र नवीनयौवनकलालीलालतामण्डपः VidSrk_15.26b *(359b) जातं धूसरम् एव किंशुकतरोर् आश्यामलं जालकम् VidSrk_8.38b *(189b) जातं मे विदलत्कदम्बमुकुलस्पष्टोपमानं मनः VidSrk_23.47d *(798d) जातानन्तरम् एव यस्य मधुरां मूर्तिश्रियं पश्यतः VidSrk_49.15a *(1652a) जाताः पक्वपलाण्डुपाण्डमधुरच्छायाकिरस् तारकाः VidSrk_30.3a *(959a) जाताः पान्थनखंपचाः प्रचयिनो गन्त्रीपथे पांशवः VidSrk_9.14a *(204a) जाताः पुष्पितबालशाखिन इवाभोगा भुजङ्गाशिभिः VidSrk_10.39b *(253b) जातिभाजो गृहे गृहे VidSrk_50.15b *(1712b) जातिर् यातु रसातलं गुणगणस् तस्याप्य् अधो गच्छतु VidSrk_42.5a *(1465a) जाते केलिकलौ कृते कमितरि व्यर्थानुनीतौ चिरान् VidSrk_21.39a *(673a) जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णो ऽपि तोयव्ययः VidSrk_33.29b *(1047b) जानकीहरणं कर्तुं VidSrk_50.10a *(1707a) जानन्ति ते किम् अपि तान् प्रति नैष यत्नः VidSrk_50.34b *(1731b) जानन्न् अप्य् अवशी विवेकविरहान् मज्जन्न् अविद्याम्बुधौ VidSrk_48.41c *(1634c) जानाम्य् अक्षयसायकं कमलभूः कामान्तरं निर्ममे VidSrk_23.47b *(798b) जानीते नितराम् असौ गुरुकुलक्लिष्टो मुरारिः कविः VidSrk_50.4b *(1701b) जानीमः परतः पयोधिमथनाद् उच्चैस्तरो ऽयं गिरिः VidSrk_47.3d *(1579d) जाने जानुद्वयसजल एवाभिरामस् त्वम् आसीः VidSrk_42.49b *(1509b) जाने दानविलास दानरभसं शौर्यं च ते शुश्रुवान् VidSrk_41.78c *(1458c) जाने विक्रमवर्धन त्वयि धनं विश्राणयत्य् अर्थिनां VidSrk_41.57a *(1437a) जाने सा गगनप्रसूनकलिकेवात्यन्तम् एवासती VidSrk_23.12a *(763a) जाने सासहना स चाहम् अपकृन् मय्य् अङ्गणस्थे पुनस् VidSrk_49.14a *(1651a) जायन्ते बहवो ऽत्र कच्छपकुले किं तु क्वचित् कच्छपी VidSrk_33.87a *(1105a) जाले पुनर् निपतितः शफरो वराकः VidSrk_40.19b *(1351b) जाल्मैः पृष्ठापहृतसलवाः सक्षुधो माम् अहोक्षाः VidSrk_35.33b *(1180b) जिघ्रन्तः सिंहलीनां मुखकमलम् अलं केरलीनां कपोलं VidSrk_34.2c *(1126c) जितास् तु भ्रूभङ्गार्चनवदनलावण्यरुचिभिः VidSrk_23.25c *(776c) जिह्रेमि जागर्ति गृहोपकण्ठे VidSrk_19.13a *(571a) जिह्वादुर्व्यसनैर् उपद्रवरुजः कुर्वन्ति ये दुःसुतास् VidSrk_50.20c *(1717c) जिह्वान्तः कृष्यमाणेव VidSrk_50.38c *(1735c) जिह्वायुग्माभिपूर्णानन्दविषमसमुद्गीर्णवर्णाभिरामं VidSrk_41.35c *(1415c) जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते VidSrk_38.49d *(1302d) जिह्वेव सार्द्ररुधिरारुणसूर्यमांस- VidSrk_27.15c *(872c) जीमूताङ्कुरदन्तुरा दश दिशो भूरेणुमुक्तं नभः VidSrk_10.11b *(225b) जीमूता विधुताः शटाभिर् उडवो दंष्ट्राभिर् आसादिताः VidSrk_45.11b *(1552b) जीयासुः कलिकालकर्णकजगद्दारिद्र्यदारूदर- VidSrk_41.36a *(1416a) जीयासुः शकुलाकृतेर् भगवतः पुच्छछटाछोटनाद् VidSrk_6.10a *(113a) जीर्णे ऽप्य् उत्कटकालकूटकवले दग्धे हठान् मन्मथे VidSrk_4.41a *(70a) जीवग्राहम् इव क्वचित् क्वचिद् अपि च्छायासु गृह्णन्ति च VidSrk_29.16d *(912d) जीवतापि शवेनापि VidSrk_39.22a *(1325a) जीवयन्ति दृशैव याः VidSrk_16.12b *(395b) जीवाकृष्टिं स चक्रे मृधभुवि धनुषः शत्रुर् आसीद् गतासुर् VidSrk_46.11a *(1573a) जृम्भाजर्जरडिम्बडम्बरघनश्रीमत्कदम्बद्रुमाः VidSrk_10.3a *(217a) जृम्भाविजृम्भितदृशः प्रथमप्रबुद्ध- VidSrk_6.18a *(121a) जेतव्यो ऽस्ति हरेः स lächanam अतो वन्दामहे ताम् अभूद् VidSrk_33.9c *(1027c) ज्ञातानन्त्यपदो नमञ् जलधिजां शौरिश् चिरं पातु वः VidSrk_6.5d *(108d) ज्ञातानि तानि परिरम्भसुखानि किं वा VidSrk_19.38d *(596d) ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ- VidSrk_5.30a *(100a) ज्याघोषपूरितवियन्ति शरासनानि VidSrk_45.3b *(1544b) ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ व्रजञ् जीवसि VidSrk_9.4d *(194d) ज्योतिर् मुक्तनिरभ्रदीधितिघटानिर्धूपिता धूलयः VidSrk_31.11b *(991b) ज्योत्स्नाकन्दलिताभिर् इन्दुदृषदाम् अद्भिर् नदीमातृकाः VidSrk_47.8b *(1584b) ज्योत्स्नाछलेन धवलो जलधिर् जगाह VidSrk_29.38d *(934d) ज्योत्स्नाजालझलज्झलाभिर् अभितो लुम्पन्तम् अन्धं तमः VidSrk_29.21b *(917b) ज्योत्स्नातर्पणगौरम् इन्दुकलशं व्योमाङ्गणे न्यस्यति VidSrk_11.4d *(269d) ज्योत्स्नादि कारणम् अभून् मदनश् च वेधाः VidSrk_16.63d *(446d) ज्योत्स्नानिपीततिमिरप्रसरोपरोधः VidSrk_4.12b *(41b) ज्योत्स्नापानभरालसेन वपुषा सुप्ताश् चकोराङ्गनाः VidSrk_30.8b *(964b) ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचीसरः VidSrk_29.59a *(955a) ज्योत्स्ना शाखाप्रतानः कुसुमम् उडुचयो यस्य चन्द्रः फलं च VidSrk_32.12d *(1006d) ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर् VidSrk_29.1c *(897c) ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः VidSrk_29.20b *(916b) ज्वरज्वाला शान्ता तद् अपि न वराकी विरमति VidSrk_48.27d *(1620d) ज्वलति च तनूम् अन्तर्दाहः करोति न भस्मसात् VidSrk_23.4c *(755c) ज्वलति रसनारोचिर् दीपे तद् आप निरर्थताम् VidSrk_19.51d *(609d) ज्वलयति तु माम् एभिर् वह्निच्छटाकटुभिः करैः VidSrk_23.43d *(794d) ज्वलिष्यन् मार्तण्डोपलपटलधूमैर् इव दिशः VidSrk_30.2b *(958b) ज्वालाजालकटालजाङ्गलतटीनिष्कूजकोयष्टयः VidSrk_31.5b *(985b) ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इमे VidSrk_8.20d *(171d) ज्वालाजालमुचस् त्यजेयम् असमाः प्राणच्छिदो वेदनाः VidSrk_23.33d *(784d) ज्वालानिस्तप्तचन्द्रद्रवद् अमृतरसप्रोषितप्रेतभावाः VidSrk_4.10b *(39b) jvÃlÃpÃtitakumbhamauktikaphalavyutpannalÃjäjalau VidSrk_46.14b *(1576b) ज्वालाभासुरभूरिकेशरिसटाभारस्य दैत्यद्रुहः VidSrk_6.38b *(141b) ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस् तपस् तेजसो VidSrk_4.26a *(55a) झगिति वमति क्षीराम्भोधिप्रवाहसितं यशः VidSrk_32.21d *(1015d) झटिति झटिति त्रुट्यन्तो ऽन्तः स्तनांशुकसन्धयः VidSrk_19.49d *(607d) झणज्झणितमेखलास्खलिततारहारच्छटम् VidSrk_17.62b *(526b) झंकारैर् विकलीकृताः पथि बत व्यक्तं कुरङ्गीदृशः VidSrk_24.23d *(829d) झिल्लीतोयकणाभिषेकसुखितो निद्रायते वानरः VidSrk_31.1d *(981d) टङ्कारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् VidSrk_45.1b *(1542b) डिम्भा दण्डकपाणयः प्रतिदिशं पङ्कच्छटाचर्चिताश् VidSrk_10.12c *(226c) त एव मणयो यदि VidSrk_42.25d *(1485d) तच् चक्षुर् यदि हारितं कुवलयैस् तच् चोत्स्मितं का सुधा VidSrk_16.74b *(457b) तच् च मुक्तामणेर् इव VidSrk_37.4d *(1216d) तच् चान्तः कैटभारेः स च तव हृदये वन्दनीयस् त्वम् एकः VidSrk_41.9d *(1389d) तच् चास्फालसहं सरः क्षितिभृताम् इत्य् अस्ति को निह्नुते VidSrk_33.106b *(1124b) तच् छ्लाघ्यं सुरतं च तत् तद् अमृतं तद् वस्तु तद् ब्रह्म तच् VidSrk_19.36c *(594c) तज्जन्मभूमिगुणदोषकथा वृथैव VidSrk_40.10b *(1342b) तटिनि तटद्रुमपातनपातकम् एकं चिरस्थायि VidSrk_33.92b *(1110b) तटिनीतटम् आश्रितः VidSrk_16.77d *(460d) तटे विनष्टं सह चापलेन VidSrk_15.23b *(356b) तडिद्दीपालोकैर् दिशि दिशि चरन्तीव जलदाः VidSrk_10.37d *(251d) तडिन्मालालोलं प्रतिविरतिदत्तान्धतमसं VidSrk_48.21a *(1614a) ततस् ततो नलिनवनाधिवासिनी VidSrk_41.70c *(1450c) ततस् तद् दारयत्य् अस्य VidSrk_38.47c *(1300c) ततस् तां श्रेयोभिः परिणतिम् असौ विन्दति यया VidSrk_16.25c *(408c) ततः किंचित् पश्चाद् वलति च मुखेन्दौ मृगदृशः VidSrk_19.46b *(604b) ततः किंचित् फुल्लं तदनु ghanabëpÃmbulaharÅ- VidSrk_17.3c *(467c) ततः पाकोत्सेकाद् अरुणगुणसंसर्गितवपुः VidSrk_13.17b *(322b) ततः प्रपेदे भुवि भर्तृमेठताम् VidSrk_50.22b *(1719b) ततः श्रोणीबिम्बं व्यवसितविलासं तद् उचितं VidSrk_21.28c *(662c) ततः स्त्यानाः कश्चिद् भुवि निपतिताः शोणितकणाः VidSrk_44.11c *(1538c) ततः स्त्रीणां हन्त क्षमम् अधरकान्तिं कलयितुं VidSrk_8.34c *(185c) ततः snÃnakrŬÃjanitaja¬abhÃvair अवयवैः VidSrk_23.21c *(772c) ततो ऽनु त्वं प्रेयान् अहम् अपि हताशा प्रियतमा VidSrk_21.12b *(646b) ततो यावल् लीलाप्रणयकुपितास्मि प्रकुपिता VidSrk_49.5c *(1642c) ततो रे पाण्डित्यं यद् इह न सुखं नो ऽपि च तपः VidSrk_42.18d *(1478d) तत् कल्पद्रुमपुष्पसंस्तरिरजस् तत् कामधेनोः पयस् VidSrk_41.64a *(1444a) तत्कान्तिसम्पदम् अवाप्स्यत चेच् चकोराः VidSrk_16.28c *(411c) तत् काम्या सुभग त्वया वरतनुर् वातूलतां लम्भिता VidSrk_18.7d *(541d) तत्कारुण्यपरिग्रहात् कुरु दयाम् अस्मिन् विधेये जने VidSrk_23.28c *(779c) तत्कालकूटगरलं च दिगम्बराय VidSrk_40.8b *(1340b) तत्कालोचितनर्मकर्म दयिताद् अभ्यास्यम् अभ्यस्यति VidSrk_19.6d *(564d) तत्किञ्जल्कचयं न पश्यसि कुचोपान्ते विमर्दारुणम् VidSrk_20.21b *(632b) तत् किं कूपाः सुकृतघटितास् त्वादृशा वा पुमांसः VidSrk_41.74d *(1454d) तत् किं कोपनया त्वया स्वदशनैर् अग्राधरः खण्डितः VidSrk_25.12b *(848b) तत् किं प्रेम गृहाश्रमव्रतम् इदं कष्टं समाचर्यते VidSrk_24.17d *(823d) तत् किं प्रेम स उच्यते परिचयस् तत्रापि कोपेन किम् VidSrk_21.10d *(644d) तत् किं माम् अनिशं सखे जलधर त्वं दग्धुम् एवोद्यतः VidSrk_10.26d *(240d) तत् किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृड् इत्य् अश्रुपातैः VidSrk_22.5d *(704d) तत् किं रोदिति मुह्यति श्वसिति किं स्मेरं च धत्ते मुखं VidSrk_22.50c *(749c) तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते VidSrk_21.19c *(653c) तत् केतकीरेणुभिर् अम्बुराशेर् VidSrk_38.40c *(1293c) तत् को नाम भवेद् गुणः स गुणिनां यो दुर्जने नाङ्कितः VidSrk_38.20d *(1273d) तत् क्वासे कम् उपैमि जङ्गमवने को माम् इहाश्वासयेत् VidSrk_21.48b *(682b) तत्क्षोभाज् जलबुद्बुधा इव तरन्त्य् आलोहितास् तारकाः VidSrk_29.31d *(927d) तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चितम् VidSrk_48.39d *(1632d) तत् तत् कोपविचेष्टिते कुसुमितं पादानते तु प्रिये VidSrk_21.45c *(679c) तत् तद् वदत्य् अपि यथावसरं हसत्य् अप्य् VidSrk_21.55a *(689a) तत्तातस् तु विभूषणः स किम् अपि ब्रह्मौकसि द्योतते VidSrk_32.22b *(1016b) तत् तादृक् फणिराजरज्जुकषणं saærƬhapak«acchidÃ- VidSrk_47.4a *(1580a) तत् तादृग् उज्ज्वलककुत्स्थकुलप्रशस्ति- VidSrk_50.5a *(1702a) तत् तावद् एव शशिनः स्फुरितं महीयो VidSrk_36.13a *(1205a) तत् तेजश् च तद् ऊर्जितं स च नगोन्माथी निनादो महान् VidSrk_33.17b *(1035b) तत् त्वया वामनीकृतम् VidSrk_49.38d *(1675d) तत् पश्यामि च रोहणो मणिभरैर् आध्मायमानोदरः VidSrk_41.57c *(1437c) तत् पश्येयम् अनङ्गमङ्गलगृहं भूयो ऽपि तस्या मुखम् VidSrk_23.24d *(775d) तत् पातालतलं त एव गिरयस् ते ऽम्भोधयस् ता दिशः VidSrk_6.34b *(137b) तत् पीतं त्वद्यशोभिस् त्रिभुवनम् अभजंस् तानि विश्रामहेतोस् VidSrk_41.9c *(1389c) तत् प्रापुस् ते सुतनु वदनौपम्यम् अम्भोरुहाणि VidSrk_16.61d *(444d) तत्प्रेमपङ्कपतितो न समुज्जिहीते VidSrk_17.11c *(475c) तत्फलीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थना- VidSrk_49.27c *(1664c) तत्र स्तम्भितपारदद्रवजडो जातः प्रगे चन्द्रमाः VidSrk_30.7c *(963c) तत्र स्थाणुर् विधुम् असदृशेनोत्तमाङ्गेन धत्ते VidSrk_38.29b *(1282b) तत्रातीन्द्रियमोदिमांसलरसोद्गारस् तवैष ध्वनिर् VidSrk_33.19c *(1037c) तत्राधारनिबन्धनो यदि भवेद् आधेयधर्मोदयस् VidSrk_45.20c *(1561c) तत्राधुना तुहिनधाम्नि मृगाश् चरन्ति VidSrk_16.37d *(420d) तत्रानयोर् वदत कस्य गुणातिरेकः VidSrk_40.8c *(1340c) तत्रापि कापि ननु चित्रपरम्परेयम् VidSrk_16.7c *(390c) तत्रापि क्लिष्टधियां दोषं वक्ष्यत्य् अतिखलत्वम् VidSrk_38.48b *(1301b) तत्रापि चाटुशतम् आरभसे कथं च VidSrk_42.30b *(1490b) तत्राप्य् अर्णसि वर्णना स्फुरति मे यत्संगतौ वर्धते VidSrk_33.46c *(1064c) तत्राप्य् आशु कदाचिद् एव पतता बिल्वेन भग्नं शिरः VidSrk_40.11c *(1343c) तत्रायं स्पृहणीयशीतलतरच्छायासु सुप्तोत्थितः VidSrk_15.26c *(359c) तत्रैकान्तधृतिर् यस्य मन्यते मुग्ध एव स VidSrk_39.23b *(1326b) तत्रैव मां नयति सा यदि वा न याति VidSrk_23.55d *(806d) तत्रैवास्तां दहति नयने चन्द्रवच् चन्दनाम्भः VidSrk_22.45c *(744c) तत्रोपस्करणानि तत्र शिशवस् तत्रैव वासः स्वयम् VidSrk_39.7b *(1310b) तत्रोभौ मधुपौ तथोपरि तयोर् एको ऽष्टमीचन्द्रमास् VidSrk_16.4c *(387c) तत्सम्भोगरसाश् च तत्परिमलोल्लासा इवासत्तमाः VidSrk_23.12b *(763b) तत्संकल्पोपहतिजडिम स्तम्भम् अभ्येति गात्रम् VidSrk_23.2b *(753b) तत् संयाच्य कुतश्चिद् ईश्वरगृहाद् आनीयमानं शनैर् VidSrk_39.12c *(1315c) तत्संवाहनलीलया च शनकैर् आक्षिप्तचण्डातकः VidSrk_19.43b *(601b) तत् सानन्दमिलद्दृशोः कथम् अपि स्मृत्वा गुरूणां पुरो VidSrk_20.8c *(619c) तत् साम्राज्यम् अगञ्जितं तद् अपरं प्रेम्णः प्रतिष्ठास्पदम् VidSrk_19.6b *(564b) तत्सौधानां परिसरभुवि त्वत्प्रसादाद् इदानीं VidSrk_41.10c *(1390c) तथापि प्रत्यग्राभ्युदयतरलः किं न कुरुते VidSrk_40.48d *(1380d) तथापि प्रागल्भ्यं किम् अपि चतुरं लोचनयुगे VidSrk_15.3b *(336b) तथापि महद् अन्तरम् VidSrk_39.20b *(1323b) तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका- VidSrk_29.19a *(915a) तथाप्य् अन्तर्मोदं कम् अपि भवभूतिर् वितनुते VidSrk_50.1d *(1698d) तथाप्य् आसां तैस् तैस् तरुभिर् अभितस् तीरपतितैः VidSrk_33.93c *(1111c) तथाप्य् उच्चैर् धाम्नां हरति महिमानं जनरवः VidSrk_40.6b *(1338b) तथाभूद् अस्माकं प्रथमम् अविभिन्ना तनुर् इयं VidSrk_21.12a *(646a) तथा मध्यो भागस् त्रिवलिवलयेभ्यः स्पृहयति VidSrk_15.31b *(364b) तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं VidSrk_15.41c *(374c) तथायं कस्तूरिमदलिखितपत्रावलितुलां VidSrk_29.43c *(939c) तथायं लावण्यप्रसरमकरन्दद्रवतृषा- VidSrk_29.44c *(940c) तथावस्थं चैनं विदधति शुभैः शुक्तिवदने VidSrk_16.25b *(408b) तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति VidSrk_19.22b *(580b) तथा सर्वस्वार्थे बहुविमथितो येन स हरिः VidSrk_36.7c *(1199c) तथोद्दामैर् इन्दोः सरसबिसदण्डद्युतिधरैर् VidSrk_29.27a *(923a) तथोलूकः स्तोकव्यपगतभयः कोटरमुखाद् VidSrk_27.14c *(871c) तदक्षणः सीम्नेयं यदुरसि मनाग् अञ्जनमयी VidSrk_29.58c *(954c) तदनु च नवस्वर्णादर्शप्रभं शशिनस् ततस् VidSrk_29.47c *(943c) तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः VidSrk_23.26c *(777c) तदनु तत् क्षणभङ्गि करोति चेद् VidSrk_42.13c *(1473c) तदनु वलनामात्रं किंचिद् व्यधायि बहिर् दलैर् VidSrk_27.24c *(881c) तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः VidSrk_29.30b *(926b) तद् अन्तर्बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः VidSrk_50.18d *(1715d) तद् अपि कवेः किम् उ काव्यं काण्डो वा धन्विनां किम् असौ VidSrk_50.24b *(1721b) तद् अपि न मया sambhëyo ऽसौ पुनर् दयितः शठः VidSrk_21.2c *(636c) तद् अपि न हरिणाक्षीं विस्मरत्य् अन्तरात्मा VidSrk_17.13d *(477d) तद् अपि महतां को ऽयं मोहो यद् एवम् अनाकुलाः VidSrk_48.29d *(1622d) तद् अपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते VidSrk_16.18b *(401b) तद् अयम् अदयो मह्यं मुग्धे किम् एवम् असूयति VidSrk_23.43b *(794b) तदर्थम् उत्थापितचारुचैत्य- VidSrk_15.23c *(356c) तदर्धं चार्धं च क्व नु गतम् अथार्यः कथयतु VidSrk_5.15b *(85b) तद् अलम् अधुना निर्बन्धेन प्रसीद परस्परं VidSrk_18.17c *(551c) तद् अस्यास् तारुण्यं प्रथमम् अवतीर्णं विजयते VidSrk_15.12d *(345d) तदंशुकाक्षेपम् अधीरपाणे VidSrk_19.13c *(571c) तदा जानीमस् ते करिवर बलोद्गारम् असमं VidSrk_33.54c *(1072c) तदात्वप्रोन्मीलन्म्रदिमरमणीयात् कठिनतां VidSrk_15.24a *(357a) तदात्वस्नातानां मलयरजसार्द्रार्द्रवपुषां VidSrk_9.2a *(192a) तद् आदाय करैर् इन्दुर् VidSrk_29.39c *(935c) तदा दृष्टं नारीमयम् इदम् अशेषं जगद् अपि VidSrk_48.18b *(1611b) तदानीम् एतत् तु प्रतिनवतमालद्युतिहरं VidSrk_29.42c *(938c) तदा मध्यावस्थातनुपरिचयो भूतनिचयः VidSrk_48.42b *(1635b) तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः VidSrk_37.5d *(1217d) तदामृतेनेव मनांसि सिञ्चति VidSrk_37.22d *(1234d) तद् आरब्धं तन्व्या न तु यद् अबलायाः समुचितम् VidSrk_19.27b *(585b) तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनः VidSrk_37.5b *(1217b) तदाहं जातार्द्रा शशधरमणीनां प्रतिकृतिः VidSrk_21.13b *(647b) तद् इच्छामः सङ्गाद् विरहभरम् एकत्र वसतौ VidSrk_23.22d *(773d) तदीप्सया किल कमलानुधावति VidSrk_41.70d *(1450d) तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतास् ते च दिवसा VidSrk_21.63c *(697c) तद् एतत् क्वाचक्षे घृतमधुमय त्वन्मृदुवचो- VidSrk_21.15c *(649c) तद् एतल् लीलाब्जं शरदमृतरश्मिः स्फुटम् अयम् VidSrk_16.41b *(424b) तद् एवं को ऽप्य् ऊष्मा रमणपरिरम्भोत्सवमिलत्- VidSrk_19.22c *(580c) तद् एवं तन्वङ्ग्याः कथम् अपि नितम्बस्थलम् इदं VidSrk_16.33c *(416c) तद् एवाजिह्माक्षं मुखम् अविशदास् ता गिर इमाः VidSrk_21.3a *(637a) तद्गात्राणां किम् इव हि वयं ब्रूमहे दुर्बलत्वं VidSrk_18.18c *(552c) तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन VidSrk_15.22d *(355d) तद्दानासवपानमत्तमधुपव्यालोलगण्डं गजं VidSrk_49.52c *(1689c) तद् देवस्य रसायनं रसनिधेर् मन्ये मनोजन्मनः VidSrk_17.58d *(522d) तद्धर्मो ऽस्य फलाशया परिचयः कल्पद्रुमे ऽप्य् अस्ति किम् VidSrk_33.85d *(1103d) तद्धाराध्वनिमीलितानि नयनान्य् अभ्येति निद्रागमः VidSrk_10.9b *(223b) तद् ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास् VidSrk_36.1a *(1193a) तद् ब्रूमो ऽद्भुतकीर्तनेषु रसना केषां न कण्डूयते VidSrk_41.24b *(1404b) तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वा वियोगिन्य् असि VidSrk_22.4d *(703d) तद्भरेण नमन्ति च VidSrk_37.19b *(1231b) तद् भोः स्कन्द गृहाण कार्मुकम् इदं निर्णीयताम् अन्तरम् VidSrk_45.20d *(1561d) तद् भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः VidSrk_50.3d *(1700d) तद् याचेमहि सप्तपिष्टपशुचीभावैकतानव्रतं VidSrk_32.1c *(995c) तद् वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद् द्युतिस् VidSrk_16.74a *(457a) तद्विच्छेदभुवश् च शोकशिखिनस् तुल्यास् तडिद्विभ्रमैः VidSrk_10.26b *(240b) तद् विश्रामय वीर वीर्यनिबिडज्याबन्धनात् कार्मुकं VidSrk_41.59c *(1439c) tadvrŬÃbharabhugnam आस्यकमलं विन्यस्य जानूपरि VidSrk_17.6a *(470a) तनीयान् सोढुम् अक्षमः VidSrk_26.2b *(855b) तनुर् अपि न ते दोषो ऽस्माकं विधिस् तु पराङ्मुखः VidSrk_21.23b *(657b) तनुर् अभवन् मलिनोदरा हिमांशोः VidSrk_29.37b *(933b) तनुलग्ना इव ककुभः क्ष्मावलयं चरणचारमात्रम् इव VidSrk_28.11a *(895a) तनोति स्तनमण्डलम् VidSrk_15.38d *(371d) तनोत्य् अन्तस् तापं नभ इव विलीनामृतरुचि VidSrk_23.16b *(767b) तनोर् मध्यस्यान्तः परिमलनम् अप्राप्य हरितम् VidSrk_22.10b *(709b) तन्त्रं मन्त्रम् अथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् VidSrk_23.46b *(797b) तन् मन्ये ऽस्याः स्मरगजयुवा गाहते हृत्तडागम् VidSrk_15.32d *(365d) तन् मित्रं कुसुमायुधस्य दधती bÃlÃndhakÃräcità VidSrk_17.10c *(474c) तन् मुञ्च मानिनि रुषं क्रियतां प्रसादः VidSrk_21.18b *(652b) तन्मूर्धेक्षणतर्पितस्य हसितं पायात् कुमारस्य वः VidSrk_5.26d *(96d) तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः VidSrk_48.9d *(1602d) तन्वङ्गीनां स्तनौ दृष्ट्वा VidSrk_16.55a *(438a) तन्वङ्ग्या रभसार्पितं सरभसं वक्त्रं मुहुः पीयते VidSrk_19.36b *(594b) तन्वङ्ग्या विफलं विचेष्टितम् अहो भावानभिज्ञे जने VidSrk_17.47d *(511d) तन्वङ्ग्यास् तरुणिम्नि सर्पति शनैर् अन्यैव काचिद् गतिः VidSrk_15.16d *(349d) तन्वङ्ग्याः प्रकटीकरोति तनुतां द्रङ्गे भ्रमन् वायसः VidSrk_22.33d *(732d) तन्वङ्ग्याः स्तनयुग्मेन VidSrk_16.53a *(436a) तन्वन्ति वेल्लनविलासम् इवामलासु VidSrk_29.53c *(949c) तन्वी नक्तम् इयं चकास्ति शुचिनी चीनांशुके बिभ्रती VidSrk_16.2c *(385c) तन्वीम् उज्झितभूषणां कलगिरं सीत्कारम् आतन्वतीं VidSrk_41.19a *(1399a) तन्वी स्थिता कतिचिद् एव पदानि गत्वा VidSrk_17.49b *(513b) तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः VidSrk_15.14d *(347d) तपस्यतीव चन्द्रो ऽयं VidSrk_16.77a *(460a) तपोभिर् भूयोभिः किम् उ न कमनीयं सुकृतिनाम् VidSrk_19.7c *(565c) तप्ताङ्गरप्रकरविकरैः किं धुतैस् तालवृन्तैः VidSrk_22.45b *(744b) तप्ताङ्गारगुरूच्चयश्रियमयं बध्नाति संध्यातपः VidSrk_27.25b *(882b) तमिस्रामर्माणं किरणकणिकाम् अम्बरमणिः VidSrk_20.22b *(633b) तमो ऽपि व्यालोलं विगलति तदीयं निवसनम् VidSrk_29.42d *(938d) तमोभिर् दिक्कालैर् वियद् अपि विलङ्घ्य क्व नु गतं VidSrk_29.29a *(925a) तमोभिः पीयन्ते गतवयसि पीयूषवपुषि VidSrk_30.2a *(958a) तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया VidSrk_19.21c *(579c) तयोर् अन्तरसंलग्नां VidSrk_16.55c *(438c) तरङ्गय दृशो ऽङ्गने पततु चित्रम् इन्दीवरं VidSrk_17.54a *(518a) तरत्तारं तावत् प्रथमम् अथ चित्रार्पितम् इव VidSrk_17.3a *(467a) तरन्तीवाङ्गानि स्फुरदमललावण्यजलधौ VidSrk_15.42a *(375a) तरन्तो दृश्यन्ते बहव इह गम्भीरसरसि VidSrk_49.60a *(1697a) तरलनयना तन्वङ्गीयं पयोधरहारिणी VidSrk_16.19a *(402a) तरलितकरशाखामञ्जरीकः शरीरे VidSrk_22.41c *(740c) तरलितवलिरेखासूत्रसर्वस्वम् अस्याः VidSrk_17.59b *(523b) तरुच्छिद्रप्रोतान् बिसम् इव करी संकलयति VidSrk_29.9b *(905b) तरुणतगराकारं बिम्बं विभाति नभस्तले VidSrk_29.47d *(943d) तरुणि येन तवाधरपाटलं VidSrk_16.56c *(439c) तर्जन्या विषकर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् VidSrk_5.25b *(95b) तलम् आश्रयति दिनातपभयेन परिपिण्डितं शैत्यम् VidSrk_9.20b *(210b) तल्पादृश्यकरङ्कपञ्जरम् इदं जीवेन लिप्तं मनाङ् VidSrk_22.49c *(748c) तल्पाद् vyaktamanobhavÃnalaÓikhÃlŬhÃd इवाशङ्किता VidSrk_18.13b *(547b) तल्पे चम्पककल्पिते सखि गृहोद्याने ऽद्य सुप्तासि किं VidSrk_20.21a *(632a) तल्लाम्भो वनतामसोल्लनिवहस्याशक्तसूर्यस्रुति- VidSrk_31.12c *(992c) तल्लावण्यजलावगाहनजडैर् अङ्गैर् अनङ्गानल- VidSrk_23.33c *(784c) तल् लोकपालसहितः सह लक्ष्मणेन VidSrk_45.3c *(1544c) तव कुसुमशरत्वं शीतरश्मित्वम् इन्दोर् VidSrk_23.23a *(774a) तव ज्यानिर्घोषं नृपतिर् इह को नाम सहते VidSrk_41.28b *(1408b) तव तन्वि स्तनाव् एतौ VidSrk_16.78a *(461a) तव मुखम् अनुकर्तुं तन्वि vächà द्वयोश् च VidSrk_16.27b *(410b) तव यदि tathÃrƬhaæ प्रेम प्रपन्नम् इमां दशां VidSrk_21.23c *(657c) तव शठतया शिल्पोत्कर्षो विधेर् विघटिष्यते VidSrk_18.23d *(557d) तवाकिंचित्कराः शराः VidSrk_43.1d *(1518d) तवाक्ष्णोर् अपभ्रष्टं स्मरजरशरेन्दीवरदलं VidSrk_16.45c *(428c) तस्मात् सर्वम् अकर्तृकं जगद् इदं श्रेयो मतं सौगतम् VidSrk_16.57d *(440d) तस्माद् दुर्गम् अशृङ्गलङ्घनकलादुर्लालितात्मन् व्रज VidSrk_33.38c *(1056c) तस्मिन्न् अद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गम् उत्कम्पितं VidSrk_15.17c *(350c) तस्मिन्न् एव गृहोदरे रसवती तत्रैव सा कण्डनी VidSrk_39.7a *(1310a) तस्मिन्न् एव प्रकृतिमहति व्योम्नि लब्धो ऽवकाशः VidSrk_33.57d *(1075d) तस्मिन्न् एव सरस्य् अकालजलदेनागत्य तच्चेष्टितं VidSrk_33.41c *(1059c) तस्मिन् पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते VidSrk_23.47a *(798a) तस्य त्वां गिलतः कपोलमिलनक्लेशो ऽपि किं जायते VidSrk_33.105d *(1123d) तस्य प्रेम्णस् तद् इदम् अधुना वैशसं पश्य जातं VidSrk_21.14c *(648c) तस्य स्मेरशुचेः क्रमस्य च गिरां मुग्धाक्षराणां ह्रिया VidSrk_19.20b *(578b) तस्याग्रे परिपुञ्जितेन तमसा नक्तंदिवं स्थीयते VidSrk_16.4d *(387d) तस्यापाङ्गविलोकितस्य मधुरप्रोल्लासितार्धभ्रुवस् VidSrk_19.20a *(578a) तस्याप्य् अर्थिजनैकरोहणगिरेर् लक्ष्मीर् वृथैवाभवद् VidSrk_50.30c *(1727c) तस्याम् अद्भुतपद्मम् एकम् अनिशं प्रोत्फुल्लम् आलोकितम् VidSrk_16.4b *(387b) तस्या मुखस्यायतलोचनायाः VidSrk_16.75a *(458a) तस्यामोघम् अमूर् भवन्ति न हि चेद् अस्त्रं कुरङ्गीदृशः VidSrk_16.20d *(403d) तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया VidSrk_21.6b *(640b) तस्याश्चर्यैकमूर्तेर् अपि नभसि वपुर् यत्र दुर्लक्षम् आसीत् VidSrk_41.9b *(1389b) तस्यास् तद् वयम् एकम् एवम् असकृद् ध्यायन्त एवास्महे VidSrk_23.42d *(793d) तस्यास् तापभुवं नृशंस कथयाम्य् एणीदृशस् ते कथं VidSrk_18.19a *(553a) तस्यास् त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी VidSrk_18.5c *(539c) तस्यास्य भोगिन इवोग्ररुषः खलस्य VidSrk_38.18c *(1271c) तस्याः कुङ्कुमपङ्कलेपनडहच्छायं वपुर् वर्तते VidSrk_15.28d *(361d) तस्याः शुष्यत्तगरसुमनःपाण्डुरा गण्डभित्तिः VidSrk_18.18b *(552b) तस्याः सखे नियतम् इन्दुसुधामृणाल- VidSrk_16.63c *(446c) तस्याः सत्यम् अनङ्गविभ्रमभुवः प्रत्यङ्गम् आसङ्गिनी VidSrk_16.50c *(433c) तस्याः सम्भविता स साध्वसभरः को ऽपि प्रकोपापहः VidSrk_49.14b *(1651b) तस्याः सीदति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः VidSrk_15.15d *(348d) तस्याः स्फुटं हृदयम् इत्य् अपि न स्मरेषूंस् तौ रक्षतः प्रविशतो विम् VidSrk_18.22b *(556b) तस्याः स्मरामि मुहुर् अर्धविलोकितानि VidSrk_23.35d *(786d) तस्यैतन् मे फलम् उपनतं नाथ यत् ते वियोगः VidSrk_22.37d *(736d) तस्यैवास्तम् उपेयुषः करशतान्य् आदाय विध्वंसयन्न् VidSrk_33.84c *(1102c) तस्योरःस्थलम् उत्तरीयविषये सद्यो मया सञ्जितम् VidSrk_19.10b *(568b) तं च त्र्यम्बकनेत्रदग्धवपुषः पुष्पायुधस्यानलम् VidSrk_41.64b *(1444b) तं चेमं च करोति mƬhaja¬adhÅ÷ कामान्धमुग्धो यतस् VidSrk_35.12c *(1159c) तं जनम् असत्यसंधं भगवति वसुधे कथं वहसि VidSrk_38.26b *(1279b) तं पन्नगस् तम् अपि तत्सहितं पयोधिः VidSrk_36.3b *(1195b) तं लब्ध्वा खलु बन्धकीव सुरतव्यापारदक्षं जनं VidSrk_25.13c *(849c) तं विद्वांसम् इह स्तुमः करपुटीभिक्षाल्पशाके ऽपि वा VidSrk_48.16c *(1609c) ता अपि माम् अतिवयसं तरलदृशः शरलम् ईक्षन्ते VidSrk_43.5b *(1522b) ता इत्य् आकृतिलेशतो मनसि नः किंचित् प्रतीतिं गताः VidSrk_49.53b *(1690b) tìÅtìaÇkamÃtrÃbharaïapariïatÅny उल्लसत्सिन्दुवार- VidSrk_41.25a *(1405a) tìÅdalaæ यद् अकठोरम् इदं यद् अत्र VidSrk_49.54a *(1691a) tìÅvane«u निभृतस्थितकर्णतालाः VidSrk_35.14b *(1161b) तातः किं बहु वर्ण्यते स भगवान् वैदर्भगर्भेश्वरः VidSrk_50.39d *(1736d) तातः सृष्टिम् अपूर्ववस्तुविषयाम् एको ऽत्र nirvyƬhavÃn VidSrk_50.2a *(1699a) तातो ऽयं नैष तातः स्तनम् उरसि पितुर् दृष्टवान् नाहम् अत्र VidSrk_5.20b *(90b) तादृक्सप्तसमुद्रमुद्रितमही भूभृद्भिर् अभ्रंकषैस् VidSrk_4.9a *(38a) तान् दृष्ट्वार्थम् इतस् ततो निखनति स्वं निःस्वम् आतन्वती VidSrk_50.20d *(1717d) तान् धुन्वन्न् अयम् अभ्युपैति मधुरामोदो मरुद् दक्षिणः VidSrk_8.23b *(174b) तान्य् अन्यानि दिनानि मुञ्च चरणौ सैवाहम् अन्यो भवान् VidSrk_21.57d *(691d) तापश् चेतसि नेत्रयोस् तरलिमा कस्माद् अकस्मान् मम VidSrk_15.17d *(350d) तापस् तत्क्षणम् आहितासु बिसिनीष्व् अङ्गारकारायते VidSrk_22.1a *(700a) तापं च संमदरसं च रतिं च तन्वञ् VidSrk_41.58c *(1438c) तापं तिष्ठन्ति वातपे VidSrk_37.17b *(1229b) तापं रवेर् अभ्यधिकं चकार VidSrk_11.1d *(266d) तापं स्तम्बेरमस्य प्रकटयति करः शीकरैः कुक्षुम् उक्षन् VidSrk_9.13a *(203a) तापात् kaÂhoratarayantranipŬanÃni VidSrk_40.33c *(1365c) तापोम्भःप्रसृतंपचः प्रचयवान् bëpa÷ प्रणालोचितः VidSrk_18.6a *(540a) तापो ऽयं तनुर् ईदृशी स्थितिर् इयं तस्या अपीति श्रुतिः VidSrk_23.15d *(766d) ताम् आशां पथिकस् तथापि किम् अपि ध्यायंश् चिरं वीक्षते VidSrk_23.14d *(765d) ताम् ईषत्प्रचलविलोचनां नताङ्गीम् VidSrk_23.3c *(754c) ताम् एव वामनयनां विषयीकरोति VidSrk_17.70d *(534d) ताम्बूलारचनच्छलेन रभसाश्लेषक्रमो विघ्नितः VidSrk_21.5b *(639b) ताराकोरकराजिभाजिगगनोद्याने तमोमक्षिकाः VidSrk_29.60a *(956a) ताराचक्रम् उदक्तशीकरपृषल्लीलाम् इवाभ्यस्यति VidSrk_5.13d *(83d) ताराणां तगरत्विषां परिकरः संख्येयशेषः स्थितः VidSrk_30.7a *(963a) तारापतिर् मसृणम् आक्रमते क्रमेण VidSrk_29.49b *(945b) ताराप्ररोहधवलोत्कटदन्तपङ्क्तेर् VidSrk_27.15a *(872a) ताराभाः फणचक्रवालमणयो न स्युर् यदि द्योतिनो VidSrk_40.1c *(1333c) तारासार्थैर् इव पतिशुचा फेनकैः श्लिष्टपादाः VidSrk_30.21b *(977b) ताराः स्फुरन्ति प्रतिमानखण्डाः VidSrk_16.60d *(443d) तारुण्यशासनम् इव प्रकटीकरोति VidSrk_20.17d *(628d) तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रह- VidSrk_35.26c *(1173c) तारैकावलिमण्डनेयम् अनघा श्यामा वधूर् दृश्यताम् VidSrk_17.10d *(474d) तारौघप्लुष्टभानुर् जगद् अवतु नटन् भैरवात्मा कुमारः VidSrk_3.2d *(26d) तार्क्ष्यः सो ऽपि समं निजेन विभुना जानाति मां रावणं VidSrk_45.19c *(1560c) तावच् छ्वाससनीरणव्यतिकरैर् उद्धूलिर् आसीत् करः VidSrk_22.1d *(700d) तावज् जरामरणबन्धुवियोगशोक- VidSrk_17.35a *(499a) तावत् कथं कथय यासि गृहं परस्य VidSrk_42.30a *(1490a) तावत् किं कथयामि केलिपटुना निर्गत्य कुञ्जोदराद् VidSrk_21.59c *(693c) तावत् प्रत्युत पाणिसम्पुटलसन्नीवीनिबन्धं धृतो VidSrk_21.62c *(696c) तावत् संतमसाच्छभल्लपरिषत्संध्यास्त्रम् आपीयते VidSrk_27.7c *(864c) तावद्भिः परिवारिता पृथुपृथुद्वीपैः समन्ताद् इयम् VidSrk_4.9b *(38b) तावद् वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावद् VidSrk_10.49a *(263a) ताव् अप्य् एकशरीराव् इति विषमाशश् चिरं जयति VidSrk_5.19b *(89b) तासां तासां नयनम् असकृन् नैपुणाद् वञ्चयित्वा VidSrk_23.45b *(796b) तास् त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु वः VidSrk_16.1d *(384d) तां चार्थिने प्रणयपेशलम् अप्रदाय VidSrk_50.33c *(1730c) तां प्रति प्रहितं मनः VidSrk_17.14b *(478b) तांश् च तृणान् इव दधती कलयसि वद गौरवं कस्य VidSrk_42.35b *(1495b) ताः सुत्वे वामलोचनाः VidSrk_16.12d *(395d) तिथिर् नु का पुण्यवतीभिर् आप्यते VidSrk_24.11b *(817b) तिमिरम् इदम् इन्दुबिम्बात् पूतिर् गन्धो ऽयम् अम्बुरहकोषात् VidSrk_49.51a *(1688a) तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः VidSrk_38.1b *(1254b) तिरयति शिशुलीलानर्तनच्छद्मताल- VidSrk_20.5c *(616c) तिर्यक्तयैव कथितः सदसद्विवेकः VidSrk_33.73b *(1091b) तिर्यक्तीक्ष्णविषाणयुग्मचलनव्यानम्रकण्ठाननः VidSrk_35.39a *(1186a) तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयस् VidSrk_15.15c *(348c) तिर्यग्लोचनचेष्टितानि वचसि च्छेकोक्तिसंक्रान्तयः VidSrk_15.2c *(335c) तिर्यग्वर्तितकन्धरां सपुलकस्वेदोद्गमोत्कम्पिनीम् VidSrk_19.45c *(603c) तिर्यग्विवर्तितविलोचनवीक्षितानि VidSrk_16.3b *(386b) तिर्यग्विस्तृतपीवरोरुयुगला पृष्ठानतिव्याकृता- VidSrk_35.5c *(1152c) तिष्ठद्भिः परिवार्य बन्धुभिर् इव स्निग्धैः कृतावेक्षणम् VidSrk_13.6b *(311b) तिष्ठन्ति वारिराशेर् उपरि तरङ्गास् तले मणयः VidSrk_38.33b *(1286b) तिष्ठन्तु नाम तरवः फलिता नताश् च VidSrk_33.18b *(1036b) तिष्ठामो nijacÃrupÅvarakucakrŬÃrasÃsvÃdane VidSrk_48.8b *(1601b) तीराण्य् अद्य पिपीलिकासमुदयावर्जज्जटालोलप- VidSrk_10.7c *(221c) तीरान्ता मञ्जुगुञ्जन्मदकल्कुरबश्रेणयः प्रीणयन्ति VidSrk_11.10d *(275d) तीरे नीरग्रहणरभसैर् अध्वगैर् उज्झितो ऽसि VidSrk_33.26d *(1044d) तीरोद्देशनिमेषलोलनयना बालेयम् उत्तिष्ठति VidSrk_35.13d *(1160d) तीर्थं तीर्थम् इतस् ततो विचरितुं चेतो ऽधुना धावति VidSrk_41.59b *(1439b) तीर्थं न क्वचिद् ईदृग् अत्रभवती त्वत्खड्गधारा यथा VidSrk_41.16b *(1396b) तीव्राधःपातपुञ्जीकृतविततचलत्पक्षपालीविशालश् VidSrk_35.3c *(1150c) तीव्रांशोः पततः पतत्य् अथ करालम्बावकृष्टं नभः VidSrk_28.1b *(885b) तीष्णं रविस् तपति नीच ivÃcirìhya÷ VidSrk_11.11a *(276a) तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय VidSrk_7.3a *(150a) तुण्डाग्रात् क्षणपीतवारिगुडिकाम् उद्गीर्य संलीयते VidSrk_31.14d *(994d) तुन्दी चेत् परिचुम्बति प्रियतमां स्वार्थात् ततो भ्रश्यति VidSrk_35.12a *(1159a) तुन्दौ तुन्दितविग्रहस्य सुरते नैको भवेन् नापरः VidSrk_35.12d *(1159d) तुम्बीवीणाविनोदव्यवहितसरकाम् अह्नि जीर्णे पुराणीं VidSrk_35.44c *(1191c) तुलाकोटेः खलस्य च VidSrk_38.10d *(1263d) तुलितस् त्वन्मुखेनायं VidSrk_16.76a *(459a) तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो VidSrk_40.6c *(1338c) तुल्यतैव हि lächanam VidSrk_16.13d *(396d) तुल्यस् त्वया यदि परं सहदेव एव VidSrk_41.76c *(1456c) तुल्यः सो ऽपि कृतस् तवायम् अधिकः कोदण्डदीक्षाविधिः VidSrk_45.20b *(1561b) तुल्यैर् अपि गुणैश् चित्रं VidSrk_37.12c *(1224c) तुल्योत्पत्ती प्रकृतिधवलाव् अप्य् अमू शङ्खसोमौ VidSrk_38.29a *(1282a) तुषारभानोस् तुलया जितस्य VidSrk_16.60b *(443b) tu«ÃraÓailäjanaÓailakalpayor VidSrk_49.1a *(1638a) तूष्णीं शारिविसारणाय निहितः स्वेदाम्बुगर्भः करः VidSrk_19.47d *(605d) तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिनात्यस्वभावः VidSrk_32.2b *(996b) तृणराजपाकसौरभसुगन्धयः परिणताशवो दिवसाः VidSrk_11.26a *(291a) तृप्तस् तत्पिशितेन सत्वरम् असौ तेनैव यातः पथा VidSrk_40.2c *(1334c) तृषार्तः शारङ्गो विरमति न खिन्ने ऽपि वपुषि VidSrk_40.15b *(1347b) तृषार्तानाम् ईषद्विततम् अधरान्तः प्रति गति- VidSrk_2.4c *(20c) तृषार्तैः शारङ्गैः प्रति जलधरं भूरि विरुतं VidSrk_40.30a *(1362a) तृष्णार्तः शुकशावको ऽपि सुतनोः पीनस्तनासङ्गिनीं VidSrk_9.9c *(199c) तृष्णे देवि नमस् तुभ्यं VidSrk_49.38a *(1675a) तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते VidSrk_47.14d *(1590d) ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं VidSrk_34.21c *(1145c) ते कौपीनधनास् त एव हि परं धात्रीफलं भुञ्जते VidSrk_41.30a *(1410a) ते जङ्घे जघनं च तत् तद् उदरं तौ च स्तनौ तत् स्मितं VidSrk_23.42a *(793a) तेजस् तु तत् किम् अपि येन जगद् वराकम् VidSrk_33.73d *(1091d) तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरे VidSrk_38.20c *(1273c) ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः VidSrk_24.2d *(808d) तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं VidSrk_30.20a *(976a) ते तस्य सप्त तुरगा न कदाचिद् अष्टौ VidSrk_42.51d *(1511d) ते तीक्ष्णदुर्जननिकारशरैर् न भिन्ना VidSrk_48.4a *(1597a) ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः VidSrk_14.2c *(324c) ते देवाः प्रतिबिम्बनात् त्रिदशतां सुव्यक्तम् आपेदिरे VidSrk_1.2b *(3b) ते द्वीपान्तरमालिनो जलधयः क्वापि क्वचिद् भूभृतः VidSrk_36.1b *(1193b) तेन किं न कृतो मृत्युर् VidSrk_39.26c *(1329c) तेन त्वं भवता च कीर्तिर् अनघा कीर्त्या च लोकत्रयम् VidSrk_41.27d *(1407d) तेन त्वं स्वजनः किलेति करटैर् यत् तैर् उपब्रूयसे VidSrk_33.19b *(1037b) तेनाकेकरम् ईक्षितं दश शनैर् बाणान् ऋजूकुर्वता VidSrk_45.13d *(1554d) तेनाद्यापि करङ्कदण्डपतनाशङ्की जनस् तिष्ठति VidSrk_49.24d *(1661d) तेनालिङ्गितमात्र एव विधिवत् प्रादुर्भवन् निर्भर- VidSrk_8.23c *(174c) तेनाशेषजनौघकल्मषमुषा नीलाब्जभासा सखि VidSrk_24.13c *(819c) तेनास्माकम् इयं गतिर् मतिर् इयं संवित्तिर् एवंविधा VidSrk_23.15c *(766c) तेनेदं सुरमन्दिरं घटयता टङ्कावलीनिर्दलत्- VidSrk_46.9a *(1571a) तेनेन्दुर् दुर्दहनायते मलयजालेपः स्फुलिङ्गायते VidSrk_22.3c *(702c) तेनैकस्य ममैव तत्र कशिपुप्राप्तिः परा दृश्यते VidSrk_5.29b *(99b) तेनैव निशि शीतांशुर् VidSrk_39.27c *(1330c) तेनैवेह मनो हरत्य् अधरितप्रौढा नवोढा न किम् VidSrk_19.5d *(563d) तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रियां यत् कृतं VidSrk_49.24c *(1661c) ते पावनं च शिशिरं च रसं सृजन्ति VidSrk_33.98d *(1116d) ते पीयूषमयूखशेखरशिरःसंदानमन्दाकिनी- VidSrk_46.7a *(1569a) ते बाणाः किल चूतकुड्मलमयाः पौष्पं धनुस् तत् किल VidSrk_23.18a *(769a) ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः VidSrk_37.26d *(1238d) ते ऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः VidSrk_29.57d *(953d) ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित- VidSrk_1.6c *(7c) ते लक्ष्मीं नर्मयन्तो निधुवनविधयः पान्तु वो माधवस्य VidSrk_6.29d *(132d) ते लोचने तरुणकेतकपत्रदीर्घे VidSrk_17.63b *(527b) तेषाम् असृक् पिबति सैव मही हतानां VidSrk_40.3c *(1335c) तेषाम् एव तले कृतज्ञचरितैः शुष्यद्भिर् अप्य् आस्यते VidSrk_33.24d *(1042d) तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां VidSrk_24.2a *(808a) तेषां तृषः परिणमन्ति न यत्र तत्र VidSrk_36.15a *(1207a) तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो VidSrk_49.13a *(1650a) तेषां द्वारि नदन्ति वाजिनिवहास् तैर् एव लब्धा क्षितिः VidSrk_41.30b *(1410b) तेषां समुच्चयम् अनर्घम् अहं विधास्ये VidSrk_0.1d *(1d) तेषु प्रौढफलोपमर्दविनमच्छाखामुखारोहिभिस् VidSrk_46.12c *(1574c) ते सम्प्रत्य् अकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो VidSrk_11.19c *(284c) ते हंसातिथिवत्सला जलरुहां कालेन पीतायुषां VidSrk_11.3a *(268a) तैर् एतत् समलंकृतं निजकुलं किं वा बहु ब्रूमहे VidSrk_41.30c *(1410c) तैलोत्पूरः समुद्राः कनकगिरिर् अयं वृत्तवर्तिप्ररोहः VidSrk_41.77b *(1457b) तैस् तैर् जीवोपहारैर् इह कुहरशिलासंश्रयाम् अर्चयित्वा VidSrk_35.44a *(1191a) तैस् तैर् विजृम्भितशतैर् मदनोपदेशैर् VidSrk_19.4a *(562a) तैः शेषे कृतकृत्यताम् उपगतैर् औदास्यम् आलम्बितं VidSrk_48.44c *(1637c) तोयं त्वया तद् अपि निष्करुणेन पीतम् VidSrk_33.91d *(1109d) तोयं निर्मथितं घृताय मधुने ni«pŬita÷ प्रस्तरः VidSrk_42.55a *(1515a) तोयं प्रसीदति मुनेर् इव धर्मचिन्ता VidSrk_11.11c *(276c) तोयान्तर्लीनमीनप्रचयविचयनव्यापृतत्रोटिकोटि- VidSrk_11.10a *(275a) तोयास्फालव्यतिकरस्खलत्कारि कङ्कालम् आस्ते VidSrk_22.36b *(735b) तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीवालुकाः VidSrk_11.16b *(281b) तोयोत्तीर्णाः श्रयति कबरीः शेखरः सप्तलानां VidSrk_9.19a *(209a) त्यक्तव्ये पथि मा कृथाः पुनर् अपि प्रेमप्रमादास्पदम् VidSrk_17.37d *(501d) त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः VidSrk_49.19d *(1656d) त्यक्ता येन गुरोर् गिरा वसुमती बद्धो यद् अम्भोनिधिः VidSrk_40.27b *(1359b) त्यक्त्वा तान् बत हंसि माम् अतिकृशां बालाम् अनाथां स्त्रियं VidSrk_22.2c *(701c) त्यक्त्वा शालिचिकर्तिषाम् इत इतो धान्वन्त्य् अमी पामराः VidSrk_12.8d *(300d) त्यजसि न शयनीयं नेक्षसे स्वाम् अवस्थां VidSrk_22.532a *(751a) त्यजसि न सत्योन्मुखताम् इति सत्यं वासुदेवो ऽसि VidSrk_41.6b *(1386b) त्यागः को ऽपि स तस्य बिभ्रति जगन्त्य् अस्यार्थिनो ऽप्य् अम्बुदाः VidSrk_36.4c *(1196c) त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः VidSrk_36.11b *(1203b) त्यागाद्वैतम् अहर्निशं सुकृतिनो यस्यामरैर् गीयते VidSrk_46.12d *(1574d) त्रस्ता कोकिलकूजिताद् अपि गिरं नोन्मुद्रयत्य् आत्मनः VidSrk_18.2b *(536b) त्रस्तो भूभृद् अमज्जद् अम्बुनिचये कौलीलपोताकृतिः VidSrk_4.8b *(37b) त्रस्तो भूभृदमज्जदम्बुविचलत्कौलीलपोताकृतिः VidSrk_36.16b *(1208b) त्रस्यत्कौशिकभुक्तकन्दरतमाः सो ऽयं गिरिः स्मर्यते VidSrk_47.9b *(1585b) त्रासत्यक्तस्वपर्णास्तृतसुरघृणयेवालसत्पादवृन्दस् VidSrk_3.2c *(26c) trÃsatrastasurÃÇganÃkalakalavrŬÃvilak«o हरः VidSrk_4.39d *(68d) त्रासान् नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि VidSrk_5.14b *(84b) त्रासेनेव न संचरत्य् अहिमगोर् बिम्बे ललाटंतपे VidSrk_31.2b *(982b) त्रिकलिङ्गन्यस्तकरा भवदरयस् त्वत्समा जाताः VidSrk_41.56b *(1436b) त्रिनेत्राभिप्रायप्रतिसदृशम् उन्मार्ष्टि मुरजान् VidSrk_27.9d *(866d) त्रिभुवनजयसिद्ध्यै यस्य शृङ्गारमूर्तेर् VidSrk_14.10c *(332c) त्रिभुवनपतिर् लक्ष्मीं त्यक्त्वा हरिः प्रियगोपिकः VidSrk_40.28c *(1360c) त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणम् आत्मभूः VidSrk_6.4b *(107b) त्रियामावामायाः कमलमृदुगण्डस्थलधृति- VidSrk_29.58a *(954a) त्रिवलिवलयबद्धं मध्यम् आलोकयामः VidSrk_16.32d *(415d) त्रींल् लोकान् इव वीक्षितुं वहति यो विस्फूर्जदक्ष्णां त्रयं VidSrk_4.1c *(30c) त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः VidSrk_35.31d *(1178d) त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः VidSrk_34.17d *(1141d) त्रेतायां त्रिभिर् अङ्घ्रिभिः कथम् अपि द्वाभ्यां ततो द्वापरे VidSrk_41.75b *(1455b) त्रैलोक्यनगरारम्भ- VidSrk_4.19c *(48c) त्रैलोक्यराज्यम् अपि देव तृष्णाय मन्ये VidSrk_48.13b *(1606b) त्रैलोक्यलब्धविजयस्य मनोभवस्य VidSrk_16.11c *(394c) त्वग् एव पटिकायते VidSrk_39.15d *(1318d) त्वङ्गद्गङ्गम् उदञ्चदिन्दुशकलं भ्रश्यत्कपालावलि- VidSrk_4.13a *(42a) त्वङ्गन्निष्ठुरपृष्ठरोमखचितब्रह्माण्डभाण्डस्थितेर् VidSrk_6.32c *(135c) त्वच्छेषेण च्छुरितकरया कुङ्कुमेनादधत्या VidSrk_22.37a *(736a) त्वत्कीर्तयो गगनदिग्वलयं तदन्तः- VidSrk_32.20c *(1014c) त्वत्कीर्तिर् jÃtajìyeva VidSrk_32.10a *(1004a) त्वत्कृत्यं त्वदगोचरे ऽपि हि कृतं सर्वं मयैवाधुना VidSrk_21.43c *(677c) त्वत्तोयान्तशिलानिषण्णवपुषस् त्वद्वीचिभिः प्रेङ्खतस् VidSrk_48.20c *(1613c) त्वत्पादपङ्कजरजांसि चिरं जयन्ति VidSrk_41.11b *(1391b) त्वत्संकल्पजडे त्वदङ्कशयने निद्रासुखं vächati VidSrk_18.13d *(547d) त्वत्सैन्यग्लपितस्य पन्नगपतेर् अच्छिन्नधाराक्रमं VidSrk_41.45a *(1425a) त्वदभिमुखनिसृष्टोत्तानचञ्चपुटेन VidSrk_33.62b *(1080b) त्वदर्थिनी चन्दनभस्मदिग्ध- VidSrk_18.11a *(545a) त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणं VidSrk_16.23a *(406a) त्वद्ध्यानैः सततं कुरङ्गकदृशः किं त्व् एतद् आस्ते नवम् VidSrk_18.1b *(535b) त्वद्यन्त्राणां प्रयाणेष्व् अनवरतवलत्कर्णतालप्रकीर्णैर् VidSrk_41.2a *(1382a) त्वद्यशोराजहंसस्य VidSrk_32.4a *(998a) त्वद्वाचां स्वरमात्रिकां मदकलः पुष्कोकिलो घोषयत्य् VidSrk_16.70c *(453c) त्वद्वासाय स एव कीर्णकनकज्योत्स्नो गिरीणां पतिः VidSrk_33.38d *(1056d) त्वद्वृत्त्या शिथिलीकृतस् त्रिभुवनत्राणाय नारायणः VidSrk_41.31b *(1411b) त्वन्नाम स्मरतस् त्वदर्पितदृशः प्राणाः प्रयसयन्ति मे VidSrk_48.20d *(1613d) त्वन्नासीरविसारिवारणभरभ्रश्यन्महीयन्त्रणाद् VidSrk_41.26a *(1406a) त्वन्मुखेन्दुजिगीषया VidSrk_16.77b *(460b) त्वम् अपि कुसुमबाणान् वज्रसारीकरोषि VidSrk_23.23d *(774d) त्वम् अपि तत्र वसन्न् अपि मामकः VidSrk_49.11b *(1648b) त्वम् आशे मोघाशे किम् अपरम् अतो