Vidyakara:
Subhasitaratnakosa
Based on the edition by D.D. Kosambi and V.V. Gokhale.
Cambridge, Massachusetts 1957
(Harvard Oriental Series, 42)


Input by Harunaga Isaacson

Corrected GRETIL version based on the adaptation by Jan Brzezinski
(available from Gaudiya Grantha Mandira); in addition, parts left out
in the course of that adaptation were restored, and the reference system
was revised.

Harunaga Isaacson's original e-text has been subjected to a large number
of tacit changes in the Gaudiya Grantha Mandira version, apart from the
missing verses. E.g., many b's have been changed to v's. In some cases the
divergence may be on account of a different text.
Quite a number of these changes led to metrical corruptions, and have been revised
in the present version. Nonetheless, it remains a hybrid between H. Issacson's
text and other readings.


TEXT WITH COMPOUND ANALYSIS AND PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Abbreviations used.

a.rā. = anargha-rāghava
amaru = amaru-śatakaḥ
u.nī. = ujjvala-nīlamaṇi
u.rā.ca. = uttara-rāma-carita
da.rū. = daśarūpakam
dhva. = dhvanyālokaḥ
padyā. = padyāvalī
bā.rā. = bāla-rāmāyaṇaḥ
bh.ra.si. = bhakti-rasāmṛta-sindhu
mā.a.mi. = mālavikāgni-mitram
mā.mā. = mālatī-mādhavaḥ
vām. = vāmana kāvyālaṃkāra
vi.śā.bha. = viddha-śāla-bhañjikā
śā.pa. = śārṅgadhara-paddhati
śṛ.ti. = śṛṅgāra-tilakam
sa.u.ka. = sad-ukti-karṇāmṛtam
sa.ka.ā. = sarasvatī-kaṇṭhābharaṇam
sā.da. = sāhitya-darpaṇam
su.ā. = subhāṣitāvalī
su.ra. = subhāṣita-ratnākara
su.ra.bhā. = subhāṣita-ratna-bhāṇḍāgāram
sū.mu. = sūkti-muktāvali



PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //




vidyākara-saṃkalitaḥ
subhāṣita-ratna-kośaḥ

namo buddhāya --


nānā-kavīndra-vacanāni manoharāṇi $ saṃkhyāvatāṃ parama-kaṇṭha-vibhūṣaṇāni &
ākampakāni śirasaś ca mahā-kavīnāṃ % teṣāṃ samuccayam anargham ahaṃ vidhāsye // VidSrk_0.1 *(1) //

(Sbhsu.ā. 74, Subhāṣ 1, Vvām ad. 4.3.7)
1. sugata-vrajyā

ābāhūdgata-maṇḍalāgra-rucayaḥ saṃnaddha-vakṣaḥ-sthalāḥ $ soṣmāṇo vraṇino vipakṣa-hṛdaya-pronmāthinaḥ karkaśāḥ &
utsṛṣṭāmbara-dṛṣṭa-vigraha-bharā yasya smarāgresarā % mārā māra-vadhū-stanāś ca na dadhuḥ kṣobhaṃ sa vo 'vyāj jinaḥ // VidSrk_1.1 *(2) //

aśvaghoṣasya --

namrāḥ pāda-nakheṣu yasya daśasu brahmeśa-kṛṣṇāstraya- $ ste devāḥ pratibimbanās tridaśatāṃ suvyaktam āpedire &
sa trailokya-guruḥ sudustara-bhavākūpāra-pāraṅgato % māra-vyūha-jaya-pragalbha-subhaṭaḥ śāstā tava stān mude // VidSrk_1.2 *(3) //

vasukalpasya --

kāma-krodhau dvayam api yadi pratyanīkaṃ prasiddhaṃ $ hatvānaṅgaṃ kim iva hi ruṣā sādhitaṃ try-ambakena &
yas tu kṣāntyā śamayati śataṃ manmathādīna-rātīn % kalyāṇaṃ vo diśatu sa muni-grāmaṇīr arka-bandhuḥ // VidSrk_1.3 *(4) //

saṅgha-śriyaḥ | (Skmsa.u.ka. 241)

śreyāṃsi vaḥ sa sugataḥ kurutād apāra- $ saṃsāra-sāgara-samuttaraṇaika-setuḥ &
durvāra-māra-parivāra-balāvalepa- % kalpānta-saṃtata-payaḥ-prasarair ahāryaḥ // VidSrk_1.4 *(5) //

aparājita-rakṣitasya --

śāstā samasta-bhuvanaṃ bhagavān apāyāt $ pāyād apāsta-timiro mihiropameyaḥ &
saṃsāra-bhitti-bhiduro bhava-kanda-kandu- % kandarpa-darpa-dalana-vyasanī munīndraḥ // VidSrk_1.5 *(6) //

vasukalpasya --

kāruṇyāmṛta-kandalī-sumanasaḥ prajñā-vadhū-mauktika- $ grīvālaṃkaraṇa-śriyaḥ śama-sarit-pūrocchalac-chīkarāḥ &
te maulau bhavatāṃ milantu jagatī-rājyābhiṣekocita- % srag-bhedā abhaya-pradāna-caraṇa-preṅkhan-nakhāgrāṃśavaḥ // VidSrk_1.6 *(7) //

(Skmsa.u.ka. 243)

śīlāmbhaḥ-pariṣeka-śītala-dṛḍha-dhyānālavāla-sphurad- $ dāna-skandha-mahonnatiḥ pṛthutara-prajñollasat-pallavaḥ &
deyāt tubhyaṃ avārtha-vīrya-viṭapaḥ kṣānti-prasūnodgamaḥ % succhāyaḥ ṣaḍ-abhijña-kalpa-viṭapī-saṃbodha-bījaṃ phalam // VidSrk_1.7 *(8) //

etau śrīdhara-nandinaḥ | (Skmsa.u.ka. 244)

ekasyāpi mano-bhuvas tad-abalāpāṅgair jagan-nirjaye $ kāmaṃ nihnuta-sarva-vismaya-rasa-vyakti-prakārā vayam &
yas tv enaṃ sabalaṃ ca jetum abhitas tat-kampa-mātraṃ bhruvo- % rnārebhe sugatas tu tad-guṇa-kathā stambhāya naḥ kevalam // VidSrk_1.8 *(9) //

kumudākara-mateḥ ||

pratyekānanta-jāti-prativapur amitāvṛttijanmārijair no $ bhoktṛ-vrātojjhihīrṣā-phala-nilaya-mahā-pauruṣasyāpi śāstuḥ &
ke 'py utkarṣaṃ stuvanti smaram api jayatas tad vadāmaḥ kim asmin % yo bhasmāsīt kaṭākṣa-jvalana-kaṇikayā drāg umā-kāmukasya // VidSrk_1.9 *(10) //

vallaṇasya --

pāyād vaḥ samayaḥ sa māra-jayino bandhyāyitāstrotkaraḥ $ krodhād yatra tad-uttamāṅga-kavalonmīlan-mahā-vikramaḥ &
āsīd adbhuta-maulir atra-militāṃ vyāttānana-cchāyikām % ālokyātmana eva māra-sumaṭaḥ paryasta-dhairyodayaḥ // VidSrk_1.10 *(11) //



khelā-cañcala-saṃcaran-nija-pada-preṅkhola-līlā-milat $ sadyaḥ-sāndra-parāga-rāga-racitāpūrva-prasūna-śriyaḥ &
āśliṣyan-madhu-lampaṭāli-nivahasyoccair mithaś cumbanair % vyākoṣaḥ kusumāñjalir diśatu vaḥ śreyo nijāyārpitaḥ // VidSrk_1.11 *(12) //

jitāri-nandinaḥ --

daronmuktārakta-sphurad-adhara-vīthī-krama-vaman- $ mayūkhāntar-mūrcchad-dyuti-daśanam uddeśa-vaśinaḥ &
sukhaṃ tad vaḥ śāstur diśatu śivam ajñāna-rajanī- % vyavacchedodgacchan mahima-ghana-saṃdhyātapa iva // VidSrk_1.12 *(13) //

trilocanasya --

kandarpād api sundarākṛtir iti prauḍhotsalad-rāgayā $ vṛddhatvaṃ vara-yoṣito 'nayad iti trāsākula-svāntayā &
mārasyāpi śarair abhedya-hṛd iti śraddhābhara-prahvayā % pāyād vaḥ sphuṭa-bāṣpa-kampa-pulakaṃ ratyā jino vanditaḥ // VidSrk_1.13 *(14) //

tasyaiveti śrutiḥ --

pādāmbhoja-samīpa-sannipatita-svarṇātha-deha-sphuran- $ netra-stomatayā parisphuṭa-milan-nīlābja-pūjā-vidhiḥ &
vandārutridaśaudharatramukuṭotsarpat-prabhā-pallava- % pratyunmīlad-apūrva-cīvara-paṭaḥ śākyo muniḥ pātu vaḥ // VidSrk_1.14 *(15) //

vasu-kalpasya | (Skmsa.u.ka. 242)

ka ekas tvaṃ puṣpāyudha mama samādhi-vyayavidhau $ suparvāṇaḥ sarve yadi kusuma-śastrās tad api kim &
itīvainān nūnaṃ ya iha sumano 'stratvam anayat % sa vaḥ śāstā śastraṃ diśatu daśa-diṅ-māra-vijayī // VidSrk_1.15 *(16) //

iti sugata-vrajyā
||1||

2. tato lokeśvara-vrajyā

dyuti-svaccha-jyotsnāpaṭa-paṭala-vṛṣṭyā na kamalaṃ $ na candraḥ sāndra-śrī-parimala-garimṇāsyam amalam &
madhūdrāṇāṃ nidrābhiduram apamudrādbhutamudaś % cakorān bibhrāṇaṃ sarasiruha-pāṇer avatu vaḥ // VidSrk_2.1 *(17) //

buddhākara-guptasya | (Skmsa.u.ka. 51?)

varada-kara-saroja-syandamānāmṛtaugha- $ vyupaśamita-samasta-preta-saṃghāta-tarṣaḥ &
jayati sita-gabhasti-stoma-śubhrānana-śrīḥ % sahaja-guru-dayārdrālokano lokanāthaḥ // VidSrk_2.2 *(18) //

ratnakīrteḥ --

atyudgāḍha-raya-sthirākṛti-ghana-dhvāna-bhraman-mandara- $ kṣubdha-kṣīradhi-vīci-saṃcaya-gata-prāleya-pādopamaḥ &
śrīmat-potalake gabhīra-vivṛti-dhvāna-pratidhvānite % sāndra-svāṃśu-caya-śriyā valayito lokeśvaraḥ pātu vaḥ // VidSrk_2.3 *(19) //

jñāna-śrī-mitrasya --

kṛpā-vṛṣṭi-sphūtāt tava hṛdaya-pīyūṣa-sarasaḥ $ pravāho nirgatya krama-tanima-ramyaḥ karuṇayā &
tṛṣārtānām īṣad vitataṃ adharāntaḥ prati gati- % praṇālībhiḥ pañcābhavad iti kiṃ anyad bhuja-karāt // VidSrk_2.4 *(20) //

trilocanasya --

ravim iva dhṛtāmitābhaṃ kavim iva surasārtha-viracita-stotram /*
madhum iva saṃbhṛta-karuṇaṃ vidhum iva nāthaṃ kha-sarpaṇaṃ vande // VidSrk_2.5 *(21) //*

puruṣottamasya --

udarasyedam aṇutvaṃ sahaja-gurutvaṃ yadi nedaṃ hṛdayasya /*
svārthe katham alasatvaṃ katham anusatvaṃ hita-karaṇe matir asya // VidSrk_2.6 *(22) //*

jñāna-śrī-mitrasya --

vaktraṃ naiṣa kalānidhir dhavalimā naiṣojjvalā kaumudī $ netre nīra-rucī na lāñchana-yugaṃ candre 'sty amanda-cchavi &
ity unnīya vidhor abhīti-vihasad yat saṃnidhiṃ sādhvagān % nūnaṃ nīrajam astu vaḥ śiva-dive tad lokanāthānanam // VidSrk_2.7 *(23) //

jaṭā-jūṭābhyantar-nava-ravir iva śyāma-jalabhṛd- $ vṛtaḥ śoṇāśokastavakam amitābhaḥ praminute &
maharṣer yasyendu-dyuti-ghaṭita-mūrter iva sa vaḥ % klamaṃ bhindyād dadyāt praśama-sukha-pīyūṣa-laharīm // VidSrk_2.8 *(24) //

buddhākarasyaitau --

|| iti lokeśvara-vrajyā ||

||2||

3. tato mañju-ghoṣa-vrajyā

aṅgāmoda-samocchalad-ghṛṇi-patad-bhṛṅgāvalī-mālita- $ sphūrjal-lañchana-sūtra-gumphita-milan-nīlotpala-śrīr iva &
niryat-pāda-nakhonmukhāṃśu-visara-srag-danturaḥ smaryatāṃ % mañjuśrīḥ sura-mukta-mañjari-śikhā-varṣair ivābhyarcitaḥ // VidSrk_3.1 *(25) //

śastrodyad-bāhu-deha-sphurad-anala-milad-dhūma-kalpānta-puñjaḥ $ śṛṅgāntānanta-viśvārpita-mahiṣa-śiro-makṣikā-līvi-kalpaḥ &
trāsa-tyakta-sva-parṇāstṛta-sura-ghṛṇayevālasat-pāda-vṛndas % tāraugha-pluṣṭa-bhānur jagad avatu naṭad-bhairavātmā kumāraḥ // VidSrk_3.2 *(26) //

vallaṇasyaitau --

khaḍgī sa-śabdam atha pustakavān sa-cintaṃ $ bālaḥ sa-khelam abhirāma-tamaḥ sa-kāmam &
nānā-vidhaṃ sura-vadhūbhir itīkṣito vaḥ % pāyāc ciraṃ sugata-vaṃśa-dharaḥ kumāraḥ // VidSrk_3.3 *(27) //

puruṣottamasya --

mugdhāṅgulī-kiśalayāṅghri-suvarṇa-kumbha- $ vāntena kānti-payasā dhusṛṇāruṇena &
yo vandamānam abhiṣiñcati dharma-rājye % jāgartu vo hita-sukhāya sa mañju-vajraḥ // VidSrk_3.4 *(28) //

jitāripādānām --

amīṣāṃ mañjuśrī-rucira-vadana-śrī-kṛta-rucāṃ $ śrutaṃ no nāmāpi kva nu khalu himāṃśu-prakṛtayaḥ &
mamābhyarṇe dhārṣṭyāc carati punar indīvaram iti % krudhevedaṃ prāntāruṇam avatu vo locana-yugam // VidSrk_3.5 *(29) //

iti mañju-ghoṣa-vrajyā

||3||
4. tato maheśvara-vrajyā

śilpaṃ trīṇi jaganti yasya kavitā yasya trivedī guror $ yaś cakre tripura-vyayaṃ tripathagā yan-mūrdhni mālyāyate &
trīn kālān iva vīkṣituṃ vahati yo visphūrjad-akṣṇāṃ trayaṃ % sa traiguṇya-paricchedo vijayate devas triśūlāyudhaḥ // VidSrk_4.1 *(30) //

vasukalpa-dattasya || (Skmsa.u.ka. 16)

vāṇībhūta-purāṇa-pūruṣa-dhṛti-pratyāśayā dhāvite $ nidrāti kṣaṇa-jāśu-śukṣaṇi-kaṇa-klānte śakunteśvare &
namronnamra-bhujaṅga-puṅgava-guṇa-vyākṛṣṭa-bāṇāsana- % kṣiptāstrasya puradruho vijayate saṃdhāna-sīmāśramaḥ // VidSrk_4.2 *(31) //

murāreḥ | (Ar a.rā. 7.114, Skmsa.u.ka. 74)

pīyūṣa-drava-pāna-dohada-rasa-vyagroraga-grāmaṇī- $ daṣṭaḥ pātu śaśī maheśvara-śiro-mepathya-ratnāṅkuraḥ &
yo bimba-pratipūraṇāya vidhṛto niṣpīḍya saṃdaṃśikā- % yantre śaiva-lalāṭa-locana-śikhā-jvālābhir ābarhyate // VidSrk_4.3 *(32) //

murārer etau --

bhadraṃ candra-kale śivaṃ suranadi śreyaḥ kapālaāvale $ kalyāṇaṃ bhujagendra-valli kuśalaṃ viśve śaṭā-saṃtate &
ity āhur militāḥ parasparam amūr yasmin praśāntiṃ gate % kapāntāra-bhaṭī-naṭasya bhavatāt tad vaḥ śriye tāṇḍavam // VidSrk_4.4 *(33) //

devi tvad-vadanopamāna-suhṛdām eṣāṃ sarojanmanāṃ $ paśya vyomani lohitāyati śanair eṣā daśā vartate &
itthaṃ saṃkucad-ambajānukaraṇa-vyājopanītāñjaleḥ % śambhor vañcita-pārvatī-kamucitam saṃdhyārcanaṃ pātu vaḥ // VidSrk_4.5 *(34) //

rājaśekharasya --

kasmāt pārvati niṣṭhurāsi sahaja śailīdbhavānām idaṃ $ niḥsnehāsi kuto na bhasma-paruṣaḥ snehaṃ kvacin nindati &
kopas te mayi niṣphalaḥ priyatame sthāṇau phalaṃ kiṃ bhaved % itthaṃ nirvacanīkṛto dayitayā śambhuḥ śivāyās tu vaḥ // VidSrk_4.6 *(35) //

bhojadevasya (Skmsa.u.ka. 31)

vapuḥ prādurbhāvād anumitam idaṃ janmani purā $ purāre na prāyaḥ kvacid api bhavantaṃ praṇatavān &
naman janmany asminn aham atanur agre 'py anatibhāṅ % maheśa kṣantavyaṃ tad idam aparādha-dvayam api // VidSrk_4.7 *(36) //

muñjasya | (Skmsa.u.ka. 471)

kiṃ vācyo mahimā mahā-jala-nidher yasyendra-vajrāhatas $ trasto bhū-bhṛd amajjad ambu-nicaye kaulīla-potākṛtiḥ &
maināko 'pi gabhīra-nīra-viluṭhan pāṭhīna-pṛṣṭhocchalac % chaivālāṅkura-koṭi-koṭara-kuṭī-kuḍyāntare nirvṛtaḥ // VidSrk_4.8 *(37) //

vallaṇasya --

tādṛk-sapta-samudra-mudrita-mahī bhūbhṛdbhir abhraṃ-kaṣais $ tāvadbhiḥ parivāritā pṛthu-pṛthu-dvīpaiḥ samantād iyam &
yasya sphāra-phaṇā-maṇau nilayanāt tiryak-kalaṅkākṛtiḥ % śeṣaḥ so 'py agamad yad-aṅgada-padaṃ tasmai namaḥ śambhave // VidSrk_4.9 *(38) //

vallaṇasya | (Skmsa.u.ka. 13)

gāḍha-granthi-praphullad-gala-vikala-phaṇā-pīṭha-niryad-viṣāgni- $ jvālāniṣṭapta-candra-dravad-amṛta-rasa-proṣita-preta-bhāvāḥ &
ujjṛmbhā babhru-netra-dyutim asakṛd-asṛk-tṛṣṇayālokayantyaḥ % pāntu tvāṃ nāga-nāla-grathita-śava-śiraḥ-śreṇayo bhairavasya // VidSrk_4.10 *(39) //

vallaṇasya (Skmsa.u.ka. 62, bhavabhūteḥ)

babhru-bhrū-śmaśru-keśaṃ śikharam iva girer lagna-dāvāgni-mālaṃ $ netraiḥ piṅgogra-tārais tribhir iva ravibhiś chidritaḥ kāla-meghaḥ &
daṃṣṭrācandra-prabhābhiḥ prakaṭita-subṛhattālu-pātāla-mūlaṃ % śambhor vaktraṃ suvaktra-tritaya-bhaya-karaṃ hantv adhaṃ dakṣiṇaṃ vaḥ // VidSrk_4.11 *(40) //

rakṣo-vibhīṣaṇasya --

uddāma-danta-ruci-pallavitārdha-candra- $ jyotsnā-nipīta-timira-prakarāvarodhaḥ &
śreyāṃsi vo diśatu tāṇḍavitasya śambhor % ambhodharāvali-ghana-dhvanir aṭṭahāsaḥ // VidSrk_4.12 *(41) //

saṅghamitrasya | (Skmsa.u.ka. 37)

tvaṅgad-gaṅgam udañcad-indu-śakalaṃ bhraśyat-kapālāvali- $ kroḍa-bhrāmyad-amanda-māruta-caya-sphārībhavad-bhāṅkṛti &
pāyād vo ghana-tāṇḍava-vyatikara-prāg-bhāra-kheda-skhalad- % bhogīndra-ślatha-piṅgalotkaṭa-jaṭājūṭaṃ śiro dhūrjaṭeḥ // VidSrk_4.13 *(42) //

(Skmsa.u.ka. 41, vīryamitrasya)

nakha-darpaṇa-saṃkrānta- $ pratimā-daśakānvitaḥ &
gaurī-pādānataḥ śambhur % jayatv ekādaśaḥ svayam // VidSrk_4.14 *(43) //

cūḍāpīḍa-kapāla-saṃkula-patan-mandākinī-vārayo $ vidyut-prāya-lalāṭa-locana-puṭa-jyotir-vimiśra-tviṣaḥ &
pāntu tvām akaṭhora-ketaka-śikhā-saṃdigdha-mugdhendavo % bhūteśasya bhugaṅga-valli-valaya-sraṅ-naddha-jūṭā jaṭāḥ // VidSrk_4.15 *(44) //

bhavabhūteḥ (mālavikāgnimā.a.-mitram i. 1.1) --

sa jayati gāṅga-jalaughaḥ śambhor uttuṅga-mauli-viniviṣṭaḥ /*
majjati punar unmajjati candra-kalā yatra śapharīva // VidSrk_4.16 *(45) //*

sa vaḥ pāyād indur nava-visalatākoṭi-kuṭilaḥ $ smarārer yo mūrdhni jvalana-kapiśe bhāti nihitaḥ &
sravan-mandākinyāḥ prati-divasa-siktena payasā % kapālenonmuktaḥ sphaṭika-dhavalenāṅkura iva // VidSrk_4.17 *(46) //

kasyacit | (Skmsa.u.ka. 51, rājaśekharasya)

cyutām indor lekhāṃ ratikalaha-bhagnaṃ ca valayaṃ $ dvayaṃ cakrīkṛtya prahasita-mukhī śaila-tanayā &
avocad yaṃ paśyedty avatu sa śivaḥ sā ca girijā % sa ca krīḍā-candro daśana-kiraṇāpūrita-kalaḥ // VidSrk_4.18 *(47) //

vararuceḥ | (Skmsa.u.ka. 55, Svsu.ā. 66, Spdśā.pa. 96)

namas tuṅga-śiraś cumbi- $ candra-cāmara-cārave &
trailokya-nagarārambha- % mūla-stambhāya śambhave // VidSrk_4.19 *(48) //

kasyacit | (Skmsa.u.ka. 13, bāṇasya)

kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ $ gṛhṇan keśeṣv apāstaś caraṇa-nipatito nekṣitaḥ saṃbhrameṇa &
āliṅgan yo 'vadhūtas tripura-yuvatibhiḥ sāśru-netrotpalābhiḥ % kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ // VidSrk_4.20 *(49) //

(Amaru 2; Skmsa.u.ka. 76)

saṃdhyā-tāṇḍava-ḍambara-vyasanino bhīmasya caṇḍa-bhrami- $ vyānṛtyad-bhuja-daṇḍa-maṇḍala-bhuvo jhañjhānilāḥ pāntu vaḥ &
yeṣām ucchalatāṃ javena jhagiti vyūheṣu bhūmībhṛtām % uḍḍīneṣu viḍaujasā punar asau dambholir ālokitaḥ // VidSrk_4.21 *(50) //

(Skmsa.u.ka. 100; Smvsū.mu. 2.31)

keśeṣu prāk-pradīpas tvaci vikaṭa-caṭatkāra-sāro 'timātraṃ $ māṃse mandāyamānaḥ kṣarad-asṛji sṛjann asthiṣu ṣṭhātkṛtāni &
majja-prāye 'ṅga-bhāge jhagiti rati-pater jājvalan projjvala-śrīr % aśreyo vyasyatād vastrinayana-nayanopāntavānto hutāśaḥ // VidSrk_4.22 *(51) //

pāyāt pārvaṇa-sāndhya-tāṇḍava-vidhau yasyollasat-kānano $ hemādriḥ karaṇāṅga-hāra-valanaiḥ sārdhendur āndolitaḥ &
dhatte 'tyadbhuta-vismayena dharayā dhūtasya kānta-tviṣo % lolat-kuntala-kuṇḍalasya śirasaḥ śobhāṃ sa vo dhūrjaṭiḥ // VidSrk_4.23 *(52) //

kapāle gambhīraḥ kuhariṇi jaṭā-sandhiṣu kṛśaḥ $ samuttālaś cūḍābhujaga-phaṇa-ratna-vyatikare &
mṛdur lekhākoṇe raya-vaśa-vilolasya śaśinaḥ % punīyād dīrghaṃ svo hara-śirasi gaṅgā-kala-kalaḥ // VidSrk_4.24 *(53) //

(Skmsa.u.ka. 46, yogeśvarasya)

śāntyai vo 'stu kapāla-dāma jagatāṃ patur yadīyāṃ lipiṃ $ kvāpi kvāpi gaṇāḥ paṭhanti padaśo nāti-prasiddhākṣaram &
viśvaṃ srakṣyati rakṣati kṣitim apām īśiṣyate śiṣyate % nāgau rāgiṣu raṃsyate syati jagan nirvekṣyati dyām iti // VidSrk_4.25 *(54) //

bhojadevasya | (Skmsa.u.ka. 61)

jvālevordhva-visarpiṇī pariṇatasyāntas tapas tejaso $ gaṅgā-tuṅga-taraṅga-sarpa-vasatir valmīka-lakṣmīr iva &
saṃdhyevārdra-mṛṇāla-komala-tanor indoḥ sahasthāyinī % pāyād vas taruṇāruṇāṃśu-kapiśā śambhor jaṭā-saṃhatiḥ // VidSrk_4.26 *(55) //

(Skmsa.u.ka. 56, ravināgasya)

maulau vegād udañcaty api caraṇa-bhara-nyañcad-urvītalatvād $ akṣuṇṇa-svarga-loka-sthiti-mudita-sura-śreṣṭha-goṣṭhī-stutāya &
saṃtrāsān niḥsarantyāpy avirata-visarad-dakṣiṇārdhānu-bandhād % atyaktāyādri-putryā tirpurahara-jagat-kleśa-hantre namas te // VidSrk_4.27 *(56) //

(Skmsa.u.ka. 11, bāṇasya)

paryaṅkāśleṣa-bandha-dviguṇita-bhujaga-granthi-saṃvīta-jānor $ antaḥ-prāṇāvarodhād uparata-sakala-dhyāna-ruddhendriyasya &
ātmany ātmānam eva vyapagata-karaṇaṃ paśyatas tattva-dṛṣṭyā % śambhor vaḥ pātu śūnya-kṣaṇa-ghaṭita-laya-brahma-lagnaḥ samādhiḥ // VidSrk_4.28 *(57) //

pāyād vārendu-mauler anavarata-bhujāvṛtti-vātormi-vega- $ bhrāmyad-rudrārka-tārā-gaṇa-racita-mahā-lāta-cakrasya lāsyam &
nyañcadbhūtsarpad-agni-skhalad-akhila-giritvaṅgad-uttāla-mauli- % sphūrjac-candrāṃśu-niryan-nayana-rucira-sajjāhnavī-nirjharaḥ vaḥ // VidSrk_4.29 *(58) //

mātar jīva kim etad añjali-puṭe tātena gopāyitaṃ $ vatsa svādu-phalaṃ prayacchati na me gatvā gṛhāṇa svayam &
mātraivaṃ prahite guhe vighaṭayaty ākṛṣya saṃdhyāñjaliṃ % śambhor bhagna-samādhi-ruddha-rabhaso hāsyodgamaḥ pātu vaḥ // VidSrk_4.30 *(59) //

yogeśvarasya | (Skmsa.u.ka. 38)

evaṃ sthāpaya subhru bāhu-latikām evaṃ kuru sthānakaṃ $ nātyuccair nama kuñcitāgra-caraṇaṃ māṃ paśya tāvat kṣaṇam &
gaurīṃ nartayataḥ sva-vaktra-murajenāmbhodhara-dhvāninā % śambhor vaḥ sukhayantu lambhita-layacchedāhatās tālikāḥ // VidSrk_4.31 *(60) //

tasyaiva | (Skmsa.u.ka. 26)

saṃvyānāṃśuka-pallaveṣu taralaṃ veṇī-guṇeṣu sthiraṃ $ mandaṃ kañcuka-sandhiṣu stana-taṭotsaṅgeṣu dīptārciṣam &
ālokya tripurāvarodhana-vadhū-vargasya dhūma-dhvajaṃ % hasta-srasta-śarāsano vijayate devo dayārdrekṣaṇaḥ // VidSrk_4.32 *(61) //

(Skmsa.u.ka. 73)

jaṭā-gulmotsaṅgaṃ praviśati śaśī bhasma-gahanaṃ $ phaṇīndro 'pi skandhād avatarati līlāñcita-phaṇaḥ &
vṛṣaḥ śāṭhyaṃ kṛtvā vilikhati khurāgreṇa nayanaṃ % yadā śambhuś cumbaty acala-duhitur vaktra-kamalam // VidSrk_4.33 *(62) //

rājaśekharasya --

nānā-vega-viniḥsṛta-tripathagā-vāri-pravāhākulaḥ $ śīghra-bhrānti-vaśāl-lalāṭa-nayanākālātapād bhīṣaṇaḥ &
muṇḍālī-kuhara-prasarpad-anilāsphāla-pramukta-dhvaniḥ % prāvṛṭ-kāla ivoditaḥ śiva-śiro-meghaḥ śivāyāstu vaḥ // VidSrk_4.34 *(63) //

kasyacit --

sa pātu viśvam adyāpi $ yasya mūrdhni navaḥ śaśī &
gaurī-mukha-tiraskāra- % lajjayeva na vardhate // VidSrk_4.35 *(64) //

dharmapālasya --

dig-vāsā iti satrapaṃ manasija-dveṣīti mugdha-smitaṃ $ sāścaryaṃ viṣamekṣaṇo 'yam iti ca trastaṃ kapālīti ca &
mauli-svīkṛta-jāhnavīka iti ca prāptābhyasūyaṃ haraḥ % pārvatyā sabhayaṃ bhujaṅga-valayīty ālokitaḥ pātu vaḥ // VidSrk_4.36 *(65) //

vinaya-devasya --

phaṇini śikhi-graha-kupite śikhini ca tad-deha-valayitākulite /*
avatād vo hara-guhayor ubhaya-paritrāṇa-kātaratā // VidSrk_4.37 *(66) //*

jātārdhavardhanasya --

sindūra-śrīr lalāṭe kanaka-rasa-mayaḥ karṇa-pāśāvataṃso $ vaktre tāmbūla-rāgaḥ pṛthu-kuca-kalase kuṅkumasyānulepaḥ &
daityādhīśāṅganānāṃ jaghana-parisare lākṣika-kṣauma-lakṣmīr % aśreyāṃsi kṣiṇotu tripura-hara-śarodgāra-janmānalo vaḥ // VidSrk_4.38 *(67) //

maṅgalasya | (Skmsa.u.ka. 77)

pāyād vaḥ sura-jāhnavī-jala-raya-bhrāmyaj-jaṭā-maṇḍalī- $ vega-vyākula-nāganāyaka-phaṇā-phūtkāra-vātocchalam &
saptāmbhonidhi-janma-caṇḍa-laharī-majjan-nabho-maṇḍala- % trāsa-trasta-surāṅganā-kalakala-vrīḍā-vilakṣo haraḥ // VidSrk_4.39 *(68) //

karkarājasya (Skmsa.u.ka. 99, brahma-hareḥ)

purastād ānamra-tridaśapati-gārutmata-maṇer $ vataṃsa-trāsārter apasarati mauñjī-phaṇi-patau &
purāriḥ saṃvṛṇvan vigalad-upasaṃvyānam ajine % punītād vaḥ smera-kṣiti-dhara-sutāpāṅga-viṣayaḥ // VidSrk_4.40 *(69) //

dharmāśokasya --

jīrṇe 'py utkaṭa-kāla-kūṭa-kavale dagdhe haṭhān manmathe $ nīte bhāsura-bhāla-netra-tanutāṃ kalpānta-dāvānale &
yaḥ śaktyā samalaṃkṛto 'pi śaśinaṃ śrī-śailajāṃ svardhunīṃ % dhatte kautuka-rāja-nīti-nipuṇaḥ pāyāt sa vaḥ śaṅkaraḥ // VidSrk_4.41 *(70) //

kavirājasya --

iti śrī-maheśvara-vrajyā
||4||

___________________________________________________________________

(5)
5. tatas tad-varga-vrajyā

devī sūnum asūta nṛtyata gaṇāḥ kiṃ tiṣṭhatety udbhuje $ harṣād bhṛṅgariṭāvayācita-girā cāmuṇḍayāliṅgite &
avyād vo hata-dundubhi-svana-ghana-dhvānātiriktas tayor % anyonya-pracalāsthit-pañjara-raṇat-kaṅkāla-janmā ravaḥ // VidSrk_5.1 *(71) //

yogeśvarasya | (Skmsa.u.ka. 158, Smvsū.mu. 2.55)

rakṣatu vaḥ stana-yugalaṃ hari-kari-kumbhānukāri giri-guhituḥ /*
śaṅkara-dṛḍha-kaṇṭha-graha-pīḍana-bhasmāṅga-rāga-vicchuritam // VidSrk_5.2 *(72) //*

(dakṣasya)

sāvaṣṭambha-niśumbha-saṃbhramanamad-bhūgola-niṣpīḍana- $ nyañcat-karpara-kūrma-kampa-vicaṭad-brahmāṇḍa-khaṇḍa-sthiti &
pātāla-pratimalla-galla-vivara-prakṣipta-saptārṇavaṃ % vande nandita-nīlakaṇṭha-pariṣad-vyakta-rddhi vaḥ krīḍitam // VidSrk_5.3 *(73) //

kasyacit --

bho bho dik-patayaḥ prayāta parataḥ khaṃ muñcatāmbhomucaḥ $ pātālaṃ vraja medini praviśata kṣoṇī-talaṃ kṣmābhṛtaḥ &
brahmann unnaya dūram ātma-sadanaṃ devasya me nṛtyataḥ % śambhoḥ saṃkaṭam etad ity avatu vaḥ protsāraṇā nandinaḥ // VidSrk_5.4 *(74) //

(Skmsa.u.ka. 93, yogeśvarasya; Smvsū.mu. 2.30)

svedas te katham īdṛśaḥ priyatame tvan-netra-vahner vibho $ kasmāt kampitam etad induvadane bhogīndra-bhīter bhava &
romāñcaḥ katham eṣa devi bhagavan gaṅgāmbhasāṃ śīkarar % itthaṃ bhartari bhāva-gopana-parā gaurī ciraṃ pātu vaḥ // VidSrk_5.5 *(75) //

(Skmsa.u.ka. 116, lakṣmīdharasya)

ārdrāṃ kaṇṭhe mukhābja-srajam avanamayaty ambikā jānulambāṃ $ sthāne kṛtvendulekhāṃ nibiḍayati jaṭāḥ pannagendreṇa nandī &
kālaḥ kṛttiṃ nibadhnāty upanayati kare kāla-rātriḥ kapālaṃ % śambhor nṛtyāvatāre pariṣad iti pṛthag vyāpṛtā vaḥ punātu // VidSrk_5.6 *(76) //

(Skmsa.u.ka. 91, śatānandasya, Smvsū.mu. 2.29)

śṛṅgaṃ bhṛṅgin vimuñca tyaja gaja-vadana tvaṃ ca lāṅgūla-mūlaṃ $ mandānando 'si nandinn alam abala mahākāla kaṇṭha-graheṇa &
ity uktvā nīyamānaḥ sukhayatu vṛṣabhaḥ pārvatī-pāda-mūle % paśyann akṣair vilakṣaṃ valita-gala-calat-kambalaṃ tryambakaṃ vaḥ // VidSrk_5.7 *(77) //

abhinandasya | (Skmsa.u.ka. 159)

gaurī-vibhajyamānārdha- $ saṃkīrṇe hara-mūrdhani &
amba dviguṇa-gambhīre % bhāgīrathi namo 'stu te // VidSrk_5.8 *(78) //

kasyacit (Skmsa.u.ka. 49, Smvsū.mu. 1.24)

devasyāmbuja-saṃbhavasya bhavanād ambhodhim āgāmukā $ seyaṃ mauli-vibhūṣaṇaṃ bhagavato bhargasya bhāgīrathī &
udyātān apahāya vigraham iha srotaḥ-pratīpān api % srotas tīvrataratvarā gamayati drāg brahmalokaṃ janān // VidSrk_5.9 *(79) //

prātaḥ kālāñjana-paricitaṃ vīkṣya jāmātur oṣṭhaṃ $ kanyāyāś ca stana-mukulayor aṅgulī-bhasma-mudrāḥ &
premollāsāj jayati madhuraṃ sasmitābhir vadhūbhir % gaurī-mātuḥ kim api kim api vyāhṛtaṃ karṇa-mūle // VidSrk_5.10 *(80) //

śubhāṅgasya --

lākṣā-rāgaṃ harati śikharāj jāhnavī-vāri yeṣāṃ $ ye tatvanti srajam adhijaṭā-maṇḍalaṃ mālatīnām &
pratyutsarpad-vimala-kiraṇair yais tirodhānam indor % devyāḥ sthāṇau caraṇa-patite te nakhāḥ pāntu viśvam // VidSrk_5.11 *(81) //

dakṣasya | (Skmsa.u.ka. 107, kasyacit)

miśrībhūtāṃ tava tanulatāṃ bibhrato gauri kāmaṃ $ devasya syād avirala-parīrambha-janmā pramodaḥ &
kintu prema-stimita-madhura-snigdha-mugdhā na dṛṣṭir % dṛṣṭety antaḥkaraṇam asakṛt tāmyati tryambakasya // VidSrk_5.12 *(82) //

bhagīrathasya | (Skmsa.u.ka. 139)

avyād vo valikāṅghri-pāta-vicalad-bhūgola-helonmukha- $ bhrāmyad-dik-kari-kalpitānukaraṇo nṛtyad-gaṇa-grāmaṇīḥ &
yasyoddaṇḍita-śuṇḍa-puṣkara-marud-vyākṛṣṭa-sṛṣṭaṃ muhus % tārā-cakraṃ udakta-śīkara-pṛṣal-līlām ivābhyasyati // VidSrk_5.13 *(83) //

rājaśekharasya --

sānandaṃ nandi-hastāhata-muraja-ravāhūta-kaumāra-barhi- $ trāsān nāsāgra-randhraṃ viśati phaṇi-patau bhoga-saṃkoca-bhāji &
gaṇḍoḍḍīnāli-mālā-mukharita-kakubhas tāṇḍave śūla-pāṇer % vaināyakyaś ciraṃ vo vadana-vidhutayaḥ pāntu cītkāra-vatyaḥ // VidSrk_5.14 *(84) //

bhavabhūteḥ | (mālatīmādhavamā.mā. 1.2)

yad ambā tāto vā dvayam idam agād eka-tanutāṃ $ tad-ardhaṃ cārdhaṃ ca kva nu gatam athāryaḥ kathayatu &
jagat tat taj jātaṃ sakala-nara-nārī-mayam iti % pratītiṃ kurvāṇo jayati śikhi-bhartur gaja-mukhaḥ // VidSrk_5.15 *(85) //

bhava-jaladhi-jalāvalamba-yaṣṭir mahiṣa-mahāsura-śaila-vajra-dhārā /*
hara-hṛdaya-taḍāga-rāja-haṃsī diśatu śivaṃ jagataś ciram // VidSrk_5.16 *(86) //*

bhagīrathasya (Skmsa.u.ka. 108, bhagīratha-dattasya)

śūlāhata-mahiṣāsura-rudhira-cchuritādharāmbarā gaurī /*
puṣpavatīva sa-lajjā hasita-hara-nirīkṣitā jayati // VidSrk_5.17 *(87) //*

gonandasya --

pratyāsanna-vivāha-maṅgala-vidhau devārcana-vyastayā $ dṛṣṭvāgre pariṇetur eva likhitāṃ gaṅgādharasyākṛtim &
unmāda-smita-roṣa-lajjitam asau gauryā kathaṃcic cirād % vṛddha-strī-vacanāt priye vinihitaḥ puṣpāñjaliḥ pātu vaḥ // VidSrk_5.18 *(88) //

bhāsasya | (Skmsa.u.ka. 112, Spdśā.pa. 102, Smvsū.mu. 2.37)

śikhipatir atidurlaḍitaḥ pitror abhilaṣati madhyam adhiśayitum /*
tāv apy eka-śarīrāv iti viṣamāśaś ciraṃ jayati // VidSrk_5.19 *(89) //*

ambeyaṃ neyam ambā na hi khara-kapiśaṃ śmaśru tasyā mukhārdhe $ tāto 'yaṃ naiṣa tātaḥ stanaṃ urasi pitur dṛṣṭavān nāham atra &
keyaṃ ko 'yaṃ kiṃ etad yuvatir atha pumān vastu kiṃ syāt tṛtīyaṃ % śambhoḥ saṃvīkṣya rūpād apasarati guhaḥ śaṅkitaḥ pātu yuṣmān // VidSrk_5.20 *(90) //

svecchā-ramyaṃ luṭhitvā pitur urasi citā-bhasma-dhūlī-citāṅgo $ gaṅgā-vāriṇy agādhe jhaṭiti hara-jaṭā-jūṭato datta-jhampaḥ &
sadyaḥ sītkāra-kārī jala-jaḍima-raṇa-hanta-paṅktir guho vaḥ % kampī pāyād apāyāj jvalita-śikhi-śikhe cakṣuṣi nyasta-hastaḥ // VidSrk_5.21 *(91) //

bāṇasya | (Skmsa.u.ka. 146, Smvsū.mu. 2.43)

haṃsa-śreṇi-kutūhalena kalayan bhūṣā-kapālāvalīṃ $ bālām indukalāṃ mṛṇāla-rabhasād āndolayan pāṇinā &
raktāmbhoja-dhiyā ca locana-puṭaṃ lālāṭam udghāṭayan % pāyād vaḥ pitur aṅka-bhāk śiśu-jana-krīḍonmukhaḥ ṣaṇ-mukhaḥ // VidSrk_5.22 *(92) //

balabhadrasya | (Skmsa.u.ka. 149)

kapolād uḍḍīnair bhaya-vaśa-vilolair madhukarair $ madāmbhaḥ-saṃlobhād upari patituṃ baddha-paṭalaiḥ &
calad-barha-cchatra-śriyam iva dadhāno 'tirucirām % avighnaṃ herambo jagad-agha-vighātaṃ ghaṭayatu // VidSrk_5.23 *(93) //

(Skmsa.u.ka. 142)

ekaḥ sa eva paripālayatāj jaganti $ gaurī-girīśa-caritānukṛtiṃ dadhānaḥ &
ābhāti yo daśana-śūnya-mukhaika-deśa- % dehārdha-hārita-vadhūka ivaka-dantaḥ // VidSrk_5.24 *(94) //

(Skmsa.u.ka. 141, vasukalpasya)

arciṣmanti vidārya vaktra-kuharāṇy āsṛk-kvaṇo vāsukes $ tarjanyā viṣa-karburān gaṇayataḥ saṃspṛśya dantāṅkurān &
ekaṃ trīṇi navāṣṭa sapta ṣaḍ-ativyastāsta-saṃkhyā-kramā % vācaḥ śaktidharasya śaiśava-kalāḥ kurvantu vo maṅgalam // VidSrk_5.25 *(95) //

(Skmsa.u.ka. 147; Spdśā.pa. 105)

suptaṃ pakṣa-puṭe nilīna-śirasaṃ sṛṣṭvā mayūraṃ puraḥ $ kṛttaṃ kena śiro 'sya tāta katham ity ākrandataḥ śaiśavāt &
antarhāsa-pināki-pāṇi-yugala-sphālollasac-cetasas % tan-mūrdhekṣaṇa-tarpitasya hasitaṃ pāyāt kumārasya vaḥ // VidSrk_5.26 *(96) //

(Skmsa.u.ka. 148)

carcāyāḥ katham eṣa rakṣati sadā sadyo nṛ-muṇḍa-srajaṃ $ caṇḍīkeśariṇo vṛṣaṃ ca bhujagān sūnor mayūrād api &
ity antaḥparibhāvayan bhagavato dīrghaṃ dhiyaḥ kauśalaṃ % kūṣmāṇḍo dhṛti-saṃbhṛtām anudinaṃ puṣṇāti tunda-śriyam // VidSrk_5.27 *(97) //

(Skmsa.u.ka. 157, kasyacit)

kasmāt tvaṃ tāta gehād aparam abhinavā brūhi kā tatra vārtā $ devyā devo jitaḥ kiṃ vṛṣa-ḍamaru-citā-bhasma-bhogīndra-candrān &
ity evaṃ barhināthe kathayati sahasā bhartṛ-bhikṣā vibhūṣā % vaiguṇyodvega-janmā jagad avatu ciraṃ hāravo bhṛṅgirīṭeḥ // VidSrk_5.28 *(98) //

tuṅgasya (Skmsa.u.ka. 152, tuṅgokasya)

sthūlo dūramayaṃ na yāsyati kṛśo naiṣa prayāṇa-kṣamas $ tenaikasya mamaiva tatra kaśipu-prāptiḥ parā dṛśyate &
ity ādau paricintitaṃ pratimuhus tad-bhṛṅgi-kūṣmāṇḍayor % anyonya-pratikūlam īśa-śivayoḥ pāṇigrahe pātu vaḥ // VidSrk_5.29 *(99) //

(Skmsa.u.ka. 156)

jyākṛṣṭi-baddha-khaṭakāmukha-pāṇi-pṛṣṭha- $ preṅkhan-nakhāṃśu-caya-saṃvalito 'mbikāyāḥ &
tvāṃ pātu mañjarita-pallava-karṇapūra- % lobha-bhramad-bhramara-vibhrama-bhṛt-kaṭākṣaḥ // VidSrk_5.30 *(100) //

[Amaru 1; Skmsa.u.ka. 123]

yātas te 'dhara-khaṇḍanāt paribhavaḥ kāpālikād amba yaḥ $ sa brahmādiṣu kathyatām iti muhur vāṇīṃ guhe jalpati &
gaurīṃ hasta-yugena ṣaṇ-mukha-vaco roddhuṃ nirīkṣyākṣamāṃ % vailakṣyāc caturāsya-niṣphala-parāvṛttiś ciraṃ pātu vaḥ // VidSrk_5.31 *(101) //

kasyacit (Skmsa.u.ka. 5, Smvsū.mu. 2.105)

gonāsāya viyojitāgadarajāḥ sarpāya baddhauṣadhiḥ $ pāṇisthāya viṣāya vīryamahate kaṇṭhe maṇiṃ bibhratī &
bhartur bhūta-gaṇāya gotra-jaratī-nirdiṣṭa-mantrākṣarā % rakṣatv adri-sutā vivāha-samaye prītā ca bhītā ca vaḥ // VidSrk_5.32 *(102) //

rājaśekharasya | (Skmsa.u.ka. 111)

dig-vāsā yadi tat kim asya dhanuṣā sāstrasya kiṃ bhasmanā $ bhasmāṅgasya kim aṅganā yadi ca sā kāmaṃ paridveṣṭi kim &
ity anyonya-viruddha-ceṣṭitam idaṃ paśyan nija-svāmino % bhṛṅgī sāndra-śirāvanaddha-paruṣaṃ dhatte 'sthi-śeṣaṃ vapuḥ // VidSrk_5.33 *(103) //

(Skmsa.u.ka. 151, yogeśvarasya)


|| iti śiva-gaṇa-vrajyā ||
||5||

___________________________________________________________________

6. tato hari-vrajyā

asti śrī-stana-patra-bhaṅgam akarī-mudrāṅkitoraḥ-sthalī $ devaḥ sarva-jagat-patir madhu-vadhū-vaktrābja-candrodayaḥ &
krīḍā-kroḍa-tanor navendu-viśade daṃṣṭrāṅkure yasya bhūr % bhāti sma pralayābdhi-palvala-talotkhātaika-mustākṛtiḥ // VidSrk_6.1 *(104) //

vākpatirājasya | (Skmsa.u.ka. 192, nagnasya)

pṛṣṭha-bhrāmyad amanda-mandara-giri-grāvāgra-kaṇḍūyanān $ nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ &
yat-saṃskāra-kalānuvartana-vaśād velā-chalenāmbhasāṃ % yātāyātam ayantritaṃ jala-nidher nādyāpi viśrāmyati // VidSrk_6.2 *(105) //

vākpati-rājasya (BhP 12.13.2; Skmsa.u.ka. 186, keśaṭācāryasya, Svsu.ā. 36)

niṣpratyūham upāsmahe bhagavataḥ kaumodakī-lakṣmaṇaḥ $ koka-prīti-cakora-pāraṇa-paṭū jyotiṣmatī locane &
yābhyām ardha-vibodha-mugdha-madhura-śrīr ardha-nidrāyito % nābhī-palvala-puṇḍarīka-mukulaḥ kamboḥ sapatnī-kṛtaḥ // VidSrk_6.3 *(106) //

(Ar.a.rā. 1.1)

viramati mahā-kalpe nābhī-pathaika-niketanas $ tribhuvana-puraḥ-śilpī yasya pratikṣaṇam ātmabhūḥ &
kim adhikaraṇā kīdṛk kasya vyavasthitir ity asā- % vudaram aviśad draṣṭuṃ tasmai jagan-nidhaye namaḥ // VidSrk_6.4 *(107) //

murārer etau | (Ar.a.rā. 1.2, Smvsū.mu. 1.33)

rādhe tvaṃ kupitā tvam eva kupitā ruṣṭāsi bhūmer yato $ mātā tvaṃ jagatāṃ tvam eva jagatāṃ mātā na vijño 'paraḥ &
devi tvaṃ parihāsa-keli-kalahe 'nantā tvam evety asau % smero vallava-sundarīm avanamac chauriḥ śriyaḥ vaḥ kriyāt // VidSrk_6.5 *(108) //

vākpatirājasya | (Skmsa.u.ka. 276 vākpateḥ; Pvpadyā.. 284)

ko 'yaṃ dvāri hariḥ prayāhy upavanaṃ śākhāmṛgeṇātra kiṃ $ kṛṣṇo 'haṃ dayite bibhemi sutarāṃ kṛṣṇaḥ kathaṃ vānaraḥ &
mugdhe 'haṃ madhusūdano vraja latāṃ tām eva puṣpāsavām % itthaṃ nirvacanīkṛto dayitayā hrīṇo hariḥ pātu vaḥ // VidSrk_6.6 *(109) //

śubhaṅkarasya | (sa.u.ka. Srk 277, Sv.su.ā. 104, Spdśā.pa. 122)

mandra-kvāṇita-veṇur ahni śithile vyāvartayan gokulaṃ $ barhāpīḍakam uttamāṅga-racitaṃ godhūli-dhumraṃ dadhat &
mlāyantyā vana-mālayā parigataḥ śrānto 'pi ramyākṛtir % gopa-strī-nayanotsavo vitaratu śreyāṃsi vaḥ keśavaḥ // VidSrk_6.7 *(110) //

kasyacit || (Kvs 22, Skmsa.u.ka. 284, Pvpadyā. 256)

viṣṇor dānava-vāhinī-pramatha-neṣṭyāpūraṇāyādarād $ āttaḥ pāṇi-yugodareṇa karaja-śreṇyā śriyālambhitaḥ &
niryāto vadanena kukṣi-vasateḥ patyus talād arṇasāṃ % śaṅkho 'patya-paramparāvṛta iva śreyāṃsi puṇātu vaḥ // VidSrk_6.8 *(111) //

sa jayaty ādi-varāho daṃṣṭrāniṣpiṣṭa-kula-giri-kaseruḥ /*
yasya puraḥ sura-kariṇaḥ sāṅkura-māṣopamā jātāḥ // VidSrk_6.9 *(112) //*

jīyāsuḥ śakulākṛter bhagavataḥ puccha-cchaṭācchoṭanād $ udyantaḥ śata-candritāmbara-talaṃ te bindavaḥ saindhavāḥ &
yair vyāvṛtya patadbhir aurva-śikhinas tejo-jaṭālaṃ vapuḥ % pānādhmāna-vaśād arocaka-rujaś cakre cirasyāspadam // VidSrk_6.10 *(113) //

kutas tvam aṇukaḥ svataḥ svam iti kiṃ na yat kasyacit $ kim icchasi pada-trayaṃ nanu bhuvā kim ity alpayā &
dvijasya śamino mama tribhuvanaṃ tad ity āśayo % harer jayati nihnutaḥ prakaṭitaś ca vakroktibhiḥ // VidSrk_6.11 *(114) //

(Skmsa.u.ka. 213, vākpateḥ)

śreyo 'syāś ciram astu mandara-girer māghāni pāśrvair iyaṃ $ māvaṣṭambhi mahormibhiḥ phaṇipater māle 'pi lālā-viṣaiḥ &
ity ākūta-juṣaḥ śriyaṃ jala-nidher ardhotthitāṃ paśyato % vācontaḥ-sphuritā bahir vikṛtibhir vyaktā hareḥ pātu vaḥ // VidSrk_6.12 *(115) //

(Skmsa.u.ka. 321)

caṭac-caṭini carmaṇi ccham iti cocchala-cchoṇite $ dhagad-dhag iti medasi sphuṭataro 'sthiṣu ṣṭhād iti &
punātu bhavato harer amara-vairi-nāthorasi % kvaṇatkaraja-pañjara-krakaca-kāṣa-janmānalaḥ // VidSrk_6.13 *(116) //

vākpater etau | (Skmsa.u.ka. 197; Spdśā.pa. 126, Smvsū.mu. 2.77)

vande bhuja-bhramita-mandara-mathyamāna- $ dugdhābdhi-dugdha-kaṇa-vicchurita-cchavīkam &
nakṣatra-karbura-viyat-pratirodhi-nindad- % unnidra-kairava-taḍāgam uro murāreḥ // VidSrk_6.14 *(117) //

murāreḥ --

bhramati girirāṭ pṛṣṭhe garjaty upaśruti sāgaro $ dahati vitata-jvālā-jālo jaganti viṣānalaḥ &
sa tu vinihita-grīvākāṇḍaḥ kaṭāha-puṭāntare % svapiti bhagavān kūrmo nidrābharālasa-locanaḥ // VidSrk_6.15 *(118) //

kasyacit --

bhakti-prahva-vilokana-praṇayinī nīlotpala-spardhinī $ dhyānālambanatāṃ samādhi-niratair nīte hita-prāptaye &
lāvaṇyasya mahā-nidhī rasikatāṃ lakṣmī-dṛśos tanvatī % yuṣmākaṃ kurutāṃ bhavārti-śamanaṃ netre tanur vā hareḥ // VidSrk_6.16 *(119) //

pucchodasta-visāriṇo jalanidheḥ svar-gaṅgayā saṃgama- $ śraddhāhūta-khalat-purātana-munir mīno hariḥ pātu vaḥ &
yasminn uddharati śrutīḥ pṛthutarād oṅkāra-sāra-dhvaner % madhye-sindhu viyan-mayo jala-mayaḥ stambhas tv abhūd ambare // VidSrk_6.17 *(120) //

jṛmbhāvijṛmbhita-dṛśaḥ prathama-prabuddha- $ lakṣmī-karāmburuha-lālana-lālasasya &
gātrāpavṛtti-bhara-kharvita-śeṣam avyād % avyāhataṃ murajitaḥ kṛtaka-prasuptam // VidSrk_6.18 *(121) //

mayānviṣṭo dhūrtaḥ sa sakhi nikhilām eva rajanīm $ iha syād atra syād iti nipuṇam anyām abhisṛtaḥ &
na dṛṣṭo bhāṇḍīre taṭa-bhuvi na govardhana-girer % na kālindyāḥ kūle na ca nicula-kuñje muraripuḥ // VidSrk_6.19 *(122) //

śyāmoccandrā svapiti na śiśo naiti mām amba nidrā $ nidrāhetoḥ śṛṇu suta kathāṃ kām apūrvāṃ kuruṣva &
vyaktaḥ stambhān naraharir abhūd dānavaṃ dārayiṣyann % ity uktasya smitam udayate devakī-nandanasya // VidSrk_6.20 *(123) //

śatānandasya | (Skmsa.u.ka. 257; Pk 151 sarvānandasya; BRK 5.1761)

kharva-granthi-vimukta-sandhi-vikasad-vakṣaḥ-sphurat-kaustubhaṃ $ niryan nābhi-saroja-kuḍmala-kuṭī-gambhīra-sāmaedhvani &
pātrāvāpti-samutsukena balinā sānandam ālokitaṃ % pāyād vaḥ krama-vardhamāna-mahimāścaryaṃ murārer vapuḥ // VidSrk_6.21 *(124) //

(Skmsa.u.ka. 220, vākpatirājasya)

uttiṣṭhantyā ratānte bharam uragapatau pāṇinaikena kṛtvā $ dhṛtvā cānyena vāso vigalita-kabarī-bhāram aṃśaṃ vahantyāḥ &
bhūyas tat-kāla-kānti-dviguṇita-surata-prītinā śauriṇā vaḥ % śayyām ālambya nītaṃ vapur alasa-lasad-bāhu lakṣmyāḥ punātu // VidSrk_6.22 *(125) //

vara-ruceḥ (Sksa.ka.ā. 2.33, V 165, Vs 1.3; Skmsa.u.ka. 339, Svsu.ā. 79, Spdśā.pa. 135)

saṃpūrṇaḥ punar abhyudeti kiraṇair indus tato dantinaḥ $ kumbha-dvandvam idaṃ punaḥ surataror agrollasan-mañjarī &
itthaṃ yad-vadana-stana-dvaya-valad-romāvalīṣu bhramaḥ % kṣīrābdher mathane 'bhavad-diviṣadāṃ lakṣmīr asāv astu vaḥ // VidSrk_6.23 *(126) //

kasyacit || (Skmsa.u.ka. 326)

bha-bha-bhramati medinī la-la-la-landate candramāḥ $ kṛ-kṛṣṇa vavada drutaṃ ha-ha-hasanti kiṃ vṛṣṇayaḥ &
sisīdhu mu-mu-muñca me pa-pa-pa-pāna-pātre sthitaḥ % mada-skhalitam ālapan hala-dharaḥ śriyaḥ vaḥ kriyāt // VidSrk_6.24 *(127) //

puruṣottama-devasya | (Skmsa.u.ka. 238; Brsbha.ra.si. 2.4.37)

kiṃ kiṃ siṃhas tataḥ kiṃ nara-sadṛśa-vapur deva citraṃ gṛhīto $ naivaṃ tat ko 'tra jīva drutam upanaya taṃ nanv ayaṃ prāpta eva &
cāpaṃ cāpaṃ na khaḍgaṃ tvaritataram aho karkaśatvaṃ nakhānām % itthaṃ daityādhirājaṃ nija-nakha-kuliśair jaghnivān yas sa vo 'vyāt // VidSrk_6.25 *(128) //

śrī-vyāsa-pādānām | (Skmsa.u.ka. 200, Smvsū.mu. 2.76)

devas tvām eka-jaṅghāvalayita-laguḍo mūrdhni vinyasta-bāhur $ gāyan go-yuddha-gītīr uparacita-śiraḥ-śekharaḥ pragraheṇa &
darpa-sphūrjan-mahokṣa-dvaya-samara-rasābaddha-dīrghānurāgaḥ % krīḍā-gopāla-mūrtir muraripur avatād ātta-gorakṣa-līlaḥ // VidSrk_6.26 *(129) //

śrī-sonnokasya | (Skmsa.u.ka. 288; Pvpadyā. 152)

jayanti nirdārita-daitya-vakṣaso $ nṛsiṃha-rūpasya harer nakhāṅkurāḥ &
vicintya yeṣāṃ caritaṃ surārayaḥ % priyā-nakhebhyo 'pi rateṣu bibhyati // VidSrk_6.27 *(130) //

kasyacit (Skmsa.u.ka. 205)

ete lakṣmaṇa jānakī-virahiṇaṃ māṃ khedayanty ambudā $ marmāṇīva ca ghaṭṭayanty alam amī krūrāḥ kadambānilāḥ &
itthaṃ vyāhṛta-pūrva-janma-viraho yo rādhayā vīkṣitaḥ % serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svapnāyamāno hariḥ // VidSrk_6.28 *(131) //

śubhāṅkasya | (KK 2.69(70); Skmsa.u.ka. 263, Pvpadyā. 252)

mithyā-kaṇḍūti-sācīkṛta-gala-saraṇir yeṣu jāto garutmān $ ye nidrāṃ nāṭayadbhiḥ śayana-phaṇi-phaṇair lakṣitā na śrutāś ca &
ye ca dhyānānubandha-cchala-mukula-dṛśā vedhasā naiva dṛṣṭās % te lakṣmīṃ narmayanto nidhuvana-vidhayaḥ pāntu vo mādhavasya // VidSrk_6.29 *(132) //

rājaśekharasya (Skmsa.u.ka. 338)

pratyagronmeṣa-jihmā kṣaṇam anabhimukhī ratna-dīpa-prabhāṇāṃ $ ātma-vyāpāra-gurvī janita-jalalavā jṛmbhitaiḥ sāṅga-bhaṅgaiḥ &
nāgāṅgaṃ moktum icchoḥ śayanaṃ uru-phaṇā-cakravālopadhānaṃ % nidrā-cchedābhitāmrā ciram avatu harer dṛṣṭir ākekarā vaḥ // VidSrk_6.30 *(133) //

viśākhadattasya --

daṃṣṭrāpiṣṭeṣu sadyaḥ śikhariṣu na kṛtaḥ skandha-kaṇḍū-vinodaḥ $ sindhuṣv aṅgāvagāhaḥ khura-kuhara-viśat-toya-tuccheṣu nāptaḥ &
prāptāḥ pātāla-paṅke na luṭhanaratayaḥ potramātropayukte % yenoddhāre dharitryāḥ sa jayati vibhutā-vighniteccho varāhaḥ // VidSrk_6.31 *(134) //

vākpatirājasya | (Skmsa.u.ka. 191, varāha-mihirasya)

pātu trīṇi jaganti pārśva-kaṣaṇa-prakṣuṇṇa-diṅ-maṇḍalo $ naikābdhi-stimitodaraḥ sa bhagavān krīḍā-jhaṣaḥ keśavaḥ &
tvaṅgan-niṣṭhura-pṛṣṭha-roma-khacita-brahmāṇḍa-bhāṇḍa-sthite % yasyotsphāla-kutūhalena katham apy aṅgeṣu jīrṇāyitam // VidSrk_6.32 *(135) //

raghunandasya | (Skmsa.u.ka. 184)

ye saṃtāpita-nābhi-padma-madhavo ye snāpitoraḥ-srajo $ ye tāpāt taralena talpa-phaṇinā prīta-pratīpojjhitāḥ &
ye rādhā-smṛti-sākṣiṇaḥ kamalayā sāsūyam ākarṇitā % gāḍhāntar-davathoḥ pratapta-saralāḥ śvāsā hareḥ pāntu vaḥ // VidSrk_6.33 *(136) //

puṣpākasya --

seyaṃ dyos tad idaṃ śaśāṅka-dina-kṛc-cihnaṃ nabhaḥ sā kṣitis $ tat-pātāla-talaṃ ta eva girayas te 'mbhodharās tā diśaḥ &
itthaṃ nābhi-vinirgatena sa-śiraḥ-kampādbhutaṃ vedhasā % yasyāntaś ca bahiś ca dṛṣṭam akhilaṃ trailokyam avyāt sa vaḥ // VidSrk_6.34 *(137) //

vākpati-rājasya | (Skmsa.u.ka.. 311)

yuktaṃ mānada mām ananya-manasaṃ vakṣaḥ-sthalasthāyinīṃ $ bhaktām apy avadhūya kartum adhunā kāntā-sahasraṃ tava &
ity uktvā phaṇa-bhṛt phaṇāmaṇi-gatāṃ svām eva matvā tanuṃ % nidrā-ccheda-karaṃ harer avatu vo lakṣmyā vilakṣa-smitam // VidSrk_6.35 *(138) //

bhāsasya --

agre gacchata dhenu-dugdha-kalaśān ādāya gopyo gṛhaṃ $ dugdhe vaskayaṇī-kule punar iyaṃ rādhā śanair yāsyati &
ity anya-vyapadeśa-gupta-hṛdayaḥ kurvan viviktaṃ vrajaṃ % devaḥ kāraṇa-nanda-sūnur aśivaṃ kṛṣṇaḥ sa muṣṇātu vaḥ // VidSrk_6.36 *(139) //

satrāsarti yaśodayā priya-guṇa-prītekṣaṇaṃ rādhayā $ lagnair vallava-sūnubhiḥ sarabhasaṃ saṃbhāvitātmorjitaiḥ &
bhītānandita-vismitena viṣamaṃ nandena cālokitaḥ % pāyād vaḥ kara-padma-susthita-mahā-śailaḥ salīlo hariḥ // VidSrk_6.37 *(140) //

sohnokasya | (Skmsa.u.ka. 264, sollokasya; Pvpadyā. 264, sonnokasya)

daṃṣṭrāsaṃkaṭa-vaktra-gharghara-lalaj-jihvābhṛto havya-bhug- $ jvālā-bhāsura-bhūri-keśari-saṭābhārasya daitya-druhaḥ &
vyāvalgad-valavad dhiraṇyakaśipu-kroḍa-sthalī-pāṭana- % spaṣṭa-prasphuṭad-asthi-pañjara-rava-krūrā nakhāḥ pāntu vaḥ // VidSrk_6.38 *(141) //

vākpateḥ (Skmsa.u.ka. 201, dakṣasya)

lakṣmyāḥ keśa-prasava-rajasāṃ bindubhiḥ sāndra-pātair $ udvarṇa-śrīr ghana-nidhuvana-klānti-nidrāntareṣu &
dor-daṇḍo 'sau jayati jayinaḥ śārṅgiṇo mandarādri- % grāva-śreṇinikaṣamasṛṇa-kṣuṇṇakeyūra-patraḥ // VidSrk_6.39 *(142) //

bhagīrathasya | (Skmsa.u.ka. 292)

nakha-krakaca-dāraṇa-sphuṭita-daitya-vakṣaḥ-sthala- $ kṣarat-kṣata-janir jhara-prativibhāvita-svākṛteḥ &
harer apara-keśari-kṣubhita-cetasaḥ pātu vaḥ % saroṣa-lalitādhara-bhrukuṭi-bhaṅga-bhīmaṃ mukham // VidSrk_6.40 *(143) //

vākpatirājasya --

vatsa kṣmādhara-gahvareṣu vicaran cāra-pracāre gavāṃ $ hiṃsrān vīkṣya puraḥ purāṇa-puruṣaṃ nārāyaṇaṃ dhyāsyasi &
ity uktasya yaśodayā murāripor avyāj jaganti sphurad- % bimboṣṭha-dvaya-gāḍha-pīḍana-vaśād avyakta-bhāvaṃ smitam // VidSrk_6.41 *(144) //

(Skmsa.u.ka. 256, abhinandasya; Pvpadyā. 149)

devo harir jayati yajña-varāha-rūpaḥ $ sṛṣṭi-sthiti-pralaya-kāraṇam eka eva &
yasyodara-sthita-jagat-traya-bīja-kośa- % nirgacchad-aṅkura-śikheva vibhāti daṃṣṭrā // VidSrk_6.42 *(145) //

sonnokasya --

bījaṃ brahmaiva devo madhujala-nidhayaḥ karṇikā svarṇa-śailaḥ $ kando nāgādhirājo viyad api vipulaḥ patrakośāvakāśaḥ &
dvīpāḥ patrāṇi meghā madhupakulam abhūt tārakā-garbha-dhūlir % yasyaitan-nābhi-padmaṃ bhuvanam iti sa vaḥ śarma devo dadhātu // VidSrk_6.43 *(146) //

halāyudhasya | (Skmsa.u.ka. 314)

kanaka-nikaṣa-svacche rādhā-payodhara-maṇḍale $ nava-jaladhara-śyāmām ātma-dyutiṃ pratibimbitām &
asita-sicaya-prānta-bhrāntyā muhur muhur utkṣipan % jayati janita-vrīḍā-namra-priyā-hasito hariḥ // VidSrk_6.44 *(147) //

vaiddokasya --

iti viṣṇu-vrajyā ||
||6||

7. tataḥ sūrya-vrajyā

yasyādhodhas tathoparyupari niravadhi bhrāmyato viśvam aśvair $ āvṛttālāta-līlāṃ racayati rayato maṇḍalaṃ tigma-dhāmnaḥ &
so 'vyād uttapta-kārtasvara-sarala-śara-spardhibhir dhāma-daṇḍair % uddaṇḍaiḥ prāpayan vaḥ pracuratama-tamaḥ-stomam astaṃ samastam // VidSrk_7.1 *(148) //

rājaśekharasya --

śuka-tuṇḍa-cchavi savituś caṇḍa-rucaḥ puṇḍarīka-vana-bandhoḥ /*
maṇḍalam uditaṃ vande kuṇḍalam ākhaṇḍalāśāyāḥ // VidSrk_7.2 *(149) //*

vidyāyāḥ || (Skmsa.u.ka. 8, Spdśā.pa. 86, Ssm 728, Sksa.ka.ā. 1.143)

tuṅgodayādri-bhujagendra-phaṇopalāya $ vyomendra-nīla-taru-kāñcana-pallavāya &
saṃsāra-sāgara-samutkramiyogisārtha- % prasthāna-pūrṇa-kalasāya namaḥ savitre // VidSrk_7.3 *(150) //

varāha-mihirasya || (Skmsa.u.ka. 6)

saṃsaktaṃ sikta-mūlād abhinava-bhuvanodyāna-kautūhalinyā $ yāminyā kanyayevāmṛta-karakalaśā-varjitenāmṛtena &
arkālokaḥ kriyād vo mudaṃ udaya-śiraś cakravālālavālād % udyad-bāla-pravāla-pratima-rucir ahaḥ-pādapa-prāk-pravālaḥ // VidSrk_7.4 *(151) //

mayūrasya | (sūryaśataka 34)

|| iti sūrya-vrajyā ||
||7||

___________________________________________________________________

8. tato vasanta-vrajyā

āraktāṅkura-danturā kamalinī nāyāminī yāminī $ stokonmukta-tuṣāram ambara-maṇer īṣat pragalbhaṃ mahaḥ &
apy ete sahakāra-saurabha-muco vācālitāḥ kokilair % āyānti priya-viprayukta-yuvatī-marma-cchido vāsarāḥ // VidSrk_8.1 *(152) //

saṅgha-śrīyaḥ | (Skmsa.u.ka. 1236)

naivaike vayam eva kokila-vadhū-kaṇṭhoccarat-pañcama- $ sthānodbodhita-pañca-mārgaṇa-guṇāsphālena romāñcitāḥ &
paśyaite taravo 'pi sundari jarat-patra-vyayānantarod- % bhinna-pāṭala-koṭi-saṃpuṭa-dala-prādurbhavat-kuḍmalāḥ // VidSrk_8.2 *(153) //

vinayadevasya --

malaya-mahī-dhara-pavanaḥ kala-kaṇṭha-kala-dhvanir nikuñja-latāḥ /*
utkalikā utkalikāś cetasi janayanti lokasya // VidSrk_8.3 *(154) //*

kāntena prahito navaḥ priya-sakhī-vargeṇa baddha-spṛhaś $ cittenopahṛtaḥ smarāya na samutsraṣṭuṃ gataḥ pāṇinā &
āmṛṣṭo muhur īkṣito muhur abhighrāto muhur loṭhitaḥ % pratyaṅgaṃ ca muhuḥ kṛto mṛgadṛśā kiṃ kiṃ na cūtāṅkuraḥ // VidSrk_8.4 *(155) //

vākkuṭasya --

dvis triḥ kokilayā rutaṃ tri-caturaiś cūtāṅkurair udgataṃ $ koṣād bobhrati kiṃśukā madhukara-śreṇī-juṣaḥ pañcaṣān &
kvāpi kvāpi madākulākulatayā kāntāparādha-graha- % granthi-ccheda-samudyataṃ ca hṛdayaṃ dolāyate subhruvām // VidSrk_8.5 *(156) //

nīlasya --

jambūnāṃ kusumodareṣv atirasādābaddha-pānotsavāḥ $ kīrāḥ pakva-phalāśayā madhu-karīś cumbanti muñcanti ca &
eteṣām api paśya kiṃśukataroḥ patrair abhinna-tviṣāṃ % puṣpa-bhrāntibhir āpatanti sahasā cañcūṣu bhṛṅgāṅganāḥ // VidSrk_8.6 *(157) //

rājaśekharasya | (Skmsa.u.ka. 1231, Smvsū.mu. 109.23 vasukasya)

dṛśyante madhumatta-kokila-vadhū-nirdhūta-cūtāṅkura- $ prāg-bhāra-prasarat-parāga-sikatā-durgās taṭī-bhūmayaḥ &
yāḥ kṛcchrād abhilaṅghya lubdhaka-bhayāt tair eva reṇūtkarair % dhārā-vāhibhir asti lupta-padavī-niḥśaṅkam eṇī-kulam // VidSrk_8.7 *(158) //
murāreḥ --

aśithila-parispandaḥ kunde tathaiva madhuvrato $ nayana-suhṛdo vṛkṣāś caite na kuḍmala-śālinaḥ &
dalati kalikā cautī nāsmin tathā mṛga-cakṣuṣāṃ % atha ca hṛdaye māna-granthiḥ svayaṃ śithilāyate // VidSrk_8.8 *(159) //

kāntāṃ hitvā viraha-vidhurārambha-khedālasāṅgīṃ $ māṃ ullaṅghya vrajatu pathikaḥ kāpi yady asti śaktiḥ &
ity āśokī jagati sakale vallarī cīrikeva % prāptārambhe kusuma-samaye kāla-devena dattā // VidSrk_8.9 *(160) //

mandaṃ dakṣiṇam āhvayanti pavanaṃ puṃskokila-vyāhṛtaiḥ $ saṃskurvanti vana-sthalīḥ kisalayottaṃsir niṣaṇṇālibhiḥ &
candraṃ sundarayanti mukta-tuhina-prāvārayā jyotsnayā % vardhante ca vivardhayanti ca muhus te 'mī smaraṃ vāsarāḥ // VidSrk_8.10 *(161) //

kasyacit (Skmsa.u.ka. 1237)

hṛdya-snigdhaiḥ parabhṛta-rutair mukta-dīrgha-pravāsaḥ $ pratyāvṛtto madhur iti vadan dakṣiṇo gandhavāhaḥ &
śiñjal-lola-bhramara-valayaḥ kānanālī-vadhūnāṃ % sadyaḥ kunda-smita-bṛhatikāḥ pūrṇa-pātrī-karoti // VidSrk_8.11 *(162) //

lolaiḥ kokila-maṇḍalair madhu-lihāṃ cañcūryamāṇair gaṇair $ nīrandhrair gṛha-vāṭikā-parisareṣv aṅgāritaiḥ kiṃśukaiḥ &
prārabdhe timire vasanta-samaya-kṣoṇīpater bhrāmyataḥ % prasnigdhā parito dhṛteva kalikā-dīpāvaliś campakaiḥ // VidSrk_8.12 *(163) //

manovinodasyaitau --

cyuta-sumanasaḥ kundāḥ puṣpodgameṣv alasā drumā $ manasi ca giraṃ grathnantīme kiranti na kokilāḥ &
atha ca savituḥ śītollāsaṃ lunanti marīcayo % na ca jaṭharatām ālambante klamodaya-dāyinīm // VidSrk_8.13 *(164) //

sāmyaṃ saṃprati sevate vicakilaṃ ṣāṇmāsikair mauktikair $ vāhlīkī-daśana-vraṇāruṇa-talaiḥ patrair aśokorcitaḥ &
bhṛṅgā-laṅghita-koṭi kiṃśukam idaṃ kiṃcid vivṛntāyate % māñjiṣṭhair mukulaiś ca pāṭalitaror anyaiva kācil lipiḥ // VidSrk_8.14 *(165) //

rājaśekharasya | (Vsbvi.śā.bha. 1.25, Skmsa.u.ka. 1242)

garbha-granthiṣu vīrudhāṃ sumanaso madhye 'ṅkuraṃ pallavā $ vāñchā-mātra-parigrahaḥ pika-vadhū-kaṇṭhodare pañcamaḥ &
kiṃ ca trīṇi jaganti jiṣṇu-divasair dvitrair manojanmano % devasyāpi cirojjhitaṃ yadi bhaved abhyāsa-vaśyaṃ dhanuḥ // VidSrk_8.15 *(166) //

(rājaśekharasya; Vsbvi.śā.bha. 1.23, Skmsa.u.ka. 1226)


śītās tair iva bhagna-śaiśira-niśā-bhāgair ahaḥ sphāyate $ garbhaṃ bibhrati kiṃśukā iva diśāṃ tāpāya vahny-aṅkuram &
kiṃ ca svāśraya-saṃbhṛta-prathimasu cchāyātapāṅgeṣv ayaṃ % lokaḥ stoka-raso 'dya na kvacid api svacchandam ānandati // VidSrk_8.16 *(167) //

trilocanasya --

udbhinna-stavakāvataṃsa-subhagāḥ preṅkhan-marun-nartitāḥ $ puṣpodgīrṇa-parāga-pāṃśula-lasat-patra-prakāṇḍa-tviṣaḥ &
gambhīra-krama-pañcamonmada-pika-dhvānocchalad-gītayaḥ % pratyujjīvita-manmathotsava iva krīḍanty amū bhūruhaḥ // VidSrk_8.17 *(168) //

prāg eva jaitram astraṃ sahakāra-latā smarasya cāpabhṛtaḥ /*
kiṃ punar analpa-nipatita-madhukara-viṣa-kalka-lepena // VidSrk_8.18 *(169) //*

śubhāṅgasya --

svasti śrī-malayācalāt smara-sakhaḥ śrīmān vasantānilaḥ $ krīḍā-veśmasu kāminaḥ kuśalayaty etac ca vaktītarat &
eṣo 'haṃ muditāli-kokila-kulaṃ kurvan vanaṃ prāptavān % yuṣmābhiḥ priya-kāminī-parigataiḥ sthātavyam asmād iti // VidSrk_8.19 *(170) //

ete nūtana-cūta-koraka-ghana-dhvānātirekī-bhavat- $ kaṇṭha-dhvāna-juṣo haranti hṛdayaṃ madhye vanaṃ kokilāḥ &
yeṣām akṣi-nibhena bhānti bhagavad-bhūteśa-netrānala- % jvālā-jāla-karāli-tāsamaśarāṅgāra-sphuliṅgā iva // VidSrk_8.20 *(171) //

kasyacit (Skmsa.u.ka. 1246)

kiṃśuka-kalikāntar-gata-candra-kalā-sphardhi keśaraṃ bhāti /*
rakta-nicolaka-pihitaṃ dhanur iva jatu-mudritaṃ vitanoḥ // VidSrk_8.21 *(172) //*

vallaṇasya --

vāpī danturitodarā kamalinī patrāṅkura-granthibhiś $ cūtānāṃ kalikāmilan madhulihāṃ kāpi sthitir vartate &
kiṃ cānyat kusumāyudho 'dya bhagavān dhatte sa-garvaṃ dhanur % jyām unmārṣṭi ca pañcabhiś ca viśikhair jetuṃ jagad vāñchati // VidSrk_8.22 *(173) //

abhinandasya (Skmsa.u.ka. 1235; vīrya-mitrasya)

āraktair nava-pallavair viṭapino netrotsavaṃ tanvate $ tān dhunvann ayam abhyupaiti madhurāmodo marud dakṣiṇaḥ &
tenāliṅgita-mātra eva vidhivat prādur-bhavan nirbhara- % krīḍā-kūta-kaṣāyitena manasā loko 'yam unmādyate // VidSrk_8.23 *(174) //

kāpy anyā mukulādhikāra-militā lakṣmīr aśokadrume $ mākandas samayocitena vidhinā dhatte 'bhijātaṃ vapuḥ &
kiṃ cāṣāḍha-girer anaṅga-vijaya-prastāvanā-paṇḍitaḥ % svairaṃ sarpati bāla-candana-latā-līlā-sakho mārutaḥ // VidSrk_8.24 *(175) //


vahnir manye hima-jala-bhayāt saṃśritaḥ kiṃśukeṣu $ śyāmaṃ dhūmaiḥ sa khalu kurute kānanaṃ korakākhyaiḥ &
saṃtāpārthaṃ katham itarathā pāntha-sīmantinīnāṃ % puṣpa-vyājād visṛjati śikhā-śreṇim udgāḍha-śoṇām // VidSrk_8.25 *(176) //

pautāyaneḥ (Skmsa.u.ka. 1243, kasyacit)

śroṇyāṃ citraḥ kuru-baka-guṇaḥ karṇayor mugdhacūtaṃ $ raktāśokaṃ praṇayi kucayor mādhavī mūrdhajeṣu &
sarvāṅgīṇo bakula-rajasā piñjareṇoparāgaḥ % straiṇo yūnāṃ bhavatu rataye veśa-sarvābhisāraḥ // VidSrk_8.26 *(177) //

sāvarṇeḥ

mughātāmrair nava-kiśalayaiḥ saṃbhṛtodāra-śobhaṃ $ prādur-bhūta-bhramara-saraṇī-yauvanodbheda-cihnam &
sīmantinyaḥ kusuma-dhanuṣā baddha-sakhyasya māsaḥ % snigdha-smerair mukham adhiguṇaṃ dṛṣṭipātaiḥ pibanti // VidSrk_8.27 *(178) //

vāgurasya

śikī-mukhair adya manojña-pakṣair viṣopalepād iva kajjalābhaiḥ /*
nitānta-pūrṇā mucakundakoṣā vibhānti tūṇā iva manmathasya // VidSrk_8.28 *(179) //*

śubhāṅgasya

snehaṃ sravanti taravaḥ pañcāpi kṣipati mārgaṇān madanaḥ /*
parimukta-kaṇṭha-rodhaḥ para-puṣṭaḥ kṣarati mādhuryam // VidSrk_8.29 *(180) //*

śrīdharmākarasya

saṃkucitā iva pūrvaṃ durvāra-tuṣāra-janita-jaḍi-mānaḥ /*
saṃpraty uparamati hime kramaśo divasāḥ prasāra-juṣaḥ // VidSrk_8.30 *(181) //*

