Vidyakara: Subhasitaratnakosa Based on the edition by D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) Input by Harunaga Isaacson (original input 1999-2000; revised 2004, with corrections by Jan Brzezinski) Revised GRETIL version. ANALYTIC TEXT (BHELA conventions; partly) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - % NB Although numerous corrections have been made, this revised e-text % still has not been proofread systematically. % Among other limitations of this e-text % the following should be noted in particular. Not all of Ingalls' emendations % and conjectures proposed in his volume of translation, have been % incorporated yet. Some have deliberately not been followed. On the other % hand, some of his emendations, concerning only word-division, have been % made silently. The information about sources, parallels etc. in the % apparatus of the edition has not been systematically included. It has also % not been noted when a name of an author is only given in one source. % NB See now also Gerald M.\ Browne: Textual Notes on Vidyakara's % Subhasitaratnakosa. in: IIJ 44 (2001), 21-24. namo buddhÃya nÃnÃkavÅndravacanÃni manoharÃïi saækhyÃvatÃæ paramakaïÂhavibhÆ«aïÃni / ÃkampakÃni ÓirasaÓ ca mahÃkavÅnÃæ te«Ãæ samuccayam anargham ahaæ vidhÃsye // VidSrk_0.1 *(1) // sugatavrajyà ÃbÃhÆdgatamaï¬alÃgrarucaya÷ saænaddhavak«a÷sthalÃ÷ so«mÃïo vraïino vipak«ah­dayapronmÃthina÷ karkaÓÃ÷ / uts­«ÂÃmbarad­«Âavigrahabharà yasya smarÃgresarà mÃrà mÃravadhÆstanÃÓ ca na dadhu÷ k«obhaæ sa vo 'vyÃj jina÷ // VidSrk_1.1 *(2) // aÓvagho«asya namrÃ÷ pÃdanakhe«u yasya daÓasu brahmeÓak­«ïÃs trayas te devÃ÷ pratibimbanÃt tridaÓatÃæ suvyaktam Ãpedire / sa trailokyaguru÷ sudustarabhavÃkÆpÃrapÃraægato mÃravyÆhajayapragalbhasubhaÂa÷ ÓÃstà tava stÃn mude // VidSrk_1.2 *(3) // vasukalpasya kÃmakrodhau dvayam api padaæ pratyanÅkaæ vaÓitve hatvÃ9naÇgaæ kim iva hi ru«Ã sÃdhitaæ tryambakeïa / yas tu k«Ãntyà Óamayati Óataæ manmathÃdyÃn arÃtÅn kalyÃïaæ vo diÓatu sa munigrÃmaïÅr arkabandhu÷ // VidSrk_1.3 *(4) // saæghaÓriya÷ ÓreyÃæsi va÷ sa sugata÷ kurutÃd apÃrasaæsÃrasÃgarasamuttaraïaikasetu÷ / durvÃramÃraparivÃrabalÃvalepakalpÃntasaætatapaya÷prasarair ahÃrya÷ // VidSrk_1.4 *(5) // aparÃjitarak«itasya ÓÃstà samastabhuvanaæ bhagavÃn apÃyÃt pÃyÃd apÃstatimiro mihiropameya÷ / saæsÃrabhittibhiduro bhavakandakandukandarpadarpadalanavyasanÅ munÅndra÷ // VidSrk_1.5 *(6) // vasukalpasya kÃruïyÃm­takandalÅsumanasa÷ praj¤ÃnvadhÆmauktikagrÅvÃlaækaraïaÓriya÷ ÓamasaritpÆrotsalacchÅkarÃ÷ / te maulau bhavatÃæ milantu jagatÅrÃjyÃbhi«ekocitasragbhedà abhayapradÃnacaraïapreÇkhannakhÃgrÃæÓava÷ // VidSrk_1.6 *(7) // ÓÅlÃmbha÷pari«ekaÓÅtalad­¬hadhyÃnÃlavÃlasphuraddÃnaskandhamahonnati÷ p­thutarapraj¤ollasatpallava÷ / deyÃt tubhyam avÃryavÅryaviÂapa÷ k«ÃntiprasÆnodaya÷ succhÃya÷ «a¬abhij¤akalpaviÂapÅ sambodhibÅjaæ phalam // VidSrk_1.7 *(8) // etau ÓrÅdharanandina÷ ekasyÃ7pi manobhuvas tadabalÃpÃÇgair jagannirjaye kÃmaæ nihnutasarvavismayarasavyaktiprakÃrà vayam / yas tv enaæ sabalaæ ca jetum abhitas tatkampamÃtraæ bhruvor nÃ8rebhe sugatas tu tadguïakathà stambhÃya na÷ kevalam // VidSrk_1.8 *(9) // kumudÃkaramate÷ pratyekÃnantajÃtiprativapur amitÃv­ttijambhÃrjitainobhokt­vrÃtojjihÅr«ÃphalanilayamahÃpauru«asyÃ7pi ÓÃstu÷ / ke 'py utkar«aæ stuvanti smaram api jayatas tad vadÃma÷ kim asmin yo bhasmÃsÅtkaÂÃk«ajvalanakaïikayà drÃg umÃkÃmukasya // VidSrk_1.9 *(10) // vallaïasya pÃyÃd va÷ samaya÷ sa mÃrajayino vandhyÃyitÃstrotkara÷ krodhÃd yatra taduttamÃÇgakavalonmÅlanmahÃvikrama÷ / ÃsÅd adbhutamauliratnamilitÃæ vyÃttÃnanacchÃyikÃm ÃlokyÃ8tmana eva mÃrasubhaÂa÷ paryastadhairyodaya÷ // VidSrk_1.10 *(11) // \var{@subhaÂa÷\lem \emend\ \Ingalls, @sumaÂa÷ \edKG} ÓrÅpÃrÓvavarmaïa÷ khelÃca¤calasaæcarannijapadapreÇkholalÅlÃmilatsadya÷sÃndraparÃgarÃgaracitÃpÆrvaprasÆnaÓriya÷ / ÃÓli«yanmadhulampaÂÃlinivahasyo7ccair mithaÓ cumbanair vyÃko«a÷ kusumäjalir diÓatu va÷ Óreyo jinÃyÃ7rpita÷ // VidSrk_1.11 *(12) // jitÃrinandina÷ daronmuktÃraktasphuradadharavÅthÅkramavamanmayÆkhÃntarmÆrcchaddyutidaÓanam uddeÓavaÓina÷ / sukhaæ tad va÷ ÓÃstur diÓatu Óivam aj¤ÃnarajanÅvyavacchedodgacchanmahimaghanasaædhyÃtapa iva // VidSrk_1.12 *(13) // \var{@dhara@\lem \emend\ \Ingalls, @ghara@ \edKG} trilocanasya kandarpÃd api sundarÃk­tir iti prau¬hotsaladrÃgayà v­ddhatvaæ varayo«ito 'nayad iti trÃsÃkulasvÃntayà / mÃrasyÃ7pi Óarair abhedyah­d iti ÓraddhÃbharaprahvayà pÃyÃd va÷ sphuÂabëpakampapulakaæ ratyà jino vandita÷ // VidSrk_1.13 *(14) // tasyai7ve7ti Óruti÷ pÃdÃmbhojasamÅpasaænipatitasvarïÃthadehasphurannetrastomatayà parisphuÂamilannÅlÃbjapÆjÃvidhi÷ / vandÃrutridaÓaugharatnamukuÂodbhÆtaprabhÃpallavapratyunmÅladapÆrvacÅvarapaÂa÷ ÓÃkyo muni÷ pÃtu va÷ // VidSrk_1.14 *(15) // vasukalpasya ka ekas tvaæ pu«pÃyudha mama samÃdhivyayavidhau suparvÃïa÷ sarve yadi kusumaÓastrÃs tad api kim / itÅ7vai7nÃn nÆnaæ ya iha sumanostratvam anayat sa va÷ ÓÃstà Óastraæ diÓatu daÓadiÇmÃravijayÅ // VidSrk_1.15 *(16) // \Colo iti sugatavrajyà tato lokeÓvaravrajyÃ|| 2 dyutisvacchajyotsnÃpaÂapaÂalav­«Âyà na kamalaæ na candra÷ sÃndraÓrÅparimalagarimïÃ0syam amalam / madhÆdrÃïÃæ nidrÃbhiduram apamudrÃdbhutamudaÓ cakorÃn bibhrÃïaæ sarasiruhapÃïer avatu va÷ // VidSrk_2.1 *(17) // buddhÃkaraguptasya varadakarasarojasyandamÃnÃm­taughavyupaÓamitasamastapretasaæghÃtatar«a÷ / jayati sitagabhastistomaÓubhrÃnanaÓrÅ÷ sahajagurudayÃrdrÃlokano lokanÃtha÷ // VidSrk_2.2 *(18) // ratnakÅrte÷ atyudgìharayasthirÃk­tighanadhvÃnabhramanmandarak«ubdhak«ÅradhivÅcisaæcayagataprÃleyapÃdopama÷ / ÓrÅmatpotalake gabhÅraviv­tidhvÃnapratidhvÃnite sÃndrasvÃæÓucayaÓriyà valayito lokeÓvara÷ pÃtu va÷ // VidSrk_2.3 *(19) // j¤ÃnaÓrÅmitrasya k­pÃv­«ÂisphÆtÃt tava h­dayapÅyÆ«asarasa÷ pravÃho nirgatya kramatanimaramya÷ karuïayà / t­«ÃrtÃnÃm Å«advitatam adharÃnta÷ prati gatipraïÃlÅbhi÷ pa¤cÃ7bhavad iti kim anyad bhujakarÃt // VidSrk_2.4 *(20) // \var{@dvitatamadharÃnta÷ prati gati@\lem \conj\ \Ingalls, @dvitatimadhurÃnta÷pratigati@ \edKG} trilocanasya ravim iva dh­tÃmitÃbhaæ kavim iva surasÃrthaviracitastotram / madhum iva sambh­takaruïaæ vidhum iva nÃthaæ khasarpaïaæ vande // VidSrk_2.5 *(21) // puru«ottamasya udarasye7dam aïutvaæ sahajagurutvaæ yadi ne7daæ h­dayasya / svÃrthe katham alasatvaæ katham anusatvaæ hitakaraïe matir asya // VidSrk_2.6 *(22) // j¤ÃnaÓrÅmitrasya vaktraæ nai7«a kalÃnidhir dhavalimà nai7«o9jjvalà kaumudÅ netre nÅrarucÅ na lächanayugaæ candre 'sty amandacchavi / ity unnÅya vidhor abhÅtivihasad yat saænidhiæ sÃdhvagÃn nÆnaæ nÅrajam astu va÷ Óivadive tal lokanÃthÃnanam // VidSrk_2.7 *(23) // jaÂÃjÆÂÃbhyantarnavaravir iva ÓyÃmajalabh­dv­ta÷ ÓoïÃÓokastabakam amitÃbha÷ praminute / mahar«er yasye7ndudyutighaÂitamÆrter iva sa va÷ klamaæ bhindyÃd dadyÃt praÓamasukhapÅyÆ«alaharÅm // VidSrk_2.8 *(24) // buddhÃkarasyai7tai \Colo iti lokeÓvaravrajyÃ|| 2 tato ma¤jugho«avrajyÃ|| 3 aÇgÃmodasamocchvaladgh­ïipatadbh­ÇgÃvalÅmÃlita÷ sphÆrjatkächanasÆtragumphitamilannÅlotpalaÓrÅr iva / niryatpÃdanakhonmukhÃæÓuvisarasragdantura÷ smaryatÃæ ma¤juÓrÅ÷ suramuktama¤jariÓikhÃvar«air ivÃ7bhyarcita÷ // VidSrk_3.1 *(25) // \var{@mÃlita÷ sphÆrjatkächana@\lem \emend\ \Ingalls, @mÃlitasphÆrjallächana@ \edKG} ÓastrodyadbÃhudehasphuradanalamiladdhÆmakalpÃntapu¤ja÷ Ó­ÇgÃntÃnantaviÓvÃrpitamahi«amahi«aÓiromak«ikÃlÅvikalpa÷ / trÃsatyaktasvaparïÃst­tasuragh­ïaye9vÃ8lasatpÃdav­ndas tÃraughaplu«ÂabhÃnur jagad avatu naÂan bhairavÃtmà kumÃra÷ // VidSrk_3.2 *(26) // vallaïasyai7tau kha¬gÅ saÓabdam atha pustakavÃn sacintaæ bÃla÷ sakhelam abhirÃmatama÷ sakÃmam / nÃnÃvidhaæ suravadhÆbhir itÅ8k«ito va÷ pÃyÃc ciraæ sugatavaæÓadhara÷ kumÃra÷ // VidSrk_3.3 *(27) // puru«ottamasya mugdhÃÇgulÅkiÓalayÃÇghrisuvarïakumbhavÃntena kÃntipayasà dhus­ïÃruïena / yo vandamÃnam abhi«i¤cati dharmarÃjye jÃgartu vo hitasukhÃya sa ma¤juvajra÷ // VidSrk_3.4 *(28) // jitÃripÃdÃnÃm amÅ«Ãæ ma¤juÓrÅruciravadanaÓrÅk­tarucÃæ Órutaæ no nÃmÃ7pi kva nu khalu hiæÃÓuprabh­taya÷ / mamÃ7bhyarïe dhÃr«ÂyÃc carati punar indÅvaram iti krudhe9ve7daæ prÃntÃruïam avatu vo locanayugmam // VidSrk_3.5 *(29) // % NB Ingalls conjectures himÃæÓuprak­taya÷ in b ÓÃntÃkaraguptasya \Colo iti ma¤jugho«avrajyà tato maheÓvaravrajyÃ|| 4 Óilpaæ trÅïi jaganti yasya kavinà yasya trivedÅ guror yaÓ cakre tripuravyayaæ tripathagà yanmÆrdhni mÃlyÃyate / trÅæl lokÃn iva vÅk«ituæ vahati yo visphÆrjadak«ïÃæ trayaæ sa traiguïyaparicchado vijayate devas triÓÆlÃyudha÷ // VidSrk_4.1 *(30) // vasukalpasya \var{guror\lem \conj\ \Ingalls, giro \edKG} bÃïÅbhÆtapurÃïapÆru«adh­tipratyÃÓayà dhÃvite vidrÃti sphuradÃÓuÓuk«aïikaïaklÃnte ÓakunteÓvare / namronnamrabhujaægapuÇgavaguïavyÃk­«ÂabÃïÃsanak«iptÃstrasya puradruho vijayate sandhÃnasÅmÃÓrama÷ // VidSrk_4.2 *(31) // \var{vidrÃti\lem \conj\ \Ingalls, nidrÃti@ \edKG} pÅyÆ«adravapÃnadohadarasavyagroragagrÃmaïÅda«Âa÷ pÃtu ÓaÓÅ maheÓvaraÓironepathyaratnÃÇkura÷ / yo bimbapratipÆraïÃya vidh­to ni«pŬya saædaæÓikÃyantre ÓaivalalÃÂalocanaÓikhÃjvÃlÃbhir Ãbarhyate // VidSrk_4.3 *(32) // murÃrer etau bhadraæ candrakale Óivaæ suranadi Óreya÷ kapÃlÃvale kalyÃïaæ bhujagendravalli kuÓalaæ viÓve ÓaÂÃsantate / ity Ãhur militÃ÷ parasparam amÆr yasmin praÓÃntiæ gate kalpÃntÃrabhaÂÅnaÂasya bhavatÃt tad va÷ Óriye tÃï¬avam // VidSrk_4.4 *(33) // devi tvadvadanopamÃnasuh­dÃm e«Ãæ sarojanmanÃæ paÓya vyomani lohitÃyati Óanair e«Ã daÓà vartate / itthaæ saækucadambujÃnukaraïavyÃjopanÅtäjale÷ Óambho va¤citapÃrvatÅkam ucitaæ saædhyÃrcanaæ pÃtu va÷ // VidSrk_4.5 *(34) // rÃjaÓekharasya kasmÃt pÃrvati ni«ÂhurÃ9si sahaja÷ ÓailodbhavÃnÃm ayaæ ni÷snehÃ9si kathaæ na bhasmapuru«a÷ snehaæ bibharti kvacit / kopas te mayi ni«phala÷ priyatame sthÃïau phalaæ kiæ bhaved itthaæ nirvacanÅk­to girijayà ÓambhuÓ ciraæ pÃtu va÷ // VidSrk_4.6 *(35) // vapu÷prÃdurbhÃvÃd anumitam idaæ janmani purà purÃre na prÃya÷ kvacid api bhavantaæ praïatavÃn / nama¤ janmany asminn aham atanur agre 'py anatibhÃÇ maheÓa k«antavyaæ tad idam aparÃdhadvayam api // VidSrk_4.7 *(36) // kiæ vÃcyo mahimà mahÃjalanidher yasye7ndravajrÃhatas trasto bhÆbh­d amajjad ambunicaye kaulÅlapotÃk­ti÷ / mainÃko 'pi gabhÅranÅraviluÂhatpÃÂhÅnap­«Âhoccalac chaivÃlÃÇkurakoÂikoÂarakuÂÅku¬yÃntare nirv­ta÷ // VidSrk_4.8 *(37) // % NB = 1208 below! \var{@viluÂhatpÃÂhÅna@\lem \emend, @viluÂhan pÃÂhÅna@ \edKG} tÃd­ksaptasamudramudritamahÅ bhÆbh­dbhir abhraæka«ais tÃvadbhi÷ parivÃrità p­thup­thudvÅpai÷ samantÃd iyam / yasya sphÃraphaïÃmaïau nilayanÃn majjatkalaÇkÃk­ti÷ Óe«a÷ sa apy agamad yadaÇgadapadaæ tasmai nama÷ Óambhave // VidSrk_4.9 *(38) // etau vallaïasya gìhagranthipraphulladgalavikalaphaïÃpŬaniryadvi«ÃgnijvÃlÃnistaptacandradravad am­tarasapro«itapretabhÃvÃ÷ / ujj­mbhà babhrunetradyutim asak­d as­kt­«ïayÃ0lokayantya÷ pÃntu tvÃæ nÃganÃlagrathitaÓivaÓira÷Óreïayo bhairavasya // VidSrk_4.10 *(39) // tasyai7va \var{@phaïÃpŬa@\lem \Ingalls, @phaïapÅÂha@ \edKG} babhrubhrÆÓmaÓrukeÓaæ Óikharam iva girer lagnadÃvÃgnimÃlaæ netrai÷ piÇgogratÃrais tribhir iva ravibhiÓ chidrita÷ kÃlamegha÷ / daæ«ÂrÃcandraprabhÃbhi÷ prakaÂitasub­hattÃlupÃtÃlamÆlaæ Óambho vaktraæ suvaktratritayabhayakaraæ hantv aghaæ dak«iïaæ va÷ // VidSrk_4.11 *(40) // \var{hantvaghaæ\lem \emend\ \Ingalls, hantvadhaæ \edKG} rak«ovibhÅ«aïasya uddÃmadantarucipallavitÃrdhacandrajyotsnÃnipÅtatimiraprasaroparodha÷ / ÓreyÃæsi vo diÓatu tÃï¬avitasya Óambho ambhodharÃvalighanadhvanir aÂÂahÃsa÷ // VidSrk_4.12 *(41) // rÃjagurusaæghaÓriya÷ tvaÇgadgaÇgam uda¤cadinduÓakalaæ bhraÓyatkapÃlÃvalikro¬abhrÃmyadamandamÃrutarayasphÃrÅbhavadbhÃæk­ti / pÃyÃd vo ghanatÃï¬avavyatikaraprÃgbhÃrakhedaskhaladbhogÅndraÓlathapiÇgalotkaÂajaÂÃjÆÂaæ Óiro dhÆrjaÂe÷ // VidSrk_4.13 *(42) // nakhadarpaïasaækrÃntapratimÃdaÓakÃnvita÷ / gaurÅpÃdÃnata÷ Óambhur jayaty ekÃdaÓa÷ svayam // VidSrk_4.14 *(43) // cƬÃpŬakapÃlasaækulapatanmandÃkinÅvÃrayo vidyutprÃyalalÃÂalocanapuÂajyotirvimiÓratvi«a÷ / pÃntu tvÃm akaÂhoraketakaÓikhÃsaædigdhamugdhendavo bhÆteÓasya bhujaÇgavallivalayasraÇnaddhajÆÂà jaÂÃ÷ // VidSrk_4.15 *(44) // bhavabhÆte÷ sa jayati gÃÇgajalaugha÷ Óambhor uttuÇgamaulivinivi«Âa÷ / majjati punar unmajjati candrakalà yatra ÓapharÅ9va // VidSrk_4.16 *(45) // sa va÷ pÃyÃd indur navabisalatÃkoÂikuÂila÷ smarÃrer yo mÆrdhni jvalanakapiÓe bhÃti nihita÷ / sravanmandÃkinyÃ÷ pratidivasasiktena payasà kapÃleno7nmukta÷ sphaÂikadhavalenÃ7Çkura iva // VidSrk_4.17 *(46) // cyutÃm indor lekhÃæ ratikalahabhagnaæ ca valayaæ dvayaæ cakrÅk­tya prahasitamukhÅ Óailatanayà / avocad yaæ paÓye7ty avatu sa Óiva÷ sà ca girijà sa ca krŬÃcandro daÓanakiraïÃpÆritatanu÷ // VidSrk_4.18 *(47) // namas tuÇgaÓiraÓcumbicandracÃmaracÃrave / trailokyanagarÃrambhamÆlastambhÃya Óambhave // VidSrk_4.19 *(48) // k«ipto hastÃvalagna÷ prasabham abhihato 'py ÃdadÃnÃ7æÓukÃntaæ g­hïan keÓe«v apÃstaÓ caraïanipatito ne8k«ita÷ sambhrameïa / ÃliÇgan yo 'vadhÆtas tripurayuvatibhi÷ sÃÓrunetrotpalÃbhi÷ kÃmÅ9vÃ8rdrÃparÃdha÷ sa haratu duritaæ ÓÃmbhavo va÷ ÓarÃgni÷ // VidSrk_4.20 *(49) // bÃïasya saædhyÃtÃï¬ava¬ambaravyasanino bhÅmasya caï¬abhramivyÃn­tyadbhujadaï¬amaï¬alabhuvo jhaæjhÃnilÃ÷ pÃntu va÷ / ye«Ãm ucchalatÃæ javena jhagiti vyÆhe«u bhÆmÅbh­tÃm u¬¬Åne«u bi¬aujasà punar asau dambholir Ãlokita÷ // VidSrk_4.21 *(50) // keÓe«u prÃk pradÅpas tvaci vikaÂacaÂatkÃrasÃro 'timÃtraæ mÃæse mandÃyamÃna÷ k«aradas­ji s­jann asthi«u «ÂhÃtk­tÃni / majjaprÃye 'ÇgabhÃge jhagiti ratipater jÃjvalan prajjvalaÓrÅr aÓreyo vyasyatÃd vas trinayananayanopÃntavÃnto hutÃÓa÷ // VidSrk_4.22 *(51) // pÃyÃt pÃrvaïasÃædhyatÃï¬avavidhau yasyo7llasatkÃnano hemÃdri÷ karaïÃÇgahÃravalanai÷ sÃrdhendur Ãndolita÷ / dhatte 'tyadbhutavismayena dharayà dhÆtasya kÃntatvi«o lolatkuntalakuï¬alasya Óirasa÷ ÓobhÃæ sa vo dhÆrjaÂi÷ // VidSrk_4.23 *(52) // % NB Ingalls conjectures sÃrkendu÷ in b kapÃle gambhÅra÷ kuhariïi jaÂÃsaædhi«u k­Óa÷ samuttÃlaÓ cƬÃbhujagaphaïaratnavyatikare / m­dur lekhÃkoïe rayavaÓavilolasya ÓaÓina÷ punÅyÃd dÅrghaæ vo dÅrghaæ vo haraÓirasi gaÇgÃkalakala÷ // VidSrk_4.24 *(53) // ÓÃntyai vo 'stu kapÃladÃma jagatÃæ patyur yadÅyÃæ lipiæ kvÃ7pi kvÃ7pi gaïÃ÷ paÂhanti padaÓo nÃtiprasiddhÃk«arÃm / viÓvaæ srak«yati rak«ati k«itim apÃm ÅÓi«yate Ói«yate nÃgaÅ rÃgi«u raæsyate syati jagan nirvek«yati dyÃm iti // VidSrk_4.25 *(54) // \var{nÃti@\lem \emend\ \Ingalls, neti@ \edKG} % NB Ingalls conjectures vak«ati or rak«yati for rak«ati % and .aÓi«yate for Ói«yate in c, and .atsyati for syati in d bhojadevasya jvÃle9vo8rdhvavisarpiïÅ pariïatasyÃ7ntas tapas tejaso gaÇgÃtuÇgataraÇgasarpavasatir valmÅkalak«mÅr iva / saædhye9vÃ8rdram­ïÃlakomalatanor indo÷ sahasthÃyinÅ pÃyÃd vas taruïÃruïÃæÓukapiÓà Óambho jaÂÃsaæhati÷ // VidSrk_4.26 *(55) // maulau vegÃd uda¤caty api caraïabharanya¤cadurvÅtalatvÃd ak«uïïasvargalokasthitimuditasurajye«Âhago«ÂhÅstutÃya / saætrÃsÃn ni÷sarantyÃ9py aviratavisaraddak«iïÃrdhÃnubandhÃd atyaktÃyÃ7driputryà tripuraharajagatkleÓahantre namas te // VidSrk_4.27 *(56) // bÃïasya paryaÇkÃÓle«abandhadviguïitabhujagagranthisaævÅtajÃnor anta÷prÃïÃvarodhÃd uparatasakaladhyÃnaruddhendriyasya / Ãtmany ÃtmÃnam eva vyapagatakaraïaæ paÓyatas tattvad­«Âyà Óambho và pÃtu ÓÆnyek«aïaghaÂitalayabrahmalagna÷ samÃdhi÷ // VidSrk_4.28 *(57) // \var{ÓÆnyek«.ana@\lem \emend\ \Ingalls, ÓÆïyak«aïa@ \edKG} pÃyÃd bÃlendumauler anavaratabhujÃv­ttivÃtormivegabhrÃmyadrudrÃrkatÃrÃgaïaracitamahÃlÃtacakrasya lÃsyam / nya¤cadbhÆtsarpadagni skhaladakhilagiri tvaÇgaduttÃlamauli sphÆrjaccandrÃæÓu niryannayanaruci rasajjÃhnavÅnirjharaæ va÷ // VidSrk_4.29 *(58) // \var{bÃlendu@\lem \emend\ \Ingalls, vÃrendu@ \edKG} mÃtar jÅva kim etad a¤jalipuÂe tÃtena gopÃyitaæ vatsa svÃdu phalaæ prayacchati na me gatvà g­hÃïa svayam / mÃtrai9vaæ prahite guhe vighaÂayaty Ãk­«ya saædhyäjaliæ Óambho bhagnasamÃdhiruddharabhaso hÃsodgama÷ pÃtu va÷ // VidSrk_4.30 *(59) // evaæ sthÃpaya subhru bÃhulatikÃm evaæ kuru sthÃnakaæ nÃ7tyuccair nama ku¤cayÃ7gracaraïau mÃæ paÓya tÃvat k«aïam / evaæ nartayata÷ svavaktramurajenÃ7mbhodharadhvÃninà Óambho va÷ paripÃntu nartitalayacchedÃhatÃs tÃlikÃ÷ // VidSrk_4.31 *(60) // saævyÃnÃæÓukapallave«u taralaæ veïÅguïe«u sthiraæ mandaæ ka¤cukasandhi«u stanataÂotsaÇge«u dÅptÃrci«am / Ãlokya tripurÃvarodhanavadhÆvargasya dhÆmadhvajaæ hastasrastaÓarÃsano vijayate devo dayÃrdrek«aïa÷ // VidSrk_4.32 *(61) // mayÆrasya jaÂÃgulmotsaÇgaæ praviÓati ÓaÓÅ bhasmagahanaæ phaïÅndro 'pi skandhÃd avatarati lÅläcitaphaïa÷ / v­«a÷ ÓÃÂhyaæ k­tvà vilikhati khurÃgreïa nayanaæ yadà ÓambhuÓ cumbaty acaladuhitur vaktrakamalam // VidSrk_4.33 *(62) // rÃjaÓekharasya nÃnÃvegavini÷s­tatripathagÃvÃripravÃhÃkula÷ ÓÅghrabhrÃntivaÓÃl lalÃÂanayanÃkÃlatapÃd bhÅ«aïa÷ / muï¬ÃlÅkuharaprasarpadanilÃsphÃlapramuktadhvani÷ prÃv­tkÃla ivo7dita÷ ÓivaÓiromegha÷ ÓivÃyÃ7stu va÷ // VidSrk_4.34 *(63) // sa pÃtu viÓvam adyÃ7pi yasya mÆrdhni nava÷ ÓaÓÅ / gaurÅmukhatiraskÃralajjaye9va na vardhate // VidSrk_4.35 *(64) // dharmapÃlasya digvÃsà iti satrapaæ manasijadve«Å9ti mugdhasmitaæ sÃÓcaryaæ vi«amek«aïo 'yam iti ca trastaæ kapÃlÅ9ti ca / maulisvÅk­tajÃhnavÅka iti ca prÃptÃbhyasÆyaæ hara÷ pÃrvatyà sabhayaæ bhujaÇgavalayÅ9ty Ãlokita÷ pÃtu va÷ // VidSrk_4.36 *(65) // vinayadevasya phaïini Óikhigrahakupite Óikhini ca taddehavalayitÃkulite / avatÃd vo haraguhayor ubhayaparitrÃïakÃtaratà // VidSrk_4.37 *(66) // \var{@bhaya@\lem \emend\ \Ingalls, @maya@ \edKG} jÃtÃrdhavardhanasya sindÆraÓrÅr lalÃÂe kanakarasamaya÷ karïapÃrÓve 'vataæso vaktre tÃmbÆlarÃga÷ p­thukucakalaÓe kuÇkumasyÃ7nulepa÷ / daityÃdhÅÓÃÇganÃnÃæ jaghanaparisare lÃk«ikak«aumalak«mÅr aÓreyÃæsi k«iïoti tripuraharaÓarodgÃrajanmÃnalo va÷ // VidSrk_4.38 *(67) // maÇgalasya pÃyÃd va÷ surajÃhvanÅjalarayabhrÃmyajjaÂÃmaï¬alÅvegavyÃkulanÃganÃyakaphaïÃphÆtkÃravÃtocchalat / saptÃmbhonidhijanmacaï¬alaharÅmajjannabhomaï¬alatrÃsatrastasurÃÇganÃkalakalavrŬÃvilak«o hara÷ // VidSrk_4.39 *(68) // karkarÃjasya purastÃd ÃnamratridaÓapatigÃrutmatamaïer vataæsatrÃsÃrter apasarati mau¤jÅphaïipatau / purÃri÷ saæv­ïvan vigaladupasaævyÃnam ajine punÅtÃd va÷ smerak«itidharasutÃpÃÇgavi«aya÷ // VidSrk_4.40 *(69) // dharmÃÓokasya jÅrïe 'py utkaÂakÃlakÆÂakavale dagdhe haÂhÃn manmathe nÅte bhÃsurabhÃlanetratanutÃæ kalpÃntadÃvÃnale / ya÷ Óaktyà samalaæk­to 'pi ÓaÓinaæ ÓrÅÓailajÃæ svardhunÅæ dhatte kautukarÃjanÅtinipuïa÷ pÃyÃt sa va÷ Óaækara÷ // VidSrk_4.41 *(70) // kavirÃjasya \Colo iti ÓrÅmaheÓvaravrajyà % tatas tadvargavrajyà devÅ sÆnum asÆta n­tyata gaïÃ÷ kiæ ti«Âhate7ty udbhuje har«Ãd bh­ÇgiriÂÃv ayÃcitagirà cÃmuï¬ayÃ0liÇgite / avyÃd vo hatadevadundubhighanadhvÃnÃtiriktas tayor anyonyapracalÃsthipa¤jararaïatkaÇkÃlajanmà rava÷ // VidSrk_5.1 *(71) // yogeÓvarasya rak«atu va÷ stanayugalaæ harikarikumbhÃnukÃri giriduhitu÷ / Óaækarad­¬hakaïÂhagrahapŬanabhasmÃÇgarÃgavicchuritam // VidSrk_5.2 *(72) // sÃva«ÂambhaniÓumbhasambhramanamadbhÆgolani«pŬananya¤catkarparakÆrmakampavicaÂadbrahmÃï¬akhaï¬asthiti / pÃtÃlapratimallagallavivaraprak«iptasaptÃrïavaæ vande nanditanÅlakaïÂhapari«advyaktarddhi va÷ krŬitam // VidSrk_5.3 *(73) // bho bho dikpataya÷ prayÃta parata÷ khaæ mu¤catÃ7mbhomuca÷ pÃtÃlaæ vraja medini praviÓata k«oïÅtalaæ k«mÃbh­ta÷ / brahmann unnaya dÆram Ãtmasadanaæ devasya me n­tyata÷ Óambho÷ saækaÂam etad ity avatu va÷ protsÃraïà nandina÷ // VidSrk_5.4 *(74) // khedÃs te katham Åd­Óa÷ priyatame tvannetravahner vibho kasmÃd vepitam etad induvadane bhogÅndrabhÅter bhava / romäca÷ katham e«a devi bhagavan gaÇgÃmbhasÃæ ÓÅkarair itthaæ bhartari bhÃvagopanaparà gaurÅ ciraæ pÃtu va÷ // VidSrk_5.5 *(75) // lak«mÅdharasya ÃrdrÃæ kaïÂhe mukhÃbjasrajam avanamayaty ambikà jÃtulambÃæ sthÃne k­tve9ndulekhÃæ niba¬ayati jaÂÃ÷ pannagendreïa nandÅ / kÃla÷ k­ttiæ nibadhnÃty upanayati kare kÃlarÃtri÷ kapÃlaæ Óambho n­tyÃvatÃre pari«ad iti p­thagvyÃp­tà va÷ punÃtu // VidSrk_5.6 *(76) // ÓatÃnandasya Ó­Çgaæ bh­Çgiæ vimu¤ca tyaja gajavadana tvaæ ca lÃÇgÆlamÆlaæ mandÃnando 'si nandinn alam abala mahÃkÃla kaïÂhagraheïa / ity uktvà nÅyamÃna÷ sukhayatu v­«abha÷ pÃrvatÅpÃdamÆle paÓyann ak«air vilak«aæ valitagalacalatkambalaæ tryabakaæ va÷ // VidSrk_5.7 *(77) // gaurÅvibhajyamÃnÃrdhasaækÅrïe haramÆrdhani / amba dviguïagambhÅre bhÃgÅrathi namo 'stu va÷ // VidSrk_5.8 *(78) // devasyÃ7mbujasambhavasya bhavanÃd ambhodhim ÃgÃmukà se9yaæ maulivibhÆ«aïaæ bhagavato bhargasya bhÃgÅrathÅ / udyÃtÃn apahÃya vigraham iha srota÷pratÅpÃn api srotas tÅvrataratvarà gamayati drÃg brahmalokaæ janÃn // VidSrk_5.9 *(79) // prÃta÷ kÃläjanaparicitaæ vÅk«ya jÃmÃtur o«Âhaæ kanyÃyÃÓ ca stanamukulayor aÇgulÅbhasmamudrÃ÷ / premollÃsÃj jayati madhuraæ sasmitÃbhir vadhÆbhir gaurÅmÃtu÷ kim api kim api vyÃh­taæ karïamÆle // VidSrk_5.10 *(80) // ÓubhÃÇgasya lÃk«ÃrÃgaæ harati ÓikharÃj jÃhvanÅvÃri ye«Ãæ ye tanvanti Óriyam adhijaÂÃmaï¬alaæ mÃlatÅnÃm / yÃty utsarpadvimalakiraïair yais tirodhÃnam indur devyÃ÷ sthÃïau caraïapatite te nakhÃ÷ pÃntu viÓvam // VidSrk_5.11 *(81) // dak«asya miÓrÅbhÆtÃæ tava tanulatÃæ bibhrato gaurÅ kÃmaæ devasyÃ8sÅd aviralaparirambhajanmà pramoda÷ / kiæ tu premastimitamadhurasingdhamugdhà na d­«Âir d­«Âe9ty anta÷akaraïam asak­t tÃmyati tryambakasya // VidSrk_5.12 *(82) // avyÃd vo valikÃÇghripÃtavicaladbhÆgolahelonmukhabhrÃmyaddikkarikalpitÃnukaraïo n­tyan gaïagrÃmaïÅ÷ / yasyo7ddaï¬itaÓuï¬apu«karamarudvyÃk­«Âas­«Âaæ muhus tÃrÃcakram udaktaÓÅkarap­«allÅlÃm ivÃ7bhyasyati // VidSrk_5.13 *(83) // rÃjaÓekharasya sÃnandaæ nandihastÃhatamurajaravÃhÆtakaumÃrabarhitrÃsÃn nÃsÃgrarandhraæ viÓati phaïipatau bhogasaækocabhÃji / gaï¬o¬¬ÅnÃlimÃlÃmukharitakakubhas tÃï¬ave ÓÆlapÃïer vainÃyakyaÓ ciraæ vo vadanavidhutaya÷ pÃntu cÅtkÃravatya÷ // VidSrk_5.14 *(84) // bhavabhÆte÷ yad ambà tÃto và dvayam idam agÃd ekatanutÃæ tadardhaæ cÃ7rdhaæ ca kva nu gatam athÃ8rya÷ kathayatu / jagat tat taj jÃtaæ sakalanaranÃrÅmayam iti pratÅtiæ kurvÃïo jayati Óikhibhartur gajamukha÷ // VidSrk_5.15 *(85) // bhavajaladhijalÃvalambaya«Âir mahi«amahÃsuÓailavajradhÃrà / harah­dayata¬ÃgarÃjahaæsÅ diÓatu Óivaæ jagataÓ ciraæ bhavÃnÅ // VidSrk_5.16 *(86) // bhagÅrathasya ÓÆlÃhatamahi«ÃsurarudhiracchuritÃdharÃmbarà gaurÅ / pu«pavatÅ9va salajjà hasitaharanirÅk«ità jayati // VidSrk_5.17 *(87) // gonandasya pratyÃsannavivÃhamaÇgalavidhau devÃrcananyastayà d­«ÂÃgre pariïetur eva likhitÃæ gaÇgÃdharasyÃ8k­tim / unmÃdasmitaro«alajjitam asau gauryà kathaæcic cirÃd v­ddhastrÅvacanÃt priye vinihita÷ pu«päjali÷ pÃtu va÷ // VidSrk_5.18 *(88) // % NB Ingalls conjecture @lajjitarasais for @lajjitam asau in c Óikhipatir atidurla¬ita÷ pitror abhila«ati madhyam adhiÓayitum / tÃv apy ekaÓarÅrÃv iti vi«amÃÓaÓ ciraæ jayati // VidSrk_5.19 *(89) // ambe9yaæ ne9yam ambà na hi kharakapiÓaæ ÓmaÓru tasyà mukhÃrdhe tÃto 'yaæ nai7«a tÃta÷ stanam urasi pitur d­«ÂavÃn nÃ7ham atra / ke9yaæ ko 'yaæ kim etad yuvatir atha pumÃn vastu kiæ syÃt t­tÅyaæ Óambho÷ saævÅk«ya rÆpÃd apasarati guha÷ ÓaÇkita÷ pÃtu yu«mÃn // VidSrk_5.20 *(90) // svecchÃrambhaæ luÂhitvà pitur urasi citÃbhasmadhÆlÅcitÃÇgo gaÇgÃvÃriïy agÃdhe jhaÂiti harajaÂÃjÆÂato dattajhampa÷ / sadya÷ ÓÅtkÃrakÃrÅ jalaja¬imaraïaddantapaÇktir guho va÷ kampÅ pÃyÃd apÃyÃj jvalitaÓikhiÓikhe cak«u«i nyastahasta÷ // VidSrk_5.21 *(91) // \var{svecchÃrambhaæ\lem \conj\ \Ingalls, svecchÃramyaæ \edKG} haæsaÓreïikutÆhalena kalayan bhÆ«ÃkapÃlÃvalÅæ bÃlÃm indukalÃæ m­ïÃlarabhasÃd Ãndolayan pÃïinà / raktÃmbhojadhiyà ca locanapuÂaæ lÃlÃÂam udghÃÂayan pÃyÃd va÷ pitur aÇgabhÃk ÓiÓujanakrŬonmukha÷ «aïmukha÷ // VidSrk_5.22 *(92) // kapolÃd u¬¬Ånair bhayavaÓavilolair madhukarair madÃmbha÷saælobhÃd upari patituæ baddhapaÂalai÷ / caladbarhacchatraÓriyam iva dadhÃno 'tirucirÃm avighnaæ herambo bhavadaghavighÃtaæ ghaÂayatu // VidSrk_5.23 *(93) // vasukalpasya eka÷ sa eva paripÃlayatÃj jaganti gaurÅgirÅÓacaritÃnuk­tiæ dadhÃna÷ / ÃbhÃti yo daÓanaÓÆnyamukhaikadeÓadehÃrdhahÃritavadhÆka ivai7kadanta÷ // VidSrk_5.24 *(94) // tasyai7va arci«manti vidÃrya vaktrakuharÃïy à s­kkaïo vÃsukes tarjanyà vi«akarburÃn gaïayata÷ saæsp­Óya dantÃÇkurÃn / ekaæ trÅïi navÃ7«Âa sapta «a¬ iti vyastÃstasaækhyÃkramà vÃca÷ Óaktidharasya ÓaiÓavakalÃ÷ kurvantu vo maÇgalam // VidSrk_5.25 *(95) // suptaæ pak«apuÂe nilÅnaÓirasaæ d­«Âvà mayÆraæ pura÷ k­ttaæ kena Óiro 'sya tÃta kathaye7ty Ãkrandata÷ ÓaiÓavÃt / sÃntarhÃsapinÃkipÃïiyugalÃsphÃlollasaccetasas tanmÆrdhek«aïatarpitasya hasitaæ pÃyÃt kumÃrasya va÷ // VidSrk_5.26 *(96) // carcÃyÃ÷ katham e«a rak«ati sadà sadyon­muï¬asrajaæ caï¬ÅkeÓariïo v­«aæ ca bhujagÃn sÆnor mayÆrÃd api / ity anta÷ paribhÃvayan bhagavato dÅrghaæ dhiya÷ kauÓalaæ kÆ«mÃï¬o dh­tisambh­tÃm anudinaæ pu«ïÃti tundaÓriyam // VidSrk_5.27 *(97) // \var{@srajaæ\lem \emend\ \Ingalls, @sraja \edKG} kasmÃt tvaæ tÃtagehÃd aparam abhinavà brÆhi kà tatra vÃrtà devyà devo jita÷ kiæ v­«a¬amarucitÃbhasmabhogÅndracandrÃn / ity evaæ barhinÃthe kathayati sahasà bhart­bhik«ÃvibhÆ«Ãvaiguïyodvegajanmà jagad avatu ciraæ hÃravo bh­ÇgarÅÂe÷ // VidSrk_5.28 *(98) // tuÇgasyai7tau sthÆlo dÆram ayaæ na yÃsyati k­Óo nai7«a prayÃïak«amas tenai7kasya mamai7va tatra kaÓipuprÃpti÷ parà d­Óyate / ityÃdau paricintitaæ pratimuhus tad bh­ÇgikÆ«ïÃï¬ayor anyonyapratikÆlam ÅÓaÓivayo÷ pÃïigrahe pÃtu va÷ // VidSrk_5.29 *(99) // jyÃk­«ÂibaddhakhaÂakÃmukhapÃïip­«ÂhapreÇkhannakhÃæÓucayasaævalito 'mbikÃyÃ÷ / tvÃæ pÃtu ma¤jaritapallavakarïapÆralobhabhramadbhramaravibhramabh­t kaÂÃk«a÷ // VidSrk_5.30 *(100) // acalasiæhasya mÃtas te 'dharakhaï¬anÃt paribhava÷ kÃpÃlikÃd yo 'bhavat sa brahmÃdi«u kathyatÃm iti muhur bÃlyÃd guhe jalpati / gaurÅæ hastayugena «aïmukhavaco roddhuæ nirÅk«yÃ7k«amÃæ vailak«yÃc caturÃsyani«phalaparÃv­ttiÓ ciraæ pÃtu va÷ // VidSrk_5.32 *(101) // gonÃsÃya niyojitÃgadarajÃ÷ sarpÃya baddhau«adhi÷ pÃïisthÃya vi«Ãya vÅryamahate kaïÂhe maïiæ bibhratÅ / bhartur bhÆtagaïÃya gotrajaratÅnirdi«ÂamantrÃk«arà rak«atv adrisutà vivÃhasamaye prÅtà ca bhÅtà ca va÷ // VidSrk_5.32 *(102) // % NB Ingalls reads with other sources kaïÂhasthÃya...pÃïau for % pÃïisthÃya... kaïÂhe rÃjaÓekharasya digvÃsà yadi tat kim asya dhanu«Ã sÃstrasya kiæ bhasmanà bhasmÃÇgasya kim aÇganà yadi ca sà kÃmaæ paridve«Âi kim / ity anyonyaviruddhace«Âitam idaæ paÓyan nijasvÃmino bh­ÇgÅ sÃndraÓirÃvanaddhaparu«aæ dhatte 'sthiÓe«aæ vapu÷ // VidSrk_5.33 *(103) // \Colo iti Óivagaïavrajyà % tato harivrajyà asti ÓrÅstanapatrabhaÇgamakarÅmudrÃÇkitora÷sthalo deva÷ sarvajagatpatir madhuvadhÆvaktrÃbjacandrodaya÷ / krŬÃkro¬atanor navenduviÓade daæ«ÂrÃÇkure yasya bhÆr bhÃti sma pralayÃbdhipalvalatalotkhÃtaikamustÃk­ti÷ // VidSrk_6.1 *(104) // p­«ÂhabhrÃmyadamandamandaragirigrÃvÃgrakaï¬ÆyanÃn nidrÃlo÷ kamaÂhÃk­ter bhagavata÷ ÓvÃsÃnilÃ÷ pÃntu va÷ / yatsaæskÃrakalÃnuvartanavaÓÃd velÃcchalenÃ7mbhasÃæ yÃtÃyÃtam ayantritaæ jalanidher nÃ7dyÃ7pi viÓrÃmyati // VidSrk_6.2 *(105) // vÃkpatirÃjasyai7tau ni«pratyÆham upÃsmahe bhagavata÷ kaumodakÅlak«maïa÷ kokaprÅticakorapÃraïapaÂÆ jyoti«matÅ locane / yÃbhyÃm ardhavibodhamugdhamadhuraÓrÅr ardhanidrÃyito nÃbhÅpalvalapuï¬arÅkamukula÷ kambo÷ sapatnÅk­ta÷ // VidSrk_6.3 *(106) // viramati mahÃkalpe nÃbhÅpathaikaniketanaæ tribhuvanapura÷ÓilpÅ yasya pratik«aïam ÃtmabhÆ÷ / kimadhikaraïà kÅd­k kasya vyavasthitir ity asÃv udaram aviÓad dra«Âuæ tasmai jagannidhaye nama÷ // VidSrk_6.4 *(107) // devi tvaæ kupità tvam eva kupità ko 'nya÷ p­thivyà gurur mÃtà tvaæ jagatÃæ tvam eva jagatÃæ mÃtà na vij¤o 'para÷ / devi tvaæ parihÃsakelikalahe 'nantà tvam eve7ty atha j¤ÃtÃnantyapado nama¤ jaladhijÃæ ÓauriÓ ciraæ pÃtu va÷ // VidSrk_6.5 *(108) // vÃkpatirÃjasya ko 'yaæ dvÃri hari÷ prayÃhy upavanaæ ÓÃkhÃm­geïÃ7tra kiæ k­«ïo 'haæ dayite bibhemi sutarÃæ k­«ïa÷ kathaæ vÃnara÷ / mugdhe 'haæ madhusÆdano vraja latÃæ tÃm eva pu«pÃsavÃm itthaæ nirvacanÅk­to dayitayà hrÅïo hari÷ pÃtu va÷ // VidSrk_6.6 *(109) // mandakvÃïitaveïur ahïi Óithile vyÃvartayan gokulaæ barhÃpŬakam uttamÃÇgaracitaæ godhÆlidhÆmraæ dadhÃt / mlÃyantyà vanamÃlayà parigata÷ ÓrÃnto 'pi ramyÃk­tir gopastrÅnayanotsavo vitaratu ÓreyÃæsi va÷ keÓava÷ // VidSrk_6.7 *(110) // vi«ïor dÃnavavÃhinÅpramathane«ÂyÃpÆraïÃyÃ0darÃd Ãtta÷ pÃïiyugodareïa karaÓreïyà ÓriyÃ0lambhita÷ / niryÃto vadanena kuk«ivasate÷ patyus talÃd arïasÃæ ÓaÇkho 'patyaparaæpatÃv­ta iva ÓreyÃæsi pu«ïÃtu va÷ // VidSrk_6.8 *(111) // sa jayaty ÃdivarÃho daæ«ÂrÃni«pi«Âakulagirikaseru÷ / yasya pura÷ surakariïa÷ sÃÇkuramëopamà jÃta÷ // VidSrk_6.9 *(112) // jÅyÃsu÷ ÓakulÃk­ter bhagavata÷ pucchachaÂÃchoÂanÃd udyanta÷ ÓatacandritÃmbaratalaæ te bindava÷ saindhavÃ÷ / yair vyÃv­tya patadbhir aurvaÓikhinas tejojaÂÃlaæ vapu÷ pÃnÃdhmÃnavaÓÃd arocakarujaÓ cakre cirasyÃ8spadam // VidSrk_6.10 *(113) // rÃjaÓekharasya kutas tvam aïuka÷ svata÷ svam iti kiæ na yat kasyacit kim icchasi padatrayaæ nanu bhuvà kim atyalpayà / dvijasya Óamino mama tribhuvanaæ tad ity ÃÓayo harer jayati nihnuta÷ prakaÂitaÓ ca vakroktibhi÷ // VidSrk_6.11 *(114) // Óreyo 'syÃÓ ciram astu mandaragirer mà ghÃni pÃrÓvair iyaæ mÃ9va«Âambhi mahormibhi÷ phaïipater mà lepi lÃlÃvi«ai÷ / ity ÃkÆtaju«a÷ Óriyaæ jalanidher ardhotthitÃæ paÓyato vÃco 'nta÷ spurità bahir vik­tibhir vyaktà hare÷ pÃntu va÷ // VidSrk_6.12 *(115) // caÂaccaÂiti carmiïi cchamiti co7cchalacchoïite dhagaddhagiti medasi sphuÂaravo 'sthi«u «ÂhÃditi / punÃtu bhavato harer amaravairnÃthorasi kvaïatkarajapa¤jarakrakacakëajanmÃnala÷ // VidSrk_6.13 *(116) // vÃkpater etau vande bhujabhramitamandaramathyamÃnadugdhÃbdhidugdhakaïavicchuritacchavÅkam / nak«atrakarburaviyatpratirodhi nindadunnidrakair avata¬Ãgam uro murÃre÷ // VidSrk_6.14 *(117) // murÃre÷ bhramati giriràp­«Âhe garjaty upaÓruti sÃgaro dahati vitatajvÃlÃjÃlo jaganti vi«Ãnala÷ / sa tu vinihitagrÅvÃkÃï¬a÷ kaÂÃhapuÂÃntare svapiti bhagavÃn kÆrmo nidrÃbharÃlasalocana÷ // VidSrk_6.15 *(118) // bhaktiprahvavilokanapraïayinÅ nÅlotpalaspardhinÅ dhyÃnÃlambanatÃæ samÃdhiniratair nÅte hitaprÃptaye / lÃvaïyasya mahÃnidhÅ rasikatÃæ lak«mÅd­Óos tanvatÅ yu«mÃkaæ kurutÃæ bhavÃrtiÓamanaæ netre tanur và hare÷ // VidSrk_6.16 *(119) // pucchodastavisÃriïo jalanidhe÷ svargaÇgayà saægamaÓraddhÃhÆtakhalatpurÃtanamunir mÅno hari÷ pÃtu va÷ / yasminn uddharati ÓrutÅ÷ p­thutarÃd oækÃrasÃradhvaner madhyesindhu viyanmayo jalamaya÷ stambhas tv abhÆd ambare // VidSrk_6.17 *(120) // \var{jalamaya÷\lem \emend\ \Ingalls, jalamaya@ \edKG} j­mbhÃvij­mbhitad­Óa÷ prathamaprabuddhalak«mÅkarÃmburuhalÃlanalÃlasasya / gÃtrÃpav­ttibharakharvitaÓe«am avyÃd avyÃhataæ murajita÷ k­takaprasuptam // VidSrk_6.18 *(121) // mayÃ9nvi«Âo dhÆrta÷ sa sakhi nikhilÃm eva rajanÅm iha syÃd atra syÃd iti nipuïam anyÃm abhis­ta÷ / na d­«Âo bhÃï¬Åre taÂabhuvi na govardhanagirer na kÃlindyÃ÷ kÆle na ca niculaku¤je muraripu÷ // VidSrk_6.19 *(122) // ÓyÃmo9ccandrà svapi«i na ÓiÓo nai7ti mÃm amba nidrà nidrÃheto÷ Ó­ïu suta kathÃæ kÃm apÆrvÃæ kuru«va / rÃmo nÃma k«itipatir abhÆn mÃnanÅyo raghÆïÃm ity uktasya smitam avatu vo devakÅnandanasya // VidSrk_6.20 *(123) // kharvagranthivimuktasandhivikasadvak«a÷sphuratkaustubhaæ niryannÃbhisarojaku¬malakuÂÅgambhÅrasÃmadhvani / pÃtrÃvÃptisamutsukena balinà sÃnandam Ãlokitaæ pÃyÃd va÷ kramavardhamÃnamahimÃÓcaryaæ murÃrer vapu÷ // VidSrk_6.21 *(124) // utti«Âhantyà ratÃnte bharam uragapatau pÃïinai9kena k­tvà dh­tvà cÃ7nyena vÃso vigalitakabarÅbhÃram aæse vahantyÃ÷ / bhÆyas tatkÃlakÃntidviguïitasurataprÅtinà Óauriïà va÷ ÓayyÃm Ãlambya nÅtaæ vapur alasalasadbÃhu lak«myÃ÷ punÃtu // VidSrk_6.22 *(125) // % NB Ingalls tentatively suggests ÃliÇgya for Ãlambya in d. \var{@maæse\lem \conj\ \Ingalls, @maæÓaæ \edKG sampÆrïa÷ punar abhyudeti kiraïair indus tato dantina÷ kumbhadvandvam idaæ puna÷ surataror agrollasanma¤jarÅ / itthaæ yadvadanastanadvayavaladromÃvalÅ«u bhrama÷ k«ÅrÃbdher mathane 'bhavad divi«adÃæ lak«mÅr asÃv astu va÷ // VidSrk_6.23 *(126) // bhabhabhramati kiæ mahÅ lalalalambate candramÃ÷ k­k­«ïa vavada drutaæ hahahasanti kiæ v­«ïaya÷ / ÓiÓÅdhu mumumu¤ca me vavavavaktram ityÃdikaæ madaskhalitam Ãlapan haladhara÷ Óriyaæ va÷ kriyÃt // VidSrk_6.24 *(127) // puru«ottamadevasya kiæ kiæ siæhas tata÷ kiæ narasad­Óavapur deva citraæ g­hÅto nai7vaæ tat ko 'tra jÅva drutam upanaya taæ nanv ayaæ prÃpta eva / cÃpaæ cÃpaæ na kha¬gaæ tvaritataram aho karkaÓatvaæ nakhÃnÃm itthaæ daityÃdhirÃjaæ nijanakhakuliÓair jaghnivÃn ya÷ sa vo 'vyÃt // VidSrk_6.25 *(128) // devas tvÃm ekajaÇghÃvalayitalagu¬o mÆrdhni vinyastabÃhur gÃyan goyuddhagÅtÅr uparacitaÓira÷Óekhara÷ pragraheïa / darpasphÆrjanmahok«advayasamarasarasÃbaddhadÅrghÃnurÃga÷ krŬÃgopÃlamÆrtir muraripur avatÃd Ãttagorak«alÅla÷ // VidSrk_6.26 *(129) // ÓrÅsonnokasya jayanti nirdÃritadaityavak«aso n­siæharÆpasya harer nakhÃÇkurÃ÷ / vicintya ye«Ãæ caritaæ surÃraya÷ priyÃnakhebhyo 'pi rate«u bibhyati // VidSrk_6.27 *(130) // ete lak«maïa jÃnakÅvirahiïaæ mÃæ khedayanty ambudà marmÃïÅ7va ca ghaÂÂayanty alam amÅ krÆrÃ÷ kadambÃnilÃ÷ / itthaæ vyÃh­tapÆrvajanmaviraho yo rÃdhayà vÅk«ita÷ ser«yaæ ÓaÇkitayà sa va÷ sukhayatu svaprÃyamÃno hari÷ // VidSrk_6.28 *(131) // mithyÃkÃï¬ÆtisÃcÅk­tagalasaraïir ye«u jÃto garutmÃn ye nidrÃæ nÃÂayadbhi÷ Óayanaphaïiphaïair lak«ità na ÓrutÃÓ ca / ye ca dhyÃnÃnubandhacchalamukulad­Óà vedhasà nai7va d­«ÂÃs te lak«mÅæ narmayanto nidhuvanavidhaya÷ pÃntu vo mÃdhavasya // VidSrk_6.29 *(132) // rÃjaÓekharasya pratyagronme«ajihmà k«aïam anabhimukhÅ ratnadÅpaprabhÃïÃm ÃtmavyÃpÃragurvÅ janitajalalavà j­mbhitai÷ sÃÇgabhaÇgai÷ / nÃgÃÇgaæ moktum iccho÷ Óayanam uruphaïÃcakravÃlopadhÃnaæ nidrÃcchedÃbhitÃmrà ciram avatu harer d­«Âir Ãkekarà va÷ // VidSrk_6.30 *(133) // viÓÃkhadattasya daæ«ÂrÃpi«Âe«u sadya÷ Óikhari«u na k­ta÷ skandhakaï¬Ævinoda÷ sindhu«v aÇgÃvagÃha÷ khurakuharaviÓattoyatucche«u nÃ8pta÷ / prÃptÃ÷ pÃtÃlapaÇke na luÂhanarataya÷ potramÃtropayukte yeno7ddhÃre dharitryÃ÷ sa jayati vibhutÃvighniteccho varÃha÷ // VidSrk_6.31 *(134) // varÃhamihirasya pÃtu trÅïi jaganti pÃrÓvaka«aïaprak«uïïadigmaï¬alo naikÃbdhistimitodara÷ sa bhagavÃn krŬÃjha«a÷ keÓava÷ / tvaÇganni«Âhurap­«ÂharomakhacitabrahmÃï¬abhÃï¬asthiter yasyo7tsphÃlakutÆhalena katham apy aÇge«u jÅrïÃyitam // VidSrk_6.32 *(135) // raghunandanasya ye saætÃpitanÃbhipadmamadhavo ye snÃpitora÷srajo ye tÃpÃt taralena talpaphaïinà prÅtapratÅpojjhitÃ÷ / ye rÃdhÃsm­tisÃk«iïa÷ kamalayà sÃsÆyam ÃkÅrïità gìhÃntardavatho÷ prataptasaralÃ÷ ÓvÃsà hare÷ pÃntu va÷ // VidSrk_6.33 *(136) // pu«pÃkasya se9yaæ dyaus tad idaæ ÓaÓÃÇkadinak­ccihnaæ nabha÷ sà k«itis tat pÃtÃlatalaæ ta eva girayas te 'mbhodhayas tà diÓa÷ / itthaæ nÃbhivinirgatena saÓira÷kampÃdbhutaæ vedhasà yasyÃ7ntaÓ ca bahiÓ ca d­«Âam akhilaæ trailokyam avyÃt sa va÷ // VidSrk_6.34 *(137) // yuktaæ mÃnada mÃm ananyamanasaæ vak«a÷sthalasthÃyinÅæ bhaktÃm apy avadhÆya kartum adhunà kÃntÃsahasraæ tava / ity uktvà phaïabh­tphaïÃmaïigatÃæ svÃm eva mantvà tanuæ nidrÃcchedakaraæ harer avatu vo lak«myà vilak«asmitam // VidSrk_6.35 *(138) // bhÃsasya agre gacchata dhenudagdhakalaÓÃn ÃdÃya gopyo g­haæ dugdhe vaskayaïÅkule punar iyaæ rÃdhà Óanair yÃsyati / ity anyavyapadeÓaguptah­daya÷ kurvan viviktaæ vrajaæ deva÷ kÃraïanandasÆnur aÓivaæ k­«ïa÷ sa mu«ïÃtu va÷ // VidSrk_6.36 *(139) // satrÃsÃrti yaÓodayà priyaguïaprÅtek«aïaæ rÃdhayà lagnair ballavasÆnubhi÷ sarabhasaæ sambhÃvitÃtmorjitai÷ / bhÅtÃnanditavismitena vi«amaæ nandena cÃ8lokita÷ pÃyÃd va÷ karamÆrdhasusthitamahÃÓaila÷ salÅlo hari÷ // VidSrk_6.37 *(140) // sonnokasyai7tau daæ«ÂrÃsaÇkaÂavaktrakandaratarajjihvÃbh­to havyabhugjvÃlÃbhÃsurabhÆrikeÓarisaÂÃbhÃrasya daityadruha÷ / vyÃvalgadbalavaddhiraïyakaÓipukro¬asthalÅpÃÂanaspa«ÂaprasphuÂadasthipa¤jararavakrÆrà nakhÃ÷ pÃntu va÷ // VidSrk_6.38 *(141) // vÃkpate÷ lak«myÃ÷ keÓaprasavarajasÃæ bindubhi÷ sÃndrapÃtair abhyarïaÓrÅr ghananidhuvanaklÃntinidrÃntare«u / dordaï¬o 'sau jayati jayina÷ ÓÃrÇgiïo mandarÃdrigrÃvaÓreïÅnika«amas­ïak«uïïakeyÆrapatra÷ // VidSrk_6.39 *(142) // % NB Ingalls conjectures suvarïaÓrÅ÷ for abhyarïaÓrÅ÷ in b. ÓrÅbhagÅrathasya nakhakrakacadÃraïasphuÂitadaityavak«a÷sthalak«aratk«atajanirjharaprativibhÃvitasvÃk­te÷ / harer aparakeÓarik«ubhitacetasa÷ pÃtu va÷ saro«alalitÃdharabhrukuÂibhaÇgabhÅmaæ mukham // VidSrk_6.40 *(143) // vÃkpatirÃjasya vatsa k«mÃdharagahvare«u vicaraæÓ cÃrapracÃre gavÃæ hiæsrÃn vÅk«ya pura÷ purÃïapuru«aæ nÃrÃyaïaæ dhyÃsyasi / ity uktasya yaÓodayà muraripor avyÃj jaganti sphuradbimbo«ÂhadvayagìhapŬanavaÓÃd avyaktabhÃvaæ smitam // VidSrk_6.41 *(144) // devo harir jayati yaj¤avarÃharÆpa÷ s­«ÂisthitipralayakÃraïam eka eva / yasyo7darasthitajagattrayabÅjakoÓanirgacchadaÇkuraÓikhe9va vibhÃti daæ«Ârà // VidSrk_6.42 *(145) // sonnokasya bÅjaæ brahmai9va devo madhu jalanidhaya÷ karïikà svarïaÓaila÷ kandaæ nÃgÃdhirÃjo viyad ativipula÷ patrakoÓÃvakÃÓa÷ / dvÅpÃ÷ patrÃïi meghà madhupakulam amÆs tÃrakà garbhadhÆlir yasyai7tan nÃbhipadmaæ bhuvanam iti sa va÷ Óarma devo dadÃtu // VidSrk_6.43 *(146) // mÃlÃyudhasya kanakanika«asvacche rÃdhÃpayodharamaï¬ale navajaladharaÓyÃmÃm Ãtmadyutiæ pratibimbitÃm / asitasicayaprÃntabhrÃntyà muhur muhur utk«ipa¤ jayati janitavrŬÃnamrapriyÃhasino hari÷ // VidSrk_6.44 *(147) // vaiddokasya \Colo iti vi«ïuvrajyÃ|| 6 % tata÷ sÆryavrajyà 7 yasyÃ7dho 'dhas tatho9pary upari niravadhi bhrÃmyato viÓvam aÓvair Ãv­ttÃlÃtalÅlÃæ racayati rayato maï¬alaæ tigmadhÃmna÷ / so 'vyÃd uttaptakÃrtasvarasaralaÓaraspardhibhir dhÃmadaï¬air uddaï¬ai÷ prÃpayan va÷ pracuratamatama÷stomam astaæ samastam // VidSrk_7.1 *(148) // rÃjaÓekharasya Óukatuï¬acchavi savituÓ caï¬aruca÷ puï¬arÅkavanabandho÷ / maï¬alam uditaæ vande kuï¬alam Ãkhaï¬alÃÓÃyÃ÷ // VidSrk_7.2 *(149) // vidyÃyÃ÷ tuÇgodayÃdribhujagendraphaïopalÃya vyomendranÅlatarukäcanapallavÃya / saæsÃrasÃgarasamutkramayogisÃrthaprasthÃnapÆrïakalaÓÃya nama÷ savitre // VidSrk_7.3 *(150) // varÃhamihirasya saæsaktaæ siktamÆlÃd abhinavabhuvanodyÃnakautÆhalinyà yÃminyà kanyaye9vÃ7m­takarakalaÓÃvarjitenÃ7m­tena / arkÃloka÷ kriyÃd vo mudam udayaÓiraÓcakravÃlÃlavÃlÃd udyan bÃlapravÃlapratimarucir aha÷pÃdapaprÃkpravÃla÷ // VidSrk_7.4 *(151) // mayÆrasya \Colo iti sÆryavrajyÃ|| 7 % tato vasantavrajyÃ|| 8 ÃraktÃÇkuradanturà kamalinÅ nÃyÃminÅ yÃminÅ stokonmuktatu«Ãram ambaramaïer Å«atpragalbhaæ maha÷ / apy ete sahakÃrasaurabhamuco vÃcÃlitÃ÷ kokilair ÃyÃnti priyaviprayuktayuvatÅmarmacchido vÃsarÃ÷ // VidSrk_8.1 *(152) // saæghaÓriya÷ nai7vai7ke vayam eva kokilavadhÆkaïÂhoccaratpa¤camasthÃnodbodhitapa¤camÃrgaïaguïÃsphÃlena romäcitÃ÷ / paÓyai7te taravo 'pi sundari jaratpatravyayÃnantarodbhinnapÃÂalakoÂisampuÂadalaprÃdurbhavatku¬malÃ÷ // VidSrk_8.2 *(153) // vinayadevasya malayamahÅdharapavana÷ kalakaïÂhakaladhvanir niku¤jalatÃ÷ / utkalikà utkalikÃÓ cetasi janayanti lokasya // VidSrk_8.3 *(154) // kÃntena prahito nava÷ priyasakhÅvargeïa baddhasp­haÓ citteno7pah­ta÷ smarÃya na samutsra«Âuæ gata÷ pÃïinà / Ãm­«Âo muhur Åk«ito muhur abhighrÃto muhur loÂhita÷ pratyaÇgaæ ca muhu÷ k­to m­gad­Óà kiæ kiæ na cÆtÃÇkura÷ // VidSrk_8.4 *(155) // vÃkkuÂasya dvis tri÷ kokilayà rutaæ tricaturaiÓ cÆtÃÇkurair udgataæ ko«Ãn bobhrati kiæÓukà madhukaraÓreïÅju«a÷ pa¤ca«Ãn / kvÃ7pi kvÃ7pi madÃkulÃkulatayà kÃntÃparÃdhagrahagranthicchedasamudyataæ ca h­dayaæ dolÃyate subhruvÃm // VidSrk_8.5 *(156) // nÅlasya jambÆnÃæ kusumodare«v atirasÃd ÃbaddhapÃnotsavÃ÷ kÅrÃ÷ pakvaphalÃÓayà madhukarÅÓ cumbanti mu¤canti ca / ete«Ãm api paÓya kiæÓukataro÷ patrair abhinnatvi«Ãæ pu«pabhrÃntibhir Ãpatanti sahasà ca¤cÆ«u bh­ÇgÃÇganÃ÷ // VidSrk_8.6 *(157) // rÃjaÓekharasya d­Óyante madhumattakokilavadhÆnirdhÆtacÆtÃÇkuraprÃgbhÃraprasaratparÃgasikatÃdurgÃs taÂÅbhÆmaya÷ / yÃ÷ k­cchrÃd abhilaÇghya lubdhakabhayÃt tair eva reïÆtkarair dhÃrÃvÃhibhir asti luptapadavÅni÷ÓaÇkam eïÅkulam // VidSrk_8.7 *(158) // murÃre÷ aÓithilaparispanda÷ kunde tathai9va madhuvrato nayanasuh­do v­k«ÃÓ cai7te na ku¬malaÓÃlina÷ / dalati kalikà cautÅ nÃ7smiæs tathà m­gacak«u«Ãm atha ca h­daye mÃnagranthi÷ svayaæ ÓithilÃyate // VidSrk_8.8 *(159) // kÃntÃæ hitvà virahavidhurÃrambhakhedÃlasÃÇgÅæ mÃm ullaÇghya vrajatu pathika÷ kÃ9pi yady asti Óakti÷ / ity ÃÓokÅ jagati sakale vallarÅ cÅrike9va prÃptÃrambhe kusumasamaye kÃladevena dattà // VidSrk_8.9 *(160) // mandaæ dak«iïam Ãhvayanti pavanaæ puæskokilavyÃh­tai÷ saæskurvanti vanasthalÅ÷ kisalayottaæsair ni«aïïÃlibhi÷ / candraæ sundarayanti muktatuhinaprÃvÃrayà jyotsnayà vardhante ca vivardhayanti ca muhus te 'mÅ smaraæ vÃsarÃ÷ // VidSrk_8.10 *(161) // h­dyasnigdhai÷ parabh­tarutair muktadÅrghapravÃsa÷ pratyÃv­tto madhur iti vadan dak«iïo gandhavÃha÷ / Ói¤jallolabhramaravalaya÷ kÃnanÃlÅvadhÆnÃæ sadya÷ kundasmitab­hatikÃ÷ pÆrïapÃtrÅkaroti // VidSrk_8.11 *(162) // lolai÷ kokilamaï¬alair madhulihÃæ caæcÆryamÃïair gaïair nÅrandhrair g­havÃÂikÃparisare«v aÇgÃritai÷ kiæÓukai÷ / prÃrabdhe timire vasantasamayak«oïÅpater bhrÃmyata÷ prasnigdhà parito dh­te9va kalikÃdÅpÃvaliÓ campakai÷ // VidSrk_8.12 *(163) // manovinodasyai7tau cyutasumanasa÷ kundÃ÷ pu«podgame«v alasà drumà manasi ca giraæ grathnantÅ7me kiranti na kokilÃ÷ / atha ca savitu÷ ÓÅtollÃsaæ lunanti marÅcayo na ca jaÂharatÃm Ãlambante klamodayadÃyinÅm // VidSrk_8.13 *(164) // sÃmyaæ samprati sevate vicakilaæ «ÃïmÃsikair mauktikair bÃhlÅkÅdaÓanavraïÃruïatalai÷ patrair aÓoko 'rcita÷ / bh­ÇgÃlaÇghitakoÂi kiæÓukam idaæ kiæcid viv­ntÃyate mäji«Âhair mukulaiÓ ca pÃÂalitaror anyai9va kÃcil lipi÷ // VidSrk_8.14 *(165) // garbhagranthi«u vÅrudhÃæ sumanaso madhye 'Çkuraæ pallavà vächÃmÃtraparigraha÷ pikavadhÆkaïÂhodare pa¤cama÷ / kiæ ca trÅïi jagani ji«ïu divasair dvitrair manojanmano devasyÃ7pi cirojjhitaæ yadi bhaved abhyÃsavaÓyaæ dhanu÷ // VidSrk_8.15 *(166) // rÃjaÓekharasyai7tau ÓÅtÃs tair iva bhagnaÓaiÓiraniÓÃbhÃgair aha÷ sphÃyate garbhaæ bibhrati kiæÓukà iva diÓÃæ tÃpÃya vahnyaÇkuram / kiæ ca svÃÓrayasambh­taprathimasu cchÃyÃtapÃÇge«v ayaæ loka÷ stokaraso 'dya na kvacid api svacchandam Ãnandati // VidSrk_8.16 *(167) // trilocanasya udbhinnastabakÃvataæsasubhagÃ÷ preÇkhanmarunnartitÃ÷ pu«podgÅrïaparÃgapÃæÓulalasatpatraprakÃï¬atvi«a÷ / gambhÅrakramapa¤camonmadapikadhvÃnocchaladgÅtaya÷ pratyujjÅvitamanmathotsava iva krŬanty amÆ bhÆruha÷ // VidSrk_8.17 *(168) // prÃg eva jaitram astraæ sahakÃralatà smarasya cÃpabh­ta÷ / kiæ punar analpanipatitamadhukaravi«akalkalepena // VidSrk_8.18 *(169) // ÓubhÃÇgasya svasti ÓrÅmalayÃcalÃt smarasakha÷ ÓrÅmÃn vasantÃnila÷ krŬÃveÓmasu kÃmina÷ kuÓalayaty etac ca vaktÅ7tarat / e«o 'haæ muditÃlikokilakulaæ kurvan vanaæ prÃptavÃn yu«mÃbhi÷ priyakÃminÅparigatai÷ sthÃtavyam asmÃd iti // VidSrk_8.19 *(170) // ete nÆtanacÆtakorakaghanagrÃsÃtirekÅbhavatkaïÂhadhvÃnaju«o haranti h­dayaæ madhyevanaæ kokilÃ÷ / ye«Ãm ak«inibhena bhÃnti bhagavadbhÆteÓanetrÃnalajvÃlÃjÃlakarÃlitÃsamaÓarÃÇgÃrasphuliÇgà ime // VidSrk_8.20 *(171) // kiæÓukakalikÃntargatacandrakalÃsphardhi keÓaraæ bhÃti / raktanicolakapihitaæ dhanur iva jatumudritaæ vitano÷ // VidSrk_8.21 *(172) // vallaïasya vÃpyo danturitodarÃ÷ kamalinÅpatrÃÇkuragranthibhiÓ cÆtÃnÃæ kalikÃmilanmadhulihÃæ kÃ9pi sthitir vartate / daurbhÃgyopanayÃya sÃmpratamayÃm alpo 'pi mÃrgaÓrama÷ Óik«Ãm ullalituæ dadÃti rajasÃæ gantrÅpathe mÃruta÷ // VidSrk_8.22 *(173) // % NB Ingalls conjectures tentatively sampravasatÃm for sÃmpratamayÃm in c. abhinandasya Ãraktair navapallavair viÂapino netrotsavaæ tanvate tÃn dhunvann ayam abhyupaiti madhurÃmodo marud dak«iïa÷ / tenÃ8liÇgitamÃtra eva vidhivat prÃdurbhavan nirbharakrŬÃkÆtaka«Ãyitena manasà loko 'yam unmÃdyate // VidSrk_8.23 *(174) // kÃ9py anyà mukulÃdhikÃramilità lak«mÅr aÓokadrume mÃkandas samayocitena vidhinà dhatte 'bhijÃtaæ vapu÷ / kiæ cÃ8«Ã¬hagirer anaÇgavijayaprastÃvanÃpaï¬ita÷ svairaæ sarpati bÃlacandanalatÃlÅlÃsakho mÃruta÷ // VidSrk_8.24 *(175) // vahnir manye himajalami«Ãt saæÓrita÷ kiæÓuke«u ÓyÃmaæ dhÆmai÷ sa khalu kurute kÃnanaæ korakÃkhyai÷ / saætÃpÃrthaæ katham itarathà pÃnthasÅmantinÅnÃæ pu«pavyÃjÃd vis­jati ÓikhÃÓreïim udgìhaÓoïÅm // VidSrk_8.25 *(176) // pautÃyane÷ \var{ÓyÃmaæ\lem \conj\ \Ingalls, vyÃmaæ \edKG} ÓroïyÃæ citra÷ kurubakaguïa÷ karïayor mugdhacÆtaæ raktÃÓokaæ praïayi kucayor mÃdhavÅ mÆrdhaje«u / sarvÃÇgÅïo bakularajasà pi¤jareïo7parÃga÷ straiïo yÆnÃæ bhavatu rataye veÓasarvÃbhisÃra÷ // VidSrk_8.26 *(177) // sÃvarïe÷ mughÃtÃmrair navakiÓalayai÷ sambh­todÃraÓobhaæ prÃdurbhÆtabhramarasaraïÅyauvanodbhedacihnam / sÅmantinya÷ kusumadhanu«Ã baddhasakhyasya mÃsa÷ snigdhÃsmerair mukham adhiguïaæ d­«ÂipÃtai÷ pibanti // VidSrk_8.27 *(178) // vÃgurasya ÓikÅmukhair adya manoj¤apak«air vi«opalepÃd iva kajjalÃbhai÷ / nitÃntapÆrïà mucakundako«Ã vibhÃnti tÆïà iva manmathasya // VidSrk_8.28 *(179) // ÓubhÃÇgasya snehaæ sravanti tarava÷ pa¤cÃ7pi k«ipati mÃrgaïÃn madana÷ / parimuktakaïÂharodha÷ parapu«Âa÷ k«arati mÃdhuryam // VidSrk_8.29 *(180) // ÓrÅdharmÃkarasya saækucità iva pÆrvaæ durvÃratu«Ãrajanitaja¬imÃna÷ / sampraty uparamati hime kramaÓo divasÃ÷ prasÃraju«a÷ // VidSrk_8.30 *(181) // ÓrÅdharaïÅdharasya du÷Óli«Âadurlak«yapalÃÓasaædhÅny ÃpÃÂalÃgrÃïi harinti mÆle / kuÓeÓayÃnÃæ ÓukaÓÃvabhÃæsi prÃdurbabhÆvur navaku¬malÃni // VidSrk_8.31 *(182) // upanayati kapole lolakarïapravÃlak«aïamukulaniveÓÃndolanavyÃp­tÃnÃm / parimalitaharidrÃn samprati drÃvi¬ÅnÃæ navanakhapadatiktÃn Ãtapa÷ svedabindÆn // VidSrk_8.32 *(183) // yogeÓvarasya sadyas tapto bhramati rajanÅæ vÃsara÷ khaï¬ayitvà k«Åïak«Åïà tadanu bhajate sÃ9pi samyakprasÃdam / eko loke kathayati narasye7«ÂajÃte nisargaæ nÃryÃ÷ puæsi sthitim anuguïÃæ Óaæsati spa«Âam anyà // VidSrk_8.33 *(184) // idÃnÅæ plak«ÃïÃæ jaÂharadalaviÓle«acatura÷ sthitÅnÃm Ãbandha÷ sphuÂati Óukaca¤cÆpuÂanibha÷ / tata÷ strÅïÃæ hanta k«amam adharakÃntiæ kalayituæ samantÃn niryÃti sphuÂasubhagarÃgaæ kisalayam // VidSrk_8.34 *(185) // udgacchaty alijhaæk­ti÷ smaradhanur jyÃma¤jugu¤jÃravair niryÃtà vi«aliptabhallivi«amÃ÷ kaÇkelliphullacchaÂÃ÷ / re sampraty apavitram atra pathikÃ÷ sÃrambham ujj­mbhate cÆto dÆta ivÃ7ntakasya kalikÃjÃlasphuratpallava÷ // VidSrk_8.35 *(186) // mitha÷krŬÃlolabhramarabharabhaÇgÃÇkurarasaprasekapronmÅlatparimalasamÃlabdhapavana÷ / ito 'sty e«a ÓrÅmÃn aviralam idÃnÅæ mukulita÷ prayacchann unmÃdÃn ahaha sahakÃradrumayuvà // VidSrk_8.36 *(187) // aÇkurite pallavite korakite vikasite ca sahakÃre / aÇkurita÷ pallavita÷ korakito vikasitaÓ ca h­di madana÷ // VidSrk_8.37 *(188) // utphullà navamÃlikà madayati ghrÃïendriyÃhlÃdinÅ jÃtaæ dhÆsaram eva kiæÓukataror ÃÓyÃmalaæ jÃlakam / Ãcinvanti kadambakÃni madhuna÷ pÃï¬Æni mattÃlaya÷ strÅïÃæ pÅnaghanastane«u kaïavÃn sveda÷ karoty Ãspadam // VidSrk_8.38 *(189) // bhavabhÆte÷ sapadi sakhÅbhir nibh­taæ virahavatÅs trÃtum atra bhajyante / sahakÃrama¤jarÅïÃæ Óikhodgamagranthaya÷ prathame // VidSrk_8.39 *(190) // rÃjaÓekharasya \Colo iti vasantavrajyà % grÅ«mavrajyÃ|| 9 viÓle«o janita÷ priyair api janair ujj­mbhitaæ nÃlikair mitreïÃ7pi kharÃyitaæ ratuïayà dÅrghÃyitaæ t­«ïayà / gurvÅ vallabhatà ja¬air adhigatà do«Ãkara÷ sevyate hà kÃla÷ kim ayaæ kalir na hi na hi prÃpta÷ sa gharmÃgama÷ // VidSrk_9.1 *(191) // tadÃtvasnÃtÃnÃæ malayarajasÃ0rdrÃrdravapu«Ãæ kacÃn bibhrÃïÃnÃæ daravikacamallÅmukulina÷ / nidÃghÃrkaplo«aglapitamahimÃnaæ m­gad­ÓÃæ pari«vaÇgo 'naÇgaæ punar api Óanair