Vidyakara: Subhasitaratnakosa Based on the edition by D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) Input by Harunaga Isaacson (original input 1999-2000; revised 2004, with corrections by Jan Brzezinski) Revised GRETIL version. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकरुणकिरणोल्काः कन्दलीकोमलायाम् VidSrk_23.10d *(761d) अकलितनिजपररूपः स्वकम् अपि दोषं परस्थितं वेत्ति VidSrk_38.30a *(1283a) अकस्माद् अर्धकुङ्कुमम् VidSrk_32.23d *(1017d) अकस्माद् उन्मत्त प्रहरसि किम् अध्वक्षितिरुहं VidSrk_33.54a *(1072a) अकारणाविष्कृतवैरदारुणाद् VidSrk_38.5a *(1258a) अकार्ये तथ्यो वा भवति वितथः कामम् अथवा VidSrk_40.6a *(1338a) अकृतप्रेमैव वरं न पुनः संजातविघटितप्रेमा VidSrk_23.54a *(805a) अक्रीडन् निमिषं स नैति फलिनं यत् त्वां विकाशैकमुत् VidSrk_33.85c *(1103c) अक्षाणाम् इव शारयः प्रतिगृहं भ्रान्तास् तवारिस्त्रियः VidSrk_41.20d *(1400d) अक्षाणां च युधिष्ठिरेण महता ज्ञातो न दोषः कथं VidSrk_40.5c *(1337c) अक्षालि स्फटिकोपलैः किम् अघटि द्यावापृथिव्योर् वपुः VidSrk_29.4b *(900b) अक्षुण्णस्वर्गलोकस्थितिमुदितसुरज्येष्ठगोष्ठीस्तुताय VidSrk_4.27b *(56b) अक्षुण्णो विधिर् अध्वगेन घटितो वीक्ष्य प्रपापालिकाम् VidSrk_17.50d *(514d) अक्ष्णोर् बाष्पचयं निगृह्य कथम् अप्य् आलोकितः केवलं VidSrk_22.42c *(741c) अगम्यायाम् अन्यैर् दिशि परिणतेश् चार्थवचसोर् VidSrk_50.27c *(1724c) अगम्यो मन्त्राणां प्रकृतिभिषजाम् अप्य् अविषयः VidSrk_38.17a *(1270a) अग्निर् एव तथाप्य् अस्मिन् VidSrk_38.31c *(1284c) अग्रे गच्छत धेनुदग्धकलशान् आदाय गोप्यो गृहं VidSrk_6.36a *(139a) अग्रे गीतं सरसकवयः पार्श्वयोर् दाक्षिणात्याः VidSrk_48.12a *(1605a) अग्रे ऽग्रे संरटन्तः प्रचुरतरमसीपातदुर्लक्षधूम्रा VidSrk_35.40c *(1187c) अग्रे तप्तजला नितान्तशिशिरा मूले मुहुर् बाहुभिर् VidSrk_9.16a *(206a) अग्रे श्यामलबिन्दुबद्धतिलकैर् मध्ये ऽपि पाकान्वय- VidSrk_12.2a *(294a) अङ्कस्थाद् अस्थिसंस्थस्थपुटगतम् अपि क्रव्यम् अव्यग्रम् अत्ति VidSrk_44.3d *(1530d) अङ्कुरितः पल्लवितः कोरकितो विकसितश् च हृदि मदनः VidSrk_8.37b *(188b) अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे VidSrk_8.37a *(188a) अङ्के निलीय कमितुः शिथिलाङ्गमुद्रा VidSrk_19.4c *(562c) अङ्गस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्य् अग्रपूतीनि जग्ध्वा VidSrk_44.3b *(1530b) अङ्गं विह्वलयन् मनो विकलयन् मानं समुन्मूलयन् VidSrk_34.9c *(1133c) अङ्गाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनाव् VidSrk_19.12a *(570a) अङ्गामोदसमोच्छ्वलद्घृणिपतद्भृङ्गावलीमालितः VidSrk_3.1a *(25a) अङ्गुलीकथनाद् एव VidSrk_37.36c *(1248c) अङ्गुष्ठाक्रमवक्रिताङ्गुलिर् अधः पादार्धनीरुद्धभूः VidSrk_35.10a *(1157a) अङ्गे च प्रतिभाति मार्दवम् इदं स्निग्धस्वभावश् चिरं VidSrk_17.29c *(493c) अङ्गेनाङ्गम् अनुप्रविश्य मिलतो हस्तावलेपादिभिः VidSrk_33.9a *(1027a) अङ्गेषु किं नखपदानि न मण्डलानि VidSrk_20.9d *(620d) अङ्गेषु प्रथमप्रवृद्धफलिनी लावण्यसम्पादिनी VidSrk_22.30c *(729c) अङ्गेष्व् अलब्धपरिभोगसुखो ऽन्धकारो VidSrk_28.8c *(892c) अच्छः कच्छेषु पङ्कः सुखयति सरिताम् आतपाद् उक्षपालम् VidSrk_11.17d *(282d) अजगरम् अपि चाहं मुष्टिनिष्पिष्टवक्त्रं VidSrk_45.14c *(1555c) अजाजीजम्बाले रजसि मरिचानां च लुठिताः VidSrk_35.1a *(1148a) अजानानस् तत्त्वं न स मृगयते ऽन्यां च सरसीम् VidSrk_40.15c *(1347c) अजानानस् तेषाम् अपि नियतकर्म स्वकफलं VidSrk_49.34c *(1671c) अज्ञातोपनतेन तेन सहसा मूर्ध्नैव सम्भावितः VidSrk_21.59d *(693d) अञ्जलिस्थानि पुष्पाणि VidSrk_37.20a *(1232a) अट्टेषु काण्डपटवारितशीकरेषु VidSrk_10.10c *(224c) अणुर् अपि ननु नैव क्रोडभूषास्य काचित् VidSrk_33.61a *(1079a) अत एव खलो दोषान् VidSrk_38.22c *(1275c) अत एव तयोः स्पर्शे VidSrk_43.3c *(1520c) अतरुवारिर् अतः परम् असमशिलादुर्गमो मार्गः VidSrk_24.5b *(811b) अतः काचित् तन्वी रतिविहितसंकेतगतये VidSrk_24.24c *(830c) अतः खेदो नास्मिन्न् अपरम् अनुकम्पैव भवति VidSrk_42.8c *(1468c) अतः परिहरन्त्य् आजा- VidSrk_41.49c *(1429c) अतः शंकर एवासि सदा स्कन्दः परं न ते VidSrk_41.52b *(1432b) अतः संयोगे ऽस्मिन् परवति वियोगे च सहजे VidSrk_48.42c *(1635c) अतिक्रान्तं तैस् तैः कविभिर् अभिनन्दादिभिर् अपि VidSrk_42.40b *(1500b) अतिगतसखीहस्तोन्मानक्रमं दिवसक्रमैर् VidSrk_15.45c *(378c) अतिथिजनशेषम् अश्नति सज्जनजिह्वे कृताथासि VidSrk_37.40b *(1252b) अतिपीनां तमोराजीं VidSrk_26.2a *(855a) अतिप्रौढा रात्रिर् बहलशिखदीपः प्रभवति VidSrk_19.15a *(573a) अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः VidSrk_38.1a *(1254a) अतिरभसकृतानां कर्मणाम् आ विपत्तेर् VidSrk_49.29c *(1666c) अतिहरितपत्रपरिकरसम्पन्नस्पन्दनैकविटपस्य VidSrk_27.19a *(876a) अत्यक्तायाद्रिपुत्र्या त्रिपुरहरजगत्क्लेशहन्त्रे नमस् ते VidSrk_4.27d *(56d) अत्यच्छो ऽयम् अधश् च पङ्कम् अखिलं छायापदेशाद् अभूत् VidSrk_29.17b *(913b) अत्यन्तं करिसूकराहिगवयैर् भीमं पुरः काननम् VidSrk_24.4b *(810b) अत्यन्ताभिमते ऽपि वस्तुनि विधिर् यासां निषेधात्मकं VidSrk_16.1c *(384c) अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन् मन्यसे VidSrk_41.24a *(1404a) अत्युच्चैः पदम् इच्छता पुनर् इयं नो लङ्घनीया त्वया VidSrk_33.105b *(1123b) अत्युत्सार्य बहिर् विटङ्गवडभीगण्डस्थलश्यामिकां VidSrk_28.10a *(894a) अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर- VidSrk_2.3a *(19a) अत्युन्माथिनि चन्दने ऽपि नियतं नामाग्निर् उत्तिष्ठति VidSrk_21.31d *(665d) अत्रास्थः पिशितं शवस्य कठिनैर् उत्कृत्य कृत्स्नं नखैर् VidSrk_44.8a *(1535a) अत्रैष स्वयम् एव चित्रफलके कम्पस्खलल्लेखया VidSrk_18.15a *(549a) अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो VidSrk_8.13c *(164c) अथ च हृदये मानग्रन्थिः स्वयं शिथिलायते VidSrk_8.8d *(159d) अथ जाम्बूनदपत्रपिञ्जराभम् VidSrk_29.45b *(941b) अथाशाः पूरयन्न् एव VidSrk_33.39c *(1057c) अदर्पं कन्दर्पं जननयननिर्माणम् अफलं VidSrk_16.22c *(405c) अदातरि समृद्धे ऽपि VidSrk_49.10c *(1647c) अद्य श्वो वा सरिद् अकरुणा त्वां श्रिया पातयित्री VidSrk_33.59d *(1077d) अद्य श्वो विजनिष्यमाणगृहिणी तत्रैव यत् कुन्थति VidSrk_39.7d *(1310d) अद्य स्मरामि परिमृज्य पटाञ्चलेन VidSrk_23.36c *(787c) अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिम् इन्दूज्वलाम् VidSrk_32.13a *(1007a) अद्य स्वां जननीम् अकारणरुषा प्रातः सुदूरं गतां VidSrk_24.22a *(828a) अद्यानन्दं ददति विचरच्चक्रवाकोपचञ्चु- VidSrk_11.23c *(288c) अद्यापि शैशवदशालडितानि तानि VidSrk_15.10b *(343b) अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि VidSrk_29.25a *(921a) अद्याप्य् उन्मनयन्ति काननशुकाः सो ऽयं गिरिर् माल्यवान् VidSrk_47.10d *(1586d) अद्याप्य् उर्वीवलयतिलक श्यामलिम्नावलिप्तान्य् VidSrk_32.24c *(1018c) अद्याभोगिनि गाढमर्मनिवहे हर्माग्रवेदीजुषां VidSrk_34.12a *(1136a) अद्याम्भः परितः पतिष्यति भुवस् तापो ऽद्य निर्वास्यति VidSrk_10.29a *(243a) अद्यायं परचक्रभूमनृपतेर् वोढुं त्रिलोकीधुरं VidSrk_41.33c *(1413c) अद्याशनं शिशुजनस्य बलेन जातं VidSrk_39.8a *(1311a) अद्यैनं बदरीनिकुञ्जकुहरे लीनं प्रचण्डोरगे VidSrk_24.12c *(818c) अद्यैव वा मरणम् अस्तु युगान्तरे वा VidSrk_37.3c *(1215c) अद्योद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः VidSrk_21.59a *(693a) अद्राक्षीद् अपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्- VidSrk_49.42a *(1679a) अद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयत्नि VidSrk_9.13d *(203d) अध उपरि निधाय स्तम्भिकां रोमराजीम् VidSrk_16.32b *(415b) अधरम् इन्दुकराद् अपि शुभ्रयन्त्य् अरुणयन्त्य् अरुणाद् अपि किं दृशम् VidSrk_17.23b *(487b) अधरः पद्मरागो ऽयम् VidSrk_20.18a *(629a) अधरेणोन्नतिभाजा भुजङ्गपरिपीडितेन ते दूति VidSrk_25.15a *(851a) अधरे व्रणखण्डिते VidSrk_25.8b *(844b) अधरौ वीतरागौ ते VidSrk_25.4c *(840c) अधस्ताद् ईक्षते जनम् VidSrk_33.68d *(1086d) अधः पश्यन् पार्श्वद्वयवलितसाचीकृतशिराः VidSrk_11.8a *(273a) अधिकविकसदन्तर्विस्मयस्मेरतारैः VidSrk_17.18b *(482b) अधिकश्यामकलङ्कपङ्कलेखः VidSrk_30.22b *(978b) अधिगतपतिविक्रमास्तभीतिस् तु दयितापि विलोकयांचकार VidSrk_45.17b *(1558b) अधीते भिक्षाभुग् भुवम् अधिशयानश् चिरतरम् VidSrk_42.18b *(1478b) अधीराक्ष्याः पीनस्तनकलशम् आस्कन्दसि मुहुः VidSrk_16.39a *(422a) अधो ऽधः पश्यतः कस्य VidSrk_49.50a *(1687a) अधो ऽधो गङ्गावद् वयम् उपगता दूरम् अथवा VidSrk_40.21c *(1353c) अध्येतॄणां दधानं भृशम् अलसदृशां किंचिद् अङ्गावसादं VidSrk_31.6c *(986c) अध्वन्यस्य वधूर् वियोगविधुरा भर्तुः स्मरन्ती यदि VidSrk_49.41a *(1678a) अध्वन्यानाम् अशरणमरुप्रान्तरे को ऽभ्युपायः VidSrk_33.21d *(1039d) अध्वन्य् एव हि बिन्दुभिर् विगलितं श्राणे शरावोदरे VidSrk_39.12d *(1315d) अध्वश्रमाय चरणौ विरहाय दारा VidSrk_39.18a *(1321a) अध्वश्रान्तप्रवहणहरित्फेनशङ्कां दिशद्भिः VidSrk_11.21b *(286b) अनङ्ग पलितं मूर्ध्नि VidSrk_43.1a *(1518a) अनधिगतपरिमलापि हि हरति दृशं मालतीमाला VidSrk_50.21b *(1718b) अनन्तनाम यद् रूपं VidSrk_49.38c *(1675c) अनयनपथवर्ती यस् त्वयालेखि नाथः VidSrk_22.41b *(740b) अनर्घः सव्रणो ऽपि ते VidSrk_20.18b *(629b) अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः VidSrk_29.47a *(943a) अनल्पं संतापं शमयति मनोजन्मजनितं VidSrk_19.22a *(580a) अनवधिकठिनत्वं नारिकेरस्य यस्मिन् VidSrk_33.102c *(1120c) अनवलोकनम् एव विलोकनम् VidSrk_17.38b *(502b) अनवहितकमलमीलन मधुकर किं विफलम् उत्फलसि VidSrk_33.66b *(1084b) अनाकाशे को ऽयं गलितहरिणः शीतकिरणः VidSrk_16.64b *(447b) अनाथानां बाले किम् इह विपरीतं न भवति VidSrk_22.39d *(738d) अनादृत्यौचित्यं ह्रियम् अविगणय्यातिमहतीं VidSrk_42.4a *(1464a) अनार्यैर् अस्माभिः परम् इयम् अपूर्वैव रचना VidSrk_42.36b *(1496b) अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदं VidSrk_21.25a *(659a) अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो VidSrk_35.1c *(1148c) अनिर्व्यूढे तस्मिन् प्रकृतिसुकुमाराङ्गलतया VidSrk_19.27c *(585c) अनुचितम् इदम् अक्रमश् च पुंसां VidSrk_43.2a *(1519a) अनुद्घुष्टः शब्दैर् अथ च घटनातः स्फुटरसः VidSrk_50.8a *(1705a) अनुभवमृदूभूतत्रासां मनः स्मरति प्रियाम् VidSrk_15.33d *(366d) अनुमतम् इवानेतुं जोषं तमीतमसां कुलं VidSrk_24.30a *(836a) अनुरसितगुरूणि स्त्यानम् अम्बूकृतानि VidSrk_47.15b *(1591b) अनुरूपार्घम् अलब्ध्वा पुनर् इव रत्नाकरे निहितः VidSrk_27.20b *(877b) अनुहरतः खलसुजनाव् अग्रिमपाश्चात्यभागयोः सूच्योः VidSrk_37.6a *(1218a) अनेन किल निर्जिता वयम् इति प्रियायाः करं VidSrk_14.1c *(323c) अनेन कुम्भद्वयसंनिवेश- VidSrk_16.30a *(413a) अनेन दृष्टान्तयुगेन गम्यते VidSrk_40.7c *(1339c) अनेन रम्भोरु भवन्मुखेन VidSrk_16.60a *(443a) अनेन वीतरागेण VidSrk_25.7a *(843a) अन्तर्गूढविगाढसम्भ्रमरसस्फारीभवद्गण्डया VidSrk_19.47c *(605c) अन्तर्निबद्धगुरुमन्युपरम्पराभिर् VidSrk_23.35a *(786a) अन्तर्भूता झटिति गुणिनो यत्र पूर्णा भवन्ति VidSrk_41.74b *(1454b) अन्तर्मना असाधुर् गणयति न तदायुषो मध्ये VidSrk_38.37b *(1290b) अन्तर् मलिनदेहेन VidSrk_38.7a *(1260a) अन्तर् मे दयितामुखं तव शशी वृत्तिः समैवावयोस् VidSrk_10.26c *(240c) अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित् VidSrk_10.50c *(264c) अन्तर् विस्फुरति स्मरो बहिर् अपि व्रीडा समुन्मीलते VidSrk_15.39c *(372c) अन्तर्विस्फुरदिन्द्रनीलमणिमन्मुक्तावलीमांसलाः VidSrk_17.1c *(465c) अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् VidSrk_35.16b *(1163b) अन्तर्हासचलत्कपोलफलकां धूर्तो ऽपरां चुम्बति VidSrk_19.45d *(603d) अन्तस् तारं तरलिततलाः स्तोकम् उत्पीडभाजः VidSrk_22.47a *(746a) अन्तस् ते यदि कोठरोदरचलद्व्यालावलीविस्फुरद्- VidSrk_33.32c *(1050c) अन्तस्तोषतुषारसौरभमयश्वासानिलापूरण- VidSrk_41.31c *(1411c) अन्तः कञ्चुकिभिः स्फुरन्मणिधरैर् अध्यासिता भूमयः VidSrk_41.23b *(1403b) अन्तः किं च सुधासपत्नम् अनिशं जागर्ति यद् रागिणां VidSrk_16.52c *(435c) अन्तःखिन्नभुजङ्गभोगविगलल्लालाभिर् आसीन् नदी VidSrk_41.26b *(1406b) अन्तःखेदम् इवोद्वहन् यद् अनिशं रत्नाकरो घूर्णते VidSrk_41.78a *(1458a) अन्तः प्रज्वलता पयांसि दहता ज्वालावलीर् मुञ्चता VidSrk_36.18c *(1210c) अन्तःप्रज्वलितस्य कामशिखिनो दाहार्जितैर् भस्मभिः VidSrk_18.14c *(548c) अन्तःप्रतप्तमरुसैकतदह्यमान- VidSrk_40.43c *(1375c) अन्तःप्रवृद्धमकरध्वजपावकस्य VidSrk_20.1c *(612c) अन्तः प्रस्तरसंग्रहो बहिर् अपि भ्रश्यन्ति गन्धद्रुमा VidSrk_33.10c *(1028c) अन्तःप्राणावरोधाद् उपरतसकलध्यानरुद्धेन्द्रियस्य VidSrk_4.28b *(57b) अन्तःप्रौढकलङ्कतुच्छम् अभितः सान्द्रं परिस्तीर्यते VidSrk_29.22c *(918c) अन्तःशीर्णकरङ्ककर्करतरत्संरोधिकूलंकष- VidSrk_44.7c *(1534c) अन्तोद्वेल्लद्बलाकावलिकुणपशिरोनद्धनीलाभ्रकेशः VidSrk_10.35b *(249b) अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- VidSrk_44.5a *(1532a) अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचाराश् VidSrk_34.2a *(1126a) अन्यत् परगृहोत्खातात् कर्म येषां न विद्यते VidSrk_38.11b *(1264b) अन्यद् वा सुरसिन्धुसैकततटीदर्भाष्टकस्रस्तर- VidSrk_48.8c *(1601c) अन्यस्यापि महात्मनो न वपुषि स्वल्पो ऽपि तोयव्ययः VidSrk_36.6d *(1198d) अन्यः को ऽपि कषायकण्ठलिठनाद् आघर्घरो निस्वनः VidSrk_11.19b *(284b) अन्यः को ऽपि स कुम्भसम्भवमुनेर् आस्तां शिखी जाठरो VidSrk_36.8a *(1200a) अन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं VidSrk_44.13a *(1540a) अन्यान् मन्त्रयते पुनर् मयि गते मौनं समालम्बते VidSrk_17.30c *(494c) अन्यापि किं न सखि भाजनम् ईदृशानां VidSrk_49.3c *(1640c) अन्येषां चक्षुषः फलम् VidSrk_17.36d *(500d) अन्यैव सा स्थितिर् अहो मलयद्रुमस्य VidSrk_33.18c *(1036c) अन्योन्यप्रचलास्थिपञ्जररणत्कङ्कालजन्मा रवः VidSrk_5.1d *(71d) अन्योन्यप्रतिकूलम् ईशशिवयोः पाणिग्रहे पातु वः VidSrk_5.29d *(99d) अन्योन्यमण्डलाक्रान्तौ VidSrk_16.78c *(461c) अन्योन्यमिश्रितम् अपि व्यतिरिच्य शुद्धं VidSrk_40.42c *(1374c) अन्योन्यं शयनीयम् ईहितरसव्याप्तिप्रवृत्तस्पृहम् VidSrk_20.8b *(619b) अन्योन्यं हृदये स्थिते ऽप्य् अनुनये संरक्षतोर् गौरवम् VidSrk_21.33b *(667b) अन्योन्याक्रमिणः शरारिशिशवः प्रातर् नदीरोधसि VidSrk_35.4c *(1151c) अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चल- VidSrk_15.37a *(370a) अन्योन्यालोकिनीभिः परिचयजनितप्रेमनिष्यन्दिनीभिर् VidSrk_29.24c *(920c) अन्योन्योपमितं युगं निरुपमं ते ऽयुग्मम् अङ्गेषु यत् VidSrk_16.70a *(453a) अन्यो ऽपि चन्दनतरोर् महनीयमूर्तेः VidSrk_33.69a *(1087a) अन्यो मन्दिरम् आगतः परिचयाद् अप्राप्तकामो गतः VidSrk_42.44c *(1504c) अन्विष्यन्त्य् अर्थिनो नार्थान् VidSrk_37.27c *(1239c) अपगतरजोविकारा घनपटलाक्रान्ततारकालोका VidSrk_10.17a *(231a) अपत्यानि प्रायो दश दश वराही जनयति VidSrk_36.14a *(1206a) अपनय महामोहं राजन्न् अनेन तवासिना VidSrk_32.21a *(1015a) अपश्यत् कासारश्रियम् अमृतवर्तिप्रणयिनीं VidSrk_33.14c *(1032c) अपहृतम् अपविद्धं पीतम् उन्मूलितं च VidSrk_17.18d *(482d) अपार्थ इह दीयते VidSrk_20.18d *(629d) अपां मूले लीनं क्षणपरिचितं चन्दनरसे VidSrk_9.11a *(201a) अपि कुसुमपृषत्कैर् देवदेवस्य जेता VidSrk_14.5c *(327c) अपि क्षोणीन्द्राणां कुरु फलवतः स्वान् अपि गुणान् VidSrk_33.1b *(1019b) अपि च किम् अपि व्रीडां क्रीडासखीम् इव मन्यते VidSrk_15.40d *(373d) अपि ज्ञात्वा शास्त्रं कटकम् अटतो जीर्यति वपुस् VidSrk_42.18c *(1478c) अपि तरुणयोः किं स्यात् तस्यां दिवि स्पृहयालुता VidSrk_19.19c *(577c) अपि ननु शशलक्ष्मन् मा मुचस् त्वं च तस्याम् VidSrk_23.10c *(761c) अपि पद्भ्यां पराभवम् VidSrk_42.25b *(1485b) अपि परिणमयित्री राजरम्भाफलानां VidSrk_9.23c *(213c) अपि बहलपिपासापांशुलः कण्ठनालः VidSrk_33.36d *(1054d) अपि रमयितुं रागान्धेव भ्रमत्य् अखिलं जगत् VidSrk_32.14d *(1008d) अपि रहसि कृतानां वाग्विहीनो ऽपि जातः VidSrk_20.15c *(626c) अपि वज्रेण संघर्षम् VidSrk_42.25a *(1485a) अपि स दिवसः किं स्याद् यत्र प्रियामुखपङ्कजे VidSrk_23.26a *(777a) अपि स्तोकोन्निद्रैर् नयनकुमुदैर् मोदय दिशो VidSrk_22.31c *(730c) अपि स्पर्धायुद्धं तद् इह हि नमस्यः कण्ठिनिमा VidSrk_16.46d *(429d) अपि हतक हिमांशो मा स्पृश क्रीडयापि VidSrk_22.15b *(714b) अपूर्वः को ऽपि कोपाग्निः VidSrk_37.16a *(1228a) अपूर्वेयं धनुर्विद्या VidSrk_41.41a *(1421a) अपेक्षन्ते न च स्नेहं VidSrk_37.18a *(1230a) अपेताः शत्रुभ्यो वयम् इति विषादो ऽयम् अफलः VidSrk_40.39a *(1371a) अप्य् अस्माद् अवतार एव भवतो नोन्मादभेरीरवः VidSrk_33.8c *(1026c) अप्य् उस्रैर् धवलीभवत्सु गिरिषु क्षुब्धो ऽयम् उन्मज्जता VidSrk_29.14c *(910c) अप्य् एतास् तु चिकीर्षयेव तपसां ताराक्षमाला दिशो VidSrk_27.6c *(863c) अप्य् एते सहकारसौरभमुचो वाचालिताः कोकिलैर् VidSrk_8.1c *(152c) अप्रत्याकलितप्रभावविभवे सर्वाश्रयाम्भोनिधौ VidSrk_33.2a *(1020a) अप्राप्तकेलिसुखयोर् अतिमानरुद्ध- VidSrk_21.52a *(686a) अप्रियाण्य् अपि कुर्वाणो VidSrk_49.33a *(1670a) अब्धिर् लङ्घित एव वानरभटैः किं त्व् अस्य गम्भीरताम् VidSrk_50.4c *(1701c) अभयम् अभयं देव ब्रूमस् तवासिलतावधूः VidSrk_32.14a *(1008a) अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं VidSrk_35.45a *(1192a) अभिनववधूरोषस्वादुः करीषतनूनपाद् VidSrk_13.12c *(317c) अभिन्नो ऽपि स्वामिन् न किम् असि समुद्रः स्वविषये VidSrk_41.80d *(1460d) अभिपतति घनं शृणोति गर्जाः VidSrk_33.65a *(1083a) अभिमुखपतयालुभिर् ललाटश्रमसलिलैर् अविधौतपत्रलेखः VidSrk_20.14a *(625a) अभिमुखे मयि संवृतम् ईक्षितं VidSrk_17.41a *(505a) अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् VidSrk_49.23b *(1660b) अभूमिः कोपानां ननु निरपराधः परिजनः VidSrk_21.36d *(670d) अभूमौ प्रत्याशा न हि फलति विघ्नं च कुरुते VidSrk_40.15d *(1347d) अभेदभाग् ईश्वरविश्वरूपयोः VidSrk_49.1b *(1638b) अभ्यर्णश्रीर् घननिधुवनक्लान्तिनिद्रान्तरेषु VidSrk_6.39b *(142b) अभ्यर्थनाय वचनं च वपुर् जरायै VidSrk_39.18b *(1321b) अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस् तत् पुनर् VidSrk_45.1c *(1542c) अभ्यासस्य किम् अस्त्य् अगोचरम् इति प्रत्याशया मोहितः VidSrk_16.70d *(453d) अभ्युक्ष्य बाष्पसलिलैर् निजदेहहव्यम् VidSrk_18.16b *(550b) अभ्युद्गते सकलधामनिधौ च तस्मिन्न् VidSrk_36.13c *(1205c) अभ्युद्यत्कवलग्रहप्रणयिनस् ते शल्लकीपल्लवास् VidSrk_33.106a *(1124a) अमन्दमणिनूपुरक्वणनचारुचारीक्रमं VidSrk_17.62a *(526a) अमी नेत्रानन्दं ददति चरणाचोटितमुखाः VidSrk_35.38b *(1185b) अमी पानकरङ्काभाः VidSrk_32.4c *(998c) अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी- VidSrk_34.15c *(1139c) अमी मन्दाराणां दवदहनसंदेहितधियो VidSrk_9.10c *(200c) अमीषां प्राणानां तुलितबिसिनीपत्रपयसां VidSrk_42.7a *(1467a) अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां VidSrk_3.5a *(29a) अमीषां मण्डलाभोगः VidSrk_16.80a *(463a) अमी स्वैरं स्वैरं मलयमरुतो वान्ति दिनजं VidSrk_34.19c *(1143c) अमुष्मिन्न् आरुह्य स्फटिकमयसर्वाङ्गसुभगे VidSrk_47.6c *(1582c) अमुष्मिन् संनद्धे जलमुचि समभ्यस्य कतिचित् VidSrk_10.51a *(265a) अमुं कालक्षेपं त्यज लजद गम्भीरमधुरैः VidSrk_33.11a *(1029a) अमृतम् अधरे तिर्यग्भूते विषं च विलोचने VidSrk_16.18d *(401d) अमृतसिक्तम् इवाङ्गम् इदं यदि भवति तन्वि तवाद्भुतवीक्षितैः VidSrk_17.23a *(487a) अम्ब द्विगुणगम्भीरे VidSrk_5.8c *(78c) अम्बरे कति तारकाः VidSrk_23.39d *(790d) अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान् VidSrk_50.20a *(1717a) अम्बा शेते ऽत्र वृद्धा परिणतवयसाम् अग्रणीर् अत्र तातो VidSrk_24.6a *(812a) अम्बेयं नेयम् अम्बा न हि खरकपिशं श्मश्रु तस्या मुखार्धे VidSrk_5.20a *(90a) अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु VidSrk_29.46c *(942c) अम्भः कर्दमताम् उपैति सहसा पङ्कद्रवः पांशुतां VidSrk_41.48a *(1428a) अम्भो गम्भीरनाभीकुहरकवलनोमुक्तपर्यस्तलोलत्- VidSrk_46.1c *(1563c) अम्भोद एव शरणं यदि निर्गुणस्य VidSrk_33.69d *(1087d) अम्भोधरश्यामदलप्रकाशम् VidSrk_10.45d *(259d) अम्भोधरात् पतति सम्प्रति वज्रघातः VidSrk_33.83d *(1101d) अम्भोधरावलिघनध्वनिर् अट्टहासः VidSrk_4.12d *(41d) अम्भोधरैः स्फुरितवीचिसहस्रपत्रम् VidSrk_36.2b *(1194b) अम्भोधेर् जलयन्त्रमन्दिरपरस्पन्दे ऽपि निद्राणयोः VidSrk_9.24a *(214a) अम्भोधेर् वडवामुखानलझलाज्वालोपगूढान्तरा VidSrk_10.18a *(232a) अम्भोनिधेर् अनवगीतगुणैकराशेर् VidSrk_33.91a *(1109a) अम्भोमुचां जलधयो यदि पूरयन्ति VidSrk_36.15d *(1207d) अम्भोमुचां सलिलम् उद्गिरतां निशीथे VidSrk_35.14a *(1161a) अम्भो रुणद्धि किम् उ सैकतसेतुबन्धः VidSrk_45.4d *(1545d) अम्भोरुहं वदनम् अम्बकम् इन्दुकान्तः VidSrk_18.4a *(538a) अयम् अयमयं किं च क्लाम्यत्य् असंस्मरणेन ते VidSrk_22.32c *(731c) अयम् उदयति मुद्राभञ्जनः पद्मिनीनाम् VidSrk_30.23a *(979a) अयम् उदयाचलैकचूडामणिर् अभिनवदर्पणो दिशाम् VidSrk_29.34c *(930c) अयम् उदेति करेण दिगङ्गनाः VidSrk_29.2c *(898c) अयम् उषसि विनिद्रद्राविडीतुङ्गपीन- VidSrk_34.20a *(1144a) अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकरसः VidSrk_16.44c *(427c) अयं काणः शुक्रो विषमचरणः सूर्यतनयः VidSrk_49.34a *(1671a) अयं जृम्भारम्भस्फटिकशुचिदन्तांशुनिचयो VidSrk_16.66c *(449c) अयं ते विद्रुमच्छायो VidSrk_17.28a *(492a) अयं त्व् आकूतज्ञः परिणतिपरामर्शकुशलः VidSrk_21.22c *(656c) अयं धारावाहस् तडिद् इयम् इयं दग्धकरका VidSrk_22.9a *(708a) अयं धूर्तो मायाविनयमधुराद् अस्य चरितात् VidSrk_21.51a *(685a) अयं नन्दी संध्यासमयकृतकृत्यव्यवसितिस् VidSrk_27.9c *(866c) अयं निजः परो वेति VidSrk_37.29a *(1241a) अयं मा भूत् कश्चित् प्रतनुमतिकिर्मीरितमनः- VidSrk_42.46c *(1506c) अयं मुग्धे चन्द्रः किम् इति मयि तापं प्रकटयत्य् VidSrk_22.39c *(738c) अयं लोकन्मुक्तावलिकिरणमालापरिकरः VidSrk_17.8a *(472a) अयं वाराम् एको निलय इति रत्नाकर इति VidSrk_33.7a *(1025a) अयं स भुवनत्रयप्रथितसंयमः शंकरो VidSrk_14.1a *(323a) अयाच्यो नार्तानाम् अनुपकरणीयो न महताम् VidSrk_40.30d *(1362d) अयि पिबत चकोराः कृत्स्नम् उन्नामिकण्ठक्रमसरलितचञ्चच्चञ्चवश् चन् VidSrk_23.49a *(800a) अयि पुरारि परुन्मलयानिला ववुर् अमी जगुर् एव च कोकिलाः VidSrk_15.48a *(381a) अये किंचिद्वक्रे त्वयि सुभग सर्वे कथम् अमी VidSrk_18.20c *(554c) अये पश्यावस्थाम् अकरुणसमीरव्यतिकर- VidSrk_33.11c *(1029c) अये मुक्तारत्न प्रसर बहिर् उद्द्योतय गृहान् VidSrk_33.1a *(1019a) अरतिर् इयम् उपैति मां न निद्रा VidSrk_22.24a *(723a) अरत्नालोकसंहार्यम् VidSrk_49.31c *(1668c) अर्कालोकः क्रियाद् वो मुदम् उदयशिरश्चक्रवालालवालाद् VidSrk_7.4c *(151c) अर्चिर्मालाकरालाद् दिवम् अभिलिहतो दाववह्नेर् अदूराद् VidSrk_35.40a *(1187a) अर्चिष्मन्ति विदार्य वक्त्रकुहराण्य् आ सृक्कणो वासुकेस् VidSrk_5.25a *(95a) अर्चिस् तिग्मांशुरोचिर् गगनमलिनिमा कज्जलं दह्यमाना VidSrk_41.77c *(1457c) अर्णवः फेनचन्दनम् VidSrk_29.39b *(935b) अर्थाभावे मृदुता काठिन्यं भवति चार्थबाहुल्ये VidSrk_42.57a *(1517a) अर्थिभ्यः प्रददौ नवेन्दुविशदान्य् अस्थीनि पद्माकरः VidSrk_49.20d *(1657d) अर्थिभ्यो वसु वर्षता पुनर् असौ संरूढरत्नाङ्कुर- VidSrk_46.9c *(1571c) अर्थो न सम्भृतः कश्चिन् VidSrk_42.52a *(1512a) अर्धावदग्धगलदङ्गरसावसिक्तम् VidSrk_22.8c *(707c) अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां VidSrk_19.31c *(589c) अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण VidSrk_10.44a *(258a) अर्धोरुकं त्रुटति पुत्रि तव क्षणेन VidSrk_15.10d *(343d) अलकेषु चूर्णभासः स्वेदलवाभान् कपोलफलकेषु VidSrk_10.31a *(245a) अलम् अतिचपलत्वात् स्वप्नमायोपमत्वात् VidSrk_17.13a *(477a) अलसमधुरैर् लीलातन्त्रैस् तयार्धविलोकितैः VidSrk_17.66d *(530d) अलसयति गात्रम् अधिकं भ्रमयति चेतस् तनोति संतापम् VidSrk_17.32a *(496a) अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैर् VidSrk_17.18a *(482a) अलसवलितैः प्रेमार्द्रार्द्रैर् निमेषपराङ्मुखैः VidSrk_17.44a *(508a) अलंकारः शङ्काकरनरकपालः परिकरः VidSrk_40.12a *(1344a) अलीकव्यामुक्तप्रचुरकबरीबन्धनमिषाद् VidSrk_16.66a *(449a) अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां VidSrk_42.4c *(1464c) अलीनां मालाभिर् विरचितजटाभारमहिमा VidSrk_34.10a *(1134a) अवगाढेव गम्भीर- VidSrk_50.25c *(1722c) अवचनं वचनं प्रियसंनिधाव् VidSrk_17.38a *(502a) अवताद् वो हरगुहयोर् उभयपरित्राणकातरता VidSrk_4.37b *(66b) अवनम्रमुखि व्यक्तम् VidSrk_16.76c *(459c) अवन्ध्या च ख्याता भुवि कथम् अगम्या कविवृषैः VidSrk_50.28c *(1725c) अवयवावरणं च यद् अञ्चल- VidSrk_17.38c *(502c) अवश्यं को ऽपि त्वद्गुणपरिचयाकृष्टहृदयो VidSrk_33.55c *(1073c) अवश्यं यातरश् चिरतरम् उषित्वापि विषया VidSrk_48.24a *(1617a) अवस्थाम् आपन्ना मदनदहनोद्दाहविधुराम् VidSrk_22.17c *(716c) अवस्थेयं स्थाणोर् अपि भवति यत्रामरगुरोर् VidSrk_40.12c *(1344c) अवार्यं सूर्यरश्मिभिः VidSrk_49.31d *(1668d) अविकारिणम् अपि सज्जनम् अनिशम् अनार्यः प्रबाधते ऽत्यर्थम् VidSrk_40.26a *(1358a) अविघ्नं हेरम्बो भवदघविघातं घटयतु VidSrk_5.23d *(93d) अविचलितकपोलं जल्पतोश् च क्रमेण VidSrk_19.40b *(598b) अविदितगतयामा रात्रिर् एव व्यरंसीत् VidSrk_19.40d *(598d) अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् VidSrk_50.21a *(1718a) अविन्यवतीनिर्विच्छेदस्मरव्ययदायिनः VidSrk_24.3c *(809c) अविविक्ताव् अतिस्तब्धौ VidSrk_43.10a *(1527a) अविवेकि कुचद्वयम् VidSrk_16.54b *(437b) अवोचद् यं पश्येत्य् अवतु स शिवः सा च गिरिजा VidSrk_4.18c *(47c) अव्यक्तहूंकृतिचलत्कुचमण्डलायास् VidSrk_23.35c *(786c) अव्याद् वो वलिकाङ्घ्रिपातविचलद्भूगोलहेलोन्मुख- VidSrk_5.13a *(83a) अव्याद् वो हतदेवदुन्दुभिघनध्वानातिरिक्तस् तयोर् VidSrk_5.1c *(71c) अव्याल मारयति कापि भुजङ्गभङ्गिः VidSrk_18.12d *(546d) अव्याहतं मुरजितः कृतकप्रसुप्तम् VidSrk_6.18d *(121d) अशिथिलपरिरम्भव्यापृतैकैकदोष्णोर् VidSrk_19.40c *(598c) अशिथिलपरिस्पन्दः कुन्दे तथैव मधुव्रतो VidSrk_8.8a *(159a) अशोके शोकार्तः किम् असि बकुले ऽप्य् आकुलमना VidSrk_33.56a *(1074a) अश्रेयांसि क्षिणोति त्रिपुरहरशरोद्गारजन्मानलो वः VidSrk_4.38d *(67d) अश्रेयो व्यस्यताद् वस् त्रिनयननयनोपान्तवान्तो हुताशः VidSrk_4.22d *(51d) असज्जनात् कस्य भयं न जायते VidSrk_38.5b *(1258b) असज्जनाश् चेन् मधुरैर् वचोभिः VidSrk_38.40a *(1293a) असद्वृत्तो नायं न च सखि गुणैर् एष रहितः VidSrk_21.24a *(658a) असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनुधनः VidSrk_37.1a *(1213a) असरलजनाश्लेषक्रूरस् तुषारसमीरणः VidSrk_13.12d *(317d) असह्यः सह्येत प्रियविरहदाहव्यतिकरः VidSrk_49.57d *(1694d) असंज्ञाः खल्व् एते जलशिखरमरुद्धूमनिचयाः VidSrk_33.53c *(1071c) असंतुष्टं चेतः कुलिशकठिनं जीवितम् इदं VidSrk_42.43c *(1503c) असंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः VidSrk_33.56d *(1074d) असारं संसारं परिमुषितरत्नं त्रिभुवनं VidSrk_16.22a *(405a) असाव् अस्याः स्पर्शो वपुषि बलहश् चन्दनरसः VidSrk_16.44b *(427b) असाव् अहं लोहमयी स यस्याः VidSrk_22.25a *(724a) असाव् एकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन् VidSrk_29.13a *(909a) असितभुजगशिशुवेष्टितम् अभिनवम् आभाति केतकीकुसुमम् VidSrk_10.33a *(247a) असितसिचयप्रान्तभ्रान्त्या मुहुर् मुहुर् उत्क्षिपञ् VidSrk_6.44c *(147c) असिन्दूरेण सीमन्तो VidSrk_41.49a *(1429a) असौ गतः सौगत एव यस्मात् VidSrk_22.7a *(706a) असौ नास्तीवेन्दुः क्वचिद् अपि रविः प्रोषित इव VidSrk_10.48a *(262a) असौ बिभ्रत्ताम्रत्विषम् उदयशैलस्य शिरसि VidSrk_29.42a *(938a) असौ समालोकितकाननान्तरे VidSrk_29.50a *(946a) अस्तव्यास्तान् क्रमततगतीन् पत्रिमालातरङ्गान् VidSrk_27.8a *(865a) अस्तंगतभारविरवि कालवशात् कालिदासविधुविधुरम् VidSrk_50.9a *(1706a) अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि VidSrk_27.6a *(863a) अस्ताद् ददौ झगिति झम्पमयं पयोधौ VidSrk_30.15d *(971d) अस्ताद्रिशिरोविनिहितरविमण्डलसरसयावघट्टाङ्कम् VidSrk_27.23a *(880a) अस्ति भयम् अस्ति कौतुकम् अस्ति च मन्दाक्षम् अस्ति चोत्कण्ठा VidSrk_15.35a *(368a) अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो VidSrk_6.1a *(104a) अस्तोपधानविनिहितरविबिम्बशिरोनिकुञ्चितदिगङ्गः VidSrk_27.26a *(883a) अस्त्य् अन्यस् तु स संनिवेशशिशिरः शब्दार्थयोः संगमो VidSrk_50.11c *(1708c) अस्त्य् अन्यो ऽपि प्रलयरजनीसंनिपाते ऽप्य् अनिद्रो VidSrk_36.20c *(1212c) अस्थानं गुणिनो गताः VidSrk_42.26b *(1486b) अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् VidSrk_40.24a *(1356a) अस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः VidSrk_44.5d *(1532d) अस्मत्संकथयैव पार्थिवसुतः सम्प्रत्य् अयं लज्जते VidSrk_41.53b *(1433b) अस्माकम् इवोच्छ्वासा दिवसा दीर्घाश् च तप्ताश् च VidSrk_23.31b *(782b) अस्माकं तु मनोरथोपरचितप्रासादवापीतट- VidSrk_42.1c *(1461c) अस्माकं तु विदीर्णदण्डितपटीप्रच्छादितोद्घाटित- VidSrk_13.7c *(312c) अस्मादृशां नूनम् अपुण्यभाजां VidSrk_42.29a *(1489a) अस्मान् मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां VidSrk_36.5c *(1197c) अस्माभिश् चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं VidSrk_42.47a *(1507a) अस्मिन् ईषद्वलितविततस्तोकविच्छिन्नभुग्नः VidSrk_35.27a *(1174a) अस्मिन् पापाहम् एका कतिपयदिवस्प्रोषितप्राणनाथा VidSrk_24.6c *(812c) अस्मिन् वृद्धवनेचरीकरतलैर् दत्ताः सपञ्चाङ्गुलाः VidSrk_35.43a *(1190a) अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्य् अभूद् VidSrk_45.5c *(1546c) अस्या मुखम् अभूद् ध्रुवम् VidSrk_16.14b *(397b) अस्या यज् जघनं घनं च कलया प्रत्यङ्गम् एणीदृशः VidSrk_15.47c *(380c) अस्यास् तुङ्गम् इव स्तनद्वयम् इदं निम्नेव नाभिः स्थिता VidSrk_17.29a *(493a) अस्यास् त्रिवलिबन्धेन VidSrk_16.10c *(393c) अस्याः सर्गविधौ प्रजापतिर् अभूच् चन्द्रो नु कान्तिप्रदः VidSrk_16.73a *(456a) अस्योदयात् प्रभृति वाञ्छति दानपात्रं VidSrk_41.68c *(1448c) अस्रस्रोतस्य् अजस्रस्रुतबहलवसा वासविस्रे स्वनन्ति VidSrk_44.9d *(1536d) अहम् अपि चन्दनपङ्कैर् अङ्कम् अनङ्कं करिष्यामि VidSrk_29.10b *(906b) अहम् इव शून्यम् अरण्यं वयम् इव तनुतां गतानि तोयानि VidSrk_23.31a *(782a) अहम् इह स्थितवत्य् अपि तावकी VidSrk_49.11a *(1648a) अहर् वा रात्रिर् वा द्वयम् अपि विलुप्तप्रविचयं VidSrk_10.48c *(262c) अहल्यासुत्राम्णोः क्षणिकम् इव तत् संगतम् अभूत् VidSrk_24.8d *(814d) अहह कष्टम् अपण्डितता विधेः VidSrk_42.13d *(1473d) अहंकारः को ऽयं कतिपयमणिग्रावगुडकैः VidSrk_33.104b *(1122b) अहेर् इव पयःकणाः VidSrk_38.27b *(1280b) अहो किम् अपि चित्राणि VidSrk_37.19c *(1231c) अहो दिव्यं चक्षुर् वहसि तव सापि प्रणयिनी VidSrk_21.35a *(669a) अहो दौर्गत्यम् एतयोः VidSrk_39.27d *(1330d) अहो धनुषि नैपुण्यं VidSrk_14.8a *(330a) अहो न सदृशी वृत्तिस् VidSrk_38.10c *(1263c) अहो मोहः को ऽयं शतमखमुखानां सुमनसां VidSrk_16.49c *(432c) अहो विततम् ऊर्जितं भरसहं च सिन्धोर् वपुः VidSrk_36.12d *(1204d) अहो सारङ्गाक्ष्यास् तरुणिमनि गाढः परिचयः VidSrk_15.42d *(375d) अहो सुमनसां वृत्तिर् VidSrk_37.20c *(1232c) अंसौ पृष्ठम् उरः सपक्षतितलं गाढं स्पृशन्तो मुहुः VidSrk_10.24b *(238b) आकण्ठार्पितकञ्चुकाञ्चलम् उरो हस्ताङ्गुलीमुद्रणा- VidSrk_15.15a *(348a) आकपोलतललोलकुन्तलाः संचरन्ति तव वैरियोषितः VidSrk_41.62b *(1442b) आकम्पकानि शिरसश् च महाकवीनां VidSrk_0.1c *(1c) आकर्णयन्ति करिणो ऽर्धनिमीलिताक्षा VidSrk_35.14c *(1161c) आकर्णान्तविसर्पिणः कुवलयच्छायामुषश् चक्षुषः VidSrk_17.2a *(466a) आकर्षकद्रावकचुम्बकेषु VidSrk_22.25c *(724c) आकल्पं धरणीभरोद्वहनतः संकोचखिन्नात्मनो VidSrk_33.87c *(1105c) आकारमात्रमसृणेन विचेष्टितेन VidSrk_21.1c *(635c) आकीर्णे व्योम्नि सर्पसमदगजघटाकुम्भसिन्दूरपूरैः VidSrk_41.2b *(1382b) आकुब्जीकृतपृष्ठम् उन्नतवलद्वक्त्राग्रपुच्छं भयाद् VidSrk_35.16a *(1163a) आकृष्टं सहजाभिजात्यकलनात् प्रेम्णा पुरः प्रेरितं VidSrk_17.26c *(490c) आकृष्टा कबरीषु गाढम् अधरे सीत्कुर्वती खण्डिता VidSrk_21.43b *(677b) आकृष्टे जघनांशुके कृतम् अधःसंसक्तम् ऊरुद्वयम् VidSrk_19.12b *(570b) आकृष्यादाव् अमन्दग्रहम् अलकचयं वक्त्रम् आसज्य वक्त्रे VidSrk_24.14a *(820a) आक्रन्दाः स्तनितैर् विलोचनजलान्य् अश्रान्तधाराम्बुभिस् VidSrk_10.26a *(240a) आक्रान्तं महिषीभिर् एव शयनं त्वद्विद्विषां मन्दिरे VidSrk_41.23c *(1403c) आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा VidSrk_38.49a *(1302a) आखुभ्यः किं खलैर् ज्ञातं खलेभ्यः किम् अथाखुभिः VidSrk_38.11a *(1264a) आगस्कारिण्य् अहम् इह यया जीवितं त्वद्वियोगे VidSrk_21.9c *(643c) आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस् तुरङ्गः VidSrk_35.20a *(1167a) आचरति स्मृतिबाह्यं जाता सा बौद्धबुद्धिर् इव VidSrk_18.10b *(544b) आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः VidSrk_8.38c *(189c) आजन्म केलिभवनं यद् भीतैर् उज्झितं विपिनम् VidSrk_33.95b *(1113b) आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः VidSrk_33.10a *(1028a) आजन्मानुगते ऽप्य् अस्मिन् VidSrk_42.53a *(1513a) आजानूद्धृतनूपुरा करतलेनाछाद्य नेत्रे भृशं VidSrk_24.20c *(826c) आ ज्ञातं मधुलम्पटैर् मधुकरैर् आबद्धकोलाहले VidSrk_23.9c *(760c) आज्ञाम् एव मुनेर् निधाय शिरसा विन्ध्याचल स्थीयताम् VidSrk_33.105a *(1123a) आढ्यराजकृतारम्भैर् VidSrk_50.38a *(1735a) आढ्यं भविष्णुर् अयम् अम्बरम् आवृणोति VidSrk_29.49d *(945d) आढ्यान् निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः VidSrk_11.27a *(292a) आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन VidSrk_49.25a *(1662a) आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्काद् VidSrk_44.3c *(1530c) आत्तः पाणियुगोदरेण करश्रेण्या श्रियालम्भितः VidSrk_6.8b *(111b) आत्ते वाससि रोद्धुम् अक्षमतया दोःकन्दलीभ्यां स्तनौ VidSrk_19.10a *(568a) आत्मज्ञानविवेकनिर्मलधियः कुर्वन्त्य् अहो दुष्करं VidSrk_48.11a *(1604a) आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः VidSrk_16.59c *(442c) आत्मनावैति ते लोकः VidSrk_37.39c *(1251c) आत्मनैवात्मकथका VidSrk_39.28c *(1331c) आत्मन्य् आत्मानम् एव व्यपगतकरणं पश्यतस् तत्त्वदृष्ट्या VidSrk_4.28c *(57c) आत्मव्यापारगुर्वी जनितजललवा जृम्भितैः साङ्गभङ्गैः VidSrk_6.30b *(133b) आत्मा निवेद्यम् इतरव्रतसारजेत्रीं VidSrk_14.11c *(333c) आत्मैव सङ्गरमुखे निजमण्डलाग्र- VidSrk_41.72c *(1452c) आत्मोद्धतैर् अपिरजोभिर् अलङ्घनीया VidSrk_35.18c *(1165c) आदाय वारि परितः सरितां शतेभ्यः VidSrk_33.23a *(1041a) आ दृष्टिप्रसरात् प्रियस्य पदवीम् उद्वीक्ष्य निर्विण्णया VidSrk_22.29a *(728a) आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता VidSrk_31.3a *(983a) आदौ वितत्य चरणौ विनमय्य कण्ठम् VidSrk_35.21a *(1168a) आदौ विस्मयनिस्तरङ्गम् अनु च प्रेङ्खोलितं साध्वसैर् VidSrk_17.26a *(490a) आदौ शुष्यति संकुचत्य् अनु ततश् चूर्णत्वम् आदद्यते VidSrk_18.19c *(553c) आद्यकुलोपनिमन्त्रणसुहितद्विजदुःसहोष्माणः VidSrk_11.26b *(291b) आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर- VidSrk_47.3a *(1579a) आधाराः प्लुतबालशैवलदलच्छेदावकीर्णोर्मयः VidSrk_9.16c *(206c) आधारीकृतकूर्मपृष्ठकषणक्षीणोरुमूलो ऽधुना VidSrk_47.3c *(1579c) आधुन्वन्न् उपभुक्तम् उक्तमुरलातोयोर्मिमालाजडः VidSrk_34.8b *(1132b) आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कम् अङ्कस्थिताः VidSrk_42.1b *(1461b) आनन्दोत्तरलस्य पुष्पधनुषस् तत्कालनृत्योत्सव- VidSrk_16.16c *(399c) आनीलचूचुकशिलीमुखम् उद्गतैक- VidSrk_16.51a *(434a) आन्दोलितास् तु नमनस्पृहया परेण VidSrk_37.7c *(1219c) आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् VidSrk_37.33a *(1245a) आपाण्डुपीवरपयोधरम् उद्वहन्ती VidSrk_11.12c *(277c) आपाण्डुः करपल्लवे च निभृतं शेते कपोलस्थली VidSrk_22.43c *(742c) आपातमात्ररसिके सरसीरुहस्य VidSrk_49.32a *(1669a) आपातरम्या विषयाः VidSrk_48.32c *(1625c) आपातालविलग्नपीवरवपुर् जानाति मन्थाचलः VidSrk_50.4d *(1701d) आपीनप्रविसारितोरुविकटैः पश्चार्धभागैर् गुरुर् VidSrk_11.14a *(279a) आपीयमानम् असकृद् भ्रमरायमाणैर् VidSrk_36.2a *(1194a) आपुङ्खाग्रम् अमी शरा मनसि मे मग्नाः समं पञ्च ते VidSrk_23.20a *(771a) आप्यायमानजघनस्थलपीड्यमानम् VidSrk_15.10c *(343c) आबद्धभीमभृकुटीस्थपुटं ललाटं VidSrk_41.72a *(1452a) आबाल्याधिगमान् मयैव गमितः कोटिं पराम् उन्नतेर् VidSrk_41.53a *(1433a) आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः VidSrk_1.1a *(2a) आभाति यो दशनशून्यमुखैकदेश- VidSrk_5.24c *(94c) आभासन्ते वद धवलितं किं यशोभिस् त्वदीयैः VidSrk_32.24d *(1018d) आभोगिनः किम् अपि सम्प्रति वासरान्ते VidSrk_12.11a *(303a) आमग्नानां त्रिवलिवलयच्छद्मना भान्ति मुद्राः VidSrk_17.9d *(473d) आमन्थिनीकलश एष सदुग्धसिन्धुर् VidSrk_33.71a *(1089a) आमुद्रन्तस् तम इव सरःसीम्नि सम्भूय पङ्कं VidSrk_30.21a *(977a) आमृश्य स्तनमण्डलं प्रतिमुहुः संचुम्ब्य गण्डस्थलीं VidSrk_41.61a *(1441a) आमृष्टं करभय केशरसटाभारावलग्नं रजः VidSrk_17.48d *(512d) आमृष्टो मुहुर् ईक्षितो मुहुर् अभिघ्रातो मुहुर् लोठितः VidSrk_8.4c *(155c) आमोदते कुमुदम् अम्भसि पल्वलस्य VidSrk_11.15d *(280d) आमोदम् उल्बणम् अकृत्रिमम् उद्वहन्ति VidSrk_16.31c *(414c) आमोदिना समधुना परिधूसरेण VidSrk_24.15a *(821a) आमोदैस् ते दिशि दिशि गतैर् दूरम् आकृष्यमाणाः VidSrk_33.60a *(1078a) आयसवलयाकंकृतविषाणम् इव दन्तिनः पतितम् VidSrk_10.33b *(247b) आयाते दयिते मरुस्थलभुवाम् उल्लङ्घ्य दुर्लङ्घ्यतां VidSrk_17.48a *(512a) आयातो भवतो ऽपि दास्यति पिता ग्रैवेयकं वाससी VidSrk_39.11b *(1314b) आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः VidSrk_8.1d *(152d) आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति VidSrk_33.48a *(1066a) आयान्तीं शरदं किरन्ति रभसाल् लाजैर् इवाशाङ्गनाः VidSrk_11.4b *(269b) आयासितास्मि सखि तेन दिवावसाने VidSrk_24.15c *(821c) आयुःकर्म समापयन्ति धिग् अमूर् मध्ये ऽह्नि शून्या दिशः VidSrk_31.5d *(985d) आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी VidSrk_8.1a *(152a) आरक्तैर् नवपल्लवैर् विटपिनो नेत्रोत्सवं तन्वते VidSrk_8.23a *(174a) आरब्धे दयितामुखप्रतिसमे निर्मातुम् अस्मिन्न् अपि VidSrk_16.59a *(442a) आरम्भगुर्वी क्षयिणी क्रमेण VidSrk_38.24a *(1277a) आरम्भरमणीयानि VidSrk_38.34a *(1287a) आरात् सुप्तस्य वीर त्वदरिवरपुरद्वारि नीहारकाले VidSrk_41.29b *(1409b) आराद् वीक्ष्य विपक्वसाक्रमकृतक्रोधस्फुरत्कन्धरं VidSrk_35.11c *(1158c) आरूढस्य भरेण यौवनम् इव ध्वान्तस्य नक्तं मुखे VidSrk_28.10c *(894c) आरूढः को न कम्पते VidSrk_40.46d *(1378d) आरोप्य प्रचलाङ्गुलीकिशलये म्लानं गुणास्फालने VidSrk_45.9c *(1550c) आरोहवल्लीभिर् इवाम्बुधारा- VidSrk_10.45a *(259a) आर्द्राणि कुङ्कुमरुचीनि विलासिनीनाम् VidSrk_20.9c *(620c) आर्द्रां कण्ठे मुखाब्जस्रजम् अवनमयत्य् अम्बिका जातुलम्बां VidSrk_5.6a *(76a) आर्द्रेन्धनं तद् इव भस्मकणानुयातम् VidSrk_22.8d *(707d) आलस्याद् अविमुञ्चता गिरिगुहां सिंहेन निद्रालुना VidSrk_33.17c *(1035c) आलिङ्गने ऽपि न निषधति चुम्बने ऽपि VidSrk_21.55b *(689b) आलिङ्गन् पवन मम स्पृशाङ्गम् अङ्गम् VidSrk_23.3d *(754d) आलिङ्गन् यो ऽवधूतस् त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः VidSrk_4.20c *(49c) आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं VidSrk_4.32c *(61c) आलोक्यात्मन एव मारसुभटः पर्यस्तधैर्योदयः VidSrk_1.10d *(11d) आवर्तितैर् उडुभिर् एव भृतो ऽयम् इन्दुः VidSrk_29.20d *(916d) आवाति स्फुटितप्रियङ्गुसुरभिर् नीहारवारिच्छलात् VidSrk_12.4a *(296a) आविर्गन्धशिलीन्ध्रलोध्रकुसुमस्मेरा वनानां गतिः VidSrk_10.3d *(217d) आविष्कुर्वन् प्रणयपिशुनं सौरभं चन्दनस्य VidSrk_34.14b *(1138b) आवृणोति विवृणोति चेक्षते VidSrk_20.4c *(615c) आवृण्वाना झगिति जघनं मद्दुकूलाञ्चलेन VidSrk_19.31a *(589a) आवृत्तवृन्तशतपत्रनिभं वहन्त्या VidSrk_17.19b *(483b) आवृत्तालातलीलां रचयति रयतो मण्डलं तिग्मधाम्नः VidSrk_7.1b *(148b) आशाच्छेदिनि दूति बान्धवजनस्याज्ञातपीडागमे VidSrk_25.1c *(837c) आश्चर्यम् ऊर्जितम् इदं किम् उ किं मदीय VidSrk_16.7a *(390a) आश्चर्यं कलशोद्भवः स जलधिर् यस्यैकहस्तोदरे VidSrk_36.17c *(1209c) आश्चर्यं गगनस्य को ऽपि महिमा सर्वैर् अमीभिः स्थितैर् VidSrk_36.1c *(1193c) आश्चर्यं वडवानलः स भगवान् आश्चर्यम् अम्भोनिधिर् VidSrk_36.6a *(1198a) आश्यानसैकततरङ्गपरंपराणि VidSrk_11.24b *(289b) आश्रयाशः कृष्णवर्त्मा VidSrk_38.31a *(1284a) आश्लिष्यन्मधुलम्पटालिनिवहस्योच्चैर् मिथश् चुम्बनैर् VidSrk_1.11c *(12c) आश्लेषचुम्बनरतोत्सवकौतुकानि VidSrk_19.48a *(606a) आश्लेषम् अर्पय मदर्पितपूर्वम् उच्चैर् VidSrk_21.37c *(671c) आश्लेषेण पयोधरप्रणियिनीं प्रत्यादिशन्त्या दृशं VidSrk_21.56a *(690a) आश्लेषे प्रथमं क्रमाद् अपहृते हृद्ये ऽधरस्यार्पणे VidSrk_19.47a *(605a) आश्वासनं यद् अवकृष्टम् अभून् महर्षे VidSrk_33.91c *(1109c) आश्वास्य पर्वतकुलं तपनोष्मतप्तं VidSrk_33.80a *(1098a) आसज्याभुग्नकण्ठो मुखम् उरसि सटां धूलिधूम्रां विधूय VidSrk_35.19b *(1166b) आसाद्य भिन्नसमयस् त्रिदशोद्धृतानि VidSrk_29.38b *(934b) आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा VidSrk_10.6a *(220a) आसारोदकमत्तकीटपटलीक्वाणोत्तरा रात्रयः VidSrk_10.38d *(252d) आसारोपरमे प्रगाढतिमिराः किम् ईरयन्त्यो निशाः VidSrk_10.20a *(234a) आसीद् अद्भुतमौलिरत्नमिलितां व्यात्ताननच्छायिकाम् VidSrk_1.10c *(11c) आसीद् उप्तं यद् एतद् रणभुवि भवता वैरिमातङ्गकुम्भान् VidSrk_32.12a *(1006a) आसीद् विवृत्तवदना च विमोचयन्ती VidSrk_17.49c *(513c) आसृक्कान्तविदारिताननपुटः पारावतो जृम्भते VidSrk_35.6d *(1153d) आस्कन्धावधि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना VidSrk_45.5a *(1546a) आस्तां दूरेण विश्लेषः VidSrk_19.26a *(584a) आस्तां सकण्टकम् इदं वसुधाधिपत्यं VidSrk_48.13a *(1606a) आस्ते केवलम् अब्जिनीकिसलयप्रस्तारिशय्यातले VidSrk_22.46c *(745c) आस्थानीभवनं वसन्तनृपतेर् देवस्य चेतोभुवः VidSrk_49.42c *(1679c) आस्फालयति मृदङ्गं तदनु घनो ऽयं महाकालः VidSrk_10.30b *(244b) आस्वाद्य स्वयम् एव वच्मि महतीर् मर्मच्छिदो वेदना VidSrk_42.2a *(1462a) आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा VidSrk_22.4a *(703a) आहूयातिरसेन कर्षकजनान् आबद्धकोलाहलाः VidSrk_12.8b *(300b) आहो क्षोभं व्रजेयुः क्वचिद् अपि समये दैवयोगात् तदानीं VidSrk_33.30c *(1048c) आहो रिक्तः कथम् अपि भवेद् एष दैवात् तदानीं VidSrk_42.50c *(1510c) आहो शुष्यति दैवदृष्टिवलनाद् अम्भोभिर् अम्भोमुचः VidSrk_33.29c *(1047c) आः किं छद्मविदग्धमानिनि मयि ब्रूषे पुरोभागिनि VidSrk_20.21c *(632c) इक्षुत्वक्क्षोदसाराः शकटसरणयो धीरधूलीपताकाः VidSrk_11.17a *(282a) इच्छोचितं किम् अपि वक्तुम् अशक्नुवत्याः VidSrk_23.35b *(786b) इतरद् अप्य् असद् एव विवेकिनाम् VidSrk_42.32b *(1492b) इतश् च वडवानलः सह समस्तसंवर्तकैर् VidSrk_36.12c *(1204c) इतश् च शरणागताः शिखरिपक्षिणः शेरते VidSrk_36.12b *(1204b) इतस् तु क्षाराब्धेर् जरठमकरक्षुण्णपयसो VidSrk_33.51c *(1069c) इतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत्- VidSrk_20.22a *(633a) इति चिरसुखप्राप्तः किंचिन्निमीलितलोचनो VidSrk_48.22c *(1615c) इति जनितविरोधाद् भूतकोपाद् इवायं VidSrk_16.27c *(410c) इति तु नियतं नारीरूपः स लोकदृशां प्रियस् VidSrk_18.23c *(557c) इति दिनशतप्राप्यं देशं प्रियस्य यियासतो VidSrk_17.68c *(532c) इति ध्यात्वा हृष्यन् क्षणम् अथ विघूर्णन् क्षणम् अहो VidSrk_48.10c *(1603c) इति नवहरिणाक्ष्याः कान्तिम् आलोकयन्तो VidSrk_16.48c *(431c) इति निगदति नाथे तिर्यग् आमीलिताक्ष्या VidSrk_21.44c *(678c) इति निरस्तसमस्तसुखान्वयः VidSrk_42.32c *(1492c) इति प्रश्नश्रद्धाकुलितम् इव कर्णान्तिकम् अगान् VidSrk_41.79c *(1459c) इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः VidSrk_37.11c *(1223c) इति भेदे ऽपि दर्शिते VidSrk_25.6b *(842b) इति मे मे कुर्वन्तं पशुम् इव बद्ध्वा नयति कालः VidSrk_48.30b *(1623b) इति यदि शतकृत्वस् तत्त्वम् आलोकयामस् VidSrk_17.13c *(477c) इति विततविचित्राश्चर्यसंकल्पशिल्पो VidSrk_14.3c *(325c) इति विषमे हरिणाक्ष्या वपुषि नवे क इह न स्खलति VidSrk_15.46b *(379b) इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो VidSrk_48.21c *(1614c) इति सरभसं मानाटोपाद् आदीर्य वचस् तया VidSrk_21.32c *(666c) इति सुचरितैर् बिभ्रद् रूपं चिरंतनभूभुजां VidSrk_41.37c *(1417c) इतीमं व्यामोहं परिहर विचित्राः शृणु कथा VidSrk_38.25c *(1278c) इतीमाम् उद्भूतां स्फुटम् अनुपपत्तिं मनसि मे VidSrk_23.34c *(785c) इतीव दुष्ट्या परिदेविते मुहुः VidSrk_24.11c *(817c) इतीव प्रत्यङ्गप्रथितमदनाग्निं कृशतनुर् VidSrk_22.9c *(708c) इतीव शीतद्युतिर् आत्मबिम्बं VidSrk_16.75c *(458c) इतीवैनान् नूनं य इह सुमनोस्त्रत्वम् अनयत् VidSrk_1.15c *(16c) इतो दावज्वालः स्थलभुव इतो जालजटिला VidSrk_42.48a *(1508a) इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः VidSrk_20.22c *(633c) इतो ऽप्य् अग्रे तिष्ठत्य् अयम् अजगरो विस्तृतमुखः VidSrk_42.48c *(1508c) इतो वसति केशवः पुरम् इतश् च तद्विद्विषाम् VidSrk_36.12a *(1204a) इतो व्याधो धावत्य् अयम् अनुपदं वक्रितधनुः VidSrk_42.48b *(1508b) इतो ऽस्त्य् एष श्रीमान् अविरलम् इदानीं मुकुलितः VidSrk_8.36c *(187c) इत्तभ्रमो यद् अयम् इन्दुर् अनम्बरे ऽपि VidSrk_16.7b *(390b) इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं VidSrk_48.26c *(1619c) इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बो ऽम्बुधेः VidSrk_41.53c *(1433c) इत्थं जल्पति सम्भ्रमोल्बणमुखे सुग्रीवराजे मुहुस् VidSrk_45.13c *(1554c) इत्थं तद् भुवि नास्ति यत्र विधिना नोपायचिन्ता कृता VidSrk_38.4c *(1257c) इत्थं दैत्याधिराजं निजनखकुलिशैर् जघ्निवान् यः स वो ऽव्यात् VidSrk_6.25d *(128d) इत्थं न किंचिद् अपि चारु मृगाधिपस्य VidSrk_33.73c *(1091c) इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसा VidSrk_6.34c *(137c) इत्थं निर्वचनीकृतो गिरिजया शम्भुश् चिरं पातु वः VidSrk_4.6d *(35d) इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः VidSrk_6.6d *(109d) इत्थं बाला मां प्रत्य् अनवरतम् इन्दीवरदल- VidSrk_48.27a *(1620a) इत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः VidSrk_5.5d *(75d) इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरं VidSrk_37.10c *(1222c) इत्थं यद्वदनस्तनद्वयवलद्रोमावलीषु भ्रमः VidSrk_6.23c *(126c) इत्थं यस्य वियोगयोगविधुरं मुग्धे तवेदं वपुर् VidSrk_22.22c *(721c) इत्थं वृद्धपरम्परापरिणतैर् यस्मिन् वचोभिर् मुनीन् VidSrk_47.10c *(1586c) इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः VidSrk_6.28c *(131c) इत्थं श्रिया कुपितयेव रिपून् व्रजन्त्या VidSrk_46.6c *(1568c) इत्थं संकुचदम्बुजानुकरणव्याजोपनीताञ्जलेः VidSrk_4.5c *(34c) इत्य् अक्षुण्णमनोज्ञचाटुजनितव्रीडः पुरन्ध्रीजनो VidSrk_16.23c *(406c) इत्य् अन्तः परिभावयन् भगवतो दीर्घं धियः कौशलं VidSrk_5.27c *(97c) इत्य् अन्तः स्वकुटुम्बदुर्णयपरामर्शाग्निना दह्यते VidSrk_33.27c *(1045c) इत्य् अन्यव्यपदेशगुप्तहृदयः कुर्वन् विविक्तं व्रजं VidSrk_6.36c *(139c) इत्य् अन्योन्यविरुद्धचेष्टितम् इदं पश्यन् निजस्वामिनो VidSrk_5.33c *(103c) इत्य् अन्यो मधुरः स को ऽपि शिशुतातारुण्ययोर् अन्तरे VidSrk_15.11c *(344c) इत्य् अश्रुपातमलिनीकृतगण्डदेशा VidSrk_39.8c *(1311c) इत्य् आकलय्य नियतं शशभृत् समस्तम् VidSrk_30.15c *(971c) इत्य् आकल्पः प्रकृतिललितो वल्लभः सुन्दरीणाम् VidSrk_10.46d *(260d) इत्य् आकूतजुषस् तव स्तवकृता वैतालिकेनोदिते VidSrk_41.50c *(1430c) इत्य् आकूतजुषः श्रियं जलनिधेर् अर्धोत्थितां पश्यतो VidSrk_6.12c *(115c) इत्य् आकृष्टशिलीमुखेन रचनां कृत्वा तद् अत्यद्भुतं VidSrk_16.62c *(445c) इत्यादौ परिचिन्तितं प्रतिमुहुस् तद् भृङ्गिकूष्णाण्डयोर् VidSrk_5.29c *(99c) इत्य् आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः VidSrk_12.13c *(305c) इत्य् आशोकी जगति सकले वल्लरी चीरिकेव VidSrk_8.9c *(160c) इत्य् आहुर् मिलिताः परस्परम् अमूर् यस्मिन् प्रशान्तिं गते VidSrk_4.4c *(33c) इत्य् उक्तया न हि न हीति शिरो ऽवधूय VidSrk_19.29b *(587b) इत्य् उक्तस्य यशोदया मुररिपोर् अव्याज् जगन्ति स्फुरद्- VidSrk_6.41c *(144c) इत्य् उक्तस्य स्मितम् अवतु वो देवकीनन्दनस्य VidSrk_6.20d *(123d) इत्य् उक्त्वा नीयमानः सुखयतु वृषभः पार्वतीपादमूले VidSrk_5.7c *(77c) इत्य् उक्त्वा फणभृत्फणामणिगतां स्वाम् एव मन्त्वा तनुं VidSrk_6.35c *(138c) इत्य् उक्त्वाश्रुगलन्मुखी विटसखी ध्वस्ता विशन्ती गृहं VidSrk_21.48c *(682c) इत्य् उच्चकैः शरद् इयं वहतीव तापम् VidSrk_11.2d *(267d) इत्य् उद्दम्य सुमन्दबाहुलतिकाम् उत्थापयन्त्या रुषा VidSrk_22.33b *(732b) इत्य् उद्बाष्पवधूगिरः प्रतिपदं सम्पूरयन्त्यान्तिके VidSrk_17.69c *(533c) इत्य् उन्नीय विधोर् अभीतिविहसद् यत् संनिधिं साध्वगान् VidSrk_2.7c *(23c) इत्य् उल्लासितवीचिबाहुर् उदयन्मार्तण्डबिम्बच्छलात् VidSrk_41.17c *(1397c) इत्य् एवम् आकलयितुं सकलङ्कलज्जद्- VidSrk_26.3c *(856c) इत्य् एवं गृहिणीप्रचण्डवदनावाक्येन निर्भर्त्सितः VidSrk_39.13c *(1316c) इत्य् एवं पथिकः करोति हृदये यावत् तरोर् मूर्धनि VidSrk_49.41c *(1678c) इत्य् एवं बर्हिनाथे कथयति सहसा भर्तृभिक्षाविभूषा- VidSrk_5.28c *(98c) इत्य् एवं रिपुमन्दिरेषु भवतः शृण्वन्ति नक्तंचरा VidSrk_41.32c *(1412c) इत्य् एषां किम् इवास्तु हन्त मदनज्योतिर्विघाताय यद् VidSrk_23.50c *(801c) इदम् अनुभवद्वाञ्छापूर्तिक्षमर्द्धि कुचद्वयम् VidSrk_15.45d *(378d) इदम् अमृतम् अमेयं सेयम् आनन्दसिन्धुर् VidSrk_19.8a *(566a) इदम् अहिभ्रमितं पचमन्दिरं VidSrk_39.25c *(1328c) इदं काव्यं तत्त्वं स्फुरति तु यद् अत्राणु परमं VidSrk_50.18c *(1715c) इदं च तस्याः कदलीदलांशुकं यद् अत्र संक्रान्त इव स्मरज्वरः VidSrk_49.55b *(1692b) इदं चास्मत्कर्णे यदि भवति केनापि कथितं VidSrk_23.22c *(773c) इदं तरलकङ्कणावलिविशेषवाचालितं VidSrk_17.62c *(526c) इदं तरीतुं त्रिवलीतरङ्गिणीं VidSrk_20.12c *(623c) इदं तु प्रेयस्याः प्रथयति रुषो ऽन्तर्विकसिताः VidSrk_21.54c *(688c) इदं त्व् अस्य ज्योतिर् दरदलितकर्पूरधवलं VidSrk_29.11c *(907c) इदं निद्राच्छेदे रसति सरसं सारसकुलं VidSrk_21.21c *(655c) इदं मुक्तारत्नं मदननृपतेर् मुद्रितम् इव VidSrk_16.40d *(423d) इदं रम्यं वाम्यं मदनविवशाया मृगदृशः VidSrk_19.7d *(565d) इदं वीणादण्ड प्रकटय फलं कस्य तपसः VidSrk_16.39d *(422d) इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः VidSrk_22.10c *(709c) इदानीम् अर्कस् त्वं खररुचिसमुत्सारितरसः VidSrk_21.13c *(647c) इदानीम् अर्घन्ति प्रथमकलमच्छेदमुदिता VidSrk_13.9a *(314a) इदानीम् अस्ताद्रिं श्रयति गलितालोकविभवः VidSrk_33.50c *(1068c) इदानीम् अस्माकं जठरकमठीपृष्ठकठिना VidSrk_48.6c *(1599c) इदानीम् एतस्याः कुवलयदृशः प्रत्यहम् अयं VidSrk_15.27c *(360c) इदानीं जितम् अस्माभिस् VidSrk_43.1c *(1518c) इदानीं तीव्राभिर् दहन इव भाभिः परिगतो VidSrk_22.39a *(738a) इदानीं त्व् अस्माकं पटुतरविवेकाञ्जनजुषां VidSrk_48.18c *(1611c) इदानीं नाथस् त्वं वयम् अपि कलत्रं किम् अपरं VidSrk_21.12c *(646c) इदानीं नीहारस्तिमितपवनप्रीतिजनितां VidSrk_9.5c *(195c) इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः VidSrk_8.34a *(185a) इदानीं बालायाः किम् अमृतमयः किं मधुमयः VidSrk_15.1c *(334c) इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहः- VidSrk_10.23a *(237a) इदानीं वाक् तूष्णीं भव किम् उ मुधैव प्रलपसि VidSrk_42.40c *(1500c) इदानीं सीमानः प्रतिविहितमञ्चाः स्वपतिभिः VidSrk_11.20b *(285b) इन्दीवराणि च विसूत्रितविभ्रमाणि VidSrk_16.65b *(448b) इन्दुम् इन्द्रदिग् असूत सरस्वान् VidSrk_29.51a *(947a) इन्दुर् यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते VidSrk_24.17a *(823a) इन्दोर् लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिर् VidSrk_32.24a *(1018a) इन्दोर् विलोकय तनूदरि नूतनस्य VidSrk_29.7b *(903b) इन्दोः सिताम्रपटलस्य च को विशेषः VidSrk_36.13d *(1205d) इभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः VidSrk_47.15d *(1591d) इमास् ता विन्ध्याद्रेः शुकहरितवंशीवनघना VidSrk_47.12a *(1588a) इमां धत्ते मुद्राम् अनतिचिरवृत्तान्तपिशुनाम् VidSrk_21.51d *(685d) इमां मन्ये मुद्राम् अतनुतरसिन्दूरसुभगाम् VidSrk_16.40c *(423c) इमौ रम्भास्तम्भौ द्विरदपतिकुम्भद्वयम् इदं VidSrk_16.41a *(424a) इयम् इव करजः क्षीणस् त्वम् इव कठोराणि पर्वाणि VidSrk_18.24b *(558b) इयम् एका गरीयसी VidSrk_49.58d *(1695d) इयं गेहे लक्ष्मीर् इयम् अमृतवर्तिर् नयनयोर् VidSrk_16.44a *(427a) इयं गौर् उद्दामा तव निबिडबन्धापि हि कथं VidSrk_50.28a *(1725a) इयं नः कल्याणी रमयति मतिं कम्पयति च VidSrk_22.17d *(716d) इय्ठजेतुं यस्य त्रिभुवनम् अदेहस्य विभवः VidSrk_14.9c *(331c) इषुभिर् अशनिकल्पैर् मा वधीस् त्वं ममेव VidSrk_23.10b *(761b) इह तिलतण्डुलितं मृगाङ्करोचिः VidSrk_29.18b *(914b) इह बहलितम् इन्दोर् दीधितीनां प्रभाभिर् VidSrk_29.33a *(929a) इह समदशकुन्ताक्रान्तवानीरमुक्त- VidSrk_47.16a *(1592a) इह सरसि मनोज्ञे संततं पातुम् अम्भः VidSrk_33.61c *(1079c) इह स्याद् अत्र स्याद् इति निपुणम् अन्याम् अभिसृतः VidSrk_6.19b *(122b) इह हि तव लुठन्तः प्लोषपीडां भजन्ते VidSrk_22.15c *(714c) इह हि निबिडव्रीडानङ्गज्वरातुरचेतसोर् VidSrk_19.42c *(600c) इह हि पततां नास्त्य् आलम्बो न वापि निवर्तनं VidSrk_48.29c *(1622c) ईश्वरगृहम् इदम् अत्र हि विषं च वृषभश् च भस्म चाद्रियते VidSrk_42.23a *(1483a) ईषत्ताण्डवपण्डिते स्मितसुधाच्छेकोक्तिषु भ्रूलते VidSrk_15.16b *(349b) ईषन्निद्रालसाक्षा दृढगृहपटलारूढकुष्माण्डबन्ध्याः VidSrk_10.16b *(230b) उक्षा गोष्ठतटीषु लब्धविजयो गोवृन्दम् आस्कन्दति VidSrk_35.39d *(1186d) उचितकर्म तनोति न सम्पदाम् VidSrk_42.32a *(1492a) उचितसहजलज्जादुर्बला बालिकानां VidSrk_15.6c *(339c) उचितानभिज्ञकैरव कैरवहसितं न ते चरितम् VidSrk_49.6b *(1643b) उच्चित्यैते बहुगुणम् इवाबिभ्रतः शोणिमानम् VidSrk_27.1b *(858b) उच्चूडम् उत्कूजति ताम्रचूडः VidSrk_35.9d *(1156d) उच्चैर् उन्मथितस्य तेन बलिना दैवेन धिक् कर्मणा VidSrk_33.37a *(1055a) उच्चैर् गायति निष्कलङ्किमदशामाद् आस्यते चन्द्रमाः VidSrk_32.13b *(1007b) उच्चैःश्रवप्रभृतिषु प्रसभं हृतेषु VidSrk_33.91b *(1109b) उच्चैः समर्पय मदर्पितचुम्बनं च VidSrk_21.37d *(671d) उच्छिन्दन्त्य् अध एव बन्धुरतया कोलीफलान्य् अर्भकाः VidSrk_13.11b *(316b) उच्छूनारुणम् अश्रुनिर्गमवशाच् चक्षुर् मनाङ् मन्थरं VidSrk_22.43a *(742a) उच्छ्वासो ऽपि न निर्याति VidSrk_50.23a *(1720a) उज्जहर्ष झषकेतुर् अवापुः VidSrk_29.51c *(947c) उज्जृम्भः किल वल्लभो ऽपि विरते वस्तुन्य् अपि प्रस्तुते VidSrk_19.44c *(602c) उज्जृम्भा बभ्रुनेत्रद्युतिम् असकृद् असृक्तृष्णयालोकयन्त्यः VidSrk_4.10c *(39c) उज्जृम्भितं कुवलयद्वितयं यद् अत्र VidSrk_16.7d *(390d) उज्झत्य् अम्बुधरोदरस्थितम् अपांपत्युः पयः क्षारताम् VidSrk_37.23d *(1235d) उड्डीनेषु बिडौजसा पुनर् असौ दम्भोलिर् आलोकितः VidSrk_4.21d *(50d) उड्डीयोड्डीय किंचिच्छलभकवलनानन्दमन्दप्रचाराः VidSrk_35.40b *(1187b) उत रमयितुः स्यूताङ्गे ऽङ्गे शितैः स्मरसायकैः VidSrk_19.53b *(611b) उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस- VidSrk_35.36c *(1183c) उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः VidSrk_10.32b *(246b) उत्कम्पमानदशनच्छदम् उच्छ्वसत्या VidSrk_23.36b *(787b) उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रो VidSrk_39.2c *(1305c) उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केशरी VidSrk_49.18d *(1655d) उत्कलिका उत्कलिकाश् चेतसि जनयन्ति लोकस्य VidSrk_8.3b *(154b) उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिर् लम्भितः क्षीरसिन्धोः VidSrk_32.7a *(1001a) उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेसदां VidSrk_32.6c *(1000c) उत्कृत्योत्कृत्य कृत्तिं प्रथमम् अथ पृथूच्छोफभूयांसो मांसान्य् VidSrk_44.3a *(1530a) उत्क्रान्तं गिरिकूटलङ्घनसहं ते वज्रसारा नखास् VidSrk_33.17a *(1035a) उत्खेलत्त्रिवलीतरङ्गतरला रोमावलीशैवल- VidSrk_15.30a *(363a) उत्तरङ्गभुजराजिर् अनृत्यन् VidSrk_29.51b *(947b) उत्तंसः केकिपिच्छैर् मरकतवलयश्यामले दोःप्रकाण्डे VidSrk_28.12a *(896a) उत्तानद्विगुणासमञ्जसमिलज्जानूदरास्तांशुक- VidSrk_24.16c *(822c) उत्तानोल्लपितप्रतारितनवश्रोत्रैः कथं भाव्यतां VidSrk_50.7a *(1704a) उत्ताम्यत्तालवश् च प्रतपति तरणावांशवीं तापतन्द्रीम् VidSrk_9.13c *(203c) उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा VidSrk_6.22a *(125a) उत्तीर्णस् तु ततो धनार्थम् अपरां भूयो विशत्य् आपदं VidSrk_42.37c *(1497c) उत्तीर्णो ऽम्बुनिधिर् दृशैव विषदैस् तेनाट्टहासोर्मिभिर् VidSrk_45.11c *(1552c) उत्तु|न्गसंगतपयोधरपद्मयुग्मं VidSrk_16.51c *(434c) उत्तुङ्गपीनकुचम् आलिखिता त्वम् एव VidSrk_21.16d *(650d) उत्थाप्य वक्त्रम् अभिहत्य मुहुश् च वत्साः VidSrk_35.21b *(1168b) उत्पत्तिर् जमदग्नितः स भगवान् देवः पिनाकी गुरुस् VidSrk_36.11a *(1203a) उत्पत्स्यते तु मम को ऽपि समानधर्मा VidSrk_50.34c *(1731c) उत्पाकत्वाद् विघटितशमीकोषसंदर्शितानि VidSrk_13.14c *(319c) उत्पादका न बहवः VidSrk_50.15c *(1712c) उत्पुच्छः प्रमदोच्छ्वसद्वपुर् अधोविस्रंसिपक्षद्वयः VidSrk_35.36a *(1183a) उत्पुच्छानतधूतपक्षततयो झात्कारिणो विभ्रमैर् VidSrk_10.22a *(236a) उत्पुष्णत् परितो नृमांसविघसैर् आदर्दरं क्रन्दतः VidSrk_44.6b *(1533b) उत्प्लुत्य दूरं परिधूय पक्षा- VidSrk_35.8a *(1155a) उत्प्लुत्या गृहकोणतः प्रचलिताः स्तोकाग्रहङ्घं ततो VidSrk_35.30a *(1177a) उत्फुल्ला नवमालिका मदयति घ्राणेन्द्रियाह्लादिनी VidSrk_8.38a *(189a) उत्फुल्लार्जुनसर्ववासितवहत्पौरस्त्यझंझामरुत्- VidSrk_10.4a *(218a) उत्सङ्गश्लथमुक्तहस्तयुगलन्यस्ताननः कानने VidSrk_31.1c *(981c) उत्सङ्गान्तरवर्तिनाम् अनुगमात् सम्पीडिता गाम् इमां VidSrk_31.3c *(983c) उत्सङ्गे ककुभो निधाय रसितैर् अम्भोमुचां घोरयन् VidSrk_10.15c *(229c) उत्सर्पद्दवधूमविभ्रमभरः किं च प्रतीचीर् अपः VidSrk_31.13c *(993c) उत्सर्पद्धूमलेखात्विषि तमसि मनाग् विस्फुलिङ्गायमानैर् VidSrk_27.10a *(867a) उत्सारितो हसितदीधितिभिः कपोलाद् VidSrk_28.8a *(892a) उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा VidSrk_1.1c *(2c) उदग्राः कल्लोलाः स्फुटविकटदंष्ट्राश् च मकराः VidSrk_33.31d *(1049d) उदञ्चत्पुच्छाग्रस्तिमितविततैः पक्षतिपुटैः VidSrk_44.10b *(1537b) उदञ्चद्दोर्वल्लीद्वयधृतपरीवेशनिहितः VidSrk_16.66b *(449b) उदञ्चद्दोर्वल्लीरणितवलयाभिर् युवतिभिर् VidSrk_13.9c *(314c) उदञ्चद्धर्मांशुद्युतिपरिचयोन्निद्रबिसिनी- VidSrk_33.14a *(1032a) उदञ्चय निजाननं भवतु च द्विचन्द्रं नभः VidSrk_17.54d *(518d) उदन्वच्छिन्ना भूः स च निधिर् अपां योजनशतं VidSrk_37.11a *(1223a) उदयगिरिवनालीबालमन्दारपुष्पम् VidSrk_30.23b *(979b) उदयति गगनसरसि हंसस्य हसन्न् इव विभ्रमं शशी VidSrk_29.34d *(930d) उदरम् अविशद् द्रष्टुं तस्मै जगन्निधये नमः VidSrk_6.4d *(107d) उदरस्येदम् अणुत्वं सहजगुरुत्वं यदि नेदं हृदयस्य VidSrk_2.6a *(22a) उदारचरितानां तु VidSrk_37.29c *(1241c) उदेति यस्यां न निशाकरो रिपुस् VidSrk_24.11a *(817a) उदेष्यत्पीयूषद्युतिरुचिकणार्द्राः शशमणि- VidSrk_24.25a *(831a) उद्गच्छत्य् अयम् अच्छमौक्तिकमणिप्रालम्बलम्बैः करैर् VidSrk_29.12c *(908c) उद्गच्छत्य् अलिझंकृतिः स्मरधनुर् ज्यामञ्जुगुञ्जारवैर् VidSrk_8.35a *(186a) उद्गर्भहूणतरुणीरमणोपमर्द- VidSrk_29.28a *(924a) उद्गाढांशुकपल्लवेन निभृतं दत्ताभिसारक्रमाः VidSrk_24.23b *(829b) उद्ग्रीवम् अर्चयसि कस्य मृगाक्षि मार्गम् VidSrk_17.42b *(506b) उद्ग्रीवम् उत्पुच्छम् उदेकपादम् VidSrk_35.9c *(1156c) उद्ग्रीवश् चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं VidSrk_23.14c *(765c) उद्ग्रीवा विवृतारुणास्यकुहरास् तृष्णाचलत्तालवः VidSrk_35.4a *(1151a) उद्ग्रीविकाम् इव ददाति रतिप्रदीपः VidSrk_26.3d *(856d) उद्ग्रीवैस् तृषितैर् इवाद्य कुमुदैर् ज्योत्स्नापयः पीयते VidSrk_29.31b *(927b) उद्दण्डाब्जच्छदालीतलम् उपगमयेद् राजहंसीकुलानि VidSrk_31.6b *(986b) उद्दण्डैः प्रापयन् वः प्रचुरतमतमःस्तोमम् अस्तं समस्तम् VidSrk_7.1d *(148d) उद्दामज्वलदंशुमालिकिरणव्यर्थातिरेकाद् इव VidSrk_31.8a *(988a) उद्दामदन्तरुचिपल्लवितार्धचन्द्र- VidSrk_4.12a *(41a) उद्दामद्युमणिद्युतिव्यतिकरप्रक्रीडदर्कोपल- VidSrk_31.5a *(985a) उद्दामद्विरदावलूनबिसिनीसौरभ्यसम्भावित- VidSrk_34.1a *(1125a) उद्दामध्वनिपिण्डितान् परिजने किंचिच् च निद्रायिते VidSrk_24.28b *(834b) उद्दामानो दिशन्ति त्रिपुरहरशिरश्चन्द्रलेखामयूखाः VidSrk_47.5d *(1581d) उद्दीप्ताग्निर् असौ मुनिर् विजयते यस्योदरे जीर्यतः VidSrk_36.19a *(1211a) उद्देशस्फुरदिन्द्रचापवलयज्वालापदेशाद् अहो