Vidyakara: Subhasitaratnakosa Based on the edition by D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) Input by Harunaga Isaacson (original input 1999-2000; revised 2004, with corrections by Jan Brzezinski) Revised GRETIL version. ANALYTIC TEXT (BHELA conventions; partly) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - % NB Although numerous corrections have been made, this revised e-text % still has not been proofread systematically. % Among other limitations of this e-text % the following should be noted in particular. Not all of Ingalls' emendations % and conjectures proposed in his volume of translation, have been % incorporated yet. Some have deliberately not been followed. On the other % hand, some of his emendations, concerning only word-division, have been % made silently. The information about sources, parallels etc. in the % apparatus of the edition has not been systematically included. It has also % not been noted when a name of an author is only given in one source. % NB See now also Gerald M.\ Browne: Textual Notes on Vidyakara's % Subhasitaratnakosa. in: IIJ 44 (2001), 21-24. namo buddhàya nànàkavãndravacanàni manoharàõi saükhyàvatàü paramakaõñhavibhåùaõàni / àkampakàni ÷irasa÷ ca mahàkavãnàü teùàü samuccayam anargham ahaü vidhàsye // VidSrk_0.1 *(1) // sugatavrajyà àbàhådgatamaõóalàgrarucayaþ saünaddhavakùaþsthalàþ soùmàõo vraõino vipakùahçdayapronmàthinaþ karka÷àþ / utsçùñàmbaradçùñavigrahabharà yasya smaràgresarà màrà màravadhåstanà÷ ca na dadhuþ kùobhaü sa vo 'vyàj jinaþ // VidSrk_1.1 *(2) // a÷vaghoùasya namràþ pàdanakheùu yasya da÷asu brahme÷akçùõàs trayas te devàþ pratibimbanàt trida÷atàü suvyaktam àpedire / sa trailokyaguruþ sudustarabhavàkåpàrapàraügato màravyåhajayapragalbhasubhañaþ ÷àstà tava stàn mude // VidSrk_1.2 *(3) // vasukalpasya kàmakrodhau dvayam api padaü pratyanãkaü va÷itve hatvà9naïgaü kim iva hi ruùà sàdhitaü tryambakeõa / yas tu kùàntyà ÷amayati ÷ataü manmathàdyàn aràtãn kalyàõaü vo di÷atu sa munigràmaõãr arkabandhuþ // VidSrk_1.3 *(4) // saügha÷riyaþ ÷reyàüsi vaþ sa sugataþ kurutàd apàrasaüsàrasàgarasamuttaraõaikasetuþ / durvàramàraparivàrabalàvalepakalpàntasaütatapayaþprasarair ahàryaþ // VidSrk_1.4 *(5) // aparàjitarakùitasya ÷àstà samastabhuvanaü bhagavàn apàyàt pàyàd apàstatimiro mihiropameyaþ / saüsàrabhittibhiduro bhavakandakandukandarpadarpadalanavyasanã munãndraþ // VidSrk_1.5 *(6) // vasukalpasya kàruõyàmçtakandalãsumanasaþ praj¤ànvadhåmauktikagrãvàlaükaraõa÷riyaþ ÷amasaritpårotsalacchãkaràþ / te maulau bhavatàü milantu jagatãràjyàbhiùekocitasragbhedà abhayapradànacaraõapreïkhannakhàgràü÷avaþ // VidSrk_1.6 *(7) // ÷ãlàmbhaþpariùeka÷ãtaladçóhadhyànàlavàlasphuraddànaskandhamahonnatiþ pçthutarapraj¤ollasatpallavaþ / deyàt tubhyam avàryavãryaviñapaþ kùàntiprasånodayaþ succhàyaþ ùaóabhij¤akalpaviñapã sambodhibãjaü phalam // VidSrk_1.7 *(8) // etau ÷rãdharanandinaþ ekasyà7pi manobhuvas tadabalàpàïgair jagannirjaye kàmaü nihnutasarvavismayarasavyaktiprakàrà vayam / yas tv enaü sabalaü ca jetum abhitas tatkampamàtraü bhruvor nà8rebhe sugatas tu tadguõakathà stambhàya naþ kevalam // VidSrk_1.8 *(9) // kumudàkaramateþ pratyekànantajàtiprativapur amitàvçttijambhàrjitainobhoktçvràtojjihãrùàphalanilayamahàpauruùasyà7pi ÷àstuþ / ke 'py utkarùaü stuvanti smaram api jayatas tad vadàmaþ kim asmin yo bhasmàsãtkañàkùajvalanakaõikayà dràg umàkàmukasya // VidSrk_1.9 *(10) // vallaõasya pàyàd vaþ samayaþ sa màrajayino vandhyàyitàstrotkaraþ krodhàd yatra taduttamàïgakavalonmãlanmahàvikramaþ / àsãd adbhutamauliratnamilitàü vyàttànanacchàyikàm àlokyà8tmana eva màrasubhañaþ paryastadhairyodayaþ // VidSrk_1.10 *(11) // \var{@subhañaþ\lem \emend\ \Ingalls, @sumañaþ \edKG} ÷rãpàr÷vavarmaõaþ khelàca¤calasaücarannijapadapreïkholalãlàmilatsadyaþsàndraparàgaràgaracitàpårvaprasåna÷riyaþ / à÷liùyanmadhulampañàlinivahasyo7ccair mitha÷ cumbanair vyàkoùaþ kusumà¤jalir di÷atu vaþ ÷reyo jinàyà7rpitaþ // VidSrk_1.11 *(12) // jitàrinandinaþ daronmuktàraktasphuradadharavãthãkramavamanmayåkhàntarmårcchaddyutida÷anam udde÷ava÷inaþ / sukhaü tad vaþ ÷àstur di÷atu ÷ivam aj¤ànarajanãvyavacchedodgacchanmahimaghanasaüdhyàtapa iva // VidSrk_1.12 *(13) // \var{@dhara@\lem \emend\ \Ingalls, @ghara@ \edKG} trilocanasya kandarpàd api sundaràkçtir iti prauóhotsaladràgayà vçddhatvaü varayoùito 'nayad iti tràsàkulasvàntayà / màrasyà7pi ÷arair abhedyahçd iti ÷raddhàbharaprahvayà pàyàd vaþ sphuñabàùpakampapulakaü ratyà jino vanditaþ // VidSrk_1.13 *(14) // tasyai7ve7ti ÷rutiþ pàdàmbhojasamãpasaünipatitasvarõàthadehasphurannetrastomatayà parisphuñamilannãlàbjapåjàvidhiþ / vandàrutrida÷augharatnamukuñodbhåtaprabhàpallavapratyunmãladapårvacãvarapañaþ ÷àkyo muniþ pàtu vaþ // VidSrk_1.14 *(15) // vasukalpasya ka ekas tvaü puùpàyudha mama samàdhivyayavidhau suparvàõaþ sarve yadi kusuma÷astràs tad api kim / itã7vai7nàn nånaü ya iha sumanostratvam anayat sa vaþ ÷àstà ÷astraü di÷atu da÷adiïmàravijayã // VidSrk_1.15 *(16) // \Colo iti sugatavrajyà tato loke÷varavrajyà|| 2 dyutisvacchajyotsnàpañapañalavçùñyà na kamalaü na candraþ sàndra÷rãparimalagarimõà0syam amalam / madhådràõàü nidràbhiduram apamudràdbhutamuda÷ cakoràn bibhràõaü sarasiruhapàõer avatu vaþ // VidSrk_2.1 *(17) // buddhàkaraguptasya varadakarasarojasyandamànàmçtaughavyupa÷amitasamastapretasaüghàtatarùaþ / jayati sitagabhastistoma÷ubhrànana÷rãþ sahajagurudayàrdràlokano lokanàthaþ // VidSrk_2.2 *(18) // ratnakãrteþ atyudgàóharayasthiràkçtighanadhvànabhramanmandarakùubdhakùãradhivãcisaücayagatapràleyapàdopamaþ / ÷rãmatpotalake gabhãravivçtidhvànapratidhvànite sàndrasvàü÷ucaya÷riyà valayito loke÷varaþ pàtu vaþ // VidSrk_2.3 *(19) // j¤àna÷rãmitrasya kçpàvçùñisphåtàt tava hçdayapãyåùasarasaþ pravàho nirgatya kramatanimaramyaþ karuõayà / tçùàrtànàm ãùadvitatam adharàntaþ prati gatipraõàlãbhiþ pa¤cà7bhavad iti kim anyad bhujakaràt // VidSrk_2.4 *(20) // \var{@dvitatamadharàntaþ prati gati@\lem \conj\ \Ingalls, @dvitatimadhuràntaþpratigati@ \edKG} trilocanasya ravim iva dhçtàmitàbhaü kavim iva surasàrthaviracitastotram / madhum iva sambhçtakaruõaü vidhum iva nàthaü khasarpaõaü vande // VidSrk_2.5 *(21) // puruùottamasya udarasye7dam aõutvaü sahajagurutvaü yadi ne7daü hçdayasya / svàrthe katham alasatvaü katham anusatvaü hitakaraõe matir asya // VidSrk_2.6 *(22) // j¤àna÷rãmitrasya vaktraü nai7ùa kalànidhir dhavalimà nai7ùo9jjvalà kaumudã netre nãrarucã na là¤chanayugaü candre 'sty amandacchavi / ity unnãya vidhor abhãtivihasad yat saünidhiü sàdhvagàn nånaü nãrajam astu vaþ ÷ivadive tal lokanàthànanam // VidSrk_2.7 *(23) // jañàjåñàbhyantarnavaravir iva ÷yàmajalabhçdvçtaþ ÷oõà÷okastabakam amitàbhaþ praminute / maharùer yasye7ndudyutighañitamårter iva sa vaþ klamaü bhindyàd dadyàt pra÷amasukhapãyåùalaharãm // VidSrk_2.8 *(24) // buddhàkarasyai7tai \Colo iti loke÷varavrajyà|| 2 tato ma¤jughoùavrajyà|| 3 aïgàmodasamocchvaladghçõipatadbhçïgàvalãmàlitaþ sphårjatkà¤chanasåtragumphitamilannãlotpala÷rãr iva / niryatpàdanakhonmukhàü÷uvisarasragdanturaþ smaryatàü ma¤ju÷rãþ suramuktama¤jari÷ikhàvarùair ivà7bhyarcitaþ // VidSrk_3.1 *(25) // \var{@màlitaþ sphårjatkà¤chana@\lem \emend\ \Ingalls, @màlitasphårjallà¤chana@ \edKG} ÷astrodyadbàhudehasphuradanalamiladdhåmakalpàntapu¤jaþ ÷çïgàntànantavi÷vàrpitamahiùamahiùa÷iromakùikàlãvikalpaþ / tràsatyaktasvaparõàstçtasuraghçõaye9và8lasatpàdavçndas tàraughapluùñabhànur jagad avatu nañan bhairavàtmà kumàraþ // VidSrk_3.2 *(26) // vallaõasyai7tau khaógã sa÷abdam atha pustakavàn sacintaü bàlaþ sakhelam abhiràmatamaþ sakàmam / nànàvidhaü suravadhåbhir itã8kùito vaþ pàyàc ciraü sugatavaü÷adharaþ kumàraþ // VidSrk_3.3 *(27) // puruùottamasya mugdhàïgulãki÷alayàïghrisuvarõakumbhavàntena kàntipayasà dhusçõàruõena / yo vandamànam abhiùi¤cati dharmaràjye jàgartu vo hitasukhàya sa ma¤juvajraþ // VidSrk_3.4 *(28) // jitàripàdànàm amãùàü ma¤ju÷rãruciravadana÷rãkçtarucàü ÷rutaü no nàmà7pi kva nu khalu hiüà÷uprabhçtayaþ / mamà7bhyarõe dhàrùñyàc carati punar indãvaram iti krudhe9ve7daü pràntàruõam avatu vo locanayugmam // VidSrk_3.5 *(29) // % NB Ingalls conjectures himàü÷uprakçtayaþ in b ÷àntàkaraguptasya \Colo iti ma¤jughoùavrajyà tato mahe÷varavrajyà|| 4 ÷ilpaü trãõi jaganti yasya kavinà yasya trivedã guror ya÷ cakre tripuravyayaü tripathagà yanmårdhni màlyàyate / trãül lokàn iva vãkùituü vahati yo visphårjadakùõàü trayaü sa traiguõyaparicchado vijayate devas tri÷ålàyudhaþ // VidSrk_4.1 *(30) // vasukalpasya \var{guror\lem \conj\ \Ingalls, giro \edKG} bàõãbhåtapuràõapåruùadhçtipratyà÷ayà dhàvite vidràti sphuradà÷u÷ukùaõikaõaklànte ÷akunte÷vare / namronnamrabhujaügapuïgavaguõavyàkçùñabàõàsanakùiptàstrasya puradruho vijayate sandhànasãmà÷ramaþ // VidSrk_4.2 *(31) // \var{vidràti\lem \conj\ \Ingalls, nidràti@ \edKG} pãyåùadravapànadohadarasavyagroragagràmaõãdaùñaþ pàtu ÷a÷ã mahe÷vara÷ironepathyaratnàïkuraþ / yo bimbapratipåraõàya vidhçto niùpãóya saüdaü÷ikàyantre ÷aivalalàñalocana÷ikhàjvàlàbhir àbarhyate // VidSrk_4.3 *(32) // muràrer etau bhadraü candrakale ÷ivaü suranadi ÷reyaþ kapàlàvale kalyàõaü bhujagendravalli ku÷alaü vi÷ve ÷añàsantate / ity àhur militàþ parasparam amår yasmin pra÷àntiü gate kalpàntàrabhañãnañasya bhavatàt tad vaþ ÷riye tàõóavam // VidSrk_4.4 *(33) // devi tvadvadanopamànasuhçdàm eùàü sarojanmanàü pa÷ya vyomani lohitàyati ÷anair eùà da÷à vartate / itthaü saükucadambujànukaraõavyàjopanãtà¤jaleþ ÷ambho va¤citapàrvatãkam ucitaü saüdhyàrcanaü pàtu vaþ // VidSrk_4.5 *(34) // ràja÷ekharasya kasmàt pàrvati niùñhurà9si sahajaþ ÷ailodbhavànàm ayaü niþsnehà9si kathaü na bhasmapuruùaþ snehaü bibharti kvacit / kopas te mayi niùphalaþ priyatame sthàõau phalaü kiü bhaved itthaü nirvacanãkçto girijayà ÷ambhu÷ ciraü pàtu vaþ // VidSrk_4.6 *(35) // vapuþpràdurbhàvàd anumitam idaü janmani purà puràre na pràyaþ kvacid api bhavantaü praõatavàn / nama¤ janmany asminn aham atanur agre 'py anatibhàï mahe÷a kùantavyaü tad idam aparàdhadvayam api // VidSrk_4.7 *(36) // kiü vàcyo mahimà mahàjalanidher yasye7ndravajràhatas trasto bhåbhçd amajjad ambunicaye kaulãlapotàkçtiþ / mainàko 'pi gabhãranãraviluñhatpàñhãnapçùñhoccalac chaivàlàïkurakoñikoñarakuñãkuóyàntare nirvçtaþ // VidSrk_4.8 *(37) // % NB = 1208 below! \var{@viluñhatpàñhãna@\lem \emend, @viluñhan pàñhãna@ \edKG} tàdçksaptasamudramudritamahã bhåbhçdbhir abhraükaùais tàvadbhiþ parivàrità pçthupçthudvãpaiþ samantàd iyam / yasya sphàraphaõàmaõau nilayanàn majjatkalaïkàkçtiþ ÷eùaþ sa apy agamad yadaïgadapadaü tasmai namaþ ÷ambhave // VidSrk_4.9 *(38) // etau vallaõasya gàóhagranthipraphulladgalavikalaphaõàpãóaniryadviùàgnijvàlànistaptacandradravad amçtarasaproùitapretabhàvàþ / ujjçmbhà babhrunetradyutim asakçd asçktçùõayà0lokayantyaþ pàntu tvàü nàganàlagrathita÷iva÷iraþ÷reõayo bhairavasya // VidSrk_4.10 *(39) // tasyai7va \var{@phaõàpãóa@\lem \Ingalls, @phaõapãñha@ \edKG} babhrubhrå÷ma÷ruke÷aü ÷ikharam iva girer lagnadàvàgnimàlaü netraiþ piïgogratàrais tribhir iva ravibhi÷ chidritaþ kàlameghaþ / daüùñràcandraprabhàbhiþ prakañitasubçhattàlupàtàlamålaü ÷ambho vaktraü suvaktratritayabhayakaraü hantv aghaü dakùiõaü vaþ // VidSrk_4.11 *(40) // \var{hantvaghaü\lem \emend\ \Ingalls, hantvadhaü \edKG} rakùovibhãùaõasya uddàmadantarucipallavitàrdhacandrajyotsnànipãtatimiraprasaroparodhaþ / ÷reyàüsi vo di÷atu tàõóavitasya ÷ambho ambhodharàvalighanadhvanir aññahàsaþ // VidSrk_4.12 *(41) // ràjagurusaügha÷riyaþ tvaïgadgaïgam uda¤cadindu÷akalaü bhra÷yatkapàlàvalikroóabhràmyadamandamàrutarayasphàrãbhavadbhàükçti / pàyàd vo ghanatàõóavavyatikarapràgbhàrakhedaskhaladbhogãndra÷lathapiïgalotkañajañàjåñaü ÷iro dhårjañeþ // VidSrk_4.13 *(42) // nakhadarpaõasaükràntapratimàda÷akànvitaþ / gaurãpàdànataþ ÷ambhur jayaty ekàda÷aþ svayam // VidSrk_4.14 *(43) // cåóàpãóakapàlasaükulapatanmandàkinãvàrayo vidyutpràyalalàñalocanapuñajyotirvimi÷ratviùaþ / pàntu tvàm akañhoraketaka÷ikhàsaüdigdhamugdhendavo bhåte÷asya bhujaïgavallivalayasraïnaddhajåñà jañàþ // VidSrk_4.15 *(44) // bhavabhåteþ sa jayati gàïgajalaughaþ ÷ambhor uttuïgamauliviniviùñaþ / majjati punar unmajjati candrakalà yatra ÷apharã9va // VidSrk_4.16 *(45) // sa vaþ pàyàd indur navabisalatàkoñikuñilaþ smaràrer yo mårdhni jvalanakapi÷e bhàti nihitaþ / sravanmandàkinyàþ pratidivasasiktena payasà kapàleno7nmuktaþ sphañikadhavalenà7ïkura iva // VidSrk_4.17 *(46) // cyutàm indor lekhàü ratikalahabhagnaü ca valayaü dvayaü cakrãkçtya prahasitamukhã ÷ailatanayà / avocad yaü pa÷ye7ty avatu sa ÷ivaþ sà ca girijà sa ca krãóàcandro da÷anakiraõàpåritatanuþ // VidSrk_4.18 *(47) // namas tuïga÷ira÷cumbicandracàmaracàrave / trailokyanagaràrambhamålastambhàya ÷ambhave // VidSrk_4.19 *(48) // kùipto hastàvalagnaþ prasabham abhihato 'py àdadànà7ü÷ukàntaü gçhõan ke÷eùv apàsta÷ caraõanipatito ne8kùitaþ sambhrameõa / àliïgan yo 'vadhåtas tripurayuvatibhiþ sà÷runetrotpalàbhiþ kàmã9và8rdràparàdhaþ sa haratu duritaü ÷àmbhavo vaþ ÷aràgniþ // VidSrk_4.20 *(49) // bàõasya saüdhyàtàõóavaóambaravyasanino bhãmasya caõóabhramivyànçtyadbhujadaõóamaõóalabhuvo jhaüjhànilàþ pàntu vaþ / yeùàm ucchalatàü javena jhagiti vyåheùu bhåmãbhçtàm uóóãneùu bióaujasà punar asau dambholir àlokitaþ // VidSrk_4.21 *(50) // ke÷eùu pràk pradãpas tvaci vikañacañatkàrasàro 'timàtraü màüse mandàyamànaþ kùaradasçji sçjann asthiùu ùñhàtkçtàni / majjapràye 'ïgabhàge jhagiti ratipater jàjvalan prajjvala÷rãr a÷reyo vyasyatàd vas trinayananayanopàntavànto hutà÷aþ // VidSrk_4.22 *(51) // pàyàt pàrvaõasàüdhyatàõóavavidhau yasyo7llasatkànano hemàdriþ karaõàïgahàravalanaiþ sàrdhendur àndolitaþ / dhatte 'tyadbhutavismayena dharayà dhåtasya kàntatviùo lolatkuntalakuõóalasya ÷irasaþ ÷obhàü sa vo dhårjañiþ // VidSrk_4.23 *(52) // % NB Ingalls conjectures sàrkenduþ in b kapàle gambhãraþ kuhariõi jañàsaüdhiùu kç÷aþ samuttàla÷ cåóàbhujagaphaõaratnavyatikare / mçdur lekhàkoõe rayava÷avilolasya ÷a÷inaþ punãyàd dãrghaü vo dãrghaü vo hara÷irasi gaïgàkalakalaþ // VidSrk_4.24 *(53) // ÷àntyai vo 'stu kapàladàma jagatàü patyur yadãyàü lipiü kvà7pi kvà7pi gaõàþ pañhanti pada÷o nàtiprasiddhàkùaràm / vi÷vaü srakùyati rakùati kùitim apàm ã÷iùyate ÷iùyate nàgaã ràgiùu raüsyate syati jagan nirvekùyati dyàm iti // VidSrk_4.25 *(54) // \var{nàti@\lem \emend\ \Ingalls, neti@ \edKG} % NB Ingalls conjectures vakùati or rakùyati for rakùati % and .a÷iùyate for ÷iùyate in c, and .atsyati for syati in d bhojadevasya jvàle9vo8rdhvavisarpiõã pariõatasyà7ntas tapas tejaso gaïgàtuïgataraïgasarpavasatir valmãkalakùmãr iva / saüdhye9và8rdramçõàlakomalatanor indoþ sahasthàyinã pàyàd vas taruõàruõàü÷ukapi÷à ÷ambho jañàsaühatiþ // VidSrk_4.26 *(55) // maulau vegàd uda¤caty api caraõabharanya¤cadurvãtalatvàd akùuõõasvargalokasthitimuditasurajyeùñhagoùñhãstutàya / saütràsàn niþsarantyà9py aviratavisaraddakùiõàrdhànubandhàd atyaktàyà7driputryà tripuraharajagatkle÷ahantre namas te // VidSrk_4.27 *(56) // bàõasya paryaïkà÷leùabandhadviguõitabhujagagranthisaüvãtajànor antaþpràõàvarodhàd uparatasakaladhyànaruddhendriyasya / àtmany àtmànam eva vyapagatakaraõaü pa÷yatas tattvadçùñyà ÷ambho và pàtu ÷ånyekùaõaghañitalayabrahmalagnaþ samàdhiþ // VidSrk_4.28 *(57) // \var{÷ånyekù.ana@\lem \emend\ \Ingalls, ÷åõyakùaõa@ \edKG} pàyàd bàlendumauler anavaratabhujàvçttivàtormivegabhràmyadrudràrkatàràgaõaracitamahàlàtacakrasya làsyam / nya¤cadbhåtsarpadagni skhaladakhilagiri tvaïgaduttàlamauli sphårjaccandràü÷u niryannayanaruci rasajjàhnavãnirjharaü vaþ // VidSrk_4.29 *(58) // \var{bàlendu@\lem \emend\ \Ingalls, vàrendu@ \edKG} màtar jãva kim etad a¤jalipuñe tàtena gopàyitaü vatsa svàdu phalaü prayacchati na me gatvà gçhàõa svayam / màtrai9vaü prahite guhe vighañayaty àkçùya saüdhyà¤jaliü ÷ambho bhagnasamàdhiruddharabhaso hàsodgamaþ pàtu vaþ // VidSrk_4.30 *(59) // evaü sthàpaya subhru bàhulatikàm evaü kuru sthànakaü nà7tyuccair nama ku¤cayà7gracaraõau màü pa÷ya tàvat kùaõam / evaü nartayataþ svavaktramurajenà7mbhodharadhvàninà ÷ambho vaþ paripàntu nartitalayacchedàhatàs tàlikàþ // VidSrk_4.31 *(60) // saüvyànàü÷ukapallaveùu taralaü veõãguõeùu sthiraü mandaü ka¤cukasandhiùu stanatañotsaïgeùu dãptàrciùam / àlokya tripuràvarodhanavadhåvargasya dhåmadhvajaü hastasrasta÷aràsano vijayate devo dayàrdrekùaõaþ // VidSrk_4.32 *(61) // mayårasya jañàgulmotsaïgaü pravi÷ati ÷a÷ã bhasmagahanaü phaõãndro 'pi skandhàd avatarati lãlà¤citaphaõaþ / vçùaþ ÷àñhyaü kçtvà vilikhati khuràgreõa nayanaü yadà ÷ambhu÷ cumbaty acaladuhitur vaktrakamalam // VidSrk_4.33 *(62) // ràja÷ekharasya nànàvegaviniþsçtatripathagàvàripravàhàkulaþ ÷ãghrabhràntiva÷àl lalàñanayanàkàlatapàd bhãùaõaþ / muõóàlãkuharaprasarpadanilàsphàlapramuktadhvaniþ pràvçtkàla ivo7ditaþ ÷iva÷iromeghaþ ÷ivàyà7stu vaþ // VidSrk_4.34 *(63) // sa pàtu vi÷vam adyà7pi yasya mårdhni navaþ ÷a÷ã / gaurãmukhatiraskàralajjaye9va na vardhate // VidSrk_4.35 *(64) // dharmapàlasya digvàsà iti satrapaü manasijadveùã9ti mugdhasmitaü sà÷caryaü viùamekùaõo 'yam iti ca trastaü kapàlã9ti ca / maulisvãkçtajàhnavãka iti ca pràptàbhyasåyaü haraþ pàrvatyà sabhayaü bhujaïgavalayã9ty àlokitaþ pàtu vaþ // VidSrk_4.36 *(65) // vinayadevasya phaõini ÷ikhigrahakupite ÷ikhini ca taddehavalayitàkulite / avatàd vo haraguhayor ubhayaparitràõakàtaratà // VidSrk_4.37 *(66) // \var{@bhaya@\lem \emend\ \Ingalls, @maya@ \edKG} jàtàrdhavardhanasya sindåra÷rãr lalàñe kanakarasamayaþ karõapàr÷ve 'vataüso vaktre tàmbålaràgaþ pçthukucakala÷e kuïkumasyà7nulepaþ / daityàdhã÷àïganànàü jaghanaparisare làkùikakùaumalakùmãr a÷reyàüsi kùiõoti tripurahara÷arodgàrajanmànalo vaþ // VidSrk_4.38 *(67) // maïgalasya pàyàd vaþ surajàhvanãjalarayabhràmyajjañàmaõóalãvegavyàkulanàganàyakaphaõàphåtkàravàtocchalat / saptàmbhonidhijanmacaõóalaharãmajjannabhomaõóalatràsatrastasuràïganàkalakalavrãóàvilakùo haraþ // VidSrk_4.39 *(68) // karkaràjasya purastàd ànamratrida÷apatigàrutmatamaõer vataüsatràsàrter apasarati mau¤jãphaõipatau / puràriþ saüvçõvan vigaladupasaüvyànam ajine punãtàd vaþ smerakùitidharasutàpàïgaviùayaþ // VidSrk_4.40 *(69) // dharmà÷okasya jãrõe 'py utkañakàlakåñakavale dagdhe hañhàn manmathe nãte bhàsurabhàlanetratanutàü kalpàntadàvànale / yaþ ÷aktyà samalaükçto 'pi ÷a÷inaü ÷rã÷ailajàü svardhunãü dhatte kautukaràjanãtinipuõaþ pàyàt sa vaþ ÷aükaraþ // VidSrk_4.41 *(70) // kaviràjasya \Colo iti ÷rãmahe÷varavrajyà % tatas tadvargavrajyà devã sånum asåta nçtyata gaõàþ kiü tiùñhate7ty udbhuje harùàd bhçïgiriñàv ayàcitagirà càmuõóayà0liïgite / avyàd vo hatadevadundubhighanadhvànàtiriktas tayor anyonyapracalàsthipa¤jararaõatkaïkàlajanmà ravaþ // VidSrk_5.1 *(71) // yoge÷varasya rakùatu vaþ stanayugalaü harikarikumbhànukàri giriduhituþ / ÷aükaradçóhakaõñhagrahapãóanabhasmàïgaràgavicchuritam // VidSrk_5.2 *(72) // sàvaùñambhani÷umbhasambhramanamadbhågolaniùpãóananya¤catkarparakårmakampavicañadbrahmàõóakhaõóasthiti / pàtàlapratimallagallavivaraprakùiptasaptàrõavaü vande nanditanãlakaõñhapariùadvyaktarddhi vaþ krãóitam // VidSrk_5.3 *(73) // bho bho dikpatayaþ prayàta parataþ khaü mu¤catà7mbhomucaþ pàtàlaü vraja medini pravi÷ata kùoõãtalaü kùmàbhçtaþ / brahmann unnaya dåram àtmasadanaü devasya me nçtyataþ ÷ambhoþ saükañam etad ity avatu vaþ protsàraõà nandinaþ // VidSrk_5.4 *(74) // khedàs te katham ãdç÷aþ priyatame tvannetravahner vibho kasmàd vepitam etad induvadane bhogãndrabhãter bhava / romà¤caþ katham eùa devi bhagavan gaïgàmbhasàü ÷ãkarair itthaü bhartari bhàvagopanaparà gaurã ciraü pàtu vaþ // VidSrk_5.5 *(75) // lakùmãdharasya àrdràü kaõñhe mukhàbjasrajam avanamayaty ambikà jàtulambàü sthàne kçtve9ndulekhàü nibaóayati jañàþ pannagendreõa nandã / kàlaþ kçttiü nibadhnàty upanayati kare kàlaràtriþ kapàlaü ÷ambho nçtyàvatàre pariùad iti pçthagvyàpçtà vaþ punàtu // VidSrk_5.6 *(76) // ÷atànandasya ÷çïgaü bhçïgiü vimu¤ca tyaja gajavadana tvaü ca làïgålamålaü mandànando 'si nandinn alam abala mahàkàla kaõñhagraheõa / ity uktvà nãyamànaþ sukhayatu vçùabhaþ pàrvatãpàdamåle pa÷yann akùair vilakùaü valitagalacalatkambalaü tryabakaü vaþ // VidSrk_5.7 *(77) // gaurãvibhajyamànàrdhasaükãrõe haramårdhani / amba dviguõagambhãre bhàgãrathi namo 'stu vaþ // VidSrk_5.8 *(78) // devasyà7mbujasambhavasya bhavanàd ambhodhim àgàmukà se9yaü maulivibhåùaõaü bhagavato bhargasya bhàgãrathã / udyàtàn apahàya vigraham iha srotaþpratãpàn api srotas tãvrataratvarà gamayati dràg brahmalokaü janàn // VidSrk_5.9 *(79) // pràtaþ kàlà¤janaparicitaü vãkùya jàmàtur oùñhaü kanyàyà÷ ca stanamukulayor aïgulãbhasmamudràþ / premollàsàj jayati madhuraü sasmitàbhir vadhåbhir gaurãmàtuþ kim api kim api vyàhçtaü karõamåle // VidSrk_5.10 *(80) // ÷ubhàïgasya làkùàràgaü harati ÷ikharàj jàhvanãvàri yeùàü ye tanvanti ÷riyam adhijañàmaõóalaü màlatãnàm / yàty utsarpadvimalakiraõair yais tirodhànam indur devyàþ sthàõau caraõapatite te nakhàþ pàntu vi÷vam // VidSrk_5.11 *(81) // dakùasya mi÷rãbhåtàü tava tanulatàü bibhrato gaurã kàmaü devasyà8sãd aviralaparirambhajanmà pramodaþ / kiü tu premastimitamadhurasingdhamugdhà na dçùñir dçùñe9ty antaþakaraõam asakçt tàmyati tryambakasya // VidSrk_5.12 *(82) // avyàd vo valikàïghripàtavicaladbhågolahelonmukhabhràmyaddikkarikalpitànukaraõo nçtyan gaõagràmaõãþ / yasyo7ddaõóita÷uõóapuùkaramarudvyàkçùñasçùñaü muhus tàràcakram udakta÷ãkarapçùallãlàm ivà7bhyasyati // VidSrk_5.13 *(83) // ràja÷ekharasya sànandaü nandihastàhatamurajaravàhåtakaumàrabarhitràsàn nàsàgrarandhraü vi÷ati phaõipatau bhogasaükocabhàji / gaõóoóóãnàlimàlàmukharitakakubhas tàõóave ÷ålapàõer vainàyakya÷ ciraü vo vadanavidhutayaþ pàntu cãtkàravatyaþ // VidSrk_5.14 *(84) // bhavabhåteþ yad ambà tàto và dvayam idam agàd ekatanutàü tadardhaü cà7rdhaü ca kva nu gatam athà8ryaþ kathayatu / jagat tat taj jàtaü sakalanaranàrãmayam iti pratãtiü kurvàõo jayati ÷ikhibhartur gajamukhaþ // VidSrk_5.15 *(85) // bhavajaladhijalàvalambayaùñir mahiùamahàsu÷ailavajradhàrà / harahçdayataóàgaràjahaüsã di÷atu ÷ivaü jagata÷ ciraü bhavànã // VidSrk_5.16 *(86) // bhagãrathasya ÷ålàhatamahiùàsurarudhiracchuritàdharàmbarà gaurã / puùpavatã9va salajjà hasitaharanirãkùità jayati // VidSrk_5.17 *(87) // gonandasya pratyàsannavivàhamaïgalavidhau devàrcananyastayà dçùñàgre pariõetur eva likhitàü gaïgàdharasyà8kçtim / unmàdasmitaroùalajjitam asau gauryà kathaücic ciràd vçddhastrãvacanàt priye vinihitaþ puùpà¤jaliþ pàtu vaþ // VidSrk_5.18 *(88) // % NB Ingalls conjecture @lajjitarasais for @lajjitam asau in c ÷ikhipatir atidurlaóitaþ pitror abhilaùati madhyam adhi÷ayitum / tàv apy eka÷arãràv iti viùamà÷a÷ ciraü jayati // VidSrk_5.19 *(89) // ambe9yaü ne9yam ambà na hi kharakapi÷aü ÷ma÷ru tasyà mukhàrdhe tàto 'yaü nai7ùa tàtaþ stanam urasi pitur dçùñavàn nà7ham atra / ke9yaü ko 'yaü kim etad yuvatir atha pumàn vastu kiü syàt tçtãyaü ÷ambhoþ saüvãkùya råpàd apasarati guhaþ ÷aïkitaþ pàtu yuùmàn // VidSrk_5.20 *(90) // svecchàrambhaü luñhitvà pitur urasi citàbhasmadhålãcitàïgo gaïgàvàriõy agàdhe jhañiti harajañàjåñato dattajhampaþ / sadyaþ ÷ãtkàrakàrã jalajaóimaraõaddantapaïktir guho vaþ kampã pàyàd apàyàj jvalita÷ikhi÷ikhe cakùuùi nyastahastaþ // VidSrk_5.21 *(91) // \var{svecchàrambhaü\lem \conj\ \Ingalls, svecchàramyaü \edKG} haüsa÷reõikutåhalena kalayan bhåùàkapàlàvalãü bàlàm indukalàü mçõàlarabhasàd àndolayan pàõinà / raktàmbhojadhiyà ca locanapuñaü làlàñam udghàñayan pàyàd vaþ pitur aïgabhàk ÷i÷ujanakrãóonmukhaþ ùaõmukhaþ // VidSrk_5.22 *(92) // kapolàd uóóãnair bhayava÷avilolair madhukarair madàmbhaþsaülobhàd upari patituü baddhapañalaiþ / caladbarhacchatra÷riyam iva dadhàno 'tiruciràm avighnaü herambo bhavadaghavighàtaü ghañayatu // VidSrk_5.23 *(93) // vasukalpasya ekaþ sa eva paripàlayatàj jaganti gaurãgirã÷acaritànukçtiü dadhànaþ / àbhàti yo da÷ana÷ånyamukhaikade÷adehàrdhahàritavadhåka ivai7kadantaþ // VidSrk_5.24 *(94) // tasyai7va arciùmanti vidàrya vaktrakuharàõy à sçkkaõo vàsukes tarjanyà viùakarburàn gaõayataþ saüspç÷ya dantàïkuràn / ekaü trãõi navà7ùña sapta ùaó iti vyastàstasaükhyàkramà vàcaþ ÷aktidharasya ÷ai÷avakalàþ kurvantu vo maïgalam // VidSrk_5.25 *(95) // suptaü pakùapuñe nilãna÷irasaü dçùñvà mayåraü puraþ kçttaü kena ÷iro 'sya tàta kathaye7ty àkrandataþ ÷ai÷avàt / sàntarhàsapinàkipàõiyugalàsphàlollasaccetasas tanmårdhekùaõatarpitasya hasitaü pàyàt kumàrasya vaþ // VidSrk_5.26 *(96) // carcàyàþ katham eùa rakùati sadà sadyonçmuõóasrajaü caõóãke÷ariõo vçùaü ca bhujagàn sånor mayåràd api / ity antaþ paribhàvayan bhagavato dãrghaü dhiyaþ kau÷alaü kåùmàõóo dhçtisambhçtàm anudinaü puùõàti tunda÷riyam // VidSrk_5.27 *(97) // \var{@srajaü\lem \emend\ \Ingalls, @sraja \edKG} kasmàt tvaü tàtagehàd aparam abhinavà bråhi kà tatra vàrtà devyà devo jitaþ kiü vçùaóamarucitàbhasmabhogãndracandràn / ity evaü barhinàthe kathayati sahasà bhartçbhikùàvibhåùàvaiguõyodvegajanmà jagad avatu ciraü hàravo bhçïgarãñeþ // VidSrk_5.28 *(98) // tuïgasyai7tau sthålo dåram ayaü na yàsyati kç÷o nai7ùa prayàõakùamas tenai7kasya mamai7va tatra ka÷ipupràptiþ parà dç÷yate / ityàdau paricintitaü pratimuhus tad bhçïgikåùõàõóayor anyonyapratikålam ã÷a÷ivayoþ pàõigrahe pàtu vaþ // VidSrk_5.29 *(99) // jyàkçùñibaddhakhañakàmukhapàõipçùñhapreïkhannakhàü÷ucayasaüvalito 'mbikàyàþ / tvàü pàtu ma¤jaritapallavakarõapåralobhabhramadbhramaravibhramabhçt kañàkùaþ // VidSrk_5.30 *(100) // acalasiühasya màtas te 'dharakhaõóanàt paribhavaþ kàpàlikàd yo 'bhavat sa brahmàdiùu kathyatàm iti muhur bàlyàd guhe jalpati / gaurãü hastayugena ùaõmukhavaco roddhuü nirãkùyà7kùamàü vailakùyàc caturàsyaniùphalaparàvçtti÷ ciraü pàtu vaþ // VidSrk_5.32 *(101) // gonàsàya niyojitàgadarajàþ sarpàya baddhauùadhiþ pàõisthàya viùàya vãryamahate kaõñhe maõiü bibhratã / bhartur bhåtagaõàya gotrajaratãnirdiùñamantràkùarà rakùatv adrisutà vivàhasamaye prãtà ca bhãtà ca vaþ // VidSrk_5.32 *(102) // % NB Ingalls reads with other sources kaõñhasthàya...pàõau for % pàõisthàya... kaõñhe ràja÷ekharasya digvàsà yadi tat kim asya dhanuùà sàstrasya kiü bhasmanà bhasmàïgasya kim aïganà yadi ca sà kàmaü paridveùñi kim / ity anyonyaviruddhaceùñitam idaü pa÷yan nijasvàmino bhçïgã sàndra÷iràvanaddhaparuùaü dhatte 'sthi÷eùaü vapuþ // VidSrk_5.33 *(103) // \Colo iti ÷ivagaõavrajyà % tato harivrajyà asti ÷rãstanapatrabhaïgamakarãmudràïkitoraþsthalo devaþ sarvajagatpatir madhuvadhåvaktràbjacandrodayaþ / krãóàkroóatanor navenduvi÷ade daüùñràïkure yasya bhår bhàti sma pralayàbdhipalvalatalotkhàtaikamustàkçtiþ // VidSrk_6.1 *(104) // pçùñhabhràmyadamandamandaragirigràvàgrakaõóåyanàn nidràloþ kamañhàkçter bhagavataþ ÷vàsànilàþ pàntu vaþ / yatsaüskàrakalànuvartanava÷àd velàcchalenà7mbhasàü yàtàyàtam ayantritaü jalanidher nà7dyà7pi vi÷ràmyati // VidSrk_6.2 *(105) // vàkpatiràjasyai7tau niùpratyåham upàsmahe bhagavataþ kaumodakãlakùmaõaþ kokaprãticakorapàraõapañå jyotiùmatã locane / yàbhyàm ardhavibodhamugdhamadhura÷rãr ardhanidràyito nàbhãpalvalapuõóarãkamukulaþ kamboþ sapatnãkçtaþ // VidSrk_6.3 *(106) // viramati mahàkalpe nàbhãpathaikaniketanaü tribhuvanapuraþ÷ilpã yasya pratikùaõam àtmabhåþ / kimadhikaraõà kãdçk kasya vyavasthitir ity asàv udaram avi÷ad draùñuü tasmai jagannidhaye namaþ // VidSrk_6.4 *(107) // devi tvaü kupità tvam eva kupità ko 'nyaþ pçthivyà gurur màtà tvaü jagatàü tvam eva jagatàü màtà na vij¤o 'paraþ / devi tvaü parihàsakelikalahe 'nantà tvam eve7ty atha j¤àtànantyapado nama¤ jaladhijàü ÷auri÷ ciraü pàtu vaþ // VidSrk_6.5 *(108) // vàkpatiràjasya ko 'yaü dvàri hariþ prayàhy upavanaü ÷àkhàmçgeõà7tra kiü kçùõo 'haü dayite bibhemi sutaràü kçùõaþ kathaü vànaraþ / mugdhe 'haü madhusådano vraja latàü tàm eva puùpàsavàm itthaü nirvacanãkçto dayitayà hrãõo hariþ pàtu vaþ // VidSrk_6.6 *(109) // mandakvàõitaveõur ahõi ÷ithile vyàvartayan gokulaü barhàpãóakam uttamàïgaracitaü godhålidhåmraü dadhàt / mlàyantyà vanamàlayà parigataþ ÷rànto 'pi ramyàkçtir gopastrãnayanotsavo vitaratu ÷reyàüsi vaþ ke÷avaþ // VidSrk_6.7 *(110) // viùõor dànavavàhinãpramathaneùñyàpåraõàyà0daràd àttaþ pàõiyugodareõa kara÷reõyà ÷riyà0lambhitaþ / niryàto vadanena kukùivasateþ patyus talàd arõasàü ÷aïkho 'patyaparaüpatàvçta iva ÷reyàüsi puùõàtu vaþ // VidSrk_6.8 *(111) // sa jayaty àdivaràho daüùñràniùpiùñakulagirikaseruþ / yasya puraþ surakariõaþ sàïkuramàùopamà jàtaþ // VidSrk_6.9 *(112) // jãyàsuþ ÷akulàkçter bhagavataþ pucchachañàchoñanàd udyantaþ ÷atacandritàmbaratalaü te bindavaþ saindhavàþ / yair vyàvçtya patadbhir aurva÷ikhinas tejojañàlaü vapuþ pànàdhmànava÷àd arocakaruja÷ cakre cirasyà8spadam // VidSrk_6.10 *(113) // ràja÷ekharasya kutas tvam aõukaþ svataþ svam iti kiü na yat kasyacit kim icchasi padatrayaü nanu bhuvà kim atyalpayà / dvijasya ÷amino mama tribhuvanaü tad ity à÷ayo harer jayati nihnutaþ prakañita÷ ca vakroktibhiþ // VidSrk_6.11 *(114) // ÷reyo 'syà÷ ciram astu mandaragirer mà ghàni pàr÷vair iyaü mà9vaùñambhi mahormibhiþ phaõipater mà lepi làlàviùaiþ / ity àkåtajuùaþ ÷riyaü jalanidher ardhotthitàü pa÷yato vàco 'ntaþ spurità bahir vikçtibhir vyaktà hareþ pàntu vaþ // VidSrk_6.12 *(115) // cañaccañiti carmiõi cchamiti co7cchalacchoõite dhagaddhagiti medasi sphuñaravo 'sthiùu ùñhàditi / punàtu bhavato harer amaravairnàthorasi kvaõatkarajapa¤jarakrakacakàùajanmànalaþ // VidSrk_6.13 *(116) // vàkpater etau vande bhujabhramitamandaramathyamànadugdhàbdhidugdhakaõavicchuritacchavãkam / nakùatrakarburaviyatpratirodhi nindadunnidrakair avataóàgam uro muràreþ // VidSrk_6.14 *(117) // muràreþ bhramati giriràñ pçùñhe garjaty upa÷ruti sàgaro dahati vitatajvàlàjàlo jaganti viùànalaþ / sa tu vinihitagrãvàkàõóaþ kañàhapuñàntare svapiti bhagavàn kårmo nidràbharàlasalocanaþ // VidSrk_6.15 *(118) // bhaktiprahvavilokanapraõayinã nãlotpalaspardhinã dhyànàlambanatàü samàdhiniratair nãte hitapràptaye / làvaõyasya mahànidhã rasikatàü lakùmãdç÷os tanvatã yuùmàkaü kurutàü bhavàrti÷amanaü netre tanur và hareþ // VidSrk_6.16 *(119) // pucchodastavisàriõo jalanidheþ svargaïgayà saügama÷raddhàhåtakhalatpuràtanamunir mãno hariþ pàtu vaþ / yasminn uddharati ÷rutãþ pçthutaràd oükàrasàradhvaner madhyesindhu viyanmayo jalamayaþ stambhas tv abhåd ambare // VidSrk_6.17 *(120) // \var{jalamayaþ\lem \emend\ \Ingalls, jalamaya@ \edKG} jçmbhàvijçmbhitadç÷aþ prathamaprabuddhalakùmãkaràmburuhalàlanalàlasasya / gàtràpavçttibharakharvita÷eùam avyàd avyàhataü murajitaþ kçtakaprasuptam // VidSrk_6.18 *(121) // mayà9nviùño dhårtaþ sa sakhi nikhilàm eva rajanãm iha syàd atra syàd iti nipuõam anyàm abhisçtaþ / na dçùño bhàõóãre tañabhuvi na govardhanagirer na kàlindyàþ kåle na ca niculaku¤je muraripuþ // VidSrk_6.19 *(122) // ÷yàmo9ccandrà svapiùi na ÷i÷o nai7ti màm amba nidrà nidràhetoþ ÷çõu suta kathàü kàm apårvàü kuruùva / ràmo nàma kùitipatir abhån mànanãyo raghåõàm ity uktasya smitam avatu vo devakãnandanasya // VidSrk_6.20 *(123) // kharvagranthivimuktasandhivikasadvakùaþsphuratkaustubhaü niryannàbhisarojakuómalakuñãgambhãrasàmadhvani / pàtràvàptisamutsukena balinà sànandam àlokitaü pàyàd vaþ kramavardhamànamahimà÷caryaü muràrer vapuþ // VidSrk_6.21 *(124) // uttiùñhantyà ratànte bharam uragapatau pàõinai9kena kçtvà dhçtvà cà7nyena vàso vigalitakabarãbhàram aüse vahantyàþ / bhåyas tatkàlakàntidviguõitasurataprãtinà ÷auriõà vaþ ÷ayyàm àlambya nãtaü vapur alasalasadbàhu lakùmyàþ punàtu // VidSrk_6.22 *(125) // % NB Ingalls tentatively suggests àliïgya for àlambya in d. \var{@maüse\lem \conj\ \Ingalls, @maü÷aü \edKG sampårõaþ punar abhyudeti kiraõair indus tato dantinaþ kumbhadvandvam idaü punaþ surataror agrollasanma¤jarã / itthaü yadvadanastanadvayavaladromàvalãùu bhramaþ kùãràbdher mathane 'bhavad diviùadàü lakùmãr asàv astu vaþ // VidSrk_6.23 *(126) // bhabhabhramati kiü mahã lalalalambate candramàþ kçkçùõa vavada drutaü hahahasanti kiü vçùõayaþ / ÷i÷ãdhu mumumu¤ca me vavavavaktram ityàdikaü madaskhalitam àlapan haladharaþ ÷riyaü vaþ kriyàt // VidSrk_6.24 *(127) // puruùottamadevasya kiü kiü siühas tataþ kiü narasadç÷avapur deva citraü gçhãto nai7vaü tat ko 'tra jãva drutam upanaya taü nanv ayaü pràpta eva / càpaü càpaü na khaógaü tvaritataram aho karka÷atvaü nakhànàm itthaü daityàdhiràjaü nijanakhakuli÷air jaghnivàn yaþ sa vo 'vyàt // VidSrk_6.25 *(128) // devas tvàm ekajaïghàvalayitalaguóo mårdhni vinyastabàhur gàyan goyuddhagãtãr uparacita÷iraþ÷ekharaþ pragraheõa / darpasphårjanmahokùadvayasamarasarasàbaddhadãrghànuràgaþ krãóàgopàlamårtir muraripur avatàd àttagorakùalãlaþ // VidSrk_6.26 *(129) // ÷rãsonnokasya jayanti nirdàritadaityavakùaso nçsiüharåpasya harer nakhàïkuràþ / vicintya yeùàü caritaü suràrayaþ priyànakhebhyo 'pi rateùu bibhyati // VidSrk_6.27 *(130) // ete lakùmaõa jànakãvirahiõaü màü khedayanty ambudà marmàõã7va ca ghaññayanty alam amã kråràþ kadambànilàþ / itthaü vyàhçtapårvajanmaviraho yo ràdhayà vãkùitaþ serùyaü ÷aïkitayà sa vaþ sukhayatu svapràyamàno hariþ // VidSrk_6.28 *(131) // mithyàkàõóåtisàcãkçtagalasaraõir yeùu jàto garutmàn ye nidràü nàñayadbhiþ ÷ayanaphaõiphaõair lakùità na ÷rutà÷ ca / ye ca dhyànànubandhacchalamukuladç÷à vedhasà nai7va dçùñàs te lakùmãü narmayanto nidhuvanavidhayaþ pàntu vo màdhavasya // VidSrk_6.29 *(132) // ràja÷ekharasya pratyagronmeùajihmà kùaõam anabhimukhã ratnadãpaprabhàõàm àtmavyàpàragurvã janitajalalavà jçmbhitaiþ sàïgabhaïgaiþ / nàgàïgaü moktum icchoþ ÷ayanam uruphaõàcakravàlopadhànaü nidràcchedàbhitàmrà ciram avatu harer dçùñir àkekarà vaþ // VidSrk_6.30 *(133) // vi÷àkhadattasya daüùñràpiùñeùu sadyaþ ÷ikhariùu na kçtaþ skandhakaõóåvinodaþ sindhuùv aïgàvagàhaþ khurakuharavi÷attoyatuccheùu nà8ptaþ / pràptàþ pàtàlapaïke na luñhanaratayaþ potramàtropayukte yeno7ddhàre dharitryàþ sa jayati vibhutàvighniteccho varàhaþ // VidSrk_6.31 *(134) // varàhamihirasya pàtu trãõi jaganti pàr÷vakaùaõaprakùuõõadigmaõóalo naikàbdhistimitodaraþ sa bhagavàn krãóàjhaùaþ ke÷avaþ / tvaïganniùñhurapçùñharomakhacitabrahmàõóabhàõóasthiter yasyo7tsphàlakutåhalena katham apy aïgeùu jãrõàyitam // VidSrk_6.32 *(135) // raghunandanasya ye saütàpitanàbhipadmamadhavo ye snàpitoraþsrajo ye tàpàt taralena talpaphaõinà prãtapratãpojjhitàþ / ye ràdhàsmçtisàkùiõaþ kamalayà sàsåyam àkãrõità gàóhàntardavathoþ prataptasaralàþ ÷vàsà hareþ pàntu vaþ // VidSrk_6.33 *(136) // puùpàkasya se9yaü dyaus tad idaü ÷a÷àïkadinakçccihnaü nabhaþ sà kùitis tat pàtàlatalaü ta eva girayas te 'mbhodhayas tà di÷aþ / itthaü nàbhivinirgatena sa÷iraþkampàdbhutaü vedhasà yasyà7nta÷ ca bahi÷ ca dçùñam akhilaü trailokyam avyàt sa vaþ // VidSrk_6.34 *(137) // yuktaü mànada màm ananyamanasaü vakùaþsthalasthàyinãü bhaktàm apy avadhåya kartum adhunà kàntàsahasraü tava / ity uktvà phaõabhçtphaõàmaõigatàü svàm eva mantvà tanuü nidràcchedakaraü harer avatu vo lakùmyà vilakùasmitam // VidSrk_6.35 *(138) // bhàsasya agre gacchata dhenudagdhakala÷àn àdàya gopyo gçhaü dugdhe vaskayaõãkule punar iyaü ràdhà ÷anair yàsyati / ity anyavyapade÷aguptahçdayaþ kurvan viviktaü vrajaü devaþ kàraõanandasånur a÷ivaü kçùõaþ sa muùõàtu vaþ // VidSrk_6.36 *(139) // satràsàrti ya÷odayà priyaguõaprãtekùaõaü ràdhayà lagnair ballavasånubhiþ sarabhasaü sambhàvitàtmorjitaiþ / bhãtànanditavismitena viùamaü nandena cà8lokitaþ pàyàd vaþ karamårdhasusthitamahà÷ailaþ salãlo hariþ // VidSrk_6.37 *(140) // sonnokasyai7tau daüùñràsaïkañavaktrakandaratarajjihvàbhçto havyabhugjvàlàbhàsurabhårike÷arisañàbhàrasya daityadruhaþ / vyàvalgadbalavaddhiraõyaka÷ipukroóasthalãpàñanaspaùñaprasphuñadasthipa¤jararavakrårà nakhàþ pàntu vaþ // VidSrk_6.38 *(141) // vàkpateþ lakùmyàþ ke÷aprasavarajasàü bindubhiþ sàndrapàtair abhyarõa÷rãr ghananidhuvanaklàntinidràntareùu / dordaõóo 'sau jayati jayinaþ ÷àrïgiõo mandaràdrigràva÷reõãnikaùamasçõakùuõõakeyårapatraþ // VidSrk_6.39 *(142) // % NB Ingalls conjectures suvarõa÷rãþ for abhyarõa÷rãþ in b. ÷rãbhagãrathasya nakhakrakacadàraõasphuñitadaityavakùaþsthalakùaratkùatajanirjharaprativibhàvitasvàkçteþ / harer aparake÷arikùubhitacetasaþ pàtu vaþ saroùalalitàdharabhrukuñibhaïgabhãmaü mukham // VidSrk_6.40 *(143) // vàkpatiràjasya vatsa kùmàdharagahvareùu vicaraü÷ càrapracàre gavàü hiüsràn vãkùya puraþ puràõapuruùaü nàràyaõaü dhyàsyasi / ity uktasya ya÷odayà muraripor avyàj jaganti sphuradbimboùñhadvayagàóhapãóanava÷àd avyaktabhàvaü smitam // VidSrk_6.41 *(144) // devo harir jayati yaj¤avaràharåpaþ sçùñisthitipralayakàraõam eka eva / yasyo7darasthitajagattrayabãjako÷anirgacchadaïkura÷ikhe9va vibhàti daüùñrà // VidSrk_6.42 *(145) // sonnokasya bãjaü brahmai9va devo madhu jalanidhayaþ karõikà svarõa÷ailaþ kandaü nàgàdhiràjo viyad ativipulaþ patrako÷àvakà÷aþ / dvãpàþ patràõi meghà madhupakulam amås tàrakà garbhadhålir yasyai7tan nàbhipadmaü bhuvanam iti sa vaþ ÷arma devo dadàtu // VidSrk_6.43 *(146) // màlàyudhasya kanakanikaùasvacche ràdhàpayodharamaõóale navajaladhara÷yàmàm àtmadyutiü pratibimbitàm / asitasicayapràntabhràntyà muhur muhur utkùipa¤ jayati janitavrãóànamrapriyàhasino hariþ // VidSrk_6.44 *(147) // vaiddokasya \Colo iti viùõuvrajyà|| 6 % tataþ såryavrajyà 7 yasyà7dho 'dhas tatho9pary upari niravadhi bhràmyato vi÷vam a÷vair àvçttàlàtalãlàü racayati rayato maõóalaü tigmadhàmnaþ / so 'vyàd uttaptakàrtasvarasarala÷araspardhibhir dhàmadaõóair uddaõóaiþ pràpayan vaþ pracuratamatamaþstomam astaü samastam // VidSrk_7.1 *(148) // ràja÷ekharasya ÷ukatuõóacchavi savitu÷ caõóarucaþ puõóarãkavanabandhoþ / maõóalam uditaü vande kuõóalam àkhaõóalà÷àyàþ // VidSrk_7.2 *(149) // vidyàyàþ tuïgodayàdribhujagendraphaõopalàya vyomendranãlatarukà¤canapallavàya / saüsàrasàgarasamutkramayogisàrthaprasthànapårõakala÷àya namaþ savitre // VidSrk_7.3 *(150) // varàhamihirasya saüsaktaü siktamålàd abhinavabhuvanodyànakautåhalinyà yàminyà kanyaye9và7mçtakarakala÷àvarjitenà7mçtena / arkàlokaþ kriyàd vo mudam udaya÷ira÷cakravàlàlavàlàd udyan bàlapravàlapratimarucir ahaþpàdapapràkpravàlaþ // VidSrk_7.4 *(151) // mayårasya \Colo iti såryavrajyà|| 7 % tato vasantavrajyà|| 8 àraktàïkuradanturà kamalinã nàyàminã yàminã stokonmuktatuùàram ambaramaõer ãùatpragalbhaü mahaþ / apy ete sahakàrasaurabhamuco vàcàlitàþ kokilair àyànti priyaviprayuktayuvatãmarmacchido vàsaràþ // VidSrk_8.1 *(152) // saügha÷riyaþ nai7vai7ke vayam eva kokilavadhåkaõñhoccaratpa¤camasthànodbodhitapa¤camàrgaõaguõàsphàlena romà¤citàþ / pa÷yai7te taravo 'pi sundari jaratpatravyayànantarodbhinnapàñalakoñisampuñadalapràdurbhavatkuómalàþ // VidSrk_8.2 *(153) // vinayadevasya malayamahãdharapavanaþ kalakaõñhakaladhvanir niku¤jalatàþ / utkalikà utkalikà÷ cetasi janayanti lokasya // VidSrk_8.3 *(154) // kàntena prahito navaþ priyasakhãvargeõa baddhaspçha÷ citteno7pahçtaþ smaràya na samutsraùñuü gataþ pàõinà / àmçùño muhur ãkùito muhur abhighràto muhur loñhitaþ pratyaïgaü ca muhuþ kçto mçgadç÷à kiü kiü na cåtàïkuraþ // VidSrk_8.4 *(155) // vàkkuñasya dvis triþ kokilayà rutaü tricaturai÷ cåtàïkurair udgataü koùàn bobhrati kiü÷ukà madhukara÷reõãjuùaþ pa¤caùàn / kvà7pi kvà7pi madàkulàkulatayà kàntàparàdhagrahagranthicchedasamudyataü ca hçdayaü dolàyate subhruvàm // VidSrk_8.5 *(156) // nãlasya jambånàü kusumodareùv atirasàd àbaddhapànotsavàþ kãràþ pakvaphalà÷ayà madhukarã÷ cumbanti mu¤canti ca / eteùàm api pa÷ya kiü÷ukataroþ patrair abhinnatviùàü puùpabhràntibhir àpatanti sahasà ca¤cåùu bhçïgàïganàþ // VidSrk_8.6 *(157) // ràja÷ekharasya dç÷yante madhumattakokilavadhånirdhåtacåtàïkurapràgbhàraprasaratparàgasikatàdurgàs tañãbhåmayaþ / yàþ kçcchràd abhilaïghya lubdhakabhayàt tair eva reõåtkarair dhàràvàhibhir asti luptapadavãniþ÷aïkam eõãkulam // VidSrk_8.7 *(158) // muràreþ a÷ithilaparispandaþ kunde tathai9va madhuvrato nayanasuhçdo vçkùà÷ cai7te na kuómala÷àlinaþ / dalati kalikà cautã nà7smiüs tathà mçgacakùuùàm atha ca hçdaye mànagranthiþ svayaü ÷ithilàyate // VidSrk_8.8 *(159) // kàntàü hitvà virahavidhuràrambhakhedàlasàïgãü màm ullaïghya vrajatu pathikaþ kà9pi yady asti ÷aktiþ / ity à÷okã jagati sakale vallarã cãrike9va pràptàrambhe kusumasamaye kàladevena dattà // VidSrk_8.9 *(160) // mandaü dakùiõam àhvayanti pavanaü puüskokilavyàhçtaiþ saüskurvanti vanasthalãþ kisalayottaüsair niùaõõàlibhiþ / candraü sundarayanti muktatuhinapràvàrayà jyotsnayà vardhante ca vivardhayanti ca muhus te 'mã smaraü vàsaràþ // VidSrk_8.10 *(161) // hçdyasnigdhaiþ parabhçtarutair muktadãrghapravàsaþ pratyàvçtto madhur iti vadan dakùiõo gandhavàhaþ / ÷i¤jallolabhramaravalayaþ kànanàlãvadhånàü sadyaþ kundasmitabçhatikàþ pårõapàtrãkaroti // VidSrk_8.11 *(162) // lolaiþ kokilamaõóalair madhulihàü caücåryamàõair gaõair nãrandhrair gçhavàñikàparisareùv aïgàritaiþ kiü÷ukaiþ / pràrabdhe timire vasantasamayakùoõãpater bhràmyataþ prasnigdhà parito dhçte9va kalikàdãpàvali÷ campakaiþ // VidSrk_8.12 *(163) // manovinodasyai7tau cyutasumanasaþ kundàþ puùpodgameùv alasà drumà manasi ca giraü grathnantã7me kiranti na kokilàþ / atha ca savituþ ÷ãtollàsaü lunanti marãcayo na ca jañharatàm àlambante klamodayadàyinãm // VidSrk_8.13 *(164) // sàmyaü samprati sevate vicakilaü ùàõmàsikair mauktikair bàhlãkãda÷anavraõàruõatalaiþ patrair a÷oko 'rcitaþ / bhçïgàlaïghitakoñi kiü÷ukam idaü kiücid vivçntàyate mà¤jiùñhair mukulai÷ ca pàñalitaror anyai9va kàcil lipiþ // VidSrk_8.14 *(165) // garbhagranthiùu vãrudhàü sumanaso madhye 'ïkuraü pallavà và¤chàmàtraparigrahaþ pikavadhåkaõñhodare pa¤camaþ / kiü ca trãõi jagani jiùõu divasair dvitrair manojanmano devasyà7pi cirojjhitaü yadi bhaved abhyàsava÷yaü dhanuþ // VidSrk_8.15 *(166) // ràja÷ekharasyai7tau ÷ãtàs tair iva bhagna÷ai÷irani÷àbhàgair ahaþ sphàyate garbhaü bibhrati kiü÷ukà iva di÷àü tàpàya vahnyaïkuram / kiü ca svà÷rayasambhçtaprathimasu cchàyàtapàïgeùv ayaü lokaþ stokaraso 'dya na kvacid api svacchandam ànandati // VidSrk_8.16 *(167) // trilocanasya udbhinnastabakàvataüsasubhagàþ preïkhanmarunnartitàþ puùpodgãrõaparàgapàü÷ulalasatpatraprakàõóatviùaþ / gambhãrakramapa¤camonmadapikadhvànocchaladgãtayaþ pratyujjãvitamanmathotsava iva krãóanty amå bhåruhaþ // VidSrk_8.17 *(168) // pràg eva jaitram astraü sahakàralatà smarasya càpabhçtaþ / kiü punar analpanipatitamadhukaraviùakalkalepena // VidSrk_8.18 *(169) // ÷ubhàïgasya svasti ÷rãmalayàcalàt smarasakhaþ ÷rãmàn vasantànilaþ krãóàve÷masu kàminaþ ku÷alayaty etac ca vaktã7tarat / eùo 'haü muditàlikokilakulaü kurvan vanaü pràptavàn yuùmàbhiþ priyakàminãparigataiþ sthàtavyam asmàd iti // VidSrk_8.19 *(170) // ete nåtanacåtakorakaghanagràsàtirekãbhavatkaõñhadhvànajuùo haranti hçdayaü madhyevanaü kokilàþ / yeùàm akùinibhena bhànti bhagavadbhåte÷anetrànalajvàlàjàlakaràlitàsama÷aràïgàrasphuliïgà ime // VidSrk_8.20 *(171) // kiü÷ukakalikàntargatacandrakalàsphardhi ke÷araü bhàti / raktanicolakapihitaü dhanur iva jatumudritaü vitanoþ // VidSrk_8.21 *(172) // vallaõasya vàpyo danturitodaràþ kamalinãpatràïkuragranthibhi÷ cåtànàü kalikàmilanmadhulihàü kà9pi sthitir vartate / daurbhàgyopanayàya sàmpratamayàm alpo 'pi màrga÷ramaþ ÷ikùàm ullalituü dadàti rajasàü gantrãpathe màrutaþ // VidSrk_8.22 *(173) // % NB Ingalls conjectures tentatively sampravasatàm for sàmpratamayàm in c. abhinandasya àraktair navapallavair viñapino netrotsavaü tanvate tàn dhunvann ayam abhyupaiti madhuràmodo marud dakùiõaþ / tenà8liïgitamàtra eva vidhivat pràdurbhavan nirbharakrãóàkåtakaùàyitena manasà loko 'yam unmàdyate // VidSrk_8.23 *(174) // kà9py anyà mukulàdhikàramilità lakùmãr a÷okadrume màkandas samayocitena vidhinà dhatte 'bhijàtaü vapuþ / kiü cà8ùàóhagirer anaïgavijayaprastàvanàpaõóitaþ svairaü sarpati bàlacandanalatàlãlàsakho màrutaþ // VidSrk_8.24 *(175) // vahnir manye himajalamiùàt saü÷ritaþ kiü÷ukeùu ÷yàmaü dhåmaiþ sa khalu kurute kànanaü korakàkhyaiþ / saütàpàrthaü katham itarathà pànthasãmantinãnàü puùpavyàjàd visçjati ÷ikhà÷reõim udgàóha÷oõãm // VidSrk_8.25 *(176) // pautàyaneþ \var{÷yàmaü\lem \conj\ \Ingalls, vyàmaü \edKG} ÷roõyàü citraþ kurubakaguõaþ karõayor mugdhacåtaü raktà÷okaü praõayi kucayor màdhavã mårdhajeùu / sarvàïgãõo bakularajasà pi¤jareõo7paràgaþ straiõo yånàü bhavatu rataye ve÷asarvàbhisàraþ // VidSrk_8.26 *(177) // sàvarõeþ mughàtàmrair navaki÷alayaiþ sambhçtodàra÷obhaü pràdurbhåtabhramarasaraõãyauvanodbhedacihnam / sãmantinyaþ kusumadhanuùà baddhasakhyasya màsaþ snigdhàsmerair mukham adhiguõaü dçùñipàtaiþ pibanti // VidSrk_8.27 *(178) // vàgurasya ÷ikãmukhair adya manoj¤apakùair viùopalepàd iva kajjalàbhaiþ / nitàntapårõà mucakundakoùà vibhànti tåõà iva manmathasya // VidSrk_8.28 *(179) // ÷ubhàïgasya snehaü sravanti taravaþ pa¤cà7pi kùipati màrgaõàn madanaþ / parimuktakaõñharodhaþ parapuùñaþ kùarati màdhuryam // VidSrk_8.29 *(180) // ÷rãdharmàkarasya saükucità iva pårvaü durvàratuùàrajanitajaóimànaþ / sampraty uparamati hime krama÷o divasàþ prasàrajuùaþ // VidSrk_8.30 *(181) // ÷rãdharaõãdharasya duþ÷liùñadurlakùyapalà÷asaüdhãny àpàñalàgràõi harinti måle / ku÷e÷ayànàü ÷uka÷àvabhàüsi pràdurbabhåvur navakuómalàni // VidSrk_8.31 *(182) // upanayati kapole lolakarõapravàlakùaõamukulanive÷àndolanavyàpçtànàm / parimalitaharidràn samprati dràvióãnàü navanakhapadatiktàn àtapaþ svedabindån // VidSrk_8.32 *(183) // yoge÷varasya sadyas tapto bhramati rajanãü vàsaraþ khaõóayitvà kùãõakùãõà tadanu bhajate sà9pi samyakprasàdam / eko loke kathayati narasye7ùñajàte nisargaü nàryàþ puüsi sthitim anuguõàü ÷aüsati spaùñam anyà // VidSrk_8.33 *(184) // idànãü plakùàõàü jañharadalavi÷leùacaturaþ sthitãnàm àbandhaþ sphuñati ÷ukaca¤cåpuñanibhaþ / tataþ strãõàü hanta kùamam adharakàntiü kalayituü samantàn niryàti sphuñasubhagaràgaü kisalayam // VidSrk_8.34 *(185) // udgacchaty alijhaükçtiþ smaradhanur jyàma¤jugu¤jàravair niryàtà viùaliptabhalliviùamàþ kaïkelliphullacchañàþ / re sampraty apavitram atra pathikàþ sàrambham ujjçmbhate cåto dåta ivà7ntakasya kalikàjàlasphuratpallavaþ // VidSrk_8.35 *(186) // mithaþkrãóàlolabhramarabharabhaïgàïkurarasaprasekapronmãlatparimalasamàlabdhapavanaþ / ito 'sty eùa ÷rãmàn aviralam idànãü mukulitaþ prayacchann unmàdàn ahaha sahakàradrumayuvà // VidSrk_8.36 *(187) // aïkurite pallavite korakite vikasite ca sahakàre / aïkuritaþ pallavitaþ korakito vikasita÷ ca hçdi madanaþ // VidSrk_8.37 *(188) // utphullà navamàlikà madayati ghràõendriyàhlàdinã jàtaü dhåsaram eva kiü÷ukataror à÷yàmalaü jàlakam / àcinvanti kadambakàni madhunaþ pàõóåni mattàlayaþ strãõàü pãnaghanastaneùu kaõavàn svedaþ karoty àspadam // VidSrk_8.38 *(189) // bhavabhåteþ sapadi sakhãbhir nibhçtaü virahavatãs tràtum atra bhajyante / sahakàrama¤jarãõàü ÷ikhodgamagranthayaþ prathame // VidSrk_8.39 *(190) // ràja÷ekharasya \Colo iti vasantavrajyà % grãùmavrajyà|| 9 vi÷leùo janitaþ priyair api janair ujjçmbhitaü nàlikair mitreõà7pi kharàyitaü ratuõayà dãrghàyitaü tçùõayà / gurvã vallabhatà jaóair adhigatà doùàkaraþ sevyate hà kàlaþ kim ayaü kalir na hi na hi pràptaþ sa gharmàgamaþ // VidSrk_9.1 *(191) // tadàtvasnàtànàü malayarajasà0rdràrdravapuùàü kacàn bibhràõànàü daravikacamallãmukulinaþ / nidàghàrkaploùaglapitamahimànaü mçgadç÷àü pariùvaïgo 'naïgaü punar api ÷anair