Vidyakara:
Subhasitaratnakosa
Based on the edition by D.D. Kosambi and V.V. Gokhale.
Cambridge, Massachusetts 1957
(Harvard Oriental Series, 42)


Input by Harunaga Isaacson
(original input 1999-2000; revised 2004, with corrections by Jan Brzezinski)
Revised GRETIL version.


ANALYTIC TEXT (BHELA conventions; partly)



% NB Although numerous corrections have been made, this revised e-text
% still has not been proofread systematically.
% Among other limitations of this e-text
% the following should be noted in particular. Not all of Ingalls' emendations
% and conjectures proposed in his volume of translation, have been
% incorporated yet. Some have deliberately not been followed. On the other
% hand, some of his emendations, concerning only word-division, have been
% made silently. The information about sources, parallels etc. in the
% apparatus of the edition has not been systematically included. It has also
% not been noted when a name of an author is only given in one source.

% NB See now also Gerald M.\ Browne: Textual Notes on Vidyakara's
% Subhasitaratnakosa. in: IIJ 44 (2001), 21-24.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -





namo buddhāya

nānākavīndravacanāni manoharāṇi saṃkhyāvatāṃ paramakaṇṭhavibhūṣaṇāni /
ākampakāni śirasaś ca mahākavīnāṃ teṣāṃ samuccayam anargham ahaṃ vidhāsye // VidSrk_0.1 *(1) //

sugatavrajyā
ābāhūdgatamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ
soṣmāṇo vraṇino vipakṣahṛdayapronmāthinaḥ karkaśāḥ /
utsṛṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā
mārā māravadhūstanāś ca na dadhuḥ kṣobhaṃ sa vo 'vyāj jinaḥ // VidSrk_1.1 *(2) //
aśvaghoṣasya

namrāḥ pādanakheṣu yasya daśasu brahmeśakṛṣṇās trayas
te devāḥ pratibimbanāt tridaśatāṃ suvyaktam āpedire /
sa trailokyaguruḥ sudustarabhavākūpārapāraṃgato
māravyūhajayapragalbhasubhaṭaḥ śāstā tava stān mude // VidSrk_1.2 *(3) //
vasukalpasya

kāmakrodhau dvayam api padaṃ pratyanīkaṃ vaśitve
hatvā9naṅgaṃ kim iva hi ruṣā sādhitaṃ tryambakeṇa /
yas tu kṣāntyā śamayati śataṃ manmathādyān arātīn
kalyāṇaṃ vo diśatu sa munigrāmaṇīr arkabandhuḥ // VidSrk_1.3 *(4) //
saṃghaśriyaḥ

śreyāṃsi vaḥ sa sugataḥ kurutād apārasaṃsārasāgarasamuttaraṇaikasetuḥ /
durvāramāraparivārabalāvalepakalpāntasaṃtatapayaḥprasarair ahāryaḥ // VidSrk_1.4 *(5) //
aparājitarakṣitasya

śāstā samastabhuvanaṃ bhagavān apāyāt
pāyād apāstatimiro mihiropameyaḥ /
saṃsārabhittibhiduro bhavakandakandukandarpadarpadalanavyasanī munīndraḥ // VidSrk_1.5 *(6) //
vasukalpasya

kāruṇyāmṛtakandalīsumanasaḥ prajñānvadhūmauktikagrīvālaṃkaraṇaśriyaḥ śamasaritpūrotsalacchīkarāḥ /
te maulau bhavatāṃ milantu jagatīrājyābhiṣekocitasragbhedā abhayapradānacaraṇapreṅkhannakhāgrāṃśavaḥ // VidSrk_1.6 *(7) //

śīlāmbhaḥpariṣekaśītaladṛḍhadhyānālavālasphuraddānaskandhamahonnatiḥ pṛthutaraprajñollasatpallavaḥ /
deyāt tubhyam avāryavīryaviṭapaḥ kṣāntiprasūnodayaḥ
succhāyaḥ ṣaḍabhijñakalpaviṭapī sambodhibījaṃ phalam // VidSrk_1.7 *(8) //
etau śrīdharanandinaḥ

ekasyā7pi manobhuvas tadabalāpāṅgair jagannirjaye
kāmaṃ nihnutasarvavismayarasavyaktiprakārā vayam /
yas tv enaṃ sabalaṃ ca jetum abhitas tatkampamātraṃ bhruvor
nā8rebhe sugatas tu tadguṇakathā stambhāya naḥ kevalam // VidSrk_1.8 *(9) //
kumudākaramateḥ

pratyekānantajātiprativapur amitāvṛttijambhārjitainobhoktṛvrātojjihīrṣāphalanilayamahāpauruṣasyā7pi śāstuḥ /
ke 'py utkarṣaṃ stuvanti smaram api jayatas tad vadāmaḥ kim asmin
yo bhasmāsītkaṭākṣajvalanakaṇikayā drāg umākāmukasya // VidSrk_1.9 *(10) //
vallaṇasya

pāyād vaḥ samayaḥ sa mārajayino vandhyāyitāstrotkaraḥ
krodhād yatra taduttamāṅgakavalonmīlanmahāvikramaḥ /
āsīd adbhutamauliratnamilitāṃ vyāttānanacchāyikām
ālokyā8tmana eva mārasubhaṭaḥ paryastadhairyodayaḥ // VidSrk_1.10 *(11) //
\var{@subhaṭaḥ\lem
\emend\ \Ingalls, @sumaṭaḥ \edKG}
śrīpārśvavarmaṇaḥ

khelācañcalasaṃcarannijapadapreṅkholalīlāmilatsadyaḥsāndraparāgarāgaracitāpūrvaprasūnaśriyaḥ /
āśliṣyanmadhulampaṭālinivahasyo7ccair mithaś cumbanair
vyākoṣaḥ kusumāñjalir diśatu vaḥ śreyo jināyā7rpitaḥ // VidSrk_1.11 *(12) //
jitārinandinaḥ

daronmuktāraktasphuradadharavīthīkramavamanmayūkhāntarmūrcchaddyutidaśanam uddeśavaśinaḥ /
sukhaṃ tad vaḥ śāstur diśatu śivam ajñānarajanīvyavacchedodgacchanmahimaghanasaṃdhyātapa iva // VidSrk_1.12 *(13) //
\var{@dhara@\lem
\emend\ \Ingalls, @ghara@ \edKG}
trilocanasya

kandarpād api sundarākṛtir iti prauḍhotsaladrāgayā
vṛddhatvaṃ varayoṣito 'nayad iti trāsākulasvāntayā /
mārasyā7pi śarair abhedyahṛd iti śraddhābharaprahvayā
pāyād vaḥ sphuṭabāṣpakampapulakaṃ ratyā jino vanditaḥ // VidSrk_1.13 *(14) //
tasyai7ve7ti śrutiḥ

pādāmbhojasamīpasaṃnipatitasvarṇāthadehasphurannetrastomatayā parisphuṭamilannīlābjapūjāvidhiḥ /
vandārutridaśaugharatnamukuṭodbhūtaprabhāpallavapratyunmīladapūrvacīvarapaṭaḥ śākyo muniḥ pātu vaḥ // VidSrk_1.14 *(15) //
vasukalpasya

ka ekas tvaṃ puṣpāyudha mama samādhivyayavidhau
suparvāṇaḥ sarve yadi kusumaśastrās tad api kim /
itī7vai7nān nūnaṃ ya iha sumanostratvam anayat
sa vaḥ śāstā śastraṃ diśatu daśadiṅmāravijayī // VidSrk_1.15 *(16) //

\Colo iti sugatavrajyā

tato lokeśvaravrajyā|| 2

dyutisvacchajyotsnāpaṭapaṭalavṛṣṭyā na kamalaṃ
na candraḥ sāndraśrīparimalagarimṇā0syam amalam /
madhūdrāṇāṃ nidrābhiduram apamudrādbhutamudaś
cakorān bibhrāṇaṃ sarasiruhapāṇer avatu vaḥ // VidSrk_2.1 *(17) //
buddhākaraguptasya

varadakarasarojasyandamānāmṛtaughavyupaśamitasamastapretasaṃghātatarṣaḥ /
jayati sitagabhastistomaśubhrānanaśrīḥ sahajagurudayārdrālokano lokanāthaḥ // VidSrk_2.2 *(18) //
ratnakīrteḥ

atyudgāḍharayasthirākṛtighanadhvānabhramanmandarakṣubdhakṣīradhivīcisaṃcayagataprāleyapādopamaḥ /
śrīmatpotalake gabhīravivṛtidhvānapratidhvānite sāndrasvāṃśucayaśriyā valayito lokeśvaraḥ pātu vaḥ // VidSrk_2.3 *(19) //
jñānaśrīmitrasya

kṛpāvṛṣṭisphūtāt tava hṛdayapīyūṣasarasaḥ
pravāho nirgatya kramatanimaramyaḥ karuṇayā /
tṛṣārtānām īṣadvitatam adharāntaḥ prati gatipraṇālībhiḥ pañcā7bhavad iti kim anyad bhujakarāt // VidSrk_2.4 *(20) //
\var{@dvitatamadharāntaḥ prati gati@\lem
\conj\ \Ingalls, @dvitatimadhurāntaḥpratigati@ \edKG}
trilocanasya

ravim iva dhṛtāmitābhaṃ kavim iva surasārthaviracitastotram /
madhum iva sambhṛtakaruṇaṃ vidhum iva nāthaṃ khasarpaṇaṃ vande // VidSrk_2.5 *(21) //
puruṣottamasya

udarasye7dam aṇutvaṃ sahajagurutvaṃ yadi ne7daṃ hṛdayasya /
svārthe katham alasatvaṃ katham anusatvaṃ hitakaraṇe matir asya // VidSrk_2.6 *(22) //
jñānaśrīmitrasya

vaktraṃ nai7ṣa kalānidhir dhavalimā nai7ṣo9jjvalā kaumudī
netre nīrarucī na lāñchanayugaṃ candre 'sty amandacchavi /
ity unnīya vidhor abhītivihasad yat saṃnidhiṃ sādhvagān
nūnaṃ nīrajam astu vaḥ śivadive tal lokanāthānanam // VidSrk_2.7 *(23) //

jaṭājūṭābhyantarnavaravir iva śyāmajalabhṛdvṛtaḥ śoṇāśokastabakam amitābhaḥ praminute /
maharṣer yasye7ndudyutighaṭitamūrter iva sa vaḥ
klamaṃ bhindyād dadyāt praśamasukhapīyūṣalaharīm // VidSrk_2.8 *(24) //
buddhākarasyai7tai

\Colo iti lokeśvaravrajyā|| 2

tato mañjughoṣavrajyā|| 3

aṅgāmodasamocchvaladghṛṇipatadbhṛṅgāvalīmālitaḥ
sphūrjatkāñchanasūtragumphitamilannīlotpalaśrīr iva /
niryatpādanakhonmukhāṃśuvisarasragdanturaḥ smaryatāṃ
mañjuśrīḥ suramuktamañjariśikhāvarṣair ivā7bhyarcitaḥ // VidSrk_3.1 *(25) //
\var{@mālitaḥ sphūrjatkāñchana@\lem
\emend\ \Ingalls, @mālitasphūrjallāñchana@ \edKG}

śastrodyadbāhudehasphuradanalamiladdhūmakalpāntapuñjaḥ
śṛṅgāntānantaviśvārpitamahiṣamahiṣaśiromakṣikālīvikalpaḥ /
trāsatyaktasvaparṇāstṛtasuraghṛṇaye9vā8lasatpādavṛndas
tāraughapluṣṭabhānur jagad avatu naṭan bhairavātmā kumāraḥ // VidSrk_3.2 *(26) //
vallaṇasyai7tau

khaḍgī saśabdam atha pustakavān sacintaṃ bālaḥ sakhelam abhirāmatamaḥ sakāmam /
nānāvidhaṃ suravadhūbhir itī8kṣito vaḥ pāyāc ciraṃ sugatavaṃśadharaḥ kumāraḥ // VidSrk_3.3 *(27) //
puruṣottamasya

mugdhāṅgulīkiśalayāṅghrisuvarṇakumbhavāntena kāntipayasā dhusṛṇāruṇena /
yo vandamānam abhiṣiñcati dharmarājye jāgartu vo hitasukhāya sa mañjuvajraḥ // VidSrk_3.4 *(28) //
jitāripādānām

amīṣāṃ mañjuśrīruciravadanaśrīkṛtarucāṃ
śrutaṃ no nāmā7pi kva nu khalu hiṃāśuprabhṛtayaḥ /
mamā7bhyarṇe dhārṣṭyāc carati punar indīvaram iti
krudhe9ve7daṃ prāntāruṇam avatu vo locanayugmam // VidSrk_3.5 *(29) //
% NB Ingalls conjectures himāṃśuprakṛtayaḥ in b
śāntākaraguptasya

\Colo iti mañjughoṣavrajyā

tato maheśvaravrajyā|| 4

śilpaṃ trīṇi jaganti yasya kavinā yasya trivedī guror
yaś cakre tripuravyayaṃ tripathagā yanmūrdhni mālyāyate /
trīṃl lokān iva vīkṣituṃ vahati yo visphūrjadakṣṇāṃ trayaṃ
sa traiguṇyaparicchado vijayate devas triśūlāyudhaḥ // VidSrk_4.1 *(30) //
vasukalpasya
\var{guror\lem
\conj\ \Ingalls, giro \edKG}

bāṇībhūtapurāṇapūruṣadhṛtipratyāśayā dhāvite
vidrāti sphuradāśuśukṣaṇikaṇaklānte śakunteśvare /
namronnamrabhujaṃgapuṅgavaguṇavyākṛṣṭabāṇāsanakṣiptāstrasya puradruho vijayate sandhānasīmāśramaḥ // VidSrk_4.2 *(31) //
\var{vidrāti\lem
\conj\ \Ingalls, nidrāti@ \edKG}

pīyūṣadravapānadohadarasavyagroragagrāmaṇīdaṣṭaḥ pātu śaśī maheśvaraśironepathyaratnāṅkuraḥ /
yo bimbapratipūraṇāya vidhṛto niṣpīḍya saṃdaṃśikāyantre śaivalalāṭalocanaśikhājvālābhir ābarhyate // VidSrk_4.3 *(32) //
murārer etau

bhadraṃ candrakale śivaṃ suranadi śreyaḥ kapālāvale
kalyāṇaṃ bhujagendravalli kuśalaṃ viśve śaṭāsantate /
ity āhur militāḥ parasparam amūr yasmin praśāntiṃ gate
kalpāntārabhaṭīnaṭasya bhavatāt tad vaḥ śriye tāṇḍavam // VidSrk_4.4 *(33) //

devi tvadvadanopamānasuhṛdām eṣāṃ sarojanmanāṃ
paśya vyomani lohitāyati śanair eṣā daśā vartate /
itthaṃ saṃkucadambujānukaraṇavyājopanītāñjaleḥ
śambho vañcitapārvatīkam ucitaṃ saṃdhyārcanaṃ pātu vaḥ // VidSrk_4.5 *(34) //
rājaśekharasya

kasmāt pārvati niṣṭhurā9si sahajaḥ śailodbhavānām ayaṃ
niḥsnehā9si kathaṃ na bhasmapuruṣaḥ snehaṃ bibharti kvacit /
kopas te mayi niṣphalaḥ priyatame sthāṇau phalaṃ kiṃ bhaved
itthaṃ nirvacanīkṛto girijayā śambhuś ciraṃ pātu vaḥ // VidSrk_4.6 *(35) //

vapuḥprādurbhāvād anumitam idaṃ janmani purā
purāre na prāyaḥ kvacid api bhavantaṃ praṇatavān /
namañ janmany asminn aham atanur agre 'py anatibhāṅ
maheśa kṣantavyaṃ tad idam aparādhadvayam api // VidSrk_4.7 *(36) //

kiṃ vācyo mahimā mahājalanidher yasye7ndravajrāhatas
trasto bhūbhṛd amajjad ambunicaye kaulīlapotākṛtiḥ /
maināko 'pi gabhīranīraviluṭhatpāṭhīnapṛṣṭhoccalac
chaivālāṅkurakoṭikoṭarakuṭīkuḍyāntare nirvṛtaḥ // VidSrk_4.8 *(37) //
% NB = 1208 below!
\var{@viluṭhatpāṭhīna@\lem
\emend, @viluṭhan pāṭhīna@ \edKG}

tādṛksaptasamudramudritamahī bhūbhṛdbhir abhraṃkaṣais
tāvadbhiḥ parivāritā pṛthupṛthudvīpaiḥ samantād iyam /
yasya sphāraphaṇāmaṇau nilayanān majjatkalaṅkākṛtiḥ
śeṣaḥ sa apy agamad yadaṅgadapadaṃ tasmai namaḥ śambhave // VidSrk_4.9 *(38) //
etau vallaṇasya

gāḍhagranthipraphulladgalavikalaphaṇāpīḍaniryadviṣāgnijvālānistaptacandradravad amṛtarasaproṣitapretabhāvāḥ /
ujjṛmbhā babhrunetradyutim asakṛd asṛktṛṣṇayā0lokayantyaḥ
pāntu tvāṃ nāganālagrathitaśivaśiraḥśreṇayo bhairavasya // VidSrk_4.10 *(39) //
tasyai7va
\var{@phaṇāpīḍa@\lem
\Ingalls, @phaṇapīṭha@ \edKG}

babhrubhrūśmaśrukeśaṃ śikharam iva girer lagnadāvāgnimālaṃ
netraiḥ piṅgogratārais tribhir iva ravibhiś chidritaḥ kālameghaḥ /
daṃṣṭrācandraprabhābhiḥ prakaṭitasubṛhattālupātālamūlaṃ
śambho vaktraṃ suvaktratritayabhayakaraṃ hantv aghaṃ dakṣiṇaṃ vaḥ // VidSrk_4.11 *(40) //
\var{hantvaghaṃ\lem
\emend\ \Ingalls, hantvadhaṃ \edKG}
rakṣovibhīṣaṇasya

uddāmadantarucipallavitārdhacandrajyotsnānipītatimiraprasaroparodhaḥ /
śreyāṃsi vo diśatu tāṇḍavitasya śambho ambhodharāvalighanadhvanir aṭṭahāsaḥ // VidSrk_4.12 *(41) //
rājagurusaṃghaśriyaḥ

tvaṅgadgaṅgam udañcadinduśakalaṃ bhraśyatkapālāvalikroḍabhrāmyadamandamārutarayasphārībhavadbhāṃkṛti /
pāyād vo ghanatāṇḍavavyatikaraprāgbhārakhedaskhaladbhogīndraślathapiṅgalotkaṭajaṭājūṭaṃ śiro dhūrjaṭeḥ // VidSrk_4.13 *(42) //

nakhadarpaṇasaṃkrāntapratimādaśakānvitaḥ /
gaurīpādānataḥ śambhur jayaty ekādaśaḥ svayam // VidSrk_4.14 *(43) //

cūḍāpīḍakapālasaṃkulapatanmandākinīvārayo
vidyutprāyalalāṭalocanapuṭajyotirvimiśratviṣaḥ /
pāntu tvām akaṭhoraketakaśikhāsaṃdigdhamugdhendavo
bhūteśasya bhujaṅgavallivalayasraṅnaddhajūṭā jaṭāḥ // VidSrk_4.15 *(44) //
bhavabhūteḥ

sa jayati gāṅgajalaughaḥ śambhor uttuṅgamauliviniviṣṭaḥ /
majjati punar unmajjati candrakalā yatra śapharī9va // VidSrk_4.16 *(45) //

sa vaḥ pāyād indur navabisalatākoṭikuṭilaḥ
smarārer yo mūrdhni jvalanakapiśe bhāti nihitaḥ /
sravanmandākinyāḥ pratidivasasiktena payasā
kapāleno7nmuktaḥ sphaṭikadhavalenā7ṅkura iva // VidSrk_4.17 *(46) //

cyutām indor lekhāṃ ratikalahabhagnaṃ ca valayaṃ
dvayaṃ cakrīkṛtya prahasitamukhī śailatanayā /
avocad yaṃ paśye7ty avatu sa śivaḥ sā ca girijā
sa ca krīḍācandro daśanakiraṇāpūritatanuḥ // VidSrk_4.18 *(47) //

namas tuṅgaśiraścumbicandracāmaracārave /
trailokyanagarārambhamūlastambhāya śambhave // VidSrk_4.19 *(48) //

kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadānā7ṃśukāntaṃ
gṛhṇan keśeṣv apāstaś caraṇanipatito ne8kṣitaḥ sambhrameṇa /
āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ
kāmī9vā8rdrāparādhaḥ sa haratu duritaṃ śāmbhavo vaḥ śarāgniḥ // VidSrk_4.20 *(49) //
bāṇasya

saṃdhyātāṇḍavaḍambaravyasanino bhīmasya caṇḍabhramivyānṛtyadbhujadaṇḍamaṇḍalabhuvo jhaṃjhānilāḥ pāntu vaḥ /
yeṣām ucchalatāṃ javena jhagiti vyūheṣu bhūmībhṛtām
uḍḍīneṣu biḍaujasā punar asau dambholir ālokitaḥ // VidSrk_4.21 *(50) //

keśeṣu prāk pradīpas tvaci vikaṭacaṭatkārasāro 'timātraṃ
māṃse mandāyamānaḥ kṣaradasṛji sṛjann asthiṣu ṣṭhātkṛtāni /
majjaprāye 'ṅgabhāge jhagiti ratipater jājvalan prajjvalaśrīr
aśreyo vyasyatād vas trinayananayanopāntavānto hutāśaḥ // VidSrk_4.22 *(51) //

pāyāt pārvaṇasāṃdhyatāṇḍavavidhau yasyo7llasatkānano
hemādriḥ karaṇāṅgahāravalanaiḥ sārdhendur āndolitaḥ /
dhatte 'tyadbhutavismayena dharayā dhūtasya kāntatviṣo
lolatkuntalakuṇḍalasya śirasaḥ śobhāṃ sa vo dhūrjaṭiḥ // VidSrk_4.23 *(52) //
% NB Ingalls conjectures sārkenduḥ in b

kapāle gambhīraḥ kuhariṇi jaṭāsaṃdhiṣu kṛśaḥ
samuttālaś cūḍābhujagaphaṇaratnavyatikare /
mṛdur lekhākoṇe rayavaśavilolasya śaśinaḥ
punīyād dīrghaṃ vo dīrghaṃ vo haraśirasi gaṅgākalakalaḥ // VidSrk_4.24 *(53) //

śāntyai vo 'stu kapāladāma jagatāṃ patyur yadīyāṃ lipiṃ
kvā7pi kvā7pi gaṇāḥ paṭhanti padaśo nātiprasiddhākṣarām /
viśvaṃ srakṣyati rakṣati kṣitim apām īśiṣyate śiṣyate
nāgaī rāgiṣu raṃsyate syati jagan nirvekṣyati dyām iti // VidSrk_4.25 *(54) //
\var{nāti@\lem
\emend\ \Ingalls, neti@ \edKG}
% NB Ingalls conjectures vakṣati or rakṣyati for rakṣati
% and .aśiṣyate for śiṣyate in c, and .atsyati for syati in d
bhojadevasya

jvāle9vo8rdhvavisarpiṇī pariṇatasyā7ntas tapas tejaso
gaṅgātuṅgataraṅgasarpavasatir valmīkalakṣmīr iva /
saṃdhye9vā8rdramṛṇālakomalatanor indoḥ sahasthāyinī
pāyād vas taruṇāruṇāṃśukapiśā śambho jaṭāsaṃhatiḥ // VidSrk_4.26 *(55) //

maulau vegād udañcaty api caraṇabharanyañcadurvītalatvād
akṣuṇṇasvargalokasthitimuditasurajyeṣṭhagoṣṭhīstutāya /
saṃtrāsān niḥsarantyā9py aviratavisaraddakṣiṇārdhānubandhād
atyaktāyā7driputryā tripuraharajagatkleśahantre namas te // VidSrk_4.27 *(56) //
bāṇasya

paryaṅkāśleṣabandhadviguṇitabhujagagranthisaṃvītajānor
antaḥprāṇāvarodhād uparatasakaladhyānaruddhendriyasya /
ātmany ātmānam eva vyapagatakaraṇaṃ paśyatas tattvadṛṣṭyā
śambho vā pātu śūnyekṣaṇaghaṭitalayabrahmalagnaḥ samādhiḥ // VidSrk_4.28 *(57) //
\var{śūnyekṣ.ana@\lem
\emend\ \Ingalls, śūṇyakṣaṇa@ \edKG}

pāyād bālendumauler anavaratabhujāvṛttivātormivegabhrāmyadrudrārkatārāgaṇaracitamahālātacakrasya lāsyam /
nyañcadbhūtsarpadagni skhaladakhilagiri tvaṅgaduttālamauli
sphūrjaccandrāṃśu niryannayanaruci rasajjāhnavīnirjharaṃ vaḥ // VidSrk_4.29 *(58) //
\var{bālendu@\lem
\emend\ \Ingalls, vārendu@ \edKG}

mātar jīva kim etad añjalipuṭe tātena gopāyitaṃ
vatsa svādu phalaṃ prayacchati na me gatvā gṛhāṇa svayam /
mātrai9vaṃ prahite guhe vighaṭayaty ākṛṣya saṃdhyāñjaliṃ
śambho bhagnasamādhiruddharabhaso hāsodgamaḥ pātu vaḥ // VidSrk_4.30 *(59) //

evaṃ sthāpaya subhru bāhulatikām evaṃ kuru sthānakaṃ
nā7tyuccair nama kuñcayā7gracaraṇau māṃ paśya tāvat kṣaṇam /
evaṃ nartayataḥ svavaktramurajenā7mbhodharadhvāninā
śambho vaḥ paripāntu nartitalayacchedāhatās tālikāḥ // VidSrk_4.31 *(60) //

saṃvyānāṃśukapallaveṣu taralaṃ veṇīguṇeṣu sthiraṃ
mandaṃ kañcukasandhiṣu stanataṭotsaṅgeṣu dīptārciṣam /
ālokya tripurāvarodhanavadhūvargasya dhūmadhvajaṃ
hastasrastaśarāsano vijayate devo dayārdrekṣaṇaḥ // VidSrk_4.32 *(61) //
mayūrasya

jaṭāgulmotsaṅgaṃ praviśati śaśī bhasmagahanaṃ
phaṇīndro 'pi skandhād avatarati līlāñcitaphaṇaḥ /
vṛṣaḥ śāṭhyaṃ kṛtvā vilikhati khurāgreṇa nayanaṃ
yadā śambhuś cumbaty acaladuhitur vaktrakamalam // VidSrk_4.33 *(62) //
rājaśekharasya

nānāvegaviniḥsṛtatripathagāvāripravāhākulaḥ
śīghrabhrāntivaśāl lalāṭanayanākālatapād bhīṣaṇaḥ /
muṇḍālīkuharaprasarpadanilāsphālapramuktadhvaniḥ
prāvṛtkāla ivo7ditaḥ śivaśiromeghaḥ śivāyā7stu vaḥ // VidSrk_4.34 *(63) //

sa pātu viśvam adyā7pi yasya mūrdhni navaḥ śaśī /
gaurīmukhatiraskāralajjaye9va na vardhate // VidSrk_4.35 *(64) //
dharmapālasya

digvāsā iti satrapaṃ manasijadveṣī9ti mugdhasmitaṃ
sāścaryaṃ viṣamekṣaṇo 'yam iti ca trastaṃ kapālī9ti ca /
maulisvīkṛtajāhnavīka iti ca prāptābhyasūyaṃ haraḥ
pārvatyā sabhayaṃ bhujaṅgavalayī9ty ālokitaḥ pātu vaḥ // VidSrk_4.36 *(65) //
vinayadevasya

phaṇini śikhigrahakupite śikhini ca taddehavalayitākulite /
avatād vo haraguhayor ubhayaparitrāṇakātaratā // VidSrk_4.37 *(66) //
\var{@bhaya@\lem
\emend\ \Ingalls, @maya@ \edKG}
jātārdhavardhanasya

sindūraśrīr lalāṭe kanakarasamayaḥ karṇapārśve 'vataṃso
vaktre tāmbūlarāgaḥ pṛthukucakalaśe kuṅkumasyā7nulepaḥ /
daityādhīśāṅganānāṃ jaghanaparisare lākṣikakṣaumalakṣmīr
aśreyāṃsi kṣiṇoti tripuraharaśarodgārajanmānalo vaḥ // VidSrk_4.38 *(67) //
maṅgalasya

pāyād vaḥ surajāhvanījalarayabhrāmyajjaṭāmaṇḍalīvegavyākulanāganāyakaphaṇāphūtkāravātocchalat /
saptāmbhonidhijanmacaṇḍalaharīmajjannabhomaṇḍalatrāsatrastasurāṅganākalakalavrīḍāvilakṣo haraḥ // VidSrk_4.39 *(68) //
karkarājasya

purastād ānamratridaśapatigārutmatamaṇer
vataṃsatrāsārter apasarati mauñjīphaṇipatau /
purāriḥ saṃvṛṇvan vigaladupasaṃvyānam ajine
punītād vaḥ smerakṣitidharasutāpāṅgaviṣayaḥ // VidSrk_4.40 *(69) //
dharmāśokasya

jīrṇe 'py utkaṭakālakūṭakavale dagdhe haṭhān manmathe
nīte bhāsurabhālanetratanutāṃ kalpāntadāvānale /
yaḥ śaktyā samalaṃkṛto 'pi śaśinaṃ śrīśailajāṃ svardhunīṃ
dhatte kautukarājanītinipuṇaḥ pāyāt sa vaḥ śaṃkaraḥ // VidSrk_4.41 *(70) //
kavirājasya

\Colo iti śrīmaheśvaravrajyā

% tatas tadvargavrajyā

devī sūnum asūta nṛtyata gaṇāḥ kiṃ tiṣṭhate7ty udbhuje
harṣād bhṛṅgiriṭāv ayācitagirā cāmuṇḍayā0liṅgite /
avyād vo hatadevadundubhighanadhvānātiriktas tayor
anyonyapracalāsthipañjararaṇatkaṅkālajanmā ravaḥ // VidSrk_5.1 *(71) //
yogeśvarasya

rakṣatu vaḥ stanayugalaṃ harikarikumbhānukāri giriduhituḥ /
śaṃkaradṛḍhakaṇṭhagrahapīḍanabhasmāṅgarāgavicchuritam // VidSrk_5.2 *(72) //

sāvaṣṭambhaniśumbhasambhramanamadbhūgolaniṣpīḍananyañcatkarparakūrmakampavicaṭadbrahmāṇḍakhaṇḍasthiti /
pātālapratimallagallavivaraprakṣiptasaptārṇavaṃ
vande nanditanīlakaṇṭhapariṣadvyaktarddhi vaḥ krīḍitam // VidSrk_5.3 *(73) //

bho bho dikpatayaḥ prayāta parataḥ khaṃ muñcatā7mbhomucaḥ
pātālaṃ vraja medini praviśata kṣoṇītalaṃ kṣmābhṛtaḥ /
brahmann unnaya dūram ātmasadanaṃ devasya me nṛtyataḥ
śambhoḥ saṃkaṭam etad ity avatu vaḥ protsāraṇā nandinaḥ // VidSrk_5.4 *(74) //

khedās te katham īdṛśaḥ priyatame tvannetravahner vibho
kasmād vepitam etad induvadane bhogīndrabhīter bhava /
romāñcaḥ katham eṣa devi bhagavan gaṅgāmbhasāṃ śīkarair
itthaṃ bhartari bhāvagopanaparā gaurī ciraṃ pātu vaḥ // VidSrk_5.5 *(75) //
lakṣmīdharasya

ārdrāṃ kaṇṭhe mukhābjasrajam avanamayaty ambikā jātulambāṃ
sthāne kṛtve9ndulekhāṃ nibaḍayati jaṭāḥ pannagendreṇa nandī /
kālaḥ kṛttiṃ nibadhnāty upanayati kare kālarātriḥ kapālaṃ
śambho nṛtyāvatāre pariṣad iti pṛthagvyāpṛtā vaḥ punātu // VidSrk_5.6 *(76) //
śatānandasya

śṛṅgaṃ bhṛṅgiṃ vimuñca tyaja gajavadana tvaṃ ca lāṅgūlamūlaṃ
mandānando 'si nandinn alam abala mahākāla kaṇṭhagraheṇa /
ity uktvā nīyamānaḥ sukhayatu vṛṣabhaḥ pārvatīpādamūle
paśyann akṣair vilakṣaṃ valitagalacalatkambalaṃ tryabakaṃ vaḥ // VidSrk_5.7 *(77) //

gaurīvibhajyamānārdhasaṃkīrṇe haramūrdhani /
amba dviguṇagambhīre bhāgīrathi namo 'stu vaḥ // VidSrk_5.8 *(78) //

devasyā7mbujasambhavasya bhavanād ambhodhim āgāmukā
se9yaṃ maulivibhūṣaṇaṃ bhagavato bhargasya bhāgīrathī /
udyātān apahāya vigraham iha srotaḥpratīpān api
srotas tīvrataratvarā gamayati drāg brahmalokaṃ janān // VidSrk_5.9 *(79) //

prātaḥ kālāñjanaparicitaṃ vīkṣya jāmātur oṣṭhaṃ
kanyāyāś ca stanamukulayor aṅgulībhasmamudrāḥ /
premollāsāj jayati madhuraṃ sasmitābhir vadhūbhir
gaurīmātuḥ kim api kim api vyāhṛtaṃ karṇamūle // VidSrk_5.10 *(80) //
śubhāṅgasya

lākṣārāgaṃ harati śikharāj jāhvanīvāri yeṣāṃ
ye tanvanti śriyam adhijaṭāmaṇḍalaṃ mālatīnām /
yāty utsarpadvimalakiraṇair yais tirodhānam indur
devyāḥ sthāṇau caraṇapatite te nakhāḥ pāntu viśvam // VidSrk_5.11 *(81) //
dakṣasya

miśrībhūtāṃ tava tanulatāṃ bibhrato gaurī kāmaṃ
devasyā8sīd aviralaparirambhajanmā pramodaḥ /
kiṃ tu premastimitamadhurasingdhamugdhā na dṛṣṭir
dṛṣṭe9ty antaḥakaraṇam asakṛt tāmyati tryambakasya // VidSrk_5.12 *(82) //

avyād vo valikāṅghripātavicaladbhūgolahelonmukhabhrāmyaddikkarikalpitānukaraṇo nṛtyan gaṇagrāmaṇīḥ /
yasyo7ddaṇḍitaśuṇḍapuṣkaramarudvyākṛṣṭasṛṣṭaṃ muhus
tārācakram udaktaśīkarapṛṣallīlām ivā7bhyasyati // VidSrk_5.13 *(83) //
rājaśekharasya

sānandaṃ nandihastāhatamurajaravāhūtakaumārabarhitrāsān nāsāgrarandhraṃ viśati phaṇipatau bhogasaṃkocabhāji /
gaṇḍoḍḍīnālimālāmukharitakakubhas tāṇḍave śūlapāṇer
vaināyakyaś ciraṃ vo vadanavidhutayaḥ pāntu cītkāravatyaḥ // VidSrk_5.14 *(84) //
bhavabhūteḥ

yad ambā tāto vā dvayam idam agād ekatanutāṃ
tadardhaṃ cā7rdhaṃ ca kva nu gatam athā8ryaḥ kathayatu /
jagat tat taj jātaṃ sakalanaranārīmayam iti
pratītiṃ kurvāṇo jayati śikhibhartur gajamukhaḥ // VidSrk_5.15 *(85) //

bhavajaladhijalāvalambayaṣṭir mahiṣamahāsuśailavajradhārā /
harahṛdayataḍāgarājahaṃsī diśatu śivaṃ jagataś ciraṃ bhavānī // VidSrk_5.16 *(86) //
bhagīrathasya

śūlāhatamahiṣāsurarudhiracchuritādharāmbarā gaurī /
puṣpavatī9va salajjā hasitaharanirīkṣitā jayati // VidSrk_5.17 *(87) //
gonandasya

pratyāsannavivāhamaṅgalavidhau devārcananyastayā
dṛṣṭāgre pariṇetur eva likhitāṃ gaṅgādharasyā8kṛtim /
unmādasmitaroṣalajjitam asau gauryā kathaṃcic cirād
vṛddhastrīvacanāt priye vinihitaḥ puṣpāñjaliḥ pātu vaḥ // VidSrk_5.18 *(88) //
% NB Ingalls conjecture @lajjitarasais for @lajjitam asau in c

śikhipatir atidurlaḍitaḥ pitror abhilaṣati madhyam adhiśayitum /
tāv apy ekaśarīrāv iti viṣamāśaś ciraṃ jayati // VidSrk_5.19 *(89) //

ambe9yaṃ ne9yam ambā na hi kharakapiśaṃ śmaśru tasyā mukhārdhe
tāto 'yaṃ nai7ṣa tātaḥ stanam urasi pitur dṛṣṭavān nā7ham atra /
ke9yaṃ ko 'yaṃ kim etad yuvatir atha pumān vastu kiṃ syāt tṛtīyaṃ
śambhoḥ saṃvīkṣya rūpād apasarati guhaḥ śaṅkitaḥ pātu yuṣmān // VidSrk_5.20 *(90) //

svecchārambhaṃ luṭhitvā pitur urasi citābhasmadhūlīcitāṅgo
gaṅgāvāriṇy agādhe jhaṭiti harajaṭājūṭato dattajhampaḥ /
sadyaḥ śītkārakārī jalajaḍimaraṇaddantapaṅktir guho vaḥ
kampī pāyād apāyāj jvalitaśikhiśikhe cakṣuṣi nyastahastaḥ // VidSrk_5.21 *(91) //
\var{svecchārambhaṃ\lem
\conj\ \Ingalls, svecchāramyaṃ \edKG}

haṃsaśreṇikutūhalena kalayan bhūṣākapālāvalīṃ
bālām indukalāṃ mṛṇālarabhasād āndolayan pāṇinā /
raktāmbhojadhiyā ca locanapuṭaṃ lālāṭam udghāṭayan
pāyād vaḥ pitur aṅgabhāk śiśujanakrīḍonmukhaḥ ṣaṇmukhaḥ // VidSrk_5.22 *(92) //

kapolād uḍḍīnair bhayavaśavilolair madhukarair
madāmbhaḥsaṃlobhād upari patituṃ baddhapaṭalaiḥ /
caladbarhacchatraśriyam iva dadhāno 'tirucirām
avighnaṃ herambo bhavadaghavighātaṃ ghaṭayatu // VidSrk_5.23 *(93) //
vasukalpasya

ekaḥ sa eva paripālayatāj jaganti
gaurīgirīśacaritānukṛtiṃ dadhānaḥ /
ābhāti yo daśanaśūnyamukhaikadeśadehārdhahāritavadhūka ivai7kadantaḥ // VidSrk_5.24 *(94) //
tasyai7va

arciṣmanti vidārya vaktrakuharāṇy ā sṛkkaṇo vāsukes
tarjanyā viṣakarburān gaṇayataḥ saṃspṛśya dantāṅkurān /
ekaṃ trīṇi navā7ṣṭa sapta ṣaḍ iti vyastāstasaṃkhyākramā
vācaḥ śaktidharasya śaiśavakalāḥ kurvantu vo maṅgalam // VidSrk_5.25 *(95) //

suptaṃ pakṣapuṭe nilīnaśirasaṃ dṛṣṭvā mayūraṃ puraḥ
kṛttaṃ kena śiro 'sya tāta kathaye7ty ākrandataḥ śaiśavāt /
sāntarhāsapinākipāṇiyugalāsphālollasaccetasas
tanmūrdhekṣaṇatarpitasya hasitaṃ pāyāt kumārasya vaḥ // VidSrk_5.26 *(96) //

carcāyāḥ katham eṣa rakṣati sadā sadyonṛmuṇḍasrajaṃ
caṇḍīkeśariṇo vṛṣaṃ ca bhujagān sūnor mayūrād api /
ity antaḥ paribhāvayan bhagavato dīrghaṃ dhiyaḥ kauśalaṃ
kūṣmāṇḍo dhṛtisambhṛtām anudinaṃ puṣṇāti tundaśriyam // VidSrk_5.27 *(97) //
\var{@srajaṃ\lem
\emend\ \Ingalls, @sraja \edKG}

kasmāt tvaṃ tātagehād aparam abhinavā brūhi kā tatra vārtā
devyā devo jitaḥ kiṃ vṛṣaḍamarucitābhasmabhogīndracandrān /
ity evaṃ barhināthe kathayati sahasā bhartṛbhikṣāvibhūṣāvaiguṇyodvegajanmā jagad avatu ciraṃ hāravo bhṛṅgarīṭeḥ // VidSrk_5.28 *(98) //
tuṅgasyai7tau

sthūlo dūram ayaṃ na yāsyati kṛśo nai7ṣa prayāṇakṣamas
tenai7kasya mamai7va tatra kaśipuprāptiḥ parā dṛśyate /
ityādau paricintitaṃ pratimuhus tad bhṛṅgikūṣṇāṇḍayor
anyonyapratikūlam īśaśivayoḥ pāṇigrahe pātu vaḥ // VidSrk_5.29 *(99) //

jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ /
tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ // VidSrk_5.30 *(100) //
acalasiṃhasya

mātas te 'dharakhaṇḍanāt paribhavaḥ kāpālikād yo 'bhavat
sa brahmādiṣu kathyatām iti muhur bālyād guhe jalpati /
gaurīṃ hastayugena ṣaṇmukhavaco roddhuṃ nirīkṣyā7kṣamāṃ
vailakṣyāc caturāsyaniṣphalaparāvṛttiś ciraṃ pātu vaḥ // VidSrk_5.32 *(101) //

gonāsāya niyojitāgadarajāḥ sarpāya baddhauṣadhiḥ
pāṇisthāya viṣāya vīryamahate kaṇṭhe maṇiṃ bibhratī /
bhartur bhūtagaṇāya gotrajaratīnirdiṣṭamantrākṣarā
rakṣatv adrisutā vivāhasamaye prītā ca bhītā ca vaḥ // VidSrk_5.32 *(102) //
% NB Ingalls reads with other sources kaṇṭhasthāya...pāṇau for
% pāṇisthāya... kaṇṭhe
rājaśekharasya

digvāsā yadi tat kim asya dhanuṣā sāstrasya kiṃ bhasmanā
bhasmāṅgasya kim aṅganā yadi ca sā kāmaṃ paridveṣṭi kim /
ity anyonyaviruddhaceṣṭitam idaṃ paśyan nijasvāmino
bhṛṅgī sāndraśirāvanaddhaparuṣaṃ dhatte 'sthiśeṣaṃ vapuḥ // VidSrk_5.33 *(103) //

\Colo iti śivagaṇavrajyā

% tato harivrajyā

asti śrīstanapatrabhaṅgamakarīmudrāṅkitoraḥsthalo
devaḥ sarvajagatpatir madhuvadhūvaktrābjacandrodayaḥ /
krīḍākroḍatanor navenduviśade daṃṣṭrāṅkure yasya bhūr
bhāti sma pralayābdhipalvalatalotkhātaikamustākṛtiḥ // VidSrk_6.1 *(104) //

pṛṣṭhabhrāmyadamandamandaragirigrāvāgrakaṇḍūyanān
nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ /
yatsaṃskārakalānuvartanavaśād velācchalenā7mbhasāṃ
yātāyātam ayantritaṃ jalanidher nā7dyā7pi viśrāmyati // VidSrk_6.2 *(105) //
vākpatirājasyai7tau

niṣpratyūham upāsmahe bhagavataḥ kaumodakīlakṣmaṇaḥ
kokaprīticakorapāraṇapaṭū jyotiṣmatī locane /
yābhyām ardhavibodhamugdhamadhuraśrīr ardhanidrāyito
nābhīpalvalapuṇḍarīkamukulaḥ kamboḥ sapatnīkṛtaḥ // VidSrk_6.3 *(106) //

viramati mahākalpe nābhīpathaikaniketanaṃ
tribhuvanapuraḥśilpī yasya pratikṣaṇam ātmabhūḥ /
kimadhikaraṇā kīdṛk kasya vyavasthitir ity asāv
udaram aviśad draṣṭuṃ tasmai jagannidhaye namaḥ // VidSrk_6.4 *(107) //

devi tvaṃ kupitā tvam eva kupitā ko 'nyaḥ pṛthivyā gurur
mātā tvaṃ jagatāṃ tvam eva jagatāṃ mātā na vijño 'paraḥ /
devi tvaṃ parihāsakelikalahe 'nantā tvam eve7ty atha
jñātānantyapado namañ jaladhijāṃ śauriś ciraṃ pātu vaḥ // VidSrk_6.5 *(108) //
vākpatirājasya

ko 'yaṃ dvāri hariḥ prayāhy upavanaṃ śākhāmṛgeṇā7tra kiṃ
kṛṣṇo 'haṃ dayite bibhemi sutarāṃ kṛṣṇaḥ kathaṃ vānaraḥ /
mugdhe 'haṃ madhusūdano vraja latāṃ tām eva puṣpāsavām
itthaṃ nirvacanīkṛto dayitayā hrīṇo hariḥ pātu vaḥ // VidSrk_6.6 *(109) //

mandakvāṇitaveṇur ahṇi śithile vyāvartayan gokulaṃ
barhāpīḍakam uttamāṅgaracitaṃ godhūlidhūmraṃ dadhāt /
mlāyantyā vanamālayā parigataḥ śrānto 'pi ramyākṛtir
gopastrīnayanotsavo vitaratu śreyāṃsi vaḥ keśavaḥ // VidSrk_6.7 *(110) //

viṣṇor dānavavāhinīpramathaneṣṭyāpūraṇāyā0darād
āttaḥ pāṇiyugodareṇa karaśreṇyā śriyā0lambhitaḥ /
niryāto vadanena kukṣivasateḥ patyus talād arṇasāṃ
śaṅkho 'patyaparaṃpatāvṛta iva śreyāṃsi puṣṇātu vaḥ // VidSrk_6.8 *(111) //

sa jayaty ādivarāho daṃṣṭrāniṣpiṣṭakulagirikaseruḥ /
yasya puraḥ surakariṇaḥ sāṅkuramāṣopamā jātaḥ // VidSrk_6.9 *(112) //

jīyāsuḥ śakulākṛter bhagavataḥ pucchachaṭāchoṭanād
udyantaḥ śatacandritāmbaratalaṃ te bindavaḥ saindhavāḥ /
yair vyāvṛtya patadbhir aurvaśikhinas tejojaṭālaṃ vapuḥ
pānādhmānavaśād arocakarujaś cakre cirasyā8spadam // VidSrk_6.10 *(113) //
rājaśekharasya

kutas tvam aṇukaḥ svataḥ svam iti kiṃ na yat kasyacit
kim icchasi padatrayaṃ nanu bhuvā kim atyalpayā /
dvijasya śamino mama tribhuvanaṃ tad ity āśayo
harer jayati nihnutaḥ prakaṭitaś ca vakroktibhiḥ // VidSrk_6.11 *(114) //

śreyo 'syāś ciram astu mandaragirer mā ghāni pārśvair iyaṃ
mā9vaṣṭambhi mahormibhiḥ phaṇipater mā lepi lālāviṣaiḥ /
ity ākūtajuṣaḥ śriyaṃ jalanidher ardhotthitāṃ paśyato
vāco 'ntaḥ spuritā bahir vikṛtibhir vyaktā hareḥ pāntu vaḥ // VidSrk_6.12 *(115) //

caṭaccaṭiti carmiṇi cchamiti co7cchalacchoṇite
dhagaddhagiti medasi sphuṭaravo 'sthiṣu ṣṭhāditi /
punātu bhavato harer amaravairnāthorasi
kvaṇatkarajapañjarakrakacakāṣajanmānalaḥ // VidSrk_6.13 *(116) //
vākpater etau

vande bhujabhramitamandaramathyamānadugdhābdhidugdhakaṇavicchuritacchavīkam /
nakṣatrakarburaviyatpratirodhi nindadunnidrakair avataḍāgam uro murāreḥ // VidSrk_6.14 *(117) //
murāreḥ

bhramati girirāṭ pṛṣṭhe garjaty upaśruti sāgaro
dahati vitatajvālājālo jaganti viṣānalaḥ /
sa tu vinihitagrīvākāṇḍaḥ kaṭāhapuṭāntare
svapiti bhagavān kūrmo nidrābharālasalocanaḥ // VidSrk_6.15 *(118) //

bhaktiprahvavilokanapraṇayinī nīlotpalaspardhinī
dhyānālambanatāṃ samādhiniratair nīte hitaprāptaye /
lāvaṇyasya mahānidhī rasikatāṃ lakṣmīdṛśos tanvatī
yuṣmākaṃ kurutāṃ bhavārtiśamanaṃ netre tanur vā hareḥ // VidSrk_6.16 *(119) //

pucchodastavisāriṇo jalanidheḥ svargaṅgayā saṃgamaśraddhāhūtakhalatpurātanamunir mīno hariḥ pātu vaḥ /
yasminn uddharati śrutīḥ pṛthutarād oṃkārasāradhvaner madhyesindhu viyanmayo jalamayaḥ stambhas tv abhūd ambare // VidSrk_6.17 *(120) //
\var{jalamayaḥ\lem
\emend\ \Ingalls, jalamaya@ \edKG}

jṛmbhāvijṛmbhitadṛśaḥ prathamaprabuddhalakṣmīkarāmburuhalālanalālasasya /
gātrāpavṛttibharakharvitaśeṣam avyād avyāhataṃ murajitaḥ kṛtakaprasuptam // VidSrk_6.18 *(121) //

mayā9nviṣṭo dhūrtaḥ sa sakhi nikhilām eva rajanīm iha syād atra syād iti nipuṇam anyām abhisṛtaḥ /
na dṛṣṭo bhāṇḍīre taṭabhuvi na govardhanagirer na kālindyāḥ kūle na ca niculakuñje muraripuḥ // VidSrk_6.19 *(122) //

śyāmo9ccandrā svapiṣi na śiśo nai7ti mām amba nidrā
nidrāhetoḥ śṛṇu suta kathāṃ kām apūrvāṃ kuruṣva /
rāmo nāma kṣitipatir abhūn mānanīyo raghūṇām
ity uktasya smitam avatu vo devakīnandanasya // VidSrk_6.20 *(123) //

kharvagranthivimuktasandhivikasadvakṣaḥsphuratkaustubhaṃ
niryannābhisarojakuḍmalakuṭīgambhīrasāmadhvani /
pātrāvāptisamutsukena balinā sānandam ālokitaṃ
pāyād vaḥ kramavardhamānamahimāścaryaṃ murārer vapuḥ // VidSrk_6.21 *(124) //

uttiṣṭhantyā ratānte bharam uragapatau pāṇinai9kena kṛtvā
dhṛtvā cā7nyena vāso vigalitakabarībhāram aṃse vahantyāḥ /
bhūyas tatkālakāntidviguṇitasurataprītinā śauriṇā vaḥ
śayyām ālambya nītaṃ vapur alasalasadbāhu lakṣmyāḥ punātu // VidSrk_6.22 *(125) //
% NB Ingalls tentatively suggests āliṅgya for ālambya in d.
\var{@maṃse\lem
\conj\ \Ingalls, @maṃśaṃ \edKG

sampūrṇaḥ punar abhyudeti kiraṇair indus tato dantinaḥ
kumbhadvandvam idaṃ punaḥ surataror agrollasanmañjarī /
itthaṃ yadvadanastanadvayavaladromāvalīṣu bhramaḥ
kṣīrābdher mathane 'bhavad diviṣadāṃ lakṣmīr asāv astu vaḥ // VidSrk_6.23 *(126) //

bhabhabhramati kiṃ mahī lalalalambate candramāḥ
kṛkṛṣṇa vavada drutaṃ hahahasanti kiṃ vṛṣṇayaḥ /
śiśīdhu mumumuñca me vavavavaktram ityādikaṃ
madaskhalitam ālapan haladharaḥ śriyaṃ vaḥ kriyāt // VidSrk_6.24 *(127) //
puruṣottamadevasya

kiṃ kiṃ siṃhas tataḥ kiṃ narasadṛśavapur deva citraṃ gṛhīto
nai7vaṃ tat ko 'tra jīva drutam upanaya taṃ nanv ayaṃ prāpta eva /
cāpaṃ cāpaṃ na khaḍgaṃ tvaritataram aho karkaśatvaṃ nakhānām
itthaṃ daityādhirājaṃ nijanakhakuliśair jaghnivān yaḥ sa vo 'vyāt // VidSrk_6.25 *(128) //
devas tvām ekajaṅghāvalayitalaguḍo mūrdhni vinyastabāhur
gāyan goyuddhagītīr uparacitaśiraḥśekharaḥ pragraheṇa /
darpasphūrjanmahokṣadvayasamarasarasābaddhadīrghānurāgaḥ
krīḍāgopālamūrtir muraripur avatād āttagorakṣalīlaḥ // VidSrk_6.26 *(129) //
śrīsonnokasya

jayanti nirdāritadaityavakṣaso nṛsiṃharūpasya harer nakhāṅkurāḥ /
vicintya yeṣāṃ caritaṃ surārayaḥ priyānakhebhyo 'pi rateṣu bibhyati // VidSrk_6.27 *(130) //

ete lakṣmaṇa jānakīvirahiṇaṃ māṃ khedayanty ambudā
marmāṇī7va ca ghaṭṭayanty alam amī krūrāḥ kadambānilāḥ /
itthaṃ vyāhṛtapūrvajanmaviraho yo rādhayā vīkṣitaḥ
serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svaprāyamāno hariḥ // VidSrk_6.28 *(131) //

mithyākāṇḍūtisācīkṛtagalasaraṇir yeṣu jāto garutmān
ye nidrāṃ nāṭayadbhiḥ śayanaphaṇiphaṇair lakṣitā na śrutāś ca /
ye ca dhyānānubandhacchalamukuladṛśā vedhasā nai7va dṛṣṭās
te lakṣmīṃ narmayanto nidhuvanavidhayaḥ pāntu vo mādhavasya // VidSrk_6.29 *(132) //
rājaśekharasya

pratyagronmeṣajihmā kṣaṇam anabhimukhī ratnadīpaprabhāṇām
ātmavyāpāragurvī janitajalalavā jṛmbhitaiḥ sāṅgabhaṅgaiḥ /
nāgāṅgaṃ moktum icchoḥ śayanam uruphaṇācakravālopadhānaṃ
nidrācchedābhitāmrā ciram avatu harer dṛṣṭir ākekarā vaḥ // VidSrk_6.30 *(133) //
viśākhadattasya

daṃṣṭrāpiṣṭeṣu sadyaḥ śikhariṣu na kṛtaḥ skandhakaṇḍūvinodaḥ
sindhuṣv aṅgāvagāhaḥ khurakuharaviśattoyatuccheṣu nā8ptaḥ /
prāptāḥ pātālapaṅke na luṭhanaratayaḥ potramātropayukte
yeno7ddhāre dharitryāḥ sa jayati vibhutāvighniteccho varāhaḥ // VidSrk_6.31 *(134) //
varāhamihirasya

pātu trīṇi jaganti pārśvakaṣaṇaprakṣuṇṇadigmaṇḍalo
naikābdhistimitodaraḥ sa bhagavān krīḍājhaṣaḥ keśavaḥ /
tvaṅganniṣṭhurapṛṣṭharomakhacitabrahmāṇḍabhāṇḍasthiter
yasyo7tsphālakutūhalena katham apy aṅgeṣu jīrṇāyitam // VidSrk_6.32 *(135) //
raghunandanasya

ye saṃtāpitanābhipadmamadhavo ye snāpitoraḥsrajo
ye tāpāt taralena talpaphaṇinā prītapratīpojjhitāḥ /
ye rādhāsmṛtisākṣiṇaḥ kamalayā sāsūyam ākīrṇitā
gāḍhāntardavathoḥ prataptasaralāḥ śvāsā hareḥ pāntu vaḥ // VidSrk_6.33 *(136) //
puṣpākasya

se9yaṃ dyaus tad idaṃ śaśāṅkadinakṛccihnaṃ nabhaḥ sā kṣitis
tat pātālatalaṃ ta eva girayas te 'mbhodhayas tā diśaḥ /
itthaṃ nābhivinirgatena saśiraḥkampādbhutaṃ vedhasā
yasyā7ntaś ca bahiś ca dṛṣṭam akhilaṃ trailokyam avyāt sa vaḥ // VidSrk_6.34 *(137) //

yuktaṃ mānada mām ananyamanasaṃ vakṣaḥsthalasthāyinīṃ
bhaktām apy avadhūya kartum adhunā kāntāsahasraṃ tava /
ity uktvā phaṇabhṛtphaṇāmaṇigatāṃ svām eva mantvā tanuṃ
nidrācchedakaraṃ harer avatu vo lakṣmyā vilakṣasmitam // VidSrk_6.35 *(138) //
bhāsasya

agre gacchata dhenudagdhakalaśān ādāya gopyo gṛhaṃ
dugdhe vaskayaṇīkule punar iyaṃ rādhā śanair yāsyati /
ity anyavyapadeśaguptahṛdayaḥ kurvan viviktaṃ vrajaṃ
devaḥ kāraṇanandasūnur aśivaṃ kṛṣṇaḥ sa muṣṇātu vaḥ // VidSrk_6.36 *(139) //

satrāsārti yaśodayā priyaguṇaprītekṣaṇaṃ rādhayā
lagnair ballavasūnubhiḥ sarabhasaṃ sambhāvitātmorjitaiḥ /
bhītānanditavismitena viṣamaṃ nandena cā8lokitaḥ
pāyād vaḥ karamūrdhasusthitamahāśailaḥ salīlo hariḥ // VidSrk_6.37 *(140) //
sonnokasyai7tau

daṃṣṭrāsaṅkaṭavaktrakandaratarajjihvābhṛto havyabhugjvālābhāsurabhūrikeśarisaṭābhārasya daityadruhaḥ /
vyāvalgadbalavaddhiraṇyakaśipukroḍasthalīpāṭanaspaṣṭaprasphuṭadasthipañjararavakrūrā nakhāḥ pāntu vaḥ // VidSrk_6.38 *(141) //
vākpateḥ

lakṣmyāḥ keśaprasavarajasāṃ bindubhiḥ sāndrapātair
abhyarṇaśrīr ghananidhuvanaklāntinidrāntareṣu /
dordaṇḍo 'sau jayati jayinaḥ śārṅgiṇo mandarādrigrāvaśreṇīnikaṣamasṛṇakṣuṇṇakeyūrapatraḥ // VidSrk_6.39 *(142) //
% NB Ingalls conjectures suvarṇaśrīḥ for abhyarṇaśrīḥ in b.
śrībhagīrathasya

nakhakrakacadāraṇasphuṭitadaityavakṣaḥsthalakṣaratkṣatajanirjharaprativibhāvitasvākṛteḥ /
harer aparakeśarikṣubhitacetasaḥ pātu vaḥ saroṣalalitādharabhrukuṭibhaṅgabhīmaṃ mukham // VidSrk_6.40 *(143) //
vākpatirājasya

vatsa kṣmādharagahvareṣu vicaraṃś cārapracāre gavāṃ
hiṃsrān vīkṣya puraḥ purāṇapuruṣaṃ nārāyaṇaṃ dhyāsyasi /
ity uktasya yaśodayā muraripor avyāj jaganti sphuradbimboṣṭhadvayagāḍhapīḍanavaśād avyaktabhāvaṃ smitam // VidSrk_6.41 *(144) //

devo harir jayati yajñavarāharūpaḥ sṛṣṭisthitipralayakāraṇam eka eva /
yasyo7darasthitajagattrayabījakośanirgacchadaṅkuraśikhe9va vibhāti daṃṣṭrā // VidSrk_6.42 *(145) //
sonnokasya

bījaṃ brahmai9va devo madhu jalanidhayaḥ karṇikā svarṇaśailaḥ
kandaṃ nāgādhirājo viyad ativipulaḥ patrakośāvakāśaḥ /
dvīpāḥ patrāṇi meghā madhupakulam amūs tārakā garbhadhūlir
yasyai7tan nābhipadmaṃ bhuvanam iti sa vaḥ śarma devo dadātu // VidSrk_6.43 *(146) //
mālāyudhasya

kanakanikaṣasvacche rādhāpayodharamaṇḍale navajaladharaśyāmām ātmadyutiṃ pratibimbitām /
asitasicayaprāntabhrāntyā muhur muhur utkṣipañ jayati janitavrīḍānamrapriyāhasino hariḥ // VidSrk_6.44 *(147) //
vaiddokasya

\Colo iti viṣṇuvrajyā|| 6

% tataḥ sūryavrajyā 7

yasyā7dho 'dhas tatho9pary upari niravadhi bhrāmyato viśvam aśvair
āvṛttālātalīlāṃ racayati rayato maṇḍalaṃ tigmadhāmnaḥ /
so 'vyād uttaptakārtasvarasaralaśaraspardhibhir dhāmadaṇḍair
uddaṇḍaiḥ prāpayan vaḥ pracuratamatamaḥstomam astaṃ samastam // VidSrk_7.1 *(148) //
rājaśekharasya

śukatuṇḍacchavi savituś caṇḍarucaḥ puṇḍarīkavanabandhoḥ /
maṇḍalam uditaṃ vande kuṇḍalam ākhaṇḍalāśāyāḥ // VidSrk_7.2 *(149) //
vidyāyāḥ

tuṅgodayādribhujagendraphaṇopalāya vyomendranīlatarukāñcanapallavāya /
saṃsārasāgarasamutkramayogisārthaprasthānapūrṇakalaśāya namaḥ savitre // VidSrk_7.3 *(150) //
varāhamihirasya

saṃsaktaṃ siktamūlād abhinavabhuvanodyānakautūhalinyā
yāminyā kanyaye9vā7mṛtakarakalaśāvarjitenā7mṛtena /
arkālokaḥ kriyād vo mudam udayaśiraścakravālālavālād
udyan bālapravālapratimarucir ahaḥpādapaprākpravālaḥ // VidSrk_7.4 *(151) //
mayūrasya

\Colo iti sūryavrajyā|| 7

% tato vasantavrajyā|| 8

āraktāṅkuradanturā kamalinī nāyāminī yāminī
stokonmuktatuṣāram ambaramaṇer īṣatpragalbhaṃ mahaḥ /
apy ete sahakārasaurabhamuco vācālitāḥ kokilair
āyānti priyaviprayuktayuvatīmarmacchido vāsarāḥ // VidSrk_8.1 *(152) //
saṃghaśriyaḥ

nai7vai7ke vayam eva kokilavadhūkaṇṭhoccaratpañcamasthānodbodhitapañcamārgaṇaguṇāsphālena romāñcitāḥ /
paśyai7te taravo 'pi sundari jaratpatravyayānantarodbhinnapāṭalakoṭisampuṭadalaprādurbhavatkuḍmalāḥ // VidSrk_8.2 *(153) //
vinayadevasya

malayamahīdharapavanaḥ kalakaṇṭhakaladhvanir nikuñjalatāḥ /
utkalikā utkalikāś cetasi janayanti lokasya // VidSrk_8.3 *(154) //

kāntena prahito navaḥ priyasakhīvargeṇa baddhaspṛhaś
citteno7pahṛtaḥ smarāya na samutsraṣṭuṃ gataḥ pāṇinā /
āmṛṣṭo muhur īkṣito muhur abhighrāto muhur loṭhitaḥ
pratyaṅgaṃ ca muhuḥ kṛto mṛgadṛśā kiṃ kiṃ na cūtāṅkuraḥ // VidSrk_8.4 *(155) //
vākkuṭasya

dvis triḥ kokilayā rutaṃ tricaturaiś cūtāṅkurair udgataṃ
koṣān bobhrati kiṃśukā madhukaraśreṇījuṣaḥ pañcaṣān /
kvā7pi kvā7pi madākulākulatayā kāntāparādhagrahagranthicchedasamudyataṃ ca hṛdayaṃ dolāyate subhruvām // VidSrk_8.5 *(156) //
nīlasya

jambūnāṃ kusumodareṣv atirasād ābaddhapānotsavāḥ
kīrāḥ pakvaphalāśayā madhukarīś cumbanti muñcanti ca /
eteṣām api paśya kiṃśukataroḥ patrair abhinnatviṣāṃ
puṣpabhrāntibhir āpatanti sahasā cañcūṣu bhṛṅgāṅganāḥ // VidSrk_8.6 *(157) //
rājaśekharasya

dṛśyante madhumattakokilavadhūnirdhūtacūtāṅkuraprāgbhāraprasaratparāgasikatādurgās taṭībhūmayaḥ /
yāḥ kṛcchrād abhilaṅghya lubdhakabhayāt tair eva reṇūtkarair
dhārāvāhibhir asti luptapadavīniḥśaṅkam eṇīkulam // VidSrk_8.7 *(158) //
murāreḥ

aśithilaparispandaḥ kunde tathai9va madhuvrato
nayanasuhṛdo vṛkṣāś cai7te na kuḍmalaśālinaḥ /
dalati kalikā cautī nā7smiṃs tathā mṛgacakṣuṣām
atha ca hṛdaye mānagranthiḥ svayaṃ śithilāyate // VidSrk_8.8 *(159) //

kāntāṃ hitvā virahavidhurārambhakhedālasāṅgīṃ
mām ullaṅghya vrajatu pathikaḥ kā9pi yady asti śaktiḥ /
ity āśokī jagati sakale vallarī cīrike9va
prāptārambhe kusumasamaye kāladevena dattā // VidSrk_8.9 *(160) //

mandaṃ dakṣiṇam āhvayanti pavanaṃ puṃskokilavyāhṛtaiḥ
saṃskurvanti vanasthalīḥ kisalayottaṃsair niṣaṇṇālibhiḥ /
candraṃ sundarayanti muktatuhinaprāvārayā jyotsnayā
vardhante ca vivardhayanti ca muhus te 'mī smaraṃ vāsarāḥ // VidSrk_8.10 *(161) //

hṛdyasnigdhaiḥ parabhṛtarutair muktadīrghapravāsaḥ
pratyāvṛtto madhur iti vadan dakṣiṇo gandhavāhaḥ /
śiñjallolabhramaravalayaḥ kānanālīvadhūnāṃ
sadyaḥ kundasmitabṛhatikāḥ pūrṇapātrīkaroti // VidSrk_8.11 *(162) //

lolaiḥ kokilamaṇḍalair madhulihāṃ caṃcūryamāṇair gaṇair
nīrandhrair gṛhavāṭikāparisareṣv aṅgāritaiḥ kiṃśukaiḥ /
prārabdhe timire vasantasamayakṣoṇīpater bhrāmyataḥ
prasnigdhā parito dhṛte9va kalikādīpāvaliś campakaiḥ // VidSrk_8.12 *(163) //
manovinodasyai7tau

cyutasumanasaḥ kundāḥ puṣpodgameṣv alasā drumā
manasi ca giraṃ grathnantī7me kiranti na kokilāḥ /
atha ca savituḥ śītollāsaṃ lunanti marīcayo
na ca jaṭharatām ālambante klamodayadāyinīm // VidSrk_8.13 *(164) //

sāmyaṃ samprati sevate vicakilaṃ ṣāṇmāsikair mauktikair
bāhlīkīdaśanavraṇāruṇatalaiḥ patrair aśoko 'rcitaḥ /
bhṛṅgālaṅghitakoṭi kiṃśukam idaṃ kiṃcid vivṛntāyate
māñjiṣṭhair mukulaiś ca pāṭalitaror anyai9va kācil lipiḥ // VidSrk_8.14 *(165) //

garbhagranthiṣu vīrudhāṃ sumanaso madhye 'ṅkuraṃ pallavā
vāñchāmātraparigrahaḥ pikavadhūkaṇṭhodare pañcamaḥ /
kiṃ ca trīṇi jagani jiṣṇu divasair dvitrair manojanmano
devasyā7pi cirojjhitaṃ yadi bhaved abhyāsavaśyaṃ dhanuḥ // VidSrk_8.15 *(166) //
rājaśekharasyai7tau

śītās tair iva bhagnaśaiśiraniśābhāgair ahaḥ sphāyate
garbhaṃ bibhrati kiṃśukā iva diśāṃ tāpāya vahnyaṅkuram /
kiṃ ca svāśrayasambhṛtaprathimasu cchāyātapāṅgeṣv ayaṃ
lokaḥ stokaraso 'dya na kvacid api svacchandam ānandati // VidSrk_8.16 *(167) //
trilocanasya

udbhinnastabakāvataṃsasubhagāḥ preṅkhanmarunnartitāḥ
puṣpodgīrṇaparāgapāṃśulalasatpatraprakāṇḍatviṣaḥ /
gambhīrakramapañcamonmadapikadhvānocchaladgītayaḥ
pratyujjīvitamanmathotsava iva krīḍanty amū bhūruhaḥ // VidSrk_8.17 *(168) //

prāg eva jaitram astraṃ sahakāralatā smarasya cāpabhṛtaḥ /
kiṃ punar analpanipatitamadhukaraviṣakalkalepena // VidSrk_8.18 *(169) //
śubhāṅgasya

svasti śrīmalayācalāt smarasakhaḥ śrīmān vasantānilaḥ
krīḍāveśmasu kāminaḥ kuśalayaty etac ca vaktī7tarat /
eṣo 'haṃ muditālikokilakulaṃ kurvan vanaṃ prāptavān
yuṣmābhiḥ priyakāminīparigataiḥ sthātavyam asmād iti // VidSrk_8.19 *(170) //

ete nūtanacūtakorakaghanagrāsātirekībhavatkaṇṭhadhvānajuṣo haranti hṛdayaṃ madhyevanaṃ kokilāḥ /
yeṣām akṣinibhena bhānti bhagavadbhūteśanetrānalajvālājālakarālitāsamaśarāṅgārasphuliṅgā ime // VidSrk_8.20 *(171) //

kiṃśukakalikāntargatacandrakalāsphardhi keśaraṃ bhāti /
raktanicolakapihitaṃ dhanur iva jatumudritaṃ vitanoḥ // VidSrk_8.21 *(172) //
vallaṇasya

vāpyo danturitodarāḥ kamalinīpatrāṅkuragranthibhiś
cūtānāṃ kalikāmilanmadhulihāṃ kā9pi sthitir vartate /
daurbhāgyopanayāya sāmpratamayām alpo 'pi mārgaśramaḥ
śikṣām ullalituṃ dadāti rajasāṃ gantrīpathe mārutaḥ // VidSrk_8.22 *(173) //
% NB Ingalls conjectures tentatively sampravasatām for sāmpratamayām in c.
abhinandasya

āraktair navapallavair viṭapino netrotsavaṃ tanvate
tān dhunvann ayam abhyupaiti madhurāmodo marud dakṣiṇaḥ /
tenā8liṅgitamātra eva vidhivat prādurbhavan nirbharakrīḍākūtakaṣāyitena manasā loko 'yam unmādyate // VidSrk_8.23 *(174) //

kā9py anyā mukulādhikāramilitā lakṣmīr aśokadrume
mākandas samayocitena vidhinā dhatte 'bhijātaṃ vapuḥ /
kiṃ cā8ṣāḍhagirer anaṅgavijayaprastāvanāpaṇḍitaḥ
svairaṃ sarpati bālacandanalatālīlāsakho mārutaḥ // VidSrk_8.24 *(175) //

vahnir manye himajalamiṣāt saṃśritaḥ kiṃśukeṣu
śyāmaṃ dhūmaiḥ sa khalu kurute kānanaṃ korakākhyaiḥ /
saṃtāpārthaṃ katham itarathā pānthasīmantinīnāṃ
puṣpavyājād visṛjati śikhāśreṇim udgāḍhaśoṇīm // VidSrk_8.25 *(176) //
pautāyaneḥ
\var{śyāmaṃ\lem
\conj\ \Ingalls, vyāmaṃ \edKG}

śroṇyāṃ citraḥ kurubakaguṇaḥ karṇayor mugdhacūtaṃ
raktāśokaṃ praṇayi kucayor mādhavī mūrdhajeṣu /
sarvāṅgīṇo bakularajasā piñjareṇo7parāgaḥ
straiṇo yūnāṃ bhavatu rataye veśasarvābhisāraḥ // VidSrk_8.26 *(177) //
sāvarṇeḥ

mughātāmrair navakiśalayaiḥ sambhṛtodāraśobhaṃ prādurbhūtabhramarasaraṇīyauvanodbhedacihnam /
sīmantinyaḥ kusumadhanuṣā baddhasakhyasya māsaḥ
snigdhāsmerair mukham adhiguṇaṃ dṛṣṭipātaiḥ pibanti // VidSrk_8.27 *(178) //
vāgurasya

śikīmukhair adya manojñapakṣair viṣopalepād iva kajjalābhaiḥ /
nitāntapūrṇā mucakundakoṣā vibhānti tūṇā iva manmathasya // VidSrk_8.28 *(179) //
śubhāṅgasya

snehaṃ sravanti taravaḥ pañcā7pi kṣipati mārgaṇān madanaḥ /
parimuktakaṇṭharodhaḥ parapuṣṭaḥ kṣarati mādhuryam // VidSrk_8.29 *(180) //
śrīdharmākarasya

saṃkucitā iva pūrvaṃ durvāratuṣārajanitajaḍimānaḥ /
sampraty uparamati hime kramaśo divasāḥ prasārajuṣaḥ // VidSrk_8.30 *(181) //
śrīdharaṇīdharasya

duḥśliṣṭadurlakṣyapalāśasaṃdhīny āpāṭalāgrāṇi harinti mūle /
kuśeśayānāṃ śukaśāvabhāṃsi prādurbabhūvur navakuḍmalāni // VidSrk_8.31 *(182) //

upanayati kapole lolakarṇapravālakṣaṇamukulaniveśāndolanavyāpṛtānām /
parimalitaharidrān samprati drāviḍīnāṃ navanakhapadatiktān ātapaḥ svedabindūn // VidSrk_8.32 *(183) //
yogeśvarasya

sadyas tapto bhramati rajanīṃ vāsaraḥ khaṇḍayitvā
kṣīṇakṣīṇā tadanu bhajate sā9pi samyakprasādam /
eko loke kathayati narasye7ṣṭajāte nisargaṃ
nāryāḥ puṃsi sthitim anuguṇāṃ śaṃsati spaṣṭam anyā // VidSrk_8.33 *(184) //

idānīṃ plakṣāṇāṃ jaṭharadalaviśleṣacaturaḥ
sthitīnām ābandhaḥ sphuṭati śukacañcūpuṭanibhaḥ /
tataḥ strīṇāṃ hanta kṣamam adharakāntiṃ kalayituṃ
samantān niryāti sphuṭasubhagarāgaṃ kisalayam // VidSrk_8.34 *(185) //

udgacchaty alijhaṃkṛtiḥ smaradhanur jyāmañjuguñjāravair
niryātā viṣaliptabhalliviṣamāḥ kaṅkelliphullacchaṭāḥ /
re sampraty apavitram atra pathikāḥ sārambham ujjṛmbhate
cūto dūta ivā7ntakasya kalikājālasphuratpallavaḥ // VidSrk_8.35 *(186) //

mithaḥkrīḍālolabhramarabharabhaṅgāṅkurarasaprasekapronmīlatparimalasamālabdhapavanaḥ /
ito 'sty eṣa śrīmān aviralam idānīṃ mukulitaḥ
prayacchann unmādān ahaha sahakāradrumayuvā // VidSrk_8.36 *(187) //

aṅkurite pallavite korakite vikasite ca sahakāre /
aṅkuritaḥ pallavitaḥ korakito vikasitaś ca hṛdi madanaḥ // VidSrk_8.37 *(188) //

utphullā navamālikā madayati ghrāṇendriyāhlādinī
jātaṃ dhūsaram eva kiṃśukataror āśyāmalaṃ jālakam /
ācinvanti kadambakāni madhunaḥ pāṇḍūni mattālayaḥ
strīṇāṃ pīnaghanastaneṣu kaṇavān svedaḥ karoty āspadam // VidSrk_8.38 *(189) //
bhavabhūteḥ

sapadi sakhībhir nibhṛtaṃ virahavatīs trātum atra bhajyante /
sahakāramañjarīṇāṃ śikhodgamagranthayaḥ prathame // VidSrk_8.39 *(190) //
rājaśekharasya

