Vidyakara:
Subhasitaratnakosa
Based on the edition by D.D. Kosambi and V.V. Gokhale.
Cambridge, Massachusetts 1957
(Harvard Oriental Series, 42)


Input by Harunaga Isaacson

Corrected GRETIL version based on the adaptation by Jan Brzezinski
(available from Gaudiya Grantha Mandira); in addition, parts left out
in the course of that adaptation were restored, and the reference system
was revised.

PADA INDEX (based on the revised GGM version)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akasmād ardha-kuṅkumam VidSrk_32.23 *(1017)d
akṣāṇām iva śārayaḥ pratigṛhaṃ bhrāntās tavāri-striyaḥ VidSrk_41.20 *(1400)d
akṣāli sphaṭikopalaiḥ kim aghaṭi dyāv-āpṛthivyor vapuḥ VidSrk_29.4 *(900)b
akṣuṇṇo vidhir adhvagena ghaṭito vīkṣya prapā-pālikām VidSrk_17.50 *(514)d
agre śyāmala-bindu-baddha-tilakair madhye 'pi pākānvaya- VidSrk_12.2 *(294)a
aṅke nilīya kamituḥ śithilāṅga-mudrā VidSrk_19.4 *(562)c
aṅgāmoda-samocchalad-ghṛṇi-patad-bhṛṅgāvalī-mālita- VidSrk_3.1 *(25)a
aṅge ca pratibhāti mārdavam idaṃ snigdha-svabhāvaś ciraṃ VidSrk_17.29 *(493)c
aṅgenāṅgam anupraviśya milato hastāvalepādibhiḥ VidSrk_33.9 *(1027)a
aṅgeṣu kiṃ nakha-padāni na maṇḍalāni VidSrk_20.9 *(620)d
aṅgeṣv alabdha-paribhoga-sukho 'ndhakāro VidSrk_28.8 *(892)c
acchaḥ kaccheṣu paṅkaḥ sukhayati saritām ātapād ukṣa-pālam VidSrk_11.17 *(282)d
aṭṭeṣu kāṇḍa-paṭa-vārita-śīkareṣu VidSrk_10.10 *(224)c
atigata-sakhī-hastonmāna-kramaṃ divasa-kramair VidSrk_15.45 *(378)c
atiprauḍhā rātrir bahala-śikha-dīpaḥ prabhavati VidSrk_19.15 *(573)a
atirutam anukartuṃ rājakīre pravṛtte VidSrk_20.5 *(616)b
atiharita-patra-parikara-saṃpanna-spandanaika-viṭapasya VidSrk_27.19 *(876)/a
atyaccho 'yam adhaś ca paṅkam akhilaṃ chāyāpadeśād abhūt VidSrk_29.17 *(913)b
atyantābhimate 'pi vastuni vidhir yāsāṃ niṣedhātmakas VidSrk_16.1 *(384)c
atyuktau yadi na prakupyasi mṛṣā-vādaṃ na cen manyase VidSrk_41.24 *(1404)a
atyutsārya bahir-viṭaṅga-vaḍabhī-gaṇḍa-sthala-śyāmikāṃ VidSrk_28.10 *(894)a
atyudgāḍha-raya-sthirākṛti-ghana-dhvāna-bhraman-mandara- VidSrk_2.3 *(19)a
atraiva svayam eva citra-phalake kampa-skhalal-lekhayā VidSrk_18.15 *(549)a
atha jāmbūnada-patra-piñjarābham VidSrk_29.45 *(941)b
adarpaṃ kandarpaṃ jana-nayana-nirmāṇam aphalaṃ VidSrk_16.22 *(405)c
adya svarga-vadhū-gaṇe guṇamaya tvat-kīrtim indūjjvalām VidSrk_32.13 *(1007)a
adyānandaṃ dadhati vicarac-cakravākopacañcu- VidSrk_11.23 *(288)c
adyāpi śaiśava-daśā-laḍitāni tāni VidSrk_15.10 *(343)b
adyāpi stana-śaila-durga-viṣame sīmantinīnāṃ hṛdi VidSrk_29.25 *(921)a
adyāpy urvī-valaya-tilaka śyāmalimnāvaliptāny VidSrk_32.24 *(1018)c
adyāmbhaḥ paritaḥ patiṣyati bhuvas tāpo 'dya nirvāsyati VidSrk_10.29 *(243)a
adyāyaṃ para-cakra-bhūma-nṛpater voḍhuṃ trilokī-dhuraṃ VidSrk_41.33 *(1413)c
adha upari nidhāya stambhikāṃ roma-rājīm VidSrk_16.32 *(415)b
adharam indukarād api śubhrayanty aruṇayanty aruṇād api kiṃ dṛśam VidSrk_17.23 *(487)/b
adharaḥ padmarāgo 'yam VidSrk_20.18 *(629)a
adhaḥ paśyan pārśva-dvaya-valita-sācīkṛta-śirāḥ VidSrk_11.8 *(273)a
adhika-vikasad-antar-vismaya-smera-tāraiḥ VidSrk_17.18 *(482)b
adhika-śyāma-kalaṅka-paṅka-lekhaḥ VidSrk_30.22 *(978)b
adhīrākṣyāḥ pīna-stana-kalasam āskandasi muhuḥ VidSrk_16.39 *(422)a
adhyetṝṇāṃ dadhānaṃ bhṛśam ala-sadṛśāṃ kiṃcid aṅgāvasādaṃ VidSrk_31.6 *(986)c
adhvanyānām aśaraṇa-maru-prāntare ko 'bhyupāyaḥ VidSrk_33.21 *(1039)d
adhva-śrānta-pravahaṇa-harit-phena-śaṅkāṃ diśadbhiḥ VidSrk_11.21 *(286)b
anarghaḥ sa-vraṇo 'pi te VidSrk_20.18 *(629)b
analasa-javā-puṣpotpīḍa-cchavi prathamaṃ tataḥ VidSrk_29.47 *(943)a
analpaṃ saṃtāpaṃ śamayati manojanma-janitaṃ VidSrk_19.22 *(580)a
anākāśe ko 'yaṃ galita-hariṇaḥ śīta-kiraṇaḥ VidSrk_16.64 *(447)b
anirvyūḍhe tasmin prakṛti-sukumārāṅga-latayā VidSrk_19.27 *(585)c
anubhava-mṛdū-bhūta-trāsāṃ manaḥ smarati priyām VidSrk_15.33 *(366)d
anurūpārgham alabdhvā punar iva ratnākare nihitaḥ VidSrk_27.20 *(877)/b
anena kila nirjitā vayam iti prayāyāḥ karaṃ VidSrk_14.1 *(323)c
anena kumbha-dvaya-saṃniveśa- VidSrk_16.30 *(413)a
anena rambhoru bhavan-mukhena VidSrk_16.60 *(443)a
antar-gūḍha-vigāḍha-saṃbhrama-rasa-sphārī-bhavad-gaṇḍayā VidSrk_19.47 *(605)c
antar me dayitā-mukhaṃ tava śaśī vṛttiḥ samaivāvayos VidSrk_10.26 *(240)c
antar-vinyasta-vīrut-tṛṇa-maya-puruṣa-trāsa-vighnaṃ kathaṃcit VidSrk_10.50 *(264)c
antar visphurati smaro bahir api vrīḍā samunmīlate VidSrk_15.39 *(372)c
antar-visphurad-indranīla-maṇiman-muktāvalīm-āṃsalāḥ VidSrk_17.1 *(465)c
antar-hāsa-lasat-kapola-phalakāṃ dhūrto 'parāṃ cumbati VidSrk_19.45 *(603)d
antas-toṣa-tuṣāra-saurabha-maya-śvāsānilāpūraṇa- VidSrk_41.31 *(1411)c
antaḥ kañcukibhiḥ sphūran maṇidharair adhyāsitā bhūmayaḥ VidSrk_41.23 *(1403)b
antaḥ kiṃ ca sudhā-sapatnam aniśaṃ jāgarti yad-rāgiṇāṃ VidSrk_16.52 *(435)c
antaḥ-khinna-bhujaṅga-bhogavigalal-lālābhir āsīn nadī VidSrk_41.26 *(1406)b
antaḥprajvalitasya kāma-śikhino dāhārjitair bhasmabhiḥ VidSrk_18.14 *(548)c
antaḥ-pravṛddha-makara-dhvaja-pāvakasya VidSrk_20.1 *(612)c
antaḥ prastara-saṃgraho bahir api bhraśyanti gandha-drumā VidSrk_33.10 *(1028)c
antaḥ-prauḍha-kalaṅka-tuccham abhitaḥ sāndraṃ paristīryate VidSrk_29.22 *(918)c
antodvellad-balākā-vali-kuṇapa-śiro-naddha-nīlābhra-keśaḥ VidSrk_10.35 *(249)b
anyaṃ rasaṃ racayatīva ciraṃ nata-bhrūḥ VidSrk_17.61 *(525)d
anyaḥ ko 'pi kaṣāya-kaṇṭha-luṭhanād āghargharo nisvanaḥ VidSrk_11.19 *(284)b
anyān mantrayate punar mayi gate maunaṃ samālambate VidSrk_17.30 *(494)c
anyeṣāṃ cakṣuṣaḥ phalam VidSrk_17.36 *(500)d
anyaiva sā sthitir aho malaya-drumasya VidSrk_33.18 *(1036)c
anyonya-maṇḍalākrāntau VidSrk_16.78 *(461)c
anyonyaṃ śayanīyam īhita-rasa-vyāpti-pravṛtta-spṛham VidSrk_20.8 *(619)b
anyonyāntara-nirgatāṅguli-dala-śreṇī-bhavan-niścala- VidSrk_15.37 *(370)a
anyonyālokanībhiḥ paricaya-janita-prema-nisyandinībhir VidSrk_29.24 *(920)c
anyonyopamitaṃ yugaṃ nirupamaṃ te 'yugmam aṅgeṣu yat VidSrk_16.70 *(453)a
apagata-rajo-vikārā ghana-paṭalākrānta-tārakālokā VidSrk_10.17 *(231)/a
apanaya mahā-mohaṃ rājann anena tavāsinā VidSrk_32.21 *(1015)a
apaśyat kāsāra-śriyam amṛta-varti-praṇayinīṃ VidSrk_33.14 *(1032)c
apahṛtam apaviddhaṃ pītam unmūlitaṃ ca VidSrk_17.18 *(482)d
apārtha iha dīyate VidSrk_20.18 *(629)d
api kusuma-pṛṣatkair deva-devasya jetā VidSrk_14.5 *(327)c
api kṣoṇīndrāṇāṃ kuru phalavataḥ svān api guṇān VidSrk_33.1 *(1019)b
api ca kim api vrīḍāṃ krīḍāsakhīm iva manyate VidSrk_15.40 *(373)d
api taruṇayoḥ kiṃ syāt tasyāṃ divi spṛhayālutāḥ VidSrk_19.19 *(577)c
api pariṇamayitrī rāja-rambhā-phalānāṃ VidSrk_9.23 *(213)c
api ramayituṃ rāgāndheva bhramaty akhilaṃ jagat VidSrk_32.14 *(1008)d
api rahasi kṛtānāṃ vāg-vihīno 'pi jātaḥ VidSrk_20.15 *(626)c
apy asmād avatāra eva bhavato nonmāda-bherī-ravaḥ VidSrk_33.8 *(1026)c
apy usrair dhavalī-bhavatsu giriṣu kṣubdho 'yam unmajjatā VidSrk_29.14 *(910)c
apy etās tu cikīrṣayeva tapasāṃ tārākṣa-mālā diśo VidSrk_27.6 *(863)c
apratyākalita-prabhāva-vibhave sarvāśrayāmbhonidhau VidSrk_33.2 *(1020)a
abhayam abhayaṃ deva brūmas tavāsilatāvadhūḥ VidSrk_32.14 *(1008)a
abhinava-vadhū-roṣa-svāduḥ karīṣa-tanūnapād VidSrk_13.12 *(317)c
abhimukha-patayālubhir lalāṭa-śrama-salilair avidhauta-patra-lekhaḥ VidSrk_20.14 *(625)/a
abhimukhe mayi saṃvṛtam īkṣitaṃ VidSrk_17.41 *(505)a
abhilaṣati bakula-kalikāṃ madhulihi maline kutaḥ satyam VidSrk_49.23 *(1660)/b
abhyāsasya kim asty agocaram iti pratyāśayā mohitaḥ VidSrk_16.70 *(453)d
abhyukṣya bāṣpa-salilair nija-deha-havyam VidSrk_18.16 *(550)b
amanda-maṇi-nūpura-kvaṇata-cāru-cārī-kramaṃ VidSrk_17.62 *(526)a
amī pānaka-raṅkābhāḥ VidSrk_32.4 *(998)c
amīṣāṃ mañjuśrī-rucira-vadana-śrī-kṛta-rucāṃ VidSrk_3.5 *(29)a
amīṣāṃ maṇḍalābhogaḥ VidSrk_16.80 *(463)a
amuṣmin saṃnaddhe jala-muci samabhyasya katicid VidSrk_10.51 *(265)a
amuṃ kāla-kṣepaṃ tyaja jalada gambhīra-madhuraiḥ VidSrk_33.11 *(1029)a
amṛtam adhare tiryag-bhūte viṣaṃ ca vilocane VidSrk_16.18 *(401)d
amṛta-siktam ivāṅgam idaṃ yadi bhavati tanvi tavādbhuta-vīkṣitaiḥ VidSrk_17.23 *(487)/a
ambhasi vikasatīva hasatīva sudhādhavaleṣu dhāmasu VidSrk_29.46 *(942)c
ambhodhara-śyāma-dala-prakāśam VidSrk_10.45 *(259)d
ambhodher jala-yantra-mandira-parispande 'pi nidrāṇayoḥ VidSrk_9.24 *(214)a
ambhodher vaḍavāmukhānala-jhalājvālopagūḍhāntarā VidSrk_10.18 *(232)a
ambhoruhaṃ vadanam ambakam indukāntaḥ VidSrk_18.4 *(538)a
ayam udayati mudrā-bhañjanaḥ padminīnām VidSrk_30.23 *(979)a
ayam udayācalaika-cūḍāmaṇir abhinava-darpaṇo diśāṃ VidSrk_29.34 *(930)c
ayam udeti kareṇa dig-aṅganāḥ VidSrk_29.2 *(898)c
ayaṃ kaṇṭhe bāhuḥ śiśira-masṛṇo mauktika-rasaḥ VidSrk_16.44 *(427)c
ayaṃ jṛmbhārambha-sphaṭika-śuci-dantāṃśu-nicayo VidSrk_16.66 *(449)c
ayaṃ te vidruma-cchāyo VidSrk_17.28 *(492)a
ayaṃ tvākūtajñaḥ pariṇati-parāmarśa-kuśalaḥ VidSrk_21.22 *(656)c
ayaṃ nandī saṃdhyā-samaya-kṛta-kṛtya-vyavasitis VidSrk_27.9 *(866)c
ayaṃ lolan-muktāvali-kiraṇa-mālā-parikaraḥ VidSrk_17.8 *(472)a
ayaṃ vārām eko nilaya iti ratnākara iti VidSrk_33.7 *(1025)a
ayaṃ sa bhuvana-traya-prathita-saṃyamī śaṅkaro VidSrk_14.1 *(323)a
ayi purāri parunmalayānilā vavur amī jagur eva ca kokilāḥ VidSrk_15.48 *(381)/a
aye kiṃcid vakre tvayi subhaga sarve katham amī VidSrk_18.20 *(554)c
aye paśyāvasthām akaruṇa-samīra-vyatikara- VidSrk_33.11 *(1029)c
aye muktā-ratna prasara bahir uddyotaya gṛhān VidSrk_33.1 *(1019)a
aye vīṇā-daṇḍa prakaṭaya phalaṃ kasya tapasaḥ VidSrk_16.39 *(422)d
arṇavaḥ phena-candanam VidSrk_29.39 *(935)b
arthibhyaḥ pradadau navendu-viśadāny asthīni padmākaraḥ VidSrk_49.20 *(1657)d
ardhocchvāsa-sphuṭa-nakha-padālaṃkṛtābhyāṃ stanābhyāṃ VidSrk_19.31 *(589)c
ardhodgatena kadalī mṛdu-tāmra-talena garbha-koṣeṇa VidSrk_10.44 *(258)/a
ardhorukaṃ truṭati putri tava kṣaṇena VidSrk_15.10 *(343)d
alakeṣu cūrṇa-bhāsaḥ sveda-lavābhān kapola-phalakeṣu VidSrk_10.31 *(245)/a
alam aticapalatvāt svapna-māyopamatvād VidSrk_17.13 *(477)a
alasa-madhurair līlā-tantrais tayārdha-vilokitaiḥ VidSrk_17.66 *(530)d
alasayati gātram adhikaṃ bhramayati cetas tanoti saṃtāpam VidSrk_17.32 *(496)/a
alasa-valita-mugdha-snigdha-niṣpanda-mandair VidSrk_17.18 *(482)a
alasa-valitaiḥ premārdrārdrair nimeṣa-parāṅmukhaiḥ VidSrk_17.44 *(508)a
alasa-valitaiḥ premārdrārdrair muhur mukulī-kṛtaiḥ VidSrk_17.39 *(503)a
alīka-vyāmukta-pracura-kabarī-bandhanam iṣād VidSrk_16.66 *(449)a
avacanaṃ vacanaṃ priya-saṃnidhā- VidSrk_17.38 *(502)a
avanamra-mukhi vyaktam VidSrk_16.76 *(459)c
avayavāvaraṇaṃ ca yad añcala- VidSrk_17.38 *(502)c
avicalita-kapolaṃ jalpatoś ca krameṇa VidSrk_19.40 *(598)b
avidita-gata-yāmā rātrir eva vyaraṃsīt VidSrk_19.40 *(598)d
aviveki kuca-dvayam VidSrk_16.54 *(437)b
avyāla mārayati kāpi bhujaṅga-bhaṅgiḥ VidSrk_18.12 *(546)d
aśithila-parirambha-vyāpṛtaikaika-doṣṇor VidSrk_19.40 *(598)c
asarala-janāśelṣa-krūras tuṣāra-samīraṇaḥ VidSrk_13.12 *(317)d
asāraṃ saṃsāraṃ parimuṣita-ratnaṃ tribhuvanaṃ VidSrk_16.22 *(405)a
asāv asyāḥ sparśo vapuṣi balahaś candana-rasaḥ VidSrk_16.44 *(427)b
asāv eka-dvi-tri-prabhṛti-paripāṭyā prakaṭayan VidSrk_29.13 *(909)a
asita-bhujaga-śiśu-veṣṭitam abhinavam ābhāti ketakī-kusumam VidSrk_10.33 *(247)/a
asau nāstīvenduḥ kvacid api raviḥ proṣita iva VidSrk_10.48 *(262)a
asau bibhrat-tāmra-tviṣam udaya-śailasya śirasi VidSrk_29.42 *(938)a
asau samālokita-kānanāntare VidSrk_29.50 *(946)a
asta-vyāstān krama-tata-gatīn patri-mālā-taraṅgān VidSrk_27.8 *(865)a
astaṃ bhāsvati loka-locana-kalāloke gate bhartari VidSrk_27.6 *(863)a
astād dadau jhagiti jhampa-mayaṃ payodhau VidSrk_30.15 *(971)d
astādri-śiro-vinihita-ravi-maṇḍala-sarasa-yāva-ghaṭṭāṅkam VidSrk_27.23 *(880)/a
asti bhayam asti kautukam asti ca mandākṣam asti cotkaṇṭhā VidSrk_15.35 *(368)/a
astopadhāna-vinihita-ravi-bimba-śiro-nikuñcita-dig-aṅgaḥ VidSrk_27.26 *(883)/a
asmākaṃ tu vidīrṇa-daṇḍita-paṭī-pracchāditodghāṭita- VidSrk_13.7 *(312)c
asyā mukham abhūd dhruvam VidSrk_16.14 *(397)b
asyā yaj jaghanaṃ ghanaṃ ca kalayā pratyaṅgam eṇīdṛśaḥ VidSrk_15.47 *(380)c
asyās tāpam ahaṃ mukunda kathayāmy eṇīdṛśas te kathaṃ VidSrk_18.19 *(553)a
asyās tuṅgam iva stana-dvayam idaṃ nimneva nābhiḥ sthitā VidSrk_17.29 *(493)a
asyās trivali-bandhena VidSrk_16.10 *(393)c
asyāḥ kuṅkuma-paṅka-lepa-naḍaha-cchāyaṃ vapur vartate VidSrk_15.28 *(361)d
asyāḥ sarga-vidhau prajāpatir abhūc candro nu kānti-pradaḥ VidSrk_16.73 *(456)a
aham api candana-paṅkair aṅkam anaṅkaṃ kariṣyāmi VidSrk_29.10 *(906)/b
ahar vā rātrir vā dvayam api vilupta-pravicayaṃ VidSrk_10.48 *(262)c
aho dhanuṣi naipuṇyaṃ VidSrk_14.8 *(330)a
aho mohaḥ ko 'yaṃ śatamakha-mukhānāṃ sumanasāṃ VidSrk_16.49 *(432)c
aho sāraṅgākṣyās taruṇimani gāḍhaḥ paricayaḥ VidSrk_15.42 *(375)d
aṃsākṛṣṭa-dukūlayā sarabhasaṃ gūḍhau bhujābhyāṃ stanāv VidSrk_19.12 *(570)a
aṃsau pṛṣṭham uraḥ sa-pakṣati-talaṃ gāḍhaṃ spṛśanto muhuḥ VidSrk_10.24 *(238)b
ākaṇṭhārpita-kañcukāñcalam uro hastāṅgulī-mudraṇā- VidSrk_15.15 *(348)a
ākampakāni śirasaś ca mahā-kavīnāṃ VidSrk_0.1 *(1)c
ākarṇānta-visarpiṇaḥ kuvalaya-cchāyā-muṣaś cakṣuṣaḥ VidSrk_17.2 *(466)a
ākāra-mātra-masṛṇena viceṣṭitena VidSrk_21.1 *(635)c
ākṛṣṭaṃ sahajābhijātya-kalanāt premṇā puraḥ preritaṃ VidSrk_17.26 *(490)c
ākṛṣṭe jaghanāṃśuke kṛtam adhaḥ saṃsaktam ūru-dvayam VidSrk_19.12 *(570)b
ākrandāḥ stanitair vilocana-jalānya-śrānta-dhārāmbudhis VidSrk_10.26 *(240)a
ākrāntaṃ mahiṣībhir eva śayanaṃ tvad-vidviṣāṃ mandire VidSrk_41.23 *(1403)c
āgaskāriṇy aham iha yayā jīvitaṃ tad-viyoge VidSrk_21.9 *(643)c
ācarati smṛti-bāhyaṃ jātā sā bauddha-buddhir iva VidSrk_18.10 *(544)/b
ājanma-sthitayo mahī-ruha ime kūle samunmūlitāḥ VidSrk_33.10 *(1028)a
āḍhyambhaviṣṇur ayam ambaram āvṛṇoti VidSrk_29.49 *(945)d
āḍhyān nivāpalambho niketa-gāmī ca picchilaḥ panthāḥ VidSrk_11.27 *(292)/a
ātte vāsasi roddhum akṣamatayā doḥ-kandalībhyāṃ stanau VidSrk_19.10 *(568)a
ātma-drohiṇi rohiṇī-parivṛḍhe paryaṅka-paṅkeruhaḥ VidSrk_16.59 *(442)c
ātmā nivedyam itara-vrata-sāra-jetrīṃ VidSrk_14.11 *(333)c
ādāya vāri paritaḥ saritāṃ śatebhyaḥ VidSrk_33.23 *(1041)a
ādau māna-parigraheṇa guruṇā dūraṃ samāropitā VidSrk_31.3 *(983)a
ādau vismaya-nistaraṅgam anu ca preṅkholitaṃ sādhvasaiḥ VidSrk_17.26 *(490)a
ādau śuṣyati saṃkucaty anu tataś cūrṇatvam āpadyate VidSrk_18.19 *(553)c
ādya-kulopanimantraṇa-suhita-dvija-duḥsahoṣmāṇaḥ VidSrk_11.26 *(291)/b
ānandottaralasya puṣpa-dhanuṣas tat-kāla-nṛtyotsava- VidSrk_16.16 *(399)c
ānīla-cūcuka-śilīmukham udgataika- VidSrk_16.51 *(434)a
āpāṇḍu-pīvara-payodharam udvahantī VidSrk_11.12 *(277)c
āpīna-pravisāritoru-vikaṭaiḥ paścārdha-bhāgair gurur VidSrk_11.14 *(279)a
āpyāyamāna-jaghana-sthala-pīḍyamānam VidSrk_15.10 *(343)c
ābāhūdgata-maṇḍalāgra-rucayaḥ saṃnaddha-vakṣaḥ-sthalāḥ VidSrk_1.1 *(2)a
ābhāsante vada dhavalitaṃ kiṃ yaśobhis tvadīyaiḥ VidSrk_32.24 *(1018)d
ābhoginaḥ kim api saṃprati vāsarānte VidSrk_12.11 *(303)a
āmagnānāṃ trivali-valaya-cchadmanā bhānti mudrāḥ VidSrk_17.9 *(473)d
āmudrantas tama iva saraḥ-sīmni saṃbhūya paṅkaṃ VidSrk_30.21 *(977)a
āmodate kumudam ambhasi palvalasya VidSrk_11.15 *(280)d
āmodam ulbaṇam akṛtrimam udvahanti VidSrk_16.31 *(414)c
āyasa-valayākaṅkṛta-viṣāṇam iva dantinaḥ patitam VidSrk_10.33 *(247)/b
āyāte dayite marusthala-bhuvām utprekṣya durlaṅghyatāṃ VidSrk_17.48 *(512)a
āyāntīṃ śaradaṃ kiranti rabhasāl lājair ivāśāṅganāḥ VidSrk_11.4 *(269)b
āyāsa-bhāji dayite muhur āturāyāḥ VidSrk_19.2 *(560)b
āyuḥ karma samāpayanti dhig amūr madhye 'hni śūnyā diśaḥ VidSrk_31.5 *(985)d
ārabdhe dayitā-mukha-pratisame nirmātum asmin api VidSrk_16.59 *(442)a
ārāt suptasya vīra tvad-ari-vara-pura-dvāri nīhāra-kāle VidSrk_41.29 *(1409)b
ārūḍhasya bhareṇa yauvanam iva dhvāntasya naktaṃ mukhe VidSrk_28.10 *(894)c
āroha-vallībhir ivāmbu-dhārā- VidSrk_10.45 *(259)a
ārdrāṇi kuṅkuma-rucīni vilāsinīnām VidSrk_20.9 *(620)c
ālasyād avimuñcatā giri-guhāṃ siṃhena nidrālunā VidSrk_33.17 *(1035)c
ālāpo 'pi na miśritaḥ parijanaṃ vyāpārayanty āntike VidSrk_21.5 *(639)c
ālokyātmana eva māra-sumaṭaḥ paryasta-dhairyodayaḥ VidSrk_1.10 *(11)d
āvartitair uḍubhir eva bhṛto 'yam induḥ VidSrk_29.20 *(916)d
āvāti sphuṭita-priyaṅgu-surabhir nīhāra-vāri-cchalāt VidSrk_12.4 *(296)a
āvir-gandha-śilīndhra-lodhra-kusuma-smerā vanānāṃ gatiḥ VidSrk_10.3 *(217)d
āvṛṇoti vivṛṇoti cekṣate VidSrk_20.4 *(615)c
āvṛṇvānā jhagiti jaghanaṃ mad-dukūlāñcalena VidSrk_19.31 *(589)a
āvṛtta-vṛnta-śatapatra-nibhaṃ vahantyā VidSrk_17.19 *(483)b
āścaryam ūrjitam idaṃ kim u kiṃ madīyaś VidSrk_16.7 *(390)a
āśyānasaikata-taraṅga-paramparāṇi VidSrk_11.24 *(289)b
āśliṣyan-madhu-lampaṭāli-nivahasyoccair mithaś cumbanair VidSrk_1.11 *(12)c
āśleṣa-cumbana-ratotsava-kautukāni VidSrk_19.48 *(606)a
āśleṣaḥ prathamaṃ krameṇa vijite kṛtye dhanasyārpaṇaṃ VidSrk_19.47 *(605)a
āsādya bhinna-samayas tridaśoddhṛtāni VidSrk_29.38 *(934)b
āsārānta-mṛdu-pravṛtta-maruto meghopaliptāmbarā VidSrk_10.6 *(220)a
āsārodakamatta-kīṭa-paṭalī-kvāṇottarā rātrayaḥ VidSrk_10.38 *(252)d
āsāroparame pragāḍha-timirāḥ kim īrayantyo niśāḥ VidSrk_10.20 *(234)a
āsīd adbhuta-maulir atra-militāṃ vyāttānana-cchāyikām VidSrk_1.10 *(11)c
āsīd uptaṃ yad etad raṇa-bhuvi bhavatā vairi-mātaṅga-kumbhān VidSrk_32.12 *(1006)a
āsīd vivṛtta-vadanā ca vimocayantī VidSrk_17.49 *(513)c
āstāṃ dūreṇa viśleṣaḥ VidSrk_19.26 *(584)a
āsphālayati mṛdaṅgaṃ tad-anu ghano 'yaṃ mahā-kālaḥ VidSrk_10.30 *(244)/b
āhūyātirasena karṣaka-janān ābaddha-kolāhalāḥ VidSrk_12.8 *(300)b
āḥ kiṃ chadma-vidagdha-mānini mayi brūṣe puro-bhāgini VidSrk_20.21 *(632)c
ikṣu-tvak-kṣoda-sārāḥ śakaṭa-saraṇayo dhīra-dhūlī-patākāḥ VidSrk_11.17 *(282)a
itaḥ paurastyāyāṃ kakubhi vivṛṇoti krama-dalat- VidSrk_20.22 *(633)a
iti janita-virodhād bhūta-kopād ivāyaṃ VidSrk_16.27 *(410)c
iti tu niyataṃ nārī-rūpaḥ sa loka-dṛśāṃ priyas VidSrk_18.23 *(557)c
iti dina-śata-prāpyaṃ deśaṃ priyasya yiyāsato VidSrk_17.68 *(532)c
iti nava-hariṇākṣyāḥ kāntim ālokayanto VidSrk_16.48 *(431)c
iti yadi śatakṛtvas tattvam ālokayāmas VidSrk_17.13 *(477)c
iti vitata-vicitrāścarya-saṃkalpa-śilpo VidSrk_14.3 *(325)c
iti viṣame hariṇākṣyā vapuṣi nave ka iha na skhalati VidSrk_15.46 *(379)/b
iti sucaritair bibhrad rūpaṃ cirantana-bhūbhujāṃ VidSrk_41.37 *(1417)c
itīva śīta-dyutir ātma-bimbaṃ VidSrk_16.75 *(458)c
itīvainān nūnaṃ ya iha sumano 'stratvam anayat VidSrk_1.15 *(16)c
ito niṣkrāmantī nava-rati-guroḥ proñchati vadhūḥ VidSrk_20.22 *(633)c
itthaṃ duḥsaha-dāha-dāyini dhṛta-dveṣāpi puṣpāyudhe VidSrk_18.2 *(536)c
itthaṃ nirvacanīkṛto dayitayā śambhuḥ śivāyās tu vaḥ VidSrk_4.6 *(35)d
itthaṃ saṃkucad-ambajānukaraṇa-vyājopanītāñjaleḥ VidSrk_4.5 *(34)c
ity akṣuṇṇa-manojña-cāṭu-janita-vrīḍaḥ purandhrī-janā VidSrk_16.23 *(406)c
ity anyo madhuraḥ sa ko 'pi śiśutā-tāruṇyayor antare VidSrk_15.11 *(344)c
ity ākalayya niyataṃ śaśabhṛt samastam VidSrk_30.15 *(971)c
ity ākalpaḥ prakṛti-lalito vallabhaḥ sundarīṇām VidSrk_10.46 *(260)d
ity ākūta-juṣaḥ śriyaṃ jala-nidher ardhotthitāṃ paśyato
ity ākṛṣṭa-śilīmukhena racanāṃ kṛtvā tad atyadbhutaṃ VidSrk_16.62 *(445)c
ity ālokya ciraṃ dṛśā kṛpaṇayā dūrāgatena stutaḥ VidSrk_12.13 *(305)c
ity āhur militāḥ parasparam amūr yasmin praśāntiṃ gate VidSrk_4.4 *(33)c
ity uktayā na hi na hīti śiro 'vadhūya VidSrk_19.29 *(587)b
ity uccakaiḥ śarad iyaṃ vahatīva tāpam VidSrk_11.2 *(267)d
ity udbāṣpa-vadhū-giraḥ pratipadaṃ saṃpūrayanty āntike VidSrk_17.69 *(533)c
ity unnīya vidhor abhīti-vihasad yat saṃnidhiṃ sādhvagān VidSrk_2.7 *(23)c
ity ullāsita-vīci-bāhur udayān mārtaṇḍa-bimba-cchalāt VidSrk_41.17 *(1397)c
ity evaṃ ripu-mandireṣu bhavataḥ śṛṇvanti naktaṃcarā VidSrk_41.32 *(1412)c
idam anubhavad-vāñchā-pūrti-kṣamarddhi kuca-dvayam VidSrk_15.45 *(378)d
idam amṛtam ameyaṃ seyam ānanda-sindhur VidSrk_19.8 *(566)a
idaṃ tarala-kaṅkaṇāvali-viśeṣa-vācālitaṃ VidSrk_17.62 *(526)c
idaṃ tarītuṃ trivalī-taraṅgiṇīṃ VidSrk_20.12 *(623)c
idaṃ tv asya jyotir dara-dalita-karpūra-dhavalaṃ VidSrk_29.11 *(907)c
idaṃ nidrā-cchede rasati sarasaṃ sāra-sakulaṃ VidSrk_21.21 *(655)c
idaṃ muktā-ratnaṃ madana-nṛpater mudritam iva VidSrk_16.40 *(423)d
idaṃ ramyaṃ vāmyaṃ madana-vivaśāyā mṛgadṛśaḥ VidSrk_19.7 *(565)d
idānīm arkas tvaṃ khara-ruci samutsārita-rasaḥ VidSrk_21.13 *(647)c
idānīm arghanti prathama-kalama-ccheda-muditā VidSrk_13.9 *(314)a
idānīm etasyāḥ kuvalaya-dṛśaḥ pratyaham ayaṃ VidSrk_15.27 *(360)c
idānīm bālāyāḥ kim amṛta-mayaḥ kim madhu-mayaḥ VidSrk_15.1 *(334)c
idānīṃ nāthas tvaṃ vayam api kalatraṃ kim aparaṃ VidSrk_21.12 *(646)c
idānīṃ vaṃśīnāṃ śabara-mithunocchṛṅkhala-rahaḥ- VidSrk_10.23 *(237)a
idānīṃ sīmānaḥ prati vihita-mañcāḥ svapatibhiḥ VidSrk_11.20 *(285)b
indīvarāṇi ca visūtrita-vibhramāṇi VidSrk_16.65 *(448)b
indum indra-dig asūta sarasvān VidSrk_29.51 *(947)a
indor lakṣma tripura-jayinaḥ kaṇṭha-mūlaṃ murārir VidSrk_32.24 *(1018)a
indor vilokaya tanūdari nūtanasya VidSrk_29.7 *(903)b
imāṃ manye mudrām atanutara-sindūra-subhagāṃ VidSrk_16.40 *(423)c
imau rambhā-stambhau dvirada-pati-kumbha-dvayam idaṃ VidSrk_16.41 *(424)a
iyam iva karajaḥ kṣīṇas tvam iva kaṭhorāṇi parvāṇi VidSrk_18.24 *(558)/b
iyaṃ gehe lakṣmīr iyam amṛta-vartir nayanayoḥ VidSrk_16.44 *(427)a
iyāṃ jetuṃ yasya tribhuvanam adehasya vibhavaḥ VidSrk_14.9 *(331)c
iha tila-taṇḍulitaṃ mṛgāṅka-rociḥ VidSrk_29.18 *(914)b
iha bahalitam indor dīdhitīnāṃ prabhābhir VidSrk_29.33 *(929)a
iha hi niviḍa-vrīḍānaṅga-jvarātura-cetasor VidSrk_19.42 *(600)c
īṣat-tāṇḍava-paṇḍite smita-sudhā-cchekoktiṣu bhrū-late VidSrk_15.16 *(349)b
īṣad-vakrima-kandharaḥ sa-pulakaḥ premollasan-mānasām VidSrk_19.45 *(603)c
īṣan-nidrālasākṣā dṛḍha-gṛha-paṭalārūḍha-kuṣmāṇḍa-bandhyāḥ VidSrk_10.16 *(230)b
ucita-sahaja-lajjā-durbalā bālikānāṃ VidSrk_15.6 *(339)c
uccair gāyati niṣkalaṅkima-daśām ādāsyate candramāḥ VidSrk_32.13 *(1007)b
ucchindanty adha eva bandhuratayā kolī-phalāny arbhakāḥ VidSrk_13.11 *(316)b
ujjaharṣa jhaṣa-ketur avāpuḥ VidSrk_29.51 *(947)c
ujjṛmbhaḥ kila vallabho 'pi virate vastuny api prastute VidSrk_19.44 *(602)c
ujjṛmbhā babhru-netra-dyutim asakṛd-asṛk-tṛṣṇayālokayantyaḥ VidSrk_4.10 *(39)c
ujjṛmbhitaṃ kuvalaya-dvitayaṃ yad atra VidSrk_16.7 *(390)d
uta ramayituḥ syūtāṅge 'ṅge śitaiḥ smara-sāyakaiḥ VidSrk_19.53 *(611)b
utkaṇṭhitāsi tarale na hi na hi sakhi picchilaḥ panthāḥ VidSrk_10.32 *(246)/b
utkallolasya lakṣmīṃ lavaṇa-jalanidhir lambhitaḥ kṣīra-sindhoḥ VidSrk_32.7 *(1001)a
utkīrṇaṃ kuśalaiḥ praśastiṣu sadā gītaṃ ca nākeṣadāṃ VidSrk_32.6 *(1000)c
utkrāntaṃ giri-kūṭa-laṅghana-sahaṃ te vajra-sārā nakhās VidSrk_33.17 *(1035)a
utkhelat-trivalī-taraṅga-taralā romāvalī-śaivala- VidSrk_15.30 *(363)a
uttaraṅga-bhuja-rājir anṛtyan VidSrk_29.51 *(947)b
uttaṃsaḥ keki-picchair marakata-valaya-śyāmale doḥ-prakāṇḍe VidSrk_28.12 *(896)a
uttuṅga-pīna-kucam ālikhitā tvam eva VidSrk_21.16 *(650)d
uttuṅga-saṃgata-payodhara-padma-yugmaṃ VidSrk_16.51 *(434)c
utpākatvād vighaṭita-śamī-koṣa-saṃdarśitāni VidSrk_13.14 *(319)c
utpucchānata-dhūta-pakṣa-tatayo jhātkāriṇo vibhramair VidSrk_10.22 *(236)a
utphullārjuna-sarva-vāsita-vahat-paurastya-jhañjhā-marut- VidSrk_10.4 *(218)a
utsaṅga-ślatha-mukta-hasta-yugala-nyastānanaḥ kānane VidSrk_31.1 *(981)c
utsaṅgāntara-vartinām anugamāt saṃpīḍitā gām imāṃ VidSrk_31.3 *(983)c
utsaṅge kakubho nidhāya rasitair ambhomucāṃ ghorayan VidSrk_10.15 *(229)c
utsarpad-dava-dhūma-vibhrama-bharaḥ kiṃ ca pratīcīr apaḥ VidSrk_31.13 *(993)c
utsarpad-dhūma-lekhā-tviṣi tamasi manāg visphuliṅgāyamānair VidSrk_27.10 *(867)a
utsārito hasita-dīdhitibhiḥ kapolād VidSrk_28.8 *(892)a
utsṛṣṭāmbara-dṛṣṭa-vigraha-bharā yasya smarāgresarā VidSrk_1.1 *(2)c
udañcad-dor-vallī-dvaya-dhṛta-parīveśa-nihitaḥ VidSrk_16.66 *(449)b
udañcad-dor-vallī-valita-valayābhir yuvatibhir VidSrk_13.9 *(314)c
udañcad-dharmāṃśu-dyuti-paricayonnidra-bisinī- VidSrk_33.14 *(1032)a
udañcaya nijānanaṃ bhavatu ca dvi-candraṃ nabhaḥ VidSrk_17.54 *(518)d
udaya-giri-vanālī-bāla-mandāra-puṣpam VidSrk_30.23 *(979)b
udayati gagana-sarasi haṃsasya hasann iva vibhramaṃ śaśī VidSrk_29.34 *(930)d
udarasyedam aṇutvaṃ sahaja-gurutvaṃ yadi nedaṃ hṛdayasya VidSrk_2.6 *(22)/a
udgacchaty ayam accha-mauktika-maṇi-prālamba-lambaiḥ karair VidSrk_29.12 *(908)c
udgrīvam arcayasi kasya mṛgākṣi mārgam VidSrk_17.42 *(506)b
udgrīvais tṛṣitair ivādya kumudair jyotsnā-payaḥ pīyate VidSrk_29.31 *(927)b
uddaṇḍābja-cchadālī-talam upagamayed rājahaṃsī-kulāni VidSrk_31.6 *(986)b
uddarpa-hūṇa-taruṇī-ramaṇopamarda- VidSrk_29.28 *(924)a
uddāma-jvalad-aṃśu-māli-kiraṇa-vyarthātirekād iva VidSrk_31.8 *(988)a
uddāma-dyumaṇi-dyuti-vyatikara-prakrīḍad-arkopala- VidSrk_31.5 *(985)a
uddeśa-sphurad-indra-cāpa-valaya-jvālāpadeśād aho VidSrk_10.18 *(232)c
uddhūmair bīja-koṣoccaṭana-paṭu-ravaiḥ sarṣapa-kṣoda-kūṭaiḥ VidSrk_13.13 *(318)c
udbhinna-stana-kuḍmala-dvayam uraḥ kiṃcit kapola-sthalīṃ VidSrk_15.9 *(342)a
udbhedais tārakāṇāṃ viyati parigate paścimāśām upetā VidSrk_27.10 *(867)b
udyat-kunda-latānta-ketaka-bhṛtaḥ kacchāḥ saric-chrotasāṃ VidSrk_10.3 *(217)c
udyad-dūratara-prasārita-karaḥ karṣaty asau tat-kṣaṇāt VidSrk_29.25 *(921)c
udyantaḥ śata-candritāmbara-talaṃ te bindavaḥ saindhavāḥ VidSrk_6.10 *(113)b
udvācyās tata-cañcavo laya-vaśād utkṣipta-pādā muhuḥ VidSrk_10.22 *(236)b
unnālālaka-bhañjanāni kabarī-pāśeṣu śikṣā-raso VidSrk_15.2 *(335)a
unmagna-cañcala-vanāni vanāpagānām VidSrk_11.24 *(289)a
unmagnaṃ yat sphurati ca manāk kumbhayor dvandvam etat VidSrk_15.32 *(365)c
unmajjatā yauvana-vāraṇena VidSrk_16.30 *(413)c
unmajjati dvirada-kumbha-taṭī ca yatra VidSrk_16.43 *(426)c
unmatteva bhramati bhavato vallabhā hanta kīrtiḥ VidSrk_32.2 *(996)d
unmīlat-kuṭaja-prahāsiṣu girer ālambya sānūn itaḥ VidSrk_10.1 *(215)c
unmīlanti mṛṇāla-komala-ruco rājīva-saṃvartikā- VidSrk_29.14 *(910)a
unmīlan-nava-mālatī-parimalaḥ kiṃ tena vismaryate VidSrk_21.17 *(651)d
unmeyākulaśībhir añjali-puṭair grāhyā mṛṇālāṅkuraiḥ VidSrk_29.56 *(952)c
upakaraṇam apūrvaṃ mālyam indur madhūni VidSrk_14.10 *(332)d
upaprākārāgraṃ prahiṇu nayane tarkaya manāg VidSrk_16.64 *(447)a
upari kabarī-bandha-granther atha grathitāṅgurīn VidSrk_17.45 *(509)a
upari-bharād ivotsalitayā chaṭayā gaganaṃ VidSrk_27.5 *(862)c
upari-vighaṭamāna-prauḍha-tāpiñja-nīlaḥ VidSrk_10.2 *(216)c
uṣasi guru-samakṣaṃ lajjamānā mṛgākṣīr VidSrk_20.5 *(616)a
ūnasya nūnaṃ paripūraṇāya VidSrk_16.60 *(443)c
ūrvor antarayor niṣeduṣi karau kṛtvā kukūlānale VidSrk_12.9 *(301)b
ṛkṣasya kroḍa-sandhi-prahita-mukhatayā maṇḍalī-bhūta-mūrter VidSrk_41.29 *(1409)a
ekatrāsana-saṃsthitiḥ parihatā pratudgamād dūratas VidSrk_21.5 *(639)a
eka-dvi-prabhṛti-krameṇa gaṇanām eṣām ivāstaṃ yatāṃ VidSrk_30.5 *(961)a
ekam eva baliṃ baddhvā VidSrk_16.10 *(393)a
ekasyā nayane pidyāya vihita-krīḍānubandha-cchalaḥ VidSrk_19.45 *(603)b
ekasyāpi mano-bhuvas tad-abalāpāṅgair jagan-nirjaye VidSrk_1.8 *(9)a
ekākiny api setu-bandha-rahitān saptāpi vārāṃ nidhīn VidSrk_32.18 *(1012)c
ekāgrāṃ yad dadhati bhagavaty uṣṇa-bhānau ca bhaktiṃ VidSrk_16.61 *(444)c
ekāvalībhir avadhūta iva stanebhyaḥ VidSrk_28.8 *(892)b
ekī-bhūte kuca-kalaśayor vāsasi śyāma-sūkṣme VidSrk_10.47 *(261)b
ekenaiva davānala-vyatikaraḥ soḍhaḥ paraṃ śākhinā VidSrk_33.6 *(1024)d
eko jayati sad-vṛttaḥ VidSrk_17.55 *(519)a
eṇaṃ tyajāsya vimale nayane gṛhāṇa VidSrk_16.15 *(398)b
eṇīdṛśaḥ kusuma-cāpa-narendra-dattā VidSrk_20.17 *(628)c
eṇīdṛśāṃ daśati locana-danta-śūkaḥ VidSrk_17.35 *(499)d
eṇī-dṛśāṃ makara-ketu-niketanāni VidSrk_19.24 *(582)c
eṇīdṛśāṃ rabhasa-hāsam ivārabhante VidSrk_29.53 *(949)b
eṇī yāti vilokya bāla-śalabhān śaṣpāṅkurāditsayā VidSrk_10.5 *(219)a
etaj jagan-nayana-hāri ghanaṃ tamo 'sya VidSrk_27.16 *(873)c
etat tarkaya kairava-klama-hare śṛṅgāra-dīkṣā-gurau VidSrk_29.4 *(900)c
etat tv adṛṣṭa-caram aśruta-vārtam etāḥ VidSrk_33.12 *(1030)c
etat-sādhana utsaheta sa jagaj jetuṃ kathaṃ manmathas VidSrk_16.20 *(403)c
etad dadhāti nava-yauvana-nartakasya VidSrk_15.4 *(337)a
etad locanam utpala-bhrama-vaśāt padma-bhramād ānanaṃ VidSrk_16.50 *(433)a
etasmin avadāta-kāntini kuca-dvandve kuraṅgī-dṛśaḥ VidSrk_16.16 *(399)a
etasmin divasasya madhya-samaye vāto 'pi caṇḍātapa- VidSrk_31.2 *(982)a
etasminn udayāsta-bhūdhara-taru-dvandvāntarāle tatair VidSrk_29.60 *(956)c
etasmin mada-jarjarair upacite kambūravāḍambaraiḥ VidSrk_10.15 *(229)a
etasyā yad uras-taṭī-parisare yad bālya-cāpalyayoḥ VidSrk_15.30 *(363)c
etāvat sakhi vedmi kevalam ahaṃ tasyāṅga-saṅge punaḥ VidSrk_19.14 *(572)c
etāvad bahu yad babhūva katham apy ekatra manvantare VidSrk_17.24 *(488)c
etāḥ ketaka-bheda-vāsita-puro-vātāḥ patad-vārayo VidSrk_10.14 *(228)c
etāḥ paṅkila-kūla-rūḍha-nalada-stambhāḥ kvaṇat-kambavaḥ VidSrk_10.40 *(254)a
ete kuñcita-jānavo nava-jale nirvānti gharmāhatā VidSrk_10.24 *(238)c
etenaivāsya lāghavam VidSrk_16.76 *(459)d
enāṃ varṇayitā smaro yadi sa ced vaidarbhyam abhyasyati VidSrk_16.36 *(419)d
ebhir bhāti gabhasti-tantu-paṭalaiḥ śvetorṇa-nābhaḥ śaśī VidSrk_29.60 *(956)d
eṣa sāndra-timire gaganānte VidSrk_29.35 *(931)a
eṣa sphāra-mṛdaṅga-nāda-madhurair ambho-mucām āravaiḥ VidSrk_10.8 *(222)c
eṣāpi sva-guṇānurūpa-ramaṇābhāvād varākī hatā VidSrk_16.71 *(454)c
aindraṃ dhanuḥ pāṇḍu-payo-dhareṇa VidSrk_11.1 *(266)a
airāvaṇanti kariṇaḥ phaṇino 'py aśeṣāḥ VidSrk_32.17 *(1011)a
aiśānam iva kapālaṃ sphuṭa-lakṣma sphurati śaśibimbam VidSrk_29.54 *(950)/b
oṣadhīśaṃ samādāya VidSrk_27.13 *(870)c
ka ekas tvaṃ puṣpāyudha mama samādhi-vyayavidhau VidSrk_1.15 *(16)a
ka evaṃ jānīte nija-kara-puṭī-koṭara-gataṃ VidSrk_33.7 *(1025)c
kakārān paryanta-dvi-guṇa-mata-repha-prasavinaḥ VidSrk_10.51 *(265)b
kakubhi kakubhi prāptāhārāḥ kulāyamahī-ruhāṃ VidSrk_27.12 *(869)c
kacchāntāḥ kāśa-tūlaiḥ pavana-vaśa-gatair meṣa-yūthopameyāḥ VidSrk_11.18 *(283)b
kañcit kālaṃ kvacid abhiratas tatra kas te 'parādhaḥ VidSrk_21.9 *(643)b
kaṭākṣa-vyākṣepāḥ śiśu-śaphara-phāla-pratibhuvaḥ VidSrk_17.56 *(520)b
kaṭākṣebhyo bibhyan nibhṛtam iva candro 'bhyudayate VidSrk_29.13 *(909)d
kaṭu-madhurāṇy āmodaiḥ parṇair utkīrṇa-patra-bhaṅgāni VidSrk_12.6 *(298)/a
kaṇṭenoccair mada-kala-ruta-stoka-vācāla-cañcuḥ VidSrk_11.9 *(274)b
kaṇṭhe mauktika-mālikā stana-taṭe kārpūra-madhyaṃ rajaḥ VidSrk_16.2 *(385)a
katham api haṭhād ākṛṣyānte paṭasya niveśitām VidSrk_15.33 *(366)b
katham asi na māndhātā deva triloka-vidhāyy api VidSrk_41.37 *(1417)d
kathaya kuhaka-krīḍāścaryaṃ kathaṃ kva ca śikṣitam VidSrk_32.21 *(1015)b
kathayati puruṣāyitaṃ vadhūnāṃ mṛdita-hima-dyuti-durmanāḥ VidSrk_20.14 *(625)/b
kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate VidSrk_17.39 *(503)d
kathaya sukṛtī ko 'sau mugdhe tvayādya vilokyate VidSrk_17.44 *(508)d
kathaṃ svapnaḥ sākṣāt kuvalaya-dṛśaṃ kalpayatu tām VidSrk_17.64 *(528)d
kathāpi śrotavyā bhavati hata-ketor na ca punar VidSrk_33.13 *(1031)c
kathotpheṇam ivātta-candana-rasaṃ svedaṃ vapur muñcati VidSrk_18.14 *(548)b
kandarpa-darpa-dalana-vyasanī munīndraḥ VidSrk_1.5 *(6)d
kandarpād api sundarākṛtir iti prauḍhotsalad-rāgayā VidSrk_1.13 *(14)a
kapāṭaghnīm induḥ kiraṇa-laharīm ullalayati VidSrk_29.19 *(915)b
kapāntāra-bhaṭī-naṭasya bhavatāt tad vaḥ śriye tāṇḍavam VidSrk_4.4 *(33)d
kapāle mārjāraḥ paya iti karān leḍhi śaśinaḥ VidSrk_29.9 *(905)a
kapotaiḥ potārthaṃ kṛta-niviḍa-nīḍā viṭapinaḥ VidSrk_11.20 *(285)c
kapole grīvāyāṃ kuca-kalaśayoś cumbati śaśī VidSrk_29.5 *(901)d
kamalam iti gṛhītaṃ haṃsam āśu tyajantyāḥ VidSrk_17.7 *(471)b
kamala-ṣaṇḍa-nimīlana-paṇḍitaḥ VidSrk_29.2 *(898)b
kampante kapayo bhṛśaṃ jala-kṛśaṃ gojāvikaṃ glāyati VidSrk_13.8 *(313)a
kampa-praślatha-bāhu-bandhanam asāv āliṅgito bālayā VidSrk_19.43 *(601)d
kambor viḍambana-karaś ca sa eva kaṇṭhaḥ VidSrk_17.63 *(527)c
kara-kalita-sakhīkaṃ māṃ didṛkṣoḥ smarāmi VidSrk_17.59 *(523)d
kara-kisalaya-līlā-bhañjana-vyañjikābhiḥ VidSrk_29.33 *(929)d
kara-kisalayaṃ dhūtvā dhūtvā vilambita-mekhalā VidSrk_19.33 *(591)a
kara-mūla-baddha-pannaga-viṣāgni-dhūma-hata-madhyam VidSrk_29.54 *(950)/a
karaṃ vyādhunvatyāḥ pibasi rati-sarvasvam adharaṃ VidSrk_17.51 *(515)c
kareṇa parilālayañ jayati jāta-hāsaḥ smaraḥ VidSrk_14.1 *(323)d
karoti kasya no mugdhe VidSrk_17.28 *(492)c
karṇātī-sita-danta-patra-mahaso 'py atyantam uddyotinī VidSrk_32.3 *(997)c
karṇālaṃkṛti-padma-rāga-śakalaṃ vinyasya cañcū-puṭe VidSrk_20.10 *(621)c
karṇopānte nava-kuvalayair acyutaḥ karṇikārthaḥ VidSrk_11.22 *(287)b
kartuṃ na śaktaḥ sadṛśaṃ priyāyāḥ VidSrk_16.75 *(458)b
karpūra-dravaśīkarotkara-mahā-nīhāra-magnām iva VidSrk_29.41 *(937)a
karpūraiḥ kim apūri kiṃ malayajair ālepi kiṃ pāradair VidSrk_29.4 *(900)a
karṣaty eṣa kareṇa keśara-saṭābhāraṃ jarat-kuñjaraḥ VidSrk_33.16 *(1034)d
kalaṅkas tatratyo vahati malināṅgāra-tulanām VidSrk_29.11 *(907)b
kalamalotkalitaṃ tu na me manaḥ sakhi babhūva vṛthaiva yathaiṣamaḥ VidSrk_15.48 *(381)/b
kalayati parāvṛttenākṣṇā nitambasamunnatim VidSrk_15.40 *(373)b
kalaha-kalayā yat saṃvṛtyai trapāvanatānanā VidSrk_19.49 *(607)a
kalādhāro vakraḥ sphurad-adhara-rāgo nava-tanur VidSrk_29.5 *(901)a
kalāḥ svairaṃ svairaṃ nava-kamala-kandāṅkura-rucaḥ VidSrk_29.13 *(909)b
kalpānta-saṃtata-payaḥ-prasarair ahāryaḥ VidSrk_1.4 *(5)d
kalpau stanau pāṇḍutarau taruṇyāḥ VidSrk_15.23 *(356)d
kalyāṇaṃ naḥ kim adhikam ito vartanārthaṃ yad asmāl VidSrk_33.21 *(1039)a
kalyāṇaṃ parikalpyatāṃ pika-kule rohantu vāñcāptayoaḥ VidSrk_17.69 *(533)a
kalyāṇaṃ bhujagendra-valli kuśalaṃ viśve śaṭā-saṃtate VidSrk_4.4 *(33)b
kalyāṇaṃ vo diśatu sa muni-grāmaṇīr arka-bandhuḥ VidSrk_1.3 *(4)d
kallolāḥ kṣaṇa-bhaṅgurāḥ punar amī nītāḥ parām unnatim VidSrk_33.10 *(1028)b
kavalana-tuccham ivāntarāntar ābhūt VidSrk_29.18 *(914)d
kaśmīraja-cchurita-tālaka-yugmala-kṣmīm VidSrk_15.4 *(337)b
kaśmīraja-cchurita-nūtana-kāṃsya-tālam VidSrk_15.7 *(340)d
kastūrībhiḥ kim iha likhito drāviḍaḥ patra-bhaṅgaḥ VidSrk_16.24 *(407)b
kasmāt pārvati niṣṭhurāsi sahaja śailīdbhavānām idaṃ VidSrk_4.6 *(35)a
kahlāra-sparśi-garbhaiḥ śiśira-parigamāt kāntimadbhiḥ karāgraiś VidSrk_29.24 *(920)a
kaṃcit kālaṃ naṭati nikaṭe khañjarīṭaḥ priyāyāḥ VidSrk_11.9 *(274)d
kaṃ deśam āśrayatu yūthapatir mṛgāṇām VidSrk_33.22 *(1040)d
kākāḥ saṃprati ghoṣayanti sabhayāḥ kāketi nāmnātmanaḥ VidSrk_30.11 *(967)d
kācid vadhūr virahiṇīva śarad vibhāti VidSrk_11.12 *(277)d
kāñcī-dāma-maṇi-prabhābhir anu cārabdhe dukūlāntare VidSrk_19.1 *(559)b
kā tvaṃ, kuntala-malla-kīrtir, ahaha kvāsi sthitā, na kvacit VidSrk_32.11 *(1005)a
kādambāni kuraṅga-yūtha-kalita-stūpāny udambhāṃsi ca VidSrk_10.7 *(221)b
kānta-dattam abalā nakha-kṣatam VidSrk_20.4 *(615)b
kāntaṃ pratyupacārataś caturayā kopaḥ kṛtārthīkṛtaḥ VidSrk_21.5 *(639)d
kāntaḥ prasthiti-kalpitopakaraṇaḥ sakhyā bhṛśaṃ vāritaḥ VidSrk_17.69 *(533)d
kāntā-payodhara-yuge rati-kheda-khinnaḥ VidSrk_17.33 *(497)b
kāntām ayaṃ virahiṇīm anurantu-kāmaḥ VidSrk_17.16 *(480)c
kāntāṃ kvāpi vilambinīṃ kalarutair āhūya bhūyas tataḥ VidSrk_10.8 *(222)a
kāntir maṇḍalam aindavaṃ mama punar nādyāpi viśrāma-bhūḥ VidSrk_32.11 *(1005)d
kānte talpam upāgate vigalitā nīvī svayaṃ tat-kṣaṇāt VidSrk_19.14 *(572)a
kāntenāśu mudhā vilokitam atho tanvyā mudhā lajjitaṃ VidSrk_19.1 *(559)c
kāpotaṃ kodravāṇāṃ kavalayati kaṇān kṣetra-koṇaika-deśe VidSrk_10.50 *(264)d
kāpy anyā hariṇī-dṛśaḥ pariṇatiḥ kandarpa-mudrāṅkitā VidSrk_15.50 *(383)d
kāma-krodhau dvayam api yadi pratyanīkaṃ prasiddhaṃ VidSrk_1.3 *(4)a
kāmasya ghora-hara-hūṅkṛti-dagdha-mūrteḥ VidSrk_16.72 *(455)c
kāmaṃ kūle nadīnām anugiri mahiṣī-yūtha-nīḍopakaṇṭhe VidSrk_10.50 *(264)a
kāmaṃ nihnuta-sarva-vismaya-rasa-vyakti-prakārā vayam VidSrk_1.8 *(9)b
kāmaḥ puṣpa-śaraḥ kileti sumano-vargaṃ lunīte ca yat VidSrk_18.7 *(541)c
kāmājñayā priyatamām iva nīyate sma VidSrk_10.28 *(242)d
kāmāturo japati mantram ivāntarātmā VidSrk_17.16 *(480)d
kāminī puruṣāyate VidSrk_19.34 *(592)d
kāminyā smara-vedanākula-dṛśā yaḥ keli-kāle kṛtaḥ VidSrk_20.13 *(624)c
kāmī daridra iva śoṣam upaiti paṅkaḥ VidSrk_11.11 *(276)d
kārīṣāgniḥ satatam ṛtunā sevyatāṃ nīyamānaḥ VidSrk_12.10 *(302)b
kārīṣāgneḥ paṭamaya-gṛhā vāma-līlāṃ tanoti VidSrk_13.2 *(307)b
kāruṇyāmṛta-kandalī-sumanasaḥ prajñā-vadhū-mauktika- VidSrk_1.6 *(7)a
kāreṇa sphuṭam eva tat-pariṇataṃ kvedaṃ vadāmodbhutam VidSrk_16.5 *(388)d
kāla-vyāla-hataṃ vīkṣya VidSrk_27.13 *(870)a
kālaṃ so 'yaṃ kamala-sarasāṃ saṃpadaḥ kāla-dūtaḥ VidSrk_12.1 *(293)b
kālaḥ so 'pi kim asti yatra bhagavān udgamya śīta-dyutir VidSrk_28.7 *(891)c
kālindī-sura-sindhu-saṅga-payasi snātuṃ samīhāmahe VidSrk_32.1 *(995)b
kāle yad enam avanī-ruham etad astu VidSrk_33.12 *(1030)b
kāle vāri-dharāṇām apatitayā naiva śakyate sthātum VidSrk_10.32 *(246)/a
kā vārtā yudhi gandha-sindhura-pateḥgr gandho 'pi cet ke dvipāḥ VidSrk_33.9 *(1027)b
kāśmaryāḥ kṛta-mālam udgata-dalaṃ koyaṣṭikaṣṭīkate VidSrk_31.7 *(987)a
kāśmīra-paṅka-khacita-stana-pṛṣṭha-tāmra- VidSrk_20.17 *(628)a
kāśmīra-piṇḍa-paripāṭala-maṇḍala-śrīḥ VidSrk_30.12 *(968)b
kāśmīreṇa dihānam ambara-talaṃ vāma-bhruvām ānanad- VidSrk_29.15 *(911)a
kāsāre sphuṭitodare sunibhṛtaṃ kīṭair ahar nīyate VidSrk_31.1 *(981)b
kim aṅge tanvaṅgyāḥ kalayati jagat kāntam adhikaṃ VidSrk_16.41 *(424)c
kim atraivātmānaṃ jarayasi mudhā śukti-kuhare VidSrk_33.1 *(1019)c
kim atha nalina-lakṣmīḥ kiṃ nu śṛṅgāra-vallī VidSrk_16.48 *(431)b
kim api kaṭhinayantī nārikelī-phalāmbhaḥ VidSrk_9.23 *(213)b
kim api kim api mandaṃ mandam āsatti-yogād VidSrk_19.40 *(598)a
kim api vapuṣi līlā-kuḍmalāni sphuṭanti VidSrk_15.49 *(382)d
kim abhidhānam asāv akarot tapaḥ VidSrk_16.56 *(439)b
kim asyā na preyo yadi param asahyas tu virahaḥ VidSrk_16.44 *(427)d
kim ānandaḥ sākṣāt dhvanati madhuraḥ pañcama-layaḥ VidSrk_15.1 *(334)d
kim icchasi pada-trayaṃ nanu bhuvā kim ity alpayā VidSrk_6.11 *(114)b
kim iyam amṛta-vartiḥ kiṃ nu lāvaṇya-sindhuḥ VidSrk_16.48 *(431)a
kim uta sakale jāte vāhni-priya tvam ihaiṣyasi VidSrk_17.68 *(532)b
kim upagamitā bhartrā tapta-dviloha-vedakatāṃ VidSrk_19.53 *(611)a
kim u rudhira-kapālaṃ kāla-kāpālikasya VidSrk_27.17 *(874)b
kim ebhir nirghoṣaiḥ sṛja jhaṭiti jhātkāri salilam VidSrk_33.11 *(1029)b
kiraṇa-jala-sikta-lāñchana-bāla-tamālaika-viṭapasya VidSrk_29.32 *(928)/b
kirati mihire viṣvadrīcaḥ karānati-vāmanī VidSrk_31.4 *(984)a
kiran jyotsnām acchāṃ nava-lavala-pāka-praṇayinīm VidSrk_16.64 *(447)d
kirantī kopāgnīn aham api ravi-grāva-ghaṭitā VidSrk_21.13 *(647)d
kiṃ kariṣyati jano bahu-jalpaḥ VidSrk_49.21 *(1658)d
kiṃ kiṃ na hanta hṛdayaṅgamam aṅganāyāḥ VidSrk_19.2 *(560)d
kiṃ kaumudīḥ śaśikalāḥ sakalā vicūrṇya VidSrk_16.72 *(455)a
kiṃ candrikāṃ kvacid aśīta-ruciḥ prasūte VidSrk_16.65 *(448)d
kiṃ ca stoka-tamaḥ-kalāpa-kalanā-śyāmāyamānaṃ manāg VidSrk_27.21 *(878)c
kiṃ cāntar nihitānurāga-madhurām avyakta-varṇa-kramāṃ VidSrk_16.67 *(450)c
kiṃ cānyat kathayāmi rātrim akhilāṃ tvad-vartma-vātāyane VidSrk_18.6 *(540)c
kiṃ cānyat karasaṃgamaikagamakaḥ svāṅge 'pi saṃpratyayaḥ VidSrk_28.4 *(888)d
kiṃ cānyat kalikormi-medura-mukhī jātā kadamba-cchaviś VidSrk_10.11 *(225)c
kiṃ cānyat-paritapta-dhūli-luṭhana-ploṣāsahatvād iva VidSrk_31.2 *(982)c
kiṃ cānyad-viraha-vyathā-praṇayiṇīṃ saṃprāpya mūrcchāṃ cirāt VidSrk_18.21 *(555)c
kiṃ cāpi sphuṭa-dṛṣṭi-vibhrama-kalā-nirmāṇa-śikṣā-rasaḥ VidSrk_15.21 *(354)c
kiṃ cābhyarṇaparākrameṇa tamasā prorṇūyate rodasī VidSrk_28.3 *(887)d
kiṃ cāmugdha-vilola-nīraja-dṛśas tāruṇya-puṇyātither VidSrk_15.28 *(361)c
kiṃ cāyaṃ rajanī-patiḥ pravigalal-lāvaṇya-lakṣmīr itaḥ VidSrk_30.1 *(957)c
kiṃ cāsyāṃ jalakeli-lālasa-valan-nāgāṅganānāṃ phaṇa- VidSrk_41.26 *(1406)c
kiṃ citraṃ yadi tanvaṅgyāḥ VidSrk_17.55 *(519)c
kiṃ caitad-danujādhirāja-yuvatī-vargāvagāhotsarat- VidSrk_31.8 *(988)c
kiṃ cottapta-viyat-kapāla-phalake kaṅkāla-śeṣa-śriyaṃ VidSrk_9.24 *(214)c
kiṃ tasya tat sakhi nirūpitam aṅgam aṅgam VidSrk_19.38 *(596)b
kiṃ tena nīra-nidhinā mahatā taṭe 'pi VidSrk_33.3 *(1021)c
kiṃ te namratayā kim unnatatayā kiṃ te ghana-cchāyayā VidSrk_33.20 *(1038)a
kiṃ te pallava-līlayā kim anayā cāśoka puṣpa-śriyā VidSrk_33.20 *(1038)b
kiṃ tv ekaḥ param asti dūṣaṇa-kaṇo yan nopayāti bhramāt VidSrk_32.16 *(1010)c
kiṃ tv etasminn aśani-piśunair ātapair ākulānām VidSrk_33.21 *(1039)c
kiṃ nāma sādhitam anena mahārṇavena VidSrk_33.23 *(1041)b
kiṃ nu dhvānta-payodhir eṣa kataka-kṣodair ivendoḥ karair VidSrk_29.17 *(913)a
kiṃ pādānte luṭhasi vimanāḥ svāmino hi svatantrāḥ VidSrk_21.9 *(643)a
kiṃ punar dvau susaṃhatau VidSrk_17.55 *(519)b
kiṃ bhūṣaṇena racitena hiraṇmayena VidSrk_20.9 *(620)a
kiṃ rocanādi-racitena viśeṣakeṇa VidSrk_20.9 *(620)b
kiṃ vācyo mahimā mahā-jala-nidher yasyendra-vajrāhatas VidSrk_4.8 *(37)a
kiṃ vā tat-kara-kartarībhir abhito nistakṣaṇād ujjvalaṃ VidSrk_29.17 *(913)c
kiṃ vāsasā stanāntaṃ ruṇatsi hima-ruci-kṛte vacmi VidSrk_20.7 *(618)/b
kiṃ vṛttāntaiḥ para-gṛha-gataiḥ kiṃtu nāhaṃ samarthas VidSrk_32.2 *(996)a
kiṃ sāmbhodhikulābalāṃ vasumatīṃ svasmin vidhatte hariḥ VidSrk_28.1 *(885)c
kiṃ svarbhānur asau vilimpati jagad dehaprabhāvistaraiḥ VidSrk_28.1 *(885)a
kīrtis te bhuja-vīrya-nirjita-ripor loka-trayaṃ bhrāmyati VidSrk_32.3 *(997)d
kuca-kalaśayor ūḍhaḥ kampas tayā mama saṃnidhau VidSrk_19.37 *(595)c
kuca-pratyāsattyā hṛdayam api te caṇḍi kaṭhinam VidSrk_21.20 *(654)d
kucopāntaṃ kānte likhati nakharāgrair akalitaṃ VidSrk_19.46 *(604)a
kutas tvam aṇukaḥ svataḥ svam iti kiṃ na yat kasyacit VidSrk_6.11 *(114)a
kuto 'pi nāśrāvi yad atra pallyāṃ VidSrk_33.15 *(1033)c
kuntala ivāvaśiṣṭaḥ smarasya candana-saro-nimagnasya VidSrk_30.13 *(969)/a
kundasyāpi na pūjana-vyatikare nāpy ātmano maṇḍane VidSrk_13.1 *(306)a
kupitakapi-kapola-kroḍa-tāmras-tamāṃsi VidSrk_30.23 *(979)d
kumuda-rajaḥ-paṭa-vāsaṃ vikirati gaganāṄgane pavanaḥ VidSrk_29.23 *(919)/b
kumudvatyāḥ koṣe madhu śiśira-miśraṃ madhuliho VidSrk_12.3 *(295)c
kumbha-bhraṃśa-vikīrṇa-mauktika-ruco rājanty amūs tārakāḥ VidSrk_27.7 *(864)d
kuraṅgākṣī dīkṣā-gurum akṛta kañcit sukṛtinam VidSrk_15.41 *(374)d
kuruṇṭaka-vipāṇḍuraṃ dadhati dhāma dīpāṅkurāśḥ VidSrk_30.18 *(974)c
kurvanty accha-marīci-vīci-nicaya-bhrāntyā hradānte mṛgāḥ VidSrk_31.13 *(993)d
kurvan pārvaṇa-śarvarī-patir asāv uddāmam uddyotate VidSrk_29.41 *(937)d
kurvāṇā samakocaya-dṛśa-śatāny ambhoja-saṃvartikāḥ VidSrk_30.5 *(961)b
kurvāte vigrahaṃ gurum VidSrk_16.78 *(461)b
kula-gurur abalānāṃ keli-dīkṣā-pradāne VidSrk_14.5 *(327)a
kulāyair ākṛṣṭāḥ kṣaṇa-virata-kūjā bali-bhujaḥ VidSrk_27.14 *(871)b
kulīrair bhrāmyadbhir gaṇayitum iva vyāpṛta-karāḥ VidSrk_10.41 *(255)c
kuvalayadalaśyāmā śatror uraḥsthalaśāyinī VidSrk_32.14 *(1008)b
kuvalaya-dala-srak-saṃdigdha-śriyaḥ prahitā dṛśaḥ VidSrk_17.45 *(509)d
kuvalaya-vanaṃ pratyākhyātaṃ navaṃ madhu ninditaṃ VidSrk_17.66 *(530)a
kusuma-dhanur anaṅgas tāḍayaty aspṛśadbhiḥ VidSrk_14.3 *(325)b
kuhara-kaṭāhakeṣu ravi-dhāmabhir utkvathataḥ VidSrk_27.5 *(862)b
kuhuṅkāra-sphāraṃ racayati ca nādaṃ namati ca VidSrk_31.10 *(990)d
kūjat-kādambarājī-pihita-parisarāḥ śāradīnāṃ nadīnāṃ VidSrk_11.10 *(275)c
kṛcchreṇoru-yugaṃ vyatītya suciraṃ bhrāntvā nitamba-sthale VidSrk_17.12 *(476)a
kṛta-nibhaśataṃ niṣkrāmantīṃ sakhībhir anūddhṛtāṃ VidSrk_15.33 *(366)a
kṛta-pāda-nigūhanovasīdann VidSrk_30.22 *(978)a
kṛtam abhinayair dṛṣṭo mānaḥ prasīda kim ucyatām VidSrk_21.4 *(638)d
kṛtaṃ yatnair ebhyo virama viramety añjalir ayam VidSrk_16.26 *(409)d
kṛtārthatve 'nyonyaṃ tad anu viditau kiṃ na kurutām VidSrk_20.6 *(617)d
kṛtvāpi koṣa-pānaṃ bhramara-yuvā purata eva kamalinyāḥ VidSrk_49.23 *(1660)/a
kṛtvā picchilatāṃ pathaḥ sthagayatā nirbhartsanaṃ pādayoḥ VidSrk_10.19 *(233)a
kṛtvā pṛṣṭhatare paṭac-caram atha jyotiḥ-prataṅkāṅkayoḥ VidSrk_12.9 *(301)a
kṛtvā svādu ca nirmalaṃ ca nihitaṃ yatnena śuktau tathā VidSrk_32.5 *(999)b
kṛpā-vṛṣṭi-sphūtāt tava hṛdaya-pīyūṣa-sarasaḥ VidSrk_2.4 *(20)a
kṛśaḥ śambhu-jaṭājūṭa- VidSrk_16.77 *(460)c
kṛṣṇaṃ śrīḥ śiti-kaṇṭham adri-tanayā nīlāmbaraṃ revatī VidSrk_32.16 *(1010)d
kedāre nava-vāri-pūrṇa-jaṭhare kiṃcit-kvaṇad-dardure VidSrk_10.12 *(226)a
kedārebhyaḥ praṇālaiḥ praviśati śapharī-paṅktir ādhāram ārād VidSrk_11.17 *(282)c
kenāsīnaḥ sukham akaruṇenākarād uddhṛtas tvaṃ VidSrk_33.5 *(1023)a
ke 'py utkarṣaṃ stuvanti smaram api jayatas tad vadāmaḥ kim asmin VidSrk_1.9 *(10)c
keyaṃ ruṣā paruṣitā likhitāpy anena VidSrk_21.16 *(650)b
keli-dyūta-vidhau paṇaṃ priyatame kāntāṃ punaḥ pṛcchati VidSrk_19.47 *(605)b
keli-skhalad-vasanam utpulakāṅga-bhaṅgam VidSrk_21.16 *(650)c
ke vayaṃ smara-kiṅkarāḥ VidSrk_17.15 *(479)d
kailāsituṃ vyavasitā bhavato yaśobhiḥ VidSrk_32.17 *(1011)d
koṇe koṇe khalānāṃ parisara-sa-kaṭuḥ kīryate ko 'pi gandhaḥ VidSrk_13.13 *(318)d
kodaṇḍena śarāḥ śarai ripuśiras tenāpi bhū-maṇḍalaṃ VidSrk_41.27 *(1407)c
kopa-prasāda-hasitāni kutaḥ śaśāṅke VidSrk_17.34 *(498)d
kopas te mayi niṣphalaḥ priyatame sthāṇau phalaṃ kiṃ bhaved VidSrk_4.6 *(35)c
kopaḥ sakhi priyatame nanu vañcanaiva VidSrk_21.18 *(652)a
kopo yatra bhrū-kuṭi-racanā nigraho yatra maunaṃ VidSrk_21.14 *(648)a
ko 'rthaś cetasi vedhasā vinihitas tanvyās tanuṃ tanvatā VidSrk_16.71 *(454)d
ko vindhyaḥ kaś ca gaurī-gurur iti marutām abhyudasto vivekaḥ VidSrk_32.7 *(1001)b
koṣaḥ sphītataraḥ sthitāni paritaḥ patrāṇi durgaṃ jalaṃ VidSrk_16.62 *(445)a
ko 'sāv indumukhi prasanna-hṛdayaḥ kaḥ kumbhi-kumbha-stani VidSrk_19.9 *(567)b
ko 'sau kāsmi rataṃ tu kiṃ katham iti svalpāpi me na smṛtiḥ VidSrk_19.14 *(572)d
ko 'sau kṛtī kathaya ko madanaika-bandhur VidSrk_17.42 *(506)a
ko 'sau sundari puṣpa-sāyaka-sakhaḥ saubhāgya-vārāṃ-nidhaḥ VidSrk_19.9 *(567)a
krandantī patri-rāvair vigalita-timira-stoma-dhammilla-bhārā VidSrk_30.14 *(970)b
krama-parigalad-bālyaṃ tanvyā vapus tanute śriyam VidSrk_15.19 *(352)d
krama-laṅghita-mugdha-bhāvam indoḥ VidSrk_29.45 *(941)c
krama-saralita-kaṇṭha-prakramollāsitoras VidSrk_17.59 *(523)a
kramād ūru-dvandvaṃ kalayasi ca lāvaṇya-lalitam VidSrk_16.39 *(422)b
kramād ūru-dvandvaṃ jaraṭha-śara-gauraṃ mṛga-dṛśaḥ VidSrk_19.21 *(579)b
kramād evāpāṅge sahajam iva līlā-mukulitam VidSrk_17.3 *(467)b
kramodañcat-tāraḥ krama-vaśa-naman manda-madhuraḥ VidSrk_10.51 *(265)d
krānta-prāntāḥ prasabha-vilasad-rājahaṃsāvataṃsāḥ VidSrk_11.23 *(288)b
krāmaty eṣa cakorayācaka-mahaḥ-karpūra-varṣaḥ śaśī VidSrk_29.59 *(955)d
kriyā-sakhyenālaṃ giri-vana-sarid-grāma-suhṛdām VidSrk_10.23 *(237)b
krīḍat-karkaṭa-cakravāla-vilasaj-kambāla-toyābilāḥ VidSrk_10.40 *(254)b
krīḍanti kroḍa-lagnaiḥ kapi-śiśubhir aviśrāntam antaḥ-purāṇi VidSrk_41.25 *(1405)d
krīḍā-kautuka-miśra-bhāvam anayā tāmraṃ vahanty ānanam VidSrk_17.53 *(517)b
krīḍā durotdara-paṇaḥ pratibhūr anaṅgaḥ VidSrk_19.48 *(606)b
krīḍālola-dig-aṅganā-samudayonmuktāḥ kaṭākṣā iva VidSrk_41.34 *(1414)d
krīḍā-śārikayā nilīya nibhṛtaṃ trotuṃ trapārtāṃ vadhūṃ VidSrk_20.20 *(631)c
krīḍā svarga-purandhribhiḥ paricitāḥ sauvarṇa-vallī-srajaḥ VidSrk_33.8 *(1026)b
krudhevedaṃ prāntāruṇam avatu vo locana-yugam VidSrk_3.5 *(29)d
krūraṃ dvi-jihva-kuṭilāḥ kva vilāsinas te VidSrk_18.12 *(546)b
krūrair ullikhitāsmi tatra kusumāny uccinvatī kaṇṭakaiḥ VidSrk_20.21 *(632)d
kroḍa-svīkṛta-jānu-vepathumatāṃ cetaḥ paraṃ sīdati VidSrk_13.7 *(312)d
krodhād yatra tad-uttamāṅga-kavalonmīlan-mahā-vikramaḥ VidSrk_1.10 *(11)b
klamaṃ bhindyād dadyāt praśama-sukha-pīyūṣa-laharīm VidSrk_2.8 *(24)d
kva candre saundaryaṃ tad-adhara-ruciḥ sātiśayinī VidSrk_16.6 *(389)c
kvacic cūrṇodgāraiḥ kvacid api ca sālaktaka-padaḥ VidSrk_20.3 *(614)b
kvacit tāmbūlāṅkaḥ kvacid agaru-paṅkāṅka-malinaḥ VidSrk_20.3 *(614)a
kva jātaṃ bālāyāḥ kva ca viṣayam akṣṇor iyam agāt VidSrk_15.43 *(376)d
kva dhairyaṃ tac cābdher viditam udayādreḥ pratisara- VidSrk_29.29 *(925)c
kva pātavyā jyotsnāmṛta-bhavana-garbhāpi tṛṣitair VidSrk_17.64 *(528)a
kva bālāyās te kva caṭula-kaṭākṣā naya-muṣaḥ VidSrk_16.6 *(389)d
kva vā pārīmeyo bata bakula-dāmnāṃ parimalaḥ VidSrk_17.64 *(528)c
kva saṃpraty uṣṇāṃśur gata iti samanveṣaṇa-parās VidSrk_10.37 *(251)c
kvāpi sveda-samuccayaḥ snapayati kvāpi prakamodgamaḥ VidSrk_17.22 *(486)c
kvāpy aṅgeṣu tuṣānala-pratisamaḥ kandarpa-darpa-kramaḥ VidSrk_17.22 *(486)d
kvāmagnaṃ sthalam asti nāma tad ibhīvoddāma-saudāminī- VidSrk_10.21 *(235)c
kṣaṇam abhimukhaṃ lajjā-lolair muhur mukulīkṛtaiḥ VidSrk_17.44 *(508)b
kṣaṇam abhimukhair lajjālolair nimeṣa-parāṅmukhaiḥ VidSrk_17.39 *(503)b
kṣaṇaṃ vinyasyantyār jagad api na mūlyaṃ mṛgadṛśaḥ VidSrk_19.3 *(561)d
kṣaṇaṃ śroṇau pāṇī kṣaṇam api kucāgre priya-dṛśoḥ VidSrk_19.3 *(561)c
kṣaṇād antaḥ-śalyaṃ tapati patir adyāpi na rucām VidSrk_30.2 *(958)d
kṣaṇādenaṃ tāmyat-timi-makaram āpāsyati muniḥ VidSrk_33.7 *(1025)d
kṣata-kṣāro hāraḥ sa khalu puṭa-pāko malayajaḥ VidSrk_18.20 *(554)b
kṣatiṣu ca daśanānām aṅganāyāḥ sa-śeṣaḥ VidSrk_20.15 *(626)b
kṣapāṃ kṣāmīkṛtya prasabham apahṛtyāmbu-saritāṃ VidSrk_10.37 *(251)a
kṣārīkṛtaṃ ca vaḍavā-dahane hutaṃ ca VidSrk_33.23 *(1041)c
kṣipati sumano-mālā-śeṣaṃ pradīpa-śikhāṃ prati VidSrk_19.33 *(591)b
kṣiptāstrasya puradruho vijayate saṃdhāna-sīmāśramaḥ VidSrk_4.2 *(31)d
kṣipra-kṣipta-kaparda-muṣṭi-kalanāṃ kurvanty amūs tārakāḥ VidSrk_30.1 *(957)b
kṣīṇāyur gatiṣu tvarā smitam api bhrū-lāsya-līlā-sakham VidSrk_15.50 *(383)b
kṣīyante suratāntare 'pi na dṛśāṃ pātrīkṛtāṃ kāmibhiḥ VidSrk_13.5 *(310)c
kṣīrābdher api śeṣato 'pi phaṇinaś caṇḍīśa-hāsād api VidSrk_32.3 *(997)b
kṣīrābdher navanīta-kūṭam avanītāpārtitoyopalaḥ VidSrk_29.59 *(955)b
kṣīrāmbhodhi-rasāyanaṃ kamalinī-nidrauṣadhī-pallavo VidSrk_29.40 *(936)c
kṣīrodāmbhasi majjatīva divasa-vyāpāra-khinnaṃ jagat VidSrk_29.31 *(927)c
kṣīvotsaṅga-kuraṅgam aindavam idaṃ tad bimbam ujjṛmbhate VidSrk_29.15 *(911)d
kṣubdha-kṣīradhi-vīci-saṃcaya-gata-prāleya-pādopamaḥ VidSrk_2.3 *(19)b
kṣetreṣv adya yatiṣyate janapadaḥ sasyeṣu paryutsukaḥ VidSrk_10.29 *(243)b
kṣetropānta-palāyamāna-śaśaka-dvandvaṃ parīkṣyāparān VidSrk_12.8 *(300)a
kṣepā eva tavāharanti hṛdayaṃ kiṃ saṃbhrameṇāmunā VidSrk_17.2 *(466)b
kṣepīyāḥ kṛṣṇasārā nara-hṛdaya-bhidas tārava-krūra-śalyāḥ VidSrk_14.2 *(324)b
kṣemaṃ me 'nyad yugāntāvadhi tapatu bhavān yad-yaśo-ghoṣaṇābhiḥ VidSrk_32.9 *(1003)c
kṣobhaṃ dhatte yad api bahalaḥ snigdha-lāvaṇya-paṅkaḥ VidSrk_15.32 *(365)b
kṣobhaṃ yad eti na manāg api tena manye VidSrk_16.38 *(421)c
kṣobhoḍḍīna-vihaṅga-maṇḍala-kṛtālīkātapatraṃ saraḥ VidSrk_31.8 *(988)d
kṣmāyām akṣāma-kīrtiṃ kuśalayati mahā-bhūbhujaṃ bhojya-devam VidSrk_32.9 *(1003)b
khaḍgī sa-śabdam atha pustakavān sa-cintaṃ VidSrk_3.3 *(27)a
khadyota-cchuritāndhakāra-paṭalāḥ spaṣṭa-sphurad-vidyutaḥ VidSrk_10.14 *(228)a
khadyotonnamitopakaṇṭha-taravaḥ puṣṇanti gambhīratām VidSrk_10.38 *(252)c
khedenevānatāsu skhalad-ali-rasanāsv abjinī-preyasīṣu VidSrk_27.10 *(867)c
khedo 'smāsu na me 'parādhyati bhavān sarve 'parādhā mayi VidSrk_21.19 *(653)b
khelā-cañcala-saṃcaran-nija-pada-preṅkhola-līlā-milat VidSrk_1.11 *(12)a
gagana-tala-taḍāga-prānta-sīmni pradoṣa- VidSrk_29.36 *(932)a
gaganodadhi-paścimānta-lagno VidSrk_30.22 *(978)c
gacchati puraḥ śarīraṃ dhāvati paścād asaṃsthitaṃ cetaḥ VidSrk_17.27 *(491)/a
gacchanty asta-gireḥ śiras tad-anu ca cchāyā-daridraḥ śaśī VidSrk_30.16 *(972)b
gacchantyā muhur arpitaṃ mṛgadṛśā tāra-sphurad-vīkṣaṇaṃ VidSrk_17.22 *(486)a
gajapati-mukhodgīrṇair āpyair api trasareṇubhiḥ VidSrk_31.4 *(984)c
gaṇita-garimā śroṇir madhyaṃ nibaddha-vali-trayaṃ VidSrk_15.19 *(352)a
gata-prāyā rātriḥ kṛśa-tanu śaśī śīryata iva VidSrk_21.20 *(654)a
gatā drāṅmudrāpi kva nu kumuda-koṣasya sarasaḥ VidSrk_29.29 *(925)b
gatir mandā sāndraṃ jaghanam udaraṃ kṣāmam atanuḥ VidSrk_15.43 *(376)a
gatīnām ārambhaḥ kisalayita-līlā-parimalaḥ VidSrk_15.34 *(367)c
gate jyotsnāsita-vyoma- VidSrk_29.55 *(951)a
gate daivād śoṣaṃ vara-sarasi tatraiva taralā
gato dūraṃ candro jaṭhara-lavalī-pāṇḍara-vapur VidSrk_21.21 *(655)a
gandhāndhair abhito madhuvrata-kulair utpakṣmabhiḥ sthīyate VidSrk_27.11 *(868)b
gabhīre tan nābhī-kuhara-pariṇāhe 'dhvani sakṛt VidSrk_31.10 *(990)c
gambhīrāmbhodharāṇām avirala-nipatad-vāri-dhārā-ninādān VidSrk_10.16 *(230)a
garjābhiḥ kṣaṇa-jarjarī-kṛta-ghanānuttāla-dhārā-ravāḥ VidSrk_10.21 *(235)b
garvāyante palālaṃ prati pathika-śataiḥ pāmarāḥ stūyamānā VidSrk_12.5 *(297)a
galan-mānāveśās taruṇa-ramaṇīr nāgara iva VidSrk_29.5 *(901)b
galita-vibhavasyājhevādya dyutir masṛṇā raveḥ VidSrk_13.12 *(317)b
gāḍha-granthi-praphullad-gala-vikala-phaṇā-pīṭha-niryad-viṣāgni- VidSrk_4.10 *(39)a
gāḍha-prasaktir abhavaṃ bata vāruṇītaḥ VidSrk_30.15 *(971)b
gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ VidSrk_17.19 *(483)d
gāḍhāv adhaḥ-kṛta-bali-tritayau susaṅga tuṅgau stanāv iti tayos talam VidSrk_18.22 *(556)/a
gāyati hi nīlakaṇṭho nṛtyati gaurī taḍit tarala-tārā VidSrk_10.30 *(244)/a
gāhante śaṣpa-rājīr abhinava-śalabha-grāsa-lokā balākāḥ VidSrk_10.50 *(264)b
gītā-karṇana-moda-mukta-yavasa-grāsābhilāṣo vada VidSrk_32.13 *(1007)c
gīyante nagareṣu nāgara-jana-pratyūṣa-nidrānudo VidSrk_30.24 *(980)c
guṇa-vṛddhir varṇa-lopa-dvandva-nipātopasarga-saṃkīrṇā VidSrk_16.34 *(417)/a
guru-jana-bhaya-bhājāṃ ke 'pi te bhrū-vilāsāḥ VidSrk_15.6 *(339)d
guruṇā stana-bhāreṇa VidSrk_17.43 *(507)a
gurutāṃ jaghana-stanayoḥ sraṣṭur muṣṭyonnamayya tulitavataḥ VidSrk_16.21 *(404)/a
gṛhīta-niṣpanda-mṛgo niśākaraḥ VidSrk_29.50 *(946)d
gṛhīta-protkṣipta-bhramita-masṛṇodīrṇa-musalāḥ VidSrk_13.9 *(314)d
gṛhṇāti keśa-racanāsu ruṣeva nārīḥ VidSrk_28.8 *(892)d
gehād bahir virama cāpalam astu dūram VidSrk_15.10 *(343)a
gehinyā paritoṣa-bāṣpa-taralām āsajya dṛṣṭiṃ mukhe VidSrk_17.48 *(512)b
gotre sākṣād ajani bhagavān eṣa yat padmayoniḥ VidSrk_16.61 *(444)a
gopān go-garbhinīnāṃ sukhayati bahalo rātri-romantha-bāṣpaḥ VidSrk_12.5 *(297)b
gobhir navīna-bisa-tantu-vitāna-gaurair VidSrk_29.49 *(945)c
go-rocanārucaka-bhaṅga-piśaṅgitāṅgas VidSrk_29.49 *(945)a
go-rocanā-harita-babhru bahiḥ palāśam VidSrk_11.15 *(280)c
golāṅgūla-vimarda-saṃbhrama-vaśād udyāna-devī-giraḥ VidSrk_41.32 *(1412)d
gaura-tviṣāṃ kuca-taṭeṣu kapola-pīṭheṣv VidSrk_29.53 *(949)a
gaurāṅgī-vadanopamā-paricitas tārā-vadhū-vallabhaḥ VidSrk_29.6 *(902)b
gaurī-patīkṣaṇa-śikhi-jvalito manobhūḥ VidSrk_16.58 *(441)b
granthi-pragrathitaṃ kara-dvayam upary uttānam āvibhratā VidSrk_15.37 *(370)b
grastaṃ hanta niśācarair iva tamaḥ-stobhaiḥ samastaṃ jagat VidSrk_28.7 *(891)b
grahoḍūnāṃ cakraṃ nabhasi likhita-proñchitam iva VidSrk_10.48 *(262)b
grāmāntāś ca masūra-dhūsara-bhuvaḥ smeraṃ yamānī-vanam VidSrk_13.16 *(321)b
grāmānteṣu navīna-sasya-hariteṣūddāma-candrātapa- VidSrk_11.14 *(279)c
grāmās tuṣāra-bhara-bandhura-gomayāgni- VidSrk_12.11 *(303)c
grāme 'smin pathikāya naiva vasatiḥ pānthādhunā dīyate VidSrk_49.24 *(1661)a
grāsa-trāsa-pracala-śaphara-smera-nīrās taṭinyaḥ VidSrk_11.23 *(288)d
grāsārthinī nabhasi visphurati sma saṃdhyā VidSrk_27.15 *(872)d
grīvābhyarṇa-milat-kalāpa-viṭapā nṛtyanti kekā-bhṛtaḥ VidSrk_10.22 *(236)d
grīvālaṃkaraṇa-śriyaḥ śama-sarit-pūrocchalac-chīkarāḥ VidSrk_1.6 *(7)b
ghanatamatimiraghuṇotkarajagdhānām iva patanti kāṣṭhānām VidSrk_28.5 *(889)/a
ghana-vāsanair mayūkhaiḥ kusumbha-kusumāyate taraṇiḥ VidSrk_27.19 *(876)/b
ghana-śroṇī-bimbe nayana-mukule cādhara-dale VidSrk_29.5 *(901)c
ghanāmodāhūta-bhramara-bhara-jhaṅkāra-madhurām VidSrk_33.14 *(1032)b
ghanāv ūrū tasyā yadi yadi vidagdho 'yam adharaḥ VidSrk_16.17 *(400)a
ghanair baddha-vyūhaiḥ kim idam iti ghoraṃ vyavasitam VidSrk_10.48 *(262)d
ghanaiḥ śephālīnāṃ hṛdaya-niviḍāśliṣṭa-vasudhaiḥ VidSrk_11.6 *(271)a
gharma-tviṣi sphurita-ratna-śilā-krameṇa VidSrk_27.22 *(879)a
gharmāmbho-vigamāgama-vyatikara-śrī-vāhino vāsarāḥ VidSrk_10.4 *(218)d
ghūrṇantī kila sāpi hūṅkṛtavatī śūnyaṃ sakhī dakṣiṇā VidSrk_19.44 *(602)d
ghoṣa-strībhir divasa-viratau bhāti nirviśyamānaḥ VidSrk_12.10 *(302)d
cakitam iha na dṛṣṭaṃ mūḍha tad vañcito 'si VidSrk_17.7 *(471)d
cakora-nayanāruṇā bhavati dic ca sautrāmaṇī VidSrk_30.18 *(974)d
cakorākṣi kṣipraṃ jahihi jahihi prema-laḍitam VidSrk_21.21 *(655)d
cakorān bibhrāṇaṃ sarasiruha-pāṇer avatu vaḥ VidSrk_2.1 *(17)d
cakrā bandīkṛta-viraha-kṛc-candralekhā ivaite VidSrk_30.21 *(977)d
cakṣur jātam aho prapañca-caturaṃ jātāgasi preyasi VidSrk_21.7 *(641)d
cakṣur bhūri kathaṃ kathaṃcid agamat preyāṃsam eṇīdṛśaḥ VidSrk_17.26 *(490)d
cakṣur mecakam ambujaṃ vijayate vaktrasya mitraṃ śaśī VidSrk_16.36 *(419)a
cakṣurlagnam ivātimāṃsalamasīvarṇāyate yan nabhaḥ VidSrk_28.4 *(888)a
cañcac-cāru-marīci-sañcaya-mucāṃ cūḍāmaṇīnāṃ rucaḥ VidSrk_41.22 *(1402)d
cañcac-colāñcalāni pratisaraṇa-raya-vyasta-veṇīni bāhoḥ VidSrk_17.67 *(531)a
caṇḍāla-candra-dhavalāsu niśāsu tasyāḥ VidSrk_18.4 *(538)d
caṇḍīśa-darpa-dalanāt prabhṛti smarasya VidSrk_16.37 *(420)a
candraṃ candana-kardamena likhitaṃ sā mārṣṭi daṣṭādharā VidSrk_18.7 *(541)a
candraṃ marmarayanti parpaṭakara-krūrā raver aṃśavaḥ VidSrk_9.24 *(214)d
candraḥ kṣīram iva kṣaraty avirataṃ dhārā-sahasrotkarair VidSrk_29.31 *(927)a
candraḥ sundari dṛśyatām ayam itaś caṇḍīśa-cūḍāmaṇiḥ VidSrk_29.6 *(902)c
candreṇāliṅgitāyās timira-nivasane sraṃsamāne rajanyāḥ VidSrk_29.24 *(920)b
candrairāvata-kaustubhāḥ sthitim ivāmanyanta dugdhodadhau VidSrk_32.16 *(1010)b
candro jaḍaḥ kadala-kāṇḍam akāṇḍa-śītam VidSrk_16.65 *(448)a
candro vidhūya timirāvaraṇaṃ niśāyāḥ VidSrk_29.48 *(944)b
camatkāro gūḍhaṃ karaja-padam āsāṃ kathayati VidSrk_20.23 *(634)d
caraś cakṣuḥ karṇe kathayitum agāt satvaram iva VidSrk_15.29 *(362)b
calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ VidSrk_17.51 *(515)a
calāḥ sthirā veti vitarkayantyo dhārāḥ karāgrair abalāḥ spṛśanti VidSrk_10.27 *(241)/b
calita-śiśu-daśānāṃ yauvanārambha-rekhā- VidSrk_15.6 *(339)a
cāpasyaiva paraṃ koṭi- VidSrk_49.22 *(1659)a
citācakraṃ candraḥ kusuma-dhanuṣo dagdha-vapuṣaḥ VidSrk_29.11 *(907)a
citāś citrākārair niśi vikacana-kṣatra-kumudair VidSrk_11.13 *(278)c
citta-bhramo yad ayam indur anambare 'pi VidSrk_16.7 *(390)b
cirāc cillas tiryak-tvaritataram āhāra-nipuṇo VidSrk_11.8 *(273)c
cirārūḍha-prema-praṇaya-parihāsena hṛtayā VidSrk_19.27 *(585)a
cīnāṃśukam iva ketoḥ prativātaṃ nīyamānasya VidSrk_17.27 *(491)/b
cubhrūś cubhrur iti bhramanti rabhasād udyāyi-matsyotsukāḥ VidSrk_10.12 *(226)d
cumbanto jagatāṃ manaḥ sumanaso marm-aspṛśaḥ sāyakāḥ VidSrk_14.4 *(326)c
cūrṇābhāḥ paritaḥ patanti taralāḥ khadyotaka-śreṇayaḥ VidSrk_10.20 *(234)d
cetaḥ kandalita-smara-vyatikaraṃ lāvaṇyam aṅgair vṛtaṃ VidSrk_15.16 *(349)c
ceto-bhuvo racita-vibhrama-saṃvidhānaṃ VidSrk_16.28 *(411)a