नर्तयसि माम् VidSrk_42.11d *(1471d) त्वयाकाण्डे मानः किम् इति शरले प्रेयसि कृतः VidSrk_21.25b *(659b) त्वया दण्डो निपातितः VidSrk_25.6d *(842d) त्वया दूति कृतं कर्म VidSrk_25.9a *(845a) त्वया दृष्टो भोगः किम् इह विफलं क्लिश्यसि मनः VidSrk_42.41d *(1501d) त्वया प्रीत्यानीतं स्वनिवसनदानात् पुनर् इदं VidSrk_25.11c *(847c) त्वया फलेनैव विभावितो ऽयं VidSrk_25.17c *(853c) त्वयि स्वप्नावाप्ते स्नपयति परः खेदविसरः VidSrk_18.8b *(542b) त्वं काम्बोज विराजसे भुवि भवत्तातो दिवि भ्राजते VidSrk_32.22a *(1016a) त्वं कूर्मराज तद् इदं द्वितयं दधीथाः VidSrk_45.10b *(1551b) त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम VidSrk_33.70a *(1088a) त्वं चेन् नाथ कलानिधिः शशधरस् तत् तोयनाथा वयं VidSrk_41.12a *(1392a) त्वं धर्मभूस् त्वम् इह संगरमूर्ध्नि भीमः VidSrk_41.76a *(1456a) त्वं पादान्ते लुठसि न हि मे मन्युमोक्षः खलायाः VidSrk_21.14d *(648d) त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं कथ्यते VidSrk_45.2d *(1543d) त्वं श्रान्तास्य् अवहं च वर्त्म वसतिग्रामो न वेलाप्य् अगात् VidSrk_24.16b *(822b) त्वं सर्वदा नृपतिचन्द्र जयश्रियो ऽर्थी VidSrk_46.6a *(1568a) त्वाम् आयान्ति शिलीमुखाः स्मरधनुर्मुक्तास् तथा माम् अपि VidSrk_23.19b *(770b) त्वाम् आलोक्य महीरुहं वयम् अमी मार्गं विहायागताः VidSrk_33.32b *(1050b) त्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य romäcità VidSrk_18.21a *(555a) त्वां पातु मञ्जरितपल्लवकर्णपूर- VidSrk_5.30c *(100c) त्वां प्रत्य् उच्चलतां नरेन्द्रतिलक प्रादुर्भवन्त्य् अर्थिनाम् VidSrk_41.69d *(1449d) त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये VidSrk_48.20b *(1613b) दक्षस्यास्य न येन सुन्दरगिरः कर्णावतंसीकृताः VidSrk_50.30d *(1727d) दक्षिणाशावलम्बिना VidSrk_33.77b *(1095b) दग्धध्वान्तदिनस्य घर्मदिनकृत्संवृत्तसप्तार्चिषा VidSrk_27.25a *(882a) dagdhaprarƬhamadanadrumama¤jarÅti VidSrk_23.37a *(788a) दग्धमन्दिरसारे ऽपि VidSrk_49.33c *(1670c) दग्धव्येयं नवकमलिनीपल्लवोत्सङ्गशय्या VidSrk_22.45a *(744a) दग्धः किं वा न भवति मसी चेति संदेहनीभिः VidSrk_33.100c *(1118c) दण्डव्याघट्टनाभिः क्रमपिहितरुचौ बोध्यमाने कृशानौ VidSrk_13.13b *(318b) दत्ते न किं नयनयोर् मुदम् उन्मयूखः VidSrk_40.32b *(1364b) दत्तेन्द्राभयविभ्रमाद्भुतभुजासम्भारगम्भीरया VidSrk_41.31a *(1411a) दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता VidSrk_17.47c *(511c) दत्त्वा पीलुशमीकरीरकवलान् svenäcalenÃdarÃd VidSrk_17.48c *(512c) दत्त्वा मूर्धनि शीर्णशूर्पशकलं जीर्णे गृहे व्याकुला VidSrk_39.9c *(1312c) दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया VidSrk_17.1a *(465a) दत्त्वैकं ससुधागृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे VidSrk_22.29c *(728c) ददति तावद् अमी विषयाः सुखं VidSrk_48.14a *(1607a) ददाति तच् च तेनास्ति VidSrk_41.39c *(1419c) दधति कुहरभाजाम् अत्र भल्लूकयूनाम् VidSrk_47.15a *(1591a) दधति धवलाम्भोदच्छायां सितच्छदपङ्क्तयो VidSrk_11.5a *(270a) दधानो ऽन्तर्दाहं स्रज इव स चौर्वो ऽस्ति दहनः VidSrk_36.7b *(1199b) दन्तस्तम्भनिषण्णनिःसहकरः श्वासैर् अतिप्रांशुभिर् VidSrk_33.106c *(1124c) दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः VidSrk_15.2b *(335b) दन्तैर् अपि नखैर् अपि VidSrk_25.3d *(839d) दमनकवनानि सम्प्रति काण्डैर् एकान्तपाण्डूनि VidSrk_12.6b *(298b) दम्पत्योर् निशि जल्पितं गृहशुकेनाकर्णितं यद् वचः VidSrk_20.10a *(621a) दयामृदुषु दुर्जनः पटुतरावलेपोद्धवः VidSrk_38.39a *(1292a) दयितम् अभितस् ताम् उत्कण्ठां विवव्रुर् अनन्तरं VidSrk_19.49c *(607c) दरजठरमृणालीकाण्डमुग्धा मयूखाः VidSrk_22.15d *(714d) दरदलितहरिद्राग्रन्थिगौरे शरीरे VidSrk_22.20a *(719a) दरम्लानं वासो लुलितकुसुमालंकृति शिरः VidSrk_20.19a *(630a) दरिद्रतनुपञ्जरम् VidSrk_39.16b *(1319b) दरिद्राव् इव गर्हितौ VidSrk_43.10d *(1527d) दरोत्तानं चक्षुः कलितविरलापाङ्गवलनं VidSrk_15.18a *(351a) daronmÅlaccƬaprakaramukulodgÃrasurabhir VidSrk_34.22a *(1146a) दरोन्मुक्तारक्तस्फुरदधरवीथीक्रमवमन्- VidSrk_1.12a *(13a) दर्पस्फूर्जन्महोक्षद्वयसमरसरसाबद्धदीर्घानुरागः VidSrk_6.26c *(129c) दर्भाङ्कुरेण चरणः क्षत इत्य् अकाण्डे VidSrk_17.49a *(513a) दलति कलिका चौती नास्मिंस् तथा मृगचक्षुषाम् VidSrk_8.8c *(159c) दलति हृदयं gìhodvegaæ द्विधा न तु भिद्यते VidSrk_23.4a *(755a) दलम् अपि चलत्सप्रत्याशं मुहुर् मुहुर् ईक्षते VidSrk_35.17d *(1164d) दलविततिभृतां तले तरूणाम् VidSrk_29.18a *(914a) दलानां मूलेषु स्तिमितपतितं केसररजः VidSrk_12.3a *(295a) दशति बिम्बफलं शुकशावकः VidSrk_16.56d *(439d) दशनदशनैर् ओष्ठो मम्लौ न पल्लवकोमलो VidSrk_19.52a *(610a) दशमुखभुजदण्डमण्डलीनां VidSrk_47.7a *(1583a) दष्टः पातु शशी महेश्वरशिरोनेपथ्यरत्नाङ्कुरः VidSrk_4.3b *(32b) दहति विततज्वालाजालो जगन्ति विषानलः VidSrk_6.15b *(118b) दहति विरहेष्व् अङ्गानीर्ष्यां करोति समागमे VidSrk_22.35a *(734a) दहनपतिता दृष्टा मूर्तिर् मया न हि वैधवी VidSrk_18.23b *(557b) दहनश् चैष दुर्जनः VidSrk_38.31b *(1284b) दह्यन्ते कथम् अन्यथार्धमलिनाङ्गारद्युतस् तोयदाः VidSrk_10.18d *(232d) दह्यन्ते मणयो वणिक्करतलैर् आयान्ति राज्ञां शिरः VidSrk_40.37b *(1369b) दह्यमानान्य् अपि स्नेह- VidSrk_33.78c *(1096c) दंष्ट्राकोटिविसंकटास्यकुहरः कुर्वन् सटाम् उत्कटाम् VidSrk_49.18c *(1655c) दंष्ट्राकोटिविसंकटैर् इत इतो धावद्भिर् आकीर्त्यते VidSrk_44.4b *(1531b) दंष्ट्राचन्द्रप्रभाभिः प्रकटितसुबृहत्तालुपातालमूलं VidSrk_4.11c *(40c) दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः VidSrk_6.31a *(134a) दंष्ट्रासङ्कटवक्त्रकन्दरतरज्जिह्वाभृतो हव्यभुग्- VidSrk_6.38a *(141a) दाक्षिण्यम् अस्ति कथम् अन्यगुणोपमर्दे VidSrk_38.18d *(1271d) दाक्षिण्याद् अभिमानतो रसवशाद् विश्रामहेतोर् मम VidSrk_19.41a *(599a) दाता बलिः प्रार्थयिता च विष्णुर् VidSrk_42.15a *(1475a) दातैष विश्वविदितः किम् अयं ददाति VidSrk_41.68a *(1448a) दात्यूहडम्बरकरम्बितकण्ठकूजाः VidSrk_10.10b *(224b) dÃtyÆhadhvanibhäji वेतसशिखासुप्तोरगाणि ध्वनत्- VidSrk_10.7a *(221a) दात्यूहैस् तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं VidSrk_31.7c *(987c) दानक्लिन्नकपोलपद्धतिर् इभो गौरद्युतिर् गोवृषः VidSrk_41.69b *(1449b) दानव्यसनलवो हृदि धिग् धातः किं विडम्बयसि VidSrk_42.21b *(1481b) दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः VidSrk_1.7b *(8b) दानं मही वाजिमखस्य कालः VidSrk_42.15b *(1475b) दानं व्यवस्यति मधुव्रत एष तिक्तम् VidSrk_33.97b *(1115b) दामाभिरामरुचिभिस् तरलैः कटाक्षैः VidSrk_17.42d *(506d) दाराः प्रीतिरती इति क्व महिमा कामस्य नालौकिकः VidSrk_14.4d *(326d) दारिकारिकरीन्द्राणां VidSrk_41.60c *(1440c) दारिद्र्यमुद्रो गुणरत्नकोषः VidSrk_42.29d *(1489d) दारूणीव न मे विरंस्यति दहन्न् अङ्गान्य् अनङ्गानलः VidSrk_22.6d *(705d) दारैर् उज्जयनीभुजङ्ग भवतश् चन्द्रावदातं यशः VidSrk_32.6d *(1000d) दारैः krŬitam उन्मदैः सुरगुरोस् तेनैव नैवामुना VidSrk_33.47a *(1065a) दावानले शलभतां लभसे प्रमत्त VidSrk_45.4b *(1545b) दावास्त्रशक्तिर् अयम् एति च शीतभावं VidSrk_27.2a *(859a) दासोचितैः परिभवैर् अयम् एव शास्यः VidSrk_21.47b *(681b) dÃhacchedanikëair अतिपरिशुद्धस्य ते वृथा गरिमा VidSrk_33.99a *(1117a) दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषु VidSrk_29.4d *(900d) दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षां VidSrk_45.10c *(1551c) दिक्चक्रान्तविसर्पिसल्लरिसटाभारावरुद्धाम्बरः VidSrk_44.14b *(1541b) दिक्पाला अपि पालिपालनविधव् आनीय नारोपिताः VidSrk_41.66b *(1446b) दिग्दन्तिनः स्वकरपुष्करलेखनीभिर् गण्डस्थलान् मदमसिं मुहुर् आद VidSrk_41.4a *(1384a) दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या VidSrk_17.19c *(483c) दिग्नागानां madajalamasÅbhäji गण्डस्थलानि VidSrk_32.24b *(1018b) दिग्भागान् अवलोक्य रङ्गवसुधाम् उत्सृज्य पद्भ्यां ततः VidSrk_10.8b *(222b) दिग्योषितस् तद् अवलोक्य कुतूहलिन्यो VidSrk_29.48c *(944c) दिग्वधूनां मुखे जातम् VidSrk_32.23c *(1017c) दिग्वासा इति सत्रपं मनसिजद्वेषीति मुग्धस्मितं VidSrk_4.36a *(65a) दिग्वासा यदि तत् किम् अस्य धनुषा सास्त्रस्य किं भस्मना VidSrk_5.33a *(103a) दिङ्मोहाकुलसूरसूतविपथभ्राम्यत्तुरङ्गावली VidSrk_41.67c *(1447c) दिनपरिणतिरम्या वर्तते ग्रीष्मलक्ष्मीः VidSrk_9.23d *(213d) दिनमणिर् अनर्घमूल्यो दिनवणिजार्घप्रसारितो जगति VidSrk_27.20a *(877a) दिनस्य पूर्वार्धपरार्धभिन्ना VidSrk_38.24c *(1277c) दिनंमन्या रात्रिश् चकितचकितं कौशिककुलं VidSrk_29.27c *(923c) दिनापाये चक्षुःक्लमम् अपहरन्तो मृगदृशाम् VidSrk_34.19d *(1143d) दिवसरजनीकुलच्छेदैः पतद्भिर् अनारतम् VidSrk_48.29b *(1622b) दिवसांस् तान् अभिनन्दति बहुमनुते तेषु जन्मनो लाभम् VidSrk_38.38a *(1291a) दिवसो ऽपि लघूकृतः VidSrk_33.77d *(1095d) दिवा संचरते रविः VidSrk_39.27b *(1330b) दिवि पयसि च श्वेताम्भोजभ्रमं प्रतिमाशतैः VidSrk_11.5b *(270b) दिशतु सखि सुखं ते पञ्चबाणः स साक्षाद् VidSrk_22.41a *(740a) दिशः किंचित् किंचित् तरणिकिरणैर् लोहितरुचः VidSrk_21.21b *(655b) दिशां चक्रं चन्द्रे सुकृतमय तस्या मृगदृशः VidSrk_18.3b *(537b) दिशि दिशि दृशो विन्यस्यन्त्यः ÓriyÃÇkuritäjanÃ÷ VidSrk_24.30b *(836b) दिशि दिशि भयाद् भूयो भूयः प्रवर्तितनेत्रया VidSrk_24.7b *(813b) दिशि दिशि विकिरन्तः केतकानां कुटुम्बम् VidSrk_17.57b *(521b) दिशि दिशि शिवाः सन्त्य् अस्माकं शतं कमलाकराः VidSrk_33.63d *(1081d) दिशो वासः पात्रं करकुहरम् एणाः प्रणयिनः VidSrk_48.31a *(1624a) दिष्ट्या श्लाघगुणस्य कस्यचिद् असौ मार्गः समुन्मीलति VidSrk_50.36d *(1733d) दीनं त्वाम् अनुनाथते कुचयुगं पत्रांशुकैर् मा पिधाः VidSrk_49.27d *(1664d) दीपः स्फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः VidSrk_19.12d *(570d) दीयन्ते कथम् अन्यथा VidSrk_42.16d *(1476d) दीर्घाद् अस्माद् गगनशयनाद् उज्जिहानस्य दर्पात् VidSrk_30.19b *(975b) दीर्घान् मुक्तः सपदि मलयाधित्यकायाः प्रसङ्गाद् VidSrk_34.14a *(1138a) दीर्घापाङ्गतरङ्गणैकसुहृदाम् एषो ऽस्मि पात्रीकृतः VidSrk_17.53d *(517d) दीर्घापाङ्गसरित्तरङ्गतरलं शय्याम् अनुप्रेषितम् VidSrk_19.44b *(602b) दीर्घायुःकृतवासरः प्रतिदिशं व्यस्तो रविस् ताम्यति VidSrk_41.67d *(1447d) दीर्घोच्छ्वासविकम्पिताकुलशिखा यत्र प्रदीपाः कुले VidSrk_21.57a *(691a) दुग्ध मुग्धम् अस्ति यस् त्वया धृतः स्नेह एष विपदेककारणम् VidSrk_40.34a *(1366a) दुग्धं पिबत्य् उदकम् उज्झति राजहंसः VidSrk_40.42d *(1374d) दुग्धं येन पुरैव चास्य सुहृदः क्वाथे स्वयं क्षीयते VidSrk_33.46d *(1064d) दुग्धाब्धिदुग्धकणविच्छुरितच्छवीकम् VidSrk_6.14b *(117b) दुग्धाब्धिलब्धजननो हरकन्धरास्थः VidSrk_40.17c *(1349c) दुग्धा सेयम् अचेतनेन जरती दुग्धस्यता गर्दभी VidSrk_42.55c *(1515c) दुग्धे वस्कयणीकुले पुनर् इयं राधा शनैर् यास्यति VidSrk_6.36b *(139b) दुन्निद्रकैर् अवतडागम् उरो मुरारेः VidSrk_6.14d *(117d) दुरुपहितहलेषासार्गलद्वारमारात् VidSrk_35.29a *(1176a) दुर्गाधे हृदयाम्बुधौ तव भवेन् नः सूक्तिगङ्गा यदि VidSrk_49.26b *(1663b) दुर्घटपटवाक्यार्था व्याकरणप्रक्रियेवासौ VidSrk_16.34b *(417b) दुर्जनदूषितमनसां पुंसां स्वजने ऽपि नास्ति विश्वासः VidSrk_38.12a *(1265a) दुर्जनस्य घनस्य च VidSrk_38.3d *(1256d) दुर्जनस्यौषधं नास्ति VidSrk_38.44c *(1297c) दुर्दिननिशीथपवने निःसंचारासु नगरवीथीषु VidSrk_24.19a *(825a) दुर्दिनानि प्रशान्तानि VidSrk_33.39a *(1057a) दुर्लक्ष्या स्याद् दमनकवने धूमधूम्रे पतन्ती VidSrk_13.2a *(307a) दुर्वारमारपरिवारबलावलेप- VidSrk_1.4c *(5c) दुर्वारा मधुपाः कियन्ति सुतनु स्थानानि रक्षिष्यसि VidSrk_16.68d *(451d) दुर्वासो मलिनाङ्गयष्टिर् अबला दृष्टो जनः स्वे गृहे VidSrk_42.44a *(1504a) दुर्वृत्तेन दवानलेन विहितं वल्मीकशेषं वनम् VidSrk_33.96d *(1114d) दुषेर् धातोर् इवास्माकं VidSrk_42.3c *(1463c) दुष्टा मुष्टिर् इहाहता हृदि नखैर् आचोटिता पार्श्वयोर् VidSrk_21.43a *(677a) दुःखार्जितान्य् अपि धनानि परित्यजन्ति VidSrk_48.34d *(1627d) दुःखी स्याम् अहम् एक एव सकलो लोकः सुखं जीवतु VidSrk_23.20d *(771d) दुःशासनस् तव पुनर् ननु को ऽपि शत्रुः VidSrk_41.76d *(1456d) दुःश्लिष्टदुर्लक्ष्यपलाशसंधीन्य् आपाटलाग्राणि हरिन्ति मूले VidSrk_8.31a *(182a) दूति किं तेन पापेन VidSrk_25.5a *(841a) दूति त्वं ज्वरितासि किम् VidSrk_25.10d *(846d) दूति निर्व्याजम् आख्याता VidSrk_25.7c *(843c) दूति प्रवृत्तिं प्रतिपालयन्त्या VidSrk_25.17b *(853b) दूति प्रव्रजितासि किम् VidSrk_25.4d *(840d) दूति भ्रष्टगुणस्य तस्य निलयं स्वप्ने ऽपि मा गाः पुनः VidSrk_25.16d *(852d) दूति म्लानसरोरुहद्युतिमुषः स्वौष्ठस्य किं वक्ष्यसि VidSrk_25.14d *(850d) दूति संग्रामयोग्यासि VidSrk_25.8c *(844c) दूते रागपराभवः क्रियत इत्य् एतन् न मीमांसितम् VidSrk_25.16b *(852b) दूरप्रोषितकैर् अवाकरपरीहासाः स्वकान्ताश्मसु VidSrk_13.5a *(310a) दूरं यदि क्षिपसि भीमजवैर् मरुद्भिः VidSrk_33.82a *(1100a) दूराद् उत्सुकम् आगते विचलितं sambhëiïi स्फारितं VidSrk_21.7a *(641a) दूराद् एव कृतो ऽञ्जलिर् न स पुनः पानीयपानोचितो VidSrk_17.50a *(514a) दूराद् एव वनान्तरे vi«adharagrÃsÃbhilëÃtura÷ VidSrk_10.5d *(219d) दूराध्वभ्रान्तिखिन्नः कथम् अपि शनकैर् aÇghripŬÃæ नियम्य VidSrk_35.23c *(1170c) दूरापायप्रकटविटपाः पर्यटत्खञ्जरीटा- VidSrk_11.23a *(288a) dÆrÃrƬhe प्रमोदे हसितम् इव परिस्पष्टम् आशावधूभिः VidSrk_29.24d *(920d) दूरीभवन्ति सरितां तटकाननानि VidSrk_11.25c *(290c) दूरीभूतशरारि विक्लवबकं संक्रान्तकारण्डवं VidSrk_9.18a *(208a) दूरे पूरणम् अस्य शून्यम् इति यन् नामापि नाछादितम् VidSrk_36.1d *(1193d) दूरोत्तानतरङ्गलङ्घनजलाजङ्घालगर्वस्पृशः VidSrk_34.1c *(1125c) दूरोत्ताना अपि शिखरिणां निर्झरद्रोणिमार्गाः VidSrk_13.4d *(309d) दूरोत्पुच्छः सलयचरणो लम्बलोलत्पतत्रः VidSrk_11.9a *(274a) दूर्वाश्यामो जयति पुलकैर् एष कान्तः कपोलः VidSrk_16.24a *(407a) दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य VidSrk_39.24a *(1327a) d­¬haparipŬanapÅtamekhalo ऽयम् VidSrk_47.7b *(1583b) दृप्यद्दुर्दमगन्धसिन्धुरजयोत्खाते ऽपि कामं स्तुतः VidSrk_33.28c *(1046c) दृशऊन्मील्येतां भवतु जगद् इन्दीवरमयम् VidSrk_21.36b *(670b) दृशं मेरौ दद्याः स हि मणिमयप्रस्थमहितो VidSrk_33.104c *(1122c) दृशः सामर्थ्यानि स्थगयति मुहुर् bëpasalilaæ VidSrk_22.51c *(750c) दृशा दग्धं मनसिकं VidSrk_16.12a *(395a) दृशोर् bëpa÷ पाणौ वदनम् असवः कण्ठकुहरे VidSrk_18.3c *(537c) दृशोर् लीलामुद्रा स्फुरति च न चापि स्थितिमती VidSrk_15.12c *(345c) दृशोर् लीलारम्भाः स्फुटम् अपवदन्ते सरलताम् VidSrk_15.42c *(375c) दृशोर् वक्रः पन्थास् तरुणिमसमारम्भसचिवः VidSrk_15.27b *(360b) दृश्यन्ते मधुमत्तकोकिलवधूनिर्धूतचूताङ्कुर- VidSrk_8.7a *(158a) दृश्यन्ते विषमोन्नताश् च वलयो भित्तौ समायाम् अपि VidSrk_17.29b *(493b) दृष्टसौख्यम् अपि कर्म विधत्ते VidSrk_49.49d *(1686d) दृष्टस् त्वं तेजसां निधिः VidSrk_33.39b *(1057b) दृष्टं संगरसाक्षिभिर् निगदितं वैतालिकश्रेणिभिर् VidSrk_32.6a *(1000a) दृष्टः किं कथयाम्य् अकारणरिपुः श्रीभोज्यदेवो ऽनया VidSrk_22.50d *(749d) दृष्टः किं क्वापि केनापि VidSrk_42.26c *(1486c) दृष्टः प्रारोहशाली वट इव फलितो रक्तमूर्धन्यरत्नः VidSrk_41.47c *(1427c) दृष्टा käcanaya«Âir अद्य नगरोपान्ते भ्रमन्ती मया VidSrk_16.4a *(387a) दृष्टाग्रे परिणेतुर् एव लिखितां गङ्गाधरस्याकृतिम् VidSrk_5.18b *(88b) दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् Ãbhëità VidSrk_17.5a *(469a) दृष्टा धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा VidSrk_19.31d *(589d) दृष्टा सती निबिडबाहुनिबन्धलग्नं VidSrk_23.55c *(806c) दृष्टा साथ कुपीटयोनिमहसा लेलिह्यमानाकृतिः VidSrk_42.54a *(1514a) दृष्टाः शैवलमञ्जरीपरिचिताः सिन्धोश् चिरं वीचयो VidSrk_16.69a *(452a) दृष्टिम् उत्पाटयन्न् इव VidSrk_16.55d *(438d) दृष्टिरोधकरं यूनां VidSrk_49.31a *(1668a) दृष्टिर् धावति धातकीवनम् असृक्तर्षेण तारक्षवी VidSrk_9.14c *(204c) दृष्टिर् यत्र च दीर्घजागरगुरुः कोपे मदीये तव VidSrk_21.57b *(691b) दृष्टिस् ते भ्रमति प्रकम्पचपले व्यक्तं च ते शीत्कृतम् VidSrk_25.13b *(849b) दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्गृहे दास्यसि VidSrk_24.1a *(807a) दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यम् अभ्यस्यते VidSrk_15.14a *(347a) दृष्टेत्य् अन्तःअकरणम् असकृत् ताम्यति त्र्यम्बकस्य VidSrk_5.12d *(82d) दृष्टे धूर्तविचेष्टिते तु दयिते तस्मिन्न् अवश्यं मम VidSrk_21.42c *(676c) दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ् जने VidSrk_21.61d *(695d) दृष्टे लोचनवन् मनाङ् मुकुलितं चाग्रे गते वक्त्रवन् VidSrk_21.65a *(699a) दृष्टे स्वाभाविकतनुगुणे दुर्दिनस्वैरिणीनां VidSrk_10.47c *(261c) दृष्टो ऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यताम् VidSrk_24.22d *(828d) दृष्ट्या वर्जितम् आर्जवं समतया दत्तं पयो वक्षसे VidSrk_15.50a *(383a) दृष्ट्वा चाधरबद्धतृष्णम् अधरं निर्भर्त्सयन्त्या मुखम् VidSrk_21.56b *(690b) दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद् VidSrk_19.45a *(603a) देयं गुणवते किल VidSrk_38.22b *(1275b) देयात् तुभ्यम् अवार्यवीर्यविटपः क्षान्तिप्रसूनोदयः VidSrk_1.7c *(8c) देव क्ष्मावलयप्रभो फणिकुलैः प्रव्यक्तम् एकोत्तर- VidSrk_41.45c *(1425c) देव त्वत्सैन्यभाराद् अवनिम् अवनतां धर्तुम् उत्तब्धदेहः VidSrk_41.47a *(1427a) देव त्वद्यशसि प्रसर्पति शनैर् लक्ष्मीसुधोच्चैःश्रवश्- VidSrk_32.16a *(1010a) देव त्वद्विजयप्रतापदहनज्वालावलीशोषिताः VidSrk_41.24c *(1404c) देव त्वद्विजयप्रयाणसमये काम्बोजवाहावली- VidSrk_41.1a *(1381a) देव त्वं किल कुन्तलग्रहरुचिः käcÅm अपासारयन् VidSrk_41.50a *(1430a) देव त्वाम् अहम् अर्थये चिरम् असौ वर्षागमो निर्गतस् VidSrk_41.59a *(1439a) देवस् त्वाम् एकजङ्घावलयितलगुडो मूर्ध्नि विन्यस्तबाहुर् VidSrk_6.26a *(129a) देवस्यापि चिरोज्झितं यदि भवेद् अभ्यासवश्यं धनुः VidSrk_8.15d *(166d) देवस्याम्बुजसम्भवस्य भवनाद् अम्भोधिम् आगामुका VidSrk_5.9a *(79a) देवस्यासीद् अविरलपरिरम्भजन्मा प्रमोदः VidSrk_5.12b *(82b) देवस्यैतत् समन्ताद् भवतु समुचितश्रेयसे मध्यम् अह्नः VidSrk_31.6d *(986d) देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु सिस्नासवः VidSrk_32.1a *(995a) देव स्वस्तुतिर् अस्तु नाम हृदि नः सर्वे वसन्त्य् आगमास् VidSrk_41.16a *(1396a) देवः कान्तिमहाधनो विजयते दाक्षायणीवल्लभः VidSrk_29.40d *(936d) देवः कारणनन्दसूनुर् अशिवं कृष्णः स मुष्णातु वः VidSrk_6.36d *(139d) देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः VidSrk_29.1d *(897d) देवः सर्वजगत्पतिर् मधुवधूवक्त्राब्जचन्द्रोदयः VidSrk_6.1b *(104b) देवाकर्णय येन येन महसा यद् यत् समासादितम् VidSrk_41.27b *(1407b) देवानाम् अपि पश्यन्तां VidSrk_38.9a *(1262a) देवि त्वद्वदनोपमानसुहृदाम् एषां सरोजन्मनां VidSrk_4.5a *(34a) देवि त्वं कुपिता त्वम् एव कुपिता को ऽन्यः पृथिव्या गुरुर् VidSrk_6.5a *(108a) देवि त्वं परिहासकेलिकलहे ऽनन्ता त्वम् एवेत्य् अथ VidSrk_6.5c *(108c) देवी सूनुम् असूत नृत्यत गणाः किं तिष्ठतेत्य् उद्भुजे VidSrk_5.1a *(71a) देवीं कान्तारदुर्गां रुधिरम् उपतरु क्षेत्रपालाय दत्त्वा VidSrk_35.44b *(1191b) देवीं वाचम् उपासते हि बहवः सारं तु सारस्वतं VidSrk_50.4a *(1701a) देवे कालवशं गते सवितरि प्राप्यान्तरासंगतिं VidSrk_33.84a *(1102a) देवे दिशां विजयकौतुकसुप्रयाते VidSrk_46.4a *(1566a) देवेन प्रथमं जितो ऽसि शशभृल्लेखाभृतानन्तरं VidSrk_22.2a *(701a) देवो निद्रादरिद्रः सफलयति हरिर् यौवनर्द्धिं ममेति VidSrk_32.9d *(1003d) देवो ऽभ्युदेति दिशि वासरबीजकोषः VidSrk_30.12d *(968d) देवो यद्य् अपि ते गुरुः स भगवान् ardhenducƬÃmaïi÷ VidSrk_45.6a *(1547a) देवो हरिर् जयति यज्ञवराहरूपः VidSrk_6.42a *(145a) देव्या देवो जितः किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् VidSrk_5.28b *(98b) देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् VidSrk_5.11d *(81d) देशान्तरप्रणयिनोर् अपि यत्र यूनोर् VidSrk_29.7c *(903c) देशैर् अन्तरिता शतैश् च सरिताम् उर्वीभृतां काननैर् VidSrk_23.14a *(765a) देहार्धहारितवधूक इवैकदन्तः VidSrk_5.24d *(94d) देहार्धे वहति त्रिपिडपगुरुर् गौरीं स्वयं शंकरः VidSrk_16.81b *(464b) दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्षौमलक्ष्मीर् VidSrk_4.38c *(67c) दैन्यं यद् आदिशति तद् वयम् आचरामः VidSrk_42.42d *(1502d) दैवं वर्णय येन सो ऽपि सहसा नीतः कथाशेषताम् VidSrk_40.27d *(1359d) दैवात् कष्टदशावशं गतवतः सिंहस्य तस्याधुना VidSrk_33.16c *(1034c) दैवात् ततो ऽपि गलितो गिलितो बकेन VidSrk_40.19c *(1351c) दैवाद् अयं यदि जनो विदितो ऽपराधी VidSrk_21.47a *(681a) दैवेनान्तरितप्रियो ऽसि हरिण त्वं चापि किं यच् चिरं VidSrk_23.5c *(756c) दैवे समर्प्य चिरसंचितमोहभारं VidSrk_42.51a *(1511a) दोर्दण्डो ऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि- VidSrk_6.39c *(142c) दोर्भ्याम् आलिङ्ग्यमाना जलधरसमये पत्रषण्डे निशायां VidSrk_10.16c *(230c) दोर्मूलावधिसूत्रितस्तनम् उरः स्निह्यत्कटाक्षे दृशाव् VidSrk_15.16a *(349a) दोलालोलाः श्वसनमरुतश् चक्षुषी निर्झराभे VidSrk_18.18a *(552a) दोषनिष्पत्तये गुणः VidSrk_42.3d *(1463d) दोषाकारः स्फुरति मित्रविपत्तिकाले VidSrk_40.40b *(1372b) दोषातनीतिमिरवृष्टिम् अथ स्फुटन्तः VidSrk_30.6b *(962b) दोषान् मृगयते खलः VidSrk_38.2b *(1255b) दोषैर् अन्यजनाश्रितो ऽपटवो जाताः स्म इत्य् अद्भुतम् VidSrk_17.17d *(481d) दोषो ऽभूत् कलकण्ठनायक निजस् तेषां स्वभावो हि स VidSrk_33.19d *(1037d) दौर्भाग्योपनयाय साम्प्रतमयाम् अल्पो ऽपि मार्गश्रमः VidSrk_8.22c *(173c) द्याम् अद्यापि तमस् तु कौरवकुलश्रीचाटुकाराः कराः VidSrk_29.16b *(912b) द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां VidSrk_49.12a *(1649a) द्याम् आवृणोति धरणीतलम् आतनोति VidSrk_32.15a *(1009a) द्युतिस्वच्छज्योत्स्नापटपटलवृष्ट्या न कमलं VidSrk_2.1a *(17a) द्यूते पणः प्रणयकेलिषु कण्ठपाशः VidSrk_23.13a *(764a) द्यौः प्रत्यग्रद्युमणिविरहाद् वान्तम् अक्ष्णोर् न याति VidSrk_27.8d *(865d) द्रष्टव्यो ऽस्य् अमुम् एव भार्गवबटः कण्ठे कुठारं वहन् VidSrk_45.6c *(1547c) द्रष्टुं केतकपत्रगर्भसुभगाम् ऊरुप्रभाम् उत्सुकस् VidSrk_19.43a *(601a) द्राक्पर्यस्तगभस्तिर् अस्तमयते माणिक्यशोणो रविः VidSrk_28.3a *(887a) द्राङ् ni«pe«aviÓÅrïavajraÓakalapratyuptarƬhavraïa- VidSrk_45.21a *(1562a) द्वयम् आकुलयति चेतः स्कन्धावारद्विजातीनाम् VidSrk_11.27b *(292b) द्वयम् इदम् अयथार्थं दृश्यते मद्विधेषु VidSrk_23.23b *(774b) द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया VidSrk_4.18b *(47b) द्वयी वृत्तिर् मनस्विनः VidSrk_37.9b *(1221b) द्वयोर् दृष्ट्वालापं कलयति कथाम् आत्मविषयाम् VidSrk_49.28b *(1665b) द्वारं खड्गिभिर् आवृतं बहिर् अपि प्रक्लिन्नगण्डैर् गजैर् VidSrk_41.23a *(1403a) द्वारात् त्रस्यति चित्रकेलिसदसो वेशं विषं मन्यते VidSrk_22.46b *(745b) द्वारालिन्दककोणकेषु निभृतः स्थित्वा क्षिपामि क्षपाम् VidSrk_39.13b *(1316b) द्वारेषु दत्तकरपल्लवलीनदेहाः VidSrk_39.17b *(1320b) द्वारोपान्तपशूकृतार्प्यपुरुषक्षुब्धास्थिकिर्मीरिताश् VidSrk_35.43c *(1190c) द्विगुणहरिमा मारोन्माथः कथं नु विरंस्यति VidSrk_23.51d *(802d) द्विजस्य शमिनो मम त्रिभुवनं तद् इत्य् आशयो VidSrk_6.11c *(114c) द्विजिह्वाद् अन्येषां क्व ननु गुणिनाम् ईश्वरजुषां VidSrk_42.41c *(1501c) द्विजिह्वे दृष्टमात्रे चेत् VidSrk_38.45c *(1298c) द्वित्राण्य् अत्र दिनानि को न कुपितः को नाभवन् मानुषः VidSrk_21.31b *(665b) द्वित्राण्य् एव पदानि वासभवनाद् यावन् न यात्य् आत्मना VidSrk_21.62b *(696b) द्वित्रावस्कन्दमन्दः कथम् अपि चलति स्यन्दनो भानवीयः VidSrk_46.3d *(1565d) द्वित्रैर् व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैर् VidSrk_30.8a *(964a) द्विरूपा समरे राजन्न् VidSrk_41.60a *(1440a) द्विरेफाचार्याणां मधुमदपटीयान् कलकलः VidSrk_11.7d *(272d) द्विषो भवन्ति वीरेन्द्र VidSrk_41.65a *(1445a) द्विस्तारिस्तनभारमन्थरम् उरो मुग्धाः कपोलश्रियः VidSrk_15.28b *(361b) द्विस् त्रिः कोकिलया रुतं त्रिचतुरैश् चूताङ्कुरैर् उद्गतं VidSrk_8.5a *(156a) द्वीपाः पत्राणि मेघा मधुपकुलम् अमूस् तारका गर्भधूलिर् VidSrk_6.43c *(146c) द्वे तिस्रो रमणीयम् अम्बरमणेर् द्याम् उच्चरन्ते रुचः VidSrk_30.4b *(960b) द्वेष्टि स्वं च कचग्रहव्यवहितश्रोणीविहारः करः VidSrk_23.11b *(762b) द्वैराज्यं विदधानम् इन्दुदृषदां भिन्दानम् अम्भःशिराः VidSrk_29.15b *(911b) द्वैविध्याद् अनु पञ्चतां तदनु च त्रैदश्यम् आप क्षणात् VidSrk_41.16d *(1396d) धगद्धगिति मेदसि स्फुटरवो ऽस्थिषु ष्ठादिति VidSrk_6.13b *(116b) धत्ते कौतुकराजनीतिनिपुणः पायात् स वः शंकरः VidSrk_4.41d *(70d) धत्ते जरत्कपिर् अपीति किम् अत्र वाच्यम् VidSrk_33.34d *(1052d) धत्ते ऽत्यद्भुतविस्मयेन धरया धूतस्य कान्तत्विषो VidSrk_4.23c *(52c) धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः VidSrk_49.2b *(1639b) धत्ते पद्मतलाद् अलेप्सुर् उपरि स्वं कर्णतालं द्विपः VidSrk_31.9a *(989a) धत्ते वक्षः कुचसचिवताम् अद्वितीयत्वम् आस्यं VidSrk_15.22c *(355c) धनुर् माला मौर्वी क्वणदलिकुलं लक्ष्यम् अबला VidSrk_14.9a *(331a) धनुषि च मकरे च स्वस्थरेखानिवेशः VidSrk_22.41d *(740d) धनेन रमते मनः VidSrk_40.46b *(1378b) धन्यस् त्वं सहकार सम्प्रति फलैः kÃkä शुकान् पूरयन् VidSrk_33.85a *(1103a) धन्यं जन्म सहामुनैकसमयं न प्राप्य तप्तं हृदा VidSrk_49.15d *(1652d) धन्यः क्षपाः क्षपयति क्षणलब्धनिद्रः VidSrk_17.33d *(497d) धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायताम् VidSrk_42.1a *(1461a) धन्यानां नवपूगपूरितमुखश्यामाङ्गनालिङ्गन- VidSrk_13.7a *(312a) धन्यानां भवनेषु पञ्जरशुकैर् आहारम् अभ्यर्थ्यते VidSrk_16.23d *(406d) धन्यान् पश्यति लोचनेन सकलेनार्धेन मां वीक्षते VidSrk_17.30b *(494b) धन्या वनम् उपासते VidSrk_48.3d *(1596d) धन्या सा रजनी तद् एव सुदिनं पुण्यः स एव क्षणो VidSrk_49.12c *(1649c) धन्यासि यत् कथयसि प्रियसंगमेन VidSrk_19.16a *(574a) धन्याः पिबन्ति मुखतामरसं वधूनाम् VidSrk_10.10d *(224d) धन्याः शृण्वन्ति सुप्ताः स्तनयुगभरितोरःस्थलाः कामिनीनाम् VidSrk_10.16d *(230d) धन्येनाधिम् उपाश्रुणोर् असि कृतात्यन्तं प्रिया रोदिता VidSrk_21.48d *(682d) धन्यो वेषान्तरविरचनं प्रत्युदास्ते कृतार्थः VidSrk_10.47d *(261d) धर्मस्योत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपतेस् VidSrk_48.20a *(1613a) धर्माद्रिद्रुम राजशेखर सखे दृष्टो ऽसि यामो वयम् VidSrk_50.17d *(1714d) धातस् त्रपा यदि न किं न परिश्रमो ऽपि VidSrk_39.18d *(1321d) धाता जिनासनाम्भोज- VidSrk_16.14c *(397c) धाराक्लिन्नकदम्बसम्भृतसुरामोदोद्वहाः प्रोषितैर् VidSrk_10.6c *(220c) धाराध्वानमनोहरं सखि पयो गां दोग्धि गोपालकः VidSrk_35.10d *(1157d) धारानिपातरवबोधितपञ्जरस्थ- VidSrk_10.10a *(224a) धाराभरस्फटिकपञ्जरसंयताङ्गः VidSrk_10.28b *(242b) धारारवं दशनकोटिनिषण्णहस्ताः VidSrk_35.14d *(1161d) धारालास् तरलोत्सकत्तनुकणाः पीनस्तनास्फालनात् VidSrk_21.29b *(663b) धारावाहिभिर् अस्ति लुप्तपदवीनिःशङ्कम् एणीकुलम् VidSrk_8.7d *(158d) धारासिक्तवसुन्धरासुरभयः प्राप्तास् त एते ऽधुना VidSrk_10.4c *(218c) धावतीव पितृप्रसूः VidSrk_27.13d *(870d) धावन्य् अमी मृगजवाक्षमयेव रथ्याः VidSrk_35.18d *(1165d) धावित्वेव कृतप्रणामकम् अहो प्रेम्णो विचित्रा गतिः VidSrk_21.62d *(696d) धास्यत्य् अद्य सितातपत्रसुभगं सा राजहंसी शिशोः VidSrk_9.9a *(199a) धिक् कन्दर्पधनुर् भ्रुवौ यदि च ते किं वा बहु ब्रूमहे VidSrk_16.74c *(457c) धिक् कष्टं विटपैर् विटैर् इव वने किं नाम नाचेष्टितम् VidSrk_41.43d *(1423d) धिक् चन्दनं कैव सुधा वराकी VidSrk_49.48a *(1685a) धिक् तत् सर्वं तव जलनिधे यद् विमुच्याश्रुधारास् VidSrk_33.26c *(1044c) धिक् तस्य mƬhamanasa÷ कुकवेः कवित्वं VidSrk_17.34a *(498a) धिक् तं मनुष्यपदम् आत्मनि यः प्रयुङ्क्ते VidSrk_50.33d *(1730d) धिक् त्वां धिक् तव पौरुषं धिग् उदयं धिक् कार्मुकं धिक् छरान् VidSrk_22.2d *(701d) धिग् एतद् गाम्भीर्यं धिग् अमृतमयत्वं च जलधेर् VidSrk_33.90a *(1108a) धिग् एतां द्राघीयः प्रचलतरकल्लोलभुजताम् VidSrk_33.90b *(1108b) धिग् जीवितव्यसनम् अस्य मलीमसस्य VidSrk_33.97d *(1115d) धिग् धात्रा कृपणेन येन न कृताः कल्पान्तदीर्घायुषः VidSrk_37.30d *(1242d) धिग् धिक् तान् क्रिमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो VidSrk_48.16a *(1609a) धिग् धिक् तान् समयान् परिश्रमरुजो धिक् ता गिरो निष्फला VidSrk_50.6a *(1703a) धिग् धिक् त्वाम् अयि केन दुर्मुखि कृतं किं किं न कायव्रतं VidSrk_21.31a *(665a) धिग् धिक् त्वां सहपांशुखेलनसखीलोके ऽपि यन् निह्नवः VidSrk_22.13d *(712d) धिग् वृद्धतां विषलताम् इव धिक् तथापि VidSrk_43.4a *(1521a) धिङ् मां तथापि गलितोरुपयोधरत्वाद् VidSrk_11.2c *(267c) धीरास् त एव शमसौख्यभुजस् त एव VidSrk_48.4b *(1597b) धुनानः कावेरीपरिसरभुवश् चम्पकतरून् VidSrk_34.5a *(1129a) धुनाना मूर्धानं गलबिलगलत्स्फारशफर- VidSrk_35.38c *(1185c) धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरो VidSrk_10.5c *(219c) धूमध्यामपुराणचित्ररचनारूपं जगज् जायते VidSrk_27.21d *(878d) धूमप्रायः प्रतिमुहुर् अतिक्षोभनोद्वान्ततेजाः VidSrk_12.10a *(302a) धूमावलीवलयमेखलिनो हरन्ति VidSrk_12.11d *(303d) धूमेनेव हते दृशौ विसृजतो bëpaæ प्रवाहक्षमं VidSrk_18.14a *(548a) धूमैर् अन्तरिताः स्वभावमलिनैर् आशा मही तापिता VidSrk_33.96b *(1114b) धूमो ऽटन्न् अटवीषु चाटुपटलानाटीकयत्य् उच्छलत्- VidSrk_31.13a *(993a) धूमोद्गारस् तरुणमहिषस्कन्धनीलो दवाग्नेः VidSrk_35.27c *(1174c) धूमोद्गारैर् अगुरुपवनैः सान्तरान् पत्रभङ्गान् VidSrk_9.6d *(196d) धूम्याटाः पर्यटन्ति प्रतिविटपम् अमी निष्ठुराः स्वस्थलीषु VidSrk_35.40d *(1187d) धूम्रैः पक्षपुटैः पतद्भिर् अभितः पाण्डूदरैः खञ्जनैर् VidSrk_11.4a *(269a) धूर्तस्य तस्य हि गुणान् उपवर्णयन्ति VidSrk_21.1d *(635d) धूर्तैर् इन्द्रियनामभिः प्रणयिताम् आपादयद्भिः स्वयं VidSrk_48.44a *(1637a) धूलीदुर्दिनसूदिताम्बरम् असाव् उद्यानम् उर्वीपतिः VidSrk_49.42b *(1679b) धूलीभिः केतकीनां परिमलनसमुद्धूलिताङ्गः समन्ताद् VidSrk_10.35a *(249a) धूलीभिः पिहिते विहायसि भवत्प्रस्थानकालोत्सवे VidSrk_41.67b *(1447b) धूलीव वातवलितोल्लसति स्म सन्ध्या VidSrk_27.22d *(879d) धृतम् इव पुरः पश्चात् कैश्चित् प्रणुन्नम् इवोल्लसत्- VidSrk_15.45a *(378a) धृतिर् दाक्षीपुत्रे हरति हरिचन्द्रो ऽपि हृदयम् VidSrk_50.1b *(1698b) धृत्वा चान्येन वासो विगलितकबरीभारम् अंसे वहन्त्याः VidSrk_6.22b *(125b) धेमन्ते जडता तथैव शिशिरे ऽप्य् आयास्यते वायुना VidSrk_49.30b *(1667b) धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथंचिन् मया VidSrk_21.11c *(645c) ध्यातं वित्तम् अहर्निशं न च पुनस् तत्त्वान्तरं शाश्वतं VidSrk_48.39c *(1632c) ध्यानालम्बनतां समाधिनिरतैर् नीते हितप्राप्तये VidSrk_6.16b *(119b) ध्रुवम् इतरथा द्रष्टव्यो ऽसि स्वजातिविलक्षण- VidSrk_33.33c *(1051c) ध्रुवं तदैव लोकानां VidSrk_38.6c *(1259c) ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका VidSrk_29.46d *(942d) ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः VidSrk_33.33d *(1051d) ध्वनितमधुरोत्तालस्निग्धैर् मनः क्वणितोर्मिभिः VidSrk_11.5d *(270d) ध्वनिर् अपि मधुरस् ते न श्रुतश् चातकेन VidSrk_33.62d *(1080d) ध्वस्तं केन विलेपनं कुचयुगे kenäjanaæ नेत्रयोर् VidSrk_24.13a *(819a) ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या VidSrk_27.8c *(865c) ध्वान्तं भवन्ति च विशुद्धदृशो दिवान्धाः VidSrk_27.2d *(859d) ध्वान्तं हरन्न् अमरनायकपालितायां VidSrk_30.12c *(968c) ध्वान्तानीलवनाद्रिकोटरगृहेष्व् अध्यासते कोकिलाः VidSrk_31.12a *(992a) ध्वान्ताभिनीलवपुषो रजनीपिशाच्याः VidSrk_27.15b *(872b) ध्वान्ते लिम्पति मत्तकोकिलवधूकण्ठाभिनीले जगल् VidSrk_28.2c *(886c) ध्वान्तौघाद् भुवम् उद्धरिष्यति हरिः पातालगर्भाद् इव VidSrk_28.7d *(891d) न कवित्वे प्रगल्भते VidSrk_50.38d *(1735d) न कः खलात् तापितमित्रमण्डलाद् VidSrk_38.28c *(1281c) न कालिन्द्याः कूले न च निचुलकुञ्जे मुररिपुः VidSrk_6.19d *(122d) न केवलम् अनेनात्मा VidSrk_33.77c *(1095c) नक्तं रत्नमयूखपाटवमिलत्काकोलकोलाहल- VidSrk_47.9a *(1585a) नक्राकारविदारिताननपुटैर् निर्मक्षिकं कुर्वते VidSrk_35.30d *(1177d) न क्रोधानलधूमराजिर् इव च भ्रूवल्लिर् उल्लासिता VidSrk_41.22b *(1402b) नक्षत्रकर्बुरवियत्प्रतिरोधि निन्द- VidSrk_6.14c *(117c) न क्षोणी नाद्रिवर्गा न च रविशशिनौ सर्वम् एकार्णवं स्यात् VidSrk_33.30d *(1048d) न क्षोभ्यन्त्य् एव तावन् नियमितसलिलाः सर्वैते समुद्राः VidSrk_33.30b *(1048b) नखक्रकचदारणस्फुटितदैत्यवक्षःस्थल- VidSrk_6.40a *(143a) नखक्षतं यन् नवचन्द्रसन्निभं VidSrk_20.12a *(623a) नखदर्पणसंक्रान्त- VidSrk_4.14a *(43a) नखदशननिपातजर्जराङ्गी VidSrk_19.28a *(586a) नखपदवलिनाभीसंधिभागेषु लक्ष्यः VidSrk_20.15a *(626a) न खलु चटुलप्रेम्णा कार्यं पुनर् दयितेन मे VidSrk_21.32b *(666b) न खलु तव कदाचित् कोप एवंविधो ऽभूत् VidSrk_21.44b *(678b) न खलु वेत्सि नवस् त्वम् इहागतः VidSrk_39.25b *(1328b) नग्नस्नायुकरालघोरकुहरैर् मस्तिष्कदिग्धाङ्गुलिः VidSrk_44.8b *(1535b) न च जठरताम् आलम्बन्ते क्लमोदयदायिनीम् VidSrk_8.13d *(164d) न च नवपदक्षुण्णो मार्गः कथं न्व् अहम् एककः VidSrk_50.32b *(1729b) न चन्द्रः सान्द्रश्रीपरिमलगरिम्णास्यम् अमलम् VidSrk_2.1b *(17b) न च विनिमुञ्चति वात्यां वर्षति निभृतं महामेघः VidSrk_33.75b *(1093b) न चापि काव्यं नवम् इत्य् अवद्यम् VidSrk_37.34b *(1246b) न चामी ते दन्ताः सुदति जितकुन्देन्दुमहसः VidSrk_16.40b *(423b) न चास्माभिर् दृष्टा नयनपथगम्यस्य मणयः VidSrk_33.31b *(1049b) न चेच् चिन्तापात्रे मिलति कथम् अप्य् अस्य मनसः VidSrk_49.57b *(1694b) न चेद् एवं तादृक् कमलकलिकार्धप्रतिनिधौ VidSrk_38.13c *(1266c) न चैषावज्ञैषाम् अपि तु निजवित्तव्ययभयम् VidSrk_42.8b *(1468b) न जनयसि कंसहर्षं वहसि शरीरं यशोदया जुष्टम् VidSrk_41.6a *(1386a) न जानीमस् तस्या बत कथम् अमी यान्ति दिवसाः VidSrk_23.29d *(780d) न जानीमः किं नु क्व नु कियद् अनेन व्यवसितं VidSrk_21.49c *(683c) न जाने कस्यैषा परिणतिर् उदारस्य तपसः VidSrk_48.1d *(1594d) न जाने को हेतुः स्फुटति शतधा यन् न हृदयम् VidSrk_21.63d *(697d) न जाने संसारः किम् अमृतमयः किं विषमयः VidSrk_48.10d *(1603d) न ढौकन्ते पातुं झटिति मकरन्दं मधुलिहः VidSrk_9.10d *(200d) न तच् चित्रं यत् ते विततकरवालोग्ररसनो VidSrk_32.19a *(1013a) न तनुसंगतम् आर्य सुसंगतम् VidSrk_49.11d *(1648d) न तपः संचितं किंचिद् VidSrk_42.52c *(1512c) न तावद् बिम्बोष्ठि स्फुरितनवरागो ऽयम् अधरो VidSrk_16.40a *(423a) नतिम् इव फलनम्रैः कुर्वते ऽमी शिरोभिः VidSrk_35.42b *(1189b) न तीरारण्यानी सलिलचुकुलेनाप्य् उपकृता VidSrk_33.90d *(1108d) न तु दुर्विहितातीत- VidSrk_37.14c *(1226c) न दत्तम् इति लज्जया VidSrk_16.53d *(436d) न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं VidSrk_40.23c *(1355c) न दीनस् त्वं पुण्यप्रभवरमणीनां विलसितैर् VidSrk_41.80a *(1460a) न दृष्टो भाण्डीरे तटभुवि न गोवर्धनगिरेर् VidSrk_6.19c *(122c) नद्यः प्रत्यग्रतीरोपनतिसरभसैः खञ्जनैः säjanÃk«Ã VidSrk_11.18c *(283c) न नाम स्याद् bëpÃgamavi«adaæ लोचनयुगम् VidSrk_21.8b *(642b) न नीलाब्जं चक्षुः सरसिरुहम् एतन् न वदनं VidSrk_16.26a *(409a) न नेत्राब्जं रज्यत्य् अनुषजति न भ्रूर् अपि भिदाम् VidSrk_21.54b *(688b) नन्दी द्वारि बहिःकृतो गुणनिधिः कष्टं किम् अत्रोच्यतां VidSrk_40.35c *(1367c) नन्व् अप्रयत्नजनितो ऽयम् अनुग्रहो मे VidSrk_48.34b *(1627b) नन्व् अस्ति पुङ्खितशरो मदनः सहायः VidSrk_24.10d *(816d) नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते VidSrk_21.19d *(653d) न पतिभुजयोर् निष्यन्दान्तः प्रिया निरवीयत VidSrk_19.53d *(611d) न पात्रं न दशान्तरम् VidSrk_37.18b *(1230b) नपुंसकम् इति ज्ञात्वा VidSrk_17.14a *(478a) न प्रत्येमि जनस्य यद् विरहिणो यास्यन्ति सोढुं निशाः VidSrk_10.14d *(228d) न प्रवृद्धिस् तु विस्तारि- VidSrk_38.32c *(1285c) न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययो VidSrk_48.11c *(1604c) न बत विधृतः käcÅsthÃne करः श्लथवाससि VidSrk_19.37a *(595a) न बन्धूकस्येदं कुसुमम् अधरस् तद्द्युतिधरः VidSrk_16.26b *(409b) न भवतु कथं कदम्बः pratipratÅkaprarƬhaghanapulaka÷ VidSrk_33.76a *(1094a) नभसि निरवलम्बे सीदता दीर्घकालं VidSrk_33.62a *(1080a) नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः VidSrk_11.13d *(278d) नभस्वद्व्याधूतस्फुटकुमुदगन्धप्लुतदिशः VidSrk_11.6d *(271d) न bhujalatikÃgìhÃÓle«ai÷ श्रमं ललिता ययुर् VidSrk_19.52c *(610c) नमञ् जन्मन्य् अस्मिन्न् अहम् अतनुर् अग्रे ऽप्य् अनतिभाङ् VidSrk_4.7c *(36c) नमन्ति जलबुद्बुधद्युतिसपङ्क्तयस् तारकाः VidSrk_30.18b *(974b) न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलता VidSrk_21.54a *(688a) नमस्क्रियाम् अर्हति सौहृदं तत् VidSrk_38.42d *(1295d) नमस् तुङ्गशिरश्चुम्बि- VidSrk_4.19a *(48a) नमस्यः प्रज्ञावान् परिकलितलोकत्रयगतिः VidSrk_42.46a *(1506a) नमस्यामो देवान् ननु हतविधेस् ते ऽपि वशगा VidSrk_49.36a *(1673a) नमः सत्कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति VidSrk_49.36d *(1673d) न मां त्रातुस् तातः प्रभवति न चाम्बा न भवती VidSrk_22.11d *(710d) न मोदितव्यं प्रणयातिवादे VidSrk_38.42b *(1295b) नमो ऽस्तु तस्यै भवितव्यतायै VidSrk_42.15c *(1475c) नम्रः स्मेरमुखीभवन्न् इति वयःसन्धिश्रियालिङ्गितः VidSrk_15.20d *(353d) नम्राः पादनखेषु यस्य दशसु ब्रह्मेशकृष्णास् त्रयस् VidSrk_1.2a *(3a) नम्रीभूतैः फलम् अभिनवं प्राप्यते यद्य् अवश्यं VidSrk_41.74c *(1454c) नम्रोन्नम्रभुजंगपुङ्गवगुणव्याकृष्टबाणासन- VidSrk_4.2c *(31c) नयतीव कालकौलः क्वापि नभःसैरिभं सिद्ध्यै VidSrk_27.23b *(880b) नयनच्छलेन सुतनोर् वदनजिते शशिनि कुलविभौ क्रोधात् VidSrk_16.35a *(418a) नयनजलम् अनल्पं मुक्तम् उक्तं न किंचित् VidSrk_21.44d *(678d) नयनसुहृदो वृक्षाश् चैते न कुड्मलशालिनः VidSrk_8.8b *(159b) न यावद् उदयाचलोद्धतरजाः समाक्रामति VidSrk_30.10c *(966c) न युक्तं जनमारणम् VidSrk_16.54d *(437d) न योग्या दूतकर्मणि VidSrk_25.8d *(844d) न रुद्धो निर्गच्छन्न् अयम् अतिविलक्षः प्रियतमः VidSrk_21.22b *(656b) नरेन्द्रस् त्वां कुर्यान् मुकुटमकरीचुम्बितरुचिम् VidSrk_33.55d *(1073d) नरेन्द्रैः श्रीचन्द्रप्रभृतिभिर् अतीतं सहृदयैर् VidSrk_42.40a *(1500a) नर्तिष्यन्ति तवोदये ऽद्य जलद व्यालोलपुच्छच्छद- VidSrk_10.29c *(243c) नर्मस्मितं च वचनं च रसं च तस्य VidSrk_19.16b *(574b) न लोपो वर्णानां न खलु परतः प्रत्ययविधिर् VidSrk_41.7a *(1387a) नवकलमपलालस्रस्तरे सोपधाने VidSrk_12.7b *(299b) न वक्षः परयोषितः VidSrk_41.40d *(1420d) नवघनकौतुकिनीनां वारिकणान् पश्यति कृतार्थः VidSrk_10.31b *(245b) नवजलधरश्यामाम् आत्मद्युतिं प्रतिबिम्बिताम् VidSrk_6.44b *(147b) नवतरुणयोः को जानीते किम् अद्य फलिष्यति VidSrk_19.42d *(600d) नवनखपदतिक्तान् आतपः स्वेदबिन्दून् VidSrk_8.32d *(183d) नवनखपदम् अङ्गं गोपयस्य् अंशुकेन VidSrk_20.16a *(627a) नवनवरहोलीलाभ्यासप्रपञ्चितमन्मथ- VidSrk_19.19a *(577a) navanidhuvanakrŬÃrambhaprakampavivartinÅm VidSrk_15.33c *(366c) नवपरिमलगन्धः केन शक्यो वरीतुम् VidSrk_20.16d *(627d) नवम् इति कियत् कर्णे धेहि क्षणं फलतु श्रमः VidSrk_41.38d *(1418d) नवं नेत्राद्वैतं कुवलयदृशः संनिदधति VidSrk_17.56d *(520d) नवाग्रान्नस्थालीपरिमलमुचो हालिकगृहाः VidSrk_13.9b *(314b) नवाम्भोदच्छेदच्छविर् अपि समारोहति मृगः VidSrk_29.43d *(939d) न विद्या काचिद् अर्जिता VidSrk_42.52b *(1512b) न विवृतो मदनो न च संवृतः VidSrk_17.41d *(505d) न वेद्मि तद् वस्तु यद् अत्र लोके VidSrk_49.48c *(1685c) नवे धारासारे प्रमदचटुलायाः स्थलजुषो VidSrk_10.41a *(255a) न वैदर्भाद् अन्यत् स्पृशति सुलभत्वे ऽपि हि कथम् VidSrk_50.28b *(1725b) नवोढा न vrŬÃmukulitamukhÅyaæ सुखयति VidSrk_20.23b *(634b) न शक्यं स्नेहपात्राणां VidSrk_33.78a *(1096a) नश्यद्वक्त्रिमकुन्तलान्तलुलितस्वच्छाम्बुबिन्दूत्करा VidSrk_35.13a *(1160a) नष्टप्रायाः प्रलयमहिकाजुष्टजीर्णैः प्रतानैर् VidSrk_13.14a *(319a) नष्टसंधी नृपाव् इव VidSrk_16.78d *(461d) न सम्बन्दोपाधिं दधत इह दाक्षिण्यनिधयः VidSrk_40.13a *(1345a) न स विरौति न चापि पलायते VidSrk_49.35c *(1672c) न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा VidSrk_17.20c *(484c) न सुखाय मनीषिणः VidSrk_40.45b *(1377b) न स्फूर्जति न च गर्जति न च करकाः किरति सृजति न च तडितः VidSrk_33.75a *(1093a) न स्यात् त्वं यदि देव पुद्गलगुडः काले कलऊत्कले VidSrk_41.75c *(1455c) न स्याद् वा यदि सर्वसत्त्वविषयस् तादृक् कृपानुग्रहः VidSrk_36.18b *(1210b) न स्वादूनि मृदूनि खादति फलान्य् आकण्ठम् उत्कण्ठितः VidSrk_33.20d *(1038d) न स्वोपयोगी न परोपयोगी VidSrk_42.29b *(1489b) न ह्य् एकस्मिन्न् अतिशयवतां संनिपातो गुणानाम् VidSrk_50.26c *(1723c) नाकानोकहसम्भवैः सखि सुधाच्योतल्लवैः पल्लवैः VidSrk_22.6a *(705a) नागई रागिषु रंस्यते स्यति जगन् निर्वेक्ष्यति द्याम् इति VidSrk_4.25d *(54d) नागरकः किम् उ मिलितो न हि न हि सखि हैमनः पवनः VidSrk_49.16b *(1653b) नागाङ्गं मोक्तुम् इच्छोः शयनम् उरुफणाचक्रवालोपधानं VidSrk_6.30c *(133c) नाट्येन केन नटयिष्यति दीर्घम् आयुः VidSrk_43.9d *(1526d) नात्युच्चैर् नम कुञ्चयाग्रचरणौ मां पश्य तावत् क्षणम् VidSrk_4.31b *(60b) नाथ त्वाम् अनुयाचे प्रसीद विजहीहि सङ्गरारम्भम् VidSrk_41.15a *(1395a) नादत्से