Vidyakara: Subhasitaratnakosa Based on the edition by D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) Input by Harunaga Isaacson Corrected GRETIL version based on the adaptation by Jan Brzezinski (available from Gaudiya Grantha Mandira); in addition, parts left out in the course of that adaptation were restored, and the reference system was revised. Harunaga Isaacson's original e-text has been subjected to a large number of tacit changes in the Gaudiya Grantha Mandira version, apart from the missing verses. E.g., many b's have been changed to v's. In some cases the divergence may be on account of a different text. Quite a number of these changes led to metrical corruptions, and have been revised in the present version. Nonetheless, it remains a hybrid between H. Issacson's text and other readings. TEXT WITH COMPOUND ANALYSIS AND PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // Abbreviations used. a.rÃ. = anargha-rÃghava amaru = amaru-Óataka÷ u.nÅ. = ujjvala-nÅlamaïi u.rÃ.ca. = uttara-rÃma-carita da.rÆ. = daÓarÆpakam dhva. = dhvanyÃloka÷ padyÃ. = padyÃvalÅ bÃ.rÃ. = bÃla-rÃmÃyaïa÷ bh.ra.si. = bhakti-rasÃm­ta-sindhu mÃ.a.mi. = mÃlavikÃgni-mitram mÃ.mÃ. = mÃlatÅ-mÃdhava÷ vÃm. = vÃmana kÃvyÃlaækÃra vi.ÓÃ.bha. = viddha-ÓÃla-bha¤jikà ÓÃ.pa. = ÓÃrÇgadhara-paddhati Ó­.ti. = Ó­ÇgÃra-tilakam sa.u.ka. = sad-ukti-karïÃm­tam sa.ka.Ã. = sarasvatÅ-kaïÂhÃbharaïam sÃ.da. = sÃhitya-darpaïam su.Ã. = subhëitÃvalÅ su.ra. = subhëita-ratnÃkara su.ra.bhÃ. = subhëita-ratna-bhÃï¬ÃgÃram sÆ.mu. = sÆkti-muktÃvali vidyÃkara-saækalita÷ subhëita-ratna-koÓa÷ namo buddhÃya -- nÃnÃ-kavÅndra-vacanÃni manoharÃïi $ saækhyÃvatÃæ parama-kaïÂha-vibhÆ«aïÃni & ÃkampakÃni ÓirasaÓ ca mahÃ-kavÅnÃæ % te«Ãæ samuccayam anargham ahaæ vidhÃsye // VidSrk_0.1 *(1) // (Sbhsu.Ã. 74, Subhë 1, VvÃm ad. 4.3.7) 1. sugata-vrajyà ÃbÃhÆdgata-maï¬alÃgra-rucaya÷ saænaddha-vak«a÷-sthalÃ÷ $ so«mÃïo vraïino vipak«a-h­daya-pronmÃthina÷ karkaÓÃ÷ & uts­«ÂÃmbara-d­«Âa-vigraha-bharà yasya smarÃgresarà % mÃrà mÃra-vadhÆ-stanÃÓ ca na dadhu÷ k«obhaæ sa vo 'vyÃj jina÷ // VidSrk_1.1 *(2) // aÓvagho«asya -- namrÃ÷ pÃda-nakhe«u yasya daÓasu brahmeÓa-k­«ïÃstraya- $ ste devÃ÷ pratibimbanÃs tridaÓatÃæ suvyaktam Ãpedire & sa trailokya-guru÷ sudustara-bhavÃkÆpÃra-pÃraÇgato % mÃra-vyÆha-jaya-pragalbha-subhaÂa÷ ÓÃstà tava stÃn mude // VidSrk_1.2 *(3) // vasukalpasya -- kÃma-krodhau dvayam api yadi pratyanÅkaæ prasiddhaæ $ hatvÃnaÇgaæ kim iva hi ru«Ã sÃdhitaæ try-ambakena & yas tu k«Ãntyà Óamayati Óataæ manmathÃdÅna-rÃtÅn % kalyÃïaæ vo diÓatu sa muni-grÃmaïÅr arka-bandhu÷ // VidSrk_1.3 *(4) // saÇgha-Óriya÷ | (Skmsa.u.ka. 241) ÓreyÃæsi va÷ sa sugata÷ kurutÃd apÃra- $ saæsÃra-sÃgara-samuttaraïaika-setu÷ & durvÃra-mÃra-parivÃra-balÃvalepa- % kalpÃnta-saætata-paya÷-prasarair ahÃrya÷ // VidSrk_1.4 *(5) // aparÃjita-rak«itasya -- ÓÃstà samasta-bhuvanaæ bhagavÃn apÃyÃt $ pÃyÃd apÃsta-timiro mihiropameya÷ & saæsÃra-bhitti-bhiduro bhava-kanda-kandu- % kandarpa-darpa-dalana-vyasanÅ munÅndra÷ // VidSrk_1.5 *(6) // vasukalpasya -- kÃruïyÃm­ta-kandalÅ-sumanasa÷ praj¤Ã-vadhÆ-mauktika- $ grÅvÃlaækaraïa-Óriya÷ Óama-sarit-pÆrocchalac-chÅkarÃ÷ & te maulau bhavatÃæ milantu jagatÅ-rÃjyÃbhi«ekocita- % srag-bhedà abhaya-pradÃna-caraïa-preÇkhan-nakhÃgrÃæÓava÷ // VidSrk_1.6 *(7) // (Skmsa.u.ka. 243) ÓÅlÃmbha÷-pari«eka-ÓÅtala-d­¬ha-dhyÃnÃlavÃla-sphurad- $ dÃna-skandha-mahonnati÷ p­thutara-praj¤ollasat-pallava÷ & deyÃt tubhyaæ avÃrtha-vÅrya-viÂapa÷ k«Ãnti-prasÆnodgama÷ % succhÃya÷ «a¬-abhij¤a-kalpa-viÂapÅ-saæbodha-bÅjaæ phalam // VidSrk_1.7 *(8) // etau ÓrÅdhara-nandina÷ | (Skmsa.u.ka. 244) ekasyÃpi mano-bhuvas tad-abalÃpÃÇgair jagan-nirjaye $ kÃmaæ nihnuta-sarva-vismaya-rasa-vyakti-prakÃrà vayam & yas tv enaæ sabalaæ ca jetum abhitas tat-kampa-mÃtraæ bhruvo- % rnÃrebhe sugatas tu tad-guïa-kathà stambhÃya na÷ kevalam // VidSrk_1.8 *(9) // kumudÃkara-mate÷ || pratyekÃnanta-jÃti-prativapur amitÃv­ttijanmÃrijair no $ bhokt­-vrÃtojjhihÅr«Ã-phala-nilaya-mahÃ-pauru«asyÃpi ÓÃstu÷ & ke 'py utkar«aæ stuvanti smaram api jayatas tad vadÃma÷ kim asmin % yo bhasmÃsÅt kaÂÃk«a-jvalana-kaïikayà drÃg umÃ-kÃmukasya // VidSrk_1.9 *(10) // vallaïasya -- pÃyÃd va÷ samaya÷ sa mÃra-jayino bandhyÃyitÃstrotkara÷ $ krodhÃd yatra tad-uttamÃÇga-kavalonmÅlan-mahÃ-vikrama÷ & ÃsÅd adbhuta-maulir atra-militÃæ vyÃttÃnana-cchÃyikÃm % ÃlokyÃtmana eva mÃra-sumaÂa÷ paryasta-dhairyodaya÷ // VidSrk_1.10 *(11) // khelÃ-ca¤cala-saæcaran-nija-pada-preÇkhola-lÅlÃ-milat $ sadya÷-sÃndra-parÃga-rÃga-racitÃpÆrva-prasÆna-Óriya÷ & ÃÓli«yan-madhu-lampaÂÃli-nivahasyoccair mithaÓ cumbanair % vyÃko«a÷ kusumäjalir diÓatu va÷ Óreyo nijÃyÃrpita÷ // VidSrk_1.11 *(12) // jitÃri-nandina÷ -- daronmuktÃrakta-sphurad-adhara-vÅthÅ-krama-vaman- $ mayÆkhÃntar-mÆrcchad-dyuti-daÓanam uddeÓa-vaÓina÷ & sukhaæ tad va÷ ÓÃstur diÓatu Óivam aj¤Ãna-rajanÅ- % vyavacchedodgacchan mahima-ghana-saædhyÃtapa iva // VidSrk_1.12 *(13) // trilocanasya -- kandarpÃd api sundarÃk­tir iti prau¬hotsalad-rÃgayà $ v­ddhatvaæ vara-yo«ito 'nayad iti trÃsÃkula-svÃntayà & mÃrasyÃpi Óarair abhedya-h­d iti ÓraddhÃbhara-prahvayà % pÃyÃd va÷ sphuÂa-bëpa-kampa-pulakaæ ratyà jino vandita÷ // VidSrk_1.13 *(14) // tasyaiveti Óruti÷ -- pÃdÃmbhoja-samÅpa-sannipatita-svarïÃtha-deha-sphuran- $ netra-stomatayà parisphuÂa-milan-nÅlÃbja-pÆjÃ-vidhi÷ & vandÃrutridaÓaudharatramukuÂotsarpat-prabhÃ-pallava- % pratyunmÅlad-apÆrva-cÅvara-paÂa÷ ÓÃkyo muni÷ pÃtu va÷ // VidSrk_1.14 *(15) // vasu-kalpasya | (Skmsa.u.ka. 242) ka ekas tvaæ pu«pÃyudha mama samÃdhi-vyayavidhau $ suparvÃïa÷ sarve yadi kusuma-ÓastrÃs tad api kim & itÅvainÃn nÆnaæ ya iha sumano 'stratvam anayat % sa va÷ ÓÃstà Óastraæ diÓatu daÓa-diÇ-mÃra-vijayÅ // VidSrk_1.15 *(16) // iti sugata-vrajyà ||1|| 2. tato lokeÓvara-vrajyà dyuti-svaccha-jyotsnÃpaÂa-paÂala-v­«Âyà na kamalaæ $ na candra÷ sÃndra-ÓrÅ-parimala-garimïÃsyam amalam & madhÆdrÃïÃæ nidrÃbhiduram apamudrÃdbhutamudaÓ % cakorÃn bibhrÃïaæ sarasiruha-pÃïer avatu va÷ // VidSrk_2.1 *(17) // buddhÃkara-guptasya | (Skmsa.u.ka. 51?) varada-kara-saroja-syandamÃnÃm­taugha- $ vyupaÓamita-samasta-preta-saæghÃta-tar«a÷ & jayati sita-gabhasti-stoma-ÓubhrÃnana-ÓrÅ÷ % sahaja-guru-dayÃrdrÃlokano lokanÃtha÷ // VidSrk_2.2 *(18) // ratnakÅrte÷ -- atyudgìha-raya-sthirÃk­ti-ghana-dhvÃna-bhraman-mandara- $ k«ubdha-k«Åradhi-vÅci-saæcaya-gata-prÃleya-pÃdopama÷ & ÓrÅmat-potalake gabhÅra-viv­ti-dhvÃna-pratidhvÃnite % sÃndra-svÃæÓu-caya-Óriyà valayito lokeÓvara÷ pÃtu va÷ // VidSrk_2.3 *(19) // j¤Ãna-ÓrÅ-mitrasya -- k­pÃ-v­«Âi-sphÆtÃt tava h­daya-pÅyÆ«a-sarasa÷ $ pravÃho nirgatya krama-tanima-ramya÷ karuïayà & t­«ÃrtÃnÃm Å«ad vitataæ adharÃnta÷ prati gati- % praïÃlÅbhi÷ pa¤cÃbhavad iti kiæ anyad bhuja-karÃt // VidSrk_2.4 *(20) // trilocanasya -- ravim iva dh­tÃmitÃbhaæ kavim iva surasÃrtha-viracita-stotram /* madhum iva saæbh­ta-karuïaæ vidhum iva nÃthaæ kha-sarpaïaæ vande // VidSrk_2.5 *(21) //* puru«ottamasya -- udarasyedam aïutvaæ sahaja-gurutvaæ yadi nedaæ h­dayasya /* svÃrthe katham alasatvaæ katham anusatvaæ hita-karaïe matir asya // VidSrk_2.6 *(22) //* j¤Ãna-ÓrÅ-mitrasya -- vaktraæ nai«a kalÃnidhir dhavalimà nai«ojjvalà kaumudÅ $ netre nÅra-rucÅ na lächana-yugaæ candre 'sty amanda-cchavi & ity unnÅya vidhor abhÅti-vihasad yat saænidhiæ sÃdhvagÃn % nÆnaæ nÅrajam astu va÷ Óiva-dive tad lokanÃthÃnanam // VidSrk_2.7 *(23) // jaÂÃ-jÆÂÃbhyantar-nava-ravir iva ÓyÃma-jalabh­d- $ v­ta÷ ÓoïÃÓokastavakam amitÃbha÷ praminute & mahar«er yasyendu-dyuti-ghaÂita-mÆrter iva sa va÷ % klamaæ bhindyÃd dadyÃt praÓama-sukha-pÅyÆ«a-laharÅm // VidSrk_2.8 *(24) // buddhÃkarasyaitau -- || iti lokeÓvara-vrajyà || ||2|| 3. tato ma¤ju-gho«a-vrajyà aÇgÃmoda-samocchalad-gh­ïi-patad-bh­ÇgÃvalÅ-mÃlita- $ sphÆrjal-la¤chana-sÆtra-gumphita-milan-nÅlotpala-ÓrÅr iva & niryat-pÃda-nakhonmukhÃæÓu-visara-srag-dantura÷ smaryatÃæ % ma¤juÓrÅ÷ sura-mukta-ma¤jari-ÓikhÃ-var«air ivÃbhyarcita÷ // VidSrk_3.1 *(25) // Óastrodyad-bÃhu-deha-sphurad-anala-milad-dhÆma-kalpÃnta-pu¤ja÷ $ Ó­ÇgÃntÃnanta-viÓvÃrpita-mahi«a-Óiro-mak«ikÃ-lÅvi-kalpa÷ & trÃsa-tyakta-sva-parïÃst­ta-sura-gh­ïayevÃlasat-pÃda-v­ndas % tÃraugha-plu«Âa-bhÃnur jagad avatu naÂad-bhairavÃtmà kumÃra÷ // VidSrk_3.2 *(26) // vallaïasyaitau -- kha¬gÅ sa-Óabdam atha pustakavÃn sa-cintaæ $ bÃla÷ sa-khelam abhirÃma-tama÷ sa-kÃmam & nÃnÃ-vidhaæ sura-vadhÆbhir itÅk«ito va÷ % pÃyÃc ciraæ sugata-vaæÓa-dhara÷ kumÃra÷ // VidSrk_3.3 *(27) // puru«ottamasya -- mugdhÃÇgulÅ-kiÓalayÃÇghri-suvarïa-kumbha- $ vÃntena kÃnti-payasà dhus­ïÃruïena & yo vandamÃnam abhi«i¤cati dharma-rÃjye % jÃgartu vo hita-sukhÃya sa ma¤ju-vajra÷ // VidSrk_3.4 *(28) // jitÃripÃdÃnÃm -- amÅ«Ãæ ma¤juÓrÅ-rucira-vadana-ÓrÅ-k­ta-rucÃæ $ Órutaæ no nÃmÃpi kva nu khalu himÃæÓu-prak­taya÷ & mamÃbhyarïe dhÃr«ÂyÃc carati punar indÅvaram iti % krudhevedaæ prÃntÃruïam avatu vo locana-yugam // VidSrk_3.5 *(29) // iti ma¤ju-gho«a-vrajyà ||3|| 4. tato maheÓvara-vrajyà Óilpaæ trÅïi jaganti yasya kavità yasya trivedÅ guror $ yaÓ cakre tripura-vyayaæ tripathagà yan-mÆrdhni mÃlyÃyate & trÅn kÃlÃn iva vÅk«ituæ vahati yo visphÆrjad-ak«ïÃæ trayaæ % sa traiguïya-paricchedo vijayate devas triÓÆlÃyudha÷ // VidSrk_4.1 *(30) // vasukalpa-dattasya || (Skmsa.u.ka. 16) vÃïÅbhÆta-purÃïa-pÆru«a-dh­ti-pratyÃÓayà dhÃvite $ nidrÃti k«aïa-jÃÓu-Óuk«aïi-kaïa-klÃnte ÓakunteÓvare & namronnamra-bhujaÇga-puÇgava-guïa-vyÃk­«Âa-bÃïÃsana- % k«iptÃstrasya puradruho vijayate saædhÃna-sÅmÃÓrama÷ // VidSrk_4.2 *(31) // murÃre÷ | (Ar a.rÃ. 7.114, Skmsa.u.ka. 74) pÅyÆ«a-drava-pÃna-dohada-rasa-vyagroraga-grÃmaïÅ- $ da«Âa÷ pÃtu ÓaÓÅ maheÓvara-Óiro-mepathya-ratnÃÇkura÷ & yo bimba-pratipÆraïÃya vidh­to ni«pŬya saædaæÓikÃ- % yantre Óaiva-lalÃÂa-locana-ÓikhÃ-jvÃlÃbhir Ãbarhyate // VidSrk_4.3 *(32) // murÃrer etau -- bhadraæ candra-kale Óivaæ suranadi Óreya÷ kapÃlaÃvale $ kalyÃïaæ bhujagendra-valli kuÓalaæ viÓve ÓaÂÃ-saætate & ity Ãhur militÃ÷ parasparam amÆr yasmin praÓÃntiæ gate % kapÃntÃra-bhaÂÅ-naÂasya bhavatÃt tad va÷ Óriye tÃï¬avam // VidSrk_4.4 *(33) // devi tvad-vadanopamÃna-suh­dÃm e«Ãæ sarojanmanÃæ $ paÓya vyomani lohitÃyati Óanair e«Ã daÓà vartate & itthaæ saækucad-ambajÃnukaraïa-vyÃjopanÅtäjale÷ % Óambhor va¤cita-pÃrvatÅ-kamucitam saædhyÃrcanaæ pÃtu va÷ // VidSrk_4.5 *(34) // rÃjaÓekharasya -- kasmÃt pÃrvati ni«ÂhurÃsi sahaja ÓailÅdbhavÃnÃm idaæ $ ni÷snehÃsi kuto na bhasma-paru«a÷ snehaæ kvacin nindati & kopas te mayi ni«phala÷ priyatame sthÃïau phalaæ kiæ bhaved % itthaæ nirvacanÅk­to dayitayà Óambhu÷ ÓivÃyÃs tu va÷ // VidSrk_4.6 *(35) // bhojadevasya (Skmsa.u.ka. 31) vapu÷ prÃdurbhÃvÃd anumitam idaæ janmani purà $ purÃre na prÃya÷ kvacid api bhavantaæ praïatavÃn & naman janmany asminn aham atanur agre 'py anatibhÃÇ % maheÓa k«antavyaæ tad idam aparÃdha-dvayam api // VidSrk_4.7 *(36) // mu¤jasya | (Skmsa.u.ka. 471) kiæ vÃcyo mahimà mahÃ-jala-nidher yasyendra-vajrÃhatas $ trasto bhÆ-bh­d amajjad ambu-nicaye kaulÅla-potÃk­ti÷ & mainÃko 'pi gabhÅra-nÅra-viluÂhan pÃÂhÅna-p­«Âhocchalac % chaivÃlÃÇkura-koÂi-koÂara-kuÂÅ-ku¬yÃntare nirv­ta÷ // VidSrk_4.8 *(37) // vallaïasya -- tÃd­k-sapta-samudra-mudrita-mahÅ bhÆbh­dbhir abhraæ-ka«ais $ tÃvadbhi÷ parivÃrità p­thu-p­thu-dvÅpai÷ samantÃd iyam & yasya sphÃra-phaïÃ-maïau nilayanÃt tiryak-kalaÇkÃk­ti÷ % Óe«a÷ so 'py agamad yad-aÇgada-padaæ tasmai nama÷ Óambhave // VidSrk_4.9 *(38) // vallaïasya | (Skmsa.u.ka. 13) gìha-granthi-praphullad-gala-vikala-phaïÃ-pÅÂha-niryad-vi«Ãgni- $ jvÃlÃni«Âapta-candra-dravad-am­ta-rasa-pro«ita-preta-bhÃvÃ÷ & ujj­mbhà babhru-netra-dyutim asak­d-as­k-t­«ïayÃlokayantya÷ % pÃntu tvÃæ nÃga-nÃla-grathita-Óava-Óira÷-Óreïayo bhairavasya // VidSrk_4.10 *(39) // vallaïasya (Skmsa.u.ka. 62, bhavabhÆte÷) babhru-bhrÆ-ÓmaÓru-keÓaæ Óikharam iva girer lagna-dÃvÃgni-mÃlaæ $ netrai÷ piÇgogra-tÃrais tribhir iva ravibhiÓ chidrita÷ kÃla-megha÷ & daæ«ÂrÃcandra-prabhÃbhi÷ prakaÂita-sub­hattÃlu-pÃtÃla-mÆlaæ % Óambhor vaktraæ suvaktra-tritaya-bhaya-karaæ hantv adhaæ dak«iïaæ va÷ // VidSrk_4.11 *(40) // rak«o-vibhÅ«aïasya -- uddÃma-danta-ruci-pallavitÃrdha-candra- $ jyotsnÃ-nipÅta-timira-prakarÃvarodha÷ & ÓreyÃæsi vo diÓatu tÃï¬avitasya Óambhor % ambhodharÃvali-ghana-dhvanir aÂÂahÃsa÷ // VidSrk_4.12 *(41) // saÇghamitrasya | (Skmsa.u.ka. 37) tvaÇgad-gaÇgam uda¤cad-indu-Óakalaæ bhraÓyat-kapÃlÃvali- $ kro¬a-bhrÃmyad-amanda-mÃruta-caya-sphÃrÅbhavad-bhÃÇk­ti & pÃyÃd vo ghana-tÃï¬ava-vyatikara-prÃg-bhÃra-kheda-skhalad- % bhogÅndra-Ólatha-piÇgalotkaÂa-jaÂÃjÆÂaæ Óiro dhÆrjaÂe÷ // VidSrk_4.13 *(42) // (Skmsa.u.ka. 41, vÅryamitrasya) nakha-darpaïa-saækrÃnta- $ pratimÃ-daÓakÃnvita÷ & gaurÅ-pÃdÃnata÷ Óambhur % jayatv ekÃdaÓa÷ svayam // VidSrk_4.14 *(43) // cƬÃpŬa-kapÃla-saækula-patan-mandÃkinÅ-vÃrayo $ vidyut-prÃya-lalÃÂa-locana-puÂa-jyotir-vimiÓra-tvi«a÷ & pÃntu tvÃm akaÂhora-ketaka-ÓikhÃ-saædigdha-mugdhendavo % bhÆteÓasya bhugaÇga-valli-valaya-sraÇ-naddha-jÆÂà jaÂÃ÷ // VidSrk_4.15 *(44) // bhavabhÆte÷ (mÃlavikÃgnimÃ.a.-mitram i. 1.1) -- sa jayati gÃÇga-jalaugha÷ Óambhor uttuÇga-mauli-vinivi«Âa÷ /* majjati punar unmajjati candra-kalà yatra ÓapharÅva // VidSrk_4.16 *(45) //* sa va÷ pÃyÃd indur nava-visalatÃkoÂi-kuÂila÷ $ smarÃrer yo mÆrdhni jvalana-kapiÓe bhÃti nihita÷ & sravan-mandÃkinyÃ÷ prati-divasa-siktena payasà % kapÃlenonmukta÷ sphaÂika-dhavalenÃÇkura iva // VidSrk_4.17 *(46) // kasyacit | (Skmsa.u.ka. 51, rÃjaÓekharasya) cyutÃm indor lekhÃæ ratikalaha-bhagnaæ ca valayaæ $ dvayaæ cakrÅk­tya prahasita-mukhÅ Óaila-tanayà & avocad yaæ paÓyedty avatu sa Óiva÷ sà ca girijà % sa ca krŬÃ-candro daÓana-kiraïÃpÆrita-kala÷ // VidSrk_4.18 *(47) // vararuce÷ | (Skmsa.u.ka. 55, Svsu.Ã. 66, SpdÓÃ.pa. 96) namas tuÇga-ÓiraÓ cumbi- $ candra-cÃmara-cÃrave & trailokya-nagarÃrambha- % mÆla-stambhÃya Óambhave // VidSrk_4.19 *(48) // kasyacit | (Skmsa.u.ka. 13, bÃïasya) k«ipto hastÃvalagna÷ prasabham abhihato 'py ÃdadÃno 'æÓukÃntaæ $ g­hïan keÓe«v apÃstaÓ caraïa-nipatito nek«ita÷ saæbhrameïa & ÃliÇgan yo 'vadhÆtas tripura-yuvatibhi÷ sÃÓru-netrotpalÃbhi÷ % kÃmÅvÃrdrÃparÃdha÷ sa dahatu duritaæ ÓÃmbhavo va÷ ÓarÃgni÷ // VidSrk_4.20 *(49) // (Amaru 2; Skmsa.u.ka. 76) saædhyÃ-tÃï¬ava-¬ambara-vyasanino bhÅmasya caï¬a-bhrami- $ vyÃn­tyad-bhuja-daï¬a-maï¬ala-bhuvo jha¤jhÃnilÃ÷ pÃntu va÷ & ye«Ãm ucchalatÃæ javena jhagiti vyÆhe«u bhÆmÅbh­tÃm % u¬¬Åne«u vi¬aujasà punar asau dambholir Ãlokita÷ // VidSrk_4.21 *(50) // (Skmsa.u.ka. 100; SmvsÆ.mu. 2.31) keÓe«u prÃk-pradÅpas tvaci vikaÂa-caÂatkÃra-sÃro 'timÃtraæ $ mÃæse mandÃyamÃna÷ k«arad-as­ji s­jann asthi«u «ÂhÃtk­tÃni & majja-prÃye 'Çga-bhÃge jhagiti rati-pater jÃjvalan projjvala-ÓrÅr % aÓreyo vyasyatÃd vastrinayana-nayanopÃntavÃnto hutÃÓa÷ // VidSrk_4.22 *(51) // pÃyÃt pÃrvaïa-sÃndhya-tÃï¬ava-vidhau yasyollasat-kÃnano $ hemÃdri÷ karaïÃÇga-hÃra-valanai÷ sÃrdhendur Ãndolita÷ & dhatte 'tyadbhuta-vismayena dharayà dhÆtasya kÃnta-tvi«o % lolat-kuntala-kuï¬alasya Óirasa÷ ÓobhÃæ sa vo dhÆrjaÂi÷ // VidSrk_4.23 *(52) // kapÃle gambhÅra÷ kuhariïi jaÂÃ-sandhi«u k­Óa÷ $ samuttÃlaÓ cƬÃbhujaga-phaïa-ratna-vyatikare & m­dur lekhÃkoïe raya-vaÓa-vilolasya ÓaÓina÷ % punÅyÃd dÅrghaæ svo hara-Óirasi gaÇgÃ-kala-kala÷ // VidSrk_4.24 *(53) // (Skmsa.u.ka. 46, yogeÓvarasya) ÓÃntyai vo 'stu kapÃla-dÃma jagatÃæ patur yadÅyÃæ lipiæ $ kvÃpi kvÃpi gaïÃ÷ paÂhanti padaÓo nÃti-prasiddhÃk«aram & viÓvaæ srak«yati rak«ati k«itim apÃm ÅÓi«yate Ói«yate % nÃgau rÃgi«u raæsyate syati jagan nirvek«yati dyÃm iti // VidSrk_4.25 *(54) // bhojadevasya | (Skmsa.u.ka. 61) jvÃlevordhva-visarpiïÅ pariïatasyÃntas tapas tejaso $ gaÇgÃ-tuÇga-taraÇga-sarpa-vasatir valmÅka-lak«mÅr iva & saædhyevÃrdra-m­ïÃla-komala-tanor indo÷ sahasthÃyinÅ % pÃyÃd vas taruïÃruïÃæÓu-kapiÓà Óambhor jaÂÃ-saæhati÷ // VidSrk_4.26 *(55) // (Skmsa.u.ka. 56, ravinÃgasya) maulau vegÃd uda¤caty api caraïa-bhara-nya¤cad-urvÅtalatvÃd $ ak«uïïa-svarga-loka-sthiti-mudita-sura-Óre«Âha-go«ÂhÅ-stutÃya & saætrÃsÃn ni÷sarantyÃpy avirata-visarad-dak«iïÃrdhÃnu-bandhÃd % atyaktÃyÃdri-putryà tirpurahara-jagat-kleÓa-hantre namas te // VidSrk_4.27 *(56) // (Skmsa.u.ka. 11, bÃïasya) paryaÇkÃÓle«a-bandha-dviguïita-bhujaga-granthi-saævÅta-jÃnor $ anta÷-prÃïÃvarodhÃd uparata-sakala-dhyÃna-ruddhendriyasya & Ãtmany ÃtmÃnam eva vyapagata-karaïaæ paÓyatas tattva-d­«Âyà % Óambhor va÷ pÃtu ÓÆnya-k«aïa-ghaÂita-laya-brahma-lagna÷ samÃdhi÷ // VidSrk_4.28 *(57) // pÃyÃd vÃrendu-mauler anavarata-bhujÃv­tti-vÃtormi-vega- $ bhrÃmyad-rudrÃrka-tÃrÃ-gaïa-racita-mahÃ-lÃta-cakrasya lÃsyam & nya¤cadbhÆtsarpad-agni-skhalad-akhila-giritvaÇgad-uttÃla-mauli- % sphÆrjac-candrÃæÓu-niryan-nayana-rucira-sajjÃhnavÅ-nirjhara÷ va÷ // VidSrk_4.29 *(58) // mÃtar jÅva kim etad a¤jali-puÂe tÃtena gopÃyitaæ $ vatsa svÃdu-phalaæ prayacchati na me gatvà g­hÃïa svayam & mÃtraivaæ prahite guhe vighaÂayaty Ãk­«ya saædhyäjaliæ % Óambhor bhagna-samÃdhi-ruddha-rabhaso hÃsyodgama÷ pÃtu va÷ // VidSrk_4.30 *(59) // yogeÓvarasya | (Skmsa.u.ka. 38) evaæ sthÃpaya subhru bÃhu-latikÃm evaæ kuru sthÃnakaæ $ nÃtyuccair nama ku¤citÃgra-caraïaæ mÃæ paÓya tÃvat k«aïam & gaurÅæ nartayata÷ sva-vaktra-murajenÃmbhodhara-dhvÃninà % Óambhor va÷ sukhayantu lambhita-layacchedÃhatÃs tÃlikÃ÷ // VidSrk_4.31 *(60) // tasyaiva | (Skmsa.u.ka. 26) saævyÃnÃæÓuka-pallave«u taralaæ veïÅ-guïe«u sthiraæ $ mandaæ ka¤cuka-sandhi«u stana-taÂotsaÇge«u dÅptÃrci«am & Ãlokya tripurÃvarodhana-vadhÆ-vargasya dhÆma-dhvajaæ % hasta-srasta-ÓarÃsano vijayate devo dayÃrdrek«aïa÷ // VidSrk_4.32 *(61) // (Skmsa.u.ka. 73) jaÂÃ-gulmotsaÇgaæ praviÓati ÓaÓÅ bhasma-gahanaæ $ phaïÅndro 'pi skandhÃd avatarati lÅläcita-phaïa÷ & v­«a÷ ÓÃÂhyaæ k­tvà vilikhati khurÃgreïa nayanaæ % yadà ÓambhuÓ cumbaty acala-duhitur vaktra-kamalam // VidSrk_4.33 *(62) // rÃjaÓekharasya -- nÃnÃ-vega-vini÷s­ta-tripathagÃ-vÃri-pravÃhÃkula÷ $ ÓÅghra-bhrÃnti-vaÓÃl-lalÃÂa-nayanÃkÃlÃtapÃd bhÅ«aïa÷ & muï¬ÃlÅ-kuhara-prasarpad-anilÃsphÃla-pramukta-dhvani÷ % prÃv­Â-kÃla ivodita÷ Óiva-Óiro-megha÷ ÓivÃyÃstu va÷ // VidSrk_4.34 *(63) // kasyacit -- sa pÃtu viÓvam adyÃpi $ yasya mÆrdhni nava÷ ÓaÓÅ & gaurÅ-mukha-tiraskÃra- % lajjayeva na vardhate // VidSrk_4.35 *(64) // dharmapÃlasya -- dig-vÃsà iti satrapaæ manasija-dve«Åti mugdha-smitaæ $ sÃÓcaryaæ vi«amek«aïo 'yam iti ca trastaæ kapÃlÅti ca & mauli-svÅk­ta-jÃhnavÅka iti ca prÃptÃbhyasÆyaæ hara÷ % pÃrvatyà sabhayaæ bhujaÇga-valayÅty Ãlokita÷ pÃtu va÷ // VidSrk_4.36 *(65) // vinaya-devasya -- phaïini Óikhi-graha-kupite Óikhini ca tad-deha-valayitÃkulite /* avatÃd vo hara-guhayor ubhaya-paritrÃïa-kÃtaratà // VidSrk_4.37 *(66) //* jÃtÃrdhavardhanasya -- sindÆra-ÓrÅr lalÃÂe kanaka-rasa-maya÷ karïa-pÃÓÃvataæso $ vaktre tÃmbÆla-rÃga÷ p­thu-kuca-kalase kuÇkumasyÃnulepa÷ & daityÃdhÅÓÃÇganÃnÃæ jaghana-parisare lÃk«ika-k«auma-lak«mÅr % aÓreyÃæsi k«iïotu tripura-hara-ÓarodgÃra-janmÃnalo va÷ // VidSrk_4.38 *(67) // maÇgalasya | (Skmsa.u.ka. 77) pÃyÃd va÷ sura-jÃhnavÅ-jala-raya-bhrÃmyaj-jaÂÃ-maï¬alÅ- $ vega-vyÃkula-nÃganÃyaka-phaïÃ-phÆtkÃra-vÃtocchalam & saptÃmbhonidhi-janma-caï¬a-laharÅ-majjan-nabho-maï¬ala- % trÃsa-trasta-surÃÇganÃ-kalakala-vrŬÃ-vilak«o hara÷ // VidSrk_4.39 *(68) // karkarÃjasya (Skmsa.u.ka. 99, brahma-hare÷) purastÃd Ãnamra-tridaÓapati-gÃrutmata-maïer $ vataæsa-trÃsÃrter apasarati mau¤jÅ-phaïi-patau & purÃri÷ saæv­ïvan vigalad-upasaævyÃnam ajine % punÅtÃd va÷ smera-k«iti-dhara-sutÃpÃÇga-vi«aya÷ // VidSrk_4.40 *(69) // dharmÃÓokasya -- jÅrïe 'py utkaÂa-kÃla-kÆÂa-kavale dagdhe haÂhÃn manmathe $ nÅte bhÃsura-bhÃla-netra-tanutÃæ kalpÃnta-dÃvÃnale & ya÷ Óaktyà samalaæk­to 'pi ÓaÓinaæ ÓrÅ-ÓailajÃæ svardhunÅæ % dhatte kautuka-rÃja-nÅti-nipuïa÷ pÃyÃt sa va÷ ÓaÇkara÷ // VidSrk_4.41 *(70) // kavirÃjasya -- iti ÓrÅ-maheÓvara-vrajyà ||4|| ___________________________________________________________________ (5) 5. tatas tad-varga-vrajyà devÅ sÆnum asÆta n­tyata gaïÃ÷ kiæ ti«Âhatety udbhuje $ har«Ãd bh­ÇgariÂÃvayÃcita-girà cÃmuï¬ayÃliÇgite & avyÃd vo hata-dundubhi-svana-ghana-dhvÃnÃtiriktas tayor % anyonya-pracalÃsthit-pa¤jara-raïat-kaÇkÃla-janmà rava÷ // VidSrk_5.1 *(71) // yogeÓvarasya | (Skmsa.u.ka. 158, SmvsÆ.mu. 2.55) rak«atu va÷ stana-yugalaæ hari-kari-kumbhÃnukÃri giri-guhitu÷ /* ÓaÇkara-d­¬ha-kaïÂha-graha-pŬana-bhasmÃÇga-rÃga-vicchuritam // VidSrk_5.2 *(72) //* (dak«asya) sÃva«Âambha-niÓumbha-saæbhramanamad-bhÆgola-ni«pŬana- $ nya¤cat-karpara-kÆrma-kampa-vicaÂad-brahmÃï¬a-khaï¬a-sthiti & pÃtÃla-pratimalla-galla-vivara-prak«ipta-saptÃrïavaæ % vande nandita-nÅlakaïÂha-pari«ad-vyakta-rddhi va÷ krŬitam // VidSrk_5.3 *(73) // kasyacit -- bho bho dik-pataya÷ prayÃta parata÷ khaæ mu¤catÃmbhomuca÷ $ pÃtÃlaæ vraja medini praviÓata k«oïÅ-talaæ k«mÃbh­ta÷ & brahmann unnaya dÆram Ãtma-sadanaæ devasya me n­tyata÷ % Óambho÷ saækaÂam etad ity avatu va÷ protsÃraïà nandina÷ // VidSrk_5.4 *(74) // (Skmsa.u.ka. 93, yogeÓvarasya; SmvsÆ.mu. 2.30) svedas te katham Åd­Óa÷ priyatame tvan-netra-vahner vibho $ kasmÃt kampitam etad induvadane bhogÅndra-bhÅter bhava & romäca÷ katham e«a devi bhagavan gaÇgÃmbhasÃæ ÓÅkarar % itthaæ bhartari bhÃva-gopana-parà gaurÅ ciraæ pÃtu va÷ // VidSrk_5.5 *(75) // (Skmsa.u.ka. 116, lak«mÅdharasya) ÃrdrÃæ kaïÂhe mukhÃbja-srajam avanamayaty ambikà jÃnulambÃæ $ sthÃne k­tvendulekhÃæ nibi¬ayati jaÂÃ÷ pannagendreïa nandÅ & kÃla÷ k­ttiæ nibadhnÃty upanayati kare kÃla-rÃtri÷ kapÃlaæ % Óambhor n­tyÃvatÃre pari«ad iti p­thag vyÃp­tà va÷ punÃtu // VidSrk_5.6 *(76) // (Skmsa.u.ka. 91, ÓatÃnandasya, SmvsÆ.mu. 2.29) Ó­Çgaæ bh­Çgin vimu¤ca tyaja gaja-vadana tvaæ ca lÃÇgÆla-mÆlaæ $ mandÃnando 'si nandinn alam abala mahÃkÃla kaïÂha-graheïa & ity uktvà nÅyamÃna÷ sukhayatu v­«abha÷ pÃrvatÅ-pÃda-mÆle % paÓyann ak«air vilak«aæ valita-gala-calat-kambalaæ tryambakaæ va÷ // VidSrk_5.7 *(77) // abhinandasya | (Skmsa.u.ka. 159) gaurÅ-vibhajyamÃnÃrdha- $ saækÅrïe hara-mÆrdhani & amba dviguïa-gambhÅre % bhÃgÅrathi namo 'stu te // VidSrk_5.8 *(78) // kasyacit (Skmsa.u.ka. 49, SmvsÆ.mu. 1.24) devasyÃmbuja-saæbhavasya bhavanÃd ambhodhim ÃgÃmukà $ seyaæ mauli-vibhÆ«aïaæ bhagavato bhargasya bhÃgÅrathÅ & udyÃtÃn apahÃya vigraham iha srota÷-pratÅpÃn api % srotas tÅvrataratvarà gamayati drÃg brahmalokaæ janÃn // VidSrk_5.9 *(79) // prÃta÷ kÃläjana-paricitaæ vÅk«ya jÃmÃtur o«Âhaæ $ kanyÃyÃÓ ca stana-mukulayor aÇgulÅ-bhasma-mudrÃ÷ & premollÃsÃj jayati madhuraæ sasmitÃbhir vadhÆbhir % gaurÅ-mÃtu÷ kim api kim api vyÃh­taæ karïa-mÆle // VidSrk_5.10 *(80) // ÓubhÃÇgasya -- lÃk«Ã-rÃgaæ harati ÓikharÃj jÃhnavÅ-vÃri ye«Ãæ $ ye tatvanti srajam adhijaÂÃ-maï¬alaæ mÃlatÅnÃm & pratyutsarpad-vimala-kiraïair yais tirodhÃnam indor % devyÃ÷ sthÃïau caraïa-patite te nakhÃ÷ pÃntu viÓvam // VidSrk_5.11 *(81) // dak«asya | (Skmsa.u.ka. 107, kasyacit) miÓrÅbhÆtÃæ tava tanulatÃæ bibhrato gauri kÃmaæ $ devasya syÃd avirala-parÅrambha-janmà pramoda÷ & kintu prema-stimita-madhura-snigdha-mugdhà na d­«Âir % d­«Âety anta÷karaïam asak­t tÃmyati tryambakasya // VidSrk_5.12 *(82) // bhagÅrathasya | (Skmsa.u.ka. 139) avyÃd vo valikÃÇghri-pÃta-vicalad-bhÆgola-helonmukha- $ bhrÃmyad-dik-kari-kalpitÃnukaraïo n­tyad-gaïa-grÃmaïÅ÷ & yasyoddaï¬ita-Óuï¬a-pu«kara-marud-vyÃk­«Âa-s­«Âaæ muhus % tÃrÃ-cakraæ udakta-ÓÅkara-p­«al-lÅlÃm ivÃbhyasyati // VidSrk_5.13 *(83) // rÃjaÓekharasya -- sÃnandaæ nandi-hastÃhata-muraja-ravÃhÆta-kaumÃra-barhi- $ trÃsÃn nÃsÃgra-randhraæ viÓati phaïi-patau bhoga-saækoca-bhÃji & gaï¬o¬¬ÅnÃli-mÃlÃ-mukharita-kakubhas tÃï¬ave ÓÆla-pÃïer % vainÃyakyaÓ ciraæ vo vadana-vidhutaya÷ pÃntu cÅtkÃra-vatya÷ // VidSrk_5.14 *(84) // bhavabhÆte÷ | (mÃlatÅmÃdhavamÃ.mÃ. 1.2) yad ambà tÃto và dvayam idam agÃd eka-tanutÃæ $ tad-ardhaæ cÃrdhaæ ca kva nu gatam athÃrya÷ kathayatu & jagat tat taj jÃtaæ sakala-nara-nÃrÅ-mayam iti % pratÅtiæ kurvÃïo jayati Óikhi-bhartur gaja-mukha÷ // VidSrk_5.15 *(85) // bhava-jaladhi-jalÃvalamba-ya«Âir mahi«a-mahÃsura-Óaila-vajra-dhÃrà /* hara-h­daya-ta¬Ãga-rÃja-haæsÅ diÓatu Óivaæ jagataÓ ciram // VidSrk_5.16 *(86) //* bhagÅrathasya (Skmsa.u.ka. 108, bhagÅratha-dattasya) ÓÆlÃhata-mahi«Ãsura-rudhira-cchuritÃdharÃmbarà gaurÅ /* pu«pavatÅva sa-lajjà hasita-hara-nirÅk«ità jayati // VidSrk_5.17 *(87) //* gonandasya -- pratyÃsanna-vivÃha-maÇgala-vidhau devÃrcana-vyastayà $ d­«ÂvÃgre pariïetur eva likhitÃæ gaÇgÃdharasyÃk­tim & unmÃda-smita-ro«a-lajjitam asau gauryà kathaæcic cirÃd % v­ddha-strÅ-vacanÃt priye vinihita÷ pu«päjali÷ pÃtu va÷ // VidSrk_5.18 *(88) // bhÃsasya | (Skmsa.u.ka. 112, SpdÓÃ.pa. 102, SmvsÆ.mu. 2.37) Óikhipatir atidurla¬ita÷ pitror abhila«ati madhyam adhiÓayitum /* tÃv apy eka-ÓarÅrÃv iti vi«amÃÓaÓ ciraæ jayati // VidSrk_5.19 *(89) //* ambeyaæ neyam ambà na hi khara-kapiÓaæ ÓmaÓru tasyà mukhÃrdhe $ tÃto 'yaæ nai«a tÃta÷ stanaæ urasi pitur d­«ÂavÃn nÃham atra & keyaæ ko 'yaæ kiæ etad yuvatir atha pumÃn vastu kiæ syÃt t­tÅyaæ % Óambho÷ saævÅk«ya rÆpÃd apasarati guha÷ ÓaÇkita÷ pÃtu yu«mÃn // VidSrk_5.20 *(90) // svecchÃ-ramyaæ luÂhitvà pitur urasi citÃ-bhasma-dhÆlÅ-citÃÇgo $ gaÇgÃ-vÃriïy agÃdhe jhaÂiti hara-jaÂÃ-jÆÂato datta-jhampa÷ & sadya÷ sÅtkÃra-kÃrÅ jala-ja¬ima-raïa-hanta-paÇktir guho va÷ % kampÅ pÃyÃd apÃyÃj jvalita-Óikhi-Óikhe cak«u«i nyasta-hasta÷ // VidSrk_5.21 *(91) // bÃïasya | (Skmsa.u.ka. 146, SmvsÆ.mu. 2.43) haæsa-Óreïi-kutÆhalena kalayan bhÆ«Ã-kapÃlÃvalÅæ $ bÃlÃm indukalÃæ m­ïÃla-rabhasÃd Ãndolayan pÃïinà & raktÃmbhoja-dhiyà ca locana-puÂaæ lÃlÃÂam udghÃÂayan % pÃyÃd va÷ pitur aÇka-bhÃk ÓiÓu-jana-krŬonmukha÷ «aï-mukha÷ // VidSrk_5.22 *(92) // balabhadrasya | (Skmsa.u.ka. 149) kapolÃd u¬¬Ånair bhaya-vaÓa-vilolair madhukarair $ madÃmbha÷-saælobhÃd upari patituæ baddha-paÂalai÷ & calad-barha-cchatra-Óriyam iva dadhÃno 'tirucirÃm % avighnaæ herambo jagad-agha-vighÃtaæ ghaÂayatu // VidSrk_5.23 *(93) // (Skmsa.u.ka. 142) eka÷ sa eva paripÃlayatÃj jaganti $ gaurÅ-girÅÓa-caritÃnuk­tiæ dadhÃna÷ & ÃbhÃti yo daÓana-ÓÆnya-mukhaika-deÓa- % dehÃrdha-hÃrita-vadhÆka ivaka-danta÷ // VidSrk_5.24 *(94) // (Skmsa.u.ka. 141, vasukalpasya) arci«manti vidÃrya vaktra-kuharÃïy Ãs­k-kvaïo vÃsukes $ tarjanyà vi«a-karburÃn gaïayata÷ saæsp­Óya dantÃÇkurÃn & ekaæ trÅïi navëÂa sapta «a¬-ativyastÃsta-saækhyÃ-kramà % vÃca÷ Óaktidharasya ÓaiÓava-kalÃ÷ kurvantu vo maÇgalam // VidSrk_5.25 *(95) // (Skmsa.u.ka. 147; SpdÓÃ.pa. 105) suptaæ pak«a-puÂe nilÅna-Óirasaæ s­«Âvà mayÆraæ pura÷ $ k­ttaæ kena Óiro 'sya tÃta katham ity Ãkrandata÷ ÓaiÓavÃt & antarhÃsa-pinÃki-pÃïi-yugala-sphÃlollasac-cetasas % tan-mÆrdhek«aïa-tarpitasya hasitaæ pÃyÃt kumÃrasya va÷ // VidSrk_5.26 *(96) // (Skmsa.u.ka. 148) carcÃyÃ÷ katham e«a rak«ati sadà sadyo n­-muï¬a-srajaæ $ caï¬ÅkeÓariïo v­«aæ ca bhujagÃn sÆnor mayÆrÃd api & ity anta÷paribhÃvayan bhagavato dÅrghaæ dhiya÷ kauÓalaæ % kÆ«mÃï¬o dh­ti-saæbh­tÃm anudinaæ pu«ïÃti tunda-Óriyam // VidSrk_5.27 *(97) // (Skmsa.u.ka. 157, kasyacit) kasmÃt tvaæ tÃta gehÃd aparam abhinavà brÆhi kà tatra vÃrtà $ devyà devo jita÷ kiæ v­«a-¬amaru-citÃ-bhasma-bhogÅndra-candrÃn & ity evaæ barhinÃthe kathayati sahasà bhart­-bhik«Ã vibhÆ«Ã % vaiguïyodvega-janmà jagad avatu ciraæ hÃravo bh­ÇgirÅÂe÷ // VidSrk_5.28 *(98) // tuÇgasya (Skmsa.u.ka. 152, tuÇgokasya) sthÆlo dÆramayaæ na yÃsyati k­Óo nai«a prayÃïa-k«amas $ tenaikasya mamaiva tatra kaÓipu-prÃpti÷ parà d­Óyate & ity Ãdau paricintitaæ pratimuhus tad-bh­Çgi-kÆ«mÃï¬ayor % anyonya-pratikÆlam ÅÓa-Óivayo÷ pÃïigrahe pÃtu va÷ // VidSrk_5.29 *(99) // (Skmsa.u.ka. 156) jyÃk­«Âi-baddha-khaÂakÃmukha-pÃïi-p­«Âha- $ preÇkhan-nakhÃæÓu-caya-saævalito 'mbikÃyÃ÷ & tvÃæ pÃtu ma¤jarita-pallava-karïapÆra- % lobha-bhramad-bhramara-vibhrama-bh­t-kaÂÃk«a÷ // VidSrk_5.30 *(100) // [Amaru 1; Skmsa.u.ka. 123] yÃtas te 'dhara-khaï¬anÃt paribhava÷ kÃpÃlikÃd amba ya÷ $ sa brahmÃdi«u kathyatÃm iti muhur vÃïÅæ guhe jalpati & gaurÅæ hasta-yugena «aï-mukha-vaco roddhuæ nirÅk«yÃk«amÃæ % vailak«yÃc caturÃsya-ni«phala-parÃv­ttiÓ ciraæ pÃtu va÷ // VidSrk_5.31 *(101) // kasyacit (Skmsa.u.ka. 5, SmvsÆ.mu. 2.105) gonÃsÃya viyojitÃgadarajÃ÷ sarpÃya baddhau«adhi÷ $ pÃïisthÃya vi«Ãya vÅryamahate kaïÂhe maïiæ bibhratÅ & bhartur bhÆta-gaïÃya gotra-jaratÅ-nirdi«Âa-mantrÃk«arà % rak«atv adri-sutà vivÃha-samaye prÅtà ca bhÅtà ca va÷ // VidSrk_5.32 *(102) // rÃjaÓekharasya | (Skmsa.u.ka. 111) dig-vÃsà yadi tat kim asya dhanu«Ã sÃstrasya kiæ bhasmanà $ bhasmÃÇgasya kim aÇganà yadi ca sà kÃmaæ paridve«Âi kim & ity anyonya-viruddha-ce«Âitam idaæ paÓyan nija-svÃmino % bh­ÇgÅ sÃndra-ÓirÃvanaddha-paru«aæ dhatte 'sthi-Óe«aæ vapu÷ // VidSrk_5.33 *(103) // (Skmsa.u.ka. 151, yogeÓvarasya) || iti Óiva-gaïa-vrajyà || ||5|| ___________________________________________________________________ 6. tato hari-vrajyà asti ÓrÅ-stana-patra-bhaÇgam akarÅ-mudrÃÇkitora÷-sthalÅ $ deva÷ sarva-jagat-patir madhu-vadhÆ-vaktrÃbja-candrodaya÷ & krŬÃ-kro¬a-tanor navendu-viÓade daæ«ÂrÃÇkure yasya bhÆr % bhÃti sma pralayÃbdhi-palvala-talotkhÃtaika-mustÃk­ti÷ // VidSrk_6.1 *(104) // vÃkpatirÃjasya | (Skmsa.u.ka. 192, nagnasya) p­«Âha-bhrÃmyad amanda-mandara-giri-grÃvÃgra-kaï¬ÆyanÃn $ nidrÃlo÷ kamaÂhÃk­ter bhagavata÷ ÓvÃsÃnilÃ÷ pÃntu va÷ & yat-saæskÃra-kalÃnuvartana-vaÓÃd velÃ-chalenÃmbhasÃæ % yÃtÃyÃtam ayantritaæ jala-nidher nÃdyÃpi viÓrÃmyati // VidSrk_6.2 *(105) // vÃkpati-rÃjasya (BhP 12.13.2; Skmsa.u.ka. 186, keÓaÂÃcÃryasya, Svsu.Ã. 36) ni«pratyÆham upÃsmahe bhagavata÷ kaumodakÅ-lak«maïa÷ $ koka-prÅti-cakora-pÃraïa-paÂÆ jyoti«matÅ locane & yÃbhyÃm ardha-vibodha-mugdha-madhura-ÓrÅr ardha-nidrÃyito % nÃbhÅ-palvala-puï¬arÅka-mukula÷ kambo÷ sapatnÅ-k­ta÷ // VidSrk_6.3 *(106) // (Ar.a.rÃ. 1.1) viramati mahÃ-kalpe nÃbhÅ-pathaika-niketanas $ tribhuvana-pura÷-ÓilpÅ yasya pratik«aïam ÃtmabhÆ÷ & kim adhikaraïà kÅd­k kasya vyavasthitir ity asÃ- % vudaram aviÓad dra«Âuæ tasmai jagan-nidhaye nama÷ // VidSrk_6.4 *(107) // murÃrer etau | (Ar.a.rÃ. 1.2, SmvsÆ.mu. 1.33) rÃdhe tvaæ kupità tvam eva kupità ru«ÂÃsi bhÆmer yato $ mÃtà tvaæ jagatÃæ tvam eva jagatÃæ mÃtà na vij¤o 'para÷ & devi tvaæ parihÃsa-keli-kalahe 'nantà tvam evety asau % smero vallava-sundarÅm avanamac chauri÷ Óriya÷ va÷ kriyÃt // VidSrk_6.5 *(108) // vÃkpatirÃjasya | (Skmsa.u.ka. 276 vÃkpate÷; PvpadyÃ.. 284) ko 'yaæ dvÃri hari÷ prayÃhy upavanaæ ÓÃkhÃm­geïÃtra kiæ $ k­«ïo 'haæ dayite bibhemi sutarÃæ k­«ïa÷ kathaæ vÃnara÷ & mugdhe 'haæ madhusÆdano vraja latÃæ tÃm eva pu«pÃsavÃm % itthaæ nirvacanÅk­to dayitayà hrÅïo hari÷ pÃtu va÷ // VidSrk_6.6 *(109) // ÓubhaÇkarasya | (sa.u.ka. Srk 277, Sv.su.Ã. 104, SpdÓÃ.pa. 122) mandra-kvÃïita-veïur ahni Óithile vyÃvartayan gokulaæ $ barhÃpŬakam uttamÃÇga-racitaæ godhÆli-dhumraæ dadhat & mlÃyantyà vana-mÃlayà parigata÷ ÓrÃnto 'pi ramyÃk­tir % gopa-strÅ-nayanotsavo vitaratu ÓreyÃæsi va÷ keÓava÷ // VidSrk_6.7 *(110) // kasyacit || (Kvs 22, Skmsa.u.ka. 284, PvpadyÃ. 256) vi«ïor dÃnava-vÃhinÅ-pramatha-ne«ÂyÃpÆraïÃyÃdarÃd $ Ãtta÷ pÃïi-yugodareïa karaja-Óreïyà ÓriyÃlambhita÷ & niryÃto vadanena kuk«i-vasate÷ patyus talÃd arïasÃæ % ÓaÇkho 'patya-paramparÃv­ta iva ÓreyÃæsi puïÃtu va÷ // VidSrk_6.8 *(111) // sa jayaty Ãdi-varÃho daæ«ÂrÃni«pi«Âa-kula-giri-kaseru÷ /* yasya pura÷ sura-kariïa÷ sÃÇkura-mëopamà jÃtÃ÷ // VidSrk_6.9 *(112) //* jÅyÃsu÷ ÓakulÃk­ter bhagavata÷ puccha-cchaÂÃcchoÂanÃd $ udyanta÷ Óata-candritÃmbara-talaæ te bindava÷ saindhavÃ÷ & yair vyÃv­tya patadbhir aurva-Óikhinas tejo-jaÂÃlaæ vapu÷ % pÃnÃdhmÃna-vaÓÃd arocaka-rujaÓ cakre cirasyÃspadam // VidSrk_6.10 *(113) // kutas tvam aïuka÷ svata÷ svam iti kiæ na yat kasyacit $ kim icchasi pada-trayaæ nanu bhuvà kim ity alpayà & dvijasya Óamino mama tribhuvanaæ tad ity ÃÓayo % harer jayati nihnuta÷ prakaÂitaÓ ca vakroktibhi÷ // VidSrk_6.11 *(114) // (Skmsa.u.ka. 213, vÃkpate÷) Óreyo 'syÃÓ ciram astu mandara-girer mÃghÃni pÃÓrvair iyaæ $ mÃva«Âambhi mahormibhi÷ phaïipater mÃle 'pi lÃlÃ-vi«ai÷ & ity ÃkÆta-ju«a÷ Óriyaæ jala-nidher ardhotthitÃæ paÓyato % vÃconta÷-sphurità bahir vik­tibhir vyaktà hare÷ pÃtu va÷ // VidSrk_6.12 *(115) // (Skmsa.u.ka. 321) caÂac-caÂini carmaïi ccham iti cocchala-cchoïite $ dhagad-dhag iti medasi sphuÂataro 'sthi«u «ÂhÃd iti & punÃtu bhavato harer amara-vairi-nÃthorasi % kvaïatkaraja-pa¤jara-krakaca-këa-janmÃnala÷ // VidSrk_6.13 *(116) // vÃkpater etau | (Skmsa.u.ka. 197; SpdÓÃ.pa. 126, SmvsÆ.mu. 2.77) vande bhuja-bhramita-mandara-mathyamÃna- $ dugdhÃbdhi-dugdha-kaïa-vicchurita-cchavÅkam & nak«atra-karbura-viyat-pratirodhi-nindad- % unnidra-kairava-ta¬Ãgam uro murÃre÷ // VidSrk_6.14 *(117) // murÃre÷ -- bhramati giriràp­«Âhe garjaty upaÓruti sÃgaro $ dahati vitata-jvÃlÃ-jÃlo jaganti vi«Ãnala÷ & sa tu vinihita-grÅvÃkÃï¬a÷ kaÂÃha-puÂÃntare % svapiti bhagavÃn kÆrmo nidrÃbharÃlasa-locana÷ // VidSrk_6.15 *(118) // kasyacit -- bhakti-prahva-vilokana-praïayinÅ nÅlotpala-spardhinÅ $ dhyÃnÃlambanatÃæ samÃdhi-niratair nÅte hita-prÃptaye & lÃvaïyasya mahÃ-nidhÅ rasikatÃæ lak«mÅ-d­Óos tanvatÅ % yu«mÃkaæ kurutÃæ bhavÃrti-Óamanaæ netre tanur và hare÷ // VidSrk_6.16 *(119) // pucchodasta-visÃriïo jalanidhe÷ svar-gaÇgayà saægama- $ ÓraddhÃhÆta-khalat-purÃtana-munir mÅno hari÷ pÃtu va÷ & yasminn uddharati ÓrutÅ÷ p­thutarÃd oÇkÃra-sÃra-dhvaner % madhye-sindhu viyan-mayo jala-maya÷ stambhas tv abhÆd ambare // VidSrk_6.17 *(120) // j­mbhÃvij­mbhita-d­Óa÷ prathama-prabuddha- $ lak«mÅ-karÃmburuha-lÃlana-lÃlasasya & gÃtrÃpav­tti-bhara-kharvita-Óe«am avyÃd % avyÃhataæ murajita÷ k­taka-prasuptam // VidSrk_6.18 *(121) // mayÃnvi«Âo dhÆrta÷ sa sakhi nikhilÃm eva rajanÅm $ iha syÃd atra syÃd iti nipuïam anyÃm abhis­ta÷ & na d­«Âo bhÃï¬Åre taÂa-bhuvi na govardhana-girer % na kÃlindyÃ÷ kÆle na ca nicula-ku¤je muraripu÷ // VidSrk_6.19 *(122) // ÓyÃmoccandrà svapiti na ÓiÓo naiti mÃm amba nidrà $ nidrÃheto÷ Ó­ïu suta kathÃæ kÃm apÆrvÃæ kuru«va & vyakta÷ stambhÃn naraharir abhÆd dÃnavaæ dÃrayi«yann % ity uktasya smitam udayate devakÅ-nandanasya // VidSrk_6.20 *(123) // ÓatÃnandasya | (Skmsa.u.ka. 257; Pk 151 sarvÃnandasya; BRK 5.1761) kharva-granthi-vimukta-sandhi-vikasad-vak«a÷-sphurat-kaustubhaæ $ niryan nÃbhi-saroja-ku¬mala-kuÂÅ-gambhÅra-sÃmaedhvani & pÃtrÃvÃpti-samutsukena balinà sÃnandam Ãlokitaæ % pÃyÃd va÷ krama-vardhamÃna-mahimÃÓcaryaæ murÃrer vapu÷ // VidSrk_6.21 *(124) // (Skmsa.u.ka. 220, vÃkpatirÃjasya) utti«Âhantyà ratÃnte bharam uragapatau pÃïinaikena k­tvà $ dh­tvà cÃnyena vÃso vigalita-kabarÅ-bhÃram aæÓaæ vahantyÃ÷ & bhÆyas tat-kÃla-kÃnti-dviguïita-surata-prÅtinà Óauriïà va÷ % ÓayyÃm Ãlambya nÅtaæ vapur alasa-lasad-bÃhu lak«myÃ÷ punÃtu // VidSrk_6.22 *(125) // vara-ruce÷ (Sksa.ka.