aÇkurayati // VidSrk_9.2 *(192) // maÇgalÃrjunasya prav­ddhatÃpo divaso 'timÃtram atyartham eva k«aïadà ca tanvÅ / ubhau virodhakriyayà vibhinnau jÃyÃpatÅ sÃnuÓayÃv iva sta÷ // VidSrk_9.3 *(193) // baÂo÷ sarvÃÓÃrudhi dagdhavÅrudhi sadà sÃraÇgabaddhakrudhi k«Ãmak«mÃruhi mandam unmadhulihi svacchandakundadruhi / Óu«yacchrotasi taptabhÆmirajasi jvÃlÃyamÃnÃmbhasi jye«Âhe mÃsi kharÃrkatejasi kathaæ pÃntha vraja¤ jÅvasi // VidSrk_9.4 *(194) // bÃïasya gurur garbhÃrambha÷ klamayati kalatraæ balibhuja÷ samagro«mà cÆtaæ pacati picumardaæ ca divasa÷ / idÃnÅæ nÅhÃrastimitapavanaprÅtijanitÃæ niÓÃÓe«o nidrÃæ nudati paÂadhÆmyÃÂamukhara÷ // VidSrk_9.5 *(195) // rÃjaÓekharasya sÃndrak«ÅïapratatavitatacchinnabhugnonnatÃbhi÷ prÃya÷ kaÓmÅrajaruciju«o dÃvavahne÷ ÓikhÃbhi÷ / vÃyu÷ saæcÃriïa iva likhaty Ãnane digvadhÆnÃæ dhÆmodgÃrair agurupavanai÷ sÃntarÃn patrabhaÇgÃn // VidSrk_9.6 *(196) // hindolÃmadhuropalÃlanarasaprÅtaprapÃpÃlikÃgÅtÃvarjitamugdhavÃtahariïaÓreïÅparÅtÃntikÃ÷ / autsukyaæ janayanti pÃnthapari«adgharmÃmbubindÆtkaravyÃk«epak«amamandamandamaruto mÃrgasthalÅpÃdapÃ÷ // VidSrk_9.7 *(197) // ca¤cacca¤cuguïodarai÷ ÓithilitaprÃyÃæsam utpak«malanya¤catpak«apuÂÃvakÃÓaviramatpÃrÓvo«mabhir nÅyate / jaÇghÃku¤canalabdhanŬanibi¬Ãva«Âambhaka«Âojjhitak«epÅya÷pavanÃbhighÃtarabhasotk«epair aha÷ pak«ibhi÷ // VidSrk_9.8 *(198) // dhÃsyaty adya sitÃtapatrasubhagaæ sà rÃjahaæsÅ ÓiÓo÷ smerÃmbhoruhavÃsino 'pi Óirasi snehena pak«advayam / t­«ïÃrta÷ ÓukaÓÃvako 'pi sutano÷ pÅnastanÃsaÇginÅæ muktÃhÃralatÃæ tadaÇkavasatis toyÃÓayà pÃsyati // VidSrk_9.9 *(199) // bhuvÃæ gharmÃrambhe pavanacalitaæ tÃpahataye paÂacchatrÃkÃraæ vahati gaganaæ dhÆlipaÂalam / amÅ mandÃrÃïÃæ davadahanasaædehitadhiyo na ¬haukante pÃtuæ jhaÂiti makarandaæ madhuliha÷ // VidSrk_9.10 *(200) // bhavabhÆte÷ apÃæ mÆle lÅnaæ k«aïaparicitaæ candanarase m­ïÃlÅhÃrÃdau k­talaghupadaæ candramasi ca / muhÆrtaæ viÓrÃntaæ sarasakadalÅkÃnanatale priyÃkaïÂhÃÓle«e nivasati paraæ Óaityam adhunà // VidSrk_9.11 *(201) // prÃntÃraktavilocanäcaladarÅvyagrÃlpamak«ÅbhayaprodbhÆtobhayaÓ­ÇgakoÂivigalacchaivÃlavallÅsakhai÷ / pÃthobindubhir ak«isandhi«u Óanai÷ saæsicyamÃna÷ sukhaæ magno vÃriïi dÆrani÷sahatayà nidrÃyate sairibha÷ // VidSrk_9.12 *(202) // tÃpaæ stamberamasya prakaÂayati kara÷ ÓÅkarai÷ kuk«um uk«an paÇkÃÇkaæ palvalÃnÃæ vahati taÂavanaæ mÃhi«ai÷ kÃyakëai÷ / uttÃmyattÃlavaÓ ca pratapati taraïÃvÃæÓavÅæ tÃpatandrÅm adridroïÅkuÂÅre kuhariïi hariïÃrÃtayo yÃpayatni // VidSrk_9.13 *(203) // jÃtÃ÷ pÃnthanakhaæpacÃ÷ pracayino gantrÅpathe pÃæÓava÷ kÃsÃrodaraÓe«am ambu mahi«o mathnÃti tÃmyattimi / d­«Âir dhÃvati dhÃtakÅvanam as­ktar«eïa tÃrak«avÅ kaïÂhÃn bibhrati vi«kirÃ÷ ÓaraÓamÅnŬe«u nìiædhamÃn // VidSrk_9.14 *(204) // bÃïasyai7tau subhagasalilÃvagÃhÃ÷ pÃÂalisaæsargasurabhivanavÃtÃ÷ / pracchÃyasulabhanidrà divasÃ÷ pariïÃmaramaïÅyÃ÷ // VidSrk_9.15 *(205) // kÃlidÃsasya agre taptajalà nitÃntaÓiÓirà mÆle muhur bÃhubhir vyÃmathyo7parataprape«u pathikair mÃrge«u madhyaædine / ÃdhÃrÃ÷ plutabÃlaÓaivaladalacchedÃvakÅrïormaya÷ pÅyante halamuktamagnamahi«aprak«obhaparyÃvilÃ÷ // VidSrk_9.16 *(206) // yogeÓvarasya m­dbhÆyi«Âhatayà gurÆn pariharann ÃraïyakÃn gomayÃn valmÅkÃn upagÆhati praÓithilaæ jvÃlÃbhir udbalvajÃn / vahnir nŬikili¤jasaæcayasamutsiktaÓ caran kÃnane prasnigdhÃn iha vi«kirÃï¬akalalÃn ÃjyÃÓayà lumpati // VidSrk_9.17 *(207) // tasyai7va dÆrÅbhÆtaÓarÃri viklavabakaæ saækrÃntakÃraï¬avaæ klÃmyatkaÇkam acakravÃkam amilanmadgu prayÃtaplavam / kli«Âakrau¤cam adhÃrtarëÂram apatatkoya«Âi ni«ÂÅÂibhaæ sÅdatsÃrasamaprasaktakuraraæ kÃlena jÃtaæ sara÷ // VidSrk_9.18 *(208) // tasyai7va toyottÅrïÃ÷ Órayati kabarÅ÷ Óekhara÷ saptalÃnÃæ Óaityaæ si¤caty upari kucayo÷ pÃÂalÃkaïÂhadÃma / kÃntaæ karïÃv abhiniviÓate komalÃgraæ ÓirÅ«aæ strÅïÃm aÇge vibhajati tapas tatra tatrÃ8tmacihnam // VidSrk_9.19 *(209) // madhuÓÅlasya ÓukapatraharitakomalakusumaÓaÂÃnÃæ ÓirÅ«aya«ÂÅnÃm / talam ÃÓrayati dinÃtapabhayena paripiï¬itaæ Óaityam // VidSrk_9.20 *(210) // vÃgurasya haranti h­dayÃni yacchravaïaÓÅtalà veïavo yad arghati karambità ÓiÓiravÃriïà vÃruïÅ / bhavanti ca himopamÃ÷ stanabhuvo yad eïÅd­ÓÃæ Óucer upari saæsthito ratipate÷ prasÃdo guru÷ // VidSrk_9.21 *(211) // jalÃrdrÃ÷ saævyÃnaæ bisakisalayai÷ kelivalayÃ÷ ÓirÅ«air uttaæso vicakilamayÅ hÃraracanà / ÓucÃv eïÃk«ÅïÃæ malayajarasÃrdrÃÓ ca tanavo vinà tantraæ mantraæ ratiramaïam­tyuæjayavidhi÷ // VidSrk_9.22 *(212) // rajaniviramayÃme«v ÃdiÓantÅ ratecchÃæ kim api kaÂhinayantÅ nÃrikelÅphalÃmbha÷ / api pariïamayitrÅ rÃjarambhÃphalÃnÃæ dinapariïatiramyà vartate grÅ«malak«mÅ÷ // VidSrk_9.23 *(213) // ete rÃjaÓekharasya ambhodher jalayantramandiraparaspande 'pi nidrÃïayo÷ ÓrÅnÃrÃyaïayor ghanaæ vighaÂayaty Æ«mà samÃliÇganam / kiæ co7ttaptaviyatkalÃpaphalake kaÇkÃlaÓe«aÓriyaæ candraæ marmarayanti parpaÂam iva krÆrà raver aæÓava÷ // VidSrk_9.24 *(214) // nÃrÃyaïalacche÷ \Colo iti grÅ«mavrajyà % tata÷ prÃv­¬vrajyà vÃnÅraprasavair niku¤jasaritÃm ÃsaktavÃsaæ paya÷ paryante«u ca yÆthikÃsumanasÃm ujj­mbhitaæ jÃlakai÷ / unmÅlatkuÂajaprahÃsi«u girer Ãlambya sÃnÆn ita÷ prÃgbhÃre«u Óikhaï¬itÃï¬avavidhau meghair vitÃnÃyyate // VidSrk_10.1 *(215) // phalabharapariïÃmaÓyÃmajambÆniku¤jaskhalitatanutaraÇgÃm uttareïa ÓravantÅm / uparivighaÂamÃnaprau¬hatÃpi¤janÅla÷ Órayati Óikharam adrer nÆtanas toyavÃha÷ // VidSrk_10.2 *(216) // j­mbhÃjarjara¬imba¬ambaraghanaÓrÅmatkadambadrumÃ÷ ÓailÃbhogabhuvo bhavanti kakubha÷ kÃdambinÅÓyÃmalÃ÷ / udyatkundalatÃntaketakabh­ta÷ kacchÃ÷ saricchrotasÃm ÃvirgandhaÓilÅndhralodhrakusumasmerà vanÃnÃæ gati÷ // VidSrk_10.3 *(217) // utphullÃrjunasarvavÃsitavahatpaurastyajhaæjhÃmarutpreÇkholaskhalitendranÅlaÓakalasnigdhÃmbudaÓreïaya÷ / dhÃrÃsiktavasundharÃsurabhaya÷ prÃptÃs ta ete 'dhunà gharmÃmbhovigamÃgamavyatikaraÓrÅvÃhino vÃsarÃ÷ // VidSrk_10.4 *(218) // bhavabhÆter amÅ eïÅ yÃti vilokya bÃlaÓalabhä Óa«pÃÇkurÃditsayà chatrÅku¬malakÃni rak«ati cirÃd aï¬abhramÃt kukkuÂÅ / dhÆtvà dhÃvati k­«ïakÅÂapaÂalaÓreïÅæ Óikhaï¬Å Óiro dÆrÃd eva vanÃntare vi«adharagrÃsÃbhilëÃtura÷ // VidSrk_10.5 *(219) // ÃsÃrÃntam­duprav­ttamaruto meghopaliptÃmbarà vidyutpÃtamuhÆrtad­«Âakakubha÷ suptendutÃrÃgrahÃ÷ / dhÃrÃklinnakadambasambh­tasurÃmododvahÃ÷ pro«itair ni÷sampÃtavisÃridarduraravà nÅtÃ÷ kathaæ rÃtraya÷ // VidSrk_10.6 *(220) // yogeÓvarasya dÃtyÆhadhvanibhäji vetasaÓikhÃsuptoragÃïi dhvanatkÃdambÃni kuraÇgayÆthakalitastÆpÃny udambhÃæsi ca / tÅrÃïy adya pipÅlikÃsamudayÃvarjajjaÂÃlolapavyÃptÃny unmadakukkubhÃni saritÃæ kurvanti lolaæ mana÷ // VidSrk_10.7 *(221) // kÃntÃæ kvÃ7pi vilambinÅæ kalarutair ÃhÆya bhÆyas tato digbhÃgÃn avalokya raÇgavasudhÃm uts­jya padbhyÃæ tata÷ / e«a sphÃram­daÇganÃdamadhurair ambhomucÃm Ãravair barhaÓreïik­tÃtapatraracano h­«Âa÷ ÓikhÅ n­tyati // VidSrk_10.8 *(222) // pÅtÃmbha÷stimitÃ÷ s­janti salilÃny ÃbaddhadhÃraæ ghanÃs taddhÃrÃdhvanimÅlitÃni nayanÃny abhyeti nidrÃgama÷ / nidrÃmudritalocane pratig­haæ mÆkÃyamÃne jane nirdvandvoccaraduccadarduraravai÷ kolÃhalinyo niÓÃ÷ // VidSrk_10.9 *(223) // dhÃrÃnipÃtaravabodhitapa¤jarasthadÃtyÆha¬ambarakarambitakaïÂhakÆjÃ÷ / aÂÂe«u kÃï¬apaÂavÃritaÓÅkare«u dhanyÃ÷ pibanti mukhatÃmarasaæ vadhÆnÃm // VidSrk_10.10 *(224) // ÓailaÓreïir apetadÃvadahanà dagdhaprarƬhaæ vanaæ jÅmÆtÃÇkuradanturà daÓa diÓo bhÆreïumuktaæ nabha÷ / kiæ cÃ7nyat kalikormimeduramukhÅ jÃtà kadambacchaviÓ chidyante kiyatà k«aïena ÓikhinÃæ maunavratagranthaya÷ // VidSrk_10.11 *(225) // kedÃre navavÃripÆrïajaÂhare kiæcitkvaïaddardure ÓambÆkÃï¬akapiï¬apÃï¬uratataprÃntasthalÅvÅraïe / ¬imbhà daï¬akapÃïaya÷ pratidiÓaæ paÇkacchaÂÃcarcitÃÓ cubhrÆÓ cubhrur iti bhramanti rabhasÃd udyÃyimatsyotsukÃ÷ // VidSrk_10.12 *(226) // samantato visphuradindranÅlamaïiprabhÃvicchuritÃntarÃla÷ / martyÃvatÅrïasya bi¬ojaso 'yaæ nÅlÃæÓukacchatram ivÃ7mbuvÃha÷ // VidSrk_10.13 *(227) // khadyotacchuritÃndhakÃrapaÂalÃ÷ spa«Âasphuradvidyuta÷ snigdhadhvÃnavibhÃvitorujaladonnÃhà raÂatkambava÷ / etÃ÷ ketakabhedavÃsitapurovÃtÃ÷ patadvÃrayo na pratyemi janasya yad virahiïo yÃsyanti so¬huæ niÓÃ÷ // VidSrk_10.14 *(228) // etasmin madajarjarair upacite kambÆravìambarai÷ staimityaæ manaso diÓaty anibh­taæ dhÃrÃrave mÆrchati / utsaÇge kakubho nidhÃya rasitair ambhomucÃæ ghorayan manye mudritacandrasÆryanayanaæ vyomÃ7pi nidrÃyate // VidSrk_10.15 *(229) // gambhÅrÃmbhodharÃïÃm aviralanipatadvÃridhÃrÃninÃdÃn Å«annidrÃlasÃk«Ã d­¬hag­hapaÂalÃrƬhaku«mÃï¬abandhyÃ÷ / dorbhyÃm ÃliÇgyamÃnà jaladharasamaye patra«aï¬e niÓÃyÃæ dhanyÃ÷ Ó­ïvanti suptÃ÷ stanayugabharitora÷sthalÃ÷ kÃminÅnÃm // VidSrk_10.16 *(230) // apagatarajovikÃrà ghanapaÂalÃkrÃntatÃrakÃlokà / lambapayodharabhÃrà prÃv­d iyaæ v­ddhavanite9va // VidSrk_10.17 *(231) // ambhodher va¬avÃmukhÃnalajhalÃjvÃlopagƬhÃntarà vyÃmohÃd apibann apa÷ sphuÂam amÅ tar«eïa paryÃvilÃ÷ / uddeÓasphuradindracÃpavalayajvÃlÃpadeÓÃd aho dahyante katham anyathÃ9rdhamalinÃÇgÃradyutas toyadÃ÷ // VidSrk_10.18 *(232) // k­tvà picchilatÃæ patha÷ sthagayatà nirbhartsanaæ pÃdayo÷ sÃndrair vÃrikaïai÷ kapolaphalake vicchittim Ãchindatà / megheno7pak­taæ yad ÃÓu vihità tasyÃ7gaso ni«k­ti÷ svairiïyÃ÷ priyaveÓmavartma diÓatà vidyudvilÃsair muhu÷ // VidSrk_10.19 *(233) // ÃsÃroparame pragìhatimirÃ÷ kim Årayantyo niÓÃ÷ pÃnthastrÅmanasÃæ smarÃnalakaïÃsantÃnaÓaÇkÃsp­Óa÷ / pi«ÂÃnÃæ prasabhaæ ghanÃghanaghaÂÃsaæghaÂÂato vidyutÃæ cÆrïÃbhÃ÷ parita÷ patanti taralÃ÷ khadyotakaÓreïaya÷ // VidSrk_10.20 *(234) // hastaprÃpyam ivÃ7mbaraæ vidadhata÷ kharvà ivÃ8ÓÃtatÅr garjÃbhi÷ k«aïajarjarÅk­taghanÃnuttÃladhÃrÃravÃ÷ / kvÃ7magnaæ sthalam asti nÃma tad ibhÅ9vo7ddÃmasaudÃminÅnetronme«avilokitÃkhilabhuvo var«anti naktaæ ghanÃ÷ // VidSrk_10.21 *(235) // % NB in b divide ghana-an-uttÃla; cf.\ Browne 2001, 21. utpucchÃnatadhÆtapak«atatayo jhÃtkÃriïo vibhramair udvÃcyÃs tataca¤cavo layavaÓÃd utk«iptapÃdà muhu÷ / paÓyanto nijakaïÂhakÃï¬amalinÃæ kÃdambinÅm unnatagrÅvÃbhyarïamilatkalÃpaviÂapà n­tyanti kekÃbh­ta÷ // VidSrk_10.22 *(236) // idÃnÅæ vaæÓÅnÃæ Óabaramithunocch­Çkhalaraha÷kriyÃsakhyenÃ7laæ girivanasaridgrÃmasuh­dÃm / sphurallomaÓyÃmacchagalaÓiÓikarïapratisamacchadÃgrÃbhis tvagbhir valayitakarÅrÃs talabhuva÷ // VidSrk_10.23 *(237) // pÃrÓvÃbhyÃæ Óirasà nimÅlitad­Óa÷ kÃmaæ nimajya kramÃd aæsau p­«Âham ura÷ sapak«atitalaæ gìhaæ sp­Óanto muhu÷ / ete ku¤citajÃnavo navajale nirvÃnti gharmÃhatà bhÆya÷ pak«apuÂÃbhipÃtarabhasotsarpatkaïÃ÷ patriïa÷ // VidSrk_10.24 *(238) // majjÃnam api vilimpati nÃ7k­tapuïyasya var«ati payode / nirgamakelisamutsukaÓiÓivÃraïagìhaparirambha÷ // VidSrk_10.25 *(239) // ÃkrandÃ÷ stanitair vilocanajalÃny aÓrÃntadhÃrÃmbubhis tadvicchedabhuvaÓ ca ÓokaÓikhinas tulyÃs ta¬idvibhramai÷ / antar me dayitÃmukhaæ tava ÓaÓÅ v­tti÷ samai9vÃ8vayos tat kiæ mÃm aniÓaæ sakhe jaladhara tvaæ dagdhum evo7dyata÷ // VidSrk_10.26 *(240) // bhuva÷ kim età divam utpatanti divo 'thavà bhÆtalam ÃviÓanti / calÃ÷ sthirà ve9ti vitarkayantyo dhÃrÃ÷ karÃgrair abalÃ÷ sp­Ónati // VidSrk_10.27 *(241) // chatrÃvalambi vimalorupaya÷pravÃhadhÃrÃbharasphaÂikapa¤jarasaæyatÃÇga÷ / pÃntha÷ svaÓÃsanavilaÇghanajÃtakopakÃmÃj¤ayà priyatamÃm iva nÅyate sma // VidSrk_10.28 *(242) // adyÃ7mbha÷ parita÷ pati«yati bhuvas tÃpo 'dya nirvÃsyati k«etre«v adya yati«yate janapada÷ sasye«u paryutsuka÷ / narti«yanti tavo7daye 'dya jalada vyÃlolapucchacchadacchatracchÃditamaulayo diÓi diÓi krŬÃlasÃ÷ kekina÷ // VidSrk_10.29 *(243) // gÃyati hi nÅlakaïÂho n­tyati gaurÅ ta¬it taralatÃrà / ÃsphÃlayati m­daÇgaæ tadanu ghano 'yaæ mahÃkÃla÷ // VidSrk_10.30 *(244) // alake«u cÆrïabhÃsa÷ svedalavÃbhÃn kapolaphalake«u / navaghanakautukinÅnÃæ vÃrikaïÃn paÓyati k­tÃrtha÷ // VidSrk_10.31 *(245) // kÃle vÃridharÃïÃm apatitayà nai7va Óakyate sthÃtum / utkaïÂhitÃ9si tarale na hi na hi sakhi picchila÷ panthÃ÷ // VidSrk_10.32 *(246) // asitabhujagaÓiÓuve«Âitam abhinavam ÃbhÃti ketakÅkusumam / ÃyasavalayÃkaæk­tavi«Ãïam iva dantina÷ patitam // VidSrk_10.33 *(247) // stambe«u ketakÅnÃæ yathottaraæ vÃmanair dalair adya / vidalanti me«atarïakapucchacchavikeÓarÃ÷ sÆcya÷ // VidSrk_10.34 *(248) // dhÆlÅbhi÷ ketakÅnÃæ parimalanasamuddhÆlitÃÇga÷ samantÃd antodvelladbalÃkÃvalikuïapaÓironaddhanÅlÃbhrakeÓa÷ / preÇkhadvidyutpatÃkÃvaliruciradhanu÷khaï¬akhaÂvÃÇgadhÃrÅ samprÃpta÷ pro«itastrÅpratibhayajanaka÷ kÃlakÃpÃliko 'yam // VidSrk_10.35 *(249) // meghaÓyÃmadiÓi prav­ttadhanu«i krŬatta¬ittejasi cchannÃ9har niÓi garjitapramanasi pramlÃnalÅlÃru«i / pÆrïaÓrotasi ÓÃntacÃtakat­«i vyÃmugdhacandratvi«i prÃïÃn pÃntha kathaæ dadhÃsi nivasann etÃd­Ói prÃv­«i // VidSrk_10.36 *(250) // k«apÃæ k«ÃmÅk­tya prasabham apah­tyÃ7mbu saritÃæ pratÃpyo7rvÅæ sarvÃæ vanagahanam ucchÃdya sakalam / kva sampraty u«ïÃæÓur gata iti samanve«aïaparÃs ta¬iddÅpÃlokair diÓi diÓi carantÅ7va jaladÃ÷ // VidSrk_10.37 *(251) // vidyuddÅdhitibhedabhÅ«aïatama÷stomÃntarÃ÷ saætataÓyÃmÃmbhodhararodhasaækaÂaviyadvipro«itajyoti«a÷ / khadyotÃnumitopakaïÂhatarava÷ pu«ïanti gambhÅratÃm ÃsÃrodakamattakÅÂapaÂalÅkvÃïottarà rÃtraya÷ // VidSrk_10.38 *(252) // abhinandasya har«ollÃsitacÃrucandrakab­hadbarhair vanÃnÃm amÅ jÃtÃ÷ pu«pitabÃlaÓÃkhina ivÃ8bhogà bhujaÇgÃÓibhi÷ / sp­«ÂÃ÷ koÂaranirgatÃrdhatanubhi÷ pÃtuæ payodÃnilaæ niryadvaæÓakarÅrakoÂaya iva k«oïÅbh­to bhogibhi÷ // VidSrk_10.39 *(253) // ÓatÃnandasya etÃ÷ paÇktilakÆlarƬhanakadastambakvaïatkambava÷ krŬatkarkaÂacakravÃlavidalajjambÃlatoyÃvilÃ÷ / h­llekhaæ janayanty anÆpasaritÃm uttuï¬agaï¬ÆpadotkÅrïaklinnam­do nadasthapuÂitaprÃntÃs taÂÅbhÆmaya÷ // VidSrk_10.40 *(254) // yogeÓvarasya nave dhÃrÃsÃre pramadacaÂulÃyÃ÷ sthalaju«o varÃÂÅÓubhrÃyÃ÷ Óapharasaraïer ebhir upari / kulÅrair bhrÃmyadbhir gaïayitum iva vyÃp­takarà mana÷ krÅïantÅ7va prakaÂavibhavÃ÷ palvalabhuva÷ // VidSrk_10.41 *(255) // abhi«ekasya vindhyÃdrimahÃliÇgaæ snapayati paryanyadhÃrmika÷ Óucibhi÷ / jaladendranÅlaga¬¬ÆÓatojjhitai÷ samprati payobhi÷ // VidSrk_10.42 *(256) // pibati vyomakaÂÃhe saæsaktacalatta¬illatÃrasana÷ / meghamahÃmÃrjÃra÷ samprati candrÃtapak«Åram // VidSrk_10.43 *(257) // yogeÓvarasyai7tau ardhodgatena kadalÅ m­dutÃmratalena garbhako«eïa / pibati nidÃghajvarità ghanadhÃrÃæ karapuÂenai7va // VidSrk_10.44 *(258) // tasyai7va ÃrohavallÅbhir ivÃ7mbudhÃrÃrÃjÅbhir ÃbhÆmivilambinÅbhi÷ / saælak«yate vyoma vaÂadrumÃbham ambhodharaÓyÃmadalaprakÃÓam // VidSrk_10.45 *(259) // dak«asya nÅpai÷ käcÅk­taviracanai÷ pi¤jaraæ Óroïibimbaæ miÓrÃvaæsau Óravasi vasatà kandalÅku¬malena / pÃï¬icchÃya÷ stanaparisaro yÆthikÃkaïÂhasÆtrair ity Ãkalpa÷ prak­tilalito vallabha÷ sundarÅïÃm // VidSrk_10.46 *(260) // lÆne kÃläjanaparicaye ÓÅkarai÷ kÃmam ak«ïor ekÅbhÆte kucakalaÓayor vÃsasi ÓyÃmasÆk«me / d­«Âe svÃbhÃvikatanuguïe durdinasvairiïÅnÃæ dhanyo ve«Ãntaraviracanaæ pratyudÃste k­tÃrtha÷ // VidSrk_10.47 *(261) // asau nÃ7stÅ7ve7ndu÷ kvacid api ravi÷ pro«ita iva graho¬ÆnÃæ cakraæ nabhasi likhitapro¤chitam iva / ahar và rÃtrir và dvayam api viluptapravicayaæ ghanair baddhavyÆhai÷ kim idam atighoraæ vyavasitam // VidSrk_10.48 *(262) // \var{vilupta@\lem \msK (cf.\ Browne 2001, 21), pralupta@ \edKG (unmetrical)} tÃvad vÃca÷ prayuktà manasi vinihità jÅvitÃÓÃ9pi tÃvad vik«iptau tÃvad aÇghrÅ pathi pathikajanair lambhità tÃvad ÃÓà / phulladdhÃrÃkadambastabakavalayità yÃvad ete na d­«Âà nirmuktavyÃlanÅladyutinavajaladavyÃkulà vidhyapÃdÃ÷ // VidSrk_10.49 *(263) // kÃmaæ kÆle nadÅnÃm anugiri mahi«ÅyÆthanŬopakaïÂhe gÃhante Óa«parÃjÅr abhinavaÓalabhagrÃsalokà balÃkÃ÷ / antarvinyastavÅrutt­ïamayapuru«atrÃsavighnaæ kathaæcit kÃpotaæ kodravÃïÃæ kavalayati kaïÃn k«etrakoïaikadeÓe // VidSrk_10.50 *(264) // yogeÓvarasyai7tau amu«min saænaddhe jalamuci samabhyasya katicit kakÃrÃn paryantadviguïamatarephaprasavina÷ / sa mÃdhyandÃtyÆhaÓ calavipulakaïÂha÷ prasarati kramoda¤cattÃra÷ kramavaÓanaman mandamadhura÷ // VidSrk_10.51 *(265) // \Colo iti prÃv­¬vrajyÃ|| 10 tata÷ ÓaradvrajyÃ|| 11 aindraæ dhanu÷ pÃï¬upayodhareïa Óarad dadhÃnÃ0rdranakhak«atÃbham / prasÃdayantÅ sakalaÇkam induæ tÃpaæ raver abhyadhikaæ cakÃra // VidSrk_11.1 *(266) // yady apy ahaæ ÓaÓimukhÅ vimalÃmbaraÓrÅr bandhÆkapu«parucirÃdharapallavÃ9pi / dhiÇ mÃæ tathÃ9pi galitorupayodharatvÃd ity uccakai÷ Óarad iyaæ vahatÅ7va tÃpam // VidSrk_11.2 *(267) // te haæsÃtithivatsalà jalaruhÃæ kÃlena pÅtÃyu«Ãæ saæjÅvau«adhayo jarà jalamucÃm ete ÓaradvÃsarÃ÷ / ye«v abhyÃgatakha¤jarÅÂaÓabalÃs toyÃpasÃrakramastokastokataraÇgitÃntapulinÃ÷ kar«anti nadyo mana÷ // VidSrk_11.3 *(268) // dhÆmrai÷ pak«apuÂai÷ patadbhir abhita÷ pÃï¬Ædarai÷ kha¤janair ÃyÃntÅæ Óaradaæ kiranti rabhasÃl lÃjair ivÃ8ÓÃÇganÃ÷ / maÇgalyaæ ca kalaÇkapallavasakhaæ smerÃnanà ÓarbarÅ jyotsnÃtarpaïagauram indukalaÓaæ vyomÃÇgaïe nyasyati // VidSrk_11.4 *(269) // dadhati dhavalÃmbhodacchÃyÃæ sitacchadapaÇktayo divi payasi ca ÓvetÃmbhojabhramaæ pratimÃÓatai÷ / vidadhati na ced utkaïÂhÃrdraæ Óaran maïinÆpuradhvanitamadhurottÃlasnigdhair mana÷ kvaïitormibhi÷ // VidSrk_11.5 *(270) // ghanai÷ ÓephÃlÅnÃæ h­dayanibi¬ÃÓli«Âavasudhai÷ prasÆnair unnÃlai÷ pulakitatarodyÃnatarava÷ / niÓÃntÃ÷ prÅïanti pramadakurarodgÅtarabhaso nabhasvadvyÃdhÆtasphuÂakumudagandhaplutadiÓa÷ // VidSrk_11.6 *(271) // raja÷pÃtaj¤ÃnÃæ kumudasumanomaï¬alabhuvi smarasyo7ccair mantraæ kim api japatÃæ huæk­tim iyam / sthire yÆnÃæ mÃnagrahaparibhave mÆrchati ghano dvirephÃcÃryÃïÃæ madhumadapaÂÅyÃn kalakala÷ // VidSrk_11.7 *(272) // adha÷ paÓyan pÃrÓvadvayavalitasÃcÅk­taÓirÃ÷ Óanai÷ pak«asthairyÃd divi mas­ïacakrÃk­tigati÷ / cirÃc cillas tiryaktvaritataram ÃhÃranipuïo nipatyai7vÃ7kasmÃc calacaraïamÆrdhaæ prapatati // VidSrk_11.8 *(273) // dÆrotpuccha÷ salayacaraïo lambalolatpatatra÷ kaïÂheno7ccair madakalarutastokavÃcÃlaca¤cu÷ / har«ÃÓrÆrmistimitanayananyastasotkaïÂhad­«Âe÷ kaæcit kÃlaæ naÂati nikaÂe kha¤jarÅÂa÷ priyÃyÃ÷ // VidSrk_11.9 *(274) // manovinodasyÃ7mÅ toyÃntarlÅnamÅnapracayavicayanavyÃp­tatroÂikoÂiprÃgbhÃgaprahvakaÇkÃvalidhavalaruca÷ paryaÂatkha¤jarÅÂÃ÷ / kÆjatkÃdambarÃjÅpihitaparisarÃ÷ ÓÃradÅnÃæ nadÅnÃæ tÅrÃntà ma¤jugu¤janmadakalkurabaÓreïaya÷ prÅïayanti // VidSrk_11.10 *(275) // tÅ«ïaæ ravis tapati nÅca ivÃ7cirìhya÷ Ó­Çgaæ rurus tyajati mitram ivÃ7k­taj¤a÷ / toyaæ prasÅdati muner iva dharmacintà kÃmÅ daridra iva Óoïam upaiti paÇka÷ // VidSrk_11.11 *(276) // saætÃpinÅ samadahaæsakalÃbhilÃpà prÃleyadhÃmadhavalÃmbaram ÃdadhÃnà / ÃpÃï¬upÅvarapayodharam udvahantÅ kÃcid vadhÆr virahiïÅ9va Óarad vibhÃti // VidSrk_11.12 *(277) // Óanai÷ ÓÃntÃkÆtÃ÷ sitakaladharacchedapulinÃ÷ purastÃd ÃkÅrïÃ÷ kalavirutibhi÷ sÃrasakulai÷ / citÃÓ citrÃkÃrair niÓi vikacanak«atrakumudair nabhasta÷ syandante sarita iva dÅrghà daÓa diÓa÷ // VidSrk_11.13 *(278) // ÃpÅnapravisÃritoruvikaÂai÷ paÓcÃrdhabhÃgair gurur vellatpÅvarakambalÃlasarasadgambhÅraghaïÂÃkula÷ / grÃmÃnte«u navÅnasasyaharite«Æ7ddÃmacandrÃtapasmerÃsu k«aïadÃsu dhenadhavalÅvarga÷ parikrÃmati // VidSrk_11.14 *(279) // p­«Âhe«u ÓaÇkhaÓakalacchavi«u cchadÃnÃæ rÃjÅbhir aÇkitam alaktakalohitÃbhi÷ / gorocanÃharitababhru bahi÷palÃÓam Ãmodate kumudam ambhasi palvalasya // VidSrk_11.15 *(280) // sÃndrasthÆlanaloparodhavi«amÃ÷ ÓakyÃvatÃrÃ÷ puras toyottÅrïaniv­ttanakrajaÂharak«uïïasthalÅvÃlukÃ÷ / vyaktavyÃghrapadÃÇkapaÇktinicitonmudrÃrdrapaÇkodarÃ÷ saætrÃsaæ janayanti ku¤jasarita÷ kÃcÃbhanÅlodakÃ÷ // VidSrk_11.16 *(281) // ik«utvakk«odasÃrÃ÷ ÓakaÂasaraïayo dhÅradhÆlÅpatÃkÃ÷ pÃkasvÅkÃranamre Óirasi niviÓate ÓÆkaÓÃle÷ ÓukÃlÅ / kedÃrebhya÷ praïÃlai÷ praviÓati ÓapharÅpaÇktir ÃdhÃram ÃrÃd accha÷ kacche«u paÇka÷ sukhayati saritÃm ÃtapÃd uk«apÃlam // VidSrk_11.17 *(282) // abhinandasya sadya÷snÃtÃnuliptà iva dadhati rucaæ pallavÃ÷ kardamÃÇkÃ÷ kacchÃntÃ÷ kÃÓatÆlai÷ pavanavaÓagatair me«ayÆthopameyÃ÷ / nadya÷ pratyagratÅropanatisarabhasai÷ kha¤janai÷ säjanÃk«Ã haæsÃ÷ kaæsÃridehatvi«i gaganatale ÓaÇkhaÓobhÃæ vahanti // VidSrk_11.18 *(283) // haæsÃnÃæ ninade«u yai÷ kavalitair Ãsajyate kÆjatÃm anya÷ ko 'pi ka«ÃyakaïÂhaliÂhanÃd Ãghargharo nisvana÷ / te sampraty akaÂhoravÃraïavadhÆdantÃÇkuraspardhino niryÃtÃ÷ kamalÃkare«u bisinÅkandÃgrimagranthaya÷ // VidSrk_11.19 *(284) // ÓrÅkamalÃyudhasya varÃhÃn Ãk«eptuæ kalamakavalaprÅtyabhimukhÃn idÃnÅæ sÅmÃna÷ prativihitama¤cÃ÷ svapatibhi÷ / kapotai÷ potÃrthaæ k­tanibi¬anŬà viÂapina÷ ÓikhÃbhir valmÅkÃ÷ kharanakharakhÃtodaram­da÷ // VidSrk_11.20 *(285) // ÓatÃnandasya lÃlÃkalpais tridaÓakariïÃæ digvadhÆhÃsabhÆtair adhvaÓrÃntapravahaïaharitphenaÓaÇkÃæ diÓadbhi÷ / vÃtodastai÷ ÓaÓadharakalÃkomalair indratÆlair lÅlottaæsaæ racayitum alaæ kanyakÃ÷ kautukinya÷ // VidSrk_11.21 *(286) // ÓubhÃÇgasya hÃracchÃyÃæ vahati kucayor antarÃle m­ïÃlÅ karïopÃnte navakuvalayair acyuta÷ karïikÃrtha÷ / yà sÅmante maïibhir aruïai÷ sà cchavir bandhujÅvair veÓa÷ ÓobhÃæ diÓati paramÃm Ãrtava÷ ÓÃligopyÃ÷ // VidSrk_11.22 *(287) // madhuÓÅlasya dÆrÃpÃyaprakaÂaviÂapÃ÷ paryaÂatkha¤jarÅÂÃkrÃntaprÃntÃ÷ prasabhavilasadrÃjahaæsÃvataæsÃ÷ / adyÃ8nandaæ dadati vicaraccakravÃkopaca¤cugrÃsatrÃsapracalaÓapharasmeranÅrÃs taÂinya÷ // VidSrk_11.23 *(288) // ¬imbokasya unmagnaca¤calavanÃni vanÃpagÃnÃm ÃÓyÃnasaikatataraÇgaparaæparÃïi / nimnÃvaÓi«ÂasalilÃni mano haranti rodhÃæsi haæsapadamudritakardamÃni // VidSrk_11.24 *(289) // vyÃlÅvimardavigalajjalakoÂarÃïi ÓÃkhÃvilambim­taÓaivalakandalÃni / dÆrÅbhavanti saritÃæ taÂakÃnanÃni pÆrvapravÃhamahimÃnam udÃharanti // VidSrk_11.25 *(290) // ÓubhÃÇgasya t­ïarÃjapÃkasaurabhasugandhaya÷ pariïatÃÓavo divasÃ÷ / Ãdyakulopanimantraïasuhitadvijadu÷saho«mÃïa÷ // VidSrk_11.26 *(291) // yogeÓvarasya ìhyÃn nivÃpalambho niketagÃmÅ ca picchila÷ panthÃ÷ / dvayam Ãkulayati ceta÷ skandhÃvÃradvijÃtÅnÃm // VidSrk_11.27 *(292) // vÃgurasya \Colo iti ÓaradvrajyÃ|| 11 tato hemantavrajyÃ|| 12 yÃtrÃlagnaæ tuhinamarutÃæ bÃndhava÷ kundalak«myÃ÷ kÃla÷ sa ayaæ kamalasarasÃæ sampada÷ kÃladÆta÷ / nidrÃvyÃjÃj ja¬imavidhurà yatra gìhe 'pi mantau vÃmÃ÷ kaïÂhagraham aÓithilaæ preyasÃm Ãdriyante // VidSrk_12.1 *(293) // agre ÓyÃmalabindubaddhatilakair madhye 'pi pÃkÃnvayaprau¬hÅbhÆtapaÂolapÃÂalatarair mÆle manÃgbabhrubhi÷ / v­nte karkaÓakÅrapicchaharibhi÷ sthÆlai÷ phalair bandhurÃ÷ sampraty utsukayanti kasya na mana÷ pÆgadrumÃïÃæ chaÂÃ÷ // VidSrk_12.2 *(294) // dalÃnÃæ mÆle«u stimitapatitaæ kesararaja÷ samÅro ne7dÃnÅæ harati haritÃladyutiharam / kumudvatyÃ÷ ko«e madhu ÓiÓiramiÓraæ madhuliho lihanti pratyÆ«e virasavirasaæ mandarucaya÷ // VidSrk_12.3 *(295) // ÃvÃti sphuÂitapriyaÇgusurabhir nÅhÃravÃricchalÃt svacchandaæ kamalÃkare«u vikiran pracchannavahnicchaÂÃ÷ / prÃta÷ kundasam­ddhidarÓanarasaprÅtiprakar«ollasanmÃlÃkÃravadhÆkapolapulakasthairyak«amo mÃruta÷ // VidSrk_12.4 *(296) // garvÃyante palÃlaæ prati pathikaÓatai÷ pÃmarÃ÷ stÆyamÃnà gopÃn gogarbhiïÅnÃæ sukhayati bahulo rÃtriromanthabëpa÷ / prÃta÷ p­«ÂhÃvagìhaprathamaravirucir grÃmasÅmopaÓalye Óete siddhÃrthapu«pacchandanacitahimaklinnapak«mà mahok«a÷ // VidSrk_12.5 *(297) // yogeÓvarasya kaÂumadhurÃïy Ãmodai÷ parïair utkÅrïapatrabhaÇgÃni / damanakavanÃni samprati kÃï¬air ekÃntapÃï¬Æni // VidSrk_12.6 *(298) // laghuni t­ïakuÂÅre k«etrakoïe yavÃnÃæ navakalamapalÃlasrastare sopadhÃne / pariharati su«uptaæ hÃlikadvandvam ÃrÃt stanakalaÓamaho«mÃbaddharekhas tu«Ãra÷ // VidSrk_12.7 *(299) // k«etropÃntapalÃyamÃnaÓaÓakadvandvaæ parÅk«yÃ7parÃn ÃhÆyÃ7tirasena kar«akajanÃn ÃbaddhakolÃhalÃ÷ / hastÃropitadÃtrarajjulagu¬air v­ddhair av­ddhai÷ saha tyaktvà ÓÃlicikarti«Ãm ita ito dhÃnvanty amÅ pÃmarÃ÷ // VidSrk_12.8 *(300) // k­tvà p­«Âhatare paÂaccaram atha jyoti÷prataÇkÃÇkayor Ærvor antarayor ni«edu«i karau k­tvà kukÆlÃnale / pÃrÓvau kampaja¬au pidhÃya kaphaïidvandvena romäcità prÃtar no na ca sÃyam adya jaratÅ gehodaraæ mu¤cati // VidSrk_12.9 *(301) // vaiÓyasya % NB Ingalls proposes tentatively @k«atÃÇkÃ@ for @prataÇkÃ@ in a. dhÆmaprÃya÷ pratimuhur atik«obhanodvÃntatejÃ÷ kÃrÅ«Ãgni÷ satatam­tunà sevyatÃæ nÅyamÃna÷ / bÃhuk«epÃt stanaparisarÃd astalÅlÃæÓukÃbhir gho«astrÅbhir divasaviratau bhÃti nirviÓyamÃna÷ // VidSrk_12.10 *(302) // Ãbhogina÷ kim api samprati vÃsarÃnte sampannaÓÃlikhalapallavitopaÓalyÃ÷ / grÃmÃs tu«ÃrabandhuragomayÃgnidhÆmÃvalÅvalayamekhalino haranti // VidSrk_12.11 *(303) // abhinandasya mÆle harinti kiæcit pÃrÓve pÅtÃni lohitÃny agre / madhurasurabhÅïi sampraty agìhapÃkÃni badarÃïi // VidSrk_12.12 *(304) // tasyai7va bhadraæ te sad­Óaæ yad adhvagaÓatai÷ kÅrtis tavo7dgÅyate sthÃne rÆpam anuttamaæ suk­tino dÃnena karïo jita÷ / ity Ãlokya ciraæ d­Óà k­païayà dÆrÃgatena stuta÷ pÃnthenai7kapalÃlamu«Âirucinà garvÃyate hÃlika÷ // VidSrk_12.13 *(305) // yogeÓvarasya \Colo iti hemantavrajyÃ|| 12 tata÷ ÓiÓiravrajyÃ|| 13 kundasyÃ7pi na pÆjanavyatikare nÃ7py Ãtmano maï¬ane vyÃpÃre 'pi tathà praheïakavidher nÃ7rghanti baddhÃdarÃ÷ / nÃrya÷ kundacaturthikÃmahasam ÃrambhÃbhi«eke yathà hÆtÃnaÇgam ulÆlukÃkalaravai÷ prÅïanti yÆnÃæ mana÷ // VidSrk_13.1 *(306) // durlak«yà syÃd damanakavane dhÆmadhÆmre patantÅ kÃrÅ«Ãgne÷ paÂamayag­hà vÃmalÅlÃæ tanoti / prÃdurbhÃvaæ tirayati raver adhvagÃnÃm idÃnÅæ sarvÃÇgÅïaæ diÓati palitaæ lomalagnà himÃnÅ // VidSrk_13.2 *(307) // pÆ«Ã prÃtar gaganapathika÷ prasthita÷ pÆrvaÓailÃt sÆcÅbhedyaprabalamahikÃjÃlakanthÃv­tÃÇga÷ / rÃtriæ sarvÃæ hutavahapari«vaÇgabhÃjo 'pi manye jìyÃbaddhÃæs tvarayitum ayaæ drÃÇ na Óaknoti pÃdÃn // VidSrk_13.3 *(308) // pÃnthasyÃ8rÃt k«aïam iva gater mandimÃnaæ diÓanti pratyÆ«e«u pratanusalilodgÅrïabëpapravÃhÃ÷ / vÃrÃæ pÆrïà iva sacakità vÃrapÃrÅïad­«Âer dÆrottÃnà api ÓikhariïÃæ nirjharadroïimÃrgÃ÷ // VidSrk_13.4 *(309) // dÆrapro«itakair avÃkaraparÅhÃsÃ÷ svakÃntÃÓmasu prÃleyasnapite«u muktasalilotpÃdasp­hÃkelaya÷ / k«Åyante suratÃntare 'pi na d­ÓÃæ pÃtrÅk­tÃæ kÃmibhi÷ saubhÃgyÃpagamÃd ive7ndumahasÃæ lÃvaïyaÓÆnyÃ÷ Óriya÷ // VidSrk_13.5 *(310) // haæsair jarjararÆk«apak«amalinair naktaæ divÃ9ntar bahis ti«Âhadbhi÷ parivÃrya bandhubhir iva snigdhai÷ k­tÃvek«aïam / pratyÃsÅdati vallabhe jalaruhÃæ k«ÃmÃyamÃïadyutau bëpÃn ujjhati vÃri vÃriruhiïÅnÃÓÃd ivo7pÃrjitÃn // VidSrk_13.6 *(311) // dhanyÃnÃæ navapÆgapÆritamukhaÓyÃmÃÇganÃliÇganaprÃptÃnekasukhapramodavapu«Ãæ ramyas tu«ÃrÃgama÷ / asmÃkaæ tu vidÅrïadaï¬itapaÂÅpracchÃditodghÃÂitakro¬asvÅk­tajÃnuvepathumatÃæ ceta÷ paraæ sÅdati // VidSrk_13.7 *(312) // kampante kapayo bh­Óaæ ja¬ak­Óaæ go 'jÃvikaæ glÃyati Óvà cullÅkuharodaraæ k«aïam api k«ipto 'pi nai7vo7jjhati / ÓÅtÃrtivyasanÃtura÷ punar ayaæ dÅno jana÷ kÆrmavat svÃny aÇgÃni ÓarÅra eva hi nije nihnotum ÃkÃÇk«ati // VidSrk_13.8 *(313) // lak«mÅdharasya idÃnÅm arghanti prathamakalamacchedamudità navÃgrÃnnasthÃlÅparimalamuco hÃlikag­hÃ÷ / uda¤caddorvallÅraïitavalayÃbhir yuvatibhir g­hÅtaprotk«iptabhramitamas­ïodgÅrïamuÓalÃ÷ // VidSrk_13.9 *(314) // pÃkak«ÃmatilÃ÷ samutsukayituæ ÓaktÃ÷ kapotÃn bhuva÷ ÓyÃmatvaæ phalapŬyamÃnakusumÃn Ãpadyate sar«apÃn / vÃyur vyastaÓaïas tu«ÃrakaïavÃn abhyeti kampaprada÷ pÃnthai÷ Óu«kavivÃdabaddhakalahai÷ puïyÃgnir Ãsevyate // VidSrk_13.10 *(315) // yogeÓvarasya siddhÃrthÃ÷ phalasÆcibandhagurubhir lolanty amÅ pallavair ucchindanty adha eva bandhuratayà kolÅphalÃny arbhakÃ÷ / pÃkapraÓlathapatrako«adalanavyaktÃÇkuragranthayo ni«ÂhÅvanty api hastayantrakalitÃ÷ puï¬rek«uya«Âyo rasam // VidSrk_13.11 *(316) // vÃcaspate÷ vyathitavanitÃvaktraupamyaæ bibharti niÓÃpatir galitavibhavasyÃ8j¤e9vÃ7dya dyutir mas­ïà rave÷ / abhinavavadhÆro«asvÃdu÷ karÅ«atanÆnapÃd asaralajanÃÓle«akrÆras tu«ÃrasamÅraïa÷ // VidSrk_13.12 *(317) // abhinandasya vÃraæ vÃraæ tu«ÃrÃnilatulitapalÃlo«maïÃæ pÃmarÃïÃæ daï¬avyÃghaÂÂanÃbhi÷ kramapihitarucau bodhyamÃne k­ÓÃnau / uddhÆmair bÅjako«occaÂanapaÂuravai÷ sar«apak«odakÆÂai÷ koïe koïe khalÃnÃæ parisarasakaÂu÷ kÅryate ko 'pi gandha÷ // VidSrk_13.13 *(318) // yogeÓvarasya na«ÂaprÃyÃ÷ pralayamahikÃju«ÂajÅrïai÷ pratÃnair bÅjÃny evo7nmadaparabh­tÃlocanÃpÃÂalÃni / utpÃkatvÃd vighaÂitaÓamÅko«asaædarÓitÃni vyÃkurvanti sphuÂasahacarÅvÅrudha÷ k­«ïalÃnÃm // VidSrk_13.14 *(319) // sÃvarïe÷ Óukasnigdhai÷ patrair yuvatikaradÅrghai÷ kiÓalayai÷ phalinyo rÃjante himasamayasaævardhitaruca÷ / manoj¤Ã ma¤jaryo haritakapiÓai÷ pÃæsumukulai÷ sphuÂanti pratyaÇgaæ paÂuparimalÃhÆtamadhupÃ÷ // VidSrk_13.15 *(320) // ÓatÃnandasya mëÅïÃæ mu«itaæ yave«u yavasaÓyÃmà chavi÷ ÓÅryate grÃmÃntÃÓ ca masÆradhÆsarabhuva÷ smeraæ yamÃnÅvanam / pu«pìhyÃ÷ Óatapu«pikÃ÷ phalabh­ta÷ sidhyanti siddhÃrthakÃ÷ snigdhà vÃstukavÃstava÷ stabakitastambà ca kustumbinÅ // VidSrk_13.16 *(321) // ÓubhÃÇgasya pura÷ pÃï¬uprÃyaæ tadanu kapilimnà k­tapadaæ tata÷ pÃkotsekÃd aruïaguïasaæsargitavapu÷ / Óanai÷ Óo«Ãrambhe sthapuÂanijavi«kambhavi«amaæ vane vÅtÃmodaæ badaram arasatvaæ kalayati // VidSrk_13.17 *(322) // \Colo iti ÓiÓiravrajyÃ|| 13 % tato madanavrajyÃ|| 14 ayaæ sa bhuvanatrayaprathitasaæyama÷ Óaækaro bibharti vapu«Ã9dhunà virahakÃtara÷ kÃminÅm / anena kila nirjità vayam iti priyÃyÃ÷ karaæ kareïa paritìaya¤ jayati jÃtahÃsa÷ smara÷ // VidSrk_14.1 *(323) // nÅlapaÂahasya bhrÆÓÃrÇgÃk­«ÂamuktÃ÷ kuvalayamadhupastomalak«mÅmu«o ye k«epÅyÃ÷ k­«ïasÃrà narah­dayabhidas tÃravakrÆraÓalyÃ÷ / te dÅrghÃpÃÇgapuÇkhÃ÷ smitavi«avi«amÃ÷ pak«malÃ÷ strÅkaÂÃk«Ã÷ pÃyÃsur vo 'tivÅryÃs tribhuvanajayina÷ pa¤cabÃïasya bÃïÃ÷ // VidSrk_14.2 *(324) // manasi kusumabÃïair ekakÃlaæ trilokÅæ kusumadhanur anaÇgas tìayaty asp­Óadbhi÷ / iti vitatavicitrÃÓcaryasaækalpaÓilpo jayati manasijanmà janmibhir mÃnitÃj¤a÷ // VidSrk_14.3 *(325) // Óatru÷ kÃraïamÃnmano 'pi bhagavÃn vÃmÃÇganityÃÇgana÷ svarlokasya sudhaikapÃnaca«ako mitraæ ca tÃrÃpati÷ / cumbanto jagatÃæ mana÷ sumanaso marmasp­Óa÷ sÃyakà dÃrÃ÷ prÅtiratÅ iti kva mahimà kÃmasya nÃ7laukika÷ // VidSrk_14.4 *(326) // manivinodasyÃ7mÆ kulagurubalÃnÃæ kelidÅk«ÃpradÃne paramasuh­d anaÇgo rohiïÅvallabhasya / api kusumap­«atkair devadevasya jetà jayati suratalÅlÃnÃÂikÃsÆtradhÃra÷ // VidSrk_14.5 *(327) // rÃjaÓekharasya vande devam anaÇgam eva ramaïÅnetrotpalacchadmanà pÃÓenÃ8yataÓÃlinà sunibi¬aæ saæyamya lokatrayam / yenÃ7sÃv api bhasmalächitatanur deva÷ kapÃlÅ balÃt premakruddhanagÃtmajÃÇghrivinatikrŬÃvrate dÅk«ita÷ // VidSrk_14.6 *(328) // lalitokasya sa jayati saækalpabhavo ratimukhaÓatapatracumbanabhramara÷ / yasyÃ7nuraktalalanÃnayanÃntavilokitaæ vasati÷ // VidSrk_14.7 *(329) // dÃmodaraguptasya aho dhanu«i naipuïyaæ manmathasya mahÃtmana÷ / ÓarÅram ak«ataæ k­tvà bhinatty antargataæ mana÷ // VidSrk_14.8 *(330) // dhanur mÃlà maurvÅ kvaïadalikulaæ lak«yam abalà mano bhedyaæ Óabdaprabh­taya ime pa¤ca viÓikhÃ÷ / iyä jetuæ yasya tribhuvanam adehasya vibhava÷ sa va÷ kÃma÷ kÃmÃn diÓatu dayitÃpÃÇgavasati÷ // VidSrk_14.9 *(331) // jayati sa madakhelocch­ÇkhalapremarÃmÃlalitasuratalÅlÃdaivataæ pu«pacÃpa÷ / tribhuvanajayasiddhyai yasya Ó­ÇgÃramÆrter upakaraïam apÆrvaæ mÃlyam indur madhÆni // VidSrk_14.10 *(332) // utpalarÃjasya yÃcyo na kaÓcana guru÷ pratimà ca kÃntà pÆjà vilokanavigÆhanacumbanÃni / Ãtmà nivedyam itaravratasÃrajetrÅæ vandÃmahe makaraketanadevadÅk«Ãm // VidSrk_14.11 *(333) // vallaïasya \Colo iti madanavrajyÃ|| 14 % tato vaya÷sandhivrajyÃ|| 15 bhruvo÷ kÃcil lÅlà pariïatir apÆrvà nayanayo÷ stanÃbhogo 'vyaktas taruïimasamÃrambhasamaye / idÃnÅæ bÃlÃyÃ÷ kim am­tamaya÷ kiæ madhumaya÷ kim Ãnanda÷ sÃk«Ãd dhvanati madhura÷ pa¤camakala÷ // VidSrk_15.1 *(334) // vÅryamitrasya \var{@kala÷\lem \conj\ \Ingalls, @laya÷ \edKG} unnÃlÃlakabha¤janÃni kabarÅpÃÓe«u Óik«Ãraso dantÃnÃæ parikarma nÅvinahanaæ bhrÆlÃsyayogyÃgraha÷ / tiryaglocanace«ÂitÃni vacasi cchekoktisaækrÃntaya÷ strÅïÃæ glÃyati ÓaiÓave pratikalaæ ko 'py e«a kelikrama÷ // VidSrk_15.2 *(335) // vidhatte sollekhaæ katarad iha nÃ7Çgaæ taruïimà tathÃ9pi prÃgalbhyaæ kim api caturaæ locanayuge / yad Ãdatte d­ÓyÃd akhilam api bhÃvavyatikaraæ manov­ttiæ dra«Âu÷ prathayati ca d­Óyaæ prati janam // VidSrk_15.3 *(336) // etau rÃjaÓekharasya etad dadhÃti navayauvananartakasya kaÓmÅrajacchuritatÃlakayugmalak«mÅm / madhye samucchvasitav­tti manÃg upÃnte labdhÃtmasÅma kucaku¬malayugmam asyÃ÷ // VidSrk_15.4 *(337) // yauvananagarÃrambhe rÃmÃh­dayasthalÅ«u kusume«o÷ / makarapatÃke9ve7yaæ rÃjati romÃvalÅ ramyà // VidSrk_15.5 *(338) // etau la¬ahacandrasya calitaÓiÓudaÓÃnÃæ yauvanÃrambharekhÃparicayaparicumbatpremakautÆhalÃnÃm / ucitasahajalajjÃdurbalà bÃlikÃnÃæ gurujanabhayabhÃjÃæ ke 'pi te bhrÆvilÃsÃ÷ // VidSrk_15.6 *(339) // guïeÓvarasya nai7tat samunnamitacÆcukamudram anta÷saækrÃntasÅmakucakorakacakram asyÃ÷ / saæketitÃÇganavayauvananÃÂakasya kaÓmÅrajacchuritanÆtanakÃæsyatÃlam // VidSrk_15.7 *(340) // nitamba÷ saævÃdaæ mas­ïamaïivedyà m­gayate manÃg gaï¬a÷ pÃï¬ur madhumukulalak«mÅæ tulayati / viÓantyÃs tÃruïyaæ ghus­ïaghanalÃvaïyapayasi prakÃmaæ pronmajjad vapur api ca tasyà vijayate // VidSrk_15.8 *(341) // udbhinnastanaku¬maladvayam ura÷ kiæcit kapolasthalÅæ limpaty eva madhÆkakÃntir adhara÷ saæmugdhalak«mÅmaya÷ / pratyÃsÅdati yauvane m­gad­Óa÷ kiæ cÃ7nyad Ãvirbhaval lÃvaïyÃm­tapaÇkalepala¬ahacchÃyaæ vapur vartate // VidSrk_15.9 *(342) // gehÃd bahir virama cÃpalam astu dÆram adyÃ7pi ÓaiÓavadaÓÃla¬itÃni tÃni / ÃpyÃyamÃnajaghanasthalapŬyamÃnam ardhorukaæ truÂati putri tava k«aïena // VidSrk_15.10 *(343) // premÃ8saÇgi ca bhaÇgi ca prativaco 'py uktaæ ca guptaæ tathà yatnÃd yÃcitam Ãnanaæ prati samÃdhÃne ca hÃne ca dhÅ÷ / ity anyo madhura÷ sa ko 'pi ÓiÓutÃtÃruïyayor antare varti«ïor m­gacak«u«o vijayate dvaividhyamugdho rasa÷ // VidSrk_15.11 *(344) // lak«mÅdharasya nitamba÷ svÃæ lak«mÅm abhila«ati nÃ7dyÃ7pi labhate samantÃt sÃbhogaæ na ca kucavibhÃgäcitam ura÷ / d­Óor lÅlÃmudrà sphurati ca na cÃ7pi sthitimatÅ tad asyÃs tÃruïyaæ prathamam avatÅrïaæ vijayate // VidSrk_15.12 *(345) // ÓÃridyÆtakathÃkutÆhali manaÓ chekoktiÓik«Ãratir nityaæ darpaïapÃïità sahacarÅvargeïa cÃ8cÃryakam / prau¬hastrÅcaritÃnuv­tti«u raso bÃlyena lajjà manÃk stokÃrohiïi yauvane m­gad­Óa÷ ko 'py e«a kelikrama÷ // VidSrk_15.13 *(346) // d­«Âi÷ ÓaiÓavamaï¬anà pratikalaæ prÃgalbhyam abhyasyate pÆrvÃkÃram uras tathÃ9pi kucayo÷ ÓobhÃæ navÃm Åhate / no dhatte gurutÃæ tad apy upacitÃbhogà nitambasthalÅ tanvyÃ÷ svÅk­tamanmathaæ vijayate netraikapeyaæ vapu÷ // VidSrk_15.14 *(347) // ÃkaïÂhÃrpitaka¤cukäcalam uro hastÃÇgulÅmudraïÃmÃtrÃsÆtritahÃsyam Ãsyam alasÃ÷ pa¤cÃlikÃkelaya÷ / tiryaglocanace«ÂitÃni vacasÃæ chekoktisaækrÃntayas tasyÃ÷ sÅdati ÓaiÓave pratikalaæ ko 'py e«a kelikrama÷ // VidSrk_15.15 *(348) // dormÆlÃvadhisÆtritastanam ura÷ snihyatkaÂÃk«e d­ÓÃv Å«attÃï¬avapaï¬ite smitasudhÃcchekokti«u bhrÆlate / ceta÷ kandalitasmaravyatikaraæ lÃvaïyam aÇgair v­taæ tanvaÇgyÃs taruïimni sarpati Óanair anyai9va kÃcid gati÷ // VidSrk_15.16 *(349) // vÃraæ vÃram anekadhà sakhi mayà cÆtadrumÃïÃæ vane pÅta÷ karïadarÅpraïÃlavalita÷ puæskokilÃnÃæ dhvani÷ / tasminn adya puna÷ Órutipraïayini pratyaÇgam utkampitaæ tÃpaÓ cetasi netrayos taralimà kasmÃd akasmÃn mama // VidSrk_15.17 *(350) // bhojyadevasya darottÃnaæ cak«u÷ kalitaviralÃpÃÇgavalanaæ bhavi«yadvistÃristanamukulagarbhÃlasam ura÷ / nitambe saækrÃntÃ÷ katipayakalà gauravaju«o vapur mu¤cad bÃlyaæ kim api kamanÅyaæ m­gad­Óa÷ // VidSrk_15.18 *(351) // gaïitagarimà Óroïir madhyaæ nibaddhavalitrayaæ h­dayam udayallajjaæ sajjaccirantanacÃpalam / mukulitakucaæ vak«aÓ cak«ur manÃgv­tavakrima kramaparigaladbÃlyaæ tanvyà vapus tanute Óriyam // VidSrk_15.19 *(352) // bÃlo 'dyÃ7pi kile7ti lak«itam alaækartuæ nijair bhÆ«aïair rÃmÃbhiÓ ciram udyate h­di lihann icchÃm anicchÃæ vahan / snihyattÃram athÃ7nyad­«Âivirahe ya÷ saæmukhaæ vÅk«ito namra÷ smeramukhÅbhavann iti vaya÷sandhiÓriyÃ0liÇgita÷ // VidSrk_15.20 *(353) // vallaïasya mÃdhyasthyaæ ca samastavastu«u paripraÓne ÓiroghÆrïanaæ preyasyÃæ param arpitÃntarabahirv­ttiprapa¤cakrama÷ / kiæ cÃ7pi sphuÂad­«ÂivibhramakalÃnirmÃïaÓik«Ãrasa÷ pratyaÇgaæ smarakelimudritamaho bÃlà vayovibhrame // VidSrk_15.21 *(354) // padbhyÃæ muktÃs taralagataya÷ saæÓrità locanÃbhyÃæ ÓroïÅbimbaæ tyajati tanutÃæ sevate madhyabhÃga÷ / dhatte vak«a÷ kucasacivatÃm advitÅyatvam Ãsyaæ tadgÃtrÃïÃæ guïavinimaya÷ kalpito yauvanena // VidSrk_15.22 *(355) // bÃlyaæ yad asyÃs trivalÅtaÂinyÃs taÂe vina«Âaæ saha cÃpalena / tadartham utthÃpitacÃrucaityakalpau stanau pÃï¬utarau taruïyÃ÷ // VidSrk_15.23 *(356) // tadÃtvapronmÅlanmradimaramaïÅyÃt kaÂhinatÃæ nicitya pratyaÇgÃd iva taruïabhÃvena ghaÂitau / stanau sambibhrÃïÃ÷ k«aïavinayavaijÃtyamas­ïasmaronme«Ã÷ ke«Ãm upari na rasÃnÃæ yuvataya÷ // VidSrk_15.24 *(357) // murÃre÷ bhrÆlÅlà caturà tribhÃgavalità d­«Âir gatir mantharà visrabdhaæ hasitaæ kapolaphalake vaidagdhyavakraæ vaca÷ / no7ddi«Âaæ guruïà na bandhukathitaæ d­«Âaæ na ÓÃstre kvacid bÃlÃyÃ÷ svayam eva manmathakalÃpÃï¬ityam unmÅlati // VidSrk_15.25 *(358) // lÃvaïyÃm­tasindhusÃndralaharÅsaæsiktam asyà vapur jÃtas tatra navÅnayauvanakalÃlÅlÃlatÃmaï¬apa÷ / tatrÃ7yaæ sp­haïÅyaÓÅtalataracchÃyÃsu suptotthita÷ saæmugdho madhubÃndhava÷ sa bhagavÃn adyÃ7pi nidrÃlasa÷ // VidSrk_15.26 *(359) // vÅryamitrasya bhruvir lÅlai9vÃ7nyà darahasitam abhyasyati mukhaæ d­Óor vakra÷ panthÃs taruïimasamÃrambhasaciva÷ / idÃnÅm etasyÃ÷ kuvalayad­Óa÷ pratyaham ayaæ nitambasyÃ8bhogo nayati maïikäcÅm adhikatÃm // VidSrk_15.27 *(360) // rÃjyapÃlasya madhyaæ baddhavalitrayaæ vijayate ni÷sandhibandhonnamadvistÃristanabhÃramantharam uro mugdhÃ÷ kapolaÓriya÷ / kiæcinmugdhavilokanÅrajad­Óas tÃruïyapuïyÃtithes tasyÃ÷ kuÇkumapaÇkalepana¬ahacchÃyaæ vapur vartate // VidSrk_15.28 *(361) // vajramu«Âe÷ samastaæ vij¤Ãya smaranarapateÓ cÃrucaritaæ caraÓ cak«u÷ karïe kathayitum agÃt satvaram iva / prayÃïaæ bÃlyasya pratipadam abhÆd vigrahabhara÷ parispando vÃcÃm api ca kucayo÷ sandhir abhavat // VidSrk_15.29 *(362) // utkhelattrivalÅtaraÇgataralà romÃvalÅÓaivalasragvalir yuvatÅ dhruvaæ janamanonirvÃïavÃrÃïasÅ / etasyà yad urastaÂÅparisare yad bÃlyacÃpalyayo÷ sthÃne yauvanaÓilpikalpitacitÃcaityadvayaæ d­Óyate // VidSrk_15.30 *(363) // bhavasya stanodbheda÷ kiæcit tyajati tanutÃyÃ÷ paricayaæ tathà madhyo bhÃgas trivalivalayebhya÷ sp­hayati / nitambe ca svairaæ vilasati vilÃsavyasanità m­gÃk«yÃ÷ pratyaÇgaæ k­tapadam ivÃ7naÇgala¬itam // VidSrk_15.31 *(364) // yat pratyaÇgaæ taÂam anusaranty Ærmayo vibhramÃïÃæ k«obhaæ dhatte yad api bahala÷ snigdhalÃvaïyapaÇka÷ / unmagnaæ yat sphurati ca manÃk kumbhayor dvandvam etat tan manye 'syÃ÷ smaragajayuvà gÃhate h­tta¬Ãgam // VidSrk_15.32 *(365) // k­tanibhaÓataæ ni«krÃmantÅæ sakhÅbhir anÆddh­tÃæ katham api haÂhÃd Ãk­«yÃ7nte paÂasya niveÓitÃm / navanidhuvanakrŬÃrambhaprakampavivartinÅm anubhavam­dÆbhÆtatrÃsÃæ mana÷ smarati priyÃm // VidSrk_15.33 *(366) // smitaæ kiæcinmugdhaæ taralamadhuro d­«Âivibhava÷ parispando vÃcÃm abhinavavilÃsoktisarasa÷ / gatÅnÃm Ãrambha÷ kisalayitalÅlÃparimala÷ sp­ÓantyÃs tÃruïyaæ kim iva na manoj¤aæ m­gad­Óa÷ // VidSrk_15.34 *(367) // asti bhayam asti kautukam asti ca mandÃk«am asti co7tkaïÂhà / bÃlÃnÃæ praïayijane bhÃva÷ ko 'py e«a naikarasa÷ // VidSrk_15.35 *(368) // pragalbhÃnÃm ante nivasati Ó­ïoti smarakathÃæ svayaæ tattacce«ÂÃÓatam abhinayenÃ7rpayati ca / sp­hÃm anta÷ kÃnte vahati na samabhyeti nikaÂaæ yathai9ve7yaæ bÃlà harati ca tathai9ve7yam adhikam // VidSrk_15.36 *(369) // anyonyÃntaranirgatÃÇgulidalaÓreïÅbhavanniÓcalagranthipragrathitaæ karadvayam upary uttÃnam Ãvibhratà / se9yaæ vibhramatoraïapraïayinà j­mbhÃbharottambhiteno7ccairbÃhuyugena Óaæsati manojanmapraveÓotsavam // VidSrk_15.37 *(370) // ÓatÃnandasya sa e«a yauvanÃcÃrya÷ siddhaye smarabhÆbhuja÷ / priyÃyÃæ balim uddiÓya tanoti stanamaï¬alam // VidSrk_15.38 *(371) // bibhratyà vapur unnamatkucayugaæ prÃdurbhavadvibhramaæ bÃlÃyà lasadaÇgasaædhiviramadbÃlyaæ valadbhrÆlatam / antar visphurati smaro bahir api vrŬà samunmÅlate svairaæ locanavakrimà vilasati ÓrÅ÷ kÃcid ujj­mbhate // VidSrk_15.39 *(372) // rudrasya sutanur adhunà se9yaæ nimnÃæ svanÃbhim abhÅk«ate kalayati parÃv­ttenÃ7k«ïà nitambasamunnatim / rahasi kurute vÃsoguptau svamadhyakadarthanÃm api ca kim api vrŬÃæ krŬÃsakhÅm iva manyate // VidSrk_15.40 *(373) // yad anyonyapremapravaïayuvatÅmanmathakathÃsamÃrambhe stambhÅbhavati pulakair a¤citatanu÷ / tathà manye dhanyaæ paramasuratabrahmanirataæ kuraÇgÃk«Å dÅk«Ãgurum ak­ta kaæcit suk­tinam // VidSrk_15.41 *(374) // narasiæhasya tarantÅ9vÃ7ÇgÃni sphuradamalalÃvaïyajaladhau prathimna÷ prÃgalbhyaæ stanajaghanam unmudrayati ca / d­Óor lÅlÃrambhÃ÷ sphuÂam apavadante saralatÃm aho sÃraÇgÃk«yÃs taruïimani gìha÷ paricaya÷ // VidSrk_15.42 *(375) // rÃjaÓekharasya gatir mandà sÃndraæ jaghanam udaraæ k«Ãmam atanu÷ stanÃbhoga÷ stokaæ vacanam atimugdhaæ ca hasitam / vilokabhrÆvallÅcalanalayalolaæ ca nayanaæ kva jÃtaæ bÃlÃyÃ÷ kva ca vi«ayam ak«ïor iyam agÃt // VidSrk_15.43 *(376) // sudokasya haratitarÃæ janah­dayaæ kalikopagatà latà ca dayità ca / yadi punar atanuÓilÅmukhasamÃkulà kiæ na paryÃptam // VidSrk_15.44 *(377) // gobhaÂasya dh­tam iva pura÷ paÓcÃt kaiÓcit praïunnam ivo7llasatpulakam iva yatprÃptocchvÃsavyudastamithontaram / atigatasakhÅhastonmÃnakramaæ divasakramair idam anubhavadvächÃpÆrtik«amarddhi kucadvayam // VidSrk_15.45 *(378) // stanataÂam idam uttuÇgaæ nimno madhya÷ samunnataæ jaghanam / iti vi«ame hariïÃk«yà vapu«i nave ka iha na skhalati // VidSrk_15.46 *(379) // mÃtrÃnartanapaï¬itabhru vadanaæ kiæcitpragalbhe d­Óau stokodbhedaniveÓitastanam uro madhyaæ daridrÃti ca / asyà yaj jaghanaæ ghanaæ ca kalayà pratyaÇgam eïÅd­Óa÷ satyaækÃra iva smaraikasuh­dà tad yauvanenÃ7rpitam // VidSrk_15.47 *(380) // rÃjaÓekharasya ayi purÃri parunmalayÃnilà vavur amÅ jagur eva ca kokilÃ÷ / kalamalotkalitaæ tu na me mana÷ sakhi babhÆva v­thai9va yathai9«ama÷ // VidSrk_15.48 *(381) // utpalarÃjasya skhalati vayasi bÃle nirjite rÃjanÅ7va sphurati ratinidhÃne yauvane jetarÅ7va / madamadanaviv­ddhispardhaye9vÃ7balÃnÃæ kim api vapu«i lÅlÃku¬malÃni sphuÂanti // VidSrk_15.49 *(382) // d­«Âyà varjitam Ãrjavaæ samatayà dattaæ payo vak«ase k«ÅïÃyur gati«u tvarà smitam api bhrÆlÃsyalÅlÃsakham / satyà na prak­tau gura÷ ÓiÓutayà prasthÃnadattÃrghayà kÃ9py anyà hariïÅd­Óa÷ pariïati÷ kandarpamudrÃÇkità // VidSrk_15.50 *(383) // rÃjaÓekharasya \Colo iti vaya÷sandhivrajyà tato yuvativarïanavrajyà yÃsÃæ saty api sadguïÃnusaraïe do«ÃnurÃga÷ sadà yÃ÷ prÃïÃn varam arpayanti na puna÷ sampÆrïad­«Âiæ priye / atyantÃbhimate 'pi vastuni vidhir yÃsÃæ ni«edhÃtmakaæ tÃs trailokyavilak«aïaprak­tayo vÃmÃ÷ prasÅdantu va÷ // VidSrk_16.1 *(384) // kaïÂhe mauktikamÃlikÃ÷ stanataÂe kÃrpÆram acchaæ raja÷ sÃndraæ candanam aÇgake valayitÃ÷ pÃïau m­ïÃlÅlatÃ÷ / tanvÅ naktam iyaæ cakÃsti ÓucinÅ cÅnÃæÓuke bibhratÅ ÓÅtÃæÓor adhidevate9va galità vyomÃgram Ãrohata÷ // VidSrk_16.2 *(385) // lÅlÃskhalaccaraïacÃrugatÃgatÃni tiryagvivartitavilocanavÅk«itÃni / vÃmabhruvÃæ m­du ca ma¤ju ca bhëitÃni nirmÃyam Ãyudham idaæ makaradhvajasya // VidSrk_16.3 *(386) // d­«Âà käcanaya«Âir adya nagaropÃnte bhramantÅ mayà tasyÃm adbhutapadmam ekam aniÓaæ protphullam Ãlokitam / tatro7bhau madhupau tatho9pari tayor eko '«ÂamÅcandramÃs tasyÃ7gre paripu¤jitena tamasà naktaædivaæ sthÅyate // VidSrk_16.4 *(387) // madhyehemalataæ kapitthayugalaæ prÃdurbabhÆva kramaprÃptau tÃlaphaladvayaæ tadanu tan ni÷sandhibhÃvasthitam / paÓcÃt tulyasamunnativyatikaraæ sauvarïakumbhadvayÃkÃreïa sphuÂam eva tat pariïataæ kve7daæ vadÃmo 'dbhutam // VidSrk_16.5 *(388) // vittokasyai7tau smitajyotsnÃliptaæ m­gamadamasÅpatrahariïaæ mukhaæ tanmugdhÃyà harati hariïÃÇkasya la¬itam / kva candre saundaryaæ tadadhararuci÷ sÃtiÓayinÅ kva bÃlÃyÃs te te kva caÂulakaÂÃk«Ã nayamu«a÷ // VidSrk_16.6 *(389) // yÃgokasya ÃÓcaryam Ærjitam idaæ kim u kiæ madÅya ittabhramo yad ayam indur anambare 'pi / tatrÃ7pi kÃ9pi nanu citraparampare9yam ujj­mbhitaæ kuvalayadvitayaæ yad atra // VidSrk_16.7 *(390) // ÓrÅhar«apÃladevasya nijanayanapratibimbair ambuni bahuÓa÷ pratÃrità kÃ9pi / nÅlotpale 'pi vim­«ati karam arpayituæ kusumalÃvÅ // VidSrk_16.8 *(391) // dharaïÅdharasya yauvanaÓilpisukalpitanÆtanatanuveÓma viÓati ratinÃthe / lÃvaïyapallavÃÇgau maÇgalakalaÓau stanÃv asyÃ÷ // VidSrk_16.9 *(392) // ekam eva baliæ baddhvà jagÃma harir unnatim / asyÃs trivalibandhena sai9va madhyasya namratà // VidSrk_16.10 *(393) // romÃvalÅ kanakacampakadÃmagauryà lak«mÅæ tanoti navayauvanasambh­taÓrÅ÷ / trailokyalabdhavijayasya manobhavasya sauvarïapaÂÂalikhite9va jayapraÓasti÷ // VidSrk_16.11 *(394) // d­Óà dagdhaæ manasikaæ jÅvayanti d­Óai9va yÃ÷ / virÆpÃk«asya jayinÅs tÃ÷ sutve vÃmalocanÃ÷ // VidSrk_16.12 *(395) // so 'yam abhyudita÷ paÓya priyÃyà mukhacandramÃ÷ / yasya pÃrvaïacandreïa tulyatai9va hi lächanam // VidSrk_16.13 *(396) // vidhÃyÃ7pÆrvapÆrïendum asyà mukham abhÆd dhruvam / dhÃtà jinÃsanÃmbhojavinimÅlanadu÷sthita÷ // VidSrk_16.14 *(397) // ÓrÅhar«adevasya mai9kaæ tama÷stabakam Ærdhvam apÃk­thÃs tvam eïaæ tyajÃ7sya vimale nayane g­hÃïa / lolÃlakaæ taralavÅk«itam ÃyatÃk«yÃ÷ sÃk«Ãn mukhaæ yadi bhavÃn anukartukÃma÷ // VidSrk_16.151 *(398) // etasminn avadÃtakÃntini kucadvandve kuraÇgÅd­Óa÷ saækrÃntapratibimbam aindavam idaæ dvedhà vibhaktaæ vapu÷ / Ãnandottaralasya pu«padhanu«as tatkÃlan­tyotsavaprÃptiprodyatakÃæsyatÃlayugalaprÃyaæ samÃlokyate // VidSrk_16.16 *(399) // vasukalpasya ghanaÆ8rÆ tasyà yadi yadi vidagdho 'yam adhara÷ stanadvandvaæ sÃndraæ yadi yadi mukhÃbjaæ vijayate / hatau rambhÃstambhau hatam ahaha bandhÆkakusumaæ hatau hemna÷ kumbhÃv ahaha vihata÷ pÃrvaïaÓaÓÅ // VidSrk_16.17 *(400) // yad api vibudhai÷ sindhor anta÷ kathaæcid upÃrjitaæ tad api sakalaæ cÃrustrÅïÃæ mukhe«u vibhÃvyate / surasumanasa÷ ÓvÃsÃmode ÓaÓÅ ca kapolayor am­tam adhare tiryagbhÆte vi«aæ ca vilocane // VidSrk_16.18 *(401) // lak«mÅdharasya taralanayanà tanvaÇgÅ9yaæ payodharahÃriïÅ racanapaÂunà manye dhÃtrà ÓaÓidravanirmità / bhavatu mahimà lÃvaïyÃnÃm ayaæ katham anyathà vigalitatanur lekhÃÓe«a÷ kathaæ ca niÓÃkara÷ // VidSrk_16.19 *(402) // suvarïarekhasya so 'naÇga÷ kusumÃni pa¤ca viÓikhÃ÷ pu«pÃïi bÃïÃsanaæ svacchandacchidurà madhuvratamayÅ paÇktir guïa÷ kÃrmuke / evaæsÃdanam utsaheta sa jagaj jetuæ kathaæ manmathaæ tasyÃ7mogham amÆr bhavanti na hi ced astraæ kuraÇgÅd­Óa÷ // VidSrk_16.20 *(403) // amarasiæhasya gurutÃæ jaghanastanayo÷ sra«Âur mu«Âyo9nnamayya tulitavata÷ / magnÃÇgulisaædhitrayanirgatalÃvaïyapaÇktilà trivalÅ // VidSrk_16.21 *(404) // asÃraæ saæsÃraæ parimu«itaratnaæ tribhuvanaæ nirÃlokaæ lokaæ maraïaÓaraïaæ bÃndhavajanam / adarpaæ kandarpaæ jananayananirmÃïam aphalaæ jagaj jÅrïÃraïyaæ katham asi vidhÃtuæ vyavasita÷ // VidSrk_16.22 *(405) // bhavabhÆte÷ tvadgaï¬asthalapÃï¬u dehi lavalaæ dehi tvado«ÂhÃruïaæ bimbaæ dehi nitambini tvadalakaÓyÃmaæ ca me jÃmbavam / ity ak«uïïamanoj¤acÃÂujanitavrŬa÷ purandhrÅjano dhanyÃnÃæ bhavane«u pa¤jaraÓukair ÃhÃram abhyarthyate // VidSrk_16.23 *(406) // vÃkkÆÂasya dÆrvÃÓyÃmo jayati pulakair e«a kÃnta÷ kapola÷ kastÆrÅbhi÷ kim iha likhito drÃvi¬a÷ patrabhaÇga÷ / pratyagrÃïi priyakararuhakrŬitÃny eva mugdhe ÓobhÃbhäji stanakalaÓayos tanvi hÃro 'pi bhÃra÷ // VidSrk_16.24 *(407) // jana÷ puïyair yÃyÃj jaladhijalabhÃvaæ jalamucaæ tathÃvasthaæ cai7naæ vidadhati Óubhai÷ Óuktivadane / tatas tÃæ Óreyobhi÷ pariïatim asau vindati yayà ruciæ tanvan pÅnastani h­di tavÃ7yaæ vilasati // VidSrk_16.25 *(408) // acalasiæhasya na nÅlÃbjaæ cak«u÷ sarasiruham etan na vadanaæ na bandhÆkasye7daæ kusumam adharas