ceto-hāri tad eva tat kim api tat tattvāntaraṃ sarvathā VidSrk_19.36 *(594)d
celāñcalena cala-hāra-latā-prakāṇḍair VidSrk_17.61 *(525)a
cchatra-cchādita-maulayo diśi diśi krīḍālasāḥ kekinaḥ VidSrk_10.29 *(243)d
cchannāhar-niśi garjita-pramanasi pramlāna-līlā-ruṣi VidSrk_10.36 *(250)b
cchavi-ravir asau svecchā-dṛśyau diśaṃ bhṛśam ap-pateḥ VidSrk_27.12 *(869)b
cchāyā dūra-gatāpi bhūruha-tale vyāvartya saṃlīyate VidSrk_31.2 *(982)d
cchāyā-dhāma-bhṛto mṛṇāla-latikā lāvaṇya-bhājo 'tra ye VidSrk_29.57 *(953)b
cchāyāḥ saṃprati yānti piṇḍa-padavīṃ mūleṣu bhūmīruhām VidSrk_31.8 *(988)b
cchedojjvalais tava yaśobhir aśobhi viśvam VidSrk_32.8 *(1002)d
chatrāvalambi vimaloru-payaḥ-pravāha- VidSrk_10.28 *(242)a
chatrī-kuḍmalakāni rakṣati cirād aṇḍa-bhramāt kukkuṭī VidSrk_10.5 *(219)b
chadāgrābhis tvagbhir valayita-karīrās tala-bhuvaḥ VidSrk_10.23 *(237)d
chāyā kāpi kapolayor anudinaṃ tasyāḥ paraṃ śuṣyati VidSrk_18.5 *(539)d
chāyā-dāna-nirākṛta-śrama-bharair naṣṭaṃ mṛgair bhīrubhiḥ VidSrk_33.6 *(1024)b
chāyā-pathaś ca na bhavaty ayam asya setuḥ VidSrk_29.8 *(904)b
chidyante kiyatā kṣaṇena śikhināṃ mauna-vrata-granthayaḥ VidSrk_10.11 *(225)d
chidrair amībhir uḍubhiḥ kiraṇavyājena cūrṇāni VidSrk_28.5 *(889)/b
chaivālāṅkura-koṭi-koṭara-kuṭī-kuḍyāntare nirvṛtaḥ VidSrk_4.8 *(37)d
chvāsa-ccheda-taraṅgita-stana-yugaṃ prīṇāti śṛṅgāriṇī VidSrk_19.23 *(581)d
chvāsoḍḍīna-viśuṣka-pāṇḍu-bisinī-patraṃ divi bhrāmyati VidSrk_18.9 *(543)d
jagaj jīrṇāraṇyaṃ katham asi vidhātuṃ vyavasitaḥ VidSrk_16.22 *(405)d
jagad akhilam asāraṃ bhāram ālocayāmaḥ VidSrk_16.48 *(431)d
jagan-netra-jyotiḥ pibati śanakair andha-tamasaṃ VidSrk_27.14 *(871)a
jagāma harir unnatim VidSrk_16.10 *(393)b
jaghana-sarasī-haṃsa-svānaḥ śrutiṃ rasanā-ravaḥ VidSrk_19.50 *(608)d
jaṭā-jūṭābhyantar-nava-ravir iva śyāma-jalabhṛd- VidSrk_2.8 *(24)a
janayati hi vitarkān sāndhyam arkasya bimbam VidSrk_27.17 *(874)d
jana-hṛdaya-vibheda-kuṇṭhiteṣor VidSrk_29.37 *(933)c
janaḥ puṇyair yāyāj jaladhi-jala-bhāvaṃ jala-mucaṃ VidSrk_16.25 *(408)a
janānandaś candro bhavati na kathaṃ nāma sukṛtī VidSrk_16.42 *(425)a
janānāṃ dhvaṃsāya prabhavati hi yasyodgatir api VidSrk_33.13 *(1031)d
janānurāga-miśreṇa VidSrk_32.23 *(1017)a
janma vyoma-saraḥ-saroja-kuhare mitrāṇi kalpa-drumāḥ VidSrk_33.8 *(1026)a
janmāntare viraha-duḥkha-vināśa-kāmā VidSrk_18.16 *(550)c
jayati manasijanmā janmibhir mānitājñaḥ VidSrk_14.3 *(325)d
jayati sa mada-lekhocchṛṅkhala-prema-rāmā- VidSrk_14.10 *(332)a
jayati samara-tāntān dolanā-pāṇḍa-gaṇḍa- VidSrk_19.17 *(575)a
jayati sita-gabhasti-stoma-śubhrānana-śrīḥ VidSrk_2.2 *(18)c
jayati suratalīlā-nāṭikā-sūtra-dhāraḥ VidSrk_14.5 *(327)d
jayanti kāntā-stana-maṇḍaleṣu VidSrk_20.2 *(613)a
jaraṭha-lavalī-lāvaṇyāccha-cchavir mṛga-lāñchanaḥ VidSrk_30.17 *(973)d
jaladendranīla-gaḍḍūśatojjhitaiḥ saṃprati payobhiḥ VidSrk_10.42 *(256)/b
jalpantyaiva muhur naneti nibhṛtaṃ pradhvasta-cāritrayā VidSrk_19.35 *(593)c
jāgartu vo hita-sukhāya sa mañju-vajraḥ VidSrk_3.4 *(28)d
jāḍyābaddhān tvarayitum ayaṃ drāṅ na śaknoti pādān VidSrk_13.3 *(308)d
jātas tatra navīna-yauvana-kalā-līlālatā-maṇḍapaḥ VidSrk_15.26 *(359)b
jātā vāmatayaiva me 'dya sutarāṃ prītyai navoḍhā priyā VidSrk_17.5 *(469)d
jātāḥ pakva-palāṇḍu-pāṇḍa-madhura-cchāyā-kiras tārakāḥ VidSrk_30.3 *(959)a
jātāḥ puṣpita-bāla-śākhina ivābhogā bhujaṅgāśibhiḥ VidSrk_10.39 *(253)b
jihremi jāgarti gṛhopakaṇṭhe VidSrk_19.13 *(571)a
jihvā-yugmābhipūrṇānanda-viṣama-samudgīrṇa-varṇābhirāmaṃ VidSrk_41.35 *(1415)c
jihveva sārdra-rudhirāruṇa-sūrya-māṃsa- VidSrk_27.15 *(872)c
jīmūtāṅkura-danturā daśa diśo bhū-reṇu-muktaṃ nabhaḥ VidSrk_10.11 *(225)b
jīyāsuḥ kalikāla-karṇaka-jagad dāridrya-dārūdara- VidSrk_41.36 *(1416)a
jīyāsuḥ śakulākṛter bhagavataḥ puccha-cchaṭācchoṭanād VidSrk_6.10 *(113)a
jīva-grāham iva kvacit kvacid api cchāyāsu gṛhṇanti ca VidSrk_29.16 *(912)d
jīvayanti dṛśaiva yāḥ VidSrk_16.12 *(395)b
jṛmbhā-jarjara-ḍimba-ḍambara-ghana-śrīmat-kadamba-drumāḥ VidSrk_10.3 *(217)a
jetavyo 'sti hareḥ sa lāñchanam ato vandāmahe tām abhūd VidSrk_33.9 *(1027)c
jaitra-praśastir iva citra-lipir vibhāti VidSrk_20.17 *(628)d
jñātāni tāni parirambha-sukhāni kiṃ vā VidSrk_19.38 *(596)d
jyotir mukta-nirabhra-dīdhiti-ghaṭā-nirdhūpitā dhūlayaḥ VidSrk_31.11 *(991)b
jyotsnā-chalena dhavalo jaladhir jagāha VidSrk_29.38 *(934)d
jyotsnā-jāla-jhala-jjhalābhir abhito lumpantam andhaṃ tamaḥ VidSrk_29.21 *(917)b
jyotsnā-tarpaṇa-gauram indu-kalaśaṃ vyomāṅgane nyasyati VidSrk_11.4 *(269)d
jyotsnādi kāraṇam abhūn madanaś ca vedhāḥ VidSrk_16.63 *(446)d
jyotsnā-pāna-bharālasena vapuṣā suptāś cakorāṅganāḥ VidSrk_30. 8 *(964)b
jyotsnā-mugdha-vadhū-vilāsa-bhavanaṃ pīyūṣa-vīci-saraḥ VidSrk_29.59 *(955)a
jyotsnā śākhā-pratānaḥ kusumam uḍu-cayo yasya candraḥ phalaṃ ca VidSrk_32.12 *(1006)d
jyotsnāsatraṃ dadhānaḥ pura-mathana-jaṭājūṭa-koṭīśayālur VidSrk_29.1 *(897)c
jyotsnīṣu ca praviralāni tataḥ pratīmaḥ VidSrk_29.20 *(916)b
jvalati rasanā-rocir dīpe tad āpa nirarthatām VidSrk_19.51 *(609)d
jvaliṣyan mārtaṇḍopala-paṭala-dhūmair iva diśaḥ VidSrk_30.2 *(958)b
jvālā-jālakaṭāla-jāṅgala-taṭī-niṣkūjakoyaṣṭayaḥ VidSrk_31.5 *(985)b
jvālāniṣṭapta-candra-dravad-amṛta-rasa-proṣita-preta-bhāvāḥ VidSrk_4.10 *(39)b
jhagiti vamati kṣīrāmbhodhi-pravāhasitaṃ yaśaḥ VidSrk_32.21 *(1015)d
jhaṭiti jhaṭiti truṭyanto 'ntaḥ stanāṃśuka-sandhayaḥ VidSrk_19.49 *(607)d
jhaṇaj-jhaṇita-mekhalā-skhalita-tāra-hāra-cchaṭam VidSrk_17.62 *(526)b
jhillī-toya-kaṇābhiṣeka-sukhito nidrāyate vānaraḥ VidSrk_31.1 *(981)d
ḍimbhā daṇḍaka-pāṇayaḥ pratidiśaṃ paṅka-cchaṭā-carcitāś VidSrk_10.12 *(226)c
tac cakṣur yadi hāritaṃ kuvalayais tac cet smitaṃ kā sudhā VidSrk_16.74 *(457)b
tac chlāghyaṃ surataṃ ca tat tad amṛtaṃ tad vastu tad brahma tac VidSrk_19.36 *(594)c
taṭinī-taṭam āśritaḥ VidSrk_16.77 *(460)d
taṭe vinaṣṭaṃ saha cāpalena VidSrk_15.23 *(356)b
taḍid-dīpālokair diśi diśi carantīva jaladāḥ VidSrk_10.37 *(251)d
tatas tāṃ śreyobhiḥ pariṇatim asau vindati yayā VidSrk_16.25 *(408)c
tataḥ kiṃcit paścād valati ca mukhendau mṛgadṛśaḥ VidSrk_19.46 *(604)b
tataḥ kiṃcit phullaṃ tad anu ghana-bāṣpāmbu-laharī- VidSrk_17.3 *(467)c
tataḥ pākotsekād aruṇa-guṇa-saṃsargita-vapuḥ VidSrk_13.17 *(322)b
tato nu tvaṃ preyān aham api hatāśā priyatamā VidSrk_21.12 *(646)b
tat-kānti-saṃpadam avāpsyata cec cakorāḥ VidSrk_16.28 *(411)c
tat-kālocita-narma-karma dayitādamyāsyam abhyasyati VidSrk_19.6 *(564)d
tat kāṃ sā subhaga tvayā varat-tanur bātūlatāṃ lambhitā VidSrk_18.7 *(541)d
tat-kiñjalka-cayaṃ na paśyasi kucopānte vimardāruṇam VidSrk_20.21 *(632)b
tat kiṃ prema sa ucyate paricayas tatrāpi kopena kim VidSrk_21.10 *(644)d
tat kiṃ mām aniśaṃ sakhe jaladhara tvaṃ dagdhum evodyataḥ VidSrk_10.26 *(240)d
tat kiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate VidSrk_21.19 *(653)c
tat kṣobhāj jala-budbudā iva tarantyālohitās tārakāḥ VidSrk_29.31 *(927)d
tat-tātas tu vibhūṣaṇaḥ sa kim api brahmaukasi dyotate VidSrk_32.22 *(1016)b
tat-tejaś ca tad ūrjitaṃ sa ca nagonmāthī ninādo mahān VidSrk_33.17 *(1035)b
tat prātar guru-sannidhau nigadatas tasyopahāraṃ vadhūḥ VidSrk_20.10 *(621)b
tat prāpus te sutanu vadanaupamyam ambhoruhāṇi VidSrk_16.61 *(444)d
tat-prema-paṅka-patito na samujjihīte VidSrk_17.11 *(475)c
tatra stambhita-pārada-drava-jaḍo jātaḥ prage candramāḥ VidSrk_30.7 *(963)c
tatrātīndriya-modi-māṃsala-rasodgāras tavaiṣa dhvanir VidSrk_33.19 *(1037)c
tatrādhunā tuhina-dhāmni mṛgāś caranti VidSrk_16.37 *(420)d
tatrāpi kāpi nanu citra-parampareyam VidSrk_16.7 *(390)c
tatrāyaṃ spṛhaṇīya-śītalatara-cchāyāsu suptotthitaḥ VidSrk_15.26 *(359)c
tatrobhau madhupau tathopari tayor ekoṣṭamī-candramās VidSrk_16.4 *(387)c
tat-saṃvāhana-līlayā ca śanakair utkṣipta-caṇḍātakaḥ VidSrk_19.43 *(601)b
tat sānanda-milad-dṛśoḥ katham api smṛtvā gurūṇāṃ puroaḥ VidSrk_20.8 *(619)c
tat-sāmrājyam agañjitaṃ tad aparaṃ premṇaḥ pratiṣṭhāspadam VidSrk_19.6 *(564)b
tathāpi prāgalbhyaṃ kim api caturaṃ locana-yuge VidSrk_15.3 *(336)b
tathā paurastyāyāṃ diśi kumuda-kedāra-kalikā- VidSrk_29.19 *(915)a
tathābhūd asmākaṃ prathamam avibhinnā tanur iyaṃ VidSrk_21.12 *(646)a
tathā madhyo bhāgas trivali-valayebhyaḥ spṛhayati VidSrk_15.31 *(364)b
tathā manye dhanyaṃ parama-surata-brahma-nirataṃ VidSrk_15.41 *(374)c
tathāyaṃ kastūrī-mada-likhita-patrāvali-tulāṃ VidSrk_29.43 *(939)c
tathāyaṃ lāvaṇya-prasara-makaranda-drava-tṛṣā- VidSrk_29.44 *(940)c
tathāvasthaṃ cainaṃ vidadhati śubhaiḥ śukti-vadane VidSrk_16.25 *(408)b
tathā śītaṃ sphītaṃ himavati niśīthe glapayati VidSrk_19.22 *(580)b
tathoddāmair indoḥ sarasa-visa-daṇḍa-dyuti-dharair VidSrk_29.27 *(923)a
tatholūkaḥ stoka-vyapagata-bhayaḥ koṭara-mukhād VidSrk_27.14 *(871)c
tad akṣaṇaḥ sīmneyaṃ yad-urasi manāg añjana-mayī VidSrk_29.58 *(954)c
tad anu ca nava-svarṇāmbhoja-prabhaṃ śaśinas tatas VidSrk_29.47 *(943)c
tad-anu valanā-mātraṃ kiṃcid vyadhāyi bahir dalair VidSrk_27.24 *(881)c
tad anu virahottāmyat-tanvī-kapola-tala-dyutiḥ VidSrk_29.30 *(926)b
tad api na mayā saṃbhāṣyo 'sau punar dayitaḥ śaṭhaḥ VidSrk_21.2 *(636)c
tad api na hariṇākṣīṃ vismaraty antarātmā VidSrk_17.13 *(477)d
tad api sakalaṃ cāru-strīṇāṃ mukheṣu vibhāvyate VidSrk_16.18 *(401)b
tad-artham utthāpita-cāru-caitya- VidSrk_15.23 *(356)c
tad alam adhunā nirbandhena prasīda parasparaṃ VidSrk_18.17 *(551)c
tad asyās tāruṇyaṃ prathamam avatīrṇaṃ vijayate VidSrk_15.12 *(345)d
tad-aṃśukā-kṣepam adhīra-pāṇe VidSrk_19.13 *(571)c
tadātva-pronmīlan-mradima-ramaṇīyāt kaṭhinatāṃ VidSrk_15.24 *(357)a
tad ādāya karair indur VidSrk_29.39 *(935)c
tadānīm etat tu pratinava-tamāla-dyuti-haraṃ VidSrk_29.42 *(938)c
tad-ārabdhaṃ tanvyā na tu yad abalāyāḥ samucitam VidSrk_19.27 *(585)b
tadāhaṃ jātā drāk śaśadhara-maṇīnāṃ pratikṛtiḥ VidSrk_21.13 *(647)b
tad etat kvācakṣe ghṛta-madhu-maya tvan-mṛdu-vaco- VidSrk_21.15 *(649)c
tad etad līlābjaṃ śarad-amṛta-raśmiḥ sphuṭam ayam VidSrk_16.41 *(424)b
tad evaṃ ko 'py ūṣmā ramaṇa-parirambhotsava-milat- VidSrk_19.22 *(580)c
tad evaṃ tanvaṅgyāḥ katham api nitamba-sthalam idaṃ VidSrk_16.33 *(416)c
tad evājihmākṣaṃ mukham aviṣadās tā gira imāḥ VidSrk_21.3 *(637)a
tad-gātrāṇāṃ kim iva hi bahu brūmahe durbalatvaṃ VidSrk_18.18 *(552)c
tad-gātrāṇāṃ guṇa-vinimayaḥ kalpito yauvanena VidSrk_15.22 *(355)d
tad devasya rasāyanaṃ rasanidher manye manojanmanaḥ VidSrk_17.58 *(522)d
tad-dhārā-dhvani-mīlitāni nayanāny abhyeti nidrāgamaḥ VidSrk_10.9 *(223)b
tad brūmo 'dbhuta-kīrtaneṣu rasanā keṣāṃ na kaṇḍūyate VidSrk_41.24 *(1404)b
tad yācemahi sapta-piṣṭapa-śucībhāvaikatāna-vrataṃ VidSrk_32.1 *(995)c
tad-vaktraṃ yadi mudritā śaśikathā hā hema sā ced dyutis VidSrk_16.74 *(457)a
tad-vaktrābhimukhaṃ mukhaṃ vinamitaṃ dṛṣṭiḥ kṛtā cānyatas VidSrk_21.6 *(640)a
tad-vāsaḥ ślatha-mekhalā-guṇa-dhṛtaṃ kiṃcin nitambe sthitam VidSrk_19.14 *(572)b
tad-viccheda-bhuvaś ca śoka-śikhinas tulyās taḍid-vibhramaiḥ VidSrk_10.26 *(240)b
tad-vrīḍābhara-bhugnam āsya-kamalaṃ vinyasya jānūpari VidSrk_17.6 *(470)a
tanavo VidSrk_9.22 *(212)c
tanur api na te doṣo 'smākaṃ vidhis tu parāṅmukhaḥ
tanur abhavan malinodarā himāṃśoḥ VidSrk_29.37 *(933)b
tanu-lagnā iva kakubhaḥ kṣmā-valayaṃ caraṇa-cāra-mātram iva VidSrk_28.11 *(895)/a
tanoti stana-maṇḍalam VidSrk_15.38 *(371)d
tan manye 'syā smara-gaja-yuvā gāhate hṛt-taḍāgam VidSrk_15.32 *(365)d
tan mitraṃ kusumāyudhasya dadhatī bālāndhakārāñcitā VidSrk_17.10 *(474)c
tan muñca mānini ruṣaṃ kriyatāṃ prasādaḥ VidSrk_21.18 *(652)b
tanvaṅgīnāṃ stanau dṛṣṭvā VidSrk_16.55 *(438)a
tanvaṅgyā rabhasārpitaṃ sarabhasaṃ vaktraṃ muhuḥ pīyate VidSrk_19.36 *(594)b
tanvaṅgyās taruṇimni sarpati śanair anyaiva kācid gatiḥ VidSrk_15.16 *(349)d
tanvaṅgyāḥ stana-yugmena VidSrk_16.53 *(436)a
tanvanti vellana-vilāsam ivāmalāsu VidSrk_29.53 *(949)c
tanvī naktam iyaṃ cakāsti śucinī cīnāṃśuke bibhratī VidSrk_16.2 *(385)c
tanvīm ujjhita-bhūṣaṇāṃ kala-giraṃ sītkāram ātanvatīṃ VidSrk_41.19 *(1399)a
tanvī sthitā katicid eva padāni gatvā VidSrk_17.49 *(513)b
tanvy-aṅgyā viphalaṃ viceṣṭitam aho bhāvānabhijñe jane VidSrk_17.47 *(511)d
tanvyāḥ svīkṛta-manmathaṃ vijayate netraikapeyaṃ vapuḥ VidSrk_15.14 *(347)d
tapobhir bhūyobhiḥ kim u na kamanīyaṃ sukṛtinām VidSrk_19.7 *(565)c
taptāṅgāra-gurūccaya-śriyam ayaṃ badhnāti saṃdhyā-tapaḥ VidSrk_27.25 *(882)b
tamisrā- VidSrk_27.4 *(861)c
tamisrā-marmāṇaṃ kiraṇa-kaṇikām ambara-maṇiḥ VidSrk_20.22 *(633)b
tamo 'pi vyālolaṃ vigalati tadīyaṃ nivasanam VidSrk_29.42 *(938)d
tamobhir dikkālair viyad api vilaṅghya kva nu gataṃ VidSrk_29.29 *(925)a
tamobhiḥ pīyante gata-vayasi pīyūṣa-vapuṣi VidSrk_30.2 *(958)a
tayā dṛṣṭiṃ dattvā mahati maṇi-dīpe nipuṇayā VidSrk_19.21 *(579)c
tayor antara-saṃlagnāṃ VidSrk_16.55 *(438)c
taraṅgaya dṛśo 'ṅgane patatu citram indīvaraṃ VidSrk_17.54 *(518)a
tarat-tāraṃ tāvat prathamam atha citrārpitam iva VidSrk_17.3 *(467)a
tarantīvāṅgāni sphurad-amala-lāvaṇya-jaladhau VidSrk_15.42 *(375)a
tarala-nayanā tanvaṅgīyaṃ payodhara-hāriṇī VidSrk_16.19 *(402)a
taralita-bali-rekhā-sūtra-sarvāṅgam asyāḥ VidSrk_17.59 *(523)b
taru-cchidra-protān bisam iti karī saṃkalayati VidSrk_29.9 *(905)b
taruṇi tagarākāraṃ bimbaṃ vibhāti nabhas-tale VidSrk_29.47 *(943)d
taruṇi yena tavādhara-pāṭalaṃ VidSrk_16.56 *(439)c
talpād vyakta-manobhavānala-śikhālīḍhād ivāśaṅkitā VidSrk_18.13 *(547)b
talpe campaka-kalpite sakhi gṛhodyāne 'dya suptāsi kiṃ VidSrk_20.21 *(632)a
tallāmbho vana-tāmasolla-nivahasyāśakta-sūrya-sruti- VidSrk_31.12 *(992)c
tava jyā-nirghoṣaṃ nṛpatir iha ko nāma sahate VidSrk_41.28 *(1408)b
tava tanvi stanav etau VidSrk_16.78 *(461)a
tava mukham anukartuṃ tanvi vāñchā dvayoś ca VidSrk_16.27 *(410)b
tava śaṭhatayā śilpotkarṣo vidher vighaṭiṣyate VidSrk_18.23 *(557)d
tavākṣṇo 'pabhraṣṭaṃ smara-jara-śarendīvara-dalaṃ VidSrk_16.45 *(428)c
tavyaṃ ḍhaukitam eva tubhyam adhunā jāto 'smi niṣkiṃcanaḥ VidSrk_41.17 *(1397)b
taspasyatīva candro 'yaṃ VidSrk_16.77 *(460)a
tasmāt sarvam akartṛkaṃ jagad idaṃ śreyo mataṃ saugatam VidSrk_16.57 *(440)d
tasminn adya punaḥ śruti-praṇayini pratyaṅgam utkampitaṃ VidSrk_15.17 *(350)c
tasya premṇas tad idam adhunā vaiṣamaṃ paśya jātaṃ VidSrk_21.14 *(648)c
tasya smera-śuceḥ kramasya ca girāṃ mugdhākṣarāṇāṃ hriyā VidSrk_19.20 *(578)b
tasyāgre paripuñjitena tamasā naktaṃ divaṃ sthīyate VidSrk_16.4 *(387)d
tasyāpāṅga-vilokitasya madhura-prollāsitārdha-bhruvas VidSrk_19.20 *(578)a
tasyām adbhutam padmam ekam aniśaṃ protphullam ālokitam VidSrk_16.4 *(387)b
tasyā mukhasyāyata-locanāyāḥ VidSrk_16.75 *(458)a
tasyāmogham amūr bhavanti nahi ced astraṃ kuraṅgī-dṛśaḥ VidSrk_16.20 *(403)d
tasyālāpa-kutūhalākulatare śrotre niruddhe mayā VidSrk_21.6 *(640)b
tasyās tvad-virahe vipakva-lavalī-lāvaṇya-saṃvādinī VidSrk_18.5 *(539)c
tasyāḥ śuṣyat-tagara-sumanaḥ-pāṇḍurā gaṇḍa-bhittiḥ VidSrk_18.18 *(552)b
tasyāḥ sakhe niyatam indu-sudhāmṛṇāla- VidSrk_16.63 *(446)c
tasyāḥ satyam anaṅga-vibhrama-bhuvaḥ pratyaṅgam āsaṅginī VidSrk_16.50 *(433)c
tasyāḥ sīdati śaiśave pratikalaṃ ko 'py eṣa keli-kramaḥ VidSrk_15.15 *(348)d
tasyāḥ sphuṭaṃ hṛdayam ity api na smareṣūnta rakṣataḥ praviśato vimukh VidSrk_18.22 *(556)/b
tasyoraḥ-sthalam uttarīya-viṣaye sadyo mayā sañjitam VidSrk_19.10 *(568)b
tāḍītāḍaṅka-mātrābharaṇa-pariṇatīny ullasat-sindu-vāra- VidSrk_41.25 *(1405)a
tādṛk-sapta-samudra-mudrita-mahī bhūbhṛdbhir abhraṃ-kaṣais VidSrk_4.9 *(38)a
tāpaś cetasi netrayos taralimā kasmād akasmān mama VidSrk_15.17 *(350)d
tāpaṃ raver abhyadhikaṃ cakāra VidSrk_11.1 *(266)d
tāpo 'mbhaḥ prasṛtiṃ pacaḥ pracayavān bāṣpaḥ praṇālocitaḥ VidSrk_18.6 *(540)a
tām eva vāma-nayanāṃ viṣayī-karoti VidSrk_17.70 *(534)d
tāmbūlānayana-cchalena rabhasāśelṣo 'pi saṃvighnitaḥ VidSrk_21.5 *(639)b
tārā-kora-karāji-bhāji gaganodyāne tamo-makṣikāḥ VidSrk_29.60 *(956)a
tārāpatir masṛṇam ākramate krameṇa VidSrk_29.49 *(945)b
tārā-praroha-dhavalotkaṭa-danta-paṅkter VidSrk_27.15 *(872)a
tārā-sārthair iva pati-śucā phenakaiḥ śliṣṭa-pādāḥ VidSrk_30.21 *(977)b
tārāḥ sphuranti pratimāna-khaṇḍāḥ VidSrk_16.60 *(443)d
tāraikāvali-maṇḍaneyam anaghā śyāmā vadhūr dṛśyatām VidSrk_17.10 *(474)d
tāraugha-pluṣṭa-bhānur jagad avatu naṭad-bhairavātmā kumāraḥ VidSrk_3.2 *(26)d
tāvaj jarā-maraṇa-bandhu-viyoga-śoka- VidSrk_17.35 *(499)a
tāvat saṃtama-sāccha-bhalla-pariṣat-saṃdhyāstram āpīyate VidSrk_27.7 *(864)c
tāvadbhiḥ parivāritā pṛthu-pṛthu-dvīpaiḥ samantād iyam VidSrk_4.9 *(38)b
tāvad vācaḥ prayuktā manasi vinihitā jīvitāśāpi tāvan VidSrk_10.49 *(263)a
tās trailokya-vilakṣaṇa-prakṛtayo vāmāḥ prasīdantu vaḥ VidSrk_16.1 *(384)d
tāṃ prati prahitaṃ manaḥ VidSrk_17.14 *(478)b
tāḥ stuve vāma-locanāḥ VidSrk_16.12 *(395)d
tirayati śiśu-līlānartana-cchadma-tāla- VidSrk_20.5 *(616)c
tiryag-locana-ceṣṭitāni vacasāṃ chekokti-saṃkrāntayas VidSrk_15.15 *(348)c
tiryag-locana-ceṣṭitāni vacasi cchekokti-saṃkrāntayaḥ VidSrk_15.2 *(335)c
tiryag-vivartita-vilocana-vīkṣitāni VidSrk_16.3 *(386)b
tiṣṭhadbhiḥ parivārya bandhubhir iva snigdhaiḥ kṛtāvekṣaṇam VidSrk_13.6 *(311)b
tiṣṭhantu nāma taravaḥ phalitā natāś ca VidSrk_33.18 *(1036)b
tīkṣṇaṃ ravis tapati nīca ivācirāḍhyaḥ VidSrk_11.11 *(276)a
tīrāṇy adya pipīlikā-samudayāvarjaj-jaṭā-lolupa- VidSrk_10.7 *(221)c
tīrāntā mañju-guñjan-mada-kalakuraba-śreṇayaḥ prīṇayanti VidSrk_11.10 *(275)d
tīvrāṃśoḥ patataḥ pataty atha karālambāvakṛṣṭaṃ nabhaḥ VidSrk_28.1 *(885)b
tuṇḍāgrāt kṣaṇa-pīta-vāri-guḍikām udgīrya saṃlīyate VidSrk_31.14 *(994)d
tulitas tvan-mukhenāyaṃ VidSrk_16.76 *(459)a
tulyataiva hi lāñchanam VidSrk_16.13 *(396)d
tuṣāra-bhānos tulayā jitasya VidSrk_16.60 *(443)b
tūṣṇīṃ śāri-visāraṇāya nihitaḥ khedāmbu-garbhaḥ karaḥ VidSrk_19.47 *(605)d
tūṣṇīṃ sthātuṃ prakṛti-mukharo dākṣiṇātya-svabhāvaḥ VidSrk_32.2 *(996)b
tṛṇa-rāja-pāka-saurabha-sugandhayaḥ pariṇatāśavo divasāḥ VidSrk_11.26 *(291)/a
tṛṣārtānām īṣad vitataṃ adharāntaḥ prati gati- VidSrk_2.4 *(20)c
te kaupīna-dhanās ta eva hi paraṃ dhātrī-phalaṃ bhuñjate VidSrk_41.30 *(1410)a
tejo-rāśau bhuvana-jaladheḥ plāvitāśā-taṭāntaṃ VidSrk_30.20 *(976)a
te dīrghāpāṅga-puṅkhāḥ smita-viṣa-viṣamāḥ pakṣmalāḥ strī-kaṭākṣāḥ VidSrk_14.2 *(324)c
tena tvaṃ bhavatā ca kīrtir anaghā kīrtyā ca loka-trayam VidSrk_41.27 *(1407)d
tena tvaṃ svajanaḥ kileti karaṭair yat tair upabrūyase VidSrk_33.19 *(1037)b
tenādyāpi karaṅka-daṇḍa-patanāśaṅkī janas tiṣṭhati
tenaiveha mano haraty adharita-prauḍhā navoḍhā na kim VidSrk_19.5 *(563)d
tenodgīya khalena garjati ghane smṛtvā priyā yat-kṛtaṃ VidSrk_49.24 *(1661)c
te 'mī sphāṭika-daṇḍa-ḍambara-jito jātāḥ sudhāṃśoḥ karāḥ VidSrk_29.57 *(953)d
te maulau bhavatāṃ milantu jagatī-rājyābhiṣekocita- VidSrk_1.6 *(7)c
te locane taruṇa-ketaka-patra-dīrghe VidSrk_17.63 *(527)b
teṣām eva tale kṛtajña-caritaiḥ śuṣyadbhir apy āsyate VidSrk_33.24 *(1042)d
teṣāṃ dvāri nadanti vāji-nivahās tair eva labdhā kṣitiḥ VidSrk_41.30 *(1410)b
teṣāṃ samuccayam anargham ahaṃ vidhāsye VidSrk_0.1 *(1)d
te saṃpraty akaṭhora-vāraṇa-vadhūdantāṅkura-spardhino VidSrk_11.19 *(284)c
te haṃsātithi-vatsalā jalaruhāṃ kālena pītāyuṣāṃ VidSrk_11.3 *(268)a
tair etat samalaṃkṛtaṃ nija-kulaṃ kiṃ vā bahu brūmahe VidSrk_41.30 *(1410)c
tais tair vijṛmbhita-śatair madanopadeśair VidSrk_19.4 *(562)a
toyaṃ prasīdati muner iva dharma-cintā VidSrk_11.11 *(276)c
toyāntar-līna-mīna-pracaya-vicaya-navyāpṛta-troṭi-koṭi- VidSrk_11.10 *(275)a
toyottīrṇa-nivṛtta-nakra-jaṭhara-kṣuṇṇa-sthalī-bālukāḥ VidSrk_11.16 *(281)b
tkīrṇodgīrṇā mṛd-arbuda-sthapuṭita-prāntās taṭī-bhūmayaḥ VidSrk_10.40 *(254)d
tyaktavye pathi mā kṛthāḥ punar api prema-pramādāspadam VidSrk_17.37 *(501)d
tyaktvā śāli-cikartiṣām ita ito dhāvanty amī pāmarāḥ VidSrk_12.8 *(300)d
trastā kokila-kūjitād api giraṃ nonmudrayaty ātmanaḥ VidSrk_18.2 *(536)b
trasto bhū-bhṛd amajjad ambu-nicaye kaulīla-potākṛtiḥ VidSrk_4.8 *(37)b
trāsa-tyakta-sva-parṇāstṛta-sura-ghṛṇayevālasat-pāda-vṛndas VidSrk_3.2 *(26)c
trāseneva na saṃcaraty ahima-gor-bimbe lalāṭaṃtape VidSrk_31.2 *(982)b
tri-netrābhiprāya-pratisadṛśam unmārṣṭi murajān VidSrk_27.9 *(866)d
tribhuvana-jaya-siddhyai yasya śṛṅgāra-mūrter VidSrk_14.10 *(332)c
triyāmāv āmāyāḥ kamala-mṛdu-gaṇḍa-sthala-dhṛti- VidSrk_29.58 *(954)a
trivali-valaya-baddhaṃ madhyam ālokayāmaḥ VidSrk_16.32 *(415)d
trīn kālān iva vīkṣituṃ vahati yo visphūrjad-akṣṇāṃ trayaṃ VidSrk_4.1 *(30)c
trailokya-labdha-vijayasya manobhavasya VidSrk_16.11 *(394)c
tvat-kīrtayo gagana-dig-valayaṃ tad-antaḥ- VidSrk_32.20 *(1014)c
tvat-kīrtir jāta-jāḍyeva VidSrk_32.10 *(1004)a
tvat-saṃkalpa-jaḍe tva-aṅka-śayane nidrā-sukhaṃ vāñchati VidSrk_18.13 *(547)d
tvad-arthinī candana-bhasma-digdhā VidSrk_18.11 *(545)a
tvad-gaṇḍa-sthala-pāṇḍu dehi lavalaṃ dehi tvad-oṣṭhāruṇaṃ VidSrk_16.23 *(406)a
tvad-dhyānaiḥ satataṃ kuraṅgaka-dṛśaḥ kintv etad āste navam VidSrk_18.1 *(535)b
tvad-yaśo-rāja-haṃsasya VidSrk_32.4 *(998)a
tvad-vācāṃ svara-mātrikāṃ mada-kalaḥ puṃskokilo ghoṣayaty VidSrk_16.70 *(453)c
tvad-vṛttyā śithilī-kṛtas tribhuvana-trāṇāya nārāyaṇaḥ VidSrk_41.31 *(1411)b
tvan-nāsīra-visāri-vāraṇa-bhara-bhraśyan-mahī-yantraṇād VidSrk_41.26 *(1406)a
tvan-mukhendu-jigīṣayā VidSrk_16.77 *(460)b
tvayi svapnāvāpte snapayati paraḥ kheda-visaraḥ VidSrk_18.8 *(542)b
tvaṃ kāmboja virājase bhuvi bhavat-tāto divi bhrājate VidSrk_32.22 *(1016)a
tvaṃ pādānte luṭhasi nahi me manyu-mokṣaḥ khalāyāḥ VidSrk_21.14 *(648)d
tvāṃ cintā-parikalpitaṃ subhaga sā saṃbhāvya romāñcitā VidSrk_18.21 *(555)a
dagdha-dhvānta-dinasya gharma-dina-kṛt-saṃvṛtta-saptārciṣā VidSrk_27.25 *(882)a
daṇḍa-vyāghaṭṭanābhiḥ krama-pihita-rucau bodhyamāne kṛśānau VidSrk_13.13 *(318)b
dattendrābhaya-vibhramādbhuta-bhujā-saṃbhāra-gambhīrayā VidSrk_41.31 *(1411)a
dattvāṅgaṃ svapiti priyasya rataye vyājena nidrāṃ gatā VidSrk_17.47 *(511)c
dattvā pīlu-śamīkarīra-kavalān svenāñcalenādarā- VidSrk_17.48 *(512)c
dattvā vāma-karaṃ nitamba-phalake līlāvalan-madhyayā VidSrk_17.1 *(465)a
dadhati dhavalāmbhoda-cchāyāṃ sita-cchada-paṅktayo VidSrk_11.5 *(270)a
dadhānāḥ sarvasvaṃ kusuma-dhanuṣo 'smān prati sakhe VidSrk_17.56 *(520)c
dantānāṃ parikarma nīvi-nahanaṃ bhrū-lāsya-yogyāgrahaḥ VidSrk_15.2 *(335)b
damanaka-vanāni saṃprati kāṇḍair ekānta-pāṇḍūni VidSrk_12.6 *(298)/b
dampatyor niśi jalpator gṛha-śukenākarṇitaṃ yad-vacas VidSrk_20.10 *(621)a
dayitam abhitas tām utkaṇṭhāṃ vivavrur anantaraṃ VidSrk_19.49 *(607)c
dara-mlānaṃ vāso lulita-kusumālaṃkṛti śiraḥ VidSrk_20.19 *(630)a
darottānaṃ cakṣuḥ kalita-viralāpāṅga-valanaṃ VidSrk_15.18 *(351)a
daronmuktārakta-sphurad-adhara-vīthī-krama-vaman- VidSrk_1.12 *(13)a
darbhāṅkureṇa caraṇaḥ kṣata ity akāṇḍe VidSrk_17.49 *(513)a
dala-vitati-bhṛtāṃ tale tarūṇāṃ VidSrk_29.18 *(914)a
dalānāṃ mūleṣu stimita-patitaṃ kesara-rajaḥ VidSrk_12.3 *(295)a
daśati bimba-phalaṃ śuka-śāvakaḥ VidSrk_16.56 *(439)d
daśana-daśanair oṣṭho mamlau na pallava-komalo VidSrk_19.52 *(610)a
daṣṭaḥ pātu śaśī maheśvara-śiro-mepathya-ratnāṅkuraḥ VidSrk_4.3 *(32)b
dahana-patitā dṛṣṭā mūrtir mayā na hi vaidhavī VidSrk_18.23 *(557)b
dahyante katham anyathārdha-malināṅgāra-dyutas toyadāḥ VidSrk_10.18 *(232)d
dākṣiṇyād abhimānato rasa-vaśād viśrāma-hetor mama VidSrk_19.41 *(599)a
dātyūha-ḍambara-karambita-kaṇṭha-kūjāḥ VidSrk_10.10 *(224)b
dāty ūha-dhvani-bhāñji vetasa-śikhā-suptoragāṇi dhvanat- VidSrk_10.7 *(221)a
dātyūhais tiniśasya koṭaravati skandhe nilīya sthitaṃ VidSrk_31.7 *(987)c
dāna-skandha-mahonnatiḥ pṛthutara-prajñollasat-pallavaḥ VidSrk_1.7 *(8)b
dāmābhirāma-rucibhis taralaiḥ kaṭākṣaiḥ VidSrk_17.42 *(506)d
dāmṛṣṭaṃ karabhasya kesara-saṭābhārāvalagnaṃ rajaḥ VidSrk_17.48 *(512)d
dārāḥ prīti-ratī iti kva mahimā kāmasya nālaukikaḥ VidSrk_14.4 *(326)d
dārer ujjayinī-bhujaṅga bhavataś candrāvadātaṃ yaśaḥ VidSrk_32.6 *(1000)d
dikkāntāmukure cakora-suhṛdi prauḍhe tuṣāra-tviṣi VidSrk_29.4 *(900)d
digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā VidSrk_17.19 *(483)c
dig-nāgānāṃ mada-jalam asībhāñji gaṇḍa-sthalāni VidSrk_32.24 *(1018)b
digbhāgān avalokya raṅga-vasudhām utsṛjya padbhyāṃ tataḥ VidSrk_10.8 *(222)b
dig-yoṣitas tad avalokya kutūhalinyo VidSrk_29.48 *(944)c
dig-vadhūnāṃ mukhe jātam VidSrk_32.23 *(1017)c
dina-pariṇati-ramyā vartate grīṣma-lakṣmīḥ VidSrk_9.23 *(213)d
dinamaṇir anargha-mūlyo dina-vaṇijārgha-prasārito jagati VidSrk_27.20 *(877)/a
dinaṃ-manyā rātriś cakita-cakitaṃ kauśika-kulaṃ VidSrk_29.27 *(923)c
divi payasi ca śvetāmbhoja-bhramaṃ pratimā-śataiḥ VidSrk_11.5 *(270)b
diśaṃ cakraṃ candre sukṛtamaya tasyā mṛga-dṛśaḥ VidSrk_18.3 *(537)b
diśaḥ kiṃcit kiṃcit taraṇi-kiraṇair lohita-rucaḥ VidSrk_21.21 *(655)b
diśi diśi vikirantaḥ ketakānāṃ kuṭumbam VidSrk_17.57 *(521)b
dīpaḥ phūtkṛti-vāta-vepita-śikhaḥ karṇotphalenāhataḥ VidSrk_19.12 *(570)d
dīrghād asmād gagana-śayanād ujjihānasya darpāt VidSrk_30.19 *(975)b
dīrghāpāṅga-taraṅgaṇaika-suhṛdām eṣo 'smi pātrīkṛtaḥ VidSrk_17.53 *(517)d
dīrghāpāṅga-sarit-taraṅga-taralaṃ śayyām anupreṣitam VidSrk_19.44 *(602)b
durghaṭa-paṭavākyārthā vyākaraṇa-prakriyevāsau VidSrk_16.34 *(417)/b
durlakṣyā syād damanaka-vane dhūma-dhūmre patantī VidSrk_13.2 *(307)a
durvāra-māra-parivāra-balāvalepa- VidSrk_1.4 *(5)c
durvārā madhupāḥ kiyanti taruṇi sthānāni rakṣiṣyasi VidSrk_16.68 *(451)d
dūra-proṣitakair avākara-parīhāsāḥ sva-kāntāśmasu VidSrk_13.5 *(310)a
dūrād utsukam āgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ VidSrk_21.7 *(641)a
dūrād eva kṛto 'ñjalir na sa punaḥ pānīya-pānocito VidSrk_17.50 *(514)a
dūrād eva vanāntare viṣa-dhara-grāsābhilāṣāturaḥ VidSrk_10.5 *(219)d
dūrāpāya-prakaṭa-viṭapāḥ paryaṭat-khañjarīṭa- VidSrk_11.23 *(288)a
dūrārūḍhe pramode hasitam iva parispaṣṭam āśā-vadhūbhiḥ VidSrk_29.24 *(920)d
dūrībhavanti saritāṃ taṭa-kānanāni VidSrk_11.25 *(290)c
dūrottānā api śikhariṇāṃ nirjhara-droṇi-mārgāḥ VidSrk_13.4 *(309)d
dūrotpucchaḥ salaya-caraṇo lamba-lolat-patattūḥ VidSrk_11.9 *(274)a
dūrvā-śyāmo jayati pulakair eṣa kāntaḥ kapolaḥ VidSrk_16.24 *(407)a
dṛśā dagdhaṃ manasijaṃ VidSrk_16.12 *(395)a
dṛśor bāṣpaḥ pāṇau vadanam asavaḥ kaṇṭha-kuhare VidSrk_18.3 *(537)c
dṛśor līlāmudrā sphurati ca na cāpi sthitimatī VidSrk_15.12 *(345)c
dṛśor līlārambhāḥ sphuṭam apavadante saralatām VidSrk_15.42 *(375)c
dṛśor vakraḥ panthās taruṇima-samārambha-sacivaḥ VidSrk_15.27 *(360)b
dṛśyante viṣamonnatāś ca valayo bhittau samāyām api VidSrk_17.29 *(493)b
dṛṣṭaṃ saṃgara-sākṣibhir nigaditaṃ vaitālika-śreṇibhir VidSrk_32.6 *(1000)a
dṛṣṭā kāñcana-yaṣṭir adya nagaropānte bhramantī mayā VidSrk_16.4 *(387)a
dṛṣṭā dṛṣṭim adho dadāti kurute nālāpam ābhāṣitā VidSrk_17.5 *(469)a
dṛṣṭā dhārṣṭya-smṛti-nata-mukhī mohanānte mayā sā VidSrk_19.31 *(589)d
dṛṣṭāḥ śaivala-mañjarī-paricitāḥ sindhoś ciraṃ vīcayo VidSrk_16.69 *(452)a
dṛṣṭim utpāṭayann iva VidSrk_16.55 *(438)d
dṛṣṭiḥ śaiśava-maṇḍanā pratikalaṃ prāgalbhyam abhyasyate VidSrk_15.14 *(347)a
dṛṣṭe svābhāvika-tanu-guṇe durdina-svairiṇīnāṃ VidSrk_10.47 *(261)c
dṛṣṭyā varjitam ārjavaṃ samatayā dattaṃ payo vakṣase VidSrk_15.50 *(383)a
dṛṣṭvaikāsana-saṃshtite priyatame paścād upetyādarād VidSrk_19.45 *(603)a
deyāt tubhyaṃ avārtha-vīrya-viṭapaḥ kṣānti-prasūnodgamaḥ VidSrk_1.7 *(8)c
deva tvad-yaśasi prasarpati śanair lakṣmī-sudhoccaiḥ-śravaś VidSrk_32.16 *(1010)a
deva tvad-vijaya-pratāpa-dahana-jvālāvalī-śoṣitāḥ VidSrk_41.24 *(1404)c
devasyaitat samantād bhavatu samucita-śreyase madhyam ahnaḥ VidSrk_31.6 *(986)d
deva svasti vayaṃ dvijās tata itas tīrtheṣu sisnāsavaḥ VidSrk_32.1 *(995)a
devaḥ kānti-mahā-dhano vijayate dākṣāyaṇī-vallabhaḥ VidSrk_29.40 *(936)d
devaḥ kṣīroda-janmā jayati kumudinī-kāmukaḥ śveta-bhānuḥ VidSrk_29.1 *(897)d
devākarṇaya yena yena mahasā yad-yat-samāsāditam VidSrk_41.27 *(1407)b
devi tvad-vadanopamāna-suhṛdām eṣāṃ sarojanmanāṃ VidSrk_4.5 *(34)a
devo nidrā-daridraḥ saphalayati harir yauvana-rddhiṃ mameti VidSrk_32.9 *(1003)d
devo 'bhyudeti diśi vāsara-bīja-koṣaḥ VidSrk_30.12 *(968)d
deśāntara-praṇayinor api yatra yūnor VidSrk_29.7 *(903)c
deśe deśe vipaṇiṣu tathā catvare pāna-goṣṭhyām VidSrk_32.2 *(996)c
dehārdhe vahati tripiḍapa-gurur gaurīṃ svayaṃ śaṅkaraḥ VidSrk_16.81 *(464)b
daivāt kaṣṭa-daśā-vaśaṃ gatavataḥ siṃhasya tasyādhunā VidSrk_33.16 *(1034)c
dorbhyām āliṅgyamānā jaladhara-samaye patra-ṣaṇḍe niśāyāṃ VidSrk_10.16 *(230)c
dor-mūlāvadhi-sūtrita-stanam uraḥ snihyat-kaṭākṣe dṛśāv VidSrk_15.16 *(349)a
dolālolāḥ śvasana-marutaś cakṣuṣī nirjharābhe VidSrk_18.18 *(552)a
doṣātanī-timira-vṛṣṭim atha sphuṭantaḥ VidSrk_30.6 *(962)b
doṣair anya-janāśritair apaṭavo jātāḥ sma ity adbhutam VidSrk_17.17 *(481)d
doṣo 'bhūt kalakaṇṭha-nāyaka nijas teṣāṃ svabhāvo hi saḥ VidSrk_33.19 *(1037)d
dyām adyāpi tamas tu kaurava-kula-śrī-cāṭu-kārāḥ karāḥ VidSrk_29.16 *(912)b
dyām āvṛṇoti dharaṇī-talam ātanoti VidSrk_32.15 *(1009)a
dyuti-svaccha-jyotsnāpaṭa-paṭala-vṛṣṭyā na kamalaṃ VidSrk_2.1 *(17)a
dyauḥ pratyagra-dyumaṇi-virahād vāntam akṣṇor na yāti VidSrk_27.8 *(865)d
draṣṭuṃ ketaka-patra-garbha-subhagām ūru-prabhām utsukas VidSrk_19.43 *(601)a
drākparyastagabhastir astamayate māṇikyaśoṇo raviḥ VidSrk_28.3 *(887)a
dvayam ākulayati cetaḥ skandhāvāra-dvijātīnām VidSrk_11.27 *(292)/b
dvāraṃ khaḍgibhir āvṛtaṃ bahir api prasivnna-gaṇḍair gajair VidSrk_41.23 *(1403)a
dvijasya śamino mama tribhuvanaṃ tad ity āśayo VidSrk_6.11 *(114)c
dvirephācāryāṇāṃ madhu-mada-paṭīyān kalakalaḥ VidSrk_11.7 *(272)d
dve tisro ramaṇīyam ambara-maṇer dyām uccarante rucaḥ VidSrk_30.4 *(960)b
dvaividhyād anu pañcatāṃ tad anu ca traidaśyam āpa kṣaṇāt VidSrk_41.16 *(1396)d
dhatte padma-latā-dalepsur upari khaṃ karṇatālaṃ dvipaḥ VidSrk_31.9 *(989)a
dhatte vakṣaḥ kuca-sacivatām advitīyatvam āsyaṃ VidSrk_15.22 *(355)c
dhanur mālā maurvī kvaṇad-alikulaṃ lakṣyam abalā- VidSrk_14.9 *(331)a
dhanyaḥ kṣapāḥ kṣapayati kṣaṇa-labdha-nidraḥ VidSrk_17.33 *(497)d
dhanyānāṃ nava-pūga-pūrita-mukha-śyāmāṅganāliṅgan- VidSrk_13.7 *(312)a
dhanyānāṃ bhavaneṣu pañjara-śukair āhāram abhyarthyate VidSrk_16.23 *(406)d
dhanyān paśyati locanena sakalenārdhena māṃ vīkṣate VidSrk_17.30 *(494)b
dhanyāsi yat kathayasi priya-saṃgamena VidSrk_19.16 *(574)a
dhanyāḥ pibanti mukha-tāmarasaṃ vadhūnām VidSrk_10.10 *(224)d
dhanyāḥ śṛṇvanti suptāḥ stana-yuga-bharitoraḥ-sthalāḥ kāminīnām VidSrk_10.16 *(230)d
dhanyo veṣāntara-viracanaṃ pratyudāste kṛtārthaḥ VidSrk_10.47 *(261)d
dhātā jināsanāmbhoja- VidSrk_16.14 *(397)c
dhārā-klinna-kadamba-saṃbhṛta-sudhāmododvahāḥ proṣitair VidSrk_10.6 *(220)c
dhārā-nipāta-rava-bodhita-pañjara-stha- VidSrk_10.10 *(224)a
dhārā-bhara-sphaṭika-pañjara-saṃyatāṅgaḥ VidSrk_10.28 *(242)b
dhārā-sikta-vasundharā-surabhayaḥ prāptās ta ete 'dhunā VidSrk_10.4 *(218)c
dhāvatīva pitṛ-prasūḥ VidSrk_27.13 *(870)d
dhik kandarpa-dhanur-bhruvau ca yadi te kiṃ vā bahu brūmahe VidSrk_16.74 *(457)c
dhik tasya mūḍha-manasaḥ kukaveḥ kavitvaṃ VidSrk_17.34 *(498)a
dhiṅ māṃ tathāpi galitoru-payodharatvād VidSrk_11.2 *(267)c
dhūtvā dhāvati kṛṣṇa-kīṭa-paṭala-śreṇīṃ śikhaṇḍī śiraḥ VidSrk_10.5 *(219)c
dhūma-dhyāma-purāṇa-citra-racanā-rūpaṃ jagaj jāyate VidSrk_27.21 *(878)d
dhūma-prāyaḥ prati-muhur atikṣobhanodvānta-tejāḥ VidSrk_12.10 *(302)a
dhūmāvalī-valaya-mekhalino haranti VidSrk_12.11 *(303)d
dhūmeneva hate dṛśau visṛjato bāṣpaṃ pravāha-kṣama VidSrk_18.14 *(548)a
dhūmo 'ṭann aṭavīṣu cāṭu-paṭalānāṭīkayaty ucchalat- VidSrk_31.13 *(993)a
dhūmraiḥ pakṣa-puṭaiḥ patadbhir abhitaḥ pāṇḍūdaraiḥ khañjanair VidSrk_11.4 *(269)a
dhūrtasya tasya hi guṇān upavarṇayanti VidSrk_21.1 *(635)d
dhūlīva vāta-valitollasati sma saṃdhyā VidSrk_27.22 *(879)d
dhṛtam iva puraḥ paścāt kaiścit praṇunnam ivollasat- VidSrk_15.45 *(378)a
dhairyaṃ kartum api sthirīkṛtam idaṃ cetaḥ kathaṃcin mayā VidSrk_21.11 *(645)c
dhvajapaṭapallaveṣu lalatīva samīracaleṣu candrikā VidSrk_29.46 *(942)d
dhvanita-madhurottāla-snigdhair manaḥ kvaṇitormibhiḥ VidSrk_11.5 *(270)d
dhvānta-mlānāṃśuka-paricaya-cchanna-lāvaṇya-śocyā VidSrk_27.8 *(865)c
dhvāntaṃ harann amara-nāyaka-pālitāyāṃ VidSrk_30.12 *(968)c
dhvāntānīla-vanādri-koṭara-gṛheṣv adhyāsate kokilāḥ VidSrk_31.12 *(992)a
dhvāntābhinīla-vapuṣo rajanī-piśācyāḥ VidSrk_27.15 *(872)b
dhvānte limpati mattakokilavadhūkaṇṭhābhinīle jagad VidSrk_28.2 *(886)c
dhvāntaughād bhuvam uddhariṣyati hariḥ pātāla-garbhād iva VidSrk_28.7 *(891)d
na krodhānala-dhūma-rājir iva ca bhrū-vallir ullāsitā VidSrk_41.22 *(1402)b
nakha-kṣataṃ yan nava-candra-sannibhaṃ VidSrk_20.12 *(623)a
nakha-daśana-nipāta-jarjarāṅgī VidSrk_19.28 *(586)a
nakha-pada-valinābhīsandhi-bhāgeṣu lakṣyaḥ VidSrk_20.15 *(626)a
na candraḥ sāndra-śrī-parimala-garimṇāsyam amalam VidSrk_2.1 *(17)b
na cāmī te dantāḥ sudati jita-kundendu-mahasaḥ VidSrk_16.40 *(423)b
na tac citraṃ yat te vitata-karavālogra-rasano VidSrk_32.19 *(1013)a
na tāvad bimboṣṭhi sphuritanavarāgo 'yam adharo VidSrk_16.40 *(423)a
na dattam iti lajjayā VidSrk_16.53 *(436)d
nadyaḥ pratyagra-tīropanati-sarabhasaiḥ khañjanaiḥ sāñjanākṣā VidSrk_11.18 *(283)c
na nāma syād bāṣpāgamam aviṣadaṃ locana-yugam VidSrk_21.8 *(642)b
na nīlābjaṃ cakṣuḥ sarasiruham etan na vadanaṃ VidSrk_16.26 *(409)a
nanv etan mama kā tavāsmi dayitā nāsmīty ato rudyate VidSrk_21.19 *(653)d
na pati-bhujayor niṣyandāntaḥ priyā niravīyata VidSrk_19.53 *(611)d
napuṃsakam iti jñātvā VidSrk_17.14 *(478)a
na pratyemi janasya yad virahiṇo yāsyanti soḍhuṃ niśāḥ VidSrk_10.14 *(228)d
na bata vidhṛtaḥ kāñcī-sthāne karaḥ ślatha-vāsasi VidSrk_19.37 *(595)a
na bandhūkasyedaṃ mukulam adharas taddyuti-dharaḥ VidSrk_16.26 *(409)b
nabhastaḥ syandante sarita iva dīrghā daśa diśaḥ VidSrk_11.13 *(278)d
nabhasvad-vyādhūta-sphuṭa-kumuda-gandha-pluta-diśaḥ VidSrk_11.6 *(271)d
na bhuja-latikā-gāḍhāśleṣaiḥ śramaṃ lalitā yayur VidSrk_19.52 *(610)c
naman janmany asminn aham atanur agre 'py anatibhāṅ VidSrk_4.7 *(36)c
namanti jala-budbudha-dyuti-sapaṅktayas tārakāḥ VidSrk_30.18 *(974)b
na muktaṃ jana-māraṇam VidSrk_16.54 *(437)d
namraḥ smera-mukhī-bhavann iti vayaḥ-sandhi-śriyāliṅgitaḥ VidSrk_15.20 *(353)d
namrāḥ pāda-nakheṣu yasya daśasu brahmeśa-kṛṣṇāstraya- VidSrk_1.2 *(3)a
namronnamra-bhujaṅga-puṅgava-guṇa-vyākṛṣṭa-bāṇāsana- VidSrk_4.2 *(31)c
nayatīva kāla-kaulaḥ kvāpi nabhaḥ-sairibhaṃ siddhyai VidSrk_27.23 *(880)/b
nayana-cchalena sutanor vadana-jite śaśini kula-vibhau krodhāt VidSrk_16.35 *(418)/a
na yāvad udayācaloddhata-rajāḥ samākrāmati VidSrk_30.10 *(966)c
na ruddho nirgacchann ayam iti vilakṣaḥ priyatamaḥ VidSrk_21.22 *(656)b
nartiṣyanti tavodaye 'dya jalada vyālola-puccha-cchada- VidSrk_10.29 *(243)c
narma-smitaṃ ca vadanaṃ ca rasaṃ ca tasya VidSrk_19.16 *(574)b
nava-kalama-palāla-srastare sopadhāne VidSrk_12.7 *(299)b
nava-ghana-kautukinīnāṃ vārikaṇān paśyati kṛtārthaḥ VidSrk_10.31 *(245)/b
nava-taruṇayoḥ ko jānīte kim adya phaliṣyati VidSrk_19.42 *(600)d
nava-nakha-padam aṅgaṃ gopayasy aṃśukena VidSrk_20.16 *(627)a
nava-nava-raho-līlābhyāsa-prapañcita-manmatha- VidSrk_19.19 *(577)a
nava-nidhuvana-krīḍārambha-prakampa-vivartinīṃ VidSrk_15.33 *(366)c
nava-parimala-gandhaḥ kena śakyo varītum VidSrk_20.16 *(627)d
navam iti kiyat karṇe dhehi kṣaṇaṃ phalatu śramaḥ
navaṃ netrādvaitaṃ kuvalaya-dṛśaḥ saṃnidadhati VidSrk_17.56 *(520)d
navāgrānna-sthāle parimala-muco hālika-gṛhāḥ VidSrk_13.9 *(314)b
navāmbhoda-ccheda-cchavir api samārohati mṛgaḥ VidSrk_29.43 *(939)d
na vivṛto madano na ca saṃvṛtaḥ VidSrk_17.41 *(505)d
nave dhārā-sāre pramada-caṭulāyāḥ sthala-juṣaḥ VidSrk_10.41 *(255)a
navoḍhā na vrīḍā-mukulita-mukhīyaṃ sukhayati VidSrk_20.23 *(634)b
naṣṭa-prāyāḥ pralayamahikā-juṣṭa-jīrṇaiḥ pratānair VidSrk_13.14 *(319)a
naṣṭa-sandhī nṛpāv iva VidSrk_16.78 *(461)d
na saṃtāpa-cchedo hima-sarasi vā candramasi vā VidSrk_17.20 *(484)c
na svādūni mṛdūni khādati phalāny ākaṇṭham utkaṇṭhitaḥ VidSrk_33.20 *(1038)d
nādhanyaḥ kurute prarūḍha-pulakair ātithyam aṅgair janaḥ VidSrk_19.20 *(578)d
nādhanyānvi-parīta-mohana-rasa-preṅkhan-nitamba-sthalī- VidSrk_19.23 *(581)a
nānā-kavīndra-vacanāni manoharāṇi VidSrk_0.1 *(1)a
nānā-vidhaṃ sura-vadhūbhir itīkṣito vaḥ VidSrk_3.3 *(27)c
nāpy āmīlita-locanasya racanād rūpaṃ bhaved īdṛśaṃ VidSrk_16.57 *(440)c
nābhī-mūla-nibaddha-cakṣuṣi tayā brīḍānatāṅgyā priye VidSrk_19.12 *(570)c
nābher adhaḥ kathayatīva mahā-nidhānam VidSrk_16.51 *(434)d
nāmany anta tadātanīm api nija-cchāyākṣitiṃ taiḥ punas VidSrk_33.24 *(1042)c
nāyaṃ śaśi niviḍa-piṇḍita-bhoga eṣa VidSrk_29.8 *(904)c
nārīṇām ādidevas tribhuvana-mahito rāga-rājye purodhāḥ VidSrk_29.1 *(897)b
nāryaḥ kunda-caturthikā-mahasam ārambhābhiṣeke yathā VidSrk_13.1 *(306)c
nāsānāla-nibaddhaṃ sphuṭitam ivendīvaraṃ dvedhā VidSrk_16.35 *(418)/b
nāsti bhrātar marakata-maṇe tvat-parīkṣākṣamo 'pi VidSrk_33.5 *(1023)d
nicitya pratyaṅgād iva taruṇa-bhāvena ghaṭitau VidSrk_15.24 *(357)b
nija-kiraṇa-mṛṇālī-mūla-kando 'yam induḥ VidSrk_29.36 *(932)d
nija-nayana-pratibimbair ambuni bahuśaḥ pratāritā kāpi VidSrk_16.8 *(391)/a
nija-bhuja-late tiryak tanvyā vitatya vivṛttayā VidSrk_17.45 *(509)b
nitamba-śrīḥ kaṃ na svagata-mita-yānaṃ janayati VidSrk_16.45 *(428)a
nitambasyābhogo nayati maṇi-kāñcīm adhikatām VidSrk_15.27 *(360)d
nitambaḥ saṃvādaṃ masṛṇa-maṇi-vedyā mṛgayate VidSrk_15.8 *(341)a
nitambaḥ svāṃ lakṣmīm abhilaṣati nādyāpi labhate VidSrk_15.12 *(345)a
nitambe ca svairaṃ vilasati vilāsa-vyasanitā VidSrk_15.31 *(364)c
nitambe saṃkrāntāḥ katipaya-kalā gaurava-juṣo VidSrk_15.18 *(351)c
nityaṃ darpaṇapāṇitā sahacarīvargeṇa cācāryakam VidSrk_15.13 *(346)b
nidrāti kṣaṇa-jāśu-śukṣaṇi-kaṇa-klānte śakunteśvare VidSrk_4.2 *(31)b
nidrāti nālpa-tapasaḥ phala-saṃpad eṣā VidSrk_19.4 *(562)d
nidrā-mudrita-locane pratigṛhaṃ mūkāyamāne jane VidSrk_10.9 *(223)c
nidrārtaṃ kila locanaṃ mṛgadṛśā viśleṣayantyā kathāṃ VidSrk_19.44 *(602)a
nidrā-vyājāj jaḍima-vidhurā yatra gāḍhe 'pi mantau VidSrk_12.1 *(293)c
nidhuvana-yudhas tūryātodyaṃ jahāra nata-bhruvāṃ VidSrk_19.50 *(608)c
nipatyaivākasmāc cala-caraṇa-mūrdhaṃ prapatati VidSrk_11.8 *(273)d
nimnāvaśiṣṭa-salilāni mano haranti VidSrk_11.24 *(289)c
nirālokaṃ lokaṃ maraṇa-śaraṇaṃ bāndhava-janam VidSrk_16.22 *(405)b
nirīkṣyā re māyī kim idam iti pūrvā vijayate VidSrk_19.46 *(604)d
niruddhaṃ hastābhyāṃ jhagiti nija-netrotpala-yugam VidSrk_19.21 *(579)d
nirgama-keli-samutsuka-śiśi-vāraṇa-gāḍha-parirambhaḥ VidSrk_10.25 *(239)/b
nirguṇā api mārgaṇāḥ VidSrk_49.22 *(1659)d
nirjetā nava-khaṇḍa-maṇḍala-bhuvo yat tvat-prasādād vayam VidSrk_41.18 *(1398)b
nirdvandvoccarad-ucca-dardura-ravaiḥ kolāhalinyo niśāḥ VidSrk_10.9 *(223)d
nirbhinnā tanur āvayor iti mayā taj-jātam adya sphuṭam VidSrk_20.13 *(624)b
nirmāṇaṃ vapuṣo mamoru-tapasas tasyāś ca vāma-bhruvaḥ VidSrk_17.24 *(488)d
nirmātuṃ prabhaven manoharam idaṃ rūpaṃ purāṇo muniḥ VidSrk_16.73 *(456)d
nirmāya nirmāya punar bhinatti VidSrk_16.75 *(458)d
nirmāyam āyudham idaṃ makara-dhvajasya VidSrk_16.3 *(386)d
nirmukta-vyāla-nīla-dyuti-nava-jalada-vyākulā vindhya-pādāḥ VidSrk_10.49 *(263)d
nirmukta-śeṣa-dhavalair acalendra-mantha- VidSrk_32.8 *(1002)a
niryat-pāda-nakhonmukhāṃśu-visara-srag-danturaḥ smaryatāṃ VidSrk_3.1 *(25)c
niryad-vaṃśa-karīra-koṭaya iva kṣoṇī-bhṛto bhogibhiḥ VidSrk_10.39 *(253)d
niryad-vāsara-jīva-piṇḍa-karaṇiṃ bibhrat kavoṣṇaiḥ karair VidSrk_27.21 *(878)a
niryan-madhuvrata-kadamba-miṣād vamanti VidSrk_30.6 *(962)c
niryātāḥ kapilāḥ karāla-virala-śmaśrū-prarohā iva VidSrk_28.10 *(894)d
niryātāḥ kamalākareṣu bisinī-kandāgrima-granthayaḥ VidSrk_11.19 *(284)d
niryāntaṃ hariṇāṅkam aṅkuram iva draṣṭuṃ jano jīvati VidSrk_29.21 *(917)d
niryāntīṣu sakhīṣu vāsa-bhavanān nirgantum evehate VidSrk_17.5 *(469)c
niryāsair uḍubhir nijena vapuṣā dattārghalājāñjali VidSrk_29.22 *(918)b
nirlagnāḥ kvacid ekatām upagatā baddhāḥ kvacin mocitāḥ VidSrk_41.20 *(1400)c
nirvāṇāj jala-viprakīrṇa-nivaha-śyāmatvam ātanvate VidSrk_27.25 *(882)c
nirvyūḍhaṃ na yadā tayā tad akhilaṃ khinnais tatas tārakaiḥ VidSrk_19.41 *(599)c
niveśād ākṛṣṭaḥ smara-śara-śalākotkara iva VidSrk_19.11 *(569)d
niśāntāḥ prīṇanti pramada-kurarodgīta-rabhaso VidSrk_11.6 *(271)c
niṣkrāmad-bhramaraugha-saṃbhrama-bharād ambhojam ujjṛmbhate VidSrk_30.4 *(960)d
niṣṭhīvanty api hasta-yantra-kalitāḥ puṇḍrekṣa-yaṣṭyo rasam VidSrk_13.11 *(316)d
niṣyandasphuritābhir oṣadhirucāṃ śailāḥ śikhābhaktibhiḥ VidSrk_28.2 *(886)a
niḥśaṅkam aṅkurita-puṣpita-kānti-kāśe VidSrk_16.37 *(420)c
niḥśeṣeṇa samāpito rati-vidhir vācā tu nāṅgīkṛtaḥ VidSrk_19.35 *(593)d
niḥśvāsā na kadarthayanti madhurāṃ bimbādharasya dyutim VidSrk_18.5 *(539)b
niḥśvāsaiḥ kuca-kumbha-pīṭha-luṭhana-pratyudgamān māṃsalaiḥ VidSrk_18.1 *(535)c
niḥsaṃpāta-visāri-dardura-ravā nītāḥ kathaṃ rātrayaḥ VidSrk_10.6 *(220)d
niḥsnehāsi kuto na bhasma-paruṣaḥ snehaṃ kvacin nindati VidSrk_4.6 *(35)b
nītāḥ karkatvam arka-pravahaṇa-harayo hāritotsaṅga-lakṣmā VidSrk_32.7 *(1001)c
nīto dūram ahaṃ tayā dayitayā sāmānya-lokād api VidSrk_17.30 *(494)d
nīpaiḥ kāñcī-kṛta-viracanaiḥ piñjaraṃ śroṇibimbaṃ VidSrk_10.46 *(260)a
nīrāśmantaka-śimbi-cumbana-mukhā dhāvanty apaḥ-pūrṇikāḥ VidSrk_31.7 *(987)b
nīre 'smin amṛtāṃśum utsukatayā kartuṃ kare kautukin VidSrk_33.4 *(1022)a
nīla-pārāvatāyate VidSrk_29.55 *(951)d
nīlābja-karburita-madhya-vinidra-kunda- VidSrk_17.42 *(506)c
nīlābja-vyatimiśra-ketaka-dala-drāghīyasīnāṃ srajāṃ VidSrk_17.4 *(468)c
nīlābjaiḥ śekhara-śrī-rasita-vasanatā cety abhīkābhisāre VidSrk_28.12 *(896)c
nīlāṃśuka-cchatram ivāmbuvāhaḥ VidSrk_10.13 *(227)d
nīlendīvara-śaṅkayā nayanayor bandhūka-buddhyādhare VidSrk_16.68 *(451)b
nīlotpalāni kumudanti ca sarva-śailāḥ VidSrk_32.17 *(1011)c
nīlotpale 'pi vimṛśati karam arpayituṃ kusumalāvī VidSrk_16.8 *(391)/b
nīvīṃ prati praṇihite tu kare priyeṇa VidSrk_19.16 *(574)c
nūnam ājñā-karas tasyāḥ VidSrk_17.25 *(489)a
nūnaṃ na gocaram abhūd dayitānanaṃ vaḥ VidSrk_16.28 *(411)b
nūnaṃ nīrajam astu vaḥ śiva-dive tad lokanāthānanam VidSrk_2.7 *(23)d
nūnaṃ mithaḥ sakhi milanti vilokitāni VidSrk_29.7 *(903)d
nūnaṃ surālayam iti sphuṭam etad adya VidSrk_16.29 *(412)b
nṛtya-śramāt kara-nakhodara-pītavāntaiḥ VidSrk_27.27 *(884)a
netra-stomatayā parisphuṭa-milan-nīlābja-pūjā-vidhiḥ VidSrk_1.14 *(15)b
netre nīra-rucī na lāñchana-yugaṃ candre 'sty amanda-cchavi VidSrk_2.7 *(23)b
netronmeṣa-vilokitākhila-bhuvo varṣanti naktaṃ ghanāḥ VidSrk_10.21 *(235)d
neyaṃ kuṅkuma-paṅka-piñjara-mukhī tenojjhitā syāt kṣaṇam VidSrk_16.57 *(440)b
naitat samunnamita-cūcuka-mudram antaḥ- VidSrk_15.7 *(340)a
naitan nabho lavaṇa-toya-dhireṣa paśya VidSrk_29.8 *(904)a
naivāyaṃ bhagavān udañcati śaśī gavyūti-mātrīm api VidSrk_29.16 *(912)a
noccair bāhu-yugena śaṃsati manojanma-praveśotsavam VidSrk_15.37 *(370)d
noddiṣṭaṃ guruṇā na bandhu-kathitaṃ dṛṣṭaṃ na śāstre kvacid VidSrk_15.25 *(358)c
no dhatte gurutāṃ tad apy upacitābhogā nitamba-sthalī VidSrk_15.14 *(347)c
no śakyā gadituṃ smarānala-daśā yāsyās tvayi prasthite VidSrk_18.9 *(543)a
nyastaṃ cetasi khañjanaiḥ sukavibhiḥ kāvyeṣu saṃcāritam VidSrk_32.6 *(1000)b
pakṣma-śreṇi yad aṅgam aṅgaja-mano-rājya-śriyām āśrayaḥ VidSrk_19.5 *(563)b
pañjaraṃ bhuvana-trayam VidSrk_32.4 *(998)b
paṭu-kaṭu-koṣmabhiḥ kaṭaka-dhātu-rasasya gireḥ VidSrk_27.5 *(862)a
paṭu-vighaṭanād ūrvoḥ pūrvaṃ priye paripaśyati VidSrk_19.51 *(609)b
paṭṭāvakīrṇa-dayitārdra-nakha-kṣatālī VidSrk_20.17 *(628)b
patatu tavorasi satataṃ dayitā-dhammilla-mallikā-prakaraḥ VidSrk_19.30 *(588)/a
patad-bhṛṅga-śreṇi-śriyam api kalaṅkaḥ kalayati VidSrk_29.44 *(940)d
patantaṃ bhānum ambarāt VidSrk_27.13 *(870)b
patyau yāte kalānāṃ vrajati gati-vaśād astam indau krameṇa VidSrk_30.14 *(970)a
patraiḥ sāsra-sakhī-janoparacite talpe luṭhantyā muhuḥ VidSrk_18.9 *(543)b
padbhyāṃ muktās tarala-gatayaḥ saṃśritā locanābhyāṃ VidSrk_15.22 *(355)a
padmākaraḥ parimito 'pi varaṃ sa eva VidSrk_33.3 *(1021)a
padminyāḥ sarasaṃ dalaṃ vinihitaṃ yasyāḥ satāpe hṛdi VidSrk_18.19 *(553)b
payobhir amalair nītvā parāṃ nirvṛtim VidSrk_49.20 *(1657)b
parama-suhṛd-ananṅgo rohiṇī-vallabhasya VidSrk_14.5 *(327)b
parārthe nīce 'pi vrajati laghutāṃ yo 'rthi-subhagām VidSrk_33.13 *(1031)b
parāvṛttā gāvas taruṣu vayasāṃ kūjati kulaṃ VidSrk_27.9 *(866)a
parikalita-kalaṅkaḥ stoka-paṅkānulepo VidSrk_29.36 *(932)c
parikṣāmaṃ cakṣuḥ patatu mayi tasyā mṛga-dṛśaḥ VidSrk_17.3 *(467)d
paricaya-paricumbat-prema-kautūhalānām VidSrk_15.6 *(339)b
pariccheda-vyaktir bhavati na purasthe 'pi viṣaye VidSrk_17.20 *(484)a
paricchedātītaḥ sakala-vacanānām aviṣayaḥ VidSrk_17.21 *(485)a
pariṇata-lavalī-phalābhipāṇḍus VidSrk_29.37 *(933)a
pariṇata-śara-kāṇḍa-snigdha-pāṇḍuḥ kapolaḥ VidSrk_19.32 *(590)d
pariṇati-virasatvāt saṃgamena priyāyāḥ VidSrk_17.13 *(477)b
parimṛṣann iva kuṅkuma-kāntinā VidSrk_29.2 *(898)d
parispando vācām api ca kucayoḥ sandhir abhavat VidSrk_15.29 *(362)d
parispando vācām abhinava-vilāsokti-sarasaḥ VidSrk_15.34 *(367)b
parisphurata tārakāś carata caura-cakrāṇy alaṃ VidSrk_30.10 *(966)a
pariharati suṣuptaṃ hālika-dvandvam ārāt VidSrk_12.7 *(299)c
paryaṅkaḥ śithilīkṛto na bhavatā siṃhāsanān notthitaṃ VidSrk_41.22 *(1402)a
paryanta-sthita-cāru-vṛtta-kaṭhinī-khaṇḍa-cchaviṃ vāñchati VidSrk_30.1 *(957)d
paryantāḥ prānta-vṛttyā payasi vasumatī nūtane majjatīva VidSrk_28.9 *(893)b
paryanteṣu ca yūthikā-sumanasām ujjṛmbhitaṃ jālakaiḥ VidSrk_10.1 *(215)b
pallīpatir yāvad aviddha-karṇaḥ VidSrk_33.15 *(1033)d
paścāt kṣīṇa-dhanāṃ bahir nija-daśāṃ dṛṣṭvā mṛṇāla-cchalād VidSrk_49.20 *(1657)c
paścāt tāpa-bhareṇa tānava-kṛtā nītā paraṃ lāghavam VidSrk_31.3 *(983)b
paścād tulya-samunnati-vyatikaraṃ sauvarṇa-kumbha-dvayā- VidSrk_16.5 *(388)c
paścān murmuratāṃ dadhad dahati ca śvāsāvadhūtaḥ śikhī VidSrk_18.19 *(553)d
paśyanto nija-kaṇṭha-kāṇḍa-malināṃ kādambinīm unnata- VidSrk_10.22 *(236)c
paśya vyomani lohitāyati śanair eṣā daśā vartate VidSrk_4.5 *(34)b
paśyasi nakha-saṃbhūtāṃ rekhāṃ varatanu payodharopānte VidSrk_20.7 *(618)/a
paśyairāvata-kānta-danta-musala-cchedopameyākṛtiḥ VidSrk_29.12 *(908)b
pāka-kṣāma-tilāḥ samutsukayituṃ śaktāḥ kapotān bhuvaḥ VidSrk_13.10 *(315)a
pāka-praślatha-patra-koṣa-dalanavyaktāṅkura-granthayo VidSrk_13.11 *(316)c
pāka-svīkāra-namre śirasi niviśate śūka-śāleḥ śukālī VidSrk_11.17 *(282)b
pāṭita-dhvānta-mātaṅga- VidSrk_29.52 *(948)c
pāṇau padma-dhiyā madhūka-kusuma-bhrāntyā tathā gaṇḍayor VidSrk_16.68 *(451)a
pāṇau śoṇatale tanūdari dara-kṣāmā kapola-sthalī VidSrk_21.17 *(651)a
pāṇḍicchāyaḥ stana-parisaro yūthikā-kaṇṭha-sūtrair VidSrk_10.46 *(260)c
pātavyā ca śaśiny-amugdha-vibhave sā vartate candrikā VidSrk_29.56 *(952)d
pātāla-kukṣi-kuhare viniveśitaṃ ca VidSrk_33.23 *(1041)d
pātāla-mūla-timirāṇi tiraskaroti VidSrk_32.15 *(1009)b
pāthonidhiḥ kusuma-cāpa-bhṛto vikāraḥ VidSrk_18.4 *(538)b
pādāmbhoja-samīpa-sannipatita-svarṇātha-deha-sphuran- VidSrk_1.14 *(15)a
pānādhmāna-vaśād arocaka-rujaś cakre cirasyāspadam VidSrk_6.10 *(113)d
pānotsavaṃ kim akariṣyata candrikāsu VidSrk_16.28 *(411)d
pāntu tvāṃ nāga-nāla-grathita-śava-śiraḥ-śreṇayo bhairavasya
pāntha-strī-manasāṃ smarānala-kaṇā-saṃtāna-śaṅkā-spṛśaḥ VidSrk_10.20 *(234)b
pānthasyārāt kṣaṇam iva gater mandimānaṃ diśanti VidSrk_13.4 *(309)a
pānthaḥ kiṃ ca marīci-vīciṣu payaḥ-pūra-bhramaḥ klāmati VidSrk_31.11 *(991)d
pānthaḥ sva-śāsana-vilaṅghana-jāta-kopa- VidSrk_10.28 *(242)c
pānthāḥ potavad āpibanti kaluṣaṃ dhānyāḥ prataptaṃ payaḥ VidSrk_31.12 *(992)b
pānthenaika-palāla-muṣṭi-rucinā garvāyate hālikaḥ VidSrk_12.13 *(305)d
pānthaiḥ śuṣka-vivāda-baddha-kalahaiḥ puṇyāgnir āsevyate VidSrk_13.10 *(315)d
pāyāc ciraṃ sugata-vaṃśa-dharaḥ kumāraḥ VidSrk_3.3 *(27)d
pāyād apāsta-timiro mihiropameyaḥ VidSrk_1.5 *(6)b
pāyād vaḥ samayaḥ sa māra-jayino bandhyāyitāstrotkaraḥ VidSrk_1.10 *(11)a
pāyād vaḥ sphuṭa-bāṣpa-kampa-pulakaṃ ratyā jino vanditaḥ VidSrk_1.13 *(14)d
pāyāsur vo 'tivīryās tribhuvana-jayinaḥ pañcabāṇasya bāṇāḥ VidSrk_14.2 *(324)d
pāraṃ laṅghitavān purā tad adhunā nāścaryam utpādayet VidSrk_32.18 *(1012)b
pārāvāra-gataiś ca koka-mithunair ānandato gadgadaṃ VidSrk_30.9. *(965)c
pārśvasthā iva bhānti hanta kakubho niḥsandhiruddhāntarāḥ VidSrk_28.4 *(888)b
pārśvābhyāṃ śirasā nimīlita-dṛśaḥ kāmaṃ nimajya kramād VidSrk_10.24 *(238)a
pārśvau kampa-jaḍau pidhāya kaphaṇi-dvandvena romāñcitā VidSrk_12.9 *(301)c
pāśenāyata-śālinā suniviḍaṃ saṃyamya loka-trayam VidSrk_14.6 *(328)b
pāśair mahī hutavaha-jvalitā vanāntāḥ VidSrk_33.22 *(1040)b
pāṃśu-prāṃśu-bharābhir ābhir abhito vātormibhir vartmanaḥ VidSrk_31.13 *(993)b
piṇḍībhavan-niviḍa-mūrti-paramparābhiḥ VidSrk_32.20 *(1014)d
pidhātuṃ yad dṛśyaṃ ghaṭayati ghanāliṅganam api VidSrk_19.7 *(565)b
pinaṣṭīva taraṅgāgrair VidSrk_29.39 *(935)a
pipāsā-taralaṃ manaḥ VidSrk_17.28 *(492)d
pibati nidāgha-jvaritā ghana-dhārāṃ kara-puṭenaiva VidSrk_10.44 *(258)/b
pibati vyoma-kaṭāhe saṃsakta-calat-taḍil-latā-rasanaḥ VidSrk_10.43 *(257)/a
piśācīnāṃ cetaḥ spṛśati gṛha-kṛtya-pravaṇatā VidSrk_27.9 *(866)b
piṣṭānāṃ prasabhaṃ ghanāghana-ghaṭā-saṃghaṭṭato vidyutāṃ VidSrk_10.20 *(234)c
pihita-pulakodbhedaṃ subhrūś cakarṣa na kañcukam VidSrk_19.49 *(607)b
pīta-karṇa-darī-praṇāla-valitaḥ puṃskokilānāṃ dhvaniḥ VidSrk_15.17 *(350)b
pītāmbhaḥ-stimitāḥ sṛjanti salilāny ābaddha-dhāraṃ ghanāḥ VidSrk_10.9 *(223)a
pītvā bhṛśaṃ kamala-kuḍmala-śukti-koṣā VidSrk_30.6 *(962)a
pīna-tuṅga-kaṭhina-stanāntare VidSrk_20.4 *(615)a
pīyūṣa-drava-pāna-dohada-rasa-vyagroraga-grāmaṇī- VidSrk_4.3 *(32)a
puṇātu vaḥ VidSrk_6.8 *(111)d
punaruktāvadhi-vāsaram etasyāḥ kitava paśya gaṇayantyāḥ VidSrk_18.24 *(558)/a
punar upacita-prāya-premṇoḥ punas trapa-māṇayoḥ VidSrk_19.42 *(600)b
punar-janmany asmin anubhava-pathaṃ yo na gatavān VidSrk_17.21 *(485)b
punar lajjālolaṃ mayi vinihitaṃ locana-yugam VidSrk_19.27 *(585)d
purandhrīṇāṃ preyo-viraha-dahanoddīpita-dṛśāṃ VidSrk_29.13 *(909)c
purandhrī-nīrandhra-stana-kalaśa-janmā vijayate VidSrk_19.22 *(580)d
purastād ākīrṇāḥ kala-virutibhiḥ sārasa-kulaiḥ VidSrk_11.13 *(278)b
puraḥ pāṇḍu-prāyaṃ tad-anu kapilimnā kṛta-padaṃ VidSrk_13.17 *(322)a
purāre na prāyaḥ kvacid api bhavantaṃ praṇatavān VidSrk_4.7 *(36)b
pulakam iva yat prāptocchvāsa-vyudasta-mitho 'ntaram VidSrk_15.45 *(378)b
puṣpāḍhyāḥ śata-puṣpikāḥ phala-bhṛtaḥ siddhyanti siddhārthakāḥ VidSrk_13.16 *(321)c
puṃskokilābhihiti-mantra-padair juhoti VidSrk_18.16 *(550)d
pūjā vilokana-vigūhana-cumbanāni VidSrk_14.11 *(333)b
pūrṇa-śrotasi śānta-cātaka-tṛṣi vyāmugdha-candra-tviṣi VidSrk_10.36 *(250)c
pūrva-pravāha-mahimānam udāharanti VidSrk_11.25 *(290)d
pūrvākāram uras tathāpi kucayoḥ śobhāṃ navām īhate VidSrk_15.14 *(347)b
pūṣā prātar gagana-pathikaḥ prasthitaḥ pūrva-śailāt VidSrk_13.3 *(308)a
pṛthu-gagana-kabandha-skandha-cakraṃ kim etat VidSrk_27.17 *(874)a
pṛthur asi guṇaiḥ kīrtyā rāmo nalo bharato bhavān VidSrk_41.37 *(1417)a
pṛṣṭhe śriyaṃ vitata-kuntalavat tanoti VidSrk_27.16 *(873)d
pṛṣṭheṣu śaṅkha-śakala-cchaviṣu cchadānāṃ VidSrk_11.15 *(280)a
paurastyaṃ ca purāṇa-sīdhu-madhura-cchāyaṃ nabho vartate VidSrk_30.7 *(963)d
prakaṭa-nakha-padāṅkaḥ kiṃ ca romāñca-mudraḥ VidSrk_19.32 *(590)b
prakaṭayati kṣaṇa-bhaṅgaṃ paśyati sarvaṃ jagad gataṃ śūnyam VidSrk_18.10 *(544)/a
prakaṭitaṃ vidhinā bahu naipuṇam VidSrk_17.40 *(504)d
prakāma-phala-dāyinī VidSrk_16.79 *(462)b
prakāmaṃ pronmajjad vapur api ca tasyā vijayate VidSrk_15.8 *(341)d
pragalbhānām ante nivasati śṛṇoti smara-kathāṃ VidSrk_15.36 *(369)a
pragalbho gaṇḍālī na vidhur ayam akṣuṇṇa-kiraṇaḥ VidSrk_29.58 *(954)b
pracala-valaya-mālāsphāla-kolāhalena VidSrk_20.5 *(616)d
praṇaya-madhuraḥ sad-bhāvo vāṃ cirāya vivardhatām VidSrk_18.17 *(551)d
praṇāmānto mānas tyajasi na tathāpi krudham aho VidSrk_21.20 *(654)c
praṇālī-dīrghasya pratikalam apāṅgasya suhṛdaḥ VidSrk_17.56 *(520)a
praṇālībhiḥ pañcābhavad iti kiṃ anyad bhuja-karāt VidSrk_2.4 *(20)d
pratāpāya jagannātha VidSrk_32.10 *(1004)c
pratāpyorvīṃ vana-taru-gahanam utsādya sakalam VidSrk_10.37 *(251)b
pratidiśam apara-strī-saṃga-śaṃsī visarpan VidSrk_20.16 *(627)c
pratinayana-nipātāḥ subhruvo vibhramanti VidSrk_17.57 *(521)d
prati-nava-saṃdhyayā sapadi saṃvalitaṃ śuśubhe VidSrk_27.5 *(862)d
pratiphalatīva jaṭharaśarakāṇḍavipāṇḍuṣu gaṇḍabhittiṣu VidSrk_29.46 *(942)b
pratibhāti yatra hariṇaḥ sa hariṇa-lakṣmā gato 'sta-mayam VidSrk_30.13 *(969)/b
pratyakṣaraṃ madana-mantharam arthayantyāḥ VidSrk_19.2 *(560)c
pratyagrāṇi priya-kara-ruha-krīḍitāny eva mugdhe VidSrk_16.24 *(407)c
pratyagrāmṛta-phena-paṅka-paṭalī-lepopadigdhām iva VidSrk_29.41 *(937)b
pratyaṅgaṃ smara-keli-mudritam aho bālā vayo-vibhrame VidSrk_15.21 *(354)d
pratyādiṣṭa-himāgamārti-viśada-prasnigdha-kaṇṭhodaraiḥ VidSrk_30.24 *(980)b
pratyāsanna-kara-graheti ca karī hastodare śāyitaḥ VidSrk_17.24 *(488)b
pratyāsannatarodaya-stha-taraṇer bimbāruṇimnā tato VidSrk_30.16 *(972)c
pratyāsanna-vipanna-vāraḍa-vadhū-netra-praṇālī-galad- VidSrk_41.18 *(1398)c
pratyāsīdati yauvane mṛga-dṛśaḥ kiṃ cānyad āvirbhaval VidSrk_15.9 *(342)c
pratyāsīdati vallabhe jalaruhāṃ kṣāmāyamāṇa-dyutau VidSrk_13.6 *(311)c
pratyujjīvati karṇa-mūla-paṭhitais tvan-nāma-mantrākṣaraiḥ VidSrk_18.21 *(555)d
pratyudyat-puruhūta-pattana-vadhū-dattārgha-dūrvāṅkura- VidSrk_29.15 *(911)c
pratyunmīlad-apūrva-cīvara-paṭaḥ śākyo muniḥ pātu vaḥ VidSrk_1.14 *(15)d
pratyūṣe guru-sannidhau gṛha-śuke tat-tad-raho-jalpitaṃ VidSrk_20.20 *(631)a
pratyūṣeṣu pratanu-salilodgīrṇa-bāṣpa-pravāhāḥ VidSrk_13.4 *(309)b
pratyekānanta-jāti-prativapur amitāvṛttijanmārijair no VidSrk_1.9 *(10)a
prathamam aruṇa-cchāyas tāvat tataḥ kanaka-prabhas VidSrk_29.30 *(926)a
prathamam alasaiḥ paryastāgraṃ sthitaṃ pṛthu-kesarair VidSrk_27.24 *(881)a
prathimnaḥ prāgalbhyaṃ stana-jaghanam unmudrayati ca VidSrk_15.42 *(375)b
pradīpo 'ya nidrā-vaśam upagato ghūrṇata iva VidSrk_21.20 *(654)b
pradoṣe dampatyor nija-ruci-vibhinne praṇayinor VidSrk_20.6 *(617)a
praphullaṃ nidrāṇaiḥ katham api yathāmbhoruha-vanaiḥ VidSrk_29.27 *(923)d
prabalatara-varāhotkhanyamānaś cakāsti VidSrk_29.36 *(932)b
prabhāte pṛcchantīr anurahasi-vṛttaṃ sahacarīr VidSrk_20.23 *(634)a
prabhā-paṭala-pāṭalī-kṛta-nabho 'ntarālo raviḥ VidSrk_30.10 *(966)d
prabhā-mattaś candro jagad idam aho viklavayati VidSrk_29.9 *(905)d
prabhur asi vayaṃ mālākāra-vrata-vyavasāyino VidSrk_41.38 *(1418)a
prabhraṃśi-sthūla-muktāphala-nikara-parispardhitārāśru-binduḥ VidSrk_30.14 *(970)c
prayacchāhāraṃ me yadi tava raho-vṛttam akhilaṃ VidSrk_20.11 *(622)a
prayāṇaṃ bālyasya pratipadam abhūd vigraha-bharaḥ VidSrk_15.29 *(362)c
prayātovasthābhis tisṛbhir api yaḥ koṭim iyatīm VidSrk_16.42 *(425)b
pravāho nirgatya krama-tanima-ramyaḥ karuṇayā VidSrk_2.4 *(20)b
pravṛddhau nāmnā ca stana iti samānāv udayinau VidSrk_16.46 *(429)b
prasarati punar dhvānta-dhvaṃsa-kṣamaḥ kṣaṇadāmukhe VidSrk_29.30 *(926)c
prasarpata tamāṃsi re samaya eṣa yuṣmādṛśām VidSrk_30.10 *(966)b
prasādayantī sa-kalaṅkam induṃ VidSrk_11.1 *(266)c
prasūnair unnālaiḥ pulakitatarodyāna-taravaḥ VidSrk_11.6 *(271)b
prastotuṃ parihāsa-kāriṇi padair ardhoditair udyate VidSrk_20.20 *(631)b
prahara-viratau madhye vāhnas tato 'pi pare 'thavā VidSrk_17.68 *(532)a
prahitam asakṛd dīpe cakṣur ghana-sthira-tejasi VidSrk_19.37 *(595)b
prāgalbhyāt yad anuṣṭhitaṃ mṛgadṛśā śakyaṃ na tad yoṣitām VidSrk_19.41 *(599)b
prāg-bhāga-prahva-kaṅkāvali-dhavala-rucaḥ paryaṭat-khañjarīṭāḥ VidSrk_11.10 *(275)b
prāg-bhāreṣu śikhaṇḍi-tāṇḍava-vidhau meghair vitānāyyate VidSrk_10.1 *(215)d
prāg-vipluṣṭa-tamo-guror abhinavās tasyās tamisra-tviṣaḥ VidSrk_27.25 *(882)d
prācīnācala-cūla-candra-maṇibhir nirvyūḍha-pādyaṃ nijair VidSrk_29.22 *(918)a
prācīnād acalād itas tri-jagatām āloka-bījād bahir VidSrk_29.21 *(917)c
prācī bāla-biḍālalocanarucāṃ yātā ca pātraṃ kakup VidSrk_30. 8 *(964)d
prācīm aṅkurayanti kiṃcana ruco rājīva-jīvātavaḥ VidSrk_30.3 *(959)b
prācī-vibhrama-karṇikā-kamalinī-saṃvartikāḥ saṃprati VidSrk_30.4 *(960)a
prāṇān pāntha kathaṃ dadhāsi nivasann etādṛśi prāvṛṣi VidSrk_10.36 *(250)d
prāṇeśvaraś caraṇayoḥ patitas tavāyaṃ VidSrk_21.18 *(652)c
prāṇottuṅga-bhujaṅga-talpam adhunā bhadreṇa nidrāyate VidSrk_41.31 *(1411)d
prātar nidrā-vinoda-krama-janita-mukhonmīlitaṃ cakṣur ekaṃ VidSrk_41.29 *(1409)c
prātar no na ca sāyam adya jaratī gehodaraṃ muñcati VidSrk_12.9 *(301)d
prātas tapta-kuṭhāram eṣa vahate deva tvad-agre 'mbudhiḥ VidSrk_41.17 *(1397)d
prātaḥ kunda-samṛddhi-darśana-rasa-prīti-prakarṣollasan- VidSrk_12.4 *(296)c
prātaḥ kopa-vilohitena raviṇā dhvastaṃ tamaḥ sarvato VidSrk_30.11 *(967)a
prātaḥ pṛṣṭhāvagāḍha-prathama-ravi-rucir grāma-sīmopaśalye VidSrk_12.5 *(297)c
prātaḥ proṣita-rocir ambara-talād astācalaṃ candramāḥ VidSrk_30.3 *(959)d
prādurbabhūva subhaga tvayi dūrasaṃsthe VidSrk_18.4 *(538)c
prādurbhāvaṃ tirayati raver adhvagānām idānīṃ VidSrk_13.2 *(307)c
prānta-bhrāmyad-asañjita-bhru yad idaṃ kiṃ tan na jānīmahe VidSrk_17.22 *(486)b
prāptaṃ yataḥ stana-taṭaṃ tava kañcukena VidSrk_16.29 *(412)d
prāptāneka-sukha-pramoda-vapuṣāṃ ramyas tuṣārāgamaḥ VidSrk_13.7 *(312)b
prāpti-prodyata-kāṃsya-tāla-yugala-prāyaṃ samālokyate VidSrk_16.16 *(399)d
prāptir yasya yad-aṅga-saṅga-vidhinā kiṃ yan na nihnūyate VidSrk_16.52 *(435)b
prāptau tāla-phala-dvayaṃ tad anu tan niḥsandhi bhāva-sthitam VidSrk_16.5 *(388)b
prāpra-śravaṇayor akṣṇor VidSrk_16.54 *(437)c
prāyaḥ kānte rati-śrānte VidSrk_19.34 *(592)c
prāyaḥ saṃdhyātapāgniṃ viśati dinapatau dahyate vāsara-śrīḥ VidSrk_27.10 *(867)d
prāyaḥ stana-taṭī-bhūmiḥ VidSrk_16.79 *(462)a
prārabdhaḥ sahasaiva saṃbhrama-karo mārjāra-garjā-ravaḥ VidSrk_20.20 *(631)d
prārabdho maṇi-dīpa-yaṣṭiṣu vṛthā pātaḥ pataṅgair itoaḥ VidSrk_27.11 *(868)a
prārabdho 'syāḥ parikalayituṃ pāṇinādāya madhyaḥ VidSrk_17.9 *(473)b
prārambhe 'pi triyāmā taruṇayati nijaṃ nīlimānaṃ vaneṣu VidSrk_28.9 *(893)d
prāleya-dhāma-dhavalāmbaram ādadhānā VidSrk_11.12 *(277)b
prāleya-snapiteṣu mukta-salilotpāda-spṛhā-kelayaḥ VidSrk_13.5 *(310)b
prāsādād dṛg-atulyatām VidSrk_29.55 *(951)b
priya-sahacarī nādhanyānām upaiti vidheyatām VidSrk_18.17 *(551)b
priyaḥ prāyo mugdho jhagiti kṛta-ceto-bhava-vidhiḥ VidSrk_19.18 *(576)b
priyaḥ premārabdha-smara-vidhi-rasajñaḥ param asau VidSrk_19.15 *(573)b
priyāṅgonmṛṣṭāṅgyā viṣam idam iyad bhāvaka-nṛṇām VidSrk_20.19 *(630)d
priyā prauḍha-krodhāpy apahṛtavatī yan na caraṇau VidSrk_21.8 *(642)d
priyā mānenāho punar api kṛtā me nava-vadhūḥ VidSrk_21.3 *(637)d