हरिताङ्कुरान् क्वचिद् अपि स्थैर्यं न यद् गाहसे VidSrk_23.5a *(756a) नाधन्यः कुरुते prarƬhapulakair आतिथ्यम् अङ्गैर् जनः VidSrk_19.20d *(578d) नाधन्यान् विपरीतमोहनरसप्रेङ्खन्नितम्बस्थली- VidSrk_19.23a *(581a) नाधन्यैः शङ्खपाणेः क्षणधृतगतयः प्रांशुभिश् चन्द्रकान्त- VidSrk_34.18a *(1142a) नानाकवीन्द्रवचनानि मनोहराणि VidSrk_0.1a *(1a) नानाचाटुमुखी स दुर्लडितवान् खेलाभिर् उच्छृङ्खलः VidSrk_50.20b *(1717b) नानानदीनदशतानि च पूरयित्वा VidSrk_33.80c *(1098c) नानाविधं सुरवधूभिर् इतीक्षितो वः VidSrk_3.3c *(27c) नानावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलः VidSrk_4.34a *(63a) नानासुखव्यसनभङ्गुरपर्वपूर्वं धिग् यौवनं यद् अपनीय तवावता VidSrk_48.7b *(1600b) नान्यजन्मगततिक्तविपाकं VidSrk_49.49c *(1686c) नान्यस्य वारिविभवो ऽपि च तादृग् अस्ति VidSrk_36.15b *(1207b) नान्या गतिस् तद् अपि वारिद चातकस्य VidSrk_33.82d *(1100d) नाप्य् आमीलितलोचनस्य रचनाद् रूपं भवेद् ईदृशं VidSrk_16.57c *(440c) नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः VidSrk_6.3d *(106d) नाभीमूलनिबद्धचक्षुषि मयि vrŬÃnatÃÇgyà तया VidSrk_19.12c *(570c) नाभूद् आगत इत्य् अमन्दवलितोद्ग्रीवं पुनर् वीक्षितम् VidSrk_22.29d *(728d) नाभेर् अधः कथयतीव महानिधानम् VidSrk_16.51d *(434d) नामन्यन्त तदातनीम् अपि निजच्छायाक्षतिं तैः पुनस् VidSrk_33.24c *(1042c) नामान्यस्याखिलो जनः VidSrk_39.20d *(1323d) नायं शशि निबिडपिण्डितभोग एष VidSrk_29.8c *(904c) नायातं मलयानिलैर् मुकुलितं कच्चिन् न चूतैर् इति VidSrk_22.26d *(725d) नायातः सामदानाभ्याम् VidSrk_25.6a *(842a) नायातो यदि तादृशं स शपथं कृत्वापि दूति प्रियस् VidSrk_25.12a *(848a) नारयो लेभिरे पृष्ठं VidSrk_41.40c *(1420c) नारीणाम् आदिदेवस् त्रिभुवनमहितो रागराज्ये पुरोधाः VidSrk_29.1b *(897b) नारीणां मलयानिलः प्रिय इव प्रत्यङ्गम् आलिङ्गति VidSrk_34.9d *(1133d) नारेभे सुगतस् तु तद्गुणकथा स्तम्भाय नः केवलम् VidSrk_1.8d *(9d) नार्थात्मापि स को ऽपि धावति गिरां भूपालमार्गे न यः VidSrk_50.11b *(1708b) नार्यः कुन्दचतुर्थिकामहसम् आरम्भाभिषेके यथा VidSrk_13.1c *(306c) नार्याः पुंसि स्थितिम् अनुगुणां शंसति स्पष्टम् अन्या VidSrk_8.33d *(184d) नालम्बनाय धरणिर् न तृषार्तिशान्त्यै VidSrk_33.79a *(1097a) नालं प्लावयितुं जगज् जलन्हिधिर् धैर्यं यद् आलम्बते VidSrk_33.42d *(1060d) नालापा निपतन्ति bëpakalu«Ã नोपैति कार्श्यं तनुः VidSrk_24.17b *(823b) नाले विमुखम् अम्बुजम् VidSrk_42.53b *(1513b) नावस्था वपुषो ममेयम् अवधेर् उक्तस्य नातिक्रमो VidSrk_22.26a *(725a) नावास्थितस् तटस्थान् अचलान् अपि विचलितान् मनुते VidSrk_38.30b *(1283b) नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः VidSrk_22.4b *(703b) नासानालनिबद्धं स्फुटितम् इवेन्दीवरं द्वेधा VidSrk_16.35b *(418b) नासालक्ष्यं यद् अपि नयनं मौनम् एकान्ततो यत् VidSrk_22.16b *(715b) नासीरे च मुहुर् मुहुश् चल चलेत्य् आलापकोलाहलान् VidSrk_41.46c *(1426c) नास्ति भ्रातर् मरकतमणे त्वत्परीक्षाक्षमो ऽपि VidSrk_33.5d *(1023d) निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा VidSrk_22.17a *(716a) निकामं निश्वासः सरलम् अलकं ताण्डवयति VidSrk_22.51b *(750b) निगृह्यान्तर् दुःखं हसितम् अपि शून्येन मनसा VidSrk_42.11b *(1471b) निचित्य प्रत्यङ्गाद् इव तरुणभावेन घटितौ VidSrk_15.24b *(357b) निजकिरणमृणालीमूलकन्दो ऽयम् इन्दुः VidSrk_29.36d *(932d) निजगृहमयूरनामभिर् आहूतानागतेषु वनशिखिषु VidSrk_41.73a *(1453a) निजनयनप्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता कापि VidSrk_16.8a *(391a) निजभुजतरुमूलस्यालवालं करोमि VidSrk_45.14d *(1555d) निजभुजलते तिर्यक् तन्व्या वितत्य विवृत्तया VidSrk_17.45b *(509b) नितम्बश्रीः कं न स्वगतमितयानं जनयति VidSrk_16.45a *(428a) नितम्बस्याभोगो नयति maïikäcÅm अधिकताम् VidSrk_15.27d *(360d) नितम्बः संवादं मसृणमणिवेद्या मृगयते VidSrk_15.8a *(341a) नितम्बः स्वां लक्ष्मीम् अभिलषति नाद्यापि लभते VidSrk_15.12a *(345a) नितम्बे च स्वैरं विलसति विलासव्यसनिता VidSrk_15.31c *(364c) नितम्बे संक्रान्ताः कतिपयकला गौरवजुषो VidSrk_15.18c *(351c) नितान्तपूर्णा मुचकुन्दकोषा विभान्ति तूणा इव मन्मथस्य VidSrk_8.28b *(179b) नित्यं दर्पणपाणिता सहचरीवर्गेण चाचार्यकम् VidSrk_15.13b *(346b) नित्यं यथार्थघटनाहितमानसानां VidSrk_40.41c *(1373c) निदाघार्कप्लोषग्लपितमहिमानं मृगदृशां VidSrk_9.2c *(192c) निद्रा गता चेतनया सहैव VidSrk_22.21b *(720b) निद्राच्छेदकरं हरेर् अवतु वो लक्ष्म्या विलक्षस्मितम् VidSrk_6.35d *(138d) निद्राच्छेदाभिताम्रा चिरम् अवतु हरेर् दृष्टिर् आकेकरा वः VidSrk_6.30d *(133d) निद्राणस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधावत्- VidSrk_26.1c *(854c) निद्राति नाल्पतपसः फलसम्पद् एषा VidSrk_19.4d *(562d) निद्रा नेत्रेषु निर्मिता VidSrk_39.26b *(1329b) निद्रान्धानां दिनमणिकराः कान्तिम् अम्भोरुहाणाम् VidSrk_27.1a *(858a) निद्रामुद्रितलोचने प्रतिगृहं मूकायमाने जने VidSrk_10.9c *(223c) निद्रार्तं किल लोचनं मृगदृशा विश्लेषयन्त्या कथां VidSrk_19.44a *(602a) निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः VidSrk_6.2b *(105b) निद्राव्याजाज् जडिमविधुरा यत्र gìhe ऽपि मन्तौ VidSrk_12.1c *(293c) निद्राशेषविशेषरक्तनयनो निर्याय nŬodarÃd VidSrk_35.6c *(1153c) निद्राहेतोः शृणु सुत कथां काम् अपूर्वां कुरुष्व VidSrk_6.20b *(123b) निद्रे किं विरतासि तावद् अघृणे यावन् न तस्याश् चिरात् VidSrk_23.11c *(762c) निद्रे भद्रम् अवस्थितासि कुशलं संवेदने किं तव VidSrk_22.18a *(717a) निद्रे मुद्रय लोचने रजनि हे दीर्घातिदीर्घा भव VidSrk_22.40b *(739b) निधानं विद्यानां कुलगृहम् अपारस्य यशसः VidSrk_50.35a *(1732a) निधुवनयुधस्तूर्यातोद्यं जहार नतभ्रुवां VidSrk_19.50c *(608c) निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु VidSrk_37.3a *(1215a) निन्दितम् अभिजातमुखाद् यद् अलीकं वचनम् उच्चरति VidSrk_49.51b *(1688b) निपत्यैवाकस्माच् चलचरणमूर्धं प्रपतति VidSrk_11.8d *(273d) निपीतो निःश्वासैर् अयम् अमृतहृद्यो ऽधररसः VidSrk_21.30b *(664b) निपीतो येनायं तटम् अधिवसत्य् अस्य स मुनिर् VidSrk_36.7a *(1199a) निभृतनिभृतं ये चुम्ब्यन्ते त एव विदुः सुखम् VidSrk_24.7d *(813d) निमज्जन्तीम् अन्तर् जलधिवसुधाम् उत्तुलयति VidSrk_36.14d *(1206d) निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानकं VidSrk_41.48c *(1428c) निम्नावशिष्टसलिलानि मनो हरन्ति VidSrk_11.24c *(289c) नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां VidSrk_40.29c *(1361c) निरङ्कुश ivÃrƬho VidSrk_49.44c *(1681c) निरात्मकः शून्यतमः स वन्द्यः VidSrk_22.7d *(706d) निरानन्दः कुन्दे सह च सहकारैर् न रमसे VidSrk_33.56b *(1074b) निरानन्दा दारा व्यसनविधुरो बान्धवजनो VidSrk_42.43a *(1503a) निरालम्बो मार्गश् चरणरहितः सारथिर् अपि VidSrk_40.4b *(1336b) निरालोकं लोकं मरणशरणं बान्धवजनम् VidSrk_16.22b *(405b) निरीक्षन्ते यक्षाः फणिपतिपुरस्यापि चरितम् VidSrk_47.6d *(1582d) निरीक्ष्या रे मायी किम् इदम् इति पूर्वा विजयते VidSrk_19.46d *(604d) निरुद्धं हस्ताभ्यां झगिति मम नेत्रोत्पलयुगम् VidSrk_19.21d *(579d) निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम् VidSrk_48.35b *(1628b) निर्गच्छदङ्कुरशिखेव विभाति दंष्ट्रा VidSrk_6.42d *(145d) nirgamakelisamutsukaÓiÓivÃraïagìhaparirambha÷ VidSrk_10.25b *(239b) निर्गुणम् अप्य् अनुरक्तं प्रायो न समाश्रितं जहति सन्तः VidSrk_40.25a *(1357a) निर्गुणा अपि मार्गणाः VidSrk_49.22d *(1659d) निर्जेता नवखण्डमण्डलभुवो ये त्वत्प्रसादाद् वयम् VidSrk_41.18b *(1398b) निर्दग्धं विरहाग्निना वपुर् इदं तैर् एव सार्धं मम VidSrk_23.20b *(771b) निर्द्वन्द्वोच्चरदुच्चदर्दुररवैः कोलाहलिन्यो निशाः VidSrk_10.9d *(223d) निर्धनः किं करिष्यति VidSrk_49.44b *(1681b) निर्भिन्ना तनुर् आवयोर् इति मया तज् जातम् अद्य स्फुटम् VidSrk_20.13b *(624b) nirmajjaccakraÓalyÃkulataraïikarottìitÃÓvÅyadatta- VidSrk_46.3c *(1565c) निर्मलानां कुतो रन्ध्रं VidSrk_37.4a *(1216a) निर्माणम् आशानाशाय VidSrk_38.3c *(1256c) निर्माणं वपुषो ममोरुतपसस् तस्याश् च वामभ्रुवः VidSrk_17.24d *(488d) निर्मातुं प्रभवेन् मनोहरम् इदं रूपं पुराणो मुनिः VidSrk_16.73d *(456d) निर्माय निर्माय पुनर् भिनत्ति VidSrk_16.75d *(458d) निर्मायम् आयुधम् इदं मकरध्वजस्य VidSrk_16.3d *(386d) निर्मुक्तव्यालनीलद्युतिनवजलदव्याकुला विध्यपादाः VidSrk_10.49d *(263d) निर्मुक्तशेषधवलैर् अचलेन्द्रमन्थ- VidSrk_32.8a *(1002a) निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरः स्मर्यतां VidSrk_3.1c *(25c) निर्यद्वंशकरीरकोटय इव क्षोणीभृतो भोगिभिः VidSrk_10.39d *(253d) निर्यद्वासरजीवपिण्डकरणिं बिभ्रत् कवोष्णैः करैर् VidSrk_27.21a *(878a) निर्यन्त्रणप्रसरसैन्यभरेण यत्र VidSrk_46.4b *(1566b) निर्यन्त्रणं यत्र न वर्तितव्यं VidSrk_38.42a *(1295a) निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामध्वनि VidSrk_6.21b *(124b) निर्यन्मधुव्रतकदम्बमिषाद् वमन्ति VidSrk_30.6c *(962c) निर्यातः स पुनर् यमाय पयसाम् अन्तर्गतो vìava÷ VidSrk_36.19d *(1211d) निर्याताथ कथंचिद् अङ्गणम् अपि प्रेयांस् तु नालोकितः VidSrk_22.19b *(718b) निर्याता विषलिप्तभल्लिविषमाः कङ्केल्लिफुल्लच्छटाः VidSrk_8.35b *(186b) निर्याताः कपिलाः करालविरलश्मश्रूप्ररोहा इव VidSrk_28.10d *(894d) निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः VidSrk_11.19d *(284d) निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत् VidSrk_41.48d *(1428d) निर्यातो वदनेन कुक्षिवसतेः पत्युस् तलाद् अर्णसां VidSrk_6.8c *(111c) निर्यान्तं हरिणाङ्कम् अङ्कुरम् इव द्रष्टुं जनो जीवति VidSrk_29.21d *(917d) निर्यान्तीषु सखीषु वासभवनान् निर्गन्तुम् एवेहते VidSrk_17.5c *(469c) निर्यान्त्य् अस्याः कुवलयदृशो bëpavÃrÃæ प्रवाहाः VidSrk_22.47d *(746d) निर्यासैर् उडुभिर् निजेन वपुषा dattÃrghalÃjäjali VidSrk_29.22b *(918b) निर्लग्नाः क्वचिद् एकताम् उपगता बद्धाः क्वचिन् मोचिता VidSrk_41.20c *(1400c) निर्लज्ज हे जीवित न श्रुतं किं VidSrk_22.21c *(720c) निर्वाणगोचरगतो ऽपि मुहुः प्रदीपः VidSrk_26.3a *(856a) निर्वाणबाणदीपं जगद् इदम् अद्योति रत्नेन VidSrk_50.9b *(1706b) निर्वाणम् एष्यति कथं स मनोभवाग्निः VidSrk_23.52d *(803d) निर्वाणाज् जलविप्रकीर्णनिवहश्यामत्वम् आतन्वते VidSrk_27.25c *(882c) निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्तौ शृणिः VidSrk_38.4a *(1257a) निर्वाप्य दावविधुराणि च काननानि VidSrk_33.80b *(1098b) निर्वास्यतः प्रदीपस्य VidSrk_43.6c *(1523c) निर्वेदं नवमल्लिकासुरभयः साय्ंनया वायवः VidSrk_34.12d *(1136d) निर्व्याजं परिपालयन्ति जगतीरम्भोभिर् अम्भोमुचः VidSrk_48.25d *(1618d) nirvyƬhaæ न यदा तया तद् अखिलं खिन्नैस् तरत्तारकैः VidSrk_19.41c *(599c) nirvyƬhi÷ प्रतिपन्नवस्तुषु सताम् एकं बताहो व्रतम् VidSrk_40.16d *(1348d) निलीयान्योन्यस्मिन्न् उपरि सहकाराङ्कुरमयी VidSrk_23.38c *(789c) निवृत्तिः कल्याणी न पुनर् अवतारः कथम् अपि VidSrk_33.51d *(1069d) निवृत्ते सद्भावे जन इव जने गच्छति पुरः VidSrk_21.63b *(697b) निवेशाद् आकृष्टः स्मरशरशलाकोत्कर इव VidSrk_19.11d *(569d) निशान्ताद् अस्वन्तात् कथम् अपि विनिष्क्रान्तमधुना VidSrk_48.33c *(1626c) निशान्ताः प्रीणन्ति प्रमदकुररोद्गीतरभसो VidSrk_11.6c *(271c) निशान्धकारे विहिताभिसाराः सखीः शपन्तीह नितान्तमुग्धा VidSrk_24.27a *(833a) निशाशेषो निद्रां नुदति पटधूम्याटमुखरः VidSrk_9.5d *(195d) निश्चक्रस्य पिनाकिनः VidSrk_38.9d *(1262d) निश्वस्याश्रुजलफुतानतमुखः पान्थः पुनः प्रोषितः VidSrk_39.11d *(1314d) निश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् VidSrk_18.5b *(539b) निश्वासैर् अतिसंततैर् बुषकणाजालं खले विक्षिपन्न् VidSrk_35.39c *(1186c) निष्कन्दाः किम् उ कन्दरोदरभुवः क्षीणास् तरूणां त्वचः VidSrk_42.6a *(1466a) निष्कन्दीकृतशान्ति ये ऽपि च तपःकारागृहेष्व् आसते VidSrk_48.16b *(1609b) निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः VidSrk_35.18b *(1165b) निष्कूजस्तिमिताः क्वचित् क्वचिद् अपि प्रोच्चण्डसत्त्वस्वनाः VidSrk_47.14a *(1590a) निष्क्रामद्भ्रमरौघसम्भ्रमभराद् अम्भोजम् उज्जृम्भते VidSrk_30.4d *(960d) निष्ठीवन्त्य् अपि हस्तयन्त्रकलिताः पुण्ड्रेक्षुयष्ट्यो रसम् VidSrk_13.11d *(316d) निष्णातः कविकुञ्जरेन्द्रचरिते मार्गे गिरां वागुरः VidSrk_50.2b *(1699b) निष्पन्नम् अपि यः पात्रं VidSrk_38.36c *(1289c) निष्प्रत्यूहम् उपास्महे भगवतः कौमोदकीलक्ष्मणः VidSrk_6.3a *(106a) निष्यन्दस्फुरिताभिर् ओषधिरुचां शैलाः शिखाभक्तिभिः VidSrk_28.2a *(886a) निसर्गो ऽयं महात्मनाम् VidSrk_37.27d *(1239d) निःशक्तीकृतचन्दनौषधिविधाव् अस्मिंश् चमत्कारिणो VidSrk_22.12c *(711c) निःशङ्कम् अङ्कुरितपुष्पितकान्तिकाशे VidSrk_16.37c *(420c) निःशङ्कसुप्तहरिणीकुलसंकुलासु VidSrk_48.13c *(1606c) निःशेषच्युतचन्दनं स्तनतटो निर्यातराजो ऽधरो VidSrk_25.1a *(837a) ni÷Óe«ÃgÃrakarmaÓramaÓi"thilatanu÷ कुम्भदासी तथेह VidSrk_24.6b *(812b) निःशेषेण समापितो रतविधिर् वाचा तु नाङ्गीकृतः VidSrk_19.35d *(593d) निःश्वासैः कुचकुम्भपीठलुठनप्रत्युद्गमान् मांसलैः VidSrk_18.1c *(535c) निःसम्पातविसारिदर्दुररवा नीताः कथं रात्रयः VidSrk_10.6d *(220d) निःस्नेहासि कथं न भस्मपुरुषः स्नेहं बिभर्ति क्वचित् VidSrk_4.6b *(35b) नीचम् अब्धिम् अभियाति जाह्नवी VidSrk_40.22d *(1354d) नीचात् कर्णकटु श्रुतं धनम् अदाद् आरुढगर्वं वचः VidSrk_42.44b *(1504b) nŬÃd अपक्रम्य विधूय पक्षौ VidSrk_35.9a *(1156a) नीतं चेतो न च धवलितं हेलया नार्पितं च VidSrk_38.41b *(1294b) नीतं नैव यशः सुरेन्द्रभवनं शस्त्रेण शास्त्रेण वा VidSrk_42.9c *(1469c) नीताः कर्कत्वम् अर्कप्रवहणहरयो हारितोत्सङ्गलक्ष्मा VidSrk_32.7c *(1001c) नीते भासुरभालनेत्रतनुतां कल्पान्तदावानले VidSrk_4.41b *(70b) नीतो दूरम् अहं तया दयितया सामान्यलोकाद् अपि VidSrk_17.30d *(494d) नीपैः käcÅk­taviracanai÷ पिञ्जरं श्रोणिबिम्बं VidSrk_10.46a *(260a) नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः VidSrk_40.36d *(1368d) नीरन्ध्राः स्तनम् आलिखन्तु जठरच्छेदा नलग्रन्थयः VidSrk_24.1d *(807d) नीरन्ध्रैर् गृहवाटिकापरिसरेष्व् अङ्गारितैः किंशुकैः VidSrk_8.12b *(163b) नीरसान्य् अपि रोचन्ते VidSrk_37.38a *(1250a) नीराश्मन्तकशिम्बिचुम्बनमुखा धावन्त्य् अपःपूर्णिकाः VidSrk_31.7b *(987b) नीरे ऽस्मिन्न् अमृतांशुम् उत्सुकतया कर्तुं करे कौतुकिन् VidSrk_33.4a *(1022a) नीलपारावतायते VidSrk_29.55d *(951d) नीलाब्जकर्बुरितमध्यविनिद्रकुन्द- VidSrk_17.42c *(506c) नीलाब्जद्युतिनिर्भरा दरवलत्पक्ष्मावलीचारवः VidSrk_23.44b *(795b) नीलाब्जव्यतिमिश्रकेतकदलद्राघीयसीनां स्रजां VidSrk_17.4c *(468c) नीलाब्जैः शेखरश्रीरसितवसनता चेत्य् अभीकाभिसारे VidSrk_28.12c *(896c) नीलांशुकच्छत्रम् इवाम्बुवाहः VidSrk_10.13d *(227d) नीलेन्दीवरशङ्कया नयनयोर् बन्धूकबुद्ध्याधरे VidSrk_16.68b *(451b) नीलोत्पलानि कुमुदन्ति च सर्वशैलाः VidSrk_32.17c *(1011c) नीलोत्पले ऽपि विमृषति करम् अर्पयितुं कुसुमलावी VidSrk_16.8b *(391b) नीवारौदनमण्डम् उष्णमधुरं सद्यःप्रसूतप्रिया- VidSrk_35.41a *(1188a) नीवीबन्धवद् आगतं शिथिलताम् ÃbhëamÃïe ततो VidSrk_21.65c *(699c) नीवीं प्रति प्रणिहिते तु करे प्रियेण VidSrk_19.16c *(574c) नूनम् आज्ञाकरस् तस्याः VidSrk_17.25a *(489a) नूनं दर्पात् तुहिनरुचिना दुर्जनस्य प्रमार्ष्टुं VidSrk_38.41a *(1294a) नूनं न गोचरम् अभूद् दयिताननं वः VidSrk_16.28b *(411b) नूनं नीरजम् अस्तु वः शिवदिवे तल् लोकनाथाननम् VidSrk_2.7d *(23d) नूनं प्रावृत्समयकलुषैर् ऊर्मिभिस् तालतुङ्गैर् VidSrk_33.59c *(1077c) नूनं बिभर्ति मदनः पवनास्त्रम् अद्य VidSrk_23.53b *(804b) नूनं मिथः सखि मिलन्ति विलोकितानि VidSrk_29.7d *(903d) नूनं वासवदत्तया VidSrk_50.13b *(1710b) नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता VidSrk_23.9d *(760d) नूनं सुरालयम् इति स्फुटम् एतद् अद्य VidSrk_16.29b *(412b) नृत्यश्रमात् करनखोदरपीतवान्तैः VidSrk_27.27a *(884a) नृसिंहरूपस्य हरेर् नखाङ्कुराः VidSrk_6.27b *(130b) नेच्छेद् दरिद्रगृहिणी रजनीविरामम् VidSrk_39.8d *(1311d) नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः VidSrk_1.14b *(15b) नेत्राकुञ्चनसारणक्रमकृतप्रव्यक्तनक्तंदिनो VidSrk_44.14a *(1541a) नेत्रे चुम्बनपाटले च दधती निद्रालसे निव्रणे VidSrk_24.21b *(827b) नेत्रे तया किम् अपि यत् पुनरुक्तम् उक्तम् VidSrk_23.36d *(787d) नेत्रे दूरम् अनञ्जने जललवप्रस्यन्दिनी ते तनुः VidSrk_25.1b *(837b) नेत्रे नीररुची न lächanayugaæ चन्द्रे ऽस्त्य् अमन्दच्छवि VidSrk_2.7b *(23b) नेत्रेन्दीवरिणी मुखाम्बुरुहिणी भ्रूवल्लिकल्लोलिनी VidSrk_23.33a *(784a) नेत्रे bëpataraÇgiïÅ परिणतः कण्ठे कलः पञ्चमः VidSrk_22.30b *(729b) नेत्रे व्यालोकतारके VidSrk_25.10b *(846b) नेत्रैः पिङ्गोग्रतारैस् त्रिभिर् इव रविभिश् छिद्रितः कालमेघः VidSrk_4.11b *(40b) नेत्रोन्मेषविलोकिताखिलभुवो वर्षन्ति नक्तं घनाः VidSrk_10.21d *(235d) नेयं कुङ्कुमपङ्कपिञ्जरमुखी तेनोज्झिता स्यात् क्षणम् VidSrk_16.57b *(440b) नैकत्रार्थमृदुत्वे प्रायः श्लोके च लोके च VidSrk_42.57b *(1517b) नैकाप्य् एकम् असूत नापि च पुनः सूते न वा सोष्यते VidSrk_33.87b *(1105b) नैकाब्धिस्तिमितोदरः स भगवान् krŬÃjha«a÷ केशवः VidSrk_6.32b *(135b) नैको ऽप्य् असौ भ्रामक इत्य् अवैहि VidSrk_22.25d *(724d) नैतत् तोयं नभस्तः पतति मदजलं श्वासवातावधूतं VidSrk_22.5c *(704c) नैतत् समुन्नमितचूचुकमुद्रम् अन्तः- VidSrk_15.7a *(340a) नैतन् नभो लवणतोयनिधिर् एष पश्य VidSrk_29.8a *(904a) नैवं चेद् वस् तदानीं प्रधनधृतधनुर् मुक्तरावर्णविद्धं VidSrk_41.51c *(1431c) नैवं तत् को ऽत्र जीव द्रुतम् उपनय तं नन्व् अयं प्राप्त एव VidSrk_6.25b *(128b) नैवायं भगवान् उदञ्चति शशी गव्यूतिमात्रीम् अपि VidSrk_29.16a *(912a) नैवायं स इमं नृजः स इव वा नैवैष दोषाकरः VidSrk_33.47c *(1065c) नैवाश्रितेषु महतां गुणदोषचिन्ता VidSrk_40.40d *(1372d) नैवैके वयम् एव कोकिलवधूकण्ठोच्चरत्पञ्चम- VidSrk_8.2a *(153a) नैवोन्मुञ्चति वाचम् अञ्चितकला विघ्नन्ति मां कोकिलाः VidSrk_23.27b *(778b) नैषां गर्वगिरः शृणोषि न पुनः प्रत्याशया धावसि VidSrk_48.9b *(1602b) नैसर्गिको ऽयम् उपकाररसः परेषु VidSrk_33.72b *(1090b) नो गन्तुं न सखीजनो ऽस्ति चतुरो यो मां बलान् नेष्यति VidSrk_21.41b *(675b) नो चेच् चेतः प्रविश परमब्रह्मणि प्रार्थनैषा VidSrk_48.12d *(1605d) नो चेत् स्नेहरसावसेकविकसज्ज्वालावलीदारुणो VidSrk_22.6c *(705c) नोच्चैर्बाहुयुगेन शंसति मनोजन्मप्रवेशोत्सवम् VidSrk_15.37d *(370d) नो जाते कतमः स पुष्पधनुषा नीतः प्रसादश्रियम् VidSrk_22.22d *(721d) नो दृष्टवान् यद् असि तच् छव वञ्चितो ऽसि VidSrk_48.43d *(1636d) नोद्दिष्टं गुरुणा न बन्धुकथितं दृष्टं न शास्त्रे क्वचिद् VidSrk_15.25c *(358c) नोद्वृत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् VidSrk_42.38b *(1498b) नो धत्ते गुरुतां तद् अप्य् उपचिताभोगा नितम्बस्थली VidSrk_15.14c *(347c) नोपालम्भपदानि वाप्य् अकरणे तत्राभिधेयानि ते VidSrk_22.26b *(725b) नो बद्धं शरदिन्दुधामधवलं पाणौ मुहुः कङ्कणं VidSrk_42.9a *(1469a) नो मेघायितम् अर्थवारिविरहक्लिष्टे ऽर्थशस्ये मया VidSrk_42.38a *(1498a) नो वा दिक्करिनः क्वणन्मधुलिहः पर्यायपर्याणन- VidSrk_41.66c *(1446c) नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं VidSrk_42.38c *(1498c) नो वेत्सीदृशम् अत्र नेदृशम् इमां शून्याम् अवस्थां गता VidSrk_22.49b *(748b) नो वेद्मि मां पलितवर्णकभाजम् एतं VidSrk_43.9c *(1526c) नो शक्या गदितुं स्मरानलदशा यास्यास् त्वयि प्रस्थिते VidSrk_18.9a *(543a) नौके हृदयवत्य् असि VidSrk_33.88b *(1106b) न्यग्जानुद्वययन्त्रयन्तितघटीवक्त्रान्तरालस्खलद्- VidSrk_35.10c *(1157c) न्यग्भूतं बहिर् आस्थितं पुलकवत् संस्पर्शम् आतन्वति VidSrk_21.65b *(699b) न्यग्भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः क्षणम् VidSrk_35.36d *(1183d) न्यग्रोधे फलशालिनि स्फुटरसं किंचित् फलं पच्यते । VidSrk_33.44a *(1062a) न्यञ्चत्कर्परकूर्मकम्पविचटद्ब्रह्माण्डखण्डस्थिति VidSrk_5.3b *(73b) न्यञ्चत्पक्षपुटावकाशविरमत्पार्श्वोष्मभिर् नीयते VidSrk_9.8b *(198b) न्यञ्चद्भूत्सर्पदग्नि स्खलदखिलगिरि त्वङ्गदुत्तालमौलि VidSrk_4.29c *(58c) न्यस्तं चेतसि सज्जनैः सुकविभिः काव्येषु संचारितम् VidSrk_32.6b *(1000b) न्याय्यात् पथः प्रविचलन्ति पदं न धीराः VidSrk_37.3d *(1215d) पक्षाग्रेषु ग्रथितपृषतः कीर्णधाराः क्रमेण VidSrk_22.47b *(746b) पक्षाभ्यां सहितौ प्रसार्य चरणाव् एकैकशः पार्श्वयोर् VidSrk_35.6a *(1153a) पक्षासम्भववेपमानतनवः प्रोड्डीय किंचिद् भुवः VidSrk_35.4b *(1151b) पक्ष्मश्रेणि यद् अङ्गम् अङ्गजमनोराज्यश्रियाम् आश्रयः VidSrk_19.5b *(563b) पक्ष्माग्रग्रथिताश्रुबिन्दुविसरैर् मुक्ताफलस्पर्धिभिः VidSrk_22.34a *(733a) पक्ष्मान्तरस्खलिताः कपोलफलके लोलं लुठन्तः क्षणं VidSrk_21.29a *(663a) पङ्काङ्कं पल्वलानां वहति तटवनं माहिषैः kÃyakëai÷ VidSrk_9.13b *(203b) पङ्गुत्वेन शरीरजर्जरतया प्रायः स लक्ष्याकृतिर् VidSrk_24.22c *(828c) पञ्चत्वं द्वेषिसैन्ये स्थितम् अवनिपतिर् नाप संख्यान्तरं स VidSrk_46.11d *(1573d) पञ्च पञ्चनखा भक्ष्याः VidSrk_25.5c *(841c) पञ्जरं भुवनत्रयम् VidSrk_32.4b *(998b) पटच्छत्राकारं वहति गगनं धूलिपटलम् VidSrk_9.10b *(200b) पटुकटुकोष्मभिः कटकधातुरसस्य गिरेः VidSrk_27.5a *(862a) पटुर् अपि नियतात्मा कीर्तिम् एवाभिधत्ते VidSrk_38.50d *(1303d) पटुविघटनाद् ऊर्वोः पूर्वं प्रिये परिपश्यति VidSrk_19.51b *(609b) पट्टावकीर्णदयितार्द्रनखाक्षराली VidSrk_20.17b *(628b) पतति पुरुषस्य धैर्यं विषयविषाघूर्णिते मनसि VidSrk_49.8b *(1645b) पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकाप्रकरः VidSrk_19.30a *(588a) पतद्भृङ्गश्रेणीश्रियम् अपि कलङ्कः कलयति VidSrk_29.44d *(940d) पतनविषये पक्षौ स्यातां न यावद् इमौ क्षमौ VidSrk_33.33b *(1051b) पतन्तं भानुम् अम्बरात् VidSrk_27.13b *(870b) पतन्त्य् एते गृध्राः शवपिशितलोलाननगुहा- VidSrk_44.10c *(1537c) पतिर् दुर्वञ्चो ऽयं विधुरमलिनो वर्त्म विषमं VidSrk_24.24a *(830a) पत्युः प्रेम न खण्डितं निपुणया मानो ऽपि नैवोज्झितः VidSrk_21.56d *(690d) पत्यौ याते कलानां व्यति गतिवशाद् अस्तम् इन्दौ क्रमेण VidSrk_30.14a *(970a) पत्यौ विदेशयाते परं सुखं जघनचपलायाः VidSrk_24.19b *(825b) पत्रैः सास्रसखीजनोपरचिते तल्पे लुठन्त्या मुहुः VidSrk_18.9b *(543b) पथप्रतिस्पार्धि वपुर् धिनोतु वः VidSrk_49.1d *(1638d) पथिक हे विजहीहि वृथार्थितां VidSrk_39.25a *(1328a) पथि स्खलन्ती बत वारिधाराम् आलिङ्गितुं vächati वारिदानाम् VidSrk_24.27b *(833b) पदप्रमाणम् आधारम् VidSrk_40.46c *(1378c) पदबन्धा सरस्वती VidSrk_50.23d *(1720d) पदभ्रष्टा देवी सरिद् अपि सुराणां भगवती VidSrk_42.41b *(1501b) पदभ्रंशेतानां भवति विनिपातः शतमुखः VidSrk_40.21d *(1353d) पदहीनान् बिलवसतीन् भुजगान् इव जातभोगसंकोचान् VidSrk_41.13a *(1393a) पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये VidSrk_36.14c *(1206c) पदानाम् अर्थात्मा रमयति न तूत्तानितरसः VidSrk_50.8b *(1705b) पद्भ्यां मुक्तास् तरलगतयः संश्रिता लोचनाभ्यां VidSrk_15.22a *(355a) पद्माकरः परिमितो ऽपि वरं स एव VidSrk_33.3a *(1021a) पद्मायाः श्वसितानिलानि च शरत्कालस्य तच् च स्फुटं VidSrk_41.64c *(1444c) पद्मिन्याः सरसं दलं विनिहितं यस्याः शमायोरसि VidSrk_18.19b *(553b) पयसि सरसः स्वच्छे matsyä जिघृक्षुर् इतस् ततो VidSrk_35.17a *(1164a) पयस् तेजो वायुर् गगनम् अवनिर् विश्वम् अपि वा VidSrk_40.31a *(1363a) परकीयैर् अपरथा VidSrk_33.88c *(1106c) परगुणतत्त्वग्रहणं स्वगुणावरणं परव्यसनमौनम् VidSrk_37.21a *(1233a) परच्छिद्रानुसारिणि VidSrk_38.45b *(1298b) परद्रोहः सरस्वतीम् VidSrk_38.46d *(1299d) परपरिभवो मानस्थानैर् न मानिनि सह्यते VidSrk_21.50d *(684d) परभृतशिशो मौनं तावद् विधेहि नभस्तलोत्- VidSrk_33.33a *(1051a) परमसुहृद् अनङ्गो रोहिणीवल्लभस्य VidSrk_14.5b *(327b) परमाद्भुतरसधामन्य् उत्सलिते जगति वल्लनाम्भोधौ VidSrk_50.37a *(1734a) परसंतापनहेतुर् यत्राहनि न प्रयाति निष्पत्तिम् VidSrk_38.37a *(1290a) परस्परपरिस्खलद्वलयनिःस्वनैर् दन्तुराः VidSrk_35.31b *(1178b) पराक्ष्णाम् अग्राह्यं युवतिषु वपुः संक्रमयति VidSrk_21.35b *(669b) परागैः पुष्पाणाम् उपरचितभस्मव्यतिकरः VidSrk_34.10b *(1134b) paräca÷ संचारान् अविनयवतीनां विवृणुते VidSrk_24.25d *(831d) परार्थे नीचे ऽपि व्रजति लघुतां यो ऽर्थिसुभगाम् VidSrk_33.13b *(1031b) परावृत्ता गावस् तरुषु वयसां कूजति कुलं VidSrk_27.9a *(866a) परां व्रजति विक्रियां न हि भयं ततः पश्यति VidSrk_38.39b *(1292b) परिकलितकलङ्कः स्तोकपङ्कानुलेपो VidSrk_29.36c *(932c) परिक्षामं चक्षुः पततु मयि तस्या मृगदृशः VidSrk_17.3d *(467d) परिचकितपुरन्ध्रीपातिताभ्यर्णभाण्डम् VidSrk_35.29b *(1176b) परिचयचले चिन्ताचक्रे निधाय विधिः खलः VidSrk_38.14b *(1267b) परिचयपरिचुम्बत्प्रेमकौतूहलानाम् VidSrk_15.6b *(339b) परिचितगुणद्वेषी लोको नवं नवम् इच्छति VidSrk_40.28d *(1360d) परिच्छेदव्यक्तिर् भवति न पुरस्थे ऽपि विषये VidSrk_17.20a *(484a) परिच्छेदातीतः सकलवचनानाम् अविषयः VidSrk_17.21a *(485a) परिजनपरित्यागोपायो न मानपरिग्रहः VidSrk_21.53d *(687d) परिणतलवलीफलाभिपाण्डुस् VidSrk_29.37a *(933a) परिणतशरकाण्डस्निग्धपाण्डुः कपोलः VidSrk_19.32d *(590d) परिणतिपरिपाटिव्याकृतेनारुणिम्ना VidSrk_35.45c *(1192c) परिणतिर् अवधार्या यत्नतः पण्डितेन VidSrk_49.29b *(1666b) परिणतिविरसत्वात् संगमेन प्रियायाः VidSrk_17.13b *(477b) परिणतिसुकुमार स्वादुमाकन्द निन्दां VidSrk_33.102a *(1120a) परित्याजितहेतयः VidSrk_41.65d *(1445d) परिभजसि यद् एतत् तद्विभूतिस् तथैव VidSrk_33.61b *(1079b) परिमलितहरिद्रान् सम्प्रति द्राविडीनां VidSrk_8.32c *(183c) परिमितकदन्नवण्टनविद्यापारंगता गृहिणी VidSrk_39.10b *(1313b) परिमुक्तकण्ठरोधः परपुष्टः क्षरति माधुर्यम् VidSrk_8.29b *(180b) परिमृषन्न् इव कुङ्कुमकान्तिना VidSrk_29.2d *(898d) परिम्लानं पीनस्तनजघनसङ्गाद् उभयतस् VidSrk_22.10a *(709a) परिशुद्धाम् अपि वृत्तिं समाश्रितो दुर्जनः परान् व्यथते VidSrk_38.16a *(1269a) परिष्वङ्गो ऽनङ्गं पुनर् अपि शनैर् अङ्कुरयति VidSrk_9.2d *(192d) परिस्पन्दो वाचाम् अपि च कुचयोः सन्धिर् अभवत् VidSrk_15.29d *(362d) परिस्पन्दो वाचाम् अभिनवविलासोक्तिसरसः VidSrk_15.34b *(367b) परिस्फुरत तारकाश् चरत चौरचक्राण्य् अलं VidSrk_30.10a *(966a) परिहरति सुषुप्तं हालिकद्वन्द्वम् आरात् VidSrk_12.7c *(299c) परीरम्भारम्भः स्पृशति परम् इच्छां न तु भुजौ VidSrk_21.58a *(692a) परीवाहः प्रतिक्रिया VidSrk_49.47b *(1684b) परुषाक्षरवादिनः VidSrk_38.44b *(1297b) परेषां गुह्यगुप्तये VidSrk_37.38d *(1250d) पर्यङ्कः शिथिलीकृतो न भवता सिंहासनान् नोत्थितं VidSrk_41.22a *(1402a) पर्यङ्काश्लेषबन्धद्विगुणितभुजगग्रन्थिसंवीतजानोर् VidSrk_4.28a *(57a) पर्यन्तपरितापिनः VidSrk_48.32d *(1625d) पर्यन्तस्थितचारुवृत्तकठिनीखण्डच्छविं vächati VidSrk_30.1d *(957d) पर्यन्ताः प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जतीव VidSrk_28.9b *(893b) पर्यन्तेषु च यूथिकासुमनसाम् उज्जृम्भितं जालकैः VidSrk_10.1b *(215b) पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये VidSrk_27.3c *(860c) पर्यस्ताग्निशिखाकलापजटिलान् निःसृत्य दूरं वनात् VidSrk_42.33b *(1493b) पर्याकुलयति गृहिणीम् अकिंचनः कृपणसंवासः VidSrk_39.19b *(1322b) पर्वते परमाणौ च VidSrk_50.16c *(1713c) पलितेष्व् अपि दृष्टेषु VidSrk_43.7a *(1524a) पल्यङ्कं क्षणमात्रम् आस्तृणु विधुं गण्डोपधानीकुरु VidSrk_22.6b *(705b) पल्लीपतिर् यावद् अविद्धकर्णः VidSrk_33.15d *(1033d) पवनरयतिरश्चीस् तोयधाराः प्रतीच्छन् VidSrk_35.29c *(1176c) पवनाशिनो ऽपि भुजगाः परोपघातं न मुञ्चन्ति VidSrk_38.16b *(1269b) पश्चात् क्षीणधनां बहिर्निजदशां दृष्ट्वा मृणालच्छलाद् VidSrk_49.20c *(1657c) पश्चात् तापभरेण तानवकृता नीता परं लाघवम् VidSrk_31.3b *(983b) पश्चात् तुल्यसमुन्नतिव्यतिकरं सौवर्णकुम्भद्वया- VidSrk_16.5c *(388c) पश्चात् पार्श्वम् अपूरितान्तरवियद् यत्र स्वनन् भ्राम्यति VidSrk_36.8d *(1200d) पश्चाद् अङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गम् उच्चैर् VidSrk_35.19a *(1166a) पश्चाद् अम्भोधरजलपरीपातम् आसाद्य तुम्बी VidSrk_39.3c *(1306c) पश्चाद् आकुलयोर् अपाङ्गवलनान् मिश्रीभवच्चक्षुषोर् VidSrk_21.33c *(667c) पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतं सखीम् VidSrk_18.19d *(553d) पश्चार्धसुस्थमनसः स्तनम् उत्पिबन्ति VidSrk_35.21d *(1168d) पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् VidSrk_35.2b *(1149b) पश्चाल् लीलावलयरणितं चामरग्राहिणीनाम् VidSrk_48.12b *(1605b) पश्य गोभट किं कुर्मः VidSrk_42.3a *(1463a) पश्यन्तो निजकण्ठकाण्डमलिनां कादम्बिनीम् उन्नत- VidSrk_10.22c *(236c) पश्यन्न् अक्षैर् विलक्षं वलितगलचलत्कम्बलं त्र्यबकं वः VidSrk_5.7d *(77d) पश्य प्रसीद चरमाचलचूलचुम्बि VidSrk_21.34c *(668c) पश्य भ्रातर् इयं हि गौरवजराधिक्कारकेलिस्थली VidSrk_42.2c *(1462c) पश्य व्योमनि लोहितायति शनैर् एषा दशा वर्तते VidSrk_4.5b *(34b) पश्यसि नखसम्भूतां रेखां वरतनु पयोधरोपान्ते VidSrk_20.7a *(618a) पश्यान्तःप्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्रसंघः VidSrk_44.1d *(1528d) पश्यैतद् विजयध्वजम् VidSrk_43.1b *(1518b) पश्यैते तरवो ऽपि सुन्दरि जरत्पत्रव्ययानन्तरोद्- VidSrk_8.2c *(153c) पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः VidSrk_29.12b *(908b) पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति VidSrk_35.2d *(1149d) पश्योदञ्चद् aväcad अञ्चितवपुः पश्चार्धपूर्वार्धभाक् VidSrk_49.18a *(1655a) पाकक्रमः कपिशिमानम् उपादधाति VidSrk_35.37d *(1184d) पाकक्षामतिलाः समुत्सुकयितुं शक्ताः कपोतान् भुवः VidSrk_13.10a *(315a) पाकप्रश्लथपत्रकोषदलनव्यक्ताङ्कुरग्रन्थयो VidSrk_13.11c *(316c) पाकस्वीकारनम्रे शिरसि निविशते शूकशालेः शुकाली VidSrk_11.17b *(282b) pÃkotpŬitadìimÅphaladaÓÃæ कैश्चिद् दिनैर् यास्यति VidSrk_41.57d *(1437d) पाटितध्वान्तमातङ्ग- VidSrk_29.52c *(948c) पाठीनैः पृथुपङ्कपीठलुठनाद् अस्मिन् मुहुर् मूर्छितम् VidSrk_33.41b *(1059b) पाणिप्रेङ्खणतो विशीर्णशिरसः स्वेदावरुग्णश्रियस् VidSrk_49.53a *(1690a) पाणिर् लेखाविधिषु नितरां वर्तते किं करोमि VidSrk_23.2d *(753d) पाणिस्थाय विषाय वीर्यमहते कण्ठे मणिं बिभ्रती VidSrk_5.32b *(102b) पाणौ पद्मधिया मधूकमुकुलभ्रान्त्या तथा गण्डयोर् VidSrk_16.68a *(451a) पाणौ शोणतले तनूदरि दरक्षामं कपोलस्थलं VidSrk_21.17a *(651a) पाण्डिच्छायः स्तनपरिसरो यूथिकाकण्ठसूत्रैर् VidSrk_10.46c *(260c) पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथागोचरम् VidSrk_22.30d *(729d) पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका VidSrk_29.56d *(952d) पातः पूष्णो भवति महते नैव खेदाय यस्मात् VidSrk_33.57a *(1075a) पातालकुक्षिकुहरे विनिवेशितं च VidSrk_33.23d *(1041d) पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं VidSrk_5.3c *(73c) पातालमूलतिमिराणि तिरस्करोति VidSrk_32.15b *(1009b) पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः VidSrk_5.4b *(74b) पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिग्मण्डलो VidSrk_6.32a *(135a) पातुं कर्णरसायनं रचयितुं वाचः सतां संमतां VidSrk_50.3a *(1700a) पात्रापात्रविचारणास्व् अनिपुणः प्रायो भवेद् ईश्वरः VidSrk_40.35d *(1367d) पात्रावाप्तिसमुत्सुकेन बलिना सानन्दम् आलोकितं VidSrk_6.21c *(124c) पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः VidSrk_36.5b *(1197b) पाथोदेर् अवशिष्टम् अम्बु कथम् अप्य् उद्गीर्णम् अन्तो ऽर्णवम् VidSrk_36.19b *(1211b) पाथोनिधिः कुसुमचापभृतो विकारः VidSrk_18.4b *(538b) पाथोबिन्दुभिर् अक्षिसन्धिषु शनैः संसिच्यमानः सुखं VidSrk_9.12c *(202c) पादपा इव सज्जनाः VidSrk_37.17d *(1229d) पादाम्भोजसमीपसंनिपतितस्वर्णाथदेहस्फुरन्- VidSrk_1.14a *(15a) पादाहतो ऽथ धृतदण्डविघट्टितो वा VidSrk_38.15a *(1268a) पानाध्मानवशाद् अरोचकरुजश् चक्रे चिरस्यास्पदम् VidSrk_6.10d *(113d) पानोत्सवं किम् अकरिष्यत चन्द्रिकासु VidSrk_16.28d *(411d) पान्तु त्वाम् अकठोरकेतकशिखासंदिग्धमुग्धेन्दवो VidSrk_4.15c *(44c) पान्तु त्वां नागनालग्रथितशिवशिरःश्रेणयो भैरवस्य VidSrk_4.10d *(39d) पान्थस् तप्त्वा प्रसुप्तस् तदनु तततृणे धामनि ग्रामदेव्याः VidSrk_39.2b *(1305b) पान्थस्त्रीमनसां स्मरानलकणासन्तानशङ्कास्पृशः VidSrk_10.20b *(234b) पान्थस्यारात् क्षणम् इव गतेर् मन्दिमानं दिशन्ति VidSrk_13.4a *(309a) पान्थ स्वैरगतिं विहाय झटिति प्रस्थानम् आरभ्यताम् VidSrk_24.4a *(810a) पान्थः किं च मरीचिवीचिषु पयःपूरभ्रमः क्लामति VidSrk_31.11d *(991d) पान्थः स्वशासनविलङ्घनजातकोप- VidSrk_10.28c *(242c) पान्थायेत्थं युवत्या कथितम् अभिमतं व्याहृतिव्याजपूर्वम् VidSrk_24.6d *(812d) पान्थाः पोतवद् आपिबन्ति कलुषं धान्याः प्रतप्तं पयः VidSrk_31.12b *(992b) पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः VidSrk_12.13d *(305d) पान्थे पद्मसरो ऽन्तशाद्वलभुवि nyasyäcalaæ शायिनि VidSrk_24.16a *(822a) पान्थैः शुष्कविवादबद्धकलहैः पुण्याग्निर् आसेव्यते VidSrk_13.10d *(315d) पापाद् बिभति न द्विषः VidSrk_37.27b *(1239b) पापो यावद् अहं ब्रवीमि धनिने देहीति दीनं वचः VidSrk_42.17d *(1477d) पायाच् चिरं सुगतवंशधरः कुमारः VidSrk_3.3d *(27d) पायात् पार्वणसांध्यताण्डवविधौ यस्योल्लसत्काननो VidSrk_4.23a *(52a) पायाद् अपास्ततिमिरो मिहिरोपमेयः VidSrk_1.5b *(6b) पायाद् बालेन्दुमौलेर् अनवरतभुजावृत्तिवातोर्मिवेग- VidSrk_4.29a *(58a) पायाद् वस् तरुणारुणांशुकपिशा शम्भो जटासंहतिः VidSrk_4.26d *(55d) पायाद् वः करमूर्धसुस्थितमहाशैलः सलीलो हरिः VidSrk_6.37d *(140d) पायाद् वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर् वपुः VidSrk_6.21d *(124d) पायाद् वः पितुर् अङ्गभाक् ÓiÓujanakrŬonmukha÷ षण्मुखः VidSrk_5.22d *(92d) पायाद् वः समयः स मारजयिनो वन्ध्यायितास्त्रोत्करः VidSrk_1.10a *(11a) पायाद् वः सुरजाह्वनीजलरयभ्राम्यज्जटामण्डली- VidSrk_4.39a *(68a) पायाद् वः sphuÂabëpakampapulakaæ रत्या जिनो वन्दितः VidSrk_1.13d *(14d) पायाद् वो घनताण्डवव्यतिकरप्राग्भारखेदस्खलद्- VidSrk_4.13c *(42c) पायासुर् वो ऽतिवीर्यास् त्रिभुवनजयिनः पञ्चबाणस्य बाणाः VidSrk_14.2d *(324d) पारं गत्वा श्रुतौघस्य VidSrk_48.3c *(1596c) पारं लङ्घितवान् पुरा तद् अधुना नाश्चर्यम् आपादयेत् VidSrk_32.18b *(1012b) पारावारगतैश् च कोकमिथुनैर् आनन्दतो गद्गदं VidSrk_30.9c *(965c) पार्थस्यापि पराभवं यदि रिपुर् नादात् क्व तादृक् तपो VidSrk_40.36c *(1368c) पार्वत्या सभयं भुजङ्गवलयीत्य् आलोकितः पातु वः VidSrk_4.36d *(65d) पार्श्वस्था इव भान्ति हन्त ककुभो निःसन्धिरुद्धान्तराः VidSrk_28.4b *(888b) पार्श्वाभ्यां शिरसा निमीलितदृशः कामं निमज्य क्रमाद् VidSrk_10.24a *(238a) पार्श्वाभ्यां सप्रहाराभ्याम् VidSrk_25.8a *(844a) पार्श्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान् मुहुः VidSrk_35.10b *(1157b) पार्श्वौ कम्पजडौ पिधाय कफणिद्वन्द्वेन romäcità VidSrk_12.9c *(301c) पाशेनायतशालिना सुनिबिडं संयम्य लोकत्रयम् VidSrk_14.6b *(328b) पाशैर् मही हुतवहज्वलिता वनान्ताः VidSrk_33.22b *(1040b) pëÃïaprakara÷ कृतो ऽयम् अखिलः क्षीणो गिरीणां गणः VidSrk_46.9b *(1571b) पांशुप्रांशुभराभिर् आभिर् अभितो वातोर्मिभिर् वर्त्मनः VidSrk_31.13b *(993b) पांशुर् वारणकर्णतालपवनैर् दिक्प्रान्तनीहारताम् VidSrk_41.48b *(1428b) पिकत्रोटीत्रुट्यद्विकचसहकाराङ्कुरलिहः VidSrk_34.19b *(1143b) पिण्डीभवन्निबिडमूर्तिपरम्पराभिः VidSrk_32.20d *(1014d) पिधातुं यद् दृश्यं घटयति घनालिङ्गनम् अपि VidSrk_19.7b *(565b) पिनष्टीव तरङ्गाग्रैर् VidSrk_29.39a *(935a) पिपासाकुलितं मनः VidSrk_17.28d *(492d) पिबति निदाघज्वरिता घनधारां करपुटेनैव VidSrk_10.44b *(258b) पिबति व्योमकटाहे संसक्तचलत्तडिल्लतारसनः VidSrk_10.43a *(257a) पिबत्य् एको ऽन्यस्माद् घनरुधिरम् आछिद्य चषकं VidSrk_44.11a *(1538a) पिबन्ति स्वच्छन्दं स्तनम् अधरम् अम्भः सुकृतिनः VidSrk_48.28d *(1621d) पिशाचा वल्गन्तु स्थगयतु तमिस्रं च ककुभः VidSrk_33.50d *(1068d) पिशाचीनां चेतः स्पृशति गृहकृत्यप्रवणता VidSrk_27.9b *(866b) पिष्टानां प्रसभं घनाघनघटासंघट्टतो विद्युतां VidSrk_10.20c *(234c) पिहितपुलकोद्भेदं सुभ्रूश् चकर्ष न कञ्चुकम् VidSrk_19.49b *(607b) पीततुङ्गकठिनस्तनान्तरे VidSrk_20.4a *(615a) पीतं येन सरोजिनीदलपुटे होमावशिष्टं पयः VidSrk_49.52b *(1689b) पीतः कर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः VidSrk_15.17b *(350b) पीतः सो ऽपि न पूरितं च जठरं तस्मै नमो ऽगस्तये VidSrk_36.9d *(1201d) पीतः स्त्रीणां विलोचनैः VidSrk_41.5b *(1385b) पीताद् अप्य् अधिकं तपोवनमृगः पर्याप्तम् आचामति VidSrk_35.41b *(1188b) पीताम्बराय तनयां प्रददौ पयोधिस् VidSrk_40.8a *(1340a) पीताम्भःस्तिमिताः सृजन्ति सलिलान्य् आबद्धधारं घनास् VidSrk_10.9a *(223a) पीत्वा भृशं कमलकुड्मलशुक्तिकोषा VidSrk_30.6a *(962a) पीनोरुद्वयलीनचीनवसना स्तोकावनम्रा जलात् VidSrk_35.13c *(1160c) पीयन्ते हलमुक्तमग्नमहिषप्रक्षोभपर्याविलाः VidSrk_9.16d *(206d) पीयूषद्रवपानदोहदरसव्यग्रोरगग्रामणी- VidSrk_4.3a *(32a) पुच्छाग्रे गृहिणी स्वरेषु शिशवो लग्ना वधूः कम्बले VidSrk_39.14b *(1317b) पुच्छोदस्तविसारिणो जलनिधेः स्वर्गङ्गया संगम- VidSrk_6.17a *(120a) पुञ्जीकृत्याखिलाङ्घ्रीन् क्रमवशविनमज्जानुर् उन्मुक्तकायः VidSrk_35.20b *(1167b) पुण्ड्रेक्षुकाण्डसुहृदो मधुराम्बुभावाः VidSrk_37.7a *(1219a) पुण्याग्नौ pÆrïavächa÷ प्रथमम् अगणितप्लोषदोषः प्रदोषे VidSrk_39.2a *(1305a) पुत्रस् त्वं त्रिपुरद्रुहः पुनर् अहं शिष्यः किम् एतावता VidSrk_45.20a *(1561a) पुनर् इह विरहिश्वासैर् मलयमरुन् मांसलीभवति VidSrk_34.16b *(1140b) पुनर् उक्तावधि वासरम् एतस्याः कितव पश्य गणयन्त्याः VidSrk_18.24a *(558a) पुनर् उपचितप्रायप्रेम्णोः पुनस् त्रपमाणयोः VidSrk_19.42b *(600b) पुनर्जन्मन्य् अस्मिन्न् अनुभवपथं यो न गतवान् VidSrk_17.21b *(485b) पुनर् लज्जालोलं मयि विनिहितं लोचनयुगम् VidSrk_19.27d *(585d) पुनस् तत्सङ्गशङ्कीव VidSrk_34.3c *(1127c) पुनः स्थितो यो भवभूतिरेखया VidSrk_50.22c *(1719c) पुनातु भवतो हरेर् अमरवैर्नाथोरसि VidSrk_6.13c *(116c) पुनीताद् वः स्मेरक्षितिधरसुतापाङ्गविषयः VidSrk_4.40d *(69d) पुनीयाद् दीर्घं वो दीर्घं वो हरशिरसि गङ्गाकलकलः VidSrk_4.24d *(53d) पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां VidSrk_29.13c *(909c) पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते VidSrk_19.22d *(580d) पुरस्ताद् आकीर्णाः कलविरुतिभिः सारसकुलैः VidSrk_11.13b *(278b) पुरस्ताद् आनम्रत्रिदशपतिगारुत्मतमणेर् VidSrk_4.40a *(69a) पुरः पाण्डुप्रायं तदनु कपिलिम्ना कृतपदं VidSrk_13.17a *(322a) पुराणम् इत्य् एव न साधु सर्वं VidSrk_37.34a *(1246a) पुरा याताः केचित् तदनु चलिताः केचिद् अपरे VidSrk_49.39a *(1676a) पुरारिः संवृण्वन् विगलदुपसंव्यानम् अजिने VidSrk_4.40c *(69c) पुरारे न प्रायः क्वचिद् अपि भवन्तं प्रणतवान् VidSrk_4.7b *(36b) पुरुषरत्नम् अलंकरणं भुवः VidSrk_42.13b *(1473b) पुरो नः सम्प्राप्तास् तटभुवि सलिप्सं तु वसताम् VidSrk_33.31c *(1049c) पुरो नानाभङ्गान् अनुभवति पश्यैष जलदः VidSrk_40.47b *(1379b) पुरो वा पश्चाद् वा तद् इदम् अविपर्यासितरसं VidSrk_37.2c *(1214c) पुलकम् इव यत्प्राप्तोच्छ्वासव्युदस्तमिथोन्तरम् VidSrk_15.45b *(378b) पुलकाङ्कुरशालिनी VidSrk_39.15b *(1318b) पुष्करिणि किम् इदम् उचितं तां चेदानीम् अधो नयसि VidSrk_33.94b *(1112b) पुष्पभ्रान्तिभिर् आपतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः VidSrk_8.6d *(157d) पुष्पवतीव सलज्जा हसितहरनिरीक्षिता जयति VidSrk_5.17b *(87b) पुष्पव्याजाद् विसृजति शिखाश्रेणिम् udgìhaÓoïÅm VidSrk_8.25d *(176d) pu«pìhyÃ÷ शतपुष्पिकाः फलभृतः सिध्यन्ति सिद्धार्थकाः VidSrk_13.16c *(321c) पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्डत्विषः VidSrk_8.17b *(168b) पुष्पोन्मेषवती च किंशुकलता नीतावनीं वायुना VidSrk_42.54b *(1514b) पुंसः का नाम कामिता VidSrk_43.7b *(1524b) पुंसः कुलं न हि निमित्तम् उदात्ततायाः VidSrk_40.14b *(1346b) पुंसः स्वरूपविनिरूपणम् एव कार्यं VidSrk_40.10a *(1342a) पुंस्कोकिलाभिहितिमन्त्रपदैर् जुहोति VidSrk_18.16d *(550d) पूजा विलोकनविगूहनचुम्बनानि VidSrk_14.11b *(333b) पूरयित्वार्थिनाम् आशां VidSrk_48.3a *(1596a) pÆrotpŬe तडागस्य VidSrk_49.47a *(1684a) पूर्णश्रोतसि शान्तचातकतृषि व्यामुग्धचन्द्रत्विषि VidSrk_10.36c *(250c) पूर्णं कपोलतलम् अश्रुजलैर् यद् अस्या VidSrk_22.8a *(707a) पूर्णे ऽग्रे कलशो विलासवनिताः स्मेराननाः कन्यका VidSrk_41.69a *(1449a) पूर्वप्रवाहमहिमानम् उदाहरन्ति VidSrk_11.25d *(290d) पूर्वं तु त्वयि मुक्तमञ्जरिभरोन्निद्रे य इन्दिन्दिरः VidSrk_33.85b *(1103b) पूर्वाकारम् उरस् तथापि कुचयोः शोभां नवाम् ईहते VidSrk_15.14b *(347b) पूर्वापरापरामर्शाद् VidSrk_39.29c *(1332c) पूर्वार्जिताशुभवशीकृतपौरुषस्य VidSrk_33.79c *(1097c) पूषा प्रातर् गगनपथिकः प्रस्थितः पूर्वशैलात् VidSrk_13.3a *(308a) पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव VidSrk_49.7a *(1644a) पृथुगगनकबन्धस्कन्धचक्रं किम् एतत् VidSrk_27.17a *(874a) पृथुर् असि गुणैः कीर्त्या रामो नलो भरतो भवान् VidSrk_41.37a *(1417a) पृथ्वि स्थिरा भव भुजंगम धारयैनां VidSrk_45.10a *(1551a) पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान् VidSrk_6.2a *(105a) पृष्ठान्तः पार्श्वकण्डूव्यपनयनरसाद् द्विस् त्रिर् उद्वर्तिताङ्गः VidSrk_35.20c *(1167c) p­«ÂhëÂhÅlaprati«ÂhÃm अवनिम् अवनमत् कर्परः कूर्मराजः VidSrk_46.2d *(1564d) पृष्ठे श्रियं विततकुन्तलवत् तनोति VidSrk_27.16d *(873d) पृष्ठेषु