taddyutidhara÷ / mamÃ7py atra bhrÃnti÷ prathamam abhavad bh­Çga kim u te k­taæ yatnair ebhyo virama virama ÓrÃmyasi mudhà // VidSrk_16.26 *(409) // manasijavijayÃstraæ netraviÓrÃmapÃtraæ tava mukham anukartuæ tanvi vächà dvayoÓ ca / iti janitavirodhÃd bhÆtakopÃd ivÃ7yaæ harati tuhinaraÓmi÷ paÇkajÃnÃæ vikÃÓam // VidSrk_16.27 *(410) // dharmÃkarasya cetobhuvo racitavibhramasaævidhÃnaæ nÆnaæ na gocaram abhÆd dayitÃnanaæ va÷ / tatkÃntisampadam avÃpsyata cec cakorÃ÷ pÃnotsavaæ kim akari«yata candrikÃsu // VidSrk_16.28 *(411) // yad gÅyate jagati Óastrahatà vrajanti nÆnaæ surÃlayam iti sphuÂam etad adya / sÆcyagramÃtraparikhaï¬itavigraheïa prÃptaæ yata÷ stanataÂaæ tava ka¤cukena // VidSrk_16.29 *(412) // anena kumbhadvayasaæniveÓasaælak«yamÃïena kucadvayena / unmajjatà yauvanavÃraïena vÃpÅ9va tanvaÇgi taraÇgitÃ9si // VidSrk_16.30 *(413) // bhÃgurasya satyaæ Óarai÷ sumanasÃæ h­dayaæ tavai7tal lolÃk«i nirbharam apÆri manobhavena / Ãmodam ulbaïam ak­trimam udvahanti ÓvÃsÃ÷ svabhÃvasubhagaæ katham anyathai9te // VidSrk_16.31 *(414) // sutanu bhavagabhÅraæ gartam utpÃdya nÃbhÅm adha upari nidhÃya stambhikÃæ romarÃjÅm / stanayugabharabhaÇgÃÓaÇkitene7va dhÃtrà trivalivalayabaddhaæ madhyam ÃlokayÃma÷ // VidSrk_16.32 *(415) // muhu÷ Óastracchedair muhur asamapëÃïaka«aïair muhur jyoti÷k«epai÷ payasi paritÃpai÷ pratimuhu÷ / tad evaæ tanvaÇgyÃ÷ katham api nitambasthalam idaæ mayà labdhaæ puïyair iti raïati käcÅparikara÷ // VidSrk_16.33 *(416) // guïav­ddhir varïalopadvandvanipÃtopasargasaækÅrïà / durghaÂapaÂavÃkyÃrthà vyÃkaraïaprakriye9vÃ7sau // VidSrk_16.34 *(417) // nayanacchalena sutanor vadanajite ÓaÓini kulavibhau krodhÃt / nÃsÃnÃlanibaddhaæ sphuÂitam ive7ndÅvaraæ dvedhà // VidSrk_16.35 *(418) // cak«ur mecakam ambujaæ vijayate vaktrasya mitraæ ÓaÓÅ bhrÆsÆtrasya sanÃbhi manmathadhanur lÃvaïyapuïyaæ vapu÷ / rekhà kÃ9pi radacchade ca sutanor gÃtre ca tat kÃminÅm enÃæ varïayità smaro yadi sa ced vaidarbhyam abhyasyati // VidSrk_16.36 *(419) // rÃjaÓekharasyai7tau caï¬ÅÓadarpadalanÃt prabh­ti smarasya vÃmabhruvÃæ vadanam eva hi rÃjadhÃnÅ / ni÷ÓaÇkam aÇkuritapu«pitakÃntikÃÓe tatrÃ7dhunà tuhinadhÃmni m­gÃÓ caranti // VidSrk_16.37 *(420) // sarokasya lÃvaïyakÃntiparipÆritadiÇmukhe 'smin smere 'dhunà tava mukhe taralÃyatÃk«i / k«obhaæ yad eti na manÃg api tena manye suvyatam eva jalarÃÓir ayaæ payodhi÷ // VidSrk_16.38 *(421) // Ãnandavardhanasya adhÅrÃk«yÃ÷ pÅnastanakalaÓam Ãskandasi muhu÷ kramÃd Ærudvandvaæ kalayasi ca lÃvaïyalalitam / bhujÃÓli«Âo har«Ãd anubhavasi hastÃhatikalÃm idaæ vÅïÃdaï¬a prakaÂaya phalaæ kasya tapasa÷ // VidSrk_16.39 *(422) // vÃcaspate÷ na tÃvad bimbo«Âhi sphuritanavarÃgo 'yam adharo na cÃ7mÅ te dantÃ÷ sudati jitakundendumahasa÷ / imÃæ manye mudrÃm atanutarasindÆrasubhagÃm idaæ muktÃratnaæ madanan­pater mudritam iva // VidSrk_16.40 *(423) // kamalÃdharasya imau rambhÃstambhau dviradapatikumbhadvayam idaæ tad etal lÅlÃbjaæ Óaradam­taraÓmi÷ sphuÂam ayam / kim aÇge tanvaÇgyÃ÷ kalayati jagat kÃntam adhikaæ yad etasyÃæ ÓaÓvat paravaÓam ivo7nmattam iva ca // VidSrk_16.41 *(424) // janÃnandaÓ candro bhavati na kathaæ nÃma suk­tÅ prayÃto 'vasthÃbhis tis­bhir api ya÷ koÂim iyatÅm / bhruvor lÅlÃæ bÃla÷ Óriyam alikapaÂÂasya taruïo mukhendo÷ sarvasvaæ harati hariïÃk«yÃ÷ pariïata÷ // VidSrk_16.42 *(425) // vÃmadevasya lÃvaïyasindhur aparai9va hi ke9yam atra yatro7tpalÃni ÓaÓinà saha samplavante / unmajjati dviradakumbhataÂÅ ca yatra yatrÃ7pare kadalakÃï¬am­ïÃladaï¬Ã÷ // VidSrk_16.43 *(426) // ÓrÅvikramÃdityadevasya iyaæ gehe lak«mÅr iyam am­tavartir nayanayor asÃv asyÃ÷ sparÓo vapu«i balahaÓ candanarasa÷ / ayaæ kaïÂhe bÃhu÷ ÓiÓiramas­ïo mauktikarasa÷ kim asyà na preyo yadi param asahyas tu viraha÷ // VidSrk_16.44 *(427) // bhavabhÆte÷ nitambaÓrÅ÷ kaæ na svagatamitayÃnaæ janayati stanÃbhogo mugdhe h­dayam aparasyÃ7pi harati / tavÃ7k«ïor apabhra«Âaæ smarajaraÓarendÅvaradalaæ mukhaæ tad yasye7ndu÷ prathamalikhanapro¤chanapadam // VidSrk_16.45 *(428) // vallaïasya sajanmÃnau tulyÃvabhijanabhuvÃjanma ca sahaprabuddhau nÃmnà ca stana iti samÃnaÆ7dayinau / mitha÷ sÅyamÃtre yad idam anayor maï¬alavator api spardhÃyuddhaæ tad iha hi namasya÷ kaïÂhinimà // VidSrk_16.46 *(429) // bhÃvakadevyÃ÷ Ó­ÇgÃradrumama¤jarÅ sukhasudhÃsarvasvanik«epabhÆ÷ sargÃbhyÃsaphalaæ vidher madhumayÅ vartir jagaccak«u«Ãm / lÅlÃnirjhariïÅ manojan­pater lÃvaïyasindhor iyaæ velà kasya m­gek«aïà suk­tina÷ saundaryasÅmÃsthalÅ // VidSrk_16.47 *(430) // himÃÇgasya kim iyam am­tavarti÷ kiæ nu lÃvaïyasindhu÷ kim atha nalinalak«mÅ÷ kiæ nu Ó­ÇgÃravallÅ / iti navahariïÃk«yÃ÷ kÃntim Ãlokayanto jagad akhilam asÃraæ bhÃram ÃlocayÃma÷ // VidSrk_16.48 *(431) // smitajyotsnÃdhautaæ sphuradadharapatraæ m­gad­ÓÃæ mukhÃbjaæ cet pÅtaæ tad alam iha pÅyÆ«akathayà / aho moha÷ ko 'yaæ ÓatamakhamukhÃnÃæ sumanasÃæ yad asyÃ7rthe 'tyarthaæ jaladhimathanÃyÃsam aviÓan // VidSrk_16.49 *(432) // etal locanam utpalabhramavaÓÃt padmabhramÃd Ãnanaæ bhrÃntyà bimbaphalasya cÃ7jani dadhad vÃmÃdharo vedhasà / tasyÃ÷ satyam anaÇgavibhramabhuva÷ pratyaÇgam ÃsaÇginÅ bhrÃntir viÓvas­jo 'pi yatra kiyatÅ tatrÃ7smadÃder mati÷ // VidSrk_16.50 *(433) // vÅryamitrasya ÃnÅlacÆcukaÓilÅmukham udgataikaromÃvalÅvipulanÃlam idaæ priyÃyÃ÷ / uttu|ngasaægatapayodharapadmayugmaæ nÃbher adha÷ kathayatÅ7va mahÃnidhÃnam // VidSrk_16.51 *(434) // yannÃmÃ9pi sukhÃkaroti kalayaty urvÅm api dyÃm iva prÃptir yasya yadaÇgasaÇgavidhinà kiæ yan na nihnÆyate / anta÷ kiæ ca sudhÃsapatnam aniÓaæ jÃgarti yad rÃgiïÃæ viÓrambhÃspadam adbhutaæ kim api tat kÃnte9ti tattvÃntaram // VidSrk_16.52 *(435) // tanvaÇgyÃ÷ stanayugmena mukhaæ na prakaÂÅk­tam / hÃrÃya guïine sthÃnaæ na dattam iti lajjayà // VidSrk_16.53 *(436) // bhojyadevasya hantu nÃma jagat sarvam aviveki kucadvayam / prÃptaÓravaïayor ak«ïor na yuktaæ janamÃraïam // VidSrk_16.54 *(437) // dharmakÅrte÷ \var{yuktaæ\lem \msK, muktaæ \edKG} % NB Ingalls also translates muktam, but yuktam clearly right!! tanvaÇgÅnÃæ stanau d­«Âvà Óira÷ kampÃyate yuvà / tayor antarasaælagnÃæ d­«Âim utpÃÂayann iva // VidSrk_16.55 *(438) // pÃïine÷ Óikhariïi kva nu nÃma kiyacciraæ kimabhidhÃnam asÃv akarot tapa÷ / taruïi yena tavÃ7dharapÃÂalaæ daÓati bimbaphalaæ ÓukaÓÃvaka÷ // VidSrk_16.56 *(439) // yÃtà locanagocaraæ yadi vidher eïek«aïà sundarÅ ne7yaæ kuÇkumapaÇkapi¤jaramukhÅ teno7jjhità syÃt k«aïam / nÃ7py ÃmÅlitalocanasya racanÃd rÆpaæ bhaved Åd­Óaæ tasmÃt sarvam akart­kaæ jagad idaæ Óreyo mataæ saugatam // VidSrk_16.57 *(440) // dharmakÅrte÷ vyarthaæ vilokya kusume«um asuvyaye 'pi gaurÅpatÅk«aïaÓikhijvalito manobhÆ÷ / ro«Ãd vaÓÅkaraïam astram upÃdade yÃæ sà subhruvÃæ vijayate jagati prati«Âhà // VidSrk_16.58 *(441) // manovinodak­ta÷ Ãrabdhe dayitÃmukhapratisame nirmÃtum asminn api vyaktaæ janmasamÃnakÃlamilitÃm aæÓucchaÂÃæ var«ati / Ãtmadrohiïi rohiïÅpariv­¬he paryaÇkapaÇkeruha÷ saækocÃd atidu÷sthitasya na vidhes tacchilpam unmÅlitam // VidSrk_16.59 *(442) // anena rambhoru bhavanmukhena tu«ÃrabhÃnos tulayà jitasya / Ænasya nÆnaæ paripÆraïÃya tÃrÃ÷ sphuranti pratimÃnakhaï¬Ã÷ // VidSrk_16.60 *(443) // gotre sÃk«Ãd ajani bhagavÃn e«a yat padmayoni÷ ÓayyotthÃyaæ yad akhilamaha÷ prÅïayanti dvirephÃn / ekÃgrÃæ yad dadhati bhagavaty u«ïabhÃnau ca bhaktiæ tat prÃpus te sutanu vadanaupamyam ambhoruhÃïi // VidSrk_16.61 *(444) // murÃrer amÅ ko«a÷ sphÅtatara÷ sthitÃni parita÷ patrÃïi durgaæ jalaæ maitraæ maï¬alam ujjvalaæ ciram adho nÅtÃs tathà kaïÂakÃ÷ / ity Ãk­«ÂaÓilÅmukhena racanÃæ k­tvà tad atyadbhutaæ yat padmena jigÅ«uïÃ9pi na jitaæ mugdhe tvadÅyaæ mukham // VidSrk_16.62 *(445) // sà rÃmaïÅyakanidher adhidevatà và saundaryasÃrasamudÃyaniketanaæ và / tasyÃ÷ sakhe niyatam indusudhÃm­ïÃlajyotsnÃdi kÃraïam abhÆn madanaÓ ca vedhÃ÷ // VidSrk_16.63 *(446) // bhavabhÆte÷ upaprÃkÃrÃgraæ prahiïu nayane tarkaya manÃg anÃkÃÓe ko 'yaæ galitahariïa÷ ÓÅtakiraïa÷ / sudhÃbaddhagrÃsair upavanacakorair anus­tÃæ kira¤ jyotsnÃm acchÃæ navalavalapÃkapraïayinÅm // VidSrk_16.64 *(447) // rÃjaÓekharasya candro ja¬a÷ kadalakÃï¬am akÃï¬aÓÅtam indÅvarÃïi ca visÆtritavibhramÃïi / yenÃ8kriyanta sutano÷ sa kathaæ vidhÃtà kiæ candrikÃæ kvacid aÓÅtaruci÷ prasÆte // VidSrk_16.65 *(448) // ayam api tasyai7va alÅkavyÃmuktapracurakabarÅbandhanami«Ãd uda¤caddorvallÅdvayadh­taparÅveÓanihita÷ / ayaæ j­mbhÃrambhasphaÂikaÓucidantÃæÓunicayo mukhendur gaurÃÇgyà galitam­galak«mà vijayate // VidSrk_16.66 *(449) // rambhoru k«ipa locanÃrdham abhito bÃïÃn v­thà manmatha÷ saædhattÃæ dhanur ujjhatu k«aïam ito bhrÆvallim ullÃsaya / kiæ cÃ7ntarnihitÃnurÃgamadhurÃm avyaktavarïakramÃæ mugdhe vÃcam udÅrayÃ7stu jagato vÅïÃsu bhedÅbhrama÷ // VidSrk_16.67 *(450) // pÃïau padmadhiyà madhÆkamukulabhrÃntyà tathà gaï¬ayor nÅlendÅvaraÓaÇkayà nayanayor bandhÆkabuddhyÃdhare / lÅyante kabarÅ«u bÃndhavajanavyÃmohajÃtasp­hà durvÃrà madhupÃ÷ kiyanti sutanu sthÃnÃni rak«i«yasi // VidSrk_16.68 *(451) // d­«ÂÃ÷ Óaivalama¤jarÅparicitÃ÷ sindhoÓ ciraæ vÅcayo ratnÃny apy avalokitÃni bahuÓo yuktÃni muktÃphalai÷ / yat tu pro¤chitalächane himarucaÆ7nnidram indÅvaraæ saæsaktaæ ca mitho rathÃÇgayugalaæ tat kena d­«Âaæ puna÷ // VidSrk_16.69 *(452) // vikramÃdityasya anyonyopamitaæ yugaæ nirupamaæ te 'yugmam aÇge«u yat so 'yaæ sikthakam ÃsyakÃntimadhunas tanvaÇgi candras tava / tvadvÃcÃæ svaramÃtrikÃæ madakala÷ pu«kokilo gho«ayaty abhyÃsasya kim asty agocaram iti pratyÃÓayà mohita÷ // VidSrk_16.70 *(453) // lÃvaïyadraviïavyayo na gaïita÷ kleÓo mahÃn svÅk­ta÷ svacchandaæ vasato janasya h­daye cintÃjvaro nirmita÷ / e«Ã9pi svaguïÃnurÆparamaïÃbhÃvÃd varÃkÅ hatà ko 'rthaÓ cetasi vedhasà vinihitas tanvyÃs tanuæ tanvatà // VidSrk_16.71 *(454) // dharmakÅrte÷ kiæ kaumudÅ÷ ÓaÓikalÃ÷ sakalà vicÆrïya saæyojya cÃ7m­tarasena puna÷ prayatnÃt / kÃmasya ghoraharahÆæk­tidagdhamÆrte÷ saæjÅvanau«adhir iyaæ vihità vidhÃtrà // VidSrk_16.72 *(455) // bhaÂÂodbhaÂasya asyÃ÷ sargavidhau prajÃpatir abhÆc candro nu kÃntiprada÷ Ó­ÇgÃraikarasa÷ svayaæ tu madano mÃsa÷ sa pu«pÃkara÷ / vedÃbhyÃsaja¬a÷ kathaæ nu vi«ayavyÃv­ttakautÆhalo nirmÃtuæ prabhaven manoharam idaæ rÆpaæ purÃïo muni÷ // VidSrk_16.73 *(456) // kÃlidÃsasya tad vaktraæ yadi mudrità ÓaÓikathà hà hema sà ced dyutis tac cak«ur yadi hÃritaæ kuvalayais tac co7tsmitaæ kà sudhà / dhik kandarpadhanur bhruvau yadi ca te kiæ và bahu brÆmahe yat satyaæ punaruktavastuvimukha÷ sargakramo vedhasa÷ // VidSrk_16.74 *(457) // rÃjaÓekharasya tasyà mukhasyÃ8yatalocanÃyÃ÷ kartuæ na Óakta÷ sad­Óaæ priyÃyÃ÷ / itÅ7va ÓÅtadyutir Ãtmabimbaæ nirmÃya nirmÃya punar bhinatti // VidSrk_16.75 *(458) // tulitas tvanmukhenÃ7yaæ yad unnamati candramÃ÷ / avanamramukhi vyaktam etenai7vÃ7sya lÃghavam // VidSrk_16.76 *(459) // tapasyatÅ7va candro 'yaæ tvanmukhendujigÅ«ayà / k­Óa÷ ÓambhujaÂÃjÆÂataÂinÅtaÂam ÃÓrita÷ // VidSrk_16.77 *(460) // tava tanvi stanÃv etau kurvÃte vigrahaæ gurum / anyonyamaï¬alÃkrÃntau na«ÂasaædhÅ n­pÃv iva // VidSrk_16.78 *(461) // prÃya÷ stanataÂÅbhÆmi÷ prakÃmaphaladÃyinÅ / yasyÃm agre karaæ dattvà yojyate nakhalÃÇgalam // VidSrk_16.79 *(462) // amÅ«Ãæ maï¬alÃbhoga÷ stanÃnÃm eva Óobhate / ye«Ãm upetya sotkampà rÃjÃno 'pi karapradÃ÷ // VidSrk_16.80 *(463) // lak«mÅæ vak«asi kaustubhastabakini premïà karoty acyuto dehÃrdhe vahati tripi¬apagurur gaurÅæ svayaæ Óaækara÷ / ÓaÇke paÇkajasambhavas tu bhagavÃn adyÃ7pi bÃlyÃvadhi÷ sarvÃÇgapraïayÃæ priyÃæ kalayituæ dÅrghaæ tapas tapyate // VidSrk_16.81 *(464) // \Colo iti yuvativarïanavrajyÃ|| 16 % tato 'nurÃgavrajyÃ|| 17 dattvà vÃmakaraæ nitambaphalake lÅlÃvalanmadhyayà vyÃv­ttastanam aÇgacumbicibukaæ sthitvà tayà mÃæ prati / antarvisphuradindranÅlamaïimanmuktÃvalÅmÃæsalÃ÷ saprema prahitÃ÷ smarajvaramuco dvitrÃ÷ kaÂÃk«acchaÂÃ÷ // VidSrk_17.1 *(465) // ÃkarïÃntavisarpiïa÷ kuvalayacchÃyÃmu«aÓ cak«u«a÷ k«epà eva tavÃ8haranti h­dayaæ kiæ sambhrameïÃ7munà / mugdhe kevalam etad ÃhitanakhotkhÃtÃÇkam utpÃæÓulaæ bÃhvor mÆlam alÅkamuktakabarÅbandhacchalÃd darÓitam // VidSrk_17.2 *(466) // tarattÃraæ tÃvat prathamam atha citrÃrpitam iva kramÃd evÃ7pÃÇge sahajam iva lÅlÃmukulitam / tata÷ kiæcit phullaæ tadanu ghanabëpÃmbulaharÅparik«Ãmaæ cak«u÷ patatu mayi tasyà m­gad­Óa÷ // VidSrk_17.3 *(467) // vÅryamitrasya lÅlÃtÃï¬avitabhru vibhramavalad vaktraæ kuraÇgÅd­Óà sÃkÆtaæ ca sakautukaæ ca suciraæ nyastÃ÷ kilÃ7smÃn prati / nÅlÃbjavyatimiÓraketakadaladrÃghÅyasÅnÃæ srajÃæ sodaryÃ÷ suh­da÷ smarasya sudhayà digdhÃ÷ kaÂÃk«acchaÂÃ÷ // VidSrk_17.4 *(468) // rÃjaÓekharasya d­«Âà d­«Âim adho dadÃti kurute nÃ8lÃpam Ãbhëità ÓayyÃyÃæ pariv­tya ti«Âhati balÃd ÃliÇtità vepate / niryÃntÅ«u sakhÅ«u vÃsabhavanÃn nirgantum eve8hate yÃtà vÃmatayai9va me 'dya sutarÃæ prÅtyai navo¬hà priyà // VidSrk_17.5 *(469) // tadvrŬÃbharabhugnam Ãsyakamalaæ vinyasya jÃnÆpari prodyatpak«manirÅk«itaæ vijayate saprema vÃmabhruva÷ / hÃsyaÓrÅlavalächità ca yad asÃv asyÃ÷ kapolasthalÅ lokallocanagocaraæ vrajati sa svargÃd apÆrvo vidhi÷ // VidSrk_17.6 *(470) // pradyumnasya bisakavalanalilÃmagnapÆrvÃrdhakÃyaæ kamalam iti g­hÅtaæ haæsam ÃÓu tyajantyÃ÷ / viratacaritatÃrasphÃranetraæ yad asyÃÓ cakitam iha na d­«Âaæ mƬha tad va¤cito 'si // VidSrk_17.7 *(471) // ayaæ lokanmuktÃvalikiraïamÃlÃparikara÷ sphuÂasye7ndor lak«mÅæ k«apayitum alaæ manmathasuh­t / viÓÃla÷ ÓyÃmÃyÃ÷ skhalitaghananÅlÃæÓukav­ti÷ stanÃbhoga÷ snihyanmas­ïaghus­ïÃlepasubhaga÷ // VidSrk_17.8 *(472) // manye hÅnaæ stanajaghanayor ekam ÃÓaÇkya dhÃtrà prÃrabdho 'syÃ÷ parikalayituæ pÃïinÃ0dÃya madhya÷ / lÃvaïyÃrdre katham itarathà tatra tasyÃ7ÇguÅnÃm ÃmagnÃnÃæ trivalivalayacchadmanà bhÃnti mudrÃ÷ // VidSrk_17.9 *(473) // yatrai7tan m­ganÃbhipatratilakaæ pu«ïÃti lak«maÓriyaæ yasmin hÃsamayo vilimpati diÓo lÃvaïyabÃlÃtapa÷ / tan mitraæ kusumÃyudhasya dadhatÅ bÃlÃndhakÃräcità tÃraikÃvalimaï¬ane9yam anaghà ÓyÃmà vadhÆr d­ÓyatÃm // VidSrk_17.10 *(474) // manovinodasyÃ7mÅ vaktrÃmbujaæ bhujam­ïÃlalataæ priyÃyà lÃvaïyavÃri valivÅci vapus ta¬Ãgam / tatpremapaÇkapatito na samujjihÅte maccittaku¤jarapati÷ parigÃhamÃna÷ // VidSrk_17.11 *(475) // k­cchreïo7ruyugaæ vyatÅtya suciraæ bhrÃntvà nitambasthale madhye 'syÃs trivalÅvibhaÇgavi«ame ni«pandatÃm Ãgatà / madd­«Âis t­«ite9va samprati Óanair Ãruhya tuÇgau stanau sÃkÃÇk«aæ muhur Åk«ate jalalavaprasyandinÅ locane // VidSrk_17.12 *(476) // ÓrÅhar«adevasya alam aticapalatvÃt svapnamÃyopamatvÃt pariïativirasatvÃt saægamena priyÃyÃ÷ / iti yadi Óatak­tvas tattvam ÃlokayÃmas tad api na hariïÃk«Åæ vismaraty antarÃtmà // VidSrk_17.13 *(477) // napuæsakam iti j¤Ãtvà tÃæ prati prahitaæ mana÷ / ramate tac ca tatrai7va hatÃ÷ pÃïininà vayam // VidSrk_17.14 *(478) // hÃro 'yaæ hariïÃk«ÅïÃæ luÂhati stanamaï¬ale / muktÃnÃm apy avasthe9yaæ ke vayaæ smarakiækarÃ÷ // VidSrk_17.15 *(479) // dharmakÅrter amÅ sà sundarÅ9ti taruïÅ9ti tanÆdarÅ9ti mugdhe9ti mugdhavadane9ti muhur muhur me / kÃntÃm ayaæ virahiïÅm anurantukÃma÷ kÃmÃturo japati mantram ivÃ7ntarÃtmà // VidSrk_17.16 *(480) // vÅryamitrasya sà bÃlà vayam apragalbhamanasa÷ sà strÅ vayaæ kÃtarÃ÷ sÃ0krÃntà jaghanasthalena guruïà gantuæ na Óaktà vayam / sà pÅnonnatimatpayodharayugaæ dhatte sakhedà vayaæ do«air anyajanÃÓrito 'paÂavo jÃtÃ÷ sma ity adbhutam // VidSrk_17.17 *(481) // dharmakÅrte÷ alasavalitamugdhasnigdhani«pandamandair adhikavikasadantarvismayasmeratÃrai÷ / h­dayam aÓaraïaæ me pak«malÃk«yÃ÷ kaÂÃk«air apah­tam apaviddhaæ pÅtam unmÆlitaæ ca // VidSrk_17.18 *(482) // yÃntyà muhur valitakandharam Ãnanaæ tad Ãv­ttav­ntaÓatapatranibhaæ vahantyà / digdho 'm­tena ca vi«eïa ca pak«malÃk«yà gìhaæ nikhÃta iva me h­daye kaÂÃk«a÷ // VidSrk_17.19 *(483) // paricchedavyaktir bhavati na purasthe 'pi vi«aye bhavaty abhyaste 'pi smaraïam atathÃbhÃvaviramam / na saætÃpacchedo himasarasi và candramasi và mano ni«ÂhÃÓÆnyaæ bhramati ca kim apy Ãlikhati ca // VidSrk_17.20 *(484) // paricchedÃtÅta÷ sakalavacanÃnÃm avi«aya÷ punarjanmany asminn anubhavapathaæ yo na gatavÃn / vivekapradhvaæsÃd upacitamahÃmohagahano vikÃra÷ ko 'py antar ja¬ayati ca tÃpaæ ca kurute // VidSrk_17.21 *(485) // bhavabhÆter amÅ gacchantyà muhur arpitaæ m­gad­Óà tÃrasphuradvÅk«aïaæ prÃntabhrÃmyadasa¤jitabhru yad idaæ kiæ tan na jÃnÅmahe / kvÃ7pi svedasamuccaya÷ snapayati kvÃ7pi prakamodgama÷ kvÃ7py aÇge«u tu«Ãnalapratisama÷ kandarpadarpakrama÷ // VidSrk_17.22 *(486) // am­tasiktam ivÃ7Çgam idaæ yadi bhavati tanvi tavÃ7dbhutavÅk«itai÷ / adharam indukarÃd api Óubhrayanty aruïayanty aruïÃd api kiæ d­Óam // VidSrk_17.23 *(487) // sà neträjanatÃæ punar vrajati me vÃcÃm ayaæ vibhrama÷ pratyÃsannakaragrahe9ti ca karÅ hastodare ÓÃyita÷ / etÃvad bahu yad babhÆva katham apy ekatra manvantare nirmÃïaæ vapu«o mamo7rutapasas tasyÃÓ ca vÃmabhruva÷ // VidSrk_17.24 *(488) // vallaïasya nÆnam Ãj¤Ãkaras tasyÃ÷ subhruvo makaradhvaja÷ / yatas tannetrasaæcÃrasÆcite«u pravartate // VidSrk_17.25 *(489) // Ãdau vismayanistaraÇgam anu ca preÇkholitaæ sÃdhvasair vrŬÃnamram atha k«aïaæ pravikasattÃraæ did­k«Ãrasai÷ / Ãk­«Âaæ sahajÃbhijÃtyakalanÃt premïà pura÷ preritaæ cak«ur bhÆri kathaækathaæcid agamat preyÃæsam eïÅd­Óa÷ // VidSrk_17.26 *(490) // gacchati pura÷ ÓarÅraæ dhÃvati paÓcÃd asaæsthitaæ ceta÷ / cÅnÃæÓukam iva keto÷ prativÃtaæ nÅyamÃnasya // VidSrk_17.27 *(491) // kÃlidÃsasya ayaæ te vidrumacchÃyo marumÃrga ivÃ7dhara÷ / karoti kasya no bÃle pipÃsÃkulitaæ mana÷ // VidSrk_17.28 *(492) // daï¬ina÷ asyÃs tuÇgam iva stanadvayam idaæ nimne9va nÃbhi÷ sthità d­Óyante vi«amonnatÃÓ ca valayo bhittau samÃyÃm api / aÇge ca pratibhÃti mÃrdavam idaæ snigdhasvabhÃvaÓ ciraæ premïà manmukhacandram Åk«ita eva smere9va vaktÅ7ti ca // VidSrk_17.29 *(493) // svacchandaæ svag­hÃÇgaïaæ bhramati sà maddarÓanÃl lÅyate dhanyÃn paÓyati locanena sakalenÃ7rdhena mÃæ vÅk«ate / anyÃn mantrayate punar mayi gate maunaæ samÃlambate nÅto dÆram ahaæ tayà dayitayà sÃmÃnyalokÃd api // VidSrk_17.30 *(494) // sa khalu suk­tibhÃjÃm agraïÅ÷ sa atidhanyo vinihitakucakumbhà p­«Âhato yan m­gÃk«Å / bahalataranakhÃgrak«odavinyastamÃrge Óirasi Âasiti lik«Ãæ hanti hÆækÃragarbham // VidSrk_17.31 *(495) // alasayati gÃtram adhikaæ bhramayati cetas tanoti saætÃpam / mohaæ ca muhu÷ kurute vi«amavi«aæ vÅk«itaæ tasyÃ÷ // VidSrk_17.32 *(496) // mattebhakumbhapariïÃhini kuÇkumÃrdre kÃntÃpayodharayuge ratikhedakhinna÷ / vak«o nidhÃya bhujapa¤jaramadhyavartÅ dhanya÷ k«apÃ÷ k«apayati k«aïalabdhanidra÷ // VidSrk_17.33 *(497) // dhik tasya mƬhamanasa÷ kukave÷ kavitvaæ ya÷ strÅmukhaæ ca ÓaÓinaæ ca samÅkaroti / bhrÆbhaÇgavibhramavilÃsanirÅk«itÃni kopaprasÃdahasitÃni kuta÷ ÓaÓÃÇke // VidSrk_17.34 *(498) // tÃvaj jarÃmaraïabandhuviyogaÓokasaævegabhinnamanasÃm apavargavächà / yÃvan na vakragatir a¤jananÅlarocir eïÅd­ÓÃæ daÓati locanadantaÓÆka÷ // VidSrk_17.35 *(499) // sà yair d­«Âà na và d­«Âà mu«itÃ÷ samam eva te / h­taæ h­dayam eke«Ãm anye«Ãæ cak«u«a÷ phalam // VidSrk_17.36 *(500) // sà bÃle9ti m­gek«aïe9ti vikasatpadmÃnane9ti kramapronmÅlatkucaku¬male9ti h­daya tvÃæ dhig v­thà ÓrÃmyasi / mÃye9yaæ m­gat­«ïikÃsv api paya÷ pÃtuæ samÅhà tava tyaktavye pathi mà k­thÃ÷ punar api premapramÃdÃspadam // VidSrk_17.37 *(501) // dharmakÅrte÷ avacanaæ vacanaæ priyasaænidhÃv anavalokanam eva vilokanam / avayavÃvaraïaæ ca yad a¤calavyatikareïa tad aÇgasamarpaïam // VidSrk_17.38 *(502) // romäcair iva kÅlità calati no d­«Âi÷ kapolasthale svÃntaæ premapayodhipaÇkapatanÃn niÓce«Âam Ãste gatam / uddhÃrÃya tayor gatà iva punas trÃsÃn niv­ttà iva ÓvÃsà dÅrgham aho gatÃgatam amÅ kurvanta evÃ8sate // VidSrk_17.39 *(503) // yadi sarojam idaæ kva niÓi prabhà yadi niÓÃpatir ahni kuto nu sa / racayato9bhayadharmi tavÃ8nanaæ prakaÂitaæ vidhinà bahu naipuïam // VidSrk_17.40 *(504) // abhimukhe mayi saæv­tam Åk«itaæ hasitam anyanimittakathodayam / vinayavÃritav­ttir atas tayà na viv­to madano na ca saæv­ta÷ // VidSrk_17.41 *(505) // ko 'sau k­tÅ kathaya ko madanaikabandhur udgrÅvam arcayasi kasya m­gÃk«i mÃrgam / nÅlÃbjakarburitamadhyavinidrakundadÃmÃbhirÃmarucibhis taralai÷ kaÂÃk«ai÷ // VidSrk_17.42 *(506) // guruïà stanabhÃreïa mukhacandreïa bhÃsvatà / ÓanaiÓcarÃbhyÃæ pÃdÃbhyÃæ reje grahamayÅ9va sà // VidSrk_17.43 *(507) // sÃvarïe÷ alasavalitai÷ premÃrdrÃrdrair nime«aparÃÇmukhai÷ k«aïam abhimukhaæ lajjÃlolair muhur mukulÅk­tai÷ / h­dayanihitaæ bhÃvÃkÆtaæ vamadbhir ive8k«aïai÷ kathaya suk­tÅ ko 'sau mugdhe tvayÃ9dya vilokyate // VidSrk_17.44 *(508) // ÓrÅhar«asya upari kabarÅbandhagranther atha grathitÃÇgulÅ nijabhujalate tiryak tanvyà vitatya viv­ttayà / viv­tavilasadvÃmÃpÃÇgastanÃrdhakapolayà kuvalayadalasraksaædigdhaÓriya÷ prahità d­Óa÷ // VidSrk_17.45 *(509) // sÃkÆtaæ dayitena sà parijanÃbhyÃÓe samÃlokità svÃkÆtapratipÃdanÃya rabhasÃd ÃÓvÃsayantÅ priyam / vaidarbhÃk«aragarbhiïÅæ giram udÅryÃ7nyÃpadeÓÃc chiÓuæ prÅtyà kar«ati cumbati tvarayati Óli«yaty asÆyaty api // VidSrk_17.46 *(510) // vyÃv­ttyà ÓithilÅkaroti vasanaæ jÃgraty api vrŬayà svapnabhrÃntipariplutena manasà gìhaæ samÃliÇgati / dattvÃ9Çgaæ svapiti priyasya rataye vyÃjena nidrÃæ gatà tanvaÇgyà viphalaæ vice«Âitam aho bhÃvÃnabhij¤e jane // VidSrk_17.47 *(511) // ÃyÃte dayite marusthalabhuvÃm ullaÇghya durlaÇghyatÃæ gehinyà parito«abëpataralÃm Ãsajya d­«Âiæ mukhe / dattvà pÅluÓamÅkarÅrakavalÃn svenÃ7¤calenÃ8darÃd Ãm­«Âaæ karabhaya keÓarasaÂÃbhÃrÃvalagnaæ raja÷ // VidSrk_17.48 *(512) // keÓaÂasya darbhÃÇkureïa caraïa÷ k«ata ity akÃï¬e tanvÅ sthità katicid eva padÃni gatvà / ÃsÅd viv­ttavadanà ca vimocayantÅ ÓÃkhÃsu valkalam asaktam api drumÃïÃm // VidSrk_17.49 *(513) // % QUOTE "SÃkuntala 2.12 kÃlidÃsasya dÆrÃd eva k­to '¤jalir na sa puna÷ pÃnÅyapÃnocito rÆpÃlokanavismitena calitaæ mÆrdhnà na ÓÃntyà t­«a÷ / romäco 'pi nirantaraæ prakaÂita÷ prÅtyà na ÓaityÃd apÃm ak«uïïo vidhir adhvagena ghaÂito vÅk«ya prapÃpÃlikÃm // VidSrk_17.50 *(514) // bÃïasya calÃpÃÇgÃæ d­«Âiæ sp­Óasi bahuÓo vepathumatÅæ rahasyÃkhyÃyÅ9va m­Óasi m­du karïÃntikagata÷ / karaæ vyÃdhunvatyÃ÷ pibasi ratisarvasvam adharaæ vayaæ tattvÃnve«Ãn madhukara hatÃs tvaæ khalu k­tÅ // VidSrk_17.51 *(515) // % QUOTE "SÃkuntala 1.20 snigdhaæ vÅk«itam anyato 'pi nayane yat pre«ayantyà tayà yÃtaæ yac ca nirambayor gurutayà mandaæ vi«ÃdÃd iva / mà gà ity uparuddhayà yad api tat sÃsÆyam uktà sakhÅ sarvaæ tat kila matparÃyaïam aho kÃma÷ svatÃæ paÓyati // VidSrk_17.52 *(516) // % QUOTE "SÃkuntala 2.2 kÃlidÃsasyai7tau vaktraÓrÅjitalajjitendumalinaæ k­tvà kare kandukaæ krŬÃkautukamiÓrabhÃvam anayà tÃmraæ vahantyÃ0nanam / bh­ÇgÃgragrahak­«ÂaketakadalaspardhÃvatÅnÃæ d­ÓÃæ dÅrghÃpÃÇgataraÇgaïaikasuh­dÃm e«a asmi pÃtrÅk­ta÷ // VidSrk_17.53 *(517) // rÃjaÓekharasya taraÇgaya d­Óo 'Çgane patatu citram indÅvaraæ sphuÂÅkuru radacchadaæ vrajatu vidruma÷ ÓvetatÃm / magÃg vapur apÃv­ïu sp­Óatu käcanaæ kÃlikÃm uda¤caya nijÃnanaæ bhavatu ca dvicandraæ nabha÷ // VidSrk_17.54 *(518) // eko jayati sadv­tta÷ kiæ punar dvau susaæhatau / kiæ citraæ yadi tanvaÇgyÃ÷ stanÃbhyÃæ nirjitaæ jagat // VidSrk_17.55 *(519) // praïÃlÅdÅrghasya pratikalam apÃÇgasya suh­da÷ kaÂÃk«avyÃk«epÃ÷ ÓiÓuÓapharaphÃlapratibhuva÷ / snuvÃnÃ÷ sarvasvaæ kusumadhanu«o 'smÃn prati sakhe navaæ netrÃdvaitaæ kuvalayad­Óa÷ saænidadhati // VidSrk_17.56 *(520) // bhuvanabhuvi s­jantas tÃrahÃrÃvatÃrÃn diÓi diÓi vikiranta÷ ketakÃnÃæ kuÂumbam / viyati viracayantaÓ candrikÃæ dugdhamugdhÃæ pratinayananipÃtÃ÷ subhruvo vibhramanti // VidSrk_17.57 *(521) // rÃjaÓekharasya yat paÓyanti jhagity apÃÇgasaraïidroïÅju«Ã cak«u«Ã viÇkhanti kramadolitobhayabhujaæ yan nÃma vÃmabhruva÷ / bhëante ca yad uktibhi÷ stabakitaæ vaidagdhyamudrÃtmabhis tad devasya rasÃyanaæ rasanidher manye manojanmana÷ // VidSrk_17.58 *(522) // kramasaralitakaïÂhaprakramollÃsitorastaralitavalirekhÃsÆtrasarvasvam asyÃ÷ / sthitam aticiram uccair agrapÃdÃÇgulÅbhi÷ karakalitasakhÅkaæ mÃæ did­k«o÷ smarÃmi // VidSrk_17.59 *(523) // smaraÓaradhisakÃÓaæ karïapÃÓaæ k­ÓÃÇgÅ rayavigalitatìÅpatratìaÇkam ekam / vahati h­dayacauraæ kuÇkumanyÃsagauraæ valayitam iva nÃlaæ locanendÅvarasya // VidSrk_17.60 *(524) // coläcalena calahÃralatÃprakÃï¬air veïÅguïena ca balÃd valayÅk­tena / helÃhitabhramarakabhramamaï¬alÅbhiÓ chatratrayaæ racayatÅ7va ciraæ natabhrÆ÷ // VidSrk_17.61 *(525) // amandamaïinÆpurakvaïanacÃrucÃrÅkramaæ jhaïajjhaïitamekhalÃskhalitatÃrahÃracchaÂam / idaæ taralakaÇkaïÃvaliviÓe«avÃcÃlitaæ mano harati subhruva÷ kim api kandukakrŬitam // VidSrk_17.62 *(526) // sà dugdhamugdhamadhuracchaviraÇgaya«Âis te locane taruïaketakapatradÅrghe / kambor vi¬ambanakaraÓ ca sa eva kaïÂha÷ sai9ve7yam induvadanà madanÃyudhÃya // VidSrk_17.63 *(527) // kva pÃtavyà jyotsnÃm­tabhavanagarbhÃ9pi t­«itair m­ïÃlÅtantubhya÷ sicayaracanà kutra ghaÂate / kva và pÃrÅmeyo bata bakuladÃmnÃæ parimala÷ kathaæ svapna÷ sÃk«Ãt kuvalayad­Óaæ kalpayatu tÃm // VidSrk_17.64 *(528) // rÃjaÓekharasyÃ7mÅ rasavad am­taæ ka÷ saædeho madhÆny api nÃ7nyathà madhuram api kiæ cÆtasyÃ7pi prasannarasaæ phalam / sak­d api punar madhyastha÷ san rasÃntaravij jano vadatu yad ihÃ7nyat svÃdu syÃt priyÃdaÓanacchadÃt // VidSrk_17.65 *(529) // kuvalayavanaæ pratyÃkhyÃtaæ navaæ madhu ninditaæ hasitam am­taæ hanta svÃdo÷ paraæ rasasampada÷ / vi«am upahitaæ cintÃvyÃjÃn manasy api kÃminÃm alasamadhurair lÅlÃtantrais tayÃ9rdhavilokitai÷ // VidSrk_17.66 *(530) // ca¤caccoläcalÃni pratisaraïarayavyastaveïÅni bÃhor vik«epÃd dak«iïasya pracalitavalayÃsphÃlakolÃhalÃni / ÓvÃsatruÂyadvacÃæsi drutam itarakarotk«iptalolÃlakÃni srastasra¤ji pramodaæ dadhati m­gad­ÓÃæ kandukakrŬitÃni // VidSrk_17.67 *(531) // praharaviratau madhye vÃhnas tato 'pi pareïa và kim uta sakale yÃte 'py ahni tvam adya same«v asi / iti dinaÓataprÃpyaæ deÓaæ priyasya yiyÃsato harati gamanaæ bÃlÃlÃpai÷ sabëpajhalajjhalai÷ // VidSrk_17.68 *(532) // jhalajjhalasya kalyÃïaæ parikalpyatÃæ pikakule rohantu väcÃptayo haæsÃnÃm udayo 'stu pÆrïaÓaÓina÷ stÃd bhadram indÅvare / ity udbëpavadhÆgira÷ pratipadaæ sampÆrayantyÃ9ntike kÃnta÷ prasthitikalpitopakaraïa÷ sakhyà bh­Óaæ vÃrita÷ // VidSrk_17.69 *(533) // Ó­ÇgÃrasya sÃmÃnyavÃci padam apy abhidhÅyamÃnaæ mÃæ prÃpya jÃtam abhidheyaviÓe«ani«Âham / strÅ kÃcid ity abhihite hi mano madÅyaæ tÃm eva vÃmanayanÃæ vi«ayÅkaroti // VidSrk_17.70 *(534) // % tato dÆtÅvacanavrajyà lÃvaïyena pidhÅyate 'Çgatanimà saædhÃryate jÅvitaæ tvaddhyÃnai÷ satataæ kuraÇgakad­Óa÷ kiæ tv etad Ãste navam / ni÷ÓvÃsai÷ kucakumbhapÅÂhaluÂhanapratyudgamÃn mÃæsalai÷ ÓyÃmÅbhÆtakapolam indur adhunà yat tanmukhaæ spardhate // VidSrk_18.1 *(535) // Ó­ÇgÃrasya sodvegà m­galächane mukham api svaæ ne8k«ate darpaïe trastà kokilakÆjitÃd api giraæ no7nmudrayaty Ãtmana÷ / citraæ du÷sahadÃhadÃyini dh­tadve«Ã9pi pu«pÃyudhe bÃlà sà subhaga tvayi pratipadaæ premÃdhikaæ pu«yati // VidSrk_18.2 *(536) // Ó­ÇgÃrasyai7tau vilimpaty etasmin malayajarasÃdreïa mahasà diÓÃæ cakraæ candre suk­tamaya tasyà m­gad­Óa÷ / d­Óor bëpa÷ pÃïau vadanam asava÷ kaïÂhakuhare h­di tvaæ hrÅ÷ p­«Âhe vacasi ca guïà eva bhavata÷ // VidSrk_18.3 *(537) // ambhoruhaæ vadanam ambakam indukÃnta÷ pÃthonidhi÷ kusumacÃpabh­to vikÃra÷ / prÃdurbabhÆva subhaga tvayi dÆrasaæsthe caï¬ÃlacandradhavalÃsu niÓÃsu tasyÃ÷ // VidSrk_18.4 *(538) // vaktrendor na haranti bëpapayasÃæ dhÃrà manoj¤Ãæ Óriyaæ niÓvÃsà na kadarthayanti madhurÃæ bimbÃdharasya dyutim / tasyÃs tvadvirahe vipakvalavalÅlÃvaïyasaævÃdinÅ chÃyà kÃ9pi kapolayor anudinaæ tanvyÃ÷ paraæ Óu«yati // VidSrk_18.5 *(539) // dharmakÅrte÷ tÃpombha÷pras­taæpaca÷ pracayavÃn bëpa÷ praïÃlocita÷ ÓvÃsà nartitadÅpavartilatikÃ÷ pÃï¬imni magnaæ vapu÷ / kiæ cÃ7nyat kathayÃmi rÃtrim akhilÃæ tvadvartmavÃtÃyane hastacchatraniruddhacandraniruddhacandramahasas tasyÃ÷ sthitir vartate // VidSrk_18.6 *(540) // candraæ candanakardamena likhitaæ sà mÃr«Âi da«ÂÃdharà vandyaæ nindati yac ca manmatham asau bhaÇktvÃ9grahastÃÇurÅ÷ / kÃma÷ pu«paÓara÷ kile7ti sumanovargaæ lunÅte ca yat tat kÃmyà subhaga tvayà varatanur vÃtÆlatÃæ lambhità // VidSrk_18.7 *(541) // rÃjaÓekharasya vapu÷ ÓÃraÇgÃk«yÃs tad aviralaromäcanicayaæ tvayi svapnÃvÃpte snapayati para÷ khedavisara÷ / balÃkar«atryuÂyadvalayajaka¬atkÃraninadair vinidrÃyÃ÷ paÓcÃd anavaratabëpÃmbunivahÃ÷ // VidSrk_18.8 *(542) // vasukalpasya no Óakyà gadituæ smarÃnaladaÓà yÃ9syÃs tvayi prasthite patrai÷ sÃsrasakhÅjanoparacite talpe luÂhantyà muhu÷ / yal liptaæ kucacandanena sutanor adyÃ7pi candracchalÃc chvÃso¬¬ÅnaviÓu«kapÃï¬ubisinÅpatraæ divi bhrÃmyati // VidSrk_18.9 *(543) // rudrasya prakaÂayati k«aïabhaÇgaæ paÓyati sarvaæ jagad gataæ ÓÆnyam / Ãcarati sm­tibÃhyaæ jÃtà sà bauddhabuddhir iva // VidSrk_18.10 *(544) // tvadarthinÅ candanabhasmadigdhalalÃÂalekhÃÓrujalÃbhi«iktà / m­ïÃlacÅraæ dadhatÅ stanÃbhyÃæ smaropadi«Âaæ carati vrataæ sà // VidSrk_18.11 *(545) // ye nirdahanti daÓanaÓvasitÃvalokai÷ krÆraæ dvijihvakuÂilÃ÷ kva vilÃsinas te / bhÅ«mo«mabhi÷ smaraïamÃtravi«ais tave7yam avyÃla mÃrayati kÃ9pi bhujaÇgabhaÇgi÷ // VidSrk_18.12 *(546) // svedÃpÆraviluptakuÇkumarasÃÓle«ÃvilapracchadÃt talpÃd vyaktamanobhavÃnalaÓikhÃlŬhÃd ivÃ8ÓaÇkità / sà bÃlà balavan m­gÃÇkakiraïair utpÃditÃntarjvarà tvatsaækalpaja¬e tvadaÇkaÓayane nidrÃsukhaæ vächati // VidSrk_18.13 *(547) // dhÆmene7va hate d­Óau vis­jato bëpaæ pravÃhak«amaæ kvÃthotpheïam ivÃ8ttacandanarasaæ svedaæ vapur mu¤cati / anta÷prajvalitasya kÃmaÓikhino dÃhÃrjitair bhasmabhi÷ ÓvÃsÃvegavinirgatair iva tano÷ pÃï¬utvam unmÅlati // VidSrk_18.14 *(548) // manovinodasyai7tau atrai7«a svayam eva citraphalake kampaskhalallekhayà saætÃpÃrtivinodanÃya katham apy Ãlikhya sakhyà bhavÃn / bëpavyÃkulam Åk«ita÷ sarabhasaæ cÆtÃÇkurair arcito mÆrdhnà ca praïata÷ sakhÅ«u madanavyÃjena cÃ7pahnuta÷ // VidSrk_18.15 *(549) // ¬imbokasya sà sundarÅ tava viyogahutÃÓane 'sminn abhyuk«ya bëpasalilair nijadehahavyam / janmÃntare virahadu÷khavinÃÓakÃmà puæskokilÃbhihitimantrapadair juhoti // VidSrk_18.16 *(550) // prabhÃkarasya subhaga suk­taprÃpyo yady apy asi tvam asÃv api priyasahacarÅ nÃ7dhanyÃnÃm upaiti vidheyatÃm / tad alam adhunà nirbandhena prasÅda parasparaæ praïayamadhura÷ sadbhÃvo vÃæ cirÃya vivardhatÃm // VidSrk_18.17 *(551) // vÃkkÆÂasya dolÃlolÃ÷ ÓvasanamarutaÓ cak«u«Å nirjharÃbhe tasyÃ÷ Óu«yattagarasumana÷pÃï¬urà gaï¬abhitti÷ / tadgÃtrÃïÃæ kim iva hi vayaæ brÆmahe durbalatvaæ ye«Ãm agre pratipad udità candralekhÃ9py atanvÅ // VidSrk_18.18 *(552) // tasyÃs tÃpabhuvaæ n­Óaæsa kathayÃmy eïÅd­Óas te kathaæ padminyÃ÷ sarasaæ dalaæ vinihitaæ yasyÃ÷ ÓamÃyo7rasi / Ãdau Óu«yati saækucaty anu tataÓ cÆrïatvam Ãdadyate paÓcÃn murmuratÃæ dadhad dahati ca ÓvÃsÃvadhÆtaæ sakhÅm // VidSrk_18.19 *(553) // utpalarajÃsya vi«aæ candrÃloka÷ kumudavanavÃto hutavaha÷ k«atak«Ãro hÃra÷ sa khalu puÂapÃko malayaja÷ / aye kiæcidvakre tvayi subhaga sarve katham amÅ samaæ jÃtÃs tasyÃm ahaha viparÅtaprak­taya÷ // VidSrk_18.20 *(554) // acalasiæhasya tvÃæ cintÃparikalpitaæ subhaga sà sambhÃvya romäcità ÓÆnyÃliÇganasaævaladbhujayugenÃ8tmÃnam ÃliÇgati / kiæ cÃ7nyad virahavyathÃpraïayinÅ samprÃpya mÆrchÃæ cirÃt pratyujjÅvati karïamÆlapaÂhitais tvannÃmamantrÃk«arai÷ // VidSrk_18.21 *(555) // gìhÃvadha÷k­tavalitritayau susaÇgau tuÇgau stanÃv iti tayos talam Ãrtam ÃgÃt / tasyÃ÷ sphuÂaæ h­dayam ity api na smare«Ææs tau rak«ata÷ praviÓato vimukho 'tha và kva // VidSrk_18.22 *(556) // vallaïasya m­gaÓiÓud­Óas tasyÃs tÃpaæ kathaæ kathayÃmi te dahanapatità d­«Âà mÆrtir mayà na hi vaidhavÅ / iti tu niyataæ nÃrÅrÆpa÷ sa lokad­ÓÃæ priyas tava ÓaÂhatayà Óilpotkar«o vidher vighaÂi«yate // VidSrk_18.23 *(557) // punar uktÃvadhi vÃsaram etasyÃ÷ kitava paÓya gaïayantyÃ÷ / iyam iva karaja÷ k«Åïas tvam iva kaÂhorÃïi parvÃïi // VidSrk_18.24 *(558) // dharaïÅdharasya \Colo iti dÆtÅvacanavrajyà % tata÷ sambhogavrajyà prau¬hapremarasÃn nitambaphalakÃd viÓraæsite 'py aæÓuke käcÅdÃmamaïiprabhÃbhir anu cÃ8rabdhe dukÆlÃntare / kÃntenÃ8Óu mudhà vilokitam atho tanvyà mudhà lajjitaæ bhÆyo 'nena mudhÃ9vak­«Âam atha tat tanvyà mudhà saæv­tam // VidSrk_19.1 *(559) // rƬhe rativyatikare karaïÅyaÓe«amÃyÃsabhÃji dayite muhur ÃturÃyÃ÷ / pratyak«araæ madanamantharam arthayantyÃ÷ kiæ kiæ na hanta h­dayaægamam aÇganÃyÃ÷ // VidSrk_19.2 *(560) // ratÃntaÓrÃntÃyÃ÷ stanajaghanasaædÃnitad­Ói smarÃveÓavyagre davayati dukÆlaæ praïayini / k«aïaæ Óroïau pÃïÅ k«aïam api kucÃgre priyad­Óo÷ k«aïaæ vinyasyantyà jagad api na mÆlyaæ m­gad­Óa÷ // VidSrk_19.3 *(561) // tais tair vij­mbhitaÓatair madanopadeÓair mugdhà vidhÃya la¬itÃni ca tÃni tÃni / aÇke nilÅya kamitu÷ ÓithilÃÇgamudrà nidrÃti nÃ7lpatapasa÷ phalasampad e«Ã // VidSrk_19.4 *(562) // yad vrŬÃbharabhugnam Ãsyakamalaæ yac cak«ur atyullasat pak«maÓreïi yad aÇgam aÇgajamanorÃjyaÓriyÃm ÃÓraya÷ / yad vardhi«ïu manobhavapranayità yan mandamanyugrahas tenai7ve7ha mano haraty adharitaprau¬hà navo¬hà na kim // VidSrk_19.5 *(563) // sa svargÃd aparo vidhi÷ sa ca sudhÃseka÷ k«aïaæ netrayos tat sÃmrÃjyam aga¤jitaæ tad aparaæ premïa÷ prati«ÂhÃspadam / yad bÃlà balavanmanobhavabhayabhraÓyattapaæ satrapà tatkÃlocitanarmakarma dayitÃd abhyÃsyam abhyasyati // VidSrk_19.6 *(564) // samÃliÇgaty aÇgair apasarati yat preyasi vapu÷ pidhÃtuæ yad d­Óyaæ ghaÂayati ghanÃliÇganam api / tapobhir bhÆyobhi÷ kim u na kamanÅyaæ suk­tinÃm idaæ ramyaæ vÃmyaæ madanavivaÓÃyà m­gad­Óa÷ // VidSrk_19.7 *(565) // idam am­tam ameyaæ se9yam Ãnandasindhur madhumadhuram apÅ7daæ kiæcid antar dhunoti / yad ayam udayalÅlÃlÃlasÃnÃæ vadhÆnÃæ rativinimayabhÃjÃæ kelibhir yÃti kÃla÷ // VidSrk_19.8 *(566) // ko 'sau sundari pu«pasÃyakasakha÷ saubhÃgyavÃrÃænidha÷ ko 'sÃv indumukhi prasannah­daya÷ ka÷ kumbhikumbhastani / yasmin vismayanÅyataptatapase svairaæ samucch­Çkhalà viÓrÃmyanti tava smarajvaraharÃ÷ kandarpakeliÓriya÷ // VidSrk_19.9 *(567) // pradyumnasya Ãtte vÃsasi roddhum ak«amatayà do÷kandalÅbhyÃæ stanau tasyo7ra÷sthalam uttarÅyavi«aye sadyo mayà sa¤jitam / ÓroïÅæ tasya kare 'dhirohati punar vrŬÃmbudhau mÃm atho ma¤jantÅm udatÃrayan manasijo deva÷ sa mÆrchÃguru÷ // VidSrk_19.10 *(568) // vallaïasya yad etad dhanyÃnÃm urasi yuvatÅsaÇgasamaye samÃrƬhaæ kiæcit pulakam idam Ãhu÷ kila janÃ÷ / matis tv e«Ã9smÃkaæ kucayugataÂÅcumbakaÓilÃniveÓÃd Ãk­«Âa÷ smaraÓaraÓalÃkotkara iva // VidSrk_19.11 *(569) // saækar«aïasya aÇgÃk­«ÂadukÆlayà sarabhasaæ gƬhau bhujÃbhyÃæ stanÃv Ãk­«Âe jaghanÃæÓuke k­tam adha÷saæsaktam Ærudvayam / nÃbhÅmÆlanibaddhacak«u«i mayi vrŬÃnatÃÇgyà tayà dÅpa÷ sphÆtk­tavÃtavepitaÓikha÷ karïotpalenÃ8hata÷ // VidSrk_19.12 *(570) // jihremi jÃgarti g­hopakaïÂhe sakhÅjano vallabhakautukena / tadaæÓukÃk«epam adhÅrapÃïe vimu¤ca käcÅmaïayo raïanti // VidSrk_19.13 *(571) // mahodadhe÷ kÃnte talpam upÃgate vigalità nÅvÅ svayaæ bandhanÃd vÃsaÓ ca ÓlathamekhalÃguïadh­taæ kiæcin nitambe sthitam / etÃvat sakhi vedmi kevalam ahaæ tasyÃ7ÇgasaÇge puna÷ ko 'sau kÃ9smi rataæ tu kiæ katham api svalpÃ9pi me na sm­ti÷ // VidSrk_19.14 *(572) // vikaÂanitambÃyÃ÷ atiprau¬hà rÃtrir bahalaÓikhadÅpa÷ prabhavati priya÷ premÃrabdhasmaravidhirasaj¤a÷ param asau / sakhi svairaæ svairaæ suratam akarod vrŬitavapur yata÷ paryaÇgo 'yaæ ripur iva ka¬atkÃramukhara÷ // VidSrk_19.15 *(573) // dhanyÃ9si yat kathayasi priyasaægamena narmasmitaæ ca vacanaæ ca rasaæ ca tasya / nÅvÅæ prati praïihite tu kare priyeïa sakhya÷ ÓapÃmi yadi kiæcid api smarÃmi // VidSrk_19.16 *(574) // vidyÃyÃ÷ jayati samaratÃntÃndolanÃpÃï¬agaï¬asthalak­tanijavÃsakhedapÆrÃnujanmà / ÓlathatanubhujabandhaprÃpradÅrghaprasÃro mukhaparimalamugdha÷ kÃntayo÷ ÓvÃsavÃta÷ // VidSrk_19.17 *(575) // manojanmaprau¬havyatikaraÓatÃyÃsavidhi«u priya÷ prÃyo mugdho jhagiti k­tacetobhavavidhi÷ / sahÆækÃrojj­mbhà smaraparavaÓà kÃntavimukhaæ mukhaæ mugdhÃpÃÇgaæ k«ipati virasaæ prau¬hayuvatÅ // VidSrk_19.18 *(576) // navanavaraholÅlÃbhyÃsaprapa¤citamanmathavyatikarakalÃkallolÃntarnimagnamanaskayo÷ / api taruïayo÷ kiæ syÃt tasyÃæ divi sp­hayÃlutà mukulitad­Óor udbhidyante na ced virahatvi«a÷ // VidSrk_19.19 *(577) // tasyÃ7pÃÇgavilokitasya madhuraprollÃsitÃrdhabhruvas tasya smeraÓuce÷ kramasya ca girÃæ mugdhÃk«arÃïÃæ hriyà / bhÃvÃnÃm api tÃd­ÓÃæ m­gad­Óo hÃvÃnugÃnÃm aho nÃ7dhanya÷ kurute prarƬhapulakair Ãtithyam aÇgair jana÷ // VidSrk_19.20 *(578) // samÃk­«Âaæ vÃsa÷ katham api haÂhÃt paÓyati mayi kramÃd Ærudvandvaæ jaraÂhaÓaragauraæ m­gad­Óa÷ / tayà d­«Âiæ dattvà mahati maïidÅpe nipuïayà niruddhaæ hastÃbhyÃæ jhagiti mama netrotpalayugam // VidSrk_19.21 *(579) // analpaæ saætÃpaæ Óamayati manojanmajanitaæ tathà ÓÅtaæ sphÅtaæ himavati niÓÅthe glapayati / tad evaæ ko 'py Æ«mà ramaïaparirambhotsavamilatpurandhrÅnÅrandhrastanakalaÓajanmà vijayate // VidSrk_19.22 *(580) // nÃ7dhanyÃn viparÅtamohanarasapreÇkhannitambasthalÅloladbhÆ«aïakiÇkiïÅkalaravavyÃmiÓrakaïÂhasvanam / saærambhaÓlathakeÓabandhavigalanmuktÃkalÃpadrutaÓvÃsacchedataraÇgitastanayugaæ prÅïÃti Ó­ÇgÃriïÅ // VidSrk_19.23 *(581) // sonnokasya ÓÅtkÃravanti daramÅlitalocanÃni romäcamu¤citanugharmakaïÃvalÅni / eïÅd­ÓÃæ makaraketuniketanÃni vandÃmahe suratavibhramace«ÂitÃni // VidSrk_19.24 *(582) // muhur vrŬÃvatyÃ÷ pratihasitavatyÃ÷ pratimuhur muhur viÓrÃntÃyà muhur abhinivi«Âavyavasite÷ / ÓramÃmbhobhis tamyattilakamalikÃghÆrïadalakaæ mukhaæ lÅlÃvatyà harati viparÅtavyatikare // VidSrk_19.25 *(583) // surabhe÷ ÃstÃæ dÆreïa viÓle«a÷ priyÃm ÃliÇgato mama / sveda÷ kiæ na sarinnÃtho romäca÷ kiæ na parvata÷ // VidSrk_19.26 *(584) // cirÃrƬhapremapraïayaparihÃsena h­tayà tad Ãrabdhaæ tanvyà na tu yad abalÃyÃ÷ samucitam / anirvyƬhe tasmin prak­tisukumÃrÃÇgalatayà punar lajjÃlolaæ mayi vinihitaæ locanayugam // VidSrk_19.27 *(585) // nakhadaÓananipÃtajarjarÃÇgÅ ratikalahe paripŬità prahÃrai÷ / sapadi maraïam eva sà tu yÃyÃd yadi na pibed adharÃm­taæ priyasya // VidSrk_19.28 *(586) // mugdhe tavÃ7smi dayità dayito bhava tvam ity uktayà na hi na hÅ7ti Óiro 'vadhÆya / svasmÃt karÃn mama kare valayaæ k«ipantyà vÃcaæ vinÃ9bhyupagama÷ kathito m­gÃk«yà // VidSrk_19.29 *(587) // patatu tavo7rasi satataæ dayitÃdhammillamallikÃprakara÷ / ratirasarabhasakacagrahalulitÃlakavallarÅgalita÷ // VidSrk_19.30 *(588) // bÃïasya Ãv­ïvÃnà jhagiti jaghanaæ maddukÆläcalena preÇkhakrŬÃkulitakabarÅbandhanavyagrapÃïi÷ / ardhocchvÃsasphuÂanakhapadÃlaæk­tÃbhyÃæ stanÃbhyÃæ d­«Âà dhÃr«Âyasm­tinatamukhÅ mohanÃnte mayà sà // VidSrk_19.31 *(589) // abhinandasya harati rativimarde luptapÃtrÃÇkuratvÃt prakaÂanakhapadÃÇka÷ kiæ ca romäcamudra÷ / hariïaÓiÓud­Óo 'syà mugdhamugdhaæ hasantyÃ÷ pariïataÓarakÃï¬asnigdhapÃï¬u÷ kapola÷ // VidSrk_19.32 *(590) // vÅryamitrasya karakisalayaæ dhÆtvà dhÆtvà vimÃrgati vÃsasÅ k«ipati sumanomÃlÃÓe«aæ pradÅpaÓikhÃæ prati / sthagayati karai÷ patyur netre vihasya samÃkulà surataviratau ramyà tanvÅ muhur muhur Åk«itum // VidSrk_19.33 *(591) // viÓrÃntiæ nÆpure yÃte ÓrÆyate rasanÃdhvani÷ / prÃya÷ kÃnte ratiÓrÃnte kÃminÅ puru«Ãyate // VidSrk_19.34 *(592) // bhÃvodgìham upo¬hakampapulakair aÇgai÷ samÃliÇgitaæ rÃgÃc cumbitam abhyupetya vadanaæ pÅtaæ ca vaktrÃm­tam / jalpantyai9va muhur na ne7ti nibh­taæ pradhvastacÃritrayà ni÷Óe«eïa samÃpito ratavidhir vÃcà tu nÃ7ÇgÅk­ta÷ // VidSrk_19.35 *(593) // yat pÅnastanabhÃralÃlasalasadvÃsa÷sphuradgaï¬ayà tanvaÇgyà rabhasÃrpitaæ sarabhasaæ vaktraæ muhu÷ pÅyate / tac chlÃghyaæ surataæ ca tat tad am­taæ tad vastu tad brahma tac cetohÃri tad eva tat kim api tat tattvÃntaraæ sarvathà // VidSrk_19.36 *(594) // na bata vidh­ta÷ käcÅsthÃne kara÷ ÓlathavÃsasi prahitam asak­d dÅpe cak«ur ghanasthiratejasi / kucakalaÓayor Ƭha÷ kampas tayà mama saænidhau manasijarujo bhÃvair uktà vacobhir apahnutÃ÷ // VidSrk_19.37 *(595) // abhinandasya har«ÃÓrudÆ«itavilocanayà mayÃ9dya kiæ tasya tat sakhi nirÆpitam aÇgam aÇgam / romäcaka¤cukatirask­tadehayà và j¤ÃtÃni tÃni parirambhasukhÃni kiæ và // VidSrk_19.38 *(596) // acalasya sa kasmÃn me preyÃn sakhi katham ahaæ tasya dayità yato mÃæ sp­«Âvai9va snapayati karaæ svedapayasà / vilokyÃ8Óle«Ãd apy avahita ivÃ7mÅlya nayane vyuda¤cadromäcasthagitavapur ÃliÇgati samÃm // VidSrk_19.39 *(597) // kim api kim api mandaæ mandam ÃsattiyogÃd avicalitakapolaæ jalpatoÓ ca krameïa / aÓithilaparirambhavyÃp­taikaikado«ïor aviditagatayÃmà rÃtrir eva vyaraæsÅt // VidSrk_19.40 *(598) // % QUOTE UttararÃmacarita 1.27 bhavabhÆte÷ dÃk«iïyÃd abhimÃnato rasavaÓÃd viÓrÃmahetor mama prÃgalbhyÃd yad anu«Âhitaæ m­gad­Óà Óakyaæ na tad yo«itÃm / nirvyƬhaæ na yadà tayà tad akhilaæ khinnais tarattÃrakai÷ savrŬaiÓ ca vilokitair mayi punar nyasta÷ samasto vyaya÷ // VidSrk_19.41 *(599) // valitamanasor apy anyonyaæ samÃv­tabhÃvayo÷ punar upacitaprÃyapremïo÷ punas trapamÃïayo÷ / iha hi nibi¬avrŬÃnaÇgajvarÃturacetasor navataruïayo÷ ko jÃnÅte kim adya phali«yati // VidSrk_19.42 *(600) // lak«mÅdharasya dra«Âuæ ketakapatragarbhasubhagÃm ÆruprabhÃm utsukas tatsaævÃhanalÅlayà ca Óanakair Ãk«iptacaï¬Ãtaka÷ / lajjÃmugdhavilocanasmitasudhÃnirdhautabimbÃdharaæ kamapraÓlathabÃhubandhanam asav ÃliÇgito bÃlayà // VidSrk_19.43 *(601) // nidrÃrtaæ kila locanaæ m­gad­Óà viÓle«ayantyà kathÃæ dÅrghÃpÃÇgasarittaraÇgataralaæ ÓayyÃm anupre«itam / ujj­mbha÷ kila vallabho 'pi virate vastuny api prastute ghÆrïantÅ kila sÃ9pi hÆæk­tavatÅ ÓÆnyaæ sakhÅ dak«iïà // VidSrk_19.44 *(602) // d­«Âvai9kÃsanasaæsthite priyatame paÓcÃd upetyÃ8darÃd ekasyà nayane nimÅlya vihitakrŬÃnubandhacchala÷ / tiryagvartitakandharÃæ sapulakasvedodgamotkampinÅm antarhÃsacalatkapolaphalakÃæ dhÆrto 'parÃæ cumbati // VidSrk_19.45 *(603) // kucopÃntaæ kÃnte likhati nakharÃgrair akalitaæ tata÷ kiæcit paÓcÃd valati ca mukhendau m­gad­Óa÷ / bahir vyÃjÃmar«aprasaraparu«Ãntargatarasà nirÅk«yà re mÃyÅ kim idam iti pÆrvà vijayate // VidSrk_19.46 *(604) // jÅvacandrasya ÃÓle«e prathamaæ kramÃd apah­te h­dye 'dharasyÃ7rpaïe kelidyÆtavidhau païaæ priyatame kÃntÃæ puna÷ p­cchati / antargƬhavigìhasambhramarasasphÃrÅbhavadgaï¬ayà tÆ«ïÅæ ÓÃrivisÃraïÃya nihita÷ svedÃmbugarbha÷ kara÷ // VidSrk_19.47 *(605) // rÃjaÓekharasya ÃÓle«acumbanaratotsavakautukÃni krŬà durodarapaïa÷ pratibhÆr anaÇga÷ / bhoga÷ sa yady api jaye ca parÃjaye ca yÆnor manas tad api vächati jetum eva // VidSrk_19.48 *(606) // murÃre÷ kalahakalayà yat saæv­tyai trapÃvanatÃnanà pihitapulakodbhedaæ subhrÆÓ cakar«a na ka¤cukam / dayitam abhitas tÃm utkaïÂhÃæ vivavrur anantaraæ jhaÂiti jhaÂiti truÂyanto 'nta÷ stanÃæÓukasandhaya÷ // VidSrk_19.49 *(607) // ratipatidhanur jyÃÂaÇkÃro madadvipa¬iï¬ima÷ sapulakajalapremaprÃv­Âpayodharagarjitam / nidhuvanayudhastÆryÃtodyaæ jahÃra natabhruvÃæ jaghanasarasÅhaæsasvÃna÷ Órutiæ rasanÃrava÷ // VidSrk_19.50 *(608) // yugalam agalat tar«otkar«e tarÆtpalagaurayo÷ paÂuvighaÂanÃd Ærvo÷ pÆrvaæ priye paripaÓyati / Órutikuvalayaæ dÅpocchittyai nirÃsa yad aÇganà jvalati rasanÃrocir dÅpe tad Ãpa nirarthatÃm // VidSrk_19.51 *(609) // % QUOTE KapphiïÃbhyudaya 14.24 daÓanadaÓanair o«Âho mamlau na pallavakomalo vyasahata nakhacchedÃnaÇgaæ ÓirÅ«am­ducchavi / na bhujalatikÃgìhÃÓle«ai÷ Óramaæ lalità yayur yuvati«u kim apy avyÃkhyeyaæ smarasya vij­mbhitam // VidSrk_19.52 *(610) // % QUOTE KapphiïÃbhyudaya 14.28 kim upagamità bhartrà taptadvilohavedakatÃm uta ramayitu÷ syÆtÃÇge 'Çge Óitai÷ smarasÃyakai÷ / vilayanam atha prÃptà rÃgÃnalo«mabhir ity aho na patibhujayor ni«yandÃ9nta÷ priyà niravÅyata // VidSrk_19.53 *(611) // % QUOTE KapphiïÃbhyudaya 14.29 kÃÓmÅrabhaÂÂaÓrÅÓivasvÃminaÓ cai7te \Colo iti sambhogavrajyà tata÷ samÃptanidhuvanacihnavrajyà rÃjanti kÃntanakharak«atayo m­gÃk«yà lÃk«Ãrasadravamuca÷ kucayor upÃnte / anta÷prav­ddhamakaradhvajapÃvakasya ÓaÇke vibhidya h­dayaæ niragu÷ sphuliÇgÃ÷ // VidSrk_20.1 *(612) // rÃjaÓekharasya jayanti kÃntÃstanamaï¬ale«u viÂÃrpitÃny Ãrdranakhak«atÃni / lÃvaïyasaæbhÃranidhÃnakumbhe mudrÃk«arÃïÅ7va manobhavasya // VidSrk_20.2 *(613) // kvacit tÃmbÆlÃÇka÷ kvacid agarupaÇkÃÇkamalina÷ kvacic cÆrïodgÃrai÷ kvacid api ca sÃlaktakapada÷ / valÅbhaÇgÃbhoge«v alakapatitÃkÅrïakusuma÷ striyÃ÷ sarvÃvasthaæ kathayati rataæ pracchadapaÂa÷ // VidSrk_20.3 *(614) // pÅtatuÇgakaÂhinastanÃntare kÃntadattam abalà nakhak«atam / Ãv­ïoti viv­ïoti ce8k«ate labdharatnam iva du÷khito jana÷ // VidSrk_20.4 *(615) // u«asi gurusamak«aæ lajjamÃnà m­gÃk«Å ratirutam anukartuæ rÃjakÅre prav­tte / tirayati ÓiÓulÅlÃnartanacchadmatÃlapracalavalayamÃlÃsphÃlakolÃhalena // VidSrk_20.5 *(616) // prado«e dampatyor nijaruci vibhinne praïayinor vibhinne sampanne ghanatimirasaæketagahane / ratautsukyÃt tÃmyattaralamanaso÷ paryavasite k­tÃrthatve 'nyonyaæ tadanu viditau kiæ na kurutÃm // VidSrk_20.6 *(617) // paÓyasi nakhasambhÆtÃæ rekhÃæ varatanu payodharopÃnte / kiæ vÃsasà stanÃntaæ ruïatsi himarucik­te vacmi // VidSrk_20.7 *(618) // yad rÃtrau rahasi vyapetavinayaæ d­«Âaæ rasÃt kÃminor anyonyaæ ÓayanÅyam ÅhitarasavyÃptiprav­ttasp­ham / tat sÃnandamiladd­Óo÷ katham api sm­tvà gurÆïÃæ puro hÃsodbhedanirodhamantharamilattÃraæ kathaæcit sthitam // VidSrk_20.8 *(619) // kiæ bhÆ«aïena racitena hiraïmayena kiæ rocanÃdiracitena viÓe«akeïa / ÃrdrÃïi kuÇkumarucÅni vilÃsinÅnÃm aÇge«u kiæ nakhapadÃni na maï¬alÃni // VidSrk_20.9 *(620) // dampatyor niÓi jalpitaæ g­haÓukenÃ8karïitaæ yad vaca÷ prÃtas tad gurusannidhau nigadatas tasyai7va tÃraæ vadhÆ÷ / hÃrÃkar«itapadmarÃgaÓakalaæ vinyasya ca¤co÷ puro vrŬÃrtà prakaroti dìimaphalavyÃjena vÃgbandhanam // VidSrk_20.10 *(621) // prayacchÃ8hÃraæ me yadi tava rahov­ttam akhilaæ mayà vÃcyaæ no7ccair iti g­haÓuke jalpati Óanai÷ / vadhÆvaktraæ vrŬÃbharanamitam antarvihasitaæ haraty ardhonmÅlannalinamalinÃvarjitam iva // VidSrk_20.11 *(622) // nakhak«ataæ yan navacandrasannibhaæ sthitaæ k­ÓÃÇgi stanamaï¬ale tava / idaæ tarÅtuæ trivalÅtaraÇgiïÅæ virÃjate pa¤caÓarasya naur iva // VidSrk_20.12 *(623) // haæho kÃnta rahogatena bhavatà yat pÆrvam Ãveditaæ nirbhinnà tanur Ãvayor iti mayà taj jÃtam adya sphuÂam / kÃminyà smaravedanÃkulad­Óà ya÷ kelikÃle k­ta÷ so 'tyarthaæ katham anyathà dahati mÃm eva tvado«Âhavraïa÷ // VidSrk_20.13 *(624) // abhimukhapatayÃlubhir lalÃÂaÓramasalilair avidhautapatralekha÷ / kathayati puru«Ãyitaæ vadhÆnÃæ m­ditahimadyutidurmanÃ÷ // VidSrk_20.14 *(625) // murÃre÷ nakhapadavalinÃbhÅsaædhibhÃge«u lak«ya÷ k«ati«u ca daÓanÃnÃm aÇganÃyÃ÷ saÓe«a÷ / api rahasi k­tÃnÃæ vÃgvihÅno 'pi jÃta÷ suratavilasitÃnÃæ varïako varïako 'sau // VidSrk_20.15 *(626) // navanakhapadam aÇgaæ gopayasy aæÓukena sthagayasi punar o«Âhaæ pÃïinà dandada«Âam / pratidiÓam aparastrÅsaægaÓaæsÅ visarpan navaparimalagandha÷ kena Óakyo varÅtum // VidSrk_20.16 *(627) // mÃghasyai7tau kÃÓmÅrapaÇkakhacitastanap­«ÂhatÃmrapaÂÂÃvakÅrïadayitÃrdranakhÃk«arÃlÅ / eïÅd­Óa÷ kusumacÃpanarendradattatÃruïyaÓÃsanam iva prakaÂÅkaroti // VidSrk_20.17 *(628) // dak«asya adhara÷ padmarÃgo 'yam anargha÷ savraïo 'pi te / mugdhe hasta÷ kimartho 'yam apÃrtha iha dÅyate // VidSrk_20.18 *(629) // daramlÃnaæ vÃso lulitakusumÃlaæk­ti Óira÷ ÓlathÃlokaæ cak«u÷ sarasanakhalekhÃÇkitam ura÷ / lasatkäcÅgranthisphuradaruïaratnÃæÓu jaghanaæ priyÃÇgopnm­«ÂÃÇgyà vi«am idam iyad bhÃvakan­ïÃm // VidSrk_20.19 *(630) // vallaïasya pratyÆ«e gurusaænidhau g­haÓuke tat tad rahojalpitaæ prastotuæ parihÃsakÃriïi padair ardhoditair udyate / krŬÃÓÃrikayà nilÅya nibh­taæ trÃtuæ trapÃrtÃæ vadhÆæ prÃrabdha÷ sahasai9va