aïkurayati // VidSrk_9.2 *(192) // maïgalàrjunasya pravçddhatàpo divaso 'timàtram atyartham eva kùaõadà ca tanvã / ubhau virodhakriyayà vibhinnau jàyàpatã sànu÷ayàv iva staþ // VidSrk_9.3 *(193) // bañoþ sarvà÷àrudhi dagdhavãrudhi sadà sàraïgabaddhakrudhi kùàmakùmàruhi mandam unmadhulihi svacchandakundadruhi / ÷uùyacchrotasi taptabhåmirajasi jvàlàyamànàmbhasi jyeùñhe màsi kharàrkatejasi kathaü pàntha vraja¤ jãvasi // VidSrk_9.4 *(194) // bàõasya gurur garbhàrambhaþ klamayati kalatraü balibhujaþ samagroùmà cåtaü pacati picumardaü ca divasaþ / idànãü nãhàrastimitapavanaprãtijanitàü ni÷à÷eùo nidràü nudati pañadhåmyàñamukharaþ // VidSrk_9.5 *(195) // ràja÷ekharasya sàndrakùãõapratatavitatacchinnabhugnonnatàbhiþ pràyaþ ka÷mãrajarucijuùo dàvavahneþ ÷ikhàbhiþ / vàyuþ saücàriõa iva likhaty ànane digvadhånàü dhåmodgàrair agurupavanaiþ sàntaràn patrabhaïgàn // VidSrk_9.6 *(196) // hindolàmadhuropalàlanarasaprãtaprapàpàlikàgãtàvarjitamugdhavàtahariõa÷reõãparãtàntikàþ / autsukyaü janayanti pànthapariùadgharmàmbubindåtkaravyàkùepakùamamandamandamaruto màrgasthalãpàdapàþ // VidSrk_9.7 *(197) // ca¤cacca¤cuguõodaraiþ ÷ithilitapràyàüsam utpakùmalanya¤catpakùapuñàvakà÷aviramatpàr÷voùmabhir nãyate / jaïghàku¤canalabdhanãóanibióàvaùñambhakaùñojjhitakùepãyaþpavanàbhighàtarabhasotkùepair ahaþ pakùibhiþ // VidSrk_9.8 *(198) // dhàsyaty adya sitàtapatrasubhagaü sà ràjahaüsã ÷i÷oþ smeràmbhoruhavàsino 'pi ÷irasi snehena pakùadvayam / tçùõàrtaþ ÷uka÷àvako 'pi sutanoþ pãnastanàsaïginãü muktàhàralatàü tadaïkavasatis toyà÷ayà pàsyati // VidSrk_9.9 *(199) // bhuvàü gharmàrambhe pavanacalitaü tàpahataye pañacchatràkàraü vahati gaganaü dhålipañalam / amã mandàràõàü davadahanasaüdehitadhiyo na óhaukante pàtuü jhañiti makarandaü madhulihaþ // VidSrk_9.10 *(200) // bhavabhåteþ apàü måle lãnaü kùaõaparicitaü candanarase mçõàlãhàràdau kçtalaghupadaü candramasi ca / muhårtaü vi÷ràntaü sarasakadalãkànanatale priyàkaõñhà÷leùe nivasati paraü ÷aityam adhunà // VidSrk_9.11 *(201) // pràntàraktavilocanà¤caladarãvyagràlpamakùãbhayaprodbhåtobhaya÷çïgakoñivigalacchaivàlavallãsakhaiþ / pàthobindubhir akùisandhiùu ÷anaiþ saüsicyamànaþ sukhaü magno vàriõi dåraniþsahatayà nidràyate sairibhaþ // VidSrk_9.12 *(202) // tàpaü stamberamasya prakañayati karaþ ÷ãkaraiþ kukùum ukùan païkàïkaü palvalànàü vahati tañavanaü màhiùaiþ kàyakàùaiþ / uttàmyattàlava÷ ca pratapati taraõàvàü÷avãü tàpatandrãm adridroõãkuñãre kuhariõi hariõàràtayo yàpayatni // VidSrk_9.13 *(203) // jàtàþ pànthanakhaüpacàþ pracayino gantrãpathe pàü÷avaþ kàsàrodara÷eùam ambu mahiùo mathnàti tàmyattimi / dçùñir dhàvati dhàtakãvanam asçktarùeõa tàrakùavã kaõñhàn bibhrati viùkiràþ ÷ara÷amãnãóeùu nàóiüdhamàn // VidSrk_9.14 *(204) // bàõasyai7tau subhagasalilàvagàhàþ pàñalisaüsargasurabhivanavàtàþ / pracchàyasulabhanidrà divasàþ pariõàmaramaõãyàþ // VidSrk_9.15 *(205) // kàlidàsasya agre taptajalà nitànta÷i÷irà måle muhur bàhubhir vyàmathyo7parataprapeùu pathikair màrgeùu madhyaüdine / àdhàràþ plutabàla÷aivaladalacchedàvakãrõormayaþ pãyante halamuktamagnamahiùaprakùobhaparyàvilàþ // VidSrk_9.16 *(206) // yoge÷varasya mçdbhåyiùñhatayà gurån pariharann àraõyakàn gomayàn valmãkàn upagåhati pra÷ithilaü jvàlàbhir udbalvajàn / vahnir nãóikili¤jasaücayasamutsikta÷ caran kànane prasnigdhàn iha viùkiràõóakalalàn àjyà÷ayà lumpati // VidSrk_9.17 *(207) // tasyai7va dårãbhåta÷aràri viklavabakaü saükràntakàraõóavaü klàmyatkaïkam acakravàkam amilanmadgu prayàtaplavam / kliùñakrau¤cam adhàrtaràùñram apatatkoyaùñi niùñãñibhaü sãdatsàrasamaprasaktakuraraü kàlena jàtaü saraþ // VidSrk_9.18 *(208) // tasyai7va toyottãrõàþ ÷rayati kabarãþ ÷ekharaþ saptalànàü ÷aityaü si¤caty upari kucayoþ pàñalàkaõñhadàma / kàntaü karõàv abhinivi÷ate komalàgraü ÷irãùaü strãõàm aïge vibhajati tapas tatra tatrà8tmacihnam // VidSrk_9.19 *(209) // madhu÷ãlasya ÷ukapatraharitakomalakusuma÷añànàü ÷irãùayaùñãnàm / talam à÷rayati dinàtapabhayena paripiõóitaü ÷aityam // VidSrk_9.20 *(210) // vàgurasya haranti hçdayàni yacchravaõa÷ãtalà veõavo yad arghati karambità ÷i÷iravàriõà vàruõã / bhavanti ca himopamàþ stanabhuvo yad eõãdç÷àü ÷ucer upari saüsthito ratipateþ prasàdo guruþ // VidSrk_9.21 *(211) // jalàrdràþ saüvyànaü bisakisalayaiþ kelivalayàþ ÷irãùair uttaüso vicakilamayã hàraracanà / ÷ucàv eõàkùãõàü malayajarasàrdrà÷ ca tanavo vinà tantraü mantraü ratiramaõamçtyuüjayavidhiþ // VidSrk_9.22 *(212) // rajaniviramayàmeùv àdi÷antã ratecchàü kim api kañhinayantã nàrikelãphalàmbhaþ / api pariõamayitrã ràjarambhàphalànàü dinapariõatiramyà vartate grãùmalakùmãþ // VidSrk_9.23 *(213) // ete ràja÷ekharasya ambhodher jalayantramandiraparaspande 'pi nidràõayoþ ÷rãnàràyaõayor ghanaü vighañayaty åùmà samàliïganam / kiü co7ttaptaviyatkalàpaphalake kaïkàla÷eùa÷riyaü candraü marmarayanti parpañam iva krårà raver aü÷avaþ // VidSrk_9.24 *(214) // nàràyaõalaccheþ \Colo iti grãùmavrajyà % tataþ pràvçóvrajyà vànãraprasavair niku¤jasaritàm àsaktavàsaü payaþ paryanteùu ca yåthikàsumanasàm ujjçmbhitaü jàlakaiþ / unmãlatkuñajaprahàsiùu girer àlambya sànån itaþ pràgbhàreùu ÷ikhaõóitàõóavavidhau meghair vitànàyyate // VidSrk_10.1 *(215) // phalabharapariõàma÷yàmajambåniku¤jaskhalitatanutaraïgàm uttareõa ÷ravantãm / uparivighañamànaprauóhatàpi¤janãlaþ ÷rayati ÷ikharam adrer nåtanas toyavàhaþ // VidSrk_10.2 *(216) // jçmbhàjarjaraóimbaóambaraghana÷rãmatkadambadrumàþ ÷ailàbhogabhuvo bhavanti kakubhaþ kàdambinã÷yàmalàþ / udyatkundalatàntaketakabhçtaþ kacchàþ saricchrotasàm àvirgandha÷ilãndhralodhrakusumasmerà vanànàü gatiþ // VidSrk_10.3 *(217) // utphullàrjunasarvavàsitavahatpaurastyajhaüjhàmarutpreïkholaskhalitendranãla÷akalasnigdhàmbuda÷reõayaþ / dhàràsiktavasundharàsurabhayaþ pràptàs ta ete 'dhunà gharmàmbhovigamàgamavyatikara÷rãvàhino vàsaràþ // VidSrk_10.4 *(218) // bhavabhåter amã eõã yàti vilokya bàla÷alabhठ÷aùpàïkuràditsayà chatrãkuómalakàni rakùati ciràd aõóabhramàt kukkuñã / dhåtvà dhàvati kçùõakãñapañala÷reõãü ÷ikhaõóã ÷iro dåràd eva vanàntare viùadharagràsàbhilàùàturaþ // VidSrk_10.5 *(219) // àsàràntamçdupravçttamaruto meghopaliptàmbarà vidyutpàtamuhårtadçùñakakubhaþ suptendutàràgrahàþ / dhàràklinnakadambasambhçtasuràmododvahàþ proùitair niþsampàtavisàridarduraravà nãtàþ kathaü ràtrayaþ // VidSrk_10.6 *(220) // yoge÷varasya dàtyåhadhvanibhà¤ji vetasa÷ikhàsuptoragàõi dhvanatkàdambàni kuraïgayåthakalitaståpàny udambhàüsi ca / tãràõy adya pipãlikàsamudayàvarjajjañàlolapavyàptàny unmadakukkubhàni saritàü kurvanti lolaü manaþ // VidSrk_10.7 *(221) // kàntàü kvà7pi vilambinãü kalarutair àhåya bhåyas tato digbhàgàn avalokya raïgavasudhàm utsçjya padbhyàü tataþ / eùa sphàramçdaïganàdamadhurair ambhomucàm àravair barha÷reõikçtàtapatraracano hçùñaþ ÷ikhã nçtyati // VidSrk_10.8 *(222) // pãtàmbhaþstimitàþ sçjanti salilàny àbaddhadhàraü ghanàs taddhàràdhvanimãlitàni nayanàny abhyeti nidràgamaþ / nidràmudritalocane pratigçhaü måkàyamàne jane nirdvandvoccaraduccadarduraravaiþ kolàhalinyo ni÷àþ // VidSrk_10.9 *(223) // dhàrànipàtaravabodhitapa¤jarasthadàtyåhaóambarakarambitakaõñhakåjàþ / aññeùu kàõóapañavàrita÷ãkareùu dhanyàþ pibanti mukhatàmarasaü vadhånàm // VidSrk_10.10 *(224) // ÷aila÷reõir apetadàvadahanà dagdhapraråóhaü vanaü jãmåtàïkuradanturà da÷a di÷o bhåreõumuktaü nabhaþ / kiü cà7nyat kalikormimeduramukhã jàtà kadambacchavi÷ chidyante kiyatà kùaõena ÷ikhinàü maunavratagranthayaþ // VidSrk_10.11 *(225) // kedàre navavàripårõajañhare kiücitkvaõaddardure ÷ambåkàõóakapiõóapàõóuratatapràntasthalãvãraõe / óimbhà daõóakapàõayaþ pratidi÷aü païkacchañàcarcità÷ cubhrå÷ cubhrur iti bhramanti rabhasàd udyàyimatsyotsukàþ // VidSrk_10.12 *(226) // samantato visphuradindranãlamaõiprabhàvicchuritàntaràlaþ / martyàvatãrõasya bióojaso 'yaü nãlàü÷ukacchatram ivà7mbuvàhaþ // VidSrk_10.13 *(227) // khadyotacchuritàndhakàrapañalàþ spaùñasphuradvidyutaþ snigdhadhvànavibhàvitorujaladonnàhà rañatkambavaþ / etàþ ketakabhedavàsitapurovàtàþ patadvàrayo na pratyemi janasya yad virahiõo yàsyanti soóhuü ni÷àþ // VidSrk_10.14 *(228) // etasmin madajarjarair upacite kambåravàóambaraiþ staimityaü manaso di÷aty anibhçtaü dhàràrave mårchati / utsaïge kakubho nidhàya rasitair ambhomucàü ghorayan manye mudritacandrasåryanayanaü vyomà7pi nidràyate // VidSrk_10.15 *(229) // gambhãràmbhodharàõàm aviralanipatadvàridhàràninàdàn ãùannidràlasàkùà dçóhagçhapañalàråóhakuùmàõóabandhyàþ / dorbhyàm àliïgyamànà jaladharasamaye patraùaõóe ni÷àyàü dhanyàþ ÷çõvanti suptàþ stanayugabharitoraþsthalàþ kàminãnàm // VidSrk_10.16 *(230) // apagatarajovikàrà ghanapañalàkràntatàrakàlokà / lambapayodharabhàrà pràvçd iyaü vçddhavanite9va // VidSrk_10.17 *(231) // ambhodher vaóavàmukhànalajhalàjvàlopagåóhàntarà vyàmohàd apibann apaþ sphuñam amã tarùeõa paryàvilàþ / udde÷asphuradindracàpavalayajvàlàpade÷àd aho dahyante katham anyathà9rdhamalinàïgàradyutas toyadàþ // VidSrk_10.18 *(232) // kçtvà picchilatàü pathaþ sthagayatà nirbhartsanaü pàdayoþ sàndrair vàrikaõaiþ kapolaphalake vicchittim àchindatà / megheno7pakçtaü yad à÷u vihità tasyà7gaso niùkçtiþ svairiõyàþ priyave÷mavartma di÷atà vidyudvilàsair muhuþ // VidSrk_10.19 *(233) // àsàroparame pragàóhatimiràþ kim ãrayantyo ni÷àþ pànthastrãmanasàü smarànalakaõàsantàna÷aïkàspç÷aþ / piùñànàü prasabhaü ghanàghanaghañàsaüghaññato vidyutàü cårõàbhàþ paritaþ patanti taralàþ khadyotaka÷reõayaþ // VidSrk_10.20 *(234) // hastapràpyam ivà7mbaraü vidadhataþ kharvà ivà8÷àtatãr garjàbhiþ kùaõajarjarãkçtaghanànuttàladhàràravàþ / kvà7magnaü sthalam asti nàma tad ibhã9vo7ddàmasaudàminãnetronmeùavilokitàkhilabhuvo varùanti naktaü ghanàþ // VidSrk_10.21 *(235) // % NB in b divide ghana-an-uttàla; cf.\ Browne 2001, 21. utpucchànatadhåtapakùatatayo jhàtkàriõo vibhramair udvàcyàs tataca¤cavo layava÷àd utkùiptapàdà muhuþ / pa÷yanto nijakaõñhakàõóamalinàü kàdambinãm unnatagrãvàbhyarõamilatkalàpaviñapà nçtyanti kekàbhçtaþ // VidSrk_10.22 *(236) // idànãü vaü÷ãnàü ÷abaramithunocchçïkhalarahaþkriyàsakhyenà7laü girivanasaridgràmasuhçdàm / sphuralloma÷yàmacchagala÷i÷ikarõapratisamacchadàgràbhis tvagbhir valayitakarãràs talabhuvaþ // VidSrk_10.23 *(237) // pàr÷vàbhyàü ÷irasà nimãlitadç÷aþ kàmaü nimajya kramàd aüsau pçùñham uraþ sapakùatitalaü gàóhaü spç÷anto muhuþ / ete ku¤citajànavo navajale nirvànti gharmàhatà bhåyaþ pakùapuñàbhipàtarabhasotsarpatkaõàþ patriõaþ // VidSrk_10.24 *(238) // majjànam api vilimpati nà7kçtapuõyasya varùati payode / nirgamakelisamutsuka÷i÷ivàraõagàóhaparirambhaþ // VidSrk_10.25 *(239) // àkrandàþ stanitair vilocanajalàny a÷ràntadhàràmbubhis tadvicchedabhuva÷ ca ÷oka÷ikhinas tulyàs taóidvibhramaiþ / antar me dayitàmukhaü tava ÷a÷ã vçttiþ samai9và8vayos tat kiü màm ani÷aü sakhe jaladhara tvaü dagdhum evo7dyataþ // VidSrk_10.26 *(240) // bhuvaþ kim età divam utpatanti divo 'thavà bhåtalam àvi÷anti / calàþ sthirà ve9ti vitarkayantyo dhàràþ karàgrair abalàþ spç÷nati // VidSrk_10.27 *(241) // chatràvalambi vimalorupayaþpravàhadhàràbharasphañikapa¤jarasaüyatàïgaþ / pànthaþ sva÷àsanavilaïghanajàtakopakàmàj¤ayà priyatamàm iva nãyate sma // VidSrk_10.28 *(242) // adyà7mbhaþ paritaþ patiùyati bhuvas tàpo 'dya nirvàsyati kùetreùv adya yatiùyate janapadaþ sasyeùu paryutsukaþ / nartiùyanti tavo7daye 'dya jalada vyàlolapucchacchadacchatracchàditamaulayo di÷i di÷i krãóàlasàþ kekinaþ // VidSrk_10.29 *(243) // gàyati hi nãlakaõñho nçtyati gaurã taóit taralatàrà / àsphàlayati mçdaïgaü tadanu ghano 'yaü mahàkàlaþ // VidSrk_10.30 *(244) // alakeùu cårõabhàsaþ svedalavàbhàn kapolaphalakeùu / navaghanakautukinãnàü vàrikaõàn pa÷yati kçtàrthaþ // VidSrk_10.31 *(245) // kàle vàridharàõàm apatitayà nai7va ÷akyate sthàtum / utkaõñhità9si tarale na hi na hi sakhi picchilaþ panthàþ // VidSrk_10.32 *(246) // asitabhujaga÷i÷uveùñitam abhinavam àbhàti ketakãkusumam / àyasavalayàkaükçtaviùàõam iva dantinaþ patitam // VidSrk_10.33 *(247) // stambeùu ketakãnàü yathottaraü vàmanair dalair adya / vidalanti meùatarõakapucchacchavike÷aràþ såcyaþ // VidSrk_10.34 *(248) // dhålãbhiþ ketakãnàü parimalanasamuddhålitàïgaþ samantàd antodvelladbalàkàvalikuõapa÷ironaddhanãlàbhrake÷aþ / preïkhadvidyutpatàkàvaliruciradhanuþkhaõóakhañvàïgadhàrã sampràptaþ proùitastrãpratibhayajanakaþ kàlakàpàliko 'yam // VidSrk_10.35 *(249) // megha÷yàmadi÷i pravçttadhanuùi krãóattaóittejasi cchannà9har ni÷i garjitapramanasi pramlànalãlàruùi / pårõa÷rotasi ÷àntacàtakatçùi vyàmugdhacandratviùi pràõàn pàntha kathaü dadhàsi nivasann etàdç÷i pràvçùi // VidSrk_10.36 *(250) // kùapàü kùàmãkçtya prasabham apahçtyà7mbu saritàü pratàpyo7rvãü sarvàü vanagahanam ucchàdya sakalam / kva sampraty uùõàü÷ur gata iti samanveùaõaparàs taóiddãpàlokair di÷i di÷i carantã7va jaladàþ // VidSrk_10.37 *(251) // vidyuddãdhitibhedabhãùaõatamaþstomàntaràþ saütata÷yàmàmbhodhararodhasaükañaviyadviproùitajyotiùaþ / khadyotànumitopakaõñhataravaþ puùõanti gambhãratàm àsàrodakamattakãñapañalãkvàõottarà ràtrayaþ // VidSrk_10.38 *(252) // abhinandasya harùollàsitacàrucandrakabçhadbarhair vanànàm amã jàtàþ puùpitabàla÷àkhina ivà8bhogà bhujaïgà÷ibhiþ / spçùñàþ koñaranirgatàrdhatanubhiþ pàtuü payodànilaü niryadvaü÷akarãrakoñaya iva kùoõãbhçto bhogibhiþ // VidSrk_10.39 *(253) // ÷atànandasya etàþ païktilakålaråóhanakadastambakvaõatkambavaþ krãóatkarkañacakravàlavidalajjambàlatoyàvilàþ / hçllekhaü janayanty anåpasaritàm uttuõóagaõóåpadotkãrõaklinnamçdo nadasthapuñitapràntàs tañãbhåmayaþ // VidSrk_10.40 *(254) // yoge÷varasya nave dhàràsàre pramadacañulàyàþ sthalajuùo varàñã÷ubhràyàþ ÷apharasaraõer ebhir upari / kulãrair bhràmyadbhir gaõayitum iva vyàpçtakarà manaþ krãõantã7va prakañavibhavàþ palvalabhuvaþ // VidSrk_10.41 *(255) // abhiùekasya vindhyàdrimahàliïgaü snapayati paryanyadhàrmikaþ ÷ucibhiþ / jaladendranãlagaóóå÷atojjhitaiþ samprati payobhiþ // VidSrk_10.42 *(256) // pibati vyomakañàhe saüsaktacalattaóillatàrasanaþ / meghamahàmàrjàraþ samprati candràtapakùãram // VidSrk_10.43 *(257) // yoge÷varasyai7tau ardhodgatena kadalã mçdutàmratalena garbhakoùeõa / pibati nidàghajvarità ghanadhàràü karapuñenai7va // VidSrk_10.44 *(258) // tasyai7va àrohavallãbhir ivà7mbudhàràràjãbhir àbhåmivilambinãbhiþ / saülakùyate vyoma vañadrumàbham ambhodhara÷yàmadalaprakà÷am // VidSrk_10.45 *(259) // dakùasya nãpaiþ kà¤cãkçtaviracanaiþ pi¤jaraü ÷roõibimbaü mi÷ràvaüsau ÷ravasi vasatà kandalãkuómalena / pàõóicchàyaþ stanaparisaro yåthikàkaõñhasåtrair ity àkalpaþ prakçtilalito vallabhaþ sundarãõàm // VidSrk_10.46 *(260) // låne kàlà¤janaparicaye ÷ãkaraiþ kàmam akùõor ekãbhåte kucakala÷ayor vàsasi ÷yàmasåkùme / dçùñe svàbhàvikatanuguõe durdinasvairiõãnàü dhanyo veùàntaraviracanaü pratyudàste kçtàrthaþ // VidSrk_10.47 *(261) // asau nà7stã7ve7nduþ kvacid api raviþ proùita iva grahoóånàü cakraü nabhasi likhitapro¤chitam iva / ahar và ràtrir và dvayam api viluptapravicayaü ghanair baddhavyåhaiþ kim idam atighoraü vyavasitam // VidSrk_10.48 *(262) // \var{vilupta@\lem \msK (cf.\ Browne 2001, 21), pralupta@ \edKG (unmetrical)} tàvad vàcaþ prayuktà manasi vinihità jãvità÷à9pi tàvad vikùiptau tàvad aïghrã pathi pathikajanair lambhità tàvad à÷à / phulladdhàràkadambastabakavalayità yàvad ete na dçùñà nirmuktavyàlanãladyutinavajaladavyàkulà vidhyapàdàþ // VidSrk_10.49 *(263) // kàmaü kåle nadãnàm anugiri mahiùãyåthanãóopakaõñhe gàhante ÷aùparàjãr abhinava÷alabhagràsalokà balàkàþ / antarvinyastavãruttçõamayapuruùatràsavighnaü kathaücit kàpotaü kodravàõàü kavalayati kaõàn kùetrakoõaikade÷e // VidSrk_10.50 *(264) // yoge÷varasyai7tau amuùmin saünaddhe jalamuci samabhyasya katicit kakàràn paryantadviguõamatarephaprasavinaþ / sa màdhyandàtyåha÷ calavipulakaõñhaþ prasarati kramoda¤cattàraþ kramava÷anaman mandamadhuraþ // VidSrk_10.51 *(265) // \Colo iti pràvçóvrajyà|| 10 tataþ ÷aradvrajyà|| 11 aindraü dhanuþ pàõóupayodhareõa ÷arad dadhànà0rdranakhakùatàbham / prasàdayantã sakalaïkam induü tàpaü raver abhyadhikaü cakàra // VidSrk_11.1 *(266) // yady apy ahaü ÷a÷imukhã vimalàmbara÷rãr bandhåkapuùparuciràdharapallavà9pi / dhiï màü tathà9pi galitorupayodharatvàd ity uccakaiþ ÷arad iyaü vahatã7va tàpam // VidSrk_11.2 *(267) // te haüsàtithivatsalà jalaruhàü kàlena pãtàyuùàü saüjãvauùadhayo jarà jalamucàm ete ÷aradvàsaràþ / yeùv abhyàgatakha¤jarãña÷abalàs toyàpasàrakramastokastokataraïgitàntapulinàþ karùanti nadyo manaþ // VidSrk_11.3 *(268) // dhåmraiþ pakùapuñaiþ patadbhir abhitaþ pàõóådaraiþ kha¤janair àyàntãü ÷aradaü kiranti rabhasàl làjair ivà8÷àïganàþ / maïgalyaü ca kalaïkapallavasakhaü smerànanà ÷arbarã jyotsnàtarpaõagauram indukala÷aü vyomàïgaõe nyasyati // VidSrk_11.4 *(269) // dadhati dhavalàmbhodacchàyàü sitacchadapaïktayo divi payasi ca ÷vetàmbhojabhramaü pratimà÷ataiþ / vidadhati na ced utkaõñhàrdraü ÷aran maõinåpuradhvanitamadhurottàlasnigdhair manaþ kvaõitormibhiþ // VidSrk_11.5 *(270) // ghanaiþ ÷ephàlãnàü hçdayanibióà÷liùñavasudhaiþ prasånair unnàlaiþ pulakitatarodyànataravaþ / ni÷àntàþ prãõanti pramadakurarodgãtarabhaso nabhasvadvyàdhåtasphuñakumudagandhaplutadi÷aþ // VidSrk_11.6 *(271) // rajaþpàtaj¤ànàü kumudasumanomaõóalabhuvi smarasyo7ccair mantraü kim api japatàü huükçtim iyam / sthire yånàü mànagrahaparibhave mårchati ghano dvirephàcàryàõàü madhumadapañãyàn kalakalaþ // VidSrk_11.7 *(272) // adhaþ pa÷yan pàr÷vadvayavalitasàcãkçta÷iràþ ÷anaiþ pakùasthairyàd divi masçõacakràkçtigatiþ / ciràc cillas tiryaktvaritataram àhàranipuõo nipatyai7và7kasmàc calacaraõamårdhaü prapatati // VidSrk_11.8 *(273) // dårotpucchaþ salayacaraõo lambalolatpatatraþ kaõñheno7ccair madakalarutastokavàcàlaca¤cuþ / harùà÷rårmistimitanayananyastasotkaõñhadçùñeþ kaücit kàlaü nañati nikañe kha¤jarãñaþ priyàyàþ // VidSrk_11.9 *(274) // manovinodasyà7mã toyàntarlãnamãnapracayavicayanavyàpçtatroñikoñipràgbhàgaprahvakaïkàvalidhavalarucaþ paryañatkha¤jarãñàþ / kåjatkàdambaràjãpihitaparisaràþ ÷àradãnàü nadãnàü tãràntà ma¤jugu¤janmadakalkuraba÷reõayaþ prãõayanti // VidSrk_11.10 *(275) // tãùõaü ravis tapati nãca ivà7ciràóhyaþ ÷çïgaü rurus tyajati mitram ivà7kçtaj¤aþ / toyaü prasãdati muner iva dharmacintà kàmã daridra iva ÷oõam upaiti païkaþ // VidSrk_11.11 *(276) // saütàpinã samadahaüsakalàbhilàpà pràleyadhàmadhavalàmbaram àdadhànà / àpàõóupãvarapayodharam udvahantã kàcid vadhår virahiõã9va ÷arad vibhàti // VidSrk_11.12 *(277) // ÷anaiþ ÷àntàkåtàþ sitakaladharacchedapulinàþ purastàd àkãrõàþ kalavirutibhiþ sàrasakulaiþ / cità÷ citràkàrair ni÷i vikacanakùatrakumudair nabhastaþ syandante sarita iva dãrghà da÷a di÷aþ // VidSrk_11.13 *(278) // àpãnapravisàritoruvikañaiþ pa÷càrdhabhàgair gurur vellatpãvarakambalàlasarasadgambhãraghaõñàkulaþ / gràmànteùu navãnasasyahariteùå7ddàmacandràtapasmeràsu kùaõadàsu dhenadhavalãvargaþ parikràmati // VidSrk_11.14 *(279) // pçùñheùu ÷aïkha÷akalacchaviùu cchadànàü ràjãbhir aïkitam alaktakalohitàbhiþ / gorocanàharitababhru bahiþpalà÷am àmodate kumudam ambhasi palvalasya // VidSrk_11.15 *(280) // sàndrasthålanaloparodhaviùamàþ ÷akyàvatàràþ puras toyottãrõanivçttanakrajañharakùuõõasthalãvàlukàþ / vyaktavyàghrapadàïkapaïktinicitonmudràrdrapaïkodaràþ saütràsaü janayanti ku¤jasaritaþ kàcàbhanãlodakàþ // VidSrk_11.16 *(281) // ikùutvakkùodasàràþ ÷akañasaraõayo dhãradhålãpatàkàþ pàkasvãkàranamre ÷irasi nivi÷ate ÷åka÷àleþ ÷ukàlã / kedàrebhyaþ praõàlaiþ pravi÷ati ÷apharãpaïktir àdhàram àràd acchaþ kaccheùu païkaþ sukhayati saritàm àtapàd ukùapàlam // VidSrk_11.17 *(282) // abhinandasya sadyaþsnàtànuliptà iva dadhati rucaü pallavàþ kardamàïkàþ kacchàntàþ kà÷atålaiþ pavanava÷agatair meùayåthopameyàþ / nadyaþ pratyagratãropanatisarabhasaiþ kha¤janaiþ sà¤janàkùà haüsàþ kaüsàridehatviùi gaganatale ÷aïkha÷obhàü vahanti // VidSrk_11.18 *(283) // haüsànàü ninadeùu yaiþ kavalitair àsajyate kåjatàm anyaþ ko 'pi kaùàyakaõñhaliñhanàd àghargharo nisvanaþ / te sampraty akañhoravàraõavadhådantàïkuraspardhino niryàtàþ kamalàkareùu bisinãkandàgrimagranthayaþ // VidSrk_11.19 *(284) // ÷rãkamalàyudhasya varàhàn àkùeptuü kalamakavalaprãtyabhimukhàn idànãü sãmànaþ prativihitama¤càþ svapatibhiþ / kapotaiþ potàrthaü kçtanibióanãóà viñapinaþ ÷ikhàbhir valmãkàþ kharanakharakhàtodaramçdaþ // VidSrk_11.20 *(285) // ÷atànandasya làlàkalpais trida÷akariõàü digvadhåhàsabhåtair adhva÷ràntapravahaõaharitphena÷aïkàü di÷adbhiþ / vàtodastaiþ ÷a÷adharakalàkomalair indratålair lãlottaüsaü racayitum alaü kanyakàþ kautukinyaþ // VidSrk_11.21 *(286) // ÷ubhàïgasya hàracchàyàü vahati kucayor antaràle mçõàlã karõopànte navakuvalayair acyutaþ karõikàrthaþ / yà sãmante maõibhir aruõaiþ sà cchavir bandhujãvair ve÷aþ ÷obhàü di÷ati paramàm àrtavaþ ÷àligopyàþ // VidSrk_11.22 *(287) // madhu÷ãlasya dåràpàyaprakañaviñapàþ paryañatkha¤jarãñàkràntapràntàþ prasabhavilasadràjahaüsàvataüsàþ / adyà8nandaü dadati vicaraccakravàkopaca¤cugràsatràsapracala÷apharasmeranãràs tañinyaþ // VidSrk_11.23 *(288) // óimbokasya unmagnaca¤calavanàni vanàpagànàm à÷yànasaikatataraïgaparaüparàõi / nimnàva÷iùñasalilàni mano haranti rodhàüsi haüsapadamudritakardamàni // VidSrk_11.24 *(289) // vyàlãvimardavigalajjalakoñaràõi ÷àkhàvilambimçta÷aivalakandalàni / dårãbhavanti saritàü tañakànanàni pårvapravàhamahimànam udàharanti // VidSrk_11.25 *(290) // ÷ubhàïgasya tçõaràjapàkasaurabhasugandhayaþ pariõatà÷avo divasàþ / àdyakulopanimantraõasuhitadvijaduþsahoùmàõaþ // VidSrk_11.26 *(291) // yoge÷varasya àóhyàn nivàpalambho niketagàmã ca picchilaþ panthàþ / dvayam àkulayati cetaþ skandhàvàradvijàtãnàm // VidSrk_11.27 *(292) // vàgurasya \Colo iti ÷aradvrajyà|| 11 tato hemantavrajyà|| 12 yàtràlagnaü tuhinamarutàü bàndhavaþ kundalakùmyàþ kàlaþ sa ayaü kamalasarasàü sampadaþ kàladåtaþ / nidràvyàjàj jaóimavidhurà yatra gàóhe 'pi mantau vàmàþ kaõñhagraham a÷ithilaü preyasàm àdriyante // VidSrk_12.1 *(293) // agre ÷yàmalabindubaddhatilakair madhye 'pi pàkànvayaprauóhãbhåtapañolapàñalatarair måle manàgbabhrubhiþ / vçnte karka÷akãrapicchaharibhiþ sthålaiþ phalair bandhuràþ sampraty utsukayanti kasya na manaþ pågadrumàõàü chañàþ // VidSrk_12.2 *(294) // dalànàü måleùu stimitapatitaü kesararajaþ samãro ne7dànãü harati haritàladyutiharam / kumudvatyàþ koùe madhu ÷i÷irami÷raü madhuliho lihanti pratyåùe virasavirasaü mandarucayaþ // VidSrk_12.3 *(295) // àvàti sphuñitapriyaïgusurabhir nãhàravàricchalàt svacchandaü kamalàkareùu vikiran pracchannavahnicchañàþ / pràtaþ kundasamçddhidar÷anarasaprãtiprakarùollasanmàlàkàravadhåkapolapulakasthairyakùamo màrutaþ // VidSrk_12.4 *(296) // garvàyante palàlaü prati pathika÷ataiþ pàmaràþ ståyamànà gopàn gogarbhiõãnàü sukhayati bahulo ràtriromanthabàùpaþ / pràtaþ pçùñhàvagàóhaprathamaravirucir gràmasãmopa÷alye ÷ete siddhàrthapuùpacchandanacitahimaklinnapakùmà mahokùaþ // VidSrk_12.5 *(297) // yoge÷varasya kañumadhuràõy àmodaiþ parõair utkãrõapatrabhaïgàni / damanakavanàni samprati kàõóair ekàntapàõóåni // VidSrk_12.6 *(298) // laghuni tçõakuñãre kùetrakoõe yavànàü navakalamapalàlasrastare sopadhàne / pariharati suùuptaü hàlikadvandvam àràt stanakala÷amahoùmàbaddharekhas tuùàraþ // VidSrk_12.7 *(299) // kùetropàntapalàyamàna÷a÷akadvandvaü parãkùyà7paràn àhåyà7tirasena karùakajanàn àbaddhakolàhalàþ / hastàropitadàtrarajjulaguóair vçddhair avçddhaiþ saha tyaktvà ÷àlicikartiùàm ita ito dhànvanty amã pàmaràþ // VidSrk_12.8 *(300) // kçtvà pçùñhatare pañaccaram atha jyotiþprataïkàïkayor årvor antarayor niùeduùi karau kçtvà kukålànale / pàr÷vau kampajaóau pidhàya kaphaõidvandvena romà¤cità pràtar no na ca sàyam adya jaratã gehodaraü mu¤cati // VidSrk_12.9 *(301) // vai÷yasya % NB Ingalls proposes tentatively @kùatàïkà@ for @prataïkà@ in a. dhåmapràyaþ pratimuhur atikùobhanodvàntatejàþ kàrãùàgniþ satatamçtunà sevyatàü nãyamànaþ / bàhukùepàt stanaparisaràd astalãlàü÷ukàbhir ghoùastrãbhir divasaviratau bhàti nirvi÷yamànaþ // VidSrk_12.10 *(302) // àbhoginaþ kim api samprati vàsarànte sampanna÷àlikhalapallavitopa÷alyàþ / gràmàs tuùàrabandhuragomayàgnidhåmàvalãvalayamekhalino haranti // VidSrk_12.11 *(303) // abhinandasya måle harinti kiücit pàr÷ve pãtàni lohitàny agre / madhurasurabhãõi sampraty agàóhapàkàni badaràõi // VidSrk_12.12 *(304) // tasyai7va bhadraü te sadç÷aü yad adhvaga÷ataiþ kãrtis tavo7dgãyate sthàne råpam anuttamaü sukçtino dànena karõo jitaþ / ity àlokya ciraü dç÷à kçpaõayà dåràgatena stutaþ pànthenai7kapalàlamuùñirucinà garvàyate hàlikaþ // VidSrk_12.13 *(305) // yoge÷varasya \Colo iti hemantavrajyà|| 12 tataþ ÷i÷iravrajyà|| 13 kundasyà7pi na påjanavyatikare nà7py àtmano maõóane vyàpàre 'pi tathà praheõakavidher nà7rghanti baddhàdaràþ / nàryaþ kundacaturthikàmahasam àrambhàbhiùeke yathà håtànaïgam ulålukàkalaravaiþ prãõanti yånàü manaþ // VidSrk_13.1 *(306) // durlakùyà syàd damanakavane dhåmadhåmre patantã kàrãùàgneþ pañamayagçhà vàmalãlàü tanoti / pràdurbhàvaü tirayati raver adhvagànàm idànãü sarvàïgãõaü di÷ati palitaü lomalagnà himànã // VidSrk_13.2 *(307) // påùà pràtar gaganapathikaþ prasthitaþ pårva÷ailàt såcãbhedyaprabalamahikàjàlakanthàvçtàïgaþ / ràtriü sarvàü hutavahapariùvaïgabhàjo 'pi manye jàóyàbaddhàüs tvarayitum ayaü dràï na ÷aknoti pàdàn // VidSrk_13.3 *(308) // pànthasyà8ràt kùaõam iva gater mandimànaü di÷anti pratyåùeùu pratanusalilodgãrõabàùpapravàhàþ / vàràü pårõà iva sacakità vàrapàrãõadçùñer dårottànà api ÷ikhariõàü nirjharadroõimàrgàþ // VidSrk_13.4 *(309) // dåraproùitakair avàkaraparãhàsàþ svakàntà÷masu pràleyasnapiteùu muktasalilotpàdaspçhàkelayaþ / kùãyante suratàntare 'pi na dç÷àü pàtrãkçtàü kàmibhiþ saubhàgyàpagamàd ive7ndumahasàü làvaõya÷ånyàþ ÷riyaþ // VidSrk_13.5 *(310) // haüsair jarjararåkùapakùamalinair naktaü divà9ntar bahis tiùñhadbhiþ parivàrya bandhubhir iva snigdhaiþ kçtàvekùaõam / pratyàsãdati vallabhe jalaruhàü kùàmàyamàõadyutau bàùpàn ujjhati vàri vàriruhiõãnà÷àd ivo7pàrjitàn // VidSrk_13.6 *(311) // dhanyànàü navapågapåritamukha÷yàmàïganàliïganapràptànekasukhapramodavapuùàü ramyas tuùàràgamaþ / asmàkaü tu vidãrõadaõóitapañãpracchàditodghàñitakroóasvãkçtajànuvepathumatàü cetaþ paraü sãdati // VidSrk_13.7 *(312) // kampante kapayo bhç÷aü jaóakç÷aü go 'jàvikaü glàyati ÷và cullãkuharodaraü kùaõam api kùipto 'pi nai7vo7jjhati / ÷ãtàrtivyasanàturaþ punar ayaü dãno janaþ kårmavat svàny aïgàni ÷arãra eva hi nije nihnotum àkàïkùati // VidSrk_13.8 *(313) // lakùmãdharasya idànãm arghanti prathamakalamacchedamudità navàgrànnasthàlãparimalamuco hàlikagçhàþ / uda¤caddorvallãraõitavalayàbhir yuvatibhir gçhãtaprotkùiptabhramitamasçõodgãrõamu÷alàþ // VidSrk_13.9 *(314) // pàkakùàmatilàþ samutsukayituü ÷aktàþ kapotàn bhuvaþ ÷yàmatvaü phalapãóyamànakusumàn àpadyate sarùapàn / vàyur vyasta÷aõas tuùàrakaõavàn abhyeti kampapradaþ pànthaiþ ÷uùkavivàdabaddhakalahaiþ puõyàgnir àsevyate // VidSrk_13.10 *(315) // yoge÷varasya siddhàrthàþ phalasåcibandhagurubhir lolanty amã pallavair ucchindanty adha eva bandhuratayà kolãphalàny arbhakàþ / pàkapra÷lathapatrakoùadalanavyaktàïkuragranthayo niùñhãvanty api hastayantrakalitàþ puõórekùuyaùñyo rasam // VidSrk_13.11 *(316) // vàcaspateþ vyathitavanitàvaktraupamyaü bibharti ni÷àpatir galitavibhavasyà8j¤e9và7dya dyutir masçõà raveþ / abhinavavadhåroùasvàduþ karãùatanånapàd asaralajanà÷leùakråras tuùàrasamãraõaþ // VidSrk_13.12 *(317) // abhinandasya vàraü vàraü tuùàrànilatulitapalàloùmaõàü pàmaràõàü daõóavyàghaññanàbhiþ kramapihitarucau bodhyamàne kç÷ànau / uddhåmair bãjakoùoccañanapañuravaiþ sarùapakùodakåñaiþ koõe koõe khalànàü parisarasakañuþ kãryate ko 'pi gandhaþ // VidSrk_13.13 *(318) // yoge÷varasya naùñapràyàþ pralayamahikàjuùñajãrõaiþ pratànair bãjàny evo7nmadaparabhçtàlocanàpàñalàni / utpàkatvàd vighañita÷amãkoùasaüdar÷itàni vyàkurvanti sphuñasahacarãvãrudhaþ kçùõalànàm // VidSrk_13.14 *(319) // sàvarõeþ ÷ukasnigdhaiþ patrair yuvatikaradãrghaiþ ki÷alayaiþ phalinyo ràjante himasamayasaüvardhitarucaþ / manoj¤à ma¤jaryo haritakapi÷aiþ pàüsumukulaiþ sphuñanti pratyaïgaü pañuparimalàhåtamadhupàþ // VidSrk_13.15 *(320) // ÷atànandasya màùãõàü muùitaü yaveùu yavasa÷yàmà chaviþ ÷ãryate gràmàntà÷ ca masåradhåsarabhuvaþ smeraü yamànãvanam / puùpàóhyàþ ÷atapuùpikàþ phalabhçtaþ sidhyanti siddhàrthakàþ snigdhà vàstukavàstavaþ stabakitastambà ca kustumbinã // VidSrk_13.16 *(321) // ÷ubhàïgasya puraþ pàõóupràyaü tadanu kapilimnà kçtapadaü tataþ pàkotsekàd aruõaguõasaüsargitavapuþ / ÷anaiþ ÷oùàrambhe sthapuñanijaviùkambhaviùamaü vane vãtàmodaü badaram arasatvaü kalayati // VidSrk_13.17 *(322) // \Colo iti ÷i÷iravrajyà|| 13 % tato madanavrajyà|| 14 ayaü sa bhuvanatrayaprathitasaüyamaþ ÷aükaro bibharti vapuùà9dhunà virahakàtaraþ kàminãm / anena kila nirjità vayam iti priyàyàþ karaü kareõa paritàóaya¤ jayati jàtahàsaþ smaraþ // VidSrk_14.1 *(323) // nãlapañahasya bhrå÷àrïgàkçùñamuktàþ kuvalayamadhupastomalakùmãmuùo ye kùepãyàþ kçùõasàrà narahçdayabhidas tàravakråra÷alyàþ / te dãrghàpàïgapuïkhàþ smitaviùaviùamàþ pakùmalàþ strãkañàkùàþ pàyàsur vo 'tivãryàs tribhuvanajayinaþ pa¤cabàõasya bàõàþ // VidSrk_14.2 *(324) // manasi kusumabàõair ekakàlaü trilokãü kusumadhanur anaïgas tàóayaty aspç÷adbhiþ / iti vitatavicitrà÷caryasaükalpa÷ilpo jayati manasijanmà janmibhir mànitàj¤aþ // VidSrk_14.3 *(325) // ÷atruþ kàraõamànmano 'pi bhagavàn vàmàïganityàïganaþ svarlokasya sudhaikapànacaùako mitraü ca tàràpatiþ / cumbanto jagatàü manaþ sumanaso marmaspç÷aþ sàyakà dàràþ prãtiratã iti kva mahimà kàmasya nà7laukikaþ // VidSrk_14.4 *(326) // manivinodasyà7må kulagurubalànàü kelidãkùàpradàne paramasuhçd anaïgo rohiõãvallabhasya / api kusumapçùatkair devadevasya jetà jayati suratalãlànàñikàsåtradhàraþ // VidSrk_14.5 *(327) // ràja÷ekharasya vande devam anaïgam eva ramaõãnetrotpalacchadmanà pà÷enà8yata÷àlinà sunibióaü saüyamya lokatrayam / yenà7sàv api bhasmalà¤chitatanur devaþ kapàlã balàt premakruddhanagàtmajàïghrivinatikrãóàvrate dãkùitaþ // VidSrk_14.6 *(328) // lalitokasya sa jayati saükalpabhavo ratimukha÷atapatracumbanabhramaraþ / yasyà7nuraktalalanànayanàntavilokitaü vasatiþ // VidSrk_14.7 *(329) // dàmodaraguptasya aho dhanuùi naipuõyaü manmathasya mahàtmanaþ / ÷arãram akùataü kçtvà bhinatty antargataü manaþ // VidSrk_14.8 *(330) // dhanur màlà maurvã kvaõadalikulaü lakùyam abalà mano bhedyaü ÷abdaprabhçtaya ime pa¤ca vi÷ikhàþ / iyठjetuü yasya tribhuvanam adehasya vibhavaþ sa vaþ kàmaþ kàmàn di÷atu dayitàpàïgavasatiþ // VidSrk_14.9 *(331) // jayati sa madakhelocchçïkhalapremaràmàlalitasuratalãlàdaivataü puùpacàpaþ / tribhuvanajayasiddhyai yasya ÷çïgàramårter upakaraõam apårvaü màlyam indur madhåni // VidSrk_14.10 *(332) // utpalaràjasya yàcyo na ka÷cana guruþ pratimà ca kàntà påjà vilokanavigåhanacumbanàni / àtmà nivedyam itaravratasàrajetrãü vandàmahe makaraketanadevadãkùàm // VidSrk_14.11 *(333) // vallaõasya \Colo iti madanavrajyà|| 14 % tato vayaþsandhivrajyà|| 15 bhruvoþ kàcil lãlà pariõatir apårvà nayanayoþ stanàbhogo 'vyaktas taruõimasamàrambhasamaye / idànãü bàlàyàþ kim amçtamayaþ kiü madhumayaþ kim ànandaþ sàkùàd dhvanati madhuraþ pa¤camakalaþ // VidSrk_15.1 *(334) // vãryamitrasya \var{@kalaþ\lem \conj\ \Ingalls, @layaþ \edKG} unnàlàlakabha¤janàni kabarãpà÷eùu ÷ikùàraso dantànàü parikarma nãvinahanaü bhrålàsyayogyàgrahaþ / tiryaglocanaceùñitàni vacasi cchekoktisaükràntayaþ strãõàü glàyati ÷ai÷ave pratikalaü ko 'py eùa kelikramaþ // VidSrk_15.2 *(335) // vidhatte sollekhaü katarad iha nà7ïgaü taruõimà tathà9pi pràgalbhyaü kim api caturaü locanayuge / yad àdatte dç÷yàd akhilam api bhàvavyatikaraü manovçttiü draùñuþ prathayati ca dç÷yaü prati janam // VidSrk_15.3 *(336) // etau ràja÷ekharasya etad dadhàti navayauvananartakasya ka÷mãrajacchuritatàlakayugmalakùmãm / madhye samucchvasitavçtti manàg upànte labdhàtmasãma kucakuómalayugmam asyàþ // VidSrk_15.4 *(337) // yauvananagaràrambhe ràmàhçdayasthalãùu kusumeùoþ / makarapatàke9ve7yaü ràjati romàvalã ramyà // VidSrk_15.5 *(338) // etau laóahacandrasya calita÷i÷uda÷ànàü yauvanàrambharekhàparicayaparicumbatpremakautåhalànàm / ucitasahajalajjàdurbalà bàlikànàü gurujanabhayabhàjàü ke 'pi te bhråvilàsàþ // VidSrk_15.6 *(339) // guõe÷varasya nai7tat samunnamitacåcukamudram antaþsaükràntasãmakucakorakacakram asyàþ / saüketitàïganavayauvananàñakasya ka÷mãrajacchuritanåtanakàüsyatàlam // VidSrk_15.7 *(340) // nitambaþ saüvàdaü masçõamaõivedyà mçgayate manàg gaõóaþ pàõóur madhumukulalakùmãü tulayati / vi÷antyàs tàruõyaü ghusçõaghanalàvaõyapayasi prakàmaü pronmajjad vapur api ca tasyà vijayate // VidSrk_15.8 *(341) // udbhinnastanakuómaladvayam uraþ kiücit kapolasthalãü limpaty eva madhåkakàntir adharaþ saümugdhalakùmãmayaþ / pratyàsãdati yauvane mçgadç÷aþ kiü cà7nyad àvirbhaval làvaõyàmçtapaïkalepalaóahacchàyaü vapur vartate // VidSrk_15.9 *(342) // gehàd bahir virama càpalam astu dåram adyà7pi ÷ai÷avada÷àlaóitàni tàni / àpyàyamànajaghanasthalapãóyamànam ardhorukaü truñati putri tava kùaõena // VidSrk_15.10 *(343) // premà8saïgi ca bhaïgi ca prativaco 'py uktaü ca guptaü tathà yatnàd yàcitam ànanaü prati samàdhàne ca hàne ca dhãþ / ity anyo madhuraþ sa ko 'pi ÷i÷utàtàruõyayor antare vartiùõor mçgacakùuùo vijayate dvaividhyamugdho rasaþ // VidSrk_15.11 *(344) // lakùmãdharasya nitambaþ svàü lakùmãm abhilaùati nà7dyà7pi labhate samantàt sàbhogaü na ca kucavibhàgà¤citam uraþ / dç÷or lãlàmudrà sphurati ca na cà7pi sthitimatã tad asyàs tàruõyaü prathamam avatãrõaü vijayate // VidSrk_15.12 *(345) // ÷àridyåtakathàkutåhali mana÷ chekokti÷ikùàratir nityaü darpaõapàõità sahacarãvargeõa cà8càryakam / prauóhastrãcaritànuvçttiùu raso bàlyena lajjà manàk stokàrohiõi yauvane mçgadç÷aþ ko 'py eùa kelikramaþ // VidSrk_15.13 *(346) // dçùñiþ ÷ai÷avamaõóanà pratikalaü pràgalbhyam abhyasyate pårvàkàram uras tathà9pi kucayoþ ÷obhàü navàm ãhate / no dhatte gurutàü tad apy upacitàbhogà nitambasthalã tanvyàþ svãkçtamanmathaü vijayate netraikapeyaü vapuþ // VidSrk_15.14 *(347) // àkaõñhàrpitaka¤cukà¤calam uro hastàïgulãmudraõàmàtràsåtritahàsyam àsyam alasàþ pa¤càlikàkelayaþ / tiryaglocanaceùñitàni vacasàü chekoktisaükràntayas tasyàþ sãdati ÷ai÷ave pratikalaü ko 'py eùa kelikramaþ // VidSrk_15.15 *(348) // dormålàvadhisåtritastanam uraþ snihyatkañàkùe dç÷àv ãùattàõóavapaõóite smitasudhàcchekoktiùu bhrålate / cetaþ kandalitasmaravyatikaraü làvaõyam aïgair vçtaü tanvaïgyàs taruõimni sarpati ÷anair anyai9va kàcid gatiþ // VidSrk_15.16 *(349) // vàraü vàram anekadhà sakhi mayà cåtadrumàõàü vane pãtaþ karõadarãpraõàlavalitaþ puüskokilànàü dhvaniþ / tasminn adya punaþ ÷rutipraõayini pratyaïgam utkampitaü tàpa÷ cetasi netrayos taralimà kasmàd akasmàn mama // VidSrk_15.17 *(350) // bhojyadevasya darottànaü cakùuþ kalitaviralàpàïgavalanaü bhaviùyadvistàristanamukulagarbhàlasam uraþ / nitambe saükràntàþ katipayakalà gauravajuùo vapur mu¤cad bàlyaü kim api kamanãyaü mçgadç÷aþ // VidSrk_15.18 *(351) // gaõitagarimà ÷roõir madhyaü nibaddhavalitrayaü hçdayam udayallajjaü sajjaccirantanacàpalam / mukulitakucaü vakùa÷ cakùur manàgvçtavakrima kramaparigaladbàlyaü tanvyà vapus tanute ÷riyam // VidSrk_15.19 *(352) // bàlo 'dyà7pi kile7ti lakùitam alaükartuü nijair bhåùaõair ràmàbhi÷ ciram udyate hçdi lihann icchàm anicchàü vahan / snihyattàram athà7nyadçùñivirahe yaþ saümukhaü vãkùito namraþ smeramukhãbhavann iti vayaþsandhi÷riyà0liïgitaþ // VidSrk_15.20 *(353) // vallaõasya màdhyasthyaü ca samastavastuùu paripra÷ne ÷iroghårõanaü preyasyàü param arpitàntarabahirvçttiprapa¤cakramaþ / kiü cà7pi sphuñadçùñivibhramakalànirmàõa÷ikùàrasaþ pratyaïgaü smarakelimudritamaho bàlà vayovibhrame // VidSrk_15.21 *(354) // padbhyàü muktàs taralagatayaþ saü÷rità locanàbhyàü ÷roõãbimbaü tyajati tanutàü sevate madhyabhàgaþ / dhatte vakùaþ kucasacivatàm advitãyatvam àsyaü tadgàtràõàü guõavinimayaþ kalpito yauvanena // VidSrk_15.22 *(355) // bàlyaü yad asyàs trivalãtañinyàs tañe vinaùñaü saha càpalena / tadartham utthàpitacàrucaityakalpau stanau pàõóutarau taruõyàþ // VidSrk_15.23 *(356) // tadàtvapronmãlanmradimaramaõãyàt kañhinatàü nicitya pratyaïgàd iva taruõabhàvena ghañitau / stanau sambibhràõàþ kùaõavinayavaijàtyamasçõasmaronmeùàþ keùàm upari na rasànàü yuvatayaþ // VidSrk_15.24 *(357) // muràreþ bhrålãlà caturà tribhàgavalità dçùñir gatir mantharà visrabdhaü hasitaü kapolaphalake vaidagdhyavakraü vacaþ / no7ddiùñaü guruõà na bandhukathitaü dçùñaü na ÷àstre kvacid bàlàyàþ svayam eva manmathakalàpàõóityam unmãlati // VidSrk_15.25 *(358) // làvaõyàmçtasindhusàndralaharãsaüsiktam asyà vapur jàtas tatra navãnayauvanakalàlãlàlatàmaõóapaþ / tatrà7yaü spçhaõãya÷ãtalataracchàyàsu suptotthitaþ saümugdho madhubàndhavaþ sa bhagavàn adyà7pi nidràlasaþ // VidSrk_15.26 *(359) // vãryamitrasya bhruvir lãlai9và7nyà darahasitam abhyasyati mukhaü dç÷or vakraþ panthàs taruõimasamàrambhasacivaþ / idànãm etasyàþ kuvalayadç÷aþ pratyaham ayaü nitambasyà8bhogo nayati maõikà¤cãm adhikatàm // VidSrk_15.27 *(360) // ràjyapàlasya madhyaü baddhavalitrayaü vijayate niþsandhibandhonnamadvistàristanabhàramantharam uro mugdhàþ kapola÷riyaþ / kiücinmugdhavilokanãrajadç÷as tàruõyapuõyàtithes tasyàþ kuïkumapaïkalepanaóahacchàyaü vapur vartate // VidSrk_15.28 *(361) // vajramuùñeþ samastaü vij¤àya smaranarapate÷ càrucaritaü cara÷ cakùuþ karõe kathayitum agàt satvaram iva / prayàõaü bàlyasya pratipadam abhåd vigrahabharaþ parispando vàcàm api ca kucayoþ sandhir abhavat // VidSrk_15.29 *(362) // utkhelattrivalãtaraïgataralà romàvalã÷aivalasragvalir yuvatã dhruvaü janamanonirvàõavàràõasã / etasyà yad urastañãparisare yad bàlyacàpalyayoþ sthàne yauvana÷ilpikalpitacitàcaityadvayaü dç÷yate // VidSrk_15.30 *(363) // bhavasya stanodbhedaþ kiücit tyajati tanutàyàþ paricayaü tathà madhyo bhàgas trivalivalayebhyaþ spçhayati / nitambe ca svairaü vilasati vilàsavyasanità mçgàkùyàþ pratyaïgaü kçtapadam ivà7naïgalaóitam // VidSrk_15.31 *(364) // yat pratyaïgaü tañam anusaranty årmayo vibhramàõàü kùobhaü dhatte yad api bahalaþ snigdhalàvaõyapaïkaþ / unmagnaü yat sphurati ca manàk kumbhayor dvandvam etat tan manye 'syàþ smaragajayuvà gàhate hçttaóàgam // VidSrk_15.32 *(365) // kçtanibha÷ataü niùkràmantãü sakhãbhir anåddhçtàü katham api hañhàd àkçùyà7nte pañasya nive÷itàm / navanidhuvanakrãóàrambhaprakampavivartinãm anubhavamçdåbhåtatràsàü manaþ smarati priyàm // VidSrk_15.33 *(366) // smitaü kiücinmugdhaü taralamadhuro dçùñivibhavaþ parispando vàcàm abhinavavilàsoktisarasaþ / gatãnàm àrambhaþ kisalayitalãlàparimalaþ spç÷antyàs tàruõyaü kim iva na manoj¤aü mçgadç÷aþ // VidSrk_15.34 *(367) // asti bhayam asti kautukam asti ca mandàkùam asti co7tkaõñhà / bàlànàü praõayijane bhàvaþ ko 'py eùa naikarasaþ // VidSrk_15.35 *(368) // pragalbhànàm ante nivasati ÷çõoti smarakathàü svayaü tattacceùñà÷atam abhinayenà7rpayati ca / spçhàm antaþ kànte vahati na samabhyeti nikañaü yathai9ve7yaü bàlà harati ca tathai9ve7yam adhikam // VidSrk_15.36 *(369) // anyonyàntaranirgatàïgulidala÷reõãbhavanni÷calagranthipragrathitaü karadvayam upary uttànam àvibhratà / se9yaü vibhramatoraõapraõayinà jçmbhàbharottambhiteno7ccairbàhuyugena ÷aüsati manojanmaprave÷otsavam // VidSrk_15.37 *(370) // ÷atànandasya sa eùa yauvanàcàryaþ siddhaye smarabhåbhujaþ / priyàyàü balim uddi÷ya tanoti stanamaõóalam // VidSrk_15.38 *(371) // bibhratyà vapur unnamatkucayugaü pràdurbhavadvibhramaü bàlàyà lasadaïgasaüdhiviramadbàlyaü valadbhrålatam / antar visphurati smaro bahir api vrãóà samunmãlate svairaü locanavakrimà vilasati ÷rãþ kàcid ujjçmbhate // VidSrk_15.39 *(372) // rudrasya sutanur adhunà se9yaü nimnàü svanàbhim abhãkùate kalayati paràvçttenà7kùõà nitambasamunnatim / rahasi kurute vàsoguptau svamadhyakadarthanàm api ca kim api vrãóàü krãóàsakhãm iva manyate // VidSrk_15.40 *(373) // yad anyonyapremapravaõayuvatãmanmathakathàsamàrambhe stambhãbhavati pulakair a¤citatanuþ / tathà manye dhanyaü paramasuratabrahmanirataü kuraïgàkùã dãkùàgurum akçta kaücit sukçtinam // VidSrk_15.41 *(374) // narasiühasya tarantã9và7ïgàni sphuradamalalàvaõyajaladhau prathimnaþ pràgalbhyaü stanajaghanam unmudrayati ca / dç÷or lãlàrambhàþ sphuñam apavadante saralatàm aho sàraïgàkùyàs taruõimani gàóhaþ paricayaþ // VidSrk_15.42 *(375) // ràja÷ekharasya gatir mandà sàndraü jaghanam udaraü kùàmam atanuþ stanàbhogaþ stokaü vacanam atimugdhaü ca hasitam / vilokabhråvallãcalanalayalolaü ca nayanaü kva jàtaü bàlàyàþ kva ca viùayam akùõor iyam agàt // VidSrk_15.43 *(376) // sudokasya haratitaràü janahçdayaü kalikopagatà latà ca dayità ca / yadi punar atanu÷ilãmukhasamàkulà kiü na paryàptam // VidSrk_15.44 *(377) // gobhañasya dhçtam iva puraþ pa÷càt kai÷cit praõunnam ivo7llasatpulakam iva yatpràptocchvàsavyudastamithontaram / atigatasakhãhastonmànakramaü divasakramair idam anubhavadvà¤chàpårtikùamarddhi kucadvayam // VidSrk_15.45 *(378) // stanatañam idam uttuïgaü nimno madhyaþ samunnataü jaghanam / iti viùame hariõàkùyà vapuùi nave ka iha na skhalati // VidSrk_15.46 *(379) // màtrànartanapaõóitabhru vadanaü kiücitpragalbhe dç÷au stokodbhedanive÷itastanam uro madhyaü daridràti ca / asyà yaj jaghanaü ghanaü ca kalayà pratyaïgam eõãdç÷aþ satyaükàra iva smaraikasuhçdà tad yauvanenà7rpitam // VidSrk_15.47 *(380) // ràja÷ekharasya ayi puràri parunmalayànilà vavur amã jagur eva ca kokilàþ / kalamalotkalitaü tu na me manaþ sakhi babhåva vçthai9va yathai9ùamaþ // VidSrk_15.48 *(381) // utpalaràjasya skhalati vayasi bàle nirjite ràjanã7va sphurati ratinidhàne yauvane jetarã7va / madamadanavivçddhispardhaye9và7balànàü kim api vapuùi lãlàkuómalàni sphuñanti // VidSrk_15.49 *(382) // dçùñyà varjitam àrjavaü samatayà dattaü payo vakùase kùãõàyur gatiùu tvarà smitam api bhrålàsyalãlàsakham / satyà na prakçtau guraþ ÷i÷utayà prasthànadattàrghayà kà9py anyà hariõãdç÷aþ pariõatiþ kandarpamudràïkità // VidSrk_15.50 *(383) // ràja÷ekharasya \Colo iti vayaþsandhivrajyà tato yuvativarõanavrajyà yàsàü saty api sadguõànusaraõe doùànuràgaþ sadà yàþ pràõàn varam arpayanti na punaþ sampårõadçùñiü priye / atyantàbhimate 'pi vastuni vidhir yàsàü niùedhàtmakaü tàs trailokyavilakùaõaprakçtayo vàmàþ prasãdantu vaþ // VidSrk_16.1 *(384) // kaõñhe mauktikamàlikàþ stanatañe kàrpåram acchaü rajaþ sàndraü candanam aïgake valayitàþ pàõau mçõàlãlatàþ / tanvã naktam iyaü cakàsti ÷ucinã cãnàü÷uke bibhratã ÷ãtàü÷or adhidevate9va galità vyomàgram àrohataþ // VidSrk_16.2 *(385) // lãlàskhalaccaraõacàrugatàgatàni tiryagvivartitavilocanavãkùitàni / vàmabhruvàü mçdu ca ma¤ju ca bhàùitàni nirmàyam àyudham idaü makaradhvajasya // VidSrk_16.3 *(386) // dçùñà kà¤canayaùñir adya nagaropànte bhramantã mayà tasyàm adbhutapadmam ekam ani÷aü protphullam àlokitam / tatro7bhau madhupau tatho9pari tayor eko 'ùñamãcandramàs tasyà7gre paripu¤jitena tamasà naktaüdivaü sthãyate // VidSrk_16.4 *(387) // madhyehemalataü kapitthayugalaü pràdurbabhåva kramapràptau tàlaphaladvayaü tadanu tan niþsandhibhàvasthitam / pa÷càt tulyasamunnativyatikaraü sauvarõakumbhadvayàkàreõa sphuñam eva tat pariõataü kve7daü vadàmo 'dbhutam // VidSrk_16.5 *(388) // vittokasyai7tau smitajyotsnàliptaü mçgamadamasãpatrahariõaü mukhaü tanmugdhàyà harati hariõàïkasya laóitam / kva candre saundaryaü tadadhararuciþ sàti÷ayinã kva bàlàyàs te te kva cañulakañàkùà nayamuùaþ // VidSrk_16.6 *(389) // yàgokasya à÷caryam årjitam idaü kim u kiü madãya ittabhramo yad ayam indur anambare 'pi / tatrà7pi kà9pi nanu citraparampare9yam ujjçmbhitaü kuvalayadvitayaü yad atra // VidSrk_16.7 *(390) // ÷rãharùapàladevasya nijanayanapratibimbair ambuni bahu÷aþ pratàrità kà9pi / nãlotpale 'pi vimçùati karam arpayituü kusumalàvã // VidSrk_16.8 *(391) // dharaõãdharasya yauvana÷ilpisukalpitanåtanatanuve÷ma vi÷ati ratinàthe / làvaõyapallavàïgau maïgalakala÷au stanàv asyàþ // VidSrk_16.9 *(392) // ekam eva baliü baddhvà jagàma harir unnatim / asyàs trivalibandhena sai9va madhyasya namratà // VidSrk_16.10 *(393) // romàvalã kanakacampakadàmagauryà lakùmãü tanoti navayauvanasambhçta÷rãþ / trailokyalabdhavijayasya manobhavasya sauvarõapaññalikhite9va jayapra÷astiþ // VidSrk_16.11 *(394) // dç÷à dagdhaü manasikaü jãvayanti dç÷ai9va yàþ / viråpàkùasya jayinãs tàþ sutve vàmalocanàþ // VidSrk_16.12 *(395) // so 'yam abhyuditaþ pa÷ya priyàyà mukhacandramàþ / yasya pàrvaõacandreõa tulyatai9va hi là¤chanam // VidSrk_16.13 *(396) // vidhàyà7pårvapårõendum asyà mukham abhåd dhruvam / dhàtà jinàsanàmbhojavinimãlanaduþsthitaþ // VidSrk_16.14 *(397) // ÷rãharùadevasya mai9kaü tamaþstabakam årdhvam apàkçthàs tvam eõaü tyajà7sya vimale nayane gçhàõa / lolàlakaü taralavãkùitam àyatàkùyàþ sàkùàn mukhaü yadi bhavàn anukartukàmaþ // VidSrk_16.151 *(398) // etasminn avadàtakàntini kucadvandve kuraïgãdç÷aþ saükràntapratibimbam aindavam idaü dvedhà vibhaktaü vapuþ / ànandottaralasya puùpadhanuùas tatkàlançtyotsavapràptiprodyatakàüsyatàlayugalapràyaü samàlokyate // VidSrk_16.16 *(399) // vasukalpasya ghanaå8rå tasyà yadi yadi vidagdho 'yam adharaþ stanadvandvaü sàndraü yadi yadi mukhàbjaü vijayate / hatau rambhàstambhau hatam ahaha bandhåkakusumaü hatau hemnaþ kumbhàv ahaha vihataþ pàrvaõa÷a÷ã // VidSrk_16.17 *(400) // yad api vibudhaiþ sindhor antaþ kathaücid upàrjitaü tad api sakalaü càrustrãõàü mukheùu vibhàvyate / surasumanasaþ ÷vàsàmode ÷a÷ã ca kapolayor amçtam adhare tiryagbhåte viùaü ca vilocane // VidSrk_16.18 *(401) // lakùmãdharasya taralanayanà tanvaïgã9yaü payodharahàriõã racanapañunà manye dhàtrà ÷a÷idravanirmità / bhavatu mahimà làvaõyànàm ayaü katham anyathà vigalitatanur lekhà÷eùaþ kathaü ca ni÷àkaraþ // VidSrk_16.19 *(402) // suvarõarekhasya so 'naïgaþ kusumàni pa¤ca vi÷ikhàþ puùpàõi bàõàsanaü svacchandacchidurà madhuvratamayã païktir guõaþ kàrmuke / evaüsàdanam utsaheta sa jagaj jetuü kathaü manmathaü tasyà7mogham amår bhavanti na hi ced astraü kuraïgãdç÷aþ // VidSrk_16.20 *(403) // amarasiühasya gurutàü jaghanastanayoþ sraùñur muùñyo9nnamayya tulitavataþ / magnàïgulisaüdhitrayanirgatalàvaõyapaïktilà trivalã // VidSrk_16.21 *(404) // asàraü saüsàraü parimuùitaratnaü tribhuvanaü niràlokaü lokaü maraõa÷araõaü bàndhavajanam / adarpaü kandarpaü jananayananirmàõam aphalaü jagaj jãrõàraõyaü katham asi vidhàtuü vyavasitaþ // VidSrk_16.22 *(405) // bhavabhåteþ tvadgaõóasthalapàõóu dehi lavalaü dehi tvadoùñhàruõaü bimbaü dehi nitambini tvadalaka÷yàmaü ca me jàmbavam / ity akùuõõamanoj¤acàñujanitavrãóaþ purandhrãjano dhanyànàü bhavaneùu pa¤jara÷ukair àhàram abhyarthyate // VidSrk_16.23 *(406) // vàkkåñasya dårvà÷yàmo jayati pulakair eùa kàntaþ kapolaþ kastårãbhiþ kim iha likhito dràvióaþ patrabhaïgaþ / pratyagràõi priyakararuhakrãóitàny eva mugdhe ÷obhàbhà¤ji stanakala÷ayos tanvi hàro 'pi bhàraþ // VidSrk_16.24 *(407) // janaþ puõyair yàyàj jaladhijalabhàvaü jalamucaü tathàvasthaü cai7naü vidadhati ÷ubhaiþ ÷uktivadane / tatas tàü ÷reyobhiþ pariõatim asau vindati yayà ruciü tanvan pãnastani hçdi tavà7yaü vilasati // VidSrk_16.25 *(408) // acalasiühasya na nãlàbjaü cakùuþ sarasiruham etan na vadanaü na bandhåkasye7daü kusumam adharas