शङ्खशकलच्छविषु च्छदानां VidSrk_11.15a *(280a) पोतान् एतान् अपि गृहवति ग्रीष्ममासावसानं VidSrk_39.3a *(1306a) पोतो दुस्तरवारिराशितरणे दीपो ऽन्धकारागमे VidSrk_38.4b *(1257b) पोतोपाया इह हि बहवो लङ्घनाय क्षमन्ते VidSrk_42.50b *(1510b) पौरस्त्यं च पुराणसीधुमधुरच्छायं नभो वर्तते VidSrk_30.7d *(963d) पौलस्त्यस्य पुरः praïÃmaracitapratyagraseväjali÷ VidSrk_45.6d *(1547d) पौलस्त्यः कथम् अन्यदारहरणे दोषं न विज्ञातवान् VidSrk_40.5a *(1337a) 'प्य् अधिकम् अधिकं यत् सौरभ्यं तनोति मनोहरम् VidSrk_33.64d *(1082d) प्रकटनखपदाङ्कः किं च romäcamudra÷ VidSrk_19.32b *(590b) प्रकटयति क्षणभङ्गं पश्यति सर्वं जगद् गतं शून्यम् VidSrk_18.10a *(544a) प्रकटितं विधिना बहु नैपुणम् VidSrk_17.40d *(504d) प्रकामफलदायिनी VidSrk_16.79b *(462b) प्रकामं प्रोन्मज्जद् वपुर् अपि च तस्या विजयते VidSrk_15.8d *(341d) प्रकृतिचपले का नः pŬà गते हतजीविते VidSrk_21.23d *(657d) प्रकृतिपुरुषं दृष्ट्वैवाग्रे न कुप्यति गाम् अपि VidSrk_40.20b *(1352b) प्रकृतिर् इह खलानां दोषचित्तं गुणज्ञे VidSrk_38.50a *(1303a) प्रकृतिसिद्धम् इदं हि महात्मनाम् VidSrk_37.13d *(1225d) प्रकृत्या कल्याणी मतिर् अनवगीतः परिचयः VidSrk_37.2b *(1214b) प्रकृत्या गम्भीरः कविर् इह सशब्दो विजयते VidSrk_50.35d *(1732d) प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदम् इदम् VidSrk_33.53d *(1071d) प्रक्षीणैर् निजवंशभूर् इति मितैर् अत्यज्यमानाः कुलैः VidSrk_35.28b *(1175b) प्रगल्भानाम् अन्ते निवसति शृणोति स्मरकथां VidSrk_15.36a *(369a) प्रगल्भो गण्डाली न विधुरयमक्षुण्णकिरणः VidSrk_29.58b *(954b) प्रचलवलयमालास्फालकोलाहलेन VidSrk_20.5d *(616d) प्रच्छन्ने च वधूर् विभागकुशला मध्ये स्थिता गेहिनी VidSrk_39.5b *(1308b) प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः VidSrk_9.15b *(205b) प्रणत्या बहुलाभो ऽपि VidSrk_40.45a *(1377a) प्रणयमधुरः सद्भावो वां चिराय विवर्धताम् VidSrk_18.17d *(551d) प्रणयविशदां वक्त्रे दृष्टिं ददाति विशङ्किता VidSrk_24.18a *(824a) प्रणामान्तो मानस् त्यजसि न तथापि क्रुधम् अहो VidSrk_21.20c *(654c) प्रणालीदीर्घस्य प्रतिकलम् अपाङ्गस्य सुहृदः VidSrk_17.56a *(520a) प्रणालीभिः पञ्चाभवद् इति किम् अन्यद् भुजकरात् VidSrk_2.4d *(20d) प्रतापाय जगन्नाथ VidSrk_32.10c *(1004c) प्रताप्योर्वीं सर्वां वनगहनम् उच्छाद्य सकलम् VidSrk_10.37b *(251b) प्रतिगेहम् उपस्थिताः VidSrk_39.28b *(1331b) प्रतिदिशम् अपरस्त्रीसंगशंसी विसर्पन् VidSrk_20.16c *(627c) प्रतिनयननिपाताः सुभ्रुवो विभ्रमन्ति VidSrk_17.57d *(521d) प्रतिनवसंध्यया सपदि संवलितं शुशुभे VidSrk_27.5d *(862d) प्रतिफलतीव जठरशरकाण्डविपाण्डुषु गण्डभित्तिषु VidSrk_29.46b *(942b) प्रतिभाति यत्र हरिणः स हरिणलक्ष्मा गतो ऽस्तमयम् VidSrk_30.13b *(969b) प्रतिमादशकान्वितः VidSrk_4.14b *(43b) प्रतीकारस् त्व् एषाम् अनिशम् अनुसंधातुम् उचितः VidSrk_40.39b *(1371b) प्रतीतिं कुर्वाणो जयति शिखिभर्तुर् गजमुखः VidSrk_5.15d *(85d) प्रत्यक्षरं मदनमन्थरम् अर्थयन्त्याः VidSrk_19.2c *(560c) प्रत्यक्षे ऽपि कलिङ्गमण्डलपतेर् अन्तःपुराणाम् अहो VidSrk_41.43c *(1423c) प्रत्यग्रस्फुटमल्लिकासुरभयः सायंतना वायवः VidSrk_34.11d *(1135d) प्रत्यग्राणि priyakararuhakrŬitÃny एव मुग्धे VidSrk_16.24c *(407c) प्रत्यग्रामृतफेनपङ्कपङ्कपटलीलेपोपदिग्धाम् इव VidSrk_29.41b *(937b) प्रत्यग्रोन्मेषजिह्मा क्षणम् अनभिमुखी रत्नदीपप्रभाणाम् VidSrk_6.30a *(133a) प्रत्यङ्गं च मुहुः कृतो मृगदृशा किं किं न चूताङ्कुरः VidSrk_8.4d *(155d) प्रत्यङ्गं स्मरकेलिमुद्रितमहो बाला वयोविभ्रमे VidSrk_15.21d *(354d) प्रत्यद्रि प्रतिकन्दरं प्रतिनदि प्रत्यूषरं भ्राम्यसि VidSrk_23.5d *(756d) प्रत्यादिश्य दृशौ समाहितधियः पश्यन्ति यत् पण्डिताः VidSrk_37.37d *(1249d) प्रत्यादिष्टहिमागमार्तिविशदप्रस्निग्धकण्ठोदरैः VidSrk_30.24b *(980b) प्रत्यानेतुम् इतो गतो गृहपतिः श्रुत्वैव मध्यंदिने VidSrk_24.22b *(828b) प्रत्यावृत्तो मधुर् इति वदन् दक्षिणो गन्धवाहः VidSrk_8.11b *(162b) प्रत्यासन्नकरग्रहेति च करी हस्तोदरे शायितः VidSrk_17.24b *(488b) प्रत्यासन्नतरोदयस्थतरणेर् बिम्बारुणिम्ना ततो VidSrk_30.16c *(972c) प्रत्यासन्नभयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति VidSrk_42.37b *(1497b) pratyÃsannavipattimƬhamanasÃæ प्रायो मतिः क्षीयते VidSrk_40.5d *(1337d) प्रत्यासन्नविपन्नवारडवधूनेत्रप्रणालीगलद्- VidSrk_41.18c *(1398c) प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनन्यस्तया VidSrk_5.18a *(88a) प्रत्यासीदति यौवने मृगदृशः किं चान्यद् आविर्भवल् VidSrk_15.9c *(342c) प्रत्यासीदति वल्लभे जलरुहां क्षामायमाणद्युतौ VidSrk_13.6c *(311c) प्रत्युज्जीवति कर्णमूलपठितैस् त्वन्नाममन्त्राक्षरैः VidSrk_18.21d *(555d) प्रत्युज्जीवितमन्मथोत्सव इव krŬanty अमू भूरुहः VidSrk_8.17d *(168d) प्रत्युत्थानम् इतस् ततः प्रतिदिनं कुर्वद्भीर् उद्गीतिभिर् VidSrk_42.6c *(1466c) प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति VidSrk_39.9b *(1312b) प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुर- VidSrk_29.15c *(911c) प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः VidSrk_1.14d *(15d) प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च VidSrk_23.32b *(783b) pratyÆpyamÃnamaïikÅlakagìhabandha- VidSrk_46.4c *(1566c) प्रत्यूषे गुरुसंनिधौ गृहशुके तत् तद् रहोजल्पितं VidSrk_20.20a *(631a) प्रत्यूषेषु pratanusalilodgÅrïabëpapravÃhÃ÷ VidSrk_13.4b *(309b) प्रत्येकानन्तजातिप्रतिवपुर् अमितावृत्तिजम्भार्जितैनो- VidSrk_1.9a *(10a) प्रथमम् अरुणच्छायस् तावत् ततः कनकप्रभस् VidSrk_29.30a *(926a) प्रथमम् अलसैः पर्यस्ताग्रं स्थितं पृथुकेसरैर् VidSrk_27.24a *(881a) प्रथिम्नः प्रागल्भ्यं स्तनजघनम् उन्मुद्रयति च VidSrk_15.42b *(375b) प्रदीपः कज्जलच्छलात् VidSrk_26.2d *(855d) प्रदीपो ऽयं निद्रावशम् उपगतो घूर्णत इव VidSrk_21.20b *(654b) प्रदोषे दम्पत्योर् निजरुचि विभिन्ने प्रणयिनोर् VidSrk_20.6a *(617a) प्रध्वस्तसर्वगुणम् अर्जितदोषसैन्यं VidSrk_42.42c *(1502c) प्रपञ्चो ऽयं किंचित् तव सखि हृदिस्थं कथयति VidSrk_22.51d *(750d) प्रफुल्लं निद्राणैः कथम् अपि यथाम्भोरुवहनैः VidSrk_29.27d *(923d) प्रबलतरवराहोत्खन्यमानश् चकास्ति VidSrk_29.36b *(932b) प्रबुद्धौ नाम्ना च स्तन इति समानऊदयिनौ VidSrk_16.46b *(429b) प्रभाचौरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया VidSrk_48.27b *(1620b) प्रभाते पृच्छन्तीर् अनुरहसिवृत्तं सहचरीर् VidSrk_20.23a *(634a) प्रभाते सन्नद्धस्तनितमहिमानं जलधरं VidSrk_34.15a *(1139a) प्रभापटलपाटलीकृतनभो.अन्तरालो रविः VidSrk_30.10d *(966d) प्रभामत्तश् चन्द्रो जगद् इदम् अहो विक्लवयति VidSrk_29.9d *(905d) प्रभुर् असि वयं मालाकारव्रतव्यवसायिनो VidSrk_41.38a *(1418a) प्रभ्रंशिस्थूलमुक्ताफलनिकरपरिस्पर्धिताराश्रुबिन्दुः VidSrk_30.14c *(970c) प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव VidSrk_22.11b *(710b) प्रमोदप्रस्यन्दैः सहृदयमनांसि स्नपयति VidSrk_50.18b *(1715b) प्रयच्छन्न् उन्मादान् अहह सहकारद्रुमयुवा VidSrk_8.36d *(187d) प्रयच्छाहारं मे यदि तव रहोवृत्तम् अखिलं VidSrk_20.11a *(622a) प्रययुर् अरसद्भूषैर् अङ्गैः प्रियान् अभिसारिकाः VidSrk_24.30d *(836d) प्रयाणं बाल्यस्य प्रतिपदम् अभूद् विग्रहभरः VidSrk_15.29c *(362c) प्रयाता कुसुमोज्ज्वला VidSrk_50.14b *(1711b) प्रयातो ऽवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम् VidSrk_16.42b *(425b) प्रयात्य् अस्तं हन्त प्रकृतिविषमा दैवगतयः VidSrk_40.38d *(1370d) प्रयात्य् उदीचीं दयिताम् इवानिलः VidSrk_34.7d *(1131d) प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने VidSrk_50.27a *(1724a) प्रलम्बिमणिमालिनी कलमकण्डनी राजते VidSrk_35.35d *(1182d) प्रलापैर् अवधार्यते VidSrk_49.47d *(1684d) प्रवाहो निर्गत्य क्रमतनिमरम्यः करुणया VidSrk_2.4b *(20b) प्रविश्यान्तर्लीनं किम् अपि सुविवेच्योद्धरति यश् VidSrk_49.60c *(1697c) प्रविश्यैवासतां हृदि VidSrk_37.8b *(1220b) प्रवृद्धतापो दिवसो ऽतिमात्रम् अत्यर्थम् एव क्षणदा च तन्वी VidSrk_9.3a *(193a) प्रशान्ताः कल्लोलाः स्तिमितमसृणं वारि विमलं VidSrk_33.93a *(1111a) प्रशिथिलविपुलत्वं ज्वालकोच्छ्वासिपालम् VidSrk_35.45b *(1192b) प्रशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः VidSrk_40.12b *(1344b) प्रश्च्योतद्घनमकरन्दगन्धगर्भः VidSrk_23.3b *(754b) प्रष्टव्यः शिवम् आलि केवलम् असौ कच्चिद् भवद्गोचरे VidSrk_22.26c *(725c) प्रसत्तौ गाम्भीर्ये रसवति च वाक्यार्थघटने VidSrk_50.27b *(1724b) प्रसत्तौ प्राप्तायां तदनु च निशायाम् इव शनैः VidSrk_21.40b *(674b) प्रसरति पुनर् ध्वान्तध्वंसक्षमः क्षणदामुखे VidSrk_29.30c *(926c) प्रसर्पत तमांसि रे समय एष युष्मादृशाम् VidSrk_30.10b *(966b) प्रसवसुरभिशीतस्वच्छतोया भवन्ति VidSrk_47.16b *(1592b) प्रसादयन्ती सकलङ्कम् इन्दुं VidSrk_11.1c *(266c) प्रसीद प्रेमापि प्रशमयति निःशेषम् अधृतीर् VidSrk_21.36c *(670c) प्रसीर प्रारम्भाद् विरम विनयेथाः क्रुधम् इमां VidSrk_33.53a *(1071a) प्रसूनैर् उन्नालैः पुलकिततरोद्यानतरवः VidSrk_11.6b *(271b) प्रसेकप्रोन्मीलत्परिमलसमालब्धपवनः VidSrk_8.36b *(187b) प्रस्तोतुं परिहासकारिणि पदैर् अर्धोदितैर् उद्यते VidSrk_20.20b *(631b) प्रस्थानपूर्णकलशाय नमः सवित्रे VidSrk_7.3d *(150d) प्रस्निग्धान् इह विष्किराण्डकललान् आज्याशया लुम्पति VidSrk_9.17d *(207d) प्रस्निग्धा परितो धृतेव कलिकादीपावलिश् चम्पकैः VidSrk_8.12d *(163d) प्रहरति विधिर् मर्मच्छेदी न कृन्तति जीवितम् VidSrk_23.4d *(755d) प्रहरविरतौ मध्ये वाह्नस् ततो ऽपि परेण वा VidSrk_17.68a *(532a) प्रहर्ता क्वानङ्गः स च कुसुमधन्वाल्पविशिखश् VidSrk_23.34a *(785a) प्रहितम् असकृद् दीपे चक्षुर् घनस्थिरतेजसि VidSrk_19.37b *(595b) प्रहृष्टप्रेमाणां स हि सहज एषाम् उदयते VidSrk_40.13b *(1345b) प्राक्प्रत्यग्धरणीध्रकन्दरदरीपारीन्द्रनिद्राद्रुहः VidSrk_46.5b *(1567b) प्रागल्भ्याद् यद् अनुष्ठितं मृगदृशा शक्यं न तद् योषिताम् VidSrk_19.41b *(599b) प्राग् आसीन् नरनाथ सम्प्रति पुनस् तेषां तवानुग्रहात् VidSrk_41.14b *(1394b) प्राग् एव जैत्रम् अस्त्रं सहकारलता स्मरस्य चापभृतः VidSrk_8.18a *(169a) प्राग्भागप्रह्वकङ्कावलिधवलरुचः पर्यटत्खञ्जरीटाः VidSrk_11.10b *(275b) प्राग्भारप्रसरत्परागसिकतादुर्गास् तटीभूमयः VidSrk_8.7b *(158b) प्राग्भारेषु शिखण्डिताण्डवविधौ मेघैर् वितानाय्यते VidSrk_10.1d *(215d) प्राग् विप्लुष्टतमोगुरोर् अभिनवास् तस्यास् तमिस्रत्विषः VidSrk_27.25d *(882d) प्राचीनकर्मपरतन्त्रनिजप्रवृत्तेर् VidSrk_33.70c *(1088c) प्राचीनाचलचूलचन्द्रमणिभिर् nirvyƬhapÃdyaæ निजैर् VidSrk_29.22a *(918a) प्राचीनाद् अचलाद् इतस् त्रिजगताम् आलोकबीजाद् बहिर् VidSrk_29.21c *(917c) प्राची बालबिडाललोचनरुचां याता च पात्रं ककुप् VidSrk_30.8d *(964d) प्राचीम् अङ्कुरयन्ति किंचन रुचो राजीवजीवातवः VidSrk_30.3b *(959b) प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिकाः सम्प्रति VidSrk_30.4a *(960a) प्राणः . . फणपतिर् वसुधां दधाति VidSrk_46.4d *(1566d) प्राणाधिको वसति यत्र जनः प्रियो मे VidSrk_24.10b *(816b) प्राणानां च धनस्य चायम् अधियाम् अन्योन्यहेतुः पणः VidSrk_42.37d *(1497d) प्राणान् उज्झति कस्य तन् महद् अहो संजायते किल्बिषम् VidSrk_49.41b *(1678b) प्राणान् पान्थ कथं दधासि निवसन्न् एतादृशि प्रावृषि VidSrk_10.36d *(250d) प्राणान् प्रियान् अपि परस्परबद्धवैराः VidSrk_40.3b *(1335b) प्राणास् तन्वि ममासि नोचितम् इदं तद् व्यर्थम् उत्ताम्यसि VidSrk_21.27d *(661d) प्राणेश्वरश् चरणयोः पतितस् तवायं VidSrk_21.18c *(652c) प्राणैर् अप्य् उपकुर्वते व्यसनिनस् ते साधवो दूरतः VidSrk_42.39b *(1499b) प्राणोत्तुङ्गभुजङ्गतल्पम् अधुना भद्रेण निद्रायते VidSrk_41.31d *(1411d) प्रातर् निद्राविनोदक्रमजनितमुखोन्मीलितं चक्षुर् एकं VidSrk_41.29c *(1409c) प्रातर् नो न च सायम् अद्य जरती गेहोदरं मुञ्चति VidSrk_12.9d *(301d) प्रातर् bëpÃmbubinduvyatikaravigalatklinnas­kka÷ कथंचित् VidSrk_39.1a *(1304a) प्रातर्भाविनि दर्शने मुकुलितं दृष्टे तु देव त्वयि VidSrk_41.55c *(1435c) प्रातर् वारविलासिनीजनरणन्मञ्जीरमञ्जुस्वनैर् VidSrk_35.7a *(1154a) प्रातस् तद् गुरुसन्निधौ निगदतस् तस्यैव तारं वधूः VidSrk_20.10b *(621b) प्रातस् तप्तकुठारम् एष वहते देव त्वदग्रे ऽम्बुधिः VidSrk_41.17d *(1397d) प्रातः kÃläjanaparicitaæ वीक्ष्य जामातुर् ओष्ठं VidSrk_5.10a *(80a) प्रातः कुन्दसमृद्धिदर्शनरसप्रीतिप्रकर्षोल्लसन्- VidSrk_12.4c *(296c) प्रातः कोपविलोहितेन रविणा ध्वस्तं तमः सर्वतो VidSrk_30.11a *(967a) प्रातः p­«ÂhÃvagìhaprathamaravirucir ग्रामसीमोपशल्ये VidSrk_12.5c *(297c) प्रातः प्रोषितरोचिर् अम्बरतलाद् अस्ताचलं चन्द्रमाः VidSrk_30.3d *(959d) प्रादुर्बभूव सुभग त्वयि दूरसंस्थे VidSrk_18.4c *(538c) प्रादुर्भावं तिरयति रवेर् अध्वगानाम् इदानीं VidSrk_13.2c *(307c) प्रादुर्भूतभ्रमरसरणीयौवनोद्भेदचिह्नम् VidSrk_8.27b *(178b) प्रान्तभ्राम्यदसञ्जितभ्रु यद् इदं किं तन् न जानीमहे VidSrk_17.22b *(486b) प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते VidSrk_49.27b *(1664b) prÃntÃraktavilocanäcaladarÅvyagrÃlpamak«Åbhaya- VidSrk_9.12a *(202a) प्राप्तश्रवणयोर् अक्ष्णोर् VidSrk_16.54c *(437c) प्राप्तस् तीरतपोवनानि भवतो वृद्धो गुणानां गणः VidSrk_41.53d *(1433d) प्राप्तं मया विधिवशाद् इदम् उत्तरीयम् VidSrk_23.13d *(764d) प्राप्तं यतः स्तनतटं तव कञ्चुकेन VidSrk_16.29d *(412d) प्राप्तानेकसुखप्रमोदवपुषां रम्यस् तुषारागमः VidSrk_13.7b *(312b) प्राप्तारम्भे कुसुमसमये कालदेवेन दत्ता VidSrk_8.9d *(160d) प्राप्तासौ स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी VidSrk_49.4b *(1641b) प्राप्तास् तस्य वियोगिनः स्मृतिपथं खेदं समातन्वते VidSrk_23.44c *(795c) प्राप्ताः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते VidSrk_6.31c *(134c) प्राप्तिप्रोद्यतकांस्यतालयुगलप्रायं समालोक्यते VidSrk_16.16d *(399d) प्राप्तिर् यस्य यदङ्गसङ्गविधिना किं यन् न निह्नूयते VidSrk_16.52b *(435b) प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्य् VidSrk_49.17c *(1654c) प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैर् अपि VidSrk_37.30b *(1242b) प्राप्तौ तालफलद्वयं तदनु तन् निःसन्धिभावस्थितम् VidSrk_16.5b *(388b) प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमान् अभूद् अच्युतः VidSrk_36.5d *(1197d) प्रायश्चित्तं न गृह्णीतः VidSrk_43.3a *(1520a) प्रायः कश्मीरजरुचिजुषो दाववह्नेः शिखाभिः VidSrk_9.6b *(196b) प्रायः कान्ते रतिश्रान्ते VidSrk_19.34c *(592c) प्रायः परिच्छदकृतादर एव लोकः VidSrk_40.8d *(1340d) प्रायः पल्लवितं वचःस्व् अपरताप्रत्यायमानादिषु VidSrk_21.45b *(679b) प्रायः पाण्डुकपोतकण्ठमुखरारामे न यान्त्य् उत्कताम् VidSrk_35.28d *(1175d) प्रायः पुण्यदिनानुभाववलनाद् आशंसितं सिध्यति VidSrk_22.27d *(726d) प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते VidSrk_34.12c *(1136c) प्रायः स द्विदलादिकक्रमवशाद् आरब्धशाखासनः VidSrk_33.86b *(1104b) प्रायः सन्ध्यातपाग्निं विशति दिनपतौ दह्यते वासरश्रीः VidSrk_27.10d *(867d) प्रायः स्तनतटीभूमिः VidSrk_16.79a *(462a) प्रायेण गुणपूर्णेषु VidSrk_42.53c *(1513c) प्राये ऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः VidSrk_50.2d *(1699d) प्रायो गच्छति यत्र भाग्यरहितस् तत्रापदां भाजनम् VidSrk_40.11d *(1343d) प्रायो दरिद्रशिशवः परमन्दिराणां VidSrk_39.17a *(1320a) प्रायो नैव शिशोः पिताद्य विरसाः कौपीर् अपः पास्यति VidSrk_24.1b *(807b) प्रायो बन्धुभिर् अध्वनीव पथिकैः सङ्गो वियोगावहः VidSrk_48.17b *(1610b) प्रायो भवत्य् अनुचितस्थितिदेशभाजः VidSrk_40.43a *(1375a) प्रायो रथ्यास्थलभुवि रजःप्रायदूर्वालतायां VidSrk_35.33a *(1180a) प्रायो वैरावसानानि VidSrk_38.34c *(1287c) प्रारब्धः सहसैव सम्भ्रमकरो मार्जारगर्जारवः VidSrk_20.20d *(631d) प्रारब्धे तिमिरे वसन्तसमयक्षोणीपतेर् भ्राम्यतः VidSrk_8.12c *(163c) प्रारब्धो मणिदीपयष्टिषु वृथा पातः पतङ्गैर् इतो VidSrk_27.11a *(868a) प्रारब्धो ऽस्याः परिकलयितुं पाणिनादाय मध्यः VidSrk_17.9b *(473b) प्रारम्भे ऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु VidSrk_28.9d *(893d) प्रालेयधामधवलाम्बरम् आदधाना VidSrk_11.12b *(277b) प्रालेयशीकरमुचस् तुहिनाद्रिवाताः VidSrk_23.52b *(803b) प्रालेयस्नपितेषु मुक्तसलिलोत्पादस्पृहाकेलयः VidSrk_13.5b *(310b) प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् VidSrk_47.17b *(1593b) प्रालेयाम्बु पिबन्ति वीरणदलद्रोणीप्रणालस्रुतम् VidSrk_35.4d *(1151d) प्रावृत्काल इवोदितः शिवशिरोमेघः शिवायास्तु वः VidSrk_4.34d *(63d) प्रासादाद् दृकतुल्यताम् VidSrk_29.55b *(951b) प्रासादैर् द्वारकायां तरलितचरमाम्भोधिनीराः समीराः VidSrk_34.18b *(1142b) प्रियप्राया वृत्तिर् विनयमधुरो वाचि नियमः VidSrk_37.2a *(1214a) प्रियप्रेमाकर्षच्युतरचनम् आमूलसरलं VidSrk_34.5c *(1129c) प्रियम् अपि वचो मिथ्या वक्तुं जडैर् न च शिक्षितं VidSrk_42.10c *(1470c) प्रियम् अभिसरस्य् एवं मुग्धे समाहतण्डिण्डिमा VidSrk_24.29c *(835c) प्रियवसतिं व्रजन्ति सुखम् एव निरस्तभियो ऽभिसारिकाः VidSrk_24.26d *(832d) प्रियविरहमहोष्मामर्मराम् अङ्गलेखाम् VidSrk_22.15a *(714a) प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परा- VidSrk_38.14a *(1267a) प्रियसहचरी नाधन्यानाम् उपैति विधेयताम् VidSrk_18.17b *(551b) प्रियं कृत्वा द्विषाम् अपि VidSrk_48.3b *(1596b) प्रियः प्रायो मुग्धो झगिति कृतचेतोभवविधिः VidSrk_19.18b *(576b) प्रियः प्रेमारब्धस्मरविधिरसज्ञः परम् असौ VidSrk_19.15b *(573b) प्रियाकण्ठाश्लेषे निवसति परं शैत्यम् अधुना VidSrk_9.11d *(201d) प्रियाङ्गोप्न्मृष्टाङ्ग्या विषम् इदम् इयद् भावकनृणाम् VidSrk_20.19d *(630d) प्रिया दुहितरो धातुर् VidSrk_42.16a *(1476a) प्रियानखेभ्यो ऽपि रतेषु बिभ्यति VidSrk_6.27d *(130d) प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा VidSrk_49.28d *(1665d) प्रियाप्रेमप्राणप्रतिभयवशाकूतविकलो VidSrk_35.22c *(1169c) प्रिया प्रौढक्रोधाप्य् अपहृतवती यन् न चरणौ VidSrk_21.8d *(642d) प्रिया मानेनाहो पुनर् अपि कृता मे नववधूः VidSrk_21.3d *(637d) प्रियाम् आलिङ्गतो मम VidSrk_19.26b *(584b) प्रियाया बालत्वाद् अभिनववियोगातुरतनोर् VidSrk_23.29c *(780c) प्रियाया मुखचन्द्रमाः VidSrk_16.13b *(396b) प्रियायां बलिम् उद्दिश्य VidSrk_15.38c *(371c) प्रियायां स्वैरायाम् अतिकठिनगर्भालसतया VidSrk_35.22a *(1169a) प्रिया वृत्तिर् न्याय्या चरितम् असुभङ्गे ऽप्य् अमलिनम् VidSrk_37.1b *(1213b) प्रियां हित्वा बालाम् अभिनवविसालव्यसनिनीम् VidSrk_42.18a *(1478a) प्रिये प्रयाते हृदयं प्रयातं VidSrk_22.21a *(720a) प्रिये मौनं मुञ्च श्रितुर् अमृतधाराः पिबतु मे VidSrk_21.36a *(670a) प्रियो मन्युर् जातस् तव निरनुरोधे न तु वयम् VidSrk_21.30d *(664d) प्रियो मुक्ताहारस् तव चरणमूले निपतितः VidSrk_21.24b *(658b) प्रीत्या कर्षति चुम्बति त्वरयति श्लिष्यत्य् असूयत्य् अपि VidSrk_17.46d *(510d) प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात् कृशानुः VidSrk_27.4b *(861b) preÇkhakrŬÃkulitakabarÅbandhanavyagrapÃïi÷ VidSrk_19.31b *(589b) प्रेङ्खद्विद्युत्पताकावलिरुचिरधनुःखण्डखट्वाङ्गधारी VidSrk_10.35c *(249c) प्रेङ्खन्नखांशुचयसंवलितो ऽम्बिकायाः VidSrk_5.30b *(100b) प्रेङ्खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः VidSrk_10.4b *(218b) premakruddhanagÃtmajÃÇghrivinatikrŬÃvrate दीक्षितः VidSrk_14.6d *(328d) प्रेमार्द्राः सुदृशो विकुञ्चनततिप्रेङ्खत्कटाक्षा दृशः VidSrk_23.44d *(795d) प्रेमासङ्गि च भङ्गि च प्रतिवचो ऽप्य् उक्तं च गुप्तं तथा VidSrk_15.11a *(344a) प्रेमोल्लासाज् जयति मधुरं सस्मिताभिर् वधूभिर् VidSrk_5.10c *(80c) प्रेम्णा पुरा परिगृहीतम् इदं कुटुम्बं VidSrk_48.38a *(1631a) प्रेम्णा मन्मुखचन्द्रम् ईक्षित एव स्मेरेव वक्तीति च VidSrk_17.29d *(493d) प्रेयस्यां परम् अर्पितान्तरबहिर्वृत्तिप्रपञ्चक्रमः VidSrk_15.21b *(354b) प्रेयान् सो ऽयम् अपाकृतः सशपथं पादानतः कान्तया VidSrk_21.62a *(696a) प्रोत्क्षिप्तभ्रमितैः प्रपापटलकैः krŬanti झञ्झानिलाः VidSrk_35.25d *(1172d) प्रोत्क्षिप्तो ऽयम् अशोकदोहदविधौ पादः क्वणन्नूपुरः VidSrk_21.59b *(693b) प्रोत्थाय द्राङ् निरीहः क्षणम् अथ वपुर् आस्यानुपूर्व्यां धुनोति VidSrk_35.20d *(1167d) प्रोत्फुल्लं फलितं च सम्प्रति मनोराज्यद्रुमेणाद्य मे VidSrk_41.55d *(1435d) प्रोत्फुल्लैः कमलैः पयोभिर् अमलैर् नीत्वा जगन् निर्वृतिम् VidSrk_49.20b *(1657b) प्रोद्ग्रीवं पश्य पादद्वितयधृतभुवः श्रेणयः फेरवाणाम् VidSrk_44.2b *(1529b) प्रोद्घुष्टं परपुष्टया तव तवेत्य् उच्चैर् वचो ऽनेकशः VidSrk_49.41d *(1678d) प्रोद्भूतोभयशृङ्गकोटिविगलच्छैवालवल्लीसखैः VidSrk_9.12b *(202b) प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः VidSrk_17.6b *(470b) प्रोद्यद्भस्मप्रचयरचितापाण्डिमानं दधासि VidSrk_22.44d *(743d) प्रोन्मीलत्कुचकुड्मलेति हृदय त्वां धिग् वृथा श्राम्यसि VidSrk_17.37b *(501b) प्रोन्मीलत्पूर्वसंध्याहुतभुजि रजनी पश्य देहं जुहोति VidSrk_30.14d *(970d) प्रोन्मीलन्नवमालतीसुरभयस् ते च विन्ध्यानिलाः VidSrk_24.9b *(815b) प्रौढप्रेमरसान् नितम्बफलकाद् विश्रंसिते ऽप्य् अंशुके VidSrk_19.1a *(559a) प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येन लज्जा मनाक् VidSrk_15.13c *(346c) प्रौढानङ्गरसाविलाकुलमनाङ्न्यञ्चत्तिरोघूर्णित- VidSrk_23.15a *(766a) प्रौढारातिघटाविघट्टनपटुर् दोर्दण्ड एवोद्यतः VidSrk_41.33d *(1413d) प्रौढीभूतपटोलपाटलतरैर् मूले मनाग्बभ्रुभिः VidSrk_12.2b *(294b) प्लुष्टप्राणा विहितविधुतग्रासविघ्नं चरन्ति VidSrk_35.33d *(1180d) फणिनि शिखिग्रहकुपिते शिखिनि च तद्देहवलयिताकुलिते VidSrk_4.37a *(66a) फणीन्द्रो ऽपि स्कन्धाद् अवतरति lÅläcitaphaïa÷ VidSrk_4.33b *(62b) फलन्ति च परार्थाय VidSrk_37.17c *(1229c) फलभरपरिणामश्यामजम्बूनिकुञ्ज- VidSrk_10.2a *(216a) फलभरपरिणामश्यामजम्बूनिकुञ्ज- VidSrk_47.16c *(1592c) फलं कर्मायत्तं यदि किम् अपरैः किं च विधिना VidSrk_49.36c *(1673c) फलानां के भवन्त्य् अमी VidSrk_37.36b *(1248b) फलिते ऽपि बुभुक्षितः VidSrk_49.10b *(1647b) फलिन्यो राजन्ते हिमसमयसंवर्धितरुचः VidSrk_13.15b *(320b) फुल्लद्धाराकदम्बस्तबकवलयिता यावद् एते न दृष्टा VidSrk_10.49c *(263c) बकोटाः पान्थानां शिशिरसरसीसीम्नि सरताम् VidSrk_35.38a *(1185a) बद्धासक्तिर् नितम्बे पतति चरणयोर् यः स तादृक् प्रियो मे VidSrk_24.14c *(820c) बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती VidSrk_38.49c *(1302c) बद्धो मानपरिग्रहे परिकरः सिद्धिस् तु दैवे स्थिता VidSrk_21.11d *(645d) बद्धो ऽसि विद्धि तावन् मधुरसन व्यसनम् ईदृग् एतद् इति VidSrk_33.66a *(1084a) बन्धक्रियायाम् अपि कः प्रयासः VidSrk_38.40d *(1293d) बन्धूकपुष्परुचिराधरपल्लवापि VidSrk_11.2b *(267b) बभूव वल्मीकभवः पुरा कविस् VidSrk_50.22a *(1719a) बभ्रुभ्रूश्मश्रुकेशं शिखरम् इव गिरेर् लग्नदावाग्निमालं VidSrk_4.11a *(40a) बर्हश्रेणिकृतातपत्ररचनो हृष्टः शिखी नृत्यति VidSrk_10.8d *(222d) barhÃpŬakam उत्तमाङ्गरचितं गोधूलिधूम्रं दधात् VidSrk_6.7b *(110b) बलग्रासत्रासाद् विशति शफरी पङ्कमधुना VidSrk_33.25d *(1043d) बलवति सति यस्मिन् सार्धम् आवर्त्य हेम्ना VidSrk_22.20c *(719c) बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः VidSrk_37.33b *(1245b) बलाकर्षत्र्युट्यद्वलयजकडत्कारनिनदैर् VidSrk_18.8c *(542c) बलिभुजो ऽपि न यान्ति यदन्तिकम् VidSrk_39.25d *(1328d) बहलतरनखाग्रक्षोदविन्यस्तमार्गे VidSrk_17.31c *(495c) बहिर् आह्लादकारिणा VidSrk_38.7b *(1260b) बहिर् व्याजामर्षप्रसरपरुषान्तर्गतरसा VidSrk_19.46c *(604c) बहिर् व्रजति सातपे स्मरति नेत्रवर्तेः pumä VidSrk_35.32c *(1179c) बहुमानं यद् आत्मनि VidSrk_49.58b *(1695b) bìhaæ vìavanÃmadheyadahanavyÃjena वारांनिधिः VidSrk_33.27d *(1045d) बाणान् संहर मुञ्च कार्मुकलतां लक्ष्यं तव त्र्यम्बकः VidSrk_23.28a *(779a) बाणास् ते परचक्रविक्रमकलावैलक्ष्यदिक्षागुरोर् VidSrk_41.34a *(1414a) बाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते VidSrk_4.2a *(31a) बाणे हृदयवर्तिनि VidSrk_50.23b *(1720b) बालतनयेन रुदता त्वदरिवधूर् रोदिता दीर्घम् VidSrk_41.73b *(1453b) बालः पायसदग्धो दध्य् अपि फूत्कृत्य भक्षयति VidSrk_38.12b *(1265b) बालः सखेलम् अभिरामतमः सकामम् VidSrk_3.3b *(27b) बालाद् अन्यः को ऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम् VidSrk_40.24b *(1356b) बालाधरमधुपानं kucapŬanamu«Âiyogaæ च VidSrk_49.43b *(1680b) बालानां प्रणयिजने भावः को ऽप्य् एष नैकरसः VidSrk_15.35b *(368b) बालाम् अबालहरिणाङ्कमुखीं स्मरामि VidSrk_23.37d *(788d) बालाम् इन्दुकलां मृणालरभसाद् आन्दोलयन् पाणिना VidSrk_5.22b *(92b) बालाया लसदङ्गसंधिविरमद्बाल्यं वलद्भ्रूलतम् VidSrk_15.39b *(372b) बालायाः स्वयम् एव मन्मथकलापाण्डित्यम् उन्मीलति VidSrk_15.25d *(358d) बाला सा सुभग त्वयि प्रतिपदं प्रेमाधिकं पुष्यति VidSrk_18.2d *(536d) बालां कृशाङ्गीं सुरतानभिज्ञां VidSrk_26.4a *(857a) बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं VidSrk_21.19a *(653a) बाले बालमृणालनालवलयालंकारकान्ते करे VidSrk_22.34c *(733c) बाले लज्जा प्रणष्टा न हि न हि कुटिले चोलकः किं त्रपाकृत् VidSrk_24.14d *(820d) बालो ऽद्यापि किलेति लक्षितम् अलंकर्तुं निजैर् भूषणैर् VidSrk_15.20a *(353a) बाल्यं यद् अस्यास् त्रिवलीतटिन्यास् VidSrk_15.23a *(356a) bëpavyÃkulam ईक्षितः सरभसं चूताङ्कुरैर् अर्चितो VidSrk_18.15c *(549c) bëpaæ चक्षुषु näjanaæ करतले वक्त्रं न लीलाम्बुजं VidSrk_22.22a *(721a) bëpa÷ पाण्डुकपोलयोर् उपरि वै कुल्याम्बुपूरायते VidSrk_22.1b *(700b) bëpÃn उज्झति वारि वारिरुहिणीनाशाद् इवोपार्जितान् VidSrk_13.6d *(311d) bëpÃmbha÷plavapaÇkapicchalatalÃ÷ श्रीमुञ्ज मोदामहे VidSrk_41.18d *(1398d) बाहुक्षेपात् स्तनपरिसराद् अस्तलीलांशुकाभिर् VidSrk_12.10c *(302c) बाहुद्वन्द्वमृणालिनी यदि वधूर् वापी पुनः सा भवेत् VidSrk_23.33b *(784b) बाह्याकारपरिभ्रमेण तु वयं तत्त्वत्यजो वञ्चिताः VidSrk_23.50d *(801d) बाह्लीकीदशनव्रणारुणतलैः पत्रैर् अशोको ऽर्चितः VidSrk_8.14b *(165b) बाह्वोर् मूलम् अलीकमुक्तकबरीबन्धच्छलाद् दर्शितम् VidSrk_17.2d *(466d) बिभर्ति वपुषाधुना विरहकातरः कामिनीम् VidSrk_14.1b *(323b) बिभीमो वयम् अत्यन्तं VidSrk_38.36a *(1289a) बिभ्रत् पराङ्मुखरिपोर् विधुताधरोष्ठः VidSrk_41.72b *(1452b) बिभ्रत्या वपुर् उन्नमत्कुचयुगं प्रादुर्भवद्विभ्रमं VidSrk_15.39a *(372a) बिभ्रन्ति कारणगुणान् इव मौक्तिकानि VidSrk_30.6d *(962d) बिभ्राणा निपतन्ति bëpapayasÃæ प्रस्यन्दिनो बिन्दवः VidSrk_21.29d *(663d) बिभ्राणार्द्रनखक्षतानि जघने नान्यत्र गात्रे भयान् VidSrk_24.21a *(827a) बिभ्राणाः पारिभद्रद्रुमकुसुमरुचो रश्मयः पत्युर् अह्नां VidSrk_41.2c *(1382c) बिभ्राणैर् उदपादि राहुभुवने भूयान् सुभिक्षोत्सवः VidSrk_46.8d *(1570d) बिम्बं कठोरबिसकाण्डकडारगौरैर् VidSrk_29.28c *(924c) बिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवम् VidSrk_16.23b *(406b) बिम्बं विधोर् लवलपाण्डुरसस् तम् एति VidSrk_21.34d *(668d) बिम्बाद् अङ्कुरभग्ननैशिकतमःसंदोहम् इन्दोर् महः VidSrk_29.22d *(918d) bimbo«ÂhadvayagìhapŬanavaÓÃd अव्यक्तभावं स्मितम् VidSrk_6.41d *(144d) बिसकवलनलिलामग्नपूर्वार्धकायं VidSrk_17.7a *(471a) बीजं ब्रह्मैव देवो मधु जलनिधयः कर्णिका स्वर्णशैलः VidSrk_6.43a *(146a) बीजान्य् अङ्कुरगोचराणि कतिचित् सिध्यन्ति तस्मिन्न् अपि VidSrk_33.44b *(1062b) बीजान्य् एवोन्मदपरभृतालोचनापाटलानि VidSrk_13.14b *(319b) बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं VidSrk_48.17a *(1610a) बुद्धेनेवाधरेण ते VidSrk_25.7b *(843b) बुद्धेनोद्धतबुद्धिना स्मर ततः कान्तेन पान्थेन मे VidSrk_22.2b *(701b) ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य VidSrk_48.37b *(1630b) ब्रह्मन्न् उन्नय दूरम् आत्मसदनं देवस्य मे नृत्यतः VidSrk_5.4c *(74c) ब्रूत नूतनकूष्माण्ड- VidSrk_37.36a *(1248a) ब्रूते शीघ्रम् अवाच्यम् उज्झितगुणो गृह्णाति दोषान् खलः VidSrk_38.21d *(1274d) ब्रूयास् तं जनम् आदरः खलु महान् प्राणेषु कार्यस् त्वया VidSrk_22.28b *(727b) भक्ताम् अप्य् अवधूय कर्तुम् अधुना कान्तासहस्रं तव VidSrk_6.35b *(138b) भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी VidSrk_6.16a *(119a) भगवति यामिनि वन्दे त्वयि भुवि दृष्टः पतिव्रताधर्मः VidSrk_33.89a *(1107a) भग्नं देव समस्तवानरभटैर् नष्टं च यूथाधिपैः VidSrk_45.13a *(1554a) भग्नं भूरि सुरासुरव्यतिकरे तेनैव नैवामुना VidSrk_33.47b *(1065b) भग्नाशस्य करण्डपिण्डिततनोर् म्लानेन्द्रियस्य क्षुधा VidSrk_40.2a *(1334a) भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः VidSrk_21.33d *(667d) भङ्गिलोकं हि जीवितम् VidSrk_48.15d *(1608d) भजन्ते विज्ञानं न तु गिरम् अनूरोधविधयः VidSrk_21.58b *(692b) भज्यन्त एव शतधा न पुनर् नमन्ति VidSrk_37.7d *(1219d) भद्रं चन्द्रकले शिवं सुरनदि श्रेयः कपालावले VidSrk_4.4a *(33a) भद्रं ते सदृशं यद् अध्वगशतैः कीर्तिस् तवोद्गीयते VidSrk_12.13a *(305a) भद्रे यायाः कुमुदिनि मुदं मुञ्च मोहं चकोर VidSrk_29.3b *(899b) भद्रे वाणि विधेहि तावद् अमलां वर्णानुपूर्वीं मुखे VidSrk_42.17a *(1477a) भभभ्रमति किं मही ललललम्बते चन्द्रमाः VidSrk_6.24a *(127a) भयम् एकम् अनेकेभ्यः VidSrk_41.39a *(1419a) भयं यद् धनुरीश्वरस्य शिशिना यज् जामदग्न्यो हतस् VidSrk_40.27a *(1359a) भर्तुर् नन्दनदेवताविरचितस्रग्दाम्नि भूमेः सुता VidSrk_45.21c *(1562c) भर्तुर् भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा VidSrk_5.32c *(102c) भर्तुः प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः VidSrk_21.5d *(639d) भर्तृप्राणाः स्त्रिय इति ननु त्वं मयैवानुनेयः VidSrk_21.9d *(643d) bhavakëÂhamayÅ नाम VidSrk_33.88a *(1106a) भवजलधिजलावलम्बयष्टिर् महिषमहासुशैलवज्रधारा VidSrk_5.16a *(86a) भवताम् अयं विडम्बो यद् इदं छिद्रैर् विसूत्रयतु VidSrk_37.35b *(1247b) भवता शिक्षिता कुतः VidSrk_41.41b *(1421b) भवति भविष्यति किम् इदं निपतिष्यति बिम्बम् अम्बराच् छशिनः VidSrk_29.10a *(906a) भवति योजयितुर् वचनीयता VidSrk_49.35d *(1672d) भवति विदितं pÆrvavyƬho ऽधुना खिलतां गतः VidSrk_50.32c *(1729c) भवति विपद्य् अपि महताम् अङ्गीकृतवस्तुनिर्वाहः VidSrk_40.44b *(1376b) भवति विफलः प्रारम्भो यत् तद् अत्र किम् अद्भुतम् VidSrk_40.29b *(1361b) भवति हृदयदाही शल्यतुल्यो विपाकः VidSrk_49.29d *(1666d) भवतु महिमा लावण्यानाम् अयं कथम् अन्यथा VidSrk_16.19c *(402c) भवतु विदितं कृत्यालापैर् अलं प्रिय गम्यतां VidSrk_21.23a *(657a) भवत्य् अपचितं यदा VidSrk_38.6b *(1259b) भवत्य् अभ्यस्ते ऽपि स्मरणम् अतथाभावविरमम् VidSrk_17.20b *(484b) भवत्सौख्यं हित्वा शमसुखम् उपादेयम् अनघम् VidSrk_48.21b *(1614b) भवद्भुजबलप्रौढि- VidSrk_41.65c *(1445c) भवन्ति च हिमोपमाः स्तनभुवो यद् एणीदृशां VidSrk_9.21c *(211c) भवान् ईहितकृन् नित्यं त्वं हिमानीगिरिस्थितः VidSrk_41.52a *(1432a) भवान् एकस् तस्याः प्रतिकृतिमयीर् एव रमणीः VidSrk_21.35d *(669d) भविष्यत्य् अत्युग्रं परमपरितोषोपचितये VidSrk_48.31d *(1624d) भविष्यद्विस्तारिस्तनमुकुलगर्भालसम् उरः VidSrk_15.18b *(351b) भस्माङ्गस्य किम् अङ्गना यदि च सा कामं परिद्वेष्टि किम् VidSrk_5.33b *(103b) भस्मीकृत्य सपुष्पपल्लवदलांस् तांस् तान् महापादपान् VidSrk_33.96c *(1114c) भागीरथि नमो ऽस्तु वः VidSrk_5.8d *(78d) भाग्यं नः क्व नु तादृग् अल्पतपसां येनाटवीमण्डनाः VidSrk_48.25a *(1618a) भाति पक्षपुटगोपितचञ्चू VidSrk_29.35c *(931c) भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः VidSrk_6.1d *(104d) भात्य् एषा चिरविप्रयुक्तशबरीगण्डावपाण्डुच्छविः VidSrk_27.18d *(875d) भानोर् वाजिभिर् अङ्गरूषणरसास्वादः समासादितो VidSrk_41.1c *(1381c) भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः VidSrk_30.20b *(976b) भार्या मे पुत्रो मे द्रव्यं सकलं च बन्धुवर्गो मे VidSrk_48.30a *(1623a) भावानाम् अपि तादृशां मृगदृशो हावानुगानाम् अहो VidSrk_19.20c *(578c) भावाः प्रसादपिशुनाः क्षपयन्ति निद्राम् VidSrk_21.52d *(686d) भावी शोण इवोपलैर् उपचितो रत्नैर् अगाधो ऽम्बुधिः VidSrk_41.57b *(1437b) bhÃvodgìham उपोढकम्पपुलकैर् अङ्गैः समालिङ्गितं VidSrk_19.35a *(593a) bhëante च यद् उक्तिभिः स्तबकितं वैदग्ध्यमुद्रात्मभिस् VidSrk_17.58c *(522c) bhÃsvä ज्वलन्ति हृदयानि च कोकयूनाम् VidSrk_27.2b *(859b) भिक्षाशनं भवनम् आयतनैकदेशः VidSrk_48.40a *(1633a) भिक्षासक्तुभिर् एव सम्प्रति वयं वृत्तिं समीहामहे VidSrk_48.19d *(1612d) भिनत्त्य् अन्तर्गतं मनः VidSrk_14.8d *(330d) भिन्नपाटलकोटिसम्पुटदलप्रादुर्भवत्कुड्मलाः VidSrk_8.2d *(153d) भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैः प्रदीपांशवः VidSrk_28.10b *(894b) भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः VidSrk_6.37c *(140c) भीमे प्रस्थानभाजि स्फुरदसिजलदापह्नुतद्वेषिवह्नौ VidSrk_41.51a *(1431a) भीष्मोष्मभिः स्मरणमात्रविषैस् तवेयम् VidSrk_18.12c *(546c) भुक्त्वा चिरं दक्षिणदिग्वधूम् इमां VidSrk_34.7a *(1131a) भुग्नोन्नतस्तननिवेशनिभं हिमांशोः VidSrk_29.28b *(924b) भुजाश्लिष्टो हर्षाद् अनुभवसि हस्ताहतिकलाम् VidSrk_16.39c *(422c) भुवनभुवि सृजन्तस् तारहारावतारान् VidSrk_17.57a *(521a) भुवः किम् एता दिवम् उत्पतन्ति दिवो ऽथवा भूतलम् आविशन्ति VidSrk_10.27a *(241a) भुवः krŬÃloladviradadaÓanÃbhugnatarava÷ VidSrk_47.12b *(1588b) भुवां घर्मारम्भे पवनचलितं तापहतये VidSrk_9.10a *(200a) भूतिविभूषितदेहाः कान्तारागेण लब्धमहिमानः VidSrk_41.56a *(1436a) भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटा जटाः VidSrk_4.15d *(44d) भूभङ्गं कुरुते न सा धृतधनुर् मथ्नाति मां मन्मथः VidSrk_23.27c *(778c) भूमीपालकिरीटरत्नकिरणज्योत्स्नानदीवालिकाः VidSrk_41.36d *(1416d) भूयस् तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः VidSrk_6.22c *(125c) भूयस्तराणि यद् अमूनि तमस्विनीषु VidSrk_29.20a *(916a) भूयः käcanakenipÃtanikaraprotk«iptadÆrodgatair VidSrk_45.18a *(1559a) भूयः पक्षपुटाभिपातरभसोत्सर्पत्कणाः पत्रिणः VidSrk_10.24d *(238d) भूयाद् अतो बहुव्रीहि- VidSrk_39.29a *(1332a) भूयो ऽनेन मुधावकृष्टम् अथ तत् तन्व्या मुधा संवृतम् VidSrk_19.1d *(559d) भूयो ऽपि क्रमशः प्रसारयति ताः सम्प्रत्य् अमून् उद्यतः VidSrk_30.5c *(961c) भूयोभिर् गदितं हितैषिभिर् इतीवास्माभिर् अङ्गीकृतम् VidSrk_39.12b *(1315b) भूयोविलोपान् मसृणे त्व् इदानीं रेखापि नोदेति मनोरथस्य VidSrk_42.27b *(1487b) भूसम्पर्करजोनिपातमलिनाः स्वस्माद् गृहात् प्रच्युताः VidSrk_41.20a *(1400a) भृङ्गाग्रग्रहकृष्टकेतकदलस्पर्धावतीनां दृशां VidSrk_17.53c *(517c) भृङ्गालङ्घितकोटि किंशुकम् इदं किंचिद् विवृन्तायते VidSrk_8.14c *(165c) भृङ्गाः पद्मपुटेषु वर्णसदृशास् तस्येति कृष्टाः करैः VidSrk_30.11b *(967b) भृङ्गी सान्द्रशिरावनद्धपरुषं धत्ते ऽस्थिशेषं वपुः VidSrk_5.33d *(103d) भृशं शस्योत्सादैः सकलनगराख्यातपटिमा VidSrk_49.46b *(1683b) भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्गं स्थितम् VidSrk_41.21b *(1401b) भेकाः पूतिनिपातिनो मिचिमिचीत्य् उन्मीलितार्धेक्षणा VidSrk_35.30c *(1177c) भेकैः कोठरशायिभिर् मृतम् इव क्ष्मान्तर्गतं कच्छपैः VidSrk_33.41a *(1059a) भैषज्यम् इव मन्यन्ते VidSrk_43.7c *(1524c) भोक्तारम् अर्धनयनेन विलोकयन्ति VidSrk_39.17d *(1320d) भोक्तुं स्वादुफलं च जीविततरोर् यद्य् अस्ति ते कौतुकं VidSrk_50.3c *(1700c) भोक्तृव्रातोज्जिहीर्षाफलनिलयमहापौरुषस्यापि शास्तुः VidSrk_1.9b *(10b) भोगश्रोणिर् उदस्यति प्रतिमुहुः कूपाद् अपः पामरी VidSrk_35.5d *(1152d) भोगः स यद्य् अपि जये च पराजये च VidSrk_19.48c *(606c) भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरो धूर्जटेः VidSrk_4.13d *(42d) भोगेभ्यः स्पृहयालवस् तव वशाः का निःस्पृहाणाम् असि VidSrk_48.19b *(1612b) भो भो दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः VidSrk_5.4a *(74a) भौमोष्मप्लवमानसूरकिरणक्रूरप्रकाशा दृशोर् VidSrk_31.5c *(985c) भ्रमणजवसमीरैः शेरते शालषण्डा VidSrk_45.14a *(1555a) भ्रमति गिरिरापृष्ठे गर्जत्य् उपश्रुति सागरो VidSrk_6.15a *(118a) भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं VidSrk_23.1c *(752c) भ्रमभ्राम्यद्बाहुर् दमदमिकयोत्ताम्यति युवा VidSrk_28.6d *(890d) भ्रमयति मनो नो जानीमः किम् अत्र विधास्यति VidSrk_38.14d *(1267d) भ्रश्यत्य् एष प्रशिथिल इव श्रोत्रशङ्खः शशाङ्कः VidSrk_30.19d *(975d) भ्रश्यन्निजप्रकृतयः कृतम् अस्मरन्तः VidSrk_42.20b *(1480b) भ्रस्यद्विवक्षितम् असम्फलदक्षरार्थम् VidSrk_23.36a *(787a) भ्रातः शोण न सो ऽस्ति यो न हसति त्वत्सम्पदां विप्लवे VidSrk_33.10d *(1028d) भ्राता सुधारसमयः पतिर् आद्यदेवः VidSrk_42.56b *(1516b) bhrÃt­snehasaho¬ha«aïmukhaÓiÓukrŬÃsukhÃ÷ शाखिनः VidSrk_47.8d *(1584d) भ्रान्तं येन चतुर्भिर् एव चरणैः सत्याभिधाने युगे VidSrk_41.75a *(1455a) भ्रान्ता किं न न संनिपातलहरीप्रच्छादिता किं न न VidSrk_22.50b *(749b) भ्रान्तिर् विश्वसृजो ऽपि यत्र कियती तत्रास्मदादेर् मतिः VidSrk_16.50d *(433d) भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिश् चञ्चुचक्रैश् VidSrk_30.21c *(977c) भ्रान्त्या बिम्बफलस्य चाजनि दधद् वामाधरो वेधसा VidSrk_16.50b *(433b) भ्राम्यत्पीवरयन्त्रकध्वनिर् असद्गम्भीरगेहोदराः VidSrk_35.26d *(1173d) भ्राम्यद्दिक्करिकल्पितानुकरणो नृत्यन् गणग्रामणीः VidSrk_5.13b *(83b) भ्राम्यद्भिर् न स को ऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः VidSrk_42.47b *(1507b) भ्राम्यद्रुद्रार्कतारागणरचितमहालातचक्रस्य लास्यम् VidSrk_4.29b *(58b) भ्रुविर् लीलैवान्या दरहसितम् अभ्यस्यति मुखं VidSrk_15.27a *(360a) भ्रुवोर् लीलां बालः श्रियम् अलिकपट्टस्य तरुणो VidSrk_16.42c *(425c) भ्रुवोः काचिल् लीला परिणतिर् अपूर्वा नयनयोः VidSrk_15.1a *(334a) भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते VidSrk_49.40c *(1677c) भ्रूभङ्गविभ्रमविलासनिरीक्षितानि VidSrk_17.34c *(498c) भ्रूभङ्गो गणितश् चिरं नयनयोर् अभ्यस्तम् आमीलनं VidSrk_21.11a *(645a) भ्रूभेदे रचिते ऽपि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते VidSrk_21.61a *(695a) भ्रूलीला चतुरा त्रिभागवलिता दृष्टिर् गतिर् मन्थरा VidSrk_15.25a *(358a) भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपस्तोमलक्ष्मीमुषो ये VidSrk_14.2a *(324a) भ्रूसूत्रस्य सनाभि मन्मथधनुर् लावण्यपुण्यं वपुः VidSrk_16.36b *(419b) मकरपताकेवेयं राजति रोमावली रम्या VidSrk_15.5b *(338b) मगाग् वपुर् अपावृणु स्पृशतु käcanaæ कालिकाम् VidSrk_17.54c *(518c) magnasyäjanapu¤jasaæcayanibhasyÃhe÷ कुतो ऽन्वेषणा VidSrk_40.1b *(1333b) मग्नाङ्गुलिसंधित्रयनिर्गतलावण्यपङ्क्तिला त्रिवली VidSrk_16.21b *(404b) मग्नो वारिणि दूरनिःसहतया निद्रायते सैरिभः VidSrk_9.12d *(202d) मङ्गल्यं च कलङ्कपल्लवसखं स्मेरानना शर्बरी VidSrk_11.4c *(269c) मच्चित्तकुञ्जरपतिः परिगाहमानः VidSrk_17.11d *(475d) मज्जति पुनर् उन्मज्जति चन्द्रकला यत्र शफरीव VidSrk_4.16b *(45b) मज्जत्कोठरनखरक्षतकृत्तिकृत्त- VidSrk_33.34a *(1052a) मज्जत्य् आमज्जमज्जन्मणिमसृणफणाचक्रवाले फणीन्द्रे VidSrk_46.2a *(1564a) मज्जप्राये ऽङ्गभागे झगिति रतिपतेर् जाज्वलन् प्रज्ज्वलश्रीर् VidSrk_4.22c *(51c) मज्जानम् अपि विलिम्पति नाकृतपुण्यस्य वर्षति पयोदे VidSrk_10.25a *(239a) मञ्जन्तीम् उदतारयन् मनसिजो देवः स मूर्छागुरुः VidSrk_19.10d *(568d) मञ्जिष्ठारसलोहिनी दिग् अपि च प्राची समुन्मीलति VidSrk_30.16d *(972d) मञ्जुश्रीः सुरमुक्तमञ्जरिशिखावर्षैर् इवाभ्यर्चितः VidSrk_3.1d *(25d) मणिप्रभाविच्छुरितान्तरालः VidSrk_10.13b *(227b) मणिश्रेणीपत्राङ्कुरमकरमुद्राङ्कितशिलः VidSrk_47.6b *(1582b) मण्डलम् उदितं वन्दे कुण्डलम् आखण्डलाशायाः VidSrk_7.2b *(149b) मतं चेद् अस्माकं कविर् अमरसिंहो विजयते VidSrk_50.27d *(1724d) मतिस् त्व् एषास्माकं कुचयुगतटीचुम्बकशिला- VidSrk_19.11c *(569c) मत्तद्विरदमूर्धनि VidSrk_49.44d *(1681d) मत्तेन किं प्रणयिना न हि केसरेण VidSrk_24.15d *(821d) मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे VidSrk_17.33a *(497a) मत्पर्यन्तवसुंधराविजयिने मुक्तादि रत्नं मया VidSrk_41.17a *(1397a) मथ्नन्ति स्थलसीम्नि शैलगहनोत्सङ्गेषु संरुन्धते VidSrk_29.16c *(912c) मदचपलचकोरचञ्चुकोटी- VidSrk_29.18c *(914c) मदनज्वरम् अपनेतुं कुरु सम्प्रति सततम् औषधद्वितयम् VidSrk_49.43a *(1680a) मदनहुतभुग्धूमच्छायैः पटैर् असितैर् वृताः VidSrk_24.30c *(836c) मदमदनविवृद्धिस्पर्धयेवाबलानां VidSrk_15.49c *(382c) मदविकलचकोरीचञ्चुमुद्राङ्किताभिः VidSrk_29.33b *(929b) मदस्खलितम् आलपन् हलधरः श्रियं वः क्रियात् VidSrk_6.24d *(127d) मदाम्भःसंलोभाद् उपरि पतितुं बद्धपटलैः VidSrk_5.23b *(93b) मदीयं यद् वासः कथम् अपि हृतं तेन सुहृदा VidSrk_25.11b *(847b) मदोष्मासंतापाद् वनकरिघटा यत्र विमले VidSrk_33.25a *(1043a) मद्दृष्टिस् तृषितेव सम्प्रति शनैर् आरुह्य तुङ्गौ स्तनौ VidSrk_17.12c *(476c) मधु मधुकरीवास्मद्दृष्टिर् विकासिनि पास्यति VidSrk_23.26b *(777b) मधुमधुरम् अपीदं किंचिद् अन्तर् धुनोति VidSrk_19.8b *(566b) मधुम् इव सम्भृतकरुणं विधुम् इव नाथं खसर्पणं वन्दे VidSrk_2.5b *(21b) मधुरम् अपि किं चूतस्यापि प्रसन्नरसं फलम् VidSrk_17.65b *(529b) मधुरम् अशठं च वाक्यं केनाप्य् उपदिष्टम् आर्याणाम् VidSrk_37.21b *(1233b) मधुरम् इव वदन्तः स्वागतं भृङ्गशब्दैर् VidSrk_35.42a *(1189a) मधुरसुरभीणि सम्प्रत्य् agìhapÃkÃni बदराणि VidSrk_12.12b *(304b) मधुर् मासो रम्यो विपिनम् अजनं त्वं च तरुणी VidSrk_49.56a *(1693a) मधूद्गारस्मेरभ्रमरभरहूंकारमुखरं VidSrk_23.38a *(789a) मधूद्राणां