Ã. 2.33, V 165, Vs 1.3; Skmsa.u.ka. 339, Svsu.Ã. 79, SpdÓÃ.pa. 135) saæpÆrïa÷ punar abhyudeti kiraïair indus tato dantina÷ $ kumbha-dvandvam idaæ puna÷ surataror agrollasan-ma¤jarÅ & itthaæ yad-vadana-stana-dvaya-valad-romÃvalÅ«u bhrama÷ % k«ÅrÃbdher mathane 'bhavad-divi«adÃæ lak«mÅr asÃv astu va÷ // VidSrk_6.23 *(126) // kasyacit || (Skmsa.u.ka. 326) bha-bha-bhramati medinÅ la-la-la-landate candramÃ÷ $ k­-k­«ïa vavada drutaæ ha-ha-hasanti kiæ v­«ïaya÷ & sisÅdhu mu-mu-mu¤ca me pa-pa-pa-pÃna-pÃtre sthita÷ % mada-skhalitam Ãlapan hala-dhara÷ Óriya÷ va÷ kriyÃt // VidSrk_6.24 *(127) // puru«ottama-devasya | (Skmsa.u.ka. 238; Brsbha.ra.si. 2.4.37) kiæ kiæ siæhas tata÷ kiæ nara-sad­Óa-vapur deva citraæ g­hÅto $ naivaæ tat ko 'tra jÅva drutam upanaya taæ nanv ayaæ prÃpta eva & cÃpaæ cÃpaæ na kha¬gaæ tvaritataram aho karkaÓatvaæ nakhÃnÃm % itthaæ daityÃdhirÃjaæ nija-nakha-kuliÓair jaghnivÃn yas sa vo 'vyÃt // VidSrk_6.25 *(128) // ÓrÅ-vyÃsa-pÃdÃnÃm | (Skmsa.u.ka. 200, SmvsÆ.mu. 2.76) devas tvÃm eka-jaÇghÃvalayita-lagu¬o mÆrdhni vinyasta-bÃhur $ gÃyan go-yuddha-gÅtÅr uparacita-Óira÷-Óekhara÷ pragraheïa & darpa-sphÆrjan-mahok«a-dvaya-samara-rasÃbaddha-dÅrghÃnurÃga÷ % krŬÃ-gopÃla-mÆrtir muraripur avatÃd Ãtta-gorak«a-lÅla÷ // VidSrk_6.26 *(129) // ÓrÅ-sonnokasya | (Skmsa.u.ka. 288; PvpadyÃ. 152) jayanti nirdÃrita-daitya-vak«aso $ n­siæha-rÆpasya harer nakhÃÇkurÃ÷ & vicintya ye«Ãæ caritaæ surÃraya÷ % priyÃ-nakhebhyo 'pi rate«u bibhyati // VidSrk_6.27 *(130) // kasyacit (Skmsa.u.ka. 205) ete lak«maïa jÃnakÅ-virahiïaæ mÃæ khedayanty ambudà $ marmÃïÅva ca ghaÂÂayanty alam amÅ krÆrÃ÷ kadambÃnilÃ÷ & itthaæ vyÃh­ta-pÆrva-janma-viraho yo rÃdhayà vÅk«ita÷ % ser«yaæ ÓaÇkitayà sa va÷ sukhayatu svapnÃyamÃno hari÷ // VidSrk_6.28 *(131) // ÓubhÃÇkasya | (KK 2.69(70); Skmsa.u.ka. 263, PvpadyÃ. 252) mithyÃ-kaï¬Æti-sÃcÅk­ta-gala-saraïir ye«u jÃto garutmÃn $ ye nidrÃæ nÃÂayadbhi÷ Óayana-phaïi-phaïair lak«ità na ÓrutÃÓ ca & ye ca dhyÃnÃnubandha-cchala-mukula-d­Óà vedhasà naiva d­«ÂÃs % te lak«mÅæ narmayanto nidhuvana-vidhaya÷ pÃntu vo mÃdhavasya // VidSrk_6.29 *(132) // rÃjaÓekharasya (Skmsa.u.ka. 338) pratyagronme«a-jihmà k«aïam anabhimukhÅ ratna-dÅpa-prabhÃïÃæ $ Ãtma-vyÃpÃra-gurvÅ janita-jalalavà j­mbhitai÷ sÃÇga-bhaÇgai÷ & nÃgÃÇgaæ moktum iccho÷ Óayanaæ uru-phaïÃ-cakravÃlopadhÃnaæ % nidrÃ-cchedÃbhitÃmrà ciram avatu harer d­«Âir Ãkekarà va÷ // VidSrk_6.30 *(133) // viÓÃkhadattasya -- daæ«ÂrÃpi«Âe«u sadya÷ Óikhari«u na k­ta÷ skandha-kaï¬Æ-vinoda÷ $ sindhu«v aÇgÃvagÃha÷ khura-kuhara-viÓat-toya-tucche«u nÃpta÷ & prÃptÃ÷ pÃtÃla-paÇke na luÂhanarataya÷ potramÃtropayukte % yenoddhÃre dharitryÃ÷ sa jayati vibhutÃ-vighniteccho varÃha÷ // VidSrk_6.31 *(134) // vÃkpatirÃjasya | (Skmsa.u.ka. 191, varÃha-mihirasya) pÃtu trÅïi jaganti pÃrÓva-ka«aïa-prak«uïïa-diÇ-maï¬alo $ naikÃbdhi-stimitodara÷ sa bhagavÃn krŬÃ-jha«a÷ keÓava÷ & tvaÇgan-ni«Âhura-p­«Âha-roma-khacita-brahmÃï¬a-bhÃï¬a-sthite % yasyotsphÃla-kutÆhalena katham apy aÇge«u jÅrïÃyitam // VidSrk_6.32 *(135) // raghunandasya | (Skmsa.u.ka. 184) ye saætÃpita-nÃbhi-padma-madhavo ye snÃpitora÷-srajo $ ye tÃpÃt taralena talpa-phaïinà prÅta-pratÅpojjhitÃ÷ & ye rÃdhÃ-sm­ti-sÃk«iïa÷ kamalayà sÃsÆyam Ãkarïità % gìhÃntar-davatho÷ pratapta-saralÃ÷ ÓvÃsà hare÷ pÃntu va÷ // VidSrk_6.33 *(136) // pu«pÃkasya -- seyaæ dyos tad idaæ ÓaÓÃÇka-dina-k­c-cihnaæ nabha÷ sà k«itis $ tat-pÃtÃla-talaæ ta eva girayas te 'mbhodharÃs tà diÓa÷ & itthaæ nÃbhi-vinirgatena sa-Óira÷-kampÃdbhutaæ vedhasà % yasyÃntaÓ ca bahiÓ ca d­«Âam akhilaæ trailokyam avyÃt sa va÷ // VidSrk_6.34 *(137) // vÃkpati-rÃjasya | (Skmsa.u.ka.. 311) yuktaæ mÃnada mÃm ananya-manasaæ vak«a÷-sthalasthÃyinÅæ $ bhaktÃm apy avadhÆya kartum adhunà kÃntÃ-sahasraæ tava & ity uktvà phaïa-bh­t phaïÃmaïi-gatÃæ svÃm eva matvà tanuæ % nidrÃ-ccheda-karaæ harer avatu vo lak«myà vilak«a-smitam // VidSrk_6.35 *(138) // bhÃsasya -- agre gacchata dhenu-dugdha-kalaÓÃn ÃdÃya gopyo g­haæ $ dugdhe vaskayaïÅ-kule punar iyaæ rÃdhà Óanair yÃsyati & ity anya-vyapadeÓa-gupta-h­daya÷ kurvan viviktaæ vrajaæ % deva÷ kÃraïa-nanda-sÆnur aÓivaæ k­«ïa÷ sa mu«ïÃtu va÷ // VidSrk_6.36 *(139) // satrÃsarti yaÓodayà priya-guïa-prÅtek«aïaæ rÃdhayà $ lagnair vallava-sÆnubhi÷ sarabhasaæ saæbhÃvitÃtmorjitai÷ & bhÅtÃnandita-vismitena vi«amaæ nandena cÃlokita÷ % pÃyÃd va÷ kara-padma-susthita-mahÃ-Óaila÷ salÅlo hari÷ // VidSrk_6.37 *(140) // sohnokasya | (Skmsa.u.ka. 264, sollokasya; PvpadyÃ. 264, sonnokasya) daæ«ÂrÃsaækaÂa-vaktra-gharghara-lalaj-jihvÃbh­to havya-bhug- $ jvÃlÃ-bhÃsura-bhÆri-keÓari-saÂÃbhÃrasya daitya-druha÷ & vyÃvalgad-valavad dhiraïyakaÓipu-kro¬a-sthalÅ-pÃÂana- % spa«Âa-prasphuÂad-asthi-pa¤jara-rava-krÆrà nakhÃ÷ pÃntu va÷ // VidSrk_6.38 *(141) // vÃkpate÷ (Skmsa.u.ka. 201, dak«asya) lak«myÃ÷ keÓa-prasava-rajasÃæ bindubhi÷ sÃndra-pÃtair $ udvarïa-ÓrÅr ghana-nidhuvana-klÃnti-nidrÃntare«u & dor-daï¬o 'sau jayati jayina÷ ÓÃrÇgiïo mandarÃdri- % grÃva-Óreïinika«amas­ïa-k«uïïakeyÆra-patra÷ // VidSrk_6.39 *(142) // bhagÅrathasya | (Skmsa.u.ka. 292) nakha-krakaca-dÃraïa-sphuÂita-daitya-vak«a÷-sthala- $ k«arat-k«ata-janir jhara-prativibhÃvita-svÃk­te÷ & harer apara-keÓari-k«ubhita-cetasa÷ pÃtu va÷ % saro«a-lalitÃdhara-bhrukuÂi-bhaÇga-bhÅmaæ mukham // VidSrk_6.40 *(143) // vÃkpatirÃjasya -- vatsa k«mÃdhara-gahvare«u vicaran cÃra-pracÃre gavÃæ $ hiæsrÃn vÅk«ya pura÷ purÃïa-puru«aæ nÃrÃyaïaæ dhyÃsyasi & ity uktasya yaÓodayà murÃripor avyÃj jaganti sphurad- % bimbo«Âha-dvaya-gìha-pŬana-vaÓÃd avyakta-bhÃvaæ smitam // VidSrk_6.41 *(144) // (Skmsa.u.ka. 256, abhinandasya; PvpadyÃ. 149) devo harir jayati yaj¤a-varÃha-rÆpa÷ $ s­«Âi-sthiti-pralaya-kÃraïam eka eva & yasyodara-sthita-jagat-traya-bÅja-koÓa- % nirgacchad-aÇkura-Óikheva vibhÃti daæ«Ârà // VidSrk_6.42 *(145) // sonnokasya -- bÅjaæ brahmaiva devo madhujala-nidhaya÷ karïikà svarïa-Óaila÷ $ kando nÃgÃdhirÃjo viyad api vipula÷ patrakoÓÃvakÃÓa÷ & dvÅpÃ÷ patrÃïi meghà madhupakulam abhÆt tÃrakÃ-garbha-dhÆlir % yasyaitan-nÃbhi-padmaæ bhuvanam iti sa va÷ Óarma devo dadhÃtu // VidSrk_6.43 *(146) // halÃyudhasya | (Skmsa.u.ka. 314) kanaka-nika«a-svacche rÃdhÃ-payodhara-maï¬ale $ nava-jaladhara-ÓyÃmÃm Ãtma-dyutiæ pratibimbitÃm & asita-sicaya-prÃnta-bhrÃntyà muhur muhur utk«ipan % jayati janita-vrŬÃ-namra-priyÃ-hasito hari÷ // VidSrk_6.44 *(147) // vaiddokasya -- iti vi«ïu-vrajyà || ||6|| 7. tata÷ sÆrya-vrajyà yasyÃdhodhas tathoparyupari niravadhi bhrÃmyato viÓvam aÓvair $ Ãv­ttÃlÃta-lÅlÃæ racayati rayato maï¬alaæ tigma-dhÃmna÷ & so 'vyÃd uttapta-kÃrtasvara-sarala-Óara-spardhibhir dhÃma-daï¬air % uddaï¬ai÷ prÃpayan va÷ pracuratama-tama÷-stomam astaæ samastam // VidSrk_7.1 *(148) // rÃjaÓekharasya -- Óuka-tuï¬a-cchavi savituÓ caï¬a-ruca÷ puï¬arÅka-vana-bandho÷ /* maï¬alam uditaæ vande kuï¬alam Ãkhaï¬alÃÓÃyÃ÷ // VidSrk_7.2 *(149) //* vidyÃyÃ÷ || (Skmsa.u.ka. 8, SpdÓÃ.pa. 86, Ssm 728, Sksa.ka.Ã. 1.143) tuÇgodayÃdri-bhujagendra-phaïopalÃya $ vyomendra-nÅla-taru-käcana-pallavÃya & saæsÃra-sÃgara-samutkramiyogisÃrtha- % prasthÃna-pÆrïa-kalasÃya nama÷ savitre // VidSrk_7.3 *(150) // varÃha-mihirasya || (Skmsa.u.ka. 6) saæsaktaæ sikta-mÆlÃd abhinava-bhuvanodyÃna-kautÆhalinyà $ yÃminyà kanyayevÃm­ta-karakalaÓÃ-varjitenÃm­tena & arkÃloka÷ kriyÃd vo mudaæ udaya-ÓiraÓ cakravÃlÃlavÃlÃd % udyad-bÃla-pravÃla-pratima-rucir aha÷-pÃdapa-prÃk-pravÃla÷ // VidSrk_7.4 *(151) // mayÆrasya | (sÆryaÓataka 34) || iti sÆrya-vrajyà || ||7|| ___________________________________________________________________ 8. tato vasanta-vrajyà ÃraktÃÇkura-danturà kamalinÅ nÃyÃminÅ yÃminÅ $ stokonmukta-tu«Ãram ambara-maïer Å«at pragalbhaæ maha÷ & apy ete sahakÃra-saurabha-muco vÃcÃlitÃ÷ kokilair % ÃyÃnti priya-viprayukta-yuvatÅ-marma-cchido vÃsarÃ÷ // VidSrk_8.1 *(152) // saÇgha-ÓrÅya÷ | (Skmsa.u.ka. 1236) naivaike vayam eva kokila-vadhÆ-kaïÂhoccarat-pa¤cama- $ sthÃnodbodhita-pa¤ca-mÃrgaïa-guïÃsphÃlena romäcitÃ÷ & paÓyaite taravo 'pi sundari jarat-patra-vyayÃnantarod- % bhinna-pÃÂala-koÂi-saæpuÂa-dala-prÃdurbhavat-ku¬malÃ÷ // VidSrk_8.2 *(153) // vinayadevasya -- malaya-mahÅ-dhara-pavana÷ kala-kaïÂha-kala-dhvanir niku¤ja-latÃ÷ /* utkalikà utkalikÃÓ cetasi janayanti lokasya // VidSrk_8.3 *(154) //* kÃntena prahito nava÷ priya-sakhÅ-vargeïa baddha-sp­haÓ $ cittenopah­ta÷ smarÃya na samutsra«Âuæ gata÷ pÃïinà & Ãm­«Âo muhur Åk«ito muhur abhighrÃto muhur loÂhita÷ % pratyaÇgaæ ca muhu÷ k­to m­gad­Óà kiæ kiæ na cÆtÃÇkura÷ // VidSrk_8.4 *(155) // vÃkkuÂasya -- dvis tri÷ kokilayà rutaæ tri-caturaiÓ cÆtÃÇkurair udgataæ $ ko«Ãd bobhrati kiæÓukà madhukara-ÓreïÅ-ju«a÷ pa¤ca«Ãn & kvÃpi kvÃpi madÃkulÃkulatayà kÃntÃparÃdha-graha- % granthi-ccheda-samudyataæ ca h­dayaæ dolÃyate subhruvÃm // VidSrk_8.5 *(156) // nÅlasya -- jambÆnÃæ kusumodare«v atirasÃdÃbaddha-pÃnotsavÃ÷ $ kÅrÃ÷ pakva-phalÃÓayà madhu-karÅÓ cumbanti mu¤canti ca & ete«Ãm api paÓya kiæÓukataro÷ patrair abhinna-tvi«Ãæ % pu«pa-bhrÃntibhir Ãpatanti sahasà ca¤cÆ«u bh­ÇgÃÇganÃ÷ // VidSrk_8.6 *(157) // rÃjaÓekharasya | (Skmsa.u.ka. 1231, SmvsÆ.mu. 109.23 vasukasya) d­Óyante madhumatta-kokila-vadhÆ-nirdhÆta-cÆtÃÇkura- $ prÃg-bhÃra-prasarat-parÃga-sikatÃ-durgÃs taÂÅ-bhÆmaya÷ & yÃ÷ k­cchrÃd abhilaÇghya lubdhaka-bhayÃt tair eva reïÆtkarair % dhÃrÃ-vÃhibhir asti lupta-padavÅ-ni÷ÓaÇkam eïÅ-kulam // VidSrk_8.7 *(158) // murÃre÷ -- aÓithila-parispanda÷ kunde tathaiva madhuvrato $ nayana-suh­do v­k«ÃÓ caite na ku¬mala-ÓÃlina÷ & dalati kalikà cautÅ nÃsmin tathà m­ga-cak«u«Ãæ % atha ca h­daye mÃna-granthi÷ svayaæ ÓithilÃyate // VidSrk_8.8 *(159) // kÃntÃæ hitvà viraha-vidhurÃrambha-khedÃlasÃÇgÅæ $ mÃæ ullaÇghya vrajatu pathika÷ kÃpi yady asti Óakti÷ & ity ÃÓokÅ jagati sakale vallarÅ cÅrikeva % prÃptÃrambhe kusuma-samaye kÃla-devena dattà // VidSrk_8.9 *(160) // mandaæ dak«iïam Ãhvayanti pavanaæ puæskokila-vyÃh­tai÷ $ saæskurvanti vana-sthalÅ÷ kisalayottaæsir ni«aïïÃlibhi÷ & candraæ sundarayanti mukta-tuhina-prÃvÃrayà jyotsnayà % vardhante ca vivardhayanti ca muhus te 'mÅ smaraæ vÃsarÃ÷ // VidSrk_8.10 *(161) // kasyacit (Skmsa.u.ka. 1237) h­dya-snigdhai÷ parabh­ta-rutair mukta-dÅrgha-pravÃsa÷ $ pratyÃv­tto madhur iti vadan dak«iïo gandhavÃha÷ & Ói¤jal-lola-bhramara-valaya÷ kÃnanÃlÅ-vadhÆnÃæ % sadya÷ kunda-smita-b­hatikÃ÷ pÆrïa-pÃtrÅ-karoti // VidSrk_8.11 *(162) // lolai÷ kokila-maï¬alair madhu-lihÃæ ca¤cÆryamÃïair gaïair $ nÅrandhrair g­ha-vÃÂikÃ-parisare«v aÇgÃritai÷ kiæÓukai÷ & prÃrabdhe timire vasanta-samaya-k«oïÅpater bhrÃmyata÷ % prasnigdhà parito dh­teva kalikÃ-dÅpÃvaliÓ campakai÷ // VidSrk_8.12 *(163) // manovinodasyaitau -- cyuta-sumanasa÷ kundÃ÷ pu«podgame«v alasà drumà $ manasi ca giraæ grathnantÅme kiranti na kokilÃ÷ & atha ca savitu÷ ÓÅtollÃsaæ lunanti marÅcayo % na ca jaÂharatÃm Ãlambante klamodaya-dÃyinÅm // VidSrk_8.13 *(164) // sÃmyaæ saæprati sevate vicakilaæ «ÃïmÃsikair mauktikair $ vÃhlÅkÅ-daÓana-vraïÃruïa-talai÷ patrair aÓokorcita÷ & bh­ÇgÃ-laÇghita-koÂi kiæÓukam idaæ kiæcid viv­ntÃyate % mäji«Âhair mukulaiÓ ca pÃÂalitaror anyaiva kÃcil lipi÷ // VidSrk_8.14 *(165) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 1.25, Skmsa.u.ka. 1242) garbha-granthi«u vÅrudhÃæ sumanaso madhye 'Çkuraæ pallavà $ vächÃ-mÃtra-parigraha÷ pika-vadhÆ-kaïÂhodare pa¤cama÷ & kiæ ca trÅïi jaganti ji«ïu-divasair dvitrair manojanmano % devasyÃpi cirojjhitaæ yadi bhaved abhyÃsa-vaÓyaæ dhanu÷ // VidSrk_8.15 *(166) // (rÃjaÓekharasya; Vsbvi.ÓÃ.bha. 1.23, Skmsa.u.ka. 1226) ÓÅtÃs tair iva bhagna-ÓaiÓira-niÓÃ-bhÃgair aha÷ sphÃyate $ garbhaæ bibhrati kiæÓukà iva diÓÃæ tÃpÃya vahny-aÇkuram & kiæ ca svÃÓraya-saæbh­ta-prathimasu cchÃyÃtapÃÇge«v ayaæ % loka÷ stoka-raso 'dya na kvacid api svacchandam Ãnandati // VidSrk_8.16 *(167) // trilocanasya -- udbhinna-stavakÃvataæsa-subhagÃ÷ preÇkhan-marun-nartitÃ÷ $ pu«podgÅrïa-parÃga-pÃæÓula-lasat-patra-prakÃï¬a-tvi«a÷ & gambhÅra-krama-pa¤camonmada-pika-dhvÃnocchalad-gÅtaya÷ % pratyujjÅvita-manmathotsava iva krŬanty amÆ bhÆruha÷ // VidSrk_8.17 *(168) // prÃg eva jaitram astraæ sahakÃra-latà smarasya cÃpabh­ta÷ /* kiæ punar analpa-nipatita-madhukara-vi«a-kalka-lepena // VidSrk_8.18 *(169) //* ÓubhÃÇgasya -- svasti ÓrÅ-malayÃcalÃt smara-sakha÷ ÓrÅmÃn vasantÃnila÷ $ krŬÃ-veÓmasu kÃmina÷ kuÓalayaty etac ca vaktÅtarat & e«o 'haæ muditÃli-kokila-kulaæ kurvan vanaæ prÃptavÃn % yu«mÃbhi÷ priya-kÃminÅ-parigatai÷ sthÃtavyam asmÃd iti // VidSrk_8.19 *(170) // ete nÆtana-cÆta-koraka-ghana-dhvÃnÃtirekÅ-bhavat- $ kaïÂha-dhvÃna-ju«o haranti h­dayaæ madhye vanaæ kokilÃ÷ & ye«Ãm ak«i-nibhena bhÃnti bhagavad-bhÆteÓa-netrÃnala- % jvÃlÃ-jÃla-karÃli-tÃsamaÓarÃÇgÃra-sphuliÇgà iva // VidSrk_8.20 *(171) // kasyacit (Skmsa.u.ka. 1246) kiæÓuka-kalikÃntar-gata-candra-kalÃ-sphardhi keÓaraæ bhÃti /* rakta-nicolaka-pihitaæ dhanur iva jatu-mudritaæ vitano÷ // VidSrk_8.21 *(172) //* vallaïasya -- vÃpÅ danturitodarà kamalinÅ patrÃÇkura-granthibhiÓ $ cÆtÃnÃæ kalikÃmilan madhulihÃæ kÃpi sthitir vartate & kiæ cÃnyat kusumÃyudho 'dya bhagavÃn dhatte sa-garvaæ dhanur % jyÃm unmÃr«Âi ca pa¤cabhiÓ ca viÓikhair jetuæ jagad vächati // VidSrk_8.22 *(173) // abhinandasya (Skmsa.u.ka. 1235; vÅrya-mitrasya) Ãraktair nava-pallavair viÂapino netrotsavaæ tanvate $ tÃn dhunvann ayam abhyupaiti madhurÃmodo marud dak«iïa÷ & tenÃliÇgita-mÃtra eva vidhivat prÃdur-bhavan nirbhara- % krŬÃ-kÆta-ka«Ãyitena manasà loko 'yam unmÃdyate // VidSrk_8.23 *(174) // kÃpy anyà mukulÃdhikÃra-milità lak«mÅr aÓokadrume $ mÃkandas samayocitena vidhinà dhatte 'bhijÃtaæ vapu÷ & kiæ cëìha-girer anaÇga-vijaya-prastÃvanÃ-paï¬ita÷ % svairaæ sarpati bÃla-candana-latÃ-lÅlÃ-sakho mÃruta÷ // VidSrk_8.24 *(175) // vahnir manye hima-jala-bhayÃt saæÓrita÷ kiæÓuke«u $ ÓyÃmaæ dhÆmai÷ sa khalu kurute kÃnanaæ korakÃkhyai÷ & saætÃpÃrthaæ katham itarathà pÃntha-sÅmantinÅnÃæ % pu«pa-vyÃjÃd vis­jati ÓikhÃ-Óreïim udgìha-ÓoïÃm // VidSrk_8.25 *(176) // pautÃyane÷ (Skmsa.u.ka. 1243, kasyacit) ÓroïyÃæ citra÷ kuru-baka-guïa÷ karïayor mugdhacÆtaæ $ raktÃÓokaæ praïayi kucayor mÃdhavÅ mÆrdhaje«u & sarvÃÇgÅïo bakula-rajasà pi¤jareïoparÃga÷ % straiïo yÆnÃæ bhavatu rataye veÓa-sarvÃbhisÃra÷ // VidSrk_8.26 *(177) // sÃvarïe÷ mughÃtÃmrair nava-kiÓalayai÷ saæbh­todÃra-Óobhaæ $ prÃdur-bhÆta-bhramara-saraïÅ-yauvanodbheda-cihnam & sÅmantinya÷ kusuma-dhanu«Ã baddha-sakhyasya mÃsa÷ % snigdha-smerair mukham adhiguïaæ d­«ÂipÃtai÷ pibanti // VidSrk_8.27 *(178) // vÃgurasya ÓikÅ-mukhair adya manoj¤a-pak«air vi«opalepÃd iva kajjalÃbhai÷ /* nitÃnta-pÆrïà mucakundako«Ã vibhÃnti tÆïà iva manmathasya // VidSrk_8.28 *(179) //* ÓubhÃÇgasya snehaæ sravanti tarava÷ pa¤cÃpi k«ipati mÃrgaïÃn madana÷ /* parimukta-kaïÂha-rodha÷ para-pu«Âa÷ k«arati mÃdhuryam // VidSrk_8.29 *(180) //* ÓrÅdharmÃkarasya saækucità iva pÆrvaæ durvÃra-tu«Ãra-janita-ja¬i-mÃna÷ /* saæpraty uparamati hime kramaÓo divasÃ÷ prasÃra-ju«a÷ // VidSrk_8.30 *(181) //* ÓrÅdharaïÅdharasya du÷Óli«Âa-durlak«ya-palÃÓa-saædhÅny ÃpÃÂalÃgrÃïi harinti mÆle /* kuÓeÓayÃnÃæ ÓukaÓÃvabhÃæsi prÃdurbabhÆvur navaku¬malÃni // VidSrk_8.31 *(182) //* upanayati kapole lola-karïa-pravÃla- $ k«aïa-mukula-niveÓÃndolanavyÃp­tÃnÃm & parimalita-haridrÃn saæprati drÃvi¬ÅnÃæ % nava-nakha-pada-tiktÃn Ãtapa÷ svedabindÆn // VidSrk_8.32 *(183) // yogeÓvarasya sadyas tapto bhramati rajanÅæ vÃsara÷ khaï¬ayitvà $ k«Åïa-k«Åïà tad anu bhajate sÃpi saæyak-prasÃdam & eko loke kathayati narasye«Âa-jÃte nisargaæ % nÃryÃ÷ puæsi sthitim anuguïÃæ Óaæsati spa«Âam anyà // VidSrk_8.33 *(184) // idÃnÅæ plak«ÃïÃæ jaÂhara-dala-viÓle«a-catura÷ $ sthitÅnÃm Ãbandha÷ sphuÂati Óuka-ca¤cÆ-puÂa-nibha÷ & tata÷ strÅïÃæ hanta k«amam adhara-kÃntiæ kalayituæ % samantÃn niryÃti sphuÂa-subhaga-rÃgaæ kisalayam // VidSrk_8.34 *(185) // udgacchaty ali-jhaæk­ti÷ smara-dhanur jyÃ-ma¤ju-gu¤jÃ-ravair $ niryÃtà vi«a-lipta-bhalli-vi«amÃ÷ kaÇkelli-phulla-cchaÂÃ÷ & re saæpraty apavitram atra pathikÃ÷ sÃrambham ujj­mbhate % cÆto dÆta ivÃntakasya kalikÃ-jÃla-sphurat-pallava÷ // VidSrk_8.35 *(186) // mitha÷ krŬÃ-lola-bhramara-bhara-bhaÇgÃÇkura-rasa- $ preseka-pronmÅlat-parimala-samÃlabdha-pavana÷ & ito 'sty e«a ÓrÅmÃn aviralam idÃnÅæ mukulita÷ % prayacchaty unmÃdÃn ahaha sahakÃra-druma-yuvà // VidSrk_8.36 *(187) // kasyacit | (Skmsa.u.ka. 1241) aÇkurite pallavite korakite vikasite ca sahakare /* aÇkurita÷ pallavita÷ korakito vikasitaÓ ca madano 'sau // VidSrk_8.37 *(188) //* kasyacit (Skmsa.u.ka. 1232) utphullà nava-mÃlikà madayati ghrÃïendriyÃhlÃdinÅ $ jÃtaæ dhÆsaram eva kiæÓuka-taror ÃÓyÃmalaæ jÃlakam & Ãcinvanti kadambakÃni madhuna÷ pÃï¬Æni mattÃlaya÷ % strÅïÃæ pÅna-ghana-stane«u kaïavÃn sveda÷ karoty Ãspadam // VidSrk_8.38 *(189) // bhavabhÆte÷ -- sapadi sakhÅbhir nibh­taæ virahavatÅs trÃtum atra bhajyante /* sahakÃra-ma¤jarÅïÃæ Óikhodgama-granthaya÷ prathame // VidSrk_8.39 *(190) //* rÃjaÓekharasya -- || iti vasanta-vrajyà || ||8|| ___________________________________________________________________ 9. grÅ«ma-vrajyà || viÓle«o janita÷ priyair api janair ujj­mbhitaæ nÃlikair $ mitreïÃpi kharÃyitaæ ratuïayà dÅrghÃyitaæ t­«ïayà & gurvÅ vallabhatà ja¬air adhigatà do«Ãkara÷ sevyate % hà kÃla÷ kim ayaæ kalir na hi na hi prÃpta÷ sa gharmÃgama÷ // VidSrk_9.1 *(191) // tadÃtva-snÃtÃnÃæ malayaja-rasair Ãrdra-vapu«Ãæ $ kucÃn bibhrÃïÃnÃæ dara-vikaca-mallÅ-mukulina÷ & nidÃghÃrka-pro«a-glapita-mahimÃnaæ m­ga-d­ÓÃæ % pari«vaÇgo 'naÇgaæ punar api Óanair aÇkurayati // VidSrk_9.2 *(192) // maÇgalÃrjunasya | (Skmsa.u.ka. 1266, SpdÓÃ.pa. 3834) prav­ddha-tÃpo divaso 'timÃtram atyartham eva k«aïadà ca tanvÅ /* ubhau virodha-kriyayà vibhinnau jÃyÃpatÅ sÃnuÓayÃv iva sta÷ // VidSrk_9.3 *(193) //* baÂo÷ -- sarvÃÓÃ-rudhi dagdha-vÅrudhi sadà sÃraÇga-baddha-krudhi $ k«Ãma-k«mÃruhi mandaæ unmadhulihi svacchanda-kunda-druhi & Óu«yac-chrotasi tapta-bhÆmi-rajasi jvÃlÃyamÃnÃmbhasi % jye«Âhe mÃsi kharÃrka-tejasi kathaæ pÃntha vrajan jÅvasi // VidSrk_9.4 *(194) // bÃïasya -- gurur garbhÃrambha÷ klamayati kalatraæ bali-bhuja÷ $ samagro«mà cÆtaæ pacati picu-mardaæ ca divasa÷ & idÃnÅæ nÅhÃra-stimita-pavana-prÅti-janitÃæ % niÓÃ-Óe«o nidrÃæ nudati paÂa-dhÆmyÃÂa-mukhara÷ // VidSrk_9.5 *(195) // rÃjaÓekharasya -- sÃndra-k«Åïa-pratata-vitatac-chinna-bhugnonnatÃbhi÷ $ prÃya÷ kaÓmÅraja-ruci-ju«o dÃva-vahne÷ ÓikhÃbhi÷ & vÃyu÷ sa¤cÃriïa iva likhaty Ãnane dig-vadhÆnÃæ % dhÆmodgÃrair aguru-pavanai÷ sÃntarÃn patra-bhaÇgÃn // VidSrk_9.6 *(196) // hindolÃ-madhuropalÃlana-rasa-prÅta-prapÃ-pÃlikÃ- $ gÅtÃvarjita-mugdha-vÃta-hariïa-ÓreïÅ-parÅtÃntikÃ÷ & autsukyaæ janayanti pÃntha-pari«ad-gharmÃmbu-bindÆtkara- % vyÃk«epa-k«ama-manda-manda-maruto mÃrga-sthalÅ-pÃdapÃ÷ // VidSrk_9.7 *(197) // ca¤cac-ca¤cu-guïodarai÷ Óithilita-prÃyÃæsaæ utpak«mala- $ nya¤cat-pak«a-puÂÃvakÃÓa-viramat-pÃrÓvo«mabhir nÅyate & jaÇghÃ-ku¤cana-labdha-nŬa-nivi¬Ãva«Âambha-ka«Âojjhita- % k«epÅya÷-pavanÃbhighÃta-rabhasotk«epair aha÷ pak«ibhi÷ // VidSrk_9.8 *(198) // dhÃsyaty adya sitÃtapatra-subhagaæ sà rÃjahaæsÅ ÓiÓo÷ $ smerÃmbhoruha-vÃsino 'pi Óirasi snehena pak«a-dvayam & t­«ïÃrta÷ Óuka-ÓÃvako 'pi sutano÷ pÅna-stanÃsaÇginÅæ % muktÃhÃra-latÃæ tad-aÇka-vasatis toyÃÓayà pÃsyati // VidSrk_9.9 *(199) // bhuvÃæ gharmÃrambhe pavana-calitaæ tÃpa-h­taye $ paÂa-cchatrÃkÃraæ vahati gaganaæ dhÆli-paÂalam & amÅ mandÃrÃïÃæ dava-dahana-saædehita-dhiyo % na ¬aukante pÃtu÷ jhaÂiti makarandaæ madhuliha÷ // VidSrk_9.10 *(200) // bhava-bhÆte÷ (Skmsa.u.ka. 1256) apÃæ mÆle lÅnaæ k«aïa-paricitaæ candana-rase $ m­ïÃlÅ-hÃrÃdau k­ta-laghu-padaæ candramasi ca & muhÆrtaæ viÓrÃntaæ sarasa-kadalÅ-kÃnana-taÂe % priyÃ-kaïÂhÃÓle«e niviÓati padaæ Óaityam adhunà // VidSrk_9.11 *(201) // kasyacit (Skmsa.u.ka. 1267) prÃntÃrakta-vilocanäcala-darÅ-vyagrÃlpa-mak«Å-bhaya- $ prodbhÆtobhaya-Ó­Çga-koÂi-vigalac-chaivÃla-vallÅ-sakhai÷ & pÃtho-bindubhir ak«i-sandhi«u Óanai÷ saæsicyamÃna÷ sukhaæ % magno vÃriïi dÆra-ni÷sahatayà nidrÃyate sairibha÷ // VidSrk_9.12 *(202) // tÃpaæ stamberamasya prakaÂayati kara÷ ÓÅkarai÷ kuk«um uk«at- $ paÇkÃÇkaæ palvalÃnÃæ vahati taÂa-vanaæ mÃhi«ai÷ kÃya-këai÷ & uttÃmyat-tÃlavaÓ ca pratapati taraïÃvÃæÓavÅæ tÃpa-tandrÅæ % adri-droïÅ-kuÂÅre kuhariïi hariïÃrÃtayo yÃpayanti // VidSrk_9.13 *(203) // jÃtÃ÷ pÃnthanakhaæpacÃ÷ pracayino gantrÅpathe pÃæÓava÷ $ kÃsÃrodaraÓe«am ambu mahi«o mathnÃti tÃmyattimi & d­«Âir dhÃvati dhÃtakÅvanam as­ktar«eïa tÃrak«avÅ % kaïÂhÃd bibhrati vi«kirÃ÷ ÓaraÓamÅ-nŬe«u nìindhamÃn // VidSrk_9.14 *(204) // bÃïasyaitau subhaga-salilÃvagÃhÃ÷ pÃÂali-saæsarga-surabhi-vana-vÃtÃ÷ /* pracchÃya-sulabha-nidrà divasÃ÷ pariïÃma-ramaïÅyÃ÷ // VidSrk_9.15 *(205) //* kÃlidÃsasya (ÓÃkuntala 1.3) agre tapta-jalÃ÷n nitÃntaÓiÓirà mÆle muhur bÃhubhi÷ $ vyÃmathyoparata-prape«u pathikair mÃrge«u madhyandine & ÃdhÃrÃ÷ pluta-bÃla-Óaivala-dala-cchedÃvakÅrïormaya÷ % pÅyante hala-mukta-magna-mahi«a-prak«obha-paryÃvilÃ÷ // VidSrk_9.16 *(206) // yogeÓvarasya -- m­d-bhÆyi«Âhatayà gurÆn pariharan ÃraïyakÃn gomayÃn $ valmÅkÃn upagÆhati praÓithilaæ jvÃlÃbhir udbalvajÃn & vahnir nŬi-kili¤ja-sa¤caya-samutsiktaÓ caran kÃnane % prasnigdhÃn iha vi«kirÃï¬akalalÃn ÃjyÃÓayà lumpati // VidSrk_9.17 *(207) // tasyaiva -- dÆrÅbhÆta-ÓarÃri viklava-bakaæ saækrÃnta-kÃraï¬avaæ $ klÃmyat-kaÇkam acakravÃkam amilan-madgu prayÃta-plavam & kli«Âa-krau¤cam adhÃrtarëÂram apatat-koya«Âi ni«ÂÅÂibhaæ % sÅdat-sÃra-sama-prasakta-kuraraæ kÃlena jÃtaæ sara÷ // VidSrk_9.18 *(208) // tasyaiva -- toyottÅrïà Órayati kabarÅ Óekharaæ saptalÃnÃæ $ Óaityaæ si¤caty upari kucayo÷ pÃÂalÃkaïÂha-dÃma & kÃntaæ karïÃvabhiniviÓate komalÃgraæ ÓirÅ«aæ % strÅïÃm aÇge vibhajati tapas tatra tatrÃtma-cihnam // VidSrk_9.19 *(209) // madhu-ÓÅlasya (Skmsa.u.ka. 1262, madhura-ÓÅlasya) Óuka-patra-harita-komala-kusuma-ÓatÃnÃæ ÓirÅ«a-ya«ÂÅnÃm /* talam ÃÓrayati dinÃtapa-bhayena paripiï¬itaæ Óaityam // VidSrk_9.20 *(210) //* vÃgurasya -- haranti h­dayÃni yac chravaïa-ÓÅtalà veïavo $ yad arghati karambità ÓiÓira-vÃriïà vÃruïÅ & bhavanti ca himopamÃ÷ stana-bhuvo yad eïÅ-d­ÓÃæ % Óucer upari saæsthito rati-pate÷ prasÃdo guru÷ // VidSrk_9.21 *(211) // rÃjaÓekharasya (Vsbvi.ÓÃ.bha. 4.4, Skmsa.u.ka. 1269) jalÃrdraæ saævyÃnaæ bisa-kisalayai÷ keli-valayÃ÷ $ ÓirÅ«air uttaæso vicakila-mayÅ hÃra-racanà & ÓucÃv eïÃk«ÅïÃæ malayaja-rasÃrdrÃÓ ca tanavo % vinà tantraæ mantraæ rati-ramaïa-m­tyu¤jaya-vidhi÷ // VidSrk_9.22 *(212) // rÃjaÓekharasya (Vsbvi.ÓÃ.bha. 4.3, Skmsa.u.ka. 1261, kasyacit) rajani-virama-yÃme«v ÃdiÓantÅ ratecchÃæ $ kim api kaÂhinayantÅ nÃrikelÅ-phalÃmbha÷ & api pariïamayitrÅ rÃja-rambhÃ-phalÃnÃæ % dina-pariïati-ramyà vartate grÅ«ma-lak«mÅ÷ // VidSrk_9.23 *(213) // ete rÃjaÓekharasya -- ambhodher jala-yantra-mandira-parispande 'pi nidrÃïayo÷ $ ÓrÅ-nÃrÃyaïayor ghanaæ vighaÂayanty Æ«mà samÃliÇganam & kiæ cottapta-viyat-kapÃla-phalake kaÇkÃla-Óe«a-Óriyaæ % candraæ marmarayanti parpaÂakara-krÆrà raver aæÓava÷ // VidSrk_9.24 *(214) // nÃrÃyaïa-lacche÷ (Skmsa.u.ka. 1259, kasyacit) || iti grÅ«ma-vrajyà || ||9|| ___________________________________________________________________ 10. tata÷ prÃv­¬-vrajyà -- vÃnÅra-prasavair niku¤ja-saritÃm Ãsakta-vÃsaæ paya÷ $ paryante«u ca yÆthikÃ-sumanasÃm ujj­mbhitaæ jÃlakai÷ & unmÅlat-kuÂaja-prahÃsi«u girer Ãlambya sÃnÆn ita÷ % prÃg-bhÃre«u Óikhaï¬i-tÃï¬ava-vidhau meghair vitÃnÃyyate // VidSrk_10.1 *(215) // phala-bhara-pariïÃma-ÓyÃma-jambÆ-niku¤ja- $ skhalita-tanu-taraÇgÃm uttareïa ÓravantÅm & upari-vighaÂamÃna-prau¬ha-tÃpi¤ja-nÅla÷ % Órayati Óikharam adrer nÆtanas toya-vÃha÷ // VidSrk_10.2 *(216) // (mÃ.mÃ. 9.24) j­mbhÃ-jarjara-¬imba-¬ambara-ghana-ÓrÅmat-kadamba-drumÃ÷ $ ÓailÃbhoga-bhuvo bhavanti kakubha÷ kÃdambinÅ-ÓyÃmalÃ÷ & udyat-kunda-latÃnta-ketaka-bh­ta÷ kacchÃ÷ saric-chrotasÃæ % Ãvir-gandha-ÓilÅndhra-lodhra-kusuma-smerà vanÃnÃæ gati÷ // VidSrk_10.3 *(217) // (mÃ.mÃ. 9.16) utphullÃrjuna-sarva-vÃsita-vahat-paurastya-jha¤jhÃ-marut- $ preÇkhola-skhalitendra-nÅla-Óakala-snigdhÃmbuda-Óreïaya÷ & dhÃrÃ-sikta-vasundharÃ-surabhaya÷ prÃptÃs ta ete 'dhunà % gharmÃmbho-vigamÃgama-vyatikara-ÓrÅ-vÃhino vÃsarÃ÷ // VidSrk_10.4 *(218) // bhavabhÆter amÅ (mÃ.mÃ. 9.17) -- eïÅ yÃti vilokya bÃla-ÓalabhÃn Óa«pÃÇkurÃditsayà $ chatrÅ-ku¬malakÃni rak«ati cirÃd aï¬a-bhramÃt kukkuÂÅ & dhÆtvà dhÃvati k­«ïa-kÅÂa-paÂala-ÓreïÅæ Óikhaï¬Å Óira÷ % dÆrÃd eva vanÃntare vi«a-dhara-grÃsÃbhilëÃtura÷ // VidSrk_10.5 *(219) // ÃsÃrÃnta-m­du-prav­tta-maruto meghopaliptÃmbarà $ vidyut-pÃta-muhÆrta-d­«Âa-kakubha÷ suptendu-tÃrÃ-grahÃ÷ & dhÃrÃ-klinna-kadamba-saæbh­ta-sudhÃmododvahÃ÷ pro«itair % ni÷saæpÃta-visÃri-dardura-ravà nÅtÃ÷ kathaæ rÃtraya÷ // VidSrk_10.6 *(220) // yogeÓvarasya (Skmsa.u.ka. 1301, kasyacit) dÃty Æha-dhvani-bhäji vetasa-ÓikhÃ-suptoragÃïi dhvanat- $ kÃdambÃni kuraÇga-yÆtha-kalita-stÆpÃny udambhÃæsi ca & tÅrÃïy adya pipÅlikÃ-samudayÃvarjaj-jaÂÃ-lolupa- % vyÃptÃny unmada-kukkubhÃni saritÃæ kurvanti lolaæ mana÷ // VidSrk_10.7 *(221) // yogeÓvarasya (Skmsa.u.ka. 1291) kÃntÃæ kvÃpi vilambinÅæ kalarutair ÃhÆya bhÆyas tata÷ $ digbhÃgÃn avalokya raÇga-vasudhÃm uts­jya padbhyÃæ tata÷ & e«a sphÃra-m­daÇga-nÃda-madhurair ambho-mucÃm Ãravai÷ % barha-Óreïi-k­tÃtapatra-racano h­«Âa÷ ÓikhÅ n­tyati // VidSrk_10.8 *(222) // pÅtÃmbha÷-stimitÃ÷ s­janti salilÃny Ãbaddha-dhÃraæ ghanÃ÷ $ tad-dhÃrÃ-dhvani-mÅlitÃni nayanÃny abhyeti nidrÃgama÷ & nidrÃ-mudrita-locane pratig­haæ mÆkÃyamÃne jane % nirdvandvoccarad-ucca-dardura-ravai÷ kolÃhalinyo niÓÃ÷ // VidSrk_10.9 *(223) // dhÃrÃ-nipÃta-rava-bodhita-pa¤jara-stha- $ dÃtyÆha-¬ambara-karambita-kaïÂha-kÆjÃ÷ & aÂÂe«u kÃï¬a-paÂa-vÃrita-ÓÅkare«u % dhanyÃ÷ pibanti mukha-tÃmarasaæ vadhÆnÃm // VidSrk_10.10 *(224) // Óaila-Óreïir apeta-dÃva-dahanà dagdha-prarƬhaæ vanaæ $ jÅmÆtÃÇkura-danturà daÓa diÓo bhÆ-reïu-muktaæ nabha÷ & kiæ cÃnyat kalikormi-medura-mukhÅ jÃtà kadamba-cchaviÓ % chidyante kiyatà k«aïena ÓikhinÃæ mauna-vrata-granthaya÷ // VidSrk_10.11 *(225) // kedÃre nava-vÃri-pÆrïa-jaÂhare kiæcit-kvaïad-dardure $ ÓambÆ-kÃï¬aka-piï¬a-pÃï¬ura-tata-prÃnta-sthalÅvÅ-raïe & ¬imbhà daï¬aka-pÃïaya÷ pratidiÓaæ paÇka-cchaÂÃ-carcitÃÓ % cubhrÆÓ cubhrur iti bhramanti rabhasÃd udyÃyi-matsyotsukÃ÷ // VidSrk_10.12 *(226) // samantÃt sa-visphurad-indranÅla- $ maïi-prabhÃ-vicchuritÃntarÃla÷ & martyÃvatÅrïasya vi¬ojaso 'yaæ % nÅlÃæÓuka-cchatram ivÃmbuvÃha÷ // VidSrk_10.13 *(227) // khadyota-cchuritÃndhakÃra-paÂalÃ÷ spa«Âa-sphurad-vidyuta÷ $ snigdha-dhvÃna-vibhÃvitoru-jaladonnÃhà raÂat-kambava÷ & etÃ÷ ketaka-bheda-vÃsita-puro-vÃtÃ÷ patad-vÃrayo % na pratyemi janasya yad virahiïo yÃsyanti so¬huæ niÓÃ÷ // VidSrk_10.14 *(228) // kasyacit (Skmsa.u.ka. 1302) etasmin mada-jarjarair upacite kambÆravìambarai÷ $ staimityaæ manaso diÓaty anibh­taæ dhÃrÃdhare mÆrcchati & utsaÇge kakubho nidhÃya rasitair ambhomucÃæ ghorayan % manye mudrita-candra-sÆrya-nayanaæ vyomÃpi nidrÃyate // VidSrk_10.15 *(229) // vÃtokasya (Skmsa.u.ka. 1282) gambhÅrÃmbhodharÃïÃm avirala-nipatad-vÃri-dhÃrÃ-ninÃdÃn $ Å«an-nidrÃlasÃk«Ã d­¬ha-g­ha-paÂalÃrƬha-ku«mÃï¬a-bandhyÃ÷ & dorbhyÃm ÃliÇgyamÃnà jaladhara-samaye patra-«aï¬e niÓÃyÃæ % dhanyÃ÷ Ó­ïvanti suptÃ÷ stana-yuga-bharitora÷-sthalÃ÷ kÃminÅnÃm // VidSrk_10.16 *(230) // apagata-rajo-vikÃrà ghana-paÂalÃkrÃnta-tÃrakÃlokà /* lamba-payodhara-bhÃrà prÃv­d iyaæ v­ddha-vaniteva // VidSrk_10.17 *(231) //* ambhodher va¬avÃmukhÃnala-jhalÃjvÃlopagƬhÃntarà $ vyÃmohÃd apibann apa÷ sphuÂam amÅ tar«eïa paryÃvilÃ÷ & uddeÓa-sphurad-indra-cÃpa-valaya-jvÃlÃpadeÓÃd aho % dahyante katham anyathÃrdha-malinÃÇgÃra-dyutas toyadÃ÷ // VidSrk_10.18 *(232) // k­tvà picchilatÃæ patha÷ sthagayatà nirbhartsanaæ pÃdayo÷ $ sÃndrair vÃri-kaïai÷ kapola-phalake vicchittim Ãchindatà & meghenopak­taæ yad ÃÓu vihità tasyÃgaso ni«k­ti÷ % svairiïyÃ÷ priya-veÓma-vartma diÓatà vidyud-vilÃsair muhu÷ // VidSrk_10.19 *(233) // ÃsÃroparame pragìha-timirÃ÷ kim Årayantyo niÓÃ÷ $ pÃntha-strÅ-manasÃæ smarÃnala-kaïÃ-saætÃna-ÓaÇkÃ-sp­Óa÷ & pi«ÂÃnÃæ prasabhaæ ghanÃghana-ghaÂÃ-saæghaÂÂato vidyutÃæ % cÆrïÃbhÃ÷ parita÷ patanti taralÃ÷ khadyotaka-Óreïaya÷ // VidSrk_10.20 *(234) // hasta-prÃpyam ivÃmbaraæ vidadhata÷ kharvà ivÃÓÃ-tatÅr $ garjÃbhi÷ k«aïa-jarjarÅ-k­ta-ghanÃnuttÃla-dhÃrÃ-ravÃ÷ & kvÃmagnaæ sthalam asti nÃma tad ibhÅvoddÃma-saudÃminÅ- % netronme«a-vilokitÃkhila-bhuvo var«anti naktaæ ghanÃ÷ // VidSrk_10.21 *(235) // utpucchÃnata-dhÆta-pak«a-tatayo jhÃtkÃriïo vibhramair $ udvÃcyÃs tata-ca¤cavo laya-vaÓÃd utk«ipta-pÃdà muhu÷ & paÓyanto nija-kaïÂha-kÃï¬a-malinÃæ kÃdambinÅm unnata- % grÅvÃbhyarïa-milat-kalÃpa-viÂapà n­tyanti kekÃ-bh­ta÷ // VidSrk_10.22 *(236) // idÃnÅæ vaæÓÅnÃæ Óabara-mithunocch­Çkhala-raha÷- $ kriyÃ-sakhyenÃlaæ giri-vana-sarid-grÃma-suh­dÃm & sphural-loma-ÓyÃma-cchagala-ÓiÓi-karïa-pratisamac- % chadÃgrÃbhis tvagbhir valayita-karÅrÃs tala-bhuva÷ // VidSrk_10.23 *(237) // pÃrÓvÃbhyÃæ Óirasà nimÅlita-d­Óa÷ kÃmaæ nimajya kramÃd $ aæsau p­«Âham ura÷ sa-pak«ati-talaæ gìhaæ sp­Óanto muhu÷ & ete ku¤cita-jÃnavo nava-jale nirvÃnti gharmÃhatà % bhÆya÷ pak«a-puÂÃbhipÃta-rabhasotsarpat-kaïÃ÷ patriïa÷ // VidSrk_10.24 *(238) // majjÃnam api vilimpati nÃk­ta-puïyasya var«ati payode /* nirgama-keli-samutsuka-ÓiÓi-vÃraïa-gìha-parirambha÷ // VidSrk_10.25 *(239) //* ÃkrandÃ÷ stanitair vilocana-jalÃnya-ÓrÃnta-dhÃrÃmbudhis $ tad-viccheda-bhuvaÓ ca Óoka-Óikhinas tulyÃs ta¬id-vibhramai÷ & antar me dayitÃ-mukhaæ tava ÓaÓÅ v­tti÷ samaivÃvayos % tat kiæ mÃm aniÓaæ sakhe jaladhara tvaæ dagdhum evodyata÷ // VidSrk_10.26 *(240) // kasyacit | (Skmsa.u.ka. 993 yaÓodharmaïa÷, SmvsÆ.mu. 43.33) bhuva÷ kim età divam utpatanti divo 'thavà bhÆ-talam ÃviÓanti /* calÃ÷ sthirà veti vitarkayantyo dhÃrÃ÷ karÃgrair abalÃ÷ sp­Óanti // VidSrk_10.27 *(241) //* chatrÃvalambi vimaloru-paya÷-pravÃha- $ dhÃrÃ-bhara-sphaÂika-pa¤jara-saæyatÃÇga÷ & pÃntha÷ sva-ÓÃsana-vilaÇghana-jÃta-kopa- % kÃmÃj¤ayà priyatamÃm iva nÅyate sma // VidSrk_10.28 *(242) // adyÃmbha÷ parita÷ pati«yati bhuvas tÃpo 'dya nirvÃsyati $ k«etre«v adya yati«yate janapada÷ sasye«u paryutsuka÷ & narti«yanti tavodaye 'dya jalada vyÃlola-puccha-cchada- % cchatra-cchÃdita-maulayo diÓi diÓi krŬÃlasÃ÷ kekina÷ // VidSrk_10.29 *(243) // gÃyati hi nÅlakaïÂho n­tyati gaurÅ ta¬it tarala-tÃrà /* ÃsphÃlayati m­daÇgaæ tad-anu ghano 'yaæ mahÃ-kÃla÷ // VidSrk_10.30 *(244) //* alake«u cÆrïa-bhÃsa÷ sveda-lavÃbhÃn kapola-phalake«u /* nava-ghana-kautukinÅnÃæ vÃrikaïÃn paÓyati k­tÃrtha÷ // VidSrk_10.31 *(245) //* kÃle vÃri-dharÃïÃm apatitayà naiva Óakyate sthÃtum /* utkaïÂhitÃsi tarale na hi na hi sakhi picchila÷ panthÃ÷ // VidSrk_10.32 *(246) //* asita-bhujaga-ÓiÓu-ve«Âitam abhinavam ÃbhÃti ketakÅ-kusumam /* Ãyasa-valayÃkaÇk­ta-vi«Ãïam iva dantina÷ patitam // VidSrk_10.33 *(247) //* stambe«u ketakÅnÃæ yathottaraæ vÃmanair dalair adya /* vidalanti me«a-tarïaka-puccha-cchavi-keÓarÃ÷ sÆcya÷ // VidSrk_10.34 *(248) //* dhÆlÅbhi÷ ketakÅnÃæ parimalana-samuddhÆlitÃÇga÷ samantÃd $ antodvellad-balÃkÃ-vali-kuïapa-Óiro-naddha-nÅlÃbhra-keÓa÷ & preÇkhad-vidyut-patÃkÃvali-rucira-dhanu÷-khaï¬a-khaÂvÃÇga-dhÃrÅ % saæprÃpta÷ pro«ita-strÅ-pratibhaya-janaka÷ kÃla-kÃpÃliko 'yam // VidSrk_10.35 *(249) // megha-ÓyÃma-diÓi prav­tta-dhanu«i krŬat-ta¬it-tejasi $ cchannÃhar-niÓi garjita-pramanasi pramlÃna-lÅlÃ-ru«i & pÆrïa-Órotasi ÓÃnta-cÃtaka-t­«i vyÃmugdha-candra-tvi«i % prÃïÃn pÃntha kathaæ dadhÃsi nivasann etÃd­Ói prÃv­«i // VidSrk_10.36 *(250) // k«apÃæ k«ÃmÅk­tya prasabham apah­tyÃmbu-saritÃæ $ pratÃpyorvÅæ vana-taru-gahanam utsÃdya sakalam & kva saæpraty u«ïÃæÓur gata iti samanve«aïa-parÃs % ta¬id-dÅpÃlokair diÓi diÓi carantÅva jaladÃ÷ // VidSrk_10.37 *(251) // kasyacit (Skmsa.u.ka. 1287 oÇkaïÂhasya, SpdÓÃ.pa. 3869, SmvsÆ.mu. 61.18 both pÃïine÷) vidyud-dÅdhiti-bheda-bhÅ«aïa-tama÷-stomÃntarÃ÷ saætata- $ ÓyÃmÃmbhodhara-rodha-saækaÂa-viyad-vipro«ita-jyoti«a÷ & khadyotonnamitopakaïÂha-tarava÷ pu«ïanti gambhÅratÃm % ÃsÃrodakamatta-kÅÂa-paÂalÅ-kvÃïottarà rÃtraya÷ // VidSrk_10.38 *(252) // abhinandasya (Skmsa.u.ka. 1305, kasyacit) har«ollÃsita-cÃru-candraka-b­had-barhair vanÃnÃm amÅ $ jÃtÃ÷ pu«pita-bÃla-ÓÃkhina ivÃbhogà bhujaÇgÃÓibhi÷ & sp­«ÂÃ÷ koÂara-nirgatÃrdha-tanubhi÷ pÃtuæ payodÃnilaæ % niryad-vaæÓa-karÅra-koÂaya iva k«oïÅ-bh­to bhogibhi÷ // VidSrk_10.39 *(253) // ÓatÃnandasya -- etÃ÷ paÇkila-kÆla-rƬha-nalada-stambhÃ÷ kvaïat-kambava÷ $ krŬat-karkaÂa-cakravÃla-vilasaj-kambÃla-toyÃbilÃ÷ & h­l-lekhaæ janayanty anÆpa-saritÃæ uttuï¬a-gaï¬Æpado- % tkÅrïodgÅrïà m­d-arbuda-sthapuÂita-prÃntÃs taÂÅ-bhÆmaya÷ // VidSrk_10.40 *(254) // yogeÓvarasya (Skmsa.u.ka. 1292, parameÓvarasya) nave dhÃrÃ-sÃre pramada-caÂulÃyÃ÷ sthala-ju«a÷ $ varÃÂÅ-ÓubhrÃyÃ÷ Óaphara-saraïer ebhir upari & kulÅrair bhrÃmyadbhir gaïayitum iva vyÃp­ta-karÃ÷ % mana÷ krÅïantÅva prakaÂa-vibhavÃ÷ palvala-bhuva÷ // VidSrk_10.41 *(255) // abhi«ekasya -- vindhyÃdri-mahÃ-liÇgaæ snapayati paryanya-dhÃrmika÷ Óucibhi÷ /* jaladendranÅla-ga¬¬ÆÓatojjhitai÷ saæprati payobhi÷ // VidSrk_10.42 *(256) //* pibati vyoma-kaÂÃhe saæsakta-calat-ta¬il-latÃ-rasana÷ /* megha-mahÃ-mÃrjÃra÷ saæprati candrÃtapa-k«Åram // VidSrk_10.43 *(257) //* yogeÓvarasyaitau -- ardhodgatena kadalÅ m­du-tÃmra-talena garbha-ko«eïa /* pibati nidÃgha-jvarità ghana-dhÃrÃæ kara-puÂenaiva // VidSrk_10.44 *(258) //* tasyaiva -- Ãroha-vallÅbhir ivÃmbu-dhÃrÃ- $ rÃjÅbhir ÃbhÆmi-vilambinÅbhi÷ & saælak«yate vyoma vaÂa-drumÃbham % ambhodhara-ÓyÃma-dala-prakÃÓam // VidSrk_10.45 *(259) // dak«asya -- nÅpai÷ käcÅ-k­ta-viracanai÷ pi¤jaraæ Óroïibimbaæ $ miÓrÃv aæsau Óravasi vasatà kandalÅ-ku¬malena & pÃï¬icchÃya÷ stana-parisaro yÆthikÃ-kaïÂha-sÆtrair % ity Ãkalpa÷ prak­ti-lalito vallabha÷ sundarÅïÃm // VidSrk_10.46 *(260) // lÆne kÃläjana-paricaye ÓÅkarai÷ kÃmam ak«ïor $ ekÅ-bhÆte kuca-kalaÓayor vÃsasi ÓyÃma-sÆk«me & d­«Âe svÃbhÃvika-tanu-guïe durdina-svairiïÅnÃæ % dhanyo ve«Ãntara-viracanaæ pratyudÃste k­tÃrtha÷ // VidSrk_10.47 *(261) // asau nÃstÅvendu÷ kvacid api ravi÷ pro«ita iva $ graho¬ÆnÃæ cakraæ nabhasi likhita-pro¤chitam iva & ahar và rÃtrir và dvayam api vilupta-pravicayaæ % ghanair baddha-vyÆhai÷ kim idam iti ghoraæ vyavasitam // VidSrk_10.48 *(262) // kasyacit (Skmsa.u.ka. 1290) tÃvad vÃca÷ prayuktà manasi vinihità jÅvitÃÓÃpi tÃvan $ vik«iptau tÃvad aÇghrÅ pathi pathika-janair lambità tÃvad ÃÓà & phullad-dhÃrÃ-kadambas tava kavalayità yÃvad ete na d­«Âà % nirmukta-vyÃla-nÅla-dyuti-nava-jalada-vyÃkulà vindhya-pÃdÃ÷ // VidSrk_10.49 *(263) // yogeÓvarasya | (Skmsa.u.ka. 911) kÃmaæ kÆle nadÅnÃm anugiri mahi«Å-yÆtha-nŬopakaïÂhe $ gÃhante Óa«pa-rÃjÅr abhinava-Óalabha-grÃsa-lokà balÃkÃ÷ & antar-vinyasta-vÅrut-t­ïa-maya-puru«a-trÃsa-vighnaæ kathaæcit % kÃpotaæ kodravÃïÃæ kavalayati kaïÃn k«etra-koïaika-deÓe // VidSrk_10.50 *(264) // yogeÓvarasyaitau -- amu«min saænaddhe jala-muci samabhyasya katicid $ kakÃrÃn paryanta-dvi-guïa-mata-repha-prasavina÷ & sa mÃdhyandÃtyÆhaÓ cala-vipula-kaïÂha÷ prasarati % kramoda¤cat-tÃra÷ krama-vaÓa-naman manda-madhura÷ // VidSrk_10.51 *(265) // || iti prÃv­¬-vrajyà || ||10|| ___________________________________________________________________ 11. tata÷ Óarad-vrajyà aindraæ dhanu÷ pÃï¬u-payo-dhareïa $ Óarad dadhÃnÃrdra-nakha-k«atÃbham & prasÃdayantÅ sa-kalaÇkam induæ % tÃpaæ raver abhyadhikaæ cakÃra // VidSrk_11.1 *(266) // yadyapy ahaæ ÓaÓimukhi vimalÃmbara-ÓrÅr $ bandÆka-pu«pa-rucirÃdhara-pallavÃpi & dhiÇ mÃæ tathÃpi galitoru-payodharatvÃd % ity uccakai÷ Óarad iyaæ vahatÅva tÃpam // VidSrk_11.2 *(267) // manovinodasya (Skmsa.u.ka. 1311) te haæsÃtithi-vatsalà jalaruhÃæ kÃlena pÅtÃyu«Ãæ $ saæjÅvau«adhayo jarà jalamucÃm ete Óarad-vÃsarÃ÷ & ye«v abhyÃgata-kha¤jarÅÂa-ÓabalÃs toyÃpasÃra-krama- % stoka-stoka-taraÇgitÃnta-pulinÃ÷ kar«anti nadyo mana÷ // VidSrk_11.3 *(268) // dhÆmrai÷ pak«a-puÂai÷ patadbhir abhita÷ pÃï¬Ædarai÷ kha¤janair $ ÃyÃntÅæ Óaradaæ kiranti rabhasÃl lÃjair ivÃÓÃÇganÃ÷ & maÇgalyaæ ca kalaÇka-pallava-sakhaæ smerÃnanà ÓarvarÅ % jyotsnÃ-tarpaïa-gauram indu-kalaÓaæ vyomÃÇgane nyasyati // VidSrk_11.4 *(269) // kasyacit (Skmsa.u.ka. 1308) dadhati dhavalÃmbhoda-cchÃyÃæ sita-cchada-paÇktayo $ divi payasi ca ÓvetÃmbhoja-bhramaæ pratimÃ-Óatai÷ & vidadhati na ced utkaïÂhÃrdraæ Óaran maïi-nÆpura- % dhvanita-madhurottÃla-snigdhair mana÷ kvaïitormibhi÷ // VidSrk_11.5 *(270) // ghanai÷ ÓephÃlÅnÃæ h­daya-nivi¬ÃÓli«Âa-vasudhai÷ $ prasÆnair unnÃlai÷ pulakitatarodyÃna-tarava÷ & niÓÃntÃ÷ prÅïanti pramada-kurarodgÅta-rabhaso % nabhasvad-vyÃdhÆta-sphuÂa-kumuda-gandha-pluta-diÓa÷ // VidSrk_11.6 *(271) // raja÷-pÃta-j¤ÃnÃæ kumuda-sumano-maï¬ala-bhuvi $ smarasyoccair mantraæ kim api japatÃæ huÇk­tim iyam & sthire yÆnÃæ mÃna-graha-paribhave mÆrcchati ghano % dvirephÃcÃryÃïÃæ madhu-mada-paÂÅyÃn kalakala÷ // VidSrk_11.7 *(272) // adha÷ paÓyan pÃrÓva-dvaya-valita-sÃcÅk­ta-ÓirÃ÷ $ Óanai÷ pak«a-sthairyÃd divi mas­ïa-cakrÃk­ti-gati÷ & cirÃc cillas tiryak-tvaritataram ÃhÃra-nipuïo % nipatyaivÃkasmÃc cala-caraïa-mÆrdhaæ prapatati // VidSrk_11.8 *(273) // dÆrotpuccha÷ salaya-caraïo lamba-lolat-patattÆ÷ $ kaïÂenoccair mada-kala-ruta-stoka-vÃcÃla-ca¤cu÷ & har«ÃÓrÆrmi-stimita-nayana-nyasta-sotkaïÂha-d­«Âe÷ % kaæcit kÃlaæ naÂati nikaÂe kha¤jarÅÂa÷ priyÃyÃ÷ // VidSrk_11.9 *(274) // manovinodasyÃmÅ | (Skmsa.u.ka. 1321) toyÃntar-lÅna-mÅna-pracaya-vicaya-navyÃp­ta-troÂi-koÂi- $ prÃg-bhÃga-prahva-kaÇkÃvali-dhavala-ruca÷ paryaÂat-kha¤jarÅÂÃ÷ & kÆjat-kÃdambarÃjÅ-pihita-parisarÃ÷ ÓÃradÅnÃæ nadÅnÃæ % tÅrÃntà ma¤ju-gu¤jan-mada-kalakuraba-Óreïaya÷ prÅïayanti // VidSrk_11.10 *(275) // tÅk«ïaæ ravis tapati nÅca ivÃcirìhya÷ $ Ó­Çgaæ rurus tyajati mitram ivÃk­taj¤a÷ & toyaæ prasÅdati muner iva dharma-cintà % kÃmÅ daridra iva Óo«am upaiti paÇka÷ // VidSrk_11.11 *(276) // bhÃsasya (Skmsa.u.ka. 1313, Svsu.