\Colo iti vasantavrajyā

% grīṣmavrajyā|| 9

viśleṣo janitaḥ priyair api janair ujjṛmbhitaṃ nālikair
mitreṇā7pi kharāyitaṃ ratuṇayā dīrghāyitaṃ tṛṣṇayā /
gurvī vallabhatā jaḍair adhigatā doṣākaraḥ sevyate
hā kālaḥ kim ayaṃ kalir na hi na hi prāptaḥ sa gharmāgamaḥ // VidSrk_9.1 *(191) //

tadātvasnātānāṃ malayarajasā0rdrārdravapuṣāṃ
kacān bibhrāṇānāṃ daravikacamallīmukulinaḥ /
nidāghārkaploṣaglapitamahimānaṃ mṛgadṛśāṃ
pariṣvaṅgo 'naṅgaṃ punar api śanair aṅkurayati // VidSrk_9.2 *(192) //
maṅgalārjunasya

pravṛddhatāpo divaso 'timātram atyartham eva kṣaṇadā ca tanvī /
ubhau virodhakriyayā vibhinnau jāyāpatī sānuśayāv iva staḥ // VidSrk_9.3 *(193) //
baṭoḥ

sarvāśārudhi dagdhavīrudhi sadā sāraṅgabaddhakrudhi
kṣāmakṣmāruhi mandam unmadhulihi svacchandakundadruhi /
śuṣyacchrotasi taptabhūmirajasi jvālāyamānāmbhasi
jyeṣṭhe māsi kharārkatejasi kathaṃ pāntha vrajañ jīvasi // VidSrk_9.4 *(194) //
bāṇasya

gurur garbhārambhaḥ klamayati kalatraṃ balibhujaḥ
samagroṣmā cūtaṃ pacati picumardaṃ ca divasaḥ /
idānīṃ nīhārastimitapavanaprītijanitāṃ
niśāśeṣo nidrāṃ nudati paṭadhūmyāṭamukharaḥ // VidSrk_9.5 *(195) //
rājaśekharasya

sāndrakṣīṇapratatavitatacchinnabhugnonnatābhiḥ
prāyaḥ kaśmīrajarucijuṣo dāvavahneḥ śikhābhiḥ /
vāyuḥ saṃcāriṇa iva likhaty ānane digvadhūnāṃ
dhūmodgārair agurupavanaiḥ sāntarān patrabhaṅgān // VidSrk_9.6 *(196) //

hindolāmadhuropalālanarasaprītaprapāpālikāgītāvarjitamugdhavātahariṇaśreṇīparītāntikāḥ /
autsukyaṃ janayanti pānthapariṣadgharmāmbubindūtkaravyākṣepakṣamamandamandamaruto mārgasthalīpādapāḥ // VidSrk_9.7 *(197) //

cañcaccañcuguṇodaraiḥ śithilitaprāyāṃsam utpakṣmalanyañcatpakṣapuṭāvakāśaviramatpārśvoṣmabhir nīyate /
jaṅghākuñcanalabdhanīḍanibiḍāvaṣṭambhakaṣṭojjhitakṣepīyaḥpavanābhighātarabhasotkṣepair ahaḥ pakṣibhiḥ // VidSrk_9.8 *(198) //

dhāsyaty adya sitātapatrasubhagaṃ sā rājahaṃsī śiśoḥ
smerāmbhoruhavāsino 'pi śirasi snehena pakṣadvayam /
tṛṣṇārtaḥ śukaśāvako 'pi sutanoḥ pīnastanāsaṅginīṃ
muktāhāralatāṃ tadaṅkavasatis toyāśayā pāsyati // VidSrk_9.9 *(199) //

bhuvāṃ gharmārambhe pavanacalitaṃ tāpahataye
paṭacchatrākāraṃ vahati gaganaṃ dhūlipaṭalam /
amī mandārāṇāṃ davadahanasaṃdehitadhiyo
na ḍhaukante pātuṃ jhaṭiti makarandaṃ madhulihaḥ // VidSrk_9.10 *(200) //
bhavabhūteḥ

apāṃ mūle līnaṃ kṣaṇaparicitaṃ candanarase
mṛṇālīhārādau kṛtalaghupadaṃ candramasi ca /
muhūrtaṃ viśrāntaṃ sarasakadalīkānanatale
priyākaṇṭhāśleṣe nivasati paraṃ śaityam adhunā // VidSrk_9.11 *(201) //

prāntāraktavilocanāñcaladarīvyagrālpamakṣībhayaprodbhūtobhayaśṛṅgakoṭivigalacchaivālavallīsakhaiḥ /
pāthobindubhir akṣisandhiṣu śanaiḥ saṃsicyamānaḥ sukhaṃ
magno vāriṇi dūraniḥsahatayā nidrāyate sairibhaḥ // VidSrk_9.12 *(202) //

tāpaṃ stamberamasya prakaṭayati karaḥ śīkaraiḥ kukṣum ukṣan
paṅkāṅkaṃ palvalānāṃ vahati taṭavanaṃ māhiṣaiḥ kāyakāṣaiḥ /
uttāmyattālavaś ca pratapati taraṇāvāṃśavīṃ tāpatandrīm
adridroṇīkuṭīre kuhariṇi hariṇārātayo yāpayatni // VidSrk_9.13 *(203) //

jātāḥ pānthanakhaṃpacāḥ pracayino gantrīpathe pāṃśavaḥ
kāsārodaraśeṣam ambu mahiṣo mathnāti tāmyattimi /
dṛṣṭir dhāvati dhātakīvanam asṛktarṣeṇa tārakṣavī
kaṇṭhān bibhrati viṣkirāḥ śaraśamīnīḍeṣu nāḍiṃdhamān // VidSrk_9.14 *(204) //
bāṇasyai7tau

subhagasalilāvagāhāḥ pāṭalisaṃsargasurabhivanavātāḥ /
pracchāyasulabhanidrā divasāḥ pariṇāmaramaṇīyāḥ // VidSrk_9.15 *(205) //
kālidāsasya

agre taptajalā nitāntaśiśirā mūle muhur bāhubhir
vyāmathyo7parataprapeṣu pathikair mārgeṣu madhyaṃdine /
ādhārāḥ plutabālaśaivaladalacchedāvakīrṇormayaḥ
pīyante halamuktamagnamahiṣaprakṣobhaparyāvilāḥ // VidSrk_9.16 *(206) //
yogeśvarasya

mṛdbhūyiṣṭhatayā gurūn pariharann āraṇyakān gomayān
valmīkān upagūhati praśithilaṃ jvālābhir udbalvajān /
vahnir nīḍikiliñjasaṃcayasamutsiktaś caran kānane
prasnigdhān iha viṣkirāṇḍakalalān ājyāśayā lumpati // VidSrk_9.17 *(207) //
tasyai7va

dūrībhūtaśarāri viklavabakaṃ saṃkrāntakāraṇḍavaṃ
klāmyatkaṅkam acakravākam amilanmadgu prayātaplavam /
kliṣṭakrauñcam adhārtarāṣṭram apatatkoyaṣṭi niṣṭīṭibhaṃ
sīdatsārasamaprasaktakuraraṃ kālena jātaṃ saraḥ // VidSrk_9.18 *(208) //
tasyai7va

toyottīrṇāḥ śrayati kabarīḥ śekharaḥ saptalānāṃ
śaityaṃ siñcaty upari kucayoḥ pāṭalākaṇṭhadāma /
kāntaṃ karṇāv abhiniviśate komalāgraṃ śirīṣaṃ
strīṇām aṅge vibhajati tapas tatra tatrā8tmacihnam // VidSrk_9.19 *(209) //
madhuśīlasya

śukapatraharitakomalakusumaśaṭānāṃ śirīṣayaṣṭīnām /
talam āśrayati dinātapabhayena paripiṇḍitaṃ śaityam // VidSrk_9.20 *(210) //
vāgurasya

haranti hṛdayāni yacchravaṇaśītalā veṇavo
yad arghati karambitā śiśiravāriṇā vāruṇī /
bhavanti ca himopamāḥ stanabhuvo yad eṇīdṛśāṃ
śucer upari saṃsthito ratipateḥ prasādo guruḥ // VidSrk_9.21 *(211) //

jalārdrāḥ saṃvyānaṃ bisakisalayaiḥ kelivalayāḥ
śirīṣair uttaṃso vicakilamayī hāraracanā /
śucāv eṇākṣīṇāṃ malayajarasārdrāś ca tanavo
vinā tantraṃ mantraṃ ratiramaṇamṛtyuṃjayavidhiḥ // VidSrk_9.22 *(212) //

rajaniviramayāmeṣv ādiśantī ratecchāṃ
kim api kaṭhinayantī nārikelīphalāmbhaḥ /
api pariṇamayitrī rājarambhāphalānāṃ
dinapariṇatiramyā vartate grīṣmalakṣmīḥ // VidSrk_9.23 *(213) //
ete rājaśekharasya

ambhodher jalayantramandiraparaspande 'pi nidrāṇayoḥ
śrīnārāyaṇayor ghanaṃ vighaṭayaty ūṣmā samāliṅganam /
kiṃ co7ttaptaviyatkalāpaphalake kaṅkālaśeṣaśriyaṃ
candraṃ marmarayanti parpaṭam iva krūrā raver aṃśavaḥ // VidSrk_9.24 *(214) //
nārāyaṇalaccheḥ

\Colo iti grīṣmavrajyā

% tataḥ prāvṛḍvrajyā
vānīraprasavair nikuñjasaritām āsaktavāsaṃ payaḥ
paryanteṣu ca yūthikāsumanasām ujjṛmbhitaṃ jālakaiḥ /
unmīlatkuṭajaprahāsiṣu girer ālambya sānūn itaḥ
prāgbhāreṣu śikhaṇḍitāṇḍavavidhau meghair vitānāyyate // VidSrk_10.1 *(215) //

phalabharapariṇāmaśyāmajambūnikuñjaskhalitatanutaraṅgām uttareṇa śravantīm /
uparivighaṭamānaprauḍhatāpiñjanīlaḥ śrayati śikharam adrer nūtanas toyavāhaḥ // VidSrk_10.2 *(216) //

jṛmbhājarjaraḍimbaḍambaraghanaśrīmatkadambadrumāḥ
śailābhogabhuvo bhavanti kakubhaḥ kādambinīśyāmalāḥ /
udyatkundalatāntaketakabhṛtaḥ kacchāḥ saricchrotasām
āvirgandhaśilīndhralodhrakusumasmerā vanānāṃ gatiḥ // VidSrk_10.3 *(217) //

utphullārjunasarvavāsitavahatpaurastyajhaṃjhāmarutpreṅkholaskhalitendranīlaśakalasnigdhāmbudaśreṇayaḥ /
dhārāsiktavasundharāsurabhayaḥ prāptās ta ete 'dhunā gharmāmbhovigamāgamavyatikaraśrīvāhino vāsarāḥ // VidSrk_10.4 *(218) //
bhavabhūter amī

eṇī yāti vilokya bālaśalabhāñ śaṣpāṅkurāditsayā
chatrīkuḍmalakāni rakṣati cirād aṇḍabhramāt kukkuṭī /
dhūtvā dhāvati kṛṣṇakīṭapaṭalaśreṇīṃ śikhaṇḍī śiro
dūrād eva vanāntare viṣadharagrāsābhilāṣāturaḥ // VidSrk_10.5 *(219) //

āsārāntamṛdupravṛttamaruto meghopaliptāmbarā
vidyutpātamuhūrtadṛṣṭakakubhaḥ suptendutārāgrahāḥ /
dhārāklinnakadambasambhṛtasurāmododvahāḥ proṣitair
niḥsampātavisāridarduraravā nītāḥ kathaṃ rātrayaḥ // VidSrk_10.6 *(220) //
yogeśvarasya

dātyūhadhvanibhāñji vetasaśikhāsuptoragāṇi dhvanatkādambāni kuraṅgayūthakalitastūpāny udambhāṃsi ca /
tīrāṇy adya pipīlikāsamudayāvarjajjaṭālolapavyāptāny unmadakukkubhāni saritāṃ kurvanti lolaṃ manaḥ // VidSrk_10.7 *(221) //

kāntāṃ kvā7pi vilambinīṃ kalarutair āhūya bhūyas tato
digbhāgān avalokya raṅgavasudhām utsṛjya padbhyāṃ tataḥ /
eṣa sphāramṛdaṅganādamadhurair ambhomucām āravair
barhaśreṇikṛtātapatraracano hṛṣṭaḥ śikhī nṛtyati // VidSrk_10.8 *(222) //

pītāmbhaḥstimitāḥ sṛjanti salilāny ābaddhadhāraṃ ghanās
taddhārādhvanimīlitāni nayanāny abhyeti nidrāgamaḥ /
nidrāmudritalocane pratigṛhaṃ mūkāyamāne jane
nirdvandvoccaraduccadarduraravaiḥ kolāhalinyo niśāḥ // VidSrk_10.9 *(223) //

dhārānipātaravabodhitapañjarasthadātyūhaḍambarakarambitakaṇṭhakūjāḥ /
aṭṭeṣu kāṇḍapaṭavāritaśīkareṣu dhanyāḥ pibanti mukhatāmarasaṃ vadhūnām // VidSrk_10.10 *(224) //

śailaśreṇir apetadāvadahanā dagdhaprarūḍhaṃ vanaṃ
jīmūtāṅkuradanturā daśa diśo bhūreṇumuktaṃ nabhaḥ /
kiṃ cā7nyat kalikormimeduramukhī jātā kadambacchaviś
chidyante kiyatā kṣaṇena śikhināṃ maunavratagranthayaḥ // VidSrk_10.11 *(225) //

kedāre navavāripūrṇajaṭhare kiṃcitkvaṇaddardure
śambūkāṇḍakapiṇḍapāṇḍuratataprāntasthalīvīraṇe /
ḍimbhā daṇḍakapāṇayaḥ pratidiśaṃ paṅkacchaṭācarcitāś
cubhrūś cubhrur iti bhramanti rabhasād udyāyimatsyotsukāḥ // VidSrk_10.12 *(226) //

samantato visphuradindranīlamaṇiprabhāvicchuritāntarālaḥ /
martyāvatīrṇasya biḍojaso 'yaṃ nīlāṃśukacchatram ivā7mbuvāhaḥ // VidSrk_10.13 *(227) //

khadyotacchuritāndhakārapaṭalāḥ spaṣṭasphuradvidyutaḥ
snigdhadhvānavibhāvitorujaladonnāhā raṭatkambavaḥ /
etāḥ ketakabhedavāsitapurovātāḥ patadvārayo
na pratyemi janasya yad virahiṇo yāsyanti soḍhuṃ niśāḥ // VidSrk_10.14 *(228) //

etasmin madajarjarair upacite kambūravāḍambaraiḥ
staimityaṃ manaso diśaty anibhṛtaṃ dhārārave mūrchati /
utsaṅge kakubho nidhāya rasitair ambhomucāṃ ghorayan
manye mudritacandrasūryanayanaṃ vyomā7pi nidrāyate // VidSrk_10.15 *(229) //

gambhīrāmbhodharāṇām aviralanipatadvāridhārāninādān
īṣannidrālasākṣā dṛḍhagṛhapaṭalārūḍhakuṣmāṇḍabandhyāḥ /
dorbhyām āliṅgyamānā jaladharasamaye patraṣaṇḍe niśāyāṃ
dhanyāḥ śṛṇvanti suptāḥ stanayugabharitoraḥsthalāḥ kāminīnām // VidSrk_10.16 *(230) //

apagatarajovikārā ghanapaṭalākrāntatārakālokā /
lambapayodharabhārā prāvṛd iyaṃ vṛddhavanite9va // VidSrk_10.17 *(231) //

ambhodher vaḍavāmukhānalajhalājvālopagūḍhāntarā
vyāmohād apibann apaḥ sphuṭam amī tarṣeṇa paryāvilāḥ /
uddeśasphuradindracāpavalayajvālāpadeśād aho
dahyante katham anyathā9rdhamalināṅgāradyutas toyadāḥ // VidSrk_10.18 *(232) //

kṛtvā picchilatāṃ pathaḥ sthagayatā nirbhartsanaṃ pādayoḥ
sāndrair vārikaṇaiḥ kapolaphalake vicchittim āchindatā /
megheno7pakṛtaṃ yad āśu vihitā tasyā7gaso niṣkṛtiḥ
svairiṇyāḥ priyaveśmavartma diśatā vidyudvilāsair muhuḥ // VidSrk_10.19 *(233) //

āsāroparame pragāḍhatimirāḥ kim īrayantyo niśāḥ
pānthastrīmanasāṃ smarānalakaṇāsantānaśaṅkāspṛśaḥ /
piṣṭānāṃ prasabhaṃ ghanāghanaghaṭāsaṃghaṭṭato vidyutāṃ
cūrṇābhāḥ paritaḥ patanti taralāḥ khadyotakaśreṇayaḥ // VidSrk_10.20 *(234) //

hastaprāpyam ivā7mbaraṃ vidadhataḥ kharvā ivā8śātatīr
garjābhiḥ kṣaṇajarjarīkṛtaghanānuttāladhārāravāḥ /
kvā7magnaṃ sthalam asti nāma tad ibhī9vo7ddāmasaudāminīnetronmeṣavilokitākhilabhuvo varṣanti naktaṃ ghanāḥ // VidSrk_10.21 *(235) //
% NB in b divide ghana-an-uttāla; cf.\ Browne 2001, 21.

utpucchānatadhūtapakṣatatayo jhātkāriṇo vibhramair
udvācyās tatacañcavo layavaśād utkṣiptapādā muhuḥ /
paśyanto nijakaṇṭhakāṇḍamalināṃ kādambinīm unnatagrīvābhyarṇamilatkalāpaviṭapā nṛtyanti kekābhṛtaḥ // VidSrk_10.22 *(236) //

idānīṃ vaṃśīnāṃ śabaramithunocchṛṅkhalarahaḥkriyāsakhyenā7laṃ girivanasaridgrāmasuhṛdām /
sphurallomaśyāmacchagalaśiśikarṇapratisamacchadāgrābhis tvagbhir valayitakarīrās talabhuvaḥ // VidSrk_10.23 *(237) //

pārśvābhyāṃ śirasā nimīlitadṛśaḥ kāmaṃ nimajya kramād
aṃsau pṛṣṭham uraḥ sapakṣatitalaṃ gāḍhaṃ spṛśanto muhuḥ /
ete kuñcitajānavo navajale nirvānti gharmāhatā
bhūyaḥ pakṣapuṭābhipātarabhasotsarpatkaṇāḥ patriṇaḥ // VidSrk_10.24 *(238) //

majjānam api vilimpati nā7kṛtapuṇyasya varṣati payode /
nirgamakelisamutsukaśiśivāraṇagāḍhaparirambhaḥ // VidSrk_10.25 *(239) //

ākrandāḥ stanitair vilocanajalāny aśrāntadhārāmbubhis
tadvicchedabhuvaś ca śokaśikhinas tulyās taḍidvibhramaiḥ /
antar me dayitāmukhaṃ tava śaśī vṛttiḥ samai9vā8vayos
tat kiṃ mām aniśaṃ sakhe jaladhara tvaṃ dagdhum evo7dyataḥ // VidSrk_10.26 *(240) //

bhuvaḥ kim etā divam utpatanti divo 'thavā bhūtalam āviśanti /
calāḥ sthirā ve9ti vitarkayantyo dhārāḥ karāgrair abalāḥ spṛśnati // VidSrk_10.27 *(241) //

chatrāvalambi vimalorupayaḥpravāhadhārābharasphaṭikapañjarasaṃyatāṅgaḥ /
pānthaḥ svaśāsanavilaṅghanajātakopakāmājñayā priyatamām iva nīyate sma // VidSrk_10.28 *(242) //

adyā7mbhaḥ paritaḥ patiṣyati bhuvas tāpo 'dya nirvāsyati
kṣetreṣv adya yatiṣyate janapadaḥ sasyeṣu paryutsukaḥ /
nartiṣyanti tavo7daye 'dya jalada vyālolapucchacchadacchatracchāditamaulayo diśi diśi krīḍālasāḥ kekinaḥ // VidSrk_10.29 *(243) //

gāyati hi nīlakaṇṭho nṛtyati gaurī taḍit taralatārā /
āsphālayati mṛdaṅgaṃ tadanu ghano 'yaṃ mahākālaḥ // VidSrk_10.30 *(244) //

alakeṣu cūrṇabhāsaḥ svedalavābhān kapolaphalakeṣu /
navaghanakautukinīnāṃ vārikaṇān paśyati kṛtārthaḥ // VidSrk_10.31 *(245) //

kāle vāridharāṇām apatitayā nai7va śakyate sthātum /
utkaṇṭhitā9si tarale na hi na hi sakhi picchilaḥ panthāḥ // VidSrk_10.32 *(246) //

asitabhujagaśiśuveṣṭitam abhinavam ābhāti ketakīkusumam /
āyasavalayākaṃkṛtaviṣāṇam iva dantinaḥ patitam // VidSrk_10.33 *(247) //

stambeṣu ketakīnāṃ yathottaraṃ vāmanair dalair adya /
vidalanti meṣatarṇakapucchacchavikeśarāḥ sūcyaḥ // VidSrk_10.34 *(248) //

dhūlībhiḥ ketakīnāṃ parimalanasamuddhūlitāṅgaḥ samantād
antodvelladbalākāvalikuṇapaśironaddhanīlābhrakeśaḥ /
preṅkhadvidyutpatākāvaliruciradhanuḥkhaṇḍakhaṭvāṅgadhārī
samprāptaḥ proṣitastrīpratibhayajanakaḥ kālakāpāliko 'yam // VidSrk_10.35 *(249) //

meghaśyāmadiśi pravṛttadhanuṣi krīḍattaḍittejasi
cchannā9har niśi garjitapramanasi pramlānalīlāruṣi /
pūrṇaśrotasi śāntacātakatṛṣi vyāmugdhacandratviṣi
prāṇān pāntha kathaṃ dadhāsi nivasann etādṛśi prāvṛṣi // VidSrk_10.36 *(250) //

kṣapāṃ kṣāmīkṛtya prasabham apahṛtyā7mbu saritāṃ
pratāpyo7rvīṃ sarvāṃ vanagahanam ucchādya sakalam /
kva sampraty uṣṇāṃśur gata iti samanveṣaṇaparās
taḍiddīpālokair diśi diśi carantī7va jaladāḥ // VidSrk_10.37 *(251) //

vidyuddīdhitibhedabhīṣaṇatamaḥstomāntarāḥ saṃtataśyāmāmbhodhararodhasaṃkaṭaviyadviproṣitajyotiṣaḥ /
khadyotānumitopakaṇṭhataravaḥ puṣṇanti gambhīratām
āsārodakamattakīṭapaṭalīkvāṇottarā rātrayaḥ // VidSrk_10.38 *(252) //
abhinandasya

harṣollāsitacārucandrakabṛhadbarhair vanānām amī
jātāḥ puṣpitabālaśākhina ivā8bhogā bhujaṅgāśibhiḥ /
spṛṣṭāḥ koṭaranirgatārdhatanubhiḥ pātuṃ payodānilaṃ
niryadvaṃśakarīrakoṭaya iva kṣoṇībhṛto bhogibhiḥ // VidSrk_10.39 *(253) //
śatānandasya

etāḥ paṅktilakūlarūḍhanakadastambakvaṇatkambavaḥ
krīḍatkarkaṭacakravālavidalajjambālatoyāvilāḥ /
hṛllekhaṃ janayanty anūpasaritām uttuṇḍagaṇḍūpadotkīrṇaklinnamṛdo nadasthapuṭitaprāntās taṭībhūmayaḥ // VidSrk_10.40 *(254) //
yogeśvarasya

nave dhārāsāre pramadacaṭulāyāḥ sthalajuṣo
varāṭīśubhrāyāḥ śapharasaraṇer ebhir upari /
kulīrair bhrāmyadbhir gaṇayitum iva vyāpṛtakarā
manaḥ krīṇantī7va prakaṭavibhavāḥ palvalabhuvaḥ // VidSrk_10.41 *(255) //
abhiṣekasya

vindhyādrimahāliṅgaṃ snapayati paryanyadhārmikaḥ śucibhiḥ /
jaladendranīlagaḍḍūśatojjhitaiḥ samprati payobhiḥ // VidSrk_10.42 *(256) //

pibati vyomakaṭāhe saṃsaktacalattaḍillatārasanaḥ /
meghamahāmārjāraḥ samprati candrātapakṣīram // VidSrk_10.43 *(257) //
yogeśvarasyai7tau

ardhodgatena kadalī mṛdutāmratalena garbhakoṣeṇa /
pibati nidāghajvaritā ghanadhārāṃ karapuṭenai7va // VidSrk_10.44 *(258) //
tasyai7va

ārohavallībhir ivā7mbudhārārājībhir ābhūmivilambinībhiḥ /
saṃlakṣyate vyoma vaṭadrumābham ambhodharaśyāmadalaprakāśam // VidSrk_10.45 *(259) //
dakṣasya

nīpaiḥ kāñcīkṛtaviracanaiḥ piñjaraṃ śroṇibimbaṃ
miśrāvaṃsau śravasi vasatā kandalīkuḍmalena /
pāṇḍicchāyaḥ stanaparisaro yūthikākaṇṭhasūtrair
ity ākalpaḥ prakṛtilalito vallabhaḥ sundarīṇām // VidSrk_10.46 *(260) //

lūne kālāñjanaparicaye śīkaraiḥ kāmam akṣṇor
ekībhūte kucakalaśayor vāsasi śyāmasūkṣme /
dṛṣṭe svābhāvikatanuguṇe durdinasvairiṇīnāṃ
dhanyo veṣāntaraviracanaṃ pratyudāste kṛtārthaḥ // VidSrk_10.47 *(261) //

asau nā7stī7ve7nduḥ kvacid api raviḥ proṣita iva
grahoḍūnāṃ cakraṃ nabhasi likhitaproñchitam iva /
ahar vā rātrir vā dvayam api viluptapravicayaṃ
ghanair baddhavyūhaiḥ kim idam atighoraṃ vyavasitam // VidSrk_10.48 *(262) //
\var{vilupta@\lem
\msK (cf.\ Browne 2001, 21), pralupta@ \edKG (unmetrical)}

tāvad vācaḥ prayuktā manasi vinihitā jīvitāśā9pi tāvad
vikṣiptau tāvad aṅghrī pathi pathikajanair lambhitā tāvad āśā /
phulladdhārākadambastabakavalayitā yāvad ete na dṛṣṭā
nirmuktavyālanīladyutinavajaladavyākulā vidhyapādāḥ // VidSrk_10.49 *(263) //

kāmaṃ kūle nadīnām anugiri mahiṣīyūthanīḍopakaṇṭhe
gāhante śaṣparājīr abhinavaśalabhagrāsalokā balākāḥ /
antarvinyastavīruttṛṇamayapuruṣatrāsavighnaṃ kathaṃcit
kāpotaṃ kodravāṇāṃ kavalayati kaṇān kṣetrakoṇaikadeśe // VidSrk_10.50 *(264) //
yogeśvarasyai7tau

amuṣmin saṃnaddhe jalamuci samabhyasya katicit
kakārān paryantadviguṇamatarephaprasavinaḥ /
sa mādhyandātyūhaś calavipulakaṇṭhaḥ prasarati
kramodañcattāraḥ kramavaśanaman mandamadhuraḥ // VidSrk_10.51 *(265) //

\Colo iti prāvṛḍvrajyā|| 10

tataḥ śaradvrajyā|| 11

aindraṃ dhanuḥ pāṇḍupayodhareṇa śarad dadhānā0rdranakhakṣatābham /
prasādayantī sakalaṅkam induṃ tāpaṃ raver abhyadhikaṃ cakāra // VidSrk_11.1 *(266) //

yady apy ahaṃ śaśimukhī vimalāmbaraśrīr
bandhūkapuṣparucirādharapallavā9pi /
dhiṅ māṃ tathā9pi galitorupayodharatvād ity uccakaiḥ śarad iyaṃ vahatī7va tāpam // VidSrk_11.2 *(267) //

te haṃsātithivatsalā jalaruhāṃ kālena pītāyuṣāṃ
saṃjīvauṣadhayo jarā jalamucām ete śaradvāsarāḥ /
yeṣv abhyāgatakhañjarīṭaśabalās toyāpasārakramastokastokataraṅgitāntapulināḥ karṣanti nadyo manaḥ // VidSrk_11.3 *(268) //

dhūmraiḥ pakṣapuṭaiḥ patadbhir abhitaḥ pāṇḍūdaraiḥ khañjanair
āyāntīṃ śaradaṃ kiranti rabhasāl lājair ivā8śāṅganāḥ /
maṅgalyaṃ ca kalaṅkapallavasakhaṃ smerānanā śarbarī
jyotsnātarpaṇagauram indukalaśaṃ vyomāṅgaṇe nyasyati // VidSrk_11.4 *(269) //

dadhati dhavalāmbhodacchāyāṃ sitacchadapaṅktayo
divi payasi ca śvetāmbhojabhramaṃ pratimāśataiḥ /
vidadhati na ced utkaṇṭhārdraṃ śaran maṇinūpuradhvanitamadhurottālasnigdhair manaḥ kvaṇitormibhiḥ // VidSrk_11.5 *(270) //

ghanaiḥ śephālīnāṃ hṛdayanibiḍāśliṣṭavasudhaiḥ
prasūnair unnālaiḥ pulakitatarodyānataravaḥ /
niśāntāḥ prīṇanti pramadakurarodgītarabhaso
nabhasvadvyādhūtasphuṭakumudagandhaplutadiśaḥ // VidSrk_11.6 *(271) //

rajaḥpātajñānāṃ kumudasumanomaṇḍalabhuvi
smarasyo7ccair mantraṃ kim api japatāṃ huṃkṛtim iyam /
sthire yūnāṃ mānagrahaparibhave mūrchati ghano
dvirephācāryāṇāṃ madhumadapaṭīyān kalakalaḥ // VidSrk_11.7 *(272) //

adhaḥ paśyan pārśvadvayavalitasācīkṛtaśirāḥ
śanaiḥ pakṣasthairyād divi masṛṇacakrākṛtigatiḥ /
cirāc cillas tiryaktvaritataram āhāranipuṇo
nipatyai7vā7kasmāc calacaraṇamūrdhaṃ prapatati // VidSrk_11.8 *(273) //

dūrotpucchaḥ salayacaraṇo lambalolatpatatraḥ
kaṇṭheno7ccair madakalarutastokavācālacañcuḥ /
harṣāśrūrmistimitanayananyastasotkaṇṭhadṛṣṭeḥ
kaṃcit kālaṃ naṭati nikaṭe khañjarīṭaḥ priyāyāḥ // VidSrk_11.9 *(274) //
manovinodasyā7mī

toyāntarlīnamīnapracayavicayanavyāpṛtatroṭikoṭiprāgbhāgaprahvakaṅkāvalidhavalarucaḥ paryaṭatkhañjarīṭāḥ /
kūjatkādambarājīpihitaparisarāḥ śāradīnāṃ nadīnāṃ
tīrāntā mañjuguñjanmadakalkurabaśreṇayaḥ prīṇayanti // VidSrk_11.10 *(275) //

tīṣṇaṃ ravis tapati nīca ivā7cirāḍhyaḥ śṛṅgaṃ rurus tyajati mitram ivā7kṛtajñaḥ /
toyaṃ prasīdati muner iva dharmacintā kāmī daridra iva śoṇam upaiti paṅkaḥ // VidSrk_11.11 *(276) //

saṃtāpinī samadahaṃsakalābhilāpā prāleyadhāmadhavalāmbaram ādadhānā /
āpāṇḍupīvarapayodharam udvahantī kācid vadhūr virahiṇī9va śarad vibhāti // VidSrk_11.12 *(277) //

śanaiḥ śāntākūtāḥ sitakaladharacchedapulināḥ
purastād ākīrṇāḥ kalavirutibhiḥ sārasakulaiḥ /
citāś citrākārair niśi vikacanakṣatrakumudair
nabhastaḥ syandante sarita iva dīrghā daśa diśaḥ // VidSrk_11.13 *(278) //

āpīnapravisāritoruvikaṭaiḥ paścārdhabhāgair gurur
vellatpīvarakambalālasarasadgambhīraghaṇṭākulaḥ /
grāmānteṣu navīnasasyahariteṣū7ddāmacandrātapasmerāsu kṣaṇadāsu dhenadhavalīvargaḥ parikrāmati // VidSrk_11.14 *(279) //

pṛṣṭheṣu śaṅkhaśakalacchaviṣu cchadānāṃ rājībhir aṅkitam alaktakalohitābhiḥ /
gorocanāharitababhru bahiḥpalāśam āmodate kumudam ambhasi palvalasya // VidSrk_11.15 *(280) //

sāndrasthūlanaloparodhaviṣamāḥ śakyāvatārāḥ puras
toyottīrṇanivṛttanakrajaṭharakṣuṇṇasthalīvālukāḥ /
vyaktavyāghrapadāṅkapaṅktinicitonmudrārdrapaṅkodarāḥ
saṃtrāsaṃ janayanti kuñjasaritaḥ kācābhanīlodakāḥ // VidSrk_11.16 *(281) //

ikṣutvakkṣodasārāḥ śakaṭasaraṇayo dhīradhūlīpatākāḥ
pākasvīkāranamre śirasi niviśate śūkaśāleḥ śukālī /
kedārebhyaḥ praṇālaiḥ praviśati śapharīpaṅktir ādhāram ārād
acchaḥ kaccheṣu paṅkaḥ sukhayati saritām ātapād ukṣapālam // VidSrk_11.17 *(282) //
abhinandasya

sadyaḥsnātānuliptā iva dadhati rucaṃ pallavāḥ kardamāṅkāḥ
kacchāntāḥ kāśatūlaiḥ pavanavaśagatair meṣayūthopameyāḥ /
nadyaḥ pratyagratīropanatisarabhasaiḥ khañjanaiḥ sāñjanākṣā
haṃsāḥ kaṃsāridehatviṣi gaganatale śaṅkhaśobhāṃ vahanti // VidSrk_11.18 *(283) //

haṃsānāṃ ninadeṣu yaiḥ kavalitair āsajyate kūjatām
anyaḥ ko 'pi kaṣāyakaṇṭhaliṭhanād āghargharo nisvanaḥ /
te sampraty akaṭhoravāraṇavadhūdantāṅkuraspardhino
niryātāḥ kamalākareṣu bisinīkandāgrimagranthayaḥ // VidSrk_11.19 *(284) //
śrīkamalāyudhasya

varāhān ākṣeptuṃ kalamakavalaprītyabhimukhān
idānīṃ sīmānaḥ prativihitamañcāḥ svapatibhiḥ /
kapotaiḥ potārthaṃ kṛtanibiḍanīḍā viṭapinaḥ
śikhābhir valmīkāḥ kharanakharakhātodaramṛdaḥ // VidSrk_11.20 *(285) //
śatānandasya

lālākalpais tridaśakariṇāṃ digvadhūhāsabhūtair
adhvaśrāntapravahaṇaharitphenaśaṅkāṃ diśadbhiḥ /
vātodastaiḥ śaśadharakalākomalair indratūlair
līlottaṃsaṃ racayitum alaṃ kanyakāḥ kautukinyaḥ // VidSrk_11.21 *(286) //
śubhāṅgasya

hāracchāyāṃ vahati kucayor antarāle mṛṇālī
karṇopānte navakuvalayair acyutaḥ karṇikārthaḥ /
yā sīmante maṇibhir aruṇaiḥ sā cchavir bandhujīvair
veśaḥ śobhāṃ diśati paramām ārtavaḥ śāligopyāḥ // VidSrk_11.22 *(287) //
madhuśīlasya

dūrāpāyaprakaṭaviṭapāḥ paryaṭatkhañjarīṭākrāntaprāntāḥ prasabhavilasadrājahaṃsāvataṃsāḥ /
adyā8nandaṃ dadati vicaraccakravākopacañcugrāsatrāsapracalaśapharasmeranīrās taṭinyaḥ // VidSrk_11.23 *(288) //
ḍimbokasya

unmagnacañcalavanāni vanāpagānām āśyānasaikatataraṅgaparaṃparāṇi /
nimnāvaśiṣṭasalilāni mano haranti rodhāṃsi haṃsapadamudritakardamāni // VidSrk_11.24 *(289) //

vyālīvimardavigalajjalakoṭarāṇi śākhāvilambimṛtaśaivalakandalāni /
dūrībhavanti saritāṃ taṭakānanāni pūrvapravāhamahimānam udāharanti // VidSrk_11.25 *(290) //
śubhāṅgasya

tṛṇarājapākasaurabhasugandhayaḥ pariṇatāśavo divasāḥ /
ādyakulopanimantraṇasuhitadvijaduḥsahoṣmāṇaḥ // VidSrk_11.26 *(291) //
yogeśvarasya

āḍhyān nivāpalambho niketagāmī ca picchilaḥ panthāḥ /
dvayam ākulayati cetaḥ skandhāvāradvijātīnām // VidSrk_11.27 *(292) //
vāgurasya

\Colo iti śaradvrajyā|| 11

tato hemantavrajyā|| 12

yātrālagnaṃ tuhinamarutāṃ bāndhavaḥ kundalakṣmyāḥ
kālaḥ sa ayaṃ kamalasarasāṃ sampadaḥ kāladūtaḥ /
nidrāvyājāj jaḍimavidhurā yatra gāḍhe 'pi mantau
vāmāḥ kaṇṭhagraham aśithilaṃ preyasām ādriyante // VidSrk_12.1 *(293) //

agre śyāmalabindubaddhatilakair madhye 'pi pākānvayaprauḍhībhūtapaṭolapāṭalatarair mūle manāgbabhrubhiḥ /
vṛnte karkaśakīrapicchaharibhiḥ sthūlaiḥ phalair bandhurāḥ
sampraty utsukayanti kasya na manaḥ pūgadrumāṇāṃ chaṭāḥ // VidSrk_12.2 *(294) //

dalānāṃ mūleṣu stimitapatitaṃ kesararajaḥ
samīro ne7dānīṃ harati haritāladyutiharam /
kumudvatyāḥ koṣe madhu śiśiramiśraṃ madhuliho
lihanti pratyūṣe virasavirasaṃ mandarucayaḥ // VidSrk_12.3 *(295) //

āvāti sphuṭitapriyaṅgusurabhir nīhāravāricchalāt
svacchandaṃ kamalākareṣu vikiran pracchannavahnicchaṭāḥ /
prātaḥ kundasamṛddhidarśanarasaprītiprakarṣollasanmālākāravadhūkapolapulakasthairyakṣamo mārutaḥ // VidSrk_12.4 *(296) //

garvāyante palālaṃ prati pathikaśataiḥ pāmarāḥ stūyamānā
gopān gogarbhiṇīnāṃ sukhayati bahulo rātriromanthabāṣpaḥ /
prātaḥ pṛṣṭhāvagāḍhaprathamaravirucir grāmasīmopaśalye
śete siddhārthapuṣpacchandanacitahimaklinnapakṣmā mahokṣaḥ // VidSrk_12.5 *(297) //
yogeśvarasya

kaṭumadhurāṇy āmodaiḥ parṇair utkīrṇapatrabhaṅgāni /
damanakavanāni samprati kāṇḍair ekāntapāṇḍūni // VidSrk_12.6 *(298) //

laghuni tṛṇakuṭīre kṣetrakoṇe yavānāṃ navakalamapalālasrastare sopadhāne /
pariharati suṣuptaṃ hālikadvandvam ārāt stanakalaśamahoṣmābaddharekhas tuṣāraḥ // VidSrk_12.7 *(299) //

kṣetropāntapalāyamānaśaśakadvandvaṃ parīkṣyā7parān
āhūyā7tirasena karṣakajanān ābaddhakolāhalāḥ /
hastāropitadātrarajjulaguḍair vṛddhair avṛddhaiḥ saha
tyaktvā śālicikartiṣām ita ito dhānvanty amī pāmarāḥ // VidSrk_12.8 *(300) //

kṛtvā pṛṣṭhatare paṭaccaram atha jyotiḥprataṅkāṅkayor
ūrvor antarayor niṣeduṣi karau kṛtvā kukūlānale /
pārśvau kampajaḍau pidhāya kaphaṇidvandvena romāñcitā
prātar no na ca sāyam adya jaratī gehodaraṃ muñcati // VidSrk_12.9 *(301) //
vaiśyasya
% NB Ingalls proposes tentatively @kṣatāṅkā@ for @prataṅkā@ in a.

dhūmaprāyaḥ pratimuhur atikṣobhanodvāntatejāḥ
kārīṣāgniḥ satatamṛtunā sevyatāṃ nīyamānaḥ /
bāhukṣepāt stanaparisarād astalīlāṃśukābhir
ghoṣastrībhir divasaviratau bhāti nirviśyamānaḥ // VidSrk_12.10 *(302) //

ābhoginaḥ kim api samprati vāsarānte sampannaśālikhalapallavitopaśalyāḥ /
grāmās tuṣārabandhuragomayāgnidhūmāvalīvalayamekhalino haranti // VidSrk_12.11 *(303) //
abhinandasya

mūle harinti kiṃcit pārśve pītāni lohitāny agre /
madhurasurabhīṇi sampraty agāḍhapākāni badarāṇi // VidSrk_12.12 *(304) //
tasyai7va

bhadraṃ te sadṛśaṃ yad adhvagaśataiḥ kīrtis tavo7dgīyate
sthāne rūpam anuttamaṃ sukṛtino dānena karṇo jitaḥ /
ity ālokya ciraṃ dṛśā kṛpaṇayā dūrāgatena stutaḥ
pānthenai7kapalālamuṣṭirucinā garvāyate hālikaḥ // VidSrk_12.13 *(305) //
yogeśvarasya

\Colo iti hemantavrajyā|| 12

tataḥ śiśiravrajyā|| 13

kundasyā7pi na pūjanavyatikare nā7py ātmano maṇḍane
vyāpāre 'pi tathā praheṇakavidher nā7rghanti baddhādarāḥ /
nāryaḥ kundacaturthikāmahasam ārambhābhiṣeke yathā
hūtānaṅgam ulūlukākalaravaiḥ prīṇanti yūnāṃ manaḥ // VidSrk_13.1 *(306) //

durlakṣyā syād damanakavane dhūmadhūmre patantī
kārīṣāgneḥ paṭamayagṛhā vāmalīlāṃ tanoti /
prādurbhāvaṃ tirayati raver adhvagānām idānīṃ
sarvāṅgīṇaṃ diśati palitaṃ lomalagnā himānī // VidSrk_13.2 *(307) //

pūṣā prātar gaganapathikaḥ prasthitaḥ pūrvaśailāt
sūcībhedyaprabalamahikājālakanthāvṛtāṅgaḥ /
rātriṃ sarvāṃ hutavahapariṣvaṅgabhājo 'pi manye
jāḍyābaddhāṃs tvarayitum ayaṃ drāṅ na śaknoti pādān // VidSrk_13.3 *(308) //

pānthasyā8rāt kṣaṇam iva gater mandimānaṃ diśanti
pratyūṣeṣu pratanusalilodgīrṇabāṣpapravāhāḥ /
vārāṃ pūrṇā iva sacakitā vārapārīṇadṛṣṭer
dūrottānā api śikhariṇāṃ nirjharadroṇimārgāḥ // VidSrk_13.4 *(309) //

dūraproṣitakair avākaraparīhāsāḥ svakāntāśmasu
prāleyasnapiteṣu muktasalilotpādaspṛhākelayaḥ /
kṣīyante suratāntare 'pi na dṛśāṃ pātrīkṛtāṃ kāmibhiḥ
saubhāgyāpagamād ive7ndumahasāṃ lāvaṇyaśūnyāḥ śriyaḥ // VidSrk_13.5 *(310) //

haṃsair jarjararūkṣapakṣamalinair naktaṃ divā9ntar bahis
tiṣṭhadbhiḥ parivārya bandhubhir iva snigdhaiḥ kṛtāvekṣaṇam /
pratyāsīdati vallabhe jalaruhāṃ kṣāmāyamāṇadyutau
bāṣpān ujjhati vāri vāriruhiṇīnāśād ivo7pārjitān // VidSrk_13.6 *(311) //

dhanyānāṃ navapūgapūritamukhaśyāmāṅganāliṅganaprāptānekasukhapramodavapuṣāṃ ramyas tuṣārāgamaḥ /
asmākaṃ tu vidīrṇadaṇḍitapaṭīpracchāditodghāṭitakroḍasvīkṛtajānuvepathumatāṃ cetaḥ paraṃ sīdati // VidSrk_13.7 *(312) //

kampante kapayo bhṛśaṃ jaḍakṛśaṃ go 'jāvikaṃ glāyati
śvā cullīkuharodaraṃ kṣaṇam api kṣipto 'pi nai7vo7jjhati /
śītārtivyasanāturaḥ punar ayaṃ dīno janaḥ kūrmavat
svāny aṅgāni śarīra eva hi nije nihnotum ākāṅkṣati // VidSrk_13.8 *(313) //
lakṣmīdharasya

idānīm arghanti prathamakalamacchedamuditā navāgrānnasthālīparimalamuco hālikagṛhāḥ /
udañcaddorvallīraṇitavalayābhir yuvatibhir gṛhītaprotkṣiptabhramitamasṛṇodgīrṇamuśalāḥ // VidSrk_13.9 *(314) //

pākakṣāmatilāḥ samutsukayituṃ śaktāḥ kapotān bhuvaḥ
śyāmatvaṃ phalapīḍyamānakusumān āpadyate sarṣapān /
vāyur vyastaśaṇas tuṣārakaṇavān abhyeti kampapradaḥ
pānthaiḥ śuṣkavivādabaddhakalahaiḥ puṇyāgnir āsevyate // VidSrk_13.10 *(315) //
yogeśvarasya

siddhārthāḥ phalasūcibandhagurubhir lolanty amī pallavair
ucchindanty adha eva bandhuratayā kolīphalāny arbhakāḥ /
pākapraślathapatrakoṣadalanavyaktāṅkuragranthayo
niṣṭhīvanty api hastayantrakalitāḥ puṇḍrekṣuyaṣṭyo rasam // VidSrk_13.11 *(316) //
vācaspateḥ

vyathitavanitāvaktraupamyaṃ bibharti niśāpatir
galitavibhavasyā8jñe9vā7dya dyutir masṛṇā raveḥ /
abhinavavadhūroṣasvāduḥ karīṣatanūnapād
asaralajanāśleṣakrūras tuṣārasamīraṇaḥ // VidSrk_13.12 *(317) //
abhinandasya

vāraṃ vāraṃ tuṣārānilatulitapalāloṣmaṇāṃ pāmarāṇāṃ
daṇḍavyāghaṭṭanābhiḥ kramapihitarucau bodhyamāne kṛśānau /
uddhūmair bījakoṣoccaṭanapaṭuravaiḥ sarṣapakṣodakūṭaiḥ
koṇe koṇe khalānāṃ parisarasakaṭuḥ kīryate ko 'pi gandhaḥ // VidSrk_13.13 *(318) //
yogeśvarasya

naṣṭaprāyāḥ pralayamahikājuṣṭajīrṇaiḥ pratānair
bījāny evo7nmadaparabhṛtālocanāpāṭalāni /
utpākatvād vighaṭitaśamīkoṣasaṃdarśitāni
vyākurvanti sphuṭasahacarīvīrudhaḥ kṛṣṇalānām // VidSrk_13.14 *(319) //
sāvarṇeḥ

śukasnigdhaiḥ patrair yuvatikaradīrghaiḥ kiśalayaiḥ
phalinyo rājante himasamayasaṃvardhitarucaḥ /
manojñā mañjaryo haritakapiśaiḥ pāṃsumukulaiḥ
sphuṭanti pratyaṅgaṃ paṭuparimalāhūtamadhupāḥ // VidSrk_13.15 *(320) //
śatānandasya

māṣīṇāṃ muṣitaṃ yaveṣu yavasaśyāmā chaviḥ śīryate
grāmāntāś ca masūradhūsarabhuvaḥ smeraṃ yamānīvanam /
puṣpāḍhyāḥ śatapuṣpikāḥ phalabhṛtaḥ sidhyanti siddhārthakāḥ
snigdhā vāstukavāstavaḥ stabakitastambā ca kustumbinī // VidSrk_13.16 *(321) //
śubhāṅgasya

puraḥ pāṇḍuprāyaṃ tadanu kapilimnā kṛtapadaṃ
tataḥ pākotsekād aruṇaguṇasaṃsargitavapuḥ /
śanaiḥ śoṣārambhe sthapuṭanijaviṣkambhaviṣamaṃ
vane vītāmodaṃ badaram arasatvaṃ kalayati // VidSrk_13.17 *(322) //

\Colo iti śiśiravrajyā|| 13

% tato madanavrajyā|| 14

ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṃkaro
bibharti vapuṣā9dhunā virahakātaraḥ kāminīm /
anena kila nirjitā vayam iti priyāyāḥ karaṃ
kareṇa paritāḍayañ jayati jātahāsaḥ smaraḥ // VidSrk_14.1 *(323) //
nīlapaṭahasya

bhrūśārṅgākṛṣṭamuktāḥ kuvalayamadhupastomalakṣmīmuṣo ye
kṣepīyāḥ kṛṣṇasārā narahṛdayabhidas tāravakrūraśalyāḥ /
te dīrghāpāṅgapuṅkhāḥ smitaviṣaviṣamāḥ pakṣmalāḥ strīkaṭākṣāḥ
pāyāsur vo 'tivīryās tribhuvanajayinaḥ pañcabāṇasya bāṇāḥ // VidSrk_14.2 *(324) //

manasi kusumabāṇair ekakālaṃ trilokīṃ kusumadhanur anaṅgas tāḍayaty aspṛśadbhiḥ /
iti vitatavicitrāścaryasaṃkalpaśilpo jayati manasijanmā janmibhir mānitājñaḥ // VidSrk_14.3 *(325) //

śatruḥ kāraṇamānmano 'pi bhagavān vāmāṅganityāṅganaḥ
svarlokasya sudhaikapānacaṣako mitraṃ ca tārāpatiḥ /
cumbanto jagatāṃ manaḥ sumanaso marmaspṛśaḥ sāyakā
dārāḥ prītiratī iti kva mahimā kāmasya nā7laukikaḥ // VidSrk_14.4 *(326) //
manivinodasyā7mū

kulagurubalānāṃ kelidīkṣāpradāne paramasuhṛd anaṅgo rohiṇīvallabhasya /
api kusumapṛṣatkair devadevasya jetā jayati suratalīlānāṭikāsūtradhāraḥ // VidSrk_14.5 *(327) //
rājaśekharasya

vande devam anaṅgam eva ramaṇīnetrotpalacchadmanā
pāśenā8yataśālinā sunibiḍaṃ saṃyamya lokatrayam /
yenā7sāv api bhasmalāñchitatanur devaḥ kapālī balāt
premakruddhanagātmajāṅghrivinatikrīḍāvrate dīkṣitaḥ // VidSrk_14.6 *(328) //
lalitokasya

sa jayati saṃkalpabhavo ratimukhaśatapatracumbanabhramaraḥ /
yasyā7nuraktalalanānayanāntavilokitaṃ vasatiḥ // VidSrk_14.7 *(329) //
dāmodaraguptasya

aho dhanuṣi naipuṇyaṃ manmathasya mahātmanaḥ /
śarīram akṣataṃ kṛtvā bhinatty antargataṃ manaḥ // VidSrk_14.8 *(330) //

dhanur mālā maurvī kvaṇadalikulaṃ lakṣyam abalā
mano bhedyaṃ śabdaprabhṛtaya ime pañca viśikhāḥ /
iyāñ jetuṃ yasya tribhuvanam adehasya vibhavaḥ
sa vaḥ kāmaḥ kāmān diśatu dayitāpāṅgavasatiḥ // VidSrk_14.9 *(331) //

jayati sa madakhelocchṛṅkhalapremarāmālalitasuratalīlādaivataṃ puṣpacāpaḥ /
tribhuvanajayasiddhyai yasya śṛṅgāramūrter upakaraṇam apūrvaṃ mālyam indur madhūni // VidSrk_14.10 *(332) //
utpalarājasya

yācyo na kaścana guruḥ pratimā ca kāntā
pūjā vilokanavigūhanacumbanāni /
ātmā nivedyam itaravratasārajetrīṃ
vandāmahe makaraketanadevadīkṣām // VidSrk_14.11 *(333) //
vallaṇasya

\Colo iti madanavrajyā|| 14

% tato vayaḥsandhivrajyā|| 15

bhruvoḥ kācil līlā pariṇatir apūrvā nayanayoḥ
stanābhogo 'vyaktas taruṇimasamārambhasamaye /
idānīṃ bālāyāḥ kim amṛtamayaḥ kiṃ madhumayaḥ
kim ānandaḥ sākṣād dhvanati madhuraḥ pañcamakalaḥ // VidSrk_15.1 *(334) //
vīryamitrasya
\var{@kalaḥ\lem
\conj\ \Ingalls, @layaḥ \edKG}

unnālālakabhañjanāni kabarīpāśeṣu śikṣāraso
dantānāṃ parikarma nīvinahanaṃ bhrūlāsyayogyāgrahaḥ /
tiryaglocanaceṣṭitāni vacasi cchekoktisaṃkrāntayaḥ
strīṇāṃ glāyati śaiśave pratikalaṃ ko 'py eṣa kelikramaḥ // VidSrk_15.2 *(335) //

vidhatte sollekhaṃ katarad iha nā7ṅgaṃ taruṇimā
tathā9pi prāgalbhyaṃ kim api caturaṃ locanayuge /
yad ādatte dṛśyād akhilam api bhāvavyatikaraṃ
manovṛttiṃ draṣṭuḥ prathayati ca dṛśyaṃ prati janam // VidSrk_15.3 *(336) //
etau rājaśekharasya

etad dadhāti navayauvananartakasya kaśmīrajacchuritatālakayugmalakṣmīm /
madhye samucchvasitavṛtti manāg upānte labdhātmasīma kucakuḍmalayugmam asyāḥ // VidSrk_15.4 *(337) //

yauvananagarārambhe rāmāhṛdayasthalīṣu kusumeṣoḥ /
makarapatāke9ve7yaṃ rājati romāvalī ramyā // VidSrk_15.5 *(338) //
etau laḍahacandrasya

calitaśiśudaśānāṃ yauvanārambharekhāparicayaparicumbatpremakautūhalānām /
ucitasahajalajjādurbalā bālikānāṃ gurujanabhayabhājāṃ ke 'pi te bhrūvilāsāḥ // VidSrk_15.6 *(339) //
guṇeśvarasya

nai7tat samunnamitacūcukamudram antaḥsaṃkrāntasīmakucakorakacakram asyāḥ /
saṃketitāṅganavayauvananāṭakasya kaśmīrajacchuritanūtanakāṃsyatālam // VidSrk_15.7 *(340) //

nitambaḥ saṃvādaṃ masṛṇamaṇivedyā mṛgayate
manāg gaṇḍaḥ pāṇḍur madhumukulalakṣmīṃ tulayati /
viśantyās tāruṇyaṃ ghusṛṇaghanalāvaṇyapayasi
prakāmaṃ pronmajjad vapur api ca tasyā vijayate // VidSrk_15.8 *(341) //

udbhinnastanakuḍmaladvayam uraḥ kiṃcit kapolasthalīṃ
limpaty eva madhūkakāntir adharaḥ saṃmugdhalakṣmīmayaḥ /
pratyāsīdati yauvane mṛgadṛśaḥ kiṃ cā7nyad āvirbhaval
lāvaṇyāmṛtapaṅkalepalaḍahacchāyaṃ vapur vartate // VidSrk_15.9 *(342) //

gehād bahir virama cāpalam astu dūram adyā7pi śaiśavadaśālaḍitāni tāni /
āpyāyamānajaghanasthalapīḍyamānam ardhorukaṃ truṭati putri tava kṣaṇena // VidSrk_15.10 *(343) //

premā8saṅgi ca bhaṅgi ca prativaco 'py uktaṃ ca guptaṃ tathā
yatnād yācitam ānanaṃ prati samādhāne ca hāne ca dhīḥ /
ity anyo madhuraḥ sa ko 'pi śiśutātāruṇyayor antare
vartiṣṇor mṛgacakṣuṣo vijayate dvaividhyamugdho rasaḥ // VidSrk_15.11 *(344) //
lakṣmīdharasya

nitambaḥ svāṃ lakṣmīm abhilaṣati nā7dyā7pi labhate
samantāt sābhogaṃ na ca kucavibhāgāñcitam uraḥ /
dṛśor līlāmudrā sphurati ca na cā7pi sthitimatī
tad asyās tāruṇyaṃ prathamam avatīrṇaṃ vijayate // VidSrk_15.12 *(345) //

śāridyūtakathākutūhali manaś chekoktiśikṣāratir
nityaṃ darpaṇapāṇitā sahacarīvargeṇa cā8cāryakam /
prauḍhastrīcaritānuvṛttiṣu raso bālyena lajjā manāk
stokārohiṇi yauvane mṛgadṛśaḥ ko 'py eṣa kelikramaḥ // VidSrk_15.13 *(346) //

dṛṣṭiḥ śaiśavamaṇḍanā pratikalaṃ prāgalbhyam abhyasyate
pūrvākāram uras tathā9pi kucayoḥ śobhāṃ navām īhate /
no dhatte gurutāṃ tad apy upacitābhogā nitambasthalī
tanvyāḥ svīkṛtamanmathaṃ vijayate netraikapeyaṃ vapuḥ // VidSrk_15.14 *(347) //

ākaṇṭhārpitakañcukāñcalam uro hastāṅgulīmudraṇāmātrāsūtritahāsyam āsyam alasāḥ pañcālikākelayaḥ /
tiryaglocanaceṣṭitāni vacasāṃ chekoktisaṃkrāntayas
tasyāḥ sīdati śaiśave pratikalaṃ ko 'py eṣa kelikramaḥ // VidSrk_15.15 *(348) //

dormūlāvadhisūtritastanam uraḥ snihyatkaṭākṣe dṛśāv
īṣattāṇḍavapaṇḍite smitasudhācchekoktiṣu bhrūlate /
cetaḥ kandalitasmaravyatikaraṃ lāvaṇyam aṅgair vṛtaṃ
tanvaṅgyās taruṇimni sarpati śanair anyai9va kācid gatiḥ // VidSrk_15.16 *(349) //

vāraṃ vāram anekadhā sakhi mayā cūtadrumāṇāṃ vane
pītaḥ karṇadarīpraṇālavalitaḥ puṃskokilānāṃ dhvaniḥ /
tasminn adya punaḥ śrutipraṇayini pratyaṅgam utkampitaṃ
tāpaś cetasi netrayos taralimā kasmād akasmān mama // VidSrk_15.17 *(350) //
bhojyadevasya

darottānaṃ cakṣuḥ kalitaviralāpāṅgavalanaṃ
bhaviṣyadvistāristanamukulagarbhālasam uraḥ /
nitambe saṃkrāntāḥ katipayakalā gauravajuṣo
vapur muñcad bālyaṃ kim api kamanīyaṃ mṛgadṛśaḥ // VidSrk_15.18 *(351) //

gaṇitagarimā śroṇir madhyaṃ nibaddhavalitrayaṃ
hṛdayam udayallajjaṃ sajjaccirantanacāpalam /
mukulitakucaṃ vakṣaś cakṣur manāgvṛtavakrima
kramaparigaladbālyaṃ tanvyā vapus tanute śriyam // VidSrk_15.19 *(352) //

bālo 'dyā7pi kile7ti lakṣitam alaṃkartuṃ nijair bhūṣaṇair
rāmābhiś ciram udyate hṛdi lihann icchām anicchāṃ vahan /
snihyattāram athā7nyadṛṣṭivirahe yaḥ saṃmukhaṃ vīkṣito
namraḥ smeramukhībhavann iti vayaḥsandhiśriyā0liṅgitaḥ // VidSrk_15.20 *(353) //
vallaṇasya

mādhyasthyaṃ ca samastavastuṣu paripraśne śiroghūrṇanaṃ
preyasyāṃ param arpitāntarabahirvṛttiprapañcakramaḥ /
kiṃ cā7pi sphuṭadṛṣṭivibhramakalānirmāṇaśikṣārasaḥ
pratyaṅgaṃ smarakelimudritamaho bālā vayovibhrame // VidSrk_15.21 *(354) //

padbhyāṃ muktās taralagatayaḥ saṃśritā locanābhyāṃ
śroṇībimbaṃ tyajati tanutāṃ sevate madhyabhāgaḥ /
dhatte vakṣaḥ kucasacivatām advitīyatvam āsyaṃ
tadgātrāṇāṃ guṇavinimayaḥ kalpito yauvanena // VidSrk_15.22 *(355) //

bālyaṃ yad asyās trivalītaṭinyās taṭe vinaṣṭaṃ saha cāpalena /
tadartham utthāpitacārucaityakalpau stanau pāṇḍutarau taruṇyāḥ // VidSrk_15.23 *(356) //

tadātvapronmīlanmradimaramaṇīyāt kaṭhinatāṃ
nicitya pratyaṅgād iva taruṇabhāvena ghaṭitau /
stanau sambibhrāṇāḥ kṣaṇavinayavaijātyamasṛṇasmaronmeṣāḥ keṣām upari na rasānāṃ yuvatayaḥ // VidSrk_15.24 *(357) //
murāreḥ

bhrūlīlā caturā tribhāgavalitā dṛṣṭir gatir mantharā
visrabdhaṃ hasitaṃ kapolaphalake vaidagdhyavakraṃ vacaḥ /
no7ddiṣṭaṃ guruṇā na bandhukathitaṃ dṛṣṭaṃ na śāstre kvacid
bālāyāḥ svayam eva manmathakalāpāṇḍityam unmīlati // VidSrk_15.25 *(358) //

lāvaṇyāmṛtasindhusāndralaharīsaṃsiktam asyā vapur
jātas tatra navīnayauvanakalālīlālatāmaṇḍapaḥ /
tatrā7yaṃ spṛhaṇīyaśītalataracchāyāsu suptotthitaḥ
saṃmugdho madhubāndhavaḥ sa bhagavān adyā7pi nidrālasaḥ // VidSrk_15.26 *(359) //
vīryamitrasya

bhruvir līlai9vā7nyā darahasitam abhyasyati mukhaṃ
dṛśor vakraḥ panthās taruṇimasamārambhasacivaḥ /
idānīm etasyāḥ kuvalayadṛśaḥ pratyaham ayaṃ
nitambasyā8bhogo nayati maṇikāñcīm adhikatām // VidSrk_15.27 *(360) //
rājyapālasya

madhyaṃ baddhavalitrayaṃ vijayate niḥsandhibandhonnamadvistāristanabhāramantharam uro mugdhāḥ kapolaśriyaḥ /
kiṃcinmugdhavilokanīrajadṛśas tāruṇyapuṇyātithes
tasyāḥ kuṅkumapaṅkalepanaḍahacchāyaṃ vapur vartate // VidSrk_15.28 *(361) //
vajramuṣṭeḥ

samastaṃ vijñāya smaranarapateś cārucaritaṃ
caraś cakṣuḥ karṇe kathayitum agāt satvaram iva /
prayāṇaṃ bālyasya pratipadam abhūd vigrahabharaḥ
parispando vācām api ca kucayoḥ sandhir abhavat // VidSrk_15.29 *(362) //

utkhelattrivalītaraṅgataralā romāvalīśaivalasragvalir yuvatī dhruvaṃ janamanonirvāṇavārāṇasī /
etasyā yad urastaṭīparisare yad bālyacāpalyayoḥ
sthāne yauvanaśilpikalpitacitācaityadvayaṃ dṛśyate // VidSrk_15.30 *(363) //
bhavasya

stanodbhedaḥ kiṃcit tyajati tanutāyāḥ paricayaṃ
tathā madhyo bhāgas trivalivalayebhyaḥ spṛhayati /
nitambe ca svairaṃ vilasati vilāsavyasanitā
mṛgākṣyāḥ pratyaṅgaṃ kṛtapadam ivā7naṅgalaḍitam // VidSrk_15.31 *(364) //

yat pratyaṅgaṃ taṭam anusaranty ūrmayo vibhramāṇāṃ
kṣobhaṃ dhatte yad api bahalaḥ snigdhalāvaṇyapaṅkaḥ /
unmagnaṃ yat sphurati ca manāk kumbhayor dvandvam etat
tan manye 'syāḥ smaragajayuvā gāhate hṛttaḍāgam // VidSrk_15.32 *(365) //

kṛtanibhaśataṃ niṣkrāmantīṃ sakhībhir anūddhṛtāṃ
katham api haṭhād ākṛṣyā7nte paṭasya niveśitām /
navanidhuvanakrīḍārambhaprakampavivartinīm
anubhavamṛdūbhūtatrāsāṃ manaḥ smarati priyām // VidSrk_15.33 *(366) //

smitaṃ kiṃcinmugdhaṃ taralamadhuro dṛṣṭivibhavaḥ
parispando vācām abhinavavilāsoktisarasaḥ /
gatīnām ārambhaḥ kisalayitalīlāparimalaḥ
spṛśantyās tāruṇyaṃ kim iva na manojñaṃ mṛgadṛśaḥ // VidSrk_15.34 *(367) //

asti bhayam asti kautukam asti ca mandākṣam asti co7tkaṇṭhā /
bālānāṃ praṇayijane bhāvaḥ ko 'py eṣa naikarasaḥ // VidSrk_15.35 *(368) //

pragalbhānām ante nivasati śṛṇoti smarakathāṃ
svayaṃ tattacceṣṭāśatam abhinayenā7rpayati ca /
spṛhām antaḥ kānte vahati na samabhyeti nikaṭaṃ
yathai9ve7yaṃ bālā harati ca tathai9ve7yam adhikam // VidSrk_15.36 *(369) //

anyonyāntaranirgatāṅgulidalaśreṇībhavanniścalagranthipragrathitaṃ karadvayam upary uttānam āvibhratā /
se9yaṃ vibhramatoraṇapraṇayinā jṛmbhābharottambhiteno7ccairbāhuyugena śaṃsati manojanmapraveśotsavam // VidSrk_15.37 *(370) //
śatānandasya

sa eṣa yauvanācāryaḥ siddhaye smarabhūbhujaḥ /
priyāyāṃ balim uddiśya tanoti stanamaṇḍalam // VidSrk_15.38 *(371) //

bibhratyā vapur unnamatkucayugaṃ prādurbhavadvibhramaṃ
bālāyā lasadaṅgasaṃdhiviramadbālyaṃ valadbhrūlatam /
antar visphurati smaro bahir api vrīḍā samunmīlate
svairaṃ locanavakrimā vilasati śrīḥ kācid ujjṛmbhate // VidSrk_15.39 *(372) //
rudrasya

sutanur adhunā se9yaṃ nimnāṃ svanābhim abhīkṣate
kalayati parāvṛttenā7kṣṇā nitambasamunnatim /
rahasi kurute vāsoguptau svamadhyakadarthanām
api ca kim api vrīḍāṃ krīḍāsakhīm iva manyate // VidSrk_15.40 *(373) //

yad anyonyapremapravaṇayuvatīmanmathakathāsamārambhe stambhībhavati pulakair añcitatanuḥ /
tathā manye dhanyaṃ paramasuratabrahmanirataṃ kuraṅgākṣī dīkṣāgurum akṛta kaṃcit sukṛtinam // VidSrk_15.41 *(374) //
narasiṃhasya

tarantī9vā7ṅgāni sphuradamalalāvaṇyajaladhau
prathimnaḥ prāgalbhyaṃ stanajaghanam unmudrayati ca /
dṛśor līlārambhāḥ sphuṭam apavadante saralatām
aho sāraṅgākṣyās taruṇimani gāḍhaḥ paricayaḥ // VidSrk_15.42 *(375) //
rājaśekharasya

gatir mandā sāndraṃ jaghanam udaraṃ kṣāmam atanuḥ
stanābhogaḥ stokaṃ vacanam atimugdhaṃ ca hasitam /
vilokabhrūvallīcalanalayalolaṃ ca nayanaṃ
kva jātaṃ bālāyāḥ kva ca viṣayam akṣṇor iyam agāt // VidSrk_15.43 *(376) //
sudokasya

haratitarāṃ janahṛdayaṃ kalikopagatā latā ca dayitā ca /
yadi punar atanuśilīmukhasamākulā kiṃ na paryāptam // VidSrk_15.44 *(377) //
gobhaṭasya

dhṛtam iva puraḥ paścāt kaiścit praṇunnam ivo7llasatpulakam iva yatprāptocchvāsavyudastamithontaram /
atigatasakhīhastonmānakramaṃ divasakramair
idam anubhavadvāñchāpūrtikṣamarddhi kucadvayam // VidSrk_15.45 *(378) //

stanataṭam idam uttuṅgaṃ nimno madhyaḥ samunnataṃ jaghanam /
iti viṣame hariṇākṣyā vapuṣi nave ka iha na skhalati // VidSrk_15.46 *(379) //

mātrānartanapaṇḍitabhru vadanaṃ kiṃcitpragalbhe dṛśau
stokodbhedaniveśitastanam uro madhyaṃ daridrāti ca /
asyā yaj jaghanaṃ ghanaṃ ca kalayā pratyaṅgam eṇīdṛśaḥ
satyaṃkāra iva smaraikasuhṛdā tad yauvanenā7rpitam // VidSrk_15.47 *(380) //
rājaśekharasya

ayi purāri parunmalayānilā vavur amī jagur eva ca kokilāḥ /
kalamalotkalitaṃ tu na me manaḥ sakhi babhūva vṛthai9va yathai9ṣamaḥ // VidSrk_15.48 *(381) //
utpalarājasya

skhalati vayasi bāle nirjite rājanī7va sphurati ratinidhāne yauvane jetarī7va /
madamadanavivṛddhispardhaye9vā7balānāṃ kim api vapuṣi līlākuḍmalāni sphuṭanti // VidSrk_15.49 *(382) //

dṛṣṭyā varjitam ārjavaṃ samatayā dattaṃ payo vakṣase
kṣīṇāyur gatiṣu tvarā smitam api bhrūlāsyalīlāsakham /
satyā na prakṛtau guraḥ śiśutayā prasthānadattārghayā
kā9py anyā hariṇīdṛśaḥ pariṇatiḥ kandarpamudrāṅkitā // VidSrk_15.50 *(383) //
rājaśekharasya

\Colo iti vayaḥsandhivrajyā

tato yuvativarṇanavrajyā

yāsāṃ saty api sadguṇānusaraṇe doṣānurāgaḥ sadā
yāḥ prāṇān varam arpayanti na punaḥ sampūrṇadṛṣṭiṃ priye /
atyantābhimate 'pi vastuni vidhir yāsāṃ niṣedhātmakaṃ
tās trailokyavilakṣaṇaprakṛtayo vāmāḥ prasīdantu vaḥ // VidSrk_16.1 *(384) //

kaṇṭhe mauktikamālikāḥ stanataṭe kārpūram acchaṃ rajaḥ
sāndraṃ candanam aṅgake valayitāḥ pāṇau mṛṇālīlatāḥ /
tanvī naktam iyaṃ cakāsti śucinī cīnāṃśuke bibhratī
śītāṃśor adhidevate9va galitā vyomāgram ārohataḥ // VidSrk_16.2 *(385) //

līlāskhalaccaraṇacārugatāgatāni tiryagvivartitavilocanavīkṣitāni /
vāmabhruvāṃ mṛdu ca mañju ca bhāṣitāni nirmāyam āyudham idaṃ makaradhvajasya // VidSrk_16.3 *(386) //

dṛṣṭā kāñcanayaṣṭir adya nagaropānte bhramantī mayā
tasyām adbhutapadmam ekam aniśaṃ protphullam ālokitam /
tatro7bhau madhupau tatho9pari tayor eko 'ṣṭamīcandramās
tasyā7gre paripuñjitena tamasā naktaṃdivaṃ sthīyate // VidSrk_16.4 *(387) //

madhyehemalataṃ kapitthayugalaṃ prādurbabhūva kramaprāptau tālaphaladvayaṃ tadanu tan niḥsandhibhāvasthitam /
paścāt tulyasamunnativyatikaraṃ sauvarṇakumbhadvayākāreṇa sphuṭam eva tat pariṇataṃ kve7daṃ vadāmo 'dbhutam // VidSrk_16.5 *(388) //
vittokasyai7tau

smitajyotsnāliptaṃ mṛgamadamasīpatrahariṇaṃ
mukhaṃ tanmugdhāyā harati hariṇāṅkasya laḍitam /
kva candre saundaryaṃ tadadhararuciḥ sātiśayinī
kva bālāyās te te kva caṭulakaṭākṣā nayamuṣaḥ // VidSrk_16.6 *(389) //
yāgokasya