priyām āliṅgato mama VidSrk_19.26 *(584)b
priyāyā mukha-candramāḥ VidSrk_16.13 *(396)b
priyāyāṃ balim uddiśya VidSrk_15.38 *(371)c
prītyā karṣati cumbati tvarayati śliṣyaty asūyaty api VidSrk_17.46 *(510)d
preṅkhat-krīḍākulita-kabarī-bandhana-vyagra-pāṇiḥ VidSrk_19.31 *(589)b
preṅkhad-vidyut-patākāvali-rucira-dhanuḥ-khaṇḍa-khaṭvāṅga-dhārī VidSrk_10.35 *(249)c
preṅkhola-skhalitendra-nīla-śakala-snigdhāmbuda-śreṇayaḥ VidSrk_10.4 *(218)b
prema-kruddhanagātmajāṅghri-vinati-krīḍā-vrate dīkṣitaḥ VidSrk_14.6 *(328)d
premāsaṅgi ca bhaṅgi ca prativaco 'py uktaṃ ca guptaṃ tathā VidSrk_15.11 *(344)a
premṇā man-mukha-candram īkṣita eva smereva vaktīti ca VidSrk_17.29 *(493)d
preyasyāṃ param arpitāntara-bahir-vṛtti-prapañca-kramaḥ VidSrk_15.21 *(354)b
prodyat-pakṣma-nirīkṣitaṃ vijayate sa-prema vāma-bhruvaḥ VidSrk_17.6 *(470)b
pronmīlat-kuca-kuḍmaleti hṛdaya tvāṃ dhig vṛthā śrāmyasi VidSrk_17.37 *(501)b
pronmīlat-pūrva-saṃdhyāhuta-bhuji rajanī paśya dehaṃ juhoti VidSrk_30.14 *(970)d
prauḍha-prema-rasān nitamba-phalakād viśraṃsite 'py aṃśuke VidSrk_19.1 *(559)a
prauḍhastrīcaritānuvṛttiṣu raso bālyena lajjā manāk VidSrk_15.13 *(346)c
prauḍhārāti-ghaṭā-vighaṭṭana-paṭur dordaṇḍa evodyataḥ VidSrk_41.33 *(1413)d
prauḍhī-bhūta-paṭola-pāṭalatarair mūle manāg babhrubhiḥ VidSrk_12.2 *(294)b
phala-bhara-pariṇāma-śyāma-jambū-nikuñja- VidSrk_10.2 *(216)a
phalinyo rājante hima-samaya-saṃvardhita-rucaḥ VidSrk_13.15 *(320)b
phullat-kairava-kośa-niḥsara-dali-śreṇī-kṛpāṇaṃ śaśī VidSrk_29.25 *(921)d
phullad-dhārā-kadambas tava kavalayitā yāvad ete na dṛṣṭā VidSrk_10.49 *(263)c
baddho māna-parigrahe parikaraḥ siddhis tu daiva-sthitā VidSrk_21.11 *(645)d
bandūka-puṣpa-rucirādhara-pallavāpi VidSrk_11.2 *(267)b
barha-śreṇi-kṛtātapatra-racano hṛṣṭaḥ śikhī nṛtyati VidSrk_10.8 *(222)d
balākarṣa-tryuṭyad-valayaja-kaḍatkāra-ninadair VidSrk_18.8 *(542)c
bahalatara-nakhāgra-kṣoda-vinyasta-mārge VidSrk_17.31 *(495)c
bahir vyājāmarṣa-prasara-paruṣāntar-gata-rasā VidSrk_19.46 *(604)c
bāṇās te para-cakra-vikrama-kalā-vailakṣya-dīkṣā-guroḥ VidSrk_41.34 *(1414)a
bālaḥ sa-khelam abhirāma-tamaḥ sa-kāmam VidSrk_3.3 *(27)b
bālānāṃ praṇayi-jane bhāvaḥ ko 'py eṣa naika-rasaḥ VidSrk_15.35 *(368)/b
bālāyā lasad-aṅga-sandhi-viramad-bālyaṃ valad-bhrū-latam VidSrk_15.39 *(372)b
bālāyāḥ svayam eva manmatha-kalā-pāṇḍityam unmīlati VidSrk_15.25 *(358)d
bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ VidSrk_21.19 *(653)a
bālo 'dyāpi kileti lakṣitam alaṃkartuṃ nijair bhūṣaṇai VidSrk_15.20 *(353)a
bālyaṃ yad asyās trivalī-taṭinyās VidSrk_15.23 *(356)a
bāṣpa-vyākulam īkṣitaḥ sapulakaṃ cūtāṅkurair arcito VidSrk_18.15 *(549)c
bāṣpān ujjhati vāri vāri-ruhiṇī-nāśād ivopārjitān VidSrk_13.6 *(311)d
bāṣpāmbhaḥ-plava-paṅka-picchila-talāḥ śrī-muñja modāmahe VidSrk_41.18 *(1398)d
bāhu-kṣepāt stana-parisarād asta-līlāṃśukābhiḥ VidSrk_12.10 *(302)c
bāhvor mūlam alīka-mukta-kabarī-bandha-cchalād darśitam VidSrk_17.2 *(466)d
bibharti vapuṣādhunā viraha-kātaraḥ kāminīm VidSrk_14.1 *(323)b
bibhratyā vapur unnamat-kuca-yugaṃ prādurbhavad-vibhramaṃ VidSrk_15.39 *(372)a
bibhranti kāraṇa-guṇān iva mauktikāni VidSrk_30.6 *(962)d
bimbaṃ kaṭhora-visakāṇḍa-kaḍāra-gaurair VidSrk_29.28 *(924)c
bimbaṃ dehi nitambini tvad-alaka-śyāmaṃ ca me jāmbavam VidSrk_16.23 *(406)b
bimbād aṅkura-bhagna-naiśika-tamaḥ-saṃdoham indor mahaḥ VidSrk_29.22 *(918)d
bisaka-valana-līlā-magna-pūrvārdha-kāyaṃ VidSrk_17.7 *(471)a
bījāny evonmada-para-bhṛtālocanāpāṭalāni VidSrk_13.14 *(319)b
bhadraṃ candra-kale śivaṃ suranadi śreyaḥ kapālaāvale VidSrk_4.4 *(33)a
bhadraṃ te sadṛśaṃ yad-adhvaga-śataiḥ kīrti-stavodghuṣyate VidSrk_12.13 *(305)a
bhadre yāyāḥ kumudini mudaṃ muñca mohaṃ cakora VidSrk_29.3 *(899)b
bhartṛ-prāṇāḥ striya iti nanu tvaṃ mamaivānuneyaḥ VidSrk_21.9 *(643)d
bhavati tvat-khaḍga-dhārā yathā VidSrk_41.16 *(1396)b
bhavati bhaviṣyati kim idaṃ nipatiṣyati bimbam ambarād śaśinaḥ VidSrk_29.10 *(906)/a
bhavatu mahimā lāvaṇyānām ayaṃ katham anyathā VidSrk_16.19 *(402)c
bhavatu viditaṃ chadmālāpair alaṃ priya gamyatāṃ VidSrk_21.23 *(657)a
bhavaty abhyaste 'pi smaraṇam atathābhāva-viramam VidSrk_17.20 *(484)b
bhavana-bhuvi sṛjantas tāra-hārāvatārān VidSrk_17.57 *(521)a
bhaviṣyad-vistāri-stana-yugala-garbhālasam uraḥ VidSrk_15.18 *(351)b
bhāti pakṣa-puṭa-gopita-cañcū VidSrk_29.35 *(931)c
bhāty eṣā cira-viprayukta-śavarī-gaṇḍāvapāṇḍu-cchaviḥ VidSrk_27.18 *(875)d
bhānau kumbhodbhava iva pibaty andhakārotkarāmbhaḥ VidSrk_30.20 *(976)b
bhāvānām api tādṛśāṃ mṛgadṛśo hāvānugānām aho VidSrk_19.20 *(578)c
bhāvodgāḍham upoḍha-kampa-pulakair aṅgaiḥ samāliṅgitaṃ VidSrk_19.35 *(593)a
bhāṣante ca yad uktibhiḥ stavakitaṃ vaidagdhya-mudrātmabhisḥ VidSrk_17.58 *(522)c
bhinatty antargataṃ manaḥ VidSrk_14.8 *(330)d
bhinnābhinna-gavākṣa-jāla-virala-cchidraiḥ pradīpāṃśavaḥ VidSrk_28.10 *(894)b
bhīṣmoṣmabhiḥ smaraṇa-mātra-viṣais taveyam VidSrk_18.12 *(546)c
bhugnonnata-stana-niveśa-nibhaṃ himāṃśoḥ VidSrk_29.28 *(924)b
bhujāśliṣṭo harṣād anubhavasi hastāhṛti-kalām VidSrk_16.39 *(422)c
bhuvaḥ kim etā divam utpatanti divo 'thavā bhū-talam āviśanti VidSrk_10.27 *(241)/a
bhūmīpāla-kirīṭa-ratna-kiraṇa-jyotsnā-nadī-bālikāḥ VidSrk_41.36 *(1416)d
bhūyas tarāṇi yad amūni tamasvinīṣu VidSrk_29.20 *(916)a
bhūyaḥ pakṣa-puṭābhipāta-rabhasotsarpat-kaṇāḥ patriṇaḥ VidSrk_10.24 *(238)d
bhūyo 'nena mudhāvakṛṣṭam atha tat tanvyā mudhā saṃvṛtam VidSrk_19.1 *(559)d
bhūyo 'pi kramaśaḥ prasārayati tāḥ saṃpraty amūn udyataḥ VidSrk_30.5 *(961)c
bhū-saṃparka-rajo-nipāta-malināḥ svasmād gṛhād pt pracyutāḥ VidSrk_41.20 *(1400)a
bhṛṅgāgra-graha-kṛṣṭa-ketaka-dala-spardhāvatīnāṃ dṛśāṃ VidSrk_17.53 *(517)c
bhṛṅgāḥ padma-puṭeṣu varṇa-sadṛśās tasyeti kṛṣṭāḥ karaiḥ VidSrk_30.11 *(967)b
bhekaṃ mūrdhni nigṛhya kajjala-rajaḥ-śyāmaṃ bhujaṅgaṃ sthitam VidSrk_41.21 *(1401)b
bhoktṛ-vrātojjhihīrṣā-phala-nilaya-mahā-pauruṣasyāpi śāstuḥ VidSrk_1.9 *(10)b
bhogaḥ sa yadyapi jaye ca parājaye ca VidSrk_19.48 *(606)c
bhaumoṣma-plavamāna-sūra-kiraṇa-krūra-prakāśā dṛśor VidSrk_31.5 *(985)c
bhrama-bhrāmyad-bāhur dama-damikayottāmyati yuvā VidSrk_28.6 *(890)d
bhraśyaty eṣa praśithila iva śrotra-śaṅkhaḥ śaśāṅkaḥ VidSrk_30.19 *(975)d
bhrātaḥ śoṇa na so 'sti yo na hasati tvat-saṃpadāṃ viplave VidSrk_33.10 *(1028)d
bhrāntir viśva-sṛjo 'pi yatra kiyatī tatrāsmad-āder matiḥ VidSrk_16.50 *(433)d
bhrāntyādaṣṭa-sphuṭa-bisalatā-cuñcubhiś cañcu-cakraiś VidSrk_30.21 *(977)c
bhrāntyā bimba-phalasya cājani dadhad vāmādharo vedhasā VidSrk_16.50 *(433)b
bhruvir līlaivānyā dara-hasitam abhyasyati mukhaṃ VidSrk_15.27 *(360)a
bhruvor līlāṃ bālaḥ śiryam alika-paṭṭasya taruṇo VidSrk_16.42 *(425)c
bhruvoḥ kācil līlā pariṇatir apūrvā nayanayoḥ VidSrk_15.1 *(334)a
bhrū-bhaṅga-vibhrama-vilāsa-nirīkṣitāni VidSrk_17.34 *(498)c
bhrū-bhedo racitaḥ ciraṃ nayanayor abhyastam āmīlanaṃ VidSrk_21.11 *(645)a
bhrū-līlā caturā tribhāga-valitā dṛṣṭir gatir mantharā VidSrk_15.25 *(358)a
bhrū-śārṅgākṛṣṭa-muktāḥ kuvalaya-madhupa-stoma-lakṣmī-muṣo ye VidSrk_14.2 *(324)a
bhrū-sūtrasya sanābhi manmatha-dhanur lāvaṇya-puṇyaṃ vapuḥ VidSrk_16.36 *(419)b
makara-patākeveyaṃ rājati romāvalī ramyā VidSrk_15.5 *(338)/b
magnāṅguli-sandhi-traya-nirgata-lāvaṇya-paṅktilā trivalī VidSrk_16.21 *(404)/b
maṅgalyaṃ ca kalaṅka-pallava-sakhaṃ smerānanā śarvarī VidSrk_11.4 *(269)c
mac-citta-kuñjara-patiḥ parigāhamānaḥ VidSrk_17.11 *(475)d
majjantīm udatārayan manasijo devaḥ sa mūrcchā-guruḥ VidSrk_19.10 *(568)d
majjānam api vilimpati nākṛta-puṇyasya varṣati payode VidSrk_10.25 *(239)/a
mañjiṣṭhā-rasa-lohinī dig api ca prācī samunmīlati VidSrk_30.16 *(972)d
mañjuśrīḥ sura-mukta-mañjari-śikhā-varṣair ivābhyarcitaḥ VidSrk_3.1 *(25)d
maṇi-prabhā-vicchuritāntarālaḥ VidSrk_10.13 *(227)b
matis tv eṣāsmākaṃ kuca-yuga-taṭī-cumbaka-śilā- VidSrk_19.11 *(569)c
mattebha-kumbha-pariṇāhini kuṅkumārdre VidSrk_17.33 *(497)a
mat-paryanta-vasundharā-vijayine muktādi-ratnaṃ mayāt VidSrk_41.17 *(1397)a
mathnanti sthala-sīmni śaila-gahanotsaṅgeṣu saṃrundhate VidSrk_29.16 *(912)c
mada-capala-cakora-cañcu-koṭī- VidSrk_29.18 *(914)c
mada-madana-vivṛddhi-spardhayevābalānāṃ VidSrk_15.49 *(382)c
mada-vikala-cakorī-cañcu-mudrāṅkitābhiḥ VidSrk_29.33 *(929)b
madoṣmā-saṃtāpād vana-kari-ghaṭā yatra vimale VidSrk_33.25 *(1043)a
mad-dṛṣṭis tṛṣiteva saṃprati śanair āruhya tuṅgau stanau VidSrk_17.12 *(476)c
madhu-madhuram apīdaṃ kiṃcid antar dhunoti VidSrk_19.8 *(566)b
madhum iva saṃbhṛta-karuṇaṃ vidhum iva nāthaṃ kha-sarpaṇaṃ vande VidSrk_2.5 *(21)/b
madhuram adhikaṃ cūtasyāpi prasanna-rasaṃ phalam VidSrk_17.65 *(529)b
madhura-surabhīṇi saṃpraty agāḍha-pākāni badarāṇi VidSrk_12.12 *(304)/b
madhūdrāṇāṃ nidrābhiduram apamudrādbhutamudaś VidSrk_2.1 *(17)c
madhyaṃ baddha-vali-trayaṃ vijayate niḥsandhi-bandhonnamad VidSrk_15.28 *(361)a
madhyāhne parinirmaleṣu śakulaḥ śaivālamālāmbuṣu VidSrk_31.14 *(994)a
madhyāhne paripuñjitais tarutala-cchāyā mṛgaiḥ sevyate VidSrk_31.1 *(981)a
madhyāhne mahiṣaś ca vāñchati nija-cchāyā-mahā-kardamam VidSrk_31.9 *(989)d
madhye vyoma-kaṭi-bhramās tu kitava-prāg-bhāra-kopa-krama- VidSrk_30.1 *(957)a
madhye samucchvasita-vṛtti manāg upānte VidSrk_15.4 *(337)c
madhye 'syās trivalī-vibhaṅga-viṣame niṣpandatām āgatā VidSrk_17.12 *(476)b
madhye hema-lataṃ kapittha-yugalaṃ prādurbabhūva krama- VidSrk_16.5 *(388)a
manasi kusuma-bāṇair eka-kālaṃ trilokīṃ VidSrk_14.3 *(325)a
manasija-rujo bhāvair uktā vacobhir apahnutāḥ VidSrk_19.37 *(595)d
manasija-vijayāstraṃ netra-viśrāma-pātraṃ VidSrk_16.27 *(410)a
manaḥ krīṇantīva prakaṭa-vibhavāḥ palvala-bhuvaḥ VidSrk_10.41 *(255)d
manāg gaṇḍaḥ pāṇḍur madhu-mukula-lakṣmīṃ tulayati VidSrk_15.8 *(341)b
manāg vapur apāvṛṇu spṛśatu kāñcanaṃ kālikāṃ VidSrk_17.54 *(518)c
manojanma-prauḍha-vyatikara-śatāyāsa-vidhiṣu VidSrk_19.18 *(576)a
manojñā mañjaryo harita-kapiśaiḥ pāṃsu-mukulaiḥ VidSrk_13.15 *(320)c
mano niṣṭhā-śūnyaṃ bhramati ca kim apy ālikhati ca VidSrk_17.20 *(484)d
mano-bhedyaṃ śabda-prabhṛtaya ime pañca-viśikhāḥ VidSrk_14.9 *(331)b
mano-vṛttiṃ draṣṭuḥ prathayati ca dṛśyaṃ prati janam VidSrk_15.3 *(336)d
mano harati subhruvaḥ kim api kanduka-krīḍitam VidSrk_17.62 *(526)d
mandodvṛntaiḥ śirobhir maṇi-bhara-gurubhiḥ prauḍha-romāñca-daṇḍa- VidSrk_41.35 *(1415)a
manmathasya mahātmanaḥ VidSrk_14.8 *(330)b
manye khañjana-kaṇṭha-komala-tamaḥ-kṛṣṇājinaṃ bibhrati VidSrk_27.6 *(863)d
manye mudrita-candra-sūrya-nayanaṃ vyomāpi nidrāyate VidSrk_10.15 *(229)d
manye hīnaṃ stana-jaghanayor ekam āśaṅkya dhātrā VidSrk_17.9 *(473)a
mamajjur niḥśeṣaṃ taṭa-nikaṭa evonnata-karāḥ VidSrk_33.25 *(1043)b
mamāpy eṣā bhrāntiḥ prathamam abhavad bhṛṅga kim u te VidSrk_16.26 *(409)c
mamābhyarṇe dhārṣṭyāc carati punar indīvaram iti VidSrk_3.5 *(29)c
mayā tāvad-gotra-skhalita-hatakopāntaritayā VidSrk_21.22 *(656)a
mayāptaṃ prāṇānāṃ kuliśa-kaṭhinānāṃ phalam idam VidSrk_21.12 *(646)d
mayā labdhaṃ puṇyair iti raṇati kāñcī-parikaraḥ VidSrk_16.33 *(416)d
mayā vācyaṃ noccair iti gṛha-śuke jalpati śanaiḥ VidSrk_20.11 *(622)b
mayūkhāntar-mūrcchad-dyuti-daśanam uddeśa-vaśinaḥ VidSrk_1.12 *(13)b
mayūkhair nakharair iva VidSrk_29.52 *(948)b
mayūkhair vikrāntaṃ sapadi paritaḥ pīta-timiraiḥ VidSrk_29.27 *(923)b
mayy eva dhik-kṛtir aneka-mukhī sakhīnām VidSrk_21.1 *(635)b
maru-deśa ivādharaḥ VidSrk_17.28 *(492)b
marudbhir bhasmeva prasarati vikīrṇaṃ diśi diśi VidSrk_29.11 *(907)d
martyāvatīrṇasya viḍojaso 'yaṃ VidSrk_10.13 *(227)c
martye 'sya grahaṇaṃ kva darśana-sudhāpy unmukta-netra-śriyāṃ VidSrk_33.4 *(1022)c
mahati samare śatrughnas tvaṃ sadaiva yudhiṣṭhiraḥ VidSrk_41.37 *(1417)b
maharṣer yasyendu-dyuti-ghaṭita-mūrter iva sa vaḥ VidSrk_2.8 *(24)c
mahā-gambhīro 'yaṃ jaladhir iha kas tvāṃ gaṇayati VidSrk_33.1 *(1019)d
mahī-bhāraṃ voḍhuṃ bhuja-bhujaga-rājaḥ prabhavati VidSrk_32.19 *(1013)b
maheśa kṣantavyaṃ tad idam aparādha-dvayam api VidSrk_4.7 *(36)d
mā gā ity uparuddhayā yad api tat sāsūyam uktā sakhī VidSrk_17.52 *(516)c
māñjiṣṭhaṃ ravi-bimbam ambara-talād astācale luṇṭhati VidSrk_27.21 *(878)b
māṇikya-stavaka-traya-praṇayinīṃ hārasya dhatte śriyam VidSrk_32.22 *(1016)d
mātrā-nartana-paṇḍita-bhru vadanaṃ kiṃcit-pragalbhe dṛśau VidSrk_15.47 *(380)a
mātrā-sūtrita-hāsyam āsyam alasāḥ pañcālikā-kelayaḥ VidSrk_15.15 *(348)b
mādhyasthyaṃ ca samasta-vastuṣu paripraśne śiro-ghūrṇanaṃ VidSrk_15.21 *(354)a
māninyāś caraṇānati-vyatikare bāṣpāmbu-pūrṇekṣaṇaṃ VidSrk_21.7 *(641)c
mā nimne 'vatarārjavād iyam adhas tasya praticchāyikā VidSrk_33.4 *(1022)b
mānonnatety asahanety atipaṇḍiteti VidSrk_21.1 *(635)a
māyeyaṃ mṛgatṛṣṇikāsv api payaḥ pātuṃ samīhā tava VidSrk_17.37 *(501)c
māra-vyūha-jaya-pragalbha-subhaṭaḥ śāstā tava stān mude VidSrk_1.2 *(3)d
mārasyāpi śarair abhedya-hṛd iti śraddhābhara-prahvayā VidSrk_1.13 *(14)c
mārā māra-vadhū-stanāś ca na dadhuḥ kṣobhaṃ sa vo 'vyāj jinaḥ VidSrk_1.1 *(2)d
mālākāra-vadhū-kapola-pulaka-sthairya-kṣamo mārutaḥ VidSrk_12.4 *(296)d
māvaṣṭambhi mahormibhiḥ phaṇipater māle 'pi lālā-viṣaiḥ VidSrk_6.12 *(115)b
māṣīṇaṃ muṣitaṃ yaveṣu yavasa-śyāmā cchaviḥ śīryate VidSrk_13.16 *(321)a
māhendrī dig api prasanna-nalinā candrodayākāṅkṣiṇī VidSrk_27.18 *(875)c
māṃ prāpya jātam abhidheya-viśeṣa-niṣṭham VidSrk_17.70 *(534)b
mithaḥ sīmā-mātre yad idam anayor maṇḍalavator VidSrk_16.46 *(429)c
mithyā leḍhi mṛṇāla-koṭi-rabhasād daṃṣṭrāṅkuraṃ śūkaro VidSrk_31.9 *(989)c
miśrāv aṃsau śravasi vasatā kandalī-kuḍmalena VidSrk_10.46 *(260)b
mukulana-vidhau vṛddhābjānāṃ babhūva kadarthanā VidSrk_27.24 *(881)d
mukulita-kucaṃ vakṣaś cakṣur manāg-vṛta-vakrima VidSrk_15.19 *(352)c
mukulita-dṛśor udbhidyante na ced viraha-tviṣaḥ VidSrk_19.19 *(577)d
muktānām apy avastheyaṃ VidSrk_17.15 *(479)c
muktā-bījaṃ tad etat trijagati janayāmāsa kīrti-drumaṃ te VidSrk_32.12 *(1006)b
muktābhā bhānti tārakāḥ VidSrk_29.52 *(948)d
muktāvalīṣu viśadāḥ śaśino mayūkhāḥ VidSrk_29.53 *(949)d
mukha-candreṇa bhāsvatā VidSrk_17.43 *(507)b
mukha-parimala-mugdhaḥ kāntayoḥ śvāsavātaḥ VidSrk_19.17 *(575)d
mukhaṃ tad yasyenduḥ prathama-likhana-proñchana-padam VidSrk_16.45 *(428)d
mukhaṃ tan-mugdhāyā harati hariṇāṅkasya laḍitam VidSrk_16.6 *(389)b
mukhaṃ na prakaṭīkṛtam VidSrk_16.53 *(436)b
mukhaṃ mugdhāpāṅgaṃ kṣipati virasaṃ prauḍha-yuvatī VidSrk_19.18 *(576)d
mukhaṃ līlāvatyā harati viparīta-vyatikare VidSrk_19.25 *(583)d
mukhābjaṃ cet pītaṃ tad alam iha pīyūṣa-kathayā VidSrk_16.49 *(432)b
mukhendur gaurāṅgyā galita-mṛga-lakṣmā vijayate VidSrk_16.66 *(449)d
mukhendoḥ sarvasvaṃ harati hariṇākṣyāḥ pariṇataḥ VidSrk_16.42 *(425)d
mugdhāṅgulī-kiśalayāṅghri-suvarṇa-kumbha- VidSrk_3.4 *(28)a
mugdhānāṃ smara-lekha-vācana-kalā-keli-pradīpaḥ śaśī VidSrk_29.12 *(908)d
mugdhā vidhāya laḍitāni ca tāni tāni VidSrk_19.4 *(562)b
mugdhā-vyādha-vadhūs tavāri-nagare śūnye cirāt saṃprati VidSrk_41.21 *(1401)c
mugdhā sā subhage tvayi pratimuhuḥ premādhikaṃ puṣyati VidSrk_18.2 *(536)d
mugdhāsi nāyam aparādhyati maivam āli VidSrk_21.16 *(650)a
mugdhe kevalam etad āhita-nakhotkhātāṅkam utpāṃśulaṃ VidSrk_17.2 *(466)c
mugdhe cumbatu nāma cañcalatayā bhṛṅgaḥ kvacit kandalīm VidSrk_21.17 *(651)c
mugdhe tavāsmi dayitā dayito bhava tvam VidSrk_19.29 *(587)a
mugdheti mugdha-vadaneti muhur muhur me VidSrk_17.16 *(480)b
mugdhe vācam udīrayāstu jagato vīṇāsu bherī-bhramaḥ VidSrk_16.67 *(450)d
mugdhe hastaḥ kim-artho 'yam VidSrk_20.18 *(629)c
mudrākṣarāṇīva manobhavasya VidSrk_20.2 *(613)d
muṣita-muṣitālokās tārās tuṣāra-kaṇa-tviṣaḥ VidSrk_30.17 *(973)a
muṣitāḥ samam eva te VidSrk_17.36 *(500)b
muhur jyotiḥ-kṣepaiḥ payasi paritāpaiḥ pratimuhuḥ VidSrk_16.33 *(416)b
muhur viśrāntāyā muhur abhiniviṣṭa-vyavasiteḥ VidSrk_19.25 *(583)b
muhur vrīḍāvatyāḥ pratihasitavatyāḥ pratimuhur VidSrk_19.25 *(583)a
muhuḥ śastra-cchedair muhur asama-pāṣāṇa-kaṣaṇair VidSrk_16.33 *(416)a
mūrdhāropaṇa-satkṛtair diśi diśi kṣudrair vihaṅgair gataṃ VidSrk_33.6 *(1024)a
mūrdhnā ca praṇataḥ sakhīṣu madana-vyājena cāpahnutaḥ VidSrk_18.15 *(549)d
mūle harinti kiṃcit pārśve pītāni lohitāny agre VidSrk_12.12 *(304)/a
mṛga-cchāyā daivād aghaṭi na kalaṅkaḥ punar ayam VidSrk_29.58 *(954)d
mṛga-śiśu-dṛśas tasyās tāpaṃ kathaṃ kathayāmi te VidSrk_18.23 *(557)a
mṛgākṣyāḥ pratyaṅgaṃ kṛta-padam ivānaṅga-laḍitam VidSrk_15.31 *(364)d
mṛgendrasyeva candrasya VidSrk_29.52 *(948)a
mṛṇāla-cīraṃ dadhatī stanābhyāṃ VidSrk_18.11 *(545)c
mṛṇālī-tandūbhyaḥ sicaya-racanā kutra bhavatu VidSrk_17.64 *(528)b
megha-cchāya-dhiyābhidhāvati puro nirdagdha-dūrvāvanaṃ VidSrk_31.11 *(991)c
megha-mahā-mārjāraḥ saṃprati candrātapa-kṣīram VidSrk_10.43 *(257)/b
megha-śyāma-diśi pravṛtta-dhanuṣi krīḍat-taḍit-tejasi VidSrk_10.36 *(250)a
meghenopakṛtaṃ yad āśu vihitā tasyāgaso niṣkṛtiḥ VidSrk_10.19 *(233)c
meror nitamba-kaṭakān avagāhamāne VidSrk_27.22 *(879)b
maikaṃ tamaḥ-stabakam ūrdhvam apākṛthās tvam VidSrk_16.15 *(398)a
maitraṃ maṇḍalam ujjvalaṃ ciram adho-nītās tathā kaṇṭakāḥ VidSrk_16.62 *(445)b
maināko 'pi gabhīra-nīra-viluṭhan pāṭhīna-pṛṣṭhocchalac VidSrk_4.8 *(37)c
mohaṃ ca muhuḥ kurute viṣama-viṣaṃ vīkṣitaṃ tasyāḥ VidSrk_17.32 *(496)/b
yatas tan-netra-sañcāra- VidSrk_17.25 *(489)c
yataḥ paryaṅgo 'yaṃ ripur iva kaḍat-kāra-mukharaḥ VidSrk_19.15 *(573)d
yato māṃ spṛṣṭvaiva snapayati karaṃ sveda-payasā VidSrk_19.39 *(597)b
yat kṣāraṃ ca malīmasaṃ ca jaladher ambhas tad ambhodharaiḥ VidSrk_32.5 *(999)a
yat tu projjhita-lāñchane hima-rucāv unnidram indīvaraṃ VidSrk_16.69 *(452)c
yat tvan-mūla-niṣaṇṇa-svinna-pathika-stomaḥ stuvann anv aho VidSrk_33.20 *(1038)c
yatnād yācitam ānanaṃ prati samādhāne ca hāne ca dhīḥ VidSrk_15.11 *(344)b
yat-padmena jigīṣuṇāpi na jitaṃ mugdhe tvadīyaṃ mukham VidSrk_16.62 *(445)d
yat paśyanti jhagity apāṅga-saraṇi-droṇī-juṣā cakṣuṣā VidSrk_17.58 *(522)a
yat pīna-stana-bhāra-lālasa-lasad-vāsaḥ sphurad-gaṇḍayā VidSrk_19.36 *(594)a
yat pratyaṅgaṃ sphuṭam anusaranty ūrmayo vibhramāṇāṃ VidSrk_15.32 *(365)a
yatrānyonya-smitam anunayo yatra dṛṣṭiḥ prasādaḥ VidSrk_21.14 *(648)b
yatrāpare kadala-kāṇḍa-mṛṇāla-daṇḍāḥ VidSrk_16.43 *(426)d
yatraitan mṛganābhi-patra-tilakaṃ puṣṇāti lakṣma-śriyaṃ VidSrk_17.10 *(474)a
yatrotpalāni śaśinā saha saṃplavante VidSrk_16.43 *(426)b
yat satyaṃ punarukta-vastu-vimukhaḥ sarga-kramo vedhasaḥ VidSrk_16.74 *(457)d
yathā puñjāyante prati-guṇa-kameṇāṅka-maṇayaḥ VidSrk_29.19 *(915)d
yathāyaṃ bhāty aṃśūn diśi diśi kiran kunda-viśadān VidSrk_29.43 *(939)a
yathaiveyaṃ bālā harati ca tathaiveyam adhikam VidSrk_15.36 *(369)d
yathaivaiṣa śrīmāṃś carama-giri-vaprānta-jaladhau VidSrk_29.44 *(940)a
yad anyonya-prema-pravaṇa-yuvatī-manmatha-kathā- VidSrk_15.41 *(374)a
yad api vibudhaiḥ sindhor antaḥ kathaṃcid upārjitaṃ VidSrk_16.18 *(401)a
yad ambhaḥ saṃprāptaṃ pramada-vana-vāpyās taṭa-bhuvam VidSrk_31.10 *(990)b
yad ayam udaya-līlā-lālasānāṃ vadhūnāṃ VidSrk_19.8 *(566)c
yad ari-rudhiraṃ pāyaṃ pāyaṃ kusumbha-rasāruṇaṃ VidSrk_32.21 *(1015)c
yad asyārthe 'tyarthaṃ jaladhi-mathanāyāsam aviśan VidSrk_16.49 *(432)d
yadā tvaṃ candro 'bhūr avikala-kalā-peśala-vapus VidSrk_21.13 *(647)a
yad ādatte dṛśyād akhilam api bhāva-vyatikaraṃ VidSrk_15.3 *(336)c
yadi tad aguṇaṃ kaṇṭhe mā dhās tathorasi mā kṛthā VidSrk_41.38 *(1418)c
yadi na pibed adharāmṛtaṃ priyasya VidSrk_19.28 *(586)d
yadi niyamitaṃ dhyāne cakṣuḥ kathaṃ pulakodgamaḥ VidSrk_21.4 *(638)c
yadi niśāpatir ahni kuto nu saḥ VidSrk_17.40 *(504)b
yadi punar atanu-śilīmukha-samākulā kiṃ na paryāptam VidSrk_15.44 *(377)/b
yadi vinihitā śūnyā dṛṣṭiḥ kim u sthira-kautukā VidSrk_21.4 *(638)a
yadi viracito maune yatnaḥ kim u sphurito 'dharaḥ VidSrk_21.4 *(638)b
yadi sarojam idaṃ kva niśi prabhā VidSrk_17.40 *(504)a
yad uktaṃ pratyuktaṃ tad apaṭu śiraḥ kampana-paraṃ VidSrk_21.3 *(637)c
yad udbhūtenedaṃ nava-visalatā-tantu-śucinā VidSrk_32.19 *(1013)c
yad unnamati candramāḥ VidSrk_16.76 *(459)b
yad etad dhanyānām urasi yuvatī-saṅga-samaye VidSrk_19.11 *(569)a
yad etasyāṃ śaśvat paravaśam ivonmattam iva ca VidSrk_16.41 *(424)d
yad gandha-mātram api tāpam apākaroti VidSrk_33.18 *(1036)d
yad gamyaṃ guru-gauravasya suhṛdo yasmin labhante 'ntaraṃ VidSrk_21.10 *(644)a
yad-garbhe śarabhaḥ svayaṃjaya iti śrutvāpi yo nāṅkitaḥ VidSrk_33.9 *(1027)d
yad gīyate jagati śastra-hatā vrajanti VidSrk_16.29 *(412)a
yad-dākṣiṇya-rasād bhiyā ca sahasā narmopacārāṇy api VidSrk_21.10 *(644)b
yad bālā balavan manobhava-bhaya-bhraśyat-trapaṃ satrapā VidSrk_19.6 *(564)c
yadyapy ahaṃ śaśimukhi vimalāmbara-śrīr VidSrk_11.2 *(267)a
yad rātrau rahasi vyapeta-vinayaṃ dṛṣṭaṃ rasāt kāminor VidSrk_20.8 *(619)a
yad liptaṃ kuca-candanena sutanor adyāpi candra-cchalāc VidSrk_18.9 *(543)c
yad vardhiṣṇu manobhava-pranayitā yan manda-manyu-grahasḥ VidSrk_19.5 *(563)c
yad vrīḍā-bhara-bhugnam āsya-kamalaṃ yac cakṣur atyullasat-d VidSrk_19.5 *(563)a
yantre śaiva-lalāṭa-locana-śikhā-jvālābhir ābarhyate VidSrk_4.3 *(32)d
yan-nāmāpi sukhākaroti kalayaty urvīm api dyām iva VidSrk_16.52 *(435)a
yan nīḍa-prabhavo yad añjana-rucir yat khecaro yad dvijas VidSrk_33.19 *(1037)a
yam uccair ākarṇya tridaśa-patir apy āhava-bhiyā VidSrk_41.28 *(1408)c
yal lajjā niruṇaddhi yatra śapathair utpādyate pratyayaḥ VidSrk_21.10 *(644)c
yaśasā tava sarpatā VidSrk_32.23 *(1017)b
yaśo-nrimokeṇa sthagitam avanī-maṇḍalam abhūt VidSrk_32.19 *(1013)d
yaś cakre tripura-vyayaṃ tripathagā yan-mūrdhni mālyāyate VidSrk_4.1 *(30)b
yas tu kṣāntyā śamayati śataṃ manmathādīna-rātīn VidSrk_1.3 *(4)c
yas tv enaṃ sabalaṃ ca jetum abhitas tat-kampa-mātraṃ bhruvo- VidSrk_1.8 *(9)c
yasmāl labhante lakṣāṇi VidSrk_49.22 *(1659)c
yasmin vitta-vyaya-bhara-saho grāhakas tāvad āstāṃ VidSrk_33.5 *(1023)c
yasmin vismayanīya-tapta-tapase svairaṃ samucchṛṅkhalā VidSrk_19.9 *(567)c
yasmin hāsa-mayo vilimpati diśo lāvaṇya-bālātapaḥ VidSrk_17.10 *(474)b
yasya pārvaṇa-candreṇa VidSrk_16.13 *(396)c
yasya puraḥ sura-kariṇaḥ sāṅkura-māṣopamā jātāḥ VidSrk_6.9 *(112)/b
yasya sphāra-phaṇā-maṇau nilayanāt tiryak-kalaṅkākṛtiḥ VidSrk_4.9 *(38)c
yasya sva-kāma-vaśataḥ paribhujyate śrīḥ VidSrk_33.3 *(1021)b
yasyānurakta-lalanā-nayanānta-vilokitaṃ vasatiḥ VidSrk_14.7 *(329)/b
yasyām agre karaṃ dattvā VidSrk_16.79 *(462)c
yasyāvandhya-ruṣaḥ pratāpa-vasater nādena dhairya-druhāṃ VidSrk_33.16 *(1034)a
yasyormayaḥ prakupitā galahastayanti VidSrk_33.3 *(1021)d
yaṃ prāk pratyag avāg udañci kakubhāṃ nāmāni saṃbibhrataṃ VidSrk_29.21 *(917)a
yaḥ strī-mukhaṃ ca śaśinaṃ ca samīkaroti VidSrk_17.34 *(498)b
yācyo na kaścana guruḥ pratimā ca kāntā VidSrk_14.11 *(333)a
yātasyāstam anantaraṃ dina-kṛto veśena rāgānvitaḥ VidSrk_29.26 *(922)a
yātaṃ yac ca nirambayor gurutayā mandaṃ viṣādād iva VidSrk_17.52 *(516)b
yātā mārtaṇḍa-maṇḍalam VidSrk_32.10 *(1004)d
yātā locana-gocaraṃ yadi vidher eṇekṣaṇā sundarī VidSrk_16.57 *(440)a
yāte bhāsvati vṛddha-sārasa-śiraḥ-śoṇesta-śṛṅgāśrayaṃ VidSrk_27.18 *(875)a
yāto 'stācala-cūlam udvasa-madhu-cchatra-cchaviś candramāḥ VidSrk_30. 8 *(964)c
yātrā-lagnaṃ tuhina-marutāṃ bāndhavaḥ kunda-lakṣyāḥ VidSrk_12.1 *(293)a
yānty antasthāḥ kulaśikhariṇo vyakti-vartma krameṇa VidSrk_30.20 *(976)d
yāntyā muhur valita-kandharam ānanaṃ tad VidSrk_17.19 *(483)a
yāminyās tilakaḥ kalā mṛga-dṛśāṃ prema-vrataikāśramaḥ VidSrk_29.59 *(955)c
yām ekaḥ sva-śarīra-śuddhi-rasiko mūrdhnā pratīcchan ripur VidSrk_41.16 *(1396)c
yāvad bhāskara-kesarī pravitata-jyotiḥ-saṭā-bhāsuro VidSrk_27.7 *(864)a
yāvan na vakra-gatir añjana-nīla-rocir VidSrk_17.35 *(499)c
yāsāṃ saty api sad-guṇānusaraṇe doṣānubandhaḥ sadā VidSrk_16.1 *(384)a
yā sīmante maṇibhir aruṇaiḥ sā cchavir bandhu-jīvair VidSrk_11.22 *(287)c
yāḥ prāṇān varam arpayanti na punaḥ saṃpūrṇa-dṛṣṭiṃ priye VidSrk_16.1 *(384)b
yuktaṃ tyajanti madhupāḥ sumano-vināśa- VidSrk_33.12 *(1030)a
yugalam agalat tarṣotkarṣe tarūtpala-gaurayoḥ VidSrk_19.51 *(609)a
yuvatiṣu kim apy avyākhyeyaṃ smarasya vijṛmbhitam VidSrk_19.52 *(610)d
yuṣmābhis tribhir ebhir arpita-tanus tvat-kīrtir ujjṛmbhiṇī VidSrk_32.22 *(1016)c
yūnor manas tad api vāñchati jetum eva VidSrk_19.48 *(606)d
ye dṛṣṭāḥ parameśvareṇa bhavatā tuṣṭena ruṣṭena vā VidSrk_41.30 *(1410)d
ye dhārāmbu-viḍambinaḥ kṣaṇam atho ye tāra-hāra-śriyas VidSrk_29.57 *(953)c
yenākriyanta sutanoḥ sa kathaṃ vidhātā VidSrk_16.65 *(448)c
yenānarghatayā ca sundaratayā cedaṃ yaśobhis tava VidSrk_32.5 *(999)c
yenāsāv api bhasma-lāñchita-tanur devaḥ kapālī balāt VidSrk_14.6 *(328)c
ye nirdahanti daśana-śvasitāvalokaiḥ VidSrk_18.12 *(546)a
ye pūrvaṃ yava-śūca-sūtra-suhṛdo ye ketakāgra-cchada- VidSrk_29.57 *(953)a
yeyaṃ mauktika-dāma-gumphana-vidhau yogya-cchaviḥ prāg abhūt VidSrk_29.56 *(952)b
yeṣām agre pratipad uditā candralekhāpy atanvī VidSrk_18.18 *(552)d
yeṣām upetya sotkampā VidSrk_16.80 *(463)c
yeṣv abhyāgata-khañjarīṭa-śabalās toyāpasāra-krama- VidSrk_11.3 *(268)c
yair vyāvṛtya patadbhir aurva-śikhinas tejo-jaṭālaṃ vapuḥ VidSrk_6.10 *(113)c
yojyate nakha-lāṅgalam VidSrk_16.79 *(462)d
yo bimba-pratipūraṇāya vidhṛto niṣpīḍya saṃdaṃśikā- VidSrk_4.3 *(32)c
yo bhasmāsīt kaṭākṣa-jvalana-kaṇikayā drāg umā-kāmukasya VidSrk_1.9 *(10)d
yo vandamānam abhiṣiñcati dharma-rājye VidSrk_3.4 *(28)c
yauvana-nagarārambhe rāmā-hṛdaya-sthalīṣu kusumeṣoḥ VidSrk_15.5 *(338)/a
yauvana-śilpi-sukalpita-nūtana-tanu-veśma viśati rati-nāthe VidSrk_16.9 *(392)/a
raktaḥ karaṃ kirati pāṇḍu-payodharāgre VidSrk_29.48 *(944)a
racana-paṭunā manye dhātrā śaśi-drava-nirmitā VidSrk_16.19 *(402)b
racayatobhaya-dharmi tavānanaṃ VidSrk_17.40 *(504)c
rajata-mayo 'bhiṣeka-kalaśaḥ kusumāyudha-medinī-pateḥ VidSrk_29.34 *(930)b
rajani-purandhri-rodhra-tilakas timira-dvipa-yūtha-kesarī VidSrk_29.34 *(930)a
rajani-virama-yāmeṣv ādiśantī ratecchāṃ VidSrk_9.23 *(213)a
rajaḥ-pāta-jñānāṃ kumuda-sumano-maṇḍala-bhuvi VidSrk_11.7 *(272)a
rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa VidSrk_33.22 *(1040)a
ratānta-śrāntāyāḥ stana-jaghana-saṃdānita-dṛśi VidSrk_19.3 *(561)a
ratānte talpa-sthān harati vanitāpy aṃśukam iva VidSrk_29.9 *(905)c
rati-kalahe paripīḍitā prahāraiḥ VidSrk_19.28 *(586)b
rati-pati-dhanur-jyā-ṭaṅkāro mada-dvipa-ḍiṇḍimaḥ VidSrk_19.50 *(608)a
rati-bhara-parikheda-srastarārthaṃ vadhūnāṃ VidSrk_29.33 *(929)c
rati-rasa-rabhasa-kaca-graha-lulitālaka-vallarī-galitaḥ VidSrk_19.30 *(588)/b
rati-vinimaya-bhājāṃ kelibhir yāti kālaḥ VidSrk_19.8 *(566)d
ratautsukyāt tāmyat-tarala-manasoḥ paryavasite VidSrk_20.6 *(617)c
ratnāni lipsur iva dig-bhuvanāntarāle VidSrk_29.38 *(934)c
ratnāny apy avalokitāni bahuśo yuktāni muktā-phalaiḥ VidSrk_16.69 *(452)b
rathyā-kārpaṭikaiḥ paṭac-cara-śata-syūtoru-kanthābala- VidSrk_30.24 *(980)a
rathyā-garbheṣu khelā-rasika-śiśu-guṇaṃ tyājayed pūrvakelīr VidSrk_31.6 *(986)a
rapi spardhā yuddhaṃ tad iha hi namasyaḥ kaṭinimā VidSrk_16.46 *(429)d
ramate tac ca tatraiva VidSrk_17.14 *(478)c
rambhoru kṣipa locanārdham abhito bāṇān vṛthā manmathaḥ VidSrk_16.67 *(450)a
raya-vigalita-tāḍīpatra-tāḍaṅkam ekam VidSrk_17.60 *(524)b
ravim iva dhṛtāmitābhaṃ kavim iva surasārtha-viracita-stotram VidSrk_2.5 *(21)/a
rasavad amṛtaṃ kaḥ saṃdeho madhūny api nānyathā VidSrk_17.65 *(529)a
rahasi kurute vāsoguptau svamadhyakadarthanāṃ VidSrk_15.40 *(373)c
rahasyākhyāyīva mṛśasi mṛdu karṇāntika-gataḥ VidSrk_17.51 *(515)b
rahaḥ-saṃketa-stho ghanatama-tamaḥ-puñja-pihita- VidSrk_28.6 *(890)a
rāgāc cumbitam apy upetya vadanaṃ pītaṃ ca vaktrāmṛtam VidSrk_19.35 *(593)b
rājanti kānta-nakhara-kṣatayo mṛgākṣyā VidSrk_20.1 *(612)a
rājann idaṃ bahula-pakṣa-dalan-mṛgāṅka- VidSrk_32.8 *(1002)c
rājann uddāma-gaurair ajani ca rajanī-vallabhas tvad-yaśo bhoḥ VidSrk_32.7 *(1001)d
rājan saiva cirantana-praṇayinī-śūnye 'pi rājya-sthitiḥ VidSrk_41.23 *(1403)d
rāja-haṃsa iva śīta-mayūkhaḥ VidSrk_29.35 *(931)d
rājāno 'pi kara-pradāḥ VidSrk_16.80 *(463)d
rājībhir aṅkitam alaktaka-lohitābhiḥ VidSrk_11.15 *(280)b
rājībhir ābhūmi-vilambinībhiḥ VidSrk_10.45 *(259)b
rājñāṃ tvac-caraṇāravindam atha ca śrīcandra puṣpanty amūś VidSrk_41.22 *(1402)c
rātrāv atra vivāha-maṇḍapa-tale pānthaḥ prasupto yuvā VidSrk_49.24 *(1661)b
rātriṃ sarvāṃ hutavaha-pariṣvaṅga-bhājo 'pi manye VidSrk_13.3 *(308)c
rādhā-mādhavayoḥ paraspara-rahaḥ-prastāvanā-gītayaḥ VidSrk_30.24 *(980)d
rāmaḥ sainya-samanvitaḥ kṛta-śilā-setur yad ambhonidheḥ VidSrk_32.18 *(1012)a
rāmābhiś ciram udyate hṛdi lihann icchām anicchāṃ vahan VidSrk_15.20 *(353)b
ruciṃ tanvan pīna-stani hṛdi tavāyaṃ vilasati VidSrk_16.25 *(408)d
rūḍhe rati-vyatikare karaṇīya-śeṣam VidSrk_19.2 *(560)a
rūpālokana-vismitena calitaṃ mūrdhnā na śāntyā tṛṣaḥ VidSrk_17.50 *(514)b
rekhā kāpi rada-cchade ca sutanor gātre ca tat kāminīṃ VidSrk_16.36 *(419)c
reje graha-mayīva sā VidSrk_17.43 *(507)d
roddhuṃ śikṣitam ādareṇa hasitaṃ maune 'bhiyogaḥ kṛtaḥ VidSrk_21.11 *(645)b
rodhāṃsi haṃsa-pada-mudrita-kardamāni VidSrk_11.24 *(289)d
romāñca-kañcuka-tiraskṛta-dehayā vā VidSrk_19.38 *(596)c
romāñca-muñci makara-ketu-niketanāni VidSrk_19.24 *(582)b
romāñcaḥ kiṃ na parvataḥ VidSrk_19.26 *(584)d
romāñco 'pi nirantaraṃ prakaṭitaḥ prītyā na śaityād apāṃ VidSrk_17.50 *(514)c
romāvalī kanaka-campaka-dāma-gauryā VidSrk_16.11 *(394)a
romāvalī-vipula-nālam idaṃ priyāyāḥ VidSrk_16.51 *(434)b
roṣād vaśīkaraṇam astram upādade yat VidSrk_16.58 *(441)c
rnārebhe sugatas tu tad-guṇa-kathā stambhāya naḥ kevalam VidSrk_1.8 *(9)d
lakṣmī-sadma-saroja-reṇu-suhṛdaḥ sevāvanamrī-bhavad- VidSrk_41.36 *(1416)c
lakṣmīṃ tanoti nava-yauvana-saṃbhṛta-śrīḥ VidSrk_16.11 *(394)b
lakṣmīṃ vakṣasi kaustubha-stavakini premṇā karoty acyuto VidSrk_16.81 *(464)a
lakṣyante bhavanāni jālavivaroddhāntaiḥ pradīpāṃśubhiḥ VidSrk_28.2 *(886)d
laghuni tṛṇa-kuṭīre kṣetra-koṇe yavānāṃ VidSrk_12.7 *(299)a
lajjā-mugdha-vilocana-smita-sudhā-nirdhauta-bimbādharaṃ VidSrk_19.43 *(601)c
labdha-ratnam iva duḥkhito janaḥ VidSrk_20.4 *(615)d
labdhātma-sīma kuca-kuḍmala-yugmam asyāḥ VidSrk_15.4 *(337)d
labdhodaye suhṛdi candramasi sva-vṛddhir VidSrk_29.38 *(934)a
labdhvā bodhaṃ divasa-kariṇaḥ kīrṇa-nakṣatra-mālaṃ VidSrk_30.19 *(975)a
lamba-payodhara-bhārā prāvṛd iyaṃ vṛddha-vaniteva VidSrk_10.17 *(231)/b
lalala-bharitam antaḥ kiṃ nu tārkṣyāṇḍa-khaṇḍaṃ VidSrk_27.17 *(874)c
lalāṭa-lekhāśru-jalābhiṣiktā VidSrk_18.11 *(545)b
lalita-surata-līlā-daivataṃ puṣpa-cāpaḥ VidSrk_14.10 *(332)b
lasat-kāñcī-granthi-sphurad-aruṇa-ratnāṃśu jaghanaṃ VidSrk_20.19 *(630)c
lākṣā-rasa-drava-mucaḥ kucayor upānte VidSrk_20.1 *(612)b
lālā-kalpais tridaśa-kariṇāṃ dig-vadhū-hāsa-bhūtair VidSrk_11.21 *(286)a
lāvaṇya-kānti-paripūrita-diṅ-mukhe 'smin VidSrk_16.38 *(421)a
lāvaṇya-draviṇa-vyayo na gaṇitaḥ kleśo mahān svīkṛtaḥ VidSrk_16.71 *(454)a
lāvaṇya-pallavāṅgau maṅgala-kalaśau stanāv asyāḥ VidSrk_16.9 *(392)/b
lāvaṇya-vāri vali-vīci vapus taḍāgam VidSrk_17.11 *(475)b
lāvaṇya-saṃbhāra-nidhāna-kumbhe VidSrk_20.2 *(613)c
lāvaṇya-sindhur aparaiva hi keyam atra VidSrk_16.43 *(426)a
lāvaṇyāmṛta-paṅka-lepa-laḍaha-cchāyaṃ vapur vartate VidSrk_15.9 *(342)d
lāvaṇyāmṛta-sāndra-sindhu-laharī-saṃsiktam asyā vapur VidSrk_15.26 *(359)a
lāvaṇyārdre katham itarathā tatra tasyāṅgulīnāṃ VidSrk_17.9 *(473)c
lāvaṇyena pidhīyateṅgatanimā saṃdndhāryate jīvitaṃ VidSrk_18.1 *(535)a
likhantīnāṃ patrāṅkuram aniśam asyās tu kucayoś VidSrk_20.23 *(634)c
limpatīva dig-aṅganām VidSrk_29.39 *(935)d
limpaty eva madhūka-kāntir adharaḥ saṃmugdha-lakṣmī-mayaḥ VidSrk_15.9 *(342)b
lihanti pratyūṣe virasa-virasaṃ manda-rucayaḥ VidSrk_12.3 *(295)d
līyante kabarīṣu bāndhava-jana-vyāmoha-jāta-spṛhā VidSrk_16.68 *(451)c
līlā-tāṇḍava-ḍambarair avakiran pānīya-pūrṇodarasḥ VidSrk_31.14 *(994)c
līlā-tāṇḍavita-bhru vibhrama-valad vaktraṃ kuraṅgīdṛśā VidSrk_17.4 *(468)a
līlā-nirjhariṇī manoja-nṛpater lāvaṇya-sindhor iyaṃ VidSrk_16.47 *(430)c
līlā-skhalac-caraṇa-cāru-gatāgatāni VidSrk_16.3 *(386)a
līlottaṃsaṃ racayitum alaṃ kanyakāḥ kautukinyaḥ VidSrk_11.21 *(286)d
luṭhati stana-maṇḍale VidSrk_17.15 *(479)b
lūtātantu-vitāna-vartulam ito bimbaṃ dadhac cumbati VidSrk_30.3 *(959)c
lūtvā vṛkṣān ahaha dahasi mrāta-raṅgāra-kāra VidSrk_33.21 *(1039)b
lūne kālāñjana-paricaye śīkaraiḥ kāmam akṣṇor VidSrk_10.47 *(261)a
lekhām anaṅga-puratoraṇa-kānti-bhājam VidSrk_29.7 *(903)a
lokāḥ śokaṃ tyajata na cira-sthāyinī dhvānta-vṛttir VidSrk_29.3 *(899)a
lolad-bhūṣaṇa-kiṅkiṇī-kala-rava-vyāmiśra-kaṇṭha-svanam VidSrk_19.23 *(581)b
lolal-locana-gocaraṃ vrajati sa svargād apūrvo vidhiḥ VidSrk_17.6 *(470)d
lolākṣi nirbharam apūri manobhavena VidSrk_16.31 *(414)b
lolālakaṃ tarala-vīkṣitam āyatākṣyāḥ VidSrk_16.15 *(398)c
vaktra-śrī-jita-lajjitendu-malinaṃ kṛtvā kare kandukaṃ VidSrk_17.53 *(517)a
vaktraṃ naiṣa kalānidhir dhavalimā naiṣojjvalā kaumudī VidSrk_2.7 *(23)a
vaktrāmbujaṃ bhuja-mṛṇāla-lataṃ priyāyā VidSrk_17.11 *(475)a
vaktrendor na haranti bāṣpa-payasāṃ dhārā-manojñāṃ śriyaṃ VidSrk_18.5 *(539)a
vakṣo nidhāya bhuja-pañjara-madhya-vartī VidSrk_17.33 *(497)c
vacana-kusumaṃ tenāsmābhis tavādara-ḍhaukitam VidSrk_41.38 *(1418)b
vaco-vṛtir mā bhūd valatu ca na vā vaktram abhito VidSrk_21.8 *(642)a
vajrin vajram idaṃ jahīhi bhagavan īśa triśūlena kiṃ VidSrk_41.33 *(1413)a
vatse mādhavi tāta campaka śiśo mākanda konti priye VidSrk_41.32 *(1412)a
vadatu yad ihānyat svādu syāt priyāradana-cchadāt VidSrk_17.65 *(529)d
vadhū-vaktraṃ vrīḍābhara-namitam antar vihasitaṃ VidSrk_20.11 *(622)c
vanavalokanam eva vilokanam VidSrk_17.38 *(502)b
vane vītāmodaṃ badaram arasatvaṃ kalayati VidSrk_13.17 *(322)d
vandāmahe makara-ketana deva dīkṣām VidSrk_14.11 *(333)d
vandāmahe surata-vibhrama-ceṣṭitāni VidSrk_19.24 *(582)d
vandārutridaśaudharatramukuṭotsarpat-prabhā-pallava- VidSrk_1.14 *(15)c
vande devam anaṅgam eva ramaṇī-netrotpala-cchadmanā VidSrk_14.6 *(328)a
vandyaṃ nindati yac ca manmatham asau bhaṅktvāgrahas tāṅgulīḥ VidSrk_18.7 *(541)b
vapur magna-grīvo ḍamaritaśirāḥ paśyati diśaḥ VidSrk_27.14 *(871)d
vapur muñcad bālyaṃ kim api kamanīyaṃ mṛga-dṛśaḥ VidSrk_15.18 *(351)d
vapuḥ prādurbhāvād anumitam idaṃ janmani purā VidSrk_4.7 *(36)a
vapuḥ śāraṅgākṣyās tad avirala-romāñca-nicayaṃ VidSrk_18.8 *(542)a
vayaṃ tattvānveṣān madhukara hatās tvaṃ khalu kṛtī VidSrk_17.51 *(515)d
varada-kara-saroja-syandamānāmṛtaugha- VidSrk_2.2 *(18)a
varāṭī-śubhrāyāḥ śaphara-saraṇer ebhir upari VidSrk_10.41 *(255)b
varāhānākṣeptuṃ kalama-kavala-pratyabhimukhān VidSrk_11.20 *(285)a
vartiṣṇor mṛga-cakṣuṣo vijayate dvaividhya-mugdho rasaḥ VidSrk_15.11 *(344)d
varṣā-saṃbhṛta-pīti-sāram avaśaṃ stabdhāṅghri-hasta-dvayaṃ VidSrk_41.21 *(1401)a
valatu taralā dṛṣṭā dṛṣṭiḥ khalā sakhi mekhalā VidSrk_21.2 *(636)a
valayitam iva nālaṃ locanendīvarasya VidSrk_17.60 *(524)d
valita-manasor apy anyonyaṃ samāvṛta-bhāvayoḥ VidSrk_19.42 *(600)a
valī-bhaṅgābhogeṣv alaka-patitākīrṇa-kusumaḥ VidSrk_20.3 *(614)c
valgat-turaṅga-khura-cūrṇita-padma-rāga- VidSrk_27.22 *(879)c
vastūni vikretum ihāgatas tvam VidSrk_33.15 *(1033)b
vaste 'ndhakāra-kambalam amara-śayane dinādhvanyaḥ VidSrk_27.26 *(883)/b
vahati hṛdaya-coraṃ kuṅkuma-nyāsa-gauraṃ VidSrk_17.60 *(524)c
vāg yātā caturānanasya vadanaṃ lakṣmīr murārer uraḥ VidSrk_32.11 *(1005)c
vācaṃ vinābhyupagamaḥ kathito mṛgākṣyā VidSrk_19.29 *(587)d
vāṇībhūta-purāṇa-pūruṣa-dhṛti-pratyāśayā dhāvite VidSrk_4.2 *(31)a
vātodastaiḥ śaśadhara-kalā-komalair indra-tūlair VidSrk_11.21 *(286)c
vātyāsaṃvega-viṣvag-vitata-valayita-sphīta-dhūmyāprakāśaṃ VidSrk_28.9 *(893)c
vānīra-prasavair nikuñja-saritām āsakta-vāsaṃ payaḥ VidSrk_10.1 *(215)a
vāntena kānti-payasā dhusṛṇāruṇena VidSrk_3.4 *(28)b
vāpīva tanvaṅgi taraṅgitāsi VidSrk_16.30 *(413)d
vāma-bhruvāṃ mṛdu ca mañju ca bhāṣitāni VidSrk_16.3 *(386)c
vāma-bhruvāṃ vadanam eva hi rājadhānī VidSrk_16.37 *(420)b
vāmāḥ kaṇṭha-graham aśithilaṃ preyasām ādriyante VidSrk_12.1 *(293)d
vāyur vyasta-śaṇas tuṣāra-kaṇavān abhyeti kampa-pradaḥ VidSrk_13.10 *(315)c
vāraṃ vāram anekadhā sakhi mayā cūta-drumāṇāṃ vane VidSrk_15.17 *(350)a
vāraṃ vāraṃ tuṣārānila-tulita-palāloṣmaṇāṃ pāmarāṇāṃ VidSrk_13.13 *(318)a
vārāṃ pūrṇā iva sacakitā vāra-pārīṇa-dṛṣṭer VidSrk_13.4 *(309)c
vāriṇīva maline yamunāyāḥ VidSrk_29.35 *(931)b
vāsaḥ saṃvṛttam eva kintu jahati prāṇeśvaraṃ nābalāḥ VidSrk_30.9. *(965)b
vāso nālpa-tapaḥ-phalaṃ yad aparaṃ doṣo 'yam eko mahān VidSrk_33.2 *(1020)b
vāstavyo hara-mūrdhni sarva-bhuvana-dhvāntaugha-muṣṭindhayaḥ VidSrk_29.40 *(936)b
vikāraḥ ko 'py antar jaḍayati ca tāpaṃ ca kurute VidSrk_17.21 *(485)d
vikīrṇa-vispaṣṭa-marīci-kesaraḥ VidSrk_29.50 *(946)b
vikretuṃ vā tvam abhilaṣitaḥ kena deśāntare 'smin VidSrk_33.5 *(1023)b
vikṣiptau tāvad aṅghrī pathi pathika-janair lambitā tāvad āśā VidSrk_10.49 *(263)b
vikṣepād dakṣiṇasya pracalita-valayāsphāla-kolāhalāni VidSrk_17.67 *(531)b
vigalita-tanur lekhāśeṣaḥ kathaṃ ca niśākaraḥ VidSrk_16.19 *(402)d
viṅkhanti krama-dolitobhaya-bhujaṃ yan nāma vāma-bhruvaḥ VidSrk_17.58 *(522)b
viṭārpitāny ārdra-nakha-kṣatāni VidSrk_20.2 *(613)b
vidadhati na ced utkaṇṭhārdraṃ śaran maṇi-nūpura- VidSrk_11.5 *(270)c
vidalanti meṣa-tarṇaka-puccha-cchavi-keśarāḥ sūcyaḥ VidSrk_10.34 *(248)/b
vidyate sa na hi kaścid upāyaḥ VidSrk_49.21 *(1658)a
vidyut-pāta-muhūrta-dṛṣṭa-kakubhaḥ suptendu-tārā-grahāḥ VidSrk_10.6 *(220)b
vidyud-dīdhiti-bheda-bhīṣaṇa-tamaḥ-stomāntarāḥ saṃtata- VidSrk_10.38 *(252)a
VidSrk_4.16 *(45)/a majjati punar unmajjati candra-kalā yatra śapharīva
VidSrk_4.37 *(66)/a avatād vo hara-guhayor ubhaya-paritrāṇa-kātaratā
VidSrk_5.2 *(72)/a śaṅkara-dṛḍha-kaṇṭha-graha-pīḍana-bhasmāṅga-rāga-vicchuritam
VidSrk_5.16 *(86)/a hara-hṛdaya-taḍāga-rāja-haṃsī diśatu śivaṃ jagataś ciram
VidSrk_5.17 *(87)/a puṣpavatīva sa-lajjā hasita-hara-nirīkṣitā jayati
VidSrk_5.19 *(89)/a tāv apy eka-śarīrāv iti viṣamāśaś ciraṃ jayati
VidSrk_7.2 *(149)/a maṇḍalam uditaṃ vande kuṇḍalam ākhaṇḍalāśāyāḥ
VidSrk_8.3 *(154)/a utkalikā utkalikāś cetasi janayanti lokasya
VidSrk_8.18 *(169)/a kiṃ punar analpa-nipatita-madhukara-viṣa-kalka-lepena
VidSrk_8.21 *(172)/a rakta-nicolaka-pihitaṃ dhanur iva jatu-mudritaṃ vitanoḥ
VidSrk_8.28 *(179)/a nitānta-pūrṇā mucakundakoṣā vibhānti tūṇā iva manmathasya
VidSrk_8.29 *(180)/a parimukta-kaṇṭha-rodhaḥ para-puṣṭaḥ kṣarati mādhuryam
VidSrk_8.30 *(181)/a saṃpraty uparamati hime kramaśo divasāḥ prasāra-juṣaḥ
VidSrk_8.31 *(182)/a kuśeśayānāṃ śukaśāvabhāṃsi prādurbabhūvur navakuḍmalāni
VidSrk_8.37 *(188)/a aṅkuritaḥ pallavitaḥ korakito vikasitaś ca madano 'sau
VidSrk_8.39 *(190)/a sahakāra-mañjarīṇāṃ śikhodgama-granthayaḥ prathame
VidSrk_9.3 *(193)/a ubhau virodha-kriyayā vibhinnau jāyāpatī sānuśayāv iva staḥ
VidSrk_9.15 *(205)/a pracchāya-sulabha-nidrā divasāḥ pariṇāma-ramaṇīyāḥ
VidSrk_9.20 *(210)/a talam āśrayati dinātapa-bhayena paripiṇḍitaṃ śaityam
VidSrk_21.38 *(672)/a ciram anubhavatu bhavatyā bāhu-latā-bandhanaṃ dhūrtaḥ
VidSrk_21.64 *(698)/a madhyaḥ savalir idāniṃ māndhātā kuca-taṭaḥ kriyatām
VidSrk_23.31 *(782)/a asmākam ivocchvāsā divasā dīrghāś ca taptāś ca
VidSrk_23.40 *(791)/a himavati divyauṣadhayaḥ krodhāviṣṭaḥ phaṇī śirasi
VidSrk_23.41 *(792)/a saṃkramayatīva pathikas taj-jala-nivahaṃ sva-locanayoḥ
VidSrk_23.49 *(800)/a viraha-vidhuritānāṃ jīvita-trāṇa-hetor bhavati hariṇa-lakṣmā yena tejo-daridraḥ
VidSrk_23.54 *(805)/a uddhṛta-nayanas tāmyati yathā hi na tatheha jātāndhaḥ
VidSrk_24.5 *(811)/a ataru-ravārir ataḥ param asama-śilā-durgamo mārgaḥ
VidSrk_24.19 *(825)/a patyau videśayāte paraṃ sukhaṃ jaghana-capalāyāḥ
VidSrk_24.27 *(833)/a pathi skhalantī bata vāridhārām āliṅgituṃ vāñchanti vāri-dānām
VidSrk_25.15 *(851)/a saṃkṣobhitaṃ mano me jalanidhir iva manda-rāgeṇa
VidSrk_33.48 *(1066)/a vidmo na hanta divasāḥ kasya kim ete kariṣyanti
VidSrk_33.66 *(1084)/a anavahita-kamala-mīlana madhukara kiṃ viphalam utphalasi
VidSrk_33.67 *(1085)/a mitrāpy apakurvanti vipriyāṇāṃ tu kā kathā
VidSrk_33.74 *(1092)/a yadi san-mārga-jalāśaya nakro na kroḍam adhivasati
VidSrk_33.75 *(1093)/a na ca vinimuñcati vātyāṃ varṣati nibhṛtaṃ mahā-meghaḥ
VidSrk_33.76 *(1094)/a viśvaṃ dhinoti jaladaḥ pratyupakāra-spṛhā-rahitaḥ
VidSrk_33.89 *(1107)/a gatavati rajanī-nāthe kajjala-malinaṃ vapur vahasi
VidSrk_33.92 *(1110)/a vidadhati tathāparādhaṃ janmaiva yathā vṛthā bhavati
VidSrk_33.94 *(1112)/a puṣkariṇi kim idam ucitaṃ tāṃ cedānīm adho nayasi
VidSrk_33.95 *(1113)/a ājanma keli-bhavanaṃ yad bhītair ujjhitaṃ vipinam
VidSrk_33.99 *(1117)/a yad asi tulām adhirūḍhaṃ kāṃcana guñjāphalaiḥ sārdham
VidSrk_33.101 *(1119)/a katham anyatheśvarāṇāṃ viluṭhati hṛdaye ca maulau ca
VidSrk_33.103 *(1121)/a etāvatā kākam apāsya kasya hṛt-prīti-bhittis tvam idaṃ na jāne
VidSrk_34.16 *(1140)/a punar iha virahi-śvāsair malaya-marun māṃsalī-bhavati
VidSrk_35.34 *(1181)/a laghutaram utplavamānāś caranti bījānti kalaviṅkāḥ
VidSrk_37.6 *(1218)/a ekaḥ kurute cchidraṃ guṇavān anyaḥ prapūrayati
VidSrk_37.33 *(1245)/a balavad api śikṣitānām ātmany apratyayaṃ cetaḥ
VidSrk_37.35 *(1247)/a bhavatām ayaṃ viḍambo yad idaṃ chidrair visūtrayatu
VidSrk_37.40 *(1252)/a atithi-jana-śeṣam aśnati sajjana-jihve kṛtāthāsi
VidSrk_37.41 *(1253)/a ghaṇṭā-dhvaner ivāntaś ciram anubadhnāti saṃskāraḥ
VidSrk_38.1 *(1254)/a timire hi kauśikānāṃ rūpaṃ pratipadyante dṛṣṭiḥ
VidSrk_38.11 *(1264)/a anyad pt para-gṛhotkhātāt karma yeṣāṃ na vidyate
VidSrk_38.12 *(1265)/a bālaḥ pāyasa-dagdho dadhy api phūtkṛtya bhakṣayati
VidSrk_38.16 *(1269)/a pavanāśino 'pi bhujagāḥ paropaghātaṃ na muñcanti
VidSrk_38.23 *(1276)/a mṛdukaṃ hi bhinatti kaṇṭakaḥ kaṭhine kuṇṭhaka iva jāyate
VidSrk_38.26 *(1279)/a taṃ janam asatya-saṃdhaṃ bhagavati vasudhe kathaṃ vahasi
VidSrk_38.30 *(1283)/a nāvāsthitas taṭasthān acalān api vicalitān manute
VidSrk_38.33 *(1286)/a tiṣṭhanti vāri-rāśeḥur upari taraṅgās tale maṇayaḥ
VidSrk_38.35 *(1288)/a candra iva padma-lakṣmīṃ na kṣamate para-guṇaṃ piśunaḥ
VidSrk_38.37 *(1290)/a antar-manā asādhur gaṇayati na tad-āyuṣo madhye
VidSrk_38.38 *(1291)/a ye yānti duṣṭa-buddheḥ paropatāpābhiyogena
VidSrk_38.43 *(1296)/a siddhārthānām eṣāṃ sneho 'py aśrūṇi pātayati
VidSrk_38.48 *(1301)/a tatrāpi kliṣṭa-dhiyāṃ doṣaṃ vakṣyaty atikhalatvam
VidSrk_39.10 *(1313)/a parimita-kadanna-baṇṭana-vidyā-pāraṃ-gatā gṛhiṇī
VidSrk_39.19 *(1322)/a paryākulayati gṛhiṇīm akiṃcanaḥ kṛpaṇa-saṃvāsaḥ
VidSrk_39.23 *(1326)/a tatraikānta-dhṛtir yasya manyate mugdha eva saḥ
VidSrk_39.24 *(1327)/a kṛpaṇasya kṛpāṇasya ca kevalam ākārato bhedaḥ
VidSrk_40.24 *(1356)/a bālād anyaḥ ko 'mbhasi jighṛkṣatīndoḥ sphurad-bimbam
VidSrk_40.25 *(1357)/a saha-vṛddhi-kṣaya-bhājaṃ vahati śaśāṅkaḥ kalaṅkam api
VidSrk_40.26 *(1358)/a kamalinyā kim apakṛtaṃ himasya yas tāṃ sadā dahati
VidSrk_40.34 *(1366)/a yat-kṛte tvam apavāsitaṃ punaś chinnam unmathitam agni-sātkṛtam
VidSrk_40.44 *(1376)/a bhavati vipady api mahatām aṅgīkṛta-vastu-nirvāhaḥ
VidSrk_41.4 *(1384)/a śrī-candra-deva tava toya-nidhi-tīra-tāḍī-patrodareṣu vijaya-stutim ālikhanti
VidSrk_41.6 *(1386)/a tyajasi na satyonmukhatām iti satyaṃ vāsudevo 'si
VidSrk_41.13 *(1393)/a vyathayati mantrākṣaram iva nāma tavārīn vanecarair gītam
VidSrk_41.15 *(1395)/a unnati-bhājaḥ saṃprati santi vipakṣāḥ paraṃ girayaḥ
VidSrk_41.52 *(1432)/a ataḥ śaṅkara evāsi sadā skandaḥ paraṃ na te
VidSrk_41.54 *(1434)/a carati vimuktāhāraṃ vratam iva bhavato ripu-strīṇām
VidSrk_41.56 *(1436)/a trikaliṅga-nyasta-karā bhavad-arayas tvat-samār jātāḥ
VidSrk_41.62 *(1442)/a ākapola-tala-lola-kuntalāḥ sañcaranti tava vairi-yoṣitaḥ
VidSrk_41.71 *(1451)/a vana-mānuṣīṣu hastaṃ phala-hastāsu prasārayati
VidSrk_41.73 *(1453)/a bāla-tanayena rudatā tvad-ari-vadhū roditā dīrgham
VidSrk_42.14 *(1474)/a yā tvaṃ svayam akṛtajñaṃ jaḍam akulīnaṃ na saṃspṛśati
VidSrk_42.19 *(1479)/a virama varaṃ bhramarahite na phalasi bhuktiṃ ca muktiṃ ca
VidSrk_42.21 *(1481)/a dāna-vyasana-lavo hṛdi dhig dhātaḥ kiṃ viḍambayasi
VidSrk_42.23 *(1483)/a yas tu na viṣaṃ na vṛṣabho na bhasma tasyātra kā gaṇanā
VidSrk_42.24 *(1484)/a ko bhṛṅgīva na śuṣyati vāñcha na phalam īśvarād aguṇāt
VidSrk_42.27 *(1487)/a bhūyo vilopān masṛṇe tv idānīṃ rekhāpi nodeti manorathasya
VidSrk_42.31 *(1491)/a sarasīva kīrti-śeṣaṃ gatavati bhuvi vikramāditye
VidSrk_42.34 *(1494)/a vidadhati dhaniṣu na daintyaṃ te kila paśavo vayaṃ sudhiyaḥ
VidSrk_42.35 *(1495)/a tān ca tṛṇān iva dadhatī kalayasi vada gauravaṃ kasya
VidSrk_42.57 *(1517)/a naikatrārtha-mṛdutve prāyaḥ śloke ca loke ca
VidSrk_43.5 *(1522)/a tā api mām ativayasaṃ tarala-dṛśaḥ saralam īkṣante
VidSrk_45.17 *(1558)/a adhigata-pati-vikramāsta-bhītis tu dayitāpi vilokayāñcakāra
VidSrk_47.11 *(1587)/a calita-śabara-senā-datta-go-śṛṅga-caṇḍa-dhvani-cakita-varāha-vyākulā vindhya-pādāḥ
VidSrk_48.7 *(1600)/a nānā-sukha-vyasana-bhaṅgura-parva-pūrvaṃ dhig yauvanaṃ yad apanīya tavāvatāraḥ
VidSrk_48.30 *(1623)/a iti me me kurvantaṃ paśum iva baddhvā nayati kālaḥ
VidSrk_49.6 *(1643)/a ucitānabhijña-kairava kairava-hasitaṃ na te caritam
VidSrk_49.7 *(1644)/a vilasat-kareṇu-gahanaṃ saṃprati samam āvayor bhavanam
VidSrk_49.8 *(1645)/a patati puruṣasya dhairyaṃ viṣaya-viṣāghūrṇite manasi
VidSrk_49.9 *(1646)/a sādhvasa-dūṣita-hṛdayo vāk-paṭur api kātarī-bhavati
VidSrk_49.16 *(1653)/a nāgarakaḥ kim u milito na hi na hi sakhi haimanaḥ pavanaḥ
VidSrk_49.25 *(1662)/a sehire na kiraṇā hima-raśmer duḥkhite manasi sarvam asahyam
VidSrk_49.43 *(1680)/a bālā-dhara-madhu-pānaṃ kuca-pīḍana-muṣṭi-yogaṃ ca
VidSrk_49.51 *(1688)/a ninditam abhijāta-mukhād yad alīkaṃ vacanam uccarati
VidSrk_49.55 *(1692)/a idaṃ ca tasyāḥ kadalī-dalāṃśukaṃ yad atra saṃkrānta iva smara-jvaraḥ
VidSrk_50.9 *(1706)/a nirvāṇa-bāṇa-dīpaṃ jagad idam adyoti ratnena
VidSrk_50.12 *(1709)/a yan-mati-dātra-vilūne śiloñcham iva kurvate kavayaḥ
VidSrk_50.21 *(1718)/a anadhigata-parimalāpi hi harati dṛśaṃ mālatī-mālā
VidSrk_50.24 *(1721)/a tad api kaveḥ kim u kāvyaṃ kāṇḍo vā dhanvināṃ kim asau
VidSrk_50.31 *(1728)/a unmīlati kavi-puṅga-vacane ca purāṇa-puruṣe ca
VidSrk_50.37 *(1734)/a viśrānto rasa-bhāgas timitayati yathā gabhīrimā ko 'pi
VidSrk_37.25 *(1237)/a kvākarāṇāruṣāṃ saṃkhyā
VidSrk_37.21 *(1233)/a añjali-sthāni puṣpāṇi
VidSrk_10.34 *(248)/a kanaka-nikaṣa-svacche rādhā-payodhara-maṇḍale
VidSrk_4.16 *(45)/b sa vaḥ pāyād indur nava-visalatākoṭi-kuṭilaḥ
VidSrk_4.37 *(66)/b sindūra-śrīr lalāṭe kanaka-rasa-mayaḥ karṇa-pāśāvataṃso
VidSrk_5.2 *(72)/b sāvaṣṭambha-niśumbha-saṃbhramanamad-bhūgola-niṣpīḍana-
VidSrk_5.16 *(86)/b śūlāhata-mahiṣāsura-rudhira-cchuritādharāmbarā gaurī
VidSrk_5.17 *(87)/b pratyāsanna-vivāha-maṅgala-vidhau devārcana-vyastayā
VidSrk_5.19 *(89)/b ambeyaṃ neyam ambā na hi khara-kapiśaṃ śmaśru tasyā mukhārdhe
VidSrk_7.2 *(149)/b tuṅgodayādri-bhujagendra-phaṇopalāya
VidSrk_8.3 *(154)/b kāntena prahito navaḥ priya-sakhī-vargeṇa baddha-spṛhaś
VidSrk_8.18 *(169)/b svasti śrī-malayācalāt smara-sakhaḥ śrīmān vasantānilaḥ
VidSrk_8.21 *(172)/b vāpī danturitodarā kamalinī patrāṅkura-granthibhiś
VidSrk_8.28 *(179)/b snehaṃ sravanti taravaḥ pañcāpi kṣipati mārgaṇān madanaḥ
VidSrk_8.29 *(180)/b saṃkucitā iva pūrvaṃ durvāra-tuṣāra-janita-jaḍi-mānaḥ
VidSrk_8.30 *(181)/b duḥśliṣṭa-durlakṣya-palāśa-saṃdhīny āpāṭalāgrāṇi harinti mūle
VidSrk_8.31 *(182)/b upanayati kapole lola-karṇa-pravāla-
VidSrk_8.37 *(188)/b utphullā nava-mālikā madayati ghrāṇendriyāhlādinī
VidSrk_8.39 *(190)/b viśleṣo janitaḥ priyair api janair ujjṛmbhitaṃ nālikair
VidSrk_9.3 *(193)/b sarvāśā-rudhi dagdha-vīrudhi sadā sāraṅga-baddha-krudhi
VidSrk_9.15 *(205)/b agre tapta-jalāḥn nitāntaśiśirā mūle muhur bāhubhiḥ
VidSrk_9.20 *(210)/b haranti hṛdayāni yac chravaṇa-śītalā veṇavo
VidSrk_21.38 *(672)/b jāte keli-kalau kṛte kamitari vyarthānunītau cirānd
VidSrk_21.64 *(698)/b dṛṣṭe locanavan-manāṅ-mukulitaṃ pārśva-sthite vaktravan
VidSrk_23.31 *(782)/b līneva pratibimbiteva likhitevotkīrṇa-rūpeva ca
VidSrk_23.40 *(791)/b sthagitaṃ navāmbuvāhair uttānāsyo vilokayan vyoma
VidSrk_23.41 *(792)/b te jaṅghe jaghanaṃ ca tat tad udaraṃ tau ca stanau tat smitaṃ
VidSrk_23.49 *(800)/b śītāṃśur viṣa-sodaraḥ phaṇa-bhṛtāṃ līlāspadaṃ candanaṃ
VidSrk_23.54 *(805)/b svapna prasīda bhagavan punar eka-vāraṃ
VidSrk_24.5 *(811)/b ambā śete 'tra vṛddhā pariṇata-vayasām agraṇīr atra tāto
VidSrk_24.19 *(825)/b mārge paṅkini toyadāndha-tamase niḥśabda-saṃcārakaṃ
VidSrk_24.27 *(833)/b kṛtvā nūpura-mūkatāṃ caraṇayoḥ saṃyamya nīvī-maṇīn
VidSrk_25.15 *(851)/b sad-bhāvopagatā sama-praṇayinī dārāḥ parasyeti vā
VidSrk_33.48 *(1066)/b upālabhyo nāyaṃ sakala-bhuvanāścarya-mahimā
VidSrk_33.66 *(1084)/b hṛtvāpi vasu-sarvasvam amī te jaladāḥ sakhi
VidSrk_33.67 *(1085)/b śrī-phalenāmunaivāyaṃ
VidSrk_33.74 *(1092)/b na sphūrjati na ca garjati na ca karakāḥ kirati sṛjati na ca taḍitaḥ
VidSrk_33.75 *(1093)/b na bhavatu kathaṃ kadambaḥ pratipratīka-prarūḍha-ghana-pulakaḥ
VidSrk_33.76 *(1094)/b karaṃ prasārya sūryeṇa
VidSrk_33.89 *(1107)/b dhig etad gāmbhīryaṃ dhig amṛtamayatvaṃ ca jaladher
VidSrk_33.92 *(1110)/b praśāntāḥ kallolāḥ stimita-masṛṇaṃ vāri vimalaṃ
VidSrk_33.94 *(1112)/b kṛtam idam asādhu hariṇaiḥ śirasi tarūṇāṃ davānale jvalati
VidSrk_33.95 *(1113)/b vidhvastā mṛga-pakṣiṇo vivaśatāṃ nītāḥ sthalī-devatā
VidSrk_33.99 *(1117)/b sindhor uccaiḥ pavana-calanād utsaladbhis taraṅgais
VidSrk_33.101 *(1119)/b pariṇati-sukumāra svādu-mākanda nindāṃ
VidSrk_33.103 *(1121)/b vigarjām unmuñca tyaja taralatām arṇava manāg
VidSrk_34.16 *(1140)/b ete pallī-parivṛḍha-vadhū-prauḍha-kandarpa-keli-
VidSrk_35.34 *(1181)/b kvaṇad-valaya-saṃtati-kṣaṇam udañci-doṣkandalī
VidSrk_37.6 *(1218)/b puṇḍrekṣu-kāṇḍa-suhṛdo madhurāmbu-bhāvāḥ
VidSrk_37.21 *(1233)/b visāriṇā sac-caritena sajjanaḥ
VidSrk_37.25 *(1237)/b ye dīneṣu kṛpālavaḥ spṛśati yān alpo 'pi na śrīmadaḥ
VidSrk_37.33 *(1245)/b purāṇam ity eva na sādhu sarvaṃ
VidSrk_37.35 *(1247)/b brūta nūtana-kūṣmāṇḍa-
VidSrk_37.40 *(1252)/b yady api daivāt sneho naśyati sādhos tathāpi sattveṣu
VidSrk_37.41 *(1253)/b atimaline kartavye bhavati khalānām atīva nipuṇā dhīḥ
VidSrk_38.1 *(1254)/b sad-guṇālaṃkṛte kāvye
VidSrk_38.11 *(1264)/b durjana-dūṣita-manasāṃ puṃsāṃ svajane 'pi nāsti viśvāsaḥ
VidSrk_38.12 *(1265)/b guṇotkarṣa-dveṣād pt prakṛti-mahatām apy asadṛśaṃ
VidSrk_38.16 *(1269)/b agamyo mantrāṇāṃ prakṛti-bhiṣajām apy aviṣayaḥ
VidSrk_38.23 *(1276)/b ārambha-gurvī kṣayiṇī krameṇa
VidSrk_38.26 *(1279)/b mukhe nīcasya patitā
VidSrk_38.30 *(1283)/b āśrayāśaḥ kṛṣṇavartmā
VidSrk_38.33 *(1286)/b ārambha-ramaṇīyāni
VidSrk_38.35 *(1288)/b bibhīmo vayam atyantaṃ
VidSrk_38.37 *(1290)/b divasān tān abhinandati bahu-manute teṣu janmano lābham
VidSrk_38.38 *(1291)/b dayā-mṛduṣu durjanaḥ paṭutarāvalepoddhavaḥ
VidSrk_38.43 *(1296)/b vṛthā-jvalita-kopāgneḥ
VidSrk_38.48 *(1301)/b ākrānteva mahopalena muninā śapteva durvāsasā
VidSrk_39.10 *(1313)/b mā rodīś ciram ehi vatsa viphalaṃ dṛṣṭvādya putrān imān
VidSrk_39.19 *(1322)/b varaṃ mṛto na tu kṣudras
VidSrk_39.23 *(1326)/b dṛḍhatara-nibaddha-muṣṭeḥ koṣa-niṣaṇṇasya sahaja-malinasya
VidSrk_39.24 *(1327)/b pathika he vijahīhi vṛthārthitāṃ
VidSrk_40.24 *(1356)/b nirguṇam apy anuraktaṃ prāyo na samāśritaṃ jahati santaḥ
VidSrk_40.25 *(1357)/b avikāriṇam api sajjanam aniśam anāryaḥ prabādhate 'tyartham
VidSrk_40.26 *(1358)/b bhayaṃ yad dhanur īśvarasya śiśinā yaj jāmadagnyo hatas
VidSrk_40.34 *(1366)/b mūrdhenduḥ parameśvareṇa vidhṛto vakro jaḍātmā kṣayī
VidSrk_40.44 *(1376)/b praṇatyā bahu-lābho 'pi
VidSrk_41.4 *(1384)/b satsu rakto dviṣāṃ kālaḥ
VidSrk_41.6 *(1386)/b na lopo varṇānāṃ na khalu parataḥ pratyaya-vidhir
VidSrk_41.13 *(1393)/b yeṣāṃ veśmasu kambu-karpara-calat-tarku-dhvanir duḥśravaḥ
VidSrk_41.15 *(1395)/b devaḥ sva-stutir astu nāma hṛdi naḥ sarve vasanty āgamās
VidSrk_41.52 *(1432)/b ābālyādhigamān mayaiva gamitaḥ koṭiṃ parām unnater
VidSrk_41.54 *(1434)/b saṃkalpe 'ṅkuritaṃ dvipatritam atha prasthāna-velāgame
VidSrk_41.56 *(1436)/b jāne vikrama-vardhana tvayi dhanaṃ viśrāṇayaty arthināṃ
VidSrk_41.62 *(1442)/b mā te bhavatu śatrūṇāṃ
VidSrk_41.71 *(1451)/b ābaddha-bhīma-bhṛkuṭī-sthapuṭaṃ lalāṭaṃ
VidSrk_41.73 *(1453)/b ye tṛṣṇārtair adhikam aniśaṃ bhujyamānāḥ prasannāḥ
VidSrk_42.14 *(1474)/b dātā baliḥ prārthayitā ca viṣṇur
VidSrk_42.19 *(1479)/b unmāda-gadgada-giro mada-vihvalākṣyā
VidSrk_42.21 *(1481)/b vidyāvān api janmavān api tathā yukto 'pi cānyair guṇair
VidSrk_42.23 *(1483)/b kāma-ghnād viṣa-sadṛśo bhūty-avaliptād bhujaṅga-saṅga-ruceḥ
VidSrk_42.24 *(1484)/b api vajreṇa saṃgharṣam
VidSrk_42.27 *(1487)/b kuryān na kiṃ dhanavataḥ svajanasya vārtā
VidSrk_42.31 *(1491)/b ucita-karma tanoti na saṃpadām
VidSrk_42.34 *(1494)/b vasumati vasumati bandhau dhana-lava-lobhena ye niṣīdanti
VidSrk_42.35 *(1495)/b kapolebhyo baddhaḥ katham akhila-viśva-prabhur asāv
VidSrk_42.57 *(1517)/b anaṅga palitaṃ mūrdhni
VidSrk_43.5 *(1522)/b kṣaṇāt prabodham āyāti
VidSrk_45.17 *(1558)/b bhūyaḥ kāñcana-kenipāta-nikara-protkṣipta-dūrodgatair
VidSrk_47.11 *(1587)/b imās tā vindhyādreḥ śuka-harita-vaṃśī-vana-ghanā
VidSrk_48.7 *(1600)/b ekaṃ vā kupita-priyā-praṇayinīṃ kṛtvā mano-nirvṛtiṃ
VidSrk_48.30 *(1623)/b diśo vāsaḥ pātraṃ kara-kuharam eṇāḥ praṇayinaḥ
VidSrk_49.6 *(1643)/b pṛthukārta-svara-pātraṃ bhūṣita-niḥśeṣa-parijanaṃ deva
VidSrk_49.7 *(1644)/b gurur api galati vivekaḥ skhalati ca cittaṃ vinaśyati prajñā
VidSrk_49.8 *(1645)/b rājani vidvan-madhye vara-surata-samāgame vara-strīṇām
VidSrk_49.9 *(1646)/b kiṃśuke kiṃ śukaḥ kuryāt
VidSrk_49.16 *(1653)/b sa-vrīḍārdha-nirīkṣaṇaṃ yad ubhayor yad dūtikā-preṣaṇaṃ
VidSrk_49.25 *(1662)/b durgādhe hṛdayāmbudhau tava bhaven naḥ sūkti-gaṅgā yadi
VidSrk_49.43 *(1680)/b upacāra-vidhijño 'pi
VidSrk_49.51 *(1688)/b yo nīvāra-tṛṇāgra-muṣṭi-kavalaiḥ saṃvardhitaḥ śaiśave
VidSrk_49.55 *(1692)/b madhur māso ramyo vipinam ajanaṃ tvaṃ ca taruṇī
VidSrk_50.9 *(1706)/b jānakī-haraṇaṃ kartuṃ
VidSrk_50.12 *(1709)/b kavīnām agalad darpo
VidSrk_50.21 *(1718)/b babhūva valmīka-bhavaḥ purā kavis
VidSrk_50.24 *(1721)/b kathaṃcit kālidāsasya
VidSrk_50.31 *(1728)/b vahati na puraḥ kaścit paścān na ko 'py anuyāti māṃ
VidSrk_50.37 *(1734)/b āḍhya-rāja-kṛtārambhair
VidSrk_4.11 *(40)a netraiḥ piṅgogra-tārais tribhir iva ravibhiś chidritaḥ kāla-meghaḥ
VidSrk_4.12 *(41)a jyotsnā-nipīta-timira-prakarāvarodhaḥ
VidSrk_4.13 *(42)a kroḍa-bhrāmyad-amanda-māruta-caya-sphārībhavad-bhāṅkṛti
VidSrk_4.14 *(43)a pratimā-daśakānvitaḥ
VidSrk_4.15 *(44)a vidyut-prāya-lalāṭa-locana-puṭa-jyotir-vimiśra-tviṣaḥ
VidSrk_4.17 *(46)a smarārer yo mūrdhni jvalana-kapiśe bhāti nihitaḥ
VidSrk_4.18 *(47)a dvayaṃ cakrīkṛtya prahasita-mukhī śaila-tanayā
VidSrk_4.19 *(48)a candra-cāmara-cārave
VidSrk_4.20 *(49)a gṛhṇan keśeṣv apāstaś caraṇa-nipatito nekṣitaḥ saṃbhrameṇa
VidSrk_4.21 *(50)a vyānṛtyad-bhuja-daṇḍa-maṇḍala-bhuvo jhañjhānilāḥ pāntu vaḥ
VidSrk_4.22 *(51)a māṃse mandāyamānaḥ kṣarad-asṛji sṛjann asthiṣu ṣṭhātkṛtāni
VidSrk_4.23 *(52)a hemādriḥ karaṇāṅga-hāra-valanaiḥ sārdhendur āndolitaḥ
VidSrk_4.24 *(53)a samuttālaś cūḍābhujaga-phaṇa-ratna-vyatikare
VidSrk_4.25 *(54)a kvāpi kvāpi gaṇāḥ paṭhanti padaśo nāti-prasiddhākṣaram
VidSrk_4.26 *(55)a gaṅgā-tuṅga-taraṅga-sarpa-vasatir valmīka-lakṣmīr iva
VidSrk_4.27 *(56)a akṣuṇṇa-svarga-loka-sthiti-mudita-sura-śreṣṭha-goṣṭhī-stutāya
VidSrk_4.28 *(57)a antaḥ-prāṇāvarodhād uparata-sakala-dhyāna-ruddhendriyasya
VidSrk_4.29 *(58)a bhrāmyad-rudrārka-tārā-gaṇa-racita-mahā-lāta-cakrasya lāsyam
VidSrk_4.30 *(59)a vatsa svādu-phalaṃ prayacchati na me gatvā gṛhāṇa svayam
VidSrk_4.31 *(60)a nātyuccair nama kuñcitāgra-caraṇaṃ māṃ paśya tāvat kṣaṇam
VidSrk_4.32 *(61)a mandaṃ kañcuka-sandhiṣu stana-taṭotsaṅgeṣu dīptārciṣam
VidSrk_4.33 *(62)a phaṇīndro 'pi skandhād avatarati līlāñcita-phaṇaḥ
VidSrk_4.34 *(63)a śīghra-bhrānti-vaśāl-lalāṭa-nayanākālātapād bhīṣaṇaḥ
VidSrk_4.35 *(64)a yasya mūrdhni navaḥ śaśī
VidSrk_4.36 *(65)a sāścaryaṃ viṣamekṣaṇo 'yam iti ca trastaṃ kapālīti ca
VidSrk_4.38 *(67)a vaktre tāmbūla-rāgaḥ pṛthu-kuca-kalase kuṅkumasyānulepaḥ
VidSrk_4.39 *(68)a vega-vyākula-nāganāyaka-phaṇā-phūtkāra-vātocchalam
VidSrk_4.40 *(69)a vataṃsa-trāsārter apasarati mauñjī-phaṇi-patau
VidSrk_4.41 *(70)a nīte bhāsura-bhāla-netra-tanutāṃ kalpānta-dāvānale
VidSrk_5.1 *(71)a harṣād bhṛṅgariṭāvayācita-girā cāmuṇḍayāliṅgite
VidSrk_5.3 *(73)a nyañcat-karpara-kūrma-kampa-vicaṭad-brahmāṇḍa-khaṇḍa-sthiti
VidSrk_5.4 *(74)a pātālaṃ vraja medini praviśata kṣoṇī-talaṃ kṣmābhṛtaḥ
VidSrk_5.5 *(75)a kasmāt kampitam etad induvadane bhogīndra-bhīter bhava
VidSrk_5.6 *(76)a sthāne kṛtvendulekhāṃ nibiḍayati jaṭāḥ pannagendreṇa nandī
VidSrk_5.7 *(77)a mandānando 'si nandinn alam abala mahākāla kaṇṭha-graheṇa
VidSrk_5.8 *(78)a saṃkīrṇe hara-mūrdhani
VidSrk_5.9 *(79)a seyaṃ mauli-vibhūṣaṇaṃ bhagavato bhargasya bhāgīrathī
VidSrk_5.10 *(80)a kanyāyāś ca stana-mukulayor aṅgulī-bhasma-mudrāḥ
VidSrk_5.11 *(81)a ye tatvanti srajam adhijaṭā-maṇḍalaṃ mālatīnām
VidSrk_5.12 *(82)a devasya syād avirala-parīrambha-janmā pramodaḥ
VidSrk_5.13 *(83)a bhrāmyad-dik-kari-kalpitānukaraṇo nṛtyad-gaṇa-grāmaṇīḥ
VidSrk_5.14 *(84)a trāsān nāsāgra-randhraṃ viśati phaṇi-patau bhoga-saṃkoca-bhāji
VidSrk_5.15 *(85)a tad-ardhaṃ cārdhaṃ ca kva nu gatam athāryaḥ kathayatu
VidSrk_5.18 *(88)a dṛṣṭvāgre pariṇetur eva likhitāṃ gaṅgādharasyākṛtim
VidSrk_5.20 *(90)a tāto 'yaṃ naiṣa tātaḥ stanaṃ urasi pitur dṛṣṭavān nāham atra
VidSrk_5.21 *(91)a gaṅgā-vāriṇy agādhe jhaṭiti hara-jaṭā-jūṭato datta-jhampaḥ
VidSrk_5.22 *(92)a bālām indukalāṃ mṛṇāla-rabhasād āndolayan pāṇinā
VidSrk_5.23 *(93)a madāmbhaḥ-saṃlobhād upari patituṃ baddha-paṭalaiḥ
VidSrk_5.24 *(94)a gaurī-girīśa-caritānukṛtiṃ dadhānaḥ
VidSrk_5.25 *(95)a tarjanyā viṣa-karburān gaṇayataḥ saṃspṛśya dantāṅkurān
VidSrk_5.26 *(96)a kṛttaṃ kena śiro 'sya tāta katham ity ākrandataḥ śaiśavāt
VidSrk_5.27 *(97)a caṇḍīkeśariṇo vṛṣaṃ ca bhujagān sūnor mayūrād api
VidSrk_5.28 *(98)a devyā devo jitaḥ kiṃ vṛṣa-ḍamaru-citā-bhasma-bhogīndra-candrān
VidSrk_5.29 *(99)a tenaikasya mamaiva tatra kaśipu-prāptiḥ parā dṛśyate
VidSrk_5.30 *(100)a preṅkhan-nakhāṃśu-caya-saṃvalito 'mbikāyāḥ
VidSrk_5.31 *(101)a sa brahmādiṣu kathyatām iti muhur vāṇīṃ guhe jalpati
VidSrk_5.32 *(102)a pāṇisthāya viṣāya vīryamahate kaṇṭhe maṇiṃ bibhratī
VidSrk_5.33 *(103)a bhasmāṅgasya kim aṅganā yadi ca sā kāmaṃ paridveṣṭi kim