निद्राभिदुरम् अपमुद्राद्भुतमुदश् VidSrk_2.1c *(17c) मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नम- VidSrk_15.28a *(361a) मध्यः सवलिर् इदानीं मान्धाता कुचतटः क्रियताम् VidSrk_21.64b *(698b) मध्याह्ने परिनिर्मलेषु शकुलः शैवालमालाम्बुषु VidSrk_31.14a *(994a) मध्याह्ने परिपुञ्जितैस् तरुतलच्छाया मृगैः सेव्यते VidSrk_31.1a *(981a) मध्याह्ने ऽप्य् अस्तसंध्याभ्रमचकितदृशश् चक्रिरे चक्रवाकान् VidSrk_41.2d *(1382d) मध्याह्ने महिषश् च vächati निजच्छायामहाकर्दमम् VidSrk_31.9d *(989d) मध्येजलं बुड्डति दत्तझम्पः VidSrk_35.8c *(1155c) मध्येव्योमकटिभ्रमास् तु कितवप्राग्भारकोपक्रम- VidSrk_30.1a *(957a) मध्येसद्म समुद्गता तदनु च द्वारान्तरालं गता VidSrk_22.19a *(718a) मध्ये समुच्छ्वसितवृत्ति मनाग् उपान्ते VidSrk_15.4c *(337c) मध्येसिन्धु वियन्मयो जलमयः स्तम्भस् त्व् अभूद् अम्बरे VidSrk_6.17d *(120d) मध्ये ऽस्यास् त्रिवलीविभङ्गविषमे निष्पन्दताम् आगता VidSrk_17.12b *(476b) मध्येहेमलतं कपित्थयुगलं प्रादुर्बभूव क्रम- VidSrk_16.5a *(388a) मनसि कुसुमबाणैर् एककालं त्रिलोकीं VidSrk_14.3a *(325a) मनसि च गिरं ग्रथ्नन्तीमे किरन्ति न कोकिलाः VidSrk_8.13b *(164b) मनसिजरुजो भावैर् उक्ता वचोभिर् अपह्नुताः VidSrk_19.37d *(595d) मनसिजविजयास्त्रं नेत्रविश्रामपात्रं VidSrk_16.27a *(410a) मनसिजः प्रविवेश वियोगिनी- VidSrk_34.13c *(1137c) मनसि तत्त्वविदां तु विवेचके VidSrk_48.14c *(1607c) मनसि न मुदं कस्यादध्युः शिवा वनभूमयः VidSrk_48.2d *(1595d) मनसिशय कृशाङ्ग्याः स्वान्तम् अन्तर्निशातैर् VidSrk_23.10a *(761a) मनस्विन्याः स्वैरं प्रसरति निशासीमसमये VidSrk_21.58c *(692c) मनः क्रीणन्तीव प्रकटविभवाः पल्वलभुवः VidSrk_10.41d *(255d) मनःखेदस् त्व् एवं कथम् अकृतसंकेतविधयो VidSrk_49.39c *(1676c) मनः प्रत्यावृत्तं कमितरि कथंचिन् न तु वपुः VidSrk_21.58d *(692d) मनाग् गण्डः पाण्डुर् मधुमुकुललक्ष्मीं तुलयति VidSrk_15.8b *(341b) मनोजन्मप्रौढव्यतिकरशतायासविधिषु VidSrk_19.18a *(576a) मनोज्ञा मञ्जर्यो हरितकपिशैः पांसुमुकुलैः VidSrk_13.15c *(320c) मनो निष्ठाशून्यं भ्रमति च किम् अप्य् आलिखति च VidSrk_17.20d *(484d) मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः VidSrk_14.9b *(331b) मनो मन्दस्पन्दं विहरति चिरायाभिविमृशन् VidSrk_48.1c *(1594c) मनोरागस् तीव्रं व्यथयति विसर्पन्न् अविरतं VidSrk_22.11a *(710a) मनोवृत्तिस् तत् किं व्यसनिनि मुधैव क्षपयसि VidSrk_48.6d *(1599d) मनोवृत्तिं द्रष्टुः प्रथयति च दृश्यं प्रति जनम् VidSrk_15.3d *(336d) मनो ऽस्माकं दीर्घाम् अभिलषति युष्मत्परिचितिम् VidSrk_48.33d *(1626d) मनो हरति सुभ्रुवः किम् अपि kandukakrŬitam VidSrk_17.62d *(526d) मन्दक्वाणितवेणुर् अह्णि शिथिले व्यावर्तयन् गोकुलं VidSrk_6.7a *(110a) मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषम् VidSrk_4.32b *(61b) मन्दं दक्षिणम् आह्वयन्ति पवनं पुंस्कोकिलव्याहृतैः VidSrk_8.10a *(161a) मन्दं मन्दं निपतति चिराद् आगतो माधवीषु VidSrk_34.14c *(1138c) मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण VidSrk_35.19d *(1166d) मन्दादरः कुसुमपत्रिषु पेलवेषु VidSrk_23.53a *(804a) मन्दानन्दो ऽसि नन्दिन्न् अलम् अबल महाकाल कण्ठग्रहेण VidSrk_5.7b *(77b) मन्दान्दोलितकण्ठकुण्ठितगलः सोत्कण्ठम् उत्कूजति VidSrk_35.7d *(1154d) मन्दोद्वृन्तैः शिरोभिर् मणिभरगुरुभिः prau¬haromäcadaï¬a- VidSrk_41.35a *(1415a) मन्निन्दया यदि जनः परितोषम् एति VidSrk_48.34a *(1627a) मन्मथस्य महात्मनः VidSrk_14.8b *(330b) मन्ये खञ्जनकण्ठकोमलतमःकृष्णाजिनं बिभ्रति VidSrk_27.6d *(863d) मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः VidSrk_38.4d *(1257d) मन्ये मुग्धां प्रहरति हठात् पत्रिणा वारुणेन VidSrk_22.48b *(747b) मन्ये मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते VidSrk_10.15d *(229d) मन्ये हीनं स्तनजघनयोर् एकम् आशङ्क्य धात्रा VidSrk_17.9a *(473a) ममज्जुर् निःशेषं तटनिकट एवोन्नतकराः VidSrk_33.25b *(1043b) मम तु हृदये संतापो ऽयं प्रिये विमुखे ऽपि यत् VidSrk_21.60c *(694c) मम ददत इवार्घं पुष्पवृष्टिं किरन्तः VidSrk_35.42c *(1189c) मम नखकुलिशाग्रैर् ग्रावगर्भाः स्फुटन्ति VidSrk_45.14b *(1555b) ममाप्य् अत्र भ्रान्तिः प्रथमम् अभवद् भृङ्ग किम् उ ते VidSrk_16.26c *(409c) ममाभ्यर्णे धार्ष्ट्याच् चरति पुनर् इन्दीवरम् इति VidSrk_3.5c *(29c) ममाम्बरविहीनस्य VidSrk_39.15c *(1318c) ममाश्चर्यं सूर्यः किम् उ सखि रजन्याम् उदयते VidSrk_22.39b *(738b) मया तावद् गोत्रस्खलितहतकोपान्तरितया VidSrk_21.22a *(656a) मया तावद् दृष्टो न खलु कलिकन्दर्पनृपतेर् VidSrk_41.79a *(1459a) मयान्विष्टो धूर्तः स सखि निखिलाम् एव रजनीम् VidSrk_6.19a *(122a) मयाप्तं प्राणानां कुलिशकठिनानां फलम् इदम् VidSrk_21.12d *(646d) मयाप्तं रामत्वं कुशलवसुता न त्व् अधिगता VidSrk_42.12d *(1472d) मया लब्धं पुण्यैर् इति रणति käcÅparikara÷ VidSrk_16.33d *(416d) मया वाच्यं नोच्चैर् इति गृहशुके जल्पति शनैः VidSrk_20.11b *(622b) मया सद्यो भृष्टाः कतिपयकवय्यः कवलिताः VidSrk_35.1d *(1148d) मया सहाभिन्नशरीरवादः VidSrk_25.17d *(853d) मयूखान्तर्मूर्च्छद्द्युतिदशनम् उद्देशवशिनः VidSrk_1.12b *(13b) मयूखैर् नखरैर् इव VidSrk_29.52b *(948b) मयूखैर् विक्रान्तं सपदि परितः पीततिमिरैः VidSrk_29.27b *(923b) मय्य् एव धिक्कृतिर् अनेकमुखी सखीनाम् VidSrk_21.1b *(635b) मरुद्भिर् भस्मेव प्रसरति विकीर्णं दिशि दिशि VidSrk_29.11d *(907d) मरुन् मन्दं कुन्दप्रकरमकरन्दान् अवकिरन् VidSrk_34.5b *(1129b) मरुन् मन्दं मन्दं विचरति परिव्राजक इव VidSrk_34.10d *(1134d) मरुमार्ग इवाधरः VidSrk_17.28b *(492b) मर्त्यानां विभवक्षये VidSrk_39.26d *(1329d) मर्त्यावतीर्णमरुताम् अपि सत्कवीनाम् VidSrk_50.41b *(1738b) मर्त्यावतीर्णस्य बिडोजसो ऽयं VidSrk_10.13c *(227c) मर्त्ये ऽस्य ग्रहणं क्व दर्शनसुधाप्य् उन्मुक्तनेत्रश्रियां VidSrk_33.4c *(1022c) मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः VidSrk_6.28b *(131b) मर्यादानिधिर् अम्भसां पतिर् अथ त्वं चेद् वयं वारिदाः VidSrk_41.12b *(1392b) मर्यादाभङ्गभीतेर् अमितरसतया धैर्यगाम्भीर्ययोगान् VidSrk_33.30a *(1048a) मर्यादां किम् अयं भिनत्ति किम् अयं न त्रायते vìavam VidSrk_33.37d *(1055d) मलयजपङ्कलिप्ततनवो नवहारलताविभूषिताः VidSrk_24.26a *(832a) मलयजरसो dhÃrÃbëpaæ प्रपञ्चयितुं प्रभुः VidSrk_23.51b *(802b) मलयज सखे मा गाः खेदं गुणास् तव दूषणम् VidSrk_33.35d *(1053d) मलयजसमो दृष्टो ऽस्माभिर् न को ऽपि महीरुहः VidSrk_33.64b *(1082b) मलयमहीधरपवनः कलकण्ठकलध्वनिर् निकुञ्जलताः VidSrk_8.3a *(154a) मलीमसेन देहेन VidSrk_39.28a *(1331a) मल्लीकुड्मलसान्द्रसौरभसरित्संस्यन्दशृङ्गारिणः VidSrk_34.23b *(1147b) मसृणौघा सरस्वती VidSrk_50.25d *(1722d) महति समरे शत्रुघ्नस् त्वं सदैव युधिष्ठिरः VidSrk_41.37b *(1417b) महर्षेर् यस्येन्दुद्युतिघटितमूर्तेर् इव स वः VidSrk_2.8c *(24c) महाकालफलेनेव VidSrk_38.7c *(1260c) महागम्भीरो ऽयं जलधिर् इह कस् त्वां गणयति VidSrk_33.1d *(1019d) महाजनो येन गतः स पन्थाः VidSrk_22.21d *(720d) महामार्गे ऽस्मिन् नो नयनपथम् एष्यन्ति सुहृदः VidSrk_49.39d *(1676d) महामौनः स्थैर्याद् अथ भुवनम् एव स्थिरयति VidSrk_33.104d *(1122d) महिमा नोपजायते VidSrk_49.50b *(1687b) महीध्राद् उत्तुङ्गाद् अवनितलम् अस्माच् च जलधिम् VidSrk_40.21b *(1353b) महीभारं वोढुं भुजभुजगराजः प्रभवति VidSrk_32.19b *(1013b) महेश क्षन्तव्यं तद् इदम् अपराधद्वयम् अपि VidSrk_4.7d *(36d) माकन्दः समयोचितेन विधिना धत्ते ऽभिजातं वपुः VidSrk_8.24b *(175b) मा गर्वम् उद्वह कपोलतले चकास्ति VidSrk_49.3a *(1640a) मा गा इत्य् उपरुद्धया यद् अपि तत् सासूयम् उक्ता सखी VidSrk_17.52c *(516c) mäji«Âhaæ रविबिम्बम् अम्बरतलाद् अस्ताचले लुण्ठति VidSrk_27.21b *(878b) mäji«Âhair मुकुलैश् च पाटलितरोर् अन्यैव काचिल् लिपिः VidSrk_8.14d *(165d) माणिक्यस्तबकत्रयप्रणयिनीं हारस्य धत्ते श्रियम् VidSrk_32.22d *(1016d) मातर् गेहिनि यद्य् अयं हतशुकः संवर्धनीयो मया VidSrk_24.12a *(818a) मातर् जरे मरणम् अन्तिकम् आनयन्त्याप्य् अन्तस् त्वया वयम् अमी परितोषित् VidSrk_48.7a *(1600a) मातर् जीव किम् एतद् अञ्जलिपुटे तातेन गोपायितं VidSrk_4.30a *(59a) मातर् धर्मरते कृपां कुरु मयि श्रान्ते च वैदेशिके VidSrk_39.13a *(1316a) मातर् लक्ष्मि भजस्व कंचिद् अपरं मत्काङ्क्षिणी मा स्म भूर् VidSrk_48.19a *(1612a) मातस् ते ऽधरखण्डनात् परिभवः कापालिकाद् यो ऽभवत् VidSrk_5.32a *(101a) माता त्वं जगतां त्वम् एव जगतां माता न विज्ञो ऽपरः VidSrk_6.5b *(108b) मातुः केवलम् एव यौवनवनच्छेदे कुठारायितम् VidSrk_42.38d *(1498d) मा ते भवतु शत्रूणां VidSrk_41.63a *(1443a) मात्रानर्तनपण्डितभ्रु वदनं किंचित्प्रगल्भे दृशौ VidSrk_15.47a *(380a) मात्रा प्रवर्तितमुखं मुखलिह्यमान- VidSrk_35.21c *(1168c) मात्रासूत्रितहास्यम् आस्यम् अलसाः पञ्चालिकाकेलयः VidSrk_15.15b *(348b) मात्रैवं प्रहिते गुहे विघटयत्य् आकृष्य saædhyäjaliæ VidSrk_4.30c *(59c) माद्यत्य् अभ्रमुवल्लभो ऽपि सततं तत् कालकूटं विषम् VidSrk_33.27b *(1045b) माधुर्याद् अतिशैत्यतः शुचितया संतापशान्त्या द्वयोः VidSrk_33.46a *(1064a) माध्यस्थ्यं च समस्तवस्तुषु परिप्रश्ने शिरोघूर्णनं VidSrk_15.21a *(354a) मानम्लानिमसी गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः VidSrk_42.2d *(1462d) मानम्लानिर् अभून् न येन च न चाप्य् आसीद् रहःखण्डनम् VidSrk_21.39d *(673d) mÃnavyÃdhinipŬitÃham अधुना शक्नोमि तस्यान्तिकं VidSrk_21.41a *(675a) मानिन्याश् चरणानतिव्यतिकरे bëpÃmbupÆrïaæ क्षणाच् VidSrk_21.7c *(641c) मानिन्याः फलितं न मानतरुणा पर्यन्तवन्ध्यायितम् VidSrk_21.45d *(679d) मा निम्ने ऽवतरार्जवाद् इयम् अधस् तस्य प्रतिच्छायिका VidSrk_33.4b *(1022b) मानी सो ऽपि जनो न लाघवभयाद् अभ्येति मातः स्वयं VidSrk_21.41c *(675c) मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि VidSrk_21.65d *(699d) माने म्लायति मन्मथे विकसति क्षीणे क्षपानेहसि VidSrk_21.39b *(673b) मानोन्नतेत्य् असहनेत्य् अतिपण्डितेति VidSrk_21.1a *(635a) मा भाङ्क्षीः परिखेद साक्षिभिर् इव श्वासौर् मुखेन्दोः श्रियम् VidSrk_21.27b *(661b) मा भूत् कस्यचिद् अप्य् अयं परिभवो yächeti संसारिणः VidSrk_42.2b *(1462b) मा भूद् वैरिवधूविलोचनजलैर् मार्गक्रमो दुर्गमः VidSrk_41.59d *(1439d) मा भून् नो योषिताम् इति VidSrk_41.49b *(1429b) माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव VidSrk_21.43d *(677d) मा मुञ्चाग्निमुचः करान् हिमकर प्राणाः क्षणं स्थीयतां VidSrk_22.40a *(739a) माम् उल्लङ्घ्य व्रजतु पथिकः कापि यद्य् अस्ति शक्तिः VidSrk_8.9b *(160b) माम् एष याचितुम् उपागत इत्य् असत्य- VidSrk_42.28c *(1488c) मायासभाजि दयिते मुहुर् आतुरायाः VidSrk_19.2b *(560b) मायास्वापम् उपेत्य तन्निपुणया निद्रान्ध्यम् आचेष्टितं VidSrk_21.39c *(673c) मायेयं मृगतृष्णिकास्व् अपि पयः पातुं समीहा तव VidSrk_17.37c *(501c) मारव्यूहजयप्रगल्भसुभटः शास्ता तव स्तान् मुदे VidSrk_1.2d *(3d) मारस्यापि शरैर् अभेद्यहृद् इति श्रद्धाभरप्रह्वया VidSrk_1.13c *(14c) मारा मारवधूस्तनाश् च न दधुः क्षोभं स वो ऽव्याज् जिनः VidSrk_1.1d *(2d) मा रोदीश् चिरम् एहि वत्स विफलं दृष्ट्वाद्य पुत्रान् इमान् VidSrk_39.11a *(1314a) मा रोदीः करपल्लवप्रणयिनीं कृत्वा कपोलस्थलीं VidSrk_21.27a *(661a) मा रोदीः सखि नश्यदन्धतमसं पश्याम्बरं ज्योत्स्नता VidSrk_21.26a *(660a) मार्गणौघः समायाति VidSrk_41.41c *(1421c) मार्गे पङ्किनि तोयदान्धतमसे निःशब्दसंचारकं VidSrk_24.20a *(826a) मार्गे पल्लवितं पुरं प्रविशतः शाखाशतैर् उद्गतम् VidSrk_41.55b *(1435b) मार्गे यद् अत्र जनसंक्रमताम् उपेतः VidSrk_33.72d *(1090d) मालाकारवधूकपोलपुलकस्थैर्यक्षमो मारुतः VidSrk_12.4d *(296d) मावष्टम्भि महोर्मिभिः फणिपतेर् मा लेपि लालाविषैः VidSrk_6.12b *(115b) mëÅïÃæ मुषितं यवेषु यवसश्यामा छविः शीर्यते VidSrk_13.16a *(321a) मा संचैषीः फलसमुदयं मा च पत्रैः पिधास् त्वं VidSrk_33.59a *(1077a) माहेन्द्री दिग् अपि प्रसन्ननलिना चन्द्रोदयाकाङ्क्षिणी VidSrk_27.18c *(875c) मां प्राप्य जातम् अभिधेयविशेषनिष्ठम् VidSrk_17.70b *(534b) मांसं वर्धयतानेन VidSrk_39.22c *(1325c) मांसे मन्दायमानः क्षरदसृजि सृजन्न् अस्थिषु ष्ठात्कृतानि VidSrk_4.22b *(51b) मित्रकार्यविघातिनः VidSrk_38.3b *(1256b) मित्राप्य् अपकुर्वन्ति विप्रियाणां तु का कथा VidSrk_33.67b *(1085b) मित्रेणापि खरायितं रतुणया दीर्घायितं तृष्णया VidSrk_9.1b *(191b) mitha÷krŬÃlolabhramarabharabhaÇgÃÇkurarasa- VidSrk_8.36a *(187a) मिथः सीयमात्रे यद् इदम् अनयोर् मण्डलवतोर् VidSrk_16.46c *(429c) मिथ्याकाण्डूतिसाचीकृतगलसरणिर् येषु जातो गरुत्मान् VidSrk_6.29a *(132a) मिथ्या लेढि मृणालकोटिरभसाद् दंष्ट्राङ्कुरं शूकरो VidSrk_31.9c *(989c) मिथ्या विडम्बयसि किं पुरुषाभिमान VidSrk_42.42b *(1502b) मिथ्या संस्तूयसे बुधैः VidSrk_41.40b *(1420b) मिश्रावंसौ श्रवसि वसता कन्दलीकुड्मलेन VidSrk_10.46b *(260b) मिश्रीभूतां तव तनुलतां बिभ्रतो गौरी कामं VidSrk_5.12a *(82a) मीलद्बालतुषारशीकरकिरः krŬanti झञ्झानिलाः VidSrk_34.23d *(1147d) मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना VidSrk_27.24d *(881d) मुकुलितकुचं वक्षश् चक्षुर् मनाग्वृतवक्रिम VidSrk_15.19c *(352c) मुकुलितदृशोर् उद्भिद्यन्ते न चेद् विरहत्विषः VidSrk_19.19d *(577d) मुक्ता तेन क्षमेति त्वरितम् अरिगणैर् उत्तमाङ्गैः प्रतीष्ठा VidSrk_46.11c *(1573c) मुक्तानाम् अप्य् अवस्थेयं VidSrk_17.15c *(479c) मुक्ताबीजं तद् एतत् त्रिजगति जनयामास कीर्तिद्रुमं ते VidSrk_32.12b *(1006b) मुक्ताभा भान्ति तारकाः VidSrk_29.52d *(948d) मुक्तावलीषु विशदाः शशिनो मयूखाः VidSrk_29.53d *(949d) मुक्तास् तन्व्या मसृणपरुषास् ते कटाक्षक्षुरप्राश् VidSrk_23.45c *(796c) मुक्ताहारलतां तदङ्कवसतिस् तोयाशया पास्यति VidSrk_9.9d *(199d) मुक्तेषु रश्मिषु निरायतपूर्वकाया VidSrk_35.18a *(1165a) मुक्त्वानङ्गः कुसुमविशिखान् पञ्च कुण्ठीकृताग्रान् VidSrk_22.48a *(747a) मुखचन्द्रेण भास्वता VidSrk_17.43b *(507b) मुखपरिमलमुग्धः कान्तयोः श्वासवातः VidSrk_19.17d *(575d) मुखरस्याप्रसन्नस्य VidSrk_38.3a *(1256a) मुखं तद् यस्येन्दुः प्रथमलिखनप्रोञ्छनपदम् VidSrk_16.45d *(428d) मुखं तन्मुग्धाया हरति हरिणाङ्कस्य लडितम् VidSrk_16.6b *(389b) मुखं न प्रकटीकृतम् VidSrk_16.53b *(436b) मुखं मुग्धापाङ्गं क्षिपति विरसं प्रौढयुवती VidSrk_19.18d *(576d) मुखं लीलावत्या हरति विपरीतव्यतिकरे VidSrk_19.25d *(583d) मुखानि प्रेक्ष्यन्ते धिग् इदम् अतिदुष्पूरम् उदरम् VidSrk_42.4d *(1464d) मुखाब्जं चेत् पीतं तद् अलम् इह पीयूषकथया VidSrk_16.49b *(432b) मुखे न तव संमुखाः VidSrk_41.65b *(1445b) मुखे नीचस्य पतिता VidSrk_38.27a *(1280a) मुखेन्दुर् गौराङ्ग्या गलितमृगलक्ष्मा विजयते VidSrk_16.66d *(449d) मुखेन्दुर् मानिन्याः स्फुरति कृतपुण्यस्य सुरते VidSrk_21.40d *(674d) मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः VidSrk_16.42d *(425d) मुखे सत्या वाणी श्रुतम् अनवगीतं श्रवणयोः VidSrk_37.31b *(1243b) मुग्धाङ्गुलीकिशलयाङ्घ्रिसुवर्णकुम्भ- VidSrk_3.4a *(28a) मुग्धानां स्मरेलखवाचनकलाकेलिप्रदीपः शशी VidSrk_29.12d *(908d) मुग्धावक्त्रमृणालिनीमधुनि वा यस्याविशेषो रसः VidSrk_48.16d *(1609d) मुग्धा विधाय लडितानि च तानि तानि VidSrk_19.4b *(562b) मुग्धा व्याधवधुस् तवारिनगरे शून्ये चिरात् सम्प्रति VidSrk_41.21c *(1401c) मुग्धासि नायम् अपराध्यति मैवम् आलि VidSrk_21.16a *(650a) मुग्धे कस्य तपःफलं परिणतं यस्मै तवेयं दशा VidSrk_22.43d *(742d) मुग्धे केवलम् एतद् आहितनखोत्खाताङ्कम् उत्पांशुलं VidSrk_17.2c *(466c) मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दलीम् VidSrk_21.17c *(651c) मुग्धे तवास्मि दयिता दयितो भव त्वम् VidSrk_19.29a *(587a) मुग्धेति मुग्धवदनेति मुहुर् मुहुर् मे VidSrk_17.16b *(480b) मुग्धे दग्धगिरः स्खलन्ति शतशः किं कुप्यसि प्रेयसि VidSrk_21.27c *(661c) मुग्धेयं कुरुते ऽथ तद्गुणकथां मन्युर् गिराम् अर्गलः VidSrk_22.27c *(726c) मुग्धे वाचम् उदीरयास्तु जगतो वीणासु भेदीभ्रमः VidSrk_16.67d *(450d) मुग्धे हस्तः किमर्थो ऽयम् VidSrk_20.18c *(629c) मुग्धे ऽहं मधुसूदनो व्रज लतां ताम् एव पुष्पासवाम् VidSrk_6.6c *(109c) मुघाताम्रैर् नवकिशलयैः सम्भृतोदारशोभं VidSrk_8.27a *(178a) मुञ्चन्ती किम् उ कर्तुम् इच्छसि कुरु प्रेमान्यदेशगते VidSrk_22.49d *(748d) मुण्डाप्रियाद् आयतिदुःखदायिनो VidSrk_38.28a *(1281a) मुण्डालीकुहरप्रसर्पदनिलास्फालप्रमुक्तध्वनिः VidSrk_4.34c *(63c) मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता VidSrk_48.2c *(1595c) मुद्राक्षराणीव मनोभवस्य VidSrk_20.2d *(613d) मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः VidSrk_49.54b *(1691b) मुनीन्दोर् वाग्बिन्दुः प्रविततसुधापूरपरमो VidSrk_49.57a *(1694a) मुनेर् गण्डूषे ऽब्धिः स्थित इति कुतो ऽयं कलकलः VidSrk_38.13d *(1266d) मुनेर् दाक्षीपुत्राद् अपि तव समर्थः पदविधिः VidSrk_41.7d *(1387d) मुषितमुषितालोकास् तारातुषारकणत्विषः VidSrk_30.17a *(973a) मुषिताः समम् एव ते VidSrk_17.36b *(500b) मुष्ट्यावष्टभ्य यष्टिं कटिपुटविचटत्कर्पटः प्लुष्टकन्थः VidSrk_39.1c *(1304c) मुहुर् ज्योतिःक्षेपैः पयसि परितापैः प्रतिमुहुः VidSrk_16.33b *(416b) मुहुर् बद्धोत्कम्पं दिशि दिशि मुहुः प्रेषितदृशोर् VidSrk_24.8c *(814c) मुहुर् विश्रान्ताया मुहुर् अभिनिविष्टव्यवसितेः VidSrk_19.25b *(583b) मुहुर् vrŬÃvatyÃ÷ प्रतिहसितवत्याः प्रतिमुहुर् VidSrk_19.25a *(583a) मुहुः कण्ठे लग्नस् तरलयति bëpa÷ स्तनतटं VidSrk_21.30c *(664c) मुहुः पश्यञ् श्रुत्वा रजनिचरसेनाकलकलं VidSrk_45.16c *(1557c) मुहुः शस्त्रच्छेदैर् मुहुर् asamapëÃïaka«aïair VidSrk_16.33a *(416a) मुहूर्तं विश्रान्तं सरसकदलीकाननतले VidSrk_9.11c *(201c) mƬha÷ परप्रत्ययहार्यबुद्धिः VidSrk_37.34d *(1246d) मूर्छाविस्मृतवेदनापरिजनो दृष्टो ऽस्मदीयो न वा VidSrk_22.18d *(717d) मूर्धारोपणसत्कृतैर् di'si दिशि क्षुद्रैर् विहङ्गैर् गतं VidSrk_33.6a *(1024a) मूर्धेन्दुः परमेश्वरेण विधृतो वक्रो जडात्मा क्षयी VidSrk_40.35a *(1367a) मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः VidSrk_18.15d *(549d) मूर्ध्ना तथापि विधृतः परमेश्वरेण VidSrk_40.40c *(1372c) मूर्ध्ना सत्कृत्य धारिताः VidSrk_43.8b *(1525b) मूलस्तम्भाय शम्भवे VidSrk_4.19d *(48d) मूलस्य चम्पकतरोः क विकाशचिन्ता VidSrk_40.43d *(1375d) मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषां शान्तये VidSrk_48.5b *(1598b) मूले हरिन्ति किंचित् पार्श्वे पीतानि लोहितान्य् अग्रे VidSrk_12.12a *(304a) मृगच्छाया दैवाद् अघटि न कलङ्कः पुनर् अयम् VidSrk_29.58d *(954d) मृगमदम् असीपत्रन्यासः स किं न कपोलयोः VidSrk_22.32b *(731b) मृगशिशुदृशस् तस्यास् तापं कथं कथयामि ते VidSrk_18.23a *(557a) मृगः पश्चाद् आलोकयति च मुहुर् याति च मुहुः VidSrk_35.22d *(1169d) मृगाक्षीणां चक्षुश् चटुलतरतारान्ततरलम् VidSrk_41.79d *(1459d) मृगाक्ष्याः प्रत्यङ्गं कृतपदम् इवानङ्गलडितम् VidSrk_15.31d *(364d) मृगेन्द्रस्येव चन्द्रस्य VidSrk_29.52a *(948a) मृणालचीरं दधती स्तनाभ्यां VidSrk_18.11c *(545c) मृणालम् एतद् वलयीकृतं तया तदीय एवैष वतंसपल्लवः VidSrk_49.55a *(1692a) मृणालीतन्तुभ्यः सिचयरचना कुत्र घटते VidSrk_17.64b *(528b) मृणालीहारादौ कृतलघुपदं चन्द्रमसि च VidSrk_9.11b *(201b) मृत्योर् आमिषम् आस्पदं गुरुशुचां रोगस्य विश्रामभूः VidSrk_48.41b *(1634b) मृदम् इव बलात् पिण्डीकृत्य प्रगल्भकुलाकवद् VidSrk_38.14c *(1267c) मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक इव जायते VidSrk_38.23b *(1276b) मृदुर् लेखाकोणे रयवशविलोलस्य शशिनः VidSrk_4.24c *(53c) मृदूनि कुसुमाद् अपि VidSrk_37.32b *(1244b) मृद्भूयिष्ठतया गुरून् परिहरन्न् आरण्यकान् गोमयान् VidSrk_9.17a *(207a) मेघच्छायधियाभिधावति पुरो निर्दग्धदूर्वावनं VidSrk_31.11c *(991c) मेघमहामार्जारः सम्प्रति चन्द्रातपक्षीरम् VidSrk_10.43b *(257b) मेघश्यामदिशि प्रवृत्तधनुषि krŬatta¬ittejasi VidSrk_10.36a *(250a) मेघेनोपकृतं यद् आशु विहिता तस्यागसो निष्कृतिः VidSrk_10.19c *(233c) मेरुं प्रदक्षिणयतो ऽपि दिवाकरस्य VidSrk_42.51c *(1511c) मेरोर् नितम्बकटकान् अवगाहमाने VidSrk_27.22b *(879b) मैकं तमःस्तबकम् ऊर्ध्वम् अपाकृथास् त्वम् VidSrk_16.151a *(398a) मैत्रं मण्डलम् उज्ज्वलं चिरम् अधो नीतास् तथा कण्टकाः VidSrk_16.62b *(445b) मैनाकः किम् अयं रुणद्धि गगने मन्मार्गम् अव्याहतं VidSrk_45.19a *(1560a) मैनाकादिमहीध्रलब्धवसतिं यः पीतवान् अम्बुधिं VidSrk_33.105c *(1123c) मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोच्चलच् VidSrk_4.8c *(37c) मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोल्लसच्- VidSrk_36.16c *(1208c) मोहं च मुहुः कुरुते विषमविषं वीक्षितं तस्याः VidSrk_17.32b *(496b) मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते VidSrk_22.4c *(703c) मौलिस्वीकृतजाह्नवीक इति च प्राप्ताभ्यसूयं हरः VidSrk_4.36c *(65c) मौलौ वेगाद् उदञ्चत्य् अपि चरणभरन्यञ्चदुर्वीतलत्वाद् VidSrk_4.27a *(56a) म्लायन्त्या वनमालया परिगतः श्रान्तो ऽपि रम्याकृतिर् VidSrk_6.7c *(110c) य एको लोकानां परमसुहृद् आनन्दजनकः VidSrk_40.38a *(1370a) यच् च ध्यानम् इवास्थितो न कनकक्षोणीधरः स्यन्दते VidSrk_41.78b *(1458b) यतस् तन्नेत्रसंचार- VidSrk_17.25c *(489c) यतस् तु भयशङ्कया सुकृशयापि संस्पृश्यते VidSrk_38.39c *(1292c) यतः पर्यङ्गो ऽयं रिपुर् इव कडत्कारमुखरः VidSrk_19.15d *(573d) यतो मां स्पृष्ट्वैव स्नपयति करं स्वेदपयसा VidSrk_19.39b *(597b) यतो यतो नृप नखपृष्ठपाटलं VidSrk_41.70a *(1450a) यत् कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते VidSrk_36.6b *(1198b) यत्कृते त्वम् अपवासितं पुनश् छिन्नम् उन्मथितम् अग्निसाकृतम् VidSrk_40.34b *(1366b) यत् क्षारं च मलीमसं च जलधेर् अम्भस् तद् अम्भोधरैः VidSrk_32.5a *(999a) यत् खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर् VidSrk_49.2c *(1639c) यत् तद् अन्येन दुष्करम् VidSrk_25.9b *(845b) यत् tìÅdalapÃkapÃï¬u वदनं यन् नेत्रयोर् दुर्दिनं VidSrk_22.13a *(712a) यत् तापयन्ति हृदयानि पुनः खलानाम् VidSrk_37.15d *(1227d) यत् तु pro¤chitalächane हिमरुचऊन्निद्रम् इन्दीवरं VidSrk_16.69c *(452c) यत् तृष्णाग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् VidSrk_37.23c *(1235c) यत् त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन् नन्व् अहो VidSrk_33.20c *(1038c) यत् त्वां त्रिलोकतिलकं सुतम् अभ्यसूत VidSrk_45.8b *(1549b) यत्नाद् याचितम् आननं प्रति समाधाने च हाने च धीः VidSrk_15.11b *(344b) यत्नार्जिता अपि कलौ विफला भवन्ति VidSrk_37.15b *(1227b) यत्नेनापि न याति लोचनपथं कान्तेति जानन्न् अपि VidSrk_23.14b *(765b) यत् पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम् VidSrk_16.62d *(445d) यत् पर्याकुललोचनो ऽसि करुणं कूजन् दिशः पश्यसि VidSrk_23.5b *(756b) यत् पश्यन्ति झगित्य् अपाङ्गसरणिद्रोणीजुषा चक्षुषा VidSrk_17.58a *(522a) यत् पादे निपतन्न् अपि प्रियतमः कर्णोत्पलेनाहतः VidSrk_22.3b *(702b) यत् पीनस्तनभारलालसलसद्वासःस्फुरद्गण्डया VidSrk_19.36a *(594a) यत् पुंस्कोकिलकूजितं विदधते तन् नानुरूपं परम् VidSrk_33.43d *(1061d) यत् प्रत्यङ्गं तटम् अनुसरन्त्य् ऊर्मयो विभ्रमाणां VidSrk_15.32a *(365a) यत्राकृष्टकुचांशुके मयि रुषा वस्त्राय पत्राणि ते VidSrk_47.9c *(1585c) यत्राज्ञातचरश् चिरान् नयनयोः सीमानम् एति प्रियः VidSrk_49.12d *(1649d) यत्रान्योन्यस्मितम् अनुनयो दृष्टिपातः प्रसादः VidSrk_21.14b *(648b) यत्रापरे कदलकाण्डमृणालदण्डाः VidSrk_16.43d *(426d) यत्रामूर् न भवन्ति वल्लणगुणोत्खातामृतप्रीतयः VidSrk_50.6b *(1703b) यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः VidSrk_23.24b *(775b) यत्रासीच् छिशुमारविभ्रमकरः krŬÃvarÃho हरिः VidSrk_36.9b *(1201b) यत्रैतन् मृगनाभिपत्रतिलकं पुष्णाति लक्ष्मश्रियं VidSrk_17.10a *(474a) यत्रोत्पलानि शशिना सह सम्प्लवन्ते VidSrk_16.43b *(426b) यत्रोद्यत्पुलकैः प्रकम्पविकलैर् अङ्गैः क्व कर्णोत्पलं VidSrk_49.14c *(1651c) यत् सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः VidSrk_16.74d *(457d) यत् सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी VidSrk_49.45d *(1682d) यत्संख्येषु चकार शीकरकणैर् एव द्विषां दुर्दिनम् VidSrk_45.18b *(1559b) यत्संस्कारकलानुवर्तनवशाद् वेलाच्छलेनाम्भसां VidSrk_6.2c *(105c) यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार VidSrk_46.2b *(1564b) यथा किंचित् किंचित् पवनचलचीनांशुकतया VidSrk_50.8c *(1705c) यथा पुञ्जायन्ते प्रतिगुडकम् एणाङ्कमणयः VidSrk_29.19d *(915d) यथा यथा परां कोटिर् VidSrk_37.28a *(1240a) यथायं पीयूषद्युतिर् उपलखण्डं द्रवयति VidSrk_38.25d *(1278d) यथायं भात्य् अंशून् दिशि दिशि किरन् कुन्दविशदान् VidSrk_29.43a *(939a) यथैवेयं बाला हरति च तथैवेयम् अधिकम् VidSrk_15.36d *(369d) यथैवैष श्रीमांश् चरमगिरिवप्रान्तलजधौ VidSrk_29.44a *(940a) यद् अत्रैव ब्रह्मा पिबति निजम् आयुर् मधु पुनर् VidSrk_33.49c *(1067c) यद् अन्यमनसः स्त्रियः VidSrk_43.7d *(1524d) यद् अन्योन्यप्रेमप्रवणयुवतीमन्मथकथा- VidSrk_15.41a *(374a) यद् अपि च न कृतं नितम्बिनीनां VidSrk_43.2c *(1519c) यद् अपि विबुधैः सिन्धोर् अन्तः कथंचिद् उपार्जितं VidSrk_16.18a *(401a) यद् अमृतरसासारस्रुद्भिर् धिनोत्य् अखिलं जगज् VidSrk_23.43c *(794c) यद् अम्बा तातो वा द्वयम् इदम् अगाद् एकतनुतां VidSrk_5.15a *(85a) यद् अम्भः सम्प्राप्तं प्रमदवनवाप्यास् तटभुवम् VidSrk_31.10b *(990b) यद् अयम् उदयलीलालालसानां वधूनां VidSrk_19.8c *(566c) यद् अरिरुधिरं पायं पायं कुसुम्भरसारुणं VidSrk_32.21c *(1015c) यद् अर्घति करम्बिता शिशिरवारिणा वारुणी VidSrk_9.21b *(211b) यद् असि तुलाम् adhirƬhaæ käcana गुञ्जाफलैः सार्धम् VidSrk_33.99b *(1117b) यद् अस्यार्थे ऽत्यर्थं जलधिमथनायासम् अविशन् VidSrk_16.49d *(432d) यद् अस्याः प्रत्यङ्गं नयनजलबिन्दुर् विहरति VidSrk_21.49d *(683d) यदा किंचिज्ज्ञो ऽहं गज इव मदान्धः समभवं VidSrk_37.5a *(1217a) यदा किंचित् किंचिद् बुधजनसकाशाद् अधिगतं VidSrk_37.5c *(1217c) यदा तु चक्षुःपथम् एति देहिनां VidSrk_37.22c *(1234c) यदा त्वं चन्द्रो ऽभूर् अविकलकलापेशलवपुस् VidSrk_21.13a *(647a) यद् आदत्ते दृश्याद् अखिलम् अपि भावव्यतिकरं VidSrk_15.3c *(336c) यदा पूर्वं नासीद् उपरि च यदा नैव भविता VidSrk_48.42a *(1635a) यदा विगृह्णाति तदा हतं यशः VidSrk_49.37a *(1674a) यदा शम्भुश् चुम्बत्य् अचलदुहितुर् वक्त्रकमलम् VidSrk_4.33d *(62d) यद् आसाद्य स्वच्छं विलसथ विनीतक्लमभराः VidSrk_33.51b *(1069b) यदासीद् अज्ञानं स्मरतिमिरसंस्कारजनितं VidSrk_48.18a *(1611a) यदा हत्वा कृत्स्नां तिमिरपटलीं जातमहिमा VidSrk_33.50a *(1068a) यदि क्षामा मूर्त्तिः प्रतिदिवसम् अश्रूणि दृशि चेच् VidSrk_23.22a *(773a) यदि चन्द्रकराः सवह्नयो ननु जायेत सुधा कृतो ऽन्यतः VidSrk_37.25b *(1237b) यदि तद् अगुणं कण्ठे मा धास् तथोरसि मा कृथा VidSrk_41.38c *(1418c) यदि न पिबेद् अधरामृतं प्रियस्य VidSrk_19.28d *(586d) यदि न स्यान् मनोराज्य- VidSrk_39.16c *(1319c) यदि नियमितं ध्याने चेतः कथं पुलकोद्गमः VidSrk_21.4c *(638c) यदि निशापतिर् अह्नि कुतो नु स VidSrk_17.40b *(504b) यद् इन्दोः पीयूषद्रवमयमयूखोत्करकिरः VidSrk_42.36c *(1496c) यदि पुनर् अतनुशिलीमुखसमाकुला किं न पर्याप्तम् VidSrk_15.44b *(377b) यदि मणिस् त्रपुणि प्रतिबध्यते VidSrk_49.35b *(1672b) यदि वा पारदायते VidSrk_37.8d *(1220d) यदि विनिहिता शून्या दृष्टिः किम् उ स्थिरकौतुका VidSrk_21.4a *(638a) यदि विरचितो मौने यत्नः किम् उ स्फुरितो ऽधरः VidSrk_21.4b *(638b) यदि शशधरस् त्वद्वक्त्रेण प्रसह्य तिरस्कृतस् VidSrk_23.43a *(794a) यदि सन्मार्गजलाशय नक्रो न क्रोडम् अधिवसति VidSrk_33.74b *(1092b) यदि सरोजम् इदं क्व निशि प्रभा VidSrk_17.40a *(504a) यद् इह जरास्व् अपि मान्मथा विकाराः VidSrk_43.2b *(1519b) यदीशानाम् अग्रे द्रविणकणमोहान्धमनसां VidSrk_42.7c *(1467c) यद् उक्तं प्रत्युक्तं तद् अपटु शिरःकम्पनपरं VidSrk_21.3c *(637c) यद् उद्भूतेनेदं नवबिसलतातन्तुशुचिना VidSrk_32.19c *(1013c) यद् उन्नमति चन्द्रमाः VidSrk_16.76b *(459b) यद् एतत् स्वच्छन्दं विरहणम् अकार्पण्यम् अशनं VidSrk_48.1a *(1594a) यद् एतद् धन्यानाम् उरसि युवतीसङ्गसमये VidSrk_19.11a *(569a) यद् एतद् वागर्थव्यतिकरमयं किंचिद् अमृतं VidSrk_50.18a *(1715a) यद् एतन् नेत्राम्भः पतद् अपि समासाद्य तरुणी- VidSrk_21.28a *(662a) यद् एतस्याप्य् अर्थे धनलवदुराशातरलिताः VidSrk_42.4b *(1464b) यद् एतस्यां शश्वत् परवशम् इवोन्मत्तम् इव च VidSrk_16.41d *(424d) यद् एतस्यैवाग्रे कवलिततनुर् दावदहनैर् VidSrk_33.90c *(1108c) यद् एतान् आलभ्य प्रतिपरुरुदानं जनयति VidSrk_40.13d *(1345d) यद् एते साधूनाम् उपरि विमुखाः सन्ति धनिनो VidSrk_42.8a *(1468a) यद् गन्धमात्रम् अपि तापम् अपाकरोति VidSrk_33.18d *(1036d) यद् गम्यं गुरुगौरवस्य सुहृदो यस्मिंल् लभन्ते ऽन्तरं VidSrk_21.10a *(644a) यद्गर्भे शरभः स्वयंजय इति श्रुत्वापि यो नाङ्कितः VidSrk_33.9d *(1027d) यद् गीयते जगति शस्त्रहता व्रजन्ति VidSrk_16.29a *(412a) यद्दाक्षिण्यरसाद् भिया च सहसा नर्मोपचाराण्य् अपि VidSrk_21.10b *(644b) यद् दौर्बल्यं वपुषि महती सर्वतश् चास्पृहा यन् VidSrk_22.16a *(715a) यद् धारार्पितदृष्टिभिः क्षितिभुजां विद्वद्भिर् अप्य् आस्यते VidSrk_42.6d *(1466d) यद् धूसरं वदनपङ्कजम् आयताक्ष्याः VidSrk_22.8b *(707b) यद् बद्धोर्ध्वजटं यद् अस्थिमुकुटं यच् चन्द्रमन्दारयोर् VidSrk_49.2a *(1639a) यद् बन्धनं बिसलतातनुतन्तवश् च VidSrk_49.54c *(1691c) यद् बाला बलवन्मनोभवभयभ्रश्यत्तपं सत्रपा VidSrk_19.6c *(564c) यद् बालेन्दुकलोदयाद् अवचितैः सारैर् इवोत्पादितं VidSrk_23.24c *(775c) यद्य् अच्छिन्नं दशमुखशिरस् तस्य तस्यैव कान्तौ VidSrk_45.12c *(1553c) यद् यद् इष्टतरं तत् तद् VidSrk_38.22a *(1275a) यद्य् अपि दैवात् स्नेहो नश्यति साधोस् तथापि सत्त्वेषु VidSrk_37.41a *(1253a) यद्य् अप्य् अहं शशिमुखी विमलाम्बरश्रीर् VidSrk_11.2a *(267a) यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहाः VidSrk_37.10d *(1222d) यद्य् एतत् स्यात् कुरु भवरसे लम्पटत्वं तदानीं VidSrk_48.12c *(1605c) यद् रात्रौ रहसि व्यपेतविनयं दृष्टं रसात् कामिनोर् VidSrk_20.8a *(619a) यद् वक्त्रं मुहुर् ईक्षसे न धनिनां ब्रूषे न चाटुं मृषा VidSrk_48.9a *(1602a) यद्वक्त्राभिमुखं मुखं विनिहितं दृष्टिर् धृता चान्यतस् VidSrk_21.6a *(640a) यद्वर्ग्याभिर् जग्राहे पृथुशकुलकुलास्फालनत्रासहास- VidSrk_46.1a *(1563a) यद् वर्धिष्णु मनोभवप्रनयिता यन् मन्दमन्युग्रहस् VidSrk_19.5c *(563c) यद् वीचिभिः स्पृशसि गगनं यच् च पातालमूलं VidSrk_33.26a *(1044a) यद् vrŬÃbharabhugnam आस्यकमलं यच् चक्षुर् अत्युल्लसत् VidSrk_19.5a *(563a) यन्त्रे शैवललाटलोचनशिखाज्वालाभिर् आबर्ह्यते VidSrk_4.3d *(32d) यन् न जीवन्ति मानिनः VidSrk_37.36d *(1248d) यन् नाप्नोति मनः समीहितफलं दैवस्य सा वाच्यता VidSrk_42.22b *(1482b) यन्नामापि सुखाकरोति कलयत्य् उर्वीम् अपि द्याम् इव VidSrk_16.52a *(435a) यन्निस्त्रिंशहतोद्गतैर् अरिशिरश्चक्रैर् बभूव क्षणं VidSrk_46.8a *(1570a) यन् nŬaprabhavo यद् अञ्जनरुचिर् यत् खेचरो यद् द्विजस् VidSrk_33.19a *(1037a) यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो nëÂÃbhir अप्य् अब्जभूः VidSrk_37.37a *(1249a) यन् नोद्गिरन्त्य् अनलम् इन्दुकराभिमृष्टाः VidSrk_33.98b *(1116b) यन्मतिदात्रविलूने शिलोञ्छम् इव कुर्वते कवयः VidSrk_50.12b *(1709b) यन् मदर्थे विलग्नासि VidSrk_25.3c *(839c) यन्मार्गोद्धुरगन्धवातकणिकातङ्कार्तिनानादरी- VidSrk_33.28a *(1046a) यन् मुञ्चन्त्य् upabhogabhäjy अपि धनान्य् एकान्ततो निःस्पृहाः VidSrk_48.11b *(1604b) यम् उच्चैर् आकर्ण्य त्रिदशपतिर् अप्य् आहवभिया VidSrk_41.28c *(1408c) यल्लग्नं हृदि पुंसां भूयो भूयः शिरो न घूर्णयति VidSrk_50.24a *(1721a) यल्लज्जा निरुणद्धि यत्र शपथैर् उत्पाद्यते प्रत्ययस् VidSrk_21.10c *(644c) यल् लिप्तं कुचचन्दनेन सुतनोर् अद्यापि चन्द्रच्छलाच् VidSrk_18.9c *(543c) यशसा तव सर्पता VidSrk_32.23b *(1017b) यशसि चाभिरतिर् व्यसनं श्रुतौ VidSrk_37.13c *(1225c) यशोनिर्मोकेण स्थगितम् अवनीमण्डलम् अभूत् VidSrk_32.19d *(1013d) यशो रक्षन्ति न प्राणान् VidSrk_37.27a *(1239a) यश् चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते VidSrk_4.1b *(30b) यश् चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः VidSrk_50.36b *(1733b) यस् तु क्षान्त्या शमयति शतं मन्मथाद्यान् अरातीन् VidSrk_1.3c *(4c) यस् तु न विषं न वृषभो न भस्म तस्यात्र का गणना VidSrk_42.23b *(1483b) यस् त्व् एनं सबलं च जेतुम् अभितस् तत्कम्पमात्रं भ्रुवोर् VidSrk_1.8c *(9c) यस्माच् चायं हृदयरहितो दुर्विधः सर्वदैव VidSrk_38.41d *(1294d) यस्माल् लभन्ते लक्षाणि VidSrk_49.22c *(1659c) यस्मिन्न् आपस्त् तदधिकरणस्यास्य वह्नेर् निवृत्तिः VidSrk_36.20a *(1212a) यस्मिन्न् उद्धरति श्रुतीः पृथुतराद् ओंकारसारध्वनेर् VidSrk_6.17c *(120c) यस्मिन् वित्तव्ययभरसहो ग्राहकस् तावद् आस्तां VidSrk_33.5c *(1023c) यस्मिन् विस्मयनीयतप्ततपसे स्वैरं समुच्छृङ्खला VidSrk_19.9c *(567c) यस्मिन् हासमयो विलिम्पति दिशो लावण्यबालातपः VidSrk_17.10b *(474b) यस्य द्वीपं धरित्री स च जलधिर् अभूद् यस्य गण्डूषतोयं VidSrk_41.9a *(1389a) यस्य पार्वणचन्द्रेण VidSrk_16.13c *(396c) यस्य पुरः सुरकरिणः sÃÇkuramëopamà जातः VidSrk_6.9b *(112b) यस्य भ्रेमुर् अमन्ददुन्दुभिरवैर् आशारुधो घोषणाः VidSrk_46.5d *(1567d) यस्य मूर्ध्नि नवः शशी VidSrk_4.35b *(64b) यस्य यथा विज्ञानं तादृक् तस्येह हृदयसद्भावः VidSrk_50.31a *(1728a) यस्य स्फारफणामणौ निलयनान् मज्जत्कलङ्काकृतिः VidSrk_4.9c *(38c) यस्य स्वकामवशतः परिभुज्यते श्रीः VidSrk_33.3b *(1021b) यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा VidSrk_42.47c *(1507c) यस्याधो ऽधस् तथोपर्य् उपरि निरवधि भ्राम्यतो विश्वम् अश्वैर् VidSrk_7.1a *(148a) यस्यानुरक्तललनानयनान्तविलोकितं वसतिः VidSrk_14.7b *(329b) यस्यान्तश् च बहिश् च दृष्टम् अखिलं त्रैलोक्यम् अव्यात् स वः VidSrk_6.34d *(137d) यस्यान्तःशफरावमाननटतीमज्जद्गिरीन्द्राः श्रियः VidSrk_50.7d *(1704d) यस्याम् अग्रे करं दत्त्वा VidSrk_16.79c *(462c) यस्यामीभिर् इतस् ततश् च विशिखैर् आपुङ्खमग्नात्मभिर् VidSrk_23.47c *(798c) यस्यावन्ध्यरुषः प्रतापवसतेर् नादेन धैर्यद्रुहां VidSrk_33.16a *(1034a) यस्याः कृते नृपतयस् तृणवत् त्यजन्ति VidSrk_40.3a *(1335a) यस्याः फलं बन्धनम् एव जातम् VidSrk_42.15d *(1475d) यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण- VidSrk_49.4c *(1641c) यस्येन्धनानि सरसान्य् अपि चन्दनानि VidSrk_23.52c *(803c) यस्यैतन् नाभिपद्मं भुवनम् इति स वः शर्म देवो ददातु VidSrk_6.43d *(146d) यस्योत्स्फालकुतूहलेन कथम् अप्य् अङ्गेषु जीर्णायितम् VidSrk_6.32d *(135d) यस्योदये बहुमनोरथमन्थरेण VidSrk_33.83a *(1101a) यस्योदरस्थितजगत्त्रयबीजकोश- VidSrk_6.42c *(145c) यस्योद्दण्डितशुण्डपुष्करमरुद्व्याकृष्टसृष्टं मुहुस् VidSrk_5.13c *(83c) यस्योद्योगे बलानां सकृद् अपि चलताम् उज्जिहानई रजोभिर् VidSrk_46.3a *(1565a) यस्योपान्तोपसर्पत्तपनकरधृतस्यापि पद्मस्य मुद्राम् VidSrk_47.5c *(1581c) यस्योरःस्थलशोणितासवम् अहं पातुं प्रतिज्ञातवान् VidSrk_45.15c *(1556c) यस्योर्मयः प्रकुपिता गलहस्तयन्ति VidSrk_33.3d *(1021d) यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः VidSrk_38.15b *(1268b) यं ध्यायन्ती सुतनु बहुलज्वालकन्दर्पवह्नि- VidSrk_22.44c *(743c) यं ध्यायन्त्याः सुमुखि लिखितं kajjalakledabhäji VidSrk_22.36c *(735c) यं प्राक् प्रत्यग् अवाग् उदञ्चि ककुभां नामानि सम्बिभ्रतं VidSrk_29.21a *(917a) यं संचिन्त्य दुकूलवह्निसदृशः संलक्ष्यते vìava÷ VidSrk_36.8b *(1200b) यः कूर्मस्य दिनानि नाम कतिचिद् विश्रामदानक्षमः VidSrk_33.87d *(1105d) यः कौमारहरः स एव च वरस् ताश् चन्द्रगर्भा निशाः VidSrk_24.9a *(815a) यः पूर्वस्फुटदस्थिसम्पुटमुखे दृष्टः प्रवालाङ्कुरः VidSrk_33.86a *(1104a) यः प्रियः प्रिय एव स VidSrk_49.33b *(1670b) यः शक्त्या समलंकृतो ऽपि शशिनं श्रीशैलजां स्वर्धुनीं VidSrk_4.41c *(70c) यः श्रीवाक्पतिराजपादरजसां सम्पर्कपूतश् चिरं VidSrk_50.36c *(1733c) यः सामुद्रीर् अविरतम् इमास् तेजसि स्वे जुहोति VidSrk_36.20d *(1212d) यः स्त्रीमुखं च शशिनं च समीकरोति VidSrk_17.34b *(498b) यः स्वान् अपि प्रथमम् अस्तसमस्तसाधु- VidSrk_38.18a *(1271a) यागे भास्वति वृद्धसारसशिरःशोणे ऽस्तशृङ्गाश्रयं VidSrk_27.18a *(875a) yÃc¤Ãdainyaparäci यस्य कलहायन्ते मिथस् त्वं वृणु VidSrk_45.2c *(1543c) याच्यो न कश्चन गुरुः प्रतिमा च कान्ता VidSrk_14.11a *(333a) यातस्यास्तम् अनन्तरं दिनकृतो वेषेण रागान्वितः VidSrk_29.26a *(922a) यातं यच् च निरम्बयोर् गुरुतया मन्दं विषादाद् इव VidSrk_17.52b *(516b) याता मार्तण्डमण्डलम् VidSrk_32.10d *(1004d) यातायातम् अयन्त्रितं जलनिधेर् नाद्यापि विश्राम्यति VidSrk_6.2d *(105d) याता लोचनगोचरं यदि विधेर् एणेक्षणा सुन्दरी VidSrk_16.57a *(440a) याता वामतयैव मे ऽद्य सुतरां प्रीत्यै नवोढा प्रिया VidSrk_17.5d *(469d) यातो ऽस्ताचलचूलम् उद्वसमधुच्छत्रच्छविश् चन्द्रमाः VidSrk_30.8c *(964c) यात्य् उत्सर्पद्विमलकिरणैर् यैस् तिरोधानम् इन्दुर् VidSrk_5.11c *(81c) यात्रालग्नं तुहिनमरुतां बान्धवः कुन्दलक्ष्म्याः VidSrk_12.1a *(293a) या त्वं स्वयम् अकृतज्ञं जडम् अकुलीनं न संस्पृशति VidSrk_42.14b *(1474b) यानि प्रणाममिलितानि नृणां ललाटे VidSrk_41.11c *(1391c) यान्तो यान्ति सदा समर्पितगुणाः श्लाघ्याः पराम् उन्नतिम् VidSrk_40.37d *(1369d) यान्त्य् अन्तस्थाः कुलशिखरिणो व्यक्तिवर्त्मक्रमेण VidSrk_30.20d *(976d) यान्त्या मुहुर् वलितकन्धरम् आननं तद् VidSrk_17.19a *(483a) या परस्मैपदे सिचि VidSrk_41.63d *(1443d) याभ्याम् अर्धविबोधमुग्धमधुरश्रीर् अर्धनिद्रायितो VidSrk_6.3c *(106c) याम् अध्वन्यजनः स्वमातरम् इव क्लान्तच्छिदे धावति VidSrk_33.44d *(1062d) यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन VidSrk_7.4b *(151b) यामिन्यास् तिलकः कला मृगदृशां प्रेमव्रतैकाश्रमः VidSrk_29.59c *(955c) याम् एकः स्वशरीरशुद्धिरसिको मूर्धि प्रतीच्छन् रिपुर् VidSrk_41.16c *(1396c) यावच् च प्रतिसामसारणविधिव्यग्रौ करौ ब्रह्मणः VidSrk_50.40c *(1737c) यावत् किंचिद् उदन्तम् आत्मकमितुस् तावत् स एवेत्य् अथ VidSrk_22.14c *(713c) यावत् तत्पुटसंधिनिर्गतपतत्तूलं फलात् पश्यति VidSrk_33.45d *(1063d) यावद् भास्करकेसरी प्रविततज्योतिःसटाभासुरो VidSrk_27.7a *(864a) यावन् न तिग्मरुचिमण्डलम् अभ्युदैति VidSrk_36.13b *(1205b) यावन् न वक्रगतिर् अञ्जननीलरोचिर् VidSrk_17.35c *(499c) यावन् निर्वाहयति भवती येन वा केनचिद् वा VidSrk_39.3b *(1306b) यावन् नो सखि गोचरं नयनयोर् आयाति तावद् द्रुतं VidSrk_21.42a *(676a) यावल् लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति VidSrk_49.40d *(1677d) या श्रुतिः श्रूयते क्विपः VidSrk_41.63b *(1443b) यासां छेदनम् अन्तरेण पतितो नायं कुठारस् त्वयि VidSrk_33.81d *(1099d) यासां सत्य् अपि सद्गुणानुसरणे दोषानुरागः सदा VidSrk_16.1a *(384a) या सीमन्ते मणिभिर् अरुणैः सा च्छविर् बन्धुजीवैर् VidSrk_11.22c *(287c) याः कृच्छ्राद् अभिलङ्घ्य लुब्धकभयात् तैर् एव रेणूत्करैर् VidSrk_8.7c *(158c) याः प्राणान् वरम् अर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये VidSrk_16.1b *(384b) युक्तं त्यजन्ति मधुपाः सुमनोविनाश- VidSrk_33.12a *(1030a) युक्तं मानद माम् अनन्यमनसं वक्षःस्थलस्थायिनीं VidSrk_6.35a *(138a) युगलम् अगलत् तर्षोत्कर्षे तरूत्पलगौरयोः VidSrk_19.51a *(609a) युगं नैव स्कन्धे वहति नितरां याति धरणीं VidSrk_49.46c *(1683c) युवतिषु किम् अप्य् अव्याख्येयं स्मरस्य विजृम्भितम् VidSrk_19.52d *(610d) युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर् वा हरेः VidSrk_6.16d *(119d) युष्माभिस् त्रिभिर् एभिर् अर्पिततनुस् त्वत्कीर्तिर् उज्जृम्भिणी VidSrk_32.22c *(1016c) युष्माभिः प्रियकामिनीपरिगतैः स्थातव्यम् अस्माद् इति VidSrk_8.19d *(170d) यूनोर् मनस् तद् अपि vächati जेतुम् एव VidSrk_19.48d *(606d) यूनोर् मिथो ऽभिलषतोः प्रथमानुनीतिं VidSrk_21.52c *(686c) ये कारुण्यपरिग्रहाद् अपणितस्वार्थाः परार्थान् प्रति VidSrk_42.39a *(1499a) ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टास् VidSrk_6.29c *(132c) ये तन्वन्ति श्रियम् अधिजटामण्डलं मालतीनाम् VidSrk_5.11b *(81b) ये तापात् तरलेन तल्पफणिना प्रीतप्रतीपोज्झिताः VidSrk_6.33b *(136b) ये तृष्णार्तैर् अधिकम् अनिशं भुज्यमानाः प्रसन्ना VidSrk_41.74a *(1454a) ये ते जगति पञ्चषाः VidSrk_37.24d *(1236d) ये दीनेषु कृपालवः स्पृशति यान् अल्पो ऽपि न श्रीमदः VidSrk_37.26a *(1238a) ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा VidSrk_41.30d *(1410d) ये दोलाकेलिकाराः किम् अपि मृगदृशां मन्युतन्तुच्छिदो ये VidSrk_34.21a *(1145a) ये धाराम्बुविडम्बिनः क्षणम् अथो ये तारहारश्रियस् VidSrk_29.57c *(953c) येन द्रष्टुम् अहं क्षमे दश दिशस् तद्वक्त्रमुद्राङ्किताः VidSrk_23.46d *(797d) येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते VidSrk_33.41d *(1059d) येनाक्रियन्त सुतनोः स कथं विधाता VidSrk_16.65c *(448c) येनानर्घतया च सुन्दरतया चेदं यशोभिस् तव VidSrk_32.5c *(999c) ये नाम केचिद् इह नः प्रथयन्त्य् अवज्ञां VidSrk_50.34a *(1731a) येनामी स्ववशेन दग्धकवयो मथ्नन्ति चेतांसि नः VidSrk_50.11d *(1708d) येनाम्भोरुहसंनिभस्य वदनस्यापाण्डुता ते कृता VidSrk_25.16c *(852c) येनायं विरही तु वारणपतिः स्वामिन् स विन्ध्यो भवान् VidSrk_33.106d *(1124d) येनासाव् अपि bhasmalächitatanur देवः कपाली बलात् VidSrk_14.6c *(328c) येनास्याः परिधानम् अप्य् अपहृतं राज्ञां गुरूणां पुरः VidSrk_45.15b *(1556b) ये निद्रां नाटयद्भिः शयनफणिफणैर् लक्षिता न श्रुताश् च VidSrk_6.29b *(132b) ये निर्दहन्ति