Ã. 1821, SpdÓÃ.pa. 3907, SmvsÆ.mu. 62.3) saætÃpinÅ sama-dahaæsa-kalÃbhilÃpà $ prÃleya-dhÃma-dhavalÃmbaram ÃdadhÃnà & ÃpÃï¬u-pÅvara-payodharam udvahantÅ % kÃcid vadhÆr virahiïÅva Óarad vibhÃti // VidSrk_11.12 *(277) // Óanai÷ ÓÃntÃkÆtÃ÷ sita-kala-dhara-ccheda-pulinÃ÷ $ purastÃd ÃkÅrïÃ÷ kala-virutibhi÷ sÃrasa-kulai÷ & citÃÓ citrÃkÃrair niÓi vikacana-k«atra-kumudair % nabhasta÷ syandante sarita iva dÅrghà daÓa diÓa÷ // VidSrk_11.13 *(278) // ÃpÅna-pravisÃritoru-vikaÂai÷ paÓcÃrdha-bhÃgair gurur $ vellat-pÅvara-kambalÃlasa-rasad-gambhÅra-ghaïÂÃkula÷ & grÃmÃnte«u navÅna-sasya-harite«ÆddÃma-candrÃtapa- % smerÃsu k«aïadÃsu dhena-dhavalÅ-varga÷ parikrÃmati // VidSrk_11.14 *(279) // p­«Âhe«u ÓaÇkha-Óakala-cchavi«u cchadÃnÃæ $ rÃjÅbhir aÇkitam alaktaka-lohitÃbhi÷ & go-rocanÃ-harita-babhru bahi÷ palÃÓam % Ãmodate kumudam ambhasi palvalasya // VidSrk_11.15 *(280) // sÃndra-sthÆla-naloparodha-vi«amÃ÷ ÓaÇkyÃvatÃrÃ÷ pura÷ $ toyottÅrïa-niv­tta-nakra-jaÂhara-k«uïïa-sthalÅ-bÃlukÃ÷ & vyakta-vyÃghra-padÃÇka-paÇkti-nicitonmudrÃrdra-paÇkodarÃs % saætrÃsaæ janayanti ku¤ja-sarita÷ kÃcÃbhahnÅlodakÃ÷ // VidSrk_11.16 *(281) // kasyacit (Skmsa.u.ka. 2047) ik«u-tvak-k«oda-sÃrÃ÷ ÓakaÂa-saraïayo dhÅra-dhÆlÅ-patÃkÃ÷ $ pÃka-svÅkÃra-namre Óirasi niviÓate ÓÆka-ÓÃle÷ ÓukÃlÅ & kedÃrebhya÷ praïÃlai÷ praviÓati ÓapharÅ-paÇktir ÃdhÃram ÃrÃd % accha÷ kacche«u paÇka÷ sukhayati saritÃm ÃtapÃd uk«a-pÃlam // VidSrk_11.17 *(282) // abhinandasya -- sadya÷-snÃtÃnuliptà iva dadhati rucaæ pallavÃ÷ kardamÃÇkÃ÷ $ kacchÃntÃ÷ kÃÓa-tÆlai÷ pavana-vaÓa-gatair me«a-yÆthopameyÃ÷ & nadya÷ pratyagra-tÅropanati-sarabhasai÷ kha¤janai÷ säjanÃk«Ã % haæsÃ÷ kaæsÃri-deha-tvi«i gagana-tale ÓaÇkha-ÓobhÃæ vahanti // VidSrk_11.18 *(283) // haæsÃnÃæ ninade«u yai÷ kavalitair Ãsajyate kÆjatÃm $ anya÷ ko 'pi ka«Ãya-kaïÂha-luÂhanÃd Ãghargharo nisvana÷ & te saæpraty akaÂhora-vÃraïa-vadhÆdantÃÇkura-spardhino % niryÃtÃ÷ kamalÃkare«u bisinÅ-kandÃgrima-granthaya÷ // VidSrk_11.19 *(284) // kamalÃyudhasya (dhva. 4.7, Skmsa.u.ka. 1309) varÃhÃnÃk«eptuæ kalama-kavala-pratyabhimukhÃn $ idÃnÅæ sÅmÃna÷ prati vihita-ma¤cÃ÷ svapatibhi÷ & kapotai÷ potÃrthaæ k­ta-nivi¬a-nŬà viÂapina÷ % ÓivÃbhir valmÅkÃ÷ khara-nakhara-khÃtodara-m­da÷ // VidSrk_11.20 *(285) // ÓatÃnandasya (Skmsa.u.ka. 1312) lÃlÃ-kalpais tridaÓa-kariïÃæ dig-vadhÆ-hÃsa-bhÆtair $ adhva-ÓrÃnta-pravahaïa-harit-phena-ÓaÇkÃæ diÓadbhi÷ & vÃtodastai÷ ÓaÓadhara-kalÃ-komalair indra-tÆlair % lÅlottaæsaæ racayitum alaæ kanyakÃ÷ kautukinya÷ // VidSrk_11.21 *(286) // ÓubhÃÇgasya -- hÃra-cchÃyÃæ vahati kucayor antarÃle m­ïÃlÅ $ karïopÃnte nava-kuvalayair acyuta÷ karïikÃrtha÷ & yà sÅmante maïibhir aruïai÷ sà cchavir bandhu-jÅvair % veÓa÷ ÓobhÃæ diÓati paramÃm Ãrtava÷ ÓÃli-gopyÃ÷ // VidSrk_11.22 *(287) // madhuÓÅlasya -- dÆrÃpÃya-prakaÂa-viÂapÃ÷ paryaÂat-kha¤jarÅÂa- $ krÃnta-prÃntÃ÷ prasabha-vilasad-rÃjahaæsÃvataæsÃ÷ & adyÃnandaæ dadhati vicarac-cakravÃkopaca¤cu- % grÃsa-trÃsa-pracala-Óaphara-smera-nÅrÃs taÂinya÷ // VidSrk_11.23 *(288) // ¬imbokasya (Skmsa.u.ka. 1319) unmagna-ca¤cala-vanÃni vanÃpagÃnÃm $ ÃÓyÃnasaikata-taraÇga-paramparÃïi & nimnÃvaÓi«Âa-salilÃni mano haranti % rodhÃæsi haæsa-pada-mudrita-kardamÃni // VidSrk_11.24 *(289) // vyÃlÅ-vimarda-vigalaj-jala-koÂarÃïi $ ÓÃkhÃ-vilambi-m­ta-Óaivala-kandalÃni & dÆrÅbhavanti saritÃæ taÂa-kÃnanÃni % pÆrva-pravÃha-mahimÃnam udÃharanti // VidSrk_11.25 *(290) // ÓubhÃÇgasya -- t­ïa-rÃja-pÃka-saurabha-sugandhaya÷ pariïatÃÓavo divasÃ÷ /* Ãdya-kulopanimantraïa-suhita-dvija-du÷saho«mÃïa÷ // VidSrk_11.26 *(291) //* yogeÓvarasya -- ìhyÃn nivÃpalambho niketa-gÃmÅ ca picchila÷ panthÃ÷ /* dvayam Ãkulayati ceta÷ skandhÃvÃra-dvijÃtÅnÃm // VidSrk_11.27 *(292) //* vÃgurasya -- || iti Óarad-vrajyà || ||11|| ___________________________________________________________________ 12. tato hemanta-vrajyà yÃtrÃ-lagnaæ tuhina-marutÃæ bÃndhava÷ kunda-lak«yÃ÷ $ kÃlaæ so 'yaæ kamala-sarasÃæ saæpada÷ kÃla-dÆta÷ & nidrÃ-vyÃjÃj ja¬ima-vidhurà yatra gìhe 'pi mantau % vÃmÃ÷ kaïÂha-graham aÓithilaæ preyasÃm Ãdriyante // VidSrk_12.1 *(293) // kasyacit (Srkm 1326) agre ÓyÃmala-bindu-baddha-tilakair madhye 'pi pÃkÃnvaya- $ prau¬hÅ-bhÆta-paÂola-pÃÂalatarair mÆle manÃg babhrubhi÷ & v­nte karkaÓa-kÅra-piccha-haribhi÷ sthÆlai÷ phalair bandhurÃ÷ % saæpraty utsukayanti kasya na mana÷ pÆga-drumÃïÃæ chaÂÃ÷ // VidSrk_12.2 *(294) // dalÃnÃæ mÆle«u stimita-patitaæ kesara-raja÷ $ samÅro nedÃnÅæ harati haritÃla-dyuti-haram & kumudvatyÃ÷ ko«e madhu ÓiÓira-miÓraæ madhuliho % lihanti pratyÆ«e virasa-virasaæ manda-rucaya÷ // VidSrk_12.3 *(295) // ÃvÃti sphuÂita-priyaÇgu-surabhir nÅhÃra-vÃri-cchalÃt $ svacchandaæ kamalÃkare«u vikiran pracchanna-vahni-cchaÂÃ÷ & prÃta÷ kunda-sam­ddhi-darÓana-rasa-prÅti-prakar«ollasan- % mÃlÃkÃra-vadhÆ-kapola-pulaka-sthairya-k«amo mÃruta÷ // VidSrk_12.4 *(296) // garvÃyante palÃlaæ prati pathika-Óatai÷ pÃmarÃ÷ stÆyamÃnà $ gopÃn go-garbhinÅnÃæ sukhayati bahalo rÃtri-romantha-bëpa÷ & prÃta÷ p­«ÂhÃvagìha-prathama-ravi-rucir grÃma-sÅmopaÓalye % Óete siddhÃrtha-pu«pa-cchadana-cita-hima-klinna-pak«mà mahok«a÷ // VidSrk_12.5 *(297) // yogeÓvarasya (Skmsa.u.ka. 1327) kaÂu-madhurÃïy Ãmodai÷ parïair utkÅrïa-patra-bhaÇgÃni /* damanaka-vanÃni saæprati kÃï¬air ekÃnta-pÃï¬Æni // VidSrk_12.6 *(298) //* laghuni t­ïa-kuÂÅre k«etra-koïe yavÃnÃæ $ nava-kalama-palÃla-srastare sopadhÃne & pariharati su«uptaæ hÃlika-dvandvam ÃrÃt % stana-kalaÓa-maho«mÃbaddha-rekhas tu«Ãra÷ // VidSrk_12.7 *(299) // bhavabhÆte÷ (Drda.rÆ. 4.22, Svsu.Ã. 1840, Skmsa.u.ka. 1336, SpdÓÃ.pa. 3922, SmvsÆ.mu. 63.15) k«etropÃnta-palÃyamÃna-ÓaÓaka-dvandvaæ parÅk«yÃparÃn $ ÃhÆyÃtirasena kar«aka-janÃn Ãbaddha-kolÃhalÃ÷ & hastÃropita-dÃtra-rajju-lagu¬air v­ddhair av­ddhai÷ saha % tyaktvà ÓÃli-cikarti«Ãm ita ito dhÃvanty amÅ pÃmarÃ÷ // VidSrk_12.8 *(300) // kasyacit (Skmsa.u.ka. 1340) k­tvà p­«Âhatare paÂac-caram atha jyoti÷-prataÇkÃÇkayo÷ $ Ærvor antarayor ni«edu«i karau k­tvà kukÆlÃnale & pÃrÓvau kampa-ja¬au pidhÃya kaphaïi-dvandvena romäcità % prÃtar no na ca sÃyam adya jaratÅ gehodaraæ mu¤cati // VidSrk_12.9 *(301) // vaiÓyasya -- dhÆma-prÃya÷ prati-muhur atik«obhanodvÃnta-tejÃ÷ $ kÃrÅ«Ãgni÷ satatam ­tunà sevyatÃæ nÅyamÃna÷ & bÃhu-k«epÃt stana-parisarÃd asta-lÅlÃæÓukÃbhi÷ % gho«a-strÅbhir divasa-viratau bhÃti nirviÓyamÃna÷ // VidSrk_12.10 *(302) // Ãbhogina÷ kim api saæprati vÃsarÃnte $ saæpanna-ÓÃli-khala-pallavitopaÓalyÃ÷ & grÃmÃs tu«Ãra-bhara-bandhura-gomayÃgni- % dhÆmÃvalÅ-valaya-mekhalino haranti // VidSrk_12.11 *(303) // abhinandasya (Skmsa.u.ka. 1351) mÆle harinti kiæcit pÃrÓve pÅtÃni lohitÃny agre /* madhura-surabhÅïi saæpraty agìha-pÃkÃni badarÃïi // VidSrk_12.12 *(304) //* tasyaiva -- bhadraæ te sad­Óaæ yad-adhvaga-Óatai÷ kÅrti-stavodghu«yate $ sthÃne rÆpam anuttamaæ suk­tinà dÃnena karïo jita÷ & ity Ãlokya ciraæ d­Óà k­païayà dÆrÃgatena stuta÷ % pÃnthenaika-palÃla-mu«Âi-rucinà garvÃyate hÃlika÷ // VidSrk_12.13 *(305) // yogeÓvarasya (Sksa.ka.Ã. 3.8, Skmsa.u.ka. 1338, SpdÓÃ.pa. 581, SmvsÆ.mu. 96.2) iti hemanta-vrajyà ||12|| ___________________________________________________________________ (13) 13. tata÷ ÓiÓira-vrajyà kundasyÃpi na pÆjana-vyatikare nÃpy Ãtmano maï¬ane $ vyÃpÃre 'pi tathà praheïaka-vidher nÃrghanti baddhÃdarÃ÷ & nÃrya÷ kunda-caturthikÃ-mahasam ÃrambhÃbhi«eke yathà % hÆtÃnaÇgam ulÆlu-kÃkala-ravai÷ prÅïanti yÆnÃæ mana÷ // VidSrk_13.1 *(306) // durlak«yà syÃd damanaka-vane dhÆma-dhÆmre patantÅ $ kÃrÅ«Ãgne÷ paÂamaya-g­hà vÃma-lÅlÃæ tanoti & prÃdurbhÃvaæ tirayati raver adhvagÃnÃm idÃnÅæ % sarvÃÇgÅïaæ diÓati palitaæ lomalagnà himÃnÅ // VidSrk_13.2 *(307) // pÆ«Ã prÃtar gagana-pathika÷ prasthita÷ pÆrva-ÓailÃt $ sÆcÅ-bhedya-prabala-mahikÃ-jÃla-kanthÃv­tÃÇga÷ & rÃtriæ sarvÃæ hutavaha-pari«vaÇga-bhÃjo 'pi manye % jìyÃbaddhÃn tvarayitum ayaæ drÃÇ na Óaknoti pÃdÃn // VidSrk_13.3 *(308) // pÃnthasyÃrÃt k«aïam iva gater mandimÃnaæ diÓanti $ pratyÆ«e«u pratanu-salilodgÅrïa-bëpa-pravÃhÃ÷ & vÃrÃæ pÆrïà iva sacakità vÃra-pÃrÅïa-d­«Âer % dÆrottÃnà api ÓikhariïÃæ nirjhara-droïi-mÃrgÃ÷ // VidSrk_13.4 *(309) // dÆra-pro«itakair avÃkara-parÅhÃsÃ÷ sva-kÃntÃÓmasu $ prÃleya-snapite«u mukta-salilotpÃda-sp­hÃ-kelaya÷ & k«Åyante suratÃntare 'pi na d­ÓÃæ pÃtrÅk­tÃæ kÃmibhi÷ % saubhÃgyÃpagamÃd ivendu-mahasÃæ lÃvaïya-ÓÆnyÃ÷ Óriya÷ // VidSrk_13.5 *(310) // haæsair jarjara-rÆk«a-pak«a-malinair naktaæ divÃntar-bahis $ ti«Âhadbhi÷ parivÃrya bandhubhir iva snigdhai÷ k­tÃvek«aïam & pratyÃsÅdati vallabhe jalaruhÃæ k«ÃmÃyamÃïa-dyutau % bëpÃn ujjhati vÃri vÃri-ruhiïÅ-nÃÓÃd ivopÃrjitÃn // VidSrk_13.6 *(311) // dhanyÃnÃæ nava-pÆga-pÆrita-mukha-ÓyÃmÃÇganÃliÇgan- $ prÃptÃneka-sukha-pramoda-vapu«Ãæ ramyas tu«ÃrÃgama÷ & asmÃkaæ tu vidÅrïa-daï¬ita-paÂÅ-pracchÃditodghÃÂita- % kro¬a-svÅk­ta-jÃnu-vepathumatÃæ ceta÷ paraæ sÅdati // VidSrk_13.7 *(312) // kasyacit (Skmsa.u.ka. 1346) kampante kapayo bh­Óaæ jala-k­Óaæ gojÃvikaæ glÃyati $ Óvà cullÅkuharodaraæ k«aïam api k«ipto 'pi naivojjhati & ÓÅtÃrti-vyasanÃtura÷ punar ayaæ dÅno jana÷ kÆrvavat % svÃny aÇgÃni ÓarÅra eva hi nije nihnotum ÃkÃÇk«ati // VidSrk_13.8 *(313) // lak«mÅdharasya (Sksa.ka.Ã. 3.10, Skmsa.u.ka. 1349 ÓatÃnandasya, SmvsÆ.mu. 63.17) idÃnÅm arghanti prathama-kalama-ccheda-mudità $ navÃgrÃnna-sthÃle parimala-muco hÃlika-g­hÃ÷ & uda¤cad-dor-vallÅ-valita-valayÃbhir yuvatibhir % g­hÅta-protk«ipta-bhramita-mas­ïodÅrïa-musalÃ÷ // VidSrk_13.9 *(314) // yogeÓvarasya (Skmsa.u.ka. 1337) pÃka-k«Ãma-tilÃ÷ samutsukayituæ ÓaktÃ÷ kapotÃn bhuva÷ $ ÓyÃmatvaæ phala-pŬyamÃna-kusumÃn Ãpadyate sar«apÃn & vÃyur vyasta-Óaïas tu«Ãra-kaïavÃn abhyeti kampa-prada÷ % pÃnthai÷ Óu«ka-vivÃda-baddha-kalahai÷ puïyÃgnir Ãsevyate // VidSrk_13.10 *(315) // tasyaiva (Skmsa.u.ka. 1350) siddhÃrthÃ÷ phala-sÆci-bandha-gurubhir lolanty amÅ pallavair $ ucchindanty adha eva bandhuratayà kolÅ-phalÃny arbhakÃ÷ & pÃka-praÓlatha-patra-ko«a-dalanavyaktÃÇkura-granthayo % ni«ÂhÅvanty api hasta-yantra-kalitÃ÷ puï¬rek«a-ya«Âyo rasam // VidSrk_13.11 *(316) // vÃcaspate÷ (Skmsa.u.ka. 1357) vyathita-vanitÃ-vaktraupamyaæ bibharti niÓÃpatir $ galita-vibhavasyÃjhevÃdya dyutir mas­ïà rave÷ & abhinava-vadhÆ-ro«a-svÃdu÷ karÅ«a-tanÆnapÃd % asarala-janÃÓel«a-krÆras tu«Ãra-samÅraïa÷ // VidSrk_13.12 *(317) // abhinandasya (Skmsa.u.ka. 1347 bhÃsasya) vÃraæ vÃraæ tu«ÃrÃnila-tulita-palÃlo«maïÃæ pÃmarÃïÃæ $ daï¬a-vyÃghaÂÂanÃbhi÷ krama-pihita-rucau bodhyamÃne k­ÓÃnau & uddhÆmair bÅja-ko«occaÂana-paÂu-ravai÷ sar«apa-k«oda-kÆÂai÷ % koïe koïe khalÃnÃæ parisara-sa-kaÂu÷ kÅryate ko 'pi gandha÷ // VidSrk_13.13 *(318) // yogeÓvarasya -- na«Âa-prÃyÃ÷ pralayamahikÃ-ju«Âa-jÅrïai÷ pratÃnair $ bÅjÃny evonmada-para-bh­tÃlocanÃpÃÂalÃni & utpÃkatvÃd vighaÂita-ÓamÅ-ko«a-saædarÓitÃni % vyÃkurvanti sphuÂa-sahacarÅ-vÅrudha÷ k­«ïalÃnÃm // VidSrk_13.14 *(319) // sÃvarïe÷ -- Óuka-snigdhai÷ patrair yuvati-kara-dÅrghai÷ kiÓalayai÷ $ phalinyo rÃjante hima-samaya-saævardhita-ruca÷ & manoj¤Ã ma¤jaryo harita-kapiÓai÷ pÃæsu-mukulai÷ % sphuÂanti pratyaÇgaæ paÂu-parimalÃhÆta-madhupÃ÷ // VidSrk_13.15 *(320) // ÓatÃnandasya -- mëÅïaæ mu«itaæ yave«u yavasa-ÓyÃmà cchavi÷ ÓÅryate $ grÃmÃntÃÓ ca masÆra-dhÆsara-bhuva÷ smeraæ yamÃnÅ-vanam & pu«pìhyÃ÷ Óata-pu«pikÃ÷ phala-bh­ta÷ siddhyanti siddhÃrthakÃ÷ % snigdhÃ÷ vÃstuka-vÃstava÷ stavakita-stambà ca kustumbinÅ // VidSrk_13.16 *(321) // ÓubhÃÇgasya (Skmsa.u.ka. 1356, ÓubhÃÇkasya) pura÷ pÃï¬u-prÃyaæ tad-anu kapilimnà k­ta-padaæ $ tata÷ pÃkotsekÃd aruïa-guïa-saæsargita-vapu÷ & Óanai÷ Óo«Ãrambhe sthapuÂa-nija-vi«kambha-vi«amaæ % vane vÅtÃmodaæ badaram arasatvaæ kalayati // VidSrk_13.17 *(322) // || iti ÓiÓira-vrajyà || ||13|| ___________________________________________________________________ 14. tato madana-vrajyà ayaæ sa bhuvana-traya-prathita-saæyamÅ ÓaÇkaro $ bibharti vapu«Ãdhunà viraha-kÃtara÷ kÃminÅm & anena kila nirjità vayam iti prayÃyÃ÷ karaæ % kareïa parilÃlaya¤ jayati jÃta-hÃsa÷ smara÷ // VidSrk_14.1 *(323) // nÅlapaÂahasya | (Skmsa.u.ka. 468) bhrÆ-ÓÃrÇgÃk­«Âa-muktÃ÷ kuvalaya-madhupa-stoma-lak«mÅ-mu«o ye $ k«epÅyÃ÷ k­«ïasÃrà nara-h­daya-bhidas tÃrava-krÆra-ÓalyÃ÷ & te dÅrghÃpÃÇga-puÇkhÃ÷ smita-vi«a-vi«amÃ÷ pak«malÃ÷ strÅ-kaÂÃk«Ã÷ % pÃyÃsur vo 'tivÅryÃs tribhuvana-jayina÷ pa¤cabÃïasya bÃïÃ÷ // VidSrk_14.2 *(324) // manasi kusuma-bÃïair eka-kÃlaæ trilokÅæ $ kusuma-dhanur anaÇgas tìayaty asp­Óadbhi÷ & iti vitata-vicitrÃÓcarya-saækalpa-Óilpo % jayati manasijanmà janmibhir mÃnitÃj¤a÷ // VidSrk_14.3 *(325) // manovinodasya | (Skmsa.u.ka. 464) Óatru÷ kÃraïaæ manmano 'pi bhagavÃn vÃmÃÇga-nityÃÇgana÷ $ svar-lokasya sudhaika-pÃna-ca«ako mitraæ ca tÃrÃ-pati÷ & cumbanto jagatÃæ mana÷ sumanaso marm-asp­Óa÷ sÃyakÃ÷ % dÃrÃ÷ prÅti-ratÅ iti kva mahimà kÃmasya nÃlaukika÷ // VidSrk_14.4 *(326) // manivinodasyÃmÅ -- kula-gurur abalÃnÃæ keli-dÅk«Ã-pradÃne $ parama-suh­d-ananÇgo rohiïÅ-vallabhasya & api kusuma-p­«atkair deva-devasya jetà % jayati suratalÅlÃ-nÃÂikÃ-sÆtra-dhÃra÷ // VidSrk_14.5 *(327) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 1.1, Skmsa.u.ka. 469, SpdÓÃ.pa. 3077, SmvsÆ.mu. 1.25) vande devam anaÇgam eva ramaïÅ-netrotpala-cchadmanà $ pÃÓenÃyata-ÓÃlinà sunivi¬aæ saæyamya loka-trayam & yenÃsÃv api bhasma-lächita-tanur deva÷ kapÃlÅ balÃt % prema-kruddhanagÃtmajÃÇghri-vinati-krŬÃ-vrate dÅk«ita÷ // VidSrk_14.6 *(328) // (Skmsa.u.ka. 466, lalitokasya) sa jayati saækalpa-bhavo rati-mukha-Óata-patra-cumbana-bhramara÷ /* yasyÃnurakta-lalanÃ-nayanÃnta-vilokitaæ vasati÷ // VidSrk_14.7 *(329) //* dÃmodara-guptasya -- aho dhanu«i naipuïyaæ $ manmathasya mahÃtmana÷ & ÓarÅram ak«ataæ k­tvà % bhinatty antargataæ mana÷ // VidSrk_14.8 *(330) // dhanur mÃlà maurvÅ kvaïad-alikulaæ lak«yam abalÃ- $ mano-bhedyaæ Óabda-prabh­taya ime pa¤ca-viÓikhÃ÷ & iyÃæ jetuæ yasya tribhuvanam adehasya vibhava÷ % sa va÷ kÃma÷ kÃmÃn diÓatu dayitÃpÃÇga-vasati÷ // VidSrk_14.9 *(331) // kasyacit | (Svsu.Ã. 82, Skmsa.u.ka. 470) jayati sa mada-lekhocch­Çkhala-prema-rÃmÃ- $ lalita-surata-lÅlÃ-daivataæ pu«pa-cÃpa÷ & tribhuvana-jaya-siddhyai yasya Ó­ÇgÃra-mÆrter % upakaraïam apÆrvaæ mÃlyam indur madhÆni // VidSrk_14.10 *(332) // (Skmsa.u.ka. 463, utpalarÃjasya) yÃcyo na kaÓcana guru÷ pratimà ca kÃntà $ pÆjà vilokana-vigÆhana-cumbanÃni & Ãtmà nivedyam itara-vrata-sÃra-jetrÅæ % vandÃmahe makara-ketana deva dÅk«Ãm // VidSrk_14.11 *(333) // (Skmsa.u.ka. 465, vallanasya) || iti madana-vrajyà || ||14|| ___________________________________________________________________ 15. tato vaya÷-sandhi-vrajyà bhruvo÷ kÃcil lÅlà pariïatir apÆrvà nayanayo÷ $ stanÃbhogo 'vyaktaæ taruïima-samÃrambha-samaye & idÃnÅm bÃlÃyÃ÷ kim am­ta-maya÷ kim madhu-maya÷ % kim Ãnanda÷ sÃk«Ãt dhvanati madhura÷ pa¤cama-laya÷ // VidSrk_15.1 *(334) // vÅryamitrasya | (Skmsa.u.ka. 482 rÃjokasya, SpdÓÃ.pa. 3274, SmvsÆ.mu. 51.7) unnÃlÃlaka-bha¤janÃni kabarÅ-pÃÓe«u Óik«Ã-raso $ dantÃnÃæ parikarma nÅvi-nahanaæ bhrÆ-lÃsya-yogyÃgraha÷ & tiryag-locana-ce«ÂitÃni vacasi cchekokti-saækrÃntaya÷ % strÅïÃæ glÃyati ÓaiÓave pratikalaæ ko 'py e«a keli-krama÷ // VidSrk_15.2 *(335) // vidhatte sollekhaæ katarad iha nÃÇgaæ taruïimà $ tathÃpi prÃgalbhyaæ kim api caturaæ locana-yuge & yad Ãdatte d­ÓyÃd akhilam api bhÃva-vyatikaraæ % mano-v­ttiæ dra«Âu÷ prathayati ca d­Óyaæ prati janam // VidSrk_15.3 *(336) // etau rÃjaÓekharasya -- etad dadhÃti nava-yauvana-nartakasya $ kaÓmÅraja-cchurita-tÃlaka-yugmala-k«mÅm & madhye samucchvasita-v­tti manÃg upÃnte % labdhÃtma-sÅma kuca-ku¬mala-yugmam asyÃ÷ // VidSrk_15.4 *(337) // yauvana-nagarÃrambhe rÃmÃ-h­daya-sthalÅ«u kusume«o÷ /* makara-patÃkeveyaæ rÃjati romÃvalÅ ramyà // VidSrk_15.5 *(338) //* etau la¬ahacandrasya -- calita-ÓiÓu-daÓÃnÃæ yauvanÃrambha-rekhÃ- $ paricaya-paricumbat-prema-kautÆhalÃnÃm & ucita-sahaja-lajjÃ-durbalà bÃlikÃnÃæ % guru-jana-bhaya-bhÃjÃæ ke 'pi te bhrÆ-vilÃsÃ÷ // VidSrk_15.6 *(339) // guïeÓvarasya -- naitat samunnamita-cÆcuka-mudram anta÷- $ saækrÃnta-sÅma-kuca-koraka-cakram asyÃ÷ & saæketitÃÇga-nava-yauvana-nÃÂakasya % kaÓmÅraja-cchurita-nÆtana-kÃæsya-tÃlam // VidSrk_15.7 *(340) // nitamba÷ saævÃdaæ mas­ïa-maïi-vedyà m­gayate $ manÃg gaï¬a÷ pÃï¬ur madhu-mukula-lak«mÅæ tulayati & viÓantyÃs tÃruïyaæ ghus­ïa-ghana-lÃvaïya-payasi % prakÃmaæ pronmajjad vapur api ca tasyà vijayate // VidSrk_15.8 *(341) // udbhinna-stana-ku¬mala-dvayam ura÷ kiæcit kapola-sthalÅæ $ limpaty eva madhÆka-kÃntir adhara÷ saæmugdha-lak«mÅ-maya÷ & pratyÃsÅdati yauvane m­ga-d­Óa÷ kiæ cÃnyad Ãvirbhaval % lÃvaïyÃm­ta-paÇka-lepa-la¬aha-cchÃyaæ vapur vartate // VidSrk_15.9 *(342) // gehÃd bahir virama cÃpalam astu dÆram $ adyÃpi ÓaiÓava-daÓÃ-la¬itÃni tÃni & ÃpyÃyamÃna-jaghana-sthala-pŬyamÃnam % ardhorukaæ truÂati putri tava k«aïena // VidSrk_15.10 *(343) // premÃsaÇgi ca bhaÇgi ca prativaco 'py uktaæ ca guptaæ tathà $ yatnÃd yÃcitam Ãnanaæ prati samÃdhÃne ca hÃne ca dhÅ÷ & ity anyo madhura÷ sa ko 'pi ÓiÓutÃ-tÃruïyayor antare % varti«ïor m­ga-cak«u«o vijayate dvaividhya-mugdho rasa÷ // VidSrk_15.11 *(344) // lak«mÅdharasya -- nitamba÷ svÃæ lak«mÅm abhila«ati nÃdyÃpi labhate $ samantÃt sÃbhogaæ na ca kuca-vibhÃgäcitam ura÷ & d­Óor lÅlÃmudrà sphurati ca na cÃpi sthitimatÅ % tad asyÃs tÃruïyaæ prathamam avatÅrïaæ vijayate // VidSrk_15.12 *(345) // ÓÃridyÆtakathÃkutÆhali manaÓ chekoktiÓik«Ãrati÷ $ nityaæ darpaïapÃïità sahacarÅvargeïa cÃcÃryakam & prau¬hastrÅcaritÃnuv­tti«u raso bÃlyena lajjà manÃk % stokÃrohiïi yauvane m­gad­Óa÷ ko 'py e«a kelikrama÷ // VidSrk_15.13 *(346) // d­«Âi÷ ÓaiÓava-maï¬anà pratikalaæ prÃgalbhyam abhyasyate $ pÆrvÃkÃram uras tathÃpi kucayo÷ ÓobhÃæ navÃm Åhate & no dhatte gurutÃæ tad apy upacitÃbhogà nitamba-sthalÅ % tanvyÃ÷ svÅk­ta-manmathaæ vijayate netraikapeyaæ vapu÷ // VidSrk_15.14 *(347) // ÃkaïÂhÃrpita-ka¤cukäcalam uro hastÃÇgulÅ-mudraïÃ- $ mÃtrÃ-sÆtrita-hÃsyam Ãsyam alasÃ÷ pa¤cÃlikÃ-kelaya÷ & tiryag-locana-ce«ÂitÃni vacasÃæ chekokti-saækrÃntayas % tasyÃ÷ sÅdati ÓaiÓave pratikalaæ ko 'py e«a keli-krama÷ // VidSrk_15.15 *(348) // dor-mÆlÃvadhi-sÆtrita-stanam ura÷ snihyat-kaÂÃk«e d­ÓÃv $ Å«at-tÃï¬ava-paï¬ite smita-sudhÃ-cchekokti«u bhrÆ-late & ceta÷ kandalita-smara-vyatikaraæ lÃvaïyam aÇgair v­taæ % tanvaÇgyÃs taruïimni sarpati Óanair anyaiva kÃcid gati÷ // VidSrk_15.16 *(349) // vÃraæ vÃram anekadhà sakhi mayà cÆta-drumÃïÃæ vane $ pÅta-karïa-darÅ-praïÃla-valita÷ puæskokilÃnÃæ dhvani÷ & tasminn adya puna÷ Óruti-praïayini pratyaÇgam utkampitaæ % tÃpaÓ cetasi netrayos taralimà kasmÃd akasmÃn mama // VidSrk_15.17 *(350) // kasyacit (Skmsa.u.ka. 496) darottÃnaæ cak«u÷ kalita-viralÃpÃÇga-valanaæ $ bhavi«yad-vistÃri-stana-yugala-garbhÃlasam ura÷ & nitambe saækrÃntÃ÷ katipaya-kalà gaurava-ju«o % vapur mu¤cad bÃlyaæ kim api kamanÅyaæ m­ga-d­Óa÷ // VidSrk_15.18 *(351) // kasyacit | (Skmsa.u.ka. 483, SmvsÆ.mu. 51.10) gaïita-garimà Óroïir madhyaæ nibaddha-vali-trayaæ $ h­dayam udayal-lajjaæ sajjac-cirantana-cÃpalam & mukulita-kucaæ vak«aÓ cak«ur manÃg-v­ta-vakrima % krama-parigalad-bÃlyaæ tanvyà vapus tanute Óriyam // VidSrk_15.19 *(352) // bÃlo 'dyÃpi kileti lak«itam alaækartuæ nijair bhÆ«aïai $ rÃmÃbhiÓ ciram udyate h­di lihann icchÃm anicchÃæ vahan & snihyat-tÃram athÃnya-d­«Âi-virahe ya÷ saæmukhaæ vÅk«ito % namra÷ smera-mukhÅ-bhavann iti vaya÷-sandhi-ÓriyÃliÇgita÷ // VidSrk_15.20 *(353) // vallaïasya -- mÃdhyasthyaæ ca samasta-vastu«u paripraÓne Óiro-ghÆrïanaæ $ preyasyÃæ param arpitÃntara-bahir-v­tti-prapa¤ca-krama÷ & kiæ cÃpi sphuÂa-d­«Âi-vibhrama-kalÃ-nirmÃïa-Óik«Ã-rasa÷ % pratyaÇgaæ smara-keli-mudritam aho bÃlà vayo-vibhrame // VidSrk_15.21 *(354) // padbhyÃæ muktÃs tarala-gataya÷ saæÓrità locanÃbhyÃæ $ ÓroïÅ-bandhas tyajati tanutÃæ sevate madhya-deÓa÷ & dhatte vak«a÷ kuca-sacivatÃm advitÅyatvam Ãsyaæ % tad-gÃtrÃïÃæ guïa-vinimaya÷ kalpito yauvanena // VidSrk_15.22 *(355) // rÃjaÓekharasya | (Skmsa.u.ka. 484, SpdÓÃ.pa. 3282, SmvsÆ.mu. 52.4) bÃlyaæ yad asyÃs trivalÅ-taÂinyÃs $ taÂe vina«Âaæ saha cÃpalena & tad-artham utthÃpita-cÃru-caitya- % kalpau stanau pÃï¬utarau taruïyÃ÷ // VidSrk_15.23 *(356) // tadÃtva-pronmÅlan-mradima-ramaïÅyÃt kaÂhinatÃæ $ nicitya pratyaÇgÃd iva taruïa-bhÃvena ghaÂitau & stanau saæbibhrÃïÃ÷ k«aïa-vinaya-vaijÃtya-mas­ïa- % smaronme«Ã÷ ke«Ãm upari na rasÃnÃæ yuvataya÷ // VidSrk_15.24 *(357) // murÃre÷ (anargha-rÃghava.rÃ. 3.7) bhrÆ-lÅlà caturà tribhÃga-valità d­«Âir gatir mantharà $ visrabdhaæ hasitaæ kapola-phalake vaidagdhya-vakraæ vaca÷ & noddi«Âaæ guruïà na bandhu-kathitaæ d­«Âaæ na ÓÃstre kvacid % bÃlÃyÃ÷ svayam eva manmatha-kalÃ-pÃï¬ityam unmÅlati // VidSrk_15.25 *(358) // lÃvaïyÃm­ta-sÃndra-sindhu-laharÅ-saæsiktam asyà vapur $ jÃtas tatra navÅna-yauvana-kalÃ-lÅlÃlatÃ-maï¬apa÷ & tatrÃyaæ sp­haïÅya-ÓÅtalatara-cchÃyÃsu suptotthita÷ % saæmugdho madhu-bÃndhava÷ sa bhagavÃn adyÃpi nidrÃlasa÷ // VidSrk_15.26 *(359) // vÅryamitrasya | (Skmsa.u.ka. 480, bhik«o÷) bhruvir lÅlaivÃnyà dara-hasitam abhyasyati mukhaæ $ d­Óor vakra÷ panthÃs taruïima-samÃrambha-saciva÷ & idÃnÅm etasyÃ÷ kuvalaya-d­Óa÷ pratyaham ayaæ % nitambasyÃbhogo nayati maïi-käcÅm adhikatÃm // VidSrk_15.27 *(360) // rÃjya-pÃlasya -- madhyaæ baddha-vali-trayaæ vijayate ni÷sandhi-bandhonnamad $ vistÃri-stana-bhÃra-mantharam uro mugdhà kapola-Óriya÷ & kiæ cÃmugdha-vilola-nÅraja-d­Óas tÃruïya-puïyÃtither % asyÃ÷ kuÇkuma-paÇka-lepa-na¬aha-cchÃyaæ vapur vartate // VidSrk_15.28 *(361) // vajramu«Âe÷ | (Srkm 490, kasyacit) samastaæ vij¤Ãya smara-narapateÓ cÃru-caritaæ $ caraÓ cak«u÷ karïe kathayitum agÃt satvaram iva & prayÃïaæ bÃlyasya pratipadam abhÆd vigraha-bhara÷ % parispando vÃcÃm api ca kucayo÷ sandhir abhavat // VidSrk_15.29 *(362) // utkhelat-trivalÅ-taraÇga-taralà romÃvalÅ-Óaivala- $ srag-valir yuvatÅ dhruvaæ jana-mano-nirvÃïa-vÃrÃïasÅ & etasyà yad uras-taÂÅ-parisare yad bÃlya-cÃpalyayo÷ % sthÃne yauvana-Óilpi-kalpita-citÃ-caitya-dvayaæ d­Óyate // VidSrk_15.30 *(363) // bhavasya -- stanodbheda÷ kiæcit tyajati tanutÃyÃ÷ paricayaæ $ tathà madhyo bhÃgas trivali-valayebhya÷ sp­hayati & nitambe ca svairaæ vilasati vilÃsa-vyasanità % m­gÃk«yÃ÷ pratyaÇgaæ k­ta-padam ivÃnaÇga-la¬itam // VidSrk_15.31 *(364) // yat pratyaÇgaæ sphuÂam anusaranty Ærmayo vibhramÃïÃæ $ k«obhaæ dhatte yad api bahala÷ snigdha-lÃvaïya-paÇka÷ & unmagnaæ yat sphurati ca manÃk kumbhayor dvandvam etat % tan manye 'syà smara-gaja-yuvà gÃhate h­t-ta¬Ãgam // VidSrk_15.32 *(365) // vidhÆkasya (Skmsa.u.ka. 481) k­ta-nibhaÓataæ ni«krÃmantÅæ sakhÅbhir anÆddh­tÃæ $ katham api haÂhÃd Ãk­«yÃnte paÂasya niveÓitÃm & nava-nidhuvana-krŬÃrambha-prakampa-vivartinÅæ % anubhava-m­dÆ-bhÆta-trÃsÃæ mana÷ smarati priyÃm // VidSrk_15.33 *(366) // smitaæ kiæcin-mugdhaæ tarala-madhuro d­«Âi-vibhava÷ $ parispando vÃcÃm abhinava-vilÃsokti-sarasa÷ & gatÅnÃm Ãrambha÷ kisalayita-lÅlÃ-parimala÷ % sp­ÓantyÃs tÃruïyaæ kim iva na manoj¤aæ m­gad­Óa÷ // VidSrk_15.34 *(367) // asti bhayam asti kautukam asti ca mandÃk«am asti cotkaïÂhà /* bÃlÃnÃæ praïayi-jane bhÃva÷ ko 'py e«a naika-rasa÷ // VidSrk_15.35 *(368) //* pragalbhÃnÃm ante nivasati Ó­ïoti smara-kathÃæ $ svayaæ tat-tac-ce«ÂÃ-Óatam abhinayenÃrpayati ca & sp­hÃm anta÷ kÃnte vahati na samabhyeti nikaÂaæ % yathaiveyaæ bÃlà harati ca tathaiveyam adhikam // VidSrk_15.36 *(369) // anyonyÃntara-nirgatÃÇguli-dala-ÓreïÅ-bhavan-niÓcala- $ granthi-pragrathitaæ kara-dvayam upary uttÃnam Ãvibhratà & seyaæ vibhrama-toraïa-praïayinà j­mbhÃbharottambhite- % noccair bÃhu-yugena Óaæsati manojanma-praveÓotsavam // VidSrk_15.37 *(370) // ÓatÃnandasya -- sa e«a yauvanÃcÃrya÷ $ siddhaye smara-bhÆbhuja÷ & priyÃyÃæ balim uddiÓya % tanoti stana-maï¬alam // VidSrk_15.38 *(371) // bibhratyà vapur unnamat-kuca-yugaæ prÃdurbhavad-vibhramaæ $ bÃlÃyà lasad-aÇga-sandhi-viramad-bÃlyaæ valad-bhrÆ-latam & antar visphurati smaro bahir api vrŬà samunmÅlate % svairaæ locana-vakrimà vilasati ÓrÅ÷ kÃcid ujj­mbhate // VidSrk_15.39 *(372) // rudrasya -- sutanur adhunà seyaæ nimnÃæ svanÃbhim abhÅk«ate $ kalayati parÃv­ttenÃk«ïà nitambasamunnatim & rahasi kurute vÃsoguptau svamadhyakadarthanÃæ % api ca kim api vrŬÃæ krŬÃsakhÅm iva manyate // VidSrk_15.40 *(373) // yad anyonya-prema-pravaïa-yuvatÅ-manmatha-kathÃ- $ samÃrambhe stambhÅbhavati pulakair a¤cita-tanu÷ & tathà manye dhanyaæ parama-surata-brahma-nirataæ % kuraÇgÃk«Å dÅk«Ã-gurum ak­ta ka¤cit suk­tinam // VidSrk_15.41 *(374) // narasiæhasya (Skmsa.u.ka. 505) tarantÅvÃÇgÃni sphurad-amala-lÃvaïya-jaladhau $ prathimna÷ prÃgalbhyaæ stana-jaghanam unmudrayati ca & d­Óor lÅlÃrambhÃ÷ sphuÂam apavadante saralatÃm % aho sÃraÇgÃk«yÃs taruïimani gìha÷ paricaya÷ // VidSrk_15.42 *(375) // rÃjaÓekharasya | (Skmsa.u.ka. 486) gatir mandà sÃndraæ jaghanam udaraæ k«Ãmam atanu÷ $ stanÃbhoga÷ stokaæ vacanam atimugdhaæ ca hasitam & viloka-bhrÆ-vallÅ-calana-laya-lolaæ ca nayanaæ % kva jÃtaæ bÃlÃyÃ÷ kva ca vi«ayam ak«ïor iyam agÃt // VidSrk_15.43 *(376) // sudokasya -- haratitarÃæ jana-h­dayaæ kalikopagatà latà ca dayità ca /* yadi punar atanu-ÓilÅmukha-samÃkulà kiæ na paryÃptam // VidSrk_15.44 *(377) //* gobhaÂasya -- dh­tam iva pura÷ paÓcÃt kaiÓcit praïunnam ivollasat- $ pulakam iva yat prÃptocchvÃsa-vyudasta-mitho 'ntaram & atigata-sakhÅ-hastonmÃna-kramaæ divasa-kramair % idam anubhavad-vächÃ-pÆrti-k«amarddhi kuca-dvayam // VidSrk_15.45 *(378) // stana-taÂam idam uttuÇgaæ nimno madhya÷ samunnataæ jaghanam /* iti vi«ame hariïÃk«yà vapu«i nave ka iha na skhalati // VidSrk_15.46 *(379) //* mÃtrÃ-nartana-paï¬ita-bhru vadanaæ kiæcit-pragalbhe d­Óau $ stokodbheda-niveÓita-stanam uro madhyaæ daridrÃti ca & asyà yaj jaghanaæ ghanaæ ca kalayà pratyaÇgam eïÅd­Óa÷ % satyaÇkÃra iva smaraika-suh­dà tad yauvanenÃrpitam // VidSrk_15.47 *(380) // rÃjaÓekharasya -- ayi purÃri parunmalayÃnilà vavur amÅ jagur eva ca kokilÃ÷ /* kalamalotkalitaæ tu na me mana÷ sakhi babhÆva v­thaiva yathai«ama÷ // VidSrk_15.48 *(381) //* utpalarÃjasya -- skhalati vayasi bÃle nirjite rÃjanÅva $ sphurati rati-nidhÃne yauvane jetarÅva & mada-madana-viv­ddhi-spardhayevÃbalÃnÃæ % kim api vapu«i lÅlÃ-ku¬malÃni sphuÂanti // VidSrk_15.49 *(382) // d­«Âyà varjitam Ãrjavaæ samatayà dattaæ payo vak«ase $ k«ÅïÃyur gati«u tvarà smitam api bhrÆ-lÃsya-lÅlÃ-sakham & satyà na prak­tau gura÷ ÓiÓutayà prasthÃna-dattÃrghayà % kÃpy anyà hariïÅ-d­Óa÷ pariïati÷ kandarpa-mudrÃÇkità // VidSrk_15.50 *(383) // rÃjaÓekharasya -- || iti vaya÷-sandhi-vrajyà || ||15|| ___________________________________________________________________ 16. tato yuvativarïana-vrajyà yÃsÃæ saty api sad-guïÃnusaraïe do«Ãnubandha÷ sadà $ yÃ÷ prÃïÃn varam arpayanti na puna÷ saæpÆrïa-d­«Âiæ priye & atyantÃbhimate 'pi vastuni vidhir yÃsÃæ ni«edhÃtmakas % tÃs trailokya-vilak«aïa-prak­tayo vÃmÃ÷ prasÅdantu va÷ // VidSrk_16.1 *(384) // bibhokasya | (sÃ.da. 3.116, Skmsa.u.ka. 581, SpdÓÃ.pa.. 3079) kaïÂhe mauktika-mÃlikà stana-taÂe kÃrpÆra-madhyaæ raja÷ $ sÃndraæ candanam aÇgake valayità pÃïau m­ïÃlÅ-latà & tanvÅ naktam iyaæ cakÃsti ÓucinÅ cÅnÃæÓuke bibhratÅ % ÓÅtÃæÓor adhidevateva galità vyomÃgram Ãrohita÷ // VidSrk_16.2 *(385) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 3.16, Skmsa.u.ka. 1019) lÅlÃ-skhalac-caraïa-cÃru-gatÃgatÃni $ tiryag-vivartita-vilocana-vÅk«itÃni & vÃma-bhruvÃæ m­du ca ma¤ju ca bhëitÃni % nirmÃyam Ãyudham idaæ makara-dhvajasya // VidSrk_16.3 *(386) // d­«Âà käcana-ya«Âir adya nagaropÃnte bhramantÅ mayà $ tasyÃm adbhutam padmam ekam aniÓaæ protphullam Ãlokitam & tatrobhau madhupau tathopari tayor eko«ÂamÅ-candramÃs % tasyÃgre paripu¤jitena tamasà naktaæ divaæ sthÅyate // VidSrk_16.4 *(387) // tasyaiva (Skmsa.u.ka. 492) madhye hema-lataæ kapittha-yugalaæ prÃdurbabhÆva krama- $ prÃptau tÃla-phala-dvayaæ tad anu tan ni÷sandhi bhÃva-sthitam & paÓcÃd tulya-samunnati-vyatikaraæ sauvarïa-kumbha-dvayÃ- % kÃreïa sphuÂam eva tat-pariïataæ kvedaæ vadÃmodbhutam // VidSrk_16.5 *(388) // vittokasya (Skmsa.u.ka. 491, vetokasya) smita-jyotsnÃ-liptaæ m­gamada-masÅ-patra-hariïaæ $ mukhaæ tan-mugdhÃyà harati hariïÃÇkasya la¬itam & kva candre saundaryaæ tad-adhara-ruci÷ sÃtiÓayinÅ % kva bÃlÃyÃs te kva caÂula-kaÂÃk«Ã naya-mu«a÷ // VidSrk_16.6 *(389) // yÃgokasya -- ÃÓcaryam Ærjitam idaæ kim u kiæ madÅyaÓ $ citta-bhramo yad ayam indur anambare 'pi & tatrÃpi kÃpi nanu citra-parampareyam % ujj­mbhitaæ kuvalaya-dvitayaæ yad atra // VidSrk_16.7 *(390) // ÓrÅhar«apÃla-devasya -- nija-nayana-pratibimbair ambuni bahuÓa÷ pratÃrità kÃpi /* nÅlotpale 'pi vim­Óati karam arpayituæ kusumalÃvÅ // VidSrk_16.8 *(391) //* dharaïÅdharasya | (Skmsa.u.ka. 822, SmvsÆ.mu. 67.13, SdsÃ.da. 8.19) yauvana-Óilpi-sukalpita-nÆtana-tanu-veÓma viÓati rati-nÃthe /* lÃvaïya-pallavÃÇgau maÇgala-kalaÓau stanÃv asyÃ÷ // VidSrk_16.9 *(392) //* ekam eva baliæ baddhvà $ jagÃma harir unnatim & asyÃs trivali-bandhena % saiva madhyasya namratà // VidSrk_16.10 *(393) // romÃvalÅ kanaka-campaka-dÃma-gauryà $ lak«mÅæ tanoti nava-yauvana-saæbh­ta-ÓrÅ÷ & trailokya-labdha-vijayasya manobhavasya % saurvarïa-paÂÂa-likhiteva jaya-praÓasti÷ // VidSrk_16.11 *(394) // kasyacit | (Skmsa.u.ka. 856) d­Óà dagdhaæ manasijaæ $ jÅvayanti d­Óaiva yÃ÷ & virÆpÃk«asya jayinÅs % tÃ÷ stuve vÃma-locanÃ÷ // VidSrk_16.12 *(395) // rÃjaÓekharasya | (Skmsa.u.ka. 582, Vsbvi.ÓÃ.bha. 1.2, Sv.su.