VidSrk_6.1 *(104)a devaḥ sarva-jagat-patir madhu-vadhū-vaktrābja-candrodayaḥ
VidSrk_6.2 *(105)a nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ
VidSrk_6.3 *(106)a koka-prīti-cakora-pāraṇa-paṭū jyotiṣmatī locane
VidSrk_6.4 *(107)a tribhuvana-puraḥ-śilpī yasya pratikṣaṇam ātmabhūḥ
VidSrk_6.5 *(108)a mātā tvaṃ jagatāṃ tvam eva jagatāṃ mātā na vijño 'paraḥ
VidSrk_6.6 *(109)a kṛṣṇo 'haṃ dayite bibhemi sutarāṃ kṛṣṇaḥ kathaṃ vānaraḥ
VidSrk_6.7 *(110)a barhāpīḍakam uttamāṅga-racitaṃ godhūli-dhumraṃ dadhat
VidSrk_6.8 *(111)a āttaḥ pāṇi-yugodareṇa karaja-śreṇyā śriyālambhitaḥ
VidSrk_6.13 *(116)a dhagad-dhag iti medasi sphuṭataro 'sthiṣu ṣṭhād iti
VidSrk_6.14 *(117)a dugdhābdhi-dugdha-kaṇa-vicchurita-cchavīkam
VidSrk_6.15 *(118)a dahati vitata-jvālā-jālo jaganti viṣānalaḥ
VidSrk_6.16 *(119)a dhyānālambanatāṃ samādhi-niratair nīte hita-prāptaye
VidSrk_6.17 *(120)a śraddhāhūta-khalat-purātana-munir mīno hariḥ pātu vaḥ
VidSrk_6.18 *(121)a lakṣmī-karāmburuha-lālana-lālasasya
VidSrk_6.19 *(122)a iha syād atra syād iti nipuṇam anyām abhisṛtaḥ
VidSrk_6.20 *(123)a nidrāhetoḥ śṛṇu suta kathāṃ kām apūrvāṃ kuruṣva
VidSrk_6.21 *(124)a niryan nābhi-saroja-kuḍmala-kuṭī-gambhīra-sāmaedhvani
VidSrk_6.22 *(125)a dhṛtvā cānyena vāso vigalita-kabarī-bhāram aṃśaṃ vahantyāḥ
VidSrk_6.23 *(126)a kumbha-dvandvam idaṃ punaḥ surataror agrollasan-mañjarī
VidSrk_6.24 *(127)a kṛ-kṛṣṇa vavada drutaṃ ha-ha-hasanti kiṃ vṛṣṇayaḥ
VidSrk_6.25 *(128)a naivaṃ tat ko 'tra jīva drutam upanaya taṃ nanv ayaṃ prāpta eva
VidSrk_6.26 *(129)a gāyan go-yuddha-gītīr uparacita-śiraḥ-śekharaḥ pragraheṇa
VidSrk_6.27 *(130)a nṛsiṃha-rūpasya harer nakhāṅkurāḥ
VidSrk_6.28 *(131)a marmāṇīva ca ghaṭṭayanty alam amī krūrāḥ kadambānilāḥ
VidSrk_6.29 *(132)a ye nidrāṃ nāṭayadbhiḥ śayana-phaṇi-phaṇair lakṣitā na śrutāś ca
VidSrk_6.30 *(133)a ātma-vyāpāra-gurvī janita-jalalavā jṛmbhitaiḥ sāṅga-bhaṅgaiḥ
VidSrk_6.31 *(134)a sindhuṣv aṅgāvagāhaḥ khura-kuhara-viśat-toya-tuccheṣu nāptaḥ
VidSrk_6.32 *(135)a naikābdhi-stimitodaraḥ sa bhagavān krīḍā-jhaṣaḥ keśavaḥ
VidSrk_6.33 *(136)a ye tāpāt taralena talpa-phaṇinā prīta-pratīpojjhitāḥ
VidSrk_6.34 *(137)a tat-pātāla-talaṃ ta eva girayas te 'mbhodharās tā diśaḥ
VidSrk_6.35 *(138)a bhaktām apy avadhūya kartum adhunā kāntā-sahasraṃ tava
VidSrk_6.36 *(139)a dugdhe vaskayaṇī-kule punar iyaṃ rādhā śanair yāsyati
VidSrk_6.37 *(140)a lagnair vallava-sūnubhiḥ sarabhasaṃ saṃbhāvitātmorjitaiḥ
VidSrk_6.38 *(141)a jvālā-bhāsura-bhūri-keśari-saṭābhārasya daitya-druhaḥ
VidSrk_6.39 *(142)a udvarṇa-śrīr ghana-nidhuvana-klānti-nidrāntareṣu
VidSrk_6.40 *(143)a kṣarat-kṣata-janir jhara-prativibhāvita-svākṛteḥ
VidSrk_6.41 *(144)a hiṃsrān vīkṣya puraḥ purāṇa-puruṣaṃ nārāyaṇaṃ dhyāsyasi
VidSrk_6.42 *(145)a sṛṣṭi-sthiti-pralaya-kāraṇam eka eva
VidSrk_6.43 *(146)a kando nāgādhirājo viyad api vipulaḥ patrakośāvakāśaḥ
VidSrk_7.1 *(148)a āvṛttālāta-līlāṃ racayati rayato maṇḍalaṃ tigma-dhāmnaḥ
VidSrk_7.3 *(150)a vyomendra-nīla-taru-kāñcana-pallavāya
VidSrk_7.4 *(151)a yāminyā kanyayevāmṛta-karakalaśā-varjitenāmṛtena
VidSrk_8.1 *(152)a stokonmukta-tuṣāram ambara-maṇer īṣat pragalbhaṃ mahaḥ
VidSrk_8.2 *(153)a sthānodbodhita-pañca-mārgaṇa-guṇāsphālena romāñcitāḥ
VidSrk_8.4 *(155)a cittenopahṛtaḥ smarāya na samutsraṣṭuṃ gataḥ pāṇinā
VidSrk_8.5 *(156)a koṣād bobhrati kiṃśukā madhukara-śreṇī-juṣaḥ pañcaṣān
VidSrk_8.6 *(157)a kīrāḥ pakva-phalāśayā madhu-karīś cumbanti muñcanti ca
VidSrk_8.7 *(158)a prāg-bhāra-prasarat-parāga-sikatā-durgās taṭī-bhūmayaḥ
VidSrk_8.8 *(159)a nayana-suhṛdo vṛkṣāś caite na kuḍmala-śālinaḥ
VidSrk_8.9 *(160)a māṃ ullaṅghya vrajatu pathikaḥ kāpi yady asti śaktiḥ
VidSrk_8.10 *(161)a saṃskurvanti vana-sthalīḥ kisalayottaṃsir niṣaṇṇālibhiḥ
VidSrk_8.11 *(162)a pratyāvṛtto madhur iti vadan dakṣiṇo gandhavāhaḥ
VidSrk_8.12 *(163)a nīrandhrair gṛha-vāṭikā-parisareṣv aṅgāritaiḥ kiṃśukaiḥ
VidSrk_8.13 *(164)a manasi ca giraṃ grathnantīme kiranti na kokilāḥ
VidSrk_8.14 *(165)a vāhlīkī-daśana-vraṇāruṇa-talaiḥ patrair aśokorcitaḥ
VidSrk_8.15 *(166)a vāñchā-mātra-parigrahaḥ pika-vadhū-kaṇṭhodare pañcamaḥ
VidSrk_8.16 *(167)a garbhaṃ bibhrati kiṃśukā iva diśāṃ tāpāya vahny-aṅkuram
VidSrk_8.17 *(168)a puṣpodgīrṇa-parāga-pāṃśula-lasat-patra-prakāṇḍa-tviṣaḥ
VidSrk_8.19 *(170)a krīḍā-veśmasu kāminaḥ kuśalayaty etac ca vaktītarat
VidSrk_8.20 *(171)a kaṇṭha-dhvāna-juṣo haranti hṛdayaṃ madhye vanaṃ kokilāḥ
VidSrk_8.22 *(173)a cūtānāṃ kalikāmilan madhulihāṃ kāpi sthitir vartate
VidSrk_8.23 *(174)a tān dhunvann ayam abhyupaiti madhurāmodo marud dakṣiṇaḥ
VidSrk_8.24 *(175)a mākandas samayocitena vidhinā dhatte 'bhijātaṃ vapuḥ
VidSrk_8.25 *(176)a śyāmaṃ dhūmaiḥ sa khalu kurute kānanaṃ korakākhyaiḥ
VidSrk_8.26 *(177)a raktāśokaṃ praṇayi kucayor mādhavī mūrdhajeṣu
VidSrk_8.27 *(178)a prādur-bhūta-bhramara-saraṇī-yauvanodbheda-cihnam
VidSrk_8.32 *(183)a kṣaṇa-mukula-niveśāndolanavyāpṛtānām
VidSrk_8.33 *(184)a kṣīṇa-kṣīṇā tad anu bhajate sāpi saṃyak-prasādam
VidSrk_8.34 *(185)a sthitīnām ābandhaḥ sphuṭati śuka-cañcū-puṭa-nibhaḥ
VidSrk_8.35 *(186)a niryātā viṣa-lipta-bhalli-viṣamāḥ kaṅkelli-phulla-cchaṭāḥ
VidSrk_8.36 *(187)a preseka-pronmīlat-parimala-samālabdha-pavanaḥ
VidSrk_8.38 *(189)a jātaṃ dhūsaram eva kiṃśuka-taror āśyāmalaṃ jālakam
VidSrk_9.1 *(191)a mitreṇāpi kharāyitaṃ ratuṇayā dīrghāyitaṃ tṛṣṇayā
VidSrk_9.2 *(192)a kucān bibhrāṇānāṃ dara-vikaca-mallī-mukulinaḥ
VidSrk_9.4 *(194)a kṣāma-kṣmāruhi mandaṃ unmadhulihi svacchanda-kunda-druhi
VidSrk_9.5 *(195)a samagroṣmā cūtaṃ pacati picu-mardaṃ ca divasaḥ
VidSrk_9.6 *(196)a prāyaḥ kaśmīraja-ruci-juṣo dāva-vahneḥ śikhābhiḥ
VidSrk_9.7 *(197)a gītāvarjita-mugdha-vāta-hariṇa-śreṇī-parītāntikāḥ
VidSrk_9.8 *(198)a nyañcat-pakṣa-puṭāvakāśa-viramat-pārśvoṣmabhir nīyate
VidSrk_9.9 *(199)a smerāmbhoruha-vāsino 'pi śirasi snehena pakṣa-dvayam
VidSrk_9.10 *(200)a paṭa-cchatrākāraṃ vahati gaganaṃ dhūli-paṭalam
VidSrk_9.11 *(201)a mṛṇālī-hārādau kṛta-laghu-padaṃ candramasi ca
VidSrk_9.12 *(202)a prodbhūtobhaya-śṛṅga-koṭi-vigalac-chaivāla-vallī-sakhaiḥ
VidSrk_9.13 *(203)a paṅkāṅkaṃ palvalānāṃ vahati taṭa-vanaṃ māhiṣaiḥ kāya-kāṣaiḥ
VidSrk_9.14 *(204)a kāsārodaraśeṣam ambu mahiṣo mathnāti tāmyattimi
VidSrk_9.16 *(206)a vyāmathyoparata-prapeṣu pathikair mārgeṣu madhyandine
VidSrk_9.17 *(207)a valmīkān upagūhati praśithilaṃ jvālābhir udbalvajān
VidSrk_9.18 *(208)a klāmyat-kaṅkam acakravākam amilan-madgu prayāta-plavam
VidSrk_9.19 *(209)a śaityaṃ siñcaty upari kucayoḥ pāṭalākaṇṭha-dāma
VidSrk_9.21 *(211)a yad arghati karambitā śiśira-vāriṇā vāruṇī
VidSrk_9.22 *(212)a śirīṣair uttaṃso vicakila-mayī hāra-racanā
VidSrk_21.24 *(658)a priyo muktāhāras tava caraṇa-mūle nipatitaḥ
VidSrk_21.25 *(659)a tvayākāṇḍe mānaḥ kim iti sarale preyasi kṛtaḥ
VidSrk_21.26 *(660)a śītāṃśuḥ sudhayā vilimpati sakhā rājño manojanmanaḥ
VidSrk_21.27 *(661)a mā bhaṅgīḥ parikheda-sākṣibhir iva śvāsair mukhendoḥ śriyam
VidSrk_21.28 *(662)a kapola-vyāsaṅgaṃ kuca-kalaśam asyāḥ kalayati
VidSrk_21.29 *(663)a dhārālās taralocchalat-tanu-kaṇāḥ pīna-stanāsphālanāt
VidSrk_21.30 *(664)a nipīto niḥśvāsair ayam amṛta-hṛdyo 'dhara-rasaḥ
VidSrk_21.31 *(665)a dvitrāṇy atra dināni ko na kupitaḥ ko nābhavan mānuṣaḥ
VidSrk_21.32 *(666)a na sakhi caṭula-premṇā kāryaṃ punar dayitena me
VidSrk_21.33 *(667)a anyonyasya hṛdi sthite 'py anunaye saṃrakṣator gauravam
VidSrk_21.34 *(668)a kopāṅkuraṃ caraṇayoḥ śaraṇātithiḥ syām
VidSrk_21.35 *(669)a parākṣṇām agrāhyaṃ yuvatiṣu vapuḥ saṃkramayati
VidSrk_21.36 *(670)a dṛśāv unmīlyetāṃ bhavatu jagad indīvara-mayam
VidSrk_21.37 *(671)a so 'stu priyas tava kim asti vidheyam anyat
VidSrk_21.39 *(673)a māne mlāyati manmathe vikasati kṣīṇe kṣapānehasi
VidSrk_21.40 *(674)a prasattau prāptāyāṃ tad-anu ca niśāyām iva śanaiḥ
VidSrk_21.41 *(675)a no gantuṃ na sakhī-jano 'sti caturo yo māṃ balān neṣyati
VidSrk_21.42 *(676)a gatvā brūhi yathādya te dayitayā mānaḥ samālambitaḥ
VidSrk_21.43 *(677)a ākṛṣṭā kabarīṣu gāḍham adhare śītkurvatī khaṇḍitā
VidSrk_21.44 *(678)a na khalu tava kadācit kopa evaṃ vidho 'bhūt
VidSrk_21.45 *(679)a prāyaṃ pallavitaṃ vacasy upacitaṃ prauḍhaṃ kapola-sthale
VidSrk_21.46 *(680)a ciraṃ loṭhaty eṣa grahavati na mānād viramasi
VidSrk_21.47 *(681)a dāsocitaiḥ paribhavair ayam eva śāsyaḥ
VidSrk_21.48 *(682)a tat kvāse kam upaimi jaṅgama-vane ko mām ihāśvāsayet
VidSrk_21.49 *(683)a kucān madhyaṃ madhyān nava-mudita-nābhī-sarasijam
VidSrk_21.50 *(684)a vitara dayite hāsa-jyotsnāṃ nimīlatu paṅkajam
VidSrk_21.51 *(685)a sakhi pratyeṣi tvaṃ prakṛti-sarale paśyasi na kim
VidSrk_21.52 *(686)a saṃdhānayo rahasi jāta-ruṣor akasmāt
VidSrk_21.53 *(687)a caraṇa-patitoṅguṣṭhāgreṇāpy ayaṃ na hato janaḥ
VidSrk_21.54 *(688)a na netrābjaṃ rajyaty anuṣajati na bhrūr api bhidām
VidSrk_21.55 *(689)a āliṅgane 'pi na niṣadhati cumbane 'pi
VidSrk_21.56 *(690)a dṛṣṭvā cādhara-baddha-tṛṣṇam adharaṃ nirbhartsayantyā mukham
VidSrk_21.57 *(691)a dṛṣṭir yatra ca dīrgha-jāgara-guruḥ kope madīye tava
VidSrk_21.58 *(692)a bhajante vijñānaṃ na tu giram anūrodha-vidhayaḥ
VidSrk_21.59 *(693)a protkṣipto 'yam aśoka-dohada-vidhau pādaḥ kvaṇan-nūpuraḥ
VidSrk_21.60 *(694)a vidhi-pariṇataṃ yasmāt sarvo janaḥ sukham aśnute
VidSrk_21.61 *(695)a kārkaśyaṃ gamite 'pi cetasi tanū-romāñcam ālambate
VidSrk_21.62 *(696)a dvitrāṇy eva padāni vāsa-bhavanād yāvan na yāty ātmanā
VidSrk_21.63 *(697)a nivṛtte sad-bhāve jana iva jane gacchati puraḥ
VidSrk_21.65 *(699)a nyag-bhūtaṃ bahir āsthitaṃ pulakavat saṃsparśam ātanvati
VidSrk_22.1 *(700)a bāṣpaḥ pāṇḍu-kapolayor upari vai kulyāmbu-pūrāyate
VidSrk_22.2 *(701)a buddhenoddhata-buddhinā smara tataḥ kāntena pānthena me
VidSrk_22.3 *(702)a yat-pāde nipatann api priyatamaḥ karṇotpalenāhṛtaḥ
VidSrk_22.4 *(703)a nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ
VidSrk_22.5 *(704)a saudāminyo 'pi naitāḥ kanaka-mayam idaṃ bhūṣaṇaṃ kumbha-pīṭhe
VidSrk_22.6 *(705)a palyaṅkaṃ kṣaṇa-mātram āstṛṇu vidhuṃ gaṇḍopadhānīkuru
VidSrk_22.7 *(706)a kuryān nirālambanatāṃ mamaiva
VidSrk_22.8 *(707)a yad dhūsaraṃ vadana-paṅkajam āyatākṣyāḥ
VidSrk_22.9 *(708)a sa cāyaṃ nirghoṣaḥ sa ca rava-vaśo bheka-nicayaḥ
VidSrk_22.10 *(709)a tanor madhyasyāntaḥ parimalanam aprāpya haritam
VidSrk_22.11 *(710)a pramāthī nirdhūmaṃ jvalati vidhutaḥ pāvaka iva
VidSrk_22.12 *(711)a snigdhenāpi janena dāha-bhayataḥ prasthaṃ pacaḥ pāthasām
VidSrk_22.13 *(712)a gaṇḍaḥ pāṇiniṣevaṇāc ca yad ayaṃ saṃkrānta-pañcāṅguliḥ
VidSrk_22.14 *(713)a vyālolālaka-paddhatiḥ pathi puro baddhāñjaliḥ pṛcchati
VidSrk_22.15 *(714)a api hataka-himāṃśo mā spṛśa krīḍayāpi
VidSrk_22.16 *(715)a nāsālakṣyaṃ yad api nayanaṃ maunam ekāntato yat
VidSrk_22.17 *(716)a kalāśeṣā mūrtiḥ śaśina iva netrotsava-karī
VidSrk_22.18 *(717)a kṣemaṃ te sakhi nirvṛte na tu samaṃ kāntena yūyaṃ gatāḥ
VidSrk_22.19 *(718)a niryātātha kathaṃcid aṅgaṇam api preyāṃs tu nālokitaḥ
VidSrk_22.20 *(719)a sphurati viraha-janmā ko 'py ayaṃ pāṇḍu-bhāvaḥ
VidSrk_22.21 *(720)a nidrā gatā cetanayā sahaiva
VidSrk_22.22 *(721)a gaṇḍe pāṇḍurimā na patra-makarī śvāsā mukhe na smitam
VidSrk_22.23 *(722)a viśrānta-patra-racanau ca kutaḥ kapolau
VidSrk_22.24 *(723)a gaṇayati tasya guṇān mano na doṣān
VidSrk_22.25 *(724)a krūraḥ sakhi prastara eṣa kāntaḥ
VidSrk_22.26 *(725)a nopālambha-padāni vāpy akaruṇe tatrābhidheyāni te
VidSrk_22.27 *(726)a citreṇālikhituṃ tam icchati yadi svedaḥ sapatnī-janaḥ
VidSrk_22.28 *(727)a brūyās taṃ janam ādaraḥ khalu mahān prāṇeṣu kāryas tvayā
VidSrk_22.29 *(728)a viśrānteṣu pathiṣv ahaḥ-pariṇatau dhvānte samutsarpati
VidSrk_22.30 *(729)a netre bāṣpa-taraṅginī pariṇataḥ kaṇṭhe kalaḥ pañcamaḥ
VidSrk_22.31 *(730)a vidhehi bhrū-līlāṃ smaratu dhanuṣaḥ pañca-viśikhaḥ
VidSrk_22.32 *(731)a mṛgamada-masī-patra-nyāsaḥ sa kiṃ na kapolayoḥ
VidSrk_22.33 *(732)a ity udgamya sumanda-bāhu-latikām utthāpayantyā ruṣā
VidSrk_22.34 *(733)a kurvantyā hara-hāsa-hāri hṛdaye hārāvalī-bhūṣaṇam
VidSrk_22.35 *(734)a harati hṛdayaṃ dṛṣṭaḥ spṛṣṭaḥ karoty avaśāṃ tanum
VidSrk_22.36 *(735)a toyāsphāla-vyatikara-khaṇat-kāri kaṅkālam āste
VidSrk_22.37 *(736)a śoṇa-cchāyāṃ bhavana-bisinī-haṃsake kautukinyā
VidSrk_22.38 *(737)a kīryante kaṇaśaḥ kṛśāṅgi kim amī bāṣpāmbhasāṃ bindavaḥ
VidSrk_22.39 *(738)a mamāścaryaṃ sūryaḥ kim u sakhi rajanyām udayate
VidSrk_22.40 *(739)a nidre mudraya locane rajani he dīrghātidīrghā bhava
VidSrk_22.41 *(740)a anayana-patha-vartī yas tvayālekhi nāthaḥ
VidSrk_22.42 *(741)a vyaktaṃ noditam ārtayāpi virahe śālīnayā bālayā
VidSrk_22.43 *(742)a soṣma-śvāsa-kadarthitādhara-rucir vyastālakā bhrū-bhuvaḥ
VidSrk_22.44 *(743)a kenāvyājaṃ smara-caraṇayor bhaktir āpāditā ca
VidSrk_22.45 *(744)a taptāṅgara-prakara-vikaraiḥ kiṃ dhutais tāla-vṛntaiḥ
VidSrk_22.46 *(745)a dvārāt trasyati citra-keli-sadaso veśaṃ viṣaṃ manyate
VidSrk_22.47 *(746)a pakṣāgreṣu grathita-pṛṣataḥ kīrṇa-dhārāḥ krameṇa
VidSrk_22.48 *(747)a manye mugdhāṃ praharati haṭhāt patriṇā vāruṇena
VidSrk_22.49 *(748)a no vetsīdṛśam atra nedṛśam imāṃ śūnyām avasthāṃ gatā
VidSrk_22.50 *(749)a bhrāntā kiṃ na na saṃnnipāta-laharī-pracchāditā kiṃ na na
VidSrk_22.51 *(750)a nikāmaṃ niḥśvāsaḥ sakalam alakaṃ tāṇḍavayati
VidSrk_22.52 *(751)a viśadayasi na keśān ākula-granthi-bandhān
VidSrk_23.1 *(752)a śvasitam adhikaṃ kiṃ tv etat syāt kim anyad ato 'tha vā
VidSrk_23.2 *(753)a tat-saṃkalpopahati-jaḍima stambham abhyeti gātram
VidSrk_23.3 *(754)a praścyotad-ghana-makaranda-gandha-garbhaḥ
VidSrk_23.4 *(755)a vahati vikalaḥ kāyo mohaṃ na muñcate cetanām
VidSrk_23.5 *(756)a yat paryākula-locano 'si karuṇaṃ kūjan diśaḥ paśyasi
VidSrk_23.6 *(757)a gāḍhāmreḍaṃ malaya-marutaḥ śṛṅkhalādāma datta
VidSrk_23.7 *(758)a sanāthaṃ māñjiṣṭha-prasara-kṛśa-rekhair nakha-padaiḥ
VidSrk_23.8 *(759)a ete prajvalitāḥ sphuṭat-kisalayodbhedair aśoka-drumāḥ
VidSrk_23.9 *(760)a sarvaṃ naitad ihāsti tat katham asau pānthas tapasvī mṛtaḥ
VidSrk_23.10 *(761)a iṣubhir aśani-kalpair mā vadhīs tvaṃ mameva
VidSrk_23.11 *(762)a dveṣṭi svaṃ ca kaca-graha-vyavahita-śroṇī-vihāraḥ karaḥ
VidSrk_23.12 *(763)a tat-saṃbhoga-rasāś ca tat-parimalollāsā ivāsattamāḥ
VidSrk_23.13 *(764)a krīḍā-pariśrama-haraṃ vyajanaṃ ratānte
VidSrk_23.14 *(765)a yatnenāpi na yāti locana-pathaṃ kānteti jānann api
VidSrk_23.15 *(766)a snigdhāhlādi madāndham adhvani tayā yac cakṣur āndolitam
VidSrk_23.16 *(767)a tanoty antas tāpaṃ nabha iva vilīnāmṛta-ruci
VidSrk_23.17 *(768)a seyaṃ vayaṃ yadi tataḥ kim ayaṃ vasantaḥ
VidSrk_23.18 *(769)a kruddha-tryambaka-locanāgni-śikhayā kāmo 'pi dagdhaḥ kila
VidSrk_23.19 *(770)a tvām āyānti śilīmukhāḥ smara-dhanur-muktās tathā mām api
VidSrk_23.20 *(771)a nirdagdhaṃ virahāgninā vapur idaṃ tair eva sārdhaṃ mama
VidSrk_23.21 *(772)a kalaṅgas tatratyo yadi ca vikacendīvara-vanam
VidSrk_23.22 *(773)a śrutau dūtī-vaktraṃ yadi mṛgadṛśo bhūṣaṇa-dhiyā
VidSrk_23.23 *(774)a dvayam idam ayathārthaṃ dṛśyate mad-vidheṣu
VidSrk_23.24 *(775)a yatrāloka-pathāvatāriṇi ratiṃ prastauti netrotsavaḥ
VidSrk_23.25 *(776)a rujantīme bhāsaḥ kirati dahanābhā himaruciḥ
VidSrk_23.26 *(777)a madhu madhukarīvāsmad-dṛṣṭir vikāsini pāsyati
VidSrk_23.27 *(778)a naivonmuñcati vācam añcita-kalā vighnanti māṃ kokilāḥ
VidSrk_23.28 *(779)a ke nāmātra vayaṃ śirīṣa-kalikā-kalpaṃ yadīyaṃ manaḥ
VidSrk_23.29 *(780)a kathaṃcin nīyante rati-ramaṇa-bāṇair api hataiḥ
VidSrk_23.30 *(781)a śrama-sveda-klinnaṃ surata-virati-kṣāma-nayanam
VidSrk_23.32 *(783)a pratyupteva ca vajra-lepa-ghaṭitevāntar-nikhāteva ca
VidSrk_23.33 *(784)a bāhu-dvandva-mṛṇālinī yadi vadhūr vāpī punaḥ sā bhavet
VidSrk_23.34 *(785)a calaṃ sūkṣmaṃ lakṣyaṃ vyavahitam amūrtaṃ kva ca manaḥ
VidSrk_23.35 *(786)a icchocitaṃ kim api vaktum aśaknuvatyāḥ
VidSrk_23.36 *(787)a utkampamāna-daśana-cchadam ucchvasantyā
VidSrk_23.37 *(788)a lāvaṇya-paṅka-paṭalodgata-padminīti
VidSrk_23.38 *(789)a śaraṃ sākṣān mīna-dhvaja-vijaya-cāpa-cyutam iva
VidSrk_23.39 *(790)a kim anyāsāṃ kathāvyayaḥ
VidSrk_23.42 *(793)a sūktiḥ sā ca tad īkṣaṇotpala-yugaṃ dhammilla-bhāraḥ sa ca
VidSrk_23.44 *(795)a nīlābja-dyuti-nirbharā dara-valat-pakṣmāvalī-cāravaḥ
VidSrk_23.45 *(796)a tāsāṃ tāsāṃ nayanam asakṛn naipuṇād vañcayitvā
VidSrk_23.46 *(797)a tantraṃ mantram atha prayujya harata śvetotpalānāṃ smitam
VidSrk_23.47 *(798)a jānāmy akṣaya-sāyakaṃ kamala-bhūḥ kāmāntaraṃ nirmame
VidSrk_23.48 *(799)a sauhārdaṃ kumudākareṣu kiraṇāḥ pīyūṣa-dhārā-kiraḥ
VidSrk_23.50 *(801)a hārāḥ kṣāra-payomucaḥ priya-suhṛt-paṅkeruhaṃ bhāsvataḥ
VidSrk_23.51 *(802)a malayaja-raso dhārā-bāṣpaṃ prapañcayituṃ prabhuḥ
VidSrk_23.52 *(803)a prāleya-śīkara-mucas tuhinādri-vātāḥ
VidSrk_23.53 *(804)a nūnaṃ bibharti madanaḥ pavanāstram adya
VidSrk_23.55 *(806)a saṃdarśaya priyatamāṃ kṣaṇa-mātram eva
VidSrk_24.1 *(807)a prāyo naiva śiśoḥ pitādya virasāḥ kaupīrapaḥ pāsyati
VidSrk_24.2 *(808)a kṣemaṃ bhadra kalinda-rāja-tanayā-tīre latā-veśmanām
VidSrk_24.3 *(809)a śiśira-marutāṃ līlā-vāsāḥ kvaṇaj-jala-raṅkavaḥ
VidSrk_24.4 *(810)a atyantaṃ kari-śūkarāhit-gavayir bhīmaṃ puraḥ kānanam
VidSrk_24.6 *(812)a niḥśeṣāgāra-karma-śrama-śithila-tanur kubmha-dāsī tatheha
VidSrk_24.7 *(813)a diśi diśi bhayād bhūyo bhūyaḥ pravartita-netrayā
VidSrk_24.8 *(814)a kara-sparśārambha-pragalita-dukūlānta-śayanam
VidSrk_24.9 *(815)a te conmīlita-mālatī-surabhayaḥ prauḍhāḥ kadambānilāḥ
VidSrk_24.10 *(816)a prāṇādhiko vasati yatra janaḥ priyo me
VidSrk_24.11 *(817)a tithir nu kā puṇyavatībhir āpyate
VidSrk_24.12 *(818)a lauhaṃ pañjaram asya durṇayavato gāḍhāṃ tadā kāraya
VidSrk_24.13 *(819)a rāgaḥ kena tavādhare pramathitaḥ keśeṣu kena srajaḥ
VidSrk_24.14 *(820)a kaṇṭhe lagnaḥ sukaṇṭhaḥ punar api kucayor datta-gāḍhāṅga-saṅgaḥ
VidSrk_24.15 *(821)a savyākula-bhramavatā patatā purastāt
VidSrk_24.16 *(822)a tvaṃ śrāntāsyavahaṃ ca vartma vasati-grāmo na velāpy agāt
VidSrk_24.17 *(823)a nālāpā nipatanti bāṣpa-kaluṣā nopaiti kārśyaṃ tanuḥ
VidSrk_24.18 *(824)a ghaṭayati ghanaṃ kaṇṭhāśleṣaṃ sakampa-payodharā
VidSrk_24.20 *(826)a gantavyā dayitasya me 'dya vasatir mugdheti kṛtvā matim
VidSrk_24.21 *(827)a netre cumbana-pāṭale ca dadhatī nidrālase nivraṇe
VidSrk_24.22 *(828)a pratyānektum ito gato gṛha-patiḥ śrutvaiva madhyaṃ-dine
VidSrk_24.23 *(829)a udgāḍhāṃśuka-pallavena nibhṛtaṃ dattābhisāra-kramāḥ
VidSrk_24.24 *(830)a janaś chidrānveṣī praṇayi-vacanaṃ duṣpariharam
VidSrk_24.25 *(831)a sthalīnāṃ panthāno ghana-caraṇa-lākṣā-lipi-bhṛtaḥ
VidSrk_24.26 *(832)a sitatara-danta-patra-kṛta-vaktra-ruco rucirāmalāṃśukāḥ
VidSrk_24.28 *(834)a uddāma-dhvani-piṇḍitān parijane kiṃcic ca nidrāyite
VidSrk_24.29 *(835)a kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau
VidSrk_24.30 *(836)a diśi diśi dṛśo vinyasyantyaḥ śiryāṅkuritāñjanāḥ
VidSrk_25.1 *(837)a netre dūram anañjane jala-lava-prasyandinī te tanuḥ
VidSrk_25.2 *(838)a stanau vaktraṃ ca pāṇinā
VidSrk_25.3 *(839)a kartavyaṃ kim ataḥ param
VidSrk_25.4 *(840)a dūti pravrajitāsi kim
VidSrk_25.5 *(841)a śāstrātikrama-kāriṇā
VidSrk_25.6 *(842)a iti bhede 'pi darśite
VidSrk_25.7 *(843)a buddhenevādhareṇa te
VidSrk_25.8 *(844)a adhare vraja-khaṇḍite
VidSrk_25.9 *(845)a yat tad anyena duṣkaram
VidSrk_25.10 *(846)a netre vyālola-tārake
VidSrk_25.11 *(847)a madīyaṃ yad vāsaḥ katham api hṛtaṃ tena suhṛdā
VidSrk_25.12 *(848)a tat kiṃ kopanayā tvayā sva-daśanair agrādharaḥ khaṇḍitaḥ
VidSrk_25.13 *(849)a dṛṣṭis te bhramati prakampa-capale vyaktaṃ ca te śītkṛtam
VidSrk_25.14 *(850)a veṇī bhraśyati pādayor nipatanāt kṣāmā kim ity uktibhiḥ
VidSrk_25.16 *(852)a dūte rāga-parābhavaḥ kriyata ity etan na mīmāṃsitam
VidSrk_25.17 *(853)a dūti pravṛttiṃ pratipālayantyā
VidSrk_26.1 *(854)a kasmān nirvāṇa-lābhī na bhavatu parama-brahmavad vīkṣya dīpaḥ
VidSrk_26.2 *(855)a tanīyān soḍhum akṣamaḥ
VidSrk_26.3 *(856)a kiṃ vṛttakaṃ taruṇayoḥ suratāvasāne
VidSrk_26.4 *(857)a gāḍhaṃ navoḍhām upagūḍhavantam
VidSrk_27.1 *(858)a uccityaite bahu-guṇam ivābibhrataḥ śoṇimānam
VidSrk_27.2 *(859)a bhāsvān jvalanti hṛdayāni ca koka-yūnām
VidSrk_27.3 *(860)a svacchāyābhir niculitam iva prekṣyate viśvam etat
VidSrk_27.4 *(861)a prekṣyante cakravākī-manasi niviśate sūrya-kāntāt kṛśānuḥ
VidSrk_33.26 *(1044)a ratnair udyotayasi payasā yat dharitrīṃ pidhatse
VidSrk_33.27 *(1045)a mādyaty atrabhramu-vallabho 'pi satataṃ tat kālakūṭaṃ viṣam
VidSrk_33.28 *(1046)a koṇodañcad-uro-nigūhita-śiraḥ-pucchā harīṇāṃ gaṇāḥ
VidSrk_33.30 *(1048)a na kṣubhyanty eva tāvan niyamita-salilāḥ sarvadaite samudrāḥ
VidSrk_33.31 *(1049)a na cāsmābhir dṛṣṭā nayana-patha-gamyasya maṇayaḥ
VidSrk_33.32 *(1050)a tvām ālokya mahīruhaṃ vayam amī mārgaṃ vihāyāgatāḥ
VidSrk_33.33 *(1051)a patana-vidhaye pakṣau syātāṃ na yāvad imau kṣamau
VidSrk_33.34 *(1052)a rakta-cchaṭāchurita-kesara-bhāra-kāyaḥ
VidSrk_33.35 *(1053)a kva khalu paraśu-cchedaḥ kvāsau dig-antara-saṃgatiḥ
VidSrk_33.36 *(1054)a katham api yadi dṛṣṭaṃ vārivāhaṃ vihāya
VidSrk_33.37 *(1055)a lakṣmīm asya nirasyato jalanidher jātaṃ kim etāvatā
VidSrk_33.38 *(1056)a ko 'tra tvāṃ śarabhī-kiśora-pariṣad-dhaureya dhartuṃ kṣamaḥ
VidSrk_33.39 *(1057)a dṛṣṭas tvaṃ tejasāṃ nidhiḥ
VidSrk_33.40 *(1058)a sindhor locana-gocarasya mahimā teṣāṃ tanoty adbhutam
VidSrk_33.41 *(1059)a pāṭhīnais pṛthu-paṅkapīṭha-luṭhanād asmin muhur mūrcchitam
VidSrk_33.42 *(1060)a hatvainaṃ kariṇāṃ sahasram akhilaṃ kiṃ labdham āyuṣmatā
VidSrk_33.43 *(1061)a san-mārgo 'yam alaṃkṛtaḥ kim aparaṃ tvaṃ mūrti-bhedo hareḥ
VidSrk_33.44 *(1062)a bījāny aṅkura-gocarāṇi katicit sidhyanti tatrāpi ca
VidSrk_33.45 *(1063)a ramyaṃ svādu sugandhi śītalam alaṃ prāptavyam ity āśayā
VidSrk_33.46 *(1064)a sthāne maitryam idaṃ payaḥ paya iti kṣīrasya nīrasya ca
VidSrk_33.47 *(1065)a bhagnaṃ bhūri surāsura-vyatikare tenaiva naivāmunā
VidSrk_33.49 *(1067)a harer nābhī-padmaḥ prabhavati hi sarvatra niyatiḥ
VidSrk_33.50 *(1068)a jagan-netraṃ mitraḥ prabhavati gato 'sāv avasaraḥ
VidSrk_33.51 *(1069)a yad āsādya svecchaṃ viharatha vinīta-klama-bharāḥ
VidSrk_33.52 *(1070)a jalaṃ tasmin mohāt sarasi rucire cātaka-yuvā
VidSrk_33.53 *(1071)a hare jīmūtānāṃ dhvanir ayam udīrṇo na kariṇām
VidSrk_33.54 *(1072)a hradaṃ hastāghātair vidalasi kim utphulla-nalinam
VidSrk_33.55 *(1073)a samutkṣipto 'smīti tvam iha paritāpaṃ tyaja maṇe
VidSrk_33.56 *(1074)a nirānandaḥ kunde saha ca sahakārair na ramase
VidSrk_33.57 *(1075)a kālenāstaṃ ka iha na gatā yānti yāsyanti cānye
VidSrk_33.58 *(1076)a garjaty eva kṣipati viṣamaṃ vaidyutaṃ vahnim anyaḥ
VidSrk_33.59 *(1077)a rodhaḥ-śākhin vitara tad idaṃ dānam evānukūlam
VidSrk_33.60 *(1078)a sākṣāl lakṣmyās tava malayaja draṣṭum abhyāgatāḥ smaḥ
VidSrk_33.61 *(1079)a paribhajasi yad etat tad-vibhūtis tathaiva
VidSrk_33.62 *(1080)a tvad-abhimukha-niviṣṭottāna-cañcu-puṭena
VidSrk_33.63 *(1081)a katipayam api tvatto 'smābhiḥ samudra samīhitam
VidSrk_33.64 *(1082)a malayajasamo dṛṣṭo 'smābhirna ko 'pi mahīruhaḥ
VidSrk_33.65 *(1083)a sahati śilāḥ sahate taḍit-taraṅgān
VidSrk_33.68 *(1086)a kurute kiṃ na vānaraḥ
VidSrk_33.69 *(1087)a sekārtham utsahati tad-guṇa-baddha-tṛṣṇaḥ
VidSrk_33.70 *(1088)a vidyul-latābhir abhitarjaya nāma bhūyaḥ
VidSrk_33.71 *(1089)a vetraṃ ca vāsukir ayaṃ girir eṣa manthaḥ
VidSrk_33.72 *(1090)a naisargiko 'yam upakāra-rasaḥ pareṣu
VidSrk_33.73 *(1091)a tiryaktayaiva kathitaḥ sad-asad-vivekaḥ
VidSrk_33.77 *(1095)a dakṣiṇāśāvalambinā
VidSrk_33.78 *(1096)a vitānaṃ ca virūkṣaṇam
VidSrk_33.79 *(1097)a saptāpi vāri-nidhayo na dhanāya meruḥ
VidSrk_33.80 *(1098)a uddāma-dāva-vidhurāṇi ca kānanāni
VidSrk_33.81 *(1099)a viśrāma-drumaṃ kathyatāṃ tava vipat-kāle kva te sāmpratam
VidSrk_33.82 *(1100)a sañcūrṇayasy api dṛḍhaṃ yadi vā śilābhiḥ
VidSrk_33.83 *(1101)a saṃcintitaṃ kim api cetasi cātakena
VidSrk_33.84 *(1102)a hanta dhvānta kim edhase diśi diśi vyomnaḥ pratispardhayā
VidSrk_33.85 *(1103)a pūrvaṃ tu tvayi mukta-mañjari-bharonnidre ya indindaraḥ
VidSrk_33.86 *(1104)a prāyaḥ sa dvidalādika-krama-vaśād ārabdha-śākā-śataḥ
VidSrk_33.87 *(1105)a naikāpy ekam asūta nāpi ca punaḥ sūtena vā soṣyate
VidSrk_33.88 *(1106)a nauke hṛdayavaty asi
VidSrk_33.90 *(1108)a dhig etāṃ drāghīyaḥ-pracalatara-kallola-bhujatām
VidSrk_33.91 *(1109)a uccaiḥśrava-prabhṛtiṣu prasabhaṃ hṛteṣu
VidSrk_33.93 *(1111)a vinīto 'yaṃ veśaḥ śamam iva nadīnāṃ kathayati
VidSrk_33.96 *(1114)a dhūmair antaritāḥ svabhāva-malinair āśā mahī-tāpitāḥ
VidSrk_33.97 *(1115)a dānaṃ vyavasyati madhuvrata eṣa tiktam
VidSrk_33.98 *(1116)a nodgiranty analam indukarābhimṛṣṭāḥ
VidSrk_33.100 *(1118)a kūlaṃ nīto hṛta-vidhi-vaśād dakṣiṇāvarta-śaṅkhaḥ
VidSrk_33.102 *(1120)a katham iva tava bhṛṣṭo rājakīraḥ karotu
VidSrk_33.104 *(1122)a ahaṅkāraḥ ko 'yaṃ katipaya-maṇi-grāva-guḍakaiḥ
VidSrk_33.105 *(1123)a atyuccaiḥ padam icchatā punar iyaṃ no laṅghanīyā tvayā
VidSrk_33.106 *(1124)a tac cāsphāla-sahaṃ saraḥ kṣiti-bhṛtām ity asti ko nihnute
VidSrk_34.1 *(1125)a vyomānaḥ kalahaṃsa-kampita-garut-pālī-marun-māṃsalāḥ
VidSrk_34.2 *(1126)a cārūnnullāsayanto draviḍa-vara-vadhū-hāri-dhammilla-bhārān
VidSrk_34.3 *(1127)a kṛta-snāno jalāśaye
VidSrk_34.4 *(1128)a caurāś coḍa-nitambinī-stana-taṭe niṣpandatām āgatāḥ
VidSrk_34.5 *(1129)a marun mandaṃ kunda-prakara-makarandān avakiran
VidSrk_34.6 *(1130)a ślathayitum ayam eko dakṣiṇo dākṣiṇātyaḥ
VidSrk_34.7 *(1131)a vihāya tasyā bhayataḥ śanaiḥ śanaiḥ
VidSrk_34.8 *(1132)a ādhunvann upabhuktam uktamuralātoyormi-mālā-jaḍaḥ
VidSrk_34.9 *(1133)a vyasyann aṃśuka-pallavaṃ manasija-krīḍāṃ samullāsayan
VidSrk_34.10 *(1134)a parāgaiḥ puṣpāṇām uparacita-bhasma-vyatikaraḥ
VidSrk_34.11 *(1135)a krīḍodyāna-niketanājira-juṣām aspṛṣṭa-bhū-reṇavaḥ
VidSrk_34.12 *(1136)a sadyaś candana-śoṣiṇi stana-taṭe saṅge kuraṅgī-dṛśām
VidSrk_34.13 *(1137)a carati śīta-bhayād iva satvaraḥ
VidSrk_34.14 *(1138)a āviṣkurvan praṇaya-piśunaṃ saurabhaṃ candanasya
VidSrk_34.15 *(1139)a spṛśantaḥ sarvatra sphuṭita-vana-mallī-surabhayaḥ
VidSrk_34.17 *(1141)a kliṣṭāpīta-stana-parisara-sveda-saṃpad-vipakṣāḥ
VidSrk_34.18 *(1142)a prāsādair dvārakāyāṃ taralita-caramāmbhodhi-nīrāḥ samīrāḥ
VidSrk_34.19 *(1143)a pika-troṭī-truṭyad-vikaca-sahakārāṅkura-lihaḥ
VidSrk_34.20 *(1144)a stana-parisara-sāndra-sveda-bindūpamardī
VidSrk_34.21 *(1145)a sadyaḥ śṛṅgāra-dīkṣā-vyatikara-guravo ye ca loka-traye 'pi
VidSrk_34.22 *(1146)a latālāsya-krīḍā-vidhi-niviḍa-dīkṣā-paricayaḥ
VidSrk_34.23 *(1147)a mallī-kuḍmala-sāndra-saurabha-sarit-saṃsyanda-śṛṅgāriṇaḥ
VidSrk_35.1 *(1148)a kaṭutvād uṣṇatvāj janita-rasanauṣṭha-vyatikarāḥ
VidSrk_35.2 *(1149)a paścārdhena praviṣṭaḥ śarapatana-bhayād bhūyasā pūrva-kāyam
VidSrk_35.3 *(1150)a kṣiptādho-dṛṣṭi-lakṣyī-kṛta-pala-śakalaḥ pakkaṇa-prāṅgaṇeṣu
VidSrk_35.4 *(1151)a pakṣā-saṃbhava-vepamāna-tanavaḥ proḍḍīya kiṃcin muhuḥ
VidSrk_35.5 *(1152)a sūtra-ccheda-vilola-śaṅkha-valaya-śreṇī-jhaṇat-kāriṇī
VidSrk_35.6 *(1153)a ekīkṛtya śirodharopari śanaiḥ pāṇḍūdare pakṣatī
VidSrk_35.7 *(1154)a udbuddhaḥ paridhūya pakṣati-puṭaṃ pārāvataḥ sa-spṛham
VidSrk_35.8 *(1155)a vadho nirīkṣya kṣaṇa-baddha-lakṣyaḥ
VidSrk_35.9 *(1156)a vṛkṣāgram āruhya tataḥ krameṇa
VidSrk_35.10 *(1157)a pārśvodvega-kṛto nihatya kaphaṇi-dvandvena daṃśān muhuḥ
VidSrk_35.11 *(1158)a sphik-sandhi-praviveśita-pravicalal-laṅgūla-nālaḥ kṣaṇam
VidSrk_35.12 *(1159)a svārthaṃ cet kurute priyādhara-rasāsvādaṃ na vindaty asau
VidSrk_35.13 *(1160)a hasta-svastika-saṃyame nava-kuca-prāg-bhāram ātanvatī
VidSrk_35.14 *(1161)a tādī-vaneṣu nibhṛta-sthita-karṇa-tālāḥ
VidSrk_35.15 *(1162)a luṭhanti svacchandaṃ nakhara-śikharāc chotita-mṛdaḥ
VidSrk_35.16 *(1163)a antar-veśma-niveśitaika-nayanaṃ niṣkampa-karṇa-dvayam
VidSrk_35.17 *(1164)a valita-nayano mandaṃ mandaṃ padaṃ nidadhad bakaḥ
VidSrk_35.18 *(1165)a niṣkampa-cāmara-śikhā nibhṛtordhva-karṇāḥ
VidSrk_35.19 *(1166)a āsajyābhugna-kaṇṭho mukham urasi saṭāṃ ghūli-dhūmrāṃ vidhūya
VidSrk_35.20 *(1167)a puñjī-kṛtyākhilāṅghrīn krama-vaśa-vinamaj-jānur-unmukta-kāyaḥ
VidSrk_35.21 *(1168)a utthāpya vaktram abhihatya muhuś ca vatsāḥ
VidSrk_35.22 *(1169)a kirāte cākarṇī dhṛta-dhanuṣi dhāvaty anupadam
VidSrk_35.23 *(1170)a cūḍā-nirvyūḍha-bilva-cchada udara-darī-bhīṣaṇo jīrṇa-kaṇṭhaḥ
VidSrk_35.24 *(1171)a cakrākāra-karāla-kesara-saṭāsphāra-sphurat-kandharam
VidSrk_35.25 *(1172)a śākhā-kampa-vihasta-duḥstha-vihagān ākampayantas tarūn
VidSrk_35.26 *(1173)a karṣanty ūṣara-saṃniveśa-jaraṭha-cchāyāḥ sthalī-grāmakāḥ
VidSrk_35.27 *(1174)a kiṃcil-līlopacita-vinataḥ puñjitaś cotthitaś ca
VidSrk_35.28 *(1175)a prakṣīṇair nija-vaṃśa-bhūr iti mitair atyajyamānāḥ kulaiḥ
VidSrk_35.29 *(1176)a paricakita-purandhrī-pātitābhyarṇa-bhāṇḍam
VidSrk_35.30 *(1177)a vaktra-svaira-pada-kramair upagatāḥ kiṃcic calanto gale
VidSrk_35.31 *(1178)a paraspara-pariskhalad-valaya-niḥsvano danturāḥ
VidSrk_35.32 *(1179)a vidūram avalokayaty atisamīpa-saṃsthaṃ punaḥ
VidSrk_35.33 *(1180)a jālmaiḥ pṛṣṭhāpahṛta-salavāḥ sakṣudho mām ahokṣāḥ
VidSrk_35.35 *(1182)a galat-paṭa-samunmiṣat-kuca-taṭī-nakhāṅkāvalī
VidSrk_35.36 *(1183)a svairotphāla-gati-krameṇa parito bhrāntvā salīlaṃ muhuḥ
VidSrk_35.37 *(1184)a saṃsthāna-baddha-phala-sūcita-paramparāsu
VidSrk_35.38 *(1185)a amī netrānandaṃ dadati caraṇācoṭita-mukhāḥ
VidSrk_35.39 *(1186)a kiṃcit-kuñcita-locanaḥ khura-puṭenācoṭayan bhūtalam
VidSrk_35.40 *(1187)a uḍḍīyoḍḍīya kiṃcic-chalabha-kavalanānanda-manda-pracārāḥ
VidSrk_35.41 *(1188)a pītād apy adhikaṃ tapo-vana-mṛgaḥ paryāptam ācāmati
VidSrk_35.42 *(1189)a natim iva phala-namraiḥ kurvate 'mī śirobhiḥ
VidSrk_35.43 *(1190)a . . . . . . . . śikharibhiḥ śṛṅgaiḥ karālodarāḥ
VidSrk_35.44 *(1191)a devīṃ kāntāra-durgāṃ rudhiram upataru-kṣetra-pālāya dattvā
VidSrk_35.45 *(1192)a praśithila-vipulatvaṃ jvālakocchvāsi-pālam
VidSrk_36.1 *(1193)a te dvīpāntara-śālino jaladhayaḥ kvāpi kvacit bhūbhṛtaḥ
VidSrk_36.2 *(1194)a ambhodharaiḥ sphurita-vīci-sahasra-patram
VidSrk_36.3 *(1195)a taṃ pannagas tam api tat-sahitaṃ payodhiḥ
VidSrk_36.4 *(1196)a vācyaḥ kiṃ mahimāpi yasya hi nava-dvīpaṃ mahīti śrutiḥ
VidSrk_36.5 *(1197)a pāthodāḥ paripūrayanti jagatīṃ ruddhāmbarā vāribhiḥ
VidSrk_36.6 *(1198)a yat-karmātiśayaṃ vicintya hṛdaye kampaḥ samutpadyate
VidSrk_36.7 *(1199)a dadhāno 'ntardāhaṃ sraja iva sa cāurvo 'sti dahanaḥ
VidSrk_36.8 *(1200)a yaṃ sañcintya dukūla-vahni-sadṛśaḥ saṃlakṣyate vāḍavaḥ
VidSrk_36.9 *(1201)a yatrāsīc chiśumāra-vibhrama-karaḥ krīḍāvarāho hariḥ
VidSrk_36.10 *(1202)a candro 'py alaṃ bhuvana-maṇḍala-maṇḍanāya
VidSrk_36.11 *(1203)a tyāgaḥ sapta-samudra-mudrita-mahī-nirvyāja-dānāvadhiḥ
VidSrk_36.12 *(1204)a itaś ca śaraṇāgatāḥ śikhari-pakṣiṇaḥ śerate
VidSrk_36.13 *(1205)a yāvan na tigma-ruci-maṇḍalam abhyudeti
VidSrk_36.14 *(1206)a kṣamābhāre dhuryaḥ sa punar iha nāsīn na bhavitā
VidSrk_36.15 *(1207)a nānyasya vāri-vibhavo 'pi ca tādṛg asti
VidSrk_36.16 *(1208)a trasto bhūbhṛd amajjad ambu-vicalat-kaulīla-potākṛtiḥ
VidSrk_36.17 *(1209)a śete yatra hariḥ svayaṃ jalanidheḥ so 'py ekadeśe sthitaḥ
VidSrk_36.18 *(1210)a na syād vā yadi sarva-sattva-viṣayas tādṛg-kṛpānugrahaḥ
VidSrk_36.19 *(1211)a pāthoder avaśiṣṭam ambu katham apy udgīrṇam anto 'rṇavam
VidSrk_36.20 *(1212)a saṃvāsānte vrajati jalade vaikṛtas tābhir eva
VidSrk_37.1 *(1213)a priyā vṛttir nyāyyā caritam asubhaṅge 'py amalinam
VidSrk_37.2 *(1214)a prakṛtyā kalyāṇī matir anavagītaḥ paricayaḥ
VidSrk_37.3 *(1215)a lakṣmīḥ parāpatatu gacchatu vā yatheṣṭam
VidSrk_37.4 *(1216)a kathaṃcid apavidhyate
VidSrk_37.5 *(1217)a tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ
VidSrk_37.7 *(1219)a santaḥ svayaṃ yadi namanti namanti kāmam
VidSrk_37.8 *(1220)a praviśyaivāsatāṃ hṛdi
VidSrk_37.9 *(1221)a dvayī vṛttir manasvinaḥ
VidSrk_37.10 *(1222)a khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ
VidSrk_37.11 *(1223)a sadā pānthaḥ pūṣā gagana-parimāṇaṃ kalayati
VidSrk_37.12 *(1224)a saphalā guṇa-sevinaḥ
VidSrk_37.13 *(1225)a sadasi vāk-paṭutā yudhi vikramaḥ
VidSrk_37.26 *(1238)a śrāntā ye ca paropakāra-karaṇe hṛṣyanti ye yācitāḥ
VidSrk_37.27 *(1239)a pāpād bibhati na dviṣaḥ
VidSrk_37.28 *(1240)a guṇaḥ samadhirohati
VidSrk_37.29 *(1241)a gaṇanā laghu-cetasām
VidSrk_37.30 *(1242)a prāpte naiva parāṅ-mukhāḥ praṇayini prāṇopayogair api
VidSrk_37.31 *(1243)a mukhe satyā vāṇī śrutam anavagītaṃ śravaṇayoḥ
VidSrk_37.32 *(1244)a mṛdūni kusumād api
VidSrk_37.34 *(1246)a na cāpi kāvyaṃ navam ity avadyam
VidSrk_37.36 *(1248)a phalānāṃ ke bhavanty amī
VidSrk_37.37 *(1249)a sakndo dvādaśabhis na vā na maghavā cakṣuḥ-sahasreṇa vā
VidSrk_37.38 *(1250)a karpāsasya phalāni naḥ
VidSrk_37.39 *(1251)a hārya-niryāsam āśayan
VidSrk_38.2 *(1255)a doṣān mṛgayate khalaḥ
VidSrk_38.3 *(1256)a mitra-kārya-vighātinaḥ
VidSrk_38.4 *(1257)a poto dustara-vāri-rāśi-taraṇe dīpo 'ndhakārāgame
VidSrk_38.5 *(1258)a asajjanāt kasya bhayaṃ na jāyate
VidSrk_38.6 *(1259)a bhavaty apacitaṃ yadā
VidSrk_38.7 *(1260)a bahir āhlāda-kāriṇā
VidSrk_38.8 *(1261)a sādhūnāṃ pada-bandhanāya piśuna-prauḍhābhimānodyamaḥ
VidSrk_38.9 *(1262)a sa śriyā medhyate khalu
VidSrk_38.10 *(1263)a stokenāyāty adhogatim
VidSrk_38.13 *(1266)a khalaḥ kiṃcid vākyaṃ racayati ca vistārayati ca
VidSrk_38.14 *(1267)a paricaya-cale cintā-cakre nidhāya vidhiḥ khalaḥ
VidSrk_38.15 *(1268)a yaṃ daṃṣṭrayā spṛśati taṃ kila hanti sarpaḥ
VidSrk_38.17 *(1270)a sudhā-sārāsādhyo visadṛśa-tarārambha-gahanaḥ
VidSrk_38.18 *(1271)a vṛttir guṇān khalatayā malinī-karoti
VidSrk_38.19 *(1272)a kṣipre roṣiṇi śarma-śoṣiṇe vinā hetuṃ jagat-ploṣiṇi
VidSrk_38.20 *(1273)a śūre nirghṛṇatārjave vimatinā dainyaṃ priyālāpini
VidSrk_38.21 *(1274)a śūrān dveṣṭi dhana-cyutān paribhavaty ājñāpayaty āśritān
VidSrk_38.22 *(1275)a deyaṃ guṇavate kila
VidSrk_38.24 *(1277)a laghvī purā vṛddhimatī ca paścāt
VidSrk_38.25 *(1278)a kva conmīlan-mallī-kusuma-sukumārāḥ kavi-giraḥ
VidSrk_38.27 *(1280)a aher iva payaḥ-kaṇāḥ
VidSrk_38.28 *(1281)a vasantam utsārya vijṛmbhita-śriyaḥ
VidSrk_38.29 *(1282)a tatra sthāṇur vidhum asadṛśenottamāṅgena dhatte
VidSrk_38.31 *(1284)a dahanaś caiṣa durjanaḥ
VidSrk_38.32 *(1285)a śaśino durjanasya ca
VidSrk_38.34 *(1287)a vimarde virasāni ca
VidSrk_38.36 *(1289)a cākrikasya guṇād api
VidSrk_38.39 *(1292)a parāṃ vrajati vikriyāṃ na hi bhayaṃ tataḥ paśyati
VidSrk_38.40 *(1293)a śakyanta eva pratikartum āryaiḥ
VidSrk_38.41 *(1294)a nītaṃ ceto na ca dhavalitaṃ helayā nārpitaṃ ca
VidSrk_38.42 *(1295)a na moditavyaṃ praṇayātivāde
VidSrk_38.44 *(1297)a paruṣākṣara-vādinaḥ
VidSrk_38.45 *(1298)a para-cchidrānusāriṇi
VidSrk_38.46 *(1299)a kāmukasya daridrataḥ
VidSrk_38.47 *(1300)a hṛdayaṃ kāṣṭhavad bhavet
VidSrk_38.49 *(1302)a sātatyaṃ bata mudriteva jatunā nīteva mūrchāṃ viṣaiḥ
VidSrk_38.50 *(1303)a vinaya-lalita-bhāve dveṣa-raktā ca buddhiḥ
VidSrk_39.1 *(1304)a kiṃcit saṃkubja-jaṅghā-janita-jaḍa-javo jīrṇa-jānur jarārtaḥ
VidSrk_39.2 *(1305)a pānthas taptvā prasuptaḥ pratata-tanu-tṛṇe dhāmani grāma-devyāḥ
VidSrk_39.3 *(1306)a yāvan nirvāhayati bhavatī yena vā kenacid vā
VidSrk_39.4 *(1307)a liptā jarjara-karkarī-jala-lavair no māṃ tathā bādhate
VidSrk_39.5 *(1308)a pracchanne ca vadhūr vibhāga-kuśalā madhye sthitā gehinī
VidSrk_39.6 *(1309)a skandhe nidhāya malināṃ pulakākulāṅgāḥ
VidSrk_39.7 *(1310)a tatropaskaraṇāni tatra śiśavas tatraiva vāsaḥ svayam
VidSrk_39.8 *(1311)a śvo vā kathaṃ nu bhaviteti vicintayantī
VidSrk_39.9 *(1312)a pratyutsiñcati karpareṇa salilaṃ śayyā-tṛṇaṃ rakṣati
VidSrk_39.11 *(1314)a āyāto bhavato 'pi dāsyati pitā graiveyakaṃ vāsasī
VidSrk_39.12 *(1315)a bhūyobhir gaditaṃ hitaiṣibhir itīvāsmābhir aṅgīkṛtam
VidSrk_39.13 *(1316)a dvārālindaka-koṇakeṣu nibhṛtaṃ sthitvā kṣipāmi kṣapām
VidSrk_39.14 *(1317)a pucchāgre gṛhiṇī khureṣu śiśavo lagnā vadhūḥ kambale
VidSrk_39.15 *(1318)a pulakāṅkura-śālinī
VidSrk_39.16 *(1319)a daridra-tanu-pañjaram
VidSrk_39.17 *(1320)a dvāreṣu datta-kara-pallava-līna-dehāḥ
VidSrk_39.18 *(1321)a abhyarthanāya vacanaṃ ca vapur jarāyai
VidSrk_39.20 *(1323)a tathāpi mahad antaram
VidSrk_39.21 *(1324)a kārpaṇyāvṛti-kārakam
VidSrk_39.22 *(1325)a kṛpaṇena na dīyate
VidSrk_39.25 *(1328)a na khalu vetsi navas tvam ihāgataḥ
VidSrk_39.26 *(1329)a nidrā netreṣu nirmitā
VidSrk_39.27 *(1330)a divā sañcarate raviḥ
VidSrk_39.28 *(1331)a pratigeham upasthitāḥ
VidSrk_39.29 *(1332)a śāsanāśā mudhaiva me
VidSrk_40.1 *(1333)a magnasyāñjana-puñja-sañcaya-nibhasyāheḥ kuto 'nveṣaṇā
VidSrk_40.2 *(1334)a kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ
VidSrk_40.3 *(1335)a prāṇān priyān api paraspara-baddha-vairāḥ
VidSrk_40.4 *(1336)a nirālambo mārgaś caraṇa-rahitaḥ sārathir api
VidSrk_40.5 *(1337)a kākutsthena kathaṃ na hema-hariṇasyāsaṃbhavo lakṣitaḥ
VidSrk_40.6 *(1338)a tathāpy uccair dhāmnāṃ harati mahimānaṃ jana-ravaḥ
VidSrk_40.7 *(1339)a laghīyasī yac ca nidāgha-śarvarī
VidSrk_40.8 *(1340)a tat-kālakūṭa-garalaṃ ca digambarāya
VidSrk_40.9 *(1341)a śaktyaiva yāti nijayā puruṣaḥ pratiṣṭhām
VidSrk_40.10 *(1342)a taj-janma-bhūmi-guṇa-doṣa-kathā vṛthaiva
VidSrk_40.11 *(1343)a chāyām ātapa-vairiṇīm anusaran bilvasya mūlaṃ gataḥ
VidSrk_40.12 *(1344)a praśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahu-vayāḥ
VidSrk_40.13 *(1345)a prahṛṣṭa-premāṇāṃ sa hi sahaja eṣām udayate
VidSrk_40.14 *(1346)a puṃsaḥ kulaṃ na hi nimittam udāttatāyāḥ
VidSrk_40.15 *(1347)a tṛṣārtaḥ śāraṅgo viramati na khinne 'pi vapuṣi
VidSrk_40.16 *(1348)a kiṃ vā nāsti pariśramo dina-karasyāste na yan niścalaḥ
VidSrk_40.17 *(1349)a saṅgaḥ satām abhijanaś ca na hetur atra
VidSrk_40.18 *(1350)a gaur ekaḥ sa ca lāṅgale 'py akuśalas tan-mātra-sāraṃ dhanam
VidSrk_40.19 *(1351)a jāle punar nipatitaḥ śapharo varākaḥ
VidSrk_40.20 *(1352)a prakṛti-puruṣaṃ dṛṣṭvaivāgre na kupyati gām api
VidSrk_40.21 *(1353)a mahīdhrād uttuṅgād avani-talam asmāc ca jaladhim
VidSrk_40.22 *(1354)a citta-vṛttir iha kiṃ guṇāguṇaiḥ
VidSrk_40.23 *(1355)a kumuda-viṭapānveṣī haṃso niśāsu vicakṣaṇaḥ
VidSrk_40.27 *(1359)a tyaktā yena guror girā vasumatī baddho yad ambhonidhiḥ
VidSrk_40.28 *(1360)a gagana-saritaṃ dhatte mūrdhnā haro na nagātmajām
VidSrk_40.29 *(1361)a bhavati viphalaḥ prārambho yat tad atra kim adbhutam
VidSrk_40.30 *(1362)a ghanair muktā dhārāḥ sapadi payasas tān prati muhuḥ
VidSrk_40.31 *(1363)a svayaṃ viṣṇus tasya tridaśa-jayinaḥ kiṃ na sukaram
VidSrk_40.32 *(1364)a datte na kiṃ nayanayor mudam unmayūkhaḥ
VidSrk_40.33 *(1365)a śoṣād hi śuddhim atha tāpam upetavantaḥ
VidSrk_40.35 *(1367)a karṇānte ca parāpakāra-caturo nyasto dvijihvādhipaḥ
VidSrk_40.36 *(1368)a kvāmbhodhiḥ kva ca setubandha-ghaṭanā kvottīrya laṅkājayaḥ
VidSrk_40.37 *(1369)a dahyante maṇayo vaṇik-kara-talair āyānti rājñāṃ śiraḥ
VidSrk_40.38 *(1370)a kalā-śālī śrīmān nidhuvana-vidhau maṅgala-ghaṭaḥ
VidSrk_40.39 *(1371)a pratīkāras tv eṣām aniśam anusaṃdhātum ucitaḥ
VidSrk_40.40 *(1372)a doṣākāraḥ sphurati mitra-vipatti-kāle
VidSrk_40.41 *(1373)a candro na śuklayati cātma-gataṃ kalaṅkam
VidSrk_40.42 *(1374)a eṣa svabhāva-janito mahatāṃ vivekaḥ
VidSrk_40.43 *(1375)a śreyaḥ sva-jīva-paripālana-mātram eva
VidSrk_40.45 *(1377)a na sukhāya manīṣiṇaḥ
VidSrk_40.46 *(1378)a dhanena ramate manaḥ
VidSrk_40.47 *(1379)a puro nānā-bhaṅgān anubhavati paśyaiṣa jaladaḥ
VidSrk_40.48 *(1380)a kiraty uṣṇaṃ tejaḥ kumuda-vana-lakṣmīḥ śamayati
VidSrk_41.1 *(1381)a viṅkhollelkha-visarpiṇi kṣiti-rajaḥ-pūre viyac cumbati
VidSrk_41.2 *(1382)a ākīrṇe vyomni sarpa-samadagaja-ghaṭā-kumbha-sindūra-pūraiḥ
VidSrk_41.3 *(1383)a snigdha-śyāmaḥ kuvalaya-rucir yuddha-malla tvadīyaḥ
VidSrk_41.5 *(1385)a pītaḥ strīṇāṃ vilocanaiḥ
VidSrk_41.7 *(1387)a vikāro nāsty eva kvacid api na bhagnāḥ prakṛtayaḥ
VidSrk_41.8 *(1388)a kiṃ tu śrotra-kaṭu kvaṇanti madhupās tat-pārijāta-srajām
VidSrk_41.9 *(1389)a tasyāścaryaika-mūrter api nabhasi vapur yatra durlakṣyam āsīt
VidSrk_41.10 *(1390)a yeṣāṃ vātyāpravitata-kuṭī-prāṅgaṇāntā babhūvuḥ
VidSrk_41.11 *(1391)a tvat-pāda-paṅkaja-rajāṃsi ciraṃ jayanti
VidSrk_41.12 *(1392)a maryādā-nidhir ambhasāṃ patir atha tvaṃ ced vayaṃ vāridāḥ
VidSrk_41.14 *(1394)a prāg āsīn naranātha saṃprati punas teṣāṃ tavānugrahāt
VidSrk_41.16 *(1396)a tīrthaṃ na kvacid īdṛg atra
VidSrk_41.39 *(1419)a śatrubhyo yugapat sadā
VidSrk_41.40 *(1420)a mithyā saṃstūyase budhaiḥ
VidSrk_41.41 *(1421)a bhavatā śikṣitā kutaḥ
VidSrk_41.42 *(1422)a sālakānana-varjitā
VidSrk_41.43 *(1423)a gṛhṇānaiḥ kacam ālikhadbhir adharaṃ vidrāvayadbhiḥ kucau
VidSrk_41.44 *(1424)a kurvanti ye dinakarasya karās ta eva
VidSrk_41.45 *(1425)a visphārāyata-śālini pratiphaṇaṃ phenāmbhasi bhraśyati
VidSrk_41.46 *(1426)a sindhūn dhūli-bhareṇa kardamayituṃ tair eva roddhuṃ nabhaḥ
VidSrk_41.47 *(1427)a sphūtkāra-kṣveḍa-mīlat-phaṇa-śata-nipatat-pīna-lālā-pravāhaḥ
VidSrk_41.48 *(1428)a pāṃśur vāraṇa-karṇa-tāla-pavanair dik-prānta-nīhāratām
VidSrk_41.49 *(1429)a mā bhūn no yoṣitām iti
VidSrk_41.50 *(1430)a kṣiptaḥ kṣipta-kara-tataḥ prahaṇanaṃ prārabdham aṅgeṣv api
VidSrk_41.51 *(1431)a gṛhṇītāhnāya sarve bhuvi bhuvana-bhujaś cāmaraṃ vā diśo vā
VidSrk_41.53 *(1433)a asmat-saṃkathanena pārthiva-sutaḥ saṃpraty asau lajjate
VidSrk_41.55 *(1435)a mārge pallavitaṃ puraṃ praviśataḥ śākhā-śatair udgatam
VidSrk_41.57 *(1437)a bhāvī śoṇa ivopalair upacito ratnair agādho 'mbudhiḥ
VidSrk_41.58 *(1438)a yo vidviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca
VidSrk_41.59 *(1439)a tīrthaṃ tīrtham itas tato vicarituṃ ceto 'dhunā dhāvati
VidSrk_41.60 *(1440)a ekaivāsi-latā-vadhūḥ
VidSrk_41.61 *(1441)a grīvāṃ pratyavalambya saṃbhrama-balair āhanyamānaḥ karaiḥ
VidSrk_41.63 *(1443)a yā śrutiḥ śrūyate kvipaḥ
VidSrk_41.64 *(1444)a taṃ ca tryambaka-netra-dagdha-vapuṣaḥ puṣpāyudhasyānalam
VidSrk_41.65 *(1445)a mukhe na tava saṃmukhāḥ
VidSrk_41.66 *(1446)a dikpālā api pāli-pālana-vidhāv ānīya nāropitāḥ
VidSrk_41.67 *(1447)a dhūlibhiḥ pihite vihāyasi bhavat-prasthāna-kālotsave
VidSrk_41.68 *(1448)a sarvāhitāni jagate nanu vārtam etat
VidSrk_41.69 *(1449)a dāna-klinna-kapola-paddhatir ibho gaura-dyutir gaur vṛṣaḥ
VidSrk_41.70 *(1450)a vilocanaṃ calati tava prasīdataḥ
VidSrk_41.72 *(1452)a bibhrat parāṅmukha-ripor vidhutādharoṣṭhaḥ
VidSrk_41.74 *(1454)a antarbhūtār jhaṭiti guṇino yatra pūrṇā bhavanti
VidSrk_41.75 *(1455)a tretāyāṃ tribhir aṅghribhiḥ katham api dvābhyāṃ tato dvāpare
VidSrk_41.76 *(1456)a kīrtyārjuno 'si nakulena tavopamāsti
VidSrk_41.77 *(1457)a tailotpūraḥ samudraḥ kanaka-girir ayaṃ vṛtta-varti-prarohaḥ
VidSrk_41.78 *(1458)a yac ca dhyānam ivāsthito na kanaka-kṣoṇī-dharaḥ syandate
VidSrk_41.79 *(1459)a guṇais tulyaḥ ko 'pi kvacid api kim aśrāvi bhavatā
VidSrk_41.80 *(1460)a virājac-chuddhāntas tvam ahima-kara-prauḍha-mahimā
VidSrk_42.1 *(1461)a ānandāśru-jalaṃ pibanti śakunā niḥśaṅkam aṅke sthitāḥ
VidSrk_42.2 *(1462)a mā bhūt kasyacid apy ayaṃ paribhavo yāñcheti saṃsāriṇaḥ
VidSrk_42.3 *(1463)a karmaṇāṃ gatir īdṛśī
VidSrk_42.4 *(1464)a yad etasyāpy arthe dhana-lava-durāśā-taralitāḥ
VidSrk_42.5 *(1465)a śīlaṃ śaila-taṭāt patāv abhijanaḥ saṃdahyatāṃ vahninā
VidSrk_42.6 *(1466)a kiṃ śuṣkāḥ saritaḥ sphurad-giri-guru-grāva-skhalad-vīcayaḥ
VidSrk_42.7 *(1467)a kṛte kiṃ nāsmābhir vigalita-vivekair vyavasitam
VidSrk_42.8 *(1468)a na caiṣāvajñaiṣām api tu nija-vitta-vyaya-bhayam
VidSrk_42.9 *(1469)a vrīḍā-manthara-komalaṃ nava-vadhū-vaktraṃ ca nāsvāditam
VidSrk_42.10 *(1470)a kṛtaka-caritair bhartuś ceto na vañcayituṃ kṣamāḥ
VidSrk_42.11 *(1471)a nigṛhyāntar duḥkhaṃ hasitam api śūnyena manasā
VidSrk_42.12 *(1472)a vaco vaidehīti pratidiśam udaśru pralapitam
VidSrk_42.13 *(1473)a puruṣa-ratnam alaṃkaraṇaṃ bhuvaḥ
VidSrk_42.15 *(1475)a dānaṃ mahī vāji-makhasya kālaḥ
VidSrk_42.16 *(1476)a vipadaḥ pratibhānti naḥ
VidSrk_42.17 *(1477)a cetaḥ svāsthyam upehi gaccha gurute yatra sthitā māninaḥ
VidSrk_42.18 *(1478)a adhīte bhikṣā-bhug-bhuvam adhiśayānaś cirataram
VidSrk_42.20 *(1480)a bhraśyan-nija-prakṛtayaḥ kṛtam asmarantaḥ
VidSrk_42.22 *(1482)a yan nāpnoti manaḥ samīhita-phalaṃ daivasya sā vācyatā
VidSrk_42.25 *(1485)a api padbhyāṃ parābhavam
VidSrk_42.26 *(1486)a asthānaṃ guṇino gatāḥ
VidSrk_42.28 *(1488)a kiṃ tat-kriyā nayanayor na dhṛtiṃ vidadhyāt
VidSrk_42.29 *(1489)a na svopayogī na paropayogī
VidSrk_42.30 *(1490)a tatrāpi cāṭu-śatam ārabhase kathaṃ ca
VidSrk_42.32 *(1492)a itarad apy asad eva vivekinām
VidSrk_42.33 *(1493)a paryantāgni-kalāpa-jāla-kuṭilān nirgatya dūraṃ vanāt
VidSrk_42.36 *(1496)a anāryair asmābhiḥ param iyam apūrvaiva racanā
VidSrk_42.37 *(1497)a pratyāsanna-bhayo na vetti vibhavaṃ svaṃ jīvitaṃ kāṅkṣati
VidSrk_42.38 *(1498)a noddhṛtta-pratipakṣa-parvata-kule nirghāta-vātāyitam
VidSrk_42.39 *(1499)a prāṇair apy upakurvate vyasaninas te sādhavo dūrataḥ
VidSrk_42.40 *(1500)a atikrāntaṃ tais taiḥ kavibhir abhinandādibhir api
VidSrk_42.41 *(1501)a pada-bhraṣṭā devī sarid api surāṇāṃ bhagavatī
VidSrk_42.42 *(1502)a mithyā viḍambayasi kiṃ puruṣābhimāna
VidSrk_42.43 *(1503)a janī-bhūtaṃ mitraṃ dhana-viraha-dīnaḥ parijanaḥ
VidSrk_42.44 *(1504)a nīcāt karṇa-kaṭu śrutaṃ dhanam adād āruḍha-garvaṃ vacaḥ
VidSrk_42.45 *(1505)a śiro raudraṃ kvāheḥ sphurad-uru-mayūkhaḥ kva ca maṇiḥ
VidSrk_42.46 *(1506)a sukhī mūrkhaḥ so 'pi sva-gata-mahimādvaita-hṛdayaḥ
VidSrk_42.47 *(1507)a bhrāmyadbhir na sa ko 'pi nistuṣa-guṇo dṛṣṭo viśiṣṭo janaḥ
VidSrk_42.48 *(1508)a ito vyādho dhāvaty ayam anupadaṃ vakrita-dhanuḥ
VidSrk_42.49 *(1509)a jāne jānu-dvaya-sajala evābhirāmas tvam āsīḥ
VidSrk_42.50 *(1510)a potopāyā iha hi bahavo laṅghanāya kṣamante
VidSrk_42.51 *(1511)a svasthāḥ sukhaṃ vasata kiṃ parayācanābhiḥ
VidSrk_42.52 *(1512)a na vidyā kācid arjitā
VidSrk_42.53 *(1513)a nāle vimukham ambujam
VidSrk_42.54 *(1514)a puṣponmeṣavatī ca kiṃśuka-latā nītāvanīṃ vāyunā
VidSrk_42.55 *(1515)a snānārthaṃ mṛgatṛṣṇikormi-taralā bhūmiḥ samālokitā
VidSrk_42.56 *(1516)a bhrātā sudhārasa-mayaḥ patir ādya-devaḥ
VidSrk_43.1 *(1518)a paśyaitad vijaya-dhvajam
VidSrk_43.2 *(1519)a yad iha jarāsv api mānmathā vikārāḥ
VidSrk_43.3 *(1520)a kāntāyāḥ patitau stanau
VidSrk_43.4 *(1521)a vāma-bhruvām upari sa-spṛhatām atanvīm
VidSrk_43.6 *(1523)a laṅghyate tamasā punaḥ
VidSrk_43.7 *(1524)a puṃsaḥ kā nāma kāmitā
VidSrk_43.8 *(1525)a mūrdhnā sat-kṛtya dhāritāḥ
VidSrk_43.9 *(1526)a kurvann ayaṃ prahasanasya naṭaḥ kṛto 'smi
VidSrk_43.10 *(1527)a stanav āḍhyāv ivādṛtau
VidSrk_44.1 *(1528)a krodha ākṛṣṭa-mūrter aham ahamikayā caṇḍa-cañcu-graheṇa
VidSrk_44.2 *(1529)a prodgrīvaṃ paśya pāda-dvitaya-dhṛta-bhuvaḥ śreṇayaḥ pheravāṇām
VidSrk_44.3 *(1530)a aṅga-sphik-pṛṣṭha-piṇḍādy-avayava-sulabhāny agra-pūtīni jagdhvā
VidSrk_44.4 *(1531)a daṃṣṭrā-koṭi-visaṃkaṭair ita ito dhāvadbhir ākīrtyate
VidSrk_44.5 *(1532)a vyaktottaṃsa-bhṛtaḥ pinahya sahasā hṛt-puṇḍarīka-srajaḥ
VidSrk_44.6 *(1533)a utpuṣṇad utpuṣṇat parito nṛ-māṃsa-vighasair ādardaraṃ krandataḥ
VidSrk_44.7 *(1534)a krandat-pherava-caṇḍa-hātkṛti-bhṛti-prāg-bhāra-bhīmais taṭaiḥ
VidSrk_44.8 *(1535)a nagna-snāyu-karāla-ghora-kuharair mastiṣka-digdhāṅguliḥ
VidSrk_44.9 *(1536)a gṛdhrair ārabdha-pakṣa-dvitaya-vidhutibhir baddha-sāndrāndhakāre
VidSrk_44.10 *(1537)a udañcat-pucchāgra-stimita-vitataiḥ pakṣati-puṭaiḥ
VidSrk_44.11 *(1538)a lalaj-jihvo vaktrād galitam aparo leḍhu pibataḥ
VidSrk_44.12 *(1539)a sphuradbhir nirvāpya prabala-pavanaiḥ sphūtkṛta-śataiḥ
VidSrk_44.13 *(1540)a grāsa-bhraśyat-karāla-ślatha-piśita-śavāgra-grahe muktanādam
VidSrk_44.14 *(1541)a dik-cakrānta-visarpi-sallarisaṭā-bhārāvaruddhāmbaraḥ
VidSrk_45.1 *(1542)a ṭaṅkāraiḥ paripūrayanti kakubhaḥ proñchanti kaukṣeyakān
VidSrk_45.2 *(1543)a krīḍā-kṛtta-punaḥ-prarūḍha-śiraso vīrasya lipsor varam
VidSrk_45.3 *(1544)a jyā-ghoṣa-pūrita-viyanti śarāsanāni
VidSrk_45.4 *(1545)a dāvānale śalabhatāṃ labhase pramatta
VidSrk_45.5 *(1546)a chettuṃ prakramite mayaiva tarasā truṭyac-chirāsaṃtatau
VidSrk_45.6 *(1547)a kṣoṇī-maṇḍalam ekaviṃśatim idaṃ vārān jitaṃ yady api
VidSrk_45.7 *(1548)a kārāveśmani puṣpakasya ca jayo yasyedṛśaḥ kelayaḥ
VidSrk_45.8 *(1549)a yat tvāṃ triloka-tilakaṃ sutam abhyasūta
VidSrk_45.9 *(1550)a śiñjā-sañjana-tatpare 'vahasitaṃ dattvā mithas tālikāḥ
VidSrk_45.10 *(1551)a tvaṃ kūrmarāja tad idaṃ dvitayaṃ dadhīthāḥ
VidSrk_45.11 *(1552)a jīmūtā vidhutāḥ śaṭābhir uḍavo daṃṣṭrābhir āsāditāḥ
VidSrk_45.12 *(1553)a labdhvā dṛpyanty adhikam adhikaṃ bāhavaḥ śiṣyamāṇāḥ
VidSrk_45.13 *(1554)a kiṃ dhairyeṇa puro vilokaya daśagrīvo 'yam ārād abhūt
VidSrk_45.14 *(1555)a mama nakha-kuliśāgrair grāva-garbhāḥ sphuṭanti
VidSrk_45.15 *(1556)a yenāsyāḥ paridhānam apy apahṛtaṃ rājñāṃ gurūṇāṃ puraḥ
VidSrk_45.16 *(1557)a smara-smeraṃ gaṇḍoḍḍamara-pulakaṃ vaktra-kamalam
VidSrk_45.18 *(1559)a yat saṃkhyeṣu cakāra śīkara-kaṇair eva dviṣāṃ durdinam
VidSrk_45.19 *(1560)a śaktis tasya kutaḥ sa vajra-patanād bhīto mahendrād api
VidSrk_45.20 *(1561)a tulyaḥ so 'pi kṛtas tavāyam adhikaḥ kodaṇḍa-dīkṣā-vidhiḥ
VidSrk_45.21 *(1562)a granthy-udbhāsini bhaṅgaṃ ogham aghavan mātaṅga-dantodyame
VidSrk_46.1 *(1563)a vyastoru-stambhikābhir diśi diśi saritāṃ dig-jaya-prakrameṣu
VidSrk_46.2 *(1564)a yat senoddāma-helā-bhara-calita-mahā-śaila-kīlāṃ babhāra
VidSrk_46.3 *(1565)a jambāliny ambarasya sravad-amara-sarit-toya-pūreṇa mārge
VidSrk_46.4 *(1566)a niryantraṇa-prasara-sainya-bhareṇa yatra
VidSrk_46.5 *(1567)a prāk-pratyag-dharaṇīndra-kandara-darī-pārīndra-nidrā-druhaḥ
VidSrk_46.6 *(1568)a svapne 'pi na praṇayinī bhavato 'ham āsam
VidSrk_46.7 *(1569)a kallola-pratimalla-kīrti-laharī-lāvaṇya-liptāmbarāḥ
VidSrk_46.8 *(1570)a loke cāndramase vidhuṃtuda-ghaṭāvaskanda-kolāhalaḥ
VidSrk_46.9 *(1571)a pāṣāṇa-prakaraḥ kṛto 'yam akhilaḥ kṣīṇo girīṇāṃ gaṇaḥ
VidSrk_46.10 *(1572)a grahas tasyāsthāne gurur ucita-mārge sa nirataḥ
VidSrk_46.11 *(1573)a lakṣāptir mārgaṇānām abhavad ari-bale tad-yaśas tena labdham
VidSrk_46.12 *(1574)a vyakrīyante śalāṭavo 'pi maṇayas te padmarāgādayaḥ
VidSrk_46.13 *(1575)a kāropagraha-vācyatāmakinitau bibhrad bhujau bhūpatiḥ
VidSrk_46.14 *(1576)a jvālā-pātita-kumbha-mauktika-phala-vyutpanna-lājāñjalau
VidSrk_47.1 *(1577)a stambāḍambara-mūka-maukuli-kulaḥ krauñcāvato 'yaṃ giriḥ
VidSrk_47.2 *(1578)a sarvāṅgīṇa-payaḥ-pravṛtta-sarito jhātkurvate parvatāḥ
VidSrk_47.3 *(1579)a vyūhollekha-padāvalī-vali-mayai ratnair mudaṃ mandaraḥ
VidSrk_47.4 *(1580)a ghātāruntudam apy aho katham ayaṃ manthācalaḥ soḍhavān
VidSrk_47.5 *(1581)a chāyā pītāpi yatra pratikṛtibhir upasthāpyate pādapānām
VidSrk_47.6 *(1582)a maṇi-śreṇī-patrāṅkura-makara-mudrāṅkita-śilaḥ
VidSrk_47.7 *(1583)a dṛḍha-paripīḍana-pīta-mekhalo 'yam
VidSrk_47.8 *(1584)a jyotsnā-kandalitābhir indu-dṛṣadām adbhir nadī-mātṛkāḥ
VidSrk_47.9 *(1585)a trasyat-kauśika-bhukta-kandara-tamāḥ so 'yaṃ giriḥ smaryate
VidSrk_47.10 *(1586)a vātāḥ śīkariṇo 'pi lakṣmaṇa dṛḍhaṃ saṃtāpayanty eva mām
VidSrk_47.12 *(1588)a bhuvaḥ krīḍālolad-virada-daśanābhugna-taravaḥ
VidSrk_47.13 *(1589)a sthāne sthāne mukhara-kakubho jhātkṛtair nirjharāṇām
VidSrk_47.14 *(1590)a svecchā-supta-gabhīra-ghora-duragāśvāsa-pradīptāgnayaḥ
VidSrk_47.15 *(1591)a anurasita-gurūṇi styānam ambūkṛtāni
VidSrk_47.16 *(1592)a prasava-surabhi-śīta-svaccha-toyā bhavanti
VidSrk_47.17 *(1593)a prāleyācala-mekhalā-vana-bhuvaḥ puṣṇanti netrotsavam
VidSrk_48.1 *(1594)a sahāryaiḥ saṃvāsaḥ śrutam upaśamaika-śrama-phalam
VidSrk_48.2 *(1595)a kusuma-śabalair viṣvag-vātais taraṅgita-pādapāḥ
VidSrk_48.3 *(1596)a priyaṃ kṛtvā dviṣām api
VidSrk_48.4 *(1597)a dhīrās ta eva śama-saukhya-bhujas ta eva
VidSrk_48.5 *(1598)a mūlāni kṣataye kṣudhāṃ giri-nadī-toyaṃ tṛṣā-śāntaye
VidSrk_48.6 *(1599)a kaṭākṣaḥ kālindī-laghu-lahari-vṛttiḥ prabhavati
VidSrk_48.8 *(1601)a tiṣṭhāmo nija-cāru-pīvara-kuca-krīḍā-rasāsvādane
VidSrk_48.9 *(1602)a naiṣāṃ garva-giraḥ śṛṇoṣi na punaḥ pratyāśayā dhāvasi
VidSrk_48.10 *(1603)a kvacid vyādhi-kleśaḥ kvacid api viyogaś ca suhṛdām
VidSrk_48.11 *(1604)a yan muñcanty upabhoga-bhāñjy api dhanāny ekāntato niḥspṛhāḥ
VidSrk_48.12 *(1605)a paścāl līlāvalaya-raṇitaṃ cāmara-grāhiṇīnām
VidSrk_48.13 *(1606)a trailokya-rājyam api deva tṛṣṇāya manye
VidSrk_48.14 *(1607)a sphurati yāvad iyaṃ hṛdi mūḍhatā
VidSrk_48.15 *(1608)a satyaṃ ramyā vibhūtayaḥ
VidSrk_48.16 *(1609)a niṣkandī-kṛta-śānti ye 'pi ca tapaḥ-kārā gṛheṣv āsane
VidSrk_48.17 *(1610)a prāyo bandhubhir adhvanīva pathikair saṅgo viyogāvahaḥ
VidSrk_48.18 *(1611)a tadā dṛṣṭaṃ nārī-mayam idam aśeṣaṃ jagad api
VidSrk_48.19 *(1612)a bhogebhyaḥ spṛhayālavas tava vaśāḥ kā niḥspṛhāṇām asi
VidSrk_48.20 *(1613)a tvāṃ ratnākara-patni jahnu-tanaye bhāgīrathi prārthaye
VidSrk_48.21 *(1614)a bhavat-saukhyaṃ hitvā śama-sukham upādeyam anagham
VidSrk_48.22 *(1615)a viṣaya-viraha-glāniḥ śāntā gatā malinātha dhīḥ
VidSrk_48.23 *(1616)a kuryām ambubhir apy ayācita-sukhaiḥ prāṇāvabandha-sthitim
VidSrk_48.24 *(1617)a viyoge ko bhedas tyajati na jano yat svayam amūn
VidSrk_48.25 *(1618)a syāmaḥ kṣoṇiruho dahaty avirataṃ yān eva dāvānalaḥ
VidSrk_48.26 *(1619)a kvālāpāḥ komalās te kva sa madana-dhanur-bhaṅguro bhrū-vilāsaḥ
VidSrk_48.27 *(1620)a prabhā-cauraṃ cakṣuḥ kṣipati kim abhipretam anayā
VidSrk_48.28 *(1621)a gatāḥ pāṃśu-krīḍāṃ viṣaya-paripāṭīm upaśamam
VidSrk_48.29 *(1622)a divasa-rajanī-kula-cchedaiḥ patadbhir anāratam
VidSrk_48.31 *(1624)a samādhānaṃ nidrā śayanam avanī mūlam aśanam
VidSrk_48.32 *(1625)a gatvaryo yauvana-śriyaḥ
VidSrk_48.33 *(1626)a sravanti kṣemaṃ te pulina kuśalaṃ bhadram upalāḥ
VidSrk_48.34 *(1627)a nanv aprayatna-janito 'yam anugraho me
VidSrk_48.35 *(1628)a nirupama-rasa-prītyā khādan narāsthi nirāmiṣam
VidSrk_48.36 *(1629)a sa kiṃ yogo yasmin bhavati na parānugraha-rasaḥ
VidSrk_48.37 *(1630)a brahma-dhyānābhyasana-vidhinā yoga-nidrāṃ gatasya
VidSrk_48.38 *(1631)a cel lālitaṃ tad-anupālitam adya yāvan
VidSrk_48.39 *(1632)a soḍhā duḥsaha-śīta-vāta-tapana-kleśā na taptaṃ tapaḥ
VidSrk_48.40 *(1633)a śayyā bhuvaḥ parijano nija-deha-bhāraḥ
VidSrk_48.41 *(1634)a mṛtyor āmiṣam āspadaṃ guru-śucāṃ rogasya viśrāma-bhūḥ
VidSrk_48.42 *(1635)a tadā madhyāvasthā-tanu-paricayo bhūta-nicayaḥ
VidSrk_48.43 *(1636)a lumpanti kīṭa-kṛmayaḥ paritas tathaiva
VidSrk_48.44 *(1637)a saṃbhoktuṃ viṣayānayaṃ kila pumān saukhyāśayā vañcitaḥ
VidSrk_49.1 *(1638)a abheda-bhāg īśvara-viśva-rūpayoḥ
VidSrk_49.2 *(1639)a dhatte dhāma ca dāma ca smita-lasat-kundendra-nīla-śriyoḥ
VidSrk_49.3 *(1640)a kānta-sva-hasta-likhitā mama mañjarīti
VidSrk_49.4 *(1641)a prāptāsau smara-mārgaṇa-vraṇa-paritrāṇauṣadhiḥ preyasī
VidSrk_49.5 *(1642)a samāyāte kānte sakhi rajanir ardhaṃ gatavatī
VidSrk_49.10 *(1647)a phalite 'pi bubhukṣitaḥ
VidSrk_49.11 *(1648)a tvam api tatra vasann api māmakaḥ
VidSrk_49.12 *(1649)a kleśaḥ kevalam aṅgulīr dalayatāṃ mauhūrtikānām ayam
VidSrk_49.13 *(1650)a gantavyaṃ bhavayā na tad gṛham iti tvaṃ vāryase yāsi cet
VidSrk_49.14 *(1651)a tasyāḥ saṃbhavitā sa sādhvasa-bharaḥ ko 'pi prakopāpahaḥ
VidSrk_49.15 *(1652)a sadyaḥ putra-mahotsavāgata-vadhū-vargasya śṛṅgāriṇaḥ
VidSrk_49.17 *(1654)a cādya-śvo bhavitā samāgama iti prītyā pramodaś vā yaḥ
VidSrk_49.18 *(1655)a stabdhottānita-pṛṣṭha-niṣṭhita-manāg-bhugnāgra-lāṅgūla-bhṛt
VidSrk_49.19 *(1656)a saṃtrāsaṃ janayanti vindhya-bhidurā vārāṃ pravāhāḥ puraḥ
VidSrk_49.20 *(1657)a protphullaiḥ kamalaiḥ
VidSrk_49.28 *(1665)a dvayor dṛṣṭvālāpaṃ kalayati kathām ātma-viṣayām
VidSrk_49.29 *(1666)a pariṇatir avadhāryā yatnataḥ paṇḍitena
VidSrk_49.30 *(1667)a hemante jaḍatā tathaiva śiśire 'py āyāsyate vāyunā
VidSrk_49.31 *(1668)a yauvana-prabhavaṃ tamaḥ
VidSrk_49.32 *(1669)a kiṃ bījam arpayitum icchasi vāpikāyām
VidSrk_49.33 *(1670)a yaḥ priyaḥ priya eva saḥ
VidSrk_49.34 *(1671)a kṣatāṅgo 'yaṃ rāhur vikala-mahimā śīta-kiraṇaḥ
VidSrk_49.35 *(1672)a yadi maṇis trapuṇi pratibadhyate
VidSrk_49.36 *(1673)a vidhir vandyaḥ so 'pi pratiniyata-karmaika-phaladaḥ
VidSrk_49.37 *(1674)a karoti maitrīm atha dūṣitā guṇāḥ
VidSrk_49.38 *(1675)a kṛta-kṛtyāsi sāmpratam
VidSrk_49.39 *(1676)a viṣādaḥ ko 'smākaṃ na hi na vayam apy atra gaminaḥ
VidSrk_49.40 *(1677)a lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva
VidSrk_49.41 *(1678)a prāṇān ujjhati kasya tan mahad aho saṃjāyate kilbiṣam
VidSrk_49.42 *(1679)a dhūlī-durdina-sūditāmbaram asāv udyānam urvīpatiḥ
VidSrk_49.44 *(1681)a nirdhanaḥ kiṃ kariṣyati
VidSrk_49.45 *(1682)a loko mūka ivāsti māṃ prati punaḥ sarvo janas tapyate
VidSrk_49.46 *(1683)a bhṛśaṃ śasyotsādaiḥ sakala-nagarākhyāta-paṭimā
VidSrk_49.47 *(1684)a parīvāhaḥ pratikriyā
VidSrk_49.48 *(1685)a kim indunā hāritam abja-kandaiḥ
VidSrk_49.49 *(1686)a gatvaraṃ vasu vimṛśya viśiṣṭaḥ
VidSrk_49.50 *(1687)a mahimā nopajāyate
VidSrk_49.52 *(1689)a pītaṃ yena sarojinī-dala-puṭe homāvaśiṣṭaṃ payaḥ
VidSrk_49.53 *(1690)a tā kṛtyākṛti-leśato manasi naḥ kiṃcit pratītaṃ gatāḥ
VidSrk_49.54 *(1691)a mudrā stanāṅka-ghana-candana-paṅka-mūrtiḥ
VidSrk_49.56 *(1693)a sphurat-kāmāveśe vayasi vayam apy āhita-bharāḥ
VidSrk_49.57 *(1694)a na cec cintā-pātre milati katham apy asya manasaḥ
VidSrk_49.58 *(1695)a bahumānaṃ yad ātmani
VidSrk_49.59 *(1696)a kṣudhā-kṣāmo jīrṇaḥ piṭharaka-kapālārpita-galaḥ
VidSrk_49.60 *(1697)a svasārābhyām ābhyāṃ hṛdi vidadhataḥ kautuka-śatam
VidSrk_50.1 *(1698)a dhṛtir dākṣī-putre harati haricandro 'pi hṛdayam
VidSrk_50.2 *(1699)a niṣṇātaḥ kavi-kuñjarendra-carite mārge girāṃ vāguraḥ
VidSrk_50.3 *(1700)a vyutpattiṃ paramām avāptum avadhiṃ labdhuṃ rasa-srotasaḥ
VidSrk_50.4 *(1701)a jānīte nitarām asau gurukula-kliṣṭo murāriḥ kaviḥ
VidSrk_50.5 *(1702)a saurabhya-nirbhara-gabhīra-mano-harāṇi
VidSrk_50.6 *(1703)a yatrāmūr nibhavanti vallaṇa-guṇotkhātāmṛta-prītayaḥ
VidSrk_50.7 *(1704)a vāk-pratyaṃśa-niveśitākhila-jagat-tattvā kavīnāṃ kalā
VidSrk_50.8 *(1705)a padānām arthātmā ramayati na tūttānita-rasaḥ
VidSrk_50.10 *(1707)a raghuvaṃśe puraḥ-sthite
VidSrk_50.11 *(1708)a nārthātmāpi sa ko 'pi dhāvati girāṃ bhūpāla-mārge na yaḥ
VidSrk_50.13 *(1710)a nūnaṃ vāsava-dattayā
VidSrk_50.14 *(1711)a prayātā kusumojjvalā
VidSrk_50.15 *(1712)a jātibhājo gṛhe gṛhe
VidSrk_50.16 *(1713)a kavayo vayam apy amī
VidSrk_50.17 *(1714)a cittākarṣaṇa-mantra-manmatha-sarit-kallola-vāg-vallabha
VidSrk_50.18 *(1715)a pramoda-prasyandaiḥ sahṛdaya-manāṃsi snapayati
VidSrk_50.19 *(1716)a sphurad-vaidarbhoktir lalita-pada-bandha-krama-gatiḥ
VidSrk_50.20 *(1717)a nānā-cāṭu-mukhī sa durlaḍitavān khelābhir ucchṛṅkhalaḥ