āścaryam ūrjitam idaṃ kim u kiṃ madīya ittabhramo yad ayam indur anambare 'pi /
tatrā7pi kā9pi nanu citraparampare9yam ujjṛmbhitaṃ kuvalayadvitayaṃ yad atra // VidSrk_16.7 *(390) //
śrīharṣapāladevasya

nijanayanapratibimbair ambuni bahuśaḥ pratāritā kā9pi /
nīlotpale 'pi vimṛṣati karam arpayituṃ kusumalāvī // VidSrk_16.8 *(391) //
dharaṇīdharasya

yauvanaśilpisukalpitanūtanatanuveśma viśati ratināthe /
lāvaṇyapallavāṅgau maṅgalakalaśau stanāv asyāḥ // VidSrk_16.9 *(392) //

ekam eva baliṃ baddhvā jagāma harir unnatim /
asyās trivalibandhena sai9va madhyasya namratā // VidSrk_16.10 *(393) //

romāvalī kanakacampakadāmagauryā lakṣmīṃ tanoti navayauvanasambhṛtaśrīḥ /
trailokyalabdhavijayasya manobhavasya sauvarṇapaṭṭalikhite9va jayapraśastiḥ // VidSrk_16.11 *(394) //

dṛśā dagdhaṃ manasikaṃ jīvayanti dṛśai9va yāḥ /
virūpākṣasya jayinīs tāḥ sutve vāmalocanāḥ // VidSrk_16.12 *(395) //

so 'yam abhyuditaḥ paśya priyāyā mukhacandramāḥ /
yasya pārvaṇacandreṇa tulyatai9va hi lāñchanam // VidSrk_16.13 *(396) //

vidhāyā7pūrvapūrṇendum asyā mukham abhūd dhruvam /
dhātā jināsanāmbhojavinimīlanaduḥsthitaḥ // VidSrk_16.14 *(397) //
śrīharṣadevasya

mai9kaṃ tamaḥstabakam ūrdhvam apākṛthās tvam eṇaṃ tyajā7sya vimale nayane gṛhāṇa /
lolālakaṃ taralavīkṣitam āyatākṣyāḥ sākṣān mukhaṃ yadi bhavān anukartukāmaḥ // VidSrk_16.151 *(398) //

etasminn avadātakāntini kucadvandve kuraṅgīdṛśaḥ
saṃkrāntapratibimbam aindavam idaṃ dvedhā vibhaktaṃ vapuḥ /
ānandottaralasya puṣpadhanuṣas tatkālanṛtyotsavaprāptiprodyatakāṃsyatālayugalaprāyaṃ samālokyate // VidSrk_16.16 *(399) //
vasukalpasya

ghanaū8rū tasyā yadi yadi vidagdho 'yam adharaḥ
stanadvandvaṃ sāndraṃ yadi yadi mukhābjaṃ vijayate /
hatau rambhāstambhau hatam ahaha bandhūkakusumaṃ
hatau hemnaḥ kumbhāv ahaha vihataḥ pārvaṇaśaśī // VidSrk_16.17 *(400) //

yad api vibudhaiḥ sindhor antaḥ kathaṃcid upārjitaṃ
tad api sakalaṃ cārustrīṇāṃ mukheṣu vibhāvyate /
surasumanasaḥ śvāsāmode śaśī ca kapolayor
amṛtam adhare tiryagbhūte viṣaṃ ca vilocane // VidSrk_16.18 *(401) //
lakṣmīdharasya

taralanayanā tanvaṅgī9yaṃ payodharahāriṇī
racanapaṭunā manye dhātrā śaśidravanirmitā /
bhavatu mahimā lāvaṇyānām ayaṃ katham anyathā
vigalitatanur lekhāśeṣaḥ kathaṃ ca niśākaraḥ // VidSrk_16.19 *(402) //
suvarṇarekhasya

so 'naṅgaḥ kusumāni pañca viśikhāḥ puṣpāṇi bāṇāsanaṃ
svacchandacchidurā madhuvratamayī paṅktir guṇaḥ kārmuke /
evaṃsādanam utsaheta sa jagaj jetuṃ kathaṃ manmathaṃ
tasyā7mogham amūr bhavanti na hi ced astraṃ kuraṅgīdṛśaḥ // VidSrk_16.20 *(403) //
amarasiṃhasya

gurutāṃ jaghanastanayoḥ sraṣṭur muṣṭyo9nnamayya tulitavataḥ /
magnāṅgulisaṃdhitrayanirgatalāvaṇyapaṅktilā trivalī // VidSrk_16.21 *(404) //

asāraṃ saṃsāraṃ parimuṣitaratnaṃ tribhuvanaṃ
nirālokaṃ lokaṃ maraṇaśaraṇaṃ bāndhavajanam /
adarpaṃ kandarpaṃ jananayananirmāṇam aphalaṃ
jagaj jīrṇāraṇyaṃ katham asi vidhātuṃ vyavasitaḥ // VidSrk_16.22 *(405) //
bhavabhūteḥ

tvadgaṇḍasthalapāṇḍu dehi lavalaṃ dehi tvadoṣṭhāruṇaṃ
bimbaṃ dehi nitambini tvadalakaśyāmaṃ ca me jāmbavam /
ity akṣuṇṇamanojñacāṭujanitavrīḍaḥ purandhrījano
dhanyānāṃ bhavaneṣu pañjaraśukair āhāram abhyarthyate // VidSrk_16.23 *(406) //
vākkūṭasya

dūrvāśyāmo jayati pulakair eṣa kāntaḥ kapolaḥ
kastūrībhiḥ kim iha likhito drāviḍaḥ patrabhaṅgaḥ /
pratyagrāṇi priyakararuhakrīḍitāny eva mugdhe
śobhābhāñji stanakalaśayos tanvi hāro 'pi bhāraḥ // VidSrk_16.24 *(407) //

janaḥ puṇyair yāyāj jaladhijalabhāvaṃ jalamucaṃ
tathāvasthaṃ cai7naṃ vidadhati śubhaiḥ śuktivadane /
tatas tāṃ śreyobhiḥ pariṇatim asau vindati yayā
ruciṃ tanvan pīnastani hṛdi tavā7yaṃ vilasati // VidSrk_16.25 *(408) //
acalasiṃhasya

na nīlābjaṃ cakṣuḥ sarasiruham etan na vadanaṃ
na bandhūkasye7daṃ kusumam adharas taddyutidharaḥ /
mamā7py atra bhrāntiḥ prathamam abhavad bhṛṅga kim u te
kṛtaṃ yatnair ebhyo virama virama śrāmyasi mudhā // VidSrk_16.26 *(409) //

manasijavijayāstraṃ netraviśrāmapātraṃ
tava mukham anukartuṃ tanvi vāñchā dvayoś ca /
iti janitavirodhād bhūtakopād ivā7yaṃ
harati tuhinaraśmiḥ paṅkajānāṃ vikāśam // VidSrk_16.27 *(410) //
dharmākarasya

cetobhuvo racitavibhramasaṃvidhānaṃ nūnaṃ na gocaram abhūd dayitānanaṃ vaḥ /
tatkāntisampadam avāpsyata cec cakorāḥ pānotsavaṃ kim akariṣyata candrikāsu // VidSrk_16.28 *(411) //

yad gīyate jagati śastrahatā vrajanti nūnaṃ surālayam iti sphuṭam etad adya /
sūcyagramātraparikhaṇḍitavigraheṇa prāptaṃ yataḥ stanataṭaṃ tava kañcukena // VidSrk_16.29 *(412) //

anena kumbhadvayasaṃniveśasaṃlakṣyamāṇena kucadvayena /
unmajjatā yauvanavāraṇena vāpī9va tanvaṅgi taraṅgitā9si // VidSrk_16.30 *(413) //
bhāgurasya

satyaṃ śaraiḥ sumanasāṃ hṛdayaṃ tavai7tal lolākṣi nirbharam apūri manobhavena /
āmodam ulbaṇam akṛtrimam udvahanti śvāsāḥ svabhāvasubhagaṃ katham anyathai9te // VidSrk_16.31 *(414) //

sutanu bhavagabhīraṃ gartam utpādya nābhīm adha upari nidhāya stambhikāṃ romarājīm /
stanayugabharabhaṅgāśaṅkitene7va dhātrā trivalivalayabaddhaṃ madhyam ālokayāmaḥ // VidSrk_16.32 *(415) //

muhuḥ śastracchedair muhur asamapāṣāṇakaṣaṇair
muhur jyotiḥkṣepaiḥ payasi paritāpaiḥ pratimuhuḥ /
tad evaṃ tanvaṅgyāḥ katham api nitambasthalam idaṃ
mayā labdhaṃ puṇyair iti raṇati kāñcīparikaraḥ // VidSrk_16.33 *(416) //

guṇavṛddhir varṇalopadvandvanipātopasargasaṃkīrṇā /
durghaṭapaṭavākyārthā vyākaraṇaprakriye9vā7sau // VidSrk_16.34 *(417) //

nayanacchalena sutanor vadanajite śaśini kulavibhau krodhāt /
nāsānālanibaddhaṃ sphuṭitam ive7ndīvaraṃ dvedhā // VidSrk_16.35 *(418) //

cakṣur mecakam ambujaṃ vijayate vaktrasya mitraṃ śaśī
bhrūsūtrasya sanābhi manmathadhanur lāvaṇyapuṇyaṃ vapuḥ /
rekhā kā9pi radacchade ca sutanor gātre ca tat kāminīm
enāṃ varṇayitā smaro yadi sa ced vaidarbhyam abhyasyati // VidSrk_16.36 *(419) //
rājaśekharasyai7tau

caṇḍīśadarpadalanāt prabhṛti smarasya vāmabhruvāṃ vadanam eva hi rājadhānī /
niḥśaṅkam aṅkuritapuṣpitakāntikāśe tatrā7dhunā tuhinadhāmni mṛgāś caranti // VidSrk_16.37 *(420) //
sarokasya

lāvaṇyakāntiparipūritadiṅmukhe 'smin smere 'dhunā tava mukhe taralāyatākṣi /
kṣobhaṃ yad eti na manāg api tena manye suvyatam eva jalarāśir ayaṃ payodhiḥ // VidSrk_16.38 *(421) //
ānandavardhanasya

adhīrākṣyāḥ pīnastanakalaśam āskandasi muhuḥ
kramād ūrudvandvaṃ kalayasi ca lāvaṇyalalitam /
bhujāśliṣṭo harṣād anubhavasi hastāhatikalām
idaṃ vīṇādaṇḍa prakaṭaya phalaṃ kasya tapasaḥ // VidSrk_16.39 *(422) //
vācaspateḥ

na tāvad bimboṣṭhi sphuritanavarāgo 'yam adharo
na cā7mī te dantāḥ sudati jitakundendumahasaḥ /
imāṃ manye mudrām atanutarasindūrasubhagām
idaṃ muktāratnaṃ madananṛpater mudritam iva // VidSrk_16.40 *(423) //
kamalādharasya

imau rambhāstambhau dviradapatikumbhadvayam idaṃ
tad etal līlābjaṃ śaradamṛtaraśmiḥ sphuṭam ayam /
kim aṅge tanvaṅgyāḥ kalayati jagat kāntam adhikaṃ
yad etasyāṃ śaśvat paravaśam ivo7nmattam iva ca // VidSrk_16.41 *(424) //

janānandaś candro bhavati na kathaṃ nāma sukṛtī
prayāto 'vasthābhis tisṛbhir api yaḥ koṭim iyatīm /
bhruvor līlāṃ bālaḥ śriyam alikapaṭṭasya taruṇo
mukhendoḥ sarvasvaṃ harati hariṇākṣyāḥ pariṇataḥ // VidSrk_16.42 *(425) //
vāmadevasya

lāvaṇyasindhur aparai9va hi ke9yam atra yatro7tpalāni śaśinā saha samplavante /
unmajjati dviradakumbhataṭī ca yatra yatrā7pare kadalakāṇḍamṛṇāladaṇḍāḥ // VidSrk_16.43 *(426) //
śrīvikramādityadevasya

iyaṃ gehe lakṣmīr iyam amṛtavartir nayanayor
asāv asyāḥ sparśo vapuṣi balahaś candanarasaḥ /
ayaṃ kaṇṭhe bāhuḥ śiśiramasṛṇo mauktikarasaḥ
kim asyā na preyo yadi param asahyas tu virahaḥ // VidSrk_16.44 *(427) //
bhavabhūteḥ

nitambaśrīḥ kaṃ na svagatamitayānaṃ janayati
stanābhogo mugdhe hṛdayam aparasyā7pi harati /
tavā7kṣṇor apabhraṣṭaṃ smarajaraśarendīvaradalaṃ
mukhaṃ tad yasye7nduḥ prathamalikhanaproñchanapadam // VidSrk_16.45 *(428) //
vallaṇasya

sajanmānau tulyāvabhijanabhuvājanma ca sahaprabuddhau nāmnā ca stana iti samānaū7dayinau /
mithaḥ sīyamātre yad idam anayor maṇḍalavator api spardhāyuddhaṃ tad iha hi namasyaḥ kaṇṭhinimā // VidSrk_16.46 *(429) //
bhāvakadevyāḥ

śṛṅgāradrumamañjarī sukhasudhāsarvasvanikṣepabhūḥ
sargābhyāsaphalaṃ vidher madhumayī vartir jagaccakṣuṣām /
līlānirjhariṇī manojanṛpater lāvaṇyasindhor iyaṃ
velā kasya mṛgekṣaṇā sukṛtinaḥ saundaryasīmāsthalī // VidSrk_16.47 *(430) //
himāṅgasya

kim iyam amṛtavartiḥ kiṃ nu lāvaṇyasindhuḥ
kim atha nalinalakṣmīḥ kiṃ nu śṛṅgāravallī /
iti navahariṇākṣyāḥ kāntim ālokayanto
jagad akhilam asāraṃ bhāram ālocayāmaḥ // VidSrk_16.48 *(431) //

smitajyotsnādhautaṃ sphuradadharapatraṃ mṛgadṛśāṃ
mukhābjaṃ cet pītaṃ tad alam iha pīyūṣakathayā /
aho mohaḥ ko 'yaṃ śatamakhamukhānāṃ sumanasāṃ
yad asyā7rthe 'tyarthaṃ jaladhimathanāyāsam aviśan // VidSrk_16.49 *(432) //

etal locanam utpalabhramavaśāt padmabhramād ānanaṃ
bhrāntyā bimbaphalasya cā7jani dadhad vāmādharo vedhasā /
tasyāḥ satyam anaṅgavibhramabhuvaḥ pratyaṅgam āsaṅginī
bhrāntir viśvasṛjo 'pi yatra kiyatī tatrā7smadāder matiḥ // VidSrk_16.50 *(433) //
vīryamitrasya

ānīlacūcukaśilīmukham udgataikaromāvalīvipulanālam idaṃ priyāyāḥ /
uttu|ngasaṃgatapayodharapadmayugmaṃ nābher adhaḥ kathayatī7va mahānidhānam // VidSrk_16.51 *(434) //

yannāmā9pi sukhākaroti kalayaty urvīm api dyām iva
prāptir yasya yadaṅgasaṅgavidhinā kiṃ yan na nihnūyate /
antaḥ kiṃ ca sudhāsapatnam aniśaṃ jāgarti yad rāgiṇāṃ
viśrambhāspadam adbhutaṃ kim api tat kānte9ti tattvāntaram // VidSrk_16.52 *(435) //

tanvaṅgyāḥ stanayugmena mukhaṃ na prakaṭīkṛtam /
hārāya guṇine sthānaṃ na dattam iti lajjayā // VidSrk_16.53 *(436) //
bhojyadevasya

hantu nāma jagat sarvam aviveki kucadvayam /
prāptaśravaṇayor akṣṇor na yuktaṃ janamāraṇam // VidSrk_16.54 *(437) //
dharmakīrteḥ
\var{yuktaṃ\lem
\msK, muktaṃ \edKG}
% NB Ingalls also translates muktam, but yuktam clearly right!!

tanvaṅgīnāṃ stanau dṛṣṭvā śiraḥ kampāyate yuvā /
tayor antarasaṃlagnāṃ dṛṣṭim utpāṭayann iva // VidSrk_16.55 *(438) //
pāṇineḥ

śikhariṇi kva nu nāma kiyacciraṃ kimabhidhānam asāv akarot tapaḥ /
taruṇi yena tavā7dharapāṭalaṃ daśati bimbaphalaṃ śukaśāvakaḥ // VidSrk_16.56 *(439) //

yātā locanagocaraṃ yadi vidher eṇekṣaṇā sundarī
ne7yaṃ kuṅkumapaṅkapiñjaramukhī teno7jjhitā syāt kṣaṇam /
nā7py āmīlitalocanasya racanād rūpaṃ bhaved īdṛśaṃ
tasmāt sarvam akartṛkaṃ jagad idaṃ śreyo mataṃ saugatam // VidSrk_16.57 *(440) //
dharmakīrteḥ

vyarthaṃ vilokya kusumeṣum asuvyaye 'pi gaurīpatīkṣaṇaśikhijvalito manobhūḥ /
roṣād vaśīkaraṇam astram upādade yāṃ sā subhruvāṃ vijayate jagati pratiṣṭhā // VidSrk_16.58 *(441) //
manovinodakṛtaḥ

ārabdhe dayitāmukhapratisame nirmātum asminn api
vyaktaṃ janmasamānakālamilitām aṃśucchaṭāṃ varṣati /
ātmadrohiṇi rohiṇīparivṛḍhe paryaṅkapaṅkeruhaḥ
saṃkocād atiduḥsthitasya na vidhes tacchilpam unmīlitam // VidSrk_16.59 *(442) //

anena rambhoru bhavanmukhena tuṣārabhānos tulayā jitasya /
ūnasya nūnaṃ paripūraṇāya tārāḥ sphuranti pratimānakhaṇḍāḥ // VidSrk_16.60 *(443) //

gotre sākṣād ajani bhagavān eṣa yat padmayoniḥ
śayyotthāyaṃ yad akhilamahaḥ prīṇayanti dvirephān /
ekāgrāṃ yad dadhati bhagavaty uṣṇabhānau ca bhaktiṃ
tat prāpus te sutanu vadanaupamyam ambhoruhāṇi // VidSrk_16.61 *(444) //
murārer amī

koṣaḥ sphītataraḥ sthitāni paritaḥ patrāṇi durgaṃ jalaṃ
maitraṃ maṇḍalam ujjvalaṃ ciram adho nītās tathā kaṇṭakāḥ /
ity ākṛṣṭaśilīmukhena racanāṃ kṛtvā tad atyadbhutaṃ
yat padmena jigīṣuṇā9pi na jitaṃ mugdhe tvadīyaṃ mukham // VidSrk_16.62 *(445) //

sā rāmaṇīyakanidher adhidevatā vā saundaryasārasamudāyaniketanaṃ vā /
tasyāḥ sakhe niyatam indusudhāmṛṇālajyotsnādi kāraṇam abhūn madanaś ca vedhāḥ // VidSrk_16.63 *(446) //
bhavabhūteḥ

upaprākārāgraṃ prahiṇu nayane tarkaya manāg
anākāśe ko 'yaṃ galitahariṇaḥ śītakiraṇaḥ /
sudhābaddhagrāsair upavanacakorair anusṛtāṃ
kirañ jyotsnām acchāṃ navalavalapākapraṇayinīm // VidSrk_16.64 *(447) //
rājaśekharasya

candro jaḍaḥ kadalakāṇḍam akāṇḍaśītam indīvarāṇi ca visūtritavibhramāṇi /
yenā8kriyanta sutanoḥ sa kathaṃ vidhātā kiṃ candrikāṃ kvacid aśītaruciḥ prasūte // VidSrk_16.65 *(448) //
ayam api tasyai7va

alīkavyāmuktapracurakabarībandhanamiṣād
udañcaddorvallīdvayadhṛtaparīveśanihitaḥ /
ayaṃ jṛmbhārambhasphaṭikaśucidantāṃśunicayo
mukhendur gaurāṅgyā galitamṛgalakṣmā vijayate // VidSrk_16.66 *(449) //

rambhoru kṣipa locanārdham abhito bāṇān vṛthā manmathaḥ
saṃdhattāṃ dhanur ujjhatu kṣaṇam ito bhrūvallim ullāsaya /
kiṃ cā7ntarnihitānurāgamadhurām avyaktavarṇakramāṃ
mugdhe vācam udīrayā7stu jagato vīṇāsu bhedībhramaḥ // VidSrk_16.67 *(450) //

pāṇau padmadhiyā madhūkamukulabhrāntyā tathā gaṇḍayor
nīlendīvaraśaṅkayā nayanayor bandhūkabuddhyādhare /
līyante kabarīṣu bāndhavajanavyāmohajātaspṛhā
durvārā madhupāḥ kiyanti sutanu sthānāni rakṣiṣyasi // VidSrk_16.68 *(451) //

dṛṣṭāḥ śaivalamañjarīparicitāḥ sindhoś ciraṃ vīcayo
ratnāny apy avalokitāni bahuśo yuktāni muktāphalaiḥ /
yat tu proñchitalāñchane himarucaū7nnidram indīvaraṃ
saṃsaktaṃ ca mitho rathāṅgayugalaṃ tat kena dṛṣṭaṃ punaḥ // VidSrk_16.69 *(452) //
vikramādityasya

anyonyopamitaṃ yugaṃ nirupamaṃ te 'yugmam aṅgeṣu yat
so 'yaṃ sikthakam āsyakāntimadhunas tanvaṅgi candras tava /
tvadvācāṃ svaramātrikāṃ madakalaḥ puṣkokilo ghoṣayaty
abhyāsasya kim asty agocaram iti pratyāśayā mohitaḥ // VidSrk_16.70 *(453) //

lāvaṇyadraviṇavyayo na gaṇitaḥ kleśo mahān svīkṛtaḥ
svacchandaṃ vasato janasya hṛdaye cintājvaro nirmitaḥ /
eṣā9pi svaguṇānurūparamaṇābhāvād varākī hatā
ko 'rthaś cetasi vedhasā vinihitas tanvyās tanuṃ tanvatā // VidSrk_16.71 *(454) //
dharmakīrteḥ

kiṃ kaumudīḥ śaśikalāḥ sakalā vicūrṇya
saṃyojya cā7mṛtarasena punaḥ prayatnāt /
kāmasya ghoraharahūṃkṛtidagdhamūrteḥ
saṃjīvanauṣadhir iyaṃ vihitā vidhātrā // VidSrk_16.72 *(455) //
bhaṭṭodbhaṭasya

asyāḥ sargavidhau prajāpatir abhūc candro nu kāntipradaḥ
śṛṅgāraikarasaḥ svayaṃ tu madano māsaḥ sa puṣpākaraḥ /
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo
nirmātuṃ prabhaven manoharam idaṃ rūpaṃ purāṇo muniḥ // VidSrk_16.73 *(456) //
kālidāsasya

tad vaktraṃ yadi mudritā śaśikathā hā hema sā ced dyutis
tac cakṣur yadi hāritaṃ kuvalayais tac co7tsmitaṃ kā sudhā /
dhik kandarpadhanur bhruvau yadi ca te kiṃ vā bahu brūmahe
yat satyaṃ punaruktavastuvimukhaḥ sargakramo vedhasaḥ // VidSrk_16.74 *(457) //
rājaśekharasya

tasyā mukhasyā8yatalocanāyāḥ kartuṃ na śaktaḥ sadṛśaṃ priyāyāḥ /
itī7va śītadyutir ātmabimbaṃ nirmāya nirmāya punar bhinatti // VidSrk_16.75 *(458) //

tulitas tvanmukhenā7yaṃ yad unnamati candramāḥ /
avanamramukhi vyaktam etenai7vā7sya lāghavam // VidSrk_16.76 *(459) //

tapasyatī7va candro 'yaṃ tvanmukhendujigīṣayā /
kṛśaḥ śambhujaṭājūṭataṭinītaṭam āśritaḥ // VidSrk_16.77 *(460) //

tava tanvi stanāv etau kurvāte vigrahaṃ gurum /
anyonyamaṇḍalākrāntau naṣṭasaṃdhī nṛpāv iva // VidSrk_16.78 *(461) //

prāyaḥ stanataṭībhūmiḥ prakāmaphaladāyinī /
yasyām agre karaṃ dattvā yojyate nakhalāṅgalam // VidSrk_16.79 *(462) //

amīṣāṃ maṇḍalābhogaḥ stanānām eva śobhate /
yeṣām upetya sotkampā rājāno 'pi karapradāḥ // VidSrk_16.80 *(463) //

lakṣmīṃ vakṣasi kaustubhastabakini premṇā karoty acyuto
dehārdhe vahati tripiḍapagurur gaurīṃ svayaṃ śaṃkaraḥ /
śaṅke paṅkajasambhavas tu bhagavān adyā7pi bālyāvadhiḥ
sarvāṅgapraṇayāṃ priyāṃ kalayituṃ dīrghaṃ tapas tapyate // VidSrk_16.81 *(464) //

\Colo iti yuvativarṇanavrajyā|| 16

% tato 'nurāgavrajyā|| 17

dattvā vāmakaraṃ nitambaphalake līlāvalanmadhyayā
vyāvṛttastanam aṅgacumbicibukaṃ sthitvā tayā māṃ prati /
antarvisphuradindranīlamaṇimanmuktāvalīmāṃsalāḥ
saprema prahitāḥ smarajvaramuco dvitrāḥ kaṭākṣacchaṭāḥ // VidSrk_17.1 *(465) //

ākarṇāntavisarpiṇaḥ kuvalayacchāyāmuṣaś cakṣuṣaḥ
kṣepā eva tavā8haranti hṛdayaṃ kiṃ sambhrameṇā7munā /
mugdhe kevalam etad āhitanakhotkhātāṅkam utpāṃśulaṃ
bāhvor mūlam alīkamuktakabarībandhacchalād darśitam // VidSrk_17.2 *(466) //

tarattāraṃ tāvat prathamam atha citrārpitam iva
kramād evā7pāṅge sahajam iva līlāmukulitam /
tataḥ kiṃcit phullaṃ tadanu ghanabāṣpāmbulaharīparikṣāmaṃ cakṣuḥ patatu mayi tasyā mṛgadṛśaḥ // VidSrk_17.3 *(467) //
vīryamitrasya

līlātāṇḍavitabhru vibhramavalad vaktraṃ kuraṅgīdṛśā
sākūtaṃ ca sakautukaṃ ca suciraṃ nyastāḥ kilā7smān prati /
nīlābjavyatimiśraketakadaladrāghīyasīnāṃ srajāṃ
sodaryāḥ suhṛdaḥ smarasya sudhayā digdhāḥ kaṭākṣacchaṭāḥ // VidSrk_17.4 *(468) //
rājaśekharasya

dṛṣṭā dṛṣṭim adho dadāti kurute nā8lāpam ābhāṣitā
śayyāyāṃ parivṛtya tiṣṭhati balād āliṅtitā vepate /
niryāntīṣu sakhīṣu vāsabhavanān nirgantum eve8hate
yātā vāmatayai9va me 'dya sutarāṃ prītyai navoḍhā priyā // VidSrk_17.5 *(469) //

tadvrīḍābharabhugnam āsyakamalaṃ vinyasya jānūpari
prodyatpakṣmanirīkṣitaṃ vijayate saprema vāmabhruvaḥ /
hāsyaśrīlavalāñchitā ca yad asāv asyāḥ kapolasthalī
lokallocanagocaraṃ vrajati sa svargād apūrvo vidhiḥ // VidSrk_17.6 *(470) //
pradyumnasya

bisakavalanalilāmagnapūrvārdhakāyaṃ kamalam iti gṛhītaṃ haṃsam āśu tyajantyāḥ /
viratacaritatārasphāranetraṃ yad asyāś cakitam iha na dṛṣṭaṃ mūḍha tad vañcito 'si // VidSrk_17.7 *(471) //

ayaṃ lokanmuktāvalikiraṇamālāparikaraḥ sphuṭasye7ndor lakṣmīṃ kṣapayitum alaṃ manmathasuhṛt /
viśālaḥ śyāmāyāḥ skhalitaghananīlāṃśukavṛtiḥ stanābhogaḥ snihyanmasṛṇaghusṛṇālepasubhagaḥ // VidSrk_17.8 *(472) //

manye hīnaṃ stanajaghanayor ekam āśaṅkya dhātrā
prārabdho 'syāḥ parikalayituṃ pāṇinā0dāya madhyaḥ /
lāvaṇyārdre katham itarathā tatra tasyā7ṅguīnām
āmagnānāṃ trivalivalayacchadmanā bhānti mudrāḥ // VidSrk_17.9 *(473) //

yatrai7tan mṛganābhipatratilakaṃ puṣṇāti lakṣmaśriyaṃ
yasmin hāsamayo vilimpati diśo lāvaṇyabālātapaḥ /
tan mitraṃ kusumāyudhasya dadhatī bālāndhakārāñcitā
tāraikāvalimaṇḍane9yam anaghā śyāmā vadhūr dṛśyatām // VidSrk_17.10 *(474) //
manovinodasyā7mī

vaktrāmbujaṃ bhujamṛṇālalataṃ priyāyā lāvaṇyavāri valivīci vapus taḍāgam /
tatpremapaṅkapatito na samujjihīte maccittakuñjarapatiḥ parigāhamānaḥ // VidSrk_17.11 *(475) //

kṛcchreṇo7ruyugaṃ vyatītya suciraṃ bhrāntvā nitambasthale
madhye 'syās trivalīvibhaṅgaviṣame niṣpandatām āgatā /
maddṛṣṭis tṛṣite9va samprati śanair āruhya tuṅgau stanau
sākāṅkṣaṃ muhur īkṣate jalalavaprasyandinī locane // VidSrk_17.12 *(476) //
śrīharṣadevasya

alam aticapalatvāt svapnamāyopamatvāt pariṇativirasatvāt saṃgamena priyāyāḥ /
iti yadi śatakṛtvas tattvam ālokayāmas tad api na hariṇākṣīṃ vismaraty antarātmā // VidSrk_17.13 *(477) //
napuṃsakam iti jñātvā tāṃ prati prahitaṃ manaḥ /
ramate tac ca tatrai7va hatāḥ pāṇininā vayam // VidSrk_17.14 *(478) //

hāro 'yaṃ hariṇākṣīṇāṃ luṭhati stanamaṇḍale /
muktānām apy avasthe9yaṃ ke vayaṃ smarakiṃkarāḥ // VidSrk_17.15 *(479) //
dharmakīrter amī

sā sundarī9ti taruṇī9ti tanūdarī9ti mugdhe9ti mugdhavadane9ti muhur muhur me /
kāntām ayaṃ virahiṇīm anurantukāmaḥ kāmāturo japati mantram ivā7ntarātmā // VidSrk_17.16 *(480) //
vīryamitrasya

sā bālā vayam apragalbhamanasaḥ sā strī vayaṃ kātarāḥ
sā0krāntā jaghanasthalena guruṇā gantuṃ na śaktā vayam /
sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayaṃ
doṣair anyajanāśrito 'paṭavo jātāḥ sma ity adbhutam // VidSrk_17.17 *(481) //
dharmakīrteḥ

alasavalitamugdhasnigdhaniṣpandamandair
adhikavikasadantarvismayasmeratāraiḥ /
hṛdayam aśaraṇaṃ me pakṣmalākṣyāḥ kaṭākṣair
apahṛtam apaviddhaṃ pītam unmūlitaṃ ca // VidSrk_17.18 *(482) //

yāntyā muhur valitakandharam ānanaṃ tad
āvṛttavṛntaśatapatranibhaṃ vahantyā /
digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā
gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ // VidSrk_17.19 *(483) //

paricchedavyaktir bhavati na purasthe 'pi viṣaye
bhavaty abhyaste 'pi smaraṇam atathābhāvaviramam /
na saṃtāpacchedo himasarasi vā candramasi vā
mano niṣṭhāśūnyaṃ bhramati ca kim apy ālikhati ca // VidSrk_17.20 *(484) //

paricchedātītaḥ sakalavacanānām aviṣayaḥ
punarjanmany asminn anubhavapathaṃ yo na gatavān /
vivekapradhvaṃsād upacitamahāmohagahano
vikāraḥ ko 'py antar jaḍayati ca tāpaṃ ca kurute // VidSrk_17.21 *(485) //
bhavabhūter amī

gacchantyā muhur arpitaṃ mṛgadṛśā tārasphuradvīkṣaṇaṃ
prāntabhrāmyadasañjitabhru yad idaṃ kiṃ tan na jānīmahe /
kvā7pi svedasamuccayaḥ snapayati kvā7pi prakamodgamaḥ
kvā7py aṅgeṣu tuṣānalapratisamaḥ kandarpadarpakramaḥ // VidSrk_17.22 *(486) //

amṛtasiktam ivā7ṅgam idaṃ yadi bhavati tanvi tavā7dbhutavīkṣitaiḥ /
adharam indukarād api śubhrayanty aruṇayanty aruṇād api kiṃ dṛśam // VidSrk_17.23 *(487) //

sā netrāñjanatāṃ punar vrajati me vācām ayaṃ vibhramaḥ
pratyāsannakaragrahe9ti ca karī hastodare śāyitaḥ /
etāvad bahu yad babhūva katham apy ekatra manvantare
nirmāṇaṃ vapuṣo mamo7rutapasas tasyāś ca vāmabhruvaḥ // VidSrk_17.24 *(488) //
vallaṇasya

nūnam ājñākaras tasyāḥ subhruvo makaradhvajaḥ /
yatas tannetrasaṃcārasūciteṣu pravartate // VidSrk_17.25 *(489) //

ādau vismayanistaraṅgam anu ca preṅkholitaṃ sādhvasair
vrīḍānamram atha kṣaṇaṃ pravikasattāraṃ didṛkṣārasaiḥ /
ākṛṣṭaṃ sahajābhijātyakalanāt premṇā puraḥ preritaṃ
cakṣur bhūri kathaṃkathaṃcid agamat preyāṃsam eṇīdṛśaḥ // VidSrk_17.26 *(490) //

gacchati puraḥ śarīraṃ dhāvati paścād asaṃsthitaṃ cetaḥ /
cīnāṃśukam iva ketoḥ prativātaṃ nīyamānasya // VidSrk_17.27 *(491) //
kālidāsasya

ayaṃ te vidrumacchāyo marumārga ivā7dharaḥ /
karoti kasya no bāle pipāsākulitaṃ manaḥ // VidSrk_17.28 *(492) //
daṇḍinaḥ

asyās tuṅgam iva stanadvayam idaṃ nimne9va nābhiḥ sthitā
dṛśyante viṣamonnatāś ca valayo bhittau samāyām api /
aṅge ca pratibhāti mārdavam idaṃ snigdhasvabhāvaś ciraṃ
premṇā manmukhacandram īkṣita eva smere9va vaktī7ti ca // VidSrk_17.29 *(493) //

svacchandaṃ svagṛhāṅgaṇaṃ bhramati sā maddarśanāl līyate
dhanyān paśyati locanena sakalenā7rdhena māṃ vīkṣate /
anyān mantrayate punar mayi gate maunaṃ samālambate
nīto dūram ahaṃ tayā dayitayā sāmānyalokād api // VidSrk_17.30 *(494) //

sa khalu sukṛtibhājām agraṇīḥ sa atidhanyo
vinihitakucakumbhā pṛṣṭhato yan mṛgākṣī /
bahalataranakhāgrakṣodavinyastamārge
śirasi ṭasiti likṣāṃ hanti hūṃkāragarbham // VidSrk_17.31 *(495) //

alasayati gātram adhikaṃ bhramayati cetas tanoti saṃtāpam /
mohaṃ ca muhuḥ kurute viṣamaviṣaṃ vīkṣitaṃ tasyāḥ // VidSrk_17.32 *(496) //

mattebhakumbhapariṇāhini kuṅkumārdre kāntāpayodharayuge ratikhedakhinnaḥ /
vakṣo nidhāya bhujapañjaramadhyavartī dhanyaḥ kṣapāḥ kṣapayati kṣaṇalabdhanidraḥ // VidSrk_17.33 *(497) //

dhik tasya mūḍhamanasaḥ kukaveḥ kavitvaṃ yaḥ strīmukhaṃ ca śaśinaṃ ca samīkaroti /
bhrūbhaṅgavibhramavilāsanirīkṣitāni kopaprasādahasitāni kutaḥ śaśāṅke // VidSrk_17.34 *(498) //

tāvaj jarāmaraṇabandhuviyogaśokasaṃvegabhinnamanasām apavargavāñchā /
yāvan na vakragatir añjananīlarocir eṇīdṛśāṃ daśati locanadantaśūkaḥ // VidSrk_17.35 *(499) //

sā yair dṛṣṭā na vā dṛṣṭā muṣitāḥ samam eva te /
hṛtaṃ hṛdayam ekeṣām anyeṣāṃ cakṣuṣaḥ phalam // VidSrk_17.36 *(500) //

sā bāle9ti mṛgekṣaṇe9ti vikasatpadmānane9ti kramapronmīlatkucakuḍmale9ti hṛdaya tvāṃ dhig vṛthā śrāmyasi /
māye9yaṃ mṛgatṛṣṇikāsv api payaḥ pātuṃ samīhā tava
tyaktavye pathi mā kṛthāḥ punar api premapramādāspadam // VidSrk_17.37 *(501) //
dharmakīrteḥ

avacanaṃ vacanaṃ priyasaṃnidhāv anavalokanam eva vilokanam /
avayavāvaraṇaṃ ca yad añcalavyatikareṇa tad aṅgasamarpaṇam // VidSrk_17.38 *(502) //

romāñcair iva kīlitā calati no dṛṣṭiḥ kapolasthale
svāntaṃ premapayodhipaṅkapatanān niśceṣṭam āste gatam /
uddhārāya tayor gatā iva punas trāsān nivṛttā iva
śvāsā dīrgham aho gatāgatam amī kurvanta evā8sate // VidSrk_17.39 *(503) //

yadi sarojam idaṃ kva niśi prabhā yadi niśāpatir ahni kuto nu sa /
racayato9bhayadharmi tavā8nanaṃ prakaṭitaṃ vidhinā bahu naipuṇam // VidSrk_17.40 *(504) //

abhimukhe mayi saṃvṛtam īkṣitaṃ hasitam anyanimittakathodayam /
vinayavāritavṛttir atas tayā na vivṛto madano na ca saṃvṛtaḥ // VidSrk_17.41 *(505) //

ko 'sau kṛtī kathaya ko madanaikabandhur udgrīvam arcayasi kasya mṛgākṣi mārgam /
nīlābjakarburitamadhyavinidrakundadāmābhirāmarucibhis taralaiḥ kaṭākṣaiḥ // VidSrk_17.42 *(506) //

guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā /
śanaiścarābhyāṃ pādābhyāṃ reje grahamayī9va sā // VidSrk_17.43 *(507) //
sāvarṇeḥ

alasavalitaiḥ premārdrārdrair nimeṣaparāṅmukhaiḥ
kṣaṇam abhimukhaṃ lajjālolair muhur mukulīkṛtaiḥ /
hṛdayanihitaṃ bhāvākūtaṃ vamadbhir ive8kṣaṇaiḥ
kathaya sukṛtī ko 'sau mugdhe tvayā9dya vilokyate // VidSrk_17.44 *(508) //
śrīharṣasya

upari kabarībandhagranther atha grathitāṅgulī
nijabhujalate tiryak tanvyā vitatya vivṛttayā /
vivṛtavilasadvāmāpāṅgastanārdhakapolayā
kuvalayadalasraksaṃdigdhaśriyaḥ prahitā dṛśaḥ // VidSrk_17.45 *(509) //

sākūtaṃ dayitena sā parijanābhyāśe samālokitā
svākūtapratipādanāya rabhasād āśvāsayantī priyam /
vaidarbhākṣaragarbhiṇīṃ giram udīryā7nyāpadeśāc chiśuṃ
prītyā karṣati cumbati tvarayati śliṣyaty asūyaty api // VidSrk_17.46 *(510) //

vyāvṛttyā śithilīkaroti vasanaṃ jāgraty api vrīḍayā
svapnabhrāntipariplutena manasā gāḍhaṃ samāliṅgati /
dattvā9ṅgaṃ svapiti priyasya rataye vyājena nidrāṃ gatā
tanvaṅgyā viphalaṃ viceṣṭitam aho bhāvānabhijñe jane // VidSrk_17.47 *(511) //

āyāte dayite marusthalabhuvām ullaṅghya durlaṅghyatāṃ
gehinyā paritoṣabāṣpataralām āsajya dṛṣṭiṃ mukhe /
dattvā pīluśamīkarīrakavalān svenā7ñcalenā8darād
āmṛṣṭaṃ karabhaya keśarasaṭābhārāvalagnaṃ rajaḥ // VidSrk_17.48 *(512) //
keśaṭasya

darbhāṅkureṇa caraṇaḥ kṣata ity akāṇḍe tanvī sthitā katicid eva padāni gatvā /
āsīd vivṛttavadanā ca vimocayantī śākhāsu valkalam asaktam api drumāṇām // VidSrk_17.49 *(513) //
% QUOTE "Sākuntala 2.12
kālidāsasya

dūrād eva kṛto 'ñjalir na sa punaḥ pānīyapānocito
rūpālokanavismitena calitaṃ mūrdhnā na śāntyā tṛṣaḥ /
romāñco 'pi nirantaraṃ prakaṭitaḥ prītyā na śaityād apām
akṣuṇṇo vidhir adhvagena ghaṭito vīkṣya prapāpālikām // VidSrk_17.50 *(514) //
bāṇasya

calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ
rahasyākhyāyī9va mṛśasi mṛdu karṇāntikagataḥ /
karaṃ vyādhunvatyāḥ pibasi ratisarvasvam adharaṃ
vayaṃ tattvānveṣān madhukara hatās tvaṃ khalu kṛtī // VidSrk_17.51 *(515) //
% QUOTE "Sākuntala 1.20

snigdhaṃ vīkṣitam anyato 'pi nayane yat preṣayantyā tayā
yātaṃ yac ca nirambayor gurutayā mandaṃ viṣādād iva /
mā gā ity uparuddhayā yad api tat sāsūyam uktā sakhī
sarvaṃ tat kila matparāyaṇam aho kāmaḥ svatāṃ paśyati // VidSrk_17.52 *(516) //
% QUOTE "Sākuntala 2.2
kālidāsasyai7tau

vaktraśrījitalajjitendumalinaṃ kṛtvā kare kandukaṃ
krīḍākautukamiśrabhāvam anayā tāmraṃ vahantyā0nanam /
bhṛṅgāgragrahakṛṣṭaketakadalaspardhāvatīnāṃ dṛśāṃ
dīrghāpāṅgataraṅgaṇaikasuhṛdām eṣa asmi pātrīkṛtaḥ // VidSrk_17.53 *(517) //
rājaśekharasya

taraṅgaya dṛśo 'ṅgane patatu citram indīvaraṃ
sphuṭīkuru radacchadaṃ vrajatu vidrumaḥ śvetatām /
magāg vapur apāvṛṇu spṛśatu kāñcanaṃ kālikām
udañcaya nijānanaṃ bhavatu ca dvicandraṃ nabhaḥ // VidSrk_17.54 *(518) //

eko jayati sadvṛttaḥ kiṃ punar dvau susaṃhatau /
kiṃ citraṃ yadi tanvaṅgyāḥ stanābhyāṃ nirjitaṃ jagat // VidSrk_17.55 *(519) //

praṇālīdīrghasya pratikalam apāṅgasya suhṛdaḥ
kaṭākṣavyākṣepāḥ śiśuśapharaphālapratibhuvaḥ /
snuvānāḥ sarvasvaṃ kusumadhanuṣo 'smān prati sakhe
navaṃ netrādvaitaṃ kuvalayadṛśaḥ saṃnidadhati // VidSrk_17.56 *(520) //

bhuvanabhuvi sṛjantas tārahārāvatārān
diśi diśi vikirantaḥ ketakānāṃ kuṭumbam /
viyati viracayantaś candrikāṃ dugdhamugdhāṃ
pratinayananipātāḥ subhruvo vibhramanti // VidSrk_17.57 *(521) //
rājaśekharasya

yat paśyanti jhagity apāṅgasaraṇidroṇījuṣā cakṣuṣā
viṅkhanti kramadolitobhayabhujaṃ yan nāma vāmabhruvaḥ /
bhāṣante ca yad uktibhiḥ stabakitaṃ vaidagdhyamudrātmabhis
tad devasya rasāyanaṃ rasanidher manye manojanmanaḥ // VidSrk_17.58 *(522) //

kramasaralitakaṇṭhaprakramollāsitorastaralitavalirekhāsūtrasarvasvam asyāḥ /
sthitam aticiram uccair agrapādāṅgulībhiḥ karakalitasakhīkaṃ māṃ didṛkṣoḥ smarāmi // VidSrk_17.59 *(523) //

smaraśaradhisakāśaṃ karṇapāśaṃ kṛśāṅgī rayavigalitatāḍīpatratāḍaṅkam ekam /
vahati hṛdayacauraṃ kuṅkumanyāsagauraṃ valayitam iva nālaṃ locanendīvarasya // VidSrk_17.60 *(524) //

colāñcalena calahāralatāprakāṇḍair veṇīguṇena ca balād valayīkṛtena /
helāhitabhramarakabhramamaṇḍalībhiś chatratrayaṃ racayatī7va ciraṃ natabhrūḥ // VidSrk_17.61 *(525) //

amandamaṇinūpurakvaṇanacārucārīkramaṃ
jhaṇajjhaṇitamekhalāskhalitatārahāracchaṭam /
idaṃ taralakaṅkaṇāvaliviśeṣavācālitaṃ
mano harati subhruvaḥ kim api kandukakrīḍitam // VidSrk_17.62 *(526) //

sā dugdhamugdhamadhuracchaviraṅgayaṣṭis te locane taruṇaketakapatradīrghe /
kambor viḍambanakaraś ca sa eva kaṇṭhaḥ sai9ve7yam induvadanā madanāyudhāya // VidSrk_17.63 *(527) //

kva pātavyā jyotsnāmṛtabhavanagarbhā9pi tṛṣitair
mṛṇālītantubhyaḥ sicayaracanā kutra ghaṭate /
kva vā pārīmeyo bata bakuladāmnāṃ parimalaḥ
kathaṃ svapnaḥ sākṣāt kuvalayadṛśaṃ kalpayatu tām // VidSrk_17.64 *(528) //
rājaśekharasyā7mī

rasavad amṛtaṃ kaḥ saṃdeho madhūny api nā7nyathā
madhuram api kiṃ cūtasyā7pi prasannarasaṃ phalam /
sakṛd api punar madhyasthaḥ san rasāntaravij jano
vadatu yad ihā7nyat svādu syāt priyādaśanacchadāt // VidSrk_17.65 *(529) //

kuvalayavanaṃ pratyākhyātaṃ navaṃ madhu ninditaṃ
hasitam amṛtaṃ hanta svādoḥ paraṃ rasasampadaḥ /
viṣam upahitaṃ cintāvyājān manasy api kāminām
alasamadhurair līlātantrais tayā9rdhavilokitaiḥ // VidSrk_17.66 *(530) //

cañcaccolāñcalāni pratisaraṇarayavyastaveṇīni bāhor
vikṣepād dakṣiṇasya pracalitavalayāsphālakolāhalāni /
śvāsatruṭyadvacāṃsi drutam itarakarotkṣiptalolālakāni
srastasrañji pramodaṃ dadhati mṛgadṛśāṃ kandukakrīḍitāni // VidSrk_17.67 *(531) //
praharaviratau madhye vāhnas tato 'pi pareṇa vā kim uta sakale yāte 'py ahni tvam adya sameṣv asi /
iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpajhalajjhalaiḥ // VidSrk_17.68 *(532) //
jhalajjhalasya

kalyāṇaṃ parikalpyatāṃ pikakule rohantu vāñcāptayo
haṃsānām udayo 'stu pūrṇaśaśinaḥ stād bhadram indīvare /
ity udbāṣpavadhūgiraḥ pratipadaṃ sampūrayantyā9ntike
kāntaḥ prasthitikalpitopakaraṇaḥ sakhyā bhṛśaṃ vāritaḥ // VidSrk_17.69 *(533) //
śṛṅgārasya

sāmānyavāci padam apy abhidhīyamānaṃ māṃ prāpya jātam abhidheyaviśeṣaniṣṭham /
strī kācid ity abhihite hi mano madīyaṃ tām eva vāmanayanāṃ viṣayīkaroti // VidSrk_17.70 *(534) //

% tato dūtīvacanavrajyā
lāvaṇyena pidhīyate 'ṅgatanimā saṃdhāryate jīvitaṃ
tvaddhyānaiḥ satataṃ kuraṅgakadṛśaḥ kiṃ tv etad āste navam /
niḥśvāsaiḥ kucakumbhapīṭhaluṭhanapratyudgamān māṃsalaiḥ
śyāmībhūtakapolam indur adhunā yat tanmukhaṃ spardhate // VidSrk_18.1 *(535) //
śṛṅgārasya

sodvegā mṛgalāñchane mukham api svaṃ ne8kṣate darpaṇe
trastā kokilakūjitād api giraṃ no7nmudrayaty ātmanaḥ /
citraṃ duḥsahadāhadāyini dhṛtadveṣā9pi puṣpāyudhe
bālā sā subhaga tvayi pratipadaṃ premādhikaṃ puṣyati // VidSrk_18.2 *(536) //
śṛṅgārasyai7tau

vilimpaty etasmin malayajarasādreṇa mahasā
diśāṃ cakraṃ candre sukṛtamaya tasyā mṛgadṛśaḥ /
dṛśor bāṣpaḥ pāṇau vadanam asavaḥ kaṇṭhakuhare
hṛdi tvaṃ hrīḥ pṛṣṭhe vacasi ca guṇā eva bhavataḥ // VidSrk_18.3 *(537) //

ambhoruhaṃ vadanam ambakam indukāntaḥ pāthonidhiḥ kusumacāpabhṛto vikāraḥ /
prādurbabhūva subhaga tvayi dūrasaṃsthe caṇḍālacandradhavalāsu niśāsu tasyāḥ // VidSrk_18.4 *(538) //

vaktrendor na haranti bāṣpapayasāṃ dhārā manojñāṃ śriyaṃ
niśvāsā na kadarthayanti madhurāṃ bimbādharasya dyutim /
tasyās tvadvirahe vipakvalavalīlāvaṇyasaṃvādinī
chāyā kā9pi kapolayor anudinaṃ tanvyāḥ paraṃ śuṣyati // VidSrk_18.5 *(539) //
dharmakīrteḥ

tāpombhaḥprasṛtaṃpacaḥ pracayavān bāṣpaḥ praṇālocitaḥ
śvāsā nartitadīpavartilatikāḥ pāṇḍimni magnaṃ vapuḥ /
kiṃ cā7nyat kathayāmi rātrim akhilāṃ tvadvartmavātāyane
hastacchatraniruddhacandraniruddhacandramahasas tasyāḥ sthitir vartate // VidSrk_18.6 *(540) //

candraṃ candanakardamena likhitaṃ sā mārṣṭi daṣṭādharā
vandyaṃ nindati yac ca manmatham asau bhaṅktvā9grahastāṅurīḥ /
kāmaḥ puṣpaśaraḥ kile7ti sumanovargaṃ lunīte ca yat
tat kāmyā subhaga tvayā varatanur vātūlatāṃ lambhitā // VidSrk_18.7 *(541) //
rājaśekharasya

vapuḥ śāraṅgākṣyās tad aviralaromāñcanicayaṃ
tvayi svapnāvāpte snapayati paraḥ khedavisaraḥ /
balākarṣatryuṭyadvalayajakaḍatkāraninadair
vinidrāyāḥ paścād anavaratabāṣpāmbunivahāḥ // VidSrk_18.8 *(542) //
vasukalpasya

no śakyā gadituṃ smarānaladaśā yā9syās tvayi prasthite
patraiḥ sāsrasakhījanoparacite talpe luṭhantyā muhuḥ /
yal liptaṃ kucacandanena sutanor adyā7pi candracchalāc
chvāsoḍḍīnaviśuṣkapāṇḍubisinīpatraṃ divi bhrāmyati // VidSrk_18.9 *(543) //
rudrasya

prakaṭayati kṣaṇabhaṅgaṃ paśyati sarvaṃ jagad gataṃ śūnyam /
ācarati smṛtibāhyaṃ jātā sā bauddhabuddhir iva // VidSrk_18.10 *(544) //

tvadarthinī candanabhasmadigdhalalāṭalekhāśrujalābhiṣiktā /
mṛṇālacīraṃ dadhatī stanābhyāṃ smaropadiṣṭaṃ carati vrataṃ sā // VidSrk_18.11 *(545) //

ye nirdahanti daśanaśvasitāvalokaiḥ krūraṃ dvijihvakuṭilāḥ kva vilāsinas te /
bhīṣmoṣmabhiḥ smaraṇamātraviṣais tave7yam avyāla mārayati kā9pi bhujaṅgabhaṅgiḥ // VidSrk_18.12 *(546) //

svedāpūraviluptakuṅkumarasāśleṣāvilapracchadāt
talpād vyaktamanobhavānalaśikhālīḍhād ivā8śaṅkitā /
sā bālā balavan mṛgāṅkakiraṇair utpāditāntarjvarā
tvatsaṃkalpajaḍe tvadaṅkaśayane nidrāsukhaṃ vāñchati // VidSrk_18.13 *(547) //

dhūmene7va hate dṛśau visṛjato bāṣpaṃ pravāhakṣamaṃ
kvāthotpheṇam ivā8ttacandanarasaṃ svedaṃ vapur muñcati /
antaḥprajvalitasya kāmaśikhino dāhārjitair bhasmabhiḥ
śvāsāvegavinirgatair iva tanoḥ pāṇḍutvam unmīlati // VidSrk_18.14 *(548) //
manovinodasyai7tau

atrai7ṣa svayam eva citraphalake kampaskhalallekhayā
saṃtāpārtivinodanāya katham apy ālikhya sakhyā bhavān /
bāṣpavyākulam īkṣitaḥ sarabhasaṃ cūtāṅkurair arcito
mūrdhnā ca praṇataḥ sakhīṣu madanavyājena cā7pahnutaḥ // VidSrk_18.15 *(549) //
ḍimbokasya

sā sundarī tava viyogahutāśane 'sminn abhyukṣya bāṣpasalilair nijadehahavyam /
janmāntare virahaduḥkhavināśakāmā puṃskokilābhihitimantrapadair juhoti // VidSrk_18.16 *(550) //
prabhākarasya

subhaga sukṛtaprāpyo yady apy asi tvam asāv api
priyasahacarī nā7dhanyānām upaiti vidheyatām /
tad alam adhunā nirbandhena prasīda parasparaṃ
praṇayamadhuraḥ sadbhāvo vāṃ cirāya vivardhatām // VidSrk_18.17 *(551) //
vākkūṭasya

dolālolāḥ śvasanamarutaś cakṣuṣī nirjharābhe
tasyāḥ śuṣyattagarasumanaḥpāṇḍurā gaṇḍabhittiḥ /
tadgātrāṇāṃ kim iva hi vayaṃ brūmahe durbalatvaṃ
yeṣām agre pratipad uditā candralekhā9py atanvī // VidSrk_18.18 *(552) //

tasyās tāpabhuvaṃ nṛśaṃsa kathayāmy eṇīdṛśas te kathaṃ
padminyāḥ sarasaṃ dalaṃ vinihitaṃ yasyāḥ śamāyo7rasi /
ādau śuṣyati saṃkucaty anu tataś cūrṇatvam ādadyate
paścān murmuratāṃ dadhad dahati ca śvāsāvadhūtaṃ sakhīm // VidSrk_18.19 *(553) //
utpalarajāsya

viṣaṃ candrālokaḥ kumudavanavāto hutavahaḥ
kṣatakṣāro hāraḥ sa khalu puṭapāko malayajaḥ /
aye kiṃcidvakre tvayi subhaga sarve katham amī
samaṃ jātās tasyām ahaha viparītaprakṛtayaḥ // VidSrk_18.20 *(554) //
acalasiṃhasya

tvāṃ cintāparikalpitaṃ subhaga sā sambhāvya romāñcitā
śūnyāliṅganasaṃvaladbhujayugenā8tmānam āliṅgati /
kiṃ cā7nyad virahavyathāpraṇayinī samprāpya mūrchāṃ cirāt
pratyujjīvati karṇamūlapaṭhitais tvannāmamantrākṣaraiḥ // VidSrk_18.21 *(555) //

gāḍhāvadhaḥkṛtavalitritayau susaṅgau tuṅgau stanāv iti tayos talam ārtam āgāt /
tasyāḥ sphuṭaṃ hṛdayam ity api na smareṣūṃs tau rakṣataḥ praviśato vimukho 'tha vā kva // VidSrk_18.22 *(556) //
vallaṇasya

mṛgaśiśudṛśas tasyās tāpaṃ kathaṃ kathayāmi te
dahanapatitā dṛṣṭā mūrtir mayā na hi vaidhavī /
iti tu niyataṃ nārīrūpaḥ sa lokadṛśāṃ priyas
tava śaṭhatayā śilpotkarṣo vidher vighaṭiṣyate // VidSrk_18.23 *(557) //

punar uktāvadhi vāsaram etasyāḥ kitava paśya gaṇayantyāḥ /
iyam iva karajaḥ kṣīṇas tvam iva kaṭhorāṇi parvāṇi // VidSrk_18.24 *(558) //
dharaṇīdharasya

\Colo iti dūtīvacanavrajyā

% tataḥ sambhogavrajyā

prauḍhapremarasān nitambaphalakād viśraṃsite 'py aṃśuke
kāñcīdāmamaṇiprabhābhir anu cā8rabdhe dukūlāntare /
kāntenā8śu mudhā vilokitam atho tanvyā mudhā lajjitaṃ
bhūyo 'nena mudhā9vakṛṣṭam atha tat tanvyā mudhā saṃvṛtam // VidSrk_19.1 *(559) //

rūḍhe rativyatikare karaṇīyaśeṣamāyāsabhāji dayite muhur āturāyāḥ /
pratyakṣaraṃ madanamantharam arthayantyāḥ kiṃ kiṃ na hanta hṛdayaṃgamam aṅganāyāḥ // VidSrk_19.2 *(560) //

ratāntaśrāntāyāḥ stanajaghanasaṃdānitadṛśi
smarāveśavyagre davayati dukūlaṃ praṇayini /
kṣaṇaṃ śroṇau pāṇī kṣaṇam api kucāgre priyadṛśoḥ
kṣaṇaṃ vinyasyantyā jagad api na mūlyaṃ mṛgadṛśaḥ // VidSrk_19.3 *(561) //

tais tair vijṛmbhitaśatair madanopadeśair mugdhā vidhāya laḍitāni ca tāni tāni /
aṅke nilīya kamituḥ śithilāṅgamudrā nidrāti nā7lpatapasaḥ phalasampad eṣā // VidSrk_19.4 *(562) //

yad vrīḍābharabhugnam āsyakamalaṃ yac cakṣur atyullasat
pakṣmaśreṇi yad aṅgam aṅgajamanorājyaśriyām āśrayaḥ /
yad vardhiṣṇu manobhavapranayitā yan mandamanyugrahas
tenai7ve7ha mano haraty adharitaprauḍhā navoḍhā na kim // VidSrk_19.5 *(563) //

sa svargād aparo vidhiḥ sa ca sudhāsekaḥ kṣaṇaṃ netrayos
tat sāmrājyam agañjitaṃ tad aparaṃ premṇaḥ pratiṣṭhāspadam /
yad bālā balavanmanobhavabhayabhraśyattapaṃ satrapā
tatkālocitanarmakarma dayitād abhyāsyam abhyasyati // VidSrk_19.6 *(564) //

samāliṅgaty aṅgair apasarati yat preyasi vapuḥ
pidhātuṃ yad dṛśyaṃ ghaṭayati ghanāliṅganam api /
tapobhir bhūyobhiḥ kim u na kamanīyaṃ sukṛtinām
idaṃ ramyaṃ vāmyaṃ madanavivaśāyā mṛgadṛśaḥ // VidSrk_19.7 *(565) //

idam amṛtam ameyaṃ se9yam ānandasindhur madhumadhuram apī7daṃ kiṃcid antar dhunoti /
yad ayam udayalīlālālasānāṃ vadhūnāṃ rativinimayabhājāṃ kelibhir yāti kālaḥ // VidSrk_19.8 *(566) //

ko 'sau sundari puṣpasāyakasakhaḥ saubhāgyavārāṃnidhaḥ
ko 'sāv indumukhi prasannahṛdayaḥ kaḥ kumbhikumbhastani /
yasmin vismayanīyataptatapase svairaṃ samucchṛṅkhalā
viśrāmyanti tava smarajvaraharāḥ kandarpakeliśriyaḥ // VidSrk_19.9 *(567) //
pradyumnasya

ātte vāsasi roddhum akṣamatayā doḥkandalībhyāṃ stanau
tasyo7raḥsthalam uttarīyaviṣaye sadyo mayā sañjitam /
śroṇīṃ tasya kare 'dhirohati punar vrīḍāmbudhau mām atho
mañjantīm udatārayan manasijo devaḥ sa mūrchāguruḥ // VidSrk_19.10 *(568) //
vallaṇasya

yad etad dhanyānām urasi yuvatīsaṅgasamaye
samārūḍhaṃ kiṃcit pulakam idam āhuḥ kila janāḥ /
matis tv eṣā9smākaṃ kucayugataṭīcumbakaśilāniveśād ākṛṣṭaḥ smaraśaraśalākotkara iva // VidSrk_19.11 *(569) //
saṃkarṣaṇasya

aṅgākṛṣṭadukūlayā sarabhasaṃ gūḍhau bhujābhyāṃ stanāv
ākṛṣṭe jaghanāṃśuke kṛtam adhaḥsaṃsaktam ūrudvayam /
nābhīmūlanibaddhacakṣuṣi mayi vrīḍānatāṅgyā tayā
dīpaḥ sphūtkṛtavātavepitaśikhaḥ karṇotpalenā8hataḥ // VidSrk_19.12 *(570) //

jihremi jāgarti gṛhopakaṇṭhe sakhījano vallabhakautukena /
tadaṃśukākṣepam adhīrapāṇe vimuñca kāñcīmaṇayo raṇanti // VidSrk_19.13 *(571) //
mahodadheḥ

kānte talpam upāgate vigalitā nīvī svayaṃ bandhanād
vāsaś ca ślathamekhalāguṇadhṛtaṃ kiṃcin nitambe sthitam /
etāvat sakhi vedmi kevalam ahaṃ tasyā7ṅgasaṅge punaḥ
ko 'sau kā9smi rataṃ tu kiṃ katham api svalpā9pi me na smṛtiḥ // VidSrk_19.14 *(572) //
vikaṭanitambāyāḥ

atiprauḍhā rātrir bahalaśikhadīpaḥ prabhavati
priyaḥ premārabdhasmaravidhirasajñaḥ param asau /
sakhi svairaṃ svairaṃ suratam akarod vrīḍitavapur
yataḥ paryaṅgo 'yaṃ ripur iva kaḍatkāramukharaḥ // VidSrk_19.15 *(573) //

dhanyā9si yat kathayasi priyasaṃgamena narmasmitaṃ ca vacanaṃ ca rasaṃ ca tasya /
nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcid api smarāmi // VidSrk_19.16 *(574) //
vidyāyāḥ

jayati samaratāntāndolanāpāṇḍagaṇḍasthalakṛtanijavāsakhedapūrānujanmā /
ślathatanubhujabandhaprāpradīrghaprasāro mukhaparimalamugdhaḥ kāntayoḥ śvāsavātaḥ // VidSrk_19.17 *(575) //

manojanmaprauḍhavyatikaraśatāyāsavidhiṣu
priyaḥ prāyo mugdho jhagiti kṛtacetobhavavidhiḥ /
sahūṃkārojjṛmbhā smaraparavaśā kāntavimukhaṃ
mukhaṃ mugdhāpāṅgaṃ kṣipati virasaṃ prauḍhayuvatī // VidSrk_19.18 *(576) //

navanavaraholīlābhyāsaprapañcitamanmathavyatikarakalākallolāntarnimagnamanaskayoḥ /
api taruṇayoḥ kiṃ syāt tasyāṃ divi spṛhayālutā
mukulitadṛśor udbhidyante na ced virahatviṣaḥ // VidSrk_19.19 *(577) //

tasyā7pāṅgavilokitasya madhuraprollāsitārdhabhruvas
tasya smeraśuceḥ kramasya ca girāṃ mugdhākṣarāṇāṃ hriyā /
bhāvānām api tādṛśāṃ mṛgadṛśo hāvānugānām aho
nā7dhanyaḥ kurute prarūḍhapulakair ātithyam aṅgair janaḥ // VidSrk_19.20 *(578) //

samākṛṣṭaṃ vāsaḥ katham api haṭhāt paśyati mayi
kramād ūrudvandvaṃ jaraṭhaśaragauraṃ mṛgadṛśaḥ /
tayā dṛṣṭiṃ dattvā mahati maṇidīpe nipuṇayā
niruddhaṃ hastābhyāṃ jhagiti mama netrotpalayugam // VidSrk_19.21 *(579) //

analpaṃ saṃtāpaṃ śamayati manojanmajanitaṃ tathā śītaṃ sphītaṃ himavati niśīthe glapayati /
tad evaṃ ko 'py ūṣmā ramaṇaparirambhotsavamilatpurandhrīnīrandhrastanakalaśajanmā vijayate // VidSrk_19.22 *(580) //

nā7dhanyān viparītamohanarasapreṅkhannitambasthalīloladbhūṣaṇakiṅkiṇīkalaravavyāmiśrakaṇṭhasvanam /
saṃrambhaślathakeśabandhavigalanmuktākalāpadrutaśvāsacchedataraṅgitastanayugaṃ prīṇāti śṛṅgāriṇī // VidSrk_19.23 *(581) //
sonnokasya

śītkāravanti daramīlitalocanāni romāñcamuñcitanugharmakaṇāvalīni /
eṇīdṛśāṃ makaraketuniketanāni vandāmahe suratavibhramaceṣṭitāni // VidSrk_19.24 *(582) //

muhur vrīḍāvatyāḥ pratihasitavatyāḥ pratimuhur
muhur viśrāntāyā muhur abhiniviṣṭavyavasiteḥ /
śramāmbhobhis tamyattilakamalikāghūrṇadalakaṃ
mukhaṃ līlāvatyā harati viparītavyatikare // VidSrk_19.25 *(583) //
surabheḥ

āstāṃ dūreṇa viśleṣaḥ priyām āliṅgato mama /
svedaḥ kiṃ na sarinnātho romāñcaḥ kiṃ na parvataḥ // VidSrk_19.26 *(584) //

cirārūḍhapremapraṇayaparihāsena hṛtayā tad ārabdhaṃ tanvyā na tu yad abalāyāḥ samucitam /
anirvyūḍhe tasmin prakṛtisukumārāṅgalatayā punar lajjālolaṃ mayi vinihitaṃ locanayugam // VidSrk_19.27 *(585) //

nakhadaśananipātajarjarāṅgī ratikalahe paripīḍitā prahāraiḥ /
sapadi maraṇam eva sā tu yāyād yadi na pibed adharāmṛtaṃ priyasya // VidSrk_19.28 *(586) //

mugdhe tavā7smi dayitā dayito bhava tvam ity uktayā na hi na hī7ti śiro 'vadhūya /
svasmāt karān mama kare valayaṃ kṣipantyā vācaṃ vinā9bhyupagamaḥ kathito mṛgākṣyā // VidSrk_19.29 *(587) //

patatu tavo7rasi satataṃ dayitādhammillamallikāprakaraḥ /
ratirasarabhasakacagrahalulitālakavallarīgalitaḥ // VidSrk_19.30 *(588) //
bāṇasya

āvṛṇvānā jhagiti jaghanaṃ maddukūlāñcalena
preṅkhakrīḍākulitakabarībandhanavyagrapāṇiḥ /
ardhocchvāsasphuṭanakhapadālaṃkṛtābhyāṃ stanābhyāṃ
dṛṣṭā dhārṣṭyasmṛtinatamukhī mohanānte mayā sā // VidSrk_19.31 *(589) //
abhinandasya

harati rativimarde luptapātrāṅkuratvāt prakaṭanakhapadāṅkaḥ kiṃ ca romāñcamudraḥ /
hariṇaśiśudṛśo 'syā mugdhamugdhaṃ hasantyāḥ pariṇataśarakāṇḍasnigdhapāṇḍuḥ kapolaḥ // VidSrk_19.32 *(590) //
vīryamitrasya

karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī
kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
sthagayati karaiḥ patyur netre vihasya samākulā
surataviratau ramyā tanvī muhur muhur īkṣitum // VidSrk_19.33 *(591) //

viśrāntiṃ nūpure yāte śrūyate rasanādhvaniḥ /
prāyaḥ kānte ratiśrānte kāminī puruṣāyate // VidSrk_19.34 *(592) //

bhāvodgāḍham upoḍhakampapulakair aṅgaiḥ samāliṅgitaṃ
rāgāc cumbitam abhyupetya vadanaṃ pītaṃ ca vaktrāmṛtam /
jalpantyai9va muhur na ne7ti nibhṛtaṃ pradhvastacāritrayā
niḥśeṣeṇa samāpito ratavidhir vācā tu nā7ṅgīkṛtaḥ // VidSrk_19.35 *(593) //

yat pīnastanabhāralālasalasadvāsaḥsphuradgaṇḍayā
tanvaṅgyā rabhasārpitaṃ sarabhasaṃ vaktraṃ muhuḥ pīyate /
tac chlāghyaṃ surataṃ ca tat tad amṛtaṃ tad vastu tad brahma tac
cetohāri tad eva tat kim api tat tattvāntaraṃ sarvathā // VidSrk_19.36 *(594) //

na bata vidhṛtaḥ kāñcīsthāne karaḥ ślathavāsasi
prahitam asakṛd dīpe cakṣur ghanasthiratejasi /
kucakalaśayor ūḍhaḥ kampas tayā mama saṃnidhau
manasijarujo bhāvair uktā vacobhir apahnutāḥ // VidSrk_19.37 *(595) //
abhinandasya

harṣāśrudūṣitavilocanayā mayā9dya kiṃ tasya tat sakhi nirūpitam aṅgam aṅgam /
romāñcakañcukatiraskṛtadehayā vā jñātāni tāni parirambhasukhāni kiṃ vā // VidSrk_19.38 *(596) //
acalasya

sa kasmān me preyān sakhi katham ahaṃ tasya dayitā
yato māṃ spṛṣṭvai9va snapayati karaṃ svedapayasā /
vilokyā8śleṣād apy avahita ivā7mīlya nayane
vyudañcadromāñcasthagitavapur āliṅgati samām // VidSrk_19.39 *(597) //

kim api kim api mandaṃ mandam āsattiyogād avicalitakapolaṃ jalpatoś ca krameṇa /
aśithilaparirambhavyāpṛtaikaikadoṣṇor aviditagatayāmā rātrir eva vyaraṃsīt // VidSrk_19.40 *(598) //
% QUOTE Uttararāmacarita 1.27
bhavabhūteḥ

dākṣiṇyād abhimānato rasavaśād viśrāmahetor mama
prāgalbhyād yad anuṣṭhitaṃ mṛgadṛśā śakyaṃ na tad yoṣitām /
nirvyūḍhaṃ na yadā tayā tad akhilaṃ khinnais tarattārakaiḥ
savrīḍaiś ca vilokitair mayi punar nyastaḥ samasto vyayaḥ // VidSrk_19.41 *(599) //

valitamanasor apy anyonyaṃ samāvṛtabhāvayoḥ punar upacitaprāyapremṇoḥ punas trapamāṇayoḥ /
iha hi nibiḍavrīḍānaṅgajvarāturacetasor navataruṇayoḥ ko jānīte kim adya phaliṣyati // VidSrk_19.42 *(600) //
lakṣmīdharasya

draṣṭuṃ ketakapatragarbhasubhagām ūruprabhām utsukas
tatsaṃvāhanalīlayā ca śanakair ākṣiptacaṇḍātakaḥ /
lajjāmugdhavilocanasmitasudhānirdhautabimbādharaṃ
kamapraślathabāhubandhanam asav āliṅgito bālayā // VidSrk_19.43 *(601) //

nidrārtaṃ kila locanaṃ mṛgadṛśā viśleṣayantyā kathāṃ
dīrghāpāṅgasarittaraṅgataralaṃ śayyām anupreṣitam /
ujjṛmbhaḥ kila vallabho 'pi virate vastuny api prastute
ghūrṇantī kila sā9pi hūṃkṛtavatī śūnyaṃ sakhī dakṣiṇā // VidSrk_19.44 *(602) //

dṛṣṭvai9kāsanasaṃsthite priyatame paścād upetyā8darād
ekasyā nayane nimīlya vihitakrīḍānubandhacchalaḥ /
tiryagvartitakandharāṃ sapulakasvedodgamotkampinīm
antarhāsacalatkapolaphalakāṃ dhūrto 'parāṃ cumbati // VidSrk_19.45 *(603) //

kucopāntaṃ kānte likhati nakharāgrair akalitaṃ tataḥ kiṃcit paścād valati ca mukhendau mṛgadṛśaḥ /
bahir vyājāmarṣaprasaraparuṣāntargatarasā nirīkṣyā re māyī kim idam iti pūrvā vijayate // VidSrk_19.46 *(604) //
jīvacandrasya

āśleṣe prathamaṃ kramād apahṛte hṛdye 'dharasyā7rpaṇe
kelidyūtavidhau paṇaṃ priyatame kāntāṃ punaḥ pṛcchati /
antargūḍhavigāḍhasambhramarasasphārībhavadgaṇḍayā
tūṣṇīṃ śārivisāraṇāya nihitaḥ svedāmbugarbhaḥ karaḥ // VidSrk_19.47 *(605) //
rājaśekharasya

āśleṣacumbanaratotsavakautukāni krīḍā durodarapaṇaḥ pratibhūr anaṅgaḥ /
bhogaḥ sa yady api jaye ca parājaye ca yūnor manas tad api vāñchati jetum eva // VidSrk_19.48 *(606) //
murāreḥ

kalahakalayā yat saṃvṛtyai trapāvanatānanā pihitapulakodbhedaṃ subhrūś cakarṣa na kañcukam /
dayitam abhitas tām utkaṇṭhāṃ vivavrur anantaraṃ jhaṭiti jhaṭiti truṭyanto 'ntaḥ stanāṃśukasandhayaḥ // VidSrk_19.49 *(607) //

ratipatidhanur jyāṭaṅkāro madadvipaḍiṇḍimaḥ
sapulakajalapremaprāvṛṭpayodharagarjitam /
nidhuvanayudhastūryātodyaṃ jahāra natabhruvāṃ
jaghanasarasīhaṃsasvānaḥ śrutiṃ rasanāravaḥ // VidSrk_19.50 *(608) //

yugalam agalat tarṣotkarṣe tarūtpalagaurayoḥ
paṭuvighaṭanād ūrvoḥ pūrvaṃ priye paripaśyati /
śrutikuvalayaṃ dīpocchittyai nirāsa yad aṅganā
jvalati rasanārocir dīpe tad āpa nirarthatām // VidSrk_19.51 *(609) //
% QUOTE Kapphiṇābhyudaya 14.24

daśanadaśanair oṣṭho mamlau na pallavakomalo
vyasahata nakhacchedānaṅgaṃ śirīṣamṛducchavi /
na bhujalatikāgāḍhāśleṣaiḥ śramaṃ lalitā yayur
yuvatiṣu kim apy avyākhyeyaṃ smarasya vijṛmbhitam // VidSrk_19.52 *(610) //
% QUOTE Kapphiṇābhyudaya 14.28

kim upagamitā bhartrā taptadvilohavedakatām
uta ramayituḥ syūtāṅge 'ṅge śitaiḥ smarasāyakaiḥ /
vilayanam atha prāptā rāgānaloṣmabhir ity aho
na patibhujayor niṣyandā9ntaḥ priyā niravīyata // VidSrk_19.53 *(611) //
% QUOTE Kapphiṇābhyudaya 14.29
kāśmīrabhaṭṭaśrīśivasvāminaś cai7te

\Colo iti sambhogavrajyā

tataḥ samāptanidhuvanacihnavrajyā

rājanti kāntanakharakṣatayo mṛgākṣyā lākṣārasadravamucaḥ kucayor upānte /
antaḥpravṛddhamakaradhvajapāvakasya śaṅke vibhidya hṛdayaṃ niraguḥ sphuliṅgāḥ // VidSrk_20.1 *(612) //
rājaśekharasya

jayanti kāntāstanamaṇḍaleṣu viṭārpitāny ārdranakhakṣatāni /
lāvaṇyasaṃbhāranidhānakumbhe mudrākṣarāṇī7va manobhavasya // VidSrk_20.2 *(613) //

kvacit tāmbūlāṅkaḥ kvacid agarupaṅkāṅkamalinaḥ
kvacic cūrṇodgāraiḥ kvacid api ca sālaktakapadaḥ /
valībhaṅgābhogeṣv alakapatitākīrṇakusumaḥ
striyāḥ sarvāvasthaṃ kathayati rataṃ pracchadapaṭaḥ // VidSrk_20.3 *(614) //

pītatuṅgakaṭhinastanāntare kāntadattam abalā nakhakṣatam /
āvṛṇoti vivṛṇoti ce8kṣate labdharatnam iva duḥkhito janaḥ // VidSrk_20.4 *(615) //

uṣasi gurusamakṣaṃ lajjamānā mṛgākṣī ratirutam anukartuṃ rājakīre pravṛtte /
tirayati śiśulīlānartanacchadmatālapracalavalayamālāsphālakolāhalena // VidSrk_20.5 *(616) //

pradoṣe dampatyor nijaruci vibhinne praṇayinor vibhinne sampanne ghanatimirasaṃketagahane /
ratautsukyāt tāmyattaralamanasoḥ paryavasite kṛtārthatve 'nyonyaṃ tadanu viditau kiṃ na kurutām // VidSrk_20.6 *(617) //

paśyasi nakhasambhūtāṃ rekhāṃ varatanu payodharopānte /
kiṃ vāsasā stanāntaṃ ruṇatsi himarucikṛte vacmi // VidSrk_20.7 *(618) //

yad rātrau rahasi vyapetavinayaṃ dṛṣṭaṃ rasāt kāminor
anyonyaṃ śayanīyam īhitarasavyāptipravṛttaspṛham /
tat sānandamiladdṛśoḥ katham api smṛtvā gurūṇāṃ puro
hāsodbhedanirodhamantharamilattāraṃ kathaṃcit sthitam // VidSrk_20.8 *(619) //

kiṃ bhūṣaṇena racitena hiraṇmayena kiṃ rocanādiracitena viśeṣakeṇa /
ārdrāṇi kuṅkumarucīni vilāsinīnām aṅgeṣu kiṃ nakhapadāni na maṇḍalāni // VidSrk_20.9 *(620) //

dampatyor niśi jalpitaṃ gṛhaśukenā8karṇitaṃ yad vacaḥ
prātas tad gurusannidhau nigadatas tasyai7va tāraṃ vadhūḥ /
hārākarṣitapadmarāgaśakalaṃ vinyasya cañcoḥ puro
vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam // VidSrk_20.10 *(621) //

prayacchā8hāraṃ me yadi tava rahovṛttam akhilaṃ
mayā vācyaṃ no7ccair iti gṛhaśuke jalpati śanaiḥ /
vadhūvaktraṃ vrīḍābharanamitam antarvihasitaṃ
haraty ardhonmīlannalinamalināvarjitam iva // VidSrk_20.11 *(622) //

nakhakṣataṃ yan navacandrasannibhaṃ sthitaṃ kṛśāṅgi stanamaṇḍale tava /
idaṃ tarītuṃ trivalītaraṅgiṇīṃ virājate pañcaśarasya naur iva // VidSrk_20.12 *(623) //

haṃho kānta rahogatena bhavatā yat pūrvam āveditaṃ
nirbhinnā tanur āvayor iti mayā taj jātam adya sphuṭam /
kāminyā smaravedanākuladṛśā yaḥ kelikāle kṛtaḥ
so 'tyarthaṃ katham anyathā dahati mām eva tvadoṣṭhavraṇaḥ // VidSrk_20.13 *(624) //

abhimukhapatayālubhir lalāṭaśramasalilair avidhautapatralekhaḥ /
kathayati puruṣāyitaṃ vadhūnāṃ mṛditahimadyutidurmanāḥ // VidSrk_20.14 *(625) //
murāreḥ

nakhapadavalinābhīsaṃdhibhāgeṣu lakṣyaḥ
kṣatiṣu ca daśanānām aṅganāyāḥ saśeṣaḥ /
api rahasi kṛtānāṃ vāgvihīno 'pi jātaḥ
suratavilasitānāṃ varṇako varṇako 'sau // VidSrk_20.15 *(626) //

navanakhapadam aṅgaṃ gopayasy aṃśukena sthagayasi punar oṣṭhaṃ pāṇinā dandadaṣṭam /
pratidiśam aparastrīsaṃgaśaṃsī visarpan navaparimalagandhaḥ kena śakyo varītum // VidSrk_20.16 *(627) //
māghasyai7tau

kāśmīrapaṅkakhacitastanapṛṣṭhatāmrapaṭṭāvakīrṇadayitārdranakhākṣarālī /
eṇīdṛśaḥ kusumacāpanarendradattatāruṇyaśāsanam iva prakaṭīkaroti // VidSrk_20.17 *(628) //
dakṣasya

adharaḥ padmarāgo 'yam anarghaḥ savraṇo 'pi te /
mugdhe hastaḥ kimartho 'yam apārtha iha dīyate // VidSrk_20.18 *(629) //

daramlānaṃ vāso lulitakusumālaṃkṛti śiraḥ
ślathālokaṃ cakṣuḥ sarasanakhalekhāṅkitam uraḥ /
lasatkāñcīgranthisphuradaruṇaratnāṃśu jaghanaṃ
priyāṅgopnmṛṣṭāṅgyā viṣam idam iyad bhāvakanṛṇām // VidSrk_20.19 *(630) //
vallaṇasya

pratyūṣe gurusaṃnidhau gṛhaśuke tat tad rahojalpitaṃ
prastotuṃ parihāsakāriṇi padair ardhoditair udyate /
krīḍāśārikayā nilīya nibhṛtaṃ trātuṃ trapārtāṃ vadhūṃ
prārabdhaḥ sahasai9va sambhramakaro mārjāragarjāravaḥ // VidSrk_20.20 *(631) //

talpe campakakalpite sakhi gṛhodyāne 'dya suptā9si kiṃ
tatkiñjalkacayaṃ na paśyasi kucopānte vimardāruṇam /
āḥ kiṃ chadmavidagdhamānini mayi brūṣe purobhāgini
krūrair ullikhitā9smi tatra kusumāny uccinvatī kaṇṭakaiḥ // VidSrk_20.21 *(632) //
sonnokasya

itaḥ paurastyāyāṃ kakubhi vivṛṇoti kramadalattamisrāmarmāṇaṃ kiraṇakaṇikām ambaramaṇiḥ /
ito niṣkrāmantī navaratiguroḥ proñchati vadhūḥ svakastūrīpatrāṅkuramakarikāmudritam uraḥ // VidSrk_20.22 *(633) //

prabhāte pṛcchantīr anurahasivṛttaṃ sahacarīr navoḍhā na vrīḍāmukulitamukhī9yaṃ sukhayati /
likhantīnāṃ patrāṅkuram aniśam asyās tu kucayoś camatkāro gūḍhaṃ karajapadam āsāṃ kathayati // VidSrk_20.23 *(634) //
murārer etau