Ã. 1309, SpdÓÃ.pa. 3078, SmvsÆ.mu. 37.2) so 'yam abhyudita÷ paÓya $ priyÃyà mukha-candramÃ÷ & yasya pÃrvaïa-candreïa % tulyataiva hi lächanam // VidSrk_16.13 *(396) // vidhÃyÃpÆrva-pÆrïendum $ asyà mukham abhÆd dhruvam & dhÃtà jinÃsanÃmbhoja- % vinimÅlana-du÷sthita÷ // VidSrk_16.14 *(397) // ÓrÅhar«a-devasya -- maikaæ tama÷-stabakam Ærdhvam apÃk­thÃs tvam $ eïaæ tyajÃsya vimale nayane g­hÃïa & lolÃlakaæ tarala-vÅk«itam ÃyatÃk«yÃ÷ % sÃk«Ãn mukhaæ yadi bhavÃn anukartu-kÃma÷ // VidSrk_16.15 *(398) // etasmin avadÃta-kÃntini kuca-dvandve kuraÇgÅ-d­Óa÷ $ saækrÃnta-pratibimbam aindavam idaæ dvedhà vibhaktaæ vapu÷ & Ãnandottaralasya pu«pa-dhanu«as tat-kÃla-n­tyotsava- % prÃpti-prodyata-kÃæsya-tÃla-yugala-prÃyaæ samÃlokyate // VidSrk_16.16 *(399) // vasukalpasya -- ghanÃv ÆrÆ tasyà yadi yadi vidagdho 'yam adhara÷ $ stana-dvandvaæ sÃndraæ yadi yadi mukhÃbjaæ vijayate & hatau rambhÃ-stambhau hatam ahaha bandhÆka-kusumaæ % hatau hemna÷ kumbhÃv ahaha vihata÷ pÃrvaïa-ÓaÓÅ // VidSrk_16.17 *(400) // yad api vibudhai÷ sindhor anta÷ kathaæcid upÃrjitaæ $ tad api sakalaæ cÃru-strÅïÃæ mukhe«u vibhÃvyate & sura-sumanasa÷ ÓvÃsÃmode ÓaÓÅ ca kapolayor % am­tam adhare tiryag-bhÆte vi«aæ ca vilocane // VidSrk_16.18 *(401) // lak«mÅdharasya | (Skmsa.u.ka. 836, SmvsÆ.mu. 53.31) tarala-nayanà tanvaÇgÅyaæ payodhara-hÃriïÅ $ racana-paÂunà manye dhÃtrà ÓaÓi-drava-nirmità & bhavatu mahimà lÃvaïyÃnÃm ayaæ katham anyathà % vigalita-tanur lekhÃÓe«a÷ kathaæ ca niÓÃkara÷ // VidSrk_16.19 *(402) // suvarïarekhasya -- so 'naÇga÷ kusumÃni pa¤ca viÓikhÃ÷ pu«pÃïi bÃïÃsanaæ $ svacchanda-cchidurà madhuvratamayÅ paÇktir guïa÷ kÃrmuke & etat-sÃdhana utsaheta sa jagaj jetuæ kathaæ manmathas % tasyÃmogham amÆr bhavanti nahi ced astraæ kuraÇgÅ-d­Óa÷ // VidSrk_16.20 *(403) // amara-siæhasya | (Skmsa.u.ka. 583) gurutÃæ jaghana-stanayo÷ sra«Âur mu«Âyonnamayya tulitavata÷ /* magnÃÇguli-sandhi-traya-nirgata-lÃvaïya-paÇktilà trivalÅ // VidSrk_16.21 *(404) //* asÃraæ saæsÃraæ parimu«ita-ratnaæ tribhuvanaæ $ nirÃlokaæ lokaæ maraïa-Óaraïaæ bÃndhava-janam & adarpaæ kandarpaæ jana-nayana-nirmÃïam aphalaæ % jagaj jÅrïÃraïyaæ katham asi vidhÃtuæ vyavasita÷ // VidSrk_16.22 *(405) // bhavabhÆte÷ (mÃ.mÃ. 5.30) tvad-gaï¬a-sthala-pÃï¬u dehi lavalaæ dehi tvad-o«ÂhÃruïaæ $ bimbaæ dehi nitambini tvad-alaka-ÓyÃmaæ ca me jÃmbavam & ity ak«uïïa-manoj¤a-cÃÂu-janita-vrŬa÷ purandhrÅ-janà % dhanyÃnÃæ bhavane«u pa¤jara-Óukair ÃhÃram abhyarthyate // VidSrk_16.23 *(406) // kasyacit | (Skmsa.u.ka. 1178, vÃkkÆÂasya) dÆrvÃ-ÓyÃmo jayati pulakair e«a kÃnta÷ kapola÷ $ kastÆrÅbhi÷ kim iha likhito drÃvi¬a÷ patra-bhaÇga÷ & pratyagrÃïi priya-kara-ruha-krŬitÃny eva mugdhe % ÓobhÃ-bhäji stana-kalaÓayos tanvi hÃro 'pi bhÃra÷ // VidSrk_16.24 *(407) // jana÷ puïyair yÃyÃj jaladhi-jala-bhÃvaæ jala-mucaæ $ tathÃvasthaæ cainaæ vidadhati Óubhai÷ Óukti-vadane & tatas tÃæ Óreyobhi÷ pariïatim asau vindati yayà % ruciæ tanvan pÅna-stani h­di tavÃyaæ vilasati // VidSrk_16.25 *(408) // acalasiæhasya acala-siæhasya -- na nÅlÃbjaæ cak«u÷ sarasiruham etan na vadanaæ $ na bandhÆkasyedaæ mukulam adharas taddyuti-dhara÷ & mamÃpy e«Ã bhrÃnti÷ prathamam abhavad bh­Çga kim u te % k­taæ yatnair ebhyo virama viramety a¤jalir ayam // VidSrk_16.26 *(409) // rÃjaÓekharasya | (Srk sa.u.ka. 955) manasija-vijayÃstraæ netra-viÓrÃma-pÃtraæ $ tava mukham anukartuæ tanvi vächà dvayoÓ ca & iti janita-virodhÃd bhÆta-kopÃd ivÃyaæ % harati tuhina-raÓmi÷ paÇkajÃnÃæ vikÃÓam // VidSrk_16.27 *(410) // dharmÃkarasya -- ceto-bhuvo racita-vibhrama-saævidhÃnaæ $ nÆnaæ na gocaram abhÆd dayitÃnanaæ va÷ & tat-kÃnti-saæpadam avÃpsyata cec cakorÃ÷ % pÃnotsavaæ kim akari«yata candrikÃsu // VidSrk_16.28 *(411) // yad gÅyate jagati Óastra-hatà vrajanti $ nÆnaæ surÃlayam iti sphuÂam etad adya & sÆcyagra-mÃtra-parikhaï¬ita-vigraheïa % prÃptaæ yata÷ stana-taÂaæ tava ka¤cukena // VidSrk_16.29 *(412) // anena kumbha-dvaya-saæniveÓa- $ saælak«yamÃïena kuca-dvayena & unmajjatà yauvana-vÃraïena % vÃpÅva tanvaÇgi taraÇgitÃsi // VidSrk_16.30 *(413) // bhÃgurasya -- satyaæ Óarai÷ sumanasÃæ h­dayaæ tavaital $ lolÃk«i nirbharam apÆri manobhavena & Ãmodam ulbaïam ak­trimam udvahanti % ÓvÃsÃ÷ svabhÃva-subhagaæ katham anyathaite // VidSrk_16.31 *(414) // sutanu bhava-gabhÅraæ gartam utpÃdya nÃbhÅm $ adha upari nidhÃya stambhikÃæ roma-rÃjÅm & stana-yuga-bhara-bhaÇgÃÓaÇkiteneva dhÃtrà % trivali-valaya-baddhaæ madhyam ÃlokayÃma÷ // VidSrk_16.32 *(415) // muhu÷ Óastra-cchedair muhur asama-pëÃïa-ka«aïair $ muhur jyoti÷-k«epai÷ payasi paritÃpai÷ pratimuhu÷ & tad evaæ tanvaÇgyÃ÷ katham api nitamba-sthalam idaæ % mayà labdhaæ puïyair iti raïati käcÅ-parikara÷ // VidSrk_16.33 *(416) // guïa-v­ddhir varïa-lopa-dvandva-nipÃtopasarga-saækÅrïà /* durghaÂa-paÂavÃkyÃrthà vyÃkaraïa-prakriyevÃsau // VidSrk_16.34 *(417) //* nayana-cchalena sutanor vadana-jite ÓaÓini kula-vibhau krodhÃt /* nÃsÃnÃla-nibaddhaæ sphuÂitam ivendÅvaraæ dvedhà // VidSrk_16.35 *(418) //* cak«ur mecakam ambujaæ vijayate vaktrasya mitraæ ÓaÓÅ $ bhrÆ-sÆtrasya sanÃbhi manmatha-dhanur lÃvaïya-puïyaæ vapu÷ & rekhà kÃpi rada-cchade ca sutanor gÃtre ca tat kÃminÅæ % enÃæ varïayità smaro yadi sa ced vaidarbhyam abhyasyati // VidSrk_16.36 *(419) // rÃjaÓekharasyaitau -- caï¬ÅÓa-darpa-dalanÃt prabh­ti smarasya $ vÃma-bhruvÃæ vadanam eva hi rÃjadhÃnÅ & ni÷ÓaÇkam aÇkurita-pu«pita-kÃnti-kÃÓe % tatrÃdhunà tuhina-dhÃmni m­gÃÓ caranti // VidSrk_16.37 *(420) // sarokasya -- lÃvaïya-kÃnti-paripÆrita-diÇ-mukhe 'smin $ smere 'dhunà tava mukhe taralÃyatÃk«i & k«obhaæ yad eti na manÃg api tena manye % suvyatam eva jala-rÃÓir ayaæ payodhi÷ // VidSrk_16.38 *(421) // Ãnandavardhanasya -- adhÅrÃk«yÃ÷ pÅna-stana-kalasam Ãskandasi muhu÷ $ kramÃd Æru-dvandvaæ kalayasi ca lÃvaïya-lalitam & bhujÃÓli«Âo har«Ãd anubhavasi hastÃh­ti-kalÃm % aye vÅïÃ-daï¬a prakaÂaya phalaæ kasya tapasa÷ // VidSrk_16.39 *(422) // vÃcaspate÷ | (Skmsa.u.ka. 954) na tÃvad bimbo«Âhi sphuritanavarÃgo 'yam adharo $ na cÃmÅ te dantÃ÷ sudati jita-kundendu-mahasa÷ & imÃæ manye mudrÃm atanutara-sindÆra-subhagÃæ % idaæ muktÃ-ratnaæ madana-n­pater mudritam iva // VidSrk_16.40 *(423) // kamalÃdharasya -- imau rambhÃ-stambhau dvirada-pati-kumbha-dvayam idaæ $ tad etad lÅlÃbjaæ Óarad-am­ta-raÓmi÷ sphuÂam ayam & kim aÇge tanvaÇgyÃ÷ kalayati jagat kÃntam adhikaæ % yad etasyÃæ ÓaÓvat paravaÓam ivonmattam iva ca // VidSrk_16.41 *(424) // janÃnandaÓ candro bhavati na kathaæ nÃma suk­tÅ $ prayÃtovasthÃbhis tis­bhir api ya÷ koÂim iyatÅm & bhruvor lÅlÃæ bÃla÷ Óiryam alika-paÂÂasya taruïo % mukhendo÷ sarvasvaæ harati hariïÃk«yÃ÷ pariïata÷ // VidSrk_16.42 *(425) // vÃmadevasya | (Skmsa.u.ka. 374, murÃre÷; SmvsÆ.mu. 53.33) lÃvaïya-sindhur aparaiva hi keyam atra $ yatrotpalÃni ÓaÓinà saha saæplavante & unmajjati dvirada-kumbha-taÂÅ ca yatra % yatrÃpare kadala-kÃï¬a-m­ïÃla-daï¬Ã÷ // VidSrk_16.43 *(426) // ÓrÅ-vikramÃditya-devasya (Sksa.ka.Ã. 4.102, SmvsÆ.mu. 49.17, Skmsa.u.ka. 494) iyaæ gehe lak«mÅr iyam am­ta-vartir nayanayo÷ $ asÃv asyÃ÷ sparÓo vapu«i balahaÓ candana-rasa÷ & ayaæ kaïÂhe bÃhu÷ ÓiÓira-mas­ïo mauktika-rasa÷ % kim asyà na preyo yadi param asahyas tu viraha÷ // VidSrk_16.44 *(427) // bhavabhÆte÷ | (u.rÃ.ca. 1.38) nitamba-ÓrÅ÷ kaæ na svagata-mita-yÃnaæ janayati $ stanÃbhogo mugdhe h­dayam aparasyÃpi harati & tavÃk«ïo 'pabhra«Âaæ smara-jara-ÓarendÅvara-dalaæ % mukhaæ tad yasyendu÷ prathama-likhana-pro¤chana-padam // VidSrk_16.45 *(428) // vallaïasya -- sa-janmÃnau tulyÃv abhijana-bhuvÃjanma ca saha $ prav­ddhau nÃmnà ca stana iti samÃnÃv udayinau & mitha÷ sÅmÃ-mÃtre yad idam anayor maï¬alavator % rapi spardhà yuddhaæ tad iha hi namasya÷ kaÂinimà // VidSrk_16.46 *(429) // bhÃvaka-devyÃ÷ | (Skmsa.u.ka. 854) Ó­ÇgÃra-druma-ma¤jarÅ sukha-sudhÃ-sarva-sva-nik«epa-bhÆ÷ $ sargÃbhyÃsa-phalaæ vidher madhu-mayÅ vartir jagac-cak«u«Ãm & lÅlÃ-nirjhariïÅ manoja-n­pater lÃvaïya-sindhor iyaæ % velà kasya m­gek«aïà suk­tina÷ saundarya-sÅmÃ-sthalÅ // VidSrk_16.47 *(430) // himÃÇgasya -- kim iyam am­ta-varti÷ kiæ nu lÃvaïya-sindhu÷ $ kim atha nalina-lak«mÅ÷ kiæ nu Ó­ÇgÃra-vallÅ & iti nava-hariïÃk«yÃ÷ kÃntim Ãlokayanto % jagad akhilam asÃraæ bhÃram ÃlocayÃma÷ // VidSrk_16.48 *(431) // smita-jyotsnÃ-dhautaæ sphurad-adhara-patraæ m­gad­ÓÃæ $ mukhÃbjaæ cet pÅtaæ tad alam iha pÅyÆ«a-kathayà & aho moha÷ ko 'yaæ Óatamakha-mukhÃnÃæ sumanasÃæ % yad asyÃrthe 'tyarthaæ jaladhi-mathanÃyÃsam aviÓan // VidSrk_16.49 *(432) // etad locanam utpala-bhrama-vaÓÃt padma-bhramÃd Ãnanaæ $ bhrÃntyà bimba-phalasya cÃjani dadhad vÃmÃdharo vedhasà & tasyÃ÷ satyam anaÇga-vibhrama-bhuva÷ pratyaÇgam ÃsaÇginÅ % bhrÃntir viÓva-s­jo 'pi yatra kiyatÅ tatrÃsmad-Ãder mati÷ // VidSrk_16.50 *(433) // vÅryamitrasya -- ÃnÅla-cÆcuka-ÓilÅmukham udgataika- $ romÃvalÅ-vipula-nÃlam idaæ priyÃyÃ÷ & uttuÇga-saægata-payodhara-padma-yugmaæ % nÃbher adha÷ kathayatÅva mahÃ-nidhÃnam // VidSrk_16.51 *(434) // yan-nÃmÃpi sukhÃkaroti kalayaty urvÅm api dyÃm iva $ prÃptir yasya yad-aÇga-saÇga-vidhinà kiæ yan na nihnÆyate & anta÷ kiæ ca sudhÃ-sapatnam aniÓaæ jÃgarti yad-rÃgiïÃæ % visrambhÃspadam adbhutaæ kim api tat-kÃnteti tattvÃntaram // VidSrk_16.52 *(435) // kasyacit | (Skmsa.u.ka. 584) tanvaÇgyÃ÷ stana-yugmena $ mukhaæ na prakaÂÅk­tam & hÃrÃya guïine sthÃnaæ % na dattam iti lajjayà // VidSrk_16.53 *(436) // bhojyadevasya -- hantu nÃma jagat sarvam $ aviveki kuca-dvayam & prÃpra-Óravaïayor ak«ïor % na muktaæ jana-mÃraïam // VidSrk_16.54 *(437) // dharmakÅrte÷ -- tanvaÇgÅnÃæ stanau d­«Âvà $ Óira÷ kampÃyate yuvà & tayor antara-saælagnÃæ % d­«Âim utpÃÂayann iva // VidSrk_16.55 *(438) // pÃïine÷ -- Óikhariïi kva nu nÃma kiyac ciraæ $ kim abhidhÃnam asÃv akarot tapa÷ & taruïi yena tavÃdhara-pÃÂalaæ % daÓati bimba-phalaæ Óuka-ÓÃvaka÷ // VidSrk_16.56 *(439) // dharma-kÅrte÷ | (Svsu.Ã. 2030, SdsÃ.da. under 4.9, Skmsa.u.ka. 951) yÃtà locana-gocaraæ yadi vidher eïek«aïà sundarÅ $ neyaæ kuÇkuma-paÇka-pi¤jara-mukhÅ tenojjhità syÃt k«aïam & nÃpy ÃmÅlita-locanasya racanÃd rÆpaæ bhaved Åd­Óaæ % tasmÃt sarvam akart­kaæ jagad idaæ Óreyo mataæ saugatam // VidSrk_16.57 *(440) // dharma-kÅrte÷ -- vyarthaæ vilokya kusume«um asuvyaye 'pi $ gaurÅ-patÅk«aïa-Óikhi-jvalito manobhÆ÷ & ro«Ãd vaÓÅkaraïam astram upÃdade yat % sà subhruvÃæ vijayate jagati prati«Âhà // VidSrk_16.58 *(441) // manovinodasya | (Skmsa.u.ka. 585) Ãrabdhe dayitÃ-mukha-pratisame nirmÃtum asmin api $ vyaktaæ janma-samÃna-kÃla-militÃm aæÓu-cchaÂÃæ var«ati & Ãtma-drohiïi rohiïÅ-pariv­¬he paryaÇka-paÇkeruha÷ % saækocÃd atidu÷sthitasya na vidhes tac chilpam unmÅlitam // VidSrk_16.59 *(442) // (SpdÓÃ.pa. 3325) anena rambhoru bhavan-mukhena $ tu«Ãra-bhÃnos tulayà jitasya & Ænasya nÆnaæ paripÆraïÃya % tÃrÃ÷ sphuranti pratimÃna-khaï¬Ã÷ // VidSrk_16.60 *(443) // (SpdÓÃ.pa. 3321) gotre sÃk«Ãd ajani bhagavÃn e«a yat padmayoni÷ $ ÓayyotthÃyaæ yad akhila-maha÷ prÅïayanti dvirephÃn & ekÃgrÃæ yad dadhati bhagavaty u«ïa-bhÃnau ca bhaktiæ % tat prÃpus te sutanu vadanaupamyam ambhoruhÃïi // VidSrk_16.61 *(444) // murÃrer amÅ (SmvsÆ.mu. 74.12) -- ko«a÷ sphÅtatara÷ sthitÃni parita÷ patrÃïi durgaæ jalaæ $ maitraæ maï¬alam ujjvalaæ ciram adho-nÅtÃs tathà kaïÂakÃ÷ & ity Ãk­«Âa-ÓilÅmukhena racanÃæ k­tvà tad atyadbhutaæ % yat-padmena jigÅ«uïÃpi na jitaæ mugdhe tvadÅyaæ mukham // VidSrk_16.62 *(445) // kasyacit | (Skmsa.u.ka. 840, Svsu.Ã. 1523, SpdÓÃ.pa. 3322) sà rÃmaïÅyaka-nidher adhidevatà và $ saundarya-sÃra-samudÃya-niketanaæ và & tasyÃ÷ sakhe niyatam indu-sudhÃm­ïÃla- % jyotsnÃdi kÃraïam abhÆn madanaÓ ca vedhÃ÷ // VidSrk_16.63 *(446) // bhavabhÆte÷ (mÃ.mÃ. 1.24) upaprÃkÃrÃgraæ prahiïu nayane tarkaya manÃg $ anÃkÃÓe ko 'yaæ galita-hariïa÷ ÓÅta-kiraïa÷ & sudhÃ-baddha-grÃsair upavana-cakorair anus­tÃæ % kiran jyotsnÃm acchÃæ nava-lavala-pÃka-praïayinÅm // VidSrk_16.64 *(447) // rÃjaÓekharasya -- candro ja¬a÷ kadala-kÃï¬am akÃï¬a-ÓÅtam $ indÅvarÃïi ca visÆtrita-vibhramÃïi & yenÃkriyanta sutano÷ sa kathaæ vidhÃtà % kiæ candrikÃæ kvacid aÓÅta-ruci÷ prasÆte // VidSrk_16.65 *(448) // ayam api tasyaiva -- alÅka-vyÃmukta-pracura-kabarÅ-bandhanam i«Ãd $ uda¤cad-dor-vallÅ-dvaya-dh­ta-parÅveÓa-nihita÷ & ayaæ j­mbhÃrambha-sphaÂika-Óuci-dantÃæÓu-nicayo % mukhendur gaurÃÇgyà galita-m­ga-lak«mà vijayate // VidSrk_16.66 *(449) // rambhoru k«ipa locanÃrdham abhito bÃïÃn v­thà manmatha÷ $ saædndhattÃæ dhanur ujjhatu k«aïam ito bhrÆ-vallim ullÃsaya & kiæ cÃntar nihitÃnurÃga-madhurÃm avyakta-varïa-kramÃæ % mugdhe vÃcam udÅrayÃstu jagato vÅïÃsu bherÅ-bhrama÷ // VidSrk_16.67 *(450) // bherÅ-bhramarasya | (Srk sa.u.ka. 716) pÃïau padma-dhiyà madhÆka-kusuma-bhrÃntyà tathà gaï¬ayor $ nÅlendÅvara-ÓaÇkayà nayanayor bandhÆka-buddhyÃdhare & lÅyante kabarÅ«u bÃndhava-jana-vyÃmoha-jÃta-sp­hà % durvÃrà madhupÃ÷ kiyanti taruïi sthÃnÃni rak«i«yasi // VidSrk_16.68 *(451) // pÃïine÷ | (Skmsa.u.ka. 1081, SmvsÆ.mu. 65.10) d­«ÂÃ÷ Óaivala-ma¤jarÅ-paricitÃ÷ sindhoÓ ciraæ vÅcayo $ ratnÃny apy avalokitÃni bahuÓo yuktÃni muktÃ-phalai÷ & yat tu projjhita-lächane hima-rucÃv unnidram indÅvaraæ % saæsaktaæ ca mitho rathÃÇga-mithunaæ tat kutra d­«Âaæ puna÷ // VidSrk_16.69 *(452) // vikramÃdityasya (Skmsa.u.ka. 493, rathÃÇgasya) anyonyopamitaæ yugaæ nirupamaæ te 'yugmam aÇge«u yat $ so 'yaæ sikthakam Ãsya-kÃnti-madhunas tanvaÇgi candras tava & tvad-vÃcÃæ svara-mÃtrikÃæ mada-kala÷ puæskokilo gho«ayaty % abhyÃsasya kim asty agocaram iti pratyÃÓayà mohita÷ // VidSrk_16.70 *(453) // lÃvaïya-draviïa-vyayo na gaïita÷ kleÓo mahÃn svÅk­ta÷ $ svacchandaæ vasato janasya h­daye cintÃ-jvaro nirmita÷ & e«Ãpi sva-guïÃnurÆpa-ramaïÃbhÃvÃd varÃkÅ hatà % ko 'rthaÓ cetasi vedhasà vinihitas tanvyÃs tanuæ tanvatà // VidSrk_16.71 *(454) // dharma-kÅrte÷ (Kuvalkuval. ayÃvalÅ 100, aucitya-vicÃra-carcà 11, Skmsa.u.ka. 814) kiæ kaumudÅ÷ ÓaÓikalÃ÷ sakalà vicÆrïya $ saæyojya cÃm­ta-rasena puna÷ prayatnÃt & kÃmasya ghora-hara-hÆÇk­ti-dagdha-mÆrte÷ % saæjÅvanau«adhir iyaæ vihità vidhÃtrà // VidSrk_16.72 *(455) // bhaÂÂodbhaÂasya -- asyÃ÷ sarga-vidhau prajÃpatir abhÆc candro nu kÃnti-prada÷ $ Ó­ÇgÃraika-rasa÷ svayaæ tu madano mÃsa÷ sa pu«pÃkara÷ & vedÃbhyÃsa-ja¬a÷ kathaæ nu vi«aya-vyÃv­tta-kautÆhalo % nirmÃtuæ prabhaven manoharam idaæ rÆpaæ purÃïo muni÷ // VidSrk_16.73 *(456) // kÃlidÃsasya (vikramorvaÓÅya 1.8) tad-vaktraæ yadi mudrità ÓaÓikathà hà hema sà ced dyutis $ tac cak«ur yadi hÃritaæ kuvalayais tac cet smitaæ kà sudhà & dhik kandarpa-dhanur-bhruvau ca yadi te kiæ và bahu brÆmahe % yat satyaæ punarukta-vastu-vimukha÷ sarga-kramo vedhasa÷ // VidSrk_16.74 *(457) // rÃjaÓekharasya | (BrbÃ.rÃ. 2.17, Sksa.ka.Ã. 4.72, Vsbvi.ÓÃ.bha. 1.14, SdsÃ.da. under 10.113, Skmsa.u.ka. 966, SpdÓÃ.pa. 3373) tasyà mukhasyÃyata-locanÃyÃ÷ $ kartuæ na Óakta÷ sad­Óaæ priyÃyÃ÷ & itÅva ÓÅta-dyutir Ãtma-bimbaæ % nirmÃya nirmÃya punar bhinatti // VidSrk_16.75 *(458) // tulitas tvan-mukhenÃyaæ $ yad unnamati candramÃ÷ & avanamra-mukhi vyaktam % etenaivÃsya lÃghavam // VidSrk_16.76 *(459) // taspasyatÅva candro 'yaæ $ tvan-mukhendu-jigÅ«ayà & k­Óa÷ Óambhu-jaÂÃjÆÂa- % taÂinÅ-taÂam ÃÓrita÷ // VidSrk_16.77 *(460) // kasyacit | (Skmsa.u.ka. 838) tava tanvi stanav etau $ kurvÃte vigrahaæ gurum & anyonya-maï¬alÃkrÃntau % na«Âa-sandhÅ n­pÃv iva // VidSrk_16.78 *(461) // prÃya÷ stana-taÂÅ-bhÆmi÷ $ prakÃma-phala-dÃyinÅ & yasyÃm agre karaæ dattvà % yojyate nakha-lÃÇgalam // VidSrk_16.79 *(462) // amÅ«Ãæ maï¬alÃbhoga÷ $ stanÃnÃm eva Óobhate & ye«Ãm upetya sotkampà % rÃjÃno 'pi kara-pradÃ÷ // VidSrk_16.80 *(463) // lak«mÅæ vak«asi kaustubha-stavakini premïà karoty acyuto $ dehÃrdhe vahati tripi¬apa-gurur gaurÅæ svayaæ ÓaÇkara÷ & ÓaÇke paÇkaja-saæbhavas tu bhagavÃn adyÃpi bÃlyÃvadhi÷ % sarvÃÇga-praïayÃæ priyÃæ kalayituæ dÅrghaæ tapas tapyate // VidSrk_16.81 *(464) // || iti yuvati-varïana-vrajyà || ||16|| ___________________________________________________________________ 17. tato 'nurÃga-vrajyà dattvà vÃma-karaæ nitamba-phalake lÅlÃvalan-madhyayà $ vyÃv­tta-stanam aÇga-cumbi-cibukaæ sthitvà tayà mÃæ prati & antar-visphurad-indranÅla-maïiman-muktÃvalÅm-ÃæsalÃ÷ % sa-prema prahitÃ÷ smara-jvara-muco dvitrÃ÷ kaÂÃk«a-cchaÂÃ÷ // VidSrk_17.1 *(465) // ÃkarïÃnta-visarpiïa÷ kuvalaya-cchÃyÃ-mu«aÓ cak«u«a÷ $ k«epà eva tavÃharanti h­dayaæ kiæ saæbhrameïÃmunà & mugdhe kevalam etad Ãhita-nakhotkhÃtÃÇkam utpÃæÓulaæ % bÃhvor mÆlam alÅka-mukta-kabarÅ-bandha-cchalÃd darÓitam // VidSrk_17.2 *(466) // tarat-tÃraæ tÃvat prathamam atha citrÃrpitam iva $ kramÃd evÃpÃÇge sahajam iva lÅlÃ-mukulitam & tata÷ kiæcit phullaæ tad anu ghana-bëpÃmbu-laharÅ- % parik«Ãmaæ cak«u÷ patatu mayi tasyà m­ga-d­Óa÷ // VidSrk_17.3 *(467) // vÅryamitrasya | (Skmsa.u.ka. 939, SmvsÆ.mu. 43.12) lÅlÃ-tÃï¬avita-bhru vibhrama-valad vaktraæ kuraÇgÅd­Óà $ sÃkÆtaæ ca sakautukaæ ca suciraæ nyastÃ÷ kilÃsmÃn prati & nÅlÃbja-vyatimiÓra-ketaka-dala-drÃghÅyasÅnÃæ srajÃæ % sodaryÃ÷ suh­da÷ smarasya sudhayà digdhÃ÷ kaÂÃk«a-cchaÂÃ÷ // VidSrk_17.4 *(468) // rÃjaÓekharasya -- d­«Âà d­«Âim adho dadÃti kurute nÃlÃpam Ãbhëità $ ÓayyÃyÃæ pariv­tya ti«Âhati balÃd ÃliÇgità vepate & niryÃntÅ«u sakhÅ«u vÃsa-bhavanÃn nirgantum evehate % jÃtà vÃmatayaiva me 'dya sutarÃæ prÅtyai navo¬hà priyà // VidSrk_17.5 *(469) // ÓrÅ-har«a-devasya | (Nn nÃgÃnanda 3.4, Svsu.Ã. 2072, Skmsa.u.ka. 516, 1126, SpdÓÃ.pa. 3672, SmvsÆ.mu. 77.2) tad-vrŬÃbhara-bhugnam Ãsya-kamalaæ vinyasya jÃnÆpari $ prodyat-pak«ma-nirÅk«itaæ vijayate sa-prema vÃma-bhruva÷ & hÃsya-ÓrÅ-lava-lächità ca yad asÃv asyÃ÷ kapola-sthalÅ % lolal-locana-gocaraæ vrajati sa svargÃd apÆrvo vidhi÷ // VidSrk_17.6 *(470) // pradyumnasya | (Skmsa.u.ka. 940) bisaka-valana-lÅlÃ-magna-pÆrvÃrdha-kÃyaæ $ kamalam iti g­hÅtaæ haæsam ÃÓu tyajantyÃ÷ & virata-carita-tÃra-sphÃra-netraæ yad asyÃÓ % cakitam iha na d­«Âaæ mƬha tad va¤cito 'si // VidSrk_17.7 *(471) // ayaæ lolan-muktÃvali-kiraïa-mÃlÃ-parikara÷ $ sphuÂasyendor lak«mÅæ k«apayitum alaæ manmatha-suh­t & viÓÃla÷ ÓyÃmÃyÃ÷ skhalita-ghana-nÅlÃæÓuka-v­ti÷ % stanÃbhoga÷ snihyan-mas­ïa-ghus­ïÃlepa-subhaga÷ // VidSrk_17.8 *(472) // manovinodasya | (Skmsa.u.ka. 853) manye hÅnaæ stana-jaghanayor ekam ÃÓaÇkya dhÃtrà $ prÃrabdho 'syÃ÷ parikalayituæ pÃïinÃdÃya madhya÷ & lÃvaïyÃrdre katham itarathà tatra tasyÃÇgulÅnÃæ % ÃmagnÃnÃæ trivali-valaya-cchadmanà bhÃnti mudrÃ÷ // VidSrk_17.9 *(473) // yatraitan m­ganÃbhi-patra-tilakaæ pu«ïÃti lak«ma-Óriyaæ $ yasmin hÃsa-mayo vilimpati diÓo lÃvaïya-bÃlÃtapa÷ & tan mitraæ kusumÃyudhasya dadhatÅ bÃlÃndhakÃräcità % tÃraikÃvali-maï¬aneyam anaghà ÓyÃmà vadhÆr d­ÓyatÃm // VidSrk_17.10 *(474) // manovinodasyÃmÅ -- vaktrÃmbujaæ bhuja-m­ïÃla-lataæ priyÃyà $ lÃvaïya-vÃri vali-vÅci vapus ta¬Ãgam & tat-prema-paÇka-patito na samujjihÅte % mac-citta-ku¤jara-pati÷ parigÃhamÃna÷ // VidSrk_17.11 *(475) // k­cchreïoru-yugaæ vyatÅtya suciraæ bhrÃntvà nitamba-sthale $ madhye 'syÃs trivalÅ-vibhaÇga-vi«ame ni«pandatÃm Ãgatà & mad-d­«Âis t­«iteva saæprati Óanair Ãruhya tuÇgau stanau % sÃkÃÇk«aæ muhur Åk«ate jala-lava-prasyandinÅ locane // VidSrk_17.12 *(476) // ÓrÅhar«a-devasya -- alam aticapalatvÃt svapna-mÃyopamatvÃd $ pariïati-virasatvÃt saægamena priyÃyÃ÷ & iti yadi Óatak­tvas tattvam ÃlokayÃmas % tad api na hariïÃk«Åæ vismaraty antarÃtmà // VidSrk_17.13 *(477) // napuæsakam iti j¤Ãtvà $ tÃæ prati prahitaæ mana÷ & ramate tac ca tatraiva % hatÃ÷ pÃïininà vayam // VidSrk_17.14 *(478) // hÃro 'yaæ hariïÃk«ÅïÃæ $ luÂhati stana-maï¬ale & muktÃnÃm apy avastheyaæ % ke vayaæ smara-kiÇkarÃ÷ // VidSrk_17.15 *(479) // dharmakÅrter amÅ -- sà sundarÅti taruïÅti tanÆdarÅti $ mugdheti mugdha-vadaneti muhur muhur me & kÃntÃm ayaæ virahiïÅm anurantu-kÃma÷ % kÃmÃturo japati mantram ivÃntarÃtmà // VidSrk_17.16 *(480) // vÅryamitrasya -- sà bÃlà vayam apragalbha-manasa÷ sà strÅ vayaæ kÃtarÃ÷ $ sà pÅnonnatimat payodhara-yugaæ dhatte sakhedà vayam & sÃkrÃntà jaghana-sthalena guruïà gantuæ na Óaktà vayaæ % do«air anya-janÃÓritair apaÂavo jÃtÃ÷ sma ity adbhutam // VidSrk_17.17 *(481) // [Amaru amaru 30, Skmsa.u.ka. 872, Sbhsu.Ã. 1346, SK 3.42] alasa-valita-mugdha-snigdha-ni«panda-mandair $ adhika-vikasad-antar-vismaya-smera-tÃrai÷ & h­dayam aÓaraïaæ me pak«ma-lÃk«yÃ÷ kaÂÃk«air % apah­tam apaviddhaæ pÅtam unmÆlitaæ ca // VidSrk_17.18 *(482) // yÃntyà muhur valita-kandharam Ãnanaæ tad $ Ãv­tta-v­nta-Óatapatra-nibhaæ vahantyà & digdho 'm­tena ca vi«eïa ca pak«malÃk«yà % gìhaæ nikhÃta iva me h­daye kaÂÃk«a÷ // VidSrk_17.19 *(483) // (mÃ.mÃ. 1.32) pariccheda-vyaktir bhavati na purasthe 'pi vi«aye $ bhavaty abhyaste 'pi smaraïam atathÃbhÃva-viramam & na saætÃpa-cchedo hima-sarasi và candramasi và % mano ni«ÂhÃ-ÓÆnyaæ bhramati ca kim apy Ãlikhati ca // VidSrk_17.20 *(484) // (mÃ.mÃ. 1.34) paricchedÃtÅta÷ sakala-vacanÃnÃm avi«aya÷ $ punar-janmany asmin anubhava-pathaæ yo na gatavÃn & viveka-pradhvaæsÃd upacita-mahÃmoha-gahano % vikÃra÷ ko 'py antar ja¬ayati ca tÃpaæ ca kurute // VidSrk_17.21 *(485) // bhavabhÆter amÅ (mÃ.mÃ. 1.33) gacchantyà muhur arpitaæ m­gad­Óà tÃra-sphurad-vÅk«aïaæ $ prÃnta-bhrÃmyad-asa¤jita-bhru yad idaæ kiæ tan na jÃnÅmahe & kvÃpi sveda-samuccaya÷ snapayati kvÃpi prakamodgama÷ % kvÃpy aÇge«u tu«Ãnala-pratisama÷ kandarpa-darpa-krama÷ // VidSrk_17.22 *(486) // am­ta-siktam ivÃÇgam idaæ yadi bhavati tanvi tavÃdbhuta-vÅk«itai÷ /* adharam indukarÃd api Óubhrayanty aruïayanty aruïÃd api kiæ d­Óam // VidSrk_17.23 *(487) //* sà neträjanatÃæ punar vrajati me vÃcÃm ayaæ vibhrama÷ $ pratyÃsanna-kara-graheti ca karÅ hastodare ÓÃyita÷ & etÃvad bahu yad babhÆva katham apy ekatra manvantare % nirmÃïaæ vapu«o mamoru-tapasas tasyÃÓ ca vÃma-bhruva÷ // VidSrk_17.24 *(488) // vallaïasya -- nÆnam Ãj¤Ã-karas tasyÃ÷ $ subhruvo makara-dhvaja÷ & yatas tan-netra-sa¤cÃra- % sÆcite«u pravartate // VidSrk_17.25 *(489) // Ãdau vismaya-nistaraÇgam anu ca preÇkholitaæ sÃdhvasai÷ $ vrŬÃ-namram atha k«aïaæ pravikasat-tÃraæ did­k«Ã-rasai÷ & Ãk­«Âaæ sahajÃbhijÃtya-kalanÃt premïà pura÷ preritaæ % cak«ur bhÆri kathaæ kathaæcid agamat preyÃæsam eïÅd­Óa÷ // VidSrk_17.26 *(490) // gacchati pura÷ ÓarÅraæ dhÃvati paÓcÃd asaæsthitaæ ceta÷ /* cÅnÃæÓukam iva keto÷ prativÃtaæ nÅyamÃnasya // VidSrk_17.27 *(491) //* kÃlidÃsasya (ÓÃkuntala 1.30) ayaæ te vidruma-cchÃyo $ maru-deÓa ivÃdhara÷ & karoti kasya no mugdhe % pipÃsÃ-taralaæ mana÷ // VidSrk_17.28 *(492) // kasyacit | (Skmsa.u.ka. 833) asyÃs tuÇgam iva stana-dvayam idaæ nimneva nÃbhi÷ sthità $ d­Óyante vi«amonnatÃÓ ca valayo bhittau samÃyÃm api & aÇge ca pratibhÃti mÃrdavam idaæ snigdha-svabhÃvaÓ ciraæ % premïà man-mukha-candram Åk«ita eva smereva vaktÅti ca // VidSrk_17.29 *(493) // svacchandaæ sva-g­hÃÇgaïaæ bhramati sà mad-darÓanÃd lÅyate $ dhanyÃn paÓyati locanena sakalenÃrdhena mÃæ vÅk«ate & anyÃn mantrayate punar mayi gate maunaæ samÃlambate % nÅto dÆram ahaæ tayà dayitayà sÃmÃnya-lokÃd api // VidSrk_17.30 *(494) // sa khalu suk­ti-bhÃjÃm agraïÅ÷ so 'tidhanya÷ $ vinihita-kuca-kumbhà p­«Âhato yan m­gÃk«Å & bahalatara-nakhÃgra-k«oda-vinyasta-mÃrge % Óirasi Âasiti lik«Ãæ hanti hÆÇkÃra-garbham // VidSrk_17.31 *(495) // alasayati gÃtram adhikaæ bhramayati cetas tanoti saætÃpam /* mohaæ ca muhu÷ kurute vi«ama-vi«aæ vÅk«itaæ tasyÃ÷ // VidSrk_17.32 *(496) //* mattebha-kumbha-pariïÃhini kuÇkumÃrdre $ kÃntÃ-payodhara-yuge rati-kheda-khinna÷ & vak«o nidhÃya bhuja-pa¤jara-madhya-vartÅ % dhanya÷ k«apÃ÷ k«apayati k«aïa-labdha-nidra÷ // VidSrk_17.33 *(497) // dhik tasya mƬha-manasa÷ kukave÷ kavitvaæ $ ya÷ strÅ-mukhaæ ca ÓaÓinaæ ca samÅkaroti & bhrÆ-bhaÇga-vibhrama-vilÃsa-nirÅk«itÃni % kopa-prasÃda-hasitÃni kuta÷ ÓaÓÃÇke // VidSrk_17.34 *(498) // tÃvaj jarÃ-maraïa-bandhu-viyoga-Óoka- $ saævega-bhinna-manasÃm apavarga-vächà & yÃvan na vakra-gatir a¤jana-nÅla-rocir % eïÅd­ÓÃæ daÓati locana-danta-ÓÆka÷ // VidSrk_17.35 *(499) // sà yair d­«Âà na và d­«Âà $ mu«itÃ÷ samam eva te & h­taæ h­dayam eke«Ãm % anye«Ãæ cak«u«a÷ phalam // VidSrk_17.36 *(500) // kasyacit | (Skmsa.u.ka. 969) sà bÃleti m­gek«aïeti vikasat-padmÃnaneti krama- $ pronmÅlat-kuca-ku¬maleti h­daya tvÃæ dhig v­thà ÓrÃmyasi & mÃyeyaæ m­gat­«ïikÃsv api paya÷ pÃtuæ samÅhà tava % tyaktavye pathi mà k­thÃ÷ punar api prema-pramÃdÃspadam // VidSrk_17.37 *(501) // dharmakÅrte÷ -- avacanaæ vacanaæ priya-saænidhÃ- $ vanavalokanam eva vilokanam & avayavÃvaraïaæ ca yad a¤cala- % vyatikareïa tad-aÇga-samarpaïam // VidSrk_17.38 *(502) // kÃlidÃsasya | (Skmsa.u.ka. 514, SmvsÆ.mu. 88.18) alasa-valitai÷ premÃrdrÃrdrair muhur mukulÅ-k­tai÷ $ k«aïam abhimukhair lajjÃlolair nime«a-parÃÇmukhai÷ & h­daya-nihitaæ bhÃvÃkÆtaæ vamadbhir ivek«aïai÷ % kathaya suk­tÅ ko 'yaæ mugdhe tvayÃdya vilokyate // VidSrk_17.39 *(503) // amaro÷ (Amaru 4; Skmsa.u.ka. 658) yadi sarojam idaæ kva niÓi prabhà $ yadi niÓÃpatir ahni kuto nu sa÷ & racayatobhaya-dharmi tavÃnanaæ % prakaÂitaæ vidhinà bahu naipuïam // VidSrk_17.40 *(504) // abhimukhe mayi saæv­tam Åk«itaæ $ hasitam anya-nimitta-kathodayam & vinaya-vÃrita-v­ttir atas tayà % na viv­to madano na ca saæv­ta÷ // VidSrk_17.41 *(505) // ko 'sau k­tÅ kathaya ko madanaika-bandhur $ udgrÅvam arcayasi kasya m­gÃk«i mÃrgam & nÅlÃbja-karburita-madhya-vinidra-kunda- % dÃmÃbhirÃma-rucibhis taralai÷ kaÂÃk«ai÷ // VidSrk_17.42 *(506) // guruïà stana-bhÃreïa $ mukha-candreïa bhÃsvatà & ÓanaiÓcarÃbhyÃæ pÃdÃbhyÃæ % reje graha-mayÅva sà // VidSrk_17.43 *(507) // sÃvarïe÷ (Ó­ÇgÃra-Óataka 17, sÆktimuktÃvalÅ) alasa-valitai÷ premÃrdrÃrdrair nime«a-parÃÇmukhai÷ $ k«aïam abhimukhaæ lajjÃ-lolair muhur mukulÅk­tai÷ & h­daya-nihitaæ bhÃvÃkÆtaæ vamadbhir ivek«aïai÷ % kathaya suk­tÅ ko 'sau mugdhe tvayÃdya vilokyate // VidSrk_17.44 *(508) // ÓrÅhar«asya -- upari kabarÅ-bandha-granther atha grathitÃÇgurÅn $ nija-bhuja-late tiryak tanvyà vitatya viv­ttayà & viv­ta-vilasad-vÃmÃpÃÇga-stanÃrdha-kapolayà % kuvalaya-dala-srak-saædigdha-Óriya÷ prahità d­Óa÷ // VidSrk_17.45 *(509) // parameÓvarasya | (Skmsa.u.ka. 1078) sÃkÆtaæ dayitena sà parijanÃbhyÃÓe samÃlokità $ svÃkÆta-pratipÃdanÃya rabhasÃd ÃÓvÃsayantÅ priyam & vaidarbhÃk«ara-garbhiïÅæ giram udÅryÃnyÃpadeÓÃd ÓiÓuæ % prÅtyà kar«ati cumbati tvarayati Óli«yaty asÆyaty api // VidSrk_17.46 *(510) // vyÃv­ttyà ÓithilÅkaroti vasanaæ jÃgraty api vrŬayà $ svapna-bhrÃnti-pariplutena manasà gìhaæ samÃliÇgati & dattvÃÇgaæ svapiti priyasya rataye vyÃjena nidrÃæ gatà % tanvy-aÇgyà viphalaæ vice«Âitam aho bhÃvÃnabhij¤e jane // VidSrk_17.47 *(511) // kasyacit | (Skmsa.u.ka. 895, amaro÷) ÃyÃte dayite marusthala-bhuvÃm utprek«ya durlaÇghyatÃæ $ gehinyà parito«a-bëpa-taralÃm Ãsajya d­«Âiæ mukhe & dattvà pÅlu-ÓamÅkarÅra-kavalÃn svenäcalenÃdarÃ- % dÃm­«Âaæ karabhasya kesara-saÂÃbhÃrÃvalagnaæ raja÷ // VidSrk_17.48 *(512) // keÓaÂasya | (Sksa.ka.Ã. 5.120, Drda.rÆ. 4.14a, Skmsa.u.ka. 771, Svsu.Ã. 2075, SmvsÆ.mu. 54.4) darbhÃÇkureïa caraïa÷ k«ata ity akÃï¬e $ tanvÅ sthità katicid eva padÃni gatvà & ÃsÅd viv­tta-vadanà ca vimocayantÅ % ÓÃkhÃsu valkalam asaktam api drumÃïÃm // VidSrk_17.49 *(513) // kÃlidÃsasya (ÓÃkuntala 2.12) dÆrÃd eva k­to '¤jalir na sa puna÷ pÃnÅya-pÃnocito $ rÆpÃlokana-vismitena calitaæ mÆrdhnà na ÓÃntyà t­«a÷ & romäco 'pi nirantaraæ prakaÂita÷ prÅtyà na ÓaityÃd apÃæ % ak«uïïo vidhir adhvagena ghaÂito vÅk«ya prapÃ-pÃlikÃm // VidSrk_17.50 *(514) // bÃïasya -- calÃpÃÇgÃæ d­«Âiæ sp­Óasi bahuÓo vepathumatÅæ $ rahasyÃkhyÃyÅva m­Óasi m­du karïÃntika-gata÷ & karaæ vyÃdhunvatyÃ÷ pibasi rati-sarvasvam adharaæ % vayaæ tattvÃnve«Ãn madhukara hatÃs tvaæ khalu k­tÅ // VidSrk_17.51 *(515) // [Óaku. 1.20] snigdhaæ vÅk«itam anyato 'pi nayane yat pre«ayantyà tayà $ yÃtaæ yac ca nirambayor gurutayà mandaæ vi«ÃdÃd iva & mà gà ity uparuddhayà yad api tat sÃsÆyam uktà sakhÅ % sarvaæ tat kila mat-parÃyaïam aho kÃma÷ svatÃæ paÓyati // VidSrk_17.52 *(516) // kÃlidÃsasyaitau (ÓÃkuntala 2.2) vaktra-ÓrÅ-jita-lajjitendu-malinaæ k­tvà kare kandukaæ $ krŬÃ-kautuka-miÓra-bhÃvam anayà tÃmraæ vahanty Ãnanam & bh­ÇgÃgra-graha-k­«Âa-ketaka-dala-spardhÃvatÅnÃæ d­ÓÃæ % dÅrghÃpÃÇga-taraÇgaïaika-suh­dÃm e«o 'smi pÃtrÅk­ta÷ // VidSrk_17.53 *(517) // rÃjaÓekharasya -- taraÇgaya d­Óo 'Çgane patatu citram indÅvaraæ $ sphuÂÅkuru rada-cchadaæ vrajatu vidruma÷ ÓvetatÃm & manÃg vapur apÃv­ïu sp­Óatu käcanaæ kÃlikÃæ % uda¤caya nijÃnanaæ bhavatu ca dvi-candraæ nabha÷ // VidSrk_17.54 *(518) // eko jayati sad-v­tta÷ $ kiæ punar dvau susaæhatau & kiæ citraæ yadi tanvaÇgyÃ÷ % stanÃbhyÃæ nirjitaæ jagat // VidSrk_17.55 *(519) // praïÃlÅ-dÅrghasya pratikalam apÃÇgasya suh­da÷ $ kaÂÃk«a-vyÃk«epÃ÷ ÓiÓu-Óaphara-phÃla-pratibhuva÷ & dadhÃnÃ÷ sarvasvaæ kusuma-dhanu«o 'smÃn prati sakhe % navaæ netrÃdvaitaæ kuvalaya-d­Óa÷ saænidadhati // VidSrk_17.56 *(520) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 4.18, Skmsa.u.ka. 1076) bhavana-bhuvi s­jantas tÃra-hÃrÃvatÃrÃn $ diÓi diÓi vikiranta÷ ketakÃnÃæ kuÂumbam & viyati ca racayantaÓ candrikÃæ dugdha-mugdhÃæ % pratinayana-nipÃtÃ÷ subhruvo vibhramanti // VidSrk_17.57 *(521) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 4.17, Skmsa.u.ka. 938) yat paÓyanti jhagity apÃÇga-saraïi-droïÅ-ju«Ã cak«u«Ã $ viÇkhanti krama-dolitobhaya-bhujaæ yan nÃma vÃma-bhruva÷ & bhëante ca yad uktibhi÷ stavakitaæ vaidagdhya-mudrÃtmabhis÷ % tad devasya rasÃyanaæ rasanidher manye manojanmana÷ // VidSrk_17.58 *(522) // krama-saralita-kaïÂha-prakramollÃsitoras $ taralita-bali-rekhÃ-sÆtra-sarvÃÇgam asyÃ÷ & sthita-mati-ciram uccair agrapÃdÃÇgulÅbhi÷ % kara-kalita-sakhÅkaæ mÃæ did­k«o÷ smarÃmi // VidSrk_17.59 *(523) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 3.3, Skmsa.u.ka. 936, kÃlidÃsasya) smara-Óaradhi-sakÃÓaæ karïa-pÃÓaæ k­ÓÃÇgÅ $ raya-vigalita-tìÅpatra-tìaÇkam ekam & vahati h­daya-coraæ kuÇkuma-nyÃsa-gauraæ % valayitam iva nÃlaæ locanendÅvarasya // VidSrk_17.60 *(524) // kasyacit || (Skmsa.u.ka. 829) celäcalena cala-hÃra-latÃ-prakÃï¬air $ veïÅ-guïena ca balÃd valayÅ-k­tena & svecchÃhita-bhramaraka-bhrami-maï¬alÅbhir % anyaæ rasaæ racayatÅva ciraæ nata-bhrÆ÷ // VidSrk_17.61 *(525) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 2.9, Skmsa.u.ka. 868) amanda-maïi-nÆpura-kvaïata-cÃru-cÃrÅ-kramaæ $ jhaïaj-jhaïita-mekhalÃ-skhalita-tÃra-hÃra-cchaÂam & idaæ tarala-kaÇkaïÃvali-viÓe«a-vÃcÃlitaæ % mano harati subhruva÷ kim api kanduka-krŬitam // VidSrk_17.62 *(526) // tasyaiva | (Vsbvi.ÓÃ.bha. 2.6, Skmsa.u.ka. 866, SmvsÆ.mu. 66.6) sà dugdha-mugdha-madhura-cchavi-raÇga-ya«Âis $ te locane taruïa-ketaka-patra-dÅrghe & kambor vi¬ambana-karaÓ ca sa eva kaïÂha÷ % saiveyam indu-vadanà madanÃyudhÃya // VidSrk_17.63 *(527) // kva pÃtavyà jyotsnÃm­ta-bhavana-garbhÃpi t­«itair $ m­ïÃlÅ-tandÆbhya÷ sicaya-racanà kutra bhavatu & kva và pÃrÅmeyo bata bakula-dÃmnÃæ parimala÷ % kathaæ svapna÷ sÃk«Ãt kuvalaya-d­Óaæ kalpayatu tÃm // VidSrk_17.64 *(528) // [NOTE: kva peyaæ jyotsnÃmbho vadata visavallÅ-saraïibhir] rÃjaÓekharasya | (Sksa.ka.Ã. 2.60, Skmsa.u.ka. 949) rasavad am­taæ ka÷ saædeho madhÆny api nÃnyathà $ madhuram adhikaæ cÆtasyÃpi prasanna-rasaæ phalam & sak­d api punar madhyastha÷ san rasÃntara-vijjano % vadatu yad ihÃnyat svÃdu syÃt priyÃradana-cchadÃt // VidSrk_17.65 *(529) // kasyacit | (Sksa.ka.Ã. 1.110, Svsu.Ã. 1511, Skmsa.u.ka. 1101, SpdÓÃ.pa. 3312, SmvsÆ.mu. 53.21) kuvalaya-vanaæ pratyÃkhyÃtaæ navaæ madhu ninditaæ $ hasitam am­taæ hanta svÃdo÷ paraæ rasa-saæpada÷ & vi«am upahitaæ cintÃvyÃjÃn manasy api kÃminÃæ % alasa-madhurair lÅlÃ-tantrais tayÃrdha-vilokitai÷ // VidSrk_17.66 *(530) // ca¤cac-coläcalÃni pratisaraïa-raya-vyasta-veïÅni bÃho÷ $ vik«epÃd dak«iïasya pracalita-valayÃsphÃla-kolÃhalÃni & ÓvÃsa-truÂyad-vacÃæsi drutam itara-karotk«ipta-lolÃlakÃni % srasta-sra¤ji pramodaæ dadhati m­gad­ÓÃæ kanduka-krŬitÃni // VidSrk_17.67 *(531) // prahara-viratau madhye vÃhnas tato 'pi pare 'thavà $ kim uta sakale jÃte vÃhni-priya tvam ihai«yasi & iti dina-Óata-prÃpyaæ deÓaæ priyasya yiyÃsato % harati gamanaæ bÃlÃlÃpai÷ sabëpa-galaj-jalai÷ // VidSrk_17.68 *(532) // jhalajjhalasya (Amaru 12; Skmsa.u.ka. 921, Sbhsu.Ã. 1048, SpdÓÃ.pa. 3389, SmvsÆ.mu. 37) kalyÃïaæ parikalpyatÃæ pika-kule rohantu väcÃptayoa÷ $ haæsÃnÃm udayo 'stu pÆrïa-ÓaÓina÷ stÃd bhadram indÅvare & ity udbëpa-vadhÆ-gira÷ pratipadaæ saæpÆrayanty Ãntike % kÃnta÷ prasthiti-kalpitopakaraïa÷ sakhyà bh­Óaæ vÃrita÷ // VidSrk_17.69 *(533) // Ó­ÇgÃrasya -- sÃmÃnya-vÃci padam apy abhidhÅyamÃnaæ $ mÃæ prÃpya jÃtam abhidheya-viÓe«a-ni«Âham & strÅ kÃcid ity abhihite hi mano madÅyaæ % tÃm eva vÃma-nayanÃæ vi«ayÅ-karoti // VidSrk_17.70 *(534) // || ity anurÃga-vrajyà || ||17|| ___________________________________________________________________ 18. dÆtÅ-vacana-vrajyà lÃvaïyena pidhÅyateÇgatanimà saædndhÃryate jÅvitaæ $ tvad-dhyÃnai÷ satataæ kuraÇgaka-d­Óa÷ kintv etad Ãste navam & ni÷ÓvÃsai÷ kuca-kumbha-pÅÂha-luÂhana-pratyudgamÃn mÃæsalai÷ % ÓyÃmÅbhÆta-kapolam indur adhunà yat tan mukhaæ spardhate // VidSrk_18.1 *(535) // Ó­ÇgÃrasya | (Srk sa.u.ka. 617) sodvegà m­ga-lächane mukham api svaæ nek«ate darpaïe $ trastà kokila-kÆjitÃd api giraæ nonmudrayaty Ãtmana÷ & itthaæ du÷saha-dÃha-dÃyini dh­ta-dve«Ãpi pu«pÃyudhe % mugdhà sà subhage tvayi pratimuhu÷ premÃdhikaæ pu«yati // VidSrk_18.2 *(536) // tasyaiva | (Skmsa.u.ka. 647) vilimpanty etasmin malaya-jarasÃrdreïa mahasà $ diÓaæ cakraæ candre suk­tamaya tasyà m­ga-d­Óa÷ & d­Óor bëpa÷ pÃïau vadanam asava÷ kaïÂha-kuhare % h­di tvaæ hrÅ÷ p­«Âhe vacasi ca guïà eva bhavata÷ // VidSrk_18.3 *(537) // acala-siæhasya | (Skmsa.u.ka. 621, Sksa.ka.Ã.v 614, SmvsÆ.mu. 44.7) ambhoruhaæ vadanam ambakam indukÃnta÷ $ pÃthonidhi÷ kusuma-cÃpa-bh­to vikÃra÷ & prÃdurbabhÆva subhaga tvayi dÆrasaæsthe % caï¬Ãla-candra-dhavalÃsu niÓÃsu tasyÃ÷ // VidSrk_18.4 *(538) // caï¬Ãla-candrasya | (Skmsa.u.ka. 652) vaktrendor na haranti bëpa-payasÃæ dhÃrÃ-manoj¤Ãæ Óriyaæ $ ni÷ÓvÃsà na kadarthayanti madhurÃæ bimbÃdharasya dyutim & tasyÃs tvad-virahe vipakva-lavalÅ-lÃvaïya-saævÃdinÅ % chÃyà kÃpi kapolayor anudinaæ tasyÃ÷ paraæ Óu«yati // VidSrk_18.5 *(539) // dharmakÅrte÷ | (Skmsa.u.ka. 616) tÃpo 'mbha÷ pras­tiæ paca÷ pracayavÃn bëpa÷ praïÃlocita÷ $ ÓvÃsÃnartita-dÅpa-varti-latikÃ÷ pÃï¬imni magnaæ vapu÷ & kiæ cÃnyat kathayÃmi rÃtrim akhilÃæ tvad-vartma-vÃtÃyane % hasta-cchatra-niruddha-candra-mahasas tasyÃ÷ sthitir vartate // VidSrk_18.6 *(540) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 2.21, Skmsa.u.ka. 653) candraæ candana-kardamena likhitaæ sà mÃr«Âi da«ÂÃdharà $ vandyaæ nindati yac ca manmatham asau bhaÇktvÃgrahas tÃÇgulÅ÷ & kÃma÷ pu«pa-Óara÷ kileti sumano-vargaæ lunÅte ca yat % tat kÃæ sà subhaga tvayà varat-tanur bÃtÆlatÃæ lambhità // VidSrk_18.7 *(541) // tasyaiva | (Vsbvi.ÓÃ.bha. 2.20, Skmsa.u.ka. 623, SmvsÆ.mu. 44.9) vapu÷ ÓÃraÇgÃk«yÃs tad avirala-romäca-nicayaæ $ tvayi svapnÃvÃpte snapayati para÷ kheda-visara÷ & balÃkar«a-tryuÂyad-valayaja-ka¬atkÃra-ninadair % vinidrÃyÃ÷ paÓcÃd anavarata-bëpÃmbu-nivahÃ÷ // VidSrk_18.8 *(542) // vasukalpasya no Óakyà gadituæ smarÃnala-daÓà yÃsyÃs tvayi prasthite $ patrai÷ sÃsra-sakhÅ-janoparacite talpe luÂhantyà muhu÷ & yad liptaæ kuca-candanena sutanor adyÃpi candra-cchalÃc % chvÃso¬¬Åna-viÓu«ka-pÃï¬u-bisinÅ-patraæ divi bhrÃmyati // VidSrk_18.9 *(543) // rudrasya prakaÂayati k«aïa-bhaÇgaæ paÓyati sarvaæ jagad gataæ ÓÆnyam /* Ãcarati sm­ti-bÃhyaæ jÃtà sà bauddha-buddhir iva // VidSrk_18.10 *(544) //* tvad-arthinÅ candana-bhasma-digdhà $ lalÃÂa-lekhÃÓru-jalÃbhi«iktà & m­ïÃla-cÅraæ dadhatÅ stanÃbhyÃæ % smaropadi«Âaæ carati vrataæ sà // VidSrk_18.11 *(545) // kasyacit | (Svsu.Ã. 1393, Skmsa.u.ka. 618) ye nirdahanti daÓana-ÓvasitÃvalokai÷ $ krÆraæ dvi-jihva-kuÂilÃ÷ kva vilÃsinas te & bhÅ«mo«mabhi÷ smaraïa-mÃtra-vi«ais taveyam % avyÃla mÃrayati kÃpi bhujaÇga-bhaÇgi÷ // VidSrk_18.12 *(546) // svedÃpÆra-vilupta-kuÇkuma-rasÃÓle«Ãvila-pracchadÃt $ talpÃd vyakta-manobhavÃnala-ÓikhÃlŬhÃd ivÃÓaÇkità & sà bÃlà balavan-m­gÃÇka-kiraïair utpÃditÃntar-jvarà % tvat-saækalpa-ja¬e tva-aÇka-Óayane nidrÃ-sukhaæ vächati // VidSrk_18.13 *(547) // dhÆmeneva hate d­Óau vis­jato bëpaæ pravÃha-k«ama $ kathotpheïam ivÃtta-candana-rasaæ svedaæ vapur mu¤cati & anta÷prajvalitasya kÃma-Óikhino dÃhÃrjitair bhasmabhi÷ % ÓvÃsÃ-vega-vinirgatair iva tano÷ pÃï¬utvam unmÅlati // VidSrk_18.14 *(548) // manovinodasyaitau -- atraiva svayam eva citra-phalake kampa-skhalal-lekhayà $ saætÃpÃrtivinodanÃya katham apy Ãlikhya sakhyà bhavÃn & bëpa-vyÃkulam Åk«ita÷ sapulakaæ cÆtÃÇkurair arcito % mÆrdhnà ca praïata÷ sakhÅ«u madana-vyÃjena cÃpahnuta÷ // VidSrk_18.15 *(549) // vÃkkÆÂasya | (Skmsa.u.ka. 634) sà sundarÅ tava viyoga-hutÃÓane 'sminn $ abhyuk«ya bëpa-salilair nija-deha-havyam & janmÃntare viraha-du÷kha-vinÃÓa-kÃmà % puæskokilÃbhihiti-mantra-padair juhoti // VidSrk_18.16 *(550) // prabhÃkarasya -- subhaga suk­ta-prÃpyo yadyapy asi tvam asÃv api $ priya-sahacarÅ nÃdhanyÃnÃm upaiti vidheyatÃm & tad alam adhunà nirbandhena prasÅda parasparaæ % praïaya-madhura÷ sad-bhÃvo vÃæ cirÃya vivardhatÃm // VidSrk_18.17 *(551) // vÃkkÆÂasya -- dolÃlolÃ÷ Óvasana-marutaÓ cak«u«Å nirjharÃbhe $ tasyÃ÷ Óu«yat-tagara-sumana÷-pÃï¬urà gaï¬a-bhitti÷ & tad-gÃtrÃïÃæ kim iva hi bahu brÆmahe durbalatvaæ % ye«Ãm agre pratipad udità candralekhÃpy atanvÅ // VidSrk_18.18 *(552) // rÃjaÓekharasya | (Skmsa.u.ka. 641) asyÃs tÃpam ahaæ mukunda kathayÃmy eïÅd­Óas te kathaæ $ padminyÃ÷ sarasaæ dalaæ vinihitaæ yasyÃ÷ satÃpe h­di & Ãdau Óu«yati saækucaty anu tataÓ cÆrïatvam Ãpadyate % paÓcÃn murmuratÃæ dadhad dahati ca ÓvÃsÃvadhÆta÷ ÓikhÅ // VidSrk_18.19 *(553) // kasyacit | (SmvsÆ.mu. 44.25 utpalarÃja; Skmsa.u.ka. 626 kasyacit; PvpadyÃ. 