VidSrk_10.18c *(232c) उद्धाराय तयोर् गता इव पुनस् त्रासान् निवृत्ता इव VidSrk_17.39c *(503c) उद्धूमैर् बीजकोषोच्चटनपटुरवैः सर्षपक्षोदकूटैः VidSrk_13.13c *(318c) उद्धृतनयनस् ताम्यति यथा हि न तथेह जातान्धः VidSrk_23.54b *(805b) उद्बद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु VidSrk_44.2a *(1529a) उद्बुद्धः परिधूय पक्षतिपुटं पारावतः सस्पृहम् VidSrk_35.7b *(1154b) उद्भिन्नस्तनकुड्मलद्वयम् उरः किंचित् कपोलस्थलीं VidSrk_15.9a *(342a) उद्भिन्नस्तबकावतंससुभगाः प्रेङ्खन्मरुन्नर्तिताः VidSrk_8.17a *(168a) उद्भेदैस् तारकाणां वियति परिगते पश्चिमाशाम् उपेता VidSrk_27.10b *(867b) उद्यत्कुन्दलतान्तकेतकभृतः कच्छाः सरिच्छ्रोतसाम् VidSrk_10.3c *(217c) उद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः VidSrk_6.10b *(113b) उद्यन्तु नाम सुबहूनि महामहांसि VidSrk_36.10a *(1202a) उद्यन् दूरतरप्रसारितकरः कर्षत्य् असौ तत्क्षणात् VidSrk_29.25c *(921c) उद्यन् बालप्रवालप्रतिमरुचिर् अहःपादपप्राक्प्रवालः VidSrk_7.4d *(151d) उद्यातान् अपहाय विग्रहम् इह स्रोतःप्रतीपान् अपि VidSrk_5.9c *(79c) उद्वाच्यास् ततचञ्चवो लयवशाद् उत्क्षिप्तपादा मुहुः VidSrk_10.22b *(236b) उद्वेल्लद्भुजवल्लिकङ्कणझणत्कारस् तदा दुःसहः VidSrk_41.8d *(1388d) उद्वेल्लन्ति पुराणरोहणतरुस्कन्धेषु कुम्भीनसाः VidSrk_47.1d *(1577d) उन्नतं यद् अवधीर्य भूधरं VidSrk_40.22c *(1354c) उन्नतिभाजः सम्प्रति सन्ति विपक्षाः परं गिरयः VidSrk_41.15b *(1395b) उन्नालालकभञ्जनानि कबरीपाशेषु शिक्षारसो VidSrk_15.2a *(335a) उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा VidSrk_50.36a *(1733a) उन्नीयान्ययुवास्यकालिमकरीं तारुण्यरम्याम् इमां VidSrk_49.15c *(1652c) उन्मग्नचञ्चलवनानि वनापगानाम् VidSrk_11.24a *(289a) उन्मग्नं यत् स्फुरति च मनाक् कुम्भयोर् द्वन्द्वम् एतत् VidSrk_15.32c *(365c) उन्मज्जता यौवनवारणेन VidSrk_16.30c *(413c) उन्मज्जति द्विरदकुम्भतटी च यत्र VidSrk_16.43c *(426c) उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः VidSrk_32.2d *(996d) उन्मादगद्गदगिरो मदविह्वलाक्ष्या VidSrk_42.20a *(1480a) उन्मादस्मितरोषलज्जितम् असौ गौर्या कथंचिच् चिराद् VidSrk_5.18c *(88c) उन्मीलति कविपुङ्गवचने च पुराणपुरुषे च VidSrk_50.31b *(1728b) उन्मीलत्कुटजप्रहासिषु गिरेर् आलम्ब्य सानून् इतः VidSrk_10.1c *(215c) उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका- VidSrk_29.14a *(910a) उन्मीलन्नवमालतीपरिमलः किं तेन विस्मर्यते VidSrk_21.17d *(651d) उन्मीलन्मुकुलकरालकुन्दकोष- VidSrk_23.3a *(754a) उन्मील्याक्षि सखीर् न पश्यसि न चाप्य् उक्ता ददास्य् उत्तरं VidSrk_22.49a *(748a) उन्मुक्तक्रमहारिभेरुशिखरात् क्रामन्तम् अन्यो धरः VidSrk_33.38a *(1056a) उन्मुक्तध्वनिभिन्नकर्णकुहरः क्रव्याद् अयं नृत्यति VidSrk_44.14d *(1541d) उन्मुक्ताभिर् दिवसम् अधुना सर्वतस् ताभिर् एव VidSrk_27.3a *(860a) उन्मुद्रीकृतविश्वविस्मयभरैस् तत् तन् महार्घैर् गुणैर् VidSrk_49.26a *(1663a) उन्मूलितो ऽपि मरुता बत वारिदुर्ग- VidSrk_33.72c *(1090c) उन्मेयाकुलशीभिर् अञ्जलिपुटैर् ग्राह्या मृणालाङ्कुरैः VidSrk_29.56c *(952c) उपकरणम् अपूर्वं माल्यम् इन्दुर् मधूनि VidSrk_14.10d *(332d) उपकारिणि शुद्धमतौ वार्जने यः समाचरति पापम् VidSrk_38.26a *(1279a) उपचारविधिज्ञो ऽपि VidSrk_49.44a *(1681a) उपचितरसो दाहे च्छेदे शिलातलघर्षणे VidSrk_33.64c *(1082c) उपनयति कपोले लोलकर्णप्रवाल- VidSrk_8.32a *(183a) उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग् VidSrk_16.64a *(447a) उपरि कबरीबन्धग्रन्थेर् अथ ग्रथिताङ्गुली VidSrk_17.45a *(509a) उपरि घनं घनपटलं दूरे कान्ता तद् एतद् आपतितम् VidSrk_23.40a *(791a) उपरिभराद् इवोत्सलितया छटया गगनं VidSrk_27.5c *(862c) उपरिविघटमानप्रौढतापिञ्जनीलः VidSrk_10.2c *(216c) उपर्य् उपरि पश्यन्तः VidSrk_49.50c *(1687c) उपशमफलाद् विद्याबीजात् फलं धनम् इच्छतां VidSrk_40.29a *(1361a) उपाध्वं तत्पान्थाः पुनर् अपि सरो मार्गतिलकं VidSrk_33.51a *(1069a) उपायो नास्त्य् अन्यो हृदयपरितापोपशमने VidSrk_21.24d *(658d) उपालभ्यो नायं सकलभुवनाश्चर्यमहिमा VidSrk_33.49a *(1067a) उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं VidSrk_40.47a *(1379a) उपैति पापं तपवासराद् इव VidSrk_38.28d *(1281d) उभयम् इदम् अवश्यं जायते सर्ववारं VidSrk_38.50c *(1303c) उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाव् इव स्तः VidSrk_9.3b *(193b) उरसि निहितस् तारो हारः कृता जघने जघने VidSrk_24.29a *(835a) उल्कालोकैः स्फुरद्भिर् निजवदनगुहोत्सर्पिभिर् वीक्षितेभ्यश् VidSrk_44.2c *(1529c) उषसि गुरुसमक्षं लज्जमाना मृगाक्षी VidSrk_20.5a *(616a) ऊनस्य नूनं परिपूरणाय VidSrk_16.60c *(443c) ऊर्वोर् अन्तरयोर् निषेदुषि करौ कृत्वा कुकूलानले VidSrk_12.9b *(301b) ऊर्वोर् गाढनिपीडनेन जघने पाणिं च रुद्ध्वानया VidSrk_21.56c *(690c) ऋक्षस्य क्रोडसंधिप्रहितमुखतया मण्डलीभूतमूर्तेर् VidSrk_41.29a *(1409a) एकगर्भोषिताः स्निग्धा VidSrk_43.8a *(1525a) एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरतस् VidSrk_21.5a *(639a) एकद्विप्रभृतिक्रमेण गणनाम् एषाम् इवास्तं यतां VidSrk_30.5a *(961a) एकम् एव बलिं बद्ध्वा VidSrk_16.10a *(393a) एकस् तेष्व् अपि कश्चिद् अङ्कुरवरो बध्नाति ताम् उन्नतिं VidSrk_33.44c *(1062c) एकस् त्रिधा हृदि सदा वससि स्म चित्रं VidSrk_41.58a *(1438a) एकस्मिञ् शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् VidSrk_21.33a *(667a) एकस्य बन्धुर् नादत्ते VidSrk_39.20c *(1323c) एकस्य शाम्यति स्नेहाद् VidSrk_37.16c *(1228c) एकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः VidSrk_19.45b *(603b) एकस्यापि मनोभुवस् तदबलापाङ्गैर् जगन्निर्जये VidSrk_1.8a *(9a) एकस्याश्रयघस्मरस्य पिबतस् तृप्तिर् न जाता जलैर् VidSrk_36.6c *(1198c) एकं जगत्त्रयसरःपृथुपुण्डरीकम् VidSrk_36.2d *(1194d) एकं त्रीणि नवाष्ट सप्त षड् इति व्यस्तास्तसंख्याक्रमा VidSrk_5.25c *(95c) एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं VidSrk_48.8a *(1601a) एकः कुरुते च्छिद्रं गुणवान् अन्यः प्रपूरयति VidSrk_37.6b *(1218b) एकः शीर्णजरद्गवो विधिवशात् सर्वस्वभूतो गृहे VidSrk_39.14c *(1317c) एकः स एव परिपालयताज् जगन्ति VidSrk_5.24a *(94a) एकः सूते कनकम् उपलस् तत्परीक्षाक्षमो ऽन्यः VidSrk_50.26d *(1723d) एकाकिनी वद कथं न बिभेषि बाले VidSrk_24.10c *(816c) एकाकिन्य् अपि यामि तद् वरम् इतः श्रोतस् तमालाकुलं VidSrk_24.1c *(807c) एकाकिन्य् अपि सेतुबन्धुरहितान् सप्तापि वारांनिधीन् VidSrk_32.18c *(1012c) एकाग्रां यद् दधति भगवत्य् उष्णभानौ च भक्तिं VidSrk_16.61c *(444c) एकाधीनं कथयति मनस् तावद् एषा दशा ते VidSrk_22.16c *(715c) एकावलीभिर् अवधूत इव स्तनेभ्यः VidSrk_28.8b *(892b) एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती VidSrk_35.6b *(1153b) एकीभूते कुचकलशयोर् वाससि श्यामसूक्ष्मे VidSrk_10.47b *(261b) एकेनापि पयोधिना जलमुचस् ते पूरिताः कोटिशो VidSrk_33.29a *(1047a) एकेनैव दवानलव्यतिकरः सोढः परं शाखिना VidSrk_33.6d *(1024d) एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते VidSrk_40.27c *(1359c) एकैवासिलतावधूः VidSrk_41.60b *(1440b) एको जयति सद्वृत्तः VidSrk_17.55a *(519a) एको भवान् मम समं दश वा नमन्ति VidSrk_45.3a *(1544a) एको मन्थविघट्टनास् तदपरष् टङ्काहतीः शङ्कते VidSrk_41.78d *(1458d) एको लोके कथयति नरस्येष्टजाते निसर्गं VidSrk_8.33c *(184c) एणं त्यजास्य विमले नयने गृहाण VidSrk_16.151b *(398b) एणीदृशः कुसुमचापनरेन्द्रदत्त- VidSrk_20.17c *(628c) एणीदृशां दशति लोचनदन्तशूकः VidSrk_17.35d *(499d) एणीदृशां मकरकेतुनिकेतनानि VidSrk_19.24c *(582c) एणीदृशां रभसहासम् इवारभन्ते VidSrk_29.53b *(949b) एणी याति विलोक्य बालशलभ्ठशष्पाङ्कुरादित्सया VidSrk_10.5a *(219a) एतज् जगन्नयनहारि घनं तमो ऽस्य VidSrk_27.16c *(873c) एतज् जिहासुर् अपि हातुम् अनीश्वरो ऽस्मि VidSrk_48.38d *(1631d) एतत् कामफलं तद् एव सुरतं शेषः पशूनाम् इव VidSrk_49.17d *(1654d) एतत् तद् वक्त्रम् अत्र क्व तद् अधरमधु क्वायातास् ते कटाक्षाः VidSrk_48.26a *(1619a) एतत् तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ VidSrk_29.4c *(900c) एतत् त्व् अदृष्टचरम् अश्रुतवार्तम् एताः VidSrk_33.12c *(1030c) एतत् पूतनचक्रम् अक्रमकृतश्वासार्धमुक्तैर् वृकान् VidSrk_44.6a *(1533a) एतत् सोढवतो ऽपि दुःस्थगृहिणः किं ब्रूमहे दुर्दशाम् VidSrk_39.7c *(1310c) एतद् दधाति नवयौवननर्तकस्य VidSrk_15.4a *(337a) एतन् मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर- VidSrk_49.27a *(1664a) एतल् लोचनम् उत्पलभ्रमवशात् पद्मभ्रमाद् आननं VidSrk_16.50a *(433a) एतस्माज् जलधेर् जलस्य कणिकाः काश्चिद् गृहीत्वा ततः VidSrk_36.5a *(1197a) एतस्मिन् कुसुमे स्वभावमहति प्रायो महीयः फलं VidSrk_33.45a *(1063a) एतस्मिन् दिवसस्य मध्यसमये वातो ऽपि चण्डातप- VidSrk_31.2a *(982a) एतस्मिन्न् अवदातकान्तिनि कुचद्वन्द्वे कुरङ्गीदृशः VidSrk_16.16a *(399a) एतस्मिन्न् उदयास्तभूधरतरुद्वन्द्वान्तराले ततैर् VidSrk_29.60c *(956c) एतस्मिन् प्रचलाकिनां प्रचलताम् उद्वेजिताः कूजितैर् VidSrk_47.1c *(1577c) एतस्मिन् मदजर्जरैर् उपचिते कम्बूरवाडम्बरैः VidSrk_10.15a *(229a) एतस्य पश्य विहगस्य गतिस् त्वम् एव VidSrk_33.70d *(1088d) एतस्या यद् उरस्तटीपरिसरे यद् बाल्यचापल्ययोः VidSrk_15.30c *(363c) एतस्या विरहज्वरः करतलस्पर्शैः परीक्ष्यो न यः VidSrk_22.12a *(711a) एतानि बिभ्रति मुरारिकवेर् वचांसि VidSrk_50.5d *(1702d) एतानि मे विदधतस् तव सर्वदैव VidSrk_39.18c *(1321c) एतावता काकम् अपास्य कस्य हृत्प्रीतिभित्तिस् त्वम् इदं न जाने VidSrk_33.103b *(1121b) एतावत् तु व्यथयति यदालोकबाह्यैस् तमोभिस् VidSrk_33.57c *(1075c) एतावत् तु हृदि व्यथां वितनुते यत् प्राक्तनैः कर्मभिर् VidSrk_42.22c *(1482c) एतावत् सखि वेद्मि केवलम् अहं तस्याङ्गसङ्गे पुनः VidSrk_19.14c *(572c) एतावद् बहु यद् बभूव कथम् अप्य् एकत्र मन्वन्तरे VidSrk_17.24c *(488c) एतां म्लानिम् उपागतां स्रजम् इव त्यक्त्वा तनुं दुर्वहाम् VidSrk_22.28c *(727c) एताः कुन्तलमल्लिकापरिमलव्यालोलभृङ्गावली- VidSrk_24.23c *(829c) एताः केतकभेदवासितपुरोवाताः पतद्वारयो VidSrk_10.14c *(228c) एताः पङ्क्तिलकूलरूढनकदस्तम्बक्वणत्कम्बवः VidSrk_10.40a *(254a) एताः शोणितपङ्ककुङ्कुमकुषः सम्भूय कान्तैः पिबन्त्य् VidSrk_44.5c *(1532c) एताः संनिधिमात्रकल्पितपुरस्कारास् तु धन्यास् त्वचो VidSrk_33.81c *(1099c) एताः स्थानपरिग्रहेण शिवयोर् अत्यन्तकान्तश्रियः VidSrk_47.17a *(1593a) एते किंशुकशाखिनो ऽपि मलिनैर् अङ्गारिताः कुड्मलैः VidSrk_23.8c *(759c) एते कुञ्चितजानवो नवजले निर्वान्ति घर्माहता VidSrk_10.24c *(238c) एते ऽक्ष्णोर् जनयन्ति कामविरुजं सीतावियोगे घना VidSrk_47.10a *(1586a) एते चन्द्रशिलासमुच्चयमयाश् चन्द्रातपप्रस्फुरत् VidSrk_47.2a *(1578a) एते चूतमहीरुहो ऽप्य् अविरलैर् धूमायिताः षट्पदैर् VidSrk_23.8a *(759a) एते जीर्णकुलायकालजटिलाः पांसूत्कराकर्षिणः VidSrk_35.25a *(1172a) एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः VidSrk_47.13c *(1589c) एते दरिद्रशिशवस् तनुजीर्णकन्थां VidSrk_39.6a *(1309a) एते नूतनचूतकोरकघनग्रासातिरेकीभवत्- VidSrk_8.20a *(171a) एतेनैव दुरात्मना जलनिधेर् उत्थाप्य पापाम् इमां VidSrk_47.4c *(1580c) एतेनैवास्य लाघवम् VidSrk_16.76d *(459d) एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि- VidSrk_34.17a *(1141a) एते प्रज्वलिताः स्फुटकिशलयोद्भेदैर् अशोकद्रुमाः VidSrk_23.8b *(759b) एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः VidSrk_49.19a *(1656a) एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्य् अम्बुदा VidSrk_6.28a *(131a) एतेषाम् अपि पश्य किंशुकतरोः पत्रैर् अभिन्नत्विषां VidSrk_8.6c *(157c) एते संततभृज्यमानचणकामोदप्रधाना मनः VidSrk_35.26a *(1173a) एते संवसथोपकण्ठविलसद्वृष्ट्यम्बुवीचीचयोन्- VidSrk_34.23c *(1147c) एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् VidSrk_38.43a *(1296a) एनां वर्णयिता स्मरो यदि स चेद् वैदर्भ्यम् अभ्यस्यति VidSrk_16.36d *(419d) एभिर् भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी VidSrk_29.60d *(956d) एवं कर्तुम् अहं समर्थ इति चेद् धिङ् मूर्ख किं सर्वतो VidSrk_33.42c *(1060c) एवं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना VidSrk_4.31c *(60c) एवंसादनम् उत्सहेत स जगज् जेतुं कथं मन्मथं VidSrk_16.20c *(403c) एवं स्थापय सुभ्रु बाहुलतिकाम् एवं कुरु स्थानकं VidSrk_4.31a *(60a) एष त्वां कलितः कलाभिर् उदयत्य् अग्रे शशी पार्वणः VidSrk_33.84d *(1102d) एष सान्द्रतिमिरे गगनान्ते VidSrk_29.35a *(931a) एष स्फारमृदङ्गनादमधुरैर् अम्भोमुचाम् आरवैर् VidSrk_10.8c *(222c) एष स्वभावजनितो महतां विवेकः VidSrk_40.42b *(1374b) एषा कपोलफलके ऽगरुपत्रवल्ली VidSrk_21.47c *(681c) एषापि स्वगुणानुरूपरमणाभावाद् वराकी हता VidSrk_16.71c *(454c) एषाहं सुखिनी भवामि न सहे तीव्रां वियोगव्यथाम् VidSrk_22.28d *(727d) एषो ऽहं मुदितालिकोकिलकुलं कुर्वन् वनं प्राप्तवान् VidSrk_8.19c *(170c) ऐन्द्रं धनुः पाण्डुपयोधरेण VidSrk_11.1a *(266a) ऐरावणन्ति करिणः फणिनो ऽप्य् अशेषाः VidSrk_32.17a *(1011a) ऐशानम् इव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् VidSrk_29.54b *(950b) ऐश्वर्यसीधुरसपानविघूर्णमानाः VidSrk_42.20c *(1480c) ओषधीशं समादाय VidSrk_27.13c *(870c) औत्सुक्यं जनयन्ति पान्थपरिषद्घर्माम्बुबिन्दूत्कर- VidSrk_9.7c *(197c) क इव हि गुणो यो ऽस्मान् कुर्यान् नरेश्वरवल्लभान् VidSrk_42.10d *(1470d) क एकस् त्वं पुष्पायुध मम समाधिव्ययविधौ VidSrk_1.15a *(16a) क एते सम्बन्धान् मलयमरुतश् चूततरवो VidSrk_40.13c *(1345c) क एवं जानीते निजकरपुटीकोटरगतं VidSrk_33.7c *(1025c) ककारान् पर्यन्तद्विगुणमतरेफप्रसविनः VidSrk_10.51b *(265b) ककुभि ककुभि प्राप्ताहाराः कुलायमहीरुहां VidSrk_27.12c *(869c) ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं VidSrk_33.64a *(1082a) कचमूलबद्धपन्नगनिश्वासविषाग्निधूमहतमध्यम् VidSrk_29.54a *(950a) कचाकर्षक्रीडासरलकुरलश्रेणिसुभगं VidSrk_23.30c *(781c) कचान् बिभ्राणानां दरविकचमल्लीमुकुलिनः VidSrk_9.2b *(192b) कच्छान्ताः काशतूलैः पवनवशगतैर् मेषयूथोपमेयाः VidSrk_11.18b *(283b) कटाक्षव्याक्षेपाः शिशुशफरफालप्रतिभुवः VidSrk_17.56b *(520b) कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति VidSrk_48.6b *(1599b) कटाक्षेभ्यो बिभ्यन् निभृतम् इव चन्द्रो ऽभ्युदयते VidSrk_29.13d *(909d) कटुत्वाद् उष्णत्वाज् जनितरसनौष्ठव्यतिकराः VidSrk_35.1b *(1148b) कटुमधुराण्य् आमोदैः पर्णैर् उत्कीर्णपत्रभङ्गानि VidSrk_12.6a *(298a) कट्याच्छादनबन्धकेन कथम् अप्य् आसादितेनान्धसा VidSrk_39.5c *(1308c) कठिनहृदये मिथ्यामौनव्रतव्यसनाद् अयं VidSrk_21.53c *(687c) कणाश्लेषभ्रामद्रुतमुकुलितोन्मीलितदृशः VidSrk_35.15d *(1162d) कण्ठध्वानजुषो हरन्ति हृदयं मध्येवनं कोकिलाः VidSrk_8.20b *(171b) कण्ठान् बिभ्रति विष्किराः शरशमीनीडेषु नाडिंधमान् VidSrk_9.14d *(204d) कण्ठेनोच्चैर् मदकलरुतस्तोकवाचालचञ्चुः VidSrk_11.9b *(274b) कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरम् अच्छं रजः VidSrk_16.2a *(385a) कण्ठे लग्नः सुकण्ठः पुनर् अपि कुचयोर् दत्तगाढाङ्गसङ्गः VidSrk_24.14b *(820b) कण्डूयनावसर एव सुरासुराणाम् VidSrk_33.71d *(1089d) कतिपयदिवसस्थायी पूरो दूरोन्नतो ऽपि भविता ते VidSrk_33.92a *(1110a) कतिपयम् अपि त्वत्तो ऽस्माभिः समुद्र समीहितम् VidSrk_33.63b *(1081b) कथम् अतो न विषीदतु पण्डितः VidSrk_42.32d *(1492d) कथम् अन्यथेश्वराणां विलुठति हृदये च मौलौ च VidSrk_33.101b *(1119b) कथम् अपि यदि दृष्टं वारिवाहं विहाय VidSrk_33.36b *(1054b) कथम् अपि हठाद् आकृष्यान्ते पटस्य निवेशिताम् VidSrk_15.33b *(366b) कथम् अपि हतव्रीडं चेतो न याति विरागिताम् VidSrk_21.60d *(694d) कथम् असि न मांधाता देव त्रिलोकविजय्य् अपि VidSrk_41.37d *(1417d) कथम् आकृष्यसे गुणैः VidSrk_33.88d *(1106d) कथम् इव तव भृष्टो राजकीरः करोतु VidSrk_33.102b *(1120b) कथय कुहकक्रीडाश्चर्यं कथं क्व च शिक्षितम् VidSrk_32.21b *(1015b) कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः VidSrk_20.14b *(625b) कथय नतिसपर्यां शिक्षिताः शाखिनो ऽपि VidSrk_35.42d *(1189d) कथय मुरले केनामी ते कृता निचुलद्रुमाः VidSrk_24.3d *(809d) कथय सुकृती को ऽसौ मुग्धे त्वयाद्य विलोक्यते VidSrk_17.44d *(508d) कथंचित् कालिदासस्य VidSrk_50.25a *(1722a) कथंचिद् अपविध्यते VidSrk_37.4b *(1216b) कथंचिन् नीयन्ते रतिरमणबाणैर् अपि हतैः VidSrk_23.29b *(780b) कथंचिन् नैदाघे दिवस इव कोपे विगलिते VidSrk_21.40a *(674a) कथंचिल् लब्धानि प्रवितरति तोयानि जगते VidSrk_40.47c *(1379c) कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः VidSrk_50.28d *(1725d) कथं स्वप्नः साक्षात् कुवलयदृशं कल्पयतु ताम् VidSrk_17.64d *(528d) कथापि श्रोतव्या भवति हतकेतोर् न च पुनर् VidSrk_33.13c *(1031c) कथाभिर् देशानां कथम् अपि च कालेन बहुना VidSrk_49.5a *(1642a) कदाचिन् मुञ्चेयं मदनशिखिपीडापरिभवम् VidSrk_23.21d *(772d) कदा तद् द्रष्टव्यं वदनम् अवदातं मृगदृशः VidSrk_23.30d *(781d) कदा नु द्रक्ष्यामो विगलितदुकूलं मृगदृशः VidSrk_23.7d *(758d) कदैतत् सम्पूर्णं मम हृदयवृत्तेर् अभिमतं VidSrk_48.31c *(1624c) कनकनिकषस्वच्छे राधापयोधरमण्डले VidSrk_6.44a *(147a) कनकभूषणसंग्रहणोचितो VidSrk_49.35a *(1672a) कन्दर्पकन्दलि सलीकदृशा लुनीहि VidSrk_21.34a *(668a) कन्दर्पदर्पदलनव्यसनी मुनीन्द्रः VidSrk_1.5d *(6d) कन्दर्पाद् अपि सुन्दराकृतिर् इति प्रौढोत्सलद्रागया VidSrk_1.13a *(14a) कन्दर्पानद्धबाणव्यतिकरतरलं कामिनं यामिनीषु VidSrk_26.1d *(854d) कन्दं नागाधिराजो वियद् अतिविपुलः पत्रकोशावकाशः VidSrk_6.43b *(146b) कन्यायाश् च स्तनमुकुलयोर् अङ्गुलीभस्ममुद्राः VidSrk_5.10b *(80b) कपाटघ्नीम् इन्दुः किरणलहरीम् उल्ललयति VidSrk_29.19b *(915b) कपाले गम्भीरः कुहरिणि जटासंधिषु कृशः VidSrk_4.24a *(53a) कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव VidSrk_4.17d *(46d) कपाले मार्जारः पय इति करांल् लेढि शशिनस् VidSrk_29.9a *(905a) कपिसेनेव सेतुना VidSrk_50.14d *(1711d) कपोतैः पोतार्थं कृतनिबिडनीडा विटपिनः VidSrk_11.20c *(285c) कपोलव्यासङ्गं कुचकलशम् अस्याः कलयति VidSrk_21.28b *(662b) कपोलस्वेदाम्भःकणचयनुदो वान्ति मरुतः VidSrk_47.12d *(1588d) कपोलं पक्ष्मभ्यः कलयति कपोलात् कुचतटं VidSrk_21.49a *(683a) कपोलाद् उड्डीनैर् भयवशविलोलैर् मधुकरैर् VidSrk_5.23a *(93a) कपोले ग्रीवायां कुचकलशयोश् चुम्बति शशी VidSrk_29.5d *(901d) कपोले जानक्याः करिकलभदन्तद्युतिमुषि VidSrk_45.16a *(1557a) कपोले पत्राली करतलनिरोधेन मृदिता VidSrk_21.30a *(664a) कपोलेभ्यो बद्धः कथम् अखिलविश्वप्रभुर् असाव् VidSrk_42.36a *(1496a) कपोले यल् लाक्षारसबहलरागप्रणयिनीम् VidSrk_21.51c *(685c) कमप्रश्लथबाहुबन्धनम् असव् आलिङ्गितो बालया VidSrk_19.43d *(601d) कमलम् इति गृहीतं हंसम् आशु त्यजन्त्याः VidSrk_17.7b *(471b) कमलषण्डनिमीलनपण्डितः VidSrk_29.2b *(898b) कमलिन्या किम् अपकृतं हिमस्य यस् तां सदा दहति VidSrk_40.26b *(1358b) कम्पन्ते कपयो भृशं जडकृशं गो ऽजाविकं ग्लायति VidSrk_13.8a *(313a) कम्पी पायाद् अपायाज् ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः VidSrk_5.21d *(91d) कम्बोर् विडम्बनकरश् च स एव कण्ठः VidSrk_17.63c *(527c) करकलितसखीकं मां दिदृक्षोः स्मरामि VidSrk_17.59d *(523d) करकिसलयलीलाभञ्जनव्यञ्जिकाभिः VidSrk_29.33d *(929d) करकिसलयं धूत्वा धूत्वा विमार्गति वाससी VidSrk_19.33a *(591a) करभः कण्टकान् इव VidSrk_38.2d *(1255d) करस् तस्यात्यर्थं वहति शतकोटिप्रणयितां VidSrk_46.10c *(1572c) करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् VidSrk_24.8b *(814b) करं प्रसार्य सूर्येण VidSrk_33.77a *(1095a) करं व्याधुन्वत्याः पिबसि रतिसर्वस्वम् अधरं VidSrk_17.51c *(515c) कराम्बुजधृतोल्लसन्मुशलम् उन्नमन्ती मुहुः VidSrk_35.35c *(1182c) करालास्यः प्लुष्यद्वदनकुहरस् तूद्गिरति च VidSrk_44.12d *(1539d) करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर् अरुणसरणयो ऽमी भीषयन्ते VidSrk_47.11a *(1587a) करुणाद्रवम् एव दुर्जनः सुतरां सत्पुरुषं प्रबाधते VidSrk_38.23a *(1276a) करेण परिताडयञ् जयति जातहासः स्मरः VidSrk_14.1d *(323d) करे श्लाघ्यस् त्यागः शिरसि गुरुपादप्रणयिता VidSrk_37.31a *(1243a) करोति कस्य नो बाले VidSrk_17.28c *(492c) करोति मैत्रीम् अथ दूषिता गुणाः VidSrk_49.37b *(1674b) करोत्य् अवज्ञोपहतं पृथग्जनम् VidSrk_49.37d *(1674d) कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते VidSrk_35.41d *(1188d) कर्णाग्रन्थितकिंतनुर् नतशिरा बिभ्रज्जराजर्जर- VidSrk_35.11a *(1158a) कर्णाटीसितदन्तपत्रमहसो ऽप्य् अत्यन्तम् उद्द्योतिनी VidSrk_32.3c *(997c) कर्णान्ते च परापकारचतुरो न्यस्तो द्विजिह्वाधिपः VidSrk_40.35b *(1367b) कर्णान्ते मशकः किम् अप्य् अरिवधूसार्थस्य ते जल्पति VidSrk_41.61d *(1441d) कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर् VidSrk_44.4a *(1531a) कर्णाहतिव्यतिकरं करिणां विपक्ष- VidSrk_33.97a *(1115a) कर्णे परं स्पृशति हन्त्य् अपरं समूलम् VidSrk_38.15d *(1268d) कर्णे यन् न कृतं सखीजनवचो यन् नादृता बन्धुवाग् VidSrk_22.3a *(702a) कर्णोपान्ते नवकुवलयैर् अच्युतः कर्णिकार्थः VidSrk_11.22b *(287b) कर्तव्यं किम् अतः परम् VidSrk_25.3b *(839b) कर्तुं न शक्तः सदृशं प्रियायाः VidSrk_16.75b *(458b) कर्तुं नाथ वरूथिनीयम् अवनीं जेतुं पुनस् त्वद्भुजौ VidSrk_41.46d *(1426d) कर्दमात् कन्दुकोद्गमः VidSrk_42.26d *(1486d) कर्पासस्य फलानि नः VidSrk_37.38b *(1250b) कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां VidSrk_41.10a *(1390a) कर्पूरद्रवशीकरैर् इव दिशो लिम्पन्ति पम्पानिलाः VidSrk_34.1d *(1125d) कर्पूरद्रवशीकरोत्करमहानीहारमग्नाम् इव VidSrk_29.41a *(937a) कर्पूरैः किम् अपूरि किं मलयजैर् आलेपि किं पारदैर् VidSrk_29.4a *(900a) कर्मणां गतिर् ईदृशी VidSrk_42.3b *(1463b) कर्षत्य् एष करेण केशरसटाभारं जरत्कुञ्जरः VidSrk_33.16d *(1034d) कर्षद्भिः सिचयाञ्चलान् अतिरसात् कुर्वद्भिर् आलिङ्गनम् । VidSrk_41.43a *(1423a) कर्षन्त्या मम तावद् अङ्गलिखनैर् एवापदेषागता VidSrk_24.12d *(818d) कर्षन्त्य् ऊषरसंनिवेशजरठच्छायाः स्थलीग्रामकाः VidSrk_35.26b *(1173b) कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ VidSrk_24.29b *(835b) कलङ्कस् तत्रत्यो वहति मलिनाङ्गारतुलनाम् VidSrk_29.11b *(907b) कलङ्को रत्नं तु प्रतिफणम् अनर्घं विषभृताम् VidSrk_42.36d *(1496d) कलङ्गस् तत्रत्यो यदि च विकचेन्दीवरवनम् VidSrk_23.21b *(772b) कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः VidSrk_15.48b *(381b) कलयति परावृत्तेनाक्ष्णा नितम्बसमुन्नतिम् VidSrk_15.40b *(373b) कलहकलया यत् संवृत्यै त्रपावनतानना VidSrk_19.49a *(607a) कलाधारो वक्रः स्फुरदधररागो नवतनुर् VidSrk_29.5a *(901a) कला न यदि शीतांशोर् VidSrk_23.39c *(790c) कलाशाली श्रीमान् निधुवनविधौ मङ्गलघटः VidSrk_40.38b *(1370b) कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी VidSrk_22.17b *(716b) कलासम्पद्रत्नव्रततिविटपानां सुरतरुः VidSrk_50.35c *(1732c) कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः VidSrk_29.13b *(909b) कलिः क्वायं पापः क्व च गुणनिधेर् जन्म भवतो VidSrk_42.45c *(1505c) कल्पद्रुमो ऽपि न समीहितम् आतनोति VidSrk_33.79d *(1097d) कल्पान्तसंततपयःप्रसरैर् अहार्यः VidSrk_1.4d *(5d) कल्पान्तारभटीनटस्य भवतात् तद् वः श्रिये ताण्डवम् VidSrk_4.4d *(33d) कल्पौ स्तनौ पाण्डुतरौ तरुण्याः VidSrk_15.23d *(356d) कल्याणम् अवगम्यते VidSrk_38.6d *(1259d) कल्याणं नः किम् अधिकम् इतो जीवनार्थं यद् अस्माल् VidSrk_33.21a *(1039a) कल्याणं परिकल्प्यतां पिककुले रोहन्तु वाञ्चाप्तयो VidSrk_17.69a *(533a) कल्याणं भुजगेन्द्रवल्लि कुशलं विश्वे शटासन्तते VidSrk_4.4b *(33b) कल्याणं वो दिशतु स मुनिग्रामणीर् अर्कबन्धुः VidSrk_1.3d *(4d) कल्याणी ते मतुर् उभयतो विस्मयं नस् तनोति VidSrk_50.26b *(1723b) कल्लोलप्रतिमल्लकीर्तिलहरीलावण्यलिप्ताम्बराः VidSrk_46.7b *(1569b) कल्लोलाबद्धमुग्धध्वनिचकितकणत्कुक्कुभं कामिनीभिः VidSrk_46.1d *(1563d) कल्लोलाः क्षणभङ्गुराः पुनर् अमी नीताः पराम् उन्नतिम् VidSrk_33.10b *(1028b) कवयः कालिदासाद्याः VidSrk_50.16a *(1713a) कवयः शरभा इव VidSrk_50.15d *(1712d) कवयो वयम् अप्य् अमी VidSrk_50.16b *(1713b) कवलनतुच्छम् इवान्तरान्तराभूत् VidSrk_29.18d *(914d) कविः कुमारदासो वा VidSrk_50.10c *(1707c) कवीनाम् अगलद् दर्पो VidSrk_50.13a *(1710a) कवीन्द्र त्वद्वाणी हरति हरिणाक्षीव हृदयम् VidSrk_50.19d *(1716d) कश्चित् कष्टं किरति करकाजालम् एको ऽतिमात्रं VidSrk_33.58a *(1076a) कश्चिद् वाचं रचयितुम् अलं श्रोतुम् एवापरस् तां VidSrk_50.26a *(1723a) कश्मीरजच्छुरिततालकयुग्मलक्ष्मीम् VidSrk_15.4b *(337b) कश्मीरजच्छुरितनूतनकांस्यतालम् VidSrk_15.7d *(340d) कष्टं काम निरायुधो ऽसि भवता जेतुं न शक्यो जनो VidSrk_23.20c *(771c) कष्टं दुर्गतिकस्य जीवितम् अहो दारैर् अपि त्यज्यते VidSrk_40.18d *(1350d) कष्टं यत् खलु दीर्घया धनतृषा नीचो जनः सेवितः VidSrk_42.55d *(1515d) कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः VidSrk_23.8d *(759d) कस्तूरीभिः किम् इह लिखितो द्राविडः पत्रभङ्गः VidSrk_16.24b *(407b) कस्मात् कृशासि विरसासि मलीमसासि VidSrk_22.23d *(722d) कस्मात् त्वं तातगेहाद् अपरम् अभिनवा ब्रूहि का तत्र वार्ता VidSrk_5.28a *(98a) कस्मात् पार्वति निष्ठुरासि सहजः शैलोद्भवानाम् अयं VidSrk_4.6a *(35a) कस्माद् इदं नयनम् अस्तमित्ठजनश्रि VidSrk_22.23a *(722a) कस्माद् ब्रूहि तवाद्य कण्ठविगलन्मुक्तावलीविभ्रमं VidSrk_21.29c *(663c) कस्माद् वेपितम् एतद् इन्दुवदने भोगीन्द्रभीतेर् भव VidSrk_5.5b *(75b) कस्मान् निर्वाणलाभी न भवतु परमब्रह्मवद् वीक्ष्य दीपः VidSrk_26.1b *(854b) कस्मान् म्लायसि मालतीव मृदितेत्य् आलीजने पृच्छति VidSrk_22.42a *(741a) कस्मै कुप्यसि यावद् अस्मि चलिता तावद् विधिप्रेरितः VidSrk_24.28c *(834c) कस्य तृषं न क्षपयसि न पयसि तव कथय के निमज्जन्ति VidSrk_33.74a *(1092a) कस्य न स्याच् चमत्कृतिः VidSrk_38.45d *(1298d) कस्य वह्नाव् अनादरः VidSrk_49.33d *(1670d) कस्या नाम किम् अत्र नास्ति विदितं यद् वीक्ष्यमाणो ऽप्य् अयं VidSrk_49.45a *(1682a) कस्याश्चिद् एषा गलितस् तदनङ्गलेखः VidSrk_49.54d *(1691d) कस्येदानीं कलुषसलिलः कूलभेदी प्रियो ऽसि VidSrk_42.49d *(1509d) कस्योपयोगमात्रेण VidSrk_40.46a *(1378a) कस्राघातैः सुरभिर् अभितः सत्वरं ताडनीयो VidSrk_23.6a *(757a) कह्लारस्पर्शिगर्भैः शिशिरपरिगमात् कान्तिमद्भिः कराग्रैश् VidSrk_29.24a *(920a) कंचित् कालं क्वचिद् अपि रतिस् तेन कस् ते ऽपराधः VidSrk_21.9b *(643b) कंचित् कालं नटति निकटे खञ्जरीटः प्रियायाः VidSrk_11.9d *(274d) कं देशम् आश्रयतु यूथपतिर् मृगाणाम् VidSrk_33.22d *(1040d) कः कालकूटम् अभिनन्दति सागरोत्थं VidSrk_40.10c *(1342c) कः कोपावसरः प्रसीद रहसि स्वेदाम्भसां बिन्दवो VidSrk_21.26c *(660c) कः खलेन न वञ्चितः VidSrk_38.7d *(1260d) काकस्योपकृतिः कृता VidSrk_39.22d *(1325d) काकाः सम्प्रति घोषयन्ति सभयाः काकेति नाम्नात्मनः VidSrk_30.11d *(967d) काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि VidSrk_40.36a *(1368a) काकुत्स्थेन कथं न हेमहरिणस्यासम्भवो लक्षितः VidSrk_40.5b *(1337b) काचिद् वधूर् विरहिणीव शरद् विभाति VidSrk_11.12d *(277d) काञ्चीदाममणिप्रभाभिर् अनु चारब्धे दुकूलान्तरे VidSrk_19.1b *(559b) का त्वं कुन्तलमल्लकीर्तिर् अहह क्वासि स्थिता न क्वचित् VidSrk_32.11a *(1005a) कादम्बानि कुरङ्गयूथकलितस्तूपान्य् उदम्भांसि च VidSrk_10.7b *(221b) कान्तदत्तम् अबला नखक्षतम् VidSrk_20.4b *(615b) कान्तस्वहस्तलिखिता मम मञ्जरीति VidSrk_49.3b *(1640b) कान्तं कर्णाव् अभिनिविशते कोमलाग्रं शिरीषं VidSrk_9.19c *(209c) कान्तः प्रस्थितिकल्पितोपकरणः सख्या भृशं वारितः VidSrk_17.69d *(533d) कान्ताकर्षणलोलकेरलवधूधमिल्लमल्लीरजश् VidSrk_34.4a *(1128a) कान्तापयोधरयुगे रतिखेदखिन्नः VidSrk_17.33b *(497b) कान्तापादतलाहतिस् तव मुदे सत्यं ममाप्य् आवयोः VidSrk_23.19c *(770c) कान्ताम् अयं विरहिणीम् अनुरन्तुकामः VidSrk_17.16c *(480c) कान्तायाः पतितौ स्तनौ VidSrk_43.3b *(1520b) कान्तां क्वापि विलम्बिनीं कलरुतैर् आहूय भूयस् ततो VidSrk_10.8a *(222a) कान्तां हित्वा विरहविधुरारम्भखेदालसाङ्गीं VidSrk_8.9a *(160a) कान्तिर् मण्डलम् ऐन्दवं मम पुनर् नाद्यापि विश्रामभूः VidSrk_32.11d *(1005d) कान्ते तल्पम् उपागते विगलिता नीवी स्वयं बन्धनाद् VidSrk_19.14a *(572a) कान्तेन प्रहितो नवः प्रियसखीवर्गेण बद्धस्पृहश् VidSrk_8.4a *(155a) कान्तेनाशु मुधा विलोकितम् अथो तन्व्या मुधा लज्जितं VidSrk_19.1c *(559c) कापोतं कोद्रवाणां कवलयति कणान् क्षेत्रकोणैकदेशे VidSrk_10.50d *(264d) काप्य् अन्या मुकुलाधिकारमिलिता लक्ष्मीर् अशोकद्रुमे VidSrk_8.24a *(175a) काप्य् अन्या हरिणीदृशः परिणतिः कन्दर्पमुद्राङ्किता VidSrk_15.50d *(383d) कामक्रोधौ द्वयम् अपि पदं प्रत्यनीकं वशित्वे VidSrk_1.3a *(4a) कामघ्नाद् विषसदृशो भूत्यवलिप्ताद् भुजङ्गसङ्गरुचेः VidSrk_42.24a *(1484a) कामस्य घोरहरहूंकृतिदग्धमूर्तेः VidSrk_16.72c *(455c) कामं कुक्कुटयोर् द्वयं द्रुतपदक्रूरक्रमं युध्यति VidSrk_35.24d *(1171d) कामं कूले नदीनाम् अनुगिरि महिषीयूथनीडोपकण्ठे VidSrk_10.50a *(264a) कामं निह्नुतसर्वविस्मयरसव्यक्तिप्रकारा वयम् VidSrk_1.8b *(9b) कामं वनेषु हरिणास् तृणेन जीवन्त्य् अयत्नसुलभेन VidSrk_42.34a *(1494a) कामं शीर्णपलाशसंहतिकृतां कन्थां वसानो वने VidSrk_48.23a *(1616a) कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च यत् VidSrk_18.7c *(541c) कामाज्ञया प्रियतमाम् इव नीयते स्म VidSrk_10.28d *(242d) कामातुरो जपति मन्त्रम् इवान्तरात्मा VidSrk_17.16d *(480d) कामिनी पुरुषायते VidSrk_19.34d *(592d) कामिन्या स्मरवेदनाकुलदृशा यः केलिकाले कृतः VidSrk_20.13c *(624c) कामी दरिद्र इव शोणम् उपैति पङ्कः VidSrk_11.11d *(276d) कामीवार्द्रापराधः स हरतु दुरितं शाम्भवो वः शराग्निः VidSrk_4.20d *(49d) कामुकस्य दरिद्रतः VidSrk_38.46b *(1299b) कारणे ऽपि न कुप्यन्ति VidSrk_37.24c *(1236c) कारागारे क्षिपत तरसा पञ्चमं रागराजं VidSrk_23.6c *(757c) कारावेश्मनि पुष्पकस्य च जयो यस्येदृशः केलयः VidSrk_45.7b *(1548b) कारीषाग्निः सततमृतुना सेव्यतां नीयमानः VidSrk_12.10b *(302b) कारीषाग्नेः पटमयगृहा वामलीलां तनोति VidSrk_13.2b *(307b) कारुण्यामृतकन्दलीसुमनसः प्रज्ञान्वधूमौक्तिक- VidSrk_1.6a *(7a) कारेण स्फुटम् एव तत् परिणतं क्वेदं वदामो ऽद्भुतम् VidSrk_16.5d *(388d) कारोपग्रहवाच्यतामकिनितौ बिभ्रद् भुजौ भूपतिः VidSrk_46.13b *(1575b) कार्कश्यं गमिते ऽपि चेतसि तनू रोमाञ्चम् आलम्बते VidSrk_21.61c *(695c) कार्पण्यावृतिकारकम् VidSrk_39.21b *(1324b) कालव्यालहतं वीक्ष्य VidSrk_27.13a *(870a) कालः कलिर् जगद् इदं न कृतज्ञम् अज्ञे VidSrk_49.32c *(1669c) कालः काल इति प्रहृष्यति जनः कालस्य का रम्यता VidSrk_49.30d *(1667d) कालः कृत्तिं निबध्नात्य् उपनयति करे कालरात्रिः कपालं VidSrk_5.6c *(76c) कालः सो ऽपि किम् अस्ति यत्र भगवान् उद्गम्य शीतद्युतिर् VidSrk_28.7c *(891c) कालः सो ऽयं कमलसरसां सम्पदः कालदूतः VidSrk_12.1b *(293b) कालिन्दीसुरसिन्धुसंगपयसि स्नातुं समीहामहे VidSrk_32.1b *(995b) कालिन्द्या दलितेन्द्रनीलशकलश्यामाम्भसो ऽन्तर्जले VidSrk_40.1a *(1333a) कालेन बहुना मया VidSrk_50.25b *(1722b) कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये VidSrk_33.57b *(1075b) काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे VidSrk_48.9c *(1602c) काले यद् एनम् अवनीरुहम् एतद् अस्तु VidSrk_33.12b *(1030b) काले वारिधराणाम् अपतितया नैव शक्यते स्थातुम् VidSrk_10.32a *(246a) कालो जीर्णमठेषु धृष्टपिशुनैश् छात्रैः सह प्रेरितः VidSrk_42.9d *(1469d) कालो याति चलं च जीवितम् इति क्षुण्णं मनश् चिन्तया VidSrk_21.41d *(675d) कालो ह्य् अयं निरवधिर् विपुला च लक्ष्मीः VidSrk_50.34d *(1731d) का वार्ता युधि गन्धसिन्धुरपतेर् गन्धो ऽपि चेत् के द्विपाः VidSrk_33.9b *(1027b) का वार्तेति मृगीदृशो विजयते बाष्पान्तरायं वचः VidSrk_22.19d *(718d) कावेरीतटताडिताडनतटत्कारोत्तरो मारुतः VidSrk_34.8d *(1132d) काव्यं चेद् अवतंसभूपम् अभजद् धर्मायणं कर्णयोस् VidSrk_50.39c *(1736c) काश्मर्याः कृतमालम् उद्गतदलं कोयष्टिकष्टीकते VidSrk_31.7a *(987a) काश्मीरपङ्कखचितस्तनपृष्ठताम्र- VidSrk_20.17a *(628a) काश्मीरपिण्डपरिपाटलमण्डलश्रीः VidSrk_30.12b *(968b) काश्मीरीकुचकुम्भसम्भ्रमहरः शीतांशुर् अभ्युद्यतः VidSrk_24.28d *(834d) काश्मीरेण दिहानम् अम्बरतलं वामभ्रुवाम् आनन- VidSrk_29.15a *(911a) का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा VidSrk_45.7d *(1548d) काषाये तव लोचने VidSrk_25.4b *(840b) कासारे स्फुटितोदरे सुनिभृतं कीटैर् अहर् नीयते VidSrk_31.1b *(981b) कासारोदरशेषम् अम्बु महिषो मथ्नाति ताम्यत्तिमि VidSrk_9.14b *(204b) किम् अङ्गे तन्वङ्ग्याः कलयति जगत् कान्तम् अधिकं VidSrk_16.41c *(424c) किम् अत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे VidSrk_33.1c *(1019c) किम् अथ नलिनलक्ष्मीः किं नु शृङ्गारवल्ली VidSrk_16.48b *(431b) किमधिकरणा कीदृक् कस्य व्यवस्थितिर् इत्य् असाव् VidSrk_6.4c *(107c) किम् अन्यासां कथाव्ययः VidSrk_23.39b *(790b) किम् अपरम् अतश् चित्रं यन् मे तथापि स वल्लभः VidSrk_22.35d *(734d) किम् अपि कठिनयन्ती नारिकेलीफलाम्भः VidSrk_9.23b *(213b) किम् अपि किम् अपि मन्दं मन्दम् आसत्तियोगाद् VidSrk_19.40a *(598a) किम् अपि वपुषि लीलाकुड्मलानि स्फुटन्ति VidSrk_15.49d *(382d) किम् अपि सखि कुरु त्वं देहयात्रानुरूपं VidSrk_22.532c *(751c) किमभिधानम् असाव् अकरोत् तपः VidSrk_16.56b *(439b) किम् असि नितराम् उत्क्षुब्धोर्मिः प्रसीद नमो ऽस्तु ते VidSrk_33.63c *(1081c) किम् अस्या न प्रेयो यदि परम् असह्यस् तु विरहः VidSrk_16.44d *(427d) किमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः VidSrk_48.42d *(1635d) किम् आनन्दः साक्षाद् ध्वनति मधुरः पञ्चमकलः VidSrk_15.1d *(334d) किम् इच्छसि पदत्रयं ननु भुवा किम् अत्यल्पया VidSrk_6.11b *(114b) किम् इति कबरी यादृक् तादृग् दृशौ किम् अकज्जले VidSrk_22.32a *(731a) किम् इदम् अपरं त्रासोत्कम्पा दिशो मुहुर् ईक्षसे VidSrk_24.29d *(835d) किम् इन्दुना हारितम् अब्जकन्दैः VidSrk_49.48b *(1685b) किम् इयम् अमृतवर्तिः किं नु लावण्यसिन्धुः VidSrk_16.48a *(431a) किम् उत सकले याते ऽप्य् अह्नि त्वम् अद्य समेष्व् असि VidSrk_17.68b *(532b) किम् उपगमिता भर्त्रा तप्तद्विलोहवेदकताम् VidSrk_19.53a *(611a) किम् उ रुधिरकपालं कालकापालिकस्य VidSrk_27.17b *(874b) किम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः VidSrk_33.52d *(1070d) किम् एभिर् निर्घोषैः सृज झटिति झाट्कारि सलिलम् VidSrk_33.11b *(1029b) कियन्मात्रं गोत्रस्खलितम् अपराधश् चरणयोश् VidSrk_21.46a *(680a) किरञ् ज्योत्स्नाम् अच्छां नवलवलपाकप्रणयिनीम् VidSrk_16.64d *(447d) किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य VidSrk_29.32b *(928b) किरति मिहिरे विष्वद्रीचः करान् अतिवामनी VidSrk_31.4a *(984a) किरत्य् उष्णं तेजः कुमुदवनलक्ष्मीः शमयति VidSrk_40.48b *(1380b) किरन्ती कोपाग्नीन् अहम् अपि रविग्रावघटिता VidSrk_21.13d *(647d) किराते चाकर्णीकृतधनुषि धावत्य् अनुपदम् VidSrk_35.22b *(1169b) किं करिष्यति जनो बहुजल्पः VidSrk_49.21d *(1658d) किं किं न हन्त हृदयंगमम् अङ्गनायाः VidSrk_19.2d *(560d) किं किं सिंहस् ततः किं नरसदृशवपुर् देव चित्रं गृहीतो VidSrk_6.25a *(128a) किं कुर्युर् अनुजीविनः VidSrk_49.10d *(1647d) किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्य् एष यत् VidSrk_40.16a *(1348a) किं कृष्णेन न यामुनेन पयसा कृष्णानुरागस् तव VidSrk_24.13d *(819d) किं कौमुदीः शशिकलाः सकला विचूर्ण्य VidSrk_16.72a *(455a) किं च त्रीणि जगनि जिष्णु दिवसैर् द्वित्रैर् मनोजन्मनो VidSrk_8.15c *(166c) किं चन्द्रिकां क्वचिद् अशीतरुचिः प्रसूते VidSrk_16.65d *(448d) किं च स्तोकतमःकलापकलनाश्यामायमानं मनाग् VidSrk_27.21c *(878c) किं च स्वाश्रयसम्भृतप्रथिमसु च्छायातपाङ्गेष्व् अयं VidSrk_8.16c *(167c) किं चाकाण्डकृतोद्यमस् त्रिपथगासंचारिनौकागणो VidSrk_45.18c *(1559c) किं चाकुञ्चितकण्ठरोधकुटिलाः श्रोत्रामृतस्यन्दिनो VidSrk_22.38c *(737c) किं चान्तर्निहितानुरागमधुराम् अव्यक्तवर्णक्रमां VidSrk_16.67c *(450c) किं चान्यत् कथयामि रात्रिम् अखिलां त्वद्वर्त्मवातायने VidSrk_18.6c *(540c) किं चान्यत् करसंगमैकगमकः स्वाङ्गे ऽपि सम्प्रत्ययः VidSrk_28.4d *(888d) किं चान्यत् कलिकोर्मिमेदुरमुखी जाता कदम्बच्छविश् VidSrk_10.11c *(225c) किं चान्यत् परितप्तधूलिलुठनप्लोषासहत्वाद् इव VidSrk_31.2c *(982c) किं चान्यत् प्रियसंगमे ऽद्य चलितो गच्छन् विपद्वत्सलो VidSrk_22.18c *(717c) किं चान्यत् फलभोगहृष्टमुखरास् त्वाम् आश्रिताः पत्रिणो VidSrk_33.43c *(1061c) किं चान्यद् विरहव्यथाप्रणयिनी सम्प्राप्य मूर्छां चिरात् VidSrk_18.21c *(555c) किं चापि स्फुटदृष्टिविभ्रमकलानिर्माणशिक्षारसः VidSrk_15.21c *(354c) किं चाभ्यर्णपराक्रमेण तमसा प्रोर्णूयते रोदसी VidSrk_28.3d *(887d) किं चामीभिर् अपि स्फुरन्मणितया चण्डांशुकोटिभ्रमं VidSrk_46.8c *(1570c) किं चामी शल्ययन्तस् तिमिरम् उभयतो निर्भराहस् तमिस्रा- VidSrk_27.4c *(861c) किं चायं रजनीपतिः प्रविगलल्लावण्यलक्ष्मीरितः VidSrk_30.1c *(957c) किं चाषाढगिरेर् अनङ्गविजयप्रस्तावनापण्डितः VidSrk_8.24c *(175c) किं चास्माज् जठरानलाद् इव नवस् तत्कालवान्तिक्रमान् VidSrk_36.19c *(1211c) किं चास्या मलयद्रुमद्रवभरैर् लिम्पामि यावत् करं VidSrk_22.1c *(700c) किं चास्यां जलकेलिलालसवलन्नागाङ्गनानां फण- VidSrk_41.26c *(1406c) किंचित्कुञ्चितलोचनः खुरपुटेनाचोटयन् भूतलम् VidSrk_35.39b *(1186b) किंचित्कुञ्चितलोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं VidSrk_35.7c *(1154c) किंचित् कुड्मलकोटिभिन्नशिखरश् चूतद्रुमः प्राङ्गणे VidSrk_22.42d *(741d) किं चित्रं यदि तन्वङ्ग्याः VidSrk_17.55c *(519c) किंचित् संकुब्जजङ्घाजनितजडजवो जीर्णजानुर् जरार्तः VidSrk_39.1b *(1304b) किंचिद् अन्यद् अनुत्तरात् VidSrk_38.44d *(1297d) किंचिन्मुग्धविलोकनीरजदृशस् तारुण्यपुण्यातिथेस् VidSrk_15.28c *(361c) किंचिल्लीलोपचितविभवः पुञ्जितश् चोत्थितश् च VidSrk_35.27b *(1174b) किं चैतद्दनुजाधिराजयुवतीवर्गावगाहोत्सरत्- VidSrk_31.8c *(988c) किं चोत्तप्तवियत्कलापफलके कङ्कालशेषश्रियं VidSrk_9.24c *(214c) किं जन्मना जगति कस्यचिद् ईक्षितेन VidSrk_40.9a *(1341a) किं तत्क्रिया नयनयोर् न धृतिं विदध्यात् VidSrk_42.28b *(1488b) किं तद् यन् न करोति दुःस्थगृहिणी देवे भृशं वर्षति VidSrk_39.9d *(1312d) किं तस्य तत् सखि निरूपितम् अङ्गम् अङ्गम् VidSrk_19.38b *(596b) किं तु प्रसादनभयाद् अतिनिह्नुतेन VidSrk_21.55c *(689c) किं तु प्रेमस्तिमितमधुरसिन्ग्धमुग्धा न दृष्टिर् VidSrk_5.12c *(82c) किं तु मत्ताङ्गनापाङ्ग- VidSrk_48.15c *(1608c) किं तु श्रोत्रकटु क्वणन्ति मधुपास् तत्पारिजातस्रजाम् VidSrk_41.8b *(1388b) किं तेन नीरनिधिना महता तटे ऽपि VidSrk_33.3c *(1021c) किं ते नम्रतया किम् उन्नततया किं ते घनच्छायया VidSrk_33.20a *(1038a) किं ते पल्लवलीलया इम् अनया चाशोक पुष्पश्रिया VidSrk_33.20b *(1038b) किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः VidSrk_48.37c *(1630c) किं त्व् अङ्गीकृतम् उत्सृजन् कृपणवच् छ्लाघ्यो जनो लज्जते VidSrk_40.16c *(1348c) किं त्वं निगूहसे दूति VidSrk_25.2a *(838a) किं त्व् एकः परम् अस्ति दूषणकणो यन् नोपयाति भ्रमात् VidSrk_32.16c *(1010c) किं त्व् एतस्मिन्न् अशनिपिशुनैर् आतपैर् आकुलानाम् VidSrk_33.21c *(1039c) किं दूति ज्वरितासि पापम् अथवा स्पृष्ट्वा भवन्त्य् आपदः VidSrk_25.13d *(849d) किं धैर्येण पुरो विलोक्य दशग्रीवो ऽयम् आराद् अभूत् VidSrk_45.13b *(1554b) किं नाम साधितम् अनेन महार्णवेन VidSrk_33.23b *(1041b) किं नु ध्वान्तपयोधिर् एष कतकक्षोदैर् इवेन्दोः करैर् VidSrk_29.17a *(913a) किं नोज्ज्वलः किम् उ कलाः सकला न धत्ते VidSrk_40.32a *(1364a) किं पश्यामः सुभग भवतः क्रीडति क्रोड एव VidSrk_33.60c *(1078c) किंपाक पाके बहिर् एव रक्त तिक्तासितान्तर् दृशि कान्तिम् एषि VidSrk_33.103a *(1121a) किं पादान्ते पतसि विरम स्वामिनो हि स्वतन्त्राः VidSrk_21.9a *(643a) किं पीड्यते सुतनु बाष्पजलप्रणालैः VidSrk_21.47d *(681d) किं पुनर् अनल्पनिपतितमधुकरविषकल्कलेपेन VidSrk_8.18b *(169b) किं पुनर् द्वौ सुसंहतौ VidSrk_17.55b *(519b) किं पुनर् विकटाटोप- VidSrk_50.23c *(1720c) किं बीजम् अर्पयितुम् इच्छसि वापिकायाम् VidSrk_49.32b *(1669b) किं ब्रूमहे ऽभ्युदयते च जगत्पिधानं VidSrk_27.2c *(859c) किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं VidSrk_36.4a *(1196a) किं ब्रूमो वयम् अप्य् अनेन हतकेनापुङ्खमग्नैः शरैर् VidSrk_23.18c *(769c) किं ब्रूमो हरिम् अस्य विश्वम् उदरे किं वा फणां भोगिनः VidSrk_36.17a *(1209a) किं भूषणेन रचितेन हिरण्मयेन VidSrk_20.9a *(620a) किं मेघैर् व्यवधीयते VidSrk_33.39d *(1057d) किं मे रोधसि वेतसीवनभुवां चेतः समुत्कण्ठते VidSrk_24.9d *(815d) किं रोचनादिरचितेन विशेषकेण VidSrk_20.9b *(620b) किं वाच्यो महिमा महाजलनिधेर् यत्रेन्द्रवज्राहति- VidSrk_36.16a *(1208a) किं वाच्यो महिमा महाजलनिधेर् यस्येन्द्रवज्राहतस् VidSrk_4.8a *(37a) किं वा तत्करकर्तरीभिर् अभितो निस्तक्षणाद् उज्ज्वलं VidSrk_29.17c *(913c) किं वातेन विलङ्घिता न न महाभूतार्दिता किं न न VidSrk_22.50a *(749a) किं वा नास्ति परिश्रमो दिनकरस्यास्ते न यन् निश्चलः VidSrk_40.16b *(1348b) किं वाससा स्तनान्तं रुणत्सि हिमरुचिकृते वच्मि VidSrk_20.7b *(618b) किं वृत्तकं तरुणयोः सुरतावसाने VidSrk_26.3b *(856b) किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थस् VidSrk_32.2a *(996a) किं व्यादत्से विहग वदनं तत्र तत्राम्बुवाहे VidSrk_33.58d *(1076d) किंशुककलिकान्तर्गतचन्द्रकलास्फर्धि केशरं भाति VidSrk_8.21a *(172a) किंशुके किं शुकः कुर्यात् VidSrk_49.10a *(1647a) किं शुष्काः सरितः स्फुरद्गिरिगुरुग्रावस्खलद्वीचयः VidSrk_42.6b *(1466b) किं साम्भोधिकुलाबलां वसुमतीं स्वस्मिन् विधत्ते हरिः VidSrk_28.1c *(885c) किं स्वर्भानुर् असौ विलिम्पति जगद् देहप्रभाविस्तरैस् VidSrk_28.1a *(885a) कीराः पक्वफलाशया मधुकरीश् चुम्बन्ति मुञ्चन्ति च VidSrk_8.6b *(157b) कीर्णक्लिन्नमृदो नदस्थपुटितप्रान्तास् तटीभूमयः VidSrk_10.40d *(254d) कीर्तिस् ते भुजवीर्यनिर्जितरिपो लोकत्रयं भ्राम्यति VidSrk_32.3d *(997d) कीर्तिः प्रवरसेनस्य VidSrk_50.14a *(1711a) कीर्त्यार्जुनो ऽसि नकुलेन तवोपमास्ति VidSrk_41.76b *(1456b) कीर्त्या समं त्रिदिववासम् उपस्थितानां VidSrk_50.41a *(1738a) कीर्यन्ते कणशः कृशाङ्गि किम् अमी बाष्पाम्भसां बिन्दवः VidSrk_22.38b *(737b) कुचकलशयोर् ऊढः कम्पस् तया मम संनिधौ VidSrk_19.37c *(595c) कुचप्रत्यासत्त्या हृदयम् अपि ते चण्डि कठिनम् VidSrk_21.20d *(654d) कुचान् मध्यं मध्यान् नवमुदितनाभीसरसिजम् VidSrk_21.49b *(683b) कुचोपान्तं कान्ते लिखति नखराग्रैर् अकलितं VidSrk_19.46a *(604a) कुचौ धत्तः कम्पं निपतति कपोलः करतले VidSrk_22.51a *(750a) कुतस् त्वम् अणुकः स्वतः स्वम् इति किं न यत् कस्यचित् VidSrk_6.11a *(114a) कुतस् त्वादृग् दूति स्खलितशमनोपायनिपुणा VidSrk_25.11d *(847d) कुतः प्राप्य प्रीतिं तुहिनगिरिगर्भस्थितिजुषो ऽप्य् VidSrk_49.57c *(1694c) कुतो ऽपि नाश्रावि यद् अत्र पल्ल्यां VidSrk_33.15c *(1033c) कुत्रात्मा क्व च मेखलेति गलति प्रायः स मानग्रहः VidSrk_49.14d *(1651d) कुन्तल इवावशिष्टः स्मरस्य चन्दनसरोनिमग्नस्य VidSrk_30.13a *(969a) कुन्थन्न् उत्थाय पान्थः पथि परुषमरुन्मूर्छ्यमानः प्रयाति VidSrk_39.1d *(1304d) कुन्दस्यापि न पूजनव्यतिकरे नाप्य् आत्मनो मण्डने VidSrk_13.1a *(306a) कुपितकपिकपोलक्रोधताम्रस् तमांसि VidSrk_30.23d *(979d) कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता VidSrk_39.4d *(1307d) कुमुदरजःपटवासं विकिरति गगनाङ्गणे पवनः VidSrk_29.23b *(919b) कुमुदविटपान्वेषी हंसो निशासु विचक्षणः VidSrk_40.23b *(1355b) कुमुद्वत्याः कोषे मधु शिशिरमिश्रं मधुलिहो VidSrk_12.3c *(295c) कुम्भद्वन्द्वम् इदं पुनः सुरतरोर् अग्रोल्लसन्मञ्जरी VidSrk_6.23b *(126b) कुम्भभ्रंशविकीर्णमौक्तिकरुचो राजन्त्य् अमूस् तारकाः VidSrk_27.7d *(864d) कुम्भोद्भवस् तु तम् अपीयत हेलयैव VidSrk_36.3c *(1195c) कुम्भोद्भवेन पुनर् अम्बुधिर् एव पीतः VidSrk_40.9d *(1341d) कुरङ्गाक्षी दीक्षागुरुम् अकृत कंचित् सुकृतिनम् VidSrk_15.41d *(374d) कुरङ्गाः कल्याणं प्रतिविटपम् आरोग्यम् अटवि VidSrk_48.33a *(1626a) कुरुण्टकविपाण्डुरं दधति धाम दीपाङ्कुराश् VidSrk_30.18c *(974c) कुरुते किं न वानरः VidSrk_33.68b *(1086b) कुर्यान् न किं धनवतः स्वजनस्य वार्ता VidSrk_42.28a *(1488a) कुर्यान् निरालम्बनतां ममैव VidSrk_22.7b *(706b) कुर्याम् अम्बुभिर् अप्य् अयाचितसुखैः प्राणावबन्धस्थितिम् VidSrk_48.23b *(1616b) कुर्वन्ति ये दिनकरस्य करास् त एव VidSrk_41.44b *(1424b) कुर्वन्त्य् अच्छमरीचिवीचिनिचयभ्रान्त्या ह्रदान्ते मृगाः VidSrk_31.13d *(993d) कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणम् VidSrk_22.34b *(733b) कुर्वन्न् अयं प्रहसनस्य नटः कृतो ऽस्मि VidSrk_43.9b *(1526b) कुर्वन् पार्वणशर्वरीपतिर् असऊद्दामम् उद्द्योतते VidSrk_29.41d *(937d) कुर्वाणा समकोचयदृशशतान्य् अम्भोजसंवर्तिकाः VidSrk_30.5b *(961b) कुर्वाते विग्रहं गुरुम् VidSrk_16.78b *(461b) कुलगुरुबलानां केलिदीक्षाप्रदाने VidSrk_14.5a *(327a) कुलायैर् आकृष्टाः क्षणविरतकूजा बलिभुजः VidSrk_27.14b *(871b) कुलीरैर् भ्राम्यद्भिर् गणयितुम् इव व्यापृतकरा VidSrk_10.41c *(255c) कुवलयदलश्यामा शत्रोर् उरःस्थलशायिनी VidSrk_32.14b *(1008b) कुवलयदलस्रक्संदिग्धश्रियः प्रहिता दृशः VidSrk_17.45d *(509d) कुवलयदृशा शून्ये दैवाद् अतर्कितलब्धया VidSrk_24.7c *(813c) कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं VidSrk_17.66a *(530a) कुशेशयानां शुकशावभांसि प्रादुर्बभूवुर् नवकुड्मलानि VidSrk_8.31b *(182b) कुसुमधनुर् अनङ्गस् ताडयत्य् अस्पृशद्भिः VidSrk_14.3b *(325b) कुसुमशबलैर् विष्वग्वातैस् तरङ्गितपादपाः VidSrk_48.2b *(1595b) कुसुमशयनं कामास्त्राणां करोति सहायतां VidSrk_23.51c *(802c) कुसुमस्तबकस्येव VidSrk_37.9a *(1221a) कुसुम्भे विश्रम्भं यद् इह भजसे कण्टकशतैर् VidSrk_33.56c *(1074c) कुहकचकितो लोकः सत्ये ऽप्य् अपायम् अवेक्षते VidSrk_40.23d *(1355d) कुहरकटाहकेषु रविधामभिर् उत्क्वथतः VidSrk_27.5b *(862b) कुहुंकारस्फारं रचयति च नादं नमति च VidSrk_31.10d *(990d) कुहूकुहूर् इत्य् अलम् आह कोकिलः VidSrk_24.11d *(817d) कूजत्कादम्बराजीपिहितपरिसराः शारदीनां नदीनां VidSrk_11.10c *(275c) कूपान्तःपतितः करोति विगुणे किं वा विधौ पौरुषम् VidSrk_42.33d *(1493d) कूर्मः पादो ऽत्र यष्टिर् भुजगपतिर् असौ भाजनं भूतधात्री VidSrk_41.77a *(1457a) कूर्मेणोद्धृत्य कण्ठं निजविपुलवपुश् चत्वरे सर्पराजः VidSrk_41.47d *(1427d) कूलं नीतो हतविधिवशाद् दक्षिणावर्तशङ्खः VidSrk_33.100b *(1118b) कूष्माण्डी च प्रभवति तदा भूभुजः के वयं के VidSrk_39.3d *(1306d) कूष्माण्डीविटपः फलत्य् अविरतं सिक्तः सुवर्णाम्बुना VidSrk_39.12a *(1315a) कूष्माण्डो धृतिसम्भृताम् अनुदिनं पुष्णाति तुन्दश्रियम् VidSrk_5.27d *(97d) कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः VidSrk_6.24b *(127b) कृच्छ्रात् पातालमूलाविलबहुलनिरालम्बजम्बालनिष्ठः VidSrk_46.2c *(1564c) कृच्छ्राल् लब्धपदस्थितिः स्वभवने पन्थानम् अभ्यस्यति VidSrk_24.20d *(826d) कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले VidSrk_17.12a *(476a) कृतकचरितैर् भर्तुश् चेतो न वञ्चयितुं क्षमाः VidSrk_42.10b *(1470b) कृतकृत्यासि साम्प्रतम् VidSrk_49.38b *(1675b) कृतनिभशतं निष्क्रामन्तीं सखीभिर् अनूद्धृतां VidSrk_15.33a *(366a) कृतपादनिगूहनो ऽवसीदन्न् VidSrk_30.22a *(978a) कृतम् अभिनयैर् दृष्टो मानः प्रसीद विमुच्यताम् VidSrk_21.4d *(638d) कृतम् इदम् असाधु हरिणैः शिरसि तरूणां दवानले ज्वलति VidSrk_33.95a *(1113a) कृतस्नानो जलाशये VidSrk_34.3b *(1127b) कृतं यत्नैर् एभ्यो विरम विरम श्राम्यसि मुधा VidSrk_16.26d *(409d) कृतं वीतव्रीडैर् निजगुणकथापातकम् अपि VidSrk_42.7d *(1467d) कृतार्थत्वे ऽन्योन्यं तदनु विदितौ किं न कुरुताम् VidSrk_20.6d *(617d) कृता लङ्गाभर्तुर् वदनपरिपाटीषु घटना VidSrk_42.12c *(1472c) कृते किं नास्माभिर् विगलितविवेकैर् व्यवसितम् VidSrk_42.7b *(1467b) कृतो यद् अह्नस् तनिमा हिमागमे VidSrk_40.7a *(1339a) कृतो वित्तस्तम्भप्रतिहतधियाम् अञ्जलिर् अपि VidSrk_42.11c *(1471c) कृत्तं केन शिरो ऽस्य तात कथयेत्य् आक्रन्दतः शैशवात् VidSrk_5.26b *(96b) कृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः VidSrk_40.2b *(1334b) कृत्वागः स च नागतो ऽपि किम् अपि व्यक्तं मनो मन्यते VidSrk_21.48a *(682a) कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीन् VidSrk_24.28a *(834a) कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः VidSrk_49.23a *(1660a) कृत्वा पिच्छिलतां पथः स्थगयता निर्भर्त्सनं पादयोः VidSrk_10.19a *(233a) कृत्वा पृष्ठतरे पटच्चरम् अथ ज्योतिःप्रतङ्काङ्कयोर् VidSrk_12.9a *(301a) कृत्वा स्वादु च निर्मलं च निहितं यत्नेन शुक्तौ तथा VidSrk_32.5b *(999b) कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः VidSrk_39.24b *(1327b) कृपणस्यास्तु दारिद्र्यं VidSrk_39.21a *(1324a) कृपणेन न दीयते VidSrk_39.22b *(1325b) कृपावृष्टिस्फूतात् तव हृदयपीयूषसरसः VidSrk_2.4a *(20a) कृशः काणः खञ्जः श्रवणविकलः पुच्छरहितः VidSrk_49.59a *(1696a) कृशः शम्भुजटाजूट- VidSrk_16.77c *(460c) कृशाङ्ग्याः संतापं वदति बिसिनीपत्रशयनम् VidSrk_22.10d *(709d) कृष्टा येन शिरोरुहेषु रुदती पाञ्चालराजात्मजा VidSrk_45.15a *(1556a) कृष्णं श्रीः शितिकण्ठम् अद्रितनया नीलाम्बरं रेवती VidSrk_32.16d *(1010d) कृष्णो ऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः VidSrk_6.6b *(109b) केदारे नववारिपूर्णजठरे किंचित्क्वणद्दर्दुरे VidSrk_10.12a *(226a) केदारेभ्यः प्रणालैः प्रविशति शफरीपङ्क्तिर् आधारम् आराद् VidSrk_11.17c *(282c) केन प्राप्तो भुवनविजयः कः कृती कः कलावान् VidSrk_22.44a *(743a) के न स्युर् वडवानलेन बलिना भस्मावशेषीकृताः VidSrk_36.18d *(1210d) केनापरेण कमले वद शिशिक्षितासि VidSrk_42.56c *(1516c) के नाम न प्रतिपदं पुरुषाः स्खलन्ति VidSrk_42.20d *(1480d) के नामात्र वयं शिरीषकलिकाकल्पं यदीयं मनः VidSrk_23.28b *(779b) केनाव्याजं स्मरचरणयोर् भक्तिर् आपादिता च VidSrk_22.44b *(743b) केनासीनः सुखम् अकरुणेनाकराद् उद्धृतस् त्वं VidSrk_33.5a *(1023a) केनेयं श्रीर् व्यसनरुचिना शोण विश्राणिता ते VidSrk_42.49a *(1509a) के ऽप्य् उत्कर्षं स्तुवन्ति स्मरम् अपि जयतस् तद् वदामः किम् अस्मिन् VidSrk_1.9c *(10c) केयं को ऽयं किम् एतद् युवतिर् अथ पुमान् वस्तु किं स्यात् तृतीयं VidSrk_5.20c *(90c) केयं रुषा परुषिता लिखिताप्य् अनेन VidSrk_21.16b *(650b) केयूरीकृतकङ्कणावलिर् असौ कर्णान्तिकोत्तंसित- VidSrk_22.14a *(713a) केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति VidSrk_19.47b *(605b) केलिस्खलद्वसनम् उत्पुलकाङ्गभङ्गम् VidSrk_21.16c *(650c) के वयं स्मरकिंकराः VidSrk_17.15d *(479d) केशा अपि विरज्यन्ते VidSrk_43.8c *(1525c) केशेषु प्राक् प्रदीपस् त्वचि विकटचटत्कारसारो ऽतिमात्रं VidSrk_4.22a *(51a) कैलासाद्रितटीषु धूर्जटिजटालंकारचन्द्राङ्कुर- VidSrk_47.8a *(1584a) कैलासितुं व्यवसिता भवतो यशोभिः VidSrk_32.17d *(1011d) कैवर्तकर्कशकरग्रहणच्युतो ऽपि VidSrk_40.19a *(1351a) कैश्चिद् वीतदयेन भोगपतिना निष्कारणोपप्लुत- VidSrk_35.28a *(1175a) कोकप्रीतिचकोरपारणपटू ज्योतिष्मती लोचने VidSrk_6.3b *(106b) कोकभ्रान्तिक्षणविरहिणीयन् मयाकारि हंसी VidSrk_22.37c *(736c) कोणाकुञ्चदुरोनिगूहितशिरःपुच्छा हरीणां गणाः VidSrk_33.28b *(1046b) कोणे कोणे खलानां परिसरसकटुः कीर्यते को ऽपि गन्धः VidSrk_13.13d *(318d) को ऽत्र त्वां शरभिकिशोरपरिषद्धौरेय धर्तुं क्षमः VidSrk_33.38b *(1056b) को ऽत्रापराध्यति विधिश् च शठः कुठार- VidSrk_43.4c *(1521c) कोदण्डेन शराः शरई रिपुशिरस् तेनापि भूमण्डलं VidSrk_41.27c *(1407c) को नाम स्याद् अतटकुहरालोकनैर् यस्य कल्पः VidSrk_42.50d *(1510d) को नामान्तःप्रकृतिकुटिलो दुर्गतिं नाभियाति VidSrk_38.29d *(1282d) कोपप्रसादहसितानि कुतः शशाङ्के VidSrk_17.34d *(498d) कोपस् ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद् VidSrk_4.6c *(35c) कोपस् त्वया यदि कृतो मयि पङ्कजाक्षि VidSrk_21.37a *(671a) कोपः सखि प्रियतमे ननु वञ्चनैव VidSrk_21.18a *(652a) कोपाङ्कुरं चरणयोः शरणातिथिः स्याम् VidSrk_21.34b *(668b) कोपेन को ऽपि निहितो ऽद्य रसावतारः VidSrk_21.55d *(689d) कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं VidSrk_21.14a *(648a) को ऽप्य् अन्य एष पिशुनो ऽत्र भुजङ्गधर्मा VidSrk_38.15c *(1268c) को भृङ्गीव न शुष्यति वाञ्छ न फलम् ईश्वराद् अगुणात् VidSrk_42.24b *(1484b) को ऽयं द्वारि हरिः प्रयाह्य् उपवनं शाखामृगेणात्र किं VidSrk_6.6a *(109a) को ऽयं भोः शशिनीव लोचनवताम् अर्के कलङ्कः समः VidSrk_33.47d *(1065d) को ऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता VidSrk_16.71d *(454d) को लोकस्य सखि स्वभावकुटिलस्यान्तर्गतं ज्ञास्यति VidSrk_25.12d *(848d) को वा ताम् अबलां विलोक्य सहसा नात्रोपकृच्छ्रो भवेत् VidSrk_23.27d *(778d) को वारविन्दम् अभिनिन्दति पङ्कजातम् VidSrk_40.10d *(1342d) को विन्ध्यः कश् च गौरीगुरुर् इति मरुताम् अभ्युदस्तो विवेकः VidSrk_32.7b *(1001b) कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं VidSrk_16.62a *(445a) कोषान् बोभ्रति किंशुका मधुकरश्रेणीजुषः पञ्चषान् VidSrk_8.5b *(156b) को ऽसाव् इन्दुमुखि प्रसन्नहृदयः कः कुम्भिकुम्भस्तनि VidSrk_19.9b *(567b) को ऽसाव् एकः कथय सुमुखि ब्रह्म वा वल्लभो वा VidSrk_22.16d *(715d) को ऽसौ कास्मि रतं तु किं कथम् अपि स्वल्पापि मे न स्मृतिः VidSrk_19.14d *(572d) को ऽसौ कृती कथय को मदनैकबन्धुर् VidSrk_17.42a *(506a) को ऽसौ धन्यः कथय सुभगे कस्य गङ्गासरय्वोस् VidSrk_22.36a *(735a) को ऽसौ सुन्दरि पुष्पसायकसखः सौभाग्यवारांनिधः VidSrk_19.9a *(567a) को हि विज्ञातुम् अर्हति VidSrk_37.32d *(1244d) क्रन्दत्फेरवचण्डहात्कृतिभृतिप्राग्भारभीमैस् तटैः VidSrk_44.7b *(1534b) क्रन्दन्ती पत्रिनादैर् विगलिततिमिरस् तोमधम्मिल्लभारा VidSrk_30.14b *(970b) क्रमपरिगलद्बाल्यं तन्व्या वपुस् तनुते श्रियम् VidSrk_15.19d *(352d) क्रमलङ्घितमुग्धभावम् इन्दोः VidSrk_29.45c *(941c) क्रमसरलितकण्ठप्रक्रमोल्लासितोरस् VidSrk_17.59a *(523a) क्रमाद् ऊरुद्वन्द्वं कलयसि च लावण्यललितम् VidSrk_16.39b *(422b) क्रमाद् ऊरुद्वन्द्वं जरठशरगौरं मृगदृशः VidSrk_19.21b *(579b) क्रमाद् एवापाङ्गे सहजम् इव लीलामुकुलितम् VidSrk_17.3b *(467b) क्रमोदञ्चत्तारः क्रमवशनमन् मन्दमधुरः VidSrk_10.51d *(265d) क्रान्तप्रान्ताः प्रसभविलसद्राजहंसावतंसाः VidSrk_11.23b *(288b) क्रामत्य् एष चकोरयाचकमहः कर्पूरवर्षः शशी VidSrk_29.59d *(955d) क्रिमुकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं VidSrk_48.35a *(1628a) क्रियासख्येनालं गिरिवनसरिद्ग्रामसुहृदाम् VidSrk_10.23b *(237b) क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे VidSrk_40.4d *(1336d) क्रीडत्कर्कटचक्रवालविदलज्जम्बालतोयाविलाः VidSrk_10.40b *(254b) क्रीडन्ति क्रमशः कृशीकृतरुषः प्रत्यङ्गम् अङ्गानि मे VidSrk_23.11d *(762d) क्रीडन्ति क्रोडलग्नैः कपिशिशुभिर् अविश्रान्तम् अन्तःपुराणि VidSrk_41.25d *(1405d) क्रीडाकाननकेलिमण्डपसदाम् आयुः परं क्षीयते VidSrk_42.1d *(1461d) क्रीडाकूतकषायितेन मनसा लोको ऽयम् उन्माद्यते VidSrk_8.23d *(174d) क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोर् वरम् VidSrk_45.2b *(1543b) क्रीडाकौतुकमिश्रभावम् अनया ताम्रं वहन्त्याननम् VidSrk_17.53b *(517b) क्रीडाक्रोडतनोर् नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर् VidSrk_6.1c *(104c) क्रीडागोपालमूर्तिर् मुररिपुर् अवताद् आत्तगोरक्षलीलः VidSrk_6.26d *(129d) क्रीडा दुरोदरपणः प्रतिभूर् अनङ्गः VidSrk_19.48b *(606b) क्रीडापरिश्रमहरं व्यजनं रतान्ते VidSrk_23.13b *(764b) क्रीडापाणिविधूतिकङ्कणझणत्कारो मुहुर् मूर्छति VidSrk_49.4d *(1641d) क्रीडा मुग्धमृगैर् वयांसि सुहृदो नक्तं प्रदीपः शशी VidSrk_48.5c *(1598c) क्रीडायां विनियोजिता वद कृतं किं किं त्वया दिग्जये VidSrk_41.66d *(1446d) क्रीडायुद्धच्छिदुरयुवतीहारमुक्ताः पतन्ति VidSrk_41.10d *(1390d) क्रीडालोलदिगङ्गनासमुदयोन्मुक्ताः कटाक्षा इव VidSrk_41.34d *(1414d) क्रीडावेश्मसु कामिनः कुशलयत्य् एतच् च वक्तीतरत् VidSrk_8.19b *(170b) क्रीडाशारिकया निलीय निभृतं त्रातुं त्रपार्तां वधूं VidSrk_20.20c *(631c) क्रीडा स्वर्गपुरन्ध्रिभिः परिचिताः सौवर्णवल्लीस्रजः VidSrk_33.8b *(1026b) क्रीडोद्याननिकेतनाजिरजुषाम् अस्पृष्टभूरेणवः VidSrk_34.11b *(1135b) क्रुद्धत्र्यम्बकलोचनाग्निशिखया कामो ऽपि दग्धः किल VidSrk_23.18b *(769b) क्रुधेवेदं प्रान्तारुणम् अवतु वो लोचनयुग्मम् VidSrk_3.5d *(29d) क्रुध्यत्पञ्चाननाग्रध्वनिभरविगलद्गुग्गुलूद्गारगर्भाः VidSrk_34.18d *(1142d) क्रुध्यद्गन्धकरीन्द्रदन्तमुषलप्रेङ्खोलदीप्तानल- VidSrk_46.14a *(1576a) क्रूरस्य चाप्रभवतः VidSrk_38.46c *(1299c) क्रूरं द्विजिह्वकुटिलाः क्व विलासिनस् ते VidSrk_18.12b *(546b) क्रूरः सखि प्रस्तर एष कान्तः VidSrk_22.25b *(724b) क्रूरैर् उल्लिखितास्मि तत्र कुसुमान्य् उच्चिन्वती कण्टकैः VidSrk_20.21d *(632d) क्रूरो ऽपि प्रकृतं विहाय मलिनाम् आलम्बते भद्रताम् VidSrk_37.23b *(1235b) क्रोडभ्राम्यदमन्दमारुतरयस्फारीभवद्भांकृति VidSrk_4.13b *(42b) क्रोडस्वीकृतजानुवेपथुमतां चेतः परं सीदति VidSrk_13.7d *(312d) क्रोडाद् आकृष्टमूर्तेर् अहमहमिकया चण्डचञ्चुग्रहेण VidSrk_44.1b *(1528b) क्रोधाद् यत्र तदुत्तमाङ्गकवलोन्मीलन्महाविक्रमः VidSrk_1.10b *(11b) क्लमं भिन्द्याद् दद्यात् प्रशमसुखपीयूषलहरीम् VidSrk_2.8d *(24d) क्लाम्यत्कङ्कम् अचक्रवाकम् अमिलन्मद्गु प्रयातप्लवम् VidSrk_9.18b *(208b) क्लिष्टक्रौञ्चम् अधार्तराष्ट्रम् अपतत्कोयष्टि निष्टीटिभं VidSrk_9.18c *(208c) क्लिष्टापीनस्तनपरिसरखेदसम्पद्विपक्षाः VidSrk_34.17b *(1141b) क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम् VidSrk_49.12b *(1649b) क्व खलु परशुच्छेदः क्वासौ दिगन्तरसंगतिः VidSrk_33.35b *(1053b) क्व च खरशिलापट्टे धृष्टिः क्व पङ्कसुरूपता VidSrk_33.35c *(1053c) क्व चन्द्रे सौन्दर्यं तदधररुचिः सातिशयिनी VidSrk_16.6c *(389c) क्वचिच् चूर्णोद्गारैः क्वचिद् अपि च सालक्तकपदः VidSrk_20.3b *(614b) क्वचित् ताम्बूलाङ्कः क्वचिद् अगरुपङ्काङ्कमलिनः VidSrk_20.3a *(614a) क्वचिद् वीणागोष्ठी क्वचिद् अमृतकीर्णाः कविगिरः VidSrk_48.10a *(1603a) क्वचिद् व्याधिक्लेशः क्वचिद् अपि वियोगश् च सुहृदाम् VidSrk_48.10b *(1603b) क्वचिन् न क्रोधस् ते स्वपदजितदेवस् त्वम् उदधेर् VidSrk_41.80c *(1460c) क्व चोन्मीलन्मल्लीकुसुमसुकुमाराः कविगिरः VidSrk_38.25b *(1278b) क्व जातं बालायाः क्व च विषयम् अक्ष्णोर् इयम् अगात् VidSrk_15.43d *(376d) क्वणत्करजपञ्जरक्रकचकाषजन्मानलः VidSrk_6.13d *(116d) क्वणद्वलयसंततिक्षणम् उदञ्चिदोष्कन्दली VidSrk_35.35a *(1182a) क्व धैर्यं तच् चाब्धेर् विदितम् उदयाद्रेः प्रतिसर- VidSrk_29.29c *(925c) क्व पङ्कः क्वाम्भोजं क्वणदलिकुलालापमधुरं VidSrk_42.45a *(1505a) क्व पातव्या ज्योत्स्नामृतभवनगर्भापि तृषितैर् VidSrk_17.64a *(528a) क्व पूजासम्भारः क्व च तव गुणोल्लासरभसः VidSrk_42.40d *(1500d) क्व प्रस्थितासि करभोरु घने निशीथे VidSrk_24.10a *(816a) क्व बालायास् ते ते क्व चटुलकटाक्षा नयमुषः VidSrk_16.6d *(389d) क्व मलयतटीजन्मस्थानं क्व ते च वनेचराः VidSrk_33.35a *(1053a) क्व यायात् किं कुर्यान् मृगशिशुर् अयं दैववशगः VidSrk_42.48d *(1508d) क्व वा पारीमेयो बत बकुलदाम्नां परिमलः VidSrk_17.64c *(528c) क्व विषयाः क्व सुखं क्व परिग्रहः VidSrk_48.14d *(1607d) क्व सम्प्रत्य् उष्णांशुर् गत इति समन्वेषणपरास् VidSrk_10.37c *(251c) क्वाकराणारुषां संख्या VidSrk_37.24a *(1236a) क्वाथोत्फेणम् इवात्तचन्दनरसं स्वेदं वपुर् मुञ्चति VidSrk_18.14b *(548b) क्वापि कस्य च कुतो ऽपि कारणाच् VidSrk_40.22a *(1354a) क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् VidSrk_4.25b *(54b) क्वापि क्वापि मदाकुलाकुलतया कान्तापराधग्रह- VidSrk_8.5c *(156c) क्वापि क्वाप्य् अनुगच्छदर्जुनकथासम्भारलम्भावतीम् VidSrk_46.13d *(1575d) क्वापि स्वेदसमुच्चयः स्नपयति क्वापि प्रकमोद्गमः VidSrk_17.22c *(486c) क्वाप्य् अङ्गेषु तुषानलप्रतिसमः कन्दर्पदर्पक्रमः VidSrk_17.22d *(486d) क्वामग्नं स्थलम् अस्ति नाम तद् इभीवोद्दामसौदामिनी- VidSrk_10.21c *(235c) क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः VidSrk_40.36b *(1368b) क्वालापाः कोमलास् ते क्व स मदनधनुर्भङ्गुरो भ्रूविलासः VidSrk_48.26b *(1619b) क्षणम् अपि सुखं यस्मिन् प्राप्ते गते च न लभ्यते VidSrk_22.35c *(734c) क्षणम् अभिमुखं लज्जालोलैर् मुहुर् मुकुलीकृतैः VidSrk_17.44b *(508b) क्षणमुकुलनिवेशान्दोलनव्यापृतानाम् VidSrk_8.32b *(183b) क्षणं विन्यस्यन्त्या जगद् अपि न मूल्यं मृगदृशः VidSrk_19.3d *(561d) क्षणं श्रोणौ पाणी क्षणम् अपि कुचाग्रे प्रियदृशोः VidSrk_19.3c *(561c) क्षणात् प्रबोधम् आयाति VidSrk_43.6a *(1523a) क्षणाद् अन्तःशल्यं तपति पतिर् अद्यापि