\Colo iti samāptanidhuvanacihnavrajyā

% māninīvrajyā|

mānonnate9ty asahane9ty atipaṇḍite9ti
mayy eva dhikkṛtir anekamukhī sakhīnām /
ākāramātramasṛṇena viceṣṭitena
dhūrtasya tasya hi guṇān upavarṇayanti // VidSrk_21.1 *(635) //
lakṣmīdharasya

valatu taralā dṛṣṭā dṛṣṭiḥ khalā sakhi mekhalā
skhalatu kucayor utkampān me vidīryatu kañcukam /
tad api na mayā sambhāṣyo 'sau punar dayitaḥ śaṭhaḥ
sphurati hṛdayaṃ maunenā7ntar na me yadi tatkṣaṇāt // VidSrk_21.2 *(636) //
amarukasya
% NB \edKG\ take dṛṣṭādṛṣṭis as a compound `quick glance, half-glance'.

tad evā8jihmākṣaṃ mukham aviśadās tā gira imāḥ
sa evā7ṅgākṣepo mayi sarasam āśliṣyati tanum /
yad uktaṃ pratyuktaṃ tad apaṭu śiraḥkampanaparaṃ
priyā mānenā7ho punar api kṛtā me navavadhūḥ // VidSrk_21.3 *(637) //
śambūkasya

yadi vinihitā śūnyā dṛṣṭiḥ kim u sthirakautukā
yadi viracito maune yatnaḥ kim u sphurito 'dharaḥ /
yadi niyamitaṃ dhyāne cetaḥ kathaṃ pulakodgamaḥ
kṛtam abhinayair dṛṣṭo mānaḥ prasīda vimucyatām // VidSrk_21.4 *(638) //
amarukasya
\var{cetaḥ\lem
\emend\ \Ingalls, cakṣuḥ \edKG}

ekatrā8sanasaṃsthitiḥ parihṛtā pratyudgamād dūratas
tāmbūlāracanacchalena rabhasāśleṣakramo vighnitaḥ /
saṃlāpo 'pi na miśritaḥ parijanaṃ vyāpārayantyā9ntike
bhartuḥ pratyupacārataś caturayā kopaḥ kṛtārthīkṛtaḥ // VidSrk_21.5 *(639) //
śrīharṣasya||

yadvaktrābhimukhaṃ mukhaṃ vinihitaṃ dṛṣṭir dhṛtā cā7nyatas
tasyā8lāpakutūhalākulatare śrotre niruddhe mayā /
hastābhyāṃ ca tiraskṛtaḥ sapulakaḥ svedodgamo gaṇḍayoḥ
sakhyaḥ kiṃ karavāṇi yānti śatadhā yatkañucke sandhayaḥ // VidSrk_21.6 *(640) //

dūrād utsukam āgate vicalitaṃ sambhāṣiṇi sphāritaṃ
saṃśliṣyaty aruṇaṃ gṛhītavasane kopāñcitabhrūlatam /
māninyāś caraṇānativyatikare bāṣpāmbupūrṇaṃ kṣaṇāc
cakṣur jātam aho prapañcacaturaṃ jātāgasi preyasi // VidSrk_21.7 *(641) //
ratipālasya||

vacovṛttir mā bhūd valatu ca navā vaktram abhito
na nāma syād bāṣpāgamaviṣadaṃ locanayugam /
samāśvāsas tena praṇataśirasaḥ patyur abhavat
priyā prauḍhakrodhā9py apahṛtavatī yan na caraṇau // VidSrk_21.8 *(642) //
bopālitasya||

kiṃ pādānte patasi virama svāmino hi svatantrāḥ
kaṃcit kālaṃ kvacid api ratis tena kas te 'parādhaḥ /
āgaskāriṇy aham iha yayā jīvitaṃ tvadviyoge
bhartṛprāṇāḥ striya iti nanu tvaṃ mayai9vā7nuneyaḥ // VidSrk_21.9 *(643) //
vākkūṭasya||

yad gamyaṃ gurugauravasya suhṛdo yasmiṃl labhante 'ntaraṃ
yaddākṣiṇyarasād bhiyā ca sahasā narmopacārāṇy api /
yallajjā niruṇaddhi yatra śapathair utpādyate pratyayas
tat kiṃ prema sa ucyate paricayas tatrā7pi kopena kim // VidSrk_21.10 *(644) //

bhrūbhaṅgo gaṇitaś ciraṃ nayanayor abhyastam āmīlanaṃ
roddhuṃ śikṣitam ādareṇa hasitaṃ maune 'bhiyogaḥ kṛtaḥ /
dhairyaṃ kartum api sthirīkṛtam idaṃ cetaḥ kathaṃcin mayā
baddho mānaparigrahe parikaraḥ siddhis tu daive sthitā // VidSrk_21.11 *(645) //
dharmakīrteḥ||
\var{@parigrahe parikaraḥ\lem
\emend (with Ingalls, Vemabhūpāla, and other citations of the verse),
@parigrahaḥ parikare \edKG}

tathā9bhūd asmākaṃ prathamam avibhinnā tanur iyaṃ
tato 'nu tvaṃ preyān aham api hatāśā priyatamā /
idānīṃ nāthas tvaṃ vayam api kalatraṃ kim aparaṃ
mayā0ptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalam idam // VidSrk_21.12 *(646) //
bhāvakadevyāḥ||

yadā tvaṃ candro 'bhūr avikalakalāpeśalavapus
tadā9haṃ jātā0rdrā śaśadharamaṇīnāṃ pratikṛtiḥ /
idānīm arkas tvaṃ khararucisamutsāritarasaḥ
kirantī kopāgnīn aham api ravigrāvaghaṭitā // VidSrk_21.13 *(647) //

kopo yatra bhrukuṭiracanā nigraho yatra maunaṃ
yatrā7nyonyasmitam anunayo dṛṣṭipātaḥ prasādaḥ /
tasya premṇas tad idam adhunā vaiśasaṃ paśya jātaṃ
tvaṃ pādānte luṭhasi na hi me manyumokṣaḥ khalāyāḥ // VidSrk_21.14 *(648) //
pradyumnasya||

śaṭhā7nyasyāḥ kāñcīmaṇiraṇitam ākarṇya sahasā
samāśliṣyann eva praśithilabhujagranthir abhavaḥ /
tad etat kvā8cakṣe ghṛtamadhumaya tvanmṛduvacoviṣeṇā8ghūrṇantī kim api na sakhī9yaṃ gaṇayati // VidSrk_21.15 *(649) //
hiṅgokasya||

mugdhā9si nā7yam aparādhyati mai9vam āli ke9yaṃ ruṣā paruṣitā likhitā9py anena /
keliskhaladvasanam utpulakāṅgabhaṅgam uttuṅgapīnakucam ālikhitā tvam eva // VidSrk_21.16 *(650) //
vīryamitrasya||

pāṇau śoṇatale tanūdari darakṣāmaṃ kapolasthalaṃ
vinyasyā7ñjanadigdhalocanajalaiḥ kiṃ glānim ānīyate /
mugdhe cumbatu nāma cañcalatayā bhṛṅgaḥ kvacit kandalīm
unmīlannavamālatīparimalaḥ kiṃ tena vismaryate // VidSrk_21.17 *(651) //

kopaḥ sakhi priyatame nanu vañcanai9va tan muñca mānini ruṣaṃ kriyatāṃ prasādaḥ /
prāṇeśvaraś caraṇayoḥ patitas tavā7yaṃ sambhāṣyatāṃ vikasatā nayanotpalena // VidSrk_21.18 *(652) //

bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ
khedo 'smāsu na me 'parādhyati bhavān sarve 'parādhā mayi /
tat kiṃ rodiṣi gadgadena vacasā kasyā7grato rudyate
nanv etan mama kā tavā7smi dayitā nā7smī7ty ato rudyate // VidSrk_21.19 *(653) //
kumārabhaṭṭasya||

gataprāyā rātriḥ kṛśatanu śaśī śīryata iva
pradīpo 'yaṃ nidrāvaśam upagato ghūrṇata iva /
praṇāmānto mānas tyajasi na tathā9pi krudham aho
kucapratyāsattyā hṛdayam api te caṇḍi kaṭhinam // VidSrk_21.20 *(654) //
mahodadheḥ||

gato dūraṃ candro jaṭharalavalīpāṇḍuravapur
diśaḥ kiṃcit kiṃcit taraṇikiraṇair lohitarucaḥ /
idaṃ nidrācchede rasati sarasaṃ sārasakulaṃ
cakorākṣi kṣipraṃ jahihi jahihi premalaḍitam // VidSrk_21.21 *(655) //

mayā tāvad gotraskhalitahatakopāntaritayā
na ruddho nirgacchann ayam ativilakṣaḥ priyatamaḥ /
ayaṃ tv ākūtajñaḥ pariṇatiparāmarśakuśalaḥ
sakhīloko 'py āsīl likhita iva citreṇa kim idam // VidSrk_21.22 *(656) //
himbokasya||

bhavatu viditaṃ kṛtyālāpair alaṃ priya gamyatāṃ
tanur api na te doṣo 'smākaṃ vidhis tu parāṅmukhaḥ /
tava yadi tathā0rūḍhaṃ prema prapannam imāṃ daśāṃ
prakṛticapale kā naḥ pīḍā gate hatajīvite // VidSrk_21.23 *(657) //
dharmakīrteḥ||

asadvṛtto nā7yaṃ na ca sakhi guṇair eṣa rahitaḥ
priyo muktāhāras tava caraṇamūle nipatitaḥ /
gṛhāṇai7naṃ mugdhe vrajatu tava kaṇṭhapraṇayitām
upāyo nā7sty anyo hṛdayaparitāpopaśamane // VidSrk_21.24 *(658) //
bhaṭṭahareḥ||

anālocya premṇaḥ pariṇatim anādṛtya suhṛdaṃ
tvayā9kāṇḍe mānaḥ kim iti śarale preyasi kṛtaḥ /
samākṛṣṭā hy ete virahadahanodbhāsuraśikhāḥ
svahastenā7ṅgārās tad alam adhunā9raṇyaruditaiḥ // VidSrk_21.25 *(659) //
vikaṭanitambāyāḥ||

mā rodīḥ sakhi naśyadandhatamasaṃ paśyā7mbaraṃ jyotsnatā
śītāṃśuḥ sudhayā vilimpati sakhā rājño manojanmanaḥ /
kaḥ kopāvasaraḥ prasīda rahasi svedāmbhasāṃ bindavo
lumpantu stanapatrabhaṅgamakarīḥ saudhāguruśyāmalāḥ // VidSrk_21.26 *(660) //

mā rodīḥ karapallavapraṇayinīṃ kṛtvā kapolasthalīṃ
mā bhāṅkṣīḥ parikheda sākṣibhir iva śvāsaur mukhendoḥ śriyam /
mugdhe dagdhagiraḥ skhalanti śataśaḥ kiṃ kupyasi preyasi
prāṇās tanvi mamā7si no7citam idaṃ tad vyartham uttāmyasi // VidSrk_21.27 *(661) //

yad etan netrāmbhaḥ patad api samāsādya taruṇīkapolavyāsaṅgaṃ kucakalaśam asyāḥ kalayati /
tataḥ śroṇībimbaṃ vyavasitavilāsaṃ tad ucitaṃ
svabhāvasvacchānāṃ vipad api sukhaṃ nā7ntarayati // VidSrk_21.28 *(662) //

pakṣmāntaraskhalitāḥ kapolaphalake lolaṃ luṭhantaḥ kṣaṇaṃ
dhārālās taralotsakattanukaṇāḥ pīnastanāsphālanāt /
kasmād brūhi tavā7dya kaṇṭhavigalanmuktāvalīvibhramaṃ
bibhrāṇā nipatanti bāṣpapayasāṃ prasyandino bindavaḥ // VidSrk_21.29 *(663) //
rājaśekharasya

kapole patrālī karatalanirodhena mṛditā
nipīto niḥśvāsair ayam amṛtahṛdyo 'dhararasaḥ /
muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ
priyo manyur jātas tava niranurodhe na tu vayam // VidSrk_21.30 *(664) //

dhig dhik tvām ayi kena durmukhi kṛtaṃ kiṃ kiṃ na kāyavrataṃ
dvitrāṇy atra dināni ko na kupitaḥ ko nā7bhavan mānuṣaḥ /
smaḥ kecin na vayaṃ yad ekam aparasyā7py uktam ākarṇyatām
atyunmāthini candane 'pi niyataṃ nāmā7gnir uttiṣṭhati // VidSrk_21.31 *(665) //
vallaṇasya

sphuṭatu hṛdayaṃ kāmaḥ kāmaṃ karotu tanuṃ tanuṃ
na khalu caṭulapremṇā kāryaṃ punar dayitena me /
iti sarabhasaṃ mānāṭopād ādīrya vacas tayā
ramaṇapadavī śāraṅgākṣyā saśaṅkitam īkṣitā // VidSrk_21.32 *(666) //

ekasmiñ śayane parāṅmukhatayā vītottaraṃ tāmyator
anyonyaṃ hṛdaye sthite 'py anunaye saṃrakṣator gauravam /
paścād ākulayor apāṅgavalanān miśrībhavaccakṣuṣor
bhagno mānakaliḥ sahāsarabhasavyāvṛttakaṇṭhagrahaḥ // VidSrk_21.33 *(667) //

kandarpakandali salīkadṛśā lunīhi kopāṅkuraṃ caraṇayoḥ śaraṇātithiḥ syām /
paśya prasīda caramācalacūlacumbi bimbaṃ vidhor lavalapāṇḍurasas tam eti // VidSrk_21.34 *(668) //

aho divyaṃ cakṣur vahasi tava sā9pi praṇayinī
parākṣṇām agrāhyaṃ yuvatiṣu vapuḥ saṃkramayati /
samānābhijñānaṃ katham itarathā paśyati puro
bhavān ekas tasyāḥ pratikṛtimayīr eva ramaṇīḥ // VidSrk_21.35 *(669) //
manovinodasya

priye maunaṃ muñca śritur amṛtadhārāḥ pibatu me
dṛśaū7nmīlyetāṃ bhavatu jagad indīvaramayam /
prasīda premā7pi praśamayati niḥśeṣam adhṛtīr
abhūmiḥ kopānāṃ nanu niraparādhaḥ parijanaḥ // VidSrk_21.36 *(670) //
ḍimbokasya

kopas tvayā yadi kṛto mayi paṅkajākṣi sa astu priyas tava kim asti vidheyam anyat /
āśleṣam arpaya madarpitapūrvam uccair uccaiḥ samarpaya madarpitacumbanaṃ ca // VidSrk_21.37 *(671) //
śatānandasya


sakhi kalitaḥ skhalito 'yaṃ heyo nai7va praṇāmamātreṇa /
ciram anubhavatu bhavatyā bāhulatābandhanaṃ dhūrtaḥ // VidSrk_21.38 *(672) //
gonandasya

jāte kelikalau kṛte kamitari vyarthānunītau cirān
māne mlāyati manmathe vikasati kṣīṇe kṣapānehasi /
māyāsvāpam upetya tannipuṇayā nidrāndhyam āceṣṭitaṃ
mānamlānir abhūn na yena ca na cā7py āsīd rahaḥkhaṇḍanam // VidSrk_21.39 *(673) //

kathaṃcin naidāghe divasa iva kope vigalite
prasattau prāptāyāṃ tadanu ca niśāyām iva śanaiḥ /
smitajyotsnārambhakṣapitavirahadhvāntanivaho
mukhendur māninyāḥ sphurati kṛtapuṇyasya surate // VidSrk_21.40 *(674) //

mānavyādhinipīḍitā9ham adhunā śaknomi tasyā7ntikaṃ
no gantuṃ na sakhījano 'sti caturo yo māṃ balān neṣyati /
mānī sa api jano na lāghavabhayād abhyeti mātaḥ svayaṃ
kālo yāti calaṃ ca jīvitam iti kṣuṇṇaṃ manaś cintayā // VidSrk_21.41 *(675) //

yāvan no sakhi gocaraṃ nayanayor āyāti tāvad drutaṃ
gatvā brūhi yathā9dya te dayitayā mānaḥ samālambitaḥ /
dṛṣṭe dhūrtaviceṣṭite tu dayite tasminn avaśyaṃ mama
svedāmbhaḥpratirodhinirbharatarasmeraṃ mukhaṃ jāyate // VidSrk_21.42 *(676) //

duṣṭā muṣṭir ihā8hatā hṛdi nakhair ācoṭitā pārśvayor
ākṛṣṭā kabarīṣu gāḍham adhare sītkurvatī khaṇḍitā /
tvatkṛtyaṃ tvadagocare 'pi hi kṛtaṃ sarvaṃ mayai9vā7dhunā
mām ājñāpaya kiṃ karomi sarale bhūyaḥ sapatnyās tava // VidSrk_21.43 *(677) //

sutanu jahihi maunaṃ paśya pādānataṃ māṃ
na khalu tava kadācit kopa evaṃvidho 'bhūt /
iti nigadati nāthe tiryag āmīlitākṣyā
nayanajalam analpaṃ muktam uktaṃ na kiṃcit // VidSrk_21.44 *(678) //

cetasy aṅkuritaṃ vikāriṇi dṛśor dvandve dvipatrāyitaṃ
prāyaḥ pallavitaṃ vacaḥsv aparatāpratyāyamānādiṣu /
tat tat kopaviceṣṭite kusumitaṃ pādānate tu priye
māninyāḥ phalitaṃ na mānataruṇā paryantavandhyāyitam // VidSrk_21.45 *(679) //
rājaśekharasya

kiyanmātraṃ gotraskhalitam aparādhaś caraṇayoś
ciraṃ loṭhaty eṣa grahavati na mānād viramasi /
ruṣaṃ muñcā8muñca priyam anugṛhāṇā8yatihitaṃ
śṛṇu tvaṃ yad brūmaḥ priyasakhi nakhaṃ mā kuru nadīm // VidSrk_21.46 *(680) //

daivād ayaṃ yadi jano vidito 'parādhī dāsocitaiḥ paribhavair ayam eva śāsyaḥ /
eṣā kapolaphalake 'garupatravallī kiṃ pīḍyate sutanu bāṣpajalapraṇālaiḥ // VidSrk_21.47 *(681) //

kṛtvā9gaḥ sa ca nā8gato 'pi kim api vyaktaṃ mano manyate
tat kvā8se kam upaimi jaṅgamavane ko mām ihā8śvāsayet /
ity uktvā9śrugalanmukhī viṭasakhī dhvastā viśantī gṛhaṃ
dhanyenā8dhim upāśruṇor asi kṛtātyantaṃ priyā roditā // VidSrk_21.48 *(682) //
vallaṇasya

kapolaṃ pakṣmabhyaḥ kalayati kapolāt kucataṭaṃ
kucān madhyaṃ madhyān navamuditanābhīsarasijam /
na jānīmaḥ kiṃ nu kva nu kiyad anena vyavasitaṃ
yad asyāḥ pratyaṅgaṃ nayanajalabindur viharati // VidSrk_21.49 *(683) //
narasiṃhasya

vikira nayane mandacchāyaṃ bhavatv asitotpalaṃ
vitara dayite hāsajyotsnāṃ nimīlatu paṅkajam /
vada suvadane lajjāmūkā bhavantu śikhaṇḍinaḥ
paraparibhavo mānasthānair na mānini sahyate // VidSrk_21.50 *(684) //

ayaṃ dhūrto māyāvinayamadhurād asya caritāt
sakhi pratyūṣi tvaṃ prakṛtisarale paśyasi na kim /
kapole yal lākṣārasabahalarāgapraṇayinīm
imāṃ dhatte mudrām anaticiravṛttāntapiśunām // VidSrk_21.51 *(685) //

aprāptakelisukhayor atimānaruddhasaṃdhānayor rahasi jātaruṣor akasmāt /
yūnor mitho 'bhilaṣatoḥ prathamānunītiṃ bhāvāḥ prasādapiśunāḥ kṣapayanti nidrām // VidSrk_21.52 *(686) //
sonnokasyai7tau

śravasi na kṛtās te tāvantaḥ sakhīcavanakramāś
caraṇapatito 'ṅguṣṭhāgreṇā7py ayaṃ na hato janaḥ /
kaṭhinahṛdaye mithyāmaunavratavyasanād ayaṃ
parijanaparityāgopāyo na mānaparigrahaḥ // VidSrk_21.53 *(687) //

na mando vaktrenduḥ śrayati na lalāṭaṃ kuṭilatā
na netrābjaṃ rajyaty anuṣajati na bhrūr api bhidām /
idaṃ tu preyasyāḥ prathayati ruṣo 'ntarvikasitāḥ
śate 'pi praśnānāṃ yadabhiduramudro 'dharapaṭaḥ // VidSrk_21.54 *(688) //
vaidyadhanyasya

tat tad vadaty api yathāvasaraṃ hasaty apy āliṅgane 'pi na niṣadhati cumbane 'pi /
kiṃ tu prasādanabhayād atinihnutena kopena ko 'pi nihito 'dya rasāvatāraḥ // VidSrk_21.55 *(689) //
mahāvratasya

āśleṣeṇa payodharapraṇiyinīṃ pratyādiśantyā dṛśaṃ
dṛṣṭvā cā7dharabaddhatṛṣṇam adharaṃ nirbhartsayantyā mukham /
ūrvor gāḍhanipīḍanena jaghane pāṇiṃ ca ruddhvā9nayā
patyuḥ prema na khaṇḍitaṃ nipuṇayā māno 'pi nai7vo7jjhitaḥ // VidSrk_21.56 *(690) //

dīrghocchvāsavikampitākulaśikhā yatra pradīpāḥ kule
dṛṣṭir yatra ca dīrghajāgaraguruḥ kope madīye tava /
visrambhaikarasaprasādamadhurā yatra pravṛttāḥ kathās
tāny anyāni dināni muñca caraṇau sai9vā7ham anyo bhavān // VidSrk_21.57 *(691) //

parīrambhārambhaḥ spṛśati param icchāṃ na tu bhujau
bhajante vijñānaṃ na tu giram anūrodhavidhayaḥ /
manasvinyāḥ svairaṃ prasarati niśāsīmasamaye
manaḥ pratyāvṛttaṃ kamitari kathaṃcin na tu vapuḥ // VidSrk_21.58 *(692) //
cakrapāṇeḥ

adyo7dyānagṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇaḥ
protkṣipto 'yam aśokadohadavidhau pādaḥ kvaṇannūpuraḥ /
tāvat kiṃ kathayāmi kelipaṭunā nirgatya kuñjodarād
ajñātopanatena tena sahasā mūrdhnai9va sambhāvitaḥ // VidSrk_21.59 *(693) //
madhukūṭasya

sakhi sa subhago mandasneho mayī7ti na me vyathā
vidhipariṇataṃ yasmāt sarvo janaḥ sukham aśnute /
mama tu hṛdaye saṃtāpo 'yaṃ priye vimukhe 'pi yat
katham api hatavrīḍaṃ ceto na yāti virāgitām // VidSrk_21.60 *(694) //

bhrūbhede racite 'pi dṛṣṭir adhikaṃ sotkaṇṭham udvīkṣate
ruddhāyām api vāci sasmitam idaṃ dagdhānanaṃ jāyate /
kārkaśyaṃ gamite 'pi cetasi tanū romāñcam ālambate
dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñ jane // VidSrk_21.61 *(695) //

preyān sa ayam apākṛtaḥ saśapathaṃ pādānataḥ kāntayā
dvitrāṇy eva padāni vāsabhavanād yāvan na yāty ātmanā /
tāvat pratyuta pāṇisampuṭalasannīvīnibandhaṃ dhṛto
dhāvitve9va kṛtapraṇāmakam aho premṇo vicitrā gatiḥ // VidSrk_21.62 *(696) //

gate premābandhe hṛdayabahumāne vigalite
nivṛtte sadbhāve jana iva jane gacchati puraḥ /
tad utprekṣyo7tprekṣya priyasakhi gatās te ca divasā
na jāne ko hetuḥ sphuṭati śatadhā yan na hṛdayam // VidSrk_21.63 *(697) //

sutanu nitambas tava pṛthur akṣṇor api niyatam arjuno mahimā /
madhyaḥ savalir idānīṃ māndhātā kucataṭaḥ kriyatām // VidSrk_21.64 *(698) //
dāmodarasya

dṛṣṭe locanavan manāṅ mukulitaṃ cā7gre gate vaktravan
nyagbhūtaṃ bahir āsthitaṃ pulakavat saṃsparśam ātanvati /
nīvībandhavad āgataṃ śithilatām ābhāṣamāṇe tato
mānenā7pasṛtaṃ hriye9va sudṛśaḥ pādaspṛśi preyasi // VidSrk_21.65 *(699) //

\Colo iti māninī vrajyā

% tato virahiṇīvrajyā

tāpas tatkṣaṇam āhitāsu bisinīṣv aṅgārakārāyate
bāṣpaḥ pāṇḍukapolayor upari vai kulyāmbupūrāyate /
kiṃ cā7syā malayadrumadravabharair limpāmi yāvat karaṃ
tāvac chvāsasanīraṇavyatikarair uddhūlir āsīt karaḥ // VidSrk_22.1 *(700) //
acyutasya||

devena prathamaṃ jito 'si śaśabhṛllekhābhṛtā9nantaraṃ
buddheno7ddhatabuddhinā smara tataḥ kāntena pānthena me /
tyaktvā tān bata haṃsi mām atikṛśāṃ bālām anāthāṃ striyaṃ
dhik tvāṃ dhik tava pauruṣaṃ dhig udayaṃ dhik kārmukaṃ dhik charān // VidSrk_22.2 *(701) //
śrīrājyapālasya||

karṇe yan na kṛtaṃ sakhījanavaco yan nā8dṛtā bandhuvāg
yat pāde nipatann api priyatamaḥ karṇotpalenā8hataḥ /
tene7ndur durdahanāyate malayajālepaḥ sphuliṅgāyate
rātriḥ kalpaśatāyate bisalatāhāro 'pi bhārāyate // VidSrk_22.3 *(702) //

āhāre viratiḥ samastaviṣayagrāme nivṛttiḥ parā
nāsāgre nayanaṃ yad etad aparaṃ yac cai7katānaṃ manaḥ /
maunaṃ ce7dam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te
tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ vā viyoginy asi // VidSrk_22.4 *(703) //

vatsa nai7te payodāḥ surapatikariṇo no bakāḥ karṇaśaṅkhāḥ
saudāminyo 'pi nai7tāḥ kanakamayam idaṃ bhūṣaṇaṃ kumbhapīṭhe /
nai7tat toyaṃ nabhastaḥ patati madajalaṃ śvāsavātāvadhūtaṃ
tat kiṃ mugdhe vṛthā tvaṃ malinayasi mukhaṃ prāvṛḍ ity aśrupātaiḥ // VidSrk_22.5 *(704) //

nākānokahasambhavaiḥ sakhi sudhācyotallavaiḥ pallavaiḥ
palyaṅkaṃ kṣaṇamātram āstṛṇu vidhuṃ gaṇḍopadhānīkuru /
no cet sneharasāvasekavikasajjvālāvalīdāruṇo
dārūṇī7va na me viraṃsyati dahann aṅgāny anaṅgānalaḥ // VidSrk_22.6 *(705) //
cakrasya

asau gataḥ saugata eva yasmāt kuryān nirālambanatāṃ mamai7va /
sakhi priyas te kṣaṇikaḥ kim anyan nirātmakaḥ śūnyatamaḥ sa vandyaḥ // VidSrk_22.7 *(706) //
bhojyadevasya

pūrṇaṃ kapolatalam aśrujalair yad asyā yad dhūsaraṃ vadanapaṅkajam āyatākṣyāḥ /
ardhāvadagdhagaladaṅgarasāvasiktam ārdrendhanaṃ tad iva bhasmakaṇānuyātam // VidSrk_22.8 *(707) //

ayaṃ dhārāvāhas taḍid iyam iyaṃ dagdhakarakā
sa cā7yaṃ nirghoṣaḥ sa ca ravavaśo bhekanicayaḥ /
itī7va pratyaṅgaprathitamadanāgniṃ kṛśatanur
ghanaśvāsotkṣepair jvalayati muhur mṛtyuvaśinī // VidSrk_22.9 *(708) //

parimlānaṃ pīnastanajaghanasaṅgād ubhayatas
tanor madhyasyā7ntaḥ parimalanam aprāpya haritam /
idaṃ vyastanyāsaṃ ślathabhujalatākṣepavalanaiḥ
kṛśāṅgyāḥ saṃtāpaṃ vadati bisinīpatraśayanam // VidSrk_22.10 *(709) //

manorāgas tīvraṃ vyathayati visarpann avirataṃ
pramāthī nirdhūmaṃ jvalati vidhutaḥ pāvaka iva /
hinasti pratyaṅgaṃ jvara iva garīyān ita ito
na māṃ trātus tātaḥ prabhavati na cā7mbā na bhavatī // VidSrk_22.11 *(710) //

etasyā virahajvaraḥ karatalasparśaiḥ parīkṣyo na yaḥ
snigdhenā7pi janena dāhabhayataḥ prasthaṃpacaḥ pāthasām /
niḥśaktīkṛtacandanauṣadhividhāv asmiṃś camatkāriṇo
lājasphoṭam amī sphuṭanti maṇayo viśve 'pi hārasrajām // VidSrk_22.12 *(711) //

yat tāḍīdalapākapāṇḍu vadanaṃ yan netrayor durdinaṃ
gaṇḍaḥ pāṇiniṣevaṇāc ca yad ayaṃ saṃkrāntapañcāṅguliḥ /
gaurī krudhyatu vartate yadi na te tat ko 'pi citte yuvā
dhig dhik tvāṃ sahapāṃśukhelanasakhīloke 'pi yan nihnavaḥ // VidSrk_22.13 *(712) //
rājaśekharasyai7tau

keyūrīkṛtakaṅkaṇāvalir asau karṇāntikottaṃsitavyālolālakapaddhatiḥ pathi puro baddhāñjaliḥ pṛcchati /
yāvat kiṃcid udantam ātmakamitus tāvat sa eve7ty atha
vrīḍāvakritakaṇṭhanālam abalā kaiḥ kair na bhinnā rasaiḥ // VidSrk_22.14 *(713) //

priyavirahamahoṣmāmarmarām aṅgalekhām
api hataka himāṃśo mā spṛśa krīḍayā9pi /
iha hi tava luṭhantaḥ ploṣapīḍāṃ bhajante
darajaṭharamṛṇālīkāṇḍamugdhā mayūkhāḥ // VidSrk_22.15 *(714) //

yad daurbalyaṃ vapuṣi mahatī sarvataś cā7spṛhā yan
nāsālakṣyaṃ yad api nayanaṃ maunam ekāntato yat /
ekādhīnaṃ kathayati manas tāvad eṣā daśā te
ko 'sāv ekaḥ kathaya sumukhi brahma vā vallabho vā // VidSrk_22.16 *(715) //
lakṣmīdharasya

nikāmaṃ kṣāmāṅgī sarasakadalīgarbhasubhagā
kalāśeṣā mūrtiḥ śaśina iva netrotsavakarī /
avasthām āpannā madanadahanoddāhavidhurām
iyaṃ naḥ kalyāṇī ramayati matiṃ kampayati ca // VidSrk_22.17 *(716) //
bhavabhūteḥ

nidre bhadram avasthitā9si kuśalaṃ saṃvedane kiṃ tava
kṣemaṃ te sakhi nirvṛte nanu samaṃ kāntena yūyaṃ gatāḥ /
kiṃ cā7nyat priyasaṃgame 'dya calito gacchan vipadvatsalo
mūrchāvismṛtavedanāparijano dṛṣṭo 'smadīyo na vā // VidSrk_22.18 *(717) //
aravindasya

madhyesadma samudgatā tadanu ca dvārāntarālaṃ gatā
niryātā9tha kathaṃcid aṅgaṇam api preyāṃs tu nā8lokitaḥ /
haṃho vāyasa rājahaṃsa śuka he he śārike kathyatāṃ
kā vārte9ti mṛgīdṛśo vijayate bāṣpāntarāyaṃ vacaḥ // VidSrk_22.19 *(718) //
citrāṅgasya

daradalitaharidrāgranthigaure śarīre sphurati virahajanmā ko 'py ayaṃ pāṇḍubhāvaḥ /
balavati sati yasmin sārdham āvartya hemnā rajatam iva mṛgākṣyāḥ kalpitāny aṅgakāni // VidSrk_22.20 *(719) //
rājaśekharasya

priye prayāte hṛdayaṃ prayātaṃ nidrā gatā cetanayā sahai7va /
nirlajja he jīvita na śrutaṃ kiṃ mahājano yena gataḥ sa panthāḥ // VidSrk_22.21 *(720) //
dharmakīrteḥ

bāṣpaṃ cakṣuṣu nā7ñjanaṃ karatale vaktraṃ na līlāmbujaṃ
gaṇḍe pāṇḍarimā na patramakarī śvāsā mukhe na smitam /
itthaṃ yasya viyogayogavidhuraṃ mugdhe tave7daṃ vapur
no jāte katamaḥ sa puṣpadhanuṣā nītaḥ prasādaśriyam // VidSrk_22.22 *(721) //
bhramaradevasya

kasmād idaṃ nayanam astamitāñ janaśri viśrāntapatraracanau ca kutaḥ kapolau /
śṛṅgāravāriruhakānanarājahaṃsi kasmāt kṛśā9si virasā9si malīmasā9si // VidSrk_22.23 *(722) //
viṣṇuhareḥ

aratir iyam upaiti māṃ na nidrā gaṇayati tasya guṇān mano na doṣān /
vigalati rajanī na saṃgamāśā vrajati tanus tanutāṃ na cā7nurāgaḥ // VidSrk_22.24 *(723) //
pravarasenasya

asāv ahaṃ lohamayī sa yasyāḥ krūraḥ sakhi prastara eṣa kāntaḥ /
ākarṣakadrāvakacumbakeṣu nai7ko 'py asau bhrāmaka ity avaihi // VidSrk_22.25 *(724) //
śabdārṇavasya

nā7vasthā vapuṣo mame7yam avadher uktasya nā7tikramo
no7pālambhapadāni vā9py akaraṇe tatrā7bhidheyāni te /
praṣṭavyaḥ śivam āli kevalam asau kaccid bhavadgocare
nā8yātaṃ malayānilair mukulitaṃ kaccin na cūtair iti // VidSrk_22.26 *(725) //
vākūṭasya

svapne 'pi priyasaṃgamavyasaninī śete na nidrāgamaś
citreṇā8likhituṃ tam icchati yadi svedaḥ sapatnījanaḥ /
mugdhe9yaṃ kurute 'tha tadguṇakathāṃ manyur girām argalaḥ
prāyaḥ puṇyadinānubhāvavalanād āśaṃsitaṃ sidhyati // VidSrk_22.27 *(726) //
taraṇinandanasya
vyomaśrīhṛdayaikamauktikalate mātar balākāvali
brūyās taṃ janam ādaraḥ khalu mahān prāṇeṣu kāryas tvayā /
etāṃ mlānim upāgatāṃ srajam iva tyaktvā tanuṃ durvahām
eṣā9haṃ sukhinī bhavāmi na sahe tīvrāṃ viyogavyathām // VidSrk_22.28 *(727) //

ā dṛṣṭiprasarāt priyasya padavīm udvīkṣya nirviṇṇayā
viśrānteṣu pathiṣv ahaḥpariṇatau dhvānte samutsarpati /
dattvai9kaṃ sasudhāgṛhaṃ prati padaṃ pānthastriyā9smin kṣaṇe
nā7bhūd āgata ity amandavalitodgrīvaṃ punar vīkṣitam // VidSrk_22.29 *(728) //
siddhokasya

śvāsās tāṇḍavitālakāḥ karatale suptā kapolasthalī
netre bāṣpataraṅgiṇī pariṇataḥ kaṇṭhe kalaḥ pañcamaḥ /
aṅgeṣu prathamapravṛddhaphalinī lāvaṇyasampādinī
pāṇḍimnā virahocitena gamitā kāntiḥ kathāgocaram // VidSrk_22.30 *(729) //
rājaśekharasya

smitajyotsnādānād upakuru cakorapraṇayinīr
vidhehi bhrūlīlāṃ smaratu dhanuṣaḥ pañcaviśikhaḥ /
api stokonnidrair nayanakumudair modaya diśo
viśeṣās te mugdhe dadhatu kṛtināṃ cetasi padam // VidSrk_22.31 *(730) //
aparājitarakṣitasya

kim iti kabarī yādṛk tādṛg dṛśau kim akajjale
mṛgamadam asīpatranyāsaḥ sa kiṃ na kapolayoḥ /
ayam ayamayaṃ kiṃ ca klāmyaty asaṃsmaraṇena te
śaśimukhi sakhīhastanyasto vilāsaparicchadaḥ // VidSrk_22.32 *(731) //

vāraṃvāram alīka eva hi bhavān kiṃ vyāhṛtair gamyatām
ity uddamya sumandabāhulatikām utthāpayantyā ruṣā /
saṃkrāntair valayair alaṃkṛtagalo yuṣmadviyogocitāṃ
tanvaṅgyāḥ prakaṭīkaroti tanutāṃ draṅge bhraman vāyasaḥ // VidSrk_22.33 *(732) //

pakṣmāgragrathitāśrubinduvisarair muktāphalaspardhibhiḥ
kurvantyā harahāsahāri hṛdaye hārāvalībhūṣaṇam /
bāle bālamṛṇālanālavalayālaṃkārakānte kare
vinyasyā8nanam āyatākṣi sukṛtī ko 'yaṃ tvayā smaryate // VidSrk_22.34 *(733) //

dahati viraheṣv aṅgānī8rṣyāṃ karoti samāgame
harati hṛdayaṃ dṛṣṭaḥ spṛṣṭaḥ karoty avaśāṃ tanum /
kṣaṇam api sukhaṃ yasmin prāpte gate ca na labhyate
kim aparam ataś citraṃ yan me tathā9pi sa vallabhaḥ // VidSrk_22.35 *(734) //

ko 'sau dhanyaḥ kathaya subhage kasya gaṅgāsarayvos
toyāsphālavyatikaraskhalatkāri kaṅkālam āste /
yaṃ dhyāyantyāḥ sumukhi likhitaṃ kajjalakledabhāñji
vyālumpanti stanakalaśayoḥ patram aśrūṇy ajasram // VidSrk_22.36 *(735) //

tvaccheṣeṇa cchuritakarayā kuṅkumenā8dadhatyā
śoṇacchāyāṃ bhavanabisinīhaṃsake kautukinyā /
kokabhrāntikṣaṇavirahiṇīyan mayā9kāri haṃsī
tasyai7tan me phalam upanataṃ nātha yat te viyogaḥ // VidSrk_22.37 *(736) //

śvāsotkampataraṅgiṇi stanataṭe dhautāñjanaśyāmalāḥ
kīryante kaṇaśaḥ kṛśāṅgi kim amī bāṣpāmbhasāṃ bindavaḥ /
kiṃ cā8kuñcitakaṇṭharodhakuṭilāḥ śrotrāmṛtasyandino
hūṃkārāḥ kalapañcamapraṇayinas truṭyanti niryānti ca // VidSrk_22.38 *(737) //

idānīṃ tīvrābhir dahana iva bhābhiḥ parigato
mamā8ścaryaṃ sūryaḥ kim u sakhi rajanyām udayate /
ayaṃ mugdhe candraḥ kim iti mayi tāpaṃ prakaṭayaty
anāthānāṃ bāle kim iha viparītaṃ na bhavati // VidSrk_22.39 *(738) //

mā muñcā7gnimucaḥ karān himakara prāṇāḥ kṣaṇaṃ sthīyatāṃ
nidre mudraya locane rajani he dīrghātidīrghā bhava /
svapnāsāditasaṃgame priyatame sānandam āliṅgite
svacchando bhavatāṃ bhaviṣyati punaḥ kaṣṭo viceṣṭārasaḥ // VidSrk_22.40 *(739) //

diśatu sakhi sukhaṃ te pañcabāṇaḥ sa sākṣād anayanapathavartī yas tvayā0lekhi nāthaḥ /
taralitakaraśākhāmañjarīkaḥ śarīre dhanuṣi ca makare ca svastharekhāniveśaḥ // VidSrk_22.41 *(740) //

kasmān mlāyasi mālatī9va mṛdite9ty ālījane pṛcchati
vyaktaṃ no7ditam ārtayā9pi virahe śālīnayā bālayā /
akṣṇor bāṣpacayaṃ nigṛhya katham apy ālokitaḥ kevalaṃ
kiṃcit kuḍmalakoṭibhinnaśikharaś cūtadrumaḥ prāṅgaṇe // VidSrk_22.42 *(741) //
vākkūṭasya

ucchūnāruṇam aśrunirgamavaśāc cakṣur manāṅ mantharaṃ
soṣmaśvāsakadarthitādhararucir vyastālakā bhrūbhuvaḥ /
āpāṇḍuḥ karapallave ca nibhṛtaṃ śete kapolasthalī
mugdhe kasya tapaḥphalaṃ pariṇataṃ yasmai tave7yaṃ daśā // VidSrk_22.43 *(742) //
yaśovarmaṇaḥ

kena prāpto bhuvanavijayaḥ kaḥ kṛtī kaḥ kalāvān
kenā7vyājaṃ smaracaraṇayor bhaktir āpāditā ca /
yaṃ dhyāyantī sutanu bahulajvālakandarpavahniprodyadbhasmapracayaracitāpāṇḍimānaṃ dadhāsi // VidSrk_22.44 *(743) //

dagdhavye9yaṃ navakamalinīpallavotsaṅgaśayyā
taptāṅgaraprakaravikaraiḥ kiṃ dhutais tālavṛntaiḥ /
tatrai7vā8stāṃ dahati nayane candravac candanāmbhaḥ
sakhyas toyendhana iva śikhī vipratīpo 'yam ādhiḥ // VidSrk_22.45 *(744) //
abhinandasya

saudhād udvijate tyajaty upavanaṃ dveṣṭi prabhām aindavīṃ
dvārāt trasyati citrakelisadaso veśaṃ viṣaṃ manyate /
āste kevalam abjinīkisalayaprastāriśayyātale
saṃkalpopanatatvadākṛtirasāyattena cittena sā // VidSrk_22.46 *(745) //

antas tāraṃ taralitatalāḥ stokam utpīḍabhājaḥ
pakṣāgreṣu grathitapṛṣataḥ kīrṇadhārāḥ krameṇa /
cittātaṅkaṃ nijagarimataḥ samyag āsūtrayanto
niryānty asyāḥ kuvalayadṛśo bāṣpavārāṃ pravāhāḥ // VidSrk_22.47 *(746) //

muktvā9naṅgaḥ kusumaviśikhān pañca kuṇṭhīkṛtāgrān
manye mugdhāṃ praharati haṭhāt patriṇā vāruṇena /
vārāṃ pūraḥ katham aparathā sphāranetrapraṇālīvaktrodvāntas trivalivipine sāraṇīsāmyam eti // VidSrk_22.48 *(747) //
rājaśekharasyā7mī

unmīlyā7kṣi sakhīr na paśyasi na cā7py uktā dadāsy uttaraṃ
no vetsī8dṛśam atra ne8dṛśam imāṃ śūnyām avasthāṃ gatā /
talpādṛśyakaraṅkapañjaram idaṃ jīvena liptaṃ manāṅ
muñcantī kim u kartum icchasi kuru premā7nyadeśagate // VidSrk_22.49 *(748) //

kiṃ vātena vilaṅghitā na na mahābhūtārditā kiṃ na na
bhrāntā kiṃ na na saṃnipātalaharīpracchāditā kiṃ na na /
tat kiṃ roditi muhyati śvasiti kiṃ smeraṃ ca dhatte mukhaṃ
dṛṣṭaḥ kiṃ kathayāmy akāraṇaripuḥ śrībhojyadevo 'nayā // VidSrk_22.50 *(749) //
chittapasya

kucau dhattaḥ kampaṃ nipatati kapolaḥ karatale
nikāmaṃ niśvāsaḥ saralam alakaṃ tāṇḍavayati /
dṛśaḥ sāmarthyāni sthagayati muhur bāṣpasalilaṃ
prapañco 'yaṃ kiṃcit tava sakhi hṛdisthaṃ kathayati // VidSrk_22.51 *(750) //
narasiṃhasya

tyajasi na śayanīyaṃ ne8kṣase svām avasthāṃ
viśadayasi na keśān ākulagranthibandhān /
kim api sakhi kuru tvaṃ dehayātrānurūpaṃ
śatam iha virahiṇyo ne8dṛśaṃ kvā7pi dṛṣṭam // VidSrk_22.532 *(751) //

\Colo iti virahiṇīvrajyā|| 22

tato virahivrajyā

gamanam alasaṃ śūnyā dṛṣṭiḥ śarīram asauṣṭhavaṃ
śvasitam adhikaṃ kiṃ tv etat syāt kim anyad ato 'tha vā /
bhramati bhuvane kandarpājñā vikāri ca yauvanaṃ
lalitamadhurās te te bhāvāḥ kṣipanti ca dhīratām // VidSrk_23.1 *(752) //

vāraṃ vāraṃ tirayati dṛśor udgamaṃ bāṣpapūras
tatsaṃkalpopahatijaḍima stambham abhyeti gātram /
sadyaḥ svidyann ayam aviratotkampalolāṅgulīkaḥ
pāṇir lekhāvidhiṣu nitarāṃ vartate kiṃ karomi // VidSrk_23.2 *(753) //

unmīlanmukulakarālakundakoṣapraścyotadghanamakarandagandhagarbhaḥ /
tām īṣatpracalavilocanāṃ natāṅgīm āliṅgan pavana mama spṛśā7ṅgam aṅgam // VidSrk_23.3 *(754) //

dalati hṛdayaṃ gāḍhodvegaṃ dvidhā na tu bhidyate
vahati vikalaḥ kāyo mohaṃ na muñcate cetanām /
jvalati ca tanūm antardāhaḥ karoti na bhasmasāt
praharati vidhir marmacchedī na kṛntati jīvitam // VidSrk_23.4 *(755) //

nā8datse haritāṅkurān kvacid api sthairyaṃ na yad gāhase
yat paryākulalocano 'si karuṇaṃ kūjan diśaḥ paśyasi /
daivenā7ntaritapriyo 'si hariṇa tvaṃ cā7pi kiṃ yac ciraṃ
pratyadri pratikandaraṃ pratinadi pratyūṣaraṃ bhrāmyasi // VidSrk_23.5 *(756) //
muñjasya

kasrāghātaiḥ surabhir abhitaḥ satvaraṃ tāḍanīyo
gāḍhāmreḍaṃ malayamarutaḥ śṛṅkhalādāma datta /
kārāgāre kṣipata tarasā pañcamaṃ rāgarājaṃ
candraṃ cūrṇīkuruta ca śilāpaṭṭake piṣṭapeṣam // VidSrk_23.6 *(757) //

hriyā saṃsaktāṅgaṃ tadanu madanājñāpraśithilaṃ
sanāthaṃ māñjiṣṭhaprasarakṛśarekhair nakhapadaiḥ /
ghanoruprāgbhāraṃ nidhimukham ivā8mudritam aho
kadā nu drakṣyāmo vigalitadukūlaṃ mṛgadṛśaḥ // VidSrk_23.7 *(758) //

ete cūtamahīruho 'py aviralair dhūmāyitāḥ ṣaṭpadair
ete prajvalitāḥ sphuṭakiśalayodbhedair aśokadrumāḥ /
ete kiṃśukaśākhino 'pi malinair aṅgāritāḥ kuḍmalaiḥ
kaṣṭaṃ viśramayāmi kutra nayane sarvatra vāmo vidhiḥ // VidSrk_23.8 *(759) //
vākkūṭasya

savyādheḥ kṛśatā kṣatasya rudhiraṃ daṣṭasya lālāsravaḥ
sarvaṃ nai7tad ihā7sti kevalam ayaṃ pānthas tapasvī mṛtaḥ /
ā jñātaṃ madhulampaṭair madhukarair ābaddhakolāhale
nūnaṃ sāhasikena cūtamukule dṛṣṭiḥ samāropitā // VidSrk_23.9 *(760) //

manasiśaya kṛśāṅgyāḥ svāntam antarniśātair
iṣubhir aśanikalpair mā vadhīs tvaṃ mame7va /
api nanu śaśalakṣman mā mucas tvaṃ ca tasyām
akaruṇakiraṇolkāḥ kandalīkomalāyām // VidSrk_23.10 *(761) //
rājaśekharasyai7tau

cakṣuścumabavighnitādharasudhāpānaṃ mukhaṃ śuṣyati
dveṣṭi svaṃ ca kacagrahavyavahitaśroṇīvihāraḥ karaḥ /
nidre kiṃ viratā9si tāvad aghṛṇe yāvan na tasyāś cirāt
krīḍanti kramaśaḥ kṛśīkṛtaruṣaḥ pratyaṅgam aṅgāni me // VidSrk_23.11 *(762) //
abhinandasya

jāne sā gaganaprasūnakalike9vā7tyantam evā7satī
tatsambhogarasāś ca tatparimalollāsā ivā7sattamāḥ /
svapnena dviṣate7ndrajālam iva me saṃdarśitā kevalaṃ
cetas tatparirambhaṇāya tad api sphītaspṛhaṃ tāmyati // VidSrk_23.12 *(763) //
parameśvarasya

dyūte paṇaḥ praṇayakeliṣu kaṇṭhapāśaḥ krīḍāpariśramaharaṃ vyajanaṃ ratānte /
śayyāniśīthakalaheṣu mṛgekṣaṇāyāḥ prāptaṃ mayā vidhivaśād idam uttarīyam // VidSrk_23.13 *(764) //
dhīranāgasya

deśair antaritā śataiś ca saritām urvībhṛtāṃ kānanair
yatnenā7pi na yāti locanapathaṃ kānte9ti jānann api /
udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvā9śrupūrṇāṃ dṛśaṃ
tām āśāṃ pathikas tathā9pi kim api dhyāyaṃś ciraṃ vīkṣate // VidSrk_23.14 *(765) //
śrīharṣasya

prauḍhānaṅgarasāvilākulamanāṅnyañcattiroghūrṇitasnigdhāhlādi madāndham adhvani tayā yac cakṣur āndolitam /
tenā7smākam iyaṃ gatir matir iyaṃ saṃvittir evaṃvidhā tāpo 'yaṃ tanur īdṛśī sthitir iyaṃ tasyā apī7ti śrutiḥ // VidSrk_23.15 *(766) //
vallaṇasya

sa evā7yaṃ deśaḥ sara iva vilūnāmbujavanaṃ tanoty antas tāpaṃ nabha iva vilīnāmṛtaruci /
viyoge tanvaṅgyāḥ kalayati sa evā7yam adhunā himartur naidāghīm ahaha viṣamāṃ tāpanarujam // VidSrk_23.16 *(767) //

sṛṣṭā vayaṃ yadi tataḥ kim iyaṃ mṛgākṣī se9yaṃ vayaṃ yadi tataḥ kim ayaṃ vasantaḥ /
so 'py astu nāma jagataḥ pratipakṣabhūtaś cūtadrumaḥ kim iti nirmita eṣa dhātrā // VidSrk_23.17 *(768) //

te bāṇāḥ kila cūtakuḍmalamayāḥ pauṣpaṃ dhanus tat kila
kruddhatryambakalocanāgniśikhayā kāmo 'pi dagdhaḥ kila /
kiṃ brūmo vayam apy anena hatakenā8puṅkhamagnaiḥ śarair
viddhā eva na ce8dṛśaḥ parikarasyai7vaṃvidhā vedanā // VidSrk_23.18 *(769) //
vīryamitrasya

raktas tvaṃ navapallavair aham api ślāghyaiḥ priyāyā guṇais
tvām āyānti śilīmukhāḥ smaradhanurmuktās tathā mām api /
kāntāpādatalāhatis tava mude satyaṃ mamā7py āvayoḥ
sarvaṃ tulyam aśoka kevalam ahaṃ dhātrā saśokaḥ kṛtaḥ // VidSrk_23.19 *(770) //

āpuṅkhāgram amī śarā manasi me magnāḥ samaṃ pañca te
nirdagdhaṃ virahāgninā vapur idaṃ tair eva sārdhaṃ mama /
kaṣṭaṃ kāma nirāyudho 'si bhavatā jetuṃ na śakyo jano
duḥkhī syām aham eka eva sakalo lokaḥ sukhaṃ jīvatu // VidSrk_23.20 *(771) //
rājaśekharasya

vilīye7nduḥ sākṣād amṛtarasavāpī yadi bhavet
kalaṅgas tatratyo yadi ca vikacendīvaravanam /
tataḥ snānakrīḍājanitajaḍabhāvair avayavaiḥ
kadācin muñceyaṃ madanaśikhipīḍāparibhavam // VidSrk_23.21 *(772) //
rājaśekharasyai7tau

yadi kṣāmā mūrttiḥ pratidivasam aśrūṇi dṛśi cec
chrutau dūtīvaktraṃ yadi mṛgadṛśo bhūṣaṇadhiyā /
idaṃ cā7smatkarṇe yadi bhavati kenā7pi kathitaṃ
tad icchāmaḥ saṅgād virahabharam ekatra vasatau // VidSrk_23.22 *(773) //
vallaṇasya

tava kusumaśaratvaṃ śītaraśmitvam indor dvayam idam ayathārthaṃ dṛśyate madvidheṣu /
visṛjati himagarbhair agnim induḥ karāgrais tvam api kusumabāṇān vajrasārīkaroṣi // VidSrk_23.23 *(774) //
kālidāsasya

sambhūyai7va sukhāni cetasi paraṃ bhūmānam ātanvate
yatrā8lokapathāvatāriṇi ratiṃ prastauti netrotsavaḥ /
yad bālendukalodayād avacitaiḥ sārair ivo7tpāditaṃ
tat paśyeyam anaṅgamaṅgalagṛhaṃ bhūyo 'pi tasyā mukham // VidSrk_23.24 *(775) //
bhavabhūteḥ

śarān muñcaty uccair manasijadhanur makṣikaravā
rujantī7me bhāsaḥ kirati dahanābhā himaruciḥ /
jitās tu bhrūbhaṅgārcanavadanalāvaṇyarucibhiḥ
saroṣā no jāne mṛgadṛśi vidhāsyanti kim amī // VidSrk_23.25 *(776) //
śāntākaraguptasya

api sa divasaḥ kiṃ syād yatra priyāmukhapaṅkaje
madhu madhukarī9vā7smaddṛṣṭir vikāsini pāsyati /
tadanu ca mṛdusnigdhālāpakramāhitanarmaṇaḥ
suratasacivair aṅgaiḥ saṅgo mamā7pi bhaviṣyati // VidSrk_23.26 *(777) //
vārtikakārasya

sā lambālakam ānanaṃ namayati pradveṣṭy ayaṃ māṃ śaśī
nai7vo7nmuñcati vācam añcitakalā vighnanti māṃ kokilāḥ /
bhūbhaṅgaṃ kurute na sā dhṛtadhanur mathnāti māṃ manmathaḥ
ko vā tām abalāṃ vilokya sahasā nā7tro7pakṛcchro bhavet // VidSrk_23.27 *(778) //
śṛṅgārasya

bāṇān saṃhara muñca kārmukalatāṃ lakṣyaṃ tava tryambakaḥ
ke nāmā7tra vayaṃ śirīṣakalikākalpaṃ yadīyaṃ manaḥ /
tatkāruṇyaparigrahāt kuru dayām asmin vidheye jane
svāmin manmatha tādṛśaṃ punar api svapnādbhutaṃ darśaya // VidSrk_23.28 *(779) //

vivekād asmābhiḥ paramapuruṣābhyāsarasikaiḥ
kathaṃcin nīyante ratiramaṇabāṇair api hataiḥ /
priyāyā bālatvād abhinavaviyogāturatanor
na jānīmas tasyā bata katham amī yānti divasāḥ // VidSrk_23.29 *(780) //

skhalallīlālāpaṃ vinipatitakarṇotpaladalaṃ śramasvedaklinnaṃ surataviratikṣāmanayanam /
kacākarṣakrīḍāsaralakuralaśreṇisubhagaṃ kadā tad draṣṭavyaṃ vadanam avadātaṃ mṛgadṛśaḥ // VidSrk_23.30 *(781) //

aham iva śūnyam araṇyaṃ vayam iva tanutāṃ gatāni toyāni /
asmākam ivo7cchvāsā divasā dīrghāś ca taptāś ca // VidSrk_23.31 *(782) //

līne9va pratibimbite9va likhite9vo7tkīrṇarūpe9va ca
pratyupte9va ca vajralepaghaṭite9vā7ntarnikhāte9va ca /
sā naś cetasi kīlite9va viśikhaiś cetobhuvaḥ pañcabhiś
cintāsaṃtatitantujālanibiḍasyūte9va lagnā priyā // VidSrk_23.32 *(783) //

netrendīvariṇī mukhāmburuhiṇī bhrūvallikallolinī
bāhudvandvamṛṇālinī yadi vadhūr vāpī punaḥ sā bhavet /
tallāvaṇyajalāvagāhanajaḍair aṅgair anaṅgānalajvālājālamucas tyajeyam asamāḥ prāṇacchido vedanāḥ // VidSrk_23.33 *(784) //

prahartā kvā7naṅgaḥ sa ca kusumadhanvā9lpaviśikhaś
calaṃ sūkṣmaṃ lakṣyaṃ vyavahitam amūrtaṃ kva ca manaḥ /
itī7mām udbhūtāṃ sphuṭam anupapattiṃ manasi me
rujām āvirbhāvād anubhavavirodhaḥ śamayati // VidSrk_23.34 *(785) //
vandyatathāgatasya

antarnibaddhagurumanyuparamparābhir icchocitaṃ kim api vaktum aśaknuvatyāḥ /
avyaktahūṃkṛticalatkucamaṇḍalāyās tasyāḥ smarāmi muhur ardhavilokitāni // VidSrk_23.35 *(786) //

bhrasyadvivakṣitam asamphaladakṣarārtham utkampamānadaśanacchadam ucchvasatyā /
adya smarāmi parimṛjya paṭāñcalena netre tayā kim api yat punaruktam uktam // VidSrk_23.36 *(787) //
sonnokasya

dagdhaprarūḍhamadanadrumamañjarī9ti lāvaṇyapaṅkapaṭalodgatapadminī9ti /
śītāṃśubimbagalitāmṛtanirmite9ti bālām abālahariṇāṅkamukhīṃ smarāmi // VidSrk_23.37 *(788) //

madhūdgārasmerabhramarabharahūṃkāramukharaṃ śaraṃ sākṣān mīnadhvajavijayacāpacyutam iva /
nilīyā7nyonyasminn upari sahakārāṅkuramayī samīkṣante pakṣmāntarataralatārā virahiṇaḥ // VidSrk_23.38 *(789) //

sā na cen mṛgaśāvākṣī kim anyāsāṃ kathāvyayaḥ /
kalā na yadi śītāṃśor ambare kati tārakāḥ // VidSrk_23.39 *(790) //

upari ghanaṃ ghanapaṭalaṃ dūre kāntā tad etad āpatitam /
himavati divyauṣadhayaḥ krodhāviṣṭaḥ phaṇī śirasi // VidSrk_23.40 *(791) //

sthagitaṃ navāmbuvāhair uttānāsyo vilokayan vyoma /
saṃkramayatī7va pathikas tajjalanivahaṃ svalocanayoḥ // VidSrk_23.41 *(792) //
jayīkasya

te jaṅghe jaghanaṃ ca tat tad udaraṃ tau ca stanau tat smitaṃ
sūktiḥ sā ca tad īkṣaṇotpalayugaṃ dhammillabhāraḥ sa ca /
lāvaṇyāmṛtabinduvarṣi vadanaṃ tac cai7vam eṇīdṛśas
tasyās tad vayam ekam evam asakṛd dhyāyanta evā8smahe // VidSrk_23.42 *(793) //
narasiṃhasya

yadi śaśadharas tvadvaktreṇa prasahya tiraskṛtas
tad ayam adayo mahyaṃ mugdhe kim evam asūyati /
yad amṛtarasāsārasrudbhir dhinoty akhilaṃ jagaj
jvalayati tu mām ebhir vahnicchaṭākaṭubhiḥ karaiḥ // VidSrk_23.43 *(794) //
parameśvarasya

līlātāṇḍavitabhruvaḥ smitasudhāprasyandabhājo dalannīlābjadyutinirbharā daravalatpakṣmāvalīcāravaḥ /
prāptās tasya viyoginaḥ smṛtipathaṃ khedaṃ samātanvate premārdrāḥ sudṛśo vikuñcanatatipreṅkhatkaṭākṣā dṛśaḥ // VidSrk_23.44 *(795) //

visphārāgrās taralataralair aṃśubhir visphurantas tāsāṃ tāsāṃ nayanam asakṛn naipuṇād vañcayitvā /
muktās tanvyā masṛṇaparuṣās te kaṭākṣakṣuraprāś chinnaṃ chinnaṃ hṛdayam adayaiś chidyate 'dyā7pi yair me // VidSrk_23.45 *(796) //
parameśvarasya

śyāmāṃ śyāmalimānam ānayata bhoḥ sāndrair masīkūrcakais
tantraṃ mantram atha prayujya harata śvetotpalānāṃ smitam /
candraṃ cūrṇayata kṣaṇāc ca kaṇaśaḥ kṛtvā śilāpaṭṭake
yena draṣṭum ahaṃ kṣame daśa diśas tadvaktramudrāṅkitāḥ // VidSrk_23.46 *(797) //

tasmin pañcaśare smare bhagavatā bhargeṇa bhasmīkṛte
jānāmy akṣayasāyakaṃ kamalabhūḥ kāmāntaraṃ nirmame /
yasyā7mībhir itas tataś ca viśikhair āpuṅkhamagnātmabhir
jātaṃ me vidalatkadambamukulaspaṣṭopamānaṃ manaḥ // VidSrk_23.47 *(798) //

sūtir dugdhasamudrato bhagavataḥ śrīkaustubhe sodare
sauhārdaṃ kumudākareṣu kiraṇāḥ pīyūṣadhārākiraḥ /
spardhā te vacanāmbujair mṛgadṛśāṃ tat sthāṇucūḍāmaṇe
haṃho candra kathaṃ niṣiñcasi mayi jvālāmuco vedanāḥ // VidSrk_23.48 *(799) //

ayi pibata cakorāḥ kṛtsnam unnāmikaṇṭhakramasaralitacañcaccañcavaś candrikāmbhaḥ /
virahavidhuritānāṃ jīvitatrāṇahetor bhavati hariṇalakṣmā yena tejodaridraḥ // VidSrk_23.49 *(800) //
rājaśekharasyai7tau

śītāṃśur viṣasodaraḥ phaṇabhṛtāṃ līlāspadaṃ candanaṃ
hārāḥ kṣārapayomucaḥ priyasuhṛtpaṅkeruhaṃ bhāsvataḥ /
ity eṣāṃ kim ivā7stu hanta madanajyotirvighātāya yad
bāhyākāraparibhrameṇa tu vayaṃ tattvatyajo vañcitāḥ // VidSrk_23.50 *(801) //

vyajanamarutaḥ śvāsaśreṇīm imām upacinvate malayajaraso dhārābāṣpaṃ prapañcayituṃ prabhuḥ /
kusumaśayanaṃ kāmāstrāṇāṃ karoti sahāyatāṃ dviguṇaharimā māronmāthaḥ kathaṃ nu viraṃsyati // VidSrk_23.51 *(802) //
rājaśekharasyai7te

hāro jalārdraśayanaṃ nalinīdalāni prāleyaśīkaramucas tuhinādrivātāḥ /
yasye7ndhanāni sarasāny api candanāni nirvāṇam eṣyati kathaṃ sa manobhavāgniḥ // VidSrk_23.52 *(803) //

mandādaraḥ kusumapatriṣu pelaveṣu nūnaṃ bibharti madanaḥ pavanāstram adya /
hāraprakāṇḍasaralāḥ katham anyathā9mī śvāsāḥ pravartitadukūladaśāḥ saranti // VidSrk_23.53 *(804) //

akṛtapremai9va varaṃ na punaḥ saṃjātavighaṭitapremā /
uddhṛtanayanas tāmyati yathā hi na tathe9ha jātāndhaḥ // VidSrk_23.54 *(805) //

svapna prasīda bhagavan punar ekavāraṃ saṃdarśaya priyatamāṃ kṣaṇamātram eva /
dṛṣṭā satī nibiḍabāhunibandhalagnaṃ tatrai7va māṃ nayati sā yadi vā na yāti // VidSrk_23.55 *(806) //

\Colo iti virahivrajyā

tato 'satīvrajyā

dṛṣṭiṃ he prativeśini kṣaṇam ihā7py asmadgṛhe dāsyasi
prāyo nai7va śiśoḥ pitā9dya virasāḥ kaupīr apaḥ pāsyati /
ekākiny api yāmi tad varam itaḥ śrotas tamālākulaṃ
nīrandhrāḥ stanam ālikhantu jaṭharacchedā nalagranthayaḥ // VidSrk_24.1 *(807) //
vidyāyāḥ

teṣāṃ gopavadhūvilāsasuhṛdāṃ rādhārahaḥsākṣiṇāṃ
kṣemaṃ bhadra kalindarājatanayātīre latāveśmanām /
vicchinne smaratalpakalpanavidhicchedopayoge 'dhunā
te jāne jaraṭhībhavanti vigalannīlatviṣaḥ pallavāḥ // VidSrk_24.2 *(808) //
vidyāyāḥ

sikatilatalāḥ sāndracchāyās taṭāntavilambinaḥ
śiśiramarutāṃ līlāvāsāḥ kvaṇajjalaraṅkavaḥ /
avinyavatīnirvicchedasmaravyayadāyinaḥ
kathaya murale kenā7mī te kṛtā niculadrumāḥ // VidSrk_24.3 *(809) //

pāntha svairagatiṃ vihāya jhaṭiti prasthānam ārabhyatām
atyantaṃ karisūkarāhigavayair bhīmaṃ puraḥ kānanam /
caṇḍāṃśor api raśmayaḥ pratidiśaṃ mlānās tvam eko yuvā
sthānaṃ nā7sti gṛhe mamā7pi bhavato bālā9ham ekākinī // VidSrk_24.4 *(810) //

viṭapini śiśiracchāye kṣaṇam iha viśramya gamyatāṃ pathikāḥ /
ataruvārir ataḥ param asamaśilādurgamo mārgaḥ // VidSrk_24.5 *(811) //

ambā śete 'tra vṛddhā pariṇatavayasām agraṇīr atra tāto
niḥśeṣāgārakarmaśramaśi"thilatanuḥ kumbhadāsī tathe9ha /
asmin pāpā9ham ekā katipayadivasproṣitaprāṇanāthā
pānthāye7tthaṃ yuvatyā kathitam abhimataṃ vyāhṛtivyājapūrvam // VidSrk_24.6 *(812) //

smaravivaśayā kiṃcin mithyāniṣedhamanojñayā
diśi diśi bhayād bhūyo bhūyaḥ pravartitanetrayā /
kuvalayadṛśā śūnye daivād atarkitalabdhayā
nibhṛtanibhṛtaṃ ye cumbyante ta eva viduḥ sukham // VidSrk_24.7 *(813) //

vyapetavyāhāraṃ gatavividhaśilpavyatikaraṃ
karasparśārambhapragalitadukūlāntaśayanam /
muhur baddhotkampaṃ diśi diśi muhuḥ preṣitadṛśor
ahalyāsutrāmṇoḥ kṣaṇikam iva tat saṃgatam abhūt // VidSrk_24.8 *(814) //
yogeśvarasya

yaḥ kaumāraharaḥ sa eva ca varas tāś candragarbhā niśāḥ
pronmīlannavamālatīsurabhayas te ca vindhyānilāḥ /
sā cai7vā7smin tathā9pi dhairyasuratavyāpāralīlābhṛtāṃ
kiṃ me rodhasi vetasīvanabhuvāṃ cetaḥ samutkaṇṭhate // VidSrk_24.9 *(815) //

kva prasthitā9si karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me /
ekākinī vada kathaṃ na bibheṣi bāle nanv asti puṅkhitaśaro madanaḥ sahāyaḥ // VidSrk_24.10 *(816) //

udeti yasyāṃ na niśākaro ripus tithir nu kā puṇyavatībhir āpyate /
itī7va duṣṭyā paridevite muhuḥ kuhūkuhūr ity alam āha kokilaḥ // VidSrk_24.11 *(817) //

mātar gehini yady ayaṃ hataśukaḥ saṃvardhanīyo mayā
lauhaṃ pañjaram asya durnayavato gāḍhaṃ tadā kāraya /
adyai7naṃ badarīnikuñjakuhare līnaṃ pracaṇḍorage
karṣantyā mama tāvad aṅgalikhanair evā7padeṣā0gatā // VidSrk_24.12 *(818) //

dhvastaṃ kena vilepanaṃ kucayuge kenā7ñjanaṃ netrayor
rāgaḥ kena tavā7dhare pramathitaḥ keśeṣu kena srajaḥ /
tenā7śeṣajanaughakalmaṣamuṣā nīlābjabhāsā sakhi
kiṃ kṛṣṇena na yāmunena payasā kṛṣṇānurāgas tava // VidSrk_24.13 *(819) //

ākṛṣyā8dāv amandagraham alakacayaṃ vaktram āsajya vaktre
kaṇṭhe lagnaḥ sukaṇṭhaḥ punar api kucayor dattagāḍhāṅgasaṅgaḥ /
baddhāsaktir nitambe patati caraṇayor yaḥ sa tādṛk priyo me
bāle lajjā praṇaṣṭā na hi na hi kuṭile colakaḥ kiṃ trapākṛt // VidSrk_24.14 *(820) //

āmodinā samadhunā paridhūsareṇa savyākulabhramavatā patatā purastāt /
āyāsitā9smi sakhi tena divāvasāne mattena kiṃ praṇayinā na hi kesareṇa // VidSrk_24.15 *(821) //

pānthe padmasaro 'ntaśādvalabhuvi nyasyā7ñcalaṃ śāyini
tvaṃ śrāntā9sy avahaṃ ca vartma vasatigrāmo na velā9py agāt /
uttānadviguṇāsamañjasamilajjānūdarāstāṃśukastokonmīladasañjitoru vayam apy ekākinaḥ kiṃ nv idam // VidSrk_24.16 *(822) //
vallaṇasya

indur yatra na nindyate na madhuraṃ dūtīvacaḥ śrūyate
nā8lāpā nipatanti bāṣpakaluṣā no7paiti kārśyaṃ tanuḥ /
svādhīnām anukūlinīṃ svagṛhiṇīm āliṅgya yat supyate
tat kiṃ prema gṛhāśramavratam idaṃ kaṣṭaṃ samācaryate // VidSrk_24.17 *(823) //
lakṣmīdharasya

praṇayaviśadāṃ vaktre dṛṣṭiṃ dadāti viśaṅkitā
ghaṭayati ghanaṃ kaṇṭhāśleṣaṃ sakampapayodharā /
vadati bahuśo gacchāmī7ti prayatnadhṛtā9py aho
ramayatitarāṃ saṃketasthā tathā9pi hi kāminī // VidSrk_24.18 *(824) //
śrīharṣasya

durdinaniśīthapavane niḥsaṃcārāsu nagaravīthīṣu /
patyau videśayāte paraṃ sukhaṃ jaghanacapalāyāḥ // VidSrk_24.19 *(825) //

mārge paṅkini toyadāndhatamase niḥśabdasaṃcārakaṃ
gantavyā dayitasya me 'dya vasatir mugdhe9ti kṛtvā matim /
ājānūddhṛtanūpurā karatalenā8chādya netre bhṛśaṃ
kṛcchrāl labdhapadasthitiḥ svabhavane panthānam abhyasyati // VidSrk_24.20 *(826) //

bibhrāṇā0rdranakhakṣatāni jaghane nā7nyatra gātre bhayān
netre cumbanapāṭale ca dadhatī nidrālase nivraṇe /
svaṃ saṃketam adūram eva kamitur bhrūsaṃjñayā śaṃsatī
siddhiṃ yāti viṭaikakalpalatikā raṇḍā na puṇyair vinā // VidSrk_24.21 *(827) //

adya svāṃ jananīm akāraṇaruṣā prātaḥ sudūraṃ gatāṃ
pratyānetum ito gato gṛhapatiḥ śrutvai9va madhyaṃdine /
paṅgutvena śarīrajarjaratayā prāyaḥ sa lakṣyākṛtir
dṛṣṭo 'sau bhavatā na kiṃ pathika he sthitvā kṣaṇaṃ kathyatām // VidSrk_24.22 *(828) //

vastraprotadurantanūpuramukhāḥ saṃyamya nīvīmaṇīn
udgāḍhāṃśukapallavena nibhṛtaṃ dattābhisārakramāḥ /
etāḥ kuntalamallikāparimalavyālolabhṛṅgāvalījhaṃkārair vikalīkṛtāḥ pathi bata vyaktaṃ kuraṅgīdṛśaḥ // VidSrk_24.23 *(829) //

patir durvañco 'yaṃ vidhuramalino vartma viṣamaṃ
janaś chidrānveṣī praṇayivacanaṃ duḥpariharam /
ataḥ kācit tanvī rativihitasaṃketagataye
gṛhād vāraṃvāraṃ nirasarad atha prāviśad atha // VidSrk_24.24 *(830) //

udeṣyatpīyūṣadyutirucikaṇārdrāḥ śaśamaṇisthalīnāṃ panthāno ghanacaraṇalākṣālipibhṛtaḥ /
cakorair uḍḍīnair jhaṭiti kṛtaśaṅkāḥ pratipadaṃ
parāñcaḥ saṃcārān avinayavatīnāṃ vivṛṇute // VidSrk_24.25 *(831) //

malayajapaṅkaliptatanavo navahāralatāvibhūṣitāḥ
sitataradantapatrakṛtavaktraruco rucirāmalāṃśukāḥ /
śaśabhṛti vitatadhāmni dhavalayati dharām avibhāvyatāṃ gatāḥ
priyavasatiṃ vrajanti sukham eva nirastabhiyo 'bhisārikāḥ // VidSrk_24.26 *(832) //
bāṇasya

niśāndhakāre vihitābhisārāḥ sakhīḥ śapantī7ha nitāntamugdhā /
pathi skhalantī bata vāridhārām āliṅgituṃ vāñchati vāridānām // VidSrk_24.27 *(833) //
puruṣottamasya

kṛtvā nūpuramūkatāṃ caraṇayoḥ saṃyamya nīvīmaṇīn
uddāmadhvanipiṇḍitān parijane kiṃcic ca nidrāyite /
kasmai kupyasi yāvad asmi calitā tāvad vidhipreritaḥ
kāśmīrīkucakumbhasambhramaharaḥ śītāṃśur abhyudyataḥ // VidSrk_24.28 *(834) //

urasi nihitas tāro hāraḥ kṛtā jaghane jaghane
kalakalavatī kāñcī pādau raṇanmaṇinūpurau /
priyam abhisarasy evaṃ mugdhe samāhataṇḍiṇḍimā
kim idam aparaṃ trāsotkampā diśo muhur īkṣase // VidSrk_24.29 *(835) //
devaguptasya

anumatam ivā8netuṃ joṣaṃ tamītamasāṃ kulaṃ diśi diśi dṛśo vinyasyantyaḥ śriyā9ṅkuritāñjanāḥ /
madanahutabhugdhūmacchāyaiḥ paṭair asitair vṛtāḥ
prayayur arasadbhūṣair aṅgaiḥ priyān abhisārikāḥ // VidSrk_24.30 *(836) //
bhaṭṭaśivasvāminaḥ