sambhramakaro mÃrjÃragarjÃrava÷ // VidSrk_20.20 *(631) // talpe campakakalpite sakhi g­hodyÃne 'dya suptÃ9si kiæ tatki¤jalkacayaæ na paÓyasi kucopÃnte vimardÃruïam / Ã÷ kiæ chadmavidagdhamÃnini mayi brÆ«e purobhÃgini krÆrair ullikhitÃ9smi tatra kusumÃny uccinvatÅ kaïÂakai÷ // VidSrk_20.21 *(632) // sonnokasya ita÷ paurastyÃyÃæ kakubhi viv­ïoti kramadalattamisrÃmarmÃïaæ kiraïakaïikÃm ambaramaïi÷ / ito ni«krÃmantÅ navaratiguro÷ pro¤chati vadhÆ÷ svakastÆrÅpatrÃÇkuramakarikÃmudritam ura÷ // VidSrk_20.22 *(633) // prabhÃte p­cchantÅr anurahasiv­ttaæ sahacarÅr navo¬hà na vrŬÃmukulitamukhÅ9yaæ sukhayati / likhantÅnÃæ patrÃÇkuram aniÓam asyÃs tu kucayoÓ camatkÃro gƬhaæ karajapadam ÃsÃæ kathayati // VidSrk_20.23 *(634) // murÃrer etau \Colo iti samÃptanidhuvanacihnavrajyà % mÃninÅvrajyÃ| mÃnonnate9ty asahane9ty atipaï¬ite9ti mayy eva dhikk­tir anekamukhÅ sakhÅnÃm / ÃkÃramÃtramas­ïena vice«Âitena dhÆrtasya tasya hi guïÃn upavarïayanti // VidSrk_21.1 *(635) // lak«mÅdharasya valatu taralà d­«Âà d­«Âi÷ khalà sakhi mekhalà skhalatu kucayor utkampÃn me vidÅryatu ka¤cukam / tad api na mayà sambhëyo 'sau punar dayita÷ ÓaÂha÷ sphurati h­dayaæ maunenÃ7ntar na me yadi tatk«aïÃt // VidSrk_21.2 *(636) // amarukasya % NB \edKG\ take d­«ÂÃd­«Âis as a compound `quick glance, half-glance'. tad evÃ8jihmÃk«aæ mukham aviÓadÃs tà gira imÃ÷ sa evÃ7ÇgÃk«epo mayi sarasam ÃÓli«yati tanum / yad uktaæ pratyuktaæ tad apaÂu Óira÷kampanaparaæ priyà mÃnenÃ7ho punar api k­tà me navavadhÆ÷ // VidSrk_21.3 *(637) // ÓambÆkasya yadi vinihità ÓÆnyà d­«Âi÷ kim u sthirakautukà yadi viracito maune yatna÷ kim u sphurito 'dhara÷ / yadi niyamitaæ dhyÃne ceta÷ kathaæ pulakodgama÷ k­tam abhinayair d­«Âo mÃna÷ prasÅda vimucyatÃm // VidSrk_21.4 *(638) // amarukasya \var{ceta÷\lem \emend\ \Ingalls, cak«u÷ \edKG} ekatrÃ8sanasaæsthiti÷ parih­tà pratyudgamÃd dÆratas tÃmbÆlÃracanacchalena rabhasÃÓle«akramo vighnita÷ / saælÃpo 'pi na miÓrita÷ parijanaæ vyÃpÃrayantyÃ9ntike bhartu÷ pratyupacÃrataÓ caturayà kopa÷ k­tÃrthÅk­ta÷ // VidSrk_21.5 *(639) // ÓrÅhar«asya|| yadvaktrÃbhimukhaæ mukhaæ vinihitaæ d­«Âir dh­tà cÃ7nyatas tasyÃ8lÃpakutÆhalÃkulatare Órotre niruddhe mayà / hastÃbhyÃæ ca tirask­ta÷ sapulaka÷ svedodgamo gaï¬ayo÷ sakhya÷ kiæ karavÃïi yÃnti Óatadhà yatka¤ucke sandhaya÷ // VidSrk_21.6 *(640) // dÆrÃd utsukam Ãgate vicalitaæ sambhëiïi sphÃritaæ saæÓli«yaty aruïaæ g­hÅtavasane kopäcitabhrÆlatam / mÃninyÃÓ caraïÃnativyatikare bëpÃmbupÆrïaæ k«aïÃc cak«ur jÃtam aho prapa¤cacaturaæ jÃtÃgasi preyasi // VidSrk_21.7 *(641) // ratipÃlasya|| vacov­ttir mà bhÆd valatu ca navà vaktram abhito na nÃma syÃd bëpÃgamavi«adaæ locanayugam / samÃÓvÃsas tena praïataÓirasa÷ patyur abhavat priyà prau¬hakrodhÃ9py apah­tavatÅ yan na caraïau // VidSrk_21.8 *(642) // bopÃlitasya|| kiæ pÃdÃnte patasi virama svÃmino hi svatantrÃ÷ kaæcit kÃlaæ kvacid api ratis tena kas te 'parÃdha÷ / ÃgaskÃriïy aham iha yayà jÅvitaæ tvadviyoge bhart­prÃïÃ÷ striya iti nanu tvaæ mayai9vÃ7nuneya÷ // VidSrk_21.9 *(643) // vÃkkÆÂasya|| yad gamyaæ gurugauravasya suh­do yasmiæl labhante 'ntaraæ yaddÃk«iïyarasÃd bhiyà ca sahasà narmopacÃrÃïy api / yallajjà niruïaddhi yatra Óapathair utpÃdyate pratyayas tat kiæ prema sa ucyate paricayas tatrÃ7pi kopena kim // VidSrk_21.10 *(644) // bhrÆbhaÇgo gaïitaÓ ciraæ nayanayor abhyastam ÃmÅlanaæ roddhuæ Óik«itam Ãdareïa hasitaæ maune 'bhiyoga÷ k­ta÷ / dhairyaæ kartum api sthirÅk­tam idaæ ceta÷ kathaæcin mayà baddho mÃnaparigrahe parikara÷ siddhis tu daive sthità // VidSrk_21.11 *(645) // dharmakÅrte÷|| \var{@parigrahe parikara÷\lem \emend (with Ingalls, VemabhÆpÃla, and other citations of the verse), @parigraha÷ parikare \edKG} tathÃ9bhÆd asmÃkaæ prathamam avibhinnà tanur iyaæ tato 'nu tvaæ preyÃn aham api hatÃÓà priyatamà / idÃnÅæ nÃthas tvaæ vayam api kalatraæ kim aparaæ mayÃ0ptaæ prÃïÃnÃæ kuliÓakaÂhinÃnÃæ phalam idam // VidSrk_21.12 *(646) // bhÃvakadevyÃ÷|| yadà tvaæ candro 'bhÆr avikalakalÃpeÓalavapus tadÃ9haæ jÃtÃ0rdrà ÓaÓadharamaïÅnÃæ pratik­ti÷ / idÃnÅm arkas tvaæ khararucisamutsÃritarasa÷ kirantÅ kopÃgnÅn aham api ravigrÃvaghaÂità // VidSrk_21.13 *(647) // kopo yatra bhrukuÂiracanà nigraho yatra maunaæ yatrÃ7nyonyasmitam anunayo d­«ÂipÃta÷ prasÃda÷ / tasya premïas tad idam adhunà vaiÓasaæ paÓya jÃtaæ tvaæ pÃdÃnte luÂhasi na hi me manyumok«a÷ khalÃyÃ÷ // VidSrk_21.14 *(648) // pradyumnasya|| ÓaÂhÃ7nyasyÃ÷ käcÅmaïiraïitam Ãkarïya sahasà samÃÓli«yann eva praÓithilabhujagranthir abhava÷ / tad etat kvÃ8cak«e gh­tamadhumaya tvanm­duvacovi«eïÃ8ghÆrïantÅ kim api na sakhÅ9yaæ gaïayati // VidSrk_21.15 *(649) // hiÇgokasya|| mugdhÃ9si nÃ7yam aparÃdhyati mai9vam Ãli ke9yaæ ru«Ã paru«ità likhitÃ9py anena / keliskhaladvasanam utpulakÃÇgabhaÇgam uttuÇgapÅnakucam Ãlikhità tvam eva // VidSrk_21.16 *(650) // vÅryamitrasya|| pÃïau Óoïatale tanÆdari darak«Ãmaæ kapolasthalaæ vinyasyÃ7¤janadigdhalocanajalai÷ kiæ glÃnim ÃnÅyate / mugdhe cumbatu nÃma ca¤calatayà bh­Çga÷ kvacit kandalÅm unmÅlannavamÃlatÅparimala÷ kiæ tena vismaryate // VidSrk_21.17 *(651) // kopa÷ sakhi priyatame nanu va¤canai9va tan mu¤ca mÃnini ru«aæ kriyatÃæ prasÃda÷ / prÃïeÓvaraÓ caraïayo÷ patitas tavÃ7yaæ sambhëyatÃæ vikasatà nayanotpalena // VidSrk_21.18 *(652) // bÃle nÃtha vimu¤ca mÃnini ru«aæ ro«Ãn mayà kiæ k­taæ khedo 'smÃsu na me 'parÃdhyati bhavÃn sarve 'parÃdhà mayi / tat kiæ rodi«i gadgadena vacasà kasyÃ7grato rudyate nanv etan mama kà tavÃ7smi dayità nÃ7smÅ7ty ato rudyate // VidSrk_21.19 *(653) // kumÃrabhaÂÂasya|| gataprÃyà rÃtri÷ k­Óatanu ÓaÓÅ ÓÅryata iva pradÅpo 'yaæ nidrÃvaÓam upagato ghÆrïata iva / praïÃmÃnto mÃnas tyajasi na tathÃ9pi krudham aho kucapratyÃsattyà h­dayam api te caï¬i kaÂhinam // VidSrk_21.20 *(654) // mahodadhe÷|| gato dÆraæ candro jaÂharalavalÅpÃï¬uravapur diÓa÷ kiæcit kiæcit taraïikiraïair lohitaruca÷ / idaæ nidrÃcchede rasati sarasaæ sÃrasakulaæ cakorÃk«i k«ipraæ jahihi jahihi premala¬itam // VidSrk_21.21 *(655) // mayà tÃvad gotraskhalitahatakopÃntaritayà na ruddho nirgacchann ayam ativilak«a÷ priyatama÷ / ayaæ tv ÃkÆtaj¤a÷ pariïatiparÃmarÓakuÓala÷ sakhÅloko 'py ÃsÅl likhita iva citreïa kim idam // VidSrk_21.22 *(656) // himbokasya|| bhavatu viditaæ k­tyÃlÃpair alaæ priya gamyatÃæ tanur api na te do«o 'smÃkaæ vidhis tu parÃÇmukha÷ / tava yadi tathÃ0rƬhaæ prema prapannam imÃæ daÓÃæ prak­ticapale kà na÷ pŬà gate hatajÅvite // VidSrk_21.23 *(657) // dharmakÅrte÷|| asadv­tto nÃ7yaæ na ca sakhi guïair e«a rahita÷ priyo muktÃhÃras tava caraïamÆle nipatita÷ / g­hÃïai7naæ mugdhe vrajatu tava kaïÂhapraïayitÃm upÃyo nÃ7sty anyo h­dayaparitÃpopaÓamane // VidSrk_21.24 *(658) // bhaÂÂahare÷|| anÃlocya premïa÷ pariïatim anÃd­tya suh­daæ tvayÃ9kÃï¬e mÃna÷ kim iti Óarale preyasi k­ta÷ / samÃk­«Âà hy ete virahadahanodbhÃsuraÓikhÃ÷ svahastenÃ7ÇgÃrÃs tad alam adhunÃ9raïyaruditai÷ // VidSrk_21.25 *(659) // vikaÂanitambÃyÃ÷|| mà rodÅ÷ sakhi naÓyadandhatamasaæ paÓyÃ7mbaraæ jyotsnatà ÓÅtÃæÓu÷ sudhayà vilimpati sakhà rÃj¤o manojanmana÷ / ka÷ kopÃvasara÷ prasÅda rahasi svedÃmbhasÃæ bindavo lumpantu stanapatrabhaÇgamakarÅ÷ saudhÃguruÓyÃmalÃ÷ // VidSrk_21.26 *(660) // mà rodÅ÷ karapallavapraïayinÅæ k­tvà kapolasthalÅæ mà bhÃÇk«Å÷ parikheda sÃk«ibhir iva ÓvÃsaur mukhendo÷ Óriyam / mugdhe dagdhagira÷ skhalanti ÓataÓa÷ kiæ kupyasi preyasi prÃïÃs tanvi mamÃ7si no7citam idaæ tad vyartham uttÃmyasi // VidSrk_21.27 *(661) // yad etan netrÃmbha÷ patad api samÃsÃdya taruïÅkapolavyÃsaÇgaæ kucakalaÓam asyÃ÷ kalayati / tata÷ ÓroïÅbimbaæ vyavasitavilÃsaæ tad ucitaæ svabhÃvasvacchÃnÃæ vipad api sukhaæ nÃ7ntarayati // VidSrk_21.28 *(662) // pak«mÃntaraskhalitÃ÷ kapolaphalake lolaæ luÂhanta÷ k«aïaæ dhÃrÃlÃs taralotsakattanukaïÃ÷ pÅnastanÃsphÃlanÃt / kasmÃd brÆhi tavÃ7dya kaïÂhavigalanmuktÃvalÅvibhramaæ bibhrÃïà nipatanti bëpapayasÃæ prasyandino bindava÷ // VidSrk_21.29 *(663) // rÃjaÓekharasya kapole patrÃlÅ karatalanirodhena m­dità nipÅto ni÷ÓvÃsair ayam am­tah­dyo 'dhararasa÷ / muhu÷ kaïÂhe lagnas taralayati bëpa÷ stanataÂaæ priyo manyur jÃtas tava niranurodhe na tu vayam // VidSrk_21.30 *(664) // dhig dhik tvÃm ayi kena durmukhi k­taæ kiæ kiæ na kÃyavrataæ dvitrÃïy atra dinÃni ko na kupita÷ ko nÃ7bhavan mÃnu«a÷ / sma÷ kecin na vayaæ yad ekam aparasyÃ7py uktam ÃkarïyatÃm atyunmÃthini candane 'pi niyataæ nÃmÃ7gnir utti«Âhati // VidSrk_21.31 *(665) // vallaïasya sphuÂatu h­dayaæ kÃma÷ kÃmaæ karotu tanuæ tanuæ na khalu caÂulapremïà kÃryaæ punar dayitena me / iti sarabhasaæ mÃnÃÂopÃd ÃdÅrya vacas tayà ramaïapadavÅ ÓÃraÇgÃk«yà saÓaÇkitam Åk«ità // VidSrk_21.32 *(666) // ekasmi¤ Óayane parÃÇmukhatayà vÅtottaraæ tÃmyator anyonyaæ h­daye sthite 'py anunaye saærak«ator gauravam / paÓcÃd Ãkulayor apÃÇgavalanÃn miÓrÅbhavaccak«u«or bhagno mÃnakali÷ sahÃsarabhasavyÃv­ttakaïÂhagraha÷ // VidSrk_21.33 *(667) // kandarpakandali salÅkad­Óà lunÅhi kopÃÇkuraæ caraïayo÷ ÓaraïÃtithi÷ syÃm / paÓya prasÅda caramÃcalacÆlacumbi bimbaæ vidhor lavalapÃï¬urasas tam eti // VidSrk_21.34 *(668) // aho divyaæ cak«ur vahasi tava sÃ9pi praïayinÅ parÃk«ïÃm agrÃhyaæ yuvati«u vapu÷ saækramayati / samÃnÃbhij¤Ãnaæ katham itarathà paÓyati puro bhavÃn ekas tasyÃ÷ pratik­timayÅr eva ramaïÅ÷ // VidSrk_21.35 *(669) // manovinodasya priye maunaæ mu¤ca Óritur am­tadhÃrÃ÷ pibatu me d­ÓaÆ7nmÅlyetÃæ bhavatu jagad indÅvaramayam / prasÅda premÃ7pi praÓamayati ni÷Óe«am adh­tÅr abhÆmi÷ kopÃnÃæ nanu niraparÃdha÷ parijana÷ // VidSrk_21.36 *(670) // ¬imbokasya kopas tvayà yadi k­to mayi paÇkajÃk«i sa astu priyas tava kim asti vidheyam anyat / ÃÓle«am arpaya madarpitapÆrvam uccair uccai÷ samarpaya madarpitacumbanaæ ca // VidSrk_21.37 *(671) // ÓatÃnandasya sakhi kalita÷ skhalito 'yaæ heyo nai7va praïÃmamÃtreïa / ciram anubhavatu bhavatyà bÃhulatÃbandhanaæ dhÆrta÷ // VidSrk_21.38 *(672) // gonandasya jÃte kelikalau k­te kamitari vyarthÃnunÅtau cirÃn mÃne mlÃyati manmathe vikasati k«Åïe k«apÃnehasi / mÃyÃsvÃpam upetya tannipuïayà nidrÃndhyam Ãce«Âitaæ mÃnamlÃnir abhÆn na yena ca na cÃ7py ÃsÅd raha÷khaï¬anam // VidSrk_21.39 *(673) // kathaæcin naidÃghe divasa iva kope vigalite prasattau prÃptÃyÃæ tadanu ca niÓÃyÃm iva Óanai÷ / smitajyotsnÃrambhak«apitavirahadhvÃntanivaho mukhendur mÃninyÃ÷ sphurati k­tapuïyasya surate // VidSrk_21.40 *(674) // mÃnavyÃdhinipŬitÃ9ham adhunà Óaknomi tasyÃ7ntikaæ no gantuæ na sakhÅjano 'sti caturo yo mÃæ balÃn ne«yati / mÃnÅ sa api jano na lÃghavabhayÃd abhyeti mÃta÷ svayaæ kÃlo yÃti calaæ ca jÅvitam iti k«uïïaæ manaÓ cintayà // VidSrk_21.41 *(675) // yÃvan no sakhi gocaraæ nayanayor ÃyÃti tÃvad drutaæ gatvà brÆhi yathÃ9dya te dayitayà mÃna÷ samÃlambita÷ / d­«Âe dhÆrtavice«Âite tu dayite tasminn avaÓyaæ mama svedÃmbha÷pratirodhinirbharatarasmeraæ mukhaæ jÃyate // VidSrk_21.42 *(676) // du«Âà mu«Âir ihÃ8hatà h­di nakhair ÃcoÂità pÃrÓvayor Ãk­«Âà kabarÅ«u gìham adhare sÅtkurvatÅ khaï¬ità / tvatk­tyaæ tvadagocare 'pi hi k­taæ sarvaæ mayai9vÃ7dhunà mÃm Ãj¤Ãpaya kiæ karomi sarale bhÆya÷ sapatnyÃs tava // VidSrk_21.43 *(677) // sutanu jahihi maunaæ paÓya pÃdÃnataæ mÃæ na khalu tava kadÃcit kopa evaævidho 'bhÆt / iti nigadati nÃthe tiryag ÃmÅlitÃk«yà nayanajalam analpaæ muktam uktaæ na kiæcit // VidSrk_21.44 *(678) // cetasy aÇkuritaæ vikÃriïi d­Óor dvandve dvipatrÃyitaæ prÃya÷ pallavitaæ vaca÷sv aparatÃpratyÃyamÃnÃdi«u / tat tat kopavice«Âite kusumitaæ pÃdÃnate tu priye mÃninyÃ÷ phalitaæ na mÃnataruïà paryantavandhyÃyitam // VidSrk_21.45 *(679) // rÃjaÓekharasya kiyanmÃtraæ gotraskhalitam aparÃdhaÓ caraïayoÓ ciraæ loÂhaty e«a grahavati na mÃnÃd viramasi / ru«aæ mu¤cÃ8mu¤ca priyam anug­hÃïÃ8yatihitaæ Ó­ïu tvaæ yad brÆma÷ priyasakhi nakhaæ mà kuru nadÅm // VidSrk_21.46 *(680) // daivÃd ayaæ yadi jano vidito 'parÃdhÅ dÃsocitai÷ paribhavair ayam eva ÓÃsya÷ / e«Ã kapolaphalake 'garupatravallÅ kiæ pŬyate sutanu bëpajalapraïÃlai÷ // VidSrk_21.47 *(681) // k­tvÃ9ga÷ sa ca nÃ8gato 'pi kim api vyaktaæ mano manyate tat kvÃ8se kam upaimi jaÇgamavane ko mÃm ihÃ8ÓvÃsayet / ity uktvÃ9ÓrugalanmukhÅ viÂasakhÅ dhvastà viÓantÅ g­haæ dhanyenÃ8dhim upÃÓruïor asi k­tÃtyantaæ priyà rodità // VidSrk_21.48 *(682) // vallaïasya kapolaæ pak«mabhya÷ kalayati kapolÃt kucataÂaæ kucÃn madhyaæ madhyÃn navamuditanÃbhÅsarasijam / na jÃnÅma÷ kiæ nu kva nu kiyad anena vyavasitaæ yad asyÃ÷ pratyaÇgaæ nayanajalabindur viharati // VidSrk_21.49 *(683) // narasiæhasya vikira nayane mandacchÃyaæ bhavatv asitotpalaæ vitara dayite hÃsajyotsnÃæ nimÅlatu paÇkajam / vada suvadane lajjÃmÆkà bhavantu Óikhaï¬ina÷ paraparibhavo mÃnasthÃnair na mÃnini sahyate // VidSrk_21.50 *(684) // ayaæ dhÆrto mÃyÃvinayamadhurÃd asya caritÃt sakhi pratyÆ«i tvaæ prak­tisarale paÓyasi na kim / kapole yal lÃk«ÃrasabahalarÃgapraïayinÅm imÃæ dhatte mudrÃm anaticirav­ttÃntapiÓunÃm // VidSrk_21.51 *(685) // aprÃptakelisukhayor atimÃnaruddhasaædhÃnayor rahasi jÃtaru«or akasmÃt / yÆnor mitho 'bhila«ato÷ prathamÃnunÅtiæ bhÃvÃ÷ prasÃdapiÓunÃ÷ k«apayanti nidrÃm // VidSrk_21.52 *(686) // sonnokasyai7tau Óravasi na k­tÃs te tÃvanta÷ sakhÅcavanakramÃÓ caraïapatito 'Çgu«ÂhÃgreïÃ7py ayaæ na hato jana÷ / kaÂhinah­daye mithyÃmaunavratavyasanÃd ayaæ parijanaparityÃgopÃyo na mÃnaparigraha÷ // VidSrk_21.53 *(687) // na mando vaktrendu÷ Órayati na lalÃÂaæ kuÂilatà na netrÃbjaæ rajyaty anu«ajati na bhrÆr api bhidÃm / idaæ tu preyasyÃ÷ prathayati ru«o 'ntarvikasitÃ÷ Óate 'pi praÓnÃnÃæ yadabhiduramudro 'dharapaÂa÷ // VidSrk_21.54 *(688) // vaidyadhanyasya tat tad vadaty api yathÃvasaraæ hasaty apy ÃliÇgane 'pi na ni«adhati cumbane 'pi / kiæ tu prasÃdanabhayÃd atinihnutena kopena ko 'pi nihito 'dya rasÃvatÃra÷ // VidSrk_21.55 *(689) // mahÃvratasya ÃÓle«eïa payodharapraïiyinÅæ pratyÃdiÓantyà d­Óaæ d­«Âvà cÃ7dharabaddhat­«ïam adharaæ nirbhartsayantyà mukham / Ærvor gìhanipŬanena jaghane pÃïiæ ca ruddhvÃ9nayà patyu÷ prema na khaï¬itaæ nipuïayà mÃno 'pi nai7vo7jjhita÷ // VidSrk_21.56 *(690) // dÅrghocchvÃsavikampitÃkulaÓikhà yatra pradÅpÃ÷ kule d­«Âir yatra ca dÅrghajÃgaraguru÷ kope madÅye tava / visrambhaikarasaprasÃdamadhurà yatra prav­ttÃ÷ kathÃs tÃny anyÃni dinÃni mu¤ca caraïau sai9vÃ7ham anyo bhavÃn // VidSrk_21.57 *(691) // parÅrambhÃrambha÷ sp­Óati param icchÃæ na tu bhujau bhajante vij¤Ãnaæ na tu giram anÆrodhavidhaya÷ / manasvinyÃ÷ svairaæ prasarati niÓÃsÅmasamaye mana÷ pratyÃv­ttaæ kamitari kathaæcin na tu vapu÷ // VidSrk_21.58 *(692) // cakrapÃïe÷ adyo7dyÃnag­hÃÇgaïe sakhi mayà svapnena lÃk«Ãruïa÷ protk«ipto 'yam aÓokadohadavidhau pÃda÷ kvaïannÆpura÷ / tÃvat kiæ kathayÃmi kelipaÂunà nirgatya ku¤jodarÃd aj¤Ãtopanatena tena sahasà mÆrdhnai9va sambhÃvita÷ // VidSrk_21.59 *(693) // madhukÆÂasya sakhi sa subhago mandasneho mayÅ7ti na me vyathà vidhipariïataæ yasmÃt sarvo jana÷ sukham aÓnute / mama tu h­daye saætÃpo 'yaæ priye vimukhe 'pi yat katham api hatavrŬaæ ceto na yÃti virÃgitÃm // VidSrk_21.60 *(694) // bhrÆbhede racite 'pi d­«Âir adhikaæ sotkaïÂham udvÅk«ate ruddhÃyÃm api vÃci sasmitam idaæ dagdhÃnanaæ jÃyate / kÃrkaÓyaæ gamite 'pi cetasi tanÆ romäcam Ãlambate d­«Âe nirvahaïaæ bhavi«yati kathaæ mÃnasya tasmi¤ jane // VidSrk_21.61 *(695) // preyÃn sa ayam apÃk­ta÷ saÓapathaæ pÃdÃnata÷ kÃntayà dvitrÃïy eva padÃni vÃsabhavanÃd yÃvan na yÃty Ãtmanà / tÃvat pratyuta pÃïisampuÂalasannÅvÅnibandhaæ dh­to dhÃvitve9va k­tapraïÃmakam aho premïo vicitrà gati÷ // VidSrk_21.62 *(696) // gate premÃbandhe h­dayabahumÃne vigalite niv­tte sadbhÃve jana iva jane gacchati pura÷ / tad utprek«yo7tprek«ya priyasakhi gatÃs te ca divasà na jÃne ko hetu÷ sphuÂati Óatadhà yan na h­dayam // VidSrk_21.63 *(697) // sutanu nitambas tava p­thur ak«ïor api niyatam arjuno mahimà / madhya÷ savalir idÃnÅæ mÃndhÃtà kucataÂa÷ kriyatÃm // VidSrk_21.64 *(698) // dÃmodarasya d­«Âe locanavan manÃÇ mukulitaæ cÃ7gre gate vaktravan nyagbhÆtaæ bahir Ãsthitaæ pulakavat saæsparÓam Ãtanvati / nÅvÅbandhavad Ãgataæ ÓithilatÃm ÃbhëamÃïe tato mÃnenÃ7pas­taæ hriye9va sud­Óa÷ pÃdasp­Ói preyasi // VidSrk_21.65 *(699) // \Colo iti mÃninÅ vrajyà % tato virahiïÅvrajyà tÃpas tatk«aïam ÃhitÃsu bisinÅ«v aÇgÃrakÃrÃyate bëpa÷ pÃï¬ukapolayor upari vai kulyÃmbupÆrÃyate / kiæ cÃ7syà malayadrumadravabharair limpÃmi yÃvat karaæ tÃvac chvÃsasanÅraïavyatikarair uddhÆlir ÃsÅt kara÷ // VidSrk_22.1 *(700) // acyutasya|| devena prathamaæ jito 'si ÓaÓabh­llekhÃbh­tÃ9nantaraæ buddheno7ddhatabuddhinà smara tata÷ kÃntena pÃnthena me / tyaktvà tÃn bata haæsi mÃm atik­ÓÃæ bÃlÃm anÃthÃæ striyaæ dhik tvÃæ dhik tava pauru«aæ dhig udayaæ dhik kÃrmukaæ dhik charÃn // VidSrk_22.2 *(701) // ÓrÅrÃjyapÃlasya|| karïe yan na k­taæ sakhÅjanavaco yan nÃ8d­tà bandhuvÃg yat pÃde nipatann api priyatama÷ karïotpalenÃ8hata÷ / tene7ndur durdahanÃyate malayajÃlepa÷ sphuliÇgÃyate rÃtri÷ kalpaÓatÃyate bisalatÃhÃro 'pi bhÃrÃyate // VidSrk_22.3 *(702) // ÃhÃre virati÷ samastavi«ayagrÃme niv­tti÷ parà nÃsÃgre nayanaæ yad etad aparaæ yac cai7katÃnaæ mana÷ / maunaæ ce7dam idaæ ca ÓÆnyam akhilaæ yad viÓvam ÃbhÃti te tad brÆyÃ÷ sakhi yoginÅ kim asi bho÷ kiæ và viyoginy asi // VidSrk_22.4 *(703) // vatsa nai7te payodÃ÷ surapatikariïo no bakÃ÷ karïaÓaÇkhÃ÷ saudÃminyo 'pi nai7tÃ÷ kanakamayam idaæ bhÆ«aïaæ kumbhapÅÂhe / nai7tat toyaæ nabhasta÷ patati madajalaæ ÓvÃsavÃtÃvadhÆtaæ tat kiæ mugdhe v­thà tvaæ malinayasi mukhaæ prÃv­¬ ity aÓrupÃtai÷ // VidSrk_22.5 *(704) // nÃkÃnokahasambhavai÷ sakhi sudhÃcyotallavai÷ pallavai÷ palyaÇkaæ k«aïamÃtram Ãst­ïu vidhuæ gaï¬opadhÃnÅkuru / no cet sneharasÃvasekavikasajjvÃlÃvalÅdÃruïo dÃrÆïÅ7va na me viraæsyati dahann aÇgÃny anaÇgÃnala÷ // VidSrk_22.6 *(705) // cakrasya asau gata÷ saugata eva yasmÃt kuryÃn nirÃlambanatÃæ mamai7va / sakhi priyas te k«aïika÷ kim anyan nirÃtmaka÷ ÓÆnyatama÷ sa vandya÷ // VidSrk_22.7 *(706) // bhojyadevasya pÆrïaæ kapolatalam aÓrujalair yad asyà yad dhÆsaraæ vadanapaÇkajam ÃyatÃk«yÃ÷ / ardhÃvadagdhagaladaÇgarasÃvasiktam Ãrdrendhanaæ tad iva bhasmakaïÃnuyÃtam // VidSrk_22.8 *(707) // ayaæ dhÃrÃvÃhas ta¬id iyam iyaæ dagdhakarakà sa cÃ7yaæ nirgho«a÷ sa ca ravavaÓo bhekanicaya÷ / itÅ7va pratyaÇgaprathitamadanÃgniæ k­Óatanur ghanaÓvÃsotk«epair jvalayati muhur m­tyuvaÓinÅ // VidSrk_22.9 *(708) // parimlÃnaæ pÅnastanajaghanasaÇgÃd ubhayatas tanor madhyasyÃ7nta÷ parimalanam aprÃpya haritam / idaæ vyastanyÃsaæ ÓlathabhujalatÃk«epavalanai÷ k­ÓÃÇgyÃ÷ saætÃpaæ vadati bisinÅpatraÓayanam // VidSrk_22.10 *(709) // manorÃgas tÅvraæ vyathayati visarpann avirataæ pramÃthÅ nirdhÆmaæ jvalati vidhuta÷ pÃvaka iva / hinasti pratyaÇgaæ jvara iva garÅyÃn ita ito na mÃæ trÃtus tÃta÷ prabhavati na cÃ7mbà na bhavatÅ // VidSrk_22.11 *(710) // etasyà virahajvara÷ karatalasparÓai÷ parÅk«yo na ya÷ snigdhenÃ7pi janena dÃhabhayata÷ prasthaæpaca÷ pÃthasÃm / ni÷ÓaktÅk­tacandanau«adhividhÃv asmiæÓ camatkÃriïo lÃjasphoÂam amÅ sphuÂanti maïayo viÓve 'pi hÃrasrajÃm // VidSrk_22.12 *(711) // yat tìÅdalapÃkapÃï¬u vadanaæ yan netrayor durdinaæ gaï¬a÷ pÃïini«evaïÃc ca yad ayaæ saækrÃntapa¤cÃÇguli÷ / gaurÅ krudhyatu vartate yadi na te tat ko 'pi citte yuvà dhig dhik tvÃæ sahapÃæÓukhelanasakhÅloke 'pi yan nihnava÷ // VidSrk_22.13 *(712) // rÃjaÓekharasyai7tau keyÆrÅk­takaÇkaïÃvalir asau karïÃntikottaæsitavyÃlolÃlakapaddhati÷ pathi puro baddhäjali÷ p­cchati / yÃvat kiæcid udantam Ãtmakamitus tÃvat sa eve7ty atha vrŬÃvakritakaïÂhanÃlam abalà kai÷ kair na bhinnà rasai÷ // VidSrk_22.14 *(713) // priyavirahamaho«mÃmarmarÃm aÇgalekhÃm api hataka himÃæÓo mà sp­Óa krŬayÃ9pi / iha hi tava luÂhanta÷ plo«apŬÃæ bhajante darajaÂharam­ïÃlÅkÃï¬amugdhà mayÆkhÃ÷ // VidSrk_22.15 *(714) // yad daurbalyaæ vapu«i mahatÅ sarvataÓ cÃ7sp­hà yan nÃsÃlak«yaæ yad api nayanaæ maunam ekÃntato yat / ekÃdhÅnaæ kathayati manas tÃvad e«Ã daÓà te ko 'sÃv eka÷ kathaya sumukhi brahma và vallabho và // VidSrk_22.16 *(715) // lak«mÅdharasya nikÃmaæ k«ÃmÃÇgÅ sarasakadalÅgarbhasubhagà kalÃÓe«Ã mÆrti÷ ÓaÓina iva netrotsavakarÅ / avasthÃm Ãpannà madanadahanoddÃhavidhurÃm iyaæ na÷ kalyÃïÅ ramayati matiæ kampayati ca // VidSrk_22.17 *(716) // bhavabhÆte÷ nidre bhadram avasthitÃ9si kuÓalaæ saævedane kiæ tava k«emaæ te sakhi nirv­te nanu samaæ kÃntena yÆyaæ gatÃ÷ / kiæ cÃ7nyat priyasaægame 'dya calito gacchan vipadvatsalo mÆrchÃvism­tavedanÃparijano d­«Âo 'smadÅyo na và // VidSrk_22.18 *(717) // aravindasya madhyesadma samudgatà tadanu ca dvÃrÃntarÃlaæ gatà niryÃtÃ9tha kathaæcid aÇgaïam api preyÃæs tu nÃ8lokita÷ / haæho vÃyasa rÃjahaæsa Óuka he he ÓÃrike kathyatÃæ kà vÃrte9ti m­gÅd­Óo vijayate bëpÃntarÃyaæ vaca÷ // VidSrk_22.19 *(718) // citrÃÇgasya daradalitaharidrÃgranthigaure ÓarÅre sphurati virahajanmà ko 'py ayaæ pÃï¬ubhÃva÷ / balavati sati yasmin sÃrdham Ãvartya hemnà rajatam iva m­gÃk«yÃ÷ kalpitÃny aÇgakÃni // VidSrk_22.20 *(719) // rÃjaÓekharasya priye prayÃte h­dayaæ prayÃtaæ nidrà gatà cetanayà sahai7va / nirlajja he jÅvita na Órutaæ kiæ mahÃjano yena gata÷ sa panthÃ÷ // VidSrk_22.21 *(720) // dharmakÅrte÷ bëpaæ cak«u«u nÃ7¤janaæ karatale vaktraæ na lÅlÃmbujaæ gaï¬e pÃï¬arimà na patramakarÅ ÓvÃsà mukhe na smitam / itthaæ yasya viyogayogavidhuraæ mugdhe tave7daæ vapur no jÃte katama÷ sa pu«padhanu«Ã nÅta÷ prasÃdaÓriyam // VidSrk_22.22 *(721) // bhramaradevasya kasmÃd idaæ nayanam astamitä janaÓri viÓrÃntapatraracanau ca kuta÷ kapolau / Ó­ÇgÃravÃriruhakÃnanarÃjahaæsi kasmÃt k­ÓÃ9si virasÃ9si malÅmasÃ9si // VidSrk_22.23 *(722) // vi«ïuhare÷ aratir iyam upaiti mÃæ na nidrà gaïayati tasya guïÃn mano na do«Ãn / vigalati rajanÅ na saægamÃÓà vrajati tanus tanutÃæ na cÃ7nurÃga÷ // VidSrk_22.24 *(723) // pravarasenasya asÃv ahaæ lohamayÅ sa yasyÃ÷ krÆra÷ sakhi prastara e«a kÃnta÷ / Ãkar«akadrÃvakacumbake«u nai7ko 'py asau bhrÃmaka ity avaihi // VidSrk_22.25 *(724) // ÓabdÃrïavasya nÃ7vasthà vapu«o mame7yam avadher uktasya nÃ7tikramo no7pÃlambhapadÃni vÃ9py akaraïe tatrÃ7bhidheyÃni te / pra«Âavya÷ Óivam Ãli kevalam asau kaccid bhavadgocare nÃ8yÃtaæ malayÃnilair mukulitaæ kaccin na cÆtair iti // VidSrk_22.26 *(725) // vÃkÆÂasya svapne 'pi priyasaægamavyasaninÅ Óete na nidrÃgamaÓ citreïÃ8likhituæ tam icchati yadi sveda÷ sapatnÅjana÷ / mugdhe9yaæ kurute 'tha tadguïakathÃæ manyur girÃm argala÷ prÃya÷ puïyadinÃnubhÃvavalanÃd ÃÓaæsitaæ sidhyati // VidSrk_22.27 *(726) // taraïinandanasya vyomaÓrÅh­dayaikamauktikalate mÃtar balÃkÃvali brÆyÃs taæ janam Ãdara÷ khalu mahÃn prÃïe«u kÃryas tvayà / etÃæ mlÃnim upÃgatÃæ srajam iva tyaktvà tanuæ durvahÃm e«Ã9haæ sukhinÅ bhavÃmi na sahe tÅvrÃæ viyogavyathÃm // VidSrk_22.28 *(727) // à d­«ÂiprasarÃt priyasya padavÅm udvÅk«ya nirviïïayà viÓrÃnte«u pathi«v aha÷pariïatau dhvÃnte samutsarpati / dattvai9kaæ sasudhÃg­haæ prati padaæ pÃnthastriyÃ9smin k«aïe nÃ7bhÆd Ãgata ity amandavalitodgrÅvaæ punar vÅk«itam // VidSrk_22.29 *(728) // siddhokasya ÓvÃsÃs tÃï¬avitÃlakÃ÷ karatale suptà kapolasthalÅ netre bëpataraÇgiïÅ pariïata÷ kaïÂhe kala÷ pa¤cama÷ / aÇge«u prathamaprav­ddhaphalinÅ lÃvaïyasampÃdinÅ pÃï¬imnà virahocitena gamità kÃnti÷ kathÃgocaram // VidSrk_22.30 *(729) // rÃjaÓekharasya smitajyotsnÃdÃnÃd upakuru cakorapraïayinÅr vidhehi bhrÆlÅlÃæ smaratu dhanu«a÷ pa¤caviÓikha÷ / api stokonnidrair nayanakumudair modaya diÓo viÓe«Ãs te mugdhe dadhatu k­tinÃæ cetasi padam // VidSrk_22.31 *(730) // aparÃjitarak«itasya kim iti kabarÅ yÃd­k tÃd­g d­Óau kim akajjale m­gamadam asÅpatranyÃsa÷ sa kiæ na kapolayo÷ / ayam ayamayaæ kiæ ca klÃmyaty asaæsmaraïena te ÓaÓimukhi sakhÅhastanyasto vilÃsaparicchada÷ // VidSrk_22.32 *(731) // vÃraævÃram alÅka eva hi bhavÃn kiæ vyÃh­tair gamyatÃm ity uddamya sumandabÃhulatikÃm utthÃpayantyà ru«Ã / saækrÃntair valayair alaæk­tagalo yu«madviyogocitÃæ tanvaÇgyÃ÷ prakaÂÅkaroti tanutÃæ draÇge bhraman vÃyasa÷ // VidSrk_22.33 *(732) // pak«mÃgragrathitÃÓrubinduvisarair muktÃphalaspardhibhi÷ kurvantyà harahÃsahÃri h­daye hÃrÃvalÅbhÆ«aïam / bÃle bÃlam­ïÃlanÃlavalayÃlaækÃrakÃnte kare vinyasyÃ8nanam ÃyatÃk«i suk­tÅ ko 'yaæ tvayà smaryate // VidSrk_22.34 *(733) // dahati virahe«v aÇgÃnÅ8r«yÃæ karoti samÃgame harati h­dayaæ d­«Âa÷ sp­«Âa÷ karoty avaÓÃæ tanum / k«aïam api sukhaæ yasmin prÃpte gate ca na labhyate kim aparam ataÓ citraæ yan me tathÃ9pi sa vallabha÷ // VidSrk_22.35 *(734) // ko 'sau dhanya÷ kathaya subhage kasya gaÇgÃsarayvos toyÃsphÃlavyatikaraskhalatkÃri kaÇkÃlam Ãste / yaæ dhyÃyantyÃ÷ sumukhi likhitaæ kajjalakledabhäji vyÃlumpanti stanakalaÓayo÷ patram aÓrÆïy ajasram // VidSrk_22.36 *(735) // tvacche«eïa cchuritakarayà kuÇkumenÃ8dadhatyà ÓoïacchÃyÃæ bhavanabisinÅhaæsake kautukinyà / kokabhrÃntik«aïavirahiïÅyan mayÃ9kÃri haæsÅ tasyai7tan me phalam upanataæ nÃtha yat te viyoga÷ // VidSrk_22.37 *(736) // ÓvÃsotkampataraÇgiïi stanataÂe dhautäjanaÓyÃmalÃ÷ kÅryante kaïaÓa÷ k­ÓÃÇgi kim amÅ bëpÃmbhasÃæ bindava÷ / kiæ cÃ8ku¤citakaïÂharodhakuÂilÃ÷ ÓrotrÃm­tasyandino hÆækÃrÃ÷ kalapa¤camapraïayinas truÂyanti niryÃnti ca // VidSrk_22.38 *(737) // idÃnÅæ tÅvrÃbhir dahana iva bhÃbhi÷ parigato mamÃ8Ócaryaæ sÆrya÷ kim u sakhi rajanyÃm udayate / ayaæ mugdhe candra÷ kim iti mayi tÃpaæ prakaÂayaty anÃthÃnÃæ bÃle kim iha viparÅtaæ na bhavati // VidSrk_22.39 *(738) // mà mu¤cÃ7gnimuca÷ karÃn himakara prÃïÃ÷ k«aïaæ sthÅyatÃæ nidre mudraya locane rajani he dÅrghÃtidÅrghà bhava / svapnÃsÃditasaægame priyatame sÃnandam ÃliÇgite svacchando bhavatÃæ bhavi«yati puna÷ ka«Âo vice«ÂÃrasa÷ // VidSrk_22.40 *(739) // diÓatu sakhi sukhaæ te pa¤cabÃïa÷ sa sÃk«Ãd anayanapathavartÅ yas tvayÃ0lekhi nÃtha÷ / taralitakaraÓÃkhÃma¤jarÅka÷ ÓarÅre dhanu«i ca makare ca svastharekhÃniveÓa÷ // VidSrk_22.41 *(740) // kasmÃn mlÃyasi mÃlatÅ9va m­dite9ty ÃlÅjane p­cchati vyaktaæ no7ditam ÃrtayÃ9pi virahe ÓÃlÅnayà bÃlayà / ak«ïor bëpacayaæ nig­hya katham apy Ãlokita÷ kevalaæ kiæcit ku¬malakoÂibhinnaÓikharaÓ cÆtadruma÷ prÃÇgaïe // VidSrk_22.42 *(741) // vÃkkÆÂasya ucchÆnÃruïam aÓrunirgamavaÓÃc cak«ur manÃÇ mantharaæ so«maÓvÃsakadarthitÃdhararucir vyastÃlakà bhrÆbhuva÷ / ÃpÃï¬u÷ karapallave ca nibh­taæ Óete kapolasthalÅ mugdhe kasya tapa÷phalaæ pariïataæ yasmai tave7yaæ daÓà // VidSrk_22.43 *(742) // yaÓovarmaïa÷ kena prÃpto bhuvanavijaya÷ ka÷ k­tÅ ka÷ kalÃvÃn kenÃ7vyÃjaæ smaracaraïayor bhaktir ÃpÃdità ca / yaæ dhyÃyantÅ sutanu bahulajvÃlakandarpavahniprodyadbhasmapracayaracitÃpÃï¬imÃnaæ dadhÃsi // VidSrk_22.44 *(743) // dagdhavye9yaæ navakamalinÅpallavotsaÇgaÓayyà taptÃÇgaraprakaravikarai÷ kiæ dhutais tÃlav­ntai÷ / tatrai7vÃ8stÃæ dahati nayane candravac candanÃmbha÷ sakhyas toyendhana iva ÓikhÅ vipratÅpo 'yam Ãdhi÷ // VidSrk_22.45 *(744) // abhinandasya saudhÃd udvijate tyajaty upavanaæ dve«Âi prabhÃm aindavÅæ dvÃrÃt trasyati citrakelisadaso veÓaæ vi«aæ manyate / Ãste kevalam abjinÅkisalayaprastÃriÓayyÃtale saækalpopanatatvadÃk­tirasÃyattena cittena sà // VidSrk_22.46 *(745) // antas tÃraæ taralitatalÃ÷ stokam utpŬabhÃja÷ pak«Ãgre«u grathitap­«ata÷ kÅrïadhÃrÃ÷ krameïa / cittÃtaÇkaæ nijagarimata÷ samyag ÃsÆtrayanto niryÃnty asyÃ÷ kuvalayad­Óo bëpavÃrÃæ pravÃhÃ÷ // VidSrk_22.47 *(746) // muktvÃ9naÇga÷ kusumaviÓikhÃn pa¤ca kuïÂhÅk­tÃgrÃn manye mugdhÃæ praharati haÂhÃt patriïà vÃruïena / vÃrÃæ pÆra÷ katham aparathà sphÃranetrapraïÃlÅvaktrodvÃntas trivalivipine sÃraïÅsÃmyam eti // VidSrk_22.48 *(747) // rÃjaÓekharasyÃ7mÅ unmÅlyÃ7k«i sakhÅr na paÓyasi na cÃ7py uktà dadÃsy uttaraæ no vetsÅ8d­Óam atra ne8d­Óam imÃæ ÓÆnyÃm avasthÃæ gatà / talpÃd­ÓyakaraÇkapa¤jaram idaæ jÅvena liptaæ manÃÇ mu¤cantÅ kim u kartum icchasi kuru premÃ7nyadeÓagate // VidSrk_22.49 *(748) // kiæ vÃtena vilaÇghità na na mahÃbhÆtÃrdità kiæ na na bhrÃntà kiæ na na saænipÃtalaharÅpracchÃdità kiæ na na / tat kiæ roditi muhyati Óvasiti kiæ smeraæ ca dhatte mukhaæ d­«Âa÷ kiæ kathayÃmy akÃraïaripu÷ ÓrÅbhojyadevo 'nayà // VidSrk_22.50 *(749) // chittapasya kucau dhatta÷ kampaæ nipatati kapola÷ karatale nikÃmaæ niÓvÃsa÷ saralam alakaæ tÃï¬avayati / d­Óa÷ sÃmarthyÃni sthagayati muhur bëpasalilaæ prapa¤co 'yaæ kiæcit tava sakhi h­disthaæ kathayati // VidSrk_22.51 *(750) // narasiæhasya tyajasi na ÓayanÅyaæ ne8k«ase svÃm avasthÃæ viÓadayasi na keÓÃn ÃkulagranthibandhÃn / kim api sakhi kuru tvaæ dehayÃtrÃnurÆpaæ Óatam iha virahiïyo ne8d­Óaæ kvÃ7pi d­«Âam // VidSrk_22.532 *(751) // \Colo iti virahiïÅvrajyÃ|| 22 tato virahivrajyà gamanam alasaæ ÓÆnyà d­«Âi÷ ÓarÅram asau«Âhavaæ Óvasitam adhikaæ kiæ tv etat syÃt kim anyad ato 'tha và / bhramati bhuvane kandarpÃj¤Ã vikÃri ca yauvanaæ lalitamadhurÃs te te bhÃvÃ÷ k«ipanti ca dhÅratÃm // VidSrk_23.1 *(752) // vÃraæ vÃraæ tirayati d­Óor udgamaæ bëpapÆras tatsaækalpopahatija¬ima stambham abhyeti gÃtram / sadya÷ svidyann ayam aviratotkampalolÃÇgulÅka÷ pÃïir lekhÃvidhi«u nitarÃæ vartate kiæ karomi // VidSrk_23.2 *(753) // unmÅlanmukulakarÃlakundako«apraÓcyotadghanamakarandagandhagarbha÷ / tÃm Å«atpracalavilocanÃæ natÃÇgÅm ÃliÇgan pavana mama sp­ÓÃ7Çgam aÇgam // VidSrk_23.3 *(754) // dalati h­dayaæ gìhodvegaæ dvidhà na tu bhidyate vahati vikala÷ kÃyo mohaæ na mu¤cate cetanÃm / jvalati ca tanÆm antardÃha÷ karoti na bhasmasÃt praharati vidhir marmacchedÅ na k­ntati jÅvitam // VidSrk_23.4 *(755) // nÃ8datse haritÃÇkurÃn kvacid api sthairyaæ na yad gÃhase yat paryÃkulalocano 'si karuïaæ kÆjan diÓa÷ paÓyasi / daivenÃ7ntaritapriyo 'si hariïa tvaæ cÃ7pi kiæ yac ciraæ pratyadri pratikandaraæ pratinadi pratyÆ«araæ bhrÃmyasi // VidSrk_23.5 *(756) // mu¤jasya kasrÃghÃtai÷ surabhir abhita÷ satvaraæ tìanÅyo gìhÃmre¬aæ malayamaruta÷ Ó­ÇkhalÃdÃma datta / kÃrÃgÃre k«ipata tarasà pa¤camaæ rÃgarÃjaæ candraæ cÆrïÅkuruta ca ÓilÃpaÂÂake pi«Âape«am // VidSrk_23.6 *(757) // hriyà saæsaktÃÇgaæ tadanu madanÃj¤ÃpraÓithilaæ sanÃthaæ mäji«Âhaprasarak­Óarekhair nakhapadai÷ / ghanoruprÃgbhÃraæ nidhimukham ivÃ8mudritam aho kadà nu drak«yÃmo vigalitadukÆlaæ m­gad­Óa÷ // VidSrk_23.7 *(758) // ete cÆtamahÅruho 'py aviralair dhÆmÃyitÃ÷ «aÂpadair ete prajvalitÃ÷ sphuÂakiÓalayodbhedair aÓokadrumÃ÷ / ete kiæÓukaÓÃkhino 'pi malinair aÇgÃritÃ÷ ku¬malai÷ ka«Âaæ viÓramayÃmi kutra nayane sarvatra vÃmo vidhi÷ // VidSrk_23.8 *(759) // vÃkkÆÂasya savyÃdhe÷ k­Óatà k«atasya rudhiraæ da«Âasya lÃlÃsrava÷ sarvaæ nai7tad ihÃ7sti kevalam ayaæ pÃnthas tapasvÅ m­ta÷ / à j¤Ãtaæ madhulampaÂair madhukarair ÃbaddhakolÃhale nÆnaæ sÃhasikena cÆtamukule d­«Âi÷ samÃropità // VidSrk_23.9 *(760) // manasiÓaya k­ÓÃÇgyÃ÷ svÃntam antarniÓÃtair i«ubhir aÓanikalpair mà vadhÅs tvaæ mame7va / api nanu ÓaÓalak«man mà mucas tvaæ ca tasyÃm akaruïakiraïolkÃ÷ kandalÅkomalÃyÃm // VidSrk_23.10 *(761) // rÃjaÓekharasyai7tau cak«uÓcumabavighnitÃdharasudhÃpÃnaæ mukhaæ Óu«yati dve«Âi svaæ ca kacagrahavyavahitaÓroïÅvihÃra÷ kara÷ / nidre kiæ viratÃ9si tÃvad agh­ïe yÃvan na tasyÃÓ cirÃt krŬanti kramaÓa÷ k­ÓÅk­taru«a÷ pratyaÇgam aÇgÃni me // VidSrk_23.11 *(762) // abhinandasya jÃne sà gaganaprasÆnakalike9vÃ7tyantam evÃ7satÅ tatsambhogarasÃÓ ca tatparimalollÃsà ivÃ7sattamÃ÷ / svapnena dvi«ate7ndrajÃlam iva me saædarÓità kevalaæ cetas tatparirambhaïÃya tad api sphÅtasp­haæ tÃmyati // VidSrk_23.12 *(763) // parameÓvarasya dyÆte païa÷ praïayakeli«u kaïÂhapÃÓa÷ krŬÃpariÓramaharaæ vyajanaæ ratÃnte / ÓayyÃniÓÅthakalahe«u m­gek«aïÃyÃ÷ prÃptaæ mayà vidhivaÓÃd idam uttarÅyam // VidSrk_23.13 *(764) // dhÅranÃgasya deÓair antarità ÓataiÓ ca saritÃm urvÅbh­tÃæ kÃnanair yatnenÃ7pi na yÃti locanapathaæ kÃnte9ti jÃnann api / udgrÅvaÓ caraïÃrdharuddhavasudha÷ k­tvÃ9ÓrupÆrïÃæ d­Óaæ tÃm ÃÓÃæ pathikas tathÃ9pi kim api dhyÃyaæÓ ciraæ vÅk«ate // VidSrk_23.14 *(765) // ÓrÅhar«asya prau¬hÃnaÇgarasÃvilÃkulamanÃÇnya¤cattiroghÆrïitasnigdhÃhlÃdi madÃndham adhvani tayà yac cak«ur Ãndolitam / tenÃ7smÃkam iyaæ gatir matir iyaæ saævittir evaævidhà tÃpo 'yaæ tanur Åd­ÓÅ sthitir iyaæ tasyà apÅ7ti Óruti÷ // VidSrk_23.15 *(766) // vallaïasya sa evÃ7yaæ deÓa÷ sara iva vilÆnÃmbujavanaæ tanoty antas tÃpaæ nabha iva vilÅnÃm­taruci / viyoge tanvaÇgyÃ÷ kalayati sa evÃ7yam adhunà himartur naidÃghÅm ahaha vi«amÃæ tÃpanarujam // VidSrk_23.16 *(767) // s­«Âà vayaæ yadi tata÷ kim iyaæ m­gÃk«Å se9yaæ vayaæ yadi tata÷ kim ayaæ vasanta÷ / so 'py astu nÃma jagata÷ pratipak«abhÆtaÓ cÆtadruma÷ kim iti nirmita e«a dhÃtrà // VidSrk_23.17 *(768) // te bÃïÃ÷ kila cÆtaku¬malamayÃ÷ pau«paæ dhanus tat kila kruddhatryambakalocanÃgniÓikhayà kÃmo 'pi dagdha÷ kila / kiæ brÆmo vayam apy anena hatakenÃ8puÇkhamagnai÷ Óarair viddhà eva na ce8d­Óa÷ parikarasyai7vaævidhà vedanà // VidSrk_23.18 *(769) // vÅryamitrasya raktas tvaæ navapallavair aham api ÓlÃghyai÷ priyÃyà guïais tvÃm ÃyÃnti ÓilÅmukhÃ÷ smaradhanurmuktÃs tathà mÃm api / kÃntÃpÃdatalÃhatis tava mude satyaæ mamÃ7py Ãvayo÷ sarvaæ tulyam aÓoka kevalam ahaæ dhÃtrà saÓoka÷ k­ta÷ // VidSrk_23.19 *(770) // ÃpuÇkhÃgram amÅ Óarà manasi me magnÃ÷ samaæ pa¤ca te nirdagdhaæ virahÃgninà vapur idaæ tair eva sÃrdhaæ mama / ka«Âaæ kÃma nirÃyudho 'si bhavatà jetuæ na Óakyo jano du÷khÅ syÃm aham eka eva sakalo loka÷ sukhaæ jÅvatu // VidSrk_23.20 *(771) // rÃjaÓekharasya vilÅye7ndu÷ sÃk«Ãd am­tarasavÃpÅ yadi bhavet kalaÇgas tatratyo yadi ca vikacendÅvaravanam / tata÷ snÃnakrŬÃjanitaja¬abhÃvair avayavai÷ kadÃcin mu¤ceyaæ madanaÓikhipŬÃparibhavam // VidSrk_23.21 *(772) // rÃjaÓekharasyai7tau yadi k«Ãmà mÆrtti÷ pratidivasam aÓrÆïi d­Ói cec chrutau dÆtÅvaktraæ yadi m­gad­Óo bhÆ«aïadhiyà / idaæ cÃ7smatkarïe yadi bhavati kenÃ7pi kathitaæ tad icchÃma÷ saÇgÃd virahabharam ekatra vasatau // VidSrk_23.22 *(773) // vallaïasya tava kusumaÓaratvaæ ÓÅtaraÓmitvam indor dvayam idam ayathÃrthaæ d­Óyate madvidhe«u / vis­jati himagarbhair agnim indu÷ karÃgrais tvam api kusumabÃïÃn vajrasÃrÅkaro«i // VidSrk_23.23 *(774) // kÃlidÃsasya sambhÆyai7va sukhÃni cetasi paraæ bhÆmÃnam Ãtanvate yatrÃ8lokapathÃvatÃriïi ratiæ prastauti netrotsava÷ / yad bÃlendukalodayÃd avacitai÷ sÃrair ivo7tpÃditaæ tat paÓyeyam anaÇgamaÇgalag­haæ bhÆyo 'pi tasyà mukham // VidSrk_23.24 *(775) // bhavabhÆte÷ ÓarÃn mu¤caty uccair manasijadhanur mak«ikaravà rujantÅ7me bhÃsa÷ kirati dahanÃbhà himaruci÷ / jitÃs tu bhrÆbhaÇgÃrcanavadanalÃvaïyarucibhi÷ saro«Ã no jÃne m­gad­Ói vidhÃsyanti kim amÅ // VidSrk_23.25 *(776) // ÓÃntÃkaraguptasya api sa divasa÷ kiæ syÃd yatra priyÃmukhapaÇkaje madhu madhukarÅ9vÃ7smadd­«Âir vikÃsini pÃsyati / tadanu ca m­dusnigdhÃlÃpakramÃhitanarmaïa÷ suratasacivair aÇgai÷ saÇgo mamÃ7pi bhavi«yati // VidSrk_23.26 *(777) // vÃrtikakÃrasya sà lambÃlakam Ãnanaæ namayati pradve«Ây ayaæ mÃæ ÓaÓÅ nai7vo7nmu¤cati vÃcam a¤citakalà vighnanti mÃæ kokilÃ÷ / bhÆbhaÇgaæ kurute na sà dh­tadhanur mathnÃti mÃæ manmatha÷ ko và tÃm abalÃæ vilokya sahasà nÃ7tro7pak­cchro bhavet // VidSrk_23.27 *(778) // Ó­ÇgÃrasya bÃïÃn saæhara mu¤ca kÃrmukalatÃæ lak«yaæ tava tryambaka÷ ke nÃmÃ7tra vayaæ ÓirÅ«akalikÃkalpaæ yadÅyaæ mana÷ / tatkÃruïyaparigrahÃt kuru dayÃm asmin vidheye jane svÃmin manmatha tÃd­Óaæ punar api svapnÃdbhutaæ darÓaya // VidSrk_23.28 *(779) // vivekÃd asmÃbhi÷ paramapuru«ÃbhyÃsarasikai÷ kathaæcin nÅyante ratiramaïabÃïair api hatai÷ / priyÃyà bÃlatvÃd abhinavaviyogÃturatanor na jÃnÅmas tasyà bata katham amÅ yÃnti divasÃ÷ // VidSrk_23.29 *(780) // skhalallÅlÃlÃpaæ vinipatitakarïotpaladalaæ Óramasvedaklinnaæ surataviratik«Ãmanayanam / kacÃkar«akrŬÃsaralakuralaÓreïisubhagaæ kadà tad dra«Âavyaæ vadanam avadÃtaæ m­gad­Óa÷ // VidSrk_23.30 *(781) // aham iva ÓÆnyam araïyaæ vayam iva tanutÃæ gatÃni toyÃni / asmÃkam ivo7cchvÃsà divasà dÅrghÃÓ ca taptÃÓ ca // VidSrk_23.31 *(782) // lÅne9va pratibimbite9va likhite9vo7tkÅrïarÆpe9va ca pratyupte9va ca vajralepaghaÂite9vÃ7ntarnikhÃte9va ca / sà naÓ cetasi kÅlite9va viÓikhaiÓ cetobhuva÷ pa¤cabhiÓ cintÃsaætatitantujÃlanibi¬asyÆte9va lagnà priyà // VidSrk_23.32 *(783) // netrendÅvariïÅ mukhÃmburuhiïÅ bhrÆvallikallolinÅ bÃhudvandvam­ïÃlinÅ yadi vadhÆr vÃpÅ puna÷ sà bhavet / tallÃvaïyajalÃvagÃhanaja¬air aÇgair anaÇgÃnalajvÃlÃjÃlamucas tyajeyam asamÃ÷ prÃïacchido vedanÃ÷ // VidSrk_23.33 *(784) // prahartà kvÃ7naÇga÷ sa ca kusumadhanvÃ9lpaviÓikhaÓ calaæ sÆk«maæ lak«yaæ vyavahitam amÆrtaæ kva ca mana÷ / itÅ7mÃm udbhÆtÃæ sphuÂam anupapattiæ manasi me rujÃm ÃvirbhÃvÃd anubhavavirodha÷ Óamayati // VidSrk_23.34 *(785) // vandyatathÃgatasya antarnibaddhagurumanyuparamparÃbhir icchocitaæ kim api vaktum aÓaknuvatyÃ÷ / avyaktahÆæk­ticalatkucamaï¬alÃyÃs tasyÃ÷ smarÃmi muhur ardhavilokitÃni // VidSrk_23.35 *(786) // bhrasyadvivak«itam asamphaladak«arÃrtham utkampamÃnadaÓanacchadam ucchvasatyà / adya smarÃmi parim­jya paÂäcalena netre tayà kim api yat punaruktam uktam // VidSrk_23.36 *(787) // sonnokasya dagdhaprarƬhamadanadrumama¤jarÅ9ti lÃvaïyapaÇkapaÂalodgatapadminÅ9ti / ÓÅtÃæÓubimbagalitÃm­tanirmite9ti bÃlÃm abÃlahariïÃÇkamukhÅæ smarÃmi // VidSrk_23.37 *(788) // madhÆdgÃrasmerabhramarabharahÆækÃramukharaæ Óaraæ sÃk«Ãn mÅnadhvajavijayacÃpacyutam iva / nilÅyÃ7nyonyasminn upari sahakÃrÃÇkuramayÅ samÅk«ante pak«mÃntarataralatÃrà virahiïa÷ // VidSrk_23.38 *(789) // sà na cen m­gaÓÃvÃk«Å kim anyÃsÃæ kathÃvyaya÷ / kalà na yadi ÓÅtÃæÓor ambare kati tÃrakÃ÷ // VidSrk_23.39 *(790) // upari ghanaæ ghanapaÂalaæ dÆre kÃntà tad etad Ãpatitam / himavati divyau«adhaya÷ krodhÃvi«Âa÷ phaïÅ Óirasi // VidSrk_23.40 *(791) // sthagitaæ navÃmbuvÃhair uttÃnÃsyo vilokayan vyoma / saækramayatÅ7va pathikas tajjalanivahaæ svalocanayo÷ // VidSrk_23.41 *(792) // jayÅkasya te jaÇghe jaghanaæ ca tat tad udaraæ tau ca stanau tat smitaæ sÆkti÷ sà ca tad Åk«aïotpalayugaæ dhammillabhÃra÷ sa ca / lÃvaïyÃm­tabinduvar«i vadanaæ tac cai7vam eïÅd­Óas tasyÃs tad vayam ekam evam asak­d dhyÃyanta evÃ8smahe // VidSrk_23.42 *(793) // narasiæhasya yadi ÓaÓadharas tvadvaktreïa prasahya tirask­tas tad ayam adayo mahyaæ mugdhe kim evam asÆyati / yad am­tarasÃsÃrasrudbhir dhinoty akhilaæ jagaj jvalayati tu mÃm ebhir vahnicchaÂÃkaÂubhi÷ karai÷ // VidSrk_23.43 *(794) // parameÓvarasya lÅlÃtÃï¬avitabhruva÷ smitasudhÃprasyandabhÃjo dalannÅlÃbjadyutinirbharà daravalatpak«mÃvalÅcÃrava÷ / prÃptÃs tasya viyogina÷ sm­tipathaæ khedaæ samÃtanvate premÃrdrÃ÷ sud­Óo viku¤canatatipreÇkhatkaÂÃk«Ã d­Óa÷ // VidSrk_23.44 *(795) // visphÃrÃgrÃs taralataralair aæÓubhir visphurantas tÃsÃæ tÃsÃæ nayanam asak­n naipuïÃd va¤cayitvà / muktÃs tanvyà mas­ïaparu«Ãs te kaÂÃk«ak«uraprÃÓ chinnaæ chinnaæ h­dayam adayaiÓ chidyate 'dyÃ7pi yair me // VidSrk_23.45 *(796) // parameÓvarasya ÓyÃmÃæ ÓyÃmalimÃnam Ãnayata bho÷ sÃndrair masÅkÆrcakais tantraæ mantram atha prayujya harata ÓvetotpalÃnÃæ smitam / candraæ cÆrïayata k«aïÃc ca kaïaÓa÷ k­tvà ÓilÃpaÂÂake yena dra«Âum ahaæ k«ame daÓa diÓas tadvaktramudrÃÇkitÃ÷ // VidSrk_23.46 *(797) // tasmin pa¤caÓare smare bhagavatà bhargeïa bhasmÅk­te jÃnÃmy ak«ayasÃyakaæ kamalabhÆ÷ kÃmÃntaraæ nirmame / yasyÃ7mÅbhir itas tataÓ ca viÓikhair ÃpuÇkhamagnÃtmabhir jÃtaæ me vidalatkadambamukulaspa«ÂopamÃnaæ mana÷ // VidSrk_23.47 *(798) // sÆtir dugdhasamudrato bhagavata÷ ÓrÅkaustubhe sodare sauhÃrdaæ kumudÃkare«u kiraïÃ÷ pÅyÆ«adhÃrÃkira÷ / spardhà te vacanÃmbujair m­gad­ÓÃæ tat sthÃïucƬÃmaïe haæho candra kathaæ ni«i¤casi mayi jvÃlÃmuco vedanÃ÷ // VidSrk_23.48 *(799) // ayi pibata cakorÃ÷ k­tsnam unnÃmikaïÂhakramasaralitaca¤cacca¤cavaÓ candrikÃmbha÷ / virahavidhuritÃnÃæ jÅvitatrÃïahetor bhavati hariïalak«mà yena tejodaridra÷ // VidSrk_23.49 *(800) // rÃjaÓekharasyai7tau ÓÅtÃæÓur vi«asodara÷ phaïabh­tÃæ lÅlÃspadaæ candanaæ hÃrÃ÷ k«Ãrapayomuca÷ priyasuh­tpaÇkeruhaæ bhÃsvata÷ / ity e«Ãæ kim ivÃ7stu hanta madanajyotirvighÃtÃya yad bÃhyÃkÃraparibhrameïa tu vayaæ tattvatyajo va¤citÃ÷ // VidSrk_23.50 *(801) // vyajanamaruta÷ ÓvÃsaÓreïÅm imÃm upacinvate malayajaraso dhÃrÃbëpaæ prapa¤cayituæ prabhu÷ / kusumaÓayanaæ kÃmÃstrÃïÃæ karoti sahÃyatÃæ dviguïaharimà mÃronmÃtha÷ kathaæ nu viraæsyati // VidSrk_23.51 *(802) // rÃjaÓekharasyai7te hÃro jalÃrdraÓayanaæ nalinÅdalÃni prÃleyaÓÅkaramucas tuhinÃdrivÃtÃ÷ / yasye7ndhanÃni sarasÃny api candanÃni nirvÃïam e«yati kathaæ sa manobhavÃgni÷ // VidSrk_23.52 *(803) // mandÃdara÷ kusumapatri«u pelave«u nÆnaæ bibharti madana÷ pavanÃstram adya / hÃraprakÃï¬asaralÃ÷ katham anyathÃ9mÅ ÓvÃsÃ÷ pravartitadukÆladaÓÃ÷ saranti // VidSrk_23.53 *(804) // ak­tapremai9va varaæ na puna÷ saæjÃtavighaÂitapremà / uddh­tanayanas tÃmyati yathà hi na tathe9ha jÃtÃndha÷ // VidSrk_23.54 *(805) // svapna prasÅda bhagavan punar ekavÃraæ saædarÓaya priyatamÃæ k«aïamÃtram eva / d­«Âà satÅ nibi¬abÃhunibandhalagnaæ tatrai7va mÃæ nayati sà yadi và na yÃti // VidSrk_23.55 *(806) // \Colo iti virahivrajyà tato 'satÅvrajyà d­«Âiæ he prativeÓini k«aïam ihÃ7py asmadg­he dÃsyasi prÃyo nai7va ÓiÓo÷ pitÃ9dya virasÃ÷ kaupÅr apa÷ pÃsyati / ekÃkiny api yÃmi tad varam ita÷ Órotas tamÃlÃkulaæ nÅrandhrÃ÷ stanam Ãlikhantu jaÂharacchedà nalagranthaya÷ // VidSrk_24.1 *(807) // vidyÃyÃ÷ te«Ãæ gopavadhÆvilÃsasuh­dÃæ rÃdhÃraha÷sÃk«iïÃæ k«emaæ bhadra kalindarÃjatanayÃtÅre latÃveÓmanÃm / vicchinne smaratalpakalpanavidhicchedopayoge 'dhunà te jÃne jaraÂhÅbhavanti vigalannÅlatvi«a÷ pallavÃ÷ // VidSrk_24.2 *(808) // vidyÃyÃ÷ sikatilatalÃ÷ sÃndracchÃyÃs taÂÃntavilambina÷ ÓiÓiramarutÃæ lÅlÃvÃsÃ÷ kvaïajjalaraÇkava÷ / avinyavatÅnirvicchedasmaravyayadÃyina÷ kathaya murale kenÃ7mÅ te k­tà niculadrumÃ÷ // VidSrk_24.3 *(809) // pÃntha svairagatiæ vihÃya jhaÂiti prasthÃnam ÃrabhyatÃm atyantaæ karisÆkarÃhigavayair bhÅmaæ pura÷ kÃnanam / caï¬ÃæÓor api raÓmaya÷ pratidiÓaæ mlÃnÃs tvam eko yuvà sthÃnaæ nÃ7sti g­he mamÃ7pi bhavato bÃlÃ9ham ekÃkinÅ // VidSrk_24.4 *(810) // viÂapini ÓiÓiracchÃye k«aïam iha viÓramya gamyatÃæ pathikÃ÷ / ataruvÃrir ata÷ param asamaÓilÃdurgamo mÃrga÷ // VidSrk_24.5 *(811) // ambà Óete 'tra v­ddhà pariïatavayasÃm agraïÅr atra tÃto ni÷Óe«ÃgÃrakarmaÓramaÓi"thilatanu÷ kumbhadÃsÅ tathe9ha / asmin pÃpÃ9ham ekà katipayadivaspro«itaprÃïanÃthà pÃnthÃye7tthaæ yuvatyà kathitam abhimataæ vyÃh­tivyÃjapÆrvam // VidSrk_24.6 *(812) // smaravivaÓayà kiæcin mithyÃni«edhamanoj¤ayà diÓi diÓi bhayÃd bhÆyo bhÆya÷ pravartitanetrayà / kuvalayad­Óà ÓÆnye daivÃd atarkitalabdhayà nibh­tanibh­taæ ye cumbyante ta eva vidu÷ sukham // VidSrk_24.7 *(813) // vyapetavyÃhÃraæ gatavividhaÓilpavyatikaraæ karasparÓÃrambhapragalitadukÆlÃntaÓayanam / muhur baddhotkampaæ diÓi diÓi muhu÷ pre«itad­Óor ahalyÃsutrÃmïo÷ k«aïikam iva tat saægatam abhÆt // VidSrk_24.8 *(814) // yogeÓvarasya ya÷ kaumÃrahara÷ sa eva ca varas tÃÓ candragarbhà niÓÃ÷ pronmÅlannavamÃlatÅsurabhayas te ca vindhyÃnilÃ÷ / sà cai7vÃ7smin tathÃ9pi dhairyasuratavyÃpÃralÅlÃbh­tÃæ kiæ me rodhasi vetasÅvanabhuvÃæ ceta÷ samutkaïÂhate // VidSrk_24.9 *(815) // kva prasthitÃ9si karabhoru ghane niÓÅthe prÃïÃdhiko vasati yatra jana÷ priyo me / ekÃkinÅ vada kathaæ na bibhe«i bÃle nanv asti puÇkhitaÓaro madana÷ sahÃya÷ // VidSrk_24.10 *(816) // udeti yasyÃæ na niÓÃkaro ripus tithir nu kà puïyavatÅbhir Ãpyate / itÅ7va du«Âyà paridevite muhu÷ kuhÆkuhÆr ity alam Ãha kokila÷ // VidSrk_24.11 *(817) // mÃtar gehini yady ayaæ hataÓuka÷ saævardhanÅyo mayà lauhaæ pa¤jaram asya durnayavato gìhaæ tadà kÃraya / adyai7naæ badarÅniku¤jakuhare lÅnaæ pracaï¬orage kar«antyà mama tÃvad aÇgalikhanair evÃ7pade«Ã0gatà // VidSrk_24.12 *(818) // dhvastaæ kena vilepanaæ kucayuge kenÃ7¤janaæ netrayor rÃga÷ kena tavÃ7dhare pramathita÷ keÓe«u kena sraja÷ / tenÃ7Óe«ajanaughakalma«amu«Ã nÅlÃbjabhÃsà sakhi kiæ k­«ïena na yÃmunena payasà k­«ïÃnurÃgas tava // VidSrk_24.13 *(819) // Ãk­«yÃ8dÃv amandagraham alakacayaæ vaktram Ãsajya vaktre kaïÂhe lagna÷ sukaïÂha÷ punar api kucayor dattagìhÃÇgasaÇga÷ / baddhÃsaktir nitambe patati caraïayor ya÷ sa tÃd­k priyo me bÃle lajjà praïa«Âà na hi na hi kuÂile colaka÷ kiæ trapÃk­t // VidSrk_24.14 *(820) // Ãmodinà samadhunà paridhÆsareïa savyÃkulabhramavatà patatà purastÃt / ÃyÃsitÃ9smi sakhi tena divÃvasÃne mattena kiæ praïayinà na hi kesareïa // VidSrk_24.15 *(821) // pÃnthe padmasaro 'ntaÓÃdvalabhuvi nyasyÃ7¤calaæ ÓÃyini tvaæ ÓrÃntÃ9sy avahaæ ca vartma vasatigrÃmo na velÃ9py agÃt / uttÃnadviguïÃsama¤jasamilajjÃnÆdarÃstÃæÓukastokonmÅladasa¤jitoru vayam apy ekÃkina÷ kiæ nv idam // VidSrk_24.16 *(822) // vallaïasya indur yatra na nindyate na madhuraæ dÆtÅvaca÷ ÓrÆyate nÃ8lÃpà nipatanti bëpakalu«Ã no7paiti kÃrÓyaæ tanu÷ / svÃdhÅnÃm anukÆlinÅæ svag­hiïÅm ÃliÇgya yat supyate tat kiæ prema g­hÃÓramavratam idaæ ka«Âaæ samÃcaryate // VidSrk_24.17 *(823) // lak«mÅdharasya praïayaviÓadÃæ vaktre d­«Âiæ dadÃti viÓaÇkità ghaÂayati ghanaæ kaïÂhÃÓle«aæ sakampapayodharà / vadati bahuÓo gacchÃmÅ7ti prayatnadh­tÃ9py aho ramayatitarÃæ saæketasthà tathÃ9pi hi kÃminÅ // VidSrk_24.18 *(824) // ÓrÅhar«asya durdinaniÓÅthapavane ni÷saæcÃrÃsu nagaravÅthÅ«u / patyau videÓayÃte paraæ sukhaæ jaghanacapalÃyÃ÷ // VidSrk_24.19 *(825) // mÃrge paÇkini toyadÃndhatamase ni÷ÓabdasaæcÃrakaæ gantavyà dayitasya me 'dya vasatir mugdhe9ti k­tvà matim / ÃjÃnÆddh­tanÆpurà karatalenÃ8chÃdya netre bh­Óaæ k­cchrÃl labdhapadasthiti÷ svabhavane panthÃnam abhyasyati // VidSrk_24.20 *(826) // bibhrÃïÃ0rdranakhak«atÃni jaghane nÃ7nyatra gÃtre bhayÃn netre cumbanapÃÂale ca dadhatÅ nidrÃlase nivraïe / svaæ saæketam adÆram eva kamitur bhrÆsaæj¤ayà ÓaæsatÅ siddhiæ yÃti viÂaikakalpalatikà raï¬Ã na puïyair vinà // VidSrk_24.21 *(827) // adya svÃæ jananÅm akÃraïaru«Ã prÃta÷ sudÆraæ gatÃæ pratyÃnetum ito gato g­hapati÷ Órutvai9va madhyaædine / paÇgutvena ÓarÅrajarjaratayà prÃya÷ sa lak«yÃk­tir d­«Âo 'sau bhavatà na kiæ pathika he sthitvà k«aïaæ kathyatÃm // VidSrk_24.22 *(828) // vastraprotadurantanÆpuramukhÃ÷ saæyamya nÅvÅmaïÅn udgìhÃæÓukapallavena nibh­taæ dattÃbhisÃrakramÃ÷ / etÃ÷ kuntalamallikÃparimalavyÃlolabh­ÇgÃvalÅjhaækÃrair vikalÅk­tÃ÷ pathi bata vyaktaæ kuraÇgÅd­Óa÷ // VidSrk_24.23 *(829) // patir durva¤co 'yaæ vidhuramalino vartma vi«amaæ janaÓ chidrÃnve«Å praïayivacanaæ du÷pariharam / ata÷ kÃcit tanvÅ rativihitasaæketagataye g­hÃd vÃraævÃraæ nirasarad atha prÃviÓad atha // VidSrk_24.24 *(830) // ude«yatpÅyÆ«adyutirucikaïÃrdrÃ÷ ÓaÓamaïisthalÅnÃæ panthÃno ghanacaraïalÃk«Ãlipibh­ta÷ / cakorair u¬¬Ånair jhaÂiti k­taÓaÇkÃ÷ pratipadaæ paräca÷ saæcÃrÃn avinayavatÅnÃæ viv­ïute // VidSrk_24.25 *(831) // malayajapaÇkaliptatanavo navahÃralatÃvibhÆ«itÃ÷ sitataradantapatrak­tavaktraruco rucirÃmalÃæÓukÃ÷ / ÓaÓabh­ti vitatadhÃmni dhavalayati dharÃm avibhÃvyatÃæ gatÃ÷ priyavasatiæ vrajanti sukham eva nirastabhiyo 'bhisÃrikÃ÷ // VidSrk_24.26 *(832) // bÃïasya niÓÃndhakÃre vihitÃbhisÃrÃ÷ sakhÅ÷ ÓapantÅ7ha nitÃntamugdhà / pathi skhalantÅ bata vÃridhÃrÃm ÃliÇgituæ vächati vÃridÃnÃm // VidSrk_24.27 *(833) // puru«ottamasya k­tvà nÆpuramÆkatÃæ caraïayo÷ saæyamya nÅvÅmaïÅn uddÃmadhvanipiï¬itÃn parijane kiæcic ca nidrÃyite / kasmai kupyasi yÃvad asmi calità tÃvad vidhiprerita÷ kÃÓmÅrÅkucakumbhasambhramahara÷ ÓÅtÃæÓur abhyudyata÷ // VidSrk_24.28 *(834) // urasi nihitas tÃro hÃra÷ k­tà jaghane jaghane kalakalavatÅ käcÅ pÃdau raïanmaïinÆpurau / priyam abhisarasy evaæ mugdhe samÃhataï¬iï¬imà kim idam aparaæ trÃsotkampà diÓo muhur Åk«ase // VidSrk_24.29 *(835) // devaguptasya anumatam ivÃ8netuæ jo«aæ tamÅtamasÃæ kulaæ diÓi diÓi d­Óo vinyasyantya÷ ÓriyÃ9ÇkuritäjanÃ÷ / madanahutabhugdhÆmacchÃyai÷ paÂair asitair v­tÃ÷ prayayur