356 ÓÃntikarasya) vi«aæ candrÃloka÷ kumuda-vana-vÃto hutavaha÷ $ k«ata-k«Ãro hÃra÷ sa khalu puÂa-pÃko malayaja÷ & aye kiæcid vakre tvayi subhaga sarve katham amÅ % samaæ jÃtÃs tasyÃm ahaha viparÅta-prak­taya÷ // VidSrk_18.20 *(554) // acala-siæhasya | (Skmsa.u.ka. 648) tvÃæ cintÃ-parikalpitaæ subhaga sà saæbhÃvya romäcità $ ÓÆnyÃliÇgana-saæcalad-bhuja-yugenÃtmÃnam ÃliÇgati & kiæ cÃnyad-viraha-vyathÃ-praïayiïÅæ saæprÃpya mÆrcchÃæ cirÃt % pratyujjÅvati karïa-mÆla-paÂhitais tvan-nÃma-mantrÃk«arai÷ // VidSrk_18.21 *(555) // kasyacit | (Skmsa.u.ka. 631, SpdÓÃ.pa. 3487) gìhÃv adha÷-k­ta-bali-tritayau susaÇga tuÇgau stanÃv iti tayos talam Ãrtam ÃgÃt /* tasyÃ÷ sphuÂaæ h­dayam ity api na smare«Ænta rak«ata÷ praviÓato vimukho 'tha và kva // VidSrk_18.22 *(556) //* vallaïasya -- m­ga-ÓiÓu-d­Óas tasyÃs tÃpaæ kathaæ kathayÃmi te $ dahana-patità d­«Âà mÆrtir mayà na hi vaidhavÅ & iti tu niyataæ nÃrÅ-rÆpa÷ sa loka-d­ÓÃæ priyas % tava ÓaÂhatayà Óilpotkar«o vidher vighaÂi«yate // VidSrk_18.23 *(557) // vÃcaspate÷ | (Drda.rÆ. 2.29, Skmsa.u.ka. 637) punaruktÃvadhi-vÃsaram etasyÃ÷ kitava paÓya gaïayantyÃ÷ /* iyam iva karaja÷ k«Åïas tvam iva kaÂhorÃïi parvÃïi // VidSrk_18.24 *(558) //* dharaïÅdharasya (Skmsa.u.ka. 633) || iti dÆtÅvacana-vrajyà || ||18|| ___________________________________________________________________ 19. tata÷ saæbhoga-vrajyà prau¬ha-prema-rasÃn nitamba-phalakÃd viÓraæsite 'py aæÓuke $ käcÅ-dÃma-maïi-prabhÃbhir anu cÃrabdhe dukÆlÃntare & kÃntenÃÓu mudhà vilokitam atho tanvyà mudhà lajjitaæ % bhÆyo 'nena mudhÃvak­«Âam atha tat tanvyà mudhà saæv­tam // VidSrk_19.1 *(559) // rƬhe rati-vyatikare karaïÅya-Óe«am $ ÃyÃsa-bhÃji dayite muhur ÃturÃyÃ÷ & pratyak«araæ madana-mantharam arthayantyÃ÷ % kiæ kiæ na hanta h­dayaÇgamam aÇganÃyÃ÷ // VidSrk_19.2 *(560) // ratÃnta-ÓrÃntÃyÃ÷ stana-jaghana-saædÃnita-d­Ói $ smarÃveÓa-vyagre davayati dukÆlaæ praïayini & k«aïaæ Óroïau pÃïÅ k«aïam api kucÃgre priya-d­Óo÷ % k«aïaæ vinyasyantyÃr jagad api na mÆlyaæ m­gad­Óa÷ // VidSrk_19.3 *(561) // tais tair vij­mbhita-Óatair madanopadeÓair $ mugdhà vidhÃya la¬itÃni ca tÃni tÃni & aÇke nilÅya kamitu÷ ÓithilÃÇga-mudrà % nidrÃti nÃlpa-tapasa÷ phala-saæpad e«Ã // VidSrk_19.4 *(562) // yad vrŬÃ-bhara-bhugnam Ãsya-kamalaæ yac cak«ur atyullasat-d $ pak«ma-Óreïi yad aÇgam aÇgaja-mano-rÃjya-ÓriyÃm ÃÓraya÷ & yad vardhi«ïu manobhava-pranayità yan manda-manyu-grahas÷ % tenaiveha mano haraty adharita-prau¬hà navo¬hà na kim // VidSrk_19.5 *(563) // sa svargÃd aparo vidhi÷ sa ca sudhÃseka÷ k«aïaæ netrayos $ tat-sÃmrÃjyam aga¤jitaæ tad aparaæ premïa÷ prati«ÂhÃspadam & yad bÃlà balavan manobhava-bhaya-bhraÓyat-trapaæ satrapà % tat-kÃlocita-narma-karma dayitÃdamyÃsyam abhyasyati // VidSrk_19.6 *(564) // kasyÃpi | (Skmsa.u.ka. 1167) samÃliÇgaty aÇgair apasarati yat preyasi vapu÷ $ pidhÃtuæ yad d­Óyaæ ghaÂayati ghanÃliÇganam api & tapobhir bhÆyobhi÷ kim u na kamanÅyaæ suk­tinÃm % idaæ ramyaæ vÃmyaæ madana-vivaÓÃyà m­gad­Óa÷ // VidSrk_19.7 *(565) // kasyacit | (Skmsa.u.ka. 1133) idam am­tam ameyaæ seyam Ãnanda-sindhur $ madhu-madhuram apÅdaæ kiæcid antar dhunoti & yad ayam udaya-lÅlÃ-lÃlasÃnÃæ vadhÆnÃæ % rati-vinimaya-bhÃjÃæ kelibhir yÃti kÃla÷ // VidSrk_19.8 *(566) // ko 'sau sundari pu«pa-sÃyaka-sakha÷ saubhÃgya-vÃrÃæ-nidha÷ $ ko 'sÃv indumukhi prasanna-h­daya÷ ka÷ kumbhi-kumbha-stani & yasmin vismayanÅya-tapta-tapase svairaæ samucch­Çkhalà % viÓrÃmyanti tava smara-jvara-harÃ÷ kandarpa-keli-Óriya÷ // VidSrk_19.9 *(567) // pradyumnasya -- Ãtte vÃsasi roddhum ak«amatayà do÷-kandalÅbhyÃæ stanau $ tasyora÷-sthalam uttarÅya-vi«aye sadyo mayà sa¤jitam & ÓroïÅæ tasya kare 'dhirohati punar vrŬÃmbudhau mÃm atho % majjantÅm udatÃrayan manasijo deva÷ sa mÆrcchÃ-guru÷ // VidSrk_19.10 *(568) // vallaïasya (Skmsa.u.ka. 1173) yad etad dhanyÃnÃm urasi yuvatÅ-saÇga-samaye $ samÃrƬhaæ kiæcit pulakam idam Ãhu÷ kila janÃ÷ & matis tv e«ÃsmÃkaæ kuca-yuga-taÂÅ-cumbaka-ÓilÃ- % niveÓÃd Ãk­«Âa÷ smara-Óara-ÓalÃkotkara iva // VidSrk_19.11 *(569) // saækar«aïasya -- aæsÃk­«Âa-dukÆlayà sarabhasaæ gƬhau bhujÃbhyÃæ stanÃv $ Ãk­«Âe jaghanÃæÓuke k­tam adha÷ saæsaktam Æru-dvayam & nÃbhÅ-mÆla-nibaddha-cak«u«i tayà brŬÃnatÃÇgyà priye % dÅpa÷ phÆtk­ti-vÃta-vepita-Óikha÷ karïotphalenÃhata÷ // VidSrk_19.12 *(570) // karïotpalasya | (Srk sa.u.ka. 570, SpdÓÃ.pa. 3674) jihremi jÃgarti g­hopakaïÂhe $ sakhÅ-jano vallabha-kautukena & tad-aæÓukÃ-k«epam adhÅra-pÃïe % vimu¤ca käcÅ-maïayo raïanti // VidSrk_19.13 *(571) // mahodadhe÷ -- kÃnte talpam upÃgate vigalità nÅvÅ svayaæ tat-k«aïÃt $ tad-vÃsa÷ Ólatha-mekhalÃ-guïa-dh­taæ kiæcin nitambe sthitam & etÃvat sakhi vedmi kevalam ahaæ tasyÃÇga-saÇge puna÷ % ko 'sau kÃsmi rataæ tu kiæ katham iti svalpÃpi me na sm­ti÷ // VidSrk_19.14 *(572) // vikaÂa-nitambÃyÃ÷ | (ÃmaruÓataka 97, Sksa.ka.Ã. 5.44, Drda.rÆ.. under 2.18, Svsu.Ã. 2147, SpdÓÃ.pa. 3747, SmvsÆ.mu. 86.17, Skmsa.u.ka. 1171) atiprau¬hà rÃtrir bahala-Óikha-dÅpa÷ prabhavati $ priya÷ premÃrabdha-smara-vidhi-rasaj¤a÷ param asau & sakhi svairaæ svairaæ suratam akarod vrŬita-vapu÷ % yata÷ paryaÇgo 'yaæ ripur iva ka¬at-kÃra-mukhara÷ // VidSrk_19.15 *(573) // dhanyÃsi yat kathayasi priya-saægamena $ narma-smitaæ ca vadanaæ ca rasaæ ca tasya & nÅvÅæ prati praïihite tu kare priyeïa % sakhya÷ ÓapÃmi yadi kiæcid api smarÃmi // VidSrk_19.16 *(574) // vidyÃyÃ÷ | (SdsÃ.da. under 3.73, SpdÓÃ.pa. 376, Skmsa.u.ka. 1172) jayati samara-tÃntÃn dolanÃ-pÃï¬a-gaï¬a- $ sthala-k­ta-nija-vÃsa-kheda-pÆrÃnujanmà & Ólatha-tanu-bhuja-bandha-prÃpra-dÅrgha-prasÃro % mukha-parimala-mugdha÷ kÃntayo÷ ÓvÃsavÃta÷ // VidSrk_19.17 *(575) // manojanma-prau¬ha-vyatikara-ÓatÃyÃsa-vidhi«u $ priya÷ prÃyo mugdho jhagiti k­ta-ceto-bhava-vidhi÷ & sahÆÇkÃrojj­mbhà smara-paravaÓà kÃnta-vimukhaæ % mukhaæ mugdhÃpÃÇgaæ k«ipati virasaæ prau¬ha-yuvatÅ // VidSrk_19.18 *(576) // nava-nava-raho-lÅlÃbhyÃsa-prapa¤cita-manmatha- $ vyatikara-kalÃ-kallolÃntar-nimagna-manaskayo÷ & api taruïayo÷ kiæ syÃt tasyÃæ divi sp­hayÃlutÃ÷ % mukulita-d­Óor udbhidyante na ced viraha-tvi«a÷ // VidSrk_19.19 *(577) // tasyÃpÃÇga-vilokitasya madhura-prollÃsitÃrdha-bhruvas $ tasya smera-Óuce÷ kramasya ca girÃæ mugdhÃk«arÃïÃæ hriyà & bhÃvÃnÃm api tÃd­ÓÃæ m­gad­Óo hÃvÃnugÃnÃm aho % nÃdhanya÷ kurute prarƬha-pulakair Ãtithyam aÇgair jana÷ // VidSrk_19.20 *(578) // samÃk­«Âaæ vÃsa÷ katham api haÂhÃt paÓyati tadà $ kramÃd Æru-dvandvaæ jaraÂha-Óara-gauraæ m­ga-d­Óa÷ & tayà d­«Âiæ dattvà mahati maïi-dÅpe nipuïayà % niruddhaæ hastÃbhyÃæ jhagiti nija-netrotpala-yugam // VidSrk_19.21 *(579) // kasyacit | (SpdÓÃ.pa. 3677, SmvsÆ.mu. 77.5, Skmsa.u.ka. 1122) analpaæ saætÃpaæ Óamayati manojanma-janitaæ $ tathà ÓÅtaæ sphÅtaæ himavati niÓÅthe glapayati & tad evaæ ko 'py Æ«mà ramaïa-parirambhotsava-milat- % purandhrÅ-nÅrandhra-stana-kalaÓa-janmà vijayate // VidSrk_19.22 *(580) // nÃdhanyÃnvi-parÅta-mohana-rasa-preÇkhan-nitamba-sthalÅ- $ lolad-bhÆ«aïa-kiÇkiïÅ-kala-rava-vyÃmiÓra-kaïÂha-svanam & saærambha-Ólatha-keÓa-bandha-vigalan-muktÃ-kalÃpa-druta- % chvÃsa-ccheda-taraÇgita-stana-yugaæ prÅïÃti Ó­ÇgÃriïÅ // VidSrk_19.23 *(581) // sonnokasya | (Skmsa.u.ka. 1142) sÅtkÃravanti dara-mÅlita-locanÃni $ romäca-mu¤ci makara-ketu-niketanÃni & eïÅ-d­ÓÃæ makara-ketu-niketanÃni % vandÃmahe surata-vibhrama-ce«ÂitÃni // VidSrk_19.24 *(582) // kasyacit | (Skmsa.u.ka. 1169) muhur vrŬÃvatyÃ÷ pratihasitavatyÃ÷ pratimuhur $ muhur viÓrÃntÃyà muhur abhinivi«Âa-vyavasite÷ & ÓramÃmbhobhis tamyat-tilaka-malikÃ-ghÆrïa-dalakaæ % mukhaæ lÅlÃvatyà harati viparÅta-vyatikare // VidSrk_19.25 *(583) // surabhe÷ -- ÃstÃæ dÆreïa viÓle«a÷ $ priyÃm ÃliÇgato mama & sveda÷ kiæ na sarinnÃtho % romäca÷ kiæ na parvata÷ // VidSrk_19.26 *(584) // cirÃrƬha-prema-praïaya-parihÃsena h­tayà $ tad-Ãrabdhaæ tanvyà na tu yad abalÃyÃ÷ samucitam & anirvyƬhe tasmin prak­ti-sukumÃrÃÇga-latayà % punar lajjÃlolaæ mayi vinihitaæ locana-yugam // VidSrk_19.27 *(585) // koÇkasya | (Skmsa.u.ka. 1150) nakha-daÓana-nipÃta-jarjarÃÇgÅ $ rati-kalahe paripŬità prahÃrai÷ & sapadi maraïam eva sà tu yÃyÃd % yadi na pibed adharÃm­taæ priyasya // VidSrk_19.28 *(586) // mugdhe tavÃsmi dayità dayito bhava tvam $ ity uktayà na hi na hÅti Óiro 'vadhÆya & svasmÃt karÃn mama kare valayaæ k«ipantyà % vÃcaæ vinÃbhyupagama÷ kathito m­gÃk«yà // VidSrk_19.29 *(587) // patatu tavorasi satataæ dayitÃ-dhammilla-mallikÃ-prakara÷ /* rati-rasa-rabhasa-kaca-graha-lulitÃlaka-vallarÅ-galita÷ // VidSrk_19.30 *(588) //* bÃïasya -- Ãv­ïvÃnà jhagiti jaghanaæ mad-dukÆläcalena $ preÇkhat-krŬÃkulita-kabarÅ-bandhana-vyagra-pÃïi÷ & ardhocchvÃsa-sphuÂa-nakha-padÃlaæk­tÃbhyÃæ stanÃbhyÃæ % d­«Âà dhÃr«Âya-sm­ti-nata-mukhÅ mohanÃnte mayà sà // VidSrk_19.31 *(589) // rÃjaÓekharasya | (SmvsÆ.mu. 80.5, Skmsa.u.ka. 1151) harati rati-vimarde lupta-pÃtrÃÇkuratvÃtd $ prakaÂa-nakha-padÃÇka÷ kiæ ca romäca-mudra÷ & hariïa-ÓiÓu-d­Óo 'syà mugdha-mugdhaæ hasantyÃ÷ % pariïata-Óara-kÃï¬a-snigdha-pÃï¬u÷ kapola÷ // VidSrk_19.32 *(590) // vÅryamitrasya -- kara-kisalayaæ dhÆtvà dhÆtvà vilambita-mekhalà $ k«ipati sumano-mÃlÃ-Óe«aæ pradÅpa-ÓikhÃæ prati & sthagayati karai÷ patyur netre vihasya samÃkulà % surata-viratau ramyaæ tanvÅ puna÷ punar Åk«itum // VidSrk_19.33 *(591) // kasyÃpi | (Svsu.Ã. 2105, SpdÓÃ.pa. 3706, SmvsÆ.mu. 80.3, Skmsa.u.ka. 1152) viÓrÃntiæ nÆpure yÃte $ ÓrÆyate rasanÃ-dhvani÷ & prÃya÷ kÃnte rati-ÓrÃnte % kÃminÅ puru«Ãyate // VidSrk_19.34 *(592) // bhÃvodgìham upo¬ha-kampa-pulakair aÇgai÷ samÃliÇgitaæ $ rÃgÃc cumbitam apy upetya vadanaæ pÅtaæ ca vaktrÃm­tam & jalpantyaiva muhur naneti nibh­taæ pradhvasta-cÃritrayà % ni÷Óe«eïa samÃpito rati-vidhir vÃcà tu nÃÇgÅk­ta÷ // VidSrk_19.35 *(593) // kasyacit | (Skmsa.u.ka. 1137) yat pÅna-stana-bhÃra-lÃlasa-lasad-vÃsa÷ sphurad-gaï¬ayà $ tanvaÇgyà rabhasÃrpitaæ sarabhasaæ vaktraæ muhu÷ pÅyate & tac chlÃghyaæ surataæ ca tat tad am­taæ tad vastu tad brahma tac % ceto-hÃri tad eva tat kim api tat tattvÃntaraæ sarvathà // VidSrk_19.36 *(594) // na bata vidh­ta÷ käcÅ-sthÃne kara÷ Ólatha-vÃsasi $ prahitam asak­d dÅpe cak«ur ghana-sthira-tejasi & kuca-kalaÓayor Ƭha÷ kampas tayà mama saænidhau % manasija-rujo bhÃvair uktà vacobhir apahnutÃ÷ // VidSrk_19.37 *(595) // abhinandasya -- har«ÃÓru-dÆ«ita-vilocanayà mayÃdya $ kiæ tasya tat sakhi nirÆpitam aÇgam aÇgam & romäca-ka¤cuka-tirask­ta-dehayà và % j¤ÃtÃni tÃni parirambha-sukhÃni kiæ và // VidSrk_19.38 *(596) // acalasya | (Srkm 1174, acala-dÃsasya) sa kasmÃn me preyÃn sakhi katham ahaæ tasya dayità $ yato mÃæ sp­«Âvaiva snapayati karaæ sveda-payasà & vilokyÃÓle«Ãd apy avahita ivÃmÅlya nayane % vyuda¤cad-romäca-sthagita-vapur ÃliÇgati samÃm // VidSrk_19.39 *(597) // kim api kim api mandaæ mandam Ãsatti-yogÃd $ avicalita-kapolaæ jalpatoÓ ca krameïa & aÓithila-parirambha-vyÃp­taikaika-do«ïor % avidita-gata-yÃmà rÃtrir eva vyaraæsÅt // VidSrk_19.40 *(598) // bhavabhÆte÷ (u.rÃ.ca. 1.27) dÃk«iïyÃd abhimÃnato rasa-vaÓÃd viÓrÃma-hetor mama $ prÃgalbhyÃt yad anu«Âhitaæ m­gad­Óà Óakyaæ na tad yo«itÃm & nirvyƬhaæ na yadà tayà tad akhilaæ khinnais tatas tÃrakai÷ % sa-vrŬaiÓ ca vilokitair mayi punar nyasta÷ samasto vyaya÷ // VidSrk_19.41 *(599) // kasyacit | (Skmsa.u.ka. 1149, mahÃkave÷) valita-manasor apy anyonyaæ samÃv­ta-bhÃvayo÷ $ punar upacita-prÃya-premïo÷ punas trapa-mÃïayo÷ & iha hi nivi¬a-vrŬÃnaÇga-jvarÃtura-cetasor % nava-taruïayo÷ ko jÃnÅte kim adya phali«yati // VidSrk_19.42 *(600) // lak«mÅdharasya -- dra«Âuæ ketaka-patra-garbha-subhagÃm Æru-prabhÃm utsukas $ tat-saævÃhana-lÅlayà ca Óanakair utk«ipta-caï¬Ãtaka÷ & lajjÃ-mugdha-vilocana-smita-sudhÃ-nirdhauta-bimbÃdharaæ % kampa-praÓlatha-bÃhu-bandhanam asÃv ÃliÇgito bÃlayà // VidSrk_19.43 *(601) // kasyacit | (Skmsa.u.ka. 1098) nidrÃrtaæ kila locanaæ m­gad­Óà viÓle«ayantyà kathÃæ $ dÅrghÃpÃÇga-sarit-taraÇga-taralaæ ÓayyÃm anupre«itam & ujj­mbha÷ kila vallabho 'pi virate vastuny api prastute % ghÆrïantÅ kila sÃpi hÆÇk­tavatÅ ÓÆnyaæ sakhÅ dak«iïà // VidSrk_19.44 *(602) // d­«ÂvaikÃsana-saæshtite priyatame paÓcÃd upetyÃdarÃd $ ekasyà nayane pidyÃya vihita-krŬÃnubandha-cchala÷ & Å«ad-vakrima-kandhara÷ sa-pulaka÷ premollasan-mÃnasÃm % antar-hÃsa-lasat-kapola-phalakÃæ dhÆrto 'parÃæ cumbati // VidSrk_19.45 *(603) // [Amaru 16; Skmsa.u.ka. 881, Sv.su.Ã. 2069, SpdÓÃ.pa. 3575] kucopÃntaæ kÃnte likhati nakharÃgrair akalitaæ $ tata÷ kiæcit paÓcÃd valati ca mukhendau m­gad­Óa÷ & bahir vyÃjÃmar«a-prasara-paru«Ãntar-gata-rasà % nirÅk«yà re mÃyÅ kim idam iti pÆrvà vijayate // VidSrk_19.46 *(604) // jÅvacandrasya -- ÃÓle«a÷ prathamaæ krameïa vijite k­tye dhanasyÃrpaïaæ $ keli-dyÆta-vidhau païaæ priyatame kÃntÃæ puna÷ p­cchati & antar-gƬha-vigìha-saæbhrama-rasa-sphÃrÅ-bhavad-gaï¬ayà % tÆ«ïÅæ ÓÃri-visÃraïÃya nihita÷ khedÃmbu-garbha÷ kara÷ // VidSrk_19.47 *(605) // rÃjaÓekharasya | (Srk sa.u.ka. 1067 yogeÓvarasya, SpdÓÃ.pa. 3664, SmvsÆ.mu. 75.5) ÃÓle«a-cumbana-ratotsava-kautukÃni $ krŬà durotdara-païa÷ pratibhÆr anaÇga÷ & bhoga÷ sa yadyapi jaye ca parÃjaye ca % yÆnor manas tad api vächati jetum eva // VidSrk_19.48 *(606) // murÃre÷ | (Ar 7.115, SpdÓÃ.pa. 3661, SmvsÆ.mu. 75.7, Skmsa.u.ka. 1066) kalaha-kalayà yat saæv­tyai trapÃvanatÃnanà $ pihita-pulakodbhedaæ subhrÆÓ cakar«a na ka¤cukam & dayitam abhitas tÃm utkaïÂhÃæ vivavrur anantaraæ % jhaÂiti jhaÂiti truÂyanto 'nta÷ stanÃæÓuka-sandhaya÷ // VidSrk_19.49 *(607) // rati-pati-dhanur-jyÃ-ÂaÇkÃro mada-dvipa-¬iï¬ima÷ $ sa-pulaka-jala-prema-prÃv­Â-payodhara-garjitam & nidhuvana-yudhas tÆryÃtodyaæ jahÃra nata-bhruvÃæ % jaghana-sarasÅ-haæsa-svÃna÷ Órutiæ rasanÃ-rava÷ // VidSrk_19.50 *(608) // yugalam agalat tar«otkar«e tarÆtpala-gaurayo÷ $ paÂu-vighaÂanÃd Ærvo÷ pÆrvaæ priye paripaÓyati & Óruti-kuvalayaæ dÅpocchittyai nirÃsa yad aÇganà % jvalati rasanÃ-rocir dÅpe tad Ãpa nirarthatÃm // VidSrk_19.51 *(609) // (kapphiïÃbhyudaya 14.24) daÓana-daÓanair o«Âho mamlau na pallava-komalo $ vyasahata nakha-cchedÃnaÇgaæ ÓirÅ«a-m­du-cchavi & na bhuja-latikÃ-gìhÃÓle«ai÷ Óramaæ lalità yayur % yuvati«u kim apy avyÃkhyeyaæ smarasya vij­mbhitam // VidSrk_19.52 *(610) // (kapphiïÃbhyudaya 14.28) kim upagamità bhartrà tapta-dviloha-vedakatÃæ $ uta ramayitu÷ syÆtÃÇge 'Çge Óitai÷ smara-sÃyakai÷ & vilayanam atha prÃptà rÃgÃnalo«mabhir ity aho % na pati-bhujayor ni«yandÃnta÷ priyà niravÅyata // VidSrk_19.53 *(611) // kÃÓmÅra-bhaÂÂa-ÓrÅ-Óiva-svÃminaÓ caite (kapphiïÃbhyudaya 14.29) || iti saæbhoga-vrajyà || ||19|| ___________________________________________________________________ 20. tata÷ samÃpta-nidhuvana-cihna-vrajyà rÃjanti kÃnta-nakhara-k«atayo m­gÃk«yà $ lÃk«Ã-rasa-drava-muca÷ kucayor upÃnte & anta÷-prav­ddha-makara-dhvaja-pÃvakasya % ÓaÇke vibhidya h­dayaæ niragu÷ sphuliÇgÃ÷ // VidSrk_20.1 *(612) // rÃjaÓekharasya | (Skmsa.u.ka. 1111, kasyÃpi) jayanti kÃntÃ-stana-maï¬ale«u $ viÂÃrpitÃny Ãrdra-nakha-k«atÃni & lÃvaïya-saæbhÃra-nidhÃna-kumbhe % mudrÃk«arÃïÅva manobhavasya // VidSrk_20.2 *(613) // kasyacit | (Svsu.Ã. 1541, Skmsa.u.ka. 1112) kvacit tÃmbÆlÃÇka÷ kvacid agaru-paÇkÃÇka-malina÷ $ kvacic cÆrïodgÃrai÷ kvacid api ca sÃlaktaka-pada÷ & valÅ-bhaÇgÃbhoge«v alaka-patitÃkÅrïa-kusuma÷ % striyÃ÷ sarvÃvasthaæ kathayati rataæ pracchada-paÂa÷ // VidSrk_20.3 *(614) // pÅna-tuÇga-kaÂhina-stanÃntare $ kÃnta-dattam abalà nakha-k«atam & Ãv­ïoti viv­ïoti cek«ate % labdha-ratnam iva du÷khito jana÷ // VidSrk_20.4 *(615) // kasyacit | (Skmsa.u.ka. 1113) u«asi guru-samak«aæ lajjamÃnà m­gÃk«År $ atirutam anukartuæ rÃjakÅre prav­tte & tirayati ÓiÓu-lÅlÃnartana-cchadma-tÃla- % pracala-valaya-mÃlÃsphÃla-kolÃhalena // VidSrk_20.5 *(616) // kasyacit (Skmsa.u.ka. 1179, bhavabhÆte÷) prado«e dampatyor nija-ruci-vibhinne praïayinor $ vibhinne saæpanne ghana-timira-saæketa-gahane & ratautsukyÃt tÃmyat-tarala-manaso÷ paryavasite % k­tÃrthatve 'nyonyaæ tad anu viditau kiæ na kurutÃm // VidSrk_20.6 *(617) // paÓyasi nakha-saæbhÆtÃæ rekhÃæ varatanu payodharopÃnte /* kiæ vÃsasà stanÃntaæ ruïatsi hima-ruci-k­te vacmi // VidSrk_20.7 *(618) //* yad rÃtrau rahasi vyapeta-vinayaæ d­«Âaæ rasÃt kÃminor $ anyonyaæ ÓayanÅyam Åhita-rasa-vyÃpti-prav­tta-sp­ham & tat sÃnanda-milad-d­Óo÷ katham api sm­tvà gurÆïÃæ puroa÷ % hÃsodbheda-nirodha-manthara-milat-tÃraæ kathaæcit sthitam // VidSrk_20.8 *(619) // kiæ bhÆ«aïena racitena hiraïmayena $ kiæ rocanÃdi-racitena viÓe«akeïa & ÃrdrÃïi kuÇkuma-rucÅni vilÃsinÅnÃm % aÇge«u kiæ nakha-padÃni na maï¬alÃni // VidSrk_20.9 *(620) // dampatyor niÓi jalpator g­ha-ÓukenÃkarïitaæ yad-vacas $ tat prÃtar guru-sannidhau nigadatas tasyopahÃraæ vadhÆ÷ & karïÃlaæk­ti-padma-rÃga-Óakalaæ vinyasya ca¤cÆ-puÂe % vrŬÃrtà prakaroti dìima-phala-vyÃjena vÃg-bandhanam // VidSrk_20.10 *(621) // [Amaru 15, Kuval 173, Skmsa.u.ka. 1180, Sbhsu.Ã. 2214, SpdÓÃ.pa. 3743] prayacchÃhÃraæ me yadi tava raho-v­ttam akhilaæ $ mayà vÃcyaæ noccair iti g­ha-Óuke jalpati Óanai÷ & vadhÆ-vaktraæ vrŬÃbhara-namitam antar vihasitaæ % haraty ardhonmÅlan-nalina-malinÃvarjitam iva // VidSrk_20.11 *(622) // kasyacit (SmvsÆ.mu. 77.12, Skmsa.u.ka. 1176, ¬imbokasya) nakha-k«ataæ yan nava-candra-sannibhaæ $ sthitaæ k­ÓÃÇgi stana-maï¬ale tava & idaæ tarÅtuæ trivalÅ-taraÇgiïÅæ % virÃjate pa¤ca-Óarasya naur iva // VidSrk_20.12 *(623) // kasyacit | (Skmsa.u.ka. 1114) haæho kÃnta raho-gatena bhavatà yat-pÆrvam Ãveditaæ $ nirbhinnà tanur Ãvayor iti mayà taj-jÃtam adya sphuÂam & kÃminyà smara-vedanÃkula-d­Óà ya÷ keli-kÃle k­ta÷ % so 'tyarthaæ katham anyathà dahati mÃm e«a tvad-o«Âha-vraïa÷ // VidSrk_20.13 *(624) // kasyacit | (Skmsa.u.ka. 591) abhimukha-patayÃlubhir lalÃÂa-Órama-salilair avidhauta-patra-lekha÷ /* kathayati puru«Ãyitaæ vadhÆnÃæ m­dita-hima-dyuti-durmanÃ÷ // VidSrk_20.14 *(625) //* murÃre÷ | (anargha-rÃghava.rÃ. 7.107) nakha-pada-valinÃbhÅsandhi-bhÃge«u lak«ya÷ $ k«ati«u ca daÓanÃnÃm aÇganÃyÃ÷ sa-Óe«a÷ & api rahasi k­tÃnÃæ vÃg-vihÅno 'pi jÃta÷ % surata-vilasitÃnÃæ varïako varïako 'sau // VidSrk_20.15 *(626) // (ÓiÓupÃlavadha 11.29) nava-nakha-padam aÇgaæ gopayasy aæÓukena $ sthagayasi punar o«Âhaæ pÃïinà danda-da«Âam & pratidiÓam apara-strÅ-saæga-ÓaæsÅ visarpan % nava-parimala-gandha÷ kena Óakyo varÅtum // VidSrk_20.16 *(627) // mÃghasyaitau (ÓiÓupÃlavadha 11.34) kÃÓmÅra-paÇka-khacita-stana-p­«Âha-tÃmra- $ paÂÂÃvakÅrïa-dayitÃrdra-nakha-k«atÃlÅ & eïÅd­Óa÷ kusuma-cÃpa-narendra-dattà % jaitra-praÓastir iva citra-lipir vibhÃti // VidSrk_20.17 *(628) // dak«asya | (Skmsa.u.ka. 1115) adhara÷ padmarÃgo 'yam $ anargha÷ sa-vraïo 'pi te & mugdhe hasta÷ kim-artho 'yam % apÃrtha iha dÅyate // VidSrk_20.18 *(629) // dara-mlÃnaæ vÃso lulita-kusumÃlaæk­ti Óira÷ $ ÓlathÃlokaæ cak«u÷ sarasa-nakha-lekhÃÇkitam ura÷ & lasat-käcÅ-granthi-sphurad-aruïa-ratnÃæÓu jaghanaæ % priyÃÇgonm­«ÂÃÇgyà vi«am idam iyad bhÃvaka-n­ïÃm // VidSrk_20.19 *(630) // vallaïasya -- pratyÆ«e guru-sannidhau g­ha-Óuke tat-tad-raho-jalpitaæ $ prastotuæ parihÃsa-kÃriïi padair ardhoditair udyate & krŬÃ-ÓÃrikayà nilÅya nibh­taæ trotuæ trapÃrtÃæ vadhÆæ % prÃrabdha÷ sahasaiva saæbhrama-karo mÃrjÃra-garjÃ-rava÷ // VidSrk_20.20 *(631) // (Skmsa.u.ka. 1177, mÃrjÃrasya) talpe campaka-kalpite sakhi g­hodyÃne 'dya suptÃsi kiæ $ tat-ki¤jalka-cayaæ na paÓyasi kucopÃnte vimardÃruïam & Ã÷ kiæ chadma-vidagdha-mÃnini mayi brÆ«e puro-bhÃgini % krÆrair ullikhitÃsmi tatra kusumÃny uccinvatÅ kaïÂakai÷ // VidSrk_20.21 *(632) // sonnokasya -- ita÷ paurastyÃyÃæ kakubhi viv­ïoti krama-dalat- $ tamisrÃ-marmÃïaæ kiraïa-kaïikÃm ambara-maïi÷ & ito ni«krÃmantÅ nava-rati-guro÷ pro¤chati vadhÆ÷ % sva-kastÆrÅ-patrÃÇkura-makarikÃ-mudritam ura÷ // VidSrk_20.22 *(633) // (anargha-rÃghava.rÃ. 4.3) prabhÃte p­cchantÅr anurahasi-v­ttaæ sahacarÅr $ navo¬hà na vrŬÃ-mukulita-mukhÅyaæ sukhayati & likhantÅnÃæ patrÃÇkuram aniÓam asyÃs tu kucayoÓ % camatkÃro gƬhaæ karaja-padam ÃsÃæ kathayati // VidSrk_20.23 *(634) // murÃrer etau (anargha-rÃghava 4.6) murÃre÷ |etau || iti samÃpta-nidhuvana-cihna-vrajyà || ||20|| ___________________________________________________________________ 21. atha mÃninÅ-vrajyà -- mÃnonnatety asahanety atipaï¬iteti $ mayy eva dhik-k­tir aneka-mukhÅ sakhÅnÃm & ÃkÃra-mÃtra-mas­ïena vice«Âitena % dhÆrtasya tasya hi guïÃn upavarïayanti // VidSrk_21.1 *(635) // lak«mÅdharasya -- valatu taralà d­«Âà d­«Âi÷ khalà sakhi mekhalà $ skhalatu kucayor utkampÃn me vidÅryantu ka¤cukam & tad api na mayà saæbhëyo 'sau punar dayita÷ ÓaÂha÷ % sphuÂati h­dayaæ maunenÃntar na me yadi tat-k«aïÃt // VidSrk_21.2 *(636) // amaro÷ | (Skmsa.u.ka. 701) tad evÃjihmÃk«aæ mukham avi«adÃs tà gira imÃ÷ $ sa evÃÇgÃk«epo mayi sarasam ÃÓli«yati tanum & yad uktaæ pratyuktaæ tad apaÂu Óira÷ kampana-paraæ % priyà mÃnenÃho punar api k­tà me nava-vadhÆ÷ // VidSrk_21.3 *(637) // ÓambÆkasya -- yadi vinihità ÓÆnyà d­«Âi÷ kim u sthira-kautukà $ yadi viracito maune yatna÷ kim u sphurito 'dhara÷ & yadi niyamitaæ dhyÃne cak«u÷ kathaæ pulakodgama÷ % k­tam abhinayair d­«Âo mÃna÷ prasÅda kim ucyatÃm // VidSrk_21.4 *(638) // amaro÷ | (Svsu.Ã. 1625, Skmsa.u.ka. 719) ekatrÃsana-saæsthiti÷ parihatà pratudgamÃd dÆratas $ tÃmbÆlÃnayana-cchalena rabhasÃÓel«o 'pi saævighnita÷ & ÃlÃpo 'pi na miÓrita÷ parijanaæ vyÃpÃrayanty Ãntike % kÃntaæ pratyupacÃrataÓ caturayà kopa÷ k­tÃrthÅk­ta÷ // VidSrk_21.5 *(639) // tasyaiva (Amaru 17, Skmsa.u.ka. 692, Svsu.Ã. 1583, SpdÓÃ.pa. 3534, SmvsÆ.mu. 55.6, Drda.rÆ. 2.19, Rask 2.67g) tad-vaktrÃbhimukhaæ mukhaæ vinamitaæ d­«Âi÷ k­tà cÃnyatas $ tasyÃlÃpa-kutÆhalÃkulatare Órotre niruddhe mayà & hastÃbhyÃm api vÃrita÷ sapulaka÷ svedodgamo gaï¬ayo÷ % sakhya÷ kiæ karavÃïi yÃnti sahasà yat ka¤cuke sandhaya÷ // VidSrk_21.6 *(640) // amaro÷ (Amaru 11, Svsu.Ã. 1581, SpdÓÃ.pa. 3535, Skmsa.u.ka. 704) dÆrÃd utsukam Ãgate vivalitaæ saæbhëiïi sphÃritaæ $ saæÓli«yaty aruïaæ g­hÅta-vasane kiæcin nata-bhrÆ-latam & mÃninyÃÓ caraïÃnati-vyatikare bëpÃmbu-pÆrïek«aïaæ % cak«ur jÃtam aho prapa¤ca-caturaæ jÃtÃgasi preyasi // VidSrk_21.7 *(641) // tasyaiva | (Amaru 44, SmvsÆ.mu. 55.3, Skmsa.u.ka. 724) vaco-v­tir mà bhÆd valatu ca na và vaktram abhito $ na nÃma syÃd bëpÃgamam avi«adaæ locana-yugam & samÃÓvÃsas tena praïata-Óirasa÷ patyur abhavat % priyà prau¬ha-krodhÃpy apah­tavatÅ yan na caraïau // VidSrk_21.8 *(642) // bopÃlitasya -- kiæ pÃdÃnte luÂhasi vimanÃ÷ svÃmino hi svatantrÃ÷ $ ka¤cit kÃlaæ kvacid abhiratas tatra kas te 'parÃdha÷ & ÃgaskÃriïy aham iha yayà jÅvitaæ tad-viyoge % bhart­-prÃïÃ÷ striya iti nanu tvaæ mamaivÃnuneya÷ // VidSrk_21.9 *(643) // vÃkkÆÂasya (SKM sa.u.ka. 2.47.1706, bhÃvadevyÃ÷; Skm padyÃ. 381 383 kasyacit; SmvsÆ.mu. 57.14) yad gamyaæ guru-gauravasya suh­do yasmin labhante 'ntaraæ $ yad-dÃk«iïya-rasÃd bhiyà ca sahasà narmopacÃrÃïy api & yal lajjà niruïaddhi yatra Óapathair utpÃdyate pratyaya÷ % tat kiæ prema sa ucyate paricayas tatrÃpi kopena kim // VidSrk_21.10 *(644) // bhrÆ-bhedo racita÷ ciraæ nayanayor abhyastam ÃmÅlanaæ $ roddhuæ Óik«itam Ãdareïa hasitaæ maune 'bhiyoga÷ k­ta÷ & dhairyaæ kartum api sthirÅk­tam idaæ ceta÷ kathaæcin mayà % baddho mÃna-parigrahe parikara÷ siddhis tu daiva-sthità // VidSrk_21.11 *(645) // [Amaru 92; Skmsa.u.ka. 703, PvpadyÃ.. 231] tathÃbhÆd asmÃkaæ prathamam avibhinnà tanur iyaæ $ tato nu tvaæ preyÃn aham api hatÃÓà priyatamà & idÃnÅæ nÃthas tvaæ vayam api kalatraæ kim aparaæ % mayÃptaæ prÃïÃnÃæ kuliÓa-kaÂhinÃnÃæ phalam idam // VidSrk_21.12 *(646) // amaro÷ | (Amaru 66, Svsu.Ã. 1622, Skmsa.u.ka. 707) yadà tvaæ candro 'bhÆr avikala-kalÃ-peÓala-vapus $ tadÃhaæ jÃtà drÃk ÓaÓadhara-maïÅnÃæ pratik­ti÷ & idÃnÅm arkas tvaæ khara-ruci samutsÃrita-rasa÷ % kirantÅ kopÃgnÅn aham api ravi-grÃva-ghaÂità // VidSrk_21.13 *(647) // acala-siæhasya | (SpdÓÃ.pa. 3564, SmvsÆ.mu. 57.20, Skmsa.u.ka. 710) kopo yatra bhrÆ-kuÂi-racanà nigraho yatra maunaæ $ yatrÃnyonya-smitam anunayo yatra d­«Âi÷ prasÃda÷ & tasya premïas tad idam adhunà vai«amaæ paÓya jÃtaæ % tvaæ pÃdÃnte luÂhasi nahi me manyu-mok«a÷ khalÃyÃ÷ // VidSrk_21.14 *(648) // tasyaiva (Amaru 34; Drda.rÆ.. 2.19, Svsu.Ã. 1630, SpdÓÃ.pa. 3562, SmvsÆ.mu. 84.7, Skmsa.u.ka. 709) ÓaÂhÃnyasyÃ÷ käcÅ-maïi-raïitam Ãkarïya sahasà $ samÃÓli«yann eva praÓithila-bhuja-granthir abhava÷ & tad etat kvÃcak«e gh­ta-madhu-maya tvan-m­du-vaco- % vi«eïÃghÆrïantÅ kim api na sakhÅyaæ gaïayati // VidSrk_21.15 *(649) // hiÇgokasya || mugdhÃsi nÃyam aparÃdhyati maivam Ãli $ keyaæ ru«Ã paru«ità likhitÃpy anena & keli-skhalad-vasanam utpulakÃÇga-bhaÇgam % uttuÇga-pÅna-kucam Ãlikhità tvam eva // VidSrk_21.16 *(650) // vÅrya-mitrasya || pÃïau Óoïatale tanÆdari dara-k«Ãmà kapola-sthalÅ $ vinyastäjana-digdha-locana-jalai÷ kiæ mlÃnimÃnÅyate & mugdhe cumbatu nÃma ca¤calatayà bh­Çga÷ kvacit kandalÅm % unmÅlan-nava-mÃlatÅ-parimala÷ kiæ tena vismaryate // VidSrk_21.17 *(651) // kasyacit | (Skmsa.u.ka. 715) kopa÷ sakhi priyatame nanu va¤canaiva $ tan mu¤ca mÃnini ru«aæ kriyatÃæ prasÃda÷ & prÃïeÓvaraÓ caraïayo÷ patitas tavÃyaæ % saæbhëyatÃæ vikasatà nayanotpalena // VidSrk_21.18 *(652) // bÃle nÃtha vimu¤ca mÃnini ru«aæ ro«Ãn mayà kiæ k­taæ $ khedo 'smÃsu na me 'parÃdhyati bhavÃn sarve 'parÃdhà mayi & tat kiæ rodi«i gadgadena vacasà kasyÃgrato rudyate % nanv etan mama kà tavÃsmi dayità nÃsmÅty ato rudyate // VidSrk_21.19 *(653) // amaro÷ (Amaru 53; Drda.rÆ. 2.17; Svsu.Ã. 1614, SpdÓÃ.pa. 3554, SmvsÆ.mu. 57.1, Srk sa.u.ka. 691) gata-prÃyà rÃtri÷ k­Óa-tanu ÓaÓÅ ÓÅryata iva $ pradÅpo 'ya nidrÃ-vaÓam upagato ghÆrïata iva & praïÃmÃnto mÃnas tyajasi na tathÃpi krudham aho % kuca-pratyÃsattyà h­dayam api te caï¬i kaÂhinam // VidSrk_21.20 *(654) // kasyacit -- gato dÆraæ candro jaÂhara-lavalÅ-pÃï¬ara-vapur $ diÓa÷ kiæcit kiæcit taraïi-kiraïair lohita-ruca÷ & idaæ nidrÃ-cchede rasati sarasaæ sÃra-sakulaæ % cakorÃk«i k«ipraæ jahihi jahihi prema-la¬itam // VidSrk_21.21 *(655) // kasyacit mayà tÃvad-gotra-skhalita-hatakopÃntaritayà $ na ruddho nirgacchann ayam iti vilak«a÷ priyatama÷ & ayaæ tvÃkÆtaj¤a÷ pariïati-parÃmarÓa-kuÓala÷ % sakhÅ lÅko 'py ÃsÅl likhita iva citreïa kim idam // VidSrk_21.22 *(656) // bimbokasya | (SmvsÆ.mu. 84.4, Skmsa.u.ka. 672) bhavatu viditaæ chadmÃlÃpair alaæ priya gamyatÃæ $ tanur api na te do«o 'smÃkaæ vidhis tu parÃÇmukha÷ & tava yathà tathÃbhÆtaæ prema prapannam imÃæ daÓÃæ % prak­ti-capale kà na÷ pŬà gate hata-jÅvite // VidSrk_21.23 *(657) // dharmakÅrte÷ (Amaru 27; Svsu.Ã. 1617, SmvsÆ.mu. 57.6, Skmsa.u.ka. 708 bimbokasya, PvpadyÃ. 223) asad-v­tto nÃyaæ na ca sakhi guïair e«a rahita÷ $ priyo muktÃhÃras tava caraïa-mÆle nipatita÷ & g­hÃïainaæ mugdhe vrajatu tava kaïÂha-praïayitÃm % upÃyo nÃsty anyo h­daya-paritÃpopaÓamane // VidSrk_21.24 *(658) // bhaÂÂahare÷ | (SmvsÆ.mu. 56.10, Skmsa.u.ka. 712, bimbokasya) anÃlocya premïa÷ pariïatim anÃd­tya suh­das $ tvayÃkÃï¬e mÃna÷ kim iti sarale preyasi k­ta÷ & samÃk­«Âà hy ete viraha-dahanodbhÃsura-ÓikhÃ÷ % sva-hastenägÃrÃs tad alam adhunÃraïya-ruditai÷ // VidSrk_21.25 *(659) // vikaÂa-nitambÃyÃ÷ (Amaru 66; Sbhsu.Ã.v 1170; SmvsÆ.mu. 56.9, Skmsa.u.ka. 681) mà rodÅ÷ sakhi naÓyad-andhatamasaæ paÓyÃmbaraæ jyotsnayà $ ÓÅtÃæÓu÷ sudhayà vilimpati sakhà rÃj¤o manojanmana÷ & ka÷ kopÃvasara÷ prasÅda rahasi svedÃmbhasaæ bindavo % lumpantu stana-patra-bhaGgam akarÅ÷ saudhÃ-guru-ÓyÃmalÃ÷ // VidSrk_21.26 *(660) // kasyacit -- mà rodÅ÷ jara-pallava-praïayinÅæ k­tvà kapola-sthalÅæ $ mà bhaÇgÅ÷ parikheda-sÃk«ibhir iva ÓvÃsair mukhendo÷ Óriyam & mugdhe dagdha-gira÷ skhalanti ÓataÓa÷ kiM kupyasi preyasi % prÃïÃs tanvi mamÃsi nocitam idaæ tad vyartham uttÃmyasi // VidSrk_21.27 *(661) // kasyacit -- yad etan netrÃmbha÷ patad api samÃsÃdya taruïÅ- $ kapola-vyÃsaÇgaæ kuca-kalaÓam asyÃ÷ kalayati & tata÷ ÓroïÅ-bimbaæ vyavasita-vilÃsaæ tad ucitaæ % svabhÃva-svacchÃnÃæ vipad api sukhaæ nÃntarayati // VidSrk_21.28 *(662) // kasyacit | (SpdÓÃ.pa. 1171, Smk 38.19, Srb 51, 234 Any 144.27) pak«mÃnta÷ skhalitÃ÷ kapola-phalake lolaæ luÂhanta÷ k«aïaæ $ dhÃrÃlÃs taralocchalat-tanu-kaïÃ÷ pÅna-stanÃsphÃlanÃt & kasmÃd brÆhi tavÃdya kaïÂha-vigalan-muktÃvalÅ-vibhramaæ % bibhrÃïà nipatanti bëpa-payasÃæ prasyandino bindava÷ // VidSrk_21.29 *(663) // rÃjaÓekharasya | (Skmsa.u.ka. 614) kapole patrÃlÅ karatala-nirodhena m­dità $ nipÅto ni÷ÓvÃsair ayam am­ta-h­dyo 'dhara-rasa÷ & muhu÷ kaïÂhe lagnas taralayati bëpa÷ stana-taÂaæ % priyo manyur jÃtas tava niranurodhe na tu vayam // VidSrk_21.30 *(664) // [Amaru 67; Skmsa.u.ka. 720, Sksa.ka.Ã.v 489, Svsu.Ã. 1627] dhik dhik tvÃm ayi kena durmukhi k­taæ kiæ kiæ na kÃya-vrataæ $ dvitrÃïy atra dinÃni ko na kupita÷ ko nÃbhavan mÃnu«a÷ & sma÷ kecin na vayaæ yad ekam aparasyÃpy uktam ÃkarïyatÃæ % atyunmÃthini candane 'pi niyataæ nÃmÃgnir utti«Âhati // VidSrk_21.31 *(665) // vallaïasya -- sphuÂatu h­dayaæ kÃmaæ kÃmaæ karatu tanuæ tanuæ $ na sakhi caÂula-premïà kÃryaæ punar dayitena me & iti sarabhasaæ mÃnÃÂopÃd udÅrya vacas tayà % ramaïa-padavÅ sÃraÇgÃk«yà sa-ÓaÇkitam Åk«ità // VidSrk_21.32 *(666) // [Amaru 71 (61); Skmsa.u.ka. 705, SmvsÆ.mu. 55.1] ekasmin Óayane parÃÇ-mukhatayà vÅtottaraæ tÃmyator $ anyonyasya h­di sthite 'py anunaye saærak«ator gauravam & dampatyo÷ Óanakair apÃÇga-valanÃn miÓrÅ-bhavac-cak«u«or % bhagno mÃnakali÷ sahÃsa-rabhasaæ vyÃsakta-kaïÂha-graham // VidSrk_21.33 *(667) // amaro÷ (Amaru 19, Svsu.Ã. 2112, SpdÓÃ.pa. 3715, SmvsÆ.mu. 81.8, Skmsa.u.ka. 723) kandarpa-kandali salÅka-d­Óà lunÅhi $ kopÃÇkuraæ caraïayo÷ ÓaraïÃtithi÷ syÃm & paÓya prasÅda caramÃcala-cÆla-cumbi % bimbaæ vidhor lavala-pÃï¬u-rasas tam eti // VidSrk_21.34 *(668) // aho divyaæ cak«ur vahasi tava sÃpi praïayinÅ $ parÃk«ïÃm agrÃhyaæ yuvati«u vapu÷ saækramayati & samÃnÃbhij¤Ãnaæ katham itarathà paÓyati puro % bhavÃn ekas tasyÃ÷ pratik­ti-mayÅr eva ramaïÅ÷ // VidSrk_21.35 *(669) // manovinodasya priye maunaæ mu¤ca Órutir am­ta-dhÃrÃæ pibatu me $ d­ÓÃv unmÅlyetÃæ bhavatu jagad indÅvara-mayam & prasÅda premÃpi praÓamayatu ni÷Óe«am adh­tÅr % abhÆmi÷ kopÃnÃæ nanu niraparÃdha÷ parijana÷ // VidSrk_21.36 *(670) // ¬imbokasya | (Skmsa.u.ka. 718) kopas tvayà yadi k­to mayi paÇkajÃk«i $ so 'stu priyas tava kim asti vidheyam anyat & ÃÓle«am arpaya mad-arpita-pÆrvam uccair % uccai÷ samarpaya mad-arpita-cumbanaæ ca // VidSrk_21.37 *(671) // ÓatÃnandasya -- sakhi kalita÷ skhalito 'yaæ heyo naiva praïÃma-mÃtreïa /* ciram anubhavatu bhavatyà bÃhu-latÃ-bandhanaæ dhÆrta÷ // VidSrk_21.38 *(672) //* gonandasya -- jÃte keli-kalau k­te kamitari vyarthÃnunÅtau cirÃnd $ mÃne mlÃyati manmathe vikasati k«Åïe k«apÃnehasi & mÃyÃ-svÃpam upetya tan-nipuïayà nidrÃndhyam Ãce«Âitaæ % mÃna-mlÃnir abhÆn na yena ca na cÃpy ÃsÅd raha÷k-haï¬anam // VidSrk_21.39 *(673) // kathaæcin naidÃghe divasa iva kope vigalite $ prasattau prÃptÃyÃæ tad-anu ca niÓÃyÃm iva Óanai÷ & smita-jyotsnÃrambha-k«apita-viraha-dhvÃnta-nivahoa÷ % mukhendur mÃninyÃ÷ sphurati k­ta-puïyasya surate // VidSrk_21.40 *(674) // mÃna-vyÃdhi-nipŬitÃham adhunà Óaknomi tasyÃntikaæ $ no gantuæ na sakhÅ-jano 'sti caturo yo mÃæ balÃn ne«yati & mÃnÅ so 'pi jano na lÃghava-bhayÃd abhyeti mÃta÷ svayaæ % kÃlo yÃti calaæ ca jÅvitam iti k«uïïaæ manaÓ cintayà // VidSrk_21.41 *(675) // yÃvan no sakhi gocaraæ nayanayor ÃyÃti tÃvad drutaæ $ gatvà brÆhi yathÃdya te dayitayà mÃna÷ samÃlambita÷ & d­«Âe dhÆrta-vice«Âite tu dayite tasmin avaÓyaæ mama % svedÃmbha÷-pratirodhi-nirbharatara-smeraæ mukhaæ jÃyate // VidSrk_21.42 *(676) // ((«sÆktimuktÃvalÅ 55.10, (vardhakasya) d­«Âà mu«Âibhir Ãhatà h­di nakhair ÃcoÂità pÃrÓvayor $ Ãk­«Âà kabarÅ«u gìham adhare ÓÅtkurvatÅ khaï¬ità & tvat-k­tyaæ tvad-agocare 'pi hi k­taæ sarvaæ mayaivÃdhunà % mÃm Ãj¤Ãpaya kiæ karomi sarale bhÆya÷ sapatnyÃs tava // VidSrk_21.43 *(677) // kasyacit | (Skmsa.u.ka. 889) sutanu jahihi kopaæ paÓya pÃdÃnataæ mÃæ $ na khalu tava kadÃcit kopa evaæ vidho 'bhÆt & iti nigadati nÃthe tiryag-ÃmÅlitÃk«yà % nayana-jalam analpaæ muktam uktaæ na kiæcit // VidSrk_21.44 *(678) // tasyaiva (Amaru 35, Svsu.