\Colo ity asatīvrajyā

tato dūtikopālambhavrajyā

niḥśeṣacyutacandanaṃ stanataṭo niryātarājo 'dharo
netre dūram anañjane jalalavaprasyandinī te tanuḥ /
āśācchedini dūti bāndhavajanasyā7jñātapīḍāgame
vāpīṃ snātum ito gatā9si na punas tasyā7dhamasyā7ntikam // VidSrk_25.1 *(837) //

kiṃ tvaṃ nigūhase dūti stanau vaktraṃ ca pāṇinā /
savraṇā eva śobhante śūrādharapayodharāḥ // VidSrk_25.2 *(838) //

sādhu dūti punaḥ sādhu kartavyaṃ kim ataḥ param /
yan madarthe vilagnā9si dantair api nakhair api // VidSrk_25.3 *(839) //

vihāraḥ kaṇṭhadeśas te kāṣāye tava locane /
adharau vītarāgau te dūti pravrajitā9si kim // VidSrk_25.4 *(840) //

dūti kiṃ tena pāpena śāstrātikramakāriṇā /
pañca pañcanakhā bhakṣyāḥ ṣaṣṭhī tvaṃ yena khāditā // VidSrk_25.5 *(841) //

nā8yātaḥ sāmadānābhyām iti bhede 'pi darśite /
sādhu yad durvinītasya tvayā daṇḍo nipātitaḥ // VidSrk_25.6 *(842) //

anena vītarāgeṇa buddhene7vā7dhareṇa te /
dūti nirvyājam ākhyātā sarvavastuṣu śūnyatā // VidSrk_25.7 *(843) //

pārśvābhyāṃ saprahārābhyām adhare vraṇakhaṇḍite /
dūti saṃgrāmayogyā9si na yogyā dūtakarmaṇi // VidSrk_25.8 *(844) //

tvayā dūti kṛtaṃ karma yat tad anyena duṣkaram /
śaraṇāgatavidhvaṃsī chidrānveṣī nipātitaḥ // VidSrk_25.9 *(845) //

kṣāmā tanur gatiḥ khinnā netre vyālokatārake /
vāg aspaṣṭā ślathaṃ vāso dūti tvaṃ jvaritā9si kim // VidSrk_25.10 *(846) //

rajanyām anyasyāṃ surataparivartād anucitaṃ
madīyaṃ yad vāsaḥ katham api hṛtaṃ tena suhṛdā /
tvayā prītyā0nītaṃ svanivasanadānāt punar idaṃ
kutas tvādṛg dūti skhalitaśamanopāyanipuṇā // VidSrk_25.11 *(847) //

nā8yāto yadi tādṛśaṃ sa śapathaṃ kṛtvā9pi dūti priyas
tat kiṃ kopanayā tvayā svadaśanair agrādharaḥ khaṇḍitaḥ /
svedāmbhaḥkaṇadāyi vepanam idaṃ tyaktvā bhaja svasthatāṃ
ko lokasya sakhi svabhāvakuṭilasyā7ntargataṃ jñāsyati // VidSrk_25.12 *(848) //

romāñcaṃ vahasi śvasiṣy avirataṃ dhyānaṃ kim apy āśritā
dṛṣṭis te bhramati prakampacapale vyaktaṃ ca te śītkṛtam /
taṃ labdhvā khalu bandhakī9va suratavyāpāradakṣaṃ janaṃ
kiṃ dūti jvaritā9si pāpam athavā spṛṣṭvā bhavanty āpadaḥ // VidSrk_25.13 *(849) //

śvāsaḥ kiṃ tvaritā gatiḥ pulakitā kasmāt prasādyā8gatā
veṇī bhraśyati pādayor nipatanāt kṣāmā kim ity uktibhiḥ /
svedārdraṃ mukham ātapena galitā nīvī gamād āgamād
dūti mlānasaroruhadyutimuṣaḥ svauṣṭhasya kiṃ vakṣyasi // VidSrk_25.14 *(850) //

adhareṇo7nnatibhājā bhujaṅgaparipīḍitena te dūti /
saṃkṣobhitaṃ mano me jalanidhir iva mandarāgeṇa // VidSrk_25.15 *(851) //

sadbhāvopagatā samapraṇayinī dārāḥ parasye7ti vā
dūte rāgaparābhavaḥ kriyata ity etan na mīmāṃsitam /
yenā7mbhoruhasaṃnibhasya vadanasyā7pāṇḍutā te kṛtā
dūti bhraṣṭaguṇasya tasya nilayaṃ svapne 'pi mā gāḥ punaḥ // VidSrk_25.16 *(852) //

svakāryabuddhyai9va sadā madarthe dūti pravṛttiṃ pratipālayantyā /
tvayā phalenai7va vibhāvito 'yaṃ mayā sahā7bhinnaśarīravādaḥ // VidSrk_25.17 *(853) //
vittokasya

\Colo iti dūtīkopālambhavrajyā

% tataḥ pradīpavrajyā

ruddhe vāyau niṣiddhe tamasi śubhavaśonmīlitālokaśaktiḥ
kasmān nirvāṇalābhī na bhavatu paramabrahmavad vīkṣya dīpaḥ /
nidrāṇastrīnitambāmbaraharaṇaraṇanmekhalārāvadhāvatkandarpānaddhabāṇavyatikarataralaṃ kāminaṃ yāminīṣu // VidSrk_26.1 *(854) //

atipīnāṃ tamorājīṃ tanīyān soḍhum akṣamaḥ /
vamatī7va śanair eṣa pradīpaḥ kajjalacchalāt // VidSrk_26.2 *(855) //
\var{atipīnāṃ\lem
\emend, atipītāṃ \edKG}

nirvāṇagocaragato 'pi muhuḥ pradīpaḥ kiṃ vṛttakaṃ taruṇayoḥ suratāvasāne /
ity evam ākalayituṃ sakalaṅkalajjadudgrīvikām iva dadāti ratipradīpaḥ // VidSrk_26.3 *(856) //

bālāṃ kṛśāṅgīṃ suratānabhijñāṃ gāḍhaṃ navoḍhām upagūḍhavantam /
vilokya jāmātaram eṣa dīpo vātāyane kampam upaiti bhītaḥ // VidSrk_26.4 *(857) //

\Colo iti pradīpavrajyā|| 26

tato 'parāhṇavrajyā

nidrāndhānāṃ dinamaṇikarāḥ kāntim ambhoruhāṇām
uccityai7te bahuguṇam ivā7bibhrataḥ śoṇimānam /
cakrāṅkāṇām aviralajalair ārdraviśleṣabhājāṃ
vakṣaḥsparśair iva śiśiratāṃ yānti nirvāpyamāṇāḥ // VidSrk_27.1 *(858) //

dāvāstraśaktir ayam eti ca śītabhāvaṃ bhāsvāñ jvalanti hṛdayāni ca kokayūnām /
kiṃ brūmahe 'bhyudayate ca jagatpidhānaṃ dhvāntaṃ bhavanti ca viśuddhadṛśo divāndhāḥ // VidSrk_27.2 *(859) //

unmuktābhir divasam adhunā sarvatas tābhir eva svacchāyābhir niculitam iva prekṣyate viśvam etat /
paryanteṣu jvalati jaladhau ratnasānau ca madhye citrāṅgīyaṃ ramayati tamaḥstomalīlā dharitrī // VidSrk_27.3 *(860) //

cūḍāratnaiḥ sphuradbhir viṣadharavivarāṇy ujjvalāny ujjvalāni
prekṣyante cakravākīmanasi niviśate sūryakāntāt kṛśānuḥ /
kiṃ cā7mī śalyayantas timiram ubhayato nirbharāhas tamisrāsaṃghaṭṭotpiṣṭasaṃdhyākaṇanikaraparispardhino bhānti dīpāḥ // VidSrk_27.4 *(861) //

paṭukaṭukoṣmabhiḥ kaṭakadhāturasasya gireḥ kuharakaṭāhakeṣu ravidhāmabhir utkvathataḥ /
uparibharād ivo7tsalitayā chaṭayā gaganaṃ pratinavasaṃdhyayā sapadi saṃvalitaṃ śuśubhe // VidSrk_27.5 *(862) //

astaṃ bhāsvati lokalocanakalāloke gate bhartari strīlokocitam ācaranti sukṛtaṃ vahnau vilīya tviṣaḥ /
apy etās tu cikīrṣaye9va tapasāṃ tārākṣamālā diśo manye khañjanakaṇṭhakomalatamaḥkṛṣṇājinaṃ bibhrati // VidSrk_27.6 *(863) //

yāvad bhāskarakesarī pravitatajyotiḥsaṭābhāsuro hatvā vāsaravāraṇaṃ vanadarīm astācalasyā8sthitaḥ /
tāvat saṃtamasācchabhallapariṣatsaṃdhyāstram āpīyate kumbhabhraṃśavikīrṇamauktikaruco rājanty amūs tārakāḥ // VidSrk_27.7 *(864) //

astavyāstān kramatatagatīn patrimālātaraṅgān
veṇīdaṇḍān iva dhṛtavatī muktasaṃdhyāṅgarāgā /
dhvāntamlānāṃśukaparicayacchannalāvaṇyaśocyā
dyauḥ pratyagradyumaṇivirahād vāntam akṣṇor na yāti // VidSrk_27.8 *(865) //

parāvṛttā gāvas taruṣu vayasāṃ kūjati kulaṃ piśācīnāṃ cetaḥ spṛśati gṛhakṛtyapravaṇatā /
ayaṃ nandī saṃdhyāsamayakṛtakṛtyavyavasitis trinetrābhiprāyapratisadṛśam unmārṣṭi murajān // VidSrk_27.9 *(866) //
śitkaṇṭhasya

utsarpaddhūmalekhātviṣi tamasi manāg visphuliṅgāyamānair
udbhedais tārakāṇāṃ viyati parigate paścimāśām upetā /
khedene7vā8natāsu skhaladalirasanāsv abjinīpreyasīṣu prāyaḥ sandhyātapāgniṃ viśati dinapatau dahyate vāsaraśrīḥ // VidSrk_27.10 *(867) //

prārabdho maṇidīpayaṣṭiṣu vṛthā pātaḥ pataṅgair ito
gandhāndhair abhito madhuvratakulair utpakṣmabhiḥ sthīyate /
velladbāhulatāvilokavalayasvānair itaḥ sūcitavyāpārāś ca niyojayanti vividhān varāṅganā varṇakān // VidSrk_27.11 *(868) //

vrajati kalitastokāloko navīnajavāruṇacchaviravir asau svecchādṛśyo diśaṃ bhṛśam appateḥ /
kakubhi kakubhi prāptāhārāḥ kulāyamahīruhāṃ śirasi śirasi svairaṃ svairaṃ patanti patatriṇaḥ // VidSrk_27.12 *(869) //
raghunandanasya

kālavyālahataṃ vīkṣya patantaṃ bhānum ambarāt /
oṣadhīśaṃ samādāya dhāvatī7va pitṛprasūḥ // VidSrk_27.13 *(870) //

jagannetrajyotiḥ pibati śanakair andhatamasaṃ
kulāyair ākṛṣṭāḥ kṣaṇaviratakūjā balibhujaḥ /
tatho9lūkaḥ stokavyapagatabhayaḥ koṭaramukhād vapur magnagrīvo ḍamaritaśirāḥ paśyati diśaḥ // VidSrk_27.14 *(871) //
viddūkasya

tārāprarohadhavalotkaṭadantapaṅkter dhvāntābhinīlavapuṣo rajanīpiśācyāḥ /
jihve9va sārdrarudhirāruṇasūryamāṃsagrāsārthinī nabhasi visphurati sma saṃdhyā // VidSrk_27.15 *(872) //

snātī7va mandaragano 'stamite 'dya mitre sindhūdvṛtendukalaśaskhaladaṃśutoyaiḥ /
etaj jagannayanahāri ghanaṃ tamo 'sya pṛṣṭhe śriyaṃ vitatakuntalavat tanoti // VidSrk_27.16 *(873) //

pṛthugaganakabandhaskandhacakraṃ kim etat kim u rudhirakapālaṃ kālakāpālikasya /
lalalabharitamantaḥ kiṃ nu tārkṣyāṇḍakhaṇḍaṃ janayati hi vitarkān sāṃdhyam arkasya bimbam // VidSrk_27.17 *(874) //

yāge bhāsvati vṛddhasārasaśiraḥśoṇe 'staśṛṅgāśrayaṃ
vyāliptaṃ timiraiḥ kaṭhorabalibhukkaṇṭhābhinīlair nabhaḥ /
māhendrī dig api prasannanalinā candrodayākāṅkṣiṇī
bhāty eṣā ciraviprayuktaśabarīgaṇḍāvapāṇḍucchaviḥ // VidSrk_27.18 *(875) //
acalasiṃhasya

atiharitapatraparikarasampannaspandanaikaviṭapasya /
ghanavāsanair mayūkhaiḥ kusumbhakusumāyate taraṇiḥ // VidSrk_27.19 *(876) //
cakrapāṇeḥ

dinamaṇir anarghamūlyo dinavaṇijārghaprasārito jagati /
anurūpārgham alabdhvā punar iva ratnākare nihitaḥ // VidSrk_27.20 *(877) //
śrīdharmapālasya

niryadvāsarajīvapiṇḍakaraṇiṃ bibhrat kavoṣṇaiḥ karair
māñjiṣṭhaṃ ravibimbam ambaratalād astācale luṇṭhati /
kiṃ ca stokatamaḥkalāpakalanāśyāmāyamānaṃ manāg
dhūmadhyāmapurāṇacitraracanārūpaṃ jagaj jāyate // VidSrk_27.21 *(878) //
rājaśekharasya

gharmatviṣi sphuritaratnaśilākrameṇa meror nitambakaṭakān avagāhamāne /
valgatturaṅgakhuracūrṇitapadmarāgadhūlī9va vātavalito9llasati sma sandhyā // VidSrk_27.22 *(879) //

astādriśirovinihitaravimaṇḍalasarasayā9vaghaṭṭāṅkam /
nayatī7va kālakaulaḥ kvā7pi nabhaḥsairibhaṃ siddhyai // VidSrk_27.23 *(880) //

prathamam alasaiḥ paryastāgraṃ sthitaṃ pṛthukesarair
viralaviralair antaḥpatrair manāṅ militaṃ tataḥ /
tadanu valanāmātraṃ kiṃcid vyadhāyi bahir dalair
mukulanavidhau vṛddhābjānāṃ babhūva kadarthanā // VidSrk_27.24 *(881) //

dagdhadhvāntadinasya gharmadinakṛtsaṃvṛttasaptārciṣā
taptāṅgāragurūccayaśriyamayaṃ badhnāti saṃdhyātapaḥ /
nirvāṇāj jalaviprakīrṇanivahaśyāmatvam ātanvate
prāg vipluṣṭatamoguror abhinavās tasyās tamisratviṣaḥ // VidSrk_27.25 *(882) //
buddhākarasya

astopadhānavinihitaravibimbaśironikuñcitadigaṅgaḥ /
vaste 'ndhakārakambalam amaraśayane dinādhvanyaḥ // VidSrk_27.26 *(883) //
malayavātasya

nṛtyaśramāt karanakhodarapītavāntaiḥ svedārdrabhasmamayabindubhir indugauraiḥ /
saṃtyajya tārakitam etad iti pravādaṃ vyomāṅgaṇaṃ gaṇaya citritam īśvareṇa // VidSrk_27.27 *(884) //
lakṣmīdharasya

\Colo ity aparāhṇavrajyā|| 27

tato 'ndhakāravrajyā|| 28

kiṃ svarbhānur asau vilimpati jagad dehaprabhāvistarais
tīvrāṃśoḥ patataḥ pataty atha karālambāvakṛṣṭaṃ nabhaḥ /
kiṃ sāmbhodhikulābalāṃ vasumatīṃ svasmin vidhatte hariḥ
saṃkalpān iti māṃsalaṃ vitanute kādambanīlaṃ tamaḥ // VidSrk_28.1 *(885) //

niṣyandasphuritābhir oṣadhirucāṃ śailāḥ śikhābhaktibhiḥ
śabdaiḥ prāṇabhṛto gṛhītasumanovāsair marudbhir drumāḥ /
dhvānte limpati mattakokilavadhūkaṇṭhābhinīle jagal
lakṣyante bhavanāni jālavivaroddhāntaiḥ pradīpāṃśubhiḥ // VidSrk_28.2 *(886) //
manovinodasya

drākparyastagabhastir astamayate māṇikyaśoṇo raviḥ
sāṃdhyaṃ dhāma nabhoṅgaṇaṃ kulayati dvitrisphurattārakam /
śocyante vayasāṃ gaṇair ita itaḥ paryantacaityadrumāḥ
kiṃ cā7bhyarṇaparākrameṇa tamasā prorṇūyate rodasī // VidSrk_28.3 *(887) //

cakṣurlagnam ivā7timāṃsalamasīvarṇāyate yan nabhaḥ
pārśvasthā iva bhānti hanta kakubho niḥsandhiruddhāntarāḥ /
vinyastātmapadapramāṇakam idaṃ bhūmītalaṃ jñāyate
kiṃ cā7nyat karasaṃgamaikagamakaḥ svāṅge 'pi sampratyayaḥ // VidSrk_28.4 *(888) //

ghanatamatimiraghuṇotkarajagdhānām iva patanti kāṣṭhānām /
chidrair amībhir uḍubhiḥ kiraṇavyājena cūrṇāni // VidSrk_28.5 *(889) //
% QUOTE Anargharāghava 2.53
murāreḥ

rahaḥsaṃketastho ghanatamatamaḥpuñjapihitavṛthonmeṣaṃ cakṣur muhur upadadhānaḥ pathi pathi /
saḍatkārād alpād api nibhṛtasamprāptaramaṇībhramabhrāmyadbāhur damadamikayo9ttāmyati yuvā // VidSrk_28.6 *(890) //
noḥ||

hā kaṣṭaṃ ka iha kṣamaḥ pratikṛtau kasyai7tad āvedyatāṃ
grastaṃ hanta niśācarair iva tamaḥstobhaiḥ samastaṃ jagat /
kālaḥ sa api kim asti yatra bhagavān udgamya śītadyutir
dhvāntaughād bhuvam uddhariṣyati hariḥ pātālagarbhād iva // VidSrk_28.7 *(891) //
\var{kasyaitad\lem
\emend, kasyetad \edKG}
vijayendrasya

utsārito hasitadīdhitibhiḥ kapolād ekāvalībhir avadhūta iva stanebhyaḥ /
aṅgeṣv alabdhaparibhogasukho 'ndhakāro gṛhṇāti keśaracanāsu ruṣe9va nārīḥ // VidSrk_28.8 *(892) //

vyomnas tāpicchagucchāvalibhir iva tamovallarībhir vriyante
paryantāḥ prāntavṛttyā payasi vasumatī nūtane majjatī7va /
vātyāsaṃvegaviṣvagvitatavalayitasphītadhūmyāprakāśaṃ
prārambhe 'pi triyāmā taruṇayati nijaṃ nīlimānaṃ vaneṣu // VidSrk_28.9 *(893) //

atyutsārya bahir viṭaṅgavaḍabhīgaṇḍasthalaśyāmikāṃ
bhinnābhinnagavākṣajālaviralacchidraiḥ pradīpāṃśavaḥ /
ārūḍhasya bhareṇa yauvanam iva dhvāntasya naktaṃ mukhe
niryātāḥ kapilāḥ karālaviralaśmaśrūprarohā iva // VidSrk_28.10 *(894) //
bhaṭṭagaṇapateḥ

tanulagnā iva kakubhaḥ kṣmāvalayaṃ caraṇacāramātram iva /
viyad iva cā8likadaghnaṃ muṣṭigrāhyaṃ tamaḥ kurute // VidSrk_28.11 *(895) //

uttaṃsaḥ kekipicchair marakatavalayaśyāmale doḥprakāṇḍe
hāraḥ sārendranīlair mṛgamadaracito vaktrapatraprapañcaḥ /
nīlābjaiḥ śekharaśrīrasitavasanatā ce7ty abhīkābhisāre
sampraty eṇekṣaṇānāṃ timirabharasakhī vartate veśalīlā // VidSrk_28.12 *(896) //
rājaśekharasyai7tau

\Colo ity andhakāravrajyā|| 28

tataś candravrajyā|| 29

śṛṅgāre sūtradhāraḥ kusumaśaramuner āśrame brahmacārī
nārīṇām ādidevas tribhuvanamahito rāgarājye purodhāḥ /
jyotsnāsatraṃ dadhānaḥ puramathanajaṭājūṭakoṭīśayālur
devaḥ kṣīrodajanmā jayati kumudinīkāmukaḥ śvetabhānuḥ // VidSrk_29.1 *(897) //
vasukalpasya

śaśadharaḥ kumudākarabāndhavaḥ kamalaṣaṇḍanimīlanapaṇḍitaḥ /
ayam udeti kareṇa digaṅganāḥ parimṛṣann iva kuṅkumakāntinā // VidSrk_29.2 *(898) //
rājaśriyaḥ

lokāḥ śokaṃ tyajata na cirasthāyinī dhvāntavṛttir
bhadre yāyāḥ kumudini mudaṃ muñca mohaṃ cakora /
svacchajyotsnāmṛtarasanadīsrotasām ekaśailaḥ
so 'yaṃ śrīmān udayati śaśī viśvasāmānyadīpaḥ // VidSrk_29.3 *(899) //
etau rājaśriyaḥ

karpūraiḥ kim apūri kiṃ malayajair ālepi kiṃ pāradair
akṣāli sphaṭikopalaiḥ kim aghaṭi dyāvāpṛthivyor vapuḥ /
etat tarkaya kairavaklamahare śṛṅgāradīkṣāgurau
dikkāntāmukure cakorasuhṛdi prauḍhe tuṣāratviṣu // VidSrk_29.4 *(900) //

kalādhāro vakraḥ sphuradadhararāgo navatanur
galanmānāveśās taruṇaramaṇīr nāgara iva /
ghanaśroṇībimbe nayanamukule cā7dharadale
kapole grīvāyāṃ kucakalaśayoś cumbati śaśī // VidSrk_29.5 *(901) //
śrīkaṇṭhasya

sambandhī raghubhūbhujāṃ manasijavyāpāradīkṣāgurur
gaurāṅgīvadanopamāparicitas tārāvadhūvallabhaḥ /
candraḥ sundari dṛśyatām ayam itaś caṇḍīśacūḍāmaṇiḥ
sadyomārjitadākṣiṇātyayuvatīdantāvadātadyutiḥ // VidSrk_29.6 *(902) //

lekhām anaṅgapuratoraṇakāntibhājam indor vilokaya tanūdari nūtanasya /
deśāntarapraṇayinor api yatra yūnor nūnaṃ mithaḥ sakhi milanti vilokitāni // VidSrk_29.7 *(903) //
etau rājaśekharasya

nai7tan nabho lavaṇatoyanidhir eṣa paśya chāyāpathaś ca na bhavaty ayam asya setuḥ /
nā7yaṃ śaśi nibiḍapiṇḍitabhoga eṣa śeṣo na lāñchanam idaṃ harir eṣa suptaḥ // VidSrk_29.8 *(904) //

kapāle mārjāraḥ paya iti karāṃl leḍhi śaśinas
tarucchidraprotān bisam iva karī saṃkalayati /
ratānte talpasthān harati vanitā9py aṃśukam iti
prabhāmattaś candro jagad idam aho viklavayati // VidSrk_29.9 *(905) //

bhavati bhaviṣyati kim idaṃ nipatiṣyati bimbam ambarāc chaśinaḥ /
aham api candanapaṅkair aṅkam anaṅkaṃ kariṣyāmi // VidSrk_29.10 *(906) //
bhikṣusumateḥ

citācakraṃ candraḥ kusumadhanuṣo dagdhavapuṣaḥ
kalaṅkas tatratyo vahati malināṅgāratulanām /
idaṃ tv asya jyotir daradalitakarpūradhavalaṃ
marudbhir bhasme7va prasarati vikīrṇaṃ diśi diśi // VidSrk_29.11 *(907) //

sadyaś candanapaṅkapicchilam iva vyomāṅgaṇaṃ kalpayan
paśyai8rāvatakāntadantamusalacchedopameyākṛtiḥ /
udgacchaty ayam acchamauktikamaṇiprālambalambaiḥ karair
mugdhānāṃ smarelakhavācanakalākelipradīpaḥ śaśī // VidSrk_29.12 *(908) //

asāv ekadvitriprabhṛtiparipāṭyā prakaṭayan
kalāḥ svairaṃ svairaṃ navakamalakandāṅkurarucaḥ /
purandhrīṇāṃ preyovirahadahanoddīpitadṛśāṃ
kaṭākṣebhyo bibhyan nibhṛtam iva candro 'bhyudayate // VidSrk_29.13 *(909) //

unmīlanti mṛṇālakomalaruco rājīvasaṃvartikāsaṃvartavratavṛttayaḥ katipaye pīyūṣabhānoḥ karāḥ /
apy usrair dhavalībhavatsu giriṣu kṣubdho 'yam unmajjatā
viśvene7va tamomayo nidhir apām ahnāya phenāyate // VidSrk_29.14 *(910) //

kāśmīreṇa dihānam ambaratalaṃ vāmabhruvām ānanadvairājyaṃ vidadhānam indudṛṣadāṃ bhindānam ambhaḥśirāḥ /
pratyudyatpuruhūtapattanavadhūdattārghadūrvāṅkurakṣīvotsaṅgakuraṅgam aindavam idaṃ tadbimbam ujjṛmbhate // VidSrk_29.15 *(911) //

nai7vā7yaṃ bhagavān udañcati śaśī gavyūtimātrīm api
dyām adyā7pi tamas tu kauravakulaśrīcāṭukārāḥ karāḥ /
mathnanti sthalasīmni śailagahanotsaṅgeṣu saṃrundhate
jīvagrāham iva kvacit kvacid api cchāyāsu gṛhṇanti ca // VidSrk_29.16 *(912) //

kiṃ nu dhvāntapayodhir eṣa katakakṣodair ive7ndoḥ karair
atyaccho 'yam adhaś ca paṅkam akhilaṃ chāyāpadeśād abhūt /
kiṃ vā tatkarakartarībhir abhito nistakṣaṇād ujjvalaṃ
vyomai7ve7dam itas tataś ca patitāś chāyāchalena tvacaḥ // VidSrk_29.17 *(913) //

dalavitatibhṛtāṃ tale tarūṇām iha tilataṇḍulitaṃ mṛgāṅkarociḥ /
madacapalacakoracañcukoṭīkavalanatuccham ivā7ntarāntarā9bhūt // VidSrk_29.18 *(914) //

tathā paurastyāyāṃ diśi kumudakedārakalikākapāṭaghnīm induḥ kiraṇalaharīm ullalayati /
samantād unmīladbahalajalabindustabakino yathā puñjāyante pratiguḍakam eṇāṅkamaṇayaḥ // VidSrk_29.19 *(915) //

bhūyastarāṇi yad amūni tamasvinīṣu jyotsnīṣu ca praviralāni tataḥ pratīmaḥ /
saṃdhyānalena bhṛśam ambaramūṣikāyām āvartitair uḍubhir eva bhṛto 'yam induḥ // VidSrk_29.20 *(916) //

yaṃ prāk pratyag avāg udañci kakubhāṃ nāmāni sambibhrataṃ
jyotsnājālajhalajjhalābhir abhito lumpantam andhaṃ tamaḥ /
prācīnād acalād itas trijagatām ālokabījād bahir
niryāntaṃ hariṇāṅkam aṅkuram iva draṣṭuṃ jano jīvati // VidSrk_29.21 *(917) //

prācīnācalacūlacandramaṇibhir nirvyūḍhapādyaṃ nijair
niryāsair uḍubhir nijena vapuṣā dattārghalājāñjali /
antaḥprauḍhakalaṅkatuccham abhitaḥ sāndraṃ paristīryate
bimbād aṅkurabhagnanaiśikatamaḥsaṃdoham indor mahaḥ // VidSrk_29.22 *(918) //
murārer amī

śaśinam asūta prācī nṛtyati madano hasanti kakubho 'pi /
kumudarajaḥpaṭavāsaṃ vikirati gaganāṅgaṇe pavanaḥ // VidSrk_29.23 *(919) //
dharmakīrteḥ

kahlārasparśigarbhaiḥ śiśiraparigamāt kāntimadbhiḥ karāgraiś
candreṇā8liṅgitāyās timiranivasane sraṃsamāne rajanyāḥ /
anyonyālokinībhiḥ paricayajanitapremaniṣyandinībhir
dūrārūḍhe pramode hasitam iva parispaṣṭam āśāvadhūbhiḥ // VidSrk_29.24 *(920) //
pāṇineḥ

adyā7pi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi
sthātuṃ vāñchati māna eṣa jhagiti krodhād ivā8lohitaḥ /
udyan dūrataraprasāritakaraḥ karṣaty asau tatkṣaṇāt
sphāyatkairavakoṣaniḥsaradaliśreṇīkṛpāṇaṃ śaśī // VidSrk_29.25 *(921) //
vasukalpasya

yātasyā7stam anantaraṃ dinakṛto veṣeṇa rāgānvitaḥ
svairaṃ śītakaraḥ karaṃ kamanilīm āliṅgituṃ yojayan /
śītasparśam avetya sāndram anayā ruddhe mukhāmbhoruhe
hāsyene7va kumadvatīdayitayā vailakṣyapāṇḍūkṛtaḥ // VidSrk_29.26 *(922) //
rājaśekharasya

tatho9ddāmair indoḥ sarasabisadaṇḍadyutidharair
mayūkhair vikrāntaṃ sapadi paritaḥ pītatimiraiḥ /
dinaṃmanyā rātriś cakitacakitaṃ kauśikakulaṃ
praphullaṃ nidrāṇaiḥ katham api yathā9mbhoruvahanaiḥ // VidSrk_29.27 *(923) //
dhoyīkasya

udgarbhahūṇataruṇīramaṇopamardabhugnonnatastananiveśanibhaṃ himāṃśoḥ /
bimbaṃ kaṭhorabisakāṇḍakaḍāragaurair viṣṇoḥ padaṃ prathamam agrakarair vyanakti // VidSrk_29.28 *(924) //

tamobhir dikkālair viyad api vilaṅghya kva nu gataṃ
gatā drāṅ mudrā9pi kva nu kumudakoṣasya sarasaḥ /
kva dhairyaṃ tac cā7bdher viditam udayādreḥ pratisarasthalīmadhyāsīne śaśini jagad apy ākulam idam // VidSrk_29.29 *(925) //
aparājitasya

prathamam aruṇacchāyas tāvat tataḥ kanakaprabhas tadanu virahottāmyattanvīkapolataladyutiḥ /
prasarati punar dhvāntadhvaṃsakṣamaḥ kṣaṇadāmukhe sarasabisinīkandacchedacchavir mṛgalāñchanaḥ // VidSrk_29.30 *(926) //

candraḥ kṣīram api kṣaraty avirataṃ dhārāsahasrotkarair
udgrīvais tṛṣitair ivā7dya kumudair jyotsnāpayaḥ pīyate /
kṣīrodāmbhasi majjatī7va divasavyāpārakhinnaṃ jagat
tatkṣobhāj jalabudbudhā iva taranty ālohitās tārakāḥ // VidSrk_29.31 *(927) //
caturṇām

sphaṭikālavālalakṣmīṃ pravahati śaśibimbam ambarodyāne /
kiraṇajalasiktalāñchanabālatamālaikaviṭapasya // VidSrk_29.32 *(928) //

iha bahalitam indor dīdhitīnāṃ prabhābhir madavikalacakorīcañcumudrāṅkitābhiḥ /
ratibharaparikhedasrastarārthaṃ vadhūnāṃ karakisalayalīlābhañjanavyañjikābhiḥ // VidSrk_29.33 *(929) //

rajanipurandhrirodhratilakas timiradvipayūthakesarī
rajatamayo 'bhiṣekakalaśaḥ kusumāyudhamedinīpateḥ /
ayam udayācalaikacūḍāmaṇir abhinavadarpaṇo diśām
udayati gaganasarasi haṃsasya hasann iva vibhramaṃ śaśī // VidSrk_29.34 *(930) //
bāṇasya

eṣa sāndratimire gaganānte vāriṇī7va maline yamunāyāḥ /
bhāti pakṣapuṭagopitacañcū rājahaṃsa iva śītamayūkhaḥ // VidSrk_29.35 *(931) //

gaganatalataḍāgaprāntasīmni pradoṣaprabalataravarāhotkhanyamānaś cakāsti /
parikalitakalaṅkaḥ stokapaṅkānulepo nijakiraṇamṛṇālīmūlakando 'yam induḥ // VidSrk_29.36 *(932) //

pariṇatalavalīphalābhipāṇḍus tanur abhavan malinodarā himāṃśoḥ /
janahṛdayavibhedakuṇṭhiteṣor viśikhaniśātaśile9va manmathasya // VidSrk_29.37 *(933) //

labdhodaye suhṛdi candramasi svavṛddhir āsādya bhinnasamayas tridaśoddhṛtāni /
ratnāni lipsur iva digbhuvanāntarāle jyotsnāchalena dhavalo jaladhir jagāha // VidSrk_29.38 *(934) //
gaṇapateḥ

pinaṣṭī7va taraṅgāgrair arṇavaḥ phenacandanam /
tad ādāya karair indur limpatī7va digaṅganām // VidSrk_29.39 *(935) //

sarvasvaṃ gaganaśriyā ratipater viśvāsapātraṃ sakhā
vāstavyo haramūrdhni sarvabhuvanadhvāntaughamuṣṭiṃdhayaḥ /
kṣīrāmbhodhirasāyanaṃ kamalinīnidrauṣadhīpallavo
devaḥ kāntimahādhano vijayate dākṣāyaṇīvallabhaḥ // VidSrk_29.40 *(936) //

karpūradravaśīkarotkaramahānīhāramagnām iva
pratyagrāmṛtaphenapaṅkapaṅkapaṭalīlepopadigdhām iva /
svacchaikasphaṭikāśmaveśmajaṭharakṣiptām iva kṣmām imāṃ
kurvan pārvaṇaśarvarīpatir asaū7ddāmam uddyotate // VidSrk_29.41 *(937) //
parameśvarasya

asau bibhrattāmratviṣam udayaśailasya śirasi
skhalan prāleyāṃśur yadi bhavati matto haladharaḥ /
tadānīm etat tu pratinavatamāladyutiharaṃ
tamo 'pi vyālolaṃ vigalati tadīyaṃ nivasanam // VidSrk_29.42 *(938) //
yogeśvarasya

yathā9yaṃ bhāty aṃśūn diśi diśi kiran kundaviśadān
śaśāṅkaḥ kāśmīrīkucakalaśalāvaṇyalaḍitaḥ /
tathā9yaṃ kastūrimadalikhitapatrāvalitulāṃ
navāmbhodacchedacchavir api samārohati mṛgaḥ // VidSrk_29.43 *(939) //
śarvasya

yathai9vai7ṣa śrīmāṃś caramagirivaprāntalajadhau
sudhāsūtiścetaḥ kanakakamalāśaṅki kurute /
tathā9yaṃ lāvaṇyaprasaramakarandadravatṛṣāpatadbhṛṅgaśreṇīśriyam api kalaṅkaḥ kalayati // VidSrk_29.44 *(940) //

sphuṭakokanadāruṇaṃ purastād atha jāmbūnadapatrapiñjarābham /
kramalaṅghitamugdhabhāvam indoḥ sphaṭikacchedanibhaṃ vibhāti bimbam // VidSrk_29.45 *(941) //
bhagīrathasya

viyati visarpatī7va kumudeṣu bahūbhavatī7va yoṣitāṃ
pratiphalatī7va jaṭharaśarakāṇḍavipāṇḍuṣu gaṇḍabhittiṣu /
ambhasi vikasatī7va hasatī7va sudhādhavaleṣu dhāmasu
dhvajapaṭapallaveṣu lalatī7va samīracaleṣu candrikā // VidSrk_29.46 *(942) //

analasajavāpuṣpotpīḍacchavi prathamaṃ tataḥ
samadayavanīgaṇḍacchāyaṃ punar madhupiṅgalam /
tadanu ca navasvarṇādarśaprabhaṃ śaśinas tatas
taruṇatagarākāraṃ bimbaṃ vibhāti nabhastale // VidSrk_29.47 *(943) //

raktaḥ karaṃ kirati pāṇḍupayodharāgre candro vidhūya timirāvaraṇaṃ niśāyāḥ /
digyoṣitas tad avalokya kutūhalinyo hrīṇāś ca sasmitam ivā7pasaranti dūram // VidSrk_29.48 *(944) //

gorocanārucakabhaṅgapiśaṅgitāṅgas tārāpatir masṛṇam ākramate krameṇa /
gobhir navīnabisatantuvitānagaurair āḍhyaṃ bhaviṣṇur ayam ambaram āvṛṇoti // VidSrk_29.49 *(945) //

asau samālokitakānanāntare vikīrṇavispaṣṭamarīcikesaraḥ /
vinirgataḥ siṃha ivo7dayācalād gṛhītaniṣpandamṛgo niśākaraḥ // VidSrk_29.50 *(946) //
pāṇineḥ

indum indradig asūta sarasvān uttaraṅgabhujarājir anṛtyan /
ujjaharṣa jhaṣaketur avāpuḥ ṣaṭpadāḥ kumudabandhanamokṣam // VidSrk_29.51 *(947) //
abhinandasya

mṛgendrasye7va candrasya mayūkhair nakharair iva /
pāṭitadhvāntamātaṅgamuktābhā bhānti tārakāḥ // VidSrk_29.52 *(948) //

gauratviṣāṃ kucataṭeṣu kapolapīṭheṣv eṇīdṛśāṃ rabhasahāsam ivā8rabhante /
tanvanti vellanavilāsam ivā7malāsu muktāvalīṣu viśadāḥ śaśino mayūkhāḥ // VidSrk_29.53 *(949) //

kacamūlabaddhapannaganiśvāsaviṣāgnidhūmahatamadhyam /
aiśānam iva kapālaṃ sphuṭalakṣma sphurati śaśibimbam // VidSrk_29.54 *(950) //
dakṣasya

gate jyotsnāsitavyomaprāsādād dṛkatulyatām /
himāṃśumaṇḍale lakṣma nīlapārāvatāyate // VidSrk_29.55 *(951) //

sadyaḥpāṭitaketakodaradalaśreṇīśriyaṃ bibhratī
ye9yaṃ mauktikadāmagumphanavidhau yogya-cchaviḥ prāg abhūt /
unmeyākulaśībhir añjalipuṭair grāhyā mṛṇālāṅkuraiḥ
pātavyā ca śaśinyamugdhavibhave sā vartate candrikā // VidSrk_29.56 *(952) //

ye pūrvaṃ yavasūcisūtrasuhṛdo ye ketakāgracchadacchāyādhāmabhṛto mṛṇālalatikālāvaṇyabhājo 'tra ye /
ye dhārāmbuviḍambinaḥ kṣaṇam atho ye tārahāraśriyas
te 'mī sphāṭikadaṇḍaḍambarajito jātāḥ sudhāṃśoḥ karāḥ // VidSrk_29.57 *(953) //
rājeśekharasyai7tau

triyāmāvāmāyāḥ kamalamṛdugaṇḍasthaladhṛtipragalbho gaṇḍālī na vidhurayamakṣuṇṇakiraṇaḥ /
tadakṣaṇaḥ sīmne9yaṃ yadurasi manāg añjanamayī mṛgacchāyā daivād aghaṭi na kalaṅkaḥ punar ayam // VidSrk_29.58 *(954) //

jyotsnāmugdhavadhūvilāsabhavanaṃ pīyūṣavīcīsaraḥ
kṣīrābdher navanītakūṭam avanītāpārtitoyopalaḥ /
yāminyās tilakaḥ kalā mṛgadṛśāṃ premavrataikāśramaḥ
krāmaty eṣa cakorayācakamahaḥ karpūravarṣaḥ śaśī // VidSrk_29.59 *(955) //

tārākorakarājibhājigaganodyāne tamomakṣikāḥ
saṃdhyāpallavapātinīḥ kavalayann ekāntatas tarkaya /
etasminn udayāstabhūdharatarudvandvāntarāle tatair
ebhir bhāti gabhastitantupaṭalaiḥ śvetorṇanābhaḥ śaśī // VidSrk_29.60 *(956) //
vasukalpasya

\Colo iti candravrajyā|| 29

tataḥ pratyūṣavrajyā|| 30

madhyevyomakaṭibhramās tu kitavaprāgbhārakopakramakṣiprakṣiptakapardamuṣṭikalanāṃ kurvanty amūs tārakāḥ /
kiṃ cā7yaṃ rajanīpatiḥ pravigalallāvaṇyalakṣmīritaḥ
paryantasthitacāruvṛttakaṭhinīkhaṇḍacchaviṃ vāñchati // VidSrk_30.1 *(957) //
kvaimallasya

tamobhiḥ pīyante gatavayasi pīyūṣavapuṣi
jvaliṣyan mārtaṇḍopalapaṭaladhūmair iva diśaḥ /
sarojānāṃ karṣann alimayam ayaskāntamaṇivat
kṣaṇād antaḥśalyaṃ tapati patir adyā7pi na rucām // VidSrk_30.2 *(958) //

jātāḥ pakvapalāṇḍupāṇḍamadhuracchāyākiras tārakāḥ
prācīm aṅkurayanti kiṃcana ruco rājīvajīvātavaḥ /
lūtātantuvitānavartulam ito bimbaṃ dadhac cumbati
prātaḥ proṣitarocir ambaratalād astācalaṃ candramāḥ // VidSrk_30.3 *(959) //

prācīvibhramakarṇikākamalinīsaṃvartikāḥ samprati
dve tisro ramaṇīyam ambaramaṇer dyām uccarante rucaḥ /
sūkṣmocchvāsam apī7dam utsukatayā sambhūya koṣād bahir
niṣkrāmadbhramaraughasambhramabharād ambhojam ujjṛmbhate // VidSrk_30.4 *(960) //

ekadviprabhṛtikrameṇa gaṇanām eṣām ivā7staṃ yatāṃ
kurvāṇā samakocayadṛśaśatāny ambhojasaṃvartikāḥ /
bhūyo 'pi kramaśaḥ prasārayati tāḥ sampraty amūn udyataḥ
saṃkhyātuṃ sakutūhale9va nalinī bhānoḥ sahasraṃ karān // VidSrk_30.5 *(961) //

pītvā bhṛśaṃ kamalakuḍmalaśuktikoṣā doṣātanītimiravṛṣṭim atha sphuṭantaḥ /
niryanmadhuvratakadambamiṣād vamanti bibhranti kāraṇaguṇān iva mauktikāni // VidSrk_30.6 *(962) //
amī murāreḥ

tārāṇāṃ tagaratviṣāṃ parikaraḥ saṃkhyeyaśeṣaḥ sthitaḥ
spardhante 'starucaḥ pradīpakaśikhāḥ sārdhaṃ haridrāṅkuraiḥ /
tatra stambhitapāradadravajaḍo jātaḥ prage candramāḥ
paurastyaṃ ca purāṇasīdhumadhuracchāyaṃ nabho vartate // VidSrk_30.7 *(963) //

dvitrair vyomni purāṇamauktikamaṇicchāyaiḥ sthitaṃ tārakair
jyotsnāpānabharālasena vapuṣā suptāś cakorāṅganāḥ /
yāto 'stācalacūlam udvasamadhucchatracchaviś candramāḥ
prācī bālabiḍālalocanarucāṃ yātā ca pātraṃ kakup // VidSrk_30.8 *(964) //

kṣīṇāny eva tamāṃsi kiṃ tu dadhati prauḍhiṃ na samyag dṛśo
vāsaḥ saṃvṛtam eva kiṃ tu jahati prāṇeśvaraṃ nā7balāḥ /
pārāvāragataiś ca kokamithunair ānandato gadgadaṃ
sākūtaṃ rutam eva kiṃ tu bahalaṃ jhātkṛtya no7ḍḍīyate // VidSrk_30.9 *(965) //
\var{jhatkṛtya\lem
\emend\ \Ingalls, sātkṛtya \edKG}

parisphurata tārakāś carata cauracakrāṇy alaṃ
prasarpata tamāṃsi re samaya eṣa yuṣmādṛśām /
na yāvad udayācaloddhatarajāḥ samākrāmati
prabhāpaṭalapāṭalīkṛtanabho.antarālo raviḥ // VidSrk_30.10 *(966) //

prātaḥ kopavilohitena raviṇā dhvastaṃ tamaḥ sarvato
bhṛṅgāḥ padmapuṭeṣu varṇasadṛśās tasye7ti kṛṣṭāḥ karaiḥ /
hā kaṣṭaṃ timiratviṣo vayam api vyaktaṃ hatā ity amī
kākāḥ samprati ghoṣayanti sabhayāḥ kāke9ti nāmnā0tmanaḥ // VidSrk_30.11 *(967) //

śakyārcanaḥ suciram īkṣṇapaṅkajena kāśmīrapiṇḍaparipāṭalamaṇḍalaśrīḥ /
dhvāntaṃ harann amaranāyakapālitāyāṃ devo 'bhyudeti diśi vāsarabījakoṣaḥ // VidSrk_30.12 *(968) //
viṣṇuhareḥ

kuntala ivā7vaśiṣṭaḥ smarasya candanasaronimagnasya /
pratibhāti yatra hariṇaḥ sa hariṇalakṣmā gato 'stamayam // VidSrk_30.13 *(969) //
dakṣasya

patyau yāte kalānāṃ vyati gativaśād astam indau krameṇa
krandantī patrinādair vigalitatimiras tomadhammillabhārā /
prabhraṃśisthūlamuktāphalanikaraparispardhitārāśrubinduḥ
pronmīlatpūrvasaṃdhyāhutabhuji rajanī paśya dehaṃ juhoti // VidSrk_30.14 *(970) //

so 'haṃ sudūram agamaṃ dvijarājarūḍhiṃ gāḍhaprasaktir abhavaṃ bata vāruṇītaḥ /
ity ākalayya niyataṃ śaśabhṛt samastamastād dadau jhagiti jhampamayaṃ payodhau // VidSrk_30.15 *(971) //
narasiṃhasya

stokastokam abhūmir ambaratale tārābhir astaṃ gataṃ
gacchanty astagireḥ śiras tadanu ca cchāyādaridraḥ śaśī /
pratyāsannatarodayasthataraṇer bimbāruṇimnā tato
mañjiṣṭhārasalohinī dig api ca prācī samunmīlati // VidSrk_30.16 *(972) //
lakṣmīdharasya

muṣitamuṣitālokās tārātuṣārakaṇatviṣaḥ
savitur api ca prācīmūle milanti marīcayaḥ /
śrayati śithilacchāyābhogas taṭīm aparāmbudher
jaṭharalavalīlāvaṇyācchacchavir mṛgalāñchanaḥ // VidSrk_30.17 *(973) //
śarvasya

vrajaty aparavāridhiṃ rajatapiṇḍapāṇḍuḥ śaśī
namanti jalabudbudhadyutisapaṅktayas tārakāḥ /
kuruṇṭakavipāṇḍuraṃ dadhati dhāma dīpāṅkurāś
cakoranayanāruṇā bhavati dik ca sautrāmaṇī // VidSrk_30.18 *(974) //
rājaśekharasya

labdhvā bodhaṃ divasakariṇaḥ kīrṇanakṣatramālaṃ
dīrghād asmād gaganaśayanād ujjihānasya darpāt /
sajjaddānodakatanumalo jarjarābhīṣurajjur
bhraśyaty eṣa praśithila iva śrotraśaṅkhaḥ śaśāṅkaḥ // VidSrk_30.19 *(975) //
\var{@tanu@\lem
\emend\ \Ingalls, @tuna@ \edKG}

tejorāśau bhuvanajaladheḥ plāvitāśātaṭāntaṃ
bhānau kumbhodbhava iva pibaty andhakārotkarāmbhaḥ /
sadyo mādyanmakarakamaṭhasthūlamatsyā ivai7te
yānty antasthāḥ kulaśikhariṇo vyaktivartmakrameṇa // VidSrk_30.20 *(976) //

āmudrantas tama iva saraḥsīmni sambhūya paṅkaṃ
tārāsārthair iva patiśucā phenakaiḥ śliṣṭapādāḥ /
bhrāntyādaṣṭasphuṭabisalatācuñcubhiś cañcucakraiś
cakrā bandīkṛtavirahakṛccandralekhā ivai7te // VidSrk_30.21 *(977) //
bhaṭṭaśivasvāminaḥ

kṛtapādanigūhano 'vasīdann adhikaśyāmakalaṅkapaṅkalekhaḥ /
gaganodadhipaśimāntalagno vidhur uttāna ivā7sti kūrmarājaḥ // VidSrk_30.22 *(978) //
śatānandasya

ayam udayati mudrābhañjanaḥ padminīnām udayagirivanālībālamandārapuṣpam /
virahavidhurakokadvandvabandhur vibhindan kupitakapikapolakrodhatāmras tamāṃsi // VidSrk_30.23 *(979) //
yogeśvarasya

rathyākārpaṭikaiḥ paṭaccaraśatasyūtorukanthābalapratyādiṣṭahimāgamārtiviśadaprasnigdhakaṇṭhodaraiḥ /
gīyante nagareṣu nāgarajanapratyūṣanidrānudo rādhāmādhavayoḥ paraspararahaḥprastāvanāgītayaḥ // VidSrk_30.24 *(980) //
ḍimbokasya

\Colo iti pratyūṣavrajyā|| 30

tato madhyāhnavrajyā

madhyāhne paripuñjitais tarutalacchāyā mṛgaiḥ sevyate
kāsāre sphuṭitodare sunibhṛtaṃ kīṭair ahar nīyate /
utsaṅgaślathamuktahastayugalanyastānanaḥ kānane
jhillītoyakaṇābhiṣekasukhito nidrāyate vānaraḥ // VidSrk_31.1 *(981) //

etasmin divasasya madhyasamaye vāto 'pi caṇḍātapatrāsene7va na saṃcaraty ahimagor bimbe lalāṭaṃtape /
kiṃ cā7nyat paritaptadhūliluṭhanaploṣāsahatvād iva cchāyā dūragatā9pi bhūruhatale vyāvartya saṃlīyate // VidSrk_31.2 *(982) //

ādau mānaparigraheṇa guruṇā dūraṃ samāropitā paścāt tāpabhareṇa tānavakṛtā nītā paraṃ lāghavam /
utsaṅgāntaravartinām anugamāt sampīḍitā gām imāṃ sarvāṅgapraṇayapriyām iva tarucchāyā samālambate // VidSrk_31.3 *(983) //
malayarājasyai7te

kirati mihire viṣvadrīcaḥ karān ativāmanī
sthalakamaṭhavad dehacchāyā janasya viceṣṭate /
gajapatimukhodgīrṇair āpyair api trasareṇubhiḥ
śiśiramadhurām eṇāḥ kacchasthalīm adhiśerate // VidSrk_31.4 *(984) //

uddāmadyumaṇidyutivyatikaraprakrīḍadarkopalajvālājālakaṭālajāṅgalataṭīniṣkūjakoyaṣṭayaḥ /
bhaumoṣmaplavamānasūrakiraṇakrūraprakāśā dṛśor āyuḥkarma samāpayanti dhig amūr madhye 'hni śūnyā diśaḥ // VidSrk_31.5 *(985) //
murārer etau

rathyāgarbheṣu khelārasikaśiśuguṇaṃ tyājayet pūrvakelīr
uddaṇḍābjacchadālītalam upagamayed rājahaṃsīkulāni /
adhyetṝṇāṃ dadhānaṃ bhṛśam alasadṛśāṃ kiṃcid aṅgāvasādaṃ
devasyai7tat samantād bhavatu samucitaśreyase madhyam ahnaḥ // VidSrk_31.6 *(986) //
puruṣottamadevasya

kāśmaryāḥ kṛtamālam udgatadalaṃ koyaṣṭikaṣṭīkate
nīrāśmantakaśimbicumbanamukhā dhāvanty apaḥpūrṇikāḥ /
dātyūhais tiniśasya koṭaravati skandhe nilīya sthitaṃ
vīrunnīḍakapotakūjitam anukrandanty adhaḥ kukkubhāḥ // VidSrk_31.7 *(987) //

uddāmajvaladaṃśumālikiraṇavyarthātirekād iva
cchāyāḥ samprati yānti piṇḍapadavīṃ mūleṣu bhūmīruhām /
kiṃ cai7taddanujādhirājayuvatīvargāvagāhotsaratkṣobhoḍḍīnavihaṃgamaṇḍalakṛtālīkātapatraṃ saraḥ // VidSrk_31.8 *(988) //
dharmāśokasya

dhatte padmatalād alepsur upari svaṃ karṇatālaṃ dvipaḥ
śaṣpastambarasān niyacchati śikhī madhyeśikhaṇḍaṃ śiraḥ /
mithyā leḍhi mṛṇālakoṭirabhasād daṃṣṭrāṅkuraṃ śūkaro
madhyāhne mahiṣaś ca vāñchati nijacchāyāmahākardamam // VidSrk_31.9 *(989) //

viśantīnāṃ snātuṃ jaghanapariveśair mṛgadṛśāṃ
yad ambhaḥ samprāptaṃ pramadavanavāpyās taṭabhuvam /
gabhīre tan nābhīkuharapariṇāhe 'dhvani sakṛt
kuhuṃkārasphāraṃ racayati ca nādaṃ namati ca // VidSrk_31.10 *(990) //
rājaśekharasya

viṣvaṅ murmuranarma bibhrati pathāṃ garbheṣv adabhrāḥ paṭujyotir muktanirabhradīdhitighaṭānirdhūpitā dhūlayaḥ /
meghacchāyadhiyā9bhidhāvati puro nirdagdhadūrvāvanaṃ
pānthaḥ kiṃ ca marīcivīciṣu payaḥpūrabhramaḥ klāmati // VidSrk_31.11 *(991) //

dhvāntānīlavanādrikoṭaragṛheṣv adhyāsate kokilāḥ
pānthāḥ potavad āpibanti kaluṣaṃ dhānyāḥ prataptaṃ payaḥ /
tallāmbho vanatāmasollanivahasyā7śaktasūryasrutivrātasphītavarāhasairibhasabhāsvasthaiṇayūthāc cyutam // VidSrk_31.12 *(992) //

dhūmo 'ṭann aṭavīṣu cāṭupaṭalānāṭīkayaty ucchalatpāṃśuprāṃśubharābhir ābhir abhito vātormibhir vartmanaḥ /
utsarpaddavadhūmavibhramabharaḥ kiṃ ca pratīcīr apaḥ
kurvanty acchamarīcivīcinicayabhrāntyā hradānte mṛgāḥ // VidSrk_31.13 *(993) //
buddhākaraguptasya

madhyāhne parinirmaleṣu śakulaḥ śaivālamālāmbuṣu
sthūlatvāj jalaraṅgunirjitabhayaḥ pucchāgraromāvalīḥ /
līlātāṇḍavaḍambarair avakiran pānīyapūrṇodaras
tuṇḍāgrāt kṣaṇapītavāriguḍikām udgīrya saṃlīyate // VidSrk_31.14 *(994) //

\Colo iti madhyāhnavrajyā|| 31

tato yaśovrajyā|| 32

deva svasti vayaṃ dvijās tata itas tīrtheṣu sisnāsavaḥ
kālindīsurasindhusaṃgapayasi snātuṃ samīhāmahe /
tad yācemahi saptapiṣṭapaśucībhāvaikatānavrataṃ
saṃyaccha svayaśaḥ sitāsitapayobhedād viveko 'stu naḥ // VidSrk_32.1 *(995) //

kiṃ vṛttāntaiḥ paragṛhagataiḥ kiṃ tu nā7haṃ samarthas
tūṣṇīṃ sthātuṃ prakṛtimukharo dākṣinātyasvabhāvaḥ /
gehe gehe vipaṇiṣu tathā catvare pānagoṣṭhyām
unmatte9va bhramati bhavato vallabhā hanta kīrtiḥ // VidSrk_32.2 *(996) //
vidyāyāḥ

sā candrād api candanād api daravyākoṣakundād api
kṣīrābdher api śeṣato 'pi phaṇinaś caṇḍīśahāsād api /
karṇāṭīsitadantapatramahaso 'py atyantam uddyotinī
kīrtis te bhujavīryanirjitaripo lokatrayaṃ bhrāmyati // VidSrk_32.3 *(997) //
vārtikakārasya

tvadyaśorājahaṃsasya pañjaraṃ bhuvanatrayam /
amī pānakaraṅkābhāḥ saptā7pi jalarāśayaḥ // VidSrk_32.4 *(998) //
bimbokasya

yat kṣāraṃ ca malīmasaṃ ca jaladher ambhas tad ambhodharaiḥ
kṛtvā svādu ca nirmalaṃ ca nihitaṃ yatnena śuktau tathā /
yenā7narghatayā ca sundaratayā ce7daṃ yaśobhis tava
spardhām etya virājate nanu pariṇāmo 'dbhuto bhautikaḥ // VidSrk_32.5 *(999) //
acalasiṃhasya

dṛṣṭaṃ saṃgarasākṣibhir nigaditaṃ vaitālikaśreṇibhir
nyastaṃ cetasi sajjanaiḥ sukavibhiḥ kāvyeṣu saṃcāritam /
utkīrṇaṃ kuśalaiḥ praśastiṣu sadā gītaṃ ca nākesadāṃ
dārair ujjayanībhujaṅga bhavataś candrāvadātaṃ yaśaḥ // VidSrk_32.6 *(1000) //

utkallolasya lakṣmīṃ lavaṇajalanidhir lambhitaḥ kṣīrasindhoḥ
ko vindhyaḥ kaś ca gaurīgurur iti marutām abhyudasto vivekaḥ /
nītāḥ karkatvam arkapravahaṇaharayo hāritotsaṅgalakṣmā
rājann udāmagaurair ajani ca rajanīvallabhas tvadyaśobhoḥ // VidSrk_32.7 *(1001) //
abhinandasya

nirmuktaśeṣadhavalair acalendramanthasaṃkṣubdhadugdhamayasāgaragarbhagauraiḥ /
rājann idaṃ bahulapakṣadalanmṛgāṅkacchedojjvalais tava yaśobhir aśobhi viśvam // VidSrk_32.8 *(1002) //

svasti kṣīrābdhimadhyān nijadayitabhujābhyantarasthā9bjahastā
kṣmāyāmakṣāmakīrtiṃ kuśalayati mahābhūbhujaṃ bhojyadevam /
kṣemaṃ me 'nyad yugāntāvadhi tapatu bhavān yadyaśoghoṣaṇābhir
devo nidrādaridraḥ saphalayati harir yauvanarddhiṃ mame7ti // VidSrk_32.9 *(1003) //

tvatkīrtir jātajāḍye9va saptāmbhonidhimajjanāt /
pratāpāya jagannātha yātā mārtaṇḍamaṇḍalam // VidSrk_32.10 *(1004) //

kā tvaṃ kuntalamallakīrtir ahaha kvā7si sthitā na kvacit
sakhyas tās tava kutra kutra vada vāg lakṣmīs tathā kāntayaḥ /
vāg yātā caturānanasya vadanaṃ lakṣmīr murārer uraḥ
kāntir maṇḍalam aindavaṃ mama punar nā7dyā7pi viśrāmabhūḥ // VidSrk_32.11 *(1005) //

āsīd uptaṃ yad etad raṇabhuvi bhavatā vairimātaṅgakumbhān
muktābījaṃ tad etat trijagati janayāmāsa kīrtidrumaṃ te /
śeṣo mūlaṃ prakāṇḍaṃ himagirir udadhir dugdhapūrālavālaṃ
jyotsnā śākhāpratānaḥ kusumam uḍucayo yasya candraḥ phalaṃ ca // VidSrk_32.12 *(1006) //

adya svargavadhūgaṇe guṇamaya tvatkīrtim indūjvalām
uccair gāyati niṣkalaṅkimadaśāmād āsyate candramāḥ /
gītākarṇanamodamuktayavasagrāsābhilāṣo vada
svāminn aṅkamṛgaḥ kiyanti hi dināny etasya vartiṣyate // VidSrk_32.13 *(1007) //

abhayam abhayaṃ deva brūmas tavā7silatāvadhūḥ
kuvalayadalaśyāmā śatror uraḥsthalaśāyinī /
samayasulabhāṃ kīrtiṃ bhavyām asūta sutām asāv
api ramayituṃ rāgāndhe9va bhramaty akhilaṃ jagat // VidSrk_32.14 *(1008) //
amarasiṃhasya

dyām āvṛṇoti dharaṇītalam ātanoti pātālamūlatimirāṇi tiraskaroti /
hārāvalīhariṇalakṣmaharāṭṭahāsaherambadantahariśaṅkhanibhaṃ yaśas te // VidSrk_32.15 *(1009) //

deva tvadyaśasi prasarpati śanair lakṣmīsudhoccaiḥśravaścandrairāvatakaustubhāḥ sthitim ivā8manyanta dugdhodadhau /
kiṃ tv ekaḥ param asti dūṣaṇakaṇo yan no7payāti bhramāt
kṛṣṇaṃ śrīḥ śitikaṇṭham adritanayā nīlāmbaraṃ revatī // VidSrk_32.16 *(1010) //

airāvaṇanti kariṇaḥ phaṇino 'py aśeṣā śeṣanti hanta vihagā api haṃsitāraḥ /
nīlotpalāni kumudanti ca sarvaśailāḥ kailāsituṃ vyavasitā bhavato yaśobhiḥ // VidSrk_32.17 *(1011) //

rāmaḥ sainyasamanvitaḥ kṛtaśilāsetur yad ambhonidheḥ
pāraṃ laṅghitavān purā tad adhunā nā8ścaryam āpādayet /
ekākiny api setubandhurahitān saptā7pi vārāṃnidhīn
helābhis tava deva deva kīrtivanitā yasmāt samullaṅghati // VidSrk_32.18 *(1012) //

na tac citraṃ yat te vitatakaravālograrasano mahībhāraṃ voḍhuṃ bhujabhujagarājaḥ prabhavati /
yad udbhūtene7daṃ navabisalatātantuśucinā yaśonirmokeṇa sthagitam avanīmaṇḍalam abhūt // VidSrk_32.19 *(1013) //
saṃghaśriyaḥ

śrīkhaṇḍapāṇḍimarucaḥ sphuṭapuṇḍarīkaṣaṇḍaprabhāparibhavaprabhavās tudanti /
tvatkīrtayo gaganadigvalayaṃ tadantaḥpiṇḍībhavannibiḍamūrtiparamparābhiḥ // VidSrk_32.20 *(1014) //
buddhākaraguptasya

apanaya mahāmohaṃ rājann anena tavā7sinā kathaya kuhakakrīḍāścaryaṃ kathaṃ kva ca śikṣitam /
yad arirudhiraṃ pāyaṃ pāyaṃ kusumbharasāruṇaṃ jhagiti vamati kṣīrāmbhodhipravāhasitaṃ yaśaḥ // VidSrk_32.21 *(1015) //
dakṣasya

tvaṃ kāmboja virājase bhuvi bhavattāto divi bhrājate
tattātas tu vibhūṣaṇaḥ sa kim api brahmaukasi dyotate /
yuṣmābhis tribhir ebhir arpitatanus tvatkīrtir ujjṛmbhiṇī
māṇikyastabakatrayapraṇayinīṃ hārasya dhatte śriyam // VidSrk_32.22 *(1016) //
vasukalpasya

janānurāgamiśreṇa yaśasā tava sarpatā /
digvadhūnāṃ mukhe jātam akasmād ardhakuṅkumam // VidSrk_32.23 *(1017) //

indor lakṣma tripurajayinaḥ kaṇṭhamūlaṃ murārir
dignāgānāṃ madajalamasībhāñji gaṇḍasthalāni /
adyā7py urvīvalayatilaka śyāmalimnā9valiptāny
ābhāsante vada dhavalitaṃ kiṃ yaśobhis tvadīyaiḥ // VidSrk_32.24 *(1018) //

\Colo iti yaśovrajyā|| 32

tato 'nyāpadeśavrajyā|| 33

aye muktāratna prasara bahir uddyotaya gṛhān
api kṣoṇīndrāṇāṃ kuru phalavataḥ svān api guṇān /
kim atrai7vā8tmānaṃ jarayasi mudhā śuktikuhare
mahāgambhīro 'yaṃ jaladhir iha kas tvāṃ gaṇayati // VidSrk_33.1 *(1019) //
murāreḥ

apratyākalitaprabhāvavibhave sarvāśrayāmbhonidhau
vāso nālpatapaḥphalaṃ yad aparaṃ doṣo 'yam eko mahān /
śambūko 'pi yad atra durlabhataraī ratnair anarghaiḥ saha
spardhām ekanivāsakāraṇavaśād ekāntato vāñchati // VidSrk_33.2 *(1020) //

padmākaraḥ parimito 'pi varaṃ sa eva yasya svakāmavaśataḥ paribhujyate śrīḥ /
kiṃ tena nīranidhinā mahatā taṭe 'pi yasyo8rmayaḥ prakupitā galahastayanti // VidSrk_33.3 *(1021) //
dāmodarasya

nīre 'sminn amṛtāṃśum utsukatayā kartuṃ kare kautukin
mā nimne 'vatarā8rjavād iyam adhas tasya praticchāyikā /
martye 'sya grahaṇaṃ kva darśanasudhā9py unmuktanetraśriyāṃ
svarloke 'pi lavaḥ śaveśvarajaṭājūṭaikacūḍāmaṇiḥ // VidSrk_33.4 *(1022) //
vallaṇasya

kenā8sīnaḥ sukham akaruṇenā8karād uddhṛtas tvaṃ
vikretuṃ vā tvam abhilaṣitaḥ kena deśāntare 'smin /
yasmin vittavyayabharasaho grāhakas tāvad āstāṃ
nā7sti bhrātar marakatamaṇe tvatparīkṣākṣamo 'pi // VidSrk_33.5 *(1023) //

mūrdhāropaṇasatkṛtair di'si diśi kṣudrair vihaṅgair gataṃ
chāyādānanirākṛtaśramabhrair naṣṭaṃ mṛgair bhīrubhiḥ /
hā kaṣṭaṃ phalalolupair apasṛtaṃ śākhāmṛgaiś cañvalair
ekenai7va davānalavyatikaraḥ soḍhaḥ paraṃ śākhinā // VidSrk_33.6 *(1024) //

ayaṃ vārām eko nilaya iti ratnākara iti
śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ /
ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ
kṣaṇād enaṃ tāmyattimimakaram āpāsyati muniḥ // VidSrk_33.7 *(1025) //
kavinandasya

janma vyomasaraḥsarojakuhare mitrāṇi kalpadrumāḥ
krīḍā svargapurandhribhiḥ paricitāḥ sauvarṇavallīsrajaḥ /
apy asmād avatāra eva bhavato no7nmādabherīravaḥ
samyaṅ mūrchitikelayaḥ punar ime bhṛṅga dvir abhyāhatiḥ // VidSrk_33.8 *(1026) //

aṅgenā7ṅgam anupraviśya milato hastāvalepādibhiḥ
kā vārtā yudhi gandhasindhurapater gandho 'pi cet ke dvipāḥ /
jetavyo 'sti hareḥ sa lāñchanam ato vandāmahe tām abhūd
yadgarbhe śarabhaḥ svayaṃjaya iti śrutvā9pi yo nā7ṅkitaḥ // VidSrk_33.9 *(1027) //
vallaṇasyai7tau

ājanmasthitayo mahīruha ime kūle samunmūlitāḥ
kallolāḥ kṣaṇabhaṅgurāḥ punar amī nītāḥ parām unnatim /
antaḥ prastarasaṃgraho bahir api bhraśyanti gandhadrumā
bhrātaḥ śoṇa na sa asti yo na hasati tvatsampadāṃ viplave // VidSrk_33.10 *(1028) //

amuṃ kālakṣepaṃ tyaja lajada gambhīramadhuraiḥ
kim ebhir nirghoṣaiḥ sṛja jhaṭiti jhāṭkāri salilam /
aye paśyā7vasthām akaruṇasamīravyatikarasphuraddāvajvālāvalijaṭilamūrter viṭapinaḥ // VidSrk_33.11 *(1029) //

yuktaṃ tyajanti madhupāḥ sumanovināśakāle yad enam avanīruham etad astu /
etat tv adṛṣṭacaram aśrutavārtam etāḥ śākhātvaco 'pi tanukāṇḍasamās tyajanti // VidSrk_33.12 *(1030) //

sa vandyaḥ pāthodaḥ sa khalu nayanānandajananaḥ
parārthe nīce 'pi vrajati laghutāṃ yo 'rthisubhagām /
kathā9pi śrotavyā bhavati hataketor na ca punar
janānāṃ dhvaṃsāya prabhavati hi yasyo7dgatir api // VidSrk_33.13 *(1031) //

udañcaddharmāṃśudyutiparicayonnidrabisinīghanāmodāhūtabhramarabharajhaṅkāramadhurām /
apaśyat kāsāraśriyam amṛtavartipraṇayinīṃ sukhaṃ jīvaty andhūdaravivaravarti plavakulam // VidSrk_33.14 *(1032) //
maitrīśriyaḥ

suvarṇakāra śravaṇocitāni vastūni vikretum ihā8gatas tvam /
kuto 'pi nā7śrāvi yad atra pallyāṃ pallīpatir yāvad aviddhakarṇaḥ // VidSrk_33.15 *(1033) //
yasyā7vandhyaruṣaḥ pratāpavasater nādena dhairyadruhāṃ
śuṣyanti sma madapravāhasaritaḥ sadyo 'pi digdantinām /
daivāt kaṣṭadaśāvaśaṃ gatavataḥ siṃhasya tasyā7dhunā
karṣaty eṣa kareṇa keśarasaṭābhāraṃ jaratkuñjaraḥ // VidSrk_33.16 *(1034) //

utkrāntaṃ girikūṭalaṅghanasahaṃ te vajrasārā nakhās
tat tejaś ca tad ūrjitaṃ sa ca nagonmāthī ninādo mahān /
ālasyād avimuñcatā giriguhāṃ siṃhena nidrālunā
sarvaṃ viśvajayaikasādhanam idaṃ labdhaṃ na kiṃcit kṛtam // VidSrk_33.17 *(1035) //

haṃho janāḥ pratipathaṃ pratikānanaṃ ca
tiṣṭhantu nāma taravaḥ phalitā natāś ca /
anyai9va sā sthitir aho malayadrumasya
yad gandhamātram api tāpam apākaroti // VidSrk_33.18 *(1036) //

yan nīḍaprabhavo yad añjanarucir yat khecaro yad dvijas
tena tvaṃ svajanaḥ kile7ti karaṭair yat tair upabrūyase /
tatrā7tīndriyamodimāṃsalarasodgāras tavai7ṣa dhvanir
doṣo 'bhūt kalakaṇṭhanāyaka nijas teṣāṃ svabhāvo hi sa // VidSrk_33.19 *(1037) //
vallaṇasya

kiṃ te namratayā kim unnatatayā kiṃ te ghanacchāyayā
kiṃ te pallavalīlayā im anayā cā7śoka puṣpaśriyā /
yat tvanmūlaniṣaṇṇakhinnapathikastomaḥ stuvan nanv aho
na svādūni mṛdūni khādati phalāny ākaṇṭham utkaṇṭhitaḥ // VidSrk_33.20 *(1038) //

kalyāṇaṃ naḥ kim adhikam ito jīvanārthaṃ yad asmāl
lūtvā vṛkṣān ahaha dahasi bhrātar aṅgārakāra /
kiṃ tv etasminn aśanipiśunair ātapair ākulānām
adhvanyānām aśaraṇamaruprāntare ko 'bhyupāyaḥ // VidSrk_33.21 *(1039) //

rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa
pāśair mahī hutavahajvalitā vanāntāḥ /
vyādhāḥ padāny anusaranti gṛhītacāpāḥ
kaṃ deśam āśrayatu yūthapatir mṛgāṇām // VidSrk_33.22 *(1040) //

ādāya vāri paritaḥ saritāṃ śatebhyaḥ kiṃ nāma sādhitam anena mahārṇavena /
kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca pātālakukṣikuhare viniveśitaṃ ca // VidSrk_33.23 *(1041) //

soḍhaprauḍhahimaklamāni śanakaiḥ patrāṇy adhaḥ kurvate
sambhāvyacchadavāñchayai9va taravaḥ kecit kṛtaghnavratāḥ /
nāmanyanta tadātanīm api nijacchāyākṣatiṃ taiḥ punas
teṣām eva tale kṛtajñacaritaiḥ śuṣyadbhir apy āsyate // VidSrk_33.24 *(1042) //

madoṣmāsaṃtāpād vanakarighaṭā yatra vimale
mamajjur niḥśeṣaṃ taṭanikaṭa evo7nnatakarāḥ /
gate daivāc choṣaṃ varasarasi tatrai7va taralā
balagrāsatrāsād viśati śapharī paṅkamadhunā // VidSrk_33.25 *(1043) //

yad vīcibhiḥ spṛśasi gaganaṃ yac ca pātālamūlaṃ
ratnair uddyotayasi payasā yad dharitrīṃ pidhatse /
dhik tat sarvaṃ tava jalanidhe yad vimucyā7śrudhārās
tīre nīragrahaṇarabhasair adhvagair ujjhito 'si // VidSrk_33.26 *(1044) //

lolā śrīḥ śaśabhṛtkalaṅkamalinaḥ krūro maṇigrāmaṇīr
mādyaty abhramuvallabho 'pi satataṃ tat kālakūṭaṃ viṣam /
ity antaḥ svakuṭumbadurṇayaparāmarśāgninā dahyate
bāḍhaṃ vāḍavanāmadheyadahanavyājena vārāṃnidhiḥ // VidSrk_33.27 *(1045) //
\var{@bhramu@\lem
\emend\ \Ingalls, @trabhramu@ \edKG}

yanmārgoddhuragandhavātakaṇikātaṅkārtinānādarīkoṇākuñcaduronigūhitaśiraḥpucchā harīṇāṃ gaṇāḥ /
dṛpyaddurdamagandhasindhurajayotkhāte 'pi kāmaṃ stutaḥ smero 'yaṃ śarabhaḥ parāṃ hṛdi ghṛṇām āyāti jātismaraḥ // VidSrk_33.28 *(1046) //

ekenā7pi payodhinā jalamucas te pūritāḥ koṭiśo
jāto nā7sya kuśāgralīnatuhinaślakṣṇo 'pi toyavyayaḥ /
āho śuṣyati daivadṛṣṭivalanād ambhobhir ambhomucaḥ
sambhūyā7pi vidhātum asya rajasi staimityam apy akṣamāḥ // VidSrk_33.29 *(1047) //

maryādābhaṅgabhīter amitarasatayā dhairyagāmbhīryayogān
na kṣobhyanty eva tāvan niyamitasalilāḥ sarvai9te samudrāḥ /
āho kṣobhaṃ vrajeyuḥ kvacid api samaye daivayogāt tadānīṃ
na kṣoṇī nā7drivargā na ca raviśaśinau sarvam ekārṇavaṃ syāt // VidSrk_33.30 *(1048) //