न रुचाम् VidSrk_30.2d *(958d) क्षणाद् उच्चग्रीवो रसयति लसद्दीर्घरसनः VidSrk_44.11d *(1538d) क्षणाद् एनं ताम्यत्तिमिमकरम् आपास्यति मुनिः VidSrk_33.7d *(1025d) क्षणेन विषतां यान्ति VidSrk_38.27c *(1280c) क्षतक्षारो हारः स खलु पुटपाको मलयजः VidSrk_18.20b *(554b) क्षताङ्गो ऽयं राहुर् विकलमहिमा शीतकिरणः VidSrk_49.34b *(1671b) क्षतिषु च दशनानाम् अङ्गनायाः सशेषः VidSrk_20.15b *(626b) क्षपां क्षामीकृत्य प्रसभम् अपहृत्याम्बु सरितां VidSrk_10.37a *(251a) क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता VidSrk_36.14b *(1206b) क्षरत्क्षतजनिर्झरप्रतिविभावितस्वाकृतेः VidSrk_6.40b *(143b) क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः VidSrk_48.39a *(1632a) क्षामक्ष्मारुहि मन्दम् उन्मधुलिहि स्वच्छन्दकुन्दद्रुहि VidSrk_9.4b *(194b) क्षामा तनुर् गतिः खिन्ना VidSrk_25.10a *(846a) क्षारीकृतं च वडवादहने हुतं च VidSrk_33.23c *(1041c) क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति VidSrk_19.33b *(591b) क्षिप्तः क्षीरगृहे न दुग्धजलधिः कोषे न हेमाचलो VidSrk_41.66a *(1446a) क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि VidSrk_49.13d *(1650d) क्षिप्ताधिदृष्टिलक्ष्यीकृतपलशकलः पक्कणप्राङ्गणेषु VidSrk_35.3b *(1150b) क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धानसीमाश्रमः VidSrk_4.2d *(31d) क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानांशुकान्तं VidSrk_4.20a *(49a) क्षिप्रक्षिप्तकपर्दमुष्टिकलनां कुर्वन्त्य् अमूस् तारकाः VidSrk_30.1b *(957b) क्षिप्रं क्षिप्रकरस् ततः प्रहणनं प्रारब्धम् अङ्गेष्व् अपि VidSrk_41.50b *(1430b) क्षिप्रे रोषिणि शर्मशोषिणे विना हेतुं जगत्प्लोषिणि VidSrk_38.19b *(1272b) क्षीणक्षीणा तदनु भजते सापि सम्यक्प्रसादम् VidSrk_8.33b *(184b) क्षीणान्य् एव तमांसि किं तु दधति प्रौढिं न सम्यग् दृशो VidSrk_30.9a *(965a) क्षीणायुर् गतिषु त्वरा स्मितम् अपि भ्रूलास्यलीलासखम् VidSrk_15.50b *(383b) क्षीयन्ते सुरतान्तरे ऽपि न दृशां पात्रीकृतां कामिभिः VidSrk_13.5c *(310c) क्षीरक्ष्मारुहि वायसो मधुरवाग् वामा शिवेति ध्रुवं VidSrk_41.69c *(1449c) क्षीरन्यस्तं तुलयति महानीलरत्नं कृपाणः VidSrk_41.3d *(1383d) क्षीराब्धेर् अपि शेषतो ऽपि फणिनश् चण्डीशहासाद् अपि VidSrk_32.3b *(997b) क्षीराब्धेर् नवनीतकूटम् अवनीतापार्तितोयोपलः VidSrk_29.59b *(955b) क्षीराब्धेर् मथने ऽभवद् दिविषदां लक्ष्मीर् असाव् अस्तु वः VidSrk_6.23d *(126d) क्षीराम्बुराशिम् अवलोकय शेषनालम् VidSrk_36.2c *(1194c) क्षीराम्भोधिरसायनं कमलिनीनिद्रौषधीपल्लवो VidSrk_29.40c *(936c) क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत् VidSrk_29.31c *(927c) क्षीवोत्सङ्गकुरङ्गम् ऐन्दवम् इदं तद्बिम्बम् उज्जृम्भते VidSrk_29.15d *(911d) क्षुत्क्षामाः शिशवः शवा इव तनुर् मन्दादरो बान्धवो VidSrk_39.4a *(1307a) क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः VidSrk_49.59b *(1696b) क्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः VidSrk_2.3b *(19b) क्षेत्रेष्व् अद्य यतिष्यते जनपदः सस्येषु पर्युत्सुकः VidSrk_10.29b *(243b) क्षेत्रोपान्तपलायमानशशकद्वन्द्वं परीक्ष्यापरान् VidSrk_12.8a *(300a) क्षेपा एव तवाहरन्ति हृदयं किं सम्भ्रमेणामुना VidSrk_17.2b *(466b) क्षेपीयःपवनाभिघातरभसोत्क्षेपैर् अहः पक्षिभिः VidSrk_9.8d *(198d) क्षेपीयाः कृष्णसारा नरहृदयभिदस् तारवक्रूरशल्याः VidSrk_14.2b *(324b) क्षेमं ते सखि निर्वृते ननु समं कान्तेन यूयं गताः VidSrk_22.18b *(717b) क्षेमं भद्र कलिन्दराजतनयातीरे लतावेश्मनाम् VidSrk_24.2b *(808b) क्षेमं मे ऽन्यद् युगान्तावधि तपतु भवान् यद्यशोघोषणाभिर् VidSrk_32.9c *(1003c) क्षोणीमण्डलम् एकविंशतिम् इदं वार्ठजितं यद्य् अपि VidSrk_45.6b *(1547b) क्षोभं धत्ते यद् अपि बहलः स्निग्धलावण्यपङ्कः VidSrk_15.32b *(365b) क्षोभं यद् एति न मनाग् अपि तेन मन्ये VidSrk_16.38c *(421c) क्षोभोड्डीनविहंगमण्डलकृतालीकातपत्रं सरः VidSrk_31.8d *(988d) क्ष्मायामक्षामकीर्तिं कुशलयति महाभूभुजं भोज्यदेवम् VidSrk_32.9b *(1003b) खगानां के मेघाः क इव विहगा वा जलमुचाम् VidSrk_40.30c *(1362c) खड्गी सशब्दम् अथ पुस्तकवान् सचिन्तं VidSrk_3.3a *(27a) खद्योतच्छुरितान्धकारपटलाः स्पष्टस्फुरद्विद्युतः VidSrk_10.14a *(228a) खद्योतानुमितोपकण्ठतरवः पुष्णन्ति गम्भीरताम् VidSrk_10.38c *(252c) खनति न खुरैः क्षोणीपृष्ठं न नर्दति सादरं VidSrk_40.20a *(1352a) खर्जूरद्रुमदध्नजङ्घमसितत्वङ्नद्धविष्वक्तत- VidSrk_44.6c *(1533c) खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं VidSrk_6.21a *(124a) खलवृन्दं श्मशानं च VidSrk_38.6a *(1259a) खलं दृष्ट्वैव साधूनां VidSrk_38.47a *(1300a) खलः किंचिद् वाक्यं रचयति च विस्तारयति च VidSrk_38.13b *(1266b) खलानां खर्जूरक्षितिरुहकठोरं क्व च मनः VidSrk_38.25a *(1278a) खलोल्लापाः सोढाः कथम् अपि पराराधनपरैर् VidSrk_42.11a *(1471a) खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मूर्धनि VidSrk_40.11a *(1343a) खिन्नाः स्मः स्वपरोपकारकरणक्लीबां वहन्तस् तनुम् VidSrk_42.44d *(1504d) खुराघातैः शृङ्गैः प्रतिदिनम् अलं हन्ति पथिकान् VidSrk_49.46a *(1683a) खेदास् ते कथम् ईदृशः प्रियतमे त्वन्नेत्रवह्नेर् विभो VidSrk_5.5a *(75a) खेदेनेवानतासु स्खलदलिरसनास्व् अब्जिनीप्रेयसीषु VidSrk_27.10c *(867c) खेदो ऽस्मासु न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि VidSrk_21.19b *(653b) खेलाचञ्चलसंचरन्निजपदप्रेङ्खोललीलामिलत्- VidSrk_1.11a *(12a) ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः VidSrk_37.10b *(1222b) गगनतलतडागप्रान्तसीम्नि प्रदोष- VidSrk_29.36a *(932a) गगनसरितं धत्ते मूर्ध्ना हरो न नगात्मजाम् VidSrk_40.28b *(1360b) गगनोदधिपशिमान्तलग्नो VidSrk_30.22c *(978c) गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य VidSrk_48.37a *(1630a) गङ्गातुङ्गतरङ्गसर्पवसतिर् वल्मीकलक्ष्मीर् इव VidSrk_4.26b *(55b) गङ्गावारिण्य् अगाधे झटिति हरजटाजूटतो दत्तझम्पः VidSrk_5.21b *(91b) गङ्गासागरसंगमः पुनर् इवापूर्वः समुन्मीलति VidSrk_49.26d *(1663d) गच्छति पुरः शरीरं धावति पश्चाद् असंस्थितं चेतः VidSrk_17.27a *(491a) गच्छ त्रपे विरम धैर्य धियः किम् अत्र VidSrk_42.42a *(1502a) गच्छन्त्य् अस्तगिरेः शिरस् तदनु च च्छायादरिद्रः शशी VidSrk_30.16b *(972b) गच्छन्त्या मुहुर् अर्पितं मृगदृशा तारस्फुरद्वीक्षणं VidSrk_17.22a *(486a) गजपतिमुखोद्गीर्णैर् आप्यैर् अपि त्रसरेणुभिः VidSrk_31.4c *(984c) गणना लघुचेतसाम् VidSrk_37.29b *(1241b) गणयति तस्य गुणान् मनो न दोषान् VidSrk_22.24b *(723b) गणयति न हि क्षुद्रो लोकः परिग्रहफल्गुताम् VidSrk_48.35d *(1628d) गणितगरिमा श्रोणिर् मध्यं निबद्धवलित्रयं VidSrk_15.19a *(352a) गण्डः पाणिनिषेवणाच् च यद् अयं संक्रान्तपञ्चाङ्गुलिः VidSrk_22.13b *(712b) गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः VidSrk_36.17d *(1209d) गण्डे पाण्डरिमा न पत्रमकरी श्वासा मुखे न स्मितम् VidSrk_22.22b *(721b) गण्डोड्डीनालिमालामुखरितककुभस् ताण्डवे शूलपाणेर् VidSrk_5.14c *(84c) गतप्राया रात्रिः कृशतनु शशी शीर्यत इव VidSrk_21.20a *(654a) गतया कर्णगोचरम् VidSrk_50.13d *(1710d) गतवति रजनीनाथे कज्जलमलिनं वपुर् वहसि VidSrk_33.89b *(1107b) गतं च सकलं वयः VidSrk_42.52d *(1512d) गतः कालो यत्र प्रियसखि मयि प्रेमकुटिलः VidSrk_48.6a *(1599a) गता द्राङ् मुद्रापि क्व नु कुमुदकोषस्य सरसः VidSrk_29.29b *(925b) गताः पांशुक्रीडां विषयपरिपाटीम् उपशमम् VidSrk_48.28b *(1621b) गतिर् मन्दा सान्द्रं जघनम् उदरं क्षामम् अतनुः VidSrk_15.43a *(376a) गतीनाम् आरम्भः किसलयितलीलापरिमलः VidSrk_15.34c *(367c) गते ज्योत्स्नासितव्योम- VidSrk_29.55a *(951a) गते दैवाच् छोषं वरसरसि तत्रैव तरला VidSrk_33.25c *(1043c) गते प्रेमाबन्धे हृदयबहुमाने विगलिते VidSrk_21.63a *(697a) गतो दूरं चन्द्रो जठरलवलीपाण्डुरवपुर् VidSrk_21.21a *(655a) गतो मोहो ऽस्माकं स्मरसमरबाणव्यतिकर- VidSrk_48.27c *(1620c) गत्वरं वसु विमृश्य विशिष्टः VidSrk_49.49b *(1686b) गत्वर्यो यौवनश्रियः VidSrk_48.32b *(1625b) गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः VidSrk_21.42b *(676b) गन्तव्यं भवया न तद् गृहम् इति त्वं वार्यसे यासि चेत् VidSrk_49.13b *(1650b) गन्तव्या दयितस्य मे ऽद्य वसतिर् मुग्धेति कृत्वा मतिम् VidSrk_24.20b *(826b) गन्धान्धैर् अभितो मधुव्रतकुलैर् उत्पक्ष्मभिः स्थीयते VidSrk_27.11b *(868b) गन्धेन स्फुरता मनाग् अनुसृतो भक्तस्य सर्पिष्मतः VidSrk_35.41c *(1188c) गभीरे तन् नाभीकुहरपरिणाहे ऽध्वनि सकृत् VidSrk_31.10c *(990c) गमनम् अलसं शून्या दृष्टिः शरीरम् असौष्ठवं VidSrk_23.1a *(752a) गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयः VidSrk_8.17c *(168c) गम्भीरनीरसरसीर् अपि पङ्कशेषाः VidSrk_41.44a *(1424a) गम्भीराम्भोधराणाम् अविरलनिपतद्वारिधारानिनादान् VidSrk_10.16a *(230a) गर्जत्य् एव क्षिपति विषमं वैद्युतं वह्निम् अन्यः VidSrk_33.58b *(1076b) गर्जाभिः क्षणजर्जरीकृतघनानुत्तालधारारवाः VidSrk_10.21b *(235b) गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा VidSrk_8.15a *(166a) गर्भं बिभ्रति किंशुका इव दिशां तापाय वह्न्यङ्कुरम् VidSrk_8.16b *(167b) गर्वायन्ते पलालं प्रति पथिकशतैः पामराः स्तूयमाना VidSrk_12.5a *(297a) गलत्पटसमुन्मिषत्कुचतटीनखाङ्कावली VidSrk_35.35b *(1182b) गलन्मानावेशास् तरुणरमणीर् नागर इव VidSrk_29.5b *(901b) गलल्लालाक्लेदस्नपितनिजचञ्चूभयपुटाः VidSrk_44.10d *(1537d) गलितविभवस्याज्ञेवाद्य द्युतिर् मसृणा रवेः VidSrk_13.12b *(317b) गाढग्रन्थिप्रफुल्लद्गलविकलफणापीडनिर्यद्विषाग्नि- VidSrk_4.10a *(39a) गाढप्रसक्तिर् अभवं बत वारुणीतः VidSrk_30.15b *(971b) गाढं नवोढाम् उपगूढवन्तम् VidSrk_26.4b *(857b) गाढं निखात इव मे हृदये कटाक्षः VidSrk_17.19d *(483d) गाढं मेखलया बलान् नियमितः कर्णोत्पलैस् ताडितः VidSrk_49.13c *(1650c) गाढान्तर्दवथोः प्रतप्तसरलाः श्वासा हरेः पान्तु वः VidSrk_6.33d *(136d) गाढाम्रेडं मलयमरुतः शृङ्खलादाम दत्त VidSrk_23.6b *(757b) गाढावधःकृतवलित्रितयौ सुसङ्गौ तुङ्गौ स्तनाव् इति तयोस् तलम् आर्त् VidSrk_18.22a *(556a) गात्रापवृत्तिभरखर्वितशेषम् अव्याद् VidSrk_6.18c *(121c) गात्रैर् गिरा च विकलश् चटुम् ईश्वराणां VidSrk_43.9a *(1526a) गाम्भीर्यं किम् अयं जहाति किम् अयं पुष्णाति नाम्भोधरान् VidSrk_33.37c *(1055c) गायति हि नीलकण्ठो नृत्यति गौरी तडित् तरलतारा VidSrk_10.30a *(244a) गायन् गोयुद्धगीतीर् उपरचितशिरःशेखरः प्रग्रहेण VidSrk_6.26b *(129b) गाहन्ते शष्पराजीर् अभिनवशलभग्रासलोका बलाकाः VidSrk_10.50b *(264b) गिरिः कैलासो ऽयं दशवदनकेयूरविलसन्- VidSrk_47.6a *(1582a) गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद VidSrk_32.13c *(1007c) गीतावर्जितमुग्धवातहरिणश्रेणीपरीतान्तिकाः VidSrk_9.7b *(197b) गीयन्ते नगरेषु नागरजनप्रत्यूषनिद्रानुदो VidSrk_30.24c *(980c) गीर्वाणेन्द्रफणीन्द्रयोर् अपि ददौ शङ्कां विशङ्को ऽपि यः VidSrk_45.18d *(1559d) गुञ्जत्कुञ्जकुटीरकुञ्जरघटाविस्तीर्णकर्णज्वराः VidSrk_46.5a *(1567a) गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारवत्कीचक- VidSrk_47.1a *(1577a) गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवल्लित- VidSrk_44.7a *(1534a) गुणकणिकान् अपि सुजनः शशिलेखाम् इव शिवः शिरसि कुरुते VidSrk_38.35a *(1288a) गुणवत्पात्र मात्रैक- VidSrk_37.39a *(1251a) गुणवत्यः कुलीनेभ्यो VidSrk_42.16c *(1476c) गुणवद् अगुणवद् वा कुर्वता कर्मजातं VidSrk_49.29a *(1666a) गुणवृद्धिर् वर्णलोपद्वन्द्वनिपातोपसर्गसंकीर्णा VidSrk_16.34a *(417a) गुणं वा दोषं वा गणयति न दानव्यसनिता VidSrk_40.47d *(1379d) गुणः समधिरोहति VidSrk_37.28b *(1240b) गुणेनैव निकृन्तति VidSrk_38.36d *(1289d) गुणैस् तुल्यः को ऽपि क्वचिद् अपि किम् अश्रावि भवता VidSrk_41.79b *(1459b) गुणोत्कर्षद्वेषात् प्रकृतिमहताम् अप्य् असदृशं VidSrk_38.13a *(1266a) गुणो याति दिगन्तरम् VidSrk_41.41d *(1421d) गुणो वा वृद्धिर् वा सततम् उपकाराय जगतां VidSrk_41.7c *(1387c) गुरुजनभयभाजां के ऽपि ते भ्रूविलासाः VidSrk_15.6d *(339d) गुरुणा स्तनभारेण VidSrk_17.43a *(507a) गुरुतां जघनस्तनयोः स्रष्टुर् मुष्ट्योन्नमय्य तुलितवतः VidSrk_16.21a *(404a) गुरुर् अपि गलति विवेकः स्खलति च चित्तं विनश्यति प्रज्ञा VidSrk_49.8a *(1645a) गुरुर् गर्भारम्भः क्लमयति कलत्रं बलिभुजः VidSrk_9.5a *(195a) गुर्वी वल्लभता जडैर् अधिगता दोषाकरः सेव्यते VidSrk_9.1c *(191c) गुह्यपिधानैकपरः सुजनो वस्त्रायते सदा पिशुनम् VidSrk_37.35a *(1247a) गुह्यानि प्रकटीकरोति घटयत्य् अन्योन्यवैराश्रयान् VidSrk_38.21c *(1274c) गृध्रा मूर्धानम् ऊर्ध्वं नभसि रभसिनो लाघवेनोद्धरन्ति VidSrk_41.51d *(1431d) गृध्रैर् आरब्धपक्षद्वितयविधुतिभिर् बद्धसान्द्रान्धकारे VidSrk_44.9b *(1536b) गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिताम् VidSrk_21.24c *(658c) गृहाद् वारंवारं निरसरद् अथ प्राविशद् अथ VidSrk_24.24d *(830d) गृहीतनिष्पन्दमृगो निशाकरः VidSrk_29.50d *(946d) गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुशलाः VidSrk_13.9d *(314d) गृह्णन् केशेष्व् अपास्तश् चरणनिपतितो नेक्षितः सम्भ्रमेण VidSrk_4.20b *(49b) गृह्णाति केशरचनासु रुषेव नारीः VidSrk_28.8d *(892d) गृह्णाति युक्तम् इतरच् च जहाति धीमान् VidSrk_40.42a *(1374a) गृह्णात्य् अनन्तकन्धरः VidSrk_40.45d *(1377d) गृह्णानैः कचम् आलिखद्भिर् अधरं विद्रावयद्भिः कुचौ VidSrk_41.43b *(1423b) गृह्णीताह्नाय सर्वे भुवि भुवनभुजश् चामरं वा दिशो वा VidSrk_41.51b *(1431b) गेहाद् बहिर् विरम चापलम् अस्तु दूरम् VidSrk_15.10a *(343a) गेहिन्या परितोषबाष्पतरलाम् आसज्य दृष्टिं मुखे VidSrk_17.48b *(512b) गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं VidSrk_39.4c *(1307c) गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्याम् VidSrk_32.2c *(996c) गोत्रे साक्षाद् अजनि भगवान् एष यत् पद्मयोनिः VidSrk_16.61a *(444a) गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः VidSrk_5.32a *(102a) गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः VidSrk_6.7d *(110d) गोपान् गोगर्भिणीनां सुखयति बहुलो रात्रिरोमन्थबाष्पः VidSrk_12.5b *(297b) गोभिर् नवीनबिसतन्तुवितानगौरैर् VidSrk_29.49c *(945c) गोमायवः शकुनयश् च शुनां गणो ऽयं VidSrk_48.43a *(1636a) गोरोचनारुचकभङ्गपिशङ्गिताङ्गस् VidSrk_29.49a *(945a) गोरोचनाहरितबभ्रु बहिःपलाशम् VidSrk_11.15c *(280c) गोलाङ्गूलविमर्दसम्भ्रमवशाद् उद्यानदेवीगिरः VidSrk_41.32d *(1412d) गौरत्विषां कुचतटेषु कपोलपीठेष्व् VidSrk_29.53a *(949a) गौराङ्गीवदनोपमापरिचितस् तारावधूवल्लभः VidSrk_29.6b *(902b) गौरी क्रुध्यतु वर्तते यदि न ते तत् को ऽपि चित्ते युवा VidSrk_22.13c *(712c) गौरीगिरीशचरितानुकृतिं दधानः VidSrk_5.24b *(94b) गौरीपतीक्षणशिखिज्वलितो मनोभूः VidSrk_16.58b *(441b) गौरीपादानतः शम्भुर् VidSrk_4.14c *(43c) गौरीमातुः किम् अपि किम् अपि व्याहृतं कर्णमूले VidSrk_5.10d *(80d) गौरीमुखतिरस्कार- VidSrk_4.35c *(64c) गौरीविभज्यमानार्ध- VidSrk_5.8a *(78a) गौरीहस्तगुणप्रवृद्धवपुषः पुष्यन्ति धात्रेयक- VidSrk_47.8c *(1584c) गौरीं हस्तयुगेन षण्मुखवचो रोद्धुं निरीक्ष्याक्षमां VidSrk_5.32c *(101c) गौर् एकः स च लाङ्गले ऽप्य् अकुशलस् तन्मात्रसारं धनम् VidSrk_40.18b *(1350b) ग्रन्थिच्छेदसमुद्यतं च हृदयं दोलायते सुभ्रुवाम् VidSrk_8.5d *(156d) ग्रन्थिप्रग्रथितं करद्वयम् उपर्य् उत्तानम् आविभ्रता VidSrk_15.37b *(370b) ग्रन्थ्युद्भासिनि भङ्गम् ओघम् अघवन् मातङ्गदन्तोद्यमे VidSrk_45.21b *(1562b) ग्रस्तं हन्त निशाचरैर् इव तमःस्तोभैः समस्तं जगत् VidSrk_28.7b *(891b) ग्रहग्रामग्रस्ता वयम् इति जनो ऽयं प्रलपति VidSrk_49.34d *(1671d) ग्रहपरिकवलिततनुर् अपि रविर् इह बोधयति पद्मषण्डानि VidSrk_40.44a *(1376a) ग्रहस् तस्यास्थाने गुरुर् उचितमार्गे स निरतः VidSrk_46.10b *(1572b) ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितम् इव VidSrk_10.48b *(262b) ग्रामा निस्तृणजीर्णकुड्यबहुलाः स्वैरं भ्रमद्बभ्रवः VidSrk_35.28c *(1175c) ग्रामान्ताश् च मसूरधूसरभुवः स्मेरं यमानीवनम् VidSrk_13.16b *(321b) ग्रामान्तेषु नवीनसस्यहरितेषूद्दामचन्द्रातप- VidSrk_11.14c *(279c) ग्रामास् तुषारबन्धुरगोमयाग्नि- VidSrk_12.11c *(303c) ग्रामे ऽस्मिन् पथिकाय नैव वसतिः पान्थाधुना दीयते VidSrk_49.24a *(1661a) ग्रावश्रेणीनिकषमसृणक्षुण्णकेयूरपत्रः VidSrk_6.39d *(142d) ग्रासत्रासप्रचलशफरस्मेरनीरास् तटिन्यः VidSrk_11.23d *(288d) ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादम् VidSrk_44.13b *(1540b) ग्रासार्थिनी नभसि विस्फुरति स्म संध्या VidSrk_27.15d *(872d) ग्रीवाभङ्गाभिरामं मुहुर् अनुपतति स्यन्दने दत्तदृष्टिः VidSrk_35.2a *(1149a) ग्रीवाभ्यर्णमिलत्कलापविटपा नृत्यन्ति केकाभृतः VidSrk_10.22d *(236d) ग्रीवालंकरणश्रियः शमसरित्पूरोत्सलच्छीकराः VidSrk_1.6b *(7b) ग्रीवां प्रत्यवलम्ब्य सम्भ्रमबलैर् आहन्यमानः करैः VidSrk_41.61b *(1441b) घटयति घनं कण्ठाश्लेषं सकम्पपयोधरा VidSrk_24.18b *(824b) घण्टाध्वनेर् इवान्तश् चिरम् अनुबध्नाति संस्कारः VidSrk_37.41b *(1253b) घनऊरू तस्या यदि यदि विदग्धो ऽयम् अधरः VidSrk_16.17a *(400a) घनतमतिमिरघुणोत्करजग्धानाम् इव पतन्ति काष्ठानाम् VidSrk_28.5a *(889a) घनवासनैर् मयूखैः कुसुम्भकुसुमायते तरणिः VidSrk_27.19b *(876b) घनश्रोणीबिम्बे नयनमुकुले चाधरदले VidSrk_29.5c *(901c) घनश्वासोत्क्षेपैर् ज्वलयति मुहुर् मृत्युवशिनी VidSrk_22.9d *(708d) घनामोदाहूतभ्रमरभरझङ्कारमधुराम् VidSrk_33.14b *(1032b) घनैर् बद्धव्यूहैः किम् इदम् अतिघोरं व्यवसितम् VidSrk_10.48d *(262d) घनैर् मुक्ता धाराः सपदि पयसस् तान् प्रति मुहुः VidSrk_40.30b *(1362b) घनैः शेफालीनां हृदयनिबिडाश्लिष्टवसुधैः VidSrk_11.6a *(271a) घनोरुप्राग्भारं निधिमुखम् इवामुद्रितम् अहो VidSrk_23.7c *(758c) घर्मत्विषि स्फुरितरत्नशिलाक्रमेण VidSrk_27.22a *(879a) घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः VidSrk_10.4d *(218d) घातारुन्तुदम् अप्य् अहो कथम् अयं मन्थाचलः सोढवान् VidSrk_47.4b *(1580b) घासग्रासाभिलाषाद् अनवरतचलत्प्रोथतुण्डस् तुरङ्गो VidSrk_35.19c *(1166c) घूर्णन्ती किल सापि हूंकृतवती शून्यं सखी दक्षिणा VidSrk_19.44d *(602d) घोषणापटुडिण्डिमः VidSrk_39.21d *(1324d) घोषस्त्रीभिर् दिवसविरतौ भाति निर्विश्यमानः VidSrk_12.10d *(302d) चकितम् इह न दृष्टं मूढ तद् वञ्चितो ऽसि VidSrk_17.7d *(471d) चकोरनयनारुणा भवति दिक् च सौत्रामणी VidSrk_30.18d *(974d) चकोराक्षि क्षिप्रं जहिहि जहिहि प्रेमलडितम् VidSrk_21.21d *(655d) चकोरान् बिभ्राणं सरसिरुहपाणेर् अवतु वः VidSrk_2.1d *(17d) चकोरैर् उड्डीनैर् झटिति कृतशङ्काः प्रतिपदं VidSrk_24.25c *(831c) चक्रसम्भारिणि क्रूरे VidSrk_38.45a *(1298a) चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम् VidSrk_35.24b *(1171b) चक्राङ्काणाम् अविरलजलैर् आर्द्रविश्लेषभाजां VidSrk_27.1c *(858c) चक्रा बन्दीकृतविरहकृच्चन्द्रलेखा इवैते VidSrk_30.21d *(977d) चक्षुर् आश्रयते कामः VidSrk_38.46a *(1299a) चक्षुर् जातम् अहो प्रपञ्चचतुरं जातागसि प्रेयसि VidSrk_21.7d *(641d) चक्षुर् भूरि कथंकथंचिद् अगमत् प्रेयांसम् एणीदृशः VidSrk_17.26d *(490d) चक्षुर् मेचकम् अम्बुजं विजयते वक्त्रस्य मित्रं शशी VidSrk_16.36a *(419a) चक्षुर्लग्नम् इवातिमांसलमसीवर्णायते यन् नभः VidSrk_28.4a *(888a) चक्षुश्चुमबविघ्निताधरसुधापानं मुखं शुष्यति VidSrk_23.11a *(762a) चक्षुः संहर बाष्पवेगम् अधुना कस्याग्रतो रुद्यते VidSrk_42.39d *(1499d) चञ्चच्चञ्चलचञ्चुवञ्चितचलच्चूडाग्रम् उग्रं पतच्- VidSrk_35.24a *(1171a) चञ्चच्चञ्चुगुणोदरैः शिथिलितप्रायांसम् उत्पक्ष्मल- VidSrk_9.8a *(198a) चञ्चच्चञ्चूद्वृतार्धच्युतपिशितलवग्राससंवृद्धगर्धैर् VidSrk_44.9a *(1536a) चञ्चच्चारुमरीचिसंचयमुचां चूडामणीनां रुचः VidSrk_41.22d *(1402d) चञ्चच्चोलाञ्चलानि प्रतिसरणरयव्यस्तवेणीनि बाहोर् VidSrk_17.67a *(531a) चञ्चत्पक्षाभिघातग्लपितहुतभुजः प्रौढधाम्नश् चितायाः VidSrk_44.1a *(1528a) चटच्चटिति चर्मिणि च्छमिति चोच्छलच्छोणिते VidSrk_6.13a *(116a) चण्डालचन्द्रधवलासु निशासु तस्याः VidSrk_18.4d *(538d) चण्डांशोर् अपि रश्मयः प्रतिदिशं म्लानास् त्वम् एको युवा VidSrk_24.4c *(810c) चण्डीकेशरिणो वृषं च भुजगान् सूनोर् मयूराद् अपि VidSrk_5.27b *(97b) चण्डीशदर्पदलनात् प्रभृति स्मरस्य VidSrk_16.37a *(420a) चतुर्वर्णाश्रमो भवान् VidSrk_41.5d *(1385d) चन्द्र इव पद्मलक्ष्मीं न क्षमते परगुणं पिशुनः VidSrk_38.35b *(1288b) चन्द्रचामरचारवे VidSrk_4.19b *(48b) चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा VidSrk_18.7a *(541a) चन्द्रं चूर्णयत क्षणाच् च कणशः कृत्वा शिलापट्टके VidSrk_23.46c *(797c) चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टपेषम् VidSrk_23.6d *(757d) चन्द्रं मर्मरयन्ति पर्पटम् इव क्रूरा रवेर् अंशवः VidSrk_9.24d *(214d) चन्द्रं सुन्दरयन्ति मुक्ततुहिनप्रावारया ज्योत्स्नया VidSrk_8.10c *(161c) चन्द्रः क्षयी प्रकृतिवक्रतनुर् जडात्मा VidSrk_40.40a *(1372a) चन्द्रः क्षीरम् अपि क्षरत्य् अविरतं धारासहस्रोत्करैर् VidSrk_29.31a *(927a) चन्द्रः सुन्दरि दृश्यताम् अयम् इतश् चण्डीशचूडामणिः VidSrk_29.6c *(902c) चन्द्रेणालिङ्गितायास् तिमिरनिवसने स्रंसमाने रजन्याः VidSrk_29.24b *(920b) चन्द्रैरावतकौस्तुभाः स्थितिम् इवामन्यन्त दुग्धोदधौ VidSrk_32.16b *(1010b) चन्द्रो जडः कदलकाण्डम् अकाण्डशीतम् VidSrk_16.65a *(448a) चन्द्रो न शुक्लयति चात्मगतं कलङ्कम् VidSrk_40.41b *(1373b) चन्द्रो ऽप्य् अलं भुवनमण्डलमण्डनाय VidSrk_36.10b *(1202b) चन्द्रो विधूय तिमिरावरणं निशायाः VidSrk_29.48b *(944b) चमत्कारो गूढं करजपदम् आसां कथयति VidSrk_20.23d *(634d) चरणपतितो ऽङ्गुष्ठाग्रेणाप्य् अयं न हतो जनः VidSrk_21.53b *(687b) चरति विमुक्ताहारं व्रतम् इव भवतो रिपुस्त्रीणाम् VidSrk_41.54b *(1434b) चरति शीतभयाद् इव सत्वरः VidSrk_34.13b *(1137b) चरश् चक्षुः कर्णे कथयितुम् अगात् सत्वरम् इव VidSrk_15.29b *(362b) चरित्राणि महात्मनाम् VidSrk_37.19d *(1231d) चर्चायाः कथम् एष रक्षति सदा सद्योनृमुण्डस्रजं VidSrk_5.27a *(97a) चलत्पक्षद्वन्द्वप्रभवमरुदुत्तम्भितरजः- VidSrk_35.15c *(1162c) चलद्बर्हच्छत्रश्रियम् इव दधानो ऽतिरुचिराम् VidSrk_5.23c *(93c) चलं सूक्ष्मं लक्ष्यं व्यवहितम् अमूर्तं क्व च मनः VidSrk_23.34b *(785b) चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं VidSrk_17.51a *(515a) चलाः स्थिरा वेति वितर्कयन्त्यो धाराः कराग्रैर् अबलाः स्पृश्नति VidSrk_10.27b *(241b) चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादा VidSrk_47.11b *(1587b) चलितशिशुदशानां यौवनारम्भरेखा- VidSrk_15.6a *(339a) चाक्रिकस्य गुणाद् अपि VidSrk_38.36b *(1289b) चातकः स्वल्पम् अप्य् अम्बु VidSrk_40.45c *(1377c) चापस्यैव परं कोटि- VidSrk_49.22a *(1659a) चापं गृहाण सदृशं क्षणम् अस्तु युद्धम् VidSrk_45.3d *(1544d) चापं चापं न खड्गं त्वरिततरम् अहो कर्कशत्वं नखानाम् VidSrk_6.25c *(128c) चारून् उल्लासयन्तो द्रविडवरवधूहारिधम्मिल्लभारान् VidSrk_34.2b *(1126b) चिताग्नेर् आकृष्टं नलकशिखरप्रोतम् असकृत् VidSrk_44.12a *(1539a) चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः VidSrk_29.11a *(907a) चिताश् चित्राकारैर् निशि विकचनक्षत्रकुमुदैर् VidSrk_11.13c *(278c) चित्तवृत्तिर् इह किं गुणागुणैः VidSrk_40.22b *(1354b) चित्ताकर्षणमन्त्र मन्मथसरित्कल्लोल वाग्वल्लभ VidSrk_50.17b *(1714b) चित्तातङ्कं निजगरिमतः सम्यग् आसूत्रयन्तो VidSrk_22.47c *(746c) चित्तेनोपहृतः स्मराय न समुत्स्रष्टुं गतः पाणिना VidSrk_8.4b *(155b) चित्तोत्कम्पम् इवानयन्ति गहनाः कान्तार . . . . VidSrk_35.43d *(1190d) चित्तोन्मादकरो वसन्तसमयो ग्रीष्मो ऽपि चण्डातपः VidSrk_49.30c *(1667c) चित्रं तद् एव महद् अश्मसु तापनेषु VidSrk_33.98a *(1116a) चित्रं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे VidSrk_18.2c *(536c) चित्राङ्गीयं रमयति तमःस्तोमलीला धरित्री VidSrk_27.3d *(860d) चित्रेणालिखितुं तम् इच्छति यदि स्वेदः सपत्नीजनः VidSrk_22.27b *(726b) चिन्तामणिर् यदि ददाति ददातु तावत् VidSrk_41.68d *(1448d) चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया VidSrk_23.32d *(783d) चिन्वत्यो वनदेवतास् तरुलताम् उच्चैर् व्यधुः कौतुकात् VidSrk_47.9d *(1585d) चिरम् अनुभवतु भवत्या बाहुलताबन्धनं धूर्तः VidSrk_21.38b *(672b) चिरं रुद्धश्वासः स खलु पुनर् एतेषु विरलः VidSrk_49.60d *(1697d) चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि VidSrk_21.46b *(680b) चिराच् चिल्लस् तिर्यक्त्वरिततरम् आहारनिपुणो VidSrk_11.8c *(273c) चिरारूढप्रेमप्रणयपरिहासेन हृतया VidSrk_19.27a *(585a) चिल्लश् चाण्डालपल्लीपिठरजठरतः प्रोद्धरत्य् अर्धदग्धम् VidSrk_35.3d *(1150d) चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य VidSrk_17.27b *(491b) चुभ्रूश् चुभ्रुर् इति भ्रमन्ति रभसाद् उद्यायिमत्स्योत्सुकाः VidSrk_10.12d *(226d) चुम्बन्तो जगतां मनः सुमनसो मर्मस्पृशः सायका VidSrk_14.4c *(326c) चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः VidSrk_34.2d *(1126d) चुम्बन्न् आननम् आलुठन् स्तनतटीम् आन्दोलयन् कुन्तलं VidSrk_34.9a *(1133a) चूडानिर्व्यूढबिल्वच्छद उदरदरीभीषणो जीर्णकण्ठः VidSrk_35.23b *(1170b) चूडापीडकपालसंकुलपतन्मन्दाकिनीवारयो VidSrk_4.15a *(44a) चूडारत्नैः स्फुरद्भिर् विषधरविवराण्य् उज्ज्वलान्य् उज्ज्वलानि VidSrk_27.4a *(861a) चूतद्रुमः किम् इति निर्मित एष धात्रा VidSrk_23.17d *(768d) चूतानां कलिकामिलन्मधुलिहां कापि स्थितिर् वर्तते VidSrk_8.22b *(173b) चूतो दूत इवान्तकस्य कलिकाजालस्फुरत्पल्लवः VidSrk_8.35d *(186d) चूर्णाभाः परितः पतन्ति तरलाः खद्योतकश्रेणयः VidSrk_10.20d *(234d) चेतस् तत्परिरम्भणाय तद् अपि स्फीतस्पृहं ताम्यति VidSrk_23.12d *(763d) चेतस्य् अङ्कुरितं विकारिणि दृशोर् द्वन्द्वे द्विपत्रायितं VidSrk_21.45a *(679a) चेतः कन्दलितस्मरव्यतिकरं लावण्यम् अङ्गैर् वृतं VidSrk_15.16c *(349c) चेतः कातरतां विमुञ्च झटिति स्वास्थ्यं समालम्ब्यतां VidSrk_49.4a *(1641a) चेतः परं वलति शैलवनस्थलीषु VidSrk_48.13d *(1606d) चेतः स्वास्थ्यम् उपेहि गच्छ गुरुते यत्र स्थिता मानिनः VidSrk_42.17b *(1477b) चेतोभुवो रचितविभ्रमसंविधानं VidSrk_16.28a *(411a) चेतोहारि तद् एव तत् किम् अपि तत् तत्त्वान्तरं सर्वथा VidSrk_19.36d *(594d) चेल् लालितं तदनु पालितम् अद्य यावत् VidSrk_48.38b *(1631b) चोलाञ्चलेन चलहारलताप्रकाण्डैर् VidSrk_17.61a *(525a) चौराश् चोडनितम्बिनीस्तनतटे निष्पन्दताम् आगताः VidSrk_34.4b *(1128b) च्छत्रच्छादितमौलयो दिशि दिशि क्रीडालसाः केकिनः VidSrk_10.29d *(243d) च्छदाग्राभिस् त्वग्भिर् वलयितकरीरास् तलभुवः VidSrk_10.23d *(237d) च्छन्नाहर् निशि गर्जितप्रमनसि प्रम्लानलीलारुषि VidSrk_10.36b *(250b) च्छविरविर् असौ स्वेच्छादृश्यो दिशं भृशम् अप्पतेः VidSrk_27.12b *(869b) च्छायाछलाद् अभिमुखस् तव देव जातः VidSrk_41.72d *(1452d) च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते VidSrk_31.2d *(982d) च्छायाधामभृतो मृणाललतिकालावण्यभाजो ऽत्र ये VidSrk_29.57b *(953b) च्छायाः सम्प्रति यान्ति पिण्डपदवीं मूलेषु भूमीरुहाम् VidSrk_31.8b *(988b) च्छेदोज्ज्वलैस् तव यशोभिर् अशोभि विश्वम् VidSrk_32.8d *(1002d) च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्व् अलसा द्रुमा VidSrk_8.13a *(164a) च्युताम् इन्दोर् लेखां रतिकलहभग्नं च वलयं VidSrk_4.18a *(47a) च्योतत् सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति VidSrk_44.2d *(1529d) छत्रत्रयं रचयतीव चिरं नतभ्रूः VidSrk_17.61d *(525d) छत्रावलम्बि विमलोरुपयःप्रवाह- VidSrk_10.28a *(242a) छत्रीकुड्मलकानि रक्षति चिराद् अण्डभ्रमात् कुक्कुटी VidSrk_10.5b *(219b) छलान् नीतो ऽधस्ताद् बलिर् अणुकरूपेण तद् अपि VidSrk_40.31c *(1363c) छाया कापि कपोलयोर् अनुदिनं तन्व्याः परं शुष्यति VidSrk_18.5d *(539d) छायादाननिराकृतश्रमभ्रैर् नष्टं मृगैर् भीरुभिः VidSrk_33.6b *(1024b) छायापथश् च न भवत्य् अयम् अस्य सेतुः VidSrk_29.8b *(904b) छाया पीतापि यत्र प्रतिकृतिभिर् उपस्थाप्यते पादपानाम् VidSrk_47.5b *(1581b) छायाम् आतपवैरिणीम् अनुसरन् बिल्वस्य मूलं गतः VidSrk_40.11b *(1343b) छायां कुर्वन्ति चान्यस्य VidSrk_37.17a *(1229a) छायेव मैत्री खलसज्जनानाम् VidSrk_38.24d *(1277d) छित्वा पाशम् अपास्य कूटरचनां भङ्क्त्वा बलाद् वागुरां VidSrk_42.33a *(1493a) छिद्यन्ते कियता क्षणेन शिखिनां मौनव्रतग्रन्थयः VidSrk_10.11d *(225d) छिद्रं मणेर् गुणार्थं नायकपदहेतुर् अस्य तारल्यम् VidSrk_33.101a *(1119a) छिद्रान्वेषी निपातितः VidSrk_25.9d *(845d) छिद्रैर् अमीभिर् उडुभिः किरणव्याजेन चूर्णानि VidSrk_28.5b *(889b) छिन्नं छिन्नं हृदयम् अदयैश् छिद्यते ऽद्यापि यैर् मे VidSrk_23.45d *(796d) छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यछिरासंततौ VidSrk_45.5b *(1546b) छेवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः VidSrk_36.16d *(1208d) छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः VidSrk_4.8d *(37d) छ्रुतौ दूतीवक्त्रं यदि मृगदृशो भूषणधिया VidSrk_23.22b *(773b) छ्वासोड्डीनविशुष्कपाण्डुबिसिनीपत्रं दिवि भ्राम्यति VidSrk_18.9d *(543d) जगज् जीर्णारण्यं कथम् असि विधातुं व्यवसितः VidSrk_16.22d *(405d) जगति कृतिनः कार्यौदार्यात् परान् अतिशेरते VidSrk_40.20d *(1352d) जगत् तत् तज् जातं सकलनरनारीमयम् इति VidSrk_5.15c *(85c) जगद् अखिलम् असारं भारम् आलोचयामः VidSrk_16.48d *(431d) जगद् भ्रामीकर्तुं परिणतधियानेन विधिना VidSrk_38.17c *(1270c) जगन्नेत्रज्योतिः पिबति शनकैर् अन्धतमसं VidSrk_27.14a *(871a) जगन्नेत्रं मित्रः प्रभवति गतो ऽसाव् अवसरः VidSrk_33.50b *(1068b) जगाम हरिर् उन्नतिम् VidSrk_16.10b *(393b) जग्रन्थ दुर्लभसुभाषितरत्नकोषं VidSrk_50.41c *(1738c) जघनसरसीहंसस्वानः श्रुतिं रसनारवः VidSrk_19.50d *(608d) जघानैनं पश्चान् न किम् अनिलसूनुः प्रियसखः VidSrk_40.39d *(1371d) जङ्घाकुञ्चनलब्धनीडनिबिडावष्टम्भकष्टोज्झित- VidSrk_9.8c *(198c) जटागुल्मोत्सङ्गं प्रविशति शशी भस्मगहनं VidSrk_4.33a *(62a) जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः VidSrk_45.16d *(1557d) जटाजूटाभ्यन्तर्नवरविर् इव श्यामजलभृद्- VidSrk_2.8a *(24a) जठरलवलीलावण्याच्छच्छविर् मृगलाञ्छनः VidSrk_30.17d *(973d) जतुपङ्कायते दोषः VidSrk_37.8a *(1220a) जनयति हि वितर्कान् सांध्यम् अर्कस्य बिम्बम् VidSrk_27.17d *(874d) जनयितुम् अलं शालेर् बीजं न जातु जवाङ्कुरम् VidSrk_40.29d *(1361d) जनश् छिद्रान्वेषी प्रणयिवचनं दुःपरिहरम् VidSrk_24.24b *(830b) जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया VidSrk_42.12a *(1472a) जनहृदयविभेदकुण्ठितेषोर् VidSrk_29.37c *(933c) जनः पुण्यैर् यायाज् जलधिजलभावं जलमुचं VidSrk_16.25a *(408a) जनानन्दश् चन्द्रो भवति न कथं नाम सुकृती VidSrk_16.42a *(425a) जनानां ध्वंसाय प्रभवति हि यस्योद्गतिर् अपि VidSrk_33.13d *(1031d) जनानुरागमिश्रेण VidSrk_32.23a *(1017a) जनीभूतं मित्रं धनविरहदीनः परिजनः VidSrk_42.43b *(1503b) जन्म व्योमसरःसरोजकुहरे मित्राणि कल्पद्रुमाः VidSrk_33.8a *(1026a) जन्मान्तरे विरहदुःखविनाशकामा VidSrk_18.16c *(550c) जम्बालिन्य् अम्बरस्य स्रवदमरसरित्तोयपूर्णे मार्गे VidSrk_46.3b *(1565b) जम्बूनां कुसुमोदरेष्व् अतिरसाद् आबद्धपानोत्सवाः VidSrk_8.6a *(157a) जयति कविकण्ठहरः श्रीरघुकारः प्रमेयकेदारे VidSrk_50.12a *(1709a) जयति जनितव्रीडानम्रप्रियाहसिनो हरिः VidSrk_6.44d *(147d) जयति मनसिजन्मा जन्मिभिर् मानिताज्ञः VidSrk_14.3d *(325d) जयति स मदखेलोच्छृङ्खलप्रेमरामा- VidSrk_14.10a *(332a) जयति समरतान्तान्दोलनापाण्डगण्ड- VidSrk_19.17a *(575a) जयति सितगभस्तिस्तोमशुभ्राननश्रीः VidSrk_2.2c *(18c) जयति सुरतलीलानाटिकासूत्रधारः VidSrk_14.5d *(327d) जयत्य् एकादशः स्वयम् VidSrk_4.14d *(43d) जयन्ति कान्तास्तनमण्डलेषु VidSrk_20.2a *(613a) जयन्ति निर्दारितदैत्यवक्षसो VidSrk_6.27a *(130a) जरदम्बरसंवरणग्रन्थिविधौ ग्रन्थकार एको ऽहम् VidSrk_39.10a *(1313a) जरया किम् उताङ्गनाः VidSrk_43.8d *(1525d) जराप्रमुखसंस्थितः समवलोकयन् पुस्तकम् VidSrk_35.32d *(1179d) जरासंधाद् भग्नः सह हलभृता दानवरिपुर् VidSrk_40.39c *(1371c) जलगृहकवितर्दिकासुखानि VidSrk_47.7c *(1583c) जलदेन्द्रनीलगड्डूशतोज्झितैः सम्प्रति पयोभिः VidSrk_10.42b *(256b) जलधर जलधारा दूरतस् तावद् आस्तां VidSrk_33.62c *(1080c) जलधिजलतरङ्गान् खेलयन् गन्धवाहः VidSrk_34.6d *(1130d) जलपृषते कियते ऽपि चातको ऽयम् VidSrk_33.65d *(1083d) जलं तस्मिन् मोहात् सरसि रुचिरे चातकयुवा VidSrk_33.52b *(1070b) जलार्द्राः संव्यानं बिसकिसलयैः केलिवलयाः VidSrk_9.22a *(212a) जल्पन्त्यैव मुहुर् न नेति निभृतं प्रध्वस्तचारित्रया VidSrk_19.35c *(593c) जागर्तु वो हितसुखाय स मञ्जुवज्रः VidSrk_3.4d *(28d) जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं VidSrk_38.20a *(1273a) जाड्याबद्धांस् त्वरयितुम् अयं द्राङ् न शक्नोति पादान् VidSrk_13.3d *(308d) जातस् तत्र नवीनयौवनकलालीलालतामण्डपः VidSrk_15.26b *(359b) जातं धूसरम् एव किंशुकतरोर् आश्यामलं जालकम् VidSrk_8.38b *(189b) जातं मे विदलत्कदम्बमुकुलस्पष्टोपमानं मनः VidSrk_23.47d *(798d) जातानन्तरम् एव यस्य मधुरां मूर्तिश्रियं पश्यतः VidSrk_49.15a *(1652a) जाताः पक्वपलाण्डुपाण्डमधुरच्छायाकिरस् तारकाः VidSrk_30.3a *(959a) जाताः पान्थनखंपचाः प्रचयिनो गन्त्रीपथे पांशवः VidSrk_9.14a *(204a) जाताः पुष्पितबालशाखिन इवाभोगा भुजङ्गाशिभिः VidSrk_10.39b *(253b) जातिभाजो गृहे गृहे VidSrk_50.15b *(1712b) जातिर् यातु रसातलं गुणगणस् तस्याप्य् अधो गच्छतु VidSrk_42.5a *(1465a) जाते केलिकलौ कृते कमितरि व्यर्थानुनीतौ चिरान् VidSrk_21.39a *(673a) जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णो ऽपि तोयव्ययः VidSrk_33.29b *(1047b) जानकीहरणं कर्तुं VidSrk_50.10a *(1707a) जानन्ति ते किम् अपि तान् प्रति नैष यत्नः VidSrk_50.34b *(1731b) जानन्न् अप्य् अवशी विवेकविरहान् मज्जन्न् अविद्याम्बुधौ VidSrk_48.41c *(1634c) जानाम्य् अक्षयसायकं कमलभूः कामान्तरं निर्ममे VidSrk_23.47b *(798b) जानीते नितराम् असौ गुरुकुलक्लिष्टो मुरारिः कविः VidSrk_50.4b *(1701b) जानीमः परतः पयोधिमथनाद् उच्चैस्तरो ऽयं गिरिः VidSrk_47.3d *(1579d) जाने जानुद्वयसजल एवाभिरामस् त्वम् आसीः VidSrk_42.49b *(1509b) जाने दानविलास दानरभसं शौर्यं च ते शुश्रुवान् VidSrk_41.78c *(1458c) जाने विक्रमवर्धन त्वयि धनं विश्राणयत्य् अर्थिनां VidSrk_41.57a *(1437a) जाने सा गगनप्रसूनकलिकेवात्यन्तम् एवासती VidSrk_23.12a *(763a) जाने सासहना स चाहम् अपकृन् मय्य् अङ्गणस्थे पुनस् VidSrk_49.14a *(1651a) जायन्ते बहवो ऽत्र कच्छपकुले किं तु क्वचित् कच्छपी VidSrk_33.87a *(1105a) जाले पुनर् निपतितः शफरो वराकः VidSrk_40.19b *(1351b) जाल्मैः पृष्ठापहृतसलवाः सक्षुधो माम् अहोक्षाः VidSrk_35.33b *(1180b) जिघ्रन्तः सिंहलीनां मुखकमलम् अलं केरलीनां कपोलं VidSrk_34.2c *(1126c) जितास् तु भ्रूभङ्गार्चनवदनलावण्यरुचिभिः VidSrk_23.25c *(776c) जिह्रेमि जागर्ति गृहोपकण्ठे VidSrk_19.13a *(571a) जिह्वादुर्व्यसनैर् उपद्रवरुजः कुर्वन्ति ये दुःसुतास् VidSrk_50.20c *(1717c) जिह्वान्तः कृष्यमाणेव VidSrk_50.38c *(1735c) जिह्वायुग्माभिपूर्णानन्दविषमसमुद्गीर्णवर्णाभिरामं VidSrk_41.35c *(1415c) जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते VidSrk_38.49d *(1302d) जिह्वेव सार्द्ररुधिरारुणसूर्यमांस- VidSrk_27.15c *(872c) जीमूताङ्कुरदन्तुरा दश दिशो भूरेणुमुक्तं नभः VidSrk_10.11b *(225b) जीमूता विधुताः शटाभिर् उडवो दंष्ट्राभिर् आसादिताः VidSrk_45.11b *(1552b) जीयासुः कलिकालकर्णकजगद्दारिद्र्यदारूदर- VidSrk_41.36a *(1416a) जीयासुः शकुलाकृतेर् भगवतः पुच्छछटाछोटनाद् VidSrk_6.10a *(113a) जीर्णे ऽप्य् उत्कटकालकूटकवले दग्धे हठान् मन्मथे VidSrk_4.41a *(70a) जीवग्राहम् इव क्वचित् क्वचिद् अपि च्छायासु गृह्णन्ति च VidSrk_29.16d *(912d) जीवतापि शवेनापि VidSrk_39.22a *(1325a) जीवयन्ति दृशैव याः VidSrk_16.12b *(395b) जीवाकृष्टिं स चक्रे मृधभुवि धनुषः शत्रुर् आसीद् गतासुर् VidSrk_46.11a *(1573a) जृम्भाजर्जरडिम्बडम्बरघनश्रीमत्कदम्बद्रुमाः VidSrk_10.3a *(217a) जृम्भाविजृम्भितदृशः प्रथमप्रबुद्ध- VidSrk_6.18a *(121a) जेतव्यो ऽस्ति हरेः स लाञ्छनम् अतो वन्दामहे ताम् अभूद् VidSrk_33.9c *(1027c) ज्ञातानन्त्यपदो नमञ् जलधिजां शौरिश् चिरं पातु वः VidSrk_6.5d *(108d) ज्ञातानि तानि परिरम्भसुखानि किं वा VidSrk_19.38d *(596d) ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ- VidSrk_5.30a *(100a) ज्याघोषपूरितवियन्ति शरासनानि VidSrk_45.3b *(1544b) ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ व्रजञ् जीवसि VidSrk_9.4d *(194d) ज्योतिर् मुक्तनिरभ्रदीधितिघटानिर्धूपिता धूलयः VidSrk_31.11b *(991b) ज्योत्स्नाकन्दलिताभिर् इन्दुदृषदाम् अद्भिर् नदीमातृकाः VidSrk_47.8b *(1584b) ज्योत्स्नाछलेन धवलो जलधिर् जगाह VidSrk_29.38d *(934d) ज्योत्स्नाजालझलज्झलाभिर् अभितो लुम्पन्तम् अन्धं तमः VidSrk_29.21b *(917b) ज्योत्स्नातर्पणगौरम् इन्दुकलशं व्योमाङ्गणे न्यस्यति VidSrk_11.4d *(269d) ज्योत्स्नादि कारणम् अभून् मदनश् च वेधाः VidSrk_16.63d *(446d) ज्योत्स्नानिपीततिमिरप्रसरोपरोधः VidSrk_4.12b *(41b) ज्योत्स्नापानभरालसेन वपुषा सुप्ताश् चकोराङ्गनाः VidSrk_30.8b *(964b) ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचीसरः VidSrk_29.59a *(955a) ज्योत्स्ना शाखाप्रतानः कुसुमम् उडुचयो यस्य चन्द्रः फलं च VidSrk_32.12d *(1006d) ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर् VidSrk_29.1c *(897c) ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः VidSrk_29.20b *(916b) ज्वरज्वाला शान्ता तद् अपि न वराकी विरमति VidSrk_48.27d *(1620d) ज्वलति च तनूम् अन्तर्दाहः करोति न भस्मसात् VidSrk_23.4c *(755c) ज्वलति रसनारोचिर् दीपे तद् आप निरर्थताम् VidSrk_19.51d *(609d) ज्वलयति तु माम् एभिर् वह्निच्छटाकटुभिः करैः VidSrk_23.43d *(794d) ज्वलिष्यन् मार्तण्डोपलपटलधूमैर् इव दिशः VidSrk_30.2b *(958b) ज्वालाजालकटालजाङ्गलतटीनिष्कूजकोयष्टयः VidSrk_31.5b *(985b) ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इमे VidSrk_8.20d *(171d) ज्वालाजालमुचस् त्यजेयम् असमाः प्राणच्छिदो वेदनाः VidSrk_23.33d *(784d) ज्वालानिस्तप्तचन्द्रद्रवद् अमृतरसप्रोषितप्रेतभावाः VidSrk_4.10b *(39b) ज्वालापातितकुम्भमौक्तिकफलव्युत्पन्नलाजाञ्जलौ VidSrk_46.14b *(1576b) ज्वालाभासुरभूरिकेशरिसटाभारस्य दैत्यद्रुहः VidSrk_6.38b *(141b) ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस् तपस् तेजसो VidSrk_4.26a *(55a) झगिति वमति क्षीराम्भोधिप्रवाहसितं यशः VidSrk_32.21d *(1015d) झटिति झटिति त्रुट्यन्तो ऽन्तः स्तनांशुकसन्धयः VidSrk_19.49d *(607d) झणज्झणितमेखलास्खलिततारहारच्छटम् VidSrk_17.62b *(526b) झंकारैर् विकलीकृताः पथि बत व्यक्तं कुरङ्गीदृशः VidSrk_24.23d *(829d) झिल्लीतोयकणाभिषेकसुखितो निद्रायते वानरः VidSrk_31.1d *(981d) टङ्कारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् VidSrk_45.1b *(1542b) डिम्भा दण्डकपाणयः प्रतिदिशं पङ्कच्छटाचर्चिताश् VidSrk_10.12c *(226c) त एव मणयो यदि VidSrk_42.25d *(1485d) तच् चक्षुर् यदि हारितं कुवलयैस् तच् चोत्स्मितं का सुधा VidSrk_16.74b *(457b) तच् च मुक्तामणेर् इव VidSrk_37.4d *(1216d) तच् चान्तः कैटभारेः स च तव हृदये वन्दनीयस् त्वम् एकः VidSrk_41.9d *(1389d) तच् चास्फालसहं सरः क्षितिभृताम् इत्य् अस्ति को निह्नुते VidSrk_33.106b *(1124b) तच् छ्लाघ्यं सुरतं च तत् तद् अमृतं तद् वस्तु तद् ब्रह्म तच् VidSrk_19.36c *(594c) तज्जन्मभूमिगुणदोषकथा वृथैव VidSrk_40.10b *(1342b) तटिनि तटद्रुमपातनपातकम् एकं चिरस्थायि VidSrk_33.92b *(1110b) तटिनीतटम् आश्रितः VidSrk_16.77d *(460d) तटे विनष्टं सह चापलेन VidSrk_15.23b *(356b) तडिद्दीपालोकैर् दिशि दिशि चरन्तीव जलदाः VidSrk_10.37d *(251d) तडिन्मालालोलं प्रतिविरतिदत्तान्धतमसं VidSrk_48.21a *(1614a) ततस् ततो नलिनवनाधिवासिनी VidSrk_41.70c *(1450c) ततस् तद् दारयत्य् अस्य VidSrk_38.47c *(1300c) ततस् तां श्रेयोभिः परिणतिम् असौ विन्दति यया VidSrk_16.25c *(408c) ततः किंचित् पश्चाद् वलति च मुखेन्दौ मृगदृशः VidSrk_19.46b *(604b) ततः किंचित् फुल्लं तदनु घनबाष्पाम्बुलहरी- VidSrk_17.3c *(467c) ततः पाकोत्सेकाद् अरुणगुणसंसर्गितवपुः VidSrk_13.17b *(322b) ततः प्रपेदे भुवि भर्तृमेठताम् VidSrk_50.22b *(1719b) ततः श्रोणीबिम्बं व्यवसितविलासं तद् उचितं VidSrk_21.28c *(662c) ततः स्त्यानाः कश्चिद् भुवि निपतिताः शोणितकणाः VidSrk_44.11c *(1538c) ततः स्त्रीणां हन्त क्षमम् अधरकान्तिं कलयितुं VidSrk_8.34c *(185c) ततः स्नानक्रीडाजनितजडभावैर् अवयवैः VidSrk_23.21c *(772c) ततो ऽनु त्वं प्रेयान् अहम् अपि हताशा प्रियतमा VidSrk_21.12b *(646b) ततो यावल् लीलाप्रणयकुपितास्मि प्रकुपिता VidSrk_49.5c *(1642c) ततो रे पाण्डित्यं यद् इह न सुखं नो ऽपि च तपः VidSrk_42.18d *(1478d) तत् कल्पद्रुमपुष्पसंस्तरिरजस् तत् कामधेनोः पयस् VidSrk_41.64a *(1444a) तत्कान्तिसम्पदम् अवाप्स्यत चेच् चकोराः VidSrk_16.28c *(411c) तत् काम्या सुभग त्वया वरतनुर् वातूलतां लम्भिता VidSrk_18.7d *(541d) तत्कारुण्यपरिग्रहात् कुरु दयाम् अस्मिन् विधेये जने VidSrk_23.28c *(779c) तत्कालकूटगरलं च दिगम्बराय VidSrk_40.8b *(1340b) तत्कालोचितनर्मकर्म दयिताद् अभ्यास्यम् अभ्यस्यति VidSrk_19.6d *(564d) तत्किञ्जल्कचयं न पश्यसि कुचोपान्ते विमर्दारुणम् VidSrk_20.21b *(632b) तत् किं कूपाः सुकृतघटितास् त्वादृशा वा पुमांसः VidSrk_41.74d *(1454d) तत् किं कोपनया त्वया स्वदशनैर् अग्राधरः खण्डितः VidSrk_25.12b *(848b) तत् किं प्रेम गृहाश्रमव्रतम् इदं कष्टं समाचर्यते VidSrk_24.17d *(823d) तत् किं प्रेम स उच्यते परिचयस् तत्रापि कोपेन किम् VidSrk_21.10d *(644d) तत् किं माम् अनिशं सखे जलधर त्वं दग्धुम् एवोद्यतः VidSrk_10.26d *(240d) तत् किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृड् इत्य् अश्रुपातैः VidSrk_22.5d *(704d) तत् किं रोदिति मुह्यति श्वसिति किं स्मेरं च धत्ते मुखं VidSrk_22.50c *(749c) तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते VidSrk_21.19c *(653c) तत् केतकीरेणुभिर् अम्बुराशेर् VidSrk_38.40c *(1293c) तत् को नाम भवेद् गुणः स गुणिनां यो दुर्जने नाङ्कितः VidSrk_38.20d *(1273d) तत् क्वासे कम् उपैमि जङ्गमवने को माम् इहाश्वासयेत् VidSrk_21.48b *(682b) तत्क्षोभाज् जलबुद्बुधा इव तरन्त्य् आलोहितास् तारकाः VidSrk_29.31d *(927d) तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चितम् VidSrk_48.39d *(1632d) तत् तत् कोपविचेष्टिते कुसुमितं पादानते तु प्रिये VidSrk_21.45c *(679c) तत् तद् वदत्य् अपि यथावसरं हसत्य् अप्य् VidSrk_21.55a *(689a) तत्तातस् तु विभूषणः स किम् अपि ब्रह्मौकसि द्योतते VidSrk_32.22b *(1016b) तत् तादृक् फणिराजरज्जुकषणं संरूढपक्षच्छिदा- VidSrk_47.4a *(1580a) तत् तादृग् उज्ज्वलककुत्स्थकुलप्रशस्ति- VidSrk_50.5a *(1702a) तत् तावद् एव शशिनः स्फुरितं महीयो VidSrk_36.13a *(1205a) तत् तेजश् च तद् ऊर्जितं स च नगोन्माथी निनादो महान् VidSrk_33.17b *(1035b) तत् त्वया वामनीकृतम् VidSrk_49.38d *(1675d) तत् पश्यामि च रोहणो मणिभरैर् आध्मायमानोदरः VidSrk_41.57c *(1437c) तत् पश्येयम् अनङ्गमङ्गलगृहं भूयो ऽपि तस्या मुखम् VidSrk_23.24d *(775d) तत् पातालतलं त एव गिरयस् ते ऽम्भोधयस् ता दिशः VidSrk_6.34b *(137b) तत् पीतं त्वद्यशोभिस् त्रिभुवनम् अभजंस् तानि विश्रामहेतोस् VidSrk_41.9c *(1389c) तत् प्रापुस् ते सुतनु वदनौपम्यम् अम्भोरुहाणि VidSrk_16.61d *(444d) तत्प्रेमपङ्कपतितो न समुज्जिहीते VidSrk_17.11c *(475c) तत्फलीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थना- VidSrk_49.27c *(1664c) तत्र स्तम्भितपारदद्रवजडो जातः प्रगे चन्द्रमाः VidSrk_30.7c *(963c) तत्र स्थाणुर् विधुम् असदृशेनोत्तमाङ्गेन धत्ते VidSrk_38.29b *(1282b) तत्रातीन्द्रियमोदिमांसलरसोद्गारस् तवैष ध्वनिर् VidSrk_33.19c *(1037c) तत्राधारनिबन्धनो यदि भवेद् आधेयधर्मोदयस् VidSrk_45.20c *(1561c) तत्राधुना तुहिनधाम्नि मृगाश् चरन्ति VidSrk_16.37d *(420d) तत्रानयोर् वदत कस्य गुणातिरेकः VidSrk_40.8c *(1340c) तत्रापि कापि ननु चित्रपरम्परेयम् VidSrk_16.7c *(390c) तत्रापि क्लिष्टधियां दोषं वक्ष्यत्य् अतिखलत्वम् VidSrk_38.48b *(1301b) तत्रापि चाटुशतम् आरभसे कथं च VidSrk_42.30b *(1490b) तत्राप्य् अर्णसि वर्णना स्फुरति मे यत्संगतौ वर्धते VidSrk_33.46c *(1064c) तत्राप्य् आशु कदाचिद् एव पतता बिल्वेन भग्नं शिरः VidSrk_40.11c *(1343c) तत्रायं स्पृहणीयशीतलतरच्छायासु सुप्तोत्थितः VidSrk_15.26c *(359c) तत्रैकान्तधृतिर् यस्य मन्यते मुग्ध एव स VidSrk_39.23b *(1326b) तत्रैव मां नयति सा यदि वा न याति VidSrk_23.55d *(806d) तत्रैवास्तां दहति नयने चन्द्रवच् चन्दनाम्भः VidSrk_22.45c *(744c) तत्रोपस्करणानि तत्र शिशवस् तत्रैव वासः स्वयम् VidSrk_39.7b *(1310b) तत्रोभौ मधुपौ तथोपरि तयोर् एको ऽष्टमीचन्द्रमास् VidSrk_16.4c *(387c) तत्सम्भोगरसाश् च तत्परिमलोल्लासा इवासत्तमाः VidSrk_23.12b *(763b) तत्संकल्पोपहतिजडिम स्तम्भम् अभ्येति गात्रम् VidSrk_23.2b *(753b) तत् संयाच्य कुतश्चिद् ईश्वरगृहाद् आनीयमानं शनैर् VidSrk_39.12c *(1315c) तत्संवाहनलीलया च शनकैर् आक्षिप्तचण्डातकः VidSrk_19.43b *(601b) तत् सानन्दमिलद्दृशोः कथम् अपि स्मृत्वा गुरूणां पुरो VidSrk_20.8c *(619c) तत् साम्राज्यम् अगञ्जितं तद् अपरं प्रेम्णः प्रतिष्ठास्पदम् VidSrk_19.6b *(564b) तत्सौधानां परिसरभुवि त्वत्प्रसादाद् इदानीं VidSrk_41.10c *(1390c) तथापि प्रत्यग्राभ्युदयतरलः किं न कुरुते VidSrk_40.48d *(1380d) तथापि प्रागल्भ्यं किम् अपि चतुरं लोचनयुगे VidSrk_15.3b *(336b) तथापि महद् अन्तरम् VidSrk_39.20b *(1323b) तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका- VidSrk_29.19a *(915a) तथाप्य् अन्तर्मोदं कम् अपि भवभूतिर् वितनुते VidSrk_50.1d *(1698d) तथाप्य् आसां तैस् तैस् तरुभिर् अभितस् तीरपतितैः VidSrk_33.93c *(1111c) तथाप्य् उच्चैर् धाम्नां हरति महिमानं जनरवः VidSrk_40.6b *(1338b) तथाभूद् अस्माकं प्रथमम् अविभिन्ना तनुर् इयं VidSrk_21.12a *(646a) तथा मध्यो भागस् त्रिवलिवलयेभ्यः स्पृहयति VidSrk_15.31b *(364b) तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं VidSrk_15.41c *(374c) तथायं कस्तूरिमदलिखितपत्रावलितुलां VidSrk_29.43c *(939c) तथायं लावण्यप्रसरमकरन्दद्रवतृषा- VidSrk_29.44c *(940c) तथावस्थं चैनं विदधति शुभैः शुक्तिवदने VidSrk_16.25b *(408b) तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति VidSrk_19.22b *(580b) तथा सर्वस्वार्थे बहुविमथितो येन स हरिः VidSrk_36.7c *(1199c) तथोद्दामैर् इन्दोः सरसबिसदण्डद्युतिधरैर् VidSrk_29.27a *(923a) तथोलूकः स्तोकव्यपगतभयः कोटरमुखाद् VidSrk_27.14c *(871c) तदक्षणः सीम्नेयं यदुरसि मनाग् अञ्जनमयी VidSrk_29.58c *(954c) तदनु च नवस्वर्णादर्शप्रभं शशिनस् ततस् VidSrk_29.47c *(943c) तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः VidSrk_23.26c *(777c) तदनु तत् क्षणभङ्गि करोति चेद् VidSrk_42.13c *(1473c) तदनु वलनामात्रं किंचिद् व्यधायि बहिर् दलैर् VidSrk_27.24c *(881c) तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः VidSrk_29.30b *(926b) तद् अन्तर्बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः VidSrk_50.18d *(1715d) तद् अपि कवेः किम् उ काव्यं काण्डो वा धन्विनां किम् असौ VidSrk_50.24b *(1721b) तद् अपि न मया सम्भाष्यो ऽसौ पुनर् दयितः शठः VidSrk_21.2c *(636c) तद् अपि न हरिणाक्षीं विस्मरत्य् अन्तरात्मा VidSrk_17.13d *(477d) तद् अपि महतां को ऽयं मोहो यद् एवम् अनाकुलाः VidSrk_48.29d *(1622d) तद् अपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते VidSrk_16.18b *(401b) तद् अयम् अदयो मह्यं मुग्धे किम् एवम् असूयति VidSrk_23.43b *(794b) तदर्थम् उत्थापितचारुचैत्य- VidSrk_15.23c *(356c) तदर्धं चार्धं च क्व नु गतम् अथार्यः कथयतु VidSrk_5.15b *(85b) तद् अलम् अधुना निर्बन्धेन प्रसीद परस्परं VidSrk_18.17c *(551c) तद् अस्यास् तारुण्यं प्रथमम् अवतीर्णं विजयते VidSrk_15.12d *(345d) तदंशुकाक्षेपम् अधीरपाणे VidSrk_19.13c *(571c) तदा जानीमस् ते करिवर बलोद्गारम् असमं VidSrk_33.54c *(1072c) तदात्वप्रोन्मीलन्म्रदिमरमणीयात् कठिनतां VidSrk_15.24a *(357a) तदात्वस्नातानां मलयरजसार्द्रार्द्रवपुषां VidSrk_9.2a *(192a) तद् आदाय करैर् इन्दुर् VidSrk_29.39c *(935c) तदा दृष्टं नारीमयम् इदम् अशेषं जगद् अपि VidSrk_48.18b *(1611b) तदानीम् एतत् तु प्रतिनवतमालद्युतिहरं VidSrk_29.42c *(938c) तदा मध्यावस्थातनुपरिचयो भूतनिचयः VidSrk_48.42b *(1635b) तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः VidSrk_37.5d *(1217d) तदामृतेनेव मनांसि सिञ्चति VidSrk_37.22d *(1234d) तद् आरब्धं तन्व्या न तु यद् अबलायाः समुचितम् VidSrk_19.27b *(585b) तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनः VidSrk_37.5b *(1217b) तदाहं जातार्द्रा शशधरमणीनां प्रतिकृतिः VidSrk_21.13b *(647b) तद् इच्छामः सङ्गाद् विरहभरम् एकत्र वसतौ VidSrk_23.22d *(773d) तदीप्सया किल कमलानुधावति VidSrk_41.70d *(1450d) तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतास् ते च दिवसा VidSrk_21.63c *(697c) तद् एतत् क्वाचक्षे घृतमधुमय त्वन्मृदुवचो- VidSrk_21.15c *(649c) तद् एतल् लीलाब्जं शरदमृतरश्मिः स्फुटम् अयम् VidSrk_16.41b *(424b) तद् एवं को ऽप्य् ऊष्मा रमणपरिरम्भोत्सवमिलत्- VidSrk_19.22c *(580c) तद् एवं तन्वङ्ग्याः कथम् अपि नितम्बस्थलम् इदं VidSrk_16.33c *(416c) तद् एवाजिह्माक्षं मुखम् अविशदास् ता गिर इमाः VidSrk_21.3a *(637a) तद्गात्राणां किम् इव हि वयं ब्रूमहे दुर्बलत्वं VidSrk_18.18c *(552c) तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन VidSrk_15.22d *(355d) तद्दानासवपानमत्तमधुपव्यालोलगण्डं गजं VidSrk_49.52c *(1689c) तद् देवस्य रसायनं रसनिधेर् मन्ये मनोजन्मनः VidSrk_17.58d *(522d) तद्धर्मो ऽस्य फलाशया परिचयः कल्पद्रुमे ऽप्य् अस्ति किम् VidSrk_33.85d *(1103d) तद्धाराध्वनिमीलितानि नयनान्य् अभ्येति निद्रागमः VidSrk_10.9b *(223b) तद् ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास् VidSrk_36.1a *(1193a) तद् ब्रूमो ऽद्भुतकीर्तनेषु रसना केषां न कण्डूयते VidSrk_41.24b *(1404b) तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वा वियोगिन्य् असि VidSrk_22.4d *(703d) तद्भरेण नमन्ति च VidSrk_37.19b *(1231b) तद् भोः स्कन्द गृहाण कार्मुकम् इदं निर्णीयताम् अन्तरम् VidSrk_45.20d *(1561d) तद् भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः VidSrk_50.3d *(1700d) तद् याचेमहि सप्तपिष्टपशुचीभावैकतानव्रतं VidSrk_32.1c *(995c) तद् वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद् द्युतिस् VidSrk_16.74a *(457a) तद्विच्छेदभुवश् च शोकशिखिनस् तुल्यास् तडिद्विभ्रमैः VidSrk_10.26b *(240b) तद् विश्रामय वीर वीर्यनिबिडज्याबन्धनात् कार्मुकं VidSrk_41.59c *(1439c) तद्व्रीडाभरभुग्नम् आस्यकमलं विन्यस्य जानूपरि VidSrk_17.6a *(470a) तनीयान् सोढुम् अक्षमः VidSrk_26.2b *(855b) तनुर् अपि न ते दोषो ऽस्माकं विधिस् तु पराङ्मुखः VidSrk_21.23b *(657b) तनुर् अभवन् मलिनोदरा हिमांशोः VidSrk_29.37b *(933b) तनुलग्ना इव ककुभः क्ष्मावलयं चरणचारमात्रम् इव VidSrk_28.11a *(895a) तनोति स्तनमण्डलम् VidSrk_15.38d *(371d) तनोत्य् अन्तस् तापं नभ इव विलीनामृतरुचि VidSrk_23.16b *(767b) तनोर् मध्यस्यान्तः परिमलनम् अप्राप्य हरितम् VidSrk_22.10b *(709b) तन्त्रं मन्त्रम् अथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् VidSrk_23.46b *(797b) तन् मन्ये ऽस्याः स्मरगजयुवा गाहते हृत्तडागम् VidSrk_15.32d *(365d) तन् मित्रं कुसुमायुधस्य दधती बालान्धकाराञ्चिता VidSrk_17.10c *(474c) तन् मुञ्च मानिनि रुषं क्रियतां प्रसादः VidSrk_21.18b *(652b) तन्मूर्धेक्षणतर्पितस्य हसितं पायात् कुमारस्य वः VidSrk_5.26d *(96d) तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः VidSrk_48.9d *(1602d) तन्वङ्गीनां स्तनौ दृष्ट्वा VidSrk_16.55a *(438a) तन्वङ्ग्या रभसार्पितं सरभसं वक्त्रं मुहुः पीयते VidSrk_19.36b *(594b) तन्वङ्ग्या विफलं विचेष्टितम् अहो भावानभिज्ञे जने VidSrk_17.47d *(511d) तन्वङ्ग्यास् तरुणिम्नि सर्पति शनैर् अन्यैव काचिद् गतिः VidSrk_15.16d *(349d) तन्वङ्ग्याः प्रकटीकरोति तनुतां द्रङ्गे भ्रमन् वायसः VidSrk_22.33d *(732d) तन्वङ्ग्याः स्तनयुग्मेन VidSrk_16.53a *(436a) तन्वन्ति वेल्लनविलासम् इवामलासु VidSrk_29.53c *(949c) तन्वी नक्तम् इयं चकास्ति शुचिनी चीनांशुके बिभ्रती VidSrk_16.2c *(385c) तन्वीम् उज्झितभूषणां कलगिरं सीत्कारम् आतन्वतीं VidSrk_41.19a *(1399a) तन्वी स्थिता कतिचिद् एव पदानि गत्वा VidSrk_17.49b *(513b) तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः VidSrk_15.14d *(347d) तपस्यतीव चन्द्रो ऽयं VidSrk_16.77a *(460a) तपोभिर् भूयोभिः किम् उ न कमनीयं सुकृतिनाम् VidSrk_19.7c *(565c) तप्ताङ्गरप्रकरविकरैः किं धुतैस् तालवृन्तैः VidSrk_22.45b *(744b) तप्ताङ्गारगुरूच्चयश्रियमयं बध्नाति संध्यातपः VidSrk_27.25b *(882b) तमिस्रामर्माणं किरणकणिकाम् अम्बरमणिः VidSrk_20.22b *(633b) तमो ऽपि व्यालोलं विगलति तदीयं निवसनम् VidSrk_29.42d *(938d) तमोभिर् दिक्कालैर् वियद् अपि विलङ्घ्य क्व नु गतं VidSrk_29.29a *(925a) तमोभिः पीयन्ते गतवयसि पीयूषवपुषि VidSrk_30.2a *(958a) तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया VidSrk_19.21c *(579c) तयोर् अन्तरसंलग्नां VidSrk_16.55c *(438c) तरङ्गय दृशो ऽङ्गने पततु चित्रम् इन्दीवरं VidSrk_17.54a *(518a) तरत्तारं तावत् प्रथमम् अथ चित्रार्पितम् इव VidSrk_17.3a *(467a) तरन्तीवाङ्गानि स्फुरदमललावण्यजलधौ VidSrk_15.42a *(375a) तरन्तो दृश्यन्ते बहव इह गम्भीरसरसि VidSrk_49.60a *(1697a) तरलनयना तन्वङ्गीयं पयोधरहारिणी VidSrk_16.19a *(402a) तरलितकरशाखामञ्जरीकः शरीरे VidSrk_22.41c *(740c) तरलितवलिरेखासूत्रसर्वस्वम् अस्याः VidSrk_17.59b *(523b) तरुच्छिद्रप्रोतान् बिसम् इव करी संकलयति VidSrk_29.9b *(905b) तरुणतगराकारं बिम्बं विभाति नभस्तले VidSrk_29.47d *(943d) तरुणि येन तवाधरपाटलं VidSrk_16.56c *(439c) तर्जन्या विषकर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् VidSrk_5.25b *(95b) तलम् आश्रयति दिनातपभयेन परिपिण्डितं शैत्यम् VidSrk_9.20b *(210b) तल्पादृश्यकरङ्कपञ्जरम् इदं जीवेन लिप्तं मनाङ् VidSrk_22.49c *(748c) तल्पाद् व्यक्तमनोभवानलशिखालीढाद् इवाशङ्किता VidSrk_18.13b *(547b) तल्पे चम्पककल्पिते सखि गृहोद्याने ऽद्य सुप्तासि किं VidSrk_20.21a *(632a) तल्लाम्भो वनतामसोल्लनिवहस्याशक्तसूर्यस्रुति- VidSrk_31.12c *(992c) तल्लावण्यजलावगाहनजडैर् अङ्गैर् अनङ्गानल- VidSrk_23.33c *(784c) तल् लोकपालसहितः सह लक्ष्मणेन VidSrk_45.3c *(1544c) तव कुसुमशरत्वं शीतरश्मित्वम् इन्दोर् VidSrk_23.23a *(774a) तव ज्यानिर्घोषं नृपतिर् इह को नाम सहते VidSrk_41.28b *(1408b) तव तन्वि स्तनाव् एतौ VidSrk_16.78a *(461a) तव मुखम् अनुकर्तुं तन्वि वाञ्छा द्वयोश् च VidSrk_16.27b *(410b) तव यदि तथारूढं प्रेम प्रपन्नम् इमां दशां VidSrk_21.23c *(657c) तव शठतया शिल्पोत्कर्षो विधेर् विघटिष्यते VidSrk_18.23d *(557d) तवाकिंचित्कराः शराः VidSrk_43.1d *(1518d) तवाक्ष्णोर् अपभ्रष्टं स्मरजरशरेन्दीवरदलं VidSrk_16.45c *(428c) तस्मात् सर्वम् अकर्तृकं जगद् इदं श्रेयो मतं सौगतम् VidSrk_16.57d *(440d) तस्माद् दुर्गम् अशृङ्गलङ्घनकलादुर्लालितात्मन् व्रज VidSrk_33.38c *(1056c) तस्मिन्न् अद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गम् उत्कम्पितं VidSrk_15.17c *(350c) तस्मिन्न् एव गृहोदरे रसवती तत्रैव सा कण्डनी VidSrk_39.7a *(1310a) तस्मिन्न् एव प्रकृतिमहति व्योम्नि लब्धो ऽवकाशः VidSrk_33.57d *(1075d) तस्मिन्न् एव सरस्य् अकालजलदेनागत्य तच्चेष्टितं VidSrk_33.41c *(1059c) तस्मिन् पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते VidSrk_23.47a *(798a) तस्य त्वां गिलतः कपोलमिलनक्लेशो ऽपि किं जायते VidSrk_33.105d *(1123d) तस्य प्रेम्णस् तद् इदम् अधुना वैशसं पश्य जातं VidSrk_21.14c *(648c) तस्य स्मेरशुचेः क्रमस्य च गिरां मुग्धाक्षराणां ह्रिया VidSrk_19.20b *(578b) तस्याग्रे परिपुञ्जितेन तमसा नक्तंदिवं स्थीयते VidSrk_16.4d *(387d) तस्यापाङ्गविलोकितस्य मधुरप्रोल्लासितार्धभ्रुवस् VidSrk_19.20a *(578a) तस्याप्य् अर्थिजनैकरोहणगिरेर् लक्ष्मीर् वृथैवाभवद् VidSrk_50.30c *(1727c) तस्याम् अद्भुतपद्मम् एकम् अनिशं प्रोत्फुल्लम् आलोकितम् VidSrk_16.4b *(387b) तस्या मुखस्यायतलोचनायाः VidSrk_16.75a *(458a) तस्यामोघम् अमूर् भवन्ति न हि चेद् अस्त्रं कुरङ्गीदृशः VidSrk_16.20d *(403d) तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया VidSrk_21.6b *(640b) तस्याश्चर्यैकमूर्तेर् अपि नभसि वपुर् यत्र दुर्लक्षम् आसीत् VidSrk_41.9b *(1389b) तस्यास् तद् वयम् एकम् एवम् असकृद् ध्यायन्त एवास्महे VidSrk_23.42d *(793d) तस्यास् तापभुवं नृशंस कथयाम्य् एणीदृशस् ते कथं VidSrk_18.19a *(553a) तस्यास् त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी VidSrk_18.5c *(539c) तस्यास्य भोगिन इवोग्ररुषः खलस्य VidSrk_38.18c *(1271c) तस्याः कुङ्कुमपङ्कलेपनडहच्छायं वपुर् वर्तते VidSrk_15.28d *(361d) तस्याः शुष्यत्तगरसुमनःपाण्डुरा गण्डभित्तिः VidSrk_18.18b *(552b) तस्याः सखे नियतम् इन्दुसुधामृणाल- VidSrk_16.63c *(446c) तस्याः सत्यम् अनङ्गविभ्रमभुवः प्रत्यङ्गम् आसङ्गिनी VidSrk_16.50c *(433c) तस्याः सम्भविता स साध्वसभरः को ऽपि प्रकोपापहः VidSrk_49.14b *(1651b) तस्याः सीदति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः VidSrk_15.15d *(348d) तस्याः स्फुटं हृदयम् इत्य् अपि न स्मरेषूंस् तौ रक्षतः प्रविशतो विम् VidSrk_18.22b *(556b) तस्याः स्मरामि मुहुर् अर्धविलोकितानि VidSrk_23.35d *(786d) तस्यैतन् मे फलम् उपनतं नाथ यत् ते वियोगः VidSrk_22.37d *(736d) तस्यैवास्तम् उपेयुषः करशतान्य् आदाय विध्वंसयन्न् VidSrk_33.84c *(1102c) तस्योरःस्थलम् उत्तरीयविषये सद्यो मया सञ्जितम् VidSrk_19.10b *(568b) तं च त्र्यम्बकनेत्रदग्धवपुषः पुष्पायुधस्यानलम् VidSrk_41.64b *(1444b) तं चेमं च करोति मूढजडधीः कामान्धमुग्धो यतस् VidSrk_35.12c *(1159c) तं जनम् असत्यसंधं भगवति वसुधे कथं वहसि VidSrk_38.26b *(1279b) तं पन्नगस् तम् अपि तत्सहितं पयोधिः VidSrk_36.3b *(1195b) तं लब्ध्वा खलु बन्धकीव सुरतव्यापारदक्षं जनं VidSrk_25.13c *(849c) तं विद्वांसम् इह स्तुमः करपुटीभिक्षाल्पशाके ऽपि वा VidSrk_48.16c *(1609c) ता अपि माम् अतिवयसं तरलदृशः शरलम् ईक्षन्ते VidSrk_43.5b *(1522b) ता इत्य् आकृतिलेशतो मनसि नः किंचित् प्रतीतिं गताः VidSrk_49.53b *(1690b) ताडीताडङ्कमात्राभरणपरिणतीन्य् उल्लसत्सिन्दुवार- VidSrk_41.25a *(1405a) ताडीदलं यद् अकठोरम् इदं यद् अत्र VidSrk_49.54a *(1691a) ताडीवनेषु निभृतस्थितकर्णतालाः VidSrk_35.14b *(1161b) तातः किं बहु वर्ण्यते स भगवान् वैदर्भगर्भेश्वरः VidSrk_50.39d *(1736d) तातः सृष्टिम् अपूर्ववस्तुविषयाम् एको ऽत्र निर्व्यूढवान् VidSrk_50.2a *(1699a) तातो ऽयं नैष तातः स्तनम् उरसि पितुर् दृष्टवान् नाहम् अत्र VidSrk_5.20b *(90b) तादृक्सप्तसमुद्रमुद्रितमही भूभृद्भिर् अभ्रंकषैस् VidSrk_4.9a *(38a) तान् दृष्ट्वार्थम् इतस् ततो निखनति स्वं निःस्वम् आतन्वती VidSrk_50.20d *(1717d) तान् धुन्वन्न् अयम् अभ्युपैति मधुरामोदो मरुद् दक्षिणः VidSrk_8.23b *(174b) तान्य् अन्यानि दिनानि मुञ्च चरणौ सैवाहम् अन्यो भवान् VidSrk_21.57d *(691d) तापश् चेतसि नेत्रयोस् तरलिमा कस्माद् अकस्मान् मम VidSrk_15.17d *(350d) तापस् तत्क्षणम् आहितासु बिसिनीष्व् अङ्गारकारायते VidSrk_22.1a *(700a) तापं च संमदरसं च रतिं च तन्वञ् VidSrk_41.58c *(1438c) तापं तिष्ठन्ति वातपे VidSrk_37.17b *(1229b) तापं रवेर् अभ्यधिकं चकार VidSrk_11.1d *(266d) तापं स्तम्बेरमस्य प्रकटयति करः शीकरैः कुक्षुम् उक्षन् VidSrk_9.13a *(203a) तापात् कठोरतरयन्त्रनिपीडनानि VidSrk_40.33c *(1365c) तापोम्भःप्रसृतंपचः प्रचयवान् बाष्पः प्रणालोचितः VidSrk_18.6a *(540a) तापो ऽयं तनुर् ईदृशी स्थितिर् इयं तस्या अपीति श्रुतिः VidSrk_23.15d *(766d) ताम् आशां पथिकस् तथापि किम् अपि ध्यायंश् चिरं वीक्षते VidSrk_23.14d *(765d) ताम् ईषत्प्रचलविलोचनां नताङ्गीम् VidSrk_23.3c *(754c) ताम् एव वामनयनां विषयीकरोति VidSrk_17.70d *(534d) ताम्बूलारचनच्छलेन रभसाश्लेषक्रमो विघ्नितः VidSrk_21.5b *(639b) ताराकोरकराजिभाजिगगनोद्याने तमोमक्षिकाः VidSrk_29.60a *(956a) ताराचक्रम् उदक्तशीकरपृषल्लीलाम् इवाभ्यस्यति VidSrk_5.13d *(83d) ताराणां तगरत्विषां परिकरः संख्येयशेषः स्थितः VidSrk_30.7a *(963a) तारापतिर् मसृणम् आक्रमते क्रमेण VidSrk_29.49b *(945b) ताराप्ररोहधवलोत्कटदन्तपङ्क्तेर् VidSrk_27.15a *(872a) ताराभाः फणचक्रवालमणयो न स्युर् यदि द्योतिनो VidSrk_40.1c *(1333c) तारासार्थैर् इव पतिशुचा फेनकैः श्लिष्टपादाः VidSrk_30.21b *(977b) ताराः स्फुरन्ति प्रतिमानखण्डाः VidSrk_16.60d *(443d) तारुण्यशासनम् इव प्रकटीकरोति VidSrk_20.17d *(628d) तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रह- VidSrk_35.26c *(1173c) तारैकावलिमण्डनेयम् अनघा श्यामा वधूर् दृश्यताम् VidSrk_17.10d *(474d) तारौघप्लुष्टभानुर् जगद् अवतु नटन् भैरवात्मा कुमारः VidSrk_3.2d *(26d) तार्क्ष्यः सो ऽपि समं निजेन विभुना जानाति मां रावणं VidSrk_45.19c *(1560c) तावच् छ्वाससनीरणव्यतिकरैर् उद्धूलिर् आसीत् करः VidSrk_22.1d *(700d) तावज् जरामरणबन्धुवियोगशोक- VidSrk_17.35a *(499a) तावत् कथं कथय यासि गृहं परस्य VidSrk_42.30a *(1490a) तावत् किं कथयामि केलिपटुना निर्गत्य कुञ्जोदराद् VidSrk_21.59c *(693c) तावत् प्रत्युत पाणिसम्पुटलसन्नीवीनिबन्धं धृतो VidSrk_21.62c *(696c) तावत् संतमसाच्छभल्लपरिषत्संध्यास्त्रम् आपीयते VidSrk_27.7c *(864c) तावद्भिः परिवारिता पृथुपृथुद्वीपैः समन्ताद् इयम् VidSrk_4.9b *(38b) तावद् वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावद् VidSrk_10.49a *(263a) ताव् अप्य् एकशरीराव् इति विषमाशश् चिरं जयति VidSrk_5.19b *(89b) तासां तासां नयनम् असकृन् नैपुणाद् वञ्चयित्वा VidSrk_23.45b *(796b) तास् त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु वः VidSrk_16.1d *(384d) तां चार्थिने प्रणयपेशलम् अप्रदाय VidSrk_50.33c *(1730c) तां प्रति प्रहितं मनः VidSrk_17.14b *(478b) तांश् च तृणान् इव दधती कलयसि वद गौरवं कस्य VidSrk_42.35b *(1495b) ताः सुत्वे वामलोचनाः VidSrk_16.12d *(395d) तिथिर् नु का पुण्यवतीभिर् आप्यते VidSrk_24.11b *(817b) तिमिरम् इदम् इन्दुबिम्बात् पूतिर् गन्धो ऽयम् अम्बुरहकोषात् VidSrk_49.51a *(1688a) तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः VidSrk_38.1b *(1254b) तिरयति शिशुलीलानर्तनच्छद्मताल- VidSrk_20.5c *(616c) तिर्यक्तयैव कथितः सदसद्विवेकः VidSrk_33.73b *(1091b) तिर्यक्तीक्ष्णविषाणयुग्मचलनव्यानम्रकण्ठाननः VidSrk_35.39a *(1186a) तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयस् VidSrk_15.15c *(348c) तिर्यग्लोचनचेष्टितानि वचसि च्छेकोक्तिसंक्रान्तयः VidSrk_15.2c *(335c) तिर्यग्वर्तितकन्धरां सपुलकस्वेदोद्गमोत्कम्पिनीम् VidSrk_19.45c *(603c) तिर्यग्विवर्तितविलोचनवीक्षितानि VidSrk_16.3b *(386b) तिर्यग्विस्तृतपीवरोरुयुगला पृष्ठानतिव्याकृता- VidSrk_35.5c *(1152c) तिष्ठद्भिः परिवार्य बन्धुभिर् इव स्निग्धैः कृतावेक्षणम् VidSrk_13.6b *(311b) तिष्ठन्ति वारिराशेर् उपरि तरङ्गास् तले मणयः VidSrk_38.33b *(1286b) तिष्ठन्तु नाम तरवः फलिता नताश् च VidSrk_33.18b *(1036b) तिष्ठामो निजचारुपीवरकुचक्रीडारसास्वादने VidSrk_48.8b *(1601b) तीराण्य् अद्य पिपीलिकासमुदयावर्जज्जटालोलप- VidSrk_10.7c *(221c) तीरान्ता मञ्जुगुञ्जन्मदकल्कुरबश्रेणयः प्रीणयन्ति VidSrk_11.10d *(275d) तीरे नीरग्रहणरभसैर् अध्वगैर् उज्झितो ऽसि VidSrk_33.26d *(1044d) तीरोद्देशनिमेषलोलनयना बालेयम् उत्तिष्ठति VidSrk_35.13d *(1160d) तीर्थं तीर्थम् इतस् ततो विचरितुं चेतो ऽधुना धावति VidSrk_41.59b *(1439b) तीर्थं न क्वचिद् ईदृग् अत्रभवती त्वत्खड्गधारा यथा VidSrk_41.16b *(1396b) तीव्राधःपातपुञ्जीकृतविततचलत्पक्षपालीविशालश् VidSrk_35.3c *(1150c) तीव्रांशोः पततः पतत्य् अथ करालम्बावकृष्टं नभः VidSrk_28.1b *(885b) तीष्णं रविस् तपति नीच इवाचिराढ्यः VidSrk_11.11a *(276a) तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय VidSrk_7.3a *(150a) तुण्डाग्रात् क्षणपीतवारिगुडिकाम् उद्गीर्य संलीयते VidSrk_31.14d *(994d) तुन्दी चेत् परिचुम्बति प्रियतमां स्वार्थात् ततो भ्रश्यति VidSrk_35.12a *(1159a) तुन्दौ तुन्दितविग्रहस्य सुरते नैको भवेन् नापरः VidSrk_35.12d *(1159d) तुम्बीवीणाविनोदव्यवहितसरकाम् अह्नि जीर्णे पुराणीं VidSrk_35.44c *(1191c) तुलाकोटेः खलस्य च VidSrk_38.10d *(1263d) तुलितस् त्वन्मुखेनायं VidSrk_16.76a *(459a) तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो VidSrk_40.6c *(1338c) तुल्यतैव हि लाञ्छनम् VidSrk_16.13d *(396d) तुल्यस् त्वया यदि परं सहदेव एव VidSrk_41.76c *(1456c) तुल्यः सो ऽपि कृतस् तवायम् अधिकः कोदण्डदीक्षाविधिः VidSrk_45.20b *(1561b) तुल्यैर् अपि गुणैश् चित्रं VidSrk_37.12c *(1224c) तुल्योत्पत्ती प्रकृतिधवलाव् अप्य् अमू शङ्खसोमौ VidSrk_38.29a *(1282a) तुषारभानोस् तुलया जितस्य VidSrk_16.60b *(443b) तुषारशैलाञ्जनशैलकल्पयोर् VidSrk_49.1a *(1638a) तूष्णीं शारिविसारणाय निहितः स्वेदाम्बुगर्भः करः VidSrk_19.47d *(605d) तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिनात्यस्वभावः VidSrk_32.2b *(996b) तृणराजपाकसौरभसुगन्धयः परिणताशवो दिवसाः VidSrk_11.26a *(291a) तृप्तस् तत्पिशितेन सत्वरम् असौ तेनैव यातः पथा VidSrk_40.2c *(1334c) तृषार्तः शारङ्गो विरमति न खिन्ने ऽपि वपुषि VidSrk_40.15b *(1347b) तृषार्तानाम् ईषद्विततम् अधरान्तः प्रति गति- VidSrk_2.4c *(20c) तृषार्तैः शारङ्गैः प्रति जलधरं भूरि विरुतं VidSrk_40.30a *(1362a) तृष्णार्तः शुकशावको ऽपि सुतनोः पीनस्तनासङ्गिनीं VidSrk_9.9c *(199c) तृष्णे देवि नमस् तुभ्यं VidSrk_49.38a *(1675a) तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते VidSrk_47.14d *(1590d) ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं VidSrk_34.21c *(1145c) ते कौपीनधनास् त एव हि परं धात्रीफलं भुञ्जते VidSrk_41.30a *(1410a) ते जङ्घे जघनं च तत् तद् उदरं तौ च स्तनौ तत् स्मितं VidSrk_23.42a *(793a) तेजस् तु तत् किम् अपि येन जगद् वराकम् VidSrk_33.73d *(1091d) तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरे VidSrk_38.20c *(1273c) ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः VidSrk_24.2d *(808d) तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं VidSrk_30.20a *(976a) ते तस्य सप्त तुरगा न कदाचिद् अष्टौ VidSrk_42.51d *(1511d) ते तीक्ष्णदुर्जननिकारशरैर् न भिन्ना VidSrk_48.4a *(1597a) ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः VidSrk_14.2c *(324c) ते देवाः प्रतिबिम्बनात् त्रिदशतां सुव्यक्तम् आपेदिरे VidSrk_1.2b *(3b) ते द्वीपान्तरमालिनो जलधयः क्वापि क्वचिद् भूभृतः VidSrk_36.1b *(1193b) तेन किं न कृतो मृत्युर् VidSrk_39.26c *(1329c) तेन त्वं भवता च कीर्तिर् अनघा कीर्त्या च लोकत्रयम् VidSrk_41.27d *(1407d) तेन त्वं स्वजनः किलेति करटैर् यत् तैर् उपब्रूयसे VidSrk_33.19b *(1037b) तेनाकेकरम् ईक्षितं दश शनैर् बाणान् ऋजूकुर्वता VidSrk_45.13d *(1554d) तेनाद्यापि करङ्कदण्डपतनाशङ्की जनस् तिष्ठति VidSrk_49.24d *(1661d) तेनालिङ्गितमात्र एव विधिवत् प्रादुर्भवन् निर्भर- VidSrk_8.23c *(174c) तेनाशेषजनौघकल्मषमुषा नीलाब्जभासा सखि VidSrk_24.13c *(819c) तेनास्माकम् इयं गतिर् मतिर् इयं संवित्तिर् एवंविधा VidSrk_23.15c *(766c) तेनेदं सुरमन्दिरं घटयता टङ्कावलीनिर्दलत्- VidSrk_46.9a *(1571a) तेनेन्दुर् दुर्दहनायते मलयजालेपः स्फुलिङ्गायते VidSrk_22.3c *(702c) तेनैकस्य ममैव तत्र कशिपुप्राप्तिः परा दृश्यते VidSrk_5.29b *(99b) तेनैव निशि शीतांशुर् VidSrk_39.27c *(1330c) तेनैवेह मनो हरत्य् अधरितप्रौढा नवोढा न किम् VidSrk_19.5d *(563d) तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रियां यत् कृतं VidSrk_49.24c *(1661c) ते पावनं च शिशिरं च रसं सृजन्ति VidSrk_33.98d *(1116d) ते पीयूषमयूखशेखरशिरःसंदानमन्दाकिनी- VidSrk_46.7a *(1569a) ते बाणाः किल चूतकुड्मलमयाः पौष्पं धनुस् तत् किल VidSrk_23.18a *(769a) ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः VidSrk_37.26d *(1238d) ते ऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः VidSrk_29.57d *(953d) ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित- VidSrk_1.6c *(7c) ते लक्ष्मीं नर्मयन्तो निधुवनविधयः पान्तु वो माधवस्य VidSrk_6.29d *(132d) ते लोचने तरुणकेतकपत्रदीर्घे VidSrk_17.63b *(527b) तेषाम् असृक् पिबति सैव मही हतानां VidSrk_40.3c *(1335c) तेषाम् एव तले कृतज्ञचरितैः शुष्यद्भिर् अप्य् आस्यते VidSrk_33.24d *(1042d) तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां VidSrk_24.2a *(808a) तेषां तृषः परिणमन्ति न यत्र तत्र VidSrk_36.15a *(1207a) तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो VidSrk_49.13a *(1650a) तेषां द्वारि नदन्ति वाजिनिवहास् तैर् एव लब्धा क्षितिः VidSrk_41.30b *(1410b) तेषां समुच्चयम् अनर्घम् अहं विधास्ये VidSrk_0.1d *(1d) तेषु प्रौढफलोपमर्दविनमच्छाखामुखारोहिभिस् VidSrk_46.12c *(1574c) ते सम्प्रत्य् अकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो VidSrk_11.19c *(284c) ते हंसातिथिवत्सला जलरुहां कालेन पीतायुषां VidSrk_11.3a *(268a) तैर् एतत् समलंकृतं निजकुलं किं वा बहु ब्रूमहे VidSrk_41.30c *(1410c) तैलोत्पूरः समुद्राः कनकगिरिर् अयं वृत्तवर्तिप्ररोहः VidSrk_41.77b *(1457b) तैस् तैर् जीवोपहारैर् इह कुहरशिलासंश्रयाम् अर्चयित्वा VidSrk_35.44a *(1191a) तैस् तैर् विजृम्भितशतैर् मदनोपदेशैर् VidSrk_19.4a *(562a) तैः शेषे कृतकृत्यताम् उपगतैर् औदास्यम् आलम्बितं VidSrk_48.44c *(1637c) तोयं त्वया तद् अपि निष्करुणेन पीतम् VidSrk_33.91d *(1109d) तोयं निर्मथितं घृताय मधुने निष्पीडितः प्रस्तरः VidSrk_42.55a *(1515a) तोयं प्रसीदति मुनेर् इव धर्मचिन्ता VidSrk_11.11c *(276c) तोयान्तर्लीनमीनप्रचयविचयनव्यापृतत्रोटिकोटि- VidSrk_11.10a *(275a) तोयास्फालव्यतिकरस्खलत्कारि कङ्कालम् आस्ते VidSrk_22.36b *(735b) तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीवालुकाः VidSrk_11.16b *(281b) तोयोत्तीर्णाः श्रयति कबरीः शेखरः सप्तलानां VidSrk_9.19a *(209a) त्यक्तव्ये पथि मा कृथाः पुनर् अपि प्रेमप्रमादास्पदम् VidSrk_17.37d *(501d) त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः VidSrk_49.19d *(1656d) त्यक्ता येन गुरोर् गिरा वसुमती बद्धो यद् अम्भोनिधिः VidSrk_40.27b *(1359b) त्यक्त्वा तान् बत हंसि माम् अतिकृशां बालाम् अनाथां स्त्रियं VidSrk_22.2c *(701c) त्यक्त्वा शालिचिकर्तिषाम् इत इतो धान्वन्त्य् अमी पामराः VidSrk_12.8d *(300d) त्यजसि न शयनीयं नेक्षसे स्वाम् अवस्थां VidSrk_22.532a *(751a) त्यजसि न सत्योन्मुखताम् इति सत्यं वासुदेवो ऽसि VidSrk_41.6b *(1386b) त्यागः को ऽपि स तस्य बिभ्रति जगन्त्य् अस्यार्थिनो ऽप्य् अम्बुदाः VidSrk_36.4c *(1196c) त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः VidSrk_36.11b *(1203b) त्यागाद्वैतम् अहर्निशं सुकृतिनो यस्यामरैर् गीयते VidSrk_46.12d *(1574d) त्रस्ता कोकिलकूजिताद् अपि गिरं नोन्मुद्रयत्य् आत्मनः VidSrk_18.2b *(536b) त्रस्तो भूभृद् अमज्जद् अम्बुनिचये कौलीलपोताकृतिः VidSrk_4.8b *(37b) त्रस्तो भूभृदमज्जदम्बुविचलत्कौलीलपोताकृतिः VidSrk_36.16b *(1208b) त्रस्यत्कौशिकभुक्तकन्दरतमाः सो ऽयं गिरिः स्मर्यते VidSrk_47.9b *(1585b) त्रासत्यक्तस्वपर्णास्तृतसुरघृणयेवालसत्पादवृन्दस् VidSrk_3.2c *(26c) त्रासत्रस्तसुराङ्गनाकलकलव्रीडाविलक्षो हरः VidSrk_4.39d *(68d) त्रासान् नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि VidSrk_5.14b *(84b) त्रासेनेव न संचरत्य् अहिमगोर् बिम्बे ललाटंतपे VidSrk_31.2b *(982b) त्रिकलिङ्गन्यस्तकरा भवदरयस् त्वत्समा जाताः VidSrk_41.56b *(1436b) त्रिनेत्राभिप्रायप्रतिसदृशम् उन्मार्ष्टि मुरजान् VidSrk_27.9d *(866d) त्रिभुवनजयसिद्ध्यै यस्य शृङ्गारमूर्तेर् VidSrk_14.10c *(332c) त्रिभुवनपतिर् लक्ष्मीं त्यक्त्वा हरिः प्रियगोपिकः VidSrk_40.28c *(1360c) त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणम् आत्मभूः VidSrk_6.4b *(107b) त्रियामावामायाः कमलमृदुगण्डस्थलधृति- VidSrk_29.58a *(954a) त्रिवलिवलयबद्धं मध्यम् आलोकयामः VidSrk_16.32d *(415d) त्रींल् लोकान् इव वीक्षितुं वहति यो विस्फूर्जदक्ष्णां त्रयं VidSrk_4.1c *(30c) त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः VidSrk_35.31d *(1178d) त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः VidSrk_34.17d *(1141d) त्रेतायां त्रिभिर् अङ्घ्रिभिः कथम् अपि द्वाभ्यां ततो द्वापरे VidSrk_41.75b *(1455b) त्रैलोक्यनगरारम्भ- VidSrk_4.19c *(48c) त्रैलोक्यराज्यम् अपि देव तृष्णाय मन्ये VidSrk_48.13b *(1606b) त्रैलोक्यलब्धविजयस्य मनोभवस्य VidSrk_16.11c *(394c) त्वग् एव पटिकायते VidSrk_39.15d *(1318d) त्वङ्गद्गङ्गम् उदञ्चदिन्दुशकलं भ्रश्यत्कपालावलि- VidSrk_4.13a *(42a) त्वङ्गन्निष्ठुरपृष्ठरोमखचितब्रह्माण्डभाण्डस्थितेर् VidSrk_6.32c *(135c) त्वच्छेषेण च्छुरितकरया कुङ्कुमेनादधत्या VidSrk_22.37a *(736a) त्वत्कीर्तयो गगनदिग्वलयं तदन्तः- VidSrk_32.20c *(1014c) त्वत्कीर्तिर् जातजाड्येव VidSrk_32.10a *(1004a) त्वत्कृत्यं त्वदगोचरे ऽपि हि कृतं सर्वं मयैवाधुना VidSrk_21.43c *(677c) त्वत्तोयान्तशिलानिषण्णवपुषस् त्वद्वीचिभिः प्रेङ्खतस् VidSrk_48.20c *(1613c) त्वत्पादपङ्कजरजांसि चिरं जयन्ति VidSrk_41.11b *(1391b) त्वत्संकल्पजडे त्वदङ्कशयने निद्रासुखं वाञ्छति VidSrk_18.13d *(547d) त्वत्सैन्यग्लपितस्य पन्नगपतेर् अच्छिन्नधाराक्रमं VidSrk_41.45a *(1425a) त्वदभिमुखनिसृष्टोत्तानचञ्चपुटेन VidSrk_33.62b *(1080b) त्वदर्थिनी चन्दनभस्मदिग्ध- VidSrk_18.11a *(545a) त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणं VidSrk_16.23a *(406a) त्वद्ध्यानैः सततं कुरङ्गकदृशः किं त्व् एतद् आस्ते नवम् VidSrk_18.1b *(535b) त्वद्यन्त्राणां प्रयाणेष्व् अनवरतवलत्कर्णतालप्रकीर्णैर् VidSrk_41.2a *(1382a) त्वद्यशोराजहंसस्य VidSrk_32.4a *(998a) त्वद्वाचां स्वरमात्रिकां मदकलः पुष्कोकिलो घोषयत्य् VidSrk_16.70c *(453c) त्वद्वासाय स एव कीर्णकनकज्योत्स्नो गिरीणां पतिः VidSrk_33.38d *(1056d) त्वद्वृत्त्या शिथिलीकृतस् त्रिभुवनत्राणाय नारायणः VidSrk_41.31b *(1411b) त्वन्नाम स्मरतस् त्वदर्पितदृशः प्राणाः प्रयसयन्ति मे VidSrk_48.20d *(1613d) त्वन्नासीरविसारिवारणभरभ्रश्यन्महीयन्त्रणाद् VidSrk_41.26a *(1406a) त्वन्मुखेन्दुजिगीषया VidSrk_16.77b *(460b) त्वम् अपि कुसुमबाणान् वज्रसारीकरोषि VidSrk_23.23d *(774d) त्वम् अपि तत्र वसन्न् अपि मामकः VidSrk_49.11b *(1648b) त्वम् आशे मोघाशे किम् अपरम् अतो नर्तयसि माम् VidSrk_42.11d *(1471d) त्वयाकाण्डे मानः किम् इति शरले प्रेयसि कृतः VidSrk_21.25b *(659b) त्वया दण्डो निपातितः VidSrk_25.6d *(842d) त्वया दूति कृतं कर्म VidSrk_25.9a *(845a) त्वया दृष्टो भोगः किम् इह विफलं क्लिश्यसि मनः VidSrk_42.41d *(1501d) त्वया प्रीत्यानीतं स्वनिवसनदानात् पुनर् इदं VidSrk_25.11c *(847c) त्वया फलेनैव विभावितो ऽयं VidSrk_25.17c *(853c) त्वयि स्वप्नावाप्ते स्नपयति परः खेदविसरः VidSrk_18.8b *(542b) त्वं काम्बोज विराजसे भुवि भवत्तातो दिवि भ्राजते VidSrk_32.22a *(1016a) त्वं कूर्मराज तद् इदं द्वितयं दधीथाः VidSrk_45.10b *(1551b) त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम VidSrk_33.70a *(1088a) त्वं चेन् नाथ कलानिधिः शशधरस् तत् तोयनाथा वयं VidSrk_41.12a *(1392a) त्वं धर्मभूस् त्वम् इह संगरमूर्ध्नि भीमः VidSrk_41.76a *(1456a) त्वं पादान्ते लुठसि न हि मे मन्युमोक्षः खलायाः VidSrk_21.14d *(648d) त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं कथ्यते VidSrk_45.2d *(1543d) त्वं श्रान्तास्य् अवहं च वर्त्म वसतिग्रामो न वेलाप्य् अगात् VidSrk_24.16b *(822b) त्वं सर्वदा नृपतिचन्द्र जयश्रियो ऽर्थी VidSrk_46.6a *(1568a) त्वाम् आयान्ति शिलीमुखाः स्मरधनुर्मुक्तास् तथा माम् अपि VidSrk_23.19b *(770b) त्वाम् आलोक्य महीरुहं वयम् अमी मार्गं विहायागताः VidSrk_33.32b *(1050b) त्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता VidSrk_18.21a *(555a) त्वां पातु मञ्जरितपल्लवकर्णपूर- VidSrk_5.30c *(100c) त्वां प्रत्य् उच्चलतां नरेन्द्रतिलक प्रादुर्भवन्त्य् अर्थिनाम् VidSrk_41.69d *(1449d) त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये VidSrk_48.20b *(1613b) दक्षस्यास्य न येन सुन्दरगिरः कर्णावतंसीकृताः VidSrk_50.30d *(1727d) दक्षिणाशावलम्बिना VidSrk_33.77b *(1095b) दग्धध्वान्तदिनस्य घर्मदिनकृत्संवृत्तसप्तार्चिषा VidSrk_27.25a *(882a) दग्धप्ररूढमदनद्रुममञ्जरीति VidSrk_23.37a *(788a) दग्धमन्दिरसारे ऽपि VidSrk_49.33c *(1670c) दग्धव्येयं नवकमलिनीपल्लवोत्सङ्गशय्या VidSrk_22.45a *(744a) दग्धः किं वा न भवति मसी चेति संदेहनीभिः VidSrk_33.100c *(1118c) दण्डव्याघट्टनाभिः क्रमपिहितरुचौ बोध्यमाने कृशानौ VidSrk_13.13b *(318b) दत्ते न किं नयनयोर् मुदम् उन्मयूखः VidSrk_40.32b *(1364b) दत्तेन्द्राभयविभ्रमाद्भुतभुजासम्भारगम्भीरया VidSrk_41.31a *(1411a) दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता VidSrk_17.47c *(511c) दत्त्वा पीलुशमीकरीरकवलान् स्वेनाञ्चलेनादराद् VidSrk_17.48c *(512c) दत्त्वा मूर्धनि शीर्णशूर्पशकलं जीर्णे गृहे व्याकुला VidSrk_39.9c *(1312c) दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया VidSrk_17.1a *(465a) दत्त्वैकं ससुधागृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे VidSrk_22.29c *(728c) ददति तावद् अमी विषयाः सुखं VidSrk_48.14a *(1607a) ददाति तच् च तेनास्ति VidSrk_41.39c *(1419c) दधति कुहरभाजाम् अत्र भल्लूकयूनाम् VidSrk_47.15a *(1591a) दधति धवलाम्भोदच्छायां सितच्छदपङ्क्तयो VidSrk_11.5a *(270a) दधानो ऽन्तर्दाहं स्रज इव स चौर्वो ऽस्ति दहनः VidSrk_36.7b *(1199b) दन्तस्तम्भनिषण्णनिःसहकरः श्वासैर् अतिप्रांशुभिर् VidSrk_33.106c *(1124c) दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः VidSrk_15.2b *(335b) दन्तैर् अपि नखैर् अपि VidSrk_25.3d *(839d) दमनकवनानि सम्प्रति काण्डैर् एकान्तपाण्डूनि VidSrk_12.6b *(298b) दम्पत्योर् निशि जल्पितं गृहशुकेनाकर्णितं यद् वचः VidSrk_20.10a *(621a) दयामृदुषु दुर्जनः पटुतरावलेपोद्धवः VidSrk_38.39a *(1292a) दयितम् अभितस् ताम् उत्कण्ठां विवव्रुर् अनन्तरं VidSrk_19.49c *(607c) दरजठरमृणालीकाण्डमुग्धा मयूखाः VidSrk_22.15d *(714d) दरदलितहरिद्राग्रन्थिगौरे शरीरे VidSrk_22.20a *(719a) दरम्लानं वासो लुलितकुसुमालंकृति शिरः VidSrk_20.19a *(630a) दरिद्रतनुपञ्जरम् VidSrk_39.16b *(1319b) दरिद्राव् इव गर्हितौ VidSrk_43.10d *(1527d) दरोत्तानं चक्षुः कलितविरलापाङ्गवलनं VidSrk_15.18a *(351a) दरोन्मीलच्चूडप्रकरमुकुलोद्गारसुरभिर् VidSrk_34.22a *(1146a) दरोन्मुक्तारक्तस्फुरदधरवीथीक्रमवमन्- VidSrk_1.12a *(13a) दर्पस्फूर्जन्महोक्षद्वयसमरसरसाबद्धदीर्घानुरागः VidSrk_6.26c *(129c) दर्भाङ्कुरेण चरणः क्षत इत्य् अकाण्डे VidSrk_17.49a *(513a) दलति कलिका चौती नास्मिंस् तथा मृगचक्षुषाम् VidSrk_8.8c *(159c) दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते VidSrk_23.4a *(755a) दलम् अपि चलत्सप्रत्याशं मुहुर् मुहुर् ईक्षते VidSrk_35.17d *(1164d) दलविततिभृतां तले तरूणाम् VidSrk_29.18a *(914a) दलानां मूलेषु स्तिमितपतितं केसररजः VidSrk_12.3a *(295a) दशति बिम्बफलं शुकशावकः VidSrk_16.56d *(439d) दशनदशनैर् ओष्ठो मम्लौ न पल्लवकोमलो VidSrk_19.52a *(610a) दशमुखभुजदण्डमण्डलीनां VidSrk_47.7a *(1583a) दष्टः पातु शशी महेश्वरशिरोनेपथ्यरत्नाङ्कुरः VidSrk_4.3b *(32b) दहति विततज्वालाजालो जगन्ति विषानलः VidSrk_6.15b *(118b) दहति विरहेष्व् अङ्गानीर्ष्यां करोति समागमे VidSrk_22.35a *(734a) दहनपतिता दृष्टा मूर्तिर् मया न हि वैधवी VidSrk_18.23b *(557b) दहनश् चैष दुर्जनः VidSrk_38.31b *(1284b) दह्यन्ते कथम् अन्यथार्धमलिनाङ्गारद्युतस् तोयदाः VidSrk_10.18d *(232d) दह्यन्ते मणयो वणिक्करतलैर् आयान्ति राज्ञां शिरः VidSrk_40.37b *(1369b) दह्यमानान्य् अपि स्नेह- VidSrk_33.78c *(1096c) दंष्ट्राकोटिविसंकटास्यकुहरः कुर्वन् सटाम् उत्कटाम् VidSrk_49.18c *(1655c) दंष्ट्राकोटिविसंकटैर् इत इतो धावद्भिर् आकीर्त्यते VidSrk_44.4b *(1531b) दंष्ट्राचन्द्रप्रभाभिः प्रकटितसुबृहत्तालुपातालमूलं VidSrk_4.11c *(40c) दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः VidSrk_6.31a *(134a) दंष्ट्रासङ्कटवक्त्रकन्दरतरज्जिह्वाभृतो हव्यभुग्- VidSrk_6.38a *(141a) दाक्षिण्यम् अस्ति कथम् अन्यगुणोपमर्दे VidSrk_38.18d *(1271d) दाक्षिण्याद् अभिमानतो रसवशाद् विश्रामहेतोर् मम VidSrk_19.41a *(599a) दाता बलिः प्रार्थयिता च विष्णुर् VidSrk_42.15a *(1475a) दातैष विश्वविदितः किम् अयं ददाति VidSrk_41.68a *(1448a) दात्यूहडम्बरकरम्बितकण्ठकूजाः VidSrk_10.10b *(224b) दात्यूहध्वनिभाञ्जि वेतसशिखासुप्तोरगाणि ध्वनत्- VidSrk_10.7a *(221a) दात्यूहैस् तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं VidSrk_31.7c *(987c) दानक्लिन्नकपोलपद्धतिर् इभो गौरद्युतिर् गोवृषः VidSrk_41.69b *(1449b) दानव्यसनलवो हृदि धिग् धातः किं विडम्बयसि VidSrk_42.21b *(1481b) दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः VidSrk_1.7b *(8b) दानं मही वाजिमखस्य कालः VidSrk_42.15b *(1475b) दानं व्यवस्यति मधुव्रत एष तिक्तम् VidSrk_33.97b *(1115b) दामाभिरामरुचिभिस् तरलैः कटाक्षैः VidSrk_17.42d *(506d) दाराः प्रीतिरती इति क्व महिमा कामस्य नालौकिकः VidSrk_14.4d *(326d) दारिकारिकरीन्द्राणां VidSrk_41.60c *(1440c) दारिद्र्यमुद्रो गुणरत्नकोषः VidSrk_42.29d *(1489d) दारूणीव न मे विरंस्यति दहन्न् अङ्गान्य् अनङ्गानलः VidSrk_22.6d *(705d) दारैर् उज्जयनीभुजङ्ग भवतश् चन्द्रावदातं यशः VidSrk_32.6d *(1000d) दारैः क्रीडितम् उन्मदैः सुरगुरोस् तेनैव नैवामुना VidSrk_33.47a *(1065a) दावानले शलभतां लभसे प्रमत्त VidSrk_45.4b *(1545b) दावास्त्रशक्तिर् अयम् एति च शीतभावं VidSrk_27.2a *(859a) दासोचितैः परिभवैर् अयम् एव शास्यः VidSrk_21.47b *(681b) दाहच्छेदनिकाषैर् अतिपरिशुद्धस्य ते वृथा गरिमा VidSrk_33.99a *(1117a) दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषु VidSrk_29.4d *(900d) दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षां VidSrk_45.10c *(1551c) दिक्चक्रान्तविसर्पिसल्लरिसटाभारावरुद्धाम्बरः VidSrk_44.14b *(1541b) दिक्पाला अपि पालिपालनविधव् आनीय नारोपिताः VidSrk_41.66b *(1446b) दिग्दन्तिनः स्वकरपुष्करलेखनीभिर् गण्डस्थलान् मदमसिं मुहुर् आद VidSrk_41.4a *(1384a) दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या VidSrk_17.19c *(483c) दिग्नागानां मदजलमसीभाञ्जि गण्डस्थलानि VidSrk_32.24b *(1018b) दिग्भागान् अवलोक्य रङ्गवसुधाम् उत्सृज्य पद्भ्यां ततः VidSrk_10.8b *(222b) दिग्योषितस् तद् अवलोक्य कुतूहलिन्यो VidSrk_29.48c *(944c) दिग्वधूनां मुखे जातम् VidSrk_32.23c *(1017c) दिग्वासा इति सत्रपं मनसिजद्वेषीति मुग्धस्मितं VidSrk_4.36a *(65a) दिग्वासा यदि तत् किम् अस्य धनुषा सास्त्रस्य किं भस्मना VidSrk_5.33a *(103a) दिङ्मोहाकुलसूरसूतविपथभ्राम्यत्तुरङ्गावली VidSrk_41.67c *(1447c) दिनपरिणतिरम्या वर्तते ग्रीष्मलक्ष्मीः VidSrk_9.23d *(213d) दिनमणिर् अनर्घमूल्यो दिनवणिजार्घप्रसारितो जगति VidSrk_27.20a *(877a) दिनस्य पूर्वार्धपरार्धभिन्ना VidSrk_38.24c *(1277c) दिनंमन्या रात्रिश् चकितचकितं कौशिककुलं VidSrk_29.27c *(923c) दिनापाये चक्षुःक्लमम् अपहरन्तो मृगदृशाम् VidSrk_34.19d *(1143d) दिवसरजनीकुलच्छेदैः पतद्भिर् अनारतम् VidSrk_48.29b *(1622b) दिवसांस् तान् अभिनन्दति बहुमनुते तेषु जन्मनो लाभम् VidSrk_38.38a *(1291a) दिवसो ऽपि लघूकृतः VidSrk_33.77d *(1095d) दिवा संचरते रविः VidSrk_39.27b *(1330b) दिवि पयसि च श्वेताम्भोजभ्रमं प्रतिमाशतैः VidSrk_11.5b *(270b) दिशतु सखि सुखं ते पञ्चबाणः स साक्षाद् VidSrk_22.41a *(740a) दिशः किंचित् किंचित् तरणिकिरणैर् लोहितरुचः VidSrk_21.21b *(655b) दिशां चक्रं चन्द्रे सुकृतमय तस्या मृगदृशः VidSrk_18.3b *(537b) दिशि दिशि दृशो विन्यस्यन्त्यः श्रियाङ्कुरिताञ्जनाः VidSrk_24.30b *(836b) दिशि दिशि भयाद् भूयो भूयः प्रवर्तितनेत्रया VidSrk_24.7b *(813b) दिशि दिशि विकिरन्तः केतकानां कुटुम्बम् VidSrk_17.57b *(521b) दिशि दिशि शिवाः सन्त्य् अस्माकं शतं कमलाकराः VidSrk_33.63d *(1081d) दिशो वासः पात्रं करकुहरम् एणाः प्रणयिनः VidSrk_48.31a *(1624a) दिष्ट्या श्लाघगुणस्य कस्यचिद् असौ मार्गः समुन्मीलति VidSrk_50.36d *(1733d) दीनं त्वाम् अनुनाथते कुचयुगं पत्रांशुकैर् मा पिधाः VidSrk_49.27d *(1664d) दीपः स्फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः VidSrk_19.12d *(570d) दीयन्ते कथम् अन्यथा VidSrk_42.16d *(1476d) दीर्घाद् अस्माद् गगनशयनाद् उज्जिहानस्य दर्पात् VidSrk_30.19b *(975b) दीर्घान् मुक्तः सपदि मलयाधित्यकायाः प्रसङ्गाद् VidSrk_34.14a *(1138a) दीर्घापाङ्गतरङ्गणैकसुहृदाम् एषो ऽस्मि पात्रीकृतः VidSrk_17.53d *(517d) दीर्घापाङ्गसरित्तरङ्गतरलं शय्याम् अनुप्रेषितम् VidSrk_19.44b *(602b) दीर्घायुःकृतवासरः प्रतिदिशं व्यस्तो रविस् ताम्यति VidSrk_41.67d *(1447d) दीर्घोच्छ्वासविकम्पिताकुलशिखा यत्र प्रदीपाः कुले VidSrk_21.57a *(691a) दुग्ध मुग्धम् अस्ति यस् त्वया धृतः स्नेह एष विपदेककारणम् VidSrk_40.34a *(1366a) दुग्धं पिबत्य् उदकम् उज्झति राजहंसः VidSrk_40.42d *(1374d) दुग्धं येन पुरैव चास्य सुहृदः क्वाथे स्वयं क्षीयते VidSrk_33.46d *(1064d) दुग्धाब्धिदुग्धकणविच्छुरितच्छवीकम् VidSrk_6.14b *(117b) दुग्धाब्धिलब्धजननो हरकन्धरास्थः VidSrk_40.17c *(1349c) दुग्धा सेयम् अचेतनेन जरती दुग्धस्यता गर्दभी VidSrk_42.55c *(1515c) दुग्धे वस्कयणीकुले पुनर् इयं राधा शनैर् यास्यति VidSrk_6.36b *(139b) दुन्निद्रकैर् अवतडागम् उरो मुरारेः VidSrk_6.14d *(117d) दुरुपहितहलेषासार्गलद्वारमारात् VidSrk_35.29a *(1176a) दुर्गाधे हृदयाम्बुधौ तव भवेन् नः सूक्तिगङ्गा यदि VidSrk_49.26b *(1663b) दुर्घटपटवाक्यार्था व्याकरणप्रक्रियेवासौ VidSrk_16.34b *(417b) दुर्जनदूषितमनसां पुंसां स्वजने ऽपि नास्ति विश्वासः VidSrk_38.12a *(1265a) दुर्जनस्य घनस्य च VidSrk_38.3d *(1256d) दुर्जनस्यौषधं नास्ति VidSrk_38.44c *(1297c) दुर्दिननिशीथपवने निःसंचारासु नगरवीथीषु VidSrk_24.19a *(825a) दुर्दिनानि प्रशान्तानि VidSrk_33.39a *(1057a) दुर्लक्ष्या स्याद् दमनकवने धूमधूम्रे पतन्ती VidSrk_13.2a *(307a) दुर्वारमारपरिवारबलावलेप- VidSrk_1.4c *(5c) दुर्वारा मधुपाः कियन्ति सुतनु स्थानानि रक्षिष्यसि VidSrk_16.68d *(451d) दुर्वासो मलिनाङ्गयष्टिर् अबला दृष्टो जनः स्वे गृहे VidSrk_42.44a *(1504a) दुर्वृत्तेन दवानलेन विहितं वल्मीकशेषं वनम् VidSrk_33.96d *(1114d) दुषेर् धातोर् इवास्माकं VidSrk_42.3c *(1463c) दुष्टा मुष्टिर् इहाहता हृदि नखैर् आचोटिता पार्श्वयोर् VidSrk_21.43a *(677a) दुःखार्जितान्य् अपि धनानि परित्यजन्ति VidSrk_48.34d *(1627d) दुःखी स्याम् अहम् एक एव सकलो लोकः सुखं जीवतु VidSrk_23.20d *(771d) दुःशासनस् तव पुनर् ननु को ऽपि शत्रुः VidSrk_41.76d *(1456d) दुःश्लिष्टदुर्लक्ष्यपलाशसंधीन्य् आपाटलाग्राणि हरिन्ति मूले VidSrk_8.31a *(182a) दूति किं तेन पापेन VidSrk_25.5a *(841a) दूति त्वं ज्वरितासि किम् VidSrk_25.10d *(846d) दूति निर्व्याजम् आख्याता VidSrk_25.7c *(843c) दूति प्रवृत्तिं प्रतिपालयन्त्या VidSrk_25.17b *(853b) दूति प्रव्रजितासि किम् VidSrk_25.4d *(840d) दूति भ्रष्टगुणस्य तस्य निलयं स्वप्ने ऽपि मा गाः पुनः VidSrk_25.16d *(852d) दूति म्लानसरोरुहद्युतिमुषः स्वौष्ठस्य किं वक्ष्यसि VidSrk_25.14d *(850d) दूति संग्रामयोग्यासि VidSrk_25.8c *(844c) दूते रागपराभवः क्रियत इत्य् एतन् न मीमांसितम् VidSrk_25.16b *(852b) दूरप्रोषितकैर् अवाकरपरीहासाः स्वकान्ताश्मसु VidSrk_13.5a *(310a) दूरं यदि क्षिपसि भीमजवैर् मरुद्भिः VidSrk_33.82a *(1100a) दूराद् उत्सुकम् आगते विचलितं सम्भाषिणि स्फारितं VidSrk_21.7a *(641a) दूराद् एव कृतो ऽञ्जलिर् न स पुनः पानीयपानोचितो VidSrk_17.50a *(514a) दूराद् एव वनान्तरे विषधरग्रासाभिलाषातुरः VidSrk_10.5d *(219d) दूराध्वभ्रान्तिखिन्नः कथम् अपि शनकैर् अङ्घ्रिपीडां नियम्य VidSrk_35.23c *(1170c) दूरापायप्रकटविटपाः पर्यटत्खञ्जरीटा- VidSrk_11.23a *(288a) दूरारूढे प्रमोदे हसितम् इव परिस्पष्टम् आशावधूभिः VidSrk_29.24d *(920d) दूरीभवन्ति सरितां तटकाननानि VidSrk_11.25c *(290c) दूरीभूतशरारि विक्लवबकं संक्रान्तकारण्डवं VidSrk_9.18a *(208a) दूरे पूरणम् अस्य शून्यम् इति यन् नामापि नाछादितम् VidSrk_36.1d *(1193d) दूरोत्तानतरङ्गलङ्घनजलाजङ्घालगर्वस्पृशः VidSrk_34.1c *(1125c) दूरोत्ताना अपि शिखरिणां निर्झरद्रोणिमार्गाः VidSrk_13.4d *(309d) दूरोत्पुच्छः सलयचरणो लम्बलोलत्पतत्रः VidSrk_11.9a *(274a) दूर्वाश्यामो जयति पुलकैर् एष कान्तः कपोलः VidSrk_16.24a *(407a) दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य VidSrk_39.24a *(1327a) दृढपरिपीडनपीतमेखलो ऽयम् VidSrk_47.7b *(1583b) दृप्यद्दुर्दमगन्धसिन्धुरजयोत्खाते ऽपि कामं स्तुतः VidSrk_33.28c *(1046c) दृशऊन्मील्येतां भवतु जगद् इन्दीवरमयम् VidSrk_21.36b *(670b) दृशं मेरौ दद्याः स हि मणिमयप्रस्थमहितो VidSrk_33.104c *(1122c) दृशः सामर्थ्यानि स्थगयति मुहुर् बाष्पसलिलं VidSrk_22.51c *(750c) दृशा दग्धं मनसिकं VidSrk_16.12a *(395a) दृशोर् बाष्पः पाणौ वदनम् असवः कण्ठकुहरे VidSrk_18.3c *(537c) दृशोर् लीलामुद्रा स्फुरति च न चापि स्थितिमती VidSrk_15.12c *(345c) दृशोर् लीलारम्भाः स्फुटम् अपवदन्ते सरलताम् VidSrk_15.42c *(375c) दृशोर् वक्रः पन्थास् तरुणिमसमारम्भसचिवः VidSrk_15.27b *(360b) दृश्यन्ते मधुमत्तकोकिलवधूनिर्धूतचूताङ्कुर- VidSrk_8.7a *(158a) दृश्यन्ते विषमोन्नताश् च वलयो भित्तौ समायाम् अपि VidSrk_17.29b *(493b) दृष्टसौख्यम् अपि कर्म विधत्ते VidSrk_49.49d *(1686d) दृष्टस् त्वं तेजसां निधिः VidSrk_33.39b *(1057b) दृष्टं संगरसाक्षिभिर् निगदितं वैतालिकश्रेणिभिर् VidSrk_32.6a *(1000a) दृष्टः किं कथयाम्य् अकारणरिपुः श्रीभोज्यदेवो ऽनया VidSrk_22.50d *(749d) दृष्टः किं क्वापि केनापि VidSrk_42.26c *(1486c) दृष्टः प्रारोहशाली वट इव फलितो रक्तमूर्धन्यरत्नः VidSrk_41.47c *(1427c) दृष्टा काञ्चनयष्टिर् अद्य नगरोपान्ते भ्रमन्ती मया VidSrk_16.4a *(387a) दृष्टाग्रे परिणेतुर् एव लिखितां गङ्गाधरस्याकृतिम् VidSrk_5.18b *(88b) दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता VidSrk_17.5a *(469a) दृष्टा धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा VidSrk_19.31d *(589d) दृष्टा सती निबिडबाहुनिबन्धलग्नं VidSrk_23.55c *(806c) दृष्टा साथ कुपीटयोनिमहसा लेलिह्यमानाकृतिः VidSrk_42.54a *(1514a) दृष्टाः शैवलमञ्जरीपरिचिताः सिन्धोश् चिरं वीचयो VidSrk_16.69a *(452a) दृष्टिम् उत्पाटयन्न् इव VidSrk_16.55d *(438d) दृष्टिरोधकरं यूनां VidSrk_49.31a *(1668a) दृष्टिर् धावति धातकीवनम् असृक्तर्षेण तारक्षवी VidSrk_9.14c *(204c) दृष्टिर् यत्र च दीर्घजागरगुरुः कोपे मदीये तव VidSrk_21.57b *(691b) दृष्टिस् ते भ्रमति प्रकम्पचपले व्यक्तं च ते शीत्कृतम् VidSrk_25.13b *(849b) दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्गृहे दास्यसि VidSrk_24.1a *(807a) दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यम् अभ्यस्यते VidSrk_15.14a *(347a) दृष्टेत्य् अन्तःअकरणम् असकृत् ताम्यति त्र्यम्बकस्य VidSrk_5.12d *(82d) दृष्टे धूर्तविचेष्टिते तु दयिते तस्मिन्न् अवश्यं मम VidSrk_21.42c *(676c) दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ् जने VidSrk_21.61d *(695d) दृष्टे लोचनवन् मनाङ् मुकुलितं चाग्रे गते वक्त्रवन् VidSrk_21.65a *(699a) दृष्टे स्वाभाविकतनुगुणे दुर्दिनस्वैरिणीनां VidSrk_10.47c *(261c) दृष्टो ऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यताम् VidSrk_24.22d *(828d) दृष्ट्या वर्जितम् आर्जवं समतया दत्तं पयो वक्षसे VidSrk_15.50a *(383a) दृष्ट्वा चाधरबद्धतृष्णम् अधरं निर्भर्त्सयन्त्या मुखम् VidSrk_21.56b *(690b) दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद् VidSrk_19.45a *(603a) देयं गुणवते किल VidSrk_38.22b *(1275b) देयात् तुभ्यम् अवार्यवीर्यविटपः क्षान्तिप्रसूनोदयः VidSrk_1.7c *(8c) देव क्ष्मावलयप्रभो फणिकुलैः प्रव्यक्तम् एकोत्तर- VidSrk_41.45c *(1425c) देव त्वत्सैन्यभाराद् अवनिम् अवनतां धर्तुम् उत्तब्धदेहः VidSrk_41.47a *(1427a) देव त्वद्यशसि प्रसर्पति शनैर् लक्ष्मीसुधोच्चैःश्रवश्- VidSrk_32.16a *(1010a) देव त्वद्विजयप्रतापदहनज्वालावलीशोषिताः VidSrk_41.24c *(1404c) देव त्वद्विजयप्रयाणसमये काम्बोजवाहावली- VidSrk_41.1a *(1381a) देव त्वं किल कुन्तलग्रहरुचिः काञ्चीम् अपासारयन् VidSrk_41.50a *(1430a) देव त्वाम् अहम् अर्थये चिरम् असौ वर्षागमो निर्गतस् VidSrk_41.59a *(1439a) देवस् त्वाम् एकजङ्घावलयितलगुडो मूर्ध्नि विन्यस्तबाहुर् VidSrk_6.26a *(129a) देवस्यापि चिरोज्झितं यदि भवेद् अभ्यासवश्यं धनुः VidSrk_8.15d *(166d) देवस्याम्बुजसम्भवस्य भवनाद् अम्भोधिम् आगामुका VidSrk_5.9a *(79a) देवस्यासीद् अविरलपरिरम्भजन्मा प्रमोदः VidSrk_5.12b *(82b) देवस्यैतत् समन्ताद् भवतु समुचितश्रेयसे मध्यम् अह्नः VidSrk_31.6d *(986d) देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु सिस्नासवः VidSrk_32.1a *(995a) देव स्वस्तुतिर् अस्तु नाम हृदि नः सर्वे वसन्त्य् आगमास् VidSrk_41.16a *(1396a) देवः कान्तिमहाधनो विजयते दाक्षायणीवल्लभः VidSrk_29.40d *(936d) देवः कारणनन्दसूनुर् अशिवं कृष्णः स मुष्णातु वः VidSrk_6.36d *(139d) देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः VidSrk_29.1d *(897d) देवः सर्वजगत्पतिर् मधुवधूवक्त्राब्जचन्द्रोदयः VidSrk_6.1b *(104b) देवाकर्णय येन येन महसा यद् यत् समासादितम् VidSrk_41.27b *(1407b) देवानाम् अपि पश्यन्तां VidSrk_38.9a *(1262a) देवि त्वद्वदनोपमानसुहृदाम् एषां सरोजन्मनां VidSrk_4.5a *(34a) देवि त्वं कुपिता त्वम् एव कुपिता को ऽन्यः पृथिव्या गुरुर् VidSrk_6.5a *(108a) देवि त्वं परिहासकेलिकलहे ऽनन्ता त्वम् एवेत्य् अथ VidSrk_6.5c *(108c) देवी सूनुम् असूत नृत्यत गणाः किं तिष्ठतेत्य् उद्भुजे VidSrk_5.1a *(71a) देवीं कान्तारदुर्गां रुधिरम् उपतरु क्षेत्रपालाय दत्त्वा VidSrk_35.44b *(1191b) देवीं वाचम् उपासते हि बहवः सारं तु सारस्वतं VidSrk_50.4a *(1701a) देवे कालवशं गते सवितरि प्राप्यान्तरासंगतिं VidSrk_33.84a *(1102a) देवे दिशां विजयकौतुकसुप्रयाते VidSrk_46.4a *(1566a) देवेन प्रथमं जितो ऽसि शशभृल्लेखाभृतानन्तरं VidSrk_22.2a *(701a) देवो निद्रादरिद्रः सफलयति हरिर् यौवनर्द्धिं ममेति VidSrk_32.9d *(1003d) देवो ऽभ्युदेति दिशि वासरबीजकोषः VidSrk_30.12d *(968d) देवो यद्य् अपि ते गुरुः स भगवान् अर्धेन्दुचूडामणिः VidSrk_45.6a *(1547a) देवो हरिर् जयति यज्ञवराहरूपः VidSrk_6.42a *(145a) देव्या देवो जितः किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् VidSrk_5.28b *(98b) देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् VidSrk_5.11d *(81d) देशान्तरप्रणयिनोर् अपि यत्र यूनोर् VidSrk_29.7c *(903c) देशैर् अन्तरिता शतैश् च सरिताम् उर्वीभृतां काननैर् VidSrk_23.14a *(765a) देहार्धहारितवधूक इवैकदन्तः VidSrk_5.24d *(94d) देहार्धे वहति त्रिपिडपगुरुर् गौरीं स्वयं शंकरः VidSrk_16.81b *(464b) दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्षौमलक्ष्मीर् VidSrk_4.38c *(67c) दैन्यं यद् आदिशति तद् वयम् आचरामः VidSrk_42.42d *(1502d) दैवं वर्णय येन सो ऽपि सहसा नीतः कथाशेषताम् VidSrk_40.27d *(1359d) दैवात् कष्टदशावशं गतवतः सिंहस्य तस्याधुना VidSrk_33.16c *(1034c) दैवात् ततो ऽपि गलितो गिलितो बकेन VidSrk_40.19c *(1351c) दैवाद् अयं यदि जनो विदितो ऽपराधी VidSrk_21.47a *(681a) दैवेनान्तरितप्रियो ऽसि हरिण त्वं चापि किं यच् चिरं VidSrk_23.5c *(756c) दैवे समर्प्य चिरसंचितमोहभारं VidSrk_42.51a *(1511a) दोर्दण्डो ऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि- VidSrk_6.39c *(142c) दोर्भ्याम् आलिङ्ग्यमाना जलधरसमये पत्रषण्डे निशायां VidSrk_10.16c *(230c) दोर्मूलावधिसूत्रितस्तनम् उरः स्निह्यत्कटाक्षे दृशाव् VidSrk_15.16a *(349a) दोलालोलाः श्वसनमरुतश् चक्षुषी निर्झराभे VidSrk_18.18a *(552a) दोषनिष्पत्तये गुणः VidSrk_42.3d *(1463d) दोषाकारः स्फुरति मित्रविपत्तिकाले VidSrk_40.40b *(1372b) दोषातनीतिमिरवृष्टिम् अथ स्फुटन्तः VidSrk_30.6b *(962b) दोषान् मृगयते खलः VidSrk_38.2b *(1255b) दोषैर् अन्यजनाश्रितो ऽपटवो जाताः स्म इत्य् अद्भुतम् VidSrk_17.17d *(481d) दोषो ऽभूत् कलकण्ठनायक निजस् तेषां स्वभावो हि स VidSrk_33.19d *(1037d) दौर्भाग्योपनयाय साम्प्रतमयाम् अल्पो ऽपि मार्गश्रमः VidSrk_8.22c *(173c) द्याम् अद्यापि तमस् तु कौरवकुलश्रीचाटुकाराः कराः VidSrk_29.16b *(912b) द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां VidSrk_49.12a *(1649a) द्याम् आवृणोति धरणीतलम् आतनोति VidSrk_32.15a *(1009a) द्युतिस्वच्छज्योत्स्नापटपटलवृष्ट्या न कमलं VidSrk_2.1a *(17a) द्यूते पणः प्रणयकेलिषु कण्ठपाशः VidSrk_23.13a *(764a) द्यौः प्रत्यग्रद्युमणिविरहाद् वान्तम् अक्ष्णोर् न याति VidSrk_27.8d *(865d) द्रष्टव्यो ऽस्य् अमुम् एव भार्गवबटः कण्ठे कुठारं वहन् VidSrk_45.6c *(1547c) द्रष्टुं केतकपत्रगर्भसुभगाम् ऊरुप्रभाम् उत्सुकस् VidSrk_19.43a *(601a) द्राक्पर्यस्तगभस्तिर् अस्तमयते माणिक्यशोणो रविः VidSrk_28.3a *(887a) द्राङ् निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रण- VidSrk_45.21a *(1562a) द्वयम् आकुलयति चेतः स्कन्धावारद्विजातीनाम् VidSrk_11.27b *(292b) द्वयम् इदम् अयथार्थं दृश्यते मद्विधेषु VidSrk_23.23b *(774b) द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया VidSrk_4.18b *(47b) द्वयी वृत्तिर् मनस्विनः VidSrk_37.9b *(1221b) द्वयोर् दृष्ट्वालापं कलयति कथाम् आत्मविषयाम् VidSrk_49.28b *(1665b) द्वारं खड्गिभिर् आवृतं बहिर् अपि प्रक्लिन्नगण्डैर् गजैर् VidSrk_41.23a *(1403a) द्वारात् त्रस्यति चित्रकेलिसदसो वेशं विषं मन्यते VidSrk_22.46b *(745b) द्वारालिन्दककोणकेषु निभृतः स्थित्वा क्षिपामि क्षपाम् VidSrk_39.13b *(1316b) द्वारेषु दत्तकरपल्लवलीनदेहाः VidSrk_39.17b *(1320b) द्वारोपान्तपशूकृतार्प्यपुरुषक्षुब्धास्थिकिर्मीरिताश् VidSrk_35.43c *(1190c) द्विगुणहरिमा मारोन्माथः कथं नु विरंस्यति VidSrk_23.51d *(802d) द्विजस्य शमिनो मम त्रिभुवनं तद् इत्य् आशयो VidSrk_6.11c *(114c) द्विजिह्वाद् अन्येषां क्व ननु गुणिनाम् ईश्वरजुषां VidSrk_42.41c *(1501c) द्विजिह्वे दृष्टमात्रे चेत् VidSrk_38.45c *(1298c) द्वित्राण्य् अत्र दिनानि को न कुपितः को नाभवन् मानुषः VidSrk_21.31b *(665b) द्वित्राण्य् एव पदानि वासभवनाद् यावन् न यात्य् आत्मना VidSrk_21.62b *(696b) द्वित्रावस्कन्दमन्दः कथम् अपि चलति स्यन्दनो भानवीयः VidSrk_46.3d *(1565d) द्वित्रैर् व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैर् VidSrk_30.8a *(964a) द्विरूपा समरे राजन्न् VidSrk_41.60a *(1440a) द्विरेफाचार्याणां मधुमदपटीयान् कलकलः VidSrk_11.7d *(272d) द्विषो भवन्ति वीरेन्द्र VidSrk_41.65a *(1445a) द्विस्तारिस्तनभारमन्थरम् उरो मुग्धाः कपोलश्रियः VidSrk_15.28b *(361b) द्विस् त्रिः कोकिलया रुतं त्रिचतुरैश् चूताङ्कुरैर् उद्गतं VidSrk_8.5a *(156a) द्वीपाः पत्राणि मेघा मधुपकुलम् अमूस् तारका गर्भधूलिर् VidSrk_6.43c *(146c) द्वे तिस्रो रमणीयम् अम्बरमणेर् द्याम् उच्चरन्ते रुचः VidSrk_30.4b *(960b) द्वेष्टि स्वं च कचग्रहव्यवहितश्रोणीविहारः करः VidSrk_23.11b *(762b) द्वैराज्यं विदधानम् इन्दुदृषदां भिन्दानम् अम्भःशिराः VidSrk_29.15b *(911b) द्वैविध्याद् अनु पञ्चतां तदनु च त्रैदश्यम् आप क्षणात् VidSrk_41.16d *(1396d) धगद्धगिति मेदसि स्फुटरवो ऽस्थिषु ष्ठादिति VidSrk_6.13b *(116b) धत्ते कौतुकराजनीतिनिपुणः पायात् स वः शंकरः VidSrk_4.41d *(70d) धत्ते जरत्कपिर् अपीति किम् अत्र वाच्यम् VidSrk_33.34d *(1052d) धत्ते ऽत्यद्भुतविस्मयेन धरया धूतस्य कान्तत्विषो VidSrk_4.23c *(52c) धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः VidSrk_49.2b *(1639b) धत्ते पद्मतलाद् अलेप्सुर् उपरि स्वं कर्णतालं द्विपः VidSrk_31.9a *(989a) धत्ते वक्षः कुचसचिवताम् अद्वितीयत्वम् आस्यं VidSrk_15.22c *(355c) धनुर् माला मौर्वी क्वणदलिकुलं लक्ष्यम् अबला VidSrk_14.9a *(331a) धनुषि च मकरे च स्वस्थरेखानिवेशः VidSrk_22.41d *(740d) धनेन रमते मनः VidSrk_40.46b *(1378b) धन्यस् त्वं सहकार सम्प्रति फलैः काक्ठशुकान् पूरयन् VidSrk_33.85a *(1103a) धन्यं जन्म सहामुनैकसमयं न प्राप्य तप्तं हृदा VidSrk_49.15d *(1652d) धन्यः क्षपाः क्षपयति क्षणलब्धनिद्रः VidSrk_17.33d *(497d) धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायताम् VidSrk_42.1a *(1461a) धन्यानां नवपूगपूरितमुखश्यामाङ्गनालिङ्गन- VidSrk_13.7a *(312a) धन्यानां भवनेषु पञ्जरशुकैर् आहारम् अभ्यर्थ्यते VidSrk_16.23d *(406d) धन्यान् पश्यति लोचनेन सकलेनार्धेन मां वीक्षते VidSrk_17.30b *(494b) धन्या वनम् उपासते VidSrk_48.3d *(1596d) धन्या सा रजनी तद् एव सुदिनं पुण्यः स एव क्षणो VidSrk_49.12c *(1649c) धन्यासि यत् कथयसि प्रियसंगमेन VidSrk_19.16a *(574a) धन्याः पिबन्ति मुखतामरसं वधूनाम् VidSrk_10.10d *(224d) धन्याः शृण्वन्ति सुप्ताः स्तनयुगभरितोरःस्थलाः कामिनीनाम् VidSrk_10.16d *(230d) धन्येनाधिम् उपाश्रुणोर् असि कृतात्यन्तं प्रिया रोदिता VidSrk_21.48d *(682d) धन्यो वेषान्तरविरचनं प्रत्युदास्ते कृतार्थः VidSrk_10.47d *(261d) धर्मस्योत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपतेस् VidSrk_48.20a *(1613a) धर्माद्रिद्रुम राजशेखर सखे दृष्टो ऽसि यामो वयम् VidSrk_50.17d *(1714d) धातस् त्रपा यदि न किं न परिश्रमो ऽपि VidSrk_39.18d *(1321d) धाता जिनासनाम्भोज- VidSrk_16.14c *(397c) धाराक्लिन्नकदम्बसम्भृतसुरामोदोद्वहाः प्रोषितैर् VidSrk_10.6c *(220c) धाराध्वानमनोहरं सखि पयो गां दोग्धि गोपालकः VidSrk_35.10d *(1157d) धारानिपातरवबोधितपञ्जरस्थ- VidSrk_10.10a *(224a) धाराभरस्फटिकपञ्जरसंयताङ्गः VidSrk_10.28b *(242b) धारारवं दशनकोटिनिषण्णहस्ताः VidSrk_35.14d *(1161d) धारालास् तरलोत्सकत्तनुकणाः पीनस्तनास्फालनात् VidSrk_21.29b *(663b) धारावाहिभिर् अस्ति लुप्तपदवीनिःशङ्कम् एणीकुलम् VidSrk_8.7d *(158d) धारासिक्तवसुन्धरासुरभयः प्राप्तास् त एते ऽधुना VidSrk_10.4c *(218c) धावतीव पितृप्रसूः VidSrk_27.13d *(870d) धावन्य् अमी मृगजवाक्षमयेव रथ्याः VidSrk_35.18d *(1165d) धावित्वेव कृतप्रणामकम् अहो प्रेम्णो विचित्रा गतिः VidSrk_21.62d *(696d) धास्यत्य् अद्य सितातपत्रसुभगं सा राजहंसी शिशोः VidSrk_9.9a *(199a) धिक् कन्दर्पधनुर् भ्रुवौ यदि च ते किं वा बहु ब्रूमहे VidSrk_16.74c *(457c) धिक् कष्टं विटपैर् विटैर् इव वने किं नाम नाचेष्टितम् VidSrk_41.43d *(1423d) धिक् चन्दनं कैव सुधा वराकी VidSrk_49.48a *(1685a) धिक् तत् सर्वं तव जलनिधे यद् विमुच्याश्रुधारास् VidSrk_33.26c *(1044c) धिक् तस्य मूढमनसः कुकवेः कवित्वं VidSrk_17.34a *(498a) धिक् तं मनुष्यपदम् आत्मनि यः प्रयुङ्क्ते VidSrk_50.33d *(1730d) धिक् त्वां धिक् तव पौरुषं धिग् उदयं धिक् कार्मुकं धिक् छरान् VidSrk_22.2d *(701d) धिग् एतद् गाम्भीर्यं धिग् अमृतमयत्वं च जलधेर् VidSrk_33.90a *(1108a) धिग् एतां द्राघीयः प्रचलतरकल्लोलभुजताम् VidSrk_33.90b *(1108b) धिग् जीवितव्यसनम् अस्य मलीमसस्य VidSrk_33.97d *(1115d) धिग् धात्रा कृपणेन येन न कृताः कल्पान्तदीर्घायुषः VidSrk_37.30d *(1242d) धिग् धिक् तान् क्रिमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो VidSrk_48.16a *(1609a) धिग् धिक् तान् समयान् परिश्रमरुजो धिक् ता गिरो निष्फला VidSrk_50.6a *(1703a) धिग् धिक् त्वाम् अयि केन दुर्मुखि कृतं किं किं न कायव्रतं VidSrk_21.31a *(665a) धिग् धिक् त्वां सहपांशुखेलनसखीलोके ऽपि यन् निह्नवः VidSrk_22.13d *(712d) धिग् वृद्धतां विषलताम् इव धिक् तथापि VidSrk_43.4a *(1521a) धिङ् मां तथापि गलितोरुपयोधरत्वाद् VidSrk_11.2c *(267c) धीरास् त एव शमसौख्यभुजस् त एव VidSrk_48.4b *(1597b) धुनानः कावेरीपरिसरभुवश् चम्पकतरून् VidSrk_34.5a *(1129a) धुनाना मूर्धानं गलबिलगलत्स्फारशफर- VidSrk_35.38c *(1185c) धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरो VidSrk_10.5c *(219c) धूमध्यामपुराणचित्ररचनारूपं जगज् जायते VidSrk_27.21d *(878d) धूमप्रायः प्रतिमुहुर् अतिक्षोभनोद्वान्ततेजाः VidSrk_12.10a *(302a) धूमावलीवलयमेखलिनो हरन्ति VidSrk_12.11d *(303d) धूमेनेव हते दृशौ विसृजतो बाष्पं प्रवाहक्षमं VidSrk_18.14a *(548a) धूमैर् अन्तरिताः स्वभावमलिनैर् आशा मही तापिता VidSrk_33.96b *(1114b) धूमो ऽटन्न् अटवीषु चाटुपटलानाटीकयत्य् उच्छलत्- VidSrk_31.13a *(993a) धूमोद्गारस् तरुणमहिषस्कन्धनीलो दवाग्नेः VidSrk_35.27c *(1174c) धूमोद्गारैर् अगुरुपवनैः सान्तरान् पत्रभङ्गान् VidSrk_9.6d *(196d) धूम्याटाः पर्यटन्ति प्रतिविटपम् अमी निष्ठुराः स्वस्थलीषु VidSrk_35.40d *(1187d) धूम्रैः पक्षपुटैः पतद्भिर् अभितः पाण्डूदरैः खञ्जनैर् VidSrk_11.4a *(269a) धूर्तस्य तस्य हि गुणान् उपवर्णयन्ति VidSrk_21.1d *(635d) धूर्तैर् इन्द्रियनामभिः प्रणयिताम् आपादयद्भिः स्वयं VidSrk_48.44a *(1637a) धूलीदुर्दिनसूदिताम्बरम् असाव् उद्यानम् उर्वीपतिः VidSrk_49.42b *(1679b) धूलीभिः केतकीनां परिमलनसमुद्धूलिताङ्गः समन्ताद् VidSrk_10.35a *(249a) धूलीभिः पिहिते विहायसि भवत्प्रस्थानकालोत्सवे VidSrk_41.67b *(1447b) धूलीव वातवलितोल्लसति स्म सन्ध्या VidSrk_27.22d *(879d) धृतम् इव पुरः पश्चात् कैश्चित् प्रणुन्नम् इवोल्लसत्- VidSrk_15.45a *(378a) धृतिर् दाक्षीपुत्रे हरति हरिचन्द्रो ऽपि हृदयम् VidSrk_50.1b *(1698b) धृत्वा चान्येन वासो विगलितकबरीभारम् अंसे वहन्त्याः VidSrk_6.22b *(125b) धेमन्ते जडता तथैव शिशिरे ऽप्य् आयास्यते वायुना VidSrk_49.30b *(1667b) धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथंचिन् मया VidSrk_21.11c *(645c) ध्यातं वित्तम् अहर्निशं न च पुनस् तत्त्वान्तरं शाश्वतं VidSrk_48.39c *(1632c) ध्यानालम्बनतां समाधिनिरतैर् नीते हितप्राप्तये VidSrk_6.16b *(119b) ध्रुवम् इतरथा द्रष्टव्यो ऽसि स्वजातिविलक्षण- VidSrk_33.33c *(1051c) ध्रुवं तदैव लोकानां VidSrk_38.6c *(1259c) ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका VidSrk_29.46d *(942d) ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः VidSrk_33.33d *(1051d) ध्वनितमधुरोत्तालस्निग्धैर् मनः क्वणितोर्मिभिः VidSrk_11.5d *(270d) ध्वनिर् अपि मधुरस् ते न श्रुतश् चातकेन VidSrk_33.62d *(1080d) ध्वस्तं केन विलेपनं कुचयुगे केनाञ्जनं नेत्रयोर् VidSrk_24.13a *(819a) ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या VidSrk_27.8c *(865c) ध्वान्तं भवन्ति च विशुद्धदृशो दिवान्धाः VidSrk_27.2d *(859d) ध्वान्तं हरन्न् अमरनायकपालितायां VidSrk_30.12c *(968c) ध्वान्तानीलवनाद्रिकोटरगृहेष्व् अध्यासते कोकिलाः VidSrk_31.12a *(992a) ध्वान्ताभिनीलवपुषो रजनीपिशाच्याः VidSrk_27.15b *(872b) ध्वान्ते लिम्पति मत्तकोकिलवधूकण्ठाभिनीले जगल् VidSrk_28.2c *(886c) ध्वान्तौघाद् भुवम् उद्धरिष्यति हरिः पातालगर्भाद् इव VidSrk_28.7d *(891d) न कवित्वे प्रगल्भते VidSrk_50.38d *(1735d) न कः खलात् तापितमित्रमण्डलाद् VidSrk_38.28c *(1281c) न कालिन्द्याः कूले न च निचुलकुञ्जे मुररिपुः VidSrk_6.19d *(122d) न केवलम् अनेनात्मा VidSrk_33.77c *(1095c) नक्तं रत्नमयूखपाटवमिलत्काकोलकोलाहल- VidSrk_47.9a *(1585a) नक्राकारविदारिताननपुटैर् निर्मक्षिकं कुर्वते VidSrk_35.30d *(1177d) न क्रोधानलधूमराजिर् इव च भ्रूवल्लिर् उल्लासिता VidSrk_41.22b *(1402b) नक्षत्रकर्बुरवियत्प्रतिरोधि निन्द- VidSrk_6.14c *(117c) न क्षोणी नाद्रिवर्गा न च रविशशिनौ सर्वम् एकार्णवं स्यात् VidSrk_33.30d *(1048d) न क्षोभ्यन्त्य् एव तावन् नियमितसलिलाः सर्वैते समुद्राः VidSrk_33.30b *(1048b) नखक्रकचदारणस्फुटितदैत्यवक्षःस्थल- VidSrk_6.40a *(143a) नखक्षतं यन् नवचन्द्रसन्निभं VidSrk_20.12a *(623a) नखदर्पणसंक्रान्त- VidSrk_4.14a *(43a) नखदशननिपातजर्जराङ्गी VidSrk_19.28a *(586a) नखपदवलिनाभीसंधिभागेषु लक्ष्यः VidSrk_20.15a *(626a) न खलु चटुलप्रेम्णा कार्यं पुनर् दयितेन मे VidSrk_21.32b *(666b) न खलु तव कदाचित् कोप एवंविधो ऽभूत् VidSrk_21.44b *(678b) न खलु वेत्सि नवस् त्वम् इहागतः VidSrk_39.25b *(1328b) नग्नस्नायुकरालघोरकुहरैर् मस्तिष्कदिग्धाङ्गुलिः VidSrk_44.8b *(1535b) न च जठरताम् आलम्बन्ते क्लमोदयदायिनीम् VidSrk_8.13d *(164d) न च नवपदक्षुण्णो मार्गः कथं न्व् अहम् एककः VidSrk_50.32b *(1729b) न चन्द्रः सान्द्रश्रीपरिमलगरिम्णास्यम् अमलम् VidSrk_2.1b *(17b) न च विनिमुञ्चति वात्यां वर्षति निभृतं महामेघः VidSrk_33.75b *(1093b) न चापि काव्यं नवम् इत्य् अवद्यम् VidSrk_37.34b *(1246b) न चामी ते दन्ताः सुदति जितकुन्देन्दुमहसः VidSrk_16.40b *(423b) न चास्माभिर् दृष्टा नयनपथगम्यस्य मणयः VidSrk_33.31b *(1049b) न चेच् चिन्तापात्रे मिलति कथम् अप्य् अस्य मनसः VidSrk_49.57b *(1694b) न चेद् एवं तादृक् कमलकलिकार्धप्रतिनिधौ VidSrk_38.13c *(1266c) न चैषावज्ञैषाम् अपि तु निजवित्तव्ययभयम् VidSrk_42.8b *(1468b) न जनयसि कंसहर्षं वहसि शरीरं यशोदया जुष्टम् VidSrk_41.6a *(1386a) न जानीमस् तस्या बत कथम् अमी यान्ति दिवसाः VidSrk_23.29d *(780d) न जानीमः किं नु क्व नु कियद् अनेन व्यवसितं VidSrk_21.49c *(683c) न जाने कस्यैषा परिणतिर् उदारस्य तपसः VidSrk_48.1d *(1594d) न जाने को हेतुः स्फुटति शतधा यन् न हृदयम् VidSrk_21.63d *(697d) न जाने संसारः किम् अमृतमयः किं विषमयः VidSrk_48.10d *(1603d) न ढौकन्ते पातुं झटिति मकरन्दं मधुलिहः VidSrk_9.10d *(200d) न तच् चित्रं यत् ते विततकरवालोग्ररसनो VidSrk_32.19a *(1013a) न तनुसंगतम् आर्य सुसंगतम् VidSrk_49.11d *(1648d) न तपः संचितं किंचिद् VidSrk_42.52c *(1512c) न तावद् बिम्बोष्ठि स्फुरितनवरागो ऽयम् अधरो VidSrk_16.40a *(423a) नतिम् इव फलनम्रैः कुर्वते ऽमी शिरोभिः VidSrk_35.42b *(1189b) न तीरारण्यानी सलिलचुकुलेनाप्य् उपकृता VidSrk_33.90d *(1108d) न तु दुर्विहितातीत- VidSrk_37.14c *(1226c) न दत्तम् इति लज्जया VidSrk_16.53d *(436d) न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं VidSrk_40.23c *(1355c) न दीनस् त्वं पुण्यप्रभवरमणीनां विलसितैर् VidSrk_41.80a *(1460a) न दृष्टो भाण्डीरे तटभुवि न गोवर्धनगिरेर् VidSrk_6.19c *(122c) नद्यः प्रत्यग्रतीरोपनतिसरभसैः खञ्जनैः साञ्जनाक्षा VidSrk_11.18c *(283c) न नाम स्याद् बाष्पागमविषदं लोचनयुगम् VidSrk_21.8b *(642b) न नीलाब्जं चक्षुः सरसिरुहम् एतन् न वदनं VidSrk_16.26a *(409a) न नेत्राब्जं रज्यत्य् अनुषजति न भ्रूर् अपि भिदाम् VidSrk_21.54b *(688b) नन्दी द्वारि बहिःकृतो गुणनिधिः कष्टं किम् अत्रोच्यतां VidSrk_40.35c *(1367c) नन्व् अप्रयत्नजनितो ऽयम् अनुग्रहो मे VidSrk_48.34b *(1627b) नन्व् अस्ति पुङ्खितशरो मदनः सहायः VidSrk_24.10d *(816d) नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते VidSrk_21.19d *(653d) न पतिभुजयोर् निष्यन्दान्तः प्रिया निरवीयत VidSrk_19.53d *(611d) न पात्रं न दशान्तरम् VidSrk_37.18b *(1230b) नपुंसकम् इति ज्ञात्वा VidSrk_17.14a *(478a) न प्रत्येमि जनस्य यद् विरहिणो यास्यन्ति सोढुं निशाः VidSrk_10.14d *(228d) न प्रवृद्धिस् तु विस्तारि- VidSrk_38.32c *(1285c) न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययो VidSrk_48.11c *(1604c) न बत विधृतः काञ्चीस्थाने करः श्लथवाससि VidSrk_19.37a *(595a) न बन्धूकस्येदं कुसुमम् अधरस् तद्द्युतिधरः VidSrk_16.26b *(409b) न भवतु कथं कदम्बः प्रतिप्रतीकप्ररूढघनपुलकः VidSrk_33.76a *(1094a) नभसि निरवलम्बे सीदता दीर्घकालं VidSrk_33.62a *(1080a) नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः VidSrk_11.13d *(278d) नभस्वद्व्याधूतस्फुटकुमुदगन्धप्लुतदिशः VidSrk_11.6d *(271d) न भुजलतिकागाढाश्लेषैः श्रमं ललिता ययुर् VidSrk_19.52c *(610c) नमञ् जन्मन्य् अस्मिन्न् अहम् अतनुर् अग्रे ऽप्य् अनतिभाङ् VidSrk_4.7c *(36c) नमन्ति जलबुद्बुधद्युतिसपङ्क्तयस् तारकाः VidSrk_30.18b *(974b) न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलता VidSrk_21.54a *(688a) नमस्क्रियाम् अर्हति सौहृदं तत् VidSrk_38.42d *(1295d) नमस् तुङ्गशिरश्चुम्बि- VidSrk_4.19a *(48a) नमस्यः प्रज्ञावान् परिकलितलोकत्रयगतिः VidSrk_42.46a *(1506a) नमस्यामो देवान् ननु हतविधेस् ते ऽपि वशगा VidSrk_49.36a *(1673a) नमः सत्कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति VidSrk_49.36d *(1673d) न मां त्रातुस् तातः प्रभवति न चाम्बा न भवती VidSrk_22.11d *(710d) न मोदितव्यं प्रणयातिवादे VidSrk_38.42b *(1295b) नमो ऽस्तु तस्यै भवितव्यतायै VidSrk_42.15c *(1475c) नम्रः स्मेरमुखीभवन्न् इति वयःसन्धिश्रियालिङ्गितः VidSrk_15.20d *(353d) नम्राः पादनखेषु यस्य दशसु ब्रह्मेशकृष्णास् त्रयस् VidSrk_1.2a *(3a) नम्रीभूतैः फलम् अभिनवं प्राप्यते यद्य् अवश्यं VidSrk_41.74c *(1454c) नम्रोन्नम्रभुजंगपुङ्गवगुणव्याकृष्टबाणासन- VidSrk_4.2c *(31c) नयतीव कालकौलः क्वापि नभःसैरिभं सिद्ध्यै VidSrk_27.23b *(880b) नयनच्छलेन सुतनोर् वदनजिते शशिनि कुलविभौ क्रोधात् VidSrk_16.35a *(418a) नयनजलम् अनल्पं मुक्तम् उक्तं न किंचित् VidSrk_21.44d *(678d) नयनसुहृदो वृक्षाश् चैते न कुड्मलशालिनः VidSrk_8.8b *(159b) न यावद् उदयाचलोद्धतरजाः समाक्रामति VidSrk_30.10c *(966c) न युक्तं जनमारणम् VidSrk_16.54d *(437d) न योग्या दूतकर्मणि VidSrk_25.8d *(844d) न रुद्धो निर्गच्छन्न् अयम् अतिविलक्षः प्रियतमः VidSrk_21.22b *(656b) नरेन्द्रस् त्वां कुर्यान् मुकुटमकरीचुम्बितरुचिम् VidSrk_33.55d *(1073d) नरेन्द्रैः श्रीचन्द्रप्रभृतिभिर् अतीतं सहृदयैर् VidSrk_42.40a *(1500a) नर्तिष्यन्ति तवोदये ऽद्य जलद व्यालोलपुच्छच्छद- VidSrk_10.29c *(243c) नर्मस्मितं च वचनं च रसं च तस्य VidSrk_19.16b *(574b) न लोपो वर्णानां न खलु परतः प्रत्ययविधिर् VidSrk_41.7a *(1387a) नवकलमपलालस्रस्तरे सोपधाने VidSrk_12.7b *(299b) न वक्षः परयोषितः VidSrk_41.40d *(1420d) नवघनकौतुकिनीनां वारिकणान् पश्यति कृतार्थः VidSrk_10.31b *(245b) नवजलधरश्यामाम् आत्मद्युतिं प्रतिबिम्बिताम् VidSrk_6.44b *(147b) नवतरुणयोः को जानीते किम् अद्य फलिष्यति VidSrk_19.42d *(600d) नवनखपदतिक्तान् आतपः स्वेदबिन्दून् VidSrk_8.32d *(183d) नवनखपदम् अङ्गं गोपयस्य् अंशुकेन VidSrk_20.16a *(627a) नवनवरहोलीलाभ्यासप्रपञ्चितमन्मथ- VidSrk_19.19a *(577a) नवनिधुवनक्रीडारम्भप्रकम्पविवर्तिनीम् VidSrk_15.33c *(366c) नवपरिमलगन्धः केन शक्यो वरीतुम् VidSrk_20.16d *(627d) नवम् इति कियत् कर्णे धेहि क्षणं फलतु श्रमः VidSrk_41.38d *(1418d) नवं नेत्राद्वैतं कुवलयदृशः संनिदधति VidSrk_17.56d *(520d) नवाग्रान्नस्थालीपरिमलमुचो हालिकगृहाः VidSrk_13.9b *(314b) नवाम्भोदच्छेदच्छविर् अपि समारोहति मृगः VidSrk_29.43d *(939d) न विद्या काचिद् अर्जिता VidSrk_42.52b *(1512b) न विवृतो मदनो न च संवृतः VidSrk_17.41d *(505d) न वेद्मि तद् वस्तु यद् अत्र लोके VidSrk_49.48c *(1685c) नवे धारासारे प्रमदचटुलायाः स्थलजुषो VidSrk_10.41a *(255a) न वैदर्भाद् अन्यत् स्पृशति सुलभत्वे ऽपि हि कथम् VidSrk_50.28b *(1725b) नवोढा न व्रीडामुकुलितमुखीयं सुखयति VidSrk_20.23b *(634b) न शक्यं स्नेहपात्राणां VidSrk_33.78a *(1096a) नश्यद्वक्त्रिमकुन्तलान्तलुलितस्वच्छाम्बुबिन्दूत्करा VidSrk_35.13a *(1160a) नष्टप्रायाः प्रलयमहिकाजुष्टजीर्णैः प्रतानैर् VidSrk_13.14a *(319a) नष्टसंधी नृपाव् इव VidSrk_16.78d *(461d) न सम्बन्दोपाधिं दधत इह दाक्षिण्यनिधयः VidSrk_40.13a *(1345a) न स विरौति न चापि पलायते VidSrk_49.35c *(1672c) न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा VidSrk_17.20c *(484c) न सुखाय मनीषिणः VidSrk_40.45b *(1377b) न स्फूर्जति न च गर्जति न च करकाः किरति सृजति न च तडितः VidSrk_33.75a *(1093a) न स्यात् त्वं यदि देव पुद्गलगुडः काले कलऊत्कले VidSrk_41.75c *(1455c) न स्याद् वा यदि सर्वसत्त्वविषयस् तादृक् कृपानुग्रहः VidSrk_36.18b *(1210b) न स्वादूनि मृदूनि खादति फलान्य् आकण्ठम् उत्कण्ठितः VidSrk_33.20d *(1038d) न स्वोपयोगी न परोपयोगी VidSrk_42.29b *(1489b) न ह्य् एकस्मिन्न् अतिशयवतां संनिपातो गुणानाम् VidSrk_50.26c *(1723c) नाकानोकहसम्भवैः सखि सुधाच्योतल्लवैः पल्लवैः VidSrk_22.6a *(705a) नागई रागिषु रंस्यते स्यति जगन् निर्वेक्ष्यति द्याम् इति VidSrk_4.25d *(54d) नागरकः किम् उ मिलितो न हि न हि सखि हैमनः पवनः VidSrk_49.16b *(1653b) नागाङ्गं मोक्तुम् इच्छोः शयनम् उरुफणाचक्रवालोपधानं VidSrk_6.30c *(133c) नाट्येन केन नटयिष्यति दीर्घम् आयुः VidSrk_43.9d *(1526d) नात्युच्चैर् नम कुञ्चयाग्रचरणौ मां पश्य तावत् क्षणम् VidSrk_4.31b *(60b) नाथ त्वाम् अनुयाचे प्रसीद विजहीहि सङ्गरारम्भम् VidSrk_41.15a *(1395a) नादत्से हरिताङ्कुरान् क्वचिद् अपि स्थैर्यं न यद् गाहसे VidSrk_23.5a *(756a) नाधन्यः कुरुते प्ररूढपुलकैर् आतिथ्यम् अङ्गैर् जनः VidSrk_19.20d *(578d) नाधन्यान् विपरीतमोहनरसप्रेङ्खन्नितम्बस्थली- VidSrk_19.23a *(581a) नाधन्यैः शङ्खपाणेः क्षणधृतगतयः प्रांशुभिश् चन्द्रकान्त- VidSrk_34.18a *(1142a) नानाकवीन्द्रवचनानि मनोहराणि VidSrk_0.1a *(1a) नानाचाटुमुखी स दुर्लडितवान् खेलाभिर् उच्छृङ्खलः VidSrk_50.20b *(1717b) नानानदीनदशतानि च पूरयित्वा VidSrk_33.80c *(1098c) नानाविधं सुरवधूभिर् इतीक्षितो वः VidSrk_3.3c *(27c) नानावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलः VidSrk_4.34a *(63a) नानासुखव्यसनभङ्गुरपर्वपूर्वं धिग् यौवनं यद् अपनीय तवावता VidSrk_48.7b *(1600b) नान्यजन्मगततिक्तविपाकं VidSrk_49.49c *(1686c) नान्यस्य वारिविभवो ऽपि च तादृग् अस्ति VidSrk_36.15b *(1207b) नान्या गतिस् तद् अपि वारिद चातकस्य VidSrk_33.82d *(1100d) नाप्य् आमीलितलोचनस्य रचनाद् रूपं भवेद् ईदृशं VidSrk_16.57c *(440c) नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः VidSrk_6.3d *(106d) नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया VidSrk_19.12c *(570c) नाभूद् आगत इत्य् अमन्दवलितोद्ग्रीवं पुनर् वीक्षितम् VidSrk_22.29d *(728d) नाभेर् अधः कथयतीव महानिधानम् VidSrk_16.51d *(434d) नामन्यन्त तदातनीम् अपि निजच्छायाक्षतिं तैः पुनस् VidSrk_33.24c *(1042c) नामान्यस्याखिलो जनः VidSrk_39.20d *(1323d) नायं शशि निबिडपिण्डितभोग एष VidSrk_29.8c *(904c) नायातं मलयानिलैर् मुकुलितं कच्चिन् न चूतैर् इति VidSrk_22.26d *(725d) नायातः सामदानाभ्याम् VidSrk_25.6a *(842a) नायातो यदि तादृशं स शपथं कृत्वापि दूति प्रियस् VidSrk_25.12a *(848a) नारयो लेभिरे पृष्ठं VidSrk_41.40c *(1420c) नारीणाम् आदिदेवस् त्रिभुवनमहितो रागराज्ये पुरोधाः VidSrk_29.1b *(897b) नारीणां मलयानिलः प्रिय इव प्रत्यङ्गम् आलिङ्गति VidSrk_34.9d *(1133d) नारेभे सुगतस् तु तद्गुणकथा स्तम्भाय नः केवलम् VidSrk_1.8d *(9d) नार्थात्मापि स को ऽपि धावति गिरां भूपालमार्गे न यः VidSrk_50.11b *(1708b) नार्यः कुन्दचतुर्थिकामहसम् आरम्भाभिषेके यथा VidSrk_13.1c *(306c) नार्याः पुंसि स्थितिम् अनुगुणां शंसति स्पष्टम् अन्या VidSrk_8.33d *(184d) नालम्बनाय धरणिर् न तृषार्तिशान्त्यै VidSrk_33.79a *(1097a) नालं प्लावयितुं जगज् जलन्हिधिर् धैर्यं यद् आलम्बते VidSrk_33.42d *(1060d) नालापा निपतन्ति बाष्पकलुषा नोपैति कार्श्यं तनुः VidSrk_24.17b *(823b) नाले विमुखम् अम्बुजम् VidSrk_42.53b *(1513b) नावस्था वपुषो ममेयम् अवधेर् उक्तस्य नातिक्रमो VidSrk_22.26a *(725a) नावास्थितस् तटस्थान् अचलान् अपि विचलितान् मनुते VidSrk_38.30b *(1283b) नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः VidSrk_22.4b *(703b) नासानालनिबद्धं स्फुटितम् इवेन्दीवरं द्वेधा VidSrk_16.35b *(418b) नासालक्ष्यं यद् अपि नयनं मौनम् एकान्ततो यत् VidSrk_22.16b *(715b) नासीरे च मुहुर् मुहुश् चल चलेत्य् आलापकोलाहलान् VidSrk_41.46c *(1426c) नास्ति भ्रातर् मरकतमणे त्वत्परीक्षाक्षमो ऽपि VidSrk_33.5d *(1023d) निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा VidSrk_22.17a *(716a) निकामं निश्वासः सरलम् अलकं ताण्डवयति VidSrk_22.51b *(750b) निगृह्यान्तर् दुःखं हसितम् अपि शून्येन मनसा VidSrk_42.11b *(1471b) निचित्य प्रत्यङ्गाद् इव तरुणभावेन घटितौ VidSrk_15.24b *(357b) निजकिरणमृणालीमूलकन्दो ऽयम् इन्दुः VidSrk_29.36d *(932d) निजगृहमयूरनामभिर् आहूतानागतेषु वनशिखिषु VidSrk_41.73a *(1453a) निजनयनप्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता कापि VidSrk_16.8a *(391a) निजभुजतरुमूलस्यालवालं करोमि VidSrk_45.14d *(1555d) निजभुजलते तिर्यक् तन्व्या वितत्य विवृत्तया VidSrk_17.45b *(509b) नितम्बश्रीः कं न स्वगतमितयानं जनयति VidSrk_16.45a *(428a) नितम्बस्याभोगो नयति मणिकाञ्चीम् अधिकताम् VidSrk_15.27d *(360d) नितम्बः संवादं मसृणमणिवेद्या मृगयते VidSrk_15.8a *(341a) नितम्बः स्वां लक्ष्मीम् अभिलषति नाद्यापि लभते VidSrk_15.12a *(345a) नितम्बे च स्वैरं विलसति विलासव्यसनिता VidSrk_15.31c *(364c) नितम्बे संक्रान्ताः कतिपयकला गौरवजुषो VidSrk_15.18c *(351c) नितान्तपूर्णा मुचकुन्दकोषा विभान्ति तूणा इव मन्मथस्य VidSrk_8.28b *(179b) नित्यं दर्पणपाणिता सहचरीवर्गेण चाचार्यकम् VidSrk_15.13b *(346b) नित्यं यथार्थघटनाहितमानसानां VidSrk_40.41c *(1373c) निदाघार्कप्लोषग्लपितमहिमानं मृगदृशां VidSrk_9.2c *(192c) निद्रा गता चेतनया सहैव VidSrk_22.21b *(720b) निद्राच्छेदकरं हरेर् अवतु वो लक्ष्म्या विलक्षस्मितम् VidSrk_6.35d *(138d) निद्राच्छेदाभिताम्रा चिरम् अवतु हरेर् दृष्टिर् आकेकरा वः VidSrk_6.30d *(133d) निद्राणस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधावत्- VidSrk_26.1c *(854c) निद्राति नाल्पतपसः फलसम्पद् एषा VidSrk_19.4d *(562d) निद्रा नेत्रेषु निर्मिता VidSrk_39.26b *(1329b) निद्रान्धानां दिनमणिकराः कान्तिम् अम्भोरुहाणाम् VidSrk_27.1a *(858a) निद्रामुद्रितलोचने प्रतिगृहं मूकायमाने जने VidSrk_10.9c *(223c) निद्रार्तं किल लोचनं मृगदृशा विश्लेषयन्त्या कथां VidSrk_19.44a *(602a) निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः VidSrk_6.2b *(105b) निद्राव्याजाज् जडिमविधुरा यत्र गाढे ऽपि मन्तौ VidSrk_12.1c *(293c) निद्राशेषविशेषरक्तनयनो निर्याय नीडोदराद् VidSrk_35.6c *(1153c) निद्राहेतोः शृणु सुत कथां काम् अपूर्वां कुरुष्व VidSrk_6.20b *(123b) निद्रे किं विरतासि तावद् अघृणे यावन् न तस्याश् चिरात् VidSrk_23.11c *(762c) निद्रे भद्रम् अवस्थितासि कुशलं संवेदने किं तव VidSrk_22.18a *(717a) निद्रे मुद्रय लोचने रजनि हे दीर्घातिदीर्घा भव VidSrk_22.40b *(739b) निधानं विद्यानां कुलगृहम् अपारस्य यशसः VidSrk_50.35a *(1732a) निधुवनयुधस्तूर्यातोद्यं जहार नतभ्रुवां VidSrk_19.50c *(608c) निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु VidSrk_37.3a *(1215a) निन्दितम् अभिजातमुखाद् यद् अलीकं