दशनश्वसितावलोकैः VidSrk_18.12a *(546a) येनेदानीं मलिनहृदयो लक्ष्यते शीतरश्मिर् VidSrk_38.41c *(1294c) येनैकेन विना गुणास् तृणलवप्रायाः समस्ता इमे VidSrk_42.5d *(1465d) येनैवाम्बरखण्डेन VidSrk_39.27a *(1330a) येनैष मे न गणितो युधि चन्द्रहासः VidSrk_45.8d *(1549d) येनोदितेन दिनम् अस्तमितेन रात्रिः VidSrk_36.10d *(1202d) येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छो वराहः VidSrk_6.31d *(134d) ये पूर्वं परिपालिताः फलदलच्छायादिभिः प्राणिनो VidSrk_33.81a *(1099a) ये पूर्वं यवसूचिसूत्रसुहृदो ये केतकाग्रच्छद- VidSrk_29.57a *(953a) ये प्राप्ते व्यसने ऽप्य् अनाकुलधियः सम्पत्सु नैवोन्नताः VidSrk_37.30a *(1242a) येयं मौक्तिकदामगुम्फनविधौ योग्य-च्छविः प्राग् अभूत् VidSrk_29.56b *(952b) ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन VidSrk_38.38b *(1291b) ये राधास्मृतिसाक्षिणः कमलया सासूयम् आकीर्णिता VidSrk_6.33c *(136c) ये ऽवस्थिताः शमफलेषु तपोवनेषु VidSrk_48.4d *(1597d) येषाम् अक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल- VidSrk_8.20c *(171c) येषाम् अग्रे प्रतिपद् उदिता चन्द्रलेखाप्य् अतन्वी VidSrk_18.18d *(552d) येषाम् उच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम् VidSrk_4.21c *(50c) येषाम् उन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थिताः VidSrk_47.2c *(1578c) येषाम् उपेत्य सोत्कम्पा VidSrk_16.80c *(463c) येषां कल्पमहीरुहां मरकतव्याजेन तैर् अर्थिभिर् VidSrk_46.12a *(1574a) येषां गुणमयं जन्म VidSrk_37.38c *(1250c) येषां धूमसमूहबद्धवपुषः सिन्धोर् अमी बन्धवो VidSrk_48.25c *(1618c) येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः VidSrk_41.10b *(1390b) येषां वेश्मसु कम्बुकर्परचलत्तर्कुध्वनिर् दुःश्रवः VidSrk_41.14a *(1394a) येष्व् अभ्यागतखञ्जरीटशबलास् तोयापसारक्रम- VidSrk_11.3c *(268c) ये संतापितनाभिपद्ममधवो ये स्नापितोरःस्रजो VidSrk_6.33a *(136a) यैर् एवोन्नतिम् आप्नुवन्ति गुणिनस् तैर् एव यान्त्य् आपदम् VidSrk_40.1d *(1333d) यैर् नायं करकुण्डिकोदरलघुर् दृष्टो मुनेर् अञ्जलौ VidSrk_33.40d *(1058d) यैर् व्यावृत्य पतद्भिर् और्वशिखिनस् तेजोजटालं वपुः VidSrk_6.10c *(113c) योग्यः कठोरहृदयः कुसुमायुधश् च VidSrk_43.4d *(1521d) योज्यते नखलाङ्गलम् VidSrk_16.79d *(462d) यो नीवारतृणाग्रमुष्टिकबलैः संवर्धितः शैशवे VidSrk_49.52a *(1689a) यो बिम्बप्रतिपूरणाय विधृतो ni«pŬya संदंशिका- VidSrk_4.3c *(32c) यो भस्मासीत्कटाक्षज्वलनकणिकया द्राग् उमाकामुकस्य VidSrk_1.9d *(10d) यो मौर्वीकिणकैतवेन सकलक्ष्मापाललक्ष्मीबलात्- VidSrk_46.13a *(1575a) यो यः कृत्तो दशमुखभुजस् तस्य तस्यैव वीर्यं VidSrk_45.12a *(1553a) यो वन्दमानम् अभिषिञ्चति धर्मराज्ये VidSrk_3.4c *(28c) यो विद्विषां च विदुषां च मृगीदृशां च VidSrk_41.58b *(1438b) यौवननगरारम्भे रामाहृदयस्थलीषु कुसुमेषोः VidSrk_15.5a *(338a) यौवनप्रभवं तमः VidSrk_49.31b *(1668b) यौवनशिल्पिसुकल्पितनूतनतनुवेश्म विशति रतिनाथे VidSrk_16.9a *(392a) यौवनं चलम् अपायि शरीरं VidSrk_49.49a *(1686a) रक्तच्छटाछुरितकेसरभारकायः VidSrk_33.34b *(1052b) रक्तनिचोलकपिहितं धनुर् इव जतुमुद्रितं वितनोः VidSrk_8.21b *(172b) रक्तस् त्वं नवपल्लवैर् अहम् अपि श्लाघ्यैः प्रियाया गुणैस् VidSrk_23.19a *(770a) रक्तः करं किरति पाण्डुपयोधराग्रे VidSrk_29.48a *(944a) रक्ताम्भोजधिया च लोचनपुटं लालाटम् उद्घाटयन् VidSrk_5.22c *(92c) रक्ताशोकं प्रणयि कुचयोर् माधवी मूर्धजेषु VidSrk_8.26b *(177b) रक्षतु वः स्तनयुगलं हरिकरिकुम्भानुकारि गिरिदुहितुः VidSrk_5.2a *(72a) रक्षत्व् अद्रिसुता विवाहसमये प्रीता च भीता च वः VidSrk_5.32d *(102d) रघुवंशे पुरःस्थिते VidSrk_50.10b *(1707b) रचनपटुना मन्ये धात्रा शशिद्रवनिर्मिता VidSrk_16.19b *(402b) रचयतोभयधर्मि तवाननं VidSrk_17.40c *(504c) रजतमयो ऽभिषेककलशः कुसुमायुधमेदिनीपतेः VidSrk_29.34b *(930b) रजतम् इव मृगाक्ष्याः कल्पितान्य् अङ्गकानि VidSrk_22.20d *(719d) रजनिपुरन्ध्रिरोध्रतिलकस् तिमिरद्विपयूथकेसरी VidSrk_29.34a *(930a) रजनिविरमयामेष्व् आदिशन्ती रतेच्छां VidSrk_9.23a *(213a) रजन्याम् अन्यस्यां सुरतपरिवर्ताद् अनुचितं VidSrk_25.11a *(847a) रजःपातज्ञानां कुमुदसुमनोमण्डलभुवि VidSrk_11.7a *(272a) रज्जुक्षेपरयोन्नमद्भुजलताव्यक्तैकपार्श्वस्तनी VidSrk_35.5a *(1152a) रज्जुभिर् दृढसंयतम् VidSrk_39.16d *(1319d) रज्ज्वा दिशः प्रवितताः सलिलं विषेण VidSrk_33.22a *(1040a) रतान्तश्रान्तायाः स्तनजघनसंदानितदृशि VidSrk_19.3a *(561a) रतान्ते तल्पस्थान् हरति वनिताप्य् अंशुकम् इति VidSrk_29.9c *(905c) रतिकलहे paripŬità प्रहारैः VidSrk_19.28b *(586b) रतिपतिधनुर् ज्याटङ्कारो मदद्विपडिण्डिमः VidSrk_19.50a *(608a) रतिभरपरिखेदस्रस्तरार्थं वधूनां VidSrk_29.33c *(929c) रतिरसरभसकचग्रहलुलितालकवल्लरीगलितः VidSrk_19.30b *(588b) रतिरुतम् अनुकर्तुं राजकीरे प्रवृत्ते VidSrk_20.5b *(616b) रतिविनिमयभाजां केलिभिर् याति कालः VidSrk_19.8d *(566d) रतौत्सुक्यात् ताम्यत्तरलमनसोः पर्यवसिते VidSrk_20.6c *(617c) रत्नदीपा इवोत्तमाः VidSrk_37.18d *(1230d) रत्नाकरस् तव पिता स्थितिर् अम्बुजेषु VidSrk_42.56a *(1516a) रत्नानि लिप्सुर् इव दिग्भुवनान्तराले VidSrk_29.38c *(934c) रत्नान्य् अप्य् अवलोकितानि बहुशो युक्तानि मुक्ताफलैः VidSrk_16.69b *(452b) रत्नैर् उद्द्योतयसि पयसा यद् धरित्रीं पिधत्से VidSrk_33.26b *(1044b) रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा VidSrk_40.4a *(1336a) रथ्याकार्पटिकैः पटच्चरशतस्यूतोरुकन्थाबल- VidSrk_30.24a *(980a) रथ्यागर्तविगाहनाद्भुतकृतैर् गाह्यः क्व रत्नाकरो VidSrk_50.7c *(1704c) रथ्यागर्भेषु खेलारसिकशिशुगुणं त्याजयेत् पूर्वकेलीर् VidSrk_31.6a *(986a) रन्ध्रान्वेषिणि दुष्टदृष्टिविषिणि स्वच्छाशयद्वेषिणि VidSrk_38.19a *(1272a) रमणपदवी शारङ्गाक्ष्या सशङ्कितम् ईक्षिता VidSrk_21.32d *(666d) रमते तच् च तत्रैव VidSrk_17.14c *(478c) रमयतितरां संकेतस्था तथापि हि कामिनी VidSrk_24.18d *(824d) रम्भे नोपरि पद्मयोर् बिसलते नाग्रस्फुरत्पल्लवे VidSrk_42.54c *(1514c) रम्भोरु क्षिप लोचनार्धम् अभितो बाणान् वृथा मन्मथः VidSrk_16.67a *(450a) रम्यं स्वादु सुगन्धि शीतलम् अलं प्राप्तव्यम् इत्य् आशया VidSrk_33.45b *(1063b) rayavigalitatìÅpatratìaÇkam एकम् VidSrk_17.60b *(524b) रविम् इव धृतामिताभं कविम् इव सुरसार्थविरचितस्तोत्रम् VidSrk_2.5a *(21a) रविर् जानात्य् एव प्रतिदिवसम् अस्ताद्रिपतनं VidSrk_40.48c *(1380c) रविर् यात्य् एवान्तं प्रतिदिनम् अपारस्य नभसः VidSrk_40.4c *(1336c) रवेर् अस्तमये येन VidSrk_39.26a *(1329a) रवेस् तादृक् तेजो न हि भवति कन्यां गत इति VidSrk_40.6d *(1338d) रसवद् अमृतं कः संदेहो मधून्य् अपि नान्यथा VidSrk_17.65a *(529a) रहसि कुरुते वासोगुप्तौ स्वमध्यकदर्थनाम् VidSrk_15.40c *(373c) रहस्यं साधूनाम् अनुपदि विशुद्धं विजयते VidSrk_37.2d *(1214d) रहस्याख्यायीव मृशसि मृदु कर्णान्तिकगतः VidSrk_17.51b *(515b) रहःसंकेतस्थो घनतमतमःपुञ्जपिहित- VidSrk_28.6a *(890a) रागः केन तवाधरे प्रमथितः केशेषु केन स्रजः VidSrk_24.13b *(819b) रागाच् चुम्बितम् अभ्युपेत्य वदनं पीतं च वक्त्रामृतम् VidSrk_19.35b *(593b) रागान्धानाम् इवोच्चैर् उपहसितम् अहो मोहजालं कपालम् VidSrk_48.26d *(1619d) राजनि विद्वन्मध्ये वरसुरतसमागमे वरस्त्रीणाम् VidSrk_49.9a *(1646a) राजन्ति कान्तनखरक्षतयो मृगाक्ष्या VidSrk_20.1a *(612a) राजन्न् इदं बहुलपक्षदलन्मृगाङ्क- VidSrk_32.8c *(1002c) राजन्न् उदामगौरैर् अजनि च रजनीवल्लभस् त्वद्यशोभोः VidSrk_32.7d *(1001d) राजन् सैव चिरन्तनप्रणयिनीशून्ये ऽपि राज्यस्थितिः VidSrk_41.23d *(1403d) राजहंस इव शीतमयूखः VidSrk_29.35d *(931d) राजंश् चित्रम् इदं महत् VidSrk_41.39d *(1419d) राजा त्वं वयम् अप्य् उपासितगुरुप्रज्ञाभिमानोन्नताः VidSrk_37.10a *(1222a) राजानो ऽपि करप्रदाः VidSrk_16.80d *(463d) राजीभिर् अङ्कितम् अलक्तकलोहिताभिः VidSrk_11.15b *(280b) राजीभिर् आभूमिविलम्बिनीभिः VidSrk_10.45b *(259b) राज्ञा येन सलीलम् उत्कलपतेर् लक्ष्मीः पुनर्भूः कृता VidSrk_46.14d *(1576d) राज्ञां त्वच्चरणारविन्दम् अथ च श्रीचन्द्र पुष्पन्त्य् अमूश् VidSrk_41.22c *(1402c) रात्राव् अत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा VidSrk_49.24b *(1661b) रात्रिं सर्वां हुतवहपरिष्वङ्गभाजो ऽपि मन्ये VidSrk_13.3c *(308c) रात्रिः कल्पशतायते बिसलताहारो ऽपि भारायते VidSrk_22.3d *(702d) राधामाधवयोः परस्पररहःप्रस्तावनागीतयः VidSrk_30.24d *(980d) रामः करोतु हरकार्मुकम् आततज्यम् VidSrk_45.10d *(1551d) रामः सैन्यसमन्वितः कृतशिलासेतुर् यद् अम्भोनिधेः VidSrk_32.18a *(1012a) रामाभिश् चिरम् उद्यते हृदि लिहन्न् इच्छाम् अनिच्छां वहन् VidSrk_15.20b *(353b) रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः VidSrk_45.9a *(1550a) रामो नाम क्षितिपतिर् अभून् माननीयो रघूणाम् VidSrk_6.20c *(123c) रावणो वा यदि क्षमः VidSrk_50.10d *(1707d) राहोस् तु चक्रपतितो ऽस्तमितो ऽयम् इन्दुः VidSrk_40.32c *(1364c) रिक्तो ऽसि यज् जलद सैव तवोन्नतश्रीः VidSrk_33.80d *(1098d) रीतिर् लक्ष्मीवताम् इयम् VidSrk_42.53d *(1513d) रुचिं तन्वन् पीनस्तनि हृदि तवायं विलसति VidSrk_16.25d *(408d) रुजन्तीमे भासः किरति दहनाभा हिमरुचिः VidSrk_23.25b *(776b) रुजाम् आविर्भावाद् अनुभवविरोधः शमयति VidSrk_23.34d *(785d) रुदितं वनेचरैर् अपि विन्ध्याद्रिनिवासिभिस् तवारिशिशौ VidSrk_41.71a *(1451a) रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते VidSrk_21.61b *(695b) रुद्धे वायौ निषिद्धे तमसि शुभवशोन्मीलितालोकशक्तिः VidSrk_26.1a *(854a) रुद्रादेस् तुलनं स्वकण्ठविपिनच्छेदो हरेर् वासनं VidSrk_45.7a *(1548a) रुषं मुञ्चामुञ्च प्रियम् अनुगृहाणायतिहितं VidSrk_21.46c *(680c) rƬhe रतिव्यतिकरे करणीयशेष- VidSrk_19.2a *(560a) रूपालोकनविस्मितेन चलितं मूर्ध्ना न शान्त्या तृषः VidSrk_17.50b *(514b) रेखा कापि रदच्छदे च सुतनोर् गात्रे च तत् कामिनीम् VidSrk_16.36c *(419c) रेजे ग्रहमयीव सा VidSrk_17.43d *(507d) रेतःशोणितयोर् इयं परिणतिर् यद् वर्ष्म तच् चाभवन् VidSrk_48.41a *(1634a) रेवाविन्ध्यपुलीन्द्रपामरवधूझञ्झानिलप्रेषित- VidSrk_50.2c *(1699c) रेवाशीकरधारिणो ऽन्ध्रमुरलस्त्रीमानमुद्राभिदो VidSrk_34.4c *(1128c) रे वृद्धगृध्र किम् अकाण्डम् इह प्रवीर VidSrk_45.4a *(1545a) रे सम्प्रत्य् अपवित्रम् अत्र पथिकाः सारम्भम् उज्जृम्भते VidSrk_8.35c *(186c) रोद्धुं शिक्षितम् आदरेण हसितं मौने ऽभियोगः कृतः VidSrk_21.11b *(645b) रोधःशाखिन् वितर तद् इदं दानम् एवानुकूलम् VidSrk_33.59b *(1077b) रोधांसि हंसपदमुद्रितकर्दमानि VidSrk_11.24d *(289d) romäcaka¤cukatirask­tadehayà वा VidSrk_19.38c *(596c) romäcamu¤citanugharmakaïÃvalÅni VidSrk_19.24b *(582b) romäcaæ वहसि श्वसिष्य् अविरतं ध्यानं किम् अप्य् आश्रिता VidSrk_25.13a *(849a) romäca÷ कथम् एष देवि भगवन् गङ्गाम्भसां शीकरैर् VidSrk_5.5c *(75c) romäca÷ किं न पर्वतः VidSrk_19.26d *(584d) romäcair इव कीलिता चलति नो दृष्टिः कपोलस्थले VidSrk_17.39a *(503a) romäco ऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्याद् अपाम् VidSrk_17.50c *(514c) रोमावली कनकचम्पकदामगौर्या VidSrk_16.11a *(394a) रोमावलीविपुलनालम् इदं प्रियायाः VidSrk_16.51b *(434b) रोम्णां नृत्यभुवो विलोचनपयःपूराब्धिचन्द्रोदयाः VidSrk_50.6c *(1703c) रोषाद् वशीकरणम् अस्त्रम् उपाददे यां VidSrk_16.58c *(441c) लक्पावसानपवनोल्लसितस्य सिन्धोर् VidSrk_45.4c *(1545c) लक्षाप्तिर् मार्गणानाम् अभवद् अरिबले तद्यशस् तेन लब्धम् VidSrk_46.11b *(1573b) लक्ष्मीकण्ठहठग्रहव्यसनिता यावच् च दोषाणां हरेः VidSrk_50.40b *(1737b) लक्ष्मीकराम्बुरुहलालनलालसस्य VidSrk_6.18b *(121b) लक्ष्मीम् अस्य निरस्यतो जलनिधेर् जातं किम् एतावता VidSrk_33.37b *(1055b) लक्ष्मीम् ईश्वरदुर्गतव्यवहृतिव्यस्तं जगन् निर्मितम् VidSrk_47.4d *(1580d) लक्ष्मीवशीकरणचूर्णसहोदराणि VidSrk_41.11a *(1391a) लक्ष्मीसद्मसरोजरेणुसुहृदः सेवावनम्रीभवद्- VidSrk_41.36c *(1416c) लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः VidSrk_16.11b *(394b) लक्ष्मीं तृणाय मन्त्यन्ते VidSrk_37.19a *(1231a) लक्ष्मीं प्राप्य जडो ऽप्य् असाधुर् अपि च स्वां योग्यतां मन्यते VidSrk_42.22d *(1482d) लक्ष्मीं वक्षसि कौस्तुभस्तबकिनि प्रेम्णा करोत्य् अच्युतो VidSrk_16.81a *(464a) लक्ष्मीः परापततु गच्छतु वा यथेष्टम् VidSrk_37.3b *(1215b) लक्ष्म्याः केशप्रसवरजसां बिन्दुभिः सान्द्रपातैर् VidSrk_6.39a *(142a) लक्ष्यन्ते भवनानि जालविवरोद्धान्तैः प्रदीपांशुभिः VidSrk_28.2d *(886d) लक्ष्यालक्ष्यविशुष्कदीर्घवपुषाम् उल्कामुखानां मुखैः VidSrk_44.4d *(1531d) लग्नः शृङ्गयुगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः VidSrk_39.14a *(1317a) लग्नैर् बल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः VidSrk_6.37b *(140b) लघीयसी यच् च निदाघशर्वरी VidSrk_40.7b *(1339b) लघुतरम् उत्प्लवमानाश् चरन्ति बीजान्ति कलविङ्काः VidSrk_35.34b *(1181b) लघुनि तृणकुटीरे क्षेत्रकोणे यवानां VidSrk_12.7a *(299a) लघ्वी पुरा वृद्धिमती च पश्चात् VidSrk_38.24b *(1277b) लङ्काङ्कत्रिककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजये VidSrk_46.5c *(1567c) लङ्केशस्य च लङ्घितो दिशि दिशि क्रूरः प्रतापानलः VidSrk_45.11d *(1552d) लङ्घ्यते तमसा पुनः VidSrk_43.6b *(1523b) लज्जन्ते प्रमदाः परस्परम् अभिप्रेक्ष्यारयो बिभ्यति VidSrk_41.50d *(1430d) लज्जयेव न वर्धते VidSrk_4.35d *(64d) lajjÃnigƬhavacaso बत भोक्तुकामा VidSrk_39.17c *(1320c) लज्जामुग्धविलोचनस्मितसुधानिर्धौतबिम्बाधरं VidSrk_19.43c *(601c) लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव VidSrk_49.40b *(1677b) लज्जे तिष्ठ पराङ्मुखी क्षणम् इतस् तृष्णु पुरः स्थीयतां VidSrk_42.17c *(1477c) लताकुञ्जे यासाम् उपनदि रतक्लान्तशबरी- VidSrk_47.12c *(1588c) latÃlÃsyakrŬÃvidhinibi¬adÅk«Ãparicaya÷ VidSrk_34.22b *(1146b) लतां पुष्पवतीं स्पृष्ट्वा VidSrk_34.3a *(1127a) लब्धरत्नम् इव दुःखितो जनः VidSrk_20.4d *(615d) लब्धः किं च नभस्तलामरधुनीपङ्केरुहैर् अन्वयः VidSrk_41.1d *(1381d) लब्धात्मसीम कुचकुड्मलयुग्मम् अस्याः VidSrk_15.4d *(337d) लब्धोदये सुहृदि चन्द्रमसि स्ववृद्धिर् VidSrk_29.38a *(934a) लब्ध्वा दृप्यन्त्य् अधिकम् अधिकं बाहवः शिष्यमाणाः VidSrk_45.12b *(1553b) लब्ध्वा बोधं दिवसकरिणः कीर्णनक्षत्रमालं VidSrk_30.19a *(975a) लभन्ते कथम् उत्थानम् VidSrk_42.26a *(1486a) लम्बपयोधरभारा प्रावृद् इयं वृद्धवनितेव VidSrk_10.17b *(231b) लम्बमाननयनाम्बुबिन्दवः कन्दरासु गहनासु भूभृताम् VidSrk_41.62a *(1442a) ललज्जिह्वो वक्त्राद् गलितम् अपरो लेढु पिबतः VidSrk_44.11b *(1538b) लललभरितमन्तः किं नु तार्क्ष्याण्डखण्डं VidSrk_27.17c *(874c) ललाटलेखाश्रुजलाभिषिक्ता VidSrk_18.11b *(545b) ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः VidSrk_34.15d *(1139d) ललाटे लाटीनां लुठितम् अलकं ताण्डवयति VidSrk_34.5d *(1129d) ललितमधुरास् ते ते भावाः क्षिपन्ति च धीरताम् VidSrk_23.1d *(752d) ललितसुरतलीलादैवतं पुष्पचापः VidSrk_14.10b *(332b) lasatkäcÅgranthisphuradaruïaratnÃæÓu जघनं VidSrk_20.19c *(630c) लसद्भूयोभावा मृदुर् अपि विमर्दोचिततनुः VidSrk_50.19c *(1716c) लसन्तो ऽङ्के मातुः कुवलयदृशां पुण्यसरितां VidSrk_48.28c *(1621c) लाक्षारसद्रवमुचः कुचयोर् उपान्ते VidSrk_20.1b *(612b) लाक्षारागं हरति शिखराज् जाह्वनीवारि येषां VidSrk_5.11a *(81a) लाङ्गूलेन गभस्तिमान् वलयितः प्रोतः शशी मौलिना VidSrk_45.11a *(1552a) लाजस्फोटम् अमी स्फुटन्ति मणयो विश्वे ऽपि हारस्रजाम् VidSrk_22.12d *(711d) lächanapratipÃdinÅ VidSrk_38.32d *(1285d) लाभाय शीतसमये कलिम् आचरन्ति VidSrk_39.6d *(1309d) लालाकल्पैस् त्रिदशकरिणां दिग्वधूहासभूतैर् VidSrk_11.21a *(286a) लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालननः VidSrk_35.16c *(1163c) लावण्यकान्तिपरिपूरितदिङ्मुखे ऽस्मिन् VidSrk_16.38a *(421a) लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः VidSrk_16.71a *(454a) लावण्यपङ्कपटलोद्गतपद्मिनीति VidSrk_23.37b *(788b) लावण्यपल्लवाङ्गौ मङ्गलकलशौ स्तनाव् अस्याः VidSrk_16.9b *(392b) लावण्यवारि वलिवीचि वपुस् तडागम् VidSrk_17.11b *(475b) लावण्यसंभारनिधानकुम्भे VidSrk_20.2c *(613c) लावण्यसिन्धुर् अपरैव हि केयम् अत्र VidSrk_16.43a *(426a) लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस् तन्वती VidSrk_6.16c *(119c) लावण्यामृतपङ्कलेपलडहच्छायं वपुर् वर्तते VidSrk_15.9d *(342d) लावण्यामृतबिन्दुवर्षि वदनं तच् चैवम् एणीदृशस् VidSrk_23.42c *(793c) लावण्यामृतसिन्धुसान्द्रलहरीसंसिक्तम् अस्या वपुर् VidSrk_15.26a *(359a) लावण्यार्द्रे कथम् इतरथा तत्र तस्याङ्गुईनाम् VidSrk_17.9c *(473c) लावण्येन पिधीयते ऽङ्गतनिमा संधार्यते जीवितं VidSrk_18.1a *(535a) लिखन्तीनां पत्राङ्कुरम् अनिशम् अस्यास् तु कुचयोश् VidSrk_20.23c *(634c) लिप्ता जर्जरकर्करी जतुलवैर् नो मां तथा बाधते VidSrk_39.4b *(1307b) लिम्पतीव दिगङ्गनाम् VidSrk_29.39d *(935d) लिम्पत्य् एव मधूककान्तिर् अधरः संमुग्धलक्ष्मीमयः VidSrk_15.9b *(342b) लिहन्ति प्रत्यूषे विरसविरसं मन्दरुचयः VidSrk_12.3d *(295d) लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च VidSrk_23.32a *(783a) लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा VidSrk_16.68c *(451c) लीलाताण्डवडम्बरैर् अवकिरन् पानीयपूर्णोदरस् VidSrk_31.14c *(994c) लीलाताण्डवितभ्रुवः स्मितसुधाप्रस्यन्दभाजो दलन्- VidSrk_23.44a *(795a) लीलाताण्डवितभ्रु विभ्रमवलद् वक्त्रं कुरङ्गीदृशा VidSrk_17.4a *(468a) लीलानिर्झरिणी मनोजनृपतेर् लावण्यसिन्धोर् इयं VidSrk_16.47c *(430c) लीलायितं पुनर् अमुष्यसमुद्रपानम् VidSrk_40.14d *(1346d) लीलास्खलच्चरणचारुगतागतानि VidSrk_16.3a *(386a) लीलोत्तंसं रचयितुम् अलं कन्यकाः कौतुकिन्यः VidSrk_11.21d *(286d) लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित- VidSrk_49.19c *(1656c) लुठति स्तनमण्डले VidSrk_17.15b *(479b) लुठन्ति स्वच्छन्दं नखरशिखराच् छोटितमृदः VidSrk_35.15b *(1162b) लुम्पन्ति कीटकृमयः परितस् तथैव VidSrk_48.43b *(1636b) लुम्पन्ति दैवलिखितानि दुरक्षराणि VidSrk_41.11d *(1391d) लुम्पन्तु स्तनपत्रभङ्गमकरीः सौधागुरुश्यामलाः VidSrk_21.26d *(660d) लूतातन्तुवितानजालकुटिलं चक्रं करोत्य् अद्भुतम् VidSrk_38.8d *(1261d) लूतातन्तुवितानवर्तुलम् इतो बिम्बं दधच् चुम्बति VidSrk_30.3c *(959c) लूत्वा वृक्षान् अहह दहसि भ्रातर् अङ्गारकार VidSrk_33.21b *(1039b) लूनास् तिलास् तदनु शोषम् उपागतास् ते VidSrk_40.33a *(1365a) लूने kÃläjanaparicaye शीकरैः कामम् अक्ष्णोर् VidSrk_10.47a *(261a) लेखाम् अनङ्गपुरतोरणकान्तिभाजम् VidSrk_29.7a *(903a) लोकल्लोचनगोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः VidSrk_17.6d *(470d) लोकः स्तोकरसो ऽद्य न क्वचिद् अपि स्वच्छन्दम् आनन्दति VidSrk_8.16d *(167d) लोकान् वाचयति स्म विक्रममयीम् आख्यायिकाम् आत्मनः VidSrk_46.13c *(1575c) लोकाः शोकं त्यजत न चिरस्थायिनी ध्वान्तवृत्तिर् VidSrk_29.3a *(899a) लोके चान्द्रमसे विधुन्तुदघटावस्कन्दकोलाहलः VidSrk_46.8b *(1570b) लोकोत्तरं चरितम् अर्पयति प्रतिष्ठां VidSrk_40.14a *(1346a) लोकोत्तराणां चेतांसि VidSrk_37.32c *(1244c) लोको दूषयति प्रसारितमुखस् तुभ्यं प्रतिष्ठे नमः VidSrk_50.29d *(1726d) लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस् तप्यते VidSrk_49.45b *(1682b) लोको ऽयं शिथिलादरः VidSrk_43.3d *(1520d) लोभभ्रमद्भ्रमरविभ्रमभृत् कटाक्षः VidSrk_5.30d *(100d) लोलत्कुन्तलकुण्डलस्य शिरसः शोभां स वो धूर्जटिः VidSrk_4.23d *(52d) लोलद्भूषणकिङ्किणीकलरवव्यामिश्रकण्ठस्वनम् VidSrk_19.23b *(581b) लोलाक्षि निर्भरम् अपूरि मनोभवेन VidSrk_16.31b *(414b) लोलालकं तरलवीक्षितम् आयताक्ष्याः VidSrk_16.151c *(398c) लोला श्रीः शशभृत्कलङ्कमलिनः क्रूरो मणिग्रामणीर् VidSrk_33.27a *(1045a) लोलैः कोकिलमण्डलैर् मधुलिहां चंचूर्यमाणैर् गणैर् VidSrk_8.12a *(163a) लौहं पञ्जरम् अस्य दुर्नयवतो gìhaæ तदा कारय VidSrk_24.12b *(818b) वक्तुं न त्व् अहम् उत्सहेय कृपणं देहीत्य् अवद्यं वचः VidSrk_48.23d *(1616d) वक्त्रश्रीजितलज्जितेन्दुमलिनं कृत्वा करे कन्दुकं VidSrk_17.53a *(517a) वक्त्रस्वैरपदक्रमैर् उपगताः किंचिच्चलन्तो गले VidSrk_35.30b *(1177b) वक्त्रं नैष कलानिधिर् धवलिमा नैषोज्ज्वला कौमुदी VidSrk_2.7a *(23a) वक्त्राम्बुजं भुजमृणाललतं प्रियाया VidSrk_17.11a *(475a) वक्त्रे ताम्बूलरागः पृथुकुचकलशे कुङ्कुमस्यानुलेपः VidSrk_4.38b *(67b) वक्त्रेन्दोर् न हरन्ति bëpapayasÃæ धारा मनोज्ञां श्रियं VidSrk_18.5a *(539a) वक्त्रेष्व् एकम् अपि स्वयं स भगवांस् तन् मे प्रमाणं शिवः VidSrk_45.5d *(1546d) वक्त्रोद्वान्तविषानलातिभयदं वन्द्यस् तदानीं भवान् VidSrk_33.32d *(1050d) वक्त्रोद्वान्तस् त्रिवलिविपिने सारणीसाम्यम् एति VidSrk_22.48d *(747d) वक्त्रोद्वान्ताः पतन्त्यश् छिमितिशिखिशिखाश्रेणयो ऽस्मिञ् शिवानाम् VidSrk_44.9c *(1536c) वक्षःस्पर्शैर् इव शिशिरतां यान्ति निर्वाप्यमाणाः VidSrk_27.1d *(858d) वक्षो निधाय भुजपञ्जरमध्यवर्ती VidSrk_17.33c *(497c) वचनकुसुमं तेनास्माभिस् तवादरढौकितम् VidSrk_41.38b *(1418b) वचोवृत्तिर् मा भूद् वलतु च नवा वक्त्रम् अभितो VidSrk_21.8a *(642a) वचो वैदेहीति प्रतिदिशम् उदश्रु प्रलपितम् VidSrk_42.12b *(1472b) वज्राद् अपि कठोराणि VidSrk_37.32a *(1244a) वज्रिन् वज्रम् इदं जहीहि भगवन् ईश त्रिशूलेन किं VidSrk_41.33a *(1413a) वतंसत्रासार्तेर् अपसरति मौञ्जीफणिपतौ VidSrk_4.40b *(69b) वत्स क्ष्माधरगह्वरेषु विचरंश् चारप्रचारे गवां VidSrk_6.41a *(144a) वत्स नैते पयोदाः सुरपतिकरिणो नो बकाः कर्णशङ्खाः VidSrk_22.5a *(704a) वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् VidSrk_4.30b *(59b) वत्से माधवि तात चम्पक शिशो माकन्द कौन्ति प्रिये VidSrk_41.32a *(1412a) वदत विदितजम्बूद्वीपसंवृत्तवार्तां VidSrk_33.36a *(1054a) वदति बहुशो गच्छामीति प्रयत्नधृताप्य् अहो VidSrk_24.18c *(824c) वदतु यद् इहान्यत् स्वादु स्यात् प्रियादशनच्छदात् VidSrk_17.65d *(529d) वद सुवदने लज्जामूका भवन्तु शिखण्डिनः VidSrk_21.50c *(684c) वधूवक्त्रं vrŬÃbharanamitam अन्तर्विहसितं VidSrk_20.11c *(622c) वधो निरीक्ष्य क्षणबद्धलक्ष्यः VidSrk_35.8b *(1155b) वनमानुषीषु हस्तं फलहस्तासु प्रसारयति VidSrk_41.71b *(1451b) वनानाम् आभोगे कुसुमवति पुष्पोच्चयपरो VidSrk_34.10c *(1134c) वने पुष्पकलाकीर्णः VidSrk_38.2c *(1255c) वने वीतामोदं बदरम् अरसत्वं कलयति VidSrk_13.17d *(322d) वन्दामहे मकरकेतनदेवदीक्षाम् VidSrk_14.11d *(333d) वन्दामहे सुरतविभ्रमचेष्टितानि VidSrk_19.24d *(582d) वन्दारुत्रिदशौघरत्नमुकुटोद्भूतप्रभापल्लव- VidSrk_1.14c *(15c) वन्दे देवम् अनङ्गम् एव रमणीनेत्रोत्पलच्छद्मना VidSrk_14.6a *(328a) वन्दे नन्दितनीलकण्ठपरिषद्व्यक्तर्द्धि वः krŬitam VidSrk_5.3d *(73d) वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नानाङ्कम् एकं वपुः VidSrk_49.2d *(1639d) वन्दे भुजभ्रमितमन्दरमथ्यमान- VidSrk_6.14a *(117a) वन्द्यं तज्जठरं स मीनमकरग्राहावलिस् तोयधिः VidSrk_36.8c *(1200c) वन्द्यं निन्दति यच् च मन्मथम् असौ भङ्क्त्वाग्रहस्ताङुरीः VidSrk_18.7b *(541b) वन्द्यान् निन्दति दुःखितान् उपहसत्य् आबाधते बान्धवान् VidSrk_38.21a *(1274a) वपुर् मग्नग्रीवो डमरितशिराः पश्यति दिशः VidSrk_27.14d *(871d) वपुर् मुञ्चद् बाल्यं किम् अपि कमनीयं मृगदृशः VidSrk_15.18d *(351d) वपुःप्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा VidSrk_4.7a *(36a) वपुः शारङ्गाक्ष्यास् तद् aviralaromäcanicayaæ VidSrk_18.8a *(542a) वमतीव शनैर् एष VidSrk_26.2c *(855c) वयम् अकुशलाः कर्णोपान्ते निवेशयितुं मुखं VidSrk_42.10a *(1470a) वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती VidSrk_17.51d *(515d) वयं वायसवृत्तयः VidSrk_39.28d *(1331d) वयं vÅtavrŬÃ÷ शुक इव पठामः परम् अमी VidSrk_48.21d *(1614d) वरदकरसरोजस्यन्दमानामृतौघ- VidSrk_2.2a *(18a) वरम् आक्षीणतैवास्तु VidSrk_38.32a *(1285a) वरं मृतो न तु क्षुद्रस् VidSrk_39.20a *(1323a) वरं शून्या शाला न च पुनर् अयं दुष्टवृषभः VidSrk_49.46d *(1683d) वराटीशुभ्रायाः शफरसरणेर् एभिर् उपरि VidSrk_10.41b *(255b) वराहान् आक्षेप्तुं कलमकवलप्रीत्यभिमुखान् VidSrk_11.20a *(285a) वर्तिष्णोर् मृगचक्षुषो विजयते द्वैविध्यमुग्धो रसः VidSrk_15.11d *(344d) वर्धते ऽन्यस्य वारितः VidSrk_37.16d *(1228d) वर्धनमुखासिकायाम् उदरपिशाचः किम् इच्छकाम् इच्छन् VidSrk_39.19a *(1322a) वर्धन्ते च विवर्धयन्ति च मुहुस् ते ऽमी स्मरं वासराः VidSrk_8.10d *(161d) वर्षासम्भृतपीतिसारम् अवशं स्तब्धाङ्घ्रिहस्तद्वयं VidSrk_41.21a *(1401a) वर्षाः कर्दमहेतवः प्रतिदिनं तापस्य मूलं शरद् VidSrk_49.30a *(1667a) वर्षे ऽमुष्मिन् प्रतिनृपयशःपूरगौरे परीक्षा- VidSrk_41.3c *(1383c) वलतु तरला दृष्टा दृष्टिः खला सखि मेखला VidSrk_21.2a *(636a) वलयितम् इव नालं लोचनेन्दीवरस्य VidSrk_17.60d *(524d) वलितनयनो मन्दं मन्दं पदं निदधद् बकः VidSrk_35.17b *(1164b) वलितमनसोर् अप्य् अन्योन्यं समावृतभावयोः VidSrk_19.42a *(600a) वलीभङ्गाभोगेष्व् अलकपतिताकीर्णकुसुमः VidSrk_20.3c *(614c) वल्गत्तुरङ्गखुरचूर्णितपद्मराग- VidSrk_27.22c *(879c) वल्मीकान् उपगूहति प्रशिथिलं ज्वालाभिर् उद्बल्वजान् VidSrk_9.17b *(207b) वशिकहृदयवृत्तेर् लुप्तसारश्रियश् च VidSrk_33.102d *(1120d) वसन्तम् उत्सार्य विजृम्भितश्रियः VidSrk_38.28b *(1281b) वसिं दूरेण ते ऽरयः VidSrk_41.49d *(1429d) वसुधैव कुटुम्बकम् VidSrk_37.29d *(1241d) वसुमति वसुमति बन्धौ धनलवलोभेन ये निषीदन्ति VidSrk_42.35a *(1495a) वस्तुत्वम् उभयोर् अपि VidSrk_50.16d *(1713d) वस्तुपालनपण्डितः VidSrk_37.14d *(1226d) वस्तूनि विक्रेतुम् इहागतस् त्वम् VidSrk_33.15b *(1033b) वस्ते ऽन्धकारकम्बलम् अमरशयने दिनाध्वन्यः VidSrk_27.26b *(883b) वस्त्रप्रोतदुरन्तनूपुरमुखाः संयम्य नीवीमणीन् VidSrk_24.23a *(829a) वहति तु धुरं धुर्यो धैर्याद् अनुद्धतकन्धरो VidSrk_40.20c *(1352c) वहति न पुरः कश्चित् पश्चान् न को ऽप्य् अनुयाति मां VidSrk_50.32a *(1729a) वहति निकटे कालस्रोतः समस्तभयावहं VidSrk_48.29a *(1622a) वहति ललितमन्दः कामिनीमानबन्धं VidSrk_34.6a *(1130a) वहति विकलः कायो मोहं न मुञ्चते चेतनाम् VidSrk_23.4b *(755b) वहति सखि भुजङ्गीभुक्तशेषः समीरः VidSrk_34.20d *(1144d) वहति हृदयचौरं कुङ्कुमन्यासगौरं VidSrk_17.60c *(524c) वह्निर् nŬikili¤jasaæcayasamutsiktaÓ चरन् कानने VidSrk_9.17c *(207c) वह्निर् मन्ये हिमजलमिषात् संश्रितः किंशुकेषु VidSrk_8.25a *(176a) वंशे तस्य बभूवुर् अद्भुतगुणा धाराधरित्रीभुजः VidSrk_46.7d *(1569d) वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला VidSrk_50.7b *(1704b) वागर्थौ च तुलाधृताव् इव तथाप्य् अस्मिन् निबन्धान् अयं VidSrk_50.29c *(1726c) वाग् अस्पष्टा श्लथं वासो VidSrk_25.10c *(846c) वाग् याता चतुराननस्य वदनं लक्ष्मीर् मुरारेर् उरः VidSrk_32.11c *(1005c) वाचं विनाभ्युपगमः कथितो मृगाक्ष्या VidSrk_19.29d *(587d) वाचः क्रकचकर्कशाः VidSrk_38.47d *(1300d) वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् VidSrk_5.25d *(95d) वाचो ऽन्तः स्पुरिता बहिर् विकृतिभिर् व्यक्ता हरेः पान्तु वः VidSrk_6.12d *(115d) वाच्यः किं महिमापि यस्य हि किल द्वीपं महीति श्रुतिः VidSrk_36.4b *(1196b) vächÃmÃtraparigraha÷ पिकवधूकण्ठोदरे पञ्चमः VidSrk_8.15b *(166b) vächÃmÃtraparigrahÃïy अपि वयं त्यक्तुं न तानि क्षमाः VidSrk_48.11d *(1604d) वातापितापनमुनेः कलशात् प्रसूतिर् VidSrk_40.14c *(1346c) वातायने कम्पम् उपैति भीतः VidSrk_26.4d *(857d) वाता वान्ति नवीनकोकिलवधूहूंकारवाचालिताः VidSrk_34.4d *(1128d) वाताः शीकरिणो ऽपि लक्ष्मण दृढं संतापयन्त्य् एव माम् VidSrk_47.10b *(1586b) वाति वातः शनैः शनैः VidSrk_34.3d *(1127d) वाति व्यस्तलवङ्गलोध्रलवलीकुञ्जः करञ्जद्रुमान् VidSrk_34.8a *(1132a) वाते वाति प्रकामं हिमकणिनि कणन् कोणतः कोणम् एति VidSrk_39.2d *(1305d) वातैः शीकरबन्धुभिः श्रुतिसुखैर् हंसावलीनिस्वनैः VidSrk_49.20a *(1657a) वातोदस्तैः शशधरकलाकोमलैर् इन्द्रतूलैर् VidSrk_11.21c *(286c) वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं VidSrk_28.9c *(893c) वाद्य श्वो भविता समागम इति प्रीत्या प्रमोदश् च यः VidSrk_49.17b *(1654b) वानीरप्रसवैर् निकुञ्जसरिताम् आसक्तवासं पयः VidSrk_10.1a *(215a) वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः VidSrk_34.21d *(1145d) वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द- VidSrk_34.17c *(1141c) वान्तेन कान्तिपयसा धुसृणारुणेन VidSrk_3.4b *(28b) वापीव तन्वङ्गि तरङ्गितासि VidSrk_16.30d *(413d) वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् VidSrk_25.1d *(837d) वाप्यो दन्तुरितोदराः कमलिनीपत्राङ्कुरग्रन्थिभिश् VidSrk_8.22a *(173a) वामदक्षिणयोः समा VidSrk_37.20d *(1232d) वामभ्रुवाम् उपरि सस्पृहताम् अतन्वीम् VidSrk_43.4b *(1521b) वामभ्रुवां मृदु च मञ्जु च bhëitÃni VidSrk_16.3c *(386c) वामभ्रुवां वदनम् एव हि राजधानी VidSrk_16.37b *(420b) वामाङ्गं पृथुलस्तनस्तबकितं यावद् भवानीपतेर् VidSrk_50.40a *(1737a) वामाः कण्ठग्रहम् अशिथिलं प्रेयसाम् आद्रियन्ते VidSrk_12.1d *(293d) वामे विधौ वद कथं व्यसनस्य शान्तिः VidSrk_40.19d *(1351d) वायुर् व्यस्तशणस् तुषारकणवान् अभ्येति कम्पप्रदः VidSrk_13.10c *(315c) वायुः संचारिण इव लिखत्य् आनने दिग्वधूनां VidSrk_9.6c *(196c) वारं वारम् अनेकधा सखि मया चूतद्रुमाणां वने VidSrk_15.17a *(350a) वारंवारम् अलीक एव हि भवान् किं व्याहृतैर् गम्यताम् VidSrk_22.33a *(732a) वारं वारम् उदङ्घ्रिलङ्घनघनप्रेङ्खन्नखक्षुण्णयोः VidSrk_35.24c *(1171c) वारं वारं तिरयति दृशोर् उद्गमं bëpapÆras VidSrk_23.2a *(753a) वारं वारं तुषारानिलतुलितपलालोष्मणां पामराणां VidSrk_13.13a *(318a) वारां पूरः कथम् अपरथा स्फारनेत्रप्रणाली- VidSrk_22.48c *(747c) वारां पूर्णा इव सचकिता वारपारीणदृष्टेर् VidSrk_13.4c *(309c) वारिणीव मलिने यमुनायाः VidSrk_29.35b *(931b) वार्यन्ते यदि चाप्सरःपरिषदा ते cÃmarìambarair VidSrk_41.8c *(1388c) वाल्मीकिवागमृतकूपनिपातलक्ष्मीम् VidSrk_50.5c *(1702c) वाल्मीकेर् मुकुलीकृतैव कविता कः स्तोतुम् अस्त्य् आदरो VidSrk_50.39a *(1736a) वासयन्ति करद्वयम् VidSrk_37.20b *(1232b) वासश् च कीर्णपटखण्डनिबद्धकन्था VidSrk_48.40c *(1633c) वासश् चर्म विभूषणं शवशिरो भिक्षाणतेनाशनं VidSrk_40.18a *(1350a) वासश् च श्लथमेखलागुणधृतं किंचिन् नितम्बे स्थितम् VidSrk_19.14b *(572b) वाससापि न योगो ऽस्ति VidSrk_38.9c *(1262c) वासः संवृतम् एव किं तु जहति प्राणेश्वरं नाबलाः VidSrk_30.9b *(965b) वासो नाल्पतपःफलं यद् अपरं दोषो ऽयम् एको महान् VidSrk_33.2b *(1020b) वासो वल्कलम् आस्तरः किसलयान्य् ओकस् तरूणां तलं VidSrk_48.5a *(1598a) वास्तव्यो हरमूर्ध्नि सर्वभुवनध्वान्तौघमुष्टिंधयः VidSrk_29.40b *(936b) वाहव्यूहखुराग्रटङ्कविहतिक्षुण्णक्षमाजन्मभिर् VidSrk_41.67a *(1447a) विकारः को ऽप्य् अन्तर् जडयति च तापं च कुरुते VidSrk_17.21d *(485d) विकारो नास्त्य् एव क्वचिद् अपि न भग्नाः प्रकृतयः VidSrk_41.7b *(1387b) विकासयति लोचने स्पृशति पाणिनाकुञ्चिते VidSrk_35.32a *(1179a) विकिर नयने मन्दच्छायं भवत्व् असितोत्पलं VidSrk_21.50a *(684a) विकीर्णविस्पष्टमरीचिकेसरः VidSrk_29.50b *(946b) विक्रेतुं वा त्वम् अभिलषितः केन देशान्तरे ऽस्मिन् VidSrk_33.5b *(1023b) विक्षिप्तौ तावद् अङ्घ्री पथि पथिकजनैर् लम्भिता तावद् आशा VidSrk_10.49b *(263b) विक्षेपाद् दक्षिणस्य प्रचलितवलयास्फालकोलाहलानि VidSrk_17.67b *(531b) विगर्जाम् उन्मुञ्च त्यज तरलताम् अर्णव मनाग् VidSrk_33.104a *(1122a) विगलति रजनी न संगमाशा VidSrk_22.24c *(723c) विगलिततनुर् लेखाशेषः कथं च निशाकरः VidSrk_16.19d *(402d) विङ्खन्ति क्रमदोलितोभयभुजं यन् नाम वामभ्रुवः VidSrk_17.58b *(522b) विङ्खोल्लेखविसर्पिणि क्षितिरजःपूरे वियच् चुम्बति VidSrk_41.1b *(1381b) विचिन्त्यमानो हि करोति विस्मयं VidSrk_37.22a *(1234a) विचिन्त्य येषां चरितं सुरारयः VidSrk_6.27c *(130c) विच्छिद्यमानकुसुमासु जनिक्रमेण VidSrk_35.37c *(1184c) विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदोपयोगे ऽधुना VidSrk_24.2c *(808c) विज्ञातं स जटायुर् एष जरसा क्लिष्टो वधं vächati VidSrk_45.19d *(1560d) विटपिनि शिशिरच्छाये क्षणम् इह विश्रम्य गम्यतां पथिकाः VidSrk_24.5a *(811a) विटार्पितान्य् आर्द्रनखक्षतानि VidSrk_20.2b *(613b) विततकरे ऽप्य् अनुरागिणि मित्रे कोषं सदैव मुद्रयतः VidSrk_49.6a *(1643a) वितरति घनसारामोदम् अन्तर् धुनानो VidSrk_34.6c *(1130c) वितर दयिते हासज्योत्स्नां निमीलतु पङ्कजम् VidSrk_21.50b *(684b) वितानं च विरूक्षणम् VidSrk_33.78b *(1096b) विदधति धनिषु न दैन्त्यं ते किल पशवो वयं सुधियः VidSrk_42.34b *(1494b) विदधति न चेद् उत्कण्ठार्द्रं शरन् मणिनूपुर- VidSrk_11.5c *(270c) विदलन्ति मेषतर्णकपुच्छच्छविकेशराः सूच्यः VidSrk_10.34b *(248b) विदूरम् अवलोकयत्य् अतिसमीपसंस्थं पुनः VidSrk_35.32b *(1179b) विदूराद् अभ्यस्तैर् वियति बहुशो मण्डलशतैर् VidSrk_44.10a *(1537a) विद्धा एव न चेदृशः परिकरस्यैवंविधा वेदना VidSrk_23.18d *(769d) विद्मो न हन्त दिवसाः कस्य किम् एते करिष्यन्ति VidSrk_33.48b *(1066b) विद्यते स न हि कश्चिद् उपायः VidSrk_49.21a *(1658a) विद्याकरः सुकृतिकण्ठविभूषणाय VidSrk_50.41d *(1738d) विद्यालते तपस्विनि विकसितसितकुसुमवाक्यसम्पन्ने VidSrk_42.19a *(1479a) विद्यावधूम् अपरिणीय कुलानुरूपां VidSrk_50.33a *(1730a) विद्यावान् अपि जन्मवान् अपि तथा युक्तो ऽपि चान्यैर् गुणैर् VidSrk_42.22a *(1482a) विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः VidSrk_10.6b *(220b) विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर् नभो VidSrk_44.4c *(1531c) विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः VidSrk_4.15b *(44b) विद्युद्दीधितिभेदभीषणतमःस्तोमान्तराः संतत- VidSrk_10.38a *(252a) विद्युल्लताभिर् अभितर्जय नाम भूयः VidSrk_33.70b *(1088b) विद्राति स्फुरदाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे VidSrk_4.2b *(31b) विद्वेषानुगमाद् अनर्जितकृपो रूक्षो जनो वर्तते VidSrk_42.39c *(1499c) विधत्ते सोल्लेखं कतरद् इह नाङ्गं तरुणिमा VidSrk_15.3a *(336a) विधायापूर्वपूर्णेन्दुम् VidSrk_16.14a *(397a) विधिपरिणतं यस्मात् सर्वो जनः सुखम् अश्नुते VidSrk_21.60b *(694b) विधिर् वन्द्यः सो ऽपि प्रतिनियतकर्मैकफलदः VidSrk_49.36b *(1673b) विधिर् वामारम्भस् तद् अपि च मनो vächati सुखम् VidSrk_42.43d *(1503d) विधिः सत्यं सत्यं सदृशविनियोगेष्व् अकुशलः VidSrk_42.45d *(1505d) विधीयते गुणैर् एव VidSrk_37.4c *(1216c) विधुर् उत्तान इवास्ति कूर्मराजः VidSrk_30.22d *(978d) विधुवति गरुतं रुतं विधत्ते VidSrk_33.65c *(1083c) विधेहि भ्रूलीलां स्मरतु धनुषः पञ्चविशिखः VidSrk_22.31b *(730b) विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनर् अमी VidSrk_40.12d *(1344d) विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता VidSrk_33.96a *(1114a) विनयललितभावे द्वेषरक्ता च बुद्धिः VidSrk_38.50b *(1303b) विनयवारितवृत्तिर् अतस् तया VidSrk_17.41c *(505c) विना तन्त्रं मन्त्रं रतिरमणमृत्युंजयविधिः VidSrk_9.22d *(212d) विनाप्य् ऐश्वर्येण स्फुरति महतां मण्डनम् इदम् VidSrk_37.31d *(1243d) विनिद्रायाः पश्चाद् anavaratabëpÃmbunivahÃ÷ VidSrk_18.8d *(542d) विनिमीलनदुःस्थितः VidSrk_16.14d *(397d) विनिर्गतः सिंह इवोदयाचलाद् VidSrk_29.50c *(946c) विनिहितकुचकुम्भा पृष्ठतो यन् मृगाक्षी VidSrk_17.31b *(495b) विनीत इव नीचकैश् चरति तत्र शान्तोद्धवः VidSrk_38.39d *(1292d) विनीतो ऽयं वेशः शमम् इव नदीनां कथयति VidSrk_33.93b *(1111b) विन्ध्यस्कन्धेषु धातुद्रवरचितकुचप्रान्तपत्राङ्कुराणि VidSrk_41.25c *(1405c) विन्ध्याद्रिमहालिङ्गं स्नपयति पर्यन्यधार्मिकः शुचिभिः VidSrk_10.42a *(256a) विन्यस्तात्मपदप्रमाणकम् इदं भूमीतलं ज्ञायते VidSrk_28.4c *(888c) vinyasyäjanadigdhalocanajalai÷ किं ग्लानिम् आनीयते VidSrk_21.17b *(651b) विन्यस्याननम् आयताक्षि सुकृती को ऽयं त्वया स्मर्यते VidSrk_22.34d *(733d) विपदः प्रतिभान्ति नः VidSrk_42.16b *(1476b) विपदि धैर्यम् अथाभ्युदये क्षमा VidSrk_37.13a *(1225a) विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां VidSrk_37.1c *(1213c) विभवत्वं विराजते VidSrk_49.22b *(1659b) विभवस् तस्य तद्दोष- VidSrk_39.21c *(1324c) विभिन्दन्न् उद्यानान्य् अतनुमकरन्दद्रवहर- VidSrk_34.22c *(1146c) विभिन्ने सम्पन्ने घनतिमिरसंकेतगहने VidSrk_20.6b *(617b) विमर्दे विरसानि च VidSrk_38.34b *(1287b) विमुञ्च käcÅmaïayo रणन्ति VidSrk_19.13d *(571d) vimƬhasyeva मे मतिः VidSrk_39.29d *(1332d) वियति विधृतैकाङ्घ्रिस् तिर्यग्विवर्तितकन्धरो VidSrk_35.17c *(1164c) वियति विरचयन्तश् चन्द्रिकां दुग्धमुग्धां VidSrk_17.57c *(521c) वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां VidSrk_29.46a *(942a) वियद् इव चालिकदघ्नं मुष्टिग्राह्यं तमः कुरुते VidSrk_28.11b *(895b) वियोगे को भेदस् त्यजति न जनो यत् स्वयम् इमान् VidSrk_48.24b *(1617b) वियोगे तन्वङ्ग्याः कलयति स एवायम् अधुना VidSrk_23.16c *(767c) विरतचरिततारस्फारनेत्रं यद् अस्याश् VidSrk_17.7c *(471c) विरमति महाकल्पे नाभीपथैकनिकेतनं VidSrk_6.4a *(107a) विरमन्ति तथा तथा VidSrk_37.28d *(1240d) विरम वरं भ्रमरहिते न फलसि भुक्तिं च मुक्तिं च VidSrk_42.19b *(1479b) विरलविरलैर् अन्तःपत्रैर् मनाङ् मिलितं ततः VidSrk_27.24b *(881b) विरहविधुरकोकद्वन्द्वबन्धुर् विभिन्दन् VidSrk_30.23c *(979c) विरहविधुरितानां जीवितत्राणहेतोर् भवति हरिणलक्ष्मा येन तेजोदरि VidSrk_23.49b *(800b) विराजच्छुद्धान्तस् त्वम् अहिमकरप्रौढमहिमा VidSrk_41.80b *(1460b) विराजते पञ्चशरस्य नौर् इव VidSrk_20.12d *(623d) विरूपाक्षस्य जयिनीस् VidSrk_16.12c *(395c) विलयनम् अथ प्राप्ता रागानलोष्मभिर् इत्य् अहो VidSrk_19.53c *(611c) विलसत्करेणुगहनं सम्प्रति समम् आवयोर् भवनम् VidSrk_49.7b *(1644b) विलासमसृणोल्लसन्मुसललोलदोःकन्दली- VidSrk_35.31a *(1178a) विलिम्पत्य् एतस्मिन् मलयजरसाद्रेण महसा VidSrk_18.3a *(537a) विलीयेन्दुः साक्षाद् अमृतरसवापी यदि भवेत् VidSrk_23.21a *(772a) विलुम्पन्ति स्वेदाधिकम् अमृतहृद्यं मधुलिहः VidSrk_33.49d *(1067d) विलोकभ्रूवल्लीचलनलयलोलं च नयनं VidSrk_15.43c *(376c) विलोक्य जामातरम् एष दीपो VidSrk_26.4c *(857c) विलोक्याश्लेषाद् अप्य् अवहित इवामील्य नयने VidSrk_19.39c *(597c) विलोचनं चलति तव प्रसीदतः VidSrk_41.70b *(1450b) विविक्तव् आनताव् एव VidSrk_43.10c *(1527c) विवृतविलसद्वामापाङ्गस्तनार्धकपोलया VidSrk_17.45c *(509c) विवेकप्रध्वंसाद् उपचितमहामोहगहनो VidSrk_17.21c *(485c) विवेकः किं सो ऽपि स्वरसवलिता यत्र न कृपा VidSrk_48.36a *(1629a) विवेकाद् अस्माभिः परमपुरुषाभ्यासरसिकैः VidSrk_23.29a *(780a) विशङ्कितान्योन्यभयं सुदूरान् VidSrk_38.42c *(1295c) विशति वलितशृङ्गः पामरागारम् उक्षा VidSrk_35.29d *(1176d) विशदयसि न केशान् आकुलग्रन्थिबन्धान् VidSrk_22.532b *(751b) विशन्तीनां स्नातुं जघनपरिवेशैर् मृगदृशां VidSrk_31.10a *(990a) विशन्त्यास् तारुण्यं घुसृणघनलावण्यपयसि VidSrk_15.8c *(341c) विशालः श्यामायाः स्खलितघननीलांशुकवृतिः VidSrk_17.8c *(472c) विशिखनिशातशिलेव मन्मथस्य VidSrk_29.37d *(933d) विशुद्धोक्तिः शूरः प्रकृतिसुभगा भारवगिरस् VidSrk_50.1c *(1698c) विशेषास् ते मुग्धे दधतु कृतिनां चेतसि पदम् VidSrk_22.31d *(730d) विश्रम्भास्पदम् अद्भुतं किम् अपि तत् कान्तेति तत्त्वान्तरम् VidSrk_16.52d *(435d) विश्रान्तपत्ररचनौ च कुतः कपोलौ VidSrk_22.23b *(722b) विश्रान्तिं नूपुरे याते VidSrk_19.34a *(592a) विश्रान्तेषु पथिष्व् अहःपरिणतौ ध्वान्ते समुत्सर्पति VidSrk_22.29b *(728b) विश्रान्तो रसभागस्तिमितयति यथा गभीरिमा को ऽपि VidSrk_50.37b *(1734b) विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते साम्प्रतम् VidSrk_33.81b *(1099b) विश्राम्यन्ति तव स्मरज्वरहराः कन्दर्पकेलिश्रियः VidSrk_19.9d *(567d) विश्लेषो जनितः प्रियैर् अपि जनैर् उज्जृम्भितं नालिकैर् VidSrk_9.1a *(191a) विश्वश्वित्रमतङ्गिनीघनरसस्यन्दिन्य् अमन्दध्वनिर् VidSrk_49.26c *(1663c) विश्वं धिनोति जलदः प्रत्युपकारस्पृहारहितः VidSrk_33.76b *(1094b) विश्वं स्रक्ष्यति रक्षति क्षितिम् अपाम् ईशिष्यते शिष्यते VidSrk_4.25c *(54c) विश्वेनेव तमोमयो निधिर् अपाम् अह्नाय फेनायते VidSrk_29.14d *(910d) विश्वोपकारजननीव्यवसायसिद्धिम् VidSrk_36.15c *(1207c) विषम् उपहितं चिन्ताव्याजान् मनस्य् अपि कामिनाम् VidSrk_17.66c *(530c) विषयविरहग्लानिः शान्ता गता मलिनाथ धीः VidSrk_48.22b *(1615b) विषयसरितस् तीर्णाः कामं रुजो ऽप्य् अवधीरिता VidSrk_48.22a *(1615a) विषं चन्द्रालोकः कुमुदवनवातो हुतवहः VidSrk_18.20a *(554a) विषं महाहेर् इव यस्य दुर्वचः VidSrk_38.5c *(1258c) विषादः को ऽस्माकं न हि न वयम् अप्य् अत्र गमिनः VidSrk_49.39b *(1676b) विषेणाघूर्णन्ती किम् अपि न सखीयं गणयति VidSrk_21.15d *(649d) विष्णुर् बभार भगवान् अखिलां धरित्रीं VidSrk_36.3a *(1195a) विष्णो त्वं च विमुञ्च चक्रम् अमराः सर्वे त्यजन्त्व् आयुधम् VidSrk_41.33b *(1413b) विष्णोर् दानववाहिनीप्रमथनेष्ट्यापूरणायादराद् VidSrk_6.8a *(111a) विष्णोर् मायासहस्रस्य VidSrk_49.58c *(1695c) विष्णोः पदं प्रथमम् अग्रकरैर् व्यनक्ति VidSrk_29.28d *(924d) विष्वङ् मुर्मुरनर्म बिभ्रति पथां गर्भेष्व् अदभ्राः पटु- VidSrk_31.11a *(991a) विसारिणा सच्चरितेन सज्जनः VidSrk_37.22b *(1234b) विसृजति हिमगर्भैर् अग्निम् इन्दुः कराग्रैस् VidSrk_23.23c *(774c) विस्तारो यदि नेदृशो न यदि तद् गाम्भीर्यम् अम्भोनिधेर् VidSrk_36.18a *(1210a) विस्फाराग्रास् तरलतरलैर् अंशुभिर् विस्फुरन्तस् VidSrk_23.45a *(796a) विस्फारायतशालिनि प्रतिफणं फेलाम्भसि भ्रश्यति VidSrk_41.45b *(1425b) विस्रब्धं हसितं कपोलफलके वैदग्ध्यवक्रं वचः VidSrk_15.25b *(358b) विस्रम्भैकरसप्रसादमधुरा यत्र प्रवृत्ताः कथास् VidSrk_21.57c *(691c) विस्रं वपुः परवधप्रवणं च कर्म VidSrk_33.73a *(1091a) विहाय तस्या भयतः शनैः शनैः VidSrk_34.7b *(1131b) विहारः कण्ठदेशस् ते VidSrk_25.4a *(840a) विहारारिवधूस् तव VidSrk_41.42d *(1422d) वीक्षन्ते मिहिरांशुमांसलरुचः क्षिप्ताः प्रतिद्वेषिणः VidSrk_41.34b *(1414b) वीरप्रसूर् जयति भार्गवरेणुकैव VidSrk_45.8a *(1549a) वीरश्रीर् इव यस्य वक्षसि जगद्वीरस्य विश्राम्यतु VidSrk_45.21d *(1562d) vÅrunnŬakapotakÆjitam अनुक्रन्दन्त्य् अधः कुक्कुभाः VidSrk_31.7d *(987d) वृक्षाग्रम् आरुह्य ततः क्रमेण VidSrk_35.9b *(1156b) वृतः शोणाशोकस्तबकम् अमिताभः प्रमिनुते VidSrk_2.8b *(24b) वृत्तिर् गुणान् खलतया मलिनीकरोति VidSrk_38.18b *(1271b) वृथाज्वलितकोपाग्नेः VidSrk_38.44a *(1297a) वृथोन्मेषं चक्षुर् मुहुर् उपदधानः पथि पथि VidSrk_28.6b *(890b) वृद्धत्वं वरयोषितो ऽनयद् इति त्रासाकुलस्वान्तया VidSrk_1.13b *(14b) वृद्धस्त्रीवचनात् प्रिये विनिहितः pu«päjali÷ पातु वः VidSrk_5.18d *(88d) वृन्ते कर्कशकीरपिच्छहरिभिः स्थूलैः फलैर् बन्धुराः VidSrk_12.2c *(294c) वृषः शाठ्यं कृत्वा विलिखति खुराग्रेण नयनं VidSrk_4.33c *(62c) वेगभ्रश्यत्तटरुहवनो दुस्तरावर्तवीचिः VidSrk_42.49c *(1509c) वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलत् VidSrk_4.39b *(68b) वेणीगुणेन च बलाद् वलयीकृतेन VidSrk_17.61b *(525b) वेणीदण्डान् इव धृतवती मुक्तसंध्याङ्गरागा VidSrk_27.8b *(865b) वेणी भ्रश्यति पादयोर् निपतनात् क्षामा किम् इत्य् उक्तिभिः VidSrk_25.14b *(850b) वेत्रं च वासुकिर् अयं गिरिर् एष मन्थः VidSrk_33.71b *(1089b) वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो VidSrk_16.73c *(456c) वेपन्तीं व्रणिताधरां विवसनां रोमोद्गमं बिभ्रतीम् VidSrk_41.19b *(1399b) वेला कस्य मृगेक्षणा सुकृतिनः सौन्दर्यसीमास्थली VidSrk_16.47d *(430d) वेलाशैलाङ्कभाजो भुजगयुवतयस् त्वद्गुणान् उद्गृणन्ति VidSrk_41.35d *(1415d) वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः VidSrk_11.14b *(279b) वेल्लद्बाहुलताविलोकवलयस्वानैर् इतः सूचित- VidSrk_27.11c *(868c) वेशः शोभां दिशति परमाम् आर्तवः शालिगोप्याः VidSrk_11.22d *(287d) वैगुण्योद्वेगजन्मा जगद् अवतु चिरं हारवो भृङ्गरीटेः VidSrk_5.28d *(98d) वैचित्र्यात् पुनर् uktalächanabh­ta÷ खण्डेन वाक्येन वा VidSrk_49.53c *(1690c) वैदर्भाक्षरगर्भिणीं गिरम् उदीर्यान्यापदेशाच् छिशुं VidSrk_17.46c *(510c) वैदेहीकुचपत्रवल्लिवलनावैदग्ध्यम् अर्धे कराः VidSrk_45.1d *(1542d) वैनायक्यश् चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः VidSrk_5.14d *(84d) वैयासानि वचांसि भारविगिरां भूतैव निर्भर्त्सना VidSrk_50.39b *(1736b) वैरी न चेद् भवति वेपथुर् अन्तरायः VidSrk_49.3d *(1640d) वैलक्ष्याच् चतुरास्यनिष्फलपरावृत्तिश् चिरं पातु वः VidSrk_5.32d *(101d) व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदराः VidSrk_11.16c *(281c) व्यक्तं जन्मसमानकालमिलिताम् अंशुच्छटां वर्षति VidSrk_16.59b *(442b) व्यक्तं नोदितम् आर्तयापि विरहे शालीनया बालया VidSrk_22.42b *(741b) व्यक्तिं कृत्वा स्फुटन्ति यत् VidSrk_33.78d *(1096d) व्यक्तैस् तैः संवलद्भिः क्षणम् अपरम् इव व्योम्नि वृत्तं श्मशानम् VidSrk_44.13d *(1540d) व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः VidSrk_44.5b *(1532b) व्यक्रीयन्ते शलाटवो ऽपि मणयस् ते पद्मरागादयः VidSrk_46.12b *(1574b) व्यजनमरुतः श्वासश्रेणीम् इमाम् उपचिन्वते VidSrk_23.51a *(802a) व्यतिकरकलाकल्लोलान्तर्निमग्नमनस्कयोः VidSrk_19.19b *(577b) व्यतिकरेण तद् अङ्गसमर्पणम् VidSrk_17.38d *(502d) व्यथयति मन्त्राक्षरम् इव नाम तवारीन् वनेचरैर् गीतम् VidSrk_41.13b *(1393b) व्यथितवनितावक्त्रौपम्यं बिभर्ति निशापतिर् VidSrk_13.12a *(317a) व्यपेतव्याहारं गतविविधशिल्पव्यतिकरं VidSrk_24.8a *(814a) व्यर्थं विलोक्य कुसुमेषुम् असुव्यये ऽपि VidSrk_16.58a *(441a) व्यवच्छेदोद्गच्छन्महिमघनसंध्यातप इव VidSrk_1.12d *(13d) व्यसहत नखच्छेदानङ्गं शिरीषमृदुच्छवि VidSrk_19.52b *(610b) व्यस्तोरुस्तम्भिकाभिर् दिशि दिशि सरितां दिग्जयप्रक्रमेषु VidSrk_46.1b *(1563b) व्यस्यन्न् अंशुकपल्लवं manasijakrŬÃ÷ समुल्लासयन् VidSrk_34.9b *(1133b) व्याकुर्महे बहु किम् अस्य तरोः सदैव VidSrk_33.72a *(1090a) व्याकुर्वन्ति स्फुटसहचरीवीरुधः कृष्णलानाम् VidSrk_13.14d *(319d) व्याकुर्वाणो भयम् इव परं दाक्षिणो गन्धवाहः VidSrk_34.14d *(1138d) व्याकोषः kusumäjalir दिशतु वः श्रेयो जिनायार्पितः VidSrk_1.11d *(12d) व्याक्षेपक्षममन्दमन्दमरुतो मार्गस्थलीपादपाः VidSrk_9.7d *(197d) व्याक्षेपं कथयन्ति पक्ष्मलदृशो लेखाक्षरश्रेणयः VidSrk_49.53d *(1690d) व्याघूर्णद्घुणचूर्णलङ्गिमजुषस् त्वत्पादयोः पांसवः VidSrk_41.36b *(1416b) vyìas तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः VidSrk_33.60d *(1078d) व्याधानां शरगोचराद् अतिजवेनोत्प्लुत्य गच्छन् मृगः VidSrk_42.33c *(1493c) व्याधाः पदान्य् अनुसरन्ति गृहीतचापाः VidSrk_33.22c *(1040c) व्याधाः पालालभस्मस्थितदहनकणाकारम् आलोकयन्ति VidSrk_41.29d *(1409d) व्यानृत्यद्भुजदण्डमण्डलभुवो झंझानिलाः पान्तु वः VidSrk_4.21b *(50b) व्यापाराश् च नियोजयन्ति विविधान् वराङ्गना वर्णकान् VidSrk_27.11d *(868d) व्यापारे ऽपि तथा प्रहेणकविधेर् नार्घन्ति बद्धादराः VidSrk_13.1b *(306b) व्याप्तान्य् उन्मदकुक्कुभानि सरितां कुर्वन्ति लोलं मनः VidSrk_10.7d *(221d) व्याप्याशाः शयितस्य वीचिशिखरैर् उल्लिख्य खं प्रेङ्खतः VidSrk_33.40a *(1058a) व्यामथ्योपरतप्रपेषु पथिकैर् मार्गेषु मध्यंदिने VidSrk_9.16b *(206b) व्यामोहाद् अपिबन्न् अपः स्फुटम् अमी तर्षेण पर्याविलाः VidSrk_10.18b *(232b) व्यालिप्तं तिमिरैः कठोरबलिभुक्कण्ठाभिनीलैर् नभः VidSrk_27.18b *(875b) व्यालीविमर्दविगलज्जलकोटराणि VidSrk_11.25a *(290a) व्यालुम्पन्ति स्तनकलशयोः पत्रम् अश्रूण्य् अजस्रम् VidSrk_22.36d *(735d) व्यालोलालकपद्धतिः पथि पुरो baddhäjali÷ पृच्छति VidSrk_22.14b *(713b) व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटन- VidSrk_6.38c *(141c) व्यावल्लद्बलवैरिवारणवरप्रत्यग्रदन्ताहति- VidSrk_47.17c *(1593c) व्यावृत्तस्तनम् अङ्गचुम्बिचिबुकं स्थित्वा तया मां प्रति VidSrk_17.1b *(465b) व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्य् अपि vrŬayà VidSrk_17.47a *(511a) व्यासः पार्थशरैस् तथापि न तयोर् अत्युक्तिर् उद्भाव्यते VidSrk_50.29b *(1726b) व्युत्पत्तिं परमाम् अवाप्तुम् अवधिं लब्धुं रसस्रोतसः VidSrk_50.3b *(1700b) vyuda¤cadromäcasthagitavapur आलिङ्गति समाम् VidSrk_19.39d *(597d) व्युपशमितसमस्तप्रेतसंघाततर्षः VidSrk_2.2b *(18b) व्यूहोल्लेखपदावलीवलिमयई रत्नैर् मुदं मन्दरः VidSrk_47.3b *(1579b) व्योमश्रीहृदयैकमौक्तिकलते मातर् बलाकावलि VidSrk_22.28a *(727a) व्योमाङ्गणं गणय चित्रितम् ईश्वरेण VidSrk_27.27d *(884d) व्योमादाय विनिर्मितो ऽसि विधिना काम्बोज तुभ्यं नमः VidSrk_41.64d *(1444d) व्योमानः कलहंसकम्पितगरुत्पालीमरुन्मांसलाः VidSrk_34.1b *(1125b) vyomendranÅlatarukäcanapallavÃya VidSrk_7.3b *(150b) व्योमैवेदम् इतस् ततश् च पतिताश् छायाछलेन त्वचः VidSrk_29.17d *(913d) व्योम्नस् तापिच्छगुच्छावलिभिर् इव तमोवल्लरीभिर् व्रियन्ते VidSrk_28.9a *(893a) व्रजति कलितस्तोकालोको नवीनजवारुण- VidSrk_27.12a *(869a) व्रजति तनुस् तनुतां न चानुरागः VidSrk_22.24d *(723d) व्रजति नितरां तुष्टिं पुष्टः श्मशानगतः शवः VidSrk_48.22d *(1615d) व्रजत्य् अपरवारिधिं रजतपिण्डपाण्डुः शशी VidSrk_30.18a *(974a) व्रजत्व् अम्बा मुग्धे क्षणम् इह विलम्बस्व यदि वा VidSrk_49.56c *(1693c) व्रजन्तः स्वातन्त्र्यात् परमपरितापाय मनसः VidSrk_48.24c *(1617c) व्रणैः पूयक्लिन्नैः क्रिमिकुलचितैर् आचिततनुः VidSrk_49.59c *(1696c) व्रातस्फीतवराहसैरिभसभास्वस्थैणयूथाच् च्युतम् VidSrk_31.12d *(992d) vrŬÃnamram अथ क्षणं प्रविकसत्तारं दिदृक्षारसैः VidSrk_17.26b *(490b) vrŬÃmantharakomalaæ नववधूवक्त्रं च नास्वादितम् VidSrk_42.9b *(1469b) vrŬÃrtà प्रकरोति dìimaphalavyÃjena वाग्बन्धनम् VidSrk_20.10d *(621d) vrŬÃvakritakaïÂhanÃlam अबला कैः कैर् न भिन्ना रसैः VidSrk_22.14d *(713d) शक्ता हि कूपम् अपि शोषयितुं न कुम्भाः VidSrk_40.9c *(1341c) शक्तिस् तस्य कुतः स वज्रपतनाद् भीतो महेन्द्राद् अपि VidSrk_45.19b *(1560b) शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् VidSrk_36.4d *(1196d) शक्त्येव पाण्डुपुत्राणां VidSrk_50.13c *(1710c) शक्त्यैव याति निजया पुरुषः प्रतिष्ठाम् VidSrk_40.9b *(1341b) शक्यन्त एव प्रतिकर्तुम् आर्यैः VidSrk_38.40b *(1293b) शक्यं दर्शयितुं न पूगफलवत् कृत्वा द्विधेदं वपुर् VidSrk_49.45c *(1682c) शक्यार्चनः सुचिरम् ईक्ष्णपङ्कजेन VidSrk_30.12a *(968a) शक्रेभकुम्भतटखण्डनचण्डधामा VidSrk_45.8c *(1549c) शङ्के पङ्कजसम्भवस् तु भगवान् अद्यापि बाल्यावधिः VidSrk_16.81c *(464c) शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः VidSrk_20.1d *(612d) शङ्खस् तापक्रकचनिचयैर् भिद्यते शङ्खकारैः VidSrk_38.29c *(1282c) शङ्खो ऽपत्यपरंपतावृत इव श्रेयांसि पुष्णातु वः VidSrk_6.8d *(111d) शठान्यस्याः käcÅmaïiraïitam आकर्ण्य सहसा VidSrk_21.15a *(649a) शतम् इह विरहिण्यो नेदृशं क्वापि दृष्टम् VidSrk_22.532d *(751d) शते ऽपि प्रश्नानां यदभिदुरमुद्रो ऽधरपटः VidSrk_21.54d *(688d) शत्रुभ्यो युगपत् सदा VidSrk_41.39b *(1419b) शत्रुश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपः VidSrk_41.77d *(1457d) शत्रुः कारणमान्मनो ऽपि भगवान् वामाङ्गनित्याङ्गनः VidSrk_14.4a *(326a) शनैश्चराभ्यां पादाभ्यां VidSrk_17.43c *(507c) शनैः पक्षस्थैर्याद् दिवि मसृणचक्राकृतिगतिः VidSrk_11.8b *(273b) शनैः शान्ताकूताः सितकलधरच्छेदपुलिनाः VidSrk_11.13a *(278a) शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं VidSrk_13.17c *(322c) शब्दास् ते न तथाविधाः पथि धियां लोकस्य ये नासते VidSrk_50.11a *(1708a) शब्दैः प्राणभृतो गृहीतसुमनोवासैर् मरुद्भिर् द्रुमाः VidSrk_28.2b *(886b) शम्बूकाण्डकपिण्डपाण्डुरततप्रान्तस्थलीवीरणे VidSrk_10.12b *(226b) शम्बूकाभिः सह परिचितो नीयते पामरीभिः VidSrk_33.100d *(1118d) शम्बूकाः किल निर्गता जलनिधेस् तीरेषु दावाग्निना VidSrk_40.37a *(1369a) शम्बूको ऽपि यद् अत्र दुर्लभतरई रत्नैर् अनर्घैः सह VidSrk_33.2c *(1020c) शम्भो नृत्यावतारे परिषद् इति पृथग्व्यापृता वः पुनातु VidSrk_5.6d *(76d) शम्भो भग्नसमाधिरुद्धरभसो हासोद्गमः पातु वः VidSrk_4.30d *(59d) शम्भो वक्त्रं सुवक्त्रत्रितयभयकरं हन्त्व् अघं दक्षिणं वः VidSrk_4.11d *(40d) शम्भो वञ्चितपार्वतीकम् उचितं संध्यार्चनं पातु वः VidSrk_4.5d *(34d) शम्भो वः परिपान्तु नर्तितलयच्छेदाहतास् तालिकाः VidSrk_4.31d *(60d) शम्भो वा पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः VidSrk_4.28d *(57d) शम्भोः संकटम् एतद् इत्य् अवतु वः प्रोत्सारणा नन्दिनः VidSrk_5.4d *(74d) शम्भोः संवीक्ष्य रूपाद् अपसरति गुहः शङ्कितः पातु युष्मान् VidSrk_5.20d *(90d) शय्यानिशीथकलहेषु मृगेक्षणायाः VidSrk_23.13c *(764c) शय्या भुवः परिजनो निजदेहभारः VidSrk_48.40b *(1633b) शय्याम् आलम्ब्य नीतं वपुर् अलसलसद्बाहु लक्ष्म्याः पुनातु VidSrk_6.22d *(125d) शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्तिता वेपते VidSrk_17.5b *(469b) शय्योत्थायं यद् अखिलमहः प्रीणयन्ति द्विरेफान् VidSrk_16.61b *(444b) शरणागतविध्वंसी VidSrk_25.9c *(845c) शरत्पयोदस्थसितार्धतारका- VidSrk_49.1c *(1638c) शरदम्बुधरच्छाया- VidSrk_48.32a *(1625a) शरद् दधानार्द्रनखक्षताभम् VidSrk_11.1b *(266b) शरं साक्षान् मीनध्वजविजयचापच्युतम् इव VidSrk_23.38b *(789b) शरान् मुञ्चत्य् उच्चैर् मनसिजधनुर् मक्षिकरवा VidSrk_23.25a *(776a) शरीरम् अक्षतं कृत्वा VidSrk_14.8c *(330c) शरैर् व्यर्थं नाथ त्रिभुवनजयारम्भचतुरैस् VidSrk_41.28a *(1408a) शर्वस्येत्य् अवगम्य याति विमुखी रत्नालयं जाह्वनी VidSrk_40.18c *(1350c) शशधरः कुमुदाकरबान्धवः VidSrk_29.2a *(898a) शशभृति विततधाम्नि धवलयति धराम् अविभाव्यतां गताः VidSrk_24.26c *(832c) शशाङ्कः काश्मीरीकुचकलशलावण्यलडितः VidSrk_29.43b *(939b) शशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभो ऽपि VidSrk_29.23a *(919a) शशिनम् उदितं लेखामात्रं नमन्ति न चेतरं VidSrk_40.28a *(1360a) शशिनो दुर्जनस्य च VidSrk_38.32b *(1285b) शशिमुखि सखीहस्तन्यस्तो विलासपरिच्छदः VidSrk_22.32d *(731d) शष्पश्यामलितालवालनिपतत्कुल्याजलप्लावित- VidSrk_34.11a *(1135a) शष्पस्तम्बरसान् नियच्छति शिखी मध्येशिखण्डं शिरः VidSrk_31.9b *(989b) शष्पैर् ardhÃvalŬhai÷ श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा VidSrk_35.2c *(1149c) शस्त्रोद्यद्बाहुदेहस्फुरदनलमिलद्धूमकल्पान्तपुञ्जः VidSrk_3.2a *(26a) Óaækarad­¬hakaïÂhagrahapŬanabhasmÃÇgarÃgavicchuritam VidSrk_5.2b *(72b) शाखाकम्पविहस्तदुःस्थविहगान् आकम्पयन्तस् तरून् VidSrk_35.25b *(1172b) शाखात्वचो ऽपि तनुकाण्डसमास् त्यजन्ति VidSrk_33.12d *(1030d) शाखाविलम्बिमृतशैवलकन्दलानि VidSrk_11.25b *(290b) शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् VidSrk_17.49d *(513d) शाखोटकस्य पुनर् अस्य महाशयो ऽयम् VidSrk_33.69c *(1087c) शान्त्यै वो ऽस्तु कपालदाम जगतां पत्युर् यदीयां लिपिं VidSrk_4.25a *(54a) शारङ्गशृङ्गकुटिलानि विचेष्टितानि VidSrk_42.56d *(1516d) शारिद्यूतकथाकुतूहलि मनश् छेकोक्तिशिक्षारतिर् VidSrk_15.13a *(346a) शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो VidSrk_33.45c *(1063c) शासनाशा मुधैव मे VidSrk_39.29b *(1332b) शास्ता समस्तभुवनं भगवान् अपायात् VidSrk_1.5a *(6a) शास्त्रातिक्रमकारिणा VidSrk_25.5b *(841b) शिकीमुखैर् अद्य मनोज्ञपक्षैर् विषोपलेपाद् इव कज्जलाभैः VidSrk_8.28a *(179a) शिक्षाम् उल्ललितुं ददाति रजसां गन्त्रीपथे मारुतः VidSrk_8.22d *(173d) शिखरिणि क्व नु नाम कियच्चिरं VidSrk_16.56a *(439a) . . . . . . . . शिखरिभिः शृङ्गैः करालोदराः VidSrk_35.43b *(1190b) शिखाभिर् वल्मीकाः खरनखरखातोदरमृदः VidSrk_11.20d *(285d) शिखिपतिर् अतिदुर्लडितः पित्रोर् अभिलषति मध्यम् अधिशयितुम् VidSrk_5.19a *(89a) शिखेव जरतां मतिः VidSrk_43.6d *(1523d) शिञ्जल्लोलभ्रमरवलयः काननालीवधूनां VidSrk_8.11c *(162c) शिरसि टसिति लिक्षां हन्ति हूंकारगर्भम् VidSrk_17.31d *(495d) शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्रिणः VidSrk_27.12d *(869d) शिरः कम्पायते युवा VidSrk_16.55b *(438b) शिरः शार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिभृतं VidSrk_40.21a *(1353a) शिरीषैर् उत्तंसो विचकिलमयी हाररचना VidSrk_9.22b *(212b) शिरो नारं प्रेतः कबलयति तृष्णावशवलत्- VidSrk_44.12c *(1539c) शिरो रौद्रं क्वाहेः स्फुरदुरुमयूखः क्व च मणिः VidSrk_42.45b *(1505b) शिल्पं त्रीणि जगन्ति यस्य कविना यस्य त्रिवेदी गुरोर् VidSrk_4.1a *(30a) शिशिरकटुकषायः स्त्यायते शल्लकीनाम् VidSrk_47.15c *(1591c) शिशिरमधुराम् एणाः कच्छस्थलीम् अधिशेरते VidSrk_31.4d *(984d) शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः VidSrk_24.3b *(809b) शिशिरशीकरवाहिनि मारुते VidSrk_34.13a *(1137a) शिशीधु मुमुमुञ्च मे ववववक्त्रम् इत्यादिकं VidSrk_6.24c *(127c) शिशुत्वं तारुण्यं तदनु च दधानाः परिणतिं VidSrk_48.28a *(1621a) शीघ्रभ्रान्तिवशाल् ललाटनयनाकालतपाद् भीषणः VidSrk_4.34b *(63b) शीतवातसमुद्भिन्न- VidSrk_39.15a *(1318a) शीतस्पर्शम् अवेत्य सान्द्रम् अनया रुद्धे मुखाम्भोरुहे VidSrk_29.26c *(922c) शीतार्तिव्यसनातुरः पुनर् अयं दीनो जनः कूर्मवत् VidSrk_13.8c *(313c) शीतास् तैर् इव भग्नशैशिरनिशाभागैर् अहः स्फायते VidSrk_8.16a *(167a) शीतांशुबिम्बगलितामृतनिर्मितेति VidSrk_23.37c *(788c) शीतांशुर् विषसोदरः फणभृतां लीलास्पदं चन्दनं VidSrk_23.50a *(801a) शीतांशुः सुधया विलिम्पति सखा राज्ञो मनोजन्मनः VidSrk_21.26b *(660b) शीतांशोर् अधिदेवतेव गलिता व्योमाग्रम् आरोहतः VidSrk_16.2d *(385d) शीत्कारवन्ति दरमीलितलोचनानि VidSrk_19.24a *(582a) शीर्णक्षुद्रातपत्री जठरवलयितानेकमात्राप्रपञ्चश् VidSrk_35.23a *(1170a) शीर्यते वन एव वा VidSrk_37.9d *(1221d) शीलं शैलतटात् पताव् अभिजनः संदह्यतां वह्निना VidSrk_42.5b *(1465b) शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्- VidSrk_1.7a *(8a) शुकतुण्डच्छवि सवितुश् चण्डरुचः पुण्डरीकवनबन्धोः VidSrk_7.2a *(149a) शुकपत्रहरितकोमलकुसुमशटानां शिरीषयष्टीनाम् VidSrk_9.20a *(210a) शुकस्निग्धैः पत्रैर् युवतिकरदीर्घैः किशलयैः VidSrk_13.15a *(320a) शुक्लीकरोति मलिनानि दिगन्तराणि VidSrk_40.41a *(1373a) शुचाव् एणाक्षीणां मलयजरसार्द्राश् च तनवो VidSrk_9.22c *(212c) शुचि क्ष्मापालानां सुचरितकथादर्पणतलम् VidSrk_50.35b *(1732b) शुचेर् उपरि संस्थितो रतिपतेः प्रसादो गुरुः VidSrk_9.21d *(211d) शुनीम् अभ्येति श्वा हतम् अपि निहन्त्य् एव मदनः VidSrk_49.59d *(1696d) शुभ्रकीर्त्यासि तत् सत्यं VidSrk_41.5c *(1385c) शुष्यच्छ्रोतसि तप्तभूमिरजसि ज्वालायमानाम्भसि VidSrk_9.4c *(194c) शुष्यन्ति स्म मदप्रवाहसरितः सद्यो ऽपि दिग्दन्तिनाम् VidSrk_33.16b *(1034b) शून्यालिङ्गनसंवलद्भुजयुगेनात्मानम् आलिङ्गति VidSrk_18.21b *(555b) शूराधरपयोधराः VidSrk_25.2d *(838d) शूरान् द्वेष्टि धनच्युतान् परिभवत्य् आज्ञापयत्य् आश्रितान् VidSrk_38.21b *(1274b) शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि VidSrk_38.20b *(1273b) शूलाहतमहिषासुररुधिरच्छुरिताधराम्बरा गौरी VidSrk_5.17a *(87a) शृङ्गं भृङ्गिं विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं VidSrk_5.7a *(77a) शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः VidSrk_11.11b *(276b) शृङ्गान्तानन्तविश्वार्पितमहिषमहिषशिरोमक्षिकालीविकल्पः VidSrk_3.2b *(26b) शृङ्गारद्रुममञ्जरी सुखसुधासर्वस्वनिक्षेपभूः VidSrk_16.47a *(430a) शृङ्गारवारिरुहकाननराजहंसि VidSrk_22.23c *(722c) शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति VidSrk_48.41d *(1634d) शृङ्गारे सूत्रधारः कुसुमशरमुनेर् आश्रमे ब्रह्मचारी VidSrk_29.1a *(897a) शृङ्गारैकरसः स्वयं तु मदनो मासः स पुष्पाकरः VidSrk_16.73b *(456b) शृणु त्वं यद् ब्रूमः प्रियसखि नखं मा कुरु नदीम् VidSrk_21.46d *(680d) शेते यत्र हरिः स्वयं जलनिधेः सो ऽप्य् एकदेशे स्थितः VidSrk_36.17b *(1209b) शेते सिद्धार्थपुष्पच्छन्दनचितहिमक्लिन्नपक्ष्मा महोक्षः VidSrk_12.5d *(297d) शेषन्ति हन्त विहगा अपि हंसितारः VidSrk_32.17b *(1011b) शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्रीभृतः VidSrk_41.46a *(1426a) शेषः सो ऽप्य् अगमद् यदङ्गदपदं तस्मै नमः शम्भवे VidSrk_4.9d *(38d) शेषो न lächanam इदं हरिर् एष सुप्तः VidSrk_29.8d *(904d) शेषो मूलं प्रकाण्डं हिमगिरिर् उदधिर् दुग्धपूरालवालं VidSrk_32.12c *(1006c) शैत्यं सिञ्चत्य् उपरि कुचयोः पाटलाकण्ठदाम VidSrk_9.19b *(209b) शैलश्रेणिर् अपेतदावदहना dagdhaprarƬhaæ वनं VidSrk_10.11a *(225a) शैलाभोगभुवो भवन्ति ककुभः कादम्बिनीश्यामलाः VidSrk_10.3b *(217b) शैलैर् बन्धयति स्म वानरहृतैर् वाल्मीकिर् अम्भोनिधिं VidSrk_50.29a *(1726a) शोकक्षोभे च हृदयं VidSrk_49.47c *(1684c) शोच्यन्ते वयसां गणैर् इत इतः पर्यन्तचैत्यद्रुमाः VidSrk_28.3c *(887c) शोणच्छायां भवनबिसिनीहंसके कौतुकिन्या VidSrk_22.37b *(736b) ÓobhÃbhäji स्तनकलशयोस् तन्वि हारो ऽपि भारः VidSrk_16.24d *(407d) शोषाद् धि शुद्धिम् अथ तापम् उपेतवन्तः VidSrk_40.33b *(1365b) शोषे कथं प्रतिहता इति मे वितर्कः VidSrk_41.44d *(1424d) शौर्यं यच् च न तद्गिरां पथि ननु व्यक्तं हि तत् कर्मभिः VidSrk_36.11c *(1203c) शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलं VidSrk_42.5c *(1465c) शौर्योष्मणा च विनयेन च लीलया च VidSrk_41.58d *(1438d) श्यामत्वं phalapŬyamÃnakusumÃn आपद्यते सर्षपान् VidSrk_13.10b *(315b) श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः VidSrk_8.25b *(176b) श्यामाम् एव गभीरगद्गदगिरः स्कन्दन्ति कोयष्टयः VidSrk_47.2d *(1578d) श्यामाम्भोधररोधसंकटवियद्विप्रोषितज्योतिषः VidSrk_10.38b *(252b) श्यामां श्यामलिमानम् आनयत भोः सान्द्रैर् मसीकूर्चकैस् VidSrk_23.46a *(797a) श्यामीभूतकपोलम् इन्दुर् अधुना यत् तन्मुखं स्पर्धते VidSrk_18.1d *(535d) श्यामोच्चन्द्रा स्वपिषि न शिशो नैति माम् अम्ब निद्रा VidSrk_6.20a *(123a) श्रद्धाहूतखलत्पुरातनमुनिर् मीनो हरिः पातु वः VidSrk_6.17b *(120b) श्रमपरिगतैर् विस्तीर्णश्रीर् असीति पयः परं VidSrk_33.63a *(1081a) श्रमपरिभवमग्नाः के न मग्नाः करीन्द्राः VidSrk_33.61d *(1079d) श्रमस्वेदक्लिन्नं सुरतविरतिक्षामनयनम् VidSrk_23.30b *(781b) श्रमस्वैरो वायुर् मनसिजशरैर् जर्जरयति VidSrk_34.22d *(1146d) श्रमाम्भोभिस् तम्यत्तिलकमलिकाघूर्णदलकं VidSrk_19.25c *(583c) श्रयति शिखरम् अद्रेर् नूतनस् तोयवाहः VidSrk_10.2d *(216d) श्रयति शिथिलच्छायाभोगस् तटीम् अपराम्बुधेर् VidSrk_30.17c *(973c) श्रवसि न कृतास् ते तावन्तः सखीचवनक्रमाश् VidSrk_21.53a *(687a) श्रान्ता ये च परोपकारकरणे हृष्यन्ति ये याचिताः VidSrk_37.26b *(1238b) श्रान्ताश् चूतवनानि कुञ्जपटलप्रेङ्खोलनाद् उन्मिषन्- VidSrk_34.23a *(1147a) श्रितो ऽस्माभिस् तृष्णातरलितमनोभिर् जलनिधिः VidSrk_33.7b *(1025b) श्रीखण्डपाण्डिमरुचः स्फुटपुण्डरीक- VidSrk_32.20a *(1014a) श्रीचन्द्रदेव तव toyanidhitÅratìÅpatrodare«u विजयस्तुतिम् आलिखन्ति VidSrk_41.4b *(1384b) श्रीनारायणयोर् घनं विघटयत्य् ऊष्मा समालिङ्गनम् VidSrk_9.24b *(214b) श्रीफलं यन् न तद् दीर्घम् इति तावद् व्यवस्थितम् VidSrk_39.23a *(1326a) श्रीफलेनामुनैवायं VidSrk_33.68a *(1086a) श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते VidSrk_2.3c *(19c) श्रीमान् उत्पलराजदेवनृपतिर् विद्यावधूवल्लभः VidSrk_50.30b *(1727b) श्रीः प्रायशो विकृतिम् एति बहूपभुक्ता VidSrk_40.3d *(1335d) श्रुतं किं तद् वा स्याद् उपशमपदं यन् न नयति VidSrk_48.36d *(1629d) श्रुतं दूरे रत्नाकर इति परं नाम जलधेर् VidSrk_33.31a *(1049a) श्रुतं नो नामापि क्व नु खलु हिंआशुप्रभृतयः VidSrk_3.5b *(29b) श्रुतिकुवलयं दीपोच्छित्त्यै निरास यद् अङ्गना VidSrk_19.51c *(609c) श्रुत्वा दाशरथी सुवेलकटके सानन्दम् अर्धे धनुष्- VidSrk_45.1a *(1542a) श्रुत्वैवं गृहिणीवचांसि निकटे कुड्यस्य निःकिंचनो VidSrk_39.11c *(1314c) श्रूयते रसनाध्वनिः VidSrk_19.34b *(592b) श्रेणिस्मेरशिरःसहस्रशिखरः संवर्धितो रोहणः VidSrk_46.9d *(1571d) श्रेणीनिस्वनमांसलः कलगिरां वीणारवः श्रूयते VidSrk_41.14d *(1394d) श्रेणीभिर् मणिकेशराभिर् अभवत् सम्भूतिर् अम्भोरुहाम् VidSrk_41.26d *(1406d) श्रेयः क्रुद्धभुजङ्गभोगविषमे संविद्यते किं खले VidSrk_38.19d *(1272d) श्रेयः स्वजीवपरिपालनमात्रम् एव VidSrk_40.43b *(1375b) श्रेयार्थिनो हि पुरुषाः परतुष्टिहेतोर् VidSrk_48.34c *(1627c) श्रेयांसि वः स सुगतः कुरुताद् अपार- VidSrk_1.4a *(5a) श्रेयांसि वो दिशतु ताण्डवितस्य शम्भो VidSrk_4.12c *(41c) श्रेयो ऽस्याश् चिरम् अस्तु मन्दरगिरेर् मा घानि पार्श्वैर् इयं VidSrk_6.12a *(115a) श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः VidSrk_15.22b *(355b) श्रोणीं तस्य करे ऽधिरोहति पुनर् vrŬÃmbudhau माम् अथो VidSrk_19.10c *(568c) श्रोण्यां चित्रः कुरुबकगुणः कर्णयोर् मुग्धचूतं VidSrk_8.26a *(177a) श्लथतनुभुजबन्धप्राप्रदीर्घप्रसारो VidSrk_19.17c *(575c) श्लथयितुम् अयम् एको दक्षिणो दाक्षिणात्यः VidSrk_34.6b *(1130b) श्लथालोकं चक्षुः सरसनखलेखाङ्कितम् उरः VidSrk_20.19b *(630b) श्लाघ्यां सुताम् इव ततः श्रियम् अप्रसूय VidSrk_50.33b *(1730b) श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः VidSrk_47.17d *(1593d) श्वसितम् अधिकं किं त्व् एतत् स्यात् किम् अन्यद् अतो ऽथ वा VidSrk_23.1b *(752b) श्वा चुल्लीकुहरोदरं क्षणम् अपि क्षिप्तो ऽपि नैवोज्झति VidSrk_13.8b *(313b) श्वा निःश्वासनिरोधपीवरगलो मार्जारम् आस्कन्दति VidSrk_35.16d *(1163d) श्वा मल्लीकलिकाविकाशिदशनः किंचित् क्वणन् गच्छति VidSrk_35.11d *(1158d) श्वासच्छेदतरङ्गितस्तनयुगं प्रीणाति शृङ्गारिणी VidSrk_19.23d *(581d) श्वासत्रुट्यद्वचांसि द्रुतम् इतरकरोत्क्षिप्तलोलालकानि VidSrk_17.67c *(531c) श्वासः किं त्वरिता गतिः पुलकिता कस्मात् प्रसाद्यागता VidSrk_25.14a *(850a) श्वासा दीर्घम् अहो गतागतम् अमी कुर्वन्त एवासते VidSrk_17.39d *(503d) श्वासा नर्तितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः VidSrk_18.6b *(540b) श्वासावेगविनिर्गतैर् इव तनोः पाण्डुत्वम् उन्मीलति VidSrk_18.14d *(548d) श्वासास् ताण्डवितालकाः करतले सुप्ता कपोलस्थली VidSrk_22.30a *(729a) श्वासाः प्रवर्तितदुकूलदशाः सरन्ति VidSrk_23.53d *(804d) श्वासाः स्वभावसुभगं कथम् अन्यथैते VidSrk_16.31d *(414d) श्वासोत्कम्पतरङ्गिणि स्तनतटे dhautäjanaÓyÃmalÃ÷ VidSrk_22.38a *(737a) श्वासोन्मूलितमेरुर् अम्बरतलव्यापी निमज्जन् मुहुर् VidSrk_36.9a *(1201a) श्वो वा कथं नु भवितेति विचिन्तयन्ती VidSrk_39.8b *(1311b) षट्पदाः कुमुदबन्धनमोक्षम् VidSrk_29.51d *(947d) षड्जादिक्रमरङ्गदङ्गुलिचलत्पाणिस्खलत्कङ्कण- VidSrk_41.14c *(1394c) षण्डप्रभापरिभवप्रभवास् तुदन्ति VidSrk_32.20b *(1014b) षष्ठी त्वं येन खादिता VidSrk_25.5d *(841d) स एवाग्रे बुद्धौ परिणमति रुद्धो ऽप्य् अविनयः VidSrk_33.93d *(1111d) स एवाङ्गाक्षेपो मयि सरसम् आश्लिष्यति तनुम् VidSrk_21.3b *(637b) स एवायं देशः सर इव विलूनाम्बुजवनं VidSrk_23.16a *(767a) स एष यौवनाचार्यः VidSrk_15.38a *(371a) स कस्मान् मे प्रेयान् सखि कथम् अहं तस्य दयिता VidSrk_19.39a *(597a) स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः VidSrk_48.36c *(1629c) स किं मार्गो यस्मिन् न भवति परानुग्रहरसः VidSrk_48.36b *(1629b) सकृद् अपि पुनर् मध्यस्थः सन् रसान्तरविज् जनो VidSrk_17.65c *(529c) saktƤ शोचति सम्प्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान् VidSrk_39.9a *(1312a) स खलु बहुलो वामः पन्था मया स्फुटम् उर्जितः VidSrk_50.32d *(1729d) स खलु सुकृतिभाजाम् अग्रणीः सो ऽतिधन्यो VidSrk_17.31a *(495a) सखि कलितः स्खलितो ऽयं हेयो नैव प्रणाममात्रेण VidSrk_21.38a *(672a) सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किम् VidSrk_21.51b *(685b) सखि प्रियस् ते क्षणिकः किम् अन्यन् VidSrk_22.7c *(706c) सखि स सुभगो मन्दस्नेहो मयीति न मे व्यथा VidSrk_21.60a *(694a) सखि स्वैरं स्वैरं सुरतम् अकरोद् vrŬitavapur VidSrk_19.15c *(573c) सखीजनो वल्लभकौतुकेन VidSrk_19.13b *(571b) सखीलोको ऽप्य् आसील् लिखित इव चित्रेण किम् इदम् VidSrk_21.22d *(656d) सखीषु स्मेरासु प्रकटयति वैलक्ष्यम् अधिकं VidSrk_49.28c *(1665c) सख्यस् तास् तव कुत्र कुत्र वद वाग् लक्ष्मीस् तथा कान्तयः VidSrk_32.11b *(1005b) सख्यस् तोयेन्धन इव शिखी विप्रतीपो ऽयम् आधिः VidSrk_22.45d *(744d) सख्यः किं करवाणि यान्ति शतधा यत्कञुच्के सन्धयः VidSrk_21.6d *(640d) सख्यः शपामि यदि किंचिद् अपि स्मरामि VidSrk_19.16d *(574d) सगन्धसारादिकृताङ्गभूषणः VidSrk_34.7c *(1131c) सङ्गः सताम् अभिजनश् च न हेतुर् अत्र VidSrk_40.17b *(1349b) स च krŬÃcandro दशनकिरणापूरिततनुः VidSrk_4.18d *(47d) स चायं निर्घोषः स च रववशो भेकनिचयः VidSrk_22.9b *(708b) सजन्मानौ तुल्यावभिजनभुवाजन्म च सह- VidSrk_16.46a *(429a) स जयति गाङ्गजलौघः शम्भोर् उत्तुङ्गमौलिविनिविष्टः VidSrk_4.16a *(45a) स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः VidSrk_14.7a *(329a) स जयत्य् आदिवराहो दंष्ट्रानिष्पिष्टकुलगिरिकसेरुः VidSrk_6.9a *(112a) सज्जद्दानोदकतनुमलो जर्जराभीषुरज्जुर् VidSrk_30.19c *(975c) सज्जनस्य खलस्य च VidSrk_37.16b *(1228b) सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः VidSrk_33.54d *(1072d) सडत्काराद् अल्पाद् अपि निभृतसम्प्राप्तरमणी- VidSrk_28.6c *(890c) सततम् असत्याद् बिभ्यति मा भैषीर् इति वदन्ति भीतेषु VidSrk_37.40a *(1252a) सततं या मध्यस्था प्रथयति यष्टिः प्रतिष्ठितासीति VidSrk_33.94a *(1112a) सतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् VidSrk_37.1d *(1213d) सतां तु न विशत्य् एव VidSrk_37.8c *(1220c) सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते VidSrk_37.11d *(1223d) स तु विनिहितग्रीवाकाण्डः कटाहपुटान्तरे VidSrk_6.15c *(118c) सत्पक्षा ऋजवः शुद्धाः VidSrk_37.12a *(1224a) सत्पुरुषपक्षपातिनि भगवति भवितव्यते नमस् तुभ्यम् VidSrk_42.14a *(1474a) सत्यंकार इव स्मरैकसुहृदा तद् यौवनेनार्पितम् VidSrk_15.47d *(380d) सत्यं गुणा गुणवतां विधिवैपरीत्याद् VidSrk_37.15a *(1227a) सत्यं त्वद्गुणकीर्तनेन सुखयत्य् आखण्डलं नारदः VidSrk_41.8a *(1388a) सत्यं न कश्चिद् अवधिर् महतां महिम्नः VidSrk_36.3d *(1195d) सत्यं पिप्पल पादपोत्तम घनच्छायोन्नतेन त्वया VidSrk_33.43a *(1061a) सत्यं ब्रह्मतपोनिधेर् भगवतः किं नाम लोकान्तरम् VidSrk_36.11d *(1203d) सत्यं मनोहरा रामाः VidSrk_48.15a *(1608a) सत्यं रम्या विभूतयः VidSrk_48.15b *(1608b) सत्यं शरैः सुमनसां हृदयं तवैतल् VidSrk_16.31a *(414a) सत्यं सताम् अहृदयेषु गुणास् तृणानि VidSrk_40.32d *(1364d) सत्या न प्रकृतौ गुरः शिशुतया प्रस्थानदत्तार्घया VidSrk_15.50c *(383c) सत्रागारम् अनुत्तरं मधुलिहाम् एकं प्रपामण्डपम् VidSrk_49.42d *(1679d) सत्रासार्ति यशोदया प्रियगुणप्रीतेक्षणं राधया VidSrk_6.37a *(140a) स त्रैगुण्यपरिच्छदो विजयते देवस् त्रिशूलायुधः VidSrk_4.1d *(30d) स त्रैलोक्यगुरुः सुदुस्तरभवाकूपारपारंगतो VidSrk_1.2c *(3c) सत्सु रक्तो द्विषां कालः VidSrk_41.5a *(1385a) सदर्थसंकोचसमुद्यतो विधिः VidSrk_40.7d *(1339d) सदसि वाक्पटुता युधि विक्रमः VidSrk_37.13b *(1225b) सदा पान्थः पूषा गगनपरिमाणं कलयति VidSrk_37.11b *(1223b) सदा लोकहिते सक्ता VidSrk_37.18c *(1230c) सद्गुणालंकृते काव्ये VidSrk_38.2a *(1255a) सद्भावोपगता समप्रणयिनी दाराः परस्येति वा VidSrk_25.16a *(852a) सद्यश् चन्दनपङ्कपिच्छिलम् इव व्योमाङ्गणं कल्पयन् VidSrk_29.12a *(908a) सद्यश् चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशाम् VidSrk_34.12b *(1136b) सद्यस् तप्तं शवस्य ज्वलद् इव पिशितं भूरि जग्ध्वार्धदग्धं VidSrk_44.1c *(1528c) सद्यस् तप्तो भ्रमति रजनीं वासरः खण्डयित्वा VidSrk_8.33a *(184a) सद्यः कुन्दस्मितबृहतिकाः पूर्णपात्रीकरोति VidSrk_8.11d *(162d) सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती VidSrk_29.56a *(952a) सद्यःपुत्रमहोत्सवागतवधूवर्गस्य शृङ्गारिणः VidSrk_49.15b *(1652b) सद्यः शीत्कारकारी जलजडिमरणद्दन्तपङ्क्तिर् गुहो वः VidSrk_5.21c *(91c) सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रये ऽपि VidSrk_34.21b *(1145b) सद्यःसान्द्रपरागरागरचितापूर्वप्रसूनश्रियः VidSrk_1.11b *(12b) सद्यःस्नातानुलिप्ता इव दधति रुचं पल्लवाः कर्दमाङ्काः VidSrk_11.18a *(283a) सद्यःस्यूतपलाशपत्रपुटिकापात्रीपवित्रीकृतैर् VidSrk_48.19c *(1612c) सद्यः स्विद्यन्न् अयम् अविरतोत्कम्पलोलाङ्गुलीकः VidSrk_23.2c *(753c) सद्यो माद्यन्मकरकमठस्थूलमत्स्या इवैते VidSrk_30.20c *(976c) सद्योमार्जितदाक्षिणात्ययुवतीदन्तावदातद्युतिः VidSrk_29.6d *(902d) सद्यो विभिद्यते नूनं VidSrk_39.16a *(1319a) सनाथं mäji«Âhaprasarak­Óarekhair नखपदैः VidSrk_23.7b *(758b) सन्तः कोदण्डधर्माणो VidSrk_37.28c *(1240c) सन्तः परीक्ष्यान्यतरद् भजन्ते VidSrk_37.34c *(1246c) सन्तः सन्तः शराः शराः VidSrk_37.12d *(1224d) सन्तः स्वयं यदि नमन्ति नमन्ति कामम् VidSrk_37.7b *(1219b) सन्ति श्वान इवासंख्या VidSrk_50.15a *(1712a) सन्न् अप्य् असद्रूपतयैव वेद्यो VidSrk_42.29c *(1489c) सन्मार्गे तावद् आस्ते प्रभवति पुरुषस् तावद् एवेन्द्रियाणां VidSrk_49.40a *(1677a) सन्मार्गो ऽयम् अलंकृतः किम् अपरं त्वं मूर्तिभेदो हरेः VidSrk_33.43b *(1061b) सन्मार्ग्वस्थितिसुन्दरस् त्वम् इह चेच् छाखी वयं चाध्वगाः VidSrk_41.12d *(1392d) सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा VidSrk_49.5d *(1642d) सपदि मरणम् एव सा तु यायाद् VidSrk_19.28c *(586c) सपदि सखीभिर् निभृतं विरहवतीस् त्रातुम् अत्र भज्यन्ते VidSrk_8.39a *(190a) स पातु विश्वम् अद्यापि VidSrk_4.35a *(64a) सपुलकजलप्रेमप्रावृट्पयोधरगर्जितम् VidSrk_19.50b *(608b) सप्तापि जलराशयः VidSrk_32.4d *(998d) सप्तापि वारिनिधयो न धनाय मेरुः VidSrk_33.79b *(1097b) सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल- VidSrk_4.39c *(68c) सप्ताम्भोनिधिमज्जनात् VidSrk_32.10b *(1004b) सप्रेम प्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः VidSrk_17.1d *(465d) सफला गुणसेविनः VidSrk_37.12b *(1224b) स ब्रह्मादिषु कथ्यताम् इति मुहुर् बाल्याद् गुहे जल्पति VidSrk_5.32b *(101b) समग्रोष्मा चूतं पचति पिचुमर्दं च दिवसः VidSrk_9.5b *(195b) समत्स्यम् उत्सर्पति मत्स्यरङ्कः VidSrk_35.8d *(1155d) समदयवनीगण्डच्छायं पुनर् मधुपिङ्गलम् VidSrk_29.47b *(943b) समन्ततो विस्फुरदिन्द्रनील- VidSrk_10.13a *(227a) समन्तात् साभोगं न च kucavibhÃgäcitam उरः VidSrk_15.12b *(345b) समन्ताद् उन्मीलद्बहलजलबिन्दुस्तबकिनो VidSrk_29.19c *(915c) समन्तान् निर्याति स्फुटसुभगरागं किसलयम् VidSrk_8.34d *(185d) समयसुलभां कीर्तिं भव्याम् असूत सुताम् असाव् VidSrk_32.14c *(1008c) समस्तं विज्ञाय स्मरनरपतेश् चारुचरितं VidSrk_15.29a *(362a) समं जातास् तस्याम् अहह विपरीतप्रकृतयः VidSrk_18.20d *(554d) समाकृष्टं वासः कथम् अपि हठात् पश्यति मयि VidSrk_19.21a *(579a) समाकृष्टा ह्य् एते विरहदहनोद्भासुरशिखाः VidSrk_21.25c *(659c) समाधानं निद्रा शयनम् अवनी मूलम् अशनम् VidSrk_48.31b *(1624b) समाधानोन्मीलत्सदसदितिसंदेहविधुरः VidSrk_42.46d *(1506d) स माध्यन्दात्यूहश् चलविपुलकण्ठः प्रसरति VidSrk_10.51c *(265c) समानाभिज्ञानं कथम् इतरथा पश्यति पुरो VidSrk_21.35c *(669c) समायाते कान्ते सखि रजनिर् अर्धं गतवती VidSrk_49.5b *(1642b) समारम्भे स्तम्भीभवति पुलकैर् अञ्चिततनुः VidSrk_15.41b *(374b) samÃrƬhaæ किंचित् पुलकम् इदम् आहुः किल जनाः VidSrk_19.11b *(569b) समालिङ्गत्य् अङ्गैर् अपसरति यत् प्रेयसि वपुः VidSrk_19.7a *(565a) समाश्लिष्यन्न् एव प्रशिथिलभुजग्रन्थिर् अभवः VidSrk_21.15b *(649b) समाश्वासस् तेन प्रणतशिरसः पत्युर् अभवत् VidSrk_21.8c *(642c) समीक्षन्ते पक्ष्मान्तरतरलतारा विरहिणः VidSrk_23.38d *(789d) समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते VidSrk_48.18d *(1611d) समीरो नेदानीं हरति हरितालद्युतिहरम् VidSrk_12.3b *(295b) समुत्क्षिप्तो ऽस्मीति त्वम् इह परितापं त्यज मणे VidSrk_33.55b *(1073b) समुत्तालश् cƬÃbhujagaphaïaratnavyatikare VidSrk_4.24b *(53b) समुद्रस्य परं पारं VidSrk_50.14c *(1711c) समुद्रेणान्तःस्थतटभुवि तरङ्गैर् अकरुणैः VidSrk_33.55a *(1073a) सम्पन्नशालिखलपल्लवितोपशल्याः VidSrk_12.11b *(303b) सम्पर्केण तमोभिदां जगदघप्रध्वंसिनां धीमतां VidSrk_37.23a *(1235a) सम्पूर्णः पुनर् अभ्युदेति किरणैर् इन्दुस् ततो दन्तिनः VidSrk_6.23a *(126a) सम्प्रत्य् अपि स्तिमितवस्त्रम् इवाङ्गलग्नम् VidSrk_48.38c *(1631c) सम्प्रत्य् उत्सुकयन्ति कस्य न मनः पूगद्रुमाणां छटाः VidSrk_12.2d *(294d) सम्प्रत्य् उपरमति हिमे क्रमशो दिवसाः प्रसारजुषः VidSrk_8.30b *(181b) सम्प्रत्य् उपोढमदमन्थरबाहुदण्ड- VidSrk_33.71c *(1089c) सम्प्रत्य् एणेक्षणानां तिमिरभरसखी वर्तते वेशलीला VidSrk_28.12d *(896d) सम्प्रत्य् एष विधेर् नियोगवशगः कर्मान्तरैर् बध्यते VidSrk_48.44d *(1637d) सम्प्राप्तः प्रोषितस्त्रीप्रतिभयजनकः कालकापालिको ऽयम् VidSrk_10.35d *(249d) सम्प्राप्स्यन्ते जरठहरिणाः शृङ्गकण्डूविनोदम् VidSrk_48.37d *(1630d) सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुर् VidSrk_29.6a *(902a) सम्भावनाविकलम् अस्य न चेन् मनः स्यात् VidSrk_42.28d *(1488d) sambhÃvyacchadavächayaiva तरवः केचित् कृतघ्नव्रताः VidSrk_33.24b *(1042b) सम्भाव्यते ऽपि किम् इदं नु यथेन्दुकान्तास् VidSrk_33.98c *(1116c) sambhëyatÃæ विकसता नयनोत्पलेन VidSrk_21.18d *(652d) सम्भूयापि जगत्त्रयस्य नयनैर् द्रष्टुं न तच् छक्यते VidSrk_37.37c *(1249c) सम्भूयापि विधातुम् अस्य रजसि स्तैमित्यम् अप्य् अक्षमाः VidSrk_33.29d *(1047d) सम्भूयैव सुखानि चेतसि परं भूमानम् आतन्वते VidSrk_23.24a *(775a) सम्भोक्तुं विषयानयं किल पुमान् सौख्याशया वञ्चितः VidSrk_48.44b *(1637b) सम्यङ् मूर्छितिकेलयः पुनर् इमे भृङ्ग द्विर् अभ्याहतिः VidSrk_33.8d *(1026d) सरसबिसिनीकन्दच्छेदच्छविर् m­galächana÷ VidSrk_29.30d *(926d) सरसि बहुशस् ताराछायां दशन् परिवञ्चितः VidSrk_40.23a *(1355a) सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये VidSrk_42.31b *(1491b) सरिति सरसि सिन्धौ चातकेनार्पितो ऽसाव् VidSrk_33.36c *(1054c) सरोजानां कर्षन्न् अलिमयम् अयस्कान्तमणिवत् VidSrk_30.2c *(958c) सरोषललिताधरभ्रुकुटिभङ्गभीमं मुखम् VidSrk_6.40d *(143d) सरोषा नो जाने मृगदृशि विधास्यन्ति किम् अमी VidSrk_23.25d *(776d) सर्गाभ्यासफलं विधेर् मधुमयी वर्तिर् जगच्चक्षुषाम् VidSrk_16.47b *(430b) सर्व एव दरिद्रति VidSrk_49.50d *(1687d) सर्वक्षत्रभुजोष्मशातनकलादुःशीलदोःशालिनो VidSrk_46.7c *(1569c) सर्वत्र मुखरचपलाः प्रभवन्ति न लोकसंमता गुणिनः VidSrk_38.33a *(1286a) सर्वत्रैव खलो जनः सरलतासद्भावनिःसङ्गिनां VidSrk_38.8a *(1261a) सर्वथा स्वहितम् आचरणीयं VidSrk_49.21c *(1658c) सर्वदा सर्वदो ऽसीति VidSrk_41.40a *(1420a) सर्वलोकपरितोषकरो यः VidSrk_49.21b *(1658b) सर्वलोकस्य वा मूर्ध्नि VidSrk_37.9c *(1221c) सर्ववस्तुषु शून्यता VidSrk_25.7d *(843d) सर्वस्यैव हि लोकस्य VidSrk_49.58a *(1695a) सर्वस्यैव हि वाचि चेतसि पुनः पुण्यात्मनः कस्यचित् VidSrk_48.17d *(1610d) सर्वस्वं गगनश्रिया रतिपतेर् विश्वासपात्रं सखा VidSrk_29.40a *(936a) सर्वं ढौकितम् एव तुभ्यम् अधुना जातो ऽस्मि निष्किंचनः VidSrk_41.17b *(1397b) सर्वं तत् किल मत्परायणम् अहो कामः स्वतां पश्यति VidSrk_17.52d *(516d) सर्वं तुल्यम् अशोक केवलम् अहं धात्रा सशोकः कृतः VidSrk_23.19d *(770d) सर्वं नैतद् इहास्ति केवलम् अयं पान्थस् तपस्वी मृतः VidSrk_23.9b *(760b) सर्वं विश्वजयैकसाधनम् इदं लब्धं न किंचित् कृतम् VidSrk_33.17d *(1035d) सर्वः प्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां VidSrk_42.37a *(1497a) सर्वाङ्गप्रणयप्रियाम् इव तरुच्छाया समालम्बते VidSrk_31.3d *(983d) सर्वाङ्गप्रणयां प्रियां कलयितुं दीर्घं तपस् तप्यते VidSrk_16.81d *(464d) सर्वाङ्गीणपयःप्रवृत्तसरितो झात्कुर्वते पर्वताः VidSrk_47.2b *(1578b) सर्वाङ्गीणं दिशति पलितं लोमलग्ना हिमानी VidSrk_13.2d *(307d) सर्वाङ्गीणो बकुलरजसा पिञ्जरेणोपरागः VidSrk_8.26c *(177c) सर्वाशापरिपूरको जलधरस् त्वं चेद् वयं भूरुहः VidSrk_41.12c *(1392c) सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि VidSrk_9.4a *(194a) सर्वाहितानि जगते ननु वार्तम् एतत् VidSrk_41.68b *(1448b) सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते VidSrk_39.14d *(1317d) सर्वे वारिधयस् ततो ripuvadhÆbëpÃmbubhi÷ पूरिताः VidSrk_41.24d *(1404d) सर्वैः क्रामद्भिर् उल्काननकवलरसव्यात्तवक्त्रप्रभाभिर् VidSrk_44.13c *(1540c) सलीलं हंसानां पिबति निवहो यत्र विमलं VidSrk_33.52a *(1070a) स वन्द्यः पाथोदः स खलु नयनानन्दजननः VidSrk_33.13a *(1031a) स वर्तते सम्प्रति राजशेखरः VidSrk_50.22d *(1719d) स वः कामः कामान् दिशतु दयितापाङ्गवसतिः VidSrk_14.9d *(331d) स वः पायाद् इन्दुर् नवबिसलताकोटिकुटिलः VidSrk_4.17a *(46a) स वः शास्ता शस्त्रं दिशतु दशदिङ्मारविजयी VidSrk_1.15d *(16d) सवितुर् अपि च प्राचीमूले मिलन्ति मरीचयः VidSrk_30.17b *(973b) सव्याकुलभ्रमवता पतता पुरस्तात् VidSrk_24.15b *(821b) सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवः VidSrk_23.9a *(760a) सव्रणा एव शोभन्ते VidSrk_25.2c *(838c) savrŬÃrdhanirÅk«aïaæ यद् उभयोर् यद् दूतिकाप्रेषणं VidSrk_49.17a *(1654a) savrŬaiÓ च विलोकितैर् मयि पुनर् न्यस्तः समस्तो व्ययः VidSrk_19.41d *(599d) स श्रिया मेध्यते खलु VidSrk_38.9b *(1262b) स सर्वस्वं दाता तृणम् इव सुरेशं विजयते VidSrk_46.10d *(1572d) स साधुर् यो विपन्नानां VidSrk_37.14a *(1226a) स स्वर्गाद् अपरो विधिः स च सुधासेकः क्षणं नेत्रयोस् VidSrk_19.6a *(564a) सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे VidSrk_8.39b *(190b) सहजगुरुदयार्द्रालोकनो लोकनाथः VidSrk_2.2d *(18d) सहति शिलाः सहते तडित्तरङ्गान् VidSrk_33.65b *(1083b) सहन्ते गुणलोभेन VidSrk_42.25c *(1485c) सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कम् अपि VidSrk_40.25b *(1357b) सहार्यैः संवासः श्रुतम् उपशमैकश्रमफलम् VidSrk_48.1b *(1594b) सहूंकारोज्जृम्भा स्मरपरवशा कान्तविमुखं VidSrk_19.18c *(576c) संकल्पान् इति मांसलं वितनुते कादम्बनीलं तमः VidSrk_28.1d *(885d) संकल्पे ऽङ्कुरितं द्विपत्रितम् अथ प्रस्थानवेलागमे VidSrk_41.55a *(1435a) संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा VidSrk_22.46d *(745d) संकीर्णे हरमूर्धनि VidSrk_5.8b *(78b) संकुचिता इव पूर्वं दुर्वारतुषारजनितजडिमानः VidSrk_8.30a *(181a) संकेतिताङ्गनवयौवननाटकस्य VidSrk_15.7c *(340c) संकोचाद् अतिदुःस्थितस्य न विधेस् तच्छिल्पम् उन्मीलितम् VidSrk_16.59d *(442d) संक्रमयतीव पथिकस् तज्जलनिवहं स्वलोचनयोः VidSrk_23.41b *(792b) संक्रान्तप्रतिबिम्बम् ऐन्दवम् इदं द्वेधा विभक्तं वपुः VidSrk_16.16b *(399b) संक्रान्तसीमकुचकोरकचक्रम् अस्याः VidSrk_15.7b *(340b) संक्रान्तैर् वलयैर् अलंकृतगलो युष्मद्वियोगोचितां VidSrk_22.33c *(732c) संक्रामन्त्याम् अतिशयवती शेषवक्त्रेषु लक्ष्मीः VidSrk_45.12d *(1553d) संक्षुब्धदुग्धमयसागरगर्भगौरैः VidSrk_32.8b *(1002b) संक्षोभितं मनो मे जलनिधिर् इव मन्दरागेण VidSrk_25.15b *(851b) संख्याताः कारणक्रुधः VidSrk_37.24b *(1236b) संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् VidSrk_30.5d *(961d) संख्यावतां परमकण्ठविभूषणानि VidSrk_0.1b *(1b) संगतानि खलैः सह VidSrk_38.34d *(1287d) संग्रामाङ्गणसंगतेन भवता चापे समारोपिते VidSrk_41.27a *(1407a) संघट्टोत्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः VidSrk_27.4d *(861d) संचिन्तितं किम् अपि चेतसि चातकेन VidSrk_33.83b *(1101b) संचूर्णयस्य् अपि दृढं यदि वा शिलाभिः VidSrk_33.82b *(1100b) संजघ्निरे समरकेलिसुखानि यस्य VidSrk_46.6d *(1568d) संजल्प्य क्षणम् एकम् अर्धम् अथवा