VidSrk_50.22 *(1719)a tataḥ prapede bhuvi bhartṛ-meṭhatām
VidSrk_50.23 *(1720)a bāṇe hṛdaya-vartini
VidSrk_50.25 *(1722)a kālena bahunā mayā
VidSrk_50.26 *(1723)a kalyāṇī te matur ubhayato vismayaṃ nas tanoti
VidSrk_50.27 *(1724)a prasattau gāmbhīrye rasavati ca vākyārtha-ghaṭane
VidSrk_50.28 *(1725)a na vaidarbhād anyat carati sulabhatve 'pi hi katham
VidSrk_50.29 *(1726)a vyāsaḥ pārtha-śarais tathāpi na tayor atyuktir udbhāvyate
VidSrk_50.30 *(1727)a śrīmān utpala-rāja-deva-nṛpatir vidyā-vadhū-vallabhaḥ
VidSrk_50.32 *(1729)a na ca nava-pada-kṣuṇṇo mārgaḥ kathaṃ nv aham ekakaḥ
VidSrk_50.33 *(1730)a ślāghyāṃ sutām iva tataḥ śriyam aprasūya
VidSrk_50.34 *(1731)a jānanti te kim api tān prati naiṣa yatnaḥ
VidSrk_50.35 *(1732)a śuci kṣmā-pālānāṃ sucarita-kathā-darpaṇa-talam
VidSrk_50.36 *(1733)a yaś cīrṇaḥ kamalāyudhena suciraṃ yenāgamat keśaṭaḥ
VidSrk_50.38 *(1735)a hṛdayasthaiḥ smṛtair api
VidSrk_50.39 *(1736)a vaiyāsāni vacāṃsi bhāravi-girāṃ bhūtaiva nirbhartsanā
VidSrk_50.40 *(1737)a lakṣmī-kaṇṭha-haṭha-graha-vyasanitā yāvac ca doṣṇāṃ hareḥ
VidSrk_50.41 *(1738)a martyāvatīrṇa-marutām api sat-kavīnām
VidSrk_49.27 *(1664)a unmudrī-kṛta-viśva-vismaya-bharais tat tan mahārghair guṇair
VidSrk_49.26 *(1663)a sujanāḥ paruṣābhidhāyino yadi kaḥ syād aparo 'pi mañju-vāk
VidSrk_37.24 *(1236)a saṃparkeṇa tamo-bhidāṃ jagad-agha-pradhvaṃsināṃ dhīmatāṃ
VidSrk_37.23 *(1235)a vicintyamāno hi karoti vismayaṃ
VidSrk_37.22 *(1234)a para-guṇa-tattva-grahaṇaṃ sva-guṇāvaraṇaṃ para-vyasana-maunam
VidSrk_37.20 *(1232)a lakṣmīṃ tṛṇāya manyante
VidSrk_37.19 *(1231)a apekṣante na ca snehaṃ
VidSrk_37.18 *(1230)a chāyāṃ kurvanti cānyasya
VidSrk_37.17 *(1229)a apūrvaḥ ko 'pi kopāgniḥ
VidSrk_37.16 *(1228)a satyaṃ guṇā guṇavatāṃ vidhi-vaiparītyād
VidSrk_37.15 *(1227)a sa sādhur yo vipannānāṃ
VidSrk_37.14 *(1226)a ekenāpi payodhinā jalamucas te pūritāḥ koṭiśo
VidSrk_33.29 *(1047)a kṣīṇāny eva tamāṃsi kintu dadhati prauḍhi na samyag-dṛśor
VidSrk_30.9. *(965)a dvitrair vyomni purāṇa-mauktika-maṇi-cchāyaiḥ sthitaṃ tārakair
VidSrk_30. 8 *(964)a tārāṇāṃ tagara-tviṣāṃ parikaraḥ saṃkhyeya-śeṣaḥ sthitaḥ
VidSrk_30.7 *(963)a yadi śaśadharas tvad-vaktreṇa prasahya tiraskṛtas
VidSrk_23.43 *(794)a vidhatte sollekhaṃ katarad iha nāṅgaṃ taruṇimā
VidSrk_15.3 *(336)a dhūlībhiḥ ketakīnāṃ parimalana-samuddhūlitāṅgaḥ samantād
VidSrk_10.35 *(249)a stambeṣu ketakīnāṃ yathottaraṃ vāmanair dalair adya
VidSrk_4.11 *(40)c śambhor vaktraṃ suvaktra-tritaya-bhaya-karaṃ hantv adhaṃ dakṣiṇaṃ vaḥ
VidSrk_4.12 *(41)c ambhodharāvali-ghana-dhvanir aṭṭahāsaḥ
VidSrk_4.13 *(42)c bhogīndra-ślatha-piṅgalotkaṭa-jaṭājūṭaṃ śiro dhūrjaṭeḥ
VidSrk_4.14 *(43)c jayatv ekādaśaḥ svayam
VidSrk_4.15 *(44)c bhūteśasya bhugaṅga-valli-valaya-sraṅ-naddha-jūṭā jaṭāḥ
VidSrk_4.17 *(46)c kapālenonmuktaḥ sphaṭika-dhavalenāṅkura iva
VidSrk_4.18 *(47)c sa ca krīḍā-candro daśana-kiraṇāpūrita-kalaḥ
VidSrk_4.19 *(48)c mūla-stambhāya śambhave
VidSrk_4.20 *(49)c kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ
VidSrk_4.21 *(50)c uḍḍīneṣu viḍaujasā punar asau dambholir ālokitaḥ
VidSrk_4.22 *(51)c aśreyo vyasyatād vastrinayana-nayanopāntavānto hutāśaḥ
VidSrk_4.23 *(52)c lolat-kuntala-kuṇḍalasya śirasaḥ śobhāṃ sa vo dhūrjaṭiḥ
VidSrk_4.24 *(53)c punīyād dīrghaṃ svo hara-śirasi gaṅgā-kala-kalaḥ
VidSrk_4.25 *(54)c nāgau rāgiṣu raṃsyate syati jagan nirvekṣyati dyām iti
VidSrk_4.26 *(55)c pāyād vas taruṇāruṇāṃśu-kapiśā śambhor jaṭā-saṃhatiḥ
VidSrk_4.27 *(56)c atyaktāyādri-putryā tirpurahara-jagat-kleśa-hantre namas te
VidSrk_4.28 *(57)c śambhor vaḥ pātu śūnya-kṣaṇa-ghaṭita-laya-brahma-lagnaḥ samādhiḥ
VidSrk_4.29 *(58)c sphūrjac-candrāṃśu-niryan-nayana-rucira-sajjāhnavī-nirjharaḥ vaḥ
VidSrk_4.30 *(59)c śambhor bhagna-samādhi-ruddha-rabhaso hāsyodgamaḥ pātu vaḥ
VidSrk_4.31 *(60)c śambhor vaḥ sukhayantu lambhita-layacchedāhatās tālikāḥ
VidSrk_4.32 *(61)c hasta-srasta-śarāsano vijayate devo dayārdrekṣaṇaḥ
VidSrk_4.33 *(62)c yadā śambhuś cumbaty acala-duhitur vaktra-kamalam
VidSrk_4.34 *(63)c prāvṛṭ-kāla ivoditaḥ śiva-śiro-meghaḥ śivāyāstu vaḥ
VidSrk_4.35 *(64)c lajjayeva na vardhate
VidSrk_4.36 *(65)c pārvatyā sabhayaṃ bhujaṅga-valayīty ālokitaḥ pātu vaḥ
VidSrk_4.38 *(67)c aśreyāṃsi kṣiṇotu tripura-hara-śarodgāra-janmānalo vaḥ
VidSrk_4.39 *(68)c trāsa-trasta-surāṅganā-kalakala-vrīḍā-vilakṣo haraḥ
VidSrk_4.40 *(69)c punītād vaḥ smera-kṣiti-dhara-sutāpāṅga-viṣayaḥ
VidSrk_4.41 *(70)c dhatte kautuka-rāja-nīti-nipuṇaḥ pāyāt sa vaḥ śaṅkaraḥ
VidSrk_5.1 *(71)c anyonya-pracalāsthit-pañjara-raṇat-kaṅkāla-janmā ravaḥ
VidSrk_5.3 *(73)c vande nandita-nīlakaṇṭha-pariṣad-vyakta-rddhi vaḥ krīḍitam
VidSrk_5.4 *(74)c śambhoḥ saṃkaṭam etad ity avatu vaḥ protsāraṇā nandinaḥ
VidSrk_5.5 *(75)c itthaṃ bhartari bhāva-gopana-parā gaurī ciraṃ pātu vaḥ
VidSrk_5.6 *(76)c śambhor nṛtyāvatāre pariṣad iti pṛthag vyāpṛtā vaḥ punātu
VidSrk_5.7 *(77)c paśyann akṣair vilakṣaṃ valita-gala-calat-kambalaṃ tryambakaṃ vaḥ
VidSrk_5.8 *(78)c bhāgīrathi namo 'stu te
VidSrk_5.9 *(79)c srotas tīvrataratvarā gamayati drāg brahmalokaṃ janān
VidSrk_5.10 *(80)c gaurī-mātuḥ kim api kim api vyāhṛtaṃ karṇa-mūle
VidSrk_5.11 *(81)c devyāḥ sthāṇau caraṇa-patite te nakhāḥ pāntu viśvam
VidSrk_5.12 *(82)c dṛṣṭety antaḥkaraṇam asakṛt tāmyati tryambakasya
VidSrk_5.13 *(83)c tārā-cakraṃ udakta-śīkara-pṛṣal-līlām ivābhyasyati
VidSrk_5.14 *(84)c vaināyakyaś ciraṃ vo vadana-vidhutayaḥ pāntu cītkāra-vatyaḥ
VidSrk_5.15 *(85)c pratītiṃ kurvāṇo jayati śikhi-bhartur gaja-mukhaḥ
VidSrk_5.18 *(88)c vṛddha-strī-vacanāt priye vinihitaḥ puṣpāñjaliḥ pātu vaḥ
VidSrk_5.20 *(90)c śambhoḥ saṃvīkṣya rūpād apasarati guhaḥ śaṅkitaḥ pātu yuṣmān
VidSrk_5.21 *(91)c kampī pāyād apāyāj jvalita-śikhi-śikhe cakṣuṣi nyasta-hastaḥ
VidSrk_5.22 *(92)c pāyād vaḥ pitur aṅka-bhāk śiśu-jana-krīḍonmukhaḥ ṣaṇ-mukhaḥ
VidSrk_5.23 *(93)c avighnaṃ herambo jagad-agha-vighātaṃ ghaṭayatu
VidSrk_5.24 *(94)c dehārdha-hārita-vadhūka ivaka-dantaḥ
VidSrk_5.25 *(95)c vācaḥ śaktidharasya śaiśava-kalāḥ kurvantu vo maṅgalam
VidSrk_5.26 *(96)c tan-mūrdhekṣaṇa-tarpitasya hasitaṃ pāyāt kumārasya vaḥ
VidSrk_5.27 *(97)c kūṣmāṇḍo dhṛti-saṃbhṛtām anudinaṃ puṣṇāti tunda-śriyam
VidSrk_5.28 *(98)c vaiguṇyodvega-janmā jagad avatu ciraṃ hāravo bhṛṅgirīṭeḥ
VidSrk_5.29 *(99)c anyonya-pratikūlam īśa-śivayoḥ pāṇigrahe pātu vaḥ
VidSrk_5.30 *(100)c lobha-bhramad-bhramara-vibhrama-bhṛt-kaṭākṣaḥ
VidSrk_5.31 *(101)c vailakṣyāc caturāsya-niṣphala-parāvṛttiś ciraṃ pātu vaḥ
VidSrk_5.32 *(102)c rakṣatv adri-sutā vivāha-samaye prītā ca bhītā ca vaḥ
VidSrk_5.33 *(103)c bhṛṅgī sāndra-śirāvanaddha-paruṣaṃ dhatte 'sthi-śeṣaṃ vapuḥ
VidSrk_6.1 *(104)c bhāti sma pralayābdhi-palvala-talotkhātaika-mustākṛtiḥ
VidSrk_6.2 *(105)c yātāyātam ayantritaṃ jala-nidher nādyāpi viśrāmyati
VidSrk_6.3 *(106)c nābhī-palvala-puṇḍarīka-mukulaḥ kamboḥ sapatnī-kṛtaḥ
VidSrk_6.4 *(107)c vudaram aviśad draṣṭuṃ tasmai jagan-nidhaye namaḥ
VidSrk_6.5 *(108)c smero vallava-sundarīm avanamac chauriḥ śriyaḥ vaḥ kriyāt
VidSrk_6.6 *(109)c itthaṃ nirvacanīkṛto dayitayā hrīṇo hariḥ pātu vaḥ
VidSrk_6.7 *(110)c gopa-strī-nayanotsavo vitaratu śreyāṃsi vaḥ keśavaḥ
VidSrk_6.8 *(111)c śaṅkho 'patya-paramparāvṛta iva śreyāṃsi
VidSrk_6.12 *(115)c vācontaḥ-sphuritā bahir vikṛtibhir vyaktā hareḥ pātu vaḥ
VidSrk_6.13 *(116)c kvaṇatkaraja-pañjara-krakaca-kāṣa-janmānalaḥ
VidSrk_6.14 *(117)c unnidra-kairava-taḍāgam uro murāreḥ
VidSrk_6.15 *(118)c svapiti bhagavān kūrmo nidrābharālasa-locanaḥ
VidSrk_6.16 *(119)c yuṣmākaṃ kurutāṃ bhavārti-śamanaṃ netre tanur vā hareḥ
VidSrk_6.17 *(120)c madhye-sindhu viyan-mayo jala-mayaḥ stambhas tv abhūd ambare
VidSrk_6.18 *(121)c avyāhataṃ murajitaḥ kṛtaka-prasuptam
VidSrk_6.19 *(122)c na kālindyāḥ kūle na ca nicula-kuñje muraripuḥ
VidSrk_6.20 *(123)c ity uktasya smitam udayate devakī-nandanasya
VidSrk_6.21 *(124)c pāyād vaḥ krama-vardhamāna-mahimāścaryaṃ murārer vapuḥ
VidSrk_6.22 *(125)c śayyām ālambya nītaṃ vapur alasa-lasad-bāhu lakṣmyāḥ punātu
VidSrk_6.23 *(126)c kṣīrābdher mathane 'bhavad-diviṣadāṃ lakṣmīr asāv astu vaḥ
VidSrk_6.24 *(127)c mada-skhalitam ālapan hala-dharaḥ śriyaḥ vaḥ kriyāt
VidSrk_6.25 *(128)c itthaṃ daityādhirājaṃ nija-nakha-kuliśair jaghnivān yas sa vo 'vyāt
VidSrk_6.26 *(129)c krīḍā-gopāla-mūrtir muraripur avatād ātta-gorakṣa-līlaḥ
VidSrk_6.27 *(130)c priyā-nakhebhyo 'pi rateṣu bibhyati
VidSrk_6.28 *(131)c serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svapnāyamāno hariḥ
VidSrk_6.29 *(132)c te lakṣmīṃ narmayanto nidhuvana-vidhayaḥ pāntu vo mādhavasya
VidSrk_6.30 *(133)c nidrā-cchedābhitāmrā ciram avatu harer dṛṣṭir ākekarā vaḥ
VidSrk_6.31 *(134)c yenoddhāre dharitryāḥ sa jayati vibhutā-vighniteccho varāhaḥ
VidSrk_6.32 *(135)c yasyotsphāla-kutūhalena katham apy aṅgeṣu jīrṇāyitam
VidSrk_6.33 *(136)c gāḍhāntar-davathoḥ pratapta-saralāḥ śvāsā hareḥ pāntu vaḥ
VidSrk_6.34 *(137)c yasyāntaś ca bahiś ca dṛṣṭam akhilaṃ trailokyam avyāt sa vaḥ
VidSrk_6.35 *(138)c nidrā-ccheda-karaṃ harer avatu vo lakṣmyā vilakṣa-smitam
VidSrk_6.36 *(139)c devaḥ kāraṇa-nanda-sūnur aśivaṃ kṛṣṇaḥ sa muṣṇātu vaḥ
VidSrk_6.37 *(140)c pāyād vaḥ kara-padma-susthita-mahā-śailaḥ salīlo hariḥ
VidSrk_6.38 *(141)c spaṣṭa-prasphuṭad-asthi-pañjara-rava-krūrā nakhāḥ pāntu vaḥ
VidSrk_6.39 *(142)c grāva-śreṇinikaṣamasṛṇa-kṣuṇṇakeyūra-patraḥ
VidSrk_6.40 *(143)c saroṣa-lalitādhara-bhrukuṭi-bhaṅga-bhīmaṃ mukham
VidSrk_6.41 *(144)c bimboṣṭha-dvaya-gāḍha-pīḍana-vaśād avyakta-bhāvaṃ smitam
VidSrk_6.42 *(145)c nirgacchad-aṅkura-śikheva vibhāti daṃṣṭrā
VidSrk_6.43 *(146)c yasyaitan-nābhi-padmaṃ bhuvanam iti sa vaḥ śarma devo dadhātu
VidSrk_6.44 *(147)c jayati janita-vrīḍā-namra-priyā-hasito hariḥ
VidSrk_7.1 *(148)c uddaṇḍaiḥ prāpayan vaḥ pracuratama-tamaḥ-stomam astaṃ samastam
VidSrk_7.3 *(150)c prasthāna-pūrṇa-kalasāya namaḥ savitre
VidSrk_7.4 *(151)c udyad-bāla-pravāla-pratima-rucir ahaḥ-pādapa-prāk-pravālaḥ
VidSrk_8.1 *(152)c āyānti priya-viprayukta-yuvatī-marma-cchido vāsarāḥ
VidSrk_8.2 *(153)c bhinna-pāṭala-koṭi-saṃpuṭa-dala-prādurbhavat-kuḍmalāḥ
VidSrk_8.4 *(155)c pratyaṅgaṃ ca muhuḥ kṛto mṛgadṛśā kiṃ kiṃ na cūtāṅkuraḥ
VidSrk_8.5 *(156)c granthi-ccheda-samudyataṃ ca hṛdayaṃ dolāyate subhruvām
VidSrk_8.6 *(157)c puṣpa-bhrāntibhir āpatanti sahasā cañcūṣu bhṛṅgāṅganāḥ
VidSrk_8.7 *(158)c dhārā-vāhibhir asti lupta-padavī-niḥśaṅkam eṇī-kulam
VidSrk_8.8 *(159)c atha ca hṛdaye māna-granthiḥ svayaṃ śithilāyate
VidSrk_8.9 *(160)c prāptārambhe kusuma-samaye kāla-devena dattā
VidSrk_8.10 *(161)c vardhante ca vivardhayanti ca muhus te 'mī smaraṃ vāsarāḥ
VidSrk_8.11 *(162)c sadyaḥ kunda-smita-bṛhatikāḥ pūrṇa-pātrī-karoti
VidSrk_8.12 *(163)c prasnigdhā parito dhṛteva kalikā-dīpāvaliś campakaiḥ
VidSrk_8.13 *(164)c na ca jaṭharatām ālambante klamodaya-dāyinīm
VidSrk_8.14 *(165)c māñjiṣṭhair mukulaiś ca pāṭalitaror anyaiva kācil lipiḥ
VidSrk_8.15 *(166)c devasyāpi cirojjhitaṃ yadi bhaved abhyāsa-vaśyaṃ dhanuḥ
VidSrk_8.16 *(167)c lokaḥ stoka-raso 'dya na kvacid api svacchandam ānandati
VidSrk_8.17 *(168)c pratyujjīvita-manmathotsava iva krīḍanty amū bhūruhaḥ
VidSrk_8.19 *(170)c yuṣmābhiḥ priya-kāminī-parigataiḥ sthātavyam asmād iti
VidSrk_8.20 *(171)c jvālā-jāla-karāli-tāsamaśarāṅgāra-sphuliṅgā iva
VidSrk_8.22 *(173)c jyām unmārṣṭi ca pañcabhiś ca viśikhair jetuṃ jagad vāñchati
VidSrk_8.23 *(174)c krīḍā-kūta-kaṣāyitena manasā loko 'yam unmādyate
VidSrk_8.24 *(175)c svairaṃ sarpati bāla-candana-latā-līlā-sakho mārutaḥ
VidSrk_8.25 *(176)c puṣpa-vyājād visṛjati śikhā-śreṇim udgāḍha-śoṇām
VidSrk_8.26 *(177)c straiṇo yūnāṃ bhavatu rataye veśa-sarvābhisāraḥ
VidSrk_8.27 *(178)c snigdha-smerair mukham adhiguṇaṃ dṛṣṭipātaiḥ pibanti
VidSrk_8.32 *(183)c nava-nakha-pada-tiktān ātapaḥ svedabindūn
VidSrk_8.33 *(184)c nāryāḥ puṃsi sthitim anuguṇāṃ śaṃsati spaṣṭam anyā
VidSrk_8.34 *(185)c samantān niryāti sphuṭa-subhaga-rāgaṃ kisalayam
VidSrk_8.35 *(186)c cūto dūta ivāntakasya kalikā-jāla-sphurat-pallavaḥ
VidSrk_8.36 *(187)c prayacchaty unmādān ahaha sahakāra-druma-yuvā
VidSrk_8.38 *(189)c strīṇāṃ pīna-ghana-staneṣu kaṇavān svedaḥ karoty āspadam
VidSrk_9.1 *(191)c hā kālaḥ kim ayaṃ kalir na hi na hi prāptaḥ sa gharmāgamaḥ
VidSrk_9.2 *(192)c pariṣvaṅgo 'naṅgaṃ punar api śanair aṅkurayati
VidSrk_9.4 *(194)c jyeṣṭhe māsi kharārka-tejasi kathaṃ pāntha vrajan jīvasi
VidSrk_9.5 *(195)c niśā-śeṣo nidrāṃ nudati paṭa-dhūmyāṭa-mukharaḥ
VidSrk_9.6 *(196)c dhūmodgārair aguru-pavanaiḥ sāntarān patra-bhaṅgān
VidSrk_9.7 *(197)c vyākṣepa-kṣama-manda-manda-maruto mārga-sthalī-pādapāḥ
VidSrk_9.8 *(198)c kṣepīyaḥ-pavanābhighāta-rabhasotkṣepair ahaḥ pakṣibhiḥ
VidSrk_9.9 *(199)c muktāhāra-latāṃ tad-aṅka-vasatis toyāśayā pāsyati
VidSrk_9.10 *(200)c na ḍaukante pātuḥ jhaṭiti makarandaṃ madhulihaḥ
VidSrk_9.11 *(201)c priyā-kaṇṭhāśleṣe niviśati padaṃ śaityam adhunā
VidSrk_9.12 *(202)c magno vāriṇi dūra-niḥsahatayā nidrāyate sairibhaḥ
VidSrk_9.13 *(203)c adri-droṇī-kuṭīre kuhariṇi hariṇārātayo yāpayanti
VidSrk_9.14 *(204)c kaṇṭhād bibhrati viṣkirāḥ śaraśamī-nīḍeṣu nāḍindhamān
VidSrk_9.16 *(206)c pīyante hala-mukta-magna-mahiṣa-prakṣobha-paryāvilāḥ
VidSrk_9.17 *(207)c prasnigdhān iha viṣkirāṇḍakalalān ājyāśayā lumpati
VidSrk_9.18 *(208)c sīdat-sāra-sama-prasakta-kuraraṃ kālena jātaṃ saraḥ
VidSrk_9.19 *(209)c strīṇām aṅge vibhajati tapas tatra tatrātma-cihnam
VidSrk_9.21 *(211)c śucer upari saṃsthito rati-pateḥ prasādo guruḥ
VidSrk_21.23 *(657)c prakṛti-capale kā naḥ pīḍā gate hata-jīvite
VidSrk_21.24 *(658)c upāyo nāsty anyo hṛdaya-paritāpopaśamane
VidSrk_21.25 *(659)c sva-hastenāñgārās tad alam adhunāraṇya-ruditaiḥ
VidSrk_21.26 *(660)c lumpantu stana-patra-bhaGgam akarīḥ saudhā-guru-śyāmalāḥ
VidSrk_21.27 *(661)c prāṇās tanvi mamāsi nocitam idaṃ tad vyartham uttāmyasi
VidSrk_21.28 *(662)c svabhāva-svacchānāṃ vipad api sukhaṃ nāntarayati
VidSrk_21.29 *(663)c bibhrāṇā nipatanti bāṣpa-payasāṃ prasyandino bindavaḥ
VidSrk_21.30 *(664)c priyo manyur jātas tava niranurodhe na tu vayam
VidSrk_21.31 *(665)c atyunmāthini candane 'pi niyataṃ nāmāgnir uttiṣṭhati
VidSrk_21.32 *(666)c ramaṇa-padavī sāraṅgākṣyā sa-śaṅkitam īkṣitā
VidSrk_21.33 *(667)c bhagno mānakaliḥ sahāsa-rabhasaṃ vyāsakta-kaṇṭha-graham
VidSrk_21.34 *(668)c bimbaṃ vidhor lavala-pāṇḍu-rasas tam eti
VidSrk_21.35 *(669)c bhavān ekas tasyāḥ pratikṛti-mayīr eva ramaṇīḥ
VidSrk_21.36 *(670)c abhūmiḥ kopānāṃ nanu niraparādhaḥ parijanaḥ
VidSrk_21.37 *(671)c uccaiḥ samarpaya mad-arpita-cumbanaṃ ca
VidSrk_21.39 *(673)c māna-mlānir abhūn na yena ca na cāpy āsīd rahaḥk-haṇḍanam
VidSrk_21.40 *(674)c mukhendur māninyāḥ sphurati kṛta-puṇyasya surate
VidSrk_21.41 *(675)c kālo yāti calaṃ ca jīvitam iti kṣuṇṇaṃ manaś cintayā
VidSrk_21.42 *(676)c svedāmbhaḥ-pratirodhi-nirbharatara-smeraṃ mukhaṃ jāyate
VidSrk_21.43 *(677)c mām ājñāpaya kiṃ karomi sarale bhūyaḥ sapatnyās tava
VidSrk_21.44 *(678)c nayana-jalam analpaṃ muktam uktaṃ na kiṃcit
VidSrk_21.45 *(679)c māninyāṃ phalitaṃ tu māna-taruṇā paryanta-bandhyāyitam
VidSrk_21.46 *(680)c śṛṇu tvaṃ yad brūmaḥ priya-sakhi na māne kuru matim
VidSrk_21.47 *(681)c kiṃ pīḍyate sutanu bāṣpa-jala-praṇālaiḥ
VidSrk_21.48 *(682)c dhanyenādhim upāśruṇor asi kṛtātyantaṃ priyā roditā
VidSrk_21.49 *(683)c yad asyāḥ pratyaṅgaṃ nayana-jala-bindur viharati
VidSrk_21.50 *(684)c paraparibhavo māna-sthānair na mānini sahyate
VidSrk_21.51 *(685)c imāṃ dhatte mudrām anaticira-vṛttānta-piśunām
VidSrk_21.52 *(686)c bhāvāḥ prasāda-piśunāḥ kṣapayanti nidrām
VidSrk_21.53 *(687)c parijana-parityāgopāyo na māna-parigrahaḥ
VidSrk_21.54 *(688)c śate 'pi praśnānāṃ yad abhidura-mudrodhara-puṭaḥ
VidSrk_21.55 *(689)c kopena ko 'pi nihito 'dya rasāvatāraḥ
VidSrk_21.56 *(690)c patyuḥ prema na khaṇḍitaṃ nipuṇayā māno 'pi naivojjhitaḥ
VidSrk_21.57 *(691)c tāny anyāni dināni muñca caraṇau saivāham anyo bhavān
VidSrk_21.58 *(692)c manaḥ pratyāvṛttaṃ kamitari kathaṃcin na tu vapuḥ
VidSrk_21.59 *(693)c ajñātopanatena tena sahasā mūrdhnaiva saṃbhāvitaḥ
VidSrk_21.60 *(694)c katham api hata-vrīḍaṃ ceto na yāti virāgitām
VidSrk_21.61 *(695)c dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmin jane
VidSrk_21.62 *(696)c dhāvitv eva kṛta-praṇāmakam aho premṇo vicitrā gatiḥ
VidSrk_21.63 *(697)c na jāne ko hetur dalati śatadhā yan na hṛdayam
VidSrk_21.65 *(699)c mānenāpasṛtaṃ hriyeva sudṛśaḥ pāda-spṛśi preyasi
VidSrk_22.1 *(700)c tāvac chvāsa-samīraṇa-vyatikarair uddhūlitr āsīt karaḥ
VidSrk_22.2 *(701)c dhik tvā dhik tava pauruṣaṃ dhig udayaṃ dhik kārmukaṃ dhik śarān
VidSrk_22.3 *(702)c rātriḥ kalpa-śatāyate visalatāhāro 'pi bhārāyate
VidSrk_22.4 *(703)c tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ vā viyoginy api
VidSrk_22.5 *(704)c tat kiṃ mugdhe vṛthā tvaṃ malinayasi mukhaṃ prāvṛḍ ity aśru-pātaiḥ
VidSrk_22.6 *(705)c dārūṇīva na me viraṃsyati dahann aṅgāny anaṅgānalaḥ
VidSrk_22.7 *(706)c nirātmakaḥ śūnyatamaḥ sa vandyaḥ
VidSrk_22.8 *(707)c ardrendhanaṃ tad iva bhasma-kaṇānuyātam
VidSrk_22.9 *(708)c ghana-śvāsotkṣepair jvalayati muhur mṛtyu-vaśinī
VidSrk_22.10 *(709)c kṛśāṅgyāḥ saṃtāpaṃ vadati visinī-patra-śayanam
VidSrk_22.11 *(710)c na māṃ trātuṃ tātaḥ prabhavati na cāmbā na bhavatī
VidSrk_22.12 *(711)c lāja-sphoṭam amī sphuṭanti maṇayo viśve 'pi hāra-srajām
VidSrk_22.13 *(712)c dhig dhik tvāṃ saha-pāṃśu-khelana-sakhī-loke 'pi yan nihnavaḥ
VidSrk_22.14 *(713)c vrīḍā-vakrita-kaṇṭha-nālam abalā kaiḥ kair na bhinnā rasaiḥ
VidSrk_22.15 *(714)c dara-jaṭhara-mṛṇālī-kāṇḍa-mugdhā mayūkhāḥ
VidSrk_22.16 *(715)c kosāv ekaḥ kathaya sumukhi brahma vā vallabho vā
VidSrk_22.17 *(716)c iyaṃ naḥ kalyāṇī ramayati matiṃ kalpayati ca
VidSrk_22.18 *(717)c mūrcchā-vismṛti-vedanā-parijano dṛṣṭo 'smadīyo na vā
VidSrk_22.19 *(718)c kā vārteti mṛgīdṛśo vijayate bāṣpāntarāyaṃ vacaḥ
VidSrk_22.20 *(719)c rajatam iva mṛgākṣyāḥ kalpitāny aṅgakāni
VidSrk_22.21 *(720)c mahājano yena gataḥ sa panthāḥ
VidSrk_22.22 *(721)c no jāne katamaḥ sa puṣpa-dhanuṣā nītaḥ prasāda-śriyam
VidSrk_22.23 *(722)c kasmāt kṛśāsi virasāsi malīmasāsi
VidSrk_22.24 *(723)c vrajati tanus tanutāṃ na cānurāgaḥ
VidSrk_22.25 *(724)c naiko 'py asau bhrāmaka ity avaihi
VidSrk_22.26 *(725)c nāyātaṃ malayānilair mukulitaṃ kaccin na cūtair iti
VidSrk_22.27 *(726)c prāyaḥ puṇya-dinānubhāva-valanād āśaṃsitaṃ sidhyati
VidSrk_22.28 *(727)c eṣāhaṃ sukhinī bhavāmi na sahe tīvrāṃ viyoga-vyathām
VidSrk_22.29 *(728)c mā bhūd āgata ity amanda-valitodgrīvaṃ muhur vīkṣitam
VidSrk_22.30 *(729)c pāṇḍimnā virahocitena gamitā kāntiḥ kathā-gocaram
VidSrk_22.31 *(730)c viśeṣās te mugdhe dadhatu kṛtināṃ cetasi padam
VidSrk_22.32 *(731)c śaśimukhi sakhī-hasta-nyasto vilāsa-paricchadaḥ
VidSrk_22.33 *(732)c tanvaṅgyāḥ prakaṭīkarīti tanutām aṅge bhraman vāyasaḥ
VidSrk_22.34 *(733)c vinyasyānanam āyatākṣi sukṛtī ko 'yaṃ tvayā smaryate
VidSrk_22.35 *(734)c kim aparam ataś citraṃ yan me tathāpi sa vallabhaḥ
VidSrk_22.36 *(735)c vyālumpanti stana-kalasayoḥ patram aśrūṇy ajasram
VidSrk_22.37 *(736)c tasyaitan me phalam upanataṃ nātha yat te viyogaḥ
VidSrk_22.38 *(737)c hūṅkārāḥ kala-pañcama-praṇayinas truṭyanti niryānti ca
VidSrk_22.39 *(738)c anāthānāṃ bāle kim iha viparītaṃ na bhavati
VidSrk_22.40 *(739)c svacchando bhavatāṃ bhaviṣyati punaḥ kaṣṭo viceṣṭā-rasaḥ
VidSrk_22.41 *(740)c dhanuṣi ca makare ca svastha-rekhā-niveśaḥ
VidSrk_22.42 *(741)c kiṃcit-kuḍmala-koṭi-bhinna-śikharaś cūta-drumaḥ prāṅgaṇe
VidSrk_22.43 *(742)c mugdhe kasya tapaḥ-phalaṃ pariṇataṃ yasmai taveyaṃ daśā
VidSrk_22.44 *(743)c prodyad-bhasma-pracaya-racitāpāṇḍimānaṃ dadhāsi
VidSrk_22.45 *(744)c sakhyas toyendhana iva śikhī vipratīpo 'yam ādhiḥ
VidSrk_22.46 *(745)c saṃkalpopanata-tvad-ākṛtir asāyat tena cittena sā
VidSrk_22.47 *(746)c niryānty asyāḥ kuvalaya-dṛśo bāṣpa-vārāṃ pravāhāḥ
VidSrk_22.48 *(747)c vaktrodvāntas trivali-vipine sāraṇī-sāmyam eti
VidSrk_22.49 *(748)c muñcantī kim u kartum icchasi kuru premānya-deśa-gate
VidSrk_22.50 *(749)c dṛṣṭaḥ kiṃ katham apy akāraṇa-ripuḥ śrī-bhojya-devo 'nayā
VidSrk_22.51 *(750)c prapañco 'yaṃ kiṃcit tava sakhi hṛdi-sthaṃ kathayati
VidSrk_22.52 *(751)c śatam iha virahiṇyo nedṛśaṃ kvāpi dṛṣṭam
VidSrk_23.1 *(752)c lalita-madhurās te te bhāvāḥ kṣipanti ca dhīratām
VidSrk_23.2 *(753)c pāṇir lekhā-vidhiṣu nitarāṃ vartate kiṃ karomi
VidSrk_23.3 *(754)c āliṅgan pavana mama spṛśāṅgam aṅgam
VidSrk_23.4 *(755)c praharati vidhir marma-cchedī na kṛntati jīvitam
VidSrk_23.5 *(756)c pradadri pratikandaraṃ pratinadi prayūṣaraṃ bhrāmyasi
VidSrk_23.6 *(757)c candraṃ cūrṇī-kuruta ca śilā-paṭṭake piṣṭa-peṣam
VidSrk_23.7 *(758)c kadā nu drakṣyāmo vigalita-dukūlaṃ mṛga-dṛśaḥ
VidSrk_23.8 *(759)c kaṣṭaṃ viśramayāmi kutra nayane sarvatra vāmo vidhiḥ
VidSrk_23.9 *(760)c nūnaṃ sāhasikena cūta-mukule dṛṣṭiḥ samāropitā
VidSrk_23.10 *(761)c akaruṇa-kiraṇolkāḥ kandalī-komalāyām
VidSrk_23.11 *(762)c krīḍanti kramaśaḥ kṛśīkṛta-ruṣaḥ pratyaṅgam aṅgāni me
VidSrk_23.12 *(763)c cetas tat-parirambhaṇāya tad api sphīta-spṛhaṃ tāmyati
VidSrk_23.13 *(764)c prāptaṃ mayā vidhi-vaśād idam uttarīyam
VidSrk_23.14 *(765)c tām āśāṃ pathikas tathāpi kim api dhyāyaṃś ciraṃ vīkṣate
VidSrk_23.15 *(766)c tāpo 'yaṃ tanur īdṛśī sthitir iyaṃ tasyā apīti śrutiḥ
VidSrk_23.16 *(767)c himartur naidāghīm ahaha viṣamāṃ tāpana-rujam
VidSrk_23.17 *(768)c cūta-drumaḥ kim iti nirmita eṣa dhātrā
VidSrk_23.18 *(769)c viddhā eva na cedṛśaḥ parikarasyaivaṃ-vidhā vedanā
VidSrk_23.19 *(770)c sarvaṃ tulyam aśoka kevalam ahaṃ dhātrā sa-śokaḥ kṛtaḥ
VidSrk_23.20 *(771)c duḥkhī syām aham eka eva sakalo lokaḥ sukhaṃ jīvatu
VidSrk_23.21 *(772)c kadācin muñceyaṃ madana-śikhi-pīḍā-paribhavam
VidSrk_23.22 *(773)c tad icchāmaḥ saṅgād viraha-bharam ekatra vasatau
VidSrk_23.23 *(774)c tvam api kusuma-bāṇān vajra-sārī-karoṣi
VidSrk_23.24 *(775)c tat paśyeyam anaṅga-maṅgala-gṛhaṃ bhūyo 'pi tasyā mukham
VidSrk_23.25 *(776)c saroṣā no jāne mṛgadṛśi vidhāsyanti kim amī
VidSrk_23.26 *(777)c surata-sacivair aṅgaiḥ saṅgo mamāpi bhaviṣyati
VidSrk_23.27 *(778)c ko vā tām abalāṃ vilokya sahasā nātropakṛcchro bhavet
VidSrk_23.28 *(779)c svāmin manmatha tādṛśaṃ punar api svapnādbhutaṃ darśaya
VidSrk_23.29 *(780)c na jānīmas tasyā bata katham amī yānti divasāḥ
VidSrk_23.30 *(781)c kadā tad draṣṭavyaṃ vadanam avadātaṃ mṛgadṛśaḥ
VidSrk_23.32 *(783)c cintā-saṃtati-tantu-jāla-niviḍasyūteva lagnā priyā
VidSrk_23.33 *(784)c jvālā-jāla-mucas tyajeyam asamāḥ prāṇa-cchido vedanāḥ
VidSrk_23.34 *(785)c rudām āvirbhāvād anubhava-virodhaḥ śamayati
VidSrk_23.35 *(786)c tasyāḥ smarāmi muhur ardha-vilokitāni
VidSrk_23.36 *(787)c netre tayā kim api yat punaruktam uktam
VidSrk_23.37 *(788)c bālām abāla-hariṇāṅka-mukhīṃ smarāmi
VidSrk_23.38 *(789)c samīkṣante pakṣmāntara-tarala-tārā virahiṇaḥ
VidSrk_23.39 *(790)c ambare kati tārakāḥ
VidSrk_23.42 *(793)c tasyās tad vayam ekam evam asakṛd dhyāyanta evāsmahe
VidSrk_23.43 *(794)c jvalayati tu mām ebhir vahni-cchaṭā-kaṭubhiḥ karaiḥ
VidSrk_23.44 *(795)c premārdrāḥ sudṛśo vikuñcana-tati-preṅkhat-kaṭākṣā dṛśaḥ
VidSrk_23.45 *(796)c chinnaṃ chinnaṃ hṛdayam adayaiś chidyate 'dyāpi yair me
VidSrk_23.46 *(797)c yena draṣṭum ahaṃ kṣame daśa diśas tad vaktra-mudrāṅkitāḥ
VidSrk_23.47 *(798)c jātaṃ me vidalat-kadamba-mukula-spaṣṭopamānaṃ manaḥ
VidSrk_23.48 *(799)c haṃho candra kathaṃ nu muñcasi mayi jvālā-muco vedanāḥ
VidSrk_23.50 *(801)c bāhyākāra-paribhrameṇa tu vayaṃ tattva-tyajo vañcitāḥ
VidSrk_23.51 *(802)c dvi-guṇa-harimā māronmāthaḥ kathaṃ nu viraṃsyati
VidSrk_23.52 *(803)c nirvāṇam eṣyati kathaṃ sa manobhavāgniḥ
VidSrk_23.53 *(804)c śvāsāḥ parvartita-dukūla-daśāḥ saranti
VidSrk_23.55 *(806)c tatraiva māṃ nayati sā yadi vā na yāti
VidSrk_24.1 *(807)c nīrandhrās tanum ālikhantu jaṭhara-cchedānala-granthayaḥ
VidSrk_24.2 *(808)c te jāne jaraṭhī-bhavanti vigalan nīla-tviṣaḥ pallavāḥ
VidSrk_24.3 *(809)c kathaya murale kenāmī te kṛtā nicula-drumāḥ
VidSrk_24.4 *(810)c sthānaṃ nāsti gṛhe mamāpi bhavato bālāham ekākinī
VidSrk_24.6 *(812)c pānthāyetthaṃ yuvatyā kathitam abhimataṃ vyāhṛti-vyāja-pūrvam
VidSrk_24.7 *(813)c nibhṛta-nibhṛtaṃ ye cumbyante ta eva viduḥ sukham
VidSrk_24.8 *(814)c ahalyā-sutrāmṇoḥ kṣaṇikam iva tat-saṃgatam abhūt
VidSrk_24.9 *(815)c revā-rodhasi vetasī-taru-tale cetaḥ samutkaṇṭhate
VidSrk_24.10 *(816)c nanv asti puṅkhita-śaro madanaḥ sahāyaḥ
VidSrk_24.11 *(817)c kuhū kuhūr ity alam āha kokilaḥ
VidSrk_24.12 *(818)c karṣantyā mama tāvad aṅga-likhanair evāpad eṣā gatā
VidSrk_24.13 *(819)c kiṃ kṛṣṇena na yāmunena payasā kṛṣṇānurāgas tava
VidSrk_24.14 *(820)c bāle lajjā praṇaṣṭā na hi na hi kuṭile colakaḥ kiṃ trapā-kṛt
VidSrk_24.15 *(821)c mattena kiṃ praṇayinā na hi kesareṇa
VidSrk_24.16 *(822)c stokonmīlad-asañjitoru vayam apy ekākinaḥ kiṃ tv idam
VidSrk_24.17 *(823)c tat kiṃ prema gṛhāśrama-vratam idaṃ kaṣṭaṃ samācaryate
VidSrk_24.18 *(824)c ramayatitarāṃ saṃketasthā tathāpi hi kāminī
VidSrk_24.20 *(826)c kṛcchrāl labdha-paristhitiḥ sva-bhavane panthānam abhyasyati
VidSrk_24.21 *(827)c siddhiṃ yāti viṭaika-kalpa-latikā raṇḍā na puṇyair vinā
VidSrk_24.22 *(828)c dṛṣṭo 'sau bhavatā na kiṃ pathika he sthitvā kṣaṇaṃ kathyatām
VidSrk_24.23 *(829)c jhaṅkārair vikalīkṛtāḥ pathi bata vyaktaṃ kuraṅgī-dṛśaḥ
VidSrk_24.24 *(830)c gṛhād vāraṃ vāraṃ nirasarad atha prāviśad atha
VidSrk_24.25 *(831)c parāñcaḥ saṃcārāna-vinayavatīnāṃ vivṛṇute
VidSrk_24.26 *(832)c priya-vasatiṃ vrajanti sukham eva mitho nirasta-bhiyo 'bhisārikāḥ
VidSrk_24.28 *(834)c kāśmīrī-kuca-kumbha-saṃbhrama-haraḥ śītāṃśur abhyudyataḥ
VidSrk_24.29 *(835)c yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase
VidSrk_24.30 *(836)c prayayur arasad-bhūṣair aṅgaiḥ priyānabhisārikāḥ
VidSrk_25.1 *(837)c vāpīṃ snātum ito gatāsi na punas tasyādhamasyāntikam
VidSrk_25.2 *(838)c śūrādhara-payodharāḥ
VidSrk_25.3 *(839)c dantair api nakhair api
VidSrk_25.4 *(840)c kaṣāye tava locane
VidSrk_25.5 *(841)c ṣaṣṭhī tvaṃ yena khāditā
VidSrk_25.6 *(842)c tvayā daṇḍo nipātitaḥ
VidSrk_25.7 *(843)c sarva-vastuṣu śūnyatā
VidSrk_25.8 *(844)c na yogyā dūta-karmaṇi
VidSrk_25.9 *(845)c chidrānveṣī nipātitaḥ
VidSrk_25.10 *(846)c dūti tvaṃ jvaritāsi kim
VidSrk_25.11 *(847)c kutas tvādṛg dūti skhalita-śamanopāya-nipuṇā
VidSrk_25.12 *(848)c ko lokasya sakhi svabhāva-kuṭilasyāntargataṃ jñāsyati
VidSrk_25.13 *(849)c kiṃ dūti jvaritāsi pāpam athavā spṛṣṭvā bhavanty āpadaḥ
VidSrk_25.14 *(850)c dūti mlāna-saroruha-dyuti-muṣaḥ svauṣṭhasya kiṃ vakṣyasi
VidSrk_25.16 *(852)c dūti bhraṣṭa-guṇasya tasya nilayaṃ svapne 'pi mā gāḥ punaḥ
VidSrk_25.17 *(853)c mayā sahābhinna-śarīra-vādaḥ
VidSrk_26.1 *(854)c kandarpānaddha-bāṇa-vyatikara-taralaṃ kāminaṃ yāminīṣu
VidSrk_26.2 *(855)c pradīpaḥ kajjala-cchalāt
VidSrk_26.3 *(856)c udgrīvikām iva dadāti rati-pradīpaḥ
VidSrk_26.4 *(857)c vātāyate kampam upaiti bhītaḥ
VidSrk_27.1 *(858)c vakṣaḥ-sparśair iva śiśiratāṃ yānti nirvāpyamāṇāḥ
VidSrk_27.2 *(859)c dhvāntaṃ bhavanti ca viśuddha-dṛśo divāndhāḥ
VidSrk_27.3 *(860)c citrāṅgīyaṃ ramayati tamaḥ-stoma-līlā dharitrī
VidSrk_33.25 *(1043)c baka-grāsa-trāsād viśati śapharī paṅkam adhunā
VidSrk_33.26 *(1044)c tīre nīra-grahaṇa-vimukhair adhvagair ujjhito 'si
VidSrk_33.27 *(1045)c bāḍhaṃ vāḍava-nāmadheya-dahana-vyājena vārāṃ nidhiḥ
VidSrk_33.28 *(1046)c smero 'yaṃ śarabhaḥ parāṃ hṛdi ghṛṇām āyāti jāti-smaraḥ
VidSrk_33.29 *(1047)c saṃbhūyāpi vidhātum asya rajasi staimityam apy akṣamāḥ
VidSrk_33.30 *(1048)c na kṣoṇī nādri-vargā na ca ravi-śaśinau sarvam ekārṇavaṃ syāt
VidSrk_33.31 *(1049)c udagrāḥ kallolāḥ sphuṭa-vikaṭa-daṃṣṭrāś ca makarāḥ
VidSrk_33.32 *(1050)c vaktodvānta-viṣānalātibhayadaṃ vandyas tadānīṃ bhavān
VidSrk_33.33 *(1051)c dhvanita-kupita-dhvāṅkṣa-troṭī-puṭāhati-jarjaraḥ
VidSrk_33.34 *(1052)c dhatte jarat-kapir apīti kim atra vācyam
VidSrk_33.35 *(1053)c malayaja sakhe mā gāḥ khedaṃ guṇās tava dūṣaṇam
VidSrk_33.36 *(1054)c api vahala-pipāsā-pāṃśulaḥ kaṇṭha-nālaḥ
VidSrk_33.37 *(1055)c maryādāṃ kim ayaṃ bhinatti kim ayaṃ na trāyate vāḍavam
VidSrk_33.38 *(1056)c tvad-vāsāya sa eva kīrṇa-kanaka-jyotsno girīṇāṃ patiḥ
VidSrk_33.39 *(1057)c kiṃ meghair vyavadhīyate
VidSrk_33.40 *(1058)c yair nāyaṃ kara-śuktikodara-laghur dṛṣṭo muner añjalau
VidSrk_33.41 *(1059)c yenākumbha-nimagna-vanya-kariṇāṃ yūthaiḥ payaḥ pīyate
VidSrk_33.42 *(1060)c nālaṃ plāvayituṃ jagaj-jala-nidhir dhairyam yad ālambate
VidSrk_33.43 *(1061)c yat-puṃskokila-kūjitaṃ vidadhate tan nānurūpaṃ param
VidSrk_33.44 *(1062)c yām adhyan yajanaḥ svamātaram iva klānti-cchide dhāvati
VidSrk_33.45 *(1063)c yāvat tat-puṭa-sandhi-nirgata-patat-tūlaṃ phalāt paśyati
VidSrk_33.46 *(1064)c dugdhaṃ yena puraiva cāsya suhṛdaḥ kvāthe svayaṃ kṣīyate
VidSrk_33.47 *(1065)c ko 'yaṃ bhoḥ śaśinīva locanavatām arke kalaṅkaḥ samaḥ
VidSrk_33.49 *(1067)c vilumpanti svedādhikam amṛta-hṛdyaṃ madhulihaḥ
VidSrk_33.50 *(1068)c piśācā valgantu sthagayatu tamisraṃ ca kakubhaḥ
VidSrk_33.51 *(1069)c nivṛttiḥ kalyāṇī na punar avatāraḥ katham api
VidSrk_33.52 *(1070)c kim etenoccais tvaṃ bhavati laghimā vāpi sarasaḥ
VidSrk_33.53 *(1071)c prakṛtyā garjanti tvayi tu bhuvanaṃ nirmadam idam
VidSrk_33.54 *(1072)c saṭāṃ suptasyāpi spṛśasi yadi pañcānana-śiśoḥ
VidSrk_33.55 *(1073)c narendras tvāṃ kuryān mukuṭa-makarī-cumbita-rucim
VidSrk_33.56 *(1074)c asaṃdigdhaṃ dagdha-bhramara bhavitāsi kṣata-vapuḥ
VidSrk_33.57 *(1075)c tasmin eva prakṛti-mahati vyomni labdho 'vakāśaḥ
VidSrk_33.58 *(1076)c kiṃ vyādatse vihaga vadanaṃ tatra tatrāmbuvāhe
VidSrk_33.59 *(1077)c adya śvo vā sarid akaruṇā tvāṃ śriyā pātayitrī
VidSrk_33.60 *(1078)c vyāḍas tubhyaṃ bhavatu kuśalaṃ muñca naḥ sādhayāmaḥ
VidSrk_33.61 *(1079)c śrama-paribhava-magnāḥ ke na magnāḥ karīndrāḥ
VidSrk_33.62 *(1080)c dhvanir api madhuras te na śrutaś cātakena
VidSrk_33.63 *(1081)c pathi pathi śivāḥ santy asmākaṃ śataṃ kamalākarāḥ
VidSrk_33.64 *(1082)c adhikam adhikaṃ yat saurabhyaṃ tanoti manoharam
VidSrk_33.65 *(1083)c jala-pṛṣate kiyate 'pi cātako 'yam
VidSrk_33.68 *(1086)c adhastād īkṣate janam
VidSrk_33.69 *(1087)c ambhoda eva śaraṇaṃ yadi nirguṇasya
VidSrk_33.70 *(1088)c etasya paśya vihagasya gatis tvam eva
VidSrk_33.71 *(1089)c kaṇḍūyanāvasara eva surāsurāṇām
VidSrk_33.72 *(1090)c mārge yad atra jana-saṃkramatām upetaḥ
VidSrk_33.73 *(1091)c tejas tu tat kim api yena jagad-varākam
VidSrk_33.77 *(1095)c divaso 'pi laghūkṛtaḥ
VidSrk_33.78 *(1096)c vyaktiṃ kṛtvā sphuṭanti yat
VidSrk_33.79 *(1097)c kalpa-drumo 'pi na samīhitam ātanoti
VidSrk_33.80 *(1098)c rikto 'si yaj jalada saiva tavonnatā śrīḥ
VidSrk_33.81 *(1099)c yāsāṃ chedanam antareṇa patito nāyaṃ kuṭhāras tvayi
VidSrk_33.82 *(1100)c nānyā gatis tad api vārida cātakasya
VidSrk_33.83 *(1101)c ambhodharāt patati saṃprati vajrapātaḥ
VidSrk_33.84 *(1102)c eṣa tvāṃ kalitaḥ kalābhir udayaty agre śaśī pārvaṇaḥ
VidSrk_33.85 *(1103)c tad-dharmo 'sya phalāśayā paricayaḥ kalpa-drume 'py asti kim
VidSrk_33.86 *(1104)c sotkarṣaṃ phalito bhṛśaṃ ca vinataḥ ko 'py eṣa cūta-drumaḥ
VidSrk_33.87 *(1105)c yaḥ kūrmasya dināni nāma katicid viśrāma-dāna-kṣamaḥ
VidSrk_33.88 *(1106)c katham ākṛṣyase guṇaiḥ
VidSrk_33.90 *(1108)c na tīrāraṇyānī salila-culukenāpy upakṛtā
VidSrk_33.91 *(1109)c toyaṃ tvayā tad api niṣkaruṇena pītam
VidSrk_33.93 *(1111)c sa evāgre buddhau pariṇamati ruddho 'py avinayaḥ
VidSrk_33.96 *(1114)c nirvṛttena davānalena vihitaṃ valmīka-śeṣaṃ vanam
VidSrk_33.97 *(1115)c dhik jīvita-vyasanam asya malīmasasya
VidSrk_33.98 *(1116)c pāvanaṃ ca śiśiraṃ ca rasaṃ sṛjanti
VidSrk_33.100 *(1118)c śāmbūkābhiḥ saha paricito nīyate pāmarībhiḥ
VidSrk_33.102 *(1120)c vaśika-hṛdaya-vṛtter lupta-sāra-śriyaś ca
VidSrk_33.104 *(1122)c mahā-maunaḥ sthairyād atha bhuvanam eva sthirayati
VidSrk_33.105 *(1123)c tasya tvāṃ gilataḥ kapola-milana-kleśo 'pi kiṃ jāyate
VidSrk_33.106 *(1124)c yenāyaṃ virahī tu vāraṇa-patiḥ svāmin sa vindhyo bhavān
VidSrk_34.1 *(1125)c karpūra-drava-śīkarair iva diśo limpanti pampānilāḥ
VidSrk_34.2 *(1126)c cumbanto vānti mandaṃ malaya-parimalā vāyavo dākṣiṇātyāḥ
VidSrk_34.3 *(1127)c vāti vātaḥ śanaiḥ śanaiḥ
VidSrk_34.4 *(1128)c vātā vānti navīna-kokila-vadhū-hūṅkāra-vācālitāḥ
VidSrk_34.5 *(1129)c lalāṭe lāṭīnāṃ luṭhitam alakaṃ tāṇḍavayati
VidSrk_34.6 *(1130)c jaladhi-jala-taraṅgān khelayan gandha-vāhaḥ
VidSrk_34.7 *(1131)c prayāty udīcīṃ dayitām ivānilaḥ
VidSrk_34.8 *(1132)c kāverī-taṭa-tāḍi-tāḍana-taṭatkārottaro mārutaḥ
VidSrk_34.9 *(1133)c nārīṇāṃ malayānilaḥ priya iva pratyaṅgam āliṅgati
VidSrk_34.10 *(1134)c marun mandaṃ mandaṃ vicarati parivrājaka iva
VidSrk_34.11 *(1135)c pratyagra-sphuṭa-mallikā-surabhayaḥ sāyanṃtanā vāyavaḥ
VidSrk_34.12 *(1136)c nirvedaṃ nava-mallikā-surabhayaḥ sāyaṃ nayā vāyavaḥ
VidSrk_34.13 *(1137)c hṛdayam āhita-śoka-hutāśanaḥ
VidSrk_34.14 *(1138)c vyākurvāṇo bhayam iva paraṃ dākṣiṇo gandhavāhaḥ
VidSrk_34.15 *(1139)c lalāṭa-svedāmbhaḥ-kaṇa-parimuṣo vānti marutaḥ
VidSrk_34.17 *(1141)c truṭyad-gundrā-parimala-guṇa-grāhiṇo gandhavāhāḥ
VidSrk_34.18 *(1142)c krudhyat-pañcānanāgra-dhvani-bhara-vigalad-guggulūdgāra-garbhāḥ
VidSrk_34.19 *(1143)c dināpāye cakṣuḥ-klamam apaharanto mṛgadṛśām
VidSrk_34.20 *(1144)c vahati sakhi bhujaṅgī-bhukta-śesaḥ samīraḥ
VidSrk_34.21 *(1145)c vānti svairaṃ samīrāḥ smara-vijaya-mahā-sākṣiṇo dākṣiṇātyāḥ
VidSrk_34.22 *(1146)c śrama-svairo vāyur manasija-śarair jarjarayati
VidSrk_34.23 *(1147)c mīlad-bāla-tuṣāra-śīkara-kirau krīḍanti jhañjhānilāḥ
VidSrk_35.1 *(1148)c mayā sadyo bhṛṣṭāḥ katipaya-kavayyaḥ kavalitāḥ
VidSrk_35.2 *(1149)c paśyodagra-plutatvād viyati bahutaraṃ stokam urvyāṃ prayāti
VidSrk_35.3 *(1150)c cillaś cāṇḍāla-pallī-piṭhara-jaṭharataḥ proddharaty ardha-dagdham
VidSrk_35.4 *(1151)c prāleyāmbu pibanti vīraṇa-dala-droṇī praṇālī-srutam
VidSrk_35.5 *(1152)c bhoga-śroṇir udasyati pratimuhuḥ kūpād apaḥ pāmarī
VidSrk_35.6 *(1153)c āsṛkkānta-vidāritānana-puṭaḥ pārāvato jṛmbhate
VidSrk_35.7 *(1154)c manāndolita-kaṇṭha-kuṇṭhita-galaḥ sotkaṇṭham utkūjati
VidSrk_35.8 *(1155)c samatsyam utsarpati matsya-raṅkaḥ
VidSrk_35.9 *(1156)c uccūḍam ukūjati tāmra-cūḍaḥ
VidSrk_35.10 *(1157)c dhārādhvāna-manoharaṃ sakhi payo gāṃ dogdhi dāmodaraḥ
VidSrk_35.11 *(1158)c śvā mallīkalikā-vikāśi-daśanaū kiṃcit kvaṇan gacchati
VidSrk_35.12 *(1159)c tundau tundita-vigrahasya surate naiko bhaven nāparaḥ
VidSrk_35.13 *(1160)c tīrodde`ca-nimeṣa-lola-nayanā bāleyam uttiṣṭhati
VidSrk_35.14 *(1161)c dhārā-ravaṃ daśana-koṭi-niṣaṇṇa-hastāḥ
VidSrk_35.15 *(1162)c kaṇāśleṣa-bhrāmad-ruta-mukulitonmīlita-dṛśaḥ
VidSrk_35.16 *(1163)c śvā niḥśvāsa-nirodha-pīvara-galo mārjāram āskandati
VidSrk_35.17 *(1164)c dalam api calat sa-pratyāśaṃ muhur muhur īkṣate
VidSrk_35.18 *(1165)c dhāvanty amī mṛga-javākṣamayeva rathyāḥ
VidSrk_35.19 *(1166)c mandaṃ śabdāyamāno vilikhati śayanād utthitaḥ kṣmāṃ khureṇa
VidSrk_35.20 *(1167)c protthāya drāṅ nirīhaḥ kṣaṇam atha vapur āsyānupūrvyāṃ dhunoti
VidSrk_35.21 *(1168)c paścārdha-sustha-manasaḥ stanam utpibanti
VidSrk_35.22 *(1169)c mṛtgaḥ paścād ālokayati ca muhur yāti ca muhuḥ
VidSrk_35.23 *(1170)c svairendha-sphoṭanāya dvija-bhavanam anu snātakaḥ sāyam eti
VidSrk_35.24 *(1171)c kāmaṃ kukkuṭayor dvayaṃ druta-pada-krūra-kramaṃ yudhyati
VidSrk_35.25 *(1172)c protkṣipta-bhramitaiḥ prapā-paṭalakaiḥ krīḍanti jhañjhānilāḥ
VidSrk_35.26 *(1173)c bhrāmyat-pīvara-yantraka-dhvanir asad-gambhīra-gehodarāḥ
VidSrk_35.27 *(1174)c svairaṃ sarpan sṛjati gagane gatvarān patra-bhaṅgān
VidSrk_35.28 *(1175)c prāyaḥ pāṇḍu-kapota-kaṇṭha-mukharārāme na yānty utkatām
VidSrk_35.29 *(1176)c viśati valita-śṛṅgaḥ pāmarāgāram ukṣā
VidSrk_35.30 *(1177)c nakrākāra-vidāritānana-puṭair nirmakṣikaṃ kurvate
VidSrk_35.31 *(1178)c truṭad-gamaka-saṃkulāḥ kalama-kaṇḍanī-gītayaḥ
VidSrk_35.32 *(1179)c jarā-pramukha-saṃsthitaḥ samavalokayan pustakam
VidSrk_35.33 *(1180)c pluṣṭa-prāṇā vihita-vidhuta-grāsa-vighnaṃ caranti
VidSrk_35.35 *(1182)c pralambi-maṇi-mālinī kalam akaṇḍanī rājate
VidSrk_35.36 *(1183)c nyag-bhūtāṃ caṭakaḥ priyām abhisaraty udvepamānaḥ kṣaṇam
VidSrk_35.37 *(1184)c pāka-kramaḥ kapiśimānam upādadhāti
VidSrk_35.38 *(1185)c sphurat-pucchānaccha-vyatikara-sa-bāṣpākula-dṛśaḥ
VidSrk_35.39 *(1186)c ukṣā goṣṭha-taṭīṣu labdha-vijayo go-vṛndam āskandati
VidSrk_35.40 *(1187)c dhūmyāṭāḥ paryaṭanti prativiṭapam amī niṣṭhurāḥ sva-sthalīṣu
VidSrk_35.41 *(1188)c karkandhū-phala-miśra-śāka-pacanāmodaḥ paristīryate
VidSrk_35.42 *(1189)c kathaya nati-saparyāṃ śikṣitāḥ śākhino 'pi
VidSrk_35.43 *(1190)c cittotkampam ivānayanti gahanāḥ kāntāra . . . .
VidSrk_35.44 *(1191)c hālāṃ mālūra-koṣair yuvati-sahacarā barbarāḥ śīlayanti
VidSrk_35.45 *(1192)c hata-haritim aśeṣaṃ nāga-raṅgaṃ cakāsti
VidSrk_36.1 *(1193)c dūre pūraṇam asya śūnyam iti yan-nāmāpi nācchāditam
VidSrk_36.2 *(1194)c ekaṃ jagat-traya-saraḥ-pṛthu-puṇḍarīkam
VidSrk_36.3 *(1195)c satyaṃ na kaścid avadhir mahatāṃ mahimnaḥ
VidSrk_36.4 *(1196)c śakteḥ kaiva kathāpi yasya bhavati kṣobheṇa kalpāntaram
VidSrk_36.5 *(1197)c prāpyaikāṃ jala-mānuṣīṃ tri-bhuvane śrīmān abhūd acyutaḥ
VidSrk_36.6 *(1198)c anyasyāpi mahātmano na vapuṣi svalpo 'pi toya-vyayaḥ
VidSrk_36.7 *(1199)c svapity aṅke śrīmān ahaha mahimā ko 'pi jaladheḥ
VidSrk_36.8 *(1200)c paścād pt pārśvam apūritāntara-viyad yatra svanan bhrāmyati
VidSrk_36.9 *(1201)c pītaḥ so 'pi na pūritaṃ ca jaṭharaṃ tasmai namo 'gastaye
VidSrk_36.10 *(1202)c yenoditena dinam astam itena rātriḥ
VidSrk_36.11 *(1203)c satyaṃ brahma-tapo-nidher bhagavataḥ kiṃ nāma lokāntaram
VidSrk_36.12 *(1204)c aho vitatam ūrjitaṃ bharasahaṃ ca sindhor vapuḥ
VidSrk_36.13 *(1205)c indoḥ sitābhra-paṭalasya ca ko viśeṣaḥ
VidSrk_36.14 *(1206)c nimajjantīm antarjaladhi vasudhām uttulayati
VidSrk_36.15 *(1207)c ambhomucāṃ jaladhayo yadi pūrayanti
VidSrk_36.16 *(1208)c chevālāṅkura-koṭi-koṭara-kuṭī-kuḍyāntare nirvṛtaḥ
VidSrk_36.17 *(1209)c gaṇḍūṣīyati paṅkajīyati phaṇī bhṛṅgīyati śrīpatiḥ
VidSrk_36.18 *(1210)c ke na syur vaḍavānalena balinā bhasmāvaśeṣīkṛtāḥ
VidSrk_36.19 *(1211)c niryātaḥ sa puno yamāya payasām antargato vāḍavaḥ
VidSrk_36.20 *(1212)c yaḥ sāmudrīr aviratam imās tejasi sve juhoti
VidSrk_37.1 *(1213)c satāṃ kenoddiṣṭaṃ viṣamam asi-dhārā-vratam idam
VidSrk_37.2 *(1214)c rahasyaṃ sādhūnām anupadi viśuddhaṃ vijayate
VidSrk_37.3 *(1215)c nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ
VidSrk_37.4 *(1216)c tac ca muktā-maṇer iva
VidSrk_37.5 *(1217)c tadā mūrkho 'smīti jvara iva mado me vyapagataḥ
VidSrk_37.7 *(1219)c bhajyanta eva śatadhā na punar namanti
VidSrk_37.8 *(1220)c yadi vā pāradāyate
VidSrk_37.9 *(1221)c śīryate vana eva vā
VidSrk_37.10 *(1222)c yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ
VidSrk_37.11 *(1223)c satāṃ prajñonmeṣaḥ punar ayam asīmā vijayate
VidSrk_37.12 *(1224)c santaḥ santaḥ śarāḥ śarāḥ
VidSrk_37.13 *(1225)c prakṛti-siddham idaṃ hi mahātmanām
VidSrk_37.14 *(1226)c vastu-pālana-paṇḍitaḥ
VidSrk_37.15 *(1227)c yat tāpayanti hṛdayāni punaḥ khalānām
VidSrk_37.16 *(1228)c vardhate 'nyasya vāritaḥ
VidSrk_37.17 *(1229)c pādapā iva sajjanāḥ
VidSrk_37.18 *(1230)c ratna-dīpā ivottamāḥ
VidSrk_37.19 *(1231)c caritrāṇi mahātmanām
VidSrk_37.20 *(1232)c vāma-dakṣiṇayoḥ samā
VidSrk_37.22 *(1234)c tadāmṛteneva manāṃsi siñcati
VidSrk_37.23 *(1235)c ujjhaty ambudharodara-sthitam apāṃ patyuḥ payaḥ kṣāratām
VidSrk_37.24 *(1236)c ye te jagati pañcaṣāḥ
VidSrk_37.26 *(1238)c te bhū-maṇḍala-maṇḍanaika-tilakāḥ santaḥ kiyanto janāḥ
VidSrk_37.27 *(1239)c nisargo 'yaṃ mahātmanām
VidSrk_37.28 *(1240)c viramanti tathā tathā
VidSrk_37.29 *(1241)c vasudhaiva kuṭumbakam
VidSrk_37.30 *(1242)c dhig dhātrā kṛpaṇena yena na kṛtāḥ kalpānta-dīrghāyuṣaḥ
VidSrk_37.31 *(1243)c vināpy aiśvaryeṇa sphurati mahatāṃ maṇḍanam idam
VidSrk_37.32 *(1244)c ko hi vijñātum arhati
VidSrk_37.34 *(1246)c mūḍhaḥ para-pratyaya-hārya-buddhiḥ
VidSrk_37.36 *(1248)c yan na jīvanti māninaḥ
VidSrk_37.37 *(1249)c pratyādiśya dṛśau samāhita-dhiyaḥ paśyanti tat-paṇḍitāḥ
VidSrk_37.38 *(1250)c pareṣāṃ guhya-guptaye
VidSrk_37.39 *(1251)c sva-bandhur iti dhāvati
VidSrk_38.2 *(1255)c karabhaḥ kaṇṭakān iva
VidSrk_38.3 *(1256)c durjanasya ghanasya ca
VidSrk_38.4 *(1257)c manye durjana-citta-vṛtti-haraṇe dhātāpi bhagnodyamaḥ
VidSrk_38.5 *(1258)c suduḥsahaṃ saṃnihitaṃ sadā mukhe
VidSrk_38.6 *(1259)c kalyāṇam avagamyate
VidSrk_38.7 *(1260)c kaḥ khalena na vañcitaḥ
VidSrk_38.8 *(1261)c lūtā-tantu-vitāna-jāla-kuṭilaṃ cakraṃ karoty adbhutam
VidSrk_38.9 *(1262)c niścakrasya pinākinaḥ
VidSrk_38.10 *(1263)c tulākoṭeḥ khalasya ca
VidSrk_38.13 *(1266)c muneḥgr gaṇḍūṣe 'bdhiḥ sthita iti kuto 'yaṃ kalakalaḥ
VidSrk_38.14 *(1267)c bhramayati mano no jānīmaḥ kim atra vidhāsyati
VidSrk_38.15 *(1268)c karṇe paraṃ spṛśati hanty aparaṃ sa-mūlam
VidSrk_38.17 *(1270)c sphuṭaṃ sṛṣṭo vyādhiḥ prakṛti-viṣamo durjana-janaḥ
VidSrk_38.18 *(1271)c dākṣiṇyam asti katham anya-guṇopamarde
VidSrk_38.19 *(1272)c śreyaḥ kruddha-bhujaṅga-bhoga-viṣame saṃvidyate kiṃ khale
VidSrk_38.20 *(1273)c tat ko nāma bhaved guṇaḥ sa guṇināṃ yo durjane nāṅkitaḥ
VidSrk_38.21 *(1274)c brūte śīghram avācyam ujjhita-guṇo gṛhṇāti doṣān khalaḥ
VidSrk_38.22 *(1275)c sādhubhyaḥ saṃprayacchati
VidSrk_38.24 *(1277)c chāyeva maitrī khala-sajjanānām
VidSrk_38.25 *(1278)c yathāyaṃ pīyūṣa-dyutir upala-khaṇḍaṃ dravayati
VidSrk_38.27 *(1280)c sūkta-pīyūṣa-bindavaḥ
VidSrk_38.28 *(1281)c upaiti pāpaṃ tapa-vāsarād iva
VidSrk_38.29 *(1282)c ko nāmāntaḥ-prakṛti-kuṭilo durgatiṃ nābhiyāti
VidSrk_38.31 *(1284)c syād bhasmani hutaṃ hutam
VidSrk_38.32 *(1285)c lāñchana-pratipādinī
VidSrk_38.34 *(1287)c saṃgatāni khalaiḥ saha
VidSrk_38.36 *(1289)c guṇenaiva nikṛntati
VidSrk_38.39 *(1292)c vinīta iva nīcakaiś carati tatra śāntoddhavaḥ
VidSrk_38.40 *(1293)c bandha-kriyāyām api kaḥ prayāsaḥ
VidSrk_38.41 *(1294)c yasmāc cāyaṃ hṛdaya-rahito durvidhaḥ sarvadaiva
VidSrk_38.42 *(1295)c namaskriyām arhati sauhṛdaṃ tat
VidSrk_38.44 *(1297)c kiṃcid anyad anuttarāt
VidSrk_38.45 *(1298)c kasya na syāc camatkṛtiḥ
VidSrk_38.46 *(1299)c para-drohaḥ sarasvatīm
VidSrk_38.47 *(1300)c vācaḥ krakaca-karkaśāḥ
VidSrk_38.49 *(1302)c jihvā loha-śalākayā khala-mukhe viddheva saṃlakṣyate
VidSrk_38.50 *(1303)c paṭur api niyatātmā kīrtim evābhidhatte
VidSrk_39.1 *(1304)c kunthann utthāya pānthaḥ pathi paruṣa-marun-mūrcchyamānaḥ prayāti
VidSrk_39.2 *(1305)c vāte vāti prakamaṃ hima-kaṇini kaṇan koṇataḥ koṇam eti
VidSrk_39.3 *(1306)c kūṣmāṇḍī ca prabhavati tadā bhūbhujaḥ ke vayaṃ ke
VidSrk_39.4 *(1307)c kupyantī prativeśinī pratidinaṃ sūcīṃ yathā yācitā
VidSrk_39.5 *(1308)c sindūrāruṇa-maṇḍale savitari prāṇāhutir dīyate
VidSrk_39.6 *(1309)c -lābhāya śīta-samaye kalim ācaranti
VidSrk_39.7 *(1310)c adya śvo vijaniṣyamāṇa-gṛhiṇī tatraiva yat kunthati
VidSrk_39.8 *(1311)c necched daridra-gṛhiṇī rajanī-virāmam
VidSrk_39.9 *(1312)c kiṃ tad yan na karoti duḥstha-gṛhiṇī deve bhṛśaṃ varṣati
VidSrk_39.11 *(1314)c niśvasyāśru-jala-phutānata-mukhaḥ pānthaḥ punaḥ proṣitaḥ
VidSrk_39.12 *(1315)c adhvany eva hi bindubhir vigalitaṃ śrāṇe śarāvodare
VidSrk_39.13 *(1316)c hasta-nyasta-palāla-muṣṭi-vibhavaḥ pānthaḥ śanair gacchati
VidSrk_39.14 *(1317)c sarveṇaiva kuṭumbakena rudatā suptaḥ samutthāpyate
VidSrk_39.15 *(1318)c tvag eva paṭikāyate
VidSrk_39.16 *(1319)c rajjubhir dṛḍha-saṃyatam
VidSrk_39.17 *(1320)c bhoktāram ardha-nayanena vilokayanti
VidSrk_39.18 *(1321)c dhātas trapā yadi na kiṃ na pariśramo 'pi
VidSrk_39.20 *(1323)c nāmāny asyākhilo janaḥ
VidSrk_39.21 *(1324)c ghoṣaṇā-paṭu-ḍiṇḍimaḥ
VidSrk_39.22 *(1325)c kākasyopakṛtiḥ kṛtā
VidSrk_39.25 *(1328)c balibhujo 'pi na yānti yad-antikam
VidSrk_39.26 *(1329)c martyānāṃ vibhava-kṣaye
VidSrk_39.27 *(1330)c aho daurgatyam etayoḥ
VidSrk_39.28 *(1331)c vayaṃ vāyasa-vṛttayaḥ
VidSrk_39.29 *(1332)c vimūḍhasyeva me matiḥ
VidSrk_40.1 *(1333)c yair evonnatim āpnuvanti guṇinas tair eva yānty āpadam
VidSrk_40.2 *(1334)c svasthās tiṣṭhata daivam eva jagataḥ śāntau kṣaye cākulam
VidSrk_40.3 *(1335)c śrīḥ prāyaśo vikṛtim eti bahūpabhuktā
VidSrk_40.4 *(1336)c kriyā-siddhiḥ sattve bhavati mahatāṃ nopakaraṇe
VidSrk_40.5 *(1337)c pratyāsanna-vipatti-mūḍha-manasāṃ prāyo matiḥ kṣīyate
VidSrk_40.6 *(1338)c raves tādṛk tejo na hi bhavati kanyāṃ gata iti
VidSrk_40.7 *(1339)c sad-artha-saṃkoca-samudyato vidhiḥ
VidSrk_40.8 *(1340)c prāyaḥ paricchada-kṛtādara eva lokaḥ
VidSrk_40.9 *(1341)c kumbhodbhavena punar ambudhir eva pītaḥ
VidSrk_40.10 *(1342)c ko vāravindam abhinindati paṅkajātam
VidSrk_40.11 *(1343)c prāyo gacchati yatra bhāgya-rahitas tatrāpadāṃ bhājanam
VidSrk_40.12 *(1344)c vidhau vakre mūrdhni sthitavati vayaṃ ke punar amī
VidSrk_40.13 *(1345)c yad etān ālabhya pratiparurudānaṃ janayati
VidSrk_40.14 *(1346)c līlāyitaṃ punar amuṣya samudra-pānam
VidSrk_40.15 *(1347)c abhūmau pratyāśā na hi phalati vighnaṃ ca kurute
VidSrk_40.16 *(1348)c nirvyūḍhiḥ pratipanna-vastuṣu satām ekaṃ batāho vratam
VidSrk_40.17 *(1349)c svāṃ kālatāṃ tyajati jātu na kālakūṭaḥ
VidSrk_40.18 *(1350)c kaṣṭaṃ durgatikasya jīvitam aho dārair api tyajyate
VidSrk_40.19 *(1351)c vāme vidhau vada kathaṃ vyasanasya śāntiḥ
VidSrk_40.20 *(1352)c jagati kṛtinaḥ kāryaudāryād pt parān atiśerate
VidSrk_40.21 *(1353)c pada-bhraṃśetānāṃ bhavati vinipātaḥ śatamukhaḥ
VidSrk_40.22 *(1354)c nīcam abdhim abhiyāti jāhnavī
VidSrk_40.23 *(1355)c kuhaka-cakito lokaḥ satye 'py apāyam avekṣate
VidSrk_40.27 *(1359)c daivaṃ varṇaya yena so 'pi sahasā nītaḥ kathā-śeṣatām
VidSrk_40.28 *(1360)c paricita-guṇa-dveṣī loko navaṃ navam icchati
VidSrk_40.29 *(1361)c janayitum alaṃ śāler bījaṃ na jātu javāṅkuram
VidSrk_40.30 *(1362)c ayācyo nārtānām anupakaraṇīyo na mahatām
VidSrk_40.31 *(1363)c svabhāvāc cakrī yaḥ praguṇam api cakreṇa sṛjati
VidSrk_40.32 *(1364)c satyaṃ satām ahṛdayeṣu guṇās tṛṇāni
VidSrk_40.33 *(1365)c sneho nimittam iti duḥkha-paraṃmparāyāḥ
VidSrk_40.35 *(1367)c pātrāpātra-vicāraṇāsv anipuṇaḥ prāyo bhaved īśvaraḥ
VidSrk_40.36 *(1368)c nīyante ripubhiḥ samunnati-padaṃ prāyaḥ paraṃ māninaḥ
VidSrk_40.37 *(1369)c yānto yānti sadā samarpita-guṇāḥ ślāghyāḥ parām unnatim
VidSrk_40.38 *(1370)c prayāty astaṃ hanta prakṛti-viṣamā daiva-gatayaḥ
VidSrk_40.39 *(1371)c jaghānainaṃ paścān na kim anila-sūnuḥ priya-sakhaḥ
VidSrk_40.40 *(1372)c naivāśriteṣu mahatāṃ guṇa-doṣa-cintā
VidSrk_40.41 *(1373)c svārthodyamo bhavati no mahatāṃ kadācit
VidSrk_40.42 *(1374)c dugdhaṃ pibaty udakam ujjhati rājahaṃsaḥ
VidSrk_40.43 *(1375)c mūlasya campaka-taroḥ ka vikāśa-cintā
VidSrk_40.45 *(1377)c gṛhṇāty ananta-kandharaḥ
VidSrk_40.46 *(1378)c ārūḍhaḥ ko na kampate
VidSrk_40.47 *(1379)c guṇaṃ vā doṣaṃ vā gaṇayati na dāna-vyasanitā
VidSrk_40.48 *(1380)c tathāpi pratyagrābhyudaya-taralaḥ kiṃ na kurute
VidSrk_41.1 *(1381)c labdhaḥ kiṃ ca nabhas-talāmara-dhunī-paṅkeruhair anvayaḥ
VidSrk_41.2 *(1382)c madhyāhne 'py asta-saṃdhyā-bhrama-cakita-dṛśaś cakrire cakravākān
VidSrk_41.3 *(1383)c kṣīra-nyastaṃ tulayati mahā-nīla-ratnaṃ kṛpāṇaḥ
VidSrk_41.5 *(1385)c catur-varṇāśramo bhavān
VidSrk_41.7 *(1387)c muner dākṣī-putrād api tava samarthaḥ pada-vidhiḥ
VidSrk_41.8 *(1388)c udvellad-bhuja-valli-kaṅkaṇa-jhaṇat-kāras tadā duḥsahaḥ
VidSrk_41.9 *(1389)c tac cāntaḥ kaiṭabhāreḥ sa ca tava hṛdaye vandanīyas tvam ekaḥ
VidSrk_41.10 *(1390)c krīḍā-yuddha-cchidura-yuvatī-hāra-muktāḥ patanti
VidSrk_41.11 *(1391)c lumpanti daiva-likhitāni durakṣarāṇi
VidSrk_41.12 *(1392)c san-mārga-sthiti-sundaras tvam iti cec chākhī vayaṃ cādhvagāḥ
VidSrk_41.14 *(1394)c śreṇī-nisvana-māṃsalaḥ kala-girāṃ vīṇā-ravaḥ śrūyate
VidSrk_41.39 *(1419)c rājan citram idaṃ mahat
VidSrk_41.40 *(1420)c na vakṣaḥ para-yoṣitaḥ
VidSrk_41.41 *(1421)c guṇo yāti dig-antaram
VidSrk_41.42 *(1422)c vihārāri-vadhūs tava
VidSrk_41.43 *(1423)c dhik kaṣṭaṃ viṭapair viṭair iva vane kiṃ nāma nāceṣṭitam
VidSrk_41.44 *(1424)c śoṣe kathaṃ pratihatā iti me vitarkaḥ
VidSrk_41.45 *(1425)c sthūla-stambha-sahasra-dhāritam iva kṣmā-cakram ālokyate
VidSrk_41.46 *(1426)c kartuṃ nātha varuthinīyam avanīṃ jetuṃ punas tvad-bhujau
VidSrk_41.47 *(1427)c kūrmeṇoddhṛtya kaṇṭhaṃ nija-vipula-vapuś catvare sarparājaḥ
VidSrk_41.48 *(1428)c niryāte tvayi rājya-pāla bhavati tyakta-svabhāvaṃ jagat
VidSrk_41.49 *(1429)c vasiṃ dūreṇa te 'rayaḥ
VidSrk_41.50 *(1430)c lajjante pramadāḥ parasparam abhiprekṣyārayo bibhyati
VidSrk_41.51 *(1431)c gṛdhrā mūrdhānam ūrdhvaṃ nabhasi rabhasino lāghavenoddharanti
VidSrk_41.53 *(1433)c yātas tīra-tapo-vanāni bhavato vṛddho guṇānāṃ gaṇaḥ
VidSrk_41.55 *(1435)c protphullaṃ phalitaṃ ca saṃprati manorājya-drumeṇādya me
VidSrk_41.57 *(1437)c pākotpīḍita-dāḍimī-phala-dṛśāṃ kaiścid dinair yāsyati
VidSrk_41.58 *(1438)c śauryoṣmaṇā ca vinayena ca līlayā ca
VidSrk_41.59 *(1439)c mā bhūd vairi-vadhū-vilocana-jalair mārga-kramo durgamaḥ
VidSrk_41.60 *(1440)c subhaṭānāṃ ca kuṭṭanī
VidSrk_41.61 *(1441)c karṇānte maśakaḥ kim apy ari-vadhū-sārthasya te jalpati
VidSrk_41.63 *(1443)c yā parasmaipade sici
VidSrk_41.64 *(1444)c vyomādāya vinirmito 'si vidhinā kāmboja tubhyaṃ namaḥ
VidSrk_41.65 *(1445)c parityājita-hetayaḥ
VidSrk_41.66 *(1446)c krīḍāyāṃ viniyojitā vada kṛtaṃ kiṃ kiṃ tvayā dig-jaye
VidSrk_41.67 *(1447)c dīrghāyuḥ kutavāsaraṃ pratidiśaṃ vyasto ravir tāmyati
VidSrk_41.68 *(1448)c cintāmaṇir yadi dadāti dadātu tāvat
VidSrk_41.69 *(1449)c tvāṃ pratyuccalatāṃ narendra-tilaka prādurbhavanty arthinām
VidSrk_41.70 *(1450)c tad-īpsayā kila kamalānudhāvati
VidSrk_41.72 *(1452)c cchāyā-chalād abhimukhas tava deva jātaḥ
VidSrk_41.74 *(1454)c tat kiṃ kūpāḥ sukṛta-ghaṭitās tvādṛśā vā pumāṃsaḥ
VidSrk_41.75 *(1455)c so 'yaṃ paṅgur avasthitaika-caraṇo dharmaḥ kathaṃ bhrāmyati
VidSrk_41.76 *(1456)c duḥśāsanas tava punar nanu ko 'pi śatruḥ
VidSrk_41.77 *(1457)c śatru-śreṇī pataṅgā jvalati narapate tvat-pratāpa-pradīpaḥ
VidSrk_41.78 *(1458)c eko mantha-vighaṭṭanās tad-aparaṣ ṭaṅkā-hatīḥ śaṅkate
VidSrk_41.79 *(1459)c mṛgākṣīṇāṃ cakṣuś caṭulatara-tārānta-taralam
VidSrk_41.80 *(1460)c abhinno 'pi svāmin na kim asi samudraḥ sva-viṣaye
VidSrk_42.1 *(1461)c krīḍā-kānana-keli-mandira-sadām āyuḥ paraṃ sīdati
VidSrk_42.2 *(1462)c māna-mlānimasī guṇa-vyatikara-prāgalbhya-garbha-cyutiḥ
VidSrk_42.3 *(1463)c doṣa-niṣpattaye guṇaḥ
VidSrk_42.4 *(1464)c mukhāni prekṣyante dhig idam atiduṣpūram udaram
VidSrk_42.5 *(1465)c yenaikena vinā guṇās tṛṇa-lava-prāyāḥ samastā ime
VidSrk_42.6 *(1466)c yad dhārārpita-dṛṣṭibhiḥ kṣiti-bhujāṃ vidvadbhir apy āsyate
VidSrk_42.7 *(1467)c kṛtaṃ vīta-vrīḍair nija-guṇa-kathā-pātakam api
VidSrk_42.8 *(1468)c sva-māṃsa-trastebhyaḥ ka iva hariṇebhyaḥ paribhavaḥ
VidSrk_42.9 *(1469)c kālo jīrṇa-maṭheṣu dhṛṣṭa-piśunaiś chātraiḥ saha preritaḥ
VidSrk_42.10 *(1470)c ka iva hi guṇo yo 'smān kuryān nareśvara-vallabhān
VidSrk_42.11 *(1471)c tvam āśe moghāśe kim aparam ato nartayasi mām
VidSrk_42.12 *(1472)c mayāptaṃ rāmatvaṃ kuśala-vasutā na tv adhigatā
VidSrk_42.13 *(1473)c ahaha kaṣṭam apaṇḍitatā vidheḥ
VidSrk_42.15 *(1475)c yasyāḥ phalaṃ bandhanam eva jātam
VidSrk_42.16 *(1476)c dīyante katham anyathā
VidSrk_42.17 *(1477)c pāpo yāvad ahaṃ bravīmi dhanine dehīti dīnaṃ vacaḥ
VidSrk_42.18 *(1478)c tato re pāṇḍityaṃ yad iha na sukhaṃ no 'pi ca tapaḥ
VidSrk_42.20 *(1480)c ke nāma na pratipadaṃ puruṣāḥ skhalanti
VidSrk_42.22 *(1482)c lakṣmīṃ prāpya jaḍo 'py asādhur api ca svāṃ yogyatāṃ manyate
VidSrk_42.25 *(1485)c ta eva maṇayo yadi
VidSrk_42.26 *(1486)c kardamāt kandukodgamaḥ
VidSrk_42.28 *(1488)c saṃbhāvanā-vikalam asya na cen manaḥ syāt
VidSrk_42.29 *(1489)c dāridrya-mudro guṇa-ratna-koṣaḥ
VidSrk_42.30 *(1490)c hā mugdha dagdha-jaṭhareṇa viḍambito 'si
VidSrk_42.32 *(1492)c katham ato na viṣīdatu paṇḍitaḥ
VidSrk_42.33 *(1493)c kūpāntaḥ-patitaḥ karotu viguṇe kiṃ vā vidhau pauruṣam
VidSrk_42.36 *(1496)c kalaṅko ratnaṃ tu pratiphaṇam anarghaṃ viṣa-bhṛtām
VidSrk_42.37 *(1497)c prāṇānāṃ ca dhanasya cāyam adhiyām anyonya-hetuḥ paṇaḥ
VidSrk_42.38 *(1498)c mātuḥ kevalam eva yauvana-vana-cchede kuṭhārāyitam
VidSrk_42.39 *(1499)c cakṣuḥ saṃhara bāṣpa-vegam adhunā kasyāgrato rudyate
VidSrk_42.40 *(1500)c kva pūjā-saṃbhāraḥ kva ca tava guṇollāsa-rabhasaḥ
VidSrk_42.41 *(1501)c tvayā dṛṣṭo bhogaḥ kim iha viphalaṃ kliśyasi manaḥ
VidSrk_42.42 *(1502)c dainyaṃ yad ādiśati tad vayam ācarāmaḥ
VidSrk_42.43 *(1503)c vidhir vāmārambhas tad api ca mano vāñchati sukham
VidSrk_42.44 *(1504)c khinnāḥ smaḥ sva-paropakāra-karaṇa-klībāṃ vahantas tanum
VidSrk_42.45 *(1505)c vidhiḥ satyaṃ satyaṃ sadṛśa-viniyogeṣv akuśalaḥ
VidSrk_42.46 *(1506)c samādhānonmīlat-sada-sad-iti-saṃdeha-vidhuraḥ
VidSrk_42.47 *(1507)c saṃjalpya kṣaṇam ekam ardham athavā niḥśvasya viśrāmyate
VidSrk_42.48 *(1508)c kva yāyāt kiṃ kuryān mṛga-śiśur ayaṃ daiva-vaśagaḥ
VidSrk_42.49 *(1509)c kasyedānīṃ kaluṣa-salilaḥ kūlabhedī priyo 'si
VidSrk_42.50 *(1510)c ko nāma syād ataṭa-kuharālokanair yasya kalpaḥ
VidSrk_42.51 *(1511)c te tasya sapta turagā na kadācid aṣṭau
VidSrk_42.52 *(1512)c gataṃ ca sakalaṃ vayaḥ
VidSrk_42.53 *(1513)c rītir lakṣmīvatām iyam
VidSrk_42.54 *(1514)c sauvarṇau na ghaṭau na nūtana-ghanāsannaḥ śaśī pārvaṇaḥ
VidSrk_42.55 *(1515)c kaṣṭaṃ yat khalu dīrghayā dhana-tṛṣā nīco janaḥ sevitaḥ
VidSrk_42.56 *(1516)c sāraṅga-śṛṅga-kuṭilāni viceṣṭitāni
VidSrk_43.1 *(1518)c tavākiṃcit-karāḥ śarāḥ
VidSrk_43.2 *(1519)c stana-patanāvadhi jīvitaṃ rataṃ vā
VidSrk_43.3 *(1520)c loko 'yaṃ śithilādaraḥ
VidSrk_43.4 *(1521)c yogyaḥ kaṭhora-hṛdayaḥ kusumāyudhaś ca
VidSrk_43.6 *(1523)c śikheva jaratāṃ matiḥ
VidSrk_43.7 *(1524)c yad anyamanasaḥ striyaḥ
VidSrk_43.8 *(1525)c jarayā kim utāṅganāḥ
VidSrk_43.9 *(1526)c nāṭyena kena naṭayiṣyati dīrgham āyuḥ
VidSrk_43.10 *(1527)c daridrāv iva garhitau
VidSrk_44.1 *(1528)c paśyāntaḥ pluṣyamāṇaḥ praviśati salilaṃ satvaraṃ gṛdhra-saṅghaḥ
VidSrk_44.2 *(1529)c cyotat-sāndraṃ vasāmbhaḥ kvathita-śava-vapur-maṇḍalebhyaḥ pibanti
VidSrk_44.3 *(1530)c aṅka-sthād asthi-saṃstha-sthapuṭa-gatam api kravyam avyagram atti
VidSrk_44.4 *(1531)c lakṣyālakṣya-viśuṣka-dīrgha-vapuṣām ulkā-mukhānāṃ mukhaiḥ
VidSrk_44.5 *(1532)c asthi-sneha-surāḥ kapāla-caṣakaiḥ prītāḥ piśācāṅganāḥ
VidSrk_44.6 *(1533)c snāyu-granthi-ghanāsthi-pañjara-jarat-kaṅkālam ālokyate
VidSrk_44.7 *(1534)c sroto-nirgama-ghora-gharghara-ravā pāre-śmaśānaṃ sarit
VidSrk_44.8 *(1535)c sūtkārair nalakāsthi-koṭara-gataṃ majjānam ākarṣati
VidSrk_44.9 *(1536)c asra-srotasy ajasra-sruta-bahala-vasā vāsa-visre svananti
VidSrk_44.10 *(1537)c galal-lālā-kleda-snapita-nija-cañcū-bhaya-puṭāḥ
VidSrk_44.11 *(1538)c kṣaṇād ucca-grīvo rasayati lasad-dirgha-rasanaḥ
VidSrk_44.12 *(1539)c karālāsyaḥ pluṣyad-vadana-kuharas tūdgirati ca
VidSrk_44.13 *(1540)c vyaktais taiḥ saṃvaladbhiḥ kṣaṇam aparam iva vyomni vṛttaṃ śmaśānam
VidSrk_44.14 *(1541)c unmukta-dhvani-bhinna-karṇa-kuharaḥ kravyād ayaṃ nṛtyati
VidSrk_45.1 *(1542)c vaidehī-kuca-patra-valli-valanā-vaidagdhyam ardhe karāḥ
VidSrk_45.2 *(1543)c tvaṃ vṛṇv ity abhito mukhāni sa daśagrīvaḥ kathaṃ kathyate
VidSrk_45.3 *(1544)c cāpaṃ gṛhāṇa sadṛśaṃ kṣaṇam astu yuddham
VidSrk_45.4 *(1545)c ambho ruṇaddhi kim u saikata-setubandhaḥ
VidSrk_45.5 *(1546)c vaktreṣv ekam api svayaṃ sa bhagavān tan me pramāṇaṃ śivaḥ
VidSrk_45.6 *(1547)c paulastyasya puraḥ praṇāma-racita-pratyagra-sevāñjaliḥ
VidSrk_45.7 *(1548)c kā ślāghā ghuṇa-jarjareṇa dhanuṣā kṛṣṭena bhagnena vā
VidSrk_45.8 *(1549)c yenaiṣa me na gaṇito yudhi candrahāsaḥ
VidSrk_45.9 *(1550)c sphārākarṣaṇa-bhagna-parvaṇi punaḥ siṃhāsane mūrcchitam
VidSrk_45.10 *(1551)c rāmaḥ karotu hara-kārmukam ātatajyam
VidSrk_45.11 *(1552)c laṅkeśasya ca laṅghito diśi diśi krūraḥ pratāpānalaḥ
VidSrk_45.12 *(1553)c saṃkrāmantyām atiśayavatī śeṣa-vaktreṣu lakṣmīḥ
VidSrk_45.13 *(1554)c tenākekaram īkṣitaṃ daśa śanair bāṇān ṛjūkurvatā
VidSrk_45.14 *(1555)c nija-bhuja-taru-mūlasyālavālaṃ karomi
VidSrk_45.15 *(1556)c so 'yaṃ mad-bhuja-pañjare nipatitaḥ saṃrakṣyatāṃ kauravāḥ
VidSrk_45.16 *(1557)c jaṭā-jūṭa-granthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ
VidSrk_45.18 *(1559)c gīrvāṇendra-phaṇīndrayor api dadau śaṅkāṃ viśaṅko 'pi yaḥ
VidSrk_45.19 *(1560)c vijñātaṃ sa jaṭāyur eṣa jarasā kliṣṭo vadhaṃ vāñchati
VidSrk_45.20 *(1561)c tad bhoḥ skanda gṛhāṇa kārmukam idaṃ nirṇīyatām antaram
VidSrk_45.21 *(1562)c vīra-śrīr iva yasya vakṣasi jagad-vīrasya viśrāmyatu
VidSrk_46.1 *(1563)c kallolābaddha-mugdha-dhvani-cakita-kaṇat-kukkubhaṃ kāminībhiḥ
VidSrk_46.2 *(1564)c pṛṣṭhāṣṭhīla-pratiṣṭhām avanim avanamat karparaḥ kūrmarājaḥ
VidSrk_46.3 *(1565)c dvitrāvaskanda-mandaḥ katham api calati syandano bhānavīyaḥ
VidSrk_46.4 *(1566)c prāṇaḥ . . phaṇapatir vasudhāṃ dadhāti
VidSrk_46.5 *(1567)c yasya bhremuramandamandara-ravair āśā-rudho ghoṣaṇāḥ
VidSrk_46.6 *(1568)c saṃjaghnire samara-keli-sukhāni yasya
VidSrk_46.7 *(1569)c vaṃśe tasya babhūvur adbhuta-guṇā dhārā-dharitrī-bhujaḥ
VidSrk_46.8 *(1570)c bibhrāṇair udapādi rāhu-bhuvane bhūyān subhikṣotsavaḥ
VidSrk_46.9 *(1571)c śreṇi-smera-śiraḥ-sahasra-śikharaḥ saṃvardhito rohaṇaḥ
VidSrk_46.10 *(1572)c sa sarvasvaṃ dātā tṛṇam iva sureśaṃ vijayate
VidSrk_46.11 *(1573)c pañcatvaṃ dveṣi-sainye sthitam avani-patir nāpa saṃkhyāntaraṃ saḥ
VidSrk_46.12 *(1574)c tyāgādvaitam aharniśaṃ sukṛtino yasyāmarair gīyate
VidSrk_46.13 *(1575)c kvāpi kvāpy anugacchad-arjuna-kathā-saṃbhāra-lambhāvatīm
VidSrk_46.14 *(1576)c rājñā yena salīlam utkala-pater lakṣmīḥ punar-bhūḥ kṛtā
VidSrk_47.1 *(1577)c udvellanti purāṇa-rohaṇa-taru-skandheṣu kumbhī-nasāḥ
VidSrk_47.2 *(1578)c śyāmām eva gabhīra-gadgada-giraḥ skandanti koyaṣṭayaḥ
VidSrk_47.3 *(1579)c jānīmaḥ parataḥ payodhi-mathanād uccaistaro 'yaṃ giriḥ
VidSrk_47.4 *(1580)c lakṣmīm īśvara-durgata-vyavahṛti-vyastaṃ jagan nirmitam
VidSrk_47.5 *(1581)c uddāmāno diśanti tripura-hara-śiraś-candralekhā-mayūkhāḥ
VidSrk_47.6 *(1582)c nirīkṣante yakṣāḥ phaṇi-pati-purasyāpi caritam
VidSrk_47.7 *(1583)c sphaṭika-girir giriśasya nirmimīte
VidSrk_47.8 *(1584)c bhrātṛ-sneha-sahoḍha-ṣaṇmukha-śiśu-krīḍā-sukhāḥ śākhinaḥ
VidSrk_47.9 *(1585)c cinvatyo vana-devatās taru-latām uccair vyadhuḥ kautukāt
VidSrk_47.10 *(1586)c adyāpy unmanayanti kānana-śukāḥ so 'yaṃ girir mālyavān
VidSrk_47.12 *(1588)c kapola-svedāmbhaḥ-kaṇa-caya-nudo vānti marutaḥ