Ã. 1600, SpdÓÃ.pa. 3577, SmvsÆ.mu. 57.33, Skmsa.u.ka. 725) cetasy aÇkuritaæ visÃriïi d­Óor dvandve dvipatrÃyitaæ $ prÃyaæ pallavitaæ vacasy upacitaæ prau¬haæ kapola-sthale & tat-tat-kopa-vice«Âite kusumitaæ pÃdÃnate tu priye % mÃninyÃæ phalitaæ tu mÃna-taruïà paryanta-bandhyÃyitam // VidSrk_21.45 *(679) // rÃjaÓekharasya (Skmsa.u.ka. 722) kiyan-mÃtraæ gotra-skhalanam aparÃddhaæ caraïayoÓ $ ciraæ loÂhaty e«a grahavati na mÃnÃd viramasi & ru«aæ mu¤cÃmu¤ca priyam anug­hÃnÃyatihitaæ % Ó­ïu tvaæ yad brÆma÷ priya-sakhi na mÃne kuru matim // VidSrk_21.46 *(680) // kasyacit | (Skmsa.u.ka. 711) daivÃd ayaæ yadi jano vidito 'parÃdhÅ $ dÃsocitai÷ paribhavair ayam eva ÓÃsya÷ & e«Ã kapola-phalake 'garu-patra-vallÅ % kiæ pŬyate sutanu bëpa-jala-praïÃlai÷ // VidSrk_21.47 *(681) // k­tvÃga÷ sa ca nÃgato 'pi kim api vyaktaæ mano manyate $ tat kvÃse kam upaimi jaÇgama-vane ko mÃm ihÃÓvÃsayet & ity uktvÃÓru-galan-mukhÅ viÂa-sakhÅ dhvastà viÓantÅ g­haæ % dhanyenÃdhim upÃÓruïor asi k­tÃtyantaæ priyà rodità // VidSrk_21.48 *(682) // vallaïasya -- kapolaæ pak«mabhya÷ kalayati kapolÃn kuca-taÂaæ $ kucÃn madhyaæ madhyÃn nava-mudita-nÃbhÅ-sarasijam & na jÃnÅma÷ kiæ nu kva nu kiyad anena vyavasitaæ % yad asyÃ÷ pratyaÇgaæ nayana-jala-bindur viharati // VidSrk_21.49 *(683) // kasyacit | (Skmsa.u.ka. 615) vikira nayane manda-cchÃyaæ bhavatv asitotpalaæ $ vitara dayite hÃsa-jyotsnÃæ nimÅlatu paÇkajam & vada suvadane lajjÃ-mÆkà bhavantu Óikhaï¬ina÷ % paraparibhavo mÃna-sthÃnair na mÃnini sahyate // VidSrk_21.50 *(684) // ayaæ dhÆrto mÃyÃvinayamadhurÃd asya vacasa÷ $ sakhi pratye«i tvaæ prak­ti-sarale paÓyasi na kim & kapole yal-lÃk«Ã-bahala-rasa-rÃga-praïayinÅm % imÃæ dhatte mudrÃm anaticira-v­ttÃnta-piÓunÃm // VidSrk_21.51 *(685) // (Skmsa.u.ka. 592, solhokasya) aprÃpta-keli-sukhayor atimÃna-ruddha- $ saædhÃnayo rahasi jÃta-ru«or akasmÃt & yÆnor mitho 'bhila«ato÷ prathamÃnunÅtiæ % bhÃvÃ÷ prasÃda-piÓunÃ÷ k«apayanti nidrÃm // VidSrk_21.52 *(686) // sonnokasyaitau -- Óravasi na k­tÃste tÃvanta÷ sakhÅ-vacana-kramÃÓ $ caraïa-patitoÇgu«ÂhÃgreïÃpy ayaæ na hato jana÷ & kaÂhina-h­daye mithyÃ-mauna-vrata-vyasanÃd ayaæ % parijana-parityÃgopÃyo na mÃna-parigraha÷ // VidSrk_21.53 *(687) // kasyacit | (Skmsa.u.ka. 683) na mando vaktrendu÷ Órayati na lalÃÂaæ kuÂilatà $ na netrÃbjaæ rajyaty anu«ajati na bhrÆr api bhidÃm & idaæ tu preyasyÃ÷ prathayati ru«o 'ntarvikasitÃ÷ % Óate 'pi praÓnÃnÃæ yad abhidura-mudrodhara-puÂa÷ // VidSrk_21.54 *(688) // vaidyadhanyasya | (Skmsa.u.ka. 696) tat tad vadaty api yathÃvasaraæ hasaty apy $ ÃliÇgane 'pi na ni«adhati cumbane 'pi & kiæ tu prasÃdana-bhayÃd atinihnutena % kopena ko 'pi nihito 'dya rasÃvatÃra÷ // VidSrk_21.55 *(689) // mahÃvratasya -- ÃÓle«eïa payodhara-praïiyinÅæ pratyÃdiÓantyà d­Óaæ $ d­«Âvà cÃdhara-baddha-t­«ïam adharaæ nirbhartsayantyà mukham & Ærvor gìha-nipŬanena jaghane pÃïiæ ca ruddhvÃnayà % patyu÷ prema na khaï¬itaæ nipuïayà mÃno 'pi naivojjhita÷ // VidSrk_21.56 *(690) // dÅrghocchvÃsa-vikampitÃkula-Óikhà yatra pradÅpÃ÷ kule $ d­«Âir yatra ca dÅrgha-jÃgara-guru÷ kope madÅye tava & visrambhaika-rasa-prasÃda-madhurà yatra prav­ttÃ÷ kathÃs % tÃny anyÃni dinÃni mu¤ca caraïau saivÃham anyo bhavÃn // VidSrk_21.57 *(691) // parÅrambhÃrambha÷ sp­Óati param icchÃæ na tu bhujau $ bhajante vij¤Ãnaæ na tu giram anÆrodha-vidhaya÷ & manasvinyÃ÷ svairaæ prasarati niÓÃ-sÅma-samaye % mana÷ pratyÃv­ttaæ kamitari kathaæcin na tu vapu÷ // VidSrk_21.58 *(692) // cakrapÃïe÷ -- adyodyÃna-g­hÃÇgaïe sakhi mayà svapnena lÃk«Ãruïa÷ $ protk«ipto 'yam aÓoka-dohada-vidhau pÃda÷ kvaïan-nÆpura÷ & tÃvat kiæ kathayÃmi keli-paÂunà nirgatya ku¤jodarÃd % aj¤Ãtopanatena tena sahasà mÆrdhnaiva saæbhÃvita÷ // VidSrk_21.59 *(693) // madhukÆÂasya -- sakhi sa subhago manda-sneho mayÅti na me vyathà $ vidhi-pariïataæ yasmÃt sarvo jana÷ sukham aÓnute & mama tu manasa÷ saætÃpo 'yaæ priye vimukho 'pi yat % katham api hata-vrŬaæ ceto na yÃti virÃgitÃm // VidSrk_21.60 *(694) // kasyacit | (Svsu.Ã. 1118, Skmsa.u.ka. 676, amaro÷) bhrÆ-bhaÇge racite 'pi d­«Âir adhikaæ sotkaïÂham udvÅk«ate $ kÃrkaÓyaæ gamite 'pi cetasi tanÆ-romäcam Ãlambate & ruddhÃyÃm api vÃci sasmitam idaæ dagdhÃnanaæ jÃyate % d­«Âe nirvahaïaæ bhavi«yati kathaæ mÃnasya tasmin jane // VidSrk_21.61 *(695) // [Amaru 24; Skmsa.u.ka. 702, Sbhsu.Ã. 1580; UN 5.25] preyÃn so 'yam apÃk­ta÷ sa-Óapathaæ pÃdÃnata÷ kÃntayà $ dvitrÃïy eva padÃni vÃsa-bhavanÃd yÃvan na yÃty Ãtmanà & tÃvat pratyuta pÃïi-saæpuÂa-lasan-nÅvÅ-nibandhaæ dh­to % dhÃvitv eva k­ta-praïÃmakam aho premïo vicitrà gati÷ // VidSrk_21.62 *(696) // kasyacit -- gate premÃ-bandhe praïaya-bahu-mÃne vigalite $ niv­tte sad-bhÃve jana iva jane gacchati pura÷ & tad utprek«yotprek«ya priyasakhi gatÃæs tÃæÓ ca divasÃn % na jÃne ko hetur dalati Óatadhà yan na h­dayam // VidSrk_21.63 *(697) // [Amaru 38, Skmsa.u.ka. 1368, Sbhsu.Ã. 1141, SpdÓÃ.pa. 3545, SmvsÆ.mu. 84.1, Rask 2.263c] sutanu nitambas tava p­thur ak«ïor api niyatam arjuno mahimà /* madhya÷ savalir idÃniæ mÃndhÃtà kuca-taÂa÷ kriyatÃm // VidSrk_21.64 *(698) //* dÃmodarasya -- d­«Âe locanavan-manÃÇ-mukulitaæ pÃrÓva-sthite vaktravan $ nyag-bhÆtaæ bahir Ãsthitaæ pulakavat saæsparÓam Ãtanvati & nÅvÅ-bandhavadÃgataæ ÓithilatÃæ saæbhëamÃïe tato % mÃnenÃpas­taæ hriyeva sud­Óa÷ pÃda-sp­Ói preyasi // VidSrk_21.65 *(699) // kasyacit | (Sksa.ka.Ã.v 15.496, SpdÓÃ.pa. 3581, SmvsÆ.mu. 58.2, Skmsa.u.ka. 721) || iti mÃninÅ-vrajyà || ||21|| ___________________________________________________________________ 22. tato virahiïÅ-vrajyà tÃpas tat-k«aïa-mÃhitÃsu visinÅ«v aÇgÃra-kÃrÃyate $ bëpa÷ pÃï¬u-kapolayor upari vai kulyÃmbu-pÆrÃyate & kiæ cÃsyà malaya-druma-drava-bharair limpÃmi yÃvat karaæ % tÃvac chvÃsa-samÅraïa-vyatikarair uddhÆlitr ÃsÅt kara÷ // VidSrk_22.1 *(700) // acyutasya -- devena prathamaæ jito 'si ÓaÓabh­l-lekha-bh­tÃnantaraæ $ buddhenoddhata-buddhinà smara tata÷ kÃntena pÃnthena me & tvyaktvà tÃn bata haæsi mÃm api k­ÓÃæ bÃlÃm anÃthÃæ striyaæ % dhik tvà dhik tava pauru«aæ dhig udayaæ dhik kÃrmukaæ dhik ÓarÃn // VidSrk_22.2 *(701) // ÓrÅ-rÃjyapÃlasya | (Skmsa.u.ka. 987, vidyÃyÃ÷) karïe yan na k­taæ sakhÅjana-vaco yan nÃd­tà bandhu-vÃk $ yat-pÃde nipatann api priyatama÷ karïotpalenÃh­ta÷ & tenendur dahanÃyate malayajÃlepa÷ sphuliÇgÃyate % rÃtri÷ kalpa-ÓatÃyate visalatÃhÃro 'pi bhÃrÃyate // VidSrk_22.3 *(702) // kasyacit | (Skmsa.u.ka. 671) ÃhÃre virati÷ samasta-vi«aya-grÃme niv­tti÷ parà $ nÃsÃgre nayanaæ yad etad aparaæ yac caikatÃnaæ mana÷ & maunaæ cedam idaæ ca ÓÆnyam akhilaæ yad viÓvam ÃbhÃti te % tad brÆyÃ÷ sakhi yoginÅ kim asi bho÷ kiæ và viyoginy api // VidSrk_22.4 *(703) // rÃjaÓekharasya (SKM sa.u.ka. 597, PvpadyÃ. 238, Srk 703 Rajasekhara, UN 13.75) vatse naite payodÃ÷ surapati-kariïo no bakÃ÷ karïa-ÓaÇkÃ÷ $ saudÃminyo 'pi naitÃ÷ kanaka-mayam idaæ bhÆ«aïaæ kumbha-pÅÂhe & naitat toyaæ nabhasta÷ patati mada-jalaæ ÓvÃsa-vÃtÃvadhÆtaæ % tat kiæ mugdhe v­thà tvaæ malinayasi mukhaæ prÃv­¬ ity aÓru-pÃtai÷ // VidSrk_22.5 *(704) // nÃkÃnokaha-saæbhavai÷ sakhi sudhÃcyotallavai÷ pallavai÷ $ palyaÇkaæ k«aïa-mÃtram Ãst­ïu vidhuæ gaï¬opadhÃnÅkuru & no cet sneha-rasÃvaseka-vikasaj-jvÃlÃvalÅ-dÃruïo % dÃrÆïÅva na me viraæsyati dahann aÇgÃny anaÇgÃnala÷ // VidSrk_22.6 *(705) // cakrasya -- asau gata÷ saugata eva yasmÃt $ kuryÃn nirÃlambanatÃæ mamaiva & sakhi priyas te k«aïika÷ kim anyan % nirÃtmaka÷ ÓÆnyatama÷ sa vandya÷ // VidSrk_22.7 *(706) // bhojadevasya -- pÆrïaæ kapola-talam aÓru-jalair yad asyà $ yad dhÆsaraæ vadana-paÇkajam ÃyatÃk«yÃ÷ & ardhÃvadagdha-galad-aÇga-rasÃvasiktam % ardrendhanaæ tad iva bhasma-kaïÃnuyÃtam // VidSrk_22.8 *(707) // kasyacit -- ayaæ dhÃrÃvÃhasta¬id iyam iyaæ dagdha-karakà $ sa cÃyaæ nirgho«a÷ sa ca rava-vaÓo bheka-nicaya÷ & itÅva pratyaÇga-prathita-madanÃgniæ k­Óa-tanur % ghana-ÓvÃsotk«epair jvalayati muhur m­tyu-vaÓinÅ // VidSrk_22.9 *(708) // kasyacit -- parimlÃnaæ pÅna-stana-jaghana-saÇgÃd ubhayatas $ tanor madhyasyÃnta÷ parimalanam aprÃpya haritam & idaæ vyasta-nyÃsaæ Ólatha-bhuja-latÃk«epa-valanai÷ % k­ÓÃÇgyÃ÷ saætÃpaæ vadati visinÅ-patra-Óayanam // VidSrk_22.10 *(709) // kasyacit | (RatnÃvalÅ 2.12, DhvanyÃloka 1.14) mano-rÃgas tÅvraæ vyathayati visarpann avirataæ $ pramÃthÅ nirdhÆmaæ jvalati vidhuta÷ pÃvaka iva & hinasti pratyaÇgaæ jvara iva garÅyÃn ita ito % na mÃæ trÃtuæ tÃta÷ prabhavati na cÃmbà na bhavatÅ // VidSrk_22.11 *(710) // kasyacit -- etasyÃ÷ viraha-jvara÷ karatala-sparÓai÷ parÅk«ya na ya÷ $ snigdhenÃpi janena dÃha-bhayata÷ prasthaæ paca÷ pÃthasÃm & ni÷ÓaktÅk­ta-candanau«adhi-vidhÃv tasmiæÓ camat-kÃriïo % lÃja-sphoÂam amÅ sphuÂanti maïayo viÓve 'pi hÃra-srajÃm // VidSrk_22.12 *(711) // rÃjaÓekharasya | (BrbÃ.rÃ. 5.11, Srk sa.u.ka. 638) yat tÃdÅ-dala-pÃka-pÃï¬u vadanaæ yan netrayor durdinaæ $ gaï¬a÷ pÃïini«evaïÃc ca yad ayaæ saækrÃnta-pa¤cÃÇguli÷ & gaurÅ krudhyatu vartate yadi na te tat ko 'pi citte yuvà % dhig dhik tvÃæ saha-pÃæÓu-khelana-sakhÅ-loke 'pi yan nihnava÷ // VidSrk_22.13 *(712) // rÃjaÓekharasya | (Vid. 2.14, Srb 286.26; Smk 39.2; Ób Sb 2.17, 4.555; Srkm 598) keyÆrÅk­ta-kaÇkaïÃvalir asau karïÃntikottaæsita- $ vyÃlolÃlaka-paddhati÷ pathi puro baddhäjali÷ p­cchati & yÃvat kiæcid udantam Ãtmakam itus tÃvat sa evety atha % vrŬÃ-vakrita-kaïÂha-nÃlam abalà kai÷ kair na bhinnà rasai÷ // VidSrk_22.14 *(713) // kasyacit | (SmvsÆ.mu. 54.10, Skmsa.u.ka. 772) priya-viraha-maho«mÃmarmarÃm aÇga-lekhÃm $ api hataka-himÃæÓo mà sp­Óa krŬayÃpi & iha hi tava luÂhanta÷ plo«a-pŬÃæ bhajante % dara-jaÂhara-m­ïÃlÅ-kÃï¬a-mugdhà mayÆkhÃ÷ // VidSrk_22.15 *(714) // kasyacit | (Vsbvi.ÓÃ.bha. 3.23, Skmsa.u.ka. 982) yad daurbalyaæ vapu«i mahatÅ sarvataÓ cÃsp­hà yan $ nÃsÃlak«yaæ yad api nayanaæ maunam ekÃntato yat & ekÃdhÅnaæ kathayati manas tÃvad e«Ã daÓà te % kosÃv eka÷ kathaya sumukhi brahma và vallabho và // VidSrk_22.16 *(715) // lak«mÅdharasya | (Skmsa.u.ka. 600) nikÃmaæ k«ÃmÃÇgÅ sarasa-kadalÅ-garbha-subhagà $ kalÃÓe«Ã mÆrti÷ ÓaÓina iva netrotsava-karÅ & avasthÃm Ãpannà madana-dahanoddÃha-vidhurÃm % iyaæ na÷ kalyÃïÅ ramayati matiæ kalpayati ca // VidSrk_22.17 *(716) // bhavabhÆte÷ | (MÃl. 2.3) nidre bhadram avasthitÃsi kuÓalaæ saævedane kiæ tava $ k«emaæ te sakhi nirv­te na tu samaæ kÃntena yÆyaæ gatÃ÷ & kiæ cÃnyat priya-saægame 'dya calito gacchan vipad-vatsalo % mÆrcchÃ-vism­ti-vedanÃ-parijano d­«Âo 'smadÅyo na và // VidSrk_22.18 *(717) // aravindasya | (Skmsa.u.ka. 773) madhye sadma samudgatà tad anu ca dvÃrÃntarÃlaæ gatà $ niryÃtÃtha kathaæcid aÇgaïam api preyÃæs tu nÃlokita÷ & haæho vÃyasa rÃjahaæsa Óuka he he sÃrike kathyatÃæ % kà vÃrteti m­gÅd­Óo vijayate bëpÃntarÃyaæ vaca÷ // VidSrk_22.19 *(718) // citrÃÇgasya | (Skmsa.u.ka. 736, mahodadhe÷) dara-dalita-haridrÃ-granthi-gaure ÓarÅre $ sphurati viraha-janmà ko 'py ayaæ pÃï¬u-bhÃva÷ & balavati sati yasmin sÃrdham Ãvartya hemnà % rajatam iva m­gÃk«yÃ÷ kalpitÃny aÇgakÃni // VidSrk_22.20 *(719) // rÃjaÓekharasya | (Vid. 3.17, Kkk ad. 5.1; Srb 275.23) priye prayÃte h­dayaæ prayÃtaæ $ nidrà gatà cetanayà sahaiva & nirlajjà he jÅvita na Órutaæ kiæ % mahÃjano yena gata÷ sa panthÃ÷ // VidSrk_22.21 *(720) // dharmakÅrte÷ -- bëpaæ cak«u«i näjanaæ kara-tale vaktraæ na lÅlÃmbujaæ $ gaï¬e pÃï¬urimà na patra-makarÅ ÓvÃsà mukhe na smitam & itthaæ yasya viyoga-yoga-vidhuraæ mugdhe tavedaæ vapur % no jÃne katama÷ sa pu«pa-dhanu«Ã nÅta÷ prasÃda-Óriyam // VidSrk_22.22 *(721) // bhramara-devasya -- kasmÃd idaæ nayanam astamitäjana-Óri $ viÓrÃnta-patra-racanau ca kuta÷ kapolau & Ó­ÇgÃra-vÃri-ruha-kÃnana-rÃja-haæsi % kasmÃt k­ÓÃsi virasÃsi malÅmasÃsi // VidSrk_22.23 *(722) // vi«ïuhare÷ -- aratir iyam upaiti mÃæ na nidrà $ gaïayati tasya guïÃn mano na do«Ãn & viramati rajanÅ na saÇgam ÃÓà % vrajati tanus tanutÃæ na cÃnurÃga÷ // VidSrk_22.24 *(723) // pravarasenasya | (PvpadyÃ. 214; SpdÓÃ.pa. 3427 bilhaïasya, Skmsa.u.ka. 660, Srb su.ra.bhÃ. 284.17) asÃv ahaæ loha-mayÅ sa yasyÃ÷ $ krÆra÷ sakhi prastara e«a kÃnta÷ & Ãkar«aka-drÃvaka-cumbake«u % naiko 'py asau bhrÃmaka ity avaihi // VidSrk_22.25 *(724) // ÓabdÃrïavasya -- nÃvasthà vapu«o mameyam avadher uktasya nÃtikramo $ nopÃlambha-padÃni vÃpy akaruïe tatrÃbhidheyÃni te & pra«Âavya÷ ÓivamÃli kevalam asau kaccid bhavad-gocare % nÃyÃtaæ malayÃnilair mukulitaæ kaccin na cÆtair iti // VidSrk_22.26 *(725) // vÃkkÆÂasya | (Skmsa.u.ka. 752) svapne 'pi priya-saægama-vyasaninÅ Óete na nidrÃgamaÓ $ citreïÃlikhituæ tam icchati yadi sveda÷ sapatnÅ-jana÷ & mugdheyaæ kurute 'tha tad-guïa-kathÃæ manyur girÃm argala÷ % prÃya÷ puïya-dinÃnubhÃva-valanÃd ÃÓaæsitaæ sidhyati // VidSrk_22.27 *(726) // taraïi-nandanasya -- vyoma-ÓrÅ-h­dayaika-mauktika-late mÃtar balÃkÃvali $ brÆyÃs taæ janam Ãdara÷ khalu mahÃn prÃïe«u kÃryas tvayà & etÃæ mlÃnim upÃgatÃæ srajam iva tyaktvà tanuæ durvahÃm % e«Ãhaæ sukhinÅ bhavÃmi na sahe tÅvrÃæ viyoga-vyathÃm // VidSrk_22.28 *(727) // kasyacit | (Amaru 76, Sbhsu.Ã. 1056, Srb 359.86, DaÓ 2.27 ad, Ssm 483) Ãd­«Âi-prasarÃt priyasya padavÅm udvÅk«ya nirviïïayà $ viÓrÃnte«u pathi«v aha÷-pariïatau dhvÃnte samutsarpati & yÃntyaiva sva-niveÓanaæ pratipathaæ pÃntha-striyÃsmin k«aïe % mà bhÆd Ãgata ity amanda-valitodgrÅvaæ muhur vÅk«itam // VidSrk_22.29 *(728) // siddhokasya | (Amaru 64, Drda.rÆ. 2.27a, Svsu.Ã. 1056, Skmsa.u.ka. 765) ÓvÃsÃs tÃï¬avitÃlakÃ÷ karatale suptà kapola-sthalÅ $ netre bëpa-taraÇginÅ pariïata÷ kaïÂhe kala÷ pa¤cama÷ & aÇge«u prathama-prabuddha-phalinÅ lÃvaïya-saæpÃdinÅ % pÃï¬imnà virahocitena gamità kÃnti÷ kathÃ-gocaram // VidSrk_22.30 *(729) // Óadhokasya | (Skmsa.u.ka. 601) smita-jyotsnÃdÃnÃd upakuru cakora-praïayinÅr $ vidhehi bhrÆ-lÅlÃæ smaratu dhanu«a÷ pa¤ca-viÓikha÷ & api stokonnidrair nayana-kumudair modaya diÓoa÷ % viÓe«Ãs te mugdhe dadhatu k­tinÃæ cetasi padam // VidSrk_22.31 *(730) // aparÃjita-rak«itasya -- kim iti kabarÅ yÃd­k tÃd­g d­Óau kim akajjale $ m­gamada-masÅ-patra-nyÃsa÷ sa kiæ na kapolayo÷ & ayam asamayaæ kiæ ca klÃmyaty asaæsmaraïena te % ÓaÓimukhi sakhÅ-hasta-nyasto vilÃsa-paricchada÷ // VidSrk_22.32 *(731) // abhinandasya | (Sksa.ka.Ã. 4.193, Skmsa.u.ka. 717) vÃraæ vÃram alÅka eva hi bhavÃn kiæ vyÃh­tair gamyatÃm $ ity udgamya sumanda-bÃhu-latikÃm utthÃpayantyà ru«Ã & saækrÃntair valayair alaæk­ta-galo yu«mad-viyogocitÃæ % tanvaÇgyÃ÷ prakaÂÅkarÅti tanutÃm aÇge bhraman vÃyasa÷ // VidSrk_22.33 *(732) // kasyacit | (Skmsa.u.ka. 768) pak«mÃgra-grathitÃÓru-bindu-visarair muktÃ-phala-spardhibhi÷ $ kurvantyà hara-hÃsa-hÃri h­daye hÃrÃvalÅ-bhÆ«aïam & bÃle bÃla-m­ïÃla-nÃla-valayÃlaækÃra-kÃnte kare % vinyasyÃnanam ÃyatÃk«i suk­tÅ ko 'yaæ tvayà smaryate // VidSrk_22.34 *(733) // dahati virahe«v aÇgÃn År«yÃæ karoti samÃgame $ harati h­dayaæ d­«Âa÷ sp­«Âa÷ karoty avaÓÃæ tanum & k«aïam api sukhaæ yasmin prÃpte gate ca na labhyate % kim aparam ataÓ citraæ yan me tathÃpi sa vallabha÷ // VidSrk_22.35 *(734) // kasyacit | (Skmsa.u.ka. 675) ko 'sau dhanya÷ kathaya subhage kasya gaÇgÃ-sarayvos $ toyÃsphÃla-vyatikara-khaïat-kÃri kaÇkÃlam Ãste & yaæ dhyÃyantyÃ÷ sumukhi likhitaæ kajjala-kleda-bhäji % vyÃlumpanti stana-kalasayo÷ patram aÓrÆïy ajasram // VidSrk_22.36 *(735) // kasyacit (Skmsa.u.ka. 612) tvac-che«eïa cchurita-karayà kuÇkumenÃdadhatyà $ Óoïa-cchÃyÃæ bhavana-bisinÅ-haæsake kautukinyà & koka-bhrÃnti-k«aïa-virahiïÅyan mayÃkÃri haæsÅ % tasyaitan me phalam upanataæ nÃtha yat te viyoga÷ // VidSrk_22.37 *(736) // ÓvÃsotkampa-taraÇgiïi stana-taÂe dhautäjana-ÓyÃmalÃ÷ $ kÅryante kaïaÓa÷ k­ÓÃÇgi kim amÅ bëpÃmbhasÃæ bindava÷ & kiæ cÃku¤cita-kaïÂha-rodha-kuÂilÃ÷ ÓrotrÃm­ta-syandinoa÷ % hÆÇkÃrÃ÷ kala-pa¤cama-praïayinas truÂyanti niryÃnti ca // VidSrk_22.38 *(737) // idÃnÅæ tÅvrÃbhir dahana iva bhÃbhi÷ parigatoa÷ $ mamÃÓcaryaæ sÆrya÷ kim u sakhi rajanyÃm udayate & ayaæ mugdhe candra÷ kim iti mayi tÃpaæ prakaÂayaty % anÃthÃnÃæ bÃle kim iha viparÅtaæ na bhavati // VidSrk_22.39 *(738) // mà mu¤cÃgni-muca÷ karÃn himakara prÃïÃ÷ k«aïaæ sthÅyatÃæ $ nidre mudraya locane rajani he dÅrghÃtidÅrghà bhava & svapnÃsÃdita-saægame priyatame sÃnandam ÃliÇgite % svacchando bhavatÃæ bhavi«yati puna÷ ka«Âo vice«ÂÃ-rasa÷ // VidSrk_22.40 *(739) // diÓatu sakhi sukhaæ te pa¤cabÃïa÷ sa sÃk«Ãd $ anayana-patha-vartÅ yas tvayÃlekhi nÃtha÷ & taralita-kara-ÓÃkhÃ-ma¤jarÅka÷ ÓarÅre % dhanu«i ca makare ca svastha-rekhÃ-niveÓa÷ // VidSrk_22.41 *(740) // kasmÃn mlÃyasi mÃlatÅva m­ditety ÃlÅjane p­cchati $ vyaktaæ noditam ÃrtayÃpi virahe ÓÃlÅnayà bÃlayà & ak«ïor bëpa-cayaæ nig­hya katham apy Ãlokita÷ kevalaæ % kiæcit-ku¬mala-koÂi-bhinna-ÓikharaÓ cÆta-druma÷ prÃÇgaïe // VidSrk_22.42 *(741) // vÃkkÆÂasya | (Skmsa.u.ka. 602 bÃhvaÂasya) ucchÆnÃruïam aÓru-nirgama-vaÓÃc cak«ur manÃÇ mantharaæ $ so«ma-ÓvÃsa-kadarthitÃdhara-rucir vyastÃlakà bhrÆ-bhuva÷ & ÃpÃï¬u÷ kara-pallave ca nibh­taæ Óete kapola-sthalÅ % mugdhe kasya tapa÷-phalaæ pariïataæ yasmai taveyaæ daÓà // VidSrk_22.43 *(742) // yaÓovarmaïa÷ -- kena prÃpto bhuvana-vijaya÷ ka÷ k­tÅ ka÷ kalÃvÃn $ kenÃvyÃjaæ smara-caraïayor bhaktir ÃpÃdità ca & yaæ dhyÃyantÅ sutanu bahula-jvÃla-kandarpa-vahni- % prodyad-bhasma-pracaya-racitÃpÃï¬imÃnaæ dadhÃsi // VidSrk_22.44 *(743) // dagdhavyeyaæ nava-kamalinÅ-pallavotsaÇga-Óayyà $ taptÃÇgara-prakara-vikarai÷ kiæ dhutais tÃla-v­ntai÷ & tatraivÃstÃæ dahati nayane candravac candanÃmbha÷ % sakhyas toyendhana iva ÓikhÅ vipratÅpo 'yam Ãdhi÷ // VidSrk_22.45 *(744) // abhinandasya -- saudhÃd udvijate tyajaty upavanaæ dve«Âi prabhÃm aindavÅæ $ dvÃrÃt trasyati citra-keli-sadaso veÓaæ vi«aæ manyate & Ãste kevalam abjinÅ-kisalaya-prastÃri-ÓayyÃ-tale % saækalpopanata-tvad-Ãk­tir asÃyat tena cittena sà // VidSrk_22.46 *(745) // rÃjaÓekharasya | (BrbÃ.rÃ. 5.8, Sksa.ka.Ã.v 208, Vsbvi.ÓÃ.bha. 3.2, Skmsa.u.ka. 646) antas tÃraæ taralita-talÃ÷ stokam utpŬa-bhÃja÷ $ pak«Ãgre«u grathita-p­«ata÷ kÅrïa-dhÃrÃ÷ krameïa & cittÃtaÇkaæ nija-garimata÷ samyag ÃsÆtrayanto % niryÃnty asyÃ÷ kuvalaya-d­Óo bëpa-vÃrÃæ pravÃhÃ÷ // VidSrk_22.47 *(746) // muktvÃnaÇga÷ kusumaviÓikhÃn pa¤ca kuïÂhÅk­tÃgrÃn $ manye mugdhÃæ praharati haÂhÃt patriïà vÃruïena & vÃrÃæ pÆra÷ katham aparathà sphÃra-netra-praïÃlÅ- % vaktrodvÃntas trivali-vipine sÃraïÅ-sÃmyam eti // VidSrk_22.48 *(747) // rÃjaÓekharasyÃmÅ (sa.u.ka. 613) unmÅlyÃk«i sakhÅr na paÓyasi na cÃpy uktà dadÃsy uttaraæ $ no vetsÅd­Óam atra ned­Óam imÃæ ÓÆnyÃm avasthÃæ gatà & talpÃd­Óya-karaÇka-pa¤jaram idaæ jÅvena liptaæ manÃÇ % mu¤cantÅ kim u kartum icchasi kuru premÃnya-deÓa-gate // VidSrk_22.49 *(748) // kiæ vÃtena vilaÇghità na na mahÃ-bhÆtÃrdità kiæ na na $ bhrÃntà kiæ na na saænnipÃta-laharÅ-pracchÃdità kiæ na na & tat kiæ roditi muhyati Óvasiti kiæ smeraæ ca dhatte mukhaæ % d­«Âa÷ kiæ katham apy akÃraïa-ripu÷ ÓrÅ-bhojya-devo 'nayà // VidSrk_22.50 *(749) // chittapasya | (Skmsa.u.ka. 1399) kucau dhatta÷ kampaæ nipatati kapola÷ karatale $ nikÃmaæ ni÷ÓvÃsa÷ sakalam alakaæ tÃï¬avayati & d­Óa÷ sÃmarthyÃni sthagayati muhur bëpa-salilaæ % prapa¤co 'yaæ kiæcit tava sakhi h­di-sthaæ kathayati // VidSrk_22.51 *(750) // narasiæhasya | (Skmsa.u.ka. 596) tyajasi na ÓayanÅyaæ nek«ase svÃm avasthÃæ $ viÓadayasi na keÓÃn Ãkula-granthi-bandhÃn & kim api sakhi kuru tvaæ deha-yÃtrÃnurÆpaæ % Óatam iha virahiïyo ned­Óaæ kvÃpi d­«Âam // VidSrk_22.52 *(751) // || iti virahiïÅ-vrajyà || ||22|| ___________________________________________________________________ 23. tato virahi-vrajyà gamanam alasaæ ÓÆnyà d­«Âi÷ ÓarÅram asau«Âhavaæ $ Óvasitam adhikaæ kiæ tv etat syÃt kim anyad ato 'tha và & bhramati bhuvane kandarpÃj¤Ã vikÃri ca yauvanaæ % lalita-madhurÃs te te bhÃvÃ÷ k«ipanti ca dhÅratÃm // VidSrk_23.1 *(752) // vÃraæ vÃraæ tirayati d­Óor udgamaæ bëpa-pÆras $ tat-saækalpopahati-ja¬ima stambham abhyeti gÃtram & sadya÷ svidyann ayam aviratotkampa-lolÃÇgulÅka÷ % pÃïir lekhÃ-vidhi«u nitarÃæ vartate kiæ karomi // VidSrk_23.2 *(753) // unmÅlan-mukula-karÃla-kunda-ko«a- $ praÓcyotad-ghana-makaranda-gandha-garbha÷ & tÃm Å«at-pracala-vilocanÃæ natÃÇgÅm % ÃliÇgan pavana mama sp­ÓÃÇgam aÇgam // VidSrk_23.3 *(754) // dalati h­dayaæ gìhodvegaæ dvidhà na tu bhidyate $ vahati vikala÷ kÃyo mohaæ na mu¤cate cetanÃm & jvalati ca tanÆm antar-dÃha÷ karoti na bhasmasÃt % praharati vidhir marma-cchedÅ na k­ntati jÅvitam // VidSrk_23.4 *(755) // bhavabhÆte÷ (mÃ.mÃ. 9.12 = u.rÃ.ca. 3.31) nÃdatse haritÃÇkurÃn kvacid api sthairyaæ na yad gÃhase $ yat paryÃkula-locano 'si karuïaæ kÆjan diÓa÷ paÓyasi & daivenÃntarita-priyo 'si hariïa tvaæ cÃpi kiæ yac ciraæ % pradadri pratikandaraæ pratinadi prayÆ«araæ bhrÃmyasi // VidSrk_23.5 *(756) // mu¤jasya | (Skmsa.u.ka. 1857, keÓaÂasya) kasrÃghÃtai÷ surabhir abhita÷ satvaraæ tìanÅya÷ $ gìhÃmre¬aæ malaya-maruta÷ Ó­ÇkhalÃdÃma datta & kÃrÃgÃre k«ipata tarasà pa¤camaæ rÃgarÃjaæ % candraæ cÆrïÅ-kuruta ca ÓilÃ-paÂÂake pi«Âa-pe«am // VidSrk_23.6 *(757) // hriyà saæsaktÃÇgaæ tad-anu madanÃj¤Ã-praÓithilaæ $ sanÃthaæ mäji«Âha-prasara-k­Óa-rekhair nakha-padai÷ & ghanoru-prÃg-bhÃraæ nidhi-mukham ivÃmudritam aho % kadà nu drak«yÃmo vigalita-dukÆlaæ m­ga-d­Óa÷ // VidSrk_23.7 *(758) // ete cÆta-mahÅruho 'py aviralair dhÆmÃyitÃ÷ «aÂpadair $ ete prajvalitÃ÷ sphuÂat-kisalayodbhedair aÓoka-drumÃ÷ & ete kiæÓuka-ÓÃkhino 'pi malinair aÇgÃritÃ÷ ku¬malai÷ % ka«Âaæ viÓramayÃmi kutra nayane sarvatra vÃmo vidhi÷ // VidSrk_23.8 *(759) // vÃkkÆÂasya | (Skmsa.u.ka. 973) savyÃdhe÷ k­Óatà k«atasya rudhiraæ da«Âasya lÃlÃ-srava÷ $ sarvaæ naitad ihÃsti tat katham asau pÃnthas tapasvÅ m­ta÷ & à j¤Ãtaæ madhulampaÂair madhukarair Ãbaddha-kolÃhale % nÆnaæ sÃhasikena cÆta-mukule d­«Âi÷ samÃropità // VidSrk_23.9 *(760) // rÃjaÓekharasya | (Skmsa.u.ka. 905, SpdÓÃ.pa. 3822) manasiÓaya k­ÓÃÇgyÃ÷ svÃntam antar-niÓÃtair $ i«ubhir aÓani-kalpair mà vadhÅs tvaæ mameva & api nanu ÓaÓalak«man mà mucas tvaæ ca tasyÃæ % akaruïa-kiraïolkÃ÷ kandalÅ-komalÃyÃm // VidSrk_23.10 *(761) // rÃjaÓekharasyaitau -- cak«uÓ-cumaba-vighnitÃdhara-sudhÃ-pÃnaæ mukhaæ Óu«yati $ dve«Âi svaæ ca kaca-graha-vyavahita-ÓroïÅ-vihÃra÷ kara÷ & nidre kiæ viratÃsi tÃvad agh­ïe yÃvan na tasyÃÓ cirÃt % krŬanti kramaÓa÷ k­ÓÅk­ta-ru«a÷ pratyaÇgam aÇgÃni me // VidSrk_23.11 *(762) // abhinandasya -- jÃne sà gagana-prasÆna-kali-kevÃtyantam evÃsatÅ $ tat-saæbhoga-rasÃÓ ca tat-parimalollÃsà ivÃsattamÃ÷ & svapnena dvi«atendra-jÃlam iva me saædarÓità kevalaæ % cetas tat-parirambhaïÃya tad api sphÅta-sp­haæ tÃmyati // VidSrk_23.12 *(763) // kasyacit || (Skmsa.u.ka. 946) dyÆte païa÷ praïaya-keli«u kaïÂha-pÃÓa÷ $ krŬÃ-pariÓrama-haraæ vyajanaæ ratÃnte & ÓayyÃ-niÓÅtha-kalahe«u m­gek«aïÃyÃ÷ % prÃptaæ mayà vidhi-vaÓÃd idam uttarÅyam // VidSrk_23.13 *(764) // dhÅranÃgasya -- deÓair antarità ÓataiÓ ca saritÃm urvÅ-bh­tÃæ kÃnanair $ yatnenÃpi na yÃti locana-pathaæ kÃnteti jÃnann api & udgrÅvaÓ caraïÃrdha-ruddha-vasudha÷ k­tvÃÓru-pÆrïÃæ d­Óaæ % tÃm ÃÓÃæ pathikas tathÃpi kim api dhyÃyaæÓ ciraæ vÅk«ate // VidSrk_23.14 *(765) // [Amaru 93 (72); Skmsa.u.ka. 901, SpdÓÃ.pa. 3445] prau¬hÃnaÇga-rasÃvilÃkula-manÃÇ nya¤cat-tiro-ghÆrïita- $ snigdhÃhlÃdi madÃndham adhvani tayà yac cak«ur Ãndolitam & tenÃsmÃkam iyaæ gatir matir iyaæ saæv­ttir evaævidhà % tÃpo 'yaæ tanur Åd­ÓÅ sthitir iyaæ tasyà apÅti Óruti÷ // VidSrk_23.15 *(766) // vallaïasya -- sa evÃyaæ deÓa÷ sara iva vilÆnÃmbuja-vanaæ $ tanoty antas tÃpaæ nabha iva vilÅnÃm­ta-ruci & viyoge tanvaÇgyÃ÷ kalayati sa evÃyam adhunà % himartur naidÃghÅm ahaha vi«amÃæ tÃpana-rujam // VidSrk_23.16 *(767) // s­«Âà vayaæ yadi tata÷ kim iyaæ m­gÃk«Å $ seyaæ vayaæ yadi tata÷ kim ayaæ vasanta÷ & so 'py astu nÃma jagata÷ pratipak«a-bhÆtaÓ % cÆta-druma÷ kim iti nirmita e«a dhÃtrà // VidSrk_23.17 *(768) // te bÃïÃ÷ kila cÆta-ku¬mala-mayÃ÷ pau«paæ dhanus tat kila $ kruddha-tryambaka-locanÃgni-Óikhayà kÃmo 'pi dagdha÷ kila & kiæ brÆmo vayam apy anena hatakenÃpuÇkha-magnai÷ Óarair % viddhà eva na ced­Óa÷ parikarasyaivaæ-vidhà vedanà // VidSrk_23.18 *(769) // vÅryamitrasya -- raktas tvaæ nava-pallavair aham api ÓlÃghyai÷ priyÃyà guïais $ tvÃm ÃyÃnti ÓilÅmukhÃ÷ smara-dhanur-muktÃs tathà mÃm api & kÃntÃpÃda-talÃhatis tava mude tadvan mamÃpy Ãvayo÷ % sarvaæ tulyam aÓoka kevalam ahaæ dhÃtrà sa-Óoka÷ k­ta÷ // VidSrk_23.19 *(770) // (dhvanyÃloka 2.18-19) ÃpuÇkhÃgram amÅ Óarà manasi me magnÃ÷ samaæ pa¤ca te $ nirdagdhaæ virahÃgninà vapur idaæ tair eva sÃrdhaæ mama & ka«Âaæ kÃma nirÃyudho 'si bhavatà jetuæ na Óakyo jano % du÷khÅ syÃm aham eka eva sakalo loka÷ sukhaæ jÅvatu // VidSrk_23.20 *(771) // rÃjaÓekharasya | (Skmsa.u.ka. 988) vilÅyendu÷ sÃk«Ãd am­ta-rasavÃpÅ yadi bhavet $ kalaÇgas tatratyo yadi ca vikacendÅvara-vanam & tata÷ snÃna-krŬÃ-janita-ja¬a-bhÃvair avayavai÷ % kadÃcin mu¤ceyaæ madana-Óikhi-pŬÃ-paribhavam // VidSrk_23.21 *(772) // rÃjaÓekharasyaitau -- yadi k«Ãmà mÆrti÷ pratidivasam aÓrÆïi d­Ói cet $ Órutau dÆtÅ-vaktraæ yadi m­gad­Óo bhÆ«aïa-dhiyà & idaæ cÃsmat-karïe yadi bhavati kenÃpi kathitaæ % tad icchÃma÷ saÇgÃd viraha-bharam ekatra vasatau // VidSrk_23.22 *(773) // vallaïasya -- tava kusuma-Óaratvaæ ÓÅta-raÓmitvam indor $ dvayam idam ayathÃrthaæ d­Óyate mad-vidhe«u & vis­jati hima-garbhair agnim indur mayÆkhais % tvam api kusuma-bÃïÃn vajra-sÃrÅ-karo«i // VidSrk_23.23 *(774) // kÃlidÃsasya (ÓÃkuntala 3.3) saæbhÆyaiva sukhÃni cetasi paraæ bhÆmÃnam Ãtanvate $ yatrÃloka-pathÃvatÃriïi ratiæ prastauti netrotsava÷ & yad bÃlendu-kalodayÃd avacitai÷ sÃrair ivotpÃditaæ % tat paÓyeyam anaÇga-maÇgala-g­haæ bhÆyo 'pi tasyà mukham // VidSrk_23.24 *(775) // bhavabhÆte÷ | (mÃ.mÃ. 5.9) ÓarÃn mu¤caty uccair manasija-dhanur mak«i-karavà $ rujantÅme bhÃsa÷ kirati dahanÃbhà himaruci÷ & jitÃs tu bhrÆ-bhaÇgÃrcana-vadana-lÃvaïya-rucibhi÷ % saro«Ã no jÃne m­gad­Ói vidhÃsyanti kim amÅ // VidSrk_23.25 *(776) // ÓÃntÃkaraguptasya -- api sa divasa÷ kiæ syÃd yatra priyÃ-mukha-paÇkaje $ madhu madhukarÅvÃsmad-d­«Âir vikÃsini pÃsyati & tad anu ca m­du-snigdhÃlÃpa-kramÃhita-narmaïa÷ % surata-sacivair aÇgai÷ saÇgo mamÃpi bhavi«yati // VidSrk_23.26 *(777) // (Skmsa.u.ka. 933, vÃrtika-kÃrasya) sà lambÃlakam Ãnanaæ namayati pradve«Ây ayaæ mÃæ ÓaÓÅ $ naivonmu¤cati vÃcam a¤cita-kalà vighnanti mÃæ kokilÃ÷ & bhrÆ-bhaÇgaæ kurute na sà dh­ta-dhanur mathnÃti mÃæ manmatha÷ % ko và tÃm abalÃæ vilokya sahasà nÃtropak­cchro bhavet // VidSrk_23.27 *(778) // Ó­ÇgÃrasya -- bÃïÃn saæhara mu¤ca kÃrmuka-latÃæ lak«yaæ tava tryambaka÷ $ ke nÃmÃtra vayaæ ÓirÅ«a-kalikÃ-kalpaæ yadÅyaæ mana÷ & tat-kÃruïya-parigrahÃt kuru dayÃm asmin vidheye jane % svÃmin manmatha tÃd­Óaæ punar api svapnÃdbhutaæ darÓaya // VidSrk_23.28 *(779) // vivekÃd asmÃbhi÷ parama-puru«ÃbhyÃsa-rasikai÷ $ kathaæcin nÅyante rati-ramaïa-bÃïair api hatai÷ & priyÃyà bÃlatvÃd abhinava-viyogÃt tava tanor % na jÃnÅmas tasyà bata katham amÅ yÃnti divasÃ÷ // VidSrk_23.29 *(780) // kasyacit | (Skmsa.u.ka. 916) skhalal-lÅlÃlÃpaæ vinipatita-karïotpala-dalaæ $ Órama-sveda-klinnaæ surata-virati-k«Ãma-nayanam & kacÃkar«a-krŬÃ-sarala-surala-ÓreïÅ-subhagaæ % kadà tad dra«Âavyaæ vadanam avadÃtaæ m­gad­Óa÷ // VidSrk_23.30 *(781) // kasyacit | (Skmsa.u.ka. 935) aham iva ÓÆnyam araïyaæ vayam iva tanutÃæ gatÃni toyÃni /* asmÃkam ivocchvÃsà divasà dÅrghÃÓ ca taptÃÓ ca // VidSrk_23.31 *(782) //* lÅneva pratibimbiteva likhitevotkÅrïa-rÆpeva ca $ pratyupteva ca vajra-lepa-ghaÂitevÃntar-nikhÃteva ca & sà naÓ cetasi kÅliteva viÓikhaiÓ ceto-bhuva÷ pa¤cabhiÓ % cintÃ-saætati-tantu-jÃla-nivi¬asyÆteva lagnà priyà // VidSrk_23.32 *(783) // netrendÅvariïÅ mukhÃmbu-ruhiïÅ bhrÆ-valli-kallolinÅ $ bÃhu-dvandva-m­ïÃlinÅ yadi vadhÆr vÃpÅ puna÷ sà bhavet & tal-lÃvaïya-jalÃvagÃhana-ja¬air aÇgair anaÇgÃnala- % jvÃlÃ-jÃla-mucas tyajeyam asamÃ÷ prÃïa-cchido vedanÃ÷ // VidSrk_23.33 *(784) // prahartà kvÃnaÇga÷ sa ca kusuma-cÃpo 'lpa-viÓikhaÓ $ calaæ sÆk«maæ lak«yaæ vyavahitam amÆrtaæ kva ca mana÷ & itÅmÃm udbhÆtÃæ sphuÂam anupapattiæ manasi me % rudÃm ÃvirbhÃvÃd anubhava-virodha÷ Óamayati // VidSrk_23.34 *(785) // m­garÃjasya | (Skmsa.u.ka. 926) antar-nibaddha-guru-manyu-paramparÃbhir $ icchocitaæ kim api vaktum aÓaknuvatyÃ÷ & avyakta-hÆÇk­ti-calat-kuca-maï¬alÃyÃs % tasyÃ÷ smarÃmi muhur ardha-vilokitÃni // VidSrk_23.35 *(786) // bhraÓyad-vivak«itam asaæphalad-ak«arÃrtham $ utkampamÃna-daÓana-cchadam ucchvasantyà & adya smarÃmi parim­jya paÂäcalena % netre tayà kim api yat punaruktam uktam // VidSrk_23.36 *(787) // sonnokasya | (Skmsa.u.ka. 934, sollokasya) dagdha-prarƬha-madana-druma-ma¤jarÅti $ lÃvaïya-paÇka-paÂalodgata-padminÅti & ÓÅtÃæÓu-bimba-galitÃm­ta-nirmiteti % bÃlÃm abÃla-hariïÃÇka-mukhÅæ smarÃmi // VidSrk_23.37 *(788) // madhÆdgÃra-smera-bhramara-bhara-hÆÇkÃra-mukharaæ $ Óaraæ sÃk«Ãn mÅna-dhvaja-vijaya-cÃpa-cyutam iva & nilÅyÃnyonyasmin upari sahakÃrÃÇkura-mayÅ % samÅk«ante pak«mÃntara-tarala-tÃrà virahiïa÷ // VidSrk_23.38 *(789) // sà na cen m­ga-ÓÃvÃk«Å $ kim anyÃsÃæ kathÃvyaya÷ & kalà na yadi ÓÅtÃæÓor % ambare kati tÃrakÃ÷ // VidSrk_23.39 *(790) // upari ghanaæ ghana-paÂalaæ dÆre kÃntà tad etad Ãpatitam /* himavati divyau«adhaya÷ krodhÃvi«Âa÷ phaïÅ Óirasi // VidSrk_23.40 *(791) //* sthagitaæ navÃmbuvÃhair uttÃnÃsyo vilokayan vyoma /* saækramayatÅva pathikas taj-jala-nivahaæ sva-locanayo÷ // VidSrk_23.41 *(792) //* jayÅkasya -- te jaÇghe jaghanaæ ca tat tad udaraæ tau ca stanau tat smitaæ $ sÆkti÷ sà ca tad Åk«aïotpala-yugaæ dhammilla-bhÃra÷ sa ca & lÃvaïyÃm­ta-bindu-var«i vadanaæ tac caivam eïÅd­Óas % tasyÃs tad vayam ekam evam asak­d dhyÃyanta evÃsmahe // VidSrk_23.42 *(793) // narasiæhasya -- yadi ÓaÓadharas tvad-vaktreïa prasahya tirask­tas $ tad ayam adayo mahyaæ mugdhe kim evam asÆyati & yad am­ta-rasÃsÃrasrudbhir dhinoty akhilaæ jagaj % jvalayati tu mÃm ebhir vahni-cchaÂÃ-kaÂubhi÷ karai÷ // VidSrk_23.43 *(794) // parameÓvarasya -- lÅlÃ-tÃï¬avita-bhruva÷ smita-sudhÃ-prasyanda-bhÃjo dalan- $ nÅlÃbja-dyuti-nirbharà dara-valat-pak«mÃvalÅ-cÃrava÷ & prÃptÃs tasya viyogina÷ sm­ti-pathaæ khedaæ samÃtanvate % premÃrdrÃ÷ sud­Óo viku¤cana-tati-preÇkhat-kaÂÃk«Ã d­Óa÷ // VidSrk_23.44 *(795) // visphÃrÃgrÃs tarala-taralair aæÓubhir visphurantas $ tÃsÃæ tÃsÃæ nayanam asak­n naipuïÃd va¤cayitvà & muktÃs tanvyà mas­ïa-paru«Ãs te kaÂÃk«a-k«uraprÃÓ % chinnaæ chinnaæ h­dayam adayaiÓ chidyate 'dyÃpi yair me // VidSrk_23.45 *(796) // parameÓvarasya -- ÓyÃmÃæ ÓyÃmalimÃnam Ãnayata bho÷ sÃndrair masÅ-kÆrcakais $ tantraæ mantram atha prayujya harata ÓvetotpalÃnÃæ smitam & candraæ cÆrïayata k«aïÃc ca kaïaÓa÷ k­tvà ÓilÃ-paÂÂake % yena dra«Âum ahaæ k«ame daÓa diÓas tad vaktra-mudrÃÇkitÃ÷ // VidSrk_23.46 *(797) // tasmin pa¤caÓare smare bhagavatà bhargeïa bhasmÅk­te $ jÃnÃmy ak«aya-sÃyakaæ kamala-bhÆ÷ kÃmÃntaraæ nirmame & yasyÃmÅbhir itas tataÓ ca viÓikhair ÃpuÇkha-magnÃtmabhir % jÃtaæ me vidalat-kadamba-mukula-spa«ÂopamÃnaæ mana÷ // VidSrk_23.47 *(798) // sÆtir dugdha-samudrato bhagavata÷ ÓrÅ-kaustubhau sodarau $ sauhÃrdaæ kumudÃkare«u kiraïÃ÷ pÅyÆ«a-dhÃrÃ-kira÷ & spardhà te vadanÃmbujair m­ga-d­ÓÃæ tat-sthÃïu-cƬÃmaïe % haæho candra kathaæ nu mu¤casi mayi jvÃlÃ-muco vedanÃ÷ // VidSrk_23.48 *(799) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 3.13, Skmsa.u.ka. 983) tato virahi-vrajyà ayi pibata cakorÃ÷ k­tsnam unnÃmi-kaïÂha-krama-saralita-ca¤cac-ca¤cavaÓ candrikÃmbha÷ /* viraha-vidhuritÃnÃæ jÅvita-trÃïa-hetor bhavati hariïa-lak«mà yena tejo-daridra÷ // VidSrk_23.49 *(800) //* (Vsbvi.ÓÃ.bha. 3.15 = BÃ.rÃ. 5.73) rÃjaÓekharasyaitau ÓÅtÃæÓur vi«a-sodara÷ phaïa-bh­tÃæ lÅlÃspadaæ candanaæ $ hÃrÃ÷ k«Ãra-payomuca÷ priya-suh­t-paÇkeruhaæ bhÃsvata÷ & ity e«Ãæ kim ivÃstu hanta madana-jyotir-vighÃtÃya yad % bÃhyÃkÃra-paribhrameïa tu vayaæ tattva-tyajo va¤citÃ÷ // VidSrk_23.50 *(801) // (Vsbvi.ÓÃ.bha. 3.19) vyajana-maruta÷ ÓvÃsa-ÓreïÅm imÃm upacinvate $ malayaja-raso dhÃrÃ-bëpaæ prapa¤cayituæ prabhu÷ & kusuma-Óayanaæ kÃmÃstrÃïÃæ karoti sahÃyatÃæ % dvi-guïa-harimà mÃronmÃtha÷ kathaæ nu viraæsyati // VidSrk_23.51 *(802) // rÃjaÓekharasyaite (Vsbvi.ÓÃ.bha. 3.20) hÃro jalÃrdra-Óayanaæ nalinÅ-dalÃni $ prÃleya-ÓÅkara-mucas tuhinÃdri-vÃtÃ÷ & yasyendhanÃni sarasÃny api candanÃni % nirvÃïam e«yati kathaæ sa manobhavÃgni÷ // VidSrk_23.52 *(803) // kasyacit | [Amaru 134; Sbhsu.Ã. 1087 bÃïa-kave÷; Auc. 14 bhaÂÂa-bÃïasya] mandÃdara÷ kusuma-patri«u pelave«u $ nÆnaæ bibharti madana÷ pavanÃstram adya & hÃra-prakÃï¬a-saralÃ÷ katham anyathÃmÅ % ÓvÃsÃ÷ parvartita-dukÆla-daÓÃ÷ saranti // VidSrk_23.53 *(804) // kasyacit | [Vid. 2.3] ak­ta-premaiva varaæ na puna÷ saæjÃta-vighaÂita-premà /* uddh­ta-nayanas tÃmyati yathà hi na tatheha jÃtÃndha÷ // VidSrk_23.54 *(805) //* kasyacit | [Sbhsu.Ã. 1389 raviguptasya] svapna prasÅda bhagavan punar eka-vÃraæ $ saædarÓaya priyatamÃæ k«aïa-mÃtram eva & d­«Âvà satÅ nivi¬a-bÃhu-nabandha-lagnaæ % tatraiva mÃæ nayati sà yadi và na yÃti // VidSrk_23.55 *(806) // kÃlidÃsasya | (Skmsa.u.ka. 948) || iti virahi-vrajyà || ||23|| ___________________________________________________________________ 24. tato 'satÅ-vrajyà d­«Âiæ he prativeÓini k«aïam ihÃpy asmin g­he dÃsyasi $ prÃyo naiva ÓiÓo÷ pitÃdya virasÃ÷ kaupÅrapa÷ pÃsyati & ekÃkiny api yÃmi tad varam ita÷ srotas tamÃlÃkulaæ % nÅrandhrÃs tanum Ãlikhantu jaÂhara-cchedÃnala-granthaya÷ // VidSrk_24.1 *(807) // vidyÃyÃ÷ | (Drda.rÆ. 2.21a, SpdÓÃ.pa. 3769, SmvsÆ.mu. 87.7, Skmsa.u.ka. 541) te«Ãæ gopa-vadhÆ-vilÃsa-suh­dÃæ rÃdha-raha÷-sÃk«iïÃæ $ k«emaæ bhadra kalinda-rÃja-tanayÃ-tÅre latÃ-veÓmanÃm & vicchinne smara-talpa-kalpana-vidhi-cchedopayoge 'dhunà % te jÃne jaraÂhÅ-bhavanti vigalan nÅla-tvi«a÷ pallavÃ÷ // VidSrk_24.2 *(808) // vidyÃyÃ÷ -- sika-tila-talÃ÷ sÃndra-cchÃyÃs taÂÃnta-vilambina÷ $ ÓiÓira-marutÃæ lÅlÃ-vÃsÃ÷ kvaïaj-jala-raÇkava÷ & avinayavatÅ-nirviccheda-smara-vyaya-dÃyina÷ % kathaya murale kenÃmÅ te k­tà nicula-drumÃ÷ // VidSrk_24.3 *(809) // vidyÃyÃ÷ | (Skmsa.u.ka. 531) pÃntha svaira-gatiæ vihÃya jhaÂiti prasthÃnam ÃrabhyatÃm $ atyantaæ kari-ÓÆkarÃhit-gavayir bhÅmaæ pura÷ kÃnanam & caï¬ÃæÓor api raÓmaya÷ pratidiÓaæ mlÃnÃs tvam eko yuvà % sthÃnaæ nÃsti g­he mamÃpi bhavato bÃlÃham ekÃkinÅ // VidSrk_24.4 *(810) // (Skmsa.u.ka. 550; Slp 361) viÂapini ÓiÓira-cchÃye k«aïam iha viÓramya gamyatÃæ pathikÃ÷ /* ataru-ravÃrir ata÷ param asama-ÓilÃ-durgamo mÃrga÷ // VidSrk_24.5 *(811) //* ambà Óete 'tra v­ddhà pariïata-vayasÃm agraïÅr atra tÃto $ ni÷Óe«ÃgÃra-karma-Órama-Óithila-tanur kubmha-dÃsÅ tatheha & asmin pÃpÃham ekà katipaya-divasa-pro«ita-prÃïa-nÃthà % pÃnthÃyetthaæ yuvatyà kathitam abhimataæ vyÃh­ti-vyÃja-pÆrvam // VidSrk_24.6 *(812) // (Skmsa.u.ka. 548, SmvsÆ.mu. 87.12 rudrasya, Sbhsu.Ã. 2247, Rasg, p. 262, Citkh, p.32, Dhv. ad 2.24) smara-vivaÓayà kiæcin mithyÃ-ni«edha-manoj¤ayà $ diÓi diÓi bhayÃd bhÆyo bhÆya÷ pravartita-netrayà & kuvalaya-d­Óà ÓÆnye daivÃd atarkita-labdhayà % nibh­ta-nibh­taæ ye cumbyante ta eva vidu÷ sukham // VidSrk_24.7 *(813) // vyapeta-vyÃhÃraæ gata-vividha-Óilpa-vyatikaraæ $ kara-sparÓÃrambha-pragalita-dukÆlÃnta-Óayanam & muhur baddhotkampaæ diÓi diÓi muhu÷-pre«ita-d­Óor % ahalyÃ-sutrÃmïo÷ k«aïikam iva tat-saægatam abhÆt // VidSrk_24.8 *(814) // yogeÓvarasya | (SmvsÆ.mu. 87.10, Sksa.ka.Ã.b 5.276a, Á­ÇgÃra-prakÃÓa 3.178, 3.235, 3.308, 4.453, 4.514) ya÷ kaumÃra-hara÷ sa eva hi varas tà eva caitra-k«apÃs $ te conmÅlita-mÃlatÅ-surabhaya÷ prau¬hÃ÷ kadambÃnilÃ÷ & sà caivÃsmi tathÃpi tatra surata-vyÃpÃra-lÅlÃ-vidhau % revÃ-rodhasi vetasÅ-taru-tale ceta÷ samutkaïÂhate // VidSrk_24.9 *(815) // (Skmsa.u.ka. 533; SpdÓÃ.pa. 3768; SmvsÆ.mu. 87.9; SD 1.2, PvpadyÃ. 382, CC 2.1.58, 2.13.121, 3.1.78.) kva prasthitÃsi karabhoru ghane niÓÅthe $ prÃïÃdhiko vasati yatra jana÷ priyo me & ekÃkinÅ vada kathaæ na bibhe«i bÃle % nanv asti puÇkhita-Óaro madana÷ sahÃya÷ // VidSrk_24.10 *(816) // (amaro÷ 71, Sbhsu.Ã. 1946, Áp 3610, Sksa.ka.Ã.b 2.354, ÁB 2.287, 3.363, 4.475, 4.545, 4.843, Sksa.ka.Ã. 5.169, Bps 63, Sab 3.63, 21b, Ssm 453) udeti yasyÃæ na niÓÃkaro ripus $ tithir nu kà puïyavatÅbhir Ãpyate & itÅva du«Âyà paridevite muhu÷ % kuhÆ kuhÆr ity alam Ãha kokila÷ // VidSrk_24.11 *(817) // mÃtar gehini yady ayaæ hata-Óuka÷ saævardhanÅyas mayà $ lauhaæ pa¤jaram asya durïayavato gìhÃæ tadà kÃraya & adyainaæ vadarÅ-niku¤ja-kuhare lÅnam pracaï¬orage % kar«antyà mama tÃvad aÇga-likhanair evÃpad e«Ã gatà // VidSrk_24.12 *(818) // (Skmsa.u.ka. 545) dhvastaæ kena vilepanaæ kuca-yuge kenäjanaæ netrayo $ rÃga÷ kena tavÃdhare pramathita÷ keÓe«u kena sraja÷ & tenÃÓe«a-janaugha-kalma«am u«Ã nÅlÃbja-bhÃsà sakhi % kiæ k­«ïena na yÃmunena payasà k­«ïÃnurÃgas tava // VidSrk_24.13 *(819) // Ãk­«yÃdÃv amanda-grahamalakacayaæ vaktram Ãsajya vaktre $ kaïÂhe lagna÷ sukaïÂha÷ punar api kucayor datta-gìhÃÇga-saÇga÷ & baddhÃsaktir nitambe patati caraïayor ya÷ sa tÃd­k priyo me % bÃle lajjà praïa«Âà na hi na hi kuÂile colaka÷ kiæ trapÃ-k­t // VidSrk_24.14 *(820) // (Sbhsu.