śrīdharaṇīdharasya

duḥśliṣṭa-durlakṣya-palāśa-saṃdhīny āpāṭalāgrāṇi harinti mūle /*
kuśeśayānāṃ śukaśāvabhāṃsi prādurbabhūvur navakuḍmalāni // VidSrk_8.31 *(182) //*

upanayati kapole lola-karṇa-pravāla- $ kṣaṇa-mukula-niveśāndolanavyāpṛtānām &
parimalita-haridrān saṃprati drāviḍīnāṃ % nava-nakha-pada-tiktān ātapaḥ svedabindūn // VidSrk_8.32 *(183) //
yogeśvarasya

sadyas tapto bhramati rajanīṃ vāsaraḥ khaṇḍayitvā $ kṣīṇa-kṣīṇā tad anu bhajate sāpi saṃyak-prasādam &
eko loke kathayati narasyeṣṭa-jāte nisargaṃ % nāryāḥ puṃsi sthitim anuguṇāṃ śaṃsati spaṣṭam anyā // VidSrk_8.33 *(184) //

idānīṃ plakṣāṇāṃ jaṭhara-dala-viśleṣa-caturaḥ $ sthitīnām ābandhaḥ sphuṭati śuka-cañcū-puṭa-nibhaḥ &
tataḥ strīṇāṃ hanta kṣamam adhara-kāntiṃ kalayituṃ % samantān niryāti sphuṭa-subhaga-rāgaṃ kisalayam // VidSrk_8.34 *(185) //

udgacchaty ali-jhaṃkṛtiḥ smara-dhanur jyā-mañju-guñjā-ravair $ niryātā viṣa-lipta-bhalli-viṣamāḥ kaṅkelli-phulla-cchaṭāḥ &
re saṃpraty apavitram atra pathikāḥ sārambham ujjṛmbhate % cūto dūta ivāntakasya kalikā-jāla-sphurat-pallavaḥ // VidSrk_8.35 *(186) //

mithaḥ krīḍā-lola-bhramara-bhara-bhaṅgāṅkura-rasa- $ preseka-pronmīlat-parimala-samālabdha-pavanaḥ &
ito 'sty eṣa śrīmān aviralam idānīṃ mukulitaḥ % prayacchaty unmādān ahaha sahakāra-druma-yuvā // VidSrk_8.36 *(187) //

kasyacit | (Skmsa.u.ka. 1241)

aṅkurite pallavite korakite vikasite ca sahakare /*
aṅkuritaḥ pallavitaḥ korakito vikasitaś ca madano 'sau // VidSrk_8.37 *(188) //*

kasyacit (Skmsa.u.ka. 1232)

utphullā nava-mālikā madayati ghrāṇendriyāhlādinī $ jātaṃ dhūsaram eva kiṃśuka-taror āśyāmalaṃ jālakam &
ācinvanti kadambakāni madhunaḥ pāṇḍūni mattālayaḥ % strīṇāṃ pīna-ghana-staneṣu kaṇavān svedaḥ karoty āspadam // VidSrk_8.38 *(189) //

bhavabhūteḥ --

sapadi sakhībhir nibhṛtaṃ virahavatīs trātum atra bhajyante /*
sahakāra-mañjarīṇāṃ śikhodgama-granthayaḥ prathame // VidSrk_8.39 *(190) //*

rājaśekharasya --

|| iti vasanta-vrajyā ||
||8||

___________________________________________________________________

9. grīṣma-vrajyā ||

viśleṣo janitaḥ priyair api janair ujjṛmbhitaṃ nālikair $ mitreṇāpi kharāyitaṃ ratuṇayā dīrghāyitaṃ tṛṣṇayā &
gurvī vallabhatā jaḍair adhigatā doṣākaraḥ sevyate % hā kālaḥ kim ayaṃ kalir na hi na hi prāptaḥ sa gharmāgamaḥ // VidSrk_9.1 *(191) //

tadātva-snātānāṃ malayaja-rasair ārdra-vapuṣāṃ $ kucān bibhrāṇānāṃ dara-vikaca-mallī-mukulinaḥ &
nidāghārka-proṣa-glapita-mahimānaṃ mṛga-dṛśāṃ % pariṣvaṅgo 'naṅgaṃ punar api śanair aṅkurayati // VidSrk_9.2 *(192) //

maṅgalārjunasya | (Skmsa.u.ka. 1266, Spdśā.pa. 3834)

pravṛddha-tāpo divaso 'timātram atyartham eva kṣaṇadā ca tanvī /*
ubhau virodha-kriyayā vibhinnau jāyāpatī sānuśayāv iva staḥ // VidSrk_9.3 *(193) //*

baṭoḥ --

sarvāśā-rudhi dagdha-vīrudhi sadā sāraṅga-baddha-krudhi $ kṣāma-kṣmāruhi mandaṃ unmadhulihi svacchanda-kunda-druhi &
śuṣyac-chrotasi tapta-bhūmi-rajasi jvālāyamānāmbhasi % jyeṣṭhe māsi kharārka-tejasi kathaṃ pāntha vrajan jīvasi // VidSrk_9.4 *(194) //

bāṇasya --

gurur garbhārambhaḥ klamayati kalatraṃ bali-bhujaḥ $ samagroṣmā cūtaṃ pacati picu-mardaṃ ca divasaḥ &
idānīṃ nīhāra-stimita-pavana-prīti-janitāṃ % niśā-śeṣo nidrāṃ nudati paṭa-dhūmyāṭa-mukharaḥ // VidSrk_9.5 *(195) //

rājaśekharasya --

sāndra-kṣīṇa-pratata-vitatac-chinna-bhugnonnatābhiḥ $ prāyaḥ kaśmīraja-ruci-juṣo dāva-vahneḥ śikhābhiḥ &
vāyuḥ sañcāriṇa iva likhaty ānane dig-vadhūnāṃ % dhūmodgārair aguru-pavanaiḥ sāntarān patra-bhaṅgān // VidSrk_9.6 *(196) //

hindolā-madhuropalālana-rasa-prīta-prapā-pālikā- $ gītāvarjita-mugdha-vāta-hariṇa-śreṇī-parītāntikāḥ &
autsukyaṃ janayanti pāntha-pariṣad-gharmāmbu-bindūtkara- % vyākṣepa-kṣama-manda-manda-maruto mārga-sthalī-pādapāḥ // VidSrk_9.7 *(197) //

cañcac-cañcu-guṇodaraiḥ śithilita-prāyāṃsaṃ utpakṣmala- $ nyañcat-pakṣa-puṭāvakāśa-viramat-pārśvoṣmabhir nīyate &
jaṅghā-kuñcana-labdha-nīḍa-niviḍāvaṣṭambha-kaṣṭojjhita- % kṣepīyaḥ-pavanābhighāta-rabhasotkṣepair ahaḥ pakṣibhiḥ // VidSrk_9.8 *(198) //

dhāsyaty adya sitātapatra-subhagaṃ sā rājahaṃsī śiśoḥ $ smerāmbhoruha-vāsino 'pi śirasi snehena pakṣa-dvayam &
tṛṣṇārtaḥ śuka-śāvako 'pi sutanoḥ pīna-stanāsaṅginīṃ % muktāhāra-latāṃ tad-aṅka-vasatis toyāśayā pāsyati // VidSrk_9.9 *(199) //

bhuvāṃ gharmārambhe pavana-calitaṃ tāpa-hṛtaye $ paṭa-cchatrākāraṃ vahati gaganaṃ dhūli-paṭalam &
amī mandārāṇāṃ dava-dahana-saṃdehita-dhiyo % na ḍaukante pātuḥ jhaṭiti makarandaṃ madhulihaḥ // VidSrk_9.10 *(200) //

bhava-bhūteḥ (Skmsa.u.ka. 1256)

apāṃ mūle līnaṃ kṣaṇa-paricitaṃ candana-rase $ mṛṇālī-hārādau kṛta-laghu-padaṃ candramasi ca &
muhūrtaṃ viśrāntaṃ sarasa-kadalī-kānana-taṭe % priyā-kaṇṭhāśleṣe niviśati padaṃ śaityam adhunā // VidSrk_9.11 *(201) //

kasyacit (Skmsa.u.ka. 1267)

prāntārakta-vilocanāñcala-darī-vyagrālpa-makṣī-bhaya- $ prodbhūtobhaya-śṛṅga-koṭi-vigalac-chaivāla-vallī-sakhaiḥ &
pātho-bindubhir akṣi-sandhiṣu śanaiḥ saṃsicyamānaḥ sukhaṃ % magno vāriṇi dūra-niḥsahatayā nidrāyate sairibhaḥ // VidSrk_9.12 *(202) //

tāpaṃ stamberamasya prakaṭayati karaḥ śīkaraiḥ kukṣum ukṣat- $ paṅkāṅkaṃ palvalānāṃ vahati taṭa-vanaṃ māhiṣaiḥ kāya-kāṣaiḥ &
uttāmyat-tālavaś ca pratapati taraṇāvāṃśavīṃ tāpa-tandrīṃ % adri-droṇī-kuṭīre kuhariṇi hariṇārātayo yāpayanti // VidSrk_9.13 *(203) //

jātāḥ pānthanakhaṃpacāḥ pracayino gantrīpathe pāṃśavaḥ $ kāsārodaraśeṣam ambu mahiṣo mathnāti tāmyattimi &
dṛṣṭir dhāvati dhātakīvanam asṛktarṣeṇa tārakṣavī % kaṇṭhād bibhrati viṣkirāḥ śaraśamī-nīḍeṣu nāḍindhamān // VidSrk_9.14 *(204) //

bāṇasyaitau

subhaga-salilāvagāhāḥ pāṭali-saṃsarga-surabhi-vana-vātāḥ /*
pracchāya-sulabha-nidrā divasāḥ pariṇāma-ramaṇīyāḥ // VidSrk_9.15 *(205) //*

kālidāsasya (śākuntala 1.3)

agre tapta-jalāḥn nitāntaśiśirā mūle muhur bāhubhiḥ $ vyāmathyoparata-prapeṣu pathikair mārgeṣu madhyandine &
ādhārāḥ pluta-bāla-śaivala-dala-cchedāvakīrṇormayaḥ % pīyante hala-mukta-magna-mahiṣa-prakṣobha-paryāvilāḥ // VidSrk_9.16 *(206) //

yogeśvarasya --

mṛd-bhūyiṣṭhatayā gurūn pariharan āraṇyakān gomayān $ valmīkān upagūhati praśithilaṃ jvālābhir udbalvajān &
vahnir nīḍi-kiliñja-sañcaya-samutsiktaś caran kānane % prasnigdhān iha viṣkirāṇḍakalalān ājyāśayā lumpati // VidSrk_9.17 *(207) //

tasyaiva --

dūrībhūta-śarāri viklava-bakaṃ saṃkrānta-kāraṇḍavaṃ $ klāmyat-kaṅkam acakravākam amilan-madgu prayāta-plavam &
kliṣṭa-krauñcam adhārtarāṣṭram apatat-koyaṣṭi niṣṭīṭibhaṃ % sīdat-sāra-sama-prasakta-kuraraṃ kālena jātaṃ saraḥ // VidSrk_9.18 *(208) //

tasyaiva --

toyottīrṇā śrayati kabarī śekharaṃ saptalānāṃ $ śaityaṃ siñcaty upari kucayoḥ pāṭalākaṇṭha-dāma &
kāntaṃ karṇāvabhiniviśate komalāgraṃ śirīṣaṃ % strīṇām aṅge vibhajati tapas tatra tatrātma-cihnam // VidSrk_9.19 *(209) //

madhu-śīlasya (Skmsa.u.ka. 1262, madhura-śīlasya)

śuka-patra-harita-komala-kusuma-śatānāṃ śirīṣa-yaṣṭīnām /*
talam āśrayati dinātapa-bhayena paripiṇḍitaṃ śaityam // VidSrk_9.20 *(210) //*

vāgurasya --

haranti hṛdayāni yac chravaṇa-śītalā veṇavo $ yad arghati karambitā śiśira-vāriṇā vāruṇī &
bhavanti ca himopamāḥ stana-bhuvo yad eṇī-dṛśāṃ % śucer upari saṃsthito rati-pateḥ prasādo guruḥ // VidSrk_9.21 *(211) //

rājaśekharasya (Vsbvi.śā.bha. 4.4, Skmsa.u.ka. 1269)

jalārdraṃ saṃvyānaṃ bisa-kisalayaiḥ keli-valayāḥ $ śirīṣair uttaṃso vicakila-mayī hāra-racanā &
śucāv eṇākṣīṇāṃ malayaja-rasārdrāś ca tanavo % vinā tantraṃ mantraṃ rati-ramaṇa-mṛtyuñjaya-vidhiḥ // VidSrk_9.22 *(212) //

rājaśekharasya (Vsbvi.śā.bha. 4.3, Skmsa.u.ka. 1261, kasyacit)

rajani-virama-yāmeṣv ādiśantī ratecchāṃ $ kim api kaṭhinayantī nārikelī-phalāmbhaḥ &
api pariṇamayitrī rāja-rambhā-phalānāṃ % dina-pariṇati-ramyā vartate grīṣma-lakṣmīḥ // VidSrk_9.23 *(213) //

ete rājaśekharasya --

ambhodher jala-yantra-mandira-parispande 'pi nidrāṇayoḥ $ śrī-nārāyaṇayor ghanaṃ vighaṭayanty ūṣmā samāliṅganam &
kiṃ cottapta-viyat-kapāla-phalake kaṅkāla-śeṣa-śriyaṃ % candraṃ marmarayanti parpaṭakara-krūrā raver aṃśavaḥ // VidSrk_9.24 *(214) //

nārāyaṇa-laccheḥ (Skmsa.u.ka. 1259, kasyacit)

|| iti grīṣma-vrajyā ||
||9||

___________________________________________________________________

10. tataḥ prāvṛḍ-vrajyā --

vānīra-prasavair nikuñja-saritām āsakta-vāsaṃ payaḥ $ paryanteṣu ca yūthikā-sumanasām ujjṛmbhitaṃ jālakaiḥ &
unmīlat-kuṭaja-prahāsiṣu girer ālambya sānūn itaḥ % prāg-bhāreṣu śikhaṇḍi-tāṇḍava-vidhau meghair vitānāyyate // VidSrk_10.1 *(215) //

phala-bhara-pariṇāma-śyāma-jambū-nikuñja- $ skhalita-tanu-taraṅgām uttareṇa śravantīm &
upari-vighaṭamāna-prauḍha-tāpiñja-nīlaḥ % śrayati śikharam adrer nūtanas toya-vāhaḥ // VidSrk_10.2 *(216) //

(mā.mā. 9.24)

jṛmbhā-jarjara-ḍimba-ḍambara-ghana-śrīmat-kadamba-drumāḥ $ śailābhoga-bhuvo bhavanti kakubhaḥ kādambinī-śyāmalāḥ &
udyat-kunda-latānta-ketaka-bhṛtaḥ kacchāḥ saric-chrotasāṃ % āvir-gandha-śilīndhra-lodhra-kusuma-smerā vanānāṃ gatiḥ // VidSrk_10.3 *(217) //

(mā.mā. 9.16)

utphullārjuna-sarva-vāsita-vahat-paurastya-jhañjhā-marut- $ preṅkhola-skhalitendra-nīla-śakala-snigdhāmbuda-śreṇayaḥ &
dhārā-sikta-vasundharā-surabhayaḥ prāptās ta ete 'dhunā % gharmāmbho-vigamāgama-vyatikara-śrī-vāhino vāsarāḥ // VidSrk_10.4 *(218) //

bhavabhūter amī (mā.mā. 9.17) --

eṇī yāti vilokya bāla-śalabhān śaṣpāṅkurāditsayā $ chatrī-kuḍmalakāni rakṣati cirād aṇḍa-bhramāt kukkuṭī &
dhūtvā dhāvati kṛṣṇa-kīṭa-paṭala-śreṇīṃ śikhaṇḍī śiraḥ % dūrād eva vanāntare viṣa-dhara-grāsābhilāṣāturaḥ // VidSrk_10.5 *(219) //

āsārānta-mṛdu-pravṛtta-maruto meghopaliptāmbarā $ vidyut-pāta-muhūrta-dṛṣṭa-kakubhaḥ suptendu-tārā-grahāḥ &
dhārā-klinna-kadamba-saṃbhṛta-sudhāmododvahāḥ proṣitair % niḥsaṃpāta-visāri-dardura-ravā nītāḥ kathaṃ rātrayaḥ // VidSrk_10.6 *(220) //

yogeśvarasya (Skmsa.u.ka. 1301, kasyacit)

dāty ūha-dhvani-bhāñji vetasa-śikhā-suptoragāṇi dhvanat- $ kādambāni kuraṅga-yūtha-kalita-stūpāny udambhāṃsi ca &
tīrāṇy adya pipīlikā-samudayāvarjaj-jaṭā-lolupa- % vyāptāny unmada-kukkubhāni saritāṃ kurvanti lolaṃ manaḥ // VidSrk_10.7 *(221) //

yogeśvarasya (Skmsa.u.ka. 1291)

kāntāṃ kvāpi vilambinīṃ kalarutair āhūya bhūyas tataḥ $ digbhāgān avalokya raṅga-vasudhām utsṛjya padbhyāṃ tataḥ &
eṣa sphāra-mṛdaṅga-nāda-madhurair ambho-mucām āravaiḥ % barha-śreṇi-kṛtātapatra-racano hṛṣṭaḥ śikhī nṛtyati // VidSrk_10.8 *(222) //


pītāmbhaḥ-stimitāḥ sṛjanti salilāny ābaddha-dhāraṃ ghanāḥ $ tad-dhārā-dhvani-mīlitāni nayanāny abhyeti nidrāgamaḥ &
nidrā-mudrita-locane pratigṛhaṃ mūkāyamāne jane % nirdvandvoccarad-ucca-dardura-ravaiḥ kolāhalinyo niśāḥ // VidSrk_10.9 *(223) //


dhārā-nipāta-rava-bodhita-pañjara-stha- $ dātyūha-ḍambara-karambita-kaṇṭha-kūjāḥ &
aṭṭeṣu kāṇḍa-paṭa-vārita-śīkareṣu % dhanyāḥ pibanti mukha-tāmarasaṃ vadhūnām // VidSrk_10.10 *(224) //

śaila-śreṇir apeta-dāva-dahanā dagdha-prarūḍhaṃ vanaṃ $ jīmūtāṅkura-danturā daśa diśo bhū-reṇu-muktaṃ nabhaḥ &
kiṃ cānyat kalikormi-medura-mukhī jātā kadamba-cchaviś % chidyante kiyatā kṣaṇena śikhināṃ mauna-vrata-granthayaḥ // VidSrk_10.11 *(225) //

kedāre nava-vāri-pūrṇa-jaṭhare kiṃcit-kvaṇad-dardure $ śambū-kāṇḍaka-piṇḍa-pāṇḍura-tata-prānta-sthalīvī-raṇe &
ḍimbhā daṇḍaka-pāṇayaḥ pratidiśaṃ paṅka-cchaṭā-carcitāś % cubhrūś cubhrur iti bhramanti rabhasād udyāyi-matsyotsukāḥ // VidSrk_10.12 *(226) //

samantāt sa-visphurad-indranīla- $ maṇi-prabhā-vicchuritāntarālaḥ &
martyāvatīrṇasya viḍojaso 'yaṃ % nīlāṃśuka-cchatram ivāmbuvāhaḥ // VidSrk_10.13 *(227) //

khadyota-cchuritāndhakāra-paṭalāḥ spaṣṭa-sphurad-vidyutaḥ $ snigdha-dhvāna-vibhāvitoru-jaladonnāhā raṭat-kambavaḥ &
etāḥ ketaka-bheda-vāsita-puro-vātāḥ patad-vārayo % na pratyemi janasya yad virahiṇo yāsyanti soḍhuṃ niśāḥ // VidSrk_10.14 *(228) //

kasyacit (Skmsa.u.ka. 1302)

etasmin mada-jarjarair upacite kambūravāḍambaraiḥ $ staimityaṃ manaso diśaty anibhṛtaṃ dhārādhare mūrcchati &
utsaṅge kakubho nidhāya rasitair ambhomucāṃ ghorayan % manye mudrita-candra-sūrya-nayanaṃ vyomāpi nidrāyate // VidSrk_10.15 *(229) //

vātokasya (Skmsa.u.ka. 1282)

gambhīrāmbhodharāṇām avirala-nipatad-vāri-dhārā-ninādān $ īṣan-nidrālasākṣā dṛḍha-gṛha-paṭalārūḍha-kuṣmāṇḍa-bandhyāḥ &
dorbhyām āliṅgyamānā jaladhara-samaye patra-ṣaṇḍe niśāyāṃ % dhanyāḥ śṛṇvanti suptāḥ stana-yuga-bharitoraḥ-sthalāḥ kāminīnām // VidSrk_10.16 *(230) //

apagata-rajo-vikārā ghana-paṭalākrānta-tārakālokā /*
lamba-payodhara-bhārā prāvṛd iyaṃ vṛddha-vaniteva // VidSrk_10.17 *(231) //*

ambhodher vaḍavāmukhānala-jhalājvālopagūḍhāntarā $ vyāmohād apibann apaḥ sphuṭam amī tarṣeṇa paryāvilāḥ &
uddeśa-sphurad-indra-cāpa-valaya-jvālāpadeśād aho % dahyante katham anyathārdha-malināṅgāra-dyutas toyadāḥ // VidSrk_10.18 *(232) //

kṛtvā picchilatāṃ pathaḥ sthagayatā nirbhartsanaṃ pādayoḥ $ sāndrair vāri-kaṇaiḥ kapola-phalake vicchittim āchindatā &
meghenopakṛtaṃ yad āśu vihitā tasyāgaso niṣkṛtiḥ % svairiṇyāḥ priya-veśma-vartma diśatā vidyud-vilāsair muhuḥ // VidSrk_10.19 *(233) //

āsāroparame pragāḍha-timirāḥ kim īrayantyo niśāḥ $ pāntha-strī-manasāṃ smarānala-kaṇā-saṃtāna-śaṅkā-spṛśaḥ &
piṣṭānāṃ prasabhaṃ ghanāghana-ghaṭā-saṃghaṭṭato vidyutāṃ % cūrṇābhāḥ paritaḥ patanti taralāḥ khadyotaka-śreṇayaḥ // VidSrk_10.20 *(234) //

hasta-prāpyam ivāmbaraṃ vidadhataḥ kharvā ivāśā-tatīr $ garjābhiḥ kṣaṇa-jarjarī-kṛta-ghanānuttāla-dhārā-ravāḥ &
kvāmagnaṃ sthalam asti nāma tad ibhīvoddāma-saudāminī- % netronmeṣa-vilokitākhila-bhuvo varṣanti naktaṃ ghanāḥ // VidSrk_10.21 *(235) //

utpucchānata-dhūta-pakṣa-tatayo jhātkāriṇo vibhramair $ udvācyās tata-cañcavo laya-vaśād utkṣipta-pādā muhuḥ &
paśyanto nija-kaṇṭha-kāṇḍa-malināṃ kādambinīm unnata- % grīvābhyarṇa-milat-kalāpa-viṭapā nṛtyanti kekā-bhṛtaḥ // VidSrk_10.22 *(236) //

idānīṃ vaṃśīnāṃ śabara-mithunocchṛṅkhala-rahaḥ- $ kriyā-sakhyenālaṃ giri-vana-sarid-grāma-suhṛdām &
sphural-loma-śyāma-cchagala-śiśi-karṇa-pratisamac- % chadāgrābhis tvagbhir valayita-karīrās tala-bhuvaḥ // VidSrk_10.23 *(237) //

pārśvābhyāṃ śirasā nimīlita-dṛśaḥ kāmaṃ nimajya kramād $ aṃsau pṛṣṭham uraḥ sa-pakṣati-talaṃ gāḍhaṃ spṛśanto muhuḥ &
ete kuñcita-jānavo nava-jale nirvānti gharmāhatā % bhūyaḥ pakṣa-puṭābhipāta-rabhasotsarpat-kaṇāḥ patriṇaḥ // VidSrk_10.24 *(238) //

majjānam api vilimpati nākṛta-puṇyasya varṣati payode /*
nirgama-keli-samutsuka-śiśi-vāraṇa-gāḍha-parirambhaḥ // VidSrk_10.25 *(239) //*



ākrandāḥ stanitair vilocana-jalānya-śrānta-dhārāmbudhis $ tad-viccheda-bhuvaś ca śoka-śikhinas tulyās taḍid-vibhramaiḥ &
antar me dayitā-mukhaṃ tava śaśī vṛttiḥ samaivāvayos % tat kiṃ mām aniśaṃ sakhe jaladhara tvaṃ dagdhum evodyataḥ // VidSrk_10.26 *(240) //

kasyacit | (Skmsa.u.ka. 993 yaśodharmaṇaḥ, Smvsū.mu. 43.33)

bhuvaḥ kim etā divam utpatanti divo 'thavā bhū-talam āviśanti /*
calāḥ sthirā veti vitarkayantyo dhārāḥ karāgrair abalāḥ spṛśanti // VidSrk_10.27 *(241) //*

chatrāvalambi vimaloru-payaḥ-pravāha- $ dhārā-bhara-sphaṭika-pañjara-saṃyatāṅgaḥ &
pānthaḥ sva-śāsana-vilaṅghana-jāta-kopa- % kāmājñayā priyatamām iva nīyate sma // VidSrk_10.28 *(242) //


adyāmbhaḥ paritaḥ patiṣyati bhuvas tāpo 'dya nirvāsyati $ kṣetreṣv adya yatiṣyate janapadaḥ sasyeṣu paryutsukaḥ &
nartiṣyanti tavodaye 'dya jalada vyālola-puccha-cchada- % cchatra-cchādita-maulayo diśi diśi krīḍālasāḥ kekinaḥ // VidSrk_10.29 *(243) //

gāyati hi nīlakaṇṭho nṛtyati gaurī taḍit tarala-tārā /*
āsphālayati mṛdaṅgaṃ tad-anu ghano 'yaṃ mahā-kālaḥ // VidSrk_10.30 *(244) //*

alakeṣu cūrṇa-bhāsaḥ sveda-lavābhān kapola-phalakeṣu /*
nava-ghana-kautukinīnāṃ vārikaṇān paśyati kṛtārthaḥ // VidSrk_10.31 *(245) //*

kāle vāri-dharāṇām apatitayā naiva śakyate sthātum /*
utkaṇṭhitāsi tarale na hi na hi sakhi picchilaḥ panthāḥ // VidSrk_10.32 *(246) //*

asita-bhujaga-śiśu-veṣṭitam abhinavam ābhāti ketakī-kusumam /*
āyasa-valayākaṅkṛta-viṣāṇam iva dantinaḥ patitam // VidSrk_10.33 *(247) //*

stambeṣu ketakīnāṃ yathottaraṃ vāmanair dalair adya /*
vidalanti meṣa-tarṇaka-puccha-cchavi-keśarāḥ sūcyaḥ // VidSrk_10.34 *(248) //*

dhūlībhiḥ ketakīnāṃ parimalana-samuddhūlitāṅgaḥ samantād $ antodvellad-balākā-vali-kuṇapa-śiro-naddha-nīlābhra-keśaḥ &
preṅkhad-vidyut-patākāvali-rucira-dhanuḥ-khaṇḍa-khaṭvāṅga-dhārī % saṃprāptaḥ proṣita-strī-pratibhaya-janakaḥ kāla-kāpāliko 'yam // VidSrk_10.35 *(249) //


megha-śyāma-diśi pravṛtta-dhanuṣi krīḍat-taḍit-tejasi $ cchannāhar-niśi garjita-pramanasi pramlāna-līlā-ruṣi &
pūrṇa-śrotasi śānta-cātaka-tṛṣi vyāmugdha-candra-tviṣi % prāṇān pāntha kathaṃ dadhāsi nivasann etādṛśi prāvṛṣi // VidSrk_10.36 *(250) //

kṣapāṃ kṣāmīkṛtya prasabham apahṛtyāmbu-saritāṃ $ pratāpyorvīṃ vana-taru-gahanam utsādya sakalam &
kva saṃpraty uṣṇāṃśur gata iti samanveṣaṇa-parās % taḍid-dīpālokair diśi diśi carantīva jaladāḥ // VidSrk_10.37 *(251) //

kasyacit (Skmsa.u.ka. 1287 oṅkaṇṭhasya, Spdśā.pa. 3869, Smvsū.mu. 61.18 both pāṇineḥ)

vidyud-dīdhiti-bheda-bhīṣaṇa-tamaḥ-stomāntarāḥ saṃtata- $ śyāmāmbhodhara-rodha-saṃkaṭa-viyad-viproṣita-jyotiṣaḥ &
khadyotonnamitopakaṇṭha-taravaḥ puṣṇanti gambhīratām % āsārodakamatta-kīṭa-paṭalī-kvāṇottarā rātrayaḥ // VidSrk_10.38 *(252) //

abhinandasya (Skmsa.u.ka. 1305, kasyacit)

harṣollāsita-cāru-candraka-bṛhad-barhair vanānām amī $ jātāḥ puṣpita-bāla-śākhina ivābhogā bhujaṅgāśibhiḥ &
spṛṣṭāḥ koṭara-nirgatārdha-tanubhiḥ pātuṃ payodānilaṃ % niryad-vaṃśa-karīra-koṭaya iva kṣoṇī-bhṛto bhogibhiḥ // VidSrk_10.39 *(253) //

śatānandasya --

etāḥ paṅkila-kūla-rūḍha-nalada-stambhāḥ kvaṇat-kambavaḥ $ krīḍat-karkaṭa-cakravāla-vilasaj-kambāla-toyābilāḥ &
hṛl-lekhaṃ janayanty anūpa-saritāṃ uttuṇḍa-gaṇḍūpado- % tkīrṇodgīrṇā mṛd-arbuda-sthapuṭita-prāntās taṭī-bhūmayaḥ // VidSrk_10.40 *(254) //

yogeśvarasya (Skmsa.u.ka. 1292, parameśvarasya)

nave dhārā-sāre pramada-caṭulāyāḥ sthala-juṣaḥ $ varāṭī-śubhrāyāḥ śaphara-saraṇer ebhir upari &
kulīrair bhrāmyadbhir gaṇayitum iva vyāpṛta-karāḥ % manaḥ krīṇantīva prakaṭa-vibhavāḥ palvala-bhuvaḥ // VidSrk_10.41 *(255) //

abhiṣekasya --

vindhyādri-mahā-liṅgaṃ snapayati paryanya-dhārmikaḥ śucibhiḥ /*
jaladendranīla-gaḍḍūśatojjhitaiḥ saṃprati payobhiḥ // VidSrk_10.42 *(256) //*

pibati vyoma-kaṭāhe saṃsakta-calat-taḍil-latā-rasanaḥ /*
megha-mahā-mārjāraḥ saṃprati candrātapa-kṣīram // VidSrk_10.43 *(257) //*


yogeśvarasyaitau --

ardhodgatena kadalī mṛdu-tāmra-talena garbha-koṣeṇa /*
pibati nidāgha-jvaritā ghana-dhārāṃ kara-puṭenaiva // VidSrk_10.44 *(258) //*

tasyaiva --

āroha-vallībhir ivāmbu-dhārā- $ rājībhir ābhūmi-vilambinībhiḥ &
saṃlakṣyate vyoma vaṭa-drumābham % ambhodhara-śyāma-dala-prakāśam // VidSrk_10.45 *(259) //

dakṣasya --


nīpaiḥ kāñcī-kṛta-viracanaiḥ piñjaraṃ śroṇibimbaṃ $ miśrāv aṃsau śravasi vasatā kandalī-kuḍmalena &
pāṇḍicchāyaḥ stana-parisaro yūthikā-kaṇṭha-sūtrair % ity ākalpaḥ prakṛti-lalito vallabhaḥ sundarīṇām // VidSrk_10.46 *(260) //

lūne kālāñjana-paricaye śīkaraiḥ kāmam akṣṇor $ ekī-bhūte kuca-kalaśayor vāsasi śyāma-sūkṣme &
dṛṣṭe svābhāvika-tanu-guṇe durdina-svairiṇīnāṃ % dhanyo veṣāntara-viracanaṃ pratyudāste kṛtārthaḥ // VidSrk_10.47 *(261) //

asau nāstīvenduḥ kvacid api raviḥ proṣita iva $ grahoḍūnāṃ cakraṃ nabhasi likhita-proñchitam iva &
ahar vā rātrir vā dvayam api vilupta-pravicayaṃ % ghanair baddha-vyūhaiḥ kim idam iti ghoraṃ vyavasitam // VidSrk_10.48 *(262) //

kasyacit (Skmsa.u.ka. 1290)

tāvad vācaḥ prayuktā manasi vinihitā jīvitāśāpi tāvan $ vikṣiptau tāvad aṅghrī pathi pathika-janair lambitā tāvad āśā &
phullad-dhārā-kadambas tava kavalayitā yāvad ete na dṛṣṭā % nirmukta-vyāla-nīla-dyuti-nava-jalada-vyākulā vindhya-pādāḥ // VidSrk_10.49 *(263) //

yogeśvarasya | (Skmsa.u.ka. 911)

kāmaṃ kūle nadīnām anugiri mahiṣī-yūtha-nīḍopakaṇṭhe $ gāhante śaṣpa-rājīr abhinava-śalabha-grāsa-lokā balākāḥ &
antar-vinyasta-vīrut-tṛṇa-maya-puruṣa-trāsa-vighnaṃ kathaṃcit % kāpotaṃ kodravāṇāṃ kavalayati kaṇān kṣetra-koṇaika-deśe // VidSrk_10.50 *(264) //

yogeśvarasyaitau --

amuṣmin saṃnaddhe jala-muci samabhyasya katicid $ kakārān paryanta-dvi-guṇa-mata-repha-prasavinaḥ &
sa mādhyandātyūhaś cala-vipula-kaṇṭhaḥ prasarati % kramodañcat-tāraḥ krama-vaśa-naman manda-madhuraḥ // VidSrk_10.51 *(265) //


|| iti prāvṛḍ-vrajyā ||
||10||

___________________________________________________________________

11. tataḥ śarad-vrajyā

aindraṃ dhanuḥ pāṇḍu-payo-dhareṇa $ śarad dadhānārdra-nakha-kṣatābham &
prasādayantī sa-kalaṅkam induṃ % tāpaṃ raver abhyadhikaṃ cakāra // VidSrk_11.1 *(266) //


yadyapy ahaṃ śaśimukhi vimalāmbara-śrīr $ bandūka-puṣpa-rucirādhara-pallavāpi &
dhiṅ māṃ tathāpi galitoru-payodharatvād % ity uccakaiḥ śarad iyaṃ vahatīva tāpam // VidSrk_11.2 *(267) //

manovinodasya (Skmsa.u.ka. 1311)

te haṃsātithi-vatsalā jalaruhāṃ kālena pītāyuṣāṃ $ saṃjīvauṣadhayo jarā jalamucām ete śarad-vāsarāḥ &
yeṣv abhyāgata-khañjarīṭa-śabalās toyāpasāra-krama- % stoka-stoka-taraṅgitānta-pulināḥ karṣanti nadyo manaḥ // VidSrk_11.3 *(268) //


dhūmraiḥ pakṣa-puṭaiḥ patadbhir abhitaḥ pāṇḍūdaraiḥ khañjanair $ āyāntīṃ śaradaṃ kiranti rabhasāl lājair ivāśāṅganāḥ &
maṅgalyaṃ ca kalaṅka-pallava-sakhaṃ smerānanā śarvarī % jyotsnā-tarpaṇa-gauram indu-kalaśaṃ vyomāṅgane nyasyati // VidSrk_11.4 *(269) //

kasyacit (Skmsa.u.ka. 1308)

dadhati dhavalāmbhoda-cchāyāṃ sita-cchada-paṅktayo $ divi payasi ca śvetāmbhoja-bhramaṃ pratimā-śataiḥ &
vidadhati na ced utkaṇṭhārdraṃ śaran maṇi-nūpura- % dhvanita-madhurottāla-snigdhair manaḥ kvaṇitormibhiḥ // VidSrk_11.5 *(270) //

ghanaiḥ śephālīnāṃ hṛdaya-niviḍāśliṣṭa-vasudhaiḥ $ prasūnair unnālaiḥ pulakitatarodyāna-taravaḥ &
niśāntāḥ prīṇanti pramada-kurarodgīta-rabhaso % nabhasvad-vyādhūta-sphuṭa-kumuda-gandha-pluta-diśaḥ // VidSrk_11.6 *(271) //

rajaḥ-pāta-jñānāṃ kumuda-sumano-maṇḍala-bhuvi $ smarasyoccair mantraṃ kim api japatāṃ huṅkṛtim iyam &
sthire yūnāṃ māna-graha-paribhave mūrcchati ghano % dvirephācāryāṇāṃ madhu-mada-paṭīyān kalakalaḥ // VidSrk_11.7 *(272) //

adhaḥ paśyan pārśva-dvaya-valita-sācīkṛta-śirāḥ $ śanaiḥ pakṣa-sthairyād divi masṛṇa-cakrākṛti-gatiḥ &
cirāc cillas tiryak-tvaritataram āhāra-nipuṇo % nipatyaivākasmāc cala-caraṇa-mūrdhaṃ prapatati // VidSrk_11.8 *(273) //

dūrotpucchaḥ salaya-caraṇo lamba-lolat-patattūḥ $ kaṇṭenoccair mada-kala-ruta-stoka-vācāla-cañcuḥ &
harṣāśrūrmi-stimita-nayana-nyasta-sotkaṇṭha-dṛṣṭeḥ % kaṃcit kālaṃ naṭati nikaṭe khañjarīṭaḥ priyāyāḥ // VidSrk_11.9 *(274) //

manovinodasyāmī | (Skmsa.u.ka. 1321)

toyāntar-līna-mīna-pracaya-vicaya-navyāpṛta-troṭi-koṭi- $ prāg-bhāga-prahva-kaṅkāvali-dhavala-rucaḥ paryaṭat-khañjarīṭāḥ &
kūjat-kādambarājī-pihita-parisarāḥ śāradīnāṃ nadīnāṃ % tīrāntā mañju-guñjan-mada-kalakuraba-śreṇayaḥ prīṇayanti // VidSrk_11.10 *(275) //

tīkṣṇaṃ ravis tapati nīca ivācirāḍhyaḥ $ śṛṅgaṃ rurus tyajati mitram ivākṛtajñaḥ &
toyaṃ prasīdati muner iva dharma-cintā % kāmī daridra iva śoṣam upaiti paṅkaḥ // VidSrk_11.11 *(276) //

bhāsasya (Skmsa.u.ka. 1313, Svsu.ā. 1821, Spdśā.pa. 3907, Smvsū.mu. 62.3)

saṃtāpinī sama-dahaṃsa-kalābhilāpā $ prāleya-dhāma-dhavalāmbaram ādadhānā &
āpāṇḍu-pīvara-payodharam udvahantī % kācid vadhūr virahiṇīva śarad vibhāti // VidSrk_11.12 *(277) //

śanaiḥ śāntākūtāḥ sita-kala-dhara-ccheda-pulināḥ $ purastād ākīrṇāḥ kala-virutibhiḥ sārasa-kulaiḥ &
citāś citrākārair niśi vikacana-kṣatra-kumudair % nabhastaḥ syandante sarita iva dīrghā daśa diśaḥ // VidSrk_11.13 *(278) //

āpīna-pravisāritoru-vikaṭaiḥ paścārdha-bhāgair gurur $ vellat-pīvara-kambalālasa-rasad-gambhīra-ghaṇṭākulaḥ &
grāmānteṣu navīna-sasya-hariteṣūddāma-candrātapa- % smerāsu kṣaṇadāsu dhena-dhavalī-vargaḥ parikrāmati // VidSrk_11.14 *(279) //

pṛṣṭheṣu śaṅkha-śakala-cchaviṣu cchadānāṃ $ rājībhir aṅkitam alaktaka-lohitābhiḥ &
go-rocanā-harita-babhru bahiḥ palāśam % āmodate kumudam ambhasi palvalasya // VidSrk_11.15 *(280) //

sāndra-sthūla-naloparodha-viṣamāḥ śaṅkyāvatārāḥ puraḥ $ toyottīrṇa-nivṛtta-nakra-jaṭhara-kṣuṇṇa-sthalī-bālukāḥ &
vyakta-vyāghra-padāṅka-paṅkti-nicitonmudrārdra-paṅkodarās % saṃtrāsaṃ janayanti kuñja-saritaḥ kācābhahnīlodakāḥ // VidSrk_11.16 *(281) //

kasyacit (Skmsa.u.ka. 2047)

ikṣu-tvak-kṣoda-sārāḥ śakaṭa-saraṇayo dhīra-dhūlī-patākāḥ $ pāka-svīkāra-namre śirasi niviśate śūka-śāleḥ śukālī &
kedārebhyaḥ praṇālaiḥ praviśati śapharī-paṅktir ādhāram ārād % acchaḥ kaccheṣu paṅkaḥ sukhayati saritām ātapād ukṣa-pālam // VidSrk_11.17 *(282) //

abhinandasya --

sadyaḥ-snātānuliptā iva dadhati rucaṃ pallavāḥ kardamāṅkāḥ $ kacchāntāḥ kāśa-tūlaiḥ pavana-vaśa-gatair meṣa-yūthopameyāḥ &
nadyaḥ pratyagra-tīropanati-sarabhasaiḥ khañjanaiḥ sāñjanākṣā % haṃsāḥ kaṃsāri-deha-tviṣi gagana-tale śaṅkha-śobhāṃ vahanti // VidSrk_11.18 *(283) //

haṃsānāṃ ninadeṣu yaiḥ kavalitair āsajyate kūjatām $ anyaḥ ko 'pi kaṣāya-kaṇṭha-luṭhanād āghargharo nisvanaḥ &
te saṃpraty akaṭhora-vāraṇa-vadhūdantāṅkura-spardhino % niryātāḥ kamalākareṣu bisinī-kandāgrima-granthayaḥ // VidSrk_11.19 *(284) //

kamalāyudhasya (dhva. 4.7, Skmsa.u.ka. 1309)

varāhānākṣeptuṃ kalama-kavala-pratyabhimukhān $ idānīṃ sīmānaḥ prati vihita-mañcāḥ svapatibhiḥ &
kapotaiḥ potārthaṃ kṛta-niviḍa-nīḍā viṭapinaḥ % śivābhir valmīkāḥ khara-nakhara-khātodara-mṛdaḥ // VidSrk_11.20 *(285) //

śatānandasya (Skmsa.u.ka. 1312)

lālā-kalpais tridaśa-kariṇāṃ dig-vadhū-hāsa-bhūtair $ adhva-śrānta-pravahaṇa-harit-phena-śaṅkāṃ diśadbhiḥ &
vātodastaiḥ śaśadhara-kalā-komalair indra-tūlair % līlottaṃsaṃ racayitum alaṃ kanyakāḥ kautukinyaḥ // VidSrk_11.21 *(286) //

śubhāṅgasya --

hāra-cchāyāṃ vahati kucayor antarāle mṛṇālī $ karṇopānte nava-kuvalayair acyutaḥ karṇikārthaḥ &
yā sīmante maṇibhir aruṇaiḥ sā cchavir bandhu-jīvair % veśaḥ śobhāṃ diśati paramām ārtavaḥ śāli-gopyāḥ // VidSrk_11.22 *(287) //

madhuśīlasya --

dūrāpāya-prakaṭa-viṭapāḥ paryaṭat-khañjarīṭa- $ krānta-prāntāḥ prasabha-vilasad-rājahaṃsāvataṃsāḥ &
adyānandaṃ dadhati vicarac-cakravākopacañcu- % grāsa-trāsa-pracala-śaphara-smera-nīrās taṭinyaḥ // VidSrk_11.23 *(288) //

ḍimbokasya (Skmsa.u.ka. 1319)

unmagna-cañcala-vanāni vanāpagānām $ āśyānasaikata-taraṅga-paramparāṇi &
nimnāvaśiṣṭa-salilāni mano haranti % rodhāṃsi haṃsa-pada-mudrita-kardamāni // VidSrk_11.24 *(289) //

vyālī-vimarda-vigalaj-jala-koṭarāṇi $ śākhā-vilambi-mṛta-śaivala-kandalāni &
dūrībhavanti saritāṃ taṭa-kānanāni % pūrva-pravāha-mahimānam udāharanti // VidSrk_11.25 *(290) //

śubhāṅgasya --

tṛṇa-rāja-pāka-saurabha-sugandhayaḥ pariṇatāśavo divasāḥ /*
ādya-kulopanimantraṇa-suhita-dvija-duḥsahoṣmāṇaḥ // VidSrk_11.26 *(291) //*


yogeśvarasya --


āḍhyān nivāpalambho niketa-gāmī ca picchilaḥ panthāḥ /*
dvayam ākulayati cetaḥ skandhāvāra-dvijātīnām // VidSrk_11.27 *(292) //*

vāgurasya --


|| iti śarad-vrajyā ||
||11||

___________________________________________________________________
12. tato hemanta-vrajyā

yātrā-lagnaṃ tuhina-marutāṃ bāndhavaḥ kunda-lakṣyāḥ $ kālaṃ so 'yaṃ kamala-sarasāṃ saṃpadaḥ kāla-dūtaḥ &
nidrā-vyājāj jaḍima-vidhurā yatra gāḍhe 'pi mantau % vāmāḥ kaṇṭha-graham aśithilaṃ preyasām ādriyante // VidSrk_12.1 *(293) //

kasyacit (Srkm 1326)

agre śyāmala-bindu-baddha-tilakair madhye 'pi pākānvaya- $ prauḍhī-bhūta-paṭola-pāṭalatarair mūle manāg babhrubhiḥ &
vṛnte karkaśa-kīra-piccha-haribhiḥ sthūlaiḥ phalair bandhurāḥ % saṃpraty utsukayanti kasya na manaḥ pūga-drumāṇāṃ chaṭāḥ // VidSrk_12.2 *(294) //

dalānāṃ mūleṣu stimita-patitaṃ kesara-rajaḥ $ samīro nedānīṃ harati haritāla-dyuti-haram &
kumudvatyāḥ koṣe madhu śiśira-miśraṃ madhuliho % lihanti pratyūṣe virasa-virasaṃ manda-rucayaḥ // VidSrk_12.3 *(295) //

āvāti sphuṭita-priyaṅgu-surabhir nīhāra-vāri-cchalāt $ svacchandaṃ kamalākareṣu vikiran pracchanna-vahni-cchaṭāḥ &
prātaḥ kunda-samṛddhi-darśana-rasa-prīti-prakarṣollasan- % mālākāra-vadhū-kapola-pulaka-sthairya-kṣamo mārutaḥ // VidSrk_12.4 *(296) //

garvāyante palālaṃ prati pathika-śataiḥ pāmarāḥ stūyamānā $ gopān go-garbhinīnāṃ sukhayati bahalo rātri-romantha-bāṣpaḥ &
prātaḥ pṛṣṭhāvagāḍha-prathama-ravi-rucir grāma-sīmopaśalye % śete siddhārtha-puṣpa-cchadana-cita-hima-klinna-pakṣmā mahokṣaḥ // VidSrk_12.5 *(297) //

yogeśvarasya (Skmsa.u.ka. 1327)

kaṭu-madhurāṇy āmodaiḥ parṇair utkīrṇa-patra-bhaṅgāni /*
damanaka-vanāni saṃprati kāṇḍair ekānta-pāṇḍūni // VidSrk_12.6 *(298) //*

laghuni tṛṇa-kuṭīre kṣetra-koṇe yavānāṃ $ nava-kalama-palāla-srastare sopadhāne &
pariharati suṣuptaṃ hālika-dvandvam ārāt % stana-kalaśa-mahoṣmābaddha-rekhas tuṣāraḥ // VidSrk_12.7 *(299) //

bhavabhūteḥ (Drda.rū. 4.22, Svsu.ā. 1840, Skmsa.u.ka. 1336, Spdśā.pa. 3922, Smvsū.mu. 63.15)

kṣetropānta-palāyamāna-śaśaka-dvandvaṃ parīkṣyāparān $ āhūyātirasena karṣaka-janān ābaddha-kolāhalāḥ &
hastāropita-dātra-rajju-laguḍair vṛddhair avṛddhaiḥ saha % tyaktvā śāli-cikartiṣām ita ito dhāvanty amī pāmarāḥ // VidSrk_12.8 *(300) //

kasyacit (Skmsa.u.ka. 1340)

kṛtvā pṛṣṭhatare paṭac-caram atha jyotiḥ-prataṅkāṅkayoḥ $ ūrvor antarayor niṣeduṣi karau kṛtvā kukūlānale &
pārśvau kampa-jaḍau pidhāya kaphaṇi-dvandvena romāñcitā % prātar no na ca sāyam adya jaratī gehodaraṃ muñcati // VidSrk_12.9 *(301) //

vaiśyasya --

dhūma-prāyaḥ prati-muhur atikṣobhanodvānta-tejāḥ $ kārīṣāgniḥ satatam ṛtunā sevyatāṃ nīyamānaḥ &
bāhu-kṣepāt stana-parisarād asta-līlāṃśukābhiḥ % ghoṣa-strībhir divasa-viratau bhāti nirviśyamānaḥ // VidSrk_12.10 *(302) //

ābhoginaḥ kim api saṃprati vāsarānte $ saṃpanna-śāli-khala-pallavitopaśalyāḥ &
grāmās tuṣāra-bhara-bandhura-gomayāgni- % dhūmāvalī-valaya-mekhalino haranti // VidSrk_12.11 *(303) //
abhinandasya (Skmsa.u.ka. 1351)

mūle harinti kiṃcit pārśve pītāni lohitāny agre /*
madhura-surabhīṇi saṃpraty agāḍha-pākāni badarāṇi // VidSrk_12.12 *(304) //*

tasyaiva --


bhadraṃ te sadṛśaṃ yad-adhvaga-śataiḥ kīrti-stavodghuṣyate $ sthāne rūpam anuttamaṃ sukṛtinā dānena karṇo jitaḥ &
ity ālokya ciraṃ dṛśā kṛpaṇayā dūrāgatena stutaḥ % pānthenaika-palāla-muṣṭi-rucinā garvāyate hālikaḥ // VidSrk_12.13 *(305) //

yogeśvarasya (Sksa.ka.ā. 3.8, Skmsa.u.ka. 1338, Spdśā.pa. 581, Smvsū.mu. 96.2)

iti hemanta-vrajyā
||12||

___________________________________________________________________

(13)

13. tataḥ śiśira-vrajyā

kundasyāpi na pūjana-vyatikare nāpy ātmano maṇḍane $ vyāpāre 'pi tathā praheṇaka-vidher nārghanti baddhādarāḥ &
nāryaḥ kunda-caturthikā-mahasam ārambhābhiṣeke yathā % hūtānaṅgam ulūlu-kākala-ravaiḥ prīṇanti yūnāṃ manaḥ // VidSrk_13.1 *(306) //

durlakṣyā syād damanaka-vane dhūma-dhūmre patantī $ kārīṣāgneḥ paṭamaya-gṛhā vāma-līlāṃ tanoti &
prādurbhāvaṃ tirayati raver adhvagānām idānīṃ % sarvāṅgīṇaṃ diśati palitaṃ lomalagnā himānī // VidSrk_13.2 *(307) //

pūṣā prātar gagana-pathikaḥ prasthitaḥ pūrva-śailāt $ sūcī-bhedya-prabala-mahikā-jāla-kanthāvṛtāṅgaḥ &
rātriṃ sarvāṃ hutavaha-pariṣvaṅga-bhājo 'pi manye % jāḍyābaddhān tvarayitum ayaṃ drāṅ na śaknoti pādān // VidSrk_13.3 *(308) //

pānthasyārāt kṣaṇam iva gater mandimānaṃ diśanti $ pratyūṣeṣu pratanu-salilodgīrṇa-bāṣpa-pravāhāḥ &
vārāṃ pūrṇā iva sacakitā vāra-pārīṇa-dṛṣṭer % dūrottānā api śikhariṇāṃ nirjhara-droṇi-mārgāḥ // VidSrk_13.4 *(309) //

dūra-proṣitakair avākara-parīhāsāḥ sva-kāntāśmasu $ prāleya-snapiteṣu mukta-salilotpāda-spṛhā-kelayaḥ &
kṣīyante suratāntare 'pi na dṛśāṃ pātrīkṛtāṃ kāmibhiḥ % saubhāgyāpagamād ivendu-mahasāṃ lāvaṇya-śūnyāḥ śriyaḥ // VidSrk_13.5 *(310) //

haṃsair jarjara-rūkṣa-pakṣa-malinair naktaṃ divāntar-bahis $ tiṣṭhadbhiḥ parivārya bandhubhir iva snigdhaiḥ kṛtāvekṣaṇam &
pratyāsīdati vallabhe jalaruhāṃ kṣāmāyamāṇa-dyutau % bāṣpān ujjhati vāri vāri-ruhiṇī-nāśād ivopārjitān // VidSrk_13.6 *(311) //

dhanyānāṃ nava-pūga-pūrita-mukha-śyāmāṅganāliṅgan- $ prāptāneka-sukha-pramoda-vapuṣāṃ ramyas tuṣārāgamaḥ &
asmākaṃ tu vidīrṇa-daṇḍita-paṭī-pracchāditodghāṭita- % kroḍa-svīkṛta-jānu-vepathumatāṃ cetaḥ paraṃ sīdati // VidSrk_13.7 *(312) //

kasyacit (Skmsa.u.ka. 1346)

kampante kapayo bhṛśaṃ jala-kṛśaṃ gojāvikaṃ glāyati $ śvā cullīkuharodaraṃ kṣaṇam api kṣipto 'pi naivojjhati &
śītārti-vyasanāturaḥ punar ayaṃ dīno janaḥ kūrvavat % svāny aṅgāni śarīra eva hi nije nihnotum ākāṅkṣati // VidSrk_13.8 *(313) //

lakṣmīdharasya (Sksa.ka.ā. 3.10, Skmsa.u.ka. 1349 śatānandasya, Smvsū.mu. 63.17)

idānīm arghanti prathama-kalama-ccheda-muditā $ navāgrānna-sthāle parimala-muco hālika-gṛhāḥ &
udañcad-dor-vallī-valita-valayābhir yuvatibhir % gṛhīta-protkṣipta-bhramita-masṛṇodīrṇa-musalāḥ // VidSrk_13.9 *(314) //

yogeśvarasya (Skmsa.u.ka. 1337)

pāka-kṣāma-tilāḥ samutsukayituṃ śaktāḥ kapotān bhuvaḥ $ śyāmatvaṃ phala-pīḍyamāna-kusumān āpadyate sarṣapān &
vāyur vyasta-śaṇas tuṣāra-kaṇavān abhyeti kampa-pradaḥ % pānthaiḥ śuṣka-vivāda-baddha-kalahaiḥ puṇyāgnir āsevyate // VidSrk_13.10 *(315) //

tasyaiva (Skmsa.u.ka. 1350)

siddhārthāḥ phala-sūci-bandha-gurubhir lolanty amī pallavair $ ucchindanty adha eva bandhuratayā kolī-phalāny arbhakāḥ &
pāka-praślatha-patra-koṣa-dalanavyaktāṅkura-granthayo % niṣṭhīvanty api hasta-yantra-kalitāḥ puṇḍrekṣa-yaṣṭyo rasam // VidSrk_13.11 *(316) //

vācaspateḥ (Skmsa.u.ka. 1357)

vyathita-vanitā-vaktraupamyaṃ bibharti niśāpatir $ galita-vibhavasyājhevādya dyutir masṛṇā raveḥ &
abhinava-vadhū-roṣa-svāduḥ karīṣa-tanūnapād % asarala-janāśelṣa-krūras tuṣāra-samīraṇaḥ // VidSrk_13.12 *(317) //

abhinandasya (Skmsa.u.ka. 1347 bhāsasya)

vāraṃ vāraṃ tuṣārānila-tulita-palāloṣmaṇāṃ pāmarāṇāṃ $ daṇḍa-vyāghaṭṭanābhiḥ krama-pihita-rucau bodhyamāne kṛśānau &
uddhūmair bīja-koṣoccaṭana-paṭu-ravaiḥ sarṣapa-kṣoda-kūṭaiḥ % koṇe koṇe khalānāṃ parisara-sa-kaṭuḥ kīryate ko 'pi gandhaḥ // VidSrk_13.13 *(318) //

yogeśvarasya --

naṣṭa-prāyāḥ pralayamahikā-juṣṭa-jīrṇaiḥ pratānair $ bījāny evonmada-para-bhṛtālocanāpāṭalāni &
utpākatvād vighaṭita-śamī-koṣa-saṃdarśitāni % vyākurvanti sphuṭa-sahacarī-vīrudhaḥ kṛṣṇalānām // VidSrk_13.14 *(319) //

sāvarṇeḥ --

śuka-snigdhaiḥ patrair yuvati-kara-dīrghaiḥ kiśalayaiḥ $ phalinyo rājante hima-samaya-saṃvardhita-rucaḥ &
manojñā mañjaryo harita-kapiśaiḥ pāṃsu-mukulaiḥ % sphuṭanti pratyaṅgaṃ paṭu-parimalāhūta-madhupāḥ // VidSrk_13.15 *(320) //

śatānandasya --

māṣīṇaṃ muṣitaṃ yaveṣu yavasa-śyāmā cchaviḥ śīryate $ grāmāntāś ca masūra-dhūsara-bhuvaḥ smeraṃ yamānī-vanam &
puṣpāḍhyāḥ śata-puṣpikāḥ phala-bhṛtaḥ siddhyanti siddhārthakāḥ % snigdhāḥ vāstuka-vāstavaḥ stavakita-stambā ca kustumbinī // VidSrk_13.16 *(321) //

śubhāṅgasya (Skmsa.u.ka. 1356, śubhāṅkasya)

puraḥ pāṇḍu-prāyaṃ tad-anu kapilimnā kṛta-padaṃ $ tataḥ pākotsekād aruṇa-guṇa-saṃsargita-vapuḥ &
śanaiḥ śoṣārambhe sthapuṭa-nija-viṣkambha-viṣamaṃ % vane vītāmodaṃ badaram arasatvaṃ kalayati // VidSrk_13.17 *(322) //

|| iti śiśira-vrajyā ||

||13||


___________________________________________________________________
14. tato madana-vrajyā

ayaṃ sa bhuvana-traya-prathita-saṃyamī śaṅkaro $ bibharti vapuṣādhunā viraha-kātaraḥ kāminīm &
anena kila nirjitā vayam iti prayāyāḥ karaṃ % kareṇa parilālayañ jayati jāta-hāsaḥ smaraḥ // VidSrk_14.1 *(323) //

nīlapaṭahasya | (Skmsa.u.ka. 468)

bhrū-śārṅgākṛṣṭa-muktāḥ kuvalaya-madhupa-stoma-lakṣmī-muṣo ye $ kṣepīyāḥ kṛṣṇasārā nara-hṛdaya-bhidas tārava-krūra-śalyāḥ &
te dīrghāpāṅga-puṅkhāḥ smita-viṣa-viṣamāḥ pakṣmalāḥ strī-kaṭākṣāḥ % pāyāsur vo 'tivīryās tribhuvana-jayinaḥ pañcabāṇasya bāṇāḥ // VidSrk_14.2 *(324) //

manasi kusuma-bāṇair eka-kālaṃ trilokīṃ $ kusuma-dhanur anaṅgas tāḍayaty aspṛśadbhiḥ &
iti vitata-vicitrāścarya-saṃkalpa-śilpo % jayati manasijanmā janmibhir mānitājñaḥ // VidSrk_14.3 *(325) //

manovinodasya | (Skmsa.u.ka. 464)

śatruḥ kāraṇaṃ manmano 'pi bhagavān vāmāṅga-nityāṅganaḥ $ svar-lokasya sudhaika-pāna-caṣako mitraṃ ca tārā-patiḥ &
cumbanto jagatāṃ manaḥ sumanaso marm-aspṛśaḥ sāyakāḥ % dārāḥ prīti-ratī iti kva mahimā kāmasya nālaukikaḥ // VidSrk_14.4 *(326) //

manivinodasyāmī --

kula-gurur abalānāṃ keli-dīkṣā-pradāne $ parama-suhṛd-ananṅgo rohiṇī-vallabhasya &
api kusuma-pṛṣatkair deva-devasya jetā % jayati suratalīlā-nāṭikā-sūtra-dhāraḥ // VidSrk_14.5 *(327) //

rājaśekharasya | (Vsbvi.śā.bha. 1.1, Skmsa.u.ka. 469, Spdśā.pa. 3077, Smvsū.mu. 1.25)

vande devam anaṅgam eva ramaṇī-netrotpala-cchadmanā $ pāśenāyata-śālinā suniviḍaṃ saṃyamya loka-trayam &
yenāsāv api bhasma-lāñchita-tanur devaḥ kapālī balāt % prema-kruddhanagātmajāṅghri-vinati-krīḍā-vrate dīkṣitaḥ // VidSrk_14.6 *(328) //

(Skmsa.u.ka. 466, lalitokasya)


sa jayati saṃkalpa-bhavo rati-mukha-śata-patra-cumbana-bhramaraḥ /*
yasyānurakta-lalanā-nayanānta-vilokitaṃ vasatiḥ // VidSrk_14.7 *(329) //*

dāmodara-guptasya --

aho dhanuṣi naipuṇyaṃ $ manmathasya mahātmanaḥ &
śarīram akṣataṃ kṛtvā % bhinatty antargataṃ manaḥ // VidSrk_14.8 *(330) //

dhanur mālā maurvī kvaṇad-alikulaṃ lakṣyam abalā- $ mano-bhedyaṃ śabda-prabhṛtaya ime pañca-viśikhāḥ &
iyāṃ jetuṃ yasya tribhuvanam adehasya vibhavaḥ % sa vaḥ kāmaḥ kāmān diśatu dayitāpāṅga-vasatiḥ // VidSrk_14.9 *(331) //

kasyacit | (Svsu.ā. 82, Skmsa.u.ka. 470)

jayati sa mada-lekhocchṛṅkhala-prema-rāmā- $ lalita-surata-līlā-daivataṃ puṣpa-cāpaḥ &
tribhuvana-jaya-siddhyai yasya śṛṅgāra-mūrter % upakaraṇam apūrvaṃ mālyam indur madhūni // VidSrk_14.10 *(332) //

(Skmsa.u.ka. 463, utpalarājasya)

yācyo na kaścana guruḥ pratimā ca kāntā $ pūjā vilokana-vigūhana-cumbanāni &
ātmā nivedyam itara-vrata-sāra-jetrīṃ % vandāmahe makara-ketana deva dīkṣām // VidSrk_14.11 *(333) //

(Skmsa.u.ka. 465, vallanasya)

|| iti madana-vrajyā ||

||14||


___________________________________________________________________

15. tato vayaḥ-sandhi-vrajyā


bhruvoḥ kācil līlā pariṇatir apūrvā nayanayoḥ $ stanābhogo 'vyaktaṃ taruṇima-samārambha-samaye &
idānīm bālāyāḥ kim amṛta-mayaḥ kim madhu-mayaḥ % kim ānandaḥ sākṣāt dhvanati madhuraḥ pañcama-layaḥ // VidSrk_15.1 *(334) //

vīryamitrasya | (Skmsa.u.ka. 482 rājokasya, Spdśā.pa. 3274, Smvsū.mu. 51.7)

unnālālaka-bhañjanāni kabarī-pāśeṣu śikṣā-raso $ dantānāṃ parikarma nīvi-nahanaṃ bhrū-lāsya-yogyāgrahaḥ &
tiryag-locana-ceṣṭitāni vacasi cchekokti-saṃkrāntayaḥ % strīṇāṃ glāyati śaiśave pratikalaṃ ko 'py eṣa keli-kramaḥ // VidSrk_15.2 *(335) //


vidhatte sollekhaṃ katarad iha nāṅgaṃ taruṇimā $ tathāpi prāgalbhyaṃ kim api caturaṃ locana-yuge &
yad ādatte dṛśyād akhilam api bhāva-vyatikaraṃ % mano-vṛttiṃ draṣṭuḥ prathayati ca dṛśyaṃ prati janam // VidSrk_15.3 *(336) //


etau rājaśekharasya --

etad dadhāti nava-yauvana-nartakasya $ kaśmīraja-cchurita-tālaka-yugmala-kṣmīm &
madhye samucchvasita-vṛtti manāg upānte % labdhātma-sīma kuca-kuḍmala-yugmam asyāḥ // VidSrk_15.4 *(337) //


yauvana-nagarārambhe rāmā-hṛdaya-sthalīṣu kusumeṣoḥ /*
makara-patākeveyaṃ rājati romāvalī ramyā // VidSrk_15.5 *(338) //*

etau laḍahacandrasya --

calita-śiśu-daśānāṃ yauvanārambha-rekhā- $ paricaya-paricumbat-prema-kautūhalānām &
ucita-sahaja-lajjā-durbalā bālikānāṃ % guru-jana-bhaya-bhājāṃ ke 'pi te bhrū-vilāsāḥ // VidSrk_15.6 *(339) //

guṇeśvarasya --

naitat samunnamita-cūcuka-mudram antaḥ- $ saṃkrānta-sīma-kuca-koraka-cakram asyāḥ &
saṃketitāṅga-nava-yauvana-nāṭakasya % kaśmīraja-cchurita-nūtana-kāṃsya-tālam // VidSrk_15.7 *(340) //

nitambaḥ saṃvādaṃ masṛṇa-maṇi-vedyā mṛgayate $ manāg gaṇḍaḥ pāṇḍur madhu-mukula-lakṣmīṃ tulayati &
viśantyās tāruṇyaṃ ghusṛṇa-ghana-lāvaṇya-payasi % prakāmaṃ pronmajjad vapur api ca tasyā vijayate // VidSrk_15.8 *(341) //

udbhinna-stana-kuḍmala-dvayam uraḥ kiṃcit kapola-sthalīṃ $ limpaty eva madhūka-kāntir adharaḥ saṃmugdha-lakṣmī-mayaḥ &
pratyāsīdati yauvane mṛga-dṛśaḥ kiṃ cānyad āvirbhaval % lāvaṇyāmṛta-paṅka-lepa-laḍaha-cchāyaṃ vapur vartate // VidSrk_15.9 *(342) //

gehād bahir virama cāpalam astu dūram $ adyāpi śaiśava-daśā-laḍitāni tāni &
āpyāyamāna-jaghana-sthala-pīḍyamānam % ardhorukaṃ truṭati putri tava kṣaṇena // VidSrk_15.10 *(343) //

premāsaṅgi ca bhaṅgi ca prativaco 'py uktaṃ ca guptaṃ tathā $ yatnād yācitam ānanaṃ prati samādhāne ca hāne ca dhīḥ &
ity anyo madhuraḥ sa ko 'pi śiśutā-tāruṇyayor antare % vartiṣṇor mṛga-cakṣuṣo vijayate dvaividhya-mugdho rasaḥ // VidSrk_15.11 *(344) //

lakṣmīdharasya --

nitambaḥ svāṃ lakṣmīm abhilaṣati nādyāpi labhate $ samantāt sābhogaṃ na ca kuca-vibhāgāñcitam uraḥ &
dṛśor līlāmudrā sphurati ca na cāpi sthitimatī % tad asyās tāruṇyaṃ prathamam avatīrṇaṃ vijayate // VidSrk_15.12 *(345) //

śāridyūtakathākutūhali manaś chekoktiśikṣāratiḥ $ nityaṃ darpaṇapāṇitā sahacarīvargeṇa cācāryakam &
prauḍhastrīcaritānuvṛttiṣu raso bālyena lajjā manāk % stokārohiṇi yauvane mṛgadṛśaḥ ko 'py eṣa kelikramaḥ // VidSrk_15.13 *(346) //

dṛṣṭiḥ śaiśava-maṇḍanā pratikalaṃ prāgalbhyam abhyasyate $ pūrvākāram uras tathāpi kucayoḥ śobhāṃ navām īhate &
no dhatte gurutāṃ tad apy upacitābhogā nitamba-sthalī % tanvyāḥ svīkṛta-manmathaṃ vijayate netraikapeyaṃ vapuḥ // VidSrk_15.14 *(347) //

ākaṇṭhārpita-kañcukāñcalam uro hastāṅgulī-mudraṇā- $ mātrā-sūtrita-hāsyam āsyam alasāḥ pañcālikā-kelayaḥ &
tiryag-locana-ceṣṭitāni vacasāṃ chekokti-saṃkrāntayas % tasyāḥ sīdati śaiśave pratikalaṃ ko 'py eṣa keli-kramaḥ // VidSrk_15.15 *(348) //
dor-mūlāvadhi-sūtrita-stanam uraḥ snihyat-kaṭākṣe dṛśāv $ īṣat-tāṇḍava-paṇḍite smita-sudhā-cchekoktiṣu bhrū-late &
cetaḥ kandalita-smara-vyatikaraṃ lāvaṇyam aṅgair vṛtaṃ % tanvaṅgyās taruṇimni sarpati śanair anyaiva kācid gatiḥ // VidSrk_15.16 *(349) //


vāraṃ vāram anekadhā sakhi mayā cūta-drumāṇāṃ vane $ pīta-karṇa-darī-praṇāla-valitaḥ puṃskokilānāṃ dhvaniḥ &
tasminn adya punaḥ śruti-praṇayini pratyaṅgam utkampitaṃ % tāpaś cetasi netrayos taralimā kasmād akasmān mama // VidSrk_15.17 *(350) //

kasyacit (Skmsa.u.ka. 496)

darottānaṃ cakṣuḥ kalita-viralāpāṅga-valanaṃ $ bhaviṣyad-vistāri-stana-yugala-garbhālasam uraḥ &
nitambe saṃkrāntāḥ katipaya-kalā gaurava-juṣo % vapur muñcad bālyaṃ kim api kamanīyaṃ mṛga-dṛśaḥ // VidSrk_15.18 *(351) //

kasyacit | (Skmsa.u.ka. 483, Smvsū.mu. 51.10)

gaṇita-garimā śroṇir madhyaṃ nibaddha-vali-trayaṃ $ hṛdayam udayal-lajjaṃ sajjac-cirantana-cāpalam &
mukulita-kucaṃ vakṣaś cakṣur manāg-vṛta-vakrima % krama-parigalad-bālyaṃ tanvyā vapus tanute śriyam // VidSrk_15.19 *(352) //

bālo 'dyāpi kileti lakṣitam alaṃkartuṃ nijair bhūṣaṇai $ rāmābhiś ciram udyate hṛdi lihann icchām anicchāṃ vahan &
snihyat-tāram athānya-dṛṣṭi-virahe yaḥ saṃmukhaṃ vīkṣito % namraḥ smera-mukhī-bhavann iti vayaḥ-sandhi-śriyāliṅgitaḥ // VidSrk_15.20 *(353) //

vallaṇasya --

mādhyasthyaṃ ca samasta-vastuṣu paripraśne śiro-ghūrṇanaṃ $ preyasyāṃ param arpitāntara-bahir-vṛtti-prapañca-kramaḥ &
kiṃ cāpi sphuṭa-dṛṣṭi-vibhrama-kalā-nirmāṇa-śikṣā-rasaḥ % pratyaṅgaṃ smara-keli-mudritam aho bālā vayo-vibhrame // VidSrk_15.21 *(354) //

padbhyāṃ muktās tarala-gatayaḥ saṃśritā locanābhyāṃ $ śroṇī-bandhas tyajati tanutāṃ sevate madhya-deśaḥ &
dhatte vakṣaḥ kuca-sacivatām advitīyatvam āsyaṃ % tad-gātrāṇāṃ guṇa-vinimayaḥ kalpito yauvanena // VidSrk_15.22 *(355) //

rājaśekharasya | (Skmsa.u.ka. 484, Spdśā.pa. 3282, Smvsū.mu. 52.4)

bālyaṃ yad asyās trivalī-taṭinyās $ taṭe vinaṣṭaṃ saha cāpalena &
tad-artham utthāpita-cāru-caitya- % kalpau stanau pāṇḍutarau taruṇyāḥ // VidSrk_15.23 *(356) //

tadātva-pronmīlan-mradima-ramaṇīyāt kaṭhinatāṃ $ nicitya pratyaṅgād iva taruṇa-bhāvena ghaṭitau &
stanau saṃbibhrāṇāḥ kṣaṇa-vinaya-vaijātya-masṛṇa- % smaronmeṣāḥ keṣām upari na rasānāṃ yuvatayaḥ // VidSrk_15.24 *(357) //

murāreḥ (anargha-rāghava.rā. 3.7)


bhrū-līlā caturā tribhāga-valitā dṛṣṭir gatir mantharā $ visrabdhaṃ hasitaṃ kapola-phalake vaidagdhya-vakraṃ vacaḥ &
noddiṣṭaṃ guruṇā na bandhu-kathitaṃ dṛṣṭaṃ na śāstre kvacid % bālāyāḥ svayam eva manmatha-kalā-pāṇḍityam unmīlati // VidSrk_15.25 *(358) //

lāvaṇyāmṛta-sāndra-sindhu-laharī-saṃsiktam asyā vapur $ jātas tatra navīna-yauvana-kalā-līlālatā-maṇḍapaḥ &
tatrāyaṃ spṛhaṇīya-śītalatara-cchāyāsu suptotthitaḥ % saṃmugdho madhu-bāndhavaḥ sa bhagavān adyāpi nidrālasaḥ // VidSrk_15.26 *(359) //

vīryamitrasya | (Skmsa.u.ka. 480, bhikṣoḥ)

bhruvir līlaivānyā dara-hasitam abhyasyati mukhaṃ $ dṛśor vakraḥ panthās taruṇima-samārambha-sacivaḥ &
idānīm etasyāḥ kuvalaya-dṛśaḥ pratyaham ayaṃ % nitambasyābhogo nayati maṇi-kāñcīm adhikatām // VidSrk_15.27 *(360) //

rājya-pālasya --

madhyaṃ baddha-vali-trayaṃ vijayate niḥsandhi-bandhonnamad $ vistāri-stana-bhāra-mantharam uro mugdhā kapola-śriyaḥ &
kiṃ cāmugdha-vilola-nīraja-dṛśas tāruṇya-puṇyātither % asyāḥ kuṅkuma-paṅka-lepa-naḍaha-cchāyaṃ vapur vartate // VidSrk_15.28 *(361) //

vajramuṣṭeḥ | (Srkm 490, kasyacit)

samastaṃ vijñāya smara-narapateś cāru-caritaṃ $ caraś cakṣuḥ karṇe kathayitum agāt satvaram iva &
prayāṇaṃ bālyasya pratipadam abhūd vigraha-bharaḥ % parispando vācām api ca kucayoḥ sandhir abhavat // VidSrk_15.29 *(362) //

utkhelat-trivalī-taraṅga-taralā romāvalī-śaivala- $ srag-valir yuvatī dhruvaṃ jana-mano-nirvāṇa-vārāṇasī &
etasyā yad uras-taṭī-parisare yad bālya-cāpalyayoḥ % sthāne yauvana-śilpi-kalpita-citā-caitya-dvayaṃ dṛśyate // VidSrk_15.30 *(363) //

bhavasya --

stanodbhedaḥ kiṃcit tyajati tanutāyāḥ paricayaṃ $ tathā madhyo bhāgas trivali-valayebhyaḥ spṛhayati &
nitambe ca svairaṃ vilasati vilāsa-vyasanitā % mṛgākṣyāḥ pratyaṅgaṃ kṛta-padam ivānaṅga-laḍitam // VidSrk_15.31 *(364) //

yat pratyaṅgaṃ sphuṭam anusaranty ūrmayo vibhramāṇāṃ $ kṣobhaṃ dhatte yad api bahalaḥ snigdha-lāvaṇya-paṅkaḥ &
unmagnaṃ yat sphurati ca manāk kumbhayor dvandvam etat % tan manye 'syā smara-gaja-yuvā gāhate hṛt-taḍāgam // VidSrk_15.32 *(365) //

vidhūkasya (Skmsa.u.ka. 481)

kṛta-nibhaśataṃ niṣkrāmantīṃ sakhībhir anūddhṛtāṃ $ katham api haṭhād ākṛṣyānte paṭasya niveśitām &
nava-nidhuvana-krīḍārambha-prakampa-vivartinīṃ % anubhava-mṛdū-bhūta-trāsāṃ manaḥ smarati priyām // VidSrk_15.33 *(366) //

smitaṃ kiṃcin-mugdhaṃ tarala-madhuro dṛṣṭi-vibhavaḥ $ parispando vācām abhinava-vilāsokti-sarasaḥ &
gatīnām ārambhaḥ kisalayita-līlā-parimalaḥ % spṛśantyās tāruṇyaṃ kim iva na manojñaṃ mṛgadṛśaḥ // VidSrk_15.34 *(367) //

asti bhayam asti kautukam asti ca mandākṣam asti cotkaṇṭhā /*
bālānāṃ praṇayi-jane bhāvaḥ ko 'py eṣa naika-rasaḥ // VidSrk_15.35 *(368) //*

pragalbhānām ante nivasati śṛṇoti smara-kathāṃ $ svayaṃ tat-tac-ceṣṭā-śatam abhinayenārpayati ca &
spṛhām antaḥ kānte vahati na samabhyeti nikaṭaṃ % yathaiveyaṃ bālā harati ca tathaiveyam adhikam // VidSrk_15.36 *(369) //

anyonyāntara-nirgatāṅguli-dala-śreṇī-bhavan-niścala- $ granthi-pragrathitaṃ kara-dvayam upary uttānam āvibhratā &
seyaṃ vibhrama-toraṇa-praṇayinā jṛmbhābharottambhite- % noccair bāhu-yugena śaṃsati manojanma-praveśotsavam // VidSrk_15.37 *(370) //

śatānandasya --

sa eṣa yauvanācāryaḥ $ siddhaye smara-bhūbhujaḥ &
priyāyāṃ balim uddiśya % tanoti stana-maṇḍalam // VidSrk_15.38 *(371) //

bibhratyā vapur unnamat-kuca-yugaṃ prādurbhavad-vibhramaṃ $ bālāyā lasad-aṅga-sandhi-viramad-bālyaṃ valad-bhrū-latam &
antar visphurati smaro bahir api vrīḍā samunmīlate % svairaṃ locana-vakrimā vilasati śrīḥ kācid ujjṛmbhate // VidSrk_15.39 *(372) //

rudrasya --

sutanur adhunā seyaṃ nimnāṃ svanābhim abhīkṣate $ kalayati parāvṛttenākṣṇā nitambasamunnatim &
rahasi kurute vāsoguptau svamadhyakadarthanāṃ % api ca kim api vrīḍāṃ krīḍāsakhīm iva manyate // VidSrk_15.40 *(373) //

yad anyonya-prema-pravaṇa-yuvatī-manmatha-kathā- $ samārambhe stambhībhavati pulakair añcita-tanuḥ &
tathā manye dhanyaṃ parama-surata-brahma-nirataṃ % kuraṅgākṣī dīkṣā-gurum akṛta kañcit sukṛtinam // VidSrk_15.41 *(374) //

narasiṃhasya (Skmsa.u.ka. 505)

tarantīvāṅgāni sphurad-amala-lāvaṇya-jaladhau $ prathimnaḥ prāgalbhyaṃ stana-jaghanam unmudrayati ca &
dṛśor līlārambhāḥ sphuṭam apavadante saralatām % aho sāraṅgākṣyās taruṇimani gāḍhaḥ paricayaḥ // VidSrk_15.42 *(375) //

rājaśekharasya | (Skmsa.u.ka. 486)

gatir mandā sāndraṃ jaghanam udaraṃ kṣāmam atanuḥ $ stanābhogaḥ stokaṃ vacanam atimugdhaṃ ca hasitam &
viloka-bhrū-vallī-calana-laya-lolaṃ ca nayanaṃ % kva jātaṃ bālāyāḥ kva ca viṣayam akṣṇor iyam agāt // VidSrk_15.43 *(376) //

sudokasya --

haratitarāṃ jana-hṛdayaṃ kalikopagatā latā ca dayitā ca /*
yadi punar atanu-śilīmukha-samākulā kiṃ na paryāptam // VidSrk_15.44 *(377) //*

gobhaṭasya --

dhṛtam iva puraḥ paścāt kaiścit praṇunnam ivollasat- $ pulakam iva yat prāptocchvāsa-vyudasta-mitho 'ntaram &
atigata-sakhī-hastonmāna-kramaṃ divasa-kramair % idam anubhavad-vāñchā-pūrti-kṣamarddhi kuca-dvayam // VidSrk_15.45 *(378) //

stana-taṭam idam uttuṅgaṃ nimno madhyaḥ samunnataṃ jaghanam /*
iti viṣame hariṇākṣyā vapuṣi nave ka iha na skhalati // VidSrk_15.46 *(379) //*

mātrā-nartana-paṇḍita-bhru vadanaṃ kiṃcit-pragalbhe dṛśau $ stokodbheda-niveśita-stanam uro madhyaṃ daridrāti ca &
asyā yaj jaghanaṃ ghanaṃ ca kalayā pratyaṅgam eṇīdṛśaḥ % satyaṅkāra iva smaraika-suhṛdā tad yauvanenārpitam // VidSrk_15.47 *(380) //

rājaśekharasya --

ayi purāri parunmalayānilā vavur amī jagur eva ca kokilāḥ /*
kalamalotkalitaṃ tu na me manaḥ sakhi babhūva vṛthaiva yathaiṣamaḥ // VidSrk_15.48 *(381) //*

utpalarājasya --

skhalati vayasi bāle nirjite rājanīva $ sphurati rati-nidhāne yauvane jetarīva &
mada-madana-vivṛddhi-spardhayevābalānāṃ % kim api vapuṣi līlā-kuḍmalāni sphuṭanti // VidSrk_15.49 *(382) //

dṛṣṭyā varjitam ārjavaṃ samatayā dattaṃ payo vakṣase $ kṣīṇāyur gatiṣu tvarā smitam api bhrū-lāsya-līlā-sakham &
satyā na prakṛtau guraḥ śiśutayā prasthāna-dattārghayā % kāpy anyā hariṇī-dṛśaḥ pariṇatiḥ kandarpa-mudrāṅkitā // VidSrk_15.50 *(383) //

rājaśekharasya --


|| iti vayaḥ-sandhi-vrajyā ||


||15||

___________________________________________________________________
16. tato yuvativarṇana-vrajyā


yāsāṃ saty api sad-guṇānusaraṇe doṣānubandhaḥ sadā $ yāḥ prāṇān varam arpayanti na punaḥ saṃpūrṇa-dṛṣṭiṃ priye &
atyantābhimate 'pi vastuni vidhir yāsāṃ niṣedhātmakas % tās trailokya-vilakṣaṇa-prakṛtayo vāmāḥ prasīdantu vaḥ // VidSrk_16.1 *(384) //

bibhokasya | (sā.da. 3.116, Skmsa.u.ka. 581, Spdśā.pa.. 3079)

kaṇṭhe mauktika-mālikā stana-taṭe kārpūra-madhyaṃ rajaḥ $ sāndraṃ candanam aṅgake valayitā pāṇau mṛṇālī-latā &
tanvī naktam iyaṃ cakāsti śucinī cīnāṃśuke bibhratī % śītāṃśor adhidevateva galitā vyomāgram ārohitaḥ // VidSrk_16.2 *(385) //

rājaśekharasya | (Vsbvi.śā.bha. 3.16, Skmsa.u.ka. 1019)

līlā-skhalac-caraṇa-cāru-gatāgatāni $ tiryag-vivartita-vilocana-vīkṣitāni &
vāma-bhruvāṃ mṛdu ca mañju ca bhāṣitāni % nirmāyam āyudham idaṃ makara-dhvajasya // VidSrk_16.3 *(386) //


dṛṣṭā kāñcana-yaṣṭir adya nagaropānte bhramantī mayā $ tasyām adbhutam padmam ekam aniśaṃ protphullam ālokitam &
tatrobhau madhupau tathopari tayor ekoṣṭamī-candramās % tasyāgre paripuñjitena tamasā naktaṃ divaṃ sthīyate // VidSrk_16.4 *(387) //

tasyaiva (Skmsa.u.ka. 492)

madhye hema-lataṃ kapittha-yugalaṃ prādurbabhūva krama- $ prāptau tāla-phala-dvayaṃ tad anu tan niḥsandhi bhāva-sthitam &
paścād tulya-samunnati-vyatikaraṃ sauvarṇa-kumbha-dvayā- % kāreṇa sphuṭam eva tat-pariṇataṃ kvedaṃ vadāmodbhutam // VidSrk_16.5 *(388) //

vittokasya (Skmsa.u.ka. 491, vetokasya)

smita-jyotsnā-liptaṃ mṛgamada-masī-patra-hariṇaṃ $ mukhaṃ tan-mugdhāyā harati hariṇāṅkasya laḍitam &
kva candre saundaryaṃ tad-adhara-ruciḥ sātiśayinī % kva bālāyās te kva caṭula-kaṭākṣā naya-muṣaḥ // VidSrk_16.6 *(389) //


yāgokasya --

āścaryam ūrjitam idaṃ kim u kiṃ madīyaś $ citta-bhramo yad ayam indur anambare 'pi &
tatrāpi kāpi nanu citra-parampareyam % ujjṛmbhitaṃ kuvalaya-dvitayaṃ yad atra // VidSrk_16.7 *(390) //

śrīharṣapāla-devasya --

nija-nayana-pratibimbair ambuni bahuśaḥ pratāritā kāpi /*
nīlotpale 'pi vimṛśati karam arpayituṃ kusumalāvī // VidSrk_16.8 *(391) //*

dharaṇīdharasya | (Skmsa.u.ka. 822, Smvsū.mu. 67.13, Sdsā.da. 8.19)

yauvana-śilpi-sukalpita-nūtana-tanu-veśma viśati rati-nāthe /*
lāvaṇya-pallavāṅgau maṅgala-kalaśau stanāv asyāḥ // VidSrk_16.9 *(392) //*

ekam eva baliṃ baddhvā $ jagāma harir unnatim &
asyās trivali-bandhena % saiva madhyasya namratā // VidSrk_16.10 *(393) //

romāvalī kanaka-campaka-dāma-gauryā $ lakṣmīṃ tanoti nava-yauvana-saṃbhṛta-śrīḥ &
trailokya-labdha-vijayasya manobhavasya % saurvarṇa-paṭṭa-likhiteva jaya-praśastiḥ // VidSrk_16.11 *(394) //

kasyacit | (Skmsa.u.ka. 856)

dṛśā dagdhaṃ manasijaṃ $ jīvayanti dṛśaiva yāḥ &
virūpākṣasya jayinīs % tāḥ stuve vāma-locanāḥ // VidSrk_16.12 *(395) //

rājaśekharasya | (Skmsa.u.ka. 582, Vsbvi.śā.bha. 1.2, Sv.su.ā. 1309, Spdśā.pa. 3078, Smvsū.mu. 37.2)

so 'yam abhyuditaḥ paśya $ priyāyā mukha-candramāḥ &
yasya pārvaṇa-candreṇa % tulyataiva hi lāñchanam // VidSrk_16.13 *(396) //

vidhāyāpūrva-pūrṇendum $ asyā mukham abhūd dhruvam &
dhātā jināsanāmbhoja- % vinimīlana-duḥsthitaḥ // VidSrk_16.14 *(397) //

śrīharṣa-devasya --

maikaṃ tamaḥ-stabakam ūrdhvam apākṛthās tvam $ eṇaṃ tyajāsya vimale nayane gṛhāṇa &
lolālakaṃ tarala-vīkṣitam āyatākṣyāḥ % sākṣān mukhaṃ yadi bhavān anukartu-kāmaḥ // VidSrk_16.15 *(398) //

etasmin avadāta-kāntini kuca-dvandve kuraṅgī-dṛśaḥ $ saṃkrānta-pratibimbam aindavam idaṃ dvedhā vibhaktaṃ vapuḥ &
ānandottaralasya puṣpa-dhanuṣas tat-kāla-nṛtyotsava- % prāpti-prodyata-kāṃsya-tāla-yugala-prāyaṃ samālokyate // VidSrk_16.16 *(399) //

vasukalpasya --

ghanāv ūrū tasyā yadi yadi vidagdho 'yam adharaḥ $ stana-dvandvaṃ sāndraṃ yadi yadi mukhābjaṃ vijayate &
hatau rambhā-stambhau hatam ahaha bandhūka-kusumaṃ % hatau hemnaḥ kumbhāv ahaha vihataḥ pārvaṇa-śaśī // VidSrk_16.17 *(400) //


yad api vibudhaiḥ sindhor antaḥ kathaṃcid upārjitaṃ $ tad api sakalaṃ cāru-strīṇāṃ mukheṣu vibhāvyate &
sura-sumanasaḥ śvāsāmode śaśī ca kapolayor % amṛtam adhare tiryag-bhūte viṣaṃ ca vilocane // VidSrk_16.18 *(401) //

lakṣmīdharasya | (Skmsa.u.ka. 836, Smvsū.mu. 53.31)

tarala-nayanā tanvaṅgīyaṃ payodhara-hāriṇī $ racana-paṭunā manye dhātrā śaśi-drava-nirmitā &
bhavatu mahimā lāvaṇyānām ayaṃ katham anyathā % vigalita-tanur lekhāśeṣaḥ kathaṃ ca niśākaraḥ // VidSrk_16.19 *(402) //

suvarṇarekhasya --

so 'naṅgaḥ kusumāni pañca viśikhāḥ puṣpāṇi bāṇāsanaṃ $ svacchanda-cchidurā madhuvratamayī paṅktir guṇaḥ kārmuke &
etat-sādhana utsaheta sa jagaj jetuṃ kathaṃ manmathas % tasyāmogham amūr bhavanti nahi ced astraṃ kuraṅgī-dṛśaḥ // VidSrk_16.20 *(403) //

amara-siṃhasya | (Skmsa.u.ka. 583)

gurutāṃ jaghana-stanayoḥ sraṣṭur muṣṭyonnamayya tulitavataḥ /*
magnāṅguli-sandhi-traya-nirgata-lāvaṇya-paṅktilā trivalī // VidSrk_16.21 *(404) //*

asāraṃ saṃsāraṃ parimuṣita-ratnaṃ tribhuvanaṃ $ nirālokaṃ lokaṃ maraṇa-śaraṇaṃ bāndhava-janam &
adarpaṃ kandarpaṃ jana-nayana-nirmāṇam aphalaṃ % jagaj jīrṇāraṇyaṃ katham asi vidhātuṃ vyavasitaḥ // VidSrk_16.22 *(405) //

bhavabhūteḥ (mā.mā. 5.30)

tvad-gaṇḍa-sthala-pāṇḍu dehi lavalaṃ dehi tvad-oṣṭhāruṇaṃ $ bimbaṃ dehi nitambini tvad-alaka-śyāmaṃ ca me jāmbavam &
ity akṣuṇṇa-manojña-cāṭu-janita-vrīḍaḥ purandhrī-janā % dhanyānāṃ bhavaneṣu pañjara-śukair āhāram abhyarthyate // VidSrk_16.23 *(406) //

kasyacit | (Skmsa.u.ka. 1178, vākkūṭasya)

dūrvā-śyāmo jayati pulakair eṣa kāntaḥ kapolaḥ $ kastūrībhiḥ kim iha likhito drāviḍaḥ patra-bhaṅgaḥ &
pratyagrāṇi priya-kara-ruha-krīḍitāny eva mugdhe % śobhā-bhāñji stana-kalaśayos tanvi hāro 'pi bhāraḥ // VidSrk_16.24 *(407) //

janaḥ puṇyair yāyāj jaladhi-jala-bhāvaṃ jala-mucaṃ $ tathāvasthaṃ cainaṃ vidadhati śubhaiḥ śukti-vadane &
tatas tāṃ śreyobhiḥ pariṇatim asau vindati yayā % ruciṃ tanvan pīna-stani hṛdi tavāyaṃ vilasati // VidSrk_16.25 *(408) //

acalasiṃhasya acala-siṃhasya --

na nīlābjaṃ cakṣuḥ sarasiruham etan na vadanaṃ $ na bandhūkasyedaṃ mukulam adharas taddyuti-dharaḥ &
mamāpy eṣā bhrāntiḥ prathamam abhavad bhṛṅga kim u te % kṛtaṃ yatnair ebhyo virama viramety añjalir ayam // VidSrk_16.26 *(409) //

rājaśekharasya | (Srk sa.u.ka. 955)

manasija-vijayāstraṃ netra-viśrāma-pātraṃ $ tava mukham anukartuṃ tanvi vāñchā dvayoś ca &
iti janita-virodhād bhūta-kopād ivāyaṃ % harati tuhina-raśmiḥ paṅkajānāṃ vikāśam // VidSrk_16.27 *(410) //

dharmākarasya --

ceto-bhuvo racita-vibhrama-saṃvidhānaṃ $ nūnaṃ na gocaram abhūd dayitānanaṃ vaḥ &
tat-kānti-saṃpadam avāpsyata cec cakorāḥ % pānotsavaṃ kim akariṣyata candrikāsu // VidSrk_16.28 *(411) //

yad gīyate jagati śastra-hatā vrajanti $ nūnaṃ surālayam iti sphuṭam etad adya &
sūcyagra-mātra-parikhaṇḍita-vigraheṇa % prāptaṃ yataḥ stana-taṭaṃ tava kañcukena // VidSrk_16.29 *(412) //

anena kumbha-dvaya-saṃniveśa- $ saṃlakṣyamāṇena kuca-dvayena &
unmajjatā yauvana-vāraṇena % vāpīva tanvaṅgi taraṅgitāsi // VidSrk_16.30 *(413) //

bhāgurasya --


satyaṃ śaraiḥ sumanasāṃ hṛdayaṃ tavaital $ lolākṣi nirbharam apūri manobhavena &
āmodam ulbaṇam akṛtrimam udvahanti % śvāsāḥ svabhāva-subhagaṃ katham anyathaite // VidSrk_16.31 *(414) //


sutanu bhava-gabhīraṃ gartam utpādya nābhīm $ adha upari nidhāya stambhikāṃ roma-rājīm &
stana-yuga-bhara-bhaṅgāśaṅkiteneva dhātrā % trivali-valaya-baddhaṃ madhyam ālokayāmaḥ // VidSrk_16.32 *(415) //

muhuḥ śastra-cchedair muhur asama-pāṣāṇa-kaṣaṇair $ muhur jyotiḥ-kṣepaiḥ payasi paritāpaiḥ pratimuhuḥ &
tad evaṃ tanvaṅgyāḥ katham api nitamba-sthalam idaṃ % mayā labdhaṃ puṇyair iti raṇati kāñcī-parikaraḥ // VidSrk_16.33 *(416) //

guṇa-vṛddhir varṇa-lopa-dvandva-nipātopasarga-saṃkīrṇā /*
durghaṭa-paṭavākyārthā vyākaraṇa-prakriyevāsau // VidSrk_16.34 *(417) //*

nayana-cchalena sutanor vadana-jite śaśini kula-vibhau krodhāt /*
nāsānāla-nibaddhaṃ sphuṭitam ivendīvaraṃ dvedhā // VidSrk_16.35 *(418) //*

cakṣur mecakam ambujaṃ vijayate vaktrasya mitraṃ śaśī $ bhrū-sūtrasya sanābhi manmatha-dhanur lāvaṇya-puṇyaṃ vapuḥ &
rekhā kāpi rada-cchade ca sutanor gātre ca tat kāminīṃ % enāṃ varṇayitā smaro yadi sa ced vaidarbhyam abhyasyati // VidSrk_16.36 *(419) //

rājaśekharasyaitau --

caṇḍīśa-darpa-dalanāt prabhṛti smarasya $ vāma-bhruvāṃ vadanam eva hi rājadhānī &
niḥśaṅkam aṅkurita-puṣpita-kānti-kāśe % tatrādhunā tuhina-dhāmni mṛgāś caranti // VidSrk_16.37 *(420) //

sarokasya --

lāvaṇya-kānti-paripūrita-diṅ-mukhe 'smin $ smere 'dhunā tava mukhe taralāyatākṣi &
kṣobhaṃ yad eti na manāg api tena manye % suvyatam eva jala-rāśir ayaṃ payodhiḥ // VidSrk_16.38 *(421) //

ānandavardhanasya --


adhīrākṣyāḥ pīna-stana-kalasam āskandasi muhuḥ $ kramād ūru-dvandvaṃ kalayasi ca lāvaṇya-lalitam &
bhujāśliṣṭo harṣād anubhavasi hastāhṛti-kalām % aye vīṇā-daṇḍa prakaṭaya phalaṃ kasya tapasaḥ // VidSrk_16.39 *(422) //

vācaspateḥ | (Skmsa.u.ka. 954)

na tāvad bimboṣṭhi sphuritanavarāgo 'yam adharo $ na cāmī te dantāḥ sudati jita-kundendu-mahasaḥ &
imāṃ manye mudrām atanutara-sindūra-subhagāṃ % idaṃ muktā-ratnaṃ madana-nṛpater mudritam iva // VidSrk_16.40 *(423) //

kamalādharasya --

imau rambhā-stambhau dvirada-pati-kumbha-dvayam idaṃ $ tad etad līlābjaṃ śarad-amṛta-raśmiḥ sphuṭam ayam &
kim aṅge tanvaṅgyāḥ kalayati jagat kāntam adhikaṃ % yad etasyāṃ śaśvat paravaśam ivonmattam iva ca // VidSrk_16.41 *(424) //


janānandaś candro bhavati na kathaṃ nāma sukṛtī $ prayātovasthābhis tisṛbhir api yaḥ koṭim iyatīm &
bhruvor līlāṃ bālaḥ śiryam alika-paṭṭasya taruṇo % mukhendoḥ sarvasvaṃ harati hariṇākṣyāḥ pariṇataḥ // VidSrk_16.42 *(425) //

vāmadevasya | (Skmsa.u.ka. 374, murāreḥ; Smvsū.mu. 53.33)

lāvaṇya-sindhur aparaiva hi keyam atra $ yatrotpalāni śaśinā saha saṃplavante &
unmajjati dvirada-kumbha-taṭī ca yatra % yatrāpare kadala-kāṇḍa-mṛṇāla-daṇḍāḥ // VidSrk_16.43 *(426) //

śrī-vikramāditya-devasya (Sksa.ka.ā. 4.102, Smvsū.mu. 49.17, Skmsa.u.ka. 494)

iyaṃ gehe lakṣmīr iyam amṛta-vartir nayanayoḥ $ asāv asyāḥ sparśo vapuṣi balahaś candana-rasaḥ &
ayaṃ kaṇṭhe bāhuḥ śiśira-masṛṇo mauktika-rasaḥ % kim asyā na preyo yadi param asahyas tu virahaḥ // VidSrk_16.44 *(427) //



bhavabhūteḥ | (u.rā.ca. 1.38)


nitamba-śrīḥ kaṃ na svagata-mita-yānaṃ janayati $ stanābhogo mugdhe hṛdayam aparasyāpi harati &
tavākṣṇo 'pabhraṣṭaṃ smara-jara-śarendīvara-dalaṃ % mukhaṃ tad yasyenduḥ prathama-likhana-proñchana-padam // VidSrk_16.45 *(428) //

vallaṇasya --

sa-janmānau tulyāv abhijana-bhuvājanma ca saha $ pravṛddhau nāmnā ca stana iti samānāv udayinau &
mithaḥ sīmā-mātre yad idam anayor maṇḍalavator % rapi spardhā yuddhaṃ tad iha hi namasyaḥ kaṭinimā // VidSrk_16.46 *(429) //

bhāvaka-devyāḥ | (Skmsa.u.ka. 854)

śṛṅgāra-druma-mañjarī sukha-sudhā-sarva-sva-nikṣepa-bhūḥ $ sargābhyāsa-phalaṃ vidher madhu-mayī vartir jagac-cakṣuṣām &
līlā-nirjhariṇī manoja-nṛpater lāvaṇya-sindhor iyaṃ % velā kasya mṛgekṣaṇā sukṛtinaḥ saundarya-sīmā-sthalī // VidSrk_16.47 *(430) //

himāṅgasya --


kim iyam amṛta-vartiḥ kiṃ nu lāvaṇya-sindhuḥ $ kim atha nalina-lakṣmīḥ kiṃ nu śṛṅgāra-vallī &
iti nava-hariṇākṣyāḥ kāntim ālokayanto % jagad akhilam asāraṃ bhāram ālocayāmaḥ // VidSrk_16.48 *(431) //

smita-jyotsnā-dhautaṃ sphurad-adhara-patraṃ mṛgadṛśāṃ $ mukhābjaṃ cet pītaṃ tad alam iha pīyūṣa-kathayā &
aho mohaḥ ko 'yaṃ śatamakha-mukhānāṃ sumanasāṃ % yad asyārthe 'tyarthaṃ jaladhi-mathanāyāsam aviśan // VidSrk_16.49 *(432) //

etad locanam utpala-bhrama-vaśāt padma-bhramād ānanaṃ $ bhrāntyā bimba-phalasya cājani dadhad vāmādharo vedhasā &
tasyāḥ satyam anaṅga-vibhrama-bhuvaḥ pratyaṅgam āsaṅginī % bhrāntir viśva-sṛjo 'pi yatra kiyatī tatrāsmad-āder matiḥ // VidSrk_16.50 *(433) //

vīryamitrasya --

ānīla-cūcuka-śilīmukham udgataika- $ romāvalī-vipula-nālam idaṃ priyāyāḥ &
uttuṅga-saṃgata-payodhara-padma-yugmaṃ % nābher adhaḥ kathayatīva mahā-nidhānam // VidSrk_16.51 *(434) //



yan-nāmāpi sukhākaroti kalayaty urvīm api dyām iva $ prāptir yasya yad-aṅga-saṅga-vidhinā kiṃ yan na nihnūyate &
antaḥ kiṃ ca sudhā-sapatnam aniśaṃ jāgarti yad-rāgiṇāṃ % visrambhāspadam adbhutaṃ kim api tat-kānteti tattvāntaram // VidSrk_16.52 *(435) //

kasyacit | (Skmsa.u.ka. 584)

tanvaṅgyāḥ stana-yugmena $ mukhaṃ na prakaṭīkṛtam &
hārāya guṇine sthānaṃ % na dattam iti lajjayā // VidSrk_16.53 *(436) //

bhojyadevasya --

hantu nāma jagat sarvam $ aviveki kuca-dvayam &
prāpra-śravaṇayor akṣṇor % na muktaṃ jana-māraṇam // VidSrk_16.54 *(437) //

dharmakīrteḥ --

tanvaṅgīnāṃ stanau dṛṣṭvā $ śiraḥ kampāyate yuvā &
tayor antara-saṃlagnāṃ % dṛṣṭim utpāṭayann iva // VidSrk_16.55 *(438) //

pāṇineḥ --


śikhariṇi kva nu nāma kiyac ciraṃ $ kim abhidhānam asāv akarot tapaḥ &
taruṇi yena tavādhara-pāṭalaṃ % daśati bimba-phalaṃ śuka-śāvakaḥ // VidSrk_16.56 *(439) //

dharma-kīrteḥ | (Svsu.ā. 2030, Sdsā.da. under 4.9, Skmsa.u.ka. 951)

yātā locana-gocaraṃ yadi vidher eṇekṣaṇā sundarī $ neyaṃ kuṅkuma-paṅka-piñjara-mukhī tenojjhitā syāt kṣaṇam &
nāpy āmīlita-locanasya racanād rūpaṃ bhaved īdṛśaṃ % tasmāt sarvam akartṛkaṃ jagad idaṃ śreyo mataṃ saugatam // VidSrk_16.57 *(440) //

dharma-kīrteḥ --

vyarthaṃ vilokya kusumeṣum asuvyaye 'pi $ gaurī-patīkṣaṇa-śikhi-jvalito manobhūḥ &
roṣād vaśīkaraṇam astram upādade yat % sā subhruvāṃ vijayate jagati pratiṣṭhā // VidSrk_16.58 *(441) //

manovinodasya | (Skmsa.u.ka. 585)

ārabdhe dayitā-mukha-pratisame nirmātum asmin api $ vyaktaṃ janma-samāna-kāla-militām aṃśu-cchaṭāṃ varṣati &
ātma-drohiṇi rohiṇī-parivṛḍhe paryaṅka-paṅkeruhaḥ % saṃkocād atiduḥsthitasya na vidhes tac chilpam unmīlitam // VidSrk_16.59 *(442) //

(Spdśā.pa. 3325)

anena rambhoru bhavan-mukhena $ tuṣāra-bhānos tulayā jitasya &
ūnasya nūnaṃ paripūraṇāya % tārāḥ sphuranti pratimāna-khaṇḍāḥ // VidSrk_16.60 *(443) //

(Spdśā.pa. 3321)

gotre sākṣād ajani bhagavān eṣa yat padmayoniḥ $ śayyotthāyaṃ yad akhila-mahaḥ prīṇayanti dvirephān &
ekāgrāṃ yad dadhati bhagavaty uṣṇa-bhānau ca bhaktiṃ % tat prāpus te sutanu vadanaupamyam ambhoruhāṇi // VidSrk_16.61 *(444) //

murārer amī (Smvsū.mu. 74.12) --


koṣaḥ sphītataraḥ sthitāni paritaḥ patrāṇi durgaṃ jalaṃ $ maitraṃ maṇḍalam ujjvalaṃ ciram adho-nītās tathā kaṇṭakāḥ &
ity ākṛṣṭa-śilīmukhena racanāṃ kṛtvā tad atyadbhutaṃ % yat-padmena jigīṣuṇāpi na jitaṃ mugdhe tvadīyaṃ mukham // VidSrk_16.62 *(445) //

kasyacit | (Skmsa.u.ka. 840, Svsu.ā. 1523, Spdśā.pa. 3322)

sā rāmaṇīyaka-nidher adhidevatā vā $ saundarya-sāra-samudāya-niketanaṃ vā &
tasyāḥ sakhe niyatam indu-sudhāmṛṇāla- % jyotsnādi kāraṇam abhūn madanaś ca vedhāḥ // VidSrk_16.63 *(446) //

bhavabhūteḥ (mā.mā. 1.24)

upaprākārāgraṃ prahiṇu nayane tarkaya manāg $ anākāśe ko 'yaṃ galita-hariṇaḥ śīta-kiraṇaḥ &
sudhā-baddha-grāsair upavana-cakorair anusṛtāṃ % kiran jyotsnām acchāṃ nava-lavala-pāka-praṇayinīm // VidSrk_16.64 *(447) //

rājaśekharasya --

candro jaḍaḥ kadala-kāṇḍam akāṇḍa-śītam $ indīvarāṇi ca visūtrita-vibhramāṇi &
yenākriyanta sutanoḥ sa kathaṃ vidhātā % kiṃ candrikāṃ kvacid aśīta-ruciḥ prasūte // VidSrk_16.65 *(448) //

ayam api tasyaiva --

alīka-vyāmukta-pracura-kabarī-bandhanam iṣād $ udañcad-dor-vallī-dvaya-dhṛta-parīveśa-nihitaḥ &
ayaṃ jṛmbhārambha-sphaṭika-śuci-dantāṃśu-nicayo % mukhendur gaurāṅgyā galita-mṛga-lakṣmā vijayate // VidSrk_16.66 *(449) //

rambhoru kṣipa locanārdham abhito bāṇān vṛthā manmathaḥ $ saṃdndhattāṃ dhanur ujjhatu kṣaṇam ito bhrū-vallim ullāsaya &
kiṃ cāntar nihitānurāga-madhurām avyakta-varṇa-kramāṃ % mugdhe vācam udīrayāstu jagato vīṇāsu bherī-bhramaḥ // VidSrk_16.67 *(450) //

bherī-bhramarasya | (Srk sa.u.ka. 716)

pāṇau padma-dhiyā madhūka-kusuma-bhrāntyā tathā gaṇḍayor $ nīlendīvara-śaṅkayā nayanayor bandhūka-buddhyādhare &
līyante kabarīṣu bāndhava-jana-vyāmoha-jāta-spṛhā % durvārā madhupāḥ kiyanti taruṇi sthānāni rakṣiṣyasi // VidSrk_16.68 *(451) //

pāṇineḥ | (Skmsa.u.ka. 1081, Smvsū.mu. 65.10)

dṛṣṭāḥ śaivala-mañjarī-paricitāḥ sindhoś ciraṃ vīcayo $ ratnāny apy avalokitāni bahuśo yuktāni muktā-phalaiḥ &
yat tu projjhita-lāñchane hima-rucāv unnidram indīvaraṃ % saṃsaktaṃ ca mitho rathāṅga-mithunaṃ tat kutra dṛṣṭaṃ punaḥ // VidSrk_16.69 *(452) //

vikramādityasya (Skmsa.u.ka. 493, rathāṅgasya)

anyonyopamitaṃ yugaṃ nirupamaṃ te 'yugmam aṅgeṣu yat $ so 'yaṃ sikthakam āsya-kānti-madhunas tanvaṅgi candras tava &
tvad-vācāṃ svara-mātrikāṃ mada-kalaḥ puṃskokilo ghoṣayaty % abhyāsasya kim asty agocaram iti pratyāśayā mohitaḥ // VidSrk_16.70 *(453) //


lāvaṇya-draviṇa-vyayo na gaṇitaḥ kleśo mahān svīkṛtaḥ $ svacchandaṃ vasato janasya hṛdaye cintā-jvaro nirmitaḥ &
eṣāpi sva-guṇānurūpa-ramaṇābhāvād varākī hatā % ko 'rthaś cetasi vedhasā vinihitas tanvyās tanuṃ tanvatā // VidSrk_16.71 *(454) //

dharma-kīrteḥ (Kuvalkuval. ayāvalī 100, aucitya-vicāra-carcā 11, Skmsa.u.ka. 814)

kiṃ kaumudīḥ śaśikalāḥ sakalā vicūrṇya $ saṃyojya cāmṛta-rasena punaḥ prayatnāt &
kāmasya ghora-hara-hūṅkṛti-dagdha-mūrteḥ % saṃjīvanauṣadhir iyaṃ vihitā vidhātrā // VidSrk_16.72 *(455) //

bhaṭṭodbhaṭasya --
asyāḥ sarga-vidhau prajāpatir abhūc candro nu kānti-pradaḥ $ śṛṅgāraika-rasaḥ svayaṃ tu madano māsaḥ sa puṣpākaraḥ &
vedābhyāsa-jaḍaḥ kathaṃ nu viṣaya-vyāvṛtta-kautūhalo % nirmātuṃ prabhaven manoharam idaṃ rūpaṃ purāṇo muniḥ // VidSrk_16.73 *(456) //

kālidāsasya (vikramorvaśīya 1.8)

tad-vaktraṃ yadi mudritā śaśikathā hā hema sā ced dyutis $ tac cakṣur yadi hāritaṃ kuvalayais tac cet smitaṃ kā sudhā &
dhik kandarpa-dhanur-bhruvau ca yadi te kiṃ vā bahu brūmahe % yat satyaṃ punarukta-vastu-vimukhaḥ sarga-kramo vedhasaḥ // VidSrk_16.74 *(457) //

rājaśekharasya | (Brbā.rā. 2.17, Sksa.ka.ā. 4.72, Vsbvi.śā.bha. 1.14, Sdsā.da. under 10.113, Skmsa.u.ka. 966, Spdśā.pa. 3373)

tasyā mukhasyāyata-locanāyāḥ $ kartuṃ na śaktaḥ sadṛśaṃ priyāyāḥ &
itīva śīta-dyutir ātma-bimbaṃ % nirmāya nirmāya punar bhinatti // VidSrk_16.75 *(458) //

tulitas tvan-mukhenāyaṃ $ yad unnamati candramāḥ &
avanamra-mukhi vyaktam % etenaivāsya lāghavam // VidSrk_16.76 *(459) //

taspasyatīva candro 'yaṃ $ tvan-mukhendu-jigīṣayā &
kṛśaḥ śambhu-jaṭājūṭa- % taṭinī-taṭam āśritaḥ // VidSrk_16.77 *(460) //

kasyacit | (Skmsa.u.ka. 838)

tava tanvi stanav etau $ kurvāte vigrahaṃ gurum &
anyonya-maṇḍalākrāntau % naṣṭa-sandhī nṛpāv iva // VidSrk_16.78 *(461) //

prāyaḥ stana-taṭī-bhūmiḥ $ prakāma-phala-dāyinī &
yasyām agre karaṃ dattvā % yojyate nakha-lāṅgalam // VidSrk_16.79 *(462) //


amīṣāṃ maṇḍalābhogaḥ $ stanānām eva śobhate &
yeṣām upetya sotkampā % rājāno 'pi kara-pradāḥ // VidSrk_16.80 *(463) //

lakṣmīṃ vakṣasi kaustubha-stavakini premṇā karoty acyuto $ dehārdhe vahati tripiḍapa-gurur gaurīṃ svayaṃ śaṅkaraḥ &
śaṅke paṅkaja-saṃbhavas tu bhagavān adyāpi bālyāvadhiḥ % sarvāṅga-praṇayāṃ priyāṃ kalayituṃ dīrghaṃ tapas tapyate // VidSrk_16.81 *(464) //



|| iti yuvati-varṇana-vrajyā ||

||16||

___________________________________________________________________
17. tato 'nurāga-vrajyā


dattvā vāma-karaṃ nitamba-phalake līlāvalan-madhyayā $ vyāvṛtta-stanam aṅga-cumbi-cibukaṃ sthitvā tayā māṃ prati &
antar-visphurad-indranīla-maṇiman-muktāvalīm-āṃsalāḥ % sa-prema prahitāḥ smara-jvara-muco dvitrāḥ kaṭākṣa-cchaṭāḥ // VidSrk_17.1 *(465) //

ākarṇānta-visarpiṇaḥ kuvalaya-cchāyā-muṣaś cakṣuṣaḥ $ kṣepā eva tavāharanti hṛdayaṃ kiṃ saṃbhrameṇāmunā &
mugdhe kevalam etad āhita-nakhotkhātāṅkam utpāṃśulaṃ % bāhvor mūlam alīka-mukta-kabarī-bandha-cchalād darśitam // VidSrk_17.2 *(466) //

tarat-tāraṃ tāvat prathamam atha citrārpitam iva $ kramād evāpāṅge sahajam iva līlā-mukulitam &
tataḥ kiṃcit phullaṃ tad anu ghana-bāṣpāmbu-laharī- % parikṣāmaṃ cakṣuḥ patatu mayi tasyā mṛga-dṛśaḥ // VidSrk_17.3 *(467) //

vīryamitrasya | (Skmsa.u.ka. 939, Smvsū.mu. 43.12)

līlā-tāṇḍavita-bhru vibhrama-valad vaktraṃ kuraṅgīdṛśā $ sākūtaṃ ca sakautukaṃ ca suciraṃ nyastāḥ kilāsmān prati &
nīlābja-vyatimiśra-ketaka-dala-drāghīyasīnāṃ srajāṃ % sodaryāḥ suhṛdaḥ smarasya sudhayā digdhāḥ kaṭākṣa-cchaṭāḥ // VidSrk_17.4 *(468) //

rājaśekharasya --


dṛṣṭā dṛṣṭim adho dadāti kurute nālāpam ābhāṣitā $ śayyāyāṃ parivṛtya tiṣṭhati balād āliṅgitā vepate &
niryāntīṣu sakhīṣu vāsa-bhavanān nirgantum evehate % jātā vāmatayaiva me 'dya sutarāṃ prītyai navoḍhā priyā // VidSrk_17.5 *(469) //

śrī-harṣa-devasya | (Nn nāgānanda 3.4, Svsu.ā. 2072, Skmsa.u.ka. 516, 1126, Spdśā.pa. 3672, Smvsū.mu. 77.2)

tad-vrīḍābhara-bhugnam āsya-kamalaṃ vinyasya jānūpari $ prodyat-pakṣma-nirīkṣitaṃ vijayate sa-prema vāma-bhruvaḥ &
hāsya-śrī-lava-lāñchitā ca yad asāv asyāḥ kapola-sthalī % lolal-locana-gocaraṃ vrajati sa svargād apūrvo vidhiḥ // VidSrk_17.6 *(470) //

pradyumnasya | (Skmsa.u.ka. 940)

bisaka-valana-līlā-magna-pūrvārdha-kāyaṃ $ kamalam iti gṛhītaṃ haṃsam āśu tyajantyāḥ &
virata-carita-tāra-sphāra-netraṃ yad asyāś % cakitam iha na dṛṣṭaṃ mūḍha tad vañcito 'si // VidSrk_17.7 *(471) //

ayaṃ lolan-muktāvali-kiraṇa-mālā-parikaraḥ $ sphuṭasyendor lakṣmīṃ kṣapayitum alaṃ manmatha-suhṛt &
viśālaḥ śyāmāyāḥ skhalita-ghana-nīlāṃśuka-vṛtiḥ % stanābhogaḥ snihyan-masṛṇa-ghusṛṇālepa-subhagaḥ // VidSrk_17.8 *(472) //

manovinodasya | (Skmsa.u.ka. 853)

manye hīnaṃ stana-jaghanayor ekam āśaṅkya dhātrā $ prārabdho 'syāḥ parikalayituṃ pāṇinādāya madhyaḥ &
lāvaṇyārdre katham itarathā tatra tasyāṅgulīnāṃ % āmagnānāṃ trivali-valaya-cchadmanā bhānti mudrāḥ // VidSrk_17.9 *(473) //

yatraitan mṛganābhi-patra-tilakaṃ puṣṇāti lakṣma-śriyaṃ $ yasmin hāsa-mayo vilimpati diśo lāvaṇya-bālātapaḥ &
tan mitraṃ kusumāyudhasya dadhatī bālāndhakārāñcitā % tāraikāvali-maṇḍaneyam anaghā śyāmā vadhūr dṛśyatām // VidSrk_17.10 *(474) //

manovinodasyāmī --

vaktrāmbujaṃ bhuja-mṛṇāla-lataṃ priyāyā $ lāvaṇya-vāri vali-vīci vapus taḍāgam &
tat-prema-paṅka-patito na samujjihīte % mac-citta-kuñjara-patiḥ parigāhamānaḥ // VidSrk_17.11 *(475) //

kṛcchreṇoru-yugaṃ vyatītya suciraṃ bhrāntvā nitamba-sthale $ madhye 'syās trivalī-vibhaṅga-viṣame niṣpandatām āgatā &
mad-dṛṣṭis tṛṣiteva saṃprati śanair āruhya tuṅgau stanau % sākāṅkṣaṃ muhur īkṣate jala-lava-prasyandinī locane // VidSrk_17.12 *(476) //

śrīharṣa-devasya --

alam aticapalatvāt svapna-māyopamatvād $ pariṇati-virasatvāt saṃgamena priyāyāḥ &
iti yadi śatakṛtvas tattvam ālokayāmas % tad api na hariṇākṣīṃ vismaraty antarātmā // VidSrk_17.13 *(477) //

napuṃsakam iti jñātvā $ tāṃ prati prahitaṃ manaḥ &
ramate tac ca tatraiva % hatāḥ pāṇininā vayam // VidSrk_17.14 *(478) //

hāro 'yaṃ hariṇākṣīṇāṃ $ luṭhati stana-maṇḍale &
muktānām apy avastheyaṃ % ke vayaṃ smara-kiṅkarāḥ // VidSrk_17.15 *(479) //

dharmakīrter amī --


sā sundarīti taruṇīti tanūdarīti $ mugdheti mugdha-vadaneti muhur muhur me &
kāntām ayaṃ virahiṇīm anurantu-kāmaḥ % kāmāturo japati mantram ivāntarātmā // VidSrk_17.16 *(480) //

vīryamitrasya --


sā bālā vayam apragalbha-manasaḥ sā strī vayaṃ kātarāḥ $ sā pīnonnatimat payodhara-yugaṃ dhatte sakhedā vayam &
sākrāntā jaghana-sthalena guruṇā gantuṃ na śaktā vayaṃ % doṣair anya-janāśritair apaṭavo jātāḥ sma ity adbhutam // VidSrk_17.17 *(481) //

[Amaru amaru 30, Skmsa.u.ka. 872, Sbhsu.ā. 1346, SK 3.42]

alasa-valita-mugdha-snigdha-niṣpanda-mandair $ adhika-vikasad-antar-vismaya-smera-tāraiḥ &
hṛdayam aśaraṇaṃ me pakṣma-lākṣyāḥ kaṭākṣair % apahṛtam apaviddhaṃ pītam unmūlitaṃ ca // VidSrk_17.18 *(482) //

yāntyā muhur valita-kandharam ānanaṃ tad $ āvṛtta-vṛnta-śatapatra-nibhaṃ vahantyā &
digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā % gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ // VidSrk_17.19 *(483) //

(mā.mā. 1.32)

pariccheda-vyaktir bhavati na purasthe 'pi viṣaye $ bhavaty abhyaste 'pi smaraṇam atathābhāva-viramam &
na saṃtāpa-cchedo hima-sarasi vā candramasi vā % mano niṣṭhā-śūnyaṃ bhramati ca kim apy ālikhati ca // VidSrk_17.20 *(484) //

(mā.mā. 1.34)

paricchedātītaḥ sakala-vacanānām aviṣayaḥ $ punar-janmany asmin anubhava-pathaṃ yo na gatavān &
viveka-pradhvaṃsād upacita-mahāmoha-gahano % vikāraḥ ko 'py antar jaḍayati ca tāpaṃ ca kurute // VidSrk_17.21 *(485) //

bhavabhūter amī (mā.mā. 1.33)

gacchantyā muhur arpitaṃ mṛgadṛśā tāra-sphurad-vīkṣaṇaṃ $ prānta-bhrāmyad-asañjita-bhru yad idaṃ kiṃ tan na jānīmahe &
kvāpi sveda-samuccayaḥ snapayati kvāpi prakamodgamaḥ % kvāpy aṅgeṣu tuṣānala-pratisamaḥ kandarpa-darpa-kramaḥ // VidSrk_17.22 *(486) //

amṛta-siktam ivāṅgam idaṃ yadi bhavati tanvi tavādbhuta-vīkṣitaiḥ /*
adharam indukarād api śubhrayanty aruṇayanty aruṇād api kiṃ dṛśam // VidSrk_17.23 *(487) //*

sā netrāñjanatāṃ punar vrajati me vācām ayaṃ vibhramaḥ $ pratyāsanna-kara-graheti ca karī hastodare śāyitaḥ &
etāvad bahu yad babhūva katham apy ekatra manvantare % nirmāṇaṃ vapuṣo mamoru-tapasas tasyāś ca vāma-bhruvaḥ // VidSrk_17.24 *(488) //

vallaṇasya --

nūnam ājñā-karas tasyāḥ $ subhruvo makara-dhvajaḥ &
yatas tan-netra-sañcāra- % sūciteṣu pravartate // VidSrk_17.25 *(489) //

ādau vismaya-nistaraṅgam anu ca preṅkholitaṃ sādhvasaiḥ $ vrīḍā-namram atha kṣaṇaṃ pravikasat-tāraṃ didṛkṣā-rasaiḥ &
ākṛṣṭaṃ sahajābhijātya-kalanāt premṇā puraḥ preritaṃ % cakṣur bhūri kathaṃ kathaṃcid agamat preyāṃsam eṇīdṛśaḥ // VidSrk_17.26 *(490) //

gacchati puraḥ śarīraṃ dhāvati paścād asaṃsthitaṃ cetaḥ /*
cīnāṃśukam iva ketoḥ prativātaṃ nīyamānasya // VidSrk_17.27 *(491) //*

kālidāsasya (śākuntala 1.30)

ayaṃ te vidruma-cchāyo $ maru-deśa ivādharaḥ &
karoti kasya no mugdhe % pipāsā-taralaṃ manaḥ // VidSrk_17.28 *(492) //

kasyacit | (Skmsa.u.ka. 833)

asyās tuṅgam iva stana-dvayam idaṃ nimneva nābhiḥ sthitā $ dṛśyante viṣamonnatāś ca valayo bhittau samāyām api &
aṅge ca pratibhāti mārdavam idaṃ snigdha-svabhāvaś ciraṃ % premṇā man-mukha-candram īkṣita eva smereva vaktīti ca // VidSrk_17.29 *(493) //

svacchandaṃ sva-gṛhāṅgaṇaṃ bhramati sā mad-darśanād līyate $ dhanyān paśyati locanena sakalenārdhena māṃ vīkṣate &
anyān mantrayate punar mayi gate maunaṃ samālambate % nīto dūram ahaṃ tayā dayitayā sāmānya-lokād api // VidSrk_17.30 *(494) //

sa khalu sukṛti-bhājām agraṇīḥ so 'tidhanyaḥ $ vinihita-kuca-kumbhā pṛṣṭhato yan mṛgākṣī &
bahalatara-nakhāgra-kṣoda-vinyasta-mārge % śirasi ṭasiti likṣāṃ hanti hūṅkāra-garbham // VidSrk_17.31 *(495) //

alasayati gātram adhikaṃ bhramayati cetas tanoti saṃtāpam /*
mohaṃ ca muhuḥ kurute viṣama-viṣaṃ vīkṣitaṃ tasyāḥ // VidSrk_17.32 *(496) //*

mattebha-kumbha-pariṇāhini kuṅkumārdre $ kāntā-payodhara-yuge rati-kheda-khinnaḥ &
vakṣo nidhāya bhuja-pañjara-madhya-vartī % dhanyaḥ kṣapāḥ kṣapayati kṣaṇa-labdha-nidraḥ // VidSrk_17.33 *(497) //

dhik tasya mūḍha-manasaḥ kukaveḥ kavitvaṃ $ yaḥ strī-mukhaṃ ca śaśinaṃ ca samīkaroti &
bhrū-bhaṅga-vibhrama-vilāsa-nirīkṣitāni % kopa-prasāda-hasitāni kutaḥ śaśāṅke // VidSrk_17.34 *(498) //

tāvaj jarā-maraṇa-bandhu-viyoga-śoka- $ saṃvega-bhinna-manasām apavarga-vāñchā &
yāvan na vakra-gatir añjana-nīla-rocir % eṇīdṛśāṃ daśati locana-danta-śūkaḥ // VidSrk_17.35 *(499) //


sā yair dṛṣṭā na vā dṛṣṭā $ muṣitāḥ samam eva te &
hṛtaṃ hṛdayam ekeṣām % anyeṣāṃ cakṣuṣaḥ phalam // VidSrk_17.36 *(500) //

kasyacit | (Skmsa.u.ka. 969)

sā bāleti mṛgekṣaṇeti vikasat-padmānaneti krama- $ pronmīlat-kuca-kuḍmaleti hṛdaya tvāṃ dhig vṛthā śrāmyasi &
māyeyaṃ mṛgatṛṣṇikāsv api payaḥ pātuṃ samīhā tava % tyaktavye pathi mā kṛthāḥ punar api prema-pramādāspadam // VidSrk_17.37 *(501) //

dharmakīrteḥ --

avacanaṃ vacanaṃ priya-saṃnidhā- $ vanavalokanam eva vilokanam &
avayavāvaraṇaṃ ca yad añcala- % vyatikareṇa tad-aṅga-samarpaṇam // VidSrk_17.38 *(502) //

kālidāsasya | (Skmsa.u.ka. 514, Smvsū.mu. 88.18)

alasa-valitaiḥ premārdrārdrair muhur mukulī-kṛtaiḥ $ kṣaṇam abhimukhair lajjālolair nimeṣa-parāṅmukhaiḥ &
hṛdaya-nihitaṃ bhāvākūtaṃ vamadbhir ivekṣaṇaiḥ % kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate // VidSrk_17.39 *(503) //

amaroḥ (Amaru 4; Skmsa.u.ka. 658)

yadi sarojam idaṃ kva niśi prabhā $ yadi niśāpatir ahni kuto nu saḥ &
racayatobhaya-dharmi tavānanaṃ % prakaṭitaṃ vidhinā bahu naipuṇam // VidSrk_17.40 *(504) //

abhimukhe mayi saṃvṛtam īkṣitaṃ $ hasitam anya-nimitta-kathodayam &
vinaya-vārita-vṛttir atas tayā % na vivṛto madano na ca saṃvṛtaḥ // VidSrk_17.41 *(505) //

ko 'sau kṛtī kathaya ko madanaika-bandhur $ udgrīvam arcayasi kasya mṛgākṣi mārgam &
nīlābja-karburita-madhya-vinidra-kunda- % dāmābhirāma-rucibhis taralaiḥ kaṭākṣaiḥ // VidSrk_17.42 *(506) //


guruṇā stana-bhāreṇa $ mukha-candreṇa bhāsvatā &
śanaiścarābhyāṃ pādābhyāṃ % reje graha-mayīva sā // VidSrk_17.43 *(507) //

sāvarṇeḥ (śṛṅgāra-śataka 17, sūktimuktāvalī)

alasa-valitaiḥ premārdrārdrair nimeṣa-parāṅmukhaiḥ $ kṣaṇam abhimukhaṃ lajjā-lolair muhur mukulīkṛtaiḥ &
hṛdaya-nihitaṃ bhāvākūtaṃ vamadbhir ivekṣaṇaiḥ % kathaya sukṛtī ko 'sau mugdhe tvayādya vilokyate // VidSrk_17.44 *(508) //

śrīharṣasya --

upari kabarī-bandha-granther atha grathitāṅgurīn $ nija-bhuja-late tiryak tanvyā vitatya vivṛttayā &
vivṛta-vilasad-vāmāpāṅga-stanārdha-kapolayā % kuvalaya-dala-srak-saṃdigdha-śriyaḥ prahitā dṛśaḥ // VidSrk_17.45 *(509) //

parameśvarasya | (Skmsa.u.ka. 1078)

sākūtaṃ dayitena sā parijanābhyāśe samālokitā $ svākūta-pratipādanāya rabhasād āśvāsayantī priyam &
vaidarbhākṣara-garbhiṇīṃ giram udīryānyāpadeśād śiśuṃ % prītyā karṣati cumbati tvarayati śliṣyaty asūyaty api // VidSrk_17.46 *(510) //

vyāvṛttyā śithilīkaroti vasanaṃ jāgraty api vrīḍayā $ svapna-bhrānti-pariplutena manasā gāḍhaṃ samāliṅgati &
dattvāṅgaṃ svapiti priyasya rataye vyājena nidrāṃ gatā % tanvy-aṅgyā viphalaṃ viceṣṭitam aho bhāvānabhijñe jane // VidSrk_17.47 *(511) //

kasyacit | (Skmsa.u.ka. 895, amaroḥ)

āyāte dayite marusthala-bhuvām utprekṣya durlaṅghyatāṃ $ gehinyā paritoṣa-bāṣpa-taralām āsajya dṛṣṭiṃ mukhe &
dattvā pīlu-śamīkarīra-kavalān svenāñcalenādarā- % dāmṛṣṭaṃ karabhasya kesara-saṭābhārāvalagnaṃ rajaḥ // VidSrk_17.48 *(512) //

keśaṭasya | (Sksa.ka.ā. 5.120, Drda.rū. 4.14a, Skmsa.u.ka. 771, Svsu.ā. 2075, Smvsū.mu. 54.4)

darbhāṅkureṇa caraṇaḥ kṣata ity akāṇḍe $ tanvī sthitā katicid eva padāni gatvā &
āsīd vivṛtta-vadanā ca vimocayantī % śākhāsu valkalam asaktam api drumāṇām // VidSrk_17.49 *(513) //

kālidāsasya (śākuntala 2.12)

dūrād eva kṛto 'ñjalir na sa punaḥ pānīya-pānocito $ rūpālokana-vismitena calitaṃ mūrdhnā na śāntyā tṛṣaḥ &
romāñco 'pi nirantaraṃ prakaṭitaḥ prītyā na śaityād apāṃ % akṣuṇṇo vidhir adhvagena ghaṭito vīkṣya prapā-pālikām // VidSrk_17.50 *(514) //

bāṇasya --

calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ $ rahasyākhyāyīva mṛśasi mṛdu karṇāntika-gataḥ &
karaṃ vyādhunvatyāḥ pibasi rati-sarvasvam adharaṃ % vayaṃ tattvānveṣān madhukara hatās tvaṃ khalu kṛtī // VidSrk_17.51 *(515) //

[śaku. 1.20]

snigdhaṃ vīkṣitam anyato 'pi nayane yat preṣayantyā tayā $ yātaṃ yac ca nirambayor gurutayā mandaṃ viṣādād iva &
mā gā ity uparuddhayā yad api tat sāsūyam uktā sakhī % sarvaṃ tat kila mat-parāyaṇam aho kāmaḥ svatāṃ paśyati // VidSrk_17.52 *(516) //

kālidāsasyaitau (śākuntala 2.2)

vaktra-śrī-jita-lajjitendu-malinaṃ kṛtvā kare kandukaṃ $ krīḍā-kautuka-miśra-bhāvam anayā tāmraṃ vahanty ānanam &
bhṛṅgāgra-graha-kṛṣṭa-ketaka-dala-spardhāvatīnāṃ dṛśāṃ % dīrghāpāṅga-taraṅgaṇaika-suhṛdām eṣo 'smi pātrīkṛtaḥ // VidSrk_17.53 *(517) //

rājaśekharasya --

taraṅgaya dṛśo 'ṅgane patatu citram indīvaraṃ $ sphuṭīkuru rada-cchadaṃ vrajatu vidrumaḥ śvetatām &
manāg vapur apāvṛṇu spṛśatu kāñcanaṃ kālikāṃ % udañcaya nijānanaṃ bhavatu ca dvi-candraṃ nabhaḥ // VidSrk_17.54 *(518) //

eko jayati sad-vṛttaḥ $ kiṃ punar dvau susaṃhatau &
kiṃ citraṃ yadi tanvaṅgyāḥ % stanābhyāṃ nirjitaṃ jagat // VidSrk_17.55 *(519) //

praṇālī-dīrghasya pratikalam apāṅgasya suhṛdaḥ $ kaṭākṣa-vyākṣepāḥ śiśu-śaphara-phāla-pratibhuvaḥ &
dadhānāḥ sarvasvaṃ kusuma-dhanuṣo 'smān prati sakhe % navaṃ netrādvaitaṃ kuvalaya-dṛśaḥ saṃnidadhati // VidSrk_17.56 *(520) //

rājaśekharasya | (Vsbvi.śā.bha. 4.18, Skmsa.u.ka. 1076)

bhavana-bhuvi sṛjantas tāra-hārāvatārān $ diśi diśi vikirantaḥ ketakānāṃ kuṭumbam &
viyati ca racayantaś candrikāṃ dugdha-mugdhāṃ % pratinayana-nipātāḥ subhruvo vibhramanti // VidSrk_17.57 *(521) //

rājaśekharasya | (Vsbvi.śā.bha. 4.17, Skmsa.u.ka. 938)

yat paśyanti jhagity apāṅga-saraṇi-droṇī-juṣā cakṣuṣā $ viṅkhanti krama-dolitobhaya-bhujaṃ yan nāma vāma-bhruvaḥ &
bhāṣante ca yad uktibhiḥ stavakitaṃ vaidagdhya-mudrātmabhisḥ % tad devasya rasāyanaṃ rasanidher manye manojanmanaḥ // VidSrk_17.58 *(522) //

krama-saralita-kaṇṭha-prakramollāsitoras $ taralita-bali-rekhā-sūtra-sarvāṅgam asyāḥ &
sthita-mati-ciram uccair agrapādāṅgulībhiḥ % kara-kalita-sakhīkaṃ māṃ didṛkṣoḥ smarāmi // VidSrk_17.59 *(523) //

rājaśekharasya | (Vsbvi.śā.bha. 3.3, Skmsa.u.ka. 936, kālidāsasya)

smara-śaradhi-sakāśaṃ karṇa-pāśaṃ kṛśāṅgī $ raya-vigalita-tāḍīpatra-tāḍaṅkam ekam &
vahati hṛdaya-coraṃ kuṅkuma-nyāsa-gauraṃ % valayitam iva nālaṃ locanendīvarasya // VidSrk_17.60 *(524) //

kasyacit || (Skmsa.u.ka. 829)

celāñcalena cala-hāra-latā-prakāṇḍair $ veṇī-guṇena ca balād valayī-kṛtena &
svecchāhita-bhramaraka-bhrami-maṇḍalībhir % anyaṃ rasaṃ racayatīva ciraṃ nata-bhrūḥ // VidSrk_17.61 *(525) //

rājaśekharasya | (Vsbvi.śā.bha. 2.9, Skmsa.u.ka. 868)

amanda-maṇi-nūpura-kvaṇata-cāru-cārī-kramaṃ $ jhaṇaj-jhaṇita-mekhalā-skhalita-tāra-hāra-cchaṭam &
idaṃ tarala-kaṅkaṇāvali-viśeṣa-vācālitaṃ % mano harati subhruvaḥ kim api kanduka-krīḍitam // VidSrk_17.62 *(526) //

tasyaiva | (Vsbvi.śā.bha. 2.6, Skmsa.u.ka. 866, Smvsū.mu. 66.6)

sā dugdha-mugdha-madhura-cchavi-raṅga-yaṣṭis $ te locane taruṇa-ketaka-patra-dīrghe &
kambor viḍambana-karaś ca sa eva kaṇṭhaḥ % saiveyam indu-vadanā madanāyudhāya // VidSrk_17.63 *(527) //


kva pātavyā jyotsnāmṛta-bhavana-garbhāpi tṛṣitair $ mṛṇālī-tandūbhyaḥ sicaya-racanā kutra bhavatu &
kva vā pārīmeyo bata bakula-dāmnāṃ parimalaḥ % kathaṃ svapnaḥ sākṣāt kuvalaya-dṛśaṃ kalpayatu tām // VidSrk_17.64 *(528) //
[NOTE: kva peyaṃ jyotsnāmbho vadata visavallī-saraṇibhir]
rājaśekharasya | (Sksa.ka.ā. 2.60, Skmsa.u.ka. 949)

rasavad amṛtaṃ kaḥ saṃdeho madhūny api nānyathā $ madhuram adhikaṃ cūtasyāpi prasanna-rasaṃ phalam &
sakṛd api punar madhyasthaḥ san rasāntara-vijjano % vadatu yad ihānyat svādu syāt priyāradana-cchadāt // VidSrk_17.65 *(529) //

kasyacit | (Sksa.ka.ā. 1.110, Svsu.ā. 1511, Skmsa.u.ka. 1101, Spdśā.pa. 3312, Smvsū.mu. 53.21)

kuvalaya-vanaṃ pratyākhyātaṃ navaṃ madhu ninditaṃ $ hasitam amṛtaṃ hanta svādoḥ paraṃ rasa-saṃpadaḥ &
viṣam upahitaṃ cintāvyājān manasy api kāmināṃ % alasa-madhurair līlā-tantrais tayārdha-vilokitaiḥ // VidSrk_17.66 *(530) //

cañcac-colāñcalāni pratisaraṇa-raya-vyasta-veṇīni bāhoḥ $ vikṣepād dakṣiṇasya pracalita-valayāsphāla-kolāhalāni &
śvāsa-truṭyad-vacāṃsi drutam itara-karotkṣipta-lolālakāni % srasta-srañji pramodaṃ dadhati mṛgadṛśāṃ kanduka-krīḍitāni // VidSrk_17.67 *(531) //

prahara-viratau madhye vāhnas tato 'pi pare 'thavā $ kim uta sakale jāte vāhni-priya tvam ihaiṣyasi &
iti dina-śata-prāpyaṃ deśaṃ priyasya yiyāsato % harati gamanaṃ bālālāpaiḥ sabāṣpa-galaj-jalaiḥ // VidSrk_17.68 *(532) //

jhalajjhalasya (Amaru 12; Skmsa.u.ka. 921, Sbhsu.ā. 1048, Spdśā.pa. 3389, Smvsū.mu. 37)

kalyāṇaṃ parikalpyatāṃ pika-kule rohantu vāñcāptayoaḥ $ haṃsānām udayo 'stu pūrṇa-śaśinaḥ stād bhadram indīvare &
ity udbāṣpa-vadhū-giraḥ pratipadaṃ saṃpūrayanty āntike % kāntaḥ prasthiti-kalpitopakaraṇaḥ sakhyā bhṛśaṃ vāritaḥ // VidSrk_17.69 *(533) //

śṛṅgārasya --


sāmānya-vāci padam apy abhidhīyamānaṃ $ māṃ prāpya jātam abhidheya-viśeṣa-niṣṭham &
strī kācid ity abhihite hi mano madīyaṃ % tām eva vāma-nayanāṃ viṣayī-karoti // VidSrk_17.70 *(534) //


|| ity anurāga-vrajyā ||


||17||

___________________________________________________________________
18. dūtī-vacana-vrajyā

lāvaṇyena pidhīyateṅgatanimā saṃdndhāryate jīvitaṃ $ tvad-dhyānaiḥ satataṃ kuraṅgaka-dṛśaḥ kintv etad āste navam &
niḥśvāsaiḥ kuca-kumbha-pīṭha-luṭhana-pratyudgamān māṃsalaiḥ % śyāmībhūta-kapolam indur adhunā yat tan mukhaṃ spardhate // VidSrk_18.1 *(535) //

śṛṅgārasya | (Srk sa.u.ka. 617)

sodvegā mṛga-lāñchane mukham api svaṃ nekṣate darpaṇe $ trastā kokila-kūjitād api giraṃ nonmudrayaty ātmanaḥ &
itthaṃ duḥsaha-dāha-dāyini dhṛta-dveṣāpi puṣpāyudhe % mugdhā sā subhage tvayi pratimuhuḥ premādhikaṃ puṣyati // VidSrk_18.2 *(536) //

tasyaiva | (Skmsa.u.ka. 647)

vilimpanty etasmin malaya-jarasārdreṇa mahasā $ diśaṃ cakraṃ candre sukṛtamaya tasyā mṛga-dṛśaḥ &
dṛśor bāṣpaḥ pāṇau vadanam asavaḥ kaṇṭha-kuhare % hṛdi tvaṃ hrīḥ pṛṣṭhe vacasi ca guṇā eva bhavataḥ // VidSrk_18.3 *(537) //

acala-siṃhasya | (Skmsa.u.ka. 621, Sksa.ka.ā.v 614, Smvsū.mu. 44.7)

ambhoruhaṃ vadanam ambakam indukāntaḥ $ pāthonidhiḥ kusuma-cāpa-bhṛto vikāraḥ &
prādurbabhūva subhaga tvayi dūrasaṃsthe % caṇḍāla-candra-dhavalāsu niśāsu tasyāḥ // VidSrk_18.4 *(538) //

caṇḍāla-candrasya | (Skmsa.u.ka. 652)

vaktrendor na haranti bāṣpa-payasāṃ dhārā-manojñāṃ śriyaṃ $ niḥśvāsā na kadarthayanti madhurāṃ bimbādharasya dyutim &
tasyās tvad-virahe vipakva-lavalī-lāvaṇya-saṃvādinī % chāyā kāpi kapolayor anudinaṃ tasyāḥ paraṃ śuṣyati // VidSrk_18.5 *(539) //

dharmakīrteḥ | (Skmsa.u.ka. 616)

tāpo 'mbhaḥ prasṛtiṃ pacaḥ pracayavān bāṣpaḥ praṇālocitaḥ $ śvāsānartita-dīpa-varti-latikāḥ pāṇḍimni magnaṃ vapuḥ &
kiṃ cānyat kathayāmi rātrim akhilāṃ tvad-vartma-vātāyane % hasta-cchatra-niruddha-candra-mahasas tasyāḥ sthitir vartate // VidSrk_18.6 *(540) //

rājaśekharasya | (Vsbvi.śā.bha. 2.21, Skmsa.u.ka. 653)

candraṃ candana-kardamena likhitaṃ sā mārṣṭi daṣṭādharā $ vandyaṃ nindati yac ca manmatham asau bhaṅktvāgrahas tāṅgulīḥ &
kāmaḥ puṣpa-śaraḥ kileti sumano-vargaṃ lunīte ca yat % tat kāṃ sā subhaga tvayā varat-tanur bātūlatāṃ lambhitā // VidSrk_18.7 *(541) //

tasyaiva | (Vsbvi.śā.bha. 2.20, Skmsa.u.ka. 623, Smvsū.mu. 44.9)

vapuḥ śāraṅgākṣyās tad avirala-romāñca-nicayaṃ $ tvayi svapnāvāpte snapayati paraḥ kheda-visaraḥ &
balākarṣa-tryuṭyad-valayaja-kaḍatkāra-ninadair % vinidrāyāḥ paścād anavarata-bāṣpāmbu-nivahāḥ // VidSrk_18.8 *(542) //

vasukalpasya

no śakyā gadituṃ smarānala-daśā yāsyās tvayi prasthite $ patraiḥ sāsra-sakhī-janoparacite talpe luṭhantyā muhuḥ &
yad liptaṃ kuca-candanena sutanor adyāpi candra-cchalāc % chvāsoḍḍīna-viśuṣka-pāṇḍu-bisinī-patraṃ divi bhrāmyati // VidSrk_18.9 *(543) //

rudrasya

prakaṭayati kṣaṇa-bhaṅgaṃ paśyati sarvaṃ jagad gataṃ śūnyam /*
ācarati smṛti-bāhyaṃ jātā sā bauddha-buddhir iva // VidSrk_18.10 *(544) //*


tvad-arthinī candana-bhasma-digdhā $ lalāṭa-lekhāśru-jalābhiṣiktā &
mṛṇāla-cīraṃ dadhatī stanābhyāṃ % smaropadiṣṭaṃ carati vrataṃ sā // VidSrk_18.11 *(545) //

kasyacit | (Svsu.ā. 1393, Skmsa.u.ka. 618)

ye nirdahanti daśana-śvasitāvalokaiḥ $ krūraṃ dvi-jihva-kuṭilāḥ kva vilāsinas te &
bhīṣmoṣmabhiḥ smaraṇa-mātra-viṣais taveyam % avyāla mārayati kāpi bhujaṅga-bhaṅgiḥ // VidSrk_18.12 *(546) //

svedāpūra-vilupta-kuṅkuma-rasāśleṣāvila-pracchadāt $ talpād vyakta-manobhavānala-śikhālīḍhād ivāśaṅkitā &
sā bālā balavan-mṛgāṅka-kiraṇair utpāditāntar-jvarā % tvat-saṃkalpa-jaḍe tva-aṅka-śayane nidrā-sukhaṃ vāñchati // VidSrk_18.13 *(547) //

dhūmeneva hate dṛśau visṛjato bāṣpaṃ pravāha-kṣama $ kathotpheṇam ivātta-candana-rasaṃ svedaṃ vapur muñcati &
antaḥprajvalitasya kāma-śikhino dāhārjitair bhasmabhiḥ % śvāsā-vega-vinirgatair iva tanoḥ pāṇḍutvam unmīlati // VidSrk_18.14 *(548) //

manovinodasyaitau --

atraiva svayam eva citra-phalake kampa-skhalal-lekhayā $ saṃtāpārtivinodanāya katham apy ālikhya sakhyā bhavān &
bāṣpa-vyākulam īkṣitaḥ sapulakaṃ cūtāṅkurair arcito % mūrdhnā ca praṇataḥ sakhīṣu madana-vyājena cāpahnutaḥ // VidSrk_18.15 *(549) //

vākkūṭasya | (Skmsa.u.ka. 634)

sā sundarī tava viyoga-hutāśane 'sminn $ abhyukṣya bāṣpa-salilair nija-deha-havyam &
janmāntare viraha-duḥkha-vināśa-kāmā % puṃskokilābhihiti-mantra-padair juhoti // VidSrk_18.16 *(550) //

prabhākarasya --

subhaga sukṛta-prāpyo yadyapy asi tvam asāv api $ priya-sahacarī nādhanyānām upaiti vidheyatām &
tad alam adhunā nirbandhena prasīda parasparaṃ % praṇaya-madhuraḥ sad-bhāvo vāṃ cirāya vivardhatām // VidSrk_18.17 *(551) //

vākkūṭasya --

dolālolāḥ śvasana-marutaś cakṣuṣī nirjharābhe $ tasyāḥ śuṣyat-tagara-sumanaḥ-pāṇḍurā gaṇḍa-bhittiḥ &
tad-gātrāṇāṃ kim iva hi bahu brūmahe durbalatvaṃ % yeṣām agre pratipad uditā candralekhāpy atanvī // VidSrk_18.18 *(552) //

rājaśekharasya | (Skmsa.u.ka. 641)

asyās tāpam ahaṃ mukunda kathayāmy eṇīdṛśas te kathaṃ $ padminyāḥ sarasaṃ dalaṃ vinihitaṃ yasyāḥ satāpe hṛdi &
ādau śuṣyati saṃkucaty anu tataś cūrṇatvam āpadyate % paścān murmuratāṃ dadhad dahati ca śvāsāvadhūtaḥ śikhī // VidSrk_18.19 *(553) //

kasyacit | (Smvsū.mu. 44.25 utpalarāja; Skmsa.u.ka. 626 kasyacit; Pvpadyā. 356 śāntikarasya)

viṣaṃ candrālokaḥ kumuda-vana-vāto hutavahaḥ $ kṣata-kṣāro hāraḥ sa khalu puṭa-pāko malayajaḥ &
aye kiṃcid vakre tvayi subhaga sarve katham amī % samaṃ jātās tasyām ahaha viparīta-prakṛtayaḥ // VidSrk_18.20 *(554) //

acala-siṃhasya | (Skmsa.u.ka. 648)

tvāṃ cintā-parikalpitaṃ subhaga sā saṃbhāvya romāñcitā $ śūnyāliṅgana-saṃcalad-bhuja-yugenātmānam āliṅgati &
kiṃ cānyad-viraha-vyathā-praṇayiṇīṃ saṃprāpya mūrcchāṃ cirāt % pratyujjīvati karṇa-mūla-paṭhitais tvan-nāma-mantrākṣaraiḥ // VidSrk_18.21 *(555) //

kasyacit | (Skmsa.u.ka. 631, Spdśā.pa. 3487)

gāḍhāv adhaḥ-kṛta-bali-tritayau susaṅga tuṅgau stanāv iti tayos talam ārtam āgāt /*
tasyāḥ sphuṭaṃ hṛdayam ity api na smareṣūnta rakṣataḥ praviśato vimukho 'tha vā kva // VidSrk_18.22 *(556) //*

vallaṇasya --

mṛga-śiśu-dṛśas tasyās tāpaṃ kathaṃ kathayāmi te $ dahana-patitā dṛṣṭā mūrtir mayā na hi vaidhavī &
iti tu niyataṃ nārī-rūpaḥ sa loka-dṛśāṃ priyas % tava śaṭhatayā śilpotkarṣo vidher vighaṭiṣyate // VidSrk_18.23 *(557) //

vācaspateḥ | (Drda.rū. 2.29, Skmsa.u.ka. 637)

punaruktāvadhi-vāsaram etasyāḥ kitava paśya gaṇayantyāḥ /*
iyam iva karajaḥ kṣīṇas tvam iva kaṭhorāṇi parvāṇi // VidSrk_18.24 *(558) //*

dharaṇīdharasya (Skmsa.u.ka. 633)

|| iti dūtīvacana-vrajyā ||

||18||


___________________________________________________________________
19. tataḥ saṃbhoga-vrajyā

prauḍha-prema-rasān nitamba-phalakād viśraṃsite 'py aṃśuke $ kāñcī-dāma-maṇi-prabhābhir anu cārabdhe dukūlāntare &
kāntenāśu mudhā vilokitam atho tanvyā mudhā lajjitaṃ % bhūyo 'nena mudhāvakṛṣṭam atha tat tanvyā mudhā saṃvṛtam // VidSrk_19.1 *(559) //

rūḍhe rati-vyatikare karaṇīya-śeṣam $ āyāsa-bhāji dayite muhur āturāyāḥ &
pratyakṣaraṃ madana-mantharam arthayantyāḥ % kiṃ kiṃ na hanta hṛdayaṅgamam aṅganāyāḥ // VidSrk_19.2 *(560) //

ratānta-śrāntāyāḥ stana-jaghana-saṃdānita-dṛśi $ smarāveśa-vyagre davayati dukūlaṃ praṇayini &
kṣaṇaṃ śroṇau pāṇī kṣaṇam api kucāgre priya-dṛśoḥ % kṣaṇaṃ vinyasyantyār jagad api na mūlyaṃ mṛgadṛśaḥ // VidSrk_19.3 *(561) //

tais tair vijṛmbhita-śatair madanopadeśair $ mugdhā vidhāya laḍitāni ca tāni tāni &
aṅke nilīya kamituḥ śithilāṅga-mudrā % nidrāti nālpa-tapasaḥ phala-saṃpad eṣā // VidSrk_19.4 *(562) //

yad vrīḍā-bhara-bhugnam āsya-kamalaṃ yac cakṣur atyullasat-d $ pakṣma-śreṇi yad aṅgam aṅgaja-mano-rājya-śriyām āśrayaḥ &
yad vardhiṣṇu manobhava-pranayitā yan manda-manyu-grahasḥ % tenaiveha mano haraty adharita-prauḍhā navoḍhā na kim // VidSrk_19.5 *(563) //



sa svargād aparo vidhiḥ sa ca sudhāsekaḥ kṣaṇaṃ netrayos $ tat-sāmrājyam agañjitaṃ tad aparaṃ premṇaḥ pratiṣṭhāspadam &
yad bālā balavan manobhava-bhaya-bhraśyat-trapaṃ satrapā % tat-kālocita-narma-karma dayitādamyāsyam abhyasyati // VidSrk_19.6 *(564) //

kasyāpi | (Skmsa.u.ka. 1167)

samāliṅgaty aṅgair apasarati yat preyasi vapuḥ $ pidhātuṃ yad dṛśyaṃ ghaṭayati ghanāliṅganam api &
tapobhir bhūyobhiḥ kim u na kamanīyaṃ sukṛtinām % idaṃ ramyaṃ vāmyaṃ madana-vivaśāyā mṛgadṛśaḥ // VidSrk_19.7 *(565) //

kasyacit | (Skmsa.u.ka. 1133)

idam amṛtam ameyaṃ seyam ānanda-sindhur $ madhu-madhuram apīdaṃ kiṃcid antar dhunoti &
yad ayam udaya-līlā-lālasānāṃ vadhūnāṃ % rati-vinimaya-bhājāṃ kelibhir yāti kālaḥ // VidSrk_19.8 *(566) //


ko 'sau sundari puṣpa-sāyaka-sakhaḥ saubhāgya-vārāṃ-nidhaḥ $ ko 'sāv indumukhi prasanna-hṛdayaḥ kaḥ kumbhi-kumbha-stani &
yasmin vismayanīya-tapta-tapase svairaṃ samucchṛṅkhalā % viśrāmyanti tava smara-jvara-harāḥ kandarpa-keli-śriyaḥ // VidSrk_19.9 *(567) //

pradyumnasya --

ātte vāsasi roddhum akṣamatayā doḥ-kandalībhyāṃ stanau $ tasyoraḥ-sthalam uttarīya-viṣaye sadyo mayā sañjitam &
śroṇīṃ tasya kare 'dhirohati punar vrīḍāmbudhau mām atho % majjantīm udatārayan manasijo devaḥ sa mūrcchā-guruḥ // VidSrk_19.10 *(568) //

vallaṇasya (Skmsa.u.ka. 1173)

yad etad dhanyānām urasi yuvatī-saṅga-samaye $ samārūḍhaṃ kiṃcit pulakam idam āhuḥ kila janāḥ &
matis tv eṣāsmākaṃ kuca-yuga-taṭī-cumbaka-śilā- % niveśād ākṛṣṭaḥ smara-śara-śalākotkara iva // VidSrk_19.11 *(569) //

saṃkarṣaṇasya --


aṃsākṛṣṭa-dukūlayā sarabhasaṃ gūḍhau bhujābhyāṃ stanāv $ ākṛṣṭe jaghanāṃśuke kṛtam adhaḥ saṃsaktam ūru-dvayam &
nābhī-mūla-nibaddha-cakṣuṣi tayā brīḍānatāṅgyā priye % dīpaḥ phūtkṛti-vāta-vepita-śikhaḥ karṇotphalenāhataḥ // VidSrk_19.12 *(570) //

karṇotpalasya | (Srk sa.u.ka. 570, Spdśā.pa. 3674)

jihremi jāgarti gṛhopakaṇṭhe $ sakhī-jano vallabha-kautukena &
tad-aṃśukā-kṣepam adhīra-pāṇe % vimuñca kāñcī-maṇayo raṇanti // VidSrk_19.13 *(571) //

mahodadheḥ --

kānte talpam upāgate vigalitā nīvī svayaṃ tat-kṣaṇāt $ tad-vāsaḥ ślatha-mekhalā-guṇa-dhṛtaṃ kiṃcin nitambe sthitam &
etāvat sakhi vedmi kevalam ahaṃ tasyāṅga-saṅge punaḥ % ko 'sau kāsmi rataṃ tu kiṃ katham iti svalpāpi me na smṛtiḥ // VidSrk_19.14 *(572) //

vikaṭa-nitambāyāḥ | (āmaruśataka 97, Sksa.ka.ā. 5.44, Drda.rū.. under 2.18, Svsu.ā. 2147, Spdśā.pa. 3747, Smvsū.mu. 86.17, Skmsa.u.ka. 1171)

atiprauḍhā rātrir bahala-śikha-dīpaḥ prabhavati $ priyaḥ premārabdha-smara-vidhi-rasajñaḥ param asau &
sakhi svairaṃ svairaṃ suratam akarod vrīḍita-vapuḥ % yataḥ paryaṅgo 'yaṃ ripur iva kaḍat-kāra-mukharaḥ // VidSrk_19.15 *(573) //

dhanyāsi yat kathayasi priya-saṃgamena $ narma-smitaṃ ca vadanaṃ ca rasaṃ ca tasya &
nīvīṃ prati praṇihite tu kare priyeṇa % sakhyaḥ śapāmi yadi kiṃcid api smarāmi // VidSrk_19.16 *(574) //

vidyāyāḥ | (Sdsā.da. under 3.73, Spdśā.pa. 376, Skmsa.u.ka. 1172)

jayati samara-tāntān dolanā-pāṇḍa-gaṇḍa- $ sthala-kṛta-nija-vāsa-kheda-pūrānujanmā &
ślatha-tanu-bhuja-bandha-prāpra-dīrgha-prasāro % mukha-parimala-mugdhaḥ kāntayoḥ śvāsavātaḥ // VidSrk_19.17 *(575) //

manojanma-prauḍha-vyatikara-śatāyāsa-vidhiṣu $ priyaḥ prāyo mugdho jhagiti kṛta-ceto-bhava-vidhiḥ &
sahūṅkārojjṛmbhā smara-paravaśā kānta-vimukhaṃ % mukhaṃ mugdhāpāṅgaṃ kṣipati virasaṃ prauḍha-yuvatī // VidSrk_19.18 *(576) //

nava-nava-raho-līlābhyāsa-prapañcita-manmatha- $ vyatikara-kalā-kallolāntar-nimagna-manaskayoḥ &
api taruṇayoḥ kiṃ syāt tasyāṃ divi spṛhayālutāḥ % mukulita-dṛśor udbhidyante na ced viraha-tviṣaḥ // VidSrk_19.19 *(577) //

tasyāpāṅga-vilokitasya madhura-prollāsitārdha-bhruvas $ tasya smera-śuceḥ kramasya ca girāṃ mugdhākṣarāṇāṃ hriyā &
bhāvānām api tādṛśāṃ mṛgadṛśo hāvānugānām aho % nādhanyaḥ kurute prarūḍha-pulakair ātithyam aṅgair janaḥ // VidSrk_19.20 *(578) //




samākṛṣṭaṃ vāsaḥ katham api haṭhāt paśyati tadā $ kramād ūru-dvandvaṃ jaraṭha-śara-gauraṃ mṛga-dṛśaḥ &
tayā dṛṣṭiṃ dattvā mahati maṇi-dīpe nipuṇayā % niruddhaṃ hastābhyāṃ jhagiti nija-netrotpala-yugam // VidSrk_19.21 *(579) //

kasyacit | (Spdśā.pa. 3677, Smvsū.mu. 77.5, Skmsa.u.ka. 1122)

analpaṃ saṃtāpaṃ śamayati manojanma-janitaṃ $ tathā śītaṃ sphītaṃ himavati niśīthe glapayati &
tad evaṃ ko 'py ūṣmā ramaṇa-parirambhotsava-milat- % purandhrī-nīrandhra-stana-kalaśa-janmā vijayate // VidSrk_19.22 *(580) //

nādhanyānvi-parīta-mohana-rasa-preṅkhan-nitamba-sthalī- $ lolad-bhūṣaṇa-kiṅkiṇī-kala-rava-vyāmiśra-kaṇṭha-svanam &
saṃrambha-ślatha-keśa-bandha-vigalan-muktā-kalāpa-druta- % chvāsa-ccheda-taraṅgita-stana-yugaṃ prīṇāti śṛṅgāriṇī // VidSrk_19.23 *(581) //

sonnokasya | (Skmsa.u.ka. 1142)

sītkāravanti dara-mīlita-locanāni $ romāñca-muñci makara-ketu-niketanāni &
eṇī-dṛśāṃ makara-ketu-niketanāni % vandāmahe surata-vibhrama-ceṣṭitāni // VidSrk_19.24 *(582) //

kasyacit | (Skmsa.u.ka. 1169)

muhur vrīḍāvatyāḥ pratihasitavatyāḥ pratimuhur $ muhur viśrāntāyā muhur abhiniviṣṭa-vyavasiteḥ &
śramāmbhobhis tamyat-tilaka-malikā-ghūrṇa-dalakaṃ % mukhaṃ līlāvatyā harati viparīta-vyatikare // VidSrk_19.25 *(583) //

surabheḥ --

āstāṃ dūreṇa viśleṣaḥ $ priyām āliṅgato mama &
svedaḥ kiṃ na sarinnātho % romāñcaḥ kiṃ na parvataḥ // VidSrk_19.26 *(584) //

cirārūḍha-prema-praṇaya-parihāsena hṛtayā $ tad-ārabdhaṃ tanvyā na tu yad abalāyāḥ samucitam &
anirvyūḍhe tasmin prakṛti-sukumārāṅga-latayā % punar lajjālolaṃ mayi vinihitaṃ locana-yugam // VidSrk_19.27 *(585) //

koṅkasya | (Skmsa.u.ka. 1150)

nakha-daśana-nipāta-jarjarāṅgī $ rati-kalahe paripīḍitā prahāraiḥ &
sapadi maraṇam eva sā tu yāyād % yadi na pibed adharāmṛtaṃ priyasya // VidSrk_19.28 *(586) //

mugdhe tavāsmi dayitā dayito bhava tvam $ ity uktayā na hi na hīti śiro 'vadhūya &
svasmāt karān mama kare valayaṃ kṣipantyā % vācaṃ vinābhyupagamaḥ kathito mṛgākṣyā // VidSrk_19.29 *(587) //

patatu tavorasi satataṃ dayitā-dhammilla-mallikā-prakaraḥ /*
rati-rasa-rabhasa-kaca-graha-lulitālaka-vallarī-galitaḥ // VidSrk_19.30 *(588) //*

bāṇasya --

āvṛṇvānā jhagiti jaghanaṃ mad-dukūlāñcalena $ preṅkhat-krīḍākulita-kabarī-bandhana-vyagra-pāṇiḥ &
ardhocchvāsa-sphuṭa-nakha-padālaṃkṛtābhyāṃ stanābhyāṃ % dṛṣṭā dhārṣṭya-smṛti-nata-mukhī mohanānte mayā sā // VidSrk_19.31 *(589) //

rājaśekharasya | (Smvsū.mu. 80.5, Skmsa.u.ka. 1151)

harati rati-vimarde lupta-pātrāṅkuratvātd $ prakaṭa-nakha-padāṅkaḥ kiṃ ca romāñca-mudraḥ &
hariṇa-śiśu-dṛśo 'syā mugdha-mugdhaṃ hasantyāḥ % pariṇata-śara-kāṇḍa-snigdha-pāṇḍuḥ kapolaḥ // VidSrk_19.32 *(590) //

vīryamitrasya --

kara-kisalayaṃ dhūtvā dhūtvā vilambita-mekhalā $ kṣipati sumano-mālā-śeṣaṃ pradīpa-śikhāṃ prati &
sthagayati karaiḥ patyur netre vihasya samākulā % surata-viratau ramyaṃ tanvī punaḥ punar īkṣitum // VidSrk_19.33 *(591) //

kasyāpi | (Svsu.ā. 2105, Spdśā.pa. 3706, Smvsū.mu. 80.3, Skmsa.u.ka. 1152)

viśrāntiṃ nūpure yāte $ śrūyate rasanā-dhvaniḥ &
prāyaḥ kānte rati-śrānte % kāminī puruṣāyate // VidSrk_19.34 *(592) //

bhāvodgāḍham upoḍha-kampa-pulakair aṅgaiḥ samāliṅgitaṃ $ rāgāc cumbitam apy upetya vadanaṃ pītaṃ ca vaktrāmṛtam &
jalpantyaiva muhur naneti nibhṛtaṃ pradhvasta-cāritrayā % niḥśeṣeṇa samāpito rati-vidhir vācā tu nāṅgīkṛtaḥ // VidSrk_19.35 *(593) //

kasyacit | (Skmsa.u.ka. 1137)

yat pīna-stana-bhāra-lālasa-lasad-vāsaḥ sphurad-gaṇḍayā $ tanvaṅgyā rabhasārpitaṃ sarabhasaṃ vaktraṃ muhuḥ pīyate &
tac chlāghyaṃ surataṃ ca tat tad amṛtaṃ tad vastu tad brahma tac % ceto-hāri tad eva tat kim api tat tattvāntaraṃ sarvathā // VidSrk_19.36 *(594) //

na bata vidhṛtaḥ kāñcī-sthāne karaḥ ślatha-vāsasi $ prahitam asakṛd dīpe cakṣur ghana-sthira-tejasi &
kuca-kalaśayor ūḍhaḥ kampas tayā mama saṃnidhau % manasija-rujo bhāvair uktā vacobhir apahnutāḥ // VidSrk_19.37 *(595) //

abhinandasya --

harṣāśru-dūṣita-vilocanayā mayādya $ kiṃ tasya tat sakhi nirūpitam aṅgam aṅgam &
romāñca-kañcuka-tiraskṛta-dehayā vā % jñātāni tāni parirambha-sukhāni kiṃ vā // VidSrk_19.38 *(596) //

acalasya | (Srkm 1174, acala-dāsasya)

sa kasmān me preyān sakhi katham ahaṃ tasya dayitā $ yato māṃ spṛṣṭvaiva snapayati karaṃ sveda-payasā &
vilokyāśleṣād apy avahita ivāmīlya nayane % vyudañcad-romāñca-sthagita-vapur āliṅgati samām // VidSrk_19.39 *(597) //

kim api kim api mandaṃ mandam āsatti-yogād $ avicalita-kapolaṃ jalpatoś ca krameṇa &
aśithila-parirambha-vyāpṛtaikaika-doṣṇor % avidita-gata-yāmā rātrir eva vyaraṃsīt // VidSrk_19.40 *(598) //

bhavabhūteḥ (u.rā.ca. 1.27)

dākṣiṇyād abhimānato rasa-vaśād viśrāma-hetor mama $ prāgalbhyāt yad anuṣṭhitaṃ mṛgadṛśā śakyaṃ na tad yoṣitām &
nirvyūḍhaṃ na yadā tayā tad akhilaṃ khinnais tatas tārakaiḥ % sa-vrīḍaiś ca vilokitair mayi punar nyastaḥ samasto vyayaḥ // VidSrk_19.41 *(599) //

kasyacit | (Skmsa.u.ka. 1149, mahākaveḥ)

valita-manasor apy anyonyaṃ samāvṛta-bhāvayoḥ $ punar upacita-prāya-premṇoḥ punas trapa-māṇayoḥ &
iha hi niviḍa-vrīḍānaṅga-jvarātura-cetasor % nava-taruṇayoḥ ko jānīte kim adya phaliṣyati // VidSrk_19.42 *(600) //

lakṣmīdharasya --


draṣṭuṃ ketaka-patra-garbha-subhagām ūru-prabhām utsukas $ tat-saṃvāhana-līlayā ca śanakair utkṣipta-caṇḍātakaḥ &
lajjā-mugdha-vilocana-smita-sudhā-nirdhauta-bimbādharaṃ % kampa-praślatha-bāhu-bandhanam asāv āliṅgito bālayā // VidSrk_19.43 *(601) //

kasyacit | (Skmsa.u.ka. 1098)

nidrārtaṃ kila locanaṃ mṛgadṛśā viśleṣayantyā kathāṃ $ dīrghāpāṅga-sarit-taraṅga-taralaṃ śayyām anupreṣitam &
ujjṛmbhaḥ kila vallabho 'pi virate vastuny api prastute % ghūrṇantī kila sāpi hūṅkṛtavatī śūnyaṃ sakhī dakṣiṇā // VidSrk_19.44 *(602) //

dṛṣṭvaikāsana-saṃshtite priyatame paścād upetyādarād $ ekasyā nayane pidyāya vihita-krīḍānubandha-cchalaḥ &
īṣad-vakrima-kandharaḥ sa-pulakaḥ premollasan-mānasām % antar-hāsa-lasat-kapola-phalakāṃ dhūrto 'parāṃ cumbati // VidSrk_19.45 *(603) //

[Amaru 16; Skmsa.u.ka. 881, Sv.su.ā. 2069, Spdśā.pa. 3575]

kucopāntaṃ kānte likhati nakharāgrair akalitaṃ $ tataḥ kiṃcit paścād valati ca mukhendau mṛgadṛśaḥ &
bahir vyājāmarṣa-prasara-paruṣāntar-gata-rasā % nirīkṣyā re māyī kim idam iti pūrvā vijayate // VidSrk_19.46 *(604) //

jīvacandrasya --


āśleṣaḥ prathamaṃ krameṇa vijite kṛtye dhanasyārpaṇaṃ $ keli-dyūta-vidhau paṇaṃ priyatame kāntāṃ punaḥ pṛcchati &
antar-gūḍha-vigāḍha-saṃbhrama-rasa-sphārī-bhavad-gaṇḍayā % tūṣṇīṃ śāri-visāraṇāya nihitaḥ khedāmbu-garbhaḥ karaḥ // VidSrk_19.47 *(605) //

rājaśekharasya | (Srk sa.u.ka. 1067 yogeśvarasya, Spdśā.pa. 3664, Smvsū.mu. 75.5)

āśleṣa-cumbana-ratotsava-kautukāni $ krīḍā durotdara-paṇaḥ pratibhūr anaṅgaḥ &
bhogaḥ sa yadyapi jaye ca parājaye ca % yūnor manas tad api vāñchati jetum eva // VidSrk_19.48 *(606) //

murāreḥ | (Ar 7.115, Spdśā.pa. 3661, Smvsū.mu. 75.7, Skmsa.u.ka. 1066)

kalaha-kalayā yat saṃvṛtyai trapāvanatānanā $ pihita-pulakodbhedaṃ subhrūś cakarṣa na kañcukam &
dayitam abhitas tām utkaṇṭhāṃ vivavrur anantaraṃ % jhaṭiti jhaṭiti truṭyanto 'ntaḥ stanāṃśuka-sandhayaḥ // VidSrk_19.49 *(607) //


rati-pati-dhanur-jyā-ṭaṅkāro mada-dvipa-ḍiṇḍimaḥ $ sa-pulaka-jala-prema-prāvṛṭ-payodhara-garjitam &
nidhuvana-yudhas tūryātodyaṃ jahāra nata-bhruvāṃ % jaghana-sarasī-haṃsa-svānaḥ śrutiṃ rasanā-ravaḥ // VidSrk_19.50 *(608) //

yugalam agalat tarṣotkarṣe tarūtpala-gaurayoḥ $ paṭu-vighaṭanād ūrvoḥ pūrvaṃ priye paripaśyati &
śruti-kuvalayaṃ dīpocchittyai nirāsa yad aṅganā % jvalati rasanā-rocir dīpe tad āpa nirarthatām // VidSrk_19.51 *(609) //

(kapphiṇābhyudaya 14.24)

daśana-daśanair oṣṭho mamlau na pallava-komalo $ vyasahata nakha-cchedānaṅgaṃ śirīṣa-mṛdu-cchavi &
na bhuja-latikā-gāḍhāśleṣaiḥ śramaṃ lalitā yayur % yuvatiṣu kim apy avyākhyeyaṃ smarasya vijṛmbhitam // VidSrk_19.52 *(610) //

(kapphiṇābhyudaya 14.28)

kim upagamitā bhartrā tapta-dviloha-vedakatāṃ $ uta ramayituḥ syūtāṅge 'ṅge śitaiḥ smara-sāyakaiḥ &
vilayanam atha prāptā rāgānaloṣmabhir ity aho % na pati-bhujayor niṣyandāntaḥ priyā niravīyata // VidSrk_19.53 *(611) //

kāśmīra-bhaṭṭa-śrī-śiva-svāminaś caite (kapphiṇābhyudaya 14.29)


|| iti saṃbhoga-vrajyā ||


||19||

___________________________________________________________________
20. tataḥ samāpta-nidhuvana-cihna-vrajyā

rājanti kānta-nakhara-kṣatayo mṛgākṣyā $ lākṣā-rasa-drava-mucaḥ kucayor upānte &
antaḥ-pravṛddha-makara-dhvaja-pāvakasya % śaṅke vibhidya hṛdayaṃ niraguḥ sphuliṅgāḥ // VidSrk_20.1 *(612) //

rājaśekharasya | (Skmsa.u.ka. 1111, kasyāpi)

jayanti kāntā-stana-maṇḍaleṣu $ viṭārpitāny ārdra-nakha-kṣatāni &
lāvaṇya-saṃbhāra-nidhāna-kumbhe % mudrākṣarāṇīva manobhavasya // VidSrk_20.2 *(613) //
kasyacit | (Svsu.ā. 1541, Skmsa.u.ka. 1112)

kvacit tāmbūlāṅkaḥ kvacid agaru-paṅkāṅka-malinaḥ $ kvacic cūrṇodgāraiḥ kvacid api ca sālaktaka-padaḥ &
valī-bhaṅgābhogeṣv alaka-patitākīrṇa-kusumaḥ % striyāḥ sarvāvasthaṃ kathayati rataṃ pracchada-paṭaḥ // VidSrk_20.3 *(614) //

pīna-tuṅga-kaṭhina-stanāntare $ kānta-dattam abalā nakha-kṣatam &
āvṛṇoti vivṛṇoti cekṣate % labdha-ratnam iva duḥkhito janaḥ // VidSrk_20.4 *(615) //

kasyacit | (Skmsa.u.ka. 1113)

uṣasi guru-samakṣaṃ lajjamānā mṛgākṣīr $ atirutam anukartuṃ rājakīre pravṛtte &
tirayati śiśu-līlānartana-cchadma-tāla- % pracala-valaya-mālāsphāla-kolāhalena // VidSrk_20.5 *(616) //

kasyacit (Skmsa.u.ka. 1179, bhavabhūteḥ)

pradoṣe dampatyor nija-ruci-vibhinne praṇayinor $ vibhinne saṃpanne ghana-timira-saṃketa-gahane &
ratautsukyāt tāmyat-tarala-manasoḥ paryavasite % kṛtārthatve 'nyonyaṃ tad anu viditau kiṃ na kurutām // VidSrk_20.6 *(617) //


paśyasi nakha-saṃbhūtāṃ rekhāṃ varatanu payodharopānte /*
kiṃ vāsasā stanāntaṃ ruṇatsi hima-ruci-kṛte vacmi // VidSrk_20.7 *(618) //*

yad rātrau rahasi vyapeta-vinayaṃ dṛṣṭaṃ rasāt kāminor $ anyonyaṃ śayanīyam īhita-rasa-vyāpti-pravṛtta-spṛham &
tat sānanda-milad-dṛśoḥ katham api smṛtvā gurūṇāṃ puroaḥ % hāsodbheda-nirodha-manthara-milat-tāraṃ kathaṃcit sthitam // VidSrk_20.8 *(619) //

kiṃ bhūṣaṇena racitena hiraṇmayena $ kiṃ rocanādi-racitena viśeṣakeṇa &
ārdrāṇi kuṅkuma-rucīni vilāsinīnām % aṅgeṣu kiṃ nakha-padāni na maṇḍalāni // VidSrk_20.9 *(620) //


dampatyor niśi jalpator gṛha-śukenākarṇitaṃ yad-vacas $ tat prātar guru-sannidhau nigadatas tasyopahāraṃ vadhūḥ &
karṇālaṃkṛti-padma-rāga-śakalaṃ vinyasya cañcū-puṭe % vrīḍārtā prakaroti dāḍima-phala-vyājena vāg-bandhanam // VidSrk_20.10 *(621) //

[Amaru 15, Kuval 173, Skmsa.u.ka. 1180, Sbhsu.ā. 2214, Spdśā.pa. 3743]

prayacchāhāraṃ me yadi tava raho-vṛttam akhilaṃ $ mayā vācyaṃ noccair iti gṛha-śuke jalpati śanaiḥ &
vadhū-vaktraṃ vrīḍābhara-namitam antar vihasitaṃ % haraty ardhonmīlan-nalina-malināvarjitam iva // VidSrk_20.11 *(622) //

kasyacit (Smvsū.mu. 77.12, Skmsa.u.ka. 1176, ḍimbokasya)

nakha-kṣataṃ yan nava-candra-sannibhaṃ $ sthitaṃ kṛśāṅgi stana-maṇḍale tava &
idaṃ tarītuṃ trivalī-taraṅgiṇīṃ % virājate pañca-śarasya naur iva // VidSrk_20.12 *(623) //

kasyacit | (Skmsa.u.ka. 1114)

haṃho kānta raho-gatena bhavatā yat-pūrvam āveditaṃ $ nirbhinnā tanur āvayor iti mayā taj-jātam adya sphuṭam &
kāminyā smara-vedanākula-dṛśā yaḥ keli-kāle kṛtaḥ % so 'tyarthaṃ katham anyathā dahati mām eṣa tvad-oṣṭha-vraṇaḥ // VidSrk_20.13 *(624) //

kasyacit | (Skmsa.u.ka. 591)

abhimukha-patayālubhir lalāṭa-śrama-salilair avidhauta-patra-lekhaḥ /*
kathayati puruṣāyitaṃ vadhūnāṃ mṛdita-hima-dyuti-durmanāḥ // VidSrk_20.14 *(625) //*

murāreḥ | (anargha-rāghava.rā. 7.107)

nakha-pada-valinābhīsandhi-bhāgeṣu lakṣyaḥ $ kṣatiṣu ca daśanānām aṅganāyāḥ sa-śeṣaḥ &
api rahasi kṛtānāṃ vāg-vihīno 'pi jātaḥ % surata-vilasitānāṃ varṇako varṇako 'sau // VidSrk_20.15 *(626) //

(śiśupālavadha 11.29)


nava-nakha-padam aṅgaṃ gopayasy aṃśukena $ sthagayasi punar oṣṭhaṃ pāṇinā danda-daṣṭam &
pratidiśam apara-strī-saṃga-śaṃsī visarpan % nava-parimala-gandhaḥ kena śakyo varītum // VidSrk_20.16 *(627) //

māghasyaitau (śiśupālavadha 11.34)

kāśmīra-paṅka-khacita-stana-pṛṣṭha-tāmra- $ paṭṭāvakīrṇa-dayitārdra-nakha-kṣatālī &
eṇīdṛśaḥ kusuma-cāpa-narendra-dattā % jaitra-praśastir iva citra-lipir vibhāti // VidSrk_20.17 *(628) //

dakṣasya | (Skmsa.u.ka. 1115)

adharaḥ padmarāgo 'yam $ anarghaḥ sa-vraṇo 'pi te &
mugdhe hastaḥ kim-artho 'yam % apārtha iha dīyate // VidSrk_20.18 *(629) //

dara-mlānaṃ vāso lulita-kusumālaṃkṛti śiraḥ $ ślathālokaṃ cakṣuḥ sarasa-nakha-lekhāṅkitam uraḥ &
lasat-kāñcī-granthi-sphurad-aruṇa-ratnāṃśu jaghanaṃ % priyāṅgonmṛṣṭāṅgyā viṣam idam iyad bhāvaka-nṛṇām // VidSrk_20.19 *(630) //

vallaṇasya --


pratyūṣe guru-sannidhau gṛha-śuke tat-tad-raho-jalpitaṃ $ prastotuṃ parihāsa-kāriṇi padair ardhoditair udyate &
krīḍā-śārikayā nilīya nibhṛtaṃ trotuṃ trapārtāṃ vadhūṃ % prārabdhaḥ sahasaiva saṃbhrama-karo mārjāra-garjā-ravaḥ // VidSrk_20.20 *(631) //