arasadbhÆ«air aÇgai÷ priyÃn abhisÃrikÃ÷ // VidSrk_24.30 *(836) // bhaÂÂaÓivasvÃmina÷ \Colo ity asatÅvrajyà tato dÆtikopÃlambhavrajyà ni÷Óe«acyutacandanaæ stanataÂo niryÃtarÃjo 'dharo netre dÆram ana¤jane jalalavaprasyandinÅ te tanu÷ / ÃÓÃcchedini dÆti bÃndhavajanasyÃ7j¤ÃtapŬÃgame vÃpÅæ snÃtum ito gatÃ9si na punas tasyÃ7dhamasyÃ7ntikam // VidSrk_25.1 *(837) // kiæ tvaæ nigÆhase dÆti stanau vaktraæ ca pÃïinà / savraïà eva Óobhante ÓÆrÃdharapayodharÃ÷ // VidSrk_25.2 *(838) // sÃdhu dÆti puna÷ sÃdhu kartavyaæ kim ata÷ param / yan madarthe vilagnÃ9si dantair api nakhair api // VidSrk_25.3 *(839) // vihÃra÷ kaïÂhadeÓas te këÃye tava locane / adharau vÅtarÃgau te dÆti pravrajitÃ9si kim // VidSrk_25.4 *(840) // dÆti kiæ tena pÃpena ÓÃstrÃtikramakÃriïà / pa¤ca pa¤canakhà bhak«yÃ÷ «a«ÂhÅ tvaæ yena khÃdità // VidSrk_25.5 *(841) // nÃ8yÃta÷ sÃmadÃnÃbhyÃm iti bhede 'pi darÓite / sÃdhu yad durvinÅtasya tvayà daï¬o nipÃtita÷ // VidSrk_25.6 *(842) // anena vÅtarÃgeïa buddhene7vÃ7dhareïa te / dÆti nirvyÃjam ÃkhyÃtà sarvavastu«u ÓÆnyatà // VidSrk_25.7 *(843) // pÃrÓvÃbhyÃæ saprahÃrÃbhyÃm adhare vraïakhaï¬ite / dÆti saægrÃmayogyÃ9si na yogyà dÆtakarmaïi // VidSrk_25.8 *(844) // tvayà dÆti k­taæ karma yat tad anyena du«karam / ÓaraïÃgatavidhvaæsÅ chidrÃnve«Å nipÃtita÷ // VidSrk_25.9 *(845) // k«Ãmà tanur gati÷ khinnà netre vyÃlokatÃrake / vÃg aspa«Âà Ólathaæ vÃso dÆti tvaæ jvaritÃ9si kim // VidSrk_25.10 *(846) // rajanyÃm anyasyÃæ surataparivartÃd anucitaæ madÅyaæ yad vÃsa÷ katham api h­taæ tena suh­dà / tvayà prÅtyÃ0nÅtaæ svanivasanadÃnÃt punar idaæ kutas tvÃd­g dÆti skhalitaÓamanopÃyanipuïà // VidSrk_25.11 *(847) // nÃ8yÃto yadi tÃd­Óaæ sa Óapathaæ k­tvÃ9pi dÆti priyas tat kiæ kopanayà tvayà svadaÓanair agrÃdhara÷ khaï¬ita÷ / svedÃmbha÷kaïadÃyi vepanam idaæ tyaktvà bhaja svasthatÃæ ko lokasya sakhi svabhÃvakuÂilasyÃ7ntargataæ j¤Ãsyati // VidSrk_25.12 *(848) // romäcaæ vahasi Óvasi«y avirataæ dhyÃnaæ kim apy ÃÓrità d­«Âis te bhramati prakampacapale vyaktaæ ca te ÓÅtk­tam / taæ labdhvà khalu bandhakÅ9va suratavyÃpÃradak«aæ janaæ kiæ dÆti jvaritÃ9si pÃpam athavà sp­«Âvà bhavanty Ãpada÷ // VidSrk_25.13 *(849) // ÓvÃsa÷ kiæ tvarità gati÷ pulakità kasmÃt prasÃdyÃ8gatà veïÅ bhraÓyati pÃdayor nipatanÃt k«Ãmà kim ity uktibhi÷ / svedÃrdraæ mukham Ãtapena galità nÅvÅ gamÃd ÃgamÃd dÆti mlÃnasaroruhadyutimu«a÷ svau«Âhasya kiæ vak«yasi // VidSrk_25.14 *(850) // adhareïo7nnatibhÃjà bhujaÇgaparipŬitena te dÆti / saæk«obhitaæ mano me jalanidhir iva mandarÃgeïa // VidSrk_25.15 *(851) // sadbhÃvopagatà samapraïayinÅ dÃrÃ÷ parasye7ti và dÆte rÃgaparÃbhava÷ kriyata ity etan na mÅmÃæsitam / yenÃ7mbhoruhasaænibhasya vadanasyÃ7pÃï¬utà te k­tà dÆti bhra«Âaguïasya tasya nilayaæ svapne 'pi mà gÃ÷ puna÷ // VidSrk_25.16 *(852) // svakÃryabuddhyai9va sadà madarthe dÆti prav­ttiæ pratipÃlayantyà / tvayà phalenai7va vibhÃvito 'yaæ mayà sahÃ7bhinnaÓarÅravÃda÷ // VidSrk_25.17 *(853) // vittokasya \Colo iti dÆtÅkopÃlambhavrajyà % tata÷ pradÅpavrajyà ruddhe vÃyau ni«iddhe tamasi ÓubhavaÓonmÅlitÃlokaÓakti÷ kasmÃn nirvÃïalÃbhÅ na bhavatu paramabrahmavad vÅk«ya dÅpa÷ / nidrÃïastrÅnitambÃmbaraharaïaraïanmekhalÃrÃvadhÃvatkandarpÃnaddhabÃïavyatikarataralaæ kÃminaæ yÃminÅ«u // VidSrk_26.1 *(854) // atipÅnÃæ tamorÃjÅæ tanÅyÃn so¬hum ak«ama÷ / vamatÅ7va Óanair e«a pradÅpa÷ kajjalacchalÃt // VidSrk_26.2 *(855) // \var{atipÅnÃæ\lem \emend, atipÅtÃæ \edKG} nirvÃïagocaragato 'pi muhu÷ pradÅpa÷ kiæ v­ttakaæ taruïayo÷ suratÃvasÃne / ity evam Ãkalayituæ sakalaÇkalajjadudgrÅvikÃm iva dadÃti ratipradÅpa÷ // VidSrk_26.3 *(856) // bÃlÃæ k­ÓÃÇgÅæ suratÃnabhij¤Ãæ gìhaæ navo¬hÃm upagƬhavantam / vilokya jÃmÃtaram e«a dÅpo vÃtÃyane kampam upaiti bhÅta÷ // VidSrk_26.4 *(857) // \Colo iti pradÅpavrajyÃ|| 26 tato 'parÃhïavrajyà nidrÃndhÃnÃæ dinamaïikarÃ÷ kÃntim ambhoruhÃïÃm uccityai7te bahuguïam ivÃ7bibhrata÷ ÓoïimÃnam / cakrÃÇkÃïÃm aviralajalair ÃrdraviÓle«abhÃjÃæ vak«a÷sparÓair iva ÓiÓiratÃæ yÃnti nirvÃpyamÃïÃ÷ // VidSrk_27.1 *(858) // dÃvÃstraÓaktir ayam eti ca ÓÅtabhÃvaæ bhÃsvä jvalanti h­dayÃni ca kokayÆnÃm / kiæ brÆmahe 'bhyudayate ca jagatpidhÃnaæ dhvÃntaæ bhavanti ca viÓuddhad­Óo divÃndhÃ÷ // VidSrk_27.2 *(859) // unmuktÃbhir divasam adhunà sarvatas tÃbhir eva svacchÃyÃbhir niculitam iva prek«yate viÓvam etat / paryante«u jvalati jaladhau ratnasÃnau ca madhye citrÃÇgÅyaæ ramayati tama÷stomalÅlà dharitrÅ // VidSrk_27.3 *(860) // cƬÃratnai÷ sphuradbhir vi«adharavivarÃïy ujjvalÃny ujjvalÃni prek«yante cakravÃkÅmanasi niviÓate sÆryakÃntÃt k­ÓÃnu÷ / kiæ cÃ7mÅ Óalyayantas timiram ubhayato nirbharÃhas tamisrÃsaæghaÂÂotpi«ÂasaædhyÃkaïanikaraparispardhino bhÃnti dÅpÃ÷ // VidSrk_27.4 *(861) // paÂukaÂuko«mabhi÷ kaÂakadhÃturasasya gire÷ kuharakaÂÃhake«u ravidhÃmabhir utkvathata÷ / uparibharÃd ivo7tsalitayà chaÂayà gaganaæ pratinavasaædhyayà sapadi saævalitaæ ÓuÓubhe // VidSrk_27.5 *(862) // astaæ bhÃsvati lokalocanakalÃloke gate bhartari strÅlokocitam Ãcaranti suk­taæ vahnau vilÅya tvi«a÷ / apy etÃs tu cikÅr«aye9va tapasÃæ tÃrÃk«amÃlà diÓo manye kha¤janakaïÂhakomalatama÷k­«ïÃjinaæ bibhrati // VidSrk_27.6 *(863) // yÃvad bhÃskarakesarÅ pravitatajyoti÷saÂÃbhÃsuro hatvà vÃsaravÃraïaæ vanadarÅm astÃcalasyÃ8sthita÷ / tÃvat saætamasÃcchabhallapari«atsaædhyÃstram ÃpÅyate kumbhabhraæÓavikÅrïamauktikaruco rÃjanty amÆs tÃrakÃ÷ // VidSrk_27.7 *(864) // astavyÃstÃn kramatatagatÅn patrimÃlÃtaraÇgÃn veïÅdaï¬Ãn iva dh­tavatÅ muktasaædhyÃÇgarÃgà / dhvÃntamlÃnÃæÓukaparicayacchannalÃvaïyaÓocyà dyau÷ pratyagradyumaïivirahÃd vÃntam ak«ïor na yÃti // VidSrk_27.8 *(865) // parÃv­ttà gÃvas taru«u vayasÃæ kÆjati kulaæ piÓÃcÅnÃæ ceta÷ sp­Óati g­hak­tyapravaïatà / ayaæ nandÅ saædhyÃsamayak­tak­tyavyavasitis trinetrÃbhiprÃyapratisad­Óam unmÃr«Âi murajÃn // VidSrk_27.9 *(866) // ÓitkaïÂhasya utsarpaddhÆmalekhÃtvi«i tamasi manÃg visphuliÇgÃyamÃnair udbhedais tÃrakÃïÃæ viyati parigate paÓcimÃÓÃm upetà / khedene7vÃ8natÃsu skhaladalirasanÃsv abjinÅpreyasÅ«u prÃya÷ sandhyÃtapÃgniæ viÓati dinapatau dahyate vÃsaraÓrÅ÷ // VidSrk_27.10 *(867) // prÃrabdho maïidÅpaya«Âi«u v­thà pÃta÷ pataÇgair ito gandhÃndhair abhito madhuvratakulair utpak«mabhi÷ sthÅyate / velladbÃhulatÃvilokavalayasvÃnair ita÷ sÆcitavyÃpÃrÃÓ ca niyojayanti vividhÃn varÃÇganà varïakÃn // VidSrk_27.11 *(868) // vrajati kalitastokÃloko navÅnajavÃruïacchaviravir asau svecchÃd­Óyo diÓaæ bh­Óam appate÷ / kakubhi kakubhi prÃptÃhÃrÃ÷ kulÃyamahÅruhÃæ Óirasi Óirasi svairaæ svairaæ patanti patatriïa÷ // VidSrk_27.12 *(869) // raghunandanasya kÃlavyÃlahataæ vÅk«ya patantaæ bhÃnum ambarÃt / o«adhÅÓaæ samÃdÃya dhÃvatÅ7va pit­prasÆ÷ // VidSrk_27.13 *(870) // jagannetrajyoti÷ pibati Óanakair andhatamasaæ kulÃyair Ãk­«ÂÃ÷ k«aïaviratakÆjà balibhuja÷ / tatho9lÆka÷ stokavyapagatabhaya÷ koÂaramukhÃd vapur magnagrÅvo ¬amaritaÓirÃ÷ paÓyati diÓa÷ // VidSrk_27.14 *(871) // viddÆkasya tÃrÃprarohadhavalotkaÂadantapaÇkter dhvÃntÃbhinÅlavapu«o rajanÅpiÓÃcyÃ÷ / jihve9va sÃrdrarudhirÃruïasÆryamÃæsagrÃsÃrthinÅ nabhasi visphurati sma saædhyà // VidSrk_27.15 *(872) // snÃtÅ7va mandaragano 'stamite 'dya mitre sindhÆdv­tendukalaÓaskhaladaæÓutoyai÷ / etaj jagannayanahÃri ghanaæ tamo 'sya p­«Âhe Óriyaæ vitatakuntalavat tanoti // VidSrk_27.16 *(873) // p­thugaganakabandhaskandhacakraæ kim etat kim u rudhirakapÃlaæ kÃlakÃpÃlikasya / lalalabharitamanta÷ kiæ nu tÃrk«yÃï¬akhaï¬aæ janayati hi vitarkÃn sÃædhyam arkasya bimbam // VidSrk_27.17 *(874) // yÃge bhÃsvati v­ddhasÃrasaÓira÷Óoïe 'staÓ­ÇgÃÓrayaæ vyÃliptaæ timirai÷ kaÂhorabalibhukkaïÂhÃbhinÅlair nabha÷ / mÃhendrÅ dig api prasannanalinà candrodayÃkÃÇk«iïÅ bhÃty e«Ã ciraviprayuktaÓabarÅgaï¬ÃvapÃï¬ucchavi÷ // VidSrk_27.18 *(875) // acalasiæhasya atiharitapatraparikarasampannaspandanaikaviÂapasya / ghanavÃsanair mayÆkhai÷ kusumbhakusumÃyate taraïi÷ // VidSrk_27.19 *(876) // cakrapÃïe÷ dinamaïir anarghamÆlyo dinavaïijÃrghaprasÃrito jagati / anurÆpÃrgham alabdhvà punar iva ratnÃkare nihita÷ // VidSrk_27.20 *(877) // ÓrÅdharmapÃlasya niryadvÃsarajÅvapiï¬akaraïiæ bibhrat kavo«ïai÷ karair mäji«Âhaæ ravibimbam ambaratalÃd astÃcale luïÂhati / kiæ ca stokatama÷kalÃpakalanÃÓyÃmÃyamÃnaæ manÃg dhÆmadhyÃmapurÃïacitraracanÃrÆpaæ jagaj jÃyate // VidSrk_27.21 *(878) // rÃjaÓekharasya gharmatvi«i sphuritaratnaÓilÃkrameïa meror nitambakaÂakÃn avagÃhamÃne / valgatturaÇgakhuracÆrïitapadmarÃgadhÆlÅ9va vÃtavalito9llasati sma sandhyà // VidSrk_27.22 *(879) // astÃdriÓirovinihitaravimaï¬alasarasayÃ9vaghaÂÂÃÇkam / nayatÅ7va kÃlakaula÷ kvÃ7pi nabha÷sairibhaæ siddhyai // VidSrk_27.23 *(880) // prathamam alasai÷ paryastÃgraæ sthitaæ p­thukesarair viralaviralair anta÷patrair manÃÇ militaæ tata÷ / tadanu valanÃmÃtraæ kiæcid vyadhÃyi bahir dalair mukulanavidhau v­ddhÃbjÃnÃæ babhÆva kadarthanà // VidSrk_27.24 *(881) // dagdhadhvÃntadinasya gharmadinak­tsaæv­ttasaptÃrci«Ã taptÃÇgÃragurÆccayaÓriyamayaæ badhnÃti saædhyÃtapa÷ / nirvÃïÃj jalaviprakÅrïanivahaÓyÃmatvam Ãtanvate prÃg viplu«Âatamoguror abhinavÃs tasyÃs tamisratvi«a÷ // VidSrk_27.25 *(882) // buddhÃkarasya astopadhÃnavinihitaravibimbaÓironiku¤citadigaÇga÷ / vaste 'ndhakÃrakambalam amaraÓayane dinÃdhvanya÷ // VidSrk_27.26 *(883) // malayavÃtasya n­tyaÓramÃt karanakhodarapÅtavÃntai÷ svedÃrdrabhasmamayabindubhir indugaurai÷ / saætyajya tÃrakitam etad iti pravÃdaæ vyomÃÇgaïaæ gaïaya citritam ÅÓvareïa // VidSrk_27.27 *(884) // lak«mÅdharasya \Colo ity aparÃhïavrajyÃ|| 27 tato 'ndhakÃravrajyÃ|| 28 kiæ svarbhÃnur asau vilimpati jagad dehaprabhÃvistarais tÅvrÃæÓo÷ patata÷ pataty atha karÃlambÃvak­«Âaæ nabha÷ / kiæ sÃmbhodhikulÃbalÃæ vasumatÅæ svasmin vidhatte hari÷ saækalpÃn iti mÃæsalaæ vitanute kÃdambanÅlaæ tama÷ // VidSrk_28.1 *(885) // ni«yandasphuritÃbhir o«adhirucÃæ ÓailÃ÷ ÓikhÃbhaktibhi÷ Óabdai÷ prÃïabh­to g­hÅtasumanovÃsair marudbhir drumÃ÷ / dhvÃnte limpati mattakokilavadhÆkaïÂhÃbhinÅle jagal lak«yante bhavanÃni jÃlavivaroddhÃntai÷ pradÅpÃæÓubhi÷ // VidSrk_28.2 *(886) // manovinodasya drÃkparyastagabhastir astamayate mÃïikyaÓoïo ravi÷ sÃædhyaæ dhÃma nabhoÇgaïaæ kulayati dvitrisphurattÃrakam / Óocyante vayasÃæ gaïair ita ita÷ paryantacaityadrumÃ÷ kiæ cÃ7bhyarïaparÃkrameïa tamasà prorïÆyate rodasÅ // VidSrk_28.3 *(887) // cak«urlagnam ivÃ7timÃæsalamasÅvarïÃyate yan nabha÷ pÃrÓvasthà iva bhÃnti hanta kakubho ni÷sandhiruddhÃntarÃ÷ / vinyastÃtmapadapramÃïakam idaæ bhÆmÅtalaæ j¤Ãyate kiæ cÃ7nyat karasaægamaikagamaka÷ svÃÇge 'pi sampratyaya÷ // VidSrk_28.4 *(888) // ghanatamatimiraghuïotkarajagdhÃnÃm iva patanti këÂhÃnÃm / chidrair amÅbhir u¬ubhi÷ kiraïavyÃjena cÆrïÃni // VidSrk_28.5 *(889) // % QUOTE AnargharÃghava 2.53 murÃre÷ raha÷saæketastho ghanatamatama÷pu¤japihitav­thonme«aæ cak«ur muhur upadadhÃna÷ pathi pathi / sa¬atkÃrÃd alpÃd api nibh­tasamprÃptaramaïÅbhramabhrÃmyadbÃhur damadamikayo9ttÃmyati yuvà // VidSrk_28.6 *(890) // no÷|| hà ka«Âaæ ka iha k«ama÷ pratik­tau kasyai7tad ÃvedyatÃæ grastaæ hanta niÓÃcarair iva tama÷stobhai÷ samastaæ jagat / kÃla÷ sa api kim asti yatra bhagavÃn udgamya ÓÅtadyutir dhvÃntaughÃd bhuvam uddhari«yati hari÷ pÃtÃlagarbhÃd iva // VidSrk_28.7 *(891) // \var{kasyaitad\lem \emend, kasyetad \edKG} vijayendrasya utsÃrito hasitadÅdhitibhi÷ kapolÃd ekÃvalÅbhir avadhÆta iva stanebhya÷ / aÇge«v alabdhaparibhogasukho 'ndhakÃro g­hïÃti keÓaracanÃsu ru«e9va nÃrÅ÷ // VidSrk_28.8 *(892) // vyomnas tÃpicchagucchÃvalibhir iva tamovallarÅbhir vriyante paryantÃ÷ prÃntav­ttyà payasi vasumatÅ nÆtane majjatÅ7va / vÃtyÃsaævegavi«vagvitatavalayitasphÅtadhÆmyÃprakÃÓaæ prÃrambhe 'pi triyÃmà taruïayati nijaæ nÅlimÃnaæ vane«u // VidSrk_28.9 *(893) // atyutsÃrya bahir viÂaÇgava¬abhÅgaï¬asthalaÓyÃmikÃæ bhinnÃbhinnagavÃk«ajÃlaviralacchidrai÷ pradÅpÃæÓava÷ / ÃrƬhasya bhareïa yauvanam iva dhvÃntasya naktaæ mukhe niryÃtÃ÷ kapilÃ÷ karÃlaviralaÓmaÓrÆprarohà iva // VidSrk_28.10 *(894) // bhaÂÂagaïapate÷ tanulagnà iva kakubha÷ k«mÃvalayaæ caraïacÃramÃtram iva / viyad iva cÃ8likadaghnaæ mu«ÂigrÃhyaæ tama÷ kurute // VidSrk_28.11 *(895) // uttaæsa÷ kekipicchair marakatavalayaÓyÃmale do÷prakÃï¬e hÃra÷ sÃrendranÅlair m­gamadaracito vaktrapatraprapa¤ca÷ / nÅlÃbjai÷ ÓekharaÓrÅrasitavasanatà ce7ty abhÅkÃbhisÃre sampraty eïek«aïÃnÃæ timirabharasakhÅ vartate veÓalÅlà // VidSrk_28.12 *(896) // rÃjaÓekharasyai7tau \Colo ity andhakÃravrajyÃ|| 28 tataÓ candravrajyÃ|| 29 Ó­ÇgÃre sÆtradhÃra÷ kusumaÓaramuner ÃÓrame brahmacÃrÅ nÃrÅïÃm Ãdidevas tribhuvanamahito rÃgarÃjye purodhÃ÷ / jyotsnÃsatraæ dadhÃna÷ puramathanajaÂÃjÆÂakoÂÅÓayÃlur deva÷ k«Årodajanmà jayati kumudinÅkÃmuka÷ ÓvetabhÃnu÷ // VidSrk_29.1 *(897) // vasukalpasya ÓaÓadhara÷ kumudÃkarabÃndhava÷ kamala«aï¬animÅlanapaï¬ita÷ / ayam udeti kareïa digaÇganÃ÷ parim­«ann iva kuÇkumakÃntinà // VidSrk_29.2 *(898) // rÃjaÓriya÷ lokÃ÷ Óokaæ tyajata na cirasthÃyinÅ dhvÃntav­ttir bhadre yÃyÃ÷ kumudini mudaæ mu¤ca mohaæ cakora / svacchajyotsnÃm­tarasanadÅsrotasÃm ekaÓaila÷ so 'yaæ ÓrÅmÃn udayati ÓaÓÅ viÓvasÃmÃnyadÅpa÷ // VidSrk_29.3 *(899) // etau rÃjaÓriya÷ karpÆrai÷ kim apÆri kiæ malayajair Ãlepi kiæ pÃradair ak«Ãli sphaÂikopalai÷ kim aghaÂi dyÃvÃp­thivyor vapu÷ / etat tarkaya kairavaklamahare Ó­ÇgÃradÅk«Ãgurau dikkÃntÃmukure cakorasuh­di prau¬he tu«Ãratvi«u // VidSrk_29.4 *(900) // kalÃdhÃro vakra÷ sphuradadhararÃgo navatanur galanmÃnÃveÓÃs taruïaramaïÅr nÃgara iva / ghanaÓroïÅbimbe nayanamukule cÃ7dharadale kapole grÅvÃyÃæ kucakalaÓayoÓ cumbati ÓaÓÅ // VidSrk_29.5 *(901) // ÓrÅkaïÂhasya sambandhÅ raghubhÆbhujÃæ manasijavyÃpÃradÅk«Ãgurur gaurÃÇgÅvadanopamÃparicitas tÃrÃvadhÆvallabha÷ / candra÷ sundari d­ÓyatÃm ayam itaÓ caï¬ÅÓacƬÃmaïi÷ sadyomÃrjitadÃk«iïÃtyayuvatÅdantÃvadÃtadyuti÷ // VidSrk_29.6 *(902) // lekhÃm anaÇgapuratoraïakÃntibhÃjam indor vilokaya tanÆdari nÆtanasya / deÓÃntarapraïayinor api yatra yÆnor nÆnaæ mitha÷ sakhi milanti vilokitÃni // VidSrk_29.7 *(903) // etau rÃjaÓekharasya nai7tan nabho lavaïatoyanidhir e«a paÓya chÃyÃpathaÓ ca na bhavaty ayam asya setu÷ / nÃ7yaæ ÓaÓi nibi¬apiï¬itabhoga e«a Óe«o na lächanam idaæ harir e«a supta÷ // VidSrk_29.8 *(904) // kapÃle mÃrjÃra÷ paya iti karÃæl le¬hi ÓaÓinas tarucchidraprotÃn bisam iva karÅ saækalayati / ratÃnte talpasthÃn harati vanitÃ9py aæÓukam iti prabhÃmattaÓ candro jagad idam aho viklavayati // VidSrk_29.9 *(905) // bhavati bhavi«yati kim idaæ nipati«yati bimbam ambarÃc chaÓina÷ / aham api candanapaÇkair aÇkam anaÇkaæ kari«yÃmi // VidSrk_29.10 *(906) // bhik«usumate÷ citÃcakraæ candra÷ kusumadhanu«o dagdhavapu«a÷ kalaÇkas tatratyo vahati malinÃÇgÃratulanÃm / idaæ tv asya jyotir daradalitakarpÆradhavalaæ marudbhir bhasme7va prasarati vikÅrïaæ diÓi diÓi // VidSrk_29.11 *(907) // sadyaÓ candanapaÇkapicchilam iva vyomÃÇgaïaæ kalpayan paÓyai8rÃvatakÃntadantamusalacchedopameyÃk­ti÷ / udgacchaty ayam acchamauktikamaïiprÃlambalambai÷ karair mugdhÃnÃæ smarelakhavÃcanakalÃkelipradÅpa÷ ÓaÓÅ // VidSrk_29.12 *(908) // asÃv ekadvitriprabh­tiparipÃÂyà prakaÂayan kalÃ÷ svairaæ svairaæ navakamalakandÃÇkuraruca÷ / purandhrÅïÃæ preyovirahadahanoddÅpitad­ÓÃæ kaÂÃk«ebhyo bibhyan nibh­tam iva candro 'bhyudayate // VidSrk_29.13 *(909) // unmÅlanti m­ïÃlakomalaruco rÃjÅvasaævartikÃsaævartavratav­ttaya÷ katipaye pÅyÆ«abhÃno÷ karÃ÷ / apy usrair dhavalÅbhavatsu giri«u k«ubdho 'yam unmajjatà viÓvene7va tamomayo nidhir apÃm ahnÃya phenÃyate // VidSrk_29.14 *(910) // kÃÓmÅreïa dihÃnam ambaratalaæ vÃmabhruvÃm ÃnanadvairÃjyaæ vidadhÃnam indud­«adÃæ bhindÃnam ambha÷ÓirÃ÷ / pratyudyatpuruhÆtapattanavadhÆdattÃrghadÆrvÃÇkurak«ÅvotsaÇgakuraÇgam aindavam idaæ tadbimbam ujj­mbhate // VidSrk_29.15 *(911) // nai7vÃ7yaæ bhagavÃn uda¤cati ÓaÓÅ gavyÆtimÃtrÅm api dyÃm adyÃ7pi tamas tu kauravakulaÓrÅcÃÂukÃrÃ÷ karÃ÷ / mathnanti sthalasÅmni ÓailagahanotsaÇge«u saærundhate jÅvagrÃham iva kvacit kvacid api cchÃyÃsu g­hïanti ca // VidSrk_29.16 *(912) // kiæ nu dhvÃntapayodhir e«a katakak«odair ive7ndo÷ karair atyaccho 'yam adhaÓ ca paÇkam akhilaæ chÃyÃpadeÓÃd abhÆt / kiæ và tatkarakartarÅbhir abhito nistak«aïÃd ujjvalaæ vyomai7ve7dam itas tataÓ ca patitÃÓ chÃyÃchalena tvaca÷ // VidSrk_29.17 *(913) // dalavitatibh­tÃæ tale tarÆïÃm iha tilataï¬ulitaæ m­gÃÇkaroci÷ / madacapalacakoraca¤cukoÂÅkavalanatuccham ivÃ7ntarÃntarÃ9bhÆt // VidSrk_29.18 *(914) // tathà paurastyÃyÃæ diÓi kumudakedÃrakalikÃkapÃÂaghnÅm indu÷ kiraïalaharÅm ullalayati / samantÃd unmÅladbahalajalabindustabakino yathà pu¤jÃyante pratigu¬akam eïÃÇkamaïaya÷ // VidSrk_29.19 *(915) // bhÆyastarÃïi yad amÆni tamasvinÅ«u jyotsnÅ«u ca praviralÃni tata÷ pratÅma÷ / saædhyÃnalena bh­Óam ambaramÆ«ikÃyÃm Ãvartitair u¬ubhir eva bh­to 'yam indu÷ // VidSrk_29.20 *(916) // yaæ prÃk pratyag avÃg uda¤ci kakubhÃæ nÃmÃni sambibhrataæ jyotsnÃjÃlajhalajjhalÃbhir abhito lumpantam andhaæ tama÷ / prÃcÅnÃd acalÃd itas trijagatÃm ÃlokabÅjÃd bahir niryÃntaæ hariïÃÇkam aÇkuram iva dra«Âuæ jano jÅvati // VidSrk_29.21 *(917) // prÃcÅnÃcalacÆlacandramaïibhir nirvyƬhapÃdyaæ nijair niryÃsair u¬ubhir nijena vapu«Ã dattÃrghalÃjäjali / anta÷prau¬hakalaÇkatuccham abhita÷ sÃndraæ paristÅryate bimbÃd aÇkurabhagnanaiÓikatama÷saædoham indor maha÷ // VidSrk_29.22 *(918) // murÃrer amÅ ÓaÓinam asÆta prÃcÅ n­tyati madano hasanti kakubho 'pi / kumudaraja÷paÂavÃsaæ vikirati gaganÃÇgaïe pavana÷ // VidSrk_29.23 *(919) // dharmakÅrte÷ kahlÃrasparÓigarbhai÷ ÓiÓiraparigamÃt kÃntimadbhi÷ karÃgraiÓ candreïÃ8liÇgitÃyÃs timiranivasane sraæsamÃne rajanyÃ÷ / anyonyÃlokinÅbhi÷ paricayajanitapremani«yandinÅbhir dÆrÃrƬhe pramode hasitam iva parispa«Âam ÃÓÃvadhÆbhi÷ // VidSrk_29.24 *(920) // pÃïine÷ adyÃ7pi stanaÓailadurgavi«ame sÅmantinÅnÃæ h­di sthÃtuæ vächati mÃna e«a jhagiti krodhÃd ivÃ8lohita÷ / udyan dÆrataraprasÃritakara÷ kar«aty asau tatk«aïÃt sphÃyatkairavako«ani÷saradaliÓreïÅk­pÃïaæ ÓaÓÅ // VidSrk_29.25 *(921) // vasukalpasya yÃtasyÃ7stam anantaraæ dinak­to ve«eïa rÃgÃnvita÷ svairaæ ÓÅtakara÷ karaæ kamanilÅm ÃliÇgituæ yojayan / ÓÅtasparÓam avetya sÃndram anayà ruddhe mukhÃmbhoruhe hÃsyene7va kumadvatÅdayitayà vailak«yapÃï¬Æk­ta÷ // VidSrk_29.26 *(922) // rÃjaÓekharasya tatho9ddÃmair indo÷ sarasabisadaï¬adyutidharair mayÆkhair vikrÃntaæ sapadi parita÷ pÅtatimirai÷ / dinaæmanyà rÃtriÓ cakitacakitaæ kauÓikakulaæ praphullaæ nidrÃïai÷ katham api yathÃ9mbhoruvahanai÷ // VidSrk_29.27 *(923) // dhoyÅkasya udgarbhahÆïataruïÅramaïopamardabhugnonnatastananiveÓanibhaæ himÃæÓo÷ / bimbaæ kaÂhorabisakÃï¬aka¬Ãragaurair vi«ïo÷ padaæ prathamam agrakarair vyanakti // VidSrk_29.28 *(924) // tamobhir dikkÃlair viyad api vilaÇghya kva nu gataæ gatà drÃÇ mudrÃ9pi kva nu kumudako«asya sarasa÷ / kva dhairyaæ tac cÃ7bdher viditam udayÃdre÷ pratisarasthalÅmadhyÃsÅne ÓaÓini jagad apy Ãkulam idam // VidSrk_29.29 *(925) // aparÃjitasya prathamam aruïacchÃyas tÃvat tata÷ kanakaprabhas tadanu virahottÃmyattanvÅkapolataladyuti÷ / prasarati punar dhvÃntadhvaæsak«ama÷ k«aïadÃmukhe sarasabisinÅkandacchedacchavir m­galächana÷ // VidSrk_29.30 *(926) // candra÷ k«Åram api k«araty avirataæ dhÃrÃsahasrotkarair udgrÅvais t­«itair ivÃ7dya kumudair jyotsnÃpaya÷ pÅyate / k«ÅrodÃmbhasi majjatÅ7va divasavyÃpÃrakhinnaæ jagat tatk«obhÃj jalabudbudhà iva taranty ÃlohitÃs tÃrakÃ÷ // VidSrk_29.31 *(927) // caturïÃm sphaÂikÃlavÃlalak«mÅæ pravahati ÓaÓibimbam ambarodyÃne / kiraïajalasiktalächanabÃlatamÃlaikaviÂapasya // VidSrk_29.32 *(928) // iha bahalitam indor dÅdhitÅnÃæ prabhÃbhir madavikalacakorÅca¤cumudrÃÇkitÃbhi÷ / ratibharaparikhedasrastarÃrthaæ vadhÆnÃæ karakisalayalÅlÃbha¤janavya¤jikÃbhi÷ // VidSrk_29.33 *(929) // rajanipurandhrirodhratilakas timiradvipayÆthakesarÅ rajatamayo 'bhi«ekakalaÓa÷ kusumÃyudhamedinÅpate÷ / ayam udayÃcalaikacƬÃmaïir abhinavadarpaïo diÓÃm udayati gaganasarasi haæsasya hasann iva vibhramaæ ÓaÓÅ // VidSrk_29.34 *(930) // bÃïasya e«a sÃndratimire gaganÃnte vÃriïÅ7va maline yamunÃyÃ÷ / bhÃti pak«apuÂagopitaca¤cÆ rÃjahaæsa iva ÓÅtamayÆkha÷ // VidSrk_29.35 *(931) // gaganatalata¬ÃgaprÃntasÅmni prado«aprabalataravarÃhotkhanyamÃnaÓ cakÃsti / parikalitakalaÇka÷ stokapaÇkÃnulepo nijakiraïam­ïÃlÅmÆlakando 'yam indu÷ // VidSrk_29.36 *(932) // pariïatalavalÅphalÃbhipÃï¬us tanur abhavan malinodarà himÃæÓo÷ / janah­dayavibhedakuïÂhite«or viÓikhaniÓÃtaÓile9va manmathasya // VidSrk_29.37 *(933) // labdhodaye suh­di candramasi svav­ddhir ÃsÃdya bhinnasamayas tridaÓoddh­tÃni / ratnÃni lipsur iva digbhuvanÃntarÃle jyotsnÃchalena dhavalo jaladhir jagÃha // VidSrk_29.38 *(934) // gaïapate÷ pina«ÂÅ7va taraÇgÃgrair arïava÷ phenacandanam / tad ÃdÃya karair indur limpatÅ7va digaÇganÃm // VidSrk_29.39 *(935) // sarvasvaæ gaganaÓriyà ratipater viÓvÃsapÃtraæ sakhà vÃstavyo haramÆrdhni sarvabhuvanadhvÃntaughamu«Âiædhaya÷ / k«ÅrÃmbhodhirasÃyanaæ kamalinÅnidrau«adhÅpallavo deva÷ kÃntimahÃdhano vijayate dÃk«ÃyaïÅvallabha÷ // VidSrk_29.40 *(936) // karpÆradravaÓÅkarotkaramahÃnÅhÃramagnÃm iva pratyagrÃm­taphenapaÇkapaÇkapaÂalÅlepopadigdhÃm iva / svacchaikasphaÂikÃÓmaveÓmajaÂharak«iptÃm iva k«mÃm imÃæ kurvan pÃrvaïaÓarvarÅpatir asaÆ7ddÃmam uddyotate // VidSrk_29.41 *(937) // parameÓvarasya asau bibhrattÃmratvi«am udayaÓailasya Óirasi skhalan prÃleyÃæÓur yadi bhavati matto haladhara÷ / tadÃnÅm etat tu pratinavatamÃladyutiharaæ tamo 'pi vyÃlolaæ vigalati tadÅyaæ nivasanam // VidSrk_29.42 *(938) // yogeÓvarasya yathÃ9yaæ bhÃty aæÓÆn diÓi diÓi kiran kundaviÓadÃn ÓaÓÃÇka÷ kÃÓmÅrÅkucakalaÓalÃvaïyala¬ita÷ / tathÃ9yaæ kastÆrimadalikhitapatrÃvalitulÃæ navÃmbhodacchedacchavir api samÃrohati m­ga÷ // VidSrk_29.43 *(939) // Óarvasya yathai9vai7«a ÓrÅmÃæÓ caramagirivaprÃntalajadhau sudhÃsÆtiÓceta÷ kanakakamalÃÓaÇki kurute / tathÃ9yaæ lÃvaïyaprasaramakarandadravat­«Ãpatadbh­ÇgaÓreïÅÓriyam api kalaÇka÷ kalayati // VidSrk_29.44 *(940) // sphuÂakokanadÃruïaæ purastÃd atha jÃmbÆnadapatrapi¤jarÃbham / kramalaÇghitamugdhabhÃvam indo÷ sphaÂikacchedanibhaæ vibhÃti bimbam // VidSrk_29.45 *(941) // bhagÅrathasya viyati visarpatÅ7va kumude«u bahÆbhavatÅ7va yo«itÃæ pratiphalatÅ7va jaÂharaÓarakÃï¬avipÃï¬u«u gaï¬abhitti«u / ambhasi vikasatÅ7va hasatÅ7va sudhÃdhavale«u dhÃmasu dhvajapaÂapallave«u lalatÅ7va samÅracale«u candrikà // VidSrk_29.46 *(942) // analasajavÃpu«potpŬacchavi prathamaæ tata÷ samadayavanÅgaï¬acchÃyaæ punar madhupiÇgalam / tadanu ca navasvarïÃdarÓaprabhaæ ÓaÓinas tatas taruïatagarÃkÃraæ bimbaæ vibhÃti nabhastale // VidSrk_29.47 *(943) // rakta÷ karaæ kirati pÃï¬upayodharÃgre candro vidhÆya timirÃvaraïaæ niÓÃyÃ÷ / digyo«itas tad avalokya kutÆhalinyo hrÅïÃÓ ca sasmitam ivÃ7pasaranti dÆram // VidSrk_29.48 *(944) // gorocanÃrucakabhaÇgapiÓaÇgitÃÇgas tÃrÃpatir mas­ïam Ãkramate krameïa / gobhir navÅnabisatantuvitÃnagaurair ìhyaæ bhavi«ïur ayam ambaram Ãv­ïoti // VidSrk_29.49 *(945) // asau samÃlokitakÃnanÃntare vikÅrïavispa«ÂamarÅcikesara÷ / vinirgata÷ siæha ivo7dayÃcalÃd g­hÅtani«pandam­go niÓÃkara÷ // VidSrk_29.50 *(946) // pÃïine÷ indum indradig asÆta sarasvÃn uttaraÇgabhujarÃjir an­tyan / ujjahar«a jha«aketur avÃpu÷ «aÂpadÃ÷ kumudabandhanamok«am // VidSrk_29.51 *(947) // abhinandasya m­gendrasye7va candrasya mayÆkhair nakharair iva / pÃÂitadhvÃntamÃtaÇgamuktÃbhà bhÃnti tÃrakÃ÷ // VidSrk_29.52 *(948) // gauratvi«Ãæ kucataÂe«u kapolapÅÂhe«v eïÅd­ÓÃæ rabhasahÃsam ivÃ8rabhante / tanvanti vellanavilÃsam ivÃ7malÃsu muktÃvalÅ«u viÓadÃ÷ ÓaÓino mayÆkhÃ÷ // VidSrk_29.53 *(949) // kacamÆlabaddhapannaganiÓvÃsavi«ÃgnidhÆmahatamadhyam / aiÓÃnam iva kapÃlaæ sphuÂalak«ma sphurati ÓaÓibimbam // VidSrk_29.54 *(950) // dak«asya gate jyotsnÃsitavyomaprÃsÃdÃd d­katulyatÃm / himÃæÓumaï¬ale lak«ma nÅlapÃrÃvatÃyate // VidSrk_29.55 *(951) // sadya÷pÃÂitaketakodaradalaÓreïÅÓriyaæ bibhratÅ ye9yaæ mauktikadÃmagumphanavidhau yogya-cchavi÷ prÃg abhÆt / unmeyÃkulaÓÅbhir a¤jalipuÂair grÃhyà m­ïÃlÃÇkurai÷ pÃtavyà ca ÓaÓinyamugdhavibhave sà vartate candrikà // VidSrk_29.56 *(952) // ye pÆrvaæ yavasÆcisÆtrasuh­do ye ketakÃgracchadacchÃyÃdhÃmabh­to m­ïÃlalatikÃlÃvaïyabhÃjo 'tra ye / ye dhÃrÃmbuvi¬ambina÷ k«aïam atho ye tÃrahÃraÓriyas te 'mÅ sphÃÂikadaï¬a¬ambarajito jÃtÃ÷ sudhÃæÓo÷ karÃ÷ // VidSrk_29.57 *(953) // rÃjeÓekharasyai7tau triyÃmÃvÃmÃyÃ÷ kamalam­dugaï¬asthaladh­tipragalbho gaï¬ÃlÅ na vidhurayamak«uïïakiraïa÷ / tadak«aïa÷ sÅmne9yaæ yadurasi manÃg a¤janamayÅ m­gacchÃyà daivÃd aghaÂi na kalaÇka÷ punar ayam // VidSrk_29.58 *(954) // jyotsnÃmugdhavadhÆvilÃsabhavanaæ pÅyÆ«avÅcÅsara÷ k«ÅrÃbdher navanÅtakÆÂam avanÅtÃpÃrtitoyopala÷ / yÃminyÃs tilaka÷ kalà m­gad­ÓÃæ premavrataikÃÓrama÷ krÃmaty e«a cakorayÃcakamaha÷ karpÆravar«a÷ ÓaÓÅ // VidSrk_29.59 *(955) // tÃrÃkorakarÃjibhÃjigaganodyÃne tamomak«ikÃ÷ saædhyÃpallavapÃtinÅ÷ kavalayann ekÃntatas tarkaya / etasminn udayÃstabhÆdharatarudvandvÃntarÃle tatair ebhir bhÃti gabhastitantupaÂalai÷ ÓvetorïanÃbha÷ ÓaÓÅ // VidSrk_29.60 *(956) // vasukalpasya \Colo iti candravrajyÃ|| 29 tata÷ pratyÆ«avrajyÃ|| 30 madhyevyomakaÂibhramÃs tu kitavaprÃgbhÃrakopakramak«iprak«iptakapardamu«ÂikalanÃæ kurvanty amÆs tÃrakÃ÷ / kiæ cÃ7yaæ rajanÅpati÷ pravigalallÃvaïyalak«mÅrita÷ paryantasthitacÃruv­ttakaÂhinÅkhaï¬acchaviæ vächati // VidSrk_30.1 *(957) // kvaimallasya tamobhi÷ pÅyante gatavayasi pÅyÆ«avapu«i jvali«yan mÃrtaï¬opalapaÂaladhÆmair iva diÓa÷ / sarojÃnÃæ kar«ann alimayam ayaskÃntamaïivat k«aïÃd anta÷Óalyaæ tapati patir adyÃ7pi na rucÃm // VidSrk_30.2 *(958) // jÃtÃ÷ pakvapalÃï¬upÃï¬amadhuracchÃyÃkiras tÃrakÃ÷ prÃcÅm aÇkurayanti kiæcana ruco rÃjÅvajÅvÃtava÷ / lÆtÃtantuvitÃnavartulam ito bimbaæ dadhac cumbati prÃta÷ pro«itarocir ambaratalÃd astÃcalaæ candramÃ÷ // VidSrk_30.3 *(959) // prÃcÅvibhramakarïikÃkamalinÅsaævartikÃ÷ samprati dve tisro ramaïÅyam ambaramaïer dyÃm uccarante ruca÷ / sÆk«mocchvÃsam apÅ7dam utsukatayà sambhÆya ko«Ãd bahir ni«krÃmadbhramaraughasambhramabharÃd ambhojam ujj­mbhate // VidSrk_30.4 *(960) // ekadviprabh­tikrameïa gaïanÃm e«Ãm ivÃ7staæ yatÃæ kurvÃïà samakocayad­ÓaÓatÃny ambhojasaævartikÃ÷ / bhÆyo 'pi kramaÓa÷ prasÃrayati tÃ÷ sampraty amÆn udyata÷ saækhyÃtuæ sakutÆhale9va nalinÅ bhÃno÷ sahasraæ karÃn // VidSrk_30.5 *(961) // pÅtvà bh­Óaæ kamalaku¬malaÓuktiko«Ã do«ÃtanÅtimirav­«Âim atha sphuÂanta÷ / niryanmadhuvratakadambami«Ãd vamanti bibhranti kÃraïaguïÃn iva mauktikÃni // VidSrk_30.6 *(962) // amÅ murÃre÷ tÃrÃïÃæ tagaratvi«Ãæ parikara÷ saækhyeyaÓe«a÷ sthita÷ spardhante 'staruca÷ pradÅpakaÓikhÃ÷ sÃrdhaæ haridrÃÇkurai÷ / tatra stambhitapÃradadravaja¬o jÃta÷ prage candramÃ÷ paurastyaæ ca purÃïasÅdhumadhuracchÃyaæ nabho vartate // VidSrk_30.7 *(963) // dvitrair vyomni purÃïamauktikamaïicchÃyai÷ sthitaæ tÃrakair jyotsnÃpÃnabharÃlasena vapu«Ã suptÃÓ cakorÃÇganÃ÷ / yÃto 'stÃcalacÆlam udvasamadhucchatracchaviÓ candramÃ÷ prÃcÅ bÃlabi¬ÃlalocanarucÃæ yÃtà ca pÃtraæ kakup // VidSrk_30.8 *(964) // k«ÅïÃny eva tamÃæsi kiæ tu dadhati prau¬hiæ na samyag d­Óo vÃsa÷ saæv­tam eva kiæ tu jahati prÃïeÓvaraæ nÃ7balÃ÷ / pÃrÃvÃragataiÓ ca kokamithunair Ãnandato gadgadaæ sÃkÆtaæ rutam eva kiæ tu bahalaæ jhÃtk­tya no7¬¬Åyate // VidSrk_30.9 *(965) // \var{jhatk­tya\lem \emend\ \Ingalls, sÃtk­tya \edKG} parisphurata tÃrakÃÓ carata cauracakrÃïy alaæ prasarpata tamÃæsi re samaya e«a yu«mÃd­ÓÃm / na yÃvad udayÃcaloddhatarajÃ÷ samÃkrÃmati prabhÃpaÂalapÃÂalÅk­tanabho.antarÃlo ravi÷ // VidSrk_30.10 *(966) // prÃta÷ kopavilohitena raviïà dhvastaæ tama÷ sarvato bh­ÇgÃ÷ padmapuÂe«u varïasad­ÓÃs tasye7ti k­«ÂÃ÷ karai÷ / hà ka«Âaæ timiratvi«o vayam api vyaktaæ hatà ity amÅ kÃkÃ÷ samprati gho«ayanti sabhayÃ÷ kÃke9ti nÃmnÃ0tmana÷ // VidSrk_30.11 *(967) // ÓakyÃrcana÷ suciram Åk«ïapaÇkajena kÃÓmÅrapiï¬aparipÃÂalamaï¬alaÓrÅ÷ / dhvÃntaæ harann amaranÃyakapÃlitÃyÃæ devo 'bhyudeti diÓi vÃsarabÅjako«a÷ // VidSrk_30.12 *(968) // vi«ïuhare÷ kuntala ivÃ7vaÓi«Âa÷ smarasya candanasaronimagnasya / pratibhÃti yatra hariïa÷ sa hariïalak«mà gato 'stamayam // VidSrk_30.13 *(969) // dak«asya patyau yÃte kalÃnÃæ vyati gativaÓÃd astam indau krameïa krandantÅ patrinÃdair vigalitatimiras tomadhammillabhÃrà / prabhraæÓisthÆlamuktÃphalanikaraparispardhitÃrÃÓrubindu÷ pronmÅlatpÆrvasaædhyÃhutabhuji rajanÅ paÓya dehaæ juhoti // VidSrk_30.14 *(970) // so 'haæ sudÆram agamaæ dvijarÃjarƬhiæ gìhaprasaktir abhavaæ bata vÃruïÅta÷ / ity Ãkalayya niyataæ ÓaÓabh­t samastamastÃd dadau jhagiti jhampamayaæ payodhau // VidSrk_30.15 *(971) // narasiæhasya stokastokam abhÆmir ambaratale tÃrÃbhir astaæ gataæ gacchanty astagire÷ Óiras tadanu ca cchÃyÃdaridra÷ ÓaÓÅ / pratyÃsannatarodayasthataraïer bimbÃruïimnà tato ma¤ji«ÂhÃrasalohinÅ dig api ca prÃcÅ samunmÅlati // VidSrk_30.16 *(972) // lak«mÅdharasya mu«itamu«itÃlokÃs tÃrÃtu«Ãrakaïatvi«a÷ savitur api ca prÃcÅmÆle milanti marÅcaya÷ / Órayati ÓithilacchÃyÃbhogas taÂÅm aparÃmbudher jaÂharalavalÅlÃvaïyÃcchacchavir m­galächana÷ // VidSrk_30.17 *(973) // Óarvasya vrajaty aparavÃridhiæ rajatapiï¬apÃï¬u÷ ÓaÓÅ namanti jalabudbudhadyutisapaÇktayas tÃrakÃ÷ / kuruïÂakavipÃï¬uraæ dadhati dhÃma dÅpÃÇkurÃÓ cakoranayanÃruïà bhavati dik ca sautrÃmaïÅ // VidSrk_30.18 *(974) // rÃjaÓekharasya labdhvà bodhaæ divasakariïa÷ kÅrïanak«atramÃlaæ dÅrghÃd asmÃd gaganaÓayanÃd ujjihÃnasya darpÃt / sajjaddÃnodakatanumalo jarjarÃbhÅ«urajjur bhraÓyaty e«a praÓithila iva ÓrotraÓaÇkha÷ ÓaÓÃÇka÷ // VidSrk_30.19 *(975) // \var{@tanu@\lem \emend\ \Ingalls, @tuna@ \edKG} tejorÃÓau bhuvanajaladhe÷ plÃvitÃÓÃtaÂÃntaæ bhÃnau kumbhodbhava iva pibaty andhakÃrotkarÃmbha÷ / sadyo mÃdyanmakarakamaÂhasthÆlamatsyà ivai7te yÃnty antasthÃ÷ kulaÓikhariïo vyaktivartmakrameïa // VidSrk_30.20 *(976) // Ãmudrantas tama iva sara÷sÅmni sambhÆya paÇkaæ tÃrÃsÃrthair iva patiÓucà phenakai÷ Óli«ÂapÃdÃ÷ / bhrÃntyÃda«ÂasphuÂabisalatÃcu¤cubhiÓ ca¤cucakraiÓ cakrà bandÅk­tavirahak­ccandralekhà ivai7te // VidSrk_30.21 *(977) // bhaÂÂaÓivasvÃmina÷ k­tapÃdanigÆhano 'vasÅdann adhikaÓyÃmakalaÇkapaÇkalekha÷ / gaganodadhipaÓimÃntalagno vidhur uttÃna ivÃ7sti kÆrmarÃja÷ // VidSrk_30.22 *(978) // ÓatÃnandasya ayam udayati mudrÃbha¤jana÷ padminÅnÃm udayagirivanÃlÅbÃlamandÃrapu«pam / virahavidhurakokadvandvabandhur vibhindan kupitakapikapolakrodhatÃmras tamÃæsi // VidSrk_30.23 *(979) // yogeÓvarasya rathyÃkÃrpaÂikai÷ paÂaccaraÓatasyÆtorukanthÃbalapratyÃdi«ÂahimÃgamÃrtiviÓadaprasnigdhakaïÂhodarai÷ / gÅyante nagare«u nÃgarajanapratyÆ«anidrÃnudo rÃdhÃmÃdhavayo÷ paraspararaha÷prastÃvanÃgÅtaya÷ // VidSrk_30.24 *(980) // ¬imbokasya \Colo iti pratyÆ«avrajyÃ|| 30 tato madhyÃhnavrajyà madhyÃhne paripu¤jitais tarutalacchÃyà m­gai÷ sevyate kÃsÃre sphuÂitodare sunibh­taæ kÅÂair ahar nÅyate / utsaÇgaÓlathamuktahastayugalanyastÃnana÷ kÃnane jhillÅtoyakaïÃbhi«ekasukhito nidrÃyate vÃnara÷ // VidSrk_31.1 *(981) // etasmin divasasya madhyasamaye vÃto 'pi caï¬ÃtapatrÃsene7va na saæcaraty ahimagor bimbe lalÃÂaætape / kiæ cÃ7nyat paritaptadhÆliluÂhanaplo«ÃsahatvÃd iva cchÃyà dÆragatÃ9pi bhÆruhatale vyÃvartya saælÅyate // VidSrk_31.2 *(982) // Ãdau mÃnaparigraheïa guruïà dÆraæ samÃropità paÓcÃt tÃpabhareïa tÃnavak­tà nÅtà paraæ lÃghavam / utsaÇgÃntaravartinÃm anugamÃt sampŬità gÃm imÃæ sarvÃÇgapraïayapriyÃm iva tarucchÃyà samÃlambate // VidSrk_31.3 *(983) // malayarÃjasyai7te kirati mihire vi«vadrÅca÷ karÃn ativÃmanÅ sthalakamaÂhavad dehacchÃyà janasya vice«Âate / gajapatimukhodgÅrïair Ãpyair api trasareïubhi÷ ÓiÓiramadhurÃm eïÃ÷ kacchasthalÅm adhiÓerate // VidSrk_31.4 *(984) // uddÃmadyumaïidyutivyatikaraprakrŬadarkopalajvÃlÃjÃlakaÂÃlajÃÇgalataÂÅni«kÆjakoya«Âaya÷ / bhaumo«maplavamÃnasÆrakiraïakrÆraprakÃÓà d­Óor Ãyu÷karma samÃpayanti dhig amÆr madhye 'hni ÓÆnyà diÓa÷ // VidSrk_31.5 *(985) // murÃrer etau rathyÃgarbhe«u khelÃrasikaÓiÓuguïaæ tyÃjayet pÆrvakelÅr uddaï¬ÃbjacchadÃlÅtalam upagamayed rÃjahaæsÅkulÃni / adhyetÌïÃæ dadhÃnaæ bh­Óam alasad­ÓÃæ kiæcid aÇgÃvasÃdaæ devasyai7tat samantÃd bhavatu samucitaÓreyase madhyam ahna÷ // VidSrk_31.6 *(986) // puru«ottamadevasya kÃÓmaryÃ÷ k­tamÃlam udgatadalaæ koya«Âika«ÂÅkate nÅrÃÓmantakaÓimbicumbanamukhà dhÃvanty apa÷pÆrïikÃ÷ / dÃtyÆhais tiniÓasya koÂaravati skandhe nilÅya sthitaæ vÅrunnŬakapotakÆjitam anukrandanty adha÷ kukkubhÃ÷ // VidSrk_31.7 *(987) // uddÃmajvaladaæÓumÃlikiraïavyarthÃtirekÃd iva cchÃyÃ÷ samprati yÃnti piï¬apadavÅæ mÆle«u bhÆmÅruhÃm / kiæ cai7taddanujÃdhirÃjayuvatÅvargÃvagÃhotsaratk«obho¬¬Ånavihaægamaï¬alak­tÃlÅkÃtapatraæ sara÷ // VidSrk_31.8 *(988) // dharmÃÓokasya dhatte padmatalÃd alepsur upari svaæ karïatÃlaæ dvipa÷ Óa«pastambarasÃn niyacchati ÓikhÅ madhyeÓikhaï¬aæ Óira÷ / mithyà le¬hi m­ïÃlakoÂirabhasÃd daæ«ÂrÃÇkuraæ ÓÆkaro madhyÃhne mahi«aÓ ca vächati nijacchÃyÃmahÃkardamam // VidSrk_31.9 *(989) // viÓantÅnÃæ snÃtuæ jaghanapariveÓair m­gad­ÓÃæ yad ambha÷ samprÃptaæ pramadavanavÃpyÃs taÂabhuvam / gabhÅre tan nÃbhÅkuharapariïÃhe 'dhvani sak­t kuhuækÃrasphÃraæ racayati ca nÃdaæ namati ca // VidSrk_31.10 *(990) // rÃjaÓekharasya vi«vaÇ murmuranarma bibhrati pathÃæ garbhe«v adabhrÃ÷ paÂujyotir muktanirabhradÅdhitighaÂÃnirdhÆpità dhÆlaya÷ / meghacchÃyadhiyÃ9bhidhÃvati puro nirdagdhadÆrvÃvanaæ pÃntha÷ kiæ ca marÅcivÅci«u paya÷pÆrabhrama÷ klÃmati // VidSrk_31.11 *(991) // dhvÃntÃnÅlavanÃdrikoÂarag­he«v adhyÃsate kokilÃ÷ pÃnthÃ÷ potavad Ãpibanti kalu«aæ dhÃnyÃ÷ prataptaæ paya÷ / tallÃmbho vanatÃmasollanivahasyÃ7ÓaktasÆryasrutivrÃtasphÅtavarÃhasairibhasabhÃsvasthaiïayÆthÃc cyutam // VidSrk_31.12 *(992) // dhÆmo 'Âann aÂavÅ«u cÃÂupaÂalÃnÃÂÅkayaty ucchalatpÃæÓuprÃæÓubharÃbhir Ãbhir abhito vÃtormibhir vartmana÷ / utsarpaddavadhÆmavibhramabhara÷ kiæ ca pratÅcÅr apa÷ kurvanty acchamarÅcivÅcinicayabhrÃntyà hradÃnte m­gÃ÷ // VidSrk_31.13 *(993) // buddhÃkaraguptasya madhyÃhne parinirmale«u Óakula÷ ÓaivÃlamÃlÃmbu«u sthÆlatvÃj jalaraÇgunirjitabhaya÷ pucchÃgraromÃvalÅ÷ / lÅlÃtÃï¬ava¬ambarair avakiran pÃnÅyapÆrïodaras tuï¬ÃgrÃt k«aïapÅtavÃrigu¬ikÃm udgÅrya saælÅyate // VidSrk_31.14 *(994) // \Colo iti madhyÃhnavrajyÃ|| 31 tato yaÓovrajyÃ|| 32 deva svasti vayaæ dvijÃs tata itas tÅrthe«u sisnÃsava÷ kÃlindÅsurasindhusaægapayasi snÃtuæ samÅhÃmahe / tad yÃcemahi saptapi«ÂapaÓucÅbhÃvaikatÃnavrataæ saæyaccha svayaÓa÷ sitÃsitapayobhedÃd viveko 'stu na÷ // VidSrk_32.1 *(995) // kiæ v­ttÃntai÷ parag­hagatai÷ kiæ tu nÃ7haæ samarthas tÆ«ïÅæ sthÃtuæ prak­timukharo dÃk«inÃtyasvabhÃva÷ / gehe gehe vipaïi«u tathà catvare pÃnago«ÂhyÃm unmatte9va bhramati bhavato vallabhà hanta kÅrti÷ // VidSrk_32.2 *(996) // vidyÃyÃ÷ sà candrÃd api candanÃd api daravyÃko«akundÃd api k«ÅrÃbdher api Óe«ato 'pi phaïinaÓ caï¬ÅÓahÃsÃd api / karïÃÂÅsitadantapatramahaso 'py atyantam uddyotinÅ kÅrtis te bhujavÅryanirjitaripo lokatrayaæ bhrÃmyati // VidSrk_32.3 *(997) // vÃrtikakÃrasya tvadyaÓorÃjahaæsasya pa¤jaraæ bhuvanatrayam / amÅ pÃnakaraÇkÃbhÃ÷ saptÃ7pi jalarÃÓaya÷ // VidSrk_32.4 *(998) // bimbokasya yat k«Ãraæ ca malÅmasaæ ca jaladher ambhas tad ambhodharai÷ k­tvà svÃdu ca nirmalaæ ca nihitaæ yatnena Óuktau tathà / yenÃ7narghatayà ca sundaratayà ce7daæ yaÓobhis tava spardhÃm etya virÃjate nanu pariïÃmo 'dbhuto bhautika÷ // VidSrk_32.5 *(999) // acalasiæhasya d­«Âaæ saægarasÃk«ibhir nigaditaæ vaitÃlikaÓreïibhir nyastaæ cetasi sajjanai÷ sukavibhi÷ kÃvye«u saæcÃritam / utkÅrïaæ kuÓalai÷ praÓasti«u sadà gÅtaæ ca nÃkesadÃæ dÃrair ujjayanÅbhujaÇga bhavataÓ candrÃvadÃtaæ yaÓa÷ // VidSrk_32.6 *(1000) // utkallolasya lak«mÅæ lavaïajalanidhir lambhita÷ k«Årasindho÷ ko vindhya÷ kaÓ ca gaurÅgurur iti marutÃm abhyudasto viveka÷ / nÅtÃ÷ karkatvam arkapravahaïaharayo hÃritotsaÇgalak«mà rÃjann udÃmagaurair ajani ca rajanÅvallabhas tvadyaÓobho÷ // VidSrk_32.7 *(1001) // abhinandasya nirmuktaÓe«adhavalair acalendramanthasaæk«ubdhadugdhamayasÃgaragarbhagaurai÷ / rÃjann idaæ bahulapak«adalanm­gÃÇkacchedojjvalais tava yaÓobhir aÓobhi viÓvam // VidSrk_32.8 *(1002) // svasti k«ÅrÃbdhimadhyÃn nijadayitabhujÃbhyantarasthÃ9bjahastà k«mÃyÃmak«ÃmakÅrtiæ kuÓalayati mahÃbhÆbhujaæ bhojyadevam / k«emaæ me 'nyad yugÃntÃvadhi tapatu bhavÃn yadyaÓogho«aïÃbhir devo nidrÃdaridra÷ saphalayati harir yauvanarddhiæ mame7ti // VidSrk_32.9 *(1003) // tvatkÅrtir jÃtajìye9va saptÃmbhonidhimajjanÃt / pratÃpÃya jagannÃtha yÃtà mÃrtaï¬amaï¬alam // VidSrk_32.10 *(1004) // kà tvaæ kuntalamallakÅrtir ahaha kvÃ7si sthità na kvacit sakhyas tÃs tava kutra kutra vada vÃg lak«mÅs tathà kÃntaya÷ / vÃg yÃtà caturÃnanasya vadanaæ lak«mÅr murÃrer ura÷ kÃntir maï¬alam aindavaæ mama punar nÃ7dyÃ7pi viÓrÃmabhÆ÷ // VidSrk_32.11 *(1005) // ÃsÅd uptaæ yad etad raïabhuvi bhavatà vairimÃtaÇgakumbhÃn muktÃbÅjaæ tad etat trijagati janayÃmÃsa kÅrtidrumaæ te / Óe«o mÆlaæ prakÃï¬aæ himagirir udadhir dugdhapÆrÃlavÃlaæ jyotsnà ÓÃkhÃpratÃna÷ kusumam u¬ucayo yasya candra÷ phalaæ ca // VidSrk_32.12 *(1006) // adya svargavadhÆgaïe guïamaya tvatkÅrtim indÆjvalÃm uccair gÃyati ni«kalaÇkimadaÓÃmÃd Ãsyate candramÃ÷ / gÅtÃkarïanamodamuktayavasagrÃsÃbhilëo vada svÃminn aÇkam­ga÷ kiyanti hi dinÃny etasya varti«yate // VidSrk_32.13 *(1007) // abhayam abhayaæ deva brÆmas tavÃ7silatÃvadhÆ÷ kuvalayadalaÓyÃmà Óatror ura÷sthalaÓÃyinÅ / samayasulabhÃæ kÅrtiæ bhavyÃm asÆta sutÃm asÃv api ramayituæ rÃgÃndhe9va bhramaty akhilaæ jagat // VidSrk_32.14 *(1008) // amarasiæhasya dyÃm Ãv­ïoti dharaïÅtalam Ãtanoti pÃtÃlamÆlatimirÃïi tiraskaroti / hÃrÃvalÅhariïalak«maharÃÂÂahÃsaherambadantahariÓaÇkhanibhaæ yaÓas te // VidSrk_32.15 *(1009) // deva tvadyaÓasi prasarpati Óanair lak«mÅsudhoccai÷ÓravaÓcandrairÃvatakaustubhÃ÷ sthitim ivÃ8manyanta dugdhodadhau / kiæ tv eka÷ param asti dÆ«aïakaïo yan no7payÃti bhramÃt k­«ïaæ ÓrÅ÷ ÓitikaïÂham adritanayà nÅlÃmbaraæ revatÅ // VidSrk_32.16 *(1010) // airÃvaïanti kariïa÷ phaïino 'py aÓe«Ã Óe«anti hanta vihagà api haæsitÃra÷ / nÅlotpalÃni kumudanti ca sarvaÓailÃ÷ kailÃsituæ vyavasità bhavato yaÓobhi÷ // VidSrk_32.17 *(1011) // rÃma÷ sainyasamanvita÷ k­taÓilÃsetur yad ambhonidhe÷ pÃraæ laÇghitavÃn purà tad adhunà nÃ8Ócaryam ÃpÃdayet / ekÃkiny api setubandhurahitÃn saptÃ7pi vÃrÃænidhÅn helÃbhis tava deva deva kÅrtivanità yasmÃt samullaÇghati // VidSrk_32.18 *(1012) // na tac citraæ yat te vitatakaravÃlograrasano mahÅbhÃraæ vo¬huæ bhujabhujagarÃja÷ prabhavati / yad udbhÆtene7daæ navabisalatÃtantuÓucinà yaÓonirmokeïa sthagitam avanÅmaï¬alam abhÆt // VidSrk_32.19 *(1013) // saæghaÓriya÷ ÓrÅkhaï¬apÃï¬imaruca÷ sphuÂapuï¬arÅka«aï¬aprabhÃparibhavaprabhavÃs tudanti / tvatkÅrtayo gaganadigvalayaæ tadanta÷piï¬Åbhavannibi¬amÆrtiparamparÃbhi÷ // VidSrk_32.20 *(1014) // buddhÃkaraguptasya apanaya mahÃmohaæ rÃjann anena tavÃ7sinà kathaya kuhakakrŬÃÓcaryaæ kathaæ kva ca Óik«itam / yad arirudhiraæ pÃyaæ pÃyaæ kusumbharasÃruïaæ jhagiti vamati k«ÅrÃmbhodhipravÃhasitaæ yaÓa÷ // VidSrk_32.21 *(1015) // dak«asya tvaæ kÃmboja virÃjase bhuvi bhavattÃto divi bhrÃjate tattÃtas tu vibhÆ«aïa÷ sa kim api brahmaukasi dyotate / yu«mÃbhis tribhir ebhir arpitatanus tvatkÅrtir ujj­mbhiïÅ mÃïikyastabakatrayapraïayinÅæ hÃrasya dhatte Óriyam // VidSrk_32.22 *(1016) // vasukalpasya janÃnurÃgamiÓreïa yaÓasà tava sarpatà / digvadhÆnÃæ mukhe jÃtam akasmÃd ardhakuÇkumam // VidSrk_32.23 *(1017) // indor lak«ma tripurajayina÷ kaïÂhamÆlaæ murÃrir dignÃgÃnÃæ madajalamasÅbhäji gaï¬asthalÃni / adyÃ7py urvÅvalayatilaka ÓyÃmalimnÃ9valiptÃny ÃbhÃsante vada dhavalitaæ kiæ yaÓobhis tvadÅyai÷ // VidSrk_32.24 *(1018) // \Colo iti yaÓovrajyÃ|| 32 tato 'nyÃpadeÓavrajyÃ|| 33 aye muktÃratna prasara bahir uddyotaya g­hÃn api k«oïÅndrÃïÃæ kuru phalavata÷ svÃn api guïÃn / kim atrai7vÃ8tmÃnaæ jarayasi mudhà Óuktikuhare mahÃgambhÅro 'yaæ jaladhir iha kas tvÃæ gaïayati // VidSrk_33.1 *(1019) // murÃre÷ apratyÃkalitaprabhÃvavibhave sarvÃÓrayÃmbhonidhau vÃso nÃlpatapa÷phalaæ yad aparaæ do«o 'yam eko mahÃn / ÓambÆko 'pi yad atra durlabhataraÅ ratnair anarghai÷ saha spardhÃm ekanivÃsakÃraïavaÓÃd ekÃntato vächati // VidSrk_33.2 *(1020) // padmÃkara÷ parimito 'pi varaæ sa eva yasya svakÃmavaÓata÷ paribhujyate ÓrÅ÷ / kiæ tena nÅranidhinà mahatà taÂe 'pi yasyo8rmaya÷ prakupità galahastayanti // VidSrk_33.3 *(1021) // dÃmodarasya nÅre 'sminn am­tÃæÓum utsukatayà kartuæ kare kautukin mà nimne 'vatarÃ8rjavÃd iyam adhas tasya praticchÃyikà / martye 'sya grahaïaæ kva darÓanasudhÃ9py unmuktanetraÓriyÃæ svarloke 'pi lava÷ ÓaveÓvarajaÂÃjÆÂaikacƬÃmaïi÷ // VidSrk_33.4 *(1022) // vallaïasya kenÃ8sÅna÷ sukham akaruïenÃ8karÃd uddh­tas tvaæ vikretuæ và tvam abhila«ita÷ kena deÓÃntare 'smin / yasmin vittavyayabharasaho grÃhakas tÃvad ÃstÃæ nÃ7sti bhrÃtar marakatamaïe tvatparÅk«Ãk«amo 'pi // VidSrk_33.5 *(1023) // mÆrdhÃropaïasatk­tair di'si diÓi k«udrair vihaÇgair gataæ chÃyÃdÃnanirÃk­taÓramabhrair na«Âaæ m­gair bhÅrubhi÷ / hà ka«Âaæ phalalolupair apas­taæ ÓÃkhÃm­gaiÓ ca¤valair ekenai7va davÃnalavyatikara÷ so¬ha÷ paraæ ÓÃkhinà // VidSrk_33.6 *(1024) // ayaæ vÃrÃm eko nilaya iti ratnÃkara iti Órito 'smÃbhis t­«ïÃtaralitamanobhir jalanidhi÷ / ka evaæ jÃnÅte nijakarapuÂÅkoÂaragataæ k«aïÃd enaæ tÃmyattimimakaram ÃpÃsyati muni÷ // VidSrk_33.7 *(1025) // kavinandasya janma vyomasara÷sarojakuhare mitrÃïi kalpadrumÃ÷ krŬà svargapurandhribhi÷ paricitÃ÷ sauvarïavallÅsraja÷ / apy asmÃd avatÃra eva bhavato no7nmÃdabherÅrava÷ samyaÇ mÆrchitikelaya÷ punar ime bh­Çga dvir abhyÃhati÷ // VidSrk_33.8 *(1026) // aÇgenÃ7Çgam anupraviÓya milato hastÃvalepÃdibhi÷ kà vÃrtà yudhi gandhasindhurapater gandho 'pi cet ke dvipÃ÷ / jetavyo 'sti hare÷ sa lächanam ato vandÃmahe tÃm abhÆd yadgarbhe Óarabha÷ svayaæjaya iti ÓrutvÃ9pi yo nÃ7Çkita÷ // VidSrk_33.9 *(1027) // vallaïasyai7tau Ãjanmasthitayo mahÅruha ime kÆle samunmÆlitÃ÷ kallolÃ÷ k«aïabhaÇgurÃ÷ punar amÅ nÅtÃ÷ parÃm unnatim / anta÷ prastarasaægraho bahir api bhraÓyanti gandhadrumà bhrÃta÷ Óoïa na sa asti yo na hasati tvatsampadÃæ viplave // VidSrk_33.10 *(1028) // amuæ kÃlak«epaæ tyaja lajada gambhÅramadhurai÷ kim ebhir nirgho«ai÷ s­ja jhaÂiti jhÃÂkÃri salilam / aye paÓyÃ7vasthÃm akaruïasamÅravyatikarasphuraddÃvajvÃlÃvalijaÂilamÆrter viÂapina÷ // VidSrk_33.11 *(1029) // yuktaæ tyajanti madhupÃ÷ sumanovinÃÓakÃle yad enam avanÅruham etad astu / etat tv ad­«Âacaram aÓrutavÃrtam etÃ÷ ÓÃkhÃtvaco 'pi tanukÃï¬asamÃs tyajanti // VidSrk_33.12 *(1030) // sa vandya÷ pÃthoda÷ sa khalu nayanÃnandajanana÷ parÃrthe nÅce 'pi vrajati laghutÃæ yo 'rthisubhagÃm / kathÃ9pi Órotavyà bhavati hataketor na ca punar janÃnÃæ dhvaæsÃya prabhavati hi yasyo7dgatir api // VidSrk_33.13 *(1031) // uda¤caddharmÃæÓudyutiparicayonnidrabisinÅghanÃmodÃhÆtabhramarabharajhaÇkÃramadhurÃm / apaÓyat kÃsÃraÓriyam am­tavartipraïayinÅæ sukhaæ jÅvaty andhÆdaravivaravarti plavakulam // VidSrk_33.14 *(1032) // maitrÅÓriya÷ suvarïakÃra ÓravaïocitÃni vastÆni vikretum ihÃ8gatas tvam / kuto 'pi nÃ7ÓrÃvi yad atra pallyÃæ pallÅpatir yÃvad aviddhakarïa÷ // VidSrk_33.15 *(1033) // yasyÃ7vandhyaru«a÷ pratÃpavasater nÃdena dhairyadruhÃæ Óu«yanti sma madapravÃhasarita÷ sadyo 'pi digdantinÃm / daivÃt ka«ÂadaÓÃvaÓaæ gatavata÷ siæhasya tasyÃ7dhunà kar«aty e«a kareïa keÓarasaÂÃbhÃraæ jaratku¤jara÷ // VidSrk_33.16 *(1034) // utkrÃntaæ girikÆÂalaÇghanasahaæ te vajrasÃrà nakhÃs tat tejaÓ ca tad Ærjitaæ sa ca nagonmÃthÅ ninÃdo mahÃn / ÃlasyÃd avimu¤catà giriguhÃæ siæhena nidrÃlunà sarvaæ viÓvajayaikasÃdhanam idaæ labdhaæ na kiæcit k­tam // VidSrk_33.17 *(1035) // haæho janÃ÷ pratipathaæ pratikÃnanaæ ca ti«Âhantu nÃma tarava÷ phalità natÃÓ ca / anyai9va sà sthitir aho malayadrumasya yad gandhamÃtram api tÃpam apÃkaroti // VidSrk_33.18 *(1036) // yan nŬaprabhavo yad a¤janarucir yat khecaro yad dvijas tena tvaæ svajana÷ kile7ti karaÂair yat tair upabrÆyase / tatrÃ7tÅndriyamodimÃæsalarasodgÃras tavai7«a dhvanir do«o 'bhÆt kalakaïÂhanÃyaka nijas te«Ãæ svabhÃvo hi sa // VidSrk_33.19 *(1037) // vallaïasya kiæ te namratayà kim unnatatayà kiæ te ghanacchÃyayà kiæ te pallavalÅlayà im anayà cÃ7Óoka pu«paÓriyà / yat tvanmÆlani«aïïakhinnapathikastoma÷ stuvan nanv aho na svÃdÆni m­dÆni khÃdati phalÃny ÃkaïÂham utkaïÂhita÷ // VidSrk_33.20 *(1038) // kalyÃïaæ na÷ kim adhikam ito jÅvanÃrthaæ yad asmÃl lÆtvà v­k«Ãn ahaha dahasi bhrÃtar aÇgÃrakÃra / kiæ tv etasminn aÓanipiÓunair Ãtapair ÃkulÃnÃm adhvanyÃnÃm aÓaraïamaruprÃntare ko 'bhyupÃya÷ // VidSrk_33.21 *(1039) // rajjvà diÓa÷ pravitatÃ÷ salilaæ vi«eïa pÃÓair mahÅ hutavahajvalità vanÃntÃ÷ / vyÃdhÃ÷ padÃny anusaranti g­hÅtacÃpÃ÷ kaæ deÓam ÃÓrayatu yÆthapatir m­gÃïÃm // VidSrk_33.22 *(1040) // ÃdÃya vÃri parita÷ saritÃæ Óatebhya÷ kiæ nÃma sÃdhitam anena mahÃrïavena / k«ÃrÅk­taæ ca va¬avÃdahane hutaæ ca pÃtÃlakuk«ikuhare viniveÓitaæ ca // VidSrk_33.23 *(1041) // so¬haprau¬hahimaklamÃni Óanakai÷ patrÃïy adha÷ kurvate sambhÃvyacchadavächayai9va tarava÷ kecit k­taghnavratÃ÷ / nÃmanyanta tadÃtanÅm api nijacchÃyÃk«atiæ tai÷ punas te«Ãm eva tale k­taj¤acaritai÷ Óu«yadbhir apy Ãsyate // VidSrk_33.24 *(1042) // mado«mÃsaætÃpÃd vanakarighaÂà yatra vimale mamajjur ni÷Óe«aæ taÂanikaÂa evo7nnatakarÃ÷ / gate daivÃc cho«aæ varasarasi tatrai7va taralà balagrÃsatrÃsÃd viÓati ÓapharÅ paÇkamadhunà // VidSrk_33.25 *(1043) // yad vÅcibhi÷ sp­Óasi gaganaæ yac ca pÃtÃlamÆlaæ ratnair uddyotayasi payasà yad dharitrÅæ pidhatse / dhik tat sarvaæ tava jalanidhe yad vimucyÃ7ÓrudhÃrÃs tÅre nÅragrahaïarabhasair adhvagair ujjhito 'si // VidSrk_33.26 *(1044) // lolà ÓrÅ÷ ÓaÓabh­tkalaÇkamalina÷ krÆro maïigrÃmaïÅr mÃdyaty abhramuvallabho 'pi satataæ tat kÃlakÆÂaæ vi«am / ity anta÷ svakuÂumbadurïayaparÃmarÓÃgninà dahyate bìhaæ vìavanÃmadheyadahanavyÃjena vÃrÃænidhi÷ // VidSrk_33.27 *(1045) // \var{@bhramu@\lem \emend\ \Ingalls, @trabhramu@ \edKG} yanmÃrgoddhuragandhavÃtakaïikÃtaÇkÃrtinÃnÃdarÅkoïÃku¤caduronigÆhitaÓira÷pucchà harÅïÃæ gaïÃ÷ / d­pyaddurdamagandhasindhurajayotkhÃte 'pi kÃmaæ stuta÷ smero 'yaæ Óarabha÷ parÃæ h­di gh­ïÃm ÃyÃti jÃtismara÷ // VidSrk_33.28 *(1046) // ekenÃ7pi payodhinà jalamucas te pÆritÃ÷ koÂiÓo jÃto nÃ7sya kuÓÃgralÅnatuhinaÓlak«ïo 'pi toyavyaya÷ / Ãho Óu«yati daivad­«ÂivalanÃd ambhobhir ambhomuca÷ sambhÆyÃ7pi vidhÃtum asya rajasi staimityam apy ak«amÃ÷ // VidSrk_33.29 *(1047) // maryÃdÃbhaÇgabhÅter amitarasatayà dhairyagÃmbhÅryayogÃn na k«obhyanty eva tÃvan niyamitasalilÃ÷ sarvai9te samudrÃ÷ / Ãho k«obhaæ vrajeyu÷ kvacid api samaye daivayogÃt tadÃnÅæ na k«oïÅ nÃ7drivargà na ca raviÓaÓinau sarvam ekÃrïavaæ syÃt // VidSrk_33.30 *(1048) // Órutaæ dÆre ratnÃkara iti paraæ nÃma jaladher na cÃ7smÃbhir d­«Âà nayanapathagamyasya maïaya÷ / puro na÷ samprÃptÃs taÂabhuvi salipsaæ tu vasatÃm / udagrÃ÷ kallolÃ÷ sphuÂavikaÂadaæ«ÂrÃÓ ca makarÃ÷ // VidSrk_33.31 *(1049) // succhÃyaæ phalabhÃranamraÓikharaæ sarvÃrtiÓÃntipradaæ tvÃm Ãlokya mahÅruhaæ vayam amÅ mÃrgaæ vihÃyÃ8gatÃ÷ / antas te yadi koÂharodaracaladvyÃlÃvalÅvisphuradvaktrodvÃntavi«ÃnalÃtibhayadaæ vandyas tadÃnÅæ bhavÃn // VidSrk_33.32 *(1050) // parabh­taÓiÓo maunaæ tÃvad vidhehi nabhastalotpatanavi«aye pak«au syÃtÃæ na yÃvad imau k«amau / dhruvam itarathà dra«Âavyo 'si svajÃtivilak«aïadhvanitakupitadhvÃÇk«atroÂÅpuÂÃhatijarjara÷ // VidSrk_33.33 *(1051) // majjatkoÂharanakharak«atak­ttik­ttaraktacchaÂÃchuritakesarabhÃrakÃya÷ / siæho 'py alaÇghyamahimà harinÃmadheyaæ dhatte jaratkapir apÅ7ti kim atra vÃcyam // VidSrk_33.34 *(1052) // kva