śrutaṃ dūre ratnākara iti paraṃ nāma jaladher
na cā7smābhir dṛṣṭā nayanapathagamyasya maṇayaḥ /
puro naḥ samprāptās taṭabhuvi salipsaṃ tu vasatām /
udagrāḥ kallolāḥ sphuṭavikaṭadaṃṣṭrāś ca makarāḥ // VidSrk_33.31 *(1049) //

succhāyaṃ phalabhāranamraśikharaṃ sarvārtiśāntipradaṃ
tvām ālokya mahīruhaṃ vayam amī mārgaṃ vihāyā8gatāḥ /
antas te yadi koṭharodaracaladvyālāvalīvisphuradvaktrodvāntaviṣānalātibhayadaṃ vandyas tadānīṃ bhavān // VidSrk_33.32 *(1050) //

parabhṛtaśiśo maunaṃ tāvad vidhehi nabhastalotpatanaviṣaye pakṣau syātāṃ na yāvad imau kṣamau /
dhruvam itarathā draṣṭavyo 'si svajātivilakṣaṇadhvanitakupitadhvāṅkṣatroṭīpuṭāhatijarjaraḥ // VidSrk_33.33 *(1051) //

majjatkoṭharanakharakṣatakṛttikṛttaraktacchaṭāchuritakesarabhārakāyaḥ /
siṃho 'py alaṅghyamahimā harināmadheyaṃ dhatte jaratkapir apī7ti kim atra vācyam // VidSrk_33.34 *(1052) //

kva malayataṭījanmasthānaṃ kva te ca vanecarāḥ
kva khalu paraśucchedaḥ kvā7sau digantarasaṃgatiḥ /
kva ca kharaśilāpaṭṭe dhṛṣṭiḥ kva paṅkasurūpatā
malayaja sakhe mā gāḥ khedaṃ guṇās tava dūṣaṇam // VidSrk_33.35 *(1053) //

vadata viditajambūdvīpasaṃvṛttavārtāṃ katham api yadi dṛṣṭaṃ vārivāhaṃ vihāya /
sariti sarasi sindhau cātakenā7rpito 'sāv api bahalapipāsāpāṃśulaḥ kaṇṭhanālaḥ // VidSrk_33.36 *(1054) //
lakṣmīdharasya

uccair unmathitasya tena balinā daivena dhik karmaṇā
lakṣmīm asya nirasyato jalanidher jātaṃ kim etāvatā /
gāmbhīryaṃ kim ayaṃ jahāti kim ayaṃ puṣṇāti nā7mbhodharān
maryādāṃ kim ayaṃ bhinatti kim ayaṃ na trāyate vāḍavam // VidSrk_33.37 *(1055) //

unmuktakramahāribheruśikharāt krāmantam anyo dharaḥ
ko 'tra tvāṃ śarabhikiśorapariṣaddhaureya dhartuṃ kṣamaḥ /
tasmād durgam aśṛṅgalaṅghanakalādurlālitātman vraja
tvadvāsāya sa eva kīrṇakanakajyotsno girīṇāṃ patiḥ // VidSrk_33.38 *(1056) //
vallaṇasya

durdināni praśāntāni dṛṣṭas tvaṃ tejasāṃ nidhiḥ /
athā8śāḥ pūrayann eva kiṃ meghair vyavadhīyate // VidSrk_33.39 *(1057) //

vyāpyā8śāḥ śayitasya vīciśikharair ullikhya khaṃ preṅkhataḥ
sindhor locanagocarasya mahimā teṣāṃ tanoty adbhutam /
saṃśliṣṭāṅgulirandhralīnamakaragrāhāvalanir nīravo
yair nā7yaṃ karakuṇḍikodaralaghur dṛṣṭo muner añjalau // VidSrk_33.40 *(1058) //
abhinandasya

bhekaiḥ koṭharaśāyibhir mṛtam iva kṣmāntargataṃ kacchapaiḥ
pāṭhīnaiḥ pṛthupaṅkapīṭhaluṭhanād asmin muhur mūrchitam /
tasminn eva sarasy akālajaladenā8gatya tacceṣṭitaṃ
yenā7kumbhanimagnavanyakariṇāṃ yūthaiḥ payaḥ pīyate // VidSrk_33.41 *(1059) //
dvandūkasya

haṃho siṃhakiśoraka tyajasi cet kopaṃ vadāmas tadā
hatvai9naṃ kariṇāṃ sahasram akhilaṃ kiṃ labdham āyuṣmatā /
evaṃ kartum ahaṃ samartha iti ced dhiṅ mūrkha kiṃ sarvato
nā7laṃ plāvayituṃ jagaj jalanhidhir dhairyaṃ yad ālambate // VidSrk_33.42 *(1060) //

satyaṃ pippala pādapottama ghanacchāyonnatena tvayā
sanmārgo 'yam alaṃkṛtaḥ kim aparaṃ tvaṃ mūrtibhedo hareḥ /
kiṃ cā7nyat phalabhogahṛṣṭamukharās tvām āśritāḥ patriṇo
yat puṃskokilakūjitaṃ vidadhate tan nā7nurūpaṃ param // VidSrk_33.43 *(1061) //

nyagrodhe phalaśālini sphuṭarasaṃ kiṃcit phalaṃ pacyate /
bījāny aṅkuragocarāṇi katicit sidhyanti tasminn api /
ekas teṣv api kaścid aṅkuravaro badhnāti tām unnatiṃ
yām adhvanyajanaḥ svamātaram iva klāntacchide dhāvati // VidSrk_33.44 *(1062) //
śālikasya

etasmin kusume svabhāvamahati prāyo mahīyaḥ phalaṃ
ramyaṃ svādu sugandhi śītalam alaṃ prāptavyam ity āśayā /
śālmalyāḥ paripākakālakalanābodhena kīraḥ sthito
yāvat tatpuṭasaṃdhinirgatapatattūlaṃ phalāt paśyati // VidSrk_33.45 *(1063) //

mādhuryād atiśaityataḥ śucitayā saṃtāpaśāntyā dvayoḥ
sthāne maitryam idaṃ payaḥ paya iti kṣīrasya nīrasya ca /
tatrā7py arṇasi varṇanā sphurati me yatsaṃgatau vardhate
dugdhaṃ yena purai9va cā7sya suhṛdaḥ kvāthe svayaṃ kṣīyate // VidSrk_33.46 *(1064) //

dāraiḥ krīḍitam unmadaiḥ suraguros tenai7va nai7vā7munā
bhagnaṃ bhūri surāsuravyatikare tenai7va nai7vā7munā /
nai7vā7yaṃ sa imaṃ nṛjaḥ sa iva vā nai7vai7ṣa doṣākaraḥ
ko 'yaṃ bhoḥ śaśinī7va locanavatām arke kalaṅkaḥ samaḥ // VidSrk_33.47 *(1065) //
madhukūṭasya

āyānti yānti satataṃ nīraṃ śiśiraṃ kharaṃ na gaṇayanti /
vidmo na hanta divasāḥ kasya kim ete kariṣyanti // VidSrk_33.48 *(1066) //

upālabhyo nā7yaṃ sakalabhuvanāścaryamahimā
harer nābhīpadmaḥ prabhavati hi sarvatra niyatiḥ /
yad atrai7va brahmā pibati nijam āyur madhu punar
vilumpanti svedādhikam amṛtahṛdyaṃ madhulihaḥ // VidSrk_33.49 *(1067) //

yadā hatvā kṛtsnāṃ timirapaṭalīṃ jātamahimā
jagannetraṃ mitraḥ prabhavati gato 'sāv avasaraḥ /
idānīm astādriṃ śrayati galitālokavibhavaḥ
piśācā valgantu sthagayatu tamisraṃ ca kakubhaḥ // VidSrk_33.50 *(1068) //
kuśalanāthasya

upādhvaṃ tatpānthāḥ punar api saro mārgatilakaṃ
yad āsādya svacchaṃ vilasatha vinītaklamabharāḥ /
itas tu kṣārābdher jaraṭhamakarakṣuṇṇapayaso
nivṛttiḥ kalyāṇī na punar avatāraḥ katham api // VidSrk_33.51 *(1069) //
yaṃpyākasya

salīlaṃ haṃsānāṃ pibati nivaho yatra vimalaṃ
jalaṃ tasmin mohāt sarasi rucire cātakayuvā /
svabhāvād garvād vā na pibati payas tasya śakuneḥ
kim eteno7ccais tvaṃ bhavati laghimā vā9pi sarasaḥ // VidSrk_33.52 *(1070) //

prasīra prārambhād virama vinayethāḥ krudham imāṃ
hare jīmūtānāṃ dhvanir ayam udīrṇo na kariṇām /
asaṃjñāḥ khalv ete jalaśikharamaruddhūmanicayāḥ
prakṛtyā garjanti tvayi tu bhuvanaṃ nirmadam idam // VidSrk_33.53 *(1071) //
amarasiṃhasya

akasmād unmatta praharasi kim adhvakṣitiruhaṃ
hradaṃ hastāghātair vidalasi kim utphullanalinam /
tadā jānīmas te karivara balodgāram asamaṃ
saṭāṃ suptasyā7pi spṛśasi yadi pañcānanaśiśoḥ // VidSrk_33.54 *(1072) //

samudreṇā7ntaḥsthataṭabhuvi taraṅgair akaruṇaiḥ
samutkṣipto 'smī7ti tvam iha paritāpaṃ tyaja maṇe /
avaśyaṃ ko 'pi tvadguṇaparicayākṛṣṭahṛdayo
narendras tvāṃ kuryān mukuṭamakarīcumbitarucim // VidSrk_33.55 *(1073) //

aśoke śokārtaḥ kim asi bakule 'py ākulamanā
nirānandaḥ kunde saha ca sahakārair na ramase /
kusumbhe viśrambhaṃ yad iha bhajase kaṇṭakaśatair
asaṃdigdhaṃ dagdhabhramara bhavitā9si kṣatavapuḥ // VidSrk_33.56 *(1074) //

pātaḥ pūṣṇo bhavati mahate nai7va khedāya yasmāt
kālenā7staṃ ka iha na gatā yānti yāsyanti cā7nye /
etāvat tu vyathayati yadālokabāhyais tamobhis
tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ // VidSrk_33.57 *(1075) //

kaścit kaṣṭaṃ kirati karakājālam eko 'timātraṃ
garjaty eva kṣipati viṣamaṃ vaidyutaṃ vahnim anyaḥ /
sūte vātaṃ javanam aparas tena jānīhi tāvat
kiṃ vyādatse vihaga vadanaṃ tatra tatrā7mbuvāhe // VidSrk_33.58 *(1076) //

mā saṃcaiṣīḥ phalasamudayaṃ mā ca patraiḥ pidhās tvaṃ
rodhaḥśākhin vitara tad idaṃ dānam evā7nukūlam /
nūnaṃ prāvṛtsamayakaluṣair ūrmibhis tālatuṅgair
adya śvo vā sarid akaruṇā tvāṃ śriyā pātayitrī // VidSrk_33.59 *(1077) //

āmodais te diśi diśi gatair dūram ākṛṣyamāṇāḥ
sākṣāl lakṣmyā tava malayaja draṣṭum abhyāgatāḥ smaḥ /
kiṃ paśyāmaḥ subhaga bhavataḥ krīḍati kroḍa eva
vyāḍas tubhyaṃ bhavatu kuśalaṃ muñca naḥ sādhu yāmaḥ // VidSrk_33.60 *(1078) //

aṇur api nanu nai7va kroḍabhūṣā9sya kācit paribhajasi yad etat tadvibhūtis tathai9va /
iha sarasi manojñe saṃtataṃ pātum ambhaḥ śramaparibhavamagnāḥ ke na magnāḥ karīndrāḥ // VidSrk_33.61 *(1079) //
śrīdharmakarasya

nabhasi niravalambe sīdatā dīrghakālaṃ tvadabhimukhanisṛṣṭottānacañcapuṭena /
jaladhara jaladhārā dūratas tāvad āstāṃ dhvanir api madhuras te na śrutaś cātakena // VidSrk_33.62 *(1080) //

śramaparigatair vistīrṇaśrīr asī7ti payaḥ paraṃ katipayam api tvatto 'smābhiḥ samudra samīhitam /
kim asi nitarām utkṣubdhormiḥ prasīda namo 'stu te diśi diśi śivāḥ santy asmākaṃ śataṃ kamalākarāḥ // VidSrk_33.63 *(1081) //
acalasyai7tau

kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitaṃ
malayajasamo dṛṣṭo 'smābhir na ko 'pi mahīruhaḥ /
upacitaraso dāhe cchede śilātalagharṣaṇe 'py adhikam adhikaṃ yat saurabhyaṃ tanoti manoharam // VidSrk_33.64 *(1082) //
taraṇinandinaḥ

abhipatati ghanaṃ śṛṇoti garjāḥ sahati śilāḥ sahate taḍittaraṅgān /
vidhuvati garutaṃ rutaṃ vidhatte jalapṛṣate kiyate 'pi cātako 'yam // VidSrk_33.65 *(1083) //
acalasya

baddho 'si viddhi tāvan madhurasana vyasanam īdṛg etad iti /
anavahitakamalamīlana madhukara kiṃ viphalam utphalasi // VidSrk_33.66 *(1084) //
tasyai7va

hṛtvā9pi vasusarvasvam amī te jaladāḥ sakhi /
mitrā7py apakurvanti vipriyāṇāṃ tu kā kathā // VidSrk_33.67 *(1085) //

śrīphalenā7munai9vā7yaṃ kurute kiṃ na vānaraḥ /
hasaty ullasati preṅkhaty adhastād īkṣate janam // VidSrk_33.68 *(1086) //
taraṇinandinaḥ

anyo 'pi candanataror mahanīyamūrteḥ sekārtham utsahati tadguṇabaddhatṛṣṇaḥ /
śākhoṭakasya punar asya mahāśayo 'yam ambhoda eva śaraṇaṃ yadi nirguṇasya // VidSrk_33.69 *(1087) //

tvaṃ garja nāma visṛjā7mbuda nā7mbu nāma vidyullatābhir abhitarjaya nāma bhūyaḥ /
prācīnakarmaparatantranijapravṛtter etasya paśya vihagasya gatis tvam eva // VidSrk_33.70 *(1088) //

āmanthinīkalaśa eṣa sadugdhasindhur vetraṃ ca vāsukir ayaṃ girir eṣa manthaḥ /
sampraty upoḍhamadamantharabāhudaṇḍakaṇḍūyanāvasara eva surāsurāṇām // VidSrk_33.71 *(1089) //
bhaṭṭagaṇapateḥ

vyākurmahe bahu kim asya taroḥ sadai9va naisargiko 'yam upakārarasaḥ pareṣu /
unmūlito 'pi marutā bata vāridurgamārge yad atra janasaṃkramatām upetaḥ // VidSrk_33.72 *(1090) //

visraṃ vapuḥ paravadhapravaṇaṃ ca karma tiryaktayai9va kathitaḥ sadasadvivekaḥ /
itthaṃ na kiṃcid api cāru mṛgādhipasya tejas tu tat kim api yena jagad varākam // VidSrk_33.73 *(1091) //

kasya tṛṣaṃ na kṣapayasi na payasi tava kathaya ke nimajjanti /
yadi sanmārgajalāśaya nakro na kroḍam adhivasati // VidSrk_33.74 *(1092) //
vīrasya

na sphūrjati na ca garjati na ca karakāḥ kirati sṛjati na ca taḍitaḥ /
na ca vinimuñcati vātyāṃ varṣati nibhṛtaṃ mahāmeghaḥ // VidSrk_33.75 *(1093) //

na bhavatu kathaṃ kadambaḥ pratipratīkaprarūḍhaghanapulakaḥ /
viśvaṃ dhinoti jaladaḥ pratyupakāraspṛhārahitaḥ // VidSrk_33.76 *(1094) //
acalasiṃhasya

karaṃ prasārya sūryeṇa dakṣiṇāśāvalambinā /
na kevalam anenā8tmā divaso 'pi laghūkṛtaḥ // VidSrk_33.77 *(1095) //

na śakyaṃ snehapātrāṇāṃ vitānaṃ ca virūkṣaṇam /
dahyamānāny api snehavyaktiṃ kṛtvā sphuṭanti yat // VidSrk_33.78 *(1096) //

nā8lambanāya dharaṇir na tṛṣārtiśāntyai saptā7pi vārinidhayo na dhanāya meruḥ /
pūrvārjitāśubhavaśīkṛtapauruṣasya kalpadrumo 'pi na samīhitam ātanoti // VidSrk_33.79 *(1097) //

āśvāsya parvatakulaṃ tapanoṣmataptaṃ nirvāpya dāvavidhurāṇi ca kānanāni /
nānānadīnadaśatāni ca pūrayitvā rikto 'si yaj jalada sai9va tavo7nnataśrīḥ // VidSrk_33.80 *(1098) //

ye pūrvaṃ paripālitāḥ phaladalacchāyādibhiḥ prāṇino
viśrāmadruma kathyatāṃ tava vipatkāle kva te sāmpratam /
etāḥ saṃnidhimātrakalpitapuraskārās tu dhanyās tvaco
yāsāṃ chedanam antareṇa patito nā7yaṃ kuṭhāras tvayi // VidSrk_33.81 *(1099) //
vittokasya

dūraṃ yadi kṣipasi bhīmajavair marudbhiḥ saṃcūrṇayasy api dṛḍhaṃ yadi vā śilābhiḥ /
saudāminībhir asakṛd yadi haṃsi cakṣur nā7nyā gatis tad api vārida cātakasya // VidSrk_33.82 *(1100) //

yasyo7daye bahumanorathamanthareṇa saṃcintitaṃ kim api cetasi cātakena /
hā kaṣṭam iṣṭaphaladānavidhānahetor ambhodharāt patati samprati vajraghātaḥ // VidSrk_33.83 *(1101) //
laḍahacandrasya

deve kālavaśaṃ gate savitari prāpyā7ntarāsaṃgatiṃ
hanta dhvānta kim edhase diśi diśi vyomnaḥ pratispardhayā /
tasyai7vā7stam upeyuṣaḥ karaśatāny ādāya vidhvaṃsayann
eṣa tvāṃ kalitaḥ kalābhir udayaty agre śaśī pārvaṇaḥ // VidSrk_33.84 *(1102) //

dhanyas tvaṃ sahakāra samprati phalaiḥ kākāñ śukān pūrayan
pūrvaṃ tu tvayi muktamañjaribharonnidre ya indindiraḥ /
akrīḍan nimiṣaṃ sa nai7ti phalinaṃ yat tvāṃ vikāśaikamut
taddharmo 'sya phalāśayā paricayaḥ kalpadrume 'py asti kim // VidSrk_33.85 *(1103) //

yaḥ pūrvasphuṭadasthisampuṭamukhe dṛṣṭaḥ pravālāṅkuraḥ
prāyaḥ sa dvidalādikakramavaśād ārabdhaśākhāsanaḥ /
snigdhaṃ pallavito ghanaṃ mukulitaḥ sphāracchaṭaṃ puṣpitaḥ
sotkarṣaṃ phalito bhṛśaṃ ca vinataḥ ko 'py eṣa cūtadrumaḥ // VidSrk_33.86 *(1104) //

jāyante bahavo 'tra kacchapakule kiṃ tu kvacit kacchapī
nai7kā9py ekam asūta nā7pi ca punaḥ sūte na vā soṣyate /
ākalpaṃ dharaṇībharodvahanataḥ saṃkocakhinnātmano
yaḥ kūrmasya dināni nāma katicid viśrāmadānakṣamaḥ // VidSrk_33.87 *(1105) //
hanūmataḥ

bhavakāṣṭhamayī nāma nauke hṛdayavaty asi /
parakīyair aparathā katham ākṛṣyase guṇaiḥ // VidSrk_33.88 *(1106) //

bhagavati yāmini vande tvayi bhuvi dṛṣṭaḥ pativratādharmaḥ /
gatavati rajanīnāthe kajjalamalinaṃ vapur vahasi // VidSrk_33.89 *(1107) //

dhig etad gāmbhīryaṃ dhig amṛtamayatvaṃ ca jaladher
dhig etāṃ drāghīyaḥ pracalatarakallolabhujatām /
yad etasyai7vā7gre kavalitatanur dāvadahanair
na tīrāraṇyānī salilacukulenā7py upakṛtā // VidSrk_33.90 *(1108) //
kaṇikākārasya

ambhonidher anavagītaguṇaikarāśer uccaiḥśravaprabhṛtiṣu prasabhaṃ hṛteṣu /
āśvāsanaṃ yad avakṛṣṭam abhūn maharṣe toyaṃ tvayā tad api niṣkaruṇena pītam // VidSrk_33.91 *(1109) //
vanārohasya

katipayadivasasthāyī pūro dūronnato 'pi bhavitā te /
taṭini taṭadrumapātanapātakam ekaṃ cirasthāyi // VidSrk_33.92 *(1110) //

praśāntāḥ kallolāḥ stimitamasṛṇaṃ vāri vimalaṃ
vinīto 'yaṃ veśaḥ śamam iva nadīnāṃ kathayati /
tathā9py āsāṃ tais tais tarubhir abhitas tīrapatitaiḥ
sa evā7gre buddhau pariṇamati ruddho 'py avinayaḥ // VidSrk_33.93 *(1111) //

satataṃ yā madhyasthā prathayati yaṣṭiḥ pratiṣṭhitā9sī7ti /
puṣkariṇi kim idam ucitaṃ tāṃ ce7dānīm adho nayasi // VidSrk_33.94 *(1112) //
kuśalanāthasya

kṛtam idam asādhu hariṇaiḥ śirasi tarūṇāṃ davānale jvalati /
ājanma kelibhavanaṃ yad bhītair ujjhitaṃ vipinam // VidSrk_33.95 *(1113) //
khadirasya

vidhvastā mṛgapakṣiṇo vidhuratāṃ nītāḥ sthalīdevatā
dhūmair antaritāḥ svabhāvamalinair āśā mahī tāpitā /
bhasmīkṛtya sapuṣpapallavadalāṃs tāṃs tān mahāpādapān
durvṛttena davānalena vihitaṃ valmīkaśeṣaṃ vanam // VidSrk_33.96 *(1114) //
\var{@ntaritāḥ\lem
\emend, @ntaritā \edKG}

karṇāhativyatikaraṃ kariṇāṃ vipakṣadānaṃ vyavasyati madhuvrata eṣa tiktam /
smartavyatām upagateṣu saroruheṣu dhig jīvitavyasanam asya malīmasasya // VidSrk_33.97 *(1115) //

citraṃ tad eva mahad aśmasu tāpaneṣu yan no7dgiranty analam indukarābhimṛṣṭāḥ /
sambhāvyate 'pi kim idaṃ nu yathe9ndukāntās te pāvanaṃ ca śiśiraṃ ca rasaṃ sṛjanti // VidSrk_33.98 *(1116) //

dāhacchedanikāṣair atipariśuddhasya te vṛthā garimā /
yad asi tulām adhirūḍhaṃ kāñcana guñjāphalaiḥ sārdham // VidSrk_33.99 *(1117) //
surabheḥ

sindhor uccaiḥ pavanacalanād utsaladbhis taraṅgaiḥ
kūlaṃ nīto hatavidhivaśād dakṣiṇāvartaśaṅkhaḥ /
dagdhaḥ kiṃ vā na bhavati masī ce7ti saṃdehanībhiḥ
śambūkābhiḥ saha paricito nīyate pāmarībhiḥ // VidSrk_33.100 *(1118) //
sucaritasya

chidraṃ maṇer guṇārthaṃ nāyakapadahetur asya tāralyam /
katham anyathe0śvarāṇāṃ viluṭhati hṛdaye ca maulau ca // VidSrk_33.101 *(1119) //

pariṇatisukumāra svādumākanda nindāṃ katham iva tava bhṛṣṭo rājakīraḥ karotu /
anavadhikaṭhinatvaṃ nārikerasya yasmin vaśikahṛdayavṛtter luptasāraśriyaś ca // VidSrk_33.102 *(1120) //

kiṃpāka pāke bahir eva rakta tiktā7sitāntar dṛśi kāntim eṣi /
etāvatā kākam apāsya kasya hṛtprītibhittis tvam idaṃ na jāne // VidSrk_33.103 *(1121) //
buddhākaraguptasya

vigarjām unmuñca tyaja taralatām arṇava manāg
ahaṃkāraḥ ko 'yaṃ katipayamaṇigrāvaguḍakaiḥ /
dṛśaṃ merau dadyāḥ sa hi maṇimayaprasthamahito
mahāmaunaḥ sthairyād atha bhuvanam eva sthirayati // VidSrk_33.104 *(1122) //

ājñām eva muner nidhāya śirasā vindhyācala sthīyatām
atyuccaiḥ padam icchatā punar iyaṃ no laṅghanīyā tvayā /
mainākādimahīdhralabdhavasatiṃ yaḥ pītavān ambudhiṃ
tasya tvāṃ gilataḥ kapolamilanakleśo 'pi kiṃ jāyate // VidSrk_33.105 *(1123) //

abhyudyatkavalagrahapraṇayinas te śallakīpallavās
tac cā8sphālasahaṃ saraḥ kṣitibhṛtām ity asti ko nihnute /
dantastambhaniṣaṇṇaniḥsahakaraḥ śvāsair atiprāṃśubhir
yenā7yaṃ virahī tu vāraṇapatiḥ svāmin sa vindhyo bhavān // VidSrk_33.106 *(1124) //

\Colo ity anyāpadeśavrajyā

tato vātavrajyā

uddāmadviradāvalūnabisinīsaurabhyasambhāvitavyomānaḥ kalahaṃsakampitagarutpālīmarunmāṃsalāḥ /
dūrottānataraṅgalaṅghanajalājaṅghālagarvaspṛśaḥ karpūradravaśīkarair iva diśo limpanti pampānilāḥ // VidSrk_34.1 *(1125) //

andhrīnīrandhrapīnastanataṭaluṭhanāyāsamandapracārāś
cārūn ullāsayanto draviḍavaravadhūhāridhammillabhārān /
jighrantaḥ siṃhalīnāṃ mukhakamalam alaṃ keralīnāṃ kapolaṃ
cumbanto vānti mandaṃ malayaparimalā vāyavo dākṣiṇātyāḥ // VidSrk_34.2 *(1126) //
vasukalpasyai7tau

latāṃ puṣpavatīṃ spṛṣṭvā kṛtasnāno jalāśaye /
punas tatsaṅgaśaṅkī9va vāti vātaḥ śanaiḥ śanaiḥ // VidSrk_34.3 *(1127) //
vinayadevasya

kāntākarṣaṇalolakeralavadhūdhamillamallīrajaścaurāś coḍanitambinīstanataṭe niṣpandatām āgatāḥ /
revāśīkaradhāriṇo 'ndhramuralastrīmānamudrābhido
vātā vānti navīnakokilavadhūhūṃkāravācālitāḥ // VidSrk_34.4 *(1128) //
śrīkaṇṭhasya

dhunānaḥ kāverīparisarabhuvaś campakatarūn marun mandaṃ kundaprakaramakarandān avakiran /
priyapremākarṣacyutaracanam āmūlasaralaṃ lalāṭe lāṭīnāṃ luṭhitam alakaṃ tāṇḍavayati // VidSrk_34.5 *(1129) //

vahati lalitamandaḥ kāminīmānabandhaṃ ślathayitum ayam eko dakṣiṇo dākṣiṇātyaḥ /
vitarati ghanasārāmodam antar dhunāno jaladhijalataraṅgān khelayan gandhavāhaḥ // VidSrk_34.6 *(1130) //

bhuktvā ciraṃ dakṣiṇadigvadhūm imāṃ vihāya tasyā bhayataḥ śanaiḥ śanaiḥ /
sagandhasārādikṛtāṅgabhūṣaṇaḥ prayāty udīcīṃ dayitām ivā7nilaḥ // VidSrk_34.7 *(1131) //
\var{@bhūṣaṇaḥ\lem
\emend\ \Ingalls, @bhūṣaḥ \edKG}

vāti vyastalavaṅgalodhralavalīkuñjaḥ karañjadrumān
ādhunvann upabhuktam uktamuralātoyormimālājaḍaḥ /
svairaṃ dakṣiṇasindhukūlakadalīkacchopakaṇṭhodbhavaḥ
kāverītaṭatāḍitāḍanataṭatkārottaro mārutaḥ // VidSrk_34.8 *(1132) //

cumbann ānanam āluṭhan stanataṭīm āndolayan kuntalaṃ
vyasyann aṃśukapallavaṃ manasijakrīḍāḥ samullāsayan /
aṅgaṃ vihvalayan mano vikalayan mānaṃ samunmūlayan
nārīṇāṃ malayānilaḥ priya iva pratyaṅgam āliṅgati // VidSrk_34.9 *(1133) //

alīnāṃ mālābhir viracitajaṭābhāramahimā
parāgaiḥ puṣpāṇām uparacitabhasmavyatikaraḥ /
vanānām ābhoge kusumavati puṣpoccayaparo
marun mandaṃ mandaṃ vicarati parivrājaka iva // VidSrk_34.10 *(1134) //

śaṣpaśyāmalitālavālanipatatkulyājalaplāvitakrīḍodyānaniketanājirajuṣām aspṛṣṭabhūreṇavaḥ /
suptaṃ samprati bodhayanti śanakaiś cetobhuvaṃ kāmināṃ pratyagrasphuṭamallikāsurabhayaḥ sāyaṃtanā vāyavaḥ // VidSrk_34.11 *(1135) //
acalasiṃhasya

adyā8bhogini gāḍhamarmanivahe harmāgravedījuṣāṃ
sadyaś candanaśoṣiṇi stanataṭe saṅge kuraṅgīdṛśām /
prāyaḥ praślathayanti puṣpadhanuṣaḥ puṣpākare niṣṭhite
nirvedaṃ navamallikāsurabhayaḥ sāyṃnayā vāyavaḥ // VidSrk_34.12 *(1136) //
śatānandasya

śiśiraśīkaravāhini mārute carati śītabhayād iva satvaraḥ /
manasijaḥ praviveśa viyoginīhṛdayam āhitaśokahutāśanaḥ // VidSrk_34.13 *(1137) //
kumāradāsasya

dīrghān muktaḥ sapadi malayādhityakāyāḥ prasaṅgād
āviṣkurvan praṇayapiśunaṃ saurabhaṃ candanasya /
mandaṃ mandaṃ nipatati cirād āgato mādhavīṣu
vyākurvāṇo bhayam iva paraṃ dākṣiṇo gandhavāhaḥ // VidSrk_34.14 *(1138) //
madhuśīlasya

prabhāte sannaddhastanitamahimānaṃ jaladharaṃ
spṛśantaḥ sarvatra sphuṭitavanamallīsurabhayaḥ /
amī mandaṃ mandaṃ suratasamaraśrāntataruṇīlalāṭasvedāmbhaḥkaṇaparimuṣo vānti marutaḥ // VidSrk_34.15 *(1139) //

suratabharakhinnapannagavilāsinīpānakelijarjaritaḥ /
punar iha virahiśvāsair malayamarun māṃsalībhavati // VidSrk_34.16 *(1140) //

ete pallīparivṛḍhavadhūprauḍhakandarpakelikliṣṭāpīnastanaparisarakhedasampadvipakṣāḥ /
vānti svairaṃ sarasi sarasi kroḍadaṃṣṭrāvimardatruṭyadgundrāparimalaguṇagrāhiṇo gandhavāhāḥ // VidSrk_34.17 *(1141) //

nā7dhanyaiḥ śaṅkhapāṇeḥ kṣaṇadhṛtagatayaḥ prāṃśubhiś candrakāntaprāsādair dvārakāyāṃ taralitacaramāmbhodhinīrāḥ samīrāḥ /
sevyante nityamādyatkarikāṭhinakarāsphālakālaprabuddhakrudhyatpañcānanāgradhvanibharavigaladguggulūdgāragarbhāḥ // VidSrk_34.18 *(1142) //

himasparśād aṅge ghanapulakajālaṃ vidadhataḥ pikatroṭītruṭyadvikacasahakārāṅkuralihaḥ /
amī svairaṃ svairaṃ malayamaruto vānti dinajaṃ dināpāye cakṣuḥklamam apaharanto mṛgadṛśām // VidSrk_34.19 *(1143) //

ayam uṣasi vinidradrāviḍītuṅgapīnastanaparisarasāndrakhedabindūpamardī /
srutamalayajavṛkṣakṣīrasaurabhyasabhyo vahati sakhi bhujaṅgībhuktaśeṣaḥ samīraḥ // VidSrk_34.20 *(1144) //

ye dolākelikārāḥ kim api mṛgadṛśāṃ manyutantucchido ye
sadyaḥ śṛṅgāradīkṣāvyatikaraguravo ye ca lokatraye 'pi /
te kaṇṭhe loṭhayantaḥ parabhṛtavayasāṃ pañcamaṃ rāgarājaṃ
vānti svairaṃ samīrāḥ smaravijayamahāsākṣiṇo dākṣiṇātyāḥ // VidSrk_34.21 *(1145) //
rājaśekharasya

daronmīlaccūḍaprakaramukulodgārasurabhir
latālāsyakrīḍāvidhinibiḍadīkṣāparicayaḥ /
vibhindann udyānāny atanumakarandadravaharaśramasvairo vāyur manasijaśarair jarjarayati // VidSrk_34.22 *(1146) //

śrāntāś cūtavanāni kuñjapaṭalapreṅkholanād unmiṣanmallīkuḍmalasāndrasaurabhasaritsaṃsyandaśṛṅgāriṇaḥ /
ete saṃvasathopakaṇṭhavilasadvṛṣṭyambuvīcīcayonmīladbālatuṣāraśīkarakiraḥ krīḍanti jhañjhānilāḥ // VidSrk_34.23 *(1147) //
buddhākaraguptasya

\Colo iti vātavrajyā

tato jātivrajyā|| 35

ajājījambāle rajasi maricānāṃ ca luṭhitāḥ
kaṭutvād uṣṇatvāj janitarasanauṣṭhavyatikarāḥ /
anirvāṇotthena prabalataratailāktatanavo
mayā sadyo bhṛṣṭāḥ katipayakavayyaḥ kavalitāḥ // VidSrk_35.1 *(1148) //

grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ
paścārdhena praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam /
śaṣpair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā
paśyodagraplutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // VidSrk_35.2 *(1149) //
kālidāsasya

svairaṃ cakrānuvṛttyā muhur upari paribhramya samyakkṛtāsthaḥ
kṣiptādhidṛṣṭilakṣyīkṛtapalaśakalaḥ pakkaṇaprāṅgaṇeṣu /
tīvrādhaḥpātapuñjīkṛtavitatacalatpakṣapālīviśālaś
cillaś cāṇḍālapallīpiṭharajaṭharataḥ proddharaty ardhadagdham // VidSrk_35.3 *(1150) //

udgrīvā vivṛtāruṇāsyakuharās tṛṣṇācalattālavaḥ
pakṣāsambhavavepamānatanavaḥ proḍḍīya kiṃcid bhuvaḥ /
anyonyākramiṇaḥ śarāriśiśavaḥ prātar nadīrodhasi
prāleyāmbu pibanti vīraṇadaladroṇīpraṇālasrutam // VidSrk_35.4 *(1151) //

rajjukṣeparayonnamadbhujalatāvyaktaikapārśvastanī
sūtracchedavilolaśaṅkhavalayaśreṇījhaṇatkāriṇī /
tiryagvistṛtapīvaroruyugalā pṛṣṭhānativyākṛtābhogaśroṇir udasyati pratimuhuḥ kūpād apaḥ pāmarī // VidSrk_35.5 *(1152) //

pakṣābhyāṃ sahitau prasārya caraṇāv ekaikaśaḥ pārśvayor
ekīkṛtya śirodharopari śanaiḥ pāṇḍūdare pakṣatī /
nidrāśeṣaviśeṣaraktanayano niryāya nīḍodarād
āsṛkkāntavidāritānanapuṭaḥ pārāvato jṛmbhate // VidSrk_35.6 *(1153) //
bhṛṅgārasya

prātar vāravilāsinījanaraṇanmañjīramañjusvanair
udbuddhaḥ paridhūya pakṣatipuṭaṃ pārāvataḥ saspṛham /
kiṃcitkuñcitalocanāṃ sahacarīṃ saṃcumbya cañcvā ciraṃ
mandāndolitakaṇṭhakuṇṭhitagalaḥ sotkaṇṭham utkūjati // VidSrk_35.7 *(1154) //
vikramādityatapasvinoḥ

utplutya dūraṃ paridhūya pakṣāvadho nirīkṣya kṣaṇabaddhalakṣyaḥ /
madhyejalaṃ buḍḍati dattajhampaḥ samatsyam utsarpati matsyaraṅkaḥ // VidSrk_35.8 *(1155) //
vākpatirājasya

nīḍād apakramya vidhūya pakṣau vṛkṣāgram āruhya tataḥ krameṇa /
udgrīvam utpuccham udekapādam uccūḍam utkūjati tāmracūḍaḥ // VidSrk_35.9 *(1156) //

aṅguṣṭhākramavakritāṅgulir adhaḥ pādārdhanīruddhabhūḥ
pārśvodvegakṛto nihatya kaphaṇidvandvena daṃśān muhuḥ /
nyagjānudvayayantrayantitaghaṭīvaktrāntarālaskhaladdhārādhvānamanoharaṃ sakhi payo gāṃ dogdhi gopālakaḥ // VidSrk_35.10 *(1157) //
upādhyāyadāmarasya

karṇāgranthitakiṃtanur nataśirā bibhrajjarājarjarasphiksaṃdhipraviveśitapravicalallāṅgūlanālaḥ kṣaṇam /
ārād vīkṣya vipakvasākramakṛtakrodhasphuratkandharaṃ
śvā mallīkalikāvikāśidaśanaḥ kiṃcit kvaṇan gacchati // VidSrk_35.11 *(1158) //

tundī cet paricumbati priyatamāṃ svārthāt tato bhraśyati
svārthaṃ cet kurute priyādhararasāsvādaṃ na vindaty asau /
taṃ ce7maṃ ca karoti mūḍhajaḍadhīḥ kāmāndhamugdho yatas
tundau tunditavigrahasya surate nai7ko bhaven nā7paraḥ // VidSrk_35.12 *(1159) //

naśyadvaktrimakuntalāntalulitasvacchāmbubindūtkarā
hastasvastikasaṃyame navakucaprāgbhāram ātanvatī /
pīnorudvayalīnacīnavasanā stokāvanamrā jalāt
tīroddeśanimeṣalolanayanā bāle9yam uttiṣṭhati // VidSrk_35.13 *(1160) //
bhojyadevasya

ambhomucāṃ salilam udgiratāṃ niśīthe
tāḍīvaneṣu nibhṛtasthitakarṇatālāḥ /
ākarṇayanti kariṇo 'rdhanimīlitākṣā
dhārāravaṃ daśanakoṭiniṣaṇṇahastāḥ // VidSrk_35.14 *(1161) //
hastipakasya

halāgrotkīrṇāyāṃ parisarabhuvi grāmacaṭakā luṭhanti svacchandaṃ nakharaśikharāc choṭitamṛdaḥ /
calatpakṣadvandvaprabhavamaruduttambhitarajaḥkaṇāśleṣabhrāmadrutamukulitonmīlitadṛśaḥ // VidSrk_35.15 *(1162) //

ākubjīkṛtapṛṣṭham unnatavaladvaktrāgrapucchaṃ bhayād
antarveśmaniveśitaikanayanaṃ niṣkampakarṇadvayam /
lālākīrṇavidīrṇasṛkkavikacaddaṃṣṭrākarālananaḥ
śvā niḥśvāsanirodhapīvaragalo mārjāram āskandati // VidSrk_35.16 *(1163) //

payasi sarasaḥ svacche matsyāñ jighṛkṣur itas tato
valitanayano mandaṃ mandaṃ padaṃ nidadhad bakaḥ /
viyati vidhṛtaikāṅghris tiryagvivartitakandharo
dalam api calatsapratyāśaṃ muhur muhur īkṣate // VidSrk_35.17 *(1164) //

mukteṣu raśmiṣu nirāyatapūrvakāyā niṣkampacāmaraśikhā nibhṛtordhvakarṇāḥ /
ātmoddhatair apirajobhir alaṅghanīyā dhāvany amī mṛgajavākṣamaye9va rathyāḥ // VidSrk_35.18 *(1165) //

paścād aṅghrī prasārya trikanativitataṃ drāghayitvā9ṅgam uccair
āsajyā8bhugnakaṇṭho mukham urasi saṭāṃ dhūlidhūmrāṃ vidhūya /
ghāsagrāsābhilāṣād anavaratacalatprothatuṇḍas turaṅgo
mandaṃ śabdāyamāno vilikhati śayanād utthitaḥ kṣmāṃ khureṇa // VidSrk_35.19 *(1166) //

āghrātakṣoṇipīṭhaḥ khuraśikharasamākṛṣṭareṇus turaṅgaḥ
puñjīkṛtyā7khilāṅghrīn kramavaśavinamajjānur unmuktakāyaḥ /
pṛṣṭhāntaḥ pārśvakaṇḍūvyapanayanarasād dvis trir udvartitāṅgaḥ
protthāya drāṅ nirīhaḥ kṣaṇam atha vapur āsyānupūrvyāṃ dhunoti // VidSrk_35.20 *(1167) //

ādau vitatya caraṇau vinamayya kaṇṭham utthāpya vaktram abhihatya muhuś ca vatsāḥ /
mātrā pravartitamukhaṃ mukhalihyamānapaścārdhasusthamanasaḥ stanam utpibanti // VidSrk_35.21 *(1168) //

priyāyāṃ svairāyām atikaṭhinagarbhālasatayā
kirāte cā8karṇīkṛtadhanuṣi dhāvaty anupadam /
priyāpremaprāṇapratibhayavaśākūtavikalo
mṛgaḥ paścād ālokayati ca muhur yāti ca muhuḥ // VidSrk_35.22 *(1169) //

śīrṇakṣudrātapatrī jaṭharavalayitānekamātrāprapañcaś
cūḍānirvyūḍhabilvacchada udaradarībhīṣaṇo jīrṇakaṇṭhaḥ /
dūrādhvabhrāntikhinnaḥ katham api śanakair aṅghripīḍāṃ niyamya
svairendhasphoṭanāya dvijabhavanam anu snātakaḥ sāyam eti // VidSrk_35.23 *(1170) //

cañcaccañcalacañcuvañcitacalaccūḍāgram ugraṃ pataccakrākārakarālakesarasaṭāsphārasphuratkandharam /
vāraṃ vāram udaṅghrilaṅghanaghanapreṅkhannakhakṣuṇṇayoḥ
kāmaṃ kukkuṭayor dvayaṃ drutapadakrūrakramaṃ yudhyati // VidSrk_35.24 *(1171) //

ete jīrṇakulāyakālajaṭilāḥ pāṃsūtkarākarṣiṇaḥ
śākhākampavihastaduḥsthavihagān ākampayantas tarūn /
helāndolitanartitojhitahatavyāghaṭṭitonmūlitaprotkṣiptabhramitaiḥ prapāpaṭalakaiḥ krīḍanti jhañjhānilāḥ // VidSrk_35.25 *(1172) //

ete saṃtatabhṛjyamānacaṇakāmodapradhānā manaḥ
karṣanty ūṣarasaṃniveśajaraṭhacchāyāḥ sthalīgrāmakāḥ /
tāruṇyātiśayāgrapāmaravadhūsollāsahastagrahabhrāmyatpīvarayantrakadhvanir asadgambhīragehodarāḥ // VidSrk_35.26 *(1173) //

asmin īṣadvalitavitatastokavicchinnabhugnaḥ
kiṃcillīlopacitavibhavaḥ puñjitaś co7tthitaś ca /
dhūmodgāras taruṇamahiṣaskandhanīlo davāgneḥ
svairaṃ sarpan sṛjati gagane gatvarān patrabhaṅgān // VidSrk_35.27 *(1174) //

kaiścid vītadayena bhogapatinā niṣkāraṇopaplutaprakṣīṇair nijavaṃśabhūr iti mitair atyajyamānāḥ kulaiḥ /
grāmā nistṛṇajīrṇakuḍyabahulāḥ svairaṃ bhramadbabhravaḥ
prāyaḥ pāṇḍukapotakaṇṭhamukharārāme na yānty utkatām // VidSrk_35.28 *(1175) //

durupahitahaleṣāsārgaladvāramārāt paricakitapurandhrīpātitābhyarṇabhāṇḍam /
pavanarayatiraścīs toyadhārāḥ pratīcchan viśati valitaśṛṅgaḥ pāmarāgāram ukṣā // VidSrk_35.29 *(1176) //

utplutyā gṛhakoṇataḥ pracalitāḥ stokāgrahaṅghaṃ tato
vaktrasvairapadakramair upagatāḥ kiṃciccalanto gale /
bhekāḥ pūtinipātino micimicī7ty unmīlitārdhekṣaṇā
nakrākāravidāritānanapuṭair nirmakṣikaṃ kurvate // VidSrk_35.30 *(1177) //

vilāsamasṛṇollasanmusalaloladoḥkandalīparasparapariskhaladvalayaniḥsvanair danturāḥ /
haranti kalahūṃkṛtiprasabhakampitoraḥsthalatruṭadgamakasaṃkulāḥ kalamakaṇḍanīgītayaḥ // VidSrk_35.31 *(1178) //

vikāsayati locane spṛśati pāṇinā0kuñcite
vidūram avalokayaty atisamīpasaṃsthaṃ punaḥ /
bahir vrajati sātape smarati netravarteḥ pumāñ
jarāpramukhasaṃsthitaḥ samavalokayan pustakam // VidSrk_35.32 *(1179) //
varāhasya

prāyo rathyāsthalabhuvi rajaḥprāyadūrvālatāyāṃ
jālmaiḥ pṛṣṭhāpahṛtasalavāḥ sakṣudho mām ahokṣāḥ /
svairaṃ śvāsānilataralitodbhūtadhūlīpraveśapluṣṭaprāṇā vihitavidhutagrāsavighnaṃ caranti // VidSrk_35.33 *(1180) //

sīmani laghupaṅkāyām aṅkuragaurāṇi cañcitoraskāḥ /
laghutaram utplavamānāś caranti bījānti kalaviṅkāḥ // VidSrk_35.34 *(1181) //

kvaṇadvalayasaṃtatikṣaṇam udañcidoṣkandalī
galatpaṭasamunmiṣatkucataṭīnakhāṅkāvalī /
karāmbujadhṛtollasanmuśalam unnamantī muhuḥ
pralambimaṇimālinī kalamakaṇḍanī rājate // VidSrk_35.35 *(1182) //
vāgurasya

utpucchaḥ pramadocchvasadvapur adhovisraṃsipakṣadvayaḥ
svairotphālagatikrameṇa parito bhrāntvā salīlaṃ muhuḥ /
utkaṇṭhālasakūjitaḥ kalarutāṃ bhūyo riraṃsārasanyagbhūtāṃ caṭakaḥ priyām abhisaraty udvepamānaḥ kṣaṇam // VidSrk_35.36 *(1183) //
sonnokasya

siddhārthayaṣṭiṣu yatho9ttarahīyamānasaṃsthānabaddhaphalasūciparamparāsu /
vicchidyamānakusumāsu janikrameṇa pākakramaḥ kapiśimānam upādadhāti // VidSrk_35.37 *(1184) //

bakoṭāḥ pānthānāṃ śiśirasarasīsīmni saratām
amī netrānandaṃ dadati caraṇācoṭitamukhāḥ /
dhunānā mūrdhānaṃ galabilagalatsphāraśapharasphuratpucchānacchavyatikarasabāṣpākuladṛśaḥ // VidSrk_35.38 *(1185) //

tiryaktīkṣṇaviṣāṇayugmacalanavyānamrakaṇṭhānanaḥ
kiṃcitkuñcitalocanaḥ khurapuṭenā8coṭayan bhūtalam /
niśvāsair atisaṃtatair buṣakaṇājālaṃ khale vikṣipann
ukṣā goṣṭhataṭīṣu labdhavijayo govṛndam āskandati // VidSrk_35.39 *(1186) //
acalasya

arcirmālākarālād divam abhilihato dāvavahner adūrād
uḍḍīyo7ḍḍīya kiṃcicchalabhakavalanānandamandapracārāḥ /
agre 'gre saṃraṭantaḥ pracurataramasīpātadurlakṣadhūmrā
dhūmyāṭāḥ paryaṭanti prativiṭapam amī niṣṭhurāḥ svasthalīṣu // VidSrk_35.40 *(1187) //
madhukaṇṭhasya

nīvāraudanamaṇḍam uṣṇamadhuraṃ sadyaḥprasūtapriyāpītād apy adhikaṃ tapovanamṛgaḥ paryāptam ācāmati /
gandhena sphuratā manāg anusṛto bhaktasya sarpiṣmataḥ
karkandhūphalamiśraśākapacanāmodaḥ paristīryate // VidSrk_35.41 *(1188) //
bhavabhūteḥ

madhuram iva vadantaḥ svāgataṃ bhṛṅgaśabdair natim iva phalanamraiḥ kurvate 'mī śirobhiḥ /
mama dadata ivā7rghaṃ puṣpavṛṣṭiṃ kirantaḥ kathaya natisaparyāṃ śikṣitāḥ śākhino 'pi // VidSrk_35.42 *(1189) //
śrīharṣasya

asmin vṛddhavanecarīkaratalair dattāḥ sapañcāṅgulāḥ
. . . . . . . . śikharibhiḥ śṛṅgaiḥ karālodarāḥ /
dvāropāntapaśūkṛtārpyapuruṣakṣubdhāsthikirmīritāś
cittotkampam ivā8nayanti gahanāḥ kāntāra . . . . // VidSrk_35.43 *(1190) //

tais tair jīvopahārair iha kuharaśilāsaṃśrayām arcayitvā
devīṃ kāntāradurgāṃ rudhiram upataru kṣetrapālāya dattvā /
tumbīvīṇāvinodavyavahitasarakām ahni jīrṇe purāṇīṃ
hālāṃ mālūrakoṣair yuvatisahacarā barbarāḥ śīlayanti // VidSrk_35.44 *(1191) //
yogeśvarasya

abhinavamukhamudraṃ kṣudrakūpopavītaṃ praśithilavipulatvaṃ jvālakocchvāsipālam /
pariṇatiparipāṭivyākṛtenā7ruṇimnā hataharitim aśeṣaṃ nāgaraṅgaṃ cakāsti // VidSrk_35.45 *(1192) //
abhinandasya

\Colo iti jātivrajyā|| 35

tato māhātmyavrajyā|| 36

tad brahmāṇḍam iha kvacit kvacid api kṣoṇī kvacin nīradās
te dvīpāntaramālino jaladhayaḥ kvā7pi kvacid bhūbhṛtaḥ /
āścaryaṃ gaganasya ko 'pi mahimā sarvair amībhiḥ sthitair
dūre pūraṇam asya śūnyam iti yan nāmā7pi nā8chāditam // VidSrk_36.1 *(1193) //
keśaṭasya

āpīyamānam asakṛd bhramarāyamāṇair ambhodharaiḥ sphuritavīcisahasrapatram /
kṣīrāmburāśim avalokaya śeṣanālam ekaṃ jagattrayasaraḥpṛthupuṇḍarīkam // VidSrk_36.2 *(1194) //

viṣṇur babhāra bhagavān akhilāṃ dharitrīṃ taṃ pannagas tam api tatsahitaṃ payodhiḥ /
kumbhodbhavas tu tam apī7yata helayai9va satyaṃ na kaścid avadhir mahatāṃ mahimnaḥ // VidSrk_36.3 *(1195) //

kiṃ brūmo jaladheḥ śriyaṃ sa hi khalu śrījanmabhūmiḥ svayaṃ
vācyaḥ kiṃ mahimā9pi yasya hi kila dvīpaṃ mahī9ti śrutiḥ /
tyāgaḥ ko 'pi sa tasya bibhrati jaganty asyā7rthino 'py ambudāḥ
śakteḥ kai9va kathā9pi yasya bhavati kṣobheṇa kalpāntaram // VidSrk_36.4 *(1196) //
vācaspateḥ

etasmāj jaladher jalasya kaṇikāḥ kāścid gṛhītvā tataḥ
pāthodāḥ paripūrayanti jagatīṃ ruddhāmbarā vāribhiḥ /
asmān mandarakūṭakoṭighaṭanābhītibhramattārakāṃ
prāpyai7kāṃ jalamānuṣīṃ tribhuvane śrīmān abhūd acyutaḥ // VidSrk_36.5 *(1197) //
muñjarājasya

āścaryaṃ vaḍavānalaḥ sa bhagavān āścaryam ambhonidhir
yat karmātiśayaṃ vicintya hṛdaye kampaḥ samutpadyate /
ekasyā8śrayaghasmarasya pibatas tṛptir na jātā jalair
anyasyā7pi mahātmano na vapuṣi svalpo 'pi toyavyayaḥ // VidSrk_36.6 *(1198) //
keśaṭasya

nipīto yenā7yaṃ taṭam adhivasaty asya sa munir
dadhāno 'ntardāhaṃ sraja iva sa cau8rvo 'sti dahanaḥ /
tathā sarvasvārthe bahuvimathito yena sa hariḥ
svapity aṅke śrīmān ahaha mahimā ko 'pi jaladheḥ // VidSrk_36.7 *(1199) //
dharādharasya
\var{dadhāno\lem
\emend, dadāno \edKG}

anyaḥ ko 'pi sa kumbhasambhavamuner āstāṃ śikhī jāṭharo
yaṃ saṃcintya dukūlavahnisadṛśaḥ saṃlakṣyate vāḍavaḥ /
vandyaṃ tajjaṭharaṃ sa mīnamakaragrāhāvalis toyadhiḥ
paścāt pārśvam apūritāntaraviyad yatra svanan bhrāmyati // VidSrk_36.8 *(1200) //
vāśaṭasya

śvāsonmūlitamerur ambaratalavyāpī nimajjan muhur
yatrā8sīc chiśumāravibhramakaraḥ krīḍāvarāho hariḥ /
sīmā sarvamahādbhuteṣu sa tathā vārāṃpatiḥ pīyate
pītaḥ sa api na pūritaṃ ca jaṭharaṃ tasmai namo 'gastaye // VidSrk_36.9 *(1201) //
vācaspateḥ

udyantu nāma subahūni mahāmahāṃsi candro 'py alaṃ bhuvanamaṇḍalamaṇḍanāya /
sūryād ṛte na tad udeti na cā7stam eti yeno7ditena dinam astamitena rātriḥ // VidSrk_36.10 *(1202) //

utpattir jamadagnitaḥ sa bhagavān devaḥ pinākī gurus
tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiḥ /
śauryaṃ yac ca na tadgirāṃ pathi nanu vyaktaṃ hi tat karmabhiḥ
satyaṃ brahmataponidher bhagavataḥ kiṃ nāma lokāntaram // VidSrk_36.11 *(1203) //

ito vasati keśavaḥ puram itaś ca tadvidviṣām
itaś ca śaraṇāgatāḥ śikharipakṣiṇaḥ śerate /
itaś ca vaḍavānalaḥ saha samastasaṃvartakair
aho vitatam ūrjitaṃ bharasahaṃ ca sindhor vapuḥ // VidSrk_36.12 *(1204) //

tat tāvad eva śaśinaḥ sphuritaṃ mahīyo yāvan na tigmarucimaṇḍalam abhyudaiti /
abhyudgate sakaladhāmanidhau ca tasminn indoḥ sitāmrapaṭalasya ca ko viśeṣaḥ // VidSrk_36.13 *(1205) //

apatyāni prāyo daśa daśa varāhī janayati
kṣamābhāre dhuryaḥ sa punar iha nā8sīn na bhavitā /
padaṃ kṛtvā yaḥ svaṃ phaṇipatiphaṇācakravalaye
nimajjantīm antar jaladhivasudhām uttulayati // VidSrk_36.14 *(1206) //

teṣāṃ tṛṣaḥ pariṇamanti na yatra tatra nā7nyasya vārivibhavo 'pi ca tādṛg asti /
viśvopakārajananīvyavasāyasiddhim ambhomucāṃ jaladhayo yadi pūrayanti // VidSrk_36.15 *(1207) //

kiṃ vācyo mahimā mahājalanidher yatre7ndravajrāhatitrasto bhūbhṛdamajjadambuvicalatkaulīlapotākṛtiḥ /
maināko 'pi gabhīranīraviluṭhatpāṭhīnapṛṣṭhollasacchevālāṅkurakoṭikoṭarakuṭīkuḍyāntare nirvṛtaḥ // VidSrk_36.16 *(1208) //
vallaṇasya

kiṃ brūmo harim asya viśvam udare kiṃ vā phaṇāṃ bhoginaḥ
śete yatra hariḥ svayaṃ jalanidheḥ sa apy ekadeśe sthitaḥ /
āścaryaṃ kalaśodbhavaḥ sa jaladhir yasyai7kahastodare
gaṇḍūṣīyati paṅkajīyati phaṇī bhṛṅgīyati śrīpatiḥ // VidSrk_36.17 *(1209) //

vistāro yadi ne8dṛśo na yadi tad gāmbhīryam ambhonidher
na syād vā yadi sarvasattvaviṣayas tādṛk kṛpānugrahaḥ /
antaḥ prajvalatā payāṃsi dahatā jvālāvalīr muñcatā
ke na syur vaḍavānalena balinā bhasmāvaśeṣīkṛtāḥ // VidSrk_36.18 *(1210) //
keśaṭasya

uddīptāgnir asau munir vijayate yasyo7dare jīryataḥ
pāthoder avaśiṣṭam ambu katham apy udgīrṇam anto 'rṇavam /
kiṃ cā7smāj jaṭharānalād iva navas tatkālavāntikramān
niryātaḥ sa punar yamāya payasām antargato vāḍavaḥ // VidSrk_36.19 *(1211) //
śrīdaśarathasya

yasminn āpast tadadhikaraṇasyā7sya vahner nivṛttiḥ
saṃvāsānte vrajati jalade vaikṛtas tābhir eva /
asty anyo 'pi pralayarajanīsaṃnipāte 'py anidro
yaḥ sāmudrīr aviratam imās tejasi sve juhoti // VidSrk_36.20 *(1212) //
keśaṭasya

\Colo iti māhātmyavrajyā|| 36

tataḥ sadvrajyā|| 37

asanto nā7bhyarthyāḥ suhṛd api na yācyas tanudhanaḥ
priyā vṛttir nyāyyā caritam asubhaṅge 'py amalinam /
vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ
satāṃ keno7ddiṣṭaṃ viṣamam asidhārāvratam idam // VidSrk_37.1 *(1213) //
dharmakīrteḥ

priyaprāyā vṛttir vinayamadhuro vāci niyamaḥ
prakṛtyā kalyāṇī matir anavagītaḥ paricayaḥ /
puro vā paścād vā tad idam aviparyāsitarasaṃ
rahasyaṃ sādhūnām anupadi viśuddhaṃ vijayate // VidSrk_37.2 *(1214) //

nindantu nītinipuṇā yadi vā stuvantu lakṣmīḥ parāpatatu gacchatu vā yatheṣṭam /
adyai7va vā maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ // VidSrk_37.3 *(1215) //
bhartṛhareḥ

nirmalānāṃ kuto randhraṃ kathaṃcid apavidhyate /
vidhīyate guṇair eva tac ca muktāmaṇer iva // VidSrk_37.4 *(1216) //
tryambakasya

yadā kiṃcijjño 'haṃ gaja iva madāndhaḥ samabhavaṃ
tadā sarvajño 'smī7ty abhavad avaliptaṃ mama manaḥ /
yadā kiṃcit kiṃcid budhajanasakāśād adhigataṃ
tadā mūrkho 'smī7ti jvara iva mado me vyapagataḥ // VidSrk_37.5 *(1217) //
kālidāsasya

anuharataḥ khalasujanāv agrimapāścātyabhāgayoḥ sūcyoḥ /
ekaḥ kurute cchidraṃ guṇavān anyaḥ prapūrayati // VidSrk_37.6 *(1218) //
gobhaṭṭasya

puṇḍrekṣukāṇḍasuhṛdo madhurāmbubhāvāḥ santaḥ svayaṃ yadi namanti namanti kāmam /
āndolitās tu namanaspṛhayā pareṇa bhajyanta eva śatadhā na punar namanti // VidSrk_37.7 *(1219) //

jatupaṅkāyate doṣaḥ praviśyai7vā8satāṃ hṛdi /
satāṃ tu na viśaty eva yadi vā pāradāyate // VidSrk_37.8 *(1220) //

kusumastabakasye7va dvayī vṛttir manasvinaḥ /
sarvalokasya vā mūrdhni śīryate vana eva vā // VidSrk_37.9 *(1221) //
vyāsasya

rājā tvaṃ vayam apy upāsitaguruprajñābhimānonnatāḥ
khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
itthaṃ mānada nātidūram ubhayor apy āvayor antaraṃ
yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ // VidSrk_37.10 *(1222) //
bhartṛhareḥ

udanvacchinnā bhūḥ sa ca nidhir apāṃ yojanaśataṃ
sadā pānthaḥ pūṣā gaganaparimāṇaṃ kalayati /
iti prāyo bhāvāḥ sphuradavadhimudrāmukulitāḥ
satāṃ prajñonmeṣaḥ punar ayam asīmā vijayate // VidSrk_37.11 *(1223) //
rājaśekharasya

satpakṣā ṛjavaḥ śuddhāḥ saphalā guṇasevinaḥ /
tulyair api guṇaiś citraṃ santaḥ santaḥ śarāḥ śarāḥ // VidSrk_37.12 *(1224) //

vipadi dhairyam athā7bhyudaye kṣamā sadasi vākpaṭutā yudhi vikramaḥ /
yaśasi cā7bhiratir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām // VidSrk_37.13 *(1225) //

sa sādhur yo vipannānāṃ sāhāyyam adhigacchati /
na tu durvihitātītavastupālanapaṇḍitaḥ // VidSrk_37.14 *(1226) //

satyaṃ guṇā guṇavatāṃ vidhivaiparītyād yatnārjitā api kalau viphalā bhavanti /
sāphalyam asti sutarām idam eva teṣāṃ yat tāpayanti hṛdayāni punaḥ khalānām // VidSrk_37.15 *(1227) //

apūrvaḥ ko 'pi kopāgniḥ sajjanasya khalasya ca /
ekasya śāmyati snehād vardhate 'nyasya vāritaḥ // VidSrk_37.16 *(1228) //

chāyāṃ kurvanti cā7nyasya tāpaṃ tiṣṭhanti vātape /
phalanti ca parārthāya pādapā iva sajjanāḥ // VidSrk_37.17 *(1229) //

apekṣante na ca snehaṃ na pātraṃ na daśāntaram /
sadā lokahite saktā ratnadīpā ivo7ttamāḥ // VidSrk_37.18 *(1230) //

lakṣmīṃ tṛṇāya mantyante tadbhareṇa namanti ca /
aho kim api citrāṇi caritrāṇi mahātmanām // VidSrk_37.19 *(1231) //

añjalisthāni puṣpāṇi vāsayanti karadvayam /
aho sumanasāṃ vṛttir vāmadakṣiṇayoḥ samā // VidSrk_37.20 *(1232) //

paraguṇatattvagrahaṇaṃ svaguṇāvaraṇaṃ paravyasanamaunam /
madhuram aśaṭhaṃ ca vākyaṃ kenā7py upadiṣṭam āryāṇām // VidSrk_37.21 *(1233) //

vicintyamāno hi karoti vismayaṃ visāriṇā saccaritena sajjanaḥ /
yadā tu cakṣuḥpatham eti dehināṃ tadā9mṛtene7va manāṃsi siñcati // VidSrk_37.22 *(1234) //

samparkeṇa tamobhidāṃ jagadaghapradhvaṃsināṃ dhīmatāṃ
krūro 'pi prakṛtaṃ vihāya malinām ālambate bhadratām /
yat tṛṣṇāglapito 'pi ne7cchati janaḥ pātuṃ tad eva kṣaṇād
ujjhaty ambudharodarasthitam apāṃpatyuḥ payaḥ kṣāratām // VidSrk_37.23 *(1235) //

kvā7karāṇāruṣāṃ saṃkhyā saṃkhyātāḥ kāraṇakrudhaḥ /
kāraṇe 'pi na kupyanti ye te jagati pañcaṣāḥ // VidSrk_37.24 *(1236) //

sujanāḥ paruṣābhidhāyino yadi kaḥ syād aparo 'pi mañjuvāk /
yadi candrakarāḥ savahnayo nanu jāyeta sudhā kṛto 'nyataḥ // VidSrk_37.25 *(1237) //
maṅgalasya||

ye dīneṣu kṛpālavaḥ spṛśati yān alpo 'pi na śrīmadaḥ
śrāntā ye ca paropakārakaraṇe hṛṣyanti ye yācitāḥ /
svasthāḥ saty api yauvanodayamahāvyādhiprakope 'pi ye
te bhūmaṇḍalamaṇḍanaikatilakāḥ santaḥ kiyanto janāḥ // VidSrk_37.26 *(1238) //

yaśo rakṣanti na prāṇān pāpād bibhati na dviṣaḥ /
anviṣyanty arthino nā7rthān nisargo 'yaṃ mahātmanām // VidSrk_37.27 *(1239) //

yathā yathā parāṃ koṭir guṇaḥ samadhirohati /
santaḥ kodaṇḍadharmāṇo viramanti tathā tathā // VidSrk_37.28 *(1240) //

ayaṃ nijaḥ paro ve9ti gaṇanā laghucetasām /
udāracaritānāṃ tu vasudhai9va kuṭumbakam // VidSrk_37.29 *(1241) //

ye prāpte vyasane 'py anākuladhiyaḥ sampatsu nai7vo7nnatāḥ
prāpte nai7va parāṅmukhāḥ praṇayini prāṇopayogair api /
hrīmantaḥ svaguṇapraśaṃsanavidhāv anyastutau paṇḍitā
dhig dhātrā kṛpaṇena yena na kṛtāḥ kalpāntadīrghāyuṣaḥ // VidSrk_37.30 *(1242) //

kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā
mukhe satyā vāṇī śrutam anavagītaṃ śravaṇayoḥ /
hṛdi svacchā vṛttir vijayibhujayor vīryam atulaṃ
vinā9py aiśvaryeṇa sphurati mahatāṃ maṇḍanam idam // VidSrk_37.31 *(1243) //

vajrād api kaṭhorāṇi mṛdūni kusumād api /
lokottarāṇāṃ cetāṃsi ko hi vijñātum arhati // VidSrk_37.32 *(1244) //
ceḥ

ā paritoṣād viduṣāṃ na sādhu manye prayogavijñānam /
balavad api śikṣitānām ātmany apratyayaṃ cetaḥ // VidSrk_37.33 *(1245) //

purāṇam ity eva na sādhu sarvaṃ na cā7pi kāvyaṃ navam ity avadyam /
santaḥ parīkṣyā7nyatarad bhajante mūḍhaḥ parapratyayahāryabuddhiḥ // VidSrk_37.34 *(1246) //
kālidāsasyai7tau

guhyapidhānaikaparaḥ sujano vastrāyate sadā piśunam /
bhavatām ayaṃ viḍambo yad idaṃ chidrair visūtrayatu // VidSrk_37.35 *(1247) //

brūta nūtanakūṣmāṇḍaphalānāṃ ke bhavanty amī /
aṅgulīkathanād eva yan na jīvanti māninaḥ // VidSrk_37.36 *(1248) //

yan netrais tribhir īkṣate na giriśo nā7ṣṭābhir apy abjabhūḥ
skando dvādaśabhir na vā na maghavā cakṣuḥsahasreṇa vā /
sambhūyā7pi jagattrayasya nayanair draṣṭuṃ na tac chakyate
pratyādiśya dṛśau samāhitadhiyaḥ paśyanti yat paṇḍitāḥ // VidSrk_37.37 *(1249) //

nīrasāny api rocante karpāsasya phalāni naḥ /
yeṣāṃ guṇamayaṃ janma pareṣāṃ guhyaguptaye // VidSrk_37.38 *(1250) //

guṇavatpātra mā9trai7kahāryaniryāsam āśayan /
ātmanā9vaiti te lokaḥ svabandhur iti dhāvati // VidSrk_37.39 *(1251) //

satatam asatyād bibhyati mā bhaiṣīr iti vadanti bhīteṣu /
atithijanaśeṣam aśnati sajjanajihve kṛtāthā9si // VidSrk_37.40 *(1252) //

yady api daivāt sneho naśyati sādhos tathā9pi sattveṣu /
ghaṇṭādhvaner ivā7ntaś ciram anubadhnāti saṃskāraḥ // VidSrk_37.41 *(1253) //
raviguptasya

\Colo iti sadvrajyā|| 37

tato 'sadvrajyā

atimaline kartavye bhavati khalānām atī7va nipuṇā dhīḥ /
timire hi kauśikānāṃ rūpaṃ pratipadyante dṛṣṭiḥ // VidSrk_38.1 *(1254) //

sadguṇālaṃkṛte kāvye doṣān mṛgayate khalaḥ /
vane puṣpakalākīrṇaḥ karabhaḥ kaṇṭakān iva // VidSrk_38.2 *(1255) //

mukharasyā7prasannasya mitrakāryavighātinaḥ /
nirmāṇam āśānāśāya durjanasya ghanasya ca // VidSrk_38.3 *(1256) //

nirvāte vyajanaṃ madāndhakariṇāṃ darpopaśāntau śṛṇiḥ
poto dustaravārirāśitaraṇe dīpo 'ndhakārāgame /
itthaṃ tad bhuvi nā7sti yatra vidhinā no7pāyacintā kṛtā
manye durjanacittavṛttiharaṇe dhātā9pi bhagnodyamaḥ // VidSrk_38.4 *(1257) //

akāraṇāviṣkṛtavairadāruṇād asajjanāt kasya bhayaṃ na jāyate /
viṣaṃ mahāher iva yasya durvacaḥ suduḥsahaṃ saṃnihitaṃ sadā mukhe // VidSrk_38.5 *(1258) //

khalavṛndaṃ śmaśānaṃ ca bhavaty apacitaṃ yadā /
dhruvaṃ tadai9va lokānāṃ kalyāṇam avagamyate // VidSrk_38.6 *(1259) //

antar malinadehena bahir āhlādakāriṇā /
mahākālaphalene7va kaḥ khalena na vañcitaḥ // VidSrk_38.7 *(1260) //

sarvatrai7va khalo janaḥ saralatāsadbhāvaniḥsaṅgināṃ
sādhūnāṃ padabandhanāya piśunaprauḍhābhimānodyamaḥ /
sūtraṃ kiṃcid apūrvam eva jaṭharād utpādya sadyaḥ svayaṃ
lūtātantuvitānajālakuṭilaṃ cakraṃ karoty adbhutam // VidSrk_38.8 *(1261) //

devānām api paśyantāṃ sa śriyā medhyate khalu /
vāsasā9pi na yogo 'sti niścakrasya pinākinaḥ // VidSrk_38.9 *(1262) //

stokeno7nnatim āyāti stokenā8yāty adhogatim /
aho na sadṛśī vṛttis tulākoṭeḥ khalasya ca // VidSrk_38.10 *(1263) //

ākhubhyaḥ kiṃ khalair jñātaṃ khalebhyaḥ kim athā8khubhiḥ /
anyat paragṛhotkhātāt karma yeṣāṃ na vidyate // VidSrk_38.11 *(1264) //

durjanadūṣitamanasāṃ puṃsāṃ svajane 'pi nā7sti viśvāsaḥ /
bālaḥ pāyasadagdho dadhy api phūtkṛtya bhakṣayati // VidSrk_38.12 *(1265) //

guṇotkarṣadveṣāt prakṛtimahatām apy asadṛśaṃ
khalaḥ kiṃcid vākyaṃ racayati ca vistārayati ca /
na ced evaṃ tādṛk kamalakalikārdhapratinidhau
muner gaṇḍūṣe 'bdhiḥ sthita iti kuto 'yaṃ kalakalaḥ // VidSrk_38.13 *(1266) //

priyasakhi vipaddaṇḍaprāntaprapātaparamparāparicayacale cintācakre nidhāya vidhiḥ khalaḥ /
mṛdam iva balāt piṇḍīkṛtya pragalbhakulākavad
bhramayati mano no jānīmaḥ kim atra vidhāsyati // VidSrk_38.14 *(1267) //

pādāhato 'tha dhṛtadaṇḍavighaṭṭito vā yaṃ daṃṣṭrayā spṛśati taṃ kila hanti sarpaḥ /
ko 'py anya eṣa piśuno 'tra bhujaṅgadharmā karṇe paraṃ spṛśati hanty aparaṃ samūlam // VidSrk_38.15 *(1268) //

pariśuddhām api vṛttiṃ samāśrito durjanaḥ parān vyathate /
pavanāśino 'pi bhujagāḥ paropaghātaṃ na muñcanti // VidSrk_38.16 *(1269) //
raviguptasya

agamyo mantrāṇāṃ prakṛtibhiṣajām apy aviṣayaḥ
sudhāsārāsādhyo visadṛśatarārambhagahanaḥ /
jagad bhrāmīkartuṃ pariṇatadhiyā9nena vidhinā
sphuṭaṃ sṛṣṭo vyādhiḥ prakṛtiviṣamo durjanajanaḥ // VidSrk_38.17 *(1270) //

yaḥ svān api prathamam astasamastasādhuvṛttir guṇān khalatayā malinīkaroti /
tasyā7sya bhogina ivo7graruṣaḥ khalasya dākṣiṇyam asti katham anyaguṇopamarde // VidSrk_38.18 *(1271) //

randhrānveṣiṇi duṣṭadṛṣṭiviṣiṇi svacchāśayadveṣiṇi
kṣipre roṣiṇi śarmaśoṣiṇe vinā hetuṃ jagatploṣiṇi /
svārthārthaṃ mṛdubhāṣiṇīṣṭavihatāv ekāntatas toṣiṇi
śreyaḥ kruddhabhujaṅgabhogaviṣame saṃvidyate kiṃ khale // VidSrk_38.19 *(1272) //
guṇākarasya śleṣaślokau

jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ
śūre nirghṛṇatārjave vimatinā dainyaṃ priyālāpini /
tejasviny avaliptatā mukharatā vaktary aśaktiḥ sthire
tat ko nāma bhaved guṇaḥ sa guṇināṃ yo durjane nā7ṅkitaḥ // VidSrk_38.20 *(1273) //

vandyān nindati duḥkhitān upahasaty ābādhate bāndhavān
śūrān dveṣṭi dhanacyutān paribhavaty ājñāpayaty āśritān /
guhyāni prakaṭīkaroti ghaṭayaty anyonyavairāśrayān
brūte śīghram avācyam ujjhitaguṇo gṛhṇāti doṣān khalaḥ // VidSrk_38.21 *(1274) //

yad yad iṣṭataraṃ tat tad deyaṃ guṇavate kila /
ata eva khalo doṣān sādhubhyaḥ samprayacchati // VidSrk_38.22 *(1275) //

karuṇādravam eva durjanaḥ sutarāṃ satpuruṣaṃ prabādhate /
mṛdukaṃ hi bhinatti kaṇṭakaḥ kaṭhine kuṇṭhaka iva jāyate // VidSrk_38.23 *(1276) //

ārambhagurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt /
dinasya pūrvārdhaparārdhabhinnā chāye9va maitrī khalasajjanānām // VidSrk_38.24 *(1277) //

khalānāṃ kharjūrakṣitiruhakaṭhoraṃ kva ca manaḥ
kva co7nmīlanmallīkusumasukumārāḥ kavigiraḥ /
itī7maṃ vyāmohaṃ parihara vicitrāḥ śṛṇu kathā
yathā9yaṃ pīyūṣadyutir upalakhaṇḍaṃ dravayati // VidSrk_38.25 *(1278) //

upakāriṇi śuddhamatau vārjane yaḥ samācarati pāpam /
taṃ janam asatyasaṃdhaṃ bhagavati vasudhe kathaṃ vahasi // VidSrk_38.26 *(1279) //

mukhe nīcasya patitā aher iva payaḥkaṇāḥ /
kṣaṇena viṣatāṃ yānti sūktapīyūṣabindavaḥ // VidSrk_38.27 *(1280) //

muṇḍāpriyād āyatiduḥkhadāyino vasantam utsārya vijṛmbhitaśriyaḥ /
na kaḥ khalāt tāpitamitramaṇḍalād upaiti pāpaṃ tapavāsarād iva // VidSrk_38.28 *(1281) //
naradattasya

tulyotpattī prakṛtidhavalāv apy amū śaṅkhasomau
tatra sthāṇur vidhum asadṛśeno7ttamāṅgena dhatte /
śaṅkhas tāpakrakacanicayair bhidyate śaṅkhakāraiḥ
ko nāmā7ntaḥprakṛtikuṭilo durgatiṃ nā7bhiyāti // VidSrk_38.29 *(1282) //

akalitanijapararūpaḥ svakam api doṣaṃ parasthitaṃ vetti /
nāvāsthitas taṭasthān acalān api vicalitān manute // VidSrk_38.30 *(1283) //