(Skmsa.u.ka. 1177, mārjārasya)

talpe campaka-kalpite sakhi gṛhodyāne 'dya suptāsi kiṃ $ tat-kiñjalka-cayaṃ na paśyasi kucopānte vimardāruṇam &
āḥ kiṃ chadma-vidagdha-mānini mayi brūṣe puro-bhāgini % krūrair ullikhitāsmi tatra kusumāny uccinvatī kaṇṭakaiḥ // VidSrk_20.21 *(632) //

sonnokasya --

itaḥ paurastyāyāṃ kakubhi vivṛṇoti krama-dalat- $ tamisrā-marmāṇaṃ kiraṇa-kaṇikām ambara-maṇiḥ &
ito niṣkrāmantī nava-rati-guroḥ proñchati vadhūḥ % sva-kastūrī-patrāṅkura-makarikā-mudritam uraḥ // VidSrk_20.22 *(633) //

(anargha-rāghava.rā. 4.3)

prabhāte pṛcchantīr anurahasi-vṛttaṃ sahacarīr $ navoḍhā na vrīḍā-mukulita-mukhīyaṃ sukhayati &
likhantīnāṃ patrāṅkuram aniśam asyās tu kucayoś % camatkāro gūḍhaṃ karaja-padam āsāṃ kathayati // VidSrk_20.23 *(634) //

murārer etau (anargha-rāghava 4.6)
murāreḥ |etau

|| iti samāpta-nidhuvana-cihna-vrajyā ||

||20||


___________________________________________________________________

21. atha māninī-vrajyā --

mānonnatety asahanety atipaṇḍiteti $ mayy eva dhik-kṛtir aneka-mukhī sakhīnām &
ākāra-mātra-masṛṇena viceṣṭitena % dhūrtasya tasya hi guṇān upavarṇayanti // VidSrk_21.1 *(635) //

lakṣmīdharasya --

valatu taralā dṛṣṭā dṛṣṭiḥ khalā sakhi mekhalā $ skhalatu kucayor utkampān me vidīryantu kañcukam &
tad api na mayā saṃbhāṣyo 'sau punar dayitaḥ śaṭhaḥ % sphuṭati hṛdayaṃ maunenāntar na me yadi tat-kṣaṇāt // VidSrk_21.2 *(636) //

amaroḥ | (Skmsa.u.ka. 701)

tad evājihmākṣaṃ mukham aviṣadās tā gira imāḥ $ sa evāṅgākṣepo mayi sarasam āśliṣyati tanum &
yad uktaṃ pratyuktaṃ tad apaṭu śiraḥ kampana-paraṃ % priyā mānenāho punar api kṛtā me nava-vadhūḥ // VidSrk_21.3 *(637) //

śambūkasya --

yadi vinihitā śūnyā dṛṣṭiḥ kim u sthira-kautukā $ yadi viracito maune yatnaḥ kim u sphurito 'dharaḥ &
yadi niyamitaṃ dhyāne cakṣuḥ kathaṃ pulakodgamaḥ % kṛtam abhinayair dṛṣṭo mānaḥ prasīda kim ucyatām // VidSrk_21.4 *(638) //

amaroḥ | (Svsu.ā. 1625, Skmsa.u.ka. 719)

ekatrāsana-saṃsthitiḥ parihatā pratudgamād dūratas $ tāmbūlānayana-cchalena rabhasāśelṣo 'pi saṃvighnitaḥ &
ālāpo 'pi na miśritaḥ parijanaṃ vyāpārayanty āntike % kāntaṃ pratyupacārataś caturayā kopaḥ kṛtārthīkṛtaḥ // VidSrk_21.5 *(639) //

tasyaiva (Amaru 17, Skmsa.u.ka. 692, Svsu.ā. 1583, Spdśā.pa. 3534, Smvsū.mu. 55.6, Drda.rū. 2.19, Rask 2.67g)

tad-vaktrābhimukhaṃ mukhaṃ vinamitaṃ dṛṣṭiḥ kṛtā cānyatas $ tasyālāpa-kutūhalākulatare śrotre niruddhe mayā &
hastābhyām api vāritaḥ sapulakaḥ svedodgamo gaṇḍayoḥ % sakhyaḥ kiṃ karavāṇi yānti sahasā yat kañcuke sandhayaḥ // VidSrk_21.6 *(640) //

amaroḥ (Amaru 11, Svsu.ā. 1581, Spdśā.pa. 3535, Skmsa.u.ka. 704)

dūrād utsukam āgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ $ saṃśliṣyaty aruṇaṃ gṛhīta-vasane kiṃcin nata-bhrū-latam &
māninyāś caraṇānati-vyatikare bāṣpāmbu-pūrṇekṣaṇaṃ % cakṣur jātam aho prapañca-caturaṃ jātāgasi preyasi // VidSrk_21.7 *(641) //

tasyaiva | (Amaru 44, Smvsū.mu. 55.3, Skmsa.u.ka. 724)

vaco-vṛtir mā bhūd valatu ca na vā vaktram abhito $ na nāma syād bāṣpāgamam aviṣadaṃ locana-yugam &
samāśvāsas tena praṇata-śirasaḥ patyur abhavat % priyā prauḍha-krodhāpy apahṛtavatī yan na caraṇau // VidSrk_21.8 *(642) //

bopālitasya --

kiṃ pādānte luṭhasi vimanāḥ svāmino hi svatantrāḥ $ kañcit kālaṃ kvacid abhiratas tatra kas te 'parādhaḥ &
āgaskāriṇy aham iha yayā jīvitaṃ tad-viyoge % bhartṛ-prāṇāḥ striya iti nanu tvaṃ mamaivānuneyaḥ // VidSrk_21.9 *(643) //

vākkūṭasya (SKM sa.u.ka. 2.47.1706, bhāvadevyāḥ; Skm padyā. 381 383 kasyacit; Smvsū.mu. 57.14)

yad gamyaṃ guru-gauravasya suhṛdo yasmin labhante 'ntaraṃ $ yad-dākṣiṇya-rasād bhiyā ca sahasā narmopacārāṇy api &
yal lajjā niruṇaddhi yatra śapathair utpādyate pratyayaḥ % tat kiṃ prema sa ucyate paricayas tatrāpi kopena kim // VidSrk_21.10 *(644) //

bhrū-bhedo racitaḥ ciraṃ nayanayor abhyastam āmīlanaṃ $ roddhuṃ śikṣitam ādareṇa hasitaṃ maune 'bhiyogaḥ kṛtaḥ &
dhairyaṃ kartum api sthirīkṛtam idaṃ cetaḥ kathaṃcin mayā % baddho māna-parigrahe parikaraḥ siddhis tu daiva-sthitā // VidSrk_21.11 *(645) //

[Amaru 92; Skmsa.u.ka. 703, Pvpadyā.. 231]

tathābhūd asmākaṃ prathamam avibhinnā tanur iyaṃ $ tato nu tvaṃ preyān aham api hatāśā priyatamā &
idānīṃ nāthas tvaṃ vayam api kalatraṃ kim aparaṃ % mayāptaṃ prāṇānāṃ kuliśa-kaṭhinānāṃ phalam idam // VidSrk_21.12 *(646) //

amaroḥ | (Amaru 66, Svsu.ā. 1622, Skmsa.u.ka. 707)

yadā tvaṃ candro 'bhūr avikala-kalā-peśala-vapus $ tadāhaṃ jātā drāk śaśadhara-maṇīnāṃ pratikṛtiḥ &
idānīm arkas tvaṃ khara-ruci samutsārita-rasaḥ % kirantī kopāgnīn aham api ravi-grāva-ghaṭitā // VidSrk_21.13 *(647) //

acala-siṃhasya | (Spdśā.pa. 3564, Smvsū.mu. 57.20, Skmsa.u.ka. 710)

kopo yatra bhrū-kuṭi-racanā nigraho yatra maunaṃ $ yatrānyonya-smitam anunayo yatra dṛṣṭiḥ prasādaḥ &
tasya premṇas tad idam adhunā vaiṣamaṃ paśya jātaṃ % tvaṃ pādānte luṭhasi nahi me manyu-mokṣaḥ khalāyāḥ // VidSrk_21.14 *(648) //

tasyaiva (Amaru 34; Drda.rū.. 2.19, Svsu.ā. 1630, Spdśā.pa. 3562, Smvsū.mu. 84.7, Skmsa.u.ka. 709)

śaṭhānyasyāḥ kāñcī-maṇi-raṇitam ākarṇya sahasā $ samāśliṣyann eva praśithila-bhuja-granthir abhavaḥ &
tad etat kvācakṣe ghṛta-madhu-maya tvan-mṛdu-vaco- % viṣeṇāghūrṇantī kim api na sakhīyaṃ gaṇayati // VidSrk_21.15 *(649) //

hiṅgokasya ||

mugdhāsi nāyam aparādhyati maivam āli $ keyaṃ ruṣā paruṣitā likhitāpy anena &
keli-skhalad-vasanam utpulakāṅga-bhaṅgam % uttuṅga-pīna-kucam ālikhitā tvam eva // VidSrk_21.16 *(650) //

vīrya-mitrasya ||

pāṇau śoṇatale tanūdari dara-kṣāmā kapola-sthalī $ vinyastāñjana-digdha-locana-jalaiḥ kiṃ mlānimānīyate &
mugdhe cumbatu nāma cañcalatayā bhṛṅgaḥ kvacit kandalīm % unmīlan-nava-mālatī-parimalaḥ kiṃ tena vismaryate // VidSrk_21.17 *(651) //

kasyacit | (Skmsa.u.ka. 715)

kopaḥ sakhi priyatame nanu vañcanaiva $ tan muñca mānini ruṣaṃ kriyatāṃ prasādaḥ &
prāṇeśvaraś caraṇayoḥ patitas tavāyaṃ % saṃbhāṣyatāṃ vikasatā nayanotpalena // VidSrk_21.18 *(652) //

bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ $ khedo 'smāsu na me 'parādhyati bhavān sarve 'parādhā mayi &
tat kiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate % nanv etan mama kā tavāsmi dayitā nāsmīty ato rudyate // VidSrk_21.19 *(653) //

amaroḥ (Amaru 53; Drda.rū. 2.17; Svsu.ā. 1614, Spdśā.pa. 3554, Smvsū.mu. 57.1, Srk sa.u.ka. 691)

gata-prāyā rātriḥ kṛśa-tanu śaśī śīryata iva $ pradīpo 'ya nidrā-vaśam upagato ghūrṇata iva &
praṇāmānto mānas tyajasi na tathāpi krudham aho % kuca-pratyāsattyā hṛdayam api te caṇḍi kaṭhinam // VidSrk_21.20 *(654) //

kasyacit --

gato dūraṃ candro jaṭhara-lavalī-pāṇḍara-vapur $ diśaḥ kiṃcit kiṃcit taraṇi-kiraṇair lohita-rucaḥ &
idaṃ nidrā-cchede rasati sarasaṃ sāra-sakulaṃ % cakorākṣi kṣipraṃ jahihi jahihi prema-laḍitam // VidSrk_21.21 *(655) //

kasyacit

mayā tāvad-gotra-skhalita-hatakopāntaritayā $ na ruddho nirgacchann ayam iti vilakṣaḥ priyatamaḥ &
ayaṃ tvākūtajñaḥ pariṇati-parāmarśa-kuśalaḥ % sakhī līko 'py āsīl likhita iva citreṇa kim idam // VidSrk_21.22 *(656) //

bimbokasya | (Smvsū.mu. 84.4, Skmsa.u.ka. 672)

bhavatu viditaṃ chadmālāpair alaṃ priya gamyatāṃ $ tanur api na te doṣo 'smākaṃ vidhis tu parāṅmukhaḥ &
tava yathā tathābhūtaṃ prema prapannam imāṃ daśāṃ % prakṛti-capale kā naḥ pīḍā gate hata-jīvite // VidSrk_21.23 *(657) //

dharmakīrteḥ (Amaru 27; Svsu.ā. 1617, Smvsū.mu. 57.6, Skmsa.u.ka. 708 bimbokasya, Pvpadyā. 223)

asad-vṛtto nāyaṃ na ca sakhi guṇair eṣa rahitaḥ $ priyo muktāhāras tava caraṇa-mūle nipatitaḥ &
gṛhāṇainaṃ mugdhe vrajatu tava kaṇṭha-praṇayitām % upāyo nāsty anyo hṛdaya-paritāpopaśamane // VidSrk_21.24 *(658) //

bhaṭṭahareḥ | (Smvsū.mu. 56.10, Skmsa.u.ka. 712, bimbokasya)

anālocya premṇaḥ pariṇatim anādṛtya suhṛdas $ tvayākāṇḍe mānaḥ kim iti sarale preyasi kṛtaḥ &
samākṛṣṭā hy ete viraha-dahanodbhāsura-śikhāḥ % sva-hastenāñgārās tad alam adhunāraṇya-ruditaiḥ // VidSrk_21.25 *(659) //

vikaṭa-nitambāyāḥ (Amaru 66; Sbhsu.ā.v 1170; Smvsū.mu. 56.9, Skmsa.u.ka. 681)

mā rodīḥ sakhi naśyad-andhatamasaṃ paśyāmbaraṃ jyotsnayā $ śītāṃśuḥ sudhayā vilimpati sakhā rājño manojanmanaḥ &
kaḥ kopāvasaraḥ prasīda rahasi svedāmbhasaṃ bindavo % lumpantu stana-patra-bhaGgam akarīḥ saudhā-guru-śyāmalāḥ // VidSrk_21.26 *(660) //

kasyacit --

mā rodīḥ jara-pallava-praṇayinīṃ kṛtvā kapola-sthalīṃ $ mā bhaṅgīḥ parikheda-sākṣibhir iva śvāsair mukhendoḥ śriyam &
mugdhe dagdha-giraḥ skhalanti śataśaḥ kiM kupyasi preyasi % prāṇās tanvi mamāsi nocitam idaṃ tad vyartham uttāmyasi // VidSrk_21.27 *(661) //

kasyacit --

yad etan netrāmbhaḥ patad api samāsādya taruṇī- $ kapola-vyāsaṅgaṃ kuca-kalaśam asyāḥ kalayati &
tataḥ śroṇī-bimbaṃ vyavasita-vilāsaṃ tad ucitaṃ % svabhāva-svacchānāṃ vipad api sukhaṃ nāntarayati // VidSrk_21.28 *(662) //
kasyacit | (Spdśā.pa. 1171, Smk 38.19, Srb 51, 234 Any 144.27)

pakṣmāntaḥ skhalitāḥ kapola-phalake lolaṃ luṭhantaḥ kṣaṇaṃ $ dhārālās taralocchalat-tanu-kaṇāḥ pīna-stanāsphālanāt &
kasmād brūhi tavādya kaṇṭha-vigalan-muktāvalī-vibhramaṃ % bibhrāṇā nipatanti bāṣpa-payasāṃ prasyandino bindavaḥ // VidSrk_21.29 *(663) //

rājaśekharasya | (Skmsa.u.ka. 614)

kapole patrālī karatala-nirodhena mṛditā $ nipīto niḥśvāsair ayam amṛta-hṛdyo 'dhara-rasaḥ &
muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stana-taṭaṃ % priyo manyur jātas tava niranurodhe na tu vayam // VidSrk_21.30 *(664) //


[Amaru 67; Skmsa.u.ka. 720, Sksa.ka.ā.v 489, Svsu.ā. 1627]

dhik dhik tvām ayi kena durmukhi kṛtaṃ kiṃ kiṃ na kāya-vrataṃ $ dvitrāṇy atra dināni ko na kupitaḥ ko nābhavan mānuṣaḥ &
smaḥ kecin na vayaṃ yad ekam aparasyāpy uktam ākarṇyatāṃ % atyunmāthini candane 'pi niyataṃ nāmāgnir uttiṣṭhati // VidSrk_21.31 *(665) //

vallaṇasya --

sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karatu tanuṃ tanuṃ $ na sakhi caṭula-premṇā kāryaṃ punar dayitena me &
iti sarabhasaṃ mānāṭopād udīrya vacas tayā % ramaṇa-padavī sāraṅgākṣyā sa-śaṅkitam īkṣitā // VidSrk_21.32 *(666) //

[Amaru 71 (61); Skmsa.u.ka. 705, Smvsū.mu. 55.1]

ekasmin śayane parāṅ-mukhatayā vītottaraṃ tāmyator $ anyonyasya hṛdi sthite 'py anunaye saṃrakṣator gauravam &
dampatyoḥ śanakair apāṅga-valanān miśrī-bhavac-cakṣuṣor % bhagno mānakaliḥ sahāsa-rabhasaṃ vyāsakta-kaṇṭha-graham // VidSrk_21.33 *(667) //

amaroḥ (Amaru 19, Svsu.ā. 2112, Spdśā.pa. 3715, Smvsū.mu. 81.8, Skmsa.u.ka. 723)

kandarpa-kandali salīka-dṛśā lunīhi $ kopāṅkuraṃ caraṇayoḥ śaraṇātithiḥ syām &
paśya prasīda caramācala-cūla-cumbi % bimbaṃ vidhor lavala-pāṇḍu-rasas tam eti // VidSrk_21.34 *(668) //

aho divyaṃ cakṣur vahasi tava sāpi praṇayinī $ parākṣṇām agrāhyaṃ yuvatiṣu vapuḥ saṃkramayati &
samānābhijñānaṃ katham itarathā paśyati puro % bhavān ekas tasyāḥ pratikṛti-mayīr eva ramaṇīḥ // VidSrk_21.35 *(669) //

manovinodasya

priye maunaṃ muñca śrutir amṛta-dhārāṃ pibatu me $ dṛśāv unmīlyetāṃ bhavatu jagad indīvara-mayam &
prasīda premāpi praśamayatu niḥśeṣam adhṛtīr % abhūmiḥ kopānāṃ nanu niraparādhaḥ parijanaḥ // VidSrk_21.36 *(670) //

ḍimbokasya | (Skmsa.u.ka. 718)

kopas tvayā yadi kṛto mayi paṅkajākṣi $ so 'stu priyas tava kim asti vidheyam anyat &
āśleṣam arpaya mad-arpita-pūrvam uccair % uccaiḥ samarpaya mad-arpita-cumbanaṃ ca // VidSrk_21.37 *(671) //

śatānandasya --


sakhi kalitaḥ skhalito 'yaṃ heyo naiva praṇāma-mātreṇa /*
ciram anubhavatu bhavatyā bāhu-latā-bandhanaṃ dhūrtaḥ // VidSrk_21.38 *(672) //*

gonandasya --

jāte keli-kalau kṛte kamitari vyarthānunītau cirānd $ māne mlāyati manmathe vikasati kṣīṇe kṣapānehasi &
māyā-svāpam upetya tan-nipuṇayā nidrāndhyam āceṣṭitaṃ % māna-mlānir abhūn na yena ca na cāpy āsīd rahaḥk-haṇḍanam // VidSrk_21.39 *(673) //

kathaṃcin naidāghe divasa iva kope vigalite $ prasattau prāptāyāṃ tad-anu ca niśāyām iva śanaiḥ &
smita-jyotsnārambha-kṣapita-viraha-dhvānta-nivahoaḥ % mukhendur māninyāḥ sphurati kṛta-puṇyasya surate // VidSrk_21.40 *(674) //

māna-vyādhi-nipīḍitāham adhunā śaknomi tasyāntikaṃ $ no gantuṃ na sakhī-jano 'sti caturo yo māṃ balān neṣyati &
mānī so 'pi jano na lāghava-bhayād abhyeti mātaḥ svayaṃ % kālo yāti calaṃ ca jīvitam iti kṣuṇṇaṃ manaś cintayā // VidSrk_21.41 *(675) //

yāvan no sakhi gocaraṃ nayanayor āyāti tāvad drutaṃ $ gatvā brūhi yathādya te dayitayā mānaḥ samālambitaḥ &
dṛṣṭe dhūrta-viceṣṭite tu dayite tasmin avaśyaṃ mama % svedāmbhaḥ-pratirodhi-nirbharatara-smeraṃ mukhaṃ jāyate // VidSrk_21.42 *(676) //


((ṣsūktimuktāvalī 55.10, (vardhakasya)

dṛṣṭā muṣṭibhir āhatā hṛdi nakhair ācoṭitā pārśvayor $ ākṛṣṭā kabarīṣu gāḍham adhare śītkurvatī khaṇḍitā &
tvat-kṛtyaṃ tvad-agocare 'pi hi kṛtaṃ sarvaṃ mayaivādhunā % mām ājñāpaya kiṃ karomi sarale bhūyaḥ sapatnyās tava // VidSrk_21.43 *(677) //

kasyacit | (Skmsa.u.ka. 889)

sutanu jahihi kopaṃ paśya pādānataṃ māṃ $ na khalu tava kadācit kopa evaṃ vidho 'bhūt &
iti nigadati nāthe tiryag-āmīlitākṣyā % nayana-jalam analpaṃ muktam uktaṃ na kiṃcit // VidSrk_21.44 *(678) //

tasyaiva (Amaru 35, Svsu.ā. 1600, Spdśā.pa. 3577, Smvsū.mu. 57.33, Skmsa.u.ka. 725)

cetasy aṅkuritaṃ visāriṇi dṛśor dvandve dvipatrāyitaṃ $ prāyaṃ pallavitaṃ vacasy upacitaṃ prauḍhaṃ kapola-sthale &
tat-tat-kopa-viceṣṭite kusumitaṃ pādānate tu priye % māninyāṃ phalitaṃ tu māna-taruṇā paryanta-bandhyāyitam // VidSrk_21.45 *(679) //

rājaśekharasya (Skmsa.u.ka. 722)

kiyan-mātraṃ gotra-skhalanam aparāddhaṃ caraṇayoś $ ciraṃ loṭhaty eṣa grahavati na mānād viramasi &
ruṣaṃ muñcāmuñca priyam anugṛhānāyatihitaṃ % śṛṇu tvaṃ yad brūmaḥ priya-sakhi na māne kuru matim // VidSrk_21.46 *(680) //

kasyacit | (Skmsa.u.ka. 711)

daivād ayaṃ yadi jano vidito 'parādhī $ dāsocitaiḥ paribhavair ayam eva śāsyaḥ &
eṣā kapola-phalake 'garu-patra-vallī % kiṃ pīḍyate sutanu bāṣpa-jala-praṇālaiḥ // VidSrk_21.47 *(681) //

kṛtvāgaḥ sa ca nāgato 'pi kim api vyaktaṃ mano manyate $ tat kvāse kam upaimi jaṅgama-vane ko mām ihāśvāsayet &
ity uktvāśru-galan-mukhī viṭa-sakhī dhvastā viśantī gṛhaṃ % dhanyenādhim upāśruṇor asi kṛtātyantaṃ priyā roditā // VidSrk_21.48 *(682) //

vallaṇasya --

kapolaṃ pakṣmabhyaḥ kalayati kapolān kuca-taṭaṃ $ kucān madhyaṃ madhyān nava-mudita-nābhī-sarasijam &
na jānīmaḥ kiṃ nu kva nu kiyad anena vyavasitaṃ % yad asyāḥ pratyaṅgaṃ nayana-jala-bindur viharati // VidSrk_21.49 *(683) //

kasyacit | (Skmsa.u.ka. 615)

vikira nayane manda-cchāyaṃ bhavatv asitotpalaṃ $ vitara dayite hāsa-jyotsnāṃ nimīlatu paṅkajam &
vada suvadane lajjā-mūkā bhavantu śikhaṇḍinaḥ % paraparibhavo māna-sthānair na mānini sahyate // VidSrk_21.50 *(684) //

ayaṃ dhūrto māyāvinayamadhurād asya vacasaḥ $ sakhi pratyeṣi tvaṃ prakṛti-sarale paśyasi na kim &
kapole yal-lākṣā-bahala-rasa-rāga-praṇayinīm % imāṃ dhatte mudrām anaticira-vṛttānta-piśunām // VidSrk_21.51 *(685) //

(Skmsa.u.ka. 592, solhokasya)

aprāpta-keli-sukhayor atimāna-ruddha- $ saṃdhānayo rahasi jāta-ruṣor akasmāt &
yūnor mitho 'bhilaṣatoḥ prathamānunītiṃ % bhāvāḥ prasāda-piśunāḥ kṣapayanti nidrām // VidSrk_21.52 *(686) //

sonnokasyaitau --

śravasi na kṛtāste tāvantaḥ sakhī-vacana-kramāś $ caraṇa-patitoṅguṣṭhāgreṇāpy ayaṃ na hato janaḥ &
kaṭhina-hṛdaye mithyā-mauna-vrata-vyasanād ayaṃ % parijana-parityāgopāyo na māna-parigrahaḥ // VidSrk_21.53 *(687) //

kasyacit | (Skmsa.u.ka. 683)

na mando vaktrenduḥ śrayati na lalāṭaṃ kuṭilatā $ na netrābjaṃ rajyaty anuṣajati na bhrūr api bhidām &
idaṃ tu preyasyāḥ prathayati ruṣo 'ntarvikasitāḥ % śate 'pi praśnānāṃ yad abhidura-mudrodhara-puṭaḥ // VidSrk_21.54 *(688) //

vaidyadhanyasya | (Skmsa.u.ka. 696)

tat tad vadaty api yathāvasaraṃ hasaty apy $ āliṅgane 'pi na niṣadhati cumbane 'pi &
kiṃ tu prasādana-bhayād atinihnutena % kopena ko 'pi nihito 'dya rasāvatāraḥ // VidSrk_21.55 *(689) //

mahāvratasya --


āśleṣeṇa payodhara-praṇiyinīṃ pratyādiśantyā dṛśaṃ $ dṛṣṭvā cādhara-baddha-tṛṣṇam adharaṃ nirbhartsayantyā mukham &
ūrvor gāḍha-nipīḍanena jaghane pāṇiṃ ca ruddhvānayā % patyuḥ prema na khaṇḍitaṃ nipuṇayā māno 'pi naivojjhitaḥ // VidSrk_21.56 *(690) //

dīrghocchvāsa-vikampitākula-śikhā yatra pradīpāḥ kule $ dṛṣṭir yatra ca dīrgha-jāgara-guruḥ kope madīye tava &
visrambhaika-rasa-prasāda-madhurā yatra pravṛttāḥ kathās % tāny anyāni dināni muñca caraṇau saivāham anyo bhavān // VidSrk_21.57 *(691) //

parīrambhārambhaḥ spṛśati param icchāṃ na tu bhujau $ bhajante vijñānaṃ na tu giram anūrodha-vidhayaḥ &
manasvinyāḥ svairaṃ prasarati niśā-sīma-samaye % manaḥ pratyāvṛttaṃ kamitari kathaṃcin na tu vapuḥ // VidSrk_21.58 *(692) //

cakrapāṇeḥ --

adyodyāna-gṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇaḥ $ protkṣipto 'yam aśoka-dohada-vidhau pādaḥ kvaṇan-nūpuraḥ &
tāvat kiṃ kathayāmi keli-paṭunā nirgatya kuñjodarād % ajñātopanatena tena sahasā mūrdhnaiva saṃbhāvitaḥ // VidSrk_21.59 *(693) //

madhukūṭasya --

sakhi sa subhago manda-sneho mayīti na me vyathā $ vidhi-pariṇataṃ yasmāt sarvo janaḥ sukham aśnute &
mama tu manasaḥ saṃtāpo 'yaṃ priye vimukho 'pi yat % katham api hata-vrīḍaṃ ceto na yāti virāgitām // VidSrk_21.60 *(694) //

kasyacit | (Svsu.ā. 1118, Skmsa.u.ka. 676, amaroḥ)

bhrū-bhaṅge racite 'pi dṛṣṭir adhikaṃ sotkaṇṭham udvīkṣate $ kārkaśyaṃ gamite 'pi cetasi tanū-romāñcam ālambate &
ruddhāyām api vāci sasmitam idaṃ dagdhānanaṃ jāyate % dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmin jane // VidSrk_21.61 *(695) //

[Amaru 24; Skmsa.u.ka. 702, Sbhsu.ā. 1580; UN 5.25]

preyān so 'yam apākṛtaḥ sa-śapathaṃ pādānataḥ kāntayā $ dvitrāṇy eva padāni vāsa-bhavanād yāvan na yāty ātmanā &
tāvat pratyuta pāṇi-saṃpuṭa-lasan-nīvī-nibandhaṃ dhṛto % dhāvitv eva kṛta-praṇāmakam aho premṇo vicitrā gatiḥ // VidSrk_21.62 *(696) //

kasyacit --

gate premā-bandhe praṇaya-bahu-māne vigalite $ nivṛtte sad-bhāve jana iva jane gacchati puraḥ &
tad utprekṣyotprekṣya priyasakhi gatāṃs tāṃś ca divasān % na jāne ko hetur dalati śatadhā yan na hṛdayam // VidSrk_21.63 *(697) //

[Amaru 38, Skmsa.u.ka. 1368, Sbhsu.ā. 1141, Spdśā.pa. 3545, Smvsū.mu. 84.1, Rask 2.263c]

sutanu nitambas tava pṛthur akṣṇor api niyatam arjuno mahimā /*
madhyaḥ savalir idāniṃ māndhātā kuca-taṭaḥ kriyatām // VidSrk_21.64 *(698) //*

dāmodarasya --

dṛṣṭe locanavan-manāṅ-mukulitaṃ pārśva-sthite vaktravan $ nyag-bhūtaṃ bahir āsthitaṃ pulakavat saṃsparśam ātanvati &
nīvī-bandhavadāgataṃ śithilatāṃ saṃbhāṣamāṇe tato % mānenāpasṛtaṃ hriyeva sudṛśaḥ pāda-spṛśi preyasi // VidSrk_21.65 *(699) //

kasyacit | (Sksa.ka.ā.v 15.496, Spdśā.pa. 3581, Smvsū.mu. 58.2, Skmsa.u.ka. 721)

|| iti māninī-vrajyā ||
||21||

___________________________________________________________________

22. tato virahiṇī-vrajyā

tāpas tat-kṣaṇa-māhitāsu visinīṣv aṅgāra-kārāyate $ bāṣpaḥ pāṇḍu-kapolayor upari vai kulyāmbu-pūrāyate &
kiṃ cāsyā malaya-druma-drava-bharair limpāmi yāvat karaṃ % tāvac chvāsa-samīraṇa-vyatikarair uddhūlitr āsīt karaḥ // VidSrk_22.1 *(700) //

acyutasya --

devena prathamaṃ jito 'si śaśabhṛl-lekha-bhṛtānantaraṃ $ buddhenoddhata-buddhinā smara tataḥ kāntena pānthena me &
tvyaktvā tān bata haṃsi mām api kṛśāṃ bālām anāthāṃ striyaṃ % dhik tvā dhik tava pauruṣaṃ dhig udayaṃ dhik kārmukaṃ dhik śarān // VidSrk_22.2 *(701) //

śrī-rājyapālasya | (Skmsa.u.ka. 987, vidyāyāḥ)

karṇe yan na kṛtaṃ sakhījana-vaco yan nādṛtā bandhu-vāk $ yat-pāde nipatann api priyatamaḥ karṇotpalenāhṛtaḥ &
tenendur dahanāyate malayajālepaḥ sphuliṅgāyate % rātriḥ kalpa-śatāyate visalatāhāro 'pi bhārāyate // VidSrk_22.3 *(702) //

kasyacit | (Skmsa.u.ka. 671)

āhāre viratiḥ samasta-viṣaya-grāme nivṛttiḥ parā $ nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ &
maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te % tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ vā viyoginy api // VidSrk_22.4 *(703) //

rājaśekharasya (SKM sa.u.ka. 597, Pvpadyā. 238, Srk 703 Rajasekhara, UN 13.75)

vatse naite payodāḥ surapati-kariṇo no bakāḥ karṇa-śaṅkāḥ $ saudāminyo 'pi naitāḥ kanaka-mayam idaṃ bhūṣaṇaṃ kumbha-pīṭhe &
naitat toyaṃ nabhastaḥ patati mada-jalaṃ śvāsa-vātāvadhūtaṃ % tat kiṃ mugdhe vṛthā tvaṃ malinayasi mukhaṃ prāvṛḍ ity aśru-pātaiḥ // VidSrk_22.5 *(704) //

nākānokaha-saṃbhavaiḥ sakhi sudhācyotallavaiḥ pallavaiḥ $ palyaṅkaṃ kṣaṇa-mātram āstṛṇu vidhuṃ gaṇḍopadhānīkuru &
no cet sneha-rasāvaseka-vikasaj-jvālāvalī-dāruṇo % dārūṇīva na me viraṃsyati dahann aṅgāny anaṅgānalaḥ // VidSrk_22.6 *(705) //

cakrasya --

asau gataḥ saugata eva yasmāt $ kuryān nirālambanatāṃ mamaiva &
sakhi priyas te kṣaṇikaḥ kim anyan % nirātmakaḥ śūnyatamaḥ sa vandyaḥ // VidSrk_22.7 *(706) //

bhojadevasya --

pūrṇaṃ kapola-talam aśru-jalair yad asyā $ yad dhūsaraṃ vadana-paṅkajam āyatākṣyāḥ &
ardhāvadagdha-galad-aṅga-rasāvasiktam % ardrendhanaṃ tad iva bhasma-kaṇānuyātam // VidSrk_22.8 *(707) //

kasyacit --

ayaṃ dhārāvāhastaḍid iyam iyaṃ dagdha-karakā $ sa cāyaṃ nirghoṣaḥ sa ca rava-vaśo bheka-nicayaḥ &
itīva pratyaṅga-prathita-madanāgniṃ kṛśa-tanur % ghana-śvāsotkṣepair jvalayati muhur mṛtyu-vaśinī // VidSrk_22.9 *(708) //

kasyacit --

parimlānaṃ pīna-stana-jaghana-saṅgād ubhayatas $ tanor madhyasyāntaḥ parimalanam aprāpya haritam &
idaṃ vyasta-nyāsaṃ ślatha-bhuja-latākṣepa-valanaiḥ % kṛśāṅgyāḥ saṃtāpaṃ vadati visinī-patra-śayanam // VidSrk_22.10 *(709) //

kasyacit | (Ratnāvalī 2.12, Dhvanyāloka 1.14)

mano-rāgas tīvraṃ vyathayati visarpann avirataṃ $ pramāthī nirdhūmaṃ jvalati vidhutaḥ pāvaka iva &
hinasti pratyaṅgaṃ jvara iva garīyān ita ito % na māṃ trātuṃ tātaḥ prabhavati na cāmbā na bhavatī // VidSrk_22.11 *(710) //

kasyacit --

etasyāḥ viraha-jvaraḥ karatala-sparśaiḥ parīkṣya na yaḥ $ snigdhenāpi janena dāha-bhayataḥ prasthaṃ pacaḥ pāthasām &
niḥśaktīkṛta-candanauṣadhi-vidhāv tasmiṃś camat-kāriṇo % lāja-sphoṭam amī sphuṭanti maṇayo viśve 'pi hāra-srajām // VidSrk_22.12 *(711) //

rājaśekharasya | (Brbā.rā. 5.11, Srk sa.u.ka. 638)

yat tādī-dala-pāka-pāṇḍu vadanaṃ yan netrayor durdinaṃ $ gaṇḍaḥ pāṇiniṣevaṇāc ca yad ayaṃ saṃkrānta-pañcāṅguliḥ &
gaurī krudhyatu vartate yadi na te tat ko 'pi citte yuvā % dhig dhik tvāṃ saha-pāṃśu-khelana-sakhī-loke 'pi yan nihnavaḥ // VidSrk_22.13 *(712) //
rājaśekharasya | (Vid. 2.14, Srb 286.26; Smk 39.2; śb Sb 2.17, 4.555; Srkm 598)

keyūrīkṛta-kaṅkaṇāvalir asau karṇāntikottaṃsita- $ vyālolālaka-paddhatiḥ pathi puro baddhāñjaliḥ pṛcchati &
yāvat kiṃcid udantam ātmakam itus tāvat sa evety atha % vrīḍā-vakrita-kaṇṭha-nālam abalā kaiḥ kair na bhinnā rasaiḥ // VidSrk_22.14 *(713) //

kasyacit | (Smvsū.mu. 54.10, Skmsa.u.ka. 772)

priya-viraha-mahoṣmāmarmarām aṅga-lekhām $ api hataka-himāṃśo mā spṛśa krīḍayāpi &
iha hi tava luṭhantaḥ ploṣa-pīḍāṃ bhajante % dara-jaṭhara-mṛṇālī-kāṇḍa-mugdhā mayūkhāḥ // VidSrk_22.15 *(714) //

kasyacit | (Vsbvi.śā.bha. 3.23, Skmsa.u.ka. 982)

yad daurbalyaṃ vapuṣi mahatī sarvataś cāspṛhā yan $ nāsālakṣyaṃ yad api nayanaṃ maunam ekāntato yat &
ekādhīnaṃ kathayati manas tāvad eṣā daśā te % kosāv ekaḥ kathaya sumukhi brahma vā vallabho vā // VidSrk_22.16 *(715) //

lakṣmīdharasya | (Skmsa.u.ka. 600)

nikāmaṃ kṣāmāṅgī sarasa-kadalī-garbha-subhagā $ kalāśeṣā mūrtiḥ śaśina iva netrotsava-karī &
avasthām āpannā madana-dahanoddāha-vidhurām % iyaṃ naḥ kalyāṇī ramayati matiṃ kalpayati ca // VidSrk_22.17 *(716) //

bhavabhūteḥ | (Māl. 2.3)

nidre bhadram avasthitāsi kuśalaṃ saṃvedane kiṃ tava $ kṣemaṃ te sakhi nirvṛte na tu samaṃ kāntena yūyaṃ gatāḥ &
kiṃ cānyat priya-saṃgame 'dya calito gacchan vipad-vatsalo % mūrcchā-vismṛti-vedanā-parijano dṛṣṭo 'smadīyo na vā // VidSrk_22.18 *(717) //

aravindasya | (Skmsa.u.ka. 773)

madhye sadma samudgatā tad anu ca dvārāntarālaṃ gatā $ niryātātha kathaṃcid aṅgaṇam api preyāṃs tu nālokitaḥ &
haṃho vāyasa rājahaṃsa śuka he he sārike kathyatāṃ % kā vārteti mṛgīdṛśo vijayate bāṣpāntarāyaṃ vacaḥ // VidSrk_22.19 *(718) //

citrāṅgasya | (Skmsa.u.ka. 736, mahodadheḥ)

dara-dalita-haridrā-granthi-gaure śarīre $ sphurati viraha-janmā ko 'py ayaṃ pāṇḍu-bhāvaḥ &
balavati sati yasmin sārdham āvartya hemnā % rajatam iva mṛgākṣyāḥ kalpitāny aṅgakāni // VidSrk_22.20 *(719) //

rājaśekharasya | (Vid. 3.17, Kkk ad. 5.1; Srb 275.23)

priye prayāte hṛdayaṃ prayātaṃ $ nidrā gatā cetanayā sahaiva &
nirlajjā he jīvita na śrutaṃ kiṃ % mahājano yena gataḥ sa panthāḥ // VidSrk_22.21 *(720) //

dharmakīrteḥ --

bāṣpaṃ cakṣuṣi nāñjanaṃ kara-tale vaktraṃ na līlāmbujaṃ $ gaṇḍe pāṇḍurimā na patra-makarī śvāsā mukhe na smitam &
itthaṃ yasya viyoga-yoga-vidhuraṃ mugdhe tavedaṃ vapur % no jāne katamaḥ sa puṣpa-dhanuṣā nītaḥ prasāda-śriyam // VidSrk_22.22 *(721) //

bhramara-devasya --

kasmād idaṃ nayanam astamitāñjana-śri $ viśrānta-patra-racanau ca kutaḥ kapolau &
śṛṅgāra-vāri-ruha-kānana-rāja-haṃsi % kasmāt kṛśāsi virasāsi malīmasāsi // VidSrk_22.23 *(722) //


viṣṇuhareḥ --

aratir iyam upaiti māṃ na nidrā $ gaṇayati tasya guṇān mano na doṣān &
viramati rajanī na saṅgam āśā % vrajati tanus tanutāṃ na cānurāgaḥ // VidSrk_22.24 *(723) //

pravarasenasya | (Pvpadyā. 214; Spdśā.pa. 3427 bilhaṇasya, Skmsa.u.ka. 660, Srb su.ra.bhā. 284.17)

asāv ahaṃ loha-mayī sa yasyāḥ $ krūraḥ sakhi prastara eṣa kāntaḥ &
ākarṣaka-drāvaka-cumbakeṣu % naiko 'py asau bhrāmaka ity avaihi // VidSrk_22.25 *(724) //

śabdārṇavasya --

nāvasthā vapuṣo mameyam avadher uktasya nātikramo $ nopālambha-padāni vāpy akaruṇe tatrābhidheyāni te &
praṣṭavyaḥ śivamāli kevalam asau kaccid bhavad-gocare % nāyātaṃ malayānilair mukulitaṃ kaccin na cūtair iti // VidSrk_22.26 *(725) //

vākkūṭasya | (Skmsa.u.ka. 752)

svapne 'pi priya-saṃgama-vyasaninī śete na nidrāgamaś $ citreṇālikhituṃ tam icchati yadi svedaḥ sapatnī-janaḥ &
mugdheyaṃ kurute 'tha tad-guṇa-kathāṃ manyur girām argalaḥ % prāyaḥ puṇya-dinānubhāva-valanād āśaṃsitaṃ sidhyati // VidSrk_22.27 *(726) //

taraṇi-nandanasya --

vyoma-śrī-hṛdayaika-mauktika-late mātar balākāvali $ brūyās taṃ janam ādaraḥ khalu mahān prāṇeṣu kāryas tvayā &
etāṃ mlānim upāgatāṃ srajam iva tyaktvā tanuṃ durvahām % eṣāhaṃ sukhinī bhavāmi na sahe tīvrāṃ viyoga-vyathām // VidSrk_22.28 *(727) //

kasyacit | (Amaru 76, Sbhsu.ā. 1056, Srb 359.86, Daś 2.27 ad, Ssm 483)

ādṛṣṭi-prasarāt priyasya padavīm udvīkṣya nirviṇṇayā $ viśrānteṣu pathiṣv ahaḥ-pariṇatau dhvānte samutsarpati &
yāntyaiva sva-niveśanaṃ pratipathaṃ pāntha-striyāsmin kṣaṇe % mā bhūd āgata ity amanda-valitodgrīvaṃ muhur vīkṣitam // VidSrk_22.29 *(728) //

siddhokasya | (Amaru 64, Drda.rū. 2.27a, Svsu.ā. 1056, Skmsa.u.ka. 765)

śvāsās tāṇḍavitālakāḥ karatale suptā kapola-sthalī $ netre bāṣpa-taraṅginī pariṇataḥ kaṇṭhe kalaḥ pañcamaḥ &
aṅgeṣu prathama-prabuddha-phalinī lāvaṇya-saṃpādinī % pāṇḍimnā virahocitena gamitā kāntiḥ kathā-gocaram // VidSrk_22.30 *(729) //

śadhokasya | (Skmsa.u.ka. 601)


smita-jyotsnādānād upakuru cakora-praṇayinīr $ vidhehi bhrū-līlāṃ smaratu dhanuṣaḥ pañca-viśikhaḥ &
api stokonnidrair nayana-kumudair modaya diśoaḥ % viśeṣās te mugdhe dadhatu kṛtināṃ cetasi padam // VidSrk_22.31 *(730) //

aparājita-rakṣitasya --

kim iti kabarī yādṛk tādṛg dṛśau kim akajjale $ mṛgamada-masī-patra-nyāsaḥ sa kiṃ na kapolayoḥ &
ayam asamayaṃ kiṃ ca klāmyaty asaṃsmaraṇena te % śaśimukhi sakhī-hasta-nyasto vilāsa-paricchadaḥ // VidSrk_22.32 *(731) //

abhinandasya | (Sksa.ka.ā. 4.193, Skmsa.u.ka. 717)

vāraṃ vāram alīka eva hi bhavān kiṃ vyāhṛtair gamyatām $ ity udgamya sumanda-bāhu-latikām utthāpayantyā ruṣā &
saṃkrāntair valayair alaṃkṛta-galo yuṣmad-viyogocitāṃ % tanvaṅgyāḥ prakaṭīkarīti tanutām aṅge bhraman vāyasaḥ // VidSrk_22.33 *(732) //

kasyacit | (Skmsa.u.ka. 768)

pakṣmāgra-grathitāśru-bindu-visarair muktā-phala-spardhibhiḥ $ kurvantyā hara-hāsa-hāri hṛdaye hārāvalī-bhūṣaṇam &
bāle bāla-mṛṇāla-nāla-valayālaṃkāra-kānte kare % vinyasyānanam āyatākṣi sukṛtī ko 'yaṃ tvayā smaryate // VidSrk_22.34 *(733) //

dahati viraheṣv aṅgān īrṣyāṃ karoti samāgame $ harati hṛdayaṃ dṛṣṭaḥ spṛṣṭaḥ karoty avaśāṃ tanum &
kṣaṇam api sukhaṃ yasmin prāpte gate ca na labhyate % kim aparam ataś citraṃ yan me tathāpi sa vallabhaḥ // VidSrk_22.35 *(734) //

kasyacit | (Skmsa.u.ka. 675)

ko 'sau dhanyaḥ kathaya subhage kasya gaṅgā-sarayvos $ toyāsphāla-vyatikara-khaṇat-kāri kaṅkālam āste &
yaṃ dhyāyantyāḥ sumukhi likhitaṃ kajjala-kleda-bhāñji % vyālumpanti stana-kalasayoḥ patram aśrūṇy ajasram // VidSrk_22.36 *(735) //

kasyacit (Skmsa.u.ka. 612)

tvac-cheṣeṇa cchurita-karayā kuṅkumenādadhatyā $ śoṇa-cchāyāṃ bhavana-bisinī-haṃsake kautukinyā &
koka-bhrānti-kṣaṇa-virahiṇīyan mayākāri haṃsī % tasyaitan me phalam upanataṃ nātha yat te viyogaḥ // VidSrk_22.37 *(736) //

śvāsotkampa-taraṅgiṇi stana-taṭe dhautāñjana-śyāmalāḥ $ kīryante kaṇaśaḥ kṛśāṅgi kim amī bāṣpāmbhasāṃ bindavaḥ &
kiṃ cākuñcita-kaṇṭha-rodha-kuṭilāḥ śrotrāmṛta-syandinoaḥ % hūṅkārāḥ kala-pañcama-praṇayinas truṭyanti niryānti ca // VidSrk_22.38 *(737) //

idānīṃ tīvrābhir dahana iva bhābhiḥ parigatoaḥ $ mamāścaryaṃ sūryaḥ kim u sakhi rajanyām udayate &
ayaṃ mugdhe candraḥ kim iti mayi tāpaṃ prakaṭayaty % anāthānāṃ bāle kim iha viparītaṃ na bhavati // VidSrk_22.39 *(738) //

mā muñcāgni-mucaḥ karān himakara prāṇāḥ kṣaṇaṃ sthīyatāṃ $ nidre mudraya locane rajani he dīrghātidīrghā bhava &
svapnāsādita-saṃgame priyatame sānandam āliṅgite % svacchando bhavatāṃ bhaviṣyati punaḥ kaṣṭo viceṣṭā-rasaḥ // VidSrk_22.40 *(739) //


diśatu sakhi sukhaṃ te pañcabāṇaḥ sa sākṣād $ anayana-patha-vartī yas tvayālekhi nāthaḥ &
taralita-kara-śākhā-mañjarīkaḥ śarīre % dhanuṣi ca makare ca svastha-rekhā-niveśaḥ // VidSrk_22.41 *(740) //

kasmān mlāyasi mālatīva mṛditety ālījane pṛcchati $ vyaktaṃ noditam ārtayāpi virahe śālīnayā bālayā &
akṣṇor bāṣpa-cayaṃ nigṛhya katham apy ālokitaḥ kevalaṃ % kiṃcit-kuḍmala-koṭi-bhinna-śikharaś cūta-drumaḥ prāṅgaṇe // VidSrk_22.42 *(741) //

vākkūṭasya | (Skmsa.u.ka. 602 bāhvaṭasya)

ucchūnāruṇam aśru-nirgama-vaśāc cakṣur manāṅ mantharaṃ $ soṣma-śvāsa-kadarthitādhara-rucir vyastālakā bhrū-bhuvaḥ &
āpāṇḍuḥ kara-pallave ca nibhṛtaṃ śete kapola-sthalī % mugdhe kasya tapaḥ-phalaṃ pariṇataṃ yasmai taveyaṃ daśā // VidSrk_22.43 *(742) //

yaśovarmaṇaḥ --

kena prāpto bhuvana-vijayaḥ kaḥ kṛtī kaḥ kalāvān $ kenāvyājaṃ smara-caraṇayor bhaktir āpāditā ca &
yaṃ dhyāyantī sutanu bahula-jvāla-kandarpa-vahni- % prodyad-bhasma-pracaya-racitāpāṇḍimānaṃ dadhāsi // VidSrk_22.44 *(743) //

dagdhavyeyaṃ nava-kamalinī-pallavotsaṅga-śayyā $ taptāṅgara-prakara-vikaraiḥ kiṃ dhutais tāla-vṛntaiḥ &
tatraivāstāṃ dahati nayane candravac candanāmbhaḥ % sakhyas toyendhana iva śikhī vipratīpo 'yam ādhiḥ // VidSrk_22.45 *(744) //

abhinandasya --


saudhād udvijate tyajaty upavanaṃ dveṣṭi prabhām aindavīṃ $ dvārāt trasyati citra-keli-sadaso veśaṃ viṣaṃ manyate &
āste kevalam abjinī-kisalaya-prastāri-śayyā-tale % saṃkalpopanata-tvad-ākṛtir asāyat tena cittena sā // VidSrk_22.46 *(745) //

rājaśekharasya | (Brbā.rā. 5.8, Sksa.ka.ā.v 208, Vsbvi.śā.bha. 3.2, Skmsa.u.ka. 646)

antas tāraṃ taralita-talāḥ stokam utpīḍa-bhājaḥ $ pakṣāgreṣu grathita-pṛṣataḥ kīrṇa-dhārāḥ krameṇa &
cittātaṅkaṃ nija-garimataḥ samyag āsūtrayanto % niryānty asyāḥ kuvalaya-dṛśo bāṣpa-vārāṃ pravāhāḥ // VidSrk_22.47 *(746) //

muktvānaṅgaḥ kusumaviśikhān pañca kuṇṭhīkṛtāgrān $ manye mugdhāṃ praharati haṭhāt patriṇā vāruṇena &
vārāṃ pūraḥ katham aparathā sphāra-netra-praṇālī- % vaktrodvāntas trivali-vipine sāraṇī-sāmyam eti // VidSrk_22.48 *(747) //

rājaśekharasyāmī (sa.u.ka. 613)


unmīlyākṣi sakhīr na paśyasi na cāpy uktā dadāsy uttaraṃ $ no vetsīdṛśam atra nedṛśam imāṃ śūnyām avasthāṃ gatā &
talpādṛśya-karaṅka-pañjaram idaṃ jīvena liptaṃ manāṅ % muñcantī kim u kartum icchasi kuru premānya-deśa-gate // VidSrk_22.49 *(748) //

kiṃ vātena vilaṅghitā na na mahā-bhūtārditā kiṃ na na $ bhrāntā kiṃ na na saṃnnipāta-laharī-pracchāditā kiṃ na na &
tat kiṃ roditi muhyati śvasiti kiṃ smeraṃ ca dhatte mukhaṃ % dṛṣṭaḥ kiṃ katham apy akāraṇa-ripuḥ śrī-bhojya-devo 'nayā // VidSrk_22.50 *(749) //

chittapasya | (Skmsa.u.ka. 1399)

kucau dhattaḥ kampaṃ nipatati kapolaḥ karatale $ nikāmaṃ niḥśvāsaḥ sakalam alakaṃ tāṇḍavayati &
dṛśaḥ sāmarthyāni sthagayati muhur bāṣpa-salilaṃ % prapañco 'yaṃ kiṃcit tava sakhi hṛdi-sthaṃ kathayati // VidSrk_22.51 *(750) //

narasiṃhasya | (Skmsa.u.ka. 596)

tyajasi na śayanīyaṃ nekṣase svām avasthāṃ $ viśadayasi na keśān ākula-granthi-bandhān &
kim api sakhi kuru tvaṃ deha-yātrānurūpaṃ % śatam iha virahiṇyo nedṛśaṃ kvāpi dṛṣṭam // VidSrk_22.52 *(751) //


|| iti virahiṇī-vrajyā ||
||22||


___________________________________________________________________

23. tato virahi-vrajyā


gamanam alasaṃ śūnyā dṛṣṭiḥ śarīram asauṣṭhavaṃ $ śvasitam adhikaṃ kiṃ tv etat syāt kim anyad ato 'tha vā &
bhramati bhuvane kandarpājñā vikāri ca yauvanaṃ % lalita-madhurās te te bhāvāḥ kṣipanti ca dhīratām // VidSrk_23.1 *(752) //

vāraṃ vāraṃ tirayati dṛśor udgamaṃ bāṣpa-pūras $ tat-saṃkalpopahati-jaḍima stambham abhyeti gātram &
sadyaḥ svidyann ayam aviratotkampa-lolāṅgulīkaḥ % pāṇir lekhā-vidhiṣu nitarāṃ vartate kiṃ karomi // VidSrk_23.2 *(753) //

unmīlan-mukula-karāla-kunda-koṣa- $ praścyotad-ghana-makaranda-gandha-garbhaḥ &
tām īṣat-pracala-vilocanāṃ natāṅgīm % āliṅgan pavana mama spṛśāṅgam aṅgam // VidSrk_23.3 *(754) //

dalati hṛdayaṃ gāḍhodvegaṃ dvidhā na tu bhidyate $ vahati vikalaḥ kāyo mohaṃ na muñcate cetanām &
jvalati ca tanūm antar-dāhaḥ karoti na bhasmasāt % praharati vidhir marma-cchedī na kṛntati jīvitam // VidSrk_23.4 *(755) //


bhavabhūteḥ (mā.mā. 9.12 = u.rā.ca. 3.31)

nādatse haritāṅkurān kvacid api sthairyaṃ na yad gāhase $ yat paryākula-locano 'si karuṇaṃ kūjan diśaḥ paśyasi &
daivenāntarita-priyo 'si hariṇa tvaṃ cāpi kiṃ yac ciraṃ % pradadri pratikandaraṃ pratinadi prayūṣaraṃ bhrāmyasi // VidSrk_23.5 *(756) //

muñjasya | (Skmsa.u.ka. 1857, keśaṭasya)

kasrāghātaiḥ surabhir abhitaḥ satvaraṃ tāḍanīyaḥ $ gāḍhāmreḍaṃ malaya-marutaḥ śṛṅkhalādāma datta &
kārāgāre kṣipata tarasā pañcamaṃ rāgarājaṃ % candraṃ cūrṇī-kuruta ca śilā-paṭṭake piṣṭa-peṣam // VidSrk_23.6 *(757) //

hriyā saṃsaktāṅgaṃ tad-anu madanājñā-praśithilaṃ $ sanāthaṃ māñjiṣṭha-prasara-kṛśa-rekhair nakha-padaiḥ &
ghanoru-prāg-bhāraṃ nidhi-mukham ivāmudritam aho % kadā nu drakṣyāmo vigalita-dukūlaṃ mṛga-dṛśaḥ // VidSrk_23.7 *(758) //

ete cūta-mahīruho 'py aviralair dhūmāyitāḥ ṣaṭpadair $ ete prajvalitāḥ sphuṭat-kisalayodbhedair aśoka-drumāḥ &
ete kiṃśuka-śākhino 'pi malinair aṅgāritāḥ kuḍmalaiḥ % kaṣṭaṃ viśramayāmi kutra nayane sarvatra vāmo vidhiḥ // VidSrk_23.8 *(759) //

vākkūṭasya | (Skmsa.u.ka. 973)

savyādheḥ kṛśatā kṣatasya rudhiraṃ daṣṭasya lālā-sravaḥ $ sarvaṃ naitad ihāsti tat katham asau pānthas tapasvī mṛtaḥ &
ā jñātaṃ madhulampaṭair madhukarair ābaddha-kolāhale % nūnaṃ sāhasikena cūta-mukule dṛṣṭiḥ samāropitā // VidSrk_23.9 *(760) //

rājaśekharasya | (Skmsa.u.ka. 905, Spdśā.pa. 3822)

manasiśaya kṛśāṅgyāḥ svāntam antar-niśātair $ iṣubhir aśani-kalpair mā vadhīs tvaṃ mameva &
api nanu śaśalakṣman mā mucas tvaṃ ca tasyāṃ % akaruṇa-kiraṇolkāḥ kandalī-komalāyām // VidSrk_23.10 *(761) //

rājaśekharasyaitau --


cakṣuś-cumaba-vighnitādhara-sudhā-pānaṃ mukhaṃ śuṣyati $ dveṣṭi svaṃ ca kaca-graha-vyavahita-śroṇī-vihāraḥ karaḥ &
nidre kiṃ viratāsi tāvad aghṛṇe yāvan na tasyāś cirāt % krīḍanti kramaśaḥ kṛśīkṛta-ruṣaḥ pratyaṅgam aṅgāni me // VidSrk_23.11 *(762) //

abhinandasya --

jāne sā gagana-prasūna-kali-kevātyantam evāsatī $ tat-saṃbhoga-rasāś ca tat-parimalollāsā ivāsattamāḥ &
svapnena dviṣatendra-jālam iva me saṃdarśitā kevalaṃ % cetas tat-parirambhaṇāya tad api sphīta-spṛhaṃ tāmyati // VidSrk_23.12 *(763) //

kasyacit || (Skmsa.u.ka. 946)

dyūte paṇaḥ praṇaya-keliṣu kaṇṭha-pāśaḥ $ krīḍā-pariśrama-haraṃ vyajanaṃ ratānte &
śayyā-niśītha-kalaheṣu mṛgekṣaṇāyāḥ % prāptaṃ mayā vidhi-vaśād idam uttarīyam // VidSrk_23.13 *(764) //

dhīranāgasya --



deśair antaritā śataiś ca saritām urvī-bhṛtāṃ kānanair $ yatnenāpi na yāti locana-pathaṃ kānteti jānann api &
udgrīvaś caraṇārdha-ruddha-vasudhaḥ kṛtvāśru-pūrṇāṃ dṛśaṃ % tām āśāṃ pathikas tathāpi kim api dhyāyaṃś ciraṃ vīkṣate // VidSrk_23.14 *(765) //

[Amaru 93 (72); Skmsa.u.ka. 901, Spdśā.pa. 3445]

prauḍhānaṅga-rasāvilākula-manāṅ nyañcat-tiro-ghūrṇita- $ snigdhāhlādi madāndham adhvani tayā yac cakṣur āndolitam &
tenāsmākam iyaṃ gatir matir iyaṃ saṃvṛttir evaṃvidhā % tāpo 'yaṃ tanur īdṛśī sthitir iyaṃ tasyā apīti śrutiḥ // VidSrk_23.15 *(766) //

vallaṇasya --

sa evāyaṃ deśaḥ sara iva vilūnāmbuja-vanaṃ $ tanoty antas tāpaṃ nabha iva vilīnāmṛta-ruci &
viyoge tanvaṅgyāḥ kalayati sa evāyam adhunā % himartur naidāghīm ahaha viṣamāṃ tāpana-rujam // VidSrk_23.16 *(767) //

sṛṣṭā vayaṃ yadi tataḥ kim iyaṃ mṛgākṣī $ seyaṃ vayaṃ yadi tataḥ kim ayaṃ vasantaḥ &
so 'py astu nāma jagataḥ pratipakṣa-bhūtaś % cūta-drumaḥ kim iti nirmita eṣa dhātrā // VidSrk_23.17 *(768) //

te bāṇāḥ kila cūta-kuḍmala-mayāḥ pauṣpaṃ dhanus tat kila $ kruddha-tryambaka-locanāgni-śikhayā kāmo 'pi dagdhaḥ kila &
kiṃ brūmo vayam apy anena hatakenāpuṅkha-magnaiḥ śarair % viddhā eva na cedṛśaḥ parikarasyaivaṃ-vidhā vedanā // VidSrk_23.18 *(769) //

vīryamitrasya --


raktas tvaṃ nava-pallavair aham api ślāghyaiḥ priyāyā guṇais $ tvām āyānti śilīmukhāḥ smara-dhanur-muktās tathā mām api &
kāntāpāda-talāhatis tava mude tadvan mamāpy āvayoḥ % sarvaṃ tulyam aśoka kevalam ahaṃ dhātrā sa-śokaḥ kṛtaḥ // VidSrk_23.19 *(770) //

(dhvanyāloka 2.18-19)


āpuṅkhāgram amī śarā manasi me magnāḥ samaṃ pañca te $ nirdagdhaṃ virahāgninā vapur idaṃ tair eva sārdhaṃ mama &
kaṣṭaṃ kāma nirāyudho 'si bhavatā jetuṃ na śakyo jano % duḥkhī syām aham eka eva sakalo lokaḥ sukhaṃ jīvatu // VidSrk_23.20 *(771) //

rājaśekharasya | (Skmsa.u.ka. 988)

vilīyenduḥ sākṣād amṛta-rasavāpī yadi bhavet $ kalaṅgas tatratyo yadi ca vikacendīvara-vanam &
tataḥ snāna-krīḍā-janita-jaḍa-bhāvair avayavaiḥ % kadācin muñceyaṃ madana-śikhi-pīḍā-paribhavam // VidSrk_23.21 *(772) //

rājaśekharasyaitau --

yadi kṣāmā mūrtiḥ pratidivasam aśrūṇi dṛśi cet $ śrutau dūtī-vaktraṃ yadi mṛgadṛśo bhūṣaṇa-dhiyā &
idaṃ cāsmat-karṇe yadi bhavati kenāpi kathitaṃ % tad icchāmaḥ saṅgād viraha-bharam ekatra vasatau // VidSrk_23.22 *(773) //

vallaṇasya --


tava kusuma-śaratvaṃ śīta-raśmitvam indor $ dvayam idam ayathārthaṃ dṛśyate mad-vidheṣu &
visṛjati hima-garbhair agnim indur mayūkhais % tvam api kusuma-bāṇān vajra-sārī-karoṣi // VidSrk_23.23 *(774) //



kālidāsasya (śākuntala 3.3)

saṃbhūyaiva sukhāni cetasi paraṃ bhūmānam ātanvate $ yatrāloka-pathāvatāriṇi ratiṃ prastauti netrotsavaḥ &
yad bālendu-kalodayād avacitaiḥ sārair ivotpāditaṃ % tat paśyeyam anaṅga-maṅgala-gṛhaṃ bhūyo 'pi tasyā mukham // VidSrk_23.24 *(775) //


bhavabhūteḥ | (mā.mā. 5.9)

śarān muñcaty uccair manasija-dhanur makṣi-karavā $ rujantīme bhāsaḥ kirati dahanābhā himaruciḥ &
jitās tu bhrū-bhaṅgārcana-vadana-lāvaṇya-rucibhiḥ % saroṣā no jāne mṛgadṛśi vidhāsyanti kim amī // VidSrk_23.25 *(776) //

śāntākaraguptasya --



api sa divasaḥ kiṃ syād yatra priyā-mukha-paṅkaje $ madhu madhukarīvāsmad-dṛṣṭir vikāsini pāsyati &
tad anu ca mṛdu-snigdhālāpa-kramāhita-narmaṇaḥ % surata-sacivair aṅgaiḥ saṅgo mamāpi bhaviṣyati // VidSrk_23.26 *(777) //

(Skmsa.u.ka. 933, vārtika-kārasya)

sā lambālakam ānanaṃ namayati pradveṣṭy ayaṃ māṃ śaśī $ naivonmuñcati vācam añcita-kalā vighnanti māṃ kokilāḥ &
bhrū-bhaṅgaṃ kurute na sā dhṛta-dhanur mathnāti māṃ manmathaḥ % ko vā tām abalāṃ vilokya sahasā nātropakṛcchro bhavet // VidSrk_23.27 *(778) //

śṛṅgārasya --

bāṇān saṃhara muñca kārmuka-latāṃ lakṣyaṃ tava tryambakaḥ $ ke nāmātra vayaṃ śirīṣa-kalikā-kalpaṃ yadīyaṃ manaḥ &
tat-kāruṇya-parigrahāt kuru dayām asmin vidheye jane % svāmin manmatha tādṛśaṃ punar api svapnādbhutaṃ darśaya // VidSrk_23.28 *(779) //

vivekād asmābhiḥ parama-puruṣābhyāsa-rasikaiḥ $ kathaṃcin nīyante rati-ramaṇa-bāṇair api hataiḥ &
priyāyā bālatvād abhinava-viyogāt tava tanor % na jānīmas tasyā bata katham amī yānti divasāḥ // VidSrk_23.29 *(780) //

kasyacit | (Skmsa.u.ka. 916)

skhalal-līlālāpaṃ vinipatita-karṇotpala-dalaṃ $ śrama-sveda-klinnaṃ surata-virati-kṣāma-nayanam &
kacākarṣa-krīḍā-sarala-surala-śreṇī-subhagaṃ % kadā tad draṣṭavyaṃ vadanam avadātaṃ mṛgadṛśaḥ // VidSrk_23.30 *(781) //

kasyacit | (Skmsa.u.ka. 935)

aham iva śūnyam araṇyaṃ vayam iva tanutāṃ gatāni toyāni /*
asmākam ivocchvāsā divasā dīrghāś ca taptāś ca // VidSrk_23.31 *(782) //*


līneva pratibimbiteva likhitevotkīrṇa-rūpeva ca $ pratyupteva ca vajra-lepa-ghaṭitevāntar-nikhāteva ca &
sā naś cetasi kīliteva viśikhaiś ceto-bhuvaḥ pañcabhiś % cintā-saṃtati-tantu-jāla-niviḍasyūteva lagnā priyā // VidSrk_23.32 *(783) //

netrendīvariṇī mukhāmbu-ruhiṇī bhrū-valli-kallolinī $ bāhu-dvandva-mṛṇālinī yadi vadhūr vāpī punaḥ sā bhavet &
tal-lāvaṇya-jalāvagāhana-jaḍair aṅgair anaṅgānala- % jvālā-jāla-mucas tyajeyam asamāḥ prāṇa-cchido vedanāḥ // VidSrk_23.33 *(784) //


prahartā kvānaṅgaḥ sa ca kusuma-cāpo 'lpa-viśikhaś $ calaṃ sūkṣmaṃ lakṣyaṃ vyavahitam amūrtaṃ kva ca manaḥ &
itīmām udbhūtāṃ sphuṭam anupapattiṃ manasi me % rudām āvirbhāvād anubhava-virodhaḥ śamayati // VidSrk_23.34 *(785) //

mṛgarājasya | (Skmsa.u.ka. 926)

antar-nibaddha-guru-manyu-paramparābhir $ icchocitaṃ kim api vaktum aśaknuvatyāḥ &
avyakta-hūṅkṛti-calat-kuca-maṇḍalāyās % tasyāḥ smarāmi muhur ardha-vilokitāni // VidSrk_23.35 *(786) //

bhraśyad-vivakṣitam asaṃphalad-akṣarārtham $ utkampamāna-daśana-cchadam ucchvasantyā &
adya smarāmi parimṛjya paṭāñcalena % netre tayā kim api yat punaruktam uktam // VidSrk_23.36 *(787) //

sonnokasya | (Skmsa.u.ka. 934, sollokasya)

dagdha-prarūḍha-madana-druma-mañjarīti $ lāvaṇya-paṅka-paṭalodgata-padminīti &
śītāṃśu-bimba-galitāmṛta-nirmiteti % bālām abāla-hariṇāṅka-mukhīṃ smarāmi // VidSrk_23.37 *(788) //

madhūdgāra-smera-bhramara-bhara-hūṅkāra-mukharaṃ $ śaraṃ sākṣān mīna-dhvaja-vijaya-cāpa-cyutam iva &
nilīyānyonyasmin upari sahakārāṅkura-mayī % samīkṣante pakṣmāntara-tarala-tārā virahiṇaḥ // VidSrk_23.38 *(789) //

sā na cen mṛga-śāvākṣī $ kim anyāsāṃ kathāvyayaḥ &
kalā na yadi śītāṃśor % ambare kati tārakāḥ // VidSrk_23.39 *(790) //

upari ghanaṃ ghana-paṭalaṃ dūre kāntā tad etad āpatitam /*
himavati divyauṣadhayaḥ krodhāviṣṭaḥ phaṇī śirasi // VidSrk_23.40 *(791) //*

sthagitaṃ navāmbuvāhair uttānāsyo vilokayan vyoma /*
saṃkramayatīva pathikas taj-jala-nivahaṃ sva-locanayoḥ // VidSrk_23.41 *(792) //*

jayīkasya --

te jaṅghe jaghanaṃ ca tat tad udaraṃ tau ca stanau tat smitaṃ $ sūktiḥ sā ca tad īkṣaṇotpala-yugaṃ dhammilla-bhāraḥ sa ca &
lāvaṇyāmṛta-bindu-varṣi vadanaṃ tac caivam eṇīdṛśas % tasyās tad vayam ekam evam asakṛd dhyāyanta evāsmahe // VidSrk_23.42 *(793) //

narasiṃhasya --

yadi śaśadharas tvad-vaktreṇa prasahya tiraskṛtas $ tad ayam adayo mahyaṃ mugdhe kim evam asūyati &
yad amṛta-rasāsārasrudbhir dhinoty akhilaṃ jagaj % jvalayati tu mām ebhir vahni-cchaṭā-kaṭubhiḥ karaiḥ // VidSrk_23.43 *(794) //

parameśvarasya --

līlā-tāṇḍavita-bhruvaḥ smita-sudhā-prasyanda-bhājo dalan- $ nīlābja-dyuti-nirbharā dara-valat-pakṣmāvalī-cāravaḥ &
prāptās tasya viyoginaḥ smṛti-pathaṃ khedaṃ samātanvate % premārdrāḥ sudṛśo vikuñcana-tati-preṅkhat-kaṭākṣā dṛśaḥ // VidSrk_23.44 *(795) //

visphārāgrās tarala-taralair aṃśubhir visphurantas $ tāsāṃ tāsāṃ nayanam asakṛn naipuṇād vañcayitvā &
muktās tanvyā masṛṇa-paruṣās te kaṭākṣa-kṣuraprāś % chinnaṃ chinnaṃ hṛdayam adayaiś chidyate 'dyāpi yair me // VidSrk_23.45 *(796) //

parameśvarasya --


śyāmāṃ śyāmalimānam ānayata bhoḥ sāndrair masī-kūrcakais $ tantraṃ mantram atha prayujya harata śvetotpalānāṃ smitam &
candraṃ cūrṇayata kṣaṇāc ca kaṇaśaḥ kṛtvā śilā-paṭṭake % yena draṣṭum ahaṃ kṣame daśa diśas tad vaktra-mudrāṅkitāḥ // VidSrk_23.46 *(797) //

tasmin pañcaśare smare bhagavatā bhargeṇa bhasmīkṛte $ jānāmy akṣaya-sāyakaṃ kamala-bhūḥ kāmāntaraṃ nirmame &
yasyāmībhir itas tataś ca viśikhair āpuṅkha-magnātmabhir % jātaṃ me vidalat-kadamba-mukula-spaṣṭopamānaṃ manaḥ // VidSrk_23.47 *(798) //


sūtir dugdha-samudrato bhagavataḥ śrī-kaustubhau sodarau $ sauhārdaṃ kumudākareṣu kiraṇāḥ pīyūṣa-dhārā-kiraḥ &
spardhā te vadanāmbujair mṛga-dṛśāṃ tat-sthāṇu-cūḍāmaṇe % haṃho candra kathaṃ nu muñcasi mayi jvālā-muco vedanāḥ // VidSrk_23.48 *(799) //

rājaśekharasya | (Vsbvi.śā.bha. 3.13, Skmsa.u.ka. 983)

tato virahi-vrajyā

ayi pibata cakorāḥ kṛtsnam unnāmi-kaṇṭha-krama-saralita-cañcac-cañcavaś candrikāmbhaḥ /*
viraha-vidhuritānāṃ jīvita-trāṇa-hetor bhavati hariṇa-lakṣmā yena tejo-daridraḥ // VidSrk_23.49 *(800) //*

(Vsbvi.śā.bha. 3.15 = Bā.rā. 5.73)

rājaśekharasyaitau

śītāṃśur viṣa-sodaraḥ phaṇa-bhṛtāṃ līlāspadaṃ candanaṃ $ hārāḥ kṣāra-payomucaḥ priya-suhṛt-paṅkeruhaṃ bhāsvataḥ &
ity eṣāṃ kim ivāstu hanta madana-jyotir-vighātāya yad % bāhyākāra-paribhrameṇa tu vayaṃ tattva-tyajo vañcitāḥ // VidSrk_23.50 *(801) //

(Vsbvi.śā.bha. 3.19)

vyajana-marutaḥ śvāsa-śreṇīm imām upacinvate $ malayaja-raso dhārā-bāṣpaṃ prapañcayituṃ prabhuḥ &
kusuma-śayanaṃ kāmāstrāṇāṃ karoti sahāyatāṃ % dvi-guṇa-harimā māronmāthaḥ kathaṃ nu viraṃsyati // VidSrk_23.51 *(802) //

rājaśekharasyaite (Vsbvi.śā.bha. 3.20)

hāro jalārdra-śayanaṃ nalinī-dalāni $ prāleya-śīkara-mucas tuhinādri-vātāḥ &
yasyendhanāni sarasāny api candanāni % nirvāṇam eṣyati kathaṃ sa manobhavāgniḥ // VidSrk_23.52 *(803) //

kasyacit | [Amaru 134; Sbhsu.ā. 1087 bāṇa-kaveḥ; Auc. 14 bhaṭṭa-bāṇasya]

mandādaraḥ kusuma-patriṣu pelaveṣu $ nūnaṃ bibharti madanaḥ pavanāstram adya &
hāra-prakāṇḍa-saralāḥ katham anyathāmī % śvāsāḥ parvartita-dukūla-daśāḥ saranti // VidSrk_23.53 *(804) //

kasyacit | [Vid. 2.3]

akṛta-premaiva varaṃ na punaḥ saṃjāta-vighaṭita-premā /*
uddhṛta-nayanas tāmyati yathā hi na tatheha jātāndhaḥ // VidSrk_23.54 *(805) //*

kasyacit | [Sbhsu.ā. 1389 raviguptasya]

svapna prasīda bhagavan punar eka-vāraṃ $ saṃdarśaya priyatamāṃ kṣaṇa-mātram eva &
dṛṣṭvā satī niviḍa-bāhu-nabandha-lagnaṃ % tatraiva māṃ nayati sā yadi vā na yāti // VidSrk_23.55 *(806) //

kālidāsasya | (Skmsa.u.ka. 948)

|| iti virahi-vrajyā ||

||23||

___________________________________________________________________
24. tato 'satī-vrajyā

dṛṣṭiṃ he prativeśini kṣaṇam ihāpy asmin gṛhe dāsyasi $ prāyo naiva śiśoḥ pitādya virasāḥ kaupīrapaḥ pāsyati &
ekākiny api yāmi tad varam itaḥ srotas tamālākulaṃ % nīrandhrās tanum ālikhantu jaṭhara-cchedānala-granthayaḥ // VidSrk_24.1 *(807) //

vidyāyāḥ | (Drda.rū. 2.21a, Spdśā.pa. 3769, Smvsū.mu. 87.7, Skmsa.u.ka. 541)

teṣāṃ gopa-vadhū-vilāsa-suhṛdāṃ rādha-rahaḥ-sākṣiṇāṃ $ kṣemaṃ bhadra kalinda-rāja-tanayā-tīre latā-veśmanām &
vicchinne smara-talpa-kalpana-vidhi-cchedopayoge 'dhunā % te jāne jaraṭhī-bhavanti vigalan nīla-tviṣaḥ pallavāḥ // VidSrk_24.2 *(808) //

vidyāyāḥ --

sika-tila-talāḥ sāndra-cchāyās taṭānta-vilambinaḥ $ śiśira-marutāṃ līlā-vāsāḥ kvaṇaj-jala-raṅkavaḥ &
avinayavatī-nirviccheda-smara-vyaya-dāyinaḥ % kathaya murale kenāmī te kṛtā nicula-drumāḥ // VidSrk_24.3 *(809) //

vidyāyāḥ | (Skmsa.u.ka. 531)

pāntha svaira-gatiṃ vihāya jhaṭiti prasthānam ārabhyatām $ atyantaṃ kari-śūkarāhit-gavayir bhīmaṃ puraḥ kānanam &
caṇḍāṃśor api raśmayaḥ pratidiśaṃ mlānās tvam eko yuvā % sthānaṃ nāsti gṛhe mamāpi bhavato bālāham ekākinī // VidSrk_24.4 *(810) //

(Skmsa.u.ka. 550; Slp 361)

viṭapini śiśira-cchāye kṣaṇam iha viśramya gamyatāṃ pathikāḥ /*
ataru-ravārir ataḥ param asama-śilā-durgamo mārgaḥ // VidSrk_24.5 *(811) //*

ambā śete 'tra vṛddhā pariṇata-vayasām agraṇīr atra tāto $ niḥśeṣāgāra-karma-śrama-śithila-tanur kubmha-dāsī tatheha &
asmin pāpāham ekā katipaya-divasa-proṣita-prāṇa-nāthā % pānthāyetthaṃ yuvatyā kathitam abhimataṃ vyāhṛti-vyāja-pūrvam // VidSrk_24.6 *(812) //

(Skmsa.u.ka. 548, Smvsū.mu. 87.12 rudrasya, Sbhsu.ā. 2247, Rasg, p. 262, Citkh, p.32, Dhv. ad 2.24)

smara-vivaśayā kiṃcin mithyā-niṣedha-manojñayā $ diśi diśi bhayād bhūyo bhūyaḥ pravartita-netrayā &
kuvalaya-dṛśā śūnye daivād atarkita-labdhayā % nibhṛta-nibhṛtaṃ ye cumbyante ta eva viduḥ sukham // VidSrk_24.7 *(813) //

vyapeta-vyāhāraṃ gata-vividha-śilpa-vyatikaraṃ $ kara-sparśārambha-pragalita-dukūlānta-śayanam &
muhur baddhotkampaṃ diśi diśi muhuḥ-preṣita-dṛśor % ahalyā-sutrāmṇoḥ kṣaṇikam iva tat-saṃgatam abhūt // VidSrk_24.8 *(814) //

yogeśvarasya | (Smvsū.mu. 87.10, Sksa.ka.ā.b 5.276a, Śṛṅgāra-prakāśa 3.178, 3.235, 3.308, 4.453, 4.514)

yaḥ kaumāra-haraḥ sa eva hi varas tā eva caitra-kṣapās $ te conmīlita-mālatī-surabhayaḥ prauḍhāḥ kadambānilāḥ &
sā caivāsmi tathāpi tatra surata-vyāpāra-līlā-vidhau % revā-rodhasi vetasī-taru-tale cetaḥ samutkaṇṭhate // VidSrk_24.9 *(815) //

(Skmsa.u.ka. 533; Spdśā.pa. 3768; Smvsū.mu. 87.9; SD 1.2, Pvpadyā. 382, CC 2.1.58, 2.13.121, 3.1.78.)

kva prasthitāsi karabhoru ghane niśīthe $ prāṇādhiko vasati yatra janaḥ priyo me &
ekākinī vada kathaṃ na bibheṣi bāle % nanv asti puṅkhita-śaro madanaḥ sahāyaḥ // VidSrk_24.10 *(816) //

(amaroḥ 71, Sbhsu.ā. 1946, Śp 3610, Sksa.ka.ā.b 2.354, ŚB 2.287, 3.363, 4.475, 4.545, 4.843, Sksa.ka.ā. 5.169, Bps 63, Sab 3.63, 21b, Ssm 453)

udeti yasyāṃ na niśākaro ripus $ tithir nu kā puṇyavatībhir āpyate &
itīva duṣṭyā paridevite muhuḥ % kuhū kuhūr ity alam āha kokilaḥ // VidSrk_24.11 *(817) //

mātar gehini yady ayaṃ hata-śukaḥ saṃvardhanīyas mayā $ lauhaṃ pañjaram asya durṇayavato gāḍhāṃ tadā kāraya &
adyainaṃ vadarī-nikuñja-kuhare līnam pracaṇḍorage % karṣantyā mama tāvad aṅga-likhanair evāpad eṣā gatā // VidSrk_24.12 *(818) //

(Skmsa.u.ka. 545)

dhvastaṃ kena vilepanaṃ kuca-yuge kenāñjanaṃ netrayo $ rāgaḥ kena tavādhare pramathitaḥ keśeṣu kena srajaḥ &
tenāśeṣa-janaugha-kalmaṣam uṣā nīlābja-bhāsā sakhi % kiṃ kṛṣṇena na yāmunena payasā kṛṣṇānurāgas tava // VidSrk_24.13 *(819) //

ākṛṣyādāv amanda-grahamalakacayaṃ vaktram āsajya vaktre $ kaṇṭhe lagnaḥ sukaṇṭhaḥ punar api kucayor datta-gāḍhāṅga-saṅgaḥ &
baddhāsaktir nitambe patati caraṇayor yaḥ sa tādṛk priyo me % bāle lajjā praṇaṣṭā na hi na hi kuṭile colakaḥ kiṃ trapā-kṛt // VidSrk_24.14 *(820) //

(Sbhsu.ā. 1164)

āmodinā samadhunā paridhūsareṇa $ savyākula-bhramavatā patatā purastāt &
āyāsitāsmi sakhi tena divāvasāne % mattena kiṃ praṇayinā na hi kesareṇa // VidSrk_24.15 *(821) //

pānthe padmasaro 'ntaśādvala-bhuvi nyasyāñcalaṃ śāyini $ tvaṃ śrāntāsyavahaṃ ca vartma vasati-grāmo na velāpy agāt &
uttāna-dviguṇāsamañjasa-milaj-jānūdarāstāṃśuka- % stokonmīlad-asañjitoru vayam apy ekākinaḥ kiṃ tv idam // VidSrk_24.16 *(822) //

vallaṇasya --

indur yatra na nindyate na madhuraṃ dūtī-vacaḥ śrūyate $ nālāpā nipatanti bāṣpa-kaluṣā nopaiti kārśyaṃ tanuḥ &
svādhīnāmanukūlinīṃ sva-gṛhiṇīm āliṅgya yat supyate % tat kiṃ prema gṛhāśrama-vratam idaṃ kaṣṭaṃ samācaryate // VidSrk_24.17 *(823) //

lakṣmīdharasya | (Sbhsu.ā. 2398, Śp 3782, Smvsū.mu. 75.4, Srb 353.49, Sksa.ka.ā.b 5.192, Śb 3.397, Sab 4.148, Sksa.ka.ā. 5.298, Ssm 937)

praṇaya-viśadāṃ vaktre dṛṣṭiṃ dadāti viśaṅkitā $ ghaṭayati ghanaṃ kaṇṭhāśleṣaṃ sakampa-payodharā &
vadati bahuśo gacchāmīti prayatna-dhṛtāpy aho % ramayatitarāṃ saṃketasthā tathāpi hi kāminī // VidSrk_24.18 *(824) //

śrī-harṣasya -- (Ratnāvalī 3.9, Sbhsu.ā. 2058, Drda.rū. ad. 1.38; Smvsū.mu. 70.10, nāṭ ad. 53)

durdina-niśītha-pavane niḥsaṃcārāsu nagara-vīthīṣu /*
patyau videśayāte paraṃ sukhaṃ jaghana-capalāyāḥ // VidSrk_24.19 *(825) //*

(Sbhsu.ā. 1937, Srb 352.4, Shv D 24a; Pvpadyā. 4.48 309, Śp 3767, Ssm 409)

mārge paṅkini toyadāndha-tamase niḥśabda-saṃcārakaṃ $ gantavyā dayitasya me 'dya vasatir mugdheti kṛtvā matim &
ājānuūddhṛta-nūpurā karatalenācchādya netre bhṛśaṃ % kṛcchrāl labdha-paristhitiḥ sva-bhavane panthānam abhyasyati // VidSrk_24.20 *(826) //

(Sbhsu.ā. 1948, Sp 3614, Smk 71.2, Srb 357.32, Sab 3.73, 4.148, Ssm 454, Sksa.ka.ā. 5.170)

bibhrāṇārdra-nakha-kṣatāni jaghane nānyatra gātre bhayān $ netre cumbana-pāṭale ca dadhatī nidrālase nivraṇe &
svaṃ saṃketam adūram eva kamitur bhrū-saṃjñayā śaṃsatī % siddhiṃ yāti viṭaika-kalpa-latikā raṇḍā na puṇyair vinā // VidSrk_24.21 *(827) //

(Sbhsu.ā. 2373)

adya svāṃ jananīm akāraṇa-ruṣā prātaḥ sudūraṃ gatāṃ $ pratyānektum ito gato gṛha-patiḥ śrutvaiva madhyaṃ-dine &
paṅgutvena śarīra-jarjaratayā prāyaḥ sa lakṣyākṛtir % dṛṣṭo 'sau bhavatā na kiṃ pathika he sthitvā kṣaṇaṃ kathyatām // VidSrk_24.22 *(828) //

vastra-prota-duranta-tanū purmukhāḥ saṃyamya nīvī-maṇīn $ udgāḍhāṃśuka-pallavena nibhṛtaṃ dattābhisāra-kramāḥ &
etāḥ kuntala-mallikā-parimala-vyālola-bhṛṅgāvalī- % jhaṅkārair vikalīkṛtāḥ pathi bata vyaktaṃ kuraṅgī-dṛśaḥ // VidSrk_24.23 *(829) //

(Skmsa.u.ka. 785)

patir durvañco 'yaṃ vidhuramalino vartma viṣamaṃ $ janaś chidrānveṣī praṇayi-vacanaṃ duṣpariharam &
ataḥ kācit tanvī rati-vidita-saṃketa-gataye % gṛhād vāraṃ vāraṃ nirasarad atha prāviśad atha // VidSrk_24.24 *(830) //

(Skmsa.u.ka. 776)

udeṣyat-pīyūṣa-dyuti-ruci-kaṇārdrāḥ śaśi-maṇi- $ sthalīnāṃ panthāno ghana-caraṇa-lākṣā-lipi-bhṛtaḥ &
cakorair uḍḍīnair jhaṭiti kṛta-śaṅkāḥ pratipadaṃ % parāñcaḥ saṃcārāna-vinayavatīnāṃ vivṛṇute // VidSrk_24.25 *(831) //