निःश्वस्य विश्राम्यते VidSrk_42.47d *(1507d) संजीवनौषधिर् इयं विहिता विधात्रा VidSrk_16.72d *(455d) संजीवौषधयो जरा जलमुचाम् एते शरद्वासराः VidSrk_11.3b *(268b) संतापार्तिविनोदनाय कथम् अप्य् आलिख्य सख्या भवान् VidSrk_18.15b *(549b) संतापार्थं कथम् इतरथा पान्थसीमन्तिनीनां VidSrk_8.25c *(176c) संतापिनी समदहंसकलाभिलापा VidSrk_11.12a *(277a) संतुष्टे तिसृणां पुराम् अपि रिपौ कण्डूलदोर्मण्डल- VidSrk_45.2a *(1543a) संत्यज्य तारकितम् एतद् इति प्रवादं VidSrk_27.27c *(884c) संत्रासं जनयन्ति कुञ्जसरितः काचाभनीलोदकाः VidSrk_11.16d *(281d) संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः VidSrk_49.19b *(1656b) संत्रासान् निःसरन्त्याप्य् अविरतविसरद्दक्षिणार्धानुबन्धाद् VidSrk_4.27c *(56c) संदर्शय प्रियतमां क्षणमात्रम् एव VidSrk_23.55b *(806b) संदश्यौष्ठपिटेन भुग्नवदनः प्रेतश् चिताग्निद्रुतं VidSrk_44.8c *(1535c) संदिष्टं मरुभूमिभूरुहचयैर् भूपाल भूयाद् भवान् VidSrk_41.18a *(1398a) संदृश्यन्ते परिचयभुवो दण्डकाविन्ध्यपादाः VidSrk_47.13d *(1589d) संधत्तां धनुर् उज्झतु क्षणम् इतो भ्रूवल्लिम् उल्लासय VidSrk_16.67b *(450b) संधानयोर् रहसि जातरुषोर् अकस्मात् VidSrk_21.52b *(686b) संध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि- VidSrk_4.21a *(50a) संध्यानलेन भृशम् अम्बरमूषिकायाम् VidSrk_29.20c *(916c) संध्यापल्लवपातिनीः कवलयन्न् एकान्ततस् तर्कय VidSrk_29.60b *(956b) संध्येवार्द्रमृणालकोमलतनोर् इन्दोः सहस्थायिनी VidSrk_4.26c *(55c) संमुग्धो मधुबान्धवः स भगवान् अद्यापि निद्रालसः VidSrk_15.26d *(359d) संयच्छ स्वयशः सितासितपयोभेदाद् विवेको ऽस्तु नः VidSrk_32.1d *(995d) संयोज्य चामृतरसेन पुनः प्रयत्नात् VidSrk_16.72b *(455b) संरम्भश्लथकेशबन्धविगलन्मुक्ताकलापद्रुत- VidSrk_19.23c *(581c) संलक्ष्यते व्योम वटद्रुमाभम् VidSrk_10.45c *(259c) संलक्ष्यमाणेन कुचद्वयेन VidSrk_16.30b *(413b) संलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके VidSrk_21.5c *(639c) संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः VidSrk_29.14b *(910b) संवासान्ते व्रजति जलदे वैकृतस् ताभिर् एव VidSrk_36.20b *(1212b) संवेगभिन्नमनसाम् apavargavächà VidSrk_17.35b *(499b) संव्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थिरं VidSrk_4.32a *(61a) संश्लिष्टाङ्गुलिरन्ध्रलीनमकरग्राहावलनिर् नीरवो VidSrk_33.40c *(1058c) संश्लिष्यत्य् अरुणं गृहीतवसने kopäcitabhrÆlatam VidSrk_21.7b *(641b) संसक्तं च मिथो रथाङ्गयुगलं तत् केन दृष्टं पुनः VidSrk_16.69d *(452d) संसक्तं सिक्तमूलाद् अभिनवभुवनोद्यानकौतूहलिन्या VidSrk_7.4a *(151a) संसारभित्तिभिदुरो भवकन्दकन्दु- VidSrk_1.5c *(6c) संसारसागरसमुत्क्रमयोगिसार्थ- VidSrk_7.3c *(150c) संसारसागरसमुत्तरणैकसेतुः VidSrk_1.4b *(5b) संस्कुर्वन्ति वनस्थलीः किसलयोत्तंसैर् निषण्णालिभिः VidSrk_8.10b *(161b) संस्थानबद्धफलसूचिपरम्परासु VidSrk_35.37b *(1184b) साकाङ्क्षं मुहुर् ईक्षते जललवप्रस्यन्दिनी लोचने VidSrk_17.12d *(476d) साकूतं च सकौतुकं च सुचिरं न्यस्ताः किलास्मान् प्रति VidSrk_17.4b *(468b) साकूतं दयितेन सा परिजनाभ्याशे समालोकिता VidSrk_17.46a *(510a) साकूतं रुतम् एव किं तु बहलं झात्कृत्य नोड्डीयते VidSrk_30.9d *(965d) साक्रन्दाः शिशवः सपत्रपुटका वप्तुः पुरोवर्तिनः VidSrk_39.5a *(1308a) साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयम् VidSrk_17.17b *(481b) साक्षान् मुखं यदि भवान् अनुकर्तुकामः VidSrk_16.151d *(398d) साक्षाल् लक्ष्म्या तव मलयज द्रष्टुम् अभ्यागताः स्मः VidSrk_33.60b *(1078b) साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं VidSrk_48.23c *(1616c) सा चन्द्राद् अपि चन्दनाद् अपि दरव्याकोषकुन्दाद् अपि VidSrk_32.3a *(997a) सा चैवास्मिंस् तथापि धैर्यसुरतव्यापारलीलाभृतां VidSrk_24.9c *(815c) सातत्यं बत मुद्रितेव जतुना नीतेव मूर्छां विषैः VidSrk_38.49b *(1302b) सा दुग्धमुग्धमधुरच्छविरङ्गयष्टिस् VidSrk_17.63a *(527a) साधु दूति पुनः साधु VidSrk_25.3a *(839a) साधुभ्यः सम्प्रयच्छति VidSrk_38.22d *(1275d) साधु यद् दुर्विनीतस्य VidSrk_25.6c *(842c) साधूनां पदबन्धनाय पिशुनप्रौढाभिमानोद्यमः VidSrk_38.8b *(1261b) साध्वसदूषितहृदयो वाक्पटुर् अपि कातरीभवति VidSrk_49.9b *(1646b) सा न चेन् मृगशावाक्षी VidSrk_23.39a *(790a) सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि- VidSrk_5.14a *(84a) सा नश् चेतसि कीलितेव विशिखैश् चेतोभुवः पञ्चभिश् VidSrk_23.32c *(783c) सा neträjanatÃæ पुनर् व्रजति मे वाचाम् अयं विभ्रमः VidSrk_17.24a *(488a) सान्तर्हासपिनाकिपाणियुगलास्फालोल्लसच्चेतसस् VidSrk_5.26c *(96c) सान्द्रक्षीणप्रततविततच्छिन्नभुग्नोन्नताभिः VidSrk_9.6a *(196a) सान्द्रस्थूलनलोपरोधविषमाः शक्यावताराः पुरस् VidSrk_11.16a *(281a) सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः VidSrk_2.3d *(19d) सान्द्रं चन्दनम् अङ्गके वलयिताः पाणौ मृणालीलताः VidSrk_16.2b *(385b) सान्द्रैर् वारिकणैः कपोलफलके विच्छित्तिम् आछिन्दता VidSrk_10.19b *(233b) सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयं VidSrk_17.17c *(481c) साफल्यम् अस्ति सुतराम् इदम् एव तेषां VidSrk_37.15c *(1227c) सा बाला बलवन् मृगाङ्ककिरणैर् उत्पादितान्तर्ज्वरा VidSrk_18.13c *(547c) सा बाला वयम् अप्रगल्भमनसः सा स्त्री वयं कातराः VidSrk_17.17a *(481a) सा बालेति मृगेक्षणेति विकसत्पद्माननेति क्रम- VidSrk_17.37a *(501a) सामान्यवाचि पदम् अप्य् अभिधीयमानं VidSrk_17.70a *(534a) सामान्यैर् अपि जन्तुभिः करतलैर् निःशङ्कम् आलिङ्गिताः VidSrk_41.20b *(1400b) साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर् मौक्तिकैर् VidSrk_8.14a *(165a) सा यैर् दृष्टा न वा दृष्टा VidSrk_17.36a *(500a) सारसवत्ता विहता न बका विलसन्ति चरति नो कङ्कः VidSrk_42.31a *(1491a) सा रामणीयकनिधेर् अधिदेवता वा VidSrk_16.63a *(446a) सार्धं बन्धुभिर् अङ्गस्य VidSrk_41.63c *(1443c) सालकाननयोगे ऽपि VidSrk_41.42a *(1422a) सालकाननवर्जिता VidSrk_41.42b *(1422b) सा लम्बालकम् आननं नमयति प्रद्वेष्ट्य् अयं मां शशी VidSrk_23.27a *(778a) sÃva«ÂambhaniÓumbhasambhramanamadbhÆgolani«pŬana- VidSrk_5.3a *(73a) साश्चर्यं विषमेक्षणो ऽयम् इति च त्रस्तं कपालीति च VidSrk_4.36b *(65b) सा सुन्दरी तव वियोगहुताशने ऽस्मिन्न् VidSrk_18.16a *(550a) सा सुन्दरीति तरुणीति तनूदरीति VidSrk_17.16a *(480a) सा सुभ्रुवां विजयते जगति प्रतिष्ठा VidSrk_16.58d *(441d) साहाय्यम् अधिगच्छति VidSrk_37.14b *(1226b) साहित्यप्रतिगण्डगर्वगलनग्लानिक्रियाहेतवः VidSrk_50.6d *(1703d) सांध्यं धाम नभोङ्गणं कुलयति द्वित्रिस्फुरत्तारकम् VidSrk_28.3b *(887b) सिकतिलतलाः सान्द्रच्छायास् तटान्तविलम्बिनः VidSrk_24.3a *(809a) सिञ्जासञ्जनतत्परे ऽवहसितं दत्त्वा मिथस् तालिकाः VidSrk_45.9b *(1550b) सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः VidSrk_24.26b *(832b) सिद्धये स्मरभूभुजः VidSrk_15.38b *(371b) सिद्धार्थयष्टिषु यथोत्तरहीयमान- VidSrk_35.37a *(1184a) सिद्धार्थानाम् एषां स्नेहो ऽप्य् अश्रूणि पातयति VidSrk_38.43b *(1296b) सिद्धार्थाः फलसूचिबन्धगुरुभिर् लोलन्त्य् अमी पल्लवैर् VidSrk_13.11a *(316a) सिद्धिं याति विटैककल्पलतिका रण्डा न पुण्यैर् विना VidSrk_24.21d *(827d) सिन्दूरश्रीर् ललाटे कनकरसमयः कर्णपार्श्वे ऽवतंसो VidSrk_4.38a *(67a) सिन्दूरारुणमण्डले सवितरि प्राणाहुतिर् दीयते VidSrk_39.5d *(1308d) सिन्धुष्व् अङ्गावगाहः खुरकुहरविशत्तोयतुच्छेषु नाप्तः VidSrk_6.31b *(134b) सिन्धूद्वृतेन्दुकलशस्खलदंशुतोयैः VidSrk_27.16b *(873b) सिन्धून् धूलिभरेण कर्दमयितुं तैर् एव रोद्धुं नभः VidSrk_41.46b *(1426b) सिन्धोर् अर्णः स्थगितगगनाभोगपातालकुक्षः VidSrk_42.50a *(1510a) सिन्धोर् उच्चैः पवनचलनाद् उत्सलद्भिस् तरङ्गैः VidSrk_33.100a *(1118a) सिन्धोर् लोचनगोचरस्य महिमा तेषां तनोत्य् अद्भुतम् VidSrk_33.40b *(1058b) सिंहो ऽप्य् अलङ्घ्यमहिमा हरिनामधेयं VidSrk_33.34c *(1052c) सीत्कारं शिक्षयति व्रणयत्य् अधरं तनोति romäcam VidSrk_49.16a *(1653a) सीदत्सारसमप्रसक्तकुररं कालेन जातं सरः VidSrk_9.18d *(208d) सीमनि लघुपङ्कायाम् अङ्कुरगौराणि चञ्चितोरस्काः VidSrk_35.34a *(1181a) सीमन्तिनीविषलतागहनं व्युदस्य VidSrk_48.4c *(1597c) सीमन्तिन्यः कुसुमधनुषा बद्धसख्यस्य मासः VidSrk_8.27c *(178c) सीमानः प्रदरोदरेषु विवरेष्व् अल्पाम्भसो यास्व् अयं VidSrk_47.14c *(1590c) सीमा सर्वमहाद्भुतेषु स तथा वारांपतिः पीयते VidSrk_36.9c *(1201c) सुखं जीवत्य् अन्धूदरविवरवर्ति प्लवकुलम् VidSrk_33.14d *(1032d) सुखं तद् वः शास्तुर् दिशतु शिवम् अज्ञानरजनी- VidSrk_1.12c *(13c) सुखी मूर्खः सो ऽपि स्वगतमहिमाद्वैतहृदयः VidSrk_42.46b *(1506b) सुच्छायं फलभारनम्रशिखरं सर्वार्तिशान्तिप्रदं VidSrk_33.32a *(1050a) सुच्छायः षडभिज्ञकल्पविटपी सम्बोधिबीजं फलम् VidSrk_1.7d *(8d) सुजनाः परुषाभिधायिनो यदि कः स्याद् अपरो ऽपि मञ्जुवाक् VidSrk_37.25a *(1237a) सुतनु जहिहि मौनं पश्य पादानतं मां VidSrk_21.44a *(678a) सुतनु नितम्बस् तव पृथुर् अक्ष्णोर् अपि नियतम् अर्जुनो महिमा VidSrk_21.64a *(698a) सुतनु भवगभीरं गर्तम् उत्पाद्य नाभीम् VidSrk_16.32a *(415a) सुतनुर् अधुना सेयं निम्नां स्वनाभिम् अभीक्षते VidSrk_15.40a *(373a) सुताङ्गधूलेर् उपमानपात्रम् VidSrk_49.48d *(1685d) सुदुःसहं संनिहितं सदा मुखे VidSrk_38.5d *(1258d) सुधाधाम्नः कान्तिं ग्लपयति विलुम्पत्य् उडुगणं VidSrk_40.48a *(1380a) सुधाबद्धग्रासैर् उपवनचकोरैर् अनुसृतां VidSrk_16.64c *(447c) सुधासारासाध्यो विसदृशतरारम्भगहनः VidSrk_38.17b *(1270b) सुधासूतिश्चेतः कनककमलाशङ्कि कुरुते VidSrk_29.44b *(940b) सुधासूतिः क्षीणो गणपतिर् असाव् एकदशनः VidSrk_42.41a *(1501a) सुधासूतिः सो ऽयं tripuraharacƬÃmaïir अहो VidSrk_40.38c *(1370c) सुपर्वाणः सर्वे यदि कुसुमशस्त्रास् तद् अपि किम् VidSrk_1.15b *(16b) सुप्तस्याद्रिनदिनिकुञ्जगहने मत्तः पयोदानिलैः VidSrk_41.61c *(1441c) सुप्तं पक्षपुटे निलीनशिरसं दृष्ट्वा मयूरं पुरः VidSrk_5.26a *(96a) सुप्तं सम्प्रति बोधयन्ति शनकैश् चेतोभुवं कामिनां VidSrk_34.11c *(1135c) सुबन्धौ भक्तिर् नः क इह रघुकारे न रमते VidSrk_50.1a *(1698a) सुभगसलिलावगाहाः पाटलिसंसर्गसुरभिवनवाताः VidSrk_9.15a *(205a) सुभग सुकृतप्राप्यो यद्य् अप्य् असि त्वम् असाव् अपि VidSrk_18.17a *(551a) सुभटानां च कुट्टनी VidSrk_41.60d *(1440d) सुभ्रुवो मकरध्वजः VidSrk_17.25b *(489b) सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्जरितः VidSrk_34.16a *(1140a) सुरतविरतौ रम्या तन्वी मुहुर् मुहुर् ईक्षितुम् VidSrk_19.33d *(591d) सुरतविलसितानां वर्णको वर्णको ऽसौ VidSrk_20.15d *(626d) सुरतसचिवैर् अङ्गैः सङ्गो ममापि भविष्यति VidSrk_23.26d *(777d) सुरपतिम् अपि श्वा पार्श्वस्थं सशङ्कितम् ईक्षते VidSrk_48.35c *(1628c) सुरसुमनसः श्वासामोदे शशी च कपोलयोर् VidSrk_16.18c *(401c) सुराणां पातासौ स पुनर् अतिपुण्यैकहृदयो VidSrk_46.10a *(1572a) सुवर्णकार श्रवणोचितानि VidSrk_33.15a *(1033a) सुवर्णालंकारा प्रकटितरसाश्लेषनिपुणा VidSrk_50.19a *(1716a) सुव्यतम् एव जलराशिर् अयं पयोधिः VidSrk_16.38d *(421d) सूक्तपीयूषबिन्दवः VidSrk_38.27d *(1280d) सूक्तिः सा च तद् ईक्षणोत्पलयुगं धम्मिल्लभारः स च VidSrk_23.42b *(793b) सूक्ष्मोच्छ्वासम् अपीदम् उत्सुकतया सम्भूय कोषाद् बहिर् VidSrk_30.4c *(960c) सूचितेषु प्रवर्तते VidSrk_17.25d *(489d) सूचीभेद्यप्रबलमहिकाजालकन्थावृताङ्गः VidSrk_13.3b *(308b) सूच्यग्रमात्रपरिखण्डितविग्रहेण VidSrk_16.29c *(412c) सूतिर् दुग्धसमुद्रतो भगवतः श्रीकौस्तुभे सोदरे VidSrk_23.48a *(799a) सूते वातं जवनम् अपरस् तेन जानीहि तावत् VidSrk_33.58c *(1076c) सूत्कारैर् नलकास्थिकोटरगतं मज्जानम् आकर्षति VidSrk_44.8d *(1535d) सूत्रच्छेदविलोलशङ्खवलयश्रेणीझणत्कारिणी VidSrk_35.5b *(1152b) सूत्रं किंचिद् अपूर्वम् एव जठराद् उत्पाद्य सद्यः स्वयं VidSrk_38.8c *(1261c) सूर्यस्फुरत्करकरम्बितभित्तिदेश- VidSrk_39.6c *(1309c) सूर्याद् ऋते न तद् उदेति न चास्तम् एति VidSrk_36.10c *(1202c) सृजति तावद् अशेषगुणालयं VidSrk_42.13a *(1473a) सृष्टा वयं यदि ततः किम् इयं मृगाक्षी VidSrk_23.17a *(768a) सृष्टिस्थितिप्रलयकारणम् एक एव VidSrk_6.42b *(145b) सेकार्थम् उत्सहति तद्गुणबद्धतृष्णः VidSrk_33.69b *(1087b) सेयं द्यौस् तद् इदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिस् VidSrk_6.34a *(137a) सेयं मौलिविभूषणं भगवतो भर्गस्य भागीरथी VidSrk_5.9b *(79b) सेयं वयं यदि ततः किम् अयं वसन्तः VidSrk_23.17b *(768b) सेयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तम्भिते- VidSrk_15.37c *(370c) सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्रायमानो हरिः VidSrk_6.28d *(131d) सेव्यन्ते नित्यमाद्यत्करिकाठिनकरास्फालकालप्रबुद्ध- VidSrk_34.18c *(1142c) सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वम् असह्यम् VidSrk_49.25b *(1662b) सैव मध्यस्य नम्रता VidSrk_16.10d *(393d) सैवेयम् इन्दुवदना मदनायुधाय VidSrk_17.63d *(527d) सोढप्रौढहिमक्लमानि शनकैः पत्राण्य् अधः कुर्वते VidSrk_33.24a *(1042a) सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः VidSrk_48.39b *(1632b) सोत्कण्ठं सभयं च पश्यति शनैर् दूरे स्थितस् तापसः VidSrk_49.52d *(1689d) सोत्कर्षं फलितो भृशं च विनतः को ऽप्य् एष चूतद्रुमः VidSrk_33.86d *(1104d) सो ऽत्यर्थं कथम् अन्यथा दहति माम् एव त्वदोष्ठव्रणः VidSrk_20.13d *(624d) सोदर्याः सुहृदः स्मरस्य सुधया दिग्धाः कटाक्षच्छटाः VidSrk_17.4d *(468d) सोद्वेगा m­galächane मुखम् अपि स्वं नेक्षते दर्पणे VidSrk_18.2a *(536a) सो ऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं VidSrk_16.20a *(403a) सो ऽप्य् अस्तु नाम जगतः प्रतिपक्षभूतश् VidSrk_23.17c *(768c) सो ऽयम् अभ्युदितः पश्य VidSrk_16.13a *(396a) सो ऽयं कैलासशैलः स्फटिकमणिभुवाम् अंशुजालैर् ज्वलद्भिश् VidSrk_47.5a *(1581a) सो ऽयं पङ्गुर् अवस्थितैकचरणो धर्मः कथं भ्राम्यति VidSrk_41.75d *(1455d) सो ऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः VidSrk_45.15d *(1556d) सो ऽयं श्रीमान् उदयति शशी विश्वसामान्यदीपः VidSrk_29.3d *(899d) सो ऽयं सिक्थकम् आस्यकान्तिमधुनस् तन्वङ्गि चन्द्रस् तव VidSrk_16.70b *(453b) सो ऽव्याद् उत्तप्तकार्तस्वरसरलशरस्पर्धिभिर् धामदण्डैर् VidSrk_7.1c *(148c) सोष्मश्वासकदर्थिताधररुचिर् व्यस्तालका भ्रूभुवः VidSrk_22.43b *(742b) सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः VidSrk_1.1b *(2b) सो ऽस्तु प्रियस् तव किम् अस्ति विधेयम् अन्यत् VidSrk_21.37b *(671b) सो ऽहं दुर्जयबाहुदण्डसचिवो लङ्केश्वरस् तस्य मे VidSrk_45.7c *(1548c) सो ऽहं सुदूरम् अगमं dvijarÃjarƬhiæ VidSrk_30.15a *(971a) सौजन्याङ्कुरकन्द सुन्दरकथासर्वस्व सीमन्तिनी- VidSrk_50.17a *(1714a) सौदामिनीभिर् असकृद् यदि हंसि चक्षुर् VidSrk_33.82c *(1100c) सौदामिन्यो ऽपि नैताः कनकमयम् इदं भूषणं कुम्भपीठे VidSrk_22.5b *(704b) सौधाद् उद्विजते त्यजत्य् उपवनं द्वेष्टि प्रभाम् ऐन्दवीं VidSrk_22.46a *(745a) सौन्दर्यसारसमुदायनिकेतनं वा VidSrk_16.63b *(446b) सौभाग्यापगमाद् इवेन्दुमहसां लावण्यशून्याः श्रियः VidSrk_13.5d *(310d) सौभाग्यैकनिवेश पेशलगिराम् आधार धैर्याम्बुधे VidSrk_50.17c *(1714c) सौरभ्यनिर्भरगभीरमनोहराणि VidSrk_50.5b *(1702b) सौवर्णपट्टलिखितेव जयप्रशस्तिः VidSrk_16.11d *(394d) सौवर्णौ न घटौ न नूतनघनासन्नः शशी पार्वणः VidSrk_42.54d *(1514d) सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः VidSrk_23.48b *(799b) स्कन्दो द्वादशभिर् न वा न मघवा चक्षुःसहस्रेण वा VidSrk_37.37b *(1249b) स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः VidSrk_39.6b *(1309b) स्कन्धे न्यस्तपलालमुष्टिविभवः पान्थः शनैर् गच्छति VidSrk_39.13d *(1316d) स्खलति वयसि बाले निर्जिते राजनीव VidSrk_15.49a *(382a) स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यतु कञ्चुकम् VidSrk_21.2b *(636b) स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः VidSrk_47.16d *(1592d) स्खलन् प्रालेयांशुर् यदि भवति मत्तो हलधरः VidSrk_29.42b *(938b) स्खलल्लीलालापं विनिपतितकर्णोत्पलदलं VidSrk_23.30a *(781a) स्खलिततनुतरङ्गाम् उत्तरेण श्रवन्तीम् VidSrk_10.2b *(216b) स्तनकलशमहोष्माबद्धरेखस् तुषारः VidSrk_12.7d *(299d) स्तनतटम् इदम् उत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् VidSrk_15.46a *(379a) स्तनद्वन्द्वं सान्द्रं यदि यदि मुखाब्जं विजयते VidSrk_16.17b *(400b) स्तनपतनावधि जीवितं रतं वा VidSrk_43.2d *(1519d) स्तनपरिसरसान्द्रखेदबिन्दूपमर्दी VidSrk_34.20b *(1144b) स्तनयुगभरभङ्गाशङ्कितेनेव धात्रा VidSrk_16.32c *(415c) स्तनयुगम् अश्रुस्नातं समीपतरवर्तिहृदयशोकाग्नेः VidSrk_41.54a *(1434a) स्तनव् ìhyÃv इवादृतौ VidSrk_43.10b *(1527b) स्तनानाम् एव शोभते VidSrk_16.80b *(463b) स्तनाभोगः स्तोकं वचनम् अतिमुग्धं च हसितम् VidSrk_15.43b *(376b) स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रिततनुः VidSrk_50.8d *(1705d) स्तनाभोगः स्निह्यन्मसृणघुसृणालेपसुभगः VidSrk_17.8d *(472d) स्तनाभोगो मुग्धे हृदयम् अपरस्यापि हरति VidSrk_16.45b *(428b) स्तनाभोगो ऽव्यक्तस् तरुणिमसमारम्भसमये VidSrk_15.1b *(334b) स्तनाभ्यां निर्जितं जगत् VidSrk_17.55d *(519d) स्तनोद्भेदः किंचित् त्यजति तनुतायाः परिचयं VidSrk_15.31a *(364a) स्तनौ वक्त्रं च पाणिना VidSrk_25.2b *(838b) स्तनौ सम्बिभ्राणाः क्षणविनयवैजात्यमसृण- VidSrk_15.24c *(357c) स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृत् VidSrk_49.18b *(1655b) stambìambaramÆkamaukulikula÷ क्रौञ्चावतो ऽयं गिरिः VidSrk_47.1b *(1577b) स्तम्बेषु केतकीनां यथोत्तरं वामनैर् दलैर् अद्य VidSrk_10.34a *(248a) स्तैमित्यं मनसो दिशत्य् अनिभृतं धारारवे मूर्छति VidSrk_10.15b *(229b) स्तोकस्तोकतरङ्गितान्तपुलिनाः कर्षन्ति नद्यो मनः VidSrk_11.3d *(268d) स्तोकस्तोकम् अभूमिर् अम्बरतले ताराभिर् अस्तं गतं VidSrk_30.16a *(972a) स्तोकारोहिणि यौवने मृगदृशः को ऽप्य् एष केलिक्रमः VidSrk_15.13d *(346d) स्तोकेनायात्य् अधोगतिम् VidSrk_38.10b *(1263b) स्तोकेनोन्नतिम् आयाति VidSrk_38.10a *(1263a) स्तोकोद्भेदनिवेशितस्तनम् उरो मध्यं दरिद्राति च VidSrk_15.47b *(380b) स्तोकोन्मीलदसञ्जितोरु वयम् अप्य् एकाकिनः किं न्व् इदम् VidSrk_24.16d *(822d) स्तोकोन्मुक्ततुषारम् अम्बरमणेर् ईषत्प्रगल्भं महः VidSrk_8.1b *(152b) स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः VidSrk_20.3d *(614d) स्त्री काचिद् इत्य् अभिहिते हि मनो मदीयं VidSrk_17.70c *(534c) स्त्रीणाम् अङ्गे विभजति तपस् तत्र तत्रात्मचिह्नम् VidSrk_9.19d *(209d) स्त्रीणां ग्लायति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः VidSrk_15.2d *(335d) स्त्रीणां पीनघनस्तनेषु कणवान् स्वेदः करोत्य् आस्पदम् VidSrk_8.38d *(189d) स्त्रीलोकोचितम् आचरन्ति सुकृतं वह्नौ विलीय त्विषः VidSrk_27.6b *(863b) स्त्रैणो यूनां भवतु रतये वेशसर्वाभिसारः VidSrk_8.26d *(177d) स्त्वद्वीरवैरिवनितानयनाम्बुलेश- VidSrk_41.44c *(1424c) स्थगयति करैः पत्युर् नेत्रे विहस्य समाकुला VidSrk_19.33c *(591c) स्थगयसि पुनर् ओष्ठं पाणिना दन्ददष्टम् VidSrk_20.16b *(627b) स्थगितं नवाम्बुवाहैर् उत्तानास्यो विलोकयन् व्योम VidSrk_23.41a *(792a) स्थलकमठवद् देहच्छाया जनस्य विचेष्टते VidSrk_31.4b *(984b) स्थलकृतनिजवासखेदपूरानुजन्मा VidSrk_19.17b *(575b) स्थलीनां दग्धानाम् उपरि मृगतृष्णानुसरणात् VidSrk_40.15a *(1347a) स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः VidSrk_24.25b *(831b) स्थलीमध्यासीने शशिनि जगद् अप्य् आकुलम् इदम् VidSrk_29.29d *(925d) स्थातुं vächati मान एष झगिति क्रोधाद् इवालोहितः VidSrk_29.25b *(921b) स्थानप्रच्युतिर् अल्पकस्य विपदे सन्तस् तु देशान्तरं VidSrk_40.37c *(1369c) स्थानं नास्ति गृहे ममापि भवतो बालाहम् एकाकिनी VidSrk_24.4d *(810d) स्थाने कृत्वेन्दुलेखां निबडयति जटाः पन्नगेन्द्रेण नन्दी VidSrk_5.6b *(76b) स्थाने ब्रह्मपदं समाहितधियो ध्यायन्त एवास्महे VidSrk_48.8d *(1601d) स्थाने मैत्र्यम् इदं पयः पय इति क्षीरस्य नीरस्य च VidSrk_33.46b *(1064b) स्थाने यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते VidSrk_15.30d *(363d) स्थाने रूपम् अनुत्तमं सुकृतिनो दानेन कर्णो जितः VidSrk_12.13b *(305b) स्थाने स्थाने मुखरककुभो झात्कृतैर् निर्झराणाम् VidSrk_47.13b *(1589b) स्थानोद्बोधितपञ्चमार्गणगुणास्फालेन romäcitÃ÷ VidSrk_8.2b *(153b) स्थितम् अतिचिरम् उच्चैर् अग्रपादाङ्गुलीभिः VidSrk_17.59c *(523c) स्थितं कृशाङ्गि स्तनमण्डले तव VidSrk_20.12b *(623b) स्थितः समीक्ष्योभयता परीक्षकः VidSrk_49.37c *(1674c) स्थितीनाम् आबन्धः स्फुटति शुकचञ्चूपुटनिभः VidSrk_8.34b *(185b) स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् VidSrk_49.32d *(1669d) स्थिरे यूनां मानग्रहपरिभवे मूर्छति घनो VidSrk_11.7c *(272c) स्थूलत्वाज् जलरङ्गुनिर्जितभयः पुच्छाग्ररोमावलीः VidSrk_31.14b *(994b) स्थूलस्तम्भसहस्रधारितम् इव क्ष्माचक्रम् आलोक्यते VidSrk_41.45d *(1425d) स्थूलो दूरम् अयं न यास्यति कृशो नैष प्रयाणक्षमस् VidSrk_5.29a *(99a) स्थेयासुः श्रुतिशुक्तिलेह्यमधवस् तावत् सतां सूक्तयः VidSrk_50.40d *(1737d) स्नातीव मन्दरगनो ऽस्तमिते ऽद्य मित्रे VidSrk_27.16a *(873a) स्नानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता VidSrk_42.55b *(1515b) स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालम् आलोक्यते VidSrk_44.6d *(1533d) स्निग्धध्वानविभावितोरुजलदोन्नाहा रटत्कम्बवः VidSrk_10.14b *(228b) स्निग्धश्यामः कुवलयरुचिर् युद्धमल्ल त्वदीयः VidSrk_41.3b *(1383b) स्निग्धश्यामाः क्वचिद् अपरतो भीषणाभोगरूक्षाः VidSrk_47.13a *(1589a) स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः VidSrk_33.86c *(1104c) स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेषयन्त्या तया VidSrk_17.52a *(516a) स्निग्धा वास्तुकवास्तवः स्तबकितस्तम्बा च कुस्तुम्बिनी VidSrk_13.16d *(321d) स्निग्धास्मेरैर् मुखम् अधिगुणं दृष्टिपातैः पिबन्ति VidSrk_8.27d *(178d) स्निग्धाह्लादि मदान्धम् अध्वनि तया यच् चक्षुर् आन्दोलितम् VidSrk_23.15b *(766b) स्निग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसाम् VidSrk_22.12b *(711b) स्निह्यत्तारम् अथान्यदृष्टिविरहे यः संमुखं वीक्षितो VidSrk_15.20c *(353c) स्नुवानाः सर्वस्वं कुसुमधनुषो ऽस्मान् प्रति सखे VidSrk_17.56c *(520c) स्नेहं स्रवन्ति तरवः पञ्चापि क्षिपति मार्गणान् मदनः VidSrk_8.29a *(180a) स्नेहो निमित्तम् इति दुःखपरंपरायाः VidSrk_40.33d *(1365d) स्पर्धन्ते ऽस्तरुचः प्रदीपकशिखाः सार्धं हरिद्राङ्कुरैः VidSrk_30.7b *(963b) स्पर्धा ते वचनाम्बुजैर् मृगदृशां तत् sthÃïucƬÃmaïe VidSrk_23.48c *(799c) स्पर्धाम् एकनिवासकारणवशाद् एकान्ततो vächati VidSrk_33.2d *(1020d) स्पर्धाम् एत्य विराजते ननु परिणामो ऽद्भुतो भौतिकः VidSrk_32.5d *(999d) स्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः VidSrk_6.38d *(141d) स्पृशन्तः सर्वत्र स्फुटितवनमल्लीसुरभयः VidSrk_34.15b *(1139b) स्पृशन्त्यास् तारुण्यं किम् इव न मनोज्ञं मृगदृशः VidSrk_15.34d *(367d) स्पृष्टाः कोटरनिर्गतार्धतनुभिः पातुं पयोदानिलं VidSrk_10.39c *(253c) स्पृहाम् अन्तः कान्ते वहति न समभ्येति निकटं VidSrk_15.36c *(369c) स्फटिकगिरिर् गिरिशस्य निर्मिमीते VidSrk_47.7d *(1583d) स्फटिकच्छेदनिभं विभाति बिम्बम् VidSrk_29.45d *(941d) स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बम् अम्बरोद्याने VidSrk_29.32a *(928a) स्फायत्कैरवकोषनिःसरदलिश्रेणीकृपाणं शशी VidSrk_29.25d *(921d) स्फायन्निर्मोकसंधिप्रसरदविगलत्संमदस्वेदपूराः VidSrk_41.35b *(1415b) स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्छितम् VidSrk_45.9d *(1550d) स्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालः क्षणम् VidSrk_35.11b *(1158b) स्फीतो धाम्ना समरविजयी श्रीकटाक्षप्रदीर्घः VidSrk_41.3a *(1383a) स्फुटकोकनदारुणं पुरस्ताद् VidSrk_29.45a *(941a) स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं VidSrk_21.32a *(666a) स्फुटन्ति प्रत्यङ्गं पटुपरिमलाहूतमधुपाः VidSrk_13.15d *(320d) स्फुटस् तावज् जातः पिशुनवचसाम् एष विषयः VidSrk_49.56d *(1693d) स्फुटस्येन्दोर् लक्ष्मीं क्षपयितुम् अलं मन्मथसुहृत् VidSrk_17.8b *(472b) स्फुटं सृष्टो व्याधिः प्रकृतिविषमो दुर्जनजनः VidSrk_38.17d *(1270d) स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् VidSrk_17.54b *(518b) स्फुरति यावद् इयं हृदि mƬhatà VidSrk_48.14b *(1607b) स्फुरति रतिनिधाने यौवने जेतरीव VidSrk_15.49b *(382b) स्फुरति विरहजन्मा को ऽप्य् अयं पाण्डुभावः VidSrk_22.20b *(719b) स्फुरति हृदयं मौनेनान्तर् न मे यदि तत्क्षणात् VidSrk_21.2d *(636d) स्फुरत्कामावेशे वयसि वयम् अप्य् आहितभराः VidSrk_49.56b *(1693b) sphuratpucchÃnacchavyatikarasabëpÃkulad­Óa÷ VidSrk_35.38d *(1185d) स्फुरद्दावज्वालावलिजटिलमूर्तेर् विटपिनः VidSrk_33.11d *(1029d) स्फुरद्भिर् निर्वाप्य प्रबलपवनैः स्फूत्कृतशतैः VidSrk_44.12b *(1539b) स्फुरद्वैदर्भोक्तिर् ललितपदबन्धक्रमगतिः VidSrk_50.19b *(1716b) स्फुरल्लोमश्यामच्छगलशिशिकर्णप्रतिसम- VidSrk_10.23c *(237c) स्फूत्कारक्ष्वेडमीलत्फणशतनिपतत्पीनलालाप्रवाहः VidSrk_41.47b *(1427b) स्फूर्जच्चन्द्रांशु निर्यन्नयनरुचि रसज्जाह्नवीनिर्झरं वः VidSrk_4.29d *(58d) sphÆrjatkächanasÆtragumphitamilannÅlotpalaÓrÅr इव VidSrk_3.1b *(25b) स्मरविवशया किंचिन् मिथ्यानिषेधमनोज्ञया VidSrk_24.7a *(813a) स्मरशरधिसकाशं कर्णपाशं कृशाङ्गी VidSrk_17.60a *(524a) स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् VidSrk_45.16b *(1557b) स्मरस्योच्चैर् मन्त्रं किम् अपि जपतां हुंकृतिम् इयम् VidSrk_11.7b *(272b) स्मरारेर् यो मूर्ध्नि ज्वलनकपिशे भाति निहितः VidSrk_4.17b *(46b) स्मरावेशव्यग्रे दवयति दुकूलं प्रणयिनि VidSrk_19.3b *(561b) स्मरोन्मेषाः केषाम् उपरि न रसानां युवतयः VidSrk_15.24d *(357d) स्मरोपदिष्टं चरति व्रतं सा VidSrk_18.11d *(545d) स्मर्तव्यताम् उपगतेषु सरोरुहेषु VidSrk_33.97c *(1115c) स्मः केचिन् न वयं यद् एकम् अपरस्याप्य् उक्तम् आकर्ण्यताम् VidSrk_21.31c *(665c) स्मितज्योत्स्नादानाद् उपकुरु चकोरप्रणयिनीर् VidSrk_22.31a *(730a) स्मितज्योत्स्नाधौतं स्फुरदधरपत्रं मृगदृशां VidSrk_16.49a *(432a) स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहो VidSrk_21.40c *(674c) स्मितज्योत्स्नालिप्तं मृगमदमसीपत्रहरिणं VidSrk_16.6a *(389a) स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः VidSrk_15.34a *(367a) स्मेराम्भोरुहवासिनो ऽपि शिरसि स्नेहेन पक्षद्वयम् VidSrk_9.9b *(199b) स्मेरासु क्षणदासु धेनधवलीवर्गः परिक्रामति VidSrk_11.14d *(279d) स्मेरे ऽधुना तव मुखे तरलायताक्षि VidSrk_16.38b *(421b) स्मेरो ऽयं शरभः परां हृदि घृणाम् आयाति जातिस्मरः VidSrk_33.28d *(1046d) स्याद् भस्मनि हुतं हुतम् VidSrk_38.31d *(1284d) स्यामः क्षोणिरुहो दहत्य् अविरतं यान् एव दावानलः VidSrk_48.25b *(1618b) स्रग्दामानि द्विषां वो घनजघनजरद्भूरिभूर्जांशुकानि VidSrk_41.25b *(1405b) स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः VidSrk_1.6d *(7d) स्रग्वलिर् युवती ध्रुवं जनमनोनिर्वाणवाराणसी VidSrk_15.30b *(363b) स्रवन्ति क्षेमं ते पुलिन कुशलं भद्रम् उपलाः VidSrk_48.33b *(1626b) स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा VidSrk_4.17c *(46c) स्रस्तस्रञ्जि प्रमोदं दधति मृगदृशां kandukakrŬitÃni VidSrk_17.67d *(531d) स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो VidSrk_34.20c *(1144c) स्रोतस् तीव्रतरत्वरा गमयति द्राग् ब्रह्मलोकं जनान् VidSrk_5.9d *(79d) स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् VidSrk_44.7d *(1534d) स्वऋनोपस्कृतिमुष्टिसायकधिया साकूतम् आदित्सति VidSrk_41.21d *(1401d) स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितम् उरः VidSrk_20.22d *(633d) स्वकार्यबुद्ध्यैव सदा मदर्थे VidSrk_25.17a *(853a) स्वच्छज्योत्स्नामृतरसनदीस्रोतसाम् एकशैलः VidSrk_29.3c *(899c) स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिर् गुणः कार्मुके VidSrk_16.20b *(403b) स्वच्छन्दं कमलाकरेषु विकिरन् प्रच्छन्नवह्निच्छटाः VidSrk_12.4b *(296b) स्वच्छन्दं वसतो जनस्य हृदये चिन्ताज्वरो निर्मितः VidSrk_16.71b *(454b) स्वच्छन्दं स्वगृहाङ्गणं भ्रमति सा मद्दर्शनाल् लीयते VidSrk_17.30a *(494a) स्वच्छन्दो भवतां भविष्यति पुनः कष्टो विचेष्टारसः VidSrk_22.40d *(739d) स्वच्छायाभिर् निचुलितम् इव प्रेक्ष्यते विश्वम् एतत् VidSrk_27.3b *(860b) स्वच्छाशयो भवति को ऽपि जनः प्रकृत्या VidSrk_40.17a *(1349a) स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्ताम् इव क्ष्माम् इमां VidSrk_29.41c *(937c) स्वपिति भगवान् कूर्मो निद्राभरालसलोचनः VidSrk_6.15d *(118d) स्वपित्य् अङ्के श्रीमान् अहह महिमा को ऽपि जलधेः VidSrk_36.7d *(1199d) स्वप्न प्रसीद भगवन् पुनर् एकवारं VidSrk_23.55a *(806a) स्वप्नभ्रान्तिपरिप्लुतेन मनसा gìhaæ समालिङ्गति VidSrk_17.47b *(511b) स्वप्नासादितसंगमे प्रियतमे सानन्दम् आलिङ्गिते VidSrk_22.40c *(739c) स्वप्नेन द्विषतेन्द्रजालम् इव मे संदर्शिता केवलं VidSrk_23.12c *(763c) स्वप्ने ऽपि न प्रणयिनी भवतो ऽहम् आसम् VidSrk_46.6b *(1568b) स्वप्ने ऽपि प्रियसंगमव्यसनिनी शेते न निद्रागमश् VidSrk_22.27a *(726a) स्वबन्धुर् इति धावति VidSrk_37.39d *(1251d) स्वभावस्वच्छानां विपद् अपि सुखं नान्तरयति VidSrk_21.28d *(662d) स्वभावाच् चक्री यः प्रगुणम् अपि चक्रेण सृजति VidSrk_40.31d *(1363d) स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनेः VidSrk_33.52c *(1070c) स्वमांसत्रस्तेभ्यः क इव हरिणेभ्यः परिभवः VidSrk_42.8d *(1468d) स्वयं तत्तच्चेष्टाशतम् अभिनयेनार्पयति च VidSrk_15.36b *(369b) स्वयं त्यक्त्वा ह्य् एते शमसुखम् अनन्तं विदधति VidSrk_48.24d *(1617d) स्वयं विष्णुस् तस्य त्रिदशजयिनः किं न सुकरम् VidSrk_40.31b *(1363b) स्वर्लोकस्य सुधैकपानचषको मित्रं च तारापतिः VidSrk_14.4b *(326b) स्वर्लोके ऽपि लवः ÓaveÓvarajaÂÃjÆÂaikacƬÃmaïi÷ VidSrk_33.4d *(1022d) स्वल्पद्रविणकणा वयम् अमी च गुणिनो दरिद्रति सहस्रम् VidSrk_42.21a *(1481a) स्वसाराभ्याम् आभ्यां हृदि विदधतः कौतुकशतम् VidSrk_49.60b *(1697b) स्वस्ति क्षीराब्धिमध्यान् निजदयितभुजाभ्यन्तरस्थाब्जहस्ता VidSrk_32.9a *(1003a) स्वस्ति श्रीमलयाचलात् स्मरसखः श्रीमान् वसन्तानिलः VidSrk_8.19a *(170a) स्वस्ति सुखेभ्यः सम्प्रति saliläjalir एव मन्मथकथायाः VidSrk_43.5a *(1522a) स्वस्थास् तिष्ठत दैवम् एव जगतः शान्तौ क्षये चाकुलम् VidSrk_40.2d *(1334d) स्वस्थाः सत्य् अपि यौवनोदयमहाव्याधिप्रकोपे ऽपि ये VidSrk_37.26c *(1238c) स्वस्थाः सुखं वसत किं परयाचनाभिः VidSrk_42.51b *(1511b) स्वस्मात् करान् मम करे वलयं क्षिपन्त्या VidSrk_19.29c *(587c) स्वहस्तेनाङ्गारास् तद् अलम् अधुनारण्यरुदितैः VidSrk_21.25d *(659d) स्वं वर्णयस्य् अथ कथं कुलपुत्र मानी VidSrk_42.30c *(1490c) स्वं संकेतम् अदूरम् एव कमितुर् भ्रूसंज्ञया शंसती VidSrk_24.21c *(827c) स्वाकूतप्रतिपादनाय रभसाद् आश्वासयन्ती प्रियम् VidSrk_17.46b *(510b) स्वाधीनाम् अनुकूलिनीं स्वगृहिणीम् आलिङ्ग्य यत् सुप्यते VidSrk_24.17c *(823c) स्वाधीने ऽपि वने तथापि कृपणा याचन्त इत्य् अद्भुतम् VidSrk_48.5d *(1598d) स्वान्तं प्रेमपयोधिपङ्कपतनान् निश्चेष्टम् आस्ते गतम् VidSrk_17.39b *(503b) स्वान्य् अङ्गानि शरीर एव हि निजे निह्नोतुम् आकाङ्क्षति VidSrk_13.8d *(313d) स्वामिन्न् अङ्कमृगः कियन्ति हि दिनान्य् एतस्य वर्तिष्यते VidSrk_32.13d *(1007d) स्वामिन् मन्मथ तादृशं पुनर् अपि स्वप्नाद्भुतं दर्शय VidSrk_23.28d *(779d) स्वार्थं चेत् कुरुते प्रियाधररसास्वादं न विन्दत्य् असौ VidSrk_35.12b *(1159b) स्वार्थार्थं m­dubhëiïÅ«ÂavihatÃv एकान्ततस् तोषिणि VidSrk_38.19c *(1272c) स्वार्थे कथम् अलसत्वं कथम् अनुसत्वं हितकरणे मतिर् अस्य VidSrk_2.6b *(22b) स्वार्थोद्यमो भवति नो महतां कदाचित् VidSrk_40.41d *(1373d) स्वां कालतां त्यजति जातु न कालकूटः VidSrk_40.17d *(1349d) स्वां मूर्तिं दयिताम् इवातिरसिकां त्वद्विद्विषः शेरते VidSrk_41.19d *(1399d) स्वां सम्पदं सकलसत्त्वकृतोपकारान् VidSrk_48.43c *(1636c) स्वेच्छारम्भं लुठित्वा पितुर् उरसि चिताभस्मधूलीचिताङ्गो VidSrk_5.21a *(91a) स्वेच्छासुप्तगभीरघोरदुरगाश्वासप्रदीप्ताग्नयः VidSrk_47.14b *(1590b) स्वेदः किं न सरिन्नाथो VidSrk_19.26c *(584c) स्वेदापूरविलुप्तकुङ्कुमरसाश्लेषाविलप्रच्छदात् VidSrk_18.13a *(547a) स्वेदाम्भःकणदायि वेपनम् इदं त्यक्त्वा भज स्वस्थतां VidSrk_25.12c *(848c) स्वेदाम्भःप्रतिरोधिनिर्भरतरस्मेरं मुखं जायते VidSrk_21.42d *(676d) स्वेदार्द्रभस्ममयबिन्दुभिर् इन्दुगौरैः VidSrk_27.27b *(884b) स्वेदार्द्रं मुखम् आतपेन गलिता नीवी गमाद् आगमाद् VidSrk_25.14c *(850c) स्वैरं चक्रानुवृत्त्या मुहुर् उपरि परिभ्रम्य सम्यक्कृतास्थः VidSrk_35.3a *(1150a) स्वैरं दक्षिणसिन्धुकूलकदलीकच्छोपकण्ठोद्भवः VidSrk_34.8c *(1132c) स्वैरं लोचनवक्रिमा विलसति श्रीः काचिद् उज्जृम्भते VidSrk_15.39d *(372d) स्वैरं शीतकरः करं कमनिलीम् आलिङ्गितुं योजयन् VidSrk_29.26b *(922b) स्वैरं श्वासानिलतरलितोद्भूतधूलीप्रवेश- VidSrk_35.33c *(1180c) स्वैरं सर्पति बालचन्दनलतालीलासखो मारुतः VidSrk_8.24d *(175d) स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान् VidSrk_35.27d *(1174d) स्वैरिण्याः प्रियवेश्मवर्त्म दिशता विद्युद्विलासैर् मुहुः VidSrk_10.19d *(233d) स्वैरेन्धस्फोटनाय द्विजभवनम् अनु स्नातकः सायम् एति VidSrk_35.23d *(1170d) स्वैरोत्फालगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः VidSrk_35.36b *(1183b) हतहरितिम् अशेषं नागरङ्गं चकास्ति VidSrk_35.45d *(1192d) हताः पाणिनिना वयम् VidSrk_17.14d *(478d) हतौ रम्भास्तम्भौ हतम् अहह बन्धूककुसुमं VidSrk_16.17c *(400c) हतौ हेम्नः कुम्भाव् अहह विहतः पार्वणशशी VidSrk_16.17d *(400d) हत्वानङ्गं किम् इव हि रुषा साधितं त्र्यम्बकेण VidSrk_1.3b *(4b) हत्वा वासरवारणं वनदरीम् अस्ताचलस्यास्थितः VidSrk_27.7b *(864b) हत्वैनं करिणां सहस्रम् अखिलं किं लब्धम् आयुष्मता VidSrk_33.42b *(1060b) हन्त ध्वान्त किम् एधसे दिशि दिशि व्योम्नः प्रतिस्पर्धया VidSrk_33.84b *(1102b) हन्तु नाम जगत् सर्वम् VidSrk_16.54a *(437a) हरति गमनं बालालापैः sabëpajhalajjhalai÷ VidSrk_17.68d *(532d) हरतितरां जनहृदयं कलिकोपगता लता च दयिता च VidSrk_15.44a *(377a) हरति तुहिनरश्मिः पङ्कजानां विकाशम् VidSrk_16.27d *(410d) हरति रतिविमर्दे लुप्तपात्राङ्कुरत्वात् VidSrk_19.32a *(590a) हरति हृदयं दृष्टः स्पृष्टः करोत्य् अवशां तनुम् VidSrk_22.35b *(734b) हरत्य् अर्धोन्मीलन्नलिनमलिनावर्जितम् इव VidSrk_20.11d *(622d) हरन्ति कलहूंकृतिप्रसभकम्पितोरःस्थल- VidSrk_35.31c *(1178c) हरन्ति हृदयानि यच्छ्रवणशीतला वेणवो VidSrk_9.21a *(211a) हरहृदयतडागराजहंसी दिशतु शिवं जगतश् चिरं भवानी VidSrk_5.16b *(86b) हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः VidSrk_48.2a *(1595a) हरिणशिशुदृशो ऽस्या मुग्धमुग्धं हसन्त्याः VidSrk_19.32c *(590c) हरिर् अलसविलोचनः सगर्वं बलम् अवलोक्य पुनर् जगाम निद्राम् VidSrk_45.17a *(1558a) हरे जीमूतानां ध्वनिर् अयम् उदीर्णो न करिणाम् VidSrk_33.53b *(1071b) हरेर् अपरकेशरिक्षुभितचेतसः पातु वः VidSrk_6.40c *(143c) हरेर् जयति निह्नुतः प्रकटितश् च वक्रोक्तिभिः VidSrk_6.11d *(114d) हरेर् नाभीपद्मः प्रभवति हि सर्वत्र नियतिः VidSrk_33.49b *(1067b) हर्षाद् भृङ्गिरिटाव् अयाचितगिरा चामुण्डयालिङ्गिते VidSrk_5.1b *(71b) हर्षाश्रुदूषितविलोचनया मयाद्य VidSrk_19.38a *(596a) हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेः VidSrk_11.9c *(274c) हर्षोल्लासितचारुचन्द्रकबृहद्बर्हैर् वनानाम् अमी VidSrk_10.39a *(253a) हलाग्रोत्कीर्णायां परिसरभुवि ग्रामचटका VidSrk_35.15a *(1162a) हसत्य् उल्लसति प्रेङ्खत्य् VidSrk_33.68c *(1086c) हसितम् अन्यनिमित्तकथोदयम् VidSrk_17.41b *(505b) हसितम् अमृतं हन्त स्वादोः परं रससम्पदः VidSrk_17.66b *(530b) हस्तच्छत्रनिरुद्धचन्द्रनिरुद्धचन्द्रमहसस् तस्याः स्थितिर् वर्तते VidSrk_18.6d *(540d) हस्तन्यस्तकपालकन्दरदरीमुक्ताभ्रधाराः पिबन्न् VidSrk_44.14c *(1541c) हस्तप्राप्यम् इवाम्बरं विदधतः खर्वा इवाशाततीर् VidSrk_10.21a *(235a) हस्तस्रस्तशरासनो विजयते देवो दयार्द्रेक्षणः VidSrk_4.32d *(61d) हस्तस्वस्तिकसंयमे नवकुचप्राग्भारम् आतन्वती VidSrk_35.13b *(1160b) हस्ताभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः VidSrk_21.6c *(640c) हस्तारोपितदात्ररज्जुलगुडैर् वृद्धैर् अवृद्धैः सह VidSrk_12.8c *(300c) हस्ताहल्लितहारवल्लितरला युद्धाङ्गणालोकन- VidSrk_41.34c *(1414c) हस्तेनासिमयूखदर्भलतिकाबद्धेन युद्धोत्सवैर् VidSrk_46.14c *(1576c) हंसश्रेणिकुतूहलेन कलयन् भूषाकपालावलीं VidSrk_5.22a *(92a) हंसानाम् उदयो ऽस्तु पूर्णशशिनः स्ताद् भद्रम् इन्दीवरे VidSrk_17.69b *(533b) हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम् VidSrk_11.19a *(284a) हंसाः कंसारिदेहत्विषि गगनतले शङ्खशोभां वहन्ति VidSrk_11.18d *(283d) हंसैर् जर्जररूक्षपक्षमलिनैर् नक्तं दिवान्तर् बहिस् VidSrk_13.6a *(311a) हंहो कान्त रहोगतेन भवता यत् पूर्वम् आवेदितं VidSrk_20.13a *(624a) हंहो चन्द्र कथं निषिञ्चसि मयि ज्वालामुचो वेदनाः VidSrk_23.48d *(799d) हंहो जनाः प्रतिपथं प्रतिकाननं च VidSrk_33.18a *(1036a) हंहो वायस राजहंस शुक हे हे शारिके कथ्यतां VidSrk_22.19c *(718c) हंहो सिंहकिशोरक त्यजसि चेत् कोपं वदामस् तदा VidSrk_33.42a *(1060a) हा कष्टम् इष्टफलदानविधानहेतोर् VidSrk_33.83c *(1101c) हा कष्टं क इह क्षमः प्रतिकृतौ कस्यैतद् आवेद्यतां VidSrk_28.7a *(891a) हा कष्टं कविचक्रमौलिमणिना दक्षेण यन् नेक्षितः VidSrk_50.30a *(1727a) हा कष्टं तिमिरत्विषो वयम् अपि व्यक्तं हता इत्य् अमी VidSrk_30.11c *(967c) हा कष्टं फललोलुपैर् अपसृतं शाखामृगैश् चञ्वलैर् VidSrk_33.6c *(1024c) हा कालः किम् अयं कलिर् न हि न हि प्राप्तः स घर्मागमः VidSrk_9.1d *(191d) हातव्यायम् असंस्तवाय विसरः संसार इत्यादिकं VidSrk_48.17c *(1610c) हा मातर् मदयन्ति हा कुरबक भ्रातः स्वसर् मालति VidSrk_41.32b *(1412b) हा मुग्ध दग्धजठरेण विडम्बितो ऽसि VidSrk_42.30d *(1490d) हारच्छायां वहति कुचयोर् अन्तराले मृणाली VidSrk_11.22a *(287a) हारप्रकाण्डसरलाः कथम् अन्यथामी VidSrk_23.53c *(804c) हारः सारेन्द्रनीलैर् मृगमदरचितो वक्त्रपत्रप्रपञ्चः VidSrk_28.12b *(896b) हाराकर्षितपद्मरागशकलं विन्यस्य चञ्चोः पुरो VidSrk_20.10c *(621c) हाराय गुणिने स्थानं VidSrk_16.53c *(436c) हारावरुद्धकण्ठापि VidSrk_41.42c *(1422c) हारावलीहरिणलक्ष्महराट्टहास- VidSrk_32.15c *(1009c) हाराः क्षारपयोमुचः प्रियसुहृत्पङ्केरुहं भास्वतः VidSrk_23.50b *(801b) हारो जलार्द्रशयनं नलिनीदलानि VidSrk_23.52a *(803a) हारो ऽयं हरिणाक्षीणां VidSrk_17.15a *(479a) हार्यनिर्यासम् आशयन् VidSrk_37.39b *(1251b) हालां मालूरकोषैर् युवतिसहचरा बर्बराः शीलयन्ति VidSrk_35.44d *(1191d) हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित् स्थितम् VidSrk_20.8d *(619d) hÃsyaÓrÅlavalächità च यद् असाव् अस्याः कपोलस्थली VidSrk_17.6c *(470c) हास्येनेव कुमद्वतीदयितया वैलक्ष्यपाण्डूकृतः VidSrk_29.26d *(922d) हा हा तथापि विषयान् न जहाति चेतः VidSrk_48.40d *(1633d) हिनस्ति प्रत्यङ्गं ज्वर इव गरीयान् इत इतो VidSrk_22.11c *(710c) हिन्दोलामधुरोपलालनरसप्रीतप्रपापालिका- VidSrk_9.7a *(197a) हिमर्तुर् नैदाघीम् अहह विषमां तापनरुजम् VidSrk_23.16d *(767d) हिमवति दिव्यौषधयः क्रोधाविष्टः फणी शिरसि VidSrk_23.40b *(791b) हिमस्पर्शाद् अङ्गे घनपुलकजालं विदधतः VidSrk_34.19a *(1143a) हिमांशुमण्डले लक्ष्म VidSrk_29.55c *(951c) हिंस्रान् वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि VidSrk_6.41b *(144b) हूतानङ्गम् उलूलुकाकलरवैः प्रीणन्ति यूनां मनः VidSrk_13.1d *(306d) हूंकाराः कलपञ्चमप्रणयिनस् त्रुट्यन्ति निर्यान्ति च VidSrk_22.38d *(737d) हृतं हृदयम् एकेषाम् VidSrk_17.36c *(500c) हृत्पट्टके यद् यद् अहं लिखामि तत् तद् विधिर् लुम्पति सावधानः VidSrk_42.27a *(1487a) हृत्वापि वसुसर्वस्वम् अमी ते जलदाः सखि VidSrk_33.67a *(1085a) हृदयनिहितं भावाकूतं वमद्भिर् इवेक्षणैः VidSrk_17.44c *(508c) हृदयम् अशरणं मे पक्ष्मलाक्ष्याः कटाक्षैर् VidSrk_17.18c *(482c) हृदयम् आहितशोकहुताशनः VidSrk_34.13d *(1137d) हृदयम् उदयल्लज्जं सज्जच्चिरन्तनचापलम् VidSrk_15.19b *(352b) हृदयसंगतम् एव सुसंगतं VidSrk_49.11c *(1648c) हृदयस्थैः स्मृतैर् अपि VidSrk_50.38b *(1735b) हृदयं këÂhavad भवेत् VidSrk_38.47b *(1300b) हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः VidSrk_18.3d *(537d) हृदि स्वच्छा वृत्तिर् विजयिभुजयोर् वीर्यम् अतुलं VidSrk_37.31c *(1243c) हृद्यस्निग्धैः परभृतरुतैर् मुक्तदीर्घप्रवासः VidSrk_8.11a *(162a) हृल्लेखं जनयन्त्य् अनूपसरिताम् उत्तुण्डगण्डूपदोत्- VidSrk_10.40c *(254c) हेतोर् विनोपकारी यदि नाम शतेषु कश्चिद् एकः स्यात् VidSrk_38.48a *(1301a) हेमन्ते हिमशीतमारुतभयाद् आश्लिष्य दोर्भ्यां तनुं VidSrk_41.19c *(1399c) हेमाद्रिः करणाङ्गहारवलनैः सार्धेन्दुर् आन्दोलितः VidSrk_4.23b *(52b) हेरम्बदन्तहरिशङ्खनिभं यशस् ते VidSrk_32.15d *(1009d) हेलान्दोलितनर्तितोझितहतव्याघट्टितोन्मूलित- VidSrk_35.25c *(1172c) हेलाभिस् तव देव देव कीर्तिवनिता यस्मात् समुल्लङ्घति VidSrk_32.18d *(1012d) हेलाहितभ्रमरकभ्रममण्डलीभिश् VidSrk_17.61c *(525c) ह्रदं हस्ताघातैर् विदलसि किम् उत्फुल्लनलिनम् VidSrk_33.54b *(1072b) ह्रिया पार्श्वं पश्यन् निभृतनिभृतं मुञ्चति धनुः VidSrk_41.28d *(1408d) ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं VidSrk_49.28a *(1665a) ह्रिया संसक्ताङ्गं तदनु मदनाज्ञाप्रशिथिलं VidSrk_23.7a *(758a) ह्रीणाश् च सस्मितम् इवापसरन्ति दूरम् VidSrk_29.48d *(944d) ह्रीमन्तः स्वगुणप्रशंसनविधाव् अन्यस्तुतौ पण्डिता VidSrk_37.30c *(1242c)