taddyutidharaþ / mamà7py atra bhràntiþ prathamam abhavad bhçïga kim u te kçtaü yatnair ebhyo virama virama ÷ràmyasi mudhà // VidSrk_16.26 *(409) // manasijavijayàstraü netravi÷ràmapàtraü tava mukham anukartuü tanvi và¤chà dvayo÷ ca / iti janitavirodhàd bhåtakopàd ivà7yaü harati tuhinara÷miþ païkajànàü vikà÷am // VidSrk_16.27 *(410) // dharmàkarasya cetobhuvo racitavibhramasaüvidhànaü nånaü na gocaram abhåd dayitànanaü vaþ / tatkàntisampadam avàpsyata cec cakoràþ pànotsavaü kim akariùyata candrikàsu // VidSrk_16.28 *(411) // yad gãyate jagati ÷astrahatà vrajanti nånaü suràlayam iti sphuñam etad adya / såcyagramàtraparikhaõóitavigraheõa pràptaü yataþ stanatañaü tava ka¤cukena // VidSrk_16.29 *(412) // anena kumbhadvayasaünive÷asaülakùyamàõena kucadvayena / unmajjatà yauvanavàraõena vàpã9va tanvaïgi taraïgità9si // VidSrk_16.30 *(413) // bhàgurasya satyaü ÷araiþ sumanasàü hçdayaü tavai7tal lolàkùi nirbharam apåri manobhavena / àmodam ulbaõam akçtrimam udvahanti ÷vàsàþ svabhàvasubhagaü katham anyathai9te // VidSrk_16.31 *(414) // sutanu bhavagabhãraü gartam utpàdya nàbhãm adha upari nidhàya stambhikàü romaràjãm / stanayugabharabhaïgà÷aïkitene7va dhàtrà trivalivalayabaddhaü madhyam àlokayàmaþ // VidSrk_16.32 *(415) // muhuþ ÷astracchedair muhur asamapàùàõakaùaõair muhur jyotiþkùepaiþ payasi paritàpaiþ pratimuhuþ / tad evaü tanvaïgyàþ katham api nitambasthalam idaü mayà labdhaü puõyair iti raõati kà¤cãparikaraþ // VidSrk_16.33 *(416) // guõavçddhir varõalopadvandvanipàtopasargasaükãrõà / durghañapañavàkyàrthà vyàkaraõaprakriye9và7sau // VidSrk_16.34 *(417) // nayanacchalena sutanor vadanajite ÷a÷ini kulavibhau krodhàt / nàsànàlanibaddhaü sphuñitam ive7ndãvaraü dvedhà // VidSrk_16.35 *(418) // cakùur mecakam ambujaü vijayate vaktrasya mitraü ÷a÷ã bhråsåtrasya sanàbhi manmathadhanur làvaõyapuõyaü vapuþ / rekhà kà9pi radacchade ca sutanor gàtre ca tat kàminãm enàü varõayità smaro yadi sa ced vaidarbhyam abhyasyati // VidSrk_16.36 *(419) // ràja÷ekharasyai7tau caõóã÷adarpadalanàt prabhçti smarasya vàmabhruvàü vadanam eva hi ràjadhànã / niþ÷aïkam aïkuritapuùpitakàntikà÷e tatrà7dhunà tuhinadhàmni mçgà÷ caranti // VidSrk_16.37 *(420) // sarokasya làvaõyakàntiparipåritadiïmukhe 'smin smere 'dhunà tava mukhe taralàyatàkùi / kùobhaü yad eti na manàg api tena manye suvyatam eva jalarà÷ir ayaü payodhiþ // VidSrk_16.38 *(421) // ànandavardhanasya adhãràkùyàþ pãnastanakala÷am àskandasi muhuþ kramàd årudvandvaü kalayasi ca làvaõyalalitam / bhujà÷liùño harùàd anubhavasi hastàhatikalàm idaü vãõàdaõóa prakañaya phalaü kasya tapasaþ // VidSrk_16.39 *(422) // vàcaspateþ na tàvad bimboùñhi sphuritanavaràgo 'yam adharo na cà7mã te dantàþ sudati jitakundendumahasaþ / imàü manye mudràm atanutarasindårasubhagàm idaü muktàratnaü madanançpater mudritam iva // VidSrk_16.40 *(423) // kamalàdharasya imau rambhàstambhau dviradapatikumbhadvayam idaü tad etal lãlàbjaü ÷aradamçtara÷miþ sphuñam ayam / kim aïge tanvaïgyàþ kalayati jagat kàntam adhikaü yad etasyàü ÷a÷vat parava÷am ivo7nmattam iva ca // VidSrk_16.41 *(424) // janànanda÷ candro bhavati na kathaü nàma sukçtã prayàto 'vasthàbhis tisçbhir api yaþ koñim iyatãm / bhruvor lãlàü bàlaþ ÷riyam alikapaññasya taruõo mukhendoþ sarvasvaü harati hariõàkùyàþ pariõataþ // VidSrk_16.42 *(425) // vàmadevasya làvaõyasindhur aparai9va hi ke9yam atra yatro7tpalàni ÷a÷inà saha samplavante / unmajjati dviradakumbhatañã ca yatra yatrà7pare kadalakàõóamçõàladaõóàþ // VidSrk_16.43 *(426) // ÷rãvikramàdityadevasya iyaü gehe lakùmãr iyam amçtavartir nayanayor asàv asyàþ spar÷o vapuùi balaha÷ candanarasaþ / ayaü kaõñhe bàhuþ ÷i÷iramasçõo mauktikarasaþ kim asyà na preyo yadi param asahyas tu virahaþ // VidSrk_16.44 *(427) // bhavabhåteþ nitamba÷rãþ kaü na svagatamitayànaü janayati stanàbhogo mugdhe hçdayam aparasyà7pi harati / tavà7kùõor apabhraùñaü smarajara÷arendãvaradalaü mukhaü tad yasye7nduþ prathamalikhanapro¤chanapadam // VidSrk_16.45 *(428) // vallaõasya sajanmànau tulyàvabhijanabhuvàjanma ca sahaprabuddhau nàmnà ca stana iti samànaå7dayinau / mithaþ sãyamàtre yad idam anayor maõóalavator api spardhàyuddhaü tad iha hi namasyaþ kaõñhinimà // VidSrk_16.46 *(429) // bhàvakadevyàþ ÷çïgàradrumama¤jarã sukhasudhàsarvasvanikùepabhåþ sargàbhyàsaphalaü vidher madhumayã vartir jagaccakùuùàm / lãlànirjhariõã manojançpater làvaõyasindhor iyaü velà kasya mçgekùaõà sukçtinaþ saundaryasãmàsthalã // VidSrk_16.47 *(430) // himàïgasya kim iyam amçtavartiþ kiü nu làvaõyasindhuþ kim atha nalinalakùmãþ kiü nu ÷çïgàravallã / iti navahariõàkùyàþ kàntim àlokayanto jagad akhilam asàraü bhàram àlocayàmaþ // VidSrk_16.48 *(431) // smitajyotsnàdhautaü sphuradadharapatraü mçgadç÷àü mukhàbjaü cet pãtaü tad alam iha pãyåùakathayà / aho mohaþ ko 'yaü ÷atamakhamukhànàü sumanasàü yad asyà7rthe 'tyarthaü jaladhimathanàyàsam avi÷an // VidSrk_16.49 *(432) // etal locanam utpalabhramava÷àt padmabhramàd ànanaü bhràntyà bimbaphalasya cà7jani dadhad vàmàdharo vedhasà / tasyàþ satyam anaïgavibhramabhuvaþ pratyaïgam àsaïginã bhràntir vi÷vasçjo 'pi yatra kiyatã tatrà7smadàder matiþ // VidSrk_16.50 *(433) // vãryamitrasya ànãlacåcuka÷ilãmukham udgataikaromàvalãvipulanàlam idaü priyàyàþ / uttu|ngasaügatapayodharapadmayugmaü nàbher adhaþ kathayatã7va mahànidhànam // VidSrk_16.51 *(434) // yannàmà9pi sukhàkaroti kalayaty urvãm api dyàm iva pràptir yasya yadaïgasaïgavidhinà kiü yan na nihnåyate / antaþ kiü ca sudhàsapatnam ani÷aü jàgarti yad ràgiõàü vi÷rambhàspadam adbhutaü kim api tat kànte9ti tattvàntaram // VidSrk_16.52 *(435) // tanvaïgyàþ stanayugmena mukhaü na prakañãkçtam / hàràya guõine sthànaü na dattam iti lajjayà // VidSrk_16.53 *(436) // bhojyadevasya hantu nàma jagat sarvam aviveki kucadvayam / pràpta÷ravaõayor akùõor na yuktaü janamàraõam // VidSrk_16.54 *(437) // dharmakãrteþ \var{yuktaü\lem \msK, muktaü \edKG} % NB Ingalls also translates muktam, but yuktam clearly right!! tanvaïgãnàü stanau dçùñvà ÷iraþ kampàyate yuvà / tayor antarasaülagnàü dçùñim utpàñayann iva // VidSrk_16.55 *(438) // pàõineþ ÷ikhariõi kva nu nàma kiyacciraü kimabhidhànam asàv akarot tapaþ / taruõi yena tavà7dharapàñalaü da÷ati bimbaphalaü ÷uka÷àvakaþ // VidSrk_16.56 *(439) // yàtà locanagocaraü yadi vidher eõekùaõà sundarã ne7yaü kuïkumapaïkapi¤jaramukhã teno7jjhità syàt kùaõam / nà7py àmãlitalocanasya racanàd råpaü bhaved ãdç÷aü tasmàt sarvam akartçkaü jagad idaü ÷reyo mataü saugatam // VidSrk_16.57 *(440) // dharmakãrteþ vyarthaü vilokya kusumeùum asuvyaye 'pi gaurãpatãkùaõa÷ikhijvalito manobhåþ / roùàd va÷ãkaraõam astram upàdade yàü sà subhruvàü vijayate jagati pratiùñhà // VidSrk_16.58 *(441) // manovinodakçtaþ àrabdhe dayitàmukhapratisame nirmàtum asminn api vyaktaü janmasamànakàlamilitàm aü÷ucchañàü varùati / àtmadrohiõi rohiõãparivçóhe paryaïkapaïkeruhaþ saükocàd atiduþsthitasya na vidhes tacchilpam unmãlitam // VidSrk_16.59 *(442) // anena rambhoru bhavanmukhena tuùàrabhànos tulayà jitasya / ånasya nånaü paripåraõàya tàràþ sphuranti pratimànakhaõóàþ // VidSrk_16.60 *(443) // gotre sàkùàd ajani bhagavàn eùa yat padmayoniþ ÷ayyotthàyaü yad akhilamahaþ prãõayanti dvirephàn / ekàgràü yad dadhati bhagavaty uùõabhànau ca bhaktiü tat pràpus te sutanu vadanaupamyam ambhoruhàõi // VidSrk_16.61 *(444) // muràrer amã koùaþ sphãtataraþ sthitàni paritaþ patràõi durgaü jalaü maitraü maõóalam ujjvalaü ciram adho nãtàs tathà kaõñakàþ / ity àkçùña÷ilãmukhena racanàü kçtvà tad atyadbhutaü yat padmena jigãùuõà9pi na jitaü mugdhe tvadãyaü mukham // VidSrk_16.62 *(445) // sà ràmaõãyakanidher adhidevatà và saundaryasàrasamudàyaniketanaü và / tasyàþ sakhe niyatam indusudhàmçõàlajyotsnàdi kàraõam abhån madana÷ ca vedhàþ // VidSrk_16.63 *(446) // bhavabhåteþ upapràkàràgraü prahiõu nayane tarkaya manàg anàkà÷e ko 'yaü galitahariõaþ ÷ãtakiraõaþ / sudhàbaddhagràsair upavanacakorair anusçtàü kira¤ jyotsnàm acchàü navalavalapàkapraõayinãm // VidSrk_16.64 *(447) // ràja÷ekharasya candro jaóaþ kadalakàõóam akàõóa÷ãtam indãvaràõi ca visåtritavibhramàõi / yenà8kriyanta sutanoþ sa kathaü vidhàtà kiü candrikàü kvacid a÷ãtaruciþ prasåte // VidSrk_16.65 *(448) // ayam api tasyai7va alãkavyàmuktapracurakabarãbandhanamiùàd uda¤caddorvallãdvayadhçtaparãve÷anihitaþ / ayaü jçmbhàrambhasphañika÷ucidantàü÷unicayo mukhendur gauràïgyà galitamçgalakùmà vijayate // VidSrk_16.66 *(449) // rambhoru kùipa locanàrdham abhito bàõàn vçthà manmathaþ saüdhattàü dhanur ujjhatu kùaõam ito bhråvallim ullàsaya / kiü cà7ntarnihitànuràgamadhuràm avyaktavarõakramàü mugdhe vàcam udãrayà7stu jagato vãõàsu bhedãbhramaþ // VidSrk_16.67 *(450) // pàõau padmadhiyà madhåkamukulabhràntyà tathà gaõóayor nãlendãvara÷aïkayà nayanayor bandhåkabuddhyàdhare / lãyante kabarãùu bàndhavajanavyàmohajàtaspçhà durvàrà madhupàþ kiyanti sutanu sthànàni rakùiùyasi // VidSrk_16.68 *(451) // dçùñàþ ÷aivalama¤jarãparicitàþ sindho÷ ciraü vãcayo ratnàny apy avalokitàni bahu÷o yuktàni muktàphalaiþ / yat tu pro¤chitalà¤chane himarucaå7nnidram indãvaraü saüsaktaü ca mitho rathàïgayugalaü tat kena dçùñaü punaþ // VidSrk_16.69 *(452) // vikramàdityasya anyonyopamitaü yugaü nirupamaü te 'yugmam aïgeùu yat so 'yaü sikthakam àsyakàntimadhunas tanvaïgi candras tava / tvadvàcàü svaramàtrikàü madakalaþ puùkokilo ghoùayaty abhyàsasya kim asty agocaram iti pratyà÷ayà mohitaþ // VidSrk_16.70 *(453) // làvaõyadraviõavyayo na gaõitaþ kle÷o mahàn svãkçtaþ svacchandaü vasato janasya hçdaye cintàjvaro nirmitaþ / eùà9pi svaguõànuråparamaõàbhàvàd varàkã hatà ko 'rtha÷ cetasi vedhasà vinihitas tanvyàs tanuü tanvatà // VidSrk_16.71 *(454) // dharmakãrteþ kiü kaumudãþ ÷a÷ikalàþ sakalà vicårõya saüyojya cà7mçtarasena punaþ prayatnàt / kàmasya ghoraharahåükçtidagdhamårteþ saüjãvanauùadhir iyaü vihità vidhàtrà // VidSrk_16.72 *(455) // bhaññodbhañasya asyàþ sargavidhau prajàpatir abhåc candro nu kàntipradaþ ÷çïgàraikarasaþ svayaü tu madano màsaþ sa puùpàkaraþ / vedàbhyàsajaóaþ kathaü nu viùayavyàvçttakautåhalo nirmàtuü prabhaven manoharam idaü råpaü puràõo muniþ // VidSrk_16.73 *(456) // kàlidàsasya tad vaktraü yadi mudrità ÷a÷ikathà hà hema sà ced dyutis tac cakùur yadi hàritaü kuvalayais tac co7tsmitaü kà sudhà / dhik kandarpadhanur bhruvau yadi ca te kiü và bahu bråmahe yat satyaü punaruktavastuvimukhaþ sargakramo vedhasaþ // VidSrk_16.74 *(457) // ràja÷ekharasya tasyà mukhasyà8yatalocanàyàþ kartuü na ÷aktaþ sadç÷aü priyàyàþ / itã7va ÷ãtadyutir àtmabimbaü nirmàya nirmàya punar bhinatti // VidSrk_16.75 *(458) // tulitas tvanmukhenà7yaü yad unnamati candramàþ / avanamramukhi vyaktam etenai7và7sya làghavam // VidSrk_16.76 *(459) // tapasyatã7va candro 'yaü tvanmukhendujigãùayà / kç÷aþ ÷ambhujañàjåñatañinãtañam à÷ritaþ // VidSrk_16.77 *(460) // tava tanvi stanàv etau kurvàte vigrahaü gurum / anyonyamaõóalàkràntau naùñasaüdhã nçpàv iva // VidSrk_16.78 *(461) // pràyaþ stanatañãbhåmiþ prakàmaphaladàyinã / yasyàm agre karaü dattvà yojyate nakhalàïgalam // VidSrk_16.79 *(462) // amãùàü maõóalàbhogaþ stanànàm eva ÷obhate / yeùàm upetya sotkampà ràjàno 'pi karapradàþ // VidSrk_16.80 *(463) // lakùmãü vakùasi kaustubhastabakini premõà karoty acyuto dehàrdhe vahati tripióapagurur gaurãü svayaü ÷aükaraþ / ÷aïke païkajasambhavas tu bhagavàn adyà7pi bàlyàvadhiþ sarvàïgapraõayàü priyàü kalayituü dãrghaü tapas tapyate // VidSrk_16.81 *(464) // \Colo iti yuvativarõanavrajyà|| 16 % tato 'nuràgavrajyà|| 17 dattvà vàmakaraü nitambaphalake lãlàvalanmadhyayà vyàvçttastanam aïgacumbicibukaü sthitvà tayà màü prati / antarvisphuradindranãlamaõimanmuktàvalãmàüsalàþ saprema prahitàþ smarajvaramuco dvitràþ kañàkùacchañàþ // VidSrk_17.1 *(465) // àkarõàntavisarpiõaþ kuvalayacchàyàmuùa÷ cakùuùaþ kùepà eva tavà8haranti hçdayaü kiü sambhrameõà7munà / mugdhe kevalam etad àhitanakhotkhàtàïkam utpàü÷ulaü bàhvor målam alãkamuktakabarãbandhacchalàd dar÷itam // VidSrk_17.2 *(466) // tarattàraü tàvat prathamam atha citràrpitam iva kramàd evà7pàïge sahajam iva lãlàmukulitam / tataþ kiücit phullaü tadanu ghanabàùpàmbulaharãparikùàmaü cakùuþ patatu mayi tasyà mçgadç÷aþ // VidSrk_17.3 *(467) // vãryamitrasya lãlàtàõóavitabhru vibhramavalad vaktraü kuraïgãdç÷à sàkåtaü ca sakautukaü ca suciraü nyastàþ kilà7smàn prati / nãlàbjavyatimi÷raketakadaladràghãyasãnàü srajàü sodaryàþ suhçdaþ smarasya sudhayà digdhàþ kañàkùacchañàþ // VidSrk_17.4 *(468) // ràja÷ekharasya dçùñà dçùñim adho dadàti kurute nà8làpam àbhàùità ÷ayyàyàü parivçtya tiùñhati balàd àliïtità vepate / niryàntãùu sakhãùu vàsabhavanàn nirgantum eve8hate yàtà vàmatayai9va me 'dya sutaràü prãtyai navoóhà priyà // VidSrk_17.5 *(469) // tadvrãóàbharabhugnam àsyakamalaü vinyasya jànåpari prodyatpakùmanirãkùitaü vijayate saprema vàmabhruvaþ / hàsya÷rãlavalà¤chità ca yad asàv asyàþ kapolasthalã lokallocanagocaraü vrajati sa svargàd apårvo vidhiþ // VidSrk_17.6 *(470) // pradyumnasya bisakavalanalilàmagnapårvàrdhakàyaü kamalam iti gçhãtaü haüsam à÷u tyajantyàþ / viratacaritatàrasphàranetraü yad asyà÷ cakitam iha na dçùñaü måóha tad va¤cito 'si // VidSrk_17.7 *(471) // ayaü lokanmuktàvalikiraõamàlàparikaraþ sphuñasye7ndor lakùmãü kùapayitum alaü manmathasuhçt / vi÷àlaþ ÷yàmàyàþ skhalitaghananãlàü÷ukavçtiþ stanàbhogaþ snihyanmasçõaghusçõàlepasubhagaþ // VidSrk_17.8 *(472) // manye hãnaü stanajaghanayor ekam à÷aïkya dhàtrà pràrabdho 'syàþ parikalayituü pàõinà0dàya madhyaþ / làvaõyàrdre katham itarathà tatra tasyà7ïguãnàm àmagnànàü trivalivalayacchadmanà bhànti mudràþ // VidSrk_17.9 *(473) // yatrai7tan mçganàbhipatratilakaü puùõàti lakùma÷riyaü yasmin hàsamayo vilimpati di÷o làvaõyabàlàtapaþ / tan mitraü kusumàyudhasya dadhatã bàlàndhakàrà¤cità tàraikàvalimaõóane9yam anaghà ÷yàmà vadhår dç÷yatàm // VidSrk_17.10 *(474) // manovinodasyà7mã vaktràmbujaü bhujamçõàlalataü priyàyà làvaõyavàri valivãci vapus taóàgam / tatpremapaïkapatito na samujjihãte maccittaku¤jarapatiþ parigàhamànaþ // VidSrk_17.11 *(475) // kçcchreõo7ruyugaü vyatãtya suciraü bhràntvà nitambasthale madhye 'syàs trivalãvibhaïgaviùame niùpandatàm àgatà / maddçùñis tçùite9va samprati ÷anair àruhya tuïgau stanau sàkàïkùaü muhur ãkùate jalalavaprasyandinã locane // VidSrk_17.12 *(476) // ÷rãharùadevasya alam aticapalatvàt svapnamàyopamatvàt pariõativirasatvàt saügamena priyàyàþ / iti yadi ÷atakçtvas tattvam àlokayàmas tad api na hariõàkùãü vismaraty antaràtmà // VidSrk_17.13 *(477) // napuüsakam iti j¤àtvà tàü prati prahitaü manaþ / ramate tac ca tatrai7va hatàþ pàõininà vayam // VidSrk_17.14 *(478) // hàro 'yaü hariõàkùãõàü luñhati stanamaõóale / muktànàm apy avasthe9yaü ke vayaü smarakiükaràþ // VidSrk_17.15 *(479) // dharmakãrter amã sà sundarã9ti taruõã9ti tanådarã9ti mugdhe9ti mugdhavadane9ti muhur muhur me / kàntàm ayaü virahiõãm anurantukàmaþ kàmàturo japati mantram ivà7ntaràtmà // VidSrk_17.16 *(480) // vãryamitrasya sà bàlà vayam apragalbhamanasaþ sà strã vayaü kàtaràþ sà0kràntà jaghanasthalena guruõà gantuü na ÷aktà vayam / sà pãnonnatimatpayodharayugaü dhatte sakhedà vayaü doùair anyajanà÷rito 'pañavo jàtàþ sma ity adbhutam // VidSrk_17.17 *(481) // dharmakãrteþ alasavalitamugdhasnigdhaniùpandamandair adhikavikasadantarvismayasmeratàraiþ / hçdayam a÷araõaü me pakùmalàkùyàþ kañàkùair apahçtam apaviddhaü pãtam unmålitaü ca // VidSrk_17.18 *(482) // yàntyà muhur valitakandharam ànanaü tad àvçttavçnta÷atapatranibhaü vahantyà / digdho 'mçtena ca viùeõa ca pakùmalàkùyà gàóhaü nikhàta iva me hçdaye kañàkùaþ // VidSrk_17.19 *(483) // paricchedavyaktir bhavati na purasthe 'pi viùaye bhavaty abhyaste 'pi smaraõam atathàbhàvaviramam / na saütàpacchedo himasarasi và candramasi và mano niùñhà÷ånyaü bhramati ca kim apy àlikhati ca // VidSrk_17.20 *(484) // paricchedàtãtaþ sakalavacanànàm aviùayaþ punarjanmany asminn anubhavapathaü yo na gatavàn / vivekapradhvaüsàd upacitamahàmohagahano vikàraþ ko 'py antar jaóayati ca tàpaü ca kurute // VidSrk_17.21 *(485) // bhavabhåter amã gacchantyà muhur arpitaü mçgadç÷à tàrasphuradvãkùaõaü pràntabhràmyadasa¤jitabhru yad idaü kiü tan na jànãmahe / kvà7pi svedasamuccayaþ snapayati kvà7pi prakamodgamaþ kvà7py aïgeùu tuùànalapratisamaþ kandarpadarpakramaþ // VidSrk_17.22 *(486) // amçtasiktam ivà7ïgam idaü yadi bhavati tanvi tavà7dbhutavãkùitaiþ / adharam indukaràd api ÷ubhrayanty aruõayanty aruõàd api kiü dç÷am // VidSrk_17.23 *(487) // sà netrà¤janatàü punar vrajati me vàcàm ayaü vibhramaþ pratyàsannakaragrahe9ti ca karã hastodare ÷àyitaþ / etàvad bahu yad babhåva katham apy ekatra manvantare nirmàõaü vapuùo mamo7rutapasas tasyà÷ ca vàmabhruvaþ // VidSrk_17.24 *(488) // vallaõasya nånam àj¤àkaras tasyàþ subhruvo makaradhvajaþ / yatas tannetrasaücàrasåciteùu pravartate // VidSrk_17.25 *(489) // àdau vismayanistaraïgam anu ca preïkholitaü sàdhvasair vrãóànamram atha kùaõaü pravikasattàraü didçkùàrasaiþ / àkçùñaü sahajàbhijàtyakalanàt premõà puraþ preritaü cakùur bhåri kathaükathaücid agamat preyàüsam eõãdç÷aþ // VidSrk_17.26 *(490) // gacchati puraþ ÷arãraü dhàvati pa÷càd asaüsthitaü cetaþ / cãnàü÷ukam iva ketoþ prativàtaü nãyamànasya // VidSrk_17.27 *(491) // kàlidàsasya ayaü te vidrumacchàyo marumàrga ivà7dharaþ / karoti kasya no bàle pipàsàkulitaü manaþ // VidSrk_17.28 *(492) // daõóinaþ asyàs tuïgam iva stanadvayam idaü nimne9va nàbhiþ sthità dç÷yante viùamonnatà÷ ca valayo bhittau samàyàm api / aïge ca pratibhàti màrdavam idaü snigdhasvabhàva÷ ciraü premõà manmukhacandram ãkùita eva smere9va vaktã7ti ca // VidSrk_17.29 *(493) // svacchandaü svagçhàïgaõaü bhramati sà maddar÷anàl lãyate dhanyàn pa÷yati locanena sakalenà7rdhena màü vãkùate / anyàn mantrayate punar mayi gate maunaü samàlambate nãto dåram ahaü tayà dayitayà sàmànyalokàd api // VidSrk_17.30 *(494) // sa khalu sukçtibhàjàm agraõãþ sa atidhanyo vinihitakucakumbhà pçùñhato yan mçgàkùã / bahalataranakhàgrakùodavinyastamàrge ÷irasi ñasiti likùàü hanti håükàragarbham // VidSrk_17.31 *(495) // alasayati gàtram adhikaü bhramayati cetas tanoti saütàpam / mohaü ca muhuþ kurute viùamaviùaü vãkùitaü tasyàþ // VidSrk_17.32 *(496) // mattebhakumbhapariõàhini kuïkumàrdre kàntàpayodharayuge ratikhedakhinnaþ / vakùo nidhàya bhujapa¤jaramadhyavartã dhanyaþ kùapàþ kùapayati kùaõalabdhanidraþ // VidSrk_17.33 *(497) // dhik tasya måóhamanasaþ kukaveþ kavitvaü yaþ strãmukhaü ca ÷a÷inaü ca samãkaroti / bhråbhaïgavibhramavilàsanirãkùitàni kopaprasàdahasitàni kutaþ ÷a÷àïke // VidSrk_17.34 *(498) // tàvaj jaràmaraõabandhuviyoga÷okasaüvegabhinnamanasàm apavargavà¤chà / yàvan na vakragatir a¤jananãlarocir eõãdç÷àü da÷ati locanadanta÷åkaþ // VidSrk_17.35 *(499) // sà yair dçùñà na và dçùñà muùitàþ samam eva te / hçtaü hçdayam ekeùàm anyeùàü cakùuùaþ phalam // VidSrk_17.36 *(500) // sà bàle9ti mçgekùaõe9ti vikasatpadmànane9ti kramapronmãlatkucakuómale9ti hçdaya tvàü dhig vçthà ÷ràmyasi / màye9yaü mçgatçùõikàsv api payaþ pàtuü samãhà tava tyaktavye pathi mà kçthàþ punar api premapramàdàspadam // VidSrk_17.37 *(501) // dharmakãrteþ avacanaü vacanaü priyasaünidhàv anavalokanam eva vilokanam / avayavàvaraõaü ca yad a¤calavyatikareõa tad aïgasamarpaõam // VidSrk_17.38 *(502) // romà¤cair iva kãlità calati no dçùñiþ kapolasthale svàntaü premapayodhipaïkapatanàn ni÷ceùñam àste gatam / uddhàràya tayor gatà iva punas tràsàn nivçttà iva ÷vàsà dãrgham aho gatàgatam amã kurvanta evà8sate // VidSrk_17.39 *(503) // yadi sarojam idaü kva ni÷i prabhà yadi ni÷àpatir ahni kuto nu sa / racayato9bhayadharmi tavà8nanaü prakañitaü vidhinà bahu naipuõam // VidSrk_17.40 *(504) // abhimukhe mayi saüvçtam ãkùitaü hasitam anyanimittakathodayam / vinayavàritavçttir atas tayà na vivçto madano na ca saüvçtaþ // VidSrk_17.41 *(505) // ko 'sau kçtã kathaya ko madanaikabandhur udgrãvam arcayasi kasya mçgàkùi màrgam / nãlàbjakarburitamadhyavinidrakundadàmàbhiràmarucibhis taralaiþ kañàkùaiþ // VidSrk_17.42 *(506) // guruõà stanabhàreõa mukhacandreõa bhàsvatà / ÷anai÷caràbhyàü pàdàbhyàü reje grahamayã9va sà // VidSrk_17.43 *(507) // sàvarõeþ alasavalitaiþ premàrdràrdrair nimeùaparàïmukhaiþ kùaõam abhimukhaü lajjàlolair muhur mukulãkçtaiþ / hçdayanihitaü bhàvàkåtaü vamadbhir ive8kùaõaiþ kathaya sukçtã ko 'sau mugdhe tvayà9dya vilokyate // VidSrk_17.44 *(508) // ÷rãharùasya upari kabarãbandhagranther atha grathitàïgulã nijabhujalate tiryak tanvyà vitatya vivçttayà / vivçtavilasadvàmàpàïgastanàrdhakapolayà kuvalayadalasraksaüdigdha÷riyaþ prahità dç÷aþ // VidSrk_17.45 *(509) // sàkåtaü dayitena sà parijanàbhyà÷e samàlokità svàkåtapratipàdanàya rabhasàd à÷vàsayantã priyam / vaidarbhàkùaragarbhiõãü giram udãryà7nyàpade÷àc chi÷uü prãtyà karùati cumbati tvarayati ÷liùyaty asåyaty api // VidSrk_17.46 *(510) // vyàvçttyà ÷ithilãkaroti vasanaü jàgraty api vrãóayà svapnabhràntipariplutena manasà gàóhaü samàliïgati / dattvà9ïgaü svapiti priyasya rataye vyàjena nidràü gatà tanvaïgyà viphalaü viceùñitam aho bhàvànabhij¤e jane // VidSrk_17.47 *(511) // àyàte dayite marusthalabhuvàm ullaïghya durlaïghyatàü gehinyà paritoùabàùpataralàm àsajya dçùñiü mukhe / dattvà pãlu÷amãkarãrakavalàn svenà7¤calenà8daràd àmçùñaü karabhaya ke÷arasañàbhàràvalagnaü rajaþ // VidSrk_17.48 *(512) // ke÷añasya darbhàïkureõa caraõaþ kùata ity akàõóe tanvã sthità katicid eva padàni gatvà / àsãd vivçttavadanà ca vimocayantã ÷àkhàsu valkalam asaktam api drumàõàm // VidSrk_17.49 *(513) // % QUOTE "Sàkuntala 2.12 kàlidàsasya dåràd eva kçto '¤jalir na sa punaþ pànãyapànocito råpàlokanavismitena calitaü mårdhnà na ÷àntyà tçùaþ / romà¤co 'pi nirantaraü prakañitaþ prãtyà na ÷aityàd apàm akùuõõo vidhir adhvagena ghañito vãkùya prapàpàlikàm // VidSrk_17.50 *(514) // bàõasya calàpàïgàü dçùñiü spç÷asi bahu÷o vepathumatãü rahasyàkhyàyã9va mç÷asi mçdu karõàntikagataþ / karaü vyàdhunvatyàþ pibasi ratisarvasvam adharaü vayaü tattvànveùàn madhukara hatàs tvaü khalu kçtã // VidSrk_17.51 *(515) // % QUOTE "Sàkuntala 1.20 snigdhaü vãkùitam anyato 'pi nayane yat preùayantyà tayà yàtaü yac ca nirambayor gurutayà mandaü viùàdàd iva / mà gà ity uparuddhayà yad api tat sàsåyam uktà sakhã sarvaü tat kila matparàyaõam aho kàmaþ svatàü pa÷yati // VidSrk_17.52 *(516) // % QUOTE "Sàkuntala 2.2 kàlidàsasyai7tau vaktra÷rãjitalajjitendumalinaü kçtvà kare kandukaü krãóàkautukami÷rabhàvam anayà tàmraü vahantyà0nanam / bhçïgàgragrahakçùñaketakadalaspardhàvatãnàü dç÷àü dãrghàpàïgataraïgaõaikasuhçdàm eùa asmi pàtrãkçtaþ // VidSrk_17.53 *(517) // ràja÷ekharasya taraïgaya dç÷o 'ïgane patatu citram indãvaraü sphuñãkuru radacchadaü vrajatu vidrumaþ ÷vetatàm / magàg vapur apàvçõu spç÷atu kà¤canaü kàlikàm uda¤caya nijànanaü bhavatu ca dvicandraü nabhaþ // VidSrk_17.54 *(518) // eko jayati sadvçttaþ kiü punar dvau susaühatau / kiü citraü yadi tanvaïgyàþ stanàbhyàü nirjitaü jagat // VidSrk_17.55 *(519) // praõàlãdãrghasya pratikalam apàïgasya suhçdaþ kañàkùavyàkùepàþ ÷i÷u÷apharaphàlapratibhuvaþ / snuvànàþ sarvasvaü kusumadhanuùo 'smàn prati sakhe navaü netràdvaitaü kuvalayadç÷aþ saünidadhati // VidSrk_17.56 *(520) // bhuvanabhuvi sçjantas tàrahàràvatàràn di÷i di÷i vikirantaþ ketakànàü kuñumbam / viyati viracayanta÷ candrikàü dugdhamugdhàü pratinayananipàtàþ subhruvo vibhramanti // VidSrk_17.57 *(521) // ràja÷ekharasya yat pa÷yanti jhagity apàïgasaraõidroõãjuùà cakùuùà viïkhanti kramadolitobhayabhujaü yan nàma vàmabhruvaþ / bhàùante ca yad uktibhiþ stabakitaü vaidagdhyamudràtmabhis tad devasya rasàyanaü rasanidher manye manojanmanaþ // VidSrk_17.58 *(522) // kramasaralitakaõñhaprakramollàsitorastaralitavalirekhàsåtrasarvasvam asyàþ / sthitam aticiram uccair agrapàdàïgulãbhiþ karakalitasakhãkaü màü didçkùoþ smaràmi // VidSrk_17.59 *(523) // smara÷aradhisakà÷aü karõapà÷aü kç÷àïgã rayavigalitatàóãpatratàóaïkam ekam / vahati hçdayacauraü kuïkumanyàsagauraü valayitam iva nàlaü locanendãvarasya // VidSrk_17.60 *(524) // colà¤calena calahàralatàprakàõóair veõãguõena ca balàd valayãkçtena / helàhitabhramarakabhramamaõóalãbhi÷ chatratrayaü racayatã7va ciraü natabhråþ // VidSrk_17.61 *(525) // amandamaõinåpurakvaõanacàrucàrãkramaü jhaõajjhaõitamekhalàskhalitatàrahàracchañam / idaü taralakaïkaõàvalivi÷eùavàcàlitaü mano harati subhruvaþ kim api kandukakrãóitam // VidSrk_17.62 *(526) // sà dugdhamugdhamadhuracchaviraïgayaùñis te locane taruõaketakapatradãrghe / kambor vióambanakara÷ ca sa eva kaõñhaþ sai9ve7yam induvadanà madanàyudhàya // VidSrk_17.63 *(527) // kva pàtavyà jyotsnàmçtabhavanagarbhà9pi tçùitair mçõàlãtantubhyaþ sicayaracanà kutra ghañate / kva và pàrãmeyo bata bakuladàmnàü parimalaþ kathaü svapnaþ sàkùàt kuvalayadç÷aü kalpayatu tàm // VidSrk_17.64 *(528) // ràja÷ekharasyà7mã rasavad amçtaü kaþ saüdeho madhåny api nà7nyathà madhuram api kiü cåtasyà7pi prasannarasaü phalam / sakçd api punar madhyasthaþ san rasàntaravij jano vadatu yad ihà7nyat svàdu syàt priyàda÷anacchadàt // VidSrk_17.65 *(529) // kuvalayavanaü pratyàkhyàtaü navaü madhu ninditaü hasitam amçtaü hanta svàdoþ paraü rasasampadaþ / viùam upahitaü cintàvyàjàn manasy api kàminàm alasamadhurair lãlàtantrais tayà9rdhavilokitaiþ // VidSrk_17.66 *(530) // ca¤caccolà¤calàni pratisaraõarayavyastaveõãni bàhor vikùepàd dakùiõasya pracalitavalayàsphàlakolàhalàni / ÷vàsatruñyadvacàüsi drutam itarakarotkùiptalolàlakàni srastasra¤ji pramodaü dadhati mçgadç÷àü kandukakrãóitàni // VidSrk_17.67 *(531) // praharaviratau madhye vàhnas tato 'pi pareõa và kim uta sakale yàte 'py ahni tvam adya sameùv asi / iti dina÷atapràpyaü de÷aü priyasya yiyàsato harati gamanaü bàlàlàpaiþ sabàùpajhalajjhalaiþ // VidSrk_17.68 *(532) // jhalajjhalasya kalyàõaü parikalpyatàü pikakule rohantu và¤càptayo haüsànàm udayo 'stu pårõa÷a÷inaþ stàd bhadram indãvare / ity udbàùpavadhågiraþ pratipadaü sampårayantyà9ntike kàntaþ prasthitikalpitopakaraõaþ sakhyà bhç÷aü vàritaþ // VidSrk_17.69 *(533) // ÷çïgàrasya sàmànyavàci padam apy abhidhãyamànaü màü pràpya jàtam abhidheyavi÷eùaniùñham / strã kàcid ity abhihite hi mano madãyaü tàm eva vàmanayanàü viùayãkaroti // VidSrk_17.70 *(534) // % tato dåtãvacanavrajyà làvaõyena pidhãyate 'ïgatanimà saüdhàryate jãvitaü tvaddhyànaiþ satataü kuraïgakadç÷aþ kiü tv etad àste navam / niþ÷vàsaiþ kucakumbhapãñhaluñhanapratyudgamàn màüsalaiþ ÷yàmãbhåtakapolam indur adhunà yat tanmukhaü spardhate // VidSrk_18.1 *(535) // ÷çïgàrasya sodvegà mçgalà¤chane mukham api svaü ne8kùate darpaõe trastà kokilakåjitàd api giraü no7nmudrayaty àtmanaþ / citraü duþsahadàhadàyini dhçtadveùà9pi puùpàyudhe bàlà sà subhaga tvayi pratipadaü premàdhikaü puùyati // VidSrk_18.2 *(536) // ÷çïgàrasyai7tau vilimpaty etasmin malayajarasàdreõa mahasà di÷àü cakraü candre sukçtamaya tasyà mçgadç÷aþ / dç÷or bàùpaþ pàõau vadanam asavaþ kaõñhakuhare hçdi tvaü hrãþ pçùñhe vacasi ca guõà eva bhavataþ // VidSrk_18.3 *(537) // ambhoruhaü vadanam ambakam indukàntaþ pàthonidhiþ kusumacàpabhçto vikàraþ / pràdurbabhåva subhaga tvayi dårasaüsthe caõóàlacandradhavalàsu ni÷àsu tasyàþ // VidSrk_18.4 *(538) // vaktrendor na haranti bàùpapayasàü dhàrà manoj¤àü ÷riyaü ni÷vàsà na kadarthayanti madhuràü bimbàdharasya dyutim / tasyàs tvadvirahe vipakvalavalãlàvaõyasaüvàdinã chàyà kà9pi kapolayor anudinaü tanvyàþ paraü ÷uùyati // VidSrk_18.5 *(539) // dharmakãrteþ tàpombhaþprasçtaüpacaþ pracayavàn bàùpaþ praõàlocitaþ ÷vàsà nartitadãpavartilatikàþ pàõóimni magnaü vapuþ / kiü cà7nyat kathayàmi ràtrim akhilàü tvadvartmavàtàyane hastacchatraniruddhacandraniruddhacandramahasas tasyàþ sthitir vartate // VidSrk_18.6 *(540) // candraü candanakardamena likhitaü sà màrùñi daùñàdharà vandyaü nindati yac ca manmatham asau bhaïktvà9grahastàïurãþ / kàmaþ puùpa÷araþ kile7ti sumanovargaü lunãte ca yat tat kàmyà subhaga tvayà varatanur vàtålatàü lambhità // VidSrk_18.7 *(541) // ràja÷ekharasya vapuþ ÷àraïgàkùyàs tad aviralaromà¤canicayaü tvayi svapnàvàpte snapayati paraþ khedavisaraþ / balàkarùatryuñyadvalayajakaóatkàraninadair vinidràyàþ pa÷càd anavaratabàùpàmbunivahàþ // VidSrk_18.8 *(542) // vasukalpasya no ÷akyà gadituü smarànalada÷à yà9syàs tvayi prasthite patraiþ sàsrasakhãjanoparacite talpe luñhantyà muhuþ / yal liptaü kucacandanena sutanor adyà7pi candracchalàc chvàsoóóãnavi÷uùkapàõóubisinãpatraü divi bhràmyati // VidSrk_18.9 *(543) // rudrasya prakañayati kùaõabhaïgaü pa÷yati sarvaü jagad gataü ÷ånyam / àcarati smçtibàhyaü jàtà sà bauddhabuddhir iva // VidSrk_18.10 *(544) // tvadarthinã candanabhasmadigdhalalàñalekhà÷rujalàbhiùiktà / mçõàlacãraü dadhatã stanàbhyàü smaropadiùñaü carati vrataü sà // VidSrk_18.11 *(545) // ye nirdahanti da÷ana÷vasitàvalokaiþ kråraü dvijihvakuñilàþ kva vilàsinas te / bhãùmoùmabhiþ smaraõamàtraviùais tave7yam avyàla màrayati kà9pi bhujaïgabhaïgiþ // VidSrk_18.12 *(546) // svedàpåraviluptakuïkumarasà÷leùàvilapracchadàt talpàd vyaktamanobhavànala÷ikhàlãóhàd ivà8÷aïkità / sà bàlà balavan mçgàïkakiraõair utpàditàntarjvarà tvatsaükalpajaóe tvadaïka÷ayane nidràsukhaü và¤chati // VidSrk_18.13 *(547) // dhåmene7va hate dç÷au visçjato bàùpaü pravàhakùamaü kvàthotpheõam ivà8ttacandanarasaü svedaü vapur mu¤cati / antaþprajvalitasya kàma÷ikhino dàhàrjitair bhasmabhiþ ÷vàsàvegavinirgatair iva tanoþ pàõóutvam unmãlati // VidSrk_18.14 *(548) // manovinodasyai7tau atrai7ùa svayam eva citraphalake kampaskhalallekhayà saütàpàrtivinodanàya katham apy àlikhya sakhyà bhavàn / bàùpavyàkulam ãkùitaþ sarabhasaü cåtàïkurair arcito mårdhnà ca praõataþ sakhãùu madanavyàjena cà7pahnutaþ // VidSrk_18.15 *(549) // óimbokasya sà sundarã tava viyogahutà÷ane 'sminn abhyukùya bàùpasalilair nijadehahavyam / janmàntare virahaduþkhavinà÷akàmà puüskokilàbhihitimantrapadair juhoti // VidSrk_18.16 *(550) // prabhàkarasya subhaga sukçtapràpyo yady apy asi tvam asàv api priyasahacarã nà7dhanyànàm upaiti vidheyatàm / tad alam adhunà nirbandhena prasãda parasparaü praõayamadhuraþ sadbhàvo vàü ciràya vivardhatàm // VidSrk_18.17 *(551) // vàkkåñasya dolàlolàþ ÷vasanamaruta÷ cakùuùã nirjharàbhe tasyàþ ÷uùyattagarasumanaþpàõóurà gaõóabhittiþ / tadgàtràõàü kim iva hi vayaü bråmahe durbalatvaü yeùàm agre pratipad udità candralekhà9py atanvã // VidSrk_18.18 *(552) // tasyàs tàpabhuvaü nç÷aüsa kathayàmy eõãdç÷as te kathaü padminyàþ sarasaü dalaü vinihitaü yasyàþ ÷amàyo7rasi / àdau ÷uùyati saükucaty anu tata÷ cårõatvam àdadyate pa÷càn murmuratàü dadhad dahati ca ÷vàsàvadhåtaü sakhãm // VidSrk_18.19 *(553) // utpalarajàsya viùaü candràlokaþ kumudavanavàto hutavahaþ kùatakùàro hàraþ sa khalu puñapàko malayajaþ / aye kiücidvakre tvayi subhaga sarve katham amã samaü jàtàs tasyàm ahaha viparãtaprakçtayaþ // VidSrk_18.20 *(554) // acalasiühasya tvàü cintàparikalpitaü subhaga sà sambhàvya romà¤cità ÷ånyàliïganasaüvaladbhujayugenà8tmànam àliïgati / kiü cà7nyad virahavyathàpraõayinã sampràpya mårchàü ciràt pratyujjãvati karõamålapañhitais tvannàmamantràkùaraiþ // VidSrk_18.21 *(555) // gàóhàvadhaþkçtavalitritayau susaïgau tuïgau stanàv iti tayos talam àrtam àgàt / tasyàþ sphuñaü hçdayam ity api na smareùåüs tau rakùataþ pravi÷ato vimukho 'tha và kva // VidSrk_18.22 *(556) // vallaõasya mçga÷i÷udç÷as tasyàs tàpaü kathaü kathayàmi te dahanapatità dçùñà mårtir mayà na hi vaidhavã / iti tu niyataü nàrãråpaþ sa lokadç÷àü priyas tava ÷añhatayà ÷ilpotkarùo vidher vighañiùyate // VidSrk_18.23 *(557) // punar uktàvadhi vàsaram etasyàþ kitava pa÷ya gaõayantyàþ / iyam iva karajaþ kùãõas tvam iva kañhoràõi parvàõi // VidSrk_18.24 *(558) // dharaõãdharasya \Colo iti dåtãvacanavrajyà % tataþ sambhogavrajyà prauóhapremarasàn nitambaphalakàd vi÷raüsite 'py aü÷uke kà¤cãdàmamaõiprabhàbhir anu cà8rabdhe dukålàntare / kàntenà8÷u mudhà vilokitam atho tanvyà mudhà lajjitaü bhåyo 'nena mudhà9vakçùñam atha tat tanvyà mudhà saüvçtam // VidSrk_19.1 *(559) // råóhe rativyatikare karaõãya÷eùamàyàsabhàji dayite muhur àturàyàþ / pratyakùaraü madanamantharam arthayantyàþ kiü kiü na hanta hçdayaügamam aïganàyàþ // VidSrk_19.2 *(560) // ratànta÷ràntàyàþ stanajaghanasaüdànitadç÷i smaràve÷avyagre davayati dukålaü praõayini / kùaõaü ÷roõau pàõã kùaõam api kucàgre priyadç÷oþ kùaõaü vinyasyantyà jagad api na målyaü mçgadç÷aþ // VidSrk_19.3 *(561) // tais tair vijçmbhita÷atair madanopade÷air mugdhà vidhàya laóitàni ca tàni tàni / aïke nilãya kamituþ ÷ithilàïgamudrà nidràti nà7lpatapasaþ phalasampad eùà // VidSrk_19.4 *(562) // yad vrãóàbharabhugnam àsyakamalaü yac cakùur atyullasat pakùma÷reõi yad aïgam aïgajamanoràjya÷riyàm à÷rayaþ / yad vardhiùõu manobhavapranayità yan mandamanyugrahas tenai7ve7ha mano haraty adharitaprauóhà navoóhà na kim // VidSrk_19.5 *(563) // sa svargàd aparo vidhiþ sa ca sudhàsekaþ kùaõaü netrayos tat sàmràjyam aga¤jitaü tad aparaü premõaþ pratiùñhàspadam / yad bàlà balavanmanobhavabhayabhra÷yattapaü satrapà tatkàlocitanarmakarma dayitàd abhyàsyam abhyasyati // VidSrk_19.6 *(564) // samàliïgaty aïgair apasarati yat preyasi vapuþ pidhàtuü yad dç÷yaü ghañayati ghanàliïganam api / tapobhir bhåyobhiþ kim u na kamanãyaü sukçtinàm idaü ramyaü vàmyaü madanaviva÷àyà mçgadç÷aþ // VidSrk_19.7 *(565) // idam amçtam ameyaü se9yam ànandasindhur madhumadhuram apã7daü kiücid antar dhunoti / yad ayam udayalãlàlàlasànàü vadhånàü rativinimayabhàjàü kelibhir yàti kàlaþ // VidSrk_19.8 *(566) // ko 'sau sundari puùpasàyakasakhaþ saubhàgyavàràünidhaþ ko 'sàv indumukhi prasannahçdayaþ kaþ kumbhikumbhastani / yasmin vismayanãyataptatapase svairaü samucchçïkhalà vi÷ràmyanti tava smarajvaraharàþ kandarpakeli÷riyaþ // VidSrk_19.9 *(567) // pradyumnasya àtte vàsasi roddhum akùamatayà doþkandalãbhyàü stanau tasyo7raþsthalam uttarãyaviùaye sadyo mayà sa¤jitam / ÷roõãü tasya kare 'dhirohati punar vrãóàmbudhau màm atho ma¤jantãm udatàrayan manasijo devaþ sa mårchàguruþ // VidSrk_19.10 *(568) // vallaõasya yad etad dhanyànàm urasi yuvatãsaïgasamaye samàråóhaü kiücit pulakam idam àhuþ kila janàþ / matis tv eùà9smàkaü kucayugatañãcumbaka÷ilànive÷àd àkçùñaþ smara÷ara÷alàkotkara iva // VidSrk_19.11 *(569) // saükarùaõasya aïgàkçùñadukålayà sarabhasaü gåóhau bhujàbhyàü stanàv àkçùñe jaghanàü÷uke kçtam adhaþsaüsaktam årudvayam / nàbhãmålanibaddhacakùuùi mayi vrãóànatàïgyà tayà dãpaþ sphåtkçtavàtavepita÷ikhaþ karõotpalenà8hataþ // VidSrk_19.12 *(570) // jihremi jàgarti gçhopakaõñhe sakhãjano vallabhakautukena / tadaü÷ukàkùepam adhãrapàõe vimu¤ca kà¤cãmaõayo raõanti // VidSrk_19.13 *(571) // mahodadheþ kànte talpam upàgate vigalità nãvã svayaü bandhanàd vàsa÷ ca ÷lathamekhalàguõadhçtaü kiücin nitambe sthitam / etàvat sakhi vedmi kevalam ahaü tasyà7ïgasaïge punaþ ko 'sau kà9smi rataü tu kiü katham api svalpà9pi me na smçtiþ // VidSrk_19.14 *(572) // vikañanitambàyàþ atiprauóhà ràtrir bahala÷ikhadãpaþ prabhavati priyaþ premàrabdhasmaravidhirasaj¤aþ param asau / sakhi svairaü svairaü suratam akarod vrãóitavapur yataþ paryaïgo 'yaü ripur iva kaóatkàramukharaþ // VidSrk_19.15 *(573) // dhanyà9si yat kathayasi priyasaügamena narmasmitaü ca vacanaü ca rasaü ca tasya / nãvãü prati praõihite tu kare priyeõa sakhyaþ ÷apàmi yadi kiücid api smaràmi // VidSrk_19.16 *(574) // vidyàyàþ jayati samaratàntàndolanàpàõóagaõóasthalakçtanijavàsakhedapårànujanmà / ÷lathatanubhujabandhapràpradãrghaprasàro mukhaparimalamugdhaþ kàntayoþ ÷vàsavàtaþ // VidSrk_19.17 *(575) // manojanmaprauóhavyatikara÷atàyàsavidhiùu priyaþ pràyo mugdho jhagiti kçtacetobhavavidhiþ / sahåükàrojjçmbhà smaraparava÷à kàntavimukhaü mukhaü mugdhàpàïgaü kùipati virasaü prauóhayuvatã // VidSrk_19.18 *(576) // navanavaraholãlàbhyàsaprapa¤citamanmathavyatikarakalàkallolàntarnimagnamanaskayoþ / api taruõayoþ kiü syàt tasyàü divi spçhayàlutà mukulitadç÷or udbhidyante na ced virahatviùaþ // VidSrk_19.19 *(577) // tasyà7pàïgavilokitasya madhuraprollàsitàrdhabhruvas tasya smera÷uceþ kramasya ca giràü mugdhàkùaràõàü hriyà / bhàvànàm api tàdç÷àü mçgadç÷o hàvànugànàm aho nà7dhanyaþ kurute praråóhapulakair àtithyam aïgair janaþ // VidSrk_19.20 *(578) // samàkçùñaü vàsaþ katham api hañhàt pa÷yati mayi kramàd årudvandvaü jarañha÷aragauraü mçgadç÷aþ / tayà dçùñiü dattvà mahati maõidãpe nipuõayà niruddhaü hastàbhyàü jhagiti mama netrotpalayugam // VidSrk_19.21 *(579) // analpaü saütàpaü ÷amayati manojanmajanitaü tathà ÷ãtaü sphãtaü himavati ni÷ãthe glapayati / tad evaü ko 'py åùmà ramaõaparirambhotsavamilatpurandhrãnãrandhrastanakala÷ajanmà vijayate // VidSrk_19.22 *(580) // nà7dhanyàn viparãtamohanarasapreïkhannitambasthalãloladbhåùaõakiïkiõãkalaravavyàmi÷rakaõñhasvanam / saürambha÷lathake÷abandhavigalanmuktàkalàpadruta÷vàsacchedataraïgitastanayugaü prãõàti ÷çïgàriõã // VidSrk_19.23 *(581) // sonnokasya ÷ãtkàravanti daramãlitalocanàni romà¤camu¤citanugharmakaõàvalãni / eõãdç÷àü makaraketuniketanàni vandàmahe suratavibhramaceùñitàni // VidSrk_19.24 *(582) // muhur vrãóàvatyàþ pratihasitavatyàþ pratimuhur muhur vi÷ràntàyà muhur abhiniviùñavyavasiteþ / ÷ramàmbhobhis tamyattilakamalikàghårõadalakaü mukhaü lãlàvatyà harati viparãtavyatikare // VidSrk_19.25 *(583) // surabheþ àstàü dåreõa vi÷leùaþ priyàm àliïgato mama / svedaþ kiü na sarinnàtho romà¤caþ kiü na parvataþ // VidSrk_19.26 *(584) // ciràråóhapremapraõayaparihàsena hçtayà tad àrabdhaü tanvyà na tu yad abalàyàþ samucitam / anirvyåóhe tasmin prakçtisukumàràïgalatayà punar lajjàlolaü mayi vinihitaü locanayugam // VidSrk_19.27 *(585) // nakhada÷ananipàtajarjaràïgã ratikalahe paripãóità prahàraiþ / sapadi maraõam eva sà tu yàyàd yadi na pibed adharàmçtaü priyasya // VidSrk_19.28 *(586) // mugdhe tavà7smi dayità dayito bhava tvam ity uktayà na hi na hã7ti ÷iro 'vadhåya / svasmàt karàn mama kare valayaü kùipantyà vàcaü vinà9bhyupagamaþ kathito mçgàkùyà // VidSrk_19.29 *(587) // patatu tavo7rasi satataü dayitàdhammillamallikàprakaraþ / ratirasarabhasakacagrahalulitàlakavallarãgalitaþ // VidSrk_19.30 *(588) // bàõasya àvçõvànà jhagiti jaghanaü maddukålà¤calena preïkhakrãóàkulitakabarãbandhanavyagrapàõiþ / ardhocchvàsasphuñanakhapadàlaükçtàbhyàü stanàbhyàü dçùñà dhàrùñyasmçtinatamukhã mohanànte mayà sà // VidSrk_19.31 *(589) // abhinandasya harati rativimarde luptapàtràïkuratvàt prakañanakhapadàïkaþ kiü ca romà¤camudraþ / hariõa÷i÷udç÷o 'syà mugdhamugdhaü hasantyàþ pariõata÷arakàõóasnigdhapàõóuþ kapolaþ // VidSrk_19.32 *(590) // vãryamitrasya karakisalayaü dhåtvà dhåtvà vimàrgati vàsasã kùipati sumanomàlà÷eùaü pradãpa÷ikhàü prati / sthagayati karaiþ patyur netre vihasya samàkulà surataviratau ramyà tanvã muhur muhur ãkùitum // VidSrk_19.33 *(591) // vi÷ràntiü nåpure yàte ÷råyate rasanàdhvaniþ / pràyaþ kànte rati÷rànte kàminã puruùàyate // VidSrk_19.34 *(592) // bhàvodgàóham upoóhakampapulakair aïgaiþ samàliïgitaü ràgàc cumbitam abhyupetya vadanaü pãtaü ca vaktràmçtam / jalpantyai9va muhur na ne7ti nibhçtaü pradhvastacàritrayà niþ÷eùeõa samàpito ratavidhir vàcà tu nà7ïgãkçtaþ // VidSrk_19.35 *(593) // yat pãnastanabhàralàlasalasadvàsaþsphuradgaõóayà tanvaïgyà rabhasàrpitaü sarabhasaü vaktraü muhuþ pãyate / tac chlàghyaü surataü ca tat tad amçtaü tad vastu tad brahma tac cetohàri tad eva tat kim api tat tattvàntaraü sarvathà // VidSrk_19.36 *(594) // na bata vidhçtaþ kà¤cãsthàne karaþ ÷lathavàsasi prahitam asakçd dãpe cakùur ghanasthiratejasi / kucakala÷ayor åóhaþ kampas tayà mama saünidhau manasijarujo bhàvair uktà vacobhir apahnutàþ // VidSrk_19.37 *(595) // abhinandasya harùà÷rudåùitavilocanayà mayà9dya kiü tasya tat sakhi niråpitam aïgam aïgam / romà¤caka¤cukatiraskçtadehayà và j¤àtàni tàni parirambhasukhàni kiü và // VidSrk_19.38 *(596) // acalasya sa kasmàn me preyàn sakhi katham ahaü tasya dayità yato màü spçùñvai9va snapayati karaü svedapayasà / vilokyà8÷leùàd apy avahita ivà7mãlya nayane vyuda¤cadromà¤casthagitavapur àliïgati samàm // VidSrk_19.39 *(597) // kim api kim api mandaü mandam àsattiyogàd avicalitakapolaü jalpato÷ ca krameõa / a÷ithilaparirambhavyàpçtaikaikadoùõor aviditagatayàmà ràtrir eva vyaraüsãt // VidSrk_19.40 *(598) // % QUOTE Uttararàmacarita 1.27 bhavabhåteþ dàkùiõyàd abhimànato rasava÷àd vi÷ràmahetor mama pràgalbhyàd yad anuùñhitaü mçgadç÷à ÷akyaü na tad yoùitàm / nirvyåóhaü na yadà tayà tad akhilaü khinnais tarattàrakaiþ savrãóai÷ ca vilokitair mayi punar nyastaþ samasto vyayaþ // VidSrk_19.41 *(599) // valitamanasor apy anyonyaü samàvçtabhàvayoþ punar upacitapràyapremõoþ punas trapamàõayoþ / iha hi nibióavrãóànaïgajvaràturacetasor navataruõayoþ ko jànãte kim adya phaliùyati // VidSrk_19.42 *(600) // lakùmãdharasya draùñuü ketakapatragarbhasubhagàm åruprabhàm utsukas tatsaüvàhanalãlayà ca ÷anakair àkùiptacaõóàtakaþ / lajjàmugdhavilocanasmitasudhànirdhautabimbàdharaü kamapra÷lathabàhubandhanam asav àliïgito bàlayà // VidSrk_19.43 *(601) // nidràrtaü kila locanaü mçgadç÷à vi÷leùayantyà kathàü dãrghàpàïgasarittaraïgataralaü ÷ayyàm anupreùitam / ujjçmbhaþ kila vallabho 'pi virate vastuny api prastute ghårõantã kila sà9pi håükçtavatã ÷ånyaü sakhã dakùiõà // VidSrk_19.44 *(602) // dçùñvai9kàsanasaüsthite priyatame pa÷càd upetyà8daràd ekasyà nayane nimãlya vihitakrãóànubandhacchalaþ / tiryagvartitakandharàü sapulakasvedodgamotkampinãm antarhàsacalatkapolaphalakàü dhårto 'paràü cumbati // VidSrk_19.45 *(603) // kucopàntaü kànte likhati nakharàgrair akalitaü tataþ kiücit pa÷càd valati ca mukhendau mçgadç÷aþ / bahir vyàjàmarùaprasaraparuùàntargatarasà nirãkùyà re màyã kim idam iti pårvà vijayate // VidSrk_19.46 *(604) // jãvacandrasya à÷leùe prathamaü kramàd apahçte hçdye 'dharasyà7rpaõe kelidyåtavidhau paõaü priyatame kàntàü punaþ pçcchati / antargåóhavigàóhasambhramarasasphàrãbhavadgaõóayà tåùõãü ÷àrivisàraõàya nihitaþ svedàmbugarbhaþ karaþ // VidSrk_19.47 *(605) // ràja÷ekharasya à÷leùacumbanaratotsavakautukàni krãóà durodarapaõaþ pratibhår anaïgaþ / bhogaþ sa yady api jaye ca paràjaye ca yånor manas tad api và¤chati jetum eva // VidSrk_19.48 *(606) // muràreþ kalahakalayà yat saüvçtyai trapàvanatànanà pihitapulakodbhedaü subhrå÷ cakarùa na ka¤cukam / dayitam abhitas tàm utkaõñhàü vivavrur anantaraü jhañiti jhañiti truñyanto 'ntaþ stanàü÷ukasandhayaþ // VidSrk_19.49 *(607) // ratipatidhanur jyàñaïkàro madadvipaóiõóimaþ sapulakajalapremapràvçñpayodharagarjitam / nidhuvanayudhaståryàtodyaü jahàra natabhruvàü jaghanasarasãhaüsasvànaþ ÷rutiü rasanàravaþ // VidSrk_19.50 *(608) // yugalam agalat tarùotkarùe taråtpalagaurayoþ pañuvighañanàd årvoþ pårvaü priye paripa÷yati / ÷rutikuvalayaü dãpocchittyai niràsa yad aïganà jvalati rasanàrocir dãpe tad àpa nirarthatàm // VidSrk_19.51 *(609) // % QUOTE Kapphiõàbhyudaya 14.24 da÷anada÷anair oùñho mamlau na pallavakomalo vyasahata nakhacchedànaïgaü ÷irãùamçducchavi / na bhujalatikàgàóhà÷leùaiþ ÷ramaü lalità yayur yuvatiùu kim apy avyàkhyeyaü smarasya vijçmbhitam // VidSrk_19.52 *(610) // % QUOTE Kapphiõàbhyudaya 14.28 kim upagamità bhartrà taptadvilohavedakatàm uta ramayituþ syåtàïge 'ïge ÷itaiþ smarasàyakaiþ / vilayanam atha pràptà ràgànaloùmabhir ity aho na patibhujayor niùyandà9ntaþ priyà niravãyata // VidSrk_19.53 *(611) // % QUOTE Kapphiõàbhyudaya 14.29 kà÷mãrabhañña÷rã÷ivasvàmina÷ cai7te \Colo iti sambhogavrajyà tataþ samàptanidhuvanacihnavrajyà ràjanti kàntanakharakùatayo mçgàkùyà làkùàrasadravamucaþ kucayor upànte / antaþpravçddhamakaradhvajapàvakasya ÷aïke vibhidya hçdayaü niraguþ sphuliïgàþ // VidSrk_20.1 *(612) // ràja÷ekharasya jayanti kàntàstanamaõóaleùu viñàrpitàny àrdranakhakùatàni / làvaõyasaübhàranidhànakumbhe mudràkùaràõã7va manobhavasya // VidSrk_20.2 *(613) // kvacit tàmbålàïkaþ kvacid agarupaïkàïkamalinaþ kvacic cårõodgàraiþ kvacid api ca sàlaktakapadaþ / valãbhaïgàbhogeùv alakapatitàkãrõakusumaþ striyàþ sarvàvasthaü kathayati rataü pracchadapañaþ // VidSrk_20.3 *(614) // pãtatuïgakañhinastanàntare kàntadattam abalà nakhakùatam / àvçõoti vivçõoti ce8kùate labdharatnam iva duþkhito janaþ // VidSrk_20.4 *(615) // uùasi gurusamakùaü lajjamànà mçgàkùã ratirutam anukartuü ràjakãre pravçtte / tirayati ÷i÷ulãlànartanacchadmatàlapracalavalayamàlàsphàlakolàhalena // VidSrk_20.5 *(616) // pradoùe dampatyor nijaruci vibhinne praõayinor vibhinne sampanne ghanatimirasaüketagahane / ratautsukyàt tàmyattaralamanasoþ paryavasite kçtàrthatve 'nyonyaü tadanu viditau kiü na kurutàm // VidSrk_20.6 *(617) // pa÷yasi nakhasambhåtàü rekhàü varatanu payodharopànte / kiü vàsasà stanàntaü ruõatsi himarucikçte vacmi // VidSrk_20.7 *(618) // yad ràtrau rahasi vyapetavinayaü dçùñaü rasàt kàminor anyonyaü ÷ayanãyam ãhitarasavyàptipravçttaspçham / tat sànandamiladdç÷oþ katham api smçtvà guråõàü puro hàsodbhedanirodhamantharamilattàraü kathaücit sthitam // VidSrk_20.8 *(619) // kiü bhåùaõena racitena hiraõmayena kiü rocanàdiracitena vi÷eùakeõa / àrdràõi kuïkumarucãni vilàsinãnàm aïgeùu kiü nakhapadàni na maõóalàni // VidSrk_20.9 *(620) // dampatyor ni÷i jalpitaü gçha÷ukenà8karõitaü yad vacaþ pràtas tad gurusannidhau nigadatas tasyai7va tàraü vadhåþ / hàràkarùitapadmaràga÷akalaü vinyasya ca¤coþ puro vrãóàrtà prakaroti dàóimaphalavyàjena vàgbandhanam // VidSrk_20.10 *(621) // prayacchà8hàraü me yadi tava rahovçttam akhilaü mayà vàcyaü no7ccair iti gçha÷uke jalpati ÷anaiþ / vadhåvaktraü vrãóàbharanamitam antarvihasitaü haraty ardhonmãlannalinamalinàvarjitam iva // VidSrk_20.11 *(622) // nakhakùataü yan navacandrasannibhaü sthitaü kç÷àïgi stanamaõóale tava / idaü tarãtuü trivalãtaraïgiõãü viràjate pa¤ca÷arasya naur iva // VidSrk_20.12 *(623) // haüho kànta rahogatena bhavatà yat pårvam àveditaü nirbhinnà tanur àvayor iti mayà taj jàtam adya sphuñam / kàminyà smaravedanàkuladç÷à yaþ kelikàle kçtaþ so 'tyarthaü katham anyathà dahati màm eva tvadoùñhavraõaþ // VidSrk_20.13 *(624) // abhimukhapatayàlubhir lalàña÷ramasalilair avidhautapatralekhaþ / kathayati puruùàyitaü vadhånàü mçditahimadyutidurmanàþ // VidSrk_20.14 *(625) // muràreþ nakhapadavalinàbhãsaüdhibhàgeùu lakùyaþ kùatiùu ca da÷anànàm aïganàyàþ sa÷eùaþ / api rahasi kçtànàü vàgvihãno 'pi jàtaþ suratavilasitànàü varõako varõako 'sau // VidSrk_20.15 *(626) // navanakhapadam aïgaü gopayasy aü÷ukena sthagayasi punar oùñhaü pàõinà dandadaùñam / pratidi÷am aparastrãsaüga÷aüsã visarpan navaparimalagandhaþ kena ÷akyo varãtum // VidSrk_20.16 *(627) // màghasyai7tau kà÷mãrapaïkakhacitastanapçùñhatàmrapaññàvakãrõadayitàrdranakhàkùaràlã / eõãdç÷aþ kusumacàpanarendradattatàruõya÷àsanam iva prakañãkaroti // VidSrk_20.17 *(628) // dakùasya adharaþ padmaràgo 'yam anarghaþ savraõo 'pi te / mugdhe hastaþ kimartho 'yam apàrtha iha dãyate // VidSrk_20.18 *(629) // daramlànaü vàso lulitakusumàlaükçti ÷iraþ ÷lathàlokaü cakùuþ sarasanakhalekhàïkitam uraþ / lasatkà¤cãgranthisphuradaruõaratnàü÷u jaghanaü priyàïgopnmçùñàïgyà viùam idam iyad bhàvakançõàm // VidSrk_20.19 *(630) // vallaõasya pratyåùe gurusaünidhau gçha÷uke tat tad rahojalpitaü prastotuü parihàsakàriõi padair ardhoditair udyate / krãóà÷àrikayà nilãya nibhçtaü tràtuü trapàrtàü