वचनम् उच्चरति VidSrk_49.51b *(1688b) निपत्यैवाकस्माच् चलचरणमूर्धं प्रपतति VidSrk_11.8d *(273d) निपीतो निःश्वासैर् अयम् अमृतहृद्यो ऽधररसः VidSrk_21.30b *(664b) निपीतो येनायं तटम् अधिवसत्य् अस्य स मुनिर् VidSrk_36.7a *(1199a) निभृतनिभृतं ये चुम्ब्यन्ते त एव विदुः सुखम् VidSrk_24.7d *(813d) निमज्जन्तीम् अन्तर् जलधिवसुधाम् उत्तुलयति VidSrk_36.14d *(1206d) निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानकं VidSrk_41.48c *(1428c) निम्नावशिष्टसलिलानि मनो हरन्ति VidSrk_11.24c *(289c) नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां VidSrk_40.29c *(1361c) निरङ्कुश इवारूढो VidSrk_49.44c *(1681c) निरात्मकः शून्यतमः स वन्द्यः VidSrk_22.7d *(706d) निरानन्दः कुन्दे सह च सहकारैर् न रमसे VidSrk_33.56b *(1074b) निरानन्दा दारा व्यसनविधुरो बान्धवजनो VidSrk_42.43a *(1503a) निरालम्बो मार्गश् चरणरहितः सारथिर् अपि VidSrk_40.4b *(1336b) निरालोकं लोकं मरणशरणं बान्धवजनम् VidSrk_16.22b *(405b) निरीक्षन्ते यक्षाः फणिपतिपुरस्यापि चरितम् VidSrk_47.6d *(1582d) निरीक्ष्या रे मायी किम् इदम् इति पूर्वा विजयते VidSrk_19.46d *(604d) निरुद्धं हस्ताभ्यां झगिति मम नेत्रोत्पलयुगम् VidSrk_19.21d *(579d) निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम् VidSrk_48.35b *(1628b) निर्गच्छदङ्कुरशिखेव विभाति दंष्ट्रा VidSrk_6.42d *(145d) निर्गमकेलिसमुत्सुकशिशिवारणगाढपरिरम्भः VidSrk_10.25b *(239b) निर्गुणम् अप्य् अनुरक्तं प्रायो न समाश्रितं जहति सन्तः VidSrk_40.25a *(1357a) निर्गुणा अपि मार्गणाः VidSrk_49.22d *(1659d) निर्जेता नवखण्डमण्डलभुवो ये त्वत्प्रसादाद् वयम् VidSrk_41.18b *(1398b) निर्दग्धं विरहाग्निना वपुर् इदं तैर् एव सार्धं मम VidSrk_23.20b *(771b) निर्द्वन्द्वोच्चरदुच्चदर्दुररवैः कोलाहलिन्यो निशाः VidSrk_10.9d *(223d) निर्धनः किं करिष्यति VidSrk_49.44b *(1681b) निर्भिन्ना तनुर् आवयोर् इति मया तज् जातम् अद्य स्फुटम् VidSrk_20.13b *(624b) निर्मज्जच्चक्रशल्याकुलतरणिकरोत्ताडिताश्वीयदत्त- VidSrk_46.3c *(1565c) निर्मलानां कुतो रन्ध्रं VidSrk_37.4a *(1216a) निर्माणम् आशानाशाय VidSrk_38.3c *(1256c) निर्माणं वपुषो ममोरुतपसस् तस्याश् च वामभ्रुवः VidSrk_17.24d *(488d) निर्मातुं प्रभवेन् मनोहरम् इदं रूपं पुराणो मुनिः VidSrk_16.73d *(456d) निर्माय निर्माय पुनर् भिनत्ति VidSrk_16.75d *(458d) निर्मायम् आयुधम् इदं मकरध्वजस्य VidSrk_16.3d *(386d) निर्मुक्तव्यालनीलद्युतिनवजलदव्याकुला विध्यपादाः VidSrk_10.49d *(263d) निर्मुक्तशेषधवलैर् अचलेन्द्रमन्थ- VidSrk_32.8a *(1002a) निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरः स्मर्यतां VidSrk_3.1c *(25c) निर्यद्वंशकरीरकोटय इव क्षोणीभृतो भोगिभिः VidSrk_10.39d *(253d) निर्यद्वासरजीवपिण्डकरणिं बिभ्रत् कवोष्णैः करैर् VidSrk_27.21a *(878a) निर्यन्त्रणप्रसरसैन्यभरेण यत्र VidSrk_46.4b *(1566b) निर्यन्त्रणं यत्र न वर्तितव्यं VidSrk_38.42a *(1295a) निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामध्वनि VidSrk_6.21b *(124b) निर्यन्मधुव्रतकदम्बमिषाद् वमन्ति VidSrk_30.6c *(962c) निर्यातः स पुनर् यमाय पयसाम् अन्तर्गतो वाडवः VidSrk_36.19d *(1211d) निर्याताथ कथंचिद् अङ्गणम् अपि प्रेयांस् तु नालोकितः VidSrk_22.19b *(718b) निर्याता विषलिप्तभल्लिविषमाः कङ्केल्लिफुल्लच्छटाः VidSrk_8.35b *(186b) निर्याताः कपिलाः करालविरलश्मश्रूप्ररोहा इव VidSrk_28.10d *(894d) निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः VidSrk_11.19d *(284d) निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत् VidSrk_41.48d *(1428d) निर्यातो वदनेन कुक्षिवसतेः पत्युस् तलाद् अर्णसां VidSrk_6.8c *(111c) निर्यान्तं हरिणाङ्कम् अङ्कुरम् इव द्रष्टुं जनो जीवति VidSrk_29.21d *(917d) निर्यान्तीषु सखीषु वासभवनान् निर्गन्तुम् एवेहते VidSrk_17.5c *(469c) निर्यान्त्य् अस्याः कुवलयदृशो बाष्पवारां प्रवाहाः VidSrk_22.47d *(746d) निर्यासैर् उडुभिर् निजेन वपुषा दत्तार्घलाजाञ्जलि VidSrk_29.22b *(918b) निर्लग्नाः क्वचिद् एकताम् उपगता बद्धाः क्वचिन् मोचिता VidSrk_41.20c *(1400c) निर्लज्ज हे जीवित न श्रुतं किं VidSrk_22.21c *(720c) निर्वाणगोचरगतो ऽपि मुहुः प्रदीपः VidSrk_26.3a *(856a) निर्वाणबाणदीपं जगद् इदम् अद्योति रत्नेन VidSrk_50.9b *(1706b) निर्वाणम् एष्यति कथं स मनोभवाग्निः VidSrk_23.52d *(803d) निर्वाणाज् जलविप्रकीर्णनिवहश्यामत्वम् आतन्वते VidSrk_27.25c *(882c) निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्तौ शृणिः VidSrk_38.4a *(1257a) निर्वाप्य दावविधुराणि च काननानि VidSrk_33.80b *(1098b) निर्वास्यतः प्रदीपस्य VidSrk_43.6c *(1523c) निर्वेदं नवमल्लिकासुरभयः साय्ंनया वायवः VidSrk_34.12d *(1136d) निर्व्याजं परिपालयन्ति जगतीरम्भोभिर् अम्भोमुचः VidSrk_48.25d *(1618d) निर्व्यूढं न यदा तया तद् अखिलं खिन्नैस् तरत्तारकैः VidSrk_19.41c *(599c) निर्व्यूढिः प्रतिपन्नवस्तुषु सताम् एकं बताहो व्रतम् VidSrk_40.16d *(1348d) निलीयान्योन्यस्मिन्न् उपरि सहकाराङ्कुरमयी VidSrk_23.38c *(789c) निवृत्तिः कल्याणी न पुनर् अवतारः कथम् अपि VidSrk_33.51d *(1069d) निवृत्ते सद्भावे जन इव जने गच्छति पुरः VidSrk_21.63b *(697b) निवेशाद् आकृष्टः स्मरशरशलाकोत्कर इव VidSrk_19.11d *(569d) निशान्ताद् अस्वन्तात् कथम् अपि विनिष्क्रान्तमधुना VidSrk_48.33c *(1626c) निशान्ताः प्रीणन्ति प्रमदकुररोद्गीतरभसो VidSrk_11.6c *(271c) निशान्धकारे विहिताभिसाराः सखीः शपन्तीह नितान्तमुग्धा VidSrk_24.27a *(833a) निशाशेषो निद्रां नुदति पटधूम्याटमुखरः VidSrk_9.5d *(195d) निश्चक्रस्य पिनाकिनः VidSrk_38.9d *(1262d) निश्वस्याश्रुजलफुतानतमुखः पान्थः पुनः प्रोषितः VidSrk_39.11d *(1314d) निश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् VidSrk_18.5b *(539b) निश्वासैर् अतिसंततैर् बुषकणाजालं खले विक्षिपन्न् VidSrk_35.39c *(1186c) निष्कन्दाः किम् उ कन्दरोदरभुवः क्षीणास् तरूणां त्वचः VidSrk_42.6a *(1466a) निष्कन्दीकृतशान्ति ये ऽपि च तपःकारागृहेष्व् आसते VidSrk_48.16b *(1609b) निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः VidSrk_35.18b *(1165b) निष्कूजस्तिमिताः क्वचित् क्वचिद् अपि प्रोच्चण्डसत्त्वस्वनाः VidSrk_47.14a *(1590a) निष्क्रामद्भ्रमरौघसम्भ्रमभराद् अम्भोजम् उज्जृम्भते VidSrk_30.4d *(960d) निष्ठीवन्त्य् अपि हस्तयन्त्रकलिताः पुण्ड्रेक्षुयष्ट्यो रसम् VidSrk_13.11d *(316d) निष्णातः कविकुञ्जरेन्द्रचरिते मार्गे गिरां वागुरः VidSrk_50.2b *(1699b) निष्पन्नम् अपि यः पात्रं VidSrk_38.36c *(1289c) निष्प्रत्यूहम् उपास्महे भगवतः कौमोदकीलक्ष्मणः VidSrk_6.3a *(106a) निष्यन्दस्फुरिताभिर् ओषधिरुचां शैलाः शिखाभक्तिभिः VidSrk_28.2a *(886a) निसर्गो ऽयं महात्मनाम् VidSrk_37.27d *(1239d) निःशक्तीकृतचन्दनौषधिविधाव् अस्मिंश् चमत्कारिणो VidSrk_22.12c *(711c) निःशङ्कम् अङ्कुरितपुष्पितकान्तिकाशे VidSrk_16.37c *(420c) निःशङ्कसुप्तहरिणीकुलसंकुलासु VidSrk_48.13c *(1606c) निःशेषच्युतचन्दनं स्तनतटो निर्यातराजो ऽधरो VidSrk_25.1a *(837a) niþ÷eùàgàrakarma÷rama÷i"thilatanuþ कुम्भदासी तथेह VidSrk_24.6b *(812b) निःशेषेण समापितो रतविधिर् वाचा तु नाङ्गीकृतः VidSrk_19.35d *(593d) निःश्वासैः कुचकुम्भपीठलुठनप्रत्युद्गमान् मांसलैः VidSrk_18.1c *(535c) निःसम्पातविसारिदर्दुररवा नीताः कथं रात्रयः VidSrk_10.6d *(220d) निःस्नेहासि कथं न भस्मपुरुषः स्नेहं बिभर्ति क्वचित् VidSrk_4.6b *(35b) नीचम् अब्धिम् अभियाति जाह्नवी VidSrk_40.22d *(1354d) नीचात् कर्णकटु श्रुतं धनम् अदाद् आरुढगर्वं वचः VidSrk_42.44b *(1504b) नीडाद् अपक्रम्य विधूय पक्षौ VidSrk_35.9a *(1156a) नीतं चेतो न च धवलितं हेलया नार्पितं च VidSrk_38.41b *(1294b) नीतं नैव यशः सुरेन्द्रभवनं शस्त्रेण शास्त्रेण वा VidSrk_42.9c *(1469c) नीताः कर्कत्वम् अर्कप्रवहणहरयो हारितोत्सङ्गलक्ष्मा VidSrk_32.7c *(1001c) नीते भासुरभालनेत्रतनुतां कल्पान्तदावानले VidSrk_4.41b *(70b) नीतो दूरम् अहं तया दयितया सामान्यलोकाद् अपि VidSrk_17.30d *(494d) नीपैः काञ्चीकृतविरचनैः पिञ्जरं श्रोणिबिम्बं VidSrk_10.46a *(260a) नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः VidSrk_40.36d *(1368d) नीरन्ध्राः स्तनम् आलिखन्तु जठरच्छेदा नलग्रन्थयः VidSrk_24.1d *(807d) नीरन्ध्रैर् गृहवाटिकापरिसरेष्व् अङ्गारितैः किंशुकैः VidSrk_8.12b *(163b) नीरसान्य् अपि रोचन्ते VidSrk_37.38a *(1250a) नीराश्मन्तकशिम्बिचुम्बनमुखा धावन्त्य् अपःपूर्णिकाः VidSrk_31.7b *(987b) नीरे ऽस्मिन्न् अमृतांशुम् उत्सुकतया कर्तुं करे कौतुकिन् VidSrk_33.4a *(1022a) नीलपारावतायते VidSrk_29.55d *(951d) नीलाब्जकर्बुरितमध्यविनिद्रकुन्द- VidSrk_17.42c *(506c) नीलाब्जद्युतिनिर्भरा दरवलत्पक्ष्मावलीचारवः VidSrk_23.44b *(795b) नीलाब्जव्यतिमिश्रकेतकदलद्राघीयसीनां स्रजां VidSrk_17.4c *(468c) नीलाब्जैः शेखरश्रीरसितवसनता चेत्य् अभीकाभिसारे VidSrk_28.12c *(896c) नीलांशुकच्छत्रम् इवाम्बुवाहः VidSrk_10.13d *(227d) नीलेन्दीवरशङ्कया नयनयोर् बन्धूकबुद्ध्याधरे VidSrk_16.68b *(451b) नीलोत्पलानि कुमुदन्ति च सर्वशैलाः VidSrk_32.17c *(1011c) नीलोत्पले ऽपि विमृषति करम् अर्पयितुं कुसुमलावी VidSrk_16.8b *(391b) नीवारौदनमण्डम् उष्णमधुरं सद्यःप्रसूतप्रिया- VidSrk_35.41a *(1188a) नीवीबन्धवद् आगतं शिथिलताम् आभाषमाणे ततो VidSrk_21.65c *(699c) नीवीं प्रति प्रणिहिते तु करे प्रियेण VidSrk_19.16c *(574c) नूनम् आज्ञाकरस् तस्याः VidSrk_17.25a *(489a) नूनं दर्पात् तुहिनरुचिना दुर्जनस्य प्रमार्ष्टुं VidSrk_38.41a *(1294a) नूनं न गोचरम् अभूद् दयिताननं वः VidSrk_16.28b *(411b) नूनं नीरजम् अस्तु वः शिवदिवे तल् लोकनाथाननम् VidSrk_2.7d *(23d) नूनं प्रावृत्समयकलुषैर् ऊर्मिभिस् तालतुङ्गैर् VidSrk_33.59c *(1077c) नूनं बिभर्ति मदनः पवनास्त्रम् अद्य VidSrk_23.53b *(804b) नूनं मिथः सखि मिलन्ति विलोकितानि VidSrk_29.7d *(903d) नूनं वासवदत्तया VidSrk_50.13b *(1710b) नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता VidSrk_23.9d *(760d) नूनं सुरालयम् इति स्फुटम् एतद् अद्य VidSrk_16.29b *(412b) नृत्यश्रमात् करनखोदरपीतवान्तैः VidSrk_27.27a *(884a) नृसिंहरूपस्य हरेर् नखाङ्कुराः VidSrk_6.27b *(130b) नेच्छेद् दरिद्रगृहिणी रजनीविरामम् VidSrk_39.8d *(1311d) नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः VidSrk_1.14b *(15b) नेत्राकुञ्चनसारणक्रमकृतप्रव्यक्तनक्तंदिनो VidSrk_44.14a *(1541a) नेत्रे चुम्बनपाटले च दधती निद्रालसे निव्रणे VidSrk_24.21b *(827b) नेत्रे तया किम् अपि यत् पुनरुक्तम् उक्तम् VidSrk_23.36d *(787d) नेत्रे दूरम् अनञ्जने जललवप्रस्यन्दिनी ते तनुः VidSrk_25.1b *(837b) नेत्रे नीररुची न लाञ्छनयुगं चन्द्रे ऽस्त्य् अमन्दच्छवि VidSrk_2.7b *(23b) नेत्रेन्दीवरिणी मुखाम्बुरुहिणी भ्रूवल्लिकल्लोलिनी VidSrk_23.33a *(784a) नेत्रे बाष्पतरङ्गिणी परिणतः कण्ठे कलः पञ्चमः VidSrk_22.30b *(729b) नेत्रे व्यालोकतारके VidSrk_25.10b *(846b) नेत्रैः पिङ्गोग्रतारैस् त्रिभिर् इव रविभिश् छिद्रितः कालमेघः VidSrk_4.11b *(40b) नेत्रोन्मेषविलोकिताखिलभुवो वर्षन्ति नक्तं घनाः VidSrk_10.21d *(235d) नेयं कुङ्कुमपङ्कपिञ्जरमुखी तेनोज्झिता स्यात् क्षणम् VidSrk_16.57b *(440b) नैकत्रार्थमृदुत्वे प्रायः श्लोके च लोके च VidSrk_42.57b *(1517b) नैकाप्य् एकम् असूत नापि च पुनः सूते न वा सोष्यते VidSrk_33.87b *(1105b) नैकाब्धिस्तिमितोदरः स भगवान् क्रीडाझषः केशवः VidSrk_6.32b *(135b) नैको ऽप्य् असौ भ्रामक इत्य् अवैहि VidSrk_22.25d *(724d) नैतत् तोयं नभस्तः पतति मदजलं श्वासवातावधूतं VidSrk_22.5c *(704c) नैतत् समुन्नमितचूचुकमुद्रम् अन्तः- VidSrk_15.7a *(340a) नैतन् नभो लवणतोयनिधिर् एष पश्य VidSrk_29.8a *(904a) नैवं चेद् वस् तदानीं प्रधनधृतधनुर् मुक्तरावर्णविद्धं VidSrk_41.51c *(1431c) नैवं तत् को ऽत्र जीव द्रुतम् उपनय तं नन्व् अयं प्राप्त एव VidSrk_6.25b *(128b) नैवायं भगवान् उदञ्चति शशी गव्यूतिमात्रीम् अपि VidSrk_29.16a *(912a) नैवायं स इमं नृजः स इव वा नैवैष दोषाकरः VidSrk_33.47c *(1065c) नैवाश्रितेषु महतां गुणदोषचिन्ता VidSrk_40.40d *(1372d) नैवैके वयम् एव कोकिलवधूकण्ठोच्चरत्पञ्चम- VidSrk_8.2a *(153a) नैवोन्मुञ्चति वाचम् अञ्चितकला विघ्नन्ति मां कोकिलाः VidSrk_23.27b *(778b) नैषां गर्वगिरः शृणोषि न पुनः प्रत्याशया धावसि VidSrk_48.9b *(1602b) नैसर्गिको ऽयम् उपकाररसः परेषु VidSrk_33.72b *(1090b) नो गन्तुं न सखीजनो ऽस्ति चतुरो यो मां बलान् नेष्यति VidSrk_21.41b *(675b) नो चेच् चेतः प्रविश परमब्रह्मणि प्रार्थनैषा VidSrk_48.12d *(1605d) नो चेत् स्नेहरसावसेकविकसज्ज्वालावलीदारुणो VidSrk_22.6c *(705c) नोच्चैर्बाहुयुगेन शंसति मनोजन्मप्रवेशोत्सवम् VidSrk_15.37d *(370d) नो जाते कतमः स पुष्पधनुषा नीतः प्रसादश्रियम् VidSrk_22.22d *(721d) नो दृष्टवान् यद् असि तच् छव वञ्चितो ऽसि VidSrk_48.43d *(1636d) नोद्दिष्टं गुरुणा न बन्धुकथितं दृष्टं न शास्त्रे क्वचिद् VidSrk_15.25c *(358c) नोद्वृत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् VidSrk_42.38b *(1498b) नो धत्ते गुरुतां तद् अप्य् उपचिताभोगा नितम्बस्थली VidSrk_15.14c *(347c) नोपालम्भपदानि वाप्य् अकरणे तत्राभिधेयानि ते VidSrk_22.26b *(725b) नो बद्धं शरदिन्दुधामधवलं पाणौ मुहुः कङ्कणं VidSrk_42.9a *(1469a) नो मेघायितम् अर्थवारिविरहक्लिष्टे ऽर्थशस्ये मया VidSrk_42.38a *(1498a) नो वा दिक्करिनः क्वणन्मधुलिहः पर्यायपर्याणन- VidSrk_41.66c *(1446c) नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं VidSrk_42.38c *(1498c) नो वेत्सीदृशम् अत्र नेदृशम् इमां शून्याम् अवस्थां गता VidSrk_22.49b *(748b) नो वेद्मि मां पलितवर्णकभाजम् एतं VidSrk_43.9c *(1526c) नो शक्या गदितुं स्मरानलदशा यास्यास् त्वयि प्रस्थिते VidSrk_18.9a *(543a) नौके हृदयवत्य् असि VidSrk_33.88b *(1106b) न्यग्जानुद्वययन्त्रयन्तितघटीवक्त्रान्तरालस्खलद्- VidSrk_35.10c *(1157c) न्यग्भूतं बहिर् आस्थितं पुलकवत् संस्पर्शम् आतन्वति VidSrk_21.65b *(699b) न्यग्भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः क्षणम् VidSrk_35.36d *(1183d) न्यग्रोधे फलशालिनि स्फुटरसं किंचित् फलं पच्यते । VidSrk_33.44a *(1062a) न्यञ्चत्कर्परकूर्मकम्पविचटद्ब्रह्माण्डखण्डस्थिति VidSrk_5.3b *(73b) न्यञ्चत्पक्षपुटावकाशविरमत्पार्श्वोष्मभिर् नीयते VidSrk_9.8b *(198b) न्यञ्चद्भूत्सर्पदग्नि स्खलदखिलगिरि त्वङ्गदुत्तालमौलि VidSrk_4.29c *(58c) न्यस्तं चेतसि सज्जनैः सुकविभिः काव्येषु संचारितम् VidSrk_32.6b *(1000b) न्याय्यात् पथः प्रविचलन्ति पदं न धीराः VidSrk_37.3d *(1215d) पक्षाग्रेषु ग्रथितपृषतः कीर्णधाराः क्रमेण VidSrk_22.47b *(746b) पक्षाभ्यां सहितौ प्रसार्य चरणाव् एकैकशः पार्श्वयोर् VidSrk_35.6a *(1153a) पक्षासम्भववेपमानतनवः प्रोड्डीय किंचिद् भुवः VidSrk_35.4b *(1151b) पक्ष्मश्रेणि यद् अङ्गम् अङ्गजमनोराज्यश्रियाम् आश्रयः VidSrk_19.5b *(563b) पक्ष्माग्रग्रथिताश्रुबिन्दुविसरैर् मुक्ताफलस्पर्धिभिः VidSrk_22.34a *(733a) पक्ष्मान्तरस्खलिताः कपोलफलके लोलं लुठन्तः क्षणं VidSrk_21.29a *(663a) पङ्काङ्कं पल्वलानां वहति तटवनं माहिषैः कायकाषैः VidSrk_9.13b *(203b) पङ्गुत्वेन शरीरजर्जरतया प्रायः स लक्ष्याकृतिर् VidSrk_24.22c *(828c) पञ्चत्वं द्वेषिसैन्ये स्थितम् अवनिपतिर् नाप संख्यान्तरं स VidSrk_46.11d *(1573d) पञ्च पञ्चनखा भक्ष्याः VidSrk_25.5c *(841c) पञ्जरं भुवनत्रयम् VidSrk_32.4b *(998b) पटच्छत्राकारं वहति गगनं धूलिपटलम् VidSrk_9.10b *(200b) पटुकटुकोष्मभिः कटकधातुरसस्य गिरेः VidSrk_27.5a *(862a) पटुर् अपि नियतात्मा कीर्तिम् एवाभिधत्ते VidSrk_38.50d *(1303d) पटुविघटनाद् ऊर्वोः पूर्वं प्रिये परिपश्यति VidSrk_19.51b *(609b) पट्टावकीर्णदयितार्द्रनखाक्षराली VidSrk_20.17b *(628b) पतति पुरुषस्य धैर्यं विषयविषाघूर्णिते मनसि VidSrk_49.8b *(1645b) पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकाप्रकरः VidSrk_19.30a *(588a) पतद्भृङ्गश्रेणीश्रियम् अपि कलङ्कः कलयति VidSrk_29.44d *(940d) पतनविषये पक्षौ स्यातां न यावद् इमौ क्षमौ VidSrk_33.33b *(1051b) पतन्तं भानुम् अम्बरात् VidSrk_27.13b *(870b) पतन्त्य् एते गृध्राः शवपिशितलोलाननगुहा- VidSrk_44.10c *(1537c) पतिर् दुर्वञ्चो ऽयं विधुरमलिनो वर्त्म विषमं VidSrk_24.24a *(830a) पत्युः प्रेम न खण्डितं निपुणया मानो ऽपि नैवोज्झितः VidSrk_21.56d *(690d) पत्यौ याते कलानां व्यति गतिवशाद् अस्तम् इन्दौ क्रमेण VidSrk_30.14a *(970a) पत्यौ विदेशयाते परं सुखं जघनचपलायाः VidSrk_24.19b *(825b) पत्रैः सास्रसखीजनोपरचिते तल्पे लुठन्त्या मुहुः VidSrk_18.9b *(543b) पथप्रतिस्पार्धि वपुर् धिनोतु वः VidSrk_49.1d *(1638d) पथिक हे विजहीहि वृथार्थितां VidSrk_39.25a *(1328a) पथि स्खलन्ती बत वारिधाराम् आलिङ्गितुं वाञ्छति वारिदानाम् VidSrk_24.27b *(833b) पदप्रमाणम् आधारम् VidSrk_40.46c *(1378c) पदबन्धा सरस्वती VidSrk_50.23d *(1720d) पदभ्रष्टा देवी सरिद् अपि सुराणां भगवती VidSrk_42.41b *(1501b) पदभ्रंशेतानां भवति विनिपातः शतमुखः VidSrk_40.21d *(1353d) पदहीनान् बिलवसतीन् भुजगान् इव जातभोगसंकोचान् VidSrk_41.13a *(1393a) पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये VidSrk_36.14c *(1206c) पदानाम् अर्थात्मा रमयति न तूत्तानितरसः VidSrk_50.8b *(1705b) पद्भ्यां मुक्तास् तरलगतयः संश्रिता लोचनाभ्यां VidSrk_15.22a *(355a) पद्माकरः परिमितो ऽपि वरं स एव VidSrk_33.3a *(1021a) पद्मायाः श्वसितानिलानि च शरत्कालस्य तच् च स्फुटं VidSrk_41.64c *(1444c) पद्मिन्याः सरसं दलं विनिहितं यस्याः शमायोरसि VidSrk_18.19b *(553b) पयसि सरसः स्वच्छे मत्स्य्ठजिघृक्षुर् इतस् ततो VidSrk_35.17a *(1164a) पयस् तेजो वायुर् गगनम् अवनिर् विश्वम् अपि वा VidSrk_40.31a *(1363a) परकीयैर् अपरथा VidSrk_33.88c *(1106c) परगुणतत्त्वग्रहणं स्वगुणावरणं परव्यसनमौनम् VidSrk_37.21a *(1233a) परच्छिद्रानुसारिणि VidSrk_38.45b *(1298b) परद्रोहः सरस्वतीम् VidSrk_38.46d *(1299d) परपरिभवो मानस्थानैर् न मानिनि सह्यते VidSrk_21.50d *(684d) परभृतशिशो मौनं तावद् विधेहि नभस्तलोत्- VidSrk_33.33a *(1051a) परमसुहृद् अनङ्गो रोहिणीवल्लभस्य VidSrk_14.5b *(327b) परमाद्भुतरसधामन्य् उत्सलिते जगति वल्लनाम्भोधौ VidSrk_50.37a *(1734a) परसंतापनहेतुर् यत्राहनि न प्रयाति निष्पत्तिम् VidSrk_38.37a *(1290a) परस्परपरिस्खलद्वलयनिःस्वनैर् दन्तुराः VidSrk_35.31b *(1178b) पराक्ष्णाम् अग्राह्यं युवतिषु वपुः संक्रमयति VidSrk_21.35b *(669b) परागैः पुष्पाणाम् उपरचितभस्मव्यतिकरः VidSrk_34.10b *(1134b) पराञ्चः संचारान् अविनयवतीनां विवृणुते VidSrk_24.25d *(831d) परार्थे नीचे ऽपि व्रजति लघुतां यो ऽर्थिसुभगाम् VidSrk_33.13b *(1031b) परावृत्ता गावस् तरुषु वयसां कूजति कुलं VidSrk_27.9a *(866a) परां व्रजति विक्रियां न हि भयं ततः पश्यति VidSrk_38.39b *(1292b) परिकलितकलङ्कः स्तोकपङ्कानुलेपो VidSrk_29.36c *(932c) परिक्षामं चक्षुः पततु मयि तस्या मृगदृशः VidSrk_17.3d *(467d) परिचकितपुरन्ध्रीपातिताभ्यर्णभाण्डम् VidSrk_35.29b *(1176b) परिचयचले चिन्ताचक्रे निधाय विधिः खलः VidSrk_38.14b *(1267b) परिचयपरिचुम्बत्प्रेमकौतूहलानाम् VidSrk_15.6b *(339b) परिचितगुणद्वेषी लोको नवं नवम् इच्छति VidSrk_40.28d *(1360d) परिच्छेदव्यक्तिर् भवति न पुरस्थे ऽपि विषये VidSrk_17.20a *(484a) परिच्छेदातीतः सकलवचनानाम् अविषयः VidSrk_17.21a *(485a) परिजनपरित्यागोपायो न मानपरिग्रहः VidSrk_21.53d *(687d) परिणतलवलीफलाभिपाण्डुस् VidSrk_29.37a *(933a) परिणतशरकाण्डस्निग्धपाण्डुः कपोलः VidSrk_19.32d *(590d) परिणतिपरिपाटिव्याकृतेनारुणिम्ना VidSrk_35.45c *(1192c) परिणतिर् अवधार्या यत्नतः पण्डितेन VidSrk_49.29b *(1666b) परिणतिविरसत्वात् संगमेन प्रियायाः VidSrk_17.13b *(477b) परिणतिसुकुमार स्वादुमाकन्द निन्दां VidSrk_33.102a *(1120a) परित्याजितहेतयः VidSrk_41.65d *(1445d) परिभजसि यद् एतत् तद्विभूतिस् तथैव VidSrk_33.61b *(1079b) परिमलितहरिद्रान् सम्प्रति द्राविडीनां VidSrk_8.32c *(183c) परिमितकदन्नवण्टनविद्यापारंगता गृहिणी VidSrk_39.10b *(1313b) परिमुक्तकण्ठरोधः परपुष्टः क्षरति माधुर्यम् VidSrk_8.29b *(180b) परिमृषन्न् इव कुङ्कुमकान्तिना VidSrk_29.2d *(898d) परिम्लानं पीनस्तनजघनसङ्गाद् उभयतस् VidSrk_22.10a *(709a) परिशुद्धाम् अपि वृत्तिं समाश्रितो दुर्जनः परान् व्यथते VidSrk_38.16a *(1269a) परिष्वङ्गो ऽनङ्गं पुनर् अपि शनैर् अङ्कुरयति VidSrk_9.2d *(192d) परिस्पन्दो वाचाम् अपि च कुचयोः सन्धिर् अभवत् VidSrk_15.29d *(362d) परिस्पन्दो वाचाम् अभिनवविलासोक्तिसरसः VidSrk_15.34b *(367b) परिस्फुरत तारकाश् चरत चौरचक्राण्य् अलं VidSrk_30.10a *(966a) परिहरति सुषुप्तं हालिकद्वन्द्वम् आरात् VidSrk_12.7c *(299c) परीरम्भारम्भः स्पृशति परम् इच्छां न तु भुजौ VidSrk_21.58a *(692a) परीवाहः प्रतिक्रिया VidSrk_49.47b *(1684b) परुषाक्षरवादिनः VidSrk_38.44b *(1297b) परेषां गुह्यगुप्तये VidSrk_37.38d *(1250d) पर्यङ्कः शिथिलीकृतो न भवता सिंहासनान् नोत्थितं VidSrk_41.22a *(1402a) पर्यङ्काश्लेषबन्धद्विगुणितभुजगग्रन्थिसंवीतजानोर् VidSrk_4.28a *(57a) पर्यन्तपरितापिनः VidSrk_48.32d *(1625d) पर्यन्तस्थितचारुवृत्तकठिनीखण्डच्छविं वाञ्छति VidSrk_30.1d *(957d) पर्यन्ताः प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जतीव VidSrk_28.9b *(893b) पर्यन्तेषु च यूथिकासुमनसाम् उज्जृम्भितं जालकैः VidSrk_10.1b *(215b) पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये VidSrk_27.3c *(860c) पर्यस्ताग्निशिखाकलापजटिलान् निःसृत्य दूरं वनात् VidSrk_42.33b *(1493b) पर्याकुलयति गृहिणीम् अकिंचनः कृपणसंवासः VidSrk_39.19b *(1322b) पर्वते परमाणौ च VidSrk_50.16c *(1713c) पलितेष्व् अपि दृष्टेषु VidSrk_43.7a *(1524a) पल्यङ्कं क्षणमात्रम् आस्तृणु विधुं गण्डोपधानीकुरु VidSrk_22.6b *(705b) पल्लीपतिर् यावद् अविद्धकर्णः VidSrk_33.15d *(1033d) पवनरयतिरश्चीस् तोयधाराः प्रतीच्छन् VidSrk_35.29c *(1176c) पवनाशिनो ऽपि भुजगाः परोपघातं न मुञ्चन्ति VidSrk_38.16b *(1269b) पश्चात् क्षीणधनां बहिर्निजदशां दृष्ट्वा मृणालच्छलाद् VidSrk_49.20c *(1657c) पश्चात् तापभरेण तानवकृता नीता परं लाघवम् VidSrk_31.3b *(983b) पश्चात् तुल्यसमुन्नतिव्यतिकरं सौवर्णकुम्भद्वया- VidSrk_16.5c *(388c) पश्चात् पार्श्वम् अपूरितान्तरवियद् यत्र स्वनन् भ्राम्यति VidSrk_36.8d *(1200d) पश्चाद् अङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गम् उच्चैर् VidSrk_35.19a *(1166a) पश्चाद् अम्भोधरजलपरीपातम् आसाद्य तुम्बी VidSrk_39.3c *(1306c) पश्चाद् आकुलयोर् अपाङ्गवलनान् मिश्रीभवच्चक्षुषोर् VidSrk_21.33c *(667c) पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतं सखीम् VidSrk_18.19d *(553d) पश्चार्धसुस्थमनसः स्तनम् उत्पिबन्ति VidSrk_35.21d *(1168d) पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् VidSrk_35.2b *(1149b) पश्चाल् लीलावलयरणितं चामरग्राहिणीनाम् VidSrk_48.12b *(1605b) पश्य गोभट किं कुर्मः VidSrk_42.3a *(1463a) पश्यन्तो निजकण्ठकाण्डमलिनां कादम्बिनीम् उन्नत- VidSrk_10.22c *(236c) पश्यन्न् अक्षैर् विलक्षं वलितगलचलत्कम्बलं त्र्यबकं वः VidSrk_5.7d *(77d) पश्य प्रसीद चरमाचलचूलचुम्बि VidSrk_21.34c *(668c) पश्य भ्रातर् इयं हि गौरवजराधिक्कारकेलिस्थली VidSrk_42.2c *(1462c) पश्य व्योमनि लोहितायति शनैर् एषा दशा वर्तते VidSrk_4.5b *(34b) पश्यसि नखसम्भूतां रेखां वरतनु पयोधरोपान्ते VidSrk_20.7a *(618a) पश्यान्तःप्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्रसंघः VidSrk_44.1d *(1528d) पश्यैतद् विजयध्वजम् VidSrk_43.1b *(1518b) पश्यैते तरवो ऽपि सुन्दरि जरत्पत्रव्ययानन्तरोद्- VidSrk_8.2c *(153c) पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः VidSrk_29.12b *(908b) पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति VidSrk_35.2d *(1149d) पश्योदञ्चद् अवाञ्चद् अञ्चितवपुः पश्चार्धपूर्वार्धभाक् VidSrk_49.18a *(1655a) पाकक्रमः कपिशिमानम् उपादधाति VidSrk_35.37d *(1184d) पाकक्षामतिलाः समुत्सुकयितुं शक्ताः कपोतान् भुवः VidSrk_13.10a *(315a) पाकप्रश्लथपत्रकोषदलनव्यक्ताङ्कुरग्रन्थयो VidSrk_13.11c *(316c) पाकस्वीकारनम्रे शिरसि निविशते शूकशालेः शुकाली VidSrk_11.17b *(282b) पाकोत्पीडितदाडिमीफलदशां कैश्चिद् दिनैर् यास्यति VidSrk_41.57d *(1437d) पाटितध्वान्तमातङ्ग- VidSrk_29.52c *(948c) पाठीनैः पृथुपङ्कपीठलुठनाद् अस्मिन् मुहुर् मूर्छितम् VidSrk_33.41b *(1059b) पाणिप्रेङ्खणतो विशीर्णशिरसः स्वेदावरुग्णश्रियस् VidSrk_49.53a *(1690a) पाणिर् लेखाविधिषु नितरां वर्तते किं करोमि VidSrk_23.2d *(753d) पाणिस्थाय विषाय वीर्यमहते कण्ठे मणिं बिभ्रती VidSrk_5.32b *(102b) पाणौ पद्मधिया मधूकमुकुलभ्रान्त्या तथा गण्डयोर् VidSrk_16.68a *(451a) पाणौ शोणतले तनूदरि दरक्षामं कपोलस्थलं VidSrk_21.17a *(651a) पाण्डिच्छायः स्तनपरिसरो यूथिकाकण्ठसूत्रैर् VidSrk_10.46c *(260c) पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथागोचरम् VidSrk_22.30d *(729d) पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका VidSrk_29.56d *(952d) पातः पूष्णो भवति महते नैव खेदाय यस्मात् VidSrk_33.57a *(1075a) पातालकुक्षिकुहरे विनिवेशितं च VidSrk_33.23d *(1041d) पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं VidSrk_5.3c *(73c) पातालमूलतिमिराणि तिरस्करोति VidSrk_32.15b *(1009b) पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः VidSrk_5.4b *(74b) पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिग्मण्डलो VidSrk_6.32a *(135a) पातुं कर्णरसायनं रचयितुं वाचः सतां संमतां VidSrk_50.3a *(1700a) पात्रापात्रविचारणास्व् अनिपुणः प्रायो भवेद् ईश्वरः VidSrk_40.35d *(1367d) पात्रावाप्तिसमुत्सुकेन बलिना सानन्दम् आलोकितं VidSrk_6.21c *(124c) पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः VidSrk_36.5b *(1197b) पाथोदेर् अवशिष्टम् अम्बु कथम् अप्य् उद्गीर्णम् अन्तो ऽर्णवम् VidSrk_36.19b *(1211b) पाथोनिधिः कुसुमचापभृतो विकारः VidSrk_18.4b *(538b) पाथोबिन्दुभिर् अक्षिसन्धिषु शनैः संसिच्यमानः सुखं VidSrk_9.12c *(202c) पादपा इव सज्जनाः VidSrk_37.17d *(1229d) पादाम्भोजसमीपसंनिपतितस्वर्णाथदेहस्फुरन्- VidSrk_1.14a *(15a) पादाहतो ऽथ धृतदण्डविघट्टितो वा VidSrk_38.15a *(1268a) पानाध्मानवशाद् अरोचकरुजश् चक्रे चिरस्यास्पदम् VidSrk_6.10d *(113d) पानोत्सवं किम् अकरिष्यत चन्द्रिकासु VidSrk_16.28d *(411d) पान्तु त्वाम् अकठोरकेतकशिखासंदिग्धमुग्धेन्दवो VidSrk_4.15c *(44c) पान्तु त्वां नागनालग्रथितशिवशिरःश्रेणयो भैरवस्य VidSrk_4.10d *(39d) पान्थस् तप्त्वा प्रसुप्तस् तदनु तततृणे धामनि ग्रामदेव्याः VidSrk_39.2b *(1305b) पान्थस्त्रीमनसां स्मरानलकणासन्तानशङ्कास्पृशः VidSrk_10.20b *(234b) पान्थस्यारात् क्षणम् इव गतेर् मन्दिमानं दिशन्ति VidSrk_13.4a *(309a) पान्थ स्वैरगतिं विहाय झटिति प्रस्थानम् आरभ्यताम् VidSrk_24.4a *(810a) पान्थः किं च मरीचिवीचिषु पयःपूरभ्रमः क्लामति VidSrk_31.11d *(991d) पान्थः स्वशासनविलङ्घनजातकोप- VidSrk_10.28c *(242c) पान्थायेत्थं युवत्या कथितम् अभिमतं व्याहृतिव्याजपूर्वम् VidSrk_24.6d *(812d) पान्थाः पोतवद् आपिबन्ति कलुषं धान्याः प्रतप्तं पयः VidSrk_31.12b *(992b) पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः VidSrk_12.13d *(305d) पान्थे पद्मसरो ऽन्तशाद्वलभुवि न्यस्याञ्चलं शायिनि VidSrk_24.16a *(822a) पान्थैः शुष्कविवादबद्धकलहैः पुण्याग्निर् आसेव्यते VidSrk_13.10d *(315d) पापाद् बिभति न द्विषः VidSrk_37.27b *(1239b) पापो यावद् अहं ब्रवीमि धनिने देहीति दीनं वचः VidSrk_42.17d *(1477d) पायाच् चिरं सुगतवंशधरः कुमारः VidSrk_3.3d *(27d) पायात् पार्वणसांध्यताण्डवविधौ यस्योल्लसत्काननो VidSrk_4.23a *(52a) पायाद् अपास्ततिमिरो मिहिरोपमेयः VidSrk_1.5b *(6b) पायाद् बालेन्दुमौलेर् अनवरतभुजावृत्तिवातोर्मिवेग- VidSrk_4.29a *(58a) पायाद् वस् तरुणारुणांशुकपिशा शम्भो जटासंहतिः VidSrk_4.26d *(55d) पायाद् वः करमूर्धसुस्थितमहाशैलः सलीलो हरिः VidSrk_6.37d *(140d) पायाद् वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर् वपुः VidSrk_6.21d *(124d) पायाद् वः पितुर् अङ्गभाक् शिशुजनक्रीडोन्मुखः षण्मुखः VidSrk_5.22d *(92d) पायाद् वः समयः स मारजयिनो वन्ध्यायितास्त्रोत्करः VidSrk_1.10a *(11a) पायाद् वः सुरजाह्वनीजलरयभ्राम्यज्जटामण्डली- VidSrk_4.39a *(68a) पायाद् वः स्फुटबाष्पकम्पपुलकं रत्या जिनो वन्दितः VidSrk_1.13d *(14d) पायाद् वो घनताण्डवव्यतिकरप्राग्भारखेदस्खलद्- VidSrk_4.13c *(42c) पायासुर् वो ऽतिवीर्यास् त्रिभुवनजयिनः पञ्चबाणस्य बाणाः VidSrk_14.2d *(324d) पारं गत्वा श्रुतौघस्य VidSrk_48.3c *(1596c) पारं लङ्घितवान् पुरा तद् अधुना नाश्चर्यम् आपादयेत् VidSrk_32.18b *(1012b) पारावारगतैश् च कोकमिथुनैर् आनन्दतो गद्गदं VidSrk_30.9c *(965c) पार्थस्यापि पराभवं यदि रिपुर् नादात् क्व तादृक् तपो VidSrk_40.36c *(1368c) पार्वत्या सभयं भुजङ्गवलयीत्य् आलोकितः पातु वः VidSrk_4.36d *(65d) पार्श्वस्था इव भान्ति हन्त ककुभो निःसन्धिरुद्धान्तराः VidSrk_28.4b *(888b) पार्श्वाभ्यां शिरसा निमीलितदृशः कामं निमज्य क्रमाद् VidSrk_10.24a *(238a) पार्श्वाभ्यां सप्रहाराभ्याम् VidSrk_25.8a *(844a) पार्श्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान् मुहुः VidSrk_35.10b *(1157b) पार्श्वौ कम्पजडौ पिधाय कफणिद्वन्द्वेन रोमाञ्चिता VidSrk_12.9c *(301c) पाशेनायतशालिना सुनिबिडं संयम्य लोकत्रयम् VidSrk_14.6b *(328b) पाशैर् मही हुतवहज्वलिता वनान्ताः VidSrk_33.22b *(1040b) पाषाणप्रकरः कृतो ऽयम् अखिलः क्षीणो गिरीणां गणः VidSrk_46.9b *(1571b) पांशुप्रांशुभराभिर् आभिर् अभितो वातोर्मिभिर् वर्त्मनः VidSrk_31.13b *(993b) पांशुर् वारणकर्णतालपवनैर् दिक्प्रान्तनीहारताम् VidSrk_41.48b *(1428b) पिकत्रोटीत्रुट्यद्विकचसहकाराङ्कुरलिहः VidSrk_34.19b *(1143b) पिण्डीभवन्निबिडमूर्तिपरम्पराभिः VidSrk_32.20d *(1014d) पिधातुं यद् दृश्यं घटयति घनालिङ्गनम् अपि VidSrk_19.7b *(565b) पिनष्टीव तरङ्गाग्रैर् VidSrk_29.39a *(935a) पिपासाकुलितं मनः VidSrk_17.28d *(492d) पिबति निदाघज्वरिता घनधारां करपुटेनैव VidSrk_10.44b *(258b) पिबति व्योमकटाहे संसक्तचलत्तडिल्लतारसनः VidSrk_10.43a *(257a) पिबत्य् एको ऽन्यस्माद् घनरुधिरम् आछिद्य चषकं VidSrk_44.11a *(1538a) पिबन्ति स्वच्छन्दं स्तनम् अधरम् अम्भः सुकृतिनः VidSrk_48.28d *(1621d) पिशाचा वल्गन्तु स्थगयतु तमिस्रं च ककुभः VidSrk_33.50d *(1068d) पिशाचीनां चेतः स्पृशति गृहकृत्यप्रवणता VidSrk_27.9b *(866b) पिष्टानां प्रसभं घनाघनघटासंघट्टतो विद्युतां VidSrk_10.20c *(234c) पिहितपुलकोद्भेदं सुभ्रूश् चकर्ष न कञ्चुकम् VidSrk_19.49b *(607b) पीततुङ्गकठिनस्तनान्तरे VidSrk_20.4a *(615a) पीतं येन सरोजिनीदलपुटे होमावशिष्टं पयः VidSrk_49.52b *(1689b) पीतः कर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः VidSrk_15.17b *(350b) पीतः सो ऽपि न पूरितं च जठरं तस्मै नमो ऽगस्तये VidSrk_36.9d *(1201d) पीतः स्त्रीणां विलोचनैः VidSrk_41.5b *(1385b) पीताद् अप्य् अधिकं तपोवनमृगः पर्याप्तम् आचामति VidSrk_35.41b *(1188b) पीताम्बराय तनयां प्रददौ पयोधिस् VidSrk_40.8a *(1340a) पीताम्भःस्तिमिताः सृजन्ति सलिलान्य् आबद्धधारं घनास् VidSrk_10.9a *(223a) पीत्वा भृशं कमलकुड्मलशुक्तिकोषा VidSrk_30.6a *(962a) पीनोरुद्वयलीनचीनवसना स्तोकावनम्रा जलात् VidSrk_35.13c *(1160c) पीयन्ते हलमुक्तमग्नमहिषप्रक्षोभपर्याविलाः VidSrk_9.16d *(206d) पीयूषद्रवपानदोहदरसव्यग्रोरगग्रामणी- VidSrk_4.3a *(32a) पुच्छाग्रे गृहिणी स्वरेषु शिशवो लग्ना वधूः कम्बले VidSrk_39.14b *(1317b) पुच्छोदस्तविसारिणो जलनिधेः स्वर्गङ्गया संगम- VidSrk_6.17a *(120a) पुञ्जीकृत्याखिलाङ्घ्रीन् क्रमवशविनमज्जानुर् उन्मुक्तकायः VidSrk_35.20b *(1167b) पुण्ड्रेक्षुकाण्डसुहृदो मधुराम्बुभावाः VidSrk_37.7a *(1219a) पुण्याग्नौ पूर्णवाञ्छः प्रथमम् अगणितप्लोषदोषः प्रदोषे VidSrk_39.2a *(1305a) पुत्रस् त्वं त्रिपुरद्रुहः पुनर् अहं शिष्यः किम् एतावता VidSrk_45.20a *(1561a) पुनर् इह विरहिश्वासैर् मलयमरुन् मांसलीभवति VidSrk_34.16b *(1140b) पुनर् उक्तावधि वासरम् एतस्याः कितव पश्य गणयन्त्याः VidSrk_18.24a *(558a) पुनर् उपचितप्रायप्रेम्णोः पुनस् त्रपमाणयोः VidSrk_19.42b *(600b) पुनर्जन्मन्य् अस्मिन्न् अनुभवपथं यो न गतवान् VidSrk_17.21b *(485b) पुनर् लज्जालोलं मयि विनिहितं लोचनयुगम् VidSrk_19.27d *(585d) पुनस् तत्सङ्गशङ्कीव VidSrk_34.3c *(1127c) पुनः स्थितो यो भवभूतिरेखया VidSrk_50.22c *(1719c) पुनातु भवतो हरेर् अमरवैर्नाथोरसि VidSrk_6.13c *(116c) पुनीताद् वः स्मेरक्षितिधरसुतापाङ्गविषयः VidSrk_4.40d *(69d) पुनीयाद् दीर्घं वो दीर्घं वो हरशिरसि गङ्गाकलकलः VidSrk_4.24d *(53d) पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां VidSrk_29.13c *(909c) पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते VidSrk_19.22d *(580d) पुरस्ताद् आकीर्णाः कलविरुतिभिः सारसकुलैः VidSrk_11.13b *(278b) पुरस्ताद् आनम्रत्रिदशपतिगारुत्मतमणेर् VidSrk_4.40a *(69a) पुरः पाण्डुप्रायं तदनु कपिलिम्ना कृतपदं VidSrk_13.17a *(322a) पुराणम् इत्य् एव न साधु सर्वं VidSrk_37.34a *(1246a) पुरा याताः केचित् तदनु चलिताः केचिद् अपरे VidSrk_49.39a *(1676a) पुरारिः संवृण्वन् विगलदुपसंव्यानम् अजिने VidSrk_4.40c *(69c) पुरारे न प्रायः क्वचिद् अपि भवन्तं प्रणतवान् VidSrk_4.7b *(36b) पुरुषरत्नम् अलंकरणं भुवः VidSrk_42.13b *(1473b) पुरो नः सम्प्राप्तास् तटभुवि सलिप्सं तु वसताम् VidSrk_33.31c *(1049c) पुरो नानाभङ्गान् अनुभवति पश्यैष जलदः VidSrk_40.47b *(1379b) पुरो वा पश्चाद् वा तद् इदम् अविपर्यासितरसं VidSrk_37.2c *(1214c) पुलकम् इव यत्प्राप्तोच्छ्वासव्युदस्तमिथोन्तरम् VidSrk_15.45b *(378b) पुलकाङ्कुरशालिनी VidSrk_39.15b *(1318b) पुष्करिणि किम् इदम् उचितं तां चेदानीम् अधो नयसि VidSrk_33.94b *(1112b) पुष्पभ्रान्तिभिर् आपतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः VidSrk_8.6d *(157d) पुष्पवतीव सलज्जा हसितहरनिरीक्षिता जयति VidSrk_5.17b *(87b) पुष्पव्याजाद् विसृजति शिखाश्रेणिम् उद्गाढशोणीम् VidSrk_8.25d *(176d) पुष्पाढ्याः शतपुष्पिकाः फलभृतः सिध्यन्ति सिद्धार्थकाः VidSrk_13.16c *(321c) पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्डत्विषः VidSrk_8.17b *(168b) पुष्पोन्मेषवती च किंशुकलता नीतावनीं वायुना VidSrk_42.54b *(1514b) पुंसः का नाम कामिता VidSrk_43.7b *(1524b) पुंसः कुलं न हि निमित्तम् उदात्ततायाः VidSrk_40.14b *(1346b) पुंसः स्वरूपविनिरूपणम् एव कार्यं VidSrk_40.10a *(1342a) पुंस्कोकिलाभिहितिमन्त्रपदैर् जुहोति VidSrk_18.16d *(550d) पूजा विलोकनविगूहनचुम्बनानि VidSrk_14.11b *(333b) पूरयित्वार्थिनाम् आशां VidSrk_48.3a *(1596a) पूरोत्पीडे तडागस्य VidSrk_49.47a *(1684a) पूर्णश्रोतसि शान्तचातकतृषि व्यामुग्धचन्द्रत्विषि VidSrk_10.36c *(250c) पूर्णं कपोलतलम् अश्रुजलैर् यद् अस्या VidSrk_22.8a *(707a) पूर्णे ऽग्रे कलशो विलासवनिताः स्मेराननाः कन्यका VidSrk_41.69a *(1449a) पूर्वप्रवाहमहिमानम् उदाहरन्ति VidSrk_11.25d *(290d) पूर्वं तु त्वयि मुक्तमञ्जरिभरोन्निद्रे य इन्दिन्दिरः VidSrk_33.85b *(1103b) पूर्वाकारम् उरस् तथापि कुचयोः शोभां नवाम् ईहते VidSrk_15.14b *(347b) पूर्वापरापरामर्शाद् VidSrk_39.29c *(1332c) पूर्वार्जिताशुभवशीकृतपौरुषस्य VidSrk_33.79c *(1097c) पूषा प्रातर् गगनपथिकः प्रस्थितः पूर्वशैलात् VidSrk_13.3a *(308a) पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव VidSrk_49.7a *(1644a) पृथुगगनकबन्धस्कन्धचक्रं किम् एतत् VidSrk_27.17a *(874a) पृथुर् असि गुणैः कीर्त्या रामो नलो भरतो भवान् VidSrk_41.37a *(1417a) पृथ्वि स्थिरा भव भुजंगम धारयैनां VidSrk_45.10a *(1551a) पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान् VidSrk_6.2a *(105a) पृष्ठान्तः पार्श्वकण्डूव्यपनयनरसाद् द्विस् त्रिर् उद्वर्तिताङ्गः VidSrk_35.20c *(1167c) पृष्ठाष्ठीलप्रतिष्ठाम् अवनिम् अवनमत् कर्परः कूर्मराजः VidSrk_46.2d *(1564d) पृष्ठे श्रियं विततकुन्तलवत् तनोति VidSrk_27.16d *(873d) पृष्ठेषु शङ्खशकलच्छविषु च्छदानां VidSrk_11.15a *(280a) पोतान् एतान् अपि गृहवति ग्रीष्ममासावसानं VidSrk_39.3a *(1306a) पोतो दुस्तरवारिराशितरणे दीपो ऽन्धकारागमे VidSrk_38.4b *(1257b) पोतोपाया इह हि बहवो लङ्घनाय क्षमन्ते VidSrk_42.50b *(1510b) पौरस्त्यं च पुराणसीधुमधुरच्छायं नभो वर्तते VidSrk_30.7d *(963d) पौलस्त्यस्य पुरः प्रणामरचितप्रत्यग्रसेवाञ्जलिः VidSrk_45.6d *(1547d) पौलस्त्यः कथम् अन्यदारहरणे दोषं न विज्ञातवान् VidSrk_40.5a *(1337a) 'प्य् अधिकम् अधिकं यत् सौरभ्यं तनोति मनोहरम् VidSrk_33.64d *(1082d) प्रकटनखपदाङ्कः किं च रोमाञ्चमुद्रः VidSrk_19.32b *(590b) प्रकटयति क्षणभङ्गं पश्यति सर्वं जगद् गतं शून्यम् VidSrk_18.10a *(544a) प्रकटितं विधिना बहु नैपुणम् VidSrk_17.40d *(504d) प्रकामफलदायिनी VidSrk_16.79b *(462b) प्रकामं प्रोन्मज्जद् वपुर् अपि च तस्या विजयते VidSrk_15.8d *(341d) प्रकृतिचपले का नः पीडा गते हतजीविते VidSrk_21.23d *(657d) प्रकृतिपुरुषं दृष्ट्वैवाग्रे न कुप्यति गाम् अपि VidSrk_40.20b *(1352b) प्रकृतिर् इह खलानां दोषचित्तं गुणज्ञे VidSrk_38.50a *(1303a) प्रकृतिसिद्धम् इदं हि महात्मनाम् VidSrk_37.13d *(1225d) प्रकृत्या कल्याणी मतिर् अनवगीतः परिचयः VidSrk_37.2b *(1214b) प्रकृत्या गम्भीरः कविर् इह सशब्दो विजयते VidSrk_50.35d *(1732d) प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदम् इदम् VidSrk_33.53d *(1071d) प्रक्षीणैर् निजवंशभूर् इति मितैर् अत्यज्यमानाः कुलैः VidSrk_35.28b *(1175b) प्रगल्भानाम् अन्ते निवसति शृणोति स्मरकथां VidSrk_15.36a *(369a) प्रगल्भो गण्डाली न विधुरयमक्षुण्णकिरणः VidSrk_29.58b *(954b) प्रचलवलयमालास्फालकोलाहलेन VidSrk_20.5d *(616d) प्रच्छन्ने च वधूर् विभागकुशला मध्ये स्थिता गेहिनी VidSrk_39.5b *(1308b) प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः VidSrk_9.15b *(205b) प्रणत्या बहुलाभो ऽपि VidSrk_40.45a *(1377a) प्रणयमधुरः सद्भावो वां चिराय विवर्धताम् VidSrk_18.17d *(551d) प्रणयविशदां वक्त्रे दृष्टिं ददाति विशङ्किता VidSrk_24.18a *(824a) प्रणामान्तो मानस् त्यजसि न तथापि क्रुधम् अहो VidSrk_21.20c *(654c) प्रणालीदीर्घस्य प्रतिकलम् अपाङ्गस्य सुहृदः VidSrk_17.56a *(520a) प्रणालीभिः पञ्चाभवद् इति किम् अन्यद् भुजकरात् VidSrk_2.4d *(20d) प्रतापाय जगन्नाथ VidSrk_32.10c *(1004c) प्रताप्योर्वीं सर्वां वनगहनम् उच्छाद्य सकलम् VidSrk_10.37b *(251b) प्रतिगेहम् उपस्थिताः VidSrk_39.28b *(1331b) प्रतिदिशम् अपरस्त्रीसंगशंसी विसर्पन् VidSrk_20.16c *(627c) प्रतिनयननिपाताः सुभ्रुवो विभ्रमन्ति VidSrk_17.57d *(521d) प्रतिनवसंध्यया सपदि संवलितं शुशुभे VidSrk_27.5d *(862d) प्रतिफलतीव जठरशरकाण्डविपाण्डुषु गण्डभित्तिषु VidSrk_29.46b *(942b) प्रतिभाति यत्र हरिणः स हरिणलक्ष्मा गतो ऽस्तमयम् VidSrk_30.13b *(969b) प्रतिमादशकान्वितः VidSrk_4.14b *(43b) प्रतीकारस् त्व् एषाम् अनिशम् अनुसंधातुम् उचितः VidSrk_40.39b *(1371b) प्रतीतिं कुर्वाणो जयति शिखिभर्तुर् गजमुखः VidSrk_5.15d *(85d) प्रत्यक्षरं मदनमन्थरम् अर्थयन्त्याः VidSrk_19.2c *(560c) प्रत्यक्षे ऽपि कलिङ्गमण्डलपतेर् अन्तःपुराणाम् अहो VidSrk_41.43c *(1423c) प्रत्यग्रस्फुटमल्लिकासुरभयः सायंतना वायवः VidSrk_34.11d *(1135d) प्रत्यग्राणि प्रियकररुहक्रीडितान्य् एव मुग्धे VidSrk_16.24c *(407c) प्रत्यग्रामृतफेनपङ्कपङ्कपटलीलेपोपदिग्धाम् इव VidSrk_29.41b *(937b) प्रत्यग्रोन्मेषजिह्मा क्षणम् अनभिमुखी रत्नदीपप्रभाणाम् VidSrk_6.30a *(133a) प्रत्यङ्गं च मुहुः कृतो मृगदृशा किं किं न चूताङ्कुरः VidSrk_8.4d *(155d) प्रत्यङ्गं स्मरकेलिमुद्रितमहो बाला वयोविभ्रमे VidSrk_15.21d *(354d) प्रत्यद्रि प्रतिकन्दरं प्रतिनदि प्रत्यूषरं भ्राम्यसि VidSrk_23.5d *(756d) प्रत्यादिश्य दृशौ समाहितधियः पश्यन्ति यत् पण्डिताः VidSrk_37.37d *(1249d) प्रत्यादिष्टहिमागमार्तिविशदप्रस्निग्धकण्ठोदरैः VidSrk_30.24b *(980b) प्रत्यानेतुम् इतो गतो गृहपतिः श्रुत्वैव मध्यंदिने VidSrk_24.22b *(828b) प्रत्यावृत्तो मधुर् इति वदन् दक्षिणो गन्धवाहः VidSrk_8.11b *(162b) प्रत्यासन्नकरग्रहेति च करी हस्तोदरे शायितः VidSrk_17.24b *(488b) प्रत्यासन्नतरोदयस्थतरणेर् बिम्बारुणिम्ना ततो VidSrk_30.16c *(972c) प्रत्यासन्नभयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति VidSrk_42.37b *(1497b) प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते VidSrk_40.5d *(1337d) प्रत्यासन्नविपन्नवारडवधूनेत्रप्रणालीगलद्- VidSrk_41.18c *(1398c) प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनन्यस्तया VidSrk_5.18a *(88a) प्रत्यासीदति यौवने मृगदृशः किं चान्यद् आविर्भवल् VidSrk_15.9c *(342c) प्रत्यासीदति वल्लभे जलरुहां क्षामायमाणद्युतौ VidSrk_13.6c *(311c) प्रत्युज्जीवति कर्णमूलपठितैस् त्वन्नाममन्त्राक्षरैः VidSrk_18.21d *(555d) प्रत्युज्जीवितमन्मथोत्सव इव क्रीडन्त्य् अमू भूरुहः VidSrk_8.17d *(168d) प्रत्युत्थानम् इतस् ततः प्रतिदिनं कुर्वद्भीर् उद्गीतिभिर् VidSrk_42.6c *(1466c) प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति VidSrk_39.9b *(1312b) प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुर- VidSrk_29.15c *(911c) प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः VidSrk_1.14d *(15d) प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च VidSrk_23.32b *(783b) प्रत्यूप्यमानमणिकीलकगाढबन्ध- VidSrk_46.4c *(1566c) प्रत्यूषे गुरुसंनिधौ गृहशुके तत् तद् रहोजल्पितं VidSrk_20.20a *(631a) प्रत्यूषेषु प्रतनुसलिलोद्गीर्णबाष्पप्रवाहाः VidSrk_13.4b *(309b) प्रत्येकानन्तजातिप्रतिवपुर् अमितावृत्तिजम्भार्जितैनो- VidSrk_1.9a *(10a) प्रथमम् अरुणच्छायस् तावत् ततः कनकप्रभस् VidSrk_29.30a *(926a) प्रथमम् अलसैः पर्यस्ताग्रं स्थितं पृथुकेसरैर् VidSrk_27.24a *(881a) प्रथिम्नः प्रागल्भ्यं स्तनजघनम् उन्मुद्रयति च VidSrk_15.42b *(375b) प्रदीपः कज्जलच्छलात् VidSrk_26.2d *(855d) प्रदीपो ऽयं निद्रावशम् उपगतो घूर्णत इव VidSrk_21.20b *(654b) प्रदोषे दम्पत्योर् निजरुचि विभिन्ने प्रणयिनोर् VidSrk_20.6a *(617a) प्रध्वस्तसर्वगुणम् अर्जितदोषसैन्यं VidSrk_42.42c *(1502c) प्रपञ्चो ऽयं किंचित् तव सखि हृदिस्थं कथयति VidSrk_22.51d *(750d) प्रफुल्लं निद्राणैः कथम् अपि यथाम्भोरुवहनैः VidSrk_29.27d *(923d) प्रबलतरवराहोत्खन्यमानश् चकास्ति VidSrk_29.36b *(932b) प्रबुद्धौ नाम्ना च स्तन इति समानऊदयिनौ VidSrk_16.46b *(429b) प्रभाचौरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया VidSrk_48.27b *(1620b) प्रभाते पृच्छन्तीर् अनुरहसिवृत्तं सहचरीर् VidSrk_20.23a *(634a) प्रभाते सन्नद्धस्तनितमहिमानं जलधरं VidSrk_34.15a *(1139a) प्रभापटलपाटलीकृतनभो.अन्तरालो रविः VidSrk_30.10d *(966d) प्रभामत्तश् चन्द्रो जगद् इदम् अहो विक्लवयति VidSrk_29.9d *(905d) प्रभुर् असि वयं मालाकारव्रतव्यवसायिनो VidSrk_41.38a *(1418a) प्रभ्रंशिस्थूलमुक्ताफलनिकरपरिस्पर्धिताराश्रुबिन्दुः VidSrk_30.14c *(970c) प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव VidSrk_22.11b *(710b) प्रमोदप्रस्यन्दैः सहृदयमनांसि स्नपयति VidSrk_50.18b *(1715b) प्रयच्छन्न् उन्मादान् अहह सहकारद्रुमयुवा VidSrk_8.36d *(187d) प्रयच्छाहारं मे यदि तव रहोवृत्तम् अखिलं VidSrk_20.11a *(622a) प्रययुर् अरसद्भूषैर् अङ्गैः प्रियान् अभिसारिकाः VidSrk_24.30d *(836d) प्रयाणं बाल्यस्य प्रतिपदम् अभूद् विग्रहभरः VidSrk_15.29c *(362c) प्रयाता कुसुमोज्ज्वला VidSrk_50.14b *(1711b) प्रयातो ऽवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम् VidSrk_16.42b *(425b) प्रयात्य् अस्तं हन्त प्रकृतिविषमा दैवगतयः VidSrk_40.38d *(1370d) प्रयात्य् उदीचीं दयिताम् इवानिलः VidSrk_34.7d *(1131d) प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने VidSrk_50.27a *(1724a) प्रलम्बिमणिमालिनी कलमकण्डनी राजते VidSrk_35.35d *(1182d) प्रलापैर् अवधार्यते VidSrk_49.47d *(1684d) प्रवाहो निर्गत्य क्रमतनिमरम्यः करुणया VidSrk_2.4b *(20b) प्रविश्यान्तर्लीनं किम् अपि सुविवेच्योद्धरति यश् VidSrk_49.60c *(1697c) प्रविश्यैवासतां हृदि VidSrk_37.8b *(1220b) प्रवृद्धतापो दिवसो ऽतिमात्रम् अत्यर्थम् एव क्षणदा च तन्वी VidSrk_9.3a *(193a) प्रशान्ताः कल्लोलाः स्तिमितमसृणं वारि विमलं VidSrk_33.93a *(1111a) प्रशिथिलविपुलत्वं ज्वालकोच्छ्वासिपालम् VidSrk_35.45b *(1192b) प्रशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः VidSrk_40.12b *(1344b) प्रश्च्योतद्घनमकरन्दगन्धगर्भः VidSrk_23.3b *(754b) प्रष्टव्यः शिवम् आलि केवलम् असौ कच्चिद् भवद्गोचरे VidSrk_22.26c *(725c) प्रसत्तौ गाम्भीर्ये रसवति च वाक्यार्थघटने VidSrk_50.27b *(1724b) प्रसत्तौ प्राप्तायां तदनु च निशायाम् इव शनैः VidSrk_21.40b *(674b) प्रसरति पुनर् ध्वान्तध्वंसक्षमः क्षणदामुखे VidSrk_29.30c *(926c) प्रसर्पत तमांसि रे समय एष युष्मादृशाम् VidSrk_30.10b *(966b) प्रसवसुरभिशीतस्वच्छतोया भवन्ति VidSrk_47.16b *(1592b) प्रसादयन्ती सकलङ्कम् इन्दुं VidSrk_11.1c *(266c) प्रसीद प्रेमापि प्रशमयति निःशेषम् अधृतीर् VidSrk_21.36c *(670c) प्रसीर प्रारम्भाद् विरम विनयेथाः क्रुधम् इमां VidSrk_33.53a *(1071a) प्रसूनैर् उन्नालैः पुलकिततरोद्यानतरवः VidSrk_11.6b *(271b) प्रसेकप्रोन्मीलत्परिमलसमालब्धपवनः VidSrk_8.36b *(187b) प्रस्तोतुं परिहासकारिणि पदैर् अर्धोदितैर् उद्यते VidSrk_20.20b *(631b) प्रस्थानपूर्णकलशाय नमः सवित्रे VidSrk_7.3d *(150d) प्रस्निग्धान् इह विष्किराण्डकललान् आज्याशया लुम्पति VidSrk_9.17d *(207d) प्रस्निग्धा परितो धृतेव कलिकादीपावलिश् चम्पकैः VidSrk_8.12d *(163d) प्रहरति विधिर् मर्मच्छेदी न कृन्तति जीवितम् VidSrk_23.4d *(755d) प्रहरविरतौ मध्ये वाह्नस् ततो ऽपि परेण वा VidSrk_17.68a *(532a) प्रहर्ता क्वानङ्गः स च कुसुमधन्वाल्पविशिखश् VidSrk_23.34a *(785a) प्रहितम् असकृद् दीपे चक्षुर् घनस्थिरतेजसि VidSrk_19.37b *(595b) प्रहृष्टप्रेमाणां स हि सहज एषाम् उदयते VidSrk_40.13b *(1345b) प्राक्प्रत्यग्धरणीध्रकन्दरदरीपारीन्द्रनिद्राद्रुहः VidSrk_46.5b *(1567b) प्रागल्भ्याद् यद् अनुष्ठितं मृगदृशा शक्यं न तद् योषिताम् VidSrk_19.41b *(599b) प्राग् आसीन् नरनाथ सम्प्रति पुनस् तेषां तवानुग्रहात् VidSrk_41.14b *(1394b) प्राग् एव जैत्रम् अस्त्रं सहकारलता स्मरस्य चापभृतः VidSrk_8.18a *(169a) प्राग्भागप्रह्वकङ्कावलिधवलरुचः पर्यटत्खञ्जरीटाः VidSrk_11.10b *(275b) प्राग्भारप्रसरत्परागसिकतादुर्गास् तटीभूमयः VidSrk_8.7b *(158b) प्राग्भारेषु शिखण्डिताण्डवविधौ मेघैर् वितानाय्यते VidSrk_10.1d *(215d) प्राग् विप्लुष्टतमोगुरोर् अभिनवास् तस्यास् तमिस्रत्विषः VidSrk_27.25d *(882d) प्राचीनकर्मपरतन्त्रनिजप्रवृत्तेर् VidSrk_33.70c *(1088c) प्राचीनाचलचूलचन्द्रमणिभिर् निर्व्यूढपाद्यं निजैर् VidSrk_29.22a *(918a) प्राचीनाद् अचलाद् इतस् त्रिजगताम् आलोकबीजाद् बहिर् VidSrk_29.21c *(917c) प्राची बालबिडाललोचनरुचां याता च पात्रं ककुप् VidSrk_30.8d *(964d) प्राचीम् अङ्कुरयन्ति किंचन रुचो राजीवजीवातवः VidSrk_30.3b *(959b) प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिकाः सम्प्रति VidSrk_30.4a *(960a) प्राणः . . फणपतिर् वसुधां दधाति VidSrk_46.4d *(1566d) प्राणाधिको वसति यत्र जनः प्रियो मे VidSrk_24.10b *(816b) प्राणानां च धनस्य चायम् अधियाम् अन्योन्यहेतुः पणः VidSrk_42.37d *(1497d) प्राणान् उज्झति कस्य तन् महद् अहो संजायते किल्बिषम् VidSrk_49.41b *(1678b) प्राणान् पान्थ कथं दधासि निवसन्न् एतादृशि प्रावृषि VidSrk_10.36d *(250d) प्राणान् प्रियान् अपि परस्परबद्धवैराः VidSrk_40.3b *(1335b) प्राणास् तन्वि ममासि नोचितम् इदं तद् व्यर्थम् उत्ताम्यसि VidSrk_21.27d *(661d) प्राणेश्वरश् चरणयोः पतितस् तवायं VidSrk_21.18c *(652c) प्राणैर् अप्य् उपकुर्वते व्यसनिनस् ते साधवो दूरतः VidSrk_42.39b *(1499b) प्राणोत्तुङ्गभुजङ्गतल्पम् अधुना भद्रेण निद्रायते VidSrk_41.31d *(1411d) प्रातर् निद्राविनोदक्रमजनितमुखोन्मीलितं चक्षुर् एकं VidSrk_41.29c *(1409c) प्रातर् नो न च सायम् अद्य जरती गेहोदरं मुञ्चति VidSrk_12.9d *(301d) प्रातर् बाष्पाम्बुबिन्दुव्यतिकरविगलत्क्लिन्नसृक्कः कथंचित् VidSrk_39.1a *(1304a) प्रातर्भाविनि दर्शने मुकुलितं दृष्टे तु देव त्वयि VidSrk_41.55c *(1435c) प्रातर् वारविलासिनीजनरणन्मञ्जीरमञ्जुस्वनैर् VidSrk_35.7a *(1154a) प्रातस् तद् गुरुसन्निधौ निगदतस् तस्यैव तारं वधूः VidSrk_20.10b *(621b) प्रातस् तप्तकुठारम् एष वहते देव त्वदग्रे ऽम्बुधिः VidSrk_41.17d *(1397d) प्रातः कालाञ्जनपरिचितं वीक्ष्य जामातुर् ओष्ठं VidSrk_5.10a *(80a) प्रातः कुन्दसमृद्धिदर्शनरसप्रीतिप्रकर्षोल्लसन्- VidSrk_12.4c *(296c) प्रातः कोपविलोहितेन रविणा ध्वस्तं तमः सर्वतो VidSrk_30.11a *(967a) प्रातः पृष्ठावगाढप्रथमरविरुचिर् ग्रामसीमोपशल्ये VidSrk_12.5c *(297c) प्रातः प्रोषितरोचिर् अम्बरतलाद् अस्ताचलं चन्द्रमाः VidSrk_30.3d *(959d) प्रादुर्बभूव सुभग त्वयि दूरसंस्थे VidSrk_18.4c *(538c) प्रादुर्भावं तिरयति रवेर् अध्वगानाम् इदानीं VidSrk_13.2c *(307c) प्रादुर्भूतभ्रमरसरणीयौवनोद्भेदचिह्नम् VidSrk_8.27b *(178b) प्रान्तभ्राम्यदसञ्जितभ्रु यद् इदं किं तन् न जानीमहे VidSrk_17.22b *(486b) प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते VidSrk_49.27b *(1664b) प्रान्तारक्तविलोचनाञ्चलदरीव्यग्राल्पमक्षीभय- VidSrk_9.12a *(202a) प्राप्तश्रवणयोर् अक्ष्णोर् VidSrk_16.54c *(437c) प्राप्तस् तीरतपोवनानि भवतो वृद्धो गुणानां गणः VidSrk_41.53d *(1433d) प्राप्तं मया विधिवशाद् इदम् उत्तरीयम् VidSrk_23.13d *(764d) प्राप्तं यतः स्तनतटं तव कञ्चुकेन VidSrk_16.29d *(412d) प्राप्तानेकसुखप्रमोदवपुषां रम्यस् तुषारागमः VidSrk_13.7b *(312b) प्राप्तारम्भे कुसुमसमये कालदेवेन दत्ता VidSrk_8.9d *(160d) प्राप्तासौ स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी VidSrk_49.4b *(1641b) प्राप्तास् तस्य वियोगिनः स्मृतिपथं खेदं समातन्वते VidSrk_23.44c *(795c) प्राप्ताः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते VidSrk_6.31c *(134c) प्राप्तिप्रोद्यतकांस्यतालयुगलप्रायं समालोक्यते VidSrk_16.16d *(399d) प्राप्तिर् यस्य यदङ्गसङ्गविधिना किं यन् न निह्नूयते VidSrk_16.52b *(435b) प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्य् VidSrk_49.17c *(1654c) प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैर् अपि VidSrk_37.30b *(1242b) प्राप्तौ तालफलद्वयं तदनु तन् निःसन्धिभावस्थितम् VidSrk_16.5b *(388b) प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमान् अभूद् अच्युतः VidSrk_36.5d *(1197d) प्रायश्चित्तं न गृह्णीतः VidSrk_43.3a *(1520a) प्रायः कश्मीरजरुचिजुषो दाववह्नेः शिखाभिः VidSrk_9.6b *(196b) प्रायः कान्ते रतिश्रान्ते VidSrk_19.34c *(592c) प्रायः परिच्छदकृतादर एव लोकः VidSrk_40.8d *(1340d) प्रायः पल्लवितं वचःस्व् अपरताप्रत्यायमानादिषु VidSrk_21.45b *(679b) प्रायः पाण्डुकपोतकण्ठमुखरारामे न यान्त्य् उत्कताम् VidSrk_35.28d *(1175d) प्रायः पुण्यदिनानुभाववलनाद् आशंसितं सिध्यति VidSrk_22.27d *(726d) प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते VidSrk_34.12c *(1136c) प्रायः स द्विदलादिकक्रमवशाद् आरब्धशाखासनः VidSrk_33.86b *(1104b) प्रायः सन्ध्यातपाग्निं विशति दिनपतौ दह्यते वासरश्रीः VidSrk_27.10d *(867d) प्रायः स्तनतटीभूमिः VidSrk_16.79a *(462a) प्रायेण गुणपूर्णेषु VidSrk_42.53c *(1513c) प्राये ऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः VidSrk_50.2d *(1699d) प्रायो गच्छति यत्र भाग्यरहितस् तत्रापदां भाजनम् VidSrk_40.11d *(1343d) प्रायो दरिद्रशिशवः परमन्दिराणां VidSrk_39.17a *(1320a) प्रायो नैव शिशोः पिताद्य विरसाः कौपीर् अपः पास्यति VidSrk_24.1b *(807b) प्रायो बन्धुभिर् अध्वनीव पथिकैः सङ्गो वियोगावहः VidSrk_48.17b *(1610b) प्रायो भवत्य् अनुचितस्थितिदेशभाजः VidSrk_40.43a *(1375a) प्रायो रथ्यास्थलभुवि रजःप्रायदूर्वालतायां VidSrk_35.33a *(1180a) प्रायो वैरावसानानि VidSrk_38.34c *(1287c) प्रारब्धः सहसैव सम्भ्रमकरो मार्जारगर्जारवः VidSrk_20.20d *(631d) प्रारब्धे तिमिरे वसन्तसमयक्षोणीपतेर् भ्राम्यतः VidSrk_8.12c *(163c) प्रारब्धो मणिदीपयष्टिषु वृथा पातः पतङ्गैर् इतो VidSrk_27.11a *(868a) प्रारब्धो ऽस्याः परिकलयितुं पाणिनादाय मध्यः VidSrk_17.9b *(473b) प्रारम्भे ऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु VidSrk_28.9d *(893d) प्रालेयधामधवलाम्बरम् आदधाना VidSrk_11.12b *(277b) प्रालेयशीकरमुचस् तुहिनाद्रिवाताः VidSrk_23.52b *(803b) प्रालेयस्नपितेषु मुक्तसलिलोत्पादस्पृहाकेलयः VidSrk_13.5b *(310b) प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् VidSrk_47.17b *(1593b) प्रालेयाम्बु पिबन्ति वीरणदलद्रोणीप्रणालस्रुतम् VidSrk_35.4d *(1151d) प्रावृत्काल इवोदितः शिवशिरोमेघः शिवायास्तु वः VidSrk_4.34d *(63d) प्रासादाद् दृकतुल्यताम् VidSrk_29.55b *(951b) प्रासादैर् द्वारकायां तरलितचरमाम्भोधिनीराः समीराः VidSrk_34.18b *(1142b) प्रियप्राया वृत्तिर् विनयमधुरो वाचि नियमः VidSrk_37.2a *(1214a) प्रियप्रेमाकर्षच्युतरचनम् आमूलसरलं VidSrk_34.5c *(1129c) प्रियम् अपि वचो मिथ्या वक्तुं जडैर् न च शिक्षितं VidSrk_42.10c *(1470c) प्रियम् अभिसरस्य् एवं मुग्धे समाहतण्डिण्डिमा VidSrk_24.29c *(835c) प्रियवसतिं व्रजन्ति सुखम् एव निरस्तभियो ऽभिसारिकाः VidSrk_24.26d *(832d) प्रियविरहमहोष्मामर्मराम् अङ्गलेखाम् VidSrk_22.15a *(714a) प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परा- VidSrk_38.14a *(1267a) प्रियसहचरी नाधन्यानाम् उपैति विधेयताम् VidSrk_18.17b *(551b) प्रियं कृत्वा द्विषाम् अपि VidSrk_48.3b *(1596b) प्रियः प्रायो मुग्धो झगिति कृतचेतोभवविधिः VidSrk_19.18b *(576b) प्रियः प्रेमारब्धस्मरविधिरसज्ञः परम् असौ VidSrk_19.15b *(573b) प्रियाकण्ठाश्लेषे निवसति परं शैत्यम् अधुना VidSrk_9.11d *(201d) प्रियाङ्गोप्न्मृष्टाङ्ग्या विषम् इदम् इयद् भावकनृणाम् VidSrk_20.19d *(630d) प्रिया दुहितरो धातुर् VidSrk_42.16a *(1476a) प्रियानखेभ्यो ऽपि रतेषु बिभ्यति VidSrk_6.27d *(130d) प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा VidSrk_49.28d *(1665d) प्रियाप्रेमप्राणप्रतिभयवशाकूतविकलो VidSrk_35.22c *(1169c) प्रिया प्रौढक्रोधाप्य् अपहृतवती यन् न चरणौ VidSrk_21.8d *(642d) प्रिया मानेनाहो पुनर् अपि कृता मे नववधूः VidSrk_21.3d *(637d) प्रियाम् आलिङ्गतो मम VidSrk_19.26b *(584b) प्रियाया बालत्वाद् अभिनववियोगातुरतनोर् VidSrk_23.29c *(780c) प्रियाया मुखचन्द्रमाः VidSrk_16.13b *(396b) प्रियायां बलिम् उद्दिश्य VidSrk_15.38c *(371c) प्रियायां स्वैरायाम् अतिकठिनगर्भालसतया VidSrk_35.22a *(1169a) प्रिया वृत्तिर् न्याय्या चरितम् असुभङ्गे ऽप्य् अमलिनम् VidSrk_37.1b *(1213b) प्रियां हित्वा बालाम् अभिनवविसालव्यसनिनीम् VidSrk_42.18a *(1478a) प्रिये प्रयाते हृदयं प्रयातं VidSrk_22.21a *(720a) प्रिये मौनं मुञ्च श्रितुर् अमृतधाराः पिबतु मे VidSrk_21.36a *(670a) प्रियो मन्युर् जातस् तव निरनुरोधे न तु वयम् VidSrk_21.30d *(664d) प्रियो मुक्ताहारस् तव चरणमूले निपतितः VidSrk_21.24b *(658b) प्रीत्या कर्षति चुम्बति त्वरयति श्लिष्यत्य् असूयत्य् अपि VidSrk_17.46d *(510d) प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात् कृशानुः VidSrk_27.4b *(861b) प्रेङ्खक्रीडाकुलितकबरीबन्धनव्यग्रपाणिः VidSrk_19.31b *(589b) प्रेङ्खद्विद्युत्पताकावलिरुचिरधनुःखण्डखट्वाङ्गधारी VidSrk_10.35c *(249c) प्रेङ्खन्नखांशुचयसंवलितो ऽम्बिकायाः VidSrk_5.30b *(100b) प्रेङ्खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः VidSrk_10.4b *(218b) प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः VidSrk_14.6d *(328d) प्रेमार्द्राः सुदृशो विकुञ्चनततिप्रेङ्खत्कटाक्षा दृशः VidSrk_23.44d *(795d) प्रेमासङ्गि च भङ्गि च प्रतिवचो ऽप्य् उक्तं च गुप्तं तथा VidSrk_15.11a *(344a) प्रेमोल्लासाज् जयति मधुरं सस्मिताभिर् वधूभिर् VidSrk_5.10c *(80c) प्रेम्णा पुरा परिगृहीतम् इदं कुटुम्बं VidSrk_48.38a *(1631a) प्रेम्णा मन्मुखचन्द्रम् ईक्षित एव स्मेरेव वक्तीति च VidSrk_17.29d *(493d) प्रेयस्यां परम् अर्पितान्तरबहिर्वृत्तिप्रपञ्चक्रमः VidSrk_15.21b *(354b) प्रेयान् सो ऽयम् अपाकृतः सशपथं पादानतः कान्तया VidSrk_21.62a *(696a) प्रोत्क्षिप्तभ्रमितैः प्रपापटलकैः क्रीडन्ति झञ्झानिलाः VidSrk_35.25d *(1172d) प्रोत्क्षिप्तो ऽयम् अशोकदोहदविधौ पादः क्वणन्नूपुरः VidSrk_21.59b *(693b) प्रोत्थाय द्राङ् निरीहः क्षणम् अथ वपुर् आस्यानुपूर्व्यां धुनोति VidSrk_35.20d *(1167d) प्रोत्फुल्लं फलितं च सम्प्रति मनोराज्यद्रुमेणाद्य मे VidSrk_41.55d *(1435d) प्रोत्फुल्लैः कमलैः पयोभिर् अमलैर् नीत्वा जगन् निर्वृतिम् VidSrk_49.20b *(1657b) प्रोद्ग्रीवं पश्य पादद्वितयधृतभुवः श्रेणयः फेरवाणाम् VidSrk_44.2b *(1529b) प्रोद्घुष्टं परपुष्टया तव तवेत्य् उच्चैर् वचो ऽनेकशः VidSrk_49.41d *(1678d) प्रोद्भूतोभयशृङ्गकोटिविगलच्छैवालवल्लीसखैः VidSrk_9.12b *(202b) प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः VidSrk_17.6b *(470b) प्रोद्यद्भस्मप्रचयरचितापाण्डिमानं दधासि VidSrk_22.44d *(743d) प्रोन्मीलत्कुचकुड्मलेति हृदय त्वां धिग् वृथा श्राम्यसि VidSrk_17.37b *(501b) प्रोन्मीलत्पूर्वसंध्याहुतभुजि रजनी पश्य देहं जुहोति VidSrk_30.14d *(970d) प्रोन्मीलन्नवमालतीसुरभयस् ते च विन्ध्यानिलाः VidSrk_24.9b *(815b) प्रौढप्रेमरसान् नितम्बफलकाद् विश्रंसिते ऽप्य् अंशुके VidSrk_19.1a *(559a) प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येन लज्जा मनाक् VidSrk_15.13c *(346c) प्रौढानङ्गरसाविलाकुलमनाङ्न्यञ्चत्तिरोघूर्णित- VidSrk_23.15a *(766a) प्रौढारातिघटाविघट्टनपटुर् दोर्दण्ड एवोद्यतः VidSrk_41.33d *(1413d) प्रौढीभूतपटोलपाटलतरैर् मूले मनाग्बभ्रुभिः VidSrk_12.2b *(294b) प्लुष्टप्राणा विहितविधुतग्रासविघ्नं चरन्ति VidSrk_35.33d *(1180d) फणिनि शिखिग्रहकुपिते शिखिनि च तद्देहवलयिताकुलिते VidSrk_4.37a *(66a) फणीन्द्रो ऽपि स्कन्धाद् अवतरति लीलाञ्चितफणः VidSrk_4.33b *(62b) फलन्ति च परार्थाय VidSrk_37.17c *(1229c) फलभरपरिणामश्यामजम्बूनिकुञ्ज- VidSrk_10.2a *(216a) फलभरपरिणामश्यामजम्बूनिकुञ्ज- VidSrk_47.16c *(1592c) फलं कर्मायत्तं यदि किम् अपरैः किं च विधिना VidSrk_49.36c *(1673c) फलानां के भवन्त्य् अमी VidSrk_37.36b *(1248b) फलिते ऽपि बुभुक्षितः VidSrk_49.10b *(1647b) फलिन्यो राजन्ते हिमसमयसंवर्धितरुचः VidSrk_13.15b *(320b) फुल्लद्धाराकदम्बस्तबकवलयिता यावद् एते न दृष्टा VidSrk_10.49c *(263c) बकोटाः पान्थानां शिशिरसरसीसीम्नि सरताम् VidSrk_35.38a *(1185a) बद्धासक्तिर् नितम्बे पतति चरणयोर् यः स तादृक् प्रियो मे VidSrk_24.14c *(820c) बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती VidSrk_38.49c *(1302c) बद्धो मानपरिग्रहे परिकरः सिद्धिस् तु दैवे स्थिता VidSrk_21.11d *(645d) बद्धो ऽसि विद्धि तावन् मधुरसन व्यसनम् ईदृग् एतद् इति VidSrk_33.66a *(1084a) बन्धक्रियायाम् अपि कः प्रयासः VidSrk_38.40d *(1293d) बन्धूकपुष्परुचिराधरपल्लवापि VidSrk_11.2b *(267b) बभूव वल्मीकभवः पुरा कविस् VidSrk_50.22a *(1719a) बभ्रुभ्रूश्मश्रुकेशं शिखरम् इव गिरेर् लग्नदावाग्निमालं VidSrk_4.11a *(40a) बर्हश्रेणिकृतातपत्ररचनो हृष्टः शिखी नृत्यति VidSrk_10.8d *(222d) बर्हापीडकम् उत्तमाङ्गरचितं गोधूलिधूम्रं दधात् VidSrk_6.7b *(110b) बलग्रासत्रासाद् विशति शफरी पङ्कमधुना VidSrk_33.25d *(1043d) बलवति सति यस्मिन् सार्धम् आवर्त्य हेम्ना VidSrk_22.20c *(719c) बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः VidSrk_37.33b *(1245b) बलाकर्षत्र्युट्यद्वलयजकडत्कारनिनदैर् VidSrk_18.8c *(542c) बलिभुजो ऽपि न यान्ति यदन्तिकम् VidSrk_39.25d *(1328d) बहलतरनखाग्रक्षोदविन्यस्तमार्गे VidSrk_17.31c *(495c) बहिर् आह्लादकारिणा VidSrk_38.7b *(1260b) बहिर् व्याजामर्षप्रसरपरुषान्तर्गतरसा VidSrk_19.46c *(604c) बहिर् व्रजति सातपे स्मरति नेत्रवर्तेः पुम्ठVidSrk_35.32c *(1179c) बहुमानं यद् आत्मनि VidSrk_49.58b *(1695b) बाढं वाडवनामधेयदहनव्याजेन वारांनिधिः VidSrk_33.27d *(1045d) बाणान् संहर मुञ्च कार्मुकलतां लक्ष्यं तव त्र्यम्बकः VidSrk_23.28a *(779a) बाणास् ते परचक्रविक्रमकलावैलक्ष्यदिक्षागुरोर् VidSrk_41.34a *(1414a) बाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते VidSrk_4.2a *(31a) बाणे हृदयवर्तिनि VidSrk_50.23b *(1720b) बालतनयेन रुदता त्वदरिवधूर् रोदिता दीर्घम् VidSrk_41.73b *(1453b) बालः पायसदग्धो दध्य् अपि फूत्कृत्य भक्षयति VidSrk_38.12b *(1265b) बालः सखेलम् अभिरामतमः सकामम् VidSrk_3.3b *(27b) बालाद् अन्यः को ऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम् VidSrk_40.24b *(1356b) बालाधरमधुपानं कुचपीडनमुष्टियोगं च VidSrk_49.43b *(1680b) बालानां प्रणयिजने भावः को ऽप्य् एष नैकरसः VidSrk_15.35b *(368b) बालाम् अबालहरिणाङ्कमुखीं स्मरामि VidSrk_23.37d *(788d) बालाम् इन्दुकलां मृणालरभसाद् आन्दोलयन् पाणिना VidSrk_5.22b *(92b) बालाया लसदङ्गसंधिविरमद्बाल्यं वलद्भ्रूलतम् VidSrk_15.39b *(372b) बालायाः स्वयम् एव मन्मथकलापाण्डित्यम् उन्मीलति VidSrk_15.25d *(358d) बाला सा सुभग त्वयि प्रतिपदं प्रेमाधिकं पुष्यति VidSrk_18.2d *(536d) बालां कृशाङ्गीं सुरतानभिज्ञां VidSrk_26.4a *(857a) बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं VidSrk_21.19a *(653a) बाले बालमृणालनालवलयालंकारकान्ते करे VidSrk_22.34c *(733c) बाले लज्जा प्रणष्टा न हि न हि कुटिले चोलकः किं त्रपाकृत् VidSrk_24.14d *(820d) बालो