āśrayāśaḥ kṛṣṇavartmā dahanaś cai7ṣa durjanaḥ /
agnir eva tathā9py asmin syād bhasmani hutaṃ hutam // VidSrk_38.31 *(1284) //

varam ākṣīṇatai9vā7stu śaśino durjanasya ca /
na pravṛddhis tu vistārilāñchanapratipādinī // VidSrk_38.32 *(1285) //

sarvatra mukharacapalāḥ prabhavanti na lokasaṃmatā guṇinaḥ /
tiṣṭhanti vārirāśer upari taraṅgās tale maṇayaḥ // VidSrk_38.33 *(1286) //

ārambharamaṇīyāni vimarde virasāni ca /
prāyo vairāvasānāni saṃgatāni khalaiḥ saha // VidSrk_38.34 *(1287) //

guṇakaṇikān api sujanaḥ śaśilekhām iva śivaḥ śirasi kurute /
candra iva padmalakṣmīṃ na kṣamate paraguṇaṃ piśunaḥ // VidSrk_38.35 *(1288) //

bibhīmo vayam atyantaṃ cākrikasya guṇād api /
niṣpannam api yaḥ pātraṃ guṇenai7va nikṛntati // VidSrk_38.36 *(1289) //

parasaṃtāpanahetur yatrā7hani na prayāti niṣpattim /
antarmanā asādhur gaṇayati na tadāyuṣo madhye // VidSrk_38.37 *(1290) //

divasāṃs tān abhinandati bahumanute teṣu janmano lābham /
ye yānti duṣṭabuddheḥ paropatāpābhiyogena // VidSrk_38.38 *(1291) //

dayāmṛduṣu durjanaḥ paṭutarāvalepoddhavaḥ
parāṃ vrajati vikriyāṃ na hi bhayaṃ tataḥ paśyati /
yatas tu bhayaśaṅkayā sukṛśayā9pi saṃspṛśyate
vinīta iva nīcakaiś carati tatra śāntoddhavaḥ // VidSrk_38.39 *(1292) //
śūrasya

asajjanāś cen madhurair vacobhiḥ śakyanta eva pratikartum āryaiḥ /
tat ketakīreṇubhir amburāśer bandhakriyāyām api kaḥ prayāsaḥ // VidSrk_38.40 *(1293) //

nūnaṃ darpāt tuhinarucinā durjanasya pramārṣṭuṃ
nītaṃ ceto na ca dhavalitaṃ helayā nā7rpitaṃ ca /
yene7dānīṃ malinahṛdayo lakṣyate śītaraśmir
yasmāc cā7yaṃ hṛdayarahito durvidhaḥ sarvadai9va // VidSrk_38.41 *(1294) //

niryantraṇaṃ yatra na vartitavyaṃ na moditavyaṃ praṇayātivāde /
viśaṅkitānyonyabhayaṃ sudūrān namaskriyām arhati sauhṛdaṃ tat // VidSrk_38.42 *(1295) //
abhinandasya

ete snigdhatamā iti mā mā kṣudreṣu kuruta viśvāsam /
siddhārthānām eṣāṃ sneho 'py aśrūṇi pātayati // VidSrk_38.43 *(1296) //

vṛthājvalitakopāgneḥ paruṣākṣaravādinaḥ /
durjanasyau8ṣadhaṃ nā7sti kiṃcid anyad anuttarāt // VidSrk_38.44 *(1297) //

cakrasambhāriṇi krūre paracchidrānusāriṇi /
dvijihve dṛṣṭamātre cet kasya na syāc camatkṛtiḥ // VidSrk_38.45 *(1298) //

cakṣur āśrayate kāmaḥ kāmukasya daridrataḥ /
krūrasya cā7prabhavataḥ paradrohaḥ sarasvatīm // VidSrk_38.46 *(1299) //
śatānandasya

khalaṃ dṛṣṭvai9va sādhūnāṃ hṛdayaṃ kāṣṭhavad bhavet /
tatas tad dārayaty asya vācaḥ krakacakarkaśāḥ // VidSrk_38.47 *(1300) //

hetor vino9pakārī yadi nāma śateṣu kaścid ekaḥ syāt /
tatrā7pi kliṣṭadhiyāṃ doṣaṃ vakṣyaty atikhalatvam // VidSrk_38.48 *(1301) //

ākrānte9va mahopalena muninā śapte9va durvāsasā
sātatyaṃ bata mudrite9va jatunā nīte9va mūrchāṃ viṣaiḥ /
baddhe9vā7tanurajjubhiḥ paraguṇān vaktuṃ na śaktā satī
jihvā lohaśalākayā khalamukhe viddhe9va saṃlakṣyate // VidSrk_38.49 *(1302) //
śrīdharmadāsasya

prakṛtir iha khalānāṃ doṣacittaṃ guṇajñe vinayalalitabhāve dveṣaraktā ca buddhiḥ /
ubhayam idam avaśyaṃ jāyate sarvavāraṃ paṭur api niyatātmā kīrtim evā7bhidhatte // VidSrk_38.50 *(1303) //

\Colo ity asadvrajyā|| 38

tato dīnavrajyā

prātar bāṣpāmbubinduvyatikaravigalatklinnasṛkkaḥ kathaṃcit
kiṃcit saṃkubjajaṅghājanitajaḍajavo jīrṇajānur jarārtaḥ /
muṣṭyā9vaṣṭabhya yaṣṭiṃ kaṭipuṭavicaṭatkarpaṭaḥ pluṣṭakanthaḥ
kunthann utthāya pānthaḥ pathi paruṣamarunmūrchyamānaḥ prayāti // VidSrk_39.1 *(1304) //

puṇyāgnau pūrṇavāñchaḥ prathamam agaṇitaploṣadoṣaḥ pradoṣe
pānthas taptvā prasuptas tadanu tatatṛṇe dhāmani grāmadevyāḥ /
utkampī karpaṭārdhe jarati parijaḍe chidriṇi cchinnanidro
vāte vāti prakāmaṃ himakaṇini kaṇan koṇataḥ koṇam eti // VidSrk_39.2 *(1305) //
bāṇasyai7tau

potān etān api gṛhavati grīṣmamāsāvasānaṃ yāvan nirvāhayati bhavatī yena vā kenacid vā /
paścād ambhodharajalaparīpātam āsādya tumbī kūṣmāṇḍī ca prabhavati tadā bhūbhujaḥ ke vayaṃ ke // VidSrk_39.3 *(1306) //
dharaṇīdharasya

kṣutkṣāmāḥ śiśavaḥ śavā iva tanur mandādaro bāndhavo
liptā jarjarakarkarī jatulavair no māṃ tathā bādhate /
gehinyā sphuṭitāṃśukaṃ ghaṭayituṃ kṛtvā sakāku smitaṃ
kupyantī prativeśinī pratidinaṃ sūcīṃ yathā yācitā // VidSrk_39.4 *(1307) //

sākrandāḥ śiśavaḥ sapatrapuṭakā vaptuḥ purovartinaḥ
pracchanne ca vadhūr vibhāgakuśalā madhye sthitā gehinī /
kaṭyācchādanabandhakena katham apy āsāditenā7ndhasā
sindūrāruṇamaṇḍale savitari prāṇāhutir dīyate // VidSrk_39.5 *(1308) //

ete daridraśiśavas tanujīrṇakanthāṃ skandhe nidhāya malināṃ pulakākulāṅgāḥ /
sūryasphuratkarakarambitabhittideśalābhāya śītasamaye kalim ācaranti // VidSrk_39.6 *(1309) //

tasminn eva gṛhodare rasavatī tatrai7va sā kaṇḍanī
tatro7paskaraṇāni tatra śiśavas tatrai7va vāsaḥ svayam /
etat soḍhavato 'pi duḥsthagṛhiṇaḥ kiṃ brūmahe durdaśām
adya śvo vijaniṣyamāṇagṛhiṇī tatrai7va yat kunthati // VidSrk_39.7 *(1310) //

adyā7śanaṃ śiśujanasya balena jātaṃ śvo vā kathaṃ nu bhavite9ti vicintayantī /
ity aśrupātamalinīkṛtagaṇḍadeśā ne7cched daridragṛhiṇī rajanīvirāmam // VidSrk_39.8 *(1311) //

saktūñ śocati samplutān pratikaroty ākrandato bālakān
pratyutsiñcati karpareṇa salilaṃ śayyātṛṇaṃ rakṣati /
dattvā mūrdhani śīrṇaśūrpaśakalaṃ jīrṇe gṛhe vyākulā
kiṃ tad yan na karoti duḥsthagṛhiṇī deve bhṛśaṃ varṣati // VidSrk_39.9 *(1312) //
yogeśvarasya

jaradambarasaṃvaraṇagranthividhau granthakāra eko 'ham /
parimitakadannavaṇṭanavidyāpāraṃgatā gṛhiṇī // VidSrk_39.10 *(1313) //
vīrasya

mā rodīś ciram ehi vatsa viphalaṃ dṛṣṭvā9dya putrān imān
āyāto bhavato 'pi dāsyati pitā graiveyakaṃ vāsasī /
śrutvai9vaṃ gṛhiṇīvacāṃsi nikaṭe kuḍyasya niḥkiṃcano
niśvasyā7śrujalaphutānatamukhaḥ pānthaḥ punaḥ proṣitaḥ // VidSrk_39.11 *(1314) //

kūṣmāṇḍīviṭapaḥ phalaty avirataṃ siktaḥ suvarṇāmbunā
bhūyobhir gaditaṃ hitaiṣibhir itī7vā7smābhir aṅgīkṛtam /
tat saṃyācya kutaścid īśvaragṛhād ānīyamānaṃ śanair
adhvany eva hi bindubhir vigalitaṃ śrāṇe śarāvodare // VidSrk_39.12 *(1315) //

mātar dharmarate kṛpāṃ kuru mayi śrānte ca vaideśike
dvārālindakakoṇakeṣu nibhṛtaḥ sthitvā kṣipāmi kṣapām /
ity evaṃ gṛhiṇīpracaṇḍavadanāvākyena nirbhartsitaḥ
skandhe nyastapalālamuṣṭivibhavaḥ pānthaḥ śanair gacchati // VidSrk_39.13 *(1316) //

lagnaḥ śṛṅgayuge gṛhī satanayo vṛddhau gurū pārśvayoḥ
pucchāgre gṛhiṇī svareṣu śiśavo lagnā vadhūḥ kambale /
ekaḥ śīrṇajaradgavo vidhivaśāt sarvasvabhūto gṛhe
sarveṇai7va kuṭumbakena rudatā suptaḥ samutthāpyate // VidSrk_39.14 *(1317) //

śītavātasamudbhinnapulakāṅkuraśālinī /
mamā7mbaravihīnasya tvag eva paṭikāyate // VidSrk_39.15 *(1318) //

sadyo vibhidyate nūnaṃ daridratanupañjaram /
yadi na syān manorājyarajjubhir dṛḍhasaṃyatam // VidSrk_39.16 *(1319) //

prāyo daridraśiśavaḥ paramandirāṇāṃ dvāreṣu dattakarapallavalīnadehāḥ /
lajjānigūḍhavacaso bata bhoktukāmā bhoktāram ardhanayanena vilokayanti // VidSrk_39.17 *(1320) //

adhvaśramāya caraṇau virahāya dārā abhyarthanāya vacanaṃ ca vapur jarāyai /
etāni me vidadhatas tava sarvadai9va dhātas trapā yadi na kiṃ na pariśramo 'pi // VidSrk_39.18 *(1321) //

vardhanamukhāsikāyām udarapiśācaḥ kim icchakām icchan /
paryākulayati gṛhiṇīm akiṃcanaḥ kṛpaṇasaṃvāsaḥ // VidSrk_39.19 *(1322) //

varaṃ mṛto na tu kṣudras tathā9pi mahad antaram /
ekasya bandhur nā8datte nāmā7nyasyā7khilo janaḥ // VidSrk_39.20 *(1323) //

kṛpaṇasyā7stu dāridryaṃ kārpaṇyāvṛtikārakam /
vibhavas tasya taddoṣaghoṣaṇāpaṭuḍiṇḍimaḥ // VidSrk_39.21 *(1324) //
vyāsasya

jīvatā9pi śavenā7pi kṛpaṇena na dīyate /
māṃsaṃ vardhayatā9nena kākasyo7pakṛtiḥ kṛtā // VidSrk_39.22 *(1325) //
kavirājasya

śrīphalaṃ yan na tad dīrgham iti tāvad vyavasthitam /
tatrai7kāntadhṛtir yasya manyate mugdha eva sa // VidSrk_39.23 *(1326) //
risūkasya

dṛḍhataranibaddhamuṣṭeḥ koṣaniṣaṇṇasya sahajamalinasya /
kṛpaṇasya kṛpāṇasya ca kevalam ākārato bhedaḥ // VidSrk_39.24 *(1327) //
gobhaṭṭasya

pathika he vijahīhi vṛthārthitāṃ na khalu vetsi navas tvam ihā8gataḥ /
idam ahibhramitaṃ pacamandiraṃ balibhujo 'pi na yānti yadantikam // VidSrk_39.25 *(1328) //

raver astamaye yena nidrā netreṣu nirmitā /
tena kiṃ na kṛto mṛtyur martyānāṃ vibhavakṣaye // VidSrk_39.26 *(1329) //

yenai7vā7mbarakhaṇḍena divā saṃcarate raviḥ /
tenai7va niśi śītāṃśur aho daurgatyam etayoḥ // VidSrk_39.27 *(1330) //

malīmasena dehena pratigeham upasthitāḥ /
ātmanai9vā8tmakathakā vayaṃ vāyasavṛttayaḥ // VidSrk_39.28 *(1331) //

bhūyād ato bahuvrīhiśāsanāśā mudhai9va me /
pūrvāparāparāmarśād vimūḍhasye7va me matiḥ // VidSrk_39.29 *(1332) //

\Colo iti dīnavrajyā|| 39

tato 'rthāntaranyāsavrajyā|| 40

kālindyā dalitendranīlaśakalaśyāmāmbhaso 'ntarjale
magnasyā7ñjanapuñjasaṃcayanibhasyā7heḥ kuto 'nveṣaṇā /
tārābhāḥ phaṇacakravālamaṇayo na syur yadi dyotino
yair evo7nnatim āpnuvanti guṇinas tair eva yānty āpadam // VidSrk_40.1 *(1333) //

bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā
kṛtvā0khur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
tṛptas tatpiśitena satvaram asau tenai7va yātaḥ pathā
svasthās tiṣṭhata daivam eva jagataḥ śāntau kṣaye cā8kulam // VidSrk_40.2 *(1334) //

yasyāḥ kṛte nṛpatayas tṛṇavat tyajanti prāṇān priyān api parasparabaddhavairāḥ /
teṣām asṛk pibati sai9va mahī hatānāṃ śrīḥ prāyaśo vikṛtim eti bahūpabhuktā // VidSrk_40.3 *(1335) //

rathasyai7kaṃ cakraṃ bhujagayamitāḥ sapta turagā
nirālambo mārgaś caraṇarahitaḥ sārathir api /
ravir yāty evā7ntaṃ pratidinam apārasya nabhasaḥ
kriyāsiddhiḥ sattve bhavati mahatāṃ no7pakaraṇe // VidSrk_40.4 *(1336) //
vāgīśvarasya

paulastyaḥ katham anyadāraharaṇe doṣaṃ na vijñātavān
kākutsthena kathaṃ na hemahariṇasyā7sambhavo lakṣitaḥ /
akṣāṇāṃ ca yudhiṣṭhireṇa mahatā jñāto na doṣaḥ kathaṃ
pratyāsannavipattimūḍhamanasāṃ prāyo matiḥ kṣīyate // VidSrk_40.5 *(1337) //

akārye tathyo vā bhavati vitathaḥ kāmam athavā
tathā9py uccair dhāmnāṃ harati mahimānaṃ janaravaḥ /
tulottīrṇasyā7pi prakaṭanihatāśeṣatamaso
raves tādṛk tejo na hi bhavati kanyāṃ gata iti // VidSrk_40.6 *(1338) //

kṛto yad ahnas tanimā himāgame laghīyasī yac ca nidāghaśarvarī /
anena dṛṣṭāntayugena gamyate sadarthasaṃkocasamudyato vidhiḥ // VidSrk_40.7 *(1339) //

pītāmbarāya tanayāṃ pradadau payodhis tatkālakūṭagaralaṃ ca digambarāya /
tatrā7nayor vadata kasya guṇātirekaḥ prāyaḥ paricchadakṛtādara eva lokaḥ // VidSrk_40.8 *(1340) //

kiṃ janmanā jagati kasyacid īkṣitena śaktyai9va yāti nijayā puruṣaḥ pratiṣṭhām /
śaktā hi kūpam api śoṣayituṃ na kumbhāḥ kumbhodbhavena punar ambudhir eva pītaḥ // VidSrk_40.9 *(1341) //

puṃsaḥ svarūpavinirūpaṇam eva kāryaṃ tajjanmabhūmiguṇadoṣakathā vṛthai9va /
kaḥ kālakūṭam abhinandati sāgarotthaṃ ko vā9ravindam abhinindati paṅkajātam // VidSrk_40.10 *(1342) //

khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāpito mūrdhani
chāyām ātapavairiṇīm anusaran bilvasya mūlaṃ gataḥ /
tatrā7py āśu kadācid eva patatā bilvena bhagnaṃ śiraḥ
prāyo gacchati yatra bhāgyarahitas tatrā8padāṃ bhājanam // VidSrk_40.11 *(1343) //

alaṃkāraḥ śaṅkākaranarakapālaḥ parikaraḥ praśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahuvayāḥ /
avasthe9yaṃ sthāṇor api bhavati yatrā7maraguror vidhau vakre mūrdhni sthitavati vayaṃ ke punar amī // VidSrk_40.12 *(1344) //

na sambandopādhiṃ dadhata iha dākṣiṇyanidhayaḥ prahṛṣṭapremāṇāṃ sa hi sahaja eṣām udayate /
ka ete sambandhān malayamarutaś cūtataravo yad etān ālabhya pratiparurudānaṃ janayati // VidSrk_40.13 *(1345) //

lokottaraṃ caritam arpayati pratiṣṭhāṃ puṃsaḥ kulaṃ na hi nimittam udāttatāyāḥ /
vātāpitāpanamuneḥ kalaśāt prasūtir līlāyitaṃ punar amuṣyasamudrapānam // VidSrk_40.14 *(1346) //

sthalīnāṃ dagdhānām upari mṛgatṛṣṇānusaraṇāt tṛṣārtaḥ śāraṅgo viramati na khinne 'pi vapuṣi /
ajānānas tattvaṃ na sa mṛgayate 'nyāṃ ca sarasīm abhūmau pratyāśā na hi phalati vighnaṃ ca kurute // VidSrk_40.15 *(1347) //

kiṃ kūrmasya bharavyathā na vapuṣi kṣmāṃ na kṣipaty eṣa yat
kiṃ vā nā7sti pariśramo dinakarasyā7ste na yan niścalaḥ /
kiṃ tv aṅgīkṛtam utsṛjan kṛpaṇavac chlāghyo jano lajjate
nirvyūḍhiḥ pratipannavastuṣu satām ekaṃ batā7ho vratam // VidSrk_40.16 *(1348) //

svacchāśayo bhavati ko 'pi janaḥ prakṛtyā saṅgaḥ satām abhijanaś ca na hetur atra /
dugdhābdhilabdhajanano harakandharāsthaḥ svāṃ kālatāṃ tyajati jātu na kālakūṭaḥ // VidSrk_40.17 *(1349) //

vāsaś carma vibhūṣaṇaṃ śavaśiro bhikṣāṇatenā7śanaṃ
gaur ekaḥ sa ca lāṅgale 'py akuśalas tanmātrasāraṃ dhanam /
śarvasye7ty avagamya yāti vimukhī ratnālayaṃ jāhvanī
kaṣṭaṃ durgatikasya jīvitam aho dārair api tyajyate // VidSrk_40.18 *(1350) //

kaivartakarkaśakaragrahaṇacyuto 'pi jāle punar nipatitaḥ śapharo varākaḥ /
daivāt tato 'pi galito gilito bakena vāme vidhau vada kathaṃ vyasanasya śāntiḥ // VidSrk_40.19 *(1351) //

khanati na khuraiḥ kṣoṇīpṛṣṭhaṃ na nardati sādaraṃ
prakṛtipuruṣaṃ dṛṣṭvai9vā7gre na kupyati gām api /
vahati tu dhuraṃ dhuryo dhairyād anuddhatakandharo
jagati kṛtinaḥ kāryaudāryāt parān atiśerate // VidSrk_40.20 *(1352) //

śiraḥ śārvaṃ svargāt paśupatiśirastaḥ kṣitibhṛtaṃ
mahīdhrād uttuṅgād avanitalam asmāc ca jaladhim /
adho 'dho gaṅgāvad vayam upagatā dūram athavā
padabhraṃśetānāṃ bhavati vinipātaḥ śatamukhaḥ // VidSrk_40.21 *(1353) //

kvā7pi kasya ca kuto 'pi kāraṇāc cittavṛttir iha kiṃ guṇāguṇaiḥ /
unnataṃ yad avadhīrya bhūdharaṃ nīcam abdhim abhiyāti jāhnavī // VidSrk_40.22 *(1354) //

sarasi bahuśas tārāchāyāṃ daśan parivañcitaḥ
kumudaviṭapānveṣī haṃso niśāsu vicakṣaṇaḥ /
na daśati punas tārāśaṅkī divā9pi sitotpalaṃ
kuhakacakito lokaḥ satye 'py apāyam avekṣate // VidSrk_40.23 *(1355) //

asthānābhiniveśī prāyo jaḍa eva bhavati no vidvān /
bālād anyaḥ ko 'mbhasi jighṛkṣatī7ndoḥ sphuradbimbam // VidSrk_40.24 *(1356) //

nirguṇam apy anuraktaṃ prāyo na samāśritaṃ jahati santaḥ /
sahavṛddhikṣayabhājaṃ vahati śaśāṅkaḥ kalaṅkam api // VidSrk_40.25 *(1357) //

avikāriṇam api sajjanam aniśam anāryaḥ prabādhate 'tyartham /
kamalinyā kim apakṛtaṃ himasya yas tāṃ sadā dahati // VidSrk_40.26 *(1358) //

bhayaṃ yad dhanurīśvarasya śiśinā yaj jāmadagnyo hatas
tyaktā yena guror girā vasumatī baddho yad ambhonidhiḥ /
ekaikaṃ daśakandharakṣayakṛto rāmasya kiṃ varṇyate
daivaṃ varṇaya yena sa api sahasā nītaḥ kathāśeṣatām // VidSrk_40.27 *(1359) //

śaśinam uditaṃ lekhāmātraṃ namanti na ce7taraṃ gaganasaritaṃ dhatte mūrdhnā haro na nagātmajām /
tribhuvanapatir lakṣmīṃ tyaktvā hariḥ priyagopikaḥ paricitaguṇadveṣī loko navaṃ navam icchati // VidSrk_40.28 *(1360) //

upaśamaphalād vidyābījāt phalaṃ dhanam icchatāṃ
bhavati viphalaḥ prārambho yat tad atra kim adbhutam /
niyataviṣayāḥ sarve bhāvā na yānti hi vikriyāṃ
janayitum alaṃ śāler bījaṃ na jātu javāṅkuram // VidSrk_40.29 *(1361) //

tṛṣārtaiḥ śāraṅgaiḥ prati jaladharaṃ bhūri virutaṃ
ghanair muktā dhārāḥ sapadi payasas tān prati muhuḥ /
khagānāṃ ke meghāḥ ka iva vihagā vā jalamucām
ayācyo nā8rtānām anupakaraṇīyo na mahatām // VidSrk_40.30 *(1362) //
amarasiṃhasya

payas tejo vāyur gaganam avanir viśvam api vā
svayaṃ viṣṇus tasya tridaśajayinaḥ kiṃ na sukaram /
chalān nīto 'dhastād balir aṇukarūpeṇa tad api
svabhāvāc cakrī yaḥ praguṇam api cakreṇa sṛjati // VidSrk_40.31 *(1363) //
muṣṭikaraguhasya

kiṃ no7jjvalaḥ kim u kalāḥ sakalā na dhatte datte na kiṃ nayanayor mudam unmayūkhaḥ /
rāhos tu cakrapatito 'stamito 'yam induḥ satyaṃ satām ahṛdayeṣu guṇās tṛṇāni // VidSrk_40.32 *(1364) //
atulasya

lūnās tilās tadanu śoṣam upāgatās te śoṣād dhi śuddhim atha tāpam upetavantaḥ /
tāpāt kaṭhoratarayantranipīḍanāni sneho nimittam iti duḥkhaparaṃparāyāḥ // VidSrk_40.33 *(1365) //

dugdha mugdham asti yas tvayā dhṛtaḥ sneha eṣa vipadekakāraṇam /
yatkṛte tvam apavāsitaṃ punaś chinnam unmathitam agnisākṛtam // VidSrk_40.34 *(1366) //

mūrdhenduḥ parameśvareṇa vidhṛto vakro jaḍātmā kṣayī
karṇānte ca parāpakāracaturo nyasto dvijihvādhipaḥ /
nandī dvāri bahiḥkṛto guṇanidhiḥ kaṣṭaṃ kim atro7cyatāṃ
pātrāpātravicāraṇāsv anipuṇaḥ prāyo bhaved īśvaraḥ // VidSrk_40.35 *(1367) //

kākutsthasya daśānano na kṛtavān dārāpahāraṃ yadi
kvā7mbhodhiḥ kva ca setubandhaghaṭanā kvo7ttīrya laṅkājayaḥ /
pārthasyā7pi parābhavaṃ yadi ripur nā7dāt kva tādṛk tapo
nīyante ripubhiḥ samunnatipadaṃ prāyaḥ paraṃ māninaḥ // VidSrk_40.36 *(1368) //

śambūkāḥ kila nirgatā jalanidhes tīreṣu dāvāgninā
dahyante maṇayo vaṇikkaratalair āyānti rājñāṃ śiraḥ /
sthānapracyutir alpakasya vipade santas tu deśāntaraṃ
yānto yānti sadā samarpitaguṇāḥ ślāghyāḥ parām unnatim // VidSrk_40.37 *(1369) //

ya eko lokānāṃ paramasuhṛd ānandajanakaḥ kalāśālī śrīmān nidhuvanavidhau maṅgalaghaṭaḥ /
sudhāsūtiḥ sa ayaṃ tripuraharacūḍāmaṇir aho prayāty astaṃ hanta prakṛtiviṣamā daivagatayaḥ // VidSrk_40.38 *(1370) //

apetāḥ śatrubhyo vayam iti viṣādo 'yam aphalaḥ pratīkāras tv eṣām aniśam anusaṃdhātum ucitaḥ /
jarāsaṃdhād bhagnaḥ saha halabhṛtā dānavaripur jaghānai7naṃ paścān na kim anilasūnuḥ priyasakhaḥ // VidSrk_40.39 *(1371) //

candraḥ kṣayī prakṛtivakratanur jaḍātmā doṣākāraḥ sphurati mitravipattikāle /
mūrdhnā tathā9pi vidhṛtaḥ parameśvareṇa nai7vā8śriteṣu mahatāṃ guṇadoṣacintā // VidSrk_40.40 *(1372) //

śuklīkaroti malināni digantarāṇi candro na śuklayati cā8tmagataṃ kalaṅkam /
nityaṃ yathārthaghaṭanāhitamānasānāṃ svārthodyamo bhavati no mahatāṃ kadācit // VidSrk_40.41 *(1373) //

gṛhṇāti yuktam itarac ca jahāti dhīmān eṣa svabhāvajanito mahatāṃ vivekaḥ /
anyonyamiśritam api vyatiricya śuddhaṃ dugdhaṃ pibaty udakam ujjhati rājahaṃsaḥ // VidSrk_40.42 *(1374) //

prāyo bhavaty anucitasthitideśabhājaḥ śreyaḥ svajīvaparipālanamātram eva /
antaḥprataptamarusaikatadahyamānamūlasya campakataroḥ ka vikāśacintā // VidSrk_40.43 *(1375) //
vidyāyāḥ

grahaparikavalitatanur api ravir iha bodhayati padmaṣaṇḍāni /
bhavati vipady api mahatām aṅgīkṛtavastunirvāhaḥ // VidSrk_40.44 *(1376) //

praṇatyā bahulābho 'pi na sukhāya manīṣiṇaḥ /
cātakaḥ svalpam apy ambu gṛhṇāty anantakandharaḥ // VidSrk_40.45 *(1377) //

kasyo7payogamātreṇa dhanena ramate manaḥ /
padapramāṇam ādhāram ārūḍhaḥ ko na kampate // VidSrk_40.46 *(1378) //

upaiti kṣārābdhiṃ sahati bahuvātavyatikaraṃ
puro nānābhaṅgān anubhavati paśyai7ṣa jaladaḥ /
kathaṃcil labdhāni pravitarati toyāni jagate
guṇaṃ vā doṣaṃ vā gaṇayati na dānavyasanitā // VidSrk_40.47 *(1379) //
vallaṇasyai7te

sudhādhāmnaḥ kāntiṃ glapayati vilumpaty uḍugaṇaṃ
kiraty uṣṇaṃ tejaḥ kumudavanalakṣmīḥ śamayati /
ravir jānāty eva pratidivasam astādripatanaṃ
tathā9pi pratyagrābhyudayataralaḥ kiṃ na kurute // VidSrk_40.48 *(1380) //
kavirājasya

\Colo ity arthāntaranyāsavrajyā|| 40

tataś cāṭuvrajyā|| 41

deva tvadvijayaprayāṇasamaye kāmbojavāhāvalīviṅkhollekhavisarpiṇi kṣitirajaḥpūre viyac cumbati /
bhānor vājibhir aṅgarūṣaṇarasāsvādaḥ samāsādito
labdhaḥ kiṃ ca nabhastalāmaradhunīpaṅkeruhair anvayaḥ // VidSrk_41.1 *(1381) //

tvadyantrāṇāṃ prayāṇeṣv anavaratavalatkarṇatālaprakīrṇair
ākīrṇe vyomni sarpasamadagajaghaṭākumbhasindūrapūraiḥ /
bibhrāṇāḥ pāribhadradrumakusumaruco raśmayaḥ patyur ahnāṃ
madhyāhne 'py astasaṃdhyābhramacakitadṛśaś cakrire cakravākān // VidSrk_41.2 *(1382) //

sphīto dhāmnā samaravijayī śrīkaṭākṣapradīrghaḥ
snigdhaśyāmaḥ kuvalayarucir yuddhamalla tvadīyaḥ /
varṣe 'muṣmin pratinṛpayaśaḥpūragaure parīkṣākṣīranyastaṃ tulayati mahānīlaratnaṃ kṛpāṇaḥ // VidSrk_41.3 *(1383) //

digdantinaḥ svakarapuṣkaralekhanībhir gaṇḍasthalān madamasiṃ muhur ādadānāḥ /
śrīcandradeva tava toyanidhitīratāḍīpatrodareṣu vijayastutim ālikhanti // VidSrk_41.4 *(1384) //
abhinandasya

satsu rakto dviṣāṃ kālaḥ pītaḥ strīṇāṃ vilocanaiḥ /
śubhrakīrtyā9si tat satyaṃ caturvarṇāśramo bhavān // VidSrk_41.5 *(1385) //
acalasya

na janayasi kaṃsaharṣaṃ vahasi śarīraṃ yaśodayā juṣṭam /
tyajasi na satyonmukhatām iti satyaṃ vāsudevo 'si // VidSrk_41.6 *(1386) //
bhadrasya

na lopo varṇānāṃ na khalu parataḥ pratyayavidhir
vikāro nā7sty eva kvacid api na bhagnāḥ prakṛtayaḥ /
guṇo vā vṛddhir vā satatam upakārāya jagatāṃ
muner dākṣīputrād api tava samarthaḥ padavidhiḥ // VidSrk_41.7 *(1387) //
pāṇineḥ

satyaṃ tvadguṇakīrtanena sukhayaty ākhaṇḍalaṃ nāradaḥ
kiṃ tu śrotrakaṭu kvaṇanti madhupās tatpārijātasrajām /
vāryante yadi cā7psaraḥpariṣadā te cāmarāḍambarair
udvelladbhujavallikaṅkaṇajhaṇatkāras tadā duḥsahaḥ // VidSrk_41.8 *(1388) //
madhukūṭasya

yasya dvīpaṃ dharitrī sa ca jaladhir abhūd yasya gaṇḍūṣatoyaṃ
tasyā8ścaryaikamūrter api nabhasi vapur yatra durlakṣam āsīt /
tat pītaṃ tvadyaśobhis tribhuvanam abhajaṃs tāni viśrāmahetos
tac cā7ntaḥ kaiṭabhāreḥ sa ca tava hṛdaye vandanīyas tvam ekaḥ // VidSrk_41.9 *(1389) //
tathāgatadāsasya

karpāsāsthipracayanicitā nirdhanaśrotriyāṇāṃ
yeṣāṃ vātyāpravitatakuṭīprāṅgaṇāntā babhūvuḥ /
tatsaudhānāṃ parisarabhuvi tvatprasādād idānīṃ
krīḍāyuddhacchidurayuvatīhāramuktāḥ patanti // VidSrk_41.10 *(1390) //
śubhāṅgasya

lakṣmīvaśīkaraṇacūrṇasahodarāṇi tvatpādapaṅkajarajāṃsi ciraṃ jayanti /
yāni praṇāmamilitāni nṛṇāṃ lalāṭe lumpanti daivalikhitāni durakṣarāṇi // VidSrk_41.11 *(1391) //
abhinandasya

tvaṃ cen nātha kalānidhiḥ śaśadharas tat toyanāthā vayaṃ
maryādānidhir ambhasāṃ patir atha tvaṃ ced vayaṃ vāridāḥ /
sarvāśāparipūrako jaladharas tvaṃ ced vayaṃ bhūruhaḥ
sanmārgvasthitisundaras tvam iha cec chākhī vayaṃ cā7dhvagāḥ // VidSrk_41.12 *(1392) //

padahīnān bilavasatīn bhujagān iva jātabhogasaṃkocān /
vyathayati mantrākṣaram iva nāma tavā7rīn vanecarair gītam // VidSrk_41.13 *(1393) //

yeṣāṃ veśmasu kambukarparacalattarkudhvanir duḥśravaḥ
prāg āsīn naranātha samprati punas teṣāṃ tavā7nugrahāt /
ṣaḍjādikramaraṅgadaṅgulicalatpāṇiskhalatkaṅkaṇaśreṇīnisvanamāṃsalaḥ kalagirāṃ vīṇāravaḥ śrūyate // VidSrk_41.14 *(1394) //

nātha tvām anuyāce prasīda vijahīhi saṅgarārambham /
unnatibhājaḥ samprati santi vipakṣāḥ paraṃ girayaḥ // VidSrk_41.15 *(1395) //

deva svastutir astu nāma hṛdi naḥ sarve vasanty āgamās
tīrthaṃ na kvacid īdṛg atrabhavatī tvatkhaḍgadhārā yathā /
yām ekaḥ svaśarīraśuddhirasiko mūrdhi pratīcchan ripur
dvaividhyād anu pañcatāṃ tadanu ca traidaśyam āpa kṣaṇāt // VidSrk_41.16 *(1396) //
rathāṅgasya

matparyantavasuṃdharāvijayine muktādi ratnaṃ mayā
sarvaṃ ḍhaukitam eva tubhyam adhunā jāto 'smi niṣkiṃcanaḥ /
ity ullāsitavīcibāhur udayanmārtaṇḍabimbacchalāt
prātas taptakuṭhāram eṣa vahate deva tvadagre 'mbudhiḥ // VidSrk_41.17 *(1397) //
vasukalpasya

saṃdiṣṭaṃ marubhūmibhūruhacayair bhūpāla bhūyād bhavān
nirjetā navakhaṇḍamaṇḍalabhuvo ye tvatprasādād vayam /
pratyāsannavipannavāraḍavadhūnetrapraṇālīgaladbāṣpāmbhaḥplavapaṅkapicchalatalāḥ śrīmuñja modāmahe // VidSrk_41.18 *(1398) //

tanvīm ujjhitabhūṣaṇāṃ kalagiraṃ sītkāram ātanvatīṃ
vepantīṃ vraṇitādharāṃ vivasanāṃ romodgamaṃ bibhratīm /
hemante himaśītamārutabhayād āśliṣya dorbhyāṃ tanuṃ
svāṃ mūrtiṃ dayitām ivā7tirasikāṃ tvadvidviṣaḥ śerate // VidSrk_41.19 *(1399) //

bhūsamparkarajonipātamalināḥ svasmād gṛhāt pracyutāḥ
sāmānyair api jantubhiḥ karatalair niḥśaṅkam āliṅgitāḥ /
nirlagnāḥ kvacid ekatām upagatā baddhāḥ kvacin mocitā
akṣāṇām iva śārayaḥ pratigṛhaṃ bhrāntās tavā7ristriyaḥ // VidSrk_41.20 *(1400) //

varṣāsambhṛtapītisāram avaśaṃ stabdhāṅghrihastadvayaṃ
bhekaṃ mūrdhni nigṛhya kajjalarajaḥśyāmaṃ bhujaṅgaṃ sthitam /
mugdhā vyādhavadhus tavā7rinagare śūnye cirāt samprati
svaṛnopaskṛtimuṣṭisāyakadhiyā sākūtam āditsati // VidSrk_41.21 *(1401) //

paryaṅkaḥ śithilīkṛto na bhavatā siṃhāsanān no7tthitaṃ
na krodhānaladhūmarājir iva ca bhrūvallir ullāsitā /
rājñāṃ tvaccaraṇāravindam atha ca śrīcandra puṣpanty amūś
cañcaccārumarīcisaṃcayamucāṃ cūḍāmaṇīnāṃ rucaḥ // VidSrk_41.22 *(1402) //
suvinītasya

dvāraṃ khaḍgibhir āvṛtaṃ bahir api praklinnagaṇḍair gajair
antaḥ kañcukibhiḥ sphuranmaṇidharair adhyāsitā bhūmayaḥ /
ākrāntaṃ mahiṣībhir eva śayanaṃ tvadvidviṣāṃ mandire
rājan sai9va cirantanapraṇayinīśūnye 'pi rājyasthitiḥ // VidSrk_41.23 *(1403) //
vijayapālasya

atyuktau yadi na prakupyasi mṛṣāvādaṃ na cen manyase
tad brūmo 'dbhutakīrtaneṣu rasanā keṣāṃ na kaṇḍūyate /
deva tvadvijayapratāpadahanajvālāvalīśoṣitāḥ
sarve vāridhayas tato ripuvadhūbāṣpāmbubhiḥ pūritāḥ // VidSrk_41.24 *(1404) //

tāḍītāḍaṅkamātrābharaṇapariṇatīny ullasatsinduvārasragdāmāni dviṣāṃ vo ghanajaghanajaradbhūribhūrjāṃśukāni /
vindhyaskandheṣu dhātudravaracitakucaprāntapatrāṅkurāṇi
krīḍanti kroḍalagnaiḥ kapiśiśubhir aviśrāntam antaḥpurāṇi // VidSrk_41.25 *(1405) //

tvannāsīravisārivāraṇabharabhraśyanmahīyantraṇād
antaḥkhinnabhujaṅgabhogavigalallālābhir āsīn nadī /
kiṃ cā7syāṃ jalakelilālasavalannāgāṅganānāṃ phaṇaśreṇībhir maṇikeśarābhir abhavat sambhūtir ambhoruhām // VidSrk_41.26 *(1406) //
gaṅgādharasya

saṃgrāmāṅgaṇasaṃgatena bhavatā cāpe samāropite
devā8karṇaya yena yena mahasā yad yat samāsāditam /
kodaṇḍena śarāḥ śaraī ripuśiras tenā7pi bhūmaṇḍalaṃ
tena tvaṃ bhavatā ca kīrtir anaghā kīrtyā ca lokatrayam // VidSrk_41.27 *(1407) //
saṃgrāmāṅgaṇasya

śarair vyarthaṃ nātha tribhuvanajayārambhacaturais
tava jyānirghoṣaṃ nṛpatir iha ko nāma sahate /
yam uccair ākarṇya tridaśapatir apy āhavabhiyā
hriyā pārśvaṃ paśyan nibhṛtanibhṛtaṃ muñcati dhanuḥ // VidSrk_41.28 *(1408) //
nāhillasya

ṛkṣasya kroḍasaṃdhiprahitamukhatayā maṇḍalībhūtamūrter
ārāt suptasya vīra tvadarivarapuradvāri nīhārakāle /
prātar nidrāvinodakramajanitamukhonmīlitaṃ cakṣur ekaṃ
vyādhāḥ pālālabhasmasthitadahanakaṇākāram ālokayanti // VidSrk_41.29 *(1409) //

te kaupīnadhanās ta eva hi paraṃ dhātrīphalaṃ bhuñjate
teṣāṃ dvāri nadanti vājinivahās tair eva labdhā kṣitiḥ /
tair etat samalaṃkṛtaṃ nijakulaṃ kiṃ vā bahu brūmahe
ye dṛṣṭāḥ parameśvareṇa bhavatā ruṣṭena tuṣṭena vā // VidSrk_41.30 *(1410) //
jayādityasya

dattendrābhayavibhramādbhutabhujāsambhāragambhīrayā
tvadvṛttyā śithilīkṛtas tribhuvanatrāṇāya nārāyaṇaḥ /
antastoṣatuṣārasaurabhamayaśvāsānilāpūraṇaprāṇottuṅgabhujaṅgatalpam adhunā bhadreṇa nidrāyate // VidSrk_41.31 *(1411) //

vatse mādhavi tāta campaka śiśo mākanda kaunti priye
hā mātar madayanti hā kurabaka bhrātaḥ svasar mālati /
ity evaṃ ripumandireṣu bhavataḥ śṛṇvanti naktaṃcarā
golāṅgūlavimardasambhramavaśād udyānadevīgiraḥ // VidSrk_41.32 *(1412) //
śubhāṅgasya

vajrin vajram idaṃ jahīhi bhagavan īśa triśūlena kiṃ
viṣṇo tvaṃ ca vimuñca cakram amarāḥ sarve tyajantv āyudham /
adyā7yaṃ paracakrabhūmanṛpater voḍhuṃ trilokīdhuraṃ
prauḍhārātighaṭāvighaṭṭanapaṭur dordaṇḍa evo7dyataḥ // VidSrk_41.33 *(1413) //

bāṇās te paracakravikramakalāvailakṣyadikṣāguror
vīkṣante mihirāṃśumāṃsalarucaḥ kṣiptāḥ pratidveṣiṇaḥ /
hastāhallitahāravallitaralā yuddhāṅgaṇālokanakrīḍāloladigaṅganāsamudayo9nmuktāḥ kaṭākṣā iva // VidSrk_41.34 *(1414) //
mañjuśrīmitrasya

mandodvṛntaiḥ śirobhir maṇibharagurubhiḥ prauḍharomāñcadaṇḍasphāyannirmokasaṃdhiprasaradavigalatsaṃmadasvedapūrāḥ /
jihvāyugmābhipūrṇānandaviṣamasamudgīrṇavarṇābhirāmaṃ
velāśailāṅkabhājo bhujagayuvatayas tvadguṇān udgṛṇanti // VidSrk_41.35 *(1415) //
murāreḥ

jīyāsuḥ kalikālakarṇakajagaddāridryadārūdaravyāghūrṇadghuṇacūrṇalaṅgimajuṣas tvatpādayoḥ pāṃsavaḥ /
lakṣmīsadmasarojareṇusuhṛdaḥ sevāvanamrībhavadbhūmīpālakirīṭaratnakiraṇajyotsnānadīvālikāḥ // VidSrk_41.36 *(1416) //
vallaṇasya

pṛthur asi guṇaiḥ kīrtyā rāmo nalo bharato bhavān
mahati samare śatrughnas tvaṃ sadai9va yudhiṣṭhiraḥ /
iti sucaritair bibhrad rūpaṃ ciraṃtanabhūbhujāṃ
katham asi na māṃdhātā deva trilokavijayy api // VidSrk_41.37 *(1417) //

prabhur asi vayaṃ mālākāravratavyavasāyino
vacanakusumaṃ tenā7smābhis tavā8daraḍhaukitam /
yadi tad aguṇaṃ kaṇṭhe mā dhās tatho9rasi mā kṛthā
navam iti kiyat karṇe dhehi kṣaṇaṃ phalatu śramaḥ // VidSrk_41.38 *(1418) //

bhayam ekam anekebhyaḥ śatrubhyo yugapat sadā /
dadāti tac ca tenā7sti rājaṃś citram idaṃ mahat // VidSrk_41.39 *(1419) //

sarvadā sarvado 'sī7ti mithyā saṃstūyase budhaiḥ /
nārayo lebhire pṛṣṭhaṃ na vakṣaḥ parayoṣitaḥ // VidSrk_41.40 *(1420) //

apūrve9yaṃ dhanurvidyā bhavatā śikṣitā kutaḥ /
mārgaṇaughaḥ samāyāti guṇo yāti digantaram // VidSrk_41.41 *(1421) //

sālakānanayoge 'pi sālakānanavarjitā /
hārāvaruddhakaṇṭhā9pi vihārārivadhūs tava // VidSrk_41.42 *(1422) //
amī vīryamitrasya

karṣadbhiḥ sicayāñcalān atirasāt kurvadbhir āliṅganam /
gṛhṇānaiḥ kacam ālikhadbhir adharaṃ vidrāvayadbhiḥ kucau /
pratyakṣe 'pi kaliṅgamaṇḍalapater antaḥpurāṇām aho
dhik kaṣṭaṃ viṭapair viṭair iva vane kiṃ nāma nā8ceṣṭitam // VidSrk_41.43 *(1423) //
vasukalpasya

gambhīranīrasarasīr api paṅkaśeṣāḥ kurvanti ye dinakarasya karās ta eva /
stvadvīravairivanitānayanāmbuleśaśoṣe kathaṃ pratihatā iti me vitarkaḥ // VidSrk_41.44 *(1424) //

tvatsainyaglapitasya pannagapater acchinnadhārākramaṃ
visphārāyataśālini pratiphaṇaṃ phelāmbhasi bhraśyati /
deva kṣmāvalayaprabho phaṇikulaiḥ pravyaktam ekottarasthūlastambhasahasradhāritam iva kṣmācakram ālokyate // VidSrk_41.45 *(1425) //

śeṣaṃ kleśayituṃ diśaḥ sthagayituṃ peṣṭuṃ dharitrībhṛtaḥ
sindhūn dhūlibhareṇa kardamayituṃ tair eva roddhuṃ nabhaḥ /
nāsīre ca muhur muhuś cala cale7ty ālāpakolāhalān
kartuṃ nātha varūthinī9yam avanīṃ jetuṃ punas tvadbhujau // VidSrk_41.46 *(1426) //
vasukalpasya

deva tvatsainyabhārād avanim avanatāṃ dhartum uttabdhadehaḥ
sphūtkārakṣveḍamīlatphaṇaśatanipatatpīnalālāpravāhaḥ /
dṛṣṭaḥ prārohaśālī vaṭa iva phalito raktamūrdhanyaratnaḥ
kūrmeṇo7ddhṛtya kaṇṭhaṃ nijavipulavapuś catvare sarparājaḥ // VidSrk_41.47 *(1427) //

ambhaḥ kardamatām upaiti sahasā paṅkadravaḥ pāṃśutāṃ
pāṃśur vāraṇakarṇatālapavanair dikprāntanīhāratām /
nimnatvaṃ girayaḥ samaṃ viṣamatāṃ śūnyaṃ janasthānakaṃ
niryāte tvayi rājyapāla bhavati tyaktasvabhāvaṃ jagat // VidSrk_41.48 *(1428) //
mahodadheḥ

asindūreṇa sīmanto mā bhūn no yoṣitām iti /
ataḥ pariharanty ājāvasiṃ dūreṇa te 'rayaḥ // VidSrk_41.49 *(1429) //

deva tvaṃ kila kuntalagraharuciḥ kāñcīm apāsārayan
kṣipraṃ kṣiprakaras tataḥ prahaṇanaṃ prārabdham aṅgeṣv api /
ity ākūtajuṣas tava stavakṛtā vaitālikeno7dite
lajjante pramadāḥ parasparam abhiprekṣyā7rayo bibhyati // VidSrk_41.50 *(1430) //

bhīme prasthānabhāji sphuradasijaladāpahnutadveṣivahnau
gṛhṇītā7hnāya sarve bhuvi bhuvanabhujaś cāmaraṃ vā diśo vā /
nai7vaṃ ced vas tadānīṃ pradhanadhṛtadhanur muktarāvarṇaviddhaṃ
gṛdhrā mūrdhānam ūrdhvaṃ nabhasi rabhasino lāghaveno7ddharanti // VidSrk_41.51 *(1431) //
vasukalpasya

bhavān īhitakṛn nityaṃ tvaṃ himānīgiristhitaḥ /
ataḥ śaṃkara evā7si sadā skandaḥ paraṃ na te // VidSrk_41.52 *(1432) //

ābālyādhigamān mayai9va gamitaḥ koṭiṃ parām unnater
asmatsaṃkathayai9va pārthivasutaḥ sampraty ayaṃ lajjate /
itthaṃ khinna ivā8tmajena yaśasā dattāvalambo 'mbudheḥ
prāptas tīratapovanāni bhavato vṛddho guṇānāṃ gaṇaḥ // VidSrk_41.53 *(1433) //

stanayugam aśrusnātaṃ samīpataravartihṛdayaśokāgneḥ /
carati vimuktāhāraṃ vratam iva bhavato ripustrīṇām // VidSrk_41.54 *(1434) //

saṃkalpe 'ṅkuritaṃ dvipatritam atha prasthānavelāgame
mārge pallavitaṃ puraṃ praviśataḥ śākhāśatair udgatam /
prātarbhāvini darśane mukulitaṃ dṛṣṭe tu deva tvayi
protphullaṃ phalitaṃ ca samprati manorājyadrumeṇā7dya me // VidSrk_41.55 *(1435) //

bhūtivibhūṣitadehāḥ kāntārāgeṇa labdhamahimānaḥ /
trikaliṅganyastakarā bhavadarayas tvatsamā jātāḥ // VidSrk_41.56 *(1436) //

jāne vikramavardhana tvayi dhanaṃ viśrāṇayaty arthināṃ
bhāvī śoṇa ivo7palair upacito ratnair agādho 'mbudhiḥ /
tat paśyāmi ca rohaṇo maṇibharair ādhmāyamānodaraḥ
pākotpīḍitadāḍimīphaladaśāṃ kaiścid dinair yāsyati // VidSrk_41.57 *(1437) //

ekas tridhā hṛdi sadā vasasi sma citraṃ yo vidviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca /
tāpaṃ ca saṃmadarasaṃ ca ratiṃ ca tanvañ śauryoṣmaṇā ca vinayena ca līlayā ca // VidSrk_41.58 *(1438) //

deva tvām aham arthaye ciram asau varṣāgamo nirgatas
tīrthaṃ tīrtham itas tato vicarituṃ ceto 'dhunā dhāvati /
tad viśrāmaya vīra vīryanibiḍajyābandhanāt kārmukaṃ
mā bhūd vairivadhūvilocanajalair mārgakramo durgamaḥ // VidSrk_41.59 *(1439) //

dvirūpā samare rājann ekai9vā7silatāvadhūḥ /
dārikā9rikarīndrāṇāṃ subhaṭānāṃ ca kuṭṭanī // VidSrk_41.60 *(1440) //

āmṛśya stanamaṇḍalaṃ pratimuhuḥ saṃcumbya gaṇḍasthalīṃ
grīvāṃ pratyavalambya sambhramabalair āhanyamānaḥ karaiḥ /
suptasyā7drinadinikuñjagahane mattaḥ payodānilaiḥ
karṇānte maśakaḥ kim apy arivadhūsārthasya te jalpati // VidSrk_41.61 *(1441) //

lambamānanayanāmbubindavaḥ kandarāsu gahanāsu bhūbhṛtām /
ākapolatalalolakuntalāḥ saṃcaranti tava vairiyoṣitaḥ // VidSrk_41.62 *(1442) //

mā te bhavatu śatrūṇāṃ yā śrutiḥ śrūyate kvipaḥ /
sārdhaṃ bandhubhir aṅgasya yā parasmaipade sici // VidSrk_41.63 *(1443) //

tat kalpadrumapuṣpasaṃstarirajas tat kāmadhenoḥ payas
taṃ ca tryambakanetradagdhavapuṣaḥ puṣpāyudhasyā7nalam /
padmāyāḥ śvasitānilāni ca śaratkālasya tac ca sphuṭaṃ
vyomā8dāya vinirmito 'si vidhinā kāmboja tubhyaṃ namaḥ // VidSrk_41.64 *(1444) //
vasukalpasya

dviṣo bhavanti vīrendra mukhe na tava saṃmukhāḥ /
bhavadbhujabalaprauḍhiparityājitahetayaḥ // VidSrk_41.65 *(1445) //

kṣiptaḥ kṣīragṛhe na dugdhajaladhiḥ koṣe na hemācalo
dikpālā api pālipālanavidhav ānīya nā8ropitāḥ /
no vā dikkarinaḥ kvaṇanmadhulihaḥ paryāyaparyāṇanakrīḍāyāṃ viniyojitā vada kṛtaṃ kiṃ kiṃ tvayā digjaye // VidSrk_41.66 *(1446) //
dakṣasya

vāhavyūhakhurāgraṭaṅkavihatikṣuṇṇakṣamājanmabhir
dhūlībhiḥ pihite vihāyasi bhavatprasthānakālotsave /
diṅmohākulasūrasūtavipathabhrāmyatturaṅgāvalī
dīrghāyuḥkṛtavāsaraḥ pratidiśaṃ vyasto ravis tāmyati // VidSrk_41.67 *(1447) //

dātai9ṣa viśvaviditaḥ kim ayaṃ dadāti sarvāhitāni jagate nanu vārtam etat /
asyo7dayāt prabhṛti vāñchati dānapātraṃ cintāmaṇir yadi dadāti dadātu tāvat // VidSrk_41.68 *(1448) //
aṅkokasya

pūrṇe 'gre kalaśo vilāsavanitāḥ smerānanāḥ kanyakā
dānaklinnakapolapaddhatir ibho gauradyutir govṛṣaḥ /
kṣīrakṣmāruhi vāyaso madhuravāg vāmā śive9ti dhruvaṃ
tvāṃ praty uccalatāṃ narendratilaka prādurbhavanty arthinām // VidSrk_41.69 *(1449) //

yato yato nṛpa nakhapṛṣṭhapāṭalaṃ vilocanaṃ calati tava prasīdataḥ /
tatas tato nalinavanādhivāsinī tadīpsayā kila kamalā7nudhāvati // VidSrk_41.70 *(1450) //
parameśvarasya

ruditaṃ vanecarair api vindhyādrinivāsibhis tavā7riśiśau /
vanamānuṣīṣu hastaṃ phalahastāsu prasārayati // VidSrk_41.71 *(1451) //

ābaddhabhīmabhṛkuṭīsthapuṭaṃ lalāṭaṃ bibhrat parāṅmukharipor vidhutādharoṣṭhaḥ /
ātmai9va saṅgaramukhe nijamaṇḍalāgracchāyāchalād abhimukhas tava deva jātaḥ // VidSrk_41.72 *(1452) //

nijagṛhamayūranāmabhir āhūtānāgateṣu vanaśikhiṣu /
bālatanayena rudatā tvadarivadhūr roditā dīrgham // VidSrk_41.73 *(1453) //
yogeśvarasya

ye tṛṣṇārtair adhikam aniśaṃ bhujyamānāḥ prasannā
antarbhūtā jhaṭiti guṇino yatra pūrṇā bhavanti /
namrībhūtaiḥ phalam abhinavaṃ prāpyate yady avaśyaṃ
tat kiṃ kūpāḥ sukṛtaghaṭitās tvādṛśā vā pumāṃsaḥ // VidSrk_41.74 *(1454) //
amaradattasya

bhrāntaṃ yena caturbhir eva caraṇaiḥ satyābhidhāne yuge
tretāyāṃ tribhir aṅghribhiḥ katham api dvābhyāṃ tato dvāpare /
na syāt tvaṃ yadi deva pudgalaguḍaḥ kāle kalaū7tkale
so 'yaṃ paṅgur avasthitaikacaraṇo dharmaḥ kathaṃ bhrāmyati // VidSrk_41.75 *(1455) //
cittūkasya

tvaṃ dharmabhūs tvam iha saṃgaramūrdhni bhīmaḥ kīrtyā9rjuno 'si nakulena tavo7pamā9sti /
tulyas tvayā yadi paraṃ sahadeva eva duḥśāsanas tava punar nanu ko 'pi śatruḥ // VidSrk_41.76 *(1456) //
halāyudhasya

kūrmaḥ pādo 'tra yaṣṭir bhujagapatir asau bhājanaṃ bhūtadhātrī
tailotpūraḥ samudrāḥ kanakagirir ayaṃ vṛttavartiprarohaḥ /
arcis tigmāṃśurocir gaganamalinimā kajjalaṃ dahyamānā
śatruśreṇī pataṅgā jvalati narapate tvatpratāpapradīpaḥ // VidSrk_41.77 *(1457) //
khipākasya

antaḥkhedam ivo7dvahan yad aniśaṃ ratnākaro ghūrṇate
yac ca dhyānam ivā8sthito na kanakakṣoṇīdharaḥ syandate /
jāne dānavilāsa dānarabhasaṃ śauryaṃ ca te śuśruvān
eko manthavighaṭṭanās tadaparaṣ ṭaṅkāhatīḥ śaṅkate // VidSrk_41.78 *(1458) //
vākkūṭasya

mayā tāvad dṛṣṭo na khalu kalikandarpanṛpater
guṇais tulyaḥ ko 'pi kvacid api kim aśrāvi bhavatā /
iti praśnaśraddhākulitam iva karṇāntikam agān
mṛgākṣīṇāṃ cakṣuś caṭulataratārāntataralam // VidSrk_41.79 *(1459) //
vasukalpasya

na dīnas tvaṃ puṇyaprabhavaramaṇīnāṃ vilasitair
virājacchuddhāntas tvam ahimakaraprauḍhamahimā /
kvacin na krodhas te svapadajitadevas tvam udadher
abhinno 'pi svāmin na kim asi samudraḥ svaviṣaye // VidSrk_41.80 *(1460) //

\Colo iti cāṭuvrajyā samāptā||

tato nirvedavrajyā

dhanyānāṃ girikandarodarabhuvi jyotiḥ paraṃ dhyāyatām
ānandāśrujalaṃ pibanti śakunā niḥśaṅkam aṅkasthitāḥ /
asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelimaṇḍapasadām āyuḥ paraṃ kṣīyate // VidSrk_42.1 *(1461) //

āsvādya svayam eva vacmi mahatīr marmacchido vedanā
mā bhūt kasyacid apy ayaṃ paribhavo yāñche9ti saṃsāriṇaḥ /
paśya bhrātar iyaṃ hi gauravajarādhikkārakelisthalī
mānamlānimasī guṇavyatikaraprāgalbhyagarbhacyutiḥ // VidSrk_42.2 *(1462) //

paśya gobhaṭa kiṃ kurmaḥ karmaṇāṃ gatir īdṛśī /
duṣer dhātor ivā7smākaṃ doṣaniṣpattaye guṇaḥ // VidSrk_42.3 *(1463) //

anādṛtyau8cityaṃ hriyam avigaṇayyā7timahatīṃ
yad etasyā7py arthe dhanalavadurāśātaralitāḥ /
alīkāhaṃkārajvarakuṭilitabhrūṇi dhanināṃ
mukhāni prekṣyante dhig idam atiduṣpūram udaram // VidSrk_42.4 *(1464) //

jātir yātu rasātalaṃ guṇagaṇas tasyā7py adho gacchatu
śīlaṃ śailataṭāt patāv abhijanaḥ saṃdahyatāṃ vahninā /
śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ
yenai7kena vinā guṇās tṛṇalavaprāyāḥ samastā ime // VidSrk_42.5 *(1465) //

niṣkandāḥ kim u kandarodarabhuvaḥ kṣīṇās tarūṇāṃ tvacaḥ
kiṃ śuṣkāḥ saritaḥ sphuradgirigurugrāvaskhaladvīcayaḥ /
pratyutthānam itas tataḥ pratidinaṃ kurvadbhīr udgītibhir
yad dhārārpitadṛṣṭibhiḥ kṣitibhujāṃ vidvadbhir apy āsyate // VidSrk_42.6 *(1466) //

amīṣāṃ prāṇānāṃ tulitabisinīpatrapayasāṃ
kṛte kiṃ nā7smābhir vigalitavivekair vyavasitam /
yadī8śānām agre draviṇakaṇamohāndhamanasāṃ
kṛtaṃ vītavrīḍair nijaguṇakathāpātakam api // VidSrk_42.7 *(1467) //

yad ete sādhūnām upari vimukhāḥ santi dhanino
na cai7ṣā9vajñai9ṣām api tu nijavittavyayabhayam /
ataḥ khedo nā7sminn aparam anukampai9va bhavati
svamāṃsatrastebhyaḥ ka iva hariṇebhyaḥ paribhavaḥ // VidSrk_42.8 *(1468) //

no baddhaṃ śaradindudhāmadhavalaṃ pāṇau muhuḥ kaṅkaṇaṃ
vrīḍāmantharakomalaṃ navavadhūvaktraṃ ca nā8svāditam /
nītaṃ nai7va yaśaḥ surendrabhavanaṃ śastreṇa śāstreṇa vā
kālo jīrṇamaṭheṣu dhṛṣṭapiśunaiś chātraiḥ saha preritaḥ // VidSrk_42.9 *(1469) //

vayam akuśalāḥ karṇopānte niveśayituṃ mukhaṃ
kṛtakacaritair bhartuś ceto na vañcayituṃ kṣamāḥ /
priyam api vaco mithyā vaktuṃ jaḍair na ca śikṣitaṃ
ka iva hi guṇo yo 'smān kuryān nareśvaravallabhān // VidSrk_42.10 *(1470) //

khalollāpāḥ soḍhāḥ katham api parārādhanaparair
nigṛhyā7ntar duḥkhaṃ hasitam api śūnyena manasā /
kṛto vittastambhapratihatadhiyām añjalir api
tvam āśe moghāśe kim aparam ato nartayasi mām // VidSrk_42.11 *(1471) //

janasthāne bhrāntaṃ kanakamṛgatṛṣṇānvitadhiyā
vaco vaidehī7ti pratidiśam udaśru pralapitam /
kṛtā laṅgābhartur vadanaparipāṭīṣu ghaṭanā
mayā0ptaṃ rāmatvaṃ kuśalavasutā na tv adhigatā // VidSrk_42.12 *(1472) //

sṛjati tāvad aśeṣaguṇālayaṃ puruṣaratnam alaṃkaraṇaṃ bhuvaḥ /
tadanu tat kṣaṇabhaṅgi karoti ced ahaha kaṣṭam apaṇḍitatā vidheḥ // VidSrk_42.13 *(1473) //

satpuruṣapakṣapātini bhagavati bhavitavyate namas tubhyam /
yā tvaṃ svayam akṛtajñaṃ jaḍam akulīnaṃ na saṃspṛśati // VidSrk_42.14 *(1474) //

dātā baliḥ prārthayitā ca viṣṇur dānaṃ mahī vājimakhasya kālaḥ /
namo 'stu tasyai bhavitavyatāyai yasyāḥ phalaṃ bandhanam eva jātam // VidSrk_42.15 *(1475) //

priyā duhitaro dhātur vipadaḥ pratibhānti naḥ /
guṇavatyaḥ kulīnebhyo dīyante katham anyathā // VidSrk_42.16 *(1476) //

bhadre vāṇi vidhehi tāvad amalāṃ varṇānupūrvīṃ mukhe
cetaḥ svāsthyam upehi gaccha gurute yatra sthitā māninaḥ /
lajje tiṣṭha parāṅmukhī kṣaṇam itas tṛṣṇu puraḥ sthīyatāṃ
pāpo yāvad ahaṃ bravīmi dhanine dehī7ti dīnaṃ vacaḥ // VidSrk_42.17 *(1477) //

priyāṃ hitvā bālām abhinavavisālavyasaninīm
adhīte bhikṣābhug bhuvam adhiśayānaś cirataram /
api jñātvā śāstraṃ kaṭakam aṭato jīryati vapus
tato re pāṇḍityaṃ yad iha na sukhaṃ no 'pi ca tapaḥ // VidSrk_42.18 *(1478) //

vidyālate tapasvini vikasitasitakusumavākyasampanne /
virama varaṃ bhramarahite na phalasi bhuktiṃ ca muktiṃ ca // VidSrk_42.19 *(1479) //

unmādagadgadagiro madavihvalākṣyā bhraśyannijaprakṛtayaḥ kṛtam asmarantaḥ /
aiśvaryasīdhurasapānavighūrṇamānāḥ ke nāma na pratipadaṃ puruṣāḥ skhalanti // VidSrk_42.20 *(1480) //

svalpadraviṇakaṇā vayam amī ca guṇino daridrati sahasram /
dānavyasanalavo hṛdi dhig dhātaḥ kiṃ viḍambayasi // VidSrk_42.21 *(1481) //

vidyāvān api janmavān api tathā yukto 'pi cā7nyair guṇair
yan nā8pnoti manaḥ samīhitaphalaṃ daivasya sā vācyatā /
etāvat tu hṛdi vyathāṃ vitanute yat prāktanaiḥ karmabhir
lakṣmīṃ prāpya jaḍo 'py asādhur api ca svāṃ yogyatāṃ manyate // VidSrk_42.22 *(1482) //

īśvaragṛham idam atra hi viṣaṃ ca vṛṣabhaś ca bhasma cā8driyate /
yas tu na viṣaṃ na vṛṣabho na bhasma tasyā7tra kā gaṇanā // VidSrk_42.23 *(1483) //

kāmaghnād viṣasadṛśo bhūtyavaliptād bhujaṅgasaṅgaruceḥ /
ko bhṛṅgī9va na śuṣyati vāñcha na phalam īśvarād aguṇāt // VidSrk_42.24 *(1484) //

api vajreṇa saṃgharṣam api padbhyāṃ parābhavam /
sahante guṇalobhena ta eva maṇayo yadi // VidSrk_42.25 *(1485) //

labhante katham utthānam asthānaṃ guṇino gatāḥ /
dṛṣṭaḥ kiṃ kvā7pi kenā7pi kardamāt kandukodgamaḥ // VidSrk_42.26 *(1486) //

hṛtpaṭṭake yad yad ahaṃ likhāmi tat tad vidhir lumpati sāvadhānaḥ /
bhūyovilopān masṛṇe tv idānīṃ rekhā9pi no7deti manorathasya // VidSrk_42.27 *(1487) //

kuryān na kiṃ dhanavataḥ svajanasya vārtā kiṃ tatkriyā nayanayor na dhṛtiṃ vidadhyāt /
mām eṣa yācitum upāgata ity asatyasambhāvanāvikalam asya na cen manaḥ syāt // VidSrk_42.28 *(1488) //

asmādṛśāṃ nūnam apuṇyabhājāṃ na svopayogī na paropayogī /
sann apy asadrūpatayai9va vedyo dāridryamudro guṇaratnakoṣaḥ // VidSrk_42.29 *(1489) //

tāvat kathaṃ kathaya yāsi gṛhaṃ parasya tatrā7pi cāṭuśatam ārabhase kathaṃ ca /
svaṃ varṇayasy atha kathaṃ kulaputra mānī hā mugdha dagdhajaṭhareṇa viḍambito 'si // VidSrk_42.30 *(1490) //

sārasavattā vihatā na bakā vilasanti carati no kaṅkaḥ /
sarasī7va kīrtiśeṣaṃ gatavati bhuvi vikramāditye // VidSrk_42.31 *(1491) //
subandhoḥ

ucitakarma tanoti na sampadām itarad apy asad eva vivekinām /
iti nirastasamastasukhānvayaḥ katham ato na viṣīdatu paṇḍitaḥ // VidSrk_42.32 *(1492) //

chitvā pāśam apāsya kūṭaracanāṃ bhaṅktvā balād vāgurāṃ
paryastāgniśikhākalāpajaṭilān niḥsṛtya dūraṃ vanāt /
vyādhānāṃ śaragocarād atijaveno7tplutya gacchan mṛgaḥ
kūpāntaḥpatitaḥ karoti viguṇe kiṃ vā vidhau pauruṣam // VidSrk_42.33 *(1493) //

kāmaṃ vaneṣu hariṇās tṛṇena jīvanty ayatnasulabhena /
vidadhati dhaniṣu na daintyaṃ te kila paśavo vayaṃ sudhiyaḥ // VidSrk_42.34 *(1494) //

vasumati vasumati bandhau dhanalavalobhena ye niṣīdanti /
tāṃś ca tṛṇān iva dadhatī kalayasi vada gauravaṃ kasya // VidSrk_42.35 *(1495) //

kapolebhyo baddhaḥ katham akhilaviśvaprabhur asāv
anāryair asmābhiḥ param iyam apūrvai9va racanā /
yad indoḥ pīyūṣadravamayamayūkhotkarakiraḥ
kalaṅko ratnaṃ tu pratiphaṇam anarghaṃ viṣabhṛtām // VidSrk_42.36 *(1496) //
vittokasya

sarvaḥ prāṇavināśasaṃśayakarīṃ prāpyā8padaṃ dustarāṃ
pratyāsannabhayo na vetti vibhavaṃ svaṃ jīvitaṃ kāṅkṣati /
uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ
prāṇānāṃ ca dhanasya cā7yam adhiyām anyonyahetuḥ paṇaḥ // VidSrk_42.37 *(1497) //

no meghāyitam arthavārivirahakliṣṭe 'rthaśasye mayā
no7dvṛttapratipakṣaparvatakule nirghātavātāyitam /
no vā vāmavilocanāmalamukhāmbhojeṣu bhṛṅgāyitaṃ
mātuḥ kevalam eva yauvanavanacchede kuṭhārāyitam // VidSrk_42.38 *(1498) //
bhartṛhareḥ

ye kāruṇyaparigrahād apaṇitasvārthāḥ parārthān prati
prāṇair apy upakurvate vyasaninas te sādhavo dūrataḥ /
vidveṣānugamād anarjitakṛpo rūkṣo jano vartate
cakṣuḥ saṃhara bāṣpavegam adhunā kasyā7grato rudyate // VidSrk_42.39 *(1499) //
mātṛguptasya

narendraiḥ śrīcandraprabhṛtibhir atītaṃ sahṛdayair
atikrāntaṃ tais taiḥ kavibhir abhinandādibhir api /
idānīṃ vāk tūṣṇīṃ bhava kim u mudhai9va pralapasi
kva pūjāsambhāraḥ kva ca tava guṇollāsarabhasaḥ // VidSrk_42.40 *(1500) //
vākkūṭasya

sudhāsūtiḥ kṣīṇo gaṇapatir asāv ekadaśanaḥ
padabhraṣṭā devī sarid api surāṇāṃ bhagavatī /
dvijihvād anyeṣāṃ kva nanu guṇinām īśvarajuṣāṃ
tvayā dṛṣṭo bhogaḥ kim iha viphalaṃ kliśyasi manaḥ // VidSrk_42.41 *(1501) //

gaccha trape virama dhairya dhiyaḥ kim atra mithyā viḍambayasi kiṃ puruṣābhimāna /
pradhvastasarvaguṇam arjitadoṣasainyaṃ dainyaṃ yad ādiśati tad vayam ācarāmaḥ // VidSrk_42.42 *(1502) //

nirānandā dārā vyasanavidhuro bāndhavajano
janībhūtaṃ mitraṃ dhanavirahadīnaḥ parijanaḥ /
asaṃtuṣṭaṃ cetaḥ kuliśakaṭhinaṃ jīvitam idaṃ
vidhir vāmārambhas tad api ca mano vāñchati sukham // VidSrk_42.43 *(1503) //

durvāso malināṅgayaṣṭir abalā dṛṣṭo janaḥ sve gṛhe
nīcāt karṇakaṭu śrutaṃ dhanam adād āruḍhagarvaṃ vacaḥ /
anyo mandiram āgataḥ paricayād aprāptakāmo gataḥ
khinnāḥ smaḥ svaparopakārakaraṇaklībāṃ vahantas tanum // VidSrk_42.44 *(1504) //

kva paṅkaḥ kvā7mbhojaṃ kvaṇadalikulālāpamadhuraṃ
śiro raudraṃ kvā7heḥ sphuradurumayūkhaḥ kva ca maṇiḥ /
kaliḥ kvā7yaṃ pāpaḥ kva ca guṇanidher janma bhavato
vidhiḥ satyaṃ satyaṃ sadṛśaviniyogeṣv akuśalaḥ // VidSrk_42.45 *(1505) //

namasyaḥ prajñāvān parikalitalokatrayagatiḥ
sukhī mūrkhaḥ sa api svagatamahimādvaitahṛdayaḥ /
ayaṃ mā bhūt kaścit pratanumatikirmīritamanaḥsamādhānonmīlatsadasaditisaṃdehavidhuraḥ // VidSrk_42.46 *(1506) //
vallaṇasya

asmābhiś caturamburāśiraśanāvacchedinīṃ medinīṃ
bhrāmyadbhir na sa ko 'pi nistuṣaguṇo dṛṣṭo viśiṣṭo janaḥ /
yasyā7gre cirasaṃcitāni hṛdaye duḥkhāni saukhyāni vā
saṃjalpya kṣaṇam ekam ardham athavā niḥśvasya viśrāmyate // VidSrk_42.47 *(1507) //

ito dāvajvālaḥ sthalabhuva ito jālajaṭilā
ito vyādho dhāvaty ayam anupadaṃ vakritadhanuḥ /
ito 'py agre tiṣṭhaty ayam ajagaro vistṛtamukhaḥ
kva yāyāt kiṃ kuryān mṛgaśiśur ayaṃ daivavaśagaḥ // VidSrk_42.48 *(1508) //

kene7yaṃ śrīr vyasanarucinā śoṇa viśrāṇitā te
jāne jānudvayasajala evā7bhirāmas tvam āsīḥ /
vegabhraśyattaṭaruhavano dustarāvartavīciḥ
kasye7dānīṃ kaluṣasalilaḥ kūlabhedī priyo 'si // VidSrk_42.49 *(1509) //
śatānandasya

sindhor arṇaḥ sthagitagaganābhogapātālakukṣaḥ
potopāyā iha hi bahavo laṅghanāya kṣamante /
āho riktaḥ katham api bhaved eṣa daivāt tadānīṃ
ko nāma syād ataṭakuharālokanair yasya kalpaḥ // VidSrk_42.50 *(1510) //
keśaṭasya

daive samarpya cirasaṃcitamohabhāraṃ svasthāḥ sukhaṃ vasata kiṃ parayācanābhiḥ /
meruṃ pradakṣiṇayato 'pi divākarasya te tasya sapta turagā na kadācid aṣṭau // VidSrk_42.51 *(1511) //

artho na sambhṛtaḥ kaścin na vidyā kācid arjitā /
na tapaḥ saṃcitaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ // VidSrk_42.52 *(1512) //

ājanmānugate 'py asmin nāle vimukham ambujam /
prāyeṇa guṇapūrṇeṣu rītir lakṣmīvatām iyam // VidSrk_42.53 *(1513) //
sarokasya

dṛṣṭā sā9tha kupīṭayonimahasā lelihyamānākṛtiḥ
puṣponmeṣavatī ca kiṃśukalatā nītā9vanīṃ vāyunā /
rambhe no7pari padmayor bisalate nā7grasphuratpallave
sauvarṇau na ghaṭau na nūtanaghanāsannaḥ śaśī pārvaṇaḥ // VidSrk_42.54 *(1514) //
śaśīkarasya

toyaṃ nirmathitaṃ ghṛtāya madhune niṣpīḍitaḥ prastaraḥ
snānārthaṃ mṛgatṛṣṇikormitaralā bhūmiḥ samālokitā /
dugdhā se9yam acetanena jaratī dugdhasyatā gardabhī
kaṣṭaṃ yat khalu dīrghayā dhanatṛṣā nīco janaḥ sevitaḥ // VidSrk_42.55 *(1515) //
joyīkasya

ratnākaras tava pitā sthitir ambujeṣu bhrātā sudhārasamayaḥ patir ādyadevaḥ /
kenā7pareṇa kamale vada śiśikṣitā9si śāraṅgaśṛṅgakuṭilāni viceṣṭitāni // VidSrk_42.56 *(1516) //

arthābhāve mṛdutā kāṭhinyaṃ bhavati cā7rthabāhulye /
nai7katrā7rthamṛdutve prāyaḥ śloke ca loke ca // VidSrk_42.57 *(1517) //