(Anr 7.90)

malayaja-paṅka-lipta-tanavo nava-hāra-latā-vibhūṣitāḥ $ sitatara-danta-patra-kṛta-vaktra-ruco rucirāmalāṃśukāḥ &
śaśabhṛti vitata-dhāmni dhavalayati dharām avibhāvyatāṃ gatāḥ % priya-vasatiṃ vrajanti sukham eva mitho nirasta-bhiyo 'bhisārikāḥ // VidSrk_24.26 *(832) //

bāṇasya | (Skmsa.u.ka. 797; Vām ad 4.310, Ak p.396, As. ad 71, Srb 299.23, Kpd ad. 10.48)

niśāndhakāre vihitābhisārāḥ sakhīḥ śapantīha nitānta-mugdhā /*
pathi skhalantī bata vāridhārām āliṅgituṃ vāñchanti vāri-dānām // VidSrk_24.27 *(833) //*

puruṣottamasya --

kṛtvā nūpura-mūkatāṃ caraṇayoḥ saṃyamya nīvī-maṇīn $ uddāma-dhvani-piṇḍitān parijane kiṃcic ca nidrāyite &
kasmai kupyasi yāvad asmi calitā tāvad vidhi-preritaḥ % kāśmīrī-kuca-kumbha-saṃbhrama-haraḥ śītāṃśur abhyudyataḥ // VidSrk_24.28 *(834) //

kasyacit | (Skmsa.u.ka. 899; Smvsū.mu. 70.13, kāśmīra-bilhaṇasya)

urasi nihitas tāro hāraḥ kṛtā jaghane ghane $ kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau &
priyamabhisarasyevaṃ mugdhe samāhataḍiṇḍimā % yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase // VidSrk_24.29 *(835) //

devaguptasya (Amaru 28, Drda.rū. 2.27b, Svsu.ā. 1947, Spdśā.pa. 3613, Skmsa.u.ka. 783)

anumatam ivānetuṃ joṣaṃ tamī-tamasāṃ kulaṃ $ diśi diśi dṛśo vinyasyantyaḥ śiryāṅkuritāñjanāḥ &
madana-huta-bhug-dhūma-cchāyaiḥ paṭair asitair vṛtāḥ % prayayur arasad-bhūṣair aṅgaiḥ priyānabhisārikāḥ // VidSrk_24.30 *(836) //

bhaṭṭa-śiva-svāminaḥ ||

ity asatī-vrajyā

||24||

___________________________________________________________________

25. tato dūtikopālambha-vrajyā

niḥśeṣa-cyuta-candanaḥ stana-taṭo niryāta-rāgo 'dharo $ netre dūram anañjane jala-lava-prasyandinī te tanuḥ &
āśā-cchedini dūti bāndhava-janasyājñāta-pīḍāgame % vāpīṃ snātum ito gatāsi na punas tasyādhamasyāntikam // VidSrk_25.1 *(837) //

kasyacit | (Sksa.ka.ā. 4.236, SD under 2.23, Smvsū.mu. 48.2, Skmsa.u.ka. 1036 suvibhokasya)

kiṃ tvaṃ nigūhase dūti $ stanau vaktraṃ ca pāṇinā &
savraṇā eva śobhante % śūrādhara-payodharāḥ // VidSrk_25.2 *(838) //

(Skmsa.u.ka. 1040)

sādhu dūti punaḥ sādhu $ kartavyaṃ kim ataḥ param &
yan mad-arthe virugṇāsi % dantair api nakhair api // VidSrk_25.3 *(839) //

(Skmsa.u.ka. 1039)

vihāraḥ kaṇṭha-deśas te $ dūti pravrajitāsi kim &
adharo vīta-rāgas te % kaṣāye tava locane // VidSrk_25.4 *(840) //

(Skmsa.u.ka. 1038)

dūti kiṃ tena pāpena $ śāstrātikrama-kāriṇā &
pañca pañcanakhā bhakṣyāḥ % ṣaṣṭhī tvaṃ yena khāditā // VidSrk_25.5 *(841) //

nāyātaḥ sāmadānābhyām $ iti bhede 'pi darśite &
sādhu yad durvinītasya % tvayā daṇḍo nipātitaḥ // VidSrk_25.6 *(842) //

anena vīta-rāgeṇa $ buddhenevādhareṇa te &
dūti virvyājam ākhyātā % sarva-vastuṣu śūnyatā // VidSrk_25.7 *(843) //

pārśvānbhyāṃ sa-prahārābhyām $ adhare vraja-khaṇḍite &
dūti saṃgrāma-yogyāsi % na yogyā dūta-karmaṇi // VidSrk_25.8 *(844) //

tvayā dūti kṛtaṃ karma $ yat tad anyena duṣkaram &
śaraṇāgata-vidhvaṃsī % chidrānveṣī nipātitaḥ // VidSrk_25.9 *(845) //

(Sbhsu.ā. 143)

kṣāmā tanur gatiḥ khinnā $ netre vyālola-tārake &
vāg aspṛṣṭā ślathaṃ vāso % dūti tvaṃ jvaritāsi kim // VidSrk_25.10 *(846) //

rajanyām anyasyāṃ surata-parivartād anucitaṃ $ madīyaṃ yad vāsaḥ katham api hṛtaṃ tena suhṛdā &
tvayā prītyānītaṃ sva-nivasana-dānāt punar idaṃ % kutas tvādṛg dūti skhalita-śamanopāya-nipuṇā // VidSrk_25.11 *(847) //

(Smvsū.mu. 48.7, Śp 3509 bījākarasya; Sbhsu.ā. 1437 bījakasya, Ssm 497, Sab 3.48 bījāṅkurasya; Sg 64b)

nāyāto yadi tādṛśaṃ sa śapathaṃ kṛtvāpi dūti priyas $ tat kiṃ kopanayā tvayā sva-daśanair agrādharaḥ khaṇḍitaḥ &
svedāmbhaḥ-kaṇa-dāyi vepanam idaṃ tyaktvā bhaja svasthatāṃ % ko lokasya sakhi svabhāva-kuṭilasyāntargataṃ jñāsyati // VidSrk_25.12 *(848) //

(Smvsū.mu. 486, Sbhsu.ā. 1438)

romāñcaṃ vahasi śvasiṣy avirataṃ dhyānaṃ kim apy āśritā $ dṛṣṭis te bhramati prakampa-capale vyaktaṃ ca te śītkṛtam &
taṃ labdhvā khalu bandhakīva surata-vyāpāra-dakṣaṃ janaṃ % kiṃ dūti jvaritāsi pāpam athavā spṛṣṭvā bhavanty āpadaḥ // VidSrk_25.13 *(849) //

śvāsaḥ kiṃ tvaritā gatiḥ pulakitā kasmāt prasādyāgatā $ veṇī bhraśyati pādayor nipatanāt kṣāmā kim ity uktibhiḥ &
svedārdraṃ mukham ātapena galitā nīvī gamād āgamād % dūti mlāna-saroruha-dyuti-muṣaḥ svauṣṭhasya kiṃ vakṣyasi // VidSrk_25.14 *(850) //

(smv 48.5 śilābhaṭṭārikāyāḥ)

adhareṇonnati-bhājā bhujaṅga-paripīḍitena te dūti /*
saṃkṣobhitaṃ mano me jalanidhir iva manda-rāgeṇa // VidSrk_25.15 *(851) //*

sad-bhāvopagatā sama-praṇayinī dārāḥ parasyeti vā $ dūte rāga-parābhavaḥ kriyata ity etan na mīmāṃsitam &
yenāmbhoruha-saṃnibhasya vadanasyāpāṇḍutā te kṛtā % dūti bhraṣṭa-guṇasya tasya nilayaṃ svapne 'pi mā gāḥ punaḥ // VidSrk_25.16 *(852) //



sva-kārya-buddhyaiva sadā mad-arthe $ dūti pravṛttiṃ pratipālayantyā &
tvayā phalenaiva vibhāvito 'yaṃ % mayā sahābhinna-śarīra-vādaḥ // VidSrk_25.17 *(853) //

vittokasya | (Skmsa.u.ka. 1037)

|| iti dūtikopālambha-vrajyā ||

||25||

___________________________________________________________________

26. tataḥ pradīpa-vrajyā


ruddhe vāyau niṣiddhe tamasi śubha-vaśonmīlitāloka-śaktiḥ $ kasmān nirvāṇa-lābhī na bhavatu parama-brahmavad vīkṣya dīpaḥ &
nidrāṇa-strī-nitambāmbara-haraṇa-raṇan-mekhalārāva-dhāvat- % kandarpānaddha-bāṇa-vyatikara-taralaṃ kāminaṃ yāminīṣu // VidSrk_26.1 *(854) //

atipītāṃ tamo-rājīṃ $ tanīyān soḍhum akṣamaḥ &
vamatīva śanair eṣa % pradīpaḥ kajjala-cchalāt // VidSrk_26.2 *(855) //

kasyacit | (Skmsa.u.ka. 1215)

nirvāṇa-gocara-gato 'pi muhur pradīpaḥ $ kiṃ vṛttakaṃ taruṇayoḥ suratāvasāne &
ity evam ākalayituṃ sakalaṅka-lajjad- % udgrīvikām iva dadāti rati-pradīpaḥ // VidSrk_26.3 *(856) //

kasyacit | (Skmsa.u.ka. 1212)

bālāṃ kṛśāṅgīṃ suratānabhijñāṃ $ gāḍhaṃ navoḍhām upagūḍhavantam &
vilokya jāmātaram eṣa dīpo % vātāyate kampam upaiti bhītaḥ // VidSrk_26.4 *(857) //

kasyacit | (Skmsa.u.ka. 1213)

|| iti pradīpa-vrajyā ||

||26||

___________________________________________________________________

27. tato 'parāhṇa-vrajyā

nidrāndhānāṃ dinamaṇi-karāḥ kāntim ambhoruhāṇāṃ $ uccityaite bahu-guṇam ivābibhrataḥ śoṇimānam &
cakrāṅkāṇām avirala-jalair ārdra-viśleṣa-bhājāṃ % vakṣaḥ-sparśair iva śiśiratāṃ yānti nirvāpyamāṇāḥ // VidSrk_27.1 *(858) //

dāvāstra-śaktir ayam eti ca śīta-bhāvaṃ $ bhāsvān jvalanti hṛdayāni ca koka-yūnām &
kiṃ brūmahe 'bhyudayate ca jagat-pidhānaṃ % dhvāntaṃ bhavanti ca viśuddha-dṛśo divāndhāḥ // VidSrk_27.2 *(859) //

unmuktābhir divasam adhunā sarvatas tābhir eva $ svacchāyābhir niculitam iva prekṣyate viśvam etat &
paryanteṣu jvalati jaladhau ratnasānau ca madhye % citrāṅgīyaṃ ramayati tamaḥ-stoma-līlā dharitrī // VidSrk_27.3 *(860) //

cūḍā-ratnaiḥ sphuradbhir viṣadhara-vivarāṇy ujjvalāny ujjvalāni $ prekṣyante cakravākī-manasi niviśate sūrya-kāntāt kṛśānuḥ &
kiṃ cāmī śalyayantas timiram ubhayato nirbharāhas tamisrā- % saṃghaṭṭotpiṣṭa-saṃdhyā-kaṇa-nikara-parispardhino bhānti dīpāḥ // VidSrk_27.4 *(861) //

paṭu-kaṭu-koṣmabhiḥ kaṭaka-dhātu-rasasya gireḥ $ kuhara-kaṭāhakeṣu ravi-dhāmabhir utkvathataḥ &
upari-bharād ivotsalitayā chaṭayā gaganaṃ % prati-nava-saṃdhyayā sapadi saṃvalitaṃ śuśubhe // VidSrk_27.5 *(862) //

astaṃ bhāsvati loka-locana-kalāloke gate bhartari $ strī-lokocitam ācaranti sukṛtaṃ vahnau vilīya tviṣaḥ &
apy etās tu cikīrṣayeva tapasāṃ tārākṣa-mālā diśo % manye khañjana-kaṇṭha-komala-tamaḥ-kṛṣṇājinaṃ bibhrati // VidSrk_27.6 *(863) //

yāvad bhāskara-kesarī pravitata-jyotiḥ-saṭā-bhāsuro $ hatvā vāsara-vāraṇaṃ vana-darīm astācalasyāsthitaḥ &
tāvat saṃtama-sāccha-bhalla-pariṣat-saṃdhyāstram āpīyate % kumbha-bhraṃśa-vikīrṇa-mauktika-ruco rājanty amūs tārakāḥ // VidSrk_27.7 *(864) //

asta-vyāstān krama-tata-gatīn patri-mālā-taraṅgān $ veṇī-daṇḍān iva dhṛtavatī mukta-saṃdhyāṅga-rāgā &
dhvānta-mlānāṃśuka-paricaya-cchanna-lāvaṇya-śocyā % dyauḥ pratyagra-dyumaṇi-virahād vāntam akṣṇor na yāti // VidSrk_27.8 *(865) //

parāvṛttā gāvas taruṣu vayasāṃ kūjati kulaṃ $ piśācīnāṃ cetaḥ spṛśati gṛha-kṛtya-pravaṇatā &
ayaṃ nandī saṃdhyā-samaya-kṛta-kṛtya-vyavasitis % tri-netrābhiprāya-pratisadṛśam unmārṣṭi murajān // VidSrk_27.9 *(866) //

śitkaṇṭhasya --

utsarpad-dhūma-lekhā-tviṣi tamasi manāg visphuliṅgāyamānair $ udbhedais tārakāṇāṃ viyati parigate paścimāśām upetā &
khedenevānatāsu skhalad-ali-rasanāsv abjinī-preyasīṣu % prāyaḥ saṃdhyātapāgniṃ viśati dinapatau dahyate vāsara-śrīḥ // VidSrk_27.10 *(867) //

prārabdho maṇi-dīpa-yaṣṭiṣu vṛthā pātaḥ pataṅgair itoaḥ $ gandhāndhair abhito madhuvrata-kulair utpakṣmabhiḥ sthīyate &
vellad-bāhu-latā-viloka-valaya-svānair itaḥ sūcita- % vyāpārāś ca niyojayanti vividhān varāṅganā varṇakān // VidSrk_27.11 *(868) //

vrajati kalita-stokāloko navīna-javāruṇa- $ cchavi-ravir asau svecchā-dṛśyau diśaṃ bhṛśam ap-pateḥ &
kakubhi kakubhi prāptāhārāḥ kulāyamahī-ruhāṃ % śirasi śirasi svairaṃ svairaṃ patanti patattriṇaḥ // VidSrk_27.12 *(869) //

kasyacit | (Skmsa.u.ka. 1199)

kāla-vyāla-hataṃ vīkṣya $ patantaṃ bhānum ambarāt &
oṣadhīśaṃ samādāya % dhāvatīva pitṛ-prasūḥ // VidSrk_27.13 *(870) //

jagan-netra-jyotiḥ pibati śanakair andha-tamasaṃ $ kulāyair ākṛṣṭāḥ kṣaṇa-virata-kūjā bali-bhujaḥ &
tatholūkaḥ stoka-vyapagata-bhayaḥ koṭara-mukhād % vapur magna-grīvo ḍamaritaśirāḥ paśyati diśaḥ // VidSrk_27.14 *(871) //

viddūkasya --

tārā-praroha-dhavalotkaṭa-danta-paṅkter $ dhvāntābhinīla-vapuṣo rajanī-piśācyāḥ &
jihveva sārdra-rudhirāruṇa-sūrya-māṃsa- % grāsārthinī nabhasi visphurati sma saṃdhyā // VidSrk_27.15 *(872) //

snātīva mandara-nago 'stamite 'dy mitre $ sindhūdvṛtendu-kalaśa-skhalad-aṃśu-toyaiḥ &
etaj jagan-nayana-hāri ghanaṃ tamo 'sya % pṛṣṭhe śriyaṃ vitata-kuntalavat tanoti // VidSrk_27.16 *(873) //


pṛthu-gagana-kabandha-skandha-cakraṃ kim etat $ kim u rudhira-kapālaṃ kāla-kāpālikasya &
lalala-bharitam antaḥ kiṃ nu tārkṣyāṇḍa-khaṇḍaṃ % janayati hi vitarkān sāndhyam arkasya bimbam // VidSrk_27.17 *(874) //

yāte bhāsvati vṛddha-sārasa-śiraḥ-śoṇesta-śṛṅgāśrayaṃ $ vyāliptaṃ timiraiḥ kaṭhora-bali-bhuk-kaṇṭhābhinīlair nabhaḥ &
māhendrī dig api prasanna-nalinā candrodayākāṅkṣiṇī % bhāty eṣā cira-viprayukta-śavarī-gaṇḍāvapāṇḍu-cchaviḥ // VidSrk_27.18 *(875) //

acalasiṃhasya acala-siṃhasya | (Skmsa.u.ka. 1196, malayarājasya)

atiharita-patra-parikara-saṃpanna-spandanaika-viṭapasya /*
ghana-vāsanair mayūkhaiḥ kusumbha-kusumāyate taraṇiḥ // VidSrk_27.19 *(876) //*

cakrapāṇeḥ --

dinamaṇir anargha-mūlyo dina-vaṇijārgha-prasārito jagati /*
anurūpārgham alabdhvā punar iva ratnākare nihitaḥ // VidSrk_27.20 *(877) //*

śrī-dharmapālasya --

niryad-vāsara-jīva-piṇḍa-karaṇiṃ bibhrat kavoṣṇaiḥ karair $ māñjiṣṭhaṃ ravi-bimbam ambara-talād astācale luṇṭhati &
kiṃ ca stoka-tamaḥ-kalāpa-kalanā-śyāmāyamānaṃ manāg % dhūma-dhyāma-purāṇa-citra-racanā-rūpaṃ jagaj jāyate // VidSrk_27.21 *(878) //

rājaśekharasya --

gharma-tviṣi sphurita-ratna-śilā-krameṇa $ meror nitamba-kaṭakān avagāhamāne &
valgat-turaṅga-khura-cūrṇita-padma-rāga- % dhūlīva vāta-valitollasati sma saṃdhyā // VidSrk_27.22 *(879) //

astādri-śiro-vinihita-ravi-maṇḍala-sarasa-yāva-ghaṭṭāṅkam /*
nayatīva kāla-kaulaḥ kvāpi nabhaḥ-sairibhaṃ siddhyai // VidSrk_27.23 *(880) //*



prathamam alasaiḥ paryastāgraṃ sthitaṃ pṛthu-kesarair $ virala-viralair antaḥ-patrair manāṅ militaṃ tataḥ &
tad-anu valanā-mātraṃ kiṃcid vyadhāyi bahir dalair % mukulana-vidhau vṛddhābjānāṃ babhūva kadarthanā // VidSrk_27.24 *(881) //

dagdha-dhvānta-dinasya gharma-dina-kṛt-saṃvṛtta-saptārciṣā $ taptāṅgāra-gurūccaya-śriyam ayaṃ badhnāti saṃdhyā-tapaḥ &
nirvāṇāj jala-viprakīrṇa-nivaha-śyāmatvam ātanvate % prāg-vipluṣṭa-tamo-guror abhinavās tasyās tamisra-tviṣaḥ // VidSrk_27.25 *(882) //

buddhākarasya --

astopadhāna-vinihita-ravi-bimba-śiro-nikuñcita-dig-aṅgaḥ /*
vaste 'ndhakāra-kambalam amara-śayane dinādhvanyaḥ // VidSrk_27.26 *(883) //*

malayavātasya --

nṛtya-śramāt kara-nakhodara-pītavāntaiḥ $ svedārdra-bhasma-maya-bindubhir indu-gauraiḥ &
saṃtyajya tārakitam etad iti pravādaṃ % vyomāṅgaṇaṃ gaṇaya citritam īśvareṇa // VidSrk_27.27 *(884) //

lakṣmīdharasya --


|| ity aparāhṇa-vrajyā ||

||27||

___________________________________________________________________
28. tato 'ndhakāra-vrajyā


kiṃ svarbhānur asau vilimpati jagad dehaprabhāvistaraiḥ $ tīvrāṃśoḥ patataḥ pataty atha karālambāvakṛṣṭaṃ nabhaḥ &
kiṃ sāmbhodhikulābalāṃ vasumatīṃ svasmin vidhatte hariḥ % saṃkalpān iti māṃsalaṃ vitanute kādambanīlaṃ tamaḥ // VidSrk_28.1 *(885) //

niṣyandasphuritābhir oṣadhirucāṃ śailāḥ śikhābhaktibhiḥ $ śabdaiḥ prāṇabhṛto gṛhītasumanovāsair marudbhir drumāḥ &
dhvānte limpati mattakokilavadhūkaṇṭhābhinīle jagad % lakṣyante bhavanāni jālavivaroddhāntaiḥ pradīpāṃśubhiḥ // VidSrk_28.2 *(886) //

manovinodasya --

drākparyastagabhastir astamayate māṇikyaśoṇo raviḥ $ sāndhyaṃ dhāma nabhoṅgaṇaṃ kulayati dvitrisphurattārakam &
śocyante vayasāṃ gaṇair ita itaḥ paryantacaityadrumāḥ % kiṃ cābhyarṇaparākrameṇa tamasā prorṇūyate rodasī // VidSrk_28.3 *(887) //

cakṣurlagnam ivātimāṃsalamasīvarṇāyate yan nabhaḥ $ pārśvasthā iva bhānti hanta kakubho niḥsandhiruddhāntarāḥ &
vinyastātmapadapramāṇakam idaṃ bhūmītalaṃ jñāyate % kiṃ cānyat karasaṃgamaikagamakaḥ svāṅge 'pi saṃpratyayaḥ // VidSrk_28.4 *(888) //

ghanatamatimiraghuṇotkarajagdhānām iva patanti kāṣṭhānām /*
chidrair amībhir uḍubhiḥ kiraṇavyājena cūrṇāni // VidSrk_28.5 *(889) //*

(anargha-rāghava 2.53
murāreḥ | (a.rā. 2.53)

rahaḥ-saṃketa-stho ghanatama-tamaḥ-puñja-pihita- $ vṛthonmeṣaṃ cakṣur muhur upadadhānaḥ pathi pathi &
sa-ḍatkārād alpād api nibhṛta-saṃprāpta-ramaṇī- % bhrama-bhrāmyad-bāhur dama-damikayottāmyati yuvā // VidSrk_28.6 *(890) //

noḥ ||

hā kaṣṭaṃ ka iha kṣamaḥ pratikṛtau kasyaitad āvedyatāṃ $ grastaṃ hanta niśācarair iva tamaḥ-stobhaiḥ samastaṃ jagat &
kālaḥ so 'pi kim asti yatra bhagavān udgamya śīta-dyutir % dhvāntaughād bhuvam uddhariṣyati hariḥ pātāla-garbhād iva // VidSrk_28.7 *(891) //

vijayendrasya --

utsārito hasita-dīdhitibhiḥ kapolād $ ekāvalībhir avadhūta iva stanebhyaḥ &
aṅgeṣv alabdha-paribhoga-sukho 'ndhakāro % gṛhṇāti keśa-racanāsu ruṣeva nārīḥ // VidSrk_28.8 *(892) //

kasyacit | (Skmsa.u.ka. 1207, gaṇapateḥ)

vyomnas tāpiccha-gucchāvalibhir iva tamo-vallarībhir vriyante $ paryantāḥ prānta-vṛttyā payasi vasumatī nūtane majjatīva &
vātyāsaṃvega-viṣvag-vitata-valayita-sphīta-dhūmyāprakāśaṃ % prārambhe 'pi triyāmā taruṇayati nijaṃ nīlimānaṃ vaneṣu // VidSrk_28.9 *(893) //

atyutsārya bahir-viṭaṅga-vaḍabhī-gaṇḍa-sthala-śyāmikāṃ $ bhinnābhinna-gavākṣa-jāla-virala-cchidraiḥ pradīpāṃśavaḥ &
ārūḍhasya bhareṇa yauvanam iva dhvāntasya naktaṃ mukhe % niryātāḥ kapilāḥ karāla-virala-śmaśrū-prarohā iva // VidSrk_28.10 *(894) //

bhaṭṭa-gaṇapateḥ --

tanu-lagnā iva kakubhaḥ kṣmā-valayaṃ caraṇa-cāra-mātram iva /*
viyad iva cālika-daghnaṃ muṣṭi-grāhyaṃ tamaḥ kurute // VidSrk_28.11 *(895) //*

(Vsbvi.śā.bha. 3.6)

uttaṃsaḥ keki-picchair marakata-valaya-śyāmale doḥ-prakāṇḍe $ hāraḥ sārendra-nīlair mṛgamada-racito vaktra-patra-prapañcaḥ &
nīlābjaiḥ śekhara-śrī-rasita-vasanatā cety abhīkābhisāre % saṃpraty eṇekṣaṇānāṃ timira-bhara-sakhī vartate veśa-līlā // VidSrk_28.12 *(896) //

rājaśekharasyaitau (Vsbvi.śā.bha. 3.7)




|| ity andhakāra-vrajyā ||

||28||


___________________________________________________________________

29. tataś candra-vrajyā

śṛṅgāre sūtradhāraḥ kusuma-śara-muner āśrame brahmacārī $ nārīṇām ādidevas tribhuvana-mahito rāga-rājye purodhāḥ &
jyotsnāsatraṃ dadhānaḥ pura-mathana-jaṭājūṭa-koṭīśayālur % devaḥ kṣīroda-janmā jayati kumudinī-kāmukaḥ śveta-bhānuḥ // VidSrk_29.1 *(897) //

vasukalpasya (Skmsa.u.ka. 356)

śaśadharaḥ kumudākara-bāndhavaḥ $ kamala-ṣaṇḍa-nimīlana-paṇḍitaḥ &
ayam udeti kareṇa dig-aṅganāḥ % parimṛṣann iva kuṅkuma-kāntinā // VidSrk_29.2 *(898) //

rājaśriyaḥ --


lokāḥ śokaṃ tyajata na cira-sthāyinī dhvānta-vṛttir $ bhadre yāyāḥ kumudini mudaṃ muñca mohaṃ cakora &
svaccha-jyotsnāmṛta-rasa-nadī-srotasām eka-śailaḥ % so 'yaṃ śrīmān udayati śaśī viśva-sāmānya-dīpaḥ // VidSrk_29.3 *(899) //

etau rājaśriyaḥ --

karpūraiḥ kim apūri kiṃ malayajair ālepi kiṃ pāradair $ akṣāli sphaṭikopalaiḥ kim aghaṭi dyāv-āpṛthivyor vapuḥ &
etat tarkaya kairava-klama-hare śṛṅgāra-dīkṣā-gurau % dikkāntāmukure cakora-suhṛdi prauḍhe tuṣāra-tviṣi // VidSrk_29.4 *(900) //

(Spdśā.pa. 3639, Skmsa.u.ka. 371, vasukalpasya)

kalādhāro vakraḥ sphurad-adhara-rāgo nava-tanur $ galan-mānāveśās taruṇa-ramaṇīr nāgara iva &
ghana-śroṇī-bimbe nayana-mukule cādhara-dale % kapole grīvāyāṃ kuca-kalaśayoś cumbati śaśī // VidSrk_29.5 *(901) //

śrīkaṇṭhasya | (Srkm 415)

saṃbandhī raghu-bhūbhujāṃ manasija-vyāpāra-dīkṣā-gurur $ gaurāṅgī-vadanopamā-paricitas tārā-vadhū-vallabhaḥ &
candraḥ sundari dṛśyatām ayam itaś caṇḍīśa-cūḍāmaṇiḥ % sadyo-mārjita-dākṣiṇātya-yuvatī-dantāvadāta-dyutiḥ // VidSrk_29.6 *(902) //

lekhām anaṅga-puratoraṇa-kānti-bhājam $ indor vilokaya tanūdari nūtanasya &
deśāntara-praṇayinor api yatra yūnor % nūnaṃ mithaḥ sakhi milanti vilokitāni // VidSrk_29.7 *(903) //

rājaśekharasya | (Skmsa.u.ka. 362, vasukalpasya)

naitan nabho lavaṇa-toya-dhireṣa paśya $ chāyā-pathaś ca na bhavaty ayam asya setuḥ &
nāyaṃ śaśi niviḍa-piṇḍita-bhoga eṣa % śeṣo na lāñchanam idaṃ harir eṣa suptaḥ // VidSrk_29.8 *(904) //

kapāle mārjāraḥ paya iti karān leḍhi śaśinaḥ $ taru-cchidra-protān bisam iti karī saṃkalayati &
ratānte talpa-sthān harati vanitāpy aṃśukam iva % prabhā-mattaś candro jagad idam aho viklavayati // VidSrk_29.9 *(905) //

rājaśekharasya (Kp 546, Sv.su.ā. 1994, Sksa.ka.ā. 3.114, Skmsa.u.ka. 382)

bhavati bhaviṣyati kim idaṃ nipatiṣyati bimbam ambarād śaśinaḥ /*
aham api candana-paṅkair aṅkam anaṅkaṃ kariṣyāmi // VidSrk_29.10 *(906) //*

bhikṣusumateḥ --

citācakraṃ candraḥ kusuma-dhanuṣo dagdha-vapuṣaḥ $ kalaṅkas tatratyo vahati malināṅgāra-tulanām &
idaṃ tv asya jyotir dara-dalita-karpūra-dhavalaṃ % marudbhir bhasmeva prasarati vikīrṇaṃ diśi diśi // VidSrk_29.11 *(907) //

(Skmsa.u.ka. 419, rājaśekharasya)

sadyaḥ kuṅkuma-paṅka-picchilam iva vyomāṅgaṇaṃ kalpayan $ paśyairāvata-kānta-danta-musala-cchedopameyākṛtiḥ &
udgacchaty ayam accha-mauktika-maṇi-prālamba-lambaiḥ karair % mugdhānāṃ smara-lekha-vācana-kalā-keli-pradīpaḥ śaśī // VidSrk_29.12 *(908) //

rājaśekharasya | (Skmsa.u.ka. 377)

asāv eka-dvi-tri-prabhṛti-paripāṭyā prakaṭayan $ kalāḥ svairaṃ svairaṃ nava-kamala-kandāṅkura-rucaḥ &
purandhrīṇāṃ preyo-viraha-dahanoddīpita-dṛśāṃ % kaṭākṣebhyo bibhyan nibhṛtam iva candro 'bhyudayate // VidSrk_29.13 *(909) //

kasyacit | (Skmsa.u.ka. 1218, rājaśekharasya)

unmīlanti mṛṇāla-komala-ruco rājīva-saṃvartikā- $ saṃvarta-vrata-vṛttayaḥ katipaye pīyūṣa-bhānoḥ karāḥ &
apy usrair dhavalī-bhavatsu giriṣu kṣubdho 'yam unmajjatā % viśveneva tamo-mayo nidhir apām ahnāya phenāyate // VidSrk_29.14 *(910) //

(anargha-rāghava 2.70)

kāśmīreṇa dihānam ambara-talaṃ vāma-bhruvām ānanad- $ vairājyaṃ vidadhānam indu-dṛṣadāṃ bhindānam ambhaḥ-śirāḥ &
pratyudyat-puruhūta-pattana-vadhū-dattārgha-dūrvāṅkura- % kṣīvotsaṅga-kuraṅgam aindavam idaṃ tad bimbam ujjṛmbhate // VidSrk_29.15 *(911) //

(anargha-rāghava 2.72)

naivāyaṃ bhagavān udañcati śaśī gavyūti-mātrīm api $ dyām adyāpi tamas tu kaurava-kula-śrī-cāṭu-kārāḥ karāḥ &
mathnanti sthala-sīmni śaila-gahanotsaṅgeṣu saṃrundhate % jīva-grāham iva kvacit kvacid api cchāyāsu gṛhṇanti ca // VidSrk_29.16 *(912) //

(anargha-rāghava 2.74)

kiṃ nu dhvānta-payodhir eṣa kataka-kṣodair ivendoḥ karair $ atyaccho 'yam adhaś ca paṅkam akhilaṃ chāyāpadeśād abhūt &
kiṃ vā tat-kara-kartarībhir abhito nistakṣaṇād ujjvalaṃ % vyomaivedam itas tataś ca patitāś chāyā-chalena tvacaḥ // VidSrk_29.17 *(913) //

(anargha-rāghava 2.75)

dala-vitati-bhṛtāṃ tale tarūṇāṃ $ iha tila-taṇḍulitaṃ mṛgāṅka-rociḥ &
mada-capala-cakora-cañcu-koṭī- % kavalana-tuccham ivāntarāntar ābhūt // VidSrk_29.18 *(914) //

(anargha-rāghava 2.76)

tathā paurastyāyāṃ diśi kumuda-kedāra-kalikā- $ kapāṭaghnīm induḥ kiraṇa-laharīm ullalayati &
samantād unmīlad-bahu-jala-bindustabakino % yathā puñjāyante prati-guṇa-kameṇāṅka-maṇayaḥ // VidSrk_29.19 *(915) //

murāreḥ | (Ar 2.78, Skmsa.u.ka. 407)

bhūyas tarāṇi yad amūni tamasvinīṣu $ jyotsnīṣu ca praviralāni tataḥ pratīmaḥ &
saṃdhyānalena bhṛśam ambara-mūṣikāyām % āvartitair uḍubhir eva bhṛto 'yam induḥ // VidSrk_29.20 *(916) //

(anargha-rāghava 2.81)

yaṃ prāk pratyag avāg udañci kakubhāṃ nāmāni saṃbibhrataṃ $ jyotsnā-jāla-jhala-jjhalābhir abhito lumpantam andhaṃ tamaḥ &
prācīnād acalād itas tri-jagatām āloka-bījād bahir % niryāntaṃ hariṇāṅkam aṅkuram iva draṣṭuṃ jano jīvati // VidSrk_29.21 *(917) //

(anargha-rāghava 7.60)

prācīnācala-cūla-candra-maṇibhir nirvyūḍha-pādyaṃ nijair $ niryāsair uḍubhir nijena vapuṣā dattārghalājāñjali &
antaḥ-prauḍha-kalaṅka-tuccham abhitaḥ sāndraṃ paristīryate % bimbād aṅkura-bhagna-naiśika-tamaḥ-saṃdoham indor mahaḥ // VidSrk_29.22 *(918) //

murārer amī (anargha-rāghava 7.72)


śaśinam asūta prācī nṛtyati madano hasanti kakubho 'pi /*
kumuda-rajaḥ-paṭa-vāsaṃ vikirati gaganāṄgane pavanaḥ // VidSrk_29.23 *(919) //*

dharma-kīrteḥ | (Skmsa.u.ka. 406)

kahlāra-sparśi-garbhaiḥ śiśira-parigamāt kāntimadbhiḥ karāgraiś $ candreṇāliṅgitāyās timira-nivasane sraṃsamāne rajanyāḥ &
anyonyālokanībhiḥ paricaya-janita-prema-nisyandinībhir % dūrārūḍhe pramode hasitam iva parispaṣṭam āśā-vadhūbhiḥ // VidSrk_29.24 *(920) //

pāṇineḥ || (Skmsa.u.ka. 411)

adyāpi stana-śaila-durga-viṣame sīmantinīnāṃ hṛdi $ sthātuṃ vāñchati māna eṣa dhig iti krodhād ivālohitaḥ &
udyad-dūratara-prasārita-karaḥ karṣaty asau tat-kṣaṇāt % phullat-kairava-kośa-niḥsara-dali-śreṇī-kṛpāṇaṃ śaśī // VidSrk_29.25 *(921) //

vasukalpasya | (Mn 2.41, Skmsa.u.ka. 376, Spdśā.pa. 3636, Sdsā.da. under 7.4, Kp 237)

yātasyāstam anantaraṃ dina-kṛto veśena rāgānvitaḥ $ svairaṃ śītakaraḥ karaṃ kamalinīm āliṅgituṃ yojayan &
śīta-sparśam avāpya saṃprati tathā gupte mukhāmbhoruhe % hāseneva kumudvatī-vanitayā vailakṣya-pāṇḍū-kṛtaḥ // VidSrk_29.26 *(922) //

vasukalpasya | (Skmsa.u.ka. 413, Mn 2.42)

tathoddāmair indoḥ sarasa-visa-daṇḍa-dyuti-dharair $ mayūkhair vikrāntaṃ sapadi paritaḥ pīta-timiraiḥ &
dinaṃ-manyā rātriś cakita-cakitaṃ kauśika-kulaṃ % praphullaṃ nidrāṇaiḥ katham api yathāmbhoruha-vanaiḥ // VidSrk_29.27 *(923) //

dhoyīkasya (Skmsa.u.ka. 420, yogeśvarasya)

uddarpa-hūṇa-taruṇī-ramaṇopamarda- $ bhugnonnata-stana-niveśa-nibhaṃ himāṃśoḥ &
bimbaṃ kaṭhora-visakāṇḍa-kaḍāra-gaurair % viṣṇoḥ padaṃ prathamam agrakarair vyanakti // VidSrk_29.28 *(924) //

aparājita-rakṣitasya | (Skmsa.u.ka. 367)

tamobhir dikkālair viyad api vilaṅghya kva nu gataṃ $ gatā drāṅmudrāpi kva nu kumuda-koṣasya sarasaḥ &
kva dhairyaṃ tac cābdher viditam udayādreḥ pratisara- % sthalī-madhyāsīne śaśini jagad apy ākulam idam // VidSrk_29.29 *(925) //

aparājitsya | (Skmsa.u.ka. 434, aparājita-rakṣitasya)

prathamam aruṇa-cchāyas tāvat tataḥ kanaka-prabhas $ tad anu virahottāmyat-tanvī-kapola-tala-dyutiḥ &
prasarati punar dhvānta-dhvaṃsa-kṣamaḥ kṣaṇadāmukhe % sarasa-bisinī-kanda-ccheda-cchavir mṛga-lāñchanaḥ // VidSrk_29.30 *(926) //

kasyacit | (Kp 139, Svsu.ā. 2004, Smvsū.mu. 72.4, Skmsa.u.ka. 396, rājaśekharasya)

candraḥ kṣīram iva kṣaraty avirataṃ dhārā-sahasrotkarair $ udgrīvais tṛṣitair ivādya kumudair jyotsnā-payaḥ pīyate &
kṣīrodāmbhasi majjatīva divasa-vyāpāra-khinnaṃ jagat % tat kṣobhāj jala-budbudā iva tarantyālohitās tārakāḥ // VidSrk_29.31 *(927) //

caturṇām | (Skmsa.u.ka. 390, vikramāditya-caṇḍāla-vidyā-kāli-dāsānām)

sphaṭikāla-vāla-lakṣmīṃ pravahati śaśi-bimbam ambarodyāne /*
kiraṇa-jala-sikta-lāñchana-bāla-tamālaika-viṭapasya // VidSrk_29.32 *(928) //*

kasyacit | (Skmsa.u.ka. 394, rājaśekharasya)

iha bahalitam indor dīdhitīnāṃ prabhābhir $ mada-vikala-cakorī-cañcu-mudrāṅkitābhiḥ &
rati-bhara-parikheda-srastarārthaṃ vadhūnāṃ % kara-kisalaya-līlā-bhañjana-vyañjikābhiḥ // VidSrk_29.33 *(929) //

rajani-purandhri-rodhra-tilakas timira-dvipa-yūtha-kesarī $ rajata-mayo 'bhiṣeka-kalaśaḥ kusumāyudha-medinī-pateḥ &
ayam udayācalaika-cūḍāmaṇir abhinava-darpaṇo diśāṃ % udayati gagana-sarasi haṃsasya hasann iva vibhramaṃ śaśī // VidSrk_29.34 *(930) //

bāṇasya --

eṣa sāndra-timire gaganānte $ vāriṇīva maline yamunāyāḥ &
bhāti pakṣa-puṭa-gopita-cañcū % rāja-haṃsa iva śīta-mayūkhaḥ // VidSrk_29.35 *(931) //


gagana-tala-taḍāga-prānta-sīmni pradoṣa- $ prabalatara-varāhotkhanyamānaś cakāsti &
parikalita-kalaṅkaḥ stoka-paṅkānulepo % nija-kiraṇa-mṛṇālī-mūla-kando 'yam induḥ // VidSrk_29.36 *(932) //

(Srkm 932418)

pariṇata-lavalī-phalābhipāṇḍus $ tanur abhavan malinodarā himāṃśoḥ &
jana-hṛdaya-vibheda-kuṇṭhiteṣor % viśikha-niśāta-śileva manmathasya // VidSrk_29.37 *(933) //

labdhodaye suhṛdi candramasi sva-vṛddhir $ āsādya bhinna-samayas tridaśoddhṛtāni &
ratnāni lipsur iva dig-bhuvanāntarāle % jyotsnā-chalena dhavalo jaladhir jagāha // VidSrk_29.38 *(934) //

gaṇapateḥ --

pinaṣṭīva taraṅgāgrair $ arṇavaḥ phena-candanam &
tad ādāya karair indur % limpatīva dig-aṅganām // VidSrk_29.39 *(935) //

sarvasvaṃ gagana-śriyā rati-pater viśvāsa-pātraṃ sakhā $ vāstavyo hara-mūrdhni sarva-bhuvana-dhvāntaugha-muṣṭindhayaḥ &
kṣīrāmbhodhi-rasāyanaṃ kamalinī-nidrauṣadhī-pallavo % devaḥ kānti-mahā-dhano vijayate dākṣāyaṇī-vallabhaḥ // VidSrk_29.40 *(936) //

karpūra-dravaśīkarotkara-mahā-nīhāra-magnām iva $ pratyagrāmṛta-phena-paṅka-paṭalī-lepopadigdhām iva &
svacchaika-sphaṭikāśma-veśma-jaṭhara-kṣiptām iva kṣmām imāṃ % kurvan pārvaṇa-śarvarī-patir asāv uddāmam uddyotate // VidSrk_29.41 *(937) //

(Skmsa.u.ka. 388, parameśvarasya)

asau bibhrat-tāmra-tviṣam udaya-śailasya śirasi $ skhalan prāleyāṃśur yadi bhavati matto haladharaḥ &
tadānīm etat tu pratinava-tamāla-dyuti-haraṃ % tamo 'pi vyālolaṃ vigalati tadīyaṃ nivasanam // VidSrk_29.42 *(938) //

yogeśvarasya --


yathāyaṃ bhāty aṃśūn diśi diśi kiran kunda-viśadān $ śaśāṅkaḥ kāśmīrī-kuca-kalaśa-lāvaṇya-laḍitaḥ &
tathāyaṃ kastūrī-mada-likhita-patrāvali-tulāṃ % navāmbhoda-ccheda-cchavir api samārohati mṛgaḥ // VidSrk_29.43 *(939) //

śarvasya | (Skmsa.u.ka. 395)

yathaivaiṣa śrīmāṃś carama-giri-vaprānta-jaladhau $ sudhā-sūtiś cetaḥ kanaka-kamalā-śaṅki kurute &
tathāyaṃ lāvaṇya-prasara-makaranda-drava-tṛṣā- % patad-bhṛṅga-śreṇi-śriyam api kalaṅkaḥ kalayati // VidSrk_29.44 *(940) //

(Skmsa.u.ka. 426)

sphuṭa-kokanadāruṇaṃ purastād $ atha jāmbūnada-patra-piñjarābham &
krama-laṅghita-mugdha-bhāvam indoḥ % sphaṭika-ccheda-nibhaṃ vibhāti bimbam // VidSrk_29.45 *(941) //

bhagīrathasya | (Skmsa.u.ka. 368)

viyati visarpatīva kumudeṣu bahūbhavatīva yoṣitāṃ $ pratiphalatīva jaṭharaśarakāṇḍavipāṇḍuṣu gaṇḍabhittiṣu &
ambhasi vikasatīva hasatīva sudhādhavaleṣu dhāmasu % dhvajapaṭapallaveṣu lalatīva samīracaleṣu candrikā // VidSrk_29.46 *(942) //


analasa-javā-puṣpotpīḍa-cchavi prathamaṃ tataḥ $ samadaya-vanī-gaṇḍa-cchāyaṃ punar madhu-piṅgalam &
tad anu ca nava-svarṇāmbhoja-prabhaṃ śaśinas tatas % taruṇi tagarākāraṃ bimbaṃ vibhāti nabhas-tale // VidSrk_29.47 *(943) //

kasyacit | (Skmsa.u.ka. 366)

raktaḥ karaṃ kirati pāṇḍu-payodharāgre $ candro vidhūya timirāvaraṇaṃ niśāyāḥ &
dig-yoṣitas tad avalokya kutūhalinyo % hrīṇāś ca sa-smitam ivāpasaranti dūram // VidSrk_29.48 *(944) //

go-rocanārucaka-bhaṅga-piśaṅgitāṅgas $ tārāpatir masṛṇam ākramate krameṇa &
gobhir navīna-bisa-tantu-vitāna-gaurair % āḍhyambhaviṣṇur ayam ambaram āvṛṇoti // VidSrk_29.49 *(945) //

kasyacit | (Skmsa.u.ka. 379)

asau samālokita-kānanāntare $ vikīrṇa-vispaṣṭa-marīci-kesaraḥ &
vinirgataḥ siṃha ivodayācalād % gṛhīta-niṣpanda-mṛgo niśākaraḥ // VidSrk_29.50 *(946) //

pāṇineḥ --

indum indra-dig asūta sarasvān $ uttaraṅga-bhuja-rājir anṛtyan &
ujjaharṣa jhaṣa-ketur avāpuḥ % ṣaṭpadāḥ kumuda-bandhana-mokṣam // VidSrk_29.51 *(947) //

abhinandasya

mṛgendrasyeva candrasya $ mayūkhair nakharair iva &
pāṭita-dhvānta-mātaṅga- % muktābhā bhānti tārakāḥ // VidSrk_29.52 *(948) //

(Skmsa.u.ka. 401)

gaura-tviṣāṃ kuca-taṭeṣu kapola-pīṭheṣv $ eṇīdṛśāṃ rabhasa-hāsam ivārabhante &
tanvanti vellana-vilāsam ivāmalāsu % muktāvalīṣu viśadāḥ śaśino mayūkhāḥ // VidSrk_29.53 *(949) //

kara-mūla-baddha-pannaga-viṣāgni-dhūma-hata-madhyam /*
aiśānam iva kapālaṃ sphuṭa-lakṣma sphurati śaśibimbam // VidSrk_29.54 *(950) //*

dakṣasya (Skmsa.u.ka. 369, Jh 7.17)

gate jyotsnāsita-vyoma- $ prāsādād dṛg-atulyatām &
himāṃśu-maṇḍale lakṣma % nīla-pārāvatāyate // VidSrk_29.55 *(951) //

sadyaḥ-pāṭita-ketakodara-dala-śreṇī-śriyaṃ bibhratī $ yeyaṃ mauktika-dāma-gumphana-vidhau yogya-cchaviḥ prāg abhūt &
unmeyākulaśībhir añjali-puṭair grāhyā mṛṇālāṅkuraiḥ % pātavyā ca śaśiny-amugdha-vibhave sā vartate candrikā // VidSrk_29.56 *(952) //

rājaśekharasya | (sa.u.ka. 389, Spdśā.pa. 3638, Smvsū.mu. 72.15, Skm 389)

ye pūrvaṃ yava-śūca-sūtra-suhṛdo ye ketakāgra-cchada- $ cchāyā-dhāma-bhṛto mṛṇāla-latikā lāvaṇya-bhājo 'tra ye &
ye dhārāmbu-viḍambinaḥ kṣaṇam atho ye tāra-hāra-śriyas % te 'mī sphāṭika-daṇḍa-ḍambara-jito jātāḥ sudhāṃśoḥ karāḥ // VidSrk_29.57 *(953) //

rājaśekharasya | (Vsbvi.śā.bha. 3.10, Skmsa.u.ka. 381)

triyāmāv āmāyāḥ kamala-mṛdu-gaṇḍa-sthala-dhṛti- $ pragalbho gaṇḍālī na vidhur ayam akṣuṇṇa-kiraṇaḥ &
tad akṣaṇaḥ sīmneyaṃ yad-urasi manāg añjana-mayī % mṛga-cchāyā daivād aghaṭi na kalaṅkaḥ punar ayam // VidSrk_29.58 *(954) //

jyotsnā-mugdha-vadhū-vilāsa-bhavanaṃ pīyūṣa-vīci-saraḥ $ kṣīrābdher navanīta-kūṭam avanītāpārtitoyopalaḥ &
yāminyās tilakaḥ kalā mṛga-dṛśāṃ prema-vrataikāśramaḥ % krāmaty eṣa cakorayācaka-mahaḥ-karpūra-varṣaḥ śaśī // VidSrk_29.59 *(955) //

(Skmsa.u.ka. 432)

tārā-kora-karāji-bhāji gaganodyāne tamo-makṣikāḥ $ saṃdhyā-pallava-pātinīḥ kavalayann ekāntatas tarkaya &
etasminn udayāsta-bhūdhara-taru-dvandvāntarāle tatair % ebhir bhāti gabhasti-tantu-paṭalaiḥ śvetorṇa-nābhaḥ śaśī // VidSrk_29.60 *(956) //

vasukalpasya (Skmsa.u.ka. 404, hareḥ)

|| iti candra-vrajyā ||

||29||

___________________________________________________________________



30. tataḥ pratyūṣa-vrajyā


madhye vyoma-kaṭi-bhramās tu kitava-prāg-bhāra-kopa-krama- $ kṣipra-kṣipta-kaparda-muṣṭi-kalanāṃ kurvanty amūs tārakāḥ &
kiṃ cāyaṃ rajanī-patiḥ pravigalal-lāvaṇya-lakṣmīr itaḥ % paryanta-sthita-cāru-vṛtta-kaṭhinī-khaṇḍa-cchaviṃ vāñchati // VidSrk_30.1 *(957) //

kvaimallasya --

tamobhiḥ pīyante gata-vayasi pīyūṣa-vapuṣi $ jvaliṣyan mārtaṇḍopala-paṭala-dhūmair iva diśaḥ &
sarojānāṃ karṣann ali-mayam ayaskānta-maṇivatd % kṣaṇād antaḥ-śalyaṃ tapati patir adyāpi na rucām // VidSrk_30.2 *(958) //

jātāḥ pakva-palāṇḍu-pāṇḍa-madhura-cchāyā-kiras tārakāḥ $ prācīm aṅkurayanti kiṃcana ruco rājīva-jīvātavaḥ &
lūtātantu-vitāna-vartulam ito bimbaṃ dadhac cumbati % prātaḥ proṣita-rocir ambara-talād astācalaṃ candramāḥ // VidSrk_30.3 *(959) //



prācī-vibhrama-karṇikā-kamalinī-saṃvartikāḥ saṃprati $ dve tisro ramaṇīyam ambara-maṇer dyām uccarante rucaḥ &
sūkṣmocchvāsam apīdam utsukatayā saṃbhūya koṣād bahir % niṣkrāmad-bhramaraugha-saṃbhrama-bharād ambhojam ujjṛmbhate // VidSrk_30.4 *(960) //

(anargha-rāghava 2.4)

eka-dvi-prabhṛti-krameṇa gaṇanām eṣām ivāstaṃ yatāṃ $ kurvāṇā samakocaya-dṛśa-śatāny ambhoja-saṃvartikāḥ &
bhūyo 'pi kramaśaḥ prasārayati tāḥ saṃpraty amūn udyataḥ % saṃkhyātuṃ sakutūhaleva nalinī bhānoḥ sahasraṃ karān // VidSrk_30.5 *(961) //

(anargha-rāghava 2.5)

pītvā bhṛśaṃ kamala-kuḍmala-śukti-koṣā $ doṣātanī-timira-vṛṣṭim atha sphuṭantaḥ &
niryan-madhuvrata-kadamba-miṣād vamanti % bibhranti kāraṇa-guṇān iva mauktikāni // VidSrk_30.6 *(962) //

(anargha-rāghava 2.11
amī murāreḥ (a.rā. 2.11)
|


tārāṇāṃ tagara-tviṣāṃ parikaraḥ saṃkhyeya-śeṣaḥ sthitaḥ $ spardhante 'sta-rucaḥ pradīpaka-śikhāḥ sārdhaṃ haridrāṅkuraiḥ &
tatra stambhita-pārada-drava-jaḍo jātaḥ prage candramāḥ % paurastyaṃ ca purāṇa-sīdhu-madhura-cchāyaṃ nabho vartate // VidSrk_30.7 *(963) //

dvitrair vyomni purāṇa-mauktika-maṇi-cchāyaiḥ sthitaṃ tārakair $ jyotsnā-pāna-bharālasena vapuṣā suptāś cakorāṅganāḥ &
yāto 'stācala-cūlam udvasa-madhu-cchatra-cchaviś candramāḥ % prācī bāla-biḍālalocanarucāṃ yātā ca pātraṃ kakup // VidSrk_30. 8 *(964) //

kṣīṇāny eva tamāṃsi kintu dadhati prauḍhi na samyag-dṛśor $ vāsaḥ saṃvṛttam eva kintu jahati prāṇeśvaraṃ nābalāḥ &
pārāvāra-gataiś ca koka-mithunair ānandato gadgadaṃ % sākūtaṃ rutam eva kintu bahalaṃ sātkṛtya noḍḍīyate // VidSrk_30.9. *(965) //

kasyacit | (Skmsa.u.ka. 1181, vasukalpasya)

parisphurata tārakāś carata caura-cakrāṇy alaṃ $ prasarpata tamāṃsi re samaya eṣa yuṣmādṛśām &
na yāvad udayācaloddhata-rajāḥ samākrāmati % prabhā-paṭala-pāṭalī-kṛta-nabho 'ntarālo raviḥ // VidSrk_30.10 *(966) //

prātaḥ kopa-vilohitena raviṇā dhvastaṃ tamaḥ sarvato $ bhṛṅgāḥ padma-puṭeṣu varṇa-sadṛśās tasyeti kṛṣṭāḥ karaiḥ &
hā kaṣṭaṃ timira-tviṣo vayam api vyaktaṃ hatā ity amī % kākāḥ saṃprati ghoṣayanti sabhayāḥ kāketi nāmnātmanaḥ // VidSrk_30.11 *(967) //


śakyārcanaḥ sucir amīkṣaṇa-paṅkajena $ kāśmīra-piṇḍa-paripāṭala-maṇḍala-śrīḥ &
dhvāntaṃ harann amara-nāyaka-pālitāyāṃ % devo 'bhyudeti diśi vāsara-bīja-koṣaḥ // VidSrk_30.12 *(968) //

viṣṇu-hareḥ | (Skmsa.u.ka. 1187)

kuntala ivāvaśiṣṭaḥ smarasya candana-saro-nimagnasya /*
pratibhāti yatra hariṇaḥ sa hariṇa-lakṣmā gato 'sta-mayam // VidSrk_30.13 *(969) //*

dakṣasya --

patyau yāte kalānāṃ vrajati gati-vaśād astam indau krameṇa $ krandantī patri-rāvair vigalita-timira-stoma-dhammilla-bhārā &
prabhraṃśi-sthūla-muktāphala-nikara-parispardhitārāśru-binduḥ % pronmīlat-pūrva-saṃdhyāhuta-bhuji rajanī paśya dehaṃ juhoti // VidSrk_30.14 *(970) //

kasyacit | (Smvsū.mu. 82.3, Skmsa.u.ka. 1182, yogeśvarasya)

so 'haṃ sudūram agamaṃ dvija-rāja-rūḍhiṃ $ gāḍha-prasaktir abhavaṃ bata vāruṇītaḥ &
ity ākalayya niyataṃ śaśabhṛt samastam % astād dadau jhagiti jhampa-mayaṃ payodhau // VidSrk_30.15 *(971) //

narasiṃhasya --

stoka-stokam abhūmir ambara-tale tārābhir astaṃ gataṃ $ gacchanty asta-gireḥ śiras tad-anu ca cchāyā-daridraḥ śaśī &
pratyāsannatarodaya-stha-taraṇer bimbāruṇimnā tato % mañjiṣṭhā-rasa-lohinī dig api ca prācī samunmīlati // VidSrk_30.16 *(972) //

lakṣmīdharasya --

muṣita-muṣitālokās tārās tuṣāra-kaṇa-tviṣaḥ $ savitur api ca prācī-mūle milanti marīcayaḥ &
śrayati śithila-cchāyābhogas taṭīm aparāmbudher % jaraṭha-lavalī-lāvaṇyāccha-cchavir mṛga-lāñchanaḥ // VidSrk_30.17 *(973) //

śarvasya | (Skmsa.u.ka. 428)

vrajaty apara-vāridhiṃ rajata-piṇḍa-pāṇḍuḥ śaśī $ namanti jala-budbudha-dyuti-sapaṅktayas tārakāḥ &
kuruṇṭaka-vipāṇḍuraṃ dadhati dhāma dīpāṅkurāśḥ % cakora-nayanāruṇā bhavati dic ca sautrāmaṇī // VidSrk_30.18 *(974) //

rājaśekharasya --

labdhvā bodhaṃ divasa-kariṇaḥ kīrṇa-nakṣatra-mālaṃ $ dīrghād asmād gagana-śayanād ujjihānasya darpāt &
sajjad-dānodaka-tanu-malo jarjarābhīṣu-rajjur % bhraśyaty eṣa praśithila iva śrotra-śaṅkhaḥ śaśāṅkaḥ // VidSrk_30.19 *(975) //

(Kapphiṇābhyudaya kapphiṇābhyudaya 15.10)

tejo-rāśau bhuvana-jaladheḥ plāvitāśā-taṭāntaṃ $ bhānau kumbhodbhava iva pibaty andhakārotkarāmbhaḥ &
sadyo mādyan-makara-kamaṭha-sthūla-matsyā ivaite % yānty antasthāḥ kulaśikhariṇo vyakti-vartma krameṇa // VidSrk_30.20 *(976) //

kasyacit | (Skmsa.u.ka. 1188, śikha-svāminaḥ)

āmudrantas tama iva saraḥ-sīmni saṃbhūya paṅkaṃ $ tārā-sārthair iva pati-śucā phenakaiḥ śliṣṭa-pādāḥ &
bhrāntyādaṣṭa-sphuṭa-bisalatā-cuñcubhiś cañcu-cakraiś % cakrā bandīkṛta-viraha-kṛc-candralekhā ivaite // VidSrk_30.21 *(977) //

(Kapphiṇābhyudaya 15.37
bhaṭṭa-śiva-svāminaḥ (kapphiṇābhyudaya 15.37)

kṛta-pāda-nigūhanovasīdann $ adhika-śyāma-kalaṅka-paṅka-lekhaḥ &
gaganodadhi-paścimānta-lagno % vidhur uttāna ivāsti kūrma-rājaḥ // VidSrk_30.22 *(978) //

śatānandasya | (Skmsa.u.ka. 427)

ayam udayati mudrā-bhañjanaḥ padminīnām $ udaya-giri-vanālī-bāla-mandāra-puṣpam &
viraha-vidhura-koka-dvandva-bandhur vibhindan % kupitakapi-kapola-kroḍa-tāmras-tamāṃsi // VidSrk_30.23 *(979) //

yogeśvarasya | (Sksa.ka.ā. 1.100, Sdsā.da. under 9.6, Skmsa.u.ka. 1186)

rathyā-kārpaṭikaiḥ paṭac-cara-śata-syūtoru-kanthābala- $ pratyādiṣṭa-himāgamārti-viśada-prasnigdha-kaṇṭhodaraiḥ &
gīyante nagareṣu nāgara-jana-pratyūṣa-nidrānudo % rādhā-mādhavayoḥ paraspara-rahaḥ-prastāvanā-gītayaḥ // VidSrk_30.24 *(980) //

ḍimbokasya --


|| iti pratyūṣa-vrajyā ||
||30||

___________________________________________________________________

31. tato madhyāhna-vrajyā


madhyāhne paripuñjitais tarutala-cchāyā mṛgaiḥ sevyate $ kāsāre sphuṭitodare sunibhṛtaṃ kīṭair ahar nīyate &
utsaṅga-ślatha-mukta-hasta-yugala-nyastānanaḥ kānane % jhillī-toya-kaṇābhiṣeka-sukhito nidrāyate vānaraḥ // VidSrk_31.1 *(981) //

etasmin divasasya madhya-samaye vāto 'pi caṇḍātapa- $ trāseneva na saṃcaraty ahima-gor-bimbe lalāṭaṃtape &
kiṃ cānyat-paritapta-dhūli-luṭhana-ploṣāsahatvād iva % cchāyā dūra-gatāpi bhūruha-tale vyāvartya saṃlīyate // VidSrk_31.2 *(982) //

malaya-rājasya | (Skmsa.u.ka. 1191)

ādau māna-parigraheṇa guruṇā dūraṃ samāropitā $ paścāt tāpa-bhareṇa tānava-kṛtā nītā paraṃ lāghavam &
utsaṅgāntara-vartinām anugamāt saṃpīḍitā gām imāṃ % sarvāṅga-praṇaya-priyām iva taru-cchāyā samālambate // VidSrk_31.3 *(983) //

(ṭāpasavatsarāja 3.17
malayarājasyaite (tāpasa-vatsarāja 3.17)

kirati mihire viṣvadrīcaḥ karānati-vāmanī $ sthala-kamaṭhavad deha-cchāyā janasya viceṣṭate &
gajapati-mukhodgīrṇair āpyair api trasareṇubhiḥ % śiśira-madhurām eṇāḥ kaccha-sthalīm adhiśerate // VidSrk_31.4 *(984) //

(anargha-rāghava 1.54)

uddāma-dyumaṇi-dyuti-vyatikara-prakrīḍad-arkopala- $ jvālā-jālakaṭāla-jāṅgala-taṭī-niṣkūjakoyaṣṭayaḥ &
bhaumoṣma-plavamāna-sūra-kiraṇa-krūra-prakāśā dṛśor % āyuḥ karma samāpayanti dhig amūr madhye 'hni śūnyā diśaḥ // VidSrk_31.5 *(985) //

murārer etau (anargha-rāghava 2.30)
murāreḥ |etau


rathyā-garbheṣu khelā-rasika-śiśu-guṇaṃ tyājayed pūrvakelīr $ uddaṇḍābja-cchadālī-talam upagamayed rājahaṃsī-kulāni &
adhyetṝṇāṃ dadhānaṃ bhṛśam ala-sadṛśāṃ kiṃcid aṅgāvasādaṃ % devasyaitat samantād bhavatu samucita-śreyase madhyam ahnaḥ // VidSrk_31.6 *(986) //

puruṣottamadevasya --

kāśmaryāḥ kṛta-mālam udgata-dalaṃ koyaṣṭikaṣṭīkate $ nīrāśmantaka-śimbi-cumbana-mukhā dhāvanty apaḥ-pūrṇikāḥ &
dātyūhais tiniśasya koṭaravati skandhe nilīya sthitaṃ % vīrun-nīḍa-kapota-kūjitam anukrandanty adhaḥ kukkubhāḥ // VidSrk_31.7 *(987) //

(ma.a.mi. 9.7)

uddāma-jvalad-aṃśu-māli-kiraṇa-vyarthātirekād iva $ cchāyāḥ saṃprati yānti piṇḍa-padavīṃ mūleṣu bhūmīruhām &
kiṃ caitad-danujādhirāja-yuvatī-vargāvagāhotsarat- % kṣobhoḍḍīna-vihaṅga-maṇḍala-kṛtālīkātapatraṃ saraḥ // VidSrk_31.8 *(988) //

dharmāśokasya --


dhatte padma-latā-dalepsur upari khaṃ karṇatālaṃ dvipaḥ $ śaṣpa-stamba-rasān niyacchati śikhī madhye śikhaṇḍaṃ śiraḥ &
mithyā leḍhi mṛṇāla-koṭi-rabhasād daṃṣṭrāṅkuraṃ śūkaro % madhyāhne mahiṣaś ca vāñchati nija-cchāyā-mahā-kardamam // VidSrk_31.9 *(989) //

kasyacit | (Vsbvi.śā.bha. 1.43, Skmsa.u.ka. 1192, rājaśekharasya)

viśantīnāṃ snātuṃ jaghana-pariveśair mṛgadṛśāṃ $ yad ambhaḥ saṃprāptaṃ pramada-vana-vāpyās taṭa-bhuvam &
gabhīre tan nābhī-kuhara-pariṇāhe 'dhvani sakṛt % kuhuṅkāra-sphāraṃ racayati ca nādaṃ namati ca // VidSrk_31.10 *(990) //

rājaśekharasya (Viddhaśālabhañjikā vi.śā.bha. 1.44)
rājaśekharasya

viṣvaṅ murmura-narma bibhrati pathāṃ garbheṣv adabhrāḥ paṭu- $ jyotir mukta-nirabhra-dīdhiti-ghaṭā-nirdhūpitā dhūlayaḥ &
megha-cchāya-dhiyābhidhāvati puro nirdagdha-dūrvāvanaṃ % pānthaḥ kiṃ ca marīci-vīciṣu payaḥ-pūra-bhramaḥ klāmati // VidSrk_31.11 *(991) //

dhvāntānīla-vanādri-koṭara-gṛheṣv adhyāsate kokilāḥ $ pānthāḥ potavad āpibanti kaluṣaṃ dhānyāḥ prataptaṃ payaḥ &
tallāmbho vana-tāmasolla-nivahasyāśakta-sūrya-sruti- % vrāta-sphīta-varāhasairi-bhasa-bhāsva-sthaiṇa-yūthāc cyutam // VidSrk_31.12 *(992) //

dhūmo 'ṭann aṭavīṣu cāṭu-paṭalānāṭīkayaty ucchalat- $ pāṃśu-prāṃśu-bharābhir ābhir abhito vātormibhir vartmanaḥ &
utsarpad-dava-dhūma-vibhrama-bharaḥ kiṃ ca pratīcīr apaḥ % kurvanty accha-marīci-vīci-nicaya-bhrāntyā hradānte mṛgāḥ // VidSrk_31.13 *(993) //

buddhākaraguptasya --

madhyāhne parinirmaleṣu śakulaḥ śaivālamālāmbuṣu $ sthūlatvāj jala-raṅgu-nirjita-bhayaḥ pucchāgra-romāvalīḥ &
līlā-tāṇḍava-ḍambarair avakiran pānīya-pūrṇodarasḥ % tuṇḍāgrāt kṣaṇa-pīta-vāri-guḍikām udgīrya saṃlīyate // VidSrk_31.14 *(994) //



iti madhyāhna-vrajyā
||31||

___________________________________________________________________

(32)
32. tato yaśo-vrajyā

deva svasti vayaṃ dvijās tata itas tīrtheṣu sisnāsavaḥ $ kālindī-sura-sindhu-saṅga-payasi snātuṃ samīhāmahe &
tad yācemahi sapta-piṣṭapa-śucībhāvaikatāna-vrataṃ % saṃyaccha svayaśaḥ sitāsita-payo-bhedād viveko 'stu naḥ // VidSrk_32.1 *(995) //

kasyacit | (Skmsa.u.ka. 1605, rathāṅgasya)

kiṃ vṛttāntaiḥ para-gṛha-gataiḥ kiṃtu nāhaṃ samarthas $ tūṣṇīṃ sthātuṃ prakṛti-mukharo dākṣiṇātya-svabhāvaḥ &
deśe deśe vipaṇiṣu tathā catvare pāna-goṣṭhyām % unmatteva bhramati bhavato vallabhā hanta kīrtiḥ // VidSrk_32.2 *(996) //

tutātitasya | (Svsu.ā. 2544, Skmsa.u.ka. 1618, Spdśā.pa. 1227)

sā candrād api candanād api dara-vyākoṣa-kundād api $ kṣīrābdher api śeṣato 'pi phaṇinaś caṇḍīśa-hāsād api &
karṇātī-sita-danta-patra-mahaso 'py atyantam uddyotinī % kīrtis te bhuja-vīrya-nirjita-ripor loka-trayaṃ bhrāmyati // VidSrk_32.3 *(997) //

vārtika-kārasya | (Skmsa.u.ka. 1625, rājaśekharasya)

tvad-yaśo-rāja-haṃsasya $ pañjaraṃ bhuvana-trayam &
amī pānaka-raṅkābhāḥ % saptāpi jala-rāśayaḥ // VidSrk_32.4 *(998) //

bimbokasya --

yat kṣāraṃ ca malīmasaṃ ca jaladher ambhas tad ambhodharaiḥ $ kṛtvā svādu ca nirmalaṃ ca nihitaṃ yatnena śuktau tathā &
yenānarghatayā ca sundaratayā cedaṃ yaśobhis tava % spardhām etya virājate nanu pariṇāmo 'dbhuto bhautikaḥ // VidSrk_32.5 *(999) //

acalasiṃhasya --

dṛṣṭaṃ saṃgara-sākṣibhir nigaditaṃ vaitālika-śreṇibhir $ nyastaṃ cetasi khañjanaiḥ sukavibhiḥ kāvyeṣu saṃcāritam &
utkīrṇaṃ kuśalaiḥ praśastiṣu sadā gītaṃ ca nākeṣadāṃ % dārer ujjayinī-bhujaṅga bhavataś candrāvadātaṃ yaśaḥ // VidSrk_32.6 *(1000) //

kasyacit | (Skmsa.u.ka. 1609, rājaśekharasya)

utkallolasya lakṣmīṃ lavaṇa-jalanidhir lambhitaḥ kṣīra-sindhoḥ $ ko vindhyaḥ kaś ca gaurī-gurur iti marutām abhyudasto vivekaḥ &
nītāḥ karkatvam arka-pravahaṇa-harayo hāritotsaṅga-lakṣmā % rājann uddāma-gaurair ajani ca rajanī-vallabhas tvad-yaśo bhoḥ // VidSrk_32.7 *(1001) //

abhinandasya

nirmukta-śeṣa-dhavalair acalendra-mantha- $ saṃkṣubdha-dugdha-maya-sāgara-garbha-gauraiḥ &
rājann idaṃ bahula-pakṣa-dalan-mṛgāṅka- % cchedojjvalais tava yaśobhir aśobhi viśvam // VidSrk_32.8 *(1002) //



svasti kṣīrābdhi-madhyān nija-dayita-bhujābhyantara-sthābja-hastā $ kṣmāyām akṣāma-kīrtiṃ kuśalayati mahā-bhūbhujaṃ bhojya-devam &
kṣemaṃ me 'nyad yugāntāvadhi tapatu bhavān yad-yaśo-ghoṣaṇābhiḥ % devo nidrā-daridraḥ saphalayati harir yauvana-rddhiṃ mameti // VidSrk_32.9 *(1003) //


tvat-kīrtir jāta-jāḍyeva $ saptāmbhonidhi-majjanāt &
pratāpāya jagannātha % yātā mārtaṇḍa-maṇḍalam // VidSrk_32.10 *(1004) //

kā tvaṃ, kuntala-malla-kīrtir, ahaha kvāsi sthitā, na kvacit $ sakhyas tās tava kutra kutra vada vāg lakṣmīs tathā kāntayaḥ &
vāg yātā caturānanasya vadanaṃ lakṣmīr murārer uraḥ % kāntir maṇḍalam aindavaṃ mama punar nādyāpi viśrāma-bhūḥ // VidSrk_32.11 *(1005) //

kasyacit | (Skmsa.u.ka. 1616, chittapasya)

āsīd uptaṃ yad etad raṇa-bhuvi bhavatā vairi-mātaṅga-kumbhān $ muktā-bījaṃ tad etat trijagati janayāmāsa kīrti-drumaṃ te &
śeṣo mūlaṃ prakāṇḍaṃ hima-girir udadhir dugdha-pūrālavālaṃ % jyotsnā śākhā-pratānaḥ kusumam uḍu-cayo yasya candraḥ phalaṃ ca // VidSrk_32.12 *(1006) //

kasyacit | (Skmsa.u.ka. 1623, hareḥ)

adya svarga-vadhū-gaṇe guṇamaya tvat-kīrtim indūjjvalām $ uccair gāyati niṣkalaṅkima-daśām ādāsyate candramāḥ &
gītā-karṇana-moda-mukta-yavasa-grāsābhilāṣo vada % svāminn aṅka-mṛgaḥ kiyanti hi dināny etasya vartiṣyate // VidSrk_32.13 *(1007) //

| (Skmsa.u.ka. 1634, murāreḥ)

abhayam abhayaṃ deva brūmas tavāsilatāvadhūḥ $ kuvalayadalaśyāmā śatror uraḥsthalaśāyinī &
samayasulabhāṃ kīrtiṃ bhavyām asūta sutām asāv % api ramayituṃ rāgāndheva bhramaty akhilaṃ jagat // VidSrk_32.14 *(1008) //

amara-siṃhasya --

dyām āvṛṇoti dharaṇī-talam ātanoti $ pātāla-mūla-timirāṇi tiraskaroti &
hārāvalī-hariṇa-lakṣma-harāṭṭa-hāsa- % heramba-danta-hari-śaṅkha-nibhaṃ yaśas te // VidSrk_32.15 *(1009) //

deva tvad-yaśasi prasarpati śanair lakṣmī-sudhoccaiḥ-śravaś $ candrairāvata-kaustubhāḥ sthitim ivāmanyanta dugdhodadhau &
kiṃ tv ekaḥ param asti dūṣaṇa-kaṇo yan nopayāti bhramāt % kṛṣṇaṃ śrīḥ śiti-kaṇṭham adri-tanayā nīlāmbaraṃ revatī // VidSrk_32.16 *(1010) //

airāvaṇanti kariṇaḥ phaṇino 'py aśeṣāḥ $ śeṣanti hanta vihagā api haṃsitāraḥ &
nīlotpalāni kumudanti ca sarva-śailāḥ % kailāsituṃ vyavasitā bhavato yaśobhiḥ // VidSrk_32.17 *(1011) //*

kasyacit (Skmsa.u.ka. 1604, mahāśakteḥ)

rāmaḥ sainya-samanvitaḥ kṛta-śilā-setur yad ambhonidheḥ $ pāraṃ laṅghitavān purā tad adhunā nāścaryam utpādayet &
ekākiny api setu-bandha-rahitān saptāpi vārāṃ nidhīn % helābhis tava deva kīrti-vanitā yasmāt samullaṅghati // VidSrk_32.18 *(1012) //*

tasyaiva | (Skmsa.u.ka. 1617)

na tac citraṃ yat te vitata-karavālogra-rasano $ mahī-bhāraṃ voḍhuṃ bhuja-bhujaga-rājaḥ prabhavati &
yad udbhūtenedaṃ nava-visalatā-tantu-śucinā % yaśo-nrimokeṇa sthagitam avanī-maṇḍalam abhūt // VidSrk_32.19 *(1013) //

saṅgha-śriyaḥ | (Skmsa.u.ka. 1606)

śrīkhaṇḍa-pāṇḍima-rucaḥ sphuṭa-puṇḍarīka- $ ṣaṇḍa-prabhā-paribhava-prabhavās tudanti &
tvat-kīrtayo gagana-dig-valayaṃ tad-antaḥ- % piṇḍībhavan-niviḍa-mūrti-paramparābhiḥ // VidSrk_32.20 *(1014) //

buddhākara-guptasya --

apanaya mahā-mohaṃ rājann anena tavāsinā $ kathaya kuhaka-krīḍāścaryaṃ kathaṃ kva ca śikṣitam &
yad ari-rudhiraṃ pāyaṃ pāyaṃ kusumbha-rasāruṇaṃ % jhagiti vamati kṣīrāmbhodhi-pravāhasitaṃ yaśaḥ // VidSrk_32.21 *(1015) //

dakṣasya | (Skmsa.u.ka. 1513)

tvaṃ kāmboja virājase bhuvi bhavat-tāto divi bhrājate $ tat-tātas tu vibhūṣaṇaḥ sa kim api brahmaukasi dyotate &
yuṣmābhis tribhir ebhir arpita-tanus tvat-kīrtir ujjṛmbhiṇī % māṇikya-stavaka-traya-praṇayinīṃ hārasya dhatte śriyam // VidSrk_32.22 *(1016) //

vasukalpasya --

janānurāga-miśreṇa $ yaśasā tava sarpatā &
dig-vadhūnāṃ mukhe jātam % akasmād ardha-kuṅkumam // VidSrk_32.23 *(1017) //

indor lakṣma tripura-jayinaḥ kaṇṭha-mūlaṃ murārir $ dig-nāgānāṃ mada-jalam asībhāñji gaṇḍa-sthalāni &
adyāpy urvī-valaya-tilaka śyāmalimnāvaliptāny % ābhāsante vada dhavalitaṃ kiṃ yaśobhis tvadīyaiḥ // VidSrk_32.24 *(1018) //


|| iti yaśo-vrajyā ||
||32||

___________________________________________________________________

33. tato 'nyāpadeśa-vrajyā ||33

aye muktā-ratna prasara bahir uddyotaya gṛhān $ api kṣoṇīndrāṇāṃ kuru phalavataḥ svān api guṇān &
kim atraivātmānaṃ jarayasi mudhā śukti-kuhare % mahā-gambhīro 'yaṃ jaladhir iha kas tvāṃ gaṇayati // VidSrk_33.1 *(1019) //

murāreḥ | (Skmsa.u.ka. 1730)

apratyākalita-prabhāva-vibhave sarvāśrayāmbhonidhau $ vāso nālpa-tapaḥ-phalaṃ yad aparaṃ doṣo 'yam eko mahān &
śambūko 'pi yad atra durlabhatarair ratnair anarghaiḥ saha % spardhām eka-nivāsa-kāraṇa-vaśād ekāntato vāñchati // VidSrk_33.2 *(1020) //

padmākaraḥ parimito 'pi varaṃ sa eva $ yasya sva-kāma-vaśataḥ paribhujyate śrīḥ &
kiṃ tena nīra-nidhinā mahatā taṭe 'pi % yasyormayaḥ prakupitā galahastayanti // VidSrk_33.3 *(1021) //

dāmodarasya --

nīre 'smin amṛtāṃśum utsukatayā kartuṃ kare kautukin $ mā nimne 'vatarārjavād iyam adhas tasya praticchāyikā &
martye 'sya grahaṇaṃ kva darśana-sudhāpy unmukta-netra-śriyāṃ % svar-loke 'pi lavaḥ śaveśvara-jaṭā-jūṭaika-cūḍāmaṇiḥ // VidSrk_33.4 *(1022) //

vallaṇasya --

kenāsīnaḥ sukham akaruṇenākarād uddhṛtas tvaṃ $ vikretuṃ vā tvam abhilaṣitaḥ kena deśāntare 'smin &
yasmin vitta-vyaya-bhara-saho grāhakas tāvad āstāṃ % nāsti bhrātar marakata-maṇe tvat-parīkṣākṣamo 'pi // VidSrk_33.5 *(1023) //

kasyacit | (Spdśā.pa. 1110, Smvsū.mu. 28.11, Skmsa.u.ka. 1725, maṅgalasya)

mūrdhāropaṇa-satkṛtair diśi diśi kṣudrair vihaṅgair gataṃ $ chāyā-dāna-nirākṛta-śrama-bharair naṣṭaṃ mṛgair bhīrubhiḥ &
hā kaṣṭaṃ phala-lolupair apasṛtaṃ śākhāmṛgaiś cañcalair % ekenaiva davānala-vyatikaraḥ soḍhaḥ paraṃ śākhinā // VidSrk_33.6 *(1024) //

kasyacit | (Skmsa.u.ka. 1882)

ayaṃ vārām eko nilaya iti ratnākara iti $ śrito 'smābhis tṛṣṇā-taralita-manobhir jalanidhiḥ &
ka evaṃ jānīte nija-kara-puṭī-koṭara-gataṃ % kṣaṇādenaṃ tāmyat-timi-makaram āpāsyati muniḥ // VidSrk_33.7 *(1025) //

kavinandasya | (Kuval, p. 108, Smvsū.mu. 27.18, Skmsa.u.ka. 1683, vidyāpateḥ)

janma vyoma-saraḥ-saroja-kuhare mitrāṇi kalpa-drumāḥ $ krīḍā svarga-purandhribhiḥ paricitāḥ sauvarṇa-vallī-srajaḥ &
apy asmād avatāra eva bhavato nonmāda-bherī-ravaḥ % samyaṅ mūrchiti-kelayaḥ punar ime bhṛṅga dvir abhyāhatiḥ // VidSrk_33.8 *(1026) //

aṅgenāṅgam anupraviśya milato hastāvalepādibhiḥ $ kā vārtā yudhi gandha-sindhura-pateḥgr gandho 'pi cet ke dvipāḥ &
jetavyo 'sti hareḥ sa lāñchanam ato vandāmahe tām abhūd % yad-garbhe śarabhaḥ svayaṃjaya iti śrutvāpi yo nāṅkitaḥ // VidSrk_33.9 *(1027) //

vallaṇasyaitau --


ājanma-sthitayo mahī-ruha ime kūle samunmūlitāḥ $ kallolāḥ kṣaṇa-bhaṅgurāḥ punar amī nītāḥ parām unnatim &
antaḥ prastara-saṃgraho bahir api bhraśyanti gandha-drumā % bhrātaḥ śoṇa na so 'sti yo na hasati tvat-saṃpadāṃ viplave // VidSrk_33.10 *(1028) //

kasyacit | (Spdśā.pa. 1122, Smvsū.mu. 30.5, Skmsa.u.ka. 1737, amara-siṃhasya)

amuṃ kāla-kṣepaṃ tyaja jalada gambhīra-madhuraiḥ $ kim ebhir nirghoṣaiḥ sṛja jhaṭiti jhātkāri salilam &
aye paśyāvasthām akaruṇa-samīra-vyatikara- % sphurad-dāva-jvālāvali-jaṭila-mūrter viṭapinaḥ // VidSrk_33.11 *(1029) //

kasyacit | (Skmsa.u.ka. 1940)

yuktaṃ tyajanti madhupāḥ sumano-vināśa- $ kāle yad enam avanī-ruham etad astu &
etat tv adṛṣṭa-caram aśruta-vārtam etāḥ % śākhā-tvaco 'pi tanu-kāṇḍa-samās tyajanti // VidSrk_33.12 *(1030) //

sa vandyaḥ pāthodaḥ sa khalu nayanānanda-jananaḥ $ parārthe nīce 'pi vrajati laghutāṃ yo 'rthi-subhagām &
kathāpi śrotavyā bhavati hata-ketor na ca punar % janānāṃ dhvaṃsāya prabhavati hi yasyodgatir api // VidSrk_33.13 *(1031) //

udañcad-dharmāṃśu-dyuti-paricayonnidra-bisinī- $ ghanāmodāhūta-bhramara-bhara-jhaṅkāra-madhurām &
apaśyat kāsāra-śriyam amṛta-varti-praṇayinīṃ % sukhaṃ jīvaty andhūdaravivaravarti plava-kulam // VidSrk_33.14 *(1032) //

maitrīśriyaḥ --

suvarṇakāra śravaṇocitāni $ vastūni vikretum ihāgatas tvam &
kuto 'pi nāśrāvi yad atra pallyāṃ % pallīpatir yāvad aviddha-karṇaḥ // VidSrk_33.15 *(1033) //

yasyāvandhya-ruṣaḥ pratāpa-vasater nādena dhairya-druhāṃ $ śuṣyanti sma mada-pravāha-saritaḥ sadyo 'pi dig-dantinām &
daivāt kaṣṭa-daśā-vaśaṃ gatavataḥ siṃhasya tasyādhunā % karṣaty eṣa kareṇa keśara-saṭābhāraṃ jarat-kuñjaraḥ // VidSrk_33.16 *(1034) //


utkrāntaṃ giri-kūṭa-laṅghana-sahaṃ te vajra-sārā nakhās $ tat-tejaś ca tad ūrjitaṃ sa ca nagonmāthī ninādo mahān &
ālasyād avimuñcatā giri-guhāṃ siṃhena nidrālunā % sarvaṃ viśva-jayaika-sādhanam idaṃ labdhaṃ na kiṃcit kṛtam // VidSrk_33.17 *(1035) //

kasyacit | (Skmsa.u.ka. 1818)

haṃho janāḥ pratipathaṃ pratikānanaṃ ca $ tiṣṭhantu nāma taravaḥ phalitā natāś ca &
anyaiva sā sthitir aho malaya-drumasya % yad gandha-mātram api tāpam apākaroti // VidSrk_33.18 *(1036) //

yan nīḍa-prabhavo yad añjana-rucir yat khecaro yad dvijas $ tena tvaṃ svajanaḥ kileti karaṭair yat tair upabrūyase &
tatrātīndriya-modi-māṃsala-rasodgāras tavaiṣa dhvanir % doṣo 'bhūt kalakaṇṭha-nāyaka nijas teṣāṃ svabhāvo hi saḥ // VidSrk_33.19 *(1037) //

vallaṇasya --


kiṃ te namratayā kim unnatatayā kiṃ te ghana-cchāyayā $ kiṃ te pallava-līlayā kim anayā cāśoka puṣpa-śriyā &
yat tvan-mūla-niṣaṇṇa-svinna-pathika-stomaḥ stuvann anv aho % na svādūni mṛdūni khādati phalāny ākaṇṭham utkaṇṭhitaḥ // VidSrk_33.20 *(1038) //

kasyacit | (Spdśā.pa. 1004, Smvsū.mu. 33.32, śrī-bhojadevasya; Skmsa.u.ka. 1910, kavirāja-śrī-nārāyaṇasya)

kalyāṇaṃ naḥ kim adhikam ito vartanārthaṃ yad asmāl $ lūtvā vṛkṣān ahaha dahasi mrāta-raṅgāra-kāra &
kiṃ tv etasminn aśani-piśunair ātapair ākulānām % adhvanyānām aśaraṇa-maru-prāntare ko 'bhyupāyaḥ // VidSrk_33.21 *(1039) //

gadādharasya | (Spdśā.pa. 1183, Smvsū.mu. 33.6, Skmsa.u.ka. 1925)

rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa $ pāśair mahī hutavaha-jvalitā vanāntāḥ &
vyādhāḥ padāny anusaranti gṛhīta-cāpāḥ % kaṃ deśam āśrayatu yūthapatir mṛgāṇām // VidSrk_33.22 *(1040) //

ādāya vāri paritaḥ saritāṃ śatebhyaḥ $ kiṃ nāma sādhitam anena mahārṇavena &
kṣārīkṛtaṃ ca vaḍavā-dahane hutaṃ ca % pātāla-kukṣi-kuhare viniveśitaṃ ca // VidSrk_33.23 *(1041) //


soḍha-prauḍha-hima-klamāni śanakaiḥ patrāṇy adhaḥ kurvate $ saṃbhāvya-cchada-vāñchayaiva taravaḥ kecit kṛtaghna-vratāḥ &
nāmany anta tadātanīm api nija-cchāyākṣitiṃ taiḥ punas % teṣām eva tale kṛtajña-caritaiḥ śuṣyadbhir apy āsyate // VidSrk_33.24 *(1042) //

kasyacit | (Smvsū.mu. 33.8, bilhaṇasya; Skmsa.u.ka. 1885, acala-siṃhasya)

madoṣmā-saṃtāpād vana-kari-ghaṭā yatra vimale $ mamajjur niḥśeṣaṃ taṭa-nikaṭa evonnata-karāḥ &
gate daivād śoṣaṃ vara-sarasi tatraiva taralā % baka-grāsa-trāsād viśati śapharī paṅkam adhunā // VidSrk_33.25 *(1043) //

kasyacit | (Skmsa.u.ka. 1750, madhura-śīlasya)

yad vīcībhiḥ spṛśasi gaganaṃ yac ca pātāla-mūlaṃ $ ratnair udyotayasi payasā yat dharitrīṃ pidhatse &
dhik tat sarvaṃ tava jalanidhe yad vimucyāśru-dhārās % tīre nīra-grahaṇa-vimukhair adhvagair ujjhito 'si // VidSrk_33.26 *(1044) //

kasyacit | (Spdśā.pa. 1090, Smvsū.mu. 27.14, Skmsa.u.ka. 1693, śubhāṅkarasya)

lolā śrīḥ śaśa-bhṛt-kalaṅka-malinaḥ krūro maṇi-grāmaṇīr $ mādyaty atrabhramu-vallabho 'pi satataṃ tat kālakūṭaṃ viṣam &
ity antaḥ-sva-kuṭumba-durnaya-parāmarśāgninā dahyate % bāḍhaṃ vāḍava-nāmadheya-dahana-vyājena vārāṃ nidhiḥ // VidSrk_33.27 *(1045) //

kasyacit | (Skmsa.u.ka. 1696, vāṇī-kuṭila-lakṣmī-dharasya)

yan mārgoddhura-gandha-vāta-kaṇikātaṅkārti-nānā-darī- $ koṇodañcad-uro-nigūhita-śiraḥ-pucchā harīṇāṃ gaṇāḥ &
dṛpyad-durdama-gandha-sindhura-jayotkhāto 'pi kāmaṃ stutiḥ % smero 'yaṃ śarabhaḥ parāṃ hṛdi ghṛṇām āyāti jāti-smaraḥ // VidSrk_33.28 *(1046) //

kasyacit | (Skmsa.u.ka. 1812, vallaṇasya)

ekenāpi payodhinā jalamucas te pūritāḥ koṭiśo $ jāto nāsya kuśāgra-līna-tuhina-ślakṣṇo 'pi toya-vyayaḥ &
āho śuṣyati daiva-dṛṣṭi-valanād ambhobhir ambho-mucaḥ % saṃbhūyāpi vidhātum asya rajasi staimityam apy akṣamāḥ // VidSrk_33.29 *(1047) //

kasyacit | (Skmsa.u.ka. 1677, śabdārṇavasya)

maryādā-bhaṅga-bhīter amita-rasatayā dhairya-gāmbhīrya-yogān $ na kṣubhyanty eva tāvan niyamita-salilāḥ sarvadaite samudrāḥ &
āho kṣobhaṃ vrajeyuḥ kvacid api samaye daiva-yogāt tadānīṃ % na kṣoṇī nādri-vargā na ca ravi-śaśinau sarvam ekārṇavaṃ syāt // VidSrk_33.30 *(1048) //

kasyacit | (Srkm 1680, suvarṇa-rekhasya)