VidSrk_47.13 *(1589)c saṃdṛśyante paricaya-bhuvo daṇḍakāvindhya-pādāḥ
VidSrk_47.14 *(1590)c tṛṣyadbhiḥ pratisūryakair ajagara-sveda-dravaḥ pīyate
VidSrk_47.15 *(1591)c ibha-dalita-vikīrṇa-granthi-niṣyanda-gandhaḥ
VidSrk_47.16 *(1592)c skhalana-mukhara-bhūri-srotaso nirjhariṇyaḥ
VidSrk_47.17 *(1593)c śvabhra-prasravad-abhra-sindhu-savana-prasnigdha-deva-drumāḥ
VidSrk_48.1 *(1594)c na jāne kasyaiṣā pariṇatir udārasya tapasaḥ
VidSrk_48.2 *(1595)c manasi na mudaṃ kasyā dadhyuḥ śivā vana-bhūmayaḥ
VidSrk_48.3 *(1596)c dhanyā vanam upāsate
VidSrk_48.4 *(1597)c ye 'vasthitāḥ śama-phaleṣu tapo-vaneṣu
VidSrk_48.5 *(1598)c svādhīne 'pi dhane tathāpi kṛpaṇā yācanta ity adbhutam
VidSrk_48.6 *(1599)c mano-vṛttis tat kiṃ vyasanini mudhaiva kṣapayasi
VidSrk_48.8 *(1601)c sthāne brahma-padaṃ samāhita-dhiyo dhyāyanta evāsmahe
VidSrk_48.9 *(1602)c tan me brūhi kuraṅga kutra bhavatā kiṃ nāma taptaṃ tapaḥ
VidSrk_48.10 *(1603)c na jāne saṃsāraḥ kim amṛta-mayaḥ kiṃ viṣamayaḥ
VidSrk_48.11 *(1604)c vāñchā-mātra-parigrahāṇy api vayaṃ tyaktuṃ na tāni kṣamāḥ
VidSrk_48.12 *(1605)c no cec cetaḥ praviśa sahasā nirvikalpe samādhau
VidSrk_48.13 *(1606)c cetaḥ paraṃ valati śaila-vana-sthalīṣu
VidSrk_48.14 *(1607)c kva viṣayāḥ kva sukhaṃ kva parigrahaḥ
VidSrk_48.15 *(1608)c bhaṅgi-lokaṃ hi jīvitam
VidSrk_48.16 *(1609)c mugdhāvaktra-mṛṇālinī-madhuni vā yasyāviśeṣo rasaḥ
VidSrk_48.17 *(1610)c sarvasyaiva hi vāci cetasi punaḥ puṇyātmanaḥ kasyacit
VidSrk_48.18 *(1611)c samībhūtā dṛṣṭis tribhuvanam api brahma manute
VidSrk_48.19 *(1612)c bhikṣā-saktubhir eva saṃprati vayaṃ vṛttiṃ samīhāmahe
VidSrk_48.20 *(1613)c tvan-nāma smaratas tad-arpita-dṛśaḥ prāṇāḥ prayāsyanti me
VidSrk_48.21 *(1614)c vayaṃ vīta-vrīḍāḥ śuka iva paṭhāmaḥ param amī
VidSrk_48.22 *(1615)c vrajati nitarāṃ tuṣṭiṃ puṣṭaḥ śmaśāna-gataḥ śavaḥ
VidSrk_48.23 *(1616)c vaktuṃ na tv aham utsaheya kṛpaṇaṃ dehīty avadyaṃ vacaḥ
VidSrk_48.24 *(1617)c svayaṃ tyaktā hy ete śama-sukham anantaṃ vidadhati
VidSrk_48.25 *(1618)c nirvyājaṃ paripālayanti jagatīr ambhobhir ambhomucaḥ
VidSrk_48.26 *(1619)c rāgāndhānām ivoccair upahasitam aho moha-jālaṃ kapālam
VidSrk_48.27 *(1620)c jvara-jvālā śāntā tad api na varākī viramati
VidSrk_48.28 *(1621)c pibanti svacchandaṃ stanam adharam ambhaḥ sukṛtinaḥ
VidSrk_48.29 *(1622)c tad api mahatāṃ ko 'yaṃ moho yad evam anākulāḥ
VidSrk_48.31 *(1624)c bhaviṣyaty atyugraṃ parama-paritoṣopacitaye
VidSrk_48.32 *(1625)c paryanta-paritāpinaḥ
VidSrk_48.33 *(1626)c mano 'smākaṃ dīrghām abhilaṣati yuṣmat-paricitim
VidSrk_48.34 *(1627)c duḥkhārjitāny api dhanāni parityajanti
VidSrk_48.35 *(1628)c gaṇayati na hi kṣudro lokaḥ parigraha-phalgutām
VidSrk_48.36 *(1629)c śrutaṃ tat kiṃ sākṣād upaśama-padaṃ yan na nayati
VidSrk_48.37 *(1630)c saṃprāpsyante jaraṭha-hariṇāḥ śṛṅga-kaṇḍū-vinodam
VidSrk_48.38 *(1631)c etaj jihāsur api hātum anīśvaro 'smi
VidSrk_48.39 *(1632)c tat tat karma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitam
VidSrk_48.40 *(1633)c hā hā tathāpi viṣayān na jahāti cetaḥ
VidSrk_48.41 *(1634)c śṛṅgārīyati putra-kāmyati bata kṣetrīyati strīyati
VidSrk_48.42 *(1635)c kim ādhāraḥ premā kim adhikaraṇāḥ santu ca śucaḥ
VidSrk_48.43 *(1636)c no dṛṣṭavān yad asi tac chava vañcito 'si
VidSrk_48.44 *(1637)c saṃpraty eṣa vidher niyoga-vaśagaḥ karmāntarair badhyate
VidSrk_49.1 *(1638)c patha-pratispārdhi vapur dhinotu vaḥ
VidSrk_49.2 *(1639)c vande nandimahokṣatārkṣya-pariṣan-nānāṅkam ekaṃ vapuḥ
VidSrk_49.3 *(1640)c vairī na ced bhavati vepathur antarāyaḥ
VidSrk_49.4 *(1641)c krīḍā-pāṇi-vidhūti-kaṅkaṇa-raṇatkāro muhur mūrcchati
VidSrk_49.5 *(1642)c sapatnīva prācī dig iyam abhavat tāvad aruṇā
VidSrk_49.10 *(1647)c kiṃ kuryur anujīvinaḥ
VidSrk_49.11 *(1648)c na tanu-saṃgatam ārya susaṃgatam
VidSrk_49.12 *(1649)c yatrājhāta-caraś-cirān nayanayoḥ sīmānam eti priyaḥ
VidSrk_49.13 *(1650)c kṣiptaḥ pāda-tale tad-eka-śaraṇo manye ciraṃ sthāsyasi
VidSrk_49.14 *(1651)c kutrātmā kva ca mekhaleti galati prāyaḥ sa māna-grahaḥ
VidSrk_49.15 *(1652)c dhanyaṃ janma sahāmunaika-samayaṃ na prāpya taptaṃ hṛdā
VidSrk_49.17 *(1654)c etat-kāma-phalaṃ tad eva surataṃ śeṣaḥ paśūnām iva
VidSrk_49.18 *(1655)c utkarṇaḥ kurute kramaṃ kari-patau krūrākṛtiḥ keśarī
VidSrk_49.19 *(1656)c tyakta-svīkṛta-nihnuta-pracalita-proddhūta-tīra-drumāḥ
VidSrk_49.26 *(1663)c gaṅgā-sāgara-saṃgamaḥ punar ivāpūrvaḥ samunmīlati
VidSrk_49.27 *(1664)c dīnaṃ tvām anunāthati stana-yugaṃ patrāvṛtaṃ mā kṛthāḥ
VidSrk_49.28 *(1665)c priyā prāyeṇāste hṛdaya-nihitātaṅka-vidhurā
VidSrk_49.29 *(1666)c bhavati hṛdaya-dāhī śalya-tulyo vipākaḥ
VidSrk_49.30 *(1667)c kālaḥ kāla iti prahṛṣyati janaḥ kālasya kā ramyatā
VidSrk_49.31 *(1668)c avāryaṃ sūrya-raśmibhiḥ
VidSrk_49.32 *(1669)c sthitvā haniṣyati tavaiva mukhasya śobhām
VidSrk_49.33 *(1670)c kasya vahnāv anādaraḥ
VidSrk_49.34 *(1671)c graha-grāma-grastā vayam iti jano 'yaṃ pralapati
VidSrk_49.35 *(1672)c bhavati yojayitur vacanīyatā
VidSrk_49.36 *(1673)c namaḥ sat-karmabhyo vidhir api na yebhyaḥ prabhavati
VidSrk_49.37 *(1674)c karoty avajñopahataṃ pṛthag janam
VidSrk_49.38 *(1675)c tat tvayā vāmanī-kṛtam
VidSrk_49.39 *(1676)c mahā-mārge 'smin no nayana-patham eṣyanti suhṛdaḥ
VidSrk_49.40 *(1677)c yāval līlāvatīnāṃ na hṛdi dhṛti-muṣo dṛṣṭi-bāṇāḥ patanti
VidSrk_49.41 *(1678)c prodghuṣṭaṃ para-puṣṭayā tava tavety uccair vaco 'nekaśaḥ
VidSrk_49.42 *(1679)c satrāgāram anuttaraṃ madhulihām ekaṃ prapā-maṇḍapam
VidSrk_49.44 *(1681)c matta-dvirada-mūrdhani
VidSrk_49.45 *(1682)c yat satyaṃ sakhi vīkṣitaḥ khalu mayā nūnaṃ caturthyāḥ śaśī
VidSrk_49.46 *(1683)c varaṃ śūnyā śālā na ca punar ayaṃ duṣṭa-vṛṣabhaḥ
VidSrk_49.47 *(1684)c pralāpair avadhāryate
VidSrk_49.48 *(1685)c sutāṅga-dhūler upamāna-pātram
VidSrk_49.49 *(1686)c dṛṣṭa-saukhyam api karma vidhatte
VidSrk_49.50 *(1687)c sarva eva daridrati
VidSrk_49.52 *(1689)c sotkaṇṭhaṃ sabhayaṃ ca paśyati śanair dūre sthitas tāpasaḥ
VidSrk_49.53 *(1690)c vyākṣepaṃ kathayanti pakṣmala-dṛśo lekhākṣara-śreṇayaḥ
VidSrk_49.54 *(1691)c kasyāścid eṣa galitas tad anaṅga-lekhaḥ
VidSrk_49.56 *(1693)c sphuṭas tāvaj jātaḥ piśuna-vacasām eṣa viṣayaḥ
VidSrk_49.57 *(1694)c asahyaḥ sahyeta priya-viraha-dāha-vyatikaraḥ
VidSrk_49.58 *(1695)c iyam ekā garīyasī
VidSrk_49.59 *(1696)c śunīm abhyeti śvā hatam api nihanty eva madanaḥ
VidSrk_49.60 *(1697)c ciraṃ ruddha-śvāsaḥ sa khalu punar eteṣu viralaḥ
VidSrk_50.1 *(1698)c tathāpy antar modaṃ kam api bhavabhūtir vitanute
VidSrk_50.2 *(1699)c prāye 'rthe vacanāni pallavayituṃ jānāti yogeśvaraḥ
VidSrk_50.3 *(1700)c tad bhrātaḥ śṛṇu rājaśekhara-kaveḥ sūktīḥ sudhā-syandanīḥ
VidSrk_50.4 *(1701)c āpātāla-vilagna-pīvara-vapur jānāti manthācalaḥ
VidSrk_50.5 *(1702)c etāni bibhrati murāri-kaver vacāṃsi
VidSrk_50.6 *(1703)c sāhitya-pratigaṇḍa-garva-galanaṃ glāni-kriyā-hetavaḥ
VidSrk_50.7 *(1704)c yasyāntaḥ-śapharāvamānana-taṭī-majjad-girīndrāḥ śriyaḥ
VidSrk_50.8 *(1705)c stanābhogaḥ strīṇāṃ harati na tathonmudrita-tanuḥ
VidSrk_50.10 *(1707)c rāvaṇo vā yadi kṣamaḥ
VidSrk_50.11 *(1708)c yenāmī sva-vaśena dagdha-kavayo mathnanti cetāṃsi naḥ
VidSrk_50.13 *(1710)c gatayā karṇa-gocaram
VidSrk_50.14 *(1711)c kapiseneva setunā
VidSrk_50.15 *(1712)c kavayaḥ śarabhā iva
VidSrk_50.16 *(1713)c vastutvam ubhayor api
VidSrk_50.17 *(1714)c dharmādri-druma rājaśekhara-sakhe dṛṣṭo 'si yāmo vayam
VidSrk_50.18 *(1715)c tad antar-buddhīnāṃ sphuṭam atha ca vācām aviṣayaḥ
VidSrk_50.19 *(1716)c kavīndra tvad-vāṇī harati hariṇākṣīva hṛdayam
VidSrk_50.20 *(1717)c tān dṛṣṭvārtham itas tato nikhanati svaṃ niḥsvam ātanvatī
VidSrk_50.22 *(1719)c sa vartate saṃprati rājaśekharaḥ
VidSrk_50.23 *(1720)c pada-bandhā sarasvatī
VidSrk_50.25 *(1722)c masṛṇaughā sarasvatī
VidSrk_50.26 *(1723)c ekaḥ sūte kanakam upalas tat-parīkṣā-kṣamo 'nyaḥ
VidSrk_50.27 *(1724)c mataṃ ced asmākaṃ kavir amara-siṃho vijayate
VidSrk_50.28 *(1725)c kathaṃ vā pīyūṣaṃ sravati bahu dugdhāpi bahubhiḥ
VidSrk_50.29 *(1726)c loko dūṣayituṃ prasārita-mukhas tubhyaṃ pratiṣṭhe namaḥ
VidSrk_50.30 *(1727)c dakṣasyāsya na yena sundara-giraḥ karṇāvataṃsī-kṛtāḥ
VidSrk_50.32 *(1729)c sa khalu bahulo vāmaḥ panthā mayā sphuṭam urjitaḥ
VidSrk_50.33 *(1730)c dhik taṃ manuṣya-padam ātmani yaḥ prayuṅkte
VidSrk_50.34 *(1731)c kālo hy ayaṃ niravadhir vipulā ca lakṣmīḥ
VidSrk_50.35 *(1732)c prakṛtyā gambhīraḥ kavir iha sa-śabdo vijayate
VidSrk_50.36 *(1733)c diṣṭyā ślāghya-guṇasya kasyacid asau mārgaḥ samunmīlati
VidSrk_50.38 *(1735)c na kavitve pragalbhate
VidSrk_50.39 *(1736)c tātaḥ kiṃ bahu varṇyate sa bhagavān vaidarbha-garbheśvaraḥ
VidSrk_50.40 *(1737)c stheyāsuḥ śruti-śukti-lehya-madhavas tāvat satāṃ sūktayaḥ
VidSrk_50.41 *(1738)c vidyākaraḥ sukṛti-kaṇṭha-vibhūṣaṇāya
VidSrk_4.10 *(39)d babhru-bhrū-śmaśru-keśaṃ śikharam iva girer lagna-dāvāgni-mālaṃ
VidSrk_4.11 *(40)d uddāma-danta-ruci-pallavitārdha-candra-
VidSrk_4.12 *(41)d tvaṅgad-gaṅgam udañcad-indu-śakalaṃ bhraśyat-kapālāvali-
VidSrk_4.13 *(42)d nakha-darpaṇa-saṃkrānta-
VidSrk_4.14 *(43)d cūḍāpīḍa-kapāla-saṃkula-patan-mandākinī-vārayo
VidSrk_4.15 *(44)d sa jayati gāṅga-jalaughaḥ śambhor uttuṅga-mauli-viniviṣṭaḥ
VidSrk_4.17 *(46)d cyutām indor lekhāṃ ratikalaha-bhagnaṃ ca valayaṃ
VidSrk_4.18 *(47)d namas tuṅga-śiraś cumbi-
VidSrk_4.19 *(48)d kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ
VidSrk_4.20 *(49)d saṃdhyā-tāṇḍava-ḍambara-vyasanino bhīmasya caṇḍa-bhrami-
VidSrk_4.21 *(50)d keśeṣu prāk-pradīpas tvaci vikaṭa-caṭatkāra-sāro 'timātraṃ
VidSrk_4.22 *(51)d pāyāt pārvaṇa-sāndhya-tāṇḍava-vidhau yasyollasat-kānano
VidSrk_4.23 *(52)d kapāle gambhīraḥ kuhariṇi jaṭā-sandhiṣu kṛśaḥ
VidSrk_4.24 *(53)d śāntyai vo 'stu kapāla-dāma jagatāṃ patur yadīyāṃ lipiṃ
VidSrk_4.25 *(54)d jvālevordhva-visarpiṇī pariṇatasyāntas tapas tejaso
VidSrk_4.26 *(55)d maulau vegād udañcaty api caraṇa-bhara-nyañcad-urvītalatvād
VidSrk_4.27 *(56)d paryaṅkāśleṣa-bandha-dviguṇita-bhujaga-granthi-saṃvīta-jānor
VidSrk_4.28 *(57)d pāyād vārendu-mauler anavarata-bhujāvṛtti-vātormi-vega-
VidSrk_4.29 *(58)d mātar jīva kim etad añjali-puṭe tātena gopāyitaṃ
VidSrk_4.30 *(59)d evaṃ sthāpaya subhru bāhu-latikām evaṃ kuru sthānakaṃ
VidSrk_4.31 *(60)d saṃvyānāṃśuka-pallaveṣu taralaṃ veṇī-guṇeṣu sthiraṃ
VidSrk_4.32 *(61)d jaṭā-gulmotsaṅgaṃ praviśati śaśī bhasma-gahanaṃ
VidSrk_4.33 *(62)d nānā-vega-viniḥsṛta-tripathagā-vāri-pravāhākulaḥ
VidSrk_4.34 *(63)d sa pātu viśvam adyāpi
VidSrk_4.35 *(64)d dig-vāsā iti satrapaṃ manasija-dveṣīti mugdha-smitaṃ
VidSrk_4.36 *(65)d phaṇini śikhi-graha-kupite śikhini ca tad-deha-valayitākulite
VidSrk_4.38 *(67)d pāyād vaḥ sura-jāhnavī-jala-raya-bhrāmyaj-jaṭā-maṇḍalī-
VidSrk_4.39 *(68)d purastād ānamra-tridaśapati-gārutmata-maṇer
VidSrk_4.40 *(69)d jīrṇe 'py utkaṭa-kāla-kūṭa-kavale dagdhe haṭhān manmathe
VidSrk_4.41 *(70)d devī sūnum asūta nṛtyata gaṇāḥ kiṃ tiṣṭhatety udbhuje
VidSrk_5.1 *(71)d rakṣatu vaḥ stana-yugalaṃ hari-kari-kumbhānukāri giri-guhituḥ
VidSrk_5.3 *(73)d bho bho dik-patayaḥ prayāta parataḥ khaṃ muñcatāmbhomucaḥ
VidSrk_5.4 *(74)d svedas te katham īdṛśaḥ priyatame tvan-netra-vahner vibho
VidSrk_5.5 *(75)d ārdrāṃ kaṇṭhe mukhābja-srajam avanamayaty ambikā jānulambāṃ
VidSrk_5.6 *(76)d śṛṅgaṃ bhṛṅgin vimuñca tyaja gaja-vadana tvaṃ ca lāṅgūla-mūlaṃ
VidSrk_5.7 *(77)d gaurī-vibhajyamānārdha-
VidSrk_5.8 *(78)d devasyāmbuja-saṃbhavasya bhavanād ambhodhim āgāmukā
VidSrk_5.9 *(79)d prātaḥ kālāñjana-paricitaṃ vīkṣya jāmātur oṣṭhaṃ
VidSrk_5.10 *(80)d lākṣā-rāgaṃ harati śikharāj jāhnavī-vāri yeṣāṃ
VidSrk_5.11 *(81)d miśrībhūtāṃ tava tanulatāṃ bibhrato gauri kāmaṃ
VidSrk_5.12 *(82)d avyād vo valikāṅghri-pāta-vicalad-bhūgola-helonmukha-
VidSrk_5.13 *(83)d sānandaṃ nandi-hastāhata-muraja-ravāhūta-kaumāra-barhi-
VidSrk_5.14 *(84)d yad ambā tāto vā dvayam idam agād eka-tanutāṃ
VidSrk_5.15 *(85)d bhava-jaladhi-jalāvalamba-yaṣṭir mahiṣa-mahāsura-śaila-vajra-dhārā
VidSrk_5.18 *(88)d śikhipatir atidurlaḍitaḥ pitror abhilaṣati madhyam adhiśayitum
VidSrk_5.20 *(90)d svecchā-ramyaṃ luṭhitvā pitur urasi citā-bhasma-dhūlī-citāṅgo
VidSrk_5.21 *(91)d haṃsa-śreṇi-kutūhalena kalayan bhūṣā-kapālāvalīṃ
VidSrk_5.22 *(92)d kapolād uḍḍīnair bhaya-vaśa-vilolair madhukarair
VidSrk_5.23 *(93)d ekaḥ sa eva paripālayatāj jaganti
VidSrk_5.24 *(94)d arciṣmanti vidārya vaktra-kuharāṇy āsṛk-kvaṇo vāsukes
VidSrk_5.25 *(95)d suptaṃ pakṣa-puṭe nilīna-śirasaṃ sṛṣṭvā mayūraṃ puraḥ
VidSrk_5.26 *(96)d carcāyāḥ katham eṣa rakṣati sadā sadyo nṛ-muṇḍa-srajaṃ
VidSrk_5.27 *(97)d kasmāt tvaṃ tāta gehād aparam abhinavā brūhi kā tatra vārtā
VidSrk_5.28 *(98)d sthūlo dūramayaṃ na yāsyati kṛśo naiṣa prayāṇa-kṣamas
VidSrk_5.29 *(99)d jyākṛṣṭi-baddha-khaṭakāmukha-pāṇi-pṛṣṭha-
VidSrk_5.30 *(100)d yātas te 'dhara-khaṇḍanāt paribhavaḥ kāpālikād amba yaḥ
VidSrk_5.31 *(101)d gonāsāya viyojitāgadarajāḥ sarpāya baddhauṣadhiḥ
VidSrk_5.32 *(102)d dig-vāsā yadi tat kim asya dhanuṣā sāstrasya kiṃ bhasmanā
VidSrk_5.33 *(103)d asti śrī-stana-patra-bhaṅgam akarī-mudrāṅkitoraḥ-sthalī
VidSrk_6.1 *(104)d pṛṣṭha-bhrāmyad amanda-mandara-giri-grāvāgra-kaṇḍūyanān
VidSrk_6.2 *(105)d niṣpratyūham upāsmahe bhagavataḥ kaumodakī-lakṣmaṇaḥ
VidSrk_6.3 *(106)d viramati mahā-kalpe nābhī-pathaika-niketanas
VidSrk_6.4 *(107)d rādhe tvaṃ kupitā tvam eva kupitā ruṣṭāsi bhūmer yato
VidSrk_6.5 *(108)d ko 'yaṃ dvāri hariḥ prayāhy upavanaṃ śākhāmṛgeṇātra kiṃ
VidSrk_6.6 *(109)d mandra-kvāṇita-veṇur ahni śithile vyāvartayan gokulaṃ
VidSrk_6.7 *(110)d viṣṇor dānava-vāhinī-pramatha-neṣṭyāpūraṇāyādarād
VidSrk_6.12 *(115)d caṭac-caṭini carmaṇi ccham iti cocchala-cchoṇite
VidSrk_6.13 *(116)d vande bhuja-bhramita-mandara-mathyamāna-
VidSrk_6.14 *(117)d bhramati girirāṭ pṛṣṭhe garjaty upaśruti sāgaro
VidSrk_6.15 *(118)d bhakti-prahva-vilokana-praṇayinī nīlotpala-spardhinī
VidSrk_6.16 *(119)d pucchodasta-visāriṇo jalanidheḥ svar-gaṅgayā saṃgama-
VidSrk_6.17 *(120)d jṛmbhāvijṛmbhita-dṛśaḥ prathama-prabuddha-
VidSrk_6.18 *(121)d mayānviṣṭo dhūrtaḥ sa sakhi nikhilām eva rajanīm
VidSrk_6.19 *(122)d śyāmoccandrā svapiti na śiśo naiti mām amba nidrā
VidSrk_6.20 *(123)d kharva-granthi-vimukta-sandhi-vikasad-vakṣaḥ-sphurat-kaustubhaṃ
VidSrk_6.21 *(124)d uttiṣṭhantyā ratānte bharam uragapatau pāṇinaikena kṛtvā
VidSrk_6.22 *(125)d saṃpūrṇaḥ punar abhyudeti kiraṇair indus tato dantinaḥ
VidSrk_6.23 *(126)d bha-bha-bhramati medinī la-la-la-landate candramāḥ
VidSrk_6.24 *(127)d kiṃ kiṃ siṃhas tataḥ kiṃ nara-sadṛśa-vapur deva citraṃ gṛhīto
VidSrk_6.25 *(128)d devas tvām eka-jaṅghāvalayita-laguḍo mūrdhni vinyasta-bāhur
VidSrk_6.26 *(129)d jayanti nirdārita-daitya-vakṣaso
VidSrk_6.27 *(130)d ete lakṣmaṇa jānakī-virahiṇaṃ māṃ khedayanty ambudā
VidSrk_6.28 *(131)d mithyā-kaṇḍūti-sācīkṛta-gala-saraṇir yeṣu jāto garutmān
VidSrk_6.29 *(132)d pratyagronmeṣa-jihmā kṣaṇam anabhimukhī ratna-dīpa-prabhāṇāṃ
VidSrk_6.30 *(133)d daṃṣṭrāpiṣṭeṣu sadyaḥ śikhariṣu na kṛtaḥ skandha-kaṇḍū-vinodaḥ
VidSrk_6.31 *(134)d pātu trīṇi jaganti pārśva-kaṣaṇa-prakṣuṇṇa-diṅ-maṇḍalo
VidSrk_6.32 *(135)d ye saṃtāpita-nābhi-padma-madhavo ye snāpitoraḥ-srajo
VidSrk_6.33 *(136)d seyaṃ dyos tad idaṃ śaśāṅka-dina-kṛc-cihnaṃ nabhaḥ sā kṣitis
VidSrk_6.34 *(137)d yuktaṃ mānada mām ananya-manasaṃ vakṣaḥ-sthalasthāyinīṃ
VidSrk_6.35 *(138)d agre gacchata dhenu-dugdha-kalaśān ādāya gopyo gṛhaṃ
VidSrk_6.36 *(139)d satrāsarti yaśodayā priya-guṇa-prītekṣaṇaṃ rādhayā
VidSrk_6.37 *(140)d daṃṣṭrāsaṃkaṭa-vaktra-gharghara-lalaj-jihvābhṛto havya-bhug-
VidSrk_6.38 *(141)d lakṣmyāḥ keśa-prasava-rajasāṃ bindubhiḥ sāndra-pātair
VidSrk_6.39 *(142)d nakha-krakaca-dāraṇa-sphuṭita-daitya-vakṣaḥ-sthala-
VidSrk_6.40 *(143)d vatsa kṣmādhara-gahvareṣu vicaran cāra-pracāre gavāṃ
VidSrk_6.41 *(144)d devo harir jayati yajña-varāha-rūpaḥ
VidSrk_6.42 *(145)d bījaṃ brahmaiva devo madhujala-nidhayaḥ karṇikā svarṇa-śailaḥ
VidSrk_6.43 *(146)d nava-jaladhara-śyāmām ātma-dyutiṃ pratibimbitām
VidSrk_6.44 *(147)d yasyādhodhas tathoparyupari niravadhi bhrāmyato viśvam aśvair
VidSrk_7.1 *(148)d śuka-tuṇḍa-cchavi savituś caṇḍa-rucaḥ puṇḍarīka-vana-bandhoḥ
VidSrk_7.3 *(150)d saṃsaktaṃ sikta-mūlād abhinava-bhuvanodyāna-kautūhalinyā
VidSrk_7.4 *(151)d āraktāṅkura-danturā kamalinī nāyāminī yāminī
VidSrk_8.1 *(152)d naivaike vayam eva kokila-vadhū-kaṇṭhoccarat-pañcama-
VidSrk_8.2 *(153)d malaya-mahī-dhara-pavanaḥ kala-kaṇṭha-kala-dhvanir nikuñja-latāḥ
VidSrk_8.4 *(155)d dvis triḥ kokilayā rutaṃ tri-caturaiś cūtāṅkurair udgataṃ
VidSrk_8.5 *(156)d jambūnāṃ kusumodareṣv atirasādābaddha-pānotsavāḥ
VidSrk_8.6 *(157)d dṛśyante madhumatta-kokila-vadhū-nirdhūta-cūtāṅkura-
VidSrk_8.7 *(158)d aśithila-parispandaḥ kunde tathaiva madhuvrato
VidSrk_8.8 *(159)d kāntāṃ hitvā viraha-vidhurārambha-khedālasāṅgīṃ
VidSrk_8.9 *(160)d mandaṃ dakṣiṇam āhvayanti pavanaṃ puṃskokila-vyāhṛtaiḥ
VidSrk_8.10 *(161)d hṛdya-snigdhaiḥ parabhṛta-rutair mukta-dīrgha-pravāsaḥ
VidSrk_8.11 *(162)d lolaiḥ kokila-maṇḍalair madhu-lihāṃ cañcūryamāṇair gaṇair
VidSrk_8.12 *(163)d cyuta-sumanasaḥ kundāḥ puṣpodgameṣv alasā drumā
VidSrk_8.13 *(164)d sāmyaṃ saṃprati sevate vicakilaṃ ṣāṇmāsikair mauktikair
VidSrk_8.14 *(165)d garbha-granthiṣu vīrudhāṃ sumanaso madhye 'ṅkuraṃ pallavā
VidSrk_8.15 *(166)d śītās tair iva bhagna-śaiśira-niśā-bhāgair ahaḥ sphāyate
VidSrk_8.16 *(167)d udbhinna-stavakāvataṃsa-subhagāḥ preṅkhan-marun-nartitāḥ
VidSrk_8.17 *(168)d prāg eva jaitram astraṃ sahakāra-latā smarasya cāpabhṛtaḥ
VidSrk_8.19 *(170)d ete nūtana-cūta-koraka-ghana-dhvānātirekī-bhavat-
VidSrk_8.20 *(171)d kiṃśuka-kalikāntar-gata-candra-kalā-sphardhi keśaraṃ bhāti
VidSrk_8.22 *(173)d āraktair nava-pallavair viṭapino netrotsavaṃ tanvate
VidSrk_8.23 *(174)d kāpy anyā mukulādhikāra-militā lakṣmīr aśokadrume
VidSrk_8.24 *(175)d vahnir manye hima-jala-bhayāt saṃśritaḥ kiṃśukeṣu
VidSrk_8.25 *(176)d śroṇyāṃ citraḥ kuru-baka-guṇaḥ karṇayor mugdhacūtaṃ
VidSrk_8.26 *(177)d mughātāmrair nava-kiśalayaiḥ saṃbhṛtodāra-śobhaṃ
VidSrk_8.27 *(178)d śikī-mukhair adya manojña-pakṣair viṣopalepād iva kajjalābhaiḥ
VidSrk_8.32 *(183)d sadyas tapto bhramati rajanīṃ vāsaraḥ khaṇḍayitvā
VidSrk_8.33 *(184)d idānīṃ plakṣāṇāṃ jaṭhara-dala-viśleṣa-caturaḥ
VidSrk_8.34 *(185)d udgacchaty ali-jhaṃkṛtiḥ smara-dhanur jyā-mañju-guñjā-ravair
VidSrk_8.35 *(186)d mithaḥ krīḍā-lola-bhramara-bhara-bhaṅgāṅkura-rasa-
VidSrk_8.36 *(187)d aṅkurite pallavite korakite vikasite ca sahakare
VidSrk_8.38 *(189)d sapadi sakhībhir nibhṛtaṃ virahavatīs trātum atra bhajyante
VidSrk_9.1 *(191)d tadātva-snātānāṃ malayaja-rasair ārdra-vapuṣāṃ
VidSrk_9.2 *(192)d pravṛddha-tāpo divaso 'timātram atyartham eva kṣaṇadā ca tanvī
VidSrk_9.4 *(194)d gurur garbhārambhaḥ klamayati kalatraṃ bali-bhujaḥ
VidSrk_9.5 *(195)d sāndra-kṣīṇa-pratata-vitatac-chinna-bhugnonnatābhiḥ
VidSrk_9.6 *(196)d hindolā-madhuropalālana-rasa-prīta-prapā-pālikā-
VidSrk_9.7 *(197)d cañcac-cañcu-guṇodaraiḥ śithilita-prāyāṃsaṃ utpakṣmala-
VidSrk_9.8 *(198)d dhāsyaty adya sitātapatra-subhagaṃ sā rājahaṃsī śiśoḥ
VidSrk_9.9 *(199)d bhuvāṃ gharmārambhe pavana-calitaṃ tāpa-hṛtaye
VidSrk_9.10 *(200)d apāṃ mūle līnaṃ kṣaṇa-paricitaṃ candana-rase
VidSrk_9.11 *(201)d prāntārakta-vilocanāñcala-darī-vyagrālpa-makṣī-bhaya-
VidSrk_9.12 *(202)d tāpaṃ stamberamasya prakaṭayati karaḥ śīkaraiḥ kukṣum ukṣat-
VidSrk_9.13 *(203)d jātāḥ pānthanakhaṃpacāḥ pracayino gantrīpathe pāṃśavaḥ
VidSrk_9.14 *(204)d subhaga-salilāvagāhāḥ pāṭali-saṃsarga-surabhi-vana-vātāḥ
VidSrk_9.16 *(206)d mṛd-bhūyiṣṭhatayā gurūn pariharan āraṇyakān gomayān
VidSrk_9.17 *(207)d dūrībhūta-śarāri viklava-bakaṃ saṃkrānta-kāraṇḍavaṃ
VidSrk_9.18 *(208)d toyottīrṇā śrayati kabarī śekharaṃ saptalānāṃ
VidSrk_9.19 *(209)d śuka-patra-harita-komala-kusuma-śatānāṃ śirīṣa-yaṣṭīnām
VidSrk_9.21 *(211)d jalārdraṃ saṃvyānaṃ bisa-kisalayaiḥ keli-valayāḥ
VidSrk_21.23 *(657)d asad-vṛtto nāyaṃ na ca sakhi guṇair eṣa rahitaḥ
VidSrk_21.24 *(658)d anālocya premṇaḥ pariṇatim anādṛtya suhṛdas
VidSrk_21.25 *(659)d mā rodīḥ sakhi naśyad-andhatamasaṃ paśyāmbaraṃ jyotsnayā
VidSrk_21.26 *(660)d mā rodīḥ jara-pallava-praṇayinīṃ kṛtvā kapola-sthalīṃ
VidSrk_21.27 *(661)d yad etan netrāmbhaḥ patad api samāsādya taruṇī-
VidSrk_21.28 *(662)d pakṣmāntaḥ skhalitāḥ kapola-phalake lolaṃ luṭhantaḥ kṣaṇaṃ
VidSrk_21.29 *(663)d kapole patrālī karatala-nirodhena mṛditā
VidSrk_21.30 *(664)d dhik dhik tvām ayi kena durmukhi kṛtaṃ kiṃ kiṃ na kāya-vrataṃ
VidSrk_21.31 *(665)d sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karatu tanuṃ tanuṃ
VidSrk_21.32 *(666)d ekasmin śayane parāṅ-mukhatayā vītottaraṃ tāmyator
VidSrk_21.33 *(667)d kandarpa-kandali salīka-dṛśā lunīhi
VidSrk_21.34 *(668)d aho divyaṃ cakṣur vahasi tava sāpi praṇayinī
VidSrk_21.35 *(669)d priye maunaṃ muñca śrutir amṛta-dhārāṃ pibatu me
VidSrk_21.36 *(670)d kopas tvayā yadi kṛto mayi paṅkajākṣi
VidSrk_21.37 *(671)d sakhi kalitaḥ skhalito 'yaṃ heyo naiva praṇāma-mātreṇa
VidSrk_21.39 *(673)d kathaṃcin naidāghe divasa iva kope vigalite
VidSrk_21.40 *(674)d māna-vyādhi-nipīḍitāham adhunā śaknomi tasyāntikaṃ
VidSrk_21.41 *(675)d yāvan no sakhi gocaraṃ nayanayor āyāti tāvad drutaṃ
VidSrk_21.42 *(676)d dṛṣṭā muṣṭibhir āhatā hṛdi nakhair ācoṭitā pārśvayor
VidSrk_21.43 *(677)d sutanu jahihi kopaṃ paśya pādānataṃ māṃ
VidSrk_21.44 *(678)d cetasy aṅkuritaṃ visāriṇi dṛśor dvandve dvipatrāyitaṃ
VidSrk_21.45 *(679)d kiyan-mātraṃ gotra-skhalanam aparāddhaṃ caraṇayoś
VidSrk_21.46 *(680)d daivād ayaṃ yadi jano vidito 'parādhī
VidSrk_21.47 *(681)d kṛtvāgaḥ sa ca nāgato 'pi kim api vyaktaṃ mano manyate
VidSrk_21.48 *(682)d kapolaṃ pakṣmabhyaḥ kalayati kapolān kuca-taṭaṃ
VidSrk_21.49 *(683)d vikira nayane manda-cchāyaṃ bhavatv asitotpalaṃ
VidSrk_21.50 *(684)d ayaṃ dhūrto māyāvinayamadhurād asya vacasaḥ
VidSrk_21.51 *(685)d aprāpta-keli-sukhayor atimāna-ruddha-
VidSrk_21.52 *(686)d śravasi na kṛtāste tāvantaḥ sakhī-vacana-kramāś
VidSrk_21.53 *(687)d na mando vaktrenduḥ śrayati na lalāṭaṃ kuṭilatā
VidSrk_21.54 *(688)d tat tad vadaty api yathāvasaraṃ hasaty apy
VidSrk_21.55 *(689)d āśleṣeṇa payodhara-praṇiyinīṃ pratyādiśantyā dṛśaṃ
VidSrk_21.56 *(690)d dīrghocchvāsa-vikampitākula-śikhā yatra pradīpāḥ kule
VidSrk_21.57 *(691)d parīrambhārambhaḥ spṛśati param icchāṃ na tu bhujau
VidSrk_21.58 *(692)d adyodyāna-gṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇaḥ
VidSrk_21.59 *(693)d sakhi sa subhago manda-sneho mayīti na me vyathā
VidSrk_21.60 *(694)d bhrū-bhaṅge racite 'pi dṛṣṭir adhikaṃ sotkaṇṭham udvīkṣate
VidSrk_21.61 *(695)d preyān so 'yam apākṛtaḥ sa-śapathaṃ pādānataḥ kāntayā
VidSrk_21.62 *(696)d gate premā-bandhe praṇaya-bahu-māne vigalite
VidSrk_21.63 *(697)d sutanu nitambas tava pṛthur akṣṇor api niyatam arjuno mahimā
VidSrk_21.65 *(699)d tāpas tat-kṣaṇa-māhitāsu visinīṣv aṅgāra-kārāyate
VidSrk_22.1 *(700)d devena prathamaṃ jito 'si śaśabhṛl-lekha-bhṛtānantaraṃ
VidSrk_22.2 *(701)d karṇe yan na kṛtaṃ sakhījana-vaco yan nādṛtā bandhu-vāk
VidSrk_22.3 *(702)d āhāre viratiḥ samasta-viṣaya-grāme nivṛttiḥ parā
VidSrk_22.4 *(703)d vatse naite payodāḥ surapati-kariṇo no bakāḥ karṇa-śaṅkāḥ
VidSrk_22.5 *(704)d nākānokaha-saṃbhavaiḥ sakhi sudhācyotallavaiḥ pallavaiḥ
VidSrk_22.6 *(705)d asau gataḥ saugata eva yasmāt
VidSrk_22.7 *(706)d pūrṇaṃ kapola-talam aśru-jalair yad asyā
VidSrk_22.8 *(707)d ayaṃ dhārāvāhastaḍid iyam iyaṃ dagdha-karakā
VidSrk_22.9 *(708)d parimlānaṃ pīna-stana-jaghana-saṅgād ubhayatas
VidSrk_22.10 *(709)d mano-rāgas tīvraṃ vyathayati visarpann avirataṃ
VidSrk_22.11 *(710)d etasyāḥ viraha-jvaraḥ karatala-sparśaiḥ parīkṣya na yaḥ
VidSrk_22.12 *(711)d yat tādī-dala-pāka-pāṇḍu vadanaṃ yan netrayor durdinaṃ
VidSrk_22.13 *(712)d keyūrīkṛta-kaṅkaṇāvalir asau karṇāntikottaṃsita-
VidSrk_22.14 *(713)d priya-viraha-mahoṣmāmarmarām aṅga-lekhām
VidSrk_22.15 *(714)d yad daurbalyaṃ vapuṣi mahatī sarvataś cāspṛhā yan
VidSrk_22.16 *(715)d nikāmaṃ kṣāmāṅgī sarasa-kadalī-garbha-subhagā
VidSrk_22.17 *(716)d nidre bhadram avasthitāsi kuśalaṃ saṃvedane kiṃ tava
VidSrk_22.18 *(717)d madhye sadma samudgatā tad anu ca dvārāntarālaṃ gatā
VidSrk_22.19 *(718)d dara-dalita-haridrā-granthi-gaure śarīre
VidSrk_22.20 *(719)d priye prayāte hṛdayaṃ prayātaṃ
VidSrk_22.21 *(720)d bāṣpaṃ cakṣuṣi nāñjanaṃ kara-tale vaktraṃ na līlāmbujaṃ
VidSrk_22.22 *(721)d kasmād idaṃ nayanam astamitāñjana-śri
VidSrk_22.23 *(722)d aratir iyam upaiti māṃ na nidrā
VidSrk_22.24 *(723)d asāv ahaṃ loha-mayī sa yasyāḥ
VidSrk_22.25 *(724)d nāvasthā vapuṣo mameyam avadher uktasya nātikramo
VidSrk_22.26 *(725)d svapne 'pi priya-saṃgama-vyasaninī śete na nidrāgamaś
VidSrk_22.27 *(726)d vyoma-śrī-hṛdayaika-mauktika-late mātar balākāvali
VidSrk_22.28 *(727)d ādṛṣṭi-prasarāt priyasya padavīm udvīkṣya nirviṇṇayā
VidSrk_22.29 *(728)d śvāsās tāṇḍavitālakāḥ karatale suptā kapola-sthalī
VidSrk_22.30 *(729)d smita-jyotsnādānād upakuru cakora-praṇayinīr
VidSrk_22.31 *(730)d kim iti kabarī yādṛk tādṛg dṛśau kim akajjale
VidSrk_22.32 *(731)d vāraṃ vāram alīka eva hi bhavān kiṃ vyāhṛtair gamyatām
VidSrk_22.33 *(732)d pakṣmāgra-grathitāśru-bindu-visarair muktā-phala-spardhibhiḥ
VidSrk_22.34 *(733)d dahati viraheṣv aṅgān īrṣyāṃ karoti samāgame
VidSrk_22.35 *(734)d ko 'sau dhanyaḥ kathaya subhage kasya gaṅgā-sarayvos
VidSrk_22.36 *(735)d tvac-cheṣeṇa cchurita-karayā kuṅkumenādadhatyā
VidSrk_22.37 *(736)d śvāsotkampa-taraṅgiṇi stana-taṭe dhautāñjana-śyāmalāḥ
VidSrk_22.38 *(737)d idānīṃ tīvrābhir dahana iva bhābhiḥ parigatoaḥ
VidSrk_22.39 *(738)d mā muñcāgni-mucaḥ karān himakara prāṇāḥ kṣaṇaṃ sthīyatāṃ
VidSrk_22.40 *(739)d diśatu sakhi sukhaṃ te pañcabāṇaḥ sa sākṣād
VidSrk_22.41 *(740)d kasmān mlāyasi mālatīva mṛditety ālījane pṛcchati
VidSrk_22.42 *(741)d ucchūnāruṇam aśru-nirgama-vaśāc cakṣur manāṅ mantharaṃ
VidSrk_22.43 *(742)d kena prāpto bhuvana-vijayaḥ kaḥ kṛtī kaḥ kalāvān
VidSrk_22.44 *(743)d dagdhavyeyaṃ nava-kamalinī-pallavotsaṅga-śayyā
VidSrk_22.45 *(744)d saudhād udvijate tyajaty upavanaṃ dveṣṭi prabhām aindavīṃ
VidSrk_22.46 *(745)d antas tāraṃ taralita-talāḥ stokam utpīḍa-bhājaḥ
VidSrk_22.47 *(746)d muktvānaṅgaḥ kusumaviśikhān pañca kuṇṭhīkṛtāgrān
VidSrk_22.48 *(747)d unmīlyākṣi sakhīr na paśyasi na cāpy uktā dadāsy uttaraṃ
VidSrk_22.49 *(748)d kiṃ vātena vilaṅghitā na na mahā-bhūtārditā kiṃ na na
VidSrk_22.50 *(749)d kucau dhattaḥ kampaṃ nipatati kapolaḥ karatale
VidSrk_22.51 *(750)d tyajasi na śayanīyaṃ nekṣase svām avasthāṃ
VidSrk_22.52 *(751)d gamanam alasaṃ śūnyā dṛṣṭiḥ śarīram asauṣṭhavaṃ
VidSrk_23.1 *(752)d vāraṃ vāraṃ tirayati dṛśor udgamaṃ bāṣpa-pūras
VidSrk_23.2 *(753)d unmīlan-mukula-karāla-kunda-koṣa-
VidSrk_23.3 *(754)d dalati hṛdayaṃ gāḍhodvegaṃ dvidhā na tu bhidyate
VidSrk_23.4 *(755)d nādatse haritāṅkurān kvacid api sthairyaṃ na yad gāhase
VidSrk_23.5 *(756)d kasrāghātaiḥ surabhir abhitaḥ satvaraṃ tāḍanīyaḥ
VidSrk_23.6 *(757)d hriyā saṃsaktāṅgaṃ tad-anu madanājñā-praśithilaṃ
VidSrk_23.7 *(758)d ete cūta-mahīruho 'py aviralair dhūmāyitāḥ ṣaṭpadair
VidSrk_23.8 *(759)d savyādheḥ kṛśatā kṣatasya rudhiraṃ daṣṭasya lālā-sravaḥ
VidSrk_23.9 *(760)d manasiśaya kṛśāṅgyāḥ svāntam antar-niśātair
VidSrk_23.10 *(761)d cakṣuś-cumaba-vighnitādhara-sudhā-pānaṃ mukhaṃ śuṣyati
VidSrk_23.11 *(762)d jāne sā gagana-prasūna-kali-kevātyantam evāsatī
VidSrk_23.12 *(763)d dyūte paṇaḥ praṇaya-keliṣu kaṇṭha-pāśaḥ
VidSrk_23.13 *(764)d deśair antaritā śataiś ca saritām urvī-bhṛtāṃ kānanair
VidSrk_23.14 *(765)d prauḍhānaṅga-rasāvilākula-manāṅ nyañcat-tiro-ghūrṇita-
VidSrk_23.15 *(766)d sa evāyaṃ deśaḥ sara iva vilūnāmbuja-vanaṃ
VidSrk_23.16 *(767)d sṛṣṭā vayaṃ yadi tataḥ kim iyaṃ mṛgākṣī
VidSrk_23.17 *(768)d te bāṇāḥ kila cūta-kuḍmala-mayāḥ pauṣpaṃ dhanus tat kila
VidSrk_23.18 *(769)d raktas tvaṃ nava-pallavair aham api ślāghyaiḥ priyāyā guṇais
VidSrk_23.19 *(770)d āpuṅkhāgram amī śarā manasi me magnāḥ samaṃ pañca te
VidSrk_23.20 *(771)d vilīyenduḥ sākṣād amṛta-rasavāpī yadi bhavet
VidSrk_23.21 *(772)d yadi kṣāmā mūrtiḥ pratidivasam aśrūṇi dṛśi cet
VidSrk_23.22 *(773)d tava kusuma-śaratvaṃ śīta-raśmitvam indor
VidSrk_23.23 *(774)d saṃbhūyaiva sukhāni cetasi paraṃ bhūmānam ātanvate
VidSrk_23.24 *(775)d śarān muñcaty uccair manasija-dhanur makṣi-karavā
VidSrk_23.25 *(776)d api sa divasaḥ kiṃ syād yatra priyā-mukha-paṅkaje
VidSrk_23.26 *(777)d sā lambālakam ānanaṃ namayati pradveṣṭy ayaṃ māṃ śaśī
VidSrk_23.27 *(778)d bāṇān saṃhara muñca kārmuka-latāṃ lakṣyaṃ tava tryambakaḥ
VidSrk_23.28 *(779)d vivekād asmābhiḥ parama-puruṣābhyāsa-rasikaiḥ
VidSrk_23.29 *(780)d skhalal-līlālāpaṃ vinipatita-karṇotpala-dalaṃ
VidSrk_23.30 *(781)d aham iva śūnyam araṇyaṃ vayam iva tanutāṃ gatāni toyāni
VidSrk_23.32 *(783)d netrendīvariṇī mukhāmbu-ruhiṇī bhrū-valli-kallolinī
VidSrk_23.33 *(784)d prahartā kvānaṅgaḥ sa ca kusuma-cāpo 'lpa-viśikhaś
VidSrk_23.34 *(785)d antar-nibaddha-guru-manyu-paramparābhir
VidSrk_23.35 *(786)d bhraśyad-vivakṣitam asaṃphalad-akṣarārtham
VidSrk_23.36 *(787)d dagdha-prarūḍha-madana-druma-mañjarīti
VidSrk_23.37 *(788)d madhūdgāra-smera-bhramara-bhara-hūṅkāra-mukharaṃ
VidSrk_23.38 *(789)d sā na cen mṛga-śāvākṣī
VidSrk_23.39 *(790)d upari ghanaṃ ghana-paṭalaṃ dūre kāntā tad etad āpatitam
VidSrk_23.42 *(793)d tad ayam adayo mahyaṃ mugdhe kim evam asūyati
VidSrk_23.43 *(794)d līlā-tāṇḍavita-bhruvaḥ smita-sudhā-prasyanda-bhājo dalan-
VidSrk_23.44 *(795)d visphārāgrās tarala-taralair aṃśubhir visphurantas
VidSrk_23.45 *(796)d śyāmāṃ śyāmalimānam ānayata bhoḥ sāndrair masī-kūrcakais
VidSrk_23.46 *(797)d tasmin pañcaśare smare bhagavatā bhargeṇa bhasmīkṛte
VidSrk_23.47 *(798)d sūtir dugdha-samudrato bhagavataḥ śrī-kaustubhau sodarau
VidSrk_23.48 *(799)d ayi pibata cakorāḥ kṛtsnam unnāmi-kaṇṭha-krama-saralita-cañcac-cañcavaś candrikāmbhaḥ
VidSrk_23.50 *(801)d vyajana-marutaḥ śvāsa-śreṇīm imām upacinvate
VidSrk_23.51 *(802)d hāro jalārdra-śayanaṃ nalinī-dalāni
VidSrk_23.52 *(803)d mandādaraḥ kusuma-patriṣu pelaveṣu
VidSrk_23.53 *(804)d akṛta-premaiva varaṃ na punaḥ saṃjāta-vighaṭita-premā
VidSrk_23.55 *(806)d dṛṣṭiṃ he prativeśini kṣaṇam ihāpy asmin gṛhe dāsyasi
VidSrk_24.1 *(807)d teṣāṃ gopa-vadhū-vilāsa-suhṛdāṃ rādha-rahaḥ-sākṣiṇāṃ
VidSrk_24.2 *(808)d sika-tila-talāḥ sāndra-cchāyās taṭānta-vilambinaḥ
VidSrk_24.3 *(809)d pāntha svaira-gatiṃ vihāya jhaṭiti prasthānam ārabhyatām
VidSrk_24.4 *(810)d viṭapini śiśira-cchāye kṣaṇam iha viśramya gamyatāṃ pathikāḥ
VidSrk_24.6 *(812)d smara-vivaśayā kiṃcin mithyā-niṣedha-manojñayā
VidSrk_24.7 *(813)d vyapeta-vyāhāraṃ gata-vividha-śilpa-vyatikaraṃ
VidSrk_24.8 *(814)d yaḥ kaumāra-haraḥ sa eva hi varas tā eva caitra-kṣapās
VidSrk_24.9 *(815)d kva prasthitāsi karabhoru ghane niśīthe
VidSrk_24.10 *(816)d udeti yasyāṃ na niśākaro ripus
VidSrk_24.11 *(817)d mātar gehini yady ayaṃ hata-śukaḥ saṃvardhanīyas mayā
VidSrk_24.12 *(818)d dhvastaṃ kena vilepanaṃ kuca-yuge kenāñjanaṃ netrayo
VidSrk_24.13 *(819)d ākṛṣyādāv amanda-grahamalakacayaṃ vaktram āsajya vaktre
VidSrk_24.14 *(820)d āmodinā samadhunā paridhūsareṇa
VidSrk_24.15 *(821)d pānthe padmasaro 'ntaśādvala-bhuvi nyasyāñcalaṃ śāyini
VidSrk_24.16 *(822)d indur yatra na nindyate na madhuraṃ dūtī-vacaḥ śrūyate
VidSrk_24.17 *(823)d praṇaya-viśadāṃ vaktre dṛṣṭiṃ dadāti viśaṅkitā
VidSrk_24.18 *(824)d durdina-niśītha-pavane niḥsaṃcārāsu nagara-vīthīṣu
VidSrk_24.20 *(826)d bibhrāṇārdra-nakha-kṣatāni jaghane nānyatra gātre bhayān
VidSrk_24.21 *(827)d adya svāṃ jananīm akāraṇa-ruṣā prātaḥ sudūraṃ gatāṃ
VidSrk_24.22 *(828)d vastra-prota-duranta-tanū purmukhāḥ saṃyamya nīvī-maṇīn
VidSrk_24.23 *(829)d patir durvañco 'yaṃ vidhuramalino vartma viṣamaṃ
VidSrk_24.24 *(830)d udeṣyat-pīyūṣa-dyuti-ruci-kaṇārdrāḥ śaśi-maṇi-
VidSrk_24.25 *(831)d malayaja-paṅka-lipta-tanavo nava-hāra-latā-vibhūṣitāḥ
VidSrk_24.26 *(832)d niśāndhakāre vihitābhisārāḥ sakhīḥ śapantīha nitānta-mugdhā
VidSrk_24.28 *(834)d urasi nihitas tāro hāraḥ kṛtā jaghane ghane
VidSrk_24.29 *(835)d anumatam ivānetuṃ joṣaṃ tamī-tamasāṃ kulaṃ
VidSrk_24.30 *(836)d niḥśeṣa-cyuta-candanaḥ stana-taṭo niryāta-rāgo 'dharo
VidSrk_25.1 *(837)d kiṃ tvaṃ nigūhase dūti
VidSrk_25.2 *(838)d sādhu dūti punaḥ sādhu
VidSrk_25.3 *(839)d vihāraḥ kaṇṭha-deśas te
VidSrk_25.4 *(840)d dūti kiṃ tena pāpena
VidSrk_25.5 *(841)d nāyātaḥ sāmadānābhyām
VidSrk_25.6 *(842)d anena vīta-rāgeṇa
VidSrk_25.7 *(843)d pārśvānbhyāṃ sa-prahārābhyām
VidSrk_25.8 *(844)d tvayā dūti kṛtaṃ karma
VidSrk_25.9 *(845)d kṣāmā tanur gatiḥ khinnā
VidSrk_25.10 *(846)d rajanyām anyasyāṃ surata-parivartād anucitaṃ
VidSrk_25.11 *(847)d nāyāto yadi tādṛśaṃ sa śapathaṃ kṛtvāpi dūti priyas
VidSrk_25.12 *(848)d romāñcaṃ vahasi śvasiṣy avirataṃ dhyānaṃ kim apy āśritā
VidSrk_25.13 *(849)d śvāsaḥ kiṃ tvaritā gatiḥ pulakitā kasmāt prasādyāgatā
VidSrk_25.14 *(850)d adhareṇonnati-bhājā bhujaṅga-paripīḍitena te dūti
VidSrk_25.16 *(852)d sva-kārya-buddhyaiva sadā mad-arthe
VidSrk_25.17 *(853)d ruddhe vāyau niṣiddhe tamasi śubha-vaśonmīlitāloka-śaktiḥ
VidSrk_26.1 *(854)d atipītāṃ tamo-rājīṃ
VidSrk_26.2 *(855)d nirvāṇa-gocara-gato 'pi muhur pradīpaḥ
VidSrk_26.3 *(856)d bālāṃ kṛśāṅgīṃ suratānabhijñāṃ
VidSrk_26.4 *(857)d nidrāndhānāṃ dinamaṇi-karāḥ kāntim ambhoruhāṇāṃ
VidSrk_27.1 *(858)d dāvāstra-śaktir ayam eti ca śīta-bhāvaṃ
VidSrk_27.2 *(859)d unmuktābhir divasam adhunā sarvatas tābhir eva
VidSrk_27.3 *(860)d cūḍā-ratnaiḥ sphuradbhir viṣadhara-vivarāṇy ujjvalāny ujjvalāni
VidSrk_33.25 *(1043)d yad vīcībhiḥ spṛśasi gaganaṃ yac ca pātāla-mūlaṃ
VidSrk_33.26 *(1044)d lolā śrīḥ śaśa-bhṛt-kalaṅka-malinaḥ krūro maṇi-grāmaṇīr
VidSrk_33.27 *(1045)d yan mārgoddhura-gandha-vāta-kaṇikātaṅkārti-nānā-darī-
VidSrk_33.28 *(1046)d jāto nāsya kuśāgra-līna-tuhina-ślakṣṇo 'pi toya-vyayaḥ
VidSrk_33.29 *(1047)d maryādā-bhaṅga-bhīter amita-rasatayā dhairya-gāmbhīrya-yogān
VidSrk_33.30 *(1048)d śrutaṃ dūre ratnākara iti paraṃ nāma jaladher
VidSrk_33.31 *(1049)d succhāyaṃ phala-bhāra-namra-śikharaṃ sarvārti-śānti-pradaṃ
VidSrk_33.32 *(1050)d parabhṛta-śiśo maunaṃ tāvan vidhehi nabhastalot-
VidSrk_33.33 *(1051)d majjat-koṭhara-nakhara-kṣata-kṛtti-kṛtta-
VidSrk_33.34 *(1052)d kva malaya-taṭī janma-sthānaṃ kva te ca vanecarāḥ
VidSrk_33.35 *(1053)d vadata vidata-jambūdvīpa-saṃvṛtta-vārtāṃ
VidSrk_33.36 *(1054)d uccair unmathitasya tena balinā daivena dhik-karmaṇā
VidSrk_33.37 *(1055)d unmukta-krama-hāri-meru-śikharāt krāmantam anyo dharaḥ
VidSrk_33.38 *(1056)d durdināni praśāntāni
VidSrk_33.39 *(1057)d vyāpyāśāḥ śayitasya vīci-śikharair ullikhya khaṃ preṅkhataḥ
VidSrk_33.40 *(1058)d bhekaiḥ koṭara-śāyibhir mṛtam iva kṣmāntargataṃ kacchapaiḥ
VidSrk_33.41 *(1059)d haṃho siṃha-kiśoraka tyajasi cet kopaṃ vadāmas tadā
VidSrk_33.42 *(1060)d satyaṃ pippala-pādapottama ghana-cchāyonnatena tvayā
VidSrk_33.43 *(1061)d nyagrodhe phala-śālini sphuṭa-rasaṃ kiṃcit phalaṃ pacyate
VidSrk_33.44 *(1062)d etasmin kusume svabhāva-mahati prāyo garīyaḥ phalaṃ
VidSrk_33.45 *(1063)d mādhuryād atiśaityataḥ śucitayā saṃtāpa-śāntyā dvayoḥ
VidSrk_33.46 *(1064)d dāraiḥ krīḍitam unmadaiḥ sura-guros tenaiva naivāmunā
VidSrk_33.47 *(1065)d āyānti yānti satataṃ nīraṃ śiśiraṃ kharaṃ na gaṇayanti
VidSrk_33.49 *(1067)d yadā hatvā kṛtsnāṃ timira-paṭalīṃ jāta-mahimā
VidSrk_33.50 *(1068)d upādhvaṃ tat pānthāḥ punar api saro mārga-tilakaṃ
VidSrk_33.51 *(1069)d sa-līlaṃ haṃsānāṃ pibati nivaho yatra vimalaṃ
VidSrk_33.52 *(1070)d prasīda prārambhād virama vinayethāḥ krudham imāṃ
VidSrk_33.53 *(1071)d akasmād unmatta praharasi kim adhva-kṣiti-ruhaṃ
VidSrk_33.54 *(1072)d samudreṇāntasthas taṭa-bhuvi taraṅgair akaruṇaiḥ
VidSrk_33.55 *(1073)d aśoke śokārtaḥ kim asi bakule 'py ākula-manāḥ
VidSrk_33.56 *(1074)d pātaḥ pūṣṇo bhavati mahate naiva khedāya yasmāt
VidSrk_33.57 *(1075)d kaścit kaṣṭaṃ kirati karakā-jālam eko 'timātraṃ
VidSrk_33.58 *(1076)d mā sañcaiṣīḥ phala-samudayaṃ mā ca patraiḥ pidhās tvaṃ
VidSrk_33.59 *(1077)d āmodais te diśi diśi gatair dūram ākṛṣyamāṇāḥ
VidSrk_33.60 *(1078)d aṇur api nanu naiva kroḍa-bhūṣāsya kācid
VidSrk_33.61 *(1079)d nabhasi niravalambe sīdatā dīrgha-kālaṃ
VidSrk_33.62 *(1080)d śrama-parigatair vistīrṇa-śrīr asīti payaḥ paraṃ
VidSrk_33.63 *(1081)d kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitaṃ
VidSrk_33.64 *(1082)d abhipatati ghanaṃ śṛṇoti garjāḥ
VidSrk_33.65 *(1083)d baddho 'si viddhi tāvan madhu-rasana vyasanam īdṛg etad iti
VidSrk_33.68 *(1086)d anyo 'pi candana-taror mahanīya-mūrteḥ
VidSrk_33.69 *(1087)d tvaṃ garja nāma visṛjāmbuda nāmbu nāma
VidSrk_33.70 *(1088)d āmanthinī-kalaśa eṣa sa-dugdha-sindhur
VidSrk_33.71 *(1089)d vyākurmahe bahu kim asya taroḥ sadaiva
VidSrk_33.72 *(1090)d visraṃ vapuḥ para-vadha-pravaṇaṃ ca karam
VidSrk_33.73 *(1091)d kasya tṛṣaṃ na kṣapayasi na payasi tava kathaya ke nimajjanti
VidSrk_33.77 *(1095)d na śakyaṃ sneha-pātrāṇāṃ
VidSrk_33.78 *(1096)d nālambanāya dharaṇir na tṛṣārti-śāntyai
VidSrk_33.79 *(1097)d āśvāsya parvata-kulaṃ tapanoṣṇa-taptam
VidSrk_33.80 *(1098)d ye pūrvaṃ paripālitāḥ phala-dala-cchāyādibhiḥ patriṇo
VidSrk_33.81 *(1099)d dūraṃ yadi kṣipasi bhīma-javair marudbhiḥ
VidSrk_33.82 *(1100)d yasyodare bahu-manoratha-manthareṇa
VidSrk_33.83 *(1101)d deve kāla-vaśaṃ gate savitari prāpyāntarā-saṃgatiṃ
VidSrk_33.84 *(1102)d dhanyas tvaṃ sahakāra saṃprati phalaiḥ kākān śukān pūrayan
VidSrk_33.85 *(1103)d yaḥ pūrvaṃ sphuṭad-asthi-saṃpuṭa-mukhe niryat-pravālāṅkuro
VidSrk_33.86 *(1104)d jāyante bahavo 'tra kacchapa-kule kiṃ tu kvacit kacchapī
VidSrk_33.87 *(1105)d bhava-kāṣṭha-mayī nāma
VidSrk_33.88 *(1106)d bhagavati yāmini vande tvayi bhuvi dṛṣṭaḥ pativratā-dharmaḥ
VidSrk_33.90 *(1108)d ambhonidher anavagīta-guṇaika-rāśer
VidSrk_33.91 *(1109)d katipaya-divasa-sthāyini mada-kāriṇi yauvane durātmānaḥ
VidSrk_33.93 *(1111)d satataṃ yā madhyasthā prathayati yaṣṭiḥ pratiṣṭhitāsīti
VidSrk_33.96 *(1114)d karṇāhati-vyatikaraṃ kariṇāṃ vipakṣa-
VidSrk_33.97 *(1115)d citraṃ tad eva mahad aśmasu tāpaneṣu yad
VidSrk_33.98 *(1116)d dāha-ccheda-nikāṣair ati pariśuddhasya te vṛthā garimā
VidSrk_33.100 *(1118)d chidraṃ maṇer guṇārthaṃ nāyaka-pada-hetur asya tāralyam
VidSrk_33.102 *(1120)d kiṃpāka pāke bahir eva rakta tiktāsitāntar dṛśi kāntim eṣi
VidSrk_33.104 *(1122)d ājñām eva muner nidhāya śirasā vindhyācala sthīyatām
VidSrk_33.105 *(1123)d abhyudyat-kavala-graha-praṇayinas te śallakī-pallavās
VidSrk_33.106 *(1124)d uddāma-dviradāvalūna-bisinī-saurabhya-saṃbhāvita-
VidSrk_34.1 *(1125)d andhrī-nīrandhra-pīna-stana-taṭa-luṭhanāyāsamanda-pracārāś
VidSrk_34.2 *(1126)d latāṃ puṣpavatīṃ spṛṣṭvā
VidSrk_34.3 *(1127)d kāntā-karṣaṇa-lola-kerala-vadhū-dhamilla-mallī-rajaś
VidSrk_34.4 *(1128)d dhunānaḥ kāverī-parisara-bhuvaś campaka-tarūn
VidSrk_34.5 *(1129)d vahati lalita-mandaḥ kāminī-māna-bandhaṃ
VidSrk_34.6 *(1130)d bhuktvā ciraṃ dakṣiṇa-dig-vadhūm imāṃ
VidSrk_34.7 *(1131)d vāti vyasta-lavaṅga-lodhra-lavalī-kuñjaḥ karañja-drumān
VidSrk_34.8 *(1132)d cumbann ānanam āluṭhan stana-taṭīm āndolayan kuntalaṃ
VidSrk_34.9 *(1133)d alīnāṃ mālābhir viracita-jaṭā-bhāra-mahimā
VidSrk_34.10 *(1134)d śaṣpa-śyāmalitāla-vāla-nipatat-kulyājala-plāvita-
VidSrk_34.11 *(1135)d adyābhogini gāḍha-marma-nivahe harmāgra-vedī-juṣāṃ
VidSrk_34.12 *(1136)d śiśira-śīkara-vāhini mārute
VidSrk_34.13 *(1137)d dīrghān muktaḥ sapadi malayādhitya-kāyāḥ prasaṅgād
VidSrk_34.14 *(1138)d prabhāte sannaddha-stanita-mahimānaṃ jaladharaṃ
VidSrk_34.15 *(1139)d surata-bhara-khinna-pannaga-vilāsinī-pāna-keli-jarjaritaḥ
VidSrk_34.17 *(1141)d nādhanyaiḥ śaṅkha-pāṇeḥ kṣaṇa-dhṛta-gatayaḥ prāṃśubhiś candrakānta-
VidSrk_34.18 *(1142)d hima-sparśād aṅge ghana-pulaka-jālaṃ vidadhataḥ
VidSrk_34.19 *(1143)d ayam uṣasi vinidra-drāviḍī-tuṅga-pīna-
VidSrk_34.20 *(1144)d ye dolākelikārāḥ kim api mṛga-dṛśāṃ manyu-tantu-cchido ye
VidSrk_34.21 *(1145)d daronmīlac-cūḍa-prakara-mukulodgāra-surabhiḥ
VidSrk_34.22 *(1146)d śrāntāś cūta-vanāni kuñja-paṭala-preṅkholanād unmiṣan-
VidSrk_34.23 *(1147)d ajājī-jambāle rajasi maricānāṃ ca luṭhitāḥ
VidSrk_35.1 *(1148)d grīvābhaṅābhirāmaṃ muhur anupatati syandane datta-dṛṣṭiḥ
VidSrk_35.2 *(1149)d svairaṃ cakrānuvṛttyā muhur upari paribhramya samyak kṛtāsthaḥ
VidSrk_35.3 *(1150)d udgrīvā vivṛtāruṇāsya-kuharās tṛṣṇācalat-tālavaḥ
VidSrk_35.4 *(1151)d rajju-kseparayonnamad-bhuja-latā-vyaktaika-pārśva-stanī
VidSrk_35.5 *(1152)d pakṣābhyāṃ sahitau prasārya caraṇāv ekaikaśaḥ pārśvayor
VidSrk_35.6 *(1153)d prātar vāra-vilāsinī-jana-raṇan mañjīra-mañju-svanair
VidSrk_35.7 *(1154)d utplutya dūraṃ paridhūya pakṣā-
VidSrk_35.8 *(1155)d nīḍād apakramya vidhūya pakṣau
VidSrk_35.9 *(1156)d aṅguṣṭhākrama-yantritāṅgulir adhaḥ pādārdha-nīruddha-bhūr
VidSrk_35.10 *(1157)d karṇāgranthita-kiṃ-tanur nata-śirā bibhraj-jarā-jarjara-
VidSrk_35.11 *(1158)d tundī cet paricumbati priyatamāṃ svārthāt tato bhraśyati
VidSrk_35.12 *(1159)d naśyad-vakrima-kuntalāntalulita-svacchāmbu-bindūtkarā
VidSrk_35.13 *(1160)d ambhomucāṃ salilam udgiratāṃ niśīthe
VidSrk_35.14 *(1161)d halāgrotkīrṇāyāṃ parisara-bhuvi grāma-caṭakā
VidSrk_35.15 *(1162)d ākubjī-kṛta-pṛṣṭham unnata-valad-vaktrāgra-pucchaṃ bhayād
VidSrk_35.16 *(1163)d payasi sarasaḥ svacche matsyāñjighṛkṣur itas tato
VidSrk_35.17 *(1164)d mukteṣu raśmiṣu nirāyata-pūrvakāyā
VidSrk_35.18 *(1165)d paścād aṅghrī prasārya tri-kanati-vitataṃ drāghayitvāṅgam uccair
VidSrk_35.19 *(1166)d āghrāta-kṣoṇi-pīṭhaḥ khura-śikhara-samākṛṣṭa-reṇus turaṅgaḥ
VidSrk_35.20 *(1167)d ādau vitatya caraṇo vinamayya kaṇṭham
VidSrk_35.21 *(1168)d priyāyāṃ svairāyām atikaṭhina-garbhālasatayā
VidSrk_35.22 *(1169)d śīrṇa-kṣudrātapatrī jaṭhara-valayitāneka-mātrā-prapañcaśḥ
VidSrk_35.23 *(1170)d cañcac-cañcala-cañcu-vañcita-calac-cūḍāgram ugraṃ patac-
VidSrk_35.24 *(1171)d ete jīrṇa-kulāya-kāla-jaṭilāḥ pāṃsūtkarākarṣiṇaḥ
VidSrk_35.25 *(1172)d ete saṃtata-bhṛjyamāna-caṇakāmoda-pradhānā manaḥ
VidSrk_35.26 *(1173)d asminn īṣad vitata-valita-stoka-vicchinna-bhugnaḥ
VidSrk_35.27 *(1174)d kaiścid vīta-dayena bhoga-patinā niṣkāraṇopapluta-
VidSrk_35.28 *(1175)d durupahita-haleṣāsārgala-dvāram ārād pt
VidSrk_35.29 *(1176)d utplutyā gṛha-koṇataḥ pracalitāḥ stokāgrahaṅghaṃ tato
VidSrk_35.30 *(1177)d vilāsa-masṛṇolasan musala-lola-doḥ-kandalīḥ
VidSrk_35.31 *(1178)d vikāsayati locane spṛśati pāṇinā kuñcite
VidSrk_35.32 *(1179)d prāyo rathyā-sthala-bhuvi rajaḥ-prāya-dūrvā-latāyāṃ
VidSrk_35.33 *(1180)d sīmani laghu-paṅkāyām aṅkura-gaurāṇi cañcitoraskāḥ
VidSrk_35.35 *(1182)d utpucchaḥ pramadocchvasad vapur adho-visraṃsi-pakṣa-dvayaḥ
VidSrk_35.36 *(1183)d siddhārtha-yaṣṭiṣu yathottara-hīyamāna-
VidSrk_35.37 *(1184)d bakoṭāḥ pānthānāṃ śiśira-sarasī-sīmni saratām
VidSrk_35.38 *(1185)d tiryak-tīkṣṇa-viṣāṇa-yugma-calana-vyānamra-kaṇṭhānanaḥ
VidSrk_35.39 *(1186)d arcir-mālā-karālād divam abhilihato dāva-vahner adūrād
VidSrk_35.40 *(1187)d nīvāraudana-maṇḍam uṣṇa-madhuraṃ sadyaḥ-prasūta-priyā-
VidSrk_35.41 *(1188)d madhuram iva vadantaḥ svāgataṃ bhṛṅga-śabdair
VidSrk_35.42 *(1189)d asmin vṛddha-vanecarī-karatalair dattāḥ sapañcāṅgulāḥ
VidSrk_35.43 *(1190)d tais tair jīvopahārair iha kuhara-śilāsaṃśrayām arcayitvā
VidSrk_35.44 *(1191)d abhinava-mukha-mudraṃ kṣudra-kūpopavītaṃ
VidSrk_35.45 *(1192)d tad-brahmāṇḍam iha kvacit kvacid api kṣoṇī kvacin nīradās
VidSrk_36.1 *(1193)d āpīyamānam asakṛd bhramarāyamāṇair
VidSrk_36.2 *(1194)d viṣṇur babhāra bhagavān akhilāṃ dharitrīṃ
VidSrk_36.3 *(1195)d kiṃ brūmo jaladheḥ śriyaṃ sa hi khalu śrī-janma-bhūmiḥ svayaṃ
VidSrk_36.4 *(1196)d etasmāj jaladher jalasya kaṇikāḥ kāścid gṛhītvā tataḥ
VidSrk_36.5 *(1197)d āścaryaṃ vaḍavānalaḥ sa bhagavān āścaryam ambhonidhir
VidSrk_36.6 *(1198)d nipīto yenāyaṃ taṭam adhivasaty asya sa munir
VidSrk_36.7 *(1199)d anyaḥ ko 'pi sa kumbha-saṃbhava-muner āstāṃ śikhī jāṭharo
VidSrk_36.8 *(1200)d śvāsonmūlita-merur ambara-tala-vyāpī nimajjan muhur
VidSrk_36.9 *(1201)d udyantu nāma subahūni mahā-mahāṃsi
VidSrk_36.10 *(1202)d utpattir jamadagnitaḥ sa bhagavān devaḥ pinākī gurus
VidSrk_36.11 *(1203)d ito vasati keśavaḥ puram itaś ca tad-vidviṣāṃ
VidSrk_36.12 *(1204)d tat tāvad eva śaśinaḥ sphuritaṃ mahīyo
VidSrk_36.13 *(1205)d apatyāni prāyo daśa daśa varāhī janayati
VidSrk_36.14 *(1206)d teṣāṃ tṛṣaḥ pariṇamanti na yatra tatra
VidSrk_36.15 *(1207)d kiṃ vācyo mahimā mahā-jalanidher yatrendra-vajrāhati-
VidSrk_36.16 *(1208)d kiṃ brūmo harim asya viśvam udare kiṃ vā phaṇāṃ bhoginaḥ
VidSrk_36.17 *(1209)d vistāro yadi nedṛśo na yadi tad-gāmbhīryam ambhonidher
VidSrk_36.18 *(1210)d uddīptāgnir asau munir vijayate yasyodare jīryataḥ
VidSrk_36.19 *(1211)d yasmin āpas tad-adhikaraṇasyāsya vahner nivṛttiḥ
VidSrk_36.20 *(1212)d asanto nābhyarthyāḥ suhṛd api na yācyas tanu-dhanaḥ
VidSrk_37.1 *(1213)d priya-prāyā vṛttir vinaya-madhuro vāci niyamaḥ
VidSrk_37.2 *(1214)d nindantu nīti-nipuṇā yadi vā stuvantu
VidSrk_37.3 *(1215)d nirmalānāṃ kuto randhraṃ
VidSrk_37.4 *(1216)d yadā kiṃcij-jño 'haṃ gaja iva madāndhaḥ samabhavaṃ
VidSrk_37.5 *(1217)d anuharataḥ khala-sujanāv agrima-pāścātya-bhāgayoḥ sūcyoḥ
VidSrk_37.7 *(1219)d jatupaṅkāyate doṣaḥ
VidSrk_37.8 *(1220)d kusuma-stavakasyeva
VidSrk_37.9 *(1221)d rājā tvaṃ vayam apy upāsita-guru-prajñābhimānonnatāḥ
VidSrk_37.10 *(1222)d udanvacchinnā bhūḥ sa ca nidhirapāṃ yojana-śataṃ
VidSrk_37.11 *(1223)d sat-pakṣāsṛjavaḥ śuddhāḥ
VidSrk_37.12 *(1224)d vipadi dhairyam athābhyudaye kṣamā
VidSrk_37.13 *(1225)d sāhāyyam adhigacchati
VidSrk_37.14 *(1226)d yatnārjitā api kalau viphalā bhavanti
VidSrk_37.15 *(1227)d sajjanasya khalasya ca
VidSrk_37.16 *(1228)d tāpaṃ tiṣṭhanti vātape
VidSrk_37.17 *(1229)d na pātraṃ na daśāntaram
VidSrk_37.18 *(1230)d tad-bhareṇa namanti ca
VidSrk_37.19 *(1231)d vāsayanti kara-dvayam
VidSrk_37.20 *(1232)d madhuram aśaṭhaṃ ca vākyaṃ kenāpy upadiṣṭam āryāṇām
VidSrk_37.22 *(1234)d krūro 'pi prakṛtaṃ vihāya malinām ālambate bhadratām
VidSrk_37.23 *(1235)d saṃkhyātāḥ kāraṇa-krudhaḥ
VidSrk_37.24 *(1236)d yadi candra-karāḥ sa-vahnayo nanu jāyeta sudhā kṛto 'nyataḥ
VidSrk_37.26 *(1238)d yaśo rakṣanti na prāṇān
VidSrk_37.27 *(1239)d yathā yathā parāṃ koṭir
VidSrk_37.28 *(1240)d ayaṃ nijaḥ paro veti
VidSrk_37.29 *(1241)d ye prāpte vyasane 'py anākula-dhiyaḥ saṃpatsu naivonnatāḥ
VidSrk_37.30 *(1242)d kare ślāghyas tyāgaḥ śirasi guru-pāda-praṇayitā
VidSrk_37.31 *(1243)d vajrād api kaṭhorāṇi
VidSrk_37.32 *(1244)d ā paritoṣād viduṣāṃ na sādhu manye prayoga-vijñānam
VidSrk_37.34 *(1246)d guhya-pidhānaika-paraḥ sujano vastrāyate sadā piśunam
VidSrk_37.36 *(1248)d yan netrais tribhir īkṣate na giriśo nāṣṭābhir apy abja-bhūḥ
VidSrk_37.37 *(1249)d nīrasāny api rocante
VidSrk_37.38 *(1250)d guṇavat-pātra mātraika-
VidSrk_37.39 *(1251)d satatam asatyād bibhyati mā bhaiṣīr iti vadanti bhīteṣu
VidSrk_38.2 *(1255)d mukharasyāprasannasya
VidSrk_38.3 *(1256)d nirvāte vyajanaṃ madāndha-kariṇāṃ darpopaśāntau śṛṇiḥ
VidSrk_38.4 *(1257)d akāraṇāviṣkṛta-vaira-dāruṇād
VidSrk_38.5 *(1258)d khala-vṛndaṃ śmaśānaṃ ca
VidSrk_38.6 *(1259)d antar-malina-dehena
VidSrk_38.7 *(1260)d sarvatraiva khalo janaḥ saralatā-sad-bhāva-niḥsaṅgināṃ
VidSrk_38.8 *(1261)d devānām api paśyantāṃ
VidSrk_38.9 *(1262)d stokenonnatim āyāti
VidSrk_38.10 *(1263)d ākhubhyaḥ kiṃ khalair jñātaṃ khalebhyaḥ kim athākhubhiḥ
VidSrk_38.13 *(1266)d priya-sakhi vipad-daṇḍa-prānta-prapāta-paramparā-
VidSrk_38.14 *(1267)d pādāhato 'tha dhṛta-daṇḍa-vighaṭṭito vā
VidSrk_38.15 *(1268)d pariśuddhām api vṛttiṃ samāśrito durjanaḥ parān vyathate
VidSrk_38.17 *(1270)d yaḥ svān api prathamam asta-samasta-sādhu-
VidSrk_38.18 *(1271)d randhrānveṣiṇi duṣṭa-dṛṣṭi-viṣiṇi svacchāśayad-veṣiṇi
VidSrk_38.19 *(1272)d jāḍyaṃ hrīmati gaṇyate vrata-rucau dambhaḥ śucau kaitavaṃ
VidSrk_38.20 *(1273)d vandyān nindati duḥkhitān upahasaty ābādhate bāndhavān
VidSrk_38.21 *(1274)d yad yad iṣṭataraṃ tat tad
VidSrk_38.22 *(1275)d karuṇā-dravam eva durjanaḥ sutarāṃ sat-puruṣaṃ prabādhate
VidSrk_38.24 *(1277)d khalānāṃ kharjūra-kṣitiruha-kaṭhoraṃ kva ca manaḥ
VidSrk_38.25 *(1278)d upakāriṇi śuddha-matau vārjane yaḥ samācarati pāpam
VidSrk_38.27 *(1280)d muṇḍā-priyād āyati-duḥkha-dāyino
VidSrk_38.28 *(1281)d tulyotpattī prakṛti-dhavalāv apy amū śaṅkha-somau
VidSrk_38.29 *(1282)d akalita-nija-para-rūpaḥ svakam api doṣaṃ para-sthitaṃ vetti
VidSrk_38.31 *(1284)d varam ākṣīṇataivāstu
VidSrk_38.32 *(1285)d sarvatra mukhara-capalāḥ prabhavanti na loka-saṃmatā guṇinaḥ
VidSrk_38.34 *(1287)d guṇa-kaṇikān api sujanaḥ śaśilekhām iva śivaḥ śirasi kurute
VidSrk_38.36 *(1289)d para-saṃtāpana-hetur yatrāhani na prayāti niṣpattim
VidSrk_38.39 *(1292)d asajjanāś cen madhurair vacobhiḥ
VidSrk_38.40 *(1293)d nūnaṃ darpāt tuhina-rucinā durjanasya pramārṣṭuṃ
VidSrk_38.41 *(1294)d niryantraṇaṃ yatra na vartitavyaṃ
VidSrk_38.42 *(1295)d ete snigdhatamā iti mā mā kṣudreṣu kuruta viśvāsam
VidSrk_38.44 *(1297)d cakra-saṃbhāriṇi krūre
VidSrk_38.45 *(1298)d cakṣur āśrayate kāmaḥ
VidSrk_38.46 *(1299)d khalaṃ dṛṣṭvaiva sādhūnāṃ
VidSrk_38.47 *(1300)d hetor vinopakārī yadi nāma śateṣu kaścid ekaḥ syāt
VidSrk_38.49 *(1302)d prakṛtir iha khalānāṃ doṣa-cittaṃ guṇajñe
VidSrk_38.50 *(1303)d prātar bāṣpāmbu-bindu-vyatikara-vigalat-klinna-sṛkkaḥ kathaṃcit
VidSrk_39.1 *(1304)d puṇyānau pūrṇa-vāñchaḥ prathamam agaṇita-ploṣa-doṣaḥ pradoṣe
VidSrk_39.2 *(1305)d potān etān api gṛhavati grīṣma-māsāvasānaṃ
VidSrk_39.3 *(1306)d kṣut-kṣāmāḥ śiśavaḥ śavā iva tanur mandādaro bāndhavo
VidSrk_39.4 *(1307)d sākrandāḥ śiśavaḥ sa-patra-puṭakā vaptuḥ puro-vartinaḥ
VidSrk_39.5 *(1308)d ete daridra-śiśavas tanu-jīrṇa-kanthāṃ
VidSrk_39.6 *(1309)d tasminn eva gṛhodare rasavatī tatraiva sā kaṇḍanī
VidSrk_39.7 *(1310)d adyāśanaṃ śiśu-janasya balena jātaṃ
VidSrk_39.8 *(1311)d saktūñ śocati saṃplutān pratikaroty ākrandato bālakān
VidSrk_39.9 *(1312)d jarad-ambara-saṃvaraṇa-granthi-vidhau grantha-kāra eko 'ham
VidSrk_39.11 *(1314)d kūṣmāṇḍī-viṭapaḥ phalaty avirataṃ siktaḥ suvarṇāmbunā
VidSrk_39.12 *(1315)d mātar dharma-pare dayāṃ kuru mayi śrānte ca vaideśike
VidSrk_39.13 *(1316)d lagnaḥ śṛṅga-yuge gṛhī satanayo vṛddhau gurū pārśvayoḥ
VidSrk_39.14 *(1317)d śīta-vāta-samudbhinna-
VidSrk_39.15 *(1318)d sadyo vibhidyate nūnaṃ
VidSrk_39.16 *(1319)d prāyo daridra-śiśavaḥ para-mandirāṇāṃ
VidSrk_39.17 *(1320)d adhva-śramāya caraṇau virahāya dārā
VidSrk_39.18 *(1321)d vardhana-mukhāsikāyām udara-piśācaḥ kim icchakām icchan
VidSrk_39.20 *(1323)d kṛpaṇasyāstu dāridryaṃ
VidSrk_39.21 *(1324)d jīvatāpi śavenāpi
VidSrk_39.22 *(1325)d śrīphalaṃ yan na tad dīrgham iti tāvad vyavasthitam
VidSrk_39.25 *(1328)d raver astamaye yena
VidSrk_39.26 *(1329)d yenaivāmbara-khaṇḍena
VidSrk_39.27 *(1330)d malīmasena dehena
VidSrk_39.28 *(1331)d bhūyād ato bahu-vrīhi-
VidSrk_39.29 *(1332)d kālindyā dalitendra-nīla-śakala-śyāmāmbhaso 'ntarjale
VidSrk_40.1 *(1333)d bhagnāśasya karaṇḍa-piṇḍita-tanor mlānendriyasya kṣudhā
VidSrk_40.2 *(1334)d yasyāḥ kṛte nṛpatayas tṛṇavat tyajanti
VidSrk_40.3 *(1335)d rathasyaikaṃ cakraṃ bhujaga-yamitāḥ sapta turagāḥ
VidSrk_40.4 *(1336)d paulastyaḥ katham anya-dāra-haraṇe doṣaṃ na vijñātavān
VidSrk_40.5 *(1337)d akārye tathyo vā bhavati vitathaḥ kāmam athavā
VidSrk_40.6 *(1338)d kṛto yad ahnas tanimā himāgame
VidSrk_40.7 *(1339)d pītāmbarāya tanayāṃ pradadau payodhis
VidSrk_40.8 *(1340)d kiṃ janmanā jagati kasyacid īkṣitena
VidSrk_40.9 *(1341)d puṃsaḥ svarūpa-vinirūpaṇam eva kāryaṃ
VidSrk_40.10 *(1342)d khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāpito mūrdhani
VidSrk_40.11 *(1343)d alaṃkāraḥ śaṅkākara-naraka-pālaḥ parikaraḥ
VidSrk_40.12 *(1344)d na saṃbandopādhiṃ dadhata iha dākṣiṇya-nidhayaḥ
VidSrk_40.13 *(1345)d lokottaraṃ caritam arpayati pratiṣṭhāṃ
VidSrk_40.14 *(1346)d sthalīnāṃ dagdhānām upari mṛgatṛṣṇānusaraṇāt
VidSrk_40.15 *(1347)d kiṃ kūrmasya bhara-vyathā na vapuṣi kṣmāṃ na kṣipaty eṣa yat
VidSrk_40.16 *(1348)d svacchāśayo bhavati ko 'pi janaḥ prakṛtyā
VidSrk_40.17 *(1349)d vāsaś carma vibhūṣaṇaṃ śava-śiro bhikṣāṇatenāśanaṃ
VidSrk_40.18 *(1350)d kaivarta-karkaśa-kara-grahaṇa-cyuto 'pi
VidSrk_40.19 *(1351)d khanati na khuraiḥ kṣoṇī-pṛṣṭhaṃ na nardati sādaraṃ
VidSrk_40.20 *(1352)d śiraḥ śārvaṃ svargād pt paśupati-śirastaḥ kṣiti-bhṛtaṃ
VidSrk_40.21 *(1353)d kvāpi kasya ca kuto 'pi kāraṇāc
VidSrk_40.22 *(1354)d sarasi bahuśas tārā-cchāyāṃ daśan parivañcitaḥ
VidSrk_40.23 *(1355)d asthānābhiniveśī prāyo jaḍa eva bhavati no vidvān
VidSrk_40.27 *(1359)d śaśinam uditaṃ lekhā-mātraṃ namanti na cetaraṃ
VidSrk_40.28 *(1360)d upaśama-phalād vidyā-bījād pt phalaṃ dhanam icchatāṃ
VidSrk_40.29 *(1361)d tṛṣārtaiḥ sāraṅgaiḥ prati-jaladharaṃ bhūri virutaṃ
VidSrk_40.30 *(1362)d payas tejo vāyur gaganam avanir viśvam api vā
VidSrk_40.31 *(1363)d kiṃ nojjvalaḥ kim u kalāḥ sakalā na dhatte
VidSrk_40.32 *(1364)d lūnās tilās tad-anu śoṣam upāgatās te
VidSrk_40.33 *(1365)d dugdha mugdham asti yas tvayā dhṛtaḥ sneha eṣa vipad-eka-kāraṇam
VidSrk_40.35 *(1367)d kākutsthasya daśānano na kṛtavān dārāpahāraṃ yadi
VidSrk_40.36 *(1368)d śambūkāḥ kila nirgatār jalanidhes tīreṣu dāvāgninā
VidSrk_40.37 *(1369)d ya eko lokānāṃ parama-suhṛd ānanda-janakaḥ
VidSrk_40.38 *(1370)d apetāḥ śatrubhyo vayam iti viṣādo 'yam aphalaḥ
VidSrk_40.39 *(1371)d candraḥ kṣayī prakṛti-vakra-tanur jaḍātmā
VidSrk_40.40 *(1372)d śuklīkaroti malināni digantarāṇi
VidSrk_40.41 *(1373)d gṛhṇāti yuktam itarac ca jahāti dhīmān
VidSrk_40.42 *(1374)d prāyo bhavaty anucita-sthiti-deśa-bhājaḥ
VidSrk_40.43 *(1375)d graha-parikavalita-tanur api ravir iha bodhayati padma-ṣaṇḍāni
VidSrk_40.45 *(1377)d kasyopayoga-mātreṇa
VidSrk_40.46 *(1378)d upaiti kṣārābdhiṃ sahati bahu-vāta-vyatikaraṃ
VidSrk_40.47 *(1379)d sudhā-dhāmnaḥ kāntiṃ glapayati vilumpaty uḍu-gaṇaṃ
VidSrk_40.48 *(1380)d deva tvad-vijaya-prayāṇa-samaye kāmboja-vāhāvalī-
VidSrk_41.1 *(1381)d tvad-yantrāṇāṃ prayāṇeṣv anavarata-valat-karṇa-tāla-prakīrṇair
VidSrk_41.2 *(1382)d sphīto dhāmnā samara-vijayī śrī-kaṭākṣa-pradīrghaḥ
VidSrk_41.3 *(1383)d dig-dantinaḥ sva-kara-puṣkara-lekhanībhir gaṇḍa-sthalān madamasiṃ muhur ādadānāḥ
VidSrk_41.5 *(1385)d na janayasi kaṃsa-harṣaṃ vahasi śarīraṃ yaśodayā juṣṭam
VidSrk_41.7 *(1387)d satyaṃ tvad-guṇa-kīrtanena sukhayaty ākhaṇḍalaṃ nāradaḥ
VidSrk_41.8 *(1388)d yasya dvīpaṃ dharitrī sa ca jaladhir abhūd yasya gaṇḍūṣa-toyaṃ
VidSrk_41.9 *(1389)d karpāsāsthi-pracaya-nicitā nirdhana-śrotriyāṇāṃ
VidSrk_41.10 *(1390)d lakṣmī-vaśīkaraṇa-cūrṇa-sahodarāṇi
VidSrk_41.11 *(1391)d tvaṃ cen nātha kalā-nidhiḥ śaśadharas tat toyanāthā vayaṃ
VidSrk_41.12 *(1392)d pada-hīnān bila-vasatīn bhujagān iva jāta-bhoga-saṃkocān
VidSrk_41.14 *(1394)d nātha tvām anuyāce prasīda vijahīhi saṃgarārambham
VidSrk_41.38 *(1418)d bhayam ekam anekebhyaḥ
VidSrk_41.39 *(1419)d sarvadā sarvado 'sīti
VidSrk_41.40 *(1420)d apūrveyaṃ dhanur-vidyā
VidSrk_41.41 *(1421)d sālakānana-yoge 'pi
VidSrk_41.42 *(1422)d karṣadbhiḥ sicayāñcalān atirasāt kurvadbhir āliṅganam
VidSrk_41.43 *(1423)d gambhīra-nīra-sarasīr api paṅkaśeṣāḥ
VidSrk_41.44 *(1424)d tvat-sainya-glapitasya pannaga-pater acchinna-dhārā-kramaṃ
VidSrk_41.45 *(1425)d śeṣaṃ kleśayituṃ diśaḥ sthagayituṃ peṣṭuṃ dharitrī-bhṛtaḥ
VidSrk_41.46 *(1426)d deva tvat-sainya-bhārād avanim avanatāṃ dhartum uttabdha-dehaḥ
VidSrk_41.47 *(1427)d ambhaḥ kardamatām upaiti sahasā paṅka-dravaḥ pāṃśutāṃ
VidSrk_41.48 *(1428)d asindūreṇa sīmanto
VidSrk_41.49 *(1429)d deva tvaṃ kila kuntala-graha-ruciḥ kāñcīm apāsārayan
VidSrk_41.50 *(1430)d bhīme prasthāna-bhāji sphurad-asi-jaladāpahnuta-dveṣi-vahnau
VidSrk_41.51 *(1431)d bhavān īhita-kṛn nityaṃ tvaṃ himānī-giri-sthitaḥ
VidSrk_41.53 *(1433)d stana-yugam aśru-snātaṃ samīpatara-varti-hṛdaya-śokāgneḥ
VidSrk_41.55 *(1435)d bhūti-vibhūṣita-dehāḥ kāntā-rāgeṇa labdha-mahimānaḥ
VidSrk_41.57 *(1437)d ekas tridhā hṛdi sadā vasasi sma citraṃ
VidSrk_41.58 *(1438)d deva tvām aham arthaye ciram asau varṣāgamo nirgatas
VidSrk_41.59 *(1439)d dvirūpā samare rājann
VidSrk_41.60 *(1440)d āmṛśya stana-maṇḍalaṃ pratimuhuḥ sañcumbya gaṇḍa-sthalīṃ
VidSrk_41.61 *(1441)d lambamāna-nayanāmbu-bindavaḥ kandarāsu gahanāsu bhūbhṛtām
VidSrk_41.63 *(1443)d tat kalpa-druma-puṣpa-saṃstari-rajas tat kāma-dhenoḥ payasḥ
VidSrk_41.64 *(1444)d dviṣo bhavanti vīrendra
VidSrk_41.65 *(1445)d kṣiptaḥ kṣīra-gṛhe na dugdha-jaladhiḥ koṣe na hemācalo
VidSrk_41.66 *(1446)d vāha-vyūha-khurāgra-ṭaṅka-vihati-kṣuṇṇakṣamā-janmābhir
VidSrk_41.67 *(1447)d dātaiṣa viśva-viditaḥ kim ayaṃ dadāti
VidSrk_41.68 *(1448)d pūrṇo 'gre kalaso vilāsa-vanitāḥ smerānanāḥ kanyakā
VidSrk_41.69 *(1449)d yato yato nṛpa-vara padma-pāṭalaṃ
VidSrk_41.70 *(1450)d ruditaṃ vanecarair api vindhyādri-nivāsibhis tavāri-śiśau
VidSrk_41.72 *(1452)d nija-gṛha-mayūra-nāmabhir āhūtānāgateṣu vana-śikhiṣu
VidSrk_41.74 *(1454)d bhrāntaṃ yena caturbhir eva caraṇaiḥ satyābhidhāne yuge
VidSrk_41.75 *(1455)d tvaṃ dharma-bhūs tvam iha saṃgara-mūrdhni bhīmaḥ
VidSrk_41.76 *(1456)d kūrmaḥ pādo 'tra yaṣṭir bhujaga-patir asau bhājanaṃ bhūta-dhātrī
VidSrk_41.77 *(1457)d antaḥ-khedam ivodvahan yad aniśaṃ ratnākaro ghūrṇate
VidSrk_41.78 *(1458)d mayā tāvad dṛṣṭo na khalu kali-kandarpa-nṛpater
VidSrk_41.79 *(1459)d na dīnas tvaṃ puṇya-prabha-vara-maṇīnāṃ vilasitair
VidSrk_41.80 *(1460)d dhanyānāṃ giri-kandarodara-bhuvi jyotiḥ paraṃ dhyāyatām
VidSrk_42.1 *(1461)d āsvādya svayam eva vacmi mahatīḥmr marma-cchido vedanāḥ
VidSrk_42.2 *(1462)d paśya gobhaṭa kiṃ kurmaḥ
VidSrk_42.3 *(1463)d anādṛtyāucityaṃ hriyam avigaṇayyātimahatīṃ
VidSrk_42.4 *(1464)d jātir yātu rasātalaṃ guṇa-gaṇas tasyāpy adho gacchatu
VidSrk_42.5 *(1465)d niṣkandāḥ kim u kandarodara-bhuvaḥ kṣīṇās tarūṇāṃ tvacaḥ
VidSrk_42.6 *(1466)d amīṣāṃ prāṇānāṃ tulita-bisinī-patra-payasāṃ
VidSrk_42.7 *(1467)d yad ete sādhūnām upari vimukhāḥ santi dhaninoaḥ
VidSrk_42.8 *(1468)d no baddhaṃ śarad-indu-dhāma-dhavalaṃ pāṇau muhuḥ kaṅkaṇaṃ
VidSrk_42.9 *(1469)d vayam akuśalāḥ karṇopānte niveśayituṃ mukhaṃ
VidSrk_42.10 *(1470)d khalollāpāḥ soḍhāḥ katham api parārādhana-parair
VidSrk_42.11 *(1471)d jana-sthāne bhrāntaṃ kanaka-mṛga-tṛṣṇānvita-dhiyā
VidSrk_42.12 *(1472)d sṛjati tāvad aśeṣa-guṇālayaṃ