malayataÂÅjanmasthÃnaæ kva te ca vanecarÃ÷ kva khalu paraÓuccheda÷ kvÃ7sau digantarasaægati÷ / kva ca kharaÓilÃpaÂÂe dh­«Âi÷ kva paÇkasurÆpatà malayaja sakhe mà gÃ÷ khedaæ guïÃs tava dÆ«aïam // VidSrk_33.35 *(1053) // vadata viditajambÆdvÅpasaæv­ttavÃrtÃæ katham api yadi d­«Âaæ vÃrivÃhaæ vihÃya / sariti sarasi sindhau cÃtakenÃ7rpito 'sÃv api bahalapipÃsÃpÃæÓula÷ kaïÂhanÃla÷ // VidSrk_33.36 *(1054) // lak«mÅdharasya uccair unmathitasya tena balinà daivena dhik karmaïà lak«mÅm asya nirasyato jalanidher jÃtaæ kim etÃvatà / gÃmbhÅryaæ kim ayaæ jahÃti kim ayaæ pu«ïÃti nÃ7mbhodharÃn maryÃdÃæ kim ayaæ bhinatti kim ayaæ na trÃyate vìavam // VidSrk_33.37 *(1055) // unmuktakramahÃribheruÓikharÃt krÃmantam anyo dhara÷ ko 'tra tvÃæ ÓarabhikiÓorapari«addhaureya dhartuæ k«ama÷ / tasmÃd durgam aÓ­ÇgalaÇghanakalÃdurlÃlitÃtman vraja tvadvÃsÃya sa eva kÅrïakanakajyotsno girÅïÃæ pati÷ // VidSrk_33.38 *(1056) // vallaïasya durdinÃni praÓÃntÃni d­«Âas tvaæ tejasÃæ nidhi÷ / athÃ8ÓÃ÷ pÆrayann eva kiæ meghair vyavadhÅyate // VidSrk_33.39 *(1057) // vyÃpyÃ8ÓÃ÷ Óayitasya vÅciÓikharair ullikhya khaæ preÇkhata÷ sindhor locanagocarasya mahimà te«Ãæ tanoty adbhutam / saæÓli«ÂÃÇgulirandhralÅnamakaragrÃhÃvalanir nÅravo yair nÃ7yaæ karakuï¬ikodaralaghur d­«Âo muner a¤jalau // VidSrk_33.40 *(1058) // abhinandasya bhekai÷ koÂharaÓÃyibhir m­tam iva k«mÃntargataæ kacchapai÷ pÃÂhÅnai÷ p­thupaÇkapÅÂhaluÂhanÃd asmin muhur mÆrchitam / tasminn eva sarasy akÃlajaladenÃ8gatya tacce«Âitaæ yenÃ7kumbhanimagnavanyakariïÃæ yÆthai÷ paya÷ pÅyate // VidSrk_33.41 *(1059) // dvandÆkasya haæho siæhakiÓoraka tyajasi cet kopaæ vadÃmas tadà hatvai9naæ kariïÃæ sahasram akhilaæ kiæ labdham Ãyu«matà / evaæ kartum ahaæ samartha iti ced dhiÇ mÆrkha kiæ sarvato nÃ7laæ plÃvayituæ jagaj jalanhidhir dhairyaæ yad Ãlambate // VidSrk_33.42 *(1060) // satyaæ pippala pÃdapottama ghanacchÃyonnatena tvayà sanmÃrgo 'yam alaæk­ta÷ kim aparaæ tvaæ mÆrtibhedo hare÷ / kiæ cÃ7nyat phalabhogah­«ÂamukharÃs tvÃm ÃÓritÃ÷ patriïo yat puæskokilakÆjitaæ vidadhate tan nÃ7nurÆpaæ param // VidSrk_33.43 *(1061) // nyagrodhe phalaÓÃlini sphuÂarasaæ kiæcit phalaæ pacyate / bÅjÃny aÇkuragocarÃïi katicit sidhyanti tasminn api / ekas te«v api kaÓcid aÇkuravaro badhnÃti tÃm unnatiæ yÃm adhvanyajana÷ svamÃtaram iva klÃntacchide dhÃvati // VidSrk_33.44 *(1062) // ÓÃlikasya etasmin kusume svabhÃvamahati prÃyo mahÅya÷ phalaæ ramyaæ svÃdu sugandhi ÓÅtalam alaæ prÃptavyam ity ÃÓayà / ÓÃlmalyÃ÷ paripÃkakÃlakalanÃbodhena kÅra÷ sthito yÃvat tatpuÂasaædhinirgatapatattÆlaæ phalÃt paÓyati // VidSrk_33.45 *(1063) // mÃdhuryÃd atiÓaityata÷ Óucitayà saætÃpaÓÃntyà dvayo÷ sthÃne maitryam idaæ paya÷ paya iti k«Årasya nÅrasya ca / tatrÃ7py arïasi varïanà sphurati me yatsaægatau vardhate dugdhaæ yena purai9va cÃ7sya suh­da÷ kvÃthe svayaæ k«Åyate // VidSrk_33.46 *(1064) // dÃrai÷ krŬitam unmadai÷ suraguros tenai7va nai7vÃ7munà bhagnaæ bhÆri surÃsuravyatikare tenai7va nai7vÃ7munà / nai7vÃ7yaæ sa imaæ n­ja÷ sa iva và nai7vai7«a do«Ãkara÷ ko 'yaæ bho÷ ÓaÓinÅ7va locanavatÃm arke kalaÇka÷ sama÷ // VidSrk_33.47 *(1065) // madhukÆÂasya ÃyÃnti yÃnti satataæ nÅraæ ÓiÓiraæ kharaæ na gaïayanti / vidmo na hanta divasÃ÷ kasya kim ete kari«yanti // VidSrk_33.48 *(1066) // upÃlabhyo nÃ7yaæ sakalabhuvanÃÓcaryamahimà harer nÃbhÅpadma÷ prabhavati hi sarvatra niyati÷ / yad atrai7va brahmà pibati nijam Ãyur madhu punar vilumpanti svedÃdhikam am­tah­dyaæ madhuliha÷ // VidSrk_33.49 *(1067) // yadà hatvà k­tsnÃæ timirapaÂalÅæ jÃtamahimà jagannetraæ mitra÷ prabhavati gato 'sÃv avasara÷ / idÃnÅm astÃdriæ Órayati galitÃlokavibhava÷ piÓÃcà valgantu sthagayatu tamisraæ ca kakubha÷ // VidSrk_33.50 *(1068) // kuÓalanÃthasya upÃdhvaæ tatpÃnthÃ÷ punar api saro mÃrgatilakaæ yad ÃsÃdya svacchaæ vilasatha vinÅtaklamabharÃ÷ / itas tu k«ÃrÃbdher jaraÂhamakarak«uïïapayaso niv­tti÷ kalyÃïÅ na punar avatÃra÷ katham api // VidSrk_33.51 *(1069) // yaæpyÃkasya salÅlaæ haæsÃnÃæ pibati nivaho yatra vimalaæ jalaæ tasmin mohÃt sarasi rucire cÃtakayuvà / svabhÃvÃd garvÃd và na pibati payas tasya Óakune÷ kim eteno7ccais tvaæ bhavati laghimà vÃ9pi sarasa÷ // VidSrk_33.52 *(1070) // prasÅra prÃrambhÃd virama vinayethÃ÷ krudham imÃæ hare jÅmÆtÃnÃæ dhvanir ayam udÅrïo na kariïÃm / asaæj¤Ã÷ khalv ete jalaÓikharamaruddhÆmanicayÃ÷ prak­tyà garjanti tvayi tu bhuvanaæ nirmadam idam // VidSrk_33.53 *(1071) // amarasiæhasya akasmÃd unmatta praharasi kim adhvak«itiruhaæ hradaæ hastÃghÃtair vidalasi kim utphullanalinam / tadà jÃnÅmas te karivara balodgÃram asamaæ saÂÃæ suptasyÃ7pi sp­Óasi yadi pa¤cÃnanaÓiÓo÷ // VidSrk_33.54 *(1072) // samudreïÃ7nta÷sthataÂabhuvi taraÇgair akaruïai÷ samutk«ipto 'smÅ7ti tvam iha paritÃpaæ tyaja maïe / avaÓyaæ ko 'pi tvadguïaparicayÃk­«Âah­dayo narendras tvÃæ kuryÃn mukuÂamakarÅcumbitarucim // VidSrk_33.55 *(1073) // aÓoke ÓokÃrta÷ kim asi bakule 'py Ãkulamanà nirÃnanda÷ kunde saha ca sahakÃrair na ramase / kusumbhe viÓrambhaæ yad iha bhajase kaïÂakaÓatair asaædigdhaæ dagdhabhramara bhavitÃ9si k«atavapu÷ // VidSrk_33.56 *(1074) // pÃta÷ pÆ«ïo bhavati mahate nai7va khedÃya yasmÃt kÃlenÃ7staæ ka iha na gatà yÃnti yÃsyanti cÃ7nye / etÃvat tu vyathayati yadÃlokabÃhyais tamobhis tasminn eva prak­timahati vyomni labdho 'vakÃÓa÷ // VidSrk_33.57 *(1075) // kaÓcit ka«Âaæ kirati karakÃjÃlam eko 'timÃtraæ garjaty eva k«ipati vi«amaæ vaidyutaæ vahnim anya÷ / sÆte vÃtaæ javanam aparas tena jÃnÅhi tÃvat kiæ vyÃdatse vihaga vadanaæ tatra tatrÃ7mbuvÃhe // VidSrk_33.58 *(1076) // mà saæcai«Å÷ phalasamudayaæ mà ca patrai÷ pidhÃs tvaæ rodha÷ÓÃkhin vitara tad idaæ dÃnam evÃ7nukÆlam / nÆnaæ prÃv­tsamayakalu«air Ærmibhis tÃlatuÇgair adya Óvo và sarid akaruïà tvÃæ Óriyà pÃtayitrÅ // VidSrk_33.59 *(1077) // Ãmodais te diÓi diÓi gatair dÆram Ãk­«yamÃïÃ÷ sÃk«Ãl lak«myà tava malayaja dra«Âum abhyÃgatÃ÷ sma÷ / kiæ paÓyÃma÷ subhaga bhavata÷ krŬati kro¬a eva vyìas tubhyaæ bhavatu kuÓalaæ mu¤ca na÷ sÃdhu yÃma÷ // VidSrk_33.60 *(1078) // aïur api nanu nai7va kro¬abhÆ«Ã9sya kÃcit paribhajasi yad etat tadvibhÆtis tathai9va / iha sarasi manoj¤e saætataæ pÃtum ambha÷ ÓramaparibhavamagnÃ÷ ke na magnÃ÷ karÅndrÃ÷ // VidSrk_33.61 *(1079) // ÓrÅdharmakarasya nabhasi niravalambe sÅdatà dÅrghakÃlaæ tvadabhimukhanis­«ÂottÃnaca¤capuÂena / jaladhara jaladhÃrà dÆratas tÃvad ÃstÃæ dhvanir api madhuras te na ÓrutaÓ cÃtakena // VidSrk_33.62 *(1080) // Óramaparigatair vistÅrïaÓrÅr asÅ7ti paya÷ paraæ katipayam api tvatto 'smÃbhi÷ samudra samÅhitam / kim asi nitarÃm utk«ubdhormi÷ prasÅda namo 'stu te diÓi diÓi ÓivÃ÷ santy asmÃkaæ Óataæ kamalÃkarÃ÷ // VidSrk_33.63 *(1081) // acalasyai7tau kakubhi kakubhi bhrÃntvà bhrÃntvà vilokya vilokitaæ malayajasamo d­«Âo 'smÃbhir na ko 'pi mahÅruha÷ / upacitaraso dÃhe cchede ÓilÃtalaghar«aïe 'py adhikam adhikaæ yat saurabhyaæ tanoti manoharam // VidSrk_33.64 *(1082) // taraïinandina÷ abhipatati ghanaæ Ó­ïoti garjÃ÷ sahati ÓilÃ÷ sahate ta¬ittaraÇgÃn / vidhuvati garutaæ rutaæ vidhatte jalap­«ate kiyate 'pi cÃtako 'yam // VidSrk_33.65 *(1083) // acalasya baddho 'si viddhi tÃvan madhurasana vyasanam Åd­g etad iti / anavahitakamalamÅlana madhukara kiæ viphalam utphalasi // VidSrk_33.66 *(1084) // tasyai7va h­tvÃ9pi vasusarvasvam amÅ te jaladÃ÷ sakhi / mitrÃ7py apakurvanti vipriyÃïÃæ tu kà kathà // VidSrk_33.67 *(1085) // ÓrÅphalenÃ7munai9vÃ7yaæ kurute kiæ na vÃnara÷ / hasaty ullasati preÇkhaty adhastÃd Åk«ate janam // VidSrk_33.68 *(1086) // taraïinandina÷ anyo 'pi candanataror mahanÅyamÆrte÷ sekÃrtham utsahati tadguïabaddhat­«ïa÷ / ÓÃkhoÂakasya punar asya mahÃÓayo 'yam ambhoda eva Óaraïaæ yadi nirguïasya // VidSrk_33.69 *(1087) // tvaæ garja nÃma vis­jÃ7mbuda nÃ7mbu nÃma vidyullatÃbhir abhitarjaya nÃma bhÆya÷ / prÃcÅnakarmaparatantranijaprav­tter etasya paÓya vihagasya gatis tvam eva // VidSrk_33.70 *(1088) // ÃmanthinÅkalaÓa e«a sadugdhasindhur vetraæ ca vÃsukir ayaæ girir e«a mantha÷ / sampraty upo¬hamadamantharabÃhudaï¬akaï¬ÆyanÃvasara eva surÃsurÃïÃm // VidSrk_33.71 *(1089) // bhaÂÂagaïapate÷ vyÃkurmahe bahu kim asya taro÷ sadai9va naisargiko 'yam upakÃrarasa÷ pare«u / unmÆlito 'pi marutà bata vÃridurgamÃrge yad atra janasaækramatÃm upeta÷ // VidSrk_33.72 *(1090) // visraæ vapu÷ paravadhapravaïaæ ca karma tiryaktayai9va kathita÷ sadasadviveka÷ / itthaæ na kiæcid api cÃru m­gÃdhipasya tejas tu tat kim api yena jagad varÃkam // VidSrk_33.73 *(1091) // kasya t­«aæ na k«apayasi na payasi tava kathaya ke nimajjanti / yadi sanmÃrgajalÃÓaya nakro na kro¬am adhivasati // VidSrk_33.74 *(1092) // vÅrasya na sphÆrjati na ca garjati na ca karakÃ÷ kirati s­jati na ca ta¬ita÷ / na ca vinimu¤cati vÃtyÃæ var«ati nibh­taæ mahÃmegha÷ // VidSrk_33.75 *(1093) // na bhavatu kathaæ kadamba÷ pratipratÅkaprarƬhaghanapulaka÷ / viÓvaæ dhinoti jalada÷ pratyupakÃrasp­hÃrahita÷ // VidSrk_33.76 *(1094) // acalasiæhasya karaæ prasÃrya sÆryeïa dak«iïÃÓÃvalambinà / na kevalam anenÃ8tmà divaso 'pi laghÆk­ta÷ // VidSrk_33.77 *(1095) // na Óakyaæ snehapÃtrÃïÃæ vitÃnaæ ca virÆk«aïam / dahyamÃnÃny api snehavyaktiæ k­tvà sphuÂanti yat // VidSrk_33.78 *(1096) // nÃ8lambanÃya dharaïir na t­«ÃrtiÓÃntyai saptÃ7pi vÃrinidhayo na dhanÃya meru÷ / pÆrvÃrjitÃÓubhavaÓÅk­tapauru«asya kalpadrumo 'pi na samÅhitam Ãtanoti // VidSrk_33.79 *(1097) // ÃÓvÃsya parvatakulaæ tapano«mataptaæ nirvÃpya dÃvavidhurÃïi ca kÃnanÃni / nÃnÃnadÅnadaÓatÃni ca pÆrayitvà rikto 'si yaj jalada sai9va tavo7nnataÓrÅ÷ // VidSrk_33.80 *(1098) // ye pÆrvaæ paripÃlitÃ÷ phaladalacchÃyÃdibhi÷ prÃïino viÓrÃmadruma kathyatÃæ tava vipatkÃle kva te sÃmpratam / etÃ÷ saænidhimÃtrakalpitapuraskÃrÃs tu dhanyÃs tvaco yÃsÃæ chedanam antareïa patito nÃ7yaæ kuÂhÃras tvayi // VidSrk_33.81 *(1099) // vittokasya dÆraæ yadi k«ipasi bhÅmajavair marudbhi÷ saæcÆrïayasy api d­¬haæ yadi và ÓilÃbhi÷ / saudÃminÅbhir asak­d yadi haæsi cak«ur nÃ7nyà gatis tad api vÃrida cÃtakasya // VidSrk_33.82 *(1100) // yasyo7daye bahumanorathamanthareïa saæcintitaæ kim api cetasi cÃtakena / hà ka«Âam i«ÂaphaladÃnavidhÃnahetor ambhodharÃt patati samprati vajraghÃta÷ // VidSrk_33.83 *(1101) // la¬ahacandrasya deve kÃlavaÓaæ gate savitari prÃpyÃ7ntarÃsaægatiæ hanta dhvÃnta kim edhase diÓi diÓi vyomna÷ pratispardhayà / tasyai7vÃ7stam upeyu«a÷ karaÓatÃny ÃdÃya vidhvaæsayann e«a tvÃæ kalita÷ kalÃbhir udayaty agre ÓaÓÅ pÃrvaïa÷ // VidSrk_33.84 *(1102) // dhanyas tvaæ sahakÃra samprati phalai÷ kÃkä ÓukÃn pÆrayan pÆrvaæ tu tvayi muktama¤jaribharonnidre ya indindira÷ / akrŬan nimi«aæ sa nai7ti phalinaæ yat tvÃæ vikÃÓaikamut taddharmo 'sya phalÃÓayà paricaya÷ kalpadrume 'py asti kim // VidSrk_33.85 *(1103) // ya÷ pÆrvasphuÂadasthisampuÂamukhe d­«Âa÷ pravÃlÃÇkura÷ prÃya÷ sa dvidalÃdikakramavaÓÃd ÃrabdhaÓÃkhÃsana÷ / snigdhaæ pallavito ghanaæ mukulita÷ sphÃracchaÂaæ pu«pita÷ sotkar«aæ phalito bh­Óaæ ca vinata÷ ko 'py e«a cÆtadruma÷ // VidSrk_33.86 *(1104) // jÃyante bahavo 'tra kacchapakule kiæ tu kvacit kacchapÅ nai7kÃ9py ekam asÆta nÃ7pi ca puna÷ sÆte na và so«yate / Ãkalpaæ dharaïÅbharodvahanata÷ saækocakhinnÃtmano ya÷ kÆrmasya dinÃni nÃma katicid viÓrÃmadÃnak«ama÷ // VidSrk_33.87 *(1105) // hanÆmata÷ bhavakëÂhamayÅ nÃma nauke h­dayavaty asi / parakÅyair aparathà katham Ãk­«yase guïai÷ // VidSrk_33.88 *(1106) // bhagavati yÃmini vande tvayi bhuvi d­«Âa÷ pativratÃdharma÷ / gatavati rajanÅnÃthe kajjalamalinaæ vapur vahasi // VidSrk_33.89 *(1107) // dhig etad gÃmbhÅryaæ dhig am­tamayatvaæ ca jaladher dhig etÃæ drÃghÅya÷ pracalatarakallolabhujatÃm / yad etasyai7vÃ7gre kavalitatanur dÃvadahanair na tÅrÃraïyÃnÅ salilacukulenÃ7py upak­tà // VidSrk_33.90 *(1108) // kaïikÃkÃrasya ambhonidher anavagÅtaguïaikarÃÓer uccai÷Óravaprabh­ti«u prasabhaæ h­te«u / ÃÓvÃsanaæ yad avak­«Âam abhÆn mahar«e toyaæ tvayà tad api ni«karuïena pÅtam // VidSrk_33.91 *(1109) // vanÃrohasya katipayadivasasthÃyÅ pÆro dÆronnato 'pi bhavità te / taÂini taÂadrumapÃtanapÃtakam ekaæ cirasthÃyi // VidSrk_33.92 *(1110) // praÓÃntÃ÷ kallolÃ÷ stimitamas­ïaæ vÃri vimalaæ vinÅto 'yaæ veÓa÷ Óamam iva nadÅnÃæ kathayati / tathÃ9py ÃsÃæ tais tais tarubhir abhitas tÅrapatitai÷ sa evÃ7gre buddhau pariïamati ruddho 'py avinaya÷ // VidSrk_33.93 *(1111) // satataæ yà madhyasthà prathayati ya«Âi÷ prati«ÂhitÃ9sÅ7ti / pu«kariïi kim idam ucitaæ tÃæ ce7dÃnÅm adho nayasi // VidSrk_33.94 *(1112) // kuÓalanÃthasya k­tam idam asÃdhu hariïai÷ Óirasi tarÆïÃæ davÃnale jvalati / Ãjanma kelibhavanaæ yad bhÅtair ujjhitaæ vipinam // VidSrk_33.95 *(1113) // khadirasya vidhvastà m­gapak«iïo vidhuratÃæ nÅtÃ÷ sthalÅdevatà dhÆmair antaritÃ÷ svabhÃvamalinair ÃÓà mahÅ tÃpità / bhasmÅk­tya sapu«papallavadalÃæs tÃæs tÃn mahÃpÃdapÃn durv­ttena davÃnalena vihitaæ valmÅkaÓe«aæ vanam // VidSrk_33.96 *(1114) // \var{@ntaritÃ÷\lem \emend, @ntarità \edKG} karïÃhativyatikaraæ kariïÃæ vipak«adÃnaæ vyavasyati madhuvrata e«a tiktam / smartavyatÃm upagate«u saroruhe«u dhig jÅvitavyasanam asya malÅmasasya // VidSrk_33.97 *(1115) // citraæ tad eva mahad aÓmasu tÃpane«u yan no7dgiranty analam indukarÃbhim­«ÂÃ÷ / sambhÃvyate 'pi kim idaæ nu yathe9ndukÃntÃs te pÃvanaæ ca ÓiÓiraæ ca rasaæ s­janti // VidSrk_33.98 *(1116) // dÃhacchedanikëair atipariÓuddhasya te v­thà garimà / yad asi tulÃm adhirƬhaæ käcana gu¤jÃphalai÷ sÃrdham // VidSrk_33.99 *(1117) // surabhe÷ sindhor uccai÷ pavanacalanÃd utsaladbhis taraÇgai÷ kÆlaæ nÅto hatavidhivaÓÃd dak«iïÃvartaÓaÇkha÷ / dagdha÷ kiæ và na bhavati masÅ ce7ti saædehanÅbhi÷ ÓambÆkÃbhi÷ saha paricito nÅyate pÃmarÅbhi÷ // VidSrk_33.100 *(1118) // sucaritasya chidraæ maïer guïÃrthaæ nÃyakapadahetur asya tÃralyam / katham anyathe0ÓvarÃïÃæ viluÂhati h­daye ca maulau ca // VidSrk_33.101 *(1119) // pariïatisukumÃra svÃdumÃkanda nindÃæ katham iva tava bh­«Âo rÃjakÅra÷ karotu / anavadhikaÂhinatvaæ nÃrikerasya yasmin vaÓikah­dayav­tter luptasÃraÓriyaÓ ca // VidSrk_33.102 *(1120) // kiæpÃka pÃke bahir eva rakta tiktÃ7sitÃntar d­Ói kÃntim e«i / etÃvatà kÃkam apÃsya kasya h­tprÅtibhittis tvam idaæ na jÃne // VidSrk_33.103 *(1121) // buddhÃkaraguptasya vigarjÃm unmu¤ca tyaja taralatÃm arïava manÃg ahaækÃra÷ ko 'yaæ katipayamaïigrÃvagu¬akai÷ / d­Óaæ merau dadyÃ÷ sa hi maïimayaprasthamahito mahÃmauna÷ sthairyÃd atha bhuvanam eva sthirayati // VidSrk_33.104 *(1122) // Ãj¤Ãm eva muner nidhÃya Óirasà vindhyÃcala sthÅyatÃm atyuccai÷ padam icchatà punar iyaæ no laÇghanÅyà tvayà / mainÃkÃdimahÅdhralabdhavasatiæ ya÷ pÅtavÃn ambudhiæ tasya tvÃæ gilata÷ kapolamilanakleÓo 'pi kiæ jÃyate // VidSrk_33.105 *(1123) // abhyudyatkavalagrahapraïayinas te ÓallakÅpallavÃs tac cÃ8sphÃlasahaæ sara÷ k«itibh­tÃm ity asti ko nihnute / dantastambhani«aïïani÷sahakara÷ ÓvÃsair atiprÃæÓubhir yenÃ7yaæ virahÅ tu vÃraïapati÷ svÃmin sa vindhyo bhavÃn // VidSrk_33.106 *(1124) // \Colo ity anyÃpadeÓavrajyà tato vÃtavrajyà uddÃmadviradÃvalÆnabisinÅsaurabhyasambhÃvitavyomÃna÷ kalahaæsakampitagarutpÃlÅmarunmÃæsalÃ÷ / dÆrottÃnataraÇgalaÇghanajalÃjaÇghÃlagarvasp­Óa÷ karpÆradravaÓÅkarair iva diÓo limpanti pampÃnilÃ÷ // VidSrk_34.1 *(1125) // andhrÅnÅrandhrapÅnastanataÂaluÂhanÃyÃsamandapracÃrÃÓ cÃrÆn ullÃsayanto dravi¬avaravadhÆhÃridhammillabhÃrÃn / jighranta÷ siæhalÅnÃæ mukhakamalam alaæ keralÅnÃæ kapolaæ cumbanto vÃnti mandaæ malayaparimalà vÃyavo dÃk«iïÃtyÃ÷ // VidSrk_34.2 *(1126) // vasukalpasyai7tau latÃæ pu«pavatÅæ sp­«Âvà k­tasnÃno jalÃÓaye / punas tatsaÇgaÓaÇkÅ9va vÃti vÃta÷ Óanai÷ Óanai÷ // VidSrk_34.3 *(1127) // vinayadevasya kÃntÃkar«aïalolakeralavadhÆdhamillamallÅrajaÓcaurÃÓ co¬anitambinÅstanataÂe ni«pandatÃm ÃgatÃ÷ / revÃÓÅkaradhÃriïo 'ndhramuralastrÅmÃnamudrÃbhido vÃtà vÃnti navÅnakokilavadhÆhÆækÃravÃcÃlitÃ÷ // VidSrk_34.4 *(1128) // ÓrÅkaïÂhasya dhunÃna÷ kÃverÅparisarabhuvaÓ campakatarÆn marun mandaæ kundaprakaramakarandÃn avakiran / priyapremÃkar«acyutaracanam ÃmÆlasaralaæ lalÃÂe lÃÂÅnÃæ luÂhitam alakaæ tÃï¬avayati // VidSrk_34.5 *(1129) // vahati lalitamanda÷ kÃminÅmÃnabandhaæ Ólathayitum ayam eko dak«iïo dÃk«iïÃtya÷ / vitarati ghanasÃrÃmodam antar dhunÃno jaladhijalataraÇgÃn khelayan gandhavÃha÷ // VidSrk_34.6 *(1130) // bhuktvà ciraæ dak«iïadigvadhÆm imÃæ vihÃya tasyà bhayata÷ Óanai÷ Óanai÷ / sagandhasÃrÃdik­tÃÇgabhÆ«aïa÷ prayÃty udÅcÅæ dayitÃm ivÃ7nila÷ // VidSrk_34.7 *(1131) // \var{@bhÆ«aïa÷\lem \emend\ \Ingalls, @bhÆ«a÷ \edKG} vÃti vyastalavaÇgalodhralavalÅku¤ja÷ kara¤jadrumÃn Ãdhunvann upabhuktam uktamuralÃtoyormimÃlÃja¬a÷ / svairaæ dak«iïasindhukÆlakadalÅkacchopakaïÂhodbhava÷ kÃverÅtaÂatìitìanataÂatkÃrottaro mÃruta÷ // VidSrk_34.8 *(1132) // cumbann Ãnanam ÃluÂhan stanataÂÅm Ãndolayan kuntalaæ vyasyann aæÓukapallavaæ manasijakrŬÃ÷ samullÃsayan / aÇgaæ vihvalayan mano vikalayan mÃnaæ samunmÆlayan nÃrÅïÃæ malayÃnila÷ priya iva pratyaÇgam ÃliÇgati // VidSrk_34.9 *(1133) // alÅnÃæ mÃlÃbhir viracitajaÂÃbhÃramahimà parÃgai÷ pu«pÃïÃm uparacitabhasmavyatikara÷ / vanÃnÃm Ãbhoge kusumavati pu«poccayaparo marun mandaæ mandaæ vicarati parivrÃjaka iva // VidSrk_34.10 *(1134) // Óa«paÓyÃmalitÃlavÃlanipatatkulyÃjalaplÃvitakrŬodyÃnaniketanÃjiraju«Ãm asp­«ÂabhÆreïava÷ / suptaæ samprati bodhayanti ÓanakaiÓ cetobhuvaæ kÃminÃæ pratyagrasphuÂamallikÃsurabhaya÷ sÃyaætanà vÃyava÷ // VidSrk_34.11 *(1135) // acalasiæhasya adyÃ8bhogini gìhamarmanivahe harmÃgravedÅju«Ãæ sadyaÓ candanaÓo«iïi stanataÂe saÇge kuraÇgÅd­ÓÃm / prÃya÷ praÓlathayanti pu«padhanu«a÷ pu«pÃkare ni«Âhite nirvedaæ navamallikÃsurabhaya÷ sÃyænayà vÃyava÷ // VidSrk_34.12 *(1136) // ÓatÃnandasya ÓiÓiraÓÅkaravÃhini mÃrute carati ÓÅtabhayÃd iva satvara÷ / manasija÷ praviveÓa viyoginÅh­dayam ÃhitaÓokahutÃÓana÷ // VidSrk_34.13 *(1137) // kumÃradÃsasya dÅrghÃn mukta÷ sapadi malayÃdhityakÃyÃ÷ prasaÇgÃd Ãvi«kurvan praïayapiÓunaæ saurabhaæ candanasya / mandaæ mandaæ nipatati cirÃd Ãgato mÃdhavÅ«u vyÃkurvÃïo bhayam iva paraæ dÃk«iïo gandhavÃha÷ // VidSrk_34.14 *(1138) // madhuÓÅlasya prabhÃte sannaddhastanitamahimÃnaæ jaladharaæ sp­Óanta÷ sarvatra sphuÂitavanamallÅsurabhaya÷ / amÅ mandaæ mandaæ suratasamaraÓrÃntataruïÅlalÃÂasvedÃmbha÷kaïaparimu«o vÃnti maruta÷ // VidSrk_34.15 *(1139) // suratabharakhinnapannagavilÃsinÅpÃnakelijarjarita÷ / punar iha virahiÓvÃsair malayamarun mÃæsalÅbhavati // VidSrk_34.16 *(1140) // ete pallÅpariv­¬havadhÆprau¬hakandarpakelikli«ÂÃpÅnastanaparisarakhedasampadvipak«Ã÷ / vÃnti svairaæ sarasi sarasi kro¬adaæ«ÂrÃvimardatruÂyadgundrÃparimalaguïagrÃhiïo gandhavÃhÃ÷ // VidSrk_34.17 *(1141) // nÃ7dhanyai÷ ÓaÇkhapÃïe÷ k«aïadh­tagataya÷ prÃæÓubhiÓ candrakÃntaprÃsÃdair dvÃrakÃyÃæ taralitacaramÃmbhodhinÅrÃ÷ samÅrÃ÷ / sevyante nityamÃdyatkarikÃÂhinakarÃsphÃlakÃlaprabuddhakrudhyatpa¤cÃnanÃgradhvanibharavigaladguggulÆdgÃragarbhÃ÷ // VidSrk_34.18 *(1142) // himasparÓÃd aÇge ghanapulakajÃlaæ vidadhata÷ pikatroÂÅtruÂyadvikacasahakÃrÃÇkuraliha÷ / amÅ svairaæ svairaæ malayamaruto vÃnti dinajaæ dinÃpÃye cak«u÷klamam apaharanto m­gad­ÓÃm // VidSrk_34.19 *(1143) // ayam u«asi vinidradrÃvi¬ÅtuÇgapÅnastanaparisarasÃndrakhedabindÆpamardÅ / srutamalayajav­k«ak«Årasaurabhyasabhyo vahati sakhi bhujaÇgÅbhuktaÓe«a÷ samÅra÷ // VidSrk_34.20 *(1144) // ye dolÃkelikÃrÃ÷ kim api m­gad­ÓÃæ manyutantucchido ye sadya÷ Ó­ÇgÃradÅk«Ãvyatikaraguravo ye ca lokatraye 'pi / te kaïÂhe loÂhayanta÷ parabh­tavayasÃæ pa¤camaæ rÃgarÃjaæ vÃnti svairaæ samÅrÃ÷ smaravijayamahÃsÃk«iïo dÃk«iïÃtyÃ÷ // VidSrk_34.21 *(1145) // rÃjaÓekharasya daronmÅlaccƬaprakaramukulodgÃrasurabhir latÃlÃsyakrŬÃvidhinibi¬adÅk«Ãparicaya÷ / vibhindann udyÃnÃny atanumakarandadravaharaÓramasvairo vÃyur manasijaÓarair jarjarayati // VidSrk_34.22 *(1146) // ÓrÃntÃÓ cÆtavanÃni ku¤japaÂalapreÇkholanÃd unmi«anmallÅku¬malasÃndrasaurabhasaritsaæsyandaÓ­ÇgÃriïa÷ / ete saævasathopakaïÂhavilasadv­«ÂyambuvÅcÅcayonmÅladbÃlatu«ÃraÓÅkarakira÷ krŬanti jha¤jhÃnilÃ÷ // VidSrk_34.23 *(1147) // buddhÃkaraguptasya \Colo iti vÃtavrajyà tato jÃtivrajyÃ|| 35 ajÃjÅjambÃle rajasi maricÃnÃæ ca luÂhitÃ÷ kaÂutvÃd u«ïatvÃj janitarasanau«ÂhavyatikarÃ÷ / anirvÃïotthena prabalataratailÃktatanavo mayà sadyo bh­«ÂÃ÷ katipayakavayya÷ kavalitÃ÷ // VidSrk_35.1 *(1148) // grÅvÃbhaÇgÃbhirÃmaæ muhur anupatati syandane dattad­«Âi÷ paÓcÃrdhena pravi«Âa÷ ÓarapatanabhayÃd bhÆyasà pÆrvakÃyam / Óa«pair ardhÃvalŬhai÷ Óramaviv­tamukhabhraæÓibhi÷ kÅrïavartmà paÓyodagraplutatvÃd viyati bahutaraæ stokam urvyÃæ prayÃti // VidSrk_35.2 *(1149) // kÃlidÃsasya svairaæ cakrÃnuv­ttyà muhur upari paribhramya samyakk­tÃstha÷ k«iptÃdhid­«Âilak«yÅk­tapalaÓakala÷ pakkaïaprÃÇgaïe«u / tÅvrÃdha÷pÃtapu¤jÅk­tavitatacalatpak«apÃlÅviÓÃlaÓ cillaÓ cÃï¬ÃlapallÅpiÂharajaÂharata÷ proddharaty ardhadagdham // VidSrk_35.3 *(1150) // udgrÅvà viv­tÃruïÃsyakuharÃs t­«ïÃcalattÃlava÷ pak«ÃsambhavavepamÃnatanava÷ pro¬¬Åya kiæcid bhuva÷ / anyonyÃkramiïa÷ ÓarÃriÓiÓava÷ prÃtar nadÅrodhasi prÃleyÃmbu pibanti vÅraïadaladroïÅpraïÃlasrutam // VidSrk_35.4 *(1151) // rajjuk«eparayonnamadbhujalatÃvyaktaikapÃrÓvastanÅ sÆtracchedavilolaÓaÇkhavalayaÓreïÅjhaïatkÃriïÅ / tiryagvist­tapÅvaroruyugalà p­«ÂhÃnativyÃk­tÃbhogaÓroïir udasyati pratimuhu÷ kÆpÃd apa÷ pÃmarÅ // VidSrk_35.5 *(1152) // pak«ÃbhyÃæ sahitau prasÃrya caraïÃv ekaikaÓa÷ pÃrÓvayor ekÅk­tya Óirodharopari Óanai÷ pÃï¬Ædare pak«atÅ / nidrÃÓe«aviÓe«araktanayano niryÃya nŬodarÃd Ãs­kkÃntavidÃritÃnanapuÂa÷ pÃrÃvato j­mbhate // VidSrk_35.6 *(1153) // bh­ÇgÃrasya prÃtar vÃravilÃsinÅjanaraïanma¤jÅrama¤jusvanair udbuddha÷ paridhÆya pak«atipuÂaæ pÃrÃvata÷ sasp­ham / kiæcitku¤citalocanÃæ sahacarÅæ saæcumbya ca¤cvà ciraæ mandÃndolitakaïÂhakuïÂhitagala÷ sotkaïÂham utkÆjati // VidSrk_35.7 *(1154) // vikramÃdityatapasvino÷ utplutya dÆraæ paridhÆya pak«Ãvadho nirÅk«ya k«aïabaddhalak«ya÷ / madhyejalaæ bu¬¬ati dattajhampa÷ samatsyam utsarpati matsyaraÇka÷ // VidSrk_35.8 *(1155) // vÃkpatirÃjasya nŬÃd apakramya vidhÆya pak«au v­k«Ãgram Ãruhya tata÷ krameïa / udgrÅvam utpuccham udekapÃdam uccƬam utkÆjati tÃmracƬa÷ // VidSrk_35.9 *(1156) // aÇgu«ÂhÃkramavakritÃÇgulir adha÷ pÃdÃrdhanÅruddhabhÆ÷ pÃrÓvodvegak­to nihatya kaphaïidvandvena daæÓÃn muhu÷ / nyagjÃnudvayayantrayantitaghaÂÅvaktrÃntarÃlaskhaladdhÃrÃdhvÃnamanoharaæ sakhi payo gÃæ dogdhi gopÃlaka÷ // VidSrk_35.10 *(1157) // upÃdhyÃyadÃmarasya karïÃgranthitakiætanur nataÓirà bibhrajjarÃjarjarasphiksaædhipraviveÓitapravicalallÃÇgÆlanÃla÷ k«aïam / ÃrÃd vÅk«ya vipakvasÃkramak­takrodhasphuratkandharaæ Óvà mallÅkalikÃvikÃÓidaÓana÷ kiæcit kvaïan gacchati // VidSrk_35.11 *(1158) // tundÅ cet paricumbati priyatamÃæ svÃrthÃt tato bhraÓyati svÃrthaæ cet kurute priyÃdhararasÃsvÃdaæ na vindaty asau / taæ ce7maæ ca karoti mƬhaja¬adhÅ÷ kÃmÃndhamugdho yatas tundau tunditavigrahasya surate nai7ko bhaven nÃ7para÷ // VidSrk_35.12 *(1159) // naÓyadvaktrimakuntalÃntalulitasvacchÃmbubindÆtkarà hastasvastikasaæyame navakucaprÃgbhÃram ÃtanvatÅ / pÅnorudvayalÅnacÅnavasanà stokÃvanamrà jalÃt tÅroddeÓanime«alolanayanà bÃle9yam utti«Âhati // VidSrk_35.13 *(1160) // bhojyadevasya ambhomucÃæ salilam udgiratÃæ niÓÅthe tìÅvane«u nibh­tasthitakarïatÃlÃ÷ / Ãkarïayanti kariïo 'rdhanimÅlitÃk«Ã dhÃrÃravaæ daÓanakoÂini«aïïahastÃ÷ // VidSrk_35.14 *(1161) // hastipakasya halÃgrotkÅrïÃyÃæ parisarabhuvi grÃmacaÂakà luÂhanti svacchandaæ nakharaÓikharÃc choÂitam­da÷ / calatpak«advandvaprabhavamaruduttambhitaraja÷kaïÃÓle«abhrÃmadrutamukulitonmÅlitad­Óa÷ // VidSrk_35.15 *(1162) // ÃkubjÅk­tap­«Âham unnatavaladvaktrÃgrapucchaæ bhayÃd antarveÓmaniveÓitaikanayanaæ ni«kampakarïadvayam / lÃlÃkÅrïavidÅrïas­kkavikacaddaæ«ÂrÃkarÃlanana÷ Óvà ni÷ÓvÃsanirodhapÅvaragalo mÃrjÃram Ãskandati // VidSrk_35.16 *(1163) // payasi sarasa÷ svacche matsyä jigh­k«ur itas tato valitanayano mandaæ mandaæ padaæ nidadhad baka÷ / viyati vidh­taikÃÇghris tiryagvivartitakandharo dalam api calatsapratyÃÓaæ muhur muhur Åk«ate // VidSrk_35.17 *(1164) // mukte«u raÓmi«u nirÃyatapÆrvakÃyà ni«kampacÃmaraÓikhà nibh­tordhvakarïÃ÷ / Ãtmoddhatair apirajobhir alaÇghanÅyà dhÃvany amÅ m­gajavÃk«amaye9va rathyÃ÷ // VidSrk_35.18 *(1165) // paÓcÃd aÇghrÅ prasÃrya trikanativitataæ drÃghayitvÃ9Çgam uccair ÃsajyÃ8bhugnakaïÂho mukham urasi saÂÃæ dhÆlidhÆmrÃæ vidhÆya / ghÃsagrÃsÃbhilëÃd anavaratacalatprothatuï¬as turaÇgo mandaæ ÓabdÃyamÃno vilikhati ÓayanÃd utthita÷ k«mÃæ khureïa // VidSrk_35.19 *(1166) // ÃghrÃtak«oïipÅÂha÷ khuraÓikharasamÃk­«Âareïus turaÇga÷ pu¤jÅk­tyÃ7khilÃÇghrÅn kramavaÓavinamajjÃnur unmuktakÃya÷ / p­«ÂhÃnta÷ pÃrÓvakaï¬ÆvyapanayanarasÃd dvis trir udvartitÃÇga÷ protthÃya drÃÇ nirÅha÷ k«aïam atha vapur ÃsyÃnupÆrvyÃæ dhunoti // VidSrk_35.20 *(1167) // Ãdau vitatya caraïau vinamayya kaïÂham utthÃpya vaktram abhihatya muhuÓ ca vatsÃ÷ / mÃtrà pravartitamukhaæ mukhalihyamÃnapaÓcÃrdhasusthamanasa÷ stanam utpibanti // VidSrk_35.21 *(1168) // priyÃyÃæ svairÃyÃm atikaÂhinagarbhÃlasatayà kirÃte cÃ8karïÅk­tadhanu«i dhÃvaty anupadam / priyÃpremaprÃïapratibhayavaÓÃkÆtavikalo m­ga÷ paÓcÃd Ãlokayati ca muhur yÃti ca muhu÷ // VidSrk_35.22 *(1169) // ÓÅrïak«udrÃtapatrÅ jaÂharavalayitÃnekamÃtrÃprapa¤caÓ cƬÃnirvyƬhabilvacchada udaradarÅbhÅ«aïo jÅrïakaïÂha÷ / dÆrÃdhvabhrÃntikhinna÷ katham api Óanakair aÇghripŬÃæ niyamya svairendhasphoÂanÃya dvijabhavanam anu snÃtaka÷ sÃyam eti // VidSrk_35.23 *(1170) // ca¤cacca¤calaca¤cuva¤citacalaccƬÃgram ugraæ pataccakrÃkÃrakarÃlakesarasaÂÃsphÃrasphuratkandharam / vÃraæ vÃram udaÇghrilaÇghanaghanapreÇkhannakhak«uïïayo÷ kÃmaæ kukkuÂayor dvayaæ drutapadakrÆrakramaæ yudhyati // VidSrk_35.24 *(1171) // ete jÅrïakulÃyakÃlajaÂilÃ÷ pÃæsÆtkarÃkar«iïa÷ ÓÃkhÃkampavihastadu÷sthavihagÃn Ãkampayantas tarÆn / helÃndolitanartitojhitahatavyÃghaÂÂitonmÆlitaprotk«iptabhramitai÷ prapÃpaÂalakai÷ krŬanti jha¤jhÃnilÃ÷ // VidSrk_35.25 *(1172) // ete saætatabh­jyamÃnacaïakÃmodapradhÃnà mana÷ kar«anty Æ«arasaæniveÓajaraÂhacchÃyÃ÷ sthalÅgrÃmakÃ÷ / tÃruïyÃtiÓayÃgrapÃmaravadhÆsollÃsahastagrahabhrÃmyatpÅvarayantrakadhvanir asadgambhÅragehodarÃ÷ // VidSrk_35.26 *(1173) // asmin Å«advalitavitatastokavicchinnabhugna÷ kiæcillÅlopacitavibhava÷ pu¤jitaÓ co7tthitaÓ ca / dhÆmodgÃras taruïamahi«askandhanÅlo davÃgne÷ svairaæ sarpan s­jati gagane gatvarÃn patrabhaÇgÃn // VidSrk_35.27 *(1174) // kaiÓcid vÅtadayena bhogapatinà ni«kÃraïopaplutaprak«Åïair nijavaæÓabhÆr iti mitair atyajyamÃnÃ÷ kulai÷ / grÃmà nist­ïajÅrïaku¬yabahulÃ÷ svairaæ bhramadbabhrava÷ prÃya÷ pÃï¬ukapotakaïÂhamukharÃrÃme na yÃnty utkatÃm // VidSrk_35.28 *(1175) // durupahitahale«ÃsÃrgaladvÃramÃrÃt paricakitapurandhrÅpÃtitÃbhyarïabhÃï¬am / pavanarayatiraÓcÅs toyadhÃrÃ÷ pratÅcchan viÓati valitaÓ­Çga÷ pÃmarÃgÃram uk«Ã // VidSrk_35.29 *(1176) // utplutyà g­hakoïata÷ pracalitÃ÷ stokÃgrahaÇghaæ tato vaktrasvairapadakramair upagatÃ÷ kiæciccalanto gale / bhekÃ÷ pÆtinipÃtino micimicÅ7ty unmÅlitÃrdhek«aïà nakrÃkÃravidÃritÃnanapuÂair nirmak«ikaæ kurvate // VidSrk_35.30 *(1177) // vilÃsamas­ïollasanmusalalolado÷kandalÅparasparapariskhaladvalayani÷svanair danturÃ÷ / haranti kalahÆæk­tiprasabhakampitora÷sthalatruÂadgamakasaækulÃ÷ kalamakaï¬anÅgÅtaya÷ // VidSrk_35.31 *(1178) // vikÃsayati locane sp­Óati pÃïinÃ0ku¤cite vidÆram avalokayaty atisamÅpasaæsthaæ puna÷ / bahir vrajati sÃtape smarati netravarte÷ pumä jarÃpramukhasaæsthita÷ samavalokayan pustakam // VidSrk_35.32 *(1179) // varÃhasya prÃyo rathyÃsthalabhuvi raja÷prÃyadÆrvÃlatÃyÃæ jÃlmai÷ p­«ÂhÃpah­tasalavÃ÷ sak«udho mÃm ahok«Ã÷ / svairaæ ÓvÃsÃnilataralitodbhÆtadhÆlÅpraveÓaplu«ÂaprÃïà vihitavidhutagrÃsavighnaæ caranti // VidSrk_35.33 *(1180) // sÅmani laghupaÇkÃyÃm aÇkuragaurÃïi ca¤citoraskÃ÷ / laghutaram utplavamÃnÃÓ caranti bÅjÃnti kalaviÇkÃ÷ // VidSrk_35.34 *(1181) // kvaïadvalayasaætatik«aïam uda¤cido«kandalÅ galatpaÂasamunmi«atkucataÂÅnakhÃÇkÃvalÅ / karÃmbujadh­tollasanmuÓalam unnamantÅ muhu÷ pralambimaïimÃlinÅ kalamakaï¬anÅ rÃjate // VidSrk_35.35 *(1182) // vÃgurasya utpuccha÷ pramadocchvasadvapur adhovisraæsipak«advaya÷ svairotphÃlagatikrameïa parito bhrÃntvà salÅlaæ muhu÷ / utkaïÂhÃlasakÆjita÷ kalarutÃæ bhÆyo riraæsÃrasanyagbhÆtÃæ caÂaka÷ priyÃm abhisaraty udvepamÃna÷ k«aïam // VidSrk_35.36 *(1183) // sonnokasya siddhÃrthaya«Âi«u yatho9ttarahÅyamÃnasaæsthÃnabaddhaphalasÆciparamparÃsu / vicchidyamÃnakusumÃsu janikrameïa pÃkakrama÷ kapiÓimÃnam upÃdadhÃti // VidSrk_35.37 *(1184) // bakoÂÃ÷ pÃnthÃnÃæ ÓiÓirasarasÅsÅmni saratÃm amÅ netrÃnandaæ dadati caraïÃcoÂitamukhÃ÷ / dhunÃnà mÆrdhÃnaæ galabilagalatsphÃraÓapharasphuratpucchÃnacchavyatikarasabëpÃkulad­Óa÷ // VidSrk_35.38 *(1185) // tiryaktÅk«ïavi«ÃïayugmacalanavyÃnamrakaïÂhÃnana÷ kiæcitku¤citalocana÷ khurapuÂenÃ8coÂayan bhÆtalam / niÓvÃsair atisaætatair bu«akaïÃjÃlaæ khale vik«ipann uk«Ã go«ÂhataÂÅ«u labdhavijayo gov­ndam Ãskandati // VidSrk_35.39 *(1186) // acalasya arcirmÃlÃkarÃlÃd divam abhilihato dÃvavahner adÆrÃd u¬¬Åyo7¬¬Åya kiæcicchalabhakavalanÃnandamandapracÃrÃ÷ / agre 'gre saæraÂanta÷ pracurataramasÅpÃtadurlak«adhÆmrà dhÆmyÃÂÃ÷ paryaÂanti prativiÂapam amÅ ni«ÂhurÃ÷ svasthalÅ«u // VidSrk_35.40 *(1187) // madhukaïÂhasya nÅvÃraudanamaï¬am u«ïamadhuraæ sadya÷prasÆtapriyÃpÅtÃd apy adhikaæ tapovanam­ga÷ paryÃptam ÃcÃmati / gandhena sphuratà manÃg anus­to bhaktasya sarpi«mata÷ karkandhÆphalamiÓraÓÃkapacanÃmoda÷ paristÅryate // VidSrk_35.41 *(1188) // bhavabhÆte÷ madhuram iva vadanta÷ svÃgataæ bh­ÇgaÓabdair natim iva phalanamrai÷ kurvate 'mÅ Óirobhi÷ / mama dadata ivÃ7rghaæ pu«pav­«Âiæ kiranta÷ kathaya natisaparyÃæ Óik«itÃ÷ ÓÃkhino 'pi // VidSrk_35.42 *(1189) // ÓrÅhar«asya asmin v­ddhavanecarÅkaratalair dattÃ÷ sapa¤cÃÇgulÃ÷ . . . . . . . . Óikharibhi÷ Ó­Çgai÷ karÃlodarÃ÷ / dvÃropÃntapaÓÆk­tÃrpyapuru«ak«ubdhÃsthikirmÅritÃÓ cittotkampam ivÃ8nayanti gahanÃ÷ kÃntÃra . . . . // VidSrk_35.43 *(1190) // tais tair jÅvopahÃrair iha kuharaÓilÃsaæÓrayÃm arcayitvà devÅæ kÃntÃradurgÃæ rudhiram upataru k«etrapÃlÃya dattvà / tumbÅvÅïÃvinodavyavahitasarakÃm ahni jÅrïe purÃïÅæ hÃlÃæ mÃlÆrako«air yuvatisahacarà barbarÃ÷ ÓÅlayanti // VidSrk_35.44 *(1191) // yogeÓvarasya abhinavamukhamudraæ k«udrakÆpopavÅtaæ praÓithilavipulatvaæ jvÃlakocchvÃsipÃlam / pariïatiparipÃÂivyÃk­tenÃ7ruïimnà hataharitim aÓe«aæ nÃgaraÇgaæ cakÃsti // VidSrk_35.45 *(1192) // abhinandasya \Colo iti jÃtivrajyÃ|| 35 tato mÃhÃtmyavrajyÃ|| 36 tad brahmÃï¬am iha kvacit kvacid api k«oïÅ kvacin nÅradÃs te dvÅpÃntaramÃlino jaladhaya÷ kvÃ7pi kvacid bhÆbh­ta÷ / ÃÓcaryaæ gaganasya ko 'pi mahimà sarvair amÅbhi÷ sthitair dÆre pÆraïam asya ÓÆnyam iti yan nÃmÃ7pi nÃ8chÃditam // VidSrk_36.1 *(1193) // keÓaÂasya ÃpÅyamÃnam asak­d bhramarÃyamÃïair ambhodharai÷ sphuritavÅcisahasrapatram / k«ÅrÃmburÃÓim avalokaya Óe«anÃlam ekaæ jagattrayasara÷p­thupuï¬arÅkam // VidSrk_36.2 *(1194) // vi«ïur babhÃra bhagavÃn akhilÃæ dharitrÅæ taæ pannagas tam api tatsahitaæ payodhi÷ / kumbhodbhavas tu tam apÅ7yata helayai9va satyaæ na kaÓcid avadhir mahatÃæ mahimna÷ // VidSrk_36.3 *(1195) // kiæ brÆmo jaladhe÷ Óriyaæ sa hi khalu ÓrÅjanmabhÆmi÷ svayaæ vÃcya÷ kiæ mahimÃ9pi yasya hi kila dvÅpaæ mahÅ9ti Óruti÷ / tyÃga÷ ko 'pi sa tasya bibhrati jaganty asyÃ7rthino 'py ambudÃ÷ Óakte÷ kai9va kathÃ9pi yasya bhavati k«obheïa kalpÃntaram // VidSrk_36.4 *(1196) // vÃcaspate÷ etasmÃj jaladher jalasya kaïikÃ÷ kÃÓcid g­hÅtvà tata÷ pÃthodÃ÷ paripÆrayanti jagatÅæ ruddhÃmbarà vÃribhi÷ / asmÃn mandarakÆÂakoÂighaÂanÃbhÅtibhramattÃrakÃæ prÃpyai7kÃæ jalamÃnu«Åæ tribhuvane ÓrÅmÃn abhÆd acyuta÷ // VidSrk_36.5 *(1197) // mu¤jarÃjasya ÃÓcaryaæ va¬avÃnala÷ sa bhagavÃn ÃÓcaryam ambhonidhir yat karmÃtiÓayaæ vicintya h­daye kampa÷ samutpadyate / ekasyÃ8Órayaghasmarasya pibatas t­ptir na jÃtà jalair anyasyÃ7pi mahÃtmano na vapu«i svalpo 'pi toyavyaya÷ // VidSrk_36.6 *(1198) // keÓaÂasya nipÅto yenÃ7yaæ taÂam adhivasaty asya sa munir dadhÃno 'ntardÃhaæ sraja iva sa cau8rvo 'sti dahana÷ / tathà sarvasvÃrthe bahuvimathito yena sa hari÷ svapity aÇke ÓrÅmÃn ahaha mahimà ko 'pi jaladhe÷ // VidSrk_36.7 *(1199) // dharÃdharasya \var{dadhÃno\lem \emend, dadÃno \edKG} anya÷ ko 'pi sa kumbhasambhavamuner ÃstÃæ ÓikhÅ jÃÂharo yaæ saæcintya dukÆlavahnisad­Óa÷ saælak«yate vìava÷ / vandyaæ tajjaÂharaæ sa mÅnamakaragrÃhÃvalis toyadhi÷ paÓcÃt pÃrÓvam apÆritÃntaraviyad yatra svanan bhrÃmyati // VidSrk_36.8 *(1200) // vÃÓaÂasya ÓvÃsonmÆlitamerur ambaratalavyÃpÅ nimajjan muhur yatrÃ8sÅc chiÓumÃravibhramakara÷ krŬÃvarÃho hari÷ / sÅmà sarvamahÃdbhute«u sa tathà vÃrÃæpati÷ pÅyate pÅta÷ sa api na pÆritaæ ca jaÂharaæ tasmai namo 'gastaye // VidSrk_36.9 *(1201) // vÃcaspate÷ udyantu nÃma subahÆni mahÃmahÃæsi candro 'py alaæ bhuvanamaï¬alamaï¬anÃya / sÆryÃd ­te na tad udeti na cÃ7stam eti yeno7ditena dinam astamitena rÃtri÷ // VidSrk_36.10 *(1202) // utpattir jamadagnita÷ sa bhagavÃn deva÷ pinÃkÅ gurus tyÃga÷ saptasamudramudritamahÅnirvyÃjadÃnÃvadhi÷ / Óauryaæ yac ca na tadgirÃæ pathi nanu vyaktaæ hi tat karmabhi÷ satyaæ brahmataponidher bhagavata÷ kiæ nÃma lokÃntaram // VidSrk_36.11 *(1203) // ito vasati keÓava÷ puram itaÓ ca tadvidvi«Ãm itaÓ ca ÓaraïÃgatÃ÷ Óikharipak«iïa÷ Óerate / itaÓ ca va¬avÃnala÷ saha samastasaævartakair aho vitatam Ærjitaæ bharasahaæ ca sindhor vapu÷ // VidSrk_36.12 *(1204) // tat tÃvad eva ÓaÓina÷ sphuritaæ mahÅyo yÃvan na tigmarucimaï¬alam abhyudaiti / abhyudgate sakaladhÃmanidhau ca tasminn indo÷ sitÃmrapaÂalasya ca ko viÓe«a÷ // VidSrk_36.13 *(1205) // apatyÃni prÃyo daÓa daÓa varÃhÅ janayati k«amÃbhÃre dhurya÷ sa punar iha nÃ8sÅn na bhavità / padaæ k­tvà ya÷ svaæ phaïipatiphaïÃcakravalaye nimajjantÅm antar jaladhivasudhÃm uttulayati // VidSrk_36.14 *(1206) // te«Ãæ t­«a÷ pariïamanti na yatra tatra nÃ7nyasya vÃrivibhavo 'pi ca tÃd­g asti / viÓvopakÃrajananÅvyavasÃyasiddhim ambhomucÃæ jaladhayo yadi pÆrayanti // VidSrk_36.15 *(1207) // kiæ vÃcyo mahimà mahÃjalanidher yatre7ndravajrÃhatitrasto bhÆbh­damajjadambuvicalatkaulÅlapotÃk­ti÷ / mainÃko 'pi gabhÅranÅraviluÂhatpÃÂhÅnap­«ÂhollasacchevÃlÃÇkurakoÂikoÂarakuÂÅku¬yÃntare nirv­ta÷ // VidSrk_36.16 *(1208) // vallaïasya kiæ brÆmo harim asya viÓvam udare kiæ và phaïÃæ bhogina÷ Óete yatra hari÷ svayaæ jalanidhe÷ sa apy ekadeÓe sthita÷ / ÃÓcaryaæ kalaÓodbhava÷ sa jaladhir yasyai7kahastodare gaï¬Æ«Åyati paÇkajÅyati phaïÅ bh­ÇgÅyati ÓrÅpati÷ // VidSrk_36.17 *(1209) // vistÃro yadi ne8d­Óo na yadi tad gÃmbhÅryam ambhonidher na syÃd và yadi sarvasattvavi«ayas tÃd­k k­pÃnugraha÷ / anta÷ prajvalatà payÃæsi dahatà jvÃlÃvalÅr mu¤catà ke na syur va¬avÃnalena balinà bhasmÃvaÓe«Åk­tÃ÷ // VidSrk_36.18 *(1210) // keÓaÂasya uddÅptÃgnir asau munir vijayate yasyo7dare jÅryata÷ pÃthoder avaÓi«Âam ambu katham apy udgÅrïam anto 'rïavam / kiæ cÃ7smÃj jaÂharÃnalÃd iva navas tatkÃlavÃntikramÃn niryÃta÷ sa punar yamÃya payasÃm antargato vìava÷ // VidSrk_36.19 *(1211) // ÓrÅdaÓarathasya yasminn Ãpast tadadhikaraïasyÃ7sya vahner niv­tti÷ saævÃsÃnte vrajati jalade vaik­tas tÃbhir eva / asty anyo 'pi pralayarajanÅsaænipÃte 'py anidro ya÷ sÃmudrÅr aviratam imÃs tejasi sve juhoti // VidSrk_36.20 *(1212) // keÓaÂasya \Colo iti mÃhÃtmyavrajyÃ|| 36 tata÷ sadvrajyÃ|| 37 asanto nÃ7bhyarthyÃ÷ suh­d api na yÃcyas tanudhana÷ priyà v­ttir nyÃyyà caritam asubhaÇge 'py amalinam / vipady uccai÷ stheyaæ padam anuvidheyaæ ca mahatÃæ satÃæ keno7ddi«Âaæ vi«amam asidhÃrÃvratam idam // VidSrk_37.1 *(1213) // dharmakÅrte÷ priyaprÃyà v­ttir vinayamadhuro vÃci niyama÷ prak­tyà kalyÃïÅ matir anavagÅta÷ paricaya÷ / puro và paÓcÃd và tad idam aviparyÃsitarasaæ rahasyaæ sÃdhÆnÃm anupadi viÓuddhaæ vijayate // VidSrk_37.2 *(1214) // nindantu nÅtinipuïà yadi và stuvantu lak«mÅ÷ parÃpatatu gacchatu và yathe«Âam / adyai7va và maraïam astu yugÃntare và nyÃyyÃt patha÷ pravicalanti padaæ na dhÅrÃ÷ // VidSrk_37.3 *(1215) // bhart­hare÷ nirmalÃnÃæ kuto randhraæ kathaæcid apavidhyate / vidhÅyate guïair eva tac ca muktÃmaïer iva // VidSrk_37.4 *(1216) // tryambakasya yadà kiæcijj¤o 'haæ gaja iva madÃndha÷ samabhavaæ tadà sarvaj¤o 'smÅ7ty abhavad avaliptaæ mama mana÷ / yadà kiæcit kiæcid budhajanasakÃÓÃd adhigataæ tadà mÆrkho 'smÅ7ti jvara iva mado me vyapagata÷ // VidSrk_37.5 *(1217) // kÃlidÃsasya anuharata÷ khalasujanÃv agrimapÃÓcÃtyabhÃgayo÷ sÆcyo÷ / eka÷ kurute cchidraæ guïavÃn anya÷ prapÆrayati // VidSrk_37.6 *(1218) // gobhaÂÂasya puï¬rek«ukÃï¬asuh­do madhurÃmbubhÃvÃ÷ santa÷ svayaæ yadi namanti namanti kÃmam / ÃndolitÃs tu namanasp­hayà pareïa bhajyanta eva Óatadhà na punar namanti // VidSrk_37.7 *(1219) // jatupaÇkÃyate do«a÷ praviÓyai7vÃ8satÃæ h­di / satÃæ tu na viÓaty eva yadi và pÃradÃyate // VidSrk_37.8 *(1220) // kusumastabakasye7va dvayÅ v­ttir manasvina÷ / sarvalokasya và mÆrdhni ÓÅryate vana eva và // VidSrk_37.9 *(1221) // vyÃsasya rÃjà tvaæ vayam apy upÃsitagurupraj¤ÃbhimÃnonnatÃ÷ khyÃtas tvaæ vibhavair yaÓÃæsi kavayo dik«u pratanvanti na÷ / itthaæ mÃnada nÃtidÆram ubhayor apy Ãvayor antaraæ yady asmÃsu parÃÇmukho 'si vayam apy ekÃntato ni÷sp­hÃ÷ // VidSrk_37.10 *(1222) // bhart­hare÷ udanvacchinnà bhÆ÷ sa ca nidhir apÃæ yojanaÓataæ sadà pÃntha÷ pÆ«Ã gaganaparimÃïaæ kalayati / iti prÃyo bhÃvÃ÷ sphuradavadhimudrÃmukulitÃ÷ satÃæ praj¤onme«a÷ punar ayam asÅmà vijayate // VidSrk_37.11 *(1223) // rÃjaÓekharasya satpak«Ã ­java÷ ÓuddhÃ÷ saphalà guïasevina÷ / tulyair api guïaiÓ citraæ santa÷ santa÷ ÓarÃ÷ ÓarÃ÷ // VidSrk_37.12 *(1224) // vipadi dhairyam athÃ7bhyudaye k«amà sadasi vÃkpaÂutà yudhi vikrama÷ / yaÓasi cÃ7bhiratir vyasanaæ Órutau prak­tisiddham idaæ hi mahÃtmanÃm // VidSrk_37.13 *(1225) // sa sÃdhur yo vipannÃnÃæ sÃhÃyyam adhigacchati / na tu durvihitÃtÅtavastupÃlanapaï¬ita÷ // VidSrk_37.14 *(1226) // satyaæ guïà guïavatÃæ vidhivaiparÅtyÃd yatnÃrjità api kalau viphalà bhavanti / sÃphalyam asti sutarÃm idam eva te«Ãæ yat tÃpayanti h­dayÃni puna÷ khalÃnÃm // VidSrk_37.15 *(1227) // apÆrva÷ ko 'pi kopÃgni÷ sajjanasya khalasya ca / ekasya ÓÃmyati snehÃd vardhate 'nyasya vÃrita÷ // VidSrk_37.16 *(1228) // chÃyÃæ kurvanti cÃ7nyasya tÃpaæ ti«Âhanti vÃtape / phalanti ca parÃrthÃya pÃdapà iva sajjanÃ÷ // VidSrk_37.17 *(1229) // apek«ante na ca snehaæ na pÃtraæ na daÓÃntaram / sadà lokahite saktà ratnadÅpà ivo7ttamÃ÷ // VidSrk_37.18 *(1230) // lak«mÅæ t­ïÃya mantyante tadbhareïa namanti ca / aho kim api citrÃïi caritrÃïi mahÃtmanÃm // VidSrk_37.19 *(1231) // a¤jalisthÃni pu«pÃïi vÃsayanti karadvayam / aho sumanasÃæ v­ttir vÃmadak«iïayo÷ samà // VidSrk_37.20 *(1232) // paraguïatattvagrahaïaæ svaguïÃvaraïaæ paravyasanamaunam / madhuram aÓaÂhaæ ca vÃkyaæ kenÃ7py upadi«Âam ÃryÃïÃm // VidSrk_37.21 *(1233) // vicintyamÃno hi karoti vismayaæ visÃriïà saccaritena sajjana÷ / yadà tu cak«u÷patham eti dehinÃæ tadÃ9m­tene7va manÃæsi si¤cati // VidSrk_37.22 *(1234) // samparkeïa tamobhidÃæ jagadaghapradhvaæsinÃæ dhÅmatÃæ krÆro 'pi prak­taæ vihÃya malinÃm Ãlambate bhadratÃm / yat t­«ïÃglapito 'pi ne7cchati jana÷ pÃtuæ tad eva k«aïÃd ujjhaty ambudharodarasthitam apÃæpatyu÷ paya÷ k«ÃratÃm // VidSrk_37.23 *(1235) // kvÃ7karÃïÃru«Ãæ saækhyà saækhyÃtÃ÷ kÃraïakrudha÷ / kÃraïe 'pi na kupyanti ye te jagati pa¤ca«Ã÷ // VidSrk_37.24 *(1236) // sujanÃ÷ paru«ÃbhidhÃyino yadi ka÷ syÃd aparo 'pi ma¤juvÃk / yadi candrakarÃ÷ savahnayo nanu jÃyeta sudhà k­to 'nyata÷ // VidSrk_37.25 *(1237) // maÇgalasya|| ye dÅne«u k­pÃlava÷ sp­Óati yÃn alpo 'pi na ÓrÅmada÷ ÓrÃntà ye ca paropakÃrakaraïe h­«yanti ye yÃcitÃ÷ / svasthÃ÷ saty api yauvanodayamahÃvyÃdhiprakope 'pi ye te bhÆmaï¬alamaï¬anaikatilakÃ÷ santa÷ kiyanto janÃ÷ // VidSrk_37.26 *(1238) // yaÓo rak«anti na prÃïÃn pÃpÃd bibhati na dvi«a÷ / anvi«yanty arthino nÃ7rthÃn nisargo 'yaæ mahÃtmanÃm // VidSrk_37.27 *(1239) // yathà yathà parÃæ koÂir guïa÷ samadhirohati / santa÷ kodaï¬adharmÃïo viramanti tathà tathà // VidSrk_37.28 *(1240) // ayaæ nija÷ paro ve9ti gaïanà laghucetasÃm / udÃracaritÃnÃæ tu vasudhai9va kuÂumbakam // VidSrk_37.29 *(1241) // ye prÃpte vyasane 'py anÃkuladhiya÷ sampatsu nai7vo7nnatÃ÷ prÃpte nai7va parÃÇmukhÃ÷ praïayini prÃïopayogair api / hrÅmanta÷ svaguïapraÓaæsanavidhÃv anyastutau paï¬ità dhig dhÃtrà k­païena yena na k­tÃ÷ kalpÃntadÅrghÃyu«a÷ // VidSrk_37.30 *(1242) // kare ÓlÃghyas tyÃga÷ Óirasi gurupÃdapraïayità mukhe satyà vÃïÅ Órutam anavagÅtaæ Óravaïayo÷ / h­di svacchà v­ttir vijayibhujayor vÅryam atulaæ vinÃ9py aiÓvaryeïa sphurati mahatÃæ maï¬anam idam // VidSrk_37.31 *(1243) // vajrÃd api kaÂhorÃïi m­dÆni kusumÃd api / lokottarÃïÃæ cetÃæsi ko hi vij¤Ãtum arhati // VidSrk_37.32 *(1244) // ce÷ à parito«Ãd vidu«Ãæ na sÃdhu manye prayogavij¤Ãnam / balavad api Óik«itÃnÃm Ãtmany apratyayaæ ceta÷ // VidSrk_37.33 *(1245) // purÃïam ity eva na sÃdhu sarvaæ na cÃ7pi kÃvyaæ navam ity avadyam / santa÷ parÅk«yÃ7nyatarad bhajante mƬha÷ parapratyayahÃryabuddhi÷ // VidSrk_37.34 *(1246) // kÃlidÃsasyai7tau guhyapidhÃnaikapara÷ sujano vastrÃyate sadà piÓunam / bhavatÃm ayaæ vi¬ambo yad idaæ chidrair visÆtrayatu // VidSrk_37.35 *(1247) // brÆta nÆtanakÆ«mÃï¬aphalÃnÃæ ke bhavanty amÅ / aÇgulÅkathanÃd eva yan na jÅvanti mÃnina÷ // VidSrk_37.36 *(1248) // yan netrais tribhir Åk«ate na giriÓo nÃ7«ÂÃbhir apy abjabhÆ÷ skando dvÃdaÓabhir na và na maghavà cak«u÷sahasreïa và / sambhÆyÃ7pi jagattrayasya nayanair dra«Âuæ na tac chakyate pratyÃdiÓya d­Óau samÃhitadhiya÷ paÓyanti yat paï¬itÃ÷ // VidSrk_37.37 *(1249) // nÅrasÃny api rocante karpÃsasya phalÃni na÷ / ye«Ãæ guïamayaæ janma pare«Ãæ guhyaguptaye // VidSrk_37.38 *(1250) // guïavatpÃtra mÃ9trai7kahÃryaniryÃsam ÃÓayan / ÃtmanÃ9vaiti te loka÷ svabandhur iti dhÃvati // VidSrk_37.39 *(1251) // satatam asatyÃd bibhyati mà bhai«År iti vadanti bhÅte«u / atithijanaÓe«am aÓnati sajjanajihve k­tÃthÃ9si // VidSrk_37.40 *(1252) // yady api daivÃt sneho naÓyati sÃdhos tathÃ9pi sattve«u / ghaïÂÃdhvaner ivÃ7ntaÓ ciram anubadhnÃti saæskÃra÷ // VidSrk_37.41 *(1253) // raviguptasya \Colo iti sadvrajyÃ|| 37 tato 'sadvrajyà atimaline kartavye bhavati khalÃnÃm atÅ7va nipuïà dhÅ÷ / timire hi kauÓikÃnÃæ rÆpaæ pratipadyante d­«Âi÷ // VidSrk_38.1 *(1254) // sadguïÃlaæk­te kÃvye do«Ãn m­gayate khala÷ / vane pu«pakalÃkÅrïa÷ karabha÷ kaïÂakÃn iva // VidSrk_38.2 *(1255) // mukharasyÃ7prasannasya mitrakÃryavighÃtina÷ / nirmÃïam ÃÓÃnÃÓÃya durjanasya ghanasya ca // VidSrk_38.3 *(1256) // nirvÃte vyajanaæ madÃndhakariïÃæ darpopaÓÃntau Ó­ïi÷ poto dustaravÃrirÃÓitaraïe dÅpo 'ndhakÃrÃgame / itthaæ tad bhuvi nÃ7sti yatra vidhinà no7pÃyacintà k­tà manye durjanacittav­ttiharaïe dhÃtÃ9pi bhagnodyama÷ // VidSrk_38.4 *(1257) // akÃraïÃvi«k­tavairadÃruïÃd asajjanÃt kasya bhayaæ na jÃyate / vi«aæ mahÃher iva yasya durvaca÷ sudu÷sahaæ saænihitaæ sadà mukhe // VidSrk_38.5 *(1258) // khalav­ndaæ ÓmaÓÃnaæ ca bhavaty apacitaæ yadà / dhruvaæ tadai9va lokÃnÃæ kalyÃïam avagamyate // VidSrk_38.6 *(1259) // antar malinadehena bahir ÃhlÃdakÃriïà / mahÃkÃlaphalene7va ka÷ khalena na va¤cita÷ // VidSrk_38.7 *(1260) // sarvatrai7va khalo jana÷ saralatÃsadbhÃvani÷saÇginÃæ sÃdhÆnÃæ padabandhanÃya piÓunaprau¬hÃbhimÃnodyama÷ / sÆtraæ kiæcid apÆrvam eva jaÂharÃd utpÃdya sadya÷ svayaæ lÆtÃtantuvitÃnajÃlakuÂilaæ cakraæ karoty adbhutam // VidSrk_38.8 *(1261) // devÃnÃm api paÓyantÃæ sa Óriyà medhyate khalu / vÃsasÃ9pi na yogo 'sti niÓcakrasya pinÃkina÷ // VidSrk_38.9 *(1262) // stokeno7nnatim ÃyÃti stokenÃ8yÃty adhogatim / aho na sad­ÓÅ v­ttis tulÃkoÂe÷ khalasya ca // VidSrk_38.10 *(1263) // Ãkhubhya÷ kiæ khalair j¤Ãtaæ khalebhya÷ kim athÃ8khubhi÷ / anyat parag­hotkhÃtÃt karma ye«Ãæ na vidyate // VidSrk_38.11 *(1264) // durjanadÆ«itamanasÃæ puæsÃæ svajane 'pi nÃ7sti viÓvÃsa÷ / bÃla÷ pÃyasadagdho dadhy api phÆtk­tya bhak«ayati // VidSrk_38.12 *(1265) // guïotkar«adve«Ãt prak­timahatÃm apy asad­Óaæ khala÷ kiæcid vÃkyaæ racayati ca vistÃrayati ca / na ced evaæ tÃd­k kamalakalikÃrdhapratinidhau muner gaï¬Æ«e 'bdhi÷ sthita iti kuto 'yaæ kalakala÷ // VidSrk_38.13 *(1266) // priyasakhi vipaddaï¬aprÃntaprapÃtaparamparÃparicayacale cintÃcakre nidhÃya vidhi÷ khala÷ / m­dam iva balÃt piï¬Åk­tya pragalbhakulÃkavad bhramayati mano no jÃnÅma÷ kim atra vidhÃsyati // VidSrk_38.14 *(1267) // pÃdÃhato 'tha dh­tadaï¬avighaÂÂito và yaæ daæ«Ârayà sp­Óati taæ kila hanti sarpa÷ / ko 'py anya e«a piÓuno 'tra bhujaÇgadharmà karïe paraæ sp­Óati hanty aparaæ samÆlam // VidSrk_38.15 *(1268) // pariÓuddhÃm api v­ttiæ samÃÓrito durjana÷ parÃn vyathate / pavanÃÓino 'pi bhujagÃ÷ paropaghÃtaæ na mu¤canti // VidSrk_38.16 *(1269) // raviguptasya agamyo mantrÃïÃæ prak­tibhi«ajÃm apy avi«aya÷ sudhÃsÃrÃsÃdhyo visad­ÓatarÃrambhagahana÷ / jagad bhrÃmÅkartuæ pariïatadhiyÃ9nena vidhinà sphuÂaæ s­«Âo vyÃdhi÷ prak­tivi«amo durjanajana÷ // VidSrk_38.17 *(1270) // ya÷ svÃn api prathamam astasamastasÃdhuv­ttir guïÃn khalatayà malinÅkaroti / tasyÃ7sya bhogina ivo7graru«a÷ khalasya dÃk«iïyam asti katham anyaguïopamarde // VidSrk_38.18 *(1271) // randhrÃnve«iïi du«Âad­«Âivi«iïi svacchÃÓayadve«iïi k«ipre ro«iïi ÓarmaÓo«iïe vinà hetuæ jagatplo«iïi / svÃrthÃrthaæ m­dubhëiïÅ«ÂavihatÃv ekÃntatas to«iïi Óreya÷ kruddhabhujaÇgabhogavi«ame saævidyate kiæ khale // VidSrk_38.19 *(1272) // guïÃkarasya Óle«aÓlokau jìyaæ hrÅmati gaïyate vratarucau dambha÷ Óucau kaitavaæ ÓÆre nirgh­ïatÃrjave vimatinà dainyaæ priyÃlÃpini / tejasviny avaliptatà mukharatà vaktary aÓakti÷ sthire tat ko nÃma bhaved guïa÷ sa guïinÃæ yo durjane nÃ7Çkita÷ // VidSrk_38.20 *(1273) // vandyÃn nindati du÷khitÃn upahasaty ÃbÃdhate bÃndhavÃn ÓÆrÃn dve«Âi dhanacyutÃn paribhavaty Ãj¤Ãpayaty ÃÓritÃn / guhyÃni prakaÂÅkaroti ghaÂayaty anyonyavairÃÓrayÃn brÆte ÓÅghram avÃcyam ujjhitaguïo g­hïÃti do«Ãn khala÷ // VidSrk_38.21 *(1274) // yad yad i«Âataraæ tat tad deyaæ guïavate kila / ata eva khalo do«Ãn sÃdhubhya÷ samprayacchati // VidSrk_38.22 *(1275) // karuïÃdravam eva durjana÷ sutarÃæ satpuru«aæ prabÃdhate / m­dukaæ hi bhinatti kaïÂaka÷ kaÂhine kuïÂhaka iva jÃyate // VidSrk_38.23 *(1276) // ÃrambhagurvÅ k«ayiïÅ krameïa laghvÅ purà v­ddhimatÅ ca paÓcÃt / dinasya pÆrvÃrdhaparÃrdhabhinnà chÃye9va maitrÅ khalasajjanÃnÃm // VidSrk_38.24 *(1277) // khalÃnÃæ kharjÆrak«itiruhakaÂhoraæ kva ca mana÷ kva co7nmÅlanmallÅkusumasukumÃrÃ÷ kavigira÷ / itÅ7maæ vyÃmohaæ parihara vicitrÃ÷ Ó­ïu kathà yathÃ9yaæ pÅyÆ«adyutir upalakhaï¬aæ dravayati // VidSrk_38.25 *(1278) // upakÃriïi Óuddhamatau vÃrjane ya÷ samÃcarati pÃpam / taæ janam asatyasaædhaæ bhagavati vasudhe kathaæ vahasi // VidSrk_38.26 *(1279) // mukhe nÅcasya patità aher iva paya÷kaïÃ÷ / k«aïena vi«atÃæ yÃnti sÆktapÅyÆ«abindava÷ // VidSrk_38.27 *(1280) // muï¬ÃpriyÃd Ãyatidu÷khadÃyino vasantam utsÃrya vij­mbhitaÓriya÷ / na ka÷ khalÃt tÃpitamitramaï¬alÃd upaiti pÃpaæ tapavÃsarÃd iva // VidSrk_38.28 *(1281) // naradattasya tulyotpattÅ prak­tidhavalÃv apy amÆ ÓaÇkhasomau tatra sthÃïur vidhum asad­Óeno7ttamÃÇgena dhatte / ÓaÇkhas tÃpakrakacanicayair bhidyate ÓaÇkhakÃrai÷ ko nÃmÃ7nta÷prak­tikuÂilo durgatiæ nÃ7bhiyÃti // VidSrk_38.29 *(1282) // akalitanijapararÆpa÷ svakam api do«aæ parasthitaæ vetti / nÃvÃsthitas taÂasthÃn acalÃn api vicalitÃn manute // VidSrk_38.30 *(1283) // ÃÓrayÃÓa÷ k­«ïavartmà dahanaÓ cai7«a durjana÷ / agnir eva tathÃ9py asmin syÃd bhasmani hutaæ hutam // VidSrk_38.31 *(1284) // varam