śrutaṃ dūre ratnākara iti paraṃ nāma jaladher $ na cāsmābhir dṛṣṭā nayana-patha-gamyasya maṇayaḥ &
puro naḥ saṃprāptās taṭa-bhuvi salipsaṃ tu vasatām % udagrāḥ kallolāḥ sphuṭa-vikaṭa-daṃṣṭrāś ca makarāḥ // VidSrk_33.31 *(1049) //

succhāyaṃ phala-bhāra-namra-śikharaṃ sarvārti-śānti-pradaṃ $ tvām ālokya mahīruhaṃ vayam amī mārgaṃ vihāyāgatāḥ &
antas te yadi koṭarodara-calad-vyālāvalī-visphurad- % vaktodvānta-viṣānalātibhayadaṃ vandyas tadānīṃ bhavān // VidSrk_33.32 *(1050) //

kasyacit | (Skmsa.u.ka. 1883, vidyāyāḥ)

parabhṛta-śiśo maunaṃ tāvan vidhehi nabhastalot- $ patana-vidhaye pakṣau syātāṃ na yāvad imau kṣamau &
dhruvam itarathā draṣṭavyo 'si svajāti-vilakṣaṇa- % dhvanita-kupita-dhvāṅkṣa-troṭī-puṭāhati-jarjaraḥ // VidSrk_33.33 *(1051) //

kasyacit | (Smvsū.mu. 14.9, Skmsa.u.ka. 1985, acala-siṃhasya)

majjat-koṭhara-nakhara-kṣata-kṛtti-kṛtta- $ rakta-cchaṭāchurita-kesara-bhāra-kāyaḥ &
siṃho 'py alaṅghya-mahimā harinām adheyaṃ % dhatte jarat-kapir apīti kim atra vācyam // VidSrk_33.34 *(1052) //

kva malaya-taṭī janma-sthānaṃ kva te ca vanecarāḥ $ kva khalu paraśu-cchedaḥ kvāsau dig-antara-saṃgatiḥ &
kva ca khara-śilā-paṭṭe ghṛṣṭiḥ kva paṅka-sarūpatā % malayaja sakhe mā gāḥ khedaṃ guṇās tava dūṣaṇam // VidSrk_33.35 *(1053) //

kasyacit | (Skmsa.u.ka. 1895, malayajasya)

vadata vidata-jambūdvīpa-saṃvṛtta-vārtāṃ $ katham api yadi dṛṣṭaṃ vārivāhaṃ vihāya &
sariti sarasi sindhau cātakenārpito 'sāv % api vahala-pipāsā-pāṃśulaḥ kaṇṭha-nālaḥ // VidSrk_33.36 *(1054) //

lakṣmīdharasya | (Skmsa.u.ka. 1962)

uccair unmathitasya tena balinā daivena dhik-karmaṇā $ lakṣmīm asya nirasyato jalanidher jātaṃ kim etāvatā &
gāmbhīryaṃ kim ayaṃ jahāti kim ayaṃ puṣṇāti nāmbhodharān % maryādāṃ kim ayaṃ bhinatti kim ayaṃ na trāyate vāḍavam // VidSrk_33.37 *(1055) //

kasyacit | (Skmsa.u.ka. 1673, lakṣmīdharasya)

unmukta-krama-hāri-meru-śikharāt krāmantam anyo dharaḥ $ ko 'tra tvāṃ śarabhī-kiśora-pariṣad-dhaureya dhartuṃ kṣamaḥ &
tasmād durgam aśṛṅgala ghana-kalā-durlālitātman vraja % tvad-vāsāya sa eva kīrṇa-kanaka-jyotsno girīṇāṃ patiḥ // VidSrk_33.38 *(1056) //

vallaṇasya (Skmsa.u.ka. 1811)

durdināni praśāntāni $ dṛṣṭas tvaṃ tejasāṃ nidhiḥ &
athāśāḥ pūrayann eva % kiṃ meghair vyavadhīyate // VidSrk_33.39 *(1057) //

vyāpyāśāḥ śayitasya vīci-śikharair ullikhya khaṃ preṅkhataḥ $ sindhor locana-gocarasya mahimā teṣāṃ tanoty adbhutam &
saṃśliṣṭāṅguli-randhra-līna-makara-grāhāvalir nīravo % yair nāyaṃ kara-śuktikodara-laghur dṛṣṭo muner añjalau // VidSrk_33.40 *(1058) //

abhinandasya | (Skmsa.u.ka. 1681)

bhekaiḥ koṭara-śāyibhir mṛtam iva kṣmāntargataṃ kacchapaiḥ $ pāṭhīnais pṛthu-paṅkapīṭha-luṭhanād asmin muhur mūrcchitam &
tasminn eva sarasy akāla-jaladenāgatya tac ceṣṭitaṃ % yenākumbha-nimagna-vanya-kariṇāṃ yūthaiḥ payaḥ pīyate // VidSrk_33.41 *(1059) //

dvandūkasya | (Bp 201, Svsu.ā. 843, dakṣiṇātyasya; Spdśā.pa. 777, akālajaladasya; Skmsa.u.ka. 1755, chittapasya)

haṃho siṃha-kiśoraka tyajasi cet kopaṃ vadāmas tadā $ hatvainaṃ kariṇāṃ sahasram akhilaṃ kiṃ labdham āyuṣmatā &
evaṃ kartum ahaṃ samartha iti ced dhiṅ mūrkha kiṃ sarvato % nālaṃ plāvayituṃ jagaj-jala-nidhir dhairyam yad ālambate // VidSrk_33.42 *(1060) //

kasyacit | (Skmsa.u.ka. 1825, vīrya-mitrasya)

satyaṃ pippala-pādapottama ghana-cchāyonnatena tvayā $ san-mārgo 'yam alaṃkṛtaḥ kim aparaṃ tvaṃ mūrti-bhedo hareḥ &
kiṃ cānyat-phala-bhoga-kṛṣṭa-mukharās tvām āśritāḥ patriṇo % yat-puṃskokila-kūjitaṃ vidadhate tan nānurūpaṃ param // VidSrk_33.43 *(1061) //

kasyacit | (Skmsa.u.ka. 1897, śālika-nāthasya)

nyagrodhe phala-śālini sphuṭa-rasaṃ kiṃcit phalaṃ pacyate $ bījāny aṅkura-gocarāṇi katicit sidhyanti tatrāpi ca &
ekas tatra sa kaścid aṅkura-varo badhnāti tām unnatiṃ % yām adhyan yajanaḥ svamātaram iva klānti-cchide dhāvati // VidSrk_33.44 *(1062) //

śālikanāthasya | (Skmsa.u.ka. 1926, śālikasya)

etasmin kusume svabhāva-mahati prāyo garīyaḥ phalaṃ $ ramyaṃ svādu sugandhi śītalam alaṃ prāptavyam ity āśayā &
śālmalyāḥ paripāka-kāla-kalanā-rodhena kīraḥ sthito % yāvat tat-puṭa-sandhi-nirgata-patat-tūlaṃ phalāt paśyati // VidSrk_33.45 *(1063) //

śālika-nāthasya | (Skmsa.u.ka. 1915)

mādhuryād atiśaityataḥ śucitayā saṃtāpa-śāntyā dvayoḥ $ sthāne maitryam idaṃ payaḥ paya iti kṣīrasya nīrasya ca &
tatrāpy arṇasi varṇanā sphurati me yat-saṃgatau vardhate % dugdhaṃ yena puraiva cāsya suhṛdaḥ kvāthe svayaṃ kṣīyate // VidSrk_33.46 *(1064) //

dāraiḥ krīḍitam unmadaiḥ sura-guros tenaiva naivāmunā $ bhagnaṃ bhūri surāsura-vyatikare tenaiva naivāmunā &
naivāyaṃ sa imaṃ nṛjaḥ sa iva vā naivaiṣa doṣākaraḥ % ko 'yaṃ bhoḥ śaśinīva locanavatām arke kalaṅkaḥ samaḥ // VidSrk_33.47 *(1065) //

madhukūṭasya --

āyānti yānti satataṃ nīraṃ śiśiraṃ kharaṃ na gaṇayanti /*
vidmo na hanta divasāḥ kasya kim ete kariṣyanti // VidSrk_33.48 *(1066) //*

upālabhyo nāyaṃ sakala-bhuvanāścarya-mahimā $ harer nābhī-padmaḥ prabhavati hi sarvatra niyatiḥ &
yad atraiva brahmā pibati nijam āyur madhu punar % vilumpanti svedādhikam amṛta-hṛdyaṃ madhulihaḥ // VidSrk_33.49 *(1067) //

yadā hatvā kṛtsnāṃ timira-paṭalīṃ jāta-mahimā $ jagan-netraṃ mitraḥ prabhavati gato 'sāv avasaraḥ &
idānīm astādriṃ śrayati galitāloka-vibhavaḥ % piśācā valgantu sthagayatu tamisraṃ ca kakubhaḥ // VidSrk_33.50 *(1068) //

kuśalanāthasya --

upādhvaṃ tat pānthāḥ punar api saro mārga-tilakaṃ $ yad āsādya svecchaṃ viharatha vinīta-klama-bharāḥ &
itas tu kṣārābdher jaraṭha-makara-kṣuṇṇa-payaso % nivṛttiḥ kalyāṇī na punar avatāraḥ katham api // VidSrk_33.51 *(1069) //

(Sksa.ka.ā. 4.97, Smvsū.mu. 31.12, Skmsa.u.ka. 1692, pāpākasya)

sa-līlaṃ haṃsānāṃ pibati nivaho yatra vimalaṃ $ jalaṃ tasmin mohāt sarasi rucire cātaka-yuvā &
svabhāvād garvād vā na pibati payas tasya śakunaiḥ % kim etenoccais tvaṃ bhavati laghimā vāpi sarasaḥ // VidSrk_33.52 *(1070) //

kasyacit | (Skmsa.u.ka. 1745, śakaṭī-yaśa-varasya)

prasīda prārambhād virama vinayethāḥ krudham imāṃ $ hare jīmūtānāṃ dhvanir ayam udīrṇo na kariṇām &
asaṃjñāḥ khalv ete jala-śikhi-maruddhūsa-nicayāḥ % prakṛtyā garjanti tvayi tu bhuvanaṃ nirmadam idam // VidSrk_33.53 *(1071) //

amara-siṃhasya | (Skmsa.u.ka. 1820)

akasmād unmatta praharasi kim adhva-kṣiti-ruhaṃ $ hradaṃ hastāghātair vidalasi kim utphulla-nalinam &
tadā jānīmas te karivara balodgāram asamaṃ % saṭāṃ suptasyāpi spṛśasi yadi pañcānana-śiśoḥ // VidSrk_33.54 *(1072) //

nārāyaṇasya | (Skmsa.u.ka. 1831)

samudreṇāntasthas taṭa-bhuvi taraṅgair akaruṇaiḥ $ samutkṣipto 'smīti tvam iha paritāpaṃ tyaja maṇe &
avaśyaṃ ko 'pi tvad-guṇa-paricayākṛṣṭa-hṛdayo % narendras tvāṃ kuryān mukuṭa-makarī-cumbita-rucim // VidSrk_33.55 *(1073) //

kasyacit | (Skmsa.u.ka. 1718)

aśoke śokārtaḥ kim asi bakule 'py ākula-manāḥ $ nirānandaḥ kunde saha ca sahakārair na ramase &
kusumbhe viśrambhaṃ yad iha bhajase kaṇṭaka-śatair % asaṃdigdhaṃ dagdha-bhramara bhavitāsi kṣata-vapuḥ // VidSrk_33.56 *(1074) //

pātaḥ pūṣṇo bhavati mahate naiva khedāya yasmāt $ kālenāstaṃ ka iha na gatā yānti yāsyanti cānye &
etāvat tu vyathayati yadāloka-bāhyais tamobhis % tasmin eva prakṛti-mahati vyomni labdho 'vakāśaḥ // VidSrk_33.57 *(1075) //

kaścit kaṣṭaṃ kirati karakā-jālam eko 'timātraṃ $ garjaty eva kṣipati viṣamaṃ vaidyutaṃ vahnim anyaḥ &
sūte vātaṃ javanam aparas tena jānīhi tāvat % kiṃ vyādatse vihaga vadanaṃ tatra tatrāmbuvāhe // VidSrk_33.58 *(1076) //

mā sañcaiṣīḥ phala-samudayaṃ mā ca patraiḥ pidhās tvaṃ $ rodhaḥ-śākhin vitara tad idaṃ dānam evānukūlam &
nūnaṃ prāvṛt-samaya-kaluṣair ūrmibhis tāla-tuṅgair % adya śvo vā sarid akaruṇā tvāṃ śriyā pātayitrī // VidSrk_33.59 *(1077) //



āmodais te diśi diśi gatair dūram ākṛṣyamāṇāḥ $ sākṣāl lakṣmyās tava malayaja draṣṭum abhyāgatāḥ smaḥ &
paśyāmaḥ kiṃ subhaga bhavataḥ krīḍati kroḍa eva % vyāḍas tubhyaṃ bhavatu kuśalaṃ muñca naḥ sādhayāmaḥ // VidSrk_33.60 *(1078) //

kasyacit (Spdśā.pa. 998, Smvsū.mu. 33.24, Skmsa.u.ka. 1892, acala-siṃhasya)

aṇur api nanu naiva kroḍa-bhūṣāsya kācid $ paribhajasi yad etat tad-vibhūtis tathaiva &
iha sarasi manojñe saṃtataṃ pātum ambhaḥ % śrama-paribhava-magnāḥ ke na magnāḥ karīndrāḥ // VidSrk_33.61 *(1079) //

śrī-dharmakarasya --

nabhasi niravalambe sīdatā dīrgha-kālaṃ $ tvad-abhimukha-niviṣṭottāna-cañcu-puṭena &
jaladhara-jala-dhārā dūratas tāvad āstāṃ % dhvanir api madhuras te na śrutaś cātakena // VidSrk_33.62 *(1080) //

acala-siṃhasya | (Bp 208, Smvsū.mu. 13.2, Skmsa.u.ka. 1952)

śrama-parigatair vistīrṇa-śrīr asīti payaḥ paraṃ $ katipayam api tvatto 'smābhiḥ samudra samīhitam &
kim asi nitarām uktṣubhormiḥ prasīda namo 'stu te % pathi pathi śivāḥ santy asmākaṃ śataṃ kamalākarāḥ // VidSrk_33.63 *(1081) //

acalasya | (Skmsa.u.ka. 1690, kamala-guptasya)

kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitaṃ $ malayajasamo dṛṣṭo 'smābhirna ko 'pi mahīruhaḥ &
upacitaraso dāhe cchede śilātalagharṣaṇe 'py % adhikam adhikaṃ yat saurabhyaṃ tanoti manoharam // VidSrk_33.64 *(1082) //

taraṇi-nandinaḥ (Skmsa.u.ka. 1894)

abhipatati ghanaṃ śṛṇoti garjāḥ $ sahati śilāḥ sahate taḍit-taraṅgān &
visahati garutaṃ rutaṃ vidhatte % jala-pṛṣate kiyate 'pi cātako 'yam // VidSrk_33.65 *(1083) //

acalasya (Skmsa.u.ka. 1953, acala-siṃhasya)

baddho 'si viddhi tāvan madhu-rasana vyasanam īdṛg etad iti /*
anavahita-kamala-mīlana madhukara kiṃ viphalam utphalasi // VidSrk_33.66 *(1084) //*

tasyaiva --

hṛtvāpi vasu-sarvasvam amī te jaladāḥ sakhi /*
mitrāpy apakurvanti vipriyāṇāṃ tu kā kathā // VidSrk_33.67 *(1085) //*

śrī-phalenāmunaivāyaṃ $ kurute kiṃ na vānaraḥ &
hasaty ullasati preṅkhaty % adhastād īkṣate janam // VidSrk_33.68 *(1086) //

taraṇi-nandinaḥ --

anyo 'pi candana-taror mahanīya-mūrteḥ $ sekārtham utsahati tad-guṇa-baddha-tṛṣṇaḥ &
śākhoṭakasya punar asya mahāśayo 'yam % ambhoda eva śaraṇaṃ yadi nirguṇasya // VidSrk_33.69 *(1087) //



tvaṃ garja nāma visṛjāmbuda nāmbu nāma $ vidyul-latābhir abhitarjaya nāma bhūyaḥ &
prācīna-karma-paratantra-nija-pravṛtter % etasya paśya vihagasya gatis tvam eva // VidSrk_33.70 *(1088) //

kasyacit | (Skmsa.u.ka. 1963)

āmanthinī-kalaśa eṣa sa-dugdha-sindhur $ vetraṃ ca vāsukir ayaṃ girir eṣa manthaḥ &
saṃpraty upoḍha-mada-manthara-bāhu-daṇḍa- % kaṇḍūyanāvasara eva surāsurāṇām // VidSrk_33.71 *(1089) //

bhaṭṭa-gaṇapateḥ --

vyākurmahe bahu kim asya taroḥ sadaiva $ naisargiko 'yam upakāra-rasaḥ pareṣu &
unmūlito 'pi marutā bata vāri-durga- % mārge yad atra jana-saṃkramatām upetaḥ // VidSrk_33.72 *(1090) //

kasyacit | (Skmsa.u.ka. 1884)

visraṃ vapuḥ para-vadha-pravaṇaṃ ca karam $ tiryaktayaiva kathitaḥ sad-asad-vivekaḥ &
itthaṃ na kiṃcid api cāru mṛgādhipasya % tejas tu tat kim api yena jagad-varākam // VidSrk_33.73 *(1091) //

kasyacit | (Skmsa.u.ka. 1819, vasundharasya)

kasya tṛṣaṃ na kṣapayasi na payasi tava kathaya ke nimajjanti /*
yadi san-mārga-jalāśaya nakro na kroḍam adhivasati // VidSrk_33.74 *(1092) //*

vīrasya --

na sphūrjati na ca garjati na ca karakāḥ kirati sṛjati na ca taḍitaḥ /*
na ca vinimuñcati vātyāṃ varṣati nibhṛtaṃ mahā-meghaḥ // VidSrk_33.75 *(1093) //*

na bhavatu kathaṃ kadambaḥ pratipratīka-prarūḍha-ghana-pulakaḥ /*
viśvaṃ dhinoti jaladaḥ pratyupakāra-spṛhā-rahitaḥ // VidSrk_33.76 *(1094) //*

acala-siṃhasya --

karaṃ prasārya sūryeṇa $ dakṣiṇāśāvalambinā &
na kevalam anenātmā % divaso 'pi laghūkṛtaḥ // VidSrk_33.77 *(1095) //

na śakyaṃ sneha-pātrāṇāṃ $ vitānaṃ ca virūkṣaṇam &
dahyamānāny api sneha- % vyaktiṃ kṛtvā sphuṭanti yat // VidSrk_33.78 *(1096) //

nālambanāya dharaṇir na tṛṣārti-śāntyai $ saptāpi vāri-nidhayo na dhanāya meruḥ &
pūrvārjitāśubha-vaśīkṛta-pauruṣasya % kalpa-drumo 'pi na samīhitam ātanoti // VidSrk_33.79 *(1097) //


āśvāsya parvata-kulaṃ tapanoṣṇa-taptam $ uddāma-dāva-vidhurāṇi ca kānanāni &
nānā-nadīnada-śatāni ca pūrayitvā % rikto 'si yaj jalada saiva tavonnatā śrīḥ // VidSrk_33.80 *(1098) //

kasyacit | (Spdśā.pa. 778, Skmsa.u.ka. 1941)

ye pūrvaṃ paripālitāḥ phala-dala-cchāyādibhiḥ patriṇo $ viśrāma-drumaṃ kathyatāṃ tava vipat-kāle kva te sāmpratam &
etāḥ saṃnidhi-mātra-kalpita-puraskārās tu dhanyās tvaco % yāsāṃ chedanam antareṇa patito nāyaṃ kuṭhāras tvayi // VidSrk_33.81 *(1099) //

vittokasya | (Spdśā.pa. 985, Skmsa.u.ka. 1919)

dūraṃ yadi kṣipasi bhīma-javair marudbhiḥ $ sañcūrṇayasy api dṛḍhaṃ yadi vā śilābhiḥ &
saudāminībhir asakṛd yadi haṃsi cakṣur % nānyā gatis tad api vārida cātakasya // VidSrk_33.82 *(1100) //

yasyodare bahu-manoratha-manthareṇa $ saṃcintitaṃ kim api cetasi cātakena &
hā kaṣṭa miṣṭa-phaladāna-vidhāna-hetor % ambhodharāt patati saṃprati vajrapātaḥ // VidSrk_33.83 *(1101) //

laḍaha-candrasya | (Skmsa.u.ka. 1957)

deve kāla-vaśaṃ gate savitari prāpyāntarā-saṃgatiṃ $ hanta dhvānta kim edhase diśi diśi vyomnaḥ pratispardhayā &
tasyaivāstam upeyuṣaḥ kara-śatāny ādāya vidhvaṃsayann % eṣa tvāṃ kalitaḥ kalābhir udayaty agre śaśī pārvaṇaḥ // VidSrk_33.84 *(1102) //


dhanyas tvaṃ sahakāra saṃprati phalaiḥ kākān śukān pūrayan $ pūrvaṃ tu tvayi mukta-mañjari-bharonnidre ya indindaraḥ &
ākrīḍan nimiṣaṃ sa naiti phalitaṃ yat tvāṃ vikaśaika-mut % tad-dharmo 'sya phalāśayā paricayaḥ kalpa-drume 'py asti kim // VidSrk_33.85 *(1103) //

vallabhasya | (Skmsa.u.ka. 1791)

yaḥ pūrvaṃ sphuṭad-asthi-saṃpuṭa-mukhe niryat-pravālāṅkuro $ prāyaḥ sa dvidalādika-krama-vaśād ārabdha-śākā-śataḥ &
snigdhaṃ pallavito ghanaṃ mukulitaḥ sphāra-cchaṭaṃ puṣpitaḥ % sotkarṣaṃ phalito bhṛśaṃ ca vinataḥ ko 'py eṣa cūta-drumaḥ // VidSrk_33.86 *(1104) //

kasyacit | (Spdśā.pa. 1019, hetukasya; Smvsū.mu. 33.17, harṣasya; Skmsa.u.ka. 1904)

jāyante bahavo 'tra kacchapa-kule kiṃ tu kvacit kacchapī $ naikāpy ekam asūta nāpi ca punaḥ sūtena vā soṣyate &
ākalpaṃ dharaṇī-dharodvahanataḥ saṃkoca-khinnātmano % yaḥ kūrmasya dināni nāma katicid viśrāma-dāna-kṣamaḥ // VidSrk_33.87 *(1105) //

hanūmataḥ | (Skmsa.u.ka. 1643, śatānandasya)

bhava-kāṣṭha-mayī nāma $ nauke hṛdayavaty asi &
parakīyair aparathā % katham ākṛṣyase guṇaiḥ // VidSrk_33.88 *(1106) //

bhagavati yāmini vande tvayi bhuvi dṛṣṭaḥ pativratā-dharmaḥ /*
gatavati rajanī-nāthe kajjala-malinaṃ vapur vahasi // VidSrk_33.89 *(1107) //*

dhig etad gāmbhīryaṃ dhig amṛtamayatvaṃ ca jaladher $ dhig etāṃ drāghīyaḥ-pracalatara-kallola-bhujatām &
yad etasyaivāgre kavalita-tanur dāva-dahanair % na tīrāraṇyānī salila-culukenāpy upakṛtā // VidSrk_33.90 *(1108) //

kaṇikākārasya | (Skmsa.u.ka. 1695, kapāleśvarasya)

ambhonidher anavagīta-guṇaika-rāśer $ uccaiḥśrava-prabhṛtiṣu prasabhaṃ hṛteṣu &
āśvāsanaṃ yad avakṛṣṭam abhūn maharṣe % toyaṃ tvayā tad api niṣkaruṇena pītam // VidSrk_33.91 *(1109) //

vanārohasya --

katipaya-divasa-sthāyini mada-kāriṇi yauvane durātmānaḥ /*
vidadhati tathāparādhaṃ janmaiva yathā vṛthā bhavati // VidSrk_33.92 *(1110) //*

kasyacit | (Spdśā.pa. 1124, Smvsū.mu. 30.2; Skmsa.u.ka. 1738, bhojadevasya)

praśāntāḥ kallolāḥ stimita-masṛṇaṃ vāri vimalaṃ $ vinīto 'yaṃ veśaḥ śamam iva nadīnāṃ kathayati &
tathāpy āsāṃ tais tais tarubhir abhitas tīra-patitaiḥ % sa evāgre buddhau pariṇamati ruddho 'py avinayaḥ // VidSrk_33.93 *(1111) //

śabdārṇavasya | (Smvsū.mu. 30.4, Skmsa.u.ka. 1740, kasyacit)

satataṃ yā madhyasthā prathayati yaṣṭiḥ pratiṣṭhitāsīti /*
puṣkariṇi kim idam ucitaṃ tāṃ cedānīm adho nayasi // VidSrk_33.94 *(1112) //*

kuśalanāthasya --

kṛtam idam asādhu hariṇaiḥ śirasi tarūṇāṃ davānale jvalati /*
ājanma keli-bhavanaṃ yad bhītair ujjhitaṃ vipinam // VidSrk_33.95 *(1113) //*

khadirasya --

vidhvastā mṛga-pakṣiṇo vivaśatāṃ nītāḥ sthalī-devatā $ dhūmair antaritāḥ svabhāva-malinair āśā mahī-tāpitāḥ &
bhasmīkṛtya sa-puṣpa-pallava-phalāṃs tāṃs tān mahā-pādapān % nirvṛttena davānalena vihitaṃ valmīka-śeṣaṃ vanam // VidSrk_33.96 *(1114) //

kasyacit (Spdśā.pa. 1159, Smvsū.mu. 34.5 both anonymous, Skmsa.u.ka. 1271 yogeśvarasya)

karṇāhati-vyatikaraṃ kariṇāṃ vipakṣa- $ dānaṃ vyavasyati madhuvrata eṣa tiktam &
smartavyatām upagateṣu saroruheṣu % dhik jīvita-vyasanam asya malīmasasya // VidSrk_33.97 *(1115) //

citraṃ tad eva mahad aśmasu tāpaneṣu yad $ nodgiranty analam indukarābhimṛṣṭāḥ &
saṃbhāvyate 'pi kim idaṃ nu yathendukāntās te % pāvanaṃ ca śiśiraṃ ca rasaṃ sṛjanti // VidSrk_33.98 *(1116) //


dāha-ccheda-nikāṣair ati pariśuddhasya te vṛthā garimā /*
yad asi tulām adhirūḍhaṃ kāṃcana guñjāphalaiḥ sārdham // VidSrk_33.99 *(1117) //*

surabheḥ | (Skmsa.u.ka. 1734, bāṇasya)

sindhor uccaiḥ pavana-calanād utsaladbhis taraṅgais $ kūlaṃ nīto hṛta-vidhi-vaśād dakṣiṇāvarta-śaṅkhaḥ &
dagdhaḥ kiṃ vā na bhavati masī ceti saṃdehinībhiḥ % śāmbūkābhiḥ saha paricito nīyate pāmarībhiḥ // VidSrk_33.100 *(1118) //

sucaritasya | (Skmsa.u.ka. 1715, anurāga-devasya)

chidraṃ maṇer guṇārthaṃ nāyaka-pada-hetur asya tāralyam /*
katham anyatheśvarāṇāṃ viluṭhati hṛdaye ca maulau ca // VidSrk_33.101 *(1119) //*

pariṇati-sukumāra svādu-mākanda nindāṃ $ katham iva tava bhṛṣṭo rājakīraḥ karotu &
anavadhi-kaṭhinatvaṃ nārikerasya yasmin % vaśika-hṛdaya-vṛtter lupta-sāra-śriyaś ca // VidSrk_33.102 *(1120) //

kiṃpāka pāke bahir eva rakta tiktāsitāntar dṛśi kāntim eṣi /*
etāvatā kākam apāsya kasya hṛt-prīti-bhittis tvam idaṃ na jāne // VidSrk_33.103 *(1121) //*

buddhākaraguptasya

vigarjām unmuñca tyaja taralatām arṇava manāg $ ahaṅkāraḥ ko 'yaṃ katipaya-maṇi-grāva-guḍakaiḥ &
dṛśaṃ merau dadyāḥ sa hi maṇimaya-prastha-mahito % mahā-maunaḥ sthairyād atha bhuvanam eva sthirayati // VidSrk_33.104 *(1122) //

kasyacit | (Skmsa.u.ka. 1688, śatānandasya)

ājñām eva muner nidhāya śirasā vindhyācala sthīyatām $ atyuccaiḥ padam icchatā punar iyaṃ no laṅghanīyā tvayā &
mainākādi-mahīdhra-labdha-vasatiṃ yaḥ pītavān ambudhiṃ % tasya tvāṃ gilataḥ kapola-milana-kleśo 'pi kiṃ jāyate // VidSrk_33.105 *(1123) //

kasyacit | (Skmsa.u.ka. 1703, śālūkasya)

abhyudyat-kavala-graha-praṇayinas te śallakī-pallavās $ tac cāsphāla-sahaṃ saraḥ kṣiti-bhṛtām ity asti ko nihnute &
danta-stambha-niṣaṇṇa-niḥsaha-karaḥ śvāsair atiprāṃśubhir % yenāyaṃ virahī tu vāraṇa-patiḥ svāmin sa vindhyo bhavān // VidSrk_33.106 *(1124) //



|| ity anyāpadeśa-vrajyā ||

||33||

___________________________________________________________________

34. tato vāta-vrajyā


uddāma-dviradāvalūna-bisinī-saurabhya-saṃbhāvita- $ vyomānaḥ kalahaṃsa-kampita-garut-pālī-marun-māṃsalāḥ &
dūrottāna-taraṅga-laṅghana-jalā-jaṅghāla-garva-spṛśaḥ % karpūra-drava-śīkarair iva diśo limpanti pampānilāḥ // VidSrk_34.1 *(1125) //

andhrī-nīrandhra-pīna-stana-taṭa-luṭhanāyāsamanda-pracārāś $ cārūnnullāsayanto draviḍa-vara-vadhū-hāri-dhammilla-bhārān &
jighrantaḥ siṃhalīnāṃ mukha-kamala-malaṃ keralīnāṃ kapolaṃ % cumbanto vānti mandaṃ malaya-parimalā vāyavo dākṣiṇātyāḥ // VidSrk_34.2 *(1126) //

vasukalpasya (Skmsa.u.ka. 443)

latāṃ puṣpavatīṃ spṛṣṭvā $ kṛta-snāno jalāśaye &
punas tat-saṅga-śaṅkīva % vāti vātaḥ śanaiḥ śanaiḥ // VidSrk_34.3 *(1127) //


vinaya-devasya --

kāntā-karṣaṇa-lola-kerala-vadhū-dhamilla-mallī-rajaś $ caurāś coḍa-nitambinī-stana-taṭe niṣpandatām āgatāḥ &
revā-śīkara-dhāriṇo 'ndhra-murala-strī-māna-mudrābhidoaḥ % vātā vānti navīna-kokila-vadhū-hūṅkāra-vācālitāḥ // VidSrk_34.4 *(1128) //

śrīkaṇṭhasya --


dhunānaḥ kāverī-parisara-bhuvaś campaka-tarūn $ marun mandaṃ kunda-prakara-makarandān avakiran &
priya-premākarṣa-cyuta-racanam āmūla-saralaṃ % lalāṭe lāṭīnāṃ luṭhitam alakaṃ tāṇḍavayati // VidSrk_34.5 *(1129) //

(Skmsa.u.ka. 447)

vahati lalita-mandaḥ kāminī-māna-bandhaṃ $ ślathayitum ayam eko dakṣiṇo dākṣiṇātyaḥ &
vitarati ghana-sārāmodam antar-dhunāno % jaladhi-jala-taraṅgān khelayan gandha-vāhaḥ // VidSrk_34.6 *(1130) //

bhuktvā ciraṃ dakṣiṇa-dig-vadhūm imāṃ $ vihāya tasyā bhayataḥ śanaiḥ śanaiḥ &
sa-gandha-sārādi-kṛtāṅga-bhūṣaṇaḥ % prayāty udīcīṃ dayitām ivānilaḥ // VidSrk_34.7 *(1131) //

vāti vyasta-lavaṅga-lodhra-lavalī-kuñjaḥ karañja-drumān $ ādhunvann upabhuktam uktamuralātoyormi-mālā-jaḍaḥ &
svairaṃ dakṣiṇa-sindhu-kūla-kadalī-kacchopakaṇṭhodbhavaḥ % kāverī-taṭa-tāḍi-tāḍana-taṭatkārottaro mārutaḥ // VidSrk_34.8 *(1132) //

cumbann ānanam āluṭhan stana-taṭīm āndolayan kuntalaṃ $ vyasyann aṃśuka-pallavaṃ manasija-krīḍāṃ samullāsayan &
aṅgaṃ vihvalayan mano vikalayan mānaṃ samunmūlayan % nārīṇāṃ malayānilaḥ priya iva pratyaṅgam āliṅgati // VidSrk_34.9 *(1133) //

(Skmsa.u.ka. 441)

alīnāṃ mālābhir viracita-jaṭā-bhāra-mahimā $ parāgaiḥ puṣpāṇām uparacita-bhasma-vyatikaraḥ &
vanānām ābhoge kusumavati puṣpoccaya-paro % marun mandaṃ mandaṃ vicarati parivrājaka iva // VidSrk_34.10 *(1134) //

(Skmsa.u.ka. 437)

śaṣpa-śyāmalitāla-vāla-nipatat-kulyājala-plāvita- $ krīḍodyāna-niketanājira-juṣām aspṛṣṭa-bhū-reṇavaḥ &
suptaṃ saṃprati bodhayanti śanakaiś ceto-bhuvaṃ kāmināṃ % pratyagra-sphuṭa-mallikā-surabhayaḥ sāyanṃtanā vāyavaḥ // VidSrk_34.11 *(1135) //

acala-siṃhasya --

adyābhogini gāḍha-marma-nivahe harmāgra-vedī-juṣāṃ $ sadyaś candana-śoṣiṇi stana-taṭe saṅge kuraṅgī-dṛśām &
prāyaḥ praślathayanti puṣpa-dhanuṣaḥ puṣpākare niṣṭhite % nirvedaṃ nava-mallikā-surabhayaḥ sāyaṃ nayā vāyavaḥ // VidSrk_34.12 *(1136) //

śatānandasya --

śiśira-śīkara-vāhini mārute $ carati śīta-bhayād iva satvaraḥ &
manasijaḥ praviveśa viyoginī- % hṛdayam āhita-śoka-hutāśanaḥ // VidSrk_34.13 *(1137) //

kumāradāsasya --

dīrghān muktaḥ sapadi malayādhitya-kāyāḥ prasaṅgād $ āviṣkurvan praṇaya-piśunaṃ saurabhaṃ candanasya &
mandaṃ mandaṃ nipatati cirād āgato mādhavīṣu % vyākurvāṇo bhayam iva paraṃ dākṣiṇo gandhavāhaḥ // VidSrk_34.14 *(1138) //

madhuśīlasya --

prabhāte sannaddha-stanita-mahimānaṃ jaladharaṃ $ spṛśantaḥ sarvatra sphuṭita-vana-mallī-surabhayaḥ &
amī mandaṃ mandaṃ surata-samara-śrānta-taruṇī- % lalāṭa-svedāmbhaḥ-kaṇa-parimuṣo vānti marutaḥ // VidSrk_34.15 *(1139) //

(Skmsa.u.ka. 457)

surata-bhara-khinna-pannaga-vilāsinī-pāna-keli-jarjaritaḥ /*
punar iha virahi-śvāsair malaya-marun māṃsalī-bhavati // VidSrk_34.16 *(1140) //*

ete pallī-parivṛḍha-vadhū-prauḍha-kandarpa-keli- $ kliṣṭāpīta-stana-parisara-sveda-saṃpad-vipakṣāḥ &
vānti svairaṃ sarasi sarasi kroḍa-daṃṣṭrā-vimarda- % truṭyad-gundrā-parimala-guṇa-grāhiṇo gandhavāhāḥ // VidSrk_34.17 *(1141) //

(Skmsa.u.ka. 440)

nādhanyaiḥ śaṅkha-pāṇeḥ kṣaṇa-dhṛta-gatayaḥ prāṃśubhiś candrakānta- $ prāsādair dvārakāyāṃ taralita-caramāmbhodhi-nīrāḥ samīrāḥ &
sevyante nitya-mādyat-kari-kāṭhina-karā-sphāla-kāla-prabuddha- % krudhyat-pañcānanāgra-dhvani-bhara-vigalad-guggulūdgāra-garbhāḥ // VidSrk_34.18 *(1142) //

hima-sparśād aṅge ghana-pulaka-jālaṃ vidadhataḥ $ pika-troṭī-truṭyad-vikaca-sahakārāṅkura-lihaḥ &
amī svairaṃ svairaṃ malaya-maruto vānti dinajaṃ % dināpāye cakṣuḥ-klamam apaharanto mṛgadṛśām // VidSrk_34.19 *(1143) //

ayam uṣasi vinidra-drāviḍī-tuṅga-pīna- $ stana-parisara-sāndra-sveda-bindūpamardī &
sruta-malayaja-vṛkṣa-kṣīra-saurabhya-sabhyo % vahati sakhi bhujaṅgī-bhukta-śesaḥ samīraḥ // VidSrk_34.20 *(1144) //

kasyacit | (sa.u.ka. 456)

ye dolākelikārāḥ kim api mṛga-dṛśāṃ manyu-tantu-cchido ye $ sadyaḥ śṛṅgāra-dīkṣā-vyatikara-guravo ye ca loka-traye 'pi &
te kaṇṭhe loṭhayantaḥ para-bhṛta-vayasāṃ pañcamaṃ rāga-rājaṃ % vānti svairaṃ samīrāḥ smara-vijaya-mahā-sākṣiṇo dākṣiṇātyāḥ // VidSrk_34.21 *(1145) //

rājaśekharasya | (Vsbvi.śā.bha. 1.27, Spdśā.pa. 3816, Smvsū.mu. 59.29, Skmsa.u.ka. 444)

daronmīlac-cūḍa-prakara-mukulodgāra-surabhiḥ $ latālāsya-krīḍā-vidhi-niviḍa-dīkṣā-paricayaḥ &
vibhindann udyānāny atanu-makaranda-drava-hara % śrama-svairo vāyur manasija-śarair jarjarayati // VidSrk_34.22 *(1146) //



śrāntāś cūta-vanāni kuñja-paṭala-preṅkholanād unmiṣan- $ mallī-kuḍmala-sāndra-saurabha-sarit-saṃsyanda-śṛṅgāriṇaḥ &
ete saṃvasathopakaṇṭha-vilasad-vṛṣṭy-ambu-vīcī-cayon- % mīlad-bāla-tuṣāra-śīkara-kirau krīḍanti jhañjhānilāḥ // VidSrk_34.23 *(1147) //

buddhākara-guptasya --

|| iti vāta-vrajyā ||
||34||

___________________________________________________________________

(35)
35. tato jāti-vrajyā

ajājī-jambāle rajasi maricānāṃ ca luṭhitāḥ $ kaṭutvād uṣṇatvāj janita-rasanauṣṭha-vyatikarāḥ &
anirvāṇotthena prabalatara-tailākta-tanavo % mayā sadyo bhṛṣṭāḥ katipaya-kavayyaḥ kavalitāḥ // VidSrk_35.1 *(1148) //

grīvābhaṅābhirāmaṃ muhur anupatati syandane datta-dṛṣṭiḥ $ paścārdhena praviṣṭaḥ śarapatana-bhayād bhūyasā pūrva-kāyam &
śaṣpair ardhāvalīḍhaiḥ śrama-vivṛta-mukha-bhraṃśibhiḥ kīrṇa-vartmā % paśyodagra-plutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // VidSrk_35.2 *(1149) //

kālidāsasya | (śak. 1.7 Han. 4.3, Smk 93.1, Pmt 177, Ssm 993, Kvv 32, Ipk 42, Kpd, 83, Aś p.74 ad. 20.23, Ekāvalī p.101, Ak, p. 327, Amd 127, Vyk 2.120, Srb 207.7)

svairaṃ cakrānuvṛttyā muhur upari paribhramya samyak kṛtāsthaḥ $ kṣiptādho-dṛṣṭi-lakṣyī-kṛta-pala-śakalaḥ pakkaṇa-prāṅgaṇeṣu &
tīvrādhaḥ-pāta-puñjī-kṛta-vitata-calat-pakṣa-pālī-viśālaś % cillaś cāṇḍāla-pallī-piṭhara-jaṭharataḥ proddharaty ardha-dagdham // VidSrk_35.3 *(1150) //

kasyacit --

udgrīvā vivṛtāruṇāsya-kuharās tṛṣṇācalat-tālavaḥ $ pakṣā-saṃbhava-vepamāna-tanavaḥ proḍḍīya kiṃcin muhuḥ &
anyonyākṣamiṇaḥ śarāri-śiśavaḥ prātar nadī-rodhasi % prāleyāmbu pibanti vīraṇa-dala-droṇī praṇālī-srutam // VidSrk_35.4 *(1151) //

kasyacit | (Srkm 1330)

rajju-kseparayonnamad-bhuja-latā-vyaktaika-pārśva-stanī $ sūtra-ccheda-vilola-śaṅkha-valaya-śreṇī-jhaṇat-kāriṇī &
tiryag-vistṛta-pīvaroru-yugalā pṛṣṭhān ativyākṛtā- % bhoga-śroṇir udasyati pratimuhuḥ kūpād apaḥ pāmarī // VidSrk_35.5 *(1152) //

kasyacit | (Skmsa.u.ka. 2004, śaraṇasya)

pakṣābhyāṃ sahitau prasārya caraṇāv ekaikaśaḥ pārśvayor $ ekīkṛtya śirodharopari śanaiḥ pāṇḍūdare pakṣatī &
nidrāśeṣa-viśeṣa-rakta-nayano niryāya nīḍodarād % āsṛkkānta-vidāritānana-puṭaḥ pārāvato jṛmbhate // VidSrk_35.6 *(1153) //

bhṛṅgārasya | (Skmsa.u.ka. 2025)

prātar vāra-vilāsinī-jana-raṇan mañjīra-mañju-svanair $ udbuddhaḥ paridhūya pakṣati-puṭaṃ pārāvataḥ sa-spṛham &
kiṃcit kuñcita-locanāṃ sahacarīṃ saṃcumbya cañcvā ciraṃ % manāndolita-kaṇṭha-kuṇṭhita-galaḥ sotkaṇṭham utkūjati // VidSrk_35.7 *(1154) //

vikramāditya-tapasvinoḥ | (Skmsa.u.ka. 2024, vikramādityasya)

utplutya dūraṃ paridhūya pakṣā- $ vadho nirīkṣya kṣaṇa-baddha-lakṣyaḥ &
madhye-jalaṃ buḍḍati datta-jhampaḥ % samatsyam utsarpati matsya-raṅkaḥ // VidSrk_35.8 *(1155) //

vākpati-rājasya | (Skmsa.u.ka. 2031, kasyacit)

nīḍād apakramya vidhūya pakṣau $ vṛkṣāgram āruhya tataḥ krameṇa &
udgrīvam utpuccham udeka-pādam % uccūḍam ukūjati tāmra-cūḍaḥ // VidSrk_35.9 *(1156) //

madhoḥ | (Skmsa.u.ka. 2032 kasyacit)

aṅguṣṭhākrama-yantritāṅgulir adhaḥ pādārdha-nīruddha-bhūr $ pārśvodvega-kṛto nihatya kaphaṇi-dvandvena daṃśān muhuḥ &
nyag-jānu-dvaya-yantra-yantrita-ghaṭī-vaktrāntarāla-skhalad- % dhārādhvāna-manoharaṃ sakhi payo gāṃ dogdhi dāmodaraḥ // VidSrk_35.10 *(1157) //

upādhyāya-dāmodarasya || (Pvpadyā. 262; Skmsa.u.ka. 2001, Smvsū.mu. 96.14)

karṇāgranthita-kiṃ-tanur nata-śirā bibhraj-jarā-jarjara- $ sphik-sandhi-praviveśita-pravicalal-laṅgūla-nālaḥ kṣaṇam &
ārād vīkṣya vipakva-sākrama-kṛta-krodha-sphurat-kandharaṃ % śvā mallīkalikā-vikāśi-daśanaū kiṃcit kvaṇan gacchati // VidSrk_35.11 *(1158) //

kasyacit --

tundī cet paricumbati priyatamāṃ svārthāt tato bhraśyati $ svārthaṃ cet kurute priyādhara-rasāsvādaṃ na vindaty asau &
taṃ cemaṃ ca karoti mūḍha-jaḍa-dhīḥ kāmāndha-mugdho yatas % tundau tundita-vigrahasya surate naiko bhaven nāparaḥ // VidSrk_35.12 *(1159) //

kasyacit --

naśyad-vakrima-kuntalāntalulita-svacchāmbu-bindūtkarā $ hasta-svastika-saṃyame nava-kuca-prāg-bhāram ātanvatī &
pīnorudvaya-līna-cīna-vasanā stokāvanamrā jalāt % tīrodde`ca-nimeṣa-lola-nayanā bāleyam uttiṣṭhati // VidSrk_35.13 *(1160) //

bhojya-devasya --

ambhomucāṃ salilam udgiratāṃ niśīthe $ tādī-vaneṣu nibhṛta-sthita-karṇa-tālāḥ &
ākarṇayanti kariṇo 'rdha-nimīlitākṣā % dhārā-ravaṃ daśana-koṭi-niṣaṇṇa-hastāḥ // VidSrk_35.14 *(1161) //

hastipakasya | (Spdśā.pa. 593, Sbhsu.ā. 2413, Srb 207.6)

halāgrotkīrṇāyāṃ parisara-bhuvi grāma-caṭakā $ luṭhanti svacchandaṃ nakhara-śikharāc chotita-mṛdaḥ &
calat-pakṣa-dvandva-prabhava-marud-uttambhita-rajaḥ- % kaṇāśleṣa-bhrāmad-ruta-mukulitonmīlita-dṛśaḥ // VidSrk_35.15 *(1162) //

kasyacit --

ākubjī-kṛta-pṛṣṭham unnata-valad-vaktrāgra-pucchaṃ bhayād $ antar-veśma-niveśitaika-nayanaṃ niṣkampa-karṇa-dvayam &
lālā-kīrṇa-vidīrṇa-sṛkka-vikacad-daṃṣṭrākarālānanaḥ % śvā niḥśvāsa-nirodha-pīvara-galo mārjāram āskandati // VidSrk_35.16 *(1163) //

kasyacit (Skmsa.u.ka. 2018 yogeśvarasya)

payasi sarasaḥ svacche matsyāñjighṛkṣur itas tato $ valita-nayano mandaṃ mandaṃ padaṃ nidadhad bakaḥ &
viyati vidhṛtaikāṅghris tirag vivartita-kandharo % dalam api calat sa-pratyāśaṃ muhur muhur īkṣate // VidSrk_35.17 *(1164) //

kasyacit | (Skmsa.u.ka. 2030, yogeśvarasya)

mukteṣu raśmiṣu nirāyata-pūrvakāyā $ niṣkampa-cāmara-śikhā nibhṛtordhva-karṇāḥ &
ātmoddhatair api rajobhir alaṅghanīyā % dhāvanty amī mṛga-javākṣamayeva rathyāḥ // VidSrk_35.18 *(1165) //

kasyacit --
paścād aṅghrī prasārya tri-kanati-vitataṃ drāghayitvāṅgam uccair $ āsajyābhugna-kaṇṭho mukham urasi saṭāṃ ghūli-dhūmrāṃ vidhūya &
ghāsa-grāsābhilāṣād anavarata-calat-protha-tuṇḍas turaṅgo % mandaṃ śabdāyamāno vilikhati śayanād utthitaḥ kṣmāṃ khureṇa // VidSrk_35.19 *(1166) //

kasyacit || (bhaṭṭa-bāṇasya; Hc 3.5, Svsu.ā. 2420, Smvsū.mu. 102.4, Skmsa.u.ka. 2009)

āghrāta-kṣoṇi-pīṭhaḥ khura-śikhara-samākṛṣṭa-reṇus turaṅgaḥ $ puñjī-kṛtyākhilāṅghrīn krama-vaśa-vinamaj-jānur-unmukta-kāyaḥ &
pṛṣṭhāntaḥ pārśva-kaṇḍū-vyapa-nayana-rasād dvis-trir-udvartitāṅgaḥ % protthāya drāṅ nirīhaḥ kṣaṇam atha vapur āsyānupūrvyāṃ dhunoti // VidSrk_35.20 *(1167) //

vikramādityasya | (Skmsa.u.ka. 2008)

ādau vitatya caraṇo vinamayya kaṇṭham $ utthāpya vaktram abhihatya muhuś ca vatsāḥ &
mātrā pravartita-mukhaṃ mukha-lihyamāna- % paścārdha-sustha-manasaḥ stanam utpibanti // VidSrk_35.21 *(1168) //

(Skmsa.u.ka. 2012, cakrapāṇeḥ)

priyāyāṃ svairāyām atikaṭhina-garbhālasatayā $ kirāte cākarṇī dhṛta-dhanuṣi dhāvaty anupadam &
priyā-prema-prāṇa-pratibhaya-vaśākṛta-vikalo % mṛtgaḥ paścād ālokayati ca muhur yāti ca muhuḥ // VidSrk_35.22 *(1169) //

kasyacit | (Skmsa.u.ka. 1863, kālidāsasya)

śīrṇa-kṣudrātapatrī jaṭhara-valayitāneka-mātrā-prapañcaśḥ $ cūḍā-nirvyūḍha-bilva-cchada udara-darī-bhīṣaṇo jīrṇa-kaṇṭhaḥ &
dūrādhva-bhrānti-khinnaḥ katham api śanakair aṅghri-pīḍāṃ niyamya % svairendha-sphoṭanāya dvija-bhavanam anu snātakaḥ sāyam eti // VidSrk_35.23 *(1170) //

cañcac-cañcala-cañcu-vañcita-calac-cūḍāgram ugraṃ patac- $ cakrākāra-karāla-kesara-saṭāsphāra-sphurat-kandharam &
vāraṃ vāram udaṅghri-laṅghana-ghana-preṅkhan-nakha-kṣuṇṇayoḥ % kāmaṃ kukkuṭayor dvayaṃ druta-pada-krūra-kramaṃ yudhyati // VidSrk_35.24 *(1171) //

kasyacit | (Spdśā.pa. 572, Skmsa.u.ka. 2034)

ete jīrṇa-kulāya-kāla-jaṭilāḥ pāṃsūtkarākarṣiṇaḥ $ śākhā-kampa-vihasta-duḥstha-vihagān ākampayantas tarūn &
helāndolita-nartitojjhita-hata-vyāghaṭṭitonmūlita- % protkṣipta-bhramitaiḥ prapā-paṭalakaiḥ krīḍanti jhañjhānilāḥ // VidSrk_35.25 *(1172) //

ete saṃtata-bhṛjyamāna-caṇakāmoda-pradhānā manaḥ $ karṣanty ūṣara-saṃniveśa-jaraṭha-cchāyāḥ sthalī-grāmakāḥ &
tāruṇyātiśayāgra-pāmara-vadhū-sollāsa-hasta-graha- % bhrāmyat-pīvara-yantraka-dhvanir asad-gambhīra-gehodarāḥ // VidSrk_35.26 *(1173) //


asminn īṣad vitata-valita-stoka-vicchinna-bhugnaḥ $ kiṃcil-līlopacita-vinataḥ puñjitaś cotthitaś ca &
dhūmodgāras taruṇa-mahiṣa-skandho 'nīlo davāgneḥ % svairaṃ sarpan sṛjati gagane gatvarān patra-bhaṅgān // VidSrk_35.27 *(1174) //

kasyacit (Sksa.ka.ā. 1.85, Skmsa.u.ka. 1272 bāṇasya)

kaiścid vīta-dayena bhoga-patinā niṣkāraṇopapluta- $ prakṣīṇair nija-vaṃśa-bhūr iti mitair atyajyamānāḥ kulaiḥ &
grāmā nistṛṇa-jīrṇa-kuḍya-bahulāḥ svairaṃ bhramad-babhravaḥ % prāyaḥ pāṇḍu-kapota-kaṇṭha-mukharārāme na yānty utkatām // VidSrk_35.28 *(1175) //

durupahita-haleṣāsārgala-dvāram ārād pt $ paricakita-purandhrī-pātitābhyarṇa-bhāṇḍam &
pavana-raya-tiraścīs toya-dhārāḥ pratīcchan % viśati valita-śṛṅgaḥ pāmarāgāram ukṣā // VidSrk_35.29 *(1176) //



utplutyā gṛha-koṇataḥ pracalitāḥ stokāgrahaṅghaṃ tato $ vaktra-svaira-pada-kramair upagatāḥ kiṃcic calanto gale &
bhekāḥ pūtini-pātino micimicīty unmīlitārrdhekṣaṇāḥ % nakrākāra-vidāritānana-puṭair nirmakṣikaṃ kurvate // VidSrk_35.30 *(1177) //


vilāsa-masṛṇolasan musala-lola-doḥ-kandalīḥ $ paraspara-pariskhalad-valaya-niḥsvano danturāḥ &
calanti kala-duṅkṛti-prasabha-kampitoraḥ-sthala- % truṭad-gamaka-saṃkulāḥ kalama-kaṇḍanī-gītayaḥ // VidSrk_35.31 *(1178) //

kasyacit | (Spdśā.pa. 582, Skmsa.u.ka. 1063)

vikāsayati locane spṛśati pāṇinā kuñcite $ vidūram avalokayaty atisamīpa-saṃsthaṃ punaḥ &
bahir vrajati sātape smarati netra-varteḥ pumān % jarā-pramukha-saṃsthitaḥ samavalokayan pustakam // VidSrk_35.32 *(1179) //

varāhasya | (Skmsa.u.ka. 2260, kasyacit)

prāyo rathyā-sthala-bhuvi rajaḥ-prāya-dūrvā-latāyāṃ $ jālmaiḥ pṛṣṭhāpahṛta-salavāḥ sakṣudho mām ahokṣāḥ &
svairaṃ śvāsānila-taralitodbhūta-dhūlī-praveśa- % pluṣṭa-prāṇā vihita-vidhuta-grāsa-vighnaṃ caranti // VidSrk_35.33 *(1180) //

sīmani laghu-paṅkāyām aṅkura-gaurāṇi cañcitoraskāḥ /*
laghutaram utplavamānāś caranti bījānti kalaviṅkāḥ // VidSrk_35.34 *(1181) //*

kvaṇad-valaya-saṃtati-kṣaṇam udañci-doṣkandalī $ galat-paṭa-samunmiṣat-kuca-taṭī-nakhāṅkāvalī &
karāmbuja-dhṛtollasan-muśalam unnamantī muhuḥ % pralambi-maṇi-mālinī kalam akaṇḍanī rājate // VidSrk_35.35 *(1182) //

vāgurasya --

utpucchaḥ pramadocchvasad vapur adho-visraṃsi-pakṣa-dvayaḥ $ svairotphāla-gati-krameṇa parito bhrāntvā salīlaṃ muhuḥ &
utkaṇṭhālasa-kūjitaḥ kala-rutāṃ bhūyo riraṃsā-rasa- % nyag-bhūtāṃ caṭakaḥ priyām abhisaraty udvepamānaḥ kṣaṇam // VidSrk_35.36 *(1183) //

sonnokasya | (Skmsa.u.ka. 2035, sohlokasya)

siddhārtha-yaṣṭiṣu yathottara-hīyamāna- $ saṃsthāna-baddha-phala-sūcita-paramparāsu &
vicchidyamāna-kusumāsu jani-krameṇa % pāka-kramaḥ kapiśimānam upādadhāti // VidSrk_35.37 *(1184) //

kasyacit (Skmsa.u.ka. 1359 lakṣmīdharasya)

bakoṭāḥ pānthānāṃ śiśira-sarasī-sīmni saratām $ amī netrānandaṃ dadati caraṇācoṭita-mukhāḥ &
dhunānā mūrdhānaṃ gala-bila-galat-sphāra-śaphara- % sphurat-pucchānaccha-vyatikara-sa-bāṣpākula-dṛśaḥ // VidSrk_35.38 *(1185) //

kasyacit | (Skmsa.u.ka. 2027, madhukaṇṭhasya)

tiryak-tīkṣṇa-viṣāṇa-yugma-calana-vyānamra-kaṇṭhānanaḥ $ kiṃcit-kuñcita-locanaḥ khura-puṭenācoṭayan bhūtalam &
niśvāsair atisaṃtatair buṣa-kaṇā-jālaṃ khale vikṣipann % ukṣā goṣṭha-taṭīṣu labdha-vijayo go-vṛndam āskandati // VidSrk_35.39 *(1186) //

acalasya --

arcir-mālā-karālād divam abhilihato dāva-vahner adūrād $ uḍḍīyoḍḍīya kiṃcic-chalabha-kavalanānanda-manda-pracārāḥ &
agre 'gre saṃraṭantaḥ pracuratara-masīpāta-durlakṣa-dhūmrāḥ % dhūmyāṭāḥ paryaṭanti prativiṭapam amī niṣṭhurāḥ sva-sthalīṣu // VidSrk_35.40 *(1187) //

madhukaṇṭhasya --

nīvāraudana-maṇḍam uṣṇa-madhuraṃ sadyaḥ-prasūta-priyā- $ pītād apy adhikaṃ tapo-vana-mṛgaḥ paryāptam ācāmati &
gandhena sphuratā manāg anusṛto bhaktasya sarpiṣmataḥ % karkandhū-phala-miśra-śāka-pacanāmodaḥ paristīryate // VidSrk_35.41 *(1188) //

(u.rā.ca. 4.1
bhavabhūteḥ | (u.rā.ca. 4.1)

madhuram iva vadantaḥ svāgataṃ bhṛṅga-śabdair $ natim iva phala-namraiḥ kurvate 'mī śirobhiḥ &
mama dadata ivārghaṃ puṣpa-vṛṣṭiṃ kirantaḥ % kathaya nati-saparyāṃ śikṣitāḥ śākhino 'pi // VidSrk_35.42 *(1189) //
(ṇāgānanda 1.11
śrīharṣasya (nāgānanda 1.11)

asmin vṛddha-vanecarī-karatalair dattāḥ sapañcāṅgulāḥ $ . . . . . . . . śikharibhiḥ śṛṅgaiḥ karālodarāḥ &
dvāropānta-paśūkṛtārpya-puruṣa-kṣubdhāsthi-kirmīritāḥkirmīritāś % cittotkampam ivānayanti gahanāḥ kāntāra . . . . // VidSrk_35.43 *(1190) //

tais tair jīvopahārair iha kuhara-śilāsaṃśrayām arcayitvā $ devīṃ kāntāra-durgāṃ rudhiram upataru-kṣetra-pālāya dattvā &
tumbī-vīnā-vinoda-vyavahita-sarakām ahni jīrṇe purāṇīṃ % hālāṃ mālūra-koṣair yuvati-sahacarā barbarāḥ śīlayanti // VidSrk_35.44 *(1191) //

yogeśvarasya | (Skmsa.u.ka. 2002, kasyacit)

abhinava-mukha-mudraṃ kṣudra-kūpopavītaṃ $ praśithila-vipulatvaṃ jvālakocchvāsi-pālam &
pariṇati-paripāṭi-vyākṛtenāruṇimnā % hata-haritim aśeṣaṃ nāga-raṅgaṃ cakāsti // VidSrk_35.45 *(1192) //

abhinandasya --


|| iti jāti-vrajyā ||

||35||


36. tato māhātmya-vrajyā 36

tad-brahmāṇḍam iha kvacit kvacid api kṣoṇī kvacin nīradās $ te dvīpāntara-śālino jaladhayaḥ kvāpi kvacit bhūbhṛtaḥ &
āścaryaṃ gaganasya ko 'pi mahimā sarvair amībhiḥ sthitair % dūre pūraṇam asya śūnyam iti yan-nāmāpi nācchāditam // VidSrk_36.1 *(1193) //

keśarasya | (Skmsa.u.ka. 1999)

āpīyamānam asakṛd bhramarāyamāṇair $ ambhodharaiḥ sphurita-vīci-sahasra-patram &
kṣīrāmbu-rāśim avalokaya śeṣa-nālam % ekaṃ jagat-traya-saraḥ-pṛthu-puṇḍarīkam // VidSrk_36.2 *(1194) //

viṣṇur babhāra bhagavān akhilāṃ dharitrīṃ $ taṃ pannagas tam api tat-sahitaṃ payodhiḥ &
kumbhodbhavas tu tam apīyata helayaiva % satyaṃ na kaścid avadhir mahatāṃ mahimnaḥ // VidSrk_36.3 *(1195) //

kiṃ brūmo jaladheḥ śriyaṃ sa hi khalu śrī-janma-bhūmiḥ svayaṃ $ vācyaḥ kiṃ mahimāpi yasya hi nava-dvīpaṃ mahīti śrutiḥ &
tyāgaḥ ko 'pi sa tasya bibhrati jaganty asyārthino 'py ambudāḥ % śakteḥ kaiva kathāpi yasya bhavati kṣobheṇa kalpāntaram // VidSrk_36.4 *(1196) //

vācaspateḥ | (Skmsa.u.ka. 1678, śabdārṇavasya; Smvsū.mu. 104.10)

etasmāj jaladher jalasya kaṇikāḥ kāścid gṛhītvā tataḥ $ pāthodāḥ paripūrayanti jagatīṃ ruddhāmbarā vāribhiḥ &
asmān mandara-kūṭa-koṭi-ghaṭanā-bhīti-bhramat tārakāṃ % prāpyaikāṃ jala-mānuṣīṃ tri-bhuvane śrīmān abhūd acyutaḥ // VidSrk_36.5 *(1197) //

muñja-rājasya | (Skmsa.u.ka. 1679, hareḥ; Smvsū.mu. 104.9, jalamānuṣī-rudrasya)

āścaryaṃ vaḍavānalaḥ sa bhagavān āścaryam ambhonidhir $ yat-karmātiśayaṃ vicintya hṛdaye kampaḥ samutpadyate &
ekasyāśraya-ghasmarasya pibatas tṛptir na jātā jalair % anyasyāpi mahātmano na vapuṣi svalpo 'pi toya-vyayaḥ // VidSrk_36.6 *(1198) //

(Skmsa.u.ka. 1699, keśaṭasya; Svsu.ā. 884)

nipīto yenāyaṃ taṭam adhivasaty asya sa munir $ dadhāno 'ntardāhaṃ sraja iva sa cāurvo 'sti dahanaḥ &
tathā sarvasvārthe bahu-vimathito yena sa hariḥ % svapity aṅke śrīmān ahaha mahimā ko 'pi jaladheḥ // VidSrk_36.7 *(1199) //

dharādharasya --

anyaḥ ko 'pi sa kumbha-saṃbhava-muner āstāṃ śikhī jāṭharo $ yaṃ sañcintya dukūla-vahni-sadṛśaḥ saṃlakṣyate vāḍavaḥ &
vandyaṃ taj-jaṭharaṃ sa mīna-makara-grāhāvalis toyadhiḥ % paścād pt pārśvam apūritāntara-viyad yatra svanan bhrāmyati // VidSrk_36.8 *(1200) //

vāśaṭasya --

śvāsonmūlita-merur ambara-tala-vyāpī nimajjan muhur $ yatrāsīc chiśumāra-vibhrama-karaḥ krīḍāvarāho hariḥ &
sīmā sarva-mahādbhuteṣu sa tathā vārāṃ patiḥ pīyate % pītaḥ so 'pi na pūritaṃ ca jaṭharaṃ tasmai namo 'gastaye // VidSrk_36.9 *(1201) //

vācaspateḥ || (Skmsa.u.ka. 1701, śabdārṇava-vācaspateḥ)

udyantu nāma subahūni mahā-mahāṃsi $ candro 'py alaṃ bhuvana-maṇḍala-maṇḍanāya &
sūryād ṛte na tad udeti na cāstam eti % yenoditena dinam astam itena rātriḥ // VidSrk_36.10 *(1202) //

kasyacit | (Skmsa.u.ka. 1656, ānanda-vardhanasya)

utpattir jamadagnitaḥ sa bhagavān devaḥ pinākī gurus $ tyāgaḥ sapta-samudra-mudrita-mahī-nirvyāja-dānāvadhiḥ &
śauryaṃ yac ca na tad-girāṃ pathi nanu vyaktaṃ hi tat karmabhiḥ % satyaṃ brahma-tapo-nidher bhagavataḥ kiṃ nāma lokāntaram // VidSrk_36.11 *(1203) //

ito vasati keśavaḥ puram itaś ca tad-vidviṣāṃ $ itaś ca śaraṇāgatāḥ śikhari-pakṣiṇaḥ śerate &
itaś ca vaḍavānalaḥ saha samasta-saṃvartakair % aho vitatam ūrjitaṃ bharasahaṃ ca sindhor vapuḥ // VidSrk_36.12 *(1204) //

tat tāvad eva śaśinaḥ sphuritaṃ mahīyo $ yāvan na tigma-ruci-maṇḍalam abhyudeti &
abhyudgate sakala-dhāma-nidhau tu tasminn % indoḥ sitābhra-paṭalasya ca ko viśeṣaḥ // VidSrk_36.13 *(1205) //

madhukūṭasya | (Sksa.ka.ā. 2.87, Svsu.ā. 555, Skmsa.u.ka. 1669)

apatyāni prāyo daśa daśa varāhī janayati $ kṣamābhāre dhuryaḥ sa punar iha nāsīn na bhavitā &
padaṃ kṛtvā yaḥ svaṃ phaṇi-pati-phaṇā-cakra-valaye % nimajjantīm antarjaladhi vasudhām uttulayati // VidSrk_36.14 *(1206) //

varāhasya | (Skmsa.u.ka. 1645)

teṣāṃ tṛṣaḥ pariṇamanti na yatra tatra $ nānyasya vāri-vibhavo 'pi ca tādṛg asti &
viśvopakāra-jananī-vyavasāya-siddhim % ambhomucāṃ jaladhayo yadi pūrayanti // VidSrk_36.15 *(1207) //

kiṃ vācyo mahimā mahā-jalanidher yatrendra-vajrāhati- $ trasto bhūbhṛd amajjad ambu-vicalat-kaulīla-potākṛtiḥ &
maināko 'pi gabhīra-nīra-viluṭhat-pāṭhīna-pṛṣṭhollasac- % chevālāṅkura-koṭi-koṭara-kuṭī-kuḍyāntare nirvṛtaḥ // VidSrk_36.16 *(1208) //

vallaṇasya --

kiṃ brūmo harim asya viśvam udare kiṃ vā phaṇāṃ bhoginaḥ $ śete yatra hariḥ svayaṃ jalanidheḥ so 'py ekadeśe sthitaḥ &
āścaryaṃ kalasodbhavo sa jaladhir yasyaika-hastodare % gaṇḍūṣīyati paṅkajīyati phaṇī bhṛṅgīyati śrīpatiḥ // VidSrk_36.17 *(1209) //

kasyacit | (Spdśā.pa. 4025, Smvsū.mu. 109.49, Skmsa.u.ka. 1702)


vistāro yadi nedṛśo na yadi tad-gāmbhīryam ambhonidher $ na syād vā yadi sarva-sattva-viṣayas tādṛg-kṛpānugrahaḥ &
antaḥ prajvalatā payāṃsi dahatā jvālāvalīr muñcatā % ke na syur vaḍavānalena balinā bhasmāvaśeṣīkṛtāḥ // VidSrk_36.18 *(1210) //

keśaṭasya | (Smvsū.mu. 27.17, Skmsa.u.ka. 1697)

uddīptāgnir asau munir vijayate yasyodare jīryataḥ $ pāthoder avaśiṣṭam ambu katham apy udgīrṇam anto 'rṇavam &
kiṃ cāsmāj jaṭharānalād iva navas tat-kālavānti-kramād % niryātaḥ sa puno yamāya payasām antargato vāḍavaḥ // VidSrk_36.19 *(1211) //

śrī-daśarathasya --

yasmin āpas tad-adhikaraṇasyāsya vahner nivṛttiḥ $ saṃvāsānte vrajati jalade vaikṛtas tābhir eva &
asty anyo 'pi pralaya-rajanī-saṃnipāte 'py anidro % yaḥ sāmudrīr aviratam imās tejasi sve juhoti // VidSrk_36.20 *(1212) //


keśaṭasya --


iti māhātmya-vrajyā
||36||


___________________________________________________________________


37. tataḥ sad-vrajyā

asanto nābhyarthyāḥ suhṛd api na yācyas tanu-dhanaḥ $ priyā vṛttir nyāyyā caritam asubhaṅge 'py amalinam &
vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ % satāṃ kenoddiṣṭaṃ viṣamam asi-dhārā-vratam idam // VidSrk_37.1 *(1213) //

dharmakīrteḥ --

priya-prāyā vṛttir vinaya-madhuro vāci niyamaḥ $ prakṛtyā kalyāṇī matir anavagītaḥ paricayaḥ &
puro vā paścād vā tad idam aviparyāsita-rasaṃ % rahasyaṃ sādhūnām anupadi viśuddhaṃ vijayate // VidSrk_37.2 *(1214) //

nindantu nīti-nipuṇā yadi vā stuvantu $ lakṣmīḥ parāpatatu gacchatu vā yatheṣṭam &
adyaiva vā maraṇam astu yugāntare vā % nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ // VidSrk_37.3 *(1215) //
bhartṛhareḥ (nītiśataka 74)

nirmalānāṃ kuto randhraṃ $ kathaṃcid apavidhyate &
vidhīyate guṇair eva % tac ca muktā-maṇer iva // VidSrk_37.4 *(1216) //

tryambakasya --

yadā kiṃcij-jño 'haṃ gaja iva madāndhaḥ samabhavaṃ $ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ &
yadā kiṃcit kiṃcid budha-jana-sakāśād adhigataṃ % tadā mūrkho 'smīti jvara iva mado me vyapagataḥ // VidSrk_37.5 *(1217) //

kālidāsasya (nītiśataka 8)

anuharataḥ khala-sujanāv agrima-pāścātya-bhāgayoḥ sūcyoḥ /*
ekaḥ kurute cchidraṃ guṇavān anyaḥ prapūrayati // VidSrk_37.6 *(1218) //*

gobhaṭṭasya --

puṇḍrekṣu-kāṇḍa-suhṛdo madhurāmbu-bhāvāḥ $ santaḥ svayaṃ yadi namanti namanti kāmam &
āndolitās tu namana-spṛhayā pareṇa % bhajyanta eva śatadhā na punar namanti // VidSrk_37.7 *(1219) //

jatupaṅkāyate doṣaḥ $ praviśyaivāsatāṃ hṛdi &
satāṃ tu na viśaty eva % yadi vā pāradāyate // VidSrk_37.8 *(1220) //

kusuma-stavakasyeva $ dvayī vṛttir manasvinaḥ &
sarva-lokasya vā mūrdhni % śīryate vana eva vā // VidSrk_37.9 *(1221) //

vyāsasya (nītiśataka 25)

rājā tvaṃ vayam apy upāsita-guru-prajñābhimānonnatāḥ $ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ &
itthaṃ mānada nātidūram ubhayor apy āvayor antaraṃ % yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ // VidSrk_37.10 *(1222) //

bhartṛhareḥ --

udanvacchinnā bhūḥ sa ca nidhirapāṃ yojana-śataṃ $ sadā pānthaḥ pūṣā gagana-parimāṇaṃ kalayati &
iti prāyo bhāvāḥ sphurad-avadhi-mudrā-mukulitāḥ % satāṃ prajñonmeṣaḥ punar ayam asīmā vijayate // VidSrk_37.11 *(1223) //

rājaśekharasya | (Brbā.rā. 1.8, Svsu.ā. 322, Sdsā.da. under 7.4, Skmsa.u.ka. 2123)

sat-pakṣāsṛjavaḥ śuddhāḥ $ saphalā guṇa-sevinaḥ &
tulyair api guṇaiś citraṃ % santaḥ santaḥ śarāḥ śarāḥ // VidSrk_37.12 *(1224) //

vipadi dhairyam athābhyudaye kṣamā $ sadasi vāk-paṭutā yudhi vikramaḥ &
yaśasi cābhiratir vyasanaṃ śrutau % prakṛti-siddham idaṃ hi mahātmanām // VidSrk_37.13 *(1225) //

sa sādhur yo vipannānāṃ $ sāhāyyam adhigacchati &
na tu durvihitātīta- % vastu-pālana-paṇḍitaḥ // VidSrk_37.14 *(1226) //

satyaṃ guṇā guṇavatāṃ vidhi-vaiparītyād $ yatnārjitā api kalau viphalā bhavanti &
sāphalyam asti sutarām idam eva teṣāṃ % yat tāpayanti hṛdayāni punaḥ khalānām // VidSrk_37.15 *(1227) //

apūrvaḥ ko 'pi kopāgniḥ $ sajjanasya khalasya ca &
ekasya śāmyati snehād % vardhate 'nyasya vāritaḥ // VidSrk_37.16 *(1228) //

chāyāṃ kurvanti cānyasya $ tāpaṃ tiṣṭhanti vātape &
phalanti ca parārthāya % pādapā iva sajjanāḥ // VidSrk_37.17 *(1229) //

apekṣante na ca snehaṃ $ na pātraṃ na daśāntaram &
sadā lokahite saktā % ratna-dīpā ivottamāḥ // VidSrk_37.18 *(1230) //

lakṣmīṃ tṛṇāya manyante $ tad-bhareṇa namanti ca &
aho kim api citrāṇi % caritrāṇi mahātmanām // VidSrk_37.19 *(1231) //

añjali-sthāni puṣpāṇi $ vāsayanti kara-dvayam &
aho sumanasāṃ vṛttir % vāma-dakṣiṇayoḥ samā // VidSrk_37.20 *(1232) //

para-guṇa-tattva-grahaṇaṃ sva-guṇāvaraṇaṃ para-vyasana-maunam /*
madhuram aśaṭhaṃ ca vākyaṃ kenāpy upadiṣṭam āryāṇām // VidSrk_37.21 *(1233) //*

vicintyamāno hi karoti vismayaṃ $ visāriṇā sac-caritena sajjanaḥ &
yadā tu cakṣuḥ-patham eti dehināṃ % tadāmṛteneva manāṃsi siñcati // VidSrk_37.22 *(1234) //

saṃparkeṇa tamo-bhidāṃ jagad-agha-pradhvaṃsināṃ dhīmatāṃ $ krūro 'pi prakṛtaṃ vihāya malinām ālambate bhadratām &
yat tṛṣṇā-glapito 'pi necchati janaḥ pātuṃ tad eva kṣaṇād % ujjhaty ambudharodara-sthitam apāṃ patyuḥ payaḥ kṣāratām // VidSrk_37.23 *(1235) //

kvākarāṇāruṣāṃ saṃkhyā $ saṃkhyātāḥ kāraṇa-krudhaḥ &
kāraṇe 'pi na kupyanti % ye te jagati pañcaṣāḥ // VidSrk_37.24 *(1236) //

sujanāḥ paruṣābhidhāyino yadi kaḥ syād aparo 'pi mañju-vāk /*
yadi candra-karāḥ sa-vahnayo nanu jāyeta sudhā kṛto 'nyataḥ // VidSrk_37.25 *(1237) //*

maṅgalasya ||

ye dīneṣu kṛpālavaḥ spṛśati yān alpo 'pi na śrīmadaḥ $ śrāntā ye ca paropakāra-karaṇe hṛṣyanti ye yācitāḥ &
svasthāḥ saty api yauvanodaya-mahā-vyādhi-prakope 'pi ye % te bhū-maṇḍala-maṇḍanaika-tilakāḥ santaḥ kiyanto janāḥ // VidSrk_37.26 *(1238) //

yaśo rakṣanti na prāṇān $ pāpād bibhati na dviṣaḥ &
anviṣyanty arthino nārthān % nisargo 'yaṃ mahātmanām // VidSrk_37.27 *(1239) //

yathā yathā parāṃ koṭir $ guṇaḥ samadhirohati &
santaḥ kodaṇḍa-dharmāṇo % viramanti tathā tathā // VidSrk_37.28 *(1240) //

ayaṃ nijaḥ paro veti $ gaṇanā laghu-cetasām &
udāra-caritānāṃ tu % vasudhaiva kuṭumbakam // VidSrk_37.29 *(1241) //


ye prāpte vyasane 'py anākula-dhiyaḥ saṃpatsu naivonnatāḥ $ prāpte naiva parāṅ-mukhāḥ praṇayini prāṇopayogair api &
hrīmantaḥ sva-guṇa-praśaṃsana-vidhāv anya-stutau paṇḍitā % dhig dhātrā kṛpaṇena yena na kṛtāḥ kalpānta-dīrghāyuṣaḥ // VidSrk_37.30 *(1242) //

kare ślāghyas tyāgaḥ śirasi guru-pāda-praṇayitā $ mukhe satyā vāṇī śrutam anavagītaṃ śravaṇayoḥ &
hṛdi svacchā vṛttir vijayi-bhujayor vīryam atulaṃ % vināpy aiśvaryeṇa sphurati mahatāṃ maṇḍanam idam // VidSrk_37.31 *(1243) //

(nītiśataka 53)

vajrād api kaṭhorāṇi $ mṛdūni kusumād api &
lokottarāṇāṃ cetāṃsi % ko hi vijñātum arhati // VidSrk_37.32 *(1244) //

bhavabhūteḥ (u.rā.ca. 2.7)

ā paritoṣād viduṣāṃ na sādhu manye prayoga-vijñānam /*
balavad api śikṣitānām ātmany apratyayaṃ cetaḥ // VidSrk_37.33 *(1245) //*

(śākuntala 1.2)

purāṇam ity eva na sādhu sarvaṃ $ na cāpi kāvyaṃ navam ity avadyam &
santaḥ parīkṣyānyatarad bhajante % mūḍhaḥ para-pratyaya-hārya-buddhiḥ // VidSrk_37.34 *(1246) //

kālidāsasyaitau (ma.a.mi. 1.2) --

guhya-pidhānaika-paraḥ sujano vastrāyate sadā piśunam /*
bhavatām ayaṃ viḍambo yad idaṃ chidrair visūtrayatu // VidSrk_37.35 *(1247) //*

brūta nūtana-kūṣmāṇḍa- $ phalānāṃ ke bhavanty amī &
aṅgulī-kathanād eva % yan na jīvanti māninaḥ // VidSrk_37.36 *(1248) //

yan netrais tribhir īkṣate na giriśo nāṣṭābhir apy abja-bhūḥ $ sakndo dvādaśabhis na vā na maghavā cakṣuḥ-sahasreṇa vā &
saṃbhūyāpi jagat-trayasya nayanair draṣṭuṃ na yat śakyate % pratyādiśya dṛśau samāhita-dhiyaḥ paśyanti tat-paṇḍitāḥ // VidSrk_37.37 *(1249) //

kasyacit | (Skmsa.u.ka. 2122, śālika-nāthasya)

nīrasāny api rocante $ karpāsasya phalāni naḥ &
yeṣāṃ guṇamayaṃ janma % pareṣāṃ guhya-guptaye // VidSrk_37.38 *(1250) //

guṇavat-pātra mātraika- $ hārya-niryāsam āśayan &
ātmanāvaiti te lokaḥ % sva-bandhur iti dhāvati // VidSrk_37.39 *(1251) //

satatam asatyād bibhyati mā bhaiṣīr iti vadanti bhīteṣu /*
atithi-jana-śeṣam aśnati sajjana-jihve kṛtāthāsi // VidSrk_37.40 *(1252) //*

yady api daivāt sneho naśyati sādhos tathāpi sattveṣu /*
ghaṇṭā-dhvaner ivāntaś ciram anubadhnāti saṃskāraḥ // VidSrk_37.41 *(1253) //*

raviguptasya --


|| iti sad-vrajyā ||

||37||

___________________________________________________________________
38. tato 'sad-vrajyā


atimaline kartavye bhavati khalānām atīva nipuṇā dhīḥ /*
timire hi kauśikānāṃ rūpaṃ pratipadyante dṛṣṭiḥ // VidSrk_38.1 *(1254) //*

sad-guṇālaṃkṛte kāvye $ doṣān mṛgayate khalaḥ &
vane puṣpa-kalākīrṇaḥ % karabhaḥ kaṇṭakān iva // VidSrk_38.2 *(1255) //



mukharasyāprasannasya $ mitra-kārya-vighātinaḥ &
nirmāṇam āśā-nāśāya % durjanasya ghanasya ca // VidSrk_38.3 *(1256) //


nirvāte vyajanaṃ madāndha-kariṇāṃ darpopaśāntau śṛṇiḥ $ poto dustara-vāri-rāśi-taraṇe dīpo 'ndhakārāgame &
itthaṃ tad bhuvi nāsti yatra vidhinā nopāya-cintā kṛtā % manye durjana-citta-vṛtti-haraṇe dhātāpi bhagnodyamaḥ // VidSrk_38.4 *(1257) //



akāraṇāviṣkṛta-vaira-dāruṇād $ asajjanāt kasya bhayaṃ na jāyate &
viṣaṃ mahāher iva yasya durvacaḥ % suduḥsahaṃ saṃnihitaṃ sadā mukhe // VidSrk_38.5 *(1258) //


khala-vṛndaṃ śmaśānaṃ ca $ bhavaty apacitaṃ yadā &
dhruvaṃ tadaiva lokānāṃ % kalyāṇam avagamyate // VidSrk_38.6 *(1259) //

antar-malina-dehena $ bahir āhlāda-kāriṇā &
mahā-kāla-phaleneva % kaḥ khalena na vañcitaḥ // VidSrk_38.7 *(1260) //


sarvatraiva khalo janaḥ saralatā-sad-bhāva-niḥsaṅgināṃ $ sādhūnāṃ pada-bandhanāya piśuna-prauḍhābhimānodyamaḥ &
sūtraṃ kiṃcid apūrvam eva jaṭharād utpādya sadyaḥ svayaṃ % lūtā-tantu-vitāna-jāla-kuṭilaṃ cakraṃ karoty adbhutam // VidSrk_38.8 *(1261) //

devānām api paśyantāṃ $ sa śriyā medhyate khalu &
vāsasāpi na yogo 'sti % niścakrasya pinākinaḥ // VidSrk_38.9 *(1262) //

stokenonnatim āyāti $ stokenāyāty adhogatim &
aho na sadṛśī vṛttis % tulākoṭeḥ khalasya ca // VidSrk_38.10 *(1263) //

ākhubhyaḥ kiṃ khalair jñātaṃ khalebhyaḥ kim athākhubhiḥ /*
anyad pt para-gṛhotkhātāt karma yeṣāṃ na vidyate // VidSrk_38.11 *(1264) //*

durjana-dūṣita-manasāṃ puṃsāṃ svajane 'pi nāsti viśvāsaḥ /*
bālaḥ pāyasa-dagdho dadhy api phūtkṛtya bhakṣayati // VidSrk_38.12 *(1265) //*

guṇotkarṣa-dveṣād pt prakṛti-mahatām apy asadṛśaṃ $ khalaḥ kiṃcid vākyaṃ racayati ca vistārayati ca &
na ced evaṃ tādṛk kamala-kalikārdha-pratinidhau % muneḥgr gaṇḍūṣe 'bdhiḥ sthita iti kuto 'yaṃ kalakalaḥ // VidSrk_38.13 *(1266) //

priya-sakhi vipad-daṇḍa-prānta-prapāta-paramparā- $ paricaya-cale cintā-cakre nidhāya vidhiḥ khalaḥ &
mṛdam iva balāt piṇḍīkṛtya pragalbha-kulākavad % bhramayati mano no jānīmaḥ kim atra vidhāsyati // VidSrk_38.14 *(1267) //


pādāhato 'tha dhṛta-daṇḍa-vighaṭṭito vā $ yaṃ daṃṣṭrayā spṛśati taṃ kila hanti sarpaḥ &
ko 'py anya eṣa piśuno 'tra bhujaṅga-dharmā % karṇe paraṃ spṛśati hanty aparaṃ sa-mūlam // VidSrk_38.15 *(1268) //

pariśuddhām api vṛttiṃ samāśrito durjanaḥ parān vyathate /*
pavanāśino 'pi bhujagāḥ paropaghātaṃ na muñcanti // VidSrk_38.16 *(1269) //*

raviguptasya --


agamyo mantrāṇāṃ prakṛti-bhiṣajām apy aviṣayaḥ $ sudhā-sārāsādhyo visadṛśa-tarārambha-gahanaḥ &
jagad bhrāmī-kartuṃ pariṇata-dhiyānena vidhinā % sphuṭaṃ sṛṣṭo vyādhiḥ prakṛti-viṣamo durjana-janaḥ // VidSrk_38.17 *(1270) //


yaḥ svān api prathamam asta-samasta-sādhu- $ vṛttir guṇān khalatayā malinī-karoti &
tasyāsya bhogina ivogra-ruṣaḥ khalasya % dākṣiṇyam asti katham anya-guṇopamarde // VidSrk_38.18 *(1271) //

randhrānveṣiṇi duṣṭa-dṛṣṭi-viṣiṇi svacchāśayad-veṣiṇi $ kṣipre roṣiṇi śarma-śoṣiṇe vinā hetuṃ jagat-ploṣiṇi &
svārthārthaṃ mṛdu-bhāṣiṇīṣṭa-vihatav ekāntatas toṣiṇi % śreyaḥ kruddha-bhujaṅga-bhoga-viṣame saṃvidyate kiṃ khale // VidSrk_38.19 *(1272) //


guṇākarasya śleṣa-ślokau --

jāḍyaṃ hrīmati gaṇyate vrata-rucau dambhaḥ śucau kaitavaṃ $ śūre nirghṛṇatārjave vimatinā dainyaṃ priyālāpini &
tejasviny avaliptatā mukharatā vaktary aśaktiḥ sthire % tat ko nāma bhaved guṇaḥ sa guṇināṃ yo durjane nāṅkitaḥ // VidSrk_38.20 *(1273) //

vandyān nindati duḥkhitān upahasaty ābādhate bāndhavān $ śūrān dveṣṭi dhana-cyutān paribhavaty ājñāpayaty āśritān &
guhyāni prakaṭī-karoti ghaṭayaty anyonya-vairāśrayān % brūte śīghram avācyam ujjhita-guṇo gṛhṇāti doṣān khalaḥ // VidSrk_38.21 *(1274) //



yad yad iṣṭataraṃ tat tad $ deyaṃ guṇavate kila &
ata eva khalo doṣān % sādhubhyaḥ saṃprayacchati // VidSrk_38.22 *(1275) //

karuṇā-dravam eva durjanaḥ sutarāṃ sat-puruṣaṃ prabādhate /*
mṛdukaṃ hi bhinatti kaṇṭakaḥ kaṭhine kuṇṭhaka iva jāyate // VidSrk_38.23 *(1276) //*