VidSrk_42.13 *(1473)d sat-puruṣa-pakṣa-pātini bhagavati bhavitavyate namas tubhyam
VidSrk_42.15 *(1475)d priyā duhitaro dhātur
VidSrk_42.16 *(1476)d bhadre vāṇi vidhehi tāvad amalāṃ varṇānupūrvīṃ mukhe
VidSrk_42.17 *(1477)d priyāṃ hitvā bālām abhinava-visāla-vyasaninīṃ
VidSrk_42.18 *(1478)d vidyā-late tapasvini vikasita-sita-kusuma-vākya-saṃpanne
VidSrk_42.20 *(1480)d svalpa-draviṇa-kaṇā vayam amī ca guṇino daridrati sahasram
VidSrk_42.22 *(1482)d īśvara-gṛham idam atra hi viṣaṃ ca vṛṣabhaś ca bhasma cādriyate
VidSrk_42.25 *(1485)d labhante katham utthānam
VidSrk_42.26 *(1486)d hṛt-paṭṭake yad yad ahaṃ likhāmi tat tad vidhir lumpati sāvadhānaḥ
VidSrk_42.28 *(1488)d asmādṛśāṃ nūnam apuṇya-bhājāṃ
VidSrk_42.29 *(1489)d tāvat kathaṃ kathaya yāsi gṛhaṃ parasya
VidSrk_42.30 *(1490)d sārasavattā vihatā na bakā vilasanti carati no kaṅkaḥ
VidSrk_42.32 *(1492)d chittvā pāśam apāsya kūṭa-racanāṃ bhittvā balād vāgurāṃ
VidSrk_42.33 *(1493)d kāmaṃ vaneṣu hariṇās tṛṇena jīvanty ayatna-sulabhena
VidSrk_42.36 *(1496)d sarvaḥ prāṇa-vināśa-saṃśaya-karīṃ prāpyāpadaṃ dustarāṃ
VidSrk_42.37 *(1497)d no meghāyitam artha-vāri-viraha-kliṣṭe 'rthi-śasye mayā
VidSrk_42.38 *(1498)d ye kāruṇya-parigrahād apaṇita-svārthāḥ parārthān prati
VidSrk_42.39 *(1499)d narendraiḥ śrī-candra-prabhṛtibhir atītaṃ sahṛdayair
VidSrk_42.40 *(1500)d sudhā-sūtiḥ kṣīṇo gaṇapatir asav eka-daśanaḥ
VidSrk_42.41 *(1501)d gaccha trape virama dhairya dhiyaḥ kim atra
VidSrk_42.42 *(1502)d nirānandā dārā vyasana-vidhuro bāndhava-janoaḥ
VidSrk_42.43 *(1503)d durvāso malināṅga-yaṣṭir abalā dṛṣṭo janaḥ sve gṛhe
VidSrk_42.44 *(1504)d kva paṅkaḥ kvāmbhojaṃ kvaṇad-ali-kulālāpa-madhuraṃ
VidSrk_42.45 *(1505)d namasyaḥ prajñāvān parikalita-loka-traya-gatiḥ
VidSrk_42.46 *(1506)d asmābhiś caturambu-rāśi-raśanāvacchedinīṃ medinīṃ
VidSrk_42.47 *(1507)d ito dāva-jvālaḥ sthala-bhuva ito jāla-jaṭilā
VidSrk_42.48 *(1508)d keneyaṃ śrī-vyasana-rucinā śoṇa viśrāṇitā te
VidSrk_42.49 *(1509)d sindhor arṇaḥ sthagita-gaganābhoga-pātāla-kukṣaḥ
VidSrk_42.50 *(1510)d daive samarpya cira-sañcita-moha-bhāraṃ
VidSrk_42.51 *(1511)d artho na saṃbhṛtaḥ kaścin
VidSrk_42.52 *(1512)d ājanmānugate 'py asmin
VidSrk_42.53 *(1513)d dṛṣṭā sātha kupīṭa-yoni-mahasā lelihyamānākṛtiḥ
VidSrk_42.54 *(1514)d toyaṃ nirmathitaṃ ghṛtāya madhune niṣpīḍitaḥ prastaraḥ
VidSrk_42.55 *(1515)d ratnākaras tava pitā sthitir ambujeṣu
VidSrk_42.56 *(1516)d arthābhāve mṛdutā kāṭhinyaṃ bhavati cārtha-bāhulye
VidSrk_43.1 *(1518)d anucitam idam akramaś ca puṃsāṃ
VidSrk_43.2 *(1519)d prāyaścittaṃ na gṛhṇītaḥ
VidSrk_43.3 *(1520)d dhig vṛddhatāṃ viṣalatām iva dhik tathāpi
VidSrk_43.4 *(1521)d svasti sukhebhyaḥ saṃprati salilāñjalir eṣa manmatha-kathāyāḥ
VidSrk_43.6 *(1523)d paliteṣv api dṛṣṭeṣu
VidSrk_43.7 *(1524)d eka-garbhoṣitāḥ snigdhā
VidSrk_43.8 *(1525)d gātrair girā ca vikalaś caṭum īśvarāṇāṃ
VidSrk_43.9 *(1526)d aviviktāv atistabdhau
VidSrk_43.10 *(1527)d cañcat-pakṣābhidhāta-glapita-hutabhujaḥ prauḍha-dhāmnaś citāyāḥ
VidSrk_44.1 *(1528)d udbuddhebhyaḥ sudūraṃ ghana-rajani-tamaḥ-pūriteṣu drumeṣu
VidSrk_44.2 *(1529)d utkṛtyotkṛtya kṛttiṃ prathamam atha pṛthūcchopha-bhūyāṃso māṃsāny
VidSrk_44.3 *(1530)d karṇābhyarṇa-vidīrṇa-sṛk-kavi-kaṭa-vyādāna-dīptāgnibhir
VidSrk_44.4 *(1531)d antraiḥ kalpita-maṅgala-pratisarāḥ strī-hasta-raktotpala-
VidSrk_44.5 *(1532)d etat pūtana-cakram akrama-kṛta-śvāsārdha-muktair vṛkān
VidSrk_44.6 *(1533)d guñjat-kuñja-kuṭīra-kauśika-ghaṭā-ghūtkāra-saṃvallita-
VidSrk_44.7 *(1534)d atrāsthaḥ piśitaṃ śavasya kaṭhinair utkṛtya kṛtsnaṃ nakhair
VidSrk_44.8 *(1535)d cañcac-cañcūdvṛtārdha-cyuta-piśita-lava-grāsa-saṃvṛddha-gardhair
VidSrk_44.9 *(1536)d vidūrād abhyastair viyati bahuśo maṇḍala-śataiḥ
VidSrk_44.10 *(1537)d pibaty eko 'nyasmād ghana-rudhiram āchidya caṣakaṃ
VidSrk_44.11 *(1538)d citāgner ākṛṣṭaṃ nalaka-śikhara-protam asakṛtd
VidSrk_44.12 *(1539)d anyādānākulāntaḥ-karaṇa-vaśa-vipad-bādhita-preta-raṅkaṃ
VidSrk_44.13 *(1540)d netrākuñcana-sāraṇa-krama-kṛta-pravyakta-naktandino
VidSrk_44.14 *(1541)d śrutvā dāśarathī suvela-kaṭake sānandam ardhe dhanuṣ-
VidSrk_45.1 *(1542)d saṃtuṣṭe tisṛṇāṃ purām api ripau kaṇḍūla-dor-maṇḍala-
VidSrk_45.2 *(1543)d eko bhavān mama samaṃ daśa vā namanti
VidSrk_45.3 *(1544)d re vṛddha-gṛdhra kim akāṇḍam iha pravīra
VidSrk_45.4 *(1545)d āskandhāvadhi kaṇṭha-kāṇḍa-vipine drāc candrahāsāsinā
VidSrk_45.5 *(1546)d devo yady api te guruḥ sa bhagavān ardhendu-cūḍāmaṇiḥ
VidSrk_45.6 *(1547)d rudrādes tulanaṃ svakaṇṭha-vipina-cchedo harer vāsanaṃ
VidSrk_45.7 *(1548)d vīra-prasūr jayati bhārgava-reṇukaiva
VidSrk_45.8 *(1549)d rāme rudra-śarāsanaṃ tulayati smitvā sthitaṃ pārthivaiḥ
VidSrk_45.9 *(1550)d pṛthvi sthirā bhava bhujaṅgama dhārayaināṃ
VidSrk_45.10 *(1551)d lāṅgūlena gabhastimān valayitaḥ protaḥ śaśī maulinā
VidSrk_45.11 *(1552)d yo yaḥ kṛtto daśamukha-bhujas tasya tasyaiva vīryaṃ
VidSrk_45.12 *(1553)d bhagnaṃ deva samasta-vānara-bhaṭair naṣṭaṃ ca yūthādhipaiḥ
VidSrk_45.13 *(1554)d bhramaṇa-java-samīraiḥ śerate śāla-ṣaṇḍā
VidSrk_45.14 *(1555)d kṛṣṭā yena śiroruheṣu rudatī pāñcāla-rājātmajā
VidSrk_45.15 *(1556)d kapole jānakyāḥ kari-kalabha-danta-dyuti-muṣi
VidSrk_45.16 *(1557)d harir alasa-vilocanaḥ sagarvaṃ balam avalokya punar jagāma nidrām
VidSrk_45.18 *(1559)d mainākaḥ kim ayaṃ ruṇaddhi gagane man-mārgam avyāhataṃ
VidSrk_45.19 *(1560)d putras tvaṃ tripura-druhaḥ punar ahaṃ śiṣyaḥ kim etāvatā
VidSrk_45.20 *(1561)d drāṅ niṣpeṣa-viśīrṇa-vajra-śakala-pratyupta-rūḍha-vraṇa-
VidSrk_45.21 *(1562)d yad-vargyābhir jagrāhe pṛthu-śakula-kulāsphālana-trāsa-hāsa-
VidSrk_46.1 *(1563)d majjaty āmajja-majjan-maṇi-masṛṇa-phaṇā-cakravāle phaṇīndre
VidSrk_46.2 *(1564)d yasyodyoge balānāṃ sakṛd api calatām ujjihānai rajobhir
VidSrk_46.3 *(1565)d deve diśāṃ vijaya-kautuka-suprayāte
VidSrk_46.4 *(1566)d guñjat-kuñja-kuṭīra-kuñjara-ghaṭā-vistīrṇa-karṇa-jvarāḥ
VidSrk_46.5 *(1567)d tvaṃ sarvadā nṛpati-candra jaya-śriyo 'rthī
VidSrk_46.6 *(1568)d te pīyūṣa-mayūkha-śekhara-śiraḥ-saṃdāna-mandākinī-
VidSrk_46.7 *(1569)d yan nistriṃśa-hatodgatair ari-śiraś cakrair babhūva kṣaṇaṃ
VidSrk_46.8 *(1570)d tenedaṃ sura-mandiraṃ ghaṭayatā ṭaṅkāvalī-nirdalat-
VidSrk_46.9 *(1571)d surāṇāṃ pātāsau sa punar atipuṇyaika-hṛdayo
VidSrk_46.10 *(1572)d jīvākṛṣṭiṃ sa cakre mṛdha-bhuvi dhanuṣaḥ śatrur āsīd gatāsur
VidSrk_46.11 *(1573)d yeṣāṃ kalpa-mahīruhāṃ marakata-vyājena tair arthibhir
VidSrk_46.12 *(1574)d yo maurvīkiṇa-kaitavena sakala-kṣmāpāla-lakṣmī-balāt-
VidSrk_46.13 *(1575)d krudhyad-gandha-karīndra-danta-muṣala-preṅkhola-dīptānala-
VidSrk_46.14 *(1576)d guñjat-kuñja-kuṭīra-kauśika-ghaṭā-ghūtkāravat-kīcaka-
VidSrk_47.1 *(1577)d ete candra-śilā-samuccaya-mayāś candrātapa-prasphurat-d
VidSrk_47.2 *(1578)d ādhatte danu-sūnu-sūdana-bhujā-keyūra-vajrāṅkura-
VidSrk_47.3 *(1579)d tat tādṛk phaṇirāja-rajju-kaṣaṇaṃ saṃrūḍha-pakṣa-cchidā-
VidSrk_47.4 *(1580)d so 'yaṃ kailāsa-śailaḥ sphaṭika-maṇi-bhuvām aṃśu-jālair jvaladbhiśḥ
VidSrk_47.5 *(1581)d giriḥ kailāso 'yaṃ daśa-vadana-keyūra-vilasan-
VidSrk_47.6 *(1582)d daśamukha-bhuja-daṇḍa-maṇḍalīnāṃ
VidSrk_47.7 *(1583)d kailāsādri-taṭīṣu dhūrjaṭi-jaṭālaṃkāra-candrāṅkura
VidSrk_47.8 *(1584)d naktaṃ ratna-mayūkha-pāṭava-milat-kākola-kolāhala-
VidSrk_47.9 *(1585)d ete 'kṣṇor janayanti kāma-virujaṃ sītā-viyoge ghanāḥ
VidSrk_47.10 *(1586)d kari-kavalana-śiṣṭaiḥ śākhi-śākhāgra-patrair aruṇa-saraṇayo 'mī sarvato bhīṣayante 'grakuñjaiḥ
VidSrk_47.12 *(1588)d snigdha-śyāmāḥ kvacid aparato bhīṣaṇābhoga-rūkṣāḥ
VidSrk_47.13 *(1589)d niṣkūja-stimitāḥ kvacit kvacid api proccaṇḍa-sattva-svanāḥ
VidSrk_47.14 *(1590)d dadhati kuhara-bhājām atra bhallūka-yūnām
VidSrk_47.15 *(1591)d iha sama-daśa-kuntākrānta-vānīra-mukta-
VidSrk_47.16 *(1592)d etāḥ sthāna-parigraheṇa śivayor atyanta-kānta-śriyaḥ
VidSrk_47.17 *(1593)d yad etat svacchandaṃ virahaṇam akārpaṇyam aśanaṃ
VidSrk_48.1 *(1594)d hariṇa-caraṇa-kṣuṇṇopāntāḥ sa-śādvala-nirjharāḥ
VidSrk_48.2 *(1595)d pūrayitvārthinām āśāṃ
VidSrk_48.3 *(1596)d te tīkṣṇa-durjana-nikāra-śarair na bhinnā
VidSrk_48.4 *(1597)d vāso valkalamāstaraḥ kisalayānyokas tarūṇāṃ talaṃ
VidSrk_48.5 *(1598)d gataḥ kālo yatra priya sakhi mayi prema-kuṭilaḥ
VidSrk_48.6 *(1599)d mātar jare maraṇam antikam ānayantyāpy antas tvayā vayam amī paritoṣitāḥ smaḥ
VidSrk_48.8 *(1601)d yad vaktraṃ muhur īkṣase na dhanināṃ brūṣe na cāṭuṃ mṛṣā
VidSrk_48.9 *(1602)d kvacid vīṇā-goṣṭhī kvacid amṛta-kīrṇāḥ kavi-giraḥ
VidSrk_48.10 *(1603)d ātma-jñāna-viveka-nirmala-dhiyaḥ kurvanty aho duṣkaraṃ
VidSrk_48.11 *(1604)d agre gītaṃ sarasa-kavayaḥ pārśvayor dākṣiṇātyāḥ
VidSrk_48.12 *(1605)d āstāṃ sa-kaṇṭakam idaṃ vasudhādhipatyaṃ
VidSrk_48.13 *(1606)d dadāti tāvad amī viṣayāḥ sukhaṃ
VidSrk_48.14 *(1607)d satyaṃ manoharā rāmāḥ
VidSrk_48.15 *(1608)d dhig dhik tān kṛmi-nirviśeṣa-vapuṣaḥ sphūrjan-mahā-siddhayo
VidSrk_48.16 *(1609)d bībhatsā viṣayā jugupsitatamaḥ kāyo vayo gatvaraṃ
VidSrk_48.17 *(1610)d yad āsīd ajñānaṃ smara-timira-saṃskāra-janitaṃ
VidSrk_48.18 *(1611)d mātar lakṣmi bhajasva kañcid aparaṃ mat-kāṅkṣiṇī mā sma bhūr
VidSrk_48.19 *(1612)d dharmasyotsava-vaijayanti-mukuṭa-srag-veṇi-gaurīpates
VidSrk_48.20 *(1613)d taḍin-mālāloklaṃ prativirati-dattāndha-tamasaṃ
VidSrk_48.21 *(1614)d viṣaya-saritas tīrṇāḥ kāmaṃ rujo 'py avadhīritā
VidSrk_48.22 *(1615)d kāmaṃ śīrṇa-palāśa-saṃhati-kṛtāṃ kanthāṃ vasāno vane
VidSrk_48.23 *(1616)d avaśyaṃ yātāraś cirataram uṣitvāpi viṣayā
VidSrk_48.24 *(1617)d bhāgyaṃ naḥ kva nu tādṛg alpa-tapasāṃ yenāṭavī-maṇḍanāḥ
VidSrk_48.25 *(1618)d etat tad vaktram atra kva tad adhara-madhu kvāyātās te kaṭākṣāḥ
VidSrk_48.26 *(1619)d iyaṃ bālā māṃ praty anavaratam indīvara-dala
VidSrk_48.27 *(1620)d śiśutvaṃ tāruṇyaṃ tad-anu ca dadhānāḥ pariṇatiṃ
VidSrk_48.28 *(1621)d vahati nikaṭe kāla-srotaḥ samasta-bhayāvahaṃ
VidSrk_48.29 *(1622)d bhāryā me putro me dravyaṃ sakalaṃ ca bandhu-vargo me
VidSrk_48.31 *(1624)d śarad-ambudhara-cchāyā-
VidSrk_48.32 *(1625)d kuraṅgāḥ kalyāṇaṃ prati-viṭapam ārogyam aṭavi
VidSrk_48.33 *(1626)d man-nindayā yadi janaḥ paritoṣam eti
VidSrk_48.34 *(1627)d kṛmi-kula-citaṃ lālā-klinnaṃ vigandhi jugupsitaṃ
VidSrk_48.35 *(1628)d vivekaḥ kiṃ so 'pi svarasa-valitā yatra na kṛpā
VidSrk_48.36 *(1629)d gaṅgā-tīre hima-giri-śilā-baddha-padmāsanasya
VidSrk_48.37 *(1630)d premṇā purā parigṛhitam idaṃ kuṭumbaṃ
VidSrk_48.38 *(1631)d kṣāntaṃ na kṣamayā gṛhocita-sukhaṃ tyaktaṃ na saṃtoṣataḥ
VidSrk_48.39 *(1632)d bhikṣāśanaṃ bhavanam āyatanaika-deśaḥ
VidSrk_48.40 *(1633)d retaḥ-śoṇitayor iyaṃ pariṇatir yad varṣma tac cābhavan
VidSrk_48.41 *(1634)d yadā pūrvaṃ nāsīd upari ca yadā naiva bhavitā
VidSrk_48.42 *(1635)d gomāyavaḥ śakunayaś ca śunāṃ gaṇo 'yaṃ
VidSrk_48.43 *(1636)d dhūrtair indriya-nāmabhiḥ praṇayitām āpādayadbhiḥ svayaṃ
VidSrk_48.44 *(1637)d tuṣāra-śailāñjana-śaila-kalpayor
VidSrk_49.1 *(1638)d yad baddhordhva-jaṭaṃ yad-asthi-mukuṭaṃ yac-candra-mandārayor
VidSrk_49.2 *(1639)d mā garvam udvaha kapola-tale cakāsti
VidSrk_49.3 *(1640)d cetaḥ kātaratāṃ vimuñca jhaṭiti svāsthyaṃ samālaṃvyatā
VidSrk_49.4 *(1641)d kathābhir deśānāṃ katham api ca kālena bahunā
VidSrk_49.5 *(1642)d vitata-kare 'py anurāgiṇi mitre koṣaṃ sadaiva mudrayataḥ
VidSrk_49.10 *(1647)d aham iha sthitavaty api tāvakī
VidSrk_49.11 *(1648)d dyām ālokayatāṃ kalāḥ kalayatāṃ chāyāḥ samācinvatāṃ
VidSrk_49.12 *(1649)d teṣāṃ tvaṃ nidhir āgasām asahanā mānonnatā sāpy ato
VidSrk_49.13 *(1650)d jāne sāsahanā sa cāham apakṛn mayy aṅgaṇa-sthe punas
VidSrk_49.14 *(1651)d jātānantaram eva yasya madhurāṃ mūrti-śriyaṃ paśyataḥ
VidSrk_49.15 *(1652)d sītkāraṃ śikṣayati vraṇayaty adharaṃ tanoti romāñcam
VidSrk_49.17 *(1654)d paśyodañcad avāñcad añcita-vapuḥ paścārdha-pūrvārdha-bhāk
VidSrk_49.18 *(1655)d ete mekala-kanyakā-praṇayinaḥ pātāla-mūla-spṛśaḥ
VidSrk_49.19 *(1656)d vātaiḥ śīkara-bandhubhiḥ śruti-sukhair haṃsāvalī-nisvanair
VidSrk_49.24 *(1661)d ātape dhṛtimatā saha vadhvā yāminī-virahiṇā vihagena
VidSrk_49.26 *(1663)d prāntaṃ hanta pulinda-sundara-kara-sparśa-kṣamaṃ lakṣyate
VidSrk_49.27 *(1664)d hriyā sarvasyāsau harati viditāsmīti vadanaṃ
VidSrk_49.28 *(1665)d guṇavad aguṇavad vā kurvatā karma-jātaṃ
VidSrk_49.29 *(1666)d varṣāḥ kardama-hetavaḥ pratidinaṃ tāpasya mūlaṃ śarad
VidSrk_49.30 *(1667)d dṛṣṭi-rodha-karaṃ yūnāṃ
VidSrk_49.31 *(1668)d āpāta-mātra-rasike sarasīruhasya
VidSrk_49.32 *(1669)d apriyāṇy api kurvāṇo
VidSrk_49.33 *(1670)d ayaṃ kāṇaḥ śukro viṣama-caraṇaḥ sūrya-tanayaḥ
VidSrk_49.34 *(1671)d kanaka-bhūṣaṇa-saṃgrahaṇocito
VidSrk_49.35 *(1672)d namasyāmo devān nanu hata-vidhes te 'pi vaśagā
VidSrk_49.36 *(1673)d yadā vigṛhṇāti tadā hataṃ yaśaḥ
VidSrk_49.37 *(1674)d tṛṣṇe devi namas tubhyaṃ
VidSrk_49.38 *(1675)d purā yātāḥ kecit tad anu calitāḥ kecid apare
VidSrk_49.39 *(1676)d san-mārge tāvad āste prabhavati puruṣas tāvad evendriyāṇāṃ
VidSrk_49.40 *(1677)d adhvany asya vadhūr viyoga-vidhurā bhartuḥ smarantī yadi
VidSrk_49.41 *(1678)d adrākṣīd apanidra-koraka-bhara-vyānamra-vallī-skhalad-
VidSrk_49.42 *(1679)d madana-jvaram apanetuṃ kuru saṃprati satatam auṣadha-dvitayam
VidSrk_49.44 *(1681)d kasyā nāma kim atra nāsti viditaṃ yad vīkṣyamāṇo 'py ayaṃ
VidSrk_49.45 *(1682)d khurāghātaiḥ śṛṅgaiḥ pratidinam alaṃ hanti pathikān
VidSrk_49.46 *(1683)d pūrotpīḍe taḍāgasya
VidSrk_49.47 *(1684)d dhik candanaṃ kaiva sudhā varākī
VidSrk_49.48 *(1685)d yauvanaṃ calam apāyi śarīraṃ
VidSrk_49.49 *(1686)d adho 'dhaḥ paśyataḥ kasya
VidSrk_49.50 *(1687)d timiram idam indu-bimbāt pūtir gandho 'yam amburahakoṣāt amburuha-koṣāt
VidSrk_49.52 *(1689)d pāṇi-preṅkhaṇato viśīrṇa-śirasaḥ svedāvarugṇa-śriyas
VidSrk_49.53 *(1690)d tāḍīdalaṃ yad akaṭhoram idaṃ yad atra
VidSrk_49.54 *(1691)d mṛṇālam etad valayī-kṛtaṃ tayā tadīya evaiṣa vataṃsa-pallavaḥ
VidSrk_49.56 *(1693)d munīndor vāg-binduḥ pravitata-sudhā-pūra-paramo
VidSrk_49.57 *(1694)d sarvasyaiva hi lokasya
VidSrk_49.58 *(1695)d kṛśaḥ kāṇaḥ khañjaḥ śravaṇa-vikalaḥ puccha-rahitaḥ
VidSrk_49.59 *(1696)d taranto dṛśyante bahava iha gambhīra-sarasi
VidSrk_49.60 *(1697)d subandhau bhaktir naḥ ka iha raghukāre na ramate
VidSrk_50.1 *(1698)d tātaḥ sṛṣṭim apūrva-vastu-viṣayām eko 'tra nirvyūḍhavān
VidSrk_50.2 *(1699)d pātu karṇa-rasāyanaṃ racayituṃ vācaḥ satāṃ saṃmatāṃ
VidSrk_50.3 *(1700)d devīṃ vācam upāsate hi bahavaḥ sāraṃ tu sārasvataṃ
VidSrk_50.4 *(1701)d tat tādṛg-ujjvala-kakutstha-kula-praśasti-
VidSrk_50.5 *(1702)d dhig dhik tān samayān pariśrama-rujo dhik tā giro niṣphalā
VidSrk_50.6 *(1703)d uttānollapita-pratārita-nava-śrotraiḥ kathaṃ bhāvyatāṃ
VidSrk_50.7 *(1704)d anudghuṣṭaḥ śabdair atha ca ghaṭanātaḥ sphuṭa-rasaḥ
VidSrk_50.8 *(1705)d astaṃgata-bhāra-viravi kāla-vaśāt kāli-dāsa-vidhu-vidhuram
VidSrk_50.10 *(1707)d śabdās te na tathā-vidhāḥ pathi dhiyāṃ lokasya ye nāsate
VidSrk_50.11 *(1708)d jayati kavi-kaṇṭha-haraḥ śrī-raghu-kāraḥ prameya-kedāre
VidSrk_50.13 *(1710)d kīrtiḥ pravara-senasya
VidSrk_50.14 *(1711)d santi śvāna ivāsaṃkhyā
VidSrk_50.15 *(1712)d kavayaḥ kāli-dāsādyāḥ
VidSrk_50.16 *(1713)d saujanyāṅkura-kanda-sundara-kathā-sarvasva sīmantinī-
VidSrk_50.17 *(1714)d yad etad vāg-artha-vyatikara-mayaṃ kiṃcid amṛtaṃ
VidSrk_50.18 *(1715)d suvarṇālaṃkārā prakaṭitarasāśleṣa-nipuṇā
VidSrk_50.19 *(1716)d ambā yena sarasvatī sutavatī tasyārpayantī rasān
VidSrk_50.20 *(1717)d avidita-guṇāpi sat-kavi-bhaṇitiḥ karṇeṣu vamati madhu-dhārām
VidSrk_50.22 *(1719)d ucchvāso 'pi na niryāti
VidSrk_50.23 *(1720)d yal lagnaṃ hṛdi puṃsāṃ bhūyo bhūyaḥ śiro na ghūrṇayati
VidSrk_50.25 *(1722)d kaścid vācaṃ racayitum alaṃ śrotum evāparas tāṃ
VidSrk_50.26 *(1723)d prayoga-vyutpattau pratipada-viśeṣārtha-kathane
VidSrk_50.27 *(1724)d iyaṃ gaur uddāmā tava niviḍa-bandhāpi hi kathaṃ
VidSrk_50.28 *(1725)d śailair bandhayati sma vānara-hṛtair vālmīkir ambhonidhiṃ
VidSrk_50.29 *(1726)d hā kaṣṭaṃ kavi-cakra-mauli-maṇinā dakṣeṇa yan nekṣitaḥ
VidSrk_50.30 *(1727)d yasya yathā vijñānaṃ tādṛk tasyeha hṛdaya-sad-bhāvaḥ
VidSrk_50.32 *(1729)d vidyā-vadhūm apariṇīya kulānurūpāṃ
VidSrk_50.33 *(1730)d ye nāma kecid iha naḥ prathayanty avajñāṃ
VidSrk_50.34 *(1731)d nidhānaṃ vidyānāṃ kula-gṛham apārasya yaśasaḥ
VidSrk_50.35 *(1732)d unnīto bhava-bhūtinā pratipadaṃ bāṇe gate yaḥ purā
VidSrk_50.36 *(1733)d paramādbhuta-rasa-dhāmany utsalite jagati vallanāmbhodhau
VidSrk_50.38 *(1735)d vālmīker mukulīkṛtaiva kavitā kaḥ stotum asty ādaro
VidSrk_50.39 *(1736)d vāmāṅgaṃ pṛthula-stana-stavakitaṃ yāvad bhavānī-pater
VidSrk_50.40 *(1737)d kīrtyā samaṃ tridiva-vāsam upasthitānāṃ
VidSrk_50.41 *(1738)d etan manda-vipakva-tinduka-phala-śyāmodarāpāṇḍura-
VidSrk_4.11 *(40)b daṃṣṭrācandra-prabhābhiḥ prakaṭita-subṛhattālu-pātāla-mūlaṃ
VidSrk_4.12 *(41)b śreyāṃsi vo diśatu tāṇḍavitasya śambhor
VidSrk_4.13 *(42)b pāyād vo ghana-tāṇḍava-vyatikara-prāg-bhāra-kheda-skhalad-
VidSrk_4.14 *(43)b gaurī-pādānataḥ śambhur
VidSrk_4.15 *(44)b pāntu tvām akaṭhora-ketaka-śikhā-saṃdigdha-mugdhendavo
VidSrk_4.17 *(46)b sravan-mandākinyāḥ prati-divasa-siktena payasā
VidSrk_4.18 *(47)b avocad yaṃ paśyedty avatu sa śivaḥ sā ca girijā
VidSrk_4.19 *(48)b trailokya-nagarārambha-
VidSrk_4.20 *(49)b āliṅgan yo 'vadhūtas tripura-yuvatibhiḥ sāśru-netrotpalābhiḥ
VidSrk_4.21 *(50)b yeṣām ucchalatāṃ javena jhagiti vyūheṣu bhūmībhṛtām
VidSrk_4.22 *(51)b majja-prāye 'ṅga-bhāge jhagiti rati-pater jājvalan projjvala-śrīr
VidSrk_4.23 *(52)b dhatte 'tyadbhuta-vismayena dharayā dhūtasya kānta-tviṣo
VidSrk_4.24 *(53)b mṛdur lekhākoṇe raya-vaśa-vilolasya śaśinaḥ
VidSrk_4.25 *(54)b viśvaṃ srakṣyati rakṣati kṣitim apām īśiṣyate śiṣyate
VidSrk_4.26 *(55)b saṃdhyevārdra-mṛṇāla-komala-tanor indoḥ sahasthāyinī
VidSrk_4.27 *(56)b saṃtrāsān niḥsarantyāpy avirata-visarad-dakṣiṇārdhānu-bandhād
VidSrk_4.28 *(57)b ātmany ātmānam eva vyapagata-karaṇaṃ paśyatas tattva-dṛṣṭyā
VidSrk_4.29 *(58)b nyañcadbhūtsarpad-agni-skhalad-akhila-giritvaṅgad-uttāla-mauli-
VidSrk_4.30 *(59)b mātraivaṃ prahite guhe vighaṭayaty ākṛṣya saṃdhyāñjaliṃ
VidSrk_4.31 *(60)b gaurīṃ nartayataḥ sva-vaktra-murajenāmbhodhara-dhvāninā
VidSrk_4.32 *(61)b ālokya tripurāvarodhana-vadhū-vargasya dhūma-dhvajaṃ
VidSrk_4.33 *(62)b vṛṣaḥ śāṭhyaṃ kṛtvā vilikhati khurāgreṇa nayanaṃ
VidSrk_4.34 *(63)b muṇḍālī-kuhara-prasarpad-anilāsphāla-pramukta-dhvaniḥ
VidSrk_4.35 *(64)b gaurī-mukha-tiraskāra-
VidSrk_4.36 *(65)b mauli-svīkṛta-jāhnavīka iti ca prāptābhyasūyaṃ haraḥ
VidSrk_4.38 *(67)b daityādhīśāṅganānāṃ jaghana-parisare lākṣika-kṣauma-lakṣmīr
VidSrk_4.39 *(68)b saptāmbhonidhi-janma-caṇḍa-laharī-majjan-nabho-maṇḍala-
VidSrk_4.40 *(69)b purāriḥ saṃvṛṇvan vigalad-upasaṃvyānam ajine
VidSrk_4.41 *(70)b yaḥ śaktyā samalaṃkṛto 'pi śaśinaṃ śrī-śailajāṃ svardhunīṃ
VidSrk_5.1 *(71)b avyād vo hata-dundubhi-svana-ghana-dhvānātiriktas tayor
VidSrk_5.3 *(73)b pātāla-pratimalla-galla-vivara-prakṣipta-saptārṇavaṃ
VidSrk_5.4 *(74)b brahmann unnaya dūram ātma-sadanaṃ devasya me nṛtyataḥ
VidSrk_5.5 *(75)b romāñcaḥ katham eṣa devi bhagavan gaṅgāmbhasāṃ śīkarar
VidSrk_5.6 *(76)b kālaḥ kṛttiṃ nibadhnāty upanayati kare kāla-rātriḥ kapālaṃ
VidSrk_5.7 *(77)b ity uktvā nīyamānaḥ sukhayatu vṛṣabhaḥ pārvatī-pāda-mūle
VidSrk_5.8 *(78)b amba dviguṇa-gambhīre
VidSrk_5.9 *(79)b udyātān apahāya vigraham iha srotaḥ-pratīpān api
VidSrk_5.10 *(80)b premollāsāj jayati madhuraṃ sasmitābhir vadhūbhir
VidSrk_5.11 *(81)b pratyutsarpad-vimala-kiraṇair yais tirodhānam indor
VidSrk_5.12 *(82)b kintu prema-stimita-madhura-snigdha-mugdhā na dṛṣṭir
VidSrk_5.13 *(83)b yasyoddaṇḍita-śuṇḍa-puṣkara-marud-vyākṛṣṭa-sṛṣṭaṃ muhus
VidSrk_5.14 *(84)b gaṇḍoḍḍīnāli-mālā-mukharita-kakubhas tāṇḍave śūla-pāṇer
VidSrk_5.15 *(85)b jagat tat taj jātaṃ sakala-nara-nārī-mayam iti
VidSrk_5.18 *(88)b unmāda-smita-roṣa-lajjitam asau gauryā kathaṃcic cirād
VidSrk_5.20 *(90)b keyaṃ ko 'yaṃ kiṃ etad yuvatir atha pumān vastu kiṃ syāt tṛtīyaṃ
VidSrk_5.21 *(91)b sadyaḥ sītkāra-kārī jala-jaḍima-raṇa-hanta-paṅktir guho vaḥ
VidSrk_5.22 *(92)b raktāmbhoja-dhiyā ca locana-puṭaṃ lālāṭam udghāṭayan
VidSrk_5.23 *(93)b calad-barha-cchatra-śriyam iva dadhāno 'tirucirām
VidSrk_5.24 *(94)b ābhāti yo daśana-śūnya-mukhaika-deśa-
VidSrk_5.25 *(95)b ekaṃ trīṇi navāṣṭa sapta ṣaḍ-ativyastāsta-saṃkhyā-kramā
VidSrk_5.26 *(96)b antarhāsa-pināki-pāṇi-yugala-sphālollasac-cetasas
VidSrk_5.27 *(97)b ity antaḥparibhāvayan bhagavato dīrghaṃ dhiyaḥ kauśalaṃ
VidSrk_5.28 *(98)b ity evaṃ barhināthe kathayati sahasā bhartṛ-bhikṣā vibhūṣā
VidSrk_5.29 *(99)b ity ādau paricintitaṃ pratimuhus tad-bhṛṅgi-kūṣmāṇḍayor
VidSrk_5.30 *(100)b tvāṃ pātu mañjarita-pallava-karṇapūra-
VidSrk_5.31 *(101)b gaurīṃ hasta-yugena ṣaṇ-mukha-vaco roddhuṃ nirīkṣyākṣamāṃ
VidSrk_5.32 *(102)b bhartur bhūta-gaṇāya gotra-jaratī-nirdiṣṭa-mantrākṣarā
VidSrk_5.33 *(103)b ity anyonya-viruddha-ceṣṭitam idaṃ paśyan nija-svāmino
VidSrk_6.1 *(104)b krīḍā-kroḍa-tanor navendu-viśade daṃṣṭrāṅkure yasya bhūr
VidSrk_6.2 *(105)b yat-saṃskāra-kalānuvartana-vaśād velā-chalenāmbhasāṃ
VidSrk_6.3 *(106)b yābhyām ardha-vibodha-mugdha-madhura-śrīr ardha-nidrāyito
VidSrk_6.4 *(107)b kim adhikaraṇā kīdṛk kasya vyavasthitir ity asā-
VidSrk_6.5 *(108)b devi tvaṃ parihāsa-keli-kalahe 'nantā tvam evety asau
VidSrk_6.6 *(109)b mugdhe 'haṃ madhusūdano vraja latāṃ tām eva puṣpāsavām
VidSrk_6.7 *(110)b mlāyantyā vana-mālayā parigataḥ śrānto 'pi ramyākṛtir
VidSrk_6.8 *(111)b niryāto vadanena kukṣi-vasateḥ patyus talād arṇasāṃ
VidSrk_6.13 *(116)b punātu bhavato harer amara-vairi-nāthorasi
VidSrk_6.14 *(117)b nakṣatra-karbura-viyat-pratirodhi-nindad-
VidSrk_6.15 *(118)b sa tu vinihita-grīvākāṇḍaḥ kaṭāha-puṭāntare
VidSrk_6.16 *(119)b lāvaṇyasya mahā-nidhī rasikatāṃ lakṣmī-dṛśos tanvatī
VidSrk_6.17 *(120)b yasminn uddharati śrutīḥ pṛthutarād oṅkāra-sāra-dhvaner
VidSrk_6.18 *(121)b gātrāpavṛtti-bhara-kharvita-śeṣam avyād
VidSrk_6.19 *(122)b na dṛṣṭo bhāṇḍīre taṭa-bhuvi na govardhana-girer
VidSrk_6.20 *(123)b vyaktaḥ stambhān naraharir abhūd dānavaṃ dārayiṣyann
VidSrk_6.21 *(124)b pātrāvāpti-samutsukena balinā sānandam ālokitaṃ
VidSrk_6.22 *(125)b bhūyas tat-kāla-kānti-dviguṇita-surata-prītinā śauriṇā vaḥ
VidSrk_6.23 *(126)b itthaṃ yad-vadana-stana-dvaya-valad-romāvalīṣu bhramaḥ
VidSrk_6.24 *(127)b sisīdhu mu-mu-muñca me pa-pa-pa-pāna-pātre sthitaḥ
VidSrk_6.25 *(128)b cāpaṃ cāpaṃ na khaḍgaṃ tvaritataram aho karkaśatvaṃ nakhānām
VidSrk_6.26 *(129)b darpa-sphūrjan-mahokṣa-dvaya-samara-rasābaddha-dīrghānurāgaḥ
VidSrk_6.27 *(130)b vicintya yeṣāṃ caritaṃ surārayaḥ
VidSrk_6.28 *(131)b itthaṃ vyāhṛta-pūrva-janma-viraho yo rādhayā vīkṣitaḥ
VidSrk_6.29 *(132)b ye ca dhyānānubandha-cchala-mukula-dṛśā vedhasā naiva dṛṣṭās
VidSrk_6.30 *(133)b nāgāṅgaṃ moktum icchoḥ śayanaṃ uru-phaṇā-cakravālopadhānaṃ
VidSrk_6.31 *(134)b prāptāḥ pātāla-paṅke na luṭhanaratayaḥ potramātropayukte
VidSrk_6.32 *(135)b tvaṅgan-niṣṭhura-pṛṣṭha-roma-khacita-brahmāṇḍa-bhāṇḍa-sthite
VidSrk_6.33 *(136)b ye rādhā-smṛti-sākṣiṇaḥ kamalayā sāsūyam ākarṇitā
VidSrk_6.34 *(137)b itthaṃ nābhi-vinirgatena sa-śiraḥ-kampādbhutaṃ vedhasā
VidSrk_6.35 *(138)b ity uktvā phaṇa-bhṛt phaṇāmaṇi-gatāṃ svām eva matvā tanuṃ
VidSrk_6.36 *(139)b ity anya-vyapadeśa-gupta-hṛdayaḥ kurvan viviktaṃ vrajaṃ
VidSrk_6.37 *(140)b bhītānandita-vismitena viṣamaṃ nandena cālokitaḥ
VidSrk_6.38 *(141)b vyāvalgad-valavad dhiraṇyakaśipu-kroḍa-sthalī-pāṭana-
VidSrk_6.39 *(142)b dor-daṇḍo 'sau jayati jayinaḥ śārṅgiṇo mandarādri-
VidSrk_6.40 *(143)b harer apara-keśari-kṣubhita-cetasaḥ pātu vaḥ
VidSrk_6.41 *(144)b ity uktasya yaśodayā murāripor avyāj jaganti sphurad-
VidSrk_6.42 *(145)b yasyodara-sthita-jagat-traya-bīja-kośa-
VidSrk_6.43 *(146)b dvīpāḥ patrāṇi meghā madhupakulam abhūt tārakā-garbha-dhūlir
VidSrk_6.44 *(147)b asita-sicaya-prānta-bhrāntyā muhur muhur utkṣipan
VidSrk_7.1 *(148)b so 'vyād uttapta-kārtasvara-sarala-śara-spardhibhir dhāma-daṇḍair
VidSrk_7.3 *(150)b saṃsāra-sāgara-samutkramiyogisārtha-
VidSrk_7.4 *(151)b arkālokaḥ kriyād vo mudaṃ udaya-śiraś cakravālālavālād
VidSrk_8.1 *(152)b apy ete sahakāra-saurabha-muco vācālitāḥ kokilair
VidSrk_8.2 *(153)b paśyaite taravo 'pi sundari jarat-patra-vyayānantarod-
VidSrk_8.4 *(155)b āmṛṣṭo muhur īkṣito muhur abhighrāto muhur loṭhitaḥ
VidSrk_8.5 *(156)b kvāpi kvāpi madākulākulatayā kāntāparādha-graha-
VidSrk_8.6 *(157)b eteṣām api paśya kiṃśukataroḥ patrair abhinna-tviṣāṃ
VidSrk_8.7 *(158)b yāḥ kṛcchrād abhilaṅghya lubdhaka-bhayāt tair eva reṇūtkarair
VidSrk_8.8 *(159)b dalati kalikā cautī nāsmin tathā mṛga-cakṣuṣāṃ
VidSrk_8.9 *(160)b ity āśokī jagati sakale vallarī cīrikeva
VidSrk_8.10 *(161)b candraṃ sundarayanti mukta-tuhina-prāvārayā jyotsnayā
VidSrk_8.11 *(162)b śiñjal-lola-bhramara-valayaḥ kānanālī-vadhūnāṃ
VidSrk_8.12 *(163)b prārabdhe timire vasanta-samaya-kṣoṇīpater bhrāmyataḥ
VidSrk_8.13 *(164)b atha ca savituḥ śītollāsaṃ lunanti marīcayo
VidSrk_8.14 *(165)b bhṛṅgā-laṅghita-koṭi kiṃśukam idaṃ kiṃcid vivṛntāyate
VidSrk_8.15 *(166)b kiṃ ca trīṇi jaganti jiṣṇu-divasair dvitrair manojanmano
VidSrk_8.16 *(167)b kiṃ ca svāśraya-saṃbhṛta-prathimasu cchāyātapāṅgeṣv ayaṃ
VidSrk_8.17 *(168)b gambhīra-krama-pañcamonmada-pika-dhvānocchalad-gītayaḥ
VidSrk_8.19 *(170)b eṣo 'haṃ muditāli-kokila-kulaṃ kurvan vanaṃ prāptavān
VidSrk_8.20 *(171)b yeṣām akṣi-nibhena bhānti bhagavad-bhūteśa-netrānala-
VidSrk_8.22 *(173)b kiṃ cānyat kusumāyudho 'dya bhagavān dhatte sa-garvaṃ dhanur
VidSrk_8.23 *(174)b tenāliṅgita-mātra eva vidhivat prādur-bhavan nirbhara-
VidSrk_8.24 *(175)b kiṃ cāṣāḍha-girer anaṅga-vijaya-prastāvanā-paṇḍitaḥ
VidSrk_8.25 *(176)b saṃtāpārthaṃ katham itarathā pāntha-sīmantinīnāṃ
VidSrk_8.26 *(177)b sarvāṅgīṇo bakula-rajasā piñjareṇoparāgaḥ
VidSrk_8.27 *(178)b sīmantinyaḥ kusuma-dhanuṣā baddha-sakhyasya māsaḥ
VidSrk_8.32 *(183)b parimalita-haridrān saṃprati drāviḍīnāṃ
VidSrk_8.33 *(184)b eko loke kathayati narasyeṣṭa-jāte nisargaṃ
VidSrk_8.34 *(185)b tataḥ strīṇāṃ hanta kṣamam adhara-kāntiṃ kalayituṃ
VidSrk_8.35 *(186)b re saṃpraty apavitram atra pathikāḥ sārambham ujjṛmbhate
VidSrk_8.36 *(187)b ito 'sty eṣa śrīmān aviralam idānīṃ mukulitaḥ
VidSrk_8.38 *(189)b ācinvanti kadambakāni madhunaḥ pāṇḍūni mattālayaḥ
VidSrk_9.1 *(191)b gurvī vallabhatā jaḍair adhigatā doṣākaraḥ sevyate
VidSrk_9.2 *(192)b nidāghārka-proṣa-glapita-mahimānaṃ mṛga-dṛśāṃ
VidSrk_9.4 *(194)b śuṣyac-chrotasi tapta-bhūmi-rajasi jvālāyamānāmbhasi
VidSrk_9.5 *(195)b idānīṃ nīhāra-stimita-pavana-prīti-janitāṃ
VidSrk_9.6 *(196)b vāyuḥ sañcāriṇa iva likhaty ānane dig-vadhūnāṃ
VidSrk_9.7 *(197)b autsukyaṃ janayanti pāntha-pariṣad-gharmāmbu-bindūtkara-
VidSrk_9.8 *(198)b jaṅghā-kuñcana-labdha-nīḍa-niviḍāvaṣṭambha-kaṣṭojjhita-
VidSrk_9.9 *(199)b tṛṣṇārtaḥ śuka-śāvako 'pi sutanoḥ pīna-stanāsaṅginīṃ
VidSrk_9.10 *(200)b amī mandārāṇāṃ dava-dahana-saṃdehita-dhiyo
VidSrk_9.11 *(201)b muhūrtaṃ viśrāntaṃ sarasa-kadalī-kānana-taṭe
VidSrk_9.12 *(202)b pātho-bindubhir akṣi-sandhiṣu śanaiḥ saṃsicyamānaḥ sukhaṃ
VidSrk_9.13 *(203)b uttāmyat-tālavaś ca pratapati taraṇāvāṃśavīṃ tāpa-tandrīṃ
VidSrk_9.14 *(204)b dṛṣṭir dhāvati dhātakīvanam asṛktarṣeṇa tārakṣavī
VidSrk_9.16 *(206)b ādhārāḥ pluta-bāla-śaivala-dala-cchedāvakīrṇormayaḥ
VidSrk_9.17 *(207)b vahnir nīḍi-kiliñja-sañcaya-samutsiktaś caran kānane
VidSrk_9.18 *(208)b kliṣṭa-krauñcam adhārtarāṣṭram apatat-koyaṣṭi niṣṭīṭibhaṃ
VidSrk_9.19 *(209)b kāntaṃ karṇāvabhiniviśate komalāgraṃ śirīṣaṃ
VidSrk_9.21 *(211)b bhavanti ca himopamāḥ stana-bhuvo yad eṇī-dṛśāṃ
VidSrk_9.22 *(212)b śucāv eṇākṣīṇāṃ malayaja-rasārdrāś ca
VidSrk_21.23 *(657)b tava yathā tathābhūtaṃ prema prapannam imāṃ daśāṃ
VidSrk_21.24 *(658)b gṛhāṇainaṃ mugdhe vrajatu tava kaṇṭha-praṇayitām
VidSrk_21.25 *(659)b samākṛṣṭā hy ete viraha-dahanodbhāsura-śikhāḥ
VidSrk_21.26 *(660)b kaḥ kopāvasaraḥ prasīda rahasi svedāmbhasaṃ bindavo
VidSrk_21.27 *(661)b mugdhe dagdha-giraḥ skhalanti śataśaḥ kiM kupyasi preyasi
VidSrk_21.28 *(662)b tataḥ śroṇī-bimbaṃ vyavasita-vilāsaṃ tad ucitaṃ
VidSrk_21.29 *(663)b kasmād brūhi tavādya kaṇṭha-vigalan-muktāvalī-vibhramaṃ
VidSrk_21.30 *(664)b muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stana-taṭaṃ
VidSrk_21.31 *(665)b smaḥ kecin na vayaṃ yad ekam aparasyāpy uktam ākarṇyatāṃ
VidSrk_21.32 *(666)b iti sarabhasaṃ mānāṭopād udīrya vacas tayā
VidSrk_21.33 *(667)b dampatyoḥ śanakair apāṅga-valanān miśrī-bhavac-cakṣuṣor
VidSrk_21.34 *(668)b paśya prasīda caramācala-cūla-cumbi
VidSrk_21.35 *(669)b samānābhijñānaṃ katham itarathā paśyati puro
VidSrk_21.36 *(670)b prasīda premāpi praśamayatu niḥśeṣam adhṛtīr
VidSrk_21.37 *(671)b āśleṣam arpaya mad-arpita-pūrvam uccair
VidSrk_21.39 *(673)b māyā-svāpam upetya tan-nipuṇayā nidrāndhyam āceṣṭitaṃ
VidSrk_21.40 *(674)b smita-jyotsnārambha-kṣapita-viraha-dhvānta-nivahoaḥ
VidSrk_21.41 *(675)b mānī so 'pi jano na lāghava-bhayād abhyeti mātaḥ svayaṃ
VidSrk_21.42 *(676)b dṛṣṭe dhūrta-viceṣṭite tu dayite tasmin avaśyaṃ mama
VidSrk_21.43 *(677)b tvat-kṛtyaṃ tvad-agocare 'pi hi kṛtaṃ sarvaṃ mayaivādhunā
VidSrk_21.44 *(678)b iti nigadati nāthe tiryag-āmīlitākṣyā
VidSrk_21.45 *(679)b tat-tat-kopa-viceṣṭite kusumitaṃ pādānate tu priye
VidSrk_21.46 *(680)b ruṣaṃ muñcāmuñca priyam anugṛhānāyatihitaṃ
VidSrk_21.47 *(681)b eṣā kapola-phalake 'garu-patra-vallī
VidSrk_21.48 *(682)b ity uktvāśru-galan-mukhī viṭa-sakhī dhvastā viśantī gṛhaṃ
VidSrk_21.49 *(683)b na jānīmaḥ kiṃ nu kva nu kiyad anena vyavasitaṃ
VidSrk_21.50 *(684)b vada suvadane lajjā-mūkā bhavantu śikhaṇḍinaḥ
VidSrk_21.51 *(685)b kapole yal-lākṣā-bahala-rasa-rāga-praṇayinīm
VidSrk_21.52 *(686)b yūnor mitho 'bhilaṣatoḥ prathamānunītiṃ
VidSrk_21.53 *(687)b kaṭhina-hṛdaye mithyā-mauna-vrata-vyasanād ayaṃ
VidSrk_21.54 *(688)b idaṃ tu preyasyāḥ prathayati ruṣo 'ntarvikasitāḥ
VidSrk_21.55 *(689)b kiṃ tu prasādana-bhayād atinihnutena
VidSrk_21.56 *(690)b ūrvor gāḍha-nipīḍanena jaghane pāṇiṃ ca ruddhvānayā
VidSrk_21.57 *(691)b visrambhaika-rasa-prasāda-madhurā yatra pravṛttāḥ kathās
VidSrk_21.58 *(692)b manasvinyāḥ svairaṃ prasarati niśā-sīma-samaye
VidSrk_21.59 *(693)b tāvat kiṃ kathayāmi keli-paṭunā nirgatya kuñjodarād
VidSrk_21.60 *(694)b mama tu manasaḥ saṃtāpo 'yaṃ priye vimukho 'pi yat
VidSrk_21.61 *(695)b ruddhāyām api vāci sasmitam idaṃ dagdhānanaṃ jāyate
VidSrk_21.62 *(696)b tāvat pratyuta pāṇi-saṃpuṭa-lasan-nīvī-nibandhaṃ dhṛto
VidSrk_21.63 *(697)b tad utprekṣyotprekṣya priyasakhi gatāṃs tāṃś ca divasān
VidSrk_21.65 *(699)b nīvī-bandhavadāgataṃ śithilatāṃ saṃbhāṣamāṇe tato
VidSrk_22.1 *(700)b kiṃ cāsyā malaya-druma-drava-bharair limpāmi yāvat karaṃ
VidSrk_22.2 *(701)b tvyaktvā tān bata haṃsi mām api kṛśāṃ bālām anāthāṃ striyaṃ
VidSrk_22.3 *(702)b tenendur dahanāyate malayajālepaḥ sphuliṅgāyate
VidSrk_22.4 *(703)b maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te
VidSrk_22.5 *(704)b naitat toyaṃ nabhastaḥ patati mada-jalaṃ śvāsa-vātāvadhūtaṃ
VidSrk_22.6 *(705)b no cet sneha-rasāvaseka-vikasaj-jvālāvalī-dāruṇo
VidSrk_22.7 *(706)b sakhi priyas te kṣaṇikaḥ kim anyan
VidSrk_22.8 *(707)b ardhāvadagdha-galad-aṅga-rasāvasiktam
VidSrk_22.9 *(708)b itīva pratyaṅga-prathita-madanāgniṃ kṛśa-tanur
VidSrk_22.10 *(709)b idaṃ vyasta-nyāsaṃ ślatha-bhuja-latākṣepa-valanaiḥ
VidSrk_22.11 *(710)b hinasti pratyaṅgaṃ jvara iva garīyān ita ito
VidSrk_22.12 *(711)b niḥśaktīkṛta-candanauṣadhi-vidhāv tasmiṃś camat-kāriṇo
VidSrk_22.13 *(712)b gaurī krudhyatu vartate yadi na te tat ko 'pi citte yuvā
VidSrk_22.14 *(713)b yāvat kiṃcid udantam ātmakam itus tāvat sa evety atha
VidSrk_22.15 *(714)b iha hi tava luṭhantaḥ ploṣa-pīḍāṃ bhajante
VidSrk_22.16 *(715)b ekādhīnaṃ kathayati manas tāvad eṣā daśā te
VidSrk_22.17 *(716)b avasthām āpannā madana-dahanoddāha-vidhurām
VidSrk_22.18 *(717)b kiṃ cānyat priya-saṃgame 'dya calito gacchan vipad-vatsalo
VidSrk_22.19 *(718)b haṃho vāyasa rājahaṃsa śuka he he sārike kathyatāṃ
VidSrk_22.20 *(719)b balavati sati yasmin sārdham āvartya hemnā
VidSrk_22.21 *(720)b nirlajjā he jīvita na śrutaṃ kiṃ
VidSrk_22.22 *(721)b itthaṃ yasya viyoga-yoga-vidhuraṃ mugdhe tavedaṃ vapur
VidSrk_22.23 *(722)b śṛṅgāra-vāri-ruha-kānana-rāja-haṃsi
VidSrk_22.24 *(723)b viramati rajanī na saṅgam āśā
VidSrk_22.25 *(724)b ākarṣaka-drāvaka-cumbakeṣu
VidSrk_22.26 *(725)b praṣṭavyaḥ śivamāli kevalam asau kaccid bhavad-gocare
VidSrk_22.27 *(726)b mugdheyaṃ kurute 'tha tad-guṇa-kathāṃ manyur girām argalaḥ
VidSrk_22.28 *(727)b etāṃ mlānim upāgatāṃ srajam iva tyaktvā tanuṃ durvahām
VidSrk_22.29 *(728)b yāntyaiva sva-niveśanaṃ pratipathaṃ pāntha-striyāsmin kṣaṇe
VidSrk_22.30 *(729)b aṅgeṣu prathama-prabuddha-phalinī lāvaṇya-saṃpādinī
VidSrk_22.31 *(730)b api stokonnidrair nayana-kumudair modaya diśoaḥ
VidSrk_22.32 *(731)b ayam asamayaṃ kiṃ ca klāmyaty asaṃsmaraṇena te
VidSrk_22.33 *(732)b saṃkrāntair valayair alaṃkṛta-galo yuṣmad-viyogocitāṃ
VidSrk_22.34 *(733)b bāle bāla-mṛṇāla-nāla-valayālaṃkāra-kānte kare
VidSrk_22.35 *(734)b kṣaṇam api sukhaṃ yasmin prāpte gate ca na labhyate
VidSrk_22.36 *(735)b yaṃ dhyāyantyāḥ sumukhi likhitaṃ kajjala-kleda-bhāñji
VidSrk_22.37 *(736)b koka-bhrānti-kṣaṇa-virahiṇīyan mayākāri haṃsī
VidSrk_22.38 *(737)b kiṃ cākuñcita-kaṇṭha-rodha-kuṭilāḥ śrotrāmṛta-syandinoaḥ
VidSrk_22.39 *(738)b ayaṃ mugdhe candraḥ kim iti mayi tāpaṃ prakaṭayaty
VidSrk_22.40 *(739)b svapnāsādita-saṃgame priyatame sānandam āliṅgite
VidSrk_22.41 *(740)b taralita-kara-śākhā-mañjarīkaḥ śarīre
VidSrk_22.42 *(741)b akṣṇor bāṣpa-cayaṃ nigṛhya katham apy ālokitaḥ kevalaṃ
VidSrk_22.43 *(742)b āpāṇḍuḥ kara-pallave ca nibhṛtaṃ śete kapola-sthalī
VidSrk_22.44 *(743)b yaṃ dhyāyantī sutanu bahula-jvāla-kandarpa-vahni-
VidSrk_22.45 *(744)b tatraivāstāṃ dahati nayane candravac candanāmbhaḥ
VidSrk_22.46 *(745)b āste kevalam abjinī-kisalaya-prastāri-śayyā-tale
VidSrk_22.47 *(746)b cittātaṅkaṃ nija-garimataḥ samyag āsūtrayanto
VidSrk_22.48 *(747)b vārāṃ pūraḥ katham aparathā sphāra-netra-praṇālī-
VidSrk_22.49 *(748)b talpādṛśya-karaṅka-pañjaram idaṃ jīvena liptaṃ manāṅ
VidSrk_22.50 *(749)b tat kiṃ roditi muhyati śvasiti kiṃ smeraṃ ca dhatte mukhaṃ
VidSrk_22.51 *(750)b dṛśaḥ sāmarthyāni sthagayati muhur bāṣpa-salilaṃ
VidSrk_22.52 *(751)b kim api sakhi kuru tvaṃ deha-yātrānurūpaṃ
VidSrk_23.1 *(752)b bhramati bhuvane kandarpājñā vikāri ca yauvanaṃ
VidSrk_23.2 *(753)b sadyaḥ svidyann ayam aviratotkampa-lolāṅgulīkaḥ
VidSrk_23.3 *(754)b tām īṣat-pracala-vilocanāṃ natāṅgīm
VidSrk_23.4 *(755)b jvalati ca tanūm antar-dāhaḥ karoti na bhasmasāt
VidSrk_23.5 *(756)b daivenāntarita-priyo 'si hariṇa tvaṃ cāpi kiṃ yac ciraṃ
VidSrk_23.6 *(757)b kārāgāre kṣipata tarasā pañcamaṃ rāgarājaṃ
VidSrk_23.7 *(758)b ghanoru-prāg-bhāraṃ nidhi-mukham ivāmudritam aho
VidSrk_23.8 *(759)b ete kiṃśuka-śākhino 'pi malinair aṅgāritāḥ kuḍmalaiḥ
VidSrk_23.9 *(760)b ā jñātaṃ madhulampaṭair madhukarair ābaddha-kolāhale
VidSrk_23.10 *(761)b api nanu śaśalakṣman mā mucas tvaṃ ca tasyāṃ
VidSrk_23.11 *(762)b nidre kiṃ viratāsi tāvad aghṛṇe yāvan na tasyāś cirāt
VidSrk_23.12 *(763)b svapnena dviṣatendra-jālam iva me saṃdarśitā kevalaṃ
VidSrk_23.13 *(764)b śayyā-niśītha-kalaheṣu mṛgekṣaṇāyāḥ
VidSrk_23.14 *(765)b udgrīvaś caraṇārdha-ruddha-vasudhaḥ kṛtvāśru-pūrṇāṃ dṛśaṃ
VidSrk_23.15 *(766)b tenāsmākam iyaṃ gatir matir iyaṃ saṃvṛttir evaṃvidhā
VidSrk_23.16 *(767)b viyoge tanvaṅgyāḥ kalayati sa evāyam adhunā
VidSrk_23.17 *(768)b so 'py astu nāma jagataḥ pratipakṣa-bhūtaś
VidSrk_23.18 *(769)b kiṃ brūmo vayam apy anena hatakenāpuṅkha-magnaiḥ śarair
VidSrk_23.19 *(770)b kāntāpāda-talāhatis tava mude tadvan mamāpy āvayoḥ
VidSrk_23.20 *(771)b kaṣṭaṃ kāma nirāyudho 'si bhavatā jetuṃ na śakyo jano
VidSrk_23.21 *(772)b tataḥ snāna-krīḍā-janita-jaḍa-bhāvair avayavaiḥ
VidSrk_23.22 *(773)b idaṃ cāsmat-karṇe yadi bhavati kenāpi kathitaṃ
VidSrk_23.23 *(774)b visṛjati hima-garbhair agnim indur mayūkhais
VidSrk_23.24 *(775)b yad bālendu-kalodayād avacitaiḥ sārair ivotpāditaṃ
VidSrk_23.25 *(776)b jitās tu bhrū-bhaṅgārcana-vadana-lāvaṇya-rucibhiḥ
VidSrk_23.26 *(777)b tad anu ca mṛdu-snigdhālāpa-kramāhita-narmaṇaḥ
VidSrk_23.27 *(778)b bhrū-bhaṅgaṃ kurute na sā dhṛta-dhanur mathnāti māṃ manmathaḥ
VidSrk_23.28 *(779)b tat-kāruṇya-parigrahāt kuru dayām asmin vidheye jane
VidSrk_23.29 *(780)b priyāyā bālatvād abhinava-viyogāt tava tanor
VidSrk_23.30 *(781)b kacākarṣa-krīḍā-sarala-surala-śreṇī-subhagaṃ
VidSrk_23.32 *(783)b sā naś cetasi kīliteva viśikhaiś ceto-bhuvaḥ pañcabhiś
VidSrk_23.33 *(784)b tal-lāvaṇya-jalāvagāhana-jaḍair aṅgair anaṅgānala-
VidSrk_23.34 *(785)b itīmām udbhūtāṃ sphuṭam anupapattiṃ manasi me
VidSrk_23.35 *(786)b avyakta-hūṅkṛti-calat-kuca-maṇḍalāyās
VidSrk_23.36 *(787)b adya smarāmi parimṛjya paṭāñcalena
VidSrk_23.37 *(788)b śītāṃśu-bimba-galitāmṛta-nirmiteti
VidSrk_23.38 *(789)b nilīyānyonyasmin upari sahakārāṅkura-mayī
VidSrk_23.39 *(790)b kalā na yadi śītāṃśor
VidSrk_23.42 *(793)b lāvaṇyāmṛta-bindu-varṣi vadanaṃ tac caivam eṇīdṛśas
VidSrk_23.43 *(794)b yad amṛta-rasāsārasrudbhir dhinoty akhilaṃ jagaj
VidSrk_23.44 *(795)b prāptās tasya viyoginaḥ smṛti-pathaṃ khedaṃ samātanvate
VidSrk_23.45 *(796)b muktās tanvyā masṛṇa-paruṣās te kaṭākṣa-kṣuraprāś
VidSrk_23.46 *(797)b candraṃ cūrṇayata kṣaṇāc ca kaṇaśaḥ kṛtvā śilā-paṭṭake
VidSrk_23.47 *(798)b yasyāmībhir itas tataś ca viśikhair āpuṅkha-magnātmabhir
VidSrk_23.48 *(799)b spardhā te vadanāmbujair mṛga-dṛśāṃ tat-sthāṇu-cūḍāmaṇe
VidSrk_23.50 *(801)b ity eṣāṃ kim ivāstu hanta madana-jyotir-vighātāya yad
VidSrk_23.51 *(802)b kusuma-śayanaṃ kāmāstrāṇāṃ karoti sahāyatāṃ
VidSrk_23.52 *(803)b yasyendhanāni sarasāny api candanāni
VidSrk_23.53 *(804)b hāra-prakāṇḍa-saralāḥ katham anyathāmī
VidSrk_23.55 *(806)b dṛṣṭvā satī niviḍa-bāhu-nabandha-lagnaṃ
VidSrk_24.1 *(807)b ekākiny api yāmi tad varam itaḥ srotas tamālākulaṃ
VidSrk_24.2 *(808)b vicchinne smara-talpa-kalpana-vidhi-cchedopayoge 'dhunā
VidSrk_24.3 *(809)b avinayavatī-nirviccheda-smara-vyaya-dāyinaḥ
VidSrk_24.4 *(810)b caṇḍāṃśor api raśmayaḥ pratidiśaṃ mlānās tvam eko yuvā
VidSrk_24.6 *(812)b asmin pāpāham ekā katipaya-divasa-proṣita-prāṇa-nāthā
VidSrk_24.7 *(813)b kuvalaya-dṛśā śūnye daivād atarkita-labdhayā
VidSrk_24.8 *(814)b muhur baddhotkampaṃ diśi diśi muhuḥ-preṣita-dṛśor
VidSrk_24.9 *(815)b sā caivāsmi tathāpi tatra surata-vyāpāra-līlā-vidhau
VidSrk_24.10 *(816)b ekākinī vada kathaṃ na bibheṣi bāle
VidSrk_24.11 *(817)b itīva duṣṭyā paridevite muhuḥ
VidSrk_24.12 *(818)b adyainaṃ vadarī-nikuñja-kuhare līnam pracaṇḍorage
VidSrk_24.13 *(819)b tenāśeṣa-janaugha-kalmaṣam uṣā nīlābja-bhāsā sakhi
VidSrk_24.14 *(820)b baddhāsaktir nitambe patati caraṇayor yaḥ sa tādṛk priyo me
VidSrk_24.15 *(821)b āyāsitāsmi sakhi tena divāvasāne
VidSrk_24.16 *(822)b uttāna-dviguṇāsamañjasa-milaj-jānūdarāstāṃśuka-
VidSrk_24.17 *(823)b svādhīnāmanukūlinīṃ sva-gṛhiṇīm āliṅgya yat supyate
VidSrk_24.18 *(824)b vadati bahuśo gacchāmīti prayatna-dhṛtāpy aho
VidSrk_24.20 *(826)b ājānuūddhṛta-nūpurā karatalenācchādya netre bhṛśaṃ
VidSrk_24.21 *(827)b svaṃ saṃketam adūram eva kamitur bhrū-saṃjñayā śaṃsatī
VidSrk_24.22 *(828)b paṅgutvena śarīra-jarjaratayā prāyaḥ sa lakṣyākṛtir
VidSrk_24.23 *(829)b etāḥ kuntala-mallikā-parimala-vyālola-bhṛṅgāvalī-
VidSrk_24.24 *(830)b ataḥ kācit tanvī rati-vidita-saṃketa-gataye
VidSrk_24.25 *(831)b cakorair uḍḍīnair jhaṭiti kṛta-śaṅkāḥ pratipadaṃ
VidSrk_24.26 *(832)b śaśabhṛti vitata-dhāmni dhavalayati dharām avibhāvyatāṃ gatāḥ
VidSrk_24.28 *(834)b kasmai kupyasi yāvad asmi calitā tāvad vidhi-preritaḥ
VidSrk_24.29 *(835)b priyamabhisarasyevaṃ mugdhe samāhataḍiṇḍimā
VidSrk_24.30 *(836)b madana-huta-bhug-dhūma-cchāyaiḥ paṭair asitair vṛtāḥ
VidSrk_25.1 *(837)b āśā-cchedini dūti bāndhava-janasyājñāta-pīḍāgame
VidSrk_25.2 *(838)b savraṇā eva śobhante
VidSrk_25.3 *(839)b yan mad-arthe virugṇāsi
VidSrk_25.4 *(840)b adharo vīta-rāgas te
VidSrk_25.5 *(841)b pañca pañcanakhā bhakṣyāḥ
VidSrk_25.6 *(842)b sādhu yad durvinītasya
VidSrk_25.7 *(843)b dūti virvyājam ākhyātā
VidSrk_25.8 *(844)b dūti saṃgrāma-yogyāsi
VidSrk_25.9 *(845)b śaraṇāgata-vidhvaṃsī
VidSrk_25.10 *(846)b vāg aspṛṣṭā ślathaṃ vāso
VidSrk_25.11 *(847)b tvayā prītyānītaṃ sva-nivasana-dānāt punar idaṃ
VidSrk_25.12 *(848)b svedāmbhaḥ-kaṇa-dāyi vepanam idaṃ tyaktvā bhaja svasthatāṃ
VidSrk_25.13 *(849)b taṃ labdhvā khalu bandhakīva surata-vyāpāra-dakṣaṃ janaṃ
VidSrk_25.14 *(850)b svedārdraṃ mukham ātapena galitā nīvī gamād āgamād
VidSrk_25.16 *(852)b yenāmbhoruha-saṃnibhasya vadanasyāpāṇḍutā te kṛtā
VidSrk_25.17 *(853)b tvayā phalenaiva vibhāvito 'yaṃ
VidSrk_26.1 *(854)b nidrāṇa-strī-nitambāmbara-haraṇa-raṇan-mekhalārāva-dhāvat-
VidSrk_26.2 *(855)b vamatīva śanair eṣa
VidSrk_26.3 *(856)b ity evam ākalayituṃ sakalaṅka-lajjad-
VidSrk_26.4 *(857)b vilokya jāmātaram eṣa dīpo
VidSrk_27.1 *(858)b cakrāṅkāṇām avirala-jalair ārdra-viśleṣa-bhājāṃ
VidSrk_27.2 *(859)b kiṃ brūmahe 'bhyudayate ca jagat-pidhānaṃ
VidSrk_27.3 *(860)b paryanteṣu jvalati jaladhau ratnasānau ca madhye
VidSrk_27.4 *(861)b kiṃ cāmī śalyayantas timiram ubhayato nirbharāhas
VidSrk_33.26 *(1044)b dhik tat sarvaṃ tava jalanidhe yad vimucyāśru-dhārās
VidSrk_33.27 *(1045)b ity antaḥ-sva-kuṭumba-durnaya-parāmarśāgninā dahyate
VidSrk_33.28 *(1046)b dṛpyad-durdama-gandha-sindhura-jayotkhāto 'pi kāmaṃ stutiḥ
VidSrk_33.29 *(1047)b āho śuṣyati daiva-dṛṣṭi-valanād ambhobhir ambho-mucaḥ
VidSrk_33.30 *(1048)b āho kṣobhaṃ vrajeyuḥ kvacid api samaye daiva-yogāt tadānīṃ
VidSrk_33.31 *(1049)b puro naḥ saṃprāptās taṭa-bhuvi salipsaṃ tu vasatām
VidSrk_33.32 *(1050)b antas te yadi koṭarodara-calad-vyālāvalī-visphurad-
VidSrk_33.33 *(1051)b dhruvam itarathā draṣṭavyo 'si svajāti-vilakṣaṇa-
VidSrk_33.34 *(1052)b siṃho 'py alaṅghya-mahimā harinām adheyaṃ
VidSrk_33.35 *(1053)b kva ca khara-śilā-paṭṭe ghṛṣṭiḥ kva paṅka-sarūpatā
VidSrk_33.36 *(1054)b sariti sarasi sindhau cātakenārpito 'sāv
VidSrk_33.37 *(1055)b gāmbhīryaṃ kim ayaṃ jahāti kim ayaṃ puṣṇāti nāmbhodharān
VidSrk_33.38 *(1056)b tasmād durgam aśṛṅgala ghana-kalā-durlālitātman vraja
VidSrk_33.39 *(1057)b athāśāḥ pūrayann eva
VidSrk_33.40 *(1058)b saṃśliṣṭāṅguli-randhra-līna-makara-grāhāvalir nīravo
VidSrk_33.41 *(1059)b tasminn eva sarasy akāla-jaladenāgatya tac ceṣṭitaṃ
VidSrk_33.42 *(1060)b evaṃ kartum ahaṃ samartha iti ced dhiṅ mūrkha kiṃ sarvato
VidSrk_33.43 *(1061)b kiṃ cānyat-phala-bhoga-kṛṣṭa-mukharās tvām āśritāḥ patriṇo
VidSrk_33.44 *(1062)b ekas tatra sa kaścid aṅkura-varo badhnāti tām unnatiṃ
VidSrk_33.45 *(1063)b śālmalyāḥ paripāka-kāla-kalanā-rodhena kīraḥ sthito
VidSrk_33.46 *(1064)b tatrāpy arṇasi varṇanā sphurati me yat-saṃgatau vardhate
VidSrk_33.47 *(1065)b naivāyaṃ sa imaṃ nṛjaḥ sa iva vā naivaiṣa doṣākaraḥ
VidSrk_33.49 *(1067)b yad atraiva brahmā pibati nijam āyur madhu punar
VidSrk_33.50 *(1068)b idānīm astādriṃ śrayati galitāloka-vibhavaḥ
VidSrk_33.51 *(1069)b itas tu kṣārābdher jaraṭha-makara-kṣuṇṇa-payaso
VidSrk_33.52 *(1070)b svabhāvād garvād vā na pibati payas tasya śakunaiḥ
VidSrk_33.53 *(1071)b asaṃjñāḥ khalv ete jala-śikhi-maruddhūsa-nicayāḥ
VidSrk_33.54 *(1072)b tadā jānīmas te karivara balodgāram asamaṃ
VidSrk_33.55 *(1073)b avaśyaṃ ko 'pi tvad-guṇa-paricayākṛṣṭa-hṛdayo
VidSrk_33.56 *(1074)b kusumbhe viśrambhaṃ yad iha bhajase kaṇṭaka-śatair
VidSrk_33.57 *(1075)b etāvat tu vyathayati yadāloka-bāhyais tamobhis
VidSrk_33.58 *(1076)b sūte vātaṃ javanam aparas tena jānīhi tāvat
VidSrk_33.59 *(1077)b nūnaṃ prāvṛt-samaya-kaluṣair ūrmibhis tāla-tuṅgair
VidSrk_33.60 *(1078)b paśyāmaḥ kiṃ subhaga bhavataḥ krīḍati kroḍa eva
VidSrk_33.61 *(1079)b iha sarasi manojñe saṃtataṃ pātum ambhaḥ
VidSrk_33.62 *(1080)b jaladhara-jala-dhārā dūratas tāvad āstāṃ
VidSrk_33.63 *(1081)b kim asi nitarām uktṣubhormiḥ prasīda namo 'stu te
VidSrk_33.64 *(1082)b upacitaraso dāhe cchede śilātalagharṣaṇe 'py
VidSrk_33.65 *(1083)b visahati garutaṃ rutaṃ vidhatte
VidSrk_33.68 *(1086)b hasaty ullasati preṅkhaty
VidSrk_33.69 *(1087)b śākhoṭakasya punar asya mahāśayo 'yam
VidSrk_33.70 *(1088)b prācīna-karma-paratantra-nija-pravṛtter
VidSrk_33.71 *(1089)b saṃpraty upoḍha-mada-manthara-bāhu-daṇḍa-
VidSrk_33.72 *(1090)b unmūlito 'pi marutā bata vāri-durga-
VidSrk_33.73 *(1091)b itthaṃ na kiṃcid api cāru mṛgādhipasya
VidSrk_33.77 *(1095)b na kevalam anenātmā
VidSrk_33.78 *(1096)b dahyamānāny api sneha-
VidSrk_33.79 *(1097)b pūrvārjitāśubha-vaśīkṛta-pauruṣasya
VidSrk_33.80 *(1098)b nānā-nadīnada-śatāni ca pūrayitvā
VidSrk_33.81 *(1099)b etāḥ saṃnidhi-mātra-kalpita-puraskārās tu dhanyās tvaco
VidSrk_33.82 *(1100)b saudāminībhir asakṛd yadi haṃsi cakṣur
VidSrk_33.83 *(1101)b hā kaṣṭa miṣṭa-phaladāna-vidhāna-hetor
VidSrk_33.84 *(1102)b tasyaivāstam upeyuṣaḥ kara-śatāny ādāya vidhvaṃsayann
VidSrk_33.85 *(1103)b ākrīḍan nimiṣaṃ sa naiti phalitaṃ yat tvāṃ vikaśaika-mut
VidSrk_33.86 *(1104)b snigdhaṃ pallavito ghanaṃ mukulitaḥ sphāra-cchaṭaṃ puṣpitaḥ
VidSrk_33.87 *(1105)b ākalpaṃ dharaṇī-dharodvahanataḥ saṃkoca-khinnātmano
VidSrk_33.88 *(1106)b parakīyair aparathā
VidSrk_33.90 *(1108)b yad etasyaivāgre kavalita-tanur dāva-dahanair
VidSrk_33.91 *(1109)b āśvāsanaṃ yad avakṛṣṭam abhūn maharṣe
VidSrk_33.93 *(1111)b tathāpy āsāṃ tais tais tarubhir abhitas tīra-patitaiḥ
VidSrk_33.96 *(1114)b bhasmīkṛtya sa-puṣpa-pallava-phalāṃs tāṃs tān mahā-pādapān
VidSrk_33.97 *(1115)b smartavyatām upagateṣu saroruheṣu
VidSrk_33.98 *(1116)b saṃbhāvyate 'pi kim idaṃ nu yathendukāntās te
VidSrk_33.100 *(1118)b dagdhaḥ kiṃ vā na bhavati masī ceti saṃdehinībhiḥ
VidSrk_33.102 *(1120)b anavadhi-kaṭhinatvaṃ nārikerasya yasmin
VidSrk_33.104 *(1122)b dṛśaṃ merau dadyāḥ sa hi maṇimaya-prastha-mahito
VidSrk_33.105 *(1123)b mainākādi-mahīdhra-labdha-vasatiṃ yaḥ pītavān ambudhiṃ
VidSrk_33.106 *(1124)b danta-stambha-niṣaṇṇa-niḥsaha-karaḥ śvāsair atiprāṃśubhir
VidSrk_34.1 *(1125)b dūrottāna-taraṅga-laṅghana-jalā-jaṅghāla-garva-spṛśaḥ
VidSrk_34.2 *(1126)b jighrantaḥ siṃhalīnāṃ mukha-kamala-malaṃ keralīnāṃ kapolaṃ
VidSrk_34.3 *(1127)b punas tat-saṅga-śaṅkīva
VidSrk_34.4 *(1128)b revā-śīkara-dhāriṇo 'ndhra-murala-strī-māna-mudrābhidoaḥ
VidSrk_34.5 *(1129)b priya-premākarṣa-cyuta-racanam āmūla-saralaṃ
VidSrk_34.6 *(1130)b vitarati ghana-sārāmodam antar-dhunāno
VidSrk_34.7 *(1131)b sa-gandha-sārādi-kṛtāṅga-bhūṣaṇaḥ
VidSrk_34.8 *(1132)b svairaṃ dakṣiṇa-sindhu-kūla-kadalī-kacchopakaṇṭhodbhavaḥ
VidSrk_34.9 *(1133)b aṅgaṃ vihvalayan mano vikalayan mānaṃ samunmūlayan
VidSrk_34.10 *(1134)b vanānām ābhoge kusumavati puṣpoccaya-paro
VidSrk_34.11 *(1135)b suptaṃ saṃprati bodhayanti śanakaiś ceto-bhuvaṃ kāmināṃ
VidSrk_34.12 *(1136)b prāyaḥ praślathayanti puṣpa-dhanuṣaḥ puṣpākare niṣṭhite
VidSrk_34.13 *(1137)b manasijaḥ praviveśa viyoginī-
VidSrk_34.14 *(1138)b mandaṃ mandaṃ nipatati cirād āgato mādhavīṣu
VidSrk_34.15 *(1139)b amī mandaṃ mandaṃ surata-samara-śrānta-taruṇī-
VidSrk_34.17 *(1141)b vānti svairaṃ sarasi sarasi kroḍa-daṃṣṭrā-vimarda-
VidSrk_34.18 *(1142)b sevyante nitya-mādyat-kari-kāṭhina-karā-sphāla-kāla-prabuddha-
VidSrk_34.19 *(1143)b amī svairaṃ svairaṃ malaya-maruto vānti dinajaṃ
VidSrk_34.20 *(1144)b sruta-malayaja-vṛkṣa-kṣīra-saurabhya-sabhyo
VidSrk_34.21 *(1145)b te kaṇṭhe loṭhayantaḥ para-bhṛta-vayasāṃ pañcamaṃ rāga-rājaṃ
VidSrk_34.22 *(1146)b vibhindann udyānāny atanu-makaranda-drava-hara
VidSrk_34.23 *(1147)b ete saṃvasathopakaṇṭha-vilasad-vṛṣṭy-ambu-vīcī-cayon-
VidSrk_35.1 *(1148)b anirvāṇotthena prabalatara-tailākta-tanavo
VidSrk_35.2 *(1149)b śaṣpair ardhāvalīḍhaiḥ śrama-vivṛta-mukha-bhraṃśibhiḥ kīrṇa-vartmā
VidSrk_35.3 *(1150)b tīvrādhaḥ-pāta-puñjī-kṛta-vitata-calat-pakṣa-pālī-viśālaś
VidSrk_35.4 *(1151)b anyonyākṣamiṇaḥ śarāri-śiśavaḥ prātar nadī-rodhasi
VidSrk_35.5 *(1152)b tiryag-vistṛta-pīvaroru-yugalā pṛṣṭhān ativyākṛtā-
VidSrk_35.6 *(1153)b nidrāśeṣa-viśeṣa-rakta-nayano niryāya nīḍodarād
VidSrk_35.7 *(1154)b kiṃcit kuñcita-locanāṃ sahacarīṃ saṃcumbya cañcvā ciraṃ
VidSrk_35.8 *(1155)b madhye-jalaṃ buḍḍati datta-jhampaḥ
VidSrk_35.9 *(1156)b udgrīvam utpuccham udeka-pādam
VidSrk_35.10 *(1157)b nyag-jānu-dvaya-yantra-yantrita-ghaṭī-vaktrāntarāla-skhalad-
VidSrk_35.11 *(1158)b ārād vīkṣya vipakva-sākrama-kṛta-krodha-sphurat-kandharaṃ
VidSrk_35.12 *(1159)b taṃ cemaṃ ca karoti mūḍha-jaḍa-dhīḥ kāmāndha-mugdho yatas
VidSrk_35.13 *(1160)b pīnorudvaya-līna-cīna-vasanā stokāvanamrā jalāt
VidSrk_35.14 *(1161)b ākarṇayanti kariṇo 'rdha-nimīlitākṣā
VidSrk_35.15 *(1162)b calat-pakṣa-dvandva-prabhava-marud-uttambhita-rajaḥ-
VidSrk_35.16 *(1163)b lālā-kīrṇa-vidīrṇa-sṛkka-vikacad-daṃṣṭrākarālānanaḥ
VidSrk_35.17 *(1164)b viyati vidhṛtaikāṅghris tirag vivartita-kandharo
VidSrk_35.18 *(1165)b ātmoddhatair api rajobhir alaṅghanīyā
VidSrk_35.19 *(1166)b ghāsa-grāsābhilāṣād anavarata-calat-protha-tuṇḍas turaṅgo
VidSrk_35.20 *(1167)b pṛṣṭhāntaḥ pārśva-kaṇḍū-vyapa-nayana-rasād dvis-trir-udvartitāṅgaḥ
VidSrk_35.21 *(1168)b mātrā pravartita-mukhaṃ mukha-lihyamāna-
VidSrk_35.22 *(1169)b priyā-prema-prāṇa-pratibhaya-vaśākṛta-vikalo
VidSrk_35.23 *(1170)b dūrādhva-bhrānti-khinnaḥ katham api śanakair aṅghri-pīḍāṃ niyamya
VidSrk_35.24 *(1171)b vāraṃ vāram udaṅghri-laṅghana-ghana-preṅkhan-nakha-kṣuṇṇayoḥ
VidSrk_35.25 *(1172)b helāndolita-nartitojjhita-hata-vyāghaṭṭitonmūlita-
VidSrk_35.26 *(1173)b tāruṇyātiśayāgra-pāmara-vadhū-sollāsa-hasta-graha-
VidSrk_35.27 *(1174)b dhūmodgāras taruṇa-mahiṣa-skandho 'nīlo davāgneḥ
VidSrk_35.28 *(1175)b grāmā nistṛṇa-jīrṇa-kuḍya-bahulāḥ svairaṃ bhramad-babhravaḥ
VidSrk_35.29 *(1176)b pavana-raya-tiraścīs toya-dhārāḥ pratīcchan
VidSrk_35.30 *(1177)b bhekāḥ pūtini-pātino micimicīty unmīlitārrdhekṣaṇāḥ
VidSrk_35.31 *(1178)b calanti kala-duṅkṛti-prasabha-kampitoraḥ-sthala-
VidSrk_35.32 *(1179)b bahir vrajati sātape smarati netra-varteḥ pumān
VidSrk_35.33 *(1180)b svairaṃ śvāsānila-taralitodbhūta-dhūlī-praveśa-
VidSrk_35.35 *(1182)b karāmbuja-dhṛtollasan-muśalam unnamantī muhuḥ
VidSrk_35.36 *(1183)b utkaṇṭhālasa-kūjitaḥ kala-rutāṃ bhūyo riraṃsā-rasa-
VidSrk_35.37 *(1184)b vicchidyamāna-kusumāsu jani-krameṇa
VidSrk_35.38 *(1185)b dhunānā mūrdhānaṃ gala-bila-galat-sphāra-śaphara-
VidSrk_35.39 *(1186)b niśvāsair atisaṃtatair buṣa-kaṇā-jālaṃ khale vikṣipann
VidSrk_35.40 *(1187)b agre 'gre saṃraṭantaḥ pracuratara-masīpāta-durlakṣa-dhūmrāḥ
VidSrk_35.41 *(1188)b gandhena sphuratā manāg anusṛto bhaktasya sarpiṣmataḥ
VidSrk_35.42 *(1189)b mama dadata ivārghaṃ puṣpa-vṛṣṭiṃ kirantaḥ
VidSrk_35.43 *(1190)b dvāropānta-paśūkṛtārpya-puruṣa-kṣubdhāsthi-kirmīritāḥkirmīritāś
VidSrk_35.44 *(1191)b tumbī-vīnā-vinoda-vyavahita-sarakām ahni jīrṇe purāṇīṃ
VidSrk_35.45 *(1192)b pariṇati-paripāṭi-vyākṛtenāruṇimnā
VidSrk_36.1 *(1193)b āścaryaṃ gaganasya ko 'pi mahimā sarvair amībhiḥ sthitair
VidSrk_36.2 *(1194)b kṣīrāmbu-rāśim avalokaya śeṣa-nālam
VidSrk_36.3 *(1195)b kumbhodbhavas tu tam apīyata helayaiva
VidSrk_36.4 *(1196)b tyāgaḥ ko 'pi sa tasya bibhrati jaganty asyārthino 'py ambudāḥ
VidSrk_36.5 *(1197)b asmān mandara-kūṭa-koṭi-ghaṭanā-bhīti-bhramat tārakāṃ
VidSrk_36.6 *(1198)b ekasyāśraya-ghasmarasya pibatas tṛptir na jātā jalair
VidSrk_36.7 *(1199)b tathā sarvasvārthe bahu-vimathito yena sa hariḥ
VidSrk_36.8 *(1200)b vandyaṃ taj-jaṭharaṃ sa mīna-makara-grāhāvalis toyadhiḥ
VidSrk_36.9 *(1201)b sīmā sarva-mahādbhuteṣu sa tathā vārāṃ patiḥ pīyate
VidSrk_36.10 *(1202)b sūryād ṛte na tad udeti na cāstam eti
VidSrk_36.11 *(1203)b śauryaṃ yac ca na tad-girāṃ pathi nanu vyaktaṃ hi tat karmabhiḥ
VidSrk_36.12 *(1204)b itaś ca vaḍavānalaḥ saha samasta-saṃvartakair
VidSrk_36.13 *(1205)b abhyudgate sakala-dhāma-nidhau tu tasminn
VidSrk_36.14 *(1206)b padaṃ kṛtvā yaḥ svaṃ phaṇi-pati-phaṇā-cakra-valaye
VidSrk_36.15 *(1207)b viśvopakāra-jananī-vyavasāya-siddhim
VidSrk_36.16 *(1208)b maināko 'pi gabhīra-nīra-viluṭhat-pāṭhīna-pṛṣṭhollasac-
VidSrk_36.17 *(1209)b āścaryaṃ kalasodbhavo sa jaladhir yasyaika-hastodare
VidSrk_36.18 *(1210)b antaḥ prajvalatā payāṃsi dahatā jvālāvalīr muñcatā
VidSrk_36.19 *(1211)b kiṃ cāsmāj jaṭharānalād iva navas tat-kālavānti-kramād
VidSrk_36.20 *(1212)b asty anyo 'pi pralaya-rajanī-saṃnipāte 'py anidro
VidSrk_37.1 *(1213)b vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ
VidSrk_37.2 *(1214)b puro vā paścād vā tad idam aviparyāsita-rasaṃ
VidSrk_37.3 *(1215)b adyaiva vā maraṇam astu yugāntare vā
VidSrk_37.4 *(1216)b vidhīyate guṇair eva
VidSrk_37.5 *(1217)b yadā kiṃcit kiṃcid budha-jana-sakāśād adhigataṃ
VidSrk_37.7 *(1219)b āndolitās tu namana-spṛhayā pareṇa
VidSrk_37.8 *(1220)b satāṃ tu na viśaty eva
VidSrk_37.9 *(1221)b sarva-lokasya vā mūrdhni
VidSrk_37.10 *(1222)b itthaṃ mānada nātidūram ubhayor apy āvayor antaraṃ
VidSrk_37.11 *(1223)b iti prāyo bhāvāḥ sphurad-avadhi-mudrā-mukulitāḥ
VidSrk_37.12 *(1224)b tulyair api guṇaiś citraṃ
VidSrk_37.13 *(1225)b yaśasi cābhiratir vyasanaṃ śrutau
VidSrk_37.14 *(1226)b na tu durvihitātīta-
VidSrk_37.15 *(1227)b sāphalyam asti sutarām idam eva teṣāṃ
VidSrk_37.16 *(1228)b ekasya śāmyati snehād
VidSrk_37.17 *(1229)b phalanti ca parārthāya
VidSrk_37.18 *(1230)b sadā lokahite saktā
VidSrk_37.19 *(1231)b aho kim api citrāṇi
VidSrk_37.20 *(1232)b aho sumanasāṃ vṛttir
VidSrk_37.22 *(1234)b yadā tu cakṣuḥ-patham eti dehināṃ
VidSrk_37.23 *(1235)b yat tṛṣṇā-glapito 'pi necchati janaḥ pātuṃ tad eva kṣaṇād
VidSrk_37.24 *(1236)b kāraṇe 'pi na kupyanti
VidSrk_37.26 *(1238)b svasthāḥ saty api yauvanodaya-mahā-vyādhi-prakope 'pi ye
VidSrk_37.27 *(1239)b anviṣyanty arthino nārthān
VidSrk_37.28 *(1240)b santaḥ kodaṇḍa-dharmāṇo
VidSrk_37.29 *(1241)b udāra-caritānāṃ tu
VidSrk_37.30 *(1242)b hrīmantaḥ sva-guṇa-praśaṃsana-vidhāv anya-stutau paṇḍitā
VidSrk_37.31 *(1243)b hṛdi svacchā vṛttir vijayi-bhujayor vīryam atulaṃ
VidSrk_37.32 *(1244)b lokottarāṇāṃ cetāṃsi
VidSrk_37.34 *(1246)b santaḥ parīkṣyānyatarad bhajante
VidSrk_37.36 *(1248)b aṅgulī-kathanād eva
VidSrk_37.37 *(1249)b saṃbhūyāpi jagat-trayasya nayanair draṣṭuṃ na yat śakyate
VidSrk_37.38 *(1250)b yeṣāṃ guṇamayaṃ janma
VidSrk_37.39 *(1251)b ātmanāvaiti te lokaḥ
VidSrk_38.2 *(1255)b vane puṣpa-kalākīrṇaḥ
VidSrk_38.3 *(1256)b nirmāṇam āśā-nāśāya
VidSrk_38.4 *(1257)b itthaṃ tad bhuvi nāsti yatra vidhinā nopāya-cintā kṛtā
VidSrk_38.5 *(1258)b viṣaṃ mahāher iva yasya durvacaḥ
VidSrk_38.6 *(1259)b dhruvaṃ tadaiva lokānāṃ
VidSrk_38.7 *(1260)b mahā-kāla-phaleneva
VidSrk_38.8 *(1261)b sūtraṃ kiṃcid apūrvam eva jaṭharād utpādya sadyaḥ svayaṃ
VidSrk_38.9 *(1262)b vāsasāpi na yogo 'sti
VidSrk_38.10 *(1263)b aho na sadṛśī vṛttis
VidSrk_38.13 *(1266)b na ced evaṃ tādṛk kamala-kalikārdha-pratinidhau
VidSrk_38.14 *(1267)b mṛdam iva balāt piṇḍīkṛtya pragalbha-kulākavad
VidSrk_38.15 *(1268)b ko 'py anya eṣa piśuno 'tra bhujaṅga-dharmā
VidSrk_38.17 *(1270)b jagad bhrāmī-kartuṃ pariṇata-dhiyānena vidhinā
VidSrk_38.18 *(1271)b tasyāsya bhogina ivogra-ruṣaḥ khalasya
VidSrk_38.19 *(1272)b svārthārthaṃ mṛdu-bhāṣiṇīṣṭa-vihatav ekāntatas toṣiṇi
VidSrk_38.20 *(1273)b tejasviny avaliptatā mukharatā vaktary aśaktiḥ sthire
VidSrk_38.21 *(1274)b guhyāni prakaṭī-karoti ghaṭayaty anyonya-vairāśrayān
VidSrk_38.22 *(1275)b ata eva khalo doṣān
VidSrk_38.24 *(1277)b dinasya pūrvārdha-parārdha-bhinnā
VidSrk_38.25 *(1278)b itīmaṃ vyāmohaṃ parihara vicitrāḥ śṛṇu kathā
VidSrk_38.27 *(1280)b kṣaṇena viṣatāṃ yānti
VidSrk_38.28 *(1281)b na kaḥ khalāt tāpita-mitra-maṇḍalād
VidSrk_38.29 *(1282)b śaṅkhas tāpa-krakaca-nicayair bhidyate śaṅkha-kāraiḥ
VidSrk_38.31 *(1284)b agnir eva tathāpy asmin
VidSrk_38.32 *(1285)b na pravṛddhis tu vistāri-
VidSrk_38.34 *(1287)b prāyo vairāvasānāni
VidSrk_38.36 *(1289)b niṣpannam api yaḥ pātraṃ
VidSrk_38.39 *(1292)b yatas tu bhaya-śaṅkayā sukṛśayāpi saṃspṛśyate
VidSrk_38.40 *(1293)b tat ketakī-reṇubhir amburāśer
VidSrk_38.41 *(1294)b yenedānīṃ malina-hṛdayo lakṣyate śīta-raśmir
VidSrk_38.42 *(1295)b viśaṅkitānyonya-bhayaṃ sudūrān
VidSrk_38.44 *(1297)b durjanasyāuṣadhaṃ nāsti
VidSrk_38.45 *(1298)b dvijihve dṛṣṭa-mātre cet
VidSrk_38.46 *(1299)b krūrasya cāprabhavataḥ
VidSrk_38.47 *(1300)b tatas tad dārayaty asya
VidSrk_38.49 *(1302)b baddhevātanu-rajjubhiḥ para-guṇān vaktuṃ na śaktā satī
VidSrk_38.50 *(1303)b ubhayam idam avaśyaṃ jāyate sarva-vāraṃ
VidSrk_39.1 *(1304)b muṣṭy-āvaṣṭabhya yaṣṭiṃ kaṭi-puṭa-vicaṭat-karpaṭaḥ pluṣṭa-kanthaḥ
VidSrk_39.2 *(1305)b utkampī karpaṭārghe jarati pada-hati-cchidrite cchinna-nidro
VidSrk_39.3 *(1306)b paścād ambhodhara-jala-parīpātam āsādya tumbī
VidSrk_39.4 *(1307)b gehinyāḥ sphuṭitāṃśukaṃ ghaṭayituṃ kṛtvā sakāku-smitaṃ
VidSrk_39.5 *(1308)b kaṭyācchādana-bandhakena katham apy āsāditenāndhasā
VidSrk_39.6 *(1309)b sūrya-sphurat-kara-karambita-bhitti-deśa
VidSrk_39.7 *(1310)b etat soḍhavato 'pi duḥstha-gṛhiṇaḥ kiṃ brūmahe durdaśām
VidSrk_39.8 *(1311)b ity aśru-pāta-malinī-kṛta-gaṇḍa-deśā
VidSrk_39.9 *(1312)b dattvā mūrdhani śīrṇaṃ śūrpa-śakalaṃ jīrṇe gṛhe vyākulā
VidSrk_39.11 *(1314)b śrutvaivaṃ gṛhiṇī-vacāṃsi nikaṭe kuḍyasya niṣkiṃcano
VidSrk_39.12 *(1315)b tat saṃyācya kutaścid īśvara-gṛhād ānīyamānaṃ śanaiḥ
VidSrk_39.13 *(1316)b ity evaṃ gṛhiṇī-pracaṇḍa-vadanā-vākyena nirbhartsito
VidSrk_39.14 *(1317)b ekaḥ śīrṇa-jarad-gavo vidhivaśāt sarvasva-bhūto gṛhe
VidSrk_39.15 *(1318)b mamāmbara-vihīnasya
VidSrk_39.16 *(1319)b yadi na syān manorājya-
VidSrk_39.17 *(1320)b lajjā-nigūḍha-vacaso bata bhoktu-kāmā
VidSrk_39.18 *(1321)b etāni me vidadhatas tava sarvadaiva
VidSrk_39.20 *(1323)b ekasya bandhuḥnr nādatte
VidSrk_39.21 *(1324)b vibhavas tasya tad-doṣa-
VidSrk_39.22 *(1325)b māṃsaṃ vardhayatānena
VidSrk_39.25 *(1328)b idam ahi-bhramitaṃ paca-mandiraṃ
VidSrk_39.26 *(1329)b tena kiṃ na kṛto mṛtyur
VidSrk_39.27 *(1330)b tenaiva niśi śītāṃśur
VidSrk_39.28 *(1331)b ātmanaivātma-kathakā
VidSrk_39.29 *(1332)b pūrvāparāparāmarśād
VidSrk_40.1 *(1333)b tārābhāḥ phaṇa-cakravāla-maṇayo na syur yadi dyotino
VidSrk_40.2 *(1334)b tṛptas tat-piśitena satvaram asau tenaiva yātaḥ pathā
VidSrk_40.3 *(1335)b teṣām asṛk pibati saiva mahī hatānāṃ
VidSrk_40.4 *(1336)b ravir yāty evāntaṃ pratidinam apārasya nabhasaḥ