Ã. 1164) Ãmodinà samadhunà paridhÆsareïa $ savyÃkula-bhramavatà patatà purastÃt & ÃyÃsitÃsmi sakhi tena divÃvasÃne % mattena kiæ praïayinà na hi kesareïa // VidSrk_24.15 *(821) // pÃnthe padmasaro 'ntaÓÃdvala-bhuvi nyasyäcalaæ ÓÃyini $ tvaæ ÓrÃntÃsyavahaæ ca vartma vasati-grÃmo na velÃpy agÃt & uttÃna-dviguïÃsama¤jasa-milaj-jÃnÆdarÃstÃæÓuka- % stokonmÅlad-asa¤jitoru vayam apy ekÃkina÷ kiæ tv idam // VidSrk_24.16 *(822) // vallaïasya -- indur yatra na nindyate na madhuraæ dÆtÅ-vaca÷ ÓrÆyate $ nÃlÃpà nipatanti bëpa-kalu«Ã nopaiti kÃrÓyaæ tanu÷ & svÃdhÅnÃmanukÆlinÅæ sva-g­hiïÅm ÃliÇgya yat supyate % tat kiæ prema g­hÃÓrama-vratam idaæ ka«Âaæ samÃcaryate // VidSrk_24.17 *(823) // lak«mÅdharasya | (Sbhsu.Ã. 2398, Áp 3782, SmvsÆ.mu. 75.4, Srb 353.49, Sksa.ka.Ã.b 5.192, Áb 3.397, Sab 4.148, Sksa.ka.Ã. 5.298, Ssm 937) praïaya-viÓadÃæ vaktre d­«Âiæ dadÃti viÓaÇkità $ ghaÂayati ghanaæ kaïÂhÃÓle«aæ sakampa-payodharà & vadati bahuÓo gacchÃmÅti prayatna-dh­tÃpy aho % ramayatitarÃæ saæketasthà tathÃpi hi kÃminÅ // VidSrk_24.18 *(824) // ÓrÅ-har«asya -- (RatnÃvalÅ 3.9, Sbhsu.Ã. 2058, Drda.rÆ. ad. 1.38; SmvsÆ.mu. 70.10, nàad. 53) durdina-niÓÅtha-pavane ni÷saæcÃrÃsu nagara-vÅthÅ«u /* patyau videÓayÃte paraæ sukhaæ jaghana-capalÃyÃ÷ // VidSrk_24.19 *(825) //* (Sbhsu.Ã. 1937, Srb 352.4, Shv D 24a; PvpadyÃ. 4.48 309, Áp 3767, Ssm 409) mÃrge paÇkini toyadÃndha-tamase ni÷Óabda-saæcÃrakaæ $ gantavyà dayitasya me 'dya vasatir mugdheti k­tvà matim & ÃjÃnuÆddh­ta-nÆpurà karatalenÃcchÃdya netre bh­Óaæ % k­cchrÃl labdha-paristhiti÷ sva-bhavane panthÃnam abhyasyati // VidSrk_24.20 *(826) // (Sbhsu.Ã. 1948, Sp 3614, Smk 71.2, Srb 357.32, Sab 3.73, 4.148, Ssm 454, Sksa.ka.Ã. 5.170) bibhrÃïÃrdra-nakha-k«atÃni jaghane nÃnyatra gÃtre bhayÃn $ netre cumbana-pÃÂale ca dadhatÅ nidrÃlase nivraïe & svaæ saæketam adÆram eva kamitur bhrÆ-saæj¤ayà ÓaæsatÅ % siddhiæ yÃti viÂaika-kalpa-latikà raï¬Ã na puïyair vinà // VidSrk_24.21 *(827) // (Sbhsu.Ã. 2373) adya svÃæ jananÅm akÃraïa-ru«Ã prÃta÷ sudÆraæ gatÃæ $ pratyÃnektum ito gato g­ha-pati÷ Órutvaiva madhyaæ-dine & paÇgutvena ÓarÅra-jarjaratayà prÃya÷ sa lak«yÃk­tir % d­«Âo 'sau bhavatà na kiæ pathika he sthitvà k«aïaæ kathyatÃm // VidSrk_24.22 *(828) // vastra-prota-duranta-tanÆ purmukhÃ÷ saæyamya nÅvÅ-maïÅn $ udgìhÃæÓuka-pallavena nibh­taæ dattÃbhisÃra-kramÃ÷ & etÃ÷ kuntala-mallikÃ-parimala-vyÃlola-bh­ÇgÃvalÅ- % jhaÇkÃrair vikalÅk­tÃ÷ pathi bata vyaktaæ kuraÇgÅ-d­Óa÷ // VidSrk_24.23 *(829) // (Skmsa.u.ka. 785) patir durva¤co 'yaæ vidhuramalino vartma vi«amaæ $ janaÓ chidrÃnve«Å praïayi-vacanaæ du«pariharam & ata÷ kÃcit tanvÅ rati-vidita-saæketa-gataye % g­hÃd vÃraæ vÃraæ nirasarad atha prÃviÓad atha // VidSrk_24.24 *(830) // (Skmsa.u.ka. 776) ude«yat-pÅyÆ«a-dyuti-ruci-kaïÃrdrÃ÷ ÓaÓi-maïi- $ sthalÅnÃæ panthÃno ghana-caraïa-lÃk«Ã-lipi-bh­ta÷ & cakorair u¬¬Ånair jhaÂiti k­ta-ÓaÇkÃ÷ pratipadaæ % paräca÷ saæcÃrÃna-vinayavatÅnÃæ viv­ïute // VidSrk_24.25 *(831) // (Anr 7.90) malayaja-paÇka-lipta-tanavo nava-hÃra-latÃ-vibhÆ«itÃ÷ $ sitatara-danta-patra-k­ta-vaktra-ruco rucirÃmalÃæÓukÃ÷ & ÓaÓabh­ti vitata-dhÃmni dhavalayati dharÃm avibhÃvyatÃæ gatÃ÷ % priya-vasatiæ vrajanti sukham eva mitho nirasta-bhiyo 'bhisÃrikÃ÷ // VidSrk_24.26 *(832) // bÃïasya | (Skmsa.u.ka. 797; VÃm ad 4.310, Ak p.396, As. ad 71, Srb 299.23, Kpd ad. 10.48) niÓÃndhakÃre vihitÃbhisÃrÃ÷ sakhÅ÷ ÓapantÅha nitÃnta-mugdhà /* pathi skhalantÅ bata vÃridhÃrÃm ÃliÇgituæ vächanti vÃri-dÃnÃm // VidSrk_24.27 *(833) //* puru«ottamasya -- k­tvà nÆpura-mÆkatÃæ caraïayo÷ saæyamya nÅvÅ-maïÅn $ uddÃma-dhvani-piï¬itÃn parijane kiæcic ca nidrÃyite & kasmai kupyasi yÃvad asmi calità tÃvad vidhi-prerita÷ % kÃÓmÅrÅ-kuca-kumbha-saæbhrama-hara÷ ÓÅtÃæÓur abhyudyata÷ // VidSrk_24.28 *(834) // kasyacit | (Skmsa.u.ka. 899; SmvsÆ.mu. 70.13, kÃÓmÅra-bilhaïasya) urasi nihitas tÃro hÃra÷ k­tà jaghane ghane $ kalakalavatÅ käcÅ pÃdau kvaïanmaïinÆpurau & priyamabhisarasyevaæ mugdhe samÃhata¬iï¬imà % yadi kimadhikatrÃsotkampaæ diÓa÷ samudÅk«ase // VidSrk_24.29 *(835) // devaguptasya (Amaru 28, Drda.rÆ. 2.27b, Svsu.Ã. 1947, SpdÓÃ.pa. 3613, Skmsa.u.ka. 783) anumatam ivÃnetuæ jo«aæ tamÅ-tamasÃæ kulaæ $ diÓi diÓi d­Óo vinyasyantya÷ ÓiryÃÇkuritäjanÃ÷ & madana-huta-bhug-dhÆma-cchÃyai÷ paÂair asitair v­tÃ÷ % prayayur arasad-bhÆ«air aÇgai÷ priyÃnabhisÃrikÃ÷ // VidSrk_24.30 *(836) // bhaÂÂa-Óiva-svÃmina÷ || ity asatÅ-vrajyà ||24|| ___________________________________________________________________ 25. tato dÆtikopÃlambha-vrajyà ni÷Óe«a-cyuta-candana÷ stana-taÂo niryÃta-rÃgo 'dharo $ netre dÆram ana¤jane jala-lava-prasyandinÅ te tanu÷ & ÃÓÃ-cchedini dÆti bÃndhava-janasyÃj¤Ãta-pŬÃgame % vÃpÅæ snÃtum ito gatÃsi na punas tasyÃdhamasyÃntikam // VidSrk_25.1 *(837) // kasyacit | (Sksa.ka.Ã. 4.236, SD under 2.23, SmvsÆ.mu. 48.2, Skmsa.u.ka. 1036 suvibhokasya) kiæ tvaæ nigÆhase dÆti $ stanau vaktraæ ca pÃïinà & savraïà eva Óobhante % ÓÆrÃdhara-payodharÃ÷ // VidSrk_25.2 *(838) // (Skmsa.u.ka. 1040) sÃdhu dÆti puna÷ sÃdhu $ kartavyaæ kim ata÷ param & yan mad-arthe virugïÃsi % dantair api nakhair api // VidSrk_25.3 *(839) // (Skmsa.u.ka. 1039) vihÃra÷ kaïÂha-deÓas te $ dÆti pravrajitÃsi kim & adharo vÅta-rÃgas te % ka«Ãye tava locane // VidSrk_25.4 *(840) // (Skmsa.u.ka. 1038) dÆti kiæ tena pÃpena $ ÓÃstrÃtikrama-kÃriïà & pa¤ca pa¤canakhà bhak«yÃ÷ % «a«ÂhÅ tvaæ yena khÃdità // VidSrk_25.5 *(841) // nÃyÃta÷ sÃmadÃnÃbhyÃm $ iti bhede 'pi darÓite & sÃdhu yad durvinÅtasya % tvayà daï¬o nipÃtita÷ // VidSrk_25.6 *(842) // anena vÅta-rÃgeïa $ buddhenevÃdhareïa te & dÆti virvyÃjam ÃkhyÃtà % sarva-vastu«u ÓÆnyatà // VidSrk_25.7 *(843) // pÃrÓvÃnbhyÃæ sa-prahÃrÃbhyÃm $ adhare vraja-khaï¬ite & dÆti saægrÃma-yogyÃsi % na yogyà dÆta-karmaïi // VidSrk_25.8 *(844) // tvayà dÆti k­taæ karma $ yat tad anyena du«karam & ÓaraïÃgata-vidhvaæsÅ % chidrÃnve«Å nipÃtita÷ // VidSrk_25.9 *(845) // (Sbhsu.Ã. 143) k«Ãmà tanur gati÷ khinnà $ netre vyÃlola-tÃrake & vÃg asp­«Âà Ólathaæ vÃso % dÆti tvaæ jvaritÃsi kim // VidSrk_25.10 *(846) // rajanyÃm anyasyÃæ surata-parivartÃd anucitaæ $ madÅyaæ yad vÃsa÷ katham api h­taæ tena suh­dà & tvayà prÅtyÃnÅtaæ sva-nivasana-dÃnÃt punar idaæ % kutas tvÃd­g dÆti skhalita-ÓamanopÃya-nipuïà // VidSrk_25.11 *(847) // (SmvsÆ.mu. 48.7, Áp 3509 bÅjÃkarasya; Sbhsu.Ã. 1437 bÅjakasya, Ssm 497, Sab 3.48 bÅjÃÇkurasya; Sg 64b) nÃyÃto yadi tÃd­Óaæ sa Óapathaæ k­tvÃpi dÆti priyas $ tat kiæ kopanayà tvayà sva-daÓanair agrÃdhara÷ khaï¬ita÷ & svedÃmbha÷-kaïa-dÃyi vepanam idaæ tyaktvà bhaja svasthatÃæ % ko lokasya sakhi svabhÃva-kuÂilasyÃntargataæ j¤Ãsyati // VidSrk_25.12 *(848) // (SmvsÆ.mu. 486, Sbhsu.Ã. 1438) romäcaæ vahasi Óvasi«y avirataæ dhyÃnaæ kim apy ÃÓrità $ d­«Âis te bhramati prakampa-capale vyaktaæ ca te ÓÅtk­tam & taæ labdhvà khalu bandhakÅva surata-vyÃpÃra-dak«aæ janaæ % kiæ dÆti jvaritÃsi pÃpam athavà sp­«Âvà bhavanty Ãpada÷ // VidSrk_25.13 *(849) // ÓvÃsa÷ kiæ tvarità gati÷ pulakità kasmÃt prasÃdyÃgatà $ veïÅ bhraÓyati pÃdayor nipatanÃt k«Ãmà kim ity uktibhi÷ & svedÃrdraæ mukham Ãtapena galità nÅvÅ gamÃd ÃgamÃd % dÆti mlÃna-saroruha-dyuti-mu«a÷ svau«Âhasya kiæ vak«yasi // VidSrk_25.14 *(850) // (smv 48.5 ÓilÃbhaÂÂÃrikÃyÃ÷) adhareïonnati-bhÃjà bhujaÇga-paripŬitena te dÆti /* saæk«obhitaæ mano me jalanidhir iva manda-rÃgeïa // VidSrk_25.15 *(851) //* sad-bhÃvopagatà sama-praïayinÅ dÃrÃ÷ parasyeti và $ dÆte rÃga-parÃbhava÷ kriyata ity etan na mÅmÃæsitam & yenÃmbhoruha-saænibhasya vadanasyÃpÃï¬utà te k­tà % dÆti bhra«Âa-guïasya tasya nilayaæ svapne 'pi mà gÃ÷ puna÷ // VidSrk_25.16 *(852) // sva-kÃrya-buddhyaiva sadà mad-arthe $ dÆti prav­ttiæ pratipÃlayantyà & tvayà phalenaiva vibhÃvito 'yaæ % mayà sahÃbhinna-ÓarÅra-vÃda÷ // VidSrk_25.17 *(853) // vittokasya | (Skmsa.u.ka. 1037) || iti dÆtikopÃlambha-vrajyà || ||25|| ___________________________________________________________________ 26. tata÷ pradÅpa-vrajyà ruddhe vÃyau ni«iddhe tamasi Óubha-vaÓonmÅlitÃloka-Óakti÷ $ kasmÃn nirvÃïa-lÃbhÅ na bhavatu parama-brahmavad vÅk«ya dÅpa÷ & nidrÃïa-strÅ-nitambÃmbara-haraïa-raïan-mekhalÃrÃva-dhÃvat- % kandarpÃnaddha-bÃïa-vyatikara-taralaæ kÃminaæ yÃminÅ«u // VidSrk_26.1 *(854) // atipÅtÃæ tamo-rÃjÅæ $ tanÅyÃn so¬hum ak«ama÷ & vamatÅva Óanair e«a % pradÅpa÷ kajjala-cchalÃt // VidSrk_26.2 *(855) // kasyacit | (Skmsa.u.ka. 1215) nirvÃïa-gocara-gato 'pi muhur pradÅpa÷ $ kiæ v­ttakaæ taruïayo÷ suratÃvasÃne & ity evam Ãkalayituæ sakalaÇka-lajjad- % udgrÅvikÃm iva dadÃti rati-pradÅpa÷ // VidSrk_26.3 *(856) // kasyacit | (Skmsa.u.ka. 1212) bÃlÃæ k­ÓÃÇgÅæ suratÃnabhij¤Ãæ $ gìhaæ navo¬hÃm upagƬhavantam & vilokya jÃmÃtaram e«a dÅpo % vÃtÃyate kampam upaiti bhÅta÷ // VidSrk_26.4 *(857) // kasyacit | (Skmsa.u.ka. 1213) || iti pradÅpa-vrajyà || ||26|| ___________________________________________________________________ 27. tato 'parÃhïa-vrajyà nidrÃndhÃnÃæ dinamaïi-karÃ÷ kÃntim ambhoruhÃïÃæ $ uccityaite bahu-guïam ivÃbibhrata÷ ÓoïimÃnam & cakrÃÇkÃïÃm avirala-jalair Ãrdra-viÓle«a-bhÃjÃæ % vak«a÷-sparÓair iva ÓiÓiratÃæ yÃnti nirvÃpyamÃïÃ÷ // VidSrk_27.1 *(858) // dÃvÃstra-Óaktir ayam eti ca ÓÅta-bhÃvaæ $ bhÃsvÃn jvalanti h­dayÃni ca koka-yÆnÃm & kiæ brÆmahe 'bhyudayate ca jagat-pidhÃnaæ % dhvÃntaæ bhavanti ca viÓuddha-d­Óo divÃndhÃ÷ // VidSrk_27.2 *(859) // unmuktÃbhir divasam adhunà sarvatas tÃbhir eva $ svacchÃyÃbhir niculitam iva prek«yate viÓvam etat & paryante«u jvalati jaladhau ratnasÃnau ca madhye % citrÃÇgÅyaæ ramayati tama÷-stoma-lÅlà dharitrÅ // VidSrk_27.3 *(860) // cƬÃ-ratnai÷ sphuradbhir vi«adhara-vivarÃïy ujjvalÃny ujjvalÃni $ prek«yante cakravÃkÅ-manasi niviÓate sÆrya-kÃntÃt k­ÓÃnu÷ & kiæ cÃmÅ Óalyayantas timiram ubhayato nirbharÃhas tamisrÃ- % saæghaÂÂotpi«Âa-saædhyÃ-kaïa-nikara-parispardhino bhÃnti dÅpÃ÷ // VidSrk_27.4 *(861) // paÂu-kaÂu-ko«mabhi÷ kaÂaka-dhÃtu-rasasya gire÷ $ kuhara-kaÂÃhake«u ravi-dhÃmabhir utkvathata÷ & upari-bharÃd ivotsalitayà chaÂayà gaganaæ % prati-nava-saædhyayà sapadi saævalitaæ ÓuÓubhe // VidSrk_27.5 *(862) // astaæ bhÃsvati loka-locana-kalÃloke gate bhartari $ strÅ-lokocitam Ãcaranti suk­taæ vahnau vilÅya tvi«a÷ & apy etÃs tu cikÅr«ayeva tapasÃæ tÃrÃk«a-mÃlà diÓo % manye kha¤jana-kaïÂha-komala-tama÷-k­«ïÃjinaæ bibhrati // VidSrk_27.6 *(863) // yÃvad bhÃskara-kesarÅ pravitata-jyoti÷-saÂÃ-bhÃsuro $ hatvà vÃsara-vÃraïaæ vana-darÅm astÃcalasyÃsthita÷ & tÃvat saætama-sÃccha-bhalla-pari«at-saædhyÃstram ÃpÅyate % kumbha-bhraæÓa-vikÅrïa-mauktika-ruco rÃjanty amÆs tÃrakÃ÷ // VidSrk_27.7 *(864) // asta-vyÃstÃn krama-tata-gatÅn patri-mÃlÃ-taraÇgÃn $ veïÅ-daï¬Ãn iva dh­tavatÅ mukta-saædhyÃÇga-rÃgà & dhvÃnta-mlÃnÃæÓuka-paricaya-cchanna-lÃvaïya-Óocyà % dyau÷ pratyagra-dyumaïi-virahÃd vÃntam ak«ïor na yÃti // VidSrk_27.8 *(865) // parÃv­ttà gÃvas taru«u vayasÃæ kÆjati kulaæ $ piÓÃcÅnÃæ ceta÷ sp­Óati g­ha-k­tya-pravaïatà & ayaæ nandÅ saædhyÃ-samaya-k­ta-k­tya-vyavasitis % tri-netrÃbhiprÃya-pratisad­Óam unmÃr«Âi murajÃn // VidSrk_27.9 *(866) // ÓitkaïÂhasya -- utsarpad-dhÆma-lekhÃ-tvi«i tamasi manÃg visphuliÇgÃyamÃnair $ udbhedais tÃrakÃïÃæ viyati parigate paÓcimÃÓÃm upetà & khedenevÃnatÃsu skhalad-ali-rasanÃsv abjinÅ-preyasÅ«u % prÃya÷ saædhyÃtapÃgniæ viÓati dinapatau dahyate vÃsara-ÓrÅ÷ // VidSrk_27.10 *(867) // prÃrabdho maïi-dÅpa-ya«Âi«u v­thà pÃta÷ pataÇgair itoa÷ $ gandhÃndhair abhito madhuvrata-kulair utpak«mabhi÷ sthÅyate & vellad-bÃhu-latÃ-viloka-valaya-svÃnair ita÷ sÆcita- % vyÃpÃrÃÓ ca niyojayanti vividhÃn varÃÇganà varïakÃn // VidSrk_27.11 *(868) // vrajati kalita-stokÃloko navÅna-javÃruïa- $ cchavi-ravir asau svecchÃ-d­Óyau diÓaæ bh­Óam ap-pate÷ & kakubhi kakubhi prÃptÃhÃrÃ÷ kulÃyamahÅ-ruhÃæ % Óirasi Óirasi svairaæ svairaæ patanti patattriïa÷ // VidSrk_27.12 *(869) // kasyacit | (Skmsa.u.ka. 1199) kÃla-vyÃla-hataæ vÅk«ya $ patantaæ bhÃnum ambarÃt & o«adhÅÓaæ samÃdÃya % dhÃvatÅva pit­-prasÆ÷ // VidSrk_27.13 *(870) // jagan-netra-jyoti÷ pibati Óanakair andha-tamasaæ $ kulÃyair Ãk­«ÂÃ÷ k«aïa-virata-kÆjà bali-bhuja÷ & tatholÆka÷ stoka-vyapagata-bhaya÷ koÂara-mukhÃd % vapur magna-grÅvo ¬amaritaÓirÃ÷ paÓyati diÓa÷ // VidSrk_27.14 *(871) // viddÆkasya -- tÃrÃ-praroha-dhavalotkaÂa-danta-paÇkter $ dhvÃntÃbhinÅla-vapu«o rajanÅ-piÓÃcyÃ÷ & jihveva sÃrdra-rudhirÃruïa-sÆrya-mÃæsa- % grÃsÃrthinÅ nabhasi visphurati sma saædhyà // VidSrk_27.15 *(872) // snÃtÅva mandara-nago 'stamite 'dy mitre $ sindhÆdv­tendu-kalaÓa-skhalad-aæÓu-toyai÷ & etaj jagan-nayana-hÃri ghanaæ tamo 'sya % p­«Âhe Óriyaæ vitata-kuntalavat tanoti // VidSrk_27.16 *(873) // p­thu-gagana-kabandha-skandha-cakraæ kim etat $ kim u rudhira-kapÃlaæ kÃla-kÃpÃlikasya & lalala-bharitam anta÷ kiæ nu tÃrk«yÃï¬a-khaï¬aæ % janayati hi vitarkÃn sÃndhyam arkasya bimbam // VidSrk_27.17 *(874) // yÃte bhÃsvati v­ddha-sÃrasa-Óira÷-Óoïesta-Ó­ÇgÃÓrayaæ $ vyÃliptaæ timirai÷ kaÂhora-bali-bhuk-kaïÂhÃbhinÅlair nabha÷ & mÃhendrÅ dig api prasanna-nalinà candrodayÃkÃÇk«iïÅ % bhÃty e«Ã cira-viprayukta-ÓavarÅ-gaï¬ÃvapÃï¬u-cchavi÷ // VidSrk_27.18 *(875) // acalasiæhasya acala-siæhasya | (Skmsa.u.ka. 1196, malayarÃjasya) atiharita-patra-parikara-saæpanna-spandanaika-viÂapasya /* ghana-vÃsanair mayÆkhai÷ kusumbha-kusumÃyate taraïi÷ // VidSrk_27.19 *(876) //* cakrapÃïe÷ -- dinamaïir anargha-mÆlyo dina-vaïijÃrgha-prasÃrito jagati /* anurÆpÃrgham alabdhvà punar iva ratnÃkare nihita÷ // VidSrk_27.20 *(877) //* ÓrÅ-dharmapÃlasya -- niryad-vÃsara-jÅva-piï¬a-karaïiæ bibhrat kavo«ïai÷ karair $ mäji«Âhaæ ravi-bimbam ambara-talÃd astÃcale luïÂhati & kiæ ca stoka-tama÷-kalÃpa-kalanÃ-ÓyÃmÃyamÃnaæ manÃg % dhÆma-dhyÃma-purÃïa-citra-racanÃ-rÆpaæ jagaj jÃyate // VidSrk_27.21 *(878) // rÃjaÓekharasya -- gharma-tvi«i sphurita-ratna-ÓilÃ-krameïa $ meror nitamba-kaÂakÃn avagÃhamÃne & valgat-turaÇga-khura-cÆrïita-padma-rÃga- % dhÆlÅva vÃta-valitollasati sma saædhyà // VidSrk_27.22 *(879) // astÃdri-Óiro-vinihita-ravi-maï¬ala-sarasa-yÃva-ghaÂÂÃÇkam /* nayatÅva kÃla-kaula÷ kvÃpi nabha÷-sairibhaæ siddhyai // VidSrk_27.23 *(880) //* prathamam alasai÷ paryastÃgraæ sthitaæ p­thu-kesarair $ virala-viralair anta÷-patrair manÃÇ militaæ tata÷ & tad-anu valanÃ-mÃtraæ kiæcid vyadhÃyi bahir dalair % mukulana-vidhau v­ddhÃbjÃnÃæ babhÆva kadarthanà // VidSrk_27.24 *(881) // dagdha-dhvÃnta-dinasya gharma-dina-k­t-saæv­tta-saptÃrci«Ã $ taptÃÇgÃra-gurÆccaya-Óriyam ayaæ badhnÃti saædhyÃ-tapa÷ & nirvÃïÃj jala-viprakÅrïa-nivaha-ÓyÃmatvam Ãtanvate % prÃg-viplu«Âa-tamo-guror abhinavÃs tasyÃs tamisra-tvi«a÷ // VidSrk_27.25 *(882) // buddhÃkarasya -- astopadhÃna-vinihita-ravi-bimba-Óiro-niku¤cita-dig-aÇga÷ /* vaste 'ndhakÃra-kambalam amara-Óayane dinÃdhvanya÷ // VidSrk_27.26 *(883) //* malayavÃtasya -- n­tya-ÓramÃt kara-nakhodara-pÅtavÃntai÷ $ svedÃrdra-bhasma-maya-bindubhir indu-gaurai÷ & saætyajya tÃrakitam etad iti pravÃdaæ % vyomÃÇgaïaæ gaïaya citritam ÅÓvareïa // VidSrk_27.27 *(884) // lak«mÅdharasya -- || ity aparÃhïa-vrajyà || ||27|| ___________________________________________________________________ 28. tato 'ndhakÃra-vrajyà kiæ svarbhÃnur asau vilimpati jagad dehaprabhÃvistarai÷ $ tÅvrÃæÓo÷ patata÷ pataty atha karÃlambÃvak­«Âaæ nabha÷ & kiæ sÃmbhodhikulÃbalÃæ vasumatÅæ svasmin vidhatte hari÷ % saækalpÃn iti mÃæsalaæ vitanute kÃdambanÅlaæ tama÷ // VidSrk_28.1 *(885) // ni«yandasphuritÃbhir o«adhirucÃæ ÓailÃ÷ ÓikhÃbhaktibhi÷ $ Óabdai÷ prÃïabh­to g­hÅtasumanovÃsair marudbhir drumÃ÷ & dhvÃnte limpati mattakokilavadhÆkaïÂhÃbhinÅle jagad % lak«yante bhavanÃni jÃlavivaroddhÃntai÷ pradÅpÃæÓubhi÷ // VidSrk_28.2 *(886) // manovinodasya -- drÃkparyastagabhastir astamayate mÃïikyaÓoïo ravi÷ $ sÃndhyaæ dhÃma nabhoÇgaïaæ kulayati dvitrisphurattÃrakam & Óocyante vayasÃæ gaïair ita ita÷ paryantacaityadrumÃ÷ % kiæ cÃbhyarïaparÃkrameïa tamasà prorïÆyate rodasÅ // VidSrk_28.3 *(887) // cak«urlagnam ivÃtimÃæsalamasÅvarïÃyate yan nabha÷ $ pÃrÓvasthà iva bhÃnti hanta kakubho ni÷sandhiruddhÃntarÃ÷ & vinyastÃtmapadapramÃïakam idaæ bhÆmÅtalaæ j¤Ãyate % kiæ cÃnyat karasaægamaikagamaka÷ svÃÇge 'pi saæpratyaya÷ // VidSrk_28.4 *(888) // ghanatamatimiraghuïotkarajagdhÃnÃm iva patanti këÂhÃnÃm /* chidrair amÅbhir u¬ubhi÷ kiraïavyÃjena cÆrïÃni // VidSrk_28.5 *(889) //* (anargha-rÃghava 2.53 murÃre÷ | (a.rÃ. 2.53) raha÷-saæketa-stho ghanatama-tama÷-pu¤ja-pihita- $ v­thonme«aæ cak«ur muhur upadadhÃna÷ pathi pathi & sa-¬atkÃrÃd alpÃd api nibh­ta-saæprÃpta-ramaïÅ- % bhrama-bhrÃmyad-bÃhur dama-damikayottÃmyati yuvà // VidSrk_28.6 *(890) // no÷ || hà ka«Âaæ ka iha k«ama÷ pratik­tau kasyaitad ÃvedyatÃæ $ grastaæ hanta niÓÃcarair iva tama÷-stobhai÷ samastaæ jagat & kÃla÷ so 'pi kim asti yatra bhagavÃn udgamya ÓÅta-dyutir % dhvÃntaughÃd bhuvam uddhari«yati hari÷ pÃtÃla-garbhÃd iva // VidSrk_28.7 *(891) // vijayendrasya -- utsÃrito hasita-dÅdhitibhi÷ kapolÃd $ ekÃvalÅbhir avadhÆta iva stanebhya÷ & aÇge«v alabdha-paribhoga-sukho 'ndhakÃro % g­hïÃti keÓa-racanÃsu ru«eva nÃrÅ÷ // VidSrk_28.8 *(892) // kasyacit | (Skmsa.u.ka. 1207, gaïapate÷) vyomnas tÃpiccha-gucchÃvalibhir iva tamo-vallarÅbhir vriyante $ paryantÃ÷ prÃnta-v­ttyà payasi vasumatÅ nÆtane majjatÅva & vÃtyÃsaævega-vi«vag-vitata-valayita-sphÅta-dhÆmyÃprakÃÓaæ % prÃrambhe 'pi triyÃmà taruïayati nijaæ nÅlimÃnaæ vane«u // VidSrk_28.9 *(893) // atyutsÃrya bahir-viÂaÇga-va¬abhÅ-gaï¬a-sthala-ÓyÃmikÃæ $ bhinnÃbhinna-gavÃk«a-jÃla-virala-cchidrai÷ pradÅpÃæÓava÷ & ÃrƬhasya bhareïa yauvanam iva dhvÃntasya naktaæ mukhe % niryÃtÃ÷ kapilÃ÷ karÃla-virala-ÓmaÓrÆ-prarohà iva // VidSrk_28.10 *(894) // bhaÂÂa-gaïapate÷ -- tanu-lagnà iva kakubha÷ k«mÃ-valayaæ caraïa-cÃra-mÃtram iva /* viyad iva cÃlika-daghnaæ mu«Âi-grÃhyaæ tama÷ kurute // VidSrk_28.11 *(895) //* (Vsbvi.ÓÃ.bha. 3.6) uttaæsa÷ keki-picchair marakata-valaya-ÓyÃmale do÷-prakÃï¬e $ hÃra÷ sÃrendra-nÅlair m­gamada-racito vaktra-patra-prapa¤ca÷ & nÅlÃbjai÷ Óekhara-ÓrÅ-rasita-vasanatà cety abhÅkÃbhisÃre % saæpraty eïek«aïÃnÃæ timira-bhara-sakhÅ vartate veÓa-lÅlà // VidSrk_28.12 *(896) // rÃjaÓekharasyaitau (Vsbvi.ÓÃ.bha. 3.7) || ity andhakÃra-vrajyà || ||28|| ___________________________________________________________________ 29. tataÓ candra-vrajyà ӭÇgÃre sÆtradhÃra÷ kusuma-Óara-muner ÃÓrame brahmacÃrÅ $ nÃrÅïÃm Ãdidevas tribhuvana-mahito rÃga-rÃjye purodhÃ÷ & jyotsnÃsatraæ dadhÃna÷ pura-mathana-jaÂÃjÆÂa-koÂÅÓayÃlur % deva÷ k«Åroda-janmà jayati kumudinÅ-kÃmuka÷ Óveta-bhÃnu÷ // VidSrk_29.1 *(897) // vasukalpasya (Skmsa.u.ka. 356) ÓaÓadhara÷ kumudÃkara-bÃndhava÷ $ kamala-«aï¬a-nimÅlana-paï¬ita÷ & ayam udeti kareïa dig-aÇganÃ÷ % parim­«ann iva kuÇkuma-kÃntinà // VidSrk_29.2 *(898) // rÃjaÓriya÷ -- lokÃ÷ Óokaæ tyajata na cira-sthÃyinÅ dhvÃnta-v­ttir $ bhadre yÃyÃ÷ kumudini mudaæ mu¤ca mohaæ cakora & svaccha-jyotsnÃm­ta-rasa-nadÅ-srotasÃm eka-Óaila÷ % so 'yaæ ÓrÅmÃn udayati ÓaÓÅ viÓva-sÃmÃnya-dÅpa÷ // VidSrk_29.3 *(899) // etau rÃjaÓriya÷ -- karpÆrai÷ kim apÆri kiæ malayajair Ãlepi kiæ pÃradair $ ak«Ãli sphaÂikopalai÷ kim aghaÂi dyÃv-Ãp­thivyor vapu÷ & etat tarkaya kairava-klama-hare Ó­ÇgÃra-dÅk«Ã-gurau % dikkÃntÃmukure cakora-suh­di prau¬he tu«Ãra-tvi«i // VidSrk_29.4 *(900) // (SpdÓÃ.pa. 3639, Skmsa.u.ka. 371, vasukalpasya) kalÃdhÃro vakra÷ sphurad-adhara-rÃgo nava-tanur $ galan-mÃnÃveÓÃs taruïa-ramaïÅr nÃgara iva & ghana-ÓroïÅ-bimbe nayana-mukule cÃdhara-dale % kapole grÅvÃyÃæ kuca-kalaÓayoÓ cumbati ÓaÓÅ // VidSrk_29.5 *(901) // ÓrÅkaïÂhasya | (Srkm 415) saæbandhÅ raghu-bhÆbhujÃæ manasija-vyÃpÃra-dÅk«Ã-gurur $ gaurÃÇgÅ-vadanopamÃ-paricitas tÃrÃ-vadhÆ-vallabha÷ & candra÷ sundari d­ÓyatÃm ayam itaÓ caï¬ÅÓa-cƬÃmaïi÷ % sadyo-mÃrjita-dÃk«iïÃtya-yuvatÅ-dantÃvadÃta-dyuti÷ // VidSrk_29.6 *(902) // lekhÃm anaÇga-puratoraïa-kÃnti-bhÃjam $ indor vilokaya tanÆdari nÆtanasya & deÓÃntara-praïayinor api yatra yÆnor % nÆnaæ mitha÷ sakhi milanti vilokitÃni // VidSrk_29.7 *(903) // rÃjaÓekharasya | (Skmsa.u.ka. 362, vasukalpasya) naitan nabho lavaïa-toya-dhire«a paÓya $ chÃyÃ-pathaÓ ca na bhavaty ayam asya setu÷ & nÃyaæ ÓaÓi nivi¬a-piï¬ita-bhoga e«a % Óe«o na lächanam idaæ harir e«a supta÷ // VidSrk_29.8 *(904) // kapÃle mÃrjÃra÷ paya iti karÃn le¬hi ÓaÓina÷ $ taru-cchidra-protÃn bisam iti karÅ saækalayati & ratÃnte talpa-sthÃn harati vanitÃpy aæÓukam iva % prabhÃ-mattaÓ candro jagad idam aho viklavayati // VidSrk_29.9 *(905) // rÃjaÓekharasya (Kp 546, Sv.su.Ã. 1994, Sksa.ka.Ã. 3.114, Skmsa.u.ka. 382) bhavati bhavi«yati kim idaæ nipati«yati bimbam ambarÃd ÓaÓina÷ /* aham api candana-paÇkair aÇkam anaÇkaæ kari«yÃmi // VidSrk_29.10 *(906) //* bhik«usumate÷ -- citÃcakraæ candra÷ kusuma-dhanu«o dagdha-vapu«a÷ $ kalaÇkas tatratyo vahati malinÃÇgÃra-tulanÃm & idaæ tv asya jyotir dara-dalita-karpÆra-dhavalaæ % marudbhir bhasmeva prasarati vikÅrïaæ diÓi diÓi // VidSrk_29.11 *(907) // (Skmsa.u.ka. 419, rÃjaÓekharasya) sadya÷ kuÇkuma-paÇka-picchilam iva vyomÃÇgaïaæ kalpayan $ paÓyairÃvata-kÃnta-danta-musala-cchedopameyÃk­ti÷ & udgacchaty ayam accha-mauktika-maïi-prÃlamba-lambai÷ karair % mugdhÃnÃæ smara-lekha-vÃcana-kalÃ-keli-pradÅpa÷ ÓaÓÅ // VidSrk_29.12 *(908) // rÃjaÓekharasya | (Skmsa.u.ka. 377) asÃv eka-dvi-tri-prabh­ti-paripÃÂyà prakaÂayan $ kalÃ÷ svairaæ svairaæ nava-kamala-kandÃÇkura-ruca÷ & purandhrÅïÃæ preyo-viraha-dahanoddÅpita-d­ÓÃæ % kaÂÃk«ebhyo bibhyan nibh­tam iva candro 'bhyudayate // VidSrk_29.13 *(909) // kasyacit | (Skmsa.u.ka. 1218, rÃjaÓekharasya) unmÅlanti m­ïÃla-komala-ruco rÃjÅva-saævartikÃ- $ saævarta-vrata-v­ttaya÷ katipaye pÅyÆ«a-bhÃno÷ karÃ÷ & apy usrair dhavalÅ-bhavatsu giri«u k«ubdho 'yam unmajjatà % viÓveneva tamo-mayo nidhir apÃm ahnÃya phenÃyate // VidSrk_29.14 *(910) // (anargha-rÃghava 2.70) kÃÓmÅreïa dihÃnam ambara-talaæ vÃma-bhruvÃm Ãnanad- $ vairÃjyaæ vidadhÃnam indu-d­«adÃæ bhindÃnam ambha÷-ÓirÃ÷ & pratyudyat-puruhÆta-pattana-vadhÆ-dattÃrgha-dÆrvÃÇkura- % k«ÅvotsaÇga-kuraÇgam aindavam idaæ tad bimbam ujj­mbhate // VidSrk_29.15 *(911) // (anargha-rÃghava 2.72) naivÃyaæ bhagavÃn uda¤cati ÓaÓÅ gavyÆti-mÃtrÅm api $ dyÃm adyÃpi tamas tu kaurava-kula-ÓrÅ-cÃÂu-kÃrÃ÷ karÃ÷ & mathnanti sthala-sÅmni Óaila-gahanotsaÇge«u saærundhate % jÅva-grÃham iva kvacit kvacid api cchÃyÃsu g­hïanti ca // VidSrk_29.16 *(912) // (anargha-rÃghava 2.74) kiæ nu dhvÃnta-payodhir e«a kataka-k«odair ivendo÷ karair $ atyaccho 'yam adhaÓ ca paÇkam akhilaæ chÃyÃpadeÓÃd abhÆt & kiæ và tat-kara-kartarÅbhir abhito nistak«aïÃd ujjvalaæ % vyomaivedam itas tataÓ ca patitÃÓ chÃyÃ-chalena tvaca÷ // VidSrk_29.17 *(913) // (anargha-rÃghava 2.75) dala-vitati-bh­tÃæ tale tarÆïÃæ $ iha tila-taï¬ulitaæ m­gÃÇka-roci÷ & mada-capala-cakora-ca¤cu-koÂÅ- % kavalana-tuccham ivÃntarÃntar ÃbhÆt // VidSrk_29.18 *(914) // (anargha-rÃghava 2.76) tathà paurastyÃyÃæ diÓi kumuda-kedÃra-kalikÃ- $ kapÃÂaghnÅm indu÷ kiraïa-laharÅm ullalayati & samantÃd unmÅlad-bahu-jala-bindustabakino % yathà pu¤jÃyante prati-guïa-kameïÃÇka-maïaya÷ // VidSrk_29.19 *(915) // murÃre÷ | (Ar 2.78, Skmsa.u.ka. 407) bhÆyas tarÃïi yad amÆni tamasvinÅ«u $ jyotsnÅ«u ca praviralÃni tata÷ pratÅma÷ & saædhyÃnalena bh­Óam ambara-mÆ«ikÃyÃm % Ãvartitair u¬ubhir eva bh­to 'yam indu÷ // VidSrk_29.20 *(916) // (anargha-rÃghava 2.81) yaæ prÃk pratyag avÃg uda¤ci kakubhÃæ nÃmÃni saæbibhrataæ $ jyotsnÃ-jÃla-jhala-jjhalÃbhir abhito lumpantam andhaæ tama÷ & prÃcÅnÃd acalÃd itas tri-jagatÃm Ãloka-bÅjÃd bahir % niryÃntaæ hariïÃÇkam aÇkuram iva dra«Âuæ jano jÅvati // VidSrk_29.21 *(917) // (anargha-rÃghava 7.60) prÃcÅnÃcala-cÆla-candra-maïibhir nirvyƬha-pÃdyaæ nijair $ niryÃsair u¬ubhir nijena vapu«Ã dattÃrghalÃjäjali & anta÷-prau¬ha-kalaÇka-tuccham abhita÷ sÃndraæ paristÅryate % bimbÃd aÇkura-bhagna-naiÓika-tama÷-saædoham indor maha÷ // VidSrk_29.22 *(918) // murÃrer amÅ (anargha-rÃghava 7.72) ÓaÓinam asÆta prÃcÅ n­tyati madano hasanti kakubho 'pi /* kumuda-raja÷-paÂa-vÃsaæ vikirati gagançgane pavana÷ // VidSrk_29.23 *(919) //* dharma-kÅrte÷ | (Skmsa.u.ka. 406) kahlÃra-sparÓi-garbhai÷ ÓiÓira-parigamÃt kÃntimadbhi÷ karÃgraiÓ $ candreïÃliÇgitÃyÃs timira-nivasane sraæsamÃne rajanyÃ÷ & anyonyÃlokanÅbhi÷ paricaya-janita-prema-nisyandinÅbhir % dÆrÃrƬhe pramode hasitam iva parispa«Âam ÃÓÃ-vadhÆbhi÷ // VidSrk_29.24 *(920) // pÃïine÷ || (Skmsa.u.ka. 411) adyÃpi stana-Óaila-durga-vi«ame sÅmantinÅnÃæ h­di $ sthÃtuæ vächati mÃna e«a dhig iti krodhÃd ivÃlohita÷ & udyad-dÆratara-prasÃrita-kara÷ kar«aty asau tat-k«aïÃt % phullat-kairava-koÓa-ni÷sara-dali-ÓreïÅ-k­pÃïaæ ÓaÓÅ // VidSrk_29.25 *(921) // vasukalpasya | (Mn 2.41, Skmsa.u.ka. 376, SpdÓÃ.pa. 3636, SdsÃ.da. under 7.4, Kp 237) yÃtasyÃstam anantaraæ dina-k­to veÓena rÃgÃnvita÷ $ svairaæ ÓÅtakara÷ karaæ kamalinÅm ÃliÇgituæ yojayan & ÓÅta-sparÓam avÃpya saæprati tathà gupte mukhÃmbhoruhe % hÃseneva kumudvatÅ-vanitayà vailak«ya-pÃï¬Æ-k­ta÷ // VidSrk_29.26 *(922) // vasukalpasya | (Skmsa.u.ka. 413, Mn 2.42) tathoddÃmair indo÷ sarasa-visa-daï¬a-dyuti-dharair $ mayÆkhair vikrÃntaæ sapadi parita÷ pÅta-timirai÷ & dinaæ-manyà rÃtriÓ cakita-cakitaæ kauÓika-kulaæ % praphullaæ nidrÃïai÷ katham api yathÃmbhoruha-vanai÷ // VidSrk_29.27 *(923) // dhoyÅkasya (Skmsa.u.ka. 420, yogeÓvarasya) uddarpa-hÆïa-taruïÅ-ramaïopamarda- $ bhugnonnata-stana-niveÓa-nibhaæ himÃæÓo÷ & bimbaæ kaÂhora-visakÃï¬a-ka¬Ãra-gaurair % vi«ïo÷ padaæ prathamam agrakarair vyanakti // VidSrk_29.28 *(924) // aparÃjita-rak«itasya | (Skmsa.u.ka. 367) tamobhir dikkÃlair viyad api vilaÇghya kva nu gataæ $ gatà drÃÇmudrÃpi kva nu kumuda-ko«asya sarasa÷ & kva dhairyaæ tac cÃbdher viditam udayÃdre÷ pratisara- % sthalÅ-madhyÃsÅne ÓaÓini jagad apy Ãkulam idam // VidSrk_29.29 *(925) // aparÃjitsya | (Skmsa.u.ka. 434, aparÃjita-rak«itasya) prathamam aruïa-cchÃyas tÃvat tata÷ kanaka-prabhas $ tad anu virahottÃmyat-tanvÅ-kapola-tala-dyuti÷ & prasarati punar dhvÃnta-dhvaæsa-k«ama÷ k«aïadÃmukhe % sarasa-bisinÅ-kanda-ccheda-cchavir m­ga-lächana÷ // VidSrk_29.30 *(926) // kasyacit | (Kp 139, Svsu.Ã. 2004, SmvsÆ.mu. 72.4, Skmsa.u.ka. 396, rÃjaÓekharasya) candra÷ k«Åram iva k«araty avirataæ dhÃrÃ-sahasrotkarair $ udgrÅvais t­«itair ivÃdya kumudair jyotsnÃ-paya÷ pÅyate & k«ÅrodÃmbhasi majjatÅva divasa-vyÃpÃra-khinnaæ jagat % tat k«obhÃj jala-budbudà iva tarantyÃlohitÃs tÃrakÃ÷ // VidSrk_29.31 *(927) // caturïÃm | (Skmsa.u.ka. 390, vikramÃditya-caï¬Ãla-vidyÃ-kÃli-dÃsÃnÃm) sphaÂikÃla-vÃla-lak«mÅæ pravahati ÓaÓi-bimbam ambarodyÃne /* kiraïa-jala-sikta-lächana-bÃla-tamÃlaika-viÂapasya // VidSrk_29.32 *(928) //* kasyacit | (Skmsa.u.ka. 394, rÃjaÓekharasya) iha bahalitam indor dÅdhitÅnÃæ prabhÃbhir $ mada-vikala-cakorÅ-ca¤cu-mudrÃÇkitÃbhi÷ & rati-bhara-parikheda-srastarÃrthaæ vadhÆnÃæ % kara-kisalaya-lÅlÃ-bha¤jana-vya¤jikÃbhi÷ // VidSrk_29.33 *(929) // rajani-purandhri-rodhra-tilakas timira-dvipa-yÆtha-kesarÅ $ rajata-mayo 'bhi«eka-kalaÓa÷ kusumÃyudha-medinÅ-pate÷ & ayam udayÃcalaika-cƬÃmaïir abhinava-darpaïo diÓÃæ % udayati gagana-sarasi haæsasya hasann iva vibhramaæ ÓaÓÅ // VidSrk_29.34 *(930) // bÃïasya -- e«a sÃndra-timire gaganÃnte $ vÃriïÅva maline yamunÃyÃ÷ & bhÃti pak«a-puÂa-gopita-ca¤cÆ % rÃja-haæsa iva ÓÅta-mayÆkha÷ // VidSrk_29.35 *(931) // gagana-tala-ta¬Ãga-prÃnta-sÅmni prado«a- $ prabalatara-varÃhotkhanyamÃnaÓ cakÃsti & parikalita-kalaÇka÷ stoka-paÇkÃnulepo % nija-kiraïa-m­ïÃlÅ-mÆla-kando 'yam indu÷ // VidSrk_29.36 *(932) // (Srkm 932418) pariïata-lavalÅ-phalÃbhipÃï¬us $ tanur abhavan malinodarà himÃæÓo÷ & jana-h­daya-vibheda-kuïÂhite«or % viÓikha-niÓÃta-Óileva manmathasya // VidSrk_29.37 *(933) // labdhodaye suh­di candramasi sva-v­ddhir $ ÃsÃdya bhinna-samayas tridaÓoddh­tÃni & ratnÃni lipsur iva dig-bhuvanÃntarÃle % jyotsnÃ-chalena dhavalo jaladhir jagÃha // VidSrk_29.38 *(934) // gaïapate÷ -- pina«ÂÅva taraÇgÃgrair $ arïava÷ phena-candanam & tad ÃdÃya karair indur % limpatÅva dig-aÇganÃm // VidSrk_29.39 *(935) // sarvasvaæ gagana-Óriyà rati-pater viÓvÃsa-pÃtraæ sakhà $ vÃstavyo hara-mÆrdhni sarva-bhuvana-dhvÃntaugha-mu«Âindhaya÷ & k«ÅrÃmbhodhi-rasÃyanaæ kamalinÅ-nidrau«adhÅ-pallavo % deva÷ kÃnti-mahÃ-dhano vijayate dÃk«ÃyaïÅ-vallabha÷ // VidSrk_29.40 *(936) // karpÆra-dravaÓÅkarotkara-mahÃ-nÅhÃra-magnÃm iva $ pratyagrÃm­ta-phena-paÇka-paÂalÅ-lepopadigdhÃm iva & svacchaika-sphaÂikÃÓma-veÓma-jaÂhara-k«iptÃm iva k«mÃm imÃæ % kurvan pÃrvaïa-ÓarvarÅ-patir asÃv uddÃmam uddyotate // VidSrk_29.41 *(937) // (Skmsa.u.ka. 388, parameÓvarasya) asau bibhrat-tÃmra-tvi«am udaya-Óailasya Óirasi $ skhalan prÃleyÃæÓur yadi bhavati matto haladhara÷ & tadÃnÅm etat tu pratinava-tamÃla-dyuti-haraæ % tamo 'pi vyÃlolaæ vigalati tadÅyaæ nivasanam // VidSrk_29.42 *(938) // yogeÓvarasya -- yathÃyaæ bhÃty aæÓÆn diÓi diÓi kiran kunda-viÓadÃn $ ÓaÓÃÇka÷ kÃÓmÅrÅ-kuca-kalaÓa-lÃvaïya-la¬ita÷ & tathÃyaæ kastÆrÅ-mada-likhita-patrÃvali-tulÃæ % navÃmbhoda-ccheda-cchavir api samÃrohati m­ga÷ // VidSrk_29.43 *(939) // Óarvasya | (Skmsa.u.ka. 395) yathaivai«a ÓrÅmÃæÓ carama-giri-vaprÃnta-jaladhau $ sudhÃ-sÆtiÓ ceta÷ kanaka-kamalÃ-ÓaÇki kurute & tathÃyaæ lÃvaïya-prasara-makaranda-drava-t­«Ã- % patad-bh­Çga-Óreïi-Óriyam api kalaÇka÷ kalayati // VidSrk_29.44 *(940) // (Skmsa.u.ka. 426) sphuÂa-kokanadÃruïaæ purastÃd $ atha jÃmbÆnada-patra-pi¤jarÃbham & krama-laÇghita-mugdha-bhÃvam indo÷ % sphaÂika-ccheda-nibhaæ vibhÃti bimbam // VidSrk_29.45 *(941) // bhagÅrathasya | (Skmsa.u.ka. 368) viyati visarpatÅva kumude«u bahÆbhavatÅva yo«itÃæ $ pratiphalatÅva jaÂharaÓarakÃï¬avipÃï¬u«u gaï¬abhitti«u & ambhasi vikasatÅva hasatÅva sudhÃdhavale«u dhÃmasu % dhvajapaÂapallave«u lalatÅva samÅracale«u candrikà // VidSrk_29.46 *(942) // analasa-javÃ-pu«potpŬa-cchavi prathamaæ tata÷ $ samadaya-vanÅ-gaï¬a-cchÃyaæ punar madhu-piÇgalam & tad anu ca nava-svarïÃmbhoja-prabhaæ ÓaÓinas tatas % taruïi tagarÃkÃraæ bimbaæ vibhÃti nabhas-tale // VidSrk_29.47 *(943) // kasyacit | (Skmsa.u.ka. 366) rakta÷ karaæ kirati pÃï¬u-payodharÃgre $ candro vidhÆya timirÃvaraïaæ niÓÃyÃ÷ & dig-yo«itas tad avalokya kutÆhalinyo % hrÅïÃÓ ca sa-smitam ivÃpasaranti dÆram // VidSrk_29.48 *(944) // go-rocanÃrucaka-bhaÇga-piÓaÇgitÃÇgas $ tÃrÃpatir mas­ïam Ãkramate krameïa & gobhir navÅna-bisa-tantu-vitÃna-gaurair % ìhyambhavi«ïur ayam ambaram Ãv­ïoti // VidSrk_29.49 *(945) // kasyacit | (Skmsa.u.ka. 379) asau samÃlokita-kÃnanÃntare $ vikÅrïa-vispa«Âa-marÅci-kesara÷ & vinirgata÷ siæha ivodayÃcalÃd % g­hÅta-ni«panda-m­go niÓÃkara÷ // VidSrk_29.50 *(946) // pÃïine÷ -- indum indra-dig asÆta sarasvÃn $ uttaraÇga-bhuja-rÃjir an­tyan & ujjahar«a jha«a-ketur avÃpu÷ % «aÂpadÃ÷ kumuda-bandhana-mok«am // VidSrk_29.51 *(947) // abhinandasya m­gendrasyeva candrasya $ mayÆkhair nakharair iva & pÃÂita-dhvÃnta-mÃtaÇga- % muktÃbhà bhÃnti tÃrakÃ÷ // VidSrk_29.52 *(948) // (Skmsa.u.ka. 401) gaura-tvi«Ãæ kuca-taÂe«u kapola-pÅÂhe«v $ eïÅd­ÓÃæ rabhasa-hÃsam ivÃrabhante & tanvanti vellana-vilÃsam ivÃmalÃsu % muktÃvalÅ«u viÓadÃ÷ ÓaÓino mayÆkhÃ÷ // VidSrk_29.53 *(949) // kara-mÆla-baddha-pannaga-vi«Ãgni-dhÆma-hata-madhyam /* aiÓÃnam iva kapÃlaæ sphuÂa-lak«ma sphurati ÓaÓibimbam // VidSrk_29.54 *(950) //* dak«asya (Skmsa.u.ka. 369, Jh 7.17) gate jyotsnÃsita-vyoma- $ prÃsÃdÃd d­g-atulyatÃm & himÃæÓu-maï¬ale lak«ma % nÅla-pÃrÃvatÃyate // VidSrk_29.55 *(951) // sadya÷-pÃÂita-ketakodara-dala-ÓreïÅ-Óriyaæ bibhratÅ $ yeyaæ mauktika-dÃma-gumphana-vidhau yogya-cchavi÷ prÃg abhÆt & unmeyÃkulaÓÅbhir a¤jali-puÂair grÃhyà m­ïÃlÃÇkurai÷ % pÃtavyà ca ÓaÓiny-amugdha-vibhave sà vartate candrikà // VidSrk_29.56 *(952) // rÃjaÓekharasya | (sa.u.ka. 389, SpdÓÃ.pa. 3638, SmvsÆ.mu. 72.15, Skm 389) ye pÆrvaæ yava-ÓÆca-sÆtra-suh­do ye ketakÃgra-cchada- $ cchÃyÃ-dhÃma-bh­to m­ïÃla-latikà lÃvaïya-bhÃjo 'tra ye & ye dhÃrÃmbu-vi¬ambina÷ k«aïam atho ye tÃra-hÃra-Óriyas % te 'mÅ sphÃÂika-daï¬a-¬ambara-jito jÃtÃ÷ sudhÃæÓo÷ karÃ÷ // VidSrk_29.57 *(953) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 3.10, Skmsa.u.ka. 381) triyÃmÃv ÃmÃyÃ÷ kamala-m­du-gaï¬a-sthala-dh­ti- $ pragalbho gaï¬ÃlÅ na vidhur ayam ak«uïïa-kiraïa÷ & tad ak«aïa÷ sÅmneyaæ yad-urasi manÃg a¤jana-mayÅ % m­ga-cchÃyà daivÃd aghaÂi na kalaÇka÷ punar ayam // VidSrk_29.58 *(954) // jyotsnÃ-mugdha-vadhÆ-vilÃsa-bhavanaæ pÅyÆ«a-vÅci-sara÷ $ k«ÅrÃbdher navanÅta-kÆÂam avanÅtÃpÃrtitoyopala÷ & yÃminyÃs tilaka÷ kalà m­ga-d­ÓÃæ prema-vrataikÃÓrama÷ % krÃmaty e«a cakorayÃcaka-maha÷-karpÆra-var«a÷ ÓaÓÅ // VidSrk_29.59 *(955) // (Skmsa.u.ka. 432) tÃrÃ-kora-karÃji-bhÃji gaganodyÃne tamo-mak«ikÃ÷ $ saædhyÃ-pallava-pÃtinÅ÷ kavalayann ekÃntatas tarkaya & etasminn udayÃsta-bhÆdhara-taru-dvandvÃntarÃle tatair % ebhir bhÃti gabhasti-tantu-paÂalai÷ Óvetorïa-nÃbha÷ ÓaÓÅ // VidSrk_29.60 *(956) // vasukalpasya (Skmsa.u.ka. 404, hare÷) || iti candra-vrajyà || ||29|| ___________________________________________________________________ 30. tata÷ pratyÆ«a-vrajyà madhye vyoma-kaÂi-bhramÃs tu kitava-prÃg-bhÃra-kopa-krama- $ k«ipra-k«ipta-kaparda-mu«Âi-kalanÃæ kurvanty amÆs tÃrakÃ÷ & kiæ cÃyaæ rajanÅ-pati÷ pravigalal-lÃvaïya-lak«mÅr ita÷ % paryanta-sthita-cÃru-v­tta-kaÂhinÅ-khaï¬a-cchaviæ vächati // VidSrk_30.1 *(957) // kvaimallasya -- tamobhi÷ pÅyante gata-vayasi pÅyÆ«a-vapu«i $ jvali«yan mÃrtaï¬opala-paÂala-dhÆmair iva diÓa÷ & sarojÃnÃæ kar«ann ali-mayam ayaskÃnta-maïivatd % k«aïÃd anta÷-Óalyaæ tapati patir adyÃpi na rucÃm // VidSrk_30.2 *(958) // jÃtÃ÷ pakva-palÃï¬u-pÃï¬a-madhura-cchÃyÃ-kiras tÃrakÃ÷ $ prÃcÅm aÇkurayanti kiæcana ruco rÃjÅva-jÅvÃtava÷ & lÆtÃtantu-vitÃna-vartulam ito bimbaæ dadhac cumbati % prÃta÷ pro«ita-rocir ambara-talÃd astÃcalaæ candramÃ÷ // VidSrk_30.3 *(959) // prÃcÅ-vibhrama-karïikÃ-kamalinÅ-saævartikÃ÷ saæprati $ dve tisro ramaïÅyam ambara-maïer dyÃm uccarante ruca÷ & sÆk«mocchvÃsam apÅdam utsukatayà saæbhÆya ko«Ãd bahir % ni«krÃmad-bhramaraugha-saæbhrama-bharÃd ambhojam ujj­mbhate // VidSrk_30.4 *(960) // (anargha-rÃghava 2.4) eka-dvi-prabh­ti-krameïa gaïanÃm e«Ãm ivÃstaæ yatÃæ $ kurvÃïà samakocaya-d­Óa-ÓatÃny ambhoja-saævartikÃ÷ & bhÆyo 'pi kramaÓa÷ prasÃrayati tÃ÷ saæpraty amÆn udyata÷ % saækhyÃtuæ sakutÆhaleva nalinÅ bhÃno÷ sahasraæ karÃn // VidSrk_30.5 *(961) // (anargha-rÃghava 2.5) pÅtvà bh­Óaæ kamala-ku¬mala-Óukti-ko«Ã $ do«ÃtanÅ-timira-v­«Âim atha sphuÂanta÷ & niryan-madhuvrata-kadamba-mi«Ãd vamanti % bibhranti kÃraïa-guïÃn iva mauktikÃni // VidSrk_30.6 *(962) // (anargha-rÃghava 2.11 amÅ murÃre÷ (a.rÃ. 2.11) | tÃrÃïÃæ tagara-tvi«Ãæ parikara÷ saækhyeya-Óe«a÷ sthita÷ $ spardhante 'sta-ruca÷ pradÅpaka-ÓikhÃ÷ sÃrdhaæ haridrÃÇkurai÷ & tatra stambhita-pÃrada-drava-ja¬o jÃta÷ prage candramÃ÷ % paurastyaæ ca purÃïa-sÅdhu-madhura-cchÃyaæ nabho vartate // VidSrk_30.7 *(963) // dvitrair vyomni purÃïa-mauktika-maïi-cchÃyai÷ sthitaæ tÃrakair $ jyotsnÃ-pÃna-bharÃlasena vapu«Ã suptÃÓ cakorÃÇganÃ÷ & yÃto 'stÃcala-cÆlam udvasa-madhu-cchatra-cchaviÓ candramÃ÷ % prÃcÅ bÃla-bi¬ÃlalocanarucÃæ yÃtà ca pÃtraæ kakup // VidSrk_30. 