vadhåü pràrabdhaþ sahasai9va sambhramakaro màrjàragarjàravaþ // VidSrk_20.20 *(631) // talpe campakakalpite sakhi gçhodyàne 'dya suptà9si kiü tatki¤jalkacayaü na pa÷yasi kucopànte vimardàruõam / àþ kiü chadmavidagdhamànini mayi bråùe purobhàgini krårair ullikhità9smi tatra kusumàny uccinvatã kaõñakaiþ // VidSrk_20.21 *(632) // sonnokasya itaþ paurastyàyàü kakubhi vivçõoti kramadalattamisràmarmàõaü kiraõakaõikàm ambaramaõiþ / ito niùkràmantã navaratiguroþ pro¤chati vadhåþ svakastårãpatràïkuramakarikàmudritam uraþ // VidSrk_20.22 *(633) // prabhàte pçcchantãr anurahasivçttaü sahacarãr navoóhà na vrãóàmukulitamukhã9yaü sukhayati / likhantãnàü patràïkuram ani÷am asyàs tu kucayo÷ camatkàro gåóhaü karajapadam àsàü kathayati // VidSrk_20.23 *(634) // muràrer etau \Colo iti samàptanidhuvanacihnavrajyà % màninãvrajyà| mànonnate9ty asahane9ty atipaõóite9ti mayy eva dhikkçtir anekamukhã sakhãnàm / àkàramàtramasçõena viceùñitena dhårtasya tasya hi guõàn upavarõayanti // VidSrk_21.1 *(635) // lakùmãdharasya valatu taralà dçùñà dçùñiþ khalà sakhi mekhalà skhalatu kucayor utkampàn me vidãryatu ka¤cukam / tad api na mayà sambhàùyo 'sau punar dayitaþ ÷añhaþ sphurati hçdayaü maunenà7ntar na me yadi tatkùaõàt // VidSrk_21.2 *(636) // amarukasya % NB \edKG\ take dçùñàdçùñis as a compound `quick glance, half-glance'. tad evà8jihmàkùaü mukham avi÷adàs tà gira imàþ sa evà7ïgàkùepo mayi sarasam à÷liùyati tanum / yad uktaü pratyuktaü tad apañu ÷iraþkampanaparaü priyà mànenà7ho punar api kçtà me navavadhåþ // VidSrk_21.3 *(637) // ÷ambåkasya yadi vinihità ÷ånyà dçùñiþ kim u sthirakautukà yadi viracito maune yatnaþ kim u sphurito 'dharaþ / yadi niyamitaü dhyàne cetaþ kathaü pulakodgamaþ kçtam abhinayair dçùño mànaþ prasãda vimucyatàm // VidSrk_21.4 *(638) // amarukasya \var{cetaþ\lem \emend\ \Ingalls, cakùuþ \edKG} ekatrà8sanasaüsthitiþ parihçtà pratyudgamàd dåratas tàmbålàracanacchalena rabhasà÷leùakramo vighnitaþ / saülàpo 'pi na mi÷ritaþ parijanaü vyàpàrayantyà9ntike bhartuþ pratyupacàrata÷ caturayà kopaþ kçtàrthãkçtaþ // VidSrk_21.5 *(639) // ÷rãharùasya|| yadvaktràbhimukhaü mukhaü vinihitaü dçùñir dhçtà cà7nyatas tasyà8làpakutåhalàkulatare ÷rotre niruddhe mayà / hastàbhyàü ca tiraskçtaþ sapulakaþ svedodgamo gaõóayoþ sakhyaþ kiü karavàõi yànti ÷atadhà yatka¤ucke sandhayaþ // VidSrk_21.6 *(640) // dåràd utsukam àgate vicalitaü sambhàùiõi sphàritaü saü÷liùyaty aruõaü gçhãtavasane kopà¤citabhrålatam / màninyà÷ caraõànativyatikare bàùpàmbupårõaü kùaõàc cakùur jàtam aho prapa¤cacaturaü jàtàgasi preyasi // VidSrk_21.7 *(641) // ratipàlasya|| vacovçttir mà bhåd valatu ca navà vaktram abhito na nàma syàd bàùpàgamaviùadaü locanayugam / samà÷vàsas tena praõata÷irasaþ patyur abhavat priyà prauóhakrodhà9py apahçtavatã yan na caraõau // VidSrk_21.8 *(642) // bopàlitasya|| kiü pàdànte patasi virama svàmino hi svatantràþ kaücit kàlaü kvacid api ratis tena kas te 'paràdhaþ / àgaskàriõy aham iha yayà jãvitaü tvadviyoge bhartçpràõàþ striya iti nanu tvaü mayai9và7nuneyaþ // VidSrk_21.9 *(643) // vàkkåñasya|| yad gamyaü gurugauravasya suhçdo yasmiül labhante 'ntaraü yaddàkùiõyarasàd bhiyà ca sahasà narmopacàràõy api / yallajjà niruõaddhi yatra ÷apathair utpàdyate pratyayas tat kiü prema sa ucyate paricayas tatrà7pi kopena kim // VidSrk_21.10 *(644) // bhråbhaïgo gaõita÷ ciraü nayanayor abhyastam àmãlanaü roddhuü ÷ikùitam àdareõa hasitaü maune 'bhiyogaþ kçtaþ / dhairyaü kartum api sthirãkçtam idaü cetaþ kathaücin mayà baddho mànaparigrahe parikaraþ siddhis tu daive sthità // VidSrk_21.11 *(645) // dharmakãrteþ|| \var{@parigrahe parikaraþ\lem \emend (with Ingalls, Vemabhåpàla, and other citations of the verse), @parigrahaþ parikare \edKG} tathà9bhåd asmàkaü prathamam avibhinnà tanur iyaü tato 'nu tvaü preyàn aham api hatà÷à priyatamà / idànãü nàthas tvaü vayam api kalatraü kim aparaü mayà0ptaü pràõànàü kuli÷akañhinànàü phalam idam // VidSrk_21.12 *(646) // bhàvakadevyàþ|| yadà tvaü candro 'bhår avikalakalàpe÷alavapus tadà9haü jàtà0rdrà ÷a÷adharamaõãnàü pratikçtiþ / idànãm arkas tvaü khararucisamutsàritarasaþ kirantã kopàgnãn aham api ravigràvaghañità // VidSrk_21.13 *(647) // kopo yatra bhrukuñiracanà nigraho yatra maunaü yatrà7nyonyasmitam anunayo dçùñipàtaþ prasàdaþ / tasya premõas tad idam adhunà vai÷asaü pa÷ya jàtaü tvaü pàdànte luñhasi na hi me manyumokùaþ khalàyàþ // VidSrk_21.14 *(648) // pradyumnasya|| ÷añhà7nyasyàþ kà¤cãmaõiraõitam àkarõya sahasà samà÷liùyann eva pra÷ithilabhujagranthir abhavaþ / tad etat kvà8cakùe ghçtamadhumaya tvanmçduvacoviùeõà8ghårõantã kim api na sakhã9yaü gaõayati // VidSrk_21.15 *(649) // hiïgokasya|| mugdhà9si nà7yam aparàdhyati mai9vam àli ke9yaü ruùà paruùità likhità9py anena / keliskhaladvasanam utpulakàïgabhaïgam uttuïgapãnakucam àlikhità tvam eva // VidSrk_21.16 *(650) // vãryamitrasya|| pàõau ÷oõatale tanådari darakùàmaü kapolasthalaü vinyasyà7¤janadigdhalocanajalaiþ kiü glànim ànãyate / mugdhe cumbatu nàma ca¤calatayà bhçïgaþ kvacit kandalãm unmãlannavamàlatãparimalaþ kiü tena vismaryate // VidSrk_21.17 *(651) // kopaþ sakhi priyatame nanu va¤canai9va tan mu¤ca mànini ruùaü kriyatàü prasàdaþ / pràõe÷vara÷ caraõayoþ patitas tavà7yaü sambhàùyatàü vikasatà nayanotpalena // VidSrk_21.18 *(652) // bàle nàtha vimu¤ca mànini ruùaü roùàn mayà kiü kçtaü khedo 'smàsu na me 'paràdhyati bhavàn sarve 'paràdhà mayi / tat kiü rodiùi gadgadena vacasà kasyà7grato rudyate nanv etan mama kà tavà7smi dayità nà7smã7ty ato rudyate // VidSrk_21.19 *(653) // kumàrabhaññasya|| gatapràyà ràtriþ kç÷atanu ÷a÷ã ÷ãryata iva pradãpo 'yaü nidràva÷am upagato ghårõata iva / praõàmànto mànas tyajasi na tathà9pi krudham aho kucapratyàsattyà hçdayam api te caõói kañhinam // VidSrk_21.20 *(654) // mahodadheþ|| gato dåraü candro jañharalavalãpàõóuravapur di÷aþ kiücit kiücit taraõikiraõair lohitarucaþ / idaü nidràcchede rasati sarasaü sàrasakulaü cakoràkùi kùipraü jahihi jahihi premalaóitam // VidSrk_21.21 *(655) // mayà tàvad gotraskhalitahatakopàntaritayà na ruddho nirgacchann ayam ativilakùaþ priyatamaþ / ayaü tv àkåtaj¤aþ pariõatiparàmar÷aku÷alaþ sakhãloko 'py àsãl likhita iva citreõa kim idam // VidSrk_21.22 *(656) // himbokasya|| bhavatu viditaü kçtyàlàpair alaü priya gamyatàü tanur api na te doùo 'smàkaü vidhis tu paràïmukhaþ / tava yadi tathà0råóhaü prema prapannam imàü da÷àü prakçticapale kà naþ pãóà gate hatajãvite // VidSrk_21.23 *(657) // dharmakãrteþ|| asadvçtto nà7yaü na ca sakhi guõair eùa rahitaþ priyo muktàhàras tava caraõamåle nipatitaþ / gçhàõai7naü mugdhe vrajatu tava kaõñhapraõayitàm upàyo nà7sty anyo hçdayaparitàpopa÷amane // VidSrk_21.24 *(658) // bhaññahareþ|| anàlocya premõaþ pariõatim anàdçtya suhçdaü tvayà9kàõóe mànaþ kim iti ÷arale preyasi kçtaþ / samàkçùñà hy ete virahadahanodbhàsura÷ikhàþ svahastenà7ïgàràs tad alam adhunà9raõyaruditaiþ // VidSrk_21.25 *(659) // vikañanitambàyàþ|| mà rodãþ sakhi na÷yadandhatamasaü pa÷yà7mbaraü jyotsnatà ÷ãtàü÷uþ sudhayà vilimpati sakhà ràj¤o manojanmanaþ / kaþ kopàvasaraþ prasãda rahasi svedàmbhasàü bindavo lumpantu stanapatrabhaïgamakarãþ saudhàguru÷yàmalàþ // VidSrk_21.26 *(660) // mà rodãþ karapallavapraõayinãü kçtvà kapolasthalãü mà bhàïkùãþ parikheda sàkùibhir iva ÷vàsaur mukhendoþ ÷riyam / mugdhe dagdhagiraþ skhalanti ÷ata÷aþ kiü kupyasi preyasi pràõàs tanvi mamà7si no7citam idaü tad vyartham uttàmyasi // VidSrk_21.27 *(661) // yad etan netràmbhaþ patad api samàsàdya taruõãkapolavyàsaïgaü kucakala÷am asyàþ kalayati / tataþ ÷roõãbimbaü vyavasitavilàsaü tad ucitaü svabhàvasvacchànàü vipad api sukhaü nà7ntarayati // VidSrk_21.28 *(662) // pakùmàntaraskhalitàþ kapolaphalake lolaü luñhantaþ kùaõaü dhàràlàs taralotsakattanukaõàþ pãnastanàsphàlanàt / kasmàd bråhi tavà7dya kaõñhavigalanmuktàvalãvibhramaü bibhràõà nipatanti bàùpapayasàü prasyandino bindavaþ // VidSrk_21.29 *(663) // ràja÷ekharasya kapole patràlã karatalanirodhena mçdità nipãto niþ÷vàsair ayam amçtahçdyo 'dhararasaþ / muhuþ kaõñhe lagnas taralayati bàùpaþ stanatañaü priyo manyur jàtas tava niranurodhe na tu vayam // VidSrk_21.30 *(664) // dhig dhik tvàm ayi kena durmukhi kçtaü kiü kiü na kàyavrataü dvitràõy atra dinàni ko na kupitaþ ko nà7bhavan mànuùaþ / smaþ kecin na vayaü yad ekam aparasyà7py uktam àkarõyatàm atyunmàthini candane 'pi niyataü nàmà7gnir uttiùñhati // VidSrk_21.31 *(665) // vallaõasya sphuñatu hçdayaü kàmaþ kàmaü karotu tanuü tanuü na khalu cañulapremõà kàryaü punar dayitena me / iti sarabhasaü mànàñopàd àdãrya vacas tayà ramaõapadavã ÷àraïgàkùyà sa÷aïkitam ãkùità // VidSrk_21.32 *(666) // ekasmi¤ ÷ayane paràïmukhatayà vãtottaraü tàmyator anyonyaü hçdaye sthite 'py anunaye saürakùator gauravam / pa÷càd àkulayor apàïgavalanàn mi÷rãbhavaccakùuùor bhagno mànakaliþ sahàsarabhasavyàvçttakaõñhagrahaþ // VidSrk_21.33 *(667) // kandarpakandali salãkadç÷à lunãhi kopàïkuraü caraõayoþ ÷araõàtithiþ syàm / pa÷ya prasãda caramàcalacålacumbi bimbaü vidhor lavalapàõóurasas tam eti // VidSrk_21.34 *(668) // aho divyaü cakùur vahasi tava sà9pi praõayinã paràkùõàm agràhyaü yuvatiùu vapuþ saükramayati / samànàbhij¤ànaü katham itarathà pa÷yati puro bhavàn ekas tasyàþ pratikçtimayãr eva ramaõãþ // VidSrk_21.35 *(669) // manovinodasya priye maunaü mu¤ca ÷ritur amçtadhàràþ pibatu me dç÷aå7nmãlyetàü bhavatu jagad indãvaramayam / prasãda premà7pi pra÷amayati niþ÷eùam adhçtãr abhåmiþ kopànàü nanu niraparàdhaþ parijanaþ // VidSrk_21.36 *(670) // óimbokasya kopas tvayà yadi kçto mayi païkajàkùi sa astu priyas tava kim asti vidheyam anyat / à÷leùam arpaya madarpitapårvam uccair uccaiþ samarpaya madarpitacumbanaü ca // VidSrk_21.37 *(671) // ÷atànandasya sakhi kalitaþ skhalito 'yaü heyo nai7va praõàmamàtreõa / ciram anubhavatu bhavatyà bàhulatàbandhanaü dhårtaþ // VidSrk_21.38 *(672) // gonandasya jàte kelikalau kçte kamitari vyarthànunãtau ciràn màne mlàyati manmathe vikasati kùãõe kùapànehasi / màyàsvàpam upetya tannipuõayà nidràndhyam àceùñitaü mànamlànir abhån na yena ca na cà7py àsãd rahaþkhaõóanam // VidSrk_21.39 *(673) // kathaücin naidàghe divasa iva kope vigalite prasattau pràptàyàü tadanu ca ni÷àyàm iva ÷anaiþ / smitajyotsnàrambhakùapitavirahadhvàntanivaho mukhendur màninyàþ sphurati kçtapuõyasya surate // VidSrk_21.40 *(674) // mànavyàdhinipãóità9ham adhunà ÷aknomi tasyà7ntikaü no gantuü na sakhãjano 'sti caturo yo màü balàn neùyati / mànã sa api jano na làghavabhayàd abhyeti màtaþ svayaü kàlo yàti calaü ca jãvitam iti kùuõõaü mana÷ cintayà // VidSrk_21.41 *(675) // yàvan no sakhi gocaraü nayanayor àyàti tàvad drutaü gatvà bråhi yathà9dya te dayitayà mànaþ samàlambitaþ / dçùñe dhårtaviceùñite tu dayite tasminn ava÷yaü mama svedàmbhaþpratirodhinirbharatarasmeraü mukhaü jàyate // VidSrk_21.42 *(676) // duùñà muùñir ihà8hatà hçdi nakhair àcoñità pàr÷vayor àkçùñà kabarãùu gàóham adhare sãtkurvatã khaõóità / tvatkçtyaü tvadagocare 'pi hi kçtaü sarvaü mayai9và7dhunà màm àj¤àpaya kiü karomi sarale bhåyaþ sapatnyàs tava // VidSrk_21.43 *(677) // sutanu jahihi maunaü pa÷ya pàdànataü màü na khalu tava kadàcit kopa evaüvidho 'bhåt / iti nigadati nàthe tiryag àmãlitàkùyà nayanajalam analpaü muktam uktaü na kiücit // VidSrk_21.44 *(678) // cetasy aïkuritaü vikàriõi dç÷or dvandve dvipatràyitaü pràyaþ pallavitaü vacaþsv aparatàpratyàyamànàdiùu / tat tat kopaviceùñite kusumitaü pàdànate tu priye màninyàþ phalitaü na mànataruõà paryantavandhyàyitam // VidSrk_21.45 *(679) // ràja÷ekharasya kiyanmàtraü gotraskhalitam aparàdha÷ caraõayo÷ ciraü loñhaty eùa grahavati na mànàd viramasi / ruùaü mu¤cà8mu¤ca priyam anugçhàõà8yatihitaü ÷çõu tvaü yad bråmaþ priyasakhi nakhaü mà kuru nadãm // VidSrk_21.46 *(680) // daivàd ayaü yadi jano vidito 'paràdhã dàsocitaiþ paribhavair ayam eva ÷àsyaþ / eùà kapolaphalake 'garupatravallã kiü pãóyate sutanu bàùpajalapraõàlaiþ // VidSrk_21.47 *(681) // kçtvà9gaþ sa ca nà8gato 'pi kim api vyaktaü mano manyate tat kvà8se kam upaimi jaïgamavane ko màm ihà8÷vàsayet / ity uktvà9÷rugalanmukhã viñasakhã dhvastà vi÷antã gçhaü dhanyenà8dhim upà÷ruõor asi kçtàtyantaü priyà rodità // VidSrk_21.48 *(682) // vallaõasya kapolaü pakùmabhyaþ kalayati kapolàt kucatañaü kucàn madhyaü madhyàn navamuditanàbhãsarasijam / na jànãmaþ kiü nu kva nu kiyad anena vyavasitaü yad asyàþ pratyaïgaü nayanajalabindur viharati // VidSrk_21.49 *(683) // narasiühasya vikira nayane mandacchàyaü bhavatv asitotpalaü vitara dayite hàsajyotsnàü nimãlatu païkajam / vada suvadane lajjàmåkà bhavantu ÷ikhaõóinaþ paraparibhavo mànasthànair na mànini sahyate // VidSrk_21.50 *(684) // ayaü dhårto màyàvinayamadhuràd asya caritàt sakhi pratyåùi tvaü prakçtisarale pa÷yasi na kim / kapole yal làkùàrasabahalaràgapraõayinãm imàü dhatte mudràm anaticiravçttàntapi÷unàm // VidSrk_21.51 *(685) // apràptakelisukhayor atimànaruddhasaüdhànayor rahasi jàtaruùor akasmàt / yånor mitho 'bhilaùatoþ prathamànunãtiü bhàvàþ prasàdapi÷unàþ kùapayanti nidràm // VidSrk_21.52 *(686) // sonnokasyai7tau ÷ravasi na kçtàs te tàvantaþ sakhãcavanakramà÷ caraõapatito 'ïguùñhàgreõà7py ayaü na hato janaþ / kañhinahçdaye mithyàmaunavratavyasanàd ayaü parijanaparityàgopàyo na mànaparigrahaþ // VidSrk_21.53 *(687) // na mando vaktrenduþ ÷rayati na lalàñaü kuñilatà na netràbjaü rajyaty anuùajati na bhrår api bhidàm / idaü tu preyasyàþ prathayati ruùo 'ntarvikasitàþ ÷ate 'pi pra÷nànàü yadabhiduramudro 'dharapañaþ // VidSrk_21.54 *(688) // vaidyadhanyasya tat tad vadaty api yathàvasaraü hasaty apy àliïgane 'pi na niùadhati cumbane 'pi / kiü tu prasàdanabhayàd atinihnutena kopena ko 'pi nihito 'dya rasàvatàraþ // VidSrk_21.55 *(689) // mahàvratasya à÷leùeõa payodharapraõiyinãü pratyàdi÷antyà dç÷aü dçùñvà cà7dharabaddhatçùõam adharaü nirbhartsayantyà mukham / årvor gàóhanipãóanena jaghane pàõiü ca ruddhvà9nayà patyuþ prema na khaõóitaü nipuõayà màno 'pi nai7vo7jjhitaþ // VidSrk_21.56 *(690) // dãrghocchvàsavikampitàkula÷ikhà yatra pradãpàþ kule dçùñir yatra ca dãrghajàgaraguruþ kope madãye tava / visrambhaikarasaprasàdamadhurà yatra pravçttàþ kathàs tàny anyàni dinàni mu¤ca caraõau sai9và7ham anyo bhavàn // VidSrk_21.57 *(691) // parãrambhàrambhaþ spç÷ati param icchàü na tu bhujau bhajante vij¤ànaü na tu giram anårodhavidhayaþ / manasvinyàþ svairaü prasarati ni÷àsãmasamaye manaþ pratyàvçttaü kamitari kathaücin na tu vapuþ // VidSrk_21.58 *(692) // cakrapàõeþ adyo7dyànagçhàïgaõe sakhi mayà svapnena làkùàruõaþ protkùipto 'yam a÷okadohadavidhau pàdaþ kvaõannåpuraþ / tàvat kiü kathayàmi kelipañunà nirgatya ku¤jodaràd aj¤àtopanatena tena sahasà mårdhnai9va sambhàvitaþ // VidSrk_21.59 *(693) // madhukåñasya sakhi sa subhago mandasneho mayã7ti na me vyathà vidhipariõataü yasmàt sarvo janaþ sukham a÷nute / mama tu hçdaye saütàpo 'yaü priye vimukhe 'pi yat katham api hatavrãóaü ceto na yàti viràgitàm // VidSrk_21.60 *(694) // bhråbhede racite 'pi dçùñir adhikaü sotkaõñham udvãkùate ruddhàyàm api vàci sasmitam idaü dagdhànanaü jàyate / kàrka÷yaü gamite 'pi cetasi tanå romà¤cam àlambate dçùñe nirvahaõaü bhaviùyati kathaü mànasya tasmi¤ jane // VidSrk_21.61 *(695) // preyàn sa ayam apàkçtaþ sa÷apathaü pàdànataþ kàntayà dvitràõy eva padàni vàsabhavanàd yàvan na yàty àtmanà / tàvat pratyuta pàõisampuñalasannãvãnibandhaü dhçto dhàvitve9va kçtapraõàmakam aho premõo vicitrà gatiþ // VidSrk_21.62 *(696) // gate premàbandhe hçdayabahumàne vigalite nivçtte sadbhàve jana iva jane gacchati puraþ / tad utprekùyo7tprekùya priyasakhi gatàs te ca divasà na jàne ko hetuþ sphuñati ÷atadhà yan na hçdayam // VidSrk_21.63 *(697) // sutanu nitambas tava pçthur akùõor api niyatam arjuno mahimà / madhyaþ savalir idànãü màndhàtà kucatañaþ kriyatàm // VidSrk_21.64 *(698) // dàmodarasya dçùñe locanavan manàï mukulitaü cà7gre gate vaktravan nyagbhåtaü bahir àsthitaü pulakavat saüspar÷am àtanvati / nãvãbandhavad àgataü ÷ithilatàm àbhàùamàõe tato mànenà7pasçtaü hriye9va sudç÷aþ pàdaspç÷i preyasi // VidSrk_21.65 *(699) // \Colo iti màninã vrajyà % tato virahiõãvrajyà tàpas tatkùaõam àhitàsu bisinãùv aïgàrakàràyate bàùpaþ pàõóukapolayor upari vai kulyàmbupåràyate / kiü cà7syà malayadrumadravabharair limpàmi yàvat karaü tàvac chvàsasanãraõavyatikarair uddhålir àsãt karaþ // VidSrk_22.1 *(700) // acyutasya|| devena prathamaü jito 'si ÷a÷abhçllekhàbhçtà9nantaraü buddheno7ddhatabuddhinà smara tataþ kàntena pànthena me / tyaktvà tàn bata haüsi màm atikç÷àü bàlàm anàthàü striyaü dhik tvàü dhik tava pauruùaü dhig udayaü dhik kàrmukaü dhik charàn // VidSrk_22.2 *(701) // ÷rãràjyapàlasya|| karõe yan na kçtaü sakhãjanavaco yan nà8dçtà bandhuvàg yat pàde nipatann api priyatamaþ karõotpalenà8hataþ / tene7ndur durdahanàyate malayajàlepaþ sphuliïgàyate ràtriþ kalpa÷atàyate bisalatàhàro 'pi bhàràyate // VidSrk_22.3 *(702) // àhàre viratiþ samastaviùayagràme nivçttiþ parà nàsàgre nayanaü yad etad aparaü yac cai7katànaü manaþ / maunaü ce7dam idaü ca ÷ånyam akhilaü yad vi÷vam àbhàti te tad bråyàþ sakhi yoginã kim asi bhoþ kiü và viyoginy asi // VidSrk_22.4 *(703) // vatsa nai7te payodàþ surapatikariõo no bakàþ karõa÷aïkhàþ saudàminyo 'pi nai7tàþ kanakamayam idaü bhåùaõaü kumbhapãñhe / nai7tat toyaü nabhastaþ patati madajalaü ÷vàsavàtàvadhåtaü tat kiü mugdhe vçthà tvaü malinayasi mukhaü pràvçó ity a÷rupàtaiþ // VidSrk_22.5 *(704) // nàkànokahasambhavaiþ sakhi sudhàcyotallavaiþ pallavaiþ palyaïkaü kùaõamàtram àstçõu vidhuü gaõóopadhànãkuru / no cet sneharasàvasekavikasajjvàlàvalãdàruõo dàråõã7va na me viraüsyati dahann aïgàny anaïgànalaþ // VidSrk_22.6 *(705) // cakrasya asau gataþ saugata eva yasmàt kuryàn niràlambanatàü mamai7va / sakhi priyas te kùaõikaþ kim anyan niràtmakaþ ÷ånyatamaþ sa vandyaþ // VidSrk_22.7 *(706) // bhojyadevasya pårõaü kapolatalam a÷rujalair yad asyà yad dhåsaraü vadanapaïkajam àyatàkùyàþ / ardhàvadagdhagaladaïgarasàvasiktam àrdrendhanaü tad iva bhasmakaõànuyàtam // VidSrk_22.8 *(707) // ayaü dhàràvàhas taóid iyam iyaü dagdhakarakà sa cà7yaü nirghoùaþ sa ca ravava÷o bhekanicayaþ / itã7va pratyaïgaprathitamadanàgniü kç÷atanur ghana÷vàsotkùepair jvalayati muhur mçtyuva÷inã // VidSrk_22.9 *(708) // parimlànaü pãnastanajaghanasaïgàd ubhayatas tanor madhyasyà7ntaþ parimalanam apràpya haritam / idaü vyastanyàsaü ÷lathabhujalatàkùepavalanaiþ kç÷àïgyàþ saütàpaü vadati bisinãpatra÷ayanam // VidSrk_22.10 *(709) // manoràgas tãvraü vyathayati visarpann avirataü pramàthã nirdhåmaü jvalati vidhutaþ pàvaka iva / hinasti pratyaïgaü jvara iva garãyàn ita ito na màü tràtus tàtaþ prabhavati na cà7mbà na bhavatã // VidSrk_22.11 *(710) // etasyà virahajvaraþ karatalaspar÷aiþ parãkùyo na yaþ snigdhenà7pi janena dàhabhayataþ prasthaüpacaþ pàthasàm / niþ÷aktãkçtacandanauùadhividhàv asmiü÷ camatkàriõo làjasphoñam amã sphuñanti maõayo vi÷ve 'pi hàrasrajàm // VidSrk_22.12 *(711) // yat tàóãdalapàkapàõóu vadanaü yan netrayor durdinaü gaõóaþ pàõiniùevaõàc ca yad ayaü saükràntapa¤càïguliþ / gaurã krudhyatu vartate yadi na te tat ko 'pi citte yuvà dhig dhik tvàü sahapàü÷ukhelanasakhãloke 'pi yan nihnavaþ // VidSrk_22.13 *(712) // ràja÷ekharasyai7tau keyårãkçtakaïkaõàvalir asau karõàntikottaüsitavyàlolàlakapaddhatiþ pathi puro baddhà¤jaliþ pçcchati / yàvat kiücid udantam àtmakamitus tàvat sa eve7ty atha vrãóàvakritakaõñhanàlam abalà kaiþ kair na bhinnà rasaiþ // VidSrk_22.14 *(713) // priyavirahamahoùmàmarmaràm aïgalekhàm api hataka himàü÷o mà spç÷a krãóayà9pi / iha hi tava luñhantaþ ploùapãóàü bhajante darajañharamçõàlãkàõóamugdhà mayåkhàþ // VidSrk_22.15 *(714) // yad daurbalyaü vapuùi mahatã sarvata÷ cà7spçhà yan nàsàlakùyaü yad api nayanaü maunam ekàntato yat / ekàdhãnaü kathayati manas tàvad eùà da÷à te ko 'sàv ekaþ kathaya sumukhi brahma và vallabho và // VidSrk_22.16 *(715) // lakùmãdharasya nikàmaü kùàmàïgã sarasakadalãgarbhasubhagà kalà÷eùà mårtiþ ÷a÷ina iva netrotsavakarã / avasthàm àpannà madanadahanoddàhavidhuràm iyaü naþ kalyàõã ramayati matiü kampayati ca // VidSrk_22.17 *(716) // bhavabhåteþ nidre bhadram avasthità9si ku÷alaü saüvedane kiü tava kùemaü te sakhi nirvçte nanu samaü kàntena yåyaü gatàþ / kiü cà7nyat priyasaügame 'dya calito gacchan vipadvatsalo mårchàvismçtavedanàparijano dçùño 'smadãyo na và // VidSrk_22.18 *(717) // aravindasya madhyesadma samudgatà tadanu ca dvàràntaràlaü gatà niryàtà9tha kathaücid aïgaõam api preyàüs tu nà8lokitaþ / haüho vàyasa ràjahaüsa ÷uka he he ÷àrike kathyatàü kà vàrte9ti mçgãdç÷o vijayate bàùpàntaràyaü vacaþ // VidSrk_22.19 *(718) // citràïgasya daradalitaharidràgranthigaure ÷arãre sphurati virahajanmà ko 'py ayaü pàõóubhàvaþ / balavati sati yasmin sàrdham àvartya hemnà rajatam iva mçgàkùyàþ kalpitàny aïgakàni // VidSrk_22.20 *(719) // ràja÷ekharasya priye prayàte hçdayaü prayàtaü nidrà gatà cetanayà sahai7va / nirlajja he jãvita na ÷rutaü kiü mahàjano yena gataþ sa panthàþ // VidSrk_22.21 *(720) // dharmakãrteþ bàùpaü cakùuùu nà7¤janaü karatale vaktraü na lãlàmbujaü gaõóe pàõóarimà na patramakarã ÷vàsà mukhe na smitam / itthaü yasya viyogayogavidhuraü mugdhe tave7daü vapur no jàte katamaþ sa puùpadhanuùà nãtaþ prasàda÷riyam // VidSrk_22.22 *(721) // bhramaradevasya kasmàd idaü nayanam astamitठjana÷ri vi÷ràntapatraracanau ca kutaþ kapolau / ÷çïgàravàriruhakànanaràjahaüsi kasmàt kç÷à9si virasà9si malãmasà9si // VidSrk_22.23 *(722) // viùõuhareþ aratir iyam upaiti màü na nidrà gaõayati tasya guõàn mano na doùàn / vigalati rajanã na saügamà÷à vrajati tanus tanutàü na cà7nuràgaþ // VidSrk_22.24 *(723) // pravarasenasya asàv ahaü lohamayã sa yasyàþ kråraþ sakhi prastara eùa kàntaþ / àkarùakadràvakacumbakeùu nai7ko 'py asau bhràmaka ity avaihi // VidSrk_22.25 *(724) // ÷abdàrõavasya nà7vasthà vapuùo mame7yam avadher uktasya nà7tikramo no7pàlambhapadàni và9py akaraõe tatrà7bhidheyàni te / praùñavyaþ ÷ivam àli kevalam asau kaccid bhavadgocare nà8yàtaü malayànilair mukulitaü kaccin na cåtair iti // VidSrk_22.26 *(725) // vàkåñasya svapne 'pi priyasaügamavyasaninã ÷ete na nidràgama÷ citreõà8likhituü tam icchati yadi svedaþ sapatnãjanaþ / mugdhe9yaü kurute 'tha tadguõakathàü manyur giràm argalaþ pràyaþ puõyadinànubhàvavalanàd à÷aüsitaü sidhyati // VidSrk_22.27 *(726) // taraõinandanasya vyoma÷rãhçdayaikamauktikalate màtar balàkàvali bråyàs taü janam àdaraþ khalu mahàn pràõeùu kàryas tvayà / etàü mlànim upàgatàü srajam iva tyaktvà tanuü durvahàm eùà9haü sukhinã bhavàmi na sahe tãvràü viyogavyathàm // VidSrk_22.28 *(727) // à dçùñiprasaràt priyasya padavãm udvãkùya nirviõõayà vi÷rànteùu pathiùv ahaþpariõatau dhvànte samutsarpati / dattvai9kaü sasudhàgçhaü prati padaü pànthastriyà9smin kùaõe nà7bhåd àgata ity amandavalitodgrãvaü punar vãkùitam // VidSrk_22.29 *(728) // siddhokasya ÷vàsàs tàõóavitàlakàþ karatale suptà kapolasthalã netre bàùpataraïgiõã pariõataþ kaõñhe kalaþ pa¤camaþ / aïgeùu prathamapravçddhaphalinã làvaõyasampàdinã pàõóimnà virahocitena gamità kàntiþ kathàgocaram // VidSrk_22.30 *(729) // ràja÷ekharasya smitajyotsnàdànàd upakuru cakorapraõayinãr vidhehi bhrålãlàü smaratu dhanuùaþ pa¤cavi÷ikhaþ / api stokonnidrair nayanakumudair modaya di÷o vi÷eùàs te mugdhe dadhatu kçtinàü cetasi padam // VidSrk_22.31 *(730) // aparàjitarakùitasya kim iti kabarã yàdçk tàdçg dç÷au kim akajjale mçgamadam asãpatranyàsaþ sa kiü na kapolayoþ / ayam ayamayaü kiü ca klàmyaty asaüsmaraõena te ÷a÷imukhi sakhãhastanyasto vilàsaparicchadaþ // VidSrk_22.32 *(731) // vàraüvàram alãka eva hi bhavàn kiü vyàhçtair gamyatàm ity uddamya sumandabàhulatikàm utthàpayantyà ruùà / saükràntair valayair alaükçtagalo yuùmadviyogocitàü tanvaïgyàþ prakañãkaroti tanutàü draïge bhraman vàyasaþ // VidSrk_22.33 *(732) // pakùmàgragrathità÷rubinduvisarair muktàphalaspardhibhiþ kurvantyà harahàsahàri hçdaye hàràvalãbhåùaõam / bàle bàlamçõàlanàlavalayàlaükàrakànte kare vinyasyà8nanam àyatàkùi sukçtã ko 'yaü tvayà smaryate // VidSrk_22.34 *(733) // dahati viraheùv aïgànã8rùyàü karoti samàgame harati hçdayaü dçùñaþ spçùñaþ karoty ava÷àü tanum / kùaõam api sukhaü yasmin pràpte gate ca na labhyate kim aparam ata÷ citraü yan me tathà9pi sa vallabhaþ // VidSrk_22.35 *(734) // ko 'sau dhanyaþ kathaya subhage kasya gaïgàsarayvos toyàsphàlavyatikaraskhalatkàri kaïkàlam àste / yaü dhyàyantyàþ sumukhi likhitaü kajjalakledabhà¤ji vyàlumpanti stanakala÷ayoþ patram a÷råõy ajasram // VidSrk_22.36 *(735) // tvaccheùeõa cchuritakarayà kuïkumenà8dadhatyà ÷oõacchàyàü bhavanabisinãhaüsake kautukinyà / kokabhràntikùaõavirahiõãyan mayà9kàri haüsã tasyai7tan me phalam upanataü nàtha yat te viyogaþ // VidSrk_22.37 *(736) // ÷vàsotkampataraïgiõi stanatañe dhautà¤jana÷yàmalàþ kãryante kaõa÷aþ kç÷àïgi kim amã bàùpàmbhasàü bindavaþ / kiü cà8ku¤citakaõñharodhakuñilàþ ÷rotràmçtasyandino håükàràþ kalapa¤camapraõayinas truñyanti niryànti ca // VidSrk_22.38 *(737) // idànãü tãvràbhir dahana iva bhàbhiþ parigato mamà8÷caryaü såryaþ kim u sakhi rajanyàm udayate / ayaü mugdhe candraþ kim iti mayi tàpaü prakañayaty anàthànàü bàle kim iha viparãtaü na bhavati // VidSrk_22.39 *(738) // mà mu¤cà7gnimucaþ karàn himakara pràõàþ kùaõaü sthãyatàü nidre mudraya locane rajani he dãrghàtidãrghà bhava / svapnàsàditasaügame priyatame sànandam àliïgite svacchando bhavatàü bhaviùyati punaþ kaùño viceùñàrasaþ // VidSrk_22.40 *(739) // di÷atu sakhi sukhaü te pa¤cabàõaþ sa sàkùàd anayanapathavartã yas tvayà0lekhi nàthaþ / taralitakara÷àkhàma¤jarãkaþ ÷arãre dhanuùi ca makare ca svastharekhànive÷aþ // VidSrk_22.41 *(740) // kasmàn mlàyasi màlatã9va mçdite9ty àlãjane pçcchati vyaktaü no7ditam àrtayà9pi virahe ÷àlãnayà bàlayà / akùõor bàùpacayaü nigçhya katham apy àlokitaþ kevalaü kiücit kuómalakoñibhinna÷ikhara÷ cåtadrumaþ pràïgaõe // VidSrk_22.42 *(741) // vàkkåñasya ucchånàruõam a÷runirgamava÷àc cakùur manàï mantharaü soùma÷vàsakadarthitàdhararucir vyastàlakà bhråbhuvaþ / àpàõóuþ karapallave ca nibhçtaü ÷ete kapolasthalã mugdhe kasya tapaþphalaü pariõataü yasmai tave7yaü da÷à // VidSrk_22.43 *(742) // ya÷ovarmaõaþ kena pràpto bhuvanavijayaþ kaþ kçtã kaþ kalàvàn kenà7vyàjaü smaracaraõayor bhaktir àpàdità ca / yaü dhyàyantã sutanu bahulajvàlakandarpavahniprodyadbhasmapracayaracitàpàõóimànaü dadhàsi // VidSrk_22.44 *(743) // dagdhavye9yaü navakamalinãpallavotsaïga÷ayyà taptàïgaraprakaravikaraiþ kiü dhutais tàlavçntaiþ / tatrai7và8stàü dahati nayane candravac candanàmbhaþ sakhyas toyendhana iva ÷ikhã vipratãpo 'yam àdhiþ // VidSrk_22.45 *(744) // abhinandasya saudhàd udvijate tyajaty upavanaü dveùñi prabhàm aindavãü dvàràt trasyati citrakelisadaso ve÷aü viùaü manyate / àste kevalam abjinãkisalayaprastàri÷ayyàtale saükalpopanatatvadàkçtirasàyattena cittena sà // VidSrk_22.46 *(745) // antas tàraü taralitatalàþ stokam utpãóabhàjaþ pakùàgreùu grathitapçùataþ kãrõadhàràþ krameõa / cittàtaïkaü nijagarimataþ samyag àsåtrayanto niryànty asyàþ kuvalayadç÷o bàùpavàràü pravàhàþ // VidSrk_22.47 *(746) // muktvà9naïgaþ kusumavi÷ikhàn pa¤ca kuõñhãkçtàgràn manye mugdhàü praharati hañhàt patriõà vàruõena / vàràü påraþ katham aparathà sphàranetrapraõàlãvaktrodvàntas trivalivipine sàraõãsàmyam eti // VidSrk_22.48 *(747) // ràja÷ekharasyà7mã unmãlyà7kùi sakhãr na pa÷yasi na cà7py uktà dadàsy uttaraü no vetsã8dç÷am atra ne8dç÷am imàü ÷ånyàm avasthàü gatà / talpàdç÷yakaraïkapa¤jaram idaü jãvena liptaü manàï mu¤cantã kim u kartum icchasi kuru premà7nyade÷agate // VidSrk_22.49 *(748) // kiü vàtena vilaïghità na na mahàbhåtàrdità kiü na na bhràntà kiü na na saünipàtalaharãpracchàdità kiü na na / tat kiü roditi muhyati ÷vasiti kiü smeraü ca dhatte mukhaü dçùñaþ kiü kathayàmy akàraõaripuþ ÷rãbhojyadevo 'nayà // VidSrk_22.50 *(749) // chittapasya kucau dhattaþ kampaü nipatati kapolaþ karatale nikàmaü ni÷vàsaþ saralam alakaü tàõóavayati / dç÷aþ sàmarthyàni sthagayati muhur bàùpasalilaü prapa¤co 'yaü kiücit tava sakhi hçdisthaü kathayati // VidSrk_22.51 *(750) // narasiühasya tyajasi na ÷ayanãyaü ne8kùase svàm avasthàü vi÷adayasi na ke÷àn àkulagranthibandhàn / kim api sakhi kuru tvaü dehayàtrànuråpaü ÷atam iha virahiõyo ne8dç÷aü kvà7pi dçùñam // VidSrk_22.532 *(751) // \Colo iti virahiõãvrajyà|| 22 tato virahivrajyà gamanam alasaü ÷ånyà dçùñiþ ÷arãram asauùñhavaü ÷vasitam adhikaü kiü tv etat syàt kim anyad ato 'tha và / bhramati bhuvane kandarpàj¤à vikàri ca yauvanaü lalitamadhuràs te te bhàvàþ kùipanti ca dhãratàm // VidSrk_23.1 *(752) // vàraü vàraü tirayati dç÷or udgamaü bàùpapåras tatsaükalpopahatijaóima stambham abhyeti gàtram / sadyaþ svidyann ayam aviratotkampalolàïgulãkaþ pàõir lekhàvidhiùu nitaràü vartate kiü karomi // VidSrk_23.2 *(753) // unmãlanmukulakaràlakundakoùapra÷cyotadghanamakarandagandhagarbhaþ / tàm ãùatpracalavilocanàü natàïgãm àliïgan pavana mama spç÷à7ïgam aïgam // VidSrk_23.3 *(754) // dalati hçdayaü gàóhodvegaü dvidhà na tu bhidyate vahati vikalaþ kàyo mohaü na mu¤cate cetanàm / jvalati ca tanåm antardàhaþ karoti na bhasmasàt praharati vidhir marmacchedã na kçntati jãvitam // VidSrk_23.4 *(755) // nà8datse haritàïkuràn kvacid api sthairyaü na yad gàhase yat paryàkulalocano 'si karuõaü kåjan di÷aþ pa÷yasi / daivenà7ntaritapriyo 'si hariõa tvaü cà7pi kiü yac ciraü pratyadri pratikandaraü pratinadi pratyåùaraü bhràmyasi // VidSrk_23.5 *(756) // mu¤jasya kasràghàtaiþ surabhir abhitaþ satvaraü tàóanãyo gàóhàmreóaü malayamarutaþ ÷çïkhalàdàma datta / kàràgàre kùipata tarasà pa¤camaü ràgaràjaü candraü cårõãkuruta ca ÷ilàpaññake piùñapeùam // VidSrk_23.6 *(757) // hriyà saüsaktàïgaü tadanu madanàj¤àpra÷ithilaü sanàthaü mà¤jiùñhaprasarakç÷arekhair nakhapadaiþ / ghanorupràgbhàraü nidhimukham ivà8mudritam aho kadà nu drakùyàmo vigalitadukålaü mçgadç÷aþ // VidSrk_23.7 *(758) // ete cåtamahãruho 'py aviralair dhåmàyitàþ ùañpadair ete prajvalitàþ sphuñaki÷alayodbhedair a÷okadrumàþ / ete kiü÷uka÷àkhino 'pi malinair aïgàritàþ kuómalaiþ kaùñaü vi÷ramayàmi kutra nayane sarvatra vàmo vidhiþ // VidSrk_23.8 *(759) // vàkkåñasya savyàdheþ kç÷atà kùatasya rudhiraü daùñasya làlàsravaþ sarvaü nai7tad ihà7sti kevalam ayaü pànthas tapasvã mçtaþ / à j¤àtaü madhulampañair madhukarair àbaddhakolàhale nånaü sàhasikena cåtamukule dçùñiþ samàropità // VidSrk_23.9 *(760) // manasi÷aya kç÷àïgyàþ svàntam antarni÷àtair iùubhir a÷anikalpair mà vadhãs tvaü mame7va / api nanu ÷a÷alakùman mà mucas tvaü ca tasyàm akaruõakiraõolkàþ kandalãkomalàyàm // VidSrk_23.10 *(761) // ràja÷ekharasyai7tau cakùu÷cumabavighnitàdharasudhàpànaü mukhaü ÷uùyati dveùñi svaü ca kacagrahavyavahita÷roõãvihàraþ karaþ / nidre kiü viratà9si tàvad aghçõe yàvan na tasyà÷ ciràt krãóanti krama÷aþ kç÷ãkçtaruùaþ pratyaïgam aïgàni me // VidSrk_23.11 *(762) // abhinandasya jàne sà gaganaprasånakalike9và7tyantam evà7satã tatsambhogarasà÷ ca tatparimalollàsà ivà7sattamàþ / svapnena dviùate7ndrajàlam iva me saüdar÷ità kevalaü cetas tatparirambhaõàya tad api sphãtaspçhaü tàmyati // VidSrk_23.12 *(763) // parame÷varasya dyåte paõaþ praõayakeliùu kaõñhapà÷aþ krãóàpari÷ramaharaü vyajanaü ratànte / ÷ayyàni÷ãthakalaheùu mçgekùaõàyàþ pràptaü mayà vidhiva÷àd idam uttarãyam // VidSrk_23.13 *(764) // dhãranàgasya de÷air antarità ÷atai÷ ca saritàm urvãbhçtàü kànanair yatnenà7pi na yàti locanapathaü kànte9ti jànann api / udgrãva÷ caraõàrdharuddhavasudhaþ kçtvà9÷rupårõàü dç÷aü tàm à÷àü pathikas tathà9pi kim api dhyàyaü÷ ciraü vãkùate // VidSrk_23.14 *(765) // ÷rãharùasya prauóhànaïgarasàvilàkulamanàïnya¤cattiroghårõitasnigdhàhlàdi madàndham adhvani tayà yac cakùur àndolitam / tenà7smàkam iyaü gatir matir iyaü saüvittir evaüvidhà tàpo 'yaü tanur ãdç÷ã sthitir iyaü tasyà apã7ti ÷rutiþ // VidSrk_23.15 *(766) // vallaõasya sa evà7yaü de÷aþ sara iva vilånàmbujavanaü tanoty antas tàpaü nabha iva vilãnàmçtaruci / viyoge tanvaïgyàþ kalayati sa evà7yam adhunà himartur naidàghãm ahaha viùamàü tàpanarujam // VidSrk_23.16 *(767) // sçùñà vayaü yadi tataþ kim iyaü mçgàkùã se9yaü vayaü yadi tataþ kim ayaü vasantaþ / so 'py astu nàma jagataþ pratipakùabhåta÷ cåtadrumaþ kim iti nirmita eùa dhàtrà // VidSrk_23.17 *(768) // te bàõàþ kila cåtakuómalamayàþ pauùpaü dhanus tat kila kruddhatryambakalocanàgni÷ikhayà kàmo 'pi dagdhaþ kila / kiü bråmo vayam apy anena hatakenà8puïkhamagnaiþ ÷arair viddhà eva na ce8dç÷aþ parikarasyai7vaüvidhà vedanà // VidSrk_23.18 *(769) // vãryamitrasya raktas tvaü navapallavair aham api ÷làghyaiþ priyàyà guõais tvàm àyànti ÷ilãmukhàþ smaradhanurmuktàs tathà màm api / kàntàpàdatalàhatis tava mude satyaü mamà7py àvayoþ sarvaü tulyam a÷oka kevalam ahaü dhàtrà sa÷okaþ kçtaþ // VidSrk_23.19 *(770) // àpuïkhàgram amã ÷arà manasi me magnàþ samaü pa¤ca te nirdagdhaü virahàgninà vapur idaü tair eva sàrdhaü mama / kaùñaü kàma niràyudho 'si bhavatà jetuü na ÷akyo jano duþkhã syàm aham eka eva sakalo lokaþ sukhaü jãvatu // VidSrk_23.20 *(771) // ràja÷ekharasya vilãye7nduþ sàkùàd amçtarasavàpã yadi bhavet kalaïgas tatratyo yadi ca vikacendãvaravanam / tataþ snànakrãóàjanitajaóabhàvair avayavaiþ kadàcin mu¤ceyaü madana÷ikhipãóàparibhavam // VidSrk_23.21 *(772) // ràja÷ekharasyai7tau yadi kùàmà mårttiþ pratidivasam a÷råõi dç÷i cec chrutau dåtãvaktraü yadi mçgadç÷o bhåùaõadhiyà / idaü cà7smatkarõe yadi bhavati kenà7pi kathitaü tad icchàmaþ saïgàd virahabharam ekatra vasatau // VidSrk_23.22 *(773) // vallaõasya tava kusuma÷aratvaü ÷ãtara÷mitvam indor dvayam idam ayathàrthaü dç÷yate madvidheùu / visçjati himagarbhair agnim induþ karàgrais tvam api kusumabàõàn vajrasàrãkaroùi // VidSrk_23.23 *(774) // kàlidàsasya sambhåyai7va sukhàni cetasi paraü bhåmànam àtanvate yatrà8lokapathàvatàriõi ratiü prastauti netrotsavaþ / yad bàlendukalodayàd avacitaiþ sàrair ivo7tpàditaü tat pa÷yeyam anaïgamaïgalagçhaü bhåyo 'pi tasyà mukham // VidSrk_23.24 *(775) // bhavabhåteþ ÷aràn mu¤caty uccair manasijadhanur makùikaravà rujantã7me bhàsaþ kirati dahanàbhà himaruciþ / jitàs tu bhråbhaïgàrcanavadanalàvaõyarucibhiþ saroùà no jàne mçgadç÷i vidhàsyanti kim amã // VidSrk_23.25 *(776) // ÷àntàkaraguptasya api sa divasaþ kiü syàd yatra priyàmukhapaïkaje madhu madhukarã9và7smaddçùñir vikàsini pàsyati / tadanu ca mçdusnigdhàlàpakramàhitanarmaõaþ suratasacivair aïgaiþ saïgo mamà7pi bhaviùyati // VidSrk_23.26 *(777) // vàrtikakàrasya sà lambàlakam ànanaü namayati pradveùñy ayaü màü ÷a÷ã nai7vo7nmu¤cati vàcam a¤citakalà vighnanti màü kokilàþ / bhåbhaïgaü kurute na sà dhçtadhanur mathnàti màü manmathaþ ko và tàm abalàü vilokya sahasà nà7tro7pakçcchro bhavet // VidSrk_23.27 *(778) // ÷çïgàrasya bàõàn saühara mu¤ca kàrmukalatàü lakùyaü tava tryambakaþ ke nàmà7tra vayaü ÷irãùakalikàkalpaü yadãyaü manaþ / tatkàruõyaparigrahàt kuru dayàm asmin vidheye jane svàmin manmatha tàdç÷aü punar api svapnàdbhutaü dar÷aya // VidSrk_23.28 *(779) // vivekàd asmàbhiþ paramapuruùàbhyàsarasikaiþ kathaücin nãyante ratiramaõabàõair api hataiþ / priyàyà bàlatvàd abhinavaviyogàturatanor na jànãmas tasyà bata katham amã yànti divasàþ // VidSrk_23.29 *(780) // skhalallãlàlàpaü vinipatitakarõotpaladalaü ÷ramasvedaklinnaü surataviratikùàmanayanam / kacàkarùakrãóàsaralakurala÷reõisubhagaü kadà tad draùñavyaü vadanam avadàtaü mçgadç÷aþ // VidSrk_23.30 *(781) // aham iva ÷ånyam araõyaü vayam iva tanutàü gatàni toyàni / asmàkam ivo7cchvàsà divasà dãrghà÷ ca taptà÷ ca // VidSrk_23.31 *(782) // lãne9va pratibimbite9va likhite9vo7tkãrõaråpe9va ca pratyupte9va ca vajralepaghañite9và7ntarnikhàte9va ca / sà na÷ cetasi kãlite9va vi÷ikhai÷ cetobhuvaþ pa¤cabhi÷ cintàsaütatitantujàlanibióasyåte9va lagnà priyà // VidSrk_23.32 *(783) // netrendãvariõã mukhàmburuhiõã bhråvallikallolinã bàhudvandvamçõàlinã yadi vadhår vàpã punaþ sà bhavet / tallàvaõyajalàvagàhanajaóair aïgair anaïgànalajvàlàjàlamucas tyajeyam asamàþ pràõacchido vedanàþ // VidSrk_23.33 *(784) // prahartà kvà7naïgaþ sa ca kusumadhanvà9lpavi÷ikha÷ calaü såkùmaü lakùyaü vyavahitam amårtaü kva ca manaþ / itã7màm udbhåtàü sphuñam anupapattiü manasi me rujàm àvirbhàvàd anubhavavirodhaþ ÷amayati // VidSrk_23.34 *(785) // vandyatathàgatasya antarnibaddhagurumanyuparamparàbhir icchocitaü kim api vaktum a÷aknuvatyàþ / avyaktahåükçticalatkucamaõóalàyàs tasyàþ smaràmi muhur ardhavilokitàni // VidSrk_23.35 *(786) // bhrasyadvivakùitam asamphaladakùaràrtham utkampamànada÷anacchadam ucchvasatyà / adya smaràmi parimçjya pañà¤calena netre tayà kim api yat punaruktam uktam // VidSrk_23.36 *(787) // sonnokasya dagdhapraråóhamadanadrumama¤jarã9ti làvaõyapaïkapañalodgatapadminã9ti / ÷ãtàü÷ubimbagalitàmçtanirmite9ti bàlàm abàlahariõàïkamukhãü smaràmi // VidSrk_23.37 *(788) // madhådgàrasmerabhramarabharahåükàramukharaü ÷araü sàkùàn mãnadhvajavijayacàpacyutam iva / nilãyà7nyonyasminn upari sahakàràïkuramayã samãkùante pakùmàntarataralatàrà virahiõaþ // VidSrk_23.38 *(789) // sà na cen mçga÷àvàkùã kim anyàsàü kathàvyayaþ / kalà na yadi ÷ãtàü÷or ambare kati tàrakàþ // VidSrk_23.39 *(790) // upari ghanaü ghanapañalaü dåre kàntà tad etad àpatitam / himavati divyauùadhayaþ krodhàviùñaþ phaõã ÷irasi // VidSrk_23.40 *(791) // sthagitaü navàmbuvàhair uttànàsyo vilokayan vyoma / saükramayatã7va pathikas tajjalanivahaü svalocanayoþ // VidSrk_23.41 *(792) // jayãkasya te jaïghe jaghanaü ca tat tad udaraü tau ca stanau tat smitaü såktiþ sà ca tad ãkùaõotpalayugaü dhammillabhàraþ sa ca / làvaõyàmçtabinduvarùi vadanaü tac cai7vam eõãdç÷as tasyàs tad vayam ekam evam asakçd dhyàyanta evà8smahe // VidSrk_23.42 *(793) // narasiühasya yadi ÷a÷adharas tvadvaktreõa prasahya tiraskçtas tad ayam adayo mahyaü mugdhe kim evam asåyati / yad amçtarasàsàrasrudbhir dhinoty akhilaü jagaj jvalayati tu màm ebhir vahnicchañàkañubhiþ karaiþ // VidSrk_23.43 *(794) // parame÷varasya lãlàtàõóavitabhruvaþ smitasudhàprasyandabhàjo dalannãlàbjadyutinirbharà daravalatpakùmàvalãcàravaþ / pràptàs tasya viyoginaþ smçtipathaü khedaü samàtanvate premàrdràþ sudç÷o viku¤canatatipreïkhatkañàkùà dç÷aþ // VidSrk_23.44 *(795) // visphàràgràs taralataralair aü÷ubhir visphurantas tàsàü tàsàü nayanam asakçn naipuõàd va¤cayitvà / muktàs tanvyà masçõaparuùàs te kañàkùakùuraprà÷ chinnaü chinnaü hçdayam adayai÷ chidyate 'dyà7pi yair me // VidSrk_23.45 *(796) // parame÷varasya ÷yàmàü ÷yàmalimànam ànayata bhoþ sàndrair masãkårcakais tantraü mantram atha prayujya harata ÷vetotpalànàü smitam / candraü cårõayata kùaõàc ca kaõa÷aþ kçtvà ÷ilàpaññake yena draùñum ahaü kùame da÷a di÷as tadvaktramudràïkitàþ // VidSrk_23.46 *(797) // tasmin pa¤ca÷are smare bhagavatà bhargeõa bhasmãkçte jànàmy akùayasàyakaü kamalabhåþ kàmàntaraü nirmame / yasyà7mãbhir itas tata÷ ca vi÷ikhair àpuïkhamagnàtmabhir jàtaü me vidalatkadambamukulaspaùñopamànaü manaþ // VidSrk_23.47 *(798) // såtir dugdhasamudrato bhagavataþ ÷rãkaustubhe sodare sauhàrdaü kumudàkareùu kiraõàþ pãyåùadhàràkiraþ / spardhà te vacanàmbujair mçgadç÷àü tat sthàõucåóàmaõe haüho candra kathaü niùi¤casi mayi jvàlàmuco vedanàþ // VidSrk_23.48 *(799) // ayi pibata cakoràþ kçtsnam unnàmikaõñhakramasaralitaca¤cacca¤cava÷ candrikàmbhaþ / virahavidhuritànàü jãvitatràõahetor bhavati hariõalakùmà yena tejodaridraþ // VidSrk_23.49 *(800) // ràja÷ekharasyai7tau ÷ãtàü÷ur viùasodaraþ phaõabhçtàü lãlàspadaü candanaü hàràþ kùàrapayomucaþ priyasuhçtpaïkeruhaü bhàsvataþ / ity eùàü kim ivà7stu hanta madanajyotirvighàtàya yad bàhyàkàraparibhrameõa tu vayaü tattvatyajo va¤citàþ // VidSrk_23.50 *(801) // vyajanamarutaþ ÷vàsa÷reõãm imàm upacinvate malayajaraso dhàràbàùpaü prapa¤cayituü prabhuþ / kusuma÷ayanaü kàmàstràõàü karoti sahàyatàü dviguõaharimà màronmàthaþ kathaü nu viraüsyati // VidSrk_23.51 *(802) // ràja÷ekharasyai7te hàro jalàrdra÷ayanaü nalinãdalàni pràleya÷ãkaramucas tuhinàdrivàtàþ / yasye7ndhanàni sarasàny api candanàni nirvàõam eùyati kathaü sa manobhavàgniþ // VidSrk_23.52 *(803) // mandàdaraþ kusumapatriùu pelaveùu nånaü bibharti madanaþ pavanàstram adya / hàraprakàõóasaralàþ katham anyathà9mã ÷vàsàþ pravartitadukålada÷àþ saranti // VidSrk_23.53 *(804) // akçtapremai9va varaü na punaþ saüjàtavighañitapremà / uddhçtanayanas tàmyati yathà hi na tathe9ha jàtàndhaþ // VidSrk_23.54 *(805) // svapna prasãda bhagavan punar ekavàraü saüdar÷aya priyatamàü kùaõamàtram eva / dçùñà satã nibióabàhunibandhalagnaü tatrai7va màü nayati sà yadi và na yàti // VidSrk_23.55 *(806) // \Colo iti virahivrajyà tato 'satãvrajyà dçùñiü he prative÷ini kùaõam ihà7py asmadgçhe dàsyasi pràyo nai7va ÷i÷oþ pità9dya virasàþ kaupãr apaþ pàsyati / ekàkiny api yàmi tad varam itaþ ÷rotas tamàlàkulaü nãrandhràþ stanam àlikhantu jañharacchedà nalagranthayaþ // VidSrk_24.1 *(807) // vidyàyàþ teùàü gopavadhåvilàsasuhçdàü ràdhàrahaþsàkùiõàü kùemaü bhadra kalindaràjatanayàtãre latàve÷manàm / vicchinne smaratalpakalpanavidhicchedopayoge 'dhunà te jàne jarañhãbhavanti vigalannãlatviùaþ pallavàþ // VidSrk_24.2 *(808) // vidyàyàþ sikatilatalàþ sàndracchàyàs tañàntavilambinaþ ÷i÷iramarutàü lãlàvàsàþ kvaõajjalaraïkavaþ / avinyavatãnirvicchedasmaravyayadàyinaþ kathaya murale kenà7mã te kçtà niculadrumàþ // VidSrk_24.3 *(809) // pàntha svairagatiü vihàya jhañiti prasthànam àrabhyatàm atyantaü karisåkaràhigavayair bhãmaü puraþ kànanam / caõóàü÷or api ra÷mayaþ pratidi÷aü mlànàs tvam eko yuvà sthànaü nà7sti gçhe mamà7pi bhavato bàlà9ham ekàkinã // VidSrk_24.4 *(810) // viñapini ÷i÷iracchàye kùaõam iha vi÷ramya gamyatàü pathikàþ / ataruvàrir ataþ param asama÷ilàdurgamo màrgaþ // VidSrk_24.5 *(811) // ambà ÷ete 'tra vçddhà pariõatavayasàm agraõãr atra tàto niþ÷eùàgàrakarma÷rama÷i"thilatanuþ kumbhadàsã tathe9ha / asmin pàpà9ham ekà katipayadivasproùitapràõanàthà pànthàye7tthaü yuvatyà kathitam abhimataü vyàhçtivyàjapårvam // VidSrk_24.6 *(812) // smaraviva÷ayà kiücin mithyàniùedhamanoj¤ayà di÷i di÷i bhayàd bhåyo bhåyaþ pravartitanetrayà / kuvalayadç÷à ÷ånye daivàd atarkitalabdhayà nibhçtanibhçtaü ye cumbyante ta eva viduþ sukham // VidSrk_24.7 *(813) // vyapetavyàhàraü gatavividha÷ilpavyatikaraü karaspar÷àrambhapragalitadukålànta÷ayanam / muhur baddhotkampaü di÷i di÷i muhuþ preùitadç÷or ahalyàsutràmõoþ kùaõikam iva tat saügatam abhåt // VidSrk_24.8 *(814) // yoge÷varasya yaþ kaumàraharaþ sa eva ca varas tà÷ candragarbhà ni÷àþ pronmãlannavamàlatãsurabhayas te ca vindhyànilàþ / sà cai7và7smin tathà9pi dhairyasuratavyàpàralãlàbhçtàü kiü me rodhasi vetasãvanabhuvàü cetaþ samutkaõñhate // VidSrk_24.9 *(815) // kva prasthità9si karabhoru ghane ni÷ãthe pràõàdhiko vasati yatra janaþ priyo me / ekàkinã vada kathaü na bibheùi bàle nanv asti puïkhita÷aro madanaþ sahàyaþ // VidSrk_24.10 *(816) // udeti yasyàü na ni÷àkaro ripus tithir nu kà puõyavatãbhir àpyate / itã7va duùñyà paridevite muhuþ kuhåkuhår ity alam àha kokilaþ // VidSrk_24.11 *(817) // màtar gehini yady ayaü hata÷ukaþ saüvardhanãyo mayà lauhaü pa¤jaram asya durnayavato gàóhaü tadà kàraya / adyai7naü badarãniku¤jakuhare lãnaü pracaõóorage karùantyà mama tàvad aïgalikhanair evà7padeùà0gatà // VidSrk_24.12 *(818) // dhvastaü kena vilepanaü kucayuge kenà7¤janaü netrayor ràgaþ kena tavà7dhare pramathitaþ ke÷eùu kena srajaþ / tenà7÷eùajanaughakalmaùamuùà nãlàbjabhàsà sakhi kiü kçùõena na yàmunena payasà kçùõànuràgas tava // VidSrk_24.13 *(819) // àkçùyà8dàv amandagraham alakacayaü vaktram àsajya vaktre kaõñhe lagnaþ sukaõñhaþ punar api kucayor dattagàóhàïgasaïgaþ / baddhàsaktir nitambe patati caraõayor yaþ sa tàdçk priyo me bàle lajjà praõaùñà na hi na hi kuñile colakaþ kiü trapàkçt // VidSrk_24.14 *(820) // àmodinà samadhunà paridhåsareõa savyàkulabhramavatà patatà purastàt / àyàsità9smi sakhi tena divàvasàne mattena kiü praõayinà na hi kesareõa // VidSrk_24.15 *(821) // pànthe padmasaro 'nta÷àdvalabhuvi nyasyà7¤calaü ÷àyini tvaü ÷ràntà9sy avahaü ca vartma vasatigràmo na velà9py agàt / uttànadviguõàsama¤jasamilajjànådaràstàü÷ukastokonmãladasa¤jitoru vayam apy ekàkinaþ kiü nv idam // VidSrk_24.16 *(822) // vallaõasya indur yatra na nindyate na madhuraü dåtãvacaþ ÷råyate nà8làpà nipatanti bàùpakaluùà no7paiti kàr÷yaü tanuþ / svàdhãnàm anukålinãü svagçhiõãm àliïgya yat supyate tat kiü prema gçhà÷ramavratam idaü kaùñaü samàcaryate // VidSrk_24.17 *(823) // lakùmãdharasya praõayavi÷adàü vaktre dçùñiü dadàti vi÷aïkità ghañayati ghanaü kaõñhà÷leùaü sakampapayodharà / vadati bahu÷o gacchàmã7ti prayatnadhçtà9py aho ramayatitaràü saüketasthà tathà9pi hi kàminã // VidSrk_24.18 *(824) // ÷rãharùasya durdinani÷ãthapavane niþsaücàràsu nagaravãthãùu / patyau vide÷ayàte paraü sukhaü jaghanacapalàyàþ // VidSrk_24.19 *(825) // màrge païkini toyadàndhatamase niþ÷abdasaücàrakaü gantavyà dayitasya me 'dya vasatir mugdhe9ti kçtvà matim / àjànåddhçtanåpurà karatalenà8chàdya netre bhç÷aü kçcchràl labdhapadasthitiþ svabhavane panthànam abhyasyati // VidSrk_24.20 *(826) // bibhràõà0rdranakhakùatàni jaghane nà7nyatra gàtre bhayàn netre cumbanapàñale ca dadhatã nidràlase nivraõe / svaü saüketam adåram eva kamitur bhråsaüj¤ayà ÷aüsatã siddhiü yàti viñaikakalpalatikà raõóà na puõyair vinà // VidSrk_24.21 *(827) // adya svàü jananãm akàraõaruùà pràtaþ sudåraü gatàü pratyànetum ito gato gçhapatiþ ÷rutvai9va madhyaüdine / païgutvena ÷arãrajarjaratayà pràyaþ sa lakùyàkçtir dçùño 'sau bhavatà na kiü pathika he sthitvà kùaõaü kathyatàm // VidSrk_24.22 *(828) // vastraprotadurantanåpuramukhàþ saüyamya nãvãmaõãn udgàóhàü÷ukapallavena nibhçtaü dattàbhisàrakramàþ / etàþ kuntalamallikàparimalavyàlolabhçïgàvalãjhaükàrair vikalãkçtàþ pathi bata vyaktaü kuraïgãdç÷aþ // VidSrk_24.23 *(829) // patir durva¤co 'yaü vidhuramalino vartma viùamaü jana÷ chidrànveùã praõayivacanaü duþpariharam / ataþ kàcit tanvã rativihitasaüketagataye gçhàd vàraüvàraü nirasarad atha pràvi÷ad atha // VidSrk_24.24 *(830) // udeùyatpãyåùadyutirucikaõàrdràþ ÷a÷amaõisthalãnàü panthàno ghanacaraõalàkùàlipibhçtaþ / cakorair uóóãnair jhañiti kçta÷aïkàþ pratipadaü parà¤caþ saücàràn avinayavatãnàü vivçõute // VidSrk_24.25 *(831) // malayajapaïkaliptatanavo navahàralatàvibhåùitàþ sitataradantapatrakçtavaktraruco ruciràmalàü÷ukàþ / ÷a÷abhçti vitatadhàmni dhavalayati dharàm avibhàvyatàü gatàþ priyavasatiü vrajanti sukham eva nirastabhiyo 'bhisàrikàþ // VidSrk_24.26 *(832) // bàõasya ni÷àndhakàre vihitàbhisàràþ sakhãþ ÷apantã7ha nitàntamugdhà / pathi skhalantã bata vàridhàràm àliïgituü và¤chati vàridànàm // VidSrk_24.27 *(833) // puruùottamasya kçtvà nåpuramåkatàü caraõayoþ saüyamya nãvãmaõãn uddàmadhvanipiõóitàn parijane kiücic ca nidràyite / kasmai kupyasi yàvad asmi calità tàvad vidhipreritaþ kà÷mãrãkucakumbhasambhramaharaþ ÷ãtàü÷ur abhyudyataþ // VidSrk_24.28 *(834) // urasi nihitas tàro hàraþ kçtà jaghane jaghane kalakalavatã kà¤cã pàdau raõanmaõinåpurau / priyam abhisarasy evaü mugdhe samàhataõóiõóimà kim idam aparaü tràsotkampà di÷o muhur ãkùase // VidSrk_24.29 *(835) // devaguptasya anumatam ivà8netuü joùaü tamãtamasàü kulaü di÷i di÷i dç÷o vinyasyantyaþ ÷riyà9ïkurità¤janàþ / madanahutabhugdhåmacchàyaiþ pañair asitair vçtàþ prayayur arasadbhåùair aïgaiþ priyàn abhisàrikàþ // VidSrk_24.30 *(836) // bhañña÷ivasvàminaþ \Colo ity asatãvrajyà tato dåtikopàlambhavrajyà niþ÷eùacyutacandanaü stanataño niryàtaràjo 'dharo netre dåram ana¤jane jalalavaprasyandinã te tanuþ / à÷àcchedini dåti bàndhavajanasyà7j¤àtapãóàgame vàpãü snàtum ito gatà9si na punas tasyà7dhamasyà7ntikam // VidSrk_25.1 *(837) // kiü tvaü nigåhase dåti stanau vaktraü ca pàõinà / savraõà eva ÷obhante ÷åràdharapayodharàþ // VidSrk_25.2 *(838) // sàdhu dåti punaþ sàdhu kartavyaü kim ataþ param / yan madarthe vilagnà9si dantair api nakhair api // VidSrk_25.3 *(839) // vihàraþ kaõñhade÷as te kàùàye tava locane / adharau vãtaràgau te dåti pravrajità9si kim // VidSrk_25.4 *(840) // dåti kiü tena pàpena ÷àstràtikramakàriõà / pa¤ca pa¤canakhà bhakùyàþ ùaùñhã tvaü yena khàdità // VidSrk_25.5 *(841) // nà8yàtaþ sàmadànàbhyàm iti bhede 'pi dar÷ite / sàdhu yad durvinãtasya tvayà daõóo nipàtitaþ // VidSrk_25.6 *(842) // anena vãtaràgeõa buddhene7và7dhareõa te / dåti nirvyàjam àkhyàtà sarvavastuùu ÷ånyatà // VidSrk_25.7 *(843) // pàr÷vàbhyàü saprahàràbhyàm adhare vraõakhaõóite / dåti saügràmayogyà9si na yogyà dåtakarmaõi // VidSrk_25.8 *(844) // tvayà dåti kçtaü karma yat tad anyena duùkaram / ÷araõàgatavidhvaüsã chidrànveùã nipàtitaþ // VidSrk_25.9 *(845) // kùàmà tanur gatiþ khinnà netre vyàlokatàrake / vàg aspaùñà ÷lathaü vàso dåti tvaü jvarità9si kim // VidSrk_25.10 *(846) // rajanyàm anyasyàü surataparivartàd anucitaü madãyaü yad vàsaþ katham api hçtaü tena suhçdà / tvayà prãtyà0nãtaü svanivasanadànàt punar idaü kutas tvàdçg dåti skhalita÷amanopàyanipuõà // VidSrk_25.11 *(847) // nà8yàto yadi tàdç÷aü sa ÷apathaü kçtvà9pi dåti priyas tat kiü kopanayà tvayà svada÷anair agràdharaþ khaõóitaþ / svedàmbhaþkaõadàyi vepanam idaü tyaktvà bhaja svasthatàü ko lokasya sakhi svabhàvakuñilasyà7ntargataü j¤àsyati // VidSrk_25.12 *(848) // romà¤caü vahasi ÷vasiùy avirataü dhyànaü kim apy à÷rità dçùñis te bhramati prakampacapale vyaktaü ca te ÷ãtkçtam / taü labdhvà khalu bandhakã9va suratavyàpàradakùaü janaü kiü dåti jvarità9si pàpam athavà spçùñvà bhavanty àpadaþ // VidSrk_25.13 *(849) // ÷vàsaþ kiü tvarità gatiþ pulakità kasmàt prasàdyà8gatà veõã bhra÷yati pàdayor nipatanàt kùàmà kim ity uktibhiþ / svedàrdraü mukham àtapena galità nãvã gamàd àgamàd dåti mlànasaroruhadyutimuùaþ svauùñhasya kiü vakùyasi // VidSrk_25.14 *(850) // adhareõo7nnatibhàjà bhujaïgaparipãóitena te dåti / saükùobhitaü mano me jalanidhir iva mandaràgeõa // VidSrk_25.15 *(851) // sadbhàvopagatà samapraõayinã dàràþ parasye7ti và dåte ràgaparàbhavaþ kriyata ity etan na mãmàüsitam / yenà7mbhoruhasaünibhasya vadanasyà7pàõóutà te kçtà dåti bhraùñaguõasya tasya nilayaü svapne 'pi mà gàþ punaþ // VidSrk_25.16 *(852) // svakàryabuddhyai9va sadà madarthe dåti pravçttiü pratipàlayantyà / tvayà phalenai7va vibhàvito 'yaü mayà sahà7bhinna÷arãravàdaþ // VidSrk_25.17 *(853) // vittokasya \Colo iti dåtãkopàlambhavrajyà % tataþ pradãpavrajyà ruddhe vàyau niùiddhe tamasi ÷ubhava÷onmãlitàloka÷aktiþ kasmàn nirvàõalàbhã na bhavatu paramabrahmavad vãkùya dãpaþ / nidràõastrãnitambàmbaraharaõaraõanmekhalàràvadhàvatkandarpànaddhabàõavyatikarataralaü kàminaü yàminãùu // VidSrk_26.1 *(854) // atipãnàü tamoràjãü tanãyàn soóhum akùamaþ / vamatã7va ÷anair eùa pradãpaþ kajjalacchalàt // VidSrk_26.2 *(855) // \var{atipãnàü\lem \emend, atipãtàü \edKG} nirvàõagocaragato 'pi muhuþ pradãpaþ kiü vçttakaü taruõayoþ suratàvasàne / ity evam àkalayituü sakalaïkalajjadudgrãvikàm iva dadàti ratipradãpaþ // VidSrk_26.3 *(856) // bàlàü kç÷àïgãü suratànabhij¤àü gàóhaü navoóhàm upagåóhavantam / vilokya jàmàtaram eùa dãpo vàtàyane kampam upaiti bhãtaþ // VidSrk_26.4 *(857) // \Colo iti pradãpavrajyà|| 26 tato 'paràhõavrajyà nidràndhànàü dinamaõikaràþ kàntim ambhoruhàõàm uccityai7te bahuguõam ivà7bibhrataþ ÷oõimànam / cakràïkàõàm aviralajalair àrdravi÷leùabhàjàü vakùaþspar÷air iva ÷i÷iratàü yànti nirvàpyamàõàþ // VidSrk_27.1 *(858) // dàvàstra÷aktir ayam eti ca ÷ãtabhàvaü bhàsvठjvalanti hçdayàni ca kokayånàm / kiü bråmahe 'bhyudayate ca jagatpidhànaü dhvàntaü bhavanti ca vi÷uddhadç÷o divàndhàþ // VidSrk_27.2 *(859) // unmuktàbhir divasam adhunà sarvatas tàbhir eva svacchàyàbhir niculitam iva prekùyate vi÷vam etat / paryanteùu jvalati jaladhau ratnasànau ca madhye citràïgãyaü ramayati tamaþstomalãlà dharitrã // VidSrk_27.3 *(860) // cåóàratnaiþ sphuradbhir viùadharavivaràõy ujjvalàny ujjvalàni prekùyante cakravàkãmanasi nivi÷ate såryakàntàt kç÷ànuþ / kiü cà7mã ÷alyayantas timiram ubhayato nirbharàhas tamisràsaüghaññotpiùñasaüdhyàkaõanikaraparispardhino bhànti dãpàþ // VidSrk_27.4 *(861) // pañukañukoùmabhiþ kañakadhàturasasya gireþ kuharakañàhakeùu ravidhàmabhir utkvathataþ / uparibharàd ivo7tsalitayà chañayà gaganaü pratinavasaüdhyayà sapadi saüvalitaü ÷u÷ubhe // VidSrk_27.5 *(862) // astaü bhàsvati lokalocanakalàloke gate bhartari strãlokocitam àcaranti sukçtaü vahnau vilãya tviùaþ / apy etàs tu cikãrùaye9va tapasàü tàràkùamàlà di÷o manye kha¤janakaõñhakomalatamaþkçùõàjinaü bibhrati // VidSrk_27.6 *(863) // yàvad bhàskarakesarã pravitatajyotiþsañàbhàsuro hatvà vàsaravàraõaü vanadarãm astàcalasyà8sthitaþ / tàvat saütamasàcchabhallapariùatsaüdhyàstram àpãyate kumbhabhraü÷avikãrõamauktikaruco ràjanty amås tàrakàþ // VidSrk_27.7 *(864) // astavyàstàn kramatatagatãn patrimàlàtaraïgàn veõãdaõóàn iva dhçtavatã muktasaüdhyàïgaràgà / dhvàntamlànàü÷ukaparicayacchannalàvaõya÷ocyà dyauþ pratyagradyumaõivirahàd vàntam akùõor na yàti // VidSrk_27.8 *(865) // paràvçttà gàvas taruùu vayasàü kåjati kulaü pi÷àcãnàü cetaþ spç÷ati gçhakçtyapravaõatà / ayaü nandã saüdhyàsamayakçtakçtyavyavasitis trinetràbhipràyapratisadç÷am unmàrùñi murajàn // VidSrk_27.9 *(866) // ÷itkaõñhasya utsarpaddhåmalekhàtviùi tamasi manàg visphuliïgàyamànair udbhedais tàrakàõàü viyati parigate pa÷cimà÷àm upetà / khedene7và8natàsu skhaladalirasanàsv abjinãpreyasãùu pràyaþ sandhyàtapàgniü vi÷ati dinapatau dahyate vàsara÷rãþ // VidSrk_27.10 *(867) // pràrabdho maõidãpayaùñiùu vçthà pàtaþ pataïgair ito gandhàndhair abhito madhuvratakulair utpakùmabhiþ sthãyate / velladbàhulatàvilokavalayasvànair itaþ såcitavyàpàrà÷ ca niyojayanti vividhàn varàïganà varõakàn // VidSrk_27.11 *(868) // vrajati kalitastokàloko navãnajavàruõacchaviravir asau svecchàdç÷yo di÷aü bhç÷am appateþ / kakubhi kakubhi pràptàhàràþ kulàyamahãruhàü ÷irasi ÷irasi svairaü svairaü patanti patatriõaþ // VidSrk_27.12 *(869) // raghunandanasya kàlavyàlahataü vãkùya patantaü bhànum ambaràt / oùadhã÷aü samàdàya dhàvatã7va pitçprasåþ // VidSrk_27.13 *(870) // jagannetrajyotiþ pibati ÷anakair andhatamasaü kulàyair àkçùñàþ kùaõaviratakåjà balibhujaþ / tatho9låkaþ stokavyapagatabhayaþ koñaramukhàd vapur magnagrãvo óamarita÷iràþ pa÷yati di÷aþ // VidSrk_27.14 *(871) // viddåkasya tàràprarohadhavalotkañadantapaïkter dhvàntàbhinãlavapuùo rajanãpi÷àcyàþ / jihve9va sàrdrarudhiràruõasåryamàüsagràsàrthinã nabhasi visphurati sma saüdhyà // VidSrk_27.15 *(872) // snàtã7va mandaragano 'stamite 'dya mitre sindhådvçtendukala÷askhaladaü÷utoyaiþ / etaj jagannayanahàri ghanaü tamo 'sya pçùñhe ÷riyaü vitatakuntalavat tanoti // VidSrk_27.16 *(873) // pçthugaganakabandhaskandhacakraü kim etat kim u rudhirakapàlaü kàlakàpàlikasya / lalalabharitamantaþ kiü nu tàrkùyàõóakhaõóaü janayati hi vitarkàn sàüdhyam arkasya bimbam // VidSrk_27.17 *(874) // yàge bhàsvati vçddhasàrasa÷iraþ÷oõe 'sta÷çïgà÷rayaü vyàliptaü timiraiþ kañhorabalibhukkaõñhàbhinãlair nabhaþ / màhendrã dig api prasannanalinà candrodayàkàïkùiõã bhàty eùà ciraviprayukta÷abarãgaõóàvapàõóucchaviþ // VidSrk_27.18 *(875) // acalasiühasya atiharitapatraparikarasampannaspandanaikaviñapasya / ghanavàsanair mayåkhaiþ kusumbhakusumàyate taraõiþ // VidSrk_27.19 *(876) // cakrapàõeþ dinamaõir anarghamålyo dinavaõijàrghaprasàrito jagati / anuråpàrgham alabdhvà punar iva ratnàkare nihitaþ // VidSrk_27.20 *(877) // ÷rãdharmapàlasya niryadvàsarajãvapiõóakaraõiü bibhrat kavoùõaiþ karair mà¤jiùñhaü ravibimbam ambaratalàd astàcale luõñhati / kiü ca stokatamaþkalàpakalanà÷yàmàyamànaü manàg dhåmadhyàmapuràõacitraracanàråpaü jagaj jàyate // VidSrk_27.21 *(878) // ràja÷ekharasya gharmatviùi sphuritaratna÷ilàkrameõa meror nitambakañakàn avagàhamàne / valgatturaïgakhuracårõitapadmaràgadhålã9va vàtavalito9llasati sma sandhyà // VidSrk_27.22 *(879) // astàdri÷irovinihitaravimaõóalasarasayà9vaghaññàïkam / nayatã7va kàlakaulaþ kvà7pi nabhaþsairibhaü siddhyai // VidSrk_27.23 *(880) // prathamam alasaiþ paryastàgraü sthitaü pçthukesarair viralaviralair antaþpatrair manàï militaü tataþ / tadanu valanàmàtraü kiücid vyadhàyi bahir dalair mukulanavidhau vçddhàbjànàü babhåva kadarthanà // VidSrk_27.24 *(881) // dagdhadhvàntadinasya gharmadinakçtsaüvçttasaptàrciùà taptàïgàraguråccaya÷riyamayaü badhnàti saüdhyàtapaþ / nirvàõàj jalaviprakãrõanivaha÷yàmatvam àtanvate pràg vipluùñatamoguror abhinavàs tasyàs tamisratviùaþ // VidSrk_27.25 *(882) // buddhàkarasya astopadhànavinihitaravibimba÷ironiku¤citadigaïgaþ / vaste 'ndhakàrakambalam amara÷ayane dinàdhvanyaþ // VidSrk_27.26 *(883) // malayavàtasya nçtya÷ramàt karanakhodarapãtavàntaiþ svedàrdrabhasmamayabindubhir indugauraiþ / saütyajya tàrakitam etad iti pravàdaü vyomàïgaõaü gaõaya citritam ã÷vareõa // VidSrk_27.27 *(884) // lakùmãdharasya \Colo ity aparàhõavrajyà|| 27 tato 'ndhakàravrajyà|| 28 kiü svarbhànur asau vilimpati jagad dehaprabhàvistarais tãvràü÷oþ patataþ pataty atha karàlambàvakçùñaü nabhaþ / kiü sàmbhodhikulàbalàü vasumatãü svasmin vidhatte hariþ saükalpàn iti màüsalaü vitanute kàdambanãlaü tamaþ // VidSrk_28.1 *(885) // niùyandasphuritàbhir oùadhirucàü ÷ailàþ ÷ikhàbhaktibhiþ ÷abdaiþ pràõabhçto gçhãtasumanovàsair marudbhir drumàþ / dhvànte limpati mattakokilavadhåkaõñhàbhinãle jagal lakùyante bhavanàni jàlavivaroddhàntaiþ pradãpàü÷ubhiþ // VidSrk_28.2 *(886) // manovinodasya dràkparyastagabhastir astamayate màõikya÷oõo raviþ sàüdhyaü dhàma nabhoïgaõaü kulayati dvitrisphurattàrakam / ÷ocyante vayasàü gaõair ita itaþ paryantacaityadrumàþ kiü cà7bhyarõaparàkrameõa tamasà prorõåyate rodasã // VidSrk_28.3 *(887) // cakùurlagnam ivà7timàüsalamasãvarõàyate yan nabhaþ pàr÷vasthà iva bhànti hanta kakubho niþsandhiruddhàntaràþ / vinyastàtmapadapramàõakam idaü bhåmãtalaü j¤àyate kiü cà7nyat karasaügamaikagamakaþ svàïge 'pi sampratyayaþ // VidSrk_28.4 *(888) // ghanatamatimiraghuõotkarajagdhànàm iva patanti kàùñhànàm / chidrair amãbhir uóubhiþ kiraõavyàjena cårõàni // VidSrk_28.5 *(889) // % QUOTE Anargharàghava 2.53 muràreþ rahaþsaüketastho ghanatamatamaþpu¤japihitavçthonmeùaü cakùur muhur upadadhànaþ pathi pathi / saóatkàràd alpàd api nibhçtasampràptaramaõãbhramabhràmyadbàhur damadamikayo9ttàmyati yuvà // VidSrk_28.6 *(890) // noþ|| hà kaùñaü ka iha kùamaþ pratikçtau kasyai7tad àvedyatàü grastaü hanta ni÷àcarair iva tamaþstobhaiþ samastaü jagat / kàlaþ sa api kim asti yatra bhagavàn udgamya ÷ãtadyutir dhvàntaughàd bhuvam uddhariùyati hariþ pàtàlagarbhàd iva // VidSrk_28.7 *(891) // \var{kasyaitad\lem \emend, kasyetad \edKG} vijayendrasya utsàrito hasitadãdhitibhiþ kapolàd ekàvalãbhir avadhåta iva stanebhyaþ / aïgeùv alabdhaparibhogasukho 'ndhakàro gçhõàti ke÷aracanàsu ruùe9va nàrãþ // VidSrk_28.8 *(892) // vyomnas tàpicchagucchàvalibhir iva tamovallarãbhir vriyante paryantàþ pràntavçttyà payasi vasumatã nåtane majjatã7va / vàtyàsaüvegaviùvagvitatavalayitasphãtadhåmyàprakà÷aü pràrambhe 'pi triyàmà taruõayati nijaü nãlimànaü vaneùu // VidSrk_28.9 *(893) // atyutsàrya bahir viñaïgavaóabhãgaõóasthala÷yàmikàü bhinnàbhinnagavàkùajàlaviralacchidraiþ pradãpàü÷avaþ / àråóhasya bhareõa yauvanam iva dhvàntasya naktaü mukhe niryàtàþ kapilàþ karàlavirala÷ma÷råprarohà iva // VidSrk_28.10 *(894) // bhaññagaõapateþ tanulagnà iva kakubhaþ kùmàvalayaü caraõacàramàtram iva / viyad iva cà8likadaghnaü muùñigràhyaü tamaþ kurute // VidSrk_28.11 *(895) // uttaüsaþ kekipicchair marakatavalaya÷yàmale doþprakàõóe hàraþ sàrendranãlair mçgamadaracito vaktrapatraprapa¤caþ / nãlàbjaiþ ÷ekhara÷rãrasitavasanatà ce7ty abhãkàbhisàre sampraty eõekùaõànàü timirabharasakhã vartate ve÷alãlà // VidSrk_28.12 *(896) // ràja÷ekharasyai7tau \Colo ity andhakàravrajyà|| 28 tata÷ candravrajyà|| 29 ÷çïgàre såtradhàraþ kusuma÷aramuner à÷rame brahmacàrã nàrãõàm àdidevas tribhuvanamahito ràgaràjye purodhàþ / jyotsnàsatraü dadhànaþ puramathanajañàjåñakoñã÷ayàlur devaþ kùãrodajanmà jayati kumudinãkàmukaþ ÷vetabhànuþ // VidSrk_29.1 *(897) // vasukalpasya ÷a÷adharaþ kumudàkarabàndhavaþ kamalaùaõóanimãlanapaõóitaþ / ayam udeti kareõa digaïganàþ parimçùann iva kuïkumakàntinà // VidSrk_29.2 *(898) // ràja÷riyaþ lokàþ ÷okaü tyajata na cirasthàyinã dhvàntavçttir bhadre yàyàþ kumudini mudaü mu¤ca mohaü cakora / svacchajyotsnàmçtarasanadãsrotasàm eka÷ailaþ so 'yaü ÷rãmàn udayati ÷a÷ã vi÷vasàmànyadãpaþ // VidSrk_29.3 *(899) // etau ràja÷riyaþ karpåraiþ kim apåri kiü malayajair àlepi kiü pàradair akùàli sphañikopalaiþ kim aghañi dyàvàpçthivyor vapuþ / etat tarkaya kairavaklamahare ÷çïgàradãkùàgurau dikkàntàmukure cakorasuhçdi prauóhe tuùàratviùu // VidSrk_29.4 *(900) // kalàdhàro vakraþ sphuradadhararàgo navatanur galanmànàve÷às taruõaramaõãr nàgara iva / ghana÷roõãbimbe nayanamukule cà7dharadale kapole grãvàyàü kucakala÷ayo÷ cumbati ÷a÷ã // VidSrk_29.5 *(901) // ÷rãkaõñhasya sambandhã raghubhåbhujàü manasijavyàpàradãkùàgurur gauràïgãvadanopamàparicitas tàràvadhåvallabhaþ / candraþ sundari dç÷yatàm ayam ita÷ caõóã÷acåóàmaõiþ sadyomàrjitadàkùiõàtyayuvatãdantàvadàtadyutiþ // VidSrk_29.6 *(902) // lekhàm anaïgapuratoraõakàntibhàjam indor vilokaya tanådari nåtanasya / de÷àntarapraõayinor api yatra yånor nånaü mithaþ sakhi milanti vilokitàni // VidSrk_29.7 *(903) // etau ràja÷ekharasya nai7tan nabho lavaõatoyanidhir eùa pa÷ya chàyàpatha÷ ca na bhavaty ayam asya setuþ / nà7yaü ÷a÷i nibióapiõóitabhoga eùa ÷eùo na là¤chanam idaü harir eùa suptaþ // VidSrk_29.8 *(904) // kapàle màrjàraþ paya iti karàül leóhi ÷a÷inas tarucchidraprotàn bisam iva karã saükalayati / ratànte talpasthàn harati vanità9py aü÷ukam iti prabhàmatta÷ candro jagad idam aho viklavayati // VidSrk_29.9 *(905) // bhavati bhaviùyati kim idaü nipatiùyati bimbam ambaràc cha÷inaþ / aham api candanapaïkair aïkam anaïkaü kariùyàmi // VidSrk_29.10 *(906) // bhikùusumateþ citàcakraü candraþ kusumadhanuùo dagdhavapuùaþ kalaïkas tatratyo vahati malinàïgàratulanàm / idaü tv asya jyotir daradalitakarpåradhavalaü marudbhir bhasme7va prasarati vikãrõaü di÷i di÷i // VidSrk_29.11 *(907) // sadya÷ candanapaïkapicchilam iva vyomàïgaõaü kalpayan pa÷yai8ràvatakàntadantamusalacchedopameyàkçtiþ / udgacchaty ayam acchamauktikamaõipràlambalambaiþ karair mugdhànàü smarelakhavàcanakalàkelipradãpaþ ÷a÷ã // VidSrk_29.12 *(908) // asàv ekadvitriprabhçtiparipàñyà prakañayan kalàþ svairaü svairaü navakamalakandàïkurarucaþ / purandhrãõàü preyovirahadahanoddãpitadç÷àü kañàkùebhyo bibhyan nibhçtam iva candro 'bhyudayate // VidSrk_29.13 *(909) // unmãlanti mçõàlakomalaruco ràjãvasaüvartikàsaüvartavratavçttayaþ katipaye pãyåùabhànoþ karàþ / apy usrair dhavalãbhavatsu giriùu kùubdho 'yam unmajjatà vi÷vene7va tamomayo nidhir apàm ahnàya phenàyate // VidSrk_29.14 *(910) // kà÷mãreõa dihànam ambaratalaü vàmabhruvàm ànanadvairàjyaü vidadhànam indudçùadàü bhindànam ambhaþ÷iràþ / pratyudyatpuruhåtapattanavadhådattàrghadårvàïkurakùãvotsaïgakuraïgam aindavam idaü tadbimbam ujjçmbhate // VidSrk_29.15 *(911) // nai7và7yaü bhagavàn uda¤cati ÷a÷ã gavyåtimàtrãm api dyàm adyà7pi tamas tu kauravakula÷rãcàñukàràþ karàþ / mathnanti sthalasãmni ÷ailagahanotsaïgeùu saürundhate jãvagràham iva kvacit kvacid api cchàyàsu gçhõanti ca // VidSrk_29.16 *(912) // kiü nu dhvàntapayodhir eùa katakakùodair ive7ndoþ karair atyaccho 'yam adha÷ ca païkam akhilaü chàyàpade÷àd abhåt / kiü và tatkarakartarãbhir abhito nistakùaõàd ujjvalaü vyomai7ve7dam itas tata÷ ca patità÷ chàyàchalena tvacaþ // VidSrk_29.17 *(913) // dalavitatibhçtàü tale taråõàm iha tilataõóulitaü mçgàïkarociþ / madacapalacakoraca¤cukoñãkavalanatuccham ivà7ntaràntarà9bhåt // VidSrk_29.18 *(914) // tathà paurastyàyàü di÷i kumudakedàrakalikàkapàñaghnãm induþ kiraõalaharãm ullalayati / samantàd unmãladbahalajalabindustabakino yathà pu¤jàyante pratiguóakam eõàïkamaõayaþ // VidSrk_29.19 *(915) // bhåyastaràõi yad amåni tamasvinãùu jyotsnãùu ca praviralàni tataþ pratãmaþ / saüdhyànalena bhç÷am ambaramåùikàyàm àvartitair uóubhir eva bhçto 'yam induþ // VidSrk_29.20 *(916) // yaü pràk pratyag avàg uda¤ci kakubhàü nàmàni sambibhrataü jyotsnàjàlajhalajjhalàbhir abhito lumpantam andhaü tamaþ / pràcãnàd acalàd itas trijagatàm àlokabãjàd bahir niryàntaü hariõàïkam aïkuram iva draùñuü jano jãvati // VidSrk_29.21 *(917) // pràcãnàcalacålacandramaõibhir nirvyåóhapàdyaü nijair niryàsair uóubhir nijena vapuùà dattàrghalàjà¤jali / antaþprauóhakalaïkatuccham abhitaþ sàndraü paristãryate bimbàd aïkurabhagnanai÷ikatamaþsaüdoham indor mahaþ // VidSrk_29.22 *(918) // muràrer amã ÷a÷inam asåta pràcã nçtyati madano hasanti kakubho 'pi / kumudarajaþpañavàsaü vikirati gaganàïgaõe pavanaþ // VidSrk_29.23 *(919) // dharmakãrteþ kahlàraspar÷igarbhaiþ ÷i÷iraparigamàt kàntimadbhiþ karàgrai÷ candreõà8liïgitàyàs timiranivasane sraüsamàne rajanyàþ / anyonyàlokinãbhiþ paricayajanitapremaniùyandinãbhir dåràråóhe pramode hasitam iva parispaùñam à÷àvadhåbhiþ // VidSrk_29.24 *(920) // pàõineþ adyà7pi stana÷ailadurgaviùame sãmantinãnàü hçdi sthàtuü và¤chati màna eùa jhagiti krodhàd ivà8lohitaþ / udyan dårataraprasàritakaraþ karùaty asau tatkùaõàt sphàyatkairavakoùaniþsaradali÷reõãkçpàõaü ÷a÷ã // VidSrk_29.25 *(921) // vasukalpasya yàtasyà7stam anantaraü dinakçto veùeõa ràgànvitaþ svairaü ÷ãtakaraþ karaü kamanilãm àliïgituü yojayan / ÷ãtaspar÷am avetya sàndram anayà ruddhe mukhàmbhoruhe hàsyene7va kumadvatãdayitayà vailakùyapàõóåkçtaþ // VidSrk_29.26 *(922) // ràja÷ekharasya tatho9ddàmair indoþ sarasabisadaõóadyutidharair mayåkhair vikràntaü sapadi paritaþ pãtatimiraiþ / dinaümanyà ràtri÷ cakitacakitaü kau÷ikakulaü praphullaü nidràõaiþ katham api yathà9mbhoruvahanaiþ // VidSrk_29.27 *(923) // dhoyãkasya udgarbhahåõataruõãramaõopamardabhugnonnatastananive÷anibhaü himàü÷oþ / bimbaü kañhorabisakàõóakaóàragaurair viùõoþ padaü prathamam agrakarair vyanakti // VidSrk_29.28 *(924) // tamobhir dikkàlair viyad api vilaïghya kva nu gataü gatà dràï mudrà9pi kva nu kumudakoùasya sarasaþ / kva dhairyaü tac cà7bdher viditam udayàdreþ pratisarasthalãmadhyàsãne ÷a÷ini jagad apy àkulam idam // VidSrk_29.29 *(925) // aparàjitasya prathamam aruõacchàyas tàvat tataþ kanakaprabhas tadanu virahottàmyattanvãkapolataladyutiþ / prasarati punar dhvàntadhvaüsakùamaþ kùaõadàmukhe sarasabisinãkandacchedacchavir mçgalà¤chanaþ // VidSrk_29.30 *(926) // candraþ kùãram api kùaraty avirataü dhàràsahasrotkarair udgrãvais tçùitair ivà7dya kumudair jyotsnàpayaþ pãyate / kùãrodàmbhasi majjatã7va divasavyàpàrakhinnaü jagat tatkùobhàj jalabudbudhà iva taranty àlohitàs tàrakàþ // VidSrk_29.31 *(927) // caturõàm sphañikàlavàlalakùmãü pravahati ÷a÷ibimbam ambarodyàne / kiraõajalasiktalà¤chanabàlatamàlaikaviñapasya // VidSrk_29.32 *(928) // iha bahalitam indor dãdhitãnàü prabhàbhir madavikalacakorãca¤cumudràïkitàbhiþ / ratibharaparikhedasrastaràrthaü vadhånàü karakisalayalãlàbha¤janavya¤jikàbhiþ // VidSrk_29.33 *(929) // rajanipurandhrirodhratilakas timiradvipayåthakesarã rajatamayo 'bhiùekakala÷aþ kusumàyudhamedinãpateþ / ayam udayàcalaikacåóàmaõir abhinavadarpaõo di÷àm udayati gaganasarasi haüsasya hasann iva vibhramaü ÷a÷ã // VidSrk_29.34 *(930) // bàõasya eùa sàndratimire gaganànte vàriõã7va maline yamunàyàþ / bhàti pakùapuñagopitaca¤cå ràjahaüsa iva ÷ãtamayåkhaþ // VidSrk_29.35 *(931) // gaganatalataóàgapràntasãmni pradoùaprabalataravaràhotkhanyamàna÷ cakàsti / parikalitakalaïkaþ stokapaïkànulepo nijakiraõamçõàlãmålakando 'yam induþ // VidSrk_29.36 *(932) // pariõatalavalãphalàbhipàõóus tanur abhavan malinodarà himàü÷oþ / janahçdayavibhedakuõñhiteùor vi÷ikhani÷àta÷ile9va manmathasya // VidSrk_29.37 *(933) // labdhodaye suhçdi candramasi svavçddhir àsàdya bhinnasamayas trida÷oddhçtàni / ratnàni lipsur iva digbhuvanàntaràle jyotsnàchalena dhavalo jaladhir jagàha // VidSrk_29.38 *(934) // gaõapateþ pinaùñã7va taraïgàgrair arõavaþ phenacandanam / tad àdàya karair indur limpatã7va digaïganàm // VidSrk_29.39 *(935) // sarvasvaü gagana÷riyà ratipater vi÷vàsapàtraü sakhà vàstavyo haramårdhni sarvabhuvanadhvàntaughamuùñiüdhayaþ / kùãràmbhodhirasàyanaü kamalinãnidrauùadhãpallavo devaþ kàntimahàdhano vijayate dàkùàyaõãvallabhaþ // VidSrk_29.40 *(936) // karpåradrava÷ãkarotkaramahànãhàramagnàm iva pratyagràmçtaphenapaïkapaïkapañalãlepopadigdhàm iva / svacchaikasphañikà÷mave÷majañharakùiptàm iva kùmàm imàü kurvan pàrvaõa÷arvarãpatir asaå7ddàmam uddyotate // VidSrk_29.41 *(937) // parame÷varasya asau bibhrattàmratviùam udaya÷ailasya ÷irasi skhalan pràleyàü÷ur yadi bhavati matto haladharaþ / tadànãm etat tu pratinavatamàladyutiharaü tamo 'pi vyàlolaü vigalati tadãyaü nivasanam // VidSrk_29.42 *(938) // yoge÷varasya yathà9yaü bhàty aü÷ån di÷i di÷i kiran kundavi÷adàn ÷a÷àïkaþ kà÷mãrãkucakala÷alàvaõyalaóitaþ / tathà9yaü kastårimadalikhitapatràvalitulàü navàmbhodacchedacchavir api samàrohati mçgaþ // VidSrk_29.43 *(939) // ÷arvasya yathai9vai7ùa ÷rãmàü÷ caramagirivapràntalajadhau sudhàsåti÷cetaþ kanakakamalà÷aïki kurute / tathà9yaü làvaõyaprasaramakarandadravatçùàpatadbhçïga÷reõã÷riyam api kalaïkaþ kalayati // VidSrk_29.44 *(940) // sphuñakokanadàruõaü purastàd atha jàmbånadapatrapi¤jaràbham / kramalaïghitamugdhabhàvam indoþ sphañikacchedanibhaü vibhàti bimbam // VidSrk_29.45 *(941) // bhagãrathasya viyati visarpatã7va kumudeùu bahåbhavatã7va yoùitàü pratiphalatã7va jañhara÷arakàõóavipàõóuùu gaõóabhittiùu / ambhasi vikasatã7va hasatã7va sudhàdhavaleùu dhàmasu dhvajapañapallaveùu lalatã7va samãracaleùu candrikà // VidSrk_29.46 *(942) // analasajavàpuùpotpãóacchavi prathamaü tataþ samadayavanãgaõóacchàyaü punar madhupiïgalam / tadanu ca navasvarõàdar÷aprabhaü ÷a÷inas tatas taruõatagaràkàraü bimbaü vibhàti nabhastale // VidSrk_29.47 *(943) // raktaþ karaü kirati pàõóupayodharàgre candro vidhåya timiràvaraõaü ni÷àyàþ / digyoùitas tad avalokya kutåhalinyo hrãõà÷ ca sasmitam ivà7pasaranti dåram // VidSrk_29.48 *(944) // gorocanàrucakabhaïgapi÷aïgitàïgas tàràpatir masçõam àkramate krameõa / gobhir navãnabisatantuvitànagaurair àóhyaü bhaviùõur ayam ambaram àvçõoti // VidSrk_29.49 *(945) // asau samàlokitakànanàntare vikãrõavispaùñamarãcikesaraþ / vinirgataþ siüha ivo7dayàcalàd gçhãtaniùpandamçgo ni÷àkaraþ // VidSrk_29.50 *(946) // pàõineþ indum indradig asåta sarasvàn uttaraïgabhujaràjir ançtyan / ujjaharùa jhaùaketur avàpuþ ùañpadàþ kumudabandhanamokùam // VidSrk_29.51 *(947) // abhinandasya mçgendrasye7va candrasya mayåkhair nakharair iva / pàñitadhvàntamàtaïgamuktàbhà bhànti tàrakàþ // VidSrk_29.52 *(948) // gauratviùàü kucatañeùu kapolapãñheùv eõãdç÷àü rabhasahàsam ivà8rabhante / tanvanti vellanavilàsam ivà7malàsu muktàvalãùu vi÷adàþ ÷a÷ino mayåkhàþ // VidSrk_29.53 *(949) // kacamålabaddhapannagani÷vàsaviùàgnidhåmahatamadhyam / ai÷ànam iva kapàlaü sphuñalakùma sphurati ÷a÷ibimbam // VidSrk_29.54 *(950) // dakùasya gate jyotsnàsitavyomapràsàdàd dçkatulyatàm / himàü÷umaõóale lakùma nãlapàràvatàyate // VidSrk_29.55 *(951) // sadyaþpàñitaketakodaradala÷reõã÷riyaü bibhratã ye9yaü mauktikadàmagumphanavidhau yogya-cchaviþ pràg abhåt / unmeyàkula÷ãbhir a¤jalipuñair gràhyà mçõàlàïkuraiþ pàtavyà ca ÷a÷inyamugdhavibhave sà vartate candrikà // VidSrk_29.56 *(952) // ye pårvaü yavasåcisåtrasuhçdo ye ketakàgracchadacchàyàdhàmabhçto mçõàlalatikàlàvaõyabhàjo 'tra ye / ye dhàràmbuvióambinaþ kùaõam atho ye tàrahàra÷riyas te 'mã sphàñikadaõóaóambarajito jàtàþ sudhàü÷oþ karàþ // VidSrk_29.57 *(953) // ràje÷ekharasyai7tau triyàmàvàmàyàþ kamalamçdugaõóasthaladhçtipragalbho gaõóàlã na vidhurayamakùuõõakiraõaþ / tadakùaõaþ sãmne9yaü yadurasi manàg a¤janamayã mçgacchàyà daivàd aghañi na kalaïkaþ punar ayam // VidSrk_29.58 *(954) // jyotsnàmugdhavadhåvilàsabhavanaü pãyåùavãcãsaraþ kùãràbdher navanãtakåñam avanãtàpàrtitoyopalaþ / yàminyàs tilakaþ kalà mçgadç÷àü premavrataikà÷ramaþ kràmaty eùa cakorayàcakamahaþ karpåravarùaþ ÷a÷ã // VidSrk_29.59 *(955) // tàràkorakaràjibhàjigaganodyàne tamomakùikàþ saüdhyàpallavapàtinãþ kavalayann ekàntatas tarkaya / etasminn udayàstabhådharatarudvandvàntaràle tatair ebhir bhàti gabhastitantupañalaiþ ÷vetorõanàbhaþ ÷a÷ã // VidSrk_29.60 *(956) // vasukalpasya \Colo iti candravrajyà|| 29 tataþ pratyåùavrajyà|| 30 madhyevyomakañibhramàs tu kitavapràgbhàrakopakramakùiprakùiptakapardamuùñikalanàü kurvanty amås tàrakàþ / kiü cà7yaü rajanãpatiþ pravigalallàvaõyalakùmãritaþ paryantasthitacàruvçttakañhinãkhaõóacchaviü và¤chati // VidSrk_30.1 *(957) // kvaimallasya tamobhiþ pãyante gatavayasi pãyåùavapuùi jvaliùyan màrtaõóopalapañaladhåmair iva di÷aþ / sarojànàü karùann alimayam ayaskàntamaõivat kùaõàd antaþ÷alyaü tapati patir adyà7pi na rucàm // VidSrk_30.2 *(958) // jàtàþ pakvapalàõóupàõóamadhuracchàyàkiras tàrakàþ pràcãm aïkurayanti kiücana ruco ràjãvajãvàtavaþ / låtàtantuvitànavartulam ito bimbaü dadhac cumbati pràtaþ proùitarocir ambaratalàd astàcalaü candramàþ // VidSrk_30.3 *(959) // pràcãvibhramakarõikàkamalinãsaüvartikàþ samprati dve tisro ramaõãyam ambaramaõer dyàm uccarante rucaþ / såkùmocchvàsam apã7dam utsukatayà sambhåya koùàd bahir niùkràmadbhramaraughasambhramabharàd ambhojam ujjçmbhate // VidSrk_30.4 *(960) // ekadviprabhçtikrameõa gaõanàm eùàm ivà7staü yatàü kurvàõà samakocayadç÷a÷atàny ambhojasaüvartikàþ / bhåyo 'pi krama÷aþ prasàrayati tàþ sampraty amån udyataþ saükhyàtuü sakutåhale9va nalinã bhànoþ sahasraü karàn // VidSrk_30.5 *(961) // pãtvà bhç÷aü kamalakuómala÷uktikoùà doùàtanãtimiravçùñim atha sphuñantaþ / niryanmadhuvratakadambamiùàd vamanti bibhranti kàraõaguõàn iva mauktikàni // VidSrk_30.6 *(962) // amã muràreþ tàràõàü tagaratviùàü parikaraþ saükhyeya÷eùaþ sthitaþ spardhante 'starucaþ pradãpaka÷ikhàþ sàrdhaü haridràïkuraiþ / tatra stambhitapàradadravajaóo jàtaþ prage candramàþ paurastyaü ca puràõasãdhumadhuracchàyaü nabho vartate // VidSrk_30.7 *(963) // dvitrair vyomni puràõamauktikamaõicchàyaiþ sthitaü tàrakair jyotsnàpànabharàlasena vapuùà suptà÷ cakoràïganàþ / yàto 'stàcalacålam udvasamadhucchatracchavi÷ candramàþ pràcã bàlabióàlalocanarucàü yàtà ca pàtraü kakup // VidSrk_30.8 *(964) // kùãõàny eva tamàüsi kiü tu dadhati prauóhiü na samyag dç÷o vàsaþ saüvçtam eva kiü tu jahati pràõe÷varaü nà7balàþ / pàràvàragatai÷ ca kokamithunair ànandato gadgadaü sàkåtaü rutam eva kiü tu bahalaü jhàtkçtya no7óóãyate // VidSrk_30.9 *(965) // \var{jhatkçtya\lem \emend\ \Ingalls, sàtkçtya \edKG} parisphurata tàrakà÷ carata cauracakràõy alaü prasarpata tamàüsi re samaya eùa yuùmàdç÷àm / na yàvad udayàcaloddhatarajàþ samàkràmati prabhàpañalapàñalãkçtanabho.antaràlo raviþ // VidSrk_30.10 *(966) // pràtaþ kopavilohitena raviõà dhvastaü tamaþ sarvato bhçïgàþ padmapuñeùu varõasadç÷às tasye7ti kçùñàþ karaiþ / hà kaùñaü timiratviùo vayam api vyaktaü hatà ity amã kàkàþ samprati ghoùayanti sabhayàþ kàke9ti nàmnà0tmanaþ // VidSrk_30.11 *(967) // ÷akyàrcanaþ suciram ãkùõapaïkajena kà÷mãrapiõóaparipàñalamaõóala÷rãþ / dhvàntaü harann amaranàyakapàlitàyàü devo 'bhyudeti di÷i vàsarabãjakoùaþ // VidSrk_30.12 *(968) // viùõuhareþ kuntala ivà7va÷iùñaþ smarasya candanasaronimagnasya / pratibhàti yatra hariõaþ sa hariõalakùmà gato 'stamayam // VidSrk_30.13 *(969) // dakùasya patyau yàte kalànàü vyati gativa÷àd astam indau krameõa krandantã patrinàdair vigalitatimiras tomadhammillabhàrà / prabhraü÷isthålamuktàphalanikaraparispardhitàrà÷rubinduþ pronmãlatpårvasaüdhyàhutabhuji rajanã pa÷ya dehaü juhoti // VidSrk_30.14 *(970) // so 'haü sudåram agamaü dvijaràjaråóhiü gàóhaprasaktir abhavaü bata vàruõãtaþ / ity àkalayya niyataü ÷a÷abhçt samastamastàd dadau jhagiti jhampamayaü payodhau // VidSrk_30.15 *(971) // narasiühasya stokastokam abhåmir ambaratale tàràbhir astaü gataü gacchanty astagireþ ÷iras tadanu ca cchàyàdaridraþ ÷a÷ã / pratyàsannatarodayasthataraõer bimbàruõimnà tato ma¤jiùñhàrasalohinã dig api ca pràcã samunmãlati // VidSrk_30.16 *(972) // lakùmãdharasya muùitamuùitàlokàs tàràtuùàrakaõatviùaþ savitur api ca pràcãmåle milanti marãcayaþ / ÷rayati ÷ithilacchàyàbhogas tañãm aparàmbudher jañharalavalãlàvaõyàcchacchavir mçgalà¤chanaþ // VidSrk_30.17 *(973) // ÷arvasya vrajaty aparavàridhiü rajatapiõóapàõóuþ ÷a÷ã namanti jalabudbudhadyutisapaïktayas tàrakàþ / kuruõñakavipàõóuraü dadhati dhàma dãpàïkurà÷ cakoranayanàruõà bhavati dik ca sautràmaõã // VidSrk_30.18 *(974) // ràja÷ekharasya labdhvà bodhaü divasakariõaþ kãrõanakùatramàlaü dãrghàd asmàd gagana÷ayanàd ujjihànasya darpàt / sajjaddànodakatanumalo jarjaràbhãùurajjur bhra÷yaty eùa pra÷ithila iva ÷rotra÷aïkhaþ ÷a÷àïkaþ // VidSrk_30.19 *(975) // \var{@tanu@\lem \emend\ \Ingalls, @tuna@ \edKG} tejorà÷au bhuvanajaladheþ plàvità÷àtañàntaü bhànau kumbhodbhava iva pibaty andhakàrotkaràmbhaþ / sadyo màdyanmakarakamañhasthålamatsyà ivai7te yànty antasthàþ kula÷ikhariõo vyaktivartmakrameõa // VidSrk_30.20 *(976) // àmudrantas tama iva saraþsãmni sambhåya païkaü tàràsàrthair iva pati÷ucà phenakaiþ ÷liùñapàdàþ / bhràntyàdaùñasphuñabisalatàcu¤cubhi÷ ca¤cucakrai÷ cakrà bandãkçtavirahakçccandralekhà ivai7te // VidSrk_30.21 *(977) // bhañña÷ivasvàminaþ kçtapàdanigåhano 'vasãdann adhika÷yàmakalaïkapaïkalekhaþ / gaganodadhipa÷imàntalagno vidhur uttàna ivà7sti kårmaràjaþ // VidSrk_30.22 *(978) // ÷atànandasya ayam udayati mudràbha¤janaþ padminãnàm udayagirivanàlãbàlamandàrapuùpam / virahavidhurakokadvandvabandhur vibhindan kupitakapikapolakrodhatàmras tamàüsi // VidSrk_30.23 *(979) // yoge÷varasya rathyàkàrpañikaiþ pañaccara÷atasyåtorukanthàbalapratyàdiùñahimàgamàrtivi÷adaprasnigdhakaõñhodaraiþ / gãyante nagareùu nàgarajanapratyåùanidrànudo ràdhàmàdhavayoþ paraspararahaþprastàvanàgãtayaþ // VidSrk_30.24 *(980) // óimbokasya \Colo iti pratyåùavrajyà|| 30 tato madhyàhnavrajyà madhyàhne paripu¤jitais tarutalacchàyà mçgaiþ sevyate kàsàre sphuñitodare sunibhçtaü kãñair ahar nãyate / utsaïga÷lathamuktahastayugalanyastànanaþ kànane jhillãtoyakaõàbhiùekasukhito nidràyate vànaraþ // VidSrk_31.1 *(981) // etasmin divasasya madhyasamaye vàto 'pi caõóàtapatràsene7va na saücaraty ahimagor bimbe lalàñaütape / kiü cà7nyat paritaptadhåliluñhanaploùàsahatvàd iva cchàyà dåragatà9pi bhåruhatale vyàvartya saülãyate // VidSrk_31.2 *(982) // àdau mànaparigraheõa guruõà dåraü samàropità pa÷càt tàpabhareõa tànavakçtà nãtà paraü làghavam / utsaïgàntaravartinàm anugamàt sampãóità gàm imàü sarvàïgapraõayapriyàm iva tarucchàyà samàlambate // VidSrk_31.3 *(983) // malayaràjasyai7te kirati mihire viùvadrãcaþ karàn ativàmanã sthalakamañhavad dehacchàyà janasya viceùñate / gajapatimukhodgãrõair àpyair api trasareõubhiþ ÷i÷iramadhuràm eõàþ kacchasthalãm adhi÷erate // VidSrk_31.4 *(984) // uddàmadyumaõidyutivyatikaraprakrãóadarkopalajvàlàjàlakañàlajàïgalatañãniùkåjakoyaùñayaþ / bhaumoùmaplavamànasårakiraõakråraprakà÷à dç÷or àyuþkarma samàpayanti dhig amår madhye 'hni ÷ånyà di÷aþ // VidSrk_31.5 *(985) // muràrer etau rathyàgarbheùu khelàrasika÷i÷uguõaü tyàjayet pårvakelãr uddaõóàbjacchadàlãtalam upagamayed ràjahaüsãkulàni / adhyetéõàü dadhànaü bhç÷am alasadç÷àü kiücid aïgàvasàdaü devasyai7tat samantàd bhavatu samucita÷reyase madhyam ahnaþ // VidSrk_31.6 *(986) // puruùottamadevasya kà÷maryàþ kçtamàlam udgatadalaü koyaùñikaùñãkate nãrà÷mantaka÷imbicumbanamukhà dhàvanty apaþpårõikàþ / dàtyåhais tini÷asya koñaravati skandhe nilãya sthitaü vãrunnãóakapotakåjitam anukrandanty adhaþ kukkubhàþ // VidSrk_31.7 *(987) // uddàmajvaladaü÷umàlikiraõavyarthàtirekàd iva cchàyàþ samprati yànti piõóapadavãü måleùu bhåmãruhàm / kiü cai7taddanujàdhiràjayuvatãvargàvagàhotsaratkùobhoóóãnavihaügamaõóalakçtàlãkàtapatraü saraþ // VidSrk_31.8 *(988) // dharmà÷okasya dhatte padmatalàd alepsur upari svaü karõatàlaü dvipaþ ÷aùpastambarasàn niyacchati ÷ikhã madhye÷ikhaõóaü ÷iraþ / mithyà leóhi mçõàlakoñirabhasàd daüùñràïkuraü ÷åkaro madhyàhne mahiùa÷ ca và¤chati nijacchàyàmahàkardamam // VidSrk_31.9 *(989) // vi÷antãnàü snàtuü jaghanaparive÷air mçgadç÷àü yad ambhaþ sampràptaü pramadavanavàpyàs tañabhuvam / gabhãre tan nàbhãkuharapariõàhe 'dhvani sakçt kuhuükàrasphàraü racayati ca nàdaü namati ca // VidSrk_31.10 *(990) // ràja÷ekharasya viùvaï murmuranarma bibhrati pathàü garbheùv adabhràþ pañujyotir muktanirabhradãdhitighañànirdhåpità dhålayaþ / meghacchàyadhiyà9bhidhàvati puro nirdagdhadårvàvanaü pànthaþ kiü ca marãcivãciùu payaþpårabhramaþ klàmati // VidSrk_31.11 *(991) // dhvàntànãlavanàdrikoñaragçheùv adhyàsate kokilàþ pànthàþ potavad àpibanti kaluùaü dhànyàþ prataptaü payaþ / tallàmbho vanatàmasollanivahasyà7÷aktasåryasrutivràtasphãtavaràhasairibhasabhàsvasthaiõayåthàc cyutam // VidSrk_31.12 *(992) // dhåmo 'ñann añavãùu càñupañalànàñãkayaty ucchalatpàü÷upràü÷ubharàbhir àbhir abhito vàtormibhir vartmanaþ / utsarpaddavadhåmavibhramabharaþ kiü ca pratãcãr apaþ kurvanty acchamarãcivãcinicayabhràntyà hradànte mçgàþ // VidSrk_31.13 *(993) // buddhàkaraguptasya madhyàhne parinirmaleùu ÷akulaþ ÷aivàlamàlàmbuùu sthålatvàj jalaraïgunirjitabhayaþ pucchàgraromàvalãþ / lãlàtàõóavaóambarair avakiran pànãyapårõodaras tuõóàgràt kùaõapãtavàriguóikàm udgãrya saülãyate // VidSrk_31.14 *(994) // \Colo iti madhyàhnavrajyà|| 31 tato ya÷ovrajyà|| 32 deva svasti vayaü dvijàs tata itas tãrtheùu sisnàsavaþ kàlindãsurasindhusaügapayasi snàtuü samãhàmahe / tad yàcemahi saptapiùñapa÷ucãbhàvaikatànavrataü saüyaccha svaya÷aþ sitàsitapayobhedàd viveko 'stu naþ // VidSrk_32.1 *(995) // kiü vçttàntaiþ paragçhagataiþ kiü tu nà7haü samarthas tåùõãü sthàtuü prakçtimukharo dàkùinàtyasvabhàvaþ / gehe gehe vipaõiùu tathà catvare pànagoùñhyàm unmatte9va bhramati bhavato vallabhà hanta kãrtiþ // VidSrk_32.2 *(996) // vidyàyàþ sà candràd api candanàd api daravyàkoùakundàd api kùãràbdher api ÷eùato 'pi phaõina÷ caõóã÷ahàsàd api / karõàñãsitadantapatramahaso 'py atyantam uddyotinã kãrtis te bhujavãryanirjitaripo lokatrayaü bhràmyati // VidSrk_32.3 *(997) // vàrtikakàrasya tvadya÷oràjahaüsasya pa¤jaraü bhuvanatrayam / amã pànakaraïkàbhàþ saptà7pi jalarà÷ayaþ // VidSrk_32.4 *(998) // bimbokasya yat kùàraü ca malãmasaü ca jaladher ambhas tad ambhodharaiþ kçtvà svàdu ca nirmalaü ca nihitaü yatnena ÷uktau tathà / yenà7narghatayà ca sundaratayà ce7daü ya÷obhis tava spardhàm etya viràjate nanu pariõàmo 'dbhuto bhautikaþ // VidSrk_32.5 *(999) // acalasiühasya dçùñaü saügarasàkùibhir nigaditaü vaitàlika÷reõibhir nyastaü cetasi sajjanaiþ sukavibhiþ kàvyeùu saücàritam / utkãrõaü ku÷alaiþ pra÷astiùu sadà gãtaü ca nàkesadàü dàrair ujjayanãbhujaïga bhavata÷ candràvadàtaü ya÷aþ // VidSrk_32.6 *(1000) // utkallolasya lakùmãü lavaõajalanidhir lambhitaþ kùãrasindhoþ ko vindhyaþ ka÷ ca gaurãgurur iti marutàm abhyudasto vivekaþ / nãtàþ karkatvam arkapravahaõaharayo hàritotsaïgalakùmà ràjann udàmagaurair ajani ca rajanãvallabhas tvadya÷obhoþ // VidSrk_32.7 *(1001) // abhinandasya nirmukta÷eùadhavalair acalendramanthasaükùubdhadugdhamayasàgaragarbhagauraiþ / ràjann idaü bahulapakùadalanmçgàïkacchedojjvalais tava ya÷obhir a÷obhi vi÷vam // VidSrk_32.8 *(1002) // svasti kùãràbdhimadhyàn nijadayitabhujàbhyantarasthà9bjahastà kùmàyàmakùàmakãrtiü ku÷alayati mahàbhåbhujaü bhojyadevam / kùemaü me 'nyad yugàntàvadhi tapatu bhavàn yadya÷oghoùaõàbhir devo nidràdaridraþ saphalayati harir yauvanarddhiü mame7ti // VidSrk_32.9 *(1003) // tvatkãrtir jàtajàóye9va saptàmbhonidhimajjanàt / pratàpàya jagannàtha yàtà màrtaõóamaõóalam // VidSrk_32.10 *(1004) // kà tvaü kuntalamallakãrtir ahaha kvà7si sthità na kvacit sakhyas tàs tava kutra kutra vada vàg lakùmãs tathà kàntayaþ / vàg yàtà caturànanasya vadanaü lakùmãr muràrer uraþ kàntir maõóalam aindavaü mama punar nà7dyà7pi vi÷ràmabhåþ // VidSrk_32.11 *(1005) // àsãd uptaü yad etad raõabhuvi bhavatà vairimàtaïgakumbhàn muktàbãjaü tad etat trijagati janayàmàsa kãrtidrumaü te / ÷eùo målaü prakàõóaü himagirir udadhir dugdhapåràlavàlaü jyotsnà ÷àkhàpratànaþ kusumam uóucayo yasya candraþ phalaü ca // VidSrk_32.12 *(1006) // adya svargavadhågaõe guõamaya tvatkãrtim indåjvalàm uccair gàyati niùkalaïkimada÷àmàd àsyate candramàþ / gãtàkarõanamodamuktayavasagràsàbhilàùo vada svàminn aïkamçgaþ kiyanti hi dinàny etasya vartiùyate // VidSrk_32.13 *(1007) // abhayam abhayaü deva bråmas tavà7silatàvadhåþ kuvalayadala÷yàmà ÷atror uraþsthala÷àyinã / samayasulabhàü kãrtiü bhavyàm asåta sutàm asàv api ramayituü ràgàndhe9va bhramaty akhilaü jagat // VidSrk_32.14 *(1008) // amarasiühasya dyàm àvçõoti dharaõãtalam àtanoti pàtàlamålatimiràõi tiraskaroti / hàràvalãhariõalakùmaharàññahàsaherambadantahari÷aïkhanibhaü ya÷as te // VidSrk_32.15 *(1009) // deva tvadya÷asi prasarpati ÷anair lakùmãsudhoccaiþ÷rava÷candrairàvatakaustubhàþ sthitim ivà8manyanta dugdhodadhau / kiü tv ekaþ param asti dåùaõakaõo yan no7payàti bhramàt kçùõaü ÷rãþ ÷itikaõñham adritanayà nãlàmbaraü revatã // VidSrk_32.16 *(1010) // airàvaõanti kariõaþ phaõino 'py a÷eùà ÷eùanti hanta vihagà api haüsitàraþ / nãlotpalàni kumudanti ca sarva÷ailàþ kailàsituü vyavasità bhavato ya÷obhiþ // VidSrk_32.17 *(1011) // ràmaþ sainyasamanvitaþ kçta÷ilàsetur yad ambhonidheþ pàraü laïghitavàn purà tad adhunà nà8÷caryam àpàdayet / ekàkiny api setubandhurahitàn saptà7pi vàràünidhãn helàbhis tava deva deva kãrtivanità yasmàt samullaïghati // VidSrk_32.18 *(1012) // na tac citraü yat te vitatakaravàlograrasano mahãbhàraü voóhuü bhujabhujagaràjaþ prabhavati / yad udbhåtene7daü navabisalatàtantu÷ucinà ya÷onirmokeõa sthagitam avanãmaõóalam abhåt // VidSrk_32.19 *(1013) // saügha÷riyaþ ÷rãkhaõóapàõóimarucaþ sphuñapuõóarãkaùaõóaprabhàparibhavaprabhavàs tudanti / tvatkãrtayo gaganadigvalayaü tadantaþpiõóãbhavannibióamårtiparamparàbhiþ // VidSrk_32.20 *(1014) // buddhàkaraguptasya apanaya mahàmohaü ràjann anena tavà7sinà kathaya kuhakakrãóà÷caryaü kathaü kva ca ÷ikùitam / yad arirudhiraü pàyaü pàyaü kusumbharasàruõaü jhagiti vamati kùãràmbhodhipravàhasitaü ya÷aþ // VidSrk_32.21 *(1015) // dakùasya tvaü kàmboja viràjase bhuvi bhavattàto divi bhràjate tattàtas tu vibhåùaõaþ sa kim api brahmaukasi dyotate / yuùmàbhis tribhir ebhir arpitatanus tvatkãrtir ujjçmbhiõã màõikyastabakatrayapraõayinãü hàrasya dhatte ÷riyam // VidSrk_32.22 *(1016) // vasukalpasya janànuràgami÷reõa ya÷asà tava sarpatà / digvadhånàü mukhe jàtam akasmàd ardhakuïkumam // VidSrk_32.23 *(1017) // indor lakùma tripurajayinaþ kaõñhamålaü muràrir dignàgànàü madajalamasãbhà¤ji gaõóasthalàni / adyà7py urvãvalayatilaka ÷yàmalimnà9valiptàny àbhàsante vada dhavalitaü kiü ya÷obhis tvadãyaiþ // VidSrk_32.24 *(1018) // \Colo iti ya÷ovrajyà|| 32 tato 'nyàpade÷avrajyà|| 33 aye muktàratna prasara bahir uddyotaya gçhàn api kùoõãndràõàü kuru phalavataþ svàn api guõàn / kim atrai7và8tmànaü jarayasi mudhà ÷uktikuhare mahàgambhãro 'yaü jaladhir iha kas tvàü gaõayati // VidSrk_33.1 *(1019) // muràreþ apratyàkalitaprabhàvavibhave sarvà÷rayàmbhonidhau vàso nàlpatapaþphalaü yad aparaü doùo 'yam eko mahàn / ÷ambåko 'pi yad atra durlabhataraã ratnair anarghaiþ saha spardhàm ekanivàsakàraõava÷àd ekàntato và¤chati // VidSrk_33.2 *(1020) // padmàkaraþ parimito 'pi varaü sa eva yasya svakàmava÷ataþ paribhujyate ÷rãþ / kiü tena nãranidhinà mahatà tañe 'pi yasyo8rmayaþ prakupità galahastayanti // VidSrk_33.3 *(1021) // dàmodarasya nãre 'sminn amçtàü÷um utsukatayà kartuü kare kautukin mà nimne 'vatarà8rjavàd iyam adhas tasya praticchàyikà / martye 'sya grahaõaü kva dar÷anasudhà9py unmuktanetra÷riyàü svarloke 'pi lavaþ ÷ave÷varajañàjåñaikacåóàmaõiþ // VidSrk_33.4 *(1022) // vallaõasya kenà8sãnaþ sukham akaruõenà8karàd uddhçtas tvaü vikretuü và tvam abhilaùitaþ kena de÷àntare 'smin / yasmin vittavyayabharasaho gràhakas tàvad àstàü nà7sti bhràtar marakatamaõe tvatparãkùàkùamo 'pi // VidSrk_33.5 *(1023) // mårdhàropaõasatkçtair di'si di÷i kùudrair vihaïgair gataü chàyàdànaniràkçta÷ramabhrair naùñaü mçgair bhãrubhiþ / hà kaùñaü phalalolupair apasçtaü ÷àkhàmçgai÷ ca¤valair ekenai7va davànalavyatikaraþ soóhaþ paraü ÷àkhinà // VidSrk_33.6 *(1024) // ayaü vàràm eko nilaya iti ratnàkara iti ÷rito 'smàbhis tçùõàtaralitamanobhir jalanidhiþ / ka evaü jànãte nijakarapuñãkoñaragataü kùaõàd enaü tàmyattimimakaram àpàsyati muniþ // VidSrk_33.7 *(1025) // kavinandasya janma vyomasaraþsarojakuhare mitràõi kalpadrumàþ krãóà svargapurandhribhiþ paricitàþ sauvarõavallãsrajaþ / apy asmàd avatàra eva bhavato no7nmàdabherãravaþ samyaï mårchitikelayaþ punar ime bhçïga dvir abhyàhatiþ // VidSrk_33.8 *(1026) // aïgenà7ïgam anupravi÷ya milato hastàvalepàdibhiþ kà vàrtà yudhi gandhasindhurapater gandho 'pi cet ke dvipàþ / jetavyo 'sti hareþ sa là¤chanam ato vandàmahe tàm abhåd yadgarbhe ÷arabhaþ svayaüjaya iti ÷rutvà9pi yo nà7ïkitaþ // VidSrk_33.9 *(1027) // vallaõasyai7tau àjanmasthitayo mahãruha ime kåle samunmålitàþ kallolàþ kùaõabhaïguràþ punar amã nãtàþ paràm unnatim / antaþ prastarasaügraho bahir api bhra÷yanti gandhadrumà bhràtaþ ÷oõa na sa asti yo na hasati tvatsampadàü viplave // VidSrk_33.10 *(1028) // amuü kàlakùepaü tyaja lajada gambhãramadhuraiþ kim ebhir nirghoùaiþ sçja jhañiti jhàñkàri salilam / aye pa÷yà7vasthàm akaruõasamãravyatikarasphuraddàvajvàlàvalijañilamårter viñapinaþ // VidSrk_33.11 *(1029) // yuktaü tyajanti madhupàþ sumanovinà÷akàle yad enam avanãruham etad astu / etat tv adçùñacaram a÷rutavàrtam etàþ ÷àkhàtvaco 'pi tanukàõóasamàs tyajanti // VidSrk_33.12 *(1030) // sa vandyaþ pàthodaþ sa khalu nayanànandajananaþ paràrthe nãce 'pi vrajati laghutàü yo 'rthisubhagàm / kathà9pi ÷rotavyà bhavati hataketor na ca punar janànàü dhvaüsàya prabhavati hi yasyo7dgatir api // VidSrk_33.13 *(1031) // uda¤caddharmàü÷udyutiparicayonnidrabisinãghanàmodàhåtabhramarabharajhaïkàramadhuràm / apa÷yat kàsàra÷riyam amçtavartipraõayinãü sukhaü jãvaty andhådaravivaravarti plavakulam // VidSrk_33.14 *(1032) // maitrã÷riyaþ suvarõakàra ÷ravaõocitàni vaståni vikretum ihà8gatas tvam / kuto 'pi nà7÷ràvi yad atra pallyàü pallãpatir yàvad aviddhakarõaþ // VidSrk_33.15 *(1033) // yasyà7vandhyaruùaþ pratàpavasater nàdena dhairyadruhàü ÷uùyanti sma madapravàhasaritaþ sadyo 'pi digdantinàm / daivàt kaùñada÷àva÷aü gatavataþ siühasya tasyà7dhunà karùaty eùa kareõa ke÷arasañàbhàraü jaratku¤jaraþ // VidSrk_33.16 *(1034) // utkràntaü girikåñalaïghanasahaü te vajrasàrà nakhàs tat teja÷ ca tad årjitaü sa ca nagonmàthã ninàdo mahàn / àlasyàd avimu¤catà giriguhàü siühena nidràlunà sarvaü vi÷vajayaikasàdhanam idaü labdhaü na kiücit kçtam // VidSrk_33.17 *(1035) // haüho janàþ pratipathaü pratikànanaü ca tiùñhantu nàma taravaþ phalità natà÷ ca / anyai9va sà sthitir aho malayadrumasya yad gandhamàtram api tàpam apàkaroti // VidSrk_33.18 *(1036) // yan nãóaprabhavo yad a¤janarucir yat khecaro yad dvijas tena tvaü svajanaþ kile7ti karañair yat tair upabråyase / tatrà7tãndriyamodimàüsalarasodgàras tavai7ùa dhvanir doùo 'bhåt kalakaõñhanàyaka nijas teùàü svabhàvo hi sa // VidSrk_33.19 *(1037) // vallaõasya kiü te namratayà kim unnatatayà kiü te ghanacchàyayà kiü te pallavalãlayà im anayà cà7÷oka puùpa÷riyà / yat tvanmålaniùaõõakhinnapathikastomaþ stuvan nanv aho na svàdåni mçdåni khàdati phalàny àkaõñham utkaõñhitaþ // VidSrk_33.20 *(1038) // kalyàõaü naþ kim adhikam ito jãvanàrthaü yad asmàl låtvà vçkùàn ahaha dahasi bhràtar aïgàrakàra / kiü tv etasminn a÷anipi÷unair àtapair àkulànàm adhvanyànàm a÷araõamarupràntare ko 'bhyupàyaþ // VidSrk_33.21 *(1039) // rajjvà di÷aþ pravitatàþ salilaü viùeõa pà÷air mahã hutavahajvalità vanàntàþ / vyàdhàþ padàny anusaranti gçhãtacàpàþ kaü de÷am à÷rayatu yåthapatir mçgàõàm // VidSrk_33.22 *(1040) // àdàya vàri paritaþ saritàü ÷atebhyaþ kiü nàma sàdhitam anena mahàrõavena / kùàrãkçtaü ca vaóavàdahane hutaü ca pàtàlakukùikuhare vinive÷itaü ca // VidSrk_33.23 *(1041) // soóhaprauóhahimaklamàni ÷anakaiþ patràõy adhaþ kurvate sambhàvyacchadavà¤chayai9va taravaþ kecit kçtaghnavratàþ / nàmanyanta tadàtanãm api nijacchàyàkùatiü taiþ punas teùàm eva tale kçtaj¤acaritaiþ ÷uùyadbhir apy àsyate // VidSrk_33.24 *(1042) // madoùmàsaütàpàd vanakarighañà yatra vimale mamajjur niþ÷eùaü tañanikaña evo7nnatakaràþ / gate daivàc choùaü varasarasi tatrai7va taralà balagràsatràsàd vi÷ati ÷apharã païkamadhunà // VidSrk_33.25 *(1043) // yad vãcibhiþ spç÷asi gaganaü yac ca pàtàlamålaü ratnair uddyotayasi payasà yad dharitrãü pidhatse / dhik tat sarvaü tava jalanidhe yad vimucyà7÷rudhàràs tãre nãragrahaõarabhasair adhvagair ujjhito 'si // VidSrk_33.26 *(1044) // lolà ÷rãþ ÷a÷abhçtkalaïkamalinaþ kråro maõigràmaõãr màdyaty abhramuvallabho 'pi satataü tat kàlakåñaü viùam / ity antaþ svakuñumbadurõayaparàmar÷àgninà dahyate bàóhaü vàóavanàmadheyadahanavyàjena vàràünidhiþ // VidSrk_33.27 *(1045) // \var{@bhramu@\lem \emend\ \Ingalls, @trabhramu@ \edKG} yanmàrgoddhuragandhavàtakaõikàtaïkàrtinànàdarãkoõàku¤caduronigåhita÷iraþpucchà harãõàü gaõàþ / dçpyaddurdamagandhasindhurajayotkhàte 'pi kàmaü stutaþ smero 'yaü ÷arabhaþ paràü hçdi ghçõàm àyàti jàtismaraþ // VidSrk_33.28 *(1046) // ekenà7pi payodhinà jalamucas te påritàþ koñi÷o jàto nà7sya ku÷àgralãnatuhina÷lakùõo 'pi toyavyayaþ / àho ÷uùyati daivadçùñivalanàd ambhobhir ambhomucaþ sambhåyà7pi vidhàtum asya rajasi staimityam apy akùamàþ // VidSrk_33.29 *(1047) // maryàdàbhaïgabhãter amitarasatayà dhairyagàmbhãryayogàn na kùobhyanty eva tàvan niyamitasalilàþ sarvai9te samudràþ / àho kùobhaü vrajeyuþ kvacid api samaye daivayogàt tadànãü na kùoõã nà7drivargà na ca ravi÷a÷inau sarvam ekàrõavaü syàt // VidSrk_33.30 *(1048) // ÷rutaü dåre ratnàkara iti paraü nàma jaladher na cà7smàbhir dçùñà nayanapathagamyasya maõayaþ / puro naþ sampràptàs tañabhuvi salipsaü tu vasatàm / udagràþ kallolàþ sphuñavikañadaüùñrà÷ ca makaràþ // VidSrk_33.31 *(1049) // succhàyaü phalabhàranamra÷ikharaü sarvàrti÷àntipradaü tvàm àlokya mahãruhaü vayam amã màrgaü vihàyà8gatàþ / antas te yadi koñharodaracaladvyàlàvalãvisphuradvaktrodvàntaviùànalàtibhayadaü vandyas tadànãü bhavàn // VidSrk_33.32 *(1050) // parabhçta÷i÷o maunaü tàvad vidhehi nabhastalotpatanaviùaye pakùau syàtàü na yàvad imau kùamau / dhruvam itarathà draùñavyo 'si svajàtivilakùaõadhvanitakupitadhvàïkùatroñãpuñàhatijarjaraþ // VidSrk_33.33 *(1051) // majjatkoñharanakharakùatakçttikçttaraktacchañàchuritakesarabhàrakàyaþ / siüho 'py alaïghyamahimà harinàmadheyaü dhatte jaratkapir apã7ti kim atra vàcyam // VidSrk_33.34 *(1052) // kva malayatañãjanmasthànaü kva te ca vanecaràþ kva khalu para÷ucchedaþ kvà7sau digantarasaügatiþ / kva ca khara÷ilàpaññe dhçùñiþ kva païkasuråpatà malayaja sakhe mà gàþ khedaü guõàs tava dåùaõam // VidSrk_33.35 *(1053) // vadata viditajambådvãpasaüvçttavàrtàü katham api yadi dçùñaü vàrivàhaü vihàya / sariti sarasi sindhau càtakenà7rpito 'sàv api bahalapipàsàpàü÷ulaþ kaõñhanàlaþ // VidSrk_33.36 *(1054) // lakùmãdharasya uccair unmathitasya tena balinà daivena dhik karmaõà lakùmãm asya nirasyato jalanidher jàtaü kim etàvatà / gàmbhãryaü kim ayaü jahàti kim ayaü puùõàti nà7mbhodharàn maryàdàü kim ayaü bhinatti kim ayaü na tràyate vàóavam // VidSrk_33.37 *(1055) // unmuktakramahàribheru÷ikharàt kràmantam anyo dharaþ ko 'tra tvàü ÷arabhiki÷orapariùaddhaureya dhartuü kùamaþ / tasmàd durgam a÷çïgalaïghanakalàdurlàlitàtman vraja tvadvàsàya sa eva kãrõakanakajyotsno girãõàü patiþ // VidSrk_33.38 *(1056) // vallaõasya durdinàni pra÷àntàni dçùñas tvaü tejasàü nidhiþ / athà8÷àþ pårayann eva kiü meghair vyavadhãyate // VidSrk_33.39 *(1057) // vyàpyà8÷àþ ÷ayitasya vãci÷ikharair ullikhya khaü preïkhataþ sindhor locanagocarasya mahimà teùàü tanoty adbhutam / saü÷liùñàïgulirandhralãnamakaragràhàvalanir nãravo yair nà7yaü karakuõóikodaralaghur dçùño muner a¤jalau // VidSrk_33.40 *(1058) // abhinandasya bhekaiþ koñhara÷àyibhir mçtam iva kùmàntargataü kacchapaiþ pàñhãnaiþ pçthupaïkapãñhaluñhanàd asmin muhur mårchitam / tasminn eva sarasy akàlajaladenà8gatya tacceùñitaü yenà7kumbhanimagnavanyakariõàü yåthaiþ payaþ pãyate // VidSrk_33.41 *(1059) // dvandåkasya haüho siühaki÷oraka tyajasi cet kopaü vadàmas tadà hatvai9naü kariõàü sahasram akhilaü kiü labdham àyuùmatà / evaü kartum ahaü samartha iti ced dhiï mårkha kiü sarvato nà7laü plàvayituü jagaj jalanhidhir dhairyaü yad àlambate // VidSrk_33.42 *(1060) // satyaü pippala pàdapottama ghanacchàyonnatena tvayà sanmàrgo 'yam alaükçtaþ kim aparaü tvaü mårtibhedo hareþ / kiü cà7nyat phalabhogahçùñamukharàs tvàm à÷ritàþ patriõo yat puüskokilakåjitaü vidadhate tan nà7nuråpaü param // VidSrk_33.43 *(1061) // nyagrodhe phala÷àlini sphuñarasaü kiücit phalaü pacyate / bãjàny aïkuragocaràõi katicit sidhyanti tasminn api / ekas teùv api ka÷cid aïkuravaro badhnàti tàm unnatiü yàm adhvanyajanaþ svamàtaram iva klàntacchide dhàvati // VidSrk_33.44 *(1062) // ÷àlikasya etasmin kusume svabhàvamahati pràyo mahãyaþ phalaü ramyaü svàdu sugandhi ÷ãtalam alaü pràptavyam ity à÷ayà / ÷àlmalyàþ paripàkakàlakalanàbodhena kãraþ sthito yàvat tatpuñasaüdhinirgatapatattålaü phalàt pa÷yati // VidSrk_33.45 *(1063) // màdhuryàd ati÷aityataþ ÷ucitayà saütàpa÷àntyà dvayoþ sthàne maitryam idaü payaþ paya iti kùãrasya nãrasya ca / tatrà7py arõasi varõanà sphurati me yatsaügatau vardhate dugdhaü yena purai9va cà7sya suhçdaþ kvàthe svayaü kùãyate // VidSrk_33.46 *(1064) // dàraiþ krãóitam unmadaiþ suraguros tenai7va nai7và7munà bhagnaü bhåri suràsuravyatikare tenai7va nai7và7munà / nai7và7yaü sa imaü nçjaþ sa iva và nai7vai7ùa doùàkaraþ ko 'yaü bhoþ ÷a÷inã7va locanavatàm arke kalaïkaþ samaþ // VidSrk_33.47 *(1065) // madhukåñasya àyànti yànti satataü nãraü ÷i÷iraü kharaü na gaõayanti / vidmo na hanta divasàþ kasya kim ete kariùyanti // VidSrk_33.48 *(1066) // upàlabhyo nà7yaü sakalabhuvanà÷caryamahimà harer nàbhãpadmaþ prabhavati hi sarvatra niyatiþ / yad atrai7va brahmà pibati nijam àyur madhu punar vilumpanti svedàdhikam amçtahçdyaü madhulihaþ // VidSrk_33.49 *(1067) // yadà hatvà kçtsnàü timirapañalãü jàtamahimà jagannetraü mitraþ prabhavati gato 'sàv avasaraþ / idànãm astàdriü ÷rayati galitàlokavibhavaþ pi÷àcà valgantu sthagayatu tamisraü ca kakubhaþ // VidSrk_33.50 *(1068) // ku÷alanàthasya upàdhvaü tatpànthàþ punar api saro màrgatilakaü yad àsàdya svacchaü vilasatha vinãtaklamabharàþ / itas tu kùàràbdher jarañhamakarakùuõõapayaso nivçttiþ kalyàõã na punar avatàraþ katham api // VidSrk_33.51 *(1069) // yaüpyàkasya salãlaü haüsànàü pibati nivaho yatra vimalaü jalaü tasmin mohàt sarasi rucire càtakayuvà / svabhàvàd garvàd và na pibati payas tasya ÷akuneþ kim eteno7ccais tvaü bhavati laghimà và9pi sarasaþ // VidSrk_33.52 *(1070) // prasãra pràrambhàd virama vinayethàþ krudham imàü hare jãmåtànàü dhvanir ayam udãrõo na kariõàm / asaüj¤àþ khalv ete jala÷ikharamaruddhåmanicayàþ prakçtyà garjanti tvayi tu bhuvanaü nirmadam idam // VidSrk_33.53 *(1071) // amarasiühasya akasmàd unmatta praharasi kim adhvakùitiruhaü hradaü hastàghàtair vidalasi kim utphullanalinam / tadà jànãmas te karivara balodgàram asamaü sañàü suptasyà7pi spç÷asi yadi pa¤cànana÷i÷oþ // VidSrk_33.54 *(1072) // samudreõà7ntaþsthatañabhuvi taraïgair akaruõaiþ samutkùipto 'smã7ti tvam iha paritàpaü tyaja maõe / ava÷yaü ko 'pi tvadguõaparicayàkçùñahçdayo narendras tvàü kuryàn mukuñamakarãcumbitarucim // VidSrk_33.55 *(1073) // a÷oke ÷okàrtaþ kim asi bakule 'py àkulamanà nirànandaþ kunde saha ca sahakàrair na ramase / kusumbhe vi÷rambhaü yad iha bhajase kaõñaka÷atair asaüdigdhaü dagdhabhramara bhavità9si kùatavapuþ // VidSrk_33.56 *(1074) // pàtaþ påùõo bhavati mahate nai7va khedàya yasmàt kàlenà7staü ka iha na gatà yànti yàsyanti cà7nye / etàvat tu vyathayati yadàlokabàhyais tamobhis tasminn eva prakçtimahati vyomni labdho 'vakà÷aþ // VidSrk_33.57 *(1075) // ka÷cit kaùñaü kirati karakàjàlam eko 'timàtraü garjaty eva kùipati viùamaü vaidyutaü vahnim anyaþ / såte vàtaü javanam aparas tena jànãhi tàvat kiü vyàdatse vihaga vadanaü tatra tatrà7mbuvàhe // VidSrk_33.58 *(1076) // mà saücaiùãþ phalasamudayaü mà ca patraiþ pidhàs tvaü rodhaþ÷àkhin vitara tad idaü dànam evà7nukålam / nånaü pràvçtsamayakaluùair årmibhis tàlatuïgair adya ÷vo và sarid akaruõà tvàü ÷riyà pàtayitrã // VidSrk_33.59 *(1077) // àmodais te di÷i di÷i gatair dåram àkçùyamàõàþ sàkùàl lakùmyà tava malayaja draùñum abhyàgatàþ smaþ / kiü pa÷yàmaþ subhaga bhavataþ krãóati kroóa eva vyàóas tubhyaü bhavatu ku÷alaü mu¤ca naþ sàdhu yàmaþ // VidSrk_33.60 *(1078) // aõur api nanu nai7va kroóabhåùà9sya kàcit paribhajasi yad etat tadvibhåtis tathai9va / iha sarasi manoj¤e saütataü pàtum ambhaþ ÷ramaparibhavamagnàþ ke na magnàþ karãndràþ // VidSrk_33.61 *(1079) // ÷rãdharmakarasya nabhasi niravalambe sãdatà dãrghakàlaü tvadabhimukhanisçùñottànaca¤capuñena / jaladhara jaladhàrà dåratas tàvad àstàü dhvanir api madhuras te na ÷ruta÷ càtakena // VidSrk_33.62 *(1080) // ÷ramaparigatair vistãrõa÷rãr asã7ti payaþ paraü katipayam api tvatto 'smàbhiþ samudra samãhitam / kim asi nitaràm utkùubdhormiþ prasãda namo 'stu te di÷i di÷i ÷ivàþ santy asmàkaü ÷ataü kamalàkaràþ // VidSrk_33.63 *(1081) // acalasyai7tau kakubhi kakubhi bhràntvà bhràntvà vilokya vilokitaü malayajasamo dçùño 'smàbhir na ko 'pi mahãruhaþ / upacitaraso dàhe cchede ÷ilàtalagharùaõe 'py adhikam adhikaü yat saurabhyaü tanoti manoharam // VidSrk_33.64 *(1082) // taraõinandinaþ abhipatati ghanaü ÷çõoti garjàþ sahati ÷ilàþ sahate taóittaraïgàn / vidhuvati garutaü rutaü vidhatte jalapçùate kiyate 'pi càtako 'yam // VidSrk_33.65 *(1083) // acalasya baddho 'si viddhi tàvan madhurasana vyasanam ãdçg etad iti / anavahitakamalamãlana madhukara kiü viphalam utphalasi // VidSrk_33.66 *(1084) // tasyai7va hçtvà9pi vasusarvasvam amã te jaladàþ sakhi / mitrà7py apakurvanti vipriyàõàü tu kà kathà // VidSrk_33.67 *(1085) // ÷rãphalenà7munai9và7yaü kurute kiü na vànaraþ / hasaty ullasati preïkhaty adhastàd ãkùate janam // VidSrk_33.68 *(1086) // taraõinandinaþ anyo 'pi candanataror mahanãyamårteþ sekàrtham utsahati tadguõabaddhatçùõaþ / ÷àkhoñakasya punar asya mahà÷ayo 'yam ambhoda eva ÷araõaü yadi nirguõasya // VidSrk_33.69 *(1087) // tvaü garja nàma visçjà7mbuda nà7mbu nàma vidyullatàbhir abhitarjaya nàma bhåyaþ / pràcãnakarmaparatantranijapravçtter etasya pa÷ya vihagasya gatis tvam eva // VidSrk_33.70 *(1088) // àmanthinãkala÷a eùa sadugdhasindhur vetraü ca vàsukir ayaü girir eùa manthaþ / sampraty upoóhamadamantharabàhudaõóakaõóåyanàvasara eva suràsuràõàm // VidSrk_33.71 *(1089) // bhaññagaõapateþ vyàkurmahe bahu kim asya taroþ sadai9va naisargiko 'yam upakàrarasaþ pareùu / unmålito 'pi marutà bata vàridurgamàrge yad atra janasaükramatàm upetaþ // VidSrk_33.72 *(1090) // visraü vapuþ paravadhapravaõaü ca karma tiryaktayai9va kathitaþ sadasadvivekaþ / itthaü na kiücid api càru mçgàdhipasya tejas tu tat kim api yena jagad varàkam // VidSrk_33.73 *(1091) // kasya tçùaü na kùapayasi na payasi tava kathaya ke nimajjanti / yadi sanmàrgajalà÷aya nakro na kroóam adhivasati // VidSrk_33.74 *(1092) // vãrasya na sphårjati na ca garjati na ca karakàþ kirati sçjati na ca taóitaþ / na ca vinimu¤cati vàtyàü varùati nibhçtaü mahàmeghaþ // VidSrk_33.75 *(1093) // na bhavatu kathaü kadambaþ pratipratãkapraråóhaghanapulakaþ / vi÷vaü dhinoti jaladaþ pratyupakàraspçhàrahitaþ // VidSrk_33.76 *(1094) // acalasiühasya karaü prasàrya såryeõa dakùiõà÷àvalambinà / na kevalam anenà8tmà divaso 'pi laghåkçtaþ // VidSrk_33.77 *(1095) // na ÷akyaü snehapàtràõàü vitànaü ca viråkùaõam / dahyamànàny api snehavyaktiü kçtvà sphuñanti yat // VidSrk_33.78 *(1096) // nà8lambanàya dharaõir na tçùàrti÷àntyai saptà7pi vàrinidhayo na dhanàya meruþ / pårvàrjità÷ubhava÷ãkçtapauruùasya kalpadrumo 'pi na samãhitam àtanoti // VidSrk_33.79 *(1097) // à÷vàsya parvatakulaü tapanoùmataptaü nirvàpya dàvavidhuràõi ca kànanàni / nànànadãnada÷atàni ca pårayitvà rikto 'si yaj jalada sai9va tavo7nnata÷rãþ // VidSrk_33.80 *(1098) // ye pårvaü paripàlitàþ phaladalacchàyàdibhiþ pràõino vi÷ràmadruma kathyatàü tava vipatkàle kva te sàmpratam / etàþ saünidhimàtrakalpitapuraskàràs tu dhanyàs tvaco yàsàü chedanam antareõa patito nà7yaü kuñhàras tvayi // VidSrk_33.81 *(1099) // vittokasya dåraü yadi kùipasi bhãmajavair marudbhiþ saücårõayasy api dçóhaü yadi và ÷ilàbhiþ / saudàminãbhir asakçd yadi haüsi cakùur nà7nyà gatis tad api vàrida càtakasya // VidSrk_33.82 *(1100) // yasyo7daye bahumanorathamanthareõa saücintitaü kim api cetasi càtakena / hà kaùñam iùñaphaladànavidhànahetor ambhodharàt patati samprati vajraghàtaþ // VidSrk_33.83 *(1101) // laóahacandrasya deve kàlava÷aü gate savitari pràpyà7ntaràsaügatiü hanta dhvànta kim edhase di÷i di÷i vyomnaþ pratispardhayà / tasyai7và7stam upeyuùaþ kara÷atàny àdàya vidhvaüsayann eùa tvàü kalitaþ kalàbhir udayaty agre ÷a÷ã pàrvaõaþ // VidSrk_33.84 *(1102) // dhanyas tvaü sahakàra samprati phalaiþ kàkठ÷ukàn pårayan pårvaü tu tvayi muktama¤jaribharonnidre ya indindiraþ / akrãóan nimiùaü sa nai7ti phalinaü yat tvàü vikà÷aikamut taddharmo 'sya phalà÷ayà paricayaþ kalpadrume 'py asti kim // VidSrk_33.85 *(1103) // yaþ pårvasphuñadasthisampuñamukhe dçùñaþ pravàlàïkuraþ pràyaþ sa dvidalàdikakramava÷àd àrabdha÷àkhàsanaþ / snigdhaü pallavito ghanaü mukulitaþ sphàracchañaü puùpitaþ sotkarùaü phalito bhç÷aü ca vinataþ ko 'py eùa cåtadrumaþ // VidSrk_33.86 *(1104) // jàyante bahavo 'tra kacchapakule kiü tu kvacit kacchapã nai7kà9py ekam asåta nà7pi ca punaþ såte na và soùyate / àkalpaü dharaõãbharodvahanataþ saükocakhinnàtmano yaþ kårmasya dinàni nàma katicid vi÷ràmadànakùamaþ // VidSrk_33.87 *(1105) // hanåmataþ bhavakàùñhamayã nàma nauke hçdayavaty asi / parakãyair aparathà katham àkçùyase guõaiþ // VidSrk_33.88 *(1106) // bhagavati yàmini vande tvayi bhuvi dçùñaþ pativratàdharmaþ / gatavati rajanãnàthe kajjalamalinaü vapur vahasi // VidSrk_33.89 *(1107) // dhig etad gàmbhãryaü dhig amçtamayatvaü ca jaladher dhig etàü dràghãyaþ pracalatarakallolabhujatàm / yad etasyai7và7gre kavalitatanur dàvadahanair na tãràraõyànã salilacukulenà7py upakçtà // VidSrk_33.90 *(1108) // kaõikàkàrasya ambhonidher anavagãtaguõaikarà÷er uccaiþ÷ravaprabhçtiùu prasabhaü hçteùu / à÷vàsanaü yad avakçùñam abhån maharùe toyaü tvayà tad api niùkaruõena pãtam // VidSrk_33.91 *(1109) // vanàrohasya katipayadivasasthàyã påro dåronnato 'pi bhavità te / tañini tañadrumapàtanapàtakam ekaü cirasthàyi // VidSrk_33.92 *(1110) // pra÷àntàþ kallolàþ stimitamasçõaü vàri vimalaü vinãto 'yaü ve÷aþ ÷amam iva nadãnàü kathayati / tathà9py àsàü tais tais tarubhir abhitas tãrapatitaiþ sa evà7gre buddhau pariõamati ruddho 'py avinayaþ // VidSrk_33.93 *(1111) // satataü yà madhyasthà prathayati yaùñiþ pratiùñhità9sã7ti / puùkariõi kim idam ucitaü tàü ce7dànãm adho nayasi // VidSrk_33.94 *(1112) // ku÷alanàthasya kçtam idam asàdhu hariõaiþ ÷irasi taråõàü davànale jvalati / àjanma kelibhavanaü yad bhãtair ujjhitaü vipinam // VidSrk_33.95 *(1113) // khadirasya vidhvastà mçgapakùiõo vidhuratàü nãtàþ sthalãdevatà dhåmair antaritàþ svabhàvamalinair à÷à mahã tàpità / bhasmãkçtya sapuùpapallavadalàüs tàüs tàn mahàpàdapàn durvçttena davànalena vihitaü valmãka÷eùaü vanam // VidSrk_33.96 *(1114) // \var{@ntaritàþ\lem \emend, @ntarità \edKG} karõàhativyatikaraü kariõàü vipakùadànaü vyavasyati madhuvrata eùa tiktam / smartavyatàm upagateùu saroruheùu dhig jãvitavyasanam asya malãmasasya // VidSrk_33.97 *(1115) // citraü tad eva mahad a÷masu tàpaneùu yan no7dgiranty analam indukaràbhimçùñàþ / sambhàvyate 'pi kim idaü nu yathe9ndukàntàs te pàvanaü ca ÷i÷iraü ca rasaü sçjanti // VidSrk_33.98 *(1116) // dàhacchedanikàùair atipari÷uddhasya te vçthà garimà / yad asi tulàm adhiråóhaü kà¤cana gu¤jàphalaiþ sàrdham // VidSrk_33.99 *(1117) // surabheþ sindhor uccaiþ pavanacalanàd utsaladbhis taraïgaiþ kålaü nãto hatavidhiva÷àd dakùiõàvarta÷aïkhaþ / dagdhaþ kiü và na bhavati masã ce7ti saüdehanãbhiþ ÷ambåkàbhiþ saha paricito nãyate pàmarãbhiþ // VidSrk_33.100 *(1118) // sucaritasya chidraü maõer guõàrthaü nàyakapadahetur asya tàralyam / katham anyathe0÷varàõàü viluñhati hçdaye ca maulau ca // VidSrk_33.101 *(1119) // pariõatisukumàra svàdumàkanda nindàü katham iva tava bhçùño ràjakãraþ karotu / anavadhikañhinatvaü nàrikerasya yasmin va÷ikahçdayavçtter luptasàra÷riya÷ ca // VidSrk_33.102 *(1120) // kiüpàka pàke bahir eva rakta tiktà7sitàntar dç÷i kàntim eùi / etàvatà kàkam apàsya kasya hçtprãtibhittis tvam idaü na jàne // VidSrk_33.103 *(1121) // buddhàkaraguptasya vigarjàm unmu¤ca tyaja taralatàm arõava manàg ahaükàraþ ko 'yaü katipayamaõigràvaguóakaiþ / dç÷aü merau dadyàþ sa hi maõimayaprasthamahito mahàmaunaþ sthairyàd atha bhuvanam eva sthirayati // VidSrk_33.104 *(1122) // àj¤àm eva muner nidhàya ÷irasà vindhyàcala sthãyatàm atyuccaiþ padam icchatà punar iyaü no laïghanãyà tvayà / mainàkàdimahãdhralabdhavasatiü yaþ pãtavàn ambudhiü tasya tvàü gilataþ kapolamilanakle÷o 'pi kiü jàyate // VidSrk_33.105 *(1123) // abhyudyatkavalagrahapraõayinas te ÷allakãpallavàs tac cà8sphàlasahaü saraþ kùitibhçtàm ity asti ko nihnute / dantastambhaniùaõõaniþsahakaraþ ÷vàsair atipràü÷ubhir yenà7yaü virahã tu vàraõapatiþ svàmin sa vindhyo bhavàn // VidSrk_33.106 *(1124) // \Colo ity anyàpade÷avrajyà tato vàtavrajyà uddàmadviradàvalånabisinãsaurabhyasambhàvitavyomànaþ kalahaüsakampitagarutpàlãmarunmàüsalàþ / dårottànataraïgalaïghanajalàjaïghàlagarvaspç÷aþ karpåradrava÷ãkarair iva di÷o limpanti pampànilàþ // VidSrk_34.1 *(1125) // andhrãnãrandhrapãnastanatañaluñhanàyàsamandapracàrà÷ càrån ullàsayanto dravióavaravadhåhàridhammillabhàràn / jighrantaþ siühalãnàü mukhakamalam alaü keralãnàü kapolaü cumbanto vànti mandaü malayaparimalà vàyavo dàkùiõàtyàþ // VidSrk_34.2 *(1126) // vasukalpasyai7tau latàü puùpavatãü spçùñvà kçtasnàno jalà÷aye / punas tatsaïga÷aïkã9va vàti vàtaþ ÷anaiþ ÷anaiþ // VidSrk_34.3 *(1127) // vinayadevasya kàntàkarùaõalolakeralavadhådhamillamallãraja÷caurà÷ coóanitambinãstanatañe niùpandatàm àgatàþ / revà÷ãkaradhàriõo 'ndhramuralastrãmànamudràbhido vàtà vànti navãnakokilavadhåhåükàravàcàlitàþ // VidSrk_34.4 *(1128) // ÷rãkaõñhasya dhunànaþ kàverãparisarabhuva÷ campakatarån marun mandaü kundaprakaramakarandàn avakiran / priyapremàkarùacyutaracanam àmålasaralaü lalàñe làñãnàü luñhitam alakaü tàõóavayati // VidSrk_34.5 *(1129) // vahati lalitamandaþ kàminãmànabandhaü ÷lathayitum ayam eko dakùiõo dàkùiõàtyaþ / vitarati ghanasàràmodam antar dhunàno jaladhijalataraïgàn khelayan gandhavàhaþ // VidSrk_34.6 *(1130) // bhuktvà ciraü dakùiõadigvadhåm imàü vihàya tasyà bhayataþ ÷anaiþ ÷anaiþ / sagandhasàràdikçtàïgabhåùaõaþ prayàty udãcãü dayitàm ivà7nilaþ // VidSrk_34.7 *(1131) // \var{@bhåùaõaþ\lem \emend\ \Ingalls, @bhåùaþ \edKG} vàti vyastalavaïgalodhralavalãku¤jaþ kara¤jadrumàn àdhunvann upabhuktam uktamuralàtoyormimàlàjaóaþ / svairaü dakùiõasindhukålakadalãkacchopakaõñhodbhavaþ kàverãtañatàóitàóanatañatkàrottaro màrutaþ // VidSrk_34.8 *(1132) // cumbann ànanam àluñhan stanatañãm àndolayan kuntalaü vyasyann aü÷ukapallavaü manasijakrãóàþ samullàsayan / aïgaü vihvalayan mano vikalayan mànaü samunmålayan nàrãõàü malayànilaþ priya iva pratyaïgam àliïgati // VidSrk_34.9 *(1133) // alãnàü màlàbhir viracitajañàbhàramahimà paràgaiþ puùpàõàm uparacitabhasmavyatikaraþ / vanànàm àbhoge kusumavati puùpoccayaparo marun mandaü mandaü vicarati parivràjaka iva // VidSrk_34.10 *(1134) // ÷aùpa÷yàmalitàlavàlanipatatkulyàjalaplàvitakrãóodyànaniketanàjirajuùàm aspçùñabhåreõavaþ / suptaü samprati bodhayanti ÷anakai÷ cetobhuvaü kàminàü pratyagrasphuñamallikàsurabhayaþ sàyaütanà vàyavaþ // VidSrk_34.11 *(1135) // acalasiühasya adyà8bhogini gàóhamarmanivahe harmàgravedãjuùàü sadya÷ candana÷oùiõi stanatañe saïge kuraïgãdç÷àm / pràyaþ pra÷lathayanti puùpadhanuùaþ puùpàkare niùñhite nirvedaü navamallikàsurabhayaþ sàyünayà vàyavaþ // VidSrk_34.12 *(1136) // ÷atànandasya ÷i÷ira÷ãkaravàhini màrute carati ÷ãtabhayàd iva satvaraþ / manasijaþ pravive÷a viyoginãhçdayam àhita÷okahutà÷anaþ // VidSrk_34.13 *(1137) // kumàradàsasya dãrghàn muktaþ sapadi malayàdhityakàyàþ prasaïgàd àviùkurvan praõayapi÷unaü saurabhaü candanasya / mandaü mandaü nipatati ciràd àgato màdhavãùu vyàkurvàõo bhayam iva paraü dàkùiõo gandhavàhaþ // VidSrk_34.14 *(1138) // madhu÷ãlasya prabhàte sannaddhastanitamahimànaü jaladharaü spç÷antaþ sarvatra sphuñitavanamallãsurabhayaþ / amã mandaü mandaü suratasamara÷ràntataruõãlalàñasvedàmbhaþkaõaparimuùo vànti marutaþ // VidSrk_34.15 *(1139) // suratabharakhinnapannagavilàsinãpànakelijarjaritaþ / punar iha virahi÷vàsair malayamarun màüsalãbhavati // VidSrk_34.16 *(1140) // ete pallãparivçóhavadhåprauóhakandarpakelikliùñàpãnastanaparisarakhedasampadvipakùàþ / vànti svairaü sarasi sarasi kroóadaüùñràvimardatruñyadgundràparimalaguõagràhiõo gandhavàhàþ // VidSrk_34.17 *(1141) // nà7dhanyaiþ ÷aïkhapàõeþ kùaõadhçtagatayaþ pràü÷ubhi÷ candrakàntapràsàdair dvàrakàyàü taralitacaramàmbhodhinãràþ samãràþ / sevyante nityamàdyatkarikàñhinakaràsphàlakàlaprabuddhakrudhyatpa¤cànanàgradhvanibharavigaladguggulådgàragarbhàþ // VidSrk_34.18 *(1142) // himaspar÷àd aïge ghanapulakajàlaü vidadhataþ pikatroñãtruñyadvikacasahakàràïkuralihaþ / amã svairaü svairaü malayamaruto vànti dinajaü dinàpàye cakùuþklamam apaharanto mçgadç÷àm // VidSrk_34.19 *(1143) // ayam uùasi vinidradràvióãtuïgapãnastanaparisarasàndrakhedabindåpamardã / srutamalayajavçkùakùãrasaurabhyasabhyo vahati sakhi bhujaïgãbhukta÷eùaþ samãraþ // VidSrk_34.20 *(1144) // ye dolàkelikàràþ kim api mçgadç÷àü manyutantucchido ye sadyaþ ÷çïgàradãkùàvyatikaraguravo ye ca lokatraye 'pi / te kaõñhe loñhayantaþ parabhçtavayasàü pa¤camaü ràgaràjaü vànti svairaü samãràþ smaravijayamahàsàkùiõo dàkùiõàtyàþ // VidSrk_34.21 *(1145) // ràja÷ekharasya daronmãlaccåóaprakaramukulodgàrasurabhir latàlàsyakrãóàvidhinibióadãkùàparicayaþ / vibhindann udyànàny atanumakarandadravahara÷ramasvairo vàyur manasija÷arair jarjarayati // VidSrk_34.22 *(1146) // ÷ràntà÷ cåtavanàni ku¤japañalapreïkholanàd unmiùanmallãkuómalasàndrasaurabhasaritsaüsyanda÷çïgàriõaþ / ete saüvasathopakaõñhavilasadvçùñyambuvãcãcayonmãladbàlatuùàra÷ãkarakiraþ krãóanti jha¤jhànilàþ // VidSrk_34.23 *(1147) // buddhàkaraguptasya \Colo iti vàtavrajyà tato jàtivrajyà|| 35 ajàjãjambàle rajasi maricànàü ca luñhitàþ kañutvàd uùõatvàj janitarasanauùñhavyatikaràþ / anirvàõotthena prabalataratailàktatanavo mayà sadyo bhçùñàþ katipayakavayyaþ kavalitàþ // VidSrk_35.1 *(1148) // grãvàbhaïgàbhiràmaü muhur anupatati syandane dattadçùñiþ pa÷càrdhena praviùñaþ ÷arapatanabhayàd bhåyasà pårvakàyam / ÷aùpair ardhàvalãóhaiþ ÷ramavivçtamukhabhraü÷ibhiþ kãrõavartmà pa÷yodagraplutatvàd viyati bahutaraü stokam urvyàü prayàti // VidSrk_35.2 *(1149) // kàlidàsasya svairaü cakrànuvçttyà muhur upari paribhramya samyakkçtàsthaþ kùiptàdhidçùñilakùyãkçtapala÷akalaþ pakkaõapràïgaõeùu / tãvràdhaþpàtapu¤jãkçtavitatacalatpakùapàlãvi÷àla÷ cilla÷ càõóàlapallãpiñharajañharataþ proddharaty ardhadagdham // VidSrk_35.3 *(1150) // udgrãvà vivçtàruõàsyakuharàs tçùõàcalattàlavaþ pakùàsambhavavepamànatanavaþ proóóãya kiücid bhuvaþ / anyonyàkramiõaþ ÷aràri÷i÷avaþ pràtar nadãrodhasi pràleyàmbu pibanti vãraõadaladroõãpraõàlasrutam // VidSrk_35.4 *(1151) // rajjukùeparayonnamadbhujalatàvyaktaikapàr÷vastanã såtracchedavilola÷aïkhavalaya÷reõãjhaõatkàriõã / tiryagvistçtapãvaroruyugalà pçùñhànativyàkçtàbhoga÷roõir udasyati pratimuhuþ kåpàd apaþ pàmarã // VidSrk_35.5 *(1152) // pakùàbhyàü sahitau prasàrya caraõàv ekaika÷aþ pàr÷vayor ekãkçtya ÷irodharopari ÷anaiþ pàõóådare pakùatã / nidrà÷eùavi÷eùaraktanayano niryàya nãóodaràd àsçkkàntavidàritànanapuñaþ pàràvato jçmbhate // VidSrk_35.6 *(1153) // bhçïgàrasya pràtar vàravilàsinãjanaraõanma¤jãrama¤jusvanair udbuddhaþ paridhåya pakùatipuñaü pàràvataþ saspçham / kiücitku¤citalocanàü sahacarãü saücumbya ca¤cvà ciraü mandàndolitakaõñhakuõñhitagalaþ sotkaõñham utkåjati // VidSrk_35.7 *(1154) // vikramàdityatapasvinoþ utplutya dåraü paridhåya pakùàvadho nirãkùya kùaõabaddhalakùyaþ / madhyejalaü buóóati dattajhampaþ samatsyam utsarpati matsyaraïkaþ // VidSrk_35.8 *(1155) // vàkpatiràjasya nãóàd apakramya vidhåya pakùau vçkùàgram àruhya tataþ krameõa / udgrãvam utpuccham udekapàdam uccåóam utkåjati tàmracåóaþ // VidSrk_35.9 *(1156) // aïguùñhàkramavakritàïgulir adhaþ pàdàrdhanãruddhabhåþ pàr÷vodvegakçto nihatya kaphaõidvandvena daü÷àn muhuþ / nyagjànudvayayantrayantitaghañãvaktràntaràlaskhaladdhàràdhvànamanoharaü sakhi payo gàü dogdhi gopàlakaþ // VidSrk_35.10 *(1157) // upàdhyàyadàmarasya karõàgranthitakiütanur nata÷irà bibhrajjaràjarjarasphiksaüdhipravive÷itapravicalallàïgålanàlaþ kùaõam / àràd vãkùya vipakvasàkramakçtakrodhasphuratkandharaü ÷và mallãkalikàvikà÷ida÷anaþ kiücit kvaõan gacchati // VidSrk_35.11 *(1158) // tundã cet paricumbati priyatamàü svàrthàt tato bhra÷yati svàrthaü cet kurute priyàdhararasàsvàdaü na vindaty asau / taü ce7maü ca karoti måóhajaóadhãþ kàmàndhamugdho yatas tundau tunditavigrahasya surate nai7ko bhaven nà7paraþ // VidSrk_35.12 *(1159) // na÷yadvaktrimakuntalàntalulitasvacchàmbubindåtkarà hastasvastikasaüyame navakucapràgbhàram àtanvatã / pãnorudvayalãnacãnavasanà stokàvanamrà jalàt tãrodde÷animeùalolanayanà bàle9yam uttiùñhati // VidSrk_35.13 *(1160) // bhojyadevasya ambhomucàü salilam udgiratàü ni÷ãthe tàóãvaneùu nibhçtasthitakarõatàlàþ / àkarõayanti kariõo 'rdhanimãlitàkùà dhàràravaü da÷anakoñiniùaõõahastàþ // VidSrk_35.14 *(1161) // hastipakasya halàgrotkãrõàyàü parisarabhuvi gràmacañakà luñhanti svacchandaü nakhara÷ikharàc choñitamçdaþ / calatpakùadvandvaprabhavamaruduttambhitarajaþkaõà÷leùabhràmadrutamukulitonmãlitadç÷aþ // VidSrk_35.15 *(1162) // àkubjãkçtapçùñham unnatavaladvaktràgrapucchaü bhayàd antarve÷manive÷itaikanayanaü niùkampakarõadvayam / làlàkãrõavidãrõasçkkavikacaddaüùñràkaràlananaþ ÷và niþ÷vàsanirodhapãvaragalo màrjàram àskandati // VidSrk_35.16 *(1163) // payasi sarasaþ svacche matsyठjighçkùur itas tato valitanayano mandaü mandaü padaü nidadhad bakaþ / viyati vidhçtaikàïghris tiryagvivartitakandharo dalam api calatsapratyà÷aü muhur muhur ãkùate // VidSrk_35.17 *(1164) // mukteùu ra÷miùu niràyatapårvakàyà niùkampacàmara÷ikhà nibhçtordhvakarõàþ / àtmoddhatair apirajobhir alaïghanãyà dhàvany amã mçgajavàkùamaye9va rathyàþ // VidSrk_35.18 *(1165) // pa÷càd aïghrã prasàrya trikanativitataü dràghayitvà9ïgam uccair àsajyà8bhugnakaõñho mukham urasi sañàü dhålidhåmràü vidhåya / ghàsagràsàbhilàùàd anavaratacalatprothatuõóas turaïgo mandaü ÷abdàyamàno vilikhati ÷ayanàd utthitaþ kùmàü khureõa // VidSrk_35.19 *(1166) // àghràtakùoõipãñhaþ khura÷ikharasamàkçùñareõus turaïgaþ pu¤jãkçtyà7khilàïghrãn kramava÷avinamajjànur unmuktakàyaþ / pçùñhàntaþ pàr÷vakaõóåvyapanayanarasàd dvis trir udvartitàïgaþ protthàya dràï nirãhaþ kùaõam atha vapur àsyànupårvyàü dhunoti // VidSrk_35.20 *(1167) // àdau vitatya caraõau vinamayya kaõñham utthàpya vaktram abhihatya muhu÷ ca vatsàþ / màtrà pravartitamukhaü mukhalihyamànapa÷càrdhasusthamanasaþ stanam utpibanti // VidSrk_35.21 *(1168) // priyàyàü svairàyàm atikañhinagarbhàlasatayà kiràte cà8karõãkçtadhanuùi dhàvaty anupadam / priyàpremapràõapratibhayava÷àkåtavikalo mçgaþ pa÷càd àlokayati ca muhur yàti ca muhuþ // VidSrk_35.22 *(1169) // ÷ãrõakùudràtapatrã jañharavalayitànekamàtràprapa¤ca÷ cåóànirvyåóhabilvacchada udaradarãbhãùaõo jãrõakaõñhaþ / dåràdhvabhràntikhinnaþ katham api ÷anakair aïghripãóàü niyamya svairendhasphoñanàya dvijabhavanam anu snàtakaþ sàyam eti // VidSrk_35.23 *(1170) // ca¤cacca¤calaca¤cuva¤citacalaccåóàgram ugraü pataccakràkàrakaràlakesarasañàsphàrasphuratkandharam / vàraü vàram udaïghrilaïghanaghanapreïkhannakhakùuõõayoþ kàmaü kukkuñayor dvayaü drutapadakrårakramaü yudhyati // VidSrk_35.24 *(1171) // ete jãrõakulàyakàlajañilàþ pàüsåtkaràkarùiõaþ ÷àkhàkampavihastaduþsthavihagàn àkampayantas tarån / helàndolitanartitojhitahatavyàghaññitonmålitaprotkùiptabhramitaiþ prapàpañalakaiþ krãóanti jha¤jhànilàþ // VidSrk_35.25 *(1172) // ete saütatabhçjyamànacaõakàmodapradhànà manaþ karùanty åùarasaünive÷ajarañhacchàyàþ sthalãgràmakàþ / tàruõyàti÷ayàgrapàmaravadhåsollàsahastagrahabhràmyatpãvarayantrakadhvanir asadgambhãragehodaràþ // VidSrk_35.26 *(1173) // asmin ãùadvalitavitatastokavicchinnabhugnaþ kiücillãlopacitavibhavaþ pu¤jita÷ co7tthita÷ ca / dhåmodgàras taruõamahiùaskandhanãlo davàgneþ svairaü sarpan sçjati gagane gatvaràn patrabhaïgàn // VidSrk_35.27 *(1174) // kai÷cid vãtadayena bhogapatinà niùkàraõopaplutaprakùãõair nijavaü÷abhår iti mitair atyajyamànàþ kulaiþ / gràmà nistçõajãrõakuóyabahulàþ svairaü bhramadbabhravaþ pràyaþ pàõóukapotakaõñhamukharàràme na yànty utkatàm // VidSrk_35.28 *(1175) // durupahitahaleùàsàrgaladvàramàràt paricakitapurandhrãpàtitàbhyarõabhàõóam / pavanarayatira÷cãs toyadhàràþ pratãcchan vi÷ati valita÷çïgaþ pàmaràgàram ukùà // VidSrk_35.29 *(1176) // utplutyà gçhakoõataþ pracalitàþ stokàgrahaïghaü tato vaktrasvairapadakramair upagatàþ kiüciccalanto gale / bhekàþ påtinipàtino micimicã7ty unmãlitàrdhekùaõà nakràkàravidàritànanapuñair nirmakùikaü kurvate // VidSrk_35.30 *(1177) // vilàsamasçõollasanmusalaloladoþkandalãparasparapariskhaladvalayaniþsvanair danturàþ / haranti kalahåükçtiprasabhakampitoraþsthalatruñadgamakasaükulàþ kalamakaõóanãgãtayaþ // VidSrk_35.31 *(1178) // vikàsayati locane spç÷ati pàõinà0ku¤cite vidåram avalokayaty atisamãpasaüsthaü punaþ / bahir vrajati sàtape smarati netravarteþ pumठjaràpramukhasaüsthitaþ samavalokayan pustakam // VidSrk_35.32 *(1179) // varàhasya pràyo rathyàsthalabhuvi rajaþpràyadårvàlatàyàü jàlmaiþ pçùñhàpahçtasalavàþ sakùudho màm ahokùàþ / svairaü ÷vàsànilataralitodbhåtadhålãprave÷apluùñapràõà vihitavidhutagràsavighnaü caranti // VidSrk_35.33 *(1180) // sãmani laghupaïkàyàm aïkuragauràõi ca¤citoraskàþ / laghutaram utplavamànà÷ caranti bãjànti kalaviïkàþ // VidSrk_35.34 *(1181) // kvaõadvalayasaütatikùaõam uda¤cidoùkandalã galatpañasamunmiùatkucatañãnakhàïkàvalã / karàmbujadhçtollasanmu÷alam unnamantã muhuþ pralambimaõimàlinã kalamakaõóanã ràjate // VidSrk_35.35 *(1182) // vàgurasya utpucchaþ pramadocchvasadvapur adhovisraüsipakùadvayaþ svairotphàlagatikrameõa parito bhràntvà salãlaü muhuþ / utkaõñhàlasakåjitaþ kalarutàü bhåyo riraüsàrasanyagbhåtàü cañakaþ priyàm abhisaraty udvepamànaþ kùaõam // VidSrk_35.36 *(1183) // sonnokasya siddhàrthayaùñiùu yatho9ttarahãyamànasaüsthànabaddhaphalasåciparamparàsu / vicchidyamànakusumàsu janikrameõa pàkakramaþ kapi÷imànam upàdadhàti // VidSrk_35.37 *(1184) // bakoñàþ pànthànàü ÷i÷irasarasãsãmni saratàm amã netrànandaü dadati caraõàcoñitamukhàþ / dhunànà mårdhànaü galabilagalatsphàra÷apharasphuratpucchànacchavyatikarasabàùpàkuladç÷aþ // VidSrk_35.38 *(1185) // tiryaktãkùõaviùàõayugmacalanavyànamrakaõñhànanaþ kiücitku¤citalocanaþ khurapuñenà8coñayan bhåtalam / ni÷vàsair atisaütatair buùakaõàjàlaü khale vikùipann ukùà goùñhatañãùu labdhavijayo govçndam àskandati // VidSrk_35.39 *(1186) // acalasya arcirmàlàkaràlàd divam abhilihato dàvavahner adåràd uóóãyo7óóãya kiücicchalabhakavalanànandamandapracàràþ / agre 'gre saürañantaþ pracurataramasãpàtadurlakùadhåmrà dhåmyàñàþ paryañanti prativiñapam amã niùñhuràþ svasthalãùu // VidSrk_35.40 *(1187) // madhukaõñhasya nãvàraudanamaõóam uùõamadhuraü sadyaþprasåtapriyàpãtàd apy adhikaü tapovanamçgaþ paryàptam àcàmati / gandhena sphuratà manàg anusçto bhaktasya sarpiùmataþ karkandhåphalami÷ra÷àkapacanàmodaþ paristãryate // VidSrk_35.41 *(1188) // bhavabhåteþ madhuram iva vadantaþ svàgataü bhçïga÷abdair natim iva phalanamraiþ kurvate 'mã ÷irobhiþ / mama dadata ivà7rghaü puùpavçùñiü kirantaþ kathaya natisaparyàü ÷ikùitàþ ÷àkhino 'pi // VidSrk_35.42 *(1189) // ÷rãharùasya asmin vçddhavanecarãkaratalair dattàþ sapa¤càïgulàþ . . . . . . . . ÷ikharibhiþ ÷çïgaiþ karàlodaràþ / dvàropàntapa÷åkçtàrpyapuruùakùubdhàsthikirmãrità÷ cittotkampam ivà8nayanti gahanàþ kàntàra . . . . // VidSrk_35.43 *(1190) // tais tair jãvopahàrair iha kuhara÷ilàsaü÷rayàm arcayitvà devãü kàntàradurgàü rudhiram upataru kùetrapàlàya dattvà / tumbãvãõàvinodavyavahitasarakàm ahni jãrõe puràõãü hàlàü màlårakoùair yuvatisahacarà barbaràþ ÷ãlayanti // VidSrk_35.44 *(1191) // yoge÷varasya abhinavamukhamudraü kùudrakåpopavãtaü pra÷ithilavipulatvaü jvàlakocchvàsipàlam / pariõatiparipàñivyàkçtenà7ruõimnà hataharitim a÷eùaü nàgaraïgaü cakàsti // VidSrk_35.45 *(1192) // abhinandasya \Colo iti jàtivrajyà|| 35 tato màhàtmyavrajyà|| 36 tad brahmàõóam iha kvacit kvacid api kùoõã kvacin nãradàs te dvãpàntaramàlino jaladhayaþ kvà7pi kvacid bhåbhçtaþ / à÷caryaü gaganasya ko 'pi mahimà sarvair amãbhiþ sthitair dåre påraõam asya ÷ånyam iti yan nàmà7pi nà8chàditam // VidSrk_36.1 *(1193) // ke÷añasya àpãyamànam asakçd bhramaràyamàõair ambhodharaiþ sphuritavãcisahasrapatram / kùãràmburà÷im avalokaya ÷eùanàlam ekaü jagattrayasaraþpçthupuõóarãkam // VidSrk_36.2 *(1194) // viùõur babhàra bhagavàn akhilàü dharitrãü taü pannagas tam api tatsahitaü payodhiþ / kumbhodbhavas tu tam apã7yata helayai9va satyaü na ka÷cid avadhir mahatàü mahimnaþ // VidSrk_36.3 *(1195) // kiü bråmo jaladheþ ÷riyaü sa hi khalu ÷rãjanmabhåmiþ svayaü vàcyaþ kiü mahimà9pi yasya hi kila dvãpaü mahã9ti ÷rutiþ / tyàgaþ ko 'pi sa tasya bibhrati jaganty asyà7rthino 'py ambudàþ ÷akteþ kai9va kathà9pi yasya bhavati kùobheõa kalpàntaram // VidSrk_36.4 *(1196) // vàcaspateþ etasmàj jaladher jalasya kaõikàþ kà÷cid gçhãtvà tataþ pàthodàþ paripårayanti jagatãü ruddhàmbarà vàribhiþ / asmàn mandarakåñakoñighañanàbhãtibhramattàrakàü pràpyai7kàü jalamànuùãü tribhuvane ÷rãmàn abhåd acyutaþ // VidSrk_36.5 *(1197) // mu¤jaràjasya à÷caryaü vaóavànalaþ sa bhagavàn à÷caryam ambhonidhir yat karmàti÷ayaü vicintya hçdaye kampaþ samutpadyate / ekasyà8÷rayaghasmarasya pibatas tçptir na jàtà jalair anyasyà7pi mahàtmano na vapuùi svalpo 'pi toyavyayaþ // VidSrk_36.6 *(1198) // ke÷añasya nipãto yenà7yaü tañam adhivasaty asya sa munir dadhàno 'ntardàhaü sraja iva sa cau8rvo 'sti dahanaþ / tathà sarvasvàrthe bahuvimathito yena sa hariþ svapity aïke ÷rãmàn ahaha mahimà ko 'pi jaladheþ // VidSrk_36.7 *(1199) // dharàdharasya \var{dadhàno\lem \emend, dadàno \edKG} anyaþ ko 'pi sa kumbhasambhavamuner àstàü ÷ikhã jàñharo yaü saücintya dukålavahnisadç÷aþ saülakùyate vàóavaþ / vandyaü tajjañharaü sa mãnamakaragràhàvalis toyadhiþ pa÷càt pàr÷vam apåritàntaraviyad yatra svanan bhràmyati // VidSrk_36.8 *(1200) // và÷añasya ÷vàsonmålitamerur ambaratalavyàpã nimajjan muhur yatrà8sãc chi÷umàravibhramakaraþ krãóàvaràho hariþ / sãmà sarvamahàdbhuteùu sa tathà vàràüpatiþ pãyate pãtaþ sa api na påritaü ca jañharaü tasmai namo 'gastaye // VidSrk_36.9 *(1201) // vàcaspateþ udyantu nàma subahåni mahàmahàüsi candro 'py alaü bhuvanamaõóalamaõóanàya / såryàd çte na tad udeti na cà7stam eti yeno7ditena dinam astamitena ràtriþ // VidSrk_36.10 *(1202) // utpattir jamadagnitaþ sa bhagavàn devaþ pinàkã gurus tyàgaþ saptasamudramudritamahãnirvyàjadànàvadhiþ / ÷auryaü yac ca na tadgiràü pathi nanu vyaktaü hi tat karmabhiþ satyaü brahmataponidher bhagavataþ kiü nàma lokàntaram // VidSrk_36.11 *(1203) // ito vasati ke÷avaþ puram ita÷ ca tadvidviùàm ita÷ ca ÷araõàgatàþ ÷ikharipakùiõaþ ÷erate / ita÷ ca vaóavànalaþ saha samastasaüvartakair aho vitatam årjitaü bharasahaü ca sindhor vapuþ // VidSrk_36.12 *(1204) // tat tàvad eva ÷a÷inaþ sphuritaü mahãyo yàvan na tigmarucimaõóalam abhyudaiti / abhyudgate sakaladhàmanidhau ca tasminn indoþ sitàmrapañalasya ca ko vi÷eùaþ // VidSrk_36.13 *(1205) // apatyàni pràyo da÷a da÷a varàhã janayati kùamàbhàre dhuryaþ sa punar iha nà8sãn na bhavità / padaü kçtvà yaþ svaü phaõipatiphaõàcakravalaye nimajjantãm antar jaladhivasudhàm uttulayati // VidSrk_36.14 *(1206) // teùàü tçùaþ pariõamanti na yatra tatra nà7nyasya vàrivibhavo 'pi ca tàdçg asti / vi÷vopakàrajananãvyavasàyasiddhim ambhomucàü jaladhayo yadi pårayanti // VidSrk_36.15 *(1207) // kiü vàcyo mahimà mahàjalanidher yatre7ndravajràhatitrasto bhåbhçdamajjadambuvicalatkaulãlapotàkçtiþ / mainàko 'pi gabhãranãraviluñhatpàñhãnapçùñhollasacchevàlàïkurakoñikoñarakuñãkuóyàntare nirvçtaþ // VidSrk_36.16 *(1208) // vallaõasya kiü bråmo harim asya vi÷vam udare kiü và phaõàü bhoginaþ ÷ete yatra hariþ svayaü jalanidheþ sa apy ekade÷e sthitaþ / à÷caryaü kala÷odbhavaþ sa jaladhir yasyai7kahastodare gaõóåùãyati païkajãyati phaõã bhçïgãyati ÷rãpatiþ // VidSrk_36.17 *(1209) // vistàro yadi ne8dç÷o na yadi tad gàmbhãryam ambhonidher na syàd và yadi sarvasattvaviùayas tàdçk kçpànugrahaþ / antaþ prajvalatà payàüsi dahatà jvàlàvalãr mu¤catà ke na syur vaóavànalena balinà bhasmàva÷eùãkçtàþ // VidSrk_36.18 *(1210) // ke÷añasya uddãptàgnir asau munir vijayate yasyo7dare jãryataþ pàthoder ava÷iùñam ambu katham apy udgãrõam anto 'rõavam / kiü cà7smàj jañharànalàd iva navas tatkàlavàntikramàn niryàtaþ sa punar yamàya payasàm antargato vàóavaþ // VidSrk_36.19 *(1211) // ÷rãda÷arathasya yasminn àpast tadadhikaraõasyà7sya vahner nivçttiþ saüvàsànte vrajati jalade vaikçtas tàbhir eva / asty anyo 'pi pralayarajanãsaünipàte 'py anidro yaþ sàmudrãr aviratam imàs tejasi sve juhoti // VidSrk_36.20 *(1212) // ke÷añasya \Colo iti màhàtmyavrajyà|| 36 tataþ sadvrajyà|| 37 asanto nà7bhyarthyàþ suhçd api na yàcyas tanudhanaþ priyà vçttir nyàyyà caritam asubhaïge 'py amalinam / vipady uccaiþ stheyaü padam anuvidheyaü ca mahatàü satàü keno7ddiùñaü viùamam asidhàràvratam idam // VidSrk_37.1 *(1213) // dharmakãrteþ priyapràyà vçttir vinayamadhuro vàci niyamaþ prakçtyà kalyàõã matir anavagãtaþ paricayaþ / puro và pa÷càd và tad idam aviparyàsitarasaü rahasyaü sàdhånàm anupadi vi÷uddhaü vijayate // VidSrk_37.2 *(1214) // nindantu nãtinipuõà yadi và stuvantu lakùmãþ paràpatatu gacchatu và yatheùñam / adyai7va và maraõam astu yugàntare và nyàyyàt pathaþ pravicalanti padaü na dhãràþ // VidSrk_37.3 *(1215) // bhartçhareþ nirmalànàü kuto randhraü kathaücid apavidhyate / vidhãyate guõair eva tac ca muktàmaõer iva // VidSrk_37.4 *(1216) // tryambakasya yadà kiücijj¤o 'haü gaja iva madàndhaþ samabhavaü tadà sarvaj¤o 'smã7ty abhavad avaliptaü mama manaþ / yadà kiücit kiücid budhajanasakà÷àd adhigataü tadà mårkho 'smã7ti jvara iva mado me vyapagataþ // VidSrk_37.5 *(1217) // kàlidàsasya anuharataþ khalasujanàv agrimapà÷càtyabhàgayoþ såcyoþ / ekaþ kurute cchidraü guõavàn anyaþ prapårayati // VidSrk_37.6 *(1218) // gobhaññasya puõórekùukàõóasuhçdo madhuràmbubhàvàþ santaþ svayaü yadi namanti namanti kàmam / àndolitàs tu namanaspçhayà pareõa bhajyanta eva ÷atadhà na punar namanti // VidSrk_37.7 *(1219) // jatupaïkàyate doùaþ pravi÷yai7và8satàü hçdi / satàü tu na vi÷aty eva yadi và pàradàyate // VidSrk_37.8 *(1220) // kusumastabakasye7va dvayã vçttir manasvinaþ / sarvalokasya và mårdhni ÷ãryate vana eva và // VidSrk_37.9 *(1221) // vyàsasya ràjà tvaü vayam apy upàsitagurupraj¤àbhimànonnatàþ khyàtas tvaü vibhavair ya÷àüsi kavayo dikùu pratanvanti naþ / itthaü mànada nàtidåram ubhayor apy àvayor antaraü yady asmàsu paràïmukho 'si vayam apy ekàntato niþspçhàþ // VidSrk_37.10 *(1222) // bhartçhareþ udanvacchinnà bhåþ sa ca nidhir apàü yojana÷ataü sadà pànthaþ påùà gaganaparimàõaü kalayati / iti pràyo bhàvàþ sphuradavadhimudràmukulitàþ satàü praj¤onmeùaþ punar ayam asãmà vijayate // VidSrk_37.11 *(1223) // ràja÷ekharasya satpakùà çjavaþ ÷uddhàþ saphalà guõasevinaþ / tulyair api guõai÷ citraü santaþ santaþ ÷aràþ ÷aràþ // VidSrk_37.12 *(1224) // vipadi dhairyam athà7bhyudaye kùamà sadasi vàkpañutà yudhi vikramaþ / ya÷asi cà7bhiratir vyasanaü ÷rutau prakçtisiddham idaü hi mahàtmanàm // VidSrk_37.13 *(1225) // sa sàdhur yo vipannànàü sàhàyyam adhigacchati / na tu durvihitàtãtavastupàlanapaõóitaþ // VidSrk_37.14 *(1226) // satyaü guõà guõavatàü vidhivaiparãtyàd yatnàrjità api kalau viphalà bhavanti / sàphalyam asti sutaràm idam eva teùàü yat tàpayanti hçdayàni punaþ khalànàm // VidSrk_37.15 *(1227) // apårvaþ ko 'pi kopàgniþ sajjanasya khalasya ca / ekasya ÷àmyati snehàd vardhate 'nyasya vàritaþ // VidSrk_37.16 *(1228) // chàyàü kurvanti cà7nyasya tàpaü tiùñhanti vàtape / phalanti ca paràrthàya pàdapà iva sajjanàþ // VidSrk_37.17 *(1229) // apekùante na ca snehaü na pàtraü na da÷àntaram / sadà lokahite saktà ratnadãpà ivo7ttamàþ // VidSrk_37.18 *(1230) // lakùmãü tçõàya mantyante tadbhareõa namanti ca / aho kim api citràõi caritràõi mahàtmanàm // VidSrk_37.19 *(1231) // a¤jalisthàni puùpàõi vàsayanti karadvayam / aho sumanasàü vçttir vàmadakùiõayoþ samà // VidSrk_37.20 *(1232) // paraguõatattvagrahaõaü svaguõàvaraõaü paravyasanamaunam / madhuram a÷añhaü ca vàkyaü kenà7py upadiùñam àryàõàm // VidSrk_37.21 *(1233) // vicintyamàno hi karoti vismayaü visàriõà saccaritena sajjanaþ / yadà tu cakùuþpatham eti dehinàü tadà9mçtene7va manàüsi si¤cati // VidSrk_37.22 *(1234) // samparkeõa tamobhidàü jagadaghapradhvaüsinàü dhãmatàü kråro 'pi prakçtaü vihàya malinàm àlambate bhadratàm / yat tçùõàglapito 'pi ne7cchati janaþ pàtuü tad eva kùaõàd ujjhaty ambudharodarasthitam apàüpatyuþ payaþ kùàratàm // VidSrk_37.23 *(1235) // kvà7karàõàruùàü saükhyà saükhyàtàþ kàraõakrudhaþ / kàraõe 'pi na kupyanti ye te jagati pa¤caùàþ // VidSrk_37.24 *(1236) // sujanàþ paruùàbhidhàyino yadi kaþ syàd aparo 'pi ma¤juvàk / yadi candrakaràþ savahnayo nanu jàyeta sudhà kçto 'nyataþ // VidSrk_37.25 *(1237) // maïgalasya|| ye dãneùu kçpàlavaþ spç÷ati yàn alpo 'pi na ÷rãmadaþ ÷ràntà ye ca paropakàrakaraõe hçùyanti ye yàcitàþ / svasthàþ saty api yauvanodayamahàvyàdhiprakope 'pi ye te bhåmaõóalamaõóanaikatilakàþ santaþ kiyanto janàþ // VidSrk_37.26 *(1238) // ya÷o rakùanti na pràõàn pàpàd bibhati na dviùaþ / anviùyanty arthino nà7rthàn nisargo 'yaü mahàtmanàm // VidSrk_37.27 *(1239) // yathà yathà paràü koñir guõaþ samadhirohati / santaþ kodaõóadharmàõo viramanti tathà tathà // VidSrk_37.28 *(1240) // ayaü nijaþ paro ve9ti gaõanà laghucetasàm / udàracaritànàü tu vasudhai9va kuñumbakam // VidSrk_37.29 *(1241) // ye pràpte vyasane 'py anàkuladhiyaþ sampatsu nai7vo7nnatàþ pràpte nai7va paràïmukhàþ praõayini pràõopayogair api / hrãmantaþ svaguõapra÷aüsanavidhàv anyastutau paõóità dhig dhàtrà kçpaõena yena na kçtàþ kalpàntadãrghàyuùaþ // VidSrk_37.30 *(1242) // kare ÷làghyas tyàgaþ ÷irasi gurupàdapraõayità mukhe satyà vàõã ÷rutam anavagãtaü ÷ravaõayoþ / hçdi svacchà vçttir vijayibhujayor vãryam atulaü vinà9py ai÷varyeõa sphurati mahatàü maõóanam idam // VidSrk_37.31 *(1243) // vajràd api kañhoràõi mçdåni kusumàd api / lokottaràõàü cetàüsi ko hi vij¤àtum arhati // VidSrk_37.32 *(1244) // ceþ à paritoùàd viduùàü na sàdhu manye prayogavij¤ànam / balavad api ÷ikùitànàm àtmany apratyayaü cetaþ // VidSrk_37.33 *(1245) // puràõam ity eva na sàdhu sarvaü na cà7pi kàvyaü navam ity avadyam / santaþ parãkùyà7nyatarad bhajante måóhaþ parapratyayahàryabuddhiþ // VidSrk_37.34 *(1246) // kàlidàsasyai7tau guhyapidhànaikaparaþ sujano vastràyate sadà pi÷unam / bhavatàm ayaü vióambo yad idaü chidrair visåtrayatu // VidSrk_37.35 *(1247) // bråta nåtanakåùmàõóaphalànàü ke bhavanty amã / aïgulãkathanàd eva yan na jãvanti màninaþ // VidSrk_37.36 *(1248) // yan netrais tribhir ãkùate na giri÷o nà7ùñàbhir apy abjabhåþ skando dvàda÷abhir na và na maghavà cakùuþsahasreõa và / sambhåyà7pi jagattrayasya nayanair draùñuü na tac chakyate pratyàdi÷ya dç÷au samàhitadhiyaþ pa÷yanti yat paõóitàþ // VidSrk_37.37 *(1249) // nãrasàny api rocante karpàsasya phalàni naþ / yeùàü guõamayaü janma pareùàü guhyaguptaye // VidSrk_37.38 *(1250) // guõavatpàtra mà9trai7kahàryaniryàsam à÷ayan / àtmanà9vaiti te lokaþ svabandhur iti dhàvati // VidSrk_37.39 *(1251) // satatam asatyàd bibhyati mà bhaiùãr iti vadanti bhãteùu / atithijana÷eùam a÷nati sajjanajihve kçtàthà9si // VidSrk_37.40 *(1252) // yady api daivàt sneho na÷yati sàdhos tathà9pi sattveùu / ghaõñàdhvaner ivà7nta÷ ciram anubadhnàti saüskàraþ // VidSrk_37.41 *(1253) // raviguptasya \Colo iti sadvrajyà|| 37 tato 'sadvrajyà atimaline kartavye bhavati khalànàm atã7va nipuõà dhãþ / timire hi kau÷ikànàü råpaü pratipadyante dçùñiþ // VidSrk_38.1 *(1254) // sadguõàlaükçte kàvye doùàn mçgayate khalaþ / vane puùpakalàkãrõaþ karabhaþ kaõñakàn iva // VidSrk_38.2 *(1255) // mukharasyà7prasannasya mitrakàryavighàtinaþ / nirmàõam à÷ànà÷àya durjanasya ghanasya ca // VidSrk_38.3 *(1256) // nirvàte vyajanaü madàndhakariõàü darpopa÷àntau ÷çõiþ poto dustaravàrirà÷itaraõe dãpo 'ndhakàràgame / itthaü tad bhuvi nà7sti yatra vidhinà no7pàyacintà kçtà manye durjanacittavçttiharaõe dhàtà9pi bhagnodyamaþ // VidSrk_38.4 *(1257) // akàraõàviùkçtavairadàruõàd asajjanàt kasya bhayaü na jàyate / viùaü mahàher iva yasya durvacaþ suduþsahaü saünihitaü sadà mukhe // VidSrk_38.5 *(1258) // khalavçndaü ÷ma÷ànaü ca bhavaty apacitaü yadà / dhruvaü tadai9va lokànàü kalyàõam avagamyate // VidSrk_38.6 *(1259) // antar malinadehena bahir àhlàdakàriõà / mahàkàlaphalene7va kaþ khalena na va¤citaþ // VidSrk_38.7 *(1260) // sarvatrai7va khalo janaþ saralatàsadbhàvaniþsaïginàü sàdhånàü padabandhanàya pi÷unaprauóhàbhimànodyamaþ / såtraü kiücid apårvam eva jañharàd utpàdya sadyaþ svayaü låtàtantuvitànajàlakuñilaü cakraü karoty adbhutam // VidSrk_38.8 *(1261) // devànàm api pa÷yantàü sa ÷riyà medhyate khalu / vàsasà9pi na yogo 'sti ni÷cakrasya pinàkinaþ // VidSrk_38.9 *(1262) // stokeno7nnatim àyàti stokenà8yàty adhogatim / aho na sadç÷ã vçttis tulàkoñeþ khalasya ca // VidSrk_38.10 *(1263) // àkhubhyaþ kiü khalair j¤àtaü khalebhyaþ kim athà8khubhiþ / anyat paragçhotkhàtàt karma yeùàü na vidyate // VidSrk_38.11 *(1264) // durjanadåùitamanasàü puüsàü svajane 'pi nà7sti vi÷vàsaþ / bàlaþ pàyasadagdho dadhy api phåtkçtya bhakùayati // VidSrk_38.12 *(1265) // guõotkarùadveùàt prakçtimahatàm apy asadç÷aü khalaþ kiücid vàkyaü racayati ca vistàrayati ca / na ced evaü tàdçk kamalakalikàrdhapratinidhau muner gaõóåùe 'bdhiþ sthita iti kuto 'yaü kalakalaþ // VidSrk_38.13 *(1266) // priyasakhi vipaddaõóapràntaprapàtaparamparàparicayacale cintàcakre nidhàya vidhiþ khalaþ / mçdam iva balàt piõóãkçtya pragalbhakulàkavad bhramayati mano no jànãmaþ kim atra vidhàsyati // VidSrk_38.14 *(1267) // pàdàhato 'tha dhçtadaõóavighaññito và yaü daüùñrayà spç÷ati taü kila hanti sarpaþ / ko 'py anya eùa pi÷uno 'tra bhujaïgadharmà karõe paraü spç÷ati hanty aparaü samålam // VidSrk_38.15 *(1268) // pari÷uddhàm api vçttiü samà÷rito durjanaþ paràn vyathate / pavanà÷ino 'pi bhujagàþ paropaghàtaü na mu¤canti // VidSrk_38.16 *(1269) // raviguptasya agamyo mantràõàü prakçtibhiùajàm apy aviùayaþ sudhàsàràsàdhyo visadç÷ataràrambhagahanaþ / jagad bhràmãkartuü pariõatadhiyà9nena vidhinà sphuñaü sçùño vyàdhiþ prakçtiviùamo durjanajanaþ // VidSrk_38.17 *(1270) // yaþ svàn api prathamam astasamastasàdhuvçttir guõàn khalatayà malinãkaroti / tasyà7sya bhogina ivo7graruùaþ khalasya dàkùiõyam asti katham anyaguõopamarde // VidSrk_38.18 *(1271) // randhrànveùiõi duùñadçùñiviùiõi svacchà÷ayadveùiõi kùipre roùiõi ÷arma÷oùiõe vinà hetuü jagatploùiõi / svàrthàrthaü mçdubhàùiõãùñavihatàv ekàntatas toùiõi ÷reyaþ kruddhabhujaïgabhogaviùame saüvidyate kiü khale // VidSrk_38.19 *(1272) // guõàkarasya ÷leùa÷lokau jàóyaü hrãmati gaõyate vratarucau dambhaþ ÷ucau kaitavaü ÷åre nirghçõatàrjave vimatinà dainyaü priyàlàpini / tejasviny avaliptatà mukharatà vaktary a÷aktiþ sthire tat ko nàma bhaved guõaþ sa guõinàü yo durjane nà7ïkitaþ // VidSrk_38.20 *(1273) // vandyàn nindati duþkhitàn upahasaty àbàdhate bàndhavàn ÷åràn dveùñi dhanacyutàn paribhavaty àj¤àpayaty à÷ritàn / guhyàni prakañãkaroti ghañayaty anyonyavairà÷rayàn bråte ÷ãghram avàcyam ujjhitaguõo gçhõàti doùàn khalaþ // VidSrk_38.21 *(1274) // yad yad iùñataraü tat tad deyaü guõavate kila / ata eva khalo doùàn sàdhubhyaþ samprayacchati // VidSrk_38.22 *(1275) // karuõàdravam eva durjanaþ sutaràü satpuruùaü prabàdhate / mçdukaü hi bhinatti kaõñakaþ kañhine kuõñhaka iva jàyate // VidSrk_38.23 *(1276) // àrambhagurvã kùayiõã krameõa laghvã purà vçddhimatã ca pa÷càt / dinasya pårvàrdhaparàrdhabhinnà chàye9va maitrã khalasajjanànàm // VidSrk_38.24 *(1277) // khalànàü kharjårakùitiruhakañhoraü kva ca manaþ kva co7nmãlanmallãkusumasukumàràþ kavigiraþ / itã7maü vyàmohaü parihara vicitràþ ÷çõu kathà yathà9yaü pãyåùadyutir upalakhaõóaü dravayati // VidSrk_38.25 *(1278) // upakàriõi ÷uddhamatau vàrjane yaþ samàcarati pàpam / taü janam asatyasaüdhaü bhagavati vasudhe kathaü vahasi // VidSrk_38.26 *(1279) // mukhe nãcasya patità aher iva payaþkaõàþ / kùaõena viùatàü yànti såktapãyåùabindavaþ // VidSrk_38.27 *(1280) // muõóàpriyàd àyatiduþkhadàyino vasantam utsàrya vijçmbhita÷riyaþ / na kaþ khalàt tàpitamitramaõóalàd upaiti pàpaü tapavàsaràd iva // VidSrk_38.28 *(1281) // naradattasya tulyotpattã prakçtidhavalàv apy amå ÷aïkhasomau tatra sthàõur vidhum asadç÷eno7ttamàïgena dhatte / ÷aïkhas tàpakrakacanicayair bhidyate ÷aïkhakàraiþ ko nàmà7ntaþprakçtikuñilo durgatiü nà7bhiyàti // VidSrk_38.29 *(1282) // akalitanijapararåpaþ svakam api doùaü parasthitaü vetti / nàvàsthitas tañasthàn acalàn api vicalitàn manute // VidSrk_38.30 *(1283) // à÷rayà÷aþ kçùõavartmà dahana÷ cai7ùa durjanaþ / agnir eva tathà9py asmin syàd bhasmani hutaü hutam // VidSrk_38.31 *(1284) // varam àkùãõatai9và7stu ÷a÷ino durjanasya ca / na pravçddhis tu vistàrilà¤chanapratipàdinã // VidSrk_38.32 *(1285) // sarvatra mukharacapalàþ prabhavanti na lokasaümatà guõinaþ / tiùñhanti vàrirà÷er upari taraïgàs tale maõayaþ // VidSrk_38.33 *(1286) // àrambharamaõãyàni vimarde virasàni ca / pràyo vairàvasànàni saügatàni khalaiþ saha // VidSrk_38.34 *(1287) // guõakaõikàn api sujanaþ ÷a÷ilekhàm iva ÷ivaþ ÷irasi kurute / candra iva padmalakùmãü na kùamate paraguõaü pi÷unaþ // VidSrk_38.35 *(1288) // bibhãmo vayam atyantaü càkrikasya guõàd api / niùpannam api yaþ pàtraü guõenai7va nikçntati // VidSrk_38.36 *(1289) // parasaütàpanahetur yatrà7hani na prayàti niùpattim / antarmanà asàdhur gaõayati na tadàyuùo madhye // VidSrk_38.37 *(1290) // divasàüs tàn abhinandati bahumanute teùu janmano làbham / ye yànti duùñabuddheþ paropatàpàbhiyogena // VidSrk_38.38 *(1291) // dayàmçduùu durjanaþ pañutaràvalepoddhavaþ paràü vrajati vikriyàü na hi bhayaü tataþ pa÷yati / yatas tu bhaya÷aïkayà sukç÷ayà9pi saüspç÷yate vinãta iva nãcakai÷ carati tatra ÷àntoddhavaþ // VidSrk_38.39 *(1292) // ÷årasya asajjanà÷ cen madhurair vacobhiþ ÷akyanta eva pratikartum àryaiþ / tat ketakãreõubhir amburà÷er bandhakriyàyàm api kaþ prayàsaþ // VidSrk_38.40 *(1293) // nånaü darpàt tuhinarucinà durjanasya pramàrùñuü nãtaü ceto na ca dhavalitaü helayà nà7rpitaü ca / yene7dànãü malinahçdayo lakùyate ÷ãtara÷mir yasmàc cà7yaü hçdayarahito durvidhaþ sarvadai9va // VidSrk_38.41 *(1294) // niryantraõaü yatra na vartitavyaü na moditavyaü praõayàtivàde / vi÷aïkitànyonyabhayaü sudåràn namaskriyàm arhati sauhçdaü tat // VidSrk_38.42 *(1295) // abhinandasya ete snigdhatamà iti mà mà kùudreùu kuruta vi÷vàsam / siddhàrthànàm eùàü sneho 'py a÷råõi pàtayati // VidSrk_38.43 *(1296) // vçthàjvalitakopàgneþ paruùàkùaravàdinaþ / durjanasyau8ùadhaü nà7sti kiücid anyad anuttaràt // VidSrk_38.44 *(1297) // cakrasambhàriõi kråre paracchidrànusàriõi / dvijihve dçùñamàtre cet kasya na syàc camatkçtiþ // VidSrk_38.45 *(1298) // cakùur à÷rayate kàmaþ kàmukasya daridrataþ / krårasya cà7prabhavataþ paradrohaþ sarasvatãm // VidSrk_38.46 *(1299) // ÷atànandasya khalaü dçùñvai9va sàdhånàü hçdayaü kàùñhavad bhavet / tatas tad dàrayaty asya vàcaþ krakacakarka÷àþ // VidSrk_38.47 *(1300) // hetor vino9pakàrã yadi nàma ÷ateùu ka÷cid ekaþ syàt / tatrà7pi kliùñadhiyàü doùaü vakùyaty atikhalatvam // VidSrk_38.48 *(1301) // àkrànte9va mahopalena muninà ÷apte9va durvàsasà sàtatyaü bata mudrite9va jatunà nãte9va mårchàü viùaiþ / baddhe9và7tanurajjubhiþ paraguõàn vaktuü na ÷aktà satã jihvà loha÷alàkayà khalamukhe viddhe9va saülakùyate // VidSrk_38.49 *(1302) // ÷rãdharmadàsasya prakçtir iha khalànàü doùacittaü guõaj¤e vinayalalitabhàve dveùaraktà ca buddhiþ / ubhayam idam ava÷yaü jàyate sarvavàraü pañur api niyatàtmà kãrtim evà7bhidhatte // VidSrk_38.50 *(1303) // \Colo ity asadvrajyà|| 38 tato dãnavrajyà pràtar bàùpàmbubinduvyatikaravigalatklinnasçkkaþ kathaücit kiücit saükubjajaïghàjanitajaóajavo jãrõajànur jaràrtaþ / muùñyà9vaùñabhya yaùñiü kañipuñavicañatkarpañaþ pluùñakanthaþ kunthann utthàya pànthaþ pathi paruùamarunmårchyamànaþ prayàti // VidSrk_39.1 *(1304) // puõyàgnau pårõavà¤chaþ prathamam agaõitaploùadoùaþ pradoùe pànthas taptvà prasuptas tadanu tatatçõe dhàmani gràmadevyàþ / utkampã karpañàrdhe jarati parijaóe chidriõi cchinnanidro vàte vàti prakàmaü himakaõini kaõan koõataþ koõam eti // VidSrk_39.2 *(1305) // bàõasyai7tau potàn etàn api gçhavati grãùmamàsàvasànaü yàvan nirvàhayati bhavatã yena và kenacid và / pa÷càd ambhodharajalaparãpàtam àsàdya tumbã kåùmàõóã ca prabhavati tadà bhåbhujaþ ke vayaü ke // VidSrk_39.3 *(1306) // dharaõãdharasya kùutkùàmàþ ÷i÷avaþ ÷avà iva tanur mandàdaro bàndhavo liptà jarjarakarkarã jatulavair no màü tathà bàdhate / gehinyà sphuñitàü÷ukaü ghañayituü kçtvà sakàku smitaü kupyantã prative÷inã pratidinaü såcãü yathà yàcità // VidSrk_39.4 *(1307) // sàkrandàþ ÷i÷avaþ sapatrapuñakà vaptuþ purovartinaþ pracchanne ca vadhår vibhàgaku÷alà madhye sthità gehinã / kañyàcchàdanabandhakena katham apy àsàditenà7ndhasà sindåràruõamaõóale savitari pràõàhutir dãyate // VidSrk_39.5 *(1308) // ete daridra÷i÷avas tanujãrõakanthàü skandhe nidhàya malinàü pulakàkulàïgàþ / såryasphuratkarakarambitabhittide÷alàbhàya ÷ãtasamaye kalim àcaranti // VidSrk_39.6 *(1309) // tasminn eva gçhodare rasavatã tatrai7va sà kaõóanã tatro7paskaraõàni tatra ÷i÷avas tatrai7va vàsaþ svayam / etat soóhavato 'pi duþsthagçhiõaþ kiü bråmahe durda÷àm adya ÷vo vijaniùyamàõagçhiõã tatrai7va yat kunthati // VidSrk_39.7 *(1310) // adyà7÷anaü ÷i÷ujanasya balena jàtaü ÷vo và kathaü nu bhavite9ti vicintayantã / ity a÷rupàtamalinãkçtagaõóade÷à ne7cched daridragçhiõã rajanãviràmam // VidSrk_39.8 *(1311) // saktå¤ ÷ocati samplutàn pratikaroty àkrandato bàlakàn pratyutsi¤cati karpareõa salilaü ÷ayyàtçõaü rakùati / dattvà mårdhani ÷ãrõa÷årpa÷akalaü jãrõe gçhe vyàkulà kiü tad yan na karoti duþsthagçhiõã deve bhç÷aü varùati // VidSrk_39.9 *(1312) // yoge÷varasya jaradambarasaüvaraõagranthividhau granthakàra eko 'ham / parimitakadannavaõñanavidyàpàraügatà gçhiõã // VidSrk_39.10 *(1313) // vãrasya mà rodã÷ ciram ehi vatsa viphalaü dçùñvà9dya putràn imàn àyàto bhavato 'pi dàsyati pità graiveyakaü vàsasã / ÷rutvai9vaü gçhiõãvacàüsi nikañe kuóyasya niþkiücano ni÷vasyà7÷rujalaphutànatamukhaþ pànthaþ punaþ proùitaþ // VidSrk_39.11 *(1314) // kåùmàõóãviñapaþ phalaty avirataü siktaþ suvarõàmbunà bhåyobhir gaditaü hitaiùibhir itã7và7smàbhir aïgãkçtam / tat saüyàcya kuta÷cid ã÷varagçhàd ànãyamànaü ÷anair adhvany eva hi bindubhir vigalitaü ÷ràõe ÷aràvodare // VidSrk_39.12 *(1315) // màtar dharmarate kçpàü kuru mayi ÷rànte ca vaide÷ike dvàràlindakakoõakeùu nibhçtaþ sthitvà kùipàmi kùapàm / ity evaü gçhiõãpracaõóavadanàvàkyena nirbhartsitaþ skandhe nyastapalàlamuùñivibhavaþ pànthaþ ÷anair gacchati // VidSrk_39.13 *(1316) // lagnaþ ÷çïgayuge gçhã satanayo vçddhau gurå pàr÷vayoþ pucchàgre gçhiõã svareùu ÷i÷avo lagnà vadhåþ kambale / ekaþ ÷ãrõajaradgavo vidhiva÷àt sarvasvabhåto gçhe sarveõai7va kuñumbakena rudatà suptaþ samutthàpyate // VidSrk_39.14 *(1317) // ÷ãtavàtasamudbhinnapulakàïkura÷àlinã / mamà7mbaravihãnasya tvag eva pañikàyate // VidSrk_39.15 *(1318) // sadyo vibhidyate nånaü daridratanupa¤jaram / yadi na syàn manoràjyarajjubhir dçóhasaüyatam // VidSrk_39.16 *(1319) // pràyo daridra÷i÷avaþ paramandiràõàü dvàreùu dattakarapallavalãnadehàþ / lajjànigåóhavacaso bata bhoktukàmà bhoktàram ardhanayanena vilokayanti // VidSrk_39.17 *(1320) // adhva÷ramàya caraõau virahàya dàrà abhyarthanàya vacanaü ca vapur jaràyai / etàni me vidadhatas tava sarvadai9va dhàtas trapà yadi na kiü na pari÷ramo 'pi // VidSrk_39.18 *(1321) // vardhanamukhàsikàyàm udarapi÷àcaþ kim icchakàm icchan / paryàkulayati gçhiõãm akiücanaþ kçpaõasaüvàsaþ // VidSrk_39.19 *(1322) // varaü mçto na tu kùudras tathà9pi mahad antaram / ekasya bandhur nà8datte nàmà7nyasyà7khilo janaþ // VidSrk_39.20 *(1323) // kçpaõasyà7stu dàridryaü kàrpaõyàvçtikàrakam / vibhavas tasya taddoùaghoùaõàpañuóiõóimaþ // VidSrk_39.21 *(1324) // vyàsasya jãvatà9pi ÷avenà7pi kçpaõena na dãyate / màüsaü vardhayatà9nena kàkasyo7pakçtiþ kçtà // VidSrk_39.22 *(1325) // kaviràjasya ÷rãphalaü yan na tad dãrgham iti tàvad vyavasthitam / tatrai7kàntadhçtir yasya manyate mugdha eva sa // VidSrk_39.23 *(1326) // risåkasya dçóhataranibaddhamuùñeþ koùaniùaõõasya sahajamalinasya / kçpaõasya kçpàõasya ca kevalam àkàrato bhedaþ // VidSrk_39.24 *(1327) // gobhaññasya pathika he vijahãhi vçthàrthitàü na khalu vetsi navas tvam ihà8gataþ / idam ahibhramitaü pacamandiraü balibhujo 'pi na yànti yadantikam // VidSrk_39.25 *(1328) // raver astamaye yena nidrà netreùu nirmità / tena kiü na kçto mçtyur martyànàü vibhavakùaye // VidSrk_39.26 *(1329) // yenai7và7mbarakhaõóena divà saücarate raviþ / tenai7va ni÷i ÷ãtàü÷ur aho daurgatyam etayoþ // VidSrk_39.27 *(1330) // malãmasena dehena pratigeham upasthitàþ / àtmanai9và8tmakathakà vayaü vàyasavçttayaþ // VidSrk_39.28 *(1331) // bhåyàd ato bahuvrãhi÷àsanà÷à mudhai9va me / pårvàparàparàmar÷àd vimåóhasye7va me matiþ // VidSrk_39.29 *(1332) // \Colo iti dãnavrajyà|| 39 tato 'rthàntaranyàsavrajyà|| 40 kàlindyà dalitendranãla÷akala÷yàmàmbhaso 'ntarjale magnasyà7¤janapu¤jasaücayanibhasyà7heþ kuto 'nveùaõà / tàràbhàþ phaõacakravàlamaõayo na syur yadi dyotino yair evo7nnatim àpnuvanti guõinas tair eva yànty àpadam // VidSrk_40.1 *(1333) // bhagnà÷asya karaõóapiõóitatanor mlànendriyasya kùudhà kçtvà0khur vivaraü svayaü nipatito naktaü mukhe bhoginaþ / tçptas tatpi÷itena satvaram asau tenai7va yàtaþ pathà svasthàs tiùñhata daivam eva jagataþ ÷àntau kùaye cà8kulam // VidSrk_40.2 *(1334) // yasyàþ kçte nçpatayas tçõavat tyajanti pràõàn priyàn api parasparabaddhavairàþ / teùàm asçk pibati sai9va mahã hatànàü ÷rãþ pràya÷o vikçtim eti bahåpabhuktà // VidSrk_40.3 *(1335) // rathasyai7kaü cakraü bhujagayamitàþ sapta turagà niràlambo màrga÷ caraõarahitaþ sàrathir api / ravir yàty evà7ntaü pratidinam apàrasya nabhasaþ kriyàsiddhiþ sattve bhavati mahatàü no7pakaraõe // VidSrk_40.4 *(1336) // vàgã÷varasya paulastyaþ katham anyadàraharaõe doùaü na vij¤àtavàn kàkutsthena kathaü na hemahariõasyà7sambhavo lakùitaþ / akùàõàü ca yudhiùñhireõa mahatà j¤àto na doùaþ kathaü pratyàsannavipattimåóhamanasàü pràyo matiþ kùãyate // VidSrk_40.5 *(1337) // akàrye tathyo và bhavati vitathaþ kàmam athavà tathà9py uccair dhàmnàü harati mahimànaü janaravaþ / tulottãrõasyà7pi prakañanihatà÷eùatamaso raves tàdçk tejo na hi bhavati kanyàü gata iti // VidSrk_40.6 *(1338) // kçto yad ahnas tanimà himàgame laghãyasã yac ca nidàgha÷arvarã / anena dçùñàntayugena gamyate sadarthasaükocasamudyato vidhiþ // VidSrk_40.7 *(1339) // pãtàmbaràya tanayàü pradadau payodhis tatkàlakåñagaralaü ca digambaràya / tatrà7nayor vadata kasya guõàtirekaþ pràyaþ paricchadakçtàdara eva lokaþ // VidSrk_40.8 *(1340) // kiü janmanà jagati kasyacid ãkùitena ÷aktyai9va yàti nijayà puruùaþ pratiùñhàm / ÷aktà hi kåpam api ÷oùayituü na kumbhàþ kumbhodbhavena punar ambudhir eva pãtaþ // VidSrk_40.9 *(1341) // puüsaþ svaråpaviniråpaõam eva kàryaü tajjanmabhåmiguõadoùakathà vçthai9va / kaþ kàlakåñam abhinandati sàgarotthaü ko và9ravindam abhinindati païkajàtam // VidSrk_40.10 *(1342) // khalvàño divase÷varasya kiraõaiþ saütàpito mårdhani chàyàm àtapavairiõãm anusaran bilvasya målaü gataþ / tatrà7py à÷u kadàcid eva patatà bilvena bhagnaü ÷iraþ pràyo gacchati yatra bhàgyarahitas tatrà8padàü bhàjanam // VidSrk_40.11 *(1343) // alaükàraþ ÷aïkàkaranarakapàlaþ parikaraþ pra÷ãrõàïgo bhçïgã vasu ca vçùa eko bahuvayàþ / avasthe9yaü sthàõor api bhavati yatrà7maraguror vidhau vakre mårdhni sthitavati vayaü ke punar amã // VidSrk_40.12 *(1344) // na sambandopàdhiü dadhata iha dàkùiõyanidhayaþ prahçùñapremàõàü sa hi sahaja eùàm udayate / ka ete sambandhàn malayamaruta÷ cåtataravo yad etàn àlabhya pratiparurudànaü janayati // VidSrk_40.13 *(1345) // lokottaraü caritam arpayati pratiùñhàü puüsaþ kulaü na hi nimittam udàttatàyàþ / vàtàpitàpanamuneþ kala÷àt prasåtir lãlàyitaü punar amuùyasamudrapànam // VidSrk_40.14 *(1346) // sthalãnàü dagdhànàm upari mçgatçùõànusaraõàt tçùàrtaþ ÷àraïgo viramati na khinne 'pi vapuùi / ajànànas tattvaü na sa mçgayate 'nyàü ca sarasãm abhåmau pratyà÷à na hi phalati vighnaü ca kurute // VidSrk_40.15 *(1347) // kiü kårmasya bharavyathà na vapuùi kùmàü na kùipaty eùa yat kiü và nà7sti pari÷ramo dinakarasyà7ste na yan ni÷calaþ / kiü tv aïgãkçtam utsçjan kçpaõavac chlàghyo jano lajjate nirvyåóhiþ pratipannavastuùu satàm ekaü batà7ho vratam // VidSrk_40.16 *(1348) // svacchà÷ayo bhavati ko 'pi janaþ prakçtyà saïgaþ satàm abhijana÷ ca na hetur atra / dugdhàbdhilabdhajanano harakandharàsthaþ svàü kàlatàü tyajati jàtu na kàlakåñaþ // VidSrk_40.17 *(1349) // vàsa÷ carma vibhåùaõaü ÷ava÷iro bhikùàõatenà7÷anaü gaur ekaþ sa ca làïgale 'py aku÷alas tanmàtrasàraü dhanam / ÷arvasye7ty avagamya yàti vimukhã ratnàlayaü jàhvanã kaùñaü durgatikasya jãvitam aho dàrair api tyajyate // VidSrk_40.18 *(1350) // kaivartakarka÷akaragrahaõacyuto 'pi jàle punar nipatitaþ ÷apharo varàkaþ / daivàt tato 'pi galito gilito bakena vàme vidhau vada kathaü vyasanasya ÷àntiþ // VidSrk_40.19 *(1351) // khanati na khuraiþ kùoõãpçùñhaü na nardati sàdaraü prakçtipuruùaü dçùñvai9và7gre na kupyati gàm api / vahati tu dhuraü dhuryo dhairyàd anuddhatakandharo jagati kçtinaþ kàryaudàryàt paràn ati÷erate // VidSrk_40.20 *(1352) // ÷iraþ ÷àrvaü svargàt pa÷upati÷irastaþ kùitibhçtaü mahãdhràd uttuïgàd avanitalam asmàc ca jaladhim / adho 'dho gaïgàvad vayam upagatà dåram athavà padabhraü÷etànàü bhavati vinipàtaþ ÷atamukhaþ // VidSrk_40.21 *(1353) // kvà7pi kasya ca kuto 'pi kàraõàc cittavçttir iha kiü guõàguõaiþ / unnataü yad avadhãrya bhådharaü nãcam abdhim abhiyàti jàhnavã // VidSrk_40.22 *(1354) // sarasi bahu÷as tàràchàyàü da÷an pariva¤citaþ kumudaviñapànveùã haüso ni÷àsu vicakùaõaþ / na da÷ati punas tàrà÷aïkã divà9pi sitotpalaü kuhakacakito lokaþ satye 'py apàyam avekùate // VidSrk_40.23 *(1355) // asthànàbhinive÷ã pràyo jaóa eva bhavati no vidvàn / bàlàd anyaþ ko 'mbhasi jighçkùatã7ndoþ sphuradbimbam // VidSrk_40.24 *(1356) // nirguõam apy anuraktaü pràyo na samà÷ritaü jahati santaþ / sahavçddhikùayabhàjaü vahati ÷a÷àïkaþ kalaïkam api // VidSrk_40.25 *(1357) // avikàriõam api sajjanam ani÷am anàryaþ prabàdhate 'tyartham / kamalinyà kim apakçtaü himasya yas tàü sadà dahati // VidSrk_40.26 *(1358) // bhayaü yad dhanurã÷varasya ÷i÷inà yaj jàmadagnyo hatas tyaktà yena guror girà vasumatã baddho yad ambhonidhiþ / ekaikaü da÷akandharakùayakçto ràmasya kiü varõyate daivaü varõaya yena sa api sahasà nãtaþ kathà÷eùatàm // VidSrk_40.27 *(1359) // ÷a÷inam uditaü lekhàmàtraü namanti na ce7taraü gaganasaritaü dhatte mårdhnà haro na nagàtmajàm / tribhuvanapatir lakùmãü tyaktvà hariþ priyagopikaþ paricitaguõadveùã loko navaü navam icchati // VidSrk_40.28 *(1360) // upa÷amaphalàd vidyàbãjàt phalaü dhanam icchatàü bhavati viphalaþ pràrambho yat tad atra kim adbhutam / niyataviùayàþ sarve bhàvà na yànti hi vikriyàü janayitum alaü ÷àler bãjaü na jàtu javàïkuram // VidSrk_40.29 *(1361) // tçùàrtaiþ ÷àraïgaiþ prati jaladharaü bhåri virutaü ghanair muktà dhàràþ sapadi payasas tàn prati muhuþ / khagànàü ke meghàþ ka iva vihagà và jalamucàm ayàcyo nà8rtànàm anupakaraõãyo na mahatàm // VidSrk_40.30 *(1362) // amarasiühasya payas tejo vàyur gaganam avanir vi÷vam api và svayaü viùõus tasya trida÷ajayinaþ kiü na sukaram / chalàn nãto 'dhastàd balir aõukaråpeõa tad api svabhàvàc cakrã yaþ praguõam api cakreõa sçjati // VidSrk_40.31 *(1363) // muùñikaraguhasya kiü no7jjvalaþ kim u kalàþ sakalà na dhatte datte na kiü nayanayor mudam unmayåkhaþ / ràhos tu cakrapatito 'stamito 'yam induþ satyaü satàm ahçdayeùu guõàs tçõàni // VidSrk_40.32 *(1364) // atulasya lånàs tilàs tadanu ÷oùam upàgatàs te ÷oùàd dhi ÷uddhim atha tàpam upetavantaþ / tàpàt kañhoratarayantranipãóanàni sneho nimittam iti duþkhaparaüparàyàþ // VidSrk_40.33 *(1365) // dugdha mugdham asti yas tvayà dhçtaþ sneha eùa vipadekakàraõam / yatkçte tvam apavàsitaü puna÷ chinnam unmathitam agnisàkçtam // VidSrk_40.34 *(1366) // mårdhenduþ parame÷vareõa vidhçto vakro jaóàtmà kùayã karõànte ca paràpakàracaturo nyasto dvijihvàdhipaþ / nandã dvàri bahiþkçto guõanidhiþ kaùñaü kim atro7cyatàü pàtràpàtravicàraõàsv anipuõaþ pràyo bhaved ã÷varaþ // VidSrk_40.35 *(1367) // kàkutsthasya da÷ànano na kçtavàn dàràpahàraü yadi kvà7mbhodhiþ kva ca setubandhaghañanà kvo7ttãrya laïkàjayaþ / pàrthasyà7pi paràbhavaü yadi ripur nà7dàt kva tàdçk tapo nãyante ripubhiþ samunnatipadaü pràyaþ paraü màninaþ // VidSrk_40.36 *(1368) // ÷ambåkàþ kila nirgatà jalanidhes tãreùu dàvàgninà dahyante maõayo vaõikkaratalair àyànti ràj¤àü ÷iraþ / sthànapracyutir alpakasya vipade santas tu de÷àntaraü yànto yànti sadà samarpitaguõàþ ÷làghyàþ paràm unnatim // VidSrk_40.37 *(1369) // ya eko lokànàü paramasuhçd ànandajanakaþ kalà÷àlã ÷rãmàn nidhuvanavidhau maïgalaghañaþ / sudhàsåtiþ sa ayaü tripuraharacåóàmaõir aho prayàty astaü hanta prakçtiviùamà daivagatayaþ // VidSrk_40.38 *(1370) // apetàþ ÷atrubhyo vayam iti viùàdo 'yam aphalaþ pratãkàras tv eùàm ani÷am anusaüdhàtum ucitaþ / jaràsaüdhàd bhagnaþ saha halabhçtà dànavaripur jaghànai7naü pa÷càn na kim anilasånuþ priyasakhaþ // VidSrk_40.39 *(1371) // candraþ kùayã prakçtivakratanur jaóàtmà doùàkàraþ sphurati mitravipattikàle / mårdhnà tathà9pi vidhçtaþ parame÷vareõa nai7và8÷riteùu mahatàü guõadoùacintà // VidSrk_40.40 *(1372) // ÷uklãkaroti malinàni digantaràõi candro na ÷uklayati cà8tmagataü kalaïkam / nityaü yathàrthaghañanàhitamànasànàü svàrthodyamo bhavati no mahatàü kadàcit // VidSrk_40.41 *(1373) // gçhõàti yuktam itarac ca jahàti dhãmàn eùa svabhàvajanito mahatàü vivekaþ / anyonyami÷ritam api vyatiricya ÷uddhaü dugdhaü pibaty udakam ujjhati ràjahaüsaþ // VidSrk_40.42 *(1374) // pràyo bhavaty anucitasthitide÷abhàjaþ ÷reyaþ svajãvaparipàlanamàtram eva / antaþprataptamarusaikatadahyamànamålasya campakataroþ ka vikà÷acintà // VidSrk_40.43 *(1375) // vidyàyàþ grahaparikavalitatanur api ravir iha bodhayati padmaùaõóàni / bhavati vipady api mahatàm aïgãkçtavastunirvàhaþ // VidSrk_40.44 *(1376) // praõatyà bahulàbho 'pi na sukhàya manãùiõaþ / càtakaþ svalpam apy ambu gçhõàty anantakandharaþ // VidSrk_40.45 *(1377) // kasyo7payogamàtreõa dhanena ramate manaþ / padapramàõam àdhàram àråóhaþ ko na kampate // VidSrk_40.46 *(1378) // upaiti kùàràbdhiü sahati bahuvàtavyatikaraü puro nànàbhaïgàn anubhavati pa÷yai7ùa jaladaþ / kathaücil labdhàni pravitarati toyàni jagate guõaü và doùaü và gaõayati na dànavyasanità // VidSrk_40.47 *(1379) // vallaõasyai7te sudhàdhàmnaþ kàntiü glapayati vilumpaty uóugaõaü kiraty uùõaü tejaþ kumudavanalakùmãþ ÷amayati / ravir jànàty eva pratidivasam astàdripatanaü tathà9pi pratyagràbhyudayataralaþ kiü na kurute // VidSrk_40.48 *(1380) // kaviràjasya \Colo ity arthàntaranyàsavrajyà|| 40 tata÷ càñuvrajyà|| 41 deva tvadvijayaprayàõasamaye kàmbojavàhàvalãviïkhollekhavisarpiõi kùitirajaþpåre viyac cumbati / bhànor vàjibhir aïgaråùaõarasàsvàdaþ samàsàdito labdhaþ kiü ca nabhastalàmaradhunãpaïkeruhair anvayaþ // VidSrk_41.1 *(1381) // tvadyantràõàü prayàõeùv anavaratavalatkarõatàlaprakãrõair àkãrõe vyomni sarpasamadagajaghañàkumbhasindårapåraiþ / bibhràõàþ pàribhadradrumakusumaruco ra÷mayaþ patyur ahnàü madhyàhne 'py astasaüdhyàbhramacakitadç÷a÷ cakrire cakravàkàn // VidSrk_41.2 *(1382) // sphãto dhàmnà samaravijayã ÷rãkañàkùapradãrghaþ snigdha÷yàmaþ kuvalayarucir yuddhamalla tvadãyaþ / varùe 'muùmin pratinçpaya÷aþpåragaure parãkùàkùãranyastaü tulayati mahànãlaratnaü kçpàõaþ // VidSrk_41.3 *(1383) // digdantinaþ svakarapuùkaralekhanãbhir gaõóasthalàn madamasiü muhur àdadànàþ / ÷rãcandradeva tava toyanidhitãratàóãpatrodareùu vijayastutim àlikhanti // VidSrk_41.4 *(1384) // abhinandasya satsu rakto dviùàü kàlaþ pãtaþ strãõàü vilocanaiþ / ÷ubhrakãrtyà9si tat satyaü caturvarõà÷ramo bhavàn // VidSrk_41.5 *(1385) // acalasya na janayasi kaüsaharùaü vahasi ÷arãraü ya÷odayà juùñam / tyajasi na satyonmukhatàm iti satyaü vàsudevo 'si // VidSrk_41.6 *(1386) // bhadrasya na lopo varõànàü na khalu parataþ pratyayavidhir vikàro nà7sty eva kvacid api na bhagnàþ prakçtayaþ / guõo và vçddhir và satatam upakàràya jagatàü muner dàkùãputràd api tava samarthaþ padavidhiþ // VidSrk_41.7 *(1387) // pàõineþ satyaü tvadguõakãrtanena sukhayaty àkhaõóalaü nàradaþ kiü tu ÷rotrakañu kvaõanti madhupàs tatpàrijàtasrajàm / vàryante yadi cà7psaraþpariùadà te càmaràóambarair udvelladbhujavallikaïkaõajhaõatkàras tadà duþsahaþ // VidSrk_41.8 *(1388) // madhukåñasya yasya dvãpaü dharitrã sa ca jaladhir abhåd yasya gaõóåùatoyaü tasyà8÷caryaikamårter api nabhasi vapur yatra durlakùam àsãt / tat pãtaü tvadya÷obhis tribhuvanam abhajaüs tàni vi÷ràmahetos tac cà7ntaþ kaiñabhàreþ sa ca tava hçdaye vandanãyas tvam ekaþ // VidSrk_41.9 *(1389) // tathàgatadàsasya karpàsàsthipracayanicità nirdhana÷rotriyàõàü yeùàü vàtyàpravitatakuñãpràïgaõàntà babhåvuþ / tatsaudhànàü parisarabhuvi tvatprasàdàd idànãü krãóàyuddhacchidurayuvatãhàramuktàþ patanti // VidSrk_41.10 *(1390) // ÷ubhàïgasya lakùmãva÷ãkaraõacårõasahodaràõi tvatpàdapaïkajarajàüsi ciraü jayanti / yàni praõàmamilitàni nçõàü lalàñe lumpanti daivalikhitàni durakùaràõi // VidSrk_41.11 *(1391) // abhinandasya tvaü cen nàtha kalànidhiþ ÷a÷adharas tat toyanàthà vayaü maryàdànidhir ambhasàü patir atha tvaü ced vayaü vàridàþ / sarvà÷àparipårako jaladharas tvaü ced vayaü bhåruhaþ sanmàrgvasthitisundaras tvam iha cec chàkhã vayaü cà7dhvagàþ // VidSrk_41.12 *(1392) // padahãnàn bilavasatãn bhujagàn iva jàtabhogasaükocàn / vyathayati mantràkùaram iva nàma tavà7rãn vanecarair gãtam // VidSrk_41.13 *(1393) // yeùàü ve÷masu kambukarparacalattarkudhvanir duþ÷ravaþ pràg àsãn naranàtha samprati punas teùàü tavà7nugrahàt / ùaójàdikramaraïgadaïgulicalatpàõiskhalatkaïkaõa÷reõãnisvanamàüsalaþ kalagiràü vãõàravaþ ÷råyate // VidSrk_41.14 *(1394) // nàtha tvàm anuyàce prasãda vijahãhi saïgaràrambham / unnatibhàjaþ samprati santi vipakùàþ paraü girayaþ // VidSrk_41.15 *(1395) // deva svastutir astu nàma hçdi naþ sarve vasanty àgamàs tãrthaü na kvacid ãdçg atrabhavatã tvatkhaógadhàrà yathà / yàm ekaþ sva÷arãra÷uddhirasiko mårdhi pratãcchan ripur dvaividhyàd anu pa¤catàü tadanu ca traida÷yam àpa kùaõàt // VidSrk_41.16 *(1396) // rathàïgasya matparyantavasuüdharàvijayine muktàdi ratnaü mayà sarvaü óhaukitam eva tubhyam adhunà jàto 'smi niùkiücanaþ / ity ullàsitavãcibàhur udayanmàrtaõóabimbacchalàt pràtas taptakuñhàram eùa vahate deva tvadagre 'mbudhiþ // VidSrk_41.17 *(1397) // vasukalpasya saüdiùñaü marubhåmibhåruhacayair bhåpàla bhåyàd bhavàn nirjetà navakhaõóamaõóalabhuvo ye tvatprasàdàd vayam / pratyàsannavipannavàraóavadhånetrapraõàlãgaladbàùpàmbhaþplavapaïkapicchalatalàþ ÷rãmu¤ja modàmahe // VidSrk_41.18 *(1398) // tanvãm ujjhitabhåùaõàü kalagiraü sãtkàram àtanvatãü vepantãü vraõitàdharàü vivasanàü romodgamaü bibhratãm / hemante hima÷ãtamàrutabhayàd à÷liùya dorbhyàü tanuü svàü mårtiü dayitàm ivà7tirasikàü tvadvidviùaþ ÷erate // VidSrk_41.19 *(1399) // bhåsamparkarajonipàtamalinàþ svasmàd gçhàt pracyutàþ sàmànyair api jantubhiþ karatalair niþ÷aïkam àliïgitàþ / nirlagnàþ kvacid ekatàm upagatà baddhàþ kvacin mocità akùàõàm iva ÷àrayaþ pratigçhaü bhràntàs tavà7ristriyaþ // VidSrk_41.20 *(1400) // varùàsambhçtapãtisàram ava÷aü stabdhàïghrihastadvayaü bhekaü mårdhni nigçhya kajjalarajaþ÷yàmaü bhujaïgaü sthitam / mugdhà vyàdhavadhus tavà7rinagare ÷ånye ciràt samprati svaçnopaskçtimuùñisàyakadhiyà sàkåtam àditsati // VidSrk_41.21 *(1401) // paryaïkaþ ÷ithilãkçto na bhavatà siühàsanàn no7tthitaü na krodhànaladhåmaràjir iva ca bhråvallir ullàsità / ràj¤àü tvaccaraõàravindam atha ca ÷rãcandra puùpanty amå÷ ca¤caccàrumarãcisaücayamucàü cåóàmaõãnàü rucaþ // VidSrk_41.22 *(1402) // suvinãtasya dvàraü khaógibhir àvçtaü bahir api praklinnagaõóair gajair antaþ ka¤cukibhiþ sphuranmaõidharair adhyàsità bhåmayaþ / àkràntaü mahiùãbhir eva ÷ayanaü tvadvidviùàü mandire ràjan sai9va cirantanapraõayinã÷ånye 'pi ràjyasthitiþ // VidSrk_41.23 *(1403) // vijayapàlasya atyuktau yadi na prakupyasi mçùàvàdaü na cen manyase tad bråmo 'dbhutakãrtaneùu rasanà keùàü na kaõóåyate / deva tvadvijayapratàpadahanajvàlàvalã÷oùitàþ sarve vàridhayas tato ripuvadhåbàùpàmbubhiþ påritàþ // VidSrk_41.24 *(1404) // tàóãtàóaïkamàtràbharaõapariõatãny ullasatsinduvàrasragdàmàni dviùàü vo ghanajaghanajaradbhåribhårjàü÷ukàni / vindhyaskandheùu dhàtudravaracitakucapràntapatràïkuràõi krãóanti kroóalagnaiþ kapi÷i÷ubhir avi÷ràntam antaþpuràõi // VidSrk_41.25 *(1405) // tvannàsãravisàrivàraõabharabhra÷yanmahãyantraõàd antaþkhinnabhujaïgabhogavigalallàlàbhir àsãn nadã / kiü cà7syàü jalakelilàlasavalannàgàïganànàü phaõa÷reõãbhir maõike÷aràbhir abhavat sambhåtir ambhoruhàm // VidSrk_41.26 *(1406) // gaïgàdharasya saügràmàïgaõasaügatena bhavatà càpe samàropite devà8karõaya yena yena mahasà yad yat samàsàditam / kodaõóena ÷aràþ ÷araã ripu÷iras tenà7pi bhåmaõóalaü tena tvaü bhavatà ca kãrtir anaghà kãrtyà ca lokatrayam // VidSrk_41.27 *(1407) // saügràmàïgaõasya ÷arair vyarthaü nàtha tribhuvanajayàrambhacaturais tava jyànirghoùaü nçpatir iha ko nàma sahate / yam uccair àkarõya trida÷apatir apy àhavabhiyà hriyà pàr÷vaü pa÷yan nibhçtanibhçtaü mu¤cati dhanuþ // VidSrk_41.28 *(1408) // nàhillasya çkùasya kroóasaüdhiprahitamukhatayà maõóalãbhåtamårter àràt suptasya vãra tvadarivarapuradvàri nãhàrakàle / pràtar nidràvinodakramajanitamukhonmãlitaü cakùur ekaü vyàdhàþ pàlàlabhasmasthitadahanakaõàkàram àlokayanti // VidSrk_41.29 *(1409) // te kaupãnadhanàs ta eva hi paraü dhàtrãphalaü bhu¤jate teùàü dvàri nadanti vàjinivahàs tair eva labdhà kùitiþ / tair etat samalaükçtaü nijakulaü kiü và bahu bråmahe ye dçùñàþ parame÷vareõa bhavatà ruùñena tuùñena và // VidSrk_41.30 *(1410) // jayàdityasya dattendràbhayavibhramàdbhutabhujàsambhàragambhãrayà tvadvçttyà ÷ithilãkçtas tribhuvanatràõàya nàràyaõaþ / antastoùatuùàrasaurabhamaya÷vàsànilàpåraõapràõottuïgabhujaïgatalpam adhunà bhadreõa nidràyate // VidSrk_41.31 *(1411) // vatse màdhavi tàta campaka ÷i÷o màkanda kaunti priye hà màtar madayanti hà kurabaka bhràtaþ svasar màlati / ity evaü ripumandireùu bhavataþ ÷çõvanti naktaücarà golàïgålavimardasambhramava÷àd udyànadevãgiraþ // VidSrk_41.32 *(1412) // ÷ubhàïgasya vajrin vajram idaü jahãhi bhagavan ã÷a tri÷ålena kiü viùõo tvaü ca vimu¤ca cakram amaràþ sarve tyajantv àyudham / adyà7yaü paracakrabhåmançpater voóhuü trilokãdhuraü prauóhàràtighañàvighaññanapañur dordaõóa evo7dyataþ // VidSrk_41.33 *(1413) // bàõàs te paracakravikramakalàvailakùyadikùàguror vãkùante mihiràü÷umàüsalarucaþ kùiptàþ pratidveùiõaþ / hastàhallitahàravallitaralà yuddhàïgaõàlokanakrãóàloladigaïganàsamudayo9nmuktàþ kañàkùà iva // VidSrk_41.34 *(1414) // ma¤ju÷rãmitrasya mandodvçntaiþ ÷irobhir maõibharagurubhiþ prauóharomà¤cadaõóasphàyannirmokasaüdhiprasaradavigalatsaümadasvedapåràþ / jihvàyugmàbhipårõànandaviùamasamudgãrõavarõàbhiràmaü velà÷ailàïkabhàjo bhujagayuvatayas tvadguõàn udgçõanti // VidSrk_41.35 *(1415) // muràreþ jãyàsuþ kalikàlakarõakajagaddàridryadàrådaravyàghårõadghuõacårõalaïgimajuùas tvatpàdayoþ pàüsavaþ / lakùmãsadmasarojareõusuhçdaþ sevàvanamrãbhavadbhåmãpàlakirãñaratnakiraõajyotsnànadãvàlikàþ // VidSrk_41.36 *(1416) // vallaõasya pçthur asi guõaiþ kãrtyà ràmo nalo bharato bhavàn mahati samare ÷atrughnas tvaü sadai9va yudhiùñhiraþ / iti sucaritair bibhrad råpaü ciraütanabhåbhujàü katham asi na màüdhàtà deva trilokavijayy api // VidSrk_41.37 *(1417) // prabhur asi vayaü màlàkàravratavyavasàyino vacanakusumaü tenà7smàbhis tavà8daraóhaukitam / yadi tad aguõaü kaõñhe mà dhàs tatho9rasi mà kçthà navam iti kiyat karõe dhehi kùaõaü phalatu ÷ramaþ // VidSrk_41.38 *(1418) // bhayam ekam anekebhyaþ ÷atrubhyo yugapat sadà / dadàti tac ca tenà7sti ràjaü÷ citram idaü mahat // VidSrk_41.39 *(1419) // sarvadà sarvado 'sã7ti mithyà saüståyase budhaiþ / nàrayo lebhire pçùñhaü na vakùaþ parayoùitaþ // VidSrk_41.40 *(1420) // apårve9yaü dhanurvidyà bhavatà ÷ikùità kutaþ / màrgaõaughaþ samàyàti guõo yàti digantaram // VidSrk_41.41 *(1421) // sàlakànanayoge 'pi sàlakànanavarjità / hàràvaruddhakaõñhà9pi vihàràrivadhås tava // VidSrk_41.42 *(1422) // amã vãryamitrasya karùadbhiþ sicayà¤calàn atirasàt kurvadbhir àliïganam / gçhõànaiþ kacam àlikhadbhir adharaü vidràvayadbhiþ kucau / pratyakùe 'pi kaliïgamaõóalapater antaþpuràõàm aho dhik kaùñaü viñapair viñair iva vane kiü nàma nà8ceùñitam // VidSrk_41.43 *(1423) // vasukalpasya gambhãranãrasarasãr api païka÷eùàþ kurvanti ye dinakarasya karàs ta eva / stvadvãravairivanitànayanàmbule÷a÷oùe kathaü pratihatà iti me vitarkaþ // VidSrk_41.44 *(1424) // tvatsainyaglapitasya pannagapater acchinnadhàràkramaü visphàràyata÷àlini pratiphaõaü phelàmbhasi bhra÷yati / deva kùmàvalayaprabho phaõikulaiþ pravyaktam ekottarasthålastambhasahasradhàritam iva kùmàcakram àlokyate // VidSrk_41.45 *(1425) // ÷eùaü kle÷ayituü di÷aþ sthagayituü peùñuü dharitrãbhçtaþ sindhån dhålibhareõa kardamayituü tair eva roddhuü nabhaþ / nàsãre ca muhur muhu÷ cala cale7ty àlàpakolàhalàn kartuü nàtha varåthinã9yam avanãü jetuü punas tvadbhujau // VidSrk_41.46 *(1426) // vasukalpasya deva tvatsainyabhàràd avanim avanatàü dhartum uttabdhadehaþ sphåtkàrakùveóamãlatphaõa÷atanipatatpãnalàlàpravàhaþ / dçùñaþ pràroha÷àlã vaña iva phalito raktamårdhanyaratnaþ kårmeõo7ddhçtya kaõñhaü nijavipulavapu÷ catvare sarparàjaþ // VidSrk_41.47 *(1427) // ambhaþ kardamatàm upaiti sahasà païkadravaþ pàü÷utàü pàü÷ur vàraõakarõatàlapavanair dikpràntanãhàratàm / nimnatvaü girayaþ samaü viùamatàü ÷ånyaü janasthànakaü niryàte tvayi ràjyapàla bhavati tyaktasvabhàvaü jagat // VidSrk_41.48 *(1428) // mahodadheþ asindåreõa sãmanto mà bhån no yoùitàm iti / ataþ pariharanty àjàvasiü dåreõa te 'rayaþ // VidSrk_41.49 *(1429) // deva tvaü kila kuntalagraharuciþ kà¤cãm apàsàrayan kùipraü kùiprakaras tataþ prahaõanaü pràrabdham aïgeùv api / ity àkåtajuùas tava stavakçtà vaitàlikeno7dite lajjante pramadàþ parasparam abhiprekùyà7rayo bibhyati // VidSrk_41.50 *(1430) // bhãme prasthànabhàji sphuradasijaladàpahnutadveùivahnau gçhõãtà7hnàya sarve bhuvi bhuvanabhuja÷ càmaraü và di÷o và / nai7vaü ced vas tadànãü pradhanadhçtadhanur muktaràvarõaviddhaü gçdhrà mårdhànam årdhvaü nabhasi rabhasino làghaveno7ddharanti // VidSrk_41.51 *(1431) // vasukalpasya bhavàn ãhitakçn nityaü tvaü himànãgiristhitaþ / ataþ ÷aükara evà7si sadà skandaþ paraü na te // VidSrk_41.52 *(1432) // àbàlyàdhigamàn mayai9va gamitaþ koñiü paràm unnater asmatsaükathayai9va pàrthivasutaþ sampraty ayaü lajjate / itthaü khinna ivà8tmajena ya÷asà dattàvalambo 'mbudheþ pràptas tãratapovanàni bhavato vçddho guõànàü gaõaþ // VidSrk_41.53 *(1433) // stanayugam a÷rusnàtaü samãpataravartihçdaya÷okàgneþ / carati vimuktàhàraü vratam iva bhavato ripustrãõàm // VidSrk_41.54 *(1434) // saükalpe 'ïkuritaü dvipatritam atha prasthànavelàgame màrge pallavitaü puraü pravi÷ataþ ÷àkhà÷atair udgatam / pràtarbhàvini dar÷ane mukulitaü dçùñe tu deva tvayi protphullaü phalitaü ca samprati manoràjyadrumeõà7dya me // VidSrk_41.55 *(1435) // bhåtivibhåùitadehàþ kàntàràgeõa labdhamahimànaþ / trikaliïganyastakarà bhavadarayas tvatsamà jàtàþ // VidSrk_41.56 *(1436) // jàne vikramavardhana tvayi dhanaü vi÷ràõayaty arthinàü bhàvã ÷oõa ivo7palair upacito ratnair agàdho 'mbudhiþ / tat pa÷yàmi ca rohaõo maõibharair àdhmàyamànodaraþ pàkotpãóitadàóimãphalada÷àü kai÷cid dinair yàsyati // VidSrk_41.57 *(1437) // ekas tridhà hçdi sadà vasasi sma citraü yo vidviùàü ca viduùàü ca mçgãdç÷àü ca / tàpaü ca saümadarasaü ca ratiü ca tanva¤ ÷auryoùmaõà ca vinayena ca lãlayà ca // VidSrk_41.58 *(1438) // deva tvàm aham arthaye ciram asau varùàgamo nirgatas tãrthaü tãrtham itas tato vicarituü ceto 'dhunà dhàvati / tad vi÷ràmaya vãra vãryanibióajyàbandhanàt kàrmukaü mà bhåd vairivadhåvilocanajalair màrgakramo durgamaþ // VidSrk_41.59 *(1439) // dviråpà samare ràjann ekai9và7silatàvadhåþ / dàrikà9rikarãndràõàü subhañànàü ca kuññanã // VidSrk_41.60 *(1440) // àmç÷ya stanamaõóalaü pratimuhuþ saücumbya gaõóasthalãü grãvàü pratyavalambya sambhramabalair àhanyamànaþ karaiþ / suptasyà7drinadiniku¤jagahane mattaþ payodànilaiþ karõànte ma÷akaþ kim apy arivadhåsàrthasya te jalpati // VidSrk_41.61 *(1441) // lambamànanayanàmbubindavaþ kandaràsu gahanàsu bhåbhçtàm / àkapolatalalolakuntalàþ saücaranti tava vairiyoùitaþ // VidSrk_41.62 *(1442) // mà te bhavatu ÷atråõàü yà ÷rutiþ ÷råyate kvipaþ / sàrdhaü bandhubhir aïgasya yà parasmaipade sici // VidSrk_41.63 *(1443) // tat kalpadrumapuùpasaüstarirajas tat kàmadhenoþ payas taü ca tryambakanetradagdhavapuùaþ puùpàyudhasyà7nalam / padmàyàþ ÷vasitànilàni ca ÷aratkàlasya tac ca sphuñaü vyomà8dàya vinirmito 'si vidhinà kàmboja tubhyaü namaþ // VidSrk_41.64 *(1444) // vasukalpasya dviùo bhavanti vãrendra mukhe na tava saümukhàþ / bhavadbhujabalaprauóhiparityàjitahetayaþ // VidSrk_41.65 *(1445) // kùiptaþ kùãragçhe na dugdhajaladhiþ koùe na hemàcalo dikpàlà api pàlipàlanavidhav ànãya nà8ropitàþ / no và dikkarinaþ kvaõanmadhulihaþ paryàyaparyàõanakrãóàyàü viniyojità vada kçtaü kiü kiü tvayà digjaye // VidSrk_41.66 *(1446) // dakùasya vàhavyåhakhuràgrañaïkavihatikùuõõakùamàjanmabhir dhålãbhiþ pihite vihàyasi bhavatprasthànakàlotsave / diïmohàkulasårasåtavipathabhràmyatturaïgàvalã dãrghàyuþkçtavàsaraþ pratidi÷aü vyasto ravis tàmyati // VidSrk_41.67 *(1447) // dàtai9ùa vi÷vaviditaþ kim ayaü dadàti sarvàhitàni jagate nanu vàrtam etat / asyo7dayàt prabhçti và¤chati dànapàtraü cintàmaõir yadi dadàti dadàtu tàvat // VidSrk_41.68 *(1448) // aïkokasya pårõe 'gre kala÷o vilàsavanitàþ smerànanàþ kanyakà dànaklinnakapolapaddhatir ibho gauradyutir govçùaþ / kùãrakùmàruhi vàyaso madhuravàg vàmà ÷ive9ti dhruvaü tvàü praty uccalatàü narendratilaka pràdurbhavanty arthinàm // VidSrk_41.69 *(1449) // yato yato nçpa nakhapçùñhapàñalaü vilocanaü calati tava prasãdataþ / tatas tato nalinavanàdhivàsinã tadãpsayà kila kamalà7nudhàvati // VidSrk_41.70 *(1450) // parame÷varasya ruditaü vanecarair api vindhyàdrinivàsibhis tavà7ri÷i÷au / vanamànuùãùu hastaü phalahastàsu prasàrayati // VidSrk_41.71 *(1451) // àbaddhabhãmabhçkuñãsthapuñaü lalàñaü bibhrat paràïmukharipor vidhutàdharoùñhaþ / àtmai9va saïgaramukhe nijamaõóalàgracchàyàchalàd abhimukhas tava deva jàtaþ // VidSrk_41.72 *(1452) // nijagçhamayåranàmabhir àhåtànàgateùu vana÷ikhiùu / bàlatanayena rudatà tvadarivadhår rodità dãrgham // VidSrk_41.73 *(1453) // yoge÷varasya ye tçùõàrtair adhikam ani÷aü bhujyamànàþ prasannà antarbhåtà jhañiti guõino yatra pårõà bhavanti / namrãbhåtaiþ phalam abhinavaü pràpyate yady ava÷yaü tat kiü kåpàþ sukçtaghañitàs tvàdç÷à và pumàüsaþ // VidSrk_41.74 *(1454) // amaradattasya bhràntaü yena caturbhir eva caraõaiþ satyàbhidhàne yuge tretàyàü tribhir aïghribhiþ katham api dvàbhyàü tato dvàpare / na syàt tvaü yadi deva pudgalaguóaþ kàle kalaå7tkale so 'yaü païgur avasthitaikacaraõo dharmaþ kathaü bhràmyati // VidSrk_41.75 *(1455) // cittåkasya tvaü dharmabhås tvam iha saügaramårdhni bhãmaþ kãrtyà9rjuno 'si nakulena tavo7pamà9sti / tulyas tvayà yadi paraü sahadeva eva duþ÷àsanas tava punar nanu ko 'pi ÷atruþ // VidSrk_41.76 *(1456) // halàyudhasya kårmaþ pàdo 'tra yaùñir bhujagapatir asau bhàjanaü bhåtadhàtrã tailotpåraþ samudràþ kanakagirir ayaü vçttavartiprarohaþ / arcis tigmàü÷urocir gaganamalinimà kajjalaü dahyamànà ÷atru÷reõã pataïgà jvalati narapate tvatpratàpapradãpaþ // VidSrk_41.77 *(1457) // khipàkasya antaþkhedam ivo7dvahan yad ani÷aü ratnàkaro ghårõate yac ca dhyànam ivà8sthito na kanakakùoõãdharaþ syandate / jàne dànavilàsa dànarabhasaü ÷auryaü ca te ÷u÷ruvàn eko manthavighaññanàs tadaparaù ñaïkàhatãþ ÷aïkate // VidSrk_41.78 *(1458) // vàkkåñasya mayà tàvad dçùño na khalu kalikandarpançpater guõais tulyaþ ko 'pi kvacid api kim a÷ràvi bhavatà / iti pra÷na÷raddhàkulitam iva karõàntikam agàn mçgàkùãõàü cakùu÷ cañulataratàràntataralam // VidSrk_41.79 *(1459) // vasukalpasya na dãnas tvaü puõyaprabhavaramaõãnàü vilasitair viràjacchuddhàntas tvam ahimakaraprauóhamahimà / kvacin na krodhas te svapadajitadevas tvam udadher abhinno 'pi svàmin na kim asi samudraþ svaviùaye // VidSrk_41.80 *(1460) // \Colo iti càñuvrajyà samàptà|| tato nirvedavrajyà dhanyànàü girikandarodarabhuvi jyotiþ paraü dhyàyatàm ànandà÷rujalaü pibanti ÷akunà niþ÷aïkam aïkasthitàþ / asmàkaü tu manorathoparacitapràsàdavàpãtañakrãóàkànanakelimaõóapasadàm àyuþ paraü kùãyate // VidSrk_42.1 *(1461) // àsvàdya svayam eva vacmi mahatãr marmacchido vedanà mà bhåt kasyacid apy ayaü paribhavo yà¤che9ti saüsàriõaþ / pa÷ya bhràtar iyaü hi gauravajaràdhikkàrakelisthalã mànamlànimasã guõavyatikarapràgalbhyagarbhacyutiþ // VidSrk_42.2 *(1462) // pa÷ya gobhaña kiü kurmaþ karmaõàü gatir ãdç÷ã / duùer dhàtor ivà7smàkaü doùaniùpattaye guõaþ // VidSrk_42.3 *(1463) // anàdçtyau8cityaü hriyam avigaõayyà7timahatãü yad etasyà7py arthe dhanalavadurà÷àtaralitàþ / alãkàhaükàrajvarakuñilitabhråõi dhaninàü mukhàni prekùyante dhig idam atiduùpåram udaram // VidSrk_42.4 *(1464) // jàtir yàtu rasàtalaü guõagaõas tasyà7py adho gacchatu ÷ãlaü ÷ailatañàt patàv abhijanaþ saüdahyatàü vahninà / ÷aurye vairiõi vajram à÷u nipatatv artho 'stu naþ kevalaü yenai7kena vinà guõàs tçõalavapràyàþ samastà ime // VidSrk_42.5 *(1465) // niùkandàþ kim u kandarodarabhuvaþ kùãõàs taråõàü tvacaþ kiü ÷uùkàþ saritaþ sphuradgirigurugràvaskhaladvãcayaþ / pratyutthànam itas tataþ pratidinaü kurvadbhãr udgãtibhir yad dhàràrpitadçùñibhiþ kùitibhujàü vidvadbhir apy àsyate // VidSrk_42.6 *(1466) // amãùàü pràõànàü tulitabisinãpatrapayasàü kçte kiü nà7smàbhir vigalitavivekair vyavasitam / yadã8÷ànàm agre draviõakaõamohàndhamanasàü kçtaü vãtavrãóair nijaguõakathàpàtakam api // VidSrk_42.7 *(1467) // yad ete sàdhånàm upari vimukhàþ santi dhanino na cai7ùà9vaj¤ai9ùàm api tu nijavittavyayabhayam / ataþ khedo nà7sminn aparam anukampai9va bhavati svamàüsatrastebhyaþ ka iva hariõebhyaþ paribhavaþ // VidSrk_42.8 *(1468) // no baddhaü ÷aradindudhàmadhavalaü pàõau muhuþ kaïkaõaü vrãóàmantharakomalaü navavadhåvaktraü ca nà8svàditam / nãtaü nai7va ya÷aþ surendrabhavanaü ÷astreõa ÷àstreõa và kàlo jãrõamañheùu dhçùñapi÷unai÷ chàtraiþ saha preritaþ // VidSrk_42.9 *(1469) // vayam aku÷alàþ karõopànte nive÷ayituü mukhaü kçtakacaritair bhartu÷ ceto na va¤cayituü kùamàþ / priyam api vaco mithyà vaktuü jaóair na ca ÷ikùitaü ka iva hi guõo yo 'smàn kuryàn nare÷varavallabhàn // VidSrk_42.10 *(1470) // khalollàpàþ soóhàþ katham api paràràdhanaparair nigçhyà7ntar duþkhaü hasitam api ÷ånyena manasà / kçto vittastambhapratihatadhiyàm a¤jalir api tvam à÷e moghà÷e kim aparam ato nartayasi màm // VidSrk_42.11 *(1471) // janasthàne bhràntaü kanakamçgatçùõànvitadhiyà vaco vaidehã7ti pratidi÷am uda÷ru pralapitam / kçtà laïgàbhartur vadanaparipàñãùu ghañanà mayà0ptaü ràmatvaü ku÷alavasutà na tv adhigatà // VidSrk_42.12 *(1472) // sçjati tàvad a÷eùaguõàlayaü puruùaratnam alaükaraõaü bhuvaþ / tadanu tat kùaõabhaïgi karoti ced ahaha kaùñam apaõóitatà vidheþ // VidSrk_42.13 *(1473) // satpuruùapakùapàtini bhagavati bhavitavyate namas tubhyam / yà tvaü svayam akçtaj¤aü jaóam akulãnaü na saüspç÷ati // VidSrk_42.14 *(1474) // dàtà baliþ pràrthayità ca viùõur dànaü mahã vàjimakhasya kàlaþ / namo 'stu tasyai bhavitavyatàyai yasyàþ phalaü bandhanam eva jàtam // VidSrk_42.15 *(1475) // priyà duhitaro dhàtur vipadaþ pratibhànti naþ / guõavatyaþ kulãnebhyo dãyante katham anyathà // VidSrk_42.16 *(1476) // bhadre vàõi vidhehi tàvad amalàü varõànupårvãü mukhe cetaþ svàsthyam upehi gaccha gurute yatra sthità màninaþ / lajje tiùñha paràïmukhã kùaõam itas tçùõu puraþ sthãyatàü pàpo yàvad ahaü bravãmi dhanine dehã7ti dãnaü vacaþ // VidSrk_42.17 *(1477) // priyàü hitvà bàlàm abhinavavisàlavyasaninãm adhãte bhikùàbhug bhuvam adhi÷ayàna÷ cirataram / api j¤àtvà ÷àstraü kañakam añato jãryati vapus tato re pàõóityaü yad iha na sukhaü no 'pi ca tapaþ // VidSrk_42.18 *(1478) // vidyàlate tapasvini vikasitasitakusumavàkyasampanne / virama varaü bhramarahite na phalasi bhuktiü ca muktiü ca // VidSrk_42.19 *(1479) // unmàdagadgadagiro madavihvalàkùyà bhra÷yannijaprakçtayaþ kçtam asmarantaþ / ai÷varyasãdhurasapànavighårõamànàþ ke nàma na pratipadaü puruùàþ skhalanti // VidSrk_42.20 *(1480) // svalpadraviõakaõà vayam amã ca guõino daridrati sahasram / dànavyasanalavo hçdi dhig dhàtaþ kiü vióambayasi // VidSrk_42.21 *(1481) // vidyàvàn api janmavàn api tathà yukto 'pi cà7nyair guõair yan nà8pnoti manaþ samãhitaphalaü daivasya sà vàcyatà / etàvat tu hçdi vyathàü vitanute yat pràktanaiþ karmabhir lakùmãü pràpya jaóo 'py asàdhur api ca svàü yogyatàü manyate // VidSrk_42.22 *(1482) // ã÷varagçham idam atra hi viùaü ca vçùabha÷ ca bhasma cà8driyate / yas tu na viùaü na vçùabho na bhasma tasyà7tra kà gaõanà // VidSrk_42.23 *(1483) // kàmaghnàd viùasadç÷o bhåtyavaliptàd bhujaïgasaïgaruceþ / ko bhçïgã9va na ÷uùyati và¤cha na phalam ã÷varàd aguõàt // VidSrk_42.24 *(1484) // api vajreõa saügharùam api padbhyàü paràbhavam / sahante guõalobhena ta eva maõayo yadi // VidSrk_42.25 *(1485) // labhante katham utthànam asthànaü guõino gatàþ / dçùñaþ kiü kvà7pi kenà7pi kardamàt kandukodgamaþ // VidSrk_42.26 *(1486) // hçtpaññake yad yad ahaü likhàmi tat tad vidhir lumpati sàvadhànaþ / bhåyovilopàn masçõe tv idànãü rekhà9pi no7deti manorathasya // VidSrk_42.27 *(1487) // kuryàn na kiü dhanavataþ svajanasya vàrtà kiü tatkriyà nayanayor na dhçtiü vidadhyàt / màm eùa yàcitum upàgata ity asatyasambhàvanàvikalam asya na cen manaþ syàt // VidSrk_42.28 *(1488) // asmàdç÷àü nånam apuõyabhàjàü na svopayogã na paropayogã / sann apy asadråpatayai9va vedyo dàridryamudro guõaratnakoùaþ // VidSrk_42.29 *(1489) // tàvat kathaü kathaya yàsi gçhaü parasya tatrà7pi càñu÷atam àrabhase kathaü ca / svaü varõayasy atha kathaü kulaputra mànã hà mugdha dagdhajañhareõa vióambito 'si // VidSrk_42.30 *(1490) // sàrasavattà vihatà na bakà vilasanti carati no kaïkaþ / sarasã7va kãrti÷eùaü gatavati bhuvi vikramàditye // VidSrk_42.31 *(1491) // subandhoþ ucitakarma tanoti na sampadàm itarad apy asad eva vivekinàm / iti nirastasamastasukhànvayaþ katham ato na viùãdatu paõóitaþ // VidSrk_42.32 *(1492) // chitvà pà÷am apàsya kåñaracanàü bhaïktvà balàd vàguràü paryastàgni÷ikhàkalàpajañilàn niþsçtya dåraü vanàt / vyàdhànàü ÷aragocaràd atijaveno7tplutya gacchan mçgaþ kåpàntaþpatitaþ karoti viguõe kiü và vidhau pauruùam // VidSrk_42.33 *(1493) // kàmaü vaneùu hariõàs tçõena jãvanty ayatnasulabhena / vidadhati dhaniùu na daintyaü te kila pa÷avo vayaü sudhiyaþ // VidSrk_42.34 *(1494) // vasumati vasumati bandhau dhanalavalobhena ye niùãdanti / tàü÷ ca tçõàn iva dadhatã kalayasi vada gauravaü kasya // VidSrk_42.35 *(1495) // kapolebhyo baddhaþ katham akhilavi÷vaprabhur asàv anàryair asmàbhiþ param iyam apårvai9va racanà / yad indoþ pãyåùadravamayamayåkhotkarakiraþ kalaïko ratnaü tu pratiphaõam anarghaü viùabhçtàm // VidSrk_42.36 *(1496) // vittokasya sarvaþ pràõavinà÷asaü÷ayakarãü pràpyà8padaü dustaràü pratyàsannabhayo na vetti vibhavaü svaü jãvitaü kàïkùati / uttãrõas tu tato dhanàrtham aparàü bhåyo vi÷aty àpadaü pràõànàü ca dhanasya cà7yam adhiyàm anyonyahetuþ paõaþ // VidSrk_42.37 *(1497) // no meghàyitam arthavàrivirahakliùñe 'rtha÷asye mayà no7dvçttapratipakùaparvatakule nirghàtavàtàyitam / no và vàmavilocanàmalamukhàmbhojeùu bhçïgàyitaü màtuþ kevalam eva yauvanavanacchede kuñhàràyitam // VidSrk_42.38 *(1498) // bhartçhareþ ye kàruõyaparigrahàd apaõitasvàrthàþ paràrthàn prati pràõair apy upakurvate vyasaninas te sàdhavo dårataþ / vidveùànugamàd anarjitakçpo råkùo jano vartate cakùuþ saühara bàùpavegam adhunà kasyà7grato rudyate // VidSrk_42.39 *(1499) // màtçguptasya narendraiþ ÷rãcandraprabhçtibhir atãtaü sahçdayair atikràntaü tais taiþ kavibhir abhinandàdibhir api / idànãü vàk tåùõãü bhava kim u mudhai9va pralapasi kva påjàsambhàraþ kva ca tava guõollàsarabhasaþ // VidSrk_42.40 *(1500) // vàkkåñasya sudhàsåtiþ kùãõo gaõapatir asàv ekada÷anaþ padabhraùñà devã sarid api suràõàü bhagavatã / dvijihvàd anyeùàü kva nanu guõinàm ã÷varajuùàü tvayà dçùño bhogaþ kim iha viphalaü kli÷yasi manaþ // VidSrk_42.41 *(1501) // gaccha trape virama dhairya dhiyaþ kim atra mithyà vióambayasi kiü puruùàbhimàna / pradhvastasarvaguõam arjitadoùasainyaü dainyaü yad àdi÷ati tad vayam àcaràmaþ // VidSrk_42.42 *(1502) // nirànandà dàrà vyasanavidhuro bàndhavajano janãbhåtaü mitraü dhanavirahadãnaþ parijanaþ / asaütuùñaü cetaþ kuli÷akañhinaü jãvitam idaü vidhir vàmàrambhas tad api ca mano và¤chati sukham // VidSrk_42.43 *(1503) // durvàso malinàïgayaùñir abalà dçùño janaþ sve gçhe nãcàt karõakañu ÷rutaü dhanam adàd àruóhagarvaü vacaþ / anyo mandiram àgataþ paricayàd apràptakàmo gataþ khinnàþ smaþ svaparopakàrakaraõaklãbàü vahantas tanum // VidSrk_42.44 *(1504) // kva païkaþ kvà7mbhojaü kvaõadalikulàlàpamadhuraü ÷iro raudraü kvà7heþ sphuradurumayåkhaþ kva ca maõiþ / kaliþ kvà7yaü pàpaþ kva ca guõanidher janma bhavato vidhiþ satyaü satyaü sadç÷aviniyogeùv aku÷alaþ // VidSrk_42.45 *(1505) // namasyaþ praj¤àvàn parikalitalokatrayagatiþ sukhã mårkhaþ sa api svagatamahimàdvaitahçdayaþ / ayaü mà bhåt ka÷cit pratanumatikirmãritamanaþsamàdhànonmãlatsadasaditisaüdehavidhuraþ // VidSrk_42.46 *(1506) // vallaõasya asmàbhi÷ caturamburà÷ira÷anàvacchedinãü medinãü bhràmyadbhir na sa ko 'pi nistuùaguõo dçùño vi÷iùño janaþ / yasyà7gre cirasaücitàni hçdaye duþkhàni saukhyàni và saüjalpya kùaõam ekam ardham athavà niþ÷vasya vi÷ràmyate // VidSrk_42.47 *(1507) // ito dàvajvàlaþ sthalabhuva ito jàlajañilà ito vyàdho dhàvaty ayam anupadaü vakritadhanuþ / ito 'py agre tiùñhaty ayam ajagaro vistçtamukhaþ kva yàyàt kiü kuryàn mçga÷i÷ur ayaü daivava÷agaþ // VidSrk_42.48 *(1508) // kene7yaü ÷rãr vyasanarucinà ÷oõa vi÷ràõità te jàne jànudvayasajala evà7bhiràmas tvam àsãþ / vegabhra÷yattañaruhavano dustaràvartavãciþ kasye7dànãü kaluùasalilaþ kålabhedã priyo 'si // VidSrk_42.49 *(1509) // ÷atànandasya sindhor arõaþ sthagitagaganàbhogapàtàlakukùaþ potopàyà iha hi bahavo laïghanàya kùamante / àho riktaþ katham api bhaved eùa daivàt tadànãü ko nàma syàd atañakuharàlokanair yasya kalpaþ // VidSrk_42.50 *(1510) // ke÷añasya daive samarpya cirasaücitamohabhàraü svasthàþ sukhaü vasata kiü parayàcanàbhiþ / meruü pradakùiõayato 'pi divàkarasya te tasya sapta turagà na kadàcid aùñau // VidSrk_42.51 *(1511) // artho na sambhçtaþ ka÷cin na vidyà kàcid arjità / na tapaþ saücitaü kiücid gataü ca sakalaü vayaþ // VidSrk_42.52 *(1512) // àjanmànugate 'py asmin nàle vimukham ambujam / pràyeõa guõapårõeùu rãtir lakùmãvatàm iyam // VidSrk_42.53 *(1513) // sarokasya dçùñà sà9tha kupãñayonimahasà lelihyamànàkçtiþ puùponmeùavatã ca kiü÷ukalatà nãtà9vanãü vàyunà / rambhe no7pari padmayor bisalate nà7grasphuratpallave sauvarõau na ghañau na nåtanaghanàsannaþ ÷a÷ã pàrvaõaþ // VidSrk_42.54 *(1514) // ÷a÷ãkarasya toyaü nirmathitaü ghçtàya madhune niùpãóitaþ prastaraþ snànàrthaü mçgatçùõikormitaralà bhåmiþ samàlokità / dugdhà se9yam acetanena jaratã dugdhasyatà gardabhã kaùñaü yat khalu dãrghayà dhanatçùà nãco janaþ sevitaþ // VidSrk_42.55 *(1515) // joyãkasya ratnàkaras tava pità sthitir ambujeùu bhràtà sudhàrasamayaþ patir àdyadevaþ / kenà7pareõa kamale vada ÷i÷ikùità9si ÷àraïga÷çïgakuñilàni viceùñitàni // VidSrk_42.56 *(1516) // arthàbhàve mçdutà kàñhinyaü bhavati cà7rthabàhulye / nai7katrà7rthamçdutve pràyaþ ÷loke ca loke ca // VidSrk_42.57 *(1517) // \Colo iti nirvedavrajyà|| 42 tato