\Colo iti nirvedavrajyā|| 42

tato vārdhakyavrajyā

anaṅga palitaṃ mūrdhni paśyai7tad vijayadhvajam /
idānīṃ jitam asmābhis tavā7kiṃcitkarāḥ śarāḥ // VidSrk_43.1 *(1518) //
dharmakīrteḥ

anucitam idam akramaś ca puṃsāṃ yad iha jarāsv api mānmathā vikārāḥ /
yad api ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā // VidSrk_43.2 *(1519) //
vidyākālidāsayoḥ

prāyaścittaṃ na gṛhṇītaḥ kāntāyāḥ patitau stanau /
ata eva tayoḥ sparśe loko 'yaṃ śithilādaraḥ // VidSrk_43.3 *(1520) //

dhig vṛddhatāṃ viṣalatām iva dhik tathā9pi vāmabhruvām upari saspṛhatām atanvīm /
ko 'trā7parādhyati vidhiś ca śaṭhaḥ kuṭhārayogyaḥ kaṭhorahṛdayaḥ kusumāyudhaś ca // VidSrk_43.4 *(1521) //

svasti sukhebhyaḥ samprati salilāñjalir eva manmathakathāyāḥ /
tā api mām ativayasaṃ taraladṛśaḥ śaralam īkṣante // VidSrk_43.5 *(1522) //

kṣaṇāt prabodham āyāti laṅghyate tamasā punaḥ /
nirvāsyataḥ pradīpasya śikhe9va jaratāṃ matiḥ // VidSrk_43.6 *(1523) //

paliteṣv api dṛṣṭeṣu puṃsaḥ kā nāma kāmitā /
bhaiṣajyam iva manyante yad anyamanasaḥ striyaḥ // VidSrk_43.7 *(1524) //

ekagarbhoṣitāḥ snigdhā mūrdhnā satkṛtya dhāritāḥ /
keśā api virajyante jarayā kim utā7ṅganāḥ // VidSrk_43.8 *(1525) //

gātrair girā ca vikalaś caṭum īśvarāṇāṃ kurvann ayaṃ prahasanasya naṭaḥ kṛto 'smi /
no vedmi māṃ palitavarṇakabhājam etaṃ nāṭyena kena naṭayiṣyati dīrgham āyuḥ // VidSrk_43.9 *(1526) //

aviviktāv atistabdhau stanav āḍhyāv ivā8dṛtau /
viviktav ānatāv eva daridrāv iva garhitau // VidSrk_43.10 *(1527) //
nirdayasya

\Colo iti vārdhakyavrajyā|| 43

tataḥ śmaśānavrajyā

cañcatpakṣābhighātaglapitahutabhujaḥ prauḍhadhāmnaś citāyāḥ
kroḍād ākṛṣṭamūrter ahamahamikayā caṇḍacañcugraheṇa /
sadyas taptaṃ śavasya jvalad iva piśitaṃ bhūri jagdhvā9rdhadagdhaṃ
paśyā7ntaḥpluṣyamāṇaḥ praviśati salilaṃ satvaraṃ gṛdhrasaṃghaḥ // VidSrk_44.1 *(1528) //
pāṇineḥ

udbaddhebhyaḥ sudūraṃ ghanarajanitamaḥpūriteṣu drumeṣu
prodgrīvaṃ paśya pādadvitayadhṛtabhuvaḥ śreṇayaḥ pheravāṇām /
ulkālokaiḥ sphuradbhir nijavadanaguhotsarpibhir vīkṣitebhyaś
cyotat sāndraṃ vasāmbhaḥ kvathitaśavavapurmaṇḍalebhyaḥ pibanti // VidSrk_44.2 *(1529) //
pāṇineḥ

utkṛtyo7tkṛtya kṛttiṃ prathamam atha pṛthūcchophabhūyāṃso māṃsāny
aṅgasphikpṛṣṭhapiṇḍādyavayavasulabhāny agrapūtīni jagdhvā /
āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkād
aṅkasthād asthisaṃsthasthapuṭagatam api kravyam avyagram atti // VidSrk_44.3 *(1530) //

karṇābhyarṇavidīrṇasṛkkavikaṭavyādānadīptāgnibhir
daṃṣṭrākoṭivisaṃkaṭair ita ito dhāvadbhir ākīrtyate /
vidyutpuñjanikāśakeśanayanabhrūśmaśrujālair nabho
lakṣyālakṣyaviśuṣkadīrghavapuṣām ulkāmukhānāṃ mukhaiḥ // VidSrk_44.4 *(1531) //

antraiḥ kalpitamaṅgalapratisarāḥ strīhastaraktotpalavyaktottaṃsabhṛtaḥ pinahya sahasā hṛtpuṇḍarīkasrajaḥ /
etāḥ śoṇitapaṅkakuṅkumakuṣaḥ sambhūya kāntaiḥ pibanty asthisnehasurāḥ kapālacaṣakaiḥ prītāḥ piśācāṅganāḥ // VidSrk_44.5 *(1532) //

etat pūtanacakram akramakṛtaśvāsārdhamuktair vṛkān utpuṣṇat parito nṛmāṃsavighasair ādardaraṃ krandataḥ /
kharjūradrumadadhnajaṅghamasitatvaṅnaddhaviṣvaktatasnāyugranthighanāsthipañjarajaratkaṅkālam ālokyate // VidSrk_44.6 *(1533) //

guñjatkuñjakuṭīrakauśikaghaṭāghūtkārasaṃvallitakrandatpheravacaṇḍahātkṛtibhṛtiprāgbhārabhīmais taṭaiḥ /
antaḥśīrṇakaraṅkakarkarataratsaṃrodhikūlaṃkaṣasrotonirgamaghoragharghararavā pāreśmaśānaṃ sarit // VidSrk_44.7 *(1534) //
bhavabhūter amī

atrā8sthaḥ piśitaṃ śavasya kaṭhinair utkṛtya kṛtsnaṃ nakhair
nagnasnāyukarālaghorakuharair mastiṣkadigdhāṅguliḥ /
saṃdaśyau8ṣṭhapiṭena bhugnavadanaḥ pretaś citāgnidrutaṃ
sūtkārair nalakāsthikoṭaragataṃ majjānam ākarṣati // VidSrk_44.8 *(1535) //
jayādityasya

cañcaccañcūdvṛtārdhacyutapiśitalavagrāsasaṃvṛddhagardhair
gṛdhrair ārabdhapakṣadvitayavidhutibhir baddhasāndrāndhakāre /
vaktrodvāntāḥ patantyaś chimitiśikhiśikhāśreṇayo 'smiñ śivānām
asrasrotasy ajasrasrutabahalavasā vāsavisre svananti // VidSrk_44.9 *(1536) //
śrīharṣadevasya

vidūrād abhyastair viyati bahuśo maṇḍalaśatair
udañcatpucchāgrastimitavitataiḥ pakṣatipuṭaiḥ /
patanty ete gṛdhrāḥ śavapiśitalolānanaguhāgalallālākledasnapitanijacañcūbhayapuṭāḥ // VidSrk_44.10 *(1537) //

pibaty eko 'nyasmād ghanarudhiram āchidya caṣakaṃ
lalajjihvo vaktrād galitam aparo leḍhu pibataḥ /
tataḥ styānāḥ kaścid bhuvi nipatitāḥ śoṇitakaṇāḥ
kṣaṇād uccagrīvo rasayati lasaddīrgharasanaḥ // VidSrk_44.11 *(1538) //

citāgner ākṛṣṭaṃ nalakaśikharaprotam asakṛt
sphuradbhir nirvāpya prabalapavanaiḥ sphūtkṛtaśataiḥ /
śiro nāraṃ pretaḥ kabalayati tṛṣṇāvaśavalatkarālāsyaḥ pluṣyadvadanakuharas tū7dgirati ca // VidSrk_44.12 *(1539) //
amī śrīkṣemīśvarasya

anyādānākulāntaḥkaraṇavaśavipadbādhitapretaraṅkaṃ
grāsabhraśyatkarālaślathapiśitaśavāgragrahe muktanādam /
sarvaiḥ krāmadbhir ulkānanakavalarasavyāttavaktraprabhābhir vyaktais taiḥ saṃvaladbhiḥ kṣaṇam aparam iva vyomni vṛttaṃ śmaśānam // VidSrk_44.13 *(1540) //
vallaṇasya

netrākuñcanasāraṇakramakṛtapravyaktanaktaṃdino
dikcakrāntavisarpisallarisaṭābhārāvaruddhāmbaraḥ /
hastanyastakapālakandaradarīmuktābhradhārāḥ pibann
unmuktadhvanibhinnakarṇakuharaḥ kravyād ayaṃ nṛtyati // VidSrk_44.14 *(1541) //

\Colo iti śmaśānavrajyā|| 44

tato vīravrajyā|| 45

śrutvā dāśarathī suvelakaṭake sānandam ardhe dhanuṣṭaṅkāraiḥ paripūrayanti kakubhaḥ proñchanti kaukṣeyakān /
abhyasyanti tathai9va citraphalake laṅkāpates tat punar vaidehīkucapatravallivalanāvaidagdhyam ardhe karāḥ // VidSrk_45.1 *(1542) //

saṃtuṣṭe tisṛṇāṃ purām api ripau kaṇḍūladormaṇḍalakrīḍākṛttapunaḥprarūḍhaśiraso vīrasya lipsor varam /
yācñādainyaparāñci yasya kalahāyante mithas tvaṃ vṛṇu tvaṃ vṛṇv ity abhito mukhāni sa daśagrīvaḥ kathaṃ kathyate // VidSrk_45.2 *(1543) //

eko bhavān mama samaṃ daśa vā namanti jyāghoṣapūritaviyanti śarāsanāni /
tal lokapālasahitaḥ saha lakṣmaṇena cāpaṃ gṛhāṇa sadṛśaṃ kṣaṇam astu yuddham // VidSrk_45.3 *(1544) //

re vṛddhagṛdhra kim akāṇḍam iha pravīra dāvānale śalabhatāṃ labhase pramatta /
lakpāvasānapavanollasitasya sindhor ambho ruṇaddhi kim u saikatasetubandhaḥ // VidSrk_45.4 *(1545) //
etau saṃghaśriyaḥ||

āskandhāvadhi kaṇṭhakāṇḍavipine drāk candrahāsāsinā
chettuṃ prakramite mayai9va tarasā truṭyachirāsaṃtatau /
asmeraṃ galitāśrugadgadapadaṃ bhinnabhruvā yady abhūd
vaktreṣv ekam api svayaṃ sa bhagavāṃs tan me pramāṇaṃ śivaḥ // VidSrk_45.5 *(1546) //

devo yady api te guruḥ sa bhagavān ardhenducūḍāmaṇiḥ
kṣoṇīmaṇḍalam ekaviṃśatim idaṃ vārāñ jitaṃ yady api /
draṣṭavyo 'sy amum eva bhārgavabaṭaḥ kaṇṭhe kuṭhāraṃ vahan
paulastyasya puraḥ praṇāmaracitapratyagrasevāñjaliḥ // VidSrk_45.6 *(1547) //

rudrādes tulanaṃ svakaṇṭhavipinacchedo harer vāsanaṃ
kārāveśmani puṣpakasya ca jayo yasye8dṛśaḥ kelayaḥ /
so 'haṃ durjayabāhudaṇḍasacivo laṅkeśvaras tasya me
kā ślāghā ghuṇajarjareṇa dhanuṣā kṛṣṭena bhagnena vā // VidSrk_45.7 *(1548) //

vīraprasūr jayati bhārgavareṇukai9va yat tvāṃ trilokatilakaṃ sutam abhyasūta /
śakrebhakumbhataṭakhaṇḍanacaṇḍadhāmā yenai7ṣa me na gaṇito yudhi candrahāsaḥ // VidSrk_45.8 *(1549) //

rāme rudraśarāsanaṃ tulayati smitvā sthitaṃ pārthivaiḥ
siñjāsañjanatatpare 'vahasitaṃ dattvā mithas tālikāḥ /
āropya pracalāṅgulīkiśalaye mlānaṃ guṇāsphālane
sphārākarṣaṇabhagnaparvaṇi punaḥ siṃhāsane mūrchitam // VidSrk_45.9 *(1550) //

pṛthvi sthirā bhava bhujaṃgama dhārayai7nāṃ tvaṃ kūrmarāja tad idaṃ dvitayaṃ dadhīthāḥ /
dikkuñjarāḥ kuruta tattritaye didhīrṣāṃ rāmaḥ karotu harakārmukam ātatajyam // VidSrk_45.10 *(1551) //
rājaśekharasyā7mī

lāṅgūlena gabhastimān valayitaḥ protaḥ śaśī maulinā
jīmūtā vidhutāḥ śaṭābhir uḍavo daṃṣṭrābhir āsāditāḥ /
uttīrṇo 'mbunidhir dṛśai9va viṣadais tenā7ṭṭahāsormibhir
laṅkeśasya ca laṅghito diśi diśi krūraḥ pratāpānalaḥ // VidSrk_45.11 *(1552) //
abhinandasya

yo yaḥ kṛtto daśamukhabhujas tasya tasyai7va vīryaṃ
labdhvā dṛpyanty adhikam adhikaṃ bāhavaḥ śiṣyamāṇāḥ /
yady acchinnaṃ daśamukhaśiras tasya tasyai7va kāntau
saṃkrāmantyām atiśayavatī śeṣavaktreṣu lakṣmīḥ // VidSrk_45.12 *(1553) //
murāreḥ

bhagnaṃ deva samastavānarabhaṭair naṣṭaṃ ca yūthādhipaiḥ
kiṃ dhairyeṇa puro vilokya daśagrīvo 'yam ārād abhūt /
itthaṃ jalpati sambhramolbaṇamukhe sugrīvarāje muhus
tenā8kekaram īkṣitaṃ daśa śanair bāṇān ṛjūkurvatā // VidSrk_45.13 *(1554) //

bhramaṇajavasamīraiḥ śerate śālaṣaṇḍā mama nakhakuliśāgrair grāvagarbhāḥ sphuṭanti /
ajagaram api cā7haṃ muṣṭiniṣpiṣṭavaktraṃ nijabhujatarumūlasyā8lavālaṃ karomi // VidSrk_45.14 *(1555) //

kṛṣṭā yena śiroruheṣu rudatī pāñcālarājātmajā
yenā7syāḥ paridhānam apy apahṛtaṃ rājñāṃ gurūṇāṃ puraḥ /
yasyo7raḥsthalaśoṇitāsavam ahaṃ pātuṃ pratijñātavān
so 'yaṃ madbhujapañjare nipatitaḥ saṃrakṣyatāṃ kauravāḥ // VidSrk_45.15 *(1556) //

kapole jānakyāḥ karikalabhadantadyutimuṣi
smarasmeraṃ gaṇḍoḍḍamarapulakaṃ vaktrakamalam /
muhuḥ paśyañ śrutvā rajanicarasenākalakalaṃ
jaṭājūṭagranthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ // VidSrk_45.16 *(1557) //

harir alasavilocanaḥ sagarvaṃ balam avalokya punar jagāma nidrām /
adhigatapativikramāstabhītis tu dayitā9pi vilokayāṃcakāra // VidSrk_45.17 *(1558) //
meṭhasya

bhūyaḥ kāñcanakenipātanikaraprotkṣiptadūrodgatair
yatsaṃkhyeṣu cakāra śīkarakaṇair eva dviṣāṃ durdinam /
kiṃ cā7kāṇḍakṛtodyamas tripathagāsaṃcārinaukāgaṇo
gīrvāṇendraphaṇīndrayor api dadau śaṅkāṃ viśaṅko 'pi yaḥ // VidSrk_45.18 *(1559) //
narasiṃhasya

mainākaḥ kim ayaṃ ruṇaddhi gagane manmārgam avyāhataṃ
śaktis tasya kutaḥ sa vajrapatanād bhīto mahendrād api /
tārkṣyaḥ sa api samaṃ nijena vibhunā jānāti māṃ rāvaṇaṃ
vijñātaṃ sa jaṭāyur eṣa jarasā kliṣṭo vadhaṃ vāñchati // VidSrk_45.19 *(1560) //

putras tvaṃ tripuradruhaḥ punar ahaṃ śiṣyaḥ kim etāvatā
tulyaḥ sa api kṛtas tavā7yam adhikaḥ kodaṇḍadīkṣāvidhiḥ /
tatrā8dhāranibandhano yadi bhaved ādheyadharmodayas
tad bhoḥ skanda gṛhāṇa kārmukam idaṃ nirṇīyatām antaram // VidSrk_45.20 *(1561) //

drāṅ niṣpeṣaviśīrṇavajraśakalapratyuptarūḍhavraṇagranthyudbhāsini bhaṅgam ogham aghavan mātaṅgadantodyame /
bhartur nandanadevatāviracitasragdāmni bhūmeḥ sutā vīraśrīr iva yasya vakṣasi jagadvīrasya viśrāmyatu // VidSrk_45.21 *(1562) //
ceḥ||

\Colo iti vīravrajyā|| 45

tataḥ praśastivrajyā|| 46

yadvargyābhir jagrāhe pṛthuśakulakulāsphālanatrāsahāsavyastorustambhikābhir diśi diśi saritāṃ digjayaprakrameṣu /
ambho gambhīranābhīkuharakavalanomuktaparyastalolatkallolābaddhamugdhadhvanicakitakaṇatkukkubhaṃ kāminībhiḥ // VidSrk_46.1 *(1563) //

majjaty āmajjamajjanmaṇimasṛṇaphaṇācakravāle phaṇīndre
yatsenoddāmahelābharacalitamahāśailakīlāṃ babhāra /
kṛcchrāt pātālamūlāvilabahulanirālambajambālaniṣṭhaḥ
pṛṣṭhāṣṭhīlapratiṣṭhām avanim avanamat karparaḥ kūrmarājaḥ // VidSrk_46.2 *(1564) //

yasyo7dyoge balānāṃ sakṛd api calatām ujjihānaī rajobhir
jambāliny ambarasya sravadamarasarittoyapūrṇe mārge /
nirmajjaccakraśalyākulataraṇikarottāḍitāśvīyadattadvitrāvaskandamandaḥ katham api calati syandano bhānavīyaḥ // VidSrk_46.3 *(1565) //
bhavabhūter amī

deve diśāṃ vijayakautukasuprayāte niryantraṇaprasarasainyabhareṇa yatra /
pratyūpyamānamaṇikīlakagāḍhabandhaprāṇaḥ . . phaṇapatir vasudhāṃ dadhāti // VidSrk_46.4 *(1566) //
murāreḥ

guñjatkuñjakuṭīrakuñjaraghaṭāvistīrṇakarṇajvarāḥ
prākpratyagdharaṇīdhrakandaradarīpārīndranidrādruhaḥ /
laṅkāṅkatrikakutpratidhvanighanāḥ paryantayātrājaye
yasya bhremur amandadundubhiravair āśārudho ghoṣaṇāḥ // VidSrk_46.5 *(1567) //

tvaṃ sarvadā nṛpaticandra jayaśriyo 'rthī svapne 'pi na praṇayinī bhavato 'ham āsam /
itthaṃ śriyā kupitaye9va ripūn vrajantyā saṃjaghnire samarakelisukhāni yasya // VidSrk_46.6 *(1568) //

te pīyūṣamayūkhaśekharaśiraḥsaṃdānamandākinīkallolapratimallakīrtilaharīlāvaṇyaliptāmbarāḥ /
sarvakṣatrabhujoṣmaśātanakalāduḥśīladoḥśālino vaṃśe tasya babhūvur adbhutaguṇā dhārādharitrībhujaḥ // VidSrk_46.7 *(1569) //

yannistriṃśahatodgatair ariśiraścakrair babhūva kṣaṇaṃ
loke cāndramase vidhuntudaghaṭāvaskandakolāhalaḥ /
kiṃ cā7mībhir api sphuranmaṇitayā caṇḍāṃśukoṭibhramaṃ
bibhrāṇair udapādi rāhubhuvane bhūyān subhikṣotsavaḥ // VidSrk_46.8 *(1570) //

tene7daṃ suramandiraṃ ghaṭayatā ṭaṅkāvalīnirdalatpāṣāṇaprakaraḥ kṛto 'yam akhilaḥ kṣīṇo girīṇāṃ gaṇaḥ /
arthibhyo vasu varṣatā punar asau saṃrūḍharatnāṅkuraśreṇismeraśiraḥsahasraśikharaḥ saṃvardhito rohaṇaḥ // VidSrk_46.9 *(1571) //

surāṇāṃ pātā9sau sa punar atipuṇyaikahṛdayo
grahas tasyā7sthāne gurur ucitamārge sa nirataḥ /
karas tasyā7tyarthaṃ vahati śatakoṭipraṇayitāṃ
sa sarvasvaṃ dātā tṛṇam iva sureśaṃ vijayate // VidSrk_46.10 *(1572) //

jīvākṛṣṭiṃ sa cakre mṛdhabhuvi dhanuṣaḥ śatrur āsīd gatāsur
lakṣāptir mārgaṇānām abhavad aribale tadyaśas tena labdham /
muktā tena kṣame9ti tvaritam arigaṇair uttamāṅgaiḥ pratīṣṭhā
pañcatvaṃ dveṣisainye sthitam avanipatir nā8pa saṃkhyāntaraṃ sa // VidSrk_46.11 *(1573) //

yeṣāṃ kalpamahīruhāṃ marakatavyājena tair arthibhir
vyakrīyante śalāṭavo 'pi maṇayas te padmarāgādayaḥ /
teṣu prauḍhaphalopamardavinamacchākhāmukhārohibhis
tyāgādvaitam aharniśaṃ sukṛtino yasyā7marair gīyate // VidSrk_46.12 *(1574) //

yo maurvīkiṇakaitavena sakalakṣmāpālalakṣmībalātkāropagrahavācyatāmakinitau bibhrad bhujau bhūpatiḥ /
lokān vācayati sma vikramamayīm ākhyāyikām ātmanaḥ
kvā7pi kvā7py anugacchadarjunakathāsambhāralambhāvatīm // VidSrk_46.13 *(1575) //
murārer etau

krudhyadgandhakarīndradantamuṣalapreṅkholadīptānalajvālāpātitakumbhamauktikaphalavyutpannalājāñjalau /
hastenā7simayūkhadarbhalatikābaddhena yuddhotsavair
rājñā yena salīlam utkalapater lakṣmīḥ punarbhūḥ kṛtā // VidSrk_46.14 *(1576) //
vasukalpasya

\Colo iti praśastivrajyā|| 46

tataḥ parvatavrajyā|| 47

guñjatkuñjakuṭīrakauśikaghaṭāghūtkāravatkīcakastambāḍambaramūkamaukulikulaḥ krauñcāvato 'yaṃ giriḥ /
etasmin pracalākināṃ pracalatām udvejitāḥ kūjitair
udvellanti purāṇarohaṇataruskandheṣu kumbhīnasāḥ // VidSrk_47.1 *(1577) //

ete candraśilāsamuccayamayāś candrātapaprasphurat
sarvāṅgīṇapayaḥpravṛttasarito jhātkurvate parvatāḥ /
yeṣām unmadajāgarūkaśikhini prasthe namerusthitāḥ
śyāmām eva gabhīragadgadagiraḥ skandanti koyaṣṭayaḥ // VidSrk_47.2 *(1578) //

ādhatte danusūnusūdanabhujākeyūravajrāṅkuravyūhollekhapadāvalīvalimayaī ratnair mudaṃ mandaraḥ /
ādhārīkṛtakūrmapṛṣṭhakaṣaṇakṣīṇorumūlo 'dhunā
jānīmaḥ parataḥ payodhimathanād uccaistaro 'yaṃ giriḥ // VidSrk_47.3 *(1579) //

tat tādṛk phaṇirājarajjukaṣaṇaṃ saṃrūḍhapakṣacchidāghātāruntudam apy aho katham ayaṃ manthācalaḥ soḍhavān /
etenai7va durātmanā jalanidher utthāpya pāpām imāṃ
lakṣmīm īśvaradurgatavyavahṛtivyastaṃ jagan nirmitam // VidSrk_47.4 *(1580) //

so 'yaṃ kailāsaśailaḥ sphaṭikamaṇibhuvām aṃśujālair jvaladbhiś
chāyā pītā9pi yatra pratikṛtibhir upasthāpyate pādapānām /
yasyo7pāntopasarpattapanakaradhṛtasyā7pi padmasya mudrām
uddāmāno diśanti tripuraharaśiraścandralekhāmayūkhāḥ // VidSrk_47.5 *(1581) //

giriḥ kailāso 'yaṃ daśavadanakeyūravilasanmaṇiśreṇīpatrāṅkuramakaramudrāṅkitaśilaḥ /
amuṣminn āruhya sphaṭikamayasarvāṅgasubhage nirīkṣante yakṣāḥ phaṇipatipurasyā7pi caritam // VidSrk_47.6 *(1582) //

daśamukhabhujadaṇḍamaṇḍalīnāṃ dṛḍhaparipīḍanapītamekhalo 'yam /
jalagṛhakavitardikāsukhāni sphaṭikagirir giriśasya nirmimīte // VidSrk_47.7 *(1583) //

kailāsādritaṭīṣu dhūrjaṭijaṭālaṃkāracandrāṅkurajyotsnākandalitābhir indudṛṣadām adbhir nadīmātṛkāḥ /
gaurīhastaguṇapravṛddhavapuṣaḥ puṣyanti dhātreyakabhrātṛsnehasahoḍhaṣaṇmukhaśiśukrīḍāsukhāḥ śākhinaḥ // VidSrk_47.8 *(1584) //

naktaṃ ratnamayūkhapāṭavamilatkākolakolāhalatrasyatkauśikabhuktakandaratamāḥ sa ayaṃ giriḥ smaryate /
yatrā8kṛṣṭakucāṃśuke mayi ruṣā vastrāya patrāṇi te
cinvatyo vanadevatās tarulatām uccair vyadhuḥ kautukāt // VidSrk_47.9 *(1585) //
\var{patrāṇi te\lem
\emend\ \Ingalls, patrāṇi \edKG}

ete 'kṣṇor janayanti kāmavirujaṃ sītāviyoge ghanā
vātāḥ śīkariṇo 'pi lakṣmaṇa dṛḍhaṃ saṃtāpayanty eva mām /
itthaṃ vṛddhaparamparāpariṇatair yasmin vacobhir munīn
adyā7py unmanayanti kānanaśukāḥ sa ayaṃ girir mālyavān // VidSrk_47.10 *(1586) //

karikavalitamṛṣṭaiḥ śākhiśākhāgrapatrair aruṇasaraṇayo 'mī bhīṣayante 'grakuñjaiḥ /
calitaśabarasenādattagośṛṅgacaṇḍadhvanicakitavarāhavyākulā vindhyapādāḥ // VidSrk_47.11 *(1587) //
kamalāyudhasya

imās tā vindhyādreḥ śukaharitavaṃśīvanaghanā
bhuvaḥ krīḍāloladviradadaśanābhugnataravaḥ /
latākuñje yāsām upanadi rataklāntaśabarīkapolasvedāmbhaḥkaṇacayanudo vānti marutaḥ // VidSrk_47.12 *(1588) //
dakṣasya

snigdhaśyāmāḥ kvacid aparato bhīṣaṇābhogarūkṣāḥ
sthāne sthāne mukharakakubho jhātkṛtair nirjharāṇām /
ete tīrthāśramagirisaridgartakāntāramiśrāḥ
saṃdṛśyante paricayabhuvo daṇḍakāvindhyapādāḥ // VidSrk_47.13 *(1589) //
bhavabhūteḥ

niṣkūjastimitāḥ kvacit kvacid api proccaṇḍasattvasvanāḥ
svecchāsuptagabhīraghoraduragāśvāsapradīptāgnayaḥ /
sīmānaḥ pradarodareṣu vivareṣv alpāmbhaso yāsv ayaṃ
tṛṣyadbhiḥ pratisūryakairajagarasvedadravaḥ pīyate // VidSrk_47.14 *(1590) //

dadhati kuharabhājām atra bhallūkayūnām anurasitagurūṇi styānam ambūkṛtāni /
śiśirakaṭukaṣāyaḥ styāyate śallakīnām ibhadalitavikīrṇagranthiniṣyandagandhaḥ // VidSrk_47.15 *(1591) //
bhavabhūter etau

iha samadaśakuntākrāntavānīramuktaprasavasurabhiśītasvacchatoyā bhavanti /
phalabharapariṇāmaśyāmajambūnikuñjaskhalanamukharabhūrisrotaso nirjhariṇyaḥ // VidSrk_47.16 *(1592) //

etāḥ sthānaparigraheṇa śivayor atyantakāntaśriyaḥ
prāleyācalamekhalāvanabhuvaḥ puṣṇanti netrotsavam /
vyāvalladbalavairivāraṇavarapratyagradantāhatiśvabhraprasravadabhrasindhusavanaprasnigdhadevadrumāḥ // VidSrk_47.17 *(1593) //

\Colo iti parvatavrajyā|| 47

tataḥ śāntivrajyā|| 48

yad etat svacchandaṃ virahaṇam akārpaṇyam aśanaṃ
sahā8ryaiḥ saṃvāsaḥ śrutam upaśamaikaśramaphalam /
mano mandaspandaṃ viharati cirāyā7bhivimṛśan
na jāne kasyai7ṣā pariṇatir udārasya tapasaḥ // VidSrk_48.1 *(1594) //

hariṇacaraṇakṣuṇṇopāntāḥ saśādvalanirjharāḥ
kusumaśabalair viṣvagvātais taraṅgitapādapāḥ /
muditavihagaśreṇīcitradhvanipratināditā manasi na mudaṃ kasyā8dadhyuḥ śivā vanabhūmayaḥ // VidSrk_48.2 *(1595) //
guṇākarabhadrasya

pūrayitvā9rthinām āśāṃ priyaṃ kṛtvā dviṣām api /
pāraṃ gatvā śrutaughasya dhanyā vanam upāsate // VidSrk_48.3 *(1596) //

te tīkṣṇadurjananikāraśarair na bhinnā dhīrās ta eva śamasaukhyabhujas ta eva /
sīmantinīviṣalatāgahanaṃ vyudasya ye 'vasthitāḥ śamaphaleṣu tapovaneṣu // VidSrk_48.4 *(1597) //

vāso valkalam āstaraḥ kisalayāny okas tarūṇāṃ talaṃ
mūlāni kṣataye kṣudhāṃ girinadītoyaṃ tṛṣāṃ śāntaye /
krīḍā mugdhamṛgair vayāṃsi suhṛdo naktaṃ pradīpaḥ śaśī
svādhīne 'pi vane tathā9pi kṛpaṇā yācanta ity adbhutam // VidSrk_48.5 *(1598) //

gataḥ kālo yatra priyasakhi mayi premakuṭilaḥ kaṭākṣaḥ kālindīlaghulaharivṛttiḥ prabhavati /
idānīm asmākaṃ jaṭharakamaṭhīpṛṣṭhakaṭhinā manovṛttis tat kiṃ vyasanini mudhai9va kṣapayasi // VidSrk_48.6 *(1599) //

mātar jare maraṇam antikam ānayantyā9py antas tvayā vayam amī paritoṣitāḥ smaḥ /
nānāsukhavyasanabhaṅguraparvapūrvaṃ dhig yauvanaṃ yad apanīya tavā7vatāraḥ // VidSrk_48.7 *(1600) //

ekaṃ vā kupitapriyāpraṇayinīṃ kṛtvā manonirvṛtiṃ tiṣṭhāmo nijacārupīvarakucakrīḍārasāsvādane /
anyad vā surasindhusaikatataṭīdarbhāṣṭakasrastarasthāne brahmapadaṃ samāhitadhiyo dhyāyanta evā8smahe // VidSrk_48.8 *(1601) //
jñānānantasya

yad vaktraṃ muhur īkṣase na dhanināṃ brūṣe na cāṭuṃ mṛṣā
nai7ṣāṃ garvagiraḥ śṛṇoṣi na punaḥ pratyāśayā dhāvasi /
kāle bālatṛṇāni khādasi sukhaṃ nidrā9si nidrāgame
tan me brūhi kuraṅga kutra bhavatā kiṃ nāma taptaṃ tapaḥ // VidSrk_48.9 *(1602) //

kvacid vīṇāgoṣṭhī kvacid amṛtakīrṇāḥ kavigiraḥ
kvacid vyādhikleśaḥ kvacid api viyogaś ca suhṛdām /
iti dhyātvā hṛṣyan kṣaṇam atha vighūrṇan kṣaṇam aho
na jāne saṃsāraḥ kim amṛtamayaḥ kiṃ viṣamayaḥ // VidSrk_48.10 *(1603) //

ātmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ
yan muñcanty upabhogabhāñjy api dhanāny ekāntato niḥspṛhāḥ /
na prāptāni purā na samprati na ca prāptau dṛḍhapratyayo
vāñchāmātraparigrahāṇy api vayaṃ tyaktuṃ na tāni kṣamāḥ // VidSrk_48.11 *(1604) //

agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ
paścāl līlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
yady etat syāt kuru bhavarase lampaṭatvaṃ tadānīṃ
no cec cetaḥ praviśa paramabrahmaṇi prārthanai9ṣā // VidSrk_48.12 *(1605) //
utpalarājasya

āstāṃ sakaṇṭakam idaṃ vasudhādhipatyaṃ trailokyarājyam api deva tṛṣṇāya manye /
niḥśaṅkasuptahariṇīkulasaṃkulāsu cetaḥ paraṃ valati śailavanasthalīṣu // VidSrk_48.13 *(1606) //

dadati tāvad amī viṣayāḥ sukhaṃ sphurati yāvad iyaṃ hṛdi mūḍhatā /
manasi tattvavidāṃ tu vivecake kva viṣayāḥ kva sukhaṃ kva parigrahaḥ // VidSrk_48.14 *(1607) //

satyaṃ manoharā rāmāḥ satyaṃ ramyā vibhūtayaḥ /
kiṃ tu mattāṅganāpāṅgabhaṅgilokaṃ hi jīvitam // VidSrk_48.15 *(1608) //

dhig dhik tān kriminirviśeṣavapuṣaḥ sphūrjanmahāsiddhayo
niṣkandīkṛtaśānti ye 'pi ca tapaḥkārāgṛheṣv āsate /
taṃ vidvāṃsam iha stumaḥ karapuṭībhikṣālpaśāke 'pi vā
mugdhāvaktramṛṇālinīmadhuni vā yasyā7viśeṣo rasaḥ // VidSrk_48.16 *(1609) //

bībhatsā viṣayā jugupsitatamaḥ kāyo vayo gatvaraṃ
prāyo bandhubhir adhvanī7va pathikaiḥ saṅgo viyogāvahaḥ /
hātavyā7yam asaṃstavāya visaraḥ saṃsāra ityādikaṃ
sarvasyai7va hi vāci cetasi punaḥ puṇyātmanaḥ kasyacit // VidSrk_48.17 *(1610) //
bhartṛhareḥ

yadā0sīd ajñānaṃ smaratimirasaṃskārajanitaṃ tadā dṛṣṭaṃ nārīmayam idam aśeṣaṃ jagad api /
idānīṃ tv asmākaṃ paṭutaravivekāñjanajuṣāṃ samībhūtā dṛṣṭis tribhuvanam api brahma manute // VidSrk_48.18 *(1611) //

mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūr
bhogebhyaḥ spṛhayā0lavas tava vaśāḥ kā niḥspṛhāṇām asi /
sadyaḥsyūtapalāśapatrapuṭikāpātrīpavitrīkṛtair
bhikṣāsaktubhir eva samprati vayaṃ vṛttiṃ samīhāmahe // VidSrk_48.19 *(1612) //

dharmasyo7tsavavaijayanti mukuṭasragveṇi gaurīpates
tvāṃ ratnākarapatni jahnutanaye bhāgīrathi prārthaye /
tvattoyāntaśilāniṣaṇṇavapuṣas tvadvīcibhiḥ preṅkhatas
tvannāma smaratas tvadarpitadṛśaḥ prāṇāḥ prayasayanti me // VidSrk_48.20 *(1613) //
vākkūṭasya

taḍinmālālolaṃ prativiratidattāndhatamasaṃ bhavatsaukhyaṃ hitvā śamasukham upādeyam anagham /
iti vyaktodgāraṃ caṭulavacasaḥ śūnyamanaso vayaṃ vītavrīḍāḥ śuka iva paṭhāmaḥ param amī // VidSrk_48.21 *(1614) //

viṣayasaritas tīrṇāḥ kāmaṃ rujo 'py avadhīritā viṣayavirahaglāniḥ śāntā gatā malinā9tha dhīḥ /
iti cirasukhaprāptaḥ kiṃcinnimīlitalocano vrajati nitarāṃ tuṣṭiṃ puṣṭaḥ śmaśānagataḥ śavaḥ // VidSrk_48.22 *(1615) //

kāmaṃ śīrṇapalāśasaṃhatikṛtāṃ kanthāṃ vasāno vane
kuryām ambubhir apy ayācitasukhaiḥ prāṇāvabandhasthitim /
sāṅgaglāni savepitaṃ sacakitaṃ sāntarnidāghajvaraṃ
vaktuṃ na tv aham utsaheya kṛpaṇaṃ dehī7ty avadyaṃ vacaḥ // VidSrk_48.23 *(1616) //

avaśyaṃ yātaraś cirataram uṣitvā9pi viṣayā viyoge ko bhedas tyajati na jano yat svayam imān /
vrajantaḥ svātantryāt paramaparitāpāya manasaḥ svayaṃ tyaktvā hy ete śamasukham anantaṃ vidadhati // VidSrk_48.24 *(1617) //

bhāgyaṃ naḥ kva nu tādṛg alpatapasāṃ yenā7ṭavīmaṇḍanāḥ
syāmaḥ kṣoṇiruho dahaty avirataṃ yān eva dāvānalaḥ /
yeṣāṃ dhūmasamūhabaddhavapuṣaḥ sindhor amī bandhavo
nirvyājaṃ paripālayanti jagatīrambhobhir ambhomucaḥ // VidSrk_48.25 *(1618) //

etat tad vaktram atra kva tad adharamadhu kvā8yātās te kaṭākṣāḥ
kvā8lāpāḥ komalās te kva sa madanadhanurbhaṅguro bhrūvilāsaḥ /
itthaṃ khaṭvāṅgakoṭau prakaṭitadaśanaṃ mañjuguñjatsamīraṃ
rāgāndhānām ivo7ccair upahasitam aho mohajālaṃ kapālam // VidSrk_48.26 *(1619) //

itthaṃ bālā māṃ praty anavaratam indīvaradalaprabhācauraṃ cakṣuḥ kṣipati kim abhipretam anayā /
gato moho 'smākaṃ smarasamarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati // VidSrk_48.27 *(1620) //

śiśutvaṃ tāruṇyaṃ tadanu ca dadhānāḥ pariṇatiṃ gatāḥ pāṃśukrīḍāṃ viṣayaparipāṭīm upaśamam /
lasanto 'ṅke mātuḥ kuvalayadṛśāṃ puṇyasaritāṃ pibanti svacchandaṃ stanam adharam ambhaḥ sukṛtinaḥ // VidSrk_48.28 *(1621) //

vahati nikaṭe kālasrotaḥ samastabhayāvahaṃ divasarajanīkulacchedaiḥ patadbhir anāratam /
iha hi patatāṃ nā7sty ālambo na vā9pi nivartanaṃ tad api mahatāṃ ko 'yaṃ moho yad evam anākulāḥ // VidSrk_48.29 *(1622) //

bhāryā me putro me dravyaṃ sakalaṃ ca bandhuvargo me /
iti me me kurvantaṃ paśum iva baddhvā nayati kālaḥ // VidSrk_48.30 *(1623) //

diśo vāsaḥ pātraṃ karakuharam eṇāḥ praṇayinaḥ
samādhānaṃ nidrā śayanam avanī mūlam aśanam /
kadai9tat sampūrṇaṃ mama hṛdayavṛtter abhimataṃ
bhaviṣyaty atyugraṃ paramaparitoṣopacitaye // VidSrk_48.31 *(1624) //

śaradambudharacchāyāgatvaryo yauvanaśriyaḥ /
āpātaramyā viṣayāḥ paryantaparitāpinaḥ // VidSrk_48.32 *(1625) //

kuraṅgāḥ kalyāṇaṃ prativiṭapam ārogyam aṭavi
sravanti kṣemaṃ te pulina kuśalaṃ bhadram upalāḥ /
niśāntād asvantāt katham api viniṣkrāntamadhunā
mano 'smākaṃ dīrghām abhilaṣati yuṣmatparicitim // VidSrk_48.33 *(1626) //

mannindayā yadi janaḥ paritoṣam eti nanv aprayatnajanito 'yam anugraho me /
śreyārthino hi puruṣāḥ paratuṣṭihetor duḥkhārjitāny api dhanāni parityajanti // VidSrk_48.34 *(1627) //

krimukulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ
nirupamarasaprītyā khādan narāsthi nirāmiṣam /
surapatim api śvā pārśvasthaṃ saśaṅkitam īkṣate
gaṇayati na hi kṣudro lokaḥ parigrahaphalgutām // VidSrk_48.35 *(1628) //

vivekaḥ kiṃ sa api svarasavalitā yatra na kṛpā
sa kiṃ mārgo yasmin na bhavati parānugraharasaḥ /
sa kiṃ dharmo yatra sphurati na paradrohaviratiḥ
śrutaṃ kiṃ tad vā syād upaśamapadaṃ yan na nayati // VidSrk_48.36 *(1629) //

gaṅgātīre himagiriśilābaddhapadmāsanasya
brahmadhyānābhyasanavidhinā yoganidrāṃ gatasya /
kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ
samprāpsyante jaraṭhahariṇāḥ śṛṅgakaṇḍūvinodam // VidSrk_48.37 *(1630) //

premṇā purā parigṛhītam idaṃ kuṭumbaṃ cel lālitaṃ tadanu pālitam adya yāvat /
sampraty api stimitavastram ivā7ṅgalagnam etaj jihāsur api hātum anīśvaro 'smi // VidSrk_48.38 *(1631) //

kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na saṃtoṣataḥ
soḍhā duḥsahaśītavātatapanakleśā na taptaṃ tapaḥ /
dhyātaṃ vittam aharniśaṃ na ca punas tattvāntaraṃ śāśvataṃ
tat tat karma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitam // VidSrk_48.39 *(1632) //

bhikṣāśanaṃ bhavanam āyatanaikadeśaḥ śayyā bhuvaḥ parijano nijadehabhāraḥ /
vāsaś ca kīrṇapaṭakhaṇḍanibaddhakanthā hā hā tathā9pi viṣayān na jahāti cetaḥ // VidSrk_48.40 *(1633) //

retaḥśoṇitayor iyaṃ pariṇatir yad varṣma tac cā7bhavan
mṛtyor āmiṣam āspadaṃ guruśucāṃ rogasya viśrāmabhūḥ /
jānann apy avaśī vivekavirahān majjann avidyāmbudhau
śṛṅgārīyati putrakāmyati bata kṣetrīyati strīyati // VidSrk_48.41 *(1634) //

yadā pūrvaṃ nā8sīd upari ca yadā nai7va bhavitā
tadā madhyāvasthātanuparicayo bhūtanicayaḥ /
ataḥ saṃyoge 'smin paravati viyoge ca sahaje
kimādhāraḥ premā kimadhikaraṇāḥ santu ca śucaḥ // VidSrk_48.42 *(1635) //
bhartṛhareḥ

gomāyavaḥ śakunayaś ca śunāṃ gaṇo 'yaṃ lumpanti kīṭakṛmayaḥ paritas tathai9va /
svāṃ sampadaṃ sakalasattvakṛtopakārān no dṛṣṭavān yad asi tac chava vañcito 'si // VidSrk_48.43 *(1636) //
keśaṭasya

dhūrtair indriyanāmabhiḥ praṇayitām āpādayadbhiḥ svayaṃ
sambhoktuṃ viṣayānayaṃ kila pumān saukhyāśayā vañcitaḥ /
taiḥ śeṣe kṛtakṛtyatām upagatair audāsyam ālambitaṃ
sampraty eṣa vidher niyogavaśagaḥ karmāntarair badhyate // VidSrk_48.44 *(1637) //
daśarathasya

\Colo iti śāntivrajyā

tataḥ saṃkīrṇavrajyā|| 49

tuṣāraśailāñjanaśailakalpayor abhedabhāg īśvaraviśvarūpayoḥ /
śaratpayodasthasitārdhatārakāpathapratispārdhi vapur dhinotu vaḥ // VidSrk_49.1 *(1638) //

yad baddhordhvajaṭaṃ yad asthimukuṭaṃ yac candramandārayor dhatte dhāma ca dāma ca smitalasatkundendranīlaśriyoḥ /
yat khaṭvāṅgarathāṅgasaṅgavikaṭaṃ śrīkaṇṭhavaikuṇṭhayor vande nandimahokṣatārkṣyapariṣannānāṅkam ekaṃ vapuḥ // VidSrk_49.2 *(1639) //

mā garvam udvaha kapolatale cakāsti kāntasvahastalikhitā mama mañjarī9ti /
anyā9pi kiṃ na sakhi bhājanam īdṛśānāṃ vairī na ced bhavati vepathur antarāyaḥ // VidSrk_49.3 *(1640) //

cetaḥ kātaratāṃ vimuñca jhaṭiti svāsthyaṃ samālambyatāṃ
prāptā9sau smaramārgaṇavraṇaparitrāṇauṣadhiḥ preyasī /
yasyāḥ śvāsasamīrasaurabhapatadbhṛṅgāvalīvāraṇakrīḍāpāṇividhūtikaṅkaṇajhaṇatkāro muhur mūrchati // VidSrk_49.4 *(1641) //

kathābhir deśānāṃ katham api ca kālena bahunā samāyāte kānte sakhi rajanir ardhaṃ gatavatī /
tato yāval līlāpraṇayakupitā9smi prakupitā sapatnī9va prācī dig iyam abhavat tāvad aruṇā // VidSrk_49.5 *(1642) //

vitatakare 'py anurāgiṇi mitre koṣaṃ sadai9va mudrayataḥ /
ucitānabhijñakairava kairavahasitaṃ na te caritam // VidSrk_49.6 *(1643) //

pṛthukārtasvarapātraṃ bhūṣitaniḥśeṣaparijanaṃ deva /
vilasatkareṇugahanaṃ samprati samam āvayor bhavanam // VidSrk_49.7 *(1644) //

gurur api galati vivekaḥ skhalati ca cittaṃ vinaśyati prajñā /
patati puruṣasya dhairyaṃ viṣayaviṣāghūrṇite manasi // VidSrk_49.8 *(1645) //

rājani vidvanmadhye varasuratasamāgame varastrīṇām /
sādhvasadūṣitahṛdayo vākpaṭur api kātarībhavati // VidSrk_49.9 *(1646) //

kiṃśuke kiṃ śukaḥ kuryāt phalite 'pi bubhukṣitaḥ /
adātari samṛddhe 'pi kiṃ kuryur anujīvinaḥ // VidSrk_49.10 *(1647) //

aham iha sthitavaty api tāvakī tvam api tatra vasann api māmakaḥ /
hṛdayasaṃgatam eva susaṃgataṃ na tanusaṃgatam ārya susaṃgatam // VidSrk_49.11 *(1648) //

dyām ālokayatāṃ kalāḥ kalayatāṃ chāyāḥ samācinvatāṃ kleśaḥ kevalam aṅgulīr dalayatāṃ mauhūrtikānām ayam /
dhanyā sā rajanī tad eva sudinaṃ puṇyaḥ sa eva kṣaṇo yatrā7jñātacaraś cirān nayanayoḥ sīmānam eti priyaḥ // VidSrk_49.12 *(1649) //

teṣāṃ tvaṃ nidhir āgasām asahanā mānonnatā sā9py ato gantavyaṃ bhavayā na tad gṛham iti tvaṃ vāryase yāsi cet /
gāḍhaṃ mekhalayā balān niyamitaḥ karṇotpalais tāḍitaḥ kṣiptaḥ pādatale tadekaśaraṇo manye ciraṃ sthāsyasi // VidSrk_49.13 *(1650) //

jāne sā9sahanā sa cā7ham apakṛn mayy aṅgaṇasthe punas tasyāḥ sambhavitā sa sādhvasabharaḥ ko 'pi prakopāpahaḥ /
yatro7dyatpulakaiḥ prakampavikalair aṅgaiḥ kva karṇotpalaṃ kutrā8tmā kva ca mekhale9ti galati prāyaḥ sa mānagrahaḥ // VidSrk_49.14 *(1651) //
turuṣkarājabhojadevayoḥ

jātānantaram eva yasya madhurāṃ mūrtiśriyaṃ paśyataḥ
sadyaḥputramahotsavāgatavadhūvargasya śṛṅgāriṇaḥ /
unnīyā7nyayuvāsyakālimakarīṃ tāruṇyaramyām imāṃ
dhanyaṃ janma sahā7munai9kasamayaṃ na prāpya taptaṃ hṛdā // VidSrk_49.15 *(1652) //
vallaṇasya

sītkāraṃ śikṣayati vraṇayaty adharaṃ tanoti romāñcam /
nāgarakaḥ kim u milito na hi na hi sakhi haimanaḥ pavanaḥ // VidSrk_49.16 *(1653) //

savrīḍārdhanirīkṣaṇaṃ yad ubhayor yad dūtikāpreṣaṇaṃ
vādya śvo bhavitā samāgama iti prītyā pramodaś ca yaḥ /
prāpte cai7va samāgame sarabhasaṃ yac cumbanāliṅganāny
etat kāmaphalaṃ tad eva surataṃ śeṣaḥ paśūnām iva // VidSrk_49.17 *(1654) //

paśyo7dañcad avāñcad añcitavapuḥ paścārdhapūrvārdhabhāk
stabdhottānitapṛṣṭhaniṣṭhitamanāgbhugnāgralāṅgūlabhṛt /
daṃṣṭrākoṭivisaṃkaṭāsyakuharaḥ kurvan saṭām utkaṭām
utkarṇaḥ kurute kramaṃ karipatau krūrākṛtiḥ keśarī // VidSrk_49.18 *(1655) //

ete mekalakanyakāpraṇayinaḥ pātālamūlaspṛśaḥ
saṃtrāsaṃ janayanti vindhyabhidurā vārāṃ pravāhāḥ puraḥ /
līlonmūlitanartitapratihatavyāvartitapreritatyaktasvīkṛtanihnutapracalitaproddhūtatīradrumāḥ // VidSrk_49.19 *(1656) //

vātaiḥ śīkarabandhubhiḥ śrutisukhair haṃsāvalīnisvanaiḥ
protphullaiḥ kamalaiḥ payobhir amalair nītvā jagan nirvṛtim /
paścāt kṣīṇadhanāṃ bahirnijadaśāṃ dṛṣṭvā mṛṇālacchalād
arthibhyaḥ pradadau navenduviśadāny asthīni padmākaraḥ // VidSrk_49.20 *(1657) //

vidyate sa na hi kaścid upāyaḥ sarvalokaparitoṣakaro yaḥ /
sarvathā svahitam ācaraṇīyaṃ kiṃ kariṣyati jano bahujalpaḥ // VidSrk_49.21 *(1658) //

cāpasyai7va paraṃ koṭivibhavatvaṃ virājate /
yasmāl labhante lakṣāṇi nirguṇā api mārgaṇāḥ // VidSrk_49.22 *(1659) //

kṛtvā9pi koṣapānaṃ bhramarayuvā purata eva kamalinyāḥ /
abhilaṣati bakulakalikāṃ madhulihi maline kutaḥ satyam // VidSrk_49.23 *(1660) //

grāme 'smin pathikāya nai7va vasatiḥ pānthā9dhunā dīyate
rātrāv atra vivāhamaṇḍapatale pānthaḥ prasupto yuvā /
teno7dgīya khalena garjati ghane smṛtvā priyāṃ yat kṛtaṃ
tenā7dyā7pi karaṅkadaṇḍapatanāśaṅkī janas tiṣṭhati // VidSrk_49.24 *(1661) //

ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena /
sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam // VidSrk_49.25 *(1662) //

unmudrīkṛtaviśvavismayabharais tat tan mahārghair guṇair
durgādhe hṛdayāmbudhau tava bhaven naḥ sūktigaṅgā yadi /
viśvaśvitramataṅginīghanarasasyandiny amandadhvanir
gaṅgāsāgarasaṃgamaḥ punar ivā7pūrvaḥ samunmīlati // VidSrk_49.26 *(1663) //

etan mandavipakvatindukaphalaśyāmodarāpāṇḍuraprāntaṃ hanta pulindasundarakarasparśakṣamaṃ lakṣyate /
tatphalīpatiputri kuñjarakulaṃ jīvābhayābhyarthanādīnaṃ tvām anunāthate kucayugaṃ patrāṃśukair mā pidhāḥ // VidSrk_49.27 *(1664) //

hriyā sarvasyā7sau harati viditā9smī7ti vadanaṃ dvayor dṛṣṭvā0lāpaṃ kalayati kathām ātmaviṣayām /
sakhīṣu smerāsu prakaṭayati vailakṣyam adhikaṃ priyā prāyeṇā8ste hṛdayanihitā0taṅkavidhurā // VidSrk_49.28 *(1665) //

guṇavad aguṇavad vā kurvatā karmajātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena /
atirabhasakṛtānāṃ karmaṇām ā vipatter bhavati hṛdayadāhī śalyatulyo vipākaḥ // VidSrk_49.29 *(1666) //

varṣāḥ kardamahetavaḥ pratidinaṃ tāpasya mūlaṃ śarad dhemante jaḍatā tathai9va śiśire 'py āyāsyate vāyunā /
cittonmādakaro vasantasamayo grīṣmo 'pi caṇḍātapaḥ kālaḥ kāla iti prahṛṣyati janaḥ kālasya kā ramyatā // VidSrk_49.30 *(1667) //

dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ /
aratnālokasaṃhāryam avāryaṃ sūryaraśmibhiḥ // VidSrk_49.31 *(1668) //

āpātamātrarasike sarasīruhasya kiṃ bījam arpayitum icchasi vāpikāyām /
kālaḥ kalir jagad idaṃ na kṛtajñam ajñe sthitvā haniṣyati tavai7va mukhasya śobhām // VidSrk_49.32 *(1669) //

apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva sa /
dagdhamandirasāre 'pi kasya vahnāv anādaraḥ // VidSrk_49.33 *(1670) //

ayaṃ kāṇaḥ śukro viṣamacaraṇaḥ sūryatanayaḥ kṣatāṅgo 'yaṃ rāhur vikalamahimā śītakiraṇaḥ /
ajānānas teṣām api niyatakarma svakaphalaṃ grahagrāmagrastā vayam iti jano 'yaṃ pralapati // VidSrk_49.34 *(1671) //

kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi pratibadhyate /
na sa virauti na cā7pi palāyate bhavati yojayitur vacanīyatā // VidSrk_49.35 *(1672) //

namasyāmo devān nanu hatavidhes te 'pi vaśagā
vidhir vandyaḥ sa api pratiniyatakarmaikaphaladaḥ /
phalaṃ karmāyattaṃ yadi kim aparaiḥ kiṃ ca vidhinā
namaḥ satkarmabhyo vidhir api na yebhyaḥ prabhavati // VidSrk_49.36 *(1673) //

yadā vigṛhṇāti tadā hataṃ yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ /
sthitaḥ samīkṣyo7bhayatā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam // VidSrk_49.37 *(1674) //

tṛṣṇe devi namas tubhyaṃ kṛtakṛtyā9si sāmpratam /
anantanāma yad rūpaṃ tat tvayā vāmanīkṛtam // VidSrk_49.38 *(1675) //

purā yātāḥ kecit tadanu calitāḥ kecid apare viṣādaḥ ko 'smākaṃ na hi na vayam apy atra gaminaḥ /
manaḥkhedas tv evaṃ katham akṛtasaṃketavidhayo mahāmārge 'smin no nayanapatham eṣyanti suhṛdaḥ // VidSrk_49.39 *(1676) //

sanmārge tāvad āste prabhavati puruṣas tāvad eve7ndriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāval līlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti // VidSrk_49.40 *(1677) //

adhvanyasya vadhūr viyogavidhurā bhartuḥ smarantī yadi prāṇān ujjhati kasya tan mahad aho saṃjāyate kilbiṣam /
ity evaṃ pathikaḥ karoti hṛdaye yāvat taror mūrdhani prodghuṣṭaṃ parapuṣṭayā tava tave7ty uccair vaco 'nekaśaḥ // VidSrk_49.41 *(1678) //

adrākṣīd apanidrakorakabharavyānamravallīskhaladdhūlīdurdinasūditāmbaram asaū7dyānam urvīpatiḥ /
āsthānībhavanaṃ vasantanṛpater devasya cetobhuvaḥ satrāgāram anuttaraṃ madhulihām ekaṃ prapāmaṇḍapam // VidSrk_49.42 *(1679) //

madanajvaram apanetuṃ kuru samprati satatam auṣadhadvitayam /
bālādharamadhupānaṃ kucapīḍanamuṣṭiyogaṃ ca // VidSrk_49.43 *(1680) //

upacāravidhijño 'pi nirdhanaḥ kiṃ kariṣyati /
niraṅkuśa ivā8rūḍho mattadviradamūrdhani // VidSrk_49.44 *(1681) //

kasyā nāma kim atra nā7sti viditaṃ yad vīkṣyamāṇo 'py ayaṃ
loko mūka ivā7sti māṃ prati punaḥ sarvo janas tapyate /
śakyaṃ darśayituṃ na pūgaphalavat kṛtvā dvidhe9daṃ vapur
yat satyaṃ sakhi vīkṣitaḥ khalu mayā nūnaṃ caturthyāḥ śaśī // VidSrk_49.45 *(1682) //

khurāghātaiḥ śṛṅgaiḥ pratidinam alaṃ hanti pathikān
bhṛśaṃ śasyotsādaiḥ sakalanagarākhyātapaṭimā /
yugaṃ nai7va skandhe vahati nitarāṃ yāti dharaṇīṃ
varaṃ śūnyā śālā na ca punar ayaṃ duṣṭavṛṣabhaḥ // VidSrk_49.46 *(1683) //

pūrotpīḍe taḍāgasya parīvāhaḥ pratikriyā /
śokakṣobhe ca hṛdayaṃ pralāpair avadhāryate // VidSrk_49.47 *(1684) //

dhik candanaṃ kai9va sudhā varākī kim indunā hāritam abjakandaiḥ /
na vedmi tad vastu yad atra loke sutāṅgadhūler upamānapātram // VidSrk_49.48 *(1685) //

yauvanaṃ calam apāyi śarīraṃ gatvaraṃ vasu vimṛśya viśiṣṭaḥ /
nā7nyajanmagatatiktavipākaṃ dṛṣṭasaukhyam api karma vidhatte // VidSrk_49.49 *(1686) //

adho 'dhaḥ paśyataḥ kasya mahimā no7pajāyate /
upary upari paśyantaḥ sarva eva daridrati // VidSrk_49.50 *(1687) //

timiram idam indubimbāt pūtir gandho 'yam amburahakoṣāt /
ninditam abhijātamukhād yad alīkaṃ vacanam uccarati // VidSrk_49.51 *(1688) //

yo nīvāratṛṇāgramuṣṭikabalaiḥ saṃvardhitaḥ śaiśave
pītaṃ yena sarojinīdalapuṭe homāvaśiṣṭaṃ payaḥ /
taddānāsavapānamattamadhupavyālolagaṇḍaṃ gajaṃ
sotkaṇṭhaṃ sabhayaṃ ca paśyati śanair dūre sthitas tāpasaḥ // VidSrk_49.52 *(1689) //

pāṇipreṅkhaṇato viśīrṇaśirasaḥ svedāvarugṇaśriyas
tā ity ākṛtileśato manasi naḥ kiṃcit pratītiṃ gatāḥ /
vaicitryāt punar uktalāñchanabhṛtaḥ khaṇḍena vākyena vā
vyākṣepaṃ kathayanti pakṣmaladṛśo lekhākṣaraśreṇayaḥ // VidSrk_49.53 *(1690) //

tāḍīdalaṃ yad akaṭhoram idaṃ yad atra mudrā stanāṅkaghanacandanapaṅkamūrtiḥ /
yad bandhanaṃ bisalatātanutantavaś ca kasyāścid eṣā galitas tadanaṅgalekhaḥ // VidSrk_49.54 *(1691) //

mṛṇālam etad valayīkṛtaṃ tayā tadīya evai7ṣa vataṃsapallavaḥ /
idaṃ ca tasyāḥ kadalīdalāṃśukaṃ yad atra saṃkrānta iva smarajvaraḥ // VidSrk_49.55 *(1692) //
rājaśekharasyā7mī

madhur māso ramyo vipinam ajanaṃ tvaṃ ca taruṇī
sphuratkāmāveśe vayasi vayam apy āhitabharāḥ /
vrajatv ambā mugdhe kṣaṇam iha vilambasva yadi vā
sphuṭas tāvaj jātaḥ piśunavacasām eṣa viṣayaḥ // VidSrk_49.56 *(1693) //
vallaṇasya

munīndor vāgbinduḥ pravitatasudhāpūraparamo
na cec cintāpātre milati katham apy asya manasaḥ /
kutaḥ prāpya prītiṃ tuhinagirigarbhasthitijuṣo 'py asahyaḥ sahyeta priyavirahadāhavyatikaraḥ // VidSrk_49.57 *(1694) //
dharmakīrteḥ

sarvasyai7va hi lokasya bahumānaṃ yad ātmani /
viṣṇor māyāsahasrasya iyam ekā garīyasī // VidSrk_49.58 *(1695) //

kṛśaḥ kāṇaḥ khañjaḥ śravaṇavikalaḥ puccharahitaḥ
kṣudhākṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ /
vraṇaiḥ pūyaklinnaiḥ krimikulacitair ācitatanuḥ
śunīm abhyeti śvā hatam api nihanty eva madanaḥ // VidSrk_49.59 *(1696) //

taranto dṛśyante bahava iha gambhīrasarasi svasārābhyām ābhyāṃ hṛdi vidadhataḥ kautukaśatam /
praviśyā7ntarlīnaṃ kim api suvivecyo7ddharati yaś ciraṃ ruddhaśvāsaḥ sa khalu punar eteṣu viralaḥ // VidSrk_49.60 *(1697) //
paṇḍitajñānaśriyaḥ

\Colo iti saṃkīrṇavrajyā

tataḥ kavistutivrajyā

subandhau bhaktir naḥ ka iha raghukāre na ramate dhṛtir dākṣīputre harati haricandro 'pi hṛdayam /
viśuddhoktiḥ śūraḥ prakṛtisubhagā bhāravagiras tathā9py antarmodaṃ kam api bhavabhūtir vitanute // VidSrk_50.1 *(1698) //

tātaḥ sṛṣṭim apūrvavastuviṣayām eko 'tra nirvyūḍhavān niṣṇātaḥ kavikuñjarendracarite mārge girāṃ vāguraḥ /
revāvindhyapulīndrapāmaravadhūjhañjhānilapreṣitaprāye 'rthe vacanāni pallavayituṃ jānāti yogeśvaraḥ // VidSrk_50.2 *(1699) //
abhinandasya

pātuṃ karṇarasāyanaṃ racayituṃ vācaḥ satāṃ saṃmatāṃ
vyutpattiṃ paramām avāptum avadhiṃ labdhuṃ rasasrotasaḥ /
bhoktuṃ svāduphalaṃ ca jīvitataror yady asti te kautukaṃ
tad bhrātaḥ śṛṇu rājaśekharakaveḥ sūktīḥ sudhāsyandinīḥ // VidSrk_50.3 *(1700) //
śaṃkaravarmaṇaḥ

devīṃ vācam upāsate hi bahavaḥ sāraṃ tu sārasvataṃ
jānīte nitarām asau gurukulakliṣṭo murāriḥ kaviḥ /
abdhir laṅghita eva vānarabhaṭaiḥ kiṃ tv asya gambhīratām
āpātālavilagnapīvaravapur jānāti manthācalaḥ // VidSrk_50.4 *(1701) //

tat tādṛg ujjvalakakutsthakulapraśastisaurabhyanirbharagabhīramanoharāṇi /
vālmīkivāgamṛtakūpanipātalakṣmīm etāni bibhrati murārikaver vacāṃsi // VidSrk_50.5 *(1702) //
murārer etau

dhig dhik tān samayān pariśramarujo dhik tā giro niṣphalā
yatrā7mūr na bhavanti vallaṇaguṇotkhātāmṛtaprītayaḥ /
romṇāṃ nṛtyabhuvo vilocanapayaḥpūrābdhicandrodayāḥ
sāhityapratigaṇḍagarvagalanaglānikriyāhetavaḥ // VidSrk_50.6 *(1703) //

uttānollapitapratāritanavaśrotraiḥ kathaṃ bhāvyatāṃ
vākpratyaṃśaniveśitākhilajagattattvā kavīnāṃ kalā /
rathyāgartavigāhanādbhutakṛtair gāhyaḥ kva ratnākaro
yasyā7ntaḥśapharāvamānanaṭatīmajjadgirīndrāḥ śriyaḥ // VidSrk_50.7 *(1704) //

anudghuṣṭaḥ śabdair atha ca ghaṭanātaḥ sphuṭarasaḥ
padānām arthātmā ramayati na tū7ttānitarasaḥ /
yathā kiṃcit kiṃcit pavanacalacīnāṃśukatayā
stanābhogaḥ strīṇāṃ harati na tatho9nmudritatanuḥ // VidSrk_50.8 *(1705) //
vallaṇasyai7te

astaṃgatabhāraviravi kālavaśāt kālidāsavidhuvidhuram /
nirvāṇabāṇadīpaṃ jagad idam adyoti ratnena // VidSrk_50.9 *(1706) //

jānakīharaṇaṃ kartuṃ raghuvaṃśe puraḥsthite /
kaviḥ kumāradāso vā rāvaṇo vā yadi kṣamaḥ // VidSrk_50.10 *(1707) //

śabdās te na tathāvidhāḥ pathi dhiyāṃ lokasya ye nā8sate
nā7rthātmā9pi sa ko 'pi dhāvati girāṃ bhūpālamārge na yaḥ /
asty anyas tu sa saṃniveśaśiśiraḥ śabdārthayoḥ saṃgamo
yenā7mī svavaśena dagdhakavayo mathnanti cetāṃsi naḥ // VidSrk_50.11 *(1708) //

jayati kavikaṇṭhaharaḥ śrīraghukāraḥ prameyakedāre /
yanmatidātravilūne śiloñcham iva kurvate kavayaḥ // VidSrk_50.12 *(1709) //

kavīnām agalad darpo nūnaṃ vāsavadattayā /
śaktye9va pāṇḍuputrāṇāṃ gatayā karṇagocaram // VidSrk_50.13 *(1710) //

kīrtiḥ pravarasenasya prayātā kusumojjvalā /
samudrasya paraṃ pāraṃ kapisene7va setunā // VidSrk_50.14 *(1711) //

santi śvāna ivā7saṃkhyā jātibhājo gṛhe gṛhe /
utpādakā na bahavaḥ kavayaḥ śarabhā iva // VidSrk_50.15 *(1712) //
bāṇasyā7mī

kavayaḥ kālidāsādyāḥ kavayo vayam apy amī /
parvate paramāṇau ca vastutvam ubhayor api // VidSrk_50.16 *(1713) //

saujanyāṅkurakanda sundarakathāsarvasva sīmantinīcittākarṣaṇamantra manmathasaritkallola vāgvallabha /
saubhāgyaikaniveśa peśalagirām ādhāra dhairyāmbudhe dharmādridruma rājaśekhara sakhe dṛṣṭo 'si yāmo vayam // VidSrk_50.17 *(1714) //

yad etad vāgarthavyatikaramayaṃ kiṃcid amṛtaṃ
pramodaprasyandaiḥ sahṛdayamanāṃsi snapayati /
idaṃ kāvyaṃ tattvaṃ sphurati tu yad atrā7ṇu paramaṃ
tad antarbuddhīnāṃ sphuṭam atha ca vācām aviṣayaḥ // VidSrk_50.18 *(1715) //

suvarṇālaṃkārā prakaṭitarasāśleṣanipuṇā
sphuradvaidarbhoktir lalitapadabandhakramagatiḥ /
lasadbhūyobhāvā mṛdur api vimardocitatanuḥ
kavīndra tvadvāṇī harati hariṇākṣī9va hṛdayam // VidSrk_50.19 *(1716) //

ambā yena sarasvatī sutavatī tasyā7rpayantī rasān
nānācāṭumukhī sa durlaḍitavān khelābhir ucchṛṅkhalaḥ /
jihvādurvyasanair upadravarujaḥ kurvanti ye duḥsutās
tān dṛṣṭvā9rtham itas tato nikhanati svaṃ niḥsvam ātanvatī // VidSrk_50.20 *(1717) //
vallaṇasya

aviditaguṇā9pi satkavibhaṇitiḥ karṇeṣu vamati madhudhārām /
anadhigataparimalā9pi hi harati dṛśaṃ mālatīmālā // VidSrk_50.21 *(1718) //
subandhoḥ

babhūva valmīkabhavaḥ purā kavis tataḥ prapede bhuvi bhartṛmeṭhatām /
punaḥ sthito yo bhavabhūtirekhayā sa vartate samprati rājaśekharaḥ // VidSrk_50.22 *(1719) //

ucchvāso 'pi na niryāti bāṇe hṛdayavartini /
kiṃ punar vikaṭāṭo7papadabandhā sarasvatī // VidSrk_50.23 *(1720) //

yallagnaṃ hṛdi puṃsāṃ bhūyo bhūyaḥ śiro na ghūrṇayati /
tad api kaveḥ kim u kāvyaṃ kāṇḍo vā dhanvināṃ kim asau // VidSrk_50.24 *(1721) //
tāmarasasya

kathaṃcit kālidāsasya kālena bahunā mayā /
avagāḍhe9va gambhīramasṛṇaughā sarasvatī // VidSrk_50.25 *(1722) //

kaścid vācaṃ racayitum alaṃ śrotum evā7paras tāṃ
kalyāṇī te matur ubhayato vismayaṃ nas tanoti /
na hy ekasminn atiśayavatāṃ saṃnipāto guṇānām
ekaḥ sūte kanakam upalas tatparīkṣākṣamo 'nyaḥ // VidSrk_50.26 *(1723) //
kālidāsya||
% NB Ingalls points out that the attribution to Kālidāsa is based
% on a misunderstanding of the remarks with which Rājaśekhara
% precedes his citation of the verse in the Kāvyamīmāṃsā.

prayogavyutpattau pratipadaviśeṣārthakathane prasattau gāmbhīrye rasavati ca vākyārthaghaṭane /
agamyāyām anyair diśi pariṇateś cā7rthavacasor mataṃ ced asmākaṃ kavir amarasiṃho vijayate // VidSrk_50.27 *(1724) //
śālikasya

iyaṃ gaur uddāmā tava nibiḍabandhā9pi hi kathaṃ
na vaidarbhād anyat spṛśati sulabhatve 'pi hi katham /
avandhyā ca khyātā bhuvi katham agamyā kavivṛṣaiḥ
kathaṃ vā pīyūṣaṃ sravati bahu dugdhā9pi bahubhiḥ // VidSrk_50.28 *(1725) //
śabdārṇavasya

śailair bandhayati sma vānarahṛtair vālmīkir ambhonidhiṃ
vyāsaḥ pārthaśarais tathā9pi na tayor atyuktir udbhāvyate /
vāgarthau ca tulādhṛtāv iva tathā9py asmin nibandhān ayaṃ
loko dūṣayati prasāritamukhas tubhyaṃ pratiṣṭhe namaḥ // VidSrk_50.29 *(1726) //
dharmakīrteḥ

hā kaṣṭaṃ kavicakramaulimaṇinā dakṣeṇa yan ne8kṣitaḥ
śrīmān utpalarājadevanṛpatir vidyāvadhūvallabhaḥ /
tasyā7py arthijanaikarohaṇagirer lakṣmīr vṛthai9vā7bhavad
dakṣasyā7sya na yena sundaragiraḥ karṇāvataṃsīkṛtāḥ // VidSrk_50.30 *(1727) //
dakṣasya

yasya yathā vijñānaṃ tādṛk tasye7ha hṛdayasadbhāvaḥ /
unmīlati kavipuṅgavacane ca purāṇapuruṣe ca // VidSrk_50.31 *(1728) //

vahati na puraḥ kaścit paścān na ko 'py anuyāti māṃ
na ca navapadakṣuṇṇo mārgaḥ kathaṃ nv aham ekakaḥ /
bhavati viditaṃ pūrvavyūḍho 'dhunā khilatāṃ gataḥ
sa khalu bahulo vāmaḥ panthā mayā sphuṭam urjitaḥ // VidSrk_50.32 *(1729) //
dharmakīrtipadānām

vidyāvadhūm apariṇīya kulānurūpāṃ ślāghyāṃ sutām iva tataḥ śriyam aprasūya /
tāṃ cā7rthine praṇayapeśalam apradāya dhik taṃ manuṣyapadam ātmani yaḥ prayuṅkte // VidSrk_50.33 *(1730) //
bhartṛhareḥ

ye nāma kecid iha naḥ prathayanty avajñāṃ jānanti te kim api tān prati nai7ṣa yatnaḥ /
utpatsyate tu mama ko 'pi samānadharmā kālo hy ayaṃ niravadhir vipulā ca lakṣmīḥ // VidSrk_50.34 *(1731) //
ceḥ|

nidhānaṃ vidyānāṃ kulagṛham apārasya yaśasaḥ
śuci kṣmāpālānāṃ sucaritakathādarpaṇatalam /
kalāsampadratnavratativiṭapānāṃ surataruḥ
prakṛtyā gambhīraḥ kavir iha saśabdo vijayate // VidSrk_50.35 *(1732) //

unnīto bhavabhūtinā pratidinaṃ bāṇe gate yaḥ purā
yaś cīrṇaḥ kamalāyudhena suciraṃ yenā7gamat keśaṭaḥ /
yaḥ śrīvākpatirājapādarajasāṃ samparkapūtaś ciraṃ
diṣṭyā ślāghaguṇasya kasyacid asau mārgaḥ samunmīlati // VidSrk_50.36 *(1733) //

paramādbhutarasadhāmany utsalite jagati vallanāmbhodhau /
viśrānto rasabhāgastimitayati yathā gabhīrimā ko 'pi // VidSrk_50.37 *(1734) //
vallaṇasya

āḍhyarājakṛtārambhair hṛdayasthaiḥ smṛtair api /
jihvā9ntaḥ kṛṣyamāṇe9va na kavitve pragalbhate // VidSrk_50.38 *(1735) //
bāṇasya

vālmīker mukulīkṛtai9va kavitā kaḥ stotum asty ādaro
vaiyāsāni vacāṃsi bhāravigirāṃ bhūtai9va nirbhartsanā /
kāvyaṃ ced avataṃsabhūpam abhajad dharmāyaṇaṃ karṇayos
tātaḥ kiṃ bahu varṇyate sa bhagavān vaidarbhagarbheśvaraḥ // VidSrk_50.39 *(1736) //
dharmāśokasya

vāmāṅgaṃ pṛthulastanastabakitaṃ yāvad bhavānīpater
lakṣmīkaṇṭhahaṭhagrahavyasanitā yāvac ca doṣāṇāṃ hareḥ /
yāvac ca pratisāmasāraṇavidhivyagrau karau brahmaṇaḥ
stheyāsuḥ śrutiśuktilehyamadhavas tāvat satāṃ sūktayaḥ // VidSrk_50.40 *(1737) //

kīrtyā samaṃ tridivavāsam upasthitānāṃ martyāvatīrṇamarutām api satkavīnām /
jagrantha durlabhasubhāṣitaratnakoṣaṃ vidyākaraḥ sukṛtikaṇṭhavibhūṣaṇāya // VidSrk_50.41 *(1738) //

\Colo iti kavivarṇanavrajyā samāptā||

\Colo samāpto 'yaṃ subhāṣitaratnakoṣa iti||
\Colo paṇḍitaśrībhīmārjunasomasya||