8 *(964) // k«ÅïÃny eva tamÃæsi kintu dadhati prau¬hi na samyag-d­Óor $ vÃsa÷ saæv­ttam eva kintu jahati prÃïeÓvaraæ nÃbalÃ÷ & pÃrÃvÃra-gataiÓ ca koka-mithunair Ãnandato gadgadaæ % sÃkÆtaæ rutam eva kintu bahalaæ sÃtk­tya no¬¬Åyate // VidSrk_30.9. *(965) // kasyacit | (Skmsa.u.ka. 1181, vasukalpasya) parisphurata tÃrakÃÓ carata caura-cakrÃïy alaæ $ prasarpata tamÃæsi re samaya e«a yu«mÃd­ÓÃm & na yÃvad udayÃcaloddhata-rajÃ÷ samÃkrÃmati % prabhÃ-paÂala-pÃÂalÅ-k­ta-nabho 'ntarÃlo ravi÷ // VidSrk_30.10 *(966) // prÃta÷ kopa-vilohitena raviïà dhvastaæ tama÷ sarvato $ bh­ÇgÃ÷ padma-puÂe«u varïa-sad­ÓÃs tasyeti k­«ÂÃ÷ karai÷ & hà ka«Âaæ timira-tvi«o vayam api vyaktaæ hatà ity amÅ % kÃkÃ÷ saæprati gho«ayanti sabhayÃ÷ kÃketi nÃmnÃtmana÷ // VidSrk_30.11 *(967) // ÓakyÃrcana÷ sucir amÅk«aïa-paÇkajena $ kÃÓmÅra-piï¬a-paripÃÂala-maï¬ala-ÓrÅ÷ & dhvÃntaæ harann amara-nÃyaka-pÃlitÃyÃæ % devo 'bhyudeti diÓi vÃsara-bÅja-ko«a÷ // VidSrk_30.12 *(968) // vi«ïu-hare÷ | (Skmsa.u.ka. 1187) kuntala ivÃvaÓi«Âa÷ smarasya candana-saro-nimagnasya /* pratibhÃti yatra hariïa÷ sa hariïa-lak«mà gato 'sta-mayam // VidSrk_30.13 *(969) //* dak«asya -- patyau yÃte kalÃnÃæ vrajati gati-vaÓÃd astam indau krameïa $ krandantÅ patri-rÃvair vigalita-timira-stoma-dhammilla-bhÃrà & prabhraæÓi-sthÆla-muktÃphala-nikara-parispardhitÃrÃÓru-bindu÷ % pronmÅlat-pÆrva-saædhyÃhuta-bhuji rajanÅ paÓya dehaæ juhoti // VidSrk_30.14 *(970) // kasyacit | (SmvsÆ.mu. 82.3, Skmsa.u.ka. 1182, yogeÓvarasya) so 'haæ sudÆram agamaæ dvija-rÃja-rƬhiæ $ gìha-prasaktir abhavaæ bata vÃruïÅta÷ & ity Ãkalayya niyataæ ÓaÓabh­t samastam % astÃd dadau jhagiti jhampa-mayaæ payodhau // VidSrk_30.15 *(971) // narasiæhasya -- stoka-stokam abhÆmir ambara-tale tÃrÃbhir astaæ gataæ $ gacchanty asta-gire÷ Óiras tad-anu ca cchÃyÃ-daridra÷ ÓaÓÅ & pratyÃsannatarodaya-stha-taraïer bimbÃruïimnà tato % ma¤ji«ÂhÃ-rasa-lohinÅ dig api ca prÃcÅ samunmÅlati // VidSrk_30.16 *(972) // lak«mÅdharasya -- mu«ita-mu«itÃlokÃs tÃrÃs tu«Ãra-kaïa-tvi«a÷ $ savitur api ca prÃcÅ-mÆle milanti marÅcaya÷ & Órayati Óithila-cchÃyÃbhogas taÂÅm aparÃmbudher % jaraÂha-lavalÅ-lÃvaïyÃccha-cchavir m­ga-lächana÷ // VidSrk_30.17 *(973) // Óarvasya | (Skmsa.u.ka. 428) vrajaty apara-vÃridhiæ rajata-piï¬a-pÃï¬u÷ ÓaÓÅ $ namanti jala-budbudha-dyuti-sapaÇktayas tÃrakÃ÷ & kuruïÂaka-vipÃï¬uraæ dadhati dhÃma dÅpÃÇkurÃÓ÷ % cakora-nayanÃruïà bhavati dic ca sautrÃmaïÅ // VidSrk_30.18 *(974) // rÃjaÓekharasya -- labdhvà bodhaæ divasa-kariïa÷ kÅrïa-nak«atra-mÃlaæ $ dÅrghÃd asmÃd gagana-ÓayanÃd ujjihÃnasya darpÃt & sajjad-dÃnodaka-tanu-malo jarjarÃbhÅ«u-rajjur % bhraÓyaty e«a praÓithila iva Órotra-ÓaÇkha÷ ÓaÓÃÇka÷ // VidSrk_30.19 *(975) // (KapphiïÃbhyudaya kapphiïÃbhyudaya 15.10) tejo-rÃÓau bhuvana-jaladhe÷ plÃvitÃÓÃ-taÂÃntaæ $ bhÃnau kumbhodbhava iva pibaty andhakÃrotkarÃmbha÷ & sadyo mÃdyan-makara-kamaÂha-sthÆla-matsyà ivaite % yÃnty antasthÃ÷ kulaÓikhariïo vyakti-vartma krameïa // VidSrk_30.20 *(976) // kasyacit | (Skmsa.u.ka. 1188, Óikha-svÃmina÷) Ãmudrantas tama iva sara÷-sÅmni saæbhÆya paÇkaæ $ tÃrÃ-sÃrthair iva pati-Óucà phenakai÷ Óli«Âa-pÃdÃ÷ & bhrÃntyÃda«Âa-sphuÂa-bisalatÃ-cu¤cubhiÓ ca¤cu-cakraiÓ % cakrà bandÅk­ta-viraha-k­c-candralekhà ivaite // VidSrk_30.21 *(977) // (KapphiïÃbhyudaya 15.37 bhaÂÂa-Óiva-svÃmina÷ (kapphiïÃbhyudaya 15.37) k­ta-pÃda-nigÆhanovasÅdann $ adhika-ÓyÃma-kalaÇka-paÇka-lekha÷ & gaganodadhi-paÓcimÃnta-lagno % vidhur uttÃna ivÃsti kÆrma-rÃja÷ // VidSrk_30.22 *(978) // ÓatÃnandasya | (Skmsa.u.ka. 427) ayam udayati mudrÃ-bha¤jana÷ padminÅnÃm $ udaya-giri-vanÃlÅ-bÃla-mandÃra-pu«pam & viraha-vidhura-koka-dvandva-bandhur vibhindan % kupitakapi-kapola-kro¬a-tÃmras-tamÃæsi // VidSrk_30.23 *(979) // yogeÓvarasya | (Sksa.ka.Ã. 1.100, SdsÃ.da. under 9.6, Skmsa.u.ka. 1186) rathyÃ-kÃrpaÂikai÷ paÂac-cara-Óata-syÆtoru-kanthÃbala- $ pratyÃdi«Âa-himÃgamÃrti-viÓada-prasnigdha-kaïÂhodarai÷ & gÅyante nagare«u nÃgara-jana-pratyÆ«a-nidrÃnudo % rÃdhÃ-mÃdhavayo÷ paraspara-raha÷-prastÃvanÃ-gÅtaya÷ // VidSrk_30.24 *(980) // ¬imbokasya -- || iti pratyÆ«a-vrajyà || ||30|| ___________________________________________________________________ 31. tato madhyÃhna-vrajyà madhyÃhne paripu¤jitais tarutala-cchÃyà m­gai÷ sevyate $ kÃsÃre sphuÂitodare sunibh­taæ kÅÂair ahar nÅyate & utsaÇga-Ólatha-mukta-hasta-yugala-nyastÃnana÷ kÃnane % jhillÅ-toya-kaïÃbhi«eka-sukhito nidrÃyate vÃnara÷ // VidSrk_31.1 *(981) // etasmin divasasya madhya-samaye vÃto 'pi caï¬Ãtapa- $ trÃseneva na saæcaraty ahima-gor-bimbe lalÃÂaætape & kiæ cÃnyat-paritapta-dhÆli-luÂhana-plo«ÃsahatvÃd iva % cchÃyà dÆra-gatÃpi bhÆruha-tale vyÃvartya saælÅyate // VidSrk_31.2 *(982) // malaya-rÃjasya | (Skmsa.u.ka. 1191) Ãdau mÃna-parigraheïa guruïà dÆraæ samÃropità $ paÓcÃt tÃpa-bhareïa tÃnava-k­tà nÅtà paraæ lÃghavam & utsaÇgÃntara-vartinÃm anugamÃt saæpŬità gÃm imÃæ % sarvÃÇga-praïaya-priyÃm iva taru-cchÃyà samÃlambate // VidSrk_31.3 *(983) // (ÂÃpasavatsarÃja 3.17 malayarÃjasyaite (tÃpasa-vatsarÃja 3.17) kirati mihire vi«vadrÅca÷ karÃnati-vÃmanÅ $ sthala-kamaÂhavad deha-cchÃyà janasya vice«Âate & gajapati-mukhodgÅrïair Ãpyair api trasareïubhi÷ % ÓiÓira-madhurÃm eïÃ÷ kaccha-sthalÅm adhiÓerate // VidSrk_31.4 *(984) // (anargha-rÃghava 1.54) uddÃma-dyumaïi-dyuti-vyatikara-prakrŬad-arkopala- $ jvÃlÃ-jÃlakaÂÃla-jÃÇgala-taÂÅ-ni«kÆjakoya«Âaya÷ & bhaumo«ma-plavamÃna-sÆra-kiraïa-krÆra-prakÃÓà d­Óor % Ãyu÷ karma samÃpayanti dhig amÆr madhye 'hni ÓÆnyà diÓa÷ // VidSrk_31.5 *(985) // murÃrer etau (anargha-rÃghava 2.30) murÃre÷ |etau rathyÃ-garbhe«u khelÃ-rasika-ÓiÓu-guïaæ tyÃjayed pÆrvakelÅr $ uddaï¬Ãbja-cchadÃlÅ-talam upagamayed rÃjahaæsÅ-kulÃni & adhyetÌïÃæ dadhÃnaæ bh­Óam ala-sad­ÓÃæ kiæcid aÇgÃvasÃdaæ % devasyaitat samantÃd bhavatu samucita-Óreyase madhyam ahna÷ // VidSrk_31.6 *(986) // puru«ottamadevasya -- kÃÓmaryÃ÷ k­ta-mÃlam udgata-dalaæ koya«Âika«ÂÅkate $ nÅrÃÓmantaka-Óimbi-cumbana-mukhà dhÃvanty apa÷-pÆrïikÃ÷ & dÃtyÆhais tiniÓasya koÂaravati skandhe nilÅya sthitaæ % vÅrun-nŬa-kapota-kÆjitam anukrandanty adha÷ kukkubhÃ÷ // VidSrk_31.7 *(987) // (ma.a.mi. 9.7) uddÃma-jvalad-aæÓu-mÃli-kiraïa-vyarthÃtirekÃd iva $ cchÃyÃ÷ saæprati yÃnti piï¬a-padavÅæ mÆle«u bhÆmÅruhÃm & kiæ caitad-danujÃdhirÃja-yuvatÅ-vargÃvagÃhotsarat- % k«obho¬¬Åna-vihaÇga-maï¬ala-k­tÃlÅkÃtapatraæ sara÷ // VidSrk_31.8 *(988) // dharmÃÓokasya -- dhatte padma-latÃ-dalepsur upari khaæ karïatÃlaæ dvipa÷ $ Óa«pa-stamba-rasÃn niyacchati ÓikhÅ madhye Óikhaï¬aæ Óira÷ & mithyà le¬hi m­ïÃla-koÂi-rabhasÃd daæ«ÂrÃÇkuraæ ÓÆkaro % madhyÃhne mahi«aÓ ca vächati nija-cchÃyÃ-mahÃ-kardamam // VidSrk_31.9 *(989) // kasyacit | (Vsbvi.ÓÃ.bha. 1.43, Skmsa.u.ka. 1192, rÃjaÓekharasya) viÓantÅnÃæ snÃtuæ jaghana-pariveÓair m­gad­ÓÃæ $ yad ambha÷ saæprÃptaæ pramada-vana-vÃpyÃs taÂa-bhuvam & gabhÅre tan nÃbhÅ-kuhara-pariïÃhe 'dhvani sak­t % kuhuÇkÃra-sphÃraæ racayati ca nÃdaæ namati ca // VidSrk_31.10 *(990) // rÃjaÓekharasya (ViddhaÓÃlabha¤jikà vi.ÓÃ.bha. 1.44) rÃjaÓekharasya vi«vaÇ murmura-narma bibhrati pathÃæ garbhe«v adabhrÃ÷ paÂu- $ jyotir mukta-nirabhra-dÅdhiti-ghaÂÃ-nirdhÆpità dhÆlaya÷ & megha-cchÃya-dhiyÃbhidhÃvati puro nirdagdha-dÆrvÃvanaæ % pÃntha÷ kiæ ca marÅci-vÅci«u paya÷-pÆra-bhrama÷ klÃmati // VidSrk_31.11 *(991) // dhvÃntÃnÅla-vanÃdri-koÂara-g­he«v adhyÃsate kokilÃ÷ $ pÃnthÃ÷ potavad Ãpibanti kalu«aæ dhÃnyÃ÷ prataptaæ paya÷ & tallÃmbho vana-tÃmasolla-nivahasyÃÓakta-sÆrya-sruti- % vrÃta-sphÅta-varÃhasairi-bhasa-bhÃsva-sthaiïa-yÆthÃc cyutam // VidSrk_31.12 *(992) // dhÆmo 'Âann aÂavÅ«u cÃÂu-paÂalÃnÃÂÅkayaty ucchalat- $ pÃæÓu-prÃæÓu-bharÃbhir Ãbhir abhito vÃtormibhir vartmana÷ & utsarpad-dava-dhÆma-vibhrama-bhara÷ kiæ ca pratÅcÅr apa÷ % kurvanty accha-marÅci-vÅci-nicaya-bhrÃntyà hradÃnte m­gÃ÷ // VidSrk_31.13 *(993) // buddhÃkaraguptasya -- madhyÃhne parinirmale«u Óakula÷ ÓaivÃlamÃlÃmbu«u $ sthÆlatvÃj jala-raÇgu-nirjita-bhaya÷ pucchÃgra-romÃvalÅ÷ & lÅlÃ-tÃï¬ava-¬ambarair avakiran pÃnÅya-pÆrïodaras÷ % tuï¬ÃgrÃt k«aïa-pÅta-vÃri-gu¬ikÃm udgÅrya saælÅyate // VidSrk_31.14 *(994) // iti madhyÃhna-vrajyà ||31|| ___________________________________________________________________ (32) 32. tato yaÓo-vrajyà deva svasti vayaæ dvijÃs tata itas tÅrthe«u sisnÃsava÷ $ kÃlindÅ-sura-sindhu-saÇga-payasi snÃtuæ samÅhÃmahe & tad yÃcemahi sapta-pi«Âapa-ÓucÅbhÃvaikatÃna-vrataæ % saæyaccha svayaÓa÷ sitÃsita-payo-bhedÃd viveko 'stu na÷ // VidSrk_32.1 *(995) // kasyacit | (Skmsa.u.ka. 1605, rathÃÇgasya) kiæ v­ttÃntai÷ para-g­ha-gatai÷ kiætu nÃhaæ samarthas $ tÆ«ïÅæ sthÃtuæ prak­ti-mukharo dÃk«iïÃtya-svabhÃva÷ & deÓe deÓe vipaïi«u tathà catvare pÃna-go«ÂhyÃm % unmatteva bhramati bhavato vallabhà hanta kÅrti÷ // VidSrk_32.2 *(996) // tutÃtitasya | (Svsu.Ã. 2544, Skmsa.u.ka. 1618, SpdÓÃ.pa. 1227) sà candrÃd api candanÃd api dara-vyÃko«a-kundÃd api $ k«ÅrÃbdher api Óe«ato 'pi phaïinaÓ caï¬ÅÓa-hÃsÃd api & karïÃtÅ-sita-danta-patra-mahaso 'py atyantam uddyotinÅ % kÅrtis te bhuja-vÅrya-nirjita-ripor loka-trayaæ bhrÃmyati // VidSrk_32.3 *(997) // vÃrtika-kÃrasya | (Skmsa.u.ka. 1625, rÃjaÓekharasya) tvad-yaÓo-rÃja-haæsasya $ pa¤jaraæ bhuvana-trayam & amÅ pÃnaka-raÇkÃbhÃ÷ % saptÃpi jala-rÃÓaya÷ // VidSrk_32.4 *(998) // bimbokasya -- yat k«Ãraæ ca malÅmasaæ ca jaladher ambhas tad ambhodharai÷ $ k­tvà svÃdu ca nirmalaæ ca nihitaæ yatnena Óuktau tathà & yenÃnarghatayà ca sundaratayà cedaæ yaÓobhis tava % spardhÃm etya virÃjate nanu pariïÃmo 'dbhuto bhautika÷ // VidSrk_32.5 *(999) // acalasiæhasya -- d­«Âaæ saægara-sÃk«ibhir nigaditaæ vaitÃlika-Óreïibhir $ nyastaæ cetasi kha¤janai÷ sukavibhi÷ kÃvye«u saæcÃritam & utkÅrïaæ kuÓalai÷ praÓasti«u sadà gÅtaæ ca nÃke«adÃæ % dÃrer ujjayinÅ-bhujaÇga bhavataÓ candrÃvadÃtaæ yaÓa÷ // VidSrk_32.6 *(1000) // kasyacit | (Skmsa.u.ka. 1609, rÃjaÓekharasya) utkallolasya lak«mÅæ lavaïa-jalanidhir lambhita÷ k«Åra-sindho÷ $ ko vindhya÷ kaÓ ca gaurÅ-gurur iti marutÃm abhyudasto viveka÷ & nÅtÃ÷ karkatvam arka-pravahaïa-harayo hÃritotsaÇga-lak«mà % rÃjann uddÃma-gaurair ajani ca rajanÅ-vallabhas tvad-yaÓo bho÷ // VidSrk_32.7 *(1001) // abhinandasya nirmukta-Óe«a-dhavalair acalendra-mantha- $ saæk«ubdha-dugdha-maya-sÃgara-garbha-gaurai÷ & rÃjann idaæ bahula-pak«a-dalan-m­gÃÇka- % cchedojjvalais tava yaÓobhir aÓobhi viÓvam // VidSrk_32.8 *(1002) // svasti k«ÅrÃbdhi-madhyÃn nija-dayita-bhujÃbhyantara-sthÃbja-hastà $ k«mÃyÃm ak«Ãma-kÅrtiæ kuÓalayati mahÃ-bhÆbhujaæ bhojya-devam & k«emaæ me 'nyad yugÃntÃvadhi tapatu bhavÃn yad-yaÓo-gho«aïÃbhi÷ % devo nidrÃ-daridra÷ saphalayati harir yauvana-rddhiæ mameti // VidSrk_32.9 *(1003) // tvat-kÅrtir jÃta-jìyeva $ saptÃmbhonidhi-majjanÃt & pratÃpÃya jagannÃtha % yÃtà mÃrtaï¬a-maï¬alam // VidSrk_32.10 *(1004) // kà tvaæ, kuntala-malla-kÅrtir, ahaha kvÃsi sthitÃ, na kvacit $ sakhyas tÃs tava kutra kutra vada vÃg lak«mÅs tathà kÃntaya÷ & vÃg yÃtà caturÃnanasya vadanaæ lak«mÅr murÃrer ura÷ % kÃntir maï¬alam aindavaæ mama punar nÃdyÃpi viÓrÃma-bhÆ÷ // VidSrk_32.11 *(1005) // kasyacit | (Skmsa.u.ka. 1616, chittapasya) ÃsÅd uptaæ yad etad raïa-bhuvi bhavatà vairi-mÃtaÇga-kumbhÃn $ muktÃ-bÅjaæ tad etat trijagati janayÃmÃsa kÅrti-drumaæ te & Óe«o mÆlaæ prakÃï¬aæ hima-girir udadhir dugdha-pÆrÃlavÃlaæ % jyotsnà ÓÃkhÃ-pratÃna÷ kusumam u¬u-cayo yasya candra÷ phalaæ ca // VidSrk_32.12 *(1006) // kasyacit | (Skmsa.u.ka. 1623, hare÷) adya svarga-vadhÆ-gaïe guïamaya tvat-kÅrtim indÆjjvalÃm $ uccair gÃyati ni«kalaÇkima-daÓÃm ÃdÃsyate candramÃ÷ & gÅtÃ-karïana-moda-mukta-yavasa-grÃsÃbhilëo vada % svÃminn aÇka-m­ga÷ kiyanti hi dinÃny etasya varti«yate // VidSrk_32.13 *(1007) // | (Skmsa.u.ka. 1634, murÃre÷) abhayam abhayaæ deva brÆmas tavÃsilatÃvadhÆ÷ $ kuvalayadalaÓyÃmà Óatror ura÷sthalaÓÃyinÅ & samayasulabhÃæ kÅrtiæ bhavyÃm asÆta sutÃm asÃv % api ramayituæ rÃgÃndheva bhramaty akhilaæ jagat // VidSrk_32.14 *(1008) // amara-siæhasya -- dyÃm Ãv­ïoti dharaïÅ-talam Ãtanoti $ pÃtÃla-mÆla-timirÃïi tiraskaroti & hÃrÃvalÅ-hariïa-lak«ma-harÃÂÂa-hÃsa- % heramba-danta-hari-ÓaÇkha-nibhaæ yaÓas te // VidSrk_32.15 *(1009) // deva tvad-yaÓasi prasarpati Óanair lak«mÅ-sudhoccai÷-ÓravaÓ $ candrairÃvata-kaustubhÃ÷ sthitim ivÃmanyanta dugdhodadhau & kiæ tv eka÷ param asti dÆ«aïa-kaïo yan nopayÃti bhramÃt % k­«ïaæ ÓrÅ÷ Óiti-kaïÂham adri-tanayà nÅlÃmbaraæ revatÅ // VidSrk_32.16 *(1010) // airÃvaïanti kariïa÷ phaïino 'py aÓe«Ã÷ $ Óe«anti hanta vihagà api haæsitÃra÷ & nÅlotpalÃni kumudanti ca sarva-ÓailÃ÷ % kailÃsituæ vyavasità bhavato yaÓobhi÷ // VidSrk_32.17 *(1011) //* kasyacit (Skmsa.u.ka. 1604, mahÃÓakte÷) rÃma÷ sainya-samanvita÷ k­ta-ÓilÃ-setur yad ambhonidhe÷ $ pÃraæ laÇghitavÃn purà tad adhunà nÃÓcaryam utpÃdayet & ekÃkiny api setu-bandha-rahitÃn saptÃpi vÃrÃæ nidhÅn % helÃbhis tava deva kÅrti-vanità yasmÃt samullaÇghati // VidSrk_32.18 *(1012) //* tasyaiva | (Skmsa.u.ka. 1617) na tac citraæ yat te vitata-karavÃlogra-rasano $ mahÅ-bhÃraæ vo¬huæ bhuja-bhujaga-rÃja÷ prabhavati & yad udbhÆtenedaæ nava-visalatÃ-tantu-Óucinà % yaÓo-nrimokeïa sthagitam avanÅ-maï¬alam abhÆt // VidSrk_32.19 *(1013) // saÇgha-Óriya÷ | (Skmsa.u.ka. 1606) ÓrÅkhaï¬a-pÃï¬ima-ruca÷ sphuÂa-puï¬arÅka- $ «aï¬a-prabhÃ-paribhava-prabhavÃs tudanti & tvat-kÅrtayo gagana-dig-valayaæ tad-anta÷- % piï¬Åbhavan-nivi¬a-mÆrti-paramparÃbhi÷ // VidSrk_32.20 *(1014) // buddhÃkara-guptasya -- apanaya mahÃ-mohaæ rÃjann anena tavÃsinà $ kathaya kuhaka-krŬÃÓcaryaæ kathaæ kva ca Óik«itam & yad ari-rudhiraæ pÃyaæ pÃyaæ kusumbha-rasÃruïaæ % jhagiti vamati k«ÅrÃmbhodhi-pravÃhasitaæ yaÓa÷ // VidSrk_32.21 *(1015) // dak«asya | (Skmsa.u.ka. 1513) tvaæ kÃmboja virÃjase bhuvi bhavat-tÃto divi bhrÃjate $ tat-tÃtas tu vibhÆ«aïa÷ sa kim api brahmaukasi dyotate & yu«mÃbhis tribhir ebhir arpita-tanus tvat-kÅrtir ujj­mbhiïÅ % mÃïikya-stavaka-traya-praïayinÅæ hÃrasya dhatte Óriyam // VidSrk_32.22 *(1016) // vasukalpasya -- janÃnurÃga-miÓreïa $ yaÓasà tava sarpatà & dig-vadhÆnÃæ mukhe jÃtam % akasmÃd ardha-kuÇkumam // VidSrk_32.23 *(1017) // indor lak«ma tripura-jayina÷ kaïÂha-mÆlaæ murÃrir $ dig-nÃgÃnÃæ mada-jalam asÅbhäji gaï¬a-sthalÃni & adyÃpy urvÅ-valaya-tilaka ÓyÃmalimnÃvaliptÃny % ÃbhÃsante vada dhavalitaæ kiæ yaÓobhis tvadÅyai÷ // VidSrk_32.24 *(1018) // || iti yaÓo-vrajyà || ||32|| ___________________________________________________________________ 33. tato 'nyÃpadeÓa-vrajyà ||33 aye muktÃ-ratna prasara bahir uddyotaya g­hÃn $ api k«oïÅndrÃïÃæ kuru phalavata÷ svÃn api guïÃn & kim atraivÃtmÃnaæ jarayasi mudhà Óukti-kuhare % mahÃ-gambhÅro 'yaæ jaladhir iha kas tvÃæ gaïayati // VidSrk_33.1 *(1019) // murÃre÷ | (Skmsa.u.ka. 1730) apratyÃkalita-prabhÃva-vibhave sarvÃÓrayÃmbhonidhau $ vÃso nÃlpa-tapa÷-phalaæ yad aparaæ do«o 'yam eko mahÃn & ÓambÆko 'pi yad atra durlabhatarair ratnair anarghai÷ saha % spardhÃm eka-nivÃsa-kÃraïa-vaÓÃd ekÃntato vächati // VidSrk_33.2 *(1020) // padmÃkara÷ parimito 'pi varaæ sa eva $ yasya sva-kÃma-vaÓata÷ paribhujyate ÓrÅ÷ & kiæ tena nÅra-nidhinà mahatà taÂe 'pi % yasyormaya÷ prakupità galahastayanti // VidSrk_33.3 *(1021) // dÃmodarasya -- nÅre 'smin am­tÃæÓum utsukatayà kartuæ kare kautukin $ mà nimne 'vatarÃrjavÃd iyam adhas tasya praticchÃyikà & martye 'sya grahaïaæ kva darÓana-sudhÃpy unmukta-netra-ÓriyÃæ % svar-loke 'pi lava÷ ÓaveÓvara-jaÂÃ-jÆÂaika-cƬÃmaïi÷ // VidSrk_33.4 *(1022) // vallaïasya -- kenÃsÅna÷ sukham akaruïenÃkarÃd uddh­tas tvaæ $ vikretuæ và tvam abhila«ita÷ kena deÓÃntare 'smin & yasmin vitta-vyaya-bhara-saho grÃhakas tÃvad ÃstÃæ % nÃsti bhrÃtar marakata-maïe tvat-parÅk«Ãk«amo 'pi // VidSrk_33.5 *(1023) // kasyacit | (SpdÓÃ.pa. 1110, SmvsÆ.mu. 28.11, Skmsa.u.ka. 1725, maÇgalasya) mÆrdhÃropaïa-satk­tair diÓi diÓi k«udrair vihaÇgair gataæ $ chÃyÃ-dÃna-nirÃk­ta-Órama-bharair na«Âaæ m­gair bhÅrubhi÷ & hà ka«Âaæ phala-lolupair apas­taæ ÓÃkhÃm­gaiÓ ca¤calair % ekenaiva davÃnala-vyatikara÷ so¬ha÷ paraæ ÓÃkhinà // VidSrk_33.6 *(1024) // kasyacit | (Skmsa.u.ka. 1882) ayaæ vÃrÃm eko nilaya iti ratnÃkara iti $ Órito 'smÃbhis t­«ïÃ-taralita-manobhir jalanidhi÷ & ka evaæ jÃnÅte nija-kara-puÂÅ-koÂara-gataæ % k«aïÃdenaæ tÃmyat-timi-makaram ÃpÃsyati muni÷ // VidSrk_33.7 *(1025) // kavinandasya | (Kuval, p. 108, SmvsÆ.mu. 27.18, Skmsa.u.ka. 1683, vidyÃpate÷) janma vyoma-sara÷-saroja-kuhare mitrÃïi kalpa-drumÃ÷ $ krŬà svarga-purandhribhi÷ paricitÃ÷ sauvarïa-vallÅ-sraja÷ & apy asmÃd avatÃra eva bhavato nonmÃda-bherÅ-rava÷ % samyaÇ mÆrchiti-kelaya÷ punar ime bh­Çga dvir abhyÃhati÷ // VidSrk_33.8 *(1026) // aÇgenÃÇgam anupraviÓya milato hastÃvalepÃdibhi÷ $ kà vÃrtà yudhi gandha-sindhura-pate÷gr gandho 'pi cet ke dvipÃ÷ & jetavyo 'sti hare÷ sa lächanam ato vandÃmahe tÃm abhÆd % yad-garbhe Óarabha÷ svayaæjaya iti ÓrutvÃpi yo nÃÇkita÷ // VidSrk_33.9 *(1027) // vallaïasyaitau -- Ãjanma-sthitayo mahÅ-ruha ime kÆle samunmÆlitÃ÷ $ kallolÃ÷ k«aïa-bhaÇgurÃ÷ punar amÅ nÅtÃ÷ parÃm unnatim & anta÷ prastara-saægraho bahir api bhraÓyanti gandha-drumà % bhrÃta÷ Óoïa na so 'sti yo na hasati tvat-saæpadÃæ viplave // VidSrk_33.10 *(1028) // kasyacit | (SpdÓÃ.pa. 1122, SmvsÆ.mu. 30.5, Skmsa.u.ka. 1737, amara-siæhasya) amuæ kÃla-k«epaæ tyaja jalada gambhÅra-madhurai÷ $ kim ebhir nirgho«ai÷ s­ja jhaÂiti jhÃtkÃri salilam & aye paÓyÃvasthÃm akaruïa-samÅra-vyatikara- % sphurad-dÃva-jvÃlÃvali-jaÂila-mÆrter viÂapina÷ // VidSrk_33.11 *(1029) // kasyacit | (Skmsa.u.ka. 1940) yuktaæ tyajanti madhupÃ÷ sumano-vinÃÓa- $ kÃle yad enam avanÅ-ruham etad astu & etat tv ad­«Âa-caram aÓruta-vÃrtam etÃ÷ % ÓÃkhÃ-tvaco 'pi tanu-kÃï¬a-samÃs tyajanti // VidSrk_33.12 *(1030) // sa vandya÷ pÃthoda÷ sa khalu nayanÃnanda-janana÷ $ parÃrthe nÅce 'pi vrajati laghutÃæ yo 'rthi-subhagÃm & kathÃpi Órotavyà bhavati hata-ketor na ca punar % janÃnÃæ dhvaæsÃya prabhavati hi yasyodgatir api // VidSrk_33.13 *(1031) // uda¤cad-dharmÃæÓu-dyuti-paricayonnidra-bisinÅ- $ ghanÃmodÃhÆta-bhramara-bhara-jhaÇkÃra-madhurÃm & apaÓyat kÃsÃra-Óriyam am­ta-varti-praïayinÅæ % sukhaæ jÅvaty andhÆdaravivaravarti plava-kulam // VidSrk_33.14 *(1032) // maitrÅÓriya÷ -- suvarïakÃra ÓravaïocitÃni $ vastÆni vikretum ihÃgatas tvam & kuto 'pi nÃÓrÃvi yad atra pallyÃæ % pallÅpatir yÃvad aviddha-karïa÷ // VidSrk_33.15 *(1033) // yasyÃvandhya-ru«a÷ pratÃpa-vasater nÃdena dhairya-druhÃæ $ Óu«yanti sma mada-pravÃha-sarita÷ sadyo 'pi dig-dantinÃm & daivÃt ka«Âa-daÓÃ-vaÓaæ gatavata÷ siæhasya tasyÃdhunà % kar«aty e«a kareïa keÓara-saÂÃbhÃraæ jarat-ku¤jara÷ // VidSrk_33.16 *(1034) // utkrÃntaæ giri-kÆÂa-laÇghana-sahaæ te vajra-sÃrà nakhÃs $ tat-tejaÓ ca tad Ærjitaæ sa ca nagonmÃthÅ ninÃdo mahÃn & ÃlasyÃd avimu¤catà giri-guhÃæ siæhena nidrÃlunà % sarvaæ viÓva-jayaika-sÃdhanam idaæ labdhaæ na kiæcit k­tam // VidSrk_33.17 *(1035) // kasyacit | (Skmsa.u.ka. 1818) haæho janÃ÷ pratipathaæ pratikÃnanaæ ca $ ti«Âhantu nÃma tarava÷ phalità natÃÓ ca & anyaiva sà sthitir aho malaya-drumasya % yad gandha-mÃtram api tÃpam apÃkaroti // VidSrk_33.18 *(1036) // yan nŬa-prabhavo yad a¤jana-rucir yat khecaro yad dvijas $ tena tvaæ svajana÷ kileti karaÂair yat tair upabrÆyase & tatrÃtÅndriya-modi-mÃæsala-rasodgÃras tavai«a dhvanir % do«o 'bhÆt kalakaïÂha-nÃyaka nijas te«Ãæ svabhÃvo hi sa÷ // VidSrk_33.19 *(1037) // vallaïasya -- kiæ te namratayà kim unnatatayà kiæ te ghana-cchÃyayà $ kiæ te pallava-lÅlayà kim anayà cÃÓoka pu«pa-Óriyà & yat tvan-mÆla-ni«aïïa-svinna-pathika-stoma÷ stuvann anv aho % na svÃdÆni m­dÆni khÃdati phalÃny ÃkaïÂham utkaïÂhita÷ // VidSrk_33.20 *(1038) // kasyacit | (SpdÓÃ.pa. 1004, SmvsÆ.mu. 33.32, ÓrÅ-bhojadevasya; Skmsa.u.ka. 1910, kavirÃja-ÓrÅ-nÃrÃyaïasya) kalyÃïaæ na÷ kim adhikam ito vartanÃrthaæ yad asmÃl $ lÆtvà v­k«Ãn ahaha dahasi mrÃta-raÇgÃra-kÃra & kiæ tv etasminn aÓani-piÓunair Ãtapair ÃkulÃnÃm % adhvanyÃnÃm aÓaraïa-maru-prÃntare ko 'bhyupÃya÷ // VidSrk_33.21 *(1039) // gadÃdharasya | (SpdÓÃ.pa. 1183, SmvsÆ.mu. 33.6, Skmsa.u.ka. 1925) rajjvà diÓa÷ pravitatÃ÷ salilaæ vi«eïa $ pÃÓair mahÅ hutavaha-jvalità vanÃntÃ÷ & vyÃdhÃ÷ padÃny anusaranti g­hÅta-cÃpÃ÷ % kaæ deÓam ÃÓrayatu yÆthapatir m­gÃïÃm // VidSrk_33.22 *(1040) // ÃdÃya vÃri parita÷ saritÃæ Óatebhya÷ $ kiæ nÃma sÃdhitam anena mahÃrïavena & k«ÃrÅk­taæ ca va¬avÃ-dahane hutaæ ca % pÃtÃla-kuk«i-kuhare viniveÓitaæ ca // VidSrk_33.23 *(1041) // so¬ha-prau¬ha-hima-klamÃni Óanakai÷ patrÃïy adha÷ kurvate $ saæbhÃvya-cchada-vächayaiva tarava÷ kecit k­taghna-vratÃ÷ & nÃmany anta tadÃtanÅm api nija-cchÃyÃk«itiæ tai÷ punas % te«Ãm eva tale k­taj¤a-caritai÷ Óu«yadbhir apy Ãsyate // VidSrk_33.24 *(1042) // kasyacit | (SmvsÆ.mu. 33.8, bilhaïasya; Skmsa.u.ka. 1885, acala-siæhasya) mado«mÃ-saætÃpÃd vana-kari-ghaÂà yatra vimale $ mamajjur ni÷Óe«aæ taÂa-nikaÂa evonnata-karÃ÷ & gate daivÃd Óo«aæ vara-sarasi tatraiva taralà % baka-grÃsa-trÃsÃd viÓati ÓapharÅ paÇkam adhunà // VidSrk_33.25 *(1043) // kasyacit | (Skmsa.u.ka. 1750, madhura-ÓÅlasya) yad vÅcÅbhi÷ sp­Óasi gaganaæ yac ca pÃtÃla-mÆlaæ $ ratnair udyotayasi payasà yat dharitrÅæ pidhatse & dhik tat sarvaæ tava jalanidhe yad vimucyÃÓru-dhÃrÃs % tÅre nÅra-grahaïa-vimukhair adhvagair ujjhito 'si // VidSrk_33.26 *(1044) // kasyacit | (SpdÓÃ.pa. 1090, SmvsÆ.mu. 27.14, Skmsa.u.ka. 1693, ÓubhÃÇkarasya) lolà ÓrÅ÷ ÓaÓa-bh­t-kalaÇka-malina÷ krÆro maïi-grÃmaïÅr $ mÃdyaty atrabhramu-vallabho 'pi satataæ tat kÃlakÆÂaæ vi«am & ity anta÷-sva-kuÂumba-durnaya-parÃmarÓÃgninà dahyate % bìhaæ vìava-nÃmadheya-dahana-vyÃjena vÃrÃæ nidhi÷ // VidSrk_33.27 *(1045) // kasyacit | (Skmsa.u.ka. 1696, vÃïÅ-kuÂila-lak«mÅ-dharasya) yan mÃrgoddhura-gandha-vÃta-kaïikÃtaÇkÃrti-nÃnÃ-darÅ- $ koïoda¤cad-uro-nigÆhita-Óira÷-pucchà harÅïÃæ gaïÃ÷ & d­pyad-durdama-gandha-sindhura-jayotkhÃto 'pi kÃmaæ stuti÷ % smero 'yaæ Óarabha÷ parÃæ h­di gh­ïÃm ÃyÃti jÃti-smara÷ // VidSrk_33.28 *(1046) // kasyacit | (Skmsa.u.ka. 1812, vallaïasya) ekenÃpi payodhinà jalamucas te pÆritÃ÷ koÂiÓo $ jÃto nÃsya kuÓÃgra-lÅna-tuhina-Ólak«ïo 'pi toya-vyaya÷ & Ãho Óu«yati daiva-d­«Âi-valanÃd ambhobhir ambho-muca÷ % saæbhÆyÃpi vidhÃtum asya rajasi staimityam apy ak«amÃ÷ // VidSrk_33.29 *(1047) // kasyacit | (Skmsa.u.ka. 1677, ÓabdÃrïavasya) maryÃdÃ-bhaÇga-bhÅter amita-rasatayà dhairya-gÃmbhÅrya-yogÃn $ na k«ubhyanty eva tÃvan niyamita-salilÃ÷ sarvadaite samudrÃ÷ & Ãho k«obhaæ vrajeyu÷ kvacid api samaye daiva-yogÃt tadÃnÅæ % na k«oïÅ nÃdri-vargà na ca ravi-ÓaÓinau sarvam ekÃrïavaæ syÃt // VidSrk_33.30 *(1048) // kasyacit | (Srkm 1680, suvarïa-rekhasya) Órutaæ dÆre ratnÃkara iti paraæ nÃma jaladher $ na cÃsmÃbhir d­«Âà nayana-patha-gamyasya maïaya÷ & puro na÷ saæprÃptÃs taÂa-bhuvi salipsaæ tu vasatÃm % udagrÃ÷ kallolÃ÷ sphuÂa-vikaÂa-daæ«ÂrÃÓ ca makarÃ÷ // VidSrk_33.31 *(1049) // succhÃyaæ phala-bhÃra-namra-Óikharaæ sarvÃrti-ÓÃnti-pradaæ $ tvÃm Ãlokya mahÅruhaæ vayam amÅ mÃrgaæ vihÃyÃgatÃ÷ & antas te yadi koÂarodara-calad-vyÃlÃvalÅ-visphurad- % vaktodvÃnta-vi«ÃnalÃtibhayadaæ vandyas tadÃnÅæ bhavÃn // VidSrk_33.32 *(1050) // kasyacit | (Skmsa.u.ka. 1883, vidyÃyÃ÷) parabh­ta-ÓiÓo maunaæ tÃvan vidhehi nabhastalot- $ patana-vidhaye pak«au syÃtÃæ na yÃvad imau k«amau & dhruvam itarathà dra«Âavyo 'si svajÃti-vilak«aïa- % dhvanita-kupita-dhvÃÇk«a-troÂÅ-puÂÃhati-jarjara÷ // VidSrk_33.33 *(1051) // kasyacit | (SmvsÆ.mu. 14.9, Skmsa.u.ka. 1985, acala-siæhasya) majjat-koÂhara-nakhara-k«ata-k­tti-k­tta- $ rakta-cchaÂÃchurita-kesara-bhÃra-kÃya÷ & siæho 'py alaÇghya-mahimà harinÃm adheyaæ % dhatte jarat-kapir apÅti kim atra vÃcyam // VidSrk_33.34 *(1052) // kva malaya-taÂÅ janma-sthÃnaæ kva te ca vanecarÃ÷ $ kva khalu paraÓu-ccheda÷ kvÃsau dig-antara-saægati÷ & kva ca khara-ÓilÃ-paÂÂe gh­«Âi÷ kva paÇka-sarÆpatà % malayaja sakhe mà gÃ÷ khedaæ guïÃs tava dÆ«aïam // VidSrk_33.35 *(1053) // kasyacit | (Skmsa.u.ka. 1895, malayajasya) vadata vidata-jambÆdvÅpa-saæv­tta-vÃrtÃæ $ katham api yadi d­«Âaæ vÃrivÃhaæ vihÃya & sariti sarasi sindhau cÃtakenÃrpito 'sÃv % api vahala-pipÃsÃ-pÃæÓula÷ kaïÂha-nÃla÷ // VidSrk_33.36 *(1054) // lak«mÅdharasya | (Skmsa.u.ka. 1962) uccair unmathitasya tena balinà daivena dhik-karmaïà $ lak«mÅm asya nirasyato jalanidher jÃtaæ kim etÃvatà & gÃmbhÅryaæ kim ayaæ jahÃti kim ayaæ pu«ïÃti nÃmbhodharÃn % maryÃdÃæ kim ayaæ bhinatti kim ayaæ na trÃyate vìavam // VidSrk_33.37 *(1055) // kasyacit | (Skmsa.u.ka. 1673, lak«mÅdharasya) unmukta-krama-hÃri-meru-ÓikharÃt krÃmantam anyo dhara÷ $ ko 'tra tvÃæ ÓarabhÅ-kiÓora-pari«ad-dhaureya dhartuæ k«ama÷ & tasmÃd durgam aÓ­Çgala ghana-kalÃ-durlÃlitÃtman vraja % tvad-vÃsÃya sa eva kÅrïa-kanaka-jyotsno girÅïÃæ pati÷ // VidSrk_33.38 *(1056) // vallaïasya (Skmsa.u.ka. 1811) durdinÃni praÓÃntÃni $ d­«Âas tvaæ tejasÃæ nidhi÷ & athÃÓÃ÷ pÆrayann eva % kiæ meghair vyavadhÅyate // VidSrk_33.39 *(1057) // vyÃpyÃÓÃ÷ Óayitasya vÅci-Óikharair ullikhya khaæ preÇkhata÷ $ sindhor locana-gocarasya mahimà te«Ãæ tanoty adbhutam & saæÓli«ÂÃÇguli-randhra-lÅna-makara-grÃhÃvalir nÅravo % yair nÃyaæ kara-Óuktikodara-laghur d­«Âo muner a¤jalau // VidSrk_33.40 *(1058) // abhinandasya | (Skmsa.u.ka. 1681) bhekai÷ koÂara-ÓÃyibhir m­tam iva k«mÃntargataæ kacchapai÷ $ pÃÂhÅnais p­thu-paÇkapÅÂha-luÂhanÃd asmin muhur mÆrcchitam & tasminn eva sarasy akÃla-jaladenÃgatya tac ce«Âitaæ % yenÃkumbha-nimagna-vanya-kariïÃæ yÆthai÷ paya÷ pÅyate // VidSrk_33.41 *(1059) // dvandÆkasya | (Bp 201, Svsu.Ã. 843, dak«iïÃtyasya; SpdÓÃ.pa. 777, akÃlajaladasya; Skmsa.u.ka. 1755, chittapasya) haæho siæha-kiÓoraka tyajasi cet kopaæ vadÃmas tadà $ hatvainaæ kariïÃæ sahasram akhilaæ kiæ labdham Ãyu«matà & evaæ kartum ahaæ samartha iti ced dhiÇ mÆrkha kiæ sarvato % nÃlaæ plÃvayituæ jagaj-jala-nidhir dhairyam yad Ãlambate // VidSrk_33.42 *(1060) // kasyacit | (Skmsa.u.ka. 1825, vÅrya-mitrasya) satyaæ pippala-pÃdapottama ghana-cchÃyonnatena tvayà $ san-mÃrgo 'yam alaæk­ta÷ kim aparaæ tvaæ mÆrti-bhedo hare÷ & kiæ cÃnyat-phala-bhoga-k­«Âa-mukharÃs tvÃm ÃÓritÃ÷ patriïo % yat-puæskokila-kÆjitaæ vidadhate tan nÃnurÆpaæ param // VidSrk_33.43 *(1061) // kasyacit | (Skmsa.u.ka. 1897, ÓÃlika-nÃthasya) nyagrodhe phala-ÓÃlini sphuÂa-rasaæ kiæcit phalaæ pacyate $ bÅjÃny aÇkura-gocarÃïi katicit sidhyanti tatrÃpi ca & ekas tatra sa kaÓcid aÇkura-varo badhnÃti tÃm unnatiæ % yÃm adhyan yajana÷ svamÃtaram iva klÃnti-cchide dhÃvati // VidSrk_33.44 *(1062) // ÓÃlikanÃthasya | (Skmsa.u.ka. 1926, ÓÃlikasya) etasmin kusume svabhÃva-mahati prÃyo garÅya÷ phalaæ $ ramyaæ svÃdu sugandhi ÓÅtalam alaæ prÃptavyam ity ÃÓayà & ÓÃlmalyÃ÷ paripÃka-kÃla-kalanÃ-rodhena kÅra÷ sthito % yÃvat tat-puÂa-sandhi-nirgata-patat-tÆlaæ phalÃt paÓyati // VidSrk_33.45 *(1063) // ÓÃlika-nÃthasya | (Skmsa.u.ka. 1915) mÃdhuryÃd atiÓaityata÷ Óucitayà saætÃpa-ÓÃntyà dvayo÷ $ sthÃne maitryam idaæ paya÷ paya iti k«Årasya nÅrasya ca & tatrÃpy arïasi varïanà sphurati me yat-saægatau vardhate % dugdhaæ yena puraiva cÃsya suh­da÷ kvÃthe svayaæ k«Åyate // VidSrk_33.46 *(1064) // dÃrai÷ krŬitam unmadai÷ sura-guros tenaiva naivÃmunà $ bhagnaæ bhÆri surÃsura-vyatikare tenaiva naivÃmunà & naivÃyaæ sa imaæ n­ja÷ sa iva và naivai«a do«Ãkara÷ % ko 'yaæ bho÷ ÓaÓinÅva locanavatÃm arke kalaÇka÷ sama÷ // VidSrk_33.47 *(1065) // madhukÆÂasya -- ÃyÃnti yÃnti satataæ nÅraæ ÓiÓiraæ kharaæ na gaïayanti /* vidmo na hanta divasÃ÷ kasya kim ete kari«yanti // VidSrk_33.48 *(1066) //* upÃlabhyo nÃyaæ sakala-bhuvanÃÓcarya-mahimà $ harer nÃbhÅ-padma÷ prabhavati hi sarvatra niyati÷ & yad atraiva brahmà pibati nijam Ãyur madhu punar % vilumpanti svedÃdhikam am­ta-h­dyaæ madhuliha÷ // VidSrk_33.49 *(1067) // yadà hatvà k­tsnÃæ timira-paÂalÅæ jÃta-mahimà $ jagan-netraæ mitra÷ prabhavati gato 'sÃv avasara÷ & idÃnÅm astÃdriæ Órayati galitÃloka-vibhava÷ % piÓÃcà valgantu sthagayatu tamisraæ ca kakubha÷ // VidSrk_33.50 *(1068) // kuÓalanÃthasya -- upÃdhvaæ tat pÃnthÃ÷ punar api saro mÃrga-tilakaæ $ yad ÃsÃdya svecchaæ viharatha vinÅta-klama-bharÃ÷ & itas tu k«ÃrÃbdher jaraÂha-makara-k«uïïa-payaso % niv­tti÷ kalyÃïÅ na punar avatÃra÷ katham api // VidSrk_33.51 *(1069) // (Sksa.ka.Ã. 4.97, SmvsÆ.mu. 31.12, Skmsa.u.ka. 1692, pÃpÃkasya) sa-lÅlaæ haæsÃnÃæ pibati nivaho yatra vimalaæ $ jalaæ tasmin mohÃt sarasi rucire cÃtaka-yuvà & svabhÃvÃd garvÃd và na pibati payas tasya Óakunai÷ % kim etenoccais tvaæ bhavati laghimà vÃpi sarasa÷ // VidSrk_33.52 *(1070) // kasyacit | (Skmsa.u.ka. 1745, ÓakaÂÅ-yaÓa-varasya) prasÅda prÃrambhÃd virama vinayethÃ÷ krudham imÃæ $ hare jÅmÆtÃnÃæ dhvanir ayam udÅrïo na kariïÃm & asaæj¤Ã÷ khalv ete jala-Óikhi-maruddhÆsa-nicayÃ÷ % prak­tyà garjanti tvayi tu bhuvanaæ nirmadam idam // VidSrk_33.53 *(1071) // amara-siæhasya | (Skmsa.u.ka. 1820) akasmÃd unmatta praharasi kim adhva-k«iti-ruhaæ $ hradaæ hastÃghÃtair vidalasi kim utphulla-nalinam & tadà jÃnÅmas te karivara balodgÃram asamaæ % saÂÃæ suptasyÃpi sp­Óasi yadi pa¤cÃnana-ÓiÓo÷ // VidSrk_33.54 *(1072) // nÃrÃyaïasya | (Skmsa.u.ka. 1831) samudreïÃntasthas taÂa-bhuvi taraÇgair akaruïai÷ $ samutk«ipto 'smÅti tvam iha paritÃpaæ tyaja maïe & avaÓyaæ ko 'pi tvad-guïa-paricayÃk­«Âa-h­dayo % narendras tvÃæ kuryÃn mukuÂa-makarÅ-cumbita-rucim // VidSrk_33.55 *(1073) // kasyacit | (Skmsa.u.ka. 1718) aÓoke ÓokÃrta÷ kim asi bakule 'py Ãkula-manÃ÷ $ nirÃnanda÷ kunde saha ca sahakÃrair na ramase & kusumbhe viÓrambhaæ yad iha bhajase kaïÂaka-Óatair % asaædigdhaæ dagdha-bhramara bhavitÃsi k«ata-vapu÷ // VidSrk_33.56 *(1074) // pÃta÷ pÆ«ïo bhavati mahate naiva khedÃya yasmÃt $ kÃlenÃstaæ ka iha na gatà yÃnti yÃsyanti cÃnye & etÃvat tu vyathayati yadÃloka-bÃhyais tamobhis % tasmin eva prak­ti-mahati vyomni labdho 'vakÃÓa÷ // VidSrk_33.57 *(1075) // kaÓcit ka«Âaæ kirati karakÃ-jÃlam eko 'timÃtraæ $ garjaty eva k«ipati vi«amaæ vaidyutaæ vahnim anya÷ & sÆte vÃtaæ javanam aparas tena jÃnÅhi tÃvat % kiæ vyÃdatse vihaga vadanaæ tatra tatrÃmbuvÃhe // VidSrk_33.58 *(1076) // mà sa¤cai«Å÷ phala-samudayaæ mà ca patrai÷ pidhÃs tvaæ $ rodha÷-ÓÃkhin vitara tad idaæ dÃnam evÃnukÆlam & nÆnaæ prÃv­t-samaya-kalu«air Ærmibhis tÃla-tuÇgair % adya Óvo và sarid akaruïà tvÃæ Óriyà pÃtayitrÅ // VidSrk_33.59 *(1077) // Ãmodais te diÓi diÓi gatair dÆram Ãk­«yamÃïÃ÷ $ sÃk«Ãl lak«myÃs tava malayaja dra«Âum abhyÃgatÃ÷ sma÷ & paÓyÃma÷ kiæ subhaga bhavata÷ krŬati kro¬a eva % vyìas tubhyaæ bhavatu kuÓalaæ mu¤ca na÷ sÃdhayÃma÷ // VidSrk_33.60 *(1078) // kasyacit (SpdÓÃ.pa. 998, SmvsÆ.mu. 33.24, Skmsa.u.ka. 1892, acala-siæhasya) aïur api nanu naiva kro¬a-bhÆ«Ãsya kÃcid $ paribhajasi yad etat tad-vibhÆtis tathaiva & iha sarasi manoj¤e saætataæ pÃtum ambha÷ % Órama-paribhava-magnÃ÷ ke na magnÃ÷ karÅndrÃ÷ // VidSrk_33.61 *(1079) // ÓrÅ-dharmakarasya -- nabhasi niravalambe sÅdatà dÅrgha-kÃlaæ $ tvad-abhimukha-nivi«ÂottÃna-ca¤cu-puÂena & jaladhara-jala-dhÃrà dÆratas tÃvad ÃstÃæ % dhvanir api madhuras te na ÓrutaÓ cÃtakena // VidSrk_33.62 *(1080) // acala-siæhasya | (Bp 208, SmvsÆ.mu. 13.2, Skmsa.u.ka. 1952) Órama-parigatair vistÅrïa-ÓrÅr asÅti paya÷ paraæ $ katipayam api tvatto 'smÃbhi÷ samudra samÅhitam & kim asi nitarÃm ukt«ubhormi÷ prasÅda namo 'stu te % pathi pathi ÓivÃ÷ santy asmÃkaæ Óataæ kamalÃkarÃ÷ // VidSrk_33.63 *(1081) // acalasya | (Skmsa.u.ka. 1690, kamala-guptasya) kakubhi kakubhi bhrÃntvà bhrÃntvà vilokya vilokitaæ $ malayajasamo d­«Âo 'smÃbhirna ko 'pi mahÅruha÷ & upacitaraso dÃhe cchede ÓilÃtalaghar«aïe 'py % adhikam adhikaæ yat saurabhyaæ tanoti manoharam // VidSrk_33.64 *(1082) // taraïi-nandina÷ (Skmsa.u.ka. 1894) abhipatati ghanaæ Ó­ïoti garjÃ÷ $ sahati ÓilÃ÷ sahate ta¬it-taraÇgÃn & visahati garutaæ rutaæ vidhatte % jala-p­«ate kiyate 'pi cÃtako 'yam // VidSrk_33.65 *(1083) // acalasya (Skmsa.u.ka. 1953, acala-siæhasya) baddho 'si viddhi tÃvan madhu-rasana vyasanam Åd­g etad iti /* anavahita-kamala-mÅlana madhukara kiæ viphalam utphalasi // VidSrk_33.66 *(1084) //* tasyaiva -- h­tvÃpi vasu-sarvasvam amÅ te jaladÃ÷ sakhi /* mitrÃpy apakurvanti vipriyÃïÃæ tu kà kathà // VidSrk_33.67 *(1085) //* ÓrÅ-phalenÃmunaivÃyaæ $ kurute kiæ na vÃnara÷ & hasaty ullasati preÇkhaty % adhastÃd Åk«ate janam // VidSrk_33.68 *(1086) // taraïi-nandina÷ -- anyo 'pi candana-taror mahanÅya-mÆrte÷ $ sekÃrtham utsahati tad-guïa-baddha-t­«ïa÷ & ÓÃkhoÂakasya punar asya mahÃÓayo 'yam % ambhoda eva Óaraïaæ yadi nirguïasya // VidSrk_33.69 *(1087) // tvaæ garja nÃma vis­jÃmbuda nÃmbu nÃma $ vidyul-latÃbhir abhitarjaya nÃma bhÆya÷ & prÃcÅna-karma-paratantra-nija-prav­tter % etasya paÓya vihagasya gatis tvam eva // VidSrk_33.70 *(1088) // kasyacit | (Skmsa.u.ka. 1963) ÃmanthinÅ-kalaÓa e«a sa-dugdha-sindhur $ vetraæ ca vÃsukir ayaæ girir e«a mantha÷ & saæpraty upo¬ha-mada-manthara-bÃhu-daï¬a- % kaï¬ÆyanÃvasara eva surÃsurÃïÃm // VidSrk_33.71 *(1089) // bhaÂÂa-gaïapate÷ -- vyÃkurmahe bahu kim asya taro÷ sadaiva $ naisargiko 'yam upakÃra-rasa÷ pare«u & unmÆlito 'pi marutà bata vÃri-durga- % mÃrge yad atra jana-saækramatÃm upeta÷ // VidSrk_33.72 *(1090) // kasyacit | (Skmsa.u.ka. 1884) visraæ vapu÷ para-vadha-pravaïaæ ca karam $ tiryaktayaiva kathita÷ sad-asad-viveka÷ & itthaæ na kiæcid api cÃru m­gÃdhipasya % tejas tu tat kim api yena jagad-varÃkam // VidSrk_33.73 *(1091) // kasyacit | (Skmsa.u.ka. 1819, vasundharasya) kasya t­«aæ na k«apayasi na payasi tava kathaya ke nimajjanti /* yadi san-mÃrga-jalÃÓaya nakro na kro¬am adhivasati // VidSrk_33.74 *(1092) //* vÅrasya -- na sphÆrjati na ca garjati na ca karakÃ÷ kirati s­jati na ca ta¬ita÷ /* na ca vinimu¤cati vÃtyÃæ var«ati nibh­taæ mahÃ-megha÷ // VidSrk_33.75 *(1093) //* na bhavatu kathaæ kadamba÷ pratipratÅka-prarƬha-ghana-pulaka÷ /* viÓvaæ dhinoti jalada÷ pratyupakÃra-sp­hÃ-rahita÷ // VidSrk_33.76 