ārambha-gurvī kṣayiṇī krameṇa $ laghvī purā vṛddhimatī ca paścāt &
dinasya pūrvārdha-parārdha-bhinnā % chāyeva maitrī khala-sajjanānām // VidSrk_38.24 *(1277) //

khalānāṃ kharjūra-kṣitiruha-kaṭhoraṃ kva ca manaḥ $ kva conmīlan-mallī-kusuma-sukumārāḥ kavi-giraḥ &
itīmaṃ vyāmohaṃ parihara vicitrāḥ śṛṇu kathā % yathāyaṃ pīyūṣa-dyutir upala-khaṇḍaṃ dravayati // VidSrk_38.25 *(1278) //

upakāriṇi śuddha-matau vārjane yaḥ samācarati pāpam /*
taṃ janam asatya-saṃdhaṃ bhagavati vasudhe kathaṃ vahasi // VidSrk_38.26 *(1279) //*

mukhe nīcasya patitā $ aher iva payaḥ-kaṇāḥ &
kṣaṇena viṣatāṃ yānti % sūkta-pīyūṣa-bindavaḥ // VidSrk_38.27 *(1280) //

muṇḍā-priyād āyati-duḥkha-dāyino $ vasantam utsārya vijṛmbhita-śriyaḥ &
na kaḥ khalāt tāpita-mitra-maṇḍalād % upaiti pāpaṃ tapa-vāsarād iva // VidSrk_38.28 *(1281) //

nara-dattasya --

tulyotpattī prakṛti-dhavalāv apy amū śaṅkha-somau $ tatra sthāṇur vidhum asadṛśenottamāṅgena dhatte &
śaṅkhas tāpa-krakaca-nicayair bhidyate śaṅkha-kāraiḥ % ko nāmāntaḥ-prakṛti-kuṭilo durgatiṃ nābhiyāti // VidSrk_38.29 *(1282) //

akalita-nija-para-rūpaḥ svakam api doṣaṃ para-sthitaṃ vetti /*
nāvāsthitas taṭasthān acalān api vicalitān manute // VidSrk_38.30 *(1283) //*

āśrayāśaḥ kṛṣṇavartmā $ dahanaś caiṣa durjanaḥ &
agnir eva tathāpy asmin % syād bhasmani hutaṃ hutam // VidSrk_38.31 *(1284) //

varam ākṣīṇataivāstu $ śaśino durjanasya ca &
na pravṛddhis tu vistāri- % lāñchana-pratipādinī // VidSrk_38.32 *(1285) //

sarvatra mukhara-capalāḥ prabhavanti na loka-saṃmatā guṇinaḥ /*
tiṣṭhanti vāri-rāśeḥur upari taraṅgās tale maṇayaḥ // VidSrk_38.33 *(1286) //*

ārambha-ramaṇīyāni $ vimarde virasāni ca &
prāyo vairāvasānāni % saṃgatāni khalaiḥ saha // VidSrk_38.34 *(1287) //

guṇa-kaṇikān api sujanaḥ śaśilekhām iva śivaḥ śirasi kurute /*
candra iva padma-lakṣmīṃ na kṣamate para-guṇaṃ piśunaḥ // VidSrk_38.35 *(1288) //*

bibhīmo vayam atyantaṃ $ cākrikasya guṇād api &
niṣpannam api yaḥ pātraṃ % guṇenaiva nikṛntati // VidSrk_38.36 *(1289) //

para-saṃtāpana-hetur yatrāhani na prayāti niṣpattim /*
antar-manā asādhur gaṇayati na tad-āyuṣo madhye // VidSrk_38.37 *(1290) //*

divasān tān abhinandati bahu-manute teṣu janmano lābham /*
ye yānti duṣṭa-buddheḥ paropatāpābhiyogena // VidSrk_38.38 *(1291) //*

dayā-mṛduṣu durjanaḥ paṭutarāvalepoddhavaḥ $ parāṃ vrajati vikriyāṃ na hi bhayaṃ tataḥ paśyati &
yatas tu bhaya-śaṅkayā sukṛśayāpi saṃspṛśyate % vinīta iva nīcakaiś carati tatra śāntoddhavaḥ // VidSrk_38.39 *(1292) //

śūrasya --

asajjanāś cen madhurair vacobhiḥ $ śakyanta eva pratikartum āryaiḥ &
tat ketakī-reṇubhir amburāśer % bandha-kriyāyām api kaḥ prayāsaḥ // VidSrk_38.40 *(1293) //

nūnaṃ darpāt tuhina-rucinā durjanasya pramārṣṭuṃ $ nītaṃ ceto na ca dhavalitaṃ helayā nārpitaṃ ca &
yenedānīṃ malina-hṛdayo lakṣyate śīta-raśmir % yasmāc cāyaṃ hṛdaya-rahito durvidhaḥ sarvadaiva // VidSrk_38.41 *(1294) //

niryantraṇaṃ yatra na vartitavyaṃ $ na moditavyaṃ praṇayātivāde &
viśaṅkitānyonya-bhayaṃ sudūrān % namaskriyām arhati sauhṛdaṃ tat // VidSrk_38.42 *(1295) //

abhinandasya --


ete snigdhatamā iti mā mā kṣudreṣu kuruta viśvāsam /*
siddhārthānām eṣāṃ sneho 'py aśrūṇi pātayati // VidSrk_38.43 *(1296) //*

vṛthā-jvalita-kopāgneḥ $ paruṣākṣara-vādinaḥ &
durjanasyāuṣadhaṃ nāsti % kiṃcid anyad anuttarāt // VidSrk_38.44 *(1297) //

cakra-saṃbhāriṇi krūre $ para-cchidrānusāriṇi &
dvijihve dṛṣṭa-mātre cet % kasya na syāc camatkṛtiḥ // VidSrk_38.45 *(1298) //

cakṣur āśrayate kāmaḥ $ kāmukasya daridrataḥ &
krūrasya cāprabhavataḥ % para-drohaḥ sarasvatīm // VidSrk_38.46 *(1299) //

śatānandasya --


khalaṃ dṛṣṭvaiva sādhūnāṃ $ hṛdayaṃ kāṣṭhavad bhavet &
tatas tad dārayaty asya % vācaḥ krakaca-karkaśāḥ // VidSrk_38.47 *(1300) //

hetor vinopakārī yadi nāma śateṣu kaścid ekaḥ syāt /*
tatrāpi kliṣṭa-dhiyāṃ doṣaṃ vakṣyaty atikhalatvam // VidSrk_38.48 *(1301) //*

ākrānteva mahopalena muninā śapteva durvāsasā $ sātatyaṃ bata mudriteva jatunā nīteva mūrchāṃ viṣaiḥ &
baddhevātanu-rajjubhiḥ para-guṇān vaktuṃ na śaktā satī % jihvā loha-śalākayā khala-mukhe viddheva saṃlakṣyate // VidSrk_38.49 *(1302) //

śrīdharmadāsasya --

prakṛtir iha khalānāṃ doṣa-cittaṃ guṇajñe $ vinaya-lalita-bhāve dveṣa-raktā ca buddhiḥ &
ubhayam idam avaśyaṃ jāyate sarva-vāraṃ % paṭur api niyatātmā kīrtim evābhidhatte // VidSrk_38.50 *(1303) //


|| ity asad-vrajyā ||
||38||


___________________________________________________________________
39. tato dīna-vrajyā


prātar bāṣpāmbu-bindu-vyatikara-vigalat-klinna-sṛkkaḥ kathaṃcit $ kiṃcit saṃkubja-jaṅghā-janita-jaḍa-javo jīrṇa-jānur jarārtaḥ &
muṣṭy-āvaṣṭabhya yaṣṭiṃ kaṭi-puṭa-vicaṭat-karpaṭaḥ pluṣṭa-kanthaḥ % kunthann utthāya pānthaḥ pathi paruṣa-marun-mūrcchyamānaḥ prayāti // VidSrk_39.1 *(1304) //


puṇyānau pūrṇa-vāñchaḥ prathamam agaṇita-ploṣa-doṣaḥ pradoṣe $ pānthas taptvā prasuptaḥ pratata-tanu-tṛṇe dhāmani grāma-devyāḥ &
utkampī karpaṭārghe jarati pada-hati-cchidrite cchinna-nidro % vāte vāti prakamaṃ hima-kaṇini kaṇan koṇataḥ koṇam eti // VidSrk_39.2 *(1305) //

bāṇasya (Svsu.ā. 1857, Spdśā.pa. 3946, Smvsū.mu. 64.12, Skmsa.u.ka. 1344)

potān etān api gṛhavati grīṣma-māsāvasānaṃ $ yāvan nirvāhayati bhavatī yena vā kenacid vā &
paścād ambhodhara-jala-parīpātam āsādya tumbī % kūṣmāṇḍī ca prabhavati tadā bhūbhujaḥ ke vayaṃ ke // VidSrk_39.3 *(1306) //

dharaṇīdharasya --


kṣut-kṣāmāḥ śiśavaḥ śavā iva tanur mandādaro bāndhavo $ liptā jarjara-karkarī-jala-lavair no māṃ tathā bādhate &
gehinyāḥ sphuṭitāṃśukaṃ ghaṭayituṃ kṛtvā sakāku-smitaṃ % kupyantī prativeśinī pratidinaṃ sūcīṃ yathā yācitā // VidSrk_39.4 *(1307) //

kasyacit | (Skmsa.u.ka. 2238)

sākrandāḥ śiśavaḥ sa-patra-puṭakā vaptuḥ puro-vartinaḥ $ pracchanne ca vadhūr vibhāga-kuśalā madhye sthitā gehinī &
kaṭyācchādana-bandhakena katham apy āsāditenāndhasā % sindūrāruṇa-maṇḍale savitari prāṇāhutir dīyate // VidSrk_39.5 *(1308) //

ete daridra-śiśavas tanu-jīrṇa-kanthāṃ $ skandhe nidhāya malināṃ pulakākulāṅgāḥ &
sūrya-sphurat-kara-karambita-bhitti-deśa % -lābhāya śīta-samaye kalim ācaranti // VidSrk_39.6 *(1309) //

tasminn eva gṛhodare rasavatī tatraiva sā kaṇḍanī $ tatropaskaraṇāni tatra śiśavas tatraiva vāsaḥ svayam &
etat soḍhavato 'pi duḥstha-gṛhiṇaḥ kiṃ brūmahe durdaśām % adya śvo vijaniṣyamāṇa-gṛhiṇī tatraiva yat kunthati // VidSrk_39.7 *(1310) //

kasyacit | (Skmsa.u.ka. 2239, vainateyasya)

adyāśanaṃ śiśu-janasya balena jātaṃ $ śvo vā kathaṃ nu bhaviteti vicintayantī &
ity aśru-pāta-malinī-kṛta-gaṇḍa-deśā % necched daridra-gṛhiṇī rajanī-virāmam // VidSrk_39.8 *(1311) //

kasyacit | (Skmsa.u.ka. 2241)

saktūñ śocati saṃplutān pratikaroty ākrandato bālakān $ pratyutsiñcati karpareṇa salilaṃ śayyā-tṛṇaṃ rakṣati &
dattvā mūrdhani śīrṇaṃ śūrpa-śakalaṃ jīrṇe gṛhe vyākulā % kiṃ tad yan na karoti duḥstha-gṛhiṇī deve bhṛśaṃ varṣati // VidSrk_39.9 *(1312) //

yogeśvarasya | (Skmsa.u.ka. 2245, laṅga-dattasya; Svsu.ā. 3201)

jarad-ambara-saṃvaraṇa-granthi-vidhau grantha-kāra eko 'ham /*
parimita-kadanna-baṇṭana-vidyā-pāraṃ-gatā gṛhiṇī // VidSrk_39.10 *(1313) //*

vīrasya | (Skmsa.u.ka. 2230, bhānoḥ)

mā rodīś ciram ehi vatsa viphalaṃ dṛṣṭvādya putrān imān $ āyāto bhavato 'pi dāsyati pitā graiveyakaṃ vāsasī &
śrutvaivaṃ gṛhiṇī-vacāṃsi nikaṭe kuḍyasya niṣkiṃcano % niśvasyāśru-jala-phutānata-mukhaḥ pānthaḥ punaḥ proṣitaḥ // VidSrk_39.11 *(1314) //

kūṣmāṇḍī-viṭapaḥ phalaty avirataṃ siktaḥ suvarṇāmbunā $ bhūyobhir gaditaṃ hitaiṣibhir itīvāsmābhir aṅgīkṛtam &
tat saṃyācya kutaścid īśvara-gṛhād ānīyamānaṃ śanaiḥ % adhvany eva hi bindubhir vigalitaṃ śrāṇe śarāvodare // VidSrk_39.12 *(1315) //

mātar dharma-pare dayāṃ kuru mayi śrānte ca vaideśike $ dvārālindaka-koṇakeṣu nibhṛtaṃ sthitvā kṣipāmi kṣapām &
ity evaṃ gṛhiṇī-pracaṇḍa-vadanā-vākyena nirbhartsito % hasta-nyasta-palāla-muṣṭi-vibhavaḥ pānthaḥ śanair gacchati // VidSrk_39.13 *(1316) //

kasyacit (Svsu.ā. 2416, ant spd śā.pa. 580 ravidattasya, Smvsū.mu. 96.3 raviguptasya, Skmsa.u.ka. 1341 śatānandasya)

lagnaḥ śṛṅga-yuge gṛhī satanayo vṛddhau gurū pārśvayoḥ $ pucchāgre gṛhiṇī khureṣu śiśavo lagnā vadhūḥ kambale &
ekaḥ śīrṇa-jarad-gavo vidhivaśāt sarvasva-bhūto gṛhe % sarveṇaiva kuṭumbakena rudatā suptaḥ samutthāpyate // VidSrk_39.14 *(1317) //

kasyacit | (Skmsa.u.ka. 2226)

śīta-vāta-samudbhinna- $ pulakāṅkura-śālinī &
mamāmbara-vihīnasya % tvag eva paṭikāyate // VidSrk_39.15 *(1318) //

sadyo vibhidyate nūnaṃ $ daridra-tanu-pañjaram &
yadi na syān manorājya- % rajjubhir dṛḍha-saṃyatam // VidSrk_39.16 *(1319) //


prāyo daridra-śiśavaḥ para-mandirāṇāṃ $ dvāreṣu datta-kara-pallava-līna-dehāḥ &
lajjā-nigūḍha-vacaso bata bhoktu-kāmā % bhoktāram ardha-nayanena vilokayanti // VidSrk_39.17 *(1320) //

kasyacit | (Skmsa.u.ka. 2227)

adhva-śramāya caraṇau virahāya dārā $ abhyarthanāya vacanaṃ ca vapur jarāyai &
etāni me vidadhatas tava sarvadaiva % dhātas trapā yadi na kiṃ na pariśramo 'pi // VidSrk_39.18 *(1321) //

vardhana-mukhāsikāyām udara-piśācaḥ kim icchakām icchan /*
paryākulayati gṛhiṇīm akiṃcanaḥ kṛpaṇa-saṃvāsaḥ // VidSrk_39.19 *(1322) //*

varaṃ mṛto na tu kṣudras $ tathāpi mahad antaram &
ekasya bandhuḥnr nādatte % nāmāny asyākhilo janaḥ // VidSrk_39.20 *(1323) //

kṛpaṇasyāstu dāridryaṃ $ kārpaṇyāvṛti-kārakam &
vibhavas tasya tad-doṣa- % ghoṣaṇā-paṭu-ḍiṇḍimaḥ // VidSrk_39.21 *(1324) //

vyāsasya --

jīvatāpi śavenāpi $ kṛpaṇena na dīyate &
māṃsaṃ vardhayatānena % kākasyopakṛtiḥ kṛtā // VidSrk_39.22 *(1325) //


kavirājasya --



śrīphalaṃ yan na tad dīrgham iti tāvad vyavasthitam /*
tatraikānta-dhṛtir yasya manyate mugdha eva saḥ // VidSrk_39.23 *(1326) //*

risūkasya --

dṛḍhatara-nibaddha-muṣṭeḥ koṣa-niṣaṇṇasya sahaja-malinasya /*
kṛpaṇasya kṛpāṇasya ca kevalam ākārato bhedaḥ // VidSrk_39.24 *(1327) //*

gobhaṭṭasya --

pathika he vijahīhi vṛthārthitāṃ $ na khalu vetsi navas tvam ihāgataḥ &
idam ahi-bhramitaṃ paca-mandiraṃ % balibhujo 'pi na yānti yad-antikam // VidSrk_39.25 *(1328) //


raver astamaye yena $ nidrā netreṣu nirmitā &
tena kiṃ na kṛto mṛtyur % martyānāṃ vibhava-kṣaye // VidSrk_39.26 *(1329) //

yenaivāmbara-khaṇḍena $ divā sañcarate raviḥ &
tenaiva niśi śītāṃśur % aho daurgatyam etayoḥ // VidSrk_39.27 *(1330) //

malīmasena dehena $ pratigeham upasthitāḥ &
ātmanaivātma-kathakā % vayaṃ vāyasa-vṛttayaḥ // VidSrk_39.28 *(1331) //

bhūyād ato bahu-vrīhi- $ śāsanāśā mudhaiva me &
pūrvāparāparāmarśād % vimūḍhasyeva me matiḥ // VidSrk_39.29 *(1332) //

|| iti dīna-vrajyā ||

||39||


___________________________________________________________________

40. tato 'rthāntaranyāsa-vrajyā


kālindyā dalitendra-nīla-śakala-śyāmāmbhaso 'ntarjale $ magnasyāñjana-puñja-sañcaya-nibhasyāheḥ kuto 'nveṣaṇā &
tārābhāḥ phaṇa-cakravāla-maṇayo na syur yadi dyotino % yair evonnatim āpnuvanti guṇinas tair eva yānty āpadam // VidSrk_40.1 *(1333) //

bhagnāśasya karaṇḍa-piṇḍita-tanor mlānendriyasya kṣudhā $ kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ &
tṛptas tat-piśitena satvaram asau tenaiva yātaḥ pathā % svasthās tiṣṭhata daivam eva jagataḥ śāntau kṣaye cākulam // VidSrk_40.2 *(1334) //

yasyāḥ kṛte nṛpatayas tṛṇavat tyajanti $ prāṇān priyān api paraspara-baddha-vairāḥ &
teṣām asṛk pibati saiva mahī hatānāṃ % śrīḥ prāyaśo vikṛtim eti bahūpabhuktā // VidSrk_40.3 *(1335) //

rathasyaikaṃ cakraṃ bhujaga-yamitāḥ sapta turagāḥ $ nirālambo mārgaś caraṇa-rahitaḥ sārathir api &
ravir yāty evāntaṃ pratidinam apārasya nabhasaḥ % kriyā-siddhiḥ sattve bhavati mahatāṃ nopakaraṇe // VidSrk_40.4 *(1336) //

vāgīśvarasya --

paulastyaḥ katham anya-dāra-haraṇe doṣaṃ na vijñātavān $ kākutsthena kathaṃ na hema-hariṇasyāsaṃbhavo lakṣitaḥ &
akṣāṇāṃ ca yudhiṣṭhireṇa mahatā jñāto na doṣaḥ kathaṃ % pratyāsanna-vipatti-mūḍha-manasāṃ prāyo matiḥ kṣīyate // VidSrk_40.5 *(1337) //


akārye tathyo vā bhavati vitathaḥ kāmam athavā $ tathāpy uccair dhāmnāṃ harati mahimānaṃ jana-ravaḥ &
tulottīrṇasyāpi prakaṭa-nihatāśeṣa-tamasoaḥ % raves tādṛk tejo na hi bhavati kanyāṃ gata iti // VidSrk_40.6 *(1338) //

kṛto yad ahnas tanimā himāgame $ laghīyasī yac ca nidāgha-śarvarī &
anena dṛṣṭānta-yugena gamyate % sad-artha-saṃkoca-samudyato vidhiḥ // VidSrk_40.7 *(1339) //

pītāmbarāya tanayāṃ pradadau payodhis $ tat-kālakūṭa-garalaṃ ca digambarāya &
tatrānayor vadata kasya guṇātirekaḥ % prāyaḥ paricchada-kṛtādara eva lokaḥ // VidSrk_40.8 *(1340) //

kiṃ janmanā jagati kasyacid īkṣitena $ śaktyaiva yāti nijayā puruṣaḥ pratiṣṭhām &
śaktā hi kūpam api śoṣayituṃ na kumbhāḥ % kumbhodbhavena punar ambudhir eva pītaḥ // VidSrk_40.9 *(1341) //

puṃsaḥ svarūpa-vinirūpaṇam eva kāryaṃ $ taj-janma-bhūmi-guṇa-doṣa-kathā vṛthaiva &
kaḥ kālakūṭam abhinandati sāgarotthaṃ % ko vāravindam abhinindati paṅkajātam // VidSrk_40.10 *(1342) //


khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāpito mūrdhani $ chāyām ātapa-vairiṇīm anusaran bilvasya mūlaṃ gataḥ &
tatrāpy āśu kadācid eva patatā bilvena bhagnaṃ śiraḥ % prāyo gacchati yatra bhāgya-rahitas tatrāpadāṃ bhājanam // VidSrk_40.11 *(1343) //

alaṃkāraḥ śaṅkākara-naraka-pālaḥ parikaraḥ $ praśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahu-vayāḥ &
avastheyaṃ sthāṇor api bhavati yatrāmara-guror % vidhau vakre mūrdhni sthitavati vayaṃ ke punar amī // VidSrk_40.12 *(1344) //

na saṃbandopādhiṃ dadhata iha dākṣiṇya-nidhayaḥ $ prahṛṣṭa-premāṇāṃ sa hi sahaja eṣām udayate &
ka ete saṃbandhān malaya-marutaś cūta-taravo % yad etān ālabhya pratiparurudānaṃ janayati // VidSrk_40.13 *(1345) //


lokottaraṃ caritam arpayati pratiṣṭhāṃ $ puṃsaḥ kulaṃ na hi nimittam udāttatāyāḥ &
vātāpitāpana-muneḥ kalaśāt prasūtir % līlāyitaṃ punar amuṣya samudra-pānam // VidSrk_40.14 *(1346) //

sthalīnāṃ dagdhānām upari mṛgatṛṣṇānusaraṇāt $ tṛṣārtaḥ śāraṅgo viramati na khinne 'pi vapuṣi &
ajānānas tattvaṃ na sa mṛgayate 'nyāṃ ca sarasīm % abhūmau pratyāśā na hi phalati vighnaṃ ca kurute // VidSrk_40.15 *(1347) //

kiṃ kūrmasya bhara-vyathā na vapuṣi kṣmāṃ na kṣipaty eṣa yat $ kiṃ vā nāsti pariśramo dina-karasyāste na yan niścalaḥ &
kiṃ tv aṅgīkṛtam utsṛjan kṛpaṇavad ślāghyo jano lajjate % nirvyūḍhiḥ pratipanna-vastuṣu satām ekaṃ batāho vratam // VidSrk_40.16 *(1348) //

svacchāśayo bhavati ko 'pi janaḥ prakṛtyā $ saṅgaḥ satām abhijanaś ca na hetur atra &
dugdhābdhi-labdha-janano hara-kandharā-sthaḥ % svāṃ kālatāṃ tyajati jātu na kālakūṭaḥ // VidSrk_40.17 *(1349) //

vāsaś carma vibhūṣaṇaṃ śava-śiro bhikṣāṇatenāśanaṃ $ gaur ekaḥ sa ca lāṅgale 'py akuśalas tan-mātra-sāraṃ dhanam &
śarvasyety avagamya yāti vimukhī ratnālayaṃ jāhnavī % kaṣṭaṃ durgatikasya jīvitam aho dārair api tyajyate // VidSrk_40.18 *(1350) //

kaivarta-karkaśa-kara-grahaṇa-cyuto 'pi $ jāle punar nipatitaḥ śapharo varākaḥ &
daivāt tato 'pi galito gilito bakena % vāme vidhau vada kathaṃ vyasanasya śāntiḥ // VidSrk_40.19 *(1351) //

khanati na khuraiḥ kṣoṇī-pṛṣṭhaṃ na nardati sādaraṃ $ prakṛti-puruṣaṃ dṛṣṭvaivāgre na kupyati gām api &
vahati tu dhuraṃ dhuryo dhairyād anuddhata-kandharo % jagati kṛtinaḥ kāryaudāryād pt parān atiśerate // VidSrk_40.20 *(1352) //

śiraḥ śārvaṃ svargād pt paśupati-śirastaḥ kṣiti-bhṛtaṃ $ mahīdhrād uttuṅgād avani-talam asmāc ca jaladhim &
adho 'dho gaṅgāvad vayam upagatā dūram athavā % pada-bhraṃśetānāṃ bhavati vinipātaḥ śatamukhaḥ // VidSrk_40.21 *(1353) //

kvāpi kasya ca kuto 'pi kāraṇāc $ citta-vṛttir iha kiṃ guṇāguṇaiḥ &
unnataṃ yad avadhīrya bhūdharaṃ % nīcam abdhim abhiyāti jāhnavī // VidSrk_40.22 *(1354) //

sarasi bahuśas tārā-cchāyāṃ daśan parivañcitaḥ $ kumuda-viṭapānveṣī haṃso niśāsu vicakṣaṇaḥ &
na daśati punas tārāśaṅkī divāpi sitotpalaṃ % kuhaka-cakito lokaḥ satye 'py apāyam avekṣate // VidSrk_40.23 *(1355) //

asthānābhiniveśī prāyo jaḍa eva bhavati no vidvān /*
bālād anyaḥ ko 'mbhasi jighṛkṣatīndoḥ sphurad-bimbam // VidSrk_40.24 *(1356) //*

nirguṇam apy anuraktaṃ prāyo na samāśritaṃ jahati santaḥ /*
saha-vṛddhi-kṣaya-bhājaṃ vahati śaśāṅkaḥ kalaṅkam api // VidSrk_40.25 *(1357) //*

avikāriṇam api sajjanam aniśam anāryaḥ prabādhate 'tyartham /*
kamalinyā kim apakṛtaṃ himasya yas tāṃ sadā dahati // VidSrk_40.26 *(1358) //*

bhayaṃ yad dhanur īśvarasya śiśinā yaj jāmadagnyo hatas $ tyaktā yena guror girā vasumatī baddho yad ambhonidhiḥ &
ekaikaṃ daśakandhara-kṣaya-kṛto rāmasya kiṃ varṇyate % daivaṃ varṇaya yena so 'pi sahasā nītaḥ kathā-śeṣatām // VidSrk_40.27 *(1359) //

śaśinam uditaṃ lekhā-mātraṃ namanti na cetaraṃ $ gagana-saritaṃ dhatte mūrdhnā haro na nagātmajām &
tribhuvana-patir lakṣmīṃ tyaktvā hariḥ priya-gopikaḥ % paricita-guṇa-dveṣī loko navaṃ navam icchati // VidSrk_40.28 *(1360) //

upaśama-phalād vidyā-bījād pt phalaṃ dhanam icchatāṃ $ bhavati viphalaḥ prārambho yat tad atra kim adbhutam &
niyata-viṣayāḥ sarve bhāvā na yānti hi vikriyāṃ % janayitum alaṃ śāler bījaṃ na jātu javāṅkuram // VidSrk_40.29 *(1361) //

tṛṣārtaiḥ sāraṅgaiḥ prati-jaladharaṃ bhūri virutaṃ $ ghanair muktā dhārāḥ sapadi payasas tān prati muhuḥ &
khagānāṃ ke meghāḥ ka iha vihagā vā jala-mucām % ayācyo nārtānām anupakaraṇīyo na mahatām // VidSrk_40.30 *(1362) //

bhartṛhareḥ | (Spdśā.pa. 1205, Skmsa.u.ka. 1951)

payas tejo vāyur gaganam avanir viśvam api vā $ svayaṃ viṣṇus tasya tridaśa-jayinaḥ kiṃ na sukaram &
chalān nīto 'dhastād balir aṇuka-rūpeṇa tad api % svabhāvāc cakrī yaḥ praguṇam api cakreṇa sṛjati // VidSrk_40.31 *(1363) //

muṣṭikara-guhasya --

kiṃ nojjvalaḥ kim u kalāḥ sakalā na dhatte $ datte na kiṃ nayanayor mudam unmayūkhaḥ &
rāhos tu cakra-patito 'stamito 'yam induḥ % satyaṃ satām ahṛdayeṣu guṇās tṛṇāni // VidSrk_40.32 *(1364) //

atulasya --

lūnās tilās tad-anu śoṣam upāgatās te $ śoṣād hi śuddhim atha tāpam upetavantaḥ &
tāpāt kaṭhoratara-yantra-nipīḍanāni % sneho nimittam iti duḥkha-paraṃmparāyāḥ // VidSrk_40.33 *(1365) //

dugdha mugdham asti yas tvayā dhṛtaḥ sneha eṣa vipad-eka-kāraṇam /*
yat-kṛte tvam apavāsitaṃ punaś chinnam unmathitam agni-sātkṛtam // VidSrk_40.34 *(1366) //*

mūrdhenduḥ parameśvareṇa vidhṛto vakro jaḍātmā kṣayī $ karṇānte ca parāpakāra-caturo nyasto dvijihvādhipaḥ &
nandī dvāri bahiṣkṛto guṇanidhiḥ kaṣṭaṃ kim atrocyatāṃ % pātrāpātra-vicāraṇāsv anipuṇaḥ prāyo bhaved īśvaraḥ // VidSrk_40.35 *(1367) //

kākutsthasya daśānano na kṛtavān dārāpahāraṃ yadi $ kvāmbhodhiḥ kva ca setubandha-ghaṭanā kvottīrya laṅkājayaḥ &
pārthasyāpi parābhavaṃ yadi ripuḥnr nādāt kva tādṛk tapo % nīyante ripubhiḥ samunnati-padaṃ prāyaḥ paraṃ māninaḥ // VidSrk_40.36 *(1368) //

śambūkāḥ kila nirgatār jalanidhes tīreṣu dāvāgninā $ dahyante maṇayo vaṇik-kara-talair āyānti rājñāṃ śiraḥ &
sthāna-pracyutir alpakasya vipade santas tu deśāntaraṃ % yānto yānti sadā samarpita-guṇāḥ ślāghyāḥ parām unnatim // VidSrk_40.37 *(1369) //

ya eko lokānāṃ parama-suhṛd ānanda-janakaḥ $ kalā-śālī śrīmān nidhuvana-vidhau maṅgala-ghaṭaḥ &
sudhā-sūtiḥ so 'yaṃ tripura-hara-cūḍāmaṇiraho % prayāty astaṃ hanta prakṛti-viṣamā daiva-gatayaḥ // VidSrk_40.38 *(1370) //


apetāḥ śatrubhyo vayam iti viṣādo 'yam aphalaḥ $ pratīkāras tv eṣām aniśam anusaṃdhātum ucitaḥ &
jarāsaṃdhād bhagnaḥ saha halabhṛtā dānava-ripur % jaghānainaṃ paścān na kim anila-sūnuḥ priya-sakhaḥ // VidSrk_40.39 *(1371) //

candraḥ kṣayī prakṛti-vakra-tanur jaḍātmā $ doṣākāraḥ sphurati mitra-vipatti-kāle &
mūrdhnā tathāpi vidhṛtaḥ parameśvareṇa % naivāśriteṣu mahatāṃ guṇa-doṣa-cintā // VidSrk_40.40 *(1372) //

śuklīkaroti malināni digantarāṇi $ candro na śuklayati cātma-gataṃ kalaṅkam &
nityaṃ yathārtha-ghaṭanāhita-mānasānāṃ % svārthodyamo bhavati no mahatāṃ kadācit // VidSrk_40.41 *(1373) //

gṛhṇāti yuktam itarac ca jahāti dhīmān $ eṣa svabhāva-janito mahatāṃ vivekaḥ &
anyonya-miśritam api vyatiricya śuddhaṃ % dugdhaṃ pibaty udakam ujjhati rājahaṃsaḥ // VidSrk_40.42 *(1374) //

prāyo bhavaty anucita-sthiti-deśa-bhājaḥ $ śreyaḥ sva-jīva-paripālana-mātram eva &
antaḥ-pratapta-maru-saikata-dahyamāna- % mūlasya campaka-taroḥ ka vikāśa-cintā // VidSrk_40.43 *(1375) //

vidyāyāḥ --

graha-parikavalita-tanur api ravir iha bodhayati padma-ṣaṇḍāni /*
bhavati vipady api mahatām aṅgīkṛta-vastu-nirvāhaḥ // VidSrk_40.44 *(1376) //*

praṇatyā bahu-lābho 'pi $ na sukhāya manīṣiṇaḥ &
cātakaḥ svalpam apy ambu % gṛhṇāty ananta-kandharaḥ // VidSrk_40.45 *(1377) //

kasyopayoga-mātreṇa $ dhanena ramate manaḥ &
pada-pramāṇam ādhāram % ārūḍhaḥ ko na kampate // VidSrk_40.46 *(1378) //

upaiti kṣārābdhiṃ sahati bahu-vāta-vyatikaraṃ $ puro nānā-bhaṅgān anubhavati paśyaiṣa jaladaḥ &
kathaṃcil labdhāni pravitarati toyāni jagate % guṇaṃ vā doṣaṃ vā gaṇayati na dāna-vyasanitā // VidSrk_40.47 *(1379) //

vallaṇasya | (Srkm 1943)

sudhā-dhāmnaḥ kāntiṃ glapayati vilumpaty uḍu-gaṇaṃ $ kiraty uṣṇaṃ tejaḥ kumuda-vana-lakṣmīḥ śamayati &
ravir jānāty eva pratidivasam astādri-patanaṃ % tathāpi pratyagrābhyudaya-taralaḥ kiṃ na kurute // VidSrk_40.48 *(1380) //

kavirājasya --



|| ity arthāntaranyāsa-vrajyā ||
||40||


___________________________________________________________________
41. tataś cāṭu-vrajyā

deva tvad-vijaya-prayāṇa-samaye kāmboja-vāhāvalī- $ viṅkhollelkha-visarpiṇi kṣiti-rajaḥ-pūre viyac cumbati &
bhānor vājibhir aṅga-karṣaṇa-rasāsvādaḥ samāsādito % labdhaḥ kiṃ ca nabhas-talāmara-dhunī-paṅkeruhair anvayaḥ // VidSrk_41.1 *(1381) //

kasyacit | (Skmsa.u.ka. 1546, vasukalpasya)

tvad-yantrāṇāṃ prayāṇeṣv anavarata-valat-karṇa-tāla-prakīrṇair $ ākīrṇe vyomni sarpa-samadagaja-ghaṭā-kumbha-sindūra-pūraiḥ &
bibhrāṇāḥ pāri-bhadra-druma-kusuma-ruco raśmayaḥ patyur ahnāṃ % madhyāhne 'py asta-saṃdhyā-bhrama-cakita-dṛśaś cakrire cakravākān // VidSrk_41.2 *(1382) //

sphīto dhāmnā samara-vijayī śrī-kaṭākṣa-pradīrghaḥ $ snigdha-śyāmaḥ kuvalaya-rucir yuddha-malla tvadīyaḥ &
varṣe 'muṣmin pratinṛpa-yaśaḥ-pūra-gaure parīkṣā- % kṣīra-nyastaṃ tulayati mahā-nīla-ratnaṃ kṛpāṇaḥ // VidSrk_41.3 *(1383) //

dig-dantinaḥ sva-kara-puṣkara-lekhanībhir gaṇḍa-sthalān madamasiṃ muhur ādadānāḥ /*
śrī-candra-deva tava toya-nidhi-tīra-tāḍī-patrodareṣu vijaya-stutim ālikhanti // VidSrk_41.4 *(1384) //*

abhinandasya --

satsu rakto dviṣāṃ kālaḥ $ pītaḥ strīṇāṃ vilocanaiḥ &
śubhra-kīrtyāsi tat satyaṃ % catur-varṇāśramo bhavān // VidSrk_41.5 *(1385) //

acalasya --

na janayasi kaṃsa-harṣaṃ vahasi śarīraṃ yaśodayā juṣṭam /*
tyajasi na satyonmukhatām iti satyaṃ vāsudevo 'si // VidSrk_41.6 *(1386) //*

bhadrasya --

na lopo varṇānāṃ na khalu parataḥ pratyaya-vidhir $ vikāro nāsty eva kvacid api na bhagnāḥ prakṛtayaḥ &
guṇo vā vṛddhir vā satatam upakārāya jagatāṃ % muner dākṣī-putrād api tava samarthaḥ pada-vidhiḥ // VidSrk_41.7 *(1387) //

pāṇineḥ | (Skmsa.u.ka. 1378, śabdārṇavasya)

satyaṃ tvad-guṇa-kīrtanena sukhayaty ākhaṇḍalaṃ nāradaḥ $ kiṃ tu śrotra-kaṭu kvaṇanti madhupās tat-pārijāta-srajām &
vāryante yadi cāpsaraḥ-pariṣadā te cāmarāḍambarair % udvellad-bhuja-valli-kaṅkaṇa-jhaṇat-kāras tadā duḥsahaḥ // VidSrk_41.8 *(1388) //

madhukūṭasya --

yasya dvīpaṃ dharitrī sa ca jaladhir abhūd yasya gaṇḍūṣa-toyaṃ $ tasyāścaryaika-mūrter api nabhasi vapur yatra durlakṣyam āsīt &
tat-pītaṃ tvad-yaśobhis tribhuvanam abhajaṃs tāni viśrāma-hetos % tac cāntaḥ kaiṭabhāreḥ sa ca tava hṛdaye vandanīyas tvam ekaḥ // VidSrk_41.9 *(1389) //

tathāgata-dāsasya | (Skmsa.u.ka. 1377)

karpāsāsthi-pracaya-nicitā nirdhana-śrotriyāṇāṃ $ yeṣāṃ vātyāpravitata-kuṭī-prāṅgaṇāntā babhūvuḥ &
tat-saudhānāṃ parisara-bhuvi tvat-prasādād idānīṃ % krīḍā-yuddha-cchidura-yuvatī-hāra-muktāḥ patanti // VidSrk_41.10 *(1390) //

śubhāṅkasya | (Skmsa.u.ka. 1452)

lakṣmī-vaśīkaraṇa-cūrṇa-sahodarāṇi $ tvat-pāda-paṅkaja-rajāṃsi ciraṃ jayanti &
yāni praṇāma-militāni nṛṇāṃ lalāṭe % lumpanti daiva-likhitāni durakṣarāṇi // VidSrk_41.11 *(1391) //

abhinandasya | (Sksa.ka.ā. 5.467, Skmsa.u.ka. 1416)

tvaṃ cen nātha kalā-nidhiḥ śaśadharas tat toyanāthā vayaṃ $ maryādā-nidhir ambhasāṃ patir atha tvaṃ ced vayaṃ vāridāḥ &
sarvāśā-paripūrako jaladharas tvaṃ ced vayaṃ bhūruhaḥ % san-mārga-sthiti-sundaras tvam iti cec chākhī vayaṃ cādhvagāḥ // VidSrk_41.12 *(1392) //

dakṣasya | (Skmsa.u.ka. 1437, kasyacit)

pada-hīnān bila-vasatīn bhujagān iva jāta-bhoga-saṃkocān /*
vyathayati mantrākṣaram iva nāma tavārīn vanecarair gītam // VidSrk_41.13 *(1393) //*

tasyaiva | (Skmsa.u.ka. 1575, daṅkasya)

yeṣāṃ veśmasu kambu-karpara-calat-tarku-dhvanir duḥśravaḥ $ prāg āsīn naranātha saṃprati punas teṣāṃ tavānugrahāt &
ṣaḍ-jādi-krama-raṅgad-aṅguli-calat-pāṇi-skhalat-kaṅkaṇa- % śreṇī-nisvana-māṃsalaḥ kala-girāṃ vīṇā-ravaḥ śrūyate // VidSrk_41.14 *(1394) //

kasyacit | (Skmsa.u.ka. 1451, bhāsokasya)

nātha tvām anuyāce prasīda vijahīhi saṃgarārambham /*
unnati-bhājaḥ saṃprati santi vipakṣāḥ paraṃ girayaḥ // VidSrk_41.15 *(1395) //*

devaḥ sva-stutir astu nāma hṛdi naḥ sarve vasanty āgamās $ tīrthaṃ na kvacid īdṛg atra bhavati tvat-khaḍga-dhārā yathā &
yām ekaḥ sva-śarīra-śuddhi-rasiko mūrdhnā pratīcchan ripur % dvaividhyād anu pañcatāṃ tad anu ca traidaśyam āpa kṣaṇāt // VidSrk_41.16 *(1396) //

rathāṅgasya | (Smvsū.mu. 97.68, Skmsa.u.ka. 1511)

mat-paryanta-vasundharā-vijayine muktādi-ratnaṃ mayāt $ tavyaṃ ḍhaukitam eva tubhyam adhunā jāto 'smi niṣkiṃcanaḥ &
ity ullāsita-vīci-bāhur udayān mārtaṇḍa-bimba-cchalāt % prātas tapta-kuṭhāram eṣa vahate deva tvad-agre 'mbudhiḥ // VidSrk_41.17 *(1397) //

vasukalpasya | (Skmsa.u.ka. 1462, kasyāpi)

saṃdndiṣṭaṃ marubhūmi-bhūruha-cayair bhūpāla bhūyād bhavān $ nirjetā nava-khaṇḍa-maṇḍala-bhuvo yat tvat-prasādād vayam &
pratyāsanna-vipanna-vāraḍa-vadhū-netra-praṇālī-galad- % bāṣpāmbhaḥ-plava-paṅka-picchila-talāḥ śrī-muñja modāmahe // VidSrk_41.18 *(1398) //

kasyacit | (Skmsa.u.ka. 1587)
tanvīm ujjhita-bhūṣaṇāṃ kala-giraṃ sītkāram ātanvatīṃ $ vepantīṃ vraṇitādharāṃ vivasanāṃ romodgamaṃ bibhratīm &
hemante hima-śīta-māruta-bhayād āśliṣya dorbhyāṃ tanuṃ % svāṃ mūrtiṃ dayitām ivātirasikāṃ tvad-vidviṣaḥ śerate // VidSrk_41.19 *(1399) //

bhū-saṃparka-rajo-nipāta-malināḥ svasmād gṛhād pt pracyutāḥ $ sāmānyair api jantubhiḥ karatalair niḥśaṅkam āliṅgitāḥ &
nirlagnāḥ kvacid ekatām upagatā baddhāḥ kvacin mocitāḥ % akṣāṇām iva śārayaḥ pratigṛhaṃ bhrāntās tavāri-striyaḥ // VidSrk_41.20 *(1400) //

varṣā-saṃbhṛta-pīti-sāram avaśaṃ stabdhāṅghri-hasta-dvayaṃ $ bhekaṃ mūrdhni nigṛhya kajjala-rajaḥ-śyāmaṃ bhujaṅgaṃ sthitam &
mugdhā-vyādha-vadhūs tavāri-nagare śūnye cirāt saṃprati % svarṇopaskṛti-muṣṭi-sāyaka-dhiyā sākūtam āditsati // VidSrk_41.21 *(1401) //

kasyacit | (Skmsa.u.ka. 1593, chittapasya)

paryaṅkaḥ śithilīkṛto na bhavatā siṃhāsanān notthitaṃ $ na krodhānala-dhūma-rājir iva ca bhrū-vallir ullāsitā &
rājñāṃ tvac-caraṇāravindam atha ca śrīcandra puṣpanty amūś % cañcac-cāru-marīci-sañcaya-mucāṃ cūḍāmaṇīnāṃ rucaḥ // VidSrk_41.22 *(1402) //

suvinītasya --

dvāraṃ khaḍgibhir āvṛtaṃ bahir api prasivnna-gaṇḍair gajair $ antaḥ kañcukibhiḥ sphūran maṇidharair adhyāsitā bhūmayaḥ &
ākrāntaṃ mahiṣībhir eva śayanaṃ tvad-vidviṣāṃ mandire % rājan saiva cirantana-praṇayinī-śūnye 'pi rājya-sthitiḥ // VidSrk_41.23 *(1403) //

vijaya-pālasya | (Skmsa.u.ka. 1596, yogeśvarasya; Svsu.ā. 2569, Smvsū.mu. 97.78, Kuval, p. 161)

atyuktau yadi na prakupyasi mṛṣā-vādaṃ na cen manyase $ tad brūmo 'dbhuta-kīrtaneṣu rasanā keṣāṃ na kaṇḍūyate &
deva tvad-vijaya-pratāpa-dahana-jvālāvalī-śoṣitāḥ % sarve vāridhayas tato ripu-vadhū-bāṣpāmbubhiḥ pūritāḥ // VidSrk_41.24 *(1404) //

tāḍītāḍaṅka-mātrābharaṇa-pariṇatīny ullasat-sindu-vāra- $ srag-dāmāni dviṣāṃ vo ghana-jaghana-jarad-bhūri-bhūrjāṃśukāni &
vindhya-skandheṣu dhātu-drava-racita-kuca-prānta-patrāṅkurāṇi % krīḍanti kroḍa-lagnaiḥ kapi-śiśubhir aviśrāntam antaḥ-purāṇi // VidSrk_41.25 *(1405) //

tvan-nāsīra-visāri-vāraṇa-bhara-bhraśyan-mahī-yantraṇād $ antaḥ-khinna-bhujaṅga-bhogavigalal-lālābhir āsīn nadī &
kiṃ cāsyāṃ jalakeli-lālasa-valan-nāgāṅganānāṃ phaṇa- % śreṇībhir maṇi-keśarābhir abhavat saṃbhūtir ambhoruhām // VidSrk_41.26 *(1406) //

gaṅgādharasya --

saṃgrāmāṅgaṇa-saṃgatena bhavatā cāpe samāropite $ devākarṇaya yena yena mahasā yad-yat-samāsāditam &
kodaṇḍena śarāḥ śarai ripuśiras tenāpi bhū-maṇḍalaṃ % tena tvaṃ bhavatā ca kīrtir anaghā kīrtyā ca loka-trayam // VidSrk_41.27 *(1407) //

saṃgrāmāṅgaṇasya | (Sksa.ka.ā. 1.115, Skmsa.u.ka. 1557, karka-rājasya)

śarair vyarthaṃ nātha tribhuvana-jayārambha-caturais $ tava jyā-nirghoṣaṃ nṛpatir iha ko nāma sahate &
yam uccair ākarṇya tridaśa-patir apy āhava-bhiyā % hriyā pārśvaṃ paśyan nibhṛta-nibhṛtaṃ muñcati dhanuḥ // VidSrk_41.28 *(1408) //

nāhillasya --

ṛkṣasya kroḍa-sandhi-prahita-mukhatayā maṇḍalī-bhūta-mūrter $ ārāt suptasya vīra tvad-ari-vara-pura-dvāri nīhāra-kāle &
prātar nidrā-vinoda-krama-janita-mukhonmīlitaṃ cakṣur ekaṃ % vyādhāḥ pālāla-bhasma-sthita-dahana-kaṇākāram ālokayanti // VidSrk_41.29 *(1409) //

te kaupīna-dhanās ta eva hi paraṃ dhātrī-phalaṃ bhuñjate $ teṣāṃ dvāri nadanti vāji-nivahās tair eva labdhā kṣitiḥ &
tair etat samalaṃkṛtaṃ nija-kulaṃ kiṃ vā bahu brūmahe % ye dṛṣṭāḥ parameśvareṇa bhavatā tuṣṭena ruṣṭena vā // VidSrk_41.30 *(1410) //

jayādityasya | (Skmsa.u.ka. 1404, Spdśā.pa. 1224)

dattendrābhaya-vibhramādbhuta-bhujā-saṃbhāra-gambhīrayā $ tvad-vṛttyā śithilī-kṛtas tribhuvana-trāṇāya nārāyaṇaḥ &
antas-toṣa-tuṣāra-saurabha-maya-śvāsānilāpūraṇa- % prāṇottuṅga-bhujaṅga-talpam adhunā bhadreṇa nidrāyate // VidSrk_41.31 *(1411) //

vatse mādhavi tāta campaka śiśo mākanda konti priye $ hā mātar madayanti hā kuravaka bhrātaḥ khasar mālati &
ity evaṃ ripu-mandireṣu bhavataḥ śṛṇvanti naktaṃcarā % golāṅgūla-vimarda-saṃbhrama-vaśād udyāna-devī-giraḥ // VidSrk_41.32 *(1412) //

śubhāṅkasya | (Skmsa.u.ka. 1599)

vajrin vajram idaṃ jahīhi bhagavan īśa triśūlena kiṃ $ viṣṇo tvaṃ ca vimuñca cakram amarāḥ sarve tyajantv āyudham &
adyāyaṃ para-cakra-bhūma-nṛpater voḍhuṃ trilokī-dhuraṃ % prauḍhārāti-ghaṭā-vighaṭṭana-paṭur dordaṇḍa evodyataḥ // VidSrk_41.33 *(1413) //

bāṇās te para-cakra-vikrama-kalā-vailakṣya-dīkṣā-guroḥ $ vīkṣante mihirāṃśu-māṃsala-rucaḥ kṣiptāḥ prati-dveṣiṇaḥ &
hastāhallita-hāra-valli-taralā yuddhāṅgaṇālokana- % krīḍālola-dig-aṅganā-samudayonmuktāḥ kaṭākṣā iva // VidSrk_41.34 *(1414) //

mañjuśrīmitrasya --

mandodvṛntaiḥ śirobhir maṇi-bhara-gurubhiḥ prauḍha-romāñca-daṇḍa- $ sphāyan-nirmoka-sandhi-prasarad-avigalat-saṃmada-sveda-pūrāḥ &
jihvā-yugmābhipūrṇānanda-viṣama-samudgīrṇa-varṇābhirāmaṃ % velā-śailāṅka-bhājo bhujaga-yuvatayas tvad-guṇān udgṛṇanti // VidSrk_41.35 *(1415) //
(anargha-rāghava 1.56
murāreḥ | (a.rā. 1.56)

jīyāsuḥ kalikāla-karṇaka-jagad dāridrya-dārūdara- $ vyāghūrṇad-dhūṇa-cūrṇa-laṅgima-juṣas tvat-pādayoḥ pāṃśavaḥ &
lakṣmī-sadma-saroja-reṇu-suhṛdaḥ sevāvanamrī-bhavad- % bhūmīpāla-kirīṭa-ratna-kiraṇa-jyotsnā-nadī-bālikāḥ // VidSrk_41.36 *(1416) //

vallaṇasya | (Skmsa.u.ka. 1417)

pṛthur asi guṇaiḥ kīrtyā rāmo nalo bharato bhavān $ mahati samare śatrughnas tvaṃ sadaiva yudhiṣṭhiraḥ &
iti sucaritair bibhrad rūpaṃ cirantana-bhūbhujāṃ % katham asi na māndhātā deva triloka-vidhāyy api // VidSrk_41.37 *(1417) //

kasyacit | (Svsu.ā. 2502, Skmsa.u.ka. 1436, vīrya-mitrasya)

prabhur asi vayaṃ mālākāra-vrata-vyavasāyino $ vacana-kusumaṃ tenāsmābhis tavādara-ḍhaukitam &
yadi tad aguṇaṃ kaṇṭhe mā dhās tathorasi mā kṛthā % navam iti kiyat karṇe dhehi kṣaṇaṃ phalatu śramaḥ // VidSrk_41.38 *(1418) //

vīrya-mitrasya | (Skmsa.u.ka. 1638)

bhayam ekam anekebhyaḥ $ śatrubhyo yugapat sadā &
dadāti tac ca tenāsti % rājan citram idaṃ mahat // VidSrk_41.39 *(1419) //

sarvadā sarvado 'sīti $ mithyā saṃstūyase budhaiḥ &
nārayo lebhire pṛṣṭhaṃ % na vakṣaḥ para-yoṣitaḥ // VidSrk_41.40 *(1420) //

apūrveyaṃ dhanur-vidyā $ bhavatā śikṣitā kutaḥ &
mārgaṇaughaḥ samāyāti % guṇo yāti dig-antaram // VidSrk_41.41 *(1421) //

sālakānana-yoge 'pi $ sālakānana-varjitā &
hārāvaruddha-kaṇṭhāpi % vihārāri-vadhūs tava // VidSrk_41.42 *(1422) //

amī vīryamitrasya --

karṣadbhiḥ sicayāñcalān atirasāt kurvadbhir āliṅganam $ gṛhṇānaiḥ kacam ālikhadbhir adharaṃ vidrāvayadbhiḥ kucau &
pratyakṣe 'pi kaliṅga-maṇḍala-pater antaḥ-purāṇām aho % dhik kaṣṭaṃ viṭapair viṭair iva vane kiṃ nāma nāceṣṭitam // VidSrk_41.43 *(1423) //


vasukalpasya --

gambhīra-nīra-sarasīr api paṅkaśeṣāḥ $ kurvanti ye dinakarasya karās ta eva &
tvad-vairi-vīra-vanitānayanāmbu-leśa- % śoṣe kathaṃ pratihatā iti me vitarkaḥ // VidSrk_41.44 *(1424) //

kasyacit | (Skmsa.u.ka. 1589, kalpa-dattasya)

tvat-sainya-glapitasya pannaga-pater acchinna-dhārā-kramaṃ $ visphārāyata-śālini pratiphaṇaṃ phenāmbhasi bhraśyati &
deva kṣmāvalaya-prabho phaṇi-kulaiḥ pravyaktam ekottara- % sthūla-stambha-sahasra-dhāritam iva kṣmā-cakram ālokyate // VidSrk_41.45 *(1425) //

kasyacit | (Skmsa.u.ka. 1503, vasukalpasya)

śeṣaṃ kleśayituṃ diśaḥ sthagayituṃ peṣṭuṃ dharitrī-bhṛtaḥ $ sindhūn dhūli-bhareṇa kardamayituṃ tair eva roddhuṃ nabhaḥ &
nāsīre ca muhur muhuś calacalety ālāpa-kolāhalān % kartuṃ nātha varuthinīyam avanīṃ jetuṃ punas tvad-bhujau // VidSrk_41.46 *(1426) //

kasyacit | (Skmsa.u.ka. 1504, vasukalpasya)

deva tvat-sainya-bhārād avanim avanatāṃ dhartum uttabdha-dehaḥ $ sphūtkāra-kṣveḍa-mīlat-phaṇa-śata-nipatat-pīna-lālā-pravāhaḥ &
dṛṣṭaḥ prāroha-śālī vaṭa iva phalito rakta-mūrdhanya-ratnaḥ % kūrmeṇoddhṛtya kaṇṭhaṃ nija-vipula-vapuś catvare sarparājaḥ // VidSrk_41.47 *(1427) //


ambhaḥ kardamatām upaiti sahasā paṅka-dravaḥ pāṃśutāṃ $ pāṃśur vāraṇa-karṇa-tāla-pavanair dik-prānta-nīhāratām &
nimnatvaṃ girayaḥ samaṃ viṣamatāṃ śūnyaṃ jana-sthānakaṃ % niryāte tvayi rājya-pāla bhavati tyakta-svabhāvaṃ jagat // VidSrk_41.48 *(1428) //

mahodadheḥ | (Skmsa.u.ka. 1530)

asindūreṇa sīmanto $ mā bhūn no yoṣitām iti &
ataḥ pariharanty ājā- % vasiṃ dūreṇa te 'rayaḥ // VidSrk_41.49 *(1429) //

deva tvaṃ kila kuntala-graha-ruciḥ kāñcīm apāsārayan $ kṣiptaḥ kṣipta-kara-tataḥ prahaṇanaṃ prārabdham aṅgeṣv api &
ity ākūta-juṣas tava stava-kṛtā vaitālikenodite % lajjante pramadāḥ parasparam abhiprekṣyārayo bibhyati // VidSrk_41.50 *(1430) //

kasyacit | (Skmsa.u.ka. 1443)

bhīme prasthāna-bhāji sphurad-asi-jaladāpahnuta-dveṣi-vahnau $ gṛhṇītāhnāya sarve bhuvi bhuvana-bhujaś cāmaraṃ vā diśo vā &
naivaṃ ced vas tadānīṃ pradhana-dhṛta-dhanur mukta-rāvarṇa-viddhaṃ % gṛdhrā mūrdhānam ūrdhvaṃ nabhasi rabhasino lāghavenoddharanti // VidSrk_41.51 *(1431) //

vasukalpasya --

bhavān īhita-kṛn nityaṃ tvaṃ himānī-giri-sthitaḥ /*
ataḥ śaṅkara evāsi sadā skandaḥ paraṃ na te // VidSrk_41.52 *(1432) //*

ābālyādhigamān mayaiva gamitaḥ koṭiṃ parām unnater $ asmat-saṃkathanena pārthiva-sutaḥ saṃpraty asau lajjate &
itthaṃ khinna ivātyayena yaśasā datto 'valambo 'mbudher % yātas tīra-tapo-vanāni bhavato vṛddho guṇānāṃ gaṇaḥ // VidSrk_41.53 *(1433) //

kasyacit | (Skmsa.u.ka. 1386, śrī-hanūmataḥ; Smvsū.mu. 97.14)

stana-yugam aśru-snātaṃ samīpatara-varti-hṛdaya-śokāgneḥ /*
carati vimuktāhāraṃ vratam iva bhavato ripu-strīṇām // VidSrk_41.54 *(1434) //*

saṃkalpe 'ṅkuritaṃ dvipatritam atha prasthāna-velāgame $ mārge pallavitaṃ puraṃ praviśataḥ śākhā-śatair udgatam &
prātar bhāvini darśane mukulitaṃ dṛṣṭe tu deva tvayi % protphullaṃ phalitaṃ ca saṃprati manorājya-drumeṇādya me // VidSrk_41.55 *(1435) //

kasyacit | (Skmsa.u.ka. 1423, chittapasya)

bhūti-vibhūṣita-dehāḥ kāntā-rāgeṇa labdha-mahimānaḥ /*
trikaliṅga-nyasta-karā bhavad-arayas tvat-samār jātāḥ // VidSrk_41.56 *(1436) //*

jāne vikrama-vardhana tvayi dhanaṃ viśrāṇayaty arthināṃ $ bhāvī śoṇa ivopalair upacito ratnair agādho 'mbudhiḥ &
tat paśyāmi ca rohaṇo maṇi-bharair ādhmāya-mānodaraḥ % pākotpīḍita-dāḍimī-phala-dṛśāṃ kaiścid dinair yāsyati // VidSrk_41.57 *(1437) //

kasyacit | (Skmsa.u.ka. 1458, ḍimbokasya)

ekas tridhā hṛdi sadā vasasi sma citraṃ $ yo vidviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca &
tāpaṃ ca saṃmada-rasaṃ ca ratiṃ ca tanvan % śauryoṣmaṇā ca vinayena ca līlayā ca // VidSrk_41.58 *(1438) //

śrī-hanūmataḥ | (Skmsa.u.ka. 1433)

deva tvām aham arthaye ciram asau varṣāgamo nirgatas $ tīrthaṃ tīrtham itas tato vicarituṃ ceto 'dhunā dhāvati &
tad viśrāmaya vīra vīrya-niviḍa-jyā-bandhanāt kārmukaṃ % mā bhūd vairi-vadhū-vilocana-jalair mārga-kramo durgamaḥ // VidSrk_41.59 *(1439) //

dvirūpā samare rājann $ ekaivāsi-latā-vadhūḥ &
dārikāri-karīndrāṇāṃ % subhaṭānāṃ ca kuṭṭanī // VidSrk_41.60 *(1440) //

āmṛśya stana-maṇḍalaṃ pratimuhuḥ sañcumbya gaṇḍa-sthalīṃ $ grīvāṃ pratyavalambya saṃbhrama-balair āhanyamānaḥ karaiḥ &
suptasyādri-nadi-nikuñja-gahane mattaḥ payodānilaiḥ % karṇānte maśakaḥ kim apy ari-vadhū-sārthasya te jalpati // VidSrk_41.61 *(1441) //

lambamāna-nayanāmbu-bindavaḥ kandarāsu gahanāsu bhūbhṛtām /*
ākapola-tala-lola-kuntalāḥ sañcaranti tava vairi-yoṣitaḥ // VidSrk_41.62 *(1442) //*

mā te bhavatu śatrūṇāṃ $ yā śrutiḥ śrūyate kvipaḥ &
sārdhaṃ bandhubhir aṅgasya % yā parasmaipade sici // VidSrk_41.63 *(1443) //

tat kalpa-druma-puṣpa-saṃstari-rajas tat kāma-dhenoḥ payasḥ $ taṃ ca tryambaka-netra-dagdha-vapuṣaḥ puṣpāyudhasyānalam &
padmāyāḥ śvasitānilāni ca śarat-kālasya tac ca sphuṭaṃ % vyomādāya vinirmito 'si vidhinā kāmboja tubhyaṃ namaḥ // VidSrk_41.64 *(1444) //

vasukalpasya --

dviṣo bhavanti vīrendra $ mukhe na tava saṃmukhāḥ &
bhavad-bhuja-bala-prauḍhi- % parityājita-hetayaḥ // VidSrk_41.65 *(1445) //

kṣiptaḥ kṣīra-gṛhe na dugdha-jaladhiḥ koṣe na hemācalo $ dikpālā api pāli-pālana-vidhāv ānīya nāropitāḥ &
no vā dikkariṇaḥ kvaṇan madhulihaḥ paryāya-paryāṇana- % krīḍāyāṃ viniyojitā vada kṛtaṃ kiṃ kiṃ tvayā dig-jaye // VidSrk_41.66 *(1446) //

dakṣasya | (Skmsa.u.ka. 1566, kasyacit)

vāha-vyūha-khurāgra-ṭaṅka-vihati-kṣuṇṇakṣamā-janmābhir $ dhūlibhiḥ pihite vihāyasi bhavat-prasthāna-kālotsave &
diṅ-mohākula-sūra-sūta-vipatha-bhrāmyat-turaṅgāvalī- % dīrghāyuḥ kutavāsaraṃ pratidiśaṃ vyasto ravir tāmyati // VidSrk_41.67 *(1447) //

kasyacit | (Skmsa.u.ka. 1548, mahodadheḥ)

dātaiṣa viśva-viditaḥ kim ayaṃ dadāti $ sarvāhitāni jagate nanu vārtam etat &
asyodayāt prabhṛti vāñchati dāna-pātraṃ % cintāmaṇir yadi dadāti dadātu tāvat // VidSrk_41.68 *(1448) //

aṅkokasya

pūrṇo 'gre kalaso vilāsa-vanitāḥ smerānanāḥ kanyakā $ dāna-klinna-kapola-paddhatir ibho gaura-dyutir gaur vṛṣaḥ &
kṣīra-kṣmāruhi vāyaso madhura-vāg-vāmā śiveti dhruvaṃ % tvāṃ pratyuccalatāṃ narendra-tilaka prādurbhavanty arthinām // VidSrk_41.69 *(1449) //

kasyacit | (Srksa.u.ka. 14471447, parameśvarasya)

yato yato nṛpa-vara padma-pāṭalaṃ $ vilocanaṃ calati tava prasīdataḥ &
tatas tato nalina-vanādhivāsinī % tad-īpsayā kila kamalānudhāvati // VidSrk_41.70 *(1450) //

kasyacit | (Skmsa.u.ka. 1403)

ruditaṃ vanecarair api vindhyādri-nivāsibhis tavāri-śiśau /*
vana-mānuṣīṣu hastaṃ phala-hastāsu prasārayati // VidSrk_41.71 *(1451) //*

ābaddha-bhīma-bhṛkuṭī-sthapuṭaṃ lalāṭaṃ $ bibhrat parāṅmukha-ripor vidhutādharoṣṭhaḥ &
ātmaiva saṃgara-mukhe nija-maṇḍalāgra- % cchāyā-chalād abhimukhas tava deva jātaḥ // VidSrk_41.72 *(1452) //

nija-gṛha-mayūra-nāmabhir āhūtānāgateṣu vana-śikhiṣu /*
bāla-tanayena rudatā tvad-ari-vadhū roditā dīrgham // VidSrk_41.73 *(1453) //*

yogeśvarasya --

ye tṛṣṇārtair adhikam aniśaṃ bhujyamānāḥ prasannāḥ $ antarbhūtār jhaṭiti guṇino yatra pūrṇā bhavanti &
namrī-bhūtaiḥ phalam abhinavaṃ prāpyate yady avaśyaṃ % tat kiṃ kūpāḥ sukṛta-ghaṭitās tvādṛśā vā pumāṃsaḥ // VidSrk_41.74 *(1454) //

amara-dattasya --

bhrāntaṃ yena caturbhir eva caraṇaiḥ satyābhidhāne yuge $ tretāyāṃ tribhir aṅghribhiḥ katham api dvābhyāṃ tato dvāpare &
na syās tvaṃ yadi deva paṅgula-guṅdaḥ kāle kalāv utkale % so 'yaṃ paṅgur avasthitaika-caraṇo dharmaḥ kathaṃ bhrāmyati // VidSrk_41.75 *(1455) //

cittūkasya | (Skmsa.u.ka. 1391)

tvaṃ dharma-bhūs tvam iha saṃgara-mūrdhni bhīmaḥ $ kīrtyārjuno 'si nakulena tavopamāsti &
tulyas tvayā yadi paraṃ sahadeva eva % duḥśāsanas tava punar nanu ko 'pi śatruḥ // VidSrk_41.76 *(1456) //

halāyudhasya --

kūrmaḥ pādo 'tra yaṣṭir bhujaga-patir asau bhājanaṃ bhūta-dhātrī $ tailotpūraḥ samudraḥ kanaka-girir ayaṃ vṛtta-varti-prarohaḥ &
arciś tigmāṃśu-rocir gagana-malinimā kajjalaṃ dahyamānā % śatru-śreṇī pataṅgā jvalati narapate tvat-pratāpa-pradīpaḥ // VidSrk_41.77 *(1457) //

śrī-hanūmataḥ | (Spdśā.pa. 1248, Smvsū.mu. 97.47, Skmsa.u.ka. 1476)

antaḥ-khedam ivodvahan yad aniśaṃ ratnākaro ghūrṇate $ yac ca dhyānam ivāsthito na kanaka-kṣoṇī-dharaḥ syandate &
jāne dāna-vilāsa dāna-rabhasaṃ śauryaṃ ca te śuśruvān % eko mantha-vighaṭṭanās tad-aparaṣ ṭaṅkā-hatīḥ śaṅkate // VidSrk_41.78 *(1458) //

vākkūṭasya --

mayā tāvad dṛṣṭo na khalu kali-kandarpa-nṛpater $ guṇais tulyaḥ ko 'pi kvacid api kim aśrāvi bhavatā &
iti praśna-śraddhākulitam iva karṇāntikam agān % mṛgākṣīṇāṃ cakṣuś caṭulatara-tārānta-taralam // VidSrk_41.79 *(1459) //

vasukalpasya

na dīnas tvaṃ puṇya-prabha-vara-maṇīnāṃ vilasitair $ virājac-chuddhāntas tvam ahima-kara-prauḍha-mahimā &
kvacin na krodhas te svapada-jita-devas tvam udadher % abhinno 'pi svāmin na kim asi samudraḥ sva-viṣaye // VidSrk_41.80 *(1460) //


iti cāṭu-vrajyā samāptā
||41||

___________________________________________________________________

42. tato nirveda-vrajyā

dhanyānāṃ giri-kandarodara-bhuvi jyotiḥ paraṃ dhyāyatām $ ānandāśru-jalaṃ pibanti śakunā niḥśaṅkam aṅke sthitāḥ &
asmākaṃ tu manorathoparacita-prāsāda-vāpī-taṭa- % krīḍā-kānana-keli-mandira-sadām āyuḥ paraṃ sīdati // VidSrk_42.1 *(1461) //

kasyacit | (VaiS 196, Ss 1.5, Spdśā.pa. 4155, Smvsū.mu. 126.9, Skmsa.u.ka. 2288, satyabodhasya)

āsvādya svayam eva vacmi mahatīḥmr marma-cchido vedanāḥ $ mā bhūt kasyacid apy ayaṃ paribhavo yāñcheti saṃsāriṇaḥ &
paśya bhrātar iyaṃ hi gaurava-jarā-dhikkāra-keli-sthalī % māna-mlānimasī guṇa-vyatikara-prāgalbhya-garbha-cyutiḥ // VidSrk_42.2 *(1462) //

paśya gobhaṭa kiṃ kurmaḥ $ karmaṇāṃ gatir īdṛśī &
duṣer dhātor ivāsmākaṃ % doṣa-niṣpattaye guṇaḥ // VidSrk_42.3 *(1463) //

anādṛtyāucityaṃ hriyam avigaṇayyātimahatīṃ $ yad etasyāpy arthe dhana-lava-durāśā-taralitāḥ &
alīkāhaṅkāra-jvara-kuṭilita-bhrūṇi dhanināṃ % mukhāni prekṣyante dhig idam atiduṣpūram udaram // VidSrk_42.4 *(1464) //

jātir yātu rasātalaṃ guṇa-gaṇas tasyāpy adho gacchatu $ śīlaṃ śaila-taṭāt patāv abhijanaḥ saṃdahyatāṃ vahninā &
śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ % yenaikena vinā guṇās tṛṇa-lava-prāyāḥ samastā ime // VidSrk_42.5 *(1465) //

niṣkandāḥ kim u kandarodara-bhuvaḥ kṣīṇās tarūṇāṃ tvacaḥ $ kiṃ śuṣkāḥ saritaḥ sphurad-giri-guru-grāva-skhalad-vīcayaḥ &
pratyutthānam itas tataḥ pratidinaṃ kurvadbhīr udgītibhir % yad dhārārpita-dṛṣṭibhiḥ kṣiti-bhujāṃ vidvadbhir apy āsyate // VidSrk_42.6 *(1466) //

amīṣāṃ prāṇānāṃ tulita-bisinī-patra-payasāṃ $ kṛte kiṃ nāsmābhir vigalita-vivekair vyavasitam &
yad īśānām agre draviṇa-kaṇa-mohāndha-manasāṃ % kṛtaṃ vīta-vrīḍair nija-guṇa-kathā-pātakam api // VidSrk_42.7 *(1467) //

yad ete sādhūnām upari vimukhāḥ santi dhaninoaḥ $ na caiṣāvajñaiṣām api tu nija-vitta-vyaya-bhayam &
ataḥ khedo nāsmin aparam anukampaiva bhavati % sva-māṃsa-trastebhyaḥ ka iva hariṇebhyaḥ paribhavaḥ // VidSrk_42.8 *(1468) //

no baddhaṃ śarad-indu-dhāma-dhavalaṃ pāṇau muhuḥ kaṅkaṇaṃ $ vrīḍā-manthara-komalaṃ nava-vadhū-vaktraṃ ca nāsvāditam &
nītaṃ naiva yaśaḥ surendra-bhavanaṃ śastreṇa śāstreṇa vā % kālo jīrṇa-maṭheṣu dhṛṣṭa-piśunaiś chātraiḥ saha preritaḥ // VidSrk_42.9 *(1469) //

vayam akuśalāḥ karṇopānte niveśayituṃ mukhaṃ $ kṛtaka-caritair bhartuś ceto na vañcayituṃ kṣamāḥ &
priyam api vaco mithyā vaktuṃ jaḍair na ca śikṣitaṃ % ka iva hi guṇo yo 'smān kuryān nareśvara-vallabhān // VidSrk_42.10 *(1470) //

khalollāpāḥ soḍhāḥ katham api parārādhana-parair $ nigṛhyāntar duḥkhaṃ hasitam api śūnyena manasā &
kṛto vitta-stambha-pratihata-dhiyām añjalir api % tvam āśe moghāśe kim aparam ato nartayasi mām // VidSrk_42.11 *(1471) //


jana-sthāne bhrāntaṃ kanaka-mṛga-tṛṣṇānvita-dhiyā $ vaco vaidehīti pratidiśam udaśru pralapitam &
kṛtā laṅkā-bhartur vadana-paripāṭīṣu ghaṭanā % mayāptaṃ rāmatvaṃ kuśala-vasutā na tv adhigatā // VidSrk_42.12 *(1472) //

abhinandasya | (Svsu.ā. 3264, kasyacit; Sdsā.da. under 4.17; Smvsū.mu. 127.5, bhaṭṭa-vācaspateḥ; Skmsa.u.ka. 2265, śūlapāṇeḥ)

sṛjati tāvad aśeṣa-guṇālayaṃ $ puruṣa-ratnam alaṃkaraṇaṃ bhuvaḥ &
tad anu tat-kṣaṇa-bhaṅgi karoti ced % ahaha kaṣṭam apaṇḍitatā vidheḥ // VidSrk_42.13 *(1473) //


(nītiśataka 86)

sat-puruṣa-pakṣa-pātini bhagavati bhavitavyate namas tubhyam /*
yā tvaṃ svayam akṛtajñaṃ jaḍam akulīnaṃ na saṃspṛśati // VidSrk_42.14 *(1474) //*

dātā baliḥ prārthayitā ca viṣṇur $ dānaṃ mahī vāji-makhasya kālaḥ &
namo 'stu tasyai bhavitavyatāyai % yasyāḥ phalaṃ bandhanam eva jātam // VidSrk_42.15 *(1475) //

priyā duhitaro dhātur $ vipadaḥ pratibhānti naḥ &
guṇavatyaḥ kulīnebhyo % dīyante katham anyathā // VidSrk_42.16 *(1476) //

bhadre vāṇi vidhehi tāvad amalāṃ varṇānupūrvīṃ mukhe $ cetaḥ svāsthyam upehi gaccha gurute yatra sthitā māninaḥ &
lajje tiṣṭha parāṅ-mukhī kṣaṇam itas tṛṣṇu puraḥ sthīyatāṃ % pāpo yāvad ahaṃ bravīmi dhanine dehīti dīnaṃ vacaḥ // VidSrk_42.17 *(1477) //

priyāṃ hitvā bālām abhinava-visāla-vyasaninīṃ $ adhīte bhikṣā-bhug-bhuvam adhiśayānaś cirataram &
api jñātvā śāstraṃ kaṭakam aṭato jīryati vapus % tato re pāṇḍityaṃ yad iha na sukhaṃ no 'pi ca tapaḥ // VidSrk_42.18 *(1478) //

vidyā-late tapasvini vikasita-sita-kusuma-vākya-saṃpanne /*
virama varaṃ bhramarahite na phalasi bhuktiṃ ca muktiṃ ca // VidSrk_42.19 *(1479) //*

unmāda-gadgada-giro mada-vihvalākṣyā $ bhraśyan-nija-prakṛtayaḥ kṛtam asmarantaḥ &
aiśvarya-sīdhu-rasa-pāna-vighūrṇamānāḥ % ke nāma na pratipadaṃ puruṣāḥ skhalanti // VidSrk_42.20 *(1480) //

svalpa-draviṇa-kaṇā vayam amī ca guṇino daridrati sahasram /*
dāna-vyasana-lavo hṛdi dhig dhātaḥ kiṃ viḍambayasi // VidSrk_42.21 *(1481) //*


vidyāvān api janmavān api tathā yukto 'pi cānyair guṇair $ yan nāpnoti manaḥ samīhita-phalaṃ daivasya sā vācyatā &
etāvat tu hṛdi vyathāṃ vitanute yat-prāktanaiḥ karmabhir % lakṣmīṃ prāpya jaḍo 'py asādhur api ca svāṃ yogyatāṃ manyate // VidSrk_42.22 *(1482) //

kasyacit | (Skmsa.u.ka. 2225)

īśvara-gṛham idam atra hi viṣaṃ ca vṛṣabhaś ca bhasma cādriyate /*
yas tu na viṣaṃ na vṛṣabho na bhasma tasyātra kā gaṇanā // VidSrk_42.23 *(1483) //*

kāma-ghnād viṣa-sadṛśo bhūty-avaliptād bhujaṅga-saṅga-ruceḥ /*
ko bhṛṅgīva na śuṣyati vāñcha na phalam īśvarād aguṇāt // VidSrk_42.24 *(1484) //*


api vajreṇa saṃgharṣam $ api padbhyāṃ parābhavam &
sahante guṇalobhena % ta eva maṇayo yadi // VidSrk_42.25 *(1485) //

labhante katham utthānam $ asthānaṃ guṇino gatāḥ &
dṛṣṭaḥ kiṃ kvāpi kenāpi % kardamāt kandukodgamaḥ // VidSrk_42.26 *(1486) //

hṛt-paṭṭake yad yad ahaṃ likhāmi tat tad vidhir lumpati sāvadhānaḥ /*
bhūyo vilopān masṛṇe tv idānīṃ rekhāpi nodeti manorathasya // VidSrk_42.27 *(1487) //*

kuryān na kiṃ dhanavataḥ svajanasya vārtā $ kiṃ tat-kriyā nayanayor na dhṛtiṃ vidadhyāt &
mām eṣa yācitum upāgata ity asatya- % saṃbhāvanā-vikalam asya na cen manaḥ syāt // VidSrk_42.28 *(1488) //

asmādṛśāṃ nūnam apuṇya-bhājāṃ $ na svopayogī na paropayogī &
sann apy asad-rūpatayaiva vedyo % dāridrya-mudro guṇa-ratna-koṣaḥ // VidSrk_42.29 *(1489) //

tāvat kathaṃ kathaya yāsi gṛhaṃ parasya $ tatrāpi cāṭu-śatam ārabhase kathaṃ ca &
svaṃ varṇayasy atha kathaṃ kula-putra mānī % hā mugdha dagdha-jaṭhareṇa viḍambito 'si // VidSrk_42.30 *(1490) //

sārasavattā vihatā na bakā vilasanti carati no kaṅkaḥ /*
sarasīva kīrti-śeṣaṃ gatavati bhuvi vikramāditye // VidSrk_42.31 *(1491) //*

subandhoḥ
(Vāsavadattā vāsavadattā 10 ṇB in a also divide sā rasavattā !) --

ucita-karma tanoti na saṃpadām $ itarad apy asad eva vivekinām &
iti nirasta-samasta-sukhānvayaḥ % katham ato na viṣīdatu paṇḍitaḥ // VidSrk_42.32 *(1492) //

(Skmsa.u.ka. 1717, vācaspateḥ)

chittvā pāśam apāsya kūṭa-racanāṃ bhittvā balād vāgurāṃ $ paryantāgni-kalāpa-jāla-kuṭilān nirgatya dūraṃ vanāt &
vyādhānāṃ śara-gocarād atijavenotplutya gacchan mṛgaḥ % kūpāntaḥ-patitaḥ karotu viguṇe kiṃ vā vidhau pauruṣam // VidSrk_42.33 *(1493) //

kasyacit | (Svsu.ā. 655, muktāpīḍasya; Spdśā.pa. 940, Skmsa.u.ka. 1862, kasyacit)

kāmaṃ vaneṣu hariṇās tṛṇena jīvanty ayatna-sulabhena /*
vidadhati dhaniṣu na daintyaṃ te kila paśavo vayaṃ sudhiyaḥ // VidSrk_42.34 *(1494) //*

vasumati vasumati bandhau dhana-lava-lobhena ye niṣīdanti /*
tān ca tṛṇān iva dadhatī kalayasi vada gauravaṃ kasya // VidSrk_42.35 *(1495) //*


kapolebhyo baddhaḥ katham akhila-viśva-prabhur asāv $ anāryair asmābhiḥ param iyam apūrvaiva racanā &
yad indoḥ pīyūṣa-drava-maya-mayūkhotkara-kiraḥ % kalaṅko ratnaṃ tu pratiphaṇam anarghaṃ viṣa-bhṛtām // VidSrk_42.36 *(1496) //

vittokasya --

sarvaḥ prāṇa-vināśa-saṃśaya-karīṃ prāpyāpadaṃ dustarāṃ $ pratyāsanna-bhayo na vetti vibhavaṃ svaṃ jīvitaṃ kāṅkṣati &
uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ % prāṇānāṃ ca dhanasya cāyam adhiyām anyonya-hetuḥ paṇaḥ // VidSrk_42.37 *(1497) //

no meghāyitam artha-vāri-viraha-kliṣṭe 'rthi-śasye mayā $ noddhṛtta-pratipakṣa-parvata-kule nirghāta-vātāyitam &
no vā vāma-vilocanāmala-mukhāmbhojeṣu bhṛṅgāyitaṃ % mātuḥ kevalam eva yauvana-vana-cchede kuṭhārāyitam // VidSrk_42.38 *(1498) //

bhartṛ-hareḥ | (Skmsa.u.ka. 2269)

ye kāruṇya-parigrahād apaṇita-svārthāḥ parārthān prati $ prāṇair apy upakurvate vyasaninas te sādhavo dūrataḥ &
vidveṣānugamād anarjita-kṛpo rūkṣo jano vartate % cakṣuḥ saṃhara bāṣpa-vegam adhunā kasyāgrato rudyate // VidSrk_42.39 *(1499) //

mātṛguptasya --

narendraiḥ śrī-candra-prabhṛtibhir atītaṃ sahṛdayair $ atikrāntaṃ tais taiḥ kavibhir abhinandādibhir api &
idānīṃ vāk tūṣṇīṃ bhava kim u mudhaiva pralapasi % kva pūjā-saṃbhāraḥ kva ca tava guṇollāsa-rabhasaḥ // VidSrk_42.40 *(1500) //

vākkūṭasya --

sudhā-sūtiḥ kṣīṇo gaṇapatir asav eka-daśanaḥ $ pada-bhraṣṭā devī sarid api surāṇāṃ bhagavatī &
dvi-jihvād anyeṣāṃ kva nanu guṇinām īśvara-juṣāṃ % tvayā dṛṣṭo bhogaḥ kim iha viphalaṃ kliśyasi manaḥ // VidSrk_42.41 *(1501) //

gaccha trape virama dhairya dhiyaḥ kim atra $ mithyā viḍambayasi kiṃ puruṣābhimāna &
pradhvasta-sarva-guṇam arjita-doṣa-sainyaṃ % dainyaṃ yad ādiśati tad vayam ācarāmaḥ // VidSrk_42.42 *(1502) //


nirānandā dārā vyasana-vidhuro bāndhava-janoaḥ $ janī-bhūtaṃ mitraṃ dhana-viraha-dīnaḥ parijanaḥ &
asaṃtuṣṭaṃ cetaḥ kuliśa-kaṭhinaṃ jīvitam idaṃ % vidhir vāmārambhas tad api ca mano vāñchati sukham // VidSrk_42.43 *(1503) //

durvāso malināṅga-yaṣṭir abalā dṛṣṭo janaḥ sve gṛhe $ nīcāt karṇa-kaṭu śrutaṃ dhanam adād āruḍha-garvaṃ vacaḥ &
anyo mandiram āgataḥ paricayād aprāpta-kāmo gataḥ % khinnāḥ smaḥ sva-paropakāra-karaṇa-klībāṃ vahantas tanum // VidSrk_42.44 *(1504) //

kva paṅkaḥ kvāmbhojaṃ kvaṇad-ali-kulālāpa-madhuraṃ $ śiro raudraṃ kvāheḥ sphurad-uru-mayūkhaḥ kva ca maṇiḥ &
kaliḥ kvāyaṃ pāpaḥ kva ca guṇa-nidher janma bhavato % vidhiḥ satyaṃ satyaṃ sadṛśa-viniyogeṣv akuśalaḥ // VidSrk_42.45 *(1505) //

namasyaḥ prajñāvān parikalita-loka-traya-gatiḥ $ sukhī mūrkhaḥ so 'pi sva-gata-mahimādvaita-hṛdayaḥ &
ayaṃ mā bhūt kaścit pratanu-mati-kirmīrita-manaḥ- % samādhānonmīlat-sada-sad-iti-saṃdeha-vidhuraḥ // VidSrk_42.46 *(1506) //

vallaṇasya --


asmābhiś caturambu-rāśi-raśanāvacchedinīṃ medinīṃ $ bhrāmyadbhir na sa ko 'pi nistuṣa-guṇo dṛṣṭo viśiṣṭo janaḥ &
yasyāgre cira-sañcitāni hṛdaye duḥkhāni saukhyāni vā % saṃjalpya kṣaṇam ekam ardham athavā niḥśvasya viśrāmyate // VidSrk_42.47 *(1507) //


ito dāva-jvālaḥ sthala-bhuva ito jāla-jaṭilā $ ito vyādho dhāvaty ayam anupadaṃ vakrita-dhanuḥ &
ito 'py agre tiṣṭhaty ayam ajagaro vistṛta-mukhaḥ % kva yāyāt kiṃ kuryān mṛga-śiśur ayaṃ daiva-vaśagaḥ // VidSrk_42.48 *(1508) //

kasyacit | (Skmsa.u.ka. 1869)

keneyaṃ śrī-vyasana-rucinā śoṇa viśrāṇitā te $ jāne jānu-dvaya-sajala evābhirāmas tvam āsīḥ &
vega-bhraśyat-taṭaruhavano dustarāvarta-vīciḥ % kasyedānīṃ kaluṣa-salilaḥ kūlabhedī priyo 'si // VidSrk_42.49 *(1509) //

śatānandasya | (Skmsa.u.ka. 1736)

sindhor arṇaḥ sthagita-gaganābhoga-pātāla-kukṣaḥ $ potopāyā iha hi bahavo laṅghanāya kṣamante &
āho riktaḥ katham api bhaved eṣa daivāt tadānīṃ % ko nāma syād ataṭa-kuharālokanair yasya kalpaḥ // VidSrk_42.50 *(1510) //

keśaṭasya --


daive samarpya cira-sañcita-moha-bhāraṃ $ svasthāḥ sukhaṃ vasata kiṃ parayācanābhiḥ &
meruṃ pradakṣiṇayato 'pi divākarasya % te tasya sapta turagā na kadācid aṣṭau // VidSrk_42.51 *(1511) //

artho na saṃbhṛtaḥ kaścin $ na vidyā kācid arjitā &
na tapaḥ sañcitaṃ kiṃcid % gataṃ ca sakalaṃ vayaḥ // VidSrk_42.52 *(1512) //

ājanmānugate 'py asmin $ nāle vimukham ambujam &
prāyeṇa guṇa-pūrṇeṣu % rītir lakṣmīvatām iyam // VidSrk_42.53 *(1513) //

sarokasya

dṛṣṭā sātha kupīṭa-yoni-mahasā lelihyamānākṛtiḥ $ puṣponmeṣavatī ca kiṃśuka-latā nītāvanīṃ vāyunā &
rambhe nopari padmayoḥbr bisalate nāgra-sphurat-pallave % sauvarṇau na ghaṭau na nūtana-ghanāsannaḥ śaśī pārvaṇaḥ // VidSrk_42.54 *(1514) //