VidSrk_40.5 *(1337)b akṣāṇāṃ ca yudhiṣṭhireṇa mahatā jñāto na doṣaḥ kathaṃ
VidSrk_40.6 *(1338)b tulottīrṇasyāpi prakaṭa-nihatāśeṣa-tamasoaḥ
VidSrk_40.7 *(1339)b anena dṛṣṭānta-yugena gamyate
VidSrk_40.8 *(1340)b tatrānayor vadata kasya guṇātirekaḥ
VidSrk_40.9 *(1341)b śaktā hi kūpam api śoṣayituṃ na kumbhāḥ
VidSrk_40.10 *(1342)b kaḥ kālakūṭam abhinandati sāgarotthaṃ
VidSrk_40.11 *(1343)b tatrāpy āśu kadācid eva patatā bilvena bhagnaṃ śiraḥ
VidSrk_40.12 *(1344)b avastheyaṃ sthāṇor api bhavati yatrāmara-guror
VidSrk_40.13 *(1345)b ka ete saṃbandhān malaya-marutaś cūta-taravo
VidSrk_40.14 *(1346)b vātāpitāpana-muneḥ kalaśāt prasūtir
VidSrk_40.15 *(1347)b ajānānas tattvaṃ na sa mṛgayate 'nyāṃ ca sarasīm
VidSrk_40.16 *(1348)b kiṃ tv aṅgīkṛtam utsṛjan kṛpaṇavad ślāghyo jano lajjate
VidSrk_40.17 *(1349)b dugdhābdhi-labdha-janano hara-kandharā-sthaḥ
VidSrk_40.18 *(1350)b śarvasyety avagamya yāti vimukhī ratnālayaṃ jāhnavī
VidSrk_40.19 *(1351)b daivāt tato 'pi galito gilito bakena
VidSrk_40.20 *(1352)b vahati tu dhuraṃ dhuryo dhairyād anuddhata-kandharo
VidSrk_40.21 *(1353)b adho 'dho gaṅgāvad vayam upagatā dūram athavā
VidSrk_40.22 *(1354)b unnataṃ yad avadhīrya bhūdharaṃ
VidSrk_40.23 *(1355)b na daśati punas tārāśaṅkī divāpi sitotpalaṃ
VidSrk_40.27 *(1359)b ekaikaṃ daśakandhara-kṣaya-kṛto rāmasya kiṃ varṇyate
VidSrk_40.28 *(1360)b tribhuvana-patir lakṣmīṃ tyaktvā hariḥ priya-gopikaḥ
VidSrk_40.29 *(1361)b niyata-viṣayāḥ sarve bhāvā na yānti hi vikriyāṃ
VidSrk_40.30 *(1362)b khagānāṃ ke meghāḥ ka iha vihagā vā jala-mucām
VidSrk_40.31 *(1363)b chalān nīto 'dhastād balir aṇuka-rūpeṇa tad api
VidSrk_40.32 *(1364)b rāhos tu cakra-patito 'stamito 'yam induḥ
VidSrk_40.33 *(1365)b tāpāt kaṭhoratara-yantra-nipīḍanāni
VidSrk_40.35 *(1367)b nandī dvāri bahiṣkṛto guṇanidhiḥ kaṣṭaṃ kim atrocyatāṃ
VidSrk_40.36 *(1368)b pārthasyāpi parābhavaṃ yadi ripuḥnr nādāt kva tādṛk tapo
VidSrk_40.37 *(1369)b sthāna-pracyutir alpakasya vipade santas tu deśāntaraṃ
VidSrk_40.38 *(1370)b sudhā-sūtiḥ so 'yaṃ tripura-hara-cūḍāmaṇiraho
VidSrk_40.39 *(1371)b jarāsaṃdhād bhagnaḥ saha halabhṛtā dānava-ripur
VidSrk_40.40 *(1372)b mūrdhnā tathāpi vidhṛtaḥ parameśvareṇa
VidSrk_40.41 *(1373)b nityaṃ yathārtha-ghaṭanāhita-mānasānāṃ
VidSrk_40.42 *(1374)b anyonya-miśritam api vyatiricya śuddhaṃ
VidSrk_40.43 *(1375)b antaḥ-pratapta-maru-saikata-dahyamāna-
VidSrk_40.45 *(1377)b cātakaḥ svalpam apy ambu
VidSrk_40.46 *(1378)b pada-pramāṇam ādhāram
VidSrk_40.47 *(1379)b kathaṃcil labdhāni pravitarati toyāni jagate
VidSrk_40.48 *(1380)b ravir jānāty eva pratidivasam astādri-patanaṃ
VidSrk_41.1 *(1381)b bhānor vājibhir aṅga-karṣaṇa-rasāsvādaḥ samāsādito
VidSrk_41.2 *(1382)b bibhrāṇāḥ pāri-bhadra-druma-kusuma-ruco raśmayaḥ patyur ahnāṃ
VidSrk_41.3 *(1383)b varṣe 'muṣmin pratinṛpa-yaśaḥ-pūra-gaure parīkṣā-
VidSrk_41.5 *(1385)b śubhra-kīrtyāsi tat satyaṃ
VidSrk_41.7 *(1387)b guṇo vā vṛddhir vā satatam upakārāya jagatāṃ
VidSrk_41.8 *(1388)b vāryante yadi cāpsaraḥ-pariṣadā te cāmarāḍambarair
VidSrk_41.9 *(1389)b tat-pītaṃ tvad-yaśobhis tribhuvanam abhajaṃs tāni viśrāma-hetos
VidSrk_41.10 *(1390)b tat-saudhānāṃ parisara-bhuvi tvat-prasādād idānīṃ
VidSrk_41.11 *(1391)b yāni praṇāma-militāni nṛṇāṃ lalāṭe
VidSrk_41.12 *(1392)b sarvāśā-paripūrako jaladharas tvaṃ ced vayaṃ bhūruhaḥ
VidSrk_41.14 *(1394)b ṣaḍ-jādi-krama-raṅgad-aṅguli-calat-pāṇi-skhalat-kaṅkaṇa-
VidSrk_41.39 *(1419)b dadāti tac ca tenāsti
VidSrk_41.40 *(1420)b nārayo lebhire pṛṣṭhaṃ
VidSrk_41.41 *(1421)b mārgaṇaughaḥ samāyāti
VidSrk_41.42 *(1422)b hārāvaruddha-kaṇṭhāpi
VidSrk_41.43 *(1423)b pratyakṣe 'pi kaliṅga-maṇḍala-pater antaḥ-purāṇām aho
VidSrk_41.44 *(1424)b tvad-vairi-vīra-vanitānayanāmbu-leśa-
VidSrk_41.45 *(1425)b deva kṣmāvalaya-prabho phaṇi-kulaiḥ pravyaktam ekottara-
VidSrk_41.46 *(1426)b nāsīre ca muhur muhuś calacalety ālāpa-kolāhalān
VidSrk_41.47 *(1427)b dṛṣṭaḥ prāroha-śālī vaṭa iva phalito rakta-mūrdhanya-ratnaḥ
VidSrk_41.48 *(1428)b nimnatvaṃ girayaḥ samaṃ viṣamatāṃ śūnyaṃ jana-sthānakaṃ
VidSrk_41.49 *(1429)b ataḥ pariharanty ājā-
VidSrk_41.50 *(1430)b ity ākūta-juṣas tava stava-kṛtā vaitālikenodite
VidSrk_41.51 *(1431)b naivaṃ ced vas tadānīṃ pradhana-dhṛta-dhanur mukta-rāvarṇa-viddhaṃ
VidSrk_41.53 *(1433)b itthaṃ khinna ivātyayena yaśasā datto 'valambo 'mbudher
VidSrk_41.55 *(1435)b prātar bhāvini darśane mukulitaṃ dṛṣṭe tu deva tvayi
VidSrk_41.57 *(1437)b tat paśyāmi ca rohaṇo maṇi-bharair ādhmāya-mānodaraḥ
VidSrk_41.58 *(1438)b tāpaṃ ca saṃmada-rasaṃ ca ratiṃ ca tanvan
VidSrk_41.59 *(1439)b tad viśrāmaya vīra vīrya-niviḍa-jyā-bandhanāt kārmukaṃ
VidSrk_41.60 *(1440)b dārikāri-karīndrāṇāṃ
VidSrk_41.61 *(1441)b suptasyādri-nadi-nikuñja-gahane mattaḥ payodānilaiḥ
VidSrk_41.63 *(1443)b sārdhaṃ bandhubhir aṅgasya
VidSrk_41.64 *(1444)b padmāyāḥ śvasitānilāni ca śarat-kālasya tac ca sphuṭaṃ
VidSrk_41.65 *(1445)b bhavad-bhuja-bala-prauḍhi-
VidSrk_41.66 *(1446)b no vā dikkariṇaḥ kvaṇan madhulihaḥ paryāya-paryāṇana-
VidSrk_41.67 *(1447)b diṅ-mohākula-sūra-sūta-vipatha-bhrāmyat-turaṅgāvalī-
VidSrk_41.68 *(1448)b asyodayāt prabhṛti vāñchati dāna-pātraṃ
VidSrk_41.69 *(1449)b kṣīra-kṣmāruhi vāyaso madhura-vāg-vāmā śiveti dhruvaṃ
VidSrk_41.70 *(1450)b tatas tato nalina-vanādhivāsinī
VidSrk_41.72 *(1452)b ātmaiva saṃgara-mukhe nija-maṇḍalāgra-
VidSrk_41.74 *(1454)b namrī-bhūtaiḥ phalam abhinavaṃ prāpyate yady avaśyaṃ
VidSrk_41.75 *(1455)b na syās tvaṃ yadi deva paṅgula-guṅdaḥ kāle kalāv utkale
VidSrk_41.76 *(1456)b tulyas tvayā yadi paraṃ sahadeva eva
VidSrk_41.77 *(1457)b arciś tigmāṃśu-rocir gagana-malinimā kajjalaṃ dahyamānā
VidSrk_41.78 *(1458)b jāne dāna-vilāsa dāna-rabhasaṃ śauryaṃ ca te śuśruvān
VidSrk_41.79 *(1459)b iti praśna-śraddhākulitam iva karṇāntikam agān
VidSrk_41.80 *(1460)b kvacin na krodhas te svapada-jita-devas tvam udadher
VidSrk_42.1 *(1461)b asmākaṃ tu manorathoparacita-prāsāda-vāpī-taṭa-
VidSrk_42.2 *(1462)b paśya bhrātar iyaṃ hi gaurava-jarā-dhikkāra-keli-sthalī
VidSrk_42.3 *(1463)b duṣer dhātor ivāsmākaṃ
VidSrk_42.4 *(1464)b alīkāhaṅkāra-jvara-kuṭilita-bhrūṇi dhanināṃ
VidSrk_42.5 *(1465)b śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ
VidSrk_42.6 *(1466)b pratyutthānam itas tataḥ pratidinaṃ kurvadbhīr udgītibhir
VidSrk_42.7 *(1467)b yad īśānām agre draviṇa-kaṇa-mohāndha-manasāṃ
VidSrk_42.8 *(1468)b ataḥ khedo nāsmin aparam anukampaiva bhavati
VidSrk_42.9 *(1469)b nītaṃ naiva yaśaḥ surendra-bhavanaṃ śastreṇa śāstreṇa vā
VidSrk_42.10 *(1470)b priyam api vaco mithyā vaktuṃ jaḍair na ca śikṣitaṃ
VidSrk_42.11 *(1471)b kṛto vitta-stambha-pratihata-dhiyām añjalir api
VidSrk_42.12 *(1472)b kṛtā laṅkā-bhartur vadana-paripāṭīṣu ghaṭanā
VidSrk_42.13 *(1473)b tad anu tat-kṣaṇa-bhaṅgi karoti ced
VidSrk_42.15 *(1475)b namo 'stu tasyai bhavitavyatāyai
VidSrk_42.16 *(1476)b guṇavatyaḥ kulīnebhyo
VidSrk_42.17 *(1477)b lajje tiṣṭha parāṅ-mukhī kṣaṇam itas tṛṣṇu puraḥ sthīyatāṃ
VidSrk_42.18 *(1478)b api jñātvā śāstraṃ kaṭakam aṭato jīryati vapus
VidSrk_42.20 *(1480)b aiśvarya-sīdhu-rasa-pāna-vighūrṇamānāḥ
VidSrk_42.22 *(1482)b etāvat tu hṛdi vyathāṃ vitanute yat-prāktanaiḥ karmabhir
VidSrk_42.25 *(1485)b sahante guṇalobhena
VidSrk_42.26 *(1486)b dṛṣṭaḥ kiṃ kvāpi kenāpi
VidSrk_42.28 *(1488)b mām eṣa yācitum upāgata ity asatya-
VidSrk_42.29 *(1489)b sann apy asad-rūpatayaiva vedyo
VidSrk_42.30 *(1490)b svaṃ varṇayasy atha kathaṃ kula-putra mānī
VidSrk_42.32 *(1492)b iti nirasta-samasta-sukhānvayaḥ
VidSrk_42.33 *(1493)b vyādhānāṃ śara-gocarād atijavenotplutya gacchan mṛgaḥ
VidSrk_42.36 *(1496)b yad indoḥ pīyūṣa-drava-maya-mayūkhotkara-kiraḥ
VidSrk_42.37 *(1497)b uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ
VidSrk_42.38 *(1498)b no vā vāma-vilocanāmala-mukhāmbhojeṣu bhṛṅgāyitaṃ
VidSrk_42.39 *(1499)b vidveṣānugamād anarjita-kṛpo rūkṣo jano vartate
VidSrk_42.40 *(1500)b idānīṃ vāk tūṣṇīṃ bhava kim u mudhaiva pralapasi
VidSrk_42.41 *(1501)b dvi-jihvād anyeṣāṃ kva nanu guṇinām īśvara-juṣāṃ
VidSrk_42.42 *(1502)b pradhvasta-sarva-guṇam arjita-doṣa-sainyaṃ
VidSrk_42.43 *(1503)b asaṃtuṣṭaṃ cetaḥ kuliśa-kaṭhinaṃ jīvitam idaṃ
VidSrk_42.44 *(1504)b anyo mandiram āgataḥ paricayād aprāpta-kāmo gataḥ
VidSrk_42.45 *(1505)b kaliḥ kvāyaṃ pāpaḥ kva ca guṇa-nidher janma bhavato
VidSrk_42.46 *(1506)b ayaṃ mā bhūt kaścit pratanu-mati-kirmīrita-manaḥ-
VidSrk_42.47 *(1507)b yasyāgre cira-sañcitāni hṛdaye duḥkhāni saukhyāni vā
VidSrk_42.48 *(1508)b ito 'py agre tiṣṭhaty ayam ajagaro vistṛta-mukhaḥ
VidSrk_42.49 *(1509)b vega-bhraśyat-taṭaruhavano dustarāvarta-vīciḥ
VidSrk_42.50 *(1510)b āho riktaḥ katham api bhaved eṣa daivāt tadānīṃ
VidSrk_42.51 *(1511)b meruṃ pradakṣiṇayato 'pi divākarasya
VidSrk_42.52 *(1512)b na tapaḥ sañcitaṃ kiṃcid
VidSrk_42.53 *(1513)b prāyeṇa guṇa-pūrṇeṣu
VidSrk_42.54 *(1514)b rambhe nopari padmayoḥbr bisalate nāgra-sphurat-pallave
VidSrk_42.55 *(1515)b dugdhā seyam acetanena jaratī dugdhasyatā gardabhī
VidSrk_42.56 *(1516)b kenāpareṇa kamale bata śikṣitāsi
VidSrk_43.1 *(1518)b idānīṃ jitam asmābhis
VidSrk_43.2 *(1519)b yad api ca na kṛtaṃ nitambinīnāṃ
VidSrk_43.3 *(1520)b ata eva tayoḥ sparśe
VidSrk_43.4 *(1521)b ko 'trāparādhyati vidhiś ca śaṭhaḥ kuṭhāra-
VidSrk_43.6 *(1523)b nirvāsyataḥ pradīpasya
VidSrk_43.7 *(1524)b bhaiṣajyam iva manyante
VidSrk_43.8 *(1525)b keśā api virajyante
VidSrk_43.9 *(1526)b no vedmi māṃ palita-varṇaka-bhājam etaṃ
VidSrk_43.10 *(1527)b viviktav ānatav eva
VidSrk_44.1 *(1528)b sadyas taptaṃ śavasya jvalad iva piśitaṃ bhūri jagdhvārdha-dagdhaṃ
VidSrk_44.2 *(1529)b ulkālokaiḥ sphuradbhirnija-vadana-guhotsarpibhir vīkṣitebhyaś
VidSrk_44.3 *(1530)b ātta-srnāyvyv-antra-netraḥ prakaṭita-daśanaḥ preta-raṅgaḥ karaṅkād
VidSrk_44.4 *(1531)b vidyut-puñja-nikāśa-keśa-nayana-bhrū-śmaśru-jālair nabho
VidSrk_44.5 *(1532)b etāḥ śoṇita-paṅka-kuṅkuma-kuṣaḥ saṃbhūya kāntaiḥ pibanty
VidSrk_44.6 *(1533)b kharjūra-druma-dadhna-jaṅghama-sita-tvaṅ-naddha-viṣvaktata-
VidSrk_44.7 *(1534)b antaḥ-śīrṇa-karaṅka-karkara-tarat-saṃrodhi-kūlaṅkaṣa-
VidSrk_44.8 *(1535)b saṃdaśyauṣṭha-piṭena bhugna-vadanaḥ pretaś citāgni-drutaṃ
VidSrk_44.9 *(1536)b vaktrodvāntāḥ patantyaś chimiti-śikhi-śikhā-śreṇayo 'smin śivānāṃ
VidSrk_44.10 *(1537)b patanty ete gṛdhrāḥ śava-piśita-lolānana-guhā-
VidSrk_44.11 *(1538)b tataḥ styānāḥ kaścid bhuvi nipatitāḥ śoṇita-kaṇāḥ
VidSrk_44.12 *(1539)b śiro nāraṃ pretaḥ kavalayati tṛṣṇā-vaśa-valat-
VidSrk_44.13 *(1540)b sarvaiḥ krāmadbhir ulkānana-kavala-rasa-vyātta-vaktra-prabhābhir
VidSrk_44.14 *(1541)b hasta-nyasta-kapāla-kandara-darī-muktābhra-dhārāḥ pibann
VidSrk_45.1 *(1542)b abhyasyanti tathaiva citra-phalake laṅkā-pates tat punar
VidSrk_45.2 *(1543)b yācñā-dainya-parāñci yasya kalahāyante mithas tvaṃ vṛṇu
VidSrk_45.3 *(1544)b tal loka-pāla-sahitaḥ saha lakṣmaṇena
VidSrk_45.4 *(1545)b lakpāvasāna-pavanollasitasya sindhor
VidSrk_45.5 *(1546)b asmeraṃ galitāśru-gadgada-padaṃ bhinna-bhruvā yady abhūd
VidSrk_45.6 *(1547)b draṣṭavyo 'sy amum eva bhārgava-baṭaḥ kaṇṭhe kuṭhāraṃ vahan
VidSrk_45.7 *(1548)b so 'haṃ durjaya-bāhu-daṇḍa-sacivo laṅkeśvaras tasya me
VidSrk_45.8 *(1549)b śakrebha-kumbha-taṭa-khaṇḍana-caṇḍa-dhāmā
VidSrk_45.9 *(1550)b āropya pracalāṅgulī-kisalaye mlānaṃ guṇāsphālane
VidSrk_45.10 *(1551)b dik-kuñjarāḥ kuruta tat-tritaye didhīrṣāṃ
VidSrk_45.11 *(1552)b uttīrṇo 'mbu-nidhir dṛśaiva viṣadais tenāṭṭahāsormibhir
VidSrk_45.12 *(1553)b yady acchinnaṃ daśamukha-śiras tasya tasyaiva kāntau
VidSrk_45.13 *(1554)b itthaṃ jalpati saṃbhramolbaṇa-mukhe sugrīva-rāje muhus
VidSrk_45.14 *(1555)b ajagaram api cāhaṃ muṣṭi-niṣpiṣṭa-vaktraṃ
VidSrk_45.15 *(1556)b yasyoraḥ-sthala-śoṇitāsavam ahaṃ pātuṃ pratijñātavān
VidSrk_45.16 *(1557)b muhuḥ paśyan śrutvā rajani-cara-senā-kalakalaṃ
VidSrk_45.18 *(1559)b kiṃ cākāṇḍa-kṛtodyamas tripathagāsañcārinaukā-gaṇoaḥ
VidSrk_45.19 *(1560)b tārkṣyaḥ so 'pi samaṃ nijena vibhunā jānāti māṃ rāvaṇaṃ
VidSrk_45.20 *(1561)b tatrādhāra-nibandhano yadi bhaved ādheya-dharmodayasḥ
VidSrk_45.21 *(1562)b bhartuḥnr nandana-devatā-viracita-srag-dāmni bhūmeḥ sutā
VidSrk_46.1 *(1563)b ambho gambhīra-nābhī-kuhara-kavalanomukta-paryasta-lolat-
VidSrk_46.2 *(1564)b kṛcchrāt pātāla-mūlāvila-bahula-nirālamba-jambāla-niṣṭhaḥ
VidSrk_46.3 *(1565)b saṃsīdac-cakra-śalyākula-taraṇikarot pīḍitāśvīya-datta-
VidSrk_46.4 *(1566)b pratyūpyamāna-maṇi-kīlaka-gāḍha-bandha-
VidSrk_46.5 *(1567)b laṅkāṅka trikakut-pratidhvani-ghanāḥ paryanta-yātrā-jaye
VidSrk_46.6 *(1568)b itthaṃ śriyā kupitayeva ripūn vrajantyā
VidSrk_46.7 *(1569)b sarva-kṣatra-bhujoṣma-śātana-kalā-duḥśīla-doḥ-śālino
VidSrk_46.8 *(1570)b kiṃ cāmībhir api sphuran-maṇitayā caṇḍāṃśukoṭi-bhramaṃ
VidSrk_46.9 *(1571)b arthibhyo vasu varṣatā punar asau saṃrūḍha-ratnāṅkura-
VidSrk_46.10 *(1572)b karas tasyātyarthaṃ vahati śatakoṭi-praṇayitāṃ
VidSrk_46.11 *(1573)b muktā tena kṣameti tvaritam ari-gaṇair uttamāṅgaiḥ pratīṣṭhā
VidSrk_46.12 *(1574)b teṣu prauḍha-phalopamardavi-namac-chākhā-mukhārohibhis
VidSrk_46.13 *(1575)b lokān vācayati sma vikrama-mayim ākhyāyikām ātmanaḥ
VidSrk_46.14 *(1576)b hastenāsima-yūkha-darbha-latikā-baddhena yuddhotsavaiḥ
VidSrk_47.1 *(1577)b etasmin pracalākināṃ pracalatām udvejitāḥ kūjitair
VidSrk_47.2 *(1578)b yeṣām unmada-jāgarūka-śikhini prasthe nameru-sthitāḥ
VidSrk_47.3 *(1579)b ādhārīkṛta-kūrma-pṛṣṭha-kaṣaṇa-kṣīṇoru-mūlo 'dhunā
VidSrk_47.4 *(1580)b etenaiva durātmanā jalanidher utthāpya pāpām imāṃ
VidSrk_47.5 *(1581)b yasyopāntopasarpat-tapana-kara-dhṛtasyāpi padmasya mudrāṃ
VidSrk_47.6 *(1582)b amuṣmin āruhya sphaṭika-maya-sarvāṅga-subhage
VidSrk_47.7 *(1583)b jala-gṛhaka-vitardikāsukhāni
VidSrk_47.8 *(1584)b gaurī-hasta-guṇa-pravṛddha-vapuṣaḥ puṣyanti dhātreyaka-
VidSrk_47.9 *(1585)b yatrākṛṣṭa-kucāṃśuke mayi ruṣā vastrāya patrāṇi te
VidSrk_47.10 *(1586)b itthaṃ vṛddha-paramparā-pariṇatair yasmin vacobhir munīn
VidSrk_47.12 *(1588)b latā-kuñje yāsām upanadi rata-klānta-śabarī-
VidSrk_47.13 *(1589)b ete tīrthāśrama-giri-sarid-garta-kāntāra-miśrāḥ
VidSrk_47.14 *(1590)b sīmānaḥ pradarodareṣu vivareṣv alpāmbhaso yāsv ayaṃ
VidSrk_47.15 *(1591)b śiśira-kaṭu-kaṣāyaḥ styāyate śallakīnām
VidSrk_47.16 *(1592)b phala-bhara-pariṇāma-śyāma-jambū-nikuñja-
VidSrk_47.17 *(1593)b vyāvalgad-bala-vairi-vāraṇa-vara-pratyagra-dantāhati-
VidSrk_48.1 *(1594)b mano manda-spandaṃ viharati cirāyābhivimṛśan
VidSrk_48.2 *(1595)b mudita-vihaga-śreṇī-citra-dhvani-pratināditā
VidSrk_48.3 *(1596)b pāraṃ gatvā śrutaughasya
VidSrk_48.4 *(1597)b sīmantinī-viṣa-latā-gahanaṃ vyudasya
VidSrk_48.5 *(1598)b krīḍā mugdha-mṛgair vayāṃsi suhṛdo naktaṃ pradīpaḥ śaśī
VidSrk_48.6 *(1599)b idānīm asmākaṃ jaraṭha-kamaṭhī-pṛṣṭha-kaṭhinā
VidSrk_48.8 *(1601)b anyad vā sura-sindhu-saikata-taṭī-darbhāṣṭaka-srastara-
VidSrk_48.9 *(1602)b kāle bāla-tṛṇāni khādasi sukhaṃ nidrāsi nidrāgame
VidSrk_48.10 *(1603)b iti dhyātvā hṛṣyan kṣaṇam atha vighūrṇan kṣaṇam aho
VidSrk_48.11 *(1604)b na prāptāni purā na saṃprati na ca prāptau dṛḍha-pratyayoaḥ
VidSrk_48.12 *(1605)b yady asty evaṃ kuru bhava-rase lampaṭatvaṃ tadānīṃ
VidSrk_48.13 *(1606)b niḥśaṅka-supta-hariṇī-kula-saṃkulāsu
VidSrk_48.14 *(1607)b manasi tattva-vidāṃ tu vivecake
VidSrk_48.15 *(1608)b kiṃ tu mattāṅganāpāṅga-
VidSrk_48.16 *(1609)b taṃ vidvāṃsam iha stumaḥ kara-puṭībhikṣālpa-śāke 'pi vā
VidSrk_48.17 *(1610)b hātavyo 'yam asaṃstavāya visaraḥ saṃsāra ity ādikaṃ
VidSrk_48.18 *(1611)b idānīm asmākaṃ paṭutara-vivekāñjana-juṣāṃ
VidSrk_48.19 *(1612)b sadyaḥ-syūta-palāśa-patra-puṭikā-pātrī-pavitrī-kṛtaiḥ
VidSrk_48.20 *(1613)b tvattoyānta-śilā-niṣaṇṇa-vapuṣas tvad-vīcibhiḥ preṅkhatas
VidSrk_48.21 *(1614)b iti vyaktodgāraṃ caṭula-vacasaḥ śūnya-manaso
VidSrk_48.22 *(1615)b iti cira-sukha-prāptaḥ kiṃcin-nimīlita-locano
VidSrk_48.23 *(1616)b sāṅga-glāni sa-vepitaṃ sa-cakitaṃ sāntar-nidāgha-jvaraṃ
VidSrk_48.24 *(1617)b vrajantaḥ svātantryād atula-paritāpāya manasaḥ
VidSrk_48.25 *(1618)b yeṣāṃ dhūma-samūha-baddha-vapuṣaḥ sindhor amī bandhavo
VidSrk_48.26 *(1619)b itthaṃ khaṭvāṅga-koṭau prakaṭita-daśanaṃ mañju-guñjat-samīraṃ
VidSrk_48.27 *(1620)b gato moho 'smākaṃ smara-śabara-bāṇa-vyatikara-
VidSrk_48.28 *(1621)b lasanto 'ṅke mātuḥ kuvalaya-dṛśāṃ puṇya-saritāṃ
VidSrk_48.29 *(1622)b iha hi patatāṃ nāsty ālambo na vāpi nivartanaṃ
VidSrk_48.31 *(1624)b kadaitat saṃpūrṇaṃ mama hṛdaya-vṛtter abhimataṃ
VidSrk_48.32 *(1625)b āpāta-ramyā viṣayāḥ
VidSrk_48.33 *(1626)b niśāntād asvantāt katham api viniṣkrānta-madhunā
VidSrk_48.34 *(1627)b śreyārthino hi puruṣāḥ para-tuṣṭi-hetor
VidSrk_48.35 *(1628)b sura-patim api śvā pārśva-sthaṃ sa-śaṅkitam īkṣate
VidSrk_48.36 *(1629)b sa kiṃ dharmo yatra sphurati na para-droha-viratiḥ
VidSrk_48.37 *(1630)b kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ
VidSrk_48.38 *(1631)b saṃpraty apistimita-vastram ivāṅga-lagnam
VidSrk_48.39 *(1632)b dhyātaṃ vittam aharniśaṃ na ca punas tattvāntaraṃ śāśvataṃ
VidSrk_48.40 *(1633)b vāsaś ca kīrṇa-paṭa-khaṇḍa-nibaddha-kanthā
VidSrk_48.41 *(1634)b jānann apy avaśo viveka-virahān majjann avidyāmbudhau
VidSrk_48.42 *(1635)b ataḥ saṃyoge 'smin paravati viyoge ca sahaje
VidSrk_48.43 *(1636)b svāṃ saṃpadaṃ sakala-sattva-kṛtopakārān
VidSrk_48.44 *(1637)b taiḥ śeṣe kṛta-kṛtyatām upagatair audāsyam ālambitaṃ
VidSrk_49.1 *(1638)b śarat-payoda-stha-sitārdha-tārakā-
VidSrk_49.2 *(1639)b tat khaṭvāṅga-rathāṅga-saṅga-vikaṭaṃ śrī-kaṇṭha-vaikuṇṭhayor
VidSrk_49.3 *(1640)b anyāpi kiṃ na sakhi bhājanam īdṛśīnāṃ
VidSrk_49.4 *(1641)b yasyāḥ śvāsa-samīra-saurabha-patad-bhṛṅgāvalī-vāraṇa-
VidSrk_49.5 *(1642)b tato yāval-līlā-kalaha-kupitāsmi priyatame
VidSrk_49.10 *(1647)b adātari samṛddhe 'pi
VidSrk_49.11 *(1648)b hṛdaya-saṃgatam eva susaṃgataṃ
VidSrk_49.12 *(1649)b dhanyā sā rajanī tad eva sudinaṃ dhanyaḥ sa eva kṣaṇo
VidSrk_49.13 *(1650)b gāḍhaṃ mekhalayā balān niyamitaḥ karṇotpalais tāḍitaḥ
VidSrk_49.14 *(1651)b yenodyat-pulakaiḥ prakampa-vikalair aṅgaiḥ kva karṇotpalaṃ
VidSrk_49.15 *(1652)b unnīyānya-yuvāsya-kālima-karīṃ tāruṇya-ramyām imāṃ
VidSrk_49.17 *(1654)b prāpte caiva samāgame sarabhasaṃ yac cumbanāliṅganāny
VidSrk_49.18 *(1655)b daṃṣṭrā-koṭi-visaṃkaṭāsya-kuharaḥ kurvan saṭām utkaṭāṃ
VidSrk_49.19 *(1656)b līlonmūlita-nartita-pratihata-vyāvartita-prerita-
VidSrk_49.26 *(1663)b viśva-śvitra-mataṅginī-ghana-rasa-syandiny amanda-dhvanir
VidSrk_49.27 *(1664)b tat-pallī-pati-putri kuñjara-kulaṃ jīvābhayābhyarthanā
VidSrk_49.28 *(1665)b sakhīṣu smerāsu prakaṭayati vailakṣyam adhikaṃ
VidSrk_49.29 *(1666)b atirabhasa-kṛtānāṃ karmaṇām ā vipatter
VidSrk_49.30 *(1667)b cittonmāda-karo vasanta-samayo grīṣmo 'pi caṇḍātapaḥ
VidSrk_49.31 *(1668)b aratnāloka-saṃhāryam
VidSrk_49.32 *(1669)b kālaḥ kalir jagad idaṃ na kṛtajñam ajñe
VidSrk_49.33 *(1670)b dagdha-mandira-sāre 'pi
VidSrk_49.34 *(1671)b ajānānas teṣām api niyata-karma svaka-phalaṃ
VidSrk_49.35 *(1672)b na sa virauti na cāpi na śobhate
VidSrk_49.36 *(1673)b phalaṃ karmāyattaṃ yadi kim aparaiḥ kiṃ ca vidhinā
VidSrk_49.37 *(1674)b sthitaḥ samīkṣyobhayatā parīkṣakaḥ
VidSrk_49.38 *(1675)b ananta-nāma yad rūpaṃ
VidSrk_49.39 *(1676)b manaḥ-khedas tv evaṃ katham akṛta-saṃketa-vidhayo
VidSrk_49.40 *(1677)b bhrū-cāpākṛṣṭa-muktāḥ śravaṇa-patha-gatā nīla-pakṣmāṇa ete
VidSrk_49.41 *(1678)b ity evaṃ pathikaḥ karoti hṛdaye yāvat taror mūrdhani
VidSrk_49.42 *(1679)b āsthānī-bhavanaṃ vasanta-nṛpater devasya ceto-bhuvaḥ
VidSrk_49.44 *(1681)b niraṅkuśa ivārūḍho
VidSrk_49.45 *(1682)b śakyaṃ darśayituṃ na pūga-phalavat kṛtvā dvidhedaṃ vapur
VidSrk_49.46 *(1683)b yugaṃ naiva skandhe vahati nitarāṃ yāti dharaṇīṃ
VidSrk_49.47 *(1684)b śoka-kṣobhe ca hṛdayaṃ
VidSrk_49.48 *(1685)b na vedmi tad vastu yad atra loke
VidSrk_49.49 *(1686)b nānya-janma-gata-tikta-vipākaṃ
VidSrk_49.50 *(1687)b upary upari paśyantaḥ
VidSrk_49.52 *(1689)b tad dānāsava-pāna-matta-madhupa vyālola-gaṇḍaṃ gajaṃ
VidSrk_49.53 *(1690)b vaicitryāpunar ukta-lāñchana-bhṛtaḥ khaṇḍena vākyena vā
VidSrk_49.54 *(1691)b yad bandhanaṃ bisalatātanutantavaś ca
VidSrk_49.56 *(1693)b vrajatv ambā mugdhe kṣaṇam iha vilambasva yadi vā
VidSrk_49.57 *(1694)b kutaḥ prāpya prītiṃ tuhina-giri-garbha-sthiti-juṣo 'py
VidSrk_49.58 *(1695)b viṣṇor māyā-sahasrasya
VidSrk_49.59 *(1696)b vraṇaiḥ pūya-klinnaiḥ krimi-kula-citair ācita-tanuḥ
VidSrk_49.60 *(1697)b praviśyāntarlīnaṃ kim api suvivecyoddharati yaś
VidSrk_50.1 *(1698)b viśuddhoktiḥ śūraḥ prakṛti-subhagā bhāva-vigiras
VidSrk_50.2 *(1699)b revā vindhya-pulīndra-pāmara-vadhū-jhañjhānila-preṣita-
VidSrk_50.3 *(1700)b bhoktuṃ svādu phalaṃ ca jīvita-taror yady asti te kautukaṃ
VidSrk_50.4 *(1701)b ābdhar laṅghita eva vānara-bhaṭaiḥ kiṃ tv asya gambhīratām
VidSrk_50.5 *(1702)b vālmīki-vāg-amṛta-kūpa-nipāta-lakṣmīm
VidSrk_50.6 *(1703)b romṇāṃ nṛtya-bhuvo vilocana-payaḥ-pūrābdhi-candrodayāḥ
VidSrk_50.7 *(1704)b rathyā-garta-vigāhanādbhuta-kṛtair gāhyaḥ kva ratnākaro
VidSrk_50.8 *(1705)b yathā kiṃcit kiṃcit pavana-cala-cīnāṃśukatayā
VidSrk_50.10 *(1707)b kaviḥ kumāra-dāso vā
VidSrk_50.11 *(1708)b asty anyas tu sa saṃniveśa-śiśiraḥ śabdārthayoḥ saṃgamo
VidSrk_50.13 *(1710)b śaktyeva pāṇḍu-putrāṇāṃ
VidSrk_50.14 *(1711)b samudrasya paraṃ pāraṃ
VidSrk_50.15 *(1712)b utpādakā na bahavaḥ
VidSrk_50.16 *(1713)b parvate paramāṇau ca
VidSrk_50.17 *(1714)b saubhāgyaika-niveśa peśala-girām ādhāra dhairyāmbudhe
VidSrk_50.18 *(1715)b idaṃ kāvyaṃ tattvaṃ sphurati tu yad atrāṇu paramaṃ
VidSrk_50.19 *(1716)b lasad bhūyo bhāvā mṛdur api vimardocita-tanuḥ
VidSrk_50.20 *(1717)b jihvā-durvyasanair upadrava-rujaḥ kurvanti ye duḥsutāḥ
VidSrk_50.22 *(1719)b punaḥ sthito yo bhava-bhūti-rekhayā
VidSrk_50.23 *(1720)b kiṃ punar vikaṭāṭopa-
VidSrk_50.25 *(1722)b avagāḍheva gambhīra-
VidSrk_50.26 *(1723)b na hy ekasmin atiśayavatāṃ saṃnipāto guṇānāṃ
VidSrk_50.27 *(1724)b agamyāyām anyair diśi pariṇateś cārtha-vacasor
VidSrk_50.28 *(1725)b avandhyā ca khyātā bhuvi katham agamyā kavi-vṛṣaiḥ
VidSrk_50.29 *(1726)b vāg arthau ca tulādhṛtāv iva tathāpy asman-nibandhānayaṃ
VidSrk_50.30 *(1727)b tasyāpy arthi-janaikarohaṇa-girer lakṣmīr vṛthaivābhavad
VidSrk_50.32 *(1729)b bhavati viditaṃ pūrva-vyūḍho 'dhunā khilatāṃ gataḥ
VidSrk_50.33 *(1730)b tāṃ cārthine praṇaya-peśalam apradāya
VidSrk_50.34 *(1731)b utpatsyate tu mama ko 'pi samāna-dharmā
VidSrk_50.35 *(1732)b kalā-saṃpad-ratna-vratati-viṭapānāṃ sura-taruḥ
VidSrk_50.36 *(1733)b yaḥ śrī-vākpatirāja-pāda-rajasāṃ saṃparka-pūtaś ciraṃ
VidSrk_50.38 *(1735)b jihvāntaḥ kṛṣyamāṇeva
VidSrk_50.39 *(1736)b kāvyaṃ ced avataṃsa-bhūpam abhajad dharmāyaṇaṃ karṇayos
VidSrk_50.40 *(1737)b yāvac ca prati-sāma-sāraṇa-vidhi-vyagrau karau brahmaṇaḥ
VidSrk_50.41 *(1738)b jagrantha durlabha-subhāṣita-ratna-koṣaṃ
vidhāyāpūrva-pūrṇendum VidSrk_16.14 *(397)a
vidhur uttāna ivāsti kūrma-rājaḥ VidSrk_30.22 *(978)d
vinaya-vārita-vṛttir atas tayā VidSrk_17.41 *(505)c
vinā tantraṃ mantraṃ rati-ramaṇa-mṛtyuñjaya-vidhiḥ VidSrk_9.22 *(212)d
vinidrāyāḥ paścād anavarata-bāṣpāmbu-nivahāḥ VidSrk_18.8 *(542)d
vinimīlana-duḥsthitaḥ VidSrk_16.14 *(397)d
vinirgataḥ siṃha ivodayācalād VidSrk_29.50 *(946)c
vinihita-kuca-kumbhā pṛṣṭhato yan mṛgākṣī VidSrk_17.31 *(495)b
vindhya-skandheṣu dhātu-drava-racita-kuca-prānta-patrāṅkurāṇi VidSrk_41.25 *(1405)c
vindhyādri-mahā-liṅgaṃ snapayati paryanya-dhārmikaḥ śucibhiḥ VidSrk_10.42 *(256)/a
vinyastāñjana-digdha-locana-jalaiḥ kiṃ mlānimānīyate VidSrk_21.17 *(651)b
vinyastātmapadapramāṇakam idaṃ bhūmītalaṃ jñāyate VidSrk_28.4 *(888)c
vibhavatvaṃ virājate VidSrk_49.22 *(1659)b
vibhinne saṃpanne ghana-timira-saṃketa-gahane VidSrk_20.6 *(617)b
vimuñca kāñcī-maṇayo raṇanti VidSrk_19.13 *(571)d
viyati ca racayantaś candrikāṃ dugdha-mugdhāṃ VidSrk_17.57 *(521)c
viyati visarpatīva kumudeṣu bahūbhavatīva yoṣitāṃ VidSrk_29.46 *(942)a
viyad iva cālika-daghnaṃ muṣṭi-grāhyaṃ tamaḥ kurute VidSrk_28.11 *(895)/b
virata-carita-tāra-sphāra-netraṃ yad asyāś VidSrk_17.7 *(471)c
virala-viralair antaḥ-patrair manāṅ militaṃ tataḥ VidSrk_27.24 *(881)b
viraha-vidhura-koka-dvandva-bandhur vibhindan VidSrk_30.23 *(979)c
virājate pañca-śarasya naur iva VidSrk_20.12 *(623)d
virūpākṣasya jayinīs VidSrk_16.12 *(395)c
vilayanam atha prāptā rāgānaloṣmabhir ity aho VidSrk_19.53 *(611)c
vilimpanty etasmin malaya-jarasārdreṇa mahasā VidSrk_18.3 *(537)a
viloka-bhrū-vallī-calana-laya-lolaṃ ca nayanaṃ VidSrk_15.43 *(376)c
vilokyāśleṣād apy avahita ivāmīlya nayane VidSrk_19.39 *(597)c
vivṛta-vilasad-vāmāpāṅga-stanārdha-kapolayā VidSrk_17.45 *(509)c
viveka-pradhvaṃsād upacita-mahāmoha-gahano VidSrk_17.21 *(485)c
viśantīnāṃ snātuṃ jaghana-pariveśair mṛgadṛśāṃ VidSrk_31.10 *(990)a
viśantyās tāruṇyaṃ ghusṛṇa-ghana-lāvaṇya-payasi VidSrk_15.8 *(341)c
viśālaḥ śyāmāyāḥ skhalita-ghana-nīlāṃśuka-vṛtiḥ VidSrk_17.8 *(472)c
viśikha-niśāta-śileva manmathasya VidSrk_29.37 *(933)d
viśrāntiṃ nūpure yāte VidSrk_19.34 *(592)a
viśrāmyanti tava smara-jvara-harāḥ kandarpa-keli-śriyaḥ VidSrk_19.9 *(567)d
viśveneva tamo-mayo nidhir apām ahnāya phenāyate VidSrk_29.14 *(910)d
viṣam upahitaṃ cintāvyājān manasy api kāmināṃ VidSrk_17.66 *(530)c
viṣaṃ candrālokaḥ kumuda-vana-vāto hutavahaḥ VidSrk_18.20 *(554)a
viṣeṇāghūrṇantī kim api na sakhīyaṃ gaṇayati VidSrk_21.15 *(649)d
viṣṇo tvaṃ ca vimuñca cakram amarāḥ sarve tyajantv āyudham VidSrk_41.33 *(1413)b
viṣṇoḥ padaṃ prathamam agrakarair vyanakti VidSrk_29.28 *(924)d
viṣvaṅ murmura-narma bibhrati pathāṃ garbheṣv adabhrāḥ paṭu- VidSrk_31.11 *(991)a
vistāri-stana-bhāra-mantharam uro mugdhā kapola-śriyaḥ VidSrk_15.28 *(361)b
visrabdhaṃ hasitaṃ kapola-phalake vaidagdhya-vakraṃ vacaḥ VidSrk_15.25 *(358)b
visrambhāspadam adbhutaṃ kim api tat-kānteti tattvāntaram VidSrk_16.52 *(435)d
vīkṣante mihirāṃśu-māṃsala-rucaḥ kṣiptāḥ prati-dveṣiṇaḥ VidSrk_41.34 *(1414)b
vīrun-nīḍa-kapota-kūjitam anukrandanty adhaḥ kukkubhāḥ VidSrk_31.7 *(987)d
vṛtaḥ śoṇāśokastavakam amitābhaḥ praminute VidSrk_2.8 *(24)b
vṛthonmeṣaṃ cakṣur muhur upadadhānaḥ pathi pathi VidSrk_28.6 *(890)b
vṛddhatvaṃ vara-yoṣito 'nayad iti trāsākula-svāntayā VidSrk_1.13 *(14)b
vṛnte karkaśa-kīra-piccha-haribhiḥ sthūlaiḥ phalair bandhurāḥ VidSrk_12.2 *(294)c
veṇī-guṇena ca balād valayī-kṛtena VidSrk_17.61 *(525)b
veṇī-daṇḍān iva dhṛtavatī mukta-saṃdhyāṅga-rāgā VidSrk_27.8 *(865)b
vedābhyāsa-jaḍaḥ kathaṃ nu viṣaya-vyāvṛtta-kautūhalo VidSrk_16.73 *(456)c
vepantīṃ vraṇitādharāṃ vivasanāṃ romodgamaṃ bibhratīm VidSrk_41.19 *(1399)b
velā kasya mṛgekṣaṇā sukṛtinaḥ saundarya-sīmā-sthalī VidSrk_16.47 *(430)d
velā-śailāṅka-bhājo bhujaga-yuvatayas tvad-guṇān udgṛṇanti VidSrk_41.35 *(1415)d
vellat-pīvara-kambalālasa-rasad-gambhīra-ghaṇṭākulaḥ VidSrk_11.14 *(279)b
vellad-bāhu-latā-viloka-valaya-svānair itaḥ sūcita- VidSrk_27.11 *(868)c
veśaḥ śobhāṃ diśati paramām ārtavaḥ śāli-gopyāḥ VidSrk_11.22 *(287)d
vaidarbhākṣara-garbhiṇīṃ giram udīryānyāpadeśād śiśuṃ VidSrk_17.46 *(510)c
vairājyaṃ vidadhānam indu-dṛṣadāṃ bhindānam ambhaḥ-śirāḥ VidSrk_29.15 *(911)b
vyakta-vyāghra-padāṅka-paṅkti-nicitonmudrārdra-paṅkodarās VidSrk_11.16 *(281)c
vyaktaṃ janma-samāna-kāla-militām aṃśu-cchaṭāṃ varṣati VidSrk_16.59 *(442)b
vyatikara-kalā-kallolāntar-nimagna-manaskayoḥ VidSrk_19.19 *(577)b
vyatikareṇa tad-aṅga-samarpaṇam VidSrk_17.38 *(502)d
vyathita-vanitā-vaktraupamyaṃ bibharti niśāpatir VidSrk_13.12 *(317)a
vyarthaṃ vilokya kusumeṣum asuvyaye 'pi VidSrk_16.58 *(441)a
vyavacchedodgacchan mahima-ghana-saṃdhyātapa iva VidSrk_1.12 *(13)d
vyasahata nakha-cchedānaṅgaṃ śirīṣa-mṛdu-cchavi VidSrk_19.52 *(610)b
vyākurvanti sphuṭa-sahacarī-vīrudhaḥ kṛṣṇalānām VidSrk_13.14 *(319)d
vyākoṣaḥ kusumāñjalir diśatu vaḥ śreyo nijāyārpitaḥ VidSrk_1.11 *(12)d
vyāghūrṇad-dhūṇa-cūrṇa-laṅgima-juṣas tvat-pādayoḥ pāṃśavaḥ VidSrk_41.36 *(1416)b
vyādhāḥ padāny anusaranti gṛhīta-cāpāḥ VidSrk_33.22 *(1040)c
vyādhāḥ pālāla-bhasma-sthita-dahana-kaṇākāram ālokayanti VidSrk_41.29 *(1409)d
vyāpārāś ca niyojayanti vividhān varāṅganā varṇakān VidSrk_27.11 *(868)d
vyāpāre 'pi tathā praheṇaka-vidher nārghanti baddhādarāḥ VidSrk_13.1 *(306)b
vyāptāny unmada-kukkubhāni saritāṃ kurvanti lolaṃ manaḥ VidSrk_10.7 *(221)d
vyāmohād apibann apaḥ sphuṭam amī tarṣeṇa paryāvilāḥ VidSrk_10.18 *(232)b
vyāliptaṃ timiraiḥ kaṭhora-bali-bhuk-kaṇṭhābhinīlair nabhaḥ VidSrk_27.18 *(875)b
vyālī-vimarda-vigalaj-jala-koṭarāṇi VidSrk_11.25 *(290)a
vyāvṛtta-stanam aṅga-cumbi-cibukaṃ sthitvā tayā māṃ prati VidSrk_17.1 *(465)b
vyāvṛttyā śithilīkaroti vasanaṃ jāgraty api vrīḍayā VidSrk_17.47 *(511)a
vyudañcad-romāñca-sthagita-vapur āliṅgati samām VidSrk_19.39 *(597)d
vyupaśamita-samasta-preta-saṃghāta-tarṣaḥ VidSrk_2.2 *(18)b
vyomāṅgaṇaṃ gaṇaya citritam īśvareṇa VidSrk_27.27 *(884)d
vyomaivedam itas tataś ca patitāś chāyā-chalena tvacaḥ VidSrk_29.17 *(913)d
vyomnas tāpiccha-gucchāvalibhir iva tamo-vallarībhir vriyante VidSrk_28.9 *(893)a
vrajati kalita-stokāloko navīna-javāruṇa- VidSrk_27.12 *(869)a
vrajaty apara-vāridhiṃ rajata-piṇḍa-pāṇḍuḥ śaśī VidSrk_30.18 *(974)a
vrāta-sphīta-varāhasairi-bhasa-bhāsva-sthaiṇa-yūthāc cyutam VidSrk_31.12 *(992)d
vrīḍā-namram atha kṣaṇaṃ pravikasat-tāraṃ didṛkṣā-rasaiḥ VidSrk_17.26 *(490)b
vrīḍārtā prakaroti dāḍima-phala-vyājena vāg-bandhanam VidSrk_20.10 *(621)d
śakyārcanaḥ sucir amīkṣaṇa-paṅkajena VidSrk_30.12 *(968)a
śaṅke paṅkaja-saṃbhavas tu bhagavān adyāpi bālyāvadhiḥ VidSrk_16.81 *(464)c
śaṅke vibhidya hṛdayaṃ niraguḥ sphuliṅgāḥ VidSrk_20.1 *(612)d
śaṭhānyasyāḥ kāñcī-maṇi-raṇitam ākarṇya sahasā VidSrk_21.15 *(649)a
śatruḥ kāraṇaṃ manmano 'pi bhagavān vāmāṅga-nityāṅganaḥ VidSrk_14.4 *(326)a
śanaiścarābhyāṃ pādābhyāṃ VidSrk_17.43 *(507)c
śanaiḥ pakṣa-sthairyād divi masṛṇa-cakrākṛti-gatiḥ VidSrk_11.8 *(273)b
śanaiḥ śāntākūtāḥ sita-kala-dhara-ccheda-pulināḥ VidSrk_11.13 *(278)a
śanaiḥ śoṣārambhe sthapuṭa-nija-viṣkambha-viṣamaṃ VidSrk_13.17 *(322)c
śabdaiḥ prāṇabhṛto gṛhītasumanovāsair marudbhir drumāḥ VidSrk_28.2 *(886)b
śambū-kāṇḍaka-piṇḍa-pāṇḍura-tata-prānta-sthalīvī-raṇe VidSrk_10.12 *(226)b
śambūko 'pi yad atra durlabhatarair ratnair anarghaiḥ saha VidSrk_33.2 *(1020)c
śambhor vañcita-pārvatī-kamucitam saṃdhyārcanaṃ pātu vaḥ VidSrk_4.5 *(34)d
śayyāyāṃ parivṛtya tiṣṭhati balād āliṅgitā vepate VidSrk_17.5 *(469)b
śayyotthāyaṃ yad akhila-mahaḥ prīṇayanti dvirephān VidSrk_16.61 *(444)b
śarad dadhānārdra-nakha-kṣatābham VidSrk_11.1 *(266)b
śarīram akṣataṃ kṛtvā VidSrk_14.8 *(330)c
śarair vyarthaṃ nātha tribhuvana-jayārambha-caturais VidSrk_41.28 *(1408)a
śaśadharaḥ kumudākara-bāndhavaḥ VidSrk_29.2 *(898)a
śaśāṅkaḥ kāśmīrī-kuca-kalaśa-lāvaṇya-laḍitaḥ VidSrk_29.43 *(939)b
śaśinam asūta prācī nṛtyati madano hasanti kakubho 'pi VidSrk_29.23 *(919)/a
śaṣpa-stamba-rasān niyacchati śikhī madhye śikhaṇḍaṃ śiraḥ VidSrk_31.9 *(989)b
śastrodyad-bāhu-deha-sphurad-anala-milad-dhūma-kalpānta-puñjaḥ VidSrk_3.2 *(26)a
śākhā-tvaco 'pi tanu-kāṇḍa-samās tyajanti VidSrk_33.12 *(1030)d
śākhā-vilambi-mṛta-śaivala-kandalāni VidSrk_11.25 *(290)b
śākhāsu valkalam asaktam api drumāṇām VidSrk_17.49 *(513)d
śāridyūtakathākutūhali manaś chekoktiśikṣāratiḥ VidSrk_15.13 *(346)a
śāstā samasta-bhuvanaṃ bhagavān apāyāt VidSrk_1.5 *(6)a
śikhariṇi kva nu nāma kiyac ciraṃ VidSrk_16.56 *(439)a
śirasi ṭasiti likṣāṃ hanti hūṅkāra-garbham VidSrk_17.31 *(495)d
śirasi śirasi svairaṃ svairaṃ patanti patattriṇaḥ VidSrk_27.12 *(869)d
śiraḥ kampāyate yuvā VidSrk_16.55 *(438)b
śilpaṃ trīṇi jaganti yasya kavitā yasya trivedī guror VidSrk_4.1 *(30)a
śivābhir valmīkāḥ khara-nakhara-khātodara-mṛdaḥ VidSrk_11.20 *(285)d
śiśira-madhurām eṇāḥ kaccha-sthalīm adhiśerate VidSrk_31.4 *(984)d
śīta-sparśam avāpya saṃprati tathā gupte mukhāmbhoruhe VidSrk_29.26 *(922)c
śītārti-vyasanāturaḥ punar ayaṃ dīno janaḥ kūrvavat VidSrk_13.8 *(313)c
śītāṃśor adhidevateva galitā vyomāgram ārohitaḥ VidSrk_16.2 *(385)d
śīlāmbhaḥ-pariṣeka-śītala-dṛḍha-dhyānālavāla-sphurad- VidSrk_1.7 *(8)a
śuka-snigdhaiḥ patrair yuvati-kara-dīrghaiḥ kiśalayaiḥ VidSrk_13.15 *(320)a
śuṣyanti sma mada-pravāha-saritaḥ sadyo 'pi dig-dantinām VidSrk_33.16 *(1034)b
śūnyāliṅgana-saṃcalad-bhuja-yugenātmānam āliṅgati VidSrk_18.21 *(555)b
śṛṅgaṃ rurus tyajati mitram ivākṛtajñaḥ VidSrk_11.11 *(276)b
śṛṅgāntānanta-viśvārpita-mahiṣa-śiro-makṣikā-līvi-kalpaḥ VidSrk_3.2 *(26)b
śṛṅgāra-druma-mañjarī sukha-sudhā-sarva-sva-nikṣepa-bhūḥ VidSrk_16.47 *(430)a
śṛṅgāre sūtradhāraḥ kusuma-śara-muner āśrame brahmacārī VidSrk_29.1 *(897)a
śṛṅgāraika-rasaḥ svayaṃ tu madano māsaḥ sa puṣpākaraḥ VidSrk_16.73 *(456)b
śete siddhārtha-puṣpa-cchadana-cita-hima-klinna-pakṣmā mahokṣaḥ VidSrk_12.5 *(297)d
śeṣanti hanta vihagā api haṃsitāraḥ VidSrk_32.17 *(1011)b
śeṣaḥ so 'py agamad yad-aṅgada-padaṃ tasmai namaḥ śambhave VidSrk_4.9 *(38)d
śeṣo na lāñchanam idaṃ harir eṣa suptaḥ VidSrk_29.8 *(904)d
śeṣo mūlaṃ prakāṇḍaṃ hima-girir udadhir dugdha-pūrālavālaṃ VidSrk_32.12 *(1006)c
śaila-śreṇir apeta-dāva-dahanā dagdha-prarūḍhaṃ vanaṃ VidSrk_10.11 *(225)a
śailābhoga-bhuvo bhavanti kakubhaḥ kādambinī-śyāmalāḥ VidSrk_10.3 *(217)b
śocyante vayasāṃ gaṇair ita itaḥ paryantacaityadrumāḥ VidSrk_28.3 *(887)c
śobhā-bhāñji stana-kalaśayos tanvi hāro 'pi bhāraḥ VidSrk_16.24 *(407)d
śyāmatvaṃ phala-pīḍyamāna-kusumān āpadyate sarṣapān VidSrk_13.10 *(315)b
śyāmāmbhodhara-rodha-saṃkaṭa-viyad-viproṣita-jyotiṣaḥ VidSrk_10.38 *(252)b
śyāmībhūta-kapolam indur adhunā yat tan mukhaṃ spardhate VidSrk_18.1 *(535)d
śramāmbhobhis tamyat-tilaka-malikā-ghūrṇa-dalakaṃ VidSrk_19.25 *(583)c
śrayati śikharam adrer nūtanas toya-vāhaḥ VidSrk_10.2 *(216)d
śrayati śithila-cchāyābhogas taṭīm aparāmbudher VidSrk_30.17 *(973)c
śrito 'smābhis tṛṣṇā-taralita-manobhir jalanidhiḥ VidSrk_33.7 *(1025)b
śrīkhaṇḍa-pāṇḍima-rucaḥ sphuṭa-puṇḍarīka- VidSrk_32.20 *(1014)a
śrī-nārāyaṇayor ghanaṃ vighaṭayanty ūṣmā samāliṅganam VidSrk_9.24 *(214)b
śrīmat-potalake gabhīra-vivṛti-dhvāna-pratidhvānite VidSrk_2.3 *(19)c
śrutaṃ no nāmāpi kva nu khalu himāṃśu-prakṛtayaḥ VidSrk_3.5 *(29)b
śruti-kuvalayaṃ dīpocchittyai nirāsa yad aṅganā VidSrk_19.51 *(609)c
śrūyate rasanā-dhvaniḥ VidSrk_19.34 *(592)b
śreṇībhir maṇi-keśarābhir abhavat saṃbhūtir ambhoruhām VidSrk_41.26 *(1406)d
śreyāṃsi vaḥ sa sugataḥ kurutād apāra- VidSrk_1.4 *(5)a
śreyo 'syāś ciram astu mandara-girer māghāni pāśrvair iyaṃ VidSrk_6.12 *(115)a
śroṇī-bandhas tyajati tanutāṃ sevate madhya-deśaḥ VidSrk_15.22 *(355)b
śroṇīṃ tasya kare 'dhirohati punar vrīḍāmbudhau mām atho VidSrk_19.10 *(568)c
ślatha-tanu-bhuja-bandha-prāpra-dīrgha-prasāro VidSrk_19.17 *(575)c
ślathālokaṃ cakṣuḥ sarasa-nakha-lekhāṅkitam uraḥ VidSrk_20.19 *(630)b
śvā cullīkuharodaraṃ kṣaṇam api kṣipto 'pi naivojjhati VidSrk_13.8 *(313)b
śvāsa-truṭyad-vacāṃsi drutam itara-karotkṣipta-lolālakāni VidSrk_17.67 *(531)c
śvāsānartita-dīpa-varti-latikāḥ pāṇḍimni magnaṃ vapuḥ VidSrk_18.6 *(540)b
śvāsā-vega-vinirgatair iva tanoḥ pāṇḍutvam unmīlati VidSrk_18.14 *(548)d
śvāsāḥ svabhāva-subhagaṃ katham anyathaite VidSrk_16.31 *(414)d
ṣaṭpadāḥ kumuda-bandhana-mokṣam VidSrk_29.51 *(947)d
ṣaṇḍa-prabhā-paribhava-prabhavās tudanti VidSrk_32.20 *(1014)b
sa evāṅgākṣepo mayi sarasam āśliṣyati tanum VidSrk_21.3 *(637)b
sa eṣa yauvanācāryaḥ VidSrk_15.38 *(371)a
sa kasmān me preyān sakhi katham ahaṃ tasya dayitā VidSrk_19.39 *(597)a
sakṛd api punar madhyasthaḥ san rasāntara-vijjano VidSrk_17.65 *(529)c
sa khalu sukṛti-bhājām agraṇīḥ so 'tidhanyaḥ VidSrk_17.31 *(495)a
sakhi svairaṃ svairaṃ suratam akarod vrīḍita-vapuḥ VidSrk_19.15 *(573)c
sakhī-jano vallabha-kautukena VidSrk_19.13 *(571)b
sakhī līko 'py āsīl likhita iva citreṇa kim idam VidSrk_21.22 *(656)d
sakhyas tās tava kutra kutra vada vāg lakṣmīs tathā kāntayaḥ VidSrk_32.11 *(1005)b
sakhyaḥ kiṃ karavāṇi yānti sahasā yat kañcuke sandhayaḥ VidSrk_21.6 *(640)d
sakhyaḥ śapāmi yadi kiṃcid api smarāmi VidSrk_19.16 *(574)d
sa-janmānau tulyāv abhijana-bhuvājanma ca saha VidSrk_16.46 *(429)a
sa jayati saṃkalpa-bhavo rati-mukha-śata-patra-cumbana-bhramaraḥ VidSrk_14.7 *(329)/a
sa jayaty ādi-varāho daṃṣṭrāniṣpiṣṭa-kula-giri-kaseruḥ VidSrk_6.9 *(112)/a
sajjad-dānodaka-tanu-malo jarjarābhīṣu-rajjur VidSrk_30.19 *(975)c
sa-ḍatkārād alpād api nibhṛta-saṃprāpta-ramaṇī- VidSrk_28.6 *(890)c
satyaṅkāra iva smaraika-suhṛdā tad yauvanenārpitam VidSrk_15.47 *(380)d
satyaṃ śaraiḥ sumanasāṃ hṛdayaṃ tavaital VidSrk_16.31 *(414)a
satyā na prakṛtau guraḥ śiśutayā prasthāna-dattārghayā VidSrk_15.50 *(383)c
sa traiguṇya-paricchedo vijayate devas triśūlāyudhaḥ VidSrk_4.1 *(30)d
sa trailokya-guruḥ sudustara-bhavākūpāra-pāraṅgato VidSrk_1.2 *(3)c
sadyaḥ kuṅkuma-paṅka-picchilam iva vyomāṅgaṇaṃ kalpayan VidSrk_29.12 *(908)a
sadyaḥ-pāṭita-ketakodara-dala-śreṇī-śriyaṃ bibhratī VidSrk_29.56 *(952)a
sadyaḥ-sāndra-parāga-rāga-racitāpūrva-prasūna-śriyaḥ VidSrk_1.11 *(12)b
sadyaḥ-snātānuliptā iva dadhati rucaṃ pallavāḥ kardamāṅkāḥ VidSrk_11.18 *(283)a
sadyo mādyan-makara-kamaṭha-sthūla-matsyā ivaite VidSrk_30.20 *(976)c
sadyo-mārjita-dākṣiṇātya-yuvatī-dantāvadāta-dyutiḥ VidSrk_29.6 *(902)d
sapadi maraṇam eva sā tu yāyād VidSrk_19.28 *(586)c
sa-pulaka-jala-prema-prāvṛṭ-payodhara-garjitam VidSrk_19.50 *(608)b
saptāpi jala-rāśayaḥ VidSrk_32.4 *(998)d
saptāmbhonidhi-majjanāt VidSrk_32.10 *(1004)b
sa-prema prahitāḥ smara-jvara-muco dvitrāḥ kaṭākṣa-cchaṭāḥ VidSrk_17.1 *(465)d
samadaya-vanī-gaṇḍa-cchāyaṃ punar madhu-piṅgalam VidSrk_29.47 *(943)b
samantāt sa-visphurad-indranīla- VidSrk_10.13 *(227)a
samantāt sābhogaṃ na ca kuca-vibhāgāñcitam uraḥ VidSrk_15.12 *(345)b
samantād unmīlad-bahu-jala-bindustabakino VidSrk_29.19 *(915)c
samayasulabhāṃ kīrtiṃ bhavyām asūta sutām asāv VidSrk_32.14 *(1008)c
samastaṃ vijñāya smara-narapateś cāru-caritaṃ VidSrk_15.29 *(362)a
samaṃ jātās tasyām ahaha viparīta-prakṛtayaḥ VidSrk_18.20 *(554)d
samākṛṣṭaṃ vāsaḥ katham api haṭhāt paśyati tadā VidSrk_19.21 *(579)a
sa mādhyandātyūhaś cala-vipula-kaṇṭhaḥ prasarati VidSrk_10.51 *(265)c
samārambhe stambhībhavati pulakair añcita-tanuḥ VidSrk_15.41 *(374)b
samārūḍhaṃ kiṃcit pulakam idam āhuḥ kila janāḥ VidSrk_19.11 *(569)b
samāliṅgaty aṅgair apasarati yat preyasi vapuḥ VidSrk_19.7 *(565)a
samāśliṣyann eva praśithila-bhuja-granthir abhavaḥ VidSrk_21.15 *(649)b
samāśvāsas tena praṇata-śirasaḥ patyur abhavat VidSrk_21.8 *(642)c
samīro nedānīṃ harati haritāla-dyuti-haram VidSrk_12.3 *(295)b
samyaṅ mūrchiti-kelayaḥ punar ime bhṛṅga dvir abhyāhatiḥ VidSrk_33.8 *(1026)d
sarasa-bisinī-kanda-ccheda-cchavir mṛga-lāñchanaḥ VidSrk_29.30 *(926)d
sarojānāṃ karṣann ali-mayam ayaskānta-maṇivatd VidSrk_30.2 *(958)c
sargābhyāsa-phalaṃ vidher madhu-mayī vartir jagac-cakṣuṣām VidSrk_16.47 *(430)b
sarvathā svahitam ācaraṇīyaṃ VidSrk_49.21 *(1658)c
sarva-loka-paritoṣa-karo yaḥ VidSrk_49.21 *(1658)b
sarvasvaṃ gagana-śriyā rati-pater viśvāsa-pātraṃ sakhā VidSrk_29.40 *(936)a
sarvaṃ tat kila mat-parāyaṇam aho kāmaḥ svatāṃ paśyati VidSrk_17.52 *(516)d
sarvaṃ viśva-jayaika-sādhanam idaṃ labdhaṃ na kiṃcit kṛtam VidSrk_33.17 *(1035)d
sarvāṅga-praṇaya-priyām iva taru-cchāyā samālambate VidSrk_31.3 *(983)d
sarvāṅga-praṇayāṃ priyāṃ kalayituṃ dīrghaṃ tapas tapyate VidSrk_16.81 *(464)d
sarvāṅgīṇaṃ diśati palitaṃ lomalagnā himānī VidSrk_13.2 *(307)d
sarve vāridhayas tato ripu-vadhū-bāṣpāmbubhiḥ pūritāḥ VidSrk_41.24 *(1404)d
sa vandyaḥ pāthodaḥ sa khalu nayanānanda-jananaḥ VidSrk_33.13 *(1031)a
sa vaḥ kāmaḥ kāmān diśatu dayitāpāṅga-vasatiḥ VidSrk_14.9 *(331)d
sa vaḥ śāstā śastraṃ diśatu daśa-diṅ-māra-vijayī VidSrk_1.15 *(16)d
savitur api ca prācī-mūle milanti marīcayaḥ VidSrk_30.17 *(973)b
sa-vrīḍaiś ca vilokitair mayi punar nyastaḥ samasto vyayaḥ VidSrk_19.41 *(599)d
sa svargād aparo vidhiḥ sa ca sudhāsekaḥ kṣaṇaṃ netrayos VidSrk_19.6 *(564)a
sahaja-guru-dayārdrālokano lokanāthaḥ VidSrk_2.2 *(18)d
sahūṅkārojjṛmbhā smara-paravaśā kānta-vimukhaṃ VidSrk_19.18 *(576)c
saṃkalpān iti māṃsalaṃ vitanute kādambanīlaṃ tamaḥ VidSrk_28.1 *(885)d
saṃketitāṅga-nava-yauvana-nāṭakasya VidSrk_15.7 *(340)c
saṃkocād atiduḥsthitasya na vidhes tac chilpam unmīlitam VidSrk_16.59 *(442)d
saṃkrānta-pratibimbam aindavam idaṃ dvedhā vibhaktaṃ vapuḥ VidSrk_16.16 *(399)b
saṃkrānta-sīma-kuca-koraka-cakram asyāḥ VidSrk_15.7 *(340)b
saṃkṣubdha-dugdha-maya-sāgara-garbha-gauraiḥ VidSrk_32.8 *(1002)b
saṃkhyātuṃ sakutūhaleva nalinī bhānoḥ sahasraṃ karān VidSrk_30.5 *(961)d
saṃkhyāvatāṃ parama-kaṇṭha-vibhūṣaṇāni VidSrk_0.1 *(1)b
saṃgrāmāṅgaṇa-saṃgatena bhavatā cāpe samāropite VidSrk_41.27 *(1407)a
saṃghaṭṭotpiṣṭa-saṃdhyā-kaṇa-nikara-parispardhino bhānti dīpāḥ VidSrk_27.4 *(861)d
saṃjīvanauṣadhir iyaṃ vihitā vidhātrā VidSrk_16.72 *(455)d
saṃjīvauṣadhayo jarā jalamucām ete śarad-vāsarāḥ VidSrk_11.3 *(268)b
saṃtāpārtivinodanāya katham apy ālikhya sakhyā bhavān VidSrk_18.15 *(549)b
saṃtāpinī sama-dahaṃsa-kalābhilāpā VidSrk_11.12 *(277)a
saṃtyajya tārakitam etad iti pravādaṃ VidSrk_27.27 *(884)c
saṃtrāsaṃ janayanti kuñja-saritaḥ kācābhahnīlodakāḥ VidSrk_11.16 *(281)d
saṃdndiṣṭaṃ marubhūmi-bhūruha-cayair bhūpāla bhūyād bhavān VidSrk_41.18 *(1398)a
saṃdndhattāṃ dhanur ujjhatu kṣaṇam ito bhrū-vallim ullāsaya VidSrk_16.67 *(450)b
saṃdhyānalena bhṛśam ambara-mūṣikāyām VidSrk_29.20 *(916)c
saṃdhyā-pallava-pātinīḥ kavalayann ekāntatas tarkaya VidSrk_29.60 *(956)b
saṃpanna-śāli-khala-pallavitopaśalyāḥ VidSrk_12.11 *(303)b
saṃpraty utsukayanti kasya na manaḥ pūga-drumāṇāṃ chaṭāḥ VidSrk_12.2 *(294)d
saṃpraty eṇekṣaṇānāṃ timira-bhara-sakhī vartate veśa-līlā VidSrk_28.12 *(896)d
saṃprāptaḥ proṣita-strī-pratibhaya-janakaḥ kāla-kāpāliko 'yam VidSrk_10.35 *(249)d
saṃbandhī raghu-bhūbhujāṃ manasija-vyāpāra-dīkṣā-gurur VidSrk_29.6 *(902)a
saṃbhāvya-cchada-vāñchayaiva taravaḥ kecit kṛtaghna-vratāḥ VidSrk_33.24 *(1042)b
saṃbhāṣyatāṃ vikasatā nayanotpalena VidSrk_21.18 *(652)d
saṃmugdho madhu-bāndhavaḥ sa bhagavān adyāpi nidrālasaḥ VidSrk_15.26 *(359)d
saṃyaccha svayaśaḥ sitāsita-payo-bhedād viveko 'stu naḥ VidSrk_32.1 *(995)d
saṃyojya cāmṛta-rasena punaḥ prayatnāt VidSrk_16.72 *(455)b
saṃrambha-ślatha-keśa-bandha-vigalan-muktā-kalāpa-druta- VidSrk_19.23 *(581)c
saṃlakṣyate vyoma vaṭa-drumābham VidSrk_10.45 *(259)c
saṃlakṣyamāṇena kuca-dvayena VidSrk_16.30 *(413)b
saṃvarta-vrata-vṛttayaḥ katipaye pīyūṣa-bhānoḥ karāḥ VidSrk_29.14 *(910)b
saṃvega-bhinna-manasām apavarga-vāñchā VidSrk_17.35 *(499)b
saṃśliṣyaty aruṇaṃ gṛhīta-vasane kiṃcin nata-bhrū-latam VidSrk_21.7 *(641)b
saṃsaktaṃ ca mitho rathāṅga-mithunaṃ tat kutra dṛṣṭaṃ punaḥ VidSrk_16.69 *(452)d
saṃsāra-bhitti-bhiduro bhava-kanda-kandu- VidSrk_1.5 *(6)c
saṃsāra-sāgara-samuttaraṇaika-setuḥ VidSrk_1.4 *(5)b
sākāṅkṣaṃ muhur īkṣate jala-lava-prasyandinī locane VidSrk_17.12 *(476)d
sākūtaṃ ca sakautukaṃ ca suciraṃ nyastāḥ kilāsmān prati VidSrk_17.4 *(468)b
sākūtaṃ dayitena sā parijanābhyāśe samālokitā VidSrk_17.46 *(510)a
sākūtaṃ rutam eva kintu bahalaṃ sātkṛtya noḍḍīyate VidSrk_30.9. *(965)d
sākrāntā jaghana-sthalena guruṇā gantuṃ na śaktā vayaṃ VidSrk_17.17 *(481)c
sākṣān mukhaṃ yadi bhavān anukartu-kāmaḥ VidSrk_16.15 *(398)d
sā candrād api candanād api dara-vyākoṣa-kundād api VidSrk_32.3 *(997)a
sā dugdha-mugdha-madhura-cchavi-raṅga-yaṣṭis VidSrk_17.63 *(527)a
sā netrāñjanatāṃ punar vrajati me vācām ayaṃ vibhramaḥ VidSrk_17.24 *(488)a
sāndra-sthūla-naloparodha-viṣamāḥ śaṅkyāvatārāḥ puraḥ VidSrk_11.16 *(281)a
sāndra-svāṃśu-caya-śriyā valayito lokeśvaraḥ pātu vaḥ VidSrk_2.3 *(19)d
sāndraṃ candanam aṅgake valayitā pāṇau mṛṇālī-latā VidSrk_16.2 *(385)b
sāndrair vāri-kaṇaiḥ kapola-phalake vicchittim āchindatā VidSrk_10.19 *(233)b
sāndhyaṃ dhāma nabhoṅgaṇaṃ kulayati dvitrisphurattārakam VidSrk_28.3 *(887)b
sā pīnonnatimat payodhara-yugaṃ dhatte sakhedā vayam VidSrk_17.17 *(481)b
sā bālā balavan-mṛgāṅka-kiraṇair utpāditāntar-jvarā VidSrk_18.13 *(547)c
sā bālā vayam apragalbha-manasaḥ sā strī vayaṃ kātarāḥ VidSrk_17.17 *(481)a
sā bāleti mṛgekṣaṇeti vikasat-padmānaneti krama- VidSrk_17.37 *(501)a
sāmānya-vāci padam apy abhidhīyamānaṃ VidSrk_17.70 *(534)a
sāmānyair api jantubhiḥ karatalair niḥśaṅkam āliṅgitāḥ VidSrk_41.20 *(1400)b
sā yair dṛṣṭā na vā dṛṣṭā VidSrk_17.36 *(500)a
sā rāmaṇīyaka-nidher adhidevatā vā VidSrk_16.63 *(446)a
sā sundarī tava viyoga-hutāśane 'sminn VidSrk_18.16 *(550)a
sā sundarīti taruṇīti tanūdarīti VidSrk_17.16 *(480)a
sā subhruvāṃ vijayate jagati pratiṣṭhā VidSrk_16.58 *(441)d
siddhaye smara-bhūbhujaḥ VidSrk_15.38 *(371)b
siddhārthāḥ phala-sūci-bandha-gurubhir lolanty amī pallavair VidSrk_13.11 *(316)a
sindhūdvṛtendu-kalaśa-skhalad-aṃśu-toyaiḥ VidSrk_27.16 *(873)b
sītkāravanti dara-mīlita-locanāni VidSrk_19.24 *(582)a
sukhaṃ jīvaty andhūdaravivaravarti plava-kulam VidSrk_33.14 *(1032)d
sukhaṃ tad vaḥ śāstur diśatu śivam ajñāna-rajanī- VidSrk_1.12 *(13)c
succhāyaḥ ṣaḍ-abhijña-kalpa-viṭapī-saṃbodha-bījaṃ phalam VidSrk_1.7 *(8)d
sutanu bhava-gabhīraṃ gartam utpādya nābhīm VidSrk_16.32 *(415)a
sutanur adhunā seyaṃ nimnāṃ svanābhim abhīkṣate VidSrk_15.40 *(373)a
sudhā-baddha-grāsair upavana-cakorair anusṛtāṃ VidSrk_16.64 *(447)c
sudhā-sūtiś cetaḥ kanaka-kamalā-śaṅki kurute VidSrk_29.44 *(940)b
suparvāṇaḥ sarve yadi kusuma-śastrās tad api kim VidSrk_1.15 *(16)b
subhaga sukṛta-prāpyo yadyapy asi tvam asāv api VidSrk_18.17 *(551)a
subhruvo makara-dhvajaḥ VidSrk_17.25 *(489)b
surata-viratau ramyaṃ tanvī punaḥ punar īkṣitum VidSrk_19.33 *(591)d
surata-vilasitānāṃ varṇako varṇako 'sau VidSrk_20.15 *(626)d
sura-sumanasaḥ śvāsāmode śaśī ca kapolayor VidSrk_16.18 *(401)c
suvarṇakāra śravaṇocitāni VidSrk_33.15 *(1033)a
suvyatam eva jala-rāśir ayaṃ payodhiḥ VidSrk_16.38 *(421)d
sūkṣmocchvāsam apīdam utsukatayā saṃbhūya koṣād bahir VidSrk_30.4 *(960)c
sūciteṣu pravartate VidSrk_17.25 *(489)d
sūcī-bhedya-prabala-mahikā-jāla-kanthāvṛtāṅgaḥ VidSrk_13.3 *(308)b
sūcyagra-mātra-parikhaṇḍita-vigraheṇa VidSrk_16.29 *(412)c
seyaṃ vibhrama-toraṇa-praṇayinā jṛmbhābharottambhite- VidSrk_15.37 *(370)c
saiva madhyasya namratā VidSrk_16.10 *(393)d
saiveyam indu-vadanā madanāyudhāya VidSrk_17.63 *(527)d
soḍha-prauḍha-hima-klamāni śanakaiḥ patrāṇy adhaḥ kurvate VidSrk_33.24 *(1042)a
so 'tyarthaṃ katham anyathā dahati mām eṣa tvad-oṣṭha-vraṇaḥ VidSrk_20.13 *(624)d
sodaryāḥ suhṛdaḥ smarasya sudhayā digdhāḥ kaṭākṣa-cchaṭāḥ VidSrk_17.4 *(468)d
sodvegā mṛga-lāñchane mukham api svaṃ nekṣate darpaṇe VidSrk_18.2 *(536)a
so 'naṅgaḥ kusumāni pañca viśikhāḥ puṣpāṇi bāṇāsanaṃ VidSrk_16.20 *(403)a
so 'yam abhyuditaḥ paśya VidSrk_16.13 *(396)a
so 'yaṃ śrīmān udayati śaśī viśva-sāmānya-dīpaḥ VidSrk_29.3 *(899)d
so 'yaṃ sikthakam āsya-kānti-madhunas tanvaṅgi candras tava VidSrk_16.70 *(453)b
soṣmāṇo vraṇino vipakṣa-hṛdaya-pronmāthinaḥ karkaśāḥ VidSrk_1.1 *(2)b
so 'haṃ sudūram agamaṃ dvija-rāja-rūḍhiṃ VidSrk_30.15 *(971)a
saundarya-sāra-samudāya-niketanaṃ vā VidSrk_16.63 *(446)b
saubhāgyāpagamād ivendu-mahasāṃ lāvaṇya-śūnyāḥ śriyaḥ VidSrk_13.5 *(310)d
saurvarṇa-paṭṭa-likhiteva jaya-praśastiḥ VidSrk_16.11 *(394)d
skhalati vayasi bāle nirjite rājanīva VidSrk_15.49 *(382)a
skhalatu kucayor utkampān me vidīryantu kañcukam VidSrk_21.2 *(636)b
skhalan prāleyāṃśur yadi bhavati matto haladharaḥ VidSrk_29.42 *(938)b
skhalita-tanu-taraṅgām uttareṇa śravantīm VidSrk_10.2 *(216)b
stana-kalaśa-mahoṣmābaddha-rekhas tuṣāraḥ VidSrk_12.7 *(299)d
stana-taṭam idam uttuṅgaṃ nimno madhyaḥ samunnataṃ jaghanam VidSrk_15.46 *(379)/a
stana-dvandvaṃ sāndraṃ yadi yadi mukhābjaṃ vijayate VidSrk_16.17 *(400)b
stana-yuga-bhara-bhaṅgāśaṅkiteneva dhātrā VidSrk_16.32 *(415)c
stanānām eva śobhate VidSrk_16.80 *(463)b
stanābhogaḥ stokaṃ vacanam atimugdhaṃ ca hasitam VidSrk_15.43 *(376)b
stanābhogaḥ snihyan-masṛṇa-ghusṛṇālepa-subhagaḥ VidSrk_17.8 *(472)d
stanābhogo mugdhe hṛdayam aparasyāpi harati VidSrk_16.45 *(428)b
stanābhogo 'vyaktaṃ taruṇima-samārambha-samaye VidSrk_15.1 *(334)b
stanābhyāṃ nirjitaṃ jagat VidSrk_17.55 *(519)d
stanodbhedaḥ kiṃcit tyajati tanutāyāḥ paricayaṃ VidSrk_15.31 *(364)a
stanau saṃbibhrāṇāḥ kṣaṇa-vinaya-vaijātya-masṛṇa- VidSrk_15.24 *(357)c
ste devāḥ pratibimbanās tridaśatāṃ suvyaktam āpedire VidSrk_1.2 *(3)b
staimityaṃ manaso diśaty anibhṛtaṃ dhārādhare mūrcchati VidSrk_10.15 *(229)b
stoka-stoka-taraṅgitānta-pulināḥ karṣanti nadyo manaḥ VidSrk_11.3 *(268)d
stoka-stokam abhūmir ambara-tale tārābhir astaṃ gataṃ VidSrk_30.16 *(972)a
stokārohiṇi yauvane mṛgadṛśaḥ ko 'py eṣa kelikramaḥ VidSrk_15.13 *(346)d
stokodbheda-niveśita-stanam uro madhyaṃ daridrāti ca VidSrk_15.47 *(380)b
striyāḥ sarvāvasthaṃ kathayati rataṃ pracchada-paṭaḥ VidSrk_20.3 *(614)d
strī kācid ity abhihite hi mano madīyaṃ VidSrk_17.70 *(534)c
strīṇāṃ glāyati śaiśave pratikalaṃ ko 'py eṣa keli-kramaḥ VidSrk_15.2 *(335)d
strī-lokocitam ācaranti sukṛtaṃ vahnau vilīya tviṣaḥ VidSrk_27.6 *(863)b
sthagayati karaiḥ patyur netre vihasya samākulā VidSrk_19.33 *(591)c
sthagayasi punar oṣṭhaṃ pāṇinā danda-daṣṭam VidSrk_20.16 *(627)b
sthala-kamaṭhavad deha-cchāyā janasya viceṣṭate VidSrk_31.4 *(984)b
sthala-kṛta-nija-vāsa-kheda-pūrānujanmā VidSrk_19.17 *(575)b
sthalī-madhyāsīne śaśini jagad apy ākulam idam VidSrk_29.29 *(925)d
sthātuṃ vāñchati māna eṣa dhig iti krodhād ivālohitaḥ VidSrk_29.25 *(921)b
sthāne yauvana-śilpi-kalpita-citā-caitya-dvayaṃ dṛśyate VidSrk_15.30 *(363)d
sthāne rūpam anuttamaṃ sukṛtinā dānena karṇo jitaḥ VidSrk_12.13 *(305)b
sthita-mati-ciram uccair agrapādāṅgulībhiḥ VidSrk_17.59 *(523)c
sthitaṃ kṛśāṅgi stana-maṇḍale tava VidSrk_20.12 *(623)b
sthire yūnāṃ māna-graha-paribhave mūrcchati ghano VidSrk_11.7 *(272)c
sthūlatvāj jala-raṅgu-nirjita-bhayaḥ pucchāgra-romāvalīḥ VidSrk_31.14 *(994)b
snātīva mandara-nago 'stamite 'dy mitre VidSrk_27.16 *(873)a
snigdha-dhvāna-vibhāvitoru-jaladonnāhā raṭat-kambavaḥ VidSrk_10.14 *(228)b
snigdhaṃ vīkṣitam anyato 'pi nayane yat preṣayantyā tayā VidSrk_17.52 *(516)a
snigdhāḥ vāstuka-vāstavaḥ stavakita-stambā ca kustumbinī VidSrk_13.16 *(321)d
snihyat-tāram athānya-dṛṣṭi-virahe yaḥ saṃmukhaṃ vīkṣito VidSrk_15.20 *(353)c
spardhante 'sta-rucaḥ pradīpaka-śikhāḥ sārdhaṃ haridrāṅkuraiḥ VidSrk_30.7 *(963)b
spardhām eka-nivāsa-kāraṇa-vaśād ekāntato vāñchati VidSrk_33.2 *(1020)d
spardhām etya virājate nanu pariṇāmo 'dbhuto bhautikaḥ VidSrk_32.5 *(999)d
spṛśantyās tāruṇyaṃ kim iva na manojñaṃ mṛgadṛśaḥ VidSrk_15.34 *(367)d
spṛṣṭāḥ koṭara-nirgatārdha-tanubhiḥ pātuṃ payodānilaṃ VidSrk_10.39 *(253)c
spṛhām antaḥ kānte vahati na samabhyeti nikaṭaṃ VidSrk_15.36 *(369)c
sphaṭika-ccheda-nibhaṃ vibhāti bimbam VidSrk_29.45 *(941)d
sphaṭikāla-vāla-lakṣmīṃ pravahati śaśi-bimbam ambarodyāne VidSrk_29.32 *(928)/a
sphāyan-nirmoka-sandhi-prasarad-avigalat-saṃmada-sveda-pūrāḥ VidSrk_41.35 *(1415)b
sphuṭa-kokanadāruṇaṃ purastād VidSrk_29.45 *(941)a
sphuṭati hṛdayaṃ maunenāntar na me yadi tat-kṣaṇāt VidSrk_21.2 *(636)d
sphuṭanti pratyaṅgaṃ paṭu-parimalāhūta-madhupāḥ VidSrk_13.15 *(320)d
sphuṭasyendor lakṣmīṃ kṣapayitum alaṃ manmatha-suhṛt VidSrk_17.8 *(472)b
sphuṭīkuru rada-cchadaṃ vrajatu vidrumaḥ śvetatām VidSrk_17.54 *(518)b
sphurati rati-nidhāne yauvane jetarīva VidSrk_15.49 *(382)b
sphurad-dāva-jvālāvali-jaṭila-mūrter viṭapinaḥ VidSrk_33.11 *(1029)d
sphural-loma-śyāma-cchagala-śiśi-karṇa-pratisamac- VidSrk_10.23 *(237)c
sphūrjal-lañchana-sūtra-gumphita-milan-nīlotpala-śrīr iva VidSrk_3.1 *(25)b
smara-śaradhi-sakāśaṃ karṇa-pāśaṃ kṛśāṅgī VidSrk_17.60 *(524)a
smarasyoccair mantraṃ kim api japatāṃ huṅkṛtim iyam VidSrk_11.7 *(272)b
smarāveśa-vyagre davayati dukūlaṃ praṇayini VidSrk_19.3 *(561)b
smaronmeṣāḥ keṣām upari na rasānāṃ yuvatayaḥ VidSrk_15.24 *(357)d
smaropadiṣṭaṃ carati vrataṃ sā VidSrk_18.11 *(545)d
smita-jyotsnā-dhautaṃ sphurad-adhara-patraṃ mṛgadṛśāṃ VidSrk_16.49 *(432)a
smita-jyotsnā-liptaṃ mṛgamada-masī-patra-hariṇaṃ VidSrk_16.6 *(389)a
smitaṃ kiṃcin-mugdhaṃ tarala-madhuro dṛṣṭi-vibhavaḥ VidSrk_15.34 *(367)a
smerāsu kṣaṇadāsu dhena-dhavalī-vargaḥ parikrāmati VidSrk_11.14 *(279)d
smere 'dhunā tava mukhe taralāyatākṣi VidSrk_16.38 *(421)b
srag-dāmāni dviṣāṃ vo ghana-jaghana-jarad-bhūri-bhūrjāṃśukāni VidSrk_41.25 *(1405)b
srag-bhedā abhaya-pradāna-caraṇa-preṅkhan-nakhāgrāṃśavaḥ VidSrk_1.6 *(7)d
srag-valir yuvatī dhruvaṃ jana-mano-nirvāṇa-vārāṇasī VidSrk_15.30 *(363)b
srasta-srañji pramodaṃ dadhati mṛgadṛśāṃ kanduka-krīḍitāni VidSrk_17.67 *(531)d
sva-kastūrī-patrāṅkura-makarikā-mudritam uraḥ VidSrk_20.22 *(633)d
svaccha-jyotsnāmṛta-rasa-nadī-srotasām eka-śailaḥ VidSrk_29.3 *(899)c
svacchanda-cchidurā madhuvratamayī paṅktir guṇaḥ kārmuke VidSrk_16.20 *(403)b
svacchandaṃ kamalākareṣu vikiran pracchanna-vahni-cchaṭāḥ VidSrk_12.4 *(296)b
svacchandaṃ vasato janasya hṛdaye cintā-jvaro nirmitaḥ VidSrk_16.71 *(454)b
svacchandaṃ sva-gṛhāṅgaṇaṃ bhramati sā mad-darśanād līyate VidSrk_17.30 *(494)a
svacchaika-sphaṭikāśma-veśma-jaṭhara-kṣiptām iva kṣmām imāṃ VidSrk_29.41 *(937)c
svapna-bhrānti-pariplutena manasā gāḍhaṃ samāliṅgati VidSrk_17.47 *(511)b
svayaṃ tat-tac-ceṣṭā-śatam abhinayenārpayati ca VidSrk_15.36 *(369)b
svarṇopaskṛti-muṣṭi-sāyaka-dhiyā sākūtam āditsati VidSrk_41.21 *(1401)d
svar-lokasya sudhaika-pāna-caṣako mitraṃ ca tārā-patiḥ VidSrk_14.4 *(326)b
svar-loke 'pi lavaḥ śaveśvara-jaṭā-jūṭaika-cūḍāmaṇiḥ VidSrk_33.4 *(1022)d
svasti kṣīrābdhi-madhyān nija-dayita-bhujābhyantara-sthābja-hastā VidSrk_32.9 *(1003)a
svasmāt karān mama kare valayaṃ kṣipantyā VidSrk_19.29 *(587)c
svākūta-pratipādanāya rabhasād āśvāsayantī priyam VidSrk_17.46 *(510)b
svāny aṅgāni śarīra eva hi nije nihnotum ākāṅkṣati VidSrk_13.8 *(313)d
svāminn aṅka-mṛgaḥ kiyanti hi dināny etasya vartiṣyate VidSrk_32.13 *(1007)d
svārthe katham alasatvaṃ katham anusatvaṃ hita-karaṇe matir asya VidSrk_2.6 *(22)/b
svāṃ mūrtiṃ dayitām ivātirasikāṃ tvad-vidviṣaḥ śerate VidSrk_41.19 *(1399)d
svecchāhita-bhramaraka-bhrami-maṇḍalībhir VidSrk_17.61 *(525)c
svedaḥ kiṃ na sarinnātho VidSrk_19.26 *(584)c
svedāpūra-vilupta-kuṅkuma-rasāśleṣāvila-pracchadāt VidSrk_18.13 *(547)a
svedārdra-bhasma-maya-bindubhir indu-gauraiḥ VidSrk_27.27 *(884)b
svairaṃ locana-vakrimā vilasati śrīḥ kācid ujjṛmbhate VidSrk_15.39 *(372)d
svairaṃ śītakaraḥ karaṃ kamalinīm āliṅgituṃ yojayan VidSrk_29.26 *(922)b
svairiṇyāḥ priya-veśma-vartma diśatā vidyud-vilāsair muhuḥ VidSrk_10.19 *(233)d
hatāḥ pāṇininā vayam VidSrk_17.14 *(478)d
hatau rambhā-stambhau hatam ahaha bandhūka-kusumaṃ VidSrk_16.17 *(400)c
hatau hemnaḥ kumbhāv ahaha vihataḥ pārvaṇa-śaśī VidSrk_16.17 *(400)d
hatvānaṅgaṃ kim iva hi ruṣā sādhitaṃ try-ambakena VidSrk_1.3 *(4)b
hatvā vāsara-vāraṇaṃ vana-darīm astācalasyāsthitaḥ VidSrk_27.7 *(864)b
hantu nāma jagat sarvam VidSrk_16.54 *(437)a
harati gamanaṃ bālālāpaiḥ sabāṣpa-galaj-jalaiḥ VidSrk_17.68 *(532)d
haratitarāṃ jana-hṛdayaṃ kalikopagatā latā ca dayitā ca VidSrk_15.44 *(377)/a
harati tuhina-raśmiḥ paṅkajānāṃ vikāśam VidSrk_16.27 *(410)d
harati rati-vimarde lupta-pātrāṅkuratvātd VidSrk_19.32 *(590)a
haraty ardhonmīlan-nalina-malināvarjitam iva VidSrk_20.11 *(622)d
hariṇa-śiśu-dṛśo 'syā mugdha-mugdhaṃ hasantyāḥ VidSrk_19.32 *(590)c
harer jayati nihnutaḥ prakaṭitaś ca vakroktibhiḥ VidSrk_6.11 *(114)d
harṣāśru-dūṣita-vilocanayā mayādya VidSrk_19.38 *(596)a
harṣāśrūrmi-stimita-nayana-nyasta-sotkaṇṭha-dṛṣṭeḥ VidSrk_11.9 *(274)c
harṣollāsita-cāru-candraka-bṛhad-barhair vanānām amī VidSrk_10.39 *(253)a
hasitam anya-nimitta-kathodayam VidSrk_17.41 *(505)b
hasitam amṛtaṃ hanta svādoḥ paraṃ rasa-saṃpadaḥ VidSrk_17.66 *(530)b
hasta-cchatra-niruddha-candra-mahasas tasyāḥ sthitir vartate VidSrk_18.6 *(540)d
hasta-prāpyam ivāmbaraṃ vidadhataḥ kharvā ivāśā-tatīr VidSrk_10.21 *(235)a
hastābhyām api vāritaḥ sapulakaḥ svedodgamo gaṇḍayoḥ VidSrk_21.6 *(640)c
hastāropita-dātra-rajju-laguḍair vṛddhair avṛddhaiḥ saha VidSrk_12.8 *(300)c
hastāhallita-hāra-valli-taralā yuddhāṅgaṇālokana- VidSrk_41.34 *(1414)c
haṃsānām udayo 'stu pūrṇa-śaśinaḥ stād bhadram indīvare VidSrk_17.69 *(533)b
haṃsānāṃ ninadeṣu yaiḥ kavalitair āsajyate kūjatām VidSrk_11.19 *(284)a
haṃsāḥ kaṃsāri-deha-tviṣi gagana-tale śaṅkha-śobhāṃ vahanti VidSrk_11.18 *(283)d
haṃsair jarjara-rūkṣa-pakṣa-malinair naktaṃ divāntar-bahis VidSrk_13.6 *(311)a
haṃho kānta raho-gatena bhavatā yat-pūrvam āveditaṃ VidSrk_20.13 *(624)a
haṃho janāḥ pratipathaṃ pratikānanaṃ ca VidSrk_33.18 *(1036)a
hā kaṣṭaṃ ka iha kṣamaḥ pratikṛtau kasyaitad āvedyatāṃ VidSrk_28.7 *(891)a
hā kaṣṭaṃ timira-tviṣo vayam api vyaktaṃ hatā ity amī VidSrk_30.11 *(967)c
hā kaṣṭaṃ phala-lolupair apasṛtaṃ śākhāmṛgaiś cañcalair VidSrk_33.6 *(1024)c
hā mātar madayanti hā kuravaka bhrātaḥ khasar mālati VidSrk_41.32 *(1412)b
hāra-cchāyāṃ vahati kucayor antarāle mṛṇālī VidSrk_11.22 *(287)a
hāraḥ sārendra-nīlair mṛgamada-racito vaktra-patra-prapañcaḥ VidSrk_28.12 *(896)b
hārāya guṇine sthānaṃ VidSrk_16.53 *(436)c
hārāvalī-hariṇa-lakṣma-harāṭṭa-hāsa- VidSrk_32.15 *(1009)c
hāro 'yaṃ hariṇākṣīṇāṃ VidSrk_17.15 *(479)a
hāseneva kumudvatī-vanitayā vailakṣya-pāṇḍū-kṛtaḥ VidSrk_29.26 *(922)d
hāsodbheda-nirodha-manthara-milat-tāraṃ kathaṃcit sthitam VidSrk_20.8 *(619)d
hāsya-śrī-lava-lāñchitā ca yad asāv asyāḥ kapola-sthalī VidSrk_17.6 *(470)c
himāṃśu-maṇḍale lakṣma VidSrk_29.55 *(951)c
hūtānaṅgam ulūlu-kākala-ravaiḥ prīṇanti yūnāṃ manaḥ VidSrk_13.1 *(306)d
hṛtaṃ hṛdayam ekeṣām VidSrk_17.36 *(500)c
hṛdaya-nihitaṃ bhāvākūtaṃ vamadbhir ivekṣaṇaiḥ VidSrk_17.39 *(503)c
hṛdaya-nihitaṃ bhāvākūtaṃ vamadbhir ivekṣaṇaiḥ VidSrk_17.44 *(508)c
hṛdayam aśaraṇaṃ me pakṣma-lākṣyāḥ kaṭākṣair VidSrk_17.18 *(482)c
hṛdayam udayal-lajjaṃ sajjac-cirantana-cāpalam VidSrk_15.19 *(352)b
hṛdi tvaṃ hrīḥ pṛṣṭhe vacasi ca guṇā eva bhavataḥ VidSrk_18.3 *(537)d
hṛl-lekhaṃ janayanty anūpa-saritāṃ uttuṇḍa-gaṇḍūpado- VidSrk_10.40 *(254)c
hemante hima-śīta-māruta-bhayād āśliṣya dorbhyāṃ tanuṃ VidSrk_41.19 *(1399)c
heramba-danta-hari-śaṅkha-nibhaṃ yaśas te VidSrk_32.15 *(1009)d
helābhis tava deva kīrti-vanitā yasmāt samullaṅghati VidSrk_32.18 *(1012)d
hriyā pārśvaṃ paśyan nibhṛta-nibhṛtaṃ muñcati dhanuḥ VidSrk_41.28 *(1408)d
hrīṇāś ca sa-smitam ivāpasaranti dūram VidSrk_29.48 *(944)d