vàrdhakyavrajyà anaïga palitaü mårdhni pa÷yai7tad vijayadhvajam / idànãü jitam asmàbhis tavà7kiücitkaràþ ÷aràþ // VidSrk_43.1 *(1518) // dharmakãrteþ anucitam idam akrama÷ ca puüsàü yad iha jaràsv api mànmathà vikàràþ / yad api ca na kçtaü nitambinãnàü stanapatanàvadhi jãvitaü rataü và // VidSrk_43.2 *(1519) // vidyàkàlidàsayoþ pràya÷cittaü na gçhõãtaþ kàntàyàþ patitau stanau / ata eva tayoþ spar÷e loko 'yaü ÷ithilàdaraþ // VidSrk_43.3 *(1520) // dhig vçddhatàü viùalatàm iva dhik tathà9pi vàmabhruvàm upari saspçhatàm atanvãm / ko 'trà7paràdhyati vidhi÷ ca ÷añhaþ kuñhàrayogyaþ kañhorahçdayaþ kusumàyudha÷ ca // VidSrk_43.4 *(1521) // svasti sukhebhyaþ samprati salilà¤jalir eva manmathakathàyàþ / tà api màm ativayasaü taraladç÷aþ ÷aralam ãkùante // VidSrk_43.5 *(1522) // kùaõàt prabodham àyàti laïghyate tamasà punaþ / nirvàsyataþ pradãpasya ÷ikhe9va jaratàü matiþ // VidSrk_43.6 *(1523) // paliteùv api dçùñeùu puüsaþ kà nàma kàmità / bhaiùajyam iva manyante yad anyamanasaþ striyaþ // VidSrk_43.7 *(1524) // ekagarbhoùitàþ snigdhà mårdhnà satkçtya dhàritàþ / ke÷à api virajyante jarayà kim utà7ïganàþ // VidSrk_43.8 *(1525) // gàtrair girà ca vikala÷ cañum ã÷varàõàü kurvann ayaü prahasanasya nañaþ kçto 'smi / no vedmi màü palitavarõakabhàjam etaü nàñyena kena nañayiùyati dãrgham àyuþ // VidSrk_43.9 *(1526) // aviviktàv atistabdhau stanav àóhyàv ivà8dçtau / viviktav ànatàv eva daridràv iva garhitau // VidSrk_43.10 *(1527) // nirdayasya \Colo iti vàrdhakyavrajyà|| 43 tataþ ÷ma÷ànavrajyà ca¤catpakùàbhighàtaglapitahutabhujaþ prauóhadhàmna÷ citàyàþ kroóàd àkçùñamårter ahamahamikayà caõóaca¤cugraheõa / sadyas taptaü ÷avasya jvalad iva pi÷itaü bhåri jagdhvà9rdhadagdhaü pa÷yà7ntaþpluùyamàõaþ pravi÷ati salilaü satvaraü gçdhrasaüghaþ // VidSrk_44.1 *(1528) // pàõineþ udbaddhebhyaþ sudåraü ghanarajanitamaþpåriteùu drumeùu prodgrãvaü pa÷ya pàdadvitayadhçtabhuvaþ ÷reõayaþ pheravàõàm / ulkàlokaiþ sphuradbhir nijavadanaguhotsarpibhir vãkùitebhya÷ cyotat sàndraü vasàmbhaþ kvathita÷avavapurmaõóalebhyaþ pibanti // VidSrk_44.2 *(1529) // pàõineþ utkçtyo7tkçtya kçttiü prathamam atha pçthåcchophabhåyàüso màüsàny aïgasphikpçùñhapiõóàdyavayavasulabhàny agrapåtãni jagdhvà / àttasnàyvantranetraþ prakañitada÷anaþ pretaraïkaþ karaïkàd aïkasthàd asthisaüsthasthapuñagatam api kravyam avyagram atti // VidSrk_44.3 *(1530) // karõàbhyarõavidãrõasçkkavikañavyàdànadãptàgnibhir daüùñràkoñivisaükañair ita ito dhàvadbhir àkãrtyate / vidyutpu¤janikà÷ake÷anayanabhrå÷ma÷rujàlair nabho lakùyàlakùyavi÷uùkadãrghavapuùàm ulkàmukhànàü mukhaiþ // VidSrk_44.4 *(1531) // antraiþ kalpitamaïgalapratisaràþ strãhastaraktotpalavyaktottaüsabhçtaþ pinahya sahasà hçtpuõóarãkasrajaþ / etàþ ÷oõitapaïkakuïkumakuùaþ sambhåya kàntaiþ pibanty asthisnehasuràþ kapàlacaùakaiþ prãtàþ pi÷àcàïganàþ // VidSrk_44.5 *(1532) // etat påtanacakram akramakçta÷vàsàrdhamuktair vçkàn utpuùõat parito nçmàüsavighasair àdardaraü krandataþ / kharjåradrumadadhnajaïghamasitatvaïnaddhaviùvaktatasnàyugranthighanàsthipa¤jarajaratkaïkàlam àlokyate // VidSrk_44.6 *(1533) // gu¤jatku¤jakuñãrakau÷ikaghañàghåtkàrasaüvallitakrandatpheravacaõóahàtkçtibhçtipràgbhàrabhãmais tañaiþ / antaþ÷ãrõakaraïkakarkarataratsaürodhikålaükaùasrotonirgamaghoragharghararavà pàre÷ma÷ànaü sarit // VidSrk_44.7 *(1534) // bhavabhåter amã atrà8sthaþ pi÷itaü ÷avasya kañhinair utkçtya kçtsnaü nakhair nagnasnàyukaràlaghorakuharair mastiùkadigdhàïguliþ / saüda÷yau8ùñhapiñena bhugnavadanaþ preta÷ citàgnidrutaü såtkàrair nalakàsthikoñaragataü majjànam àkarùati // VidSrk_44.8 *(1535) // jayàdityasya ca¤cacca¤cådvçtàrdhacyutapi÷italavagràsasaüvçddhagardhair gçdhrair àrabdhapakùadvitayavidhutibhir baddhasàndràndhakàre / vaktrodvàntàþ patantya÷ chimiti÷ikhi÷ikhà÷reõayo 'smi¤ ÷ivànàm asrasrotasy ajasrasrutabahalavasà vàsavisre svananti // VidSrk_44.9 *(1536) // ÷rãharùadevasya vidåràd abhyastair viyati bahu÷o maõóala÷atair uda¤catpucchàgrastimitavitataiþ pakùatipuñaiþ / patanty ete gçdhràþ ÷avapi÷italolànanaguhàgalallàlàkledasnapitanijaca¤cåbhayapuñàþ // VidSrk_44.10 *(1537) // pibaty eko 'nyasmàd ghanarudhiram àchidya caùakaü lalajjihvo vaktràd galitam aparo leóhu pibataþ / tataþ styànàþ ka÷cid bhuvi nipatitàþ ÷oõitakaõàþ kùaõàd uccagrãvo rasayati lasaddãrgharasanaþ // VidSrk_44.11 *(1538) // citàgner àkçùñaü nalaka÷ikharaprotam asakçt sphuradbhir nirvàpya prabalapavanaiþ sphåtkçta÷ataiþ / ÷iro nàraü pretaþ kabalayati tçùõàva÷avalatkaràlàsyaþ pluùyadvadanakuharas tå7dgirati ca // VidSrk_44.12 *(1539) // amã ÷rãkùemã÷varasya anyàdànàkulàntaþkaraõava÷avipadbàdhitapretaraïkaü gràsabhra÷yatkaràla÷lathapi÷ita÷avàgragrahe muktanàdam / sarvaiþ kràmadbhir ulkànanakavalarasavyàttavaktraprabhàbhir vyaktais taiþ saüvaladbhiþ kùaõam aparam iva vyomni vçttaü ÷ma÷ànam // VidSrk_44.13 *(1540) // vallaõasya netràku¤canasàraõakramakçtapravyaktanaktaüdino dikcakràntavisarpisallarisañàbhàràvaruddhàmbaraþ / hastanyastakapàlakandaradarãmuktàbhradhàràþ pibann unmuktadhvanibhinnakarõakuharaþ kravyàd ayaü nçtyati // VidSrk_44.14 *(1541) // \Colo iti ÷ma÷ànavrajyà|| 44 tato vãravrajyà|| 45 ÷rutvà dà÷arathã suvelakañake sànandam ardhe dhanuùñaïkàraiþ paripårayanti kakubhaþ pro¤chanti kaukùeyakàn / abhyasyanti tathai9va citraphalake laïkàpates tat punar vaidehãkucapatravallivalanàvaidagdhyam ardhe karàþ // VidSrk_45.1 *(1542) // saütuùñe tisçõàü puràm api ripau kaõóåladormaõóalakrãóàkçttapunaþpraråóha÷iraso vãrasya lipsor varam / yàc¤àdainyaparà¤ci yasya kalahàyante mithas tvaü vçõu tvaü vçõv ity abhito mukhàni sa da÷agrãvaþ kathaü kathyate // VidSrk_45.2 *(1543) // eko bhavàn mama samaü da÷a và namanti jyàghoùapåritaviyanti ÷aràsanàni / tal lokapàlasahitaþ saha lakùmaõena càpaü gçhàõa sadç÷aü kùaõam astu yuddham // VidSrk_45.3 *(1544) // re vçddhagçdhra kim akàõóam iha pravãra dàvànale ÷alabhatàü labhase pramatta / lakpàvasànapavanollasitasya sindhor ambho ruõaddhi kim u saikatasetubandhaþ // VidSrk_45.4 *(1545) // etau saügha÷riyaþ|| àskandhàvadhi kaõñhakàõóavipine dràk candrahàsàsinà chettuü prakramite mayai9va tarasà truñyachiràsaütatau / asmeraü galità÷rugadgadapadaü bhinnabhruvà yady abhåd vaktreùv ekam api svayaü sa bhagavàüs tan me pramàõaü ÷ivaþ // VidSrk_45.5 *(1546) // devo yady api te guruþ sa bhagavàn ardhenducåóàmaõiþ kùoõãmaõóalam ekaviü÷atim idaü vàrठjitaü yady api / draùñavyo 'sy amum eva bhàrgavabañaþ kaõñhe kuñhàraü vahan paulastyasya puraþ praõàmaracitapratyagrasevà¤jaliþ // VidSrk_45.6 *(1547) // rudràdes tulanaü svakaõñhavipinacchedo harer vàsanaü kàràve÷mani puùpakasya ca jayo yasye8dç÷aþ kelayaþ / so 'haü durjayabàhudaõóasacivo laïke÷varas tasya me kà ÷làghà ghuõajarjareõa dhanuùà kçùñena bhagnena và // VidSrk_45.7 *(1548) // vãraprasår jayati bhàrgavareõukai9va yat tvàü trilokatilakaü sutam abhyasåta / ÷akrebhakumbhatañakhaõóanacaõóadhàmà yenai7ùa me na gaõito yudhi candrahàsaþ // VidSrk_45.8 *(1549) // ràme rudra÷aràsanaü tulayati smitvà sthitaü pàrthivaiþ si¤jàsa¤janatatpare 'vahasitaü dattvà mithas tàlikàþ / àropya pracalàïgulãki÷alaye mlànaü guõàsphàlane sphàràkarùaõabhagnaparvaõi punaþ siühàsane mårchitam // VidSrk_45.9 *(1550) // pçthvi sthirà bhava bhujaügama dhàrayai7nàü tvaü kårmaràja tad idaü dvitayaü dadhãthàþ / dikku¤jaràþ kuruta tattritaye didhãrùàü ràmaþ karotu harakàrmukam àtatajyam // VidSrk_45.10 *(1551) // ràja÷ekharasyà7mã làïgålena gabhastimàn valayitaþ protaþ ÷a÷ã maulinà jãmåtà vidhutàþ ÷añàbhir uóavo daüùñràbhir àsàditàþ / uttãrõo 'mbunidhir dç÷ai9va viùadais tenà7ññahàsormibhir laïke÷asya ca laïghito di÷i di÷i kråraþ pratàpànalaþ // VidSrk_45.11 *(1552) // abhinandasya yo yaþ kçtto da÷amukhabhujas tasya tasyai7va vãryaü labdhvà dçpyanty adhikam adhikaü bàhavaþ ÷iùyamàõàþ / yady acchinnaü da÷amukha÷iras tasya tasyai7va kàntau saükràmantyàm ati÷ayavatã ÷eùavaktreùu lakùmãþ // VidSrk_45.12 *(1553) // muràreþ bhagnaü deva samastavànarabhañair naùñaü ca yåthàdhipaiþ kiü dhairyeõa puro vilokya da÷agrãvo 'yam àràd abhåt / itthaü jalpati sambhramolbaõamukhe sugrãvaràje muhus tenà8kekaram ãkùitaü da÷a ÷anair bàõàn çjåkurvatà // VidSrk_45.13 *(1554) // bhramaõajavasamãraiþ ÷erate ÷àlaùaõóà mama nakhakuli÷àgrair gràvagarbhàþ sphuñanti / ajagaram api cà7haü muùñiniùpiùñavaktraü nijabhujatarumålasyà8lavàlaü karomi // VidSrk_45.14 *(1555) // kçùñà yena ÷iroruheùu rudatã pà¤càlaràjàtmajà yenà7syàþ paridhànam apy apahçtaü ràj¤àü guråõàü puraþ / yasyo7raþsthala÷oõitàsavam ahaü pàtuü pratij¤àtavàn so 'yaü madbhujapa¤jare nipatitaþ saürakùyatàü kauravàþ // VidSrk_45.15 *(1556) // kapole jànakyàþ karikalabhadantadyutimuùi smarasmeraü gaõóoóóamarapulakaü vaktrakamalam / muhuþ pa÷ya¤ ÷rutvà rajanicarasenàkalakalaü jañàjåñagranthiü draóhayati raghåõàü parivçóhaþ // VidSrk_45.16 *(1557) // harir alasavilocanaþ sagarvaü balam avalokya punar jagàma nidràm / adhigatapativikramàstabhãtis tu dayità9pi vilokayàücakàra // VidSrk_45.17 *(1558) // meñhasya bhåyaþ kà¤canakenipàtanikaraprotkùiptadårodgatair yatsaükhyeùu cakàra ÷ãkarakaõair eva dviùàü durdinam / kiü cà7kàõóakçtodyamas tripathagàsaücàrinaukàgaõo gãrvàõendraphaõãndrayor api dadau ÷aïkàü vi÷aïko 'pi yaþ // VidSrk_45.18 *(1559) // narasiühasya mainàkaþ kim ayaü ruõaddhi gagane manmàrgam avyàhataü ÷aktis tasya kutaþ sa vajrapatanàd bhãto mahendràd api / tàrkùyaþ sa api samaü nijena vibhunà jànàti màü ràvaõaü vij¤àtaü sa jañàyur eùa jarasà kliùño vadhaü và¤chati // VidSrk_45.19 *(1560) // putras tvaü tripuradruhaþ punar ahaü ÷iùyaþ kim etàvatà tulyaþ sa api kçtas tavà7yam adhikaþ kodaõóadãkùàvidhiþ / tatrà8dhàranibandhano yadi bhaved àdheyadharmodayas tad bhoþ skanda gçhàõa kàrmukam idaü nirõãyatàm antaram // VidSrk_45.20 *(1561) // dràï niùpeùavi÷ãrõavajra÷akalapratyuptaråóhavraõagranthyudbhàsini bhaïgam ogham aghavan màtaïgadantodyame / bhartur nandanadevatàviracitasragdàmni bhåmeþ sutà vãra÷rãr iva yasya vakùasi jagadvãrasya vi÷ràmyatu // VidSrk_45.21 *(1562) // ceþ|| \Colo iti vãravrajyà|| 45 tataþ pra÷astivrajyà|| 46 yadvargyàbhir jagràhe pçthu÷akulakulàsphàlanatràsahàsavyastorustambhikàbhir di÷i di÷i saritàü digjayaprakrameùu / ambho gambhãranàbhãkuharakavalanomuktaparyastalolatkallolàbaddhamugdhadhvanicakitakaõatkukkubhaü kàminãbhiþ // VidSrk_46.1 *(1563) // majjaty àmajjamajjanmaõimasçõaphaõàcakravàle phaõãndre yatsenoddàmahelàbharacalitamahà÷ailakãlàü babhàra / kçcchràt pàtàlamålàvilabahulaniràlambajambàlaniùñhaþ pçùñhàùñhãlapratiùñhàm avanim avanamat karparaþ kårmaràjaþ // VidSrk_46.2 *(1564) // yasyo7dyoge balànàü sakçd api calatàm ujjihànaã rajobhir jambàliny ambarasya sravadamarasarittoyapårõe màrge / nirmajjaccakra÷alyàkulataraõikarottàóità÷vãyadattadvitràvaskandamandaþ katham api calati syandano bhànavãyaþ // VidSrk_46.3 *(1565) // bhavabhåter amã deve di÷àü vijayakautukasuprayàte niryantraõaprasarasainyabhareõa yatra / pratyåpyamànamaõikãlakagàóhabandhapràõaþ . . phaõapatir vasudhàü dadhàti // VidSrk_46.4 *(1566) // muràreþ gu¤jatku¤jakuñãraku¤jaraghañàvistãrõakarõajvaràþ pràkpratyagdharaõãdhrakandaradarãpàrãndranidràdruhaþ / laïkàïkatrikakutpratidhvanighanàþ paryantayàtràjaye yasya bhremur amandadundubhiravair à÷àrudho ghoùaõàþ // VidSrk_46.5 *(1567) // tvaü sarvadà nçpaticandra jaya÷riyo 'rthã svapne 'pi na praõayinã bhavato 'ham àsam / itthaü ÷riyà kupitaye9va ripån vrajantyà saüjaghnire samarakelisukhàni yasya // VidSrk_46.6 *(1568) // te pãyåùamayåkha÷ekhara÷iraþsaüdànamandàkinãkallolapratimallakãrtilaharãlàvaõyaliptàmbaràþ / sarvakùatrabhujoùma÷àtanakalàduþ÷ãladoþ÷àlino vaü÷e tasya babhåvur adbhutaguõà dhàràdharitrãbhujaþ // VidSrk_46.7 *(1569) // yannistriü÷ahatodgatair ari÷ira÷cakrair babhåva kùaõaü loke càndramase vidhuntudaghañàvaskandakolàhalaþ / kiü cà7mãbhir api sphuranmaõitayà caõóàü÷ukoñibhramaü bibhràõair udapàdi ràhubhuvane bhåyàn subhikùotsavaþ // VidSrk_46.8 *(1570) // tene7daü suramandiraü ghañayatà ñaïkàvalãnirdalatpàùàõaprakaraþ kçto 'yam akhilaþ kùãõo girãõàü gaõaþ / arthibhyo vasu varùatà punar asau saüråóharatnàïkura÷reõismera÷iraþsahasra÷ikharaþ saüvardhito rohaõaþ // VidSrk_46.9 *(1571) // suràõàü pàtà9sau sa punar atipuõyaikahçdayo grahas tasyà7sthàne gurur ucitamàrge sa nirataþ / karas tasyà7tyarthaü vahati ÷atakoñipraõayitàü sa sarvasvaü dàtà tçõam iva sure÷aü vijayate // VidSrk_46.10 *(1572) // jãvàkçùñiü sa cakre mçdhabhuvi dhanuùaþ ÷atrur àsãd gatàsur lakùàptir màrgaõànàm abhavad aribale tadya÷as tena labdham / muktà tena kùame9ti tvaritam arigaõair uttamàïgaiþ pratãùñhà pa¤catvaü dveùisainye sthitam avanipatir nà8pa saükhyàntaraü sa // VidSrk_46.11 *(1573) // yeùàü kalpamahãruhàü marakatavyàjena tair arthibhir vyakrãyante ÷alàñavo 'pi maõayas te padmaràgàdayaþ / teùu prauóhaphalopamardavinamacchàkhàmukhàrohibhis tyàgàdvaitam aharni÷aü sukçtino yasyà7marair gãyate // VidSrk_46.12 *(1574) // yo maurvãkiõakaitavena sakalakùmàpàlalakùmãbalàtkàropagrahavàcyatàmakinitau bibhrad bhujau bhåpatiþ / lokàn vàcayati sma vikramamayãm àkhyàyikàm àtmanaþ kvà7pi kvà7py anugacchadarjunakathàsambhàralambhàvatãm // VidSrk_46.13 *(1575) // muràrer etau krudhyadgandhakarãndradantamuùalapreïkholadãptànalajvàlàpàtitakumbhamauktikaphalavyutpannalàjà¤jalau / hastenà7simayåkhadarbhalatikàbaddhena yuddhotsavair ràj¤à yena salãlam utkalapater lakùmãþ punarbhåþ kçtà // VidSrk_46.14 *(1576) // vasukalpasya \Colo iti pra÷astivrajyà|| 46 tataþ parvatavrajyà|| 47 gu¤jatku¤jakuñãrakau÷ikaghañàghåtkàravatkãcakastambàóambaramåkamaukulikulaþ krau¤càvato 'yaü giriþ / etasmin pracalàkinàü pracalatàm udvejitàþ kåjitair udvellanti puràõarohaõataruskandheùu kumbhãnasàþ // VidSrk_47.1 *(1577) // ete candra÷ilàsamuccayamayà÷ candràtapaprasphurat sarvàïgãõapayaþpravçttasarito jhàtkurvate parvatàþ / yeùàm unmadajàgaråka÷ikhini prasthe namerusthitàþ ÷yàmàm eva gabhãragadgadagiraþ skandanti koyaùñayaþ // VidSrk_47.2 *(1578) // àdhatte danusånusådanabhujàkeyåravajràïkuravyåhollekhapadàvalãvalimayaã ratnair mudaü mandaraþ / àdhàrãkçtakårmapçùñhakaùaõakùãõorumålo 'dhunà jànãmaþ parataþ payodhimathanàd uccaistaro 'yaü giriþ // VidSrk_47.3 *(1579) // tat tàdçk phaõiràjarajjukaùaõaü saüråóhapakùacchidàghàtàruntudam apy aho katham ayaü manthàcalaþ soóhavàn / etenai7va duràtmanà jalanidher utthàpya pàpàm imàü lakùmãm ã÷varadurgatavyavahçtivyastaü jagan nirmitam // VidSrk_47.4 *(1580) // so 'yaü kailàsa÷ailaþ sphañikamaõibhuvàm aü÷ujàlair jvaladbhi÷ chàyà pãtà9pi yatra pratikçtibhir upasthàpyate pàdapànàm / yasyo7pàntopasarpattapanakaradhçtasyà7pi padmasya mudràm uddàmàno di÷anti tripurahara÷ira÷candralekhàmayåkhàþ // VidSrk_47.5 *(1581) // giriþ kailàso 'yaü da÷avadanakeyåravilasanmaõi÷reõãpatràïkuramakaramudràïkita÷ilaþ / amuùminn àruhya sphañikamayasarvàïgasubhage nirãkùante yakùàþ phaõipatipurasyà7pi caritam // VidSrk_47.6 *(1582) // da÷amukhabhujadaõóamaõóalãnàü dçóhaparipãóanapãtamekhalo 'yam / jalagçhakavitardikàsukhàni sphañikagirir giri÷asya nirmimãte // VidSrk_47.7 *(1583) // kailàsàdritañãùu dhårjañijañàlaükàracandràïkurajyotsnàkandalitàbhir indudçùadàm adbhir nadãmàtçkàþ / gaurãhastaguõapravçddhavapuùaþ puùyanti dhàtreyakabhràtçsnehasahoóhaùaõmukha÷i÷ukrãóàsukhàþ ÷àkhinaþ // VidSrk_47.8 *(1584) // naktaü ratnamayåkhapàñavamilatkàkolakolàhalatrasyatkau÷ikabhuktakandaratamàþ sa ayaü giriþ smaryate / yatrà8kçùñakucàü÷uke mayi ruùà vastràya patràõi te cinvatyo vanadevatàs tarulatàm uccair vyadhuþ kautukàt // VidSrk_47.9 *(1585) // \var{patràõi te\lem \emend\ \Ingalls, patràõi \edKG} ete 'kùõor janayanti kàmavirujaü sãtàviyoge ghanà vàtàþ ÷ãkariõo 'pi lakùmaõa dçóhaü saütàpayanty eva màm / itthaü vçddhaparamparàpariõatair yasmin vacobhir munãn adyà7py unmanayanti kànana÷ukàþ sa ayaü girir màlyavàn // VidSrk_47.10 *(1586) // karikavalitamçùñaiþ ÷àkhi÷àkhàgrapatrair aruõasaraõayo 'mã bhãùayante 'graku¤jaiþ / calita÷abarasenàdattago÷çïgacaõóadhvanicakitavaràhavyàkulà vindhyapàdàþ // VidSrk_47.11 *(1587) // kamalàyudhasya imàs tà vindhyàdreþ ÷ukaharitavaü÷ãvanaghanà bhuvaþ krãóàloladviradada÷anàbhugnataravaþ / latàku¤je yàsàm upanadi rataklànta÷abarãkapolasvedàmbhaþkaõacayanudo vànti marutaþ // VidSrk_47.12 *(1588) // dakùasya snigdha÷yàmàþ kvacid aparato bhãùaõàbhogaråkùàþ sthàne sthàne mukharakakubho jhàtkçtair nirjharàõàm / ete tãrthà÷ramagirisaridgartakàntàrami÷ràþ saüdç÷yante paricayabhuvo daõóakàvindhyapàdàþ // VidSrk_47.13 *(1589) // bhavabhåteþ niùkåjastimitàþ kvacit kvacid api proccaõóasattvasvanàþ svecchàsuptagabhãraghoraduragà÷vàsapradãptàgnayaþ / sãmànaþ pradarodareùu vivareùv alpàmbhaso yàsv ayaü tçùyadbhiþ pratisåryakairajagarasvedadravaþ pãyate // VidSrk_47.14 *(1590) // dadhati kuharabhàjàm atra bhallåkayånàm anurasitaguråõi styànam ambåkçtàni / ÷i÷irakañukaùàyaþ styàyate ÷allakãnàm ibhadalitavikãrõagranthiniùyandagandhaþ // VidSrk_47.15 *(1591) // bhavabhåter etau iha samada÷akuntàkràntavànãramuktaprasavasurabhi÷ãtasvacchatoyà bhavanti / phalabharapariõàma÷yàmajambåniku¤jaskhalanamukharabhårisrotaso nirjhariõyaþ // VidSrk_47.16 *(1592) // etàþ sthànaparigraheõa ÷ivayor atyantakànta÷riyaþ pràleyàcalamekhalàvanabhuvaþ puùõanti netrotsavam / vyàvalladbalavairivàraõavarapratyagradantàhati÷vabhraprasravadabhrasindhusavanaprasnigdhadevadrumàþ // VidSrk_47.17 *(1593) // \Colo iti parvatavrajyà|| 47 tataþ ÷àntivrajyà|| 48 yad etat svacchandaü virahaõam akàrpaõyam a÷anaü sahà8ryaiþ saüvàsaþ ÷rutam upa÷amaika÷ramaphalam / mano mandaspandaü viharati ciràyà7bhivimç÷an na jàne kasyai7ùà pariõatir udàrasya tapasaþ // VidSrk_48.1 *(1594) // hariõacaraõakùuõõopàntàþ sa÷àdvalanirjharàþ kusuma÷abalair viùvagvàtais taraïgitapàdapàþ / muditavihaga÷reõãcitradhvanipratinàdità manasi na mudaü kasyà8dadhyuþ ÷ivà vanabhåmayaþ // VidSrk_48.2 *(1595) // guõàkarabhadrasya pårayitvà9rthinàm à÷àü priyaü kçtvà dviùàm api / pàraü gatvà ÷rutaughasya dhanyà vanam upàsate // VidSrk_48.3 *(1596) // te tãkùõadurjananikàra÷arair na bhinnà dhãràs ta eva ÷amasaukhyabhujas ta eva / sãmantinãviùalatàgahanaü vyudasya ye 'vasthitàþ ÷amaphaleùu tapovaneùu // VidSrk_48.4 *(1597) // vàso valkalam àstaraþ kisalayàny okas taråõàü talaü målàni kùataye kùudhàü girinadãtoyaü tçùàü ÷àntaye / krãóà mugdhamçgair vayàüsi suhçdo naktaü pradãpaþ ÷a÷ã svàdhãne 'pi vane tathà9pi kçpaõà yàcanta ity adbhutam // VidSrk_48.5 *(1598) // gataþ kàlo yatra priyasakhi mayi premakuñilaþ kañàkùaþ kàlindãlaghulaharivçttiþ prabhavati / idànãm asmàkaü jañharakamañhãpçùñhakañhinà manovçttis tat kiü vyasanini mudhai9va kùapayasi // VidSrk_48.6 *(1599) // màtar jare maraõam antikam ànayantyà9py antas tvayà vayam amã paritoùitàþ smaþ / nànàsukhavyasanabhaïguraparvapårvaü dhig yauvanaü yad apanãya tavà7vatàraþ // VidSrk_48.7 *(1600) // ekaü và kupitapriyàpraõayinãü kçtvà manonirvçtiü tiùñhàmo nijacàrupãvarakucakrãóàrasàsvàdane / anyad và surasindhusaikatatañãdarbhàùñakasrastarasthàne brahmapadaü samàhitadhiyo dhyàyanta evà8smahe // VidSrk_48.8 *(1601) // j¤ànànantasya yad vaktraü muhur ãkùase na dhaninàü bråùe na càñuü mçùà nai7ùàü garvagiraþ ÷çõoùi na punaþ pratyà÷ayà dhàvasi / kàle bàlatçõàni khàdasi sukhaü nidrà9si nidràgame tan me bråhi kuraïga kutra bhavatà kiü nàma taptaü tapaþ // VidSrk_48.9 *(1602) // kvacid vãõàgoùñhã kvacid amçtakãrõàþ kavigiraþ kvacid vyàdhikle÷aþ kvacid api viyoga÷ ca suhçdàm / iti dhyàtvà hçùyan kùaõam atha vighårõan kùaõam aho na jàne saüsàraþ kim amçtamayaþ kiü viùamayaþ // VidSrk_48.10 *(1603) // àtmaj¤ànavivekanirmaladhiyaþ kurvanty aho duùkaraü yan mu¤canty upabhogabhà¤jy api dhanàny ekàntato niþspçhàþ / na pràptàni purà na samprati na ca pràptau dçóhapratyayo và¤chàmàtraparigrahàõy api vayaü tyaktuü na tàni kùamàþ // VidSrk_48.11 *(1604) // agre gãtaü sarasakavayaþ pàr÷vayor dàkùiõàtyàþ pa÷càl lãlàvalayaraõitaü càmaragràhiõãnàm / yady etat syàt kuru bhavarase lampañatvaü tadànãü no cec cetaþ pravi÷a paramabrahmaõi pràrthanai9ùà // VidSrk_48.12 *(1605) // utpalaràjasya àstàü sakaõñakam idaü vasudhàdhipatyaü trailokyaràjyam api deva tçùõàya manye / niþ÷aïkasuptahariõãkulasaükulàsu cetaþ paraü valati ÷ailavanasthalãùu // VidSrk_48.13 *(1606) // dadati tàvad amã viùayàþ sukhaü sphurati yàvad iyaü hçdi måóhatà / manasi tattvavidàü tu vivecake kva viùayàþ kva sukhaü kva parigrahaþ // VidSrk_48.14 *(1607) // satyaü manoharà ràmàþ satyaü ramyà vibhåtayaþ / kiü tu mattàïganàpàïgabhaïgilokaü hi jãvitam // VidSrk_48.15 *(1608) // dhig dhik tàn kriminirvi÷eùavapuùaþ sphårjanmahàsiddhayo niùkandãkçta÷ànti ye 'pi ca tapaþkàràgçheùv àsate / taü vidvàüsam iha stumaþ karapuñãbhikùàlpa÷àke 'pi và mugdhàvaktramçõàlinãmadhuni và yasyà7vi÷eùo rasaþ // VidSrk_48.16 *(1609) // bãbhatsà viùayà jugupsitatamaþ kàyo vayo gatvaraü pràyo bandhubhir adhvanã7va pathikaiþ saïgo viyogàvahaþ / hàtavyà7yam asaüstavàya visaraþ saüsàra ityàdikaü sarvasyai7va hi vàci cetasi punaþ puõyàtmanaþ kasyacit // VidSrk_48.17 *(1610) // bhartçhareþ yadà0sãd aj¤ànaü smaratimirasaüskàrajanitaü tadà dçùñaü nàrãmayam idam a÷eùaü jagad api / idànãü tv asmàkaü pañutaravivekà¤janajuùàü samãbhåtà dçùñis tribhuvanam api brahma manute // VidSrk_48.18 *(1611) // màtar lakùmi bhajasva kaücid aparaü matkàïkùiõã mà sma bhår bhogebhyaþ spçhayà0lavas tava va÷àþ kà niþspçhàõàm asi / sadyaþsyåtapalà÷apatrapuñikàpàtrãpavitrãkçtair bhikùàsaktubhir eva samprati vayaü vçttiü samãhàmahe // VidSrk_48.19 *(1612) // dharmasyo7tsavavaijayanti mukuñasragveõi gaurãpates tvàü ratnàkarapatni jahnutanaye bhàgãrathi pràrthaye / tvattoyànta÷ilàniùaõõavapuùas tvadvãcibhiþ preïkhatas tvannàma smaratas tvadarpitadç÷aþ pràõàþ prayasayanti me // VidSrk_48.20 *(1613) // vàkkåñasya taóinmàlàlolaü prativiratidattàndhatamasaü bhavatsaukhyaü hitvà ÷amasukham upàdeyam anagham / iti vyaktodgàraü cañulavacasaþ ÷ånyamanaso vayaü vãtavrãóàþ ÷uka iva pañhàmaþ param amã // VidSrk_48.21 *(1614) // viùayasaritas tãrõàþ kàmaü rujo 'py avadhãrità viùayavirahaglàniþ ÷àntà gatà malinà9tha dhãþ / iti cirasukhapràptaþ kiücinnimãlitalocano vrajati nitaràü tuùñiü puùñaþ ÷ma÷ànagataþ ÷avaþ // VidSrk_48.22 *(1615) // kàmaü ÷ãrõapalà÷asaühatikçtàü kanthàü vasàno vane kuryàm ambubhir apy ayàcitasukhaiþ pràõàvabandhasthitim / sàïgaglàni savepitaü sacakitaü sàntarnidàghajvaraü vaktuü na tv aham utsaheya kçpaõaü dehã7ty avadyaü vacaþ // VidSrk_48.23 *(1616) // ava÷yaü yàtara÷ cirataram uùitvà9pi viùayà viyoge ko bhedas tyajati na jano yat svayam imàn / vrajantaþ svàtantryàt paramaparitàpàya manasaþ svayaü tyaktvà hy ete ÷amasukham anantaü vidadhati // VidSrk_48.24 *(1617) // bhàgyaü naþ kva nu tàdçg alpatapasàü yenà7ñavãmaõóanàþ syàmaþ kùoõiruho dahaty avirataü yàn eva dàvànalaþ / yeùàü dhåmasamåhabaddhavapuùaþ sindhor amã bandhavo nirvyàjaü paripàlayanti jagatãrambhobhir ambhomucaþ // VidSrk_48.25 *(1618) // etat tad vaktram atra kva tad adharamadhu kvà8yàtàs te kañàkùàþ kvà8làpàþ komalàs te kva sa madanadhanurbhaïguro bhråvilàsaþ / itthaü khañvàïgakoñau prakañitada÷anaü ma¤jugu¤jatsamãraü ràgàndhànàm ivo7ccair upahasitam aho mohajàlaü kapàlam // VidSrk_48.26 *(1619) // itthaü bàlà màü praty anavaratam indãvaradalaprabhàcauraü cakùuþ kùipati kim abhipretam anayà / gato moho 'smàkaü smarasamarabàõavyatikarajvarajvàlà ÷àntà tad api na varàkã viramati // VidSrk_48.27 *(1620) // ÷i÷utvaü tàruõyaü tadanu ca dadhànàþ pariõatiü gatàþ pàü÷ukrãóàü viùayaparipàñãm upa÷amam / lasanto 'ïke màtuþ kuvalayadç÷àü puõyasaritàü pibanti svacchandaü stanam adharam ambhaþ sukçtinaþ // VidSrk_48.28 *(1621) // vahati nikañe kàlasrotaþ samastabhayàvahaü divasarajanãkulacchedaiþ patadbhir anàratam / iha hi patatàü nà7sty àlambo na và9pi nivartanaü tad api mahatàü ko 'yaü moho yad evam anàkulàþ // VidSrk_48.29 *(1622) // bhàryà me putro me dravyaü sakalaü ca bandhuvargo me / iti me me kurvantaü pa÷um iva baddhvà nayati kàlaþ // VidSrk_48.30 *(1623) // di÷o vàsaþ pàtraü karakuharam eõàþ praõayinaþ samàdhànaü nidrà ÷ayanam avanã målam a÷anam / kadai9tat sampårõaü mama hçdayavçtter abhimataü bhaviùyaty atyugraü paramaparitoùopacitaye // VidSrk_48.31 *(1624) // ÷aradambudharacchàyàgatvaryo yauvana÷riyaþ / àpàtaramyà viùayàþ paryantaparitàpinaþ // VidSrk_48.32 *(1625) // kuraïgàþ kalyàõaü prativiñapam àrogyam añavi sravanti kùemaü te pulina ku÷alaü bhadram upalàþ / ni÷àntàd asvantàt katham api viniùkràntamadhunà mano 'smàkaü dãrghàm abhilaùati yuùmatparicitim // VidSrk_48.33 *(1626) // mannindayà yadi janaþ paritoùam eti nanv aprayatnajanito 'yam anugraho me / ÷reyàrthino hi puruùàþ paratuùñihetor duþkhàrjitàny api dhanàni parityajanti // VidSrk_48.34 *(1627) // krimukulacitaü làlàklinnaü vigandhi jugupsitaü nirupamarasaprãtyà khàdan naràsthi niràmiùam / surapatim api ÷và pàr÷vasthaü sa÷aïkitam ãkùate gaõayati na hi kùudro lokaþ parigrahaphalgutàm // VidSrk_48.35 *(1628) // vivekaþ kiü sa api svarasavalità yatra na kçpà sa kiü màrgo yasmin na bhavati parànugraharasaþ / sa kiü dharmo yatra sphurati na paradrohaviratiþ ÷rutaü kiü tad và syàd upa÷amapadaü yan na nayati // VidSrk_48.36 *(1629) // gaïgàtãre himagiri÷ilàbaddhapadmàsanasya brahmadhyànàbhyasanavidhinà yoganidràü gatasya / kiü tair bhàvyaü mama sudivasair yatra te nirvi÷aïkàþ sampràpsyante jarañhahariõàþ ÷çïgakaõóåvinodam // VidSrk_48.37 *(1630) // premõà purà parigçhãtam idaü kuñumbaü cel làlitaü tadanu pàlitam adya yàvat / sampraty api stimitavastram ivà7ïgalagnam etaj jihàsur api hàtum anã÷varo 'smi // VidSrk_48.38 *(1631) // kùàntaü na kùamayà gçhocitasukhaü tyaktaü na saütoùataþ soóhà duþsaha÷ãtavàtatapanakle÷à na taptaü tapaþ / dhyàtaü vittam aharni÷aü na ca punas tattvàntaraü ÷à÷vataü tat tat karma kçtaü yad eva munibhis tais taiþ phalair va¤citam // VidSrk_48.39 *(1632) // bhikùà÷anaü bhavanam àyatanaikade÷aþ ÷ayyà bhuvaþ parijano nijadehabhàraþ / vàsa÷ ca kãrõapañakhaõóanibaddhakanthà hà hà tathà9pi viùayàn na jahàti cetaþ // VidSrk_48.40 *(1633) // retaþ÷oõitayor iyaü pariõatir yad varùma tac cà7bhavan mçtyor àmiùam àspadaü guru÷ucàü rogasya vi÷ràmabhåþ / jànann apy ava÷ã vivekavirahàn majjann avidyàmbudhau ÷çïgàrãyati putrakàmyati bata kùetrãyati strãyati // VidSrk_48.41 *(1634) // yadà pårvaü nà8sãd upari ca yadà nai7va bhavità tadà madhyàvasthàtanuparicayo bhåtanicayaþ / ataþ saüyoge 'smin paravati viyoge ca sahaje kimàdhàraþ premà kimadhikaraõàþ santu ca ÷ucaþ // VidSrk_48.42 *(1635) // bhartçhareþ gomàyavaþ ÷akunaya÷ ca ÷unàü gaõo 'yaü lumpanti kãñakçmayaþ paritas tathai9va / svàü sampadaü sakalasattvakçtopakàràn no dçùñavàn yad asi tac chava va¤cito 'si // VidSrk_48.43 *(1636) // ke÷añasya dhårtair indriyanàmabhiþ praõayitàm àpàdayadbhiþ svayaü sambhoktuü viùayànayaü kila pumàn saukhyà÷ayà va¤citaþ / taiþ ÷eùe kçtakçtyatàm upagatair audàsyam àlambitaü sampraty eùa vidher niyogava÷agaþ karmàntarair badhyate // VidSrk_48.44 *(1637) // da÷arathasya \Colo iti ÷àntivrajyà tataþ saükãrõavrajyà|| 49 tuùàra÷ailà¤jana÷ailakalpayor abhedabhàg ã÷varavi÷varåpayoþ / ÷aratpayodasthasitàrdhatàrakàpathapratispàrdhi vapur dhinotu vaþ // VidSrk_49.1 *(1638) // yad baddhordhvajañaü yad asthimukuñaü yac candramandàrayor dhatte dhàma ca dàma ca smitalasatkundendranãla÷riyoþ / yat khañvàïgarathàïgasaïgavikañaü ÷rãkaõñhavaikuõñhayor vande nandimahokùatàrkùyapariùannànàïkam ekaü vapuþ // VidSrk_49.2 *(1639) // mà garvam udvaha kapolatale cakàsti kàntasvahastalikhità mama ma¤jarã9ti / anyà9pi kiü na sakhi bhàjanam ãdç÷ànàü vairã na ced bhavati vepathur antaràyaþ // VidSrk_49.3 *(1640) // cetaþ kàtaratàü vimu¤ca jhañiti svàsthyaü samàlambyatàü pràptà9sau smaramàrgaõavraõaparitràõauùadhiþ preyasã / yasyàþ ÷vàsasamãrasaurabhapatadbhçïgàvalãvàraõakrãóàpàõividhåtikaïkaõajhaõatkàro muhur mårchati // VidSrk_49.4 *(1641) // kathàbhir de÷ànàü katham api ca kàlena bahunà samàyàte kànte sakhi rajanir ardhaü gatavatã / tato yàval lãlàpraõayakupità9smi prakupità sapatnã9va pràcã dig iyam abhavat tàvad aruõà // VidSrk_49.5 *(1642) // vitatakare 'py anuràgiõi mitre koùaü sadai9va mudrayataþ / ucitànabhij¤akairava kairavahasitaü na te caritam // VidSrk_49.6 *(1643) // pçthukàrtasvarapàtraü bhåùitaniþ÷eùaparijanaü deva / vilasatkareõugahanaü samprati samam àvayor bhavanam // VidSrk_49.7 *(1644) // gurur api galati vivekaþ skhalati ca cittaü vina÷yati praj¤à / patati puruùasya dhairyaü viùayaviùàghårõite manasi // VidSrk_49.8 *(1645) // ràjani vidvanmadhye varasuratasamàgame varastrãõàm / sàdhvasadåùitahçdayo vàkpañur api kàtarãbhavati // VidSrk_49.9 *(1646) // kiü÷uke kiü ÷ukaþ kuryàt phalite 'pi bubhukùitaþ / adàtari samçddhe 'pi kiü kuryur anujãvinaþ // VidSrk_49.10 *(1647) // aham iha sthitavaty api tàvakã tvam api tatra vasann api màmakaþ / hçdayasaügatam eva susaügataü na tanusaügatam àrya susaügatam // VidSrk_49.11 *(1648) // dyàm àlokayatàü kalàþ kalayatàü chàyàþ samàcinvatàü kle÷aþ kevalam aïgulãr dalayatàü mauhårtikànàm ayam / dhanyà sà rajanã tad eva sudinaü puõyaþ sa eva kùaõo yatrà7j¤àtacara÷ ciràn nayanayoþ sãmànam eti priyaþ // VidSrk_49.12 *(1649) // teùàü tvaü nidhir àgasàm asahanà mànonnatà sà9py ato gantavyaü bhavayà na tad gçham iti tvaü vàryase yàsi cet / gàóhaü mekhalayà balàn niyamitaþ karõotpalais tàóitaþ kùiptaþ pàdatale tadeka÷araõo manye ciraü sthàsyasi // VidSrk_49.13 *(1650) // jàne sà9sahanà sa cà7ham apakçn mayy aïgaõasthe punas tasyàþ sambhavità sa sàdhvasabharaþ ko 'pi prakopàpahaþ / yatro7dyatpulakaiþ prakampavikalair aïgaiþ kva karõotpalaü kutrà8tmà kva ca mekhale9ti galati pràyaþ sa mànagrahaþ // VidSrk_49.14 *(1651) // turuùkaràjabhojadevayoþ jàtànantaram eva yasya madhuràü mårti÷riyaü pa÷yataþ sadyaþputramahotsavàgatavadhåvargasya ÷çïgàriõaþ / unnãyà7nyayuvàsyakàlimakarãü tàruõyaramyàm imàü dhanyaü janma sahà7munai9kasamayaü na pràpya taptaü hçdà // VidSrk_49.15 *(1652) // vallaõasya sãtkàraü ÷ikùayati vraõayaty adharaü tanoti romà¤cam / nàgarakaþ kim u milito na hi na hi sakhi haimanaþ pavanaþ // VidSrk_49.16 *(1653) // savrãóàrdhanirãkùaõaü yad ubhayor yad dåtikàpreùaõaü vàdya ÷vo bhavità samàgama iti prãtyà pramoda÷ ca yaþ / pràpte cai7va samàgame sarabhasaü yac cumbanàliïganàny etat kàmaphalaü tad eva surataü ÷eùaþ pa÷ånàm iva // VidSrk_49.17 *(1654) // pa÷yo7da¤cad avà¤cad a¤citavapuþ pa÷càrdhapårvàrdhabhàk stabdhottànitapçùñhaniùñhitamanàgbhugnàgralàïgålabhçt / daüùñràkoñivisaükañàsyakuharaþ kurvan sañàm utkañàm utkarõaþ kurute kramaü karipatau kråràkçtiþ ke÷arã // VidSrk_49.18 *(1655) // ete mekalakanyakàpraõayinaþ pàtàlamålaspç÷aþ saütràsaü janayanti vindhyabhidurà vàràü pravàhàþ puraþ / lãlonmålitanartitapratihatavyàvartitapreritatyaktasvãkçtanihnutapracalitaproddhåtatãradrumàþ // VidSrk_49.19 *(1656) // vàtaiþ ÷ãkarabandhubhiþ ÷rutisukhair haüsàvalãnisvanaiþ protphullaiþ kamalaiþ payobhir amalair nãtvà jagan nirvçtim / pa÷càt kùãõadhanàü bahirnijada÷àü dçùñvà mçõàlacchalàd arthibhyaþ pradadau navenduvi÷adàny asthãni padmàkaraþ // VidSrk_49.20 *(1657) // vidyate sa na hi ka÷cid upàyaþ sarvalokaparitoùakaro yaþ / sarvathà svahitam àcaraõãyaü kiü kariùyati jano bahujalpaþ // VidSrk_49.21 *(1658) // càpasyai7va paraü koñivibhavatvaü viràjate / yasmàl labhante lakùàõi nirguõà api màrgaõàþ // VidSrk_49.22 *(1659) // kçtvà9pi koùapànaü bhramarayuvà purata eva kamalinyàþ / abhilaùati bakulakalikàü madhulihi maline kutaþ satyam // VidSrk_49.23 *(1660) // gràme 'smin pathikàya nai7va vasatiþ pànthà9dhunà dãyate ràtràv atra vivàhamaõóapatale pànthaþ prasupto yuvà / teno7dgãya khalena garjati ghane smçtvà priyàü yat kçtaü tenà7dyà7pi karaïkadaõóapatanà÷aïkã janas tiùñhati // VidSrk_49.24 *(1661) // àtape dhçtimatà saha vadhvà yàminãvirahiõà vihagena / sehire na kiraõà himara÷mer duþkhite manasi sarvam asahyam // VidSrk_49.25 *(1662) // unmudrãkçtavi÷vavismayabharais tat tan mahàrghair guõair durgàdhe hçdayàmbudhau tava bhaven naþ såktigaïgà yadi / vi÷va÷vitramataïginãghanarasasyandiny amandadhvanir gaïgàsàgarasaügamaþ punar ivà7pårvaþ samunmãlati // VidSrk_49.26 *(1663) // etan mandavipakvatindukaphala÷yàmodaràpàõóurapràntaü hanta pulindasundarakaraspar÷akùamaü lakùyate / tatphalãpatiputri ku¤jarakulaü jãvàbhayàbhyarthanàdãnaü tvàm anunàthate kucayugaü patràü÷ukair mà pidhàþ // VidSrk_49.27 *(1664) // hriyà sarvasyà7sau harati vidità9smã7ti vadanaü dvayor dçùñvà0làpaü kalayati kathàm àtmaviùayàm / sakhãùu smeràsu prakañayati vailakùyam adhikaü priyà pràyeõà8ste hçdayanihità0taïkavidhurà // VidSrk_49.28 *(1665) // guõavad aguõavad và kurvatà karmajàtaü pariõatir avadhàryà yatnataþ paõóitena / atirabhasakçtànàü karmaõàm à vipatter bhavati hçdayadàhã ÷alyatulyo vipàkaþ // VidSrk_49.29 *(1666) // varùàþ kardamahetavaþ pratidinaü tàpasya målaü ÷arad dhemante jaóatà tathai9va ÷i÷ire 'py àyàsyate vàyunà / cittonmàdakaro vasantasamayo grãùmo 'pi caõóàtapaþ kàlaþ kàla iti prahçùyati janaþ kàlasya kà ramyatà // VidSrk_49.30 *(1667) // dçùñirodhakaraü yånàü yauvanaprabhavaü tamaþ / aratnàlokasaühàryam avàryaü såryara÷mibhiþ // VidSrk_49.31 *(1668) // àpàtamàtrarasike sarasãruhasya kiü bãjam arpayitum icchasi vàpikàyàm / kàlaþ kalir jagad idaü na kçtaj¤am aj¤e sthitvà haniùyati tavai7va mukhasya ÷obhàm // VidSrk_49.32 *(1669) // apriyàõy api kurvàõo yaþ priyaþ priya eva sa / dagdhamandirasàre 'pi kasya vahnàv anàdaraþ // VidSrk_49.33 *(1670) // ayaü kàõaþ ÷ukro viùamacaraõaþ såryatanayaþ kùatàïgo 'yaü ràhur vikalamahimà ÷ãtakiraõaþ / ajànànas teùàm api niyatakarma svakaphalaü grahagràmagrastà vayam iti jano 'yaü pralapati // VidSrk_49.34 *(1671) // kanakabhåùaõasaügrahaõocito yadi maõis trapuõi pratibadhyate / na sa virauti na cà7pi palàyate bhavati yojayitur vacanãyatà // VidSrk_49.35 *(1672) // namasyàmo devàn nanu hatavidhes te 'pi va÷agà vidhir vandyaþ sa api pratiniyatakarmaikaphaladaþ / phalaü karmàyattaü yadi kim aparaiþ kiü ca vidhinà namaþ satkarmabhyo vidhir api na yebhyaþ prabhavati // VidSrk_49.36 *(1673) // yadà vigçhõàti tadà hataü ya÷aþ karoti maitrãm atha dåùità guõàþ / sthitaþ samãkùyo7bhayatà parãkùakaþ karoty avaj¤opahataü pçthagjanam // VidSrk_49.37 *(1674) // tçùõe devi namas tubhyaü kçtakçtyà9si sàmpratam / anantanàma yad råpaü tat tvayà vàmanãkçtam // VidSrk_49.38 *(1675) // purà yàtàþ kecit tadanu calitàþ kecid apare viùàdaþ ko 'smàkaü na hi na vayam apy atra gaminaþ / manaþkhedas tv evaü katham akçtasaüketavidhayo mahàmàrge 'smin no nayanapatham eùyanti suhçdaþ // VidSrk_49.39 *(1676) // sanmàrge tàvad àste prabhavati puruùas tàvad eve7ndriyàõàü lajjàü tàvad vidhatte vinayam api samàlambate tàvad eva / bhråcàpàkçùñamuktàþ ÷ravaõapathagatà nãlapakùmàõa ete yàval lãlàvatãnàü na hçdi dhçtimuùo dçùñibàõàþ patanti // VidSrk_49.40 *(1677) // adhvanyasya vadhår viyogavidhurà bhartuþ smarantã yadi pràõàn ujjhati kasya tan mahad aho saüjàyate kilbiùam / ity evaü pathikaþ karoti hçdaye yàvat taror mårdhani prodghuùñaü parapuùñayà tava tave7ty uccair vaco 'neka÷aþ // VidSrk_49.41 *(1678) // adràkùãd apanidrakorakabharavyànamravallãskhaladdhålãdurdinasåditàmbaram asaå7dyànam urvãpatiþ / àsthànãbhavanaü vasantançpater devasya cetobhuvaþ satràgàram anuttaraü madhulihàm ekaü prapàmaõóapam // VidSrk_49.42 *(1679) // madanajvaram apanetuü kuru samprati satatam auùadhadvitayam / bàlàdharamadhupànaü kucapãóanamuùñiyogaü ca // VidSrk_49.43 *(1680) // upacàravidhij¤o 'pi nirdhanaþ kiü kariùyati / niraïku÷a ivà8råóho mattadviradamårdhani // VidSrk_49.44 *(1681) // kasyà nàma kim atra nà7sti viditaü yad vãkùyamàõo 'py ayaü loko måka ivà7sti màü prati punaþ sarvo janas tapyate / ÷akyaü dar÷ayituü na pågaphalavat kçtvà dvidhe9daü vapur yat satyaü sakhi vãkùitaþ khalu mayà nånaü caturthyàþ ÷a÷ã // VidSrk_49.45 *(1682) // khuràghàtaiþ ÷çïgaiþ pratidinam alaü hanti pathikàn bhç÷aü ÷asyotsàdaiþ sakalanagaràkhyàtapañimà / yugaü nai7va skandhe vahati nitaràü yàti dharaõãü varaü ÷ånyà ÷àlà na ca punar ayaü duùñavçùabhaþ // VidSrk_49.46 *(1683) // pårotpãóe taóàgasya parãvàhaþ pratikriyà / ÷okakùobhe ca hçdayaü pralàpair avadhàryate // VidSrk_49.47 *(1684) // dhik candanaü kai9va sudhà varàkã kim indunà hàritam abjakandaiþ / na vedmi tad vastu yad atra loke sutàïgadhåler upamànapàtram // VidSrk_49.48 *(1685) // yauvanaü calam apàyi ÷arãraü gatvaraü vasu vimç÷ya vi÷iùñaþ / nà7nyajanmagatatiktavipàkaü dçùñasaukhyam api karma vidhatte // VidSrk_49.49 *(1686) // adho 'dhaþ pa÷yataþ kasya mahimà no7pajàyate / upary upari pa÷yantaþ sarva eva daridrati // VidSrk_49.50 *(1687) // timiram idam indubimbàt påtir gandho 'yam amburahakoùàt / ninditam abhijàtamukhàd yad alãkaü vacanam uccarati // VidSrk_49.51 *(1688) // yo nãvàratçõàgramuùñikabalaiþ saüvardhitaþ ÷ai÷ave pãtaü yena sarojinãdalapuñe homàva÷iùñaü payaþ / taddànàsavapànamattamadhupavyàlolagaõóaü gajaü sotkaõñhaü sabhayaü ca pa÷yati ÷anair dåre sthitas tàpasaþ // VidSrk_49.52 *(1689) // pàõipreïkhaõato vi÷ãrõa÷irasaþ svedàvarugõa÷riyas tà ity àkçtile÷ato manasi naþ kiücit pratãtiü gatàþ / vaicitryàt punar uktalà¤chanabhçtaþ khaõóena vàkyena và vyàkùepaü kathayanti pakùmaladç÷o lekhàkùara÷reõayaþ // VidSrk_49.53 *(1690) // tàóãdalaü yad akañhoram idaü yad atra mudrà stanàïkaghanacandanapaïkamårtiþ / yad bandhanaü bisalatàtanutantava÷ ca kasyà÷cid eùà galitas tadanaïgalekhaþ // VidSrk_49.54 *(1691) // mçõàlam etad valayãkçtaü tayà tadãya evai7ùa vataüsapallavaþ / idaü ca tasyàþ kadalãdalàü÷ukaü yad atra saükrànta iva smarajvaraþ // VidSrk_49.55 *(1692) // ràja÷ekharasyà7mã madhur màso ramyo vipinam ajanaü tvaü ca taruõã sphuratkàmàve÷e vayasi vayam apy àhitabharàþ / vrajatv ambà mugdhe kùaõam iha vilambasva yadi và sphuñas tàvaj jàtaþ pi÷unavacasàm eùa viùayaþ // VidSrk_49.56 *(1693) // vallaõasya munãndor vàgbinduþ pravitatasudhàpåraparamo na cec cintàpàtre milati katham apy asya manasaþ / kutaþ pràpya prãtiü tuhinagirigarbhasthitijuùo 'py asahyaþ sahyeta priyavirahadàhavyatikaraþ // VidSrk_49.57 *(1694) // dharmakãrteþ sarvasyai7va hi lokasya bahumànaü yad àtmani / viùõor màyàsahasrasya iyam ekà garãyasã // VidSrk_49.58 *(1695) // kç÷aþ kàõaþ kha¤jaþ ÷ravaõavikalaþ puccharahitaþ kùudhàkùàmo jãrõaþ piñharakakapàlàrpitagalaþ / vraõaiþ påyaklinnaiþ krimikulacitair àcitatanuþ ÷unãm abhyeti ÷và hatam api nihanty eva madanaþ // VidSrk_49.59 *(1696) // taranto dç÷yante bahava iha gambhãrasarasi svasàràbhyàm àbhyàü hçdi vidadhataþ kautuka÷atam / pravi÷yà7ntarlãnaü kim api suvivecyo7ddharati ya÷ ciraü ruddha÷vàsaþ sa khalu punar eteùu viralaþ // VidSrk_49.60 *(1697) // paõóitaj¤àna÷riyaþ \Colo iti saükãrõavrajyà tataþ kavistutivrajyà subandhau bhaktir naþ ka iha raghukàre na ramate dhçtir dàkùãputre harati haricandro 'pi hçdayam / vi÷uddhoktiþ ÷åraþ prakçtisubhagà bhàravagiras tathà9py antarmodaü kam api bhavabhåtir vitanute // VidSrk_50.1 *(1698) // tàtaþ sçùñim apårvavastuviùayàm eko 'tra nirvyåóhavàn niùõàtaþ kaviku¤jarendracarite màrge giràü vàguraþ / revàvindhyapulãndrapàmaravadhåjha¤jhànilapreùitapràye 'rthe vacanàni pallavayituü jànàti yoge÷varaþ // VidSrk_50.2 *(1699) // abhinandasya pàtuü karõarasàyanaü racayituü vàcaþ satàü saümatàü vyutpattiü paramàm avàptum avadhiü labdhuü rasasrotasaþ / bhoktuü svàduphalaü ca jãvitataror yady asti te kautukaü tad bhràtaþ ÷çõu ràja÷ekharakaveþ såktãþ sudhàsyandinãþ // VidSrk_50.3 *(1700) // ÷aükaravarmaõaþ devãü vàcam upàsate hi bahavaþ sàraü tu sàrasvataü jànãte nitaràm asau gurukulakliùño muràriþ kaviþ / abdhir laïghita eva vànarabhañaiþ kiü tv asya gambhãratàm àpàtàlavilagnapãvaravapur jànàti manthàcalaþ // VidSrk_50.4 *(1701) // tat tàdçg ujjvalakakutsthakulapra÷astisaurabhyanirbharagabhãramanoharàõi / vàlmãkivàgamçtakåpanipàtalakùmãm etàni bibhrati muràrikaver vacàüsi // VidSrk_50.5 *(1702) // muràrer etau dhig dhik tàn samayàn pari÷ramarujo dhik tà giro niùphalà yatrà7mår na bhavanti vallaõaguõotkhàtàmçtaprãtayaþ / romõàü nçtyabhuvo vilocanapayaþpåràbdhicandrodayàþ sàhityapratigaõóagarvagalanaglànikriyàhetavaþ // VidSrk_50.6 *(1703) // uttànollapitapratàritanava÷rotraiþ kathaü bhàvyatàü vàkpratyaü÷anive÷itàkhilajagattattvà kavãnàü kalà / rathyàgartavigàhanàdbhutakçtair gàhyaþ kva ratnàkaro yasyà7ntaþ÷apharàvamànanañatãmajjadgirãndràþ ÷riyaþ // VidSrk_50.7 *(1704) // anudghuùñaþ ÷abdair atha ca ghañanàtaþ sphuñarasaþ padànàm arthàtmà ramayati na tå7ttànitarasaþ / yathà kiücit kiücit pavanacalacãnàü÷ukatayà stanàbhogaþ strãõàü harati na tatho9nmudritatanuþ // VidSrk_50.8 *(1705) // vallaõasyai7te astaügatabhàraviravi kàlava÷àt kàlidàsavidhuvidhuram / nirvàõabàõadãpaü jagad idam adyoti ratnena // VidSrk_50.9 *(1706) // jànakãharaõaü kartuü raghuvaü÷e puraþsthite / kaviþ kumàradàso và ràvaõo và yadi kùamaþ // VidSrk_50.10 *(1707) // ÷abdàs te na tathàvidhàþ pathi dhiyàü lokasya ye nà8sate nà7rthàtmà9pi sa ko 'pi dhàvati giràü bhåpàlamàrge na yaþ / asty anyas tu sa saünive÷a÷i÷iraþ ÷abdàrthayoþ saügamo yenà7mã svava÷ena dagdhakavayo mathnanti cetàüsi naþ // VidSrk_50.11 *(1708) // jayati kavikaõñhaharaþ ÷rãraghukàraþ prameyakedàre / yanmatidàtravilåne ÷ilo¤cham iva kurvate kavayaþ // VidSrk_50.12 *(1709) // kavãnàm agalad darpo nånaü vàsavadattayà / ÷aktye9va pàõóuputràõàü gatayà karõagocaram // VidSrk_50.13 *(1710) // kãrtiþ pravarasenasya prayàtà kusumojjvalà / samudrasya paraü pàraü kapisene7va setunà // VidSrk_50.14 *(1711) // santi ÷vàna ivà7saükhyà jàtibhàjo gçhe gçhe / utpàdakà na bahavaþ kavayaþ ÷arabhà iva // VidSrk_50.15 *(1712) // bàõasyà7mã kavayaþ kàlidàsàdyàþ kavayo vayam apy amã / parvate paramàõau ca vastutvam ubhayor api // VidSrk_50.16 *(1713) // saujanyàïkurakanda sundarakathàsarvasva sãmantinãcittàkarùaõamantra manmathasaritkallola vàgvallabha / saubhàgyaikanive÷a pe÷alagiràm àdhàra dhairyàmbudhe dharmàdridruma ràja÷ekhara sakhe dçùño 'si yàmo vayam // VidSrk_50.17 *(1714) // yad etad vàgarthavyatikaramayaü kiücid amçtaü pramodaprasyandaiþ sahçdayamanàüsi snapayati / idaü kàvyaü tattvaü sphurati tu yad atrà7õu paramaü tad antarbuddhãnàü sphuñam atha ca vàcàm aviùayaþ // VidSrk_50.18 *(1715) // suvarõàlaükàrà prakañitarasà÷leùanipuõà sphuradvaidarbhoktir lalitapadabandhakramagatiþ / lasadbhåyobhàvà mçdur api vimardocitatanuþ kavãndra tvadvàõã harati hariõàkùã9va hçdayam // VidSrk_50.19 *(1716) // ambà yena sarasvatã sutavatã tasyà7rpayantã rasàn nànàcàñumukhã sa durlaóitavàn khelàbhir ucchçïkhalaþ / jihvàdurvyasanair upadravarujaþ kurvanti ye duþsutàs tàn dçùñvà9rtham itas tato nikhanati svaü niþsvam àtanvatã // VidSrk_50.20 *(1717) // vallaõasya aviditaguõà9pi satkavibhaõitiþ karõeùu vamati madhudhàràm / anadhigataparimalà9pi hi harati dç÷aü màlatãmàlà // VidSrk_50.21 *(1718) // subandhoþ babhåva valmãkabhavaþ purà kavis tataþ prapede bhuvi bhartçmeñhatàm / punaþ sthito yo bhavabhåtirekhayà sa vartate samprati ràja÷ekharaþ // VidSrk_50.22 *(1719) // ucchvàso 'pi na niryàti bàõe hçdayavartini / kiü punar vikañàño7papadabandhà sarasvatã // VidSrk_50.23 *(1720) // yallagnaü hçdi puüsàü bhåyo bhåyaþ ÷iro na ghårõayati / tad api kaveþ kim u kàvyaü kàõóo và dhanvinàü kim asau // VidSrk_50.24 *(1721) // tàmarasasya kathaücit kàlidàsasya kàlena bahunà mayà / avagàóhe9va gambhãramasçõaughà sarasvatã // VidSrk_50.25 *(1722) // ka÷cid vàcaü racayitum alaü ÷rotum evà7paras tàü kalyàõã te matur ubhayato vismayaü nas tanoti / na hy ekasminn ati÷ayavatàü saünipàto guõànàm ekaþ såte kanakam upalas tatparãkùàkùamo 'nyaþ // VidSrk_50.26 *(1723) // kàlidàsya|| % NB Ingalls points out that the attribution to Kàlidàsa is based % on a misunderstanding of the remarks with which Ràja÷ekhara % precedes his citation of the verse in the Kàvyamãmàüsà. prayogavyutpattau pratipadavi÷eùàrthakathane prasattau gàmbhãrye rasavati ca vàkyàrthaghañane / agamyàyàm anyair di÷i pariõate÷ cà7rthavacasor mataü ced asmàkaü kavir amarasiüho vijayate // VidSrk_50.27 *(1724) // ÷àlikasya iyaü gaur uddàmà tava nibióabandhà9pi hi kathaü na vaidarbhàd anyat spç÷ati sulabhatve 'pi hi katham / avandhyà ca khyàtà bhuvi katham agamyà kavivçùaiþ kathaü và pãyåùaü sravati bahu dugdhà9pi bahubhiþ // VidSrk_50.28 *(1725) // ÷abdàrõavasya ÷ailair bandhayati sma vànarahçtair vàlmãkir ambhonidhiü vyàsaþ pàrtha÷arais tathà9pi na tayor atyuktir udbhàvyate / vàgarthau ca tulàdhçtàv iva tathà9py asmin nibandhàn ayaü loko dåùayati prasàritamukhas tubhyaü pratiùñhe namaþ // VidSrk_50.29 *(1726) // dharmakãrteþ hà kaùñaü kavicakramaulimaõinà dakùeõa yan ne8kùitaþ ÷rãmàn utpalaràjadevançpatir vidyàvadhåvallabhaþ / tasyà7py arthijanaikarohaõagirer lakùmãr vçthai9và7bhavad dakùasyà7sya na yena sundaragiraþ karõàvataüsãkçtàþ // VidSrk_50.30 *(1727) // dakùasya yasya yathà vij¤ànaü tàdçk tasye7ha hçdayasadbhàvaþ / unmãlati kavipuïgavacane ca puràõapuruùe ca // VidSrk_50.31 *(1728) // vahati na puraþ ka÷cit pa÷càn na ko 'py anuyàti màü na ca navapadakùuõõo màrgaþ kathaü nv aham ekakaþ / bhavati viditaü pårvavyåóho 'dhunà khilatàü gataþ sa khalu bahulo vàmaþ panthà mayà sphuñam urjitaþ // VidSrk_50.32 *(1729) // dharmakãrtipadànàm vidyàvadhåm apariõãya kulànuråpàü ÷làghyàü sutàm iva tataþ ÷riyam aprasåya / tàü cà7rthine praõayape÷alam apradàya dhik taü manuùyapadam àtmani yaþ prayuïkte // VidSrk_50.33 *(1730) // bhartçhareþ ye nàma kecid iha naþ prathayanty avaj¤àü jànanti te kim api tàn prati nai7ùa yatnaþ / utpatsyate tu mama ko 'pi samànadharmà kàlo hy ayaü niravadhir vipulà ca lakùmãþ // VidSrk_50.34 *(1731) // ceþ| nidhànaü vidyànàü kulagçham apàrasya ya÷asaþ ÷uci kùmàpàlànàü sucaritakathàdarpaõatalam / kalàsampadratnavratativiñapànàü surataruþ prakçtyà gambhãraþ kavir iha sa÷abdo vijayate // VidSrk_50.35 *(1732) // unnãto bhavabhåtinà pratidinaü bàõe gate yaþ purà ya÷ cãrõaþ kamalàyudhena suciraü yenà7gamat ke÷añaþ / yaþ ÷rãvàkpatiràjapàdarajasàü samparkapåta÷ ciraü diùñyà ÷làghaguõasya kasyacid asau màrgaþ samunmãlati // VidSrk_50.36 *(1733) // paramàdbhutarasadhàmany utsalite jagati vallanàmbhodhau / vi÷rànto rasabhàgastimitayati yathà gabhãrimà ko 'pi // VidSrk_50.37 *(1734) // vallaõasya àóhyaràjakçtàrambhair hçdayasthaiþ smçtair api / jihvà9ntaþ kçùyamàõe9va na kavitve pragalbhate // VidSrk_50.38 *(1735) // bàõasya vàlmãker mukulãkçtai9va kavità kaþ stotum asty àdaro vaiyàsàni vacàüsi bhàravigiràü bhåtai9va nirbhartsanà / kàvyaü ced avataüsabhåpam abhajad dharmàyaõaü karõayos tàtaþ kiü bahu varõyate sa bhagavàn vaidarbhagarbhe÷varaþ // VidSrk_50.39 *(1736) // dharmà÷okasya vàmàïgaü pçthulastanastabakitaü yàvad bhavànãpater lakùmãkaõñhahañhagrahavyasanità yàvac ca doùàõàü hareþ / yàvac ca pratisàmasàraõavidhivyagrau karau brahmaõaþ stheyàsuþ ÷ruti÷uktilehyamadhavas tàvat satàü såktayaþ // VidSrk_50.40 *(1737) // kãrtyà samaü tridivavàsam upasthitànàü martyàvatãrõamarutàm api satkavãnàm / jagrantha durlabhasubhàùitaratnakoùaü vidyàkaraþ sukçtikaõñhavibhåùaõàya // VidSrk_50.41 *(1738) // \Colo iti kavivarõanavrajyà samàptà|| \Colo samàpto 'yaü subhàùitaratnakoùa iti|| \Colo paõóita÷rãbhãmàrjunasomasya||