śaśīkarasya --

toyaṃ nirmathitaṃ ghṛtāya madhune niṣpīḍitaḥ prastaraḥ $ snānārthaṃ mṛgatṛṣṇikormi-taralā bhūmiḥ samālokitā &
dugdhā seyam acetanena jaratī dugdhasyatā gardabhī % kaṣṭaṃ yat khalu dīrghayā dhana-tṛṣā nīco janaḥ sevitaḥ // VidSrk_42.55 *(1515) //

joyīkasya --

ratnākaras tava pitā sthitir ambujeṣu $ bhrātā sudhārasa-mayaḥ patir ādya-devaḥ &
kenāpareṇa kamale bata śikṣitāsi % sāraṅga-śṛṅga-kuṭilāni viceṣṭitāni // VidSrk_42.56 *(1516) //

kasyacit | (Skmsa.u.ka. 347)

arthābhāve mṛdutā kāṭhinyaṃ bhavati cārtha-bāhulye /*
naikatrārtha-mṛdutve prāyaḥ śloke ca loke ca // VidSrk_42.57 *(1517) //*

|| iti nirveda-vrajyā ||
||42||

___________________________________________________________________

43. tato vārdhakya-vrajyā


anaṅga palitaṃ mūrdhni $ paśyaitad vijaya-dhvajam &
idānīṃ jitam asmābhis % tavākiṃcit-karāḥ śarāḥ // VidSrk_43.1 *(1518) //

dharmakīrteḥ --

anucitam idam akramaś ca puṃsāṃ $ yad iha jarāsv api mānmathā vikārāḥ &
yad api ca na kṛtaṃ nitambinīnāṃ % stana-patanāvadhi jīvitaṃ rataṃ vā // VidSrk_43.2 *(1519) //

vidyākālidāsayoḥ --

prāyaścittaṃ na gṛhṇītaḥ $ kāntāyāḥ patitau stanau &
ata eva tayoḥ sparśe % loko 'yaṃ śithilādaraḥ // VidSrk_43.3 *(1520) //

dhig vṛddhatāṃ viṣalatām iva dhik tathāpi $ vāma-bhruvām upari sa-spṛhatām atanvīm &
ko 'trāparādhyati vidhiś ca śaṭhaḥ kuṭhāra- % yogyaḥ kaṭhora-hṛdayaḥ kusumāyudhaś ca // VidSrk_43.4 *(1521) //


svasti sukhebhyaḥ saṃprati salilāñjalir eṣa manmatha-kathāyāḥ /*
tā api mām ativayasaṃ tarala-dṛśaḥ saralam īkṣante // VidSrk_43.5 *(1522) //*

kasyacit | (Svsu.ā. 3395, Skmsa.u.ka. 2256, śatānandasya)

kṣaṇāt prabodham āyāti $ laṅghyate tamasā punaḥ &
nirvāsyataḥ pradīpasya % śikheva jaratāṃ matiḥ // VidSrk_43.6 *(1523) //

paliteṣv api dṛṣṭeṣu $ puṃsaḥ kā nāma kāmitā &
bhaiṣajyam iva manyante % yad anyamanasaḥ striyaḥ // VidSrk_43.7 *(1524) //

eka-garbhoṣitāḥ snigdhā $ mūrdhnā sat-kṛtya dhāritāḥ &
keśā api virajyante % jarayā kim utāṅganāḥ // VidSrk_43.8 *(1525) //

kasyacit | (Skmsa.u.ka. 2251, śrī-vyāsa-pādānām)

gātrair girā ca vikalaś caṭum īśvarāṇāṃ $ kurvann ayaṃ prahasanasya naṭaḥ kṛto 'smi &
no vedmi māṃ palita-varṇaka-bhājam etaṃ % nāṭyena kena naṭayiṣyati dīrgham āyuḥ // VidSrk_43.9 *(1526) //

aviviktāv atistabdhau $ stanav āḍhyāv ivādṛtau &
viviktav ānatav eva % daridrāv iva garhitau // VidSrk_43.10 *(1527) //

nirdayasya --



|| iti vārdhakya-vrajyā ||
||43||

___________________________________________________________________


44. tataḥ śmaśāna-vrajyā

cañcat-pakṣābhidhāta-glapita-hutabhujaḥ prauḍha-dhāmnaś citāyāḥ $ krodha ākṛṣṭa-mūrter aham ahamikayā caṇḍa-cañcu-graheṇa &
sadyas taptaṃ śavasya jvalad iva piśitaṃ bhūri jagdhvārdha-dagdhaṃ % paśyāntaḥ pluṣyamāṇaḥ praviśati salilaṃ satvaraṃ gṛdhra-saṅghaḥ // VidSrk_44.1 *(1528) //

kasyacit | (Smvsū.mu. 94.6, Skmsa.u.ka. 2365, pāṇineḥ)

udbuddhebhyaḥ sudūraṃ ghana-rajani-tamaḥ-pūriteṣu drumeṣu $ prodgrīvaṃ paśya pāda-dvitaya-dhṛta-bhuvaḥ śreṇayaḥ pheravāṇām &
ulkālokaiḥ sphuradbhirnija-vadana-guhotsarpibhir vīkṣitebhyaś % cyotat-sāndraṃ vasāmbhaḥ kvathita-śava-vapur-maṇḍalebhyaḥ pibanti // VidSrk_44.2 *(1529) //

pāṇineḥ | (Skmsa.u.ka. 2364)

utkṛtyotkṛtya kṛttiṃ prathamam atha pṛthūcchopha-bhūyāṃso māṃsāny $ aṅga-sphik-pṛṣṭha-piṇḍādy-avayava-sulabhāny agra-pūtīni jagdhvā &
ātta-srnāyvyv-antra-netraḥ prakaṭita-daśanaḥ preta-raṅgaḥ karaṅkād % aṅka-sthād asthi-saṃstha-sthapuṭa-gatam api kravyam avyagram atti // VidSrk_44.3 *(1530) //

(mā.mā. 5.16)

karṇābhyarṇa-vidīrṇa-sṛk-kavi-kaṭa-vyādāna-dīptāgnibhir $ daṃṣṭrā-koṭi-visaṃkaṭair ita ito dhāvadbhir ākīrtyate &
vidyut-puñja-nikāśa-keśa-nayana-bhrū-śmaśru-jālair nabho % lakṣyālakṣya-viśuṣka-dīrgha-vapuṣām ulkā-mukhānāṃ mukhaiḥ // VidSrk_44.4 *(1531) //

(mā.mā. 5.13)

antraiḥ kalpita-maṅgala-pratisarāḥ strī-hasta-raktotpala- $ vyaktottaṃsa-bhṛtaḥ pinahya sahasā hṛt-puṇḍarīka-srajaḥ &
etāḥ śoṇita-paṅka-kuṅkuma-kuṣaḥ saṃbhūya kāntaiḥ pibanty % asthi-sneha-surāḥ kapāla-caṣakaiḥ prītāḥ piśācāṅganāḥ // VidSrk_44.5 *(1532) //
(mā.mā. 5.18)


etat pūtana-cakram akrama-kṛta-śvāsārdha-muktair vṛkān $ utpuṣṇad utpuṣṇat parito nṛ-māṃsa-vighasair ādardaraṃ krandataḥ &
kharjūra-druma-dadhna-jaṅghama-sita-tvaṅ-naddha-viṣvaktata- % snāyu-granthi-ghanāsthi-pañjara-jarat-kaṅkālam ālokyate // VidSrk_44.6 *(1533) //

(mā.mā. 5.14)


guñjat-kuñja-kuṭīra-kauśika-ghaṭā-ghūtkāra-saṃvallita- $ krandat-pherava-caṇḍa-hātkṛti-bhṛti-prāg-bhāra-bhīmais taṭaiḥ &
antaḥ-śīrṇa-karaṅka-karkara-tarat-saṃrodhi-kūlaṅkaṣa- % sroto-nirgama-ghora-gharghara-ravā pāre-śmaśānaṃ sarit // VidSrk_44.7 *(1534) //

bhavabhūter amī (mā.mā. 5.19)

bhavabhūter amī


atrāsthaḥ piśitaṃ śavasya kaṭhinair utkṛtya kṛtsnaṃ nakhair $ nagna-snāyu-karāla-ghora-kuharair mastiṣka-digdhāṅguliḥ &
saṃdaśyauṣṭha-piṭena bhugna-vadanaḥ pretaś citāgni-drutaṃ % sūtkārair nalakāsthi-koṭara-gataṃ majjānam ākarṣati // VidSrk_44.8 *(1535) //

jayādityasya --

cañcac-cañcūdvṛtārdha-cyuta-piśita-lava-grāsa-saṃvṛddha-gardhair $ gṛdhrair ārabdha-pakṣa-dvitaya-vidhutibhir baddha-sāndrāndhakāre &
vaktrodvāntāḥ patantyaś chimiti-śikhi-śikhā-śreṇayo 'smin śivānāṃ % asra-srotasy ajasra-sruta-bahala-vasā vāsa-visre svananti // VidSrk_44.9 *(1536) //
(ṇāgānanda 4.18
śrīharṣadevasya (nāgānanda 4.18)

vidūrād abhyastair viyati bahuśo maṇḍala-śataiḥ $ udañcat-pucchāgra-stimita-vitataiḥ pakṣati-puṭaiḥ &
patanty ete gṛdhrāḥ śava-piśita-lolānana-guhā- % galal-lālā-kleda-snapita-nija-cañcū-bhaya-puṭāḥ // VidSrk_44.10 *(1537) //

(Caṇḍakauśikacaṇḍakauśika 4.7)

pibaty eko 'nyasmād ghana-rudhiram āchidya caṣakaṃ $ lalaj-jihvo vaktrād galitam aparo leḍhu pibataḥ &
tataḥ styānāḥ kaścid bhuvi nipatitāḥ śoṇita-kaṇāḥ % kṣaṇād ucca-grīvo rasayati lasad-dirgha-rasanaḥ // VidSrk_44.11 *(1538) //

(Caṇḍakauśikacaṇḍakauśika 4.17)


citāgner ākṛṣṭaṃ nalaka-śikhara-protam asakṛtd $ sphuradbhir nirvāpya prabala-pavanaiḥ sphūtkṛta-śataiḥ &
śiro nāraṃ pretaḥ kavalayati tṛṣṇā-vaśa-valat- % karālāsyaḥ pluṣyad-vadana-kuharas tūdgirati ca // VidSrk_44.12 *(1539) //

(Caṇḍakauśika 4.19
amī śrī-kṣemīśvarasya (caṇḍakauśika 4.19)

anyādānākulāntaḥ-karaṇa-vaśa-vipad-bādhita-preta-raṅkaṃ $ grāsa-bhraśyat-karāla-ślatha-piśita-śavāgra-grahe muktanādam &
sarvaiḥ krāmadbhir ulkānana-kavala-rasa-vyātta-vaktra-prabhābhir % vyaktais taiḥ saṃvaladbhiḥ kṣaṇam aparam iva vyomni vṛttaṃ śmaśānam // VidSrk_44.13 *(1540) //

vallaṇasya --

netrākuñcana-sāraṇa-krama-kṛta-pravyakta-naktandino $ dik-cakrānta-visarpi-sallarisaṭā-bhārāvaruddhāmbaraḥ &
hasta-nyasta-kapāla-kandara-darī-muktābhra-dhārāḥ pibann % unmukta-dhvani-bhinna-karṇa-kuharaḥ kravyād ayaṃ nṛtyati // VidSrk_44.14 *(1541) //


|| iti śmaśāna-vrajyā ||
||44||

___________________________________________________________________

45. tato vīra-vrajyā ||45


śrutvā dāśarathī suvela-kaṭake sānandam ardhe dhanuṣ- $ ṭaṅkāraiḥ paripūrayanti kakubhaḥ proñchanti kaukṣeyakān &
abhyasyanti tathaiva citra-phalake laṅkā-pates tat punar % vaidehī-kuca-patra-valli-valanā-vaidagdhyam ardhe karāḥ // VidSrk_45.1 *(1542) //

saṃtuṣṭe tisṛṇāṃ purām api ripau kaṇḍūla-dor-maṇḍala- $ krīḍā-kṛtta-punaḥ-prarūḍha-śiraso vīrasya lipsor varam &
yācñā-dainya-parāñci yasya kalahāyante mithas tvaṃ vṛṇu % tvaṃ vṛṇv ity abhito mukhāni sa daśagrīvaḥ kathaṃ kathyate // VidSrk_45.2 *(1543) //

eko bhavān mama samaṃ daśa vā namanti $ jyā-ghoṣa-pūrita-viyanti śarāsanāni &
tal loka-pāla-sahitaḥ saha lakṣmaṇena % cāpaṃ gṛhāṇa sadṛśaṃ kṣaṇam astu yuddham // VidSrk_45.3 *(1544) //

re vṛddha-gṛdhra kim akāṇḍam iha pravīra $ dāvānale śalabhatāṃ labhase pramatta &
lakpāvasāna-pavanollasitasya sindhor % ambho ruṇaddhi kim u saikata-setubandhaḥ // VidSrk_45.4 *(1545) //

etau saṅghaśriyaḥ ||

āskandhāvadhi kaṇṭha-kāṇḍa-vipine drāc candrahāsāsinā $ chettuṃ prakramite mayaiva tarasā truṭyac-chirāsaṃtatau &
asmeraṃ galitāśru-gadgada-padaṃ bhinna-bhruvā yady abhūd % vaktreṣv ekam api svayaṃ sa bhagavān tan me pramāṇaṃ śivaḥ // VidSrk_45.5 *(1546) //


devo yady api te guruḥ sa bhagavān ardhendu-cūḍāmaṇiḥ $ kṣoṇī-maṇḍalam ekaviṃśatim idaṃ vārān jitaṃ yady api &
draṣṭavyo 'sy amum eva bhārgava-baṭaḥ kaṇṭhe kuṭhāraṃ vahan % paulastyasya puraḥ praṇāma-racita-pratyagra-sevāñjaliḥ // VidSrk_45.6 *(1547) //

rudrādes tulanaṃ svakaṇṭha-vipina-cchedo harer vāsanaṃ $ kārāveśmani puṣpakasya ca jayo yasyedṛśaḥ kelayaḥ &
so 'haṃ durjaya-bāhu-daṇḍa-sacivo laṅkeśvaras tasya me % kā ślāghā ghuṇa-jarjareṇa dhanuṣā kṛṣṭena bhagnena vā // VidSrk_45.7 *(1548) //

kasyacit | (Skmsa.u.ka. 2103, Brbā.rā. 1.51) (Bābā.rā. 1.51; ab = Vakroktijīvita 1.21ab)

vīra-prasūr jayati bhārgava-reṇukaiva $ yat tvāṃ triloka-tilakaṃ sutam abhyasūta &
śakrebha-kumbha-taṭa-khaṇḍana-caṇḍa-dhāmā % yenaiṣa me na gaṇito yudhi candrahāsaḥ // VidSrk_45.8 *(1549) //

(Bābā.rā. 2.29)

rāme rudra-śarāsanaṃ tulayati smitvā sthitaṃ pārthivaiḥ $ śiñjā-sañjana-tatpare 'vahasitaṃ dattvā mithas tālikāḥ &
āropya pracalāṅgulī-kisalaye mlānaṃ guṇāsphālane % sphārākarṣaṇa-bhagna-parvaṇi punaḥ siṃhāsane mūrcchitam // VidSrk_45.9 *(1550) //

rājaśekharasya | (bā.rā. 3.75; ha.nā. 1.31; Skmsa.u.ka. 2091)

pṛthvi sthirā bhava bhujaṅgama dhārayaināṃ $ tvaṃ kūrmarāja tad idaṃ dvitayaṃ dadhīthāḥ &
dik-kuñjarāḥ kuruta tat-tritaye didhīrṣāṃ % rāmaḥ karotu hara-kārmukam ātatajyam // VidSrk_45.10 *(1551) //
(Bālarāmāyaṇa 1.48

rājaśekharasyāmī (bā.rā. 1.48)


lāṅgūlena gabhastimān valayitaḥ protaḥ śaśī maulinā $ jīmūtā vidhutāḥ śaṭābhir uḍavo daṃṣṭrābhir āsāditāḥ &
uttīrṇo 'mbu-nidhir dṛśaiva viṣadais tenāṭṭahāsormibhir % laṅkeśasya ca laṅghito diśi diśi krūraḥ pratāpānalaḥ // VidSrk_45.11 *(1552) //
(ṛāmacarita 15.64
abhinandasya (rāmacarita 15.64)

yo yaḥ kṛtto daśamukha-bhujas tasya tasyaiva vīryaṃ $ labdhvā dṛpyanty adhikam adhikaṃ bāhavaḥ śiṣyamāṇāḥ &
yady acchinnaṃ daśamukha-śiras tasya tasyaiva kāntau % saṃkrāmantyām atiśayavatī śeṣa-vaktreṣu lakṣmīḥ // VidSrk_45.12 *(1553) //
(anargha-rāghava 6.76
murāreḥ | (a.rā. 6.76)

bhagnaṃ deva samasta-vānara-bhaṭair naṣṭaṃ ca yūthādhipaiḥ $ kiṃ dhairyeṇa puro vilokaya daśagrīvo 'yam ārād abhūt &
itthaṃ jalpati saṃbhramolbaṇa-mukhe sugrīva-rāje muhus % tenākekaram īkṣitaṃ daśa śanair bāṇān ṛjūkurvatā // VidSrk_45.13 *(1554) //

bhramaṇa-java-samīraiḥ śerate śāla-ṣaṇḍā $ mama nakha-kuliśāgrair grāva-garbhāḥ sphuṭanti &
ajagaram api cāhaṃ muṣṭi-niṣpiṣṭa-vaktraṃ % nija-bhuja-taru-mūlasyālavālaṃ karomi // VidSrk_45.14 *(1555) //

kṛṣṭā yena śiroruheṣu rudatī pāñcāla-rājātmajā $ yenāsyāḥ paridhānam apy apahṛtaṃ rājñāṃ gurūṇāṃ puraḥ &
yasyoraḥ-sthala-śoṇitāsavam ahaṃ pātuṃ pratijñātavān % so 'yaṃ mad-bhuja-pañjare nipatitaḥ saṃrakṣyatāṃ kauravāḥ // VidSrk_45.15 *(1556) //

(Veṇīsaṃhārave.saṃ. 3.47)

kapole jānakyāḥ kari-kalabha-danta-dyuti-muṣi $ smara-smeraṃ gaṇḍoḍḍamara-pulakaṃ vaktra-kamalam &
muhuḥ paśyan śrutvā rajani-cara-senā-kalakalaṃ % jaṭā-jūṭa-granthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ // VidSrk_45.16 *(1557) //



harir alasa-vilocanaḥ sagarvaṃ balam avalokya punar jagāma nidrām /*
adhigata-pati-vikramāsta-bhītis tu dayitāpi vilokayāñcakāra // VidSrk_45.17 *(1558) //*

meṭhasya --

bhūyaḥ kāñcana-kenipāta-nikara-protkṣipta-dūrodgatair $ yat saṃkhyeṣu cakāra śīkara-kaṇair eva dviṣāṃ durdinam &
kiṃ cākāṇḍa-kṛtodyamas tripathagāsañcārinaukā-gaṇoaḥ % gīrvāṇendra-phaṇīndrayor api dadau śaṅkāṃ viśaṅko 'pi yaḥ // VidSrk_45.18 *(1559) //

narasiṃhasya --

mainākaḥ kim ayaṃ ruṇaddhi gagane man-mārgam avyāhataṃ $ śaktis tasya kutaḥ sa vajra-patanād bhīto mahendrād api &
tārkṣyaḥ so 'pi samaṃ nijena vibhunā jānāti māṃ rāvaṇaṃ % vijñātaṃ sa jaṭāyur eṣa jarasā kliṣṭo vadhaṃ vāñchati // VidSrk_45.19 *(1560) //

putras tvaṃ tripura-druhaḥ punar ahaṃ śiṣyaḥ kim etāvatā $ tulyaḥ so 'pi kṛtas tavāyam adhikaḥ kodaṇḍa-dīkṣā-vidhiḥ &
tatrādhāra-nibandhano yadi bhaved ādheya-dharmodayasḥ % tad bhoḥ skanda gṛhāṇa kārmukam idaṃ nirṇīyatām antaram // VidSrk_45.20 *(1561) //

drāṅ niṣpeṣa-viśīrṇa-vajra-śakala-pratyupta-rūḍha-vraṇa- $ granthy-udbhāsini bhaṅgaṃ ogham aghavan mātaṅga-dantodyame &
bhartuḥnr nandana-devatā-viracita-srag-dāmni bhūmeḥ sutā % vīra-śrīr iva yasya vakṣasi jagad-vīrasya viśrāmyatu // VidSrk_45.21 *(1562) //
(ma.vī.ca. 1.34
bhavabhūteḥ || (ma.vī.ca. 1.34)



|| iti vīra-vrajyā ||
||45||

___________________________________________________________________

46. tataḥ praśasti-vrajyā ||46


yad-vargyābhir jagrāhe pṛthu-śakula-kulāsphālana-trāsa-hāsa- $ vyastoru-stambhikābhir diśi diśi saritāṃ dig-jaya-prakrameṣu &
ambho gambhīra-nābhī-kuhara-kavalanomukta-paryasta-lolat- % kallolābaddha-mugdha-dhvani-cakita-kaṇat-kukkubhaṃ kāminībhiḥ // VidSrk_46.1 *(1563) //

majjaty āmajja-majjan-maṇi-masṛṇa-phaṇā-cakravāle phaṇīndre $ yat senoddāma-helā-bhara-calita-mahā-śaila-kīlāṃ babhāra &
kṛcchrāt pātāla-mūlāvila-bahula-nirālamba-jambāla-niṣṭhaḥ % pṛṣṭhāṣṭhīla-pratiṣṭhām avanim avanamat karparaḥ kūrmarājaḥ // VidSrk_46.2 *(1564) //


yasyodyoge balānāṃ sakṛd api calatām ujjihānai rajobhir $ jambāliny ambarasya sravad-amara-sarit-toya-pūreṇa mārge &
saṃsīdac-cakra-śalyākula-taraṇikarot pīḍitāśvīya-datta- % dvitrāvaskanda-mandaḥ katham api calati syandano bhānavīyaḥ // VidSrk_46.3 *(1565) //

bhava-bhūteḥ | (Skmsa.u.ka. 1541, bāṇasya)

deve diśāṃ vijaya-kautuka-suprayāte $ niryantraṇa-prasara-sainya-bhareṇa yatra &
pratyūpyamāna-maṇi-kīlaka-gāḍha-bandha- % prāṇaḥ . . phaṇapatir vasudhāṃ dadhāti // VidSrk_46.4 *(1566) //

murāreḥ --

guñjat-kuñja-kuṭīra-kuñjara-ghaṭā-vistīrṇa-karṇa-jvarāḥ $ prāk-pratyag-dharaṇīndra-kandara-darī-pārīndra-nidrā-druhaḥ &
laṅkāṅka trikakut-pratidhvani-ghanāḥ paryanta-yātrā-jaye % yasya bhremuramandamandara-ravair āśā-rudho ghoṣaṇāḥ // VidSrk_46.5 *(1567) //

kasyacit | (Srkm 1538, jayadevasya)

tvaṃ sarvadā nṛpati-candra jaya-śriyo 'rthī $ svapne 'pi na praṇayinī bhavato 'ham āsam &
itthaṃ śriyā kupitayeva ripūn vrajantyā % saṃjaghnire samara-keli-sukhāni yasya // VidSrk_46.6 *(1568) //



te pīyūṣa-mayūkha-śekhara-śiraḥ-saṃdāna-mandākinī- $ kallola-pratimalla-kīrti-laharī-lāvaṇya-liptāmbarāḥ &
sarva-kṣatra-bhujoṣma-śātana-kalā-duḥśīla-doḥ-śālino % vaṃśe tasya babhūvur adbhuta-guṇā dhārā-dharitrī-bhujaḥ // VidSrk_46.7 *(1569) //

yan nistriṃśa-hatodgatair ari-śiraś cakrair babhūva kṣaṇaṃ $ loke cāndramase vidhuṃtuda-ghaṭāvaskanda-kolāhalaḥ &
kiṃ cāmībhir api sphuran-maṇitayā caṇḍāṃśukoṭi-bhramaṃ % bibhrāṇair udapādi rāhu-bhuvane bhūyān subhikṣotsavaḥ // VidSrk_46.8 *(1570) //

kasyacit | (Skmsa.u.ka. 1560, murāreḥ)

tenedaṃ sura-mandiraṃ ghaṭayatā ṭaṅkāvalī-nirdalat- $ pāṣāṇa-prakaraḥ kṛto 'yam akhilaḥ kṣīṇo girīṇāṃ gaṇaḥ &
arthibhyo vasu varṣatā punar asau saṃrūḍha-ratnāṅkura- % śreṇi-smera-śiraḥ-sahasra-śikharaḥ saṃvardhito rohaṇaḥ // VidSrk_46.9 *(1571) //


surāṇāṃ pātāsau sa punar atipuṇyaika-hṛdayo $ grahas tasyāsthāne gurur ucita-mārge sa nirataḥ &
karas tasyātyarthaṃ vahati śatakoṭi-praṇayitāṃ % sa sarvasvaṃ dātā tṛṇam iva sureśaṃ vijayate // VidSrk_46.10 *(1572) //

jīvākṛṣṭiṃ sa cakre mṛdha-bhuvi dhanuṣaḥ śatrur āsīd gatāsur $ lakṣāptir mārgaṇānām abhavad ari-bale tad-yaśas tena labdham &
muktā tena kṣameti tvaritam ari-gaṇair uttamāṅgaiḥ pratīṣṭhā % pañcatvaṃ dveṣi-sainye sthitam avani-patir nāpa saṃkhyāntaraṃ saḥ // VidSrk_46.11 *(1573) //

yeṣāṃ kalpa-mahīruhāṃ marakata-vyājena tair arthibhir $ vyakrīyante śalāṭavo 'pi maṇayas te padmarāgādayaḥ &
teṣu prauḍha-phalopamardavi-namac-chākhā-mukhārohibhis % tyāgādvaitam aharniśaṃ sukṛtino yasyāmarair gīyate // VidSrk_46.12 *(1574) //



yo maurvīkiṇa-kaitavena sakala-kṣmāpāla-lakṣmī-balāt- $ kāropagraha-vācyatāmakinitau bibhrad bhujau bhūpatiḥ &
lokān vācayati sma vikrama-mayim ākhyāyikām ātmanaḥ % kvāpi kvāpy anugacchad-arjuna-kathā-saṃbhāra-lambhāvatīm // VidSrk_46.13 *(1575) //

murāreḥ |r etau --

krudhyad-gandha-karīndra-danta-muṣala-preṅkhola-dīptānala- $ jvālā-pātita-kumbha-mauktika-phala-vyutpanna-lājāñjalau &
hastenāsima-yūkha-darbha-latikā-baddhena yuddhotsavaiḥ % rājñā yena salīlam utkala-pater lakṣmīḥ punar-bhūḥ kṛtā // VidSrk_46.14 *(1576) //

vasukalpasya --


|| iti praśasti-vrajyā ||
||46||

___________________________________________________________________

47. tataḥ parvata-vrajyā


guñjat-kuñja-kuṭīra-kauśika-ghaṭā-ghūtkāravat-kīcaka- $ stambāḍambara-mūka-maukuli-kulaḥ krauñcāvato 'yaṃ giriḥ &
etasmin pracalākināṃ pracalatām udvejitāḥ kūjitair % udvellanti purāṇa-rohaṇa-taru-skandheṣu kumbhī-nasāḥ // VidSrk_47.1 *(1577) //

ete candra-śilā-samuccaya-mayāś candrātapa-prasphurat-d $ sarvāṅgīṇa-payaḥ-pravṛtta-sarito jhātkurvate parvatāḥ &
yeṣām unmada-jāgarūka-śikhini prasthe nameru-sthitāḥ % śyāmām eva gabhīra-gadgada-giraḥ skandanti koyaṣṭayaḥ // VidSrk_47.2 *(1578) //

ādhatte danu-sūnu-sūdana-bhujā-keyūra-vajrāṅkura- $ vyūhollekha-padāvalī-vali-mayai ratnair mudaṃ mandaraḥ &
ādhārīkṛta-kūrma-pṛṣṭha-kaṣaṇa-kṣīṇoru-mūlo 'dhunā % jānīmaḥ parataḥ payodhi-mathanād uccaistaro 'yaṃ giriḥ // VidSrk_47.3 *(1579) //

tat tādṛk phaṇirāja-rajju-kaṣaṇaṃ saṃrūḍha-pakṣa-cchidā- $ ghātāruntudam apy aho katham ayaṃ manthācalaḥ soḍhavān &
etenaiva durātmanā jalanidher utthāpya pāpām imāṃ % lakṣmīm īśvara-durgata-vyavahṛti-vyastaṃ jagan nirmitam // VidSrk_47.4 *(1580) //

so 'yaṃ kailāsa-śailaḥ sphaṭika-maṇi-bhuvām aṃśu-jālair jvaladbhiśḥ $ chāyā pītāpi yatra pratikṛtibhir upasthāpyate pādapānām &
yasyopāntopasarpat-tapana-kara-dhṛtasyāpi padmasya mudrāṃ % uddāmāno diśanti tripura-hara-śiraś-candralekhā-mayūkhāḥ // VidSrk_47.5 *(1581) //

giriḥ kailāso 'yaṃ daśa-vadana-keyūra-vilasan- $ maṇi-śreṇī-patrāṅkura-makara-mudrāṅkita-śilaḥ &
amuṣmin āruhya sphaṭika-maya-sarvāṅga-subhage % nirīkṣante yakṣāḥ phaṇi-pati-purasyāpi caritam // VidSrk_47.6 *(1582) //

daśamukha-bhuja-daṇḍa-maṇḍalīnāṃ $ dṛḍha-paripīḍana-pīta-mekhalo 'yam &
jala-gṛhaka-vitardikāsukhāni % sphaṭika-girir giriśasya nirmimīte // VidSrk_47.7 *(1583) //

kailāsādri-taṭīṣu dhūrjaṭi-jaṭālaṃkāra-candrāṅkura $ jyotsnā-kandalitābhir indu-dṛṣadām adbhir nadī-mātṛkāḥ &
gaurī-hasta-guṇa-pravṛddha-vapuṣaḥ puṣyanti dhātreyaka- % bhrātṛ-sneha-sahoḍha-ṣaṇmukha-śiśu-krīḍā-sukhāḥ śākhinaḥ // VidSrk_47.8 *(1584) //



naktaṃ ratna-mayūkha-pāṭava-milat-kākola-kolāhala- $ trasyat-kauśika-bhukta-kandara-tamāḥ so 'yaṃ giriḥ smaryate &
yatrākṛṣṭa-kucāṃśuke mayi ruṣā vastrāya patrāṇi te % cinvatyo vana-devatās taru-latām uccair vyadhuḥ kautukāt // VidSrk_47.9 *(1585) //


ete 'kṣṇor janayanti kāma-virujaṃ sītā-viyoge ghanāḥ $ vātāḥ śīkariṇo 'pi lakṣmaṇa dṛḍhaṃ saṃtāpayanty eva mām &
itthaṃ vṛddha-paramparā-pariṇatair yasmin vacobhir munīn % adyāpy unmanayanti kānana-śukāḥ so 'yaṃ girir mālyavān // VidSrk_47.10 *(1586) //

kari-kavalana-śiṣṭaiḥ śākhi-śākhāgra-patrair aruṇa-saraṇayo 'mī sarvato bhīṣayante 'grakuñjaiḥ /*
calita-śabara-senā-datta-go-śṛṅga-caṇḍa-dhvani-cakita-varāha-vyākulā vindhya-pādāḥ // VidSrk_47.11 *(1587) //*

kamalāyudhasya | (Sksa.ka.ā. 2.30, Smvsū.mu. 103.14, Skmsa.u.ka. 2040)

imās tā vindhyādreḥ śuka-harita-vaṃśī-vana-ghanā $ bhuvaḥ krīḍālolad-virada-daśanābhugna-taravaḥ &
latā-kuñje yāsām upanadi rata-klānta-śabarī- % kapola-svedāmbhaḥ-kaṇa-caya-nudo vānti marutaḥ // VidSrk_47.12 *(1588) //

dakṣasya | (Sksa.ka.ā. 3.9, Skmsa.u.ka. 2039, yogeśvarasya)

snigdha-śyāmāḥ kvacid aparato bhīṣaṇābhoga-rūkṣāḥ $ sthāne sthāne mukhara-kakubho jhātkṛtair nirjharāṇām &
ete tīrthāśrama-giri-sarid-garta-kāntāra-miśrāḥ % saṃdṛśyante paricaya-bhuvo daṇḍakāvindhya-pādāḥ // VidSrk_47.13 *(1589) //

bhavabhūteḥ | (u.rā.ca. 2.14)

niṣkūja-stimitāḥ kvacit kvacid api proccaṇḍa-sattva-svanāḥ $ svecchā-supta-gabhīra-ghora-duragāśvāsa-pradīptāgnayaḥ &
sīmānaḥ pradarodareṣu vivareṣv alpāmbhaso yāsv ayaṃ % tṛṣyadbhiḥ pratisūryakair ajagara-sveda-dravaḥ pīyate // VidSrk_47.14 *(1590) //

(u.rā.ca. 2.16)

dadhati kuhara-bhājām atra bhallūka-yūnām $ anurasita-gurūṇi styānam ambūkṛtāni &
śiśira-kaṭu-kaṣāyaḥ styāyate śallakīnām % ibha-dalita-vikīrṇa-granthi-niṣyanda-gandhaḥ // VidSrk_47.15 *(1591) //

bhavabhūter etau (u.rā.ca. 2.21 = ma.a.mi. 9.6 = ma.vī.ca. 5.41)



iha sama-daśa-kuntākrānta-vānīra-mukta- $ prasava-surabhi-śīta-svaccha-toyā bhavanti &
phala-bhara-pariṇāma-śyāma-jambū-nikuñja- % skhalana-mukhara-bhūri-srotaso nirjhariṇyaḥ // VidSrk_47.16 *(1592) //

etāḥ sthāna-parigraheṇa śivayor atyanta-kānta-śriyaḥ $ prāleyācala-mekhalā-vana-bhuvaḥ puṣṇanti netrotsavam &
vyāvalgad-bala-vairi-vāraṇa-vara-pratyagra-dantāhati- % śvabhra-prasravad-abhra-sindhu-savana-prasnigdha-deva-drumāḥ // VidSrk_47.17 *(1593) //

kasyacit | (Skmsa.u.ka. 2037)

|| iti parvata-vrajyā ||
||47||

___________________________________________________________________

48. tataḥ śānti-vrajyā

yad etat svacchandaṃ virahaṇam akārpaṇyam aśanaṃ $ sahāryaiḥ saṃvāsaḥ śrutam upaśamaika-śrama-phalam &
mano manda-spandaṃ viharati cirāyābhivimṛśan % na jāne kasyaiṣā pariṇatir udārasya tapasaḥ // VidSrk_48.1 *(1594) //

hariṇa-caraṇa-kṣuṇṇopāntāḥ sa-śādvala-nirjharāḥ $ kusuma-śabalair viṣvag-vātais taraṅgita-pādapāḥ &
mudita-vihaga-śreṇī-citra-dhvani-pratināditā % manasi na mudaṃ kasyā dadhyuḥ śivā vana-bhūmayaḥ // VidSrk_48.2 *(1595) //

guṇākara-bhadrasya --

pūrayitvārthinām āśāṃ $ priyaṃ kṛtvā dviṣām api &
pāraṃ gatvā śrutaughasya % dhanyā vanam upāsate // VidSrk_48.3 *(1596) //

te tīkṣṇa-durjana-nikāra-śarair na bhinnā $ dhīrās ta eva śama-saukhya-bhujas ta eva &
sīmantinī-viṣa-latā-gahanaṃ vyudasya % ye 'vasthitāḥ śama-phaleṣu tapo-vaneṣu // VidSrk_48.4 *(1597) //

vāso valkalamāstaraḥ kisalayānyokas tarūṇāṃ talaṃ $ mūlāni kṣataye kṣudhāṃ giri-nadī-toyaṃ tṛṣā-śāntaye &
krīḍā mugdha-mṛgair vayāṃsi suhṛdo naktaṃ pradīpaḥ śaśī % svādhīne 'pi dhane tathāpi kṛpaṇā yācanta ity adbhutam // VidSrk_48.5 *(1598) //

kasyacit | (Skmsa.u.ka. 2316, Ss 2.20)

gataḥ kālo yatra priya sakhi mayi prema-kuṭilaḥ $ kaṭākṣaḥ kālindī-laghu-lahari-vṛttiḥ prabhavati &
idānīm asmākaṃ jaraṭha-kamaṭhī-pṛṣṭha-kaṭhinā % mano-vṛttis tat kiṃ vyasanini mudhaiva kṣapayasi // VidSrk_48.6 *(1599) //

kasyacit | (Ss 4.13, Smvsū.mu. 131.33, Skmsa.u.ka. 2315, vallaṇasya)

mātar jare maraṇam antikam ānayantyāpy antas tvayā vayam amī paritoṣitāḥ smaḥ /*
nānā-sukha-vyasana-bhaṅgura-parva-pūrvaṃ dhig yauvanaṃ yad apanīya tavāvatāraḥ // VidSrk_48.7 *(1600) //*

ekaṃ vā kupita-priyā-praṇayinīṃ kṛtvā mano-nirvṛtiṃ $ tiṣṭhāmo nija-cāru-pīvara-kuca-krīḍā-rasāsvādane &
anyad vā sura-sindhu-saikata-taṭī-darbhāṣṭaka-srastara- % sthāne brahma-padaṃ samāhita-dhiyo dhyāyanta evāsmahe // VidSrk_48.8 *(1601) //

jñānānantasya --

yad vaktraṃ muhur īkṣase na dhanināṃ brūṣe na cāṭuṃ mṛṣā $ naiṣāṃ garva-giraḥ śṛṇoṣi na punaḥ pratyāśayā dhāvasi &
kāle bāla-tṛṇāni khādasi sukhaṃ nidrāsi nidrāgame % tan me brūhi kuraṅga kutra bhavatā kiṃ nāma taptaṃ tapaḥ // VidSrk_48.9 *(1602) //


kvacid vīṇā-goṣṭhī kvacid amṛta-kīrṇāḥ kavi-giraḥ $ kvacid vyādhi-kleśaḥ kvacid api viyogaś ca suhṛdām &
iti dhyātvā hṛṣyan kṣaṇam atha vighūrṇan kṣaṇam aho % na jāne saṃsāraḥ kim amṛta-mayaḥ kiṃ viṣamayaḥ // VidSrk_48.10 *(1603) //

ātma-jñāna-viveka-nirmala-dhiyaḥ kurvanty aho duṣkaraṃ $ yan muñcanty upabhoga-bhāñjy api dhanāny ekāntato niḥspṛhāḥ &
na prāptāni purā na saṃprati na ca prāptau dṛḍha-pratyayoaḥ % vāñchā-mātra-parigrahāṇy api vayaṃ tyaktuṃ na tāni kṣamāḥ // VidSrk_48.11 *(1604) //


agre gītaṃ sarasa-kavayaḥ pārśvayor dākṣiṇātyāḥ $ paścāl līlāvalaya-raṇitaṃ cāmara-grāhiṇīnām &
yady asty evaṃ kuru bhava-rase lampaṭatvaṃ tadānīṃ % no cec cetaḥ praviśa sahasā nirvikalpe samādhau // VidSrk_48.12 *(1605) //

utpala-rājasya | (Skmsa.u.ka. 2290, Svsu.ā. 3467, Spdśā.pa. 4167, VaiS 183)

āstāṃ sa-kaṇṭakam idaṃ vasudhādhipatyaṃ $ trailokya-rājyam api deva tṛṣṇāya manye &
niḥśaṅka-supta-hariṇī-kula-saṃkulāsu % cetaḥ paraṃ valati śaila-vana-sthalīṣu // VidSrk_48.13 *(1606) //

dadāti tāvad amī viṣayāḥ sukhaṃ $ sphurati yāvad iyaṃ hṛdi mūḍhatā &
manasi tattva-vidāṃ tu vivecake % kva viṣayāḥ kva sukhaṃ kva parigrahaḥ // VidSrk_48.14 *(1607) //

kasyacit | (Skmsa.u.ka. 2271)

satyaṃ manoharā rāmāḥ $ satyaṃ ramyā vibhūtayaḥ &
kiṃ tu mattāṅganāpāṅga- % bhaṅgi-lokaṃ hi jīvitam // VidSrk_48.15 *(1608) //


dhig dhik tān kṛmi-nirviśeṣa-vapuṣaḥ sphūrjan-mahā-siddhayo $ niṣkandī-kṛta-śānti ye 'pi ca tapaḥ-kārā gṛheṣv āsane &
taṃ vidvāṃsam iha stumaḥ kara-puṭībhikṣālpa-śāke 'pi vā % mugdhāvaktra-mṛṇālinī-madhuni vā yasyāviśeṣo rasaḥ // VidSrk_48.16 *(1609) //

vallaṇasya | (Ss 4.10, Skmsa.u.ka. 2332)

bībhatsā viṣayā jugupsitatamaḥ kāyo vayo gatvaraṃ $ prāyo bandhubhir adhvanīva pathikair saṅgo viyogāvahaḥ &
hātavyo 'yam asaṃstavāya visaraḥ saṃsāra ity ādikaṃ % sarvasyaiva hi vāci cetasi punaḥ puṇyātmanaḥ kasyacit // VidSrk_48.17 *(1610) //

silhaṇasya | (Ss 1.20, Skmsa.u.ka. 2276)

yad āsīd ajñānaṃ smara-timira-saṃskāra-janitaṃ $ tadā dṛṣṭaṃ nārī-mayam idam aśeṣaṃ jagad api &
idānīm asmākaṃ paṭutara-vivekāñjana-juṣāṃ % samībhūtā dṛṣṭis tribhuvanam api brahma manute // VidSrk_48.18 *(1611) //

kasyacit | (Ss 4.14, Sksa.ka.ā. 5.115; Skmsa.u.ka. 2313)

mātar lakṣmi bhajasva kañcid aparaṃ mat-kāṅkṣiṇī mā sma bhūr $ bhogebhyaḥ spṛhayālavas tava vaśāḥ kā niḥspṛhāṇām asi &
sadyaḥ-syūta-palāśa-patra-puṭikā-pātrī-pavitrī-kṛtaiḥ % bhikṣā-saktubhir eva saṃprati vayaṃ vṛttiṃ samīhāmahe // VidSrk_48.19 *(1612) //

dharmasyotsava-vaijayanti-mukuṭa-srag-veṇi-gaurīpates $ tvāṃ ratnākara-patni jahnu-tanaye bhāgīrathi prārthaye &
tvattoyānta-śilā-niṣaṇṇa-vapuṣas tvad-vīcibhiḥ preṅkhatas % tvan-nāma smaratas tad-arpita-dṛśaḥ prāṇāḥ prayāsyanti me // VidSrk_48.20 *(1613) //
vākkūṭasya | (Skmsa.u.ka. 176, lakṣmīdharasya; Sksa.ka.ā. 4.183)

taḍin-mālāloklaṃ prativirati-dattāndha-tamasaṃ $ bhavat-saukhyaṃ hitvā śama-sukham upādeyam anagham &
iti vyaktodgāraṃ caṭula-vacasaḥ śūnya-manaso % vayaṃ vīta-vrīḍāḥ śuka iva paṭhāmaḥ param amī // VidSrk_48.21 *(1614) //

kasyacit | (Ss 1.21, Skmsa.u.ka. 2277, silhaṇasya)

viṣaya-saritas tīrṇāḥ kāmaṃ rujo 'py avadhīritā $ viṣaya-viraha-glāniḥ śāntā gatā malinātha dhīḥ &
iti cira-sukha-prāptaḥ kiṃcin-nimīlita-locano % vrajati nitarāṃ tuṣṭiṃ puṣṭaḥ śmaśāna-gataḥ śavaḥ // VidSrk_48.22 *(1615) //

kāmaṃ śīrṇa-palāśa-saṃhati-kṛtāṃ kanthāṃ vasāno vane $ kuryām ambubhir apy ayācita-sukhaiḥ prāṇāvabandha-sthitim &
sāṅga-glāni sa-vepitaṃ sa-cakitaṃ sāntar-nidāgha-jvaraṃ % vaktuṃ na tv aham utsaheya kṛpaṇaṃ dehīty avadyaṃ vacaḥ // VidSrk_48.23 *(1616) //

avaśyaṃ yātāraś cirataram uṣitvāpi viṣayā $ viyoge ko bhedas tyajati na jano yat svayam amūn &
vrajantaḥ svātantryād atula-paritāpāya manasaḥ % svayaṃ tyaktā hy ete śama-sukham anantaṃ vidadhati // VidSrk_48.24 *(1617) //

kasyacit | (Ss 3.3; Svsu.ā. 3386; Skmsa.u.ka. 2310, hareḥ; VaiS 157)

bhāgyaṃ naḥ kva nu tādṛg alpa-tapasāṃ yenāṭavī-maṇḍanāḥ $ syāmaḥ kṣoṇiruho dahaty avirataṃ yān eva dāvānalaḥ &
yeṣāṃ dhūma-samūha-baddha-vapuṣaḥ sindhor amī bandhavo % nirvyājaṃ paripālayanti jagatīr ambhobhir ambhomucaḥ // VidSrk_48.25 *(1618) //

etat tad vaktram atra kva tad adhara-madhu kvāyātās te kaṭākṣāḥ $ kvālāpāḥ komalās te kva sa madana-dhanur-bhaṅguro bhrū-vilāsaḥ &
itthaṃ khaṭvāṅga-koṭau prakaṭita-daśanaṃ mañju-guñjat-samīraṃ % rāgāndhānām ivoccair upahasitam aho moha-jālaṃ kapālam // VidSrk_48.26 *(1619) //

iyaṃ bālā māṃ praty anavaratam indīvara-dala $ prabhā-cauraṃ cakṣuḥ kṣipati kim abhipretam anayā &
gato moho 'smākaṃ smara-śabara-bāṇa-vyatikara- % jvara-jvālā śāntā tad api na varākī viramati // VidSrk_48.27 *(1620) //

jñāna-śivasya | (Skmsa.u.ka. 2312)

śiśutvaṃ tāruṇyaṃ tad-anu ca dadhānāḥ pariṇatiṃ $ gatāḥ pāṃśu-krīḍāṃ viṣaya-paripāṭīm upaśamam &
lasanto 'ṅke mātuḥ kuvalaya-dṛśāṃ puṇya-saritāṃ % pibanti svacchandaṃ stanam adharam ambhaḥ sukṛtinaḥ // VidSrk_48.28 *(1621) //

vahati nikaṭe kāla-srotaḥ samasta-bhayāvahaṃ $ divasa-rajanī-kula-cchedaiḥ patadbhir anāratam &
iha hi patatāṃ nāsty ālambo na vāpi nivartanaṃ % tad api mahatāṃ ko 'yaṃ moho yad evam anākulāḥ // VidSrk_48.29 *(1622) //

bhāryā me putro me dravyaṃ sakalaṃ ca bandhu-vargo me /*
iti me me kurvantaṃ paśum iva baddhvā nayati kālaḥ // VidSrk_48.30 *(1623) //*

diśo vāsaḥ pātraṃ kara-kuharam eṇāḥ praṇayinaḥ $ samādhānaṃ nidrā śayanam avanī mūlam aśanam &
kadaitat saṃpūrṇaṃ mama hṛdaya-vṛtter abhimataṃ % bhaviṣyaty atyugraṃ parama-paritoṣopacitaye // VidSrk_48.31 *(1624) //

śarad-ambudhara-cchāyā- $ gatvaryo yauvana-śriyaḥ &
āpāta-ramyā viṣayāḥ % paryanta-paritāpinaḥ // VidSrk_48.32 *(1625) //



kuraṅgāḥ kalyāṇaṃ prati-viṭapam ārogyam aṭavi $ sravanti kṣemaṃ te pulina kuśalaṃ bhadram upalāḥ &
niśāntād asvantāt katham api viniṣkrānta-madhunā % mano 'smākaṃ dīrghām abhilaṣati yuṣmat-paricitim // VidSrk_48.33 *(1626) //

man-nindayā yadi janaḥ paritoṣam eti $ nanv aprayatna-janito 'yam anugraho me &
śreyārthino hi puruṣāḥ para-tuṣṭi-hetor % duḥkhārjitāny api dhanāni parityajanti // VidSrk_48.34 *(1627) //



kṛmi-kula-citaṃ lālā-klinnaṃ vigandhi jugupsitaṃ $ nirupama-rasa-prītyā khādan narāsthi nirāmiṣam &
sura-patim api śvā pārśva-sthaṃ sa-śaṅkitam īkṣate % gaṇayati na hi kṣudro lokaḥ parigraha-phalgutām // VidSrk_48.35 *(1628) //


(nīti-śataka 9)

vivekaḥ kiṃ so 'pi svarasa-valitā yatra na kṛpā $ sa kiṃ yogo yasmin bhavati na parānugraha-rasaḥ &
sa kiṃ dharmo yatra sphurati na para-droha-viratiḥ % śrutaṃ tat kiṃ sākṣād upaśama-padaṃ yan na nayati // VidSrk_48.36 *(1629) //

kasyacit | (Skmsa.u.ka. 2339, Ss 2.25)

gaṅgā-tīre hima-giri-śilā-baddha-padmāsanasya $ brahma-dhyānābhyasana-vidhinā yoga-nidrāṃ gatasya &
kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ % saṃprāpsyante jaraṭha-hariṇāḥ śṛṅga-kaṇḍū-vinodam // VidSrk_48.37 *(1630) //


premṇā purā parigṛhitam idaṃ kuṭumbaṃ $ cel lālitaṃ tad-anupālitam adya yāvan &
saṃpraty apistimita-vastram ivāṅga-lagnam % etaj jihāsur api hātum anīśvaro 'smi // VidSrk_48.38 *(1631) //

kasyacit | (Skmsa.u.ka. 2281)

kṣāntaṃ na kṣamayā gṛhocita-sukhaṃ tyaktaṃ na saṃtoṣataḥ $ soḍhā duḥsaha-śīta-vāta-tapana-kleśā na taptaṃ tapaḥ &
dhyātaṃ vittam aharniśaṃ na ca punas tattvāntaraṃ śāśvataṃ % tat tat karma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitam // VidSrk_48.39 *(1632) //

kasyacit | (Ss 1.9: Svsu.ā. 3178, Spdśā.pa. 4153; Skmsa.u.ka. 2261, bhartṛhareḥ)

bhikṣāśanaṃ bhavanam āyatanaika-deśaḥ $ śayyā bhuvaḥ parijano nija-deha-bhāraḥ &
vāsaś ca kīrṇa-paṭa-khaṇḍa-nibaddha-kanthā % hā hā tathāpi viṣayān na jahāti cetaḥ // VidSrk_48.40 *(1633) //

kasyacit | (Skmsa.u.ka. 2282, silhaṇasya)

retaḥ-śoṇitayor iyaṃ pariṇatir yad varṣma tac cābhavan $ mṛtyor āmiṣam āspadaṃ guru-śucāṃ rogasya viśrāma-bhūḥ &
jānann apy avaśo viveka-virahān majjann avidyāmbudhau % śṛṅgārīyati putra-kāmyati bata kṣetrīyati strīyati // VidSrk_48.41 *(1634) //

kasyacit | (Ss 1.26, Skmsa.u.ka. 2278, silhaṇasya)

yadā pūrvaṃ nāsīd upari ca yadā naiva bhavitā $ tadā madhyāvasthā-tanu-paricayo bhūta-nicayaḥ &
ataḥ saṃyoge 'smin paravati viyoge ca sahaje % kim ādhāraḥ premā kim adhikaraṇāḥ santu ca śucaḥ // VidSrk_48.42 *(1635) //

bhartṛhareḥ --


gomāyavaḥ śakunayaś ca śunāṃ gaṇo 'yaṃ $ lumpanti kīṭa-kṛmayaḥ paritas tathaiva &
svāṃ saṃpadaṃ sakala-sattva-kṛtopakārān % no dṛṣṭavān yad asi tac chava vañcito 'si // VidSrk_48.43 *(1636) //

keśaṭasya --

dhūrtair indriya-nāmabhiḥ praṇayitām āpādayadbhiḥ svayaṃ $ saṃbhoktuṃ viṣayānayaṃ kila pumān saukhyāśayā vañcitaḥ &
taiḥ śeṣe kṛta-kṛtyatām upagatair audāsyam ālambitaṃ % saṃpraty eṣa vidher niyoga-vaśagaḥ karmāntarair badhyate // VidSrk_48.44 *(1637) //

daśarathasya --


|| iti śānti-vrajyā ||
||48||


___________________________________________________________________

49. tataḥ saṃkīrṇa-vrajyā


tuṣāra-śailāñjana-śaila-kalpayor $ abheda-bhāg īśvara-viśva-rūpayoḥ &
śarat-payoda-stha-sitārdha-tārakā- % patha-pratispārdhi vapur dhinotu vaḥ // VidSrk_49.1 *(1638) //

yad baddhordhva-jaṭaṃ yad-asthi-mukuṭaṃ yac-candra-mandārayor $ dhatte dhāma ca dāma ca smita-lasat-kundendra-nīla-śriyoḥ &
tat khaṭvāṅga-rathāṅga-saṅga-vikaṭaṃ śrī-kaṇṭha-vaikuṇṭhayor % vande nandimahokṣatārkṣya-pariṣan-nānāṅkam ekaṃ vapuḥ // VidSrk_49.2 *(1639) //

kasyacit | (Skmsa.u.ka. 161, rājaśekharasya)

mā garvam udvaha kapola-tale cakāsti $ kānta-sva-hasta-likhitā mama mañjarīti &
anyāpi kiṃ na sakhi bhājanam īdṛśīnāṃ % vairī na ced bhavati vepathur antarāyaḥ // VidSrk_49.3 *(1640) //

keśaṭasya | (amaru 55; Skmsa.u.ka. 1175; Smvsū.mu. 86.14; Daśarūpakada.rū. 2.22, Rasārṇava-sudhākara.su. 2.191; Padyāvalīpadyā. 302; bha.ra.si. 2.4.165)


cetaḥ kātaratāṃ vimuñca jhaṭiti svāsthyaṃ samālaṃvyatā $ prāptāsau smara-mārgaṇa-vraṇa-paritrāṇauṣadhiḥ preyasī &
yasyāḥ śvāsa-samīra-saurabha-patad-bhṛṅgāvalī-vāraṇa- % krīḍā-pāṇi-vidhūti-kaṅkaṇa-raṇatkāro muhur mūrcchati // VidSrk_49.4 *(1641) //

kasyacit | (Smvsū.mu. 70.8, Skmsa.u.ka. 1045)

kathābhir deśānāṃ katham api ca kālena bahunā $ samāyāte kānte sakhi rajanir ardhaṃ gatavatī &
tato yāval-līlā-kalaha-kupitāsmi priyatame % sapatnīva prācī dig iyam abhavat tāvad aruṇā // VidSrk_49.5 *(1642) //

kasyacit | (Skmsa.u.ka. 680)

vitata-kare 'py anurāgiṇi mitre koṣaṃ sadaiva mudrayataḥ /*
ucitānabhijña-kairava kairava-hasitaṃ na te caritam // VidSrk_49.6 *(1643) //*

pṛthukārta-svara-pātraṃ bhūṣita-niḥśeṣa-parijanaṃ deva /*
vilasat-kareṇu-gahanaṃ saṃprati samam āvayor bhavanam // VidSrk_49.7 *(1644) //*

(sa.u.ka. 2248, sā.da. 7.20, 10.13)


gurur api galati vivekaḥ skhalati ca cittaṃ vinaśyati prajñā /*
patati puruṣasya dhairyaṃ viṣaya-viṣāghūrṇite manasi // VidSrk_49.8 *(1645) //*

rājani vidvan-madhye vara-surata-samāgame vara-strīṇām /*
sādhvasa-dūṣita-hṛdayo vāk-paṭur api kātarī-bhavati // VidSrk_49.9 *(1646) //*

kiṃśuke kiṃ śukaḥ kuryāt $ phalite 'pi bubhukṣitaḥ &
adātari samṛddhe 'pi % kiṃ kuryur anujīvinaḥ // VidSrk_49.10 *(1647) //

aham iha sthitavaty api tāvakī $ tvam api tatra vasann api māmakaḥ &
hṛdaya-saṃgatam eva susaṃgataṃ % na tanu-saṃgatam ārya susaṃgatam // VidSrk_49.11 *(1648) //

dyām ālokayatāṃ kalāḥ kalayatāṃ chāyāḥ samācinvatāṃ $ kleśaḥ kevalam aṅgulīr dalayatāṃ mauhūrtikānām ayam &
dhanyā sā rajanī tad eva sudinaṃ dhanyaḥ sa eva kṣaṇo % yatrājhāta-caraś-cirān nayanayoḥ sīmānam eti priyaḥ // VidSrk_49.12 *(1649) //

kasyacit | (Skmsa.u.ka. 2116, vasudharasya)

teṣāṃ tvaṃ nidhir āgasām asahanā mānonnatā sāpy ato $ gantavyaṃ bhavayā na tad gṛham iti tvaṃ vāryase yāsi cet &
gāḍhaṃ mekhalayā balān niyamitaḥ karṇotpalais tāḍitaḥ % kṣiptaḥ pāda-tale tad-eka-śaraṇo manye ciraṃ sthāsyasi // VidSrk_49.13 *(1650) //

jāne sāsahanā sa cāham apakṛn mayy aṅgaṇa-sthe punas $ tasyāḥ saṃbhavitā sa sādhvasa-bharaḥ ko 'pi prakopāpahaḥ &
yenodyat-pulakaiḥ prakampa-vikalair aṅgaiḥ kva karṇotpalaṃ % kutrātmā kva ca mekhaleti galati prāyaḥ sa māna-grahaḥ // VidSrk_49.14 *(1651) //

turuṣka-bhojadevayoḥ | (Skmsa.u.ka. 2118, vasundharasya)

jātānantaram eva yasya madhurāṃ mūrti-śriyaṃ paśyataḥ $ sadyaḥ putra-mahotsavāgata-vadhū-vargasya śṛṅgāriṇaḥ &
unnīyānya-yuvāsya-kālima-karīṃ tāruṇya-ramyām imāṃ % dhanyaṃ janma sahāmunaika-samayaṃ na prāpya taptaṃ hṛdā // VidSrk_49.15 *(1652) //

vallaṇasya --

sītkāraṃ śikṣayati vraṇayaty adharaṃ tanoti romāñcam /*
nāgarakaḥ kim u milito na hi na hi sakhi haimanaḥ pavanaḥ // VidSrk_49.16 *(1653) //*


sa-vrīḍārdha-nirīkṣaṇaṃ yad ubhayor yad dūtikā-preṣaṇaṃ $ cādya-śvo bhavitā samāgama iti prītyā pramodaś vā yaḥ &
prāpte caiva samāgame sarabhasaṃ yac cumbanāliṅganāny % etat-kāma-phalaṃ tad eva surataṃ śeṣaḥ paśūnām iva // VidSrk_49.17 *(1654) //

kasyāpi | (Svsu.ā. 2237, Spdśā.pa. 3780, Skmsa.u.ka. 1168)

paśyodañcad avāñcad añcita-vapuḥ paścārdha-pūrvārdha-bhāk $ stabdhottānita-pṛṣṭha-niṣṭhita-manāg-bhugnāgra-lāṅgūla-bhṛt &
daṃṣṭrā-koṭi-visaṃkaṭāsya-kuharaḥ kurvan saṭām utkaṭāṃ % utkarṇaḥ kurute kramaṃ kari-patau krūrākṛtiḥ keśarī // VidSrk_49.18 *(1655) //

ete mekala-kanyakā-praṇayinaḥ pātāla-mūla-spṛśaḥ $ saṃtrāsaṃ janayanti vindhya-bhidurā vārāṃ pravāhāḥ puraḥ &
līlonmūlita-nartita-pratihata-vyāvartita-prerita- % tyakta-svīkṛta-nihnuta-pracalita-proddhūta-tīra-drumāḥ // VidSrk_49.19 *(1656) //

kasyāpi | (Skmsa.u.ka. 2052)

vātaiḥ śīkara-bandhubhiḥ śruti-sukhair haṃsāvalī-nisvanair $ protphullaiḥ kamalaiḥ payobhir amalair nītvā parāṃ nirvṛtim &
paścāt kṣīṇa-dhanāṃ bahir nija-daśāṃ dṛṣṭvā mṛṇāla-cchalād % arthibhyaḥ pradadau navendu-viśadāny asthīni padmākaraḥ // VidSrk_49.20 *(1657) //

kasyacit | (Skmsa.u.ka. 1749, bhavyasya)

vidyate sa na hi kaścid upāyaḥ $ sarva-loka-paritoṣa-karo yaḥ &
sarvathā svahitam ācaraṇīyaṃ % kiṃ kariṣyati jano bahu-jalpaḥ // VidSrk_49.21 *(1658) //

cāpasyaiva paraṃ koṭi- $ vibhavatvaṃ virājate &
yasmāl labhante lakṣāṇi % nirguṇā api mārgaṇāḥ // VidSrk_49.22 *(1659) //

kṛtvāpi koṣa-pānaṃ bhramara-yuvā purata eva kamalinyāḥ /*
abhilaṣati bakula-kalikāṃ madhulihi maline kutaḥ satyam // VidSrk_49.23 *(1660) //*


grāme 'smin pathikāya naiva vasatiḥ pānthādhunā dīyate $ rātrāv atra vivāha-maṇḍapa-tale pānthaḥ prasupto yuvā &
tenodgīya khalena garjati ghane smṛtvā priyā yat-kṛtaṃ % tenādyāpi karaṅka-daṇḍa-patanāśaṅkī janas tiṣṭhati // VidSrk_49.24 *(1661) //

kasyacit | (Spdśā.pa. 3893, Skmsa.u.ka. 910)

ātape dhṛtimatā saha vadhvā yāminī-virahiṇā vihagena /*
sehire na kiraṇā hima-raśmer duḥkhite manasi sarvam asahyam // VidSrk_49.25 *(1662) //*

unmudrī-kṛta-viśva-vismaya-bharais tat tan mahārghair guṇair $ durgādhe hṛdayāmbudhau tava bhaven naḥ sūkti-gaṅgā yadi &
viśva-śvitra-mataṅginī-ghana-rasa-syandiny amanda-dhvanir % gaṅgā-sāgara-saṃgamaḥ punar ivāpūrvaḥ samunmīlati // VidSrk_49.26 *(1663) //

etan manda-vipakva-tinduka-phala-śyāmodarāpāṇḍura- $ prāntaṃ hanta pulinda-sundara-kara-sparśa-kṣamaṃ lakṣyate &
tat-pallī-pati-putri kuñjara-kulaṃ jīvābhayābhyarthanā % dīnaṃ tvām anunāthati stana-yugaṃ patrāvṛtaṃ mā kṛthāḥ // VidSrk_49.27 *(1664) //

vallaṇasya | (Skmsa.u.ka. 851, Kp 142)

hriyā sarvasyāsau harati viditāsmīti vadanaṃ $ dvayor dṛṣṭvālāpaṃ kalayati kathām ātma-viṣayām &
sakhīṣu smerāsu prakaṭayati vailakṣyam adhikaṃ % priyā prāyeṇāste hṛdaya-nihitātaṅka-vidhurā // VidSrk_49.28 *(1665) //

guṇavad aguṇavad vā kurvatā karma-jātaṃ $ pariṇatir avadhāryā yatnataḥ paṇḍitena &
atirabhasa-kṛtānāṃ karmaṇām ā vipatter % bhavati hṛdaya-dāhī śalya-tulyo vipākaḥ // VidSrk_49.29 *(1666) //

varṣāḥ kardama-hetavaḥ pratidinaṃ tāpasya mūlaṃ śarad $ hemante jaḍatā tathaiva śiśire 'py āyāsyate vāyunā &
cittonmāda-karo vasanta-samayo grīṣmo 'pi caṇḍātapaḥ % kālaḥ kāla iti prahṛṣyati janaḥ kālasya kā ramyatā // VidSrk_49.30 *(1667) //

dṛṣṭi-rodha-karaṃ yūnāṃ $ yauvana-prabhavaṃ tamaḥ &
aratnāloka-saṃhāryam % avāryaṃ sūrya-raśmibhiḥ // VidSrk_49.31 *(1668) //

āpāta-mātra-rasike sarasīruhasya $ kiṃ bījam arpayitum icchasi vāpikāyām &
kālaḥ kalir jagad idaṃ na kṛtajñam ajñe % sthitvā haniṣyati tavaiva mukhasya śobhām // VidSrk_49.32 *(1669) //

apriyāṇy api kurvāṇo $ yaḥ priyaḥ priya eva saḥ &
dagdha-mandira-sāre 'pi % kasya vahnāv anādaraḥ // VidSrk_49.33 *(1670) //


ayaṃ kāṇaḥ śukro viṣama-caraṇaḥ sūrya-tanayaḥ $ kṣatāṅgo 'yaṃ rāhur vikala-mahimā śīta-kiraṇaḥ &
ajānānas teṣām api niyata-karma svaka-phalaṃ % graha-grāma-grastā vayam iti jano 'yaṃ pralapati // VidSrk_49.34 *(1671) //

kanaka-bhūṣaṇa-saṃgrahaṇocito $ yadi maṇis trapuṇi pratibadhyate &
na sa virauti na cāpi na śobhate % bhavati yojayitur vacanīyatā // VidSrk_49.35 *(1672) //

(Svsu.ā. 898, Skmsa.u.ka. 1716, acalasya)

namasyāmo devān nanu hata-vidhes te 'pi vaśagā $ vidhir vandyaḥ so 'pi pratiniyata-karmaika-phaladaḥ &
phalaṃ karmāyattaṃ yadi kim aparaiḥ kiṃ ca vidhinā % namaḥ sat-karmabhyo vidhir api na yebhyaḥ prabhavati // VidSrk_49.36 *(1673) //

bhartṛhareḥ (nītiśataka 92)


yadā vigṛhṇāti tadā hataṃ yaśaḥ $ karoti maitrīm atha dūṣitā guṇāḥ &
sthitaḥ samīkṣyobhayatā parīkṣakaḥ % karoty avajñopahataṃ pṛthag janam // VidSrk_49.37 *(1674) //

tṛṣṇe devi namas tubhyaṃ $ kṛta-kṛtyāsi sāmpratam &
ananta-nāma yad rūpaṃ % tat tvayā vāmanī-kṛtam // VidSrk_49.38 *(1675) //

purā yātāḥ kecit tad anu calitāḥ kecid apare $ viṣādaḥ ko 'smākaṃ na hi na vayam apy atra gaminaḥ &
manaḥ-khedas tv evaṃ katham akṛta-saṃketa-vidhayo % mahā-mārge 'smin no nayana-patham eṣyanti suhṛdaḥ // VidSrk_49.39 *(1676) //


san-mārge tāvad āste prabhavati puruṣas tāvad evendriyāṇāṃ $ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva &
bhrū-cāpākṛṣṭa-muktāḥ śravaṇa-patha-gatā nīla-pakṣmāṇa ete % yāval līlāvatīnāṃ na hṛdi dhṛti-muṣo dṛṣṭi-bāṇāḥ patanti // VidSrk_49.40 *(1677) //

(śṛṅgāra-śataka 74)

adhvany asya vadhūr viyoga-vidhurā bhartuḥ smarantī yadi $ prāṇān ujjhati kasya tan mahad aho saṃjāyate kilbiṣam &
ity evaṃ pathikaḥ karoti hṛdaye yāvat taror mūrdhani % prodghuṣṭaṃ para-puṣṭayā tava tavety uccair vaco 'nekaśaḥ // VidSrk_49.41 *(1678) //

adrākṣīd apanidra-koraka-bhara-vyānamra-vallī-skhalad- $ dhūlī-durdina-sūditāmbaram asāv udyānam urvīpatiḥ &
āsthānī-bhavanaṃ vasanta-nṛpater devasya ceto-bhuvaḥ % satrāgāram anuttaraṃ madhulihām ekaṃ prapā-maṇḍapam // VidSrk_49.42 *(1679) //

madana-jvaram apanetuṃ kuru saṃprati satatam auṣadha-dvitayam /*
bālā-dhara-madhu-pānaṃ kuca-pīḍana-muṣṭi-yogaṃ ca // VidSrk_49.43 *(1680) //*

upacāra-vidhijño 'pi $ nirdhanaḥ kiṃ kariṣyati &
niraṅkuśa ivārūḍho % matta-dvirada-mūrdhani // VidSrk_49.44 *(1681) //

kasyā nāma kim atra nāsti viditaṃ yad vīkṣyamāṇo 'py ayaṃ $ loko mūka ivāsti māṃ prati punaḥ sarvo janas tapyate &
śakyaṃ darśayituṃ na pūga-phalavat kṛtvā dvidhedaṃ vapur % yat satyaṃ sakhi vīkṣitaḥ khalu mayā nūnaṃ caturthyāḥ śaśī // VidSrk_49.45 *(1682) //

khurāghātaiḥ śṛṅgaiḥ pratidinam alaṃ hanti pathikān $ bhṛśaṃ śasyotsādaiḥ sakala-nagarākhyāta-paṭimā &
yugaṃ naiva skandhe vahati nitarāṃ yāti dharaṇīṃ % varaṃ śūnyā śālā na ca punar ayaṃ duṣṭa-vṛṣabhaḥ // VidSrk_49.46 *(1683) //

pūrotpīḍe taḍāgasya $ parīvāhaḥ pratikriyā &
śoka-kṣobhe ca hṛdayaṃ % pralāpair avadhāryate // VidSrk_49.47 *(1684) //

(uttararāmacarita 3.29)

dhik candanaṃ kaiva sudhā varākī $ kim indunā hāritam abja-kandaiḥ &
na vedmi tad vastu yad atra loke % sutāṅga-dhūler upamāna-pātram // VidSrk_49.48 *(1685) //

yauvanaṃ calam apāyi śarīraṃ $ gatvaraṃ vasu vimṛśya viśiṣṭaḥ &
nānya-janma-gata-tikta-vipākaṃ % dṛṣṭa-saukhyam api karma vidhatte // VidSrk_49.49 *(1686) //

adho 'dhaḥ paśyataḥ kasya $ mahimā nopajāyate &
upary upari paśyantaḥ % sarva eva daridrati // VidSrk_49.50 *(1687) //

timiram idam indu-bimbāt pūtir gandho 'yam amburahakoṣāt amburuha-koṣāt /*
ninditam abhijāta-mukhād yad alīkaṃ vacanam uccarati // VidSrk_49.51 *(1688) //*

yo nīvāra-tṛṇāgra-muṣṭi-kavalaiḥ saṃvardhitaḥ śaiśave $ pītaṃ yena sarojinī-dala-puṭe homāvaśiṣṭaṃ payaḥ &
tad dānāsava-pāna-matta-madhupa vyālola-gaṇḍaṃ gajaṃ % sotkaṇṭhaṃ sabhayaṃ ca paśyati śanair dūre sthitas tāpasaḥ // VidSrk_49.52 *(1689) //

kasyacit | (Svsu.ā. 637, Spdśā.pa. 918, Skmsa.u.ka. 1843, manokasya)

pāṇi-preṅkhaṇato viśīrṇa-śirasaḥ svedāvarugṇa-śriyas $ tā kṛtyākṛti-leśato manasi naḥ kiṃcit pratītaṃ gatāḥ &
vaicitryāpunar ukta-lāñchana-bhṛtaḥ khaṇḍena vākyena vā % vyākṣepaṃ kathayanti pakṣmala-dṛśo lekhākṣara-śreṇayaḥ // VidSrk_49.53 *(1690) //

rājaśekharasya (Vsbvi.śā.bha. 3.22, Skmsa.u.ka. 1002)

tāḍīdalaṃ yad akaṭhoram idaṃ yad atra $ mudrā stanāṅka-ghana-candana-paṅka-mūrtiḥ &
yad bandhanaṃ bisalatātanutantavaś ca % kasyāścid eṣa galitas tad anaṅga-lekhaḥ // VidSrk_49.54 *(1691) //

rājaśekharasya | (Vsbvi.śā.bha. 3.21, Srk sa.u.ka. 1001)

mṛṇālam etad valayī-kṛtaṃ tayā tadīya evaiṣa vataṃsa-pallavaḥ /*
idaṃ ca tasyāḥ kadalī-dalāṃśukaṃ yad atra saṃkrānta iva smara-jvaraḥ // VidSrk_49.55 *(1692) //*

rājaśekharasyāmī --



madhur māso ramyo vipinam ajanaṃ tvaṃ ca taruṇī $ sphurat-kāmāveśe vayasi vayam apy āhita-bharāḥ &
vrajatv ambā mugdhe kṣaṇam iha vilambasva yadi vā % sphuṭas tāvaj jātaḥ piśuna-vacasām eṣa viṣayaḥ // VidSrk_49.56 *(1693) //

vallaṇasya --


munīndor vāg-binduḥ pravitata-sudhā-pūra-paramo $ na cec cintā-pātre milati katham apy asya manasaḥ &
kutaḥ prāpya prītiṃ tuhina-giri-garbha-sthiti-juṣo 'py % asahyaḥ sahyeta priya-viraha-dāha-vyatikaraḥ // VidSrk_49.57 *(1694) //

dharmakīrteḥ --


sarvasyaiva hi lokasya $ bahumānaṃ yad ātmani &
viṣṇor māyā-sahasrasya % iyam ekā garīyasī // VidSrk_49.58 *(1695) //

kṛśaḥ kāṇaḥ khañjaḥ śravaṇa-vikalaḥ puccha-rahitaḥ $ kṣudhā-kṣāmo jīrṇaḥ piṭharaka-kapālārpita-galaḥ &
vraṇaiḥ pūya-klinnaiḥ krimi-kula-citair ācita-tanuḥ % śunīm abhyeti śvā hatam api nihanty eva madanaḥ // VidSrk_49.59 *(1696) //

taranto dṛśyante bahava iha gambhīra-sarasi $ svasārābhyām ābhyāṃ hṛdi vidadhataḥ kautuka-śatam &
praviśyāntarlīnaṃ kim api suvivecyoddharati yaś % ciraṃ ruddha-śvāsaḥ sa khalu punar eteṣu viralaḥ // VidSrk_49.60 *(1697) //

paṇḍita-jñāna-śriyaḥ --

|| iti saṃkīrṇa-vrajyā ||
||49||

___________________________________________________________________

50. tataḥ kavi-stuti-vrajyā

subandhau bhaktir naḥ ka iha raghukāre na ramate $ dhṛtir dākṣī-putre harati haricandro 'pi hṛdayam &
viśuddhoktiḥ śūraḥ prakṛti-subhagā bhāva-vigiras % tathāpy antar modaṃ kam api bhavabhūtir vitanute // VidSrk_50.1 *(1698) //

kasyacit | (Skmsa.u.ka. 2130)

tātaḥ sṛṣṭim apūrva-vastu-viṣayām eko 'tra nirvyūḍhavān $ niṣṇātaḥ kavi-kuñjarendra-carite mārge girāṃ vāguraḥ &
revā vindhya-pulīndra-pāmara-vadhū-jhañjhānila-preṣita- % prāye 'rthe vacanāni pallavayituṃ jānāti yogeśvaraḥ // VidSrk_50.2 *(1699) //

abhinandasya | (Skmsa.u.ka. 2126, bhavānandasya)

pātu karṇa-rasāyanaṃ racayituṃ vācaḥ satāṃ saṃmatāṃ $ vyutpattiṃ paramām avāptum avadhiṃ labdhuṃ rasa-srotasaḥ &
bhoktuṃ svādu phalaṃ ca jīvita-taror yady asti te kautukaṃ % tad bhrātaḥ śṛṇu rājaśekhara-kaveḥ sūktīḥ sudhā-syandanīḥ // VidSrk_50.3 *(1700) //

śaṅkara-varmaṇaḥ | (Brbā.rā. 1.17, Vsbvi.śā.bha. 1.17, Srk sa.u.ka. 2133)

devīṃ vācam upāsate hi bahavaḥ sāraṃ tu sārasvataṃ $ jānīte nitarām asau gurukula-kliṣṭo murāriḥ kaviḥ &
ābdhar laṅghita eva vānara-bhaṭaiḥ kiṃ tv asya gambhīratām % āpātāla-vilagna-pīvara-vapur jānāti manthācalaḥ // VidSrk_50.4 *(1701) //

murāreḥ | (kuvalayāvalī, 52; Skmsa.u.ka. 2135)

tat tādṛg-ujjvala-kakutstha-kula-praśasti- $ saurabhya-nirbhara-gabhīra-mano-harāṇi &
vālmīki-vāg-amṛta-kūpa-nipāta-lakṣmīm % etāni bibhrati murāri-kaver vacāṃsi // VidSrk_50.5 *(1702) //

murārer etau (anargha-rāghava 1.12)

dhig dhik tān samayān pariśrama-rujo dhik tā giro niṣphalā $ yatrāmūr nibhavanti vallaṇa-guṇotkhātāmṛta-prītayaḥ &
romṇāṃ nṛtya-bhuvo vilocana-payaḥ-pūrābdhi-candrodayāḥ % sāhitya-pratigaṇḍa-garva-galanaṃ glāni-kriyā-hetavaḥ // VidSrk_50.6 *(1703) //

vallaṇasya | (Srksa.u.ka. 2134)

uttānollapita-pratārita-nava-śrotraiḥ kathaṃ bhāvyatāṃ $ vāk-pratyaṃśa-niveśitākhila-jagat-tattvā kavīnāṃ kalā &
rathyā-garta-vigāhanādbhuta-kṛtair gāhyaḥ kva ratnākaro % yasyāntaḥ-śapharāvamānana-taṭī-majjad-girīndrāḥ śriyaḥ // VidSrk_50.7 *(1704) //

anudghuṣṭaḥ śabdair atha ca ghaṭanātaḥ sphuṭa-rasaḥ $ padānām arthātmā ramayati na tūttānita-rasaḥ &
yathā kiṃcit kiṃcit pavana-cala-cīnāṃśukatayā % stanābhogaḥ strīṇāṃ harati na tathonmudrita-tanuḥ // VidSrk_50.8 *(1705) //

vallaṇasyaite --

astaṃgata-bhāra-viravi kāla-vaśāt kāli-dāsa-vidhu-vidhuram /*
nirvāṇa-bāṇa-dīpaṃ jagad idam adyoti ratnena // VidSrk_50.9 *(1706) //*

kasyacit | (Skmsa.u.ka. 2127, bhojadevasya)

jānakī-haraṇaṃ kartuṃ $ raghuvaṃśe puraḥ-sthite &
kaviḥ kumāra-dāso vā % rāvaṇo vā yadi kṣamaḥ // VidSrk_50.10 *(1707) //

śabdās te na tathā-vidhāḥ pathi dhiyāṃ lokasya ye nāsate $ nārthātmāpi sa ko 'pi dhāvati girāṃ bhūpāla-mārge na yaḥ &
asty anyas tu sa saṃniveśa-śiśiraḥ śabdārthayoḥ saṃgamo % yenāmī sva-vaśena dagdha-kavayo mathnanti cetāṃsi naḥ // VidSrk_50.11 *(1708) //

jayati kavi-kaṇṭha-haraḥ śrī-raghu-kāraḥ prameya-kedāre /*
yan-mati-dātra-vilūne śiloñcham iva kurvate kavayaḥ // VidSrk_50.12 *(1709) //*

kavīnām agalad darpo $ nūnaṃ vāsava-dattayā &
śaktyeva pāṇḍu-putrāṇāṃ % gatayā karṇa-gocaram // VidSrk_50.13 *(1710) //

(harṣacarita 1.11)

kīrtiḥ pravara-senasya $ prayātā kusumojjvalā &
samudrasya paraṃ pāraṃ % kapiseneva setunā // VidSrk_50.14 *(1711) //

(harṣacarita 1.14)

santi śvāna ivāsaṃkhyā $ jātibhājo gṛhe gṛhe &
utpādakā na bahavaḥ % kavayaḥ śarabhā iva // VidSrk_50.15 *(1712) //


bāṇasyāmī (harṣacarita 1.5)

kavayaḥ kāli-dāsādyāḥ $ kavayo vayam apy amī &
parvate paramāṇau ca % vastutvam ubhayor api // VidSrk_50.16 *(1713) //

saujanyāṅkura-kanda-sundara-kathā-sarvasva sīmantinī- $ cittākarṣaṇa-mantra-manmatha-sarit-kallola-vāg-vallabha &
saubhāgyaika-niveśa peśala-girām ādhāra dhairyāmbudhe % dharmādri-druma rājaśekhara-sakhe dṛṣṭo 'si yāmo vayam // VidSrk_50.17 *(1714) //

kasyacit | (Skmsa.u.ka. 1422, abhinandasya)

yad etad vāg-artha-vyatikara-mayaṃ kiṃcid amṛtaṃ $ pramoda-prasyandaiḥ sahṛdaya-manāṃsi snapayati &
idaṃ kāvyaṃ tattvaṃ sphurati tu yad atrāṇu paramaṃ % tad antar-buddhīnāṃ sphuṭam atha ca vācām aviṣayaḥ // VidSrk_50.18 *(1715) //

suvarṇālaṃkārā prakaṭitarasāśleṣa-nipuṇā $ sphurad-vaidarbhoktir lalita-pada-bandha-krama-gatiḥ &
lasad bhūyo bhāvā mṛdur api vimardocita-tanuḥ % kavīndra tvad-vāṇī harati hariṇākṣīva hṛdayam // VidSrk_50.19 *(1716) //

kasyacit | (Skmsa.u.ka. 2151, sākokasya)

ambā yena sarasvatī sutavatī tasyārpayantī rasān $ nānā-cāṭu-mukhī sa durlaḍitavān khelābhir ucchṛṅkhalaḥ &
jihvā-durvyasanair upadrava-rujaḥ kurvanti ye duḥsutāḥ % tān dṛṣṭvārtham itas tato nikhanati svaṃ niḥsvam ātanvatī // VidSrk_50.20 *(1717) //

vallaṇasya --

avidita-guṇāpi sat-kavi-bhaṇitiḥ karṇeṣu vamati madhu-dhārām /*
anadhigata-parimalāpi hi harati dṛśaṃ mālatī-mālā // VidSrk_50.21 *(1718) //*

subandhoḥ (vāsavadattā 11)

babhūva valmīka-bhavaḥ purā kavis $ tataḥ prapede bhuvi bhartṛ-meṭhatām &
punaḥ sthito yo bhava-bhūti-rekhayā % sa vartate saṃprati rājaśekharaḥ // VidSrk_50.22 *(1719) //


ucchvāso 'pi na niryāti $ bāṇe hṛdaya-vartini &
kiṃ punar vikaṭāṭopa- % pada-bandhā sarasvatī // VidSrk_50.23 *(1720) //

yal lagnaṃ hṛdi puṃsāṃ bhūyo bhūyaḥ śiro na ghūrṇayati /*
tad api kaveḥ kim u kāvyaṃ kāṇḍo vā dhanvināṃ kim asau // VidSrk_50.24 *(1721) //*

tāmarasasya --


kathaṃcit kālidāsasya $ kālena bahunā mayā &
avagāḍheva gambhīra- % masṛṇaughā sarasvatī // VidSrk_50.25 *(1722) //


kaścid vācaṃ racayitum alaṃ śrotum evāparas tāṃ $ kalyāṇī te matur ubhayato vismayaṃ nas tanoti &
na hy ekasmin atiśayavatāṃ saṃnipāto guṇānāṃ % ekaḥ sūte kanakam upalas tat-parīkṣā-kṣamo 'nyaḥ // VidSrk_50.26 *(1723) //

kālidāsya --


prayoga-vyutpattau pratipada-viśeṣārtha-kathane $ prasattau gāmbhīrye rasavati ca vākyārtha-ghaṭane &
agamyāyām anyair diśi pariṇateś cārtha-vacasor % mataṃ ced asmākaṃ kavir amara-siṃho vijayate // VidSrk_50.27 *(1724) //

śālikasya | (Skmsa.u.ka. 2132, śālikanāthasya)

iyaṃ gaur uddāmā tava niviḍa-bandhāpi hi kathaṃ $ na vaidarbhād anyat carati sulabhatve 'pi hi katham &
avandhyā ca khyātā bhuvi katham agamyā kavi-vṛṣaiḥ % kathaṃ vā pīyūṣaṃ sravati bahu dugdhāpi bahubhiḥ // VidSrk_50.28 *(1725) //

śabdārṇavasya | (Skmsa.u.ka. 2155)

śailair bandhayati sma vānara-hṛtair vālmīkir ambhonidhiṃ $ vyāsaḥ pārtha-śarais tathāpi na tayor atyuktir udbhāvyate &
vāg arthau ca tulādhṛtāv iva tathāpy asman-nibandhānayaṃ % loko dūṣayituṃ prasārita-mukhas tubhyaṃ pratiṣṭhe namaḥ // VidSrk_50.29 *(1726) //

dharmakīrteḥ | (Skmsa.u.ka. 2374)

hā kaṣṭaṃ kavi-cakra-mauli-maṇinā dakṣeṇa yan nekṣitaḥ $ śrīmān utpala-rāja-deva-nṛpatir vidyā-vadhū-vallabhaḥ &
tasyāpy arthi-janaikarohaṇa-girer lakṣmīr vṛthaivābhavad % dakṣasyāsya na yena sundara-giraḥ karṇāvataṃsī-kṛtāḥ // VidSrk_50.30 *(1727) //
dakṣasya --

yasya yathā vijñānaṃ tādṛk tasyeha hṛdaya-sad-bhāvaḥ /*
unmīlati kavi-puṅga-vacane ca purāṇa-puruṣe ca // VidSrk_50.31 *(1728) //*

vahati na puraḥ kaścit paścān na ko 'py anuyāti māṃ $ na ca nava-pada-kṣuṇṇo mārgaḥ kathaṃ nv aham ekakaḥ &
bhavati viditaṃ pūrva-vyūḍho 'dhunā khilatāṃ gataḥ % sa khalu bahulo vāmaḥ panthā mayā sphuṭam urjitaḥ // VidSrk_50.32 *(1729) //

dharmakīrti-padānām --

vidyā-vadhūm apariṇīya kulānurūpāṃ $ ślāghyāṃ sutām iva tataḥ śriyam aprasūya &
tāṃ cārthine praṇaya-peśalam apradāya % dhik taṃ manuṣya-padam ātmani yaḥ prayuṅkte // VidSrk_50.33 *(1730) //

bhartṛhareḥ --

ye nāma kecid iha naḥ prathayanty avajñāṃ $ jānanti te kim api tān prati naiṣa yatnaḥ &
utpatsyate tu mama ko 'pi samāna-dharmā % kālo hy ayaṃ niravadhir vipulā ca lakṣmīḥ // VidSrk_50.34 *(1731) //

bhavabhūteḥ (mā.mā. 1.8)

nidhānaṃ vidyānāṃ kula-gṛham apārasya yaśasaḥ $ śuci kṣmā-pālānāṃ sucarita-kathā-darpaṇa-talam &
kalā-saṃpad-ratna-vratati-viṭapānāṃ sura-taruḥ % prakṛtyā gambhīraḥ kavir iha sa-śabdo vijayate // VidSrk_50.35 *(1732) //

unnīto bhava-bhūtinā pratipadaṃ bāṇe gate yaḥ purā $ yaś cīrṇaḥ kamalāyudhena suciraṃ yenāgamat keśaṭaḥ &
yaḥ śrī-vākpatirāja-pāda-rajasāṃ saṃparka-pūtaś ciraṃ % diṣṭyā ślāghya-guṇasya kasyacid asau mārgaḥ samunmīlati // VidSrk_50.36 *(1733) //

yogeśvarasya (Skmsa.u.ka. 2129, abhinandasya)

paramādbhuta-rasa-dhāmany utsalite jagati vallanāmbhodhau /*
viśrānto rasa-bhāgas timitayati yathā gabhīrimā ko 'pi // VidSrk_50.37 *(1734) //*

vallaṇasya --

āḍhya-rāja-kṛtārambhair $ hṛdayasthaiḥ smṛtair api &
jihvāntaḥ kṛṣyamāṇeva % na kavitve pragalbhate // VidSrk_50.38 *(1735) //

bāṇasya --

vālmīker mukulīkṛtaiva kavitā kaḥ stotum asty ādaro $ vaiyāsāni vacāṃsi bhāravi-girāṃ bhūtaiva nirbhartsanā &
kāvyaṃ ced avataṃsa-bhūpam abhajad dharmāyaṇaṃ karṇayos % tātaḥ kiṃ bahu varṇyate sa bhagavān vaidarbha-garbheśvaraḥ // VidSrk_50.39 *(1736) //

dharmāśokasya --

vāmāṅgaṃ pṛthula-stana-stavakitaṃ yāvad bhavānī-pater $ lakṣmī-kaṇṭha-haṭha-graha-vyasanitā yāvac ca doṣṇāṃ hareḥ &
yāvac ca prati-sāma-sāraṇa-vidhi-vyagrau karau brahmaṇaḥ % stheyāsuḥ śruti-śukti-lehya-madhavas tāvat satāṃ sūktayaḥ // VidSrk_50.40 *(1737) //

kīrtyā samaṃ tridiva-vāsam upasthitānāṃ $ martyāvatīrṇa-marutām api sat-kavīnām &
jagrantha durlabha-subhāṣita-ratna-koṣaṃ % vidyākaraḥ sukṛti-kaṇṭha-vibhūṣaṇāya // VidSrk_50.41 *(1738) //


|| iti kavi-varṇana-vrajyā samāptā ||
||50||

samāpto 'yaṃ subhāṣita-ratna-koṣa iti ||
paṇḍita-śrī-bhīmārjuna-somasya ||