ऽद्यापि किलेति लक्षितम् अलंकर्तुं निजैर् भूषणैर् VidSrk_15.20a *(353a) बाल्यं यद् अस्यास् त्रिवलीतटिन्यास् VidSrk_15.23a *(356a) बाष्पव्याकुलम् ईक्षितः सरभसं चूताङ्कुरैर् अर्चितो VidSrk_18.15c *(549c) बाष्पं चक्षुषु नाञ्जनं करतले वक्त्रं न लीलाम्बुजं VidSrk_22.22a *(721a) बाष्पः पाण्डुकपोलयोर् उपरि वै कुल्याम्बुपूरायते VidSrk_22.1b *(700b) बाष्पान् उज्झति वारि वारिरुहिणीनाशाद् इवोपार्जितान् VidSrk_13.6d *(311d) बाष्पाम्भःप्लवपङ्कपिच्छलतलाः श्रीमुञ्ज मोदामहे VidSrk_41.18d *(1398d) बाहुक्षेपात् स्तनपरिसराद् अस्तलीलांशुकाभिर् VidSrk_12.10c *(302c) बाहुद्वन्द्वमृणालिनी यदि वधूर् वापी पुनः सा भवेत् VidSrk_23.33b *(784b) बाह्याकारपरिभ्रमेण तु वयं तत्त्वत्यजो वञ्चिताः VidSrk_23.50d *(801d) बाह्लीकीदशनव्रणारुणतलैः पत्रैर् अशोको ऽर्चितः VidSrk_8.14b *(165b) बाह्वोर् मूलम् अलीकमुक्तकबरीबन्धच्छलाद् दर्शितम् VidSrk_17.2d *(466d) बिभर्ति वपुषाधुना विरहकातरः कामिनीम् VidSrk_14.1b *(323b) बिभीमो वयम् अत्यन्तं VidSrk_38.36a *(1289a) बिभ्रत् पराङ्मुखरिपोर् विधुताधरोष्ठः VidSrk_41.72b *(1452b) बिभ्रत्या वपुर् उन्नमत्कुचयुगं प्रादुर्भवद्विभ्रमं VidSrk_15.39a *(372a) बिभ्रन्ति कारणगुणान् इव मौक्तिकानि VidSrk_30.6d *(962d) बिभ्राणा निपतन्ति बाष्पपयसां प्रस्यन्दिनो बिन्दवः VidSrk_21.29d *(663d) बिभ्राणार्द्रनखक्षतानि जघने नान्यत्र गात्रे भयान् VidSrk_24.21a *(827a) बिभ्राणाः पारिभद्रद्रुमकुसुमरुचो रश्मयः पत्युर् अह्नां VidSrk_41.2c *(1382c) बिभ्राणैर् उदपादि राहुभुवने भूयान् सुभिक्षोत्सवः VidSrk_46.8d *(1570d) बिम्बं कठोरबिसकाण्डकडारगौरैर् VidSrk_29.28c *(924c) बिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवम् VidSrk_16.23b *(406b) बिम्बं विधोर् लवलपाण्डुरसस् तम् एति VidSrk_21.34d *(668d) बिम्बाद् अङ्कुरभग्ननैशिकतमःसंदोहम् इन्दोर् महः VidSrk_29.22d *(918d) बिम्बोष्ठद्वयगाढपीडनवशाद् अव्यक्तभावं स्मितम् VidSrk_6.41d *(144d) बिसकवलनलिलामग्नपूर्वार्धकायं VidSrk_17.7a *(471a) बीजं ब्रह्मैव देवो मधु जलनिधयः कर्णिका स्वर्णशैलः VidSrk_6.43a *(146a) बीजान्य् अङ्कुरगोचराणि कतिचित् सिध्यन्ति तस्मिन्न् अपि VidSrk_33.44b *(1062b) बीजान्य् एवोन्मदपरभृतालोचनापाटलानि VidSrk_13.14b *(319b) बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं VidSrk_48.17a *(1610a) बुद्धेनेवाधरेण ते VidSrk_25.7b *(843b) बुद्धेनोद्धतबुद्धिना स्मर ततः कान्तेन पान्थेन मे VidSrk_22.2b *(701b) ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य VidSrk_48.37b *(1630b) ब्रह्मन्न् उन्नय दूरम् आत्मसदनं देवस्य मे नृत्यतः VidSrk_5.4c *(74c) ब्रूत नूतनकूष्माण्ड- VidSrk_37.36a *(1248a) ब्रूते शीघ्रम् अवाच्यम् उज्झितगुणो गृह्णाति दोषान् खलः VidSrk_38.21d *(1274d) ब्रूयास् तं जनम् आदरः खलु महान् प्राणेषु कार्यस् त्वया VidSrk_22.28b *(727b) भक्ताम् अप्य् अवधूय कर्तुम् अधुना कान्तासहस्रं तव VidSrk_6.35b *(138b) भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी VidSrk_6.16a *(119a) भगवति यामिनि वन्दे त्वयि भुवि दृष्टः पतिव्रताधर्मः VidSrk_33.89a *(1107a) भग्नं देव समस्तवानरभटैर् नष्टं च यूथाधिपैः VidSrk_45.13a *(1554a) भग्नं भूरि सुरासुरव्यतिकरे तेनैव नैवामुना VidSrk_33.47b *(1065b) भग्नाशस्य करण्डपिण्डिततनोर् म्लानेन्द्रियस्य क्षुधा VidSrk_40.2a *(1334a) भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः VidSrk_21.33d *(667d) भङ्गिलोकं हि जीवितम् VidSrk_48.15d *(1608d) भजन्ते विज्ञानं न तु गिरम् अनूरोधविधयः VidSrk_21.58b *(692b) भज्यन्त एव शतधा न पुनर् नमन्ति VidSrk_37.7d *(1219d) भद्रं चन्द्रकले शिवं सुरनदि श्रेयः कपालावले VidSrk_4.4a *(33a) भद्रं ते सदृशं यद् अध्वगशतैः कीर्तिस् तवोद्गीयते VidSrk_12.13a *(305a) भद्रे यायाः कुमुदिनि मुदं मुञ्च मोहं चकोर VidSrk_29.3b *(899b) भद्रे वाणि विधेहि तावद् अमलां वर्णानुपूर्वीं मुखे VidSrk_42.17a *(1477a) भभभ्रमति किं मही ललललम्बते चन्द्रमाः VidSrk_6.24a *(127a) भयम् एकम् अनेकेभ्यः VidSrk_41.39a *(1419a) भयं यद् धनुरीश्वरस्य शिशिना यज् जामदग्न्यो हतस् VidSrk_40.27a *(1359a) भर्तुर् नन्दनदेवताविरचितस्रग्दाम्नि भूमेः सुता VidSrk_45.21c *(1562c) भर्तुर् भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा VidSrk_5.32c *(102c) भर्तुः प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः VidSrk_21.5d *(639d) भर्तृप्राणाः स्त्रिय इति ननु त्वं मयैवानुनेयः VidSrk_21.9d *(643d) भवकाष्ठमयी नाम VidSrk_33.88a *(1106a) भवजलधिजलावलम्बयष्टिर् महिषमहासुशैलवज्रधारा VidSrk_5.16a *(86a) भवताम् अयं विडम्बो यद् इदं छिद्रैर् विसूत्रयतु VidSrk_37.35b *(1247b) भवता शिक्षिता कुतः VidSrk_41.41b *(1421b) भवति भविष्यति किम् इदं निपतिष्यति बिम्बम् अम्बराच् छशिनः VidSrk_29.10a *(906a) भवति योजयितुर् वचनीयता VidSrk_49.35d *(1672d) भवति विदितं पूर्वव्यूढो ऽधुना खिलतां गतः VidSrk_50.32c *(1729c) भवति विपद्य् अपि महताम् अङ्गीकृतवस्तुनिर्वाहः VidSrk_40.44b *(1376b) भवति विफलः प्रारम्भो यत् तद् अत्र किम् अद्भुतम् VidSrk_40.29b *(1361b) भवति हृदयदाही शल्यतुल्यो विपाकः VidSrk_49.29d *(1666d) भवतु महिमा लावण्यानाम् अयं कथम् अन्यथा VidSrk_16.19c *(402c) भवतु विदितं कृत्यालापैर् अलं प्रिय गम्यतां VidSrk_21.23a *(657a) भवत्य् अपचितं यदा VidSrk_38.6b *(1259b) भवत्य् अभ्यस्ते ऽपि स्मरणम् अतथाभावविरमम् VidSrk_17.20b *(484b) भवत्सौख्यं हित्वा शमसुखम् उपादेयम् अनघम् VidSrk_48.21b *(1614b) भवद्भुजबलप्रौढि- VidSrk_41.65c *(1445c) भवन्ति च हिमोपमाः स्तनभुवो यद् एणीदृशां VidSrk_9.21c *(211c) भवान् ईहितकृन् नित्यं त्वं हिमानीगिरिस्थितः VidSrk_41.52a *(1432a) भवान् एकस् तस्याः प्रतिकृतिमयीर् एव रमणीः VidSrk_21.35d *(669d) भविष्यत्य् अत्युग्रं परमपरितोषोपचितये VidSrk_48.31d *(1624d) भविष्यद्विस्तारिस्तनमुकुलगर्भालसम् उरः VidSrk_15.18b *(351b) भस्माङ्गस्य किम् अङ्गना यदि च सा कामं परिद्वेष्टि किम् VidSrk_5.33b *(103b) भस्मीकृत्य सपुष्पपल्लवदलांस् तांस् तान् महापादपान् VidSrk_33.96c *(1114c) भागीरथि नमो ऽस्तु वः VidSrk_5.8d *(78d) भाग्यं नः क्व नु तादृग् अल्पतपसां येनाटवीमण्डनाः VidSrk_48.25a *(1618a) भाति पक्षपुटगोपितचञ्चू VidSrk_29.35c *(931c) भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः VidSrk_6.1d *(104d) भात्य् एषा चिरविप्रयुक्तशबरीगण्डावपाण्डुच्छविः VidSrk_27.18d *(875d) भानोर् वाजिभिर् अङ्गरूषणरसास्वादः समासादितो VidSrk_41.1c *(1381c) भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः VidSrk_30.20b *(976b) भार्या मे पुत्रो मे द्रव्यं सकलं च बन्धुवर्गो मे VidSrk_48.30a *(1623a) भावानाम् अपि तादृशां मृगदृशो हावानुगानाम् अहो VidSrk_19.20c *(578c) भावाः प्रसादपिशुनाः क्षपयन्ति निद्राम् VidSrk_21.52d *(686d) भावी शोण इवोपलैर् उपचितो रत्नैर् अगाधो ऽम्बुधिः VidSrk_41.57b *(1437b) भावोद्गाढम् उपोढकम्पपुलकैर् अङ्गैः समालिङ्गितं VidSrk_19.35a *(593a) भाषन्ते च यद् उक्तिभिः स्तबकितं वैदग्ध्यमुद्रात्मभिस् VidSrk_17.58c *(522c) भास्व्ठज्वलन्ति हृदयानि च कोकयूनाम् VidSrk_27.2b *(859b) भिक्षाशनं भवनम् आयतनैकदेशः VidSrk_48.40a *(1633a) भिक्षासक्तुभिर् एव सम्प्रति वयं वृत्तिं समीहामहे VidSrk_48.19d *(1612d) भिनत्त्य् अन्तर्गतं मनः VidSrk_14.8d *(330d) भिन्नपाटलकोटिसम्पुटदलप्रादुर्भवत्कुड्मलाः VidSrk_8.2d *(153d) भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैः प्रदीपांशवः VidSrk_28.10b *(894b) भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः VidSrk_6.37c *(140c) भीमे प्रस्थानभाजि स्फुरदसिजलदापह्नुतद्वेषिवह्नौ VidSrk_41.51a *(1431a) भीष्मोष्मभिः स्मरणमात्रविषैस् तवेयम् VidSrk_18.12c *(546c) भुक्त्वा चिरं दक्षिणदिग्वधूम् इमां VidSrk_34.7a *(1131a) भुग्नोन्नतस्तननिवेशनिभं हिमांशोः VidSrk_29.28b *(924b) भुजाश्लिष्टो हर्षाद् अनुभवसि हस्ताहतिकलाम् VidSrk_16.39c *(422c) भुवनभुवि सृजन्तस् तारहारावतारान् VidSrk_17.57a *(521a) भुवः किम् एता दिवम् उत्पतन्ति दिवो ऽथवा भूतलम् आविशन्ति VidSrk_10.27a *(241a) भुवः क्रीडालोलद्विरददशनाभुग्नतरवः VidSrk_47.12b *(1588b) भुवां घर्मारम्भे पवनचलितं तापहतये VidSrk_9.10a *(200a) भूतिविभूषितदेहाः कान्तारागेण लब्धमहिमानः VidSrk_41.56a *(1436a) भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटा जटाः VidSrk_4.15d *(44d) भूभङ्गं कुरुते न सा धृतधनुर् मथ्नाति मां मन्मथः VidSrk_23.27c *(778c) भूमीपालकिरीटरत्नकिरणज्योत्स्नानदीवालिकाः VidSrk_41.36d *(1416d) भूयस् तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः VidSrk_6.22c *(125c) भूयस्तराणि यद् अमूनि तमस्विनीषु VidSrk_29.20a *(916a) भूयः काञ्चनकेनिपातनिकरप्रोत्क्षिप्तदूरोद्गतैर् VidSrk_45.18a *(1559a) भूयः पक्षपुटाभिपातरभसोत्सर्पत्कणाः पत्रिणः VidSrk_10.24d *(238d) भूयाद् अतो बहुव्रीहि- VidSrk_39.29a *(1332a) भूयो ऽनेन मुधावकृष्टम् अथ तत् तन्व्या मुधा संवृतम् VidSrk_19.1d *(559d) भूयो ऽपि क्रमशः प्रसारयति ताः सम्प्रत्य् अमून् उद्यतः VidSrk_30.5c *(961c) भूयोभिर् गदितं हितैषिभिर् इतीवास्माभिर् अङ्गीकृतम् VidSrk_39.12b *(1315b) भूयोविलोपान् मसृणे त्व् इदानीं रेखापि नोदेति मनोरथस्य VidSrk_42.27b *(1487b) भूसम्पर्करजोनिपातमलिनाः स्वस्माद् गृहात् प्रच्युताः VidSrk_41.20a *(1400a) भृङ्गाग्रग्रहकृष्टकेतकदलस्पर्धावतीनां दृशां VidSrk_17.53c *(517c) भृङ्गालङ्घितकोटि किंशुकम् इदं किंचिद् विवृन्तायते VidSrk_8.14c *(165c) भृङ्गाः पद्मपुटेषु वर्णसदृशास् तस्येति कृष्टाः करैः VidSrk_30.11b *(967b) भृङ्गी सान्द्रशिरावनद्धपरुषं धत्ते ऽस्थिशेषं वपुः VidSrk_5.33d *(103d) भृशं शस्योत्सादैः सकलनगराख्यातपटिमा VidSrk_49.46b *(1683b) भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्गं स्थितम् VidSrk_41.21b *(1401b) भेकाः पूतिनिपातिनो मिचिमिचीत्य् उन्मीलितार्धेक्षणा VidSrk_35.30c *(1177c) भेकैः कोठरशायिभिर् मृतम् इव क्ष्मान्तर्गतं कच्छपैः VidSrk_33.41a *(1059a) भैषज्यम् इव मन्यन्ते VidSrk_43.7c *(1524c) भोक्तारम् अर्धनयनेन विलोकयन्ति VidSrk_39.17d *(1320d) भोक्तुं स्वादुफलं च जीविततरोर् यद्य् अस्ति ते कौतुकं VidSrk_50.3c *(1700c) भोक्तृव्रातोज्जिहीर्षाफलनिलयमहापौरुषस्यापि शास्तुः VidSrk_1.9b *(10b) भोगश्रोणिर् उदस्यति प्रतिमुहुः कूपाद् अपः पामरी VidSrk_35.5d *(1152d) भोगः स यद्य् अपि जये च पराजये च VidSrk_19.48c *(606c) भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरो धूर्जटेः VidSrk_4.13d *(42d) भोगेभ्यः स्पृहयालवस् तव वशाः का निःस्पृहाणाम् असि VidSrk_48.19b *(1612b) भो भो दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः VidSrk_5.4a *(74a) भौमोष्मप्लवमानसूरकिरणक्रूरप्रकाशा दृशोर् VidSrk_31.5c *(985c) भ्रमणजवसमीरैः शेरते शालषण्डा VidSrk_45.14a *(1555a) भ्रमति गिरिराट् पृष्ठे गर्जत्य् उपश्रुति सागरो VidSrk_6.15a *(118a) भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं VidSrk_23.1c *(752c) भ्रमभ्राम्यद्बाहुर् दमदमिकयोत्ताम्यति युवा VidSrk_28.6d *(890d) भ्रमयति मनो नो जानीमः किम् अत्र विधास्यति VidSrk_38.14d *(1267d) भ्रश्यत्य् एष प्रशिथिल इव श्रोत्रशङ्खः शशाङ्कः VidSrk_30.19d *(975d) भ्रश्यन्निजप्रकृतयः कृतम् अस्मरन्तः VidSrk_42.20b *(1480b) भ्रस्यद्विवक्षितम् असम्फलदक्षरार्थम् VidSrk_23.36a *(787a) भ्रातः शोण न सो ऽस्ति यो न हसति त्वत्सम्पदां विप्लवे VidSrk_33.10d *(1028d) भ्राता सुधारसमयः पतिर् आद्यदेवः VidSrk_42.56b *(1516b) भ्रातृस्नेहसहोढषण्मुखशिशुक्रीडासुखाः शाखिनः VidSrk_47.8d *(1584d) भ्रान्तं येन चतुर्भिर् एव चरणैः सत्याभिधाने युगे VidSrk_41.75a *(1455a) भ्रान्ता किं न न संनिपातलहरीप्रच्छादिता किं न न VidSrk_22.50b *(749b) भ्रान्तिर् विश्वसृजो ऽपि यत्र कियती तत्रास्मदादेर् मतिः VidSrk_16.50d *(433d) भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिश् चञ्चुचक्रैश् VidSrk_30.21c *(977c) भ्रान्त्या बिम्बफलस्य चाजनि दधद् वामाधरो वेधसा VidSrk_16.50b *(433b) भ्राम्यत्पीवरयन्त्रकध्वनिर् असद्गम्भीरगेहोदराः VidSrk_35.26d *(1173d) भ्राम्यद्दिक्करिकल्पितानुकरणो नृत्यन् गणग्रामणीः VidSrk_5.13b *(83b) भ्राम्यद्भिर् न स को ऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः VidSrk_42.47b *(1507b) भ्राम्यद्रुद्रार्कतारागणरचितमहालातचक्रस्य लास्यम् VidSrk_4.29b *(58b) भ्रुविर् लीलैवान्या दरहसितम् अभ्यस्यति मुखं VidSrk_15.27a *(360a) भ्रुवोर् लीलां बालः श्रियम् अलिकपट्टस्य तरुणो VidSrk_16.42c *(425c) भ्रुवोः काचिल् लीला परिणतिर् अपूर्वा नयनयोः VidSrk_15.1a *(334a) भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते VidSrk_49.40c *(1677c) भ्रूभङ्गविभ्रमविलासनिरीक्षितानि VidSrk_17.34c *(498c) भ्रूभङ्गो गणितश् चिरं नयनयोर् अभ्यस्तम् आमीलनं VidSrk_21.11a *(645a) भ्रूभेदे रचिते ऽपि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते VidSrk_21.61a *(695a) भ्रूलीला चतुरा त्रिभागवलिता दृष्टिर् गतिर् मन्थरा VidSrk_15.25a *(358a) भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपस्तोमलक्ष्मीमुषो ये VidSrk_14.2a *(324a) भ्रूसूत्रस्य सनाभि मन्मथधनुर् लावण्यपुण्यं वपुः VidSrk_16.36b *(419b) मकरपताकेवेयं राजति रोमावली रम्या VidSrk_15.5b *(338b) मगाग् वपुर् अपावृणु स्पृशतु काञ्चनं कालिकाम् VidSrk_17.54c *(518c) मग्नस्याञ्जनपुञ्जसंचयनिभस्याहेः कुतो ऽन्वेषणा VidSrk_40.1b *(1333b) मग्नाङ्गुलिसंधित्रयनिर्गतलावण्यपङ्क्तिला त्रिवली VidSrk_16.21b *(404b) मग्नो वारिणि दूरनिःसहतया निद्रायते सैरिभः VidSrk_9.12d *(202d) मङ्गल्यं च कलङ्कपल्लवसखं स्मेरानना शर्बरी VidSrk_11.4c *(269c) मच्चित्तकुञ्जरपतिः परिगाहमानः VidSrk_17.11d *(475d) मज्जति पुनर् उन्मज्जति चन्द्रकला यत्र शफरीव VidSrk_4.16b *(45b) मज्जत्कोठरनखरक्षतकृत्तिकृत्त- VidSrk_33.34a *(1052a) मज्जत्य् आमज्जमज्जन्मणिमसृणफणाचक्रवाले फणीन्द्रे VidSrk_46.2a *(1564a) मज्जप्राये ऽङ्गभागे झगिति रतिपतेर् जाज्वलन् प्रज्ज्वलश्रीर् VidSrk_4.22c *(51c) मज्जानम् अपि विलिम्पति नाकृतपुण्यस्य वर्षति पयोदे VidSrk_10.25a *(239a) मञ्जन्तीम् उदतारयन् मनसिजो देवः स मूर्छागुरुः VidSrk_19.10d *(568d) मञ्जिष्ठारसलोहिनी दिग् अपि च प्राची समुन्मीलति VidSrk_30.16d *(972d) मञ्जुश्रीः सुरमुक्तमञ्जरिशिखावर्षैर् इवाभ्यर्चितः VidSrk_3.1d *(25d) मणिप्रभाविच्छुरितान्तरालः VidSrk_10.13b *(227b) मणिश्रेणीपत्राङ्कुरमकरमुद्राङ्कितशिलः VidSrk_47.6b *(1582b) मण्डलम् उदितं वन्दे कुण्डलम् आखण्डलाशायाः VidSrk_7.2b *(149b) मतं चेद् अस्माकं कविर् अमरसिंहो विजयते VidSrk_50.27d *(1724d) मतिस् त्व् एषास्माकं कुचयुगतटीचुम्बकशिला- VidSrk_19.11c *(569c) मत्तद्विरदमूर्धनि VidSrk_49.44d *(1681d) मत्तेन किं प्रणयिना न हि केसरेण VidSrk_24.15d *(821d) मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे VidSrk_17.33a *(497a) मत्पर्यन्तवसुंधराविजयिने मुक्तादि रत्नं मया VidSrk_41.17a *(1397a) मथ्नन्ति स्थलसीम्नि शैलगहनोत्सङ्गेषु संरुन्धते VidSrk_29.16c *(912c) मदचपलचकोरचञ्चुकोटी- VidSrk_29.18c *(914c) मदनज्वरम् अपनेतुं कुरु सम्प्रति सततम् औषधद्वितयम् VidSrk_49.43a *(1680a) मदनहुतभुग्धूमच्छायैः पटैर् असितैर् वृताः VidSrk_24.30c *(836c) मदमदनविवृद्धिस्पर्धयेवाबलानां VidSrk_15.49c *(382c) मदविकलचकोरीचञ्चुमुद्राङ्किताभिः VidSrk_29.33b *(929b) मदस्खलितम् आलपन् हलधरः श्रियं वः क्रियात् VidSrk_6.24d *(127d) मदाम्भःसंलोभाद् उपरि पतितुं बद्धपटलैः VidSrk_5.23b *(93b) मदीयं यद् वासः कथम् अपि हृतं तेन सुहृदा VidSrk_25.11b *(847b) मदोष्मासंतापाद् वनकरिघटा यत्र विमले VidSrk_33.25a *(1043a) मद्दृष्टिस् तृषितेव सम्प्रति शनैर् आरुह्य तुङ्गौ स्तनौ VidSrk_17.12c *(476c) मधु मधुकरीवास्मद्दृष्टिर् विकासिनि पास्यति VidSrk_23.26b *(777b) मधुमधुरम् अपीदं किंचिद् अन्तर् धुनोति VidSrk_19.8b *(566b) मधुम् इव सम्भृतकरुणं विधुम् इव नाथं खसर्पणं वन्दे VidSrk_2.5b *(21b) मधुरम् अपि किं चूतस्यापि प्रसन्नरसं फलम् VidSrk_17.65b *(529b) मधुरम् अशठं च वाक्यं केनाप्य् उपदिष्टम् आर्याणाम् VidSrk_37.21b *(1233b) मधुरम् इव वदन्तः स्वागतं भृङ्गशब्दैर् VidSrk_35.42a *(1189a) मधुरसुरभीणि सम्प्रत्य् अगाढपाकानि बदराणि VidSrk_12.12b *(304b) मधुर् मासो रम्यो विपिनम् अजनं त्वं च तरुणी VidSrk_49.56a *(1693a) मधूद्गारस्मेरभ्रमरभरहूंकारमुखरं VidSrk_23.38a *(789a) मधूद्राणां निद्राभिदुरम् अपमुद्राद्भुतमुदश् VidSrk_2.1c *(17c) मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नम- VidSrk_15.28a *(361a) मध्यः सवलिर् इदानीं मान्धाता कुचतटः क्रियताम् VidSrk_21.64b *(698b) मध्याह्ने परिनिर्मलेषु शकुलः शैवालमालाम्बुषु VidSrk_31.14a *(994a) मध्याह्ने परिपुञ्जितैस् तरुतलच्छाया मृगैः सेव्यते VidSrk_31.1a *(981a) मध्याह्ने ऽप्य् अस्तसंध्याभ्रमचकितदृशश् चक्रिरे चक्रवाकान् VidSrk_41.2d *(1382d) मध्याह्ने महिषश् च वाञ्छति निजच्छायामहाकर्दमम् VidSrk_31.9d *(989d) मध्येजलं बुड्डति दत्तझम्पः VidSrk_35.8c *(1155c) मध्येव्योमकटिभ्रमास् तु कितवप्राग्भारकोपक्रम- VidSrk_30.1a *(957a) मध्येसद्म समुद्गता तदनु च द्वारान्तरालं गता VidSrk_22.19a *(718a) मध्ये समुच्छ्वसितवृत्ति मनाग् उपान्ते VidSrk_15.4c *(337c) मध्येसिन्धु वियन्मयो जलमयः स्तम्भस् त्व् अभूद् अम्बरे VidSrk_6.17d *(120d) मध्ये ऽस्यास् त्रिवलीविभङ्गविषमे निष्पन्दताम् आगता VidSrk_17.12b *(476b) मध्येहेमलतं कपित्थयुगलं प्रादुर्बभूव क्रम- VidSrk_16.5a *(388a) मनसि कुसुमबाणैर् एककालं त्रिलोकीं VidSrk_14.3a *(325a) मनसि च गिरं ग्रथ्नन्तीमे किरन्ति न कोकिलाः VidSrk_8.13b *(164b) मनसिजरुजो भावैर् उक्ता वचोभिर् अपह्नुताः VidSrk_19.37d *(595d) मनसिजविजयास्त्रं नेत्रविश्रामपात्रं VidSrk_16.27a *(410a) मनसिजः प्रविवेश वियोगिनी- VidSrk_34.13c *(1137c) मनसि तत्त्वविदां तु विवेचके VidSrk_48.14c *(1607c) मनसि न मुदं कस्यादध्युः शिवा वनभूमयः VidSrk_48.2d *(1595d) मनसिशय कृशाङ्ग्याः स्वान्तम् अन्तर्निशातैर् VidSrk_23.10a *(761a) मनस्विन्याः स्वैरं प्रसरति निशासीमसमये VidSrk_21.58c *(692c) मनः क्रीणन्तीव प्रकटविभवाः पल्वलभुवः VidSrk_10.41d *(255d) मनःखेदस् त्व् एवं कथम् अकृतसंकेतविधयो VidSrk_49.39c *(1676c) मनः प्रत्यावृत्तं कमितरि कथंचिन् न तु वपुः VidSrk_21.58d *(692d) मनाग् गण्डः पाण्डुर् मधुमुकुललक्ष्मीं तुलयति VidSrk_15.8b *(341b) मनोजन्मप्रौढव्यतिकरशतायासविधिषु VidSrk_19.18a *(576a) मनोज्ञा मञ्जर्यो हरितकपिशैः पांसुमुकुलैः VidSrk_13.15c *(320c) मनो निष्ठाशून्यं भ्रमति च किम् अप्य् आलिखति च VidSrk_17.20d *(484d) मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः VidSrk_14.9b *(331b) मनो मन्दस्पन्दं विहरति चिरायाभिविमृशन् VidSrk_48.1c *(1594c) मनोरागस् तीव्रं व्यथयति विसर्पन्न् अविरतं VidSrk_22.11a *(710a) मनोवृत्तिस् तत् किं व्यसनिनि मुधैव क्षपयसि VidSrk_48.6d *(1599d) मनोवृत्तिं द्रष्टुः प्रथयति च दृश्यं प्रति जनम् VidSrk_15.3d *(336d) मनो ऽस्माकं दीर्घाम् अभिलषति युष्मत्परिचितिम् VidSrk_48.33d *(1626d) मनो हरति सुभ्रुवः किम् अपि कन्दुकक्रीडितम् VidSrk_17.62d *(526d) मन्दक्वाणितवेणुर् अह्णि शिथिले व्यावर्तयन् गोकुलं VidSrk_6.7a *(110a) मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषम् VidSrk_4.32b *(61b) मन्दं दक्षिणम् आह्वयन्ति पवनं पुंस्कोकिलव्याहृतैः VidSrk_8.10a *(161a) मन्दं मन्दं निपतति चिराद् आगतो माधवीषु VidSrk_34.14c *(1138c) मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण VidSrk_35.19d *(1166d) मन्दादरः कुसुमपत्रिषु पेलवेषु VidSrk_23.53a *(804a) मन्दानन्दो ऽसि नन्दिन्न् अलम् अबल महाकाल कण्ठग्रहेण VidSrk_5.7b *(77b) मन्दान्दोलितकण्ठकुण्ठितगलः सोत्कण्ठम् उत्कूजति VidSrk_35.7d *(1154d) मन्दोद्वृन्तैः शिरोभिर् मणिभरगुरुभिः प्रौढरोमाञ्चदण्ड- VidSrk_41.35a *(1415a) मन्निन्दया यदि जनः परितोषम् एति VidSrk_48.34a *(1627a) मन्मथस्य महात्मनः VidSrk_14.8b *(330b) मन्ये खञ्जनकण्ठकोमलतमःकृष्णाजिनं बिभ्रति VidSrk_27.6d *(863d) मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः VidSrk_38.4d *(1257d) मन्ये मुग्धां प्रहरति हठात् पत्रिणा वारुणेन VidSrk_22.48b *(747b) मन्ये मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते VidSrk_10.15d *(229d) मन्ये हीनं स्तनजघनयोर् एकम् आशङ्क्य धात्रा VidSrk_17.9a *(473a) ममज्जुर् निःशेषं तटनिकट एवोन्नतकराः VidSrk_33.25b *(1043b) मम तु हृदये संतापो ऽयं प्रिये विमुखे ऽपि यत् VidSrk_21.60c *(694c) मम ददत इवार्घं पुष्पवृष्टिं किरन्तः VidSrk_35.42c *(1189c) मम नखकुलिशाग्रैर् ग्रावगर्भाः स्फुटन्ति VidSrk_45.14b *(1555b) ममाप्य् अत्र भ्रान्तिः प्रथमम् अभवद् भृङ्ग किम् उ ते VidSrk_16.26c *(409c) ममाभ्यर्णे धार्ष्ट्याच् चरति पुनर् इन्दीवरम् इति VidSrk_3.5c *(29c) ममाम्बरविहीनस्य VidSrk_39.15c *(1318c) ममाश्चर्यं सूर्यः किम् उ सखि रजन्याम् उदयते VidSrk_22.39b *(738b) मया तावद् गोत्रस्खलितहतकोपान्तरितया VidSrk_21.22a *(656a) मया तावद् दृष्टो न खलु कलिकन्दर्पनृपतेर् VidSrk_41.79a *(1459a) मयान्विष्टो धूर्तः स सखि निखिलाम् एव रजनीम् VidSrk_6.19a *(122a) मयाप्तं प्राणानां कुलिशकठिनानां फलम् इदम् VidSrk_21.12d *(646d) मयाप्तं रामत्वं कुशलवसुता न त्व् अधिगता VidSrk_42.12d *(1472d) मया लब्धं पुण्यैर् इति रणति काञ्चीपरिकरः VidSrk_16.33d *(416d) मया वाच्यं नोच्चैर् इति गृहशुके जल्पति शनैः VidSrk_20.11b *(622b) मया सद्यो भृष्टाः कतिपयकवय्यः कवलिताः VidSrk_35.1d *(1148d) मया सहाभिन्नशरीरवादः VidSrk_25.17d *(853d) मयूखान्तर्मूर्च्छद्द्युतिदशनम् उद्देशवशिनः VidSrk_1.12b *(13b) मयूखैर् नखरैर् इव VidSrk_29.52b *(948b) मयूखैर् विक्रान्तं सपदि परितः पीततिमिरैः VidSrk_29.27b *(923b) मय्य् एव धिक्कृतिर् अनेकमुखी सखीनाम् VidSrk_21.1b *(635b) मरुद्भिर् भस्मेव प्रसरति विकीर्णं दिशि दिशि VidSrk_29.11d *(907d) मरुन् मन्दं कुन्दप्रकरमकरन्दान् अवकिरन् VidSrk_34.5b *(1129b) मरुन् मन्दं मन्दं विचरति परिव्राजक इव VidSrk_34.10d *(1134d) मरुमार्ग इवाधरः VidSrk_17.28b *(492b) मर्त्यानां विभवक्षये VidSrk_39.26d *(1329d) मर्त्यावतीर्णमरुताम् अपि सत्कवीनाम् VidSrk_50.41b *(1738b) मर्त्यावतीर्णस्य बिडोजसो ऽयं VidSrk_10.13c *(227c) मर्त्ये ऽस्य ग्रहणं क्व दर्शनसुधाप्य् उन्मुक्तनेत्रश्रियां VidSrk_33.4c *(1022c) मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः VidSrk_6.28b *(131b) मर्यादानिधिर् अम्भसां पतिर् अथ त्वं चेद् वयं वारिदाः VidSrk_41.12b *(1392b) मर्यादाभङ्गभीतेर् अमितरसतया धैर्यगाम्भीर्ययोगान् VidSrk_33.30a *(1048a) मर्यादां किम् अयं भिनत्ति किम् अयं न त्रायते वाडवम् VidSrk_33.37d *(1055d) मलयजपङ्कलिप्ततनवो नवहारलताविभूषिताः VidSrk_24.26a *(832a) मलयजरसो धाराबाष्पं प्रपञ्चयितुं प्रभुः VidSrk_23.51b *(802b) मलयज सखे मा गाः खेदं गुणास् तव दूषणम् VidSrk_33.35d *(1053d) मलयजसमो दृष्टो ऽस्माभिर् न को ऽपि महीरुहः VidSrk_33.64b *(1082b) मलयमहीधरपवनः कलकण्ठकलध्वनिर् निकुञ्जलताः VidSrk_8.3a *(154a) मलीमसेन देहेन VidSrk_39.28a *(1331a) मल्लीकुड्मलसान्द्रसौरभसरित्संस्यन्दशृङ्गारिणः VidSrk_34.23b *(1147b) मसृणौघा सरस्वती VidSrk_50.25d *(1722d) महति समरे शत्रुघ्नस् त्वं सदैव युधिष्ठिरः VidSrk_41.37b *(1417b) महर्षेर् यस्येन्दुद्युतिघटितमूर्तेर् इव स वः VidSrk_2.8c *(24c) महाकालफलेनेव VidSrk_38.7c *(1260c) महागम्भीरो ऽयं जलधिर् इह कस् त्वां गणयति VidSrk_33.1d *(1019d) महाजनो येन गतः स पन्थाः VidSrk_22.21d *(720d) महामार्गे ऽस्मिन् नो नयनपथम् एष्यन्ति सुहृदः VidSrk_49.39d *(1676d) महामौनः स्थैर्याद् अथ भुवनम् एव स्थिरयति VidSrk_33.104d *(1122d) महिमा नोपजायते VidSrk_49.50b *(1687b) महीध्राद् उत्तुङ्गाद् अवनितलम् अस्माच् च जलधिम् VidSrk_40.21b *(1353b) महीभारं वोढुं भुजभुजगराजः प्रभवति VidSrk_32.19b *(1013b) महेश क्षन्तव्यं तद् इदम् अपराधद्वयम् अपि VidSrk_4.7d *(36d) माकन्दः समयोचितेन विधिना धत्ते ऽभिजातं वपुः VidSrk_8.24b *(175b) मा गर्वम् उद्वह कपोलतले चकास्ति VidSrk_49.3a *(1640a) मा गा इत्य् उपरुद्धया यद् अपि तत् सासूयम् उक्ता सखी VidSrk_17.52c *(516c) माञ्जिष्ठं रविबिम्बम् अम्बरतलाद् अस्ताचले लुण्ठति VidSrk_27.21b *(878b) माञ्जिष्ठैर् मुकुलैश् च पाटलितरोर् अन्यैव काचिल् लिपिः VidSrk_8.14d *(165d) माणिक्यस्तबकत्रयप्रणयिनीं हारस्य धत्ते श्रियम् VidSrk_32.22d *(1016d) मातर् गेहिनि यद्य् अयं हतशुकः संवर्धनीयो मया VidSrk_24.12a *(818a) मातर् जरे मरणम् अन्तिकम् आनयन्त्याप्य् अन्तस् त्वया वयम् अमी परितोषित् VidSrk_48.7a *(1600a) मातर् जीव किम् एतद् अञ्जलिपुटे तातेन गोपायितं VidSrk_4.30a *(59a) मातर् धर्मरते कृपां कुरु मयि श्रान्ते च वैदेशिके VidSrk_39.13a *(1316a) मातर् लक्ष्मि भजस्व कंचिद् अपरं मत्काङ्क्षिणी मा स्म भूर् VidSrk_48.19a *(1612a) मातस् ते ऽधरखण्डनात् परिभवः कापालिकाद् यो ऽभवत् VidSrk_5.32a *(101a) माता त्वं जगतां त्वम् एव जगतां माता न विज्ञो ऽपरः VidSrk_6.5b *(108b) मातुः केवलम् एव यौवनवनच्छेदे कुठारायितम् VidSrk_42.38d *(1498d) मा ते भवतु शत्रूणां VidSrk_41.63a *(1443a) मात्रानर्तनपण्डितभ्रु वदनं किंचित्प्रगल्भे दृशौ VidSrk_15.47a *(380a) मात्रा प्रवर्तितमुखं मुखलिह्यमान- VidSrk_35.21c *(1168c) मात्रासूत्रितहास्यम् आस्यम् अलसाः पञ्चालिकाकेलयः VidSrk_15.15b *(348b) मात्रैवं प्रहिते गुहे विघटयत्य् आकृष्य संध्याञ्जलिं VidSrk_4.30c *(59c) माद्यत्य् अभ्रमुवल्लभो ऽपि सततं तत् कालकूटं विषम् VidSrk_33.27b *(1045b) माधुर्याद् अतिशैत्यतः शुचितया संतापशान्त्या द्वयोः VidSrk_33.46a *(1064a) माध्यस्थ्यं च समस्तवस्तुषु परिप्रश्ने शिरोघूर्णनं VidSrk_15.21a *(354a) मानम्लानिमसी गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः VidSrk_42.2d *(1462d) मानम्लानिर् अभून् न येन च न चाप्य् आसीद् रहःखण्डनम् VidSrk_21.39d *(673d) मानव्याधिनिपीडिताहम् अधुना शक्नोमि तस्यान्तिकं VidSrk_21.41a *(675a) मानिन्याश् चरणानतिव्यतिकरे बाष्पाम्बुपूर्णं क्षणाच् VidSrk_21.7c *(641c) मानिन्याः फलितं न मानतरुणा पर्यन्तवन्ध्यायितम् VidSrk_21.45d *(679d) मा निम्ने ऽवतरार्जवाद् इयम् अधस् तस्य प्रतिच्छायिका VidSrk_33.4b *(1022b) मानी सो ऽपि जनो न लाघवभयाद् अभ्येति मातः स्वयं VidSrk_21.41c *(675c) मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि VidSrk_21.65d *(699d) माने म्लायति मन्मथे विकसति क्षीणे क्षपानेहसि VidSrk_21.39b *(673b) मानोन्नतेत्य् असहनेत्य् अतिपण्डितेति VidSrk_21.1a *(635a) मा भाङ्क्षीः परिखेद साक्षिभिर् इव श्वासौर् मुखेन्दोः श्रियम् VidSrk_21.27b *(661b) मा भूत् कस्यचिद् अप्य् अयं परिभवो याञ्छेति संसारिणः VidSrk_42.2b *(1462b) मा भूद् वैरिवधूविलोचनजलैर् मार्गक्रमो दुर्गमः VidSrk_41.59d *(1439d) मा भून् नो योषिताम् इति VidSrk_41.49b *(1429b) माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव VidSrk_21.43d *(677d) मा मुञ्चाग्निमुचः करान् हिमकर प्राणाः क्षणं स्थीयतां VidSrk_22.40a *(739a) माम् उल्लङ्घ्य व्रजतु पथिकः कापि यद्य् अस्ति शक्तिः VidSrk_8.9b *(160b) माम् एष याचितुम् उपागत इत्य् असत्य- VidSrk_42.28c *(1488c) मायासभाजि दयिते मुहुर् आतुरायाः VidSrk_19.2b *(560b) मायास्वापम् उपेत्य तन्निपुणया निद्रान्ध्यम् आचेष्टितं VidSrk_21.39c *(673c) मायेयं मृगतृष्णिकास्व् अपि पयः पातुं समीहा तव VidSrk_17.37c *(501c) मारव्यूहजयप्रगल्भसुभटः शास्ता तव स्तान् मुदे VidSrk_1.2d *(3d) मारस्यापि शरैर् अभेद्यहृद् इति श्रद्धाभरप्रह्वया VidSrk_1.13c *(14c) मारा मारवधूस्तनाश् च न दधुः क्षोभं स वो ऽव्याज् जिनः VidSrk_1.1d *(2d) मा रोदीश् चिरम् एहि वत्स विफलं दृष्ट्वाद्य पुत्रान् इमान् VidSrk_39.11a *(1314a) मा रोदीः करपल्लवप्रणयिनीं कृत्वा कपोलस्थलीं VidSrk_21.27a *(661a) मा रोदीः सखि नश्यदन्धतमसं पश्याम्बरं ज्योत्स्नता VidSrk_21.26a *(660a) मार्गणौघः समायाति VidSrk_41.41c *(1421c) मार्गे पङ्किनि तोयदान्धतमसे निःशब्दसंचारकं VidSrk_24.20a *(826a) मार्गे पल्लवितं पुरं प्रविशतः शाखाशतैर् उद्गतम् VidSrk_41.55b *(1435b) मार्गे यद् अत्र जनसंक्रमताम् उपेतः VidSrk_33.72d *(1090d) मालाकारवधूकपोलपुलकस्थैर्यक्षमो मारुतः VidSrk_12.4d *(296d) मावष्टम्भि महोर्मिभिः फणिपतेर् मा लेपि लालाविषैः VidSrk_6.12b *(115b) माषीणां मुषितं यवेषु यवसश्यामा छविः शीर्यते VidSrk_13.16a *(321a) मा संचैषीः फलसमुदयं मा च पत्रैः पिधास् त्वं VidSrk_33.59a *(1077a) माहेन्द्री दिग् अपि प्रसन्ननलिना चन्द्रोदयाकाङ्क्षिणी VidSrk_27.18c *(875c) मां प्राप्य जातम् अभिधेयविशेषनिष्ठम् VidSrk_17.70b *(534b) मांसं वर्धयतानेन VidSrk_39.22c *(1325c) मांसे मन्दायमानः क्षरदसृजि सृजन्न् अस्थिषु ष्ठात्कृतानि VidSrk_4.22b *(51b) मित्रकार्यविघातिनः VidSrk_38.3b *(1256b) मित्राप्य् अपकुर्वन्ति विप्रियाणां तु का कथा VidSrk_33.67b *(1085b) मित्रेणापि खरायितं रतुणया दीर्घायितं तृष्णया VidSrk_9.1b *(191b) मिथःक्रीडालोलभ्रमरभरभङ्गाङ्कुररस- VidSrk_8.36a *(187a) मिथः सीयमात्रे यद् इदम् अनयोर् मण्डलवतोर् VidSrk_16.46c *(429c) मिथ्याकाण्डूतिसाचीकृतगलसरणिर् येषु जातो गरुत्मान् VidSrk_6.29a *(132a) मिथ्या लेढि मृणालकोटिरभसाद् दंष्ट्राङ्कुरं शूकरो VidSrk_31.9c *(989c) मिथ्या विडम्बयसि किं पुरुषाभिमान VidSrk_42.42b *(1502b) मिथ्या संस्तूयसे बुधैः VidSrk_41.40b *(1420b) मिश्रावंसौ श्रवसि वसता कन्दलीकुड्मलेन VidSrk_10.46b *(260b) मिश्रीभूतां तव तनुलतां बिभ्रतो गौरी कामं VidSrk_5.12a *(82a) मीलद्बालतुषारशीकरकिरः क्रीडन्ति झञ्झानिलाः VidSrk_34.23d *(1147d) मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना VidSrk_27.24d *(881d) मुकुलितकुचं वक्षश् चक्षुर् मनाग्वृतवक्रिम VidSrk_15.19c *(352c) मुकुलितदृशोर् उद्भिद्यन्ते न चेद् विरहत्विषः VidSrk_19.19d *(577d) मुक्ता तेन क्षमेति त्वरितम् अरिगणैर् उत्तमाङ्गैः प्रतीष्ठा VidSrk_46.11c *(1573c) मुक्तानाम् अप्य् अवस्थेयं VidSrk_17.15c *(479c) मुक्ताबीजं तद् एतत् त्रिजगति जनयामास कीर्तिद्रुमं ते VidSrk_32.12b *(1006b) मुक्ताभा भान्ति तारकाः VidSrk_29.52d *(948d) मुक्तावलीषु विशदाः शशिनो मयूखाः VidSrk_29.53d *(949d) मुक्तास् तन्व्या मसृणपरुषास् ते कटाक्षक्षुरप्राश् VidSrk_23.45c *(796c) मुक्ताहारलतां तदङ्कवसतिस् तोयाशया पास्यति VidSrk_9.9d *(199d) मुक्तेषु रश्मिषु निरायतपूर्वकाया VidSrk_35.18a *(1165a) मुक्त्वानङ्गः कुसुमविशिखान् पञ्च कुण्ठीकृताग्रान् VidSrk_22.48a *(747a) मुखचन्द्रेण भास्वता VidSrk_17.43b *(507b) मुखपरिमलमुग्धः कान्तयोः श्वासवातः VidSrk_19.17d *(575d) मुखरस्याप्रसन्नस्य VidSrk_38.3a *(1256a) मुखं तद् यस्येन्दुः प्रथमलिखनप्रोञ्छनपदम् VidSrk_16.45d *(428d) मुखं तन्मुग्धाया हरति हरिणाङ्कस्य लडितम् VidSrk_16.6b *(389b) मुखं न प्रकटीकृतम् VidSrk_16.53b *(436b) मुखं मुग्धापाङ्गं क्षिपति विरसं प्रौढयुवती VidSrk_19.18d *(576d) मुखं लीलावत्या हरति विपरीतव्यतिकरे VidSrk_19.25d *(583d) मुखानि प्रेक्ष्यन्ते धिग् इदम् अतिदुष्पूरम् उदरम् VidSrk_42.4d *(1464d) मुखाब्जं चेत् पीतं तद् अलम् इह पीयूषकथया VidSrk_16.49b *(432b) मुखे न तव संमुखाः VidSrk_41.65b *(1445b) मुखे नीचस्य पतिता VidSrk_38.27a *(1280a) मुखेन्दुर् गौराङ्ग्या गलितमृगलक्ष्मा विजयते VidSrk_16.66d *(449d) मुखेन्दुर् मानिन्याः स्फुरति कृतपुण्यस्य सुरते VidSrk_21.40d *(674d) मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः VidSrk_16.42d *(425d) मुखे सत्या वाणी श्रुतम् अनवगीतं श्रवणयोः VidSrk_37.31b *(1243b) मुग्धाङ्गुलीकिशलयाङ्घ्रिसुवर्णकुम्भ- VidSrk_3.4a *(28a) मुग्धानां स्मरेलखवाचनकलाकेलिप्रदीपः शशी VidSrk_29.12d *(908d) मुग्धावक्त्रमृणालिनीमधुनि वा यस्याविशेषो रसः VidSrk_48.16d *(1609d) मुग्धा विधाय लडितानि च तानि तानि VidSrk_19.4b *(562b) मुग्धा व्याधवधुस् तवारिनगरे शून्ये चिरात् सम्प्रति VidSrk_41.21c *(1401c) मुग्धासि नायम् अपराध्यति मैवम् आलि VidSrk_21.16a *(650a) मुग्धे कस्य तपःफलं परिणतं यस्मै तवेयं दशा VidSrk_22.43d *(742d) मुग्धे केवलम् एतद् आहितनखोत्खाताङ्कम् उत्पांशुलं VidSrk_17.2c *(466c) मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दलीम् VidSrk_21.17c *(651c) मुग्धे तवास्मि दयिता दयितो भव त्वम् VidSrk_19.29a *(587a) मुग्धेति मुग्धवदनेति मुहुर् मुहुर् मे VidSrk_17.16b *(480b) मुग्धे दग्धगिरः स्खलन्ति शतशः किं कुप्यसि प्रेयसि VidSrk_21.27c *(661c) मुग्धेयं कुरुते ऽथ तद्गुणकथां मन्युर् गिराम् अर्गलः VidSrk_22.27c *(726c) मुग्धे वाचम् उदीरयास्तु जगतो वीणासु भेदीभ्रमः VidSrk_16.67d *(450d) मुग्धे हस्तः किमर्थो ऽयम् VidSrk_20.18c *(629c) मुग्धे ऽहं मधुसूदनो व्रज लतां ताम् एव पुष्पासवाम् VidSrk_6.6c *(109c) मुघाताम्रैर् नवकिशलयैः सम्भृतोदारशोभं VidSrk_8.27a *(178a) मुञ्चन्ती किम् उ कर्तुम् इच्छसि कुरु प्रेमान्यदेशगते VidSrk_22.49d *(748d) मुण्डाप्रियाद् आयतिदुःखदायिनो VidSrk_38.28a *(1281a) मुण्डालीकुहरप्रसर्पदनिलास्फालप्रमुक्तध्वनिः VidSrk_4.34c *(63c) मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता VidSrk_48.2c *(1595c) मुद्राक्षराणीव मनोभवस्य VidSrk_20.2d *(613d) मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः VidSrk_49.54b *(1691b) मुनीन्दोर् वाग्बिन्दुः प्रविततसुधापूरपरमो VidSrk_49.57a *(1694a) मुनेर् गण्डूषे ऽब्धिः स्थित इति कुतो ऽयं कलकलः VidSrk_38.13d *(1266d) मुनेर् दाक्षीपुत्राद् अपि तव समर्थः पदविधिः VidSrk_41.7d *(1387d) मुषितमुषितालोकास् तारातुषारकणत्विषः VidSrk_30.17a *(973a) मुषिताः समम् एव ते VidSrk_17.36b *(500b) मुष्ट्यावष्टभ्य यष्टिं कटिपुटविचटत्कर्पटः प्लुष्टकन्थः VidSrk_39.1c *(1304c) मुहुर् ज्योतिःक्षेपैः पयसि परितापैः प्रतिमुहुः VidSrk_16.33b *(416b) मुहुर् बद्धोत्कम्पं दिशि दिशि मुहुः प्रेषितदृशोर् VidSrk_24.8c *(814c) मुहुर् विश्रान्ताया मुहुर् अभिनिविष्टव्यवसितेः VidSrk_19.25b *(583b) मुहुर् व्रीडावत्याः प्रतिहसितवत्याः प्रतिमुहुर् VidSrk_19.25a *(583a) मुहुः कण्ठे लग्नस् तरलयति बाष्पः स्तनतटं VidSrk_21.30c *(664c) मुहुः पश्यञ् श्रुत्वा रजनिचरसेनाकलकलं VidSrk_45.16c *(1557c) मुहुः शस्त्रच्छेदैर् मुहुर् असमपाषाणकषणैर् VidSrk_16.33a *(416a) मुहूर्तं विश्रान्तं सरसकदलीकाननतले VidSrk_9.11c *(201c) मूढः परप्रत्ययहार्यबुद्धिः VidSrk_37.34d *(1246d) मूर्छाविस्मृतवेदनापरिजनो दृष्टो ऽस्मदीयो न वा VidSrk_22.18d *(717d) मूर्धारोपणसत्कृतैर् di'si दिशि क्षुद्रैर् विहङ्गैर् गतं VidSrk_33.6a *(1024a) मूर्धेन्दुः परमेश्वरेण विधृतो वक्रो जडात्मा क्षयी VidSrk_40.35a *(1367a) मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः VidSrk_18.15d *(549d) मूर्ध्ना तथापि विधृतः परमेश्वरेण VidSrk_40.40c *(1372c) मूर्ध्ना सत्कृत्य धारिताः VidSrk_43.8b *(1525b) मूलस्तम्भाय शम्भवे VidSrk_4.19d *(48d) मूलस्य चम्पकतरोः क विकाशचिन्ता VidSrk_40.43d *(1375d) मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषां शान्तये VidSrk_48.5b *(1598b) मूले हरिन्ति किंचित् पार्श्वे पीतानि लोहितान्य् अग्रे VidSrk_12.12a *(304a) मृगच्छाया दैवाद् अघटि न कलङ्कः पुनर् अयम् VidSrk_29.58d *(954d) मृगमदम् असीपत्रन्यासः स किं न कपोलयोः VidSrk_22.32b *(731b) मृगशिशुदृशस् तस्यास् तापं कथं कथयामि ते VidSrk_18.23a *(557a) मृगः पश्चाद् आलोकयति च मुहुर् याति च मुहुः VidSrk_35.22d *(1169d) मृगाक्षीणां चक्षुश् चटुलतरतारान्ततरलम् VidSrk_41.79d *(1459d) मृगाक्ष्याः प्रत्यङ्गं कृतपदम् इवानङ्गलडितम् VidSrk_15.31d *(364d) मृगेन्द्रस्येव चन्द्रस्य VidSrk_29.52a *(948a) मृणालचीरं दधती स्तनाभ्यां VidSrk_18.11c *(545c) मृणालम् एतद् वलयीकृतं तया तदीय एवैष वतंसपल्लवः VidSrk_49.55a *(1692a) मृणालीतन्तुभ्यः सिचयरचना कुत्र घटते VidSrk_17.64b *(528b) मृणालीहारादौ कृतलघुपदं चन्द्रमसि च VidSrk_9.11b *(201b) मृत्योर् आमिषम् आस्पदं गुरुशुचां रोगस्य विश्रामभूः VidSrk_48.41b *(1634b) मृदम् इव बलात् पिण्डीकृत्य प्रगल्भकुलाकवद् VidSrk_38.14c *(1267c) मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक इव जायते VidSrk_38.23b *(1276b) मृदुर् लेखाकोणे रयवशविलोलस्य शशिनः VidSrk_4.24c *(53c) मृदूनि कुसुमाद् अपि VidSrk_37.32b *(1244b) मृद्भूयिष्ठतया गुरून् परिहरन्न् आरण्यकान् गोमयान् VidSrk_9.17a *(207a) मेघच्छायधियाभिधावति पुरो निर्दग्धदूर्वावनं VidSrk_31.11c *(991c) मेघमहामार्जारः सम्प्रति चन्द्रातपक्षीरम् VidSrk_10.43b *(257b) मेघश्यामदिशि प्रवृत्तधनुषि क्रीडत्तडित्तेजसि VidSrk_10.36a *(250a) मेघेनोपकृतं यद् आशु विहिता तस्यागसो निष्कृतिः VidSrk_10.19c *(233c) मेरुं प्रदक्षिणयतो ऽपि दिवाकरस्य VidSrk_42.51c *(1511c) मेरोर् नितम्बकटकान् अवगाहमाने VidSrk_27.22b *(879b) मैकं तमःस्तबकम् ऊर्ध्वम् अपाकृथास् त्वम् VidSrk_16.151a *(398a) मैत्रं मण्डलम् उज्ज्वलं चिरम् अधो नीतास् तथा कण्टकाः VidSrk_16.62b *(445b) मैनाकः किम् अयं रुणद्धि गगने मन्मार्गम् अव्याहतं VidSrk_45.19a *(1560a) मैनाकादिमहीध्रलब्धवसतिं यः पीतवान् अम्बुधिं VidSrk_33.105c *(1123c) मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोच्चलच् VidSrk_4.8c *(37c) मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोल्लसच्- VidSrk_36.16c *(1208c) मोहं च मुहुः कुरुते विषमविषं वीक्षितं तस्याः VidSrk_17.32b *(496b) मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते VidSrk_22.4c *(703c) मौलिस्वीकृतजाह्नवीक इति च प्राप्ताभ्यसूयं हरः VidSrk_4.36c *(65c) मौलौ वेगाद् उदञ्चत्य् अपि चरणभरन्यञ्चदुर्वीतलत्वाद् VidSrk_4.27a *(56a) म्लायन्त्या वनमालया परिगतः श्रान्तो ऽपि रम्याकृतिर् VidSrk_6.7c *(110c) य एको लोकानां परमसुहृद् आनन्दजनकः VidSrk_40.38a *(1370a) यच् च ध्यानम् इवास्थितो न कनकक्षोणीधरः स्यन्दते VidSrk_41.78b *(1458b) यतस् तन्नेत्रसंचार- VidSrk_17.25c *(489c) यतस् तु भयशङ्कया सुकृशयापि संस्पृश्यते VidSrk_38.39c *(1292c) यतः पर्यङ्गो ऽयं रिपुर् इव कडत्कारमुखरः VidSrk_19.15d *(573d) यतो मां स्पृष्ट्वैव स्नपयति करं स्वेदपयसा VidSrk_19.39b *(597b) यतो यतो नृप नखपृष्ठपाटलं VidSrk_41.70a *(1450a) यत् कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते VidSrk_36.6b *(1198b) यत्कृते त्वम् अपवासितं पुनश् छिन्नम् उन्मथितम् अग्निसाकृतम् VidSrk_40.34b *(1366b) यत् क्षारं च मलीमसं च जलधेर् अम्भस् तद् अम्भोधरैः VidSrk_32.5a *(999a) यत् खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर् VidSrk_49.2c *(1639c) यत् तद् अन्येन दुष्करम् VidSrk_25.9b *(845b) यत् ताडीदलपाकपाण्डु वदनं यन् नेत्रयोर् दुर्दिनं VidSrk_22.13a *(712a) यत् तापयन्ति हृदयानि पुनः खलानाम् VidSrk_37.15d *(1227d) यत् तु प्रोञ्छितलाञ्छने हिमरुचऊन्निद्रम् इन्दीवरं VidSrk_16.69c *(452c) यत् तृष्णाग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् VidSrk_37.23c *(1235c) यत् त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन् नन्व् अहो VidSrk_33.20c *(1038c) यत् त्वां त्रिलोकतिलकं सुतम् अभ्यसूत VidSrk_45.8b *(1549b) यत्नाद् याचितम् आननं प्रति समाधाने च हाने च धीः VidSrk_15.11b *(344b) यत्नार्जिता अपि कलौ विफला भवन्ति VidSrk_37.15b *(1227b) यत्नेनापि न याति लोचनपथं कान्तेति जानन्न् अपि VidSrk_23.14b *(765b) यत् पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम् VidSrk_16.62d *(445d) यत् पर्याकुललोचनो ऽसि करुणं कूजन् दिशः पश्यसि VidSrk_23.5b *(756b) यत् पश्यन्ति झगित्य् अपाङ्गसरणिद्रोणीजुषा चक्षुषा VidSrk_17.58a *(522a) यत् पादे निपतन्न् अपि प्रियतमः कर्णोत्पलेनाहतः VidSrk_22.3b *(702b) यत् पीनस्तनभारलालसलसद्वासःस्फुरद्गण्डया VidSrk_19.36a *(594a) यत् पुंस्कोकिलकूजितं विदधते तन् नानुरूपं परम् VidSrk_33.43d *(1061d) यत् प्रत्यङ्गं तटम् अनुसरन्त्य् ऊर्मयो विभ्रमाणां VidSrk_15.32a *(365a) यत्राकृष्टकुचांशुके मयि रुषा वस्त्राय पत्राणि ते VidSrk_47.9c *(1585c) यत्राज्ञातचरश् चिरान् नयनयोः सीमानम् एति प्रियः VidSrk_49.12d *(1649d) यत्रान्योन्यस्मितम् अनुनयो दृष्टिपातः प्रसादः VidSrk_21.14b *(648b) यत्रापरे कदलकाण्डमृणालदण्डाः VidSrk_16.43d *(426d) यत्रामूर् न भवन्ति वल्लणगुणोत्खातामृतप्रीतयः VidSrk_50.6b *(1703b) यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः VidSrk_23.24b *(775b) यत्रासीच् छिशुमारविभ्रमकरः क्रीडावराहो हरिः VidSrk_36.9b *(1201b) यत्रैतन् मृगनाभिपत्रतिलकं पुष्णाति लक्ष्मश्रियं VidSrk_17.10a *(474a) यत्रोत्पलानि शशिना सह सम्प्लवन्ते VidSrk_16.43b *(426b) यत्रोद्यत्पुलकैः प्रकम्पविकलैर् अङ्गैः क्व कर्णोत्पलं VidSrk_49.14c *(1651c) यत् सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः VidSrk_16.74d *(457d) यत् सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी VidSrk_49.45d *(1682d) यत्संख्येषु चकार शीकरकणैर् एव द्विषां दुर्दिनम् VidSrk_45.18b *(1559b) यत्संस्कारकलानुवर्तनवशाद् वेलाच्छलेनाम्भसां VidSrk_6.2c *(105c) यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार VidSrk_46.2b *(1564b) यथा किंचित् किंचित् पवनचलचीनांशुकतया VidSrk_50.8c *(1705c) यथा पुञ्जायन्ते प्रतिगुडकम् एणाङ्कमणयः VidSrk_29.19d *(915d) यथा यथा परां कोटिर् VidSrk_37.28a *(1240a) यथायं पीयूषद्युतिर् उपलखण्डं द्रवयति VidSrk_38.25d *(1278d) यथायं भात्य् अंशून् दिशि दिशि किरन् कुन्दविशदान् VidSrk_29.43a *(939a) यथैवेयं बाला हरति च तथैवेयम् अधिकम् VidSrk_15.36d *(369d) यथैवैष श्रीमांश् चरमगिरिवप्रान्तलजधौ VidSrk_29.44a *(940a) यद् अत्रैव ब्रह्मा पिबति निजम् आयुर् मधु पुनर् VidSrk_33.49c *(1067c) यद् अन्यमनसः स्त्रियः VidSrk_43.7d *(1524d) यद् अन्योन्यप्रेमप्रवणयुवतीमन्मथकथा- VidSrk_15.41a *(374a) यद् अपि च न कृतं नितम्बिनीनां VidSrk_43.2c *(1519c) यद् अपि विबुधैः सिन्धोर् अन्तः कथंचिद् उपार्जितं VidSrk_16.18a *(401a) यद् अमृतरसासारस्रुद्भिर् धिनोत्य् अखिलं जगज् VidSrk_23.43c *(794c) यद् अम्बा तातो वा द्वयम् इदम् अगाद् एकतनुतां VidSrk_5.15a *(85a) यद् अम्भः सम्प्राप्तं प्रमदवनवाप्यास् तटभुवम् VidSrk_31.10b *(990b) यद् अयम् उदयलीलालालसानां वधूनां VidSrk_19.8c *(566c) यद् अरिरुधिरं पायं पायं कुसुम्भरसारुणं VidSrk_32.21c *(1015c) यद् अर्घति करम्बिता शिशिरवारिणा वारुणी VidSrk_9.21b *(211b) यद् असि तुलाम् अधिरूढं काञ्चन गुञ्जाफलैः सार्धम् VidSrk_33.99b *(1117b) यद् अस्यार्थे ऽत्यर्थं जलधिमथनायासम् अविशन् VidSrk_16.49d *(432d) यद् अस्याः प्रत्यङ्गं नयनजलबिन्दुर् विहरति VidSrk_21.49d *(683d) यदा किंचिज्ज्ञो ऽहं गज इव मदान्धः समभवं VidSrk_37.5a *(1217a) यदा किंचित् किंचिद् बुधजनसकाशाद् अधिगतं VidSrk_37.5c *(1217c) यदा तु चक्षुःपथम् एति देहिनां VidSrk_37.22c *(1234c) यदा त्वं चन्द्रो ऽभूर् अविकलकलापेशलवपुस् VidSrk_21.13a *(647a) यद् आदत्ते दृश्याद् अखिलम् अपि भावव्यतिकरं VidSrk_15.3c *(336c) यदा पूर्वं नासीद् उपरि च यदा नैव भविता VidSrk_48.42a *(1635a) यदा विगृह्णाति तदा हतं यशः VidSrk_49.37a *(1674a) यदा शम्भुश् चुम्बत्य् अचलदुहितुर् वक्त्रकमलम् VidSrk_4.33d *(62d) यद् आसाद्य स्वच्छं विलसथ विनीतक्लमभराः VidSrk_33.51b *(1069b) यदासीद् अज्ञानं स्मरतिमिरसंस्कारजनितं VidSrk_48.18a *(1611a) यदा हत्वा कृत्स्नां तिमिरपटलीं जातमहिमा VidSrk_33.50a *(1068a) यदि क्षामा मूर्त्तिः प्रतिदिवसम् अश्रूणि दृशि चेच् VidSrk_23.22a *(773a) यदि चन्द्रकराः सवह्नयो ननु जायेत सुधा कृतो ऽन्यतः VidSrk_37.25b *(1237b) यदि तद् अगुणं कण्ठे मा धास् तथोरसि मा कृथा VidSrk_41.38c *(1418c) यदि न पिबेद् अधरामृतं प्रियस्य VidSrk_19.28d *(586d) यदि न स्यान् मनोराज्य- VidSrk_39.16c *(1319c) यदि नियमितं ध्याने चेतः कथं पुलकोद्गमः VidSrk_21.4c *(638c) यदि निशापतिर् अह्नि कुतो नु स VidSrk_17.40b *(504b) यद् इन्दोः पीयूषद्रवमयमयूखोत्करकिरः VidSrk_42.36c *(1496c) यदि पुनर् अतनुशिलीमुखसमाकुला किं न पर्याप्तम् VidSrk_15.44b *(377b) यदि मणिस् त्रपुणि प्रतिबध्यते VidSrk_49.35b *(1672b) यदि वा पारदायते VidSrk_37.8d *(1220d) यदि विनिहिता शून्या दृष्टिः किम् उ स्थिरकौतुका VidSrk_21.4a *(638a) यदि विरचितो मौने यत्नः किम् उ स्फुरितो ऽधरः VidSrk_21.4b *(638b) यदि शशधरस् त्वद्वक्त्रेण प्रसह्य तिरस्कृतस् VidSrk_23.43a *(794a) यदि सन्मार्गजलाशय नक्रो न क्रोडम् अधिवसति VidSrk_33.74b *(1092b) यदि सरोजम् इदं क्व निशि प्रभा VidSrk_17.40a *(504a) यद् इह जरास्व् अपि मान्मथा विकाराः VidSrk_43.2b *(1519b) यदीशानाम् अग्रे द्रविणकणमोहान्धमनसां VidSrk_42.7c *(1467c) यद् उक्तं प्रत्युक्तं तद् अपटु शिरःकम्पनपरं VidSrk_21.3c *(637c) यद् उद्भूतेनेदं नवबिसलतातन्तुशुचिना VidSrk_32.19c *(1013c) यद् उन्नमति चन्द्रमाः VidSrk_16.76b *(459b) यद् एतत् स्वच्छन्दं विरहणम् अकार्पण्यम् अशनं VidSrk_48.1a *(1594a) यद् एतद् धन्यानाम् उरसि युवतीसङ्गसमये VidSrk_19.11a *(569a) यद् एतद् वागर्थव्यतिकरमयं किंचिद् अमृतं VidSrk_50.18a *(1715a) यद् एतन् नेत्राम्भः पतद् अपि समासाद्य तरुणी- VidSrk_21.28a *(662a) यद् एतस्याप्य् अर्थे धनलवदुराशातरलिताः VidSrk_42.4b *(1464b) यद् एतस्यां शश्वत् परवशम् इवोन्मत्तम् इव च VidSrk_16.41d *(424d) यद् एतस्यैवाग्रे कवलिततनुर् दावदहनैर् VidSrk_33.90c *(1108c) यद् एतान् आलभ्य प्रतिपरुरुदानं जनयति VidSrk_40.13d *(1345d) यद् एते साधूनाम् उपरि विमुखाः सन्ति धनिनो VidSrk_42.8a *(1468a) यद् गन्धमात्रम् अपि तापम् अपाकरोति VidSrk_33.18d *(1036d) यद् गम्यं गुरुगौरवस्य सुहृदो यस्मिंल् लभन्ते ऽन्तरं VidSrk_21.10a *(644a) यद्गर्भे शरभः स्वयंजय इति श्रुत्वापि यो नाङ्कितः VidSrk_33.9d *(1027d) यद् गीयते जगति शस्त्रहता व्रजन्ति VidSrk_16.29a *(412a) यद्दाक्षिण्यरसाद् भिया च सहसा नर्मोपचाराण्य् अपि VidSrk_21.10b *(644b) यद् दौर्बल्यं वपुषि महती सर्वतश् चास्पृहा यन् VidSrk_22.16a *(715a) यद् धारार्पितदृष्टिभिः क्षितिभुजां विद्वद्भिर् अप्य् आस्यते VidSrk_42.6d *(1466d) यद् धूसरं वदनपङ्कजम् आयताक्ष्याः VidSrk_22.8b *(707b) यद् बद्धोर्ध्वजटं यद् अस्थिमुकुटं यच् चन्द्रमन्दारयोर् VidSrk_49.2a *(1639a) यद् बन्धनं बिसलतातनुतन्तवश् च VidSrk_49.54c *(1691c) यद् बाला बलवन्मनोभवभयभ्रश्यत्तपं सत्रपा VidSrk_19.6c *(564c) यद् बालेन्दुकलोदयाद् अवचितैः सारैर् इवोत्पादितं VidSrk_23.24c *(775c) यद्य् अच्छिन्नं दशमुखशिरस् तस्य तस्यैव कान्तौ VidSrk_45.12c *(1553c) यद् यद् इष्टतरं तत् तद् VidSrk_38.22a *(1275a) यद्य् अपि दैवात् स्नेहो नश्यति साधोस् तथापि सत्त्वेषु VidSrk_37.41a *(1253a) यद्य् अप्य् अहं शशिमुखी विमलाम्बरश्रीर् VidSrk_11.2a *(267a) यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहाः VidSrk_37.10d *(1222d) यद्य् एतत् स्यात् कुरु भवरसे लम्पटत्वं तदानीं VidSrk_48.12c *(1605c) यद् रात्रौ रहसि व्यपेतविनयं दृष्टं रसात् कामिनोर् VidSrk_20.8a *(619a) यद् वक्त्रं मुहुर् ईक्षसे न धनिनां ब्रूषे न चाटुं मृषा VidSrk_48.9a *(1602a) यद्वक्त्राभिमुखं मुखं विनिहितं दृष्टिर् धृता चान्यतस् VidSrk_21.6a *(640a) यद्वर्ग्याभिर् जग्राहे पृथुशकुलकुलास्फालनत्रासहास- VidSrk_46.1a *(1563a) यद् वर्धिष्णु मनोभवप्रनयिता यन् मन्दमन्युग्रहस् VidSrk_19.5c *(563c) यद् वीचिभिः स्पृशसि गगनं यच् च पातालमूलं VidSrk_33.26a *(1044a) यद् व्रीडाभरभुग्नम् आस्यकमलं यच् चक्षुर् अत्युल्लसत् VidSrk_19.5a *(563a) यन्त्रे शैवललाटलोचनशिखाज्वालाभिर् आबर्ह्यते VidSrk_4.3d *(32d) यन् न जीवन्ति मानिनः VidSrk_37.36d *(1248d) यन् नाप्नोति मनः समीहितफलं दैवस्य सा वाच्यता VidSrk_42.22b *(1482b) यन्नामापि सुखाकरोति कलयत्य् उर्वीम् अपि द्याम् इव VidSrk_16.52a *(435a) यन्निस्त्रिंशहतोद्गतैर् अरिशिरश्चक्रैर् बभूव क्षणं VidSrk_46.8a *(1570a) यन् नीडप्रभवो यद् अञ्जनरुचिर् यत् खेचरो यद् द्विजस् VidSrk_33.19a *(1037a) यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो नाष्टाभिर् अप्य् अब्जभूः VidSrk_37.37a *(1249a) यन् नोद्गिरन्त्य् अनलम् इन्दुकराभिमृष्टाः VidSrk_33.98b *(1116b) यन्मतिदात्रविलूने शिलोञ्छम् इव कुर्वते कवयः VidSrk_50.12b *(1709b) यन् मदर्थे विलग्नासि VidSrk_25.3c *(839c) यन्मार्गोद्धुरगन्धवातकणिकातङ्कार्तिनानादरी- VidSrk_33.28a *(1046a) यन् मुञ्चन्त्य् उपभोगभाञ्ज्य् अपि धनान्य् एकान्ततो निःस्पृहाः VidSrk_48.11b *(1604b) यम् उच्चैर् आकर्ण्य त्रिदशपतिर् अप्य् आहवभिया VidSrk_41.28c *(1408c) यल्लग्नं हृदि पुंसां भूयो भूयः शिरो न घूर्णयति VidSrk_50.24a *(1721a) यल्लज्जा निरुणद्धि यत्र शपथैर् उत्पाद्यते प्रत्ययस् VidSrk_21.10c *(644c) यल् लिप्तं कुचचन्दनेन सुतनोर् अद्यापि चन्द्रच्छलाच् VidSrk_18.9c *(543c) यशसा तव सर्पता VidSrk_32.23b *(1017b) यशसि चाभिरतिर् व्यसनं श्रुतौ VidSrk_37.13c *(1225c) यशोनिर्मोकेण स्थगितम् अवनीमण्डलम् अभूत् VidSrk_32.19d *(1013d) यशो रक्षन्ति न प्राणान् VidSrk_37.27a *(1239a) यश् चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते VidSrk_4.1b *(30b) यश् चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः VidSrk_50.36b *(1733b) यस् तु क्षान्त्या शमयति शतं मन्मथाद्यान् अरातीन् VidSrk_1.3c *(4c) यस् तु न विषं न वृषभो न भस्म तस्यात्र का गणना VidSrk_42.23b *(1483b) यस् त्व् एनं सबलं च जेतुम् अभितस् तत्कम्पमात्रं भ्रुवोर् VidSrk_1.8c *(9c) यस्माच् चायं हृदयरहितो दुर्विधः सर्वदैव VidSrk_38.41d *(1294d) यस्माल् लभन्ते लक्षाणि VidSrk_49.22c *(1659c) यस्मिन्न् आपस्त् तदधिकरणस्यास्य वह्नेर् निवृत्तिः VidSrk_36.20a *(1212a) यस्मिन्न् उद्धरति श्रुतीः पृथुतराद् ओंकारसारध्वनेर् VidSrk_6.17c *(120c) यस्मिन् वित्तव्ययभरसहो ग्राहकस् तावद् आस्तां VidSrk_33.5c *(1023c) यस्मिन् विस्मयनीयतप्ततपसे स्वैरं समुच्छृङ्खला VidSrk_19.9c *(567c) यस्मिन् हासमयो विलिम्पति दिशो लावण्यबालातपः VidSrk_17.10b *(474b) यस्य द्वीपं धरित्री स च जलधिर् अभूद् यस्य गण्डूषतोयं VidSrk_41.9a *(1389a) यस्य पार्वणचन्द्रेण VidSrk_16.13c *(396c) यस्य पुरः सुरकरिणः साङ्कुरमाषोपमा जातः VidSrk_6.9b *(112b) यस्य भ्रेमुर् अमन्ददुन्दुभिरवैर् आशारुधो घोषणाः VidSrk_46.5d *(1567d) यस्य मूर्ध्नि नवः शशी VidSrk_4.35b *(64b) यस्य यथा विज्ञानं तादृक् तस्येह हृदयसद्भावः VidSrk_50.31a *(1728a) यस्य स्फारफणामणौ निलयनान् मज्जत्कलङ्काकृतिः VidSrk_4.9c *(38c) यस्य स्वकामवशतः परिभुज्यते श्रीः VidSrk_33.3b *(1021b) यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा VidSrk_42.47c *(1507c) यस्याधो ऽधस् तथोपर्य् उपरि निरवधि भ्राम्यतो विश्वम् अश्वैर् VidSrk_7.1a *(148a) यस्यानुरक्तललनानयनान्तविलोकितं वसतिः VidSrk_14.7b *(329b) यस्यान्तश् च बहिश् च दृष्टम् अखिलं त्रैलोक्यम् अव्यात् स वः VidSrk_6.34d *(137d) यस्यान्तःशफरावमाननटतीमज्जद्गिरीन्द्राः श्रियः VidSrk_50.7d *(1704d) यस्याम् अग्रे करं दत्त्वा VidSrk_16.79c *(462c) यस्यामीभिर् इतस् ततश् च विशिखैर् आपुङ्खमग्नात्मभिर् VidSrk_23.47c *(798c) यस्यावन्ध्यरुषः प्रतापवसतेर् नादेन धैर्यद्रुहां VidSrk_33.16a *(1034a) यस्याः कृते नृपतयस् तृणवत् त्यजन्ति VidSrk_40.3a *(1335a) यस्याः फलं बन्धनम् एव जातम् VidSrk_42.15d *(1475d) यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण- VidSrk_49.4c *(1641c) यस्येन्धनानि सरसान्य् अपि चन्दनानि VidSrk_23.52c *(803c) यस्यैतन् नाभिपद्मं भुवनम् इति स वः शर्म देवो ददातु VidSrk_6.43d *(146d) यस्योत्स्फालकुतूहलेन कथम् अप्य् अङ्गेषु जीर्णायितम् VidSrk_6.32d *(135d) यस्योदये बहुमनोरथमन्थरेण VidSrk_33.83a *(1101a) यस्योदरस्थितजगत्त्रयबीजकोश- VidSrk_6.42c *(145c) यस्योद्दण्डितशुण्डपुष्करमरुद्व्याकृष्टसृष्टं मुहुस् VidSrk_5.13c *(83c) यस्योद्योगे बलानां सकृद् अपि चलताम् उज्जिहानई रजोभिर् VidSrk_46.3a *(1565a) यस्योपान्तोपसर्पत्तपनकरधृतस्यापि पद्मस्य मुद्राम् VidSrk_47.5c *(1581c) यस्योरःस्थलशोणितासवम् अहं पातुं प्रतिज्ञातवान् VidSrk_45.15c *(1556c) यस्योर्मयः प्रकुपिता गलहस्तयन्ति VidSrk_33.3d *(1021d) यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः VidSrk_38.15b *(1268b) यं ध्यायन्ती सुतनु बहुलज्वालकन्दर्पवह्नि- VidSrk_22.44c *(743c) यं ध्यायन्त्याः सुमुखि लिखितं कज्जलक्लेदभाञ्जि VidSrk_22.36c *(735c) यं प्राक् प्रत्यग् अवाग् उदञ्चि ककुभां नामानि सम्बिभ्रतं VidSrk_29.21a *(917a) यं संचिन्त्य दुकूलवह्निसदृशः संलक्ष्यते वाडवः VidSrk_36.8b *(1200b) यः कूर्मस्य दिनानि नाम कतिचिद् विश्रामदानक्षमः VidSrk_33.87d *(1105d) यः कौमारहरः स एव च वरस् ताश् चन्द्रगर्भा निशाः VidSrk_24.9a *(815a) यः पूर्वस्फुटदस्थिसम्पुटमुखे दृष्टः प्रवालाङ्कुरः VidSrk_33.86a *(1104a) यः प्रियः प्रिय एव स VidSrk_49.33b *(1670b) यः शक्त्या समलंकृतो ऽपि शशिनं श्रीशैलजां स्वर्धुनीं VidSrk_4.41c *(70c) यः श्रीवाक्पतिराजपादरजसां सम्पर्कपूतश् चिरं VidSrk_50.36c *(1733c) यः सामुद्रीर् अविरतम् इमास् तेजसि स्वे जुहोति VidSrk_36.20d *(1212d) यः स्त्रीमुखं च शशिनं च समीकरोति VidSrk_17.34b *(498b) यः स्वान् अपि प्रथमम् अस्तसमस्तसाधु- VidSrk_38.18a *(1271a) यागे भास्वति वृद्धसारसशिरःशोणे ऽस्तशृङ्गाश्रयं VidSrk_27.18a *(875a) याच्ञादैन्यपराञ्चि यस्य कलहायन्ते मिथस् त्वं वृणु VidSrk_45.2c *(1543c) याच्यो न कश्चन गुरुः प्रतिमा च कान्ता VidSrk_14.11a *(333a) यातस्यास्तम् अनन्तरं दिनकृतो वेषेण रागान्वितः VidSrk_29.26a *(922a) यातं यच् च निरम्बयोर् गुरुतया मन्दं विषादाद् इव VidSrk_17.52b *(516b) याता मार्तण्डमण्डलम् VidSrk_32.10d *(1004d) यातायातम् अयन्त्रितं जलनिधेर् नाद्यापि विश्राम्यति VidSrk_6.2d *(105d) याता लोचनगोचरं यदि विधेर् एणेक्षणा सुन्दरी VidSrk_16.57a *(440a) याता वामतयैव मे ऽद्य सुतरां प्रीत्यै नवोढा प्रिया VidSrk_17.5d *(469d) यातो ऽस्ताचलचूलम् उद्वसमधुच्छत्रच्छविश् चन्द्रमाः VidSrk_30.8c *(964c) यात्य् उत्सर्पद्विमलकिरणैर् यैस् तिरोधानम् इन्दुर् VidSrk_5.11c *(81c) यात्रालग्नं तुहिनमरुतां बान्धवः कुन्दलक्ष्म्याः VidSrk_12.1a *(293a) या त्वं स्वयम् अकृतज्ञं जडम् अकुलीनं न संस्पृशति VidSrk_42.14b *(1474b) यानि प्रणाममिलितानि नृणां ललाटे VidSrk_41.11c *(1391c) यान्तो यान्ति सदा समर्पितगुणाः श्लाघ्याः पराम् उन्नतिम् VidSrk_40.37d *(1369d) यान्त्य् अन्तस्थाः कुलशिखरिणो व्यक्तिवर्त्मक्रमेण VidSrk_30.20d *(976d) यान्त्या मुहुर् वलितकन्धरम् आननं तद् VidSrk_17.19a *(483a) या परस्मैपदे सिचि VidSrk_41.63d *(1443d) याभ्याम् अर्धविबोधमुग्धमधुरश्रीर् अर्धनिद्रायितो VidSrk_6.3c *(106c) याम् अध्वन्यजनः स्वमातरम् इव क्लान्तच्छिदे धावति VidSrk_33.44d *(1062d) यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन VidSrk_7.4b *(151b) यामिन्यास् तिलकः कला मृगदृशां प्रेमव्रतैकाश्रमः VidSrk_29.59c *(955c) याम् एकः स्वशरीरशुद्धिरसिको मूर्धि प्रतीच्छन् रिपुर् VidSrk_41.16c *(1396c) यावच् च प्रतिसामसारणविधिव्यग्रौ करौ ब्रह्मणः VidSrk_50.40c *(1737c) यावत् किंचिद् उदन्तम् आत्मकमितुस् तावत् स एवेत्य् अथ VidSrk_22.14c *(713c) यावत् तत्पुटसंधिनिर्गतपतत्तूलं फलात् पश्यति VidSrk_33.45d *(1063d) यावद् भास्करकेसरी प्रविततज्योतिःसटाभासुरो VidSrk_27.7a *(864a) यावन् न तिग्मरुचिमण्डलम् अभ्युदैति VidSrk_36.13b *(1205b) यावन् न वक्रगतिर् अञ्जननीलरोचिर् VidSrk_17.35c *(499c) यावन् निर्वाहयति भवती येन वा केनचिद् वा VidSrk_39.3b *(1306b) यावन् नो सखि गोचरं नयनयोर् आयाति तावद् द्रुतं VidSrk_21.42a *(676a) यावल् लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति VidSrk_49.40d *(1677d) या श्रुतिः श्रूयते क्विपः VidSrk_41.63b *(1443b) यासां छेदनम् अन्तरेण पतितो नायं कुठारस् त्वयि VidSrk_33.81d *(1099d) यासां सत्य् अपि सद्गुणानुसरणे दोषानुरागः सदा VidSrk_16.1a *(384a) या सीमन्ते मणिभिर् अरुणैः सा च्छविर् बन्धुजीवैर् VidSrk_11.22c *(287c) याः कृच्छ्राद् अभिलङ्घ्य लुब्धकभयात् तैर् एव रेणूत्करैर् VidSrk_8.7c *(158c) याः प्राणान् वरम् अर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये VidSrk_16.1b *(384b) युक्तं त्यजन्ति मधुपाः सुमनोविनाश- VidSrk_33.12a *(1030a) युक्तं मानद माम् अनन्यमनसं वक्षःस्थलस्थायिनीं VidSrk_6.35a *(138a) युगलम् अगलत् तर्षोत्कर्षे तरूत्पलगौरयोः VidSrk_19.51a *(609a) युगं नैव स्कन्धे वहति नितरां याति धरणीं VidSrk_49.46c *(1683c) युवतिषु किम् अप्य् अव्याख्येयं स्मरस्य विजृम्भितम् VidSrk_19.52d *(610d) युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर् वा हरेः VidSrk_6.16d *(119d) युष्माभिस् त्रिभिर् एभिर् अर्पिततनुस् त्वत्कीर्तिर् उज्जृम्भिणी VidSrk_32.22c *(1016c) युष्माभिः प्रियकामिनीपरिगतैः स्थातव्यम् अस्माद् इति VidSrk_8.19d *(170d) यूनोर् मनस् तद् अपि वाञ्छति जेतुम् एव VidSrk_19.48d *(606d) यूनोर् मिथो ऽभिलषतोः प्रथमानुनीतिं VidSrk_21.52c *(686c) ये कारुण्यपरिग्रहाद् अपणितस्वार्थाः परार्थान् प्रति VidSrk_42.39a *(1499a) ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टास् VidSrk_6.29c *(132c) ये तन्वन्ति श्रियम् अधिजटामण्डलं मालतीनाम् VidSrk_5.11b *(81b) ये तापात् तरलेन तल्पफणिना प्रीतप्रतीपोज्झिताः VidSrk_6.33b *(136b) ये तृष्णार्तैर् अधिकम् अनिशं भुज्यमानाः प्रसन्ना VidSrk_41.74a *(1454a) ये ते जगति पञ्चषाः VidSrk_37.24d *(1236d) ये दीनेषु कृपालवः स्पृशति यान् अल्पो ऽपि न श्रीमदः VidSrk_37.26a *(1238a) ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा VidSrk_41.30d *(1410d) ये दोलाकेलिकाराः किम् अपि मृगदृशां मन्युतन्तुच्छिदो ये VidSrk_34.21a *(1145a) ये धाराम्बुविडम्बिनः क्षणम् अथो ये तारहारश्रियस् VidSrk_29.57c *(953c) येन द्रष्टुम् अहं क्षमे दश दिशस् तद्वक्त्रमुद्राङ्किताः VidSrk_23.46d *(797d) येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते VidSrk_33.41d *(1059d) येनाक्रियन्त सुतनोः स कथं विधाता VidSrk_16.65c *(448c) येनानर्घतया च सुन्दरतया चेदं यशोभिस् तव VidSrk_32.5c *(999c) ये नाम केचिद् इह नः प्रथयन्त्य् अवज्ञां VidSrk_50.34a *(1731a) येनामी स्ववशेन दग्धकवयो मथ्नन्ति चेतांसि नः VidSrk_50.11d *(1708d) येनाम्भोरुहसंनिभस्य वदनस्यापाण्डुता ते कृता VidSrk_25.16c *(852c) येनायं विरही तु वारणपतिः स्वामिन् स विन्ध्यो भवान् VidSrk_33.106d *(1124d) येनासाव् अपि भस्मलाञ्छिततनुर् देवः कपाली बलात् VidSrk_14.6c *(328c) येनास्याः परिधानम् अप्य् अपहृतं राज्ञां गुरूणां पुरः VidSrk_45.15b *(1556b) ये निद्रां नाटयद्भिः शयनफणिफणैर् लक्षिता न श्रुताश् च VidSrk_6.29b *(132b) ये निर्दहन्ति दशनश्वसितावलोकैः VidSrk_18.12a *(546a) येनेदानीं मलिनहृदयो लक्ष्यते शीतरश्मिर् VidSrk_38.41c *(1294c) येनैकेन विना गुणास् तृणलवप्रायाः समस्ता इमे VidSrk_42.5d *(1465d) येनैवाम्बरखण्डेन VidSrk_39.27a *(1330a) येनैष मे न गणितो युधि चन्द्रहासः VidSrk_45.8d *(1549d) येनोदितेन दिनम् अस्तमितेन रात्रिः VidSrk_36.10d *(1202d) येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छो वराहः VidSrk_6.31d *(134d) ये पूर्वं परिपालिताः फलदलच्छायादिभिः प्राणिनो VidSrk_33.81a *(1099a) ये पूर्वं यवसूचिसूत्रसुहृदो ये केतकाग्रच्छद- VidSrk_29.57a *(953a) ये प्राप्ते व्यसने ऽप्य् अनाकुलधियः सम्पत्सु नैवोन्नताः VidSrk_37.30a *(1242a) येयं मौक्तिकदामगुम्फनविधौ योग्य-च्छविः प्राग् अभूत् VidSrk_29.56b *(952b) ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन VidSrk_38.38b *(1291b) ये राधास्मृतिसाक्षिणः कमलया सासूयम् आकीर्णिता VidSrk_6.33c *(136c) ये ऽवस्थिताः शमफलेषु तपोवनेषु VidSrk_48.4d *(1597d) येषाम् अक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल- VidSrk_8.20c *(171c) येषाम् अग्रे प्रतिपद् उदिता चन्द्रलेखाप्य् अतन्वी VidSrk_18.18d *(552d) येषाम् उच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम् VidSrk_4.21c *(50c) येषाम् उन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थिताः VidSrk_47.2c *(1578c) येषाम् उपेत्य सोत्कम्पा VidSrk_16.80c *(463c) येषां कल्पमहीरुहां मरकतव्याजेन तैर् अर्थिभिर् VidSrk_46.12a *(1574a) येषां गुणमयं जन्म VidSrk_37.38c *(1250c) येषां धूमसमूहबद्धवपुषः सिन्धोर् अमी बन्धवो VidSrk_48.25c *(1618c) येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः VidSrk_41.10b *(1390b) येषां वेश्मसु कम्बुकर्परचलत्तर्कुध्वनिर् दुःश्रवः VidSrk_41.14a *(1394a) येष्व् अभ्यागतखञ्जरीटशबलास् तोयापसारक्रम- VidSrk_11.3c *(268c) ये संतापितनाभिपद्ममधवो ये स्नापितोरःस्रजो VidSrk_6.33a *(136a) यैर् एवोन्नतिम् आप्नुवन्ति गुणिनस् तैर् एव यान्त्य् आपदम् VidSrk_40.1d *(1333d) यैर् नायं करकुण्डिकोदरलघुर् दृष्टो मुनेर् अञ्जलौ VidSrk_33.40d *(1058d) यैर् व्यावृत्य पतद्भिर् और्वशिखिनस् तेजोजटालं वपुः VidSrk_6.10c *(113c) योग्यः कठोरहृदयः कुसुमायुधश् च VidSrk_43.4d *(1521d) योज्यते नखलाङ्गलम् VidSrk_16.79d *(462d) यो नीवारतृणाग्रमुष्टिकबलैः संवर्धितः शैशवे VidSrk_49.52a *(1689a) यो बिम्बप्रतिपूरणाय विधृतो निष्पीड्य संदंशिका- VidSrk_4.3c *(32c) यो भस्मासीत्कटाक्षज्वलनकणिकया द्राग् उमाकामुकस्य VidSrk_1.9d *(10d) यो मौर्वीकिणकैतवेन सकलक्ष्मापाललक्ष्मीबलात्- VidSrk_46.13a *(1575a) यो यः कृत्तो दशमुखभुजस् तस्य तस्यैव वीर्यं VidSrk_45.12a *(1553a) यो वन्दमानम् अभिषिञ्चति धर्मराज्ये VidSrk_3.4c *(28c) यो विद्विषां च विदुषां च मृगीदृशां च VidSrk_41.58b *(1438b) यौवननगरारम्भे रामाहृदयस्थलीषु कुसुमेषोः VidSrk_15.5a *(338a) यौवनप्रभवं तमः VidSrk_49.31b *(1668b) यौवनशिल्पिसुकल्पितनूतनतनुवेश्म विशति रतिनाथे VidSrk_16.9a *(392a) यौवनं चलम् अपायि शरीरं VidSrk_49.49a *(1686a) रक्तच्छटाछुरितकेसरभारकायः VidSrk_33.34b *(1052b) रक्तनिचोलकपिहितं धनुर् इव जतुमुद्रितं वितनोः VidSrk_8.21b *(172b) रक्तस् त्वं नवपल्लवैर् अहम् अपि श्लाघ्यैः प्रियाया गुणैस् VidSrk_23.19a *(770a) रक्तः करं किरति पाण्डुपयोधराग्रे VidSrk_29.48a *(944a) रक्ताम्भोजधिया च लोचनपुटं लालाटम् उद्घाटयन् VidSrk_5.22c *(92c) रक्ताशोकं प्रणयि कुचयोर् माधवी मूर्धजेषु VidSrk_8.26b *(177b) रक्षतु वः स्तनयुगलं हरिकरिकुम्भानुकारि गिरिदुहितुः VidSrk_5.2a *(72a) रक्षत्व् अद्रिसुता विवाहसमये प्रीता च भीता च वः VidSrk_5.32d *(102d) रघुवंशे पुरःस्थिते VidSrk_50.10b *(1707b) रचनपटुना मन्ये धात्रा शशिद्रवनिर्मिता VidSrk_16.19b *(402b) रचयतोभयधर्मि तवाननं VidSrk_17.40c *(504c) रजतमयो ऽभिषेककलशः कुसुमायुधमेदिनीपतेः VidSrk_29.34b *(930b) रजतम् इव मृगाक्ष्याः कल्पितान्य् अङ्गकानि VidSrk_22.20d *(719d) रजनिपुरन्ध्रिरोध्रतिलकस् तिमिरद्विपयूथकेसरी VidSrk_29.34a *(930a) रजनिविरमयामेष्व् आदिशन्ती रतेच्छां VidSrk_9.23a *(213a) रजन्याम् अन्यस्यां सुरतपरिवर्ताद् अनुचितं VidSrk_25.11a *(847a) रजःपातज्ञानां कुमुदसुमनोमण्डलभुवि VidSrk_11.7a *(272a) रज्जुक्षेपरयोन्नमद्भुजलताव्यक्तैकपार्श्वस्तनी VidSrk_35.5a *(1152a) रज्जुभिर् दृढसंयतम् VidSrk_39.16d *(1319d) रज्ज्वा दिशः प्रवितताः सलिलं विषेण VidSrk_33.22a *(1040a) रतान्तश्रान्तायाः स्तनजघनसंदानितदृशि VidSrk_19.3a *(561a) रतान्ते तल्पस्थान् हरति वनिताप्य् अंशुकम् इति VidSrk_29.9c *(905c) रतिकलहे परिपीडिता प्रहारैः VidSrk_19.28b *(586b) रतिपतिधनुर् ज्याटङ्कारो मदद्विपडिण्डिमः VidSrk_19.50a *(608a) रतिभरपरिखेदस्रस्तरार्थं वधूनां VidSrk_29.33c *(929c) रतिरसरभसकचग्रहलुलितालकवल्लरीगलितः VidSrk_19.30b *(588b) रतिरुतम् अनुकर्तुं राजकीरे प्रवृत्ते VidSrk_20.5b *(616b) रतिविनिमयभाजां केलिभिर् याति कालः VidSrk_19.8d *(566d) रतौत्सुक्यात् ताम्यत्तरलमनसोः पर्यवसिते VidSrk_20.6c *(617c) रत्नदीपा इवोत्तमाः VidSrk_37.18d *(1230d) रत्नाकरस् तव पिता स्थितिर् अम्बुजेषु VidSrk_42.56a *(1516a) रत्नानि लिप्सुर् इव दिग्भुवनान्तराले VidSrk_29.38c *(934c) रत्नान्य् अप्य् अवलोकितानि बहुशो युक्तानि मुक्ताफलैः VidSrk_16.69b *(452b) रत्नैर् उद्द्योतयसि पयसा यद् धरित्रीं पिधत्से VidSrk_33.26b *(1044b) रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा VidSrk_40.4a *(1336a) रथ्याकार्पटिकैः पटच्चरशतस्यूतोरुकन्थाबल- VidSrk_30.24a *(980a) रथ्यागर्तविगाहनाद्भुतकृतैर् गाह्यः क्व रत्नाकरो VidSrk_50.7c *(1704c) रथ्यागर्भेषु खेलारसिकशिशुगुणं त्याजयेत् पूर्वकेलीर् VidSrk_31.6a *(986a) रन्ध्रान्वेषिणि दुष्टदृष्टिविषिणि स्वच्छाशयद्वेषिणि VidSrk_38.19a *(1272a) रमणपदवी शारङ्गाक्ष्या सशङ्कितम् ईक्षिता VidSrk_21.32d *(666d) रमते तच् च तत्रैव VidSrk_17.14c *(478c) रमयतितरां संकेतस्था तथापि हि कामिनी VidSrk_24.18d *(824d) रम्भे नोपरि पद्मयोर् बिसलते नाग्रस्फुरत्पल्लवे VidSrk_42.54c *(1514c) रम्भोरु क्षिप लोचनार्धम् अभितो बाणान् वृथा मन्मथः VidSrk_16.67a *(450a) रम्यं स्वादु सुगन्धि शीतलम् अलं प्राप्तव्यम् इत्य् आशया VidSrk_33.45b *(1063b) रयविगलितताडीपत्रताडङ्कम् एकम् VidSrk_17.60b *(524b) रविम् इव धृतामिताभं कविम् इव सुरसार्थविरचितस्तोत्रम् VidSrk_2.5a *(21a) रविर् जानात्य् एव प्रतिदिवसम् अस्ताद्रिपतनं VidSrk_40.48c *(1380c) रविर् यात्य् एवान्तं प्रतिदिनम् अपारस्य नभसः VidSrk_40.4c *(1336c) रवेर् अस्तमये येन VidSrk_39.26a *(1329a) रवेस् तादृक् तेजो न हि भवति कन्यां गत इति VidSrk_40.6d *(1338d) रसवद् अमृतं कः संदेहो मधून्य् अपि नान्यथा VidSrk_17.65a *(529a) रहसि कुरुते वासोगुप्तौ स्वमध्यकदर्थनाम् VidSrk_15.40c *(373c) रहस्यं साधूनाम् अनुपदि विशुद्धं विजयते VidSrk_37.2d *(1214d) रहस्याख्यायीव मृशसि मृदु कर्णान्तिकगतः VidSrk_17.51b *(515b) रहःसंकेतस्थो घनतमतमःपुञ्जपिहित- VidSrk_28.6a *(890a) रागः केन तवाधरे प्रमथितः केशेषु केन स्रजः VidSrk_24.13b *(819b) रागाच् चुम्बितम् अभ्युपेत्य वदनं पीतं च वक्त्रामृतम् VidSrk_19.35b *(593b) रागान्धानाम् इवोच्चैर् उपहसितम् अहो मोहजालं कपालम् VidSrk_48.26d *(1619d) राजनि विद्वन्मध्ये वरसुरतसमागमे वरस्त्रीणाम् VidSrk_49.9a *(1646a) राजन्ति कान्तनखरक्षतयो मृगाक्ष्या VidSrk_20.1a *(612a) राजन्न् इदं बहुलपक्षदलन्मृगाङ्क- VidSrk_32.8c *(1002c) राजन्न् उदामगौरैर् अजनि च रजनीवल्लभस् त्वद्यशोभोः VidSrk_32.7d *(1001d) राजन् सैव चिरन्तनप्रणयिनीशून्ये ऽपि राज्यस्थितिः VidSrk_41.23d *(1403d) राजहंस इव शीतमयूखः VidSrk_29.35d *(931d) राजंश् चित्रम् इदं महत् VidSrk_41.39d *(1419d) राजा त्वं वयम् अप्य् उपासितगुरुप्रज्ञाभिमानोन्नताः VidSrk_37.10a *(1222a) राजानो ऽपि करप्रदाः VidSrk_16.80d *(463d) राजीभिर् अङ्कितम् अलक्तकलोहिताभिः VidSrk_11.15b *(280b) राजीभिर् आभूमिविलम्बिनीभिः VidSrk_10.45b *(259b) राज्ञा येन सलीलम् उत्कलपतेर् लक्ष्मीः पुनर्भूः कृता VidSrk_46.14d *(1576d) राज्ञां त्वच्चरणारविन्दम् अथ च श्रीचन्द्र पुष्पन्त्य् अमूश् VidSrk_41.22c *(1402c) रात्राव् अत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा VidSrk_49.24b *(1661b) रात्रिं सर्वां हुतवहपरिष्वङ्गभाजो ऽपि मन्ये VidSrk_13.3c *(308c) रात्रिः कल्पशतायते बिसलताहारो ऽपि भारायते VidSrk_22.3d *(702d) राधामाधवयोः परस्पररहःप्रस्तावनागीतयः VidSrk_30.24d *(980d) रामः करोतु हरकार्मुकम् आततज्यम् VidSrk_45.10d *(1551d) रामः सैन्यसमन्वितः कृतशिलासेतुर् यद् अम्भोनिधेः VidSrk_32.18a *(1012a) रामाभिश् चिरम् उद्यते हृदि लिहन्न् इच्छाम् अनिच्छां वहन् VidSrk_15.20b *(353b) रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः VidSrk_45.9a *(1550a) रामो नाम क्षितिपतिर् अभून् माननीयो रघूणाम् VidSrk_6.20c *(123c) रावणो वा यदि क्षमः VidSrk_50.10d *(1707d) राहोस् तु चक्रपतितो ऽस्तमितो ऽयम् इन्दुः VidSrk_40.32c *(1364c) रिक्तो ऽसि यज् जलद सैव तवोन्नतश्रीः VidSrk_33.80d *(1098d) रीतिर् लक्ष्मीवताम् इयम् VidSrk_42.53d *(1513d) रुचिं तन्वन् पीनस्तनि हृदि तवायं विलसति VidSrk_16.25d *(408d) रुजन्तीमे भासः किरति दहनाभा हिमरुचिः VidSrk_23.25b *(776b) रुजाम् आविर्भावाद् अनुभवविरोधः शमयति VidSrk_23.34d *(785d) रुदितं वनेचरैर् अपि विन्ध्याद्रिनिवासिभिस् तवारिशिशौ VidSrk_41.71a *(1451a) रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते VidSrk_21.61b *(695b) रुद्धे वायौ निषिद्धे तमसि शुभवशोन्मीलितालोकशक्तिः VidSrk_26.1a *(854a) रुद्रादेस् तुलनं स्वकण्ठविपिनच्छेदो हरेर् वासनं VidSrk_45.7a *(1548a) रुषं मुञ्चामुञ्च प्रियम् अनुगृहाणायतिहितं VidSrk_21.46c *(680c) रूढे रतिव्यतिकरे करणीयशेष- VidSrk_19.2a *(560a) रूपालोकनविस्मितेन चलितं मूर्ध्ना न शान्त्या तृषः VidSrk_17.50b *(514b) रेखा कापि रदच्छदे च सुतनोर् गात्रे च तत् कामिनीम् VidSrk_16.36c *(419c) रेजे ग्रहमयीव सा VidSrk_17.43d *(507d) रेतःशोणितयोर् इयं परिणतिर् यद् वर्ष्म तच् चाभवन् VidSrk_48.41a *(1634a) रेवाविन्ध्यपुलीन्द्रपामरवधूझञ्झानिलप्रेषित- VidSrk_50.2c *(1699c) रेवाशीकरधारिणो ऽन्ध्रमुरलस्त्रीमानमुद्राभिदो VidSrk_34.4c *(1128c) रे वृद्धगृध्र किम् अकाण्डम् इह प्रवीर VidSrk_45.4a *(1545a) रे सम्प्रत्य् अपवित्रम् अत्र पथिकाः सारम्भम् उज्जृम्भते VidSrk_8.35c *(186c) रोद्धुं शिक्षितम् आदरेण हसितं मौने ऽभियोगः कृतः VidSrk_21.11b *(645b) रोधःशाखिन् वितर तद् इदं दानम् एवानुकूलम् VidSrk_33.59b *(1077b) रोधांसि हंसपदमुद्रितकर्दमानि VidSrk_11.24d *(289d) रोमाञ्चकञ्चुकतिरस्कृतदेहया वा VidSrk_19.38c *(596c) रोमाञ्चमुञ्चितनुघर्मकणावलीनि VidSrk_19.24b *(582b) रोमाञ्चं वहसि श्वसिष्य् अविरतं ध्यानं किम् अप्य् आश्रिता VidSrk_25.13a *(849a) रोमाञ्चः कथम् एष देवि भगवन् गङ्गाम्भसां शीकरैर् VidSrk_5.5c *(75c) रोमाञ्चः किं न पर्वतः VidSrk_19.26d *(584d) रोमाञ्चैर् इव कीलिता चलति नो दृष्टिः कपोलस्थले VidSrk_17.39a *(503a) रोमाञ्चो ऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्याद् अपाम् VidSrk_17.50c *(514c) रोमावली कनकचम्पकदामगौर्या VidSrk_16.11a *(394a) रोमावलीविपुलनालम् इदं प्रियायाः VidSrk_16.51b *(434b) रोम्णां नृत्यभुवो विलोचनपयःपूराब्धिचन्द्रोदयाः VidSrk_50.6c *(1703c) रोषाद् वशीकरणम् अस्त्रम् उपाददे यां VidSrk_16.58c *(441c) लक्पावसानपवनोल्लसितस्य सिन्धोर् VidSrk_45.4c *(1545c) लक्षाप्तिर् मार्गणानाम् अभवद् अरिबले तद्यशस् तेन लब्धम् VidSrk_46.11b *(1573b) लक्ष्मीकण्ठहठग्रहव्यसनिता यावच् च दोषाणां हरेः VidSrk_50.40b *(1737b) लक्ष्मीकराम्बुरुहलालनलालसस्य VidSrk_6.18b *(121b) लक्ष्मीम् अस्य निरस्यतो जलनिधेर् जातं किम् एतावता VidSrk_33.37b *(1055b) लक्ष्मीम् ईश्वरदुर्गतव्यवहृतिव्यस्तं जगन् निर्मितम् VidSrk_47.4d *(1580d) लक्ष्मीवशीकरणचूर्णसहोदराणि VidSrk_41.11a *(1391a) लक्ष्मीसद्मसरोजरेणुसुहृदः सेवावनम्रीभवद्- VidSrk_41.36c *(1416c) लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः VidSrk_16.11b *(394b) लक्ष्मीं तृणाय मन्त्यन्ते VidSrk_37.19a *(1231a) लक्ष्मीं प्राप्य जडो ऽप्य् असाधुर् अपि च स्वां योग्यतां मन्यते VidSrk_42.22d *(1482d) लक्ष्मीं वक्षसि कौस्तुभस्तबकिनि प्रेम्णा करोत्य् अच्युतो VidSrk_16.81a *(464a) लक्ष्मीः परापततु गच्छतु वा यथेष्टम् VidSrk_37.3b *(1215b) लक्ष्म्याः केशप्रसवरजसां बिन्दुभिः सान्द्रपातैर् VidSrk_6.39a *(142a) लक्ष्यन्ते भवनानि जालविवरोद्धान्तैः प्रदीपांशुभिः VidSrk_28.2d *(886d) लक्ष्यालक्ष्यविशुष्कदीर्घवपुषाम् उल्कामुखानां मुखैः VidSrk_44.4d *(1531d) लग्नः शृङ्गयुगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः VidSrk_39.14a *(1317a) लग्नैर् बल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः VidSrk_6.37b *(140b) लघीयसी यच् च निदाघशर्वरी VidSrk_40.7b *(1339b) लघुतरम् उत्प्लवमानाश् चरन्ति बीजान्ति कलविङ्काः VidSrk_35.34b *(1181b) लघुनि तृणकुटीरे क्षेत्रकोणे यवानां VidSrk_12.7a *(299a) लघ्वी पुरा वृद्धिमती च पश्चात् VidSrk_38.24b *(1277b) लङ्काङ्कत्रिककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजये VidSrk_46.5c *(1567c) लङ्केशस्य च लङ्घितो दिशि दिशि क्रूरः प्रतापानलः VidSrk_45.11d *(1552d) लङ्घ्यते तमसा पुनः VidSrk_43.6b *(1523b) लज्जन्ते प्रमदाः परस्परम् अभिप्रेक्ष्यारयो बिभ्यति VidSrk_41.50d *(1430d) लज्जयेव न वर्धते VidSrk_4.35d *(64d) लज्जानिगूढवचसो बत भोक्तुकामा VidSrk_39.17c *(1320c) लज्जामुग्धविलोचनस्मितसुधानिर्धौतबिम्बाधरं VidSrk_19.43c *(601c) लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव VidSrk_49.40b *(1677b) लज्जे तिष्ठ पराङ्मुखी क्षणम् इतस् तृष्णु पुरः स्थीयतां VidSrk_42.17c *(1477c) लताकुञ्जे यासाम् उपनदि रतक्लान्तशबरी- VidSrk_47.12c *(1588c) लतालास्यक्रीडाविधिनिबिडदीक्षापरिचयः VidSrk_34.22b *(1146b) लतां पुष्पवतीं स्पृष्ट्वा VidSrk_34.3a *(1127a) लब्धरत्नम् इव दुःखितो जनः VidSrk_20.4d *(615d) लब्धः किं च नभस्तलामरधुनीपङ्केरुहैर् अन्वयः VidSrk_41.1d *(1381d) लब्धात्मसीम कुचकुड्मलयुग्मम् अस्याः VidSrk_15.4d *(337d) लब्धोदये सुहृदि चन्द्रमसि स्ववृद्धिर् VidSrk_29.38a *(934a) लब्ध्वा दृप्यन्त्य् अधिकम् अधिकं बाहवः शिष्यमाणाः VidSrk_45.12b *(1553b) लब्ध्वा बोधं दिवसकरिणः कीर्णनक्षत्रमालं VidSrk_30.19a *(975a) लभन्ते कथम् उत्थानम् VidSrk_42.26a *(1486a) लम्बपयोधरभारा प्रावृद् इयं वृद्धवनितेव VidSrk_10.17b *(231b) लम्बमाननयनाम्बुबिन्दवः कन्दरासु गहनासु भूभृताम् VidSrk_41.62a *(1442a) ललज्जिह्वो वक्त्राद् गलितम् अपरो लेढु पिबतः VidSrk_44.11b *(1538b) लललभरितमन्तः किं नु तार्क्ष्याण्डखण्डं VidSrk_27.17c *(874c) ललाटलेखाश्रुजलाभिषिक्ता VidSrk_18.11b *(545b) ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः VidSrk_34.15d *(1139d) ललाटे लाटीनां लुठितम् अलकं ताण्डवयति VidSrk_34.5d *(1129d) ललितमधुरास् ते ते भावाः क्षिपन्ति च धीरताम् VidSrk_23.1d *(752d) ललितसुरतलीलादैवतं पुष्पचापः VidSrk_14.10b *(332b) लसत्काञ्चीग्रन्थिस्फुरदरुणरत्नांशु जघनं VidSrk_20.19c *(630c) लसद्भूयोभावा मृदुर् अपि विमर्दोचिततनुः VidSrk_50.19c *(1716c) लसन्तो ऽङ्के मातुः कुवलयदृशां पुण्यसरितां VidSrk_48.28c *(1621c) लाक्षारसद्रवमुचः कुचयोर् उपान्ते VidSrk_20.1b *(612b) लाक्षारागं हरति शिखराज् जाह्वनीवारि येषां VidSrk_5.11a *(81a) लाङ्गूलेन गभस्तिमान् वलयितः प्रोतः शशी मौलिना VidSrk_45.11a *(1552a) लाजस्फोटम् अमी स्फुटन्ति मणयो विश्वे ऽपि हारस्रजाम् VidSrk_22.12d *(711d) लाञ्छनप्रतिपादिनी VidSrk_38.32d *(1285d) लाभाय शीतसमये कलिम् आचरन्ति VidSrk_39.6d *(1309d) लालाकल्पैस् त्रिदशकरिणां दिग्वधूहासभूतैर् VidSrk_11.21a *(286a) लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालननः VidSrk_35.16c *(1163c) लावण्यकान्तिपरिपूरितदिङ्मुखे ऽस्मिन् VidSrk_16.38a *(421a) लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः VidSrk_16.71a *(454a) लावण्यपङ्कपटलोद्गतपद्मिनीति VidSrk_23.37b *(788b) लावण्यपल्लवाङ्गौ मङ्गलकलशौ स्तनाव् अस्याः VidSrk_16.9b *(392b) लावण्यवारि वलिवीचि वपुस् तडागम् VidSrk_17.11b *(475b) लावण्यसंभारनिधानकुम्भे VidSrk_20.2c *(613c) लावण्यसिन्धुर् अपरैव हि केयम् अत्र VidSrk_16.43a *(426a) लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस् तन्वती VidSrk_6.16c *(119c) लावण्यामृतपङ्कलेपलडहच्छायं वपुर् वर्तते VidSrk_15.9d *(342d) लावण्यामृतबिन्दुवर्षि वदनं तच् चैवम् एणीदृशस् VidSrk_23.42c *(793c) लावण्यामृतसिन्धुसान्द्रलहरीसंसिक्तम् अस्या वपुर् VidSrk_15.26a *(359a) लावण्यार्द्रे कथम् इतरथा तत्र तस्याङ्गुईनाम् VidSrk_17.9c *(473c) लावण्येन पिधीयते ऽङ्गतनिमा संधार्यते जीवितं VidSrk_18.1a *(535a) लिखन्तीनां पत्राङ्कुरम् अनिशम् अस्यास् तु कुचयोश् VidSrk_20.23c *(634c) लिप्ता जर्जरकर्करी जतुलवैर् नो मां तथा बाधते VidSrk_39.4b *(1307b) लिम्पतीव दिगङ्गनाम् VidSrk_29.39d *(935d) लिम्पत्य् एव मधूककान्तिर् अधरः संमुग्धलक्ष्मीमयः VidSrk_15.9b *(342b) लिहन्ति प्रत्यूषे विरसविरसं मन्दरुचयः VidSrk_12.3d *(295d) लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च VidSrk_23.32a *(783a) लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा VidSrk_16.68c *(451c) लीलाताण्डवडम्बरैर् अवकिरन् पानीयपूर्णोदरस् VidSrk_31.14c *(994c) लीलाताण्डवितभ्रुवः स्मितसुधाप्रस्यन्दभाजो दलन्- VidSrk_23.44a *(795a) लीलाताण्डवितभ्रु विभ्रमवलद् वक्त्रं कुरङ्गीदृशा VidSrk_17.4a *(468a) लीलानिर्झरिणी मनोजनृपतेर् लावण्यसिन्धोर् इयं VidSrk_16.47c *(430c) लीलायितं पुनर् अमुष्यसमुद्रपानम् VidSrk_40.14d *(1346d) लीलास्खलच्चरणचारुगतागतानि VidSrk_16.3a *(386a) लीलोत्तंसं रचयितुम् अलं कन्यकाः कौतुकिन्यः VidSrk_11.21d *(286d) लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित- VidSrk_49.19c *(1656c) लुठति स्तनमण्डले VidSrk_17.15b *(479b) लुठन्ति स्वच्छन्दं नखरशिखराच् छोटितमृदः VidSrk_35.15b *(1162b) लुम्पन्ति कीटकृमयः परितस् तथैव VidSrk_48.43b *(1636b) लुम्पन्ति दैवलिखितानि दुरक्षराणि VidSrk_41.11d *(1391d) लुम्पन्तु स्तनपत्रभङ्गमकरीः सौधागुरुश्यामलाः VidSrk_21.26d *(660d) लूतातन्तुवितानजालकुटिलं चक्रं करोत्य् अद्भुतम् VidSrk_38.8d *(1261d) लूतातन्तुवितानवर्तुलम् इतो बिम्बं दधच् चुम्बति VidSrk_30.3c *(959c) लूत्वा वृक्षान् अहह दहसि भ्रातर् अङ्गारकार VidSrk_33.21b *(1039b) लूनास् तिलास् तदनु शोषम् उपागतास् ते VidSrk_40.33a *(1365a) लूने कालाञ्जनपरिचये शीकरैः कामम् अक्ष्णोर् VidSrk_10.47a *(261a) लेखाम् अनङ्गपुरतोरणकान्तिभाजम् VidSrk_29.7a *(903a) लोकल्लोचनगोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः VidSrk_17.6d *(470d) लोकः स्तोकरसो ऽद्य न क्वचिद् अपि स्वच्छन्दम् आनन्दति VidSrk_8.16d *(167d) लोकान् वाचयति स्म विक्रममयीम् आख्यायिकाम् आत्मनः VidSrk_46.13c *(1575c) लोकाः शोकं त्यजत न चिरस्थायिनी ध्वान्तवृत्तिर् VidSrk_29.3a *(899a) लोके चान्द्रमसे विधुन्तुदघटावस्कन्दकोलाहलः VidSrk_46.8b *(1570b) लोकोत्तरं चरितम् अर्पयति प्रतिष्ठां VidSrk_40.14a *(1346a) लोकोत्तराणां चेतांसि VidSrk_37.32c *(1244c) लोको दूषयति प्रसारितमुखस् तुभ्यं प्रतिष्ठे नमः VidSrk_50.29d *(1726d) लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस् तप्यते VidSrk_49.45b *(1682b) लोको ऽयं शिथिलादरः VidSrk_43.3d *(1520d) लोभभ्रमद्भ्रमरविभ्रमभृत् कटाक्षः VidSrk_5.30d *(100d) लोलत्कुन्तलकुण्डलस्य शिरसः शोभां स वो धूर्जटिः VidSrk_4.23d *(52d) लोलद्भूषणकिङ्किणीकलरवव्यामिश्रकण्ठस्वनम् VidSrk_19.23b *(581b) लोलाक्षि निर्भरम् अपूरि मनोभवेन VidSrk_16.31b *(414b) लोलालकं तरलवीक्षितम् आयताक्ष्याः VidSrk_16.151c *(398c) लोला श्रीः शशभृत्कलङ्कमलिनः क्रूरो मणिग्रामणीर् VidSrk_33.27a *(1045a) लोलैः कोकिलमण्डलैर् मधुलिहां चंचूर्यमाणैर् गणैर् VidSrk_8.12a *(163a) लौहं पञ्जरम् अस्य दुर्नयवतो गाढं तदा कारय VidSrk_24.12b *(818b) वक्तुं न त्व् अहम् उत्सहेय कृपणं देहीत्य् अवद्यं वचः VidSrk_48.23d *(1616d) वक्त्रश्रीजितलज्जितेन्दुमलिनं कृत्वा करे कन्दुकं VidSrk_17.53a *(517a) वक्त्रस्वैरपदक्रमैर् उपगताः किंचिच्चलन्तो गले VidSrk_35.30b *(1177b) वक्त्रं नैष कलानिधिर् धवलिमा नैषोज्ज्वला कौमुदी VidSrk_2.7a *(23a) वक्त्राम्बुजं भुजमृणाललतं प्रियाया VidSrk_17.11a *(475a) वक्त्रे ताम्बूलरागः पृथुकुचकलशे कुङ्कुमस्यानुलेपः VidSrk_4.38b *(67b) वक्त्रेन्दोर् न हरन्ति बाष्पपयसां धारा मनोज्ञां श्रियं VidSrk_18.5a *(539a) वक्त्रेष्व् एकम् अपि स्वयं स भगवांस् तन् मे प्रमाणं शिवः VidSrk_45.5d *(1546d) वक्त्रोद्वान्तविषानलातिभयदं वन्द्यस् तदानीं भवान् VidSrk_33.32d *(1050d) वक्त्रोद्वान्तस् त्रिवलिविपिने सारणीसाम्यम् एति VidSrk_22.48d *(747d) वक्त्रोद्वान्ताः पतन्त्यश् छिमितिशिखिशिखाश्रेणयो ऽस्मिञ् शिवानाम् VidSrk_44.9c *(1536c) वक्षःस्पर्शैर् इव शिशिरतां यान्ति निर्वाप्यमाणाः VidSrk_27.1d *(858d) वक्षो निधाय भुजपञ्जरमध्यवर्ती VidSrk_17.33c *(497c) वचनकुसुमं तेनास्माभिस् तवादरढौकितम् VidSrk_41.38b *(1418b) वचोवृत्तिर् मा भूद् वलतु च नवा वक्त्रम् अभितो VidSrk_21.8a *(642a) वचो वैदेहीति प्रतिदिशम् उदश्रु प्रलपितम् VidSrk_42.12b *(1472b) वज्राद् अपि कठोराणि VidSrk_37.32a *(1244a) वज्रिन् वज्रम् इदं जहीहि भगवन् ईश त्रिशूलेन किं VidSrk_41.33a *(1413a) वतंसत्रासार्तेर् अपसरति मौञ्जीफणिपतौ VidSrk_4.40b *(69b) वत्स क्ष्माधरगह्वरेषु विचरंश् चारप्रचारे गवां VidSrk_6.41a *(144a) वत्स नैते पयोदाः सुरपतिकरिणो नो बकाः कर्णशङ्खाः VidSrk_22.5a *(704a) वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् VidSrk_4.30b *(59b) वत्से माधवि तात चम्पक शिशो माकन्द कौन्ति प्रिये VidSrk_41.32a *(1412a) वदत विदितजम्बूद्वीपसंवृत्तवार्तां VidSrk_33.36a *(1054a) वदति बहुशो गच्छामीति प्रयत्नधृताप्य् अहो VidSrk_24.18c *(824c) वदतु यद् इहान्यत् स्वादु स्यात् प्रियादशनच्छदात् VidSrk_17.65d *(529d) वद सुवदने लज्जामूका भवन्तु शिखण्डिनः VidSrk_21.50c *(684c) वधूवक्त्रं व्रीडाभरनमितम् अन्तर्विहसितं VidSrk_20.11c *(622c) वधो निरीक्ष्य क्षणबद्धलक्ष्यः VidSrk_35.8b *(1155b) वनमानुषीषु हस्तं फलहस्तासु प्रसारयति VidSrk_41.71b *(1451b) वनानाम् आभोगे कुसुमवति पुष्पोच्चयपरो VidSrk_34.10c *(1134c) वने पुष्पकलाकीर्णः VidSrk_38.2c *(1255c) वने वीतामोदं बदरम् अरसत्वं कलयति VidSrk_13.17d *(322d) वन्दामहे मकरकेतनदेवदीक्षाम् VidSrk_14.11d *(333d) वन्दामहे सुरतविभ्रमचेष्टितानि VidSrk_19.24d *(582d) वन्दारुत्रिदशौघरत्नमुकुटोद्भूतप्रभापल्लव- VidSrk_1.14c *(15c) वन्दे देवम् अनङ्गम् एव रमणीनेत्रोत्पलच्छद्मना VidSrk_14.6a *(328a) वन्दे नन्दितनीलकण्ठपरिषद्व्यक्तर्द्धि वः क्रीडितम् VidSrk_5.3d *(73d) वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नानाङ्कम् एकं वपुः VidSrk_49.2d *(1639d) वन्दे भुजभ्रमितमन्दरमथ्यमान- VidSrk_6.14a *(117a) वन्द्यं तज्जठरं स मीनमकरग्राहावलिस् तोयधिः VidSrk_36.8c *(1200c) वन्द्यं निन्दति यच् च मन्मथम् असौ भङ्क्त्वाग्रहस्ताङुरीः VidSrk_18.7b *(541b) वन्द्यान् निन्दति दुःखितान् उपहसत्य् आबाधते बान्धवान् VidSrk_38.21a *(1274a) वपुर् मग्नग्रीवो डमरितशिराः पश्यति दिशः VidSrk_27.14d *(871d) वपुर् मुञ्चद् बाल्यं किम् अपि कमनीयं मृगदृशः VidSrk_15.18d *(351d) वपुःप्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा VidSrk_4.7a *(36a) वपुः शारङ्गाक्ष्यास् तद् अविरलरोमाञ्चनिचयं VidSrk_18.8a *(542a) वमतीव शनैर् एष VidSrk_26.2c *(855c) वयम् अकुशलाः कर्णोपान्ते निवेशयितुं मुखं VidSrk_42.10a *(1470a) वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती VidSrk_17.51d *(515d) वयं वायसवृत्तयः VidSrk_39.28d *(1331d) वयं वीतव्रीडाः शुक इव पठामः परम् अमी VidSrk_48.21d *(1614d) वरदकरसरोजस्यन्दमानामृतौघ- VidSrk_2.2a *(18a) वरम् आक्षीणतैवास्तु VidSrk_38.32a *(1285a) वरं मृतो न तु क्षुद्रस् VidSrk_39.20a *(1323a) वरं शून्या शाला न च पुनर् अयं दुष्टवृषभः VidSrk_49.46d *(1683d) वराटीशुभ्रायाः शफरसरणेर् एभिर् उपरि VidSrk_10.41b *(255b) वराहान् आक्षेप्तुं कलमकवलप्रीत्यभिमुखान् VidSrk_11.20a *(285a) वर्तिष्णोर् मृगचक्षुषो विजयते द्वैविध्यमुग्धो रसः VidSrk_15.11d *(344d) वर्धते ऽन्यस्य वारितः VidSrk_37.16d *(1228d) वर्धनमुखासिकायाम् उदरपिशाचः किम् इच्छकाम् इच्छन् VidSrk_39.19a *(1322a) वर्धन्ते च विवर्धयन्ति च मुहुस् ते ऽमी स्मरं वासराः VidSrk_8.10d *(161d) वर्षासम्भृतपीतिसारम् अवशं स्तब्धाङ्घ्रिहस्तद्वयं VidSrk_41.21a *(1401a) वर्षाः कर्दमहेतवः प्रतिदिनं तापस्य मूलं शरद् VidSrk_49.30a *(1667a) वर्षे ऽमुष्मिन् प्रतिनृपयशःपूरगौरे परीक्षा- VidSrk_41.3c *(1383c) वलतु तरला दृष्टा दृष्टिः खला सखि मेखला VidSrk_21.2a *(636a) वलयितम् इव नालं लोचनेन्दीवरस्य VidSrk_17.60d *(524d) वलितनयनो मन्दं मन्दं पदं निदधद् बकः VidSrk_35.17b *(1164b) वलितमनसोर् अप्य् अन्योन्यं समावृतभावयोः VidSrk_19.42a *(600a) वलीभङ्गाभोगेष्व् अलकपतिताकीर्णकुसुमः VidSrk_20.3c *(614c) वल्गत्तुरङ्गखुरचूर्णितपद्मराग- VidSrk_27.22c *(879c) वल्मीकान् उपगूहति प्रशिथिलं ज्वालाभिर् उद्बल्वजान् VidSrk_9.17b *(207b) वशिकहृदयवृत्तेर् लुप्तसारश्रियश् च VidSrk_33.102d *(1120d) वसन्तम् उत्सार्य विजृम्भितश्रियः VidSrk_38.28b *(1281b) वसिं दूरेण ते ऽरयः VidSrk_41.49d *(1429d) वसुधैव कुटुम्बकम् VidSrk_37.29d *(1241d) वसुमति वसुमति बन्धौ धनलवलोभेन ये निषीदन्ति VidSrk_42.35a *(1495a) वस्तुत्वम् उभयोर् अपि VidSrk_50.16d *(1713d) वस्तुपालनपण्डितः VidSrk_37.14d *(1226d) वस्तूनि विक्रेतुम् इहागतस् त्वम् VidSrk_33.15b *(1033b) वस्ते ऽन्धकारकम्बलम् अमरशयने दिनाध्वन्यः VidSrk_27.26b *(883b) वस्त्रप्रोतदुरन्तनूपुरमुखाः संयम्य नीवीमणीन् VidSrk_24.23a *(829a) वहति तु धुरं धुर्यो धैर्याद् अनुद्धतकन्धरो VidSrk_40.20c *(1352c) वहति न पुरः कश्चित् पश्चान् न को ऽप्य् अनुयाति मां VidSrk_50.32a *(1729a) वहति निकटे कालस्रोतः समस्तभयावहं VidSrk_48.29a *(1622a) वहति ललितमन्दः कामिनीमानबन्धं VidSrk_34.6a *(1130a) वहति विकलः कायो मोहं न मुञ्चते चेतनाम् VidSrk_23.4b *(755b) वहति सखि भुजङ्गीभुक्तशेषः समीरः VidSrk_34.20d *(1144d) वहति हृदयचौरं कुङ्कुमन्यासगौरं VidSrk_17.60c *(524c) वह्निर् नीडिकिलिञ्जसंचयसमुत्सिक्तश् चरन् कानने VidSrk_9.17c *(207c) वह्निर् मन्ये हिमजलमिषात् संश्रितः किंशुकेषु VidSrk_8.25a *(176a) वंशे तस्य बभूवुर् अद्भुतगुणा धाराधरित्रीभुजः VidSrk_46.7d *(1569d) वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला VidSrk_50.7b *(1704b) वागर्थौ च तुलाधृताव् इव तथाप्य् अस्मिन् निबन्धान् अयं VidSrk_50.29c *(1726c) वाग् अस्पष्टा श्लथं वासो VidSrk_25.10c *(846c) वाग् याता चतुराननस्य वदनं लक्ष्मीर् मुरारेर् उरः VidSrk_32.11c *(1005c) वाचं विनाभ्युपगमः कथितो मृगाक्ष्या VidSrk_19.29d *(587d) वाचः क्रकचकर्कशाः VidSrk_38.47d *(1300d) वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् VidSrk_5.25d *(95d) वाचो ऽन्तः स्पुरिता बहिर् विकृतिभिर् व्यक्ता हरेः पान्तु वः VidSrk_6.12d *(115d) वाच्यः किं महिमापि यस्य हि किल द्वीपं महीति श्रुतिः VidSrk_36.4b *(1196b) वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः VidSrk_8.15b *(166b) वाञ्छामात्रपरिग्रहाण्य् अपि वयं त्यक्तुं न तानि क्षमाः VidSrk_48.11d *(1604d) वातापितापनमुनेः कलशात् प्रसूतिर् VidSrk_40.14c *(1346c) वातायने कम्पम् उपैति भीतः VidSrk_26.4d *(857d) वाता वान्ति नवीनकोकिलवधूहूंकारवाचालिताः VidSrk_34.4d *(1128d) वाताः शीकरिणो ऽपि लक्ष्मण दृढं संतापयन्त्य् एव माम् VidSrk_47.10b *(1586b) वाति वातः शनैः शनैः VidSrk_34.3d *(1127d) वाति व्यस्तलवङ्गलोध्रलवलीकुञ्जः करञ्जद्रुमान् VidSrk_34.8a *(1132a) वाते वाति प्रकामं हिमकणिनि कणन् कोणतः कोणम् एति VidSrk_39.2d *(1305d) वातैः शीकरबन्धुभिः श्रुतिसुखैर् हंसावलीनिस्वनैः VidSrk_49.20a *(1657a) वातोदस्तैः शशधरकलाकोमलैर् इन्द्रतूलैर् VidSrk_11.21c *(286c) वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं VidSrk_28.9c *(893c) वाद्य श्वो भविता समागम इति प्रीत्या प्रमोदश् च यः VidSrk_49.17b *(1654b) वानीरप्रसवैर् निकुञ्जसरिताम् आसक्तवासं पयः VidSrk_10.1a *(215a) वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः VidSrk_34.21d *(1145d) वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द- VidSrk_34.17c *(1141c) वान्तेन कान्तिपयसा धुसृणारुणेन VidSrk_3.4b *(28b) वापीव तन्वङ्गि तरङ्गितासि VidSrk_16.30d *(413d) वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् VidSrk_25.1d *(837d) वाप्यो दन्तुरितोदराः कमलिनीपत्राङ्कुरग्रन्थिभिश् VidSrk_8.22a *(173a) वामदक्षिणयोः समा VidSrk_37.20d *(1232d) वामभ्रुवाम् उपरि सस्पृहताम् अतन्वीम् VidSrk_43.4b *(1521b) वामभ्रुवां मृदु च मञ्जु च भाषितानि VidSrk_16.3c *(386c) वामभ्रुवां वदनम् एव हि राजधानी VidSrk_16.37b *(420b) वामाङ्गं पृथुलस्तनस्तबकितं यावद् भवानीपतेर् VidSrk_50.40a *(1737a) वामाः कण्ठग्रहम् अशिथिलं प्रेयसाम् आद्रियन्ते VidSrk_12.1d *(293d) वामे विधौ वद कथं व्यसनस्य शान्तिः VidSrk_40.19d *(1351d) वायुर् व्यस्तशणस् तुषारकणवान् अभ्येति कम्पप्रदः VidSrk_13.10c *(315c) वायुः संचारिण इव लिखत्य् आनने दिग्वधूनां VidSrk_9.6c *(196c) वारं वारम् अनेकधा सखि मया चूतद्रुमाणां वने VidSrk_15.17a *(350a) वारंवारम् अलीक एव हि भवान् किं व्याहृतैर् गम्यताम् VidSrk_22.33a *(732a) वारं वारम् उदङ्घ्रिलङ्घनघनप्रेङ्खन्नखक्षुण्णयोः VidSrk_35.24c *(1171c) वारं वारं तिरयति दृशोर् उद्गमं बाष्पपूरस् VidSrk_23.2a *(753a) वारं वारं तुषारानिलतुलितपलालोष्मणां पामराणां VidSrk_13.13a *(318a) वारां पूरः कथम् अपरथा स्फारनेत्रप्रणाली- VidSrk_22.48c *(747c) वारां पूर्णा इव सचकिता वारपारीणदृष्टेर् VidSrk_13.4c *(309c) वारिणीव मलिने यमुनायाः VidSrk_29.35b *(931b) वार्यन्ते यदि चाप्सरःपरिषदा ते चामराडम्बरैर् VidSrk_41.8c *(1388c) वाल्मीकिवागमृतकूपनिपातलक्ष्मीम् VidSrk_50.5c *(1702c) वाल्मीकेर् मुकुलीकृतैव कविता कः स्तोतुम् अस्त्य् आदरो VidSrk_50.39a *(1736a) वासयन्ति करद्वयम् VidSrk_37.20b *(1232b) वासश् च कीर्णपटखण्डनिबद्धकन्था VidSrk_48.40c *(1633c) वासश् चर्म विभूषणं शवशिरो भिक्षाणतेनाशनं VidSrk_40.18a *(1350a) वासश् च श्लथमेखलागुणधृतं किंचिन् नितम्बे स्थितम् VidSrk_19.14b *(572b) वाससापि न योगो ऽस्ति VidSrk_38.9c *(1262c) वासः संवृतम् एव किं तु जहति प्राणेश्वरं नाबलाः VidSrk_30.9b *(965b) वासो नाल्पतपःफलं यद् अपरं दोषो ऽयम् एको महान् VidSrk_33.2b *(1020b) वासो वल्कलम् आस्तरः किसलयान्य् ओकस् तरूणां तलं VidSrk_48.5a *(1598a) वास्तव्यो हरमूर्ध्नि सर्वभुवनध्वान्तौघमुष्टिंधयः VidSrk_29.40b *(936b) वाहव्यूहखुराग्रटङ्कविहतिक्षुण्णक्षमाजन्मभिर् VidSrk_41.67a *(1447a) विकारः को ऽप्य् अन्तर् जडयति च तापं च कुरुते VidSrk_17.21d *(485d) विकारो नास्त्य् एव क्वचिद् अपि न भग्नाः प्रकृतयः VidSrk_41.7b *(1387b) विकासयति लोचने स्पृशति पाणिनाकुञ्चिते VidSrk_35.32a *(1179a) विकिर नयने मन्दच्छायं भवत्व् असितोत्पलं VidSrk_21.50a *(684a) विकीर्णविस्पष्टमरीचिकेसरः VidSrk_29.50b *(946b) विक्रेतुं वा त्वम् अभिलषितः केन देशान्तरे ऽस्मिन् VidSrk_33.5b *(1023b) विक्षिप्तौ तावद् अङ्घ्री पथि पथिकजनैर् लम्भिता तावद् आशा VidSrk_10.49b *(263b) विक्षेपाद् दक्षिणस्य प्रचलितवलयास्फालकोलाहलानि VidSrk_17.67b *(531b) विगर्जाम् उन्मुञ्च त्यज तरलताम् अर्णव मनाग् VidSrk_33.104a *(1122a) विगलति रजनी न संगमाशा VidSrk_22.24c *(723c) विगलिततनुर् लेखाशेषः कथं च निशाकरः VidSrk_16.19d *(402d) विङ्खन्ति क्रमदोलितोभयभुजं यन् नाम वामभ्रुवः VidSrk_17.58b *(522b) विङ्खोल्लेखविसर्पिणि क्षितिरजःपूरे वियच् चुम्बति VidSrk_41.1b *(1381b) विचिन्त्यमानो हि करोति विस्मयं VidSrk_37.22a *(1234a) विचिन्त्य येषां चरितं सुरारयः VidSrk_6.27c *(130c) विच्छिद्यमानकुसुमासु जनिक्रमेण VidSrk_35.37c *(1184c) विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदोपयोगे ऽधुना VidSrk_24.2c *(808c) विज्ञातं स जटायुर् एष जरसा क्लिष्टो वधं वाञ्छति VidSrk_45.19d *(1560d) विटपिनि शिशिरच्छाये क्षणम् इह विश्रम्य गम्यतां पथिकाः VidSrk_24.5a *(811a) विटार्पितान्य् आर्द्रनखक्षतानि VidSrk_20.2b *(613b) विततकरे ऽप्य् अनुरागिणि मित्रे कोषं सदैव मुद्रयतः VidSrk_49.6a *(1643a) वितरति घनसारामोदम् अन्तर् धुनानो VidSrk_34.6c *(1130c) वितर दयिते हासज्योत्स्नां निमीलतु पङ्कजम् VidSrk_21.50b *(684b) वितानं च विरूक्षणम् VidSrk_33.78b *(1096b) विदधति धनिषु न दैन्त्यं ते किल पशवो वयं सुधियः VidSrk_42.34b *(1494b) विदधति न चेद् उत्कण्ठार्द्रं शरन् मणिनूपुर- VidSrk_11.5c *(270c) विदलन्ति मेषतर्णकपुच्छच्छविकेशराः सूच्यः VidSrk_10.34b *(248b) विदूरम् अवलोकयत्य् अतिसमीपसंस्थं पुनः VidSrk_35.32b *(1179b) विदूराद् अभ्यस्तैर् वियति बहुशो मण्डलशतैर् VidSrk_44.10a *(1537a) विद्धा एव न चेदृशः परिकरस्यैवंविधा वेदना VidSrk_23.18d *(769d) विद्मो न हन्त दिवसाः कस्य किम् एते करिष्यन्ति VidSrk_33.48b *(1066b) विद्यते स न हि कश्चिद् उपायः VidSrk_49.21a *(1658a) विद्याकरः सुकृतिकण्ठविभूषणाय VidSrk_50.41d *(1738d) विद्यालते तपस्विनि विकसितसितकुसुमवाक्यसम्पन्ने VidSrk_42.19a *(1479a) विद्यावधूम् अपरिणीय कुलानुरूपां VidSrk_50.33a *(1730a) विद्यावान् अपि जन्मवान् अपि तथा युक्तो ऽपि चान्यैर् गुणैर् VidSrk_42.22a *(1482a) विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः VidSrk_10.6b *(220b) विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर् नभो VidSrk_44.4c *(1531c) विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः VidSrk_4.15b *(44b) विद्युद्दीधितिभेदभीषणतमःस्तोमान्तराः संतत- VidSrk_10.38a *(252a) विद्युल्लताभिर् अभितर्जय नाम भूयः VidSrk_33.70b *(1088b) विद्राति स्फुरदाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे VidSrk_4.2b *(31b) विद्वेषानुगमाद् अनर्जितकृपो रूक्षो जनो वर्तते VidSrk_42.39c *(1499c) विधत्ते सोल्लेखं कतरद् इह नाङ्गं तरुणिमा VidSrk_15.3a *(336a) विधायापूर्वपूर्णेन्दुम् VidSrk_16.14a *(397a) विधिपरिणतं यस्मात् सर्वो जनः सुखम् अश्नुते VidSrk_21.60b *(694b) विधिर् वन्द्यः सो ऽपि प्रतिनियतकर्मैकफलदः VidSrk_49.36b *(1673b) विधिर् वामारम्भस् तद् अपि च मनो वाञ्छति सुखम् VidSrk_42.43d *(1503d) विधिः सत्यं सत्यं सदृशविनियोगेष्व् अकुशलः VidSrk_42.45d *(1505d) विधीयते गुणैर् एव VidSrk_37.4c *(1216c) विधुर् उत्तान इवास्ति कूर्मराजः VidSrk_30.22d *(978d) विधुवति गरुतं रुतं विधत्ते VidSrk_33.65c *(1083c) विधेहि भ्रूलीलां स्मरतु धनुषः पञ्चविशिखः VidSrk_22.31b *(730b) विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनर् अमी VidSrk_40.12d *(1344d) विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता VidSrk_33.96a *(1114a) विनयललितभावे द्वेषरक्ता च बुद्धिः VidSrk_38.50b *(1303b) विनयवारितवृत्तिर् अतस् तया VidSrk_17.41c *(505c) विना तन्त्रं मन्त्रं रतिरमणमृत्युंजयविधिः VidSrk_9.22d *(212d) विनाप्य् ऐश्वर्येण स्फुरति महतां मण्डनम् इदम् VidSrk_37.31d *(1243d) विनिद्रायाः पश्चाद् अनवरतबाष्पाम्बुनिवहाः VidSrk_18.8d *(542d) विनिमीलनदुःस्थितः VidSrk_16.14d *(397d) विनिर्गतः सिंह इवोदयाचलाद् VidSrk_29.50c *(946c) विनिहितकुचकुम्भा पृष्ठतो यन् मृगाक्षी VidSrk_17.31b *(495b) विनीत इव नीचकैश् चरति तत्र शान्तोद्धवः VidSrk_38.39d *(1292d) विनीतो ऽयं वेशः शमम् इव नदीनां कथयति VidSrk_33.93b *(1111b) विन्ध्यस्कन्धेषु धातुद्रवरचितकुचप्रान्तपत्राङ्कुराणि VidSrk_41.25c *(1405c) विन्ध्याद्रिमहालिङ्गं स्नपयति पर्यन्यधार्मिकः शुचिभिः VidSrk_10.42a *(256a) विन्यस्तात्मपदप्रमाणकम् इदं भूमीतलं ज्ञायते VidSrk_28.4c *(888c) विन्यस्याञ्जनदिग्धलोचनजलैः किं ग्लानिम् आनीयते VidSrk_21.17b *(651b) विन्यस्याननम् आयताक्षि सुकृती को ऽयं त्वया स्मर्यते VidSrk_22.34d *(733d) विपदः प्रतिभान्ति नः VidSrk_42.16b *(1476b) विपदि धैर्यम् अथाभ्युदये क्षमा VidSrk_37.13a *(1225a) विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां VidSrk_37.1c *(1213c) विभवत्वं विराजते VidSrk_49.22b *(1659b) विभवस् तस्य तद्दोष- VidSrk_39.21c *(1324c) विभिन्दन्न् उद्यानान्य् अतनुमकरन्दद्रवहर- VidSrk_34.22c *(1146c) विभिन्ने सम्पन्ने घनतिमिरसंकेतगहने VidSrk_20.6b *(617b) विमर्दे विरसानि च VidSrk_38.34b *(1287b) विमुञ्च काञ्चीमणयो रणन्ति VidSrk_19.13d *(571d) विमूढस्येव मे मतिः VidSrk_39.29d *(1332d) वियति विधृतैकाङ्घ्रिस् तिर्यग्विवर्तितकन्धरो VidSrk_35.17c *(1164c) वियति विरचयन्तश् चन्द्रिकां दुग्धमुग्धां VidSrk_17.57c *(521c) वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां VidSrk_29.46a *(942a) वियद् इव चालिकदघ्नं मुष्टिग्राह्यं तमः कुरुते VidSrk_28.11b *(895b) वियोगे को भेदस् त्यजति न जनो यत् स्वयम् इमान् VidSrk_48.24b *(1617b) वियोगे तन्वङ्ग्याः कलयति स एवायम् अधुना VidSrk_23.16c *(767c) विरतचरिततारस्फारनेत्रं यद् अस्याश् VidSrk_17.7c *(471c) विरमति महाकल्पे नाभीपथैकनिकेतनं VidSrk_6.4a *(107a) विरमन्ति तथा तथा VidSrk_37.28d *(1240d) विरम वरं भ्रमरहिते न फलसि भुक्तिं च मुक्तिं च VidSrk_42.19b *(1479b) विरलविरलैर् अन्तःपत्रैर् मनाङ् मिलितं ततः VidSrk_27.24b *(881b) विरहविधुरकोकद्वन्द्वबन्धुर् विभिन्दन् VidSrk_30.23c *(979c) विरहविधुरितानां जीवितत्राणहेतोर् भवति हरिणलक्ष्मा येन तेजोदरि VidSrk_23.49b *(800b) विराजच्छुद्धान्तस् त्वम् अहिमकरप्रौढमहिमा VidSrk_41.80b *(1460b) विराजते पञ्चशरस्य नौर् इव VidSrk_20.12d *(623d) विरूपाक्षस्य जयिनीस् VidSrk_16.12c *(395c) विलयनम् अथ प्राप्ता रागानलोष्मभिर् इत्य् अहो VidSrk_19.53c *(611c) विलसत्करेणुगहनं सम्प्रति समम् आवयोर् भवनम् VidSrk_49.7b *(1644b) विलासमसृणोल्लसन्मुसललोलदोःकन्दली- VidSrk_35.31a *(1178a) विलिम्पत्य् एतस्मिन् मलयजरसाद्रेण महसा VidSrk_18.3a *(537a) विलीयेन्दुः साक्षाद् अमृतरसवापी यदि भवेत् VidSrk_23.21a *(772a) विलुम्पन्ति स्वेदाधिकम् अमृतहृद्यं मधुलिहः VidSrk_33.49d *(1067d) विलोकभ्रूवल्लीचलनलयलोलं च नयनं VidSrk_15.43c *(376c) विलोक्य जामातरम् एष दीपो VidSrk_26.4c *(857c) विलोक्याश्लेषाद् अप्य् अवहित इवामील्य नयने VidSrk_19.39c *(597c) विलोचनं चलति तव प्रसीदतः VidSrk_41.70b *(1450b) विविक्तव् आनताव् एव VidSrk_43.10c *(1527c) विवृतविलसद्वामापाङ्गस्तनार्धकपोलया VidSrk_17.45c *(509c) विवेकप्रध्वंसाद् उपचितमहामोहगहनो VidSrk_17.21c *(485c) विवेकः किं सो ऽपि स्वरसवलिता यत्र न कृपा VidSrk_48.36a *(1629a) विवेकाद् अस्माभिः परमपुरुषाभ्यासरसिकैः VidSrk_23.29a *(780a) विशङ्कितान्योन्यभयं सुदूरान् VidSrk_38.42c *(1295c) विशति वलितशृङ्गः पामरागारम् उक्षा VidSrk_35.29d *(1176d) विशदयसि न केशान् आकुलग्रन्थिबन्धान् VidSrk_22.532b *(751b) विशन्तीनां स्नातुं जघनपरिवेशैर् मृगदृशां VidSrk_31.10a *(990a) विशन्त्यास् तारुण्यं घुसृणघनलावण्यपयसि VidSrk_15.8c *(341c) विशालः श्यामायाः स्खलितघननीलांशुकवृतिः VidSrk_17.8c *(472c) विशिखनिशातशिलेव मन्मथस्य VidSrk_29.37d *(933d) विशुद्धोक्तिः शूरः प्रकृतिसुभगा भारवगिरस् VidSrk_50.1c *(1698c) विशेषास् ते मुग्धे दधतु कृतिनां चेतसि पदम् VidSrk_22.31d *(730d) विश्रम्भास्पदम् अद्भुतं किम् अपि तत् कान्तेति तत्त्वान्तरम् VidSrk_16.52d *(435d) विश्रान्तपत्ररचनौ च कुतः कपोलौ VidSrk_22.23b *(722b) विश्रान्तिं नूपुरे याते VidSrk_19.34a *(592a) विश्रान्तेषु पथिष्व् अहःपरिणतौ ध्वान्ते समुत्सर्पति VidSrk_22.29b *(728b) विश्रान्तो रसभागस्तिमितयति यथा गभीरिमा को ऽपि VidSrk_50.37b *(1734b) विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते साम्प्रतम् VidSrk_33.81b *(1099b) विश्राम्यन्ति तव स्मरज्वरहराः कन्दर्पकेलिश्रियः VidSrk_19.9d *(567d) विश्लेषो जनितः प्रियैर् अपि जनैर् उज्जृम्भितं नालिकैर् VidSrk_9.1a *(191a) विश्वश्वित्रमतङ्गिनीघनरसस्यन्दिन्य् अमन्दध्वनिर् VidSrk_49.26c *(1663c) विश्वं धिनोति जलदः प्रत्युपकारस्पृहारहितः VidSrk_33.76b *(1094b) विश्वं स्रक्ष्यति रक्षति क्षितिम् अपाम् ईशिष्यते शिष्यते VidSrk_4.25c *(54c) विश्वेनेव तमोमयो निधिर् अपाम् अह्नाय फेनायते VidSrk_29.14d *(910d) विश्वोपकारजननीव्यवसायसिद्धिम् VidSrk_36.15c *(1207c) विषम् उपहितं चिन्ताव्याजान् मनस्य् अपि कामिनाम् VidSrk_17.66c *(530c) विषयविरहग्लानिः शान्ता गता मलिनाथ धीः VidSrk_48.22b *(1615b) विषयसरितस् तीर्णाः कामं रुजो ऽप्य् अवधीरिता VidSrk_48.22a *(1615a) विषं चन्द्रालोकः कुमुदवनवातो हुतवहः VidSrk_18.20a *(554a) विषं महाहेर् इव यस्य दुर्वचः VidSrk_38.5c *(1258c) विषादः को ऽस्माकं न हि न वयम् अप्य् अत्र गमिनः VidSrk_49.39b *(1676b) विषेणाघूर्णन्ती किम् अपि न सखीयं गणयति VidSrk_21.15d *(649d) विष्णुर् बभार भगवान् अखिलां धरित्रीं VidSrk_36.3a *(1195a) विष्णो त्वं च विमुञ्च चक्रम् अमराः सर्वे त्यजन्त्व् आयुधम् VidSrk_41.33b *(1413b) विष्णोर् दानववाहिनीप्रमथनेष्ट्यापूरणायादराद् VidSrk_6.8a *(111a) विष्णोर् मायासहस्रस्य VidSrk_49.58c *(1695c) विष्णोः पदं प्रथमम् अग्रकरैर् व्यनक्ति VidSrk_29.28d *(924d) विष्वङ् मुर्मुरनर्म बिभ्रति पथां गर्भेष्व् अदभ्राः पटु- VidSrk_31.11a *(991a) विसारिणा सच्चरितेन सज्जनः VidSrk_37.22b *(1234b) विसृजति हिमगर्भैर् अग्निम् इन्दुः कराग्रैस् VidSrk_23.23c *(774c) विस्तारो यदि नेदृशो न यदि तद् गाम्भीर्यम् अम्भोनिधेर् VidSrk_36.18a *(1210a) विस्फाराग्रास् तरलतरलैर् अंशुभिर् विस्फुरन्तस् VidSrk_23.45a *(796a) विस्फारायतशालिनि प्रतिफणं फेलाम्भसि भ्रश्यति VidSrk_41.45b *(1425b) विस्रब्धं हसितं कपोलफलके वैदग्ध्यवक्रं वचः VidSrk_15.25b *(358b) विस्रम्भैकरसप्रसादमधुरा यत्र प्रवृत्ताः कथास् VidSrk_21.57c *(691c) विस्रं वपुः परवधप्रवणं च कर्म VidSrk_33.73a *(1091a) विहाय तस्या भयतः शनैः शनैः VidSrk_34.7b *(1131b) विहारः कण्ठदेशस् ते VidSrk_25.4a *(840a) विहारारिवधूस् तव VidSrk_41.42d *(1422d) वीक्षन्ते मिहिरांशुमांसलरुचः क्षिप्ताः प्रतिद्वेषिणः VidSrk_41.34b *(1414b) वीरप्रसूर् जयति भार्गवरेणुकैव VidSrk_45.8a *(1549a) वीरश्रीर् इव यस्य वक्षसि जगद्वीरस्य विश्राम्यतु VidSrk_45.21d *(1562d) वीरुन्नीडकपोतकूजितम् अनुक्रन्दन्त्य् अधः कुक्कुभाः VidSrk_31.7d *(987d) वृक्षाग्रम् आरुह्य ततः क्रमेण VidSrk_35.9b *(1156b) वृतः शोणाशोकस्तबकम् अमिताभः प्रमिनुते VidSrk_2.8b *(24b) वृत्तिर् गुणान् खलतया मलिनीकरोति VidSrk_38.18b *(1271b) वृथाज्वलितकोपाग्नेः VidSrk_38.44a *(1297a) वृथोन्मेषं चक्षुर् मुहुर् उपदधानः पथि पथि VidSrk_28.6b *(890b) वृद्धत्वं वरयोषितो ऽनयद् इति त्रासाकुलस्वान्तया VidSrk_1.13b *(14b) वृद्धस्त्रीवचनात् प्रिये विनिहितः पुष्पाञ्जलिः पातु वः VidSrk_5.18d *(88d) वृन्ते कर्कशकीरपिच्छहरिभिः स्थूलैः फलैर् बन्धुराः VidSrk_12.2c *(294c) वृषः शाठ्यं कृत्वा विलिखति खुराग्रेण नयनं VidSrk_4.33c *(62c) वेगभ्रश्यत्तटरुहवनो दुस्तरावर्तवीचिः VidSrk_42.49c *(1509c) वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलत् VidSrk_4.39b *(68b) वेणीगुणेन च बलाद् वलयीकृतेन VidSrk_17.61b *(525b) वेणीदण्डान् इव धृतवती मुक्तसंध्याङ्गरागा VidSrk_27.8b *(865b) वेणी भ्रश्यति पादयोर् निपतनात् क्षामा किम् इत्य् उक्तिभिः VidSrk_25.14b *(850b) वेत्रं च वासुकिर् अयं गिरिर् एष मन्थः VidSrk_33.71b *(1089b) वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो VidSrk_16.73c *(456c) वेपन्तीं व्रणिताधरां विवसनां रोमोद्गमं बिभ्रतीम् VidSrk_41.19b *(1399b) वेला कस्य मृगेक्षणा सुकृतिनः सौन्दर्यसीमास्थली VidSrk_16.47d *(430d) वेलाशैलाङ्कभाजो भुजगयुवतयस् त्वद्गुणान् उद्गृणन्ति VidSrk_41.35d *(1415d) वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः VidSrk_11.14b *(279b) वेल्लद्बाहुलताविलोकवलयस्वानैर् इतः सूचित- VidSrk_27.11c *(868c) वेशः शोभां दिशति परमाम् आर्तवः शालिगोप्याः VidSrk_11.22d *(287d) वैगुण्योद्वेगजन्मा जगद् अवतु चिरं हारवो भृङ्गरीटेः VidSrk_5.28d *(98d) वैचित्र्यात् पुनर् उक्तलाञ्छनभृतः खण्डेन वाक्येन वा VidSrk_49.53c *(1690c) वैदर्भाक्षरगर्भिणीं गिरम् उदीर्यान्यापदेशाच् छिशुं VidSrk_17.46c *(510c) वैदेहीकुचपत्रवल्लिवलनावैदग्ध्यम् अर्धे कराः VidSrk_45.1d *(1542d) वैनायक्यश् चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः VidSrk_5.14d *(84d) वैयासानि वचांसि भारविगिरां भूतैव निर्भर्त्सना VidSrk_50.39b *(1736b) वैरी न चेद् भवति वेपथुर् अन्तरायः VidSrk_49.3d *(1640d) वैलक्ष्याच् चतुरास्यनिष्फलपरावृत्तिश् चिरं पातु वः VidSrk_5.32d *(101d) व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदराः VidSrk_11.16c *(281c) व्यक्तं जन्मसमानकालमिलिताम् अंशुच्छटां वर्षति VidSrk_16.59b *(442b) व्यक्तं नोदितम् आर्तयापि विरहे शालीनया बालया VidSrk_22.42b *(741b) व्यक्तिं कृत्वा स्फुटन्ति यत् VidSrk_33.78d *(1096d) व्यक्तैस् तैः संवलद्भिः क्षणम् अपरम् इव व्योम्नि वृत्तं श्मशानम् VidSrk_44.13d *(1540d) व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः VidSrk_44.5b *(1532b) व्यक्रीयन्ते शलाटवो ऽपि मणयस् ते पद्मरागादयः VidSrk_46.12b *(1574b) व्यजनमरुतः श्वासश्रेणीम् इमाम् उपचिन्वते VidSrk_23.51a *(802a) व्यतिकरकलाकल्लोलान्तर्निमग्नमनस्कयोः VidSrk_19.19b *(577b) व्यतिकरेण तद् अङ्गसमर्पणम् VidSrk_17.38d *(502d) व्यथयति मन्त्राक्षरम् इव नाम तवारीन् वनेचरैर् गीतम् VidSrk_41.13b *(1393b) व्यथितवनितावक्त्रौपम्यं बिभर्ति निशापतिर् VidSrk_13.12a *(317a) व्यपेतव्याहारं गतविविधशिल्पव्यतिकरं VidSrk_24.8a *(814a) व्यर्थं विलोक्य कुसुमेषुम् असुव्यये ऽपि VidSrk_16.58a *(441a) व्यवच्छेदोद्गच्छन्महिमघनसंध्यातप इव VidSrk_1.12d *(13d) व्यसहत नखच्छेदानङ्गं शिरीषमृदुच्छवि VidSrk_19.52b *(610b) व्यस्तोरुस्तम्भिकाभिर् दिशि दिशि सरितां दिग्जयप्रक्रमेषु VidSrk_46.1b *(1563b) व्यस्यन्न् अंशुकपल्लवं मनसिजक्रीडाः समुल्लासयन् VidSrk_34.9b *(1133b) व्याकुर्महे बहु किम् अस्य तरोः सदैव VidSrk_33.72a *(1090a) व्याकुर्वन्ति स्फुटसहचरीवीरुधः कृष्णलानाम् VidSrk_13.14d *(319d) व्याकुर्वाणो भयम् इव परं दाक्षिणो गन्धवाहः VidSrk_34.14d *(1138d) व्याकोषः कुसुमाञ्जलिर् दिशतु वः श्रेयो जिनायार्पितः VidSrk_1.11d *(12d) व्याक्षेपक्षममन्दमन्दमरुतो मार्गस्थलीपादपाः VidSrk_9.7d *(197d) व्याक्षेपं कथयन्ति पक्ष्मलदृशो लेखाक्षरश्रेणयः VidSrk_49.53d *(1690d) व्याघूर्णद्घुणचूर्णलङ्गिमजुषस् त्वत्पादयोः पांसवः VidSrk_41.36b *(1416b) व्याडस् तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः VidSrk_33.60d *(1078d) व्याधानां शरगोचराद् अतिजवेनोत्प्लुत्य गच्छन् मृगः VidSrk_42.33c *(1493c) व्याधाः पदान्य् अनुसरन्ति गृहीतचापाः VidSrk_33.22c *(1040c) व्याधाः पालालभस्मस्थितदहनकणाकारम् आलोकयन्ति VidSrk_41.29d *(1409d) व्यानृत्यद्भुजदण्डमण्डलभुवो झंझानिलाः पान्तु वः VidSrk_4.21b *(50b) व्यापाराश् च नियोजयन्ति विविधान् वराङ्गना वर्णकान् VidSrk_27.11d *(868d) व्यापारे ऽपि तथा प्रहेणकविधेर् नार्घन्ति बद्धादराः VidSrk_13.1b *(306b) व्याप्तान्य् उन्मदकुक्कुभानि सरितां कुर्वन्ति लोलं मनः VidSrk_10.7d *(221d) व्याप्याशाः शयितस्य वीचिशिखरैर् उल्लिख्य खं प्रेङ्खतः VidSrk_33.40a *(1058a) व्यामथ्योपरतप्रपेषु पथिकैर् मार्गेषु मध्यंदिने VidSrk_9.16b *(206b) व्यामोहाद् अपिबन्न् अपः स्फुटम् अमी तर्षेण पर्याविलाः VidSrk_10.18b *(232b) व्यालिप्तं तिमिरैः कठोरबलिभुक्कण्ठाभिनीलैर् नभः VidSrk_27.18b *(875b) व्यालीविमर्दविगलज्जलकोटराणि VidSrk_11.25a *(290a) व्यालुम्पन्ति स्तनकलशयोः पत्रम् अश्रूण्य् अजस्रम् VidSrk_22.36d *(735d) व्यालोलालकपद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति VidSrk_22.14b *(713b) व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटन- VidSrk_6.38c *(141c) व्यावल्लद्बलवैरिवारणवरप्रत्यग्रदन्ताहति- VidSrk_47.17c *(1593c) व्यावृत्तस्तनम् अङ्गचुम्बिचिबुकं स्थित्वा तया मां प्रति VidSrk_17.1b *(465b) व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्य् अपि व्रीडया VidSrk_17.47a *(511a) व्यासः पार्थशरैस् तथापि न तयोर् अत्युक्तिर् उद्भाव्यते VidSrk_50.29b *(1726b) व्युत्पत्तिं परमाम् अवाप्तुम् अवधिं लब्धुं रसस्रोतसः VidSrk_50.3b *(1700b) व्युदञ्चद्रोमाञ्चस्थगितवपुर् आलिङ्गति समाम् VidSrk_19.39d *(597d) व्युपशमितसमस्तप्रेतसंघाततर्षः VidSrk_2.2b *(18b) व्यूहोल्लेखपदावलीवलिमयई रत्नैर् मुदं मन्दरः VidSrk_47.3b *(1579b) व्योमश्रीहृदयैकमौक्तिकलते मातर् बलाकावलि VidSrk_22.28a *(727a) व्योमाङ्गणं गणय चित्रितम् ईश्वरेण VidSrk_27.27d *(884d) व्योमादाय विनिर्मितो ऽसि विधिना काम्बोज तुभ्यं नमः VidSrk_41.64d *(1444d) व्योमानः कलहंसकम्पितगरुत्पालीमरुन्मांसलाः VidSrk_34.1b *(1125b) व्योमेन्द्रनीलतरुकाञ्चनपल्लवाय VidSrk_7.3b *(150b) व्योमैवेदम् इतस् ततश् च पतिताश् छायाछलेन त्वचः VidSrk_29.17d *(913d) व्योम्नस् तापिच्छगुच्छावलिभिर् इव तमोवल्लरीभिर् व्रियन्ते VidSrk_28.9a *(893a) व्रजति कलितस्तोकालोको नवीनजवारुण- VidSrk_27.12a *(869a) व्रजति तनुस् तनुतां न चानुरागः VidSrk_22.24d *(723d) व्रजति नितरां तुष्टिं पुष्टः श्मशानगतः शवः VidSrk_48.22d *(1615d) व्रजत्य् अपरवारिधिं रजतपिण्डपाण्डुः शशी VidSrk_30.18a *(974a) व्रजत्व् अम्बा मुग्धे क्षणम् इह विलम्बस्व यदि वा VidSrk_49.56c *(1693c) व्रजन्तः स्वातन्त्र्यात् परमपरितापाय मनसः VidSrk_48.24c *(1617c) व्रणैः पूयक्लिन्नैः क्रिमिकुलचितैर् आचिततनुः VidSrk_49.59c *(1696c) व्रातस्फीतवराहसैरिभसभास्वस्थैणयूथाच् च्युतम् VidSrk_31.12d *(992d) व्रीडानम्रम् अथ क्षणं प्रविकसत्तारं दिदृक्षारसैः VidSrk_17.26b *(490b) व्रीडामन्थरकोमलं नववधूवक्त्रं च नास्वादितम् VidSrk_42.9b *(1469b) व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् VidSrk_20.10d *(621d) व्रीडावक्रितकण्ठनालम् अबला कैः कैर् न भिन्ना रसैः VidSrk_22.14d *(713d) शक्ता हि कूपम् अपि शोषयितुं न कुम्भाः VidSrk_40.9c *(1341c) शक्तिस् तस्य कुतः स वज्रपतनाद् भीतो महेन्द्राद् अपि VidSrk_45.19b *(1560b) शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् VidSrk_36.4d *(1196d) शक्त्येव पाण्डुपुत्राणां VidSrk_50.13c *(1710c) शक्त्यैव याति निजया पुरुषः प्रतिष्ठाम् VidSrk_40.9b *(1341b) शक्यन्त एव प्रतिकर्तुम् आर्यैः VidSrk_38.40b *(1293b) शक्यं दर्शयितुं न पूगफलवत् कृत्वा द्विधेदं वपुर् VidSrk_49.45c *(1682c) शक्यार्चनः सुचिरम् ईक्ष्णपङ्कजेन VidSrk_30.12a *(968a) शक्रेभकुम्भतटखण्डनचण्डधामा VidSrk_45.8c *(1549c) शङ्के पङ्कजसम्भवस् तु भगवान् अद्यापि बाल्यावधिः VidSrk_16.81c *(464c) शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः VidSrk_20.1d *(612d) शङ्खस् तापक्रकचनिचयैर् भिद्यते शङ्खकारैः VidSrk_38.29c *(1282c) शङ्खो ऽपत्यपरंपतावृत इव श्रेयांसि पुष्णातु वः VidSrk_6.8d *(111d) शठान्यस्याः काञ्चीमणिरणितम् आकर्ण्य सहसा VidSrk_21.15a *(649a) शतम् इह विरहिण्यो नेदृशं क्वापि दृष्टम् VidSrk_22.532d *(751d) शते ऽपि प्रश्नानां यदभिदुरमुद्रो ऽधरपटः VidSrk_21.54d *(688d) शत्रुभ्यो युगपत् सदा VidSrk_41.39b *(1419b) शत्रुश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपः VidSrk_41.77d *(1457d) शत्रुः कारणमान्मनो ऽपि भगवान् वामाङ्गनित्याङ्गनः VidSrk_14.4a *(326a) शनैश्चराभ्यां पादाभ्यां VidSrk_17.43c *(507c) शनैः पक्षस्थैर्याद् दिवि मसृणचक्राकृतिगतिः VidSrk_11.8b *(273b) शनैः शान्ताकूताः सितकलधरच्छेदपुलिनाः VidSrk_11.13a *(278a) शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं VidSrk_13.17c *(322c) शब्दास् ते न तथाविधाः पथि धियां लोकस्य ये नासते VidSrk_50.11a *(1708a) शब्दैः प्राणभृतो गृहीतसुमनोवासैर् मरुद्भिर् द्रुमाः VidSrk_28.2b *(886b) शम्बूकाण्डकपिण्डपाण्डुरततप्रान्तस्थलीवीरणे VidSrk_10.12b *(226b) शम्बूकाभिः सह परिचितो नीयते पामरीभिः VidSrk_33.100d *(1118d) शम्बूकाः किल निर्गता जलनिधेस् तीरेषु दावाग्निना VidSrk_40.37a *(1369a) शम्बूको ऽपि यद् अत्र दुर्लभतरई रत्नैर् अनर्घैः सह VidSrk_33.2c *(1020c) शम्भो नृत्यावतारे परिषद् इति पृथग्व्यापृता वः पुनातु VidSrk_5.6d *(76d) शम्भो भग्नसमाधिरुद्धरभसो हासोद्गमः पातु वः VidSrk_4.30d *(59d) शम्भो वक्त्रं सुवक्त्रत्रितयभयकरं हन्त्व् अघं दक्षिणं वः VidSrk_4.11d *(40d) शम्भो वञ्चितपार्वतीकम् उचितं संध्यार्चनं पातु वः VidSrk_4.5d *(34d) शम्भो वः परिपान्तु नर्तितलयच्छेदाहतास् तालिकाः VidSrk_4.31d *(60d) शम्भो वा पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः VidSrk_4.28d *(57d) शम्भोः संकटम् एतद् इत्य् अवतु वः प्रोत्सारणा नन्दिनः VidSrk_5.4d *(74d) शम्भोः संवीक्ष्य रूपाद् अपसरति गुहः शङ्कितः पातु युष्मान् VidSrk_5.20d *(90d) शय्यानिशीथकलहेषु मृगेक्षणायाः VidSrk_23.13c *(764c) शय्या भुवः परिजनो निजदेहभारः VidSrk_48.40b *(1633b) शय्याम् आलम्ब्य नीतं वपुर् अलसलसद्बाहु लक्ष्म्याः पुनातु VidSrk_6.22d *(125d) शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्तिता वेपते VidSrk_17.5b *(469b) शय्योत्थायं यद् अखिलमहः प्रीणयन्ति द्विरेफान् VidSrk_16.61b *(444b) शरणागतविध्वंसी VidSrk_25.9c *(845c) शरत्पयोदस्थसितार्धतारका- VidSrk_49.1c *(1638c) शरदम्बुधरच्छाया- VidSrk_48.32a *(1625a) शरद् दधानार्द्रनखक्षताभम् VidSrk_11.1b *(266b) शरं साक्षान् मीनध्वजविजयचापच्युतम् इव VidSrk_23.38b *(789b) शरान् मुञ्चत्य् उच्चैर् मनसिजधनुर् मक्षिकरवा VidSrk_23.25a *(776a) शरीरम् अक्षतं कृत्वा VidSrk_14.8c *(330c) शरैर् व्यर्थं नाथ त्रिभुवनजयारम्भचतुरैस् VidSrk_41.28a *(1408a) शर्वस्येत्य् अवगम्य याति विमुखी रत्नालयं जाह्वनी VidSrk_40.18c *(1350c) शशधरः कुमुदाकरबान्धवः VidSrk_29.2a *(898a) शशभृति विततधाम्नि धवलयति धराम् अविभाव्यतां गताः VidSrk_24.26c *(832c) शशाङ्कः काश्मीरीकुचकलशलावण्यलडितः VidSrk_29.43b *(939b) शशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभो ऽपि VidSrk_29.23a *(919a) शशिनम् उदितं लेखामात्रं नमन्ति न चेतरं VidSrk_40.28a *(1360a) शशिनो दुर्जनस्य च VidSrk_38.32b *(1285b) शशिमुखि सखीहस्तन्यस्तो विलासपरिच्छदः VidSrk_22.32d *(731d) शष्पश्यामलितालवालनिपतत्कुल्याजलप्लावित- VidSrk_34.11a *(1135a) शष्पस्तम्बरसान् नियच्छति शिखी मध्येशिखण्डं शिरः VidSrk_31.9b *(989b) शष्पैर् अर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा VidSrk_35.2c *(1149c) शस्त्रोद्यद्बाहुदेहस्फुरदनलमिलद्धूमकल्पान्तपुञ्जः VidSrk_3.2a *(26a) शंकरदृढकण्ठग्रहपीडनभस्माङ्गरागविच्छुरितम् VidSrk_5.2b *(72b) शाखाकम्पविहस्तदुःस्थविहगान् आकम्पयन्तस् तरून् VidSrk_35.25b *(1172b) शाखात्वचो ऽपि तनुकाण्डसमास् त्यजन्ति VidSrk_33.12d *(1030d) शाखाविलम्बिमृतशैवलकन्दलानि VidSrk_11.25b *(290b) शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् VidSrk_17.49d *(513d) शाखोटकस्य पुनर् अस्य महाशयो ऽयम् VidSrk_33.69c *(1087c) शान्त्यै वो ऽस्तु कपालदाम जगतां पत्युर् यदीयां लिपिं VidSrk_4.25a *(54a) शारङ्गशृङ्गकुटिलानि विचेष्टितानि VidSrk_42.56d *(1516d) शारिद्यूतकथाकुतूहलि मनश् छेकोक्तिशिक्षारतिर् VidSrk_15.13a *(346a) शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो VidSrk_33.45c *(1063c) शासनाशा मुधैव मे VidSrk_39.29b *(1332b) शास्ता समस्तभुवनं भगवान् अपायात् VidSrk_1.5a *(6a) शास्त्रातिक्रमकारिणा VidSrk_25.5b *(841b) शिकीमुखैर् अद्य मनोज्ञपक्षैर् विषोपलेपाद् इव कज्जलाभैः VidSrk_8.28a *(179a) शिक्षाम् उल्ललितुं ददाति रजसां गन्त्रीपथे मारुतः VidSrk_8.22d *(173d) शिखरिणि क्व नु नाम कियच्चिरं VidSrk_16.56a *(439a) . . . . . . . . शिखरिभिः शृङ्गैः करालोदराः VidSrk_35.43b *(1190b) शिखाभिर् वल्मीकाः खरनखरखातोदरमृदः VidSrk_11.20d *(285d) शिखिपतिर् अतिदुर्लडितः पित्रोर् अभिलषति मध्यम् अधिशयितुम् VidSrk_5.19a *(89a) शिखेव जरतां मतिः VidSrk_43.6d *(1523d) शिञ्जल्लोलभ्रमरवलयः काननालीवधूनां VidSrk_8.11c *(162c) शिरसि टसिति लिक्षां हन्ति हूंकारगर्भम् VidSrk_17.31d *(495d) शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्रिणः VidSrk_27.12d *(869d) शिरः कम्पायते युवा VidSrk_16.55b *(438b) शिरः शार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिभृतं VidSrk_40.21a *(1353a) शिरीषैर् उत्तंसो विचकिलमयी हाररचना VidSrk_9.22b *(212b) शिरो नारं प्रेतः कबलयति तृष्णावशवलत्- VidSrk_44.12c *(1539c) शिरो रौद्रं क्वाहेः स्फुरदुरुमयूखः क्व च मणिः VidSrk_42.45b *(1505b) शिल्पं त्रीणि जगन्ति यस्य कविना यस्य त्रिवेदी गुरोर् VidSrk_4.1a *(30a) शिशिरकटुकषायः स्त्यायते शल्लकीनाम् VidSrk_47.15c *(1591c) शिशिरमधुराम् एणाः कच्छस्थलीम् अधिशेरते VidSrk_31.4d *(984d) शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः VidSrk_24.3b *(809b) शिशिरशीकरवाहिनि मारुते VidSrk_34.13a *(1137a) शिशीधु मुमुमुञ्च मे ववववक्त्रम् इत्यादिकं VidSrk_6.24c *(127c) शिशुत्वं तारुण्यं तदनु च दधानाः परिणतिं VidSrk_48.28a *(1621a) शीघ्रभ्रान्तिवशाल् ललाटनयनाकालतपाद् भीषणः VidSrk_4.34b *(63b) शीतवातसमुद्भिन्न- VidSrk_39.15a *(1318a) शीतस्पर्शम् अवेत्य सान्द्रम् अनया रुद्धे मुखाम्भोरुहे VidSrk_29.26c *(922c) शीतार्तिव्यसनातुरः पुनर् अयं दीनो जनः कूर्मवत् VidSrk_13.8c *(313c) शीतास् तैर् इव भग्नशैशिरनिशाभागैर् अहः स्फायते VidSrk_8.16a *(167a) शीतांशुबिम्बगलितामृतनिर्मितेति VidSrk_23.37c *(788c) शीतांशुर् विषसोदरः फणभृतां लीलास्पदं चन्दनं VidSrk_23.50a *(801a) शीतांशुः सुधया विलिम्पति सखा राज्ञो मनोजन्मनः VidSrk_21.26b *(660b) शीतांशोर् अधिदेवतेव गलिता व्योमाग्रम् आरोहतः VidSrk_16.2d *(385d) शीत्कारवन्ति दरमीलितलोचनानि VidSrk_19.24a *(582a) शीर्णक्षुद्रातपत्री जठरवलयितानेकमात्राप्रपञ्चश् VidSrk_35.23a *(1170a) शीर्यते वन एव वा VidSrk_37.9d *(1221d) शीलं शैलतटात् पताव् अभिजनः संदह्यतां वह्निना VidSrk_42.5b *(1465b) शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्- VidSrk_1.7a *(8a) शुकतुण्डच्छवि सवितुश् चण्डरुचः पुण्डरीकवनबन्धोः VidSrk_7.2a *(149a) शुकपत्रहरितकोमलकुसुमशटानां शिरीषयष्टीनाम् VidSrk_9.20a *(210a) शुकस्निग्धैः पत्रैर् युवतिकरदीर्घैः किशलयैः VidSrk_13.15a *(320a) शुक्लीकरोति मलिनानि दिगन्तराणि VidSrk_40.41a *(1373a) शुचाव् एणाक्षीणां मलयजरसार्द्राश् च तनवो VidSrk_9.22c *(212c) शुचि क्ष्मापालानां सुचरितकथादर्पणतलम् VidSrk_50.35b *(1732b) शुचेर् उपरि संस्थितो रतिपतेः प्रसादो गुरुः VidSrk_9.21d *(211d) शुनीम् अभ्येति श्वा हतम् अपि निहन्त्य् एव मदनः VidSrk_49.59d *(1696d) शुभ्रकीर्त्यासि तत् सत्यं VidSrk_41.5c *(1385c) शुष्यच्छ्रोतसि तप्तभूमिरजसि ज्वालायमानाम्भसि VidSrk_9.4c *(194c) शुष्यन्ति स्म मदप्रवाहसरितः सद्यो ऽपि दिग्दन्तिनाम् VidSrk_33.16b *(1034b) शून्यालिङ्गनसंवलद्भुजयुगेनात्मानम् आलिङ्गति VidSrk_18.21b *(555b) शूराधरपयोधराः VidSrk_25.2d *(838d) शूरान् द्वेष्टि धनच्युतान् परिभवत्य् आज्ञापयत्य् आश्रितान् VidSrk_38.21b *(1274b) शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि VidSrk_38.20b *(1273b) शूलाहतमहिषासुररुधिरच्छुरिताधराम्बरा गौरी VidSrk_5.17a *(87a) शृङ्गं भृङ्गिं विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं VidSrk_5.7a *(77a) शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः VidSrk_11.11b *(276b) शृङ्गान्तानन्तविश्वार्पितमहिषमहिषशिरोमक्षिकालीविकल्पः VidSrk_3.2b *(26b) शृङ्गारद्रुममञ्जरी सुखसुधासर्वस्वनिक्षेपभूः VidSrk_16.47a *(430a) शृङ्गारवारिरुहकाननराजहंसि VidSrk_22.23c *(722c) शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति VidSrk_48.41d *(1634d) शृङ्गारे सूत्रधारः कुसुमशरमुनेर् आश्रमे ब्रह्मचारी VidSrk_29.1a *(897a) शृङ्गारैकरसः स्वयं तु मदनो मासः स पुष्पाकरः VidSrk_16.73b *(456b) शृणु त्वं यद् ब्रूमः प्रियसखि नखं मा कुरु नदीम् VidSrk_21.46d *(680d) शेते यत्र हरिः स्वयं जलनिधेः सो ऽप्य् एकदेशे स्थितः VidSrk_36.17b *(1209b) शेते सिद्धार्थपुष्पच्छन्दनचितहिमक्लिन्नपक्ष्मा महोक्षः VidSrk_12.5d *(297d) शेषन्ति हन्त विहगा अपि हंसितारः VidSrk_32.17b *(1011b) शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्रीभृतः VidSrk_41.46a *(1426a) शेषः सो ऽप्य् अगमद् यदङ्गदपदं तस्मै नमः शम्भवे VidSrk_4.9d *(38d) शेषो न लाञ्छनम् इदं हरिर् एष सुप्तः VidSrk_29.8d *(904d) शेषो मूलं प्रकाण्डं हिमगिरिर् उदधिर् दुग्धपूरालवालं VidSrk_32.12c *(1006c) शैत्यं सिञ्चत्य् उपरि कुचयोः पाटलाकण्ठदाम VidSrk_9.19b *(209b) शैलश्रेणिर् अपेतदावदहना दग्धप्ररूढं वनं VidSrk_10.11a *(225a) शैलाभोगभुवो भवन्ति ककुभः कादम्बिनीश्यामलाः VidSrk_10.3b *(217b) शैलैर् बन्धयति स्म वानरहृतैर् वाल्मीकिर् अम्भोनिधिं VidSrk_50.29a *(1726a) शोकक्षोभे च हृदयं VidSrk_49.47c *(1684c) शोच्यन्ते वयसां गणैर् इत इतः पर्यन्तचैत्यद्रुमाः VidSrk_28.3c *(887c) शोणच्छायां भवनबिसिनीहंसके कौतुकिन्या VidSrk_22.37b *(736b) शोभाभाञ्जि स्तनकलशयोस् तन्वि हारो ऽपि भारः VidSrk_16.24d *(407d) शोषाद् धि शुद्धिम् अथ तापम् उपेतवन्तः VidSrk_40.33b *(1365b) शोषे कथं प्रतिहता इति मे वितर्कः VidSrk_41.44d *(1424d) शौर्यं यच् च न तद्गिरां पथि ननु व्यक्तं हि तत् कर्मभिः VidSrk_36.11c *(1203c) शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलं VidSrk_42.5c *(1465c) शौर्योष्मणा च विनयेन च लीलया च VidSrk_41.58d *(1438d) श्यामत्वं फलपीड्यमानकुसुमान् आपद्यते सर्षपान् VidSrk_13.10b *(315b) श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः VidSrk_8.25b *(176b) श्यामाम् एव गभीरगद्गदगिरः स्कन्दन्ति कोयष्टयः VidSrk_47.2d *(1578d) श्यामाम्भोधररोधसंकटवियद्विप्रोषितज्योतिषः VidSrk_10.38b *(252b) श्यामां श्यामलिमानम् आनयत भोः सान्द्रैर् मसीकूर्चकैस् VidSrk_23.46a *(797a) श्यामीभूतकपोलम् इन्दुर् अधुना यत् तन्मुखं स्पर्धते VidSrk_18.1d *(535d) श्यामोच्चन्द्रा स्वपिषि न शिशो नैति माम् अम्ब निद्रा VidSrk_6.20a *(123a) श्रद्धाहूतखलत्पुरातनमुनिर् मीनो हरिः पातु वः VidSrk_6.17b *(120b) श्रमपरिगतैर् विस्तीर्णश्रीर् असीति पयः परं VidSrk_33.63a *(1081a) श्रमपरिभवमग्नाः के न मग्नाः करीन्द्राः VidSrk_33.61d *(1079d) श्रमस्वेदक्लिन्नं सुरतविरतिक्षामनयनम् VidSrk_23.30b *(781b) श्रमस्वैरो वायुर् मनसिजशरैर् जर्जरयति VidSrk_34.22d *(1146d) श्रमाम्भोभिस् तम्यत्तिलकमलिकाघूर्णदलकं VidSrk_19.25c *(583c) श्रयति शिखरम् अद्रेर् नूतनस् तोयवाहः VidSrk_10.2d *(216d) श्रयति शिथिलच्छायाभोगस् तटीम् अपराम्बुधेर् VidSrk_30.17c *(973c) श्रवसि न कृतास् ते तावन्तः सखीचवनक्रमाश् VidSrk_21.53a *(687a) श्रान्ता ये च परोपकारकरणे हृष्यन्ति ये याचिताः VidSrk_37.26b *(1238b) श्रान्ताश् चूतवनानि कुञ्जपटलप्रेङ्खोलनाद् उन्मिषन्- VidSrk_34.23a *(1147a) श्रितो ऽस्माभिस् तृष्णातरलितमनोभिर् जलनिधिः VidSrk_33.7b *(1025b) श्रीखण्डपाण्डिमरुचः स्फुटपुण्डरीक- VidSrk_32.20a *(1014a) श्रीचन्द्रदेव तव तोयनिधितीरताडीपत्रोदरेषु विजयस्तुतिम् आलिखन्ति VidSrk_41.4b *(1384b) श्रीनारायणयोर् घनं विघटयत्य् ऊष्मा समालिङ्गनम् VidSrk_9.24b *(214b) श्रीफलं यन् न तद् दीर्घम् इति तावद् व्यवस्थितम् VidSrk_39.23a *(1326a) श्रीफलेनामुनैवायं VidSrk_33.68a *(1086a) श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते VidSrk_2.3c *(19c) श्रीमान् उत्पलराजदेवनृपतिर् विद्यावधूवल्लभः VidSrk_50.30b *(1727b) श्रीः प्रायशो विकृतिम् एति बहूपभुक्ता VidSrk_40.3d *(1335d) श्रुतं किं तद् वा स्याद् उपशमपदं यन् न नयति VidSrk_48.36d *(1629d) श्रुतं दूरे रत्नाकर इति परं नाम जलधेर् VidSrk_33.31a *(1049a) श्रुतं नो नामापि क्व नु खलु हिंआशुप्रभृतयः VidSrk_3.5b *(29b) श्रुतिकुवलयं दीपोच्छित्त्यै निरास यद् अङ्गना VidSrk_19.51c *(609c) श्रुत्वा दाशरथी सुवेलकटके सानन्दम् अर्धे धनुष्- VidSrk_45.1a *(1542a) श्रुत्वैवं गृहिणीवचांसि निकटे कुड्यस्य निःकिंचनो VidSrk_39.11c *(1314c) श्रूयते रसनाध्वनिः VidSrk_19.34b *(592b) श्रेणिस्मेरशिरःसहस्रशिखरः संवर्धितो रोहणः VidSrk_46.9d *(1571d) श्रेणीनिस्वनमांसलः कलगिरां वीणारवः श्रूयते VidSrk_41.14d *(1394d) श्रेणीभिर् मणिकेशराभिर् अभवत् सम्भूतिर् अम्भोरुहाम् VidSrk_41.26d *(1406d) श्रेयः क्रुद्धभुजङ्गभोगविषमे संविद्यते किं खले VidSrk_38.19d *(1272d) श्रेयः स्वजीवपरिपालनमात्रम् एव VidSrk_40.43b *(1375b) श्रेयार्थिनो हि पुरुषाः परतुष्टिहेतोर् VidSrk_48.34c *(1627c) श्रेयांसि वः स सुगतः कुरुताद् अपार- VidSrk_1.4a *(5a) श्रेयांसि वो दिशतु ताण्डवितस्य शम्भो VidSrk_4.12c *(41c) श्रेयो ऽस्याश् चिरम् अस्तु मन्दरगिरेर् मा घानि पार्श्वैर् इयं VidSrk_6.12a *(115a) श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः VidSrk_15.22b *(355b) श्रोणीं तस्य करे ऽधिरोहति पुनर् व्रीडाम्बुधौ माम् अथो VidSrk_19.10c *(568c) श्रोण्यां चित्रः कुरुबकगुणः कर्णयोर् मुग्धचूतं VidSrk_8.26a *(177a) श्लथतनुभुजबन्धप्राप्रदीर्घप्रसारो VidSrk_19.17c *(575c) श्लथयितुम् अयम् एको दक्षिणो दाक्षिणात्यः VidSrk_34.6b *(1130b) श्लथालोकं चक्षुः सरसनखलेखाङ्कितम् उरः VidSrk_20.19b *(630b) श्लाघ्यां सुताम् इव ततः श्रियम् अप्रसूय VidSrk_50.33b *(1730b) श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः VidSrk_47.17d *(1593d) श्वसितम् अधिकं किं त्व् एतत् स्यात् किम् अन्यद् अतो ऽथ वा VidSrk_23.1b *(752b) श्वा चुल्लीकुहरोदरं क्षणम् अपि क्षिप्तो ऽपि नैवोज्झति VidSrk_13.8b *(313b) श्वा निःश्वासनिरोधपीवरगलो मार्जारम् आस्कन्दति VidSrk_35.16d *(1163d) श्वा मल्लीकलिकाविकाशिदशनः किंचित् क्वणन् गच्छति VidSrk_35.11d *(1158d) श्वासच्छेदतरङ्गितस्तनयुगं प्रीणाति शृङ्गारिणी VidSrk_19.23d *(581d) श्वासत्रुट्यद्वचांसि द्रुतम् इतरकरोत्क्षिप्तलोलालकानि VidSrk_17.67c *(531c) श्वासः किं त्वरिता गतिः पुलकिता कस्मात् प्रसाद्यागता VidSrk_25.14a *(850a) श्वासा दीर्घम् अहो गतागतम् अमी कुर्वन्त एवासते VidSrk_17.39d *(503d) श्वासा नर्तितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः VidSrk_18.6b *(540b) श्वासावेगविनिर्गतैर् इव तनोः पाण्डुत्वम् उन्मीलति VidSrk_18.14d *(548d) श्वासास् ताण्डवितालकाः करतले सुप्ता कपोलस्थली VidSrk_22.30a *(729a) श्वासाः प्रवर्तितदुकूलदशाः सरन्ति VidSrk_23.53d *(804d) श्वासाः स्वभावसुभगं कथम् अन्यथैते VidSrk_16.31d *(414d) श्वासोत्कम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः VidSrk_22.38a *(737a) श्वासोन्मूलितमेरुर् अम्बरतलव्यापी निमज्जन् मुहुर् VidSrk_36.9a *(1201a) श्वो वा कथं नु भवितेति विचिन्तयन्ती VidSrk_39.8b *(1311b) षट्पदाः कुमुदबन्धनमोक्षम् VidSrk_29.51d *(947d) षड्जादिक्रमरङ्गदङ्गुलिचलत्पाणिस्खलत्कङ्कण- VidSrk_41.14c *(1394c) षण्डप्रभापरिभवप्रभवास् तुदन्ति VidSrk_32.20b *(1014b) षष्ठी त्वं येन खादिता VidSrk_25.5d *(841d) स एवाग्रे बुद्धौ परिणमति रुद्धो ऽप्य् अविनयः VidSrk_33.93d *(1111d) स एवाङ्गाक्षेपो मयि सरसम् आश्लिष्यति तनुम् VidSrk_21.3b *(637b) स एवायं देशः सर इव विलूनाम्बुजवनं VidSrk_23.16a *(767a) स एष यौवनाचार्यः VidSrk_15.38a *(371a) स कस्मान् मे प्रेयान् सखि कथम् अहं तस्य दयिता VidSrk_19.39a *(597a) स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः VidSrk_48.36c *(1629c) स किं मार्गो यस्मिन् न भवति परानुग्रहरसः VidSrk_48.36b *(1629b) सकृद् अपि पुनर् मध्यस्थः सन् रसान्तरविज् जनो VidSrk_17.65c *(529c) सक्तूञ् शोचति सम्प्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान् VidSrk_39.9a *(1312a) स खलु बहुलो वामः पन्था मया स्फुटम् उर्जितः VidSrk_50.32d *(1729d) स खलु सुकृतिभाजाम् अग्रणीः सो ऽतिधन्यो VidSrk_17.31a *(495a) सखि कलितः स्खलितो ऽयं हेयो नैव प्रणाममात्रेण VidSrk_21.38a *(672a) सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किम् VidSrk_21.51b *(685b) सखि प्रियस् ते क्षणिकः किम् अन्यन् VidSrk_22.7c *(706c) सखि स सुभगो मन्दस्नेहो मयीति न मे व्यथा VidSrk_21.60a *(694a) सखि स्वैरं स्वैरं सुरतम् अकरोद् व्रीडितवपुर् VidSrk_19.15c *(573c) सखीजनो वल्लभकौतुकेन VidSrk_19.13b *(571b) सखीलोको ऽप्य् आसील् लिखित इव चित्रेण किम् इदम् VidSrk_21.22d *(656d) सखीषु स्मेरासु प्रकटयति वैलक्ष्यम् अधिकं VidSrk_49.28c *(1665c) सख्यस् तास् तव कुत्र कुत्र वद वाग् लक्ष्मीस् तथा कान्तयः VidSrk_32.11b *(1005b) सख्यस् तोयेन्धन इव शिखी विप्रतीपो ऽयम् आधिः VidSrk_22.45d *(744d) सख्यः किं करवाणि यान्ति शतधा यत्कञुच्के सन्धयः VidSrk_21.6d *(640d) सख्यः शपामि यदि किंचिद् अपि स्मरामि VidSrk_19.16d *(574d) सगन्धसारादिकृताङ्गभूषणः VidSrk_34.7c *(1131c) सङ्गः सताम् अभिजनश् च न हेतुर् अत्र VidSrk_40.17b *(1349b) स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः VidSrk_4.18d *(47d) स चायं निर्घोषः स च रववशो भेकनिचयः VidSrk_22.9b *(708b) सजन्मानौ तुल्यावभिजनभुवाजन्म च सह- VidSrk_16.46a *(429a) स जयति गाङ्गजलौघः शम्भोर् उत्तुङ्गमौलिविनिविष्टः VidSrk_4.16a *(45a) स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः VidSrk_14.7a *(329a) स जयत्य् आदिवराहो दंष्ट्रानिष्पिष्टकुलगिरिकसेरुः VidSrk_6.9a *(112a) सज्जद्दानोदकतनुमलो जर्जराभीषुरज्जुर् VidSrk_30.19c *(975c) सज्जनस्य खलस्य च VidSrk_37.16b *(1228b) सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः VidSrk_33.54d *(1072d) सडत्काराद् अल्पाद् अपि निभृतसम्प्राप्तरमणी- VidSrk_28.6c *(890c) सततम् असत्याद् बिभ्यति मा भैषीर् इति वदन्ति भीतेषु VidSrk_37.40a *(1252a) सततं या मध्यस्था प्रथयति यष्टिः प्रतिष्ठितासीति VidSrk_33.94a *(1112a) सतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् VidSrk_37.1d *(1213d) सतां तु न विशत्य् एव VidSrk_37.8c *(1220c) सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते VidSrk_37.11d *(1223d) स तु विनिहितग्रीवाकाण्डः कटाहपुटान्तरे VidSrk_6.15c *(118c) सत्पक्षा ऋजवः शुद्धाः VidSrk_37.12a *(1224a) सत्पुरुषपक्षपातिनि भगवति भवितव्यते नमस् तुभ्यम् VidSrk_42.14a *(1474a) सत्यंकार इव स्मरैकसुहृदा तद् यौवनेनार्पितम् VidSrk_15.47d *(380d) सत्यं गुणा गुणवतां विधिवैपरीत्याद् VidSrk_37.15a *(1227a) सत्यं त्वद्गुणकीर्तनेन सुखयत्य् आखण्डलं नारदः VidSrk_41.8a *(1388a) सत्यं न कश्चिद् अवधिर् महतां महिम्नः VidSrk_36.3d *(1195d) सत्यं पिप्पल पादपोत्तम घनच्छायोन्नतेन त्वया VidSrk_33.43a *(1061a) सत्यं ब्रह्मतपोनिधेर् भगवतः किं नाम लोकान्तरम् VidSrk_36.11d *(1203d) सत्यं मनोहरा रामाः VidSrk_48.15a *(1608a) सत्यं रम्या विभूतयः VidSrk_48.15b *(1608b) सत्यं शरैः सुमनसां हृदयं तवैतल् VidSrk_16.31a *(414a) सत्यं सताम् अहृदयेषु गुणास् तृणानि VidSrk_40.32d *(1364d) सत्या न प्रकृतौ गुरः शिशुतया प्रस्थानदत्तार्घया VidSrk_15.50c *(383c) सत्रागारम् अनुत्तरं मधुलिहाम् एकं प्रपामण्डपम् VidSrk_49.42d *(1679d) सत्रासार्ति यशोदया प्रियगुणप्रीतेक्षणं राधया VidSrk_6.37a *(140a) स त्रैगुण्यपरिच्छदो विजयते देवस् त्रिशूलायुधः VidSrk_4.1d *(30d) स त्रैलोक्यगुरुः सुदुस्तरभवाकूपारपारंगतो VidSrk_1.2c *(3c) सत्सु रक्तो द्विषां कालः VidSrk_41.5a *(1385a) सदर्थसंकोचसमुद्यतो विधिः VidSrk_40.7d *(1339d) सदसि वाक्पटुता युधि विक्रमः VidSrk_37.13b *(1225b) सदा पान्थः पूषा गगनपरिमाणं कलयति VidSrk_37.11b *(1223b) सदा लोकहिते सक्ता VidSrk_37.18c *(1230c) सद्गुणालंकृते काव्ये VidSrk_38.2a *(1255a) सद्भावोपगता समप्रणयिनी दाराः परस्येति वा VidSrk_25.16a *(852a) सद्यश् चन्दनपङ्कपिच्छिलम् इव व्योमाङ्गणं कल्पयन् VidSrk_29.12a *(908a) सद्यश् चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशाम् VidSrk_34.12b *(1136b) सद्यस् तप्तं शवस्य ज्वलद् इव पिशितं भूरि जग्ध्वार्धदग्धं VidSrk_44.1c *(1528c) सद्यस् तप्तो भ्रमति रजनीं वासरः खण्डयित्वा VidSrk_8.33a *(184a) सद्यः कुन्दस्मितबृहतिकाः पूर्णपात्रीकरोति VidSrk_8.11d *(162d) सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती VidSrk_29.56a *(952a) सद्यःपुत्रमहोत्सवागतवधूवर्गस्य शृङ्गारिणः VidSrk_49.15b *(1652b) सद्यः शीत्कारकारी जलजडिमरणद्दन्तपङ्क्तिर् गुहो वः VidSrk_5.21c *(91c) सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रये ऽपि VidSrk_34.21b *(1145b) सद्यःसान्द्रपरागरागरचितापूर्वप्रसूनश्रियः VidSrk_1.11b *(12b) सद्यःस्नातानुलिप्ता इव दधति रुचं पल्लवाः कर्दमाङ्काः VidSrk_11.18a *(283a) सद्यःस्यूतपलाशपत्रपुटिकापात्रीपवित्रीकृतैर् VidSrk_48.19c *(1612c) सद्यः स्विद्यन्न् अयम् अविरतोत्कम्पलोलाङ्गुलीकः VidSrk_23.2c *(753c) सद्यो माद्यन्मकरकमठस्थूलमत्स्या इवैते VidSrk_30.20c *(976c) सद्योमार्जितदाक्षिणात्ययुवतीदन्तावदातद्युतिः VidSrk_29.6d *(902d) सद्यो विभिद्यते नूनं VidSrk_39.16a *(1319a) सनाथं माञ्जिष्ठप्रसरकृशरेखैर् नखपदैः VidSrk_23.7b *(758b) सन्तः कोदण्डधर्माणो VidSrk_37.28c *(1240c) सन्तः परीक्ष्यान्यतरद् भजन्ते VidSrk_37.34c *(1246c) सन्तः सन्तः शराः शराः VidSrk_37.12d *(1224d) सन्तः स्वयं यदि नमन्ति नमन्ति कामम् VidSrk_37.7b *(1219b) सन्ति श्वान इवासंख्या VidSrk_50.15a *(1712a) सन्न् अप्य् असद्रूपतयैव वेद्यो VidSrk_42.29c *(1489c) सन्मार्गे तावद् आस्ते प्रभवति पुरुषस् तावद् एवेन्द्रियाणां VidSrk_49.40a *(1677a) सन्मार्गो ऽयम् अलंकृतः किम् अपरं त्वं मूर्तिभेदो हरेः VidSrk_33.43b *(1061b) सन्मार्ग्वस्थितिसुन्दरस् त्वम् इह चेच् छाखी वयं चाध्वगाः VidSrk_41.12d *(1392d) सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा VidSrk_49.5d *(1642d) सपदि मरणम् एव सा तु यायाद् VidSrk_19.28c *(586c) सपदि सखीभिर् निभृतं विरहवतीस् त्रातुम् अत्र भज्यन्ते VidSrk_8.39a *(190a) स पातु विश्वम् अद्यापि VidSrk_4.35a *(64a) सपुलकजलप्रेमप्रावृट्पयोधरगर्जितम् VidSrk_19.50b *(608b) सप्तापि जलराशयः VidSrk_32.4d *(998d) सप्तापि वारिनिधयो न धनाय मेरुः VidSrk_33.79b *(1097b) सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल- VidSrk_4.39c *(68c) सप्ताम्भोनिधिमज्जनात् VidSrk_32.10b *(1004b) सप्रेम प्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः VidSrk_17.1d *(465d) सफला गुणसेविनः VidSrk_37.12b *(1224b) स ब्रह्मादिषु कथ्यताम् इति मुहुर् बाल्याद् गुहे जल्पति VidSrk_5.32b *(101b) समग्रोष्मा चूतं पचति पिचुमर्दं च दिवसः VidSrk_9.5b *(195b) समत्स्यम् उत्सर्पति मत्स्यरङ्कः VidSrk_35.8d *(1155d) समदयवनीगण्डच्छायं पुनर् मधुपिङ्गलम् VidSrk_29.47b *(943b) समन्ततो विस्फुरदिन्द्रनील- VidSrk_10.13a *(227a) समन्तात् साभोगं न च कुचविभागाञ्चितम् उरः VidSrk_15.12b *(345b) समन्ताद् उन्मीलद्बहलजलबिन्दुस्तबकिनो VidSrk_29.19c *(915c) समन्तान् निर्याति स्फुटसुभगरागं किसलयम् VidSrk_8.34d *(185d) समयसुलभां कीर्तिं भव्याम् असूत सुताम् असाव् VidSrk_32.14c *(1008c) समस्तं विज्ञाय स्मरनरपतेश् चारुचरितं VidSrk_15.29a *(362a) समं जातास् तस्याम् अहह विपरीतप्रकृतयः VidSrk_18.20d *(554d) समाकृष्टं वासः कथम् अपि हठात् पश्यति मयि VidSrk_19.21a *(579a) समाकृष्टा ह्य् एते विरहदहनोद्भासुरशिखाः VidSrk_21.25c *(659c) समाधानं निद्रा शयनम् अवनी मूलम् अशनम् VidSrk_48.31b *(1624b) समाधानोन्मीलत्सदसदितिसंदेहविधुरः VidSrk_42.46d *(1506d) स माध्यन्दात्यूहश् चलविपुलकण्ठः प्रसरति VidSrk_10.51c *(265c) समानाभिज्ञानं कथम् इतरथा पश्यति पुरो VidSrk_21.35c *(669c) समायाते कान्ते सखि रजनिर् अर्धं गतवती VidSrk_49.5b *(1642b) समारम्भे स्तम्भीभवति पुलकैर् अञ्चिततनुः VidSrk_15.41b *(374b) समारूढं किंचित् पुलकम् इदम् आहुः किल जनाः VidSrk_19.11b *(569b) समालिङ्गत्य् अङ्गैर् अपसरति यत् प्रेयसि वपुः VidSrk_19.7a *(565a) समाश्लिष्यन्न् एव प्रशिथिलभुजग्रन्थिर् अभवः VidSrk_21.15b *(649b) समाश्वासस् तेन प्रणतशिरसः पत्युर् अभवत् VidSrk_21.8c *(642c) समीक्षन्ते पक्ष्मान्तरतरलतारा विरहिणः VidSrk_23.38d *(789d) समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते VidSrk_48.18d *(1611d) समीरो नेदानीं हरति हरितालद्युतिहरम् VidSrk_12.3b *(295b) समुत्क्षिप्तो ऽस्मीति त्वम् इह परितापं त्यज मणे VidSrk_33.55b *(1073b) समुत्तालश् चूडाभुजगफणरत्नव्यतिकरे VidSrk_4.24b *(53b) समुद्रस्य परं पारं VidSrk_50.14c *(1711c) समुद्रेणान्तःस्थतटभुवि तरङ्गैर् अकरुणैः VidSrk_33.55a *(1073a) सम्पन्नशालिखलपल्लवितोपशल्याः VidSrk_12.11b *(303b) सम्पर्केण तमोभिदां जगदघप्रध्वंसिनां धीमतां VidSrk_37.23a *(1235a) सम्पूर्णः पुनर् अभ्युदेति किरणैर् इन्दुस् ततो दन्तिनः VidSrk_6.23a *(126a) सम्प्रत्य् अपि स्तिमितवस्त्रम् इवाङ्गलग्नम् VidSrk_48.38c *(1631c) सम्प्रत्य् उत्सुकयन्ति कस्य न मनः पूगद्रुमाणां छटाः VidSrk_12.2d *(294d) सम्प्रत्य् उपरमति हिमे क्रमशो दिवसाः प्रसारजुषः VidSrk_8.30b *(181b) सम्प्रत्य् उपोढमदमन्थरबाहुदण्ड- VidSrk_33.71c *(1089c) सम्प्रत्य् एणेक्षणानां तिमिरभरसखी वर्तते वेशलीला VidSrk_28.12d *(896d) सम्प्रत्य् एष विधेर् नियोगवशगः कर्मान्तरैर् बध्यते VidSrk_48.44d *(1637d) सम्प्राप्तः प्रोषितस्त्रीप्रतिभयजनकः कालकापालिको ऽयम् VidSrk_10.35d *(249d) सम्प्राप्स्यन्ते जरठहरिणाः शृङ्गकण्डूविनोदम् VidSrk_48.37d *(1630d) सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुर् VidSrk_29.6a *(902a) सम्भावनाविकलम् अस्य न चेन् मनः स्यात् VidSrk_42.28d *(1488d) सम्भाव्यच्छदवाञ्छयैव तरवः केचित् कृतघ्नव्रताः VidSrk_33.24b *(1042b) सम्भाव्यते ऽपि किम् इदं नु यथेन्दुकान्तास् VidSrk_33.98c *(1116c) सम्भाष्यतां विकसता नयनोत्पलेन VidSrk_21.18d *(652d) सम्भूयापि जगत्त्रयस्य नयनैर् द्रष्टुं न तच् छक्यते VidSrk_37.37c *(1249c) सम्भूयापि विधातुम् अस्य रजसि स्तैमित्यम् अप्य् अक्षमाः VidSrk_33.29d *(1047d) सम्भूयैव सुखानि चेतसि परं भूमानम् आतन्वते VidSrk_23.24a *(775a) सम्भोक्तुं विषयानयं किल पुमान् सौख्याशया वञ्चितः VidSrk_48.44b *(1637b) सम्यङ् मूर्छितिकेलयः पुनर् इमे भृङ्ग द्विर् अभ्याहतिः VidSrk_33.8d *(1026d) सरसबिसिनीकन्दच्छेदच्छविर् मृगलाञ्छनः VidSrk_29.30d *(926d) सरसि बहुशस् ताराछायां दशन् परिवञ्चितः VidSrk_40.23a *(1355a) सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये VidSrk_42.31b *(1491b) सरिति सरसि सिन्धौ चातकेनार्पितो ऽसाव् VidSrk_33.36c *(1054c) सरोजानां कर्षन्न् अलिमयम् अयस्कान्तमणिवत् VidSrk_30.2c *(958c) सरोषललिताधरभ्रुकुटिभङ्गभीमं मुखम् VidSrk_6.40d *(143d) सरोषा नो जाने मृगदृशि विधास्यन्ति किम् अमी VidSrk_23.25d *(776d) सर्गाभ्यासफलं विधेर् मधुमयी वर्तिर् जगच्चक्षुषाम् VidSrk_16.47b *(430b) सर्व एव दरिद्रति VidSrk_49.50d *(1687d) सर्वक्षत्रभुजोष्मशातनकलादुःशीलदोःशालिनो VidSrk_46.7c *(1569c) सर्वत्र मुखरचपलाः प्रभवन्ति न लोकसंमता गुणिनः VidSrk_38.33a *(1286a) सर्वत्रैव खलो जनः सरलतासद्भावनिःसङ्गिनां VidSrk_38.8a *(1261a) सर्वथा स्वहितम् आचरणीयं VidSrk_49.21c *(1658c) सर्वदा सर्वदो ऽसीति VidSrk_41.40a *(1420a) सर्वलोकपरितोषकरो यः VidSrk_49.21b *(1658b) सर्वलोकस्य वा मूर्ध्नि VidSrk_37.9c *(1221c) सर्ववस्तुषु शून्यता VidSrk_25.7d *(843d) सर्वस्यैव हि लोकस्य VidSrk_49.58a *(1695a) सर्वस्यैव हि वाचि चेतसि पुनः पुण्यात्मनः कस्यचित् VidSrk_48.17d *(1610d) सर्वस्वं गगनश्रिया रतिपतेर् विश्वासपात्रं सखा VidSrk_29.40a *(936a) सर्वं ढौकितम् एव तुभ्यम् अधुना जातो ऽस्मि निष्किंचनः VidSrk_41.17b *(1397b) सर्वं तत् किल मत्परायणम् अहो कामः स्वतां पश्यति VidSrk_17.52d *(516d) सर्वं तुल्यम् अशोक केवलम् अहं धात्रा सशोकः कृतः VidSrk_23.19d *(770d) सर्वं नैतद् इहास्ति केवलम् अयं पान्थस् तपस्वी मृतः VidSrk_23.9b *(760b) सर्वं विश्वजयैकसाधनम् इदं लब्धं न किंचित् कृतम् VidSrk_33.17d *(1035d) सर्वः प्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां VidSrk_42.37a *(1497a) सर्वाङ्गप्रणयप्रियाम् इव तरुच्छाया समालम्बते VidSrk_31.3d *(983d) सर्वाङ्गप्रणयां प्रियां कलयितुं दीर्घं तपस् तप्यते VidSrk_16.81d *(464d) सर्वाङ्गीणपयःप्रवृत्तसरितो झात्कुर्वते पर्वताः VidSrk_47.2b *(1578b) सर्वाङ्गीणं दिशति पलितं लोमलग्ना हिमानी VidSrk_13.2d *(307d) सर्वाङ्गीणो बकुलरजसा पिञ्जरेणोपरागः VidSrk_8.26c *(177c) सर्वाशापरिपूरको जलधरस् त्वं चेद् वयं भूरुहः VidSrk_41.12c *(1392c) सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि VidSrk_9.4a *(194a) सर्वाहितानि जगते ननु वार्तम् एतत् VidSrk_41.68b *(1448b) सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते VidSrk_39.14d *(1317d) सर्वे वारिधयस् ततो रिपुवधूबाष्पाम्बुभिः पूरिताः VidSrk_41.24d *(1404d) सर्वैः क्रामद्भिर् उल्काननकवलरसव्यात्तवक्त्रप्रभाभिर् VidSrk_44.13c *(1540c) सलीलं हंसानां पिबति निवहो यत्र विमलं VidSrk_33.52a *(1070a) स वन्द्यः पाथोदः स खलु नयनानन्दजननः VidSrk_33.13a *(1031a) स वर्तते सम्प्रति राजशेखरः VidSrk_50.22d *(1719d) स वः कामः कामान् दिशतु दयितापाङ्गवसतिः VidSrk_14.9d *(331d) स वः पायाद् इन्दुर् नवबिसलताकोटिकुटिलः VidSrk_4.17a *(46a) स वः शास्ता शस्त्रं दिशतु दशदिङ्मारविजयी VidSrk_1.15d *(16d) सवितुर् अपि च प्राचीमूले मिलन्ति मरीचयः VidSrk_30.17b *(973b) सव्याकुलभ्रमवता पतता पुरस्तात् VidSrk_24.15b *(821b) सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवः VidSrk_23.9a *(760a) सव्रणा एव शोभन्ते VidSrk_25.2c *(838c) सव्रीडार्धनिरीक्षणं यद् उभयोर् यद् दूतिकाप्रेषणं VidSrk_49.17a *(1654a) सव्रीडैश् च विलोकितैर् मयि पुनर् न्यस्तः समस्तो व्ययः VidSrk_19.41d *(599d) स श्रिया मेध्यते खलु VidSrk_38.9b *(1262b) स सर्वस्वं दाता तृणम् इव सुरेशं विजयते VidSrk_46.10d *(1572d) स साधुर् यो विपन्नानां VidSrk_37.14a *(1226a) स स्वर्गाद् अपरो विधिः स च सुधासेकः क्षणं नेत्रयोस् VidSrk_19.6a *(564a) सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे VidSrk_8.39b *(190b) सहजगुरुदयार्द्रालोकनो लोकनाथः VidSrk_2.2d *(18d) सहति शिलाः सहते तडित्तरङ्गान् VidSrk_33.65b *(1083b) सहन्ते गुणलोभेन VidSrk_42.25c *(1485c) सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कम् अपि VidSrk_40.25b *(1357b) सहार्यैः संवासः श्रुतम् उपशमैकश्रमफलम् VidSrk_48.1b *(1594b) सहूंकारोज्जृम्भा स्मरपरवशा कान्तविमुखं VidSrk_19.18c *(576c) संकल्पान् इति मांसलं वितनुते कादम्बनीलं तमः VidSrk_28.1d *(885d) संकल्पे ऽङ्कुरितं द्विपत्रितम् अथ प्रस्थानवेलागमे VidSrk_41.55a *(1435a) संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा VidSrk_22.46d *(745d) संकीर्णे हरमूर्धनि VidSrk_5.8b *(78b) संकुचिता इव पूर्वं दुर्वारतुषारजनितजडिमानः VidSrk_8.30a *(181a) संकेतिताङ्गनवयौवननाटकस्य VidSrk_15.7c *(340c) संकोचाद् अतिदुःस्थितस्य न विधेस् तच्छिल्पम् उन्मीलितम् VidSrk_16.59d *(442d) संक्रमयतीव पथिकस् तज्जलनिवहं स्वलोचनयोः VidSrk_23.41b *(792b) संक्रान्तप्रतिबिम्बम् ऐन्दवम् इदं द्वेधा विभक्तं वपुः VidSrk_16.16b *(399b) संक्रान्तसीमकुचकोरकचक्रम् अस्याः VidSrk_15.7b *(340b) संक्रान्तैर् वलयैर् अलंकृतगलो युष्मद्वियोगोचितां VidSrk_22.33c *(732c) संक्रामन्त्याम् अतिशयवती शेषवक्त्रेषु लक्ष्मीः VidSrk_45.12d *(1553d) संक्षुब्धदुग्धमयसागरगर्भगौरैः VidSrk_32.8b *(1002b) संक्षोभितं मनो मे जलनिधिर् इव मन्दरागेण VidSrk_25.15b *(851b) संख्याताः कारणक्रुधः VidSrk_37.24b *(1236b) संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् VidSrk_30.5d *(961d) संख्यावतां परमकण्ठविभूषणानि VidSrk_0.1b *(1b) संगतानि खलैः सह VidSrk_38.34d *(1287d) संग्रामाङ्गणसंगतेन भवता चापे समारोपिते VidSrk_41.27a *(1407a) संघट्टोत्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः VidSrk_27.4d *(861d) संचिन्तितं किम् अपि चेतसि चातकेन VidSrk_33.83b *(1101b) संचूर्णयस्य् अपि दृढं यदि वा शिलाभिः VidSrk_33.82b *(1100b) संजघ्निरे समरकेलिसुखानि यस्य VidSrk_46.6d *(1568d) संजल्प्य क्षणम् एकम् अर्धम् अथवा निःश्वस्य विश्राम्यते VidSrk_42.47d *(1507d) संजीवनौषधिर् इयं विहिता विधात्रा VidSrk_16.72d *(455d) संजीवौषधयो जरा जलमुचाम् एते शरद्वासराः VidSrk_11.3b *(268b) संतापार्तिविनोदनाय कथम् अप्य् आलिख्य सख्या भवान् VidSrk_18.15b *(549b) संतापार्थं कथम् इतरथा पान्थसीमन्तिनीनां VidSrk_8.25c *(176c) संतापिनी समदहंसकलाभिलापा VidSrk_11.12a *(277a) संतुष्टे तिसृणां पुराम् अपि रिपौ कण्डूलदोर्मण्डल- VidSrk_45.2a *(1543a) संत्यज्य तारकितम् एतद् इति प्रवादं VidSrk_27.27c *(884c) संत्रासं जनयन्ति कुञ्जसरितः काचाभनीलोदकाः VidSrk_11.16d *(281d) संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः VidSrk_49.19b *(1656b) संत्रासान् निःसरन्त्याप्य् अविरतविसरद्दक्षिणार्धानुबन्धाद् VidSrk_4.27c *(56c) संदर्शय प्रियतमां क्षणमात्रम् एव VidSrk_23.55b *(806b) संदश्यौष्ठपिटेन भुग्नवदनः प्रेतश् चिताग्निद्रुतं VidSrk_44.8c *(1535c) संदिष्टं मरुभूमिभूरुहचयैर् भूपाल भूयाद् भवान् VidSrk_41.18a *(1398a) संदृश्यन्ते परिचयभुवो दण्डकाविन्ध्यपादाः VidSrk_47.13d *(1589d) संधत्तां धनुर् उज्झतु क्षणम् इतो भ्रूवल्लिम् उल्लासय VidSrk_16.67b *(450b) संधानयोर् रहसि जातरुषोर् अकस्मात् VidSrk_21.52b *(686b) संध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि- VidSrk_4.21a *(50a) संध्यानलेन भृशम् अम्बरमूषिकायाम् VidSrk_29.20c *(916c) संध्यापल्लवपातिनीः कवलयन्न् एकान्ततस् तर्कय VidSrk_29.60b *(956b) संध्येवार्द्रमृणालकोमलतनोर् इन्दोः सहस्थायिनी VidSrk_4.26c *(55c) संमुग्धो मधुबान्धवः स भगवान् अद्यापि निद्रालसः VidSrk_15.26d *(359d) संयच्छ स्वयशः सितासितपयोभेदाद् विवेको ऽस्तु नः VidSrk_32.1d *(995d) संयोज्य चामृतरसेन पुनः प्रयत्नात् VidSrk_16.72b *(455b) संरम्भश्लथकेशबन्धविगलन्मुक्ताकलापद्रुत- VidSrk_19.23c *(581c) संलक्ष्यते व्योम वटद्रुमाभम् VidSrk_10.45c *(259c) संलक्ष्यमाणेन कुचद्वयेन VidSrk_16.30b *(413b) संलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके VidSrk_21.5c *(639c) संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः VidSrk_29.14b *(910b) संवासान्ते व्रजति जलदे वैकृतस् ताभिर् एव VidSrk_36.20b *(1212b) संवेगभिन्नमनसाम् अपवर्गवाञ्छा VidSrk_17.35b *(499b) संव्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थिरं VidSrk_4.32a *(61a) संश्लिष्टाङ्गुलिरन्ध्रलीनमकरग्राहावलनिर् नीरवो VidSrk_33.40c *(1058c) संश्लिष्यत्य् अरुणं गृहीतवसने कोपाञ्चितभ्रूलतम् VidSrk_21.7b *(641b) संसक्तं च मिथो रथाङ्गयुगलं तत् केन दृष्टं पुनः VidSrk_16.69d *(452d) संसक्तं सिक्तमूलाद् अभिनवभुवनोद्यानकौतूहलिन्या VidSrk_7.4a *(151a) संसारभित्तिभिदुरो भवकन्दकन्दु- VidSrk_1.5c *(6c) संसारसागरसमुत्क्रमयोगिसार्थ- VidSrk_7.3c *(150c) संसारसागरसमुत्तरणैकसेतुः VidSrk_1.4b *(5b) संस्कुर्वन्ति वनस्थलीः किसलयोत्तंसैर् निषण्णालिभिः VidSrk_8.10b *(161b) संस्थानबद्धफलसूचिपरम्परासु VidSrk_35.37b *(1184b) साकाङ्क्षं मुहुर् ईक्षते जललवप्रस्यन्दिनी लोचने VidSrk_17.12d *(476d) साकूतं च सकौतुकं च सुचिरं न्यस्ताः किलास्मान् प्रति VidSrk_17.4b *(468b) साकूतं दयितेन सा परिजनाभ्याशे समालोकिता VidSrk_17.46a *(510a) साकूतं रुतम् एव किं तु बहलं झात्कृत्य नोड्डीयते VidSrk_30.9d *(965d) साक्रन्दाः शिशवः सपत्रपुटका वप्तुः पुरोवर्तिनः VidSrk_39.5a *(1308a) साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयम् VidSrk_17.17b *(481b) साक्षान् मुखं यदि भवान् अनुकर्तुकामः VidSrk_16.151d *(398d) साक्षाल् लक्ष्म्या तव मलयज द्रष्टुम् अभ्यागताः स्मः VidSrk_33.60b *(1078b) साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं VidSrk_48.23c *(1616c) सा चन्द्राद् अपि चन्दनाद् अपि दरव्याकोषकुन्दाद् अपि VidSrk_32.3a *(997a) सा चैवास्मिंस् तथापि धैर्यसुरतव्यापारलीलाभृतां VidSrk_24.9c *(815c) सातत्यं बत मुद्रितेव जतुना नीतेव मूर्छां विषैः VidSrk_38.49b *(1302b) सा दुग्धमुग्धमधुरच्छविरङ्गयष्टिस् VidSrk_17.63a *(527a) साधु दूति पुनः साधु VidSrk_25.3a *(839a) साधुभ्यः सम्प्रयच्छति VidSrk_38.22d *(1275d) साधु यद् दुर्विनीतस्य VidSrk_25.6c *(842c) साधूनां पदबन्धनाय पिशुनप्रौढाभिमानोद्यमः VidSrk_38.8b *(1261b) साध्वसदूषितहृदयो वाक्पटुर् अपि कातरीभवति VidSrk_49.9b *(1646b) सा न चेन् मृगशावाक्षी VidSrk_23.39a *(790a) सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि- VidSrk_5.14a *(84a) सा नश् चेतसि कीलितेव विशिखैश् चेतोभुवः पञ्चभिश् VidSrk_23.32c *(783c) सा नेत्राञ्जनतां पुनर् व्रजति मे वाचाम् अयं विभ्रमः VidSrk_17.24a *(488a) सान्तर्हासपिनाकिपाणियुगलास्फालोल्लसच्चेतसस् VidSrk_5.26c *(96c) सान्द्रक्षीणप्रततविततच्छिन्नभुग्नोन्नताभिः VidSrk_9.6a *(196a) सान्द्रस्थूलनलोपरोधविषमाः शक्यावताराः पुरस् VidSrk_11.16a *(281a) सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः VidSrk_2.3d *(19d) सान्द्रं चन्दनम् अङ्गके वलयिताः पाणौ मृणालीलताः VidSrk_16.2b *(385b) सान्द्रैर् वारिकणैः कपोलफलके विच्छित्तिम् आछिन्दता VidSrk_10.19b *(233b) सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयं VidSrk_17.17c *(481c) साफल्यम् अस्ति सुतराम् इदम् एव तेषां VidSrk_37.15c *(1227c) सा बाला बलवन् मृगाङ्ककिरणैर् उत्पादितान्तर्ज्वरा VidSrk_18.13c *(547c) सा बाला वयम् अप्रगल्भमनसः सा स्त्री वयं कातराः VidSrk_17.17a *(481a) सा बालेति मृगेक्षणेति विकसत्पद्माननेति क्रम- VidSrk_17.37a *(501a) सामान्यवाचि पदम् अप्य् अभिधीयमानं VidSrk_17.70a *(534a) सामान्यैर् अपि जन्तुभिः करतलैर् निःशङ्कम् आलिङ्गिताः VidSrk_41.20b *(1400b) साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर् मौक्तिकैर् VidSrk_8.14a *(165a) सा यैर् दृष्टा न वा दृष्टा VidSrk_17.36a *(500a) सारसवत्ता विहता न बका विलसन्ति चरति नो कङ्कः VidSrk_42.31a *(1491a) सा रामणीयकनिधेर् अधिदेवता वा VidSrk_16.63a *(446a) सार्धं बन्धुभिर् अङ्गस्य VidSrk_41.63c *(1443c) सालकाननयोगे ऽपि VidSrk_41.42a *(1422a) सालकाननवर्जिता VidSrk_41.42b *(1422b) सा लम्बालकम् आननं नमयति प्रद्वेष्ट्य् अयं मां शशी VidSrk_23.27a *(778a) सावष्टम्भनिशुम्भसम्भ्रमनमद्भूगोलनिष्पीडन- VidSrk_5.3a *(73a) साश्चर्यं विषमेक्षणो ऽयम् इति च त्रस्तं कपालीति च VidSrk_4.36b *(65b) सा सुन्दरी तव वियोगहुताशने ऽस्मिन्न् VidSrk_18.16a *(550a) सा सुन्दरीति तरुणीति तनूदरीति VidSrk_17.16a *(480a) सा सुभ्रुवां विजयते जगति प्रतिष्ठा VidSrk_16.58d *(441d) साहाय्यम् अधिगच्छति VidSrk_37.14b *(1226b) साहित्यप्रतिगण्डगर्वगलनग्लानिक्रियाहेतवः VidSrk_50.6d *(1703d) सांध्यं धाम नभोङ्गणं कुलयति द्वित्रिस्फुरत्तारकम् VidSrk_28.3b *(887b) सिकतिलतलाः सान्द्रच्छायास् तटान्तविलम्बिनः VidSrk_24.3a *(809a) सिञ्जासञ्जनतत्परे ऽवहसितं दत्त्वा मिथस् तालिकाः VidSrk_45.9b *(1550b) सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः VidSrk_24.26b *(832b) सिद्धये स्मरभूभुजः VidSrk_15.38b *(371b) सिद्धार्थयष्टिषु यथोत्तरहीयमान- VidSrk_35.37a *(1184a) सिद्धार्थानाम् एषां स्नेहो ऽप्य् अश्रूणि पातयति VidSrk_38.43b *(1296b) सिद्धार्थाः फलसूचिबन्धगुरुभिर् लोलन्त्य् अमी पल्लवैर् VidSrk_13.11a *(316a) सिद्धिं याति विटैककल्पलतिका रण्डा न पुण्यैर् विना VidSrk_24.21d *(827d) सिन्दूरश्रीर् ललाटे कनकरसमयः कर्णपार्श्वे ऽवतंसो VidSrk_4.38a *(67a) सिन्दूरारुणमण्डले सवितरि प्राणाहुतिर् दीयते VidSrk_39.5d *(1308d) सिन्धुष्व् अङ्गावगाहः खुरकुहरविशत्तोयतुच्छेषु नाप्तः VidSrk_6.31b *(134b) सिन्धूद्वृतेन्दुकलशस्खलदंशुतोयैः VidSrk_27.16b *(873b) सिन्धून् धूलिभरेण कर्दमयितुं तैर् एव रोद्धुं नभः VidSrk_41.46b *(1426b) सिन्धोर् अर्णः स्थगितगगनाभोगपातालकुक्षः VidSrk_42.50a *(1510a) सिन्धोर् उच्चैः पवनचलनाद् उत्सलद्भिस् तरङ्गैः VidSrk_33.100a *(1118a) सिन्धोर् लोचनगोचरस्य महिमा तेषां तनोत्य् अद्भुतम् VidSrk_33.40b *(1058b) सिंहो ऽप्य् अलङ्घ्यमहिमा हरिनामधेयं VidSrk_33.34c *(1052c) सीत्कारं शिक्षयति व्रणयत्य् अधरं तनोति रोमाञ्चम् VidSrk_49.16a *(1653a) सीदत्सारसमप्रसक्तकुररं कालेन जातं सरः VidSrk_9.18d *(208d) सीमनि लघुपङ्कायाम् अङ्कुरगौराणि चञ्चितोरस्काः VidSrk_35.34a *(1181a) सीमन्तिनीविषलतागहनं व्युदस्य VidSrk_48.4c *(1597c) सीमन्तिन्यः कुसुमधनुषा बद्धसख्यस्य मासः VidSrk_8.27c *(178c) सीमानः प्रदरोदरेषु विवरेष्व् अल्पाम्भसो यास्व् अयं VidSrk_47.14c *(1590c) सीमा सर्वमहाद्भुतेषु स तथा वारांपतिः पीयते VidSrk_36.9c *(1201c) सुखं जीवत्य् अन्धूदरविवरवर्ति प्लवकुलम् VidSrk_33.14d *(1032d) सुखं तद् वः शास्तुर् दिशतु शिवम् अज्ञानरजनी- VidSrk_1.12c *(13c) सुखी मूर्खः सो ऽपि स्वगतमहिमाद्वैतहृदयः VidSrk_42.46b *(1506b) सुच्छायं फलभारनम्रशिखरं सर्वार्तिशान्तिप्रदं VidSrk_33.32a *(1050a) सुच्छायः षडभिज्ञकल्पविटपी सम्बोधिबीजं फलम् VidSrk_1.7d *(8d) सुजनाः परुषाभिधायिनो यदि कः स्याद् अपरो ऽपि मञ्जुवाक् VidSrk_37.25a *(1237a) सुतनु जहिहि मौनं पश्य पादानतं मां VidSrk_21.44a *(678a) सुतनु नितम्बस् तव पृथुर् अक्ष्णोर् अपि नियतम् अर्जुनो महिमा VidSrk_21.64a *(698a) सुतनु भवगभीरं गर्तम् उत्पाद्य नाभीम् VidSrk_16.32a *(415a) सुतनुर् अधुना सेयं निम्नां स्वनाभिम् अभीक्षते VidSrk_15.40a *(373a) सुताङ्गधूलेर् उपमानपात्रम् VidSrk_49.48d *(1685d) सुदुःसहं संनिहितं सदा मुखे VidSrk_38.5d *(1258d) सुधाधाम्नः कान्तिं ग्लपयति विलुम्पत्य् उडुगणं VidSrk_40.48a *(1380a) सुधाबद्धग्रासैर् उपवनचकोरैर् अनुसृतां VidSrk_16.64c *(447c) सुधासारासाध्यो विसदृशतरारम्भगहनः VidSrk_38.17b *(1270b) सुधासूतिश्चेतः कनककमलाशङ्कि कुरुते VidSrk_29.44b *(940b) सुधासूतिः क्षीणो गणपतिर् असाव् एकदशनः VidSrk_42.41a *(1501a) सुधासूतिः सो ऽयं त्रिपुरहरचूडामणिर् अहो VidSrk_40.38c *(1370c) सुपर्वाणः सर्वे यदि कुसुमशस्त्रास् तद् अपि किम् VidSrk_1.15b *(16b) सुप्तस्याद्रिनदिनिकुञ्जगहने मत्तः पयोदानिलैः VidSrk_41.61c *(1441c) सुप्तं पक्षपुटे निलीनशिरसं दृष्ट्वा मयूरं पुरः VidSrk_5.26a *(96a) सुप्तं सम्प्रति बोधयन्ति शनकैश् चेतोभुवं कामिनां VidSrk_34.11c *(1135c) सुबन्धौ भक्तिर् नः क इह रघुकारे न रमते VidSrk_50.1a *(1698a) सुभगसलिलावगाहाः पाटलिसंसर्गसुरभिवनवाताः VidSrk_9.15a *(205a) सुभग सुकृतप्राप्यो यद्य् अप्य् असि त्वम् असाव् अपि VidSrk_18.17a *(551a) सुभटानां च कुट्टनी VidSrk_41.60d *(1440d) सुभ्रुवो मकरध्वजः VidSrk_17.25b *(489b) सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्जरितः VidSrk_34.16a *(1140a) सुरतविरतौ रम्या तन्वी मुहुर् मुहुर् ईक्षितुम् VidSrk_19.33d *(591d) सुरतविलसितानां वर्णको वर्णको ऽसौ VidSrk_20.15d *(626d) सुरतसचिवैर् अङ्गैः सङ्गो ममापि भविष्यति VidSrk_23.26d *(777d) सुरपतिम् अपि श्वा पार्श्वस्थं सशङ्कितम् ईक्षते VidSrk_48.35c *(1628c) सुरसुमनसः श्वासामोदे शशी च कपोलयोर् VidSrk_16.18c *(401c) सुराणां पातासौ स पुनर् अतिपुण्यैकहृदयो VidSrk_46.10a *(1572a) सुवर्णकार श्रवणोचितानि VidSrk_33.15a *(1033a) सुवर्णालंकारा प्रकटितरसाश्लेषनिपुणा VidSrk_50.19a *(1716a) सुव्यतम् एव जलराशिर् अयं पयोधिः VidSrk_16.38d *(421d) सूक्तपीयूषबिन्दवः VidSrk_38.27d *(1280d) सूक्तिः सा च तद् ईक्षणोत्पलयुगं धम्मिल्लभारः स च VidSrk_23.42b *(793b) सूक्ष्मोच्छ्वासम् अपीदम् उत्सुकतया सम्भूय कोषाद् बहिर् VidSrk_30.4c *(960c) सूचितेषु प्रवर्तते VidSrk_17.25d *(489d) सूचीभेद्यप्रबलमहिकाजालकन्थावृताङ्गः VidSrk_13.3b *(308b) सूच्यग्रमात्रपरिखण्डितविग्रहेण VidSrk_16.29c *(412c) सूतिर् दुग्धसमुद्रतो भगवतः श्रीकौस्तुभे सोदरे VidSrk_23.48a *(799a) सूते वातं जवनम् अपरस् तेन जानीहि तावत् VidSrk_33.58c *(1076c) सूत्कारैर् नलकास्थिकोटरगतं मज्जानम् आकर्षति VidSrk_44.8d *(1535d) सूत्रच्छेदविलोलशङ्खवलयश्रेणीझणत्कारिणी VidSrk_35.5b *(1152b) सूत्रं किंचिद् अपूर्वम् एव जठराद् उत्पाद्य सद्यः स्वयं VidSrk_38.8c *(1261c) सूर्यस्फुरत्करकरम्बितभित्तिदेश- VidSrk_39.6c *(1309c) सूर्याद् ऋते न तद् उदेति न चास्तम् एति VidSrk_36.10c *(1202c) सृजति तावद् अशेषगुणालयं VidSrk_42.13a *(1473a) सृष्टा वयं यदि ततः किम् इयं मृगाक्षी VidSrk_23.17a *(768a) सृष्टिस्थितिप्रलयकारणम् एक एव VidSrk_6.42b *(145b) सेकार्थम् उत्सहति तद्गुणबद्धतृष्णः VidSrk_33.69b *(1087b) सेयं द्यौस् तद् इदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिस् VidSrk_6.34a *(137a) सेयं मौलिविभूषणं भगवतो भर्गस्य भागीरथी VidSrk_5.9b *(79b) सेयं वयं यदि ततः किम् अयं वसन्तः VidSrk_23.17b *(768b) सेयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तम्भिते- VidSrk_15.37c *(370c) सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्रायमानो हरिः VidSrk_6.28d *(131d) सेव्यन्ते नित्यमाद्यत्करिकाठिनकरास्फालकालप्रबुद्ध- VidSrk_34.18c *(1142c) सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वम् असह्यम् VidSrk_49.25b *(1662b) सैव मध्यस्य नम्रता VidSrk_16.10d *(393d) सैवेयम् इन्दुवदना मदनायुधाय VidSrk_17.63d *(527d) सोढप्रौढहिमक्लमानि शनकैः पत्राण्य् अधः कुर्वते VidSrk_33.24a *(1042a) सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः VidSrk_48.39b *(1632b) सोत्कण्ठं सभयं च पश्यति शनैर् दूरे स्थितस् तापसः VidSrk_49.52d *(1689d) सोत्कर्षं फलितो भृशं च विनतः को ऽप्य् एष चूतद्रुमः VidSrk_33.86d *(1104d) सो ऽत्यर्थं कथम् अन्यथा दहति माम् एव त्वदोष्ठव्रणः VidSrk_20.13d *(624d) सोदर्याः सुहृदः स्मरस्य सुधया दिग्धाः कटाक्षच्छटाः VidSrk_17.4d *(468d) सोद्वेगा मृगलाञ्छने मुखम् अपि स्वं नेक्षते दर्पणे VidSrk_18.2a *(536a) सो ऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं VidSrk_16.20a *(403a) सो ऽप्य् अस्तु नाम जगतः प्रतिपक्षभूतश् VidSrk_23.17c *(768c) सो ऽयम् अभ्युदितः पश्य VidSrk_16.13a *(396a) सो ऽयं कैलासशैलः स्फटिकमणिभुवाम् अंशुजालैर् ज्वलद्भिश् VidSrk_47.5a *(1581a) सो ऽयं पङ्गुर् अवस्थितैकचरणो धर्मः कथं भ्राम्यति VidSrk_41.75d *(1455d) सो ऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः VidSrk_45.15d *(1556d) सो ऽयं श्रीमान् उदयति शशी विश्वसामान्यदीपः VidSrk_29.3d *(899d) सो ऽयं सिक्थकम् आस्यकान्तिमधुनस् तन्वङ्गि चन्द्रस् तव VidSrk_16.70b *(453b) सो ऽव्याद् उत्तप्तकार्तस्वरसरलशरस्पर्धिभिर् धामदण्डैर् VidSrk_7.1c *(148c) सोष्मश्वासकदर्थिताधररुचिर् व्यस्तालका भ्रूभुवः VidSrk_22.43b *(742b) सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः VidSrk_1.1b *(2b) सो ऽस्तु प्रियस् तव किम् अस्ति विधेयम् अन्यत् VidSrk_21.37b *(671b) सो ऽहं दुर्जयबाहुदण्डसचिवो लङ्केश्वरस् तस्य मे VidSrk_45.7c *(1548c) सो ऽहं सुदूरम् अगमं द्विजराजरूढिं VidSrk_30.15a *(971a) सौजन्याङ्कुरकन्द सुन्दरकथासर्वस्व सीमन्तिनी- VidSrk_50.17a *(1714a) सौदामिनीभिर् असकृद् यदि हंसि चक्षुर् VidSrk_33.82c *(1100c) सौदामिन्यो ऽपि नैताः कनकमयम् इदं भूषणं कुम्भपीठे VidSrk_22.5b *(704b) सौधाद् उद्विजते त्यजत्य् उपवनं द्वेष्टि प्रभाम् ऐन्दवीं VidSrk_22.46a *(745a) सौन्दर्यसारसमुदायनिकेतनं वा VidSrk_16.63b *(446b) सौभाग्यापगमाद् इवेन्दुमहसां लावण्यशून्याः श्रियः VidSrk_13.5d *(310d) सौभाग्यैकनिवेश पेशलगिराम् आधार धैर्याम्बुधे VidSrk_50.17c *(1714c) सौरभ्यनिर्भरगभीरमनोहराणि VidSrk_50.5b *(1702b) सौवर्णपट्टलिखितेव जयप्रशस्तिः VidSrk_16.11d *(394d) सौवर्णौ न घटौ न नूतनघनासन्नः शशी पार्वणः VidSrk_42.54d *(1514d) सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः VidSrk_23.48b *(799b) स्कन्दो द्वादशभिर् न वा न मघवा चक्षुःसहस्रेण वा VidSrk_37.37b *(1249b) स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः VidSrk_39.6b *(1309b) स्कन्धे न्यस्तपलालमुष्टिविभवः पान्थः शनैर् गच्छति VidSrk_39.13d *(1316d) स्खलति वयसि बाले निर्जिते राजनीव VidSrk_15.49a *(382a) स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यतु कञ्चुकम् VidSrk_21.2b *(636b) स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः VidSrk_47.16d *(1592d) स्खलन् प्रालेयांशुर् यदि भवति मत्तो हलधरः VidSrk_29.42b *(938b) स्खलल्लीलालापं विनिपतितकर्णोत्पलदलं VidSrk_23.30a *(781a) स्खलिततनुतरङ्गाम् उत्तरेण श्रवन्तीम् VidSrk_10.2b *(216b) स्तनकलशमहोष्माबद्धरेखस् तुषारः VidSrk_12.7d *(299d) स्तनतटम् इदम् उत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् VidSrk_15.46a *(379a) स्तनद्वन्द्वं सान्द्रं यदि यदि मुखाब्जं विजयते VidSrk_16.17b *(400b) स्तनपतनावधि जीवितं रतं वा VidSrk_43.2d *(1519d) स्तनपरिसरसान्द्रखेदबिन्दूपमर्दी VidSrk_34.20b *(1144b) स्तनयुगभरभङ्गाशङ्कितेनेव धात्रा VidSrk_16.32c *(415c) स्तनयुगम् अश्रुस्नातं समीपतरवर्तिहृदयशोकाग्नेः VidSrk_41.54a *(1434a) स्तनव् आढ्याव् इवादृतौ VidSrk_43.10b *(1527b) स्तनानाम् एव शोभते VidSrk_16.80b *(463b) स्तनाभोगः स्तोकं वचनम् अतिमुग्धं च हसितम् VidSrk_15.43b *(376b) स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रिततनुः VidSrk_50.8d *(1705d) स्तनाभोगः स्निह्यन्मसृणघुसृणालेपसुभगः VidSrk_17.8d *(472d) स्तनाभोगो मुग्धे हृदयम् अपरस्यापि हरति VidSrk_16.45b *(428b) स्तनाभोगो ऽव्यक्तस् तरुणिमसमारम्भसमये VidSrk_15.1b *(334b) स्तनाभ्यां निर्जितं जगत् VidSrk_17.55d *(519d) स्तनोद्भेदः किंचित् त्यजति तनुतायाः परिचयं VidSrk_15.31a *(364a) स्तनौ वक्त्रं च पाणिना VidSrk_25.2b *(838b) स्तनौ सम्बिभ्राणाः क्षणविनयवैजात्यमसृण- VidSrk_15.24c *(357c) स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृत् VidSrk_49.18b *(1655b) स्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चावतो ऽयं गिरिः VidSrk_47.1b *(1577b) स्तम्बेषु केतकीनां यथोत्तरं वामनैर् दलैर् अद्य VidSrk_10.34a *(248a) स्तैमित्यं मनसो दिशत्य् अनिभृतं धारारवे मूर्छति VidSrk_10.15b *(229b) स्तोकस्तोकतरङ्गितान्तपुलिनाः कर्षन्ति नद्यो मनः VidSrk_11.3d *(268d) स्तोकस्तोकम् अभूमिर् अम्बरतले ताराभिर् अस्तं गतं VidSrk_30.16a *(972a) स्तोकारोहिणि यौवने मृगदृशः को ऽप्य् एष केलिक्रमः VidSrk_15.13d *(346d) स्तोकेनायात्य् अधोगतिम् VidSrk_38.10b *(1263b) स्तोकेनोन्नतिम् आयाति VidSrk_38.10a *(1263a) स्तोकोद्भेदनिवेशितस्तनम् उरो मध्यं दरिद्राति च VidSrk_15.47b *(380b) स्तोकोन्मीलदसञ्जितोरु वयम् अप्य् एकाकिनः किं न्व् इदम् VidSrk_24.16d *(822d) स्तोकोन्मुक्ततुषारम् अम्बरमणेर् ईषत्प्रगल्भं महः VidSrk_8.1b *(152b) स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः VidSrk_20.3d *(614d) स्त्री काचिद् इत्य् अभिहिते हि मनो मदीयं VidSrk_17.70c *(534c) स्त्रीणाम् अङ्गे विभजति तपस् तत्र तत्रात्मचिह्नम् VidSrk_9.19d *(209d) स्त्रीणां ग्लायति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः VidSrk_15.2d *(335d) स्त्रीणां पीनघनस्तनेषु कणवान् स्वेदः करोत्य् आस्पदम् VidSrk_8.38d *(189d) स्त्रीलोकोचितम् आचरन्ति सुकृतं वह्नौ विलीय त्विषः VidSrk_27.6b *(863b) स्त्रैणो यूनां भवतु रतये वेशसर्वाभिसारः VidSrk_8.26d *(177d) स्त्वद्वीरवैरिवनितानयनाम्बुलेश- VidSrk_41.44c *(1424c) स्थगयति करैः पत्युर् नेत्रे विहस्य समाकुला VidSrk_19.33c *(591c) स्थगयसि पुनर् ओष्ठं पाणिना दन्ददष्टम् VidSrk_20.16b *(627b) स्थगितं नवाम्बुवाहैर् उत्तानास्यो विलोकयन् व्योम VidSrk_23.41a *(792a) स्थलकमठवद् देहच्छाया जनस्य विचेष्टते VidSrk_31.4b *(984b) स्थलकृतनिजवासखेदपूरानुजन्मा VidSrk_19.17b *(575b) स्थलीनां दग्धानाम् उपरि मृगतृष्णानुसरणात् VidSrk_40.15a *(1347a) स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः VidSrk_24.25b *(831b) स्थलीमध्यासीने शशिनि जगद् अप्य् आकुलम् इदम् VidSrk_29.29d *(925d) स्थातुं वाञ्छति मान एष झगिति क्रोधाद् इवालोहितः VidSrk_29.25b *(921b) स्थानप्रच्युतिर् अल्पकस्य विपदे सन्तस् तु देशान्तरं VidSrk_40.37c *(1369c) स्थानं नास्ति गृहे ममापि भवतो बालाहम् एकाकिनी VidSrk_24.4d *(810d) स्थाने कृत्वेन्दुलेखां निबडयति जटाः पन्नगेन्द्रेण नन्दी VidSrk_5.6b *(76b) स्थाने ब्रह्मपदं समाहितधियो ध्यायन्त एवास्महे VidSrk_48.8d *(1601d) स्थाने मैत्र्यम् इदं पयः पय इति क्षीरस्य नीरस्य च VidSrk_33.46b *(1064b) स्थाने यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते VidSrk_15.30d *(363d) स्थाने रूपम् अनुत्तमं सुकृतिनो दानेन कर्णो जितः VidSrk_12.13b *(305b) स्थाने स्थाने मुखरककुभो झात्कृतैर् निर्झराणाम् VidSrk_47.13b *(1589b) स्थानोद्बोधितपञ्चमार्गणगुणास्फालेन रोमाञ्चिताः VidSrk_8.2b *(153b) स्थितम् अतिचिरम् उच्चैर् अग्रपादाङ्गुलीभिः VidSrk_17.59c *(523c) स्थितं कृशाङ्गि स्तनमण्डले तव VidSrk_20.12b *(623b) स्थितः समीक्ष्योभयता परीक्षकः VidSrk_49.37c *(1674c) स्थितीनाम् आबन्धः स्फुटति शुकचञ्चूपुटनिभः VidSrk_8.34b *(185b) स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् VidSrk_49.32d *(1669d) स्थिरे यूनां मानग्रहपरिभवे मूर्छति घनो VidSrk_11.7c *(272c) स्थूलत्वाज् जलरङ्गुनिर्जितभयः पुच्छाग्ररोमावलीः VidSrk_31.14b *(994b) स्थूलस्तम्भसहस्रधारितम् इव क्ष्माचक्रम् आलोक्यते VidSrk_41.45d *(1425d) स्थूलो दूरम् अयं न यास्यति कृशो नैष प्रयाणक्षमस् VidSrk_5.29a *(99a) स्थेयासुः श्रुतिशुक्तिलेह्यमधवस् तावत् सतां सूक्तयः VidSrk_50.40d *(1737d) स्नातीव मन्दरगनो ऽस्तमिते ऽद्य मित्रे VidSrk_27.16a *(873a) स्नानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता VidSrk_42.55b *(1515b) स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालम् आलोक्यते VidSrk_44.6d *(1533d) स्निग्धध्वानविभावितोरुजलदोन्नाहा रटत्कम्बवः VidSrk_10.14b *(228b) स्निग्धश्यामः कुवलयरुचिर् युद्धमल्ल त्वदीयः VidSrk_41.3b *(1383b) स्निग्धश्यामाः क्वचिद् अपरतो भीषणाभोगरूक्षाः VidSrk_47.13a *(1589a) स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः VidSrk_33.86c *(1104c) स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेषयन्त्या तया VidSrk_17.52a *(516a) स्निग्धा वास्तुकवास्तवः स्तबकितस्तम्बा च कुस्तुम्बिनी VidSrk_13.16d *(321d) स्निग्धास्मेरैर् मुखम् अधिगुणं दृष्टिपातैः पिबन्ति VidSrk_8.27d *(178d) स्निग्धाह्लादि मदान्धम् अध्वनि तया यच् चक्षुर् आन्दोलितम् VidSrk_23.15b *(766b) स्निग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसाम् VidSrk_22.12b *(711b) स्निह्यत्तारम् अथान्यदृष्टिविरहे यः संमुखं वीक्षितो VidSrk_15.20c *(353c) स्नुवानाः सर्वस्वं कुसुमधनुषो ऽस्मान् प्रति सखे VidSrk_17.56c *(520c) स्नेहं स्रवन्ति तरवः पञ्चापि क्षिपति मार्गणान् मदनः VidSrk_8.29a *(180a) स्नेहो निमित्तम् इति दुःखपरंपरायाः VidSrk_40.33d *(1365d) स्पर्धन्ते ऽस्तरुचः प्रदीपकशिखाः सार्धं हरिद्राङ्कुरैः VidSrk_30.7b *(963b) स्पर्धा ते वचनाम्बुजैर् मृगदृशां तत् स्थाणुचूडामणे VidSrk_23.48c *(799c) स्पर्धाम् एकनिवासकारणवशाद् एकान्ततो वाञ्छति VidSrk_33.2d *(1020d) स्पर्धाम् एत्य विराजते ननु परिणामो ऽद्भुतो भौतिकः VidSrk_32.5d *(999d) स्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः VidSrk_6.38d *(141d) स्पृशन्तः सर्वत्र स्फुटितवनमल्लीसुरभयः VidSrk_34.15b *(1139b) स्पृशन्त्यास् तारुण्यं किम् इव न मनोज्ञं मृगदृशः VidSrk_15.34d *(367d) स्पृष्टाः कोटरनिर्गतार्धतनुभिः पातुं पयोदानिलं VidSrk_10.39c *(253c) स्पृहाम् अन्तः कान्ते वहति न समभ्येति निकटं VidSrk_15.36c *(369c) स्फटिकगिरिर् गिरिशस्य निर्मिमीते VidSrk_47.7d *(1583d) स्फटिकच्छेदनिभं विभाति बिम्बम् VidSrk_29.45d *(941d) स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बम् अम्बरोद्याने VidSrk_29.32a *(928a) स्फायत्कैरवकोषनिःसरदलिश्रेणीकृपाणं शशी VidSrk_29.25d *(921d) स्फायन्निर्मोकसंधिप्रसरदविगलत्संमदस्वेदपूराः VidSrk_41.35b *(1415b) स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्छितम् VidSrk_45.9d *(1550d) स्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालः क्षणम् VidSrk_35.11b *(1158b) स्फीतो धाम्ना समरविजयी श्रीकटाक्षप्रदीर्घः VidSrk_41.3a *(1383a) स्फुटकोकनदारुणं पुरस्ताद् VidSrk_29.45a *(941a) स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं VidSrk_21.32a *(666a) स्फुटन्ति प्रत्यङ्गं पटुपरिमलाहूतमधुपाः VidSrk_13.15d *(320d) स्फुटस् तावज् जातः पिशुनवचसाम् एष विषयः VidSrk_49.56d *(1693d) स्फुटस्येन्दोर् लक्ष्मीं क्षपयितुम् अलं मन्मथसुहृत् VidSrk_17.8b *(472b) स्फुटं सृष्टो व्याधिः प्रकृतिविषमो दुर्जनजनः VidSrk_38.17d *(1270d) स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् VidSrk_17.54b *(518b) स्फुरति यावद् इयं हृदि मूढता VidSrk_48.14b *(1607b) स्फुरति रतिनिधाने यौवने जेतरीव VidSrk_15.49b *(382b) स्फुरति विरहजन्मा को ऽप्य् अयं पाण्डुभावः VidSrk_22.20b *(719b) स्फुरति हृदयं मौनेनान्तर् न मे यदि तत्क्षणात् VidSrk_21.2d *(636d) स्फुरत्कामावेशे वयसि वयम् अप्य् आहितभराः VidSrk_49.56b *(1693b) स्फुरत्पुच्छानच्छव्यतिकरसबाष्पाकुलदृशः VidSrk_35.38d *(1185d) स्फुरद्दावज्वालावलिजटिलमूर्तेर् विटपिनः VidSrk_33.11d *(1029d) स्फुरद्भिर् निर्वाप्य प्रबलपवनैः स्फूत्कृतशतैः VidSrk_44.12b *(1539b) स्फुरद्वैदर्भोक्तिर् ललितपदबन्धक्रमगतिः VidSrk_50.19b *(1716b) स्फुरल्लोमश्यामच्छगलशिशिकर्णप्रतिसम- VidSrk_10.23c *(237c) स्फूत्कारक्ष्वेडमीलत्फणशतनिपतत्पीनलालाप्रवाहः VidSrk_41.47b *(1427b) स्फूर्जच्चन्द्रांशु निर्यन्नयनरुचि रसज्जाह्नवीनिर्झरं वः VidSrk_4.29d *(58d) स्फूर्जत्काञ्छनसूत्रगुम्फितमिलन्नीलोत्पलश्रीर् इव VidSrk_3.1b *(25b) स्मरविवशया किंचिन् मिथ्यानिषेधमनोज्ञया VidSrk_24.7a *(813a) स्मरशरधिसकाशं कर्णपाशं कृशाङ्गी VidSrk_17.60a *(524a) स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् VidSrk_45.16b *(1557b) स्मरस्योच्चैर् मन्त्रं किम् अपि जपतां हुंकृतिम् इयम् VidSrk_11.7b *(272b) स्मरारेर् यो मूर्ध्नि ज्वलनकपिशे भाति निहितः VidSrk_4.17b *(46b) स्मरावेशव्यग्रे दवयति दुकूलं प्रणयिनि VidSrk_19.3b *(561b) स्मरोन्मेषाः केषाम् उपरि न रसानां युवतयः VidSrk_15.24d *(357d) स्मरोपदिष्टं चरति व्रतं सा VidSrk_18.11d *(545d) स्मर्तव्यताम् उपगतेषु सरोरुहेषु VidSrk_33.97c *(1115c) स्मः केचिन् न वयं यद् एकम् अपरस्याप्य् उक्तम् आकर्ण्यताम् VidSrk_21.31c *(665c) स्मितज्योत्स्नादानाद् उपकुरु चकोरप्रणयिनीर् VidSrk_22.31a *(730a) स्मितज्योत्स्नाधौतं स्फुरदधरपत्रं मृगदृशां VidSrk_16.49a *(432a) स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहो VidSrk_21.40c *(674c) स्मितज्योत्स्नालिप्तं मृगमदमसीपत्रहरिणं VidSrk_16.6a *(389a) स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः VidSrk_15.34a *(367a) स्मेराम्भोरुहवासिनो ऽपि शिरसि स्नेहेन पक्षद्वयम् VidSrk_9.9b *(199b) स्मेरासु क्षणदासु धेनधवलीवर्गः परिक्रामति VidSrk_11.14d *(279d) स्मेरे ऽधुना तव मुखे तरलायताक्षि VidSrk_16.38b *(421b) स्मेरो ऽयं शरभः परां हृदि घृणाम् आयाति जातिस्मरः VidSrk_33.28d *(1046d) स्याद् भस्मनि हुतं हुतम् VidSrk_38.31d *(1284d) स्यामः क्षोणिरुहो दहत्य् अविरतं यान् एव दावानलः VidSrk_48.25b *(1618b) स्रग्दामानि द्विषां वो घनजघनजरद्भूरिभूर्जांशुकानि VidSrk_41.25b *(1405b) स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः VidSrk_1.6d *(7d) स्रग्वलिर् युवती ध्रुवं जनमनोनिर्वाणवाराणसी VidSrk_15.30b *(363b) स्रवन्ति क्षेमं ते पुलिन कुशलं भद्रम् उपलाः VidSrk_48.33b *(1626b) स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा VidSrk_4.17c *(46c) स्रस्तस्रञ्जि प्रमोदं दधति मृगदृशां कन्दुकक्रीडितानि VidSrk_17.67d *(531d) स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो VidSrk_34.20c *(1144c) स्रोतस् तीव्रतरत्वरा गमयति द्राग् ब्रह्मलोकं जनान् VidSrk_5.9d *(79d) स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् VidSrk_44.7d *(1534d) स्वऋनोपस्कृतिमुष्टिसायकधिया साकूतम् आदित्सति VidSrk_41.21d *(1401d) स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितम् उरः VidSrk_20.22d *(633d) स्वकार्यबुद्ध्यैव सदा मदर्थे VidSrk_25.17a *(853a) स्वच्छज्योत्स्नामृतरसनदीस्रोतसाम् एकशैलः VidSrk_29.3c *(899c) स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिर् गुणः कार्मुके VidSrk_16.20b *(403b) स्वच्छन्दं कमलाकरेषु विकिरन् प्रच्छन्नवह्निच्छटाः VidSrk_12.4b *(296b) स्वच्छन्दं वसतो जनस्य हृदये चिन्ताज्वरो निर्मितः VidSrk_16.71b *(454b) स्वच्छन्दं स्वगृहाङ्गणं भ्रमति सा मद्दर्शनाल् लीयते VidSrk_17.30a *(494a) स्वच्छन्दो भवतां भविष्यति पुनः कष्टो विचेष्टारसः VidSrk_22.40d *(739d) स्वच्छायाभिर् निचुलितम् इव प्रेक्ष्यते विश्वम् एतत् VidSrk_27.3b *(860b) स्वच्छाशयो भवति को ऽपि जनः प्रकृत्या VidSrk_40.17a *(1349a) स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्ताम् इव क्ष्माम् इमां VidSrk_29.41c *(937c) स्वपिति भगवान् कूर्मो निद्राभरालसलोचनः VidSrk_6.15d *(118d) स्वपित्य् अङ्के श्रीमान् अहह महिमा को ऽपि जलधेः VidSrk_36.7d *(1199d) स्वप्न प्रसीद भगवन् पुनर् एकवारं VidSrk_23.55a *(806a) स्वप्नभ्रान्तिपरिप्लुतेन मनसा गाढं समालिङ्गति VidSrk_17.47b *(511b) स्वप्नासादितसंगमे प्रियतमे सानन्दम् आलिङ्गिते VidSrk_22.40c *(739c) स्वप्नेन द्विषतेन्द्रजालम् इव मे संदर्शिता केवलं VidSrk_23.12c *(763c) स्वप्ने ऽपि न प्रणयिनी भवतो ऽहम् आसम् VidSrk_46.6b *(1568b) स्वप्ने ऽपि प्रियसंगमव्यसनिनी शेते न निद्रागमश् VidSrk_22.27a *(726a) स्वबन्धुर् इति धावति VidSrk_37.39d *(1251d) स्वभावस्वच्छानां विपद् अपि सुखं नान्तरयति VidSrk_21.28d *(662d) स्वभावाच् चक्री यः प्रगुणम् अपि चक्रेण सृजति VidSrk_40.31d *(1363d) स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनेः VidSrk_33.52c *(1070c) स्वमांसत्रस्तेभ्यः क इव हरिणेभ्यः परिभवः VidSrk_42.8d *(1468d) स्वयं तत्तच्चेष्टाशतम् अभिनयेनार्पयति च VidSrk_15.36b *(369b) स्वयं त्यक्त्वा ह्य् एते शमसुखम् अनन्तं विदधति VidSrk_48.24d *(1617d) स्वयं विष्णुस् तस्य त्रिदशजयिनः किं न सुकरम् VidSrk_40.31b *(1363b) स्वर्लोकस्य सुधैकपानचषको मित्रं च तारापतिः VidSrk_14.4b *(326b) स्वर्लोके ऽपि लवः शवेश्वरजटाजूटैकचूडामणिः VidSrk_33.4d *(1022d) स्वल्पद्रविणकणा वयम् अमी च गुणिनो दरिद्रति सहस्रम् VidSrk_42.21a *(1481a) स्वसाराभ्याम् आभ्यां हृदि विदधतः कौतुकशतम् VidSrk_49.60b *(1697b) स्वस्ति क्षीराब्धिमध्यान् निजदयितभुजाभ्यन्तरस्थाब्जहस्ता VidSrk_32.9a *(1003a) स्वस्ति श्रीमलयाचलात् स्मरसखः श्रीमान् वसन्तानिलः VidSrk_8.19a *(170a) स्वस्ति सुखेभ्यः सम्प्रति सलिलाञ्जलिर् एव मन्मथकथायाः VidSrk_43.5a *(1522a) स्वस्थास् तिष्ठत दैवम् एव जगतः शान्तौ क्षये चाकुलम् VidSrk_40.2d *(1334d) स्वस्थाः सत्य् अपि यौवनोदयमहाव्याधिप्रकोपे ऽपि ये VidSrk_37.26c *(1238c) स्वस्थाः सुखं वसत किं परयाचनाभिः VidSrk_42.51b *(1511b) स्वस्मात् करान् मम करे वलयं क्षिपन्त्या VidSrk_19.29c *(587c) स्वहस्तेनाङ्गारास् तद् अलम् अधुनारण्यरुदितैः VidSrk_21.25d *(659d) स्वं वर्णयस्य् अथ कथं कुलपुत्र मानी VidSrk_42.30c *(1490c) स्वं संकेतम् अदूरम् एव कमितुर् भ्रूसंज्ञया शंसती VidSrk_24.21c *(827c) स्वाकूतप्रतिपादनाय रभसाद् आश्वासयन्ती प्रियम् VidSrk_17.46b *(510b) स्वाधीनाम् अनुकूलिनीं स्वगृहिणीम् आलिङ्ग्य यत् सुप्यते VidSrk_24.17c *(823c) स्वाधीने ऽपि वने तथापि कृपणा याचन्त इत्य् अद्भुतम् VidSrk_48.5d *(1598d) स्वान्तं प्रेमपयोधिपङ्कपतनान् निश्चेष्टम् आस्ते गतम् VidSrk_17.39b *(503b) स्वान्य् अङ्गानि शरीर एव हि निजे निह्नोतुम् आकाङ्क्षति VidSrk_13.8d *(313d) स्वामिन्न् अङ्कमृगः कियन्ति हि दिनान्य् एतस्य वर्तिष्यते VidSrk_32.13d *(1007d) स्वामिन् मन्मथ तादृशं पुनर् अपि स्वप्नाद्भुतं दर्शय VidSrk_23.28d *(779d) स्वार्थं चेत् कुरुते प्रियाधररसास्वादं न विन्दत्य् असौ VidSrk_35.12b *(1159b) स्वार्थार्थं मृदुभाषिणीष्टविहताव् एकान्ततस् तोषिणि VidSrk_38.19c *(1272c) स्वार्थे कथम् अलसत्वं कथम् अनुसत्वं हितकरणे मतिर् अस्य VidSrk_2.6b *(22b) स्वार्थोद्यमो भवति नो महतां कदाचित् VidSrk_40.41d *(1373d) स्वां कालतां त्यजति जातु न कालकूटः VidSrk_40.17d *(1349d) स्वां मूर्तिं दयिताम् इवातिरसिकां त्वद्विद्विषः शेरते VidSrk_41.19d *(1399d) स्वां सम्पदं सकलसत्त्वकृतोपकारान् VidSrk_48.43c *(1636c) स्वेच्छारम्भं लुठित्वा पितुर् उरसि चिताभस्मधूलीचिताङ्गो VidSrk_5.21a *(91a) स्वेच्छासुप्तगभीरघोरदुरगाश्वासप्रदीप्ताग्नयः VidSrk_47.14b *(1590b) स्वेदः किं न सरिन्नाथो VidSrk_19.26c *(584c) स्वेदापूरविलुप्तकुङ्कुमरसाश्लेषाविलप्रच्छदात् VidSrk_18.13a *(547a) स्वेदाम्भःकणदायि वेपनम् इदं त्यक्त्वा भज स्वस्थतां VidSrk_25.12c *(848c) स्वेदाम्भःप्रतिरोधिनिर्भरतरस्मेरं मुखं जायते VidSrk_21.42d *(676d) स्वेदार्द्रभस्ममयबिन्दुभिर् इन्दुगौरैः VidSrk_27.27b *(884b) स्वेदार्द्रं मुखम् आतपेन गलिता नीवी गमाद् आगमाद् VidSrk_25.14c *(850c) स्वैरं चक्रानुवृत्त्या मुहुर् उपरि परिभ्रम्य सम्यक्कृतास्थः VidSrk_35.3a *(1150a) स्वैरं दक्षिणसिन्धुकूलकदलीकच्छोपकण्ठोद्भवः VidSrk_34.8c *(1132c) स्वैरं लोचनवक्रिमा विलसति श्रीः काचिद् उज्जृम्भते VidSrk_15.39d *(372d) स्वैरं शीतकरः करं कमनिलीम् आलिङ्गितुं योजयन् VidSrk_29.26b *(922b) स्वैरं श्वासानिलतरलितोद्भूतधूलीप्रवेश- VidSrk_35.33c *(1180c) स्वैरं सर्पति बालचन्दनलतालीलासखो मारुतः VidSrk_8.24d *(175d) स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान् VidSrk_35.27d *(1174d) स्वैरिण्याः प्रियवेश्मवर्त्म दिशता विद्युद्विलासैर् मुहुः VidSrk_10.19d *(233d) स्वैरेन्धस्फोटनाय द्विजभवनम् अनु स्नातकः सायम् एति VidSrk_35.23d *(1170d) स्वैरोत्फालगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः VidSrk_35.36b *(1183b) हतहरितिम् अशेषं नागरङ्गं चकास्ति VidSrk_35.45d *(1192d) हताः पाणिनिना वयम् VidSrk_17.14d *(478d) हतौ रम्भास्तम्भौ हतम् अहह बन्धूककुसुमं VidSrk_16.17c *(400c) हतौ हेम्नः कुम्भाव् अहह विहतः पार्वणशशी VidSrk_16.17d *(400d) हत्वानङ्गं किम् इव हि रुषा साधितं त्र्यम्बकेण VidSrk_1.3b *(4b) हत्वा वासरवारणं वनदरीम् अस्ताचलस्यास्थितः VidSrk_27.7b *(864b) हत्वैनं करिणां सहस्रम् अखिलं किं लब्धम् आयुष्मता VidSrk_33.42b *(1060b) हन्त ध्वान्त किम् एधसे दिशि दिशि व्योम्नः प्रतिस्पर्धया VidSrk_33.84b *(1102b) हन्तु नाम जगत् सर्वम् VidSrk_16.54a *(437a) हरति गमनं बालालापैः सबाष्पझलज्झलैः VidSrk_17.68d *(532d) हरतितरां जनहृदयं कलिकोपगता लता च दयिता च VidSrk_15.44a *(377a) हरति तुहिनरश्मिः पङ्कजानां विकाशम् VidSrk_16.27d *(410d) हरति रतिविमर्दे लुप्तपात्राङ्कुरत्वात् VidSrk_19.32a *(590a) हरति हृदयं दृष्टः स्पृष्टः करोत्य् अवशां तनुम् VidSrk_22.35b *(734b) हरत्य् अर्धोन्मीलन्नलिनमलिनावर्जितम् इव VidSrk_20.11d *(622d) हरन्ति कलहूंकृतिप्रसभकम्पितोरःस्थल- VidSrk_35.31c *(1178c) हरन्ति हृदयानि यच्छ्रवणशीतला वेणवो VidSrk_9.21a *(211a) हरहृदयतडागराजहंसी दिशतु शिवं जगतश् चिरं भवानी VidSrk_5.16b *(86b) हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः VidSrk_48.2a *(1595a) हरिणशिशुदृशो ऽस्या मुग्धमुग्धं हसन्त्याः VidSrk_19.32c *(590c) हरिर् अलसविलोचनः सगर्वं बलम् अवलोक्य पुनर् जगाम निद्राम् VidSrk_45.17a *(1558a) हरे जीमूतानां ध्वनिर् अयम् उदीर्णो न करिणाम् VidSrk_33.53b *(1071b) हरेर् अपरकेशरिक्षुभितचेतसः पातु वः VidSrk_6.40c *(143c) हरेर् जयति निह्नुतः प्रकटितश् च वक्रोक्तिभिः VidSrk_6.11d *(114d) हरेर् नाभीपद्मः प्रभवति हि सर्वत्र नियतिः VidSrk_33.49b *(1067b) हर्षाद् भृङ्गिरिटाव् अयाचितगिरा चामुण्डयालिङ्गिते VidSrk_5.1b *(71b) हर्षाश्रुदूषितविलोचनया मयाद्य VidSrk_19.38a *(596a) हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेः VidSrk_11.9c *(274c) हर्षोल्लासितचारुचन्द्रकबृहद्बर्हैर् वनानाम् अमी VidSrk_10.39a *(253a) हलाग्रोत्कीर्णायां परिसरभुवि ग्रामचटका VidSrk_35.15a *(1162a) हसत्य् उल्लसति प्रेङ्खत्य् VidSrk_33.68c *(1086c) हसितम् अन्यनिमित्तकथोदयम् VidSrk_17.41b *(505b) हसितम् अमृतं हन्त स्वादोः परं रससम्पदः VidSrk_17.66b *(530b) हस्तच्छत्रनिरुद्धचन्द्रनिरुद्धचन्द्रमहसस् तस्याः स्थितिर् वर्तते VidSrk_18.6d *(540d) हस्तन्यस्तकपालकन्दरदरीमुक्ताभ्रधाराः पिबन्न् VidSrk_44.14c *(1541c) हस्तप्राप्यम् इवाम्बरं विदधतः खर्वा इवाशाततीर् VidSrk_10.21a *(235a) हस्तस्रस्तशरासनो विजयते देवो दयार्द्रेक्षणः VidSrk_4.32d *(61d) हस्तस्वस्तिकसंयमे नवकुचप्राग्भारम् आतन्वती VidSrk_35.13b *(1160b) हस्ताभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः VidSrk_21.6c *(640c) हस्तारोपितदात्ररज्जुलगुडैर् वृद्धैर् अवृद्धैः सह VidSrk_12.8c *(300c) हस्ताहल्लितहारवल्लितरला युद्धाङ्गणालोकन- VidSrk_41.34c *(1414c) हस्तेनासिमयूखदर्भलतिकाबद्धेन युद्धोत्सवैर् VidSrk_46.14c *(1576c) हंसश्रेणिकुतूहलेन कलयन् भूषाकपालावलीं VidSrk_5.22a *(92a) हंसानाम् उदयो ऽस्तु पूर्णशशिनः स्ताद् भद्रम् इन्दीवरे VidSrk_17.69b *(533b) हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम् VidSrk_11.19a *(284a) हंसाः कंसारिदेहत्विषि गगनतले शङ्खशोभां वहन्ति VidSrk_11.18d *(283d) हंसैर् जर्जररूक्षपक्षमलिनैर् नक्तं दिवान्तर् बहिस् VidSrk_13.6a *(311a) हंहो कान्त रहोगतेन भवता यत् पूर्वम् आवेदितं VidSrk_20.13a *(624a) हंहो चन्द्र कथं निषिञ्चसि मयि ज्वालामुचो वेदनाः VidSrk_23.48d *(799d) हंहो जनाः प्रतिपथं प्रतिकाननं च VidSrk_33.18a *(1036a) हंहो वायस राजहंस शुक हे हे शारिके कथ्यतां VidSrk_22.19c *(718c) हंहो सिंहकिशोरक त्यजसि चेत् कोपं वदामस् तदा VidSrk_33.42a *(1060a) हा कष्टम् इष्टफलदानविधानहेतोर् VidSrk_33.83c *(1101c) हा कष्टं क इह क्षमः प्रतिकृतौ कस्यैतद् आवेद्यतां VidSrk_28.7a *(891a) हा कष्टं कविचक्रमौलिमणिना दक्षेण यन् नेक्षितः VidSrk_50.30a *(1727a) हा कष्टं तिमिरत्विषो वयम् अपि व्यक्तं हता इत्य् अमी VidSrk_30.11c *(967c) हा कष्टं फललोलुपैर् अपसृतं शाखामृगैश् चञ्वलैर् VidSrk_33.6c *(1024c) हा कालः किम् अयं कलिर् न हि न हि प्राप्तः स घर्मागमः VidSrk_9.1d *(191d) हातव्यायम् असंस्तवाय विसरः संसार इत्यादिकं VidSrk_48.17c *(1610c) हा मातर् मदयन्ति हा कुरबक भ्रातः स्वसर् मालति VidSrk_41.32b *(1412b) हा मुग्ध दग्धजठरेण विडम्बितो ऽसि VidSrk_42.30d *(1490d) हारच्छायां वहति कुचयोर् अन्तराले मृणाली VidSrk_11.22a *(287a) हारप्रकाण्डसरलाः कथम् अन्यथामी VidSrk_23.53c *(804c) हारः सारेन्द्रनीलैर् मृगमदरचितो वक्त्रपत्रप्रपञ्चः VidSrk_28.12b *(896b) हाराकर्षितपद्मरागशकलं विन्यस्य चञ्चोः पुरो VidSrk_20.10c *(621c) हाराय गुणिने स्थानं VidSrk_16.53c *(436c) हारावरुद्धकण्ठापि VidSrk_41.42c *(1422c) हारावलीहरिणलक्ष्महराट्टहास- VidSrk_32.15c *(1009c) हाराः क्षारपयोमुचः प्रियसुहृत्पङ्केरुहं भास्वतः VidSrk_23.50b *(801b) हारो जलार्द्रशयनं नलिनीदलानि VidSrk_23.52a *(803a) हारो ऽयं हरिणाक्षीणां VidSrk_17.15a *(479a) हार्यनिर्यासम् आशयन् VidSrk_37.39b *(1251b) हालां मालूरकोषैर् युवतिसहचरा बर्बराः शीलयन्ति VidSrk_35.44d *(1191d) हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित् स्थितम् VidSrk_20.8d *(619d) हास्यश्रीलवलाञ्छिता च यद् असाव् अस्याः कपोलस्थली VidSrk_17.6c *(470c) हास्येनेव कुमद्वतीदयितया वैलक्ष्यपाण्डूकृतः VidSrk_29.26d *(922d) हा हा तथापि विषयान् न जहाति चेतः VidSrk_48.40d *(1633d) हिनस्ति प्रत्यङ्गं ज्वर इव गरीयान् इत इतो VidSrk_22.11c *(710c) हिन्दोलामधुरोपलालनरसप्रीतप्रपापालिका- VidSrk_9.7a *(197a) हिमर्तुर् नैदाघीम् अहह विषमां तापनरुजम् VidSrk_23.16d *(767d) हिमवति दिव्यौषधयः क्रोधाविष्टः फणी शिरसि VidSrk_23.40b *(791b) हिमस्पर्शाद् अङ्गे घनपुलकजालं विदधतः VidSrk_34.19a *(1143a) हिमांशुमण्डले लक्ष्म VidSrk_29.55c *(951c) हिंस्रान् वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि VidSrk_6.41b *(144b) हूतानङ्गम् उलूलुकाकलरवैः प्रीणन्ति यूनां मनः VidSrk_13.1d *(306d) हूंकाराः कलपञ्चमप्रणयिनस् त्रुट्यन्ति निर्यान्ति च VidSrk_22.38d *(737d) हृतं हृदयम् एकेषाम् VidSrk_17.36c *(500c) हृत्पट्टके यद् यद् अहं लिखामि तत् तद् विधिर् लुम्पति सावधानः VidSrk_42.27a *(1487a) हृत्वापि वसुसर्वस्वम् अमी ते जलदाः सखि VidSrk_33.67a *(1085a) हृदयनिहितं भावाकूतं वमद्भिर् इवेक्षणैः VidSrk_17.44c *(508c) हृदयम् अशरणं मे पक्ष्मलाक्ष्याः कटाक्षैर् VidSrk_17.18c *(482c) हृदयम् आहितशोकहुताशनः VidSrk_34.13d *(1137d) हृदयम् उदयल्लज्जं सज्जच्चिरन्तनचापलम् VidSrk_15.19b *(352b) हृदयसंगतम् एव सुसंगतं VidSrk_49.11c *(1648c) हृदयस्थैः स्मृतैर् अपि VidSrk_50.38b *(1735b) हृदयं काष्ठवद् भवेत् VidSrk_38.47b *(1300b) हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः VidSrk_18.3d *(537d) हृदि स्वच्छा वृत्तिर् विजयिभुजयोर् वीर्यम् अतुलं VidSrk_37.31c *(1243c) हृद्यस्निग्धैः परभृतरुतैर् मुक्तदीर्घप्रवासः VidSrk_8.11a *(162a) हृल्लेखं जनयन्त्य् अनूपसरिताम् उत्तुण्डगण्डूपदोत्- VidSrk_10.40c *(254c) हेतोर् विनोपकारी यदि नाम शतेषु कश्चिद् एकः स्यात् VidSrk_38.48a *(1301a) हेमन्ते हिमशीतमारुतभयाद् आश्लिष्य दोर्भ्यां तनुं VidSrk_41.19c *(1399c) हेमाद्रिः करणाङ्गहारवलनैः सार्धेन्दुर् आन्दोलितः VidSrk_4.23b *(52b) हेरम्बदन्तहरिशङ्खनिभं यशस् ते VidSrk_32.15d *(1009d) हेलान्दोलितनर्तितोझितहतव्याघट्टितोन्मूलित- VidSrk_35.25c *(1172c) हेलाभिस् तव देव देव कीर्तिवनिता यस्मात् समुल्लङ्घति VidSrk_32.18d *(1012d) हेलाहितभ्रमरकभ्रममण्डलीभिश् VidSrk_17.61c *(525c) ह्रदं हस्ताघातैर् विदलसि किम् उत्फुल्लनलिनम् VidSrk_33.54b *(1072b) ह्रिया पार्श्वं पश्यन् निभृतनिभृतं मुञ्चति धनुः VidSrk_41.28d *(1408d) ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं VidSrk_49.28a *(1665a) ह्रिया संसक्ताङ्गं तदनु मदनाज्ञाप्रशिथिलं VidSrk_23.7a *(758a) ह्रीणाश् च सस्मितम् इवापसरन्ति दूरम् VidSrk_29.48d *(944d) ह्रीमन्तः स्वगुणप्रशंसनविधाव् अन्यस्तुतौ पण्डिता VidSrk_37.30c *(1242c)