Ãk«Åïatai9vÃ7stu ÓaÓino durjanasya ca / na prav­ddhis tu vistÃrilächanapratipÃdinÅ // VidSrk_38.32 *(1285) // sarvatra mukharacapalÃ÷ prabhavanti na lokasaæmatà guïina÷ / ti«Âhanti vÃrirÃÓer upari taraÇgÃs tale maïaya÷ // VidSrk_38.33 *(1286) // ÃrambharamaïÅyÃni vimarde virasÃni ca / prÃyo vairÃvasÃnÃni saægatÃni khalai÷ saha // VidSrk_38.34 *(1287) // guïakaïikÃn api sujana÷ ÓaÓilekhÃm iva Óiva÷ Óirasi kurute / candra iva padmalak«mÅæ na k«amate paraguïaæ piÓuna÷ // VidSrk_38.35 *(1288) // bibhÅmo vayam atyantaæ cÃkrikasya guïÃd api / ni«pannam api ya÷ pÃtraæ guïenai7va nik­ntati // VidSrk_38.36 *(1289) // parasaætÃpanahetur yatrÃ7hani na prayÃti ni«pattim / antarmanà asÃdhur gaïayati na tadÃyu«o madhye // VidSrk_38.37 *(1290) // divasÃæs tÃn abhinandati bahumanute te«u janmano lÃbham / ye yÃnti du«Âabuddhe÷ paropatÃpÃbhiyogena // VidSrk_38.38 *(1291) // dayÃm­du«u durjana÷ paÂutarÃvalepoddhava÷ parÃæ vrajati vikriyÃæ na hi bhayaæ tata÷ paÓyati / yatas tu bhayaÓaÇkayà suk­ÓayÃ9pi saæsp­Óyate vinÅta iva nÅcakaiÓ carati tatra ÓÃntoddhava÷ // VidSrk_38.39 *(1292) // ÓÆrasya asajjanÃÓ cen madhurair vacobhi÷ Óakyanta eva pratikartum Ãryai÷ / tat ketakÅreïubhir amburÃÓer bandhakriyÃyÃm api ka÷ prayÃsa÷ // VidSrk_38.40 *(1293) // nÆnaæ darpÃt tuhinarucinà durjanasya pramÃr«Âuæ nÅtaæ ceto na ca dhavalitaæ helayà nÃ7rpitaæ ca / yene7dÃnÅæ malinah­dayo lak«yate ÓÅtaraÓmir yasmÃc cÃ7yaæ h­dayarahito durvidha÷ sarvadai9va // VidSrk_38.41 *(1294) // niryantraïaæ yatra na vartitavyaæ na moditavyaæ praïayÃtivÃde / viÓaÇkitÃnyonyabhayaæ sudÆrÃn namaskriyÃm arhati sauh­daæ tat // VidSrk_38.42 *(1295) // abhinandasya ete snigdhatamà iti mà mà k«udre«u kuruta viÓvÃsam / siddhÃrthÃnÃm e«Ãæ sneho 'py aÓrÆïi pÃtayati // VidSrk_38.43 *(1296) // v­thÃjvalitakopÃgne÷ paru«Ãk«aravÃdina÷ / durjanasyau8«adhaæ nÃ7sti kiæcid anyad anuttarÃt // VidSrk_38.44 *(1297) // cakrasambhÃriïi krÆre paracchidrÃnusÃriïi / dvijihve d­«ÂamÃtre cet kasya na syÃc camatk­ti÷ // VidSrk_38.45 *(1298) // cak«ur ÃÓrayate kÃma÷ kÃmukasya daridrata÷ / krÆrasya cÃ7prabhavata÷ paradroha÷ sarasvatÅm // VidSrk_38.46 *(1299) // ÓatÃnandasya khalaæ d­«Âvai9va sÃdhÆnÃæ h­dayaæ këÂhavad bhavet / tatas tad dÃrayaty asya vÃca÷ krakacakarkaÓÃ÷ // VidSrk_38.47 *(1300) // hetor vino9pakÃrÅ yadi nÃma Óate«u kaÓcid eka÷ syÃt / tatrÃ7pi kli«ÂadhiyÃæ do«aæ vak«yaty atikhalatvam // VidSrk_38.48 *(1301) // ÃkrÃnte9va mahopalena muninà Óapte9va durvÃsasà sÃtatyaæ bata mudrite9va jatunà nÅte9va mÆrchÃæ vi«ai÷ / baddhe9vÃ7tanurajjubhi÷ paraguïÃn vaktuæ na Óaktà satÅ jihvà lohaÓalÃkayà khalamukhe viddhe9va saælak«yate // VidSrk_38.49 *(1302) // ÓrÅdharmadÃsasya prak­tir iha khalÃnÃæ do«acittaæ guïaj¤e vinayalalitabhÃve dve«araktà ca buddhi÷ / ubhayam idam avaÓyaæ jÃyate sarvavÃraæ paÂur api niyatÃtmà kÅrtim evÃ7bhidhatte // VidSrk_38.50 *(1303) // \Colo ity asadvrajyÃ|| 38 tato dÅnavrajyà prÃtar bëpÃmbubinduvyatikaravigalatklinnas­kka÷ kathaæcit kiæcit saækubjajaÇghÃjanitaja¬ajavo jÅrïajÃnur jarÃrta÷ / mu«ÂyÃ9va«Âabhya ya«Âiæ kaÂipuÂavicaÂatkarpaÂa÷ plu«Âakantha÷ kunthann utthÃya pÃntha÷ pathi paru«amarunmÆrchyamÃna÷ prayÃti // VidSrk_39.1 *(1304) // puïyÃgnau pÆrïavächa÷ prathamam agaïitaplo«ado«a÷ prado«e pÃnthas taptvà prasuptas tadanu tatat­ïe dhÃmani grÃmadevyÃ÷ / utkampÅ karpaÂÃrdhe jarati parija¬e chidriïi cchinnanidro vÃte vÃti prakÃmaæ himakaïini kaïan koïata÷ koïam eti // VidSrk_39.2 *(1305) // bÃïasyai7tau potÃn etÃn api g­havati grÅ«mamÃsÃvasÃnaæ yÃvan nirvÃhayati bhavatÅ yena và kenacid và / paÓcÃd ambhodharajalaparÅpÃtam ÃsÃdya tumbÅ kÆ«mÃï¬Å ca prabhavati tadà bhÆbhuja÷ ke vayaæ ke // VidSrk_39.3 *(1306) // dharaïÅdharasya k«utk«ÃmÃ÷ ÓiÓava÷ Óavà iva tanur mandÃdaro bÃndhavo liptà jarjarakarkarÅ jatulavair no mÃæ tathà bÃdhate / gehinyà sphuÂitÃæÓukaæ ghaÂayituæ k­tvà sakÃku smitaæ kupyantÅ prativeÓinÅ pratidinaæ sÆcÅæ yathà yÃcità // VidSrk_39.4 *(1307) // sÃkrandÃ÷ ÓiÓava÷ sapatrapuÂakà vaptu÷ purovartina÷ pracchanne ca vadhÆr vibhÃgakuÓalà madhye sthità gehinÅ / kaÂyÃcchÃdanabandhakena katham apy ÃsÃditenÃ7ndhasà sindÆrÃruïamaï¬ale savitari prÃïÃhutir dÅyate // VidSrk_39.5 *(1308) // ete daridraÓiÓavas tanujÅrïakanthÃæ skandhe nidhÃya malinÃæ pulakÃkulÃÇgÃ÷ / sÆryasphuratkarakarambitabhittideÓalÃbhÃya ÓÅtasamaye kalim Ãcaranti // VidSrk_39.6 *(1309) // tasminn eva g­hodare rasavatÅ tatrai7va sà kaï¬anÅ tatro7paskaraïÃni tatra ÓiÓavas tatrai7va vÃsa÷ svayam / etat so¬havato 'pi du÷sthag­hiïa÷ kiæ brÆmahe durdaÓÃm adya Óvo vijani«yamÃïag­hiïÅ tatrai7va yat kunthati // VidSrk_39.7 *(1310) // adyÃ7Óanaæ ÓiÓujanasya balena jÃtaæ Óvo và kathaæ nu bhavite9ti vicintayantÅ / ity aÓrupÃtamalinÅk­tagaï¬adeÓà ne7cched daridrag­hiïÅ rajanÅvirÃmam // VidSrk_39.8 *(1311) // saktƤ Óocati samplutÃn pratikaroty Ãkrandato bÃlakÃn pratyutsi¤cati karpareïa salilaæ ÓayyÃt­ïaæ rak«ati / dattvà mÆrdhani ÓÅrïaÓÆrpaÓakalaæ jÅrïe g­he vyÃkulà kiæ tad yan na karoti du÷sthag­hiïÅ deve bh­Óaæ var«ati // VidSrk_39.9 *(1312) // yogeÓvarasya jaradambarasaævaraïagranthividhau granthakÃra eko 'ham / parimitakadannavaïÂanavidyÃpÃraægatà g­hiïÅ // VidSrk_39.10 *(1313) // vÅrasya mà rodÅÓ ciram ehi vatsa viphalaæ d­«ÂvÃ9dya putrÃn imÃn ÃyÃto bhavato 'pi dÃsyati pità graiveyakaæ vÃsasÅ / Órutvai9vaæ g­hiïÅvacÃæsi nikaÂe ku¬yasya ni÷kiæcano niÓvasyÃ7ÓrujalaphutÃnatamukha÷ pÃntha÷ puna÷ pro«ita÷ // VidSrk_39.11 *(1314) // kÆ«mÃï¬ÅviÂapa÷ phalaty avirataæ sikta÷ suvarïÃmbunà bhÆyobhir gaditaæ hitai«ibhir itÅ7vÃ7smÃbhir aÇgÅk­tam / tat saæyÃcya kutaÓcid ÅÓvarag­hÃd ÃnÅyamÃnaæ Óanair adhvany eva hi bindubhir vigalitaæ ÓrÃïe ÓarÃvodare // VidSrk_39.12 *(1315) // mÃtar dharmarate k­pÃæ kuru mayi ÓrÃnte ca vaideÓike dvÃrÃlindakakoïake«u nibh­ta÷ sthitvà k«ipÃmi k«apÃm / ity evaæ g­hiïÅpracaï¬avadanÃvÃkyena nirbhartsita÷ skandhe nyastapalÃlamu«Âivibhava÷ pÃntha÷ Óanair gacchati // VidSrk_39.13 *(1316) // lagna÷ Ó­Çgayuge g­hÅ satanayo v­ddhau gurÆ pÃrÓvayo÷ pucchÃgre g­hiïÅ svare«u ÓiÓavo lagnà vadhÆ÷ kambale / eka÷ ÓÅrïajaradgavo vidhivaÓÃt sarvasvabhÆto g­he sarveïai7va kuÂumbakena rudatà supta÷ samutthÃpyate // VidSrk_39.14 *(1317) // ÓÅtavÃtasamudbhinnapulakÃÇkuraÓÃlinÅ / mamÃ7mbaravihÅnasya tvag eva paÂikÃyate // VidSrk_39.15 *(1318) // sadyo vibhidyate nÆnaæ daridratanupa¤jaram / yadi na syÃn manorÃjyarajjubhir d­¬hasaæyatam // VidSrk_39.16 *(1319) // prÃyo daridraÓiÓava÷ paramandirÃïÃæ dvÃre«u dattakarapallavalÅnadehÃ÷ / lajjÃnigƬhavacaso bata bhoktukÃmà bhoktÃram ardhanayanena vilokayanti // VidSrk_39.17 *(1320) // adhvaÓramÃya caraïau virahÃya dÃrà abhyarthanÃya vacanaæ ca vapur jarÃyai / etÃni me vidadhatas tava sarvadai9va dhÃtas trapà yadi na kiæ na pariÓramo 'pi // VidSrk_39.18 *(1321) // vardhanamukhÃsikÃyÃm udarapiÓÃca÷ kim icchakÃm icchan / paryÃkulayati g­hiïÅm akiæcana÷ k­païasaævÃsa÷ // VidSrk_39.19 *(1322) // varaæ m­to na tu k«udras tathÃ9pi mahad antaram / ekasya bandhur nÃ8datte nÃmÃ7nyasyÃ7khilo jana÷ // VidSrk_39.20 *(1323) // k­païasyÃ7stu dÃridryaæ kÃrpaïyÃv­tikÃrakam / vibhavas tasya taddo«agho«aïÃpaÂu¬iï¬ima÷ // VidSrk_39.21 *(1324) // vyÃsasya jÅvatÃ9pi ÓavenÃ7pi k­païena na dÅyate / mÃæsaæ vardhayatÃ9nena kÃkasyo7pak­ti÷ k­tà // VidSrk_39.22 *(1325) // kavirÃjasya ÓrÅphalaæ yan na tad dÅrgham iti tÃvad vyavasthitam / tatrai7kÃntadh­tir yasya manyate mugdha eva sa // VidSrk_39.23 *(1326) // risÆkasya d­¬hataranibaddhamu«Âe÷ ko«ani«aïïasya sahajamalinasya / k­païasya k­pÃïasya ca kevalam ÃkÃrato bheda÷ // VidSrk_39.24 *(1327) // gobhaÂÂasya pathika he vijahÅhi v­thÃrthitÃæ na khalu vetsi navas tvam ihÃ8gata÷ / idam ahibhramitaæ pacamandiraæ balibhujo 'pi na yÃnti yadantikam // VidSrk_39.25 *(1328) // raver astamaye yena nidrà netre«u nirmità / tena kiæ na k­to m­tyur martyÃnÃæ vibhavak«aye // VidSrk_39.26 *(1329) // yenai7vÃ7mbarakhaï¬ena divà saæcarate ravi÷ / tenai7va niÓi ÓÅtÃæÓur aho daurgatyam etayo÷ // VidSrk_39.27 *(1330) // malÅmasena dehena pratigeham upasthitÃ÷ / Ãtmanai9vÃ8tmakathakà vayaæ vÃyasav­ttaya÷ // VidSrk_39.28 *(1331) // bhÆyÃd ato bahuvrÅhiÓÃsanÃÓà mudhai9va me / pÆrvÃparÃparÃmarÓÃd vimƬhasye7va me mati÷ // VidSrk_39.29 *(1332) // \Colo iti dÅnavrajyÃ|| 39 tato 'rthÃntaranyÃsavrajyÃ|| 40 kÃlindyà dalitendranÅlaÓakalaÓyÃmÃmbhaso 'ntarjale magnasyÃ7¤janapu¤jasaæcayanibhasyÃ7he÷ kuto 'nve«aïà / tÃrÃbhÃ÷ phaïacakravÃlamaïayo na syur yadi dyotino yair evo7nnatim Ãpnuvanti guïinas tair eva yÃnty Ãpadam // VidSrk_40.1 *(1333) // bhagnÃÓasya karaï¬apiï¬itatanor mlÃnendriyasya k«udhà k­tvÃ0khur vivaraæ svayaæ nipatito naktaæ mukhe bhogina÷ / t­ptas tatpiÓitena satvaram asau tenai7va yÃta÷ pathà svasthÃs ti«Âhata daivam eva jagata÷ ÓÃntau k«aye cÃ8kulam // VidSrk_40.2 *(1334) // yasyÃ÷ k­te n­patayas t­ïavat tyajanti prÃïÃn priyÃn api parasparabaddhavairÃ÷ / te«Ãm as­k pibati sai9va mahÅ hatÃnÃæ ÓrÅ÷ prÃyaÓo vik­tim eti bahÆpabhuktà // VidSrk_40.3 *(1335) // rathasyai7kaæ cakraæ bhujagayamitÃ÷ sapta turagà nirÃlambo mÃrgaÓ caraïarahita÷ sÃrathir api / ravir yÃty evÃ7ntaæ pratidinam apÃrasya nabhasa÷ kriyÃsiddhi÷ sattve bhavati mahatÃæ no7pakaraïe // VidSrk_40.4 *(1336) // vÃgÅÓvarasya paulastya÷ katham anyadÃraharaïe do«aæ na vij¤ÃtavÃn kÃkutsthena kathaæ na hemahariïasyÃ7sambhavo lak«ita÷ / ak«ÃïÃæ ca yudhi«Âhireïa mahatà j¤Ãto na do«a÷ kathaæ pratyÃsannavipattimƬhamanasÃæ prÃyo mati÷ k«Åyate // VidSrk_40.5 *(1337) // akÃrye tathyo và bhavati vitatha÷ kÃmam athavà tathÃ9py uccair dhÃmnÃæ harati mahimÃnaæ janarava÷ / tulottÅrïasyÃ7pi prakaÂanihatÃÓe«atamaso raves tÃd­k tejo na hi bhavati kanyÃæ gata iti // VidSrk_40.6 *(1338) // k­to yad ahnas tanimà himÃgame laghÅyasÅ yac ca nidÃghaÓarvarÅ / anena d­«ÂÃntayugena gamyate sadarthasaækocasamudyato vidhi÷ // VidSrk_40.7 *(1339) // pÅtÃmbarÃya tanayÃæ pradadau payodhis tatkÃlakÆÂagaralaæ ca digambarÃya / tatrÃ7nayor vadata kasya guïÃtireka÷ prÃya÷ paricchadak­tÃdara eva loka÷ // VidSrk_40.8 *(1340) // kiæ janmanà jagati kasyacid Åk«itena Óaktyai9va yÃti nijayà puru«a÷ prati«ÂhÃm / Óaktà hi kÆpam api Óo«ayituæ na kumbhÃ÷ kumbhodbhavena punar ambudhir eva pÅta÷ // VidSrk_40.9 *(1341) // puæsa÷ svarÆpavinirÆpaïam eva kÃryaæ tajjanmabhÆmiguïado«akathà v­thai9va / ka÷ kÃlakÆÂam abhinandati sÃgarotthaæ ko vÃ9ravindam abhinindati paÇkajÃtam // VidSrk_40.10 *(1342) // khalvÃÂo divaseÓvarasya kiraïai÷ saætÃpito mÆrdhani chÃyÃm ÃtapavairiïÅm anusaran bilvasya mÆlaæ gata÷ / tatrÃ7py ÃÓu kadÃcid eva patatà bilvena bhagnaæ Óira÷ prÃyo gacchati yatra bhÃgyarahitas tatrÃ8padÃæ bhÃjanam // VidSrk_40.11 *(1343) // alaækÃra÷ ÓaÇkÃkaranarakapÃla÷ parikara÷ praÓÅrïÃÇgo bh­ÇgÅ vasu ca v­«a eko bahuvayÃ÷ / avasthe9yaæ sthÃïor api bhavati yatrÃ7maraguror vidhau vakre mÆrdhni sthitavati vayaæ ke punar amÅ // VidSrk_40.12 *(1344) // na sambandopÃdhiæ dadhata iha dÃk«iïyanidhaya÷ prah­«ÂapremÃïÃæ sa hi sahaja e«Ãm udayate / ka ete sambandhÃn malayamarutaÓ cÆtataravo yad etÃn Ãlabhya pratiparurudÃnaæ janayati // VidSrk_40.13 *(1345) // lokottaraæ caritam arpayati prati«ÂhÃæ puæsa÷ kulaæ na hi nimittam udÃttatÃyÃ÷ / vÃtÃpitÃpanamune÷ kalaÓÃt prasÆtir lÅlÃyitaæ punar amu«yasamudrapÃnam // VidSrk_40.14 *(1346) // sthalÅnÃæ dagdhÃnÃm upari m­gat­«ïÃnusaraïÃt t­«Ãrta÷ ÓÃraÇgo viramati na khinne 'pi vapu«i / ajÃnÃnas tattvaæ na sa m­gayate 'nyÃæ ca sarasÅm abhÆmau pratyÃÓà na hi phalati vighnaæ ca kurute // VidSrk_40.15 *(1347) // kiæ kÆrmasya bharavyathà na vapu«i k«mÃæ na k«ipaty e«a yat kiæ và nÃ7sti pariÓramo dinakarasyÃ7ste na yan niÓcala÷ / kiæ tv aÇgÅk­tam uts­jan k­païavac chlÃghyo jano lajjate nirvyƬhi÷ pratipannavastu«u satÃm ekaæ batÃ7ho vratam // VidSrk_40.16 *(1348) // svacchÃÓayo bhavati ko 'pi jana÷ prak­tyà saÇga÷ satÃm abhijanaÓ ca na hetur atra / dugdhÃbdhilabdhajanano harakandharÃstha÷ svÃæ kÃlatÃæ tyajati jÃtu na kÃlakÆÂa÷ // VidSrk_40.17 *(1349) // vÃsaÓ carma vibhÆ«aïaæ ÓavaÓiro bhik«ÃïatenÃ7Óanaæ gaur eka÷ sa ca lÃÇgale 'py akuÓalas tanmÃtrasÃraæ dhanam / Óarvasye7ty avagamya yÃti vimukhÅ ratnÃlayaæ jÃhvanÅ ka«Âaæ durgatikasya jÅvitam aho dÃrair api tyajyate // VidSrk_40.18 *(1350) // kaivartakarkaÓakaragrahaïacyuto 'pi jÃle punar nipatita÷ Óapharo varÃka÷ / daivÃt tato 'pi galito gilito bakena vÃme vidhau vada kathaæ vyasanasya ÓÃnti÷ // VidSrk_40.19 *(1351) // khanati na khurai÷ k«oïÅp­«Âhaæ na nardati sÃdaraæ prak­tipuru«aæ d­«Âvai9vÃ7gre na kupyati gÃm api / vahati tu dhuraæ dhuryo dhairyÃd anuddhatakandharo jagati k­tina÷ kÃryaudÃryÃt parÃn atiÓerate // VidSrk_40.20 *(1352) // Óira÷ ÓÃrvaæ svargÃt paÓupatiÓirasta÷ k«itibh­taæ mahÅdhrÃd uttuÇgÃd avanitalam asmÃc ca jaladhim / adho 'dho gaÇgÃvad vayam upagatà dÆram athavà padabhraæÓetÃnÃæ bhavati vinipÃta÷ Óatamukha÷ // VidSrk_40.21 *(1353) // kvÃ7pi kasya ca kuto 'pi kÃraïÃc cittav­ttir iha kiæ guïÃguïai÷ / unnataæ yad avadhÅrya bhÆdharaæ nÅcam abdhim abhiyÃti jÃhnavÅ // VidSrk_40.22 *(1354) // sarasi bahuÓas tÃrÃchÃyÃæ daÓan pariva¤cita÷ kumudaviÂapÃnve«Å haæso niÓÃsu vicak«aïa÷ / na daÓati punas tÃrÃÓaÇkÅ divÃ9pi sitotpalaæ kuhakacakito loka÷ satye 'py apÃyam avek«ate // VidSrk_40.23 *(1355) // asthÃnÃbhiniveÓÅ prÃyo ja¬a eva bhavati no vidvÃn / bÃlÃd anya÷ ko 'mbhasi jigh­k«atÅ7ndo÷ sphuradbimbam // VidSrk_40.24 *(1356) // nirguïam apy anuraktaæ prÃyo na samÃÓritaæ jahati santa÷ / sahav­ddhik«ayabhÃjaæ vahati ÓaÓÃÇka÷ kalaÇkam api // VidSrk_40.25 *(1357) // avikÃriïam api sajjanam aniÓam anÃrya÷ prabÃdhate 'tyartham / kamalinyà kim apak­taæ himasya yas tÃæ sadà dahati // VidSrk_40.26 *(1358) // bhayaæ yad dhanurÅÓvarasya ÓiÓinà yaj jÃmadagnyo hatas tyaktà yena guror girà vasumatÅ baddho yad ambhonidhi÷ / ekaikaæ daÓakandharak«ayak­to rÃmasya kiæ varïyate daivaæ varïaya yena sa api sahasà nÅta÷ kathÃÓe«atÃm // VidSrk_40.27 *(1359) // ÓaÓinam uditaæ lekhÃmÃtraæ namanti na ce7taraæ gaganasaritaæ dhatte mÆrdhnà haro na nagÃtmajÃm / tribhuvanapatir lak«mÅæ tyaktvà hari÷ priyagopika÷ paricitaguïadve«Å loko navaæ navam icchati // VidSrk_40.28 *(1360) // upaÓamaphalÃd vidyÃbÅjÃt phalaæ dhanam icchatÃæ bhavati viphala÷ prÃrambho yat tad atra kim adbhutam / niyatavi«ayÃ÷ sarve bhÃvà na yÃnti hi vikriyÃæ janayitum alaæ ÓÃler bÅjaæ na jÃtu javÃÇkuram // VidSrk_40.29 *(1361) // t­«Ãrtai÷ ÓÃraÇgai÷ prati jaladharaæ bhÆri virutaæ ghanair muktà dhÃrÃ÷ sapadi payasas tÃn prati muhu÷ / khagÃnÃæ ke meghÃ÷ ka iva vihagà và jalamucÃm ayÃcyo nÃ8rtÃnÃm anupakaraïÅyo na mahatÃm // VidSrk_40.30 *(1362) // amarasiæhasya payas tejo vÃyur gaganam avanir viÓvam api và svayaæ vi«ïus tasya tridaÓajayina÷ kiæ na sukaram / chalÃn nÅto 'dhastÃd balir aïukarÆpeïa tad api svabhÃvÃc cakrÅ ya÷ praguïam api cakreïa s­jati // VidSrk_40.31 *(1363) // mu«Âikaraguhasya kiæ no7jjvala÷ kim u kalÃ÷ sakalà na dhatte datte na kiæ nayanayor mudam unmayÆkha÷ / rÃhos tu cakrapatito 'stamito 'yam indu÷ satyaæ satÃm ah­daye«u guïÃs t­ïÃni // VidSrk_40.32 *(1364) // atulasya lÆnÃs tilÃs tadanu Óo«am upÃgatÃs te Óo«Ãd dhi Óuddhim atha tÃpam upetavanta÷ / tÃpÃt kaÂhoratarayantranipŬanÃni sneho nimittam iti du÷khaparaæparÃyÃ÷ // VidSrk_40.33 *(1365) // dugdha mugdham asti yas tvayà dh­ta÷ sneha e«a vipadekakÃraïam / yatk­te tvam apavÃsitaæ punaÓ chinnam unmathitam agnisÃk­tam // VidSrk_40.34 *(1366) // mÆrdhendu÷ parameÓvareïa vidh­to vakro ja¬Ãtmà k«ayÅ karïÃnte ca parÃpakÃracaturo nyasto dvijihvÃdhipa÷ / nandÅ dvÃri bahi÷k­to guïanidhi÷ ka«Âaæ kim atro7cyatÃæ pÃtrÃpÃtravicÃraïÃsv anipuïa÷ prÃyo bhaved ÅÓvara÷ // VidSrk_40.35 *(1367) // kÃkutsthasya daÓÃnano na k­tavÃn dÃrÃpahÃraæ yadi kvÃ7mbhodhi÷ kva ca setubandhaghaÂanà kvo7ttÅrya laÇkÃjaya÷ / pÃrthasyÃ7pi parÃbhavaæ yadi ripur nÃ7dÃt kva tÃd­k tapo nÅyante ripubhi÷ samunnatipadaæ prÃya÷ paraæ mÃnina÷ // VidSrk_40.36 *(1368) // ÓambÆkÃ÷ kila nirgatà jalanidhes tÅre«u dÃvÃgninà dahyante maïayo vaïikkaratalair ÃyÃnti rÃj¤Ãæ Óira÷ / sthÃnapracyutir alpakasya vipade santas tu deÓÃntaraæ yÃnto yÃnti sadà samarpitaguïÃ÷ ÓlÃghyÃ÷ parÃm unnatim // VidSrk_40.37 *(1369) // ya eko lokÃnÃæ paramasuh­d Ãnandajanaka÷ kalÃÓÃlÅ ÓrÅmÃn nidhuvanavidhau maÇgalaghaÂa÷ / sudhÃsÆti÷ sa ayaæ tripuraharacƬÃmaïir aho prayÃty astaæ hanta prak­tivi«amà daivagataya÷ // VidSrk_40.38 *(1370) // apetÃ÷ Óatrubhyo vayam iti vi«Ãdo 'yam aphala÷ pratÅkÃras tv e«Ãm aniÓam anusaædhÃtum ucita÷ / jarÃsaædhÃd bhagna÷ saha halabh­tà dÃnavaripur jaghÃnai7naæ paÓcÃn na kim anilasÆnu÷ priyasakha÷ // VidSrk_40.39 *(1371) // candra÷ k«ayÅ prak­tivakratanur ja¬Ãtmà do«ÃkÃra÷ sphurati mitravipattikÃle / mÆrdhnà tathÃ9pi vidh­ta÷ parameÓvareïa nai7vÃ8Órite«u mahatÃæ guïado«acintà // VidSrk_40.40 *(1372) // ÓuklÅkaroti malinÃni digantarÃïi candro na Óuklayati cÃ8tmagataæ kalaÇkam / nityaæ yathÃrthaghaÂanÃhitamÃnasÃnÃæ svÃrthodyamo bhavati no mahatÃæ kadÃcit // VidSrk_40.41 *(1373) // g­hïÃti yuktam itarac ca jahÃti dhÅmÃn e«a svabhÃvajanito mahatÃæ viveka÷ / anyonyamiÓritam api vyatiricya Óuddhaæ dugdhaæ pibaty udakam ujjhati rÃjahaæsa÷ // VidSrk_40.42 *(1374) // prÃyo bhavaty anucitasthitideÓabhÃja÷ Óreya÷ svajÅvaparipÃlanamÃtram eva / anta÷prataptamarusaikatadahyamÃnamÆlasya campakataro÷ ka vikÃÓacintà // VidSrk_40.43 *(1375) // vidyÃyÃ÷ grahaparikavalitatanur api ravir iha bodhayati padma«aï¬Ãni / bhavati vipady api mahatÃm aÇgÅk­tavastunirvÃha÷ // VidSrk_40.44 *(1376) // praïatyà bahulÃbho 'pi na sukhÃya manÅ«iïa÷ / cÃtaka÷ svalpam apy ambu g­hïÃty anantakandhara÷ // VidSrk_40.45 *(1377) // kasyo7payogamÃtreïa dhanena ramate mana÷ / padapramÃïam ÃdhÃram ÃrƬha÷ ko na kampate // VidSrk_40.46 *(1378) // upaiti k«ÃrÃbdhiæ sahati bahuvÃtavyatikaraæ puro nÃnÃbhaÇgÃn anubhavati paÓyai7«a jalada÷ / kathaæcil labdhÃni pravitarati toyÃni jagate guïaæ và do«aæ và gaïayati na dÃnavyasanità // VidSrk_40.47 *(1379) // vallaïasyai7te sudhÃdhÃmna÷ kÃntiæ glapayati vilumpaty u¬ugaïaæ kiraty u«ïaæ teja÷ kumudavanalak«mÅ÷ Óamayati / ravir jÃnÃty eva pratidivasam astÃdripatanaæ tathÃ9pi pratyagrÃbhyudayatarala÷ kiæ na kurute // VidSrk_40.48 *(1380) // kavirÃjasya \Colo ity arthÃntaranyÃsavrajyÃ|| 40 tataÓ cÃÂuvrajyÃ|| 41 deva tvadvijayaprayÃïasamaye kÃmbojavÃhÃvalÅviÇkhollekhavisarpiïi k«itiraja÷pÆre viyac cumbati / bhÃnor vÃjibhir aÇgarÆ«aïarasÃsvÃda÷ samÃsÃdito labdha÷ kiæ ca nabhastalÃmaradhunÅpaÇkeruhair anvaya÷ // VidSrk_41.1 *(1381) // tvadyantrÃïÃæ prayÃïe«v anavaratavalatkarïatÃlaprakÅrïair ÃkÅrïe vyomni sarpasamadagajaghaÂÃkumbhasindÆrapÆrai÷ / bibhrÃïÃ÷ pÃribhadradrumakusumaruco raÓmaya÷ patyur ahnÃæ madhyÃhne 'py astasaædhyÃbhramacakitad­ÓaÓ cakrire cakravÃkÃn // VidSrk_41.2 *(1382) // sphÅto dhÃmnà samaravijayÅ ÓrÅkaÂÃk«apradÅrgha÷ snigdhaÓyÃma÷ kuvalayarucir yuddhamalla tvadÅya÷ / var«e 'mu«min pratin­payaÓa÷pÆragaure parÅk«Ãk«Åranyastaæ tulayati mahÃnÅlaratnaæ k­pÃïa÷ // VidSrk_41.3 *(1383) // digdantina÷ svakarapu«karalekhanÅbhir gaï¬asthalÃn madamasiæ muhur ÃdadÃnÃ÷ / ÓrÅcandradeva tava toyanidhitÅratìÅpatrodare«u vijayastutim Ãlikhanti // VidSrk_41.4 *(1384) // abhinandasya satsu rakto dvi«Ãæ kÃla÷ pÅta÷ strÅïÃæ vilocanai÷ / ÓubhrakÅrtyÃ9si tat satyaæ caturvarïÃÓramo bhavÃn // VidSrk_41.5 *(1385) // acalasya na janayasi kaæsahar«aæ vahasi ÓarÅraæ yaÓodayà ju«Âam / tyajasi na satyonmukhatÃm iti satyaæ vÃsudevo 'si // VidSrk_41.6 *(1386) // bhadrasya na lopo varïÃnÃæ na khalu parata÷ pratyayavidhir vikÃro nÃ7sty eva kvacid api na bhagnÃ÷ prak­taya÷ / guïo và v­ddhir và satatam upakÃrÃya jagatÃæ muner dÃk«ÅputrÃd api tava samartha÷ padavidhi÷ // VidSrk_41.7 *(1387) // pÃïine÷ satyaæ tvadguïakÅrtanena sukhayaty Ãkhaï¬alaæ nÃrada÷ kiæ tu ÓrotrakaÂu kvaïanti madhupÃs tatpÃrijÃtasrajÃm / vÃryante yadi cÃ7psara÷pari«adà te cÃmarìambarair udvelladbhujavallikaÇkaïajhaïatkÃras tadà du÷saha÷ // VidSrk_41.8 *(1388) // madhukÆÂasya yasya dvÅpaæ dharitrÅ sa ca jaladhir abhÆd yasya gaï¬Æ«atoyaæ tasyÃ8ÓcaryaikamÆrter api nabhasi vapur yatra durlak«am ÃsÅt / tat pÅtaæ tvadyaÓobhis tribhuvanam abhajaæs tÃni viÓrÃmahetos tac cÃ7nta÷ kaiÂabhÃre÷ sa ca tava h­daye vandanÅyas tvam eka÷ // VidSrk_41.9 *(1389) // tathÃgatadÃsasya karpÃsÃsthipracayanicità nirdhanaÓrotriyÃïÃæ ye«Ãæ vÃtyÃpravitatakuÂÅprÃÇgaïÃntà babhÆvu÷ / tatsaudhÃnÃæ parisarabhuvi tvatprasÃdÃd idÃnÅæ krŬÃyuddhacchidurayuvatÅhÃramuktÃ÷ patanti // VidSrk_41.10 *(1390) // ÓubhÃÇgasya lak«mÅvaÓÅkaraïacÆrïasahodarÃïi tvatpÃdapaÇkajarajÃæsi ciraæ jayanti / yÃni praïÃmamilitÃni n­ïÃæ lalÃÂe lumpanti daivalikhitÃni durak«arÃïi // VidSrk_41.11 *(1391) // abhinandasya tvaæ cen nÃtha kalÃnidhi÷ ÓaÓadharas tat toyanÃthà vayaæ maryÃdÃnidhir ambhasÃæ patir atha tvaæ ced vayaæ vÃridÃ÷ / sarvÃÓÃparipÆrako jaladharas tvaæ ced vayaæ bhÆruha÷ sanmÃrgvasthitisundaras tvam iha cec chÃkhÅ vayaæ cÃ7dhvagÃ÷ // VidSrk_41.12 *(1392) // padahÅnÃn bilavasatÅn bhujagÃn iva jÃtabhogasaækocÃn / vyathayati mantrÃk«aram iva nÃma tavÃ7rÅn vanecarair gÅtam // VidSrk_41.13 *(1393) // ye«Ãæ veÓmasu kambukarparacalattarkudhvanir du÷Órava÷ prÃg ÃsÅn naranÃtha samprati punas te«Ãæ tavÃ7nugrahÃt / «a¬jÃdikramaraÇgadaÇgulicalatpÃïiskhalatkaÇkaïaÓreïÅnisvanamÃæsala÷ kalagirÃæ vÅïÃrava÷ ÓrÆyate // VidSrk_41.14 *(1394) // nÃtha tvÃm anuyÃce prasÅda vijahÅhi saÇgarÃrambham / unnatibhÃja÷ samprati santi vipak«Ã÷ paraæ giraya÷ // VidSrk_41.15 *(1395) // deva svastutir astu nÃma h­di na÷ sarve vasanty ÃgamÃs tÅrthaæ na kvacid Åd­g atrabhavatÅ tvatkha¬gadhÃrà yathà / yÃm eka÷ svaÓarÅraÓuddhirasiko mÆrdhi pratÅcchan ripur dvaividhyÃd anu pa¤catÃæ tadanu ca traidaÓyam Ãpa k«aïÃt // VidSrk_41.16 *(1396) // rathÃÇgasya matparyantavasuædharÃvijayine muktÃdi ratnaæ mayà sarvaæ ¬haukitam eva tubhyam adhunà jÃto 'smi ni«kiæcana÷ / ity ullÃsitavÅcibÃhur udayanmÃrtaï¬abimbacchalÃt prÃtas taptakuÂhÃram e«a vahate deva tvadagre 'mbudhi÷ // VidSrk_41.17 *(1397) // vasukalpasya saædi«Âaæ marubhÆmibhÆruhacayair bhÆpÃla bhÆyÃd bhavÃn nirjetà navakhaï¬amaï¬alabhuvo ye tvatprasÃdÃd vayam / pratyÃsannavipannavÃra¬avadhÆnetrapraïÃlÅgaladbëpÃmbha÷plavapaÇkapicchalatalÃ÷ ÓrÅmu¤ja modÃmahe // VidSrk_41.18 *(1398) // tanvÅm ujjhitabhÆ«aïÃæ kalagiraæ sÅtkÃram ÃtanvatÅæ vepantÅæ vraïitÃdharÃæ vivasanÃæ romodgamaæ bibhratÅm / hemante himaÓÅtamÃrutabhayÃd ÃÓli«ya dorbhyÃæ tanuæ svÃæ mÆrtiæ dayitÃm ivÃ7tirasikÃæ tvadvidvi«a÷ Óerate // VidSrk_41.19 *(1399) // bhÆsamparkarajonipÃtamalinÃ÷ svasmÃd g­hÃt pracyutÃ÷ sÃmÃnyair api jantubhi÷ karatalair ni÷ÓaÇkam ÃliÇgitÃ÷ / nirlagnÃ÷ kvacid ekatÃm upagatà baddhÃ÷ kvacin mocità ak«ÃïÃm iva ÓÃraya÷ pratig­haæ bhrÃntÃs tavÃ7ristriya÷ // VidSrk_41.20 *(1400) // var«Ãsambh­tapÅtisÃram avaÓaæ stabdhÃÇghrihastadvayaæ bhekaæ mÆrdhni nig­hya kajjalaraja÷ÓyÃmaæ bhujaÇgaæ sthitam / mugdhà vyÃdhavadhus tavÃ7rinagare ÓÆnye cirÃt samprati sva­nopask­timu«ÂisÃyakadhiyà sÃkÆtam Ãditsati // VidSrk_41.21 *(1401) // paryaÇka÷ ÓithilÅk­to na bhavatà siæhÃsanÃn no7tthitaæ na krodhÃnaladhÆmarÃjir iva ca bhrÆvallir ullÃsità / rÃj¤Ãæ tvaccaraïÃravindam atha ca ÓrÅcandra pu«panty amÆÓ ca¤caccÃrumarÅcisaæcayamucÃæ cƬÃmaïÅnÃæ ruca÷ // VidSrk_41.22 *(1402) // suvinÅtasya dvÃraæ kha¬gibhir Ãv­taæ bahir api praklinnagaï¬air gajair anta÷ ka¤cukibhi÷ sphuranmaïidharair adhyÃsità bhÆmaya÷ / ÃkrÃntaæ mahi«Åbhir eva Óayanaæ tvadvidvi«Ãæ mandire rÃjan sai9va cirantanapraïayinÅÓÆnye 'pi rÃjyasthiti÷ // VidSrk_41.23 *(1403) // vijayapÃlasya atyuktau yadi na prakupyasi m­«ÃvÃdaæ na cen manyase tad brÆmo 'dbhutakÅrtane«u rasanà ke«Ãæ na kaï¬Æyate / deva tvadvijayapratÃpadahanajvÃlÃvalÅÓo«itÃ÷ sarve vÃridhayas tato ripuvadhÆbëpÃmbubhi÷ pÆritÃ÷ // VidSrk_41.24 *(1404) // tìÅtìaÇkamÃtrÃbharaïapariïatÅny ullasatsinduvÃrasragdÃmÃni dvi«Ãæ vo ghanajaghanajaradbhÆribhÆrjÃæÓukÃni / vindhyaskandhe«u dhÃtudravaracitakucaprÃntapatrÃÇkurÃïi krŬanti kro¬alagnai÷ kapiÓiÓubhir aviÓrÃntam anta÷purÃïi // VidSrk_41.25 *(1405) // tvannÃsÅravisÃrivÃraïabharabhraÓyanmahÅyantraïÃd anta÷khinnabhujaÇgabhogavigalallÃlÃbhir ÃsÅn nadÅ / kiæ cÃ7syÃæ jalakelilÃlasavalannÃgÃÇganÃnÃæ phaïaÓreïÅbhir maïikeÓarÃbhir abhavat sambhÆtir ambhoruhÃm // VidSrk_41.26 *(1406) // gaÇgÃdharasya saægrÃmÃÇgaïasaægatena bhavatà cÃpe samÃropite devÃ8karïaya yena yena mahasà yad yat samÃsÃditam / kodaï¬ena ÓarÃ÷ ÓaraÅ ripuÓiras tenÃ7pi bhÆmaï¬alaæ tena tvaæ bhavatà ca kÅrtir anaghà kÅrtyà ca lokatrayam // VidSrk_41.27 *(1407) // saægrÃmÃÇgaïasya Óarair vyarthaæ nÃtha tribhuvanajayÃrambhacaturais tava jyÃnirgho«aæ n­patir iha ko nÃma sahate / yam uccair Ãkarïya tridaÓapatir apy Ãhavabhiyà hriyà pÃrÓvaæ paÓyan nibh­tanibh­taæ mu¤cati dhanu÷ // VidSrk_41.28 *(1408) // nÃhillasya ­k«asya kro¬asaædhiprahitamukhatayà maï¬alÅbhÆtamÆrter ÃrÃt suptasya vÅra tvadarivarapuradvÃri nÅhÃrakÃle / prÃtar nidrÃvinodakramajanitamukhonmÅlitaæ cak«ur ekaæ vyÃdhÃ÷ pÃlÃlabhasmasthitadahanakaïÃkÃram Ãlokayanti // VidSrk_41.29 *(1409) // te kaupÅnadhanÃs ta eva hi paraæ dhÃtrÅphalaæ bhu¤jate te«Ãæ dvÃri nadanti vÃjinivahÃs tair eva labdhà k«iti÷ / tair etat samalaæk­taæ nijakulaæ kiæ và bahu brÆmahe ye d­«ÂÃ÷ parameÓvareïa bhavatà ru«Âena tu«Âena và // VidSrk_41.30 *(1410) // jayÃdityasya dattendrÃbhayavibhramÃdbhutabhujÃsambhÃragambhÅrayà tvadv­ttyà ÓithilÅk­tas tribhuvanatrÃïÃya nÃrÃyaïa÷ / antasto«atu«ÃrasaurabhamayaÓvÃsÃnilÃpÆraïaprÃïottuÇgabhujaÇgatalpam adhunà bhadreïa nidrÃyate // VidSrk_41.31 *(1411) // vatse mÃdhavi tÃta campaka ÓiÓo mÃkanda kaunti priye hà mÃtar madayanti hà kurabaka bhrÃta÷ svasar mÃlati / ity evaæ ripumandire«u bhavata÷ Ó­ïvanti naktaæcarà golÃÇgÆlavimardasambhramavaÓÃd udyÃnadevÅgira÷ // VidSrk_41.32 *(1412) // ÓubhÃÇgasya vajrin vajram idaæ jahÅhi bhagavan ÅÓa triÓÆlena kiæ vi«ïo tvaæ ca vimu¤ca cakram amarÃ÷ sarve tyajantv Ãyudham / adyÃ7yaæ paracakrabhÆman­pater vo¬huæ trilokÅdhuraæ prau¬hÃrÃtighaÂÃvighaÂÂanapaÂur dordaï¬a evo7dyata÷ // VidSrk_41.33 *(1413) // bÃïÃs te paracakravikramakalÃvailak«yadik«Ãguror vÅk«ante mihirÃæÓumÃæsalaruca÷ k«iptÃ÷ pratidve«iïa÷ / hastÃhallitahÃravallitaralà yuddhÃÇgaïÃlokanakrŬÃloladigaÇganÃsamudayo9nmuktÃ÷ kaÂÃk«Ã iva // VidSrk_41.34 *(1414) // ma¤juÓrÅmitrasya mandodv­ntai÷ Óirobhir maïibharagurubhi÷ prau¬haromäcadaï¬asphÃyannirmokasaædhiprasaradavigalatsaæmadasvedapÆrÃ÷ / jihvÃyugmÃbhipÆrïÃnandavi«amasamudgÅrïavarïÃbhirÃmaæ velÃÓailÃÇkabhÃjo bhujagayuvatayas tvadguïÃn udg­ïanti // VidSrk_41.35 *(1415) // murÃre÷ jÅyÃsu÷ kalikÃlakarïakajagaddÃridryadÃrÆdaravyÃghÆrïadghuïacÆrïalaÇgimaju«as tvatpÃdayo÷ pÃæsava÷ / lak«mÅsadmasarojareïusuh­da÷ sevÃvanamrÅbhavadbhÆmÅpÃlakirÅÂaratnakiraïajyotsnÃnadÅvÃlikÃ÷ // VidSrk_41.36 *(1416) // vallaïasya p­thur asi guïai÷ kÅrtyà rÃmo nalo bharato bhavÃn mahati samare Óatrughnas tvaæ sadai9va yudhi«Âhira÷ / iti sucaritair bibhrad rÆpaæ ciraætanabhÆbhujÃæ katham asi na mÃædhÃtà deva trilokavijayy api // VidSrk_41.37 *(1417) // prabhur asi vayaæ mÃlÃkÃravratavyavasÃyino vacanakusumaæ tenÃ7smÃbhis tavÃ8dara¬haukitam / yadi tad aguïaæ kaïÂhe mà dhÃs tatho9rasi mà k­thà navam iti kiyat karïe dhehi k«aïaæ phalatu Órama÷ // VidSrk_41.38 *(1418) // bhayam ekam anekebhya÷ Óatrubhyo yugapat sadà / dadÃti tac ca tenÃ7sti rÃjaæÓ citram idaæ mahat // VidSrk_41.39 *(1419) // sarvadà sarvado 'sÅ7ti mithyà saæstÆyase budhai÷ / nÃrayo lebhire p­«Âhaæ na vak«a÷ parayo«ita÷ // VidSrk_41.40 *(1420) // apÆrve9yaæ dhanurvidyà bhavatà Óik«ità kuta÷ / mÃrgaïaugha÷ samÃyÃti guïo yÃti digantaram // VidSrk_41.41 *(1421) // sÃlakÃnanayoge 'pi sÃlakÃnanavarjità / hÃrÃvaruddhakaïÂhÃ9pi vihÃrÃrivadhÆs tava // VidSrk_41.42 *(1422) // amÅ vÅryamitrasya kar«adbhi÷ sicayäcalÃn atirasÃt kurvadbhir ÃliÇganam / g­hïÃnai÷ kacam Ãlikhadbhir adharaæ vidrÃvayadbhi÷ kucau / pratyak«e 'pi kaliÇgamaï¬alapater anta÷purÃïÃm aho dhik ka«Âaæ viÂapair viÂair iva vane kiæ nÃma nÃ8ce«Âitam // VidSrk_41.43 *(1423) // vasukalpasya gambhÅranÅrasarasÅr api paÇkaÓe«Ã÷ kurvanti ye dinakarasya karÃs ta eva / stvadvÅravairivanitÃnayanÃmbuleÓaÓo«e kathaæ pratihatà iti me vitarka÷ // VidSrk_41.44 *(1424) // tvatsainyaglapitasya pannagapater acchinnadhÃrÃkramaæ visphÃrÃyataÓÃlini pratiphaïaæ phelÃmbhasi bhraÓyati / deva k«mÃvalayaprabho phaïikulai÷ pravyaktam ekottarasthÆlastambhasahasradhÃritam iva k«mÃcakram Ãlokyate // VidSrk_41.45 *(1425) // Óe«aæ kleÓayituæ diÓa÷ sthagayituæ pe«Âuæ dharitrÅbh­ta÷ sindhÆn dhÆlibhareïa kardamayituæ tair eva roddhuæ nabha÷ / nÃsÅre ca muhur muhuÓ cala cale7ty ÃlÃpakolÃhalÃn kartuæ nÃtha varÆthinÅ9yam avanÅæ jetuæ punas tvadbhujau // VidSrk_41.46 *(1426) // vasukalpasya deva tvatsainyabhÃrÃd avanim avanatÃæ dhartum uttabdhadeha÷ sphÆtkÃrak«ve¬amÅlatphaïaÓatanipatatpÅnalÃlÃpravÃha÷ / d­«Âa÷ prÃrohaÓÃlÅ vaÂa iva phalito raktamÆrdhanyaratna÷ kÆrmeïo7ddh­tya kaïÂhaæ nijavipulavapuÓ catvare sarparÃja÷ // VidSrk_41.47 *(1427) // ambha÷ kardamatÃm upaiti sahasà paÇkadrava÷ pÃæÓutÃæ pÃæÓur vÃraïakarïatÃlapavanair dikprÃntanÅhÃratÃm / nimnatvaæ giraya÷ samaæ vi«amatÃæ ÓÆnyaæ janasthÃnakaæ niryÃte tvayi rÃjyapÃla bhavati tyaktasvabhÃvaæ jagat // VidSrk_41.48 *(1428) // mahodadhe÷ asindÆreïa sÅmanto mà bhÆn no yo«itÃm iti / ata÷ pariharanty ÃjÃvasiæ dÆreïa te 'raya÷ // VidSrk_41.49 *(1429) // deva tvaæ kila kuntalagraharuci÷ käcÅm apÃsÃrayan k«ipraæ k«iprakaras tata÷ prahaïanaæ prÃrabdham aÇge«v api / ity ÃkÆtaju«as tava stavak­tà vaitÃlikeno7dite lajjante pramadÃ÷ parasparam abhiprek«yÃ7rayo bibhyati // VidSrk_41.50 *(1430) // bhÅme prasthÃnabhÃji sphuradasijaladÃpahnutadve«ivahnau g­hïÅtÃ7hnÃya sarve bhuvi bhuvanabhujaÓ cÃmaraæ và diÓo và / nai7vaæ ced vas tadÃnÅæ pradhanadh­tadhanur muktarÃvarïaviddhaæ g­dhrà mÆrdhÃnam Ærdhvaæ nabhasi rabhasino lÃghaveno7ddharanti // VidSrk_41.51 *(1431) // vasukalpasya bhavÃn Åhitak­n nityaæ tvaæ himÃnÅgiristhita÷ / ata÷ Óaækara evÃ7si sadà skanda÷ paraæ na te // VidSrk_41.52 *(1432) // ÃbÃlyÃdhigamÃn mayai9va gamita÷ koÂiæ parÃm unnater asmatsaækathayai9va pÃrthivasuta÷ sampraty ayaæ lajjate / itthaæ khinna ivÃ8tmajena yaÓasà dattÃvalambo 'mbudhe÷ prÃptas tÅratapovanÃni bhavato v­ddho guïÃnÃæ gaïa÷ // VidSrk_41.53 *(1433) // stanayugam aÓrusnÃtaæ samÅpataravartih­dayaÓokÃgne÷ / carati vimuktÃhÃraæ vratam iva bhavato ripustrÅïÃm // VidSrk_41.54 *(1434) // saækalpe 'Çkuritaæ dvipatritam atha prasthÃnavelÃgame mÃrge pallavitaæ puraæ praviÓata÷ ÓÃkhÃÓatair udgatam / prÃtarbhÃvini darÓane mukulitaæ d­«Âe tu deva tvayi protphullaæ phalitaæ ca samprati manorÃjyadrumeïÃ7dya me // VidSrk_41.55 *(1435) // bhÆtivibhÆ«itadehÃ÷ kÃntÃrÃgeïa labdhamahimÃna÷ / trikaliÇganyastakarà bhavadarayas tvatsamà jÃtÃ÷ // VidSrk_41.56 *(1436) // jÃne vikramavardhana tvayi dhanaæ viÓrÃïayaty arthinÃæ bhÃvÅ Óoïa ivo7palair upacito ratnair agÃdho 'mbudhi÷ / tat paÓyÃmi ca rohaïo maïibharair ÃdhmÃyamÃnodara÷ pÃkotpŬitadìimÅphaladaÓÃæ kaiÓcid dinair yÃsyati // VidSrk_41.57 *(1437) // ekas tridhà h­di sadà vasasi sma citraæ yo vidvi«Ãæ ca vidu«Ãæ ca m­gÅd­ÓÃæ ca / tÃpaæ ca saæmadarasaæ ca ratiæ ca tanva¤ Óauryo«maïà ca vinayena ca lÅlayà ca // VidSrk_41.58 *(1438) // deva tvÃm aham arthaye ciram asau var«Ãgamo nirgatas tÅrthaæ tÅrtham itas tato vicarituæ ceto 'dhunà dhÃvati / tad viÓrÃmaya vÅra vÅryanibi¬ajyÃbandhanÃt kÃrmukaæ mà bhÆd vairivadhÆvilocanajalair mÃrgakramo durgama÷ // VidSrk_41.59 *(1439) // dvirÆpà samare rÃjann ekai9vÃ7silatÃvadhÆ÷ / dÃrikÃ9rikarÅndrÃïÃæ subhaÂÃnÃæ ca kuÂÂanÅ // VidSrk_41.60 *(1440) // Ãm­Óya stanamaï¬alaæ pratimuhu÷ saæcumbya gaï¬asthalÅæ grÅvÃæ pratyavalambya sambhramabalair ÃhanyamÃna÷ karai÷ / suptasyÃ7drinadiniku¤jagahane matta÷ payodÃnilai÷ karïÃnte maÓaka÷ kim apy arivadhÆsÃrthasya te jalpati // VidSrk_41.61 *(1441) // lambamÃnanayanÃmbubindava÷ kandarÃsu gahanÃsu bhÆbh­tÃm / ÃkapolatalalolakuntalÃ÷ saæcaranti tava vairiyo«ita÷ // VidSrk_41.62 *(1442) // mà te bhavatu ÓatrÆïÃæ yà Óruti÷ ÓrÆyate kvipa÷ / sÃrdhaæ bandhubhir aÇgasya yà parasmaipade sici // VidSrk_41.63 *(1443) // tat kalpadrumapu«pasaæstarirajas tat kÃmadheno÷ payas taæ ca tryambakanetradagdhavapu«a÷ pu«pÃyudhasyÃ7nalam / padmÃyÃ÷ ÓvasitÃnilÃni ca ÓaratkÃlasya tac ca sphuÂaæ vyomÃ8dÃya vinirmito 'si vidhinà kÃmboja tubhyaæ nama÷ // VidSrk_41.64 *(1444) // vasukalpasya dvi«o bhavanti vÅrendra mukhe na tava saæmukhÃ÷ / bhavadbhujabalaprau¬hiparityÃjitahetaya÷ // VidSrk_41.65 *(1445) // k«ipta÷ k«Årag­he na dugdhajaladhi÷ ko«e na hemÃcalo dikpÃlà api pÃlipÃlanavidhav ÃnÅya nÃ8ropitÃ÷ / no và dikkarina÷ kvaïanmadhuliha÷ paryÃyaparyÃïanakrŬÃyÃæ viniyojità vada k­taæ kiæ kiæ tvayà digjaye // VidSrk_41.66 *(1446) // dak«asya vÃhavyÆhakhurÃgraÂaÇkavihatik«uïïak«amÃjanmabhir dhÆlÅbhi÷ pihite vihÃyasi bhavatprasthÃnakÃlotsave / diÇmohÃkulasÆrasÆtavipathabhrÃmyatturaÇgÃvalÅ dÅrghÃyu÷k­tavÃsara÷ pratidiÓaæ vyasto ravis tÃmyati // VidSrk_41.67 *(1447) // dÃtai9«a viÓvavidita÷ kim ayaæ dadÃti sarvÃhitÃni jagate nanu vÃrtam etat / asyo7dayÃt prabh­ti vächati dÃnapÃtraæ cintÃmaïir yadi dadÃti dadÃtu tÃvat // VidSrk_41.68 *(1448) // aÇkokasya pÆrïe 'gre kalaÓo vilÃsavanitÃ÷ smerÃnanÃ÷ kanyakà dÃnaklinnakapolapaddhatir ibho gauradyutir gov­«a÷ / k«Årak«mÃruhi vÃyaso madhuravÃg vÃmà Óive9ti dhruvaæ tvÃæ praty uccalatÃæ narendratilaka prÃdurbhavanty arthinÃm // VidSrk_41.69 *(1449) // yato yato n­pa nakhap­«ÂhapÃÂalaæ vilocanaæ calati tava prasÅdata÷ / tatas tato nalinavanÃdhivÃsinÅ tadÅpsayà kila kamalÃ7nudhÃvati // VidSrk_41.70 *(1450) // parameÓvarasya ruditaæ vanecarair api vindhyÃdrinivÃsibhis tavÃ7riÓiÓau / vanamÃnu«Å«u hastaæ phalahastÃsu prasÃrayati // VidSrk_41.71 *(1451) // ÃbaddhabhÅmabh­kuÂÅsthapuÂaæ lalÃÂaæ bibhrat parÃÇmukharipor vidhutÃdharo«Âha÷ / Ãtmai9va saÇgaramukhe nijamaï¬alÃgracchÃyÃchalÃd abhimukhas tava deva jÃta÷ // VidSrk_41.72 *(1452) // nijag­hamayÆranÃmabhir ÃhÆtÃnÃgate«u vanaÓikhi«u / bÃlatanayena rudatà tvadarivadhÆr rodità dÅrgham // VidSrk_41.73 *(1453) // yogeÓvarasya ye t­«ïÃrtair adhikam aniÓaæ bhujyamÃnÃ÷ prasannà antarbhÆtà jhaÂiti guïino yatra pÆrïà bhavanti / namrÅbhÆtai÷ phalam abhinavaæ prÃpyate yady avaÓyaæ tat kiæ kÆpÃ÷ suk­taghaÂitÃs tvÃd­Óà và pumÃæsa÷ // VidSrk_41.74 *(1454) // amaradattasya bhrÃntaæ yena caturbhir eva caraïai÷ satyÃbhidhÃne yuge tretÃyÃæ tribhir aÇghribhi÷ katham api dvÃbhyÃæ tato dvÃpare / na syÃt tvaæ yadi deva pudgalagu¬a÷ kÃle kalaÆ7tkale so 'yaæ paÇgur avasthitaikacaraïo dharma÷ kathaæ bhrÃmyati // VidSrk_41.75 *(1455) // cittÆkasya tvaæ dharmabhÆs tvam iha saægaramÆrdhni bhÅma÷ kÅrtyÃ9rjuno 'si nakulena tavo7pamÃ9sti / tulyas tvayà yadi paraæ sahadeva eva du÷ÓÃsanas tava punar nanu ko 'pi Óatru÷ // VidSrk_41.76 *(1456) // halÃyudhasya kÆrma÷ pÃdo 'tra ya«Âir bhujagapatir asau bhÃjanaæ bhÆtadhÃtrÅ tailotpÆra÷ samudrÃ÷ kanakagirir ayaæ v­ttavartipraroha÷ / arcis tigmÃæÓurocir gaganamalinimà kajjalaæ dahyamÃnà ÓatruÓreïÅ pataÇgà jvalati narapate tvatpratÃpapradÅpa÷ // VidSrk_41.77 *(1457) // khipÃkasya anta÷khedam ivo7dvahan yad aniÓaæ ratnÃkaro ghÆrïate yac ca dhyÃnam ivÃ8sthito na kanakak«oïÅdhara÷ syandate / jÃne dÃnavilÃsa dÃnarabhasaæ Óauryaæ ca te ÓuÓruvÃn eko manthavighaÂÂanÃs tadapara« ÂaÇkÃhatÅ÷ ÓaÇkate // VidSrk_41.78 *(1458) // vÃkkÆÂasya mayà tÃvad d­«Âo na khalu kalikandarpan­pater guïais tulya÷ ko 'pi kvacid api kim aÓrÃvi bhavatà / iti praÓnaÓraddhÃkulitam iva karïÃntikam agÃn m­gÃk«ÅïÃæ cak«uÓ caÂulataratÃrÃntataralam // VidSrk_41.79 *(1459) // vasukalpasya na dÅnas tvaæ puïyaprabhavaramaïÅnÃæ vilasitair virÃjacchuddhÃntas tvam ahimakaraprau¬hamahimà / kvacin na krodhas te svapadajitadevas tvam udadher abhinno 'pi svÃmin na kim asi samudra÷ svavi«aye // VidSrk_41.80 *(1460) // \Colo iti cÃÂuvrajyà samÃptÃ|| tato nirvedavrajyà dhanyÃnÃæ girikandarodarabhuvi jyoti÷ paraæ dhyÃyatÃm ÃnandÃÓrujalaæ pibanti Óakunà ni÷ÓaÇkam aÇkasthitÃ÷ / asmÃkaæ tu manorathoparacitaprÃsÃdavÃpÅtaÂakrŬÃkÃnanakelimaï¬apasadÃm Ãyu÷ paraæ k«Åyate // VidSrk_42.1 *(1461) // ÃsvÃdya svayam eva vacmi mahatÅr marmacchido vedanà mà bhÆt kasyacid apy ayaæ paribhavo yäche9ti saæsÃriïa÷ / paÓya bhrÃtar iyaæ hi gauravajarÃdhikkÃrakelisthalÅ mÃnamlÃnimasÅ guïavyatikaraprÃgalbhyagarbhacyuti÷ // VidSrk_42.2 *(1462) // paÓya gobhaÂa kiæ kurma÷ karmaïÃæ gatir Åd­ÓÅ / du«er dhÃtor ivÃ7smÃkaæ do«ani«pattaye guïa÷ // VidSrk_42.3 *(1463) // anÃd­tyau8cityaæ hriyam avigaïayyÃ7timahatÅæ yad etasyÃ7py arthe dhanalavadurÃÓÃtaralitÃ÷ / alÅkÃhaækÃrajvarakuÂilitabhrÆïi dhaninÃæ mukhÃni prek«yante dhig idam atidu«pÆram udaram // VidSrk_42.4 *(1464) // jÃtir yÃtu rasÃtalaæ guïagaïas tasyÃ7py adho gacchatu ÓÅlaæ ÓailataÂÃt patÃv abhijana÷ saædahyatÃæ vahninà / Óaurye vairiïi vajram ÃÓu nipatatv artho 'stu na÷ kevalaæ yenai7kena vinà guïÃs t­ïalavaprÃyÃ÷ samastà ime // VidSrk_42.5 *(1465) // ni«kandÃ÷ kim u kandarodarabhuva÷ k«ÅïÃs tarÆïÃæ tvaca÷ kiæ Óu«kÃ÷ sarita÷ sphuradgirigurugrÃvaskhaladvÅcaya÷ / pratyutthÃnam itas tata÷ pratidinaæ kurvadbhÅr udgÅtibhir yad dhÃrÃrpitad­«Âibhi÷ k«itibhujÃæ vidvadbhir apy Ãsyate // VidSrk_42.6 *(1466) // amÅ«Ãæ prÃïÃnÃæ tulitabisinÅpatrapayasÃæ k­te kiæ nÃ7smÃbhir vigalitavivekair vyavasitam / yadÅ8ÓÃnÃm agre draviïakaïamohÃndhamanasÃæ k­taæ vÅtavrŬair nijaguïakathÃpÃtakam api // VidSrk_42.7 *(1467) // yad ete sÃdhÆnÃm upari vimukhÃ÷ santi dhanino na cai7«Ã9vaj¤ai9«Ãm api tu nijavittavyayabhayam / ata÷ khedo nÃ7sminn aparam anukampai9va bhavati svamÃæsatrastebhya÷ ka iva hariïebhya÷ paribhava÷ // VidSrk_42.8 *(1468) // no baddhaæ ÓaradindudhÃmadhavalaæ pÃïau muhu÷ kaÇkaïaæ vrŬÃmantharakomalaæ navavadhÆvaktraæ ca nÃ8svÃditam / nÅtaæ nai7va yaÓa÷ surendrabhavanaæ Óastreïa ÓÃstreïa và kÃlo jÅrïamaÂhe«u dh­«ÂapiÓunaiÓ chÃtrai÷ saha prerita÷ // VidSrk_42.9 *(1469) // vayam akuÓalÃ÷ karïopÃnte niveÓayituæ mukhaæ k­takacaritair bhartuÓ ceto na va¤cayituæ k«amÃ÷ / priyam api vaco mithyà vaktuæ ja¬air na ca Óik«itaæ ka iva hi guïo yo 'smÃn kuryÃn nareÓvaravallabhÃn // VidSrk_42.10 *(1470) // khalollÃpÃ÷ so¬hÃ÷ katham api parÃrÃdhanaparair nig­hyÃ7ntar du÷khaæ hasitam api ÓÆnyena manasà / k­to vittastambhapratihatadhiyÃm a¤jalir api tvam ÃÓe moghÃÓe kim aparam ato nartayasi mÃm // VidSrk_42.11 *(1471) // janasthÃne bhrÃntaæ kanakam­gat­«ïÃnvitadhiyà vaco vaidehÅ7ti pratidiÓam udaÓru pralapitam / k­tà laÇgÃbhartur vadanaparipÃÂÅ«u ghaÂanà mayÃ0ptaæ rÃmatvaæ kuÓalavasutà na tv adhigatà // VidSrk_42.12 *(1472) // s­jati tÃvad aÓe«aguïÃlayaæ puru«aratnam alaækaraïaæ bhuva÷ / tadanu tat k«aïabhaÇgi karoti ced ahaha ka«Âam apaï¬itatà vidhe÷ // VidSrk_42.13 *(1473) // satpuru«apak«apÃtini bhagavati bhavitavyate namas tubhyam / yà tvaæ svayam ak­taj¤aæ ja¬am akulÅnaæ na saæsp­Óati // VidSrk_42.14 *(1474) // dÃtà bali÷ prÃrthayità ca vi«ïur dÃnaæ mahÅ vÃjimakhasya kÃla÷ / namo 'stu tasyai bhavitavyatÃyai yasyÃ÷ phalaæ bandhanam eva jÃtam // VidSrk_42.15 *(1475) // priyà duhitaro dhÃtur vipada÷ pratibhÃnti na÷ / guïavatya÷ kulÅnebhyo dÅyante katham anyathà // VidSrk_42.16 *(1476) // bhadre vÃïi vidhehi tÃvad amalÃæ varïÃnupÆrvÅæ mukhe ceta÷ svÃsthyam upehi gaccha gurute yatra sthità mÃnina÷ / lajje ti«Âha parÃÇmukhÅ k«aïam itas t­«ïu pura÷ sthÅyatÃæ pÃpo yÃvad ahaæ bravÅmi dhanine dehÅ7ti dÅnaæ vaca÷ // VidSrk_42.17 *(1477) // priyÃæ hitvà bÃlÃm abhinavavisÃlavyasaninÅm adhÅte bhik«Ãbhug bhuvam adhiÓayÃnaÓ cirataram / api j¤Ãtvà ÓÃstraæ kaÂakam aÂato jÅryati vapus tato re pÃï¬ityaæ yad iha na sukhaæ no 'pi ca tapa÷ // VidSrk_42.18 *(1478) // vidyÃlate tapasvini vikasitasitakusumavÃkyasampanne / virama varaæ bhramarahite na phalasi bhuktiæ ca muktiæ ca // VidSrk_42.19 *(1479) // unmÃdagadgadagiro madavihvalÃk«yà bhraÓyannijaprak­taya÷ k­tam asmaranta÷ / aiÓvaryasÅdhurasapÃnavighÆrïamÃnÃ÷ ke nÃma na pratipadaæ puru«Ã÷ skhalanti // VidSrk_42.20 *(1480) // svalpadraviïakaïà vayam amÅ ca guïino daridrati sahasram / dÃnavyasanalavo h­di dhig dhÃta÷ kiæ vi¬ambayasi // VidSrk_42.21 *(1481) // vidyÃvÃn api janmavÃn api tathà yukto 'pi cÃ7nyair guïair yan nÃ8pnoti mana÷ samÅhitaphalaæ daivasya sà vÃcyatà / etÃvat tu h­di vyathÃæ vitanute yat prÃktanai÷ karmabhir lak«mÅæ prÃpya ja¬o 'py asÃdhur api ca svÃæ yogyatÃæ manyate // VidSrk_42.22 *(1482) // ÅÓvarag­ham idam atra hi vi«aæ ca v­«abhaÓ ca bhasma cÃ8driyate / yas tu na vi«aæ na v­«abho na bhasma tasyÃ7tra kà gaïanà // VidSrk_42.23 *(1483) // kÃmaghnÃd vi«asad­Óo bhÆtyavaliptÃd bhujaÇgasaÇgaruce÷ / ko bh­ÇgÅ9va na Óu«yati vächa na phalam ÅÓvarÃd aguïÃt // VidSrk_42.24 *(1484) // api vajreïa saæghar«am api padbhyÃæ parÃbhavam / sahante guïalobhena ta eva maïayo yadi // VidSrk_42.25 *(1485) // labhante katham utthÃnam asthÃnaæ guïino gatÃ÷ / d­«Âa÷ kiæ kvÃ7pi kenÃ7pi kardamÃt kandukodgama÷ // VidSrk_42.26 *(1486) // h­tpaÂÂake yad yad ahaæ likhÃmi tat tad vidhir lumpati sÃvadhÃna÷ / bhÆyovilopÃn mas­ïe tv idÃnÅæ rekhÃ9pi no7deti manorathasya // VidSrk_42.27 *(1487) // kuryÃn na kiæ dhanavata÷ svajanasya vÃrtà kiæ tatkriyà nayanayor na dh­tiæ vidadhyÃt / mÃm e«a yÃcitum upÃgata ity asatyasambhÃvanÃvikalam asya na cen mana÷ syÃt // VidSrk_42.28 *(1488) // asmÃd­ÓÃæ nÆnam apuïyabhÃjÃæ na svopayogÅ na paropayogÅ / sann apy asadrÆpatayai9va vedyo dÃridryamudro guïaratnako«a÷ // VidSrk_42.29 *(1489) // tÃvat kathaæ kathaya yÃsi g­haæ parasya tatrÃ7pi cÃÂuÓatam Ãrabhase kathaæ ca / svaæ varïayasy atha kathaæ kulaputra mÃnÅ hà mugdha dagdhajaÂhareïa vi¬ambito 'si // VidSrk_42.30 *(1490) // sÃrasavattà vihatà na bakà vilasanti carati no kaÇka÷ / sarasÅ7va kÅrtiÓe«aæ gatavati bhuvi vikramÃditye // VidSrk_42.31 *(1491) // subandho÷ ucitakarma tanoti na sampadÃm itarad apy asad eva vivekinÃm / iti nirastasamastasukhÃnvaya÷ katham ato na vi«Ådatu paï¬ita÷ // VidSrk_42.32 *(1492) // chitvà pÃÓam apÃsya kÆÂaracanÃæ bhaÇktvà balÃd vÃgurÃæ paryastÃgniÓikhÃkalÃpajaÂilÃn ni÷s­tya dÆraæ vanÃt / vyÃdhÃnÃæ ÓaragocarÃd atijaveno7tplutya gacchan m­ga÷ kÆpÃnta÷patita÷ karoti viguïe kiæ và vidhau pauru«am // VidSrk_42.33 *(1493) // kÃmaæ vane«u hariïÃs t­ïena jÅvanty ayatnasulabhena / vidadhati dhani«u na daintyaæ te kila paÓavo vayaæ sudhiya÷ // VidSrk_42.34 *(1494) // vasumati vasumati bandhau dhanalavalobhena ye ni«Ådanti / tÃæÓ ca t­ïÃn iva dadhatÅ kalayasi vada gauravaæ kasya // VidSrk_42.35 *(1495) // kapolebhyo baddha÷ katham akhilaviÓvaprabhur asÃv anÃryair asmÃbhi÷ param iyam apÆrvai9va racanà / yad indo÷ pÅyÆ«adravamayamayÆkhotkarakira÷ kalaÇko ratnaæ tu pratiphaïam anarghaæ vi«abh­tÃm // VidSrk_42.36 *(1496) // vittokasya sarva÷ prÃïavinÃÓasaæÓayakarÅæ prÃpyÃ8padaæ dustarÃæ pratyÃsannabhayo na vetti vibhavaæ svaæ jÅvitaæ kÃÇk«ati / uttÅrïas tu tato dhanÃrtham aparÃæ bhÆyo viÓaty Ãpadaæ prÃïÃnÃæ ca dhanasya cÃ7yam adhiyÃm anyonyahetu÷ païa÷ // VidSrk_42.37 *(1497) // no meghÃyitam arthavÃrivirahakli«Âe 'rthaÓasye mayà no7dv­ttapratipak«aparvatakule nirghÃtavÃtÃyitam / no và vÃmavilocanÃmalamukhÃmbhoje«u bh­ÇgÃyitaæ mÃtu÷ kevalam eva yauvanavanacchede kuÂhÃrÃyitam // VidSrk_42.38 *(1498) // bhart­hare÷ ye kÃruïyaparigrahÃd apaïitasvÃrthÃ÷ parÃrthÃn prati prÃïair apy upakurvate vyasaninas te sÃdhavo dÆrata÷ / vidve«ÃnugamÃd anarjitak­po rÆk«o jano vartate cak«u÷ saæhara bëpavegam adhunà kasyÃ7grato rudyate // VidSrk_42.39 *(1499) // mÃt­guptasya narendrai÷ ÓrÅcandraprabh­tibhir atÅtaæ sah­dayair atikrÃntaæ tais tai÷ kavibhir abhinandÃdibhir api / idÃnÅæ vÃk tÆ«ïÅæ bhava kim u mudhai9va pralapasi kva pÆjÃsambhÃra÷ kva ca tava guïollÃsarabhasa÷ // VidSrk_42.40 *(1500) // vÃkkÆÂasya sudhÃsÆti÷ k«Åïo gaïapatir asÃv ekadaÓana÷ padabhra«Âà devÅ sarid api surÃïÃæ bhagavatÅ / dvijihvÃd anye«Ãæ kva nanu guïinÃm ÅÓvaraju«Ãæ tvayà d­«Âo bhoga÷ kim iha viphalaæ kliÓyasi mana÷ // VidSrk_42.41 *(1501) // gaccha trape virama dhairya dhiya÷ kim atra mithyà vi¬ambayasi kiæ puru«ÃbhimÃna / pradhvastasarvaguïam arjitado«asainyaæ dainyaæ yad ÃdiÓati tad vayam ÃcarÃma÷ // VidSrk_42.42 *(1502) // nirÃnandà dÃrà vyasanavidhuro bÃndhavajano janÅbhÆtaæ mitraæ dhanavirahadÅna÷ parijana÷ / asaætu«Âaæ ceta÷ kuliÓakaÂhinaæ jÅvitam idaæ vidhir vÃmÃrambhas tad api ca mano vächati sukham // VidSrk_42.43 *(1503) // durvÃso malinÃÇgaya«Âir abalà d­«Âo jana÷ sve g­he nÅcÃt karïakaÂu Órutaæ dhanam adÃd Ãru¬hagarvaæ vaca÷ / anyo mandiram Ãgata÷ paricayÃd aprÃptakÃmo gata÷ khinnÃ÷ sma÷ svaparopakÃrakaraïaklÅbÃæ vahantas tanum // VidSrk_42.44 *(1504) // kva paÇka÷ kvÃ7mbhojaæ kvaïadalikulÃlÃpamadhuraæ Óiro raudraæ kvÃ7he÷ sphuradurumayÆkha÷ kva ca maïi÷ / kali÷ kvÃ7yaæ pÃpa÷ kva ca guïanidher janma bhavato vidhi÷ satyaæ satyaæ sad­Óaviniyoge«v akuÓala÷ // VidSrk_42.45 *(1505) // namasya÷ praj¤ÃvÃn parikalitalokatrayagati÷ sukhÅ mÆrkha÷ sa api svagatamahimÃdvaitah­daya÷ / ayaæ mà bhÆt kaÓcit pratanumatikirmÅritamana÷samÃdhÃnonmÅlatsadasaditisaædehavidhura÷ // VidSrk_42.46 *(1506) // vallaïasya asmÃbhiÓ caturamburÃÓiraÓanÃvacchedinÅæ medinÅæ bhrÃmyadbhir na sa ko 'pi nistu«aguïo d­«Âo viÓi«Âo jana÷ / yasyÃ7gre cirasaæcitÃni h­daye du÷khÃni saukhyÃni và saæjalpya k«aïam ekam ardham athavà ni÷Óvasya viÓrÃmyate // VidSrk_42.47 *(1507) // ito dÃvajvÃla÷ sthalabhuva ito jÃlajaÂilà ito vyÃdho dhÃvaty ayam anupadaæ vakritadhanu÷ / ito 'py agre ti«Âhaty ayam ajagaro vist­tamukha÷ kva yÃyÃt kiæ kuryÃn m­gaÓiÓur ayaæ daivavaÓaga÷ // VidSrk_42.48 *(1508) // kene7yaæ ÓrÅr vyasanarucinà Óoïa viÓrÃïità te jÃne jÃnudvayasajala evÃ7bhirÃmas tvam ÃsÅ÷ / vegabhraÓyattaÂaruhavano dustarÃvartavÅci÷ kasye7dÃnÅæ kalu«asalila÷ kÆlabhedÅ priyo 'si // VidSrk_42.49 *(1509) // ÓatÃnandasya sindhor arïa÷ sthagitagaganÃbhogapÃtÃlakuk«a÷ potopÃyà iha hi bahavo laÇghanÃya k«amante / Ãho rikta÷ katham api bhaved e«a daivÃt tadÃnÅæ ko nÃma syÃd ataÂakuharÃlokanair yasya kalpa÷ // VidSrk_42.50 *(1510) // keÓaÂasya daive samarpya cirasaæcitamohabhÃraæ svasthÃ÷ sukhaæ vasata kiæ parayÃcanÃbhi÷ / meruæ pradak«iïayato 'pi divÃkarasya te tasya sapta turagà na kadÃcid a«Âau // VidSrk_42.51 *(1511) // artho na sambh­ta÷ kaÓcin na vidyà kÃcid arjità / na tapa÷ saæcitaæ kiæcid gataæ ca sakalaæ vaya÷ // VidSrk_42.52 *(1512) // ÃjanmÃnugate 'py asmin nÃle vimukham ambujam / prÃyeïa guïapÆrïe«u rÅtir lak«mÅvatÃm iyam // VidSrk_42.53 *(1513) // sarokasya d­«Âà sÃ9tha kupÅÂayonimahasà lelihyamÃnÃk­ti÷ pu«ponme«avatÅ ca kiæÓukalatà nÅtÃ9vanÅæ vÃyunà / rambhe no7pari padmayor bisalate nÃ7grasphuratpallave sauvarïau na ghaÂau na nÆtanaghanÃsanna÷ ÓaÓÅ pÃrvaïa÷ // VidSrk_42.54 *(1514) // ÓaÓÅkarasya toyaæ nirmathitaæ gh­tÃya madhune ni«pŬita÷ prastara÷ snÃnÃrthaæ m­gat­«ïikormitaralà bhÆmi÷ samÃlokità / dugdhà se9yam acetanena jaratÅ dugdhasyatà gardabhÅ ka«Âaæ yat khalu dÅrghayà dhanat­«Ã nÅco jana÷ sevita÷ // VidSrk_42.55 *(1515) // joyÅkasya ratnÃkaras tava pità sthitir ambuje«u bhrÃtà sudhÃrasamaya÷ patir Ãdyadeva÷ / kenÃ7pareïa kamale vada ÓiÓik«itÃ9si ÓÃraÇgaÓ­ÇgakuÂilÃni vice«ÂitÃni // VidSrk_42.56 *(1516) // arthÃbhÃve m­dutà kÃÂhinyaæ bhavati cÃ7rthabÃhulye / nai7katrÃ7rtham­dutve prÃya÷ Óloke ca loke ca // VidSrk_42.57 *(1517) // \Colo iti nirvedavrajyÃ|| 42 tato vÃrdhakyavrajyà anaÇga palitaæ mÆrdhni paÓyai7tad vijayadhvajam / idÃnÅæ jitam asmÃbhis tavÃ7kiæcitkarÃ÷ ÓarÃ÷ // VidSrk_43.1 *(1518) // dharmakÅrte÷ anucitam idam akramaÓ ca puæsÃæ yad iha jarÃsv api mÃnmathà vikÃrÃ÷ / yad api ca na k­taæ nitambinÅnÃæ stanapatanÃvadhi jÅvitaæ rataæ và // VidSrk_43.2 *(1519) // vidyÃkÃlidÃsayo÷ prÃyaÓcittaæ na g­hïÅta÷ kÃntÃyÃ÷ patitau stanau / ata eva tayo÷ sparÓe loko 'yaæ ÓithilÃdara÷ // VidSrk_43.3 *(1520) // dhig v­ddhatÃæ vi«alatÃm iva dhik tathÃ9pi vÃmabhruvÃm upari sasp­hatÃm atanvÅm / ko 'trÃ7parÃdhyati vidhiÓ ca ÓaÂha÷ kuÂhÃrayogya÷ kaÂhorah­daya÷ kusumÃyudhaÓ ca // VidSrk_43.4 *(1521) // svasti sukhebhya÷ samprati saliläjalir eva manmathakathÃyÃ÷ / tà api mÃm ativayasaæ taralad­Óa÷ Óaralam Åk«ante // VidSrk_43.5 *(1522) // k«aïÃt prabodham ÃyÃti laÇghyate tamasà puna÷ / nirvÃsyata÷ pradÅpasya Óikhe9va jaratÃæ mati÷ // VidSrk_43.6 *(1523) // palite«v api d­«Âe«u puæsa÷ kà nÃma kÃmità / bhai«ajyam iva manyante yad anyamanasa÷ striya÷ // VidSrk_43.7 *(1524) // ekagarbho«itÃ÷ snigdhà mÆrdhnà satk­tya dhÃritÃ÷ / keÓà api virajyante jarayà kim utÃ7ÇganÃ÷ // VidSrk_43.8 *(1525) // gÃtrair girà ca vikalaÓ caÂum ÅÓvarÃïÃæ kurvann ayaæ prahasanasya naÂa÷ k­to 'smi / no vedmi mÃæ palitavarïakabhÃjam etaæ nÃÂyena kena naÂayi«yati dÅrgham Ãyu÷ // VidSrk_43.9 *(1526) // aviviktÃv atistabdhau stanav ìhyÃv ivÃ8d­tau / viviktav ÃnatÃv eva daridrÃv iva garhitau // VidSrk_43.10 *(1527) // nirdayasya \Colo iti vÃrdhakyavrajyÃ|| 43 tata÷ ÓmaÓÃnavrajyà ca¤catpak«ÃbhighÃtaglapitahutabhuja÷ prau¬hadhÃmnaÓ citÃyÃ÷ kro¬Ãd Ãk­«ÂamÆrter ahamahamikayà caï¬aca¤cugraheïa / sadyas taptaæ Óavasya jvalad iva piÓitaæ bhÆri jagdhvÃ9rdhadagdhaæ paÓyÃ7nta÷plu«yamÃïa÷ praviÓati salilaæ satvaraæ g­dhrasaægha÷ // VidSrk_44.1 *(1528) // pÃïine÷ udbaddhebhya÷ sudÆraæ ghanarajanitama÷pÆrite«u drume«u prodgrÅvaæ paÓya pÃdadvitayadh­tabhuva÷ Óreïaya÷ pheravÃïÃm / ulkÃlokai÷ sphuradbhir nijavadanaguhotsarpibhir vÅk«itebhyaÓ cyotat sÃndraæ vasÃmbha÷ kvathitaÓavavapurmaï¬alebhya÷ pibanti // VidSrk_44.2 *(1529) // pÃïine÷ utk­tyo7tk­tya k­ttiæ prathamam atha p­thÆcchophabhÆyÃæso mÃæsÃny aÇgasphikp­«Âhapiï¬ÃdyavayavasulabhÃny agrapÆtÅni jagdhvà / ÃttasnÃyvantranetra÷ prakaÂitadaÓana÷ pretaraÇka÷ karaÇkÃd aÇkasthÃd asthisaæsthasthapuÂagatam api kravyam avyagram atti // VidSrk_44.3 *(1530) // karïÃbhyarïavidÅrïas­kkavikaÂavyÃdÃnadÅptÃgnibhir daæ«ÂrÃkoÂivisaækaÂair ita ito dhÃvadbhir ÃkÅrtyate / vidyutpu¤janikÃÓakeÓanayanabhrÆÓmaÓrujÃlair nabho lak«yÃlak«yaviÓu«kadÅrghavapu«Ãm ulkÃmukhÃnÃæ mukhai÷ // VidSrk_44.4 *(1531) // antrai÷ kalpitamaÇgalapratisarÃ÷ strÅhastaraktotpalavyaktottaæsabh­ta÷ pinahya sahasà h­tpuï¬arÅkasraja÷ / etÃ÷ ÓoïitapaÇkakuÇkumaku«a÷ sambhÆya kÃntai÷ pibanty asthisnehasurÃ÷ kapÃlaca«akai÷ prÅtÃ÷ piÓÃcÃÇganÃ÷ // VidSrk_44.5 *(1532) // etat pÆtanacakram akramak­taÓvÃsÃrdhamuktair v­kÃn utpu«ïat parito n­mÃæsavighasair Ãdardaraæ krandata÷ / kharjÆradrumadadhnajaÇghamasitatvaÇnaddhavi«vaktatasnÃyugranthighanÃsthipa¤jarajaratkaÇkÃlam Ãlokyate // VidSrk_44.6 *(1533) // gu¤jatku¤jakuÂÅrakauÓikaghaÂÃghÆtkÃrasaævallitakrandatpheravacaï¬ahÃtk­tibh­tiprÃgbhÃrabhÅmais taÂai÷ / anta÷ÓÅrïakaraÇkakarkarataratsaærodhikÆlaæka«asrotonirgamaghoragharghararavà pÃreÓmaÓÃnaæ sarit // VidSrk_44.7 *(1534) // bhavabhÆter amÅ atrÃ8stha÷ piÓitaæ Óavasya kaÂhinair utk­tya k­tsnaæ nakhair nagnasnÃyukarÃlaghorakuharair masti«kadigdhÃÇguli÷ / saædaÓyau8«ÂhapiÂena bhugnavadana÷ pretaÓ citÃgnidrutaæ sÆtkÃrair nalakÃsthikoÂaragataæ majjÃnam Ãkar«ati // VidSrk_44.8 *(1535) // jayÃdityasya ca¤cacca¤cÆdv­tÃrdhacyutapiÓitalavagrÃsasaæv­ddhagardhair g­dhrair Ãrabdhapak«advitayavidhutibhir baddhasÃndrÃndhakÃre / vaktrodvÃntÃ÷ patantyaÓ chimitiÓikhiÓikhÃÓreïayo 'smi¤ ÓivÃnÃm asrasrotasy ajasrasrutabahalavasà vÃsavisre svananti // VidSrk_44.9 *(1536) // ÓrÅhar«adevasya vidÆrÃd abhyastair viyati bahuÓo maï¬alaÓatair uda¤catpucchÃgrastimitavitatai÷ pak«atipuÂai÷ / patanty ete g­dhrÃ÷ ÓavapiÓitalolÃnanaguhÃgalallÃlÃkledasnapitanijaca¤cÆbhayapuÂÃ÷ // VidSrk_44.10 *(1537) // pibaty eko 'nyasmÃd ghanarudhiram Ãchidya ca«akaæ lalajjihvo vaktrÃd galitam aparo le¬hu pibata÷ / tata÷ styÃnÃ÷ kaÓcid bhuvi nipatitÃ÷ ÓoïitakaïÃ÷ k«aïÃd uccagrÅvo rasayati lasaddÅrgharasana÷ // VidSrk_44.11 *(1538) // citÃgner Ãk­«Âaæ nalakaÓikharaprotam asak­t sphuradbhir nirvÃpya prabalapavanai÷ sphÆtk­taÓatai÷ / Óiro nÃraæ preta÷ kabalayati t­«ïÃvaÓavalatkarÃlÃsya÷ plu«yadvadanakuharas tÆ7dgirati ca // VidSrk_44.12 *(1539) // amÅ ÓrÅk«emÅÓvarasya anyÃdÃnÃkulÃnta÷karaïavaÓavipadbÃdhitapretaraÇkaæ grÃsabhraÓyatkarÃlaÓlathapiÓitaÓavÃgragrahe muktanÃdam / sarvai÷ krÃmadbhir ulkÃnanakavalarasavyÃttavaktraprabhÃbhir vyaktais tai÷ saævaladbhi÷ k«aïam aparam iva vyomni v­ttaæ ÓmaÓÃnam // VidSrk_44.13 *(1540) // vallaïasya netrÃku¤canasÃraïakramak­tapravyaktanaktaædino dikcakrÃntavisarpisallarisaÂÃbhÃrÃvaruddhÃmbara÷ / hastanyastakapÃlakandaradarÅmuktÃbhradhÃrÃ÷ pibann unmuktadhvanibhinnakarïakuhara÷ kravyÃd ayaæ n­tyati // VidSrk_44.14 *(1541) // \Colo iti ÓmaÓÃnavrajyÃ|| 44 tato vÅravrajyÃ|| 45 Órutvà dÃÓarathÅ suvelakaÂake sÃnandam ardhe dhanu«ÂaÇkÃrai÷ paripÆrayanti kakubha÷ pro¤chanti kauk«eyakÃn / abhyasyanti tathai9va citraphalake laÇkÃpates tat punar vaidehÅkucapatravallivalanÃvaidagdhyam ardhe karÃ÷ // VidSrk_45.1 *(1542) // saætu«Âe tis­ïÃæ purÃm api ripau kaï¬Æladormaï¬alakrŬÃk­ttapuna÷prarƬhaÓiraso vÅrasya lipsor varam / yÃc¤Ãdainyaparäci yasya kalahÃyante mithas tvaæ v­ïu tvaæ v­ïv ity abhito mukhÃni sa daÓagrÅva÷ kathaæ kathyate // VidSrk_45.2 *(1543) // eko bhavÃn mama samaæ daÓa và namanti jyÃgho«apÆritaviyanti ÓarÃsanÃni / tal lokapÃlasahita÷ saha lak«maïena cÃpaæ g­hÃïa sad­Óaæ k«aïam astu yuddham // VidSrk_45.3 *(1544) // re v­ddhag­dhra kim akÃï¬am iha pravÅra dÃvÃnale ÓalabhatÃæ labhase pramatta / lakpÃvasÃnapavanollasitasya sindhor ambho ruïaddhi kim u saikatasetubandha÷ // VidSrk_45.4 *(1545) // etau saæghaÓriya÷|| ÃskandhÃvadhi kaïÂhakÃï¬avipine drÃk candrahÃsÃsinà chettuæ prakramite mayai9va tarasà truÂyachirÃsaætatau / asmeraæ galitÃÓrugadgadapadaæ bhinnabhruvà yady abhÆd vaktre«v ekam api svayaæ sa bhagavÃæs tan me pramÃïaæ Óiva÷ // VidSrk_45.5 *(1546) // devo yady api te guru÷ sa bhagavÃn ardhenducƬÃmaïi÷ k«oïÅmaï¬alam ekaviæÓatim idaæ vÃrä jitaæ yady api / dra«Âavyo 'sy amum eva bhÃrgavabaÂa÷ kaïÂhe kuÂhÃraæ vahan paulastyasya pura÷ praïÃmaracitapratyagraseväjali÷ // VidSrk_45.6 *(1547) // rudrÃdes tulanaæ svakaïÂhavipinacchedo harer vÃsanaæ kÃrÃveÓmani pu«pakasya ca jayo yasye8d­Óa÷ kelaya÷ / so 'haæ durjayabÃhudaï¬asacivo laÇkeÓvaras tasya me kà ÓlÃghà ghuïajarjareïa dhanu«Ã k­«Âena bhagnena và // VidSrk_45.7 *(1548) // vÅraprasÆr jayati bhÃrgavareïukai9va yat tvÃæ trilokatilakaæ sutam abhyasÆta / ÓakrebhakumbhataÂakhaï¬anacaï¬adhÃmà yenai7«a me na gaïito yudhi candrahÃsa÷ // VidSrk_45.8 *(1549) // rÃme rudraÓarÃsanaæ tulayati smitvà sthitaæ pÃrthivai÷ si¤jÃsa¤janatatpare 'vahasitaæ dattvà mithas tÃlikÃ÷ / Ãropya pracalÃÇgulÅkiÓalaye mlÃnaæ guïÃsphÃlane sphÃrÃkar«aïabhagnaparvaïi puna÷ siæhÃsane mÆrchitam // VidSrk_45.9 *(1550) // p­thvi sthirà bhava bhujaægama dhÃrayai7nÃæ tvaæ kÆrmarÃja tad idaæ dvitayaæ dadhÅthÃ÷ / dikku¤jarÃ÷ kuruta tattritaye didhÅr«Ãæ rÃma÷ karotu harakÃrmukam Ãtatajyam // VidSrk_45.10 *(1551) // rÃjaÓekharasyÃ7mÅ lÃÇgÆlena gabhastimÃn valayita÷ prota÷ ÓaÓÅ maulinà jÅmÆtà vidhutÃ÷ ÓaÂÃbhir u¬avo daæ«ÂrÃbhir ÃsÃditÃ÷ / uttÅrïo 'mbunidhir d­Óai9va vi«adais tenÃ7ÂÂahÃsormibhir laÇkeÓasya ca laÇghito diÓi diÓi krÆra÷ pratÃpÃnala÷ // VidSrk_45.11 *(1552) // abhinandasya yo ya÷ k­tto daÓamukhabhujas tasya tasyai7va vÅryaæ labdhvà d­pyanty adhikam adhikaæ bÃhava÷ Ói«yamÃïÃ÷ / yady acchinnaæ daÓamukhaÓiras tasya tasyai7va kÃntau saækrÃmantyÃm atiÓayavatÅ Óe«avaktre«u lak«mÅ÷ // VidSrk_45.12 *(1553) // murÃre÷ bhagnaæ deva samastavÃnarabhaÂair na«Âaæ ca yÆthÃdhipai÷ kiæ dhairyeïa puro vilokya daÓagrÅvo 'yam ÃrÃd abhÆt / itthaæ jalpati sambhramolbaïamukhe sugrÅvarÃje muhus tenÃ8kekaram Åk«itaæ daÓa Óanair bÃïÃn ­jÆkurvatà // VidSrk_45.13 *(1554) // bhramaïajavasamÅrai÷ Óerate ÓÃla«aï¬Ã mama nakhakuliÓÃgrair grÃvagarbhÃ÷ sphuÂanti / ajagaram api cÃ7haæ mu«Âini«pi«Âavaktraæ nijabhujatarumÆlasyÃ8lavÃlaæ karomi // VidSrk_45.14 *(1555) // k­«Âà yena Óiroruhe«u rudatÅ päcÃlarÃjÃtmajà yenÃ7syÃ÷ paridhÃnam apy apah­taæ rÃj¤Ãæ gurÆïÃæ pura÷ / yasyo7ra÷sthalaÓoïitÃsavam ahaæ pÃtuæ pratij¤ÃtavÃn so 'yaæ madbhujapa¤jare nipatita÷ saærak«yatÃæ kauravÃ÷ // VidSrk_45.15 *(1556) // kapole jÃnakyÃ÷ karikalabhadantadyutimu«i smarasmeraæ gaï¬o¬¬amarapulakaæ vaktrakamalam / muhu÷ paÓya¤ Órutvà rajanicarasenÃkalakalaæ jaÂÃjÆÂagranthiæ dra¬hayati raghÆïÃæ pariv­¬ha÷ // VidSrk_45.16 *(1557) // harir alasavilocana÷ sagarvaæ balam avalokya punar jagÃma nidrÃm / adhigatapativikramÃstabhÅtis tu dayitÃ9pi vilokayÃæcakÃra // VidSrk_45.17 *(1558) // meÂhasya bhÆya÷ käcanakenipÃtanikaraprotk«iptadÆrodgatair yatsaækhye«u cakÃra ÓÅkarakaïair eva dvi«Ãæ durdinam / kiæ cÃ7kÃï¬ak­todyamas tripathagÃsaæcÃrinaukÃgaïo gÅrvÃïendraphaïÅndrayor api dadau ÓaÇkÃæ viÓaÇko 'pi ya÷ // VidSrk_45.18 *(1559) // narasiæhasya mainÃka÷ kim ayaæ ruïaddhi gagane manmÃrgam avyÃhataæ Óaktis tasya kuta÷ sa vajrapatanÃd bhÅto mahendrÃd api / tÃrk«ya÷ sa api samaæ nijena vibhunà jÃnÃti mÃæ rÃvaïaæ vij¤Ãtaæ sa jaÂÃyur e«a jarasà kli«Âo vadhaæ vächati // VidSrk_45.19 *(1560) // putras tvaæ tripuradruha÷ punar ahaæ Ói«ya÷ kim etÃvatà tulya÷ sa api k­tas tavÃ7yam adhika÷ kodaï¬adÅk«Ãvidhi÷ / tatrÃ8dhÃranibandhano yadi bhaved Ãdheyadharmodayas tad bho÷ skanda g­hÃïa kÃrmukam idaæ nirïÅyatÃm antaram // VidSrk_45.20 *(1561) // drÃÇ ni«pe«aviÓÅrïavajraÓakalapratyuptarƬhavraïagranthyudbhÃsini bhaÇgam ogham aghavan mÃtaÇgadantodyame / bhartur nandanadevatÃviracitasragdÃmni bhÆme÷ sutà vÅraÓrÅr iva yasya vak«asi jagadvÅrasya viÓrÃmyatu // VidSrk_45.21 *(1562) // ce÷|| \Colo iti vÅravrajyÃ|| 45 tata÷ praÓastivrajyÃ|| 46 yadvargyÃbhir jagrÃhe p­thuÓakulakulÃsphÃlanatrÃsahÃsavyastorustambhikÃbhir diÓi diÓi saritÃæ digjayaprakrame«u / ambho gambhÅranÃbhÅkuharakavalanomuktaparyastalolatkallolÃbaddhamugdhadhvanicakitakaïatkukkubhaæ kÃminÅbhi÷ // VidSrk_46.1 *(1563) // majjaty Ãmajjamajjanmaïimas­ïaphaïÃcakravÃle phaïÅndre yatsenoddÃmahelÃbharacalitamahÃÓailakÅlÃæ babhÃra / k­cchrÃt pÃtÃlamÆlÃvilabahulanirÃlambajambÃlani«Âha÷ p­«ÂhëÂhÅlaprati«ÂhÃm avanim avanamat karpara÷ kÆrmarÃja÷ // VidSrk_46.2 *(1564) // yasyo7dyoge balÃnÃæ sak­d api calatÃm ujjihÃnaÅ rajobhir jambÃliny ambarasya sravadamarasarittoyapÆrïe mÃrge / nirmajjaccakraÓalyÃkulataraïikarottìitÃÓvÅyadattadvitrÃvaskandamanda÷ katham api calati syandano bhÃnavÅya÷ // VidSrk_46.3 *(1565) // bhavabhÆter amÅ deve diÓÃæ vijayakautukasuprayÃte niryantraïaprasarasainyabhareïa yatra / pratyÆpyamÃnamaïikÅlakagìhabandhaprÃïa÷ . . phaïapatir vasudhÃæ dadhÃti // VidSrk_46.4 *(1566) // murÃre÷ gu¤jatku¤jakuÂÅraku¤jaraghaÂÃvistÅrïakarïajvarÃ÷ prÃkpratyagdharaïÅdhrakandaradarÅpÃrÅndranidrÃdruha÷ / laÇkÃÇkatrikakutpratidhvanighanÃ÷ paryantayÃtrÃjaye yasya bhremur amandadundubhiravair ÃÓÃrudho gho«aïÃ÷ // VidSrk_46.5 *(1567) // tvaæ sarvadà n­paticandra jayaÓriyo 'rthÅ svapne 'pi na praïayinÅ bhavato 'ham Ãsam / itthaæ Óriyà kupitaye9va ripÆn vrajantyà saæjaghnire samarakelisukhÃni yasya // VidSrk_46.6 *(1568) // te pÅyÆ«amayÆkhaÓekharaÓira÷saædÃnamandÃkinÅkallolapratimallakÅrtilaharÅlÃvaïyaliptÃmbarÃ÷ / sarvak«atrabhujo«maÓÃtanakalÃdu÷ÓÅlado÷ÓÃlino vaæÓe tasya babhÆvur adbhutaguïà dhÃrÃdharitrÅbhuja÷ // VidSrk_46.7 *(1569) // yannistriæÓahatodgatair ariÓiraÓcakrair babhÆva k«aïaæ loke cÃndramase vidhuntudaghaÂÃvaskandakolÃhala÷ / kiæ cÃ7mÅbhir api sphuranmaïitayà caï¬ÃæÓukoÂibhramaæ bibhrÃïair udapÃdi rÃhubhuvane bhÆyÃn subhik«otsava÷ // VidSrk_46.8 *(1570) // tene7daæ suramandiraæ ghaÂayatà ÂaÇkÃvalÅnirdalatpëÃïaprakara÷ k­to 'yam akhila÷ k«Åïo girÅïÃæ gaïa÷ / arthibhyo vasu var«atà punar asau saærƬharatnÃÇkuraÓreïismeraÓira÷sahasraÓikhara÷ saævardhito rohaïa÷ // VidSrk_46.9 *(1571) // surÃïÃæ pÃtÃ9sau sa punar atipuïyaikah­dayo grahas tasyÃ7sthÃne gurur ucitamÃrge sa nirata÷ / karas tasyÃ7tyarthaæ vahati ÓatakoÂipraïayitÃæ sa sarvasvaæ dÃtà t­ïam iva sureÓaæ vijayate // VidSrk_46.10 *(1572) // jÅvÃk­«Âiæ sa cakre m­dhabhuvi dhanu«a÷ Óatrur ÃsÅd gatÃsur lak«Ãptir mÃrgaïÃnÃm abhavad aribale tadyaÓas tena labdham / muktà tena k«ame9ti tvaritam arigaïair uttamÃÇgai÷ pratÅ«Âhà pa¤catvaæ dve«isainye sthitam avanipatir nÃ8pa saækhyÃntaraæ sa // VidSrk_46.11 *(1573) // ye«Ãæ kalpamahÅruhÃæ marakatavyÃjena tair arthibhir vyakrÅyante ÓalÃÂavo 'pi maïayas te padmarÃgÃdaya÷ / te«u prau¬haphalopamardavinamacchÃkhÃmukhÃrohibhis tyÃgÃdvaitam aharniÓaæ suk­tino yasyÃ7marair gÅyate // VidSrk_46.12 *(1574) // yo maurvÅkiïakaitavena sakalak«mÃpÃlalak«mÅbalÃtkÃropagrahavÃcyatÃmakinitau bibhrad bhujau bhÆpati÷ / lokÃn vÃcayati sma vikramamayÅm ÃkhyÃyikÃm Ãtmana÷ kvÃ7pi kvÃ7py anugacchadarjunakathÃsambhÃralambhÃvatÅm // VidSrk_46.13 *(1575) // murÃrer etau krudhyadgandhakarÅndradantamu«alapreÇkholadÅptÃnalajvÃlÃpÃtitakumbhamauktikaphalavyutpannalÃjäjalau / hastenÃ7simayÆkhadarbhalatikÃbaddhena yuddhotsavair rÃj¤Ã yena salÅlam utkalapater lak«mÅ÷ punarbhÆ÷ k­tà // VidSrk_46.14 *(1576) // vasukalpasya \Colo iti praÓastivrajyÃ|| 46 tata÷ parvatavrajyÃ|| 47 gu¤jatku¤jakuÂÅrakauÓikaghaÂÃghÆtkÃravatkÅcakastambìambaramÆkamaukulikula÷ krau¤cÃvato 'yaæ giri÷ / etasmin pracalÃkinÃæ pracalatÃm udvejitÃ÷ kÆjitair udvellanti purÃïarohaïataruskandhe«u kumbhÅnasÃ÷ // VidSrk_47.1 *(1577) // ete candraÓilÃsamuccayamayÃÓ candrÃtapaprasphurat sarvÃÇgÅïapaya÷prav­ttasarito jhÃtkurvate parvatÃ÷ / ye«Ãm unmadajÃgarÆkaÓikhini prasthe namerusthitÃ÷ ÓyÃmÃm eva gabhÅragadgadagira÷ skandanti koya«Âaya÷ // VidSrk_47.2 *(1578) // Ãdhatte danusÆnusÆdanabhujÃkeyÆravajrÃÇkuravyÆhollekhapadÃvalÅvalimayaÅ ratnair mudaæ mandara÷ / ÃdhÃrÅk­takÆrmap­«Âhaka«aïak«ÅïorumÆlo 'dhunà jÃnÅma÷ parata÷ payodhimathanÃd uccaistaro 'yaæ giri÷ // VidSrk_47.3 *(1579) // tat tÃd­k phaïirÃjarajjuka«aïaæ saærƬhapak«acchidÃghÃtÃruntudam apy aho katham ayaæ manthÃcala÷ so¬havÃn / etenai7va durÃtmanà jalanidher utthÃpya pÃpÃm imÃæ lak«mÅm ÅÓvaradurgatavyavah­tivyastaæ jagan nirmitam // VidSrk_47.4 *(1580) // so 'yaæ kailÃsaÓaila÷ sphaÂikamaïibhuvÃm aæÓujÃlair jvaladbhiÓ chÃyà pÅtÃ9pi yatra pratik­tibhir upasthÃpyate pÃdapÃnÃm / yasyo7pÃntopasarpattapanakaradh­tasyÃ7pi padmasya mudrÃm uddÃmÃno diÓanti tripuraharaÓiraÓcandralekhÃmayÆkhÃ÷ // VidSrk_47.5 *(1581) // giri÷ kailÃso 'yaæ daÓavadanakeyÆravilasanmaïiÓreïÅpatrÃÇkuramakaramudrÃÇkitaÓila÷ / amu«minn Ãruhya sphaÂikamayasarvÃÇgasubhage nirÅk«ante yak«Ã÷ phaïipatipurasyÃ7pi caritam // VidSrk_47.6 *(1582) // daÓamukhabhujadaï¬amaï¬alÅnÃæ d­¬haparipŬanapÅtamekhalo 'yam / jalag­hakavitardikÃsukhÃni sphaÂikagirir giriÓasya nirmimÅte // VidSrk_47.7 *(1583) // kailÃsÃdritaÂÅ«u dhÆrjaÂijaÂÃlaækÃracandrÃÇkurajyotsnÃkandalitÃbhir indud­«adÃm adbhir nadÅmÃt­kÃ÷ / gaurÅhastaguïaprav­ddhavapu«a÷ pu«yanti dhÃtreyakabhrÃt­snehasaho¬ha«aïmukhaÓiÓukrŬÃsukhÃ÷ ÓÃkhina÷ // VidSrk_47.8 *(1584) // naktaæ ratnamayÆkhapÃÂavamilatkÃkolakolÃhalatrasyatkauÓikabhuktakandaratamÃ÷ sa ayaæ giri÷ smaryate / yatrÃ8k­«ÂakucÃæÓuke mayi ru«Ã vastrÃya patrÃïi te cinvatyo vanadevatÃs tarulatÃm uccair vyadhu÷ kautukÃt // VidSrk_47.9 *(1585) // \var{patrÃïi te\lem \emend\ \Ingalls, patrÃïi \edKG} ete 'k«ïor janayanti kÃmavirujaæ sÅtÃviyoge ghanà vÃtÃ÷ ÓÅkariïo 'pi lak«maïa d­¬haæ saætÃpayanty eva mÃm / itthaæ v­ddhaparamparÃpariïatair yasmin vacobhir munÅn adyÃ7py unmanayanti kÃnanaÓukÃ÷ sa ayaæ girir mÃlyavÃn // VidSrk_47.10 *(1586) // karikavalitam­«Âai÷ ÓÃkhiÓÃkhÃgrapatrair aruïasaraïayo 'mÅ bhÅ«ayante 'graku¤jai÷ / calitaÓabarasenÃdattagoÓ­Çgacaï¬adhvanicakitavarÃhavyÃkulà vindhyapÃdÃ÷ // VidSrk_47.11 *(1587) // kamalÃyudhasya imÃs tà vindhyÃdre÷ ÓukaharitavaæÓÅvanaghanà bhuva÷ krŬÃloladviradadaÓanÃbhugnatarava÷ / latÃku¤je yÃsÃm upanadi rataklÃntaÓabarÅkapolasvedÃmbha÷kaïacayanudo vÃnti maruta÷ // VidSrk_47.12 *(1588) // dak«asya snigdhaÓyÃmÃ÷ kvacid aparato bhÅ«aïÃbhogarÆk«Ã÷ sthÃne sthÃne mukharakakubho jhÃtk­tair nirjharÃïÃm / ete tÅrthÃÓramagirisaridgartakÃntÃramiÓrÃ÷ saæd­Óyante paricayabhuvo daï¬akÃvindhyapÃdÃ÷ // VidSrk_47.13 *(1589) // bhavabhÆte÷ ni«kÆjastimitÃ÷ kvacit kvacid api proccaï¬asattvasvanÃ÷ svecchÃsuptagabhÅraghoraduragÃÓvÃsapradÅptÃgnaya÷ / sÅmÃna÷ pradarodare«u vivare«v alpÃmbhaso yÃsv ayaæ t­«yadbhi÷ pratisÆryakairajagarasvedadrava÷ pÅyate // VidSrk_47.14 *(1590) // dadhati kuharabhÃjÃm atra bhallÆkayÆnÃm anurasitagurÆïi styÃnam ambÆk­tÃni / ÓiÓirakaÂuka«Ãya÷ styÃyate ÓallakÅnÃm ibhadalitavikÅrïagranthini«yandagandha÷ // VidSrk_47.15 *(1591) // bhavabhÆter etau iha samadaÓakuntÃkrÃntavÃnÅramuktaprasavasurabhiÓÅtasvacchatoyà bhavanti / phalabharapariïÃmaÓyÃmajambÆniku¤jaskhalanamukharabhÆrisrotaso nirjhariïya÷ // VidSrk_47.16 *(1592) // etÃ÷ sthÃnaparigraheïa Óivayor atyantakÃntaÓriya÷ prÃleyÃcalamekhalÃvanabhuva÷ pu«ïanti netrotsavam / vyÃvalladbalavairivÃraïavarapratyagradantÃhatiÓvabhraprasravadabhrasindhusavanaprasnigdhadevadrumÃ÷ // VidSrk_47.17 *(1593) // \Colo iti parvatavrajyÃ|| 47 tata÷ ÓÃntivrajyÃ|| 48 yad etat svacchandaæ virahaïam akÃrpaïyam aÓanaæ sahÃ8ryai÷ saævÃsa÷ Órutam upaÓamaikaÓramaphalam / mano mandaspandaæ viharati cirÃyÃ7bhivim­Óan na jÃne kasyai7«Ã pariïatir udÃrasya tapasa÷ // VidSrk_48.1 *(1594) // hariïacaraïak«uïïopÃntÃ÷ saÓÃdvalanirjharÃ÷ kusumaÓabalair vi«vagvÃtais taraÇgitapÃdapÃ÷ / muditavihagaÓreïÅcitradhvanipratinÃdità manasi na mudaæ kasyÃ8dadhyu÷ Óivà vanabhÆmaya÷ // VidSrk_48.2 *(1595) // guïÃkarabhadrasya pÆrayitvÃ9rthinÃm ÃÓÃæ priyaæ k­tvà dvi«Ãm api / pÃraæ gatvà Órutaughasya dhanyà vanam upÃsate // VidSrk_48.3 *(1596) // te tÅk«ïadurjananikÃraÓarair na bhinnà dhÅrÃs ta eva Óamasaukhyabhujas ta eva / sÅmantinÅvi«alatÃgahanaæ vyudasya ye 'vasthitÃ÷ Óamaphale«u tapovane«u // VidSrk_48.4 *(1597) // vÃso valkalam Ãstara÷ kisalayÃny okas tarÆïÃæ talaæ mÆlÃni k«ataye k«udhÃæ girinadÅtoyaæ t­«Ãæ ÓÃntaye / krŬà mugdham­gair vayÃæsi suh­do naktaæ pradÅpa÷ ÓaÓÅ svÃdhÅne 'pi vane tathÃ9pi k­païà yÃcanta ity adbhutam // VidSrk_48.5 *(1598) // gata÷ kÃlo yatra priyasakhi mayi premakuÂila÷ kaÂÃk«a÷ kÃlindÅlaghulahariv­tti÷ prabhavati / idÃnÅm asmÃkaæ jaÂharakamaÂhÅp­«ÂhakaÂhinà manov­ttis tat kiæ vyasanini mudhai9va k«apayasi // VidSrk_48.6 *(1599) // mÃtar jare maraïam antikam ÃnayantyÃ9py antas tvayà vayam amÅ parito«itÃ÷ sma÷ / nÃnÃsukhavyasanabhaÇguraparvapÆrvaæ dhig yauvanaæ yad apanÅya tavÃ7vatÃra÷ // VidSrk_48.7 *(1600) // ekaæ và kupitapriyÃpraïayinÅæ k­tvà manonirv­tiæ ti«ÂhÃmo nijacÃrupÅvarakucakrŬÃrasÃsvÃdane / anyad và surasindhusaikatataÂÅdarbhëÂakasrastarasthÃne brahmapadaæ samÃhitadhiyo dhyÃyanta evÃ8smahe // VidSrk_48.8 *(1601) // j¤ÃnÃnantasya yad vaktraæ muhur Åk«ase na dhaninÃæ brÆ«e na cÃÂuæ m­«Ã nai7«Ãæ garvagira÷ Ó­ïo«i na puna÷ pratyÃÓayà dhÃvasi / kÃle bÃlat­ïÃni khÃdasi sukhaæ nidrÃ9si nidrÃgame tan me brÆhi kuraÇga kutra bhavatà kiæ nÃma taptaæ tapa÷ // VidSrk_48.9 *(1602) // kvacid vÅïÃgo«ÂhÅ kvacid am­takÅrïÃ÷ kavigira÷ kvacid vyÃdhikleÓa÷ kvacid api viyogaÓ ca suh­dÃm / iti dhyÃtvà h­«yan k«aïam atha vighÆrïan k«aïam aho na jÃne saæsÃra÷ kim am­tamaya÷ kiæ vi«amaya÷ // VidSrk_48.10 *(1603) // Ãtmaj¤Ãnavivekanirmaladhiya÷ kurvanty aho du«karaæ yan mu¤canty upabhogabhäjy api dhanÃny ekÃntato ni÷sp­hÃ÷ / na prÃptÃni purà na samprati na ca prÃptau d­¬hapratyayo vächÃmÃtraparigrahÃïy api vayaæ tyaktuæ na tÃni k«amÃ÷ // VidSrk_48.11 *(1604) // agre gÅtaæ sarasakavaya÷ pÃrÓvayor dÃk«iïÃtyÃ÷ paÓcÃl lÅlÃvalayaraïitaæ cÃmaragrÃhiïÅnÃm / yady etat syÃt kuru bhavarase lampaÂatvaæ tadÃnÅæ no cec ceta÷ praviÓa paramabrahmaïi prÃrthanai9«Ã // VidSrk_48.12 *(1605) // utpalarÃjasya ÃstÃæ sakaïÂakam idaæ vasudhÃdhipatyaæ trailokyarÃjyam api deva t­«ïÃya manye / ni÷ÓaÇkasuptahariïÅkulasaækulÃsu ceta÷ paraæ valati ÓailavanasthalÅ«u // VidSrk_48.13 *(1606) // dadati tÃvad amÅ vi«ayÃ÷ sukhaæ sphurati yÃvad iyaæ h­di mƬhatà / manasi tattvavidÃæ tu vivecake kva vi«ayÃ÷ kva sukhaæ kva parigraha÷ // VidSrk_48.14 *(1607) // satyaæ manoharà rÃmÃ÷ satyaæ ramyà vibhÆtaya÷ / kiæ tu mattÃÇganÃpÃÇgabhaÇgilokaæ hi jÅvitam // VidSrk_48.15 *(1608) // dhig dhik tÃn kriminirviÓe«avapu«a÷ sphÆrjanmahÃsiddhayo ni«kandÅk­taÓÃnti ye 'pi ca tapa÷kÃrÃg­he«v Ãsate / taæ vidvÃæsam iha stuma÷ karapuÂÅbhik«ÃlpaÓÃke 'pi và mugdhÃvaktram­ïÃlinÅmadhuni và yasyÃ7viÓe«o rasa÷ // VidSrk_48.16 *(1609) // bÅbhatsà vi«ayà jugupsitatama÷ kÃyo vayo gatvaraæ prÃyo bandhubhir adhvanÅ7va pathikai÷ saÇgo viyogÃvaha÷ / hÃtavyÃ7yam asaæstavÃya visara÷ saæsÃra ityÃdikaæ sarvasyai7va hi vÃci cetasi puna÷ puïyÃtmana÷ kasyacit // VidSrk_48.17 *(1610) // bhart­hare÷ yadÃ0sÅd aj¤Ãnaæ smaratimirasaæskÃrajanitaæ tadà d­«Âaæ nÃrÅmayam idam aÓe«aæ jagad api / idÃnÅæ tv asmÃkaæ paÂutaravivekäjanaju«Ãæ samÅbhÆtà d­«Âis tribhuvanam api brahma manute // VidSrk_48.18 *(1611) // mÃtar lak«mi bhajasva kaæcid aparaæ matkÃÇk«iïÅ mà sma bhÆr bhogebhya÷ sp­hayÃ0lavas tava vaÓÃ÷ kà ni÷sp­hÃïÃm asi / sadya÷syÆtapalÃÓapatrapuÂikÃpÃtrÅpavitrÅk­tair bhik«Ãsaktubhir eva samprati vayaæ v­ttiæ samÅhÃmahe // VidSrk_48.19 *(1612) // dharmasyo7tsavavaijayanti mukuÂasragveïi gaurÅpates tvÃæ ratnÃkarapatni jahnutanaye bhÃgÅrathi prÃrthaye / tvattoyÃntaÓilÃni«aïïavapu«as tvadvÅcibhi÷ preÇkhatas tvannÃma smaratas tvadarpitad­Óa÷ prÃïÃ÷ prayasayanti me // VidSrk_48.20 *(1613) // vÃkkÆÂasya ta¬inmÃlÃlolaæ prativiratidattÃndhatamasaæ bhavatsaukhyaæ hitvà Óamasukham upÃdeyam anagham / iti vyaktodgÃraæ caÂulavacasa÷ ÓÆnyamanaso vayaæ vÅtavrŬÃ÷ Óuka iva paÂhÃma÷ param amÅ // VidSrk_48.21 *(1614) // vi«ayasaritas tÅrïÃ÷ kÃmaæ rujo 'py avadhÅrità vi«ayavirahaglÃni÷ ÓÃntà gatà malinÃ9tha dhÅ÷ / iti cirasukhaprÃpta÷ kiæcinnimÅlitalocano vrajati nitarÃæ tu«Âiæ pu«Âa÷ ÓmaÓÃnagata÷ Óava÷ // VidSrk_48.22 *(1615) // kÃmaæ ÓÅrïapalÃÓasaæhatik­tÃæ kanthÃæ vasÃno vane kuryÃm ambubhir apy ayÃcitasukhai÷ prÃïÃvabandhasthitim / sÃÇgaglÃni savepitaæ sacakitaæ sÃntarnidÃghajvaraæ vaktuæ na tv aham utsaheya k­païaæ dehÅ7ty avadyaæ vaca÷ // VidSrk_48.23 *(1616) // avaÓyaæ yÃtaraÓ cirataram u«itvÃ9pi vi«ayà viyoge ko bhedas tyajati na jano yat svayam imÃn / vrajanta÷ svÃtantryÃt paramaparitÃpÃya manasa÷ svayaæ tyaktvà hy ete Óamasukham anantaæ vidadhati // VidSrk_48.24 *(1617) // bhÃgyaæ na÷ kva nu tÃd­g alpatapasÃæ yenÃ7ÂavÅmaï¬anÃ÷ syÃma÷ k«oïiruho dahaty avirataæ yÃn eva dÃvÃnala÷ / ye«Ãæ dhÆmasamÆhabaddhavapu«a÷ sindhor amÅ bandhavo nirvyÃjaæ paripÃlayanti jagatÅrambhobhir ambhomuca÷ // VidSrk_48.25 *(1618) // etat tad vaktram atra kva tad adharamadhu kvÃ8yÃtÃs te kaÂÃk«Ã÷ kvÃ8lÃpÃ÷ komalÃs te kva sa madanadhanurbhaÇguro bhrÆvilÃsa÷ / itthaæ khaÂvÃÇgakoÂau prakaÂitadaÓanaæ ma¤jugu¤jatsamÅraæ rÃgÃndhÃnÃm ivo7ccair upahasitam aho mohajÃlaæ kapÃlam // VidSrk_48.26 *(1619) // itthaæ bÃlà mÃæ praty anavaratam indÅvaradalaprabhÃcauraæ cak«u÷ k«ipati kim abhipretam anayà / gato moho 'smÃkaæ smarasamarabÃïavyatikarajvarajvÃlà ÓÃntà tad api na varÃkÅ viramati // VidSrk_48.27 *(1620) // ÓiÓutvaæ tÃruïyaæ tadanu ca dadhÃnÃ÷ pariïatiæ gatÃ÷ pÃæÓukrŬÃæ vi«ayaparipÃÂÅm upaÓamam / lasanto 'Çke mÃtu÷ kuvalayad­ÓÃæ puïyasaritÃæ pibanti svacchandaæ stanam adharam ambha÷ suk­tina÷ // VidSrk_48.28 *(1621) // vahati nikaÂe kÃlasrota÷ samastabhayÃvahaæ divasarajanÅkulacchedai÷ patadbhir anÃratam / iha hi patatÃæ nÃ7sty Ãlambo na vÃ9pi nivartanaæ tad api mahatÃæ ko 'yaæ moho yad evam anÃkulÃ÷ // VidSrk_48.29 *(1622) // bhÃryà me putro me dravyaæ sakalaæ ca bandhuvargo me / iti me me kurvantaæ paÓum iva baddhvà nayati kÃla÷ // VidSrk_48.30 *(1623) // diÓo vÃsa÷ pÃtraæ karakuharam eïÃ÷ praïayina÷ samÃdhÃnaæ nidrà Óayanam avanÅ mÆlam aÓanam / kadai9tat sampÆrïaæ mama h­dayav­tter abhimataæ bhavi«yaty atyugraæ paramaparito«opacitaye // VidSrk_48.31 *(1624) // ÓaradambudharacchÃyÃgatvaryo yauvanaÓriya÷ / ÃpÃtaramyà vi«ayÃ÷ paryantaparitÃpina÷ // VidSrk_48.32 *(1625) // kuraÇgÃ÷ kalyÃïaæ prativiÂapam Ãrogyam aÂavi sravanti k«emaæ te pulina kuÓalaæ bhadram upalÃ÷ / niÓÃntÃd asvantÃt katham api vini«krÃntamadhunà mano 'smÃkaæ dÅrghÃm abhila«ati yu«matparicitim // VidSrk_48.33 *(1626) // mannindayà yadi jana÷ parito«am eti nanv aprayatnajanito 'yam anugraho me / ÓreyÃrthino hi puru«Ã÷ paratu«Âihetor du÷khÃrjitÃny api dhanÃni parityajanti // VidSrk_48.34 *(1627) // krimukulacitaæ lÃlÃklinnaæ vigandhi jugupsitaæ nirupamarasaprÅtyà khÃdan narÃsthi nirÃmi«am / surapatim api Óvà pÃrÓvasthaæ saÓaÇkitam Åk«ate gaïayati na hi k«udro loka÷ parigrahaphalgutÃm // VidSrk_48.35 *(1628) // viveka÷ kiæ sa api svarasavalità yatra na k­pà sa kiæ mÃrgo yasmin na bhavati parÃnugraharasa÷ / sa kiæ dharmo yatra sphurati na paradrohavirati÷ Órutaæ kiæ tad và syÃd upaÓamapadaæ yan na nayati // VidSrk_48.36 *(1629) // gaÇgÃtÅre himagiriÓilÃbaddhapadmÃsanasya brahmadhyÃnÃbhyasanavidhinà yoganidrÃæ gatasya / kiæ tair bhÃvyaæ mama sudivasair yatra te nirviÓaÇkÃ÷ samprÃpsyante jaraÂhahariïÃ÷ Ó­Çgakaï¬Ævinodam // VidSrk_48.37 *(1630) // premïà purà parig­hÅtam idaæ kuÂumbaæ cel lÃlitaæ tadanu pÃlitam adya yÃvat / sampraty api stimitavastram ivÃ7Çgalagnam etaj jihÃsur api hÃtum anÅÓvaro 'smi // VidSrk_48.38 *(1631) // k«Ãntaæ na k«amayà g­hocitasukhaæ tyaktaæ na saæto«ata÷ so¬hà du÷sahaÓÅtavÃtatapanakleÓà na taptaæ tapa÷ / dhyÃtaæ vittam aharniÓaæ na ca punas tattvÃntaraæ ÓÃÓvataæ tat tat karma k­taæ yad eva munibhis tais tai÷ phalair va¤citam // VidSrk_48.39 *(1632) // bhik«ÃÓanaæ bhavanam ÃyatanaikadeÓa÷ Óayyà bhuva÷ parijano nijadehabhÃra÷ / vÃsaÓ ca kÅrïapaÂakhaï¬anibaddhakanthà hà hà tathÃ9pi vi«ayÃn na jahÃti ceta÷ // VidSrk_48.40 *(1633) // reta÷Óoïitayor iyaæ pariïatir yad var«ma tac cÃ7bhavan m­tyor Ãmi«am Ãspadaæ guruÓucÃæ rogasya viÓrÃmabhÆ÷ / jÃnann apy avaÓÅ vivekavirahÃn majjann avidyÃmbudhau Ó­ÇgÃrÅyati putrakÃmyati bata k«etrÅyati strÅyati // VidSrk_48.41 *(1634) // yadà pÆrvaæ nÃ8sÅd upari ca yadà nai7va bhavità tadà madhyÃvasthÃtanuparicayo bhÆtanicaya÷ / ata÷ saæyoge 'smin paravati viyoge ca sahaje kimÃdhÃra÷ premà kimadhikaraïÃ÷ santu ca Óuca÷ // VidSrk_48.42 *(1635) // bhart­hare÷ gomÃyava÷ ÓakunayaÓ ca ÓunÃæ gaïo 'yaæ lumpanti kÅÂak­maya÷ paritas tathai9va / svÃæ sampadaæ sakalasattvak­topakÃrÃn no d­«ÂavÃn yad asi tac chava va¤cito 'si // VidSrk_48.43 *(1636) // keÓaÂasya dhÆrtair indriyanÃmabhi÷ praïayitÃm ÃpÃdayadbhi÷ svayaæ sambhoktuæ vi«ayÃnayaæ kila pumÃn saukhyÃÓayà va¤cita÷ / tai÷ Óe«e k­tak­tyatÃm upagatair audÃsyam Ãlambitaæ sampraty e«a vidher niyogavaÓaga÷ karmÃntarair badhyate // VidSrk_48.44 *(1637) // daÓarathasya \Colo iti ÓÃntivrajyà tata÷ saækÅrïavrajyÃ|| 49 tu«ÃraÓailäjanaÓailakalpayor abhedabhÃg ÅÓvaraviÓvarÆpayo÷ / ÓaratpayodasthasitÃrdhatÃrakÃpathapratispÃrdhi vapur dhinotu va÷ // VidSrk_49.1 *(1638) // yad baddhordhvajaÂaæ yad asthimukuÂaæ yac candramandÃrayor dhatte dhÃma ca dÃma ca smitalasatkundendranÅlaÓriyo÷ / yat khaÂvÃÇgarathÃÇgasaÇgavikaÂaæ ÓrÅkaïÂhavaikuïÂhayor vande nandimahok«atÃrk«yapari«annÃnÃÇkam ekaæ vapu÷ // VidSrk_49.2 *(1639) // mà garvam udvaha kapolatale cakÃsti kÃntasvahastalikhità mama ma¤jarÅ9ti / anyÃ9pi kiæ na sakhi bhÃjanam Åd­ÓÃnÃæ vairÅ na ced bhavati vepathur antarÃya÷ // VidSrk_49.3 *(1640) // ceta÷ kÃtaratÃæ vimu¤ca jhaÂiti svÃsthyaæ samÃlambyatÃæ prÃptÃ9sau smaramÃrgaïavraïaparitrÃïau«adhi÷ preyasÅ / yasyÃ÷ ÓvÃsasamÅrasaurabhapatadbh­ÇgÃvalÅvÃraïakrŬÃpÃïividhÆtikaÇkaïajhaïatkÃro muhur mÆrchati // VidSrk_49.4 *(1641) // kathÃbhir deÓÃnÃæ katham api ca kÃlena bahunà samÃyÃte kÃnte sakhi rajanir ardhaæ gatavatÅ / tato yÃval lÅlÃpraïayakupitÃ9smi prakupità sapatnÅ9va prÃcÅ dig iyam abhavat tÃvad aruïà // VidSrk_49.5 *(1642) // vitatakare 'py anurÃgiïi mitre ko«aæ sadai9va mudrayata÷ / ucitÃnabhij¤akairava kairavahasitaæ na te caritam // VidSrk_49.6 *(1643) // p­thukÃrtasvarapÃtraæ bhÆ«itani÷Óe«aparijanaæ deva / vilasatkareïugahanaæ samprati samam Ãvayor bhavanam // VidSrk_49.7 *(1644) // gurur api galati viveka÷ skhalati ca cittaæ vinaÓyati praj¤Ã / patati puru«asya dhairyaæ vi«ayavi«ÃghÆrïite manasi // VidSrk_49.8 *(1645) // rÃjani vidvanmadhye varasuratasamÃgame varastrÅïÃm / sÃdhvasadÆ«itah­dayo vÃkpaÂur api kÃtarÅbhavati // VidSrk_49.9 *(1646) // kiæÓuke kiæ Óuka÷ kuryÃt phalite 'pi bubhuk«ita÷ / adÃtari sam­ddhe 'pi kiæ kuryur anujÅvina÷ // VidSrk_49.10 *(1647) // aham iha sthitavaty api tÃvakÅ tvam api tatra vasann api mÃmaka÷ / h­dayasaægatam eva susaægataæ na tanusaægatam Ãrya susaægatam // VidSrk_49.11 *(1648) // dyÃm ÃlokayatÃæ kalÃ÷ kalayatÃæ chÃyÃ÷ samÃcinvatÃæ kleÓa÷ kevalam aÇgulÅr dalayatÃæ mauhÆrtikÃnÃm ayam / dhanyà sà rajanÅ tad eva sudinaæ puïya÷ sa eva k«aïo yatrÃ7j¤ÃtacaraÓ cirÃn nayanayo÷ sÅmÃnam eti priya÷ // VidSrk_49.12 *(1649) // te«Ãæ tvaæ nidhir ÃgasÃm asahanà mÃnonnatà sÃ9py ato gantavyaæ bhavayà na tad g­ham iti tvaæ vÃryase yÃsi cet / gìhaæ mekhalayà balÃn niyamita÷ karïotpalais tìita÷ k«ipta÷ pÃdatale tadekaÓaraïo manye ciraæ sthÃsyasi // VidSrk_49.13 *(1650) // jÃne sÃ9sahanà sa cÃ7ham apak­n mayy aÇgaïasthe punas tasyÃ÷ sambhavità sa sÃdhvasabhara÷ ko 'pi prakopÃpaha÷ / yatro7dyatpulakai÷ prakampavikalair aÇgai÷ kva karïotpalaæ kutrÃ8tmà kva ca mekhale9ti galati prÃya÷ sa mÃnagraha÷ // VidSrk_49.14 *(1651) // turu«karÃjabhojadevayo÷ jÃtÃnantaram eva yasya madhurÃæ mÆrtiÓriyaæ paÓyata÷ sadya÷putramahotsavÃgatavadhÆvargasya Ó­ÇgÃriïa÷ / unnÅyÃ7nyayuvÃsyakÃlimakarÅæ tÃruïyaramyÃm imÃæ dhanyaæ janma sahÃ7munai9kasamayaæ na prÃpya taptaæ h­dà // VidSrk_49.15 *(1652) // vallaïasya sÅtkÃraæ Óik«ayati vraïayaty adharaæ tanoti romäcam / nÃgaraka÷ kim u milito na hi na hi sakhi haimana÷ pavana÷ // VidSrk_49.16 *(1653) // savrŬÃrdhanirÅk«aïaæ yad ubhayor yad dÆtikÃpre«aïaæ vÃdya Óvo bhavità samÃgama iti prÅtyà pramodaÓ ca ya÷ / prÃpte cai7va samÃgame sarabhasaæ yac cumbanÃliÇganÃny etat kÃmaphalaæ tad eva surataæ Óe«a÷ paÓÆnÃm iva // VidSrk_49.17 *(1654) // paÓyo7da¤cad aväcad a¤citavapu÷ paÓcÃrdhapÆrvÃrdhabhÃk stabdhottÃnitap­«Âhani«ÂhitamanÃgbhugnÃgralÃÇgÆlabh­t / daæ«ÂrÃkoÂivisaækaÂÃsyakuhara÷ kurvan saÂÃm utkaÂÃm utkarïa÷ kurute kramaæ karipatau krÆrÃk­ti÷ keÓarÅ // VidSrk_49.18 *(1655) // ete mekalakanyakÃpraïayina÷ pÃtÃlamÆlasp­Óa÷ saætrÃsaæ janayanti vindhyabhidurà vÃrÃæ pravÃhÃ÷ pura÷ / lÅlonmÆlitanartitapratihatavyÃvartitapreritatyaktasvÅk­tanihnutapracalitaproddhÆtatÅradrumÃ÷ // VidSrk_49.19 *(1656) // vÃtai÷ ÓÅkarabandhubhi÷ Órutisukhair haæsÃvalÅnisvanai÷ protphullai÷ kamalai÷ payobhir amalair nÅtvà jagan nirv­tim / paÓcÃt k«ÅïadhanÃæ bahirnijadaÓÃæ d­«Âvà m­ïÃlacchalÃd arthibhya÷ pradadau navenduviÓadÃny asthÅni padmÃkara÷ // VidSrk_49.20 *(1657) // vidyate sa na hi kaÓcid upÃya÷ sarvalokaparito«akaro ya÷ / sarvathà svahitam ÃcaraïÅyaæ kiæ kari«yati jano bahujalpa÷ // VidSrk_49.21 *(1658) // cÃpasyai7va paraæ koÂivibhavatvaæ virÃjate / yasmÃl labhante lak«Ãïi nirguïà api mÃrgaïÃ÷ // VidSrk_49.22 *(1659) // k­tvÃ9pi ko«apÃnaæ bhramarayuvà purata eva kamalinyÃ÷ / abhila«ati bakulakalikÃæ madhulihi maline kuta÷ satyam // VidSrk_49.23 *(1660) // grÃme 'smin pathikÃya nai7va vasati÷ pÃnthÃ9dhunà dÅyate rÃtrÃv atra vivÃhamaï¬apatale pÃntha÷ prasupto yuvà / teno7dgÅya khalena garjati ghane sm­tvà priyÃæ yat k­taæ tenÃ7dyÃ7pi karaÇkadaï¬apatanÃÓaÇkÅ janas ti«Âhati // VidSrk_49.24 *(1661) // Ãtape dh­timatà saha vadhvà yÃminÅvirahiïà vihagena / sehire na kiraïà himaraÓmer du÷khite manasi sarvam asahyam // VidSrk_49.25 *(1662) // unmudrÅk­taviÓvavismayabharais tat tan mahÃrghair guïair durgÃdhe h­dayÃmbudhau tava bhaven na÷ sÆktigaÇgà yadi / viÓvaÓvitramataÇginÅghanarasasyandiny amandadhvanir gaÇgÃsÃgarasaægama÷ punar ivÃ7pÆrva÷ samunmÅlati // VidSrk_49.26 *(1663) // etan mandavipakvatindukaphalaÓyÃmodarÃpÃï¬uraprÃntaæ hanta pulindasundarakarasparÓak«amaæ lak«yate / tatphalÅpatiputri ku¤jarakulaæ jÅvÃbhayÃbhyarthanÃdÅnaæ tvÃm anunÃthate kucayugaæ patrÃæÓukair mà pidhÃ÷ // VidSrk_49.27 *(1664) // hriyà sarvasyÃ7sau harati viditÃ9smÅ7ti vadanaæ dvayor d­«ÂvÃ0lÃpaæ kalayati kathÃm Ãtmavi«ayÃm / sakhÅ«u smerÃsu prakaÂayati vailak«yam adhikaæ priyà prÃyeïÃ8ste h­dayanihitÃ0taÇkavidhurà // VidSrk_49.28 *(1665) // guïavad aguïavad và kurvatà karmajÃtaæ pariïatir avadhÃryà yatnata÷ paï¬itena / atirabhasak­tÃnÃæ karmaïÃm à vipatter bhavati h­dayadÃhÅ Óalyatulyo vipÃka÷ // VidSrk_49.29 *(1666) // var«Ã÷ kardamahetava÷ pratidinaæ tÃpasya mÆlaæ Óarad dhemante ja¬atà tathai9va ÓiÓire 'py ÃyÃsyate vÃyunà / cittonmÃdakaro vasantasamayo grÅ«mo 'pi caï¬Ãtapa÷ kÃla÷ kÃla iti prah­«yati jana÷ kÃlasya kà ramyatà // VidSrk_49.30 *(1667) // d­«Âirodhakaraæ yÆnÃæ yauvanaprabhavaæ tama÷ / aratnÃlokasaæhÃryam avÃryaæ sÆryaraÓmibhi÷ // VidSrk_49.31 *(1668) // ÃpÃtamÃtrarasike sarasÅruhasya kiæ bÅjam arpayitum icchasi vÃpikÃyÃm / kÃla÷ kalir jagad idaæ na k­taj¤am aj¤e sthitvà hani«yati tavai7va mukhasya ÓobhÃm // VidSrk_49.32 *(1669) // apriyÃïy api kurvÃïo ya÷ priya÷ priya eva sa / dagdhamandirasÃre 'pi kasya vahnÃv anÃdara÷ // VidSrk_49.33 *(1670) // ayaæ kÃïa÷ Óukro vi«amacaraïa÷ sÆryatanaya÷ k«atÃÇgo 'yaæ rÃhur vikalamahimà ÓÅtakiraïa÷ / ajÃnÃnas te«Ãm api niyatakarma svakaphalaæ grahagrÃmagrastà vayam iti jano 'yaæ pralapati // VidSrk_49.34 *(1671) // kanakabhÆ«aïasaægrahaïocito yadi maïis trapuïi pratibadhyate / na sa virauti na cÃ7pi palÃyate bhavati yojayitur vacanÅyatà // VidSrk_49.35 *(1672) // namasyÃmo devÃn nanu hatavidhes te 'pi vaÓagà vidhir vandya÷ sa api pratiniyatakarmaikaphalada÷ / phalaæ karmÃyattaæ yadi kim aparai÷ kiæ ca vidhinà nama÷ satkarmabhyo vidhir api na yebhya÷ prabhavati // VidSrk_49.36 *(1673) // yadà vig­hïÃti tadà hataæ yaÓa÷ karoti maitrÅm atha dÆ«ità guïÃ÷ / sthita÷ samÅk«yo7bhayatà parÅk«aka÷ karoty avaj¤opahataæ p­thagjanam // VidSrk_49.37 *(1674) // t­«ïe devi namas tubhyaæ k­tak­tyÃ9si sÃmpratam / anantanÃma yad rÆpaæ tat tvayà vÃmanÅk­tam // VidSrk_49.38 *(1675) // purà yÃtÃ÷ kecit tadanu calitÃ÷ kecid apare vi«Ãda÷ ko 'smÃkaæ na hi na vayam apy atra gamina÷ / mana÷khedas tv evaæ katham ak­tasaæketavidhayo mahÃmÃrge 'smin no nayanapatham e«yanti suh­da÷ // VidSrk_49.39 *(1676) // sanmÃrge tÃvad Ãste prabhavati puru«as tÃvad eve7ndriyÃïÃæ lajjÃæ tÃvad vidhatte vinayam api samÃlambate tÃvad eva / bhrÆcÃpÃk­«ÂamuktÃ÷ Óravaïapathagatà nÅlapak«mÃïa ete yÃval lÅlÃvatÅnÃæ na h­di dh­timu«o d­«ÂibÃïÃ÷ patanti // VidSrk_49.40 *(1677) // adhvanyasya vadhÆr viyogavidhurà bhartu÷ smarantÅ yadi prÃïÃn ujjhati kasya tan mahad aho saæjÃyate kilbi«am / ity evaæ pathika÷ karoti h­daye yÃvat taror mÆrdhani prodghu«Âaæ parapu«Âayà tava tave7ty uccair vaco 'nekaÓa÷ // VidSrk_49.41 *(1678) // adrÃk«Åd apanidrakorakabharavyÃnamravallÅskhaladdhÆlÅdurdinasÆditÃmbaram asaÆ7dyÃnam urvÅpati÷ / ÃsthÃnÅbhavanaæ vasantan­pater devasya cetobhuva÷ satrÃgÃram anuttaraæ madhulihÃm ekaæ prapÃmaï¬apam // VidSrk_49.42 *(1679) // madanajvaram apanetuæ kuru samprati satatam au«adhadvitayam / bÃlÃdharamadhupÃnaæ kucapŬanamu«Âiyogaæ ca // VidSrk_49.43 *(1680) // upacÃravidhij¤o 'pi nirdhana÷ kiæ kari«yati / niraÇkuÓa ivÃ8rƬho mattadviradamÆrdhani // VidSrk_49.44 *(1681) // kasyà nÃma kim atra nÃ7sti viditaæ yad vÅk«yamÃïo 'py ayaæ loko mÆka ivÃ7sti mÃæ prati puna÷ sarvo janas tapyate / Óakyaæ darÓayituæ na pÆgaphalavat k­tvà dvidhe9daæ vapur yat satyaæ sakhi vÅk«ita÷ khalu mayà nÆnaæ caturthyÃ÷ ÓaÓÅ // VidSrk_49.45 *(1682) // khurÃghÃtai÷ Ó­Çgai÷ pratidinam alaæ hanti pathikÃn bh­Óaæ ÓasyotsÃdai÷ sakalanagarÃkhyÃtapaÂimà / yugaæ nai7va skandhe vahati nitarÃæ yÃti dharaïÅæ varaæ ÓÆnyà ÓÃlà na ca punar ayaæ du«Âav­«abha÷ // VidSrk_49.46 *(1683) // pÆrotpŬe ta¬Ãgasya parÅvÃha÷ pratikriyà / Óokak«obhe ca h­dayaæ pralÃpair avadhÃryate // VidSrk_49.47 *(1684) // dhik candanaæ kai9va sudhà varÃkÅ kim indunà hÃritam abjakandai÷ / na vedmi tad vastu yad atra loke sutÃÇgadhÆler upamÃnapÃtram // VidSrk_49.48 *(1685) // yauvanaæ calam apÃyi ÓarÅraæ gatvaraæ vasu vim­Óya viÓi«Âa÷ / nÃ7nyajanmagatatiktavipÃkaæ d­«Âasaukhyam api karma vidhatte // VidSrk_49.49 *(1686) // adho 'dha÷ paÓyata÷ kasya mahimà no7pajÃyate / upary upari paÓyanta÷ sarva eva daridrati // VidSrk_49.50 *(1687) // timiram idam indubimbÃt pÆtir gandho 'yam amburahako«Ãt / ninditam abhijÃtamukhÃd yad alÅkaæ vacanam uccarati // VidSrk_49.51 *(1688) // yo nÅvÃrat­ïÃgramu«Âikabalai÷ saævardhita÷ ÓaiÓave pÅtaæ yena sarojinÅdalapuÂe homÃvaÓi«Âaæ paya÷ / taddÃnÃsavapÃnamattamadhupavyÃlolagaï¬aæ gajaæ sotkaïÂhaæ sabhayaæ ca paÓyati Óanair dÆre sthitas tÃpasa÷ // VidSrk_49.52 *(1689) // pÃïipreÇkhaïato viÓÅrïaÓirasa÷ svedÃvarugïaÓriyas tà ity Ãk­tileÓato manasi na÷ kiæcit pratÅtiæ gatÃ÷ / vaicitryÃt punar uktalächanabh­ta÷ khaï¬ena vÃkyena và vyÃk«epaæ kathayanti pak«malad­Óo lekhÃk«araÓreïaya÷ // VidSrk_49.53 *(1690) // tìÅdalaæ yad akaÂhoram idaæ yad atra mudrà stanÃÇkaghanacandanapaÇkamÆrti÷ / yad bandhanaæ bisalatÃtanutantavaÓ ca kasyÃÓcid e«Ã galitas tadanaÇgalekha÷ // VidSrk_49.54 *(1691) // m­ïÃlam etad valayÅk­taæ tayà tadÅya evai7«a vataæsapallava÷ / idaæ ca tasyÃ÷ kadalÅdalÃæÓukaæ yad atra saækrÃnta iva smarajvara÷ // VidSrk_49.55 *(1692) // rÃjaÓekharasyÃ7mÅ madhur mÃso ramyo vipinam ajanaæ tvaæ ca taruïÅ sphuratkÃmÃveÓe vayasi vayam apy ÃhitabharÃ÷ / vrajatv ambà mugdhe k«aïam iha vilambasva yadi và sphuÂas tÃvaj jÃta÷ piÓunavacasÃm e«a vi«aya÷ // VidSrk_49.56 *(1693) // vallaïasya munÅndor vÃgbindu÷ pravitatasudhÃpÆraparamo na cec cintÃpÃtre milati katham apy asya manasa÷ / kuta÷ prÃpya prÅtiæ tuhinagirigarbhasthitiju«o 'py asahya÷ sahyeta priyavirahadÃhavyatikara÷ // VidSrk_49.57 *(1694) // dharmakÅrte÷ sarvasyai7va hi lokasya bahumÃnaæ yad Ãtmani / vi«ïor mÃyÃsahasrasya iyam ekà garÅyasÅ // VidSrk_49.58 *(1695) // k­Óa÷ kÃïa÷ kha¤ja÷ Óravaïavikala÷ puccharahita÷ k«udhÃk«Ãmo jÅrïa÷ piÂharakakapÃlÃrpitagala÷ / vraïai÷ pÆyaklinnai÷ krimikulacitair Ãcitatanu÷ ÓunÅm abhyeti Óvà hatam api nihanty eva madana÷ // VidSrk_49.59 *(1696) // taranto d­Óyante bahava iha gambhÅrasarasi svasÃrÃbhyÃm ÃbhyÃæ h­di vidadhata÷ kautukaÓatam / praviÓyÃ7ntarlÅnaæ kim api suvivecyo7ddharati yaÓ ciraæ ruddhaÓvÃsa÷ sa khalu punar ete«u virala÷ // VidSrk_49.60 *(1697) // paï¬itaj¤ÃnaÓriya÷ \Colo iti saækÅrïavrajyà tata÷ kavistutivrajyà subandhau bhaktir na÷ ka iha raghukÃre na ramate dh­tir dÃk«Åputre harati haricandro 'pi h­dayam / viÓuddhokti÷ ÓÆra÷ prak­tisubhagà bhÃravagiras tathÃ9py antarmodaæ kam api bhavabhÆtir vitanute // VidSrk_50.1 *(1698) // tÃta÷ s­«Âim apÆrvavastuvi«ayÃm eko 'tra nirvyƬhavÃn ni«ïÃta÷ kaviku¤jarendracarite mÃrge girÃæ vÃgura÷ / revÃvindhyapulÅndrapÃmaravadhÆjha¤jhÃnilapre«itaprÃye 'rthe vacanÃni pallavayituæ jÃnÃti yogeÓvara÷ // VidSrk_50.2 *(1699) // abhinandasya pÃtuæ karïarasÃyanaæ racayituæ vÃca÷ satÃæ saæmatÃæ vyutpattiæ paramÃm avÃptum avadhiæ labdhuæ rasasrotasa÷ / bhoktuæ svÃduphalaæ ca jÅvitataror yady asti te kautukaæ tad bhrÃta÷ Ó­ïu rÃjaÓekharakave÷ sÆktÅ÷ sudhÃsyandinÅ÷ // VidSrk_50.3 *(1700) // Óaækaravarmaïa÷ devÅæ vÃcam upÃsate hi bahava÷ sÃraæ tu sÃrasvataæ jÃnÅte nitarÃm asau gurukulakli«Âo murÃri÷ kavi÷ / abdhir laÇghita eva vÃnarabhaÂai÷ kiæ tv asya gambhÅratÃm ÃpÃtÃlavilagnapÅvaravapur jÃnÃti manthÃcala÷ // VidSrk_50.4 *(1701) // tat tÃd­g ujjvalakakutsthakulapraÓastisaurabhyanirbharagabhÅramanoharÃïi / vÃlmÅkivÃgam­takÆpanipÃtalak«mÅm etÃni bibhrati murÃrikaver vacÃæsi // VidSrk_50.5 *(1702) // murÃrer etau dhig dhik tÃn samayÃn pariÓramarujo dhik tà giro ni«phalà yatrÃ7mÆr na bhavanti vallaïaguïotkhÃtÃm­taprÅtaya÷ / romïÃæ n­tyabhuvo vilocanapaya÷pÆrÃbdhicandrodayÃ÷ sÃhityapratigaï¬agarvagalanaglÃnikriyÃhetava÷ // VidSrk_50.6 *(1703) // uttÃnollapitapratÃritanavaÓrotrai÷ kathaæ bhÃvyatÃæ vÃkpratyaæÓaniveÓitÃkhilajagattattvà kavÅnÃæ kalà / rathyÃgartavigÃhanÃdbhutak­tair gÃhya÷ kva ratnÃkaro yasyÃ7nta÷ÓapharÃvamÃnanaÂatÅmajjadgirÅndrÃ÷ Óriya÷ // VidSrk_50.7 *(1704) // anudghu«Âa÷ Óabdair atha ca ghaÂanÃta÷ sphuÂarasa÷ padÃnÃm arthÃtmà ramayati na tÆ7ttÃnitarasa÷ / yathà kiæcit kiæcit pavanacalacÅnÃæÓukatayà stanÃbhoga÷ strÅïÃæ harati na tatho9nmudritatanu÷ // VidSrk_50.8 *(1705) // vallaïasyai7te astaægatabhÃraviravi kÃlavaÓÃt kÃlidÃsavidhuvidhuram / nirvÃïabÃïadÅpaæ jagad idam adyoti ratnena // VidSrk_50.9 *(1706) // jÃnakÅharaïaæ kartuæ raghuvaæÓe pura÷sthite / kavi÷ kumÃradÃso và rÃvaïo và yadi k«ama÷ // VidSrk_50.10 *(1707) // ÓabdÃs te na tathÃvidhÃ÷ pathi dhiyÃæ lokasya ye nÃ8sate nÃ7rthÃtmÃ9pi sa ko 'pi dhÃvati girÃæ bhÆpÃlamÃrge na ya÷ / asty anyas tu sa saæniveÓaÓiÓira÷ ÓabdÃrthayo÷ saægamo yenÃ7mÅ svavaÓena dagdhakavayo mathnanti cetÃæsi na÷ // VidSrk_50.11 *(1708) // jayati kavikaïÂhahara÷ ÓrÅraghukÃra÷ prameyakedÃre / yanmatidÃtravilÆne Óilo¤cham iva kurvate kavaya÷ // VidSrk_50.12 *(1709) // kavÅnÃm agalad darpo nÆnaæ vÃsavadattayà / Óaktye9va pÃï¬uputrÃïÃæ gatayà karïagocaram // VidSrk_50.13 *(1710) // kÅrti÷ pravarasenasya prayÃtà kusumojjvalà / samudrasya paraæ pÃraæ kapisene7va setunà // VidSrk_50.14 *(1711) // santi ÓvÃna ivÃ7saækhyà jÃtibhÃjo g­he g­he / utpÃdakà na bahava÷ kavaya÷ Óarabhà iva // VidSrk_50.15 *(1712) // bÃïasyÃ7mÅ kavaya÷ kÃlidÃsÃdyÃ÷ kavayo vayam apy amÅ / parvate paramÃïau ca vastutvam ubhayor api // VidSrk_50.16 *(1713) // saujanyÃÇkurakanda sundarakathÃsarvasva sÅmantinÅcittÃkar«aïamantra manmathasaritkallola vÃgvallabha / saubhÃgyaikaniveÓa peÓalagirÃm ÃdhÃra dhairyÃmbudhe dharmÃdridruma rÃjaÓekhara sakhe d­«Âo 'si yÃmo vayam // VidSrk_50.17 *(1714) // yad etad vÃgarthavyatikaramayaæ kiæcid am­taæ pramodaprasyandai÷ sah­dayamanÃæsi snapayati / idaæ kÃvyaæ tattvaæ sphurati tu yad atrÃ7ïu paramaæ tad antarbuddhÅnÃæ sphuÂam atha ca vÃcÃm avi«aya÷ // VidSrk_50.18 *(1715) // suvarïÃlaækÃrà prakaÂitarasÃÓle«anipuïà sphuradvaidarbhoktir lalitapadabandhakramagati÷ / lasadbhÆyobhÃvà m­dur api vimardocitatanu÷ kavÅndra tvadvÃïÅ harati hariïÃk«Å9va h­dayam // VidSrk_50.19 *(1716) // ambà yena sarasvatÅ sutavatÅ tasyÃ7rpayantÅ rasÃn nÃnÃcÃÂumukhÅ sa durla¬itavÃn khelÃbhir ucch­Çkhala÷ / jihvÃdurvyasanair upadravaruja÷ kurvanti ye du÷sutÃs tÃn d­«ÂvÃ9rtham itas tato nikhanati svaæ ni÷svam ÃtanvatÅ // VidSrk_50.20 *(1717) // vallaïasya aviditaguïÃ9pi satkavibhaïiti÷ karïe«u vamati madhudhÃrÃm / anadhigataparimalÃ9pi hi harati d­Óaæ mÃlatÅmÃlà // VidSrk_50.21 *(1718) // subandho÷ babhÆva valmÅkabhava÷ purà kavis tata÷ prapede bhuvi bhart­meÂhatÃm / puna÷ sthito yo bhavabhÆtirekhayà sa vartate samprati rÃjaÓekhara÷ // VidSrk_50.22 *(1719) // ucchvÃso 'pi na niryÃti bÃïe h­dayavartini / kiæ punar vikaÂÃÂo7papadabandhà sarasvatÅ // VidSrk_50.23 *(1720) // yallagnaæ h­di puæsÃæ bhÆyo bhÆya÷ Óiro na ghÆrïayati / tad api kave÷ kim u kÃvyaæ kÃï¬o và dhanvinÃæ kim asau // VidSrk_50.24 *(1721) // tÃmarasasya kathaæcit kÃlidÃsasya kÃlena bahunà mayà / avagìhe9va gambhÅramas­ïaughà sarasvatÅ // VidSrk_50.25 *(1722) // kaÓcid vÃcaæ racayitum alaæ Órotum evÃ7paras tÃæ kalyÃïÅ te matur ubhayato vismayaæ nas tanoti / na hy ekasminn atiÓayavatÃæ saænipÃto guïÃnÃm eka÷ sÆte kanakam upalas tatparÅk«Ãk«amo 'nya÷ // VidSrk_50.26 *(1723) // kÃlidÃsya|| % NB Ingalls points out that the attribution to KÃlidÃsa is based % on a misunderstanding of the remarks with which RÃjaÓekhara % precedes his citation of the verse in the KÃvyamÅmÃæsÃ. prayogavyutpattau pratipadaviÓe«Ãrthakathane prasattau gÃmbhÅrye rasavati ca vÃkyÃrthaghaÂane / agamyÃyÃm anyair diÓi pariïateÓ cÃ7rthavacasor mataæ ced asmÃkaæ kavir amarasiæho vijayate // VidSrk_50.27 *(1724) // ÓÃlikasya iyaæ gaur uddÃmà tava nibi¬abandhÃ9pi hi kathaæ na vaidarbhÃd anyat sp­Óati sulabhatve 'pi hi katham / avandhyà ca khyÃtà bhuvi katham agamyà kaviv­«ai÷ kathaæ và pÅyÆ«aæ sravati bahu dugdhÃ9pi bahubhi÷ // VidSrk_50.28 *(1725) // ÓabdÃrïavasya Óailair bandhayati sma vÃnarah­tair vÃlmÅkir ambhonidhiæ vyÃsa÷ pÃrthaÓarais tathÃ9pi na tayor atyuktir udbhÃvyate / vÃgarthau ca tulÃdh­tÃv iva tathÃ9py asmin nibandhÃn ayaæ loko dÆ«ayati prasÃritamukhas tubhyaæ prati«Âhe nama÷ // VidSrk_50.29 *(1726) // dharmakÅrte÷ hà ka«Âaæ kavicakramaulimaïinà dak«eïa yan ne8k«ita÷ ÓrÅmÃn utpalarÃjadevan­patir vidyÃvadhÆvallabha÷ / tasyÃ7py arthijanaikarohaïagirer lak«mÅr v­thai9vÃ7bhavad dak«asyÃ7sya na yena sundaragira÷ karïÃvataæsÅk­tÃ÷ // VidSrk_50.30 *(1727) // dak«asya yasya yathà vij¤Ãnaæ tÃd­k tasye7ha h­dayasadbhÃva÷ / unmÅlati kavipuÇgavacane ca purÃïapuru«e ca // VidSrk_50.31 *(1728) // vahati na pura÷ kaÓcit paÓcÃn na ko 'py anuyÃti mÃæ na ca navapadak«uïïo mÃrga÷ kathaæ nv aham ekaka÷ / bhavati viditaæ pÆrvavyƬho 'dhunà khilatÃæ gata÷ sa khalu bahulo vÃma÷ panthà mayà sphuÂam urjita÷ // VidSrk_50.32 *(1729) // dharmakÅrtipadÃnÃm vidyÃvadhÆm apariïÅya kulÃnurÆpÃæ ÓlÃghyÃæ sutÃm iva tata÷ Óriyam aprasÆya / tÃæ cÃ7rthine praïayapeÓalam apradÃya dhik taæ manu«yapadam Ãtmani ya÷ prayuÇkte // VidSrk_50.33 *(1730) // bhart­hare÷ ye nÃma kecid iha na÷ prathayanty avaj¤Ãæ jÃnanti te kim api tÃn prati nai7«a yatna÷ / utpatsyate tu mama ko 'pi samÃnadharmà kÃlo hy ayaæ niravadhir vipulà ca lak«mÅ÷ // VidSrk_50.34 *(1731) // ce÷| nidhÃnaæ vidyÃnÃæ kulag­ham apÃrasya yaÓasa÷ Óuci k«mÃpÃlÃnÃæ sucaritakathÃdarpaïatalam / kalÃsampadratnavratativiÂapÃnÃæ surataru÷ prak­tyà gambhÅra÷ kavir iha saÓabdo vijayate // VidSrk_50.35 *(1732) // unnÅto bhavabhÆtinà pratidinaæ bÃïe gate ya÷ purà yaÓ cÅrïa÷ kamalÃyudhena suciraæ yenÃ7gamat keÓaÂa÷ / ya÷ ÓrÅvÃkpatirÃjapÃdarajasÃæ samparkapÆtaÓ ciraæ di«Âyà ÓlÃghaguïasya kasyacid asau mÃrga÷ samunmÅlati // VidSrk_50.36 *(1733) // paramÃdbhutarasadhÃmany utsalite jagati vallanÃmbhodhau / viÓrÃnto rasabhÃgastimitayati yathà gabhÅrimà ko 'pi // VidSrk_50.37 *(1734) // vallaïasya ìhyarÃjak­tÃrambhair h­dayasthai÷ sm­tair api / jihvÃ9nta÷ k­«yamÃïe9va na kavitve pragalbhate // VidSrk_50.38 *(1735) // bÃïasya vÃlmÅker mukulÅk­tai9va kavità ka÷ stotum asty Ãdaro vaiyÃsÃni vacÃæsi bhÃravigirÃæ bhÆtai9va nirbhartsanà / kÃvyaæ ced avataæsabhÆpam abhajad dharmÃyaïaæ karïayos tÃta÷ kiæ bahu varïyate sa bhagavÃn vaidarbhagarbheÓvara÷ // VidSrk_50.39 *(1736) // dharmÃÓokasya vÃmÃÇgaæ p­thulastanastabakitaæ yÃvad bhavÃnÅpater lak«mÅkaïÂhahaÂhagrahavyasanità yÃvac ca do«ÃïÃæ hare÷ / yÃvac ca pratisÃmasÃraïavidhivyagrau karau brahmaïa÷ stheyÃsu÷ ÓrutiÓuktilehyamadhavas tÃvat satÃæ sÆktaya÷ // VidSrk_50.40 *(1737) // kÅrtyà samaæ tridivavÃsam upasthitÃnÃæ martyÃvatÅrïamarutÃm api satkavÅnÃm / jagrantha durlabhasubhëitaratnako«aæ vidyÃkara÷ suk­tikaïÂhavibhÆ«aïÃya // VidSrk_50.41 *(1738) // \Colo iti kavivarïanavrajyà samÃptÃ|| \Colo samÃpto 'yaæ subhëitaratnako«a iti|| \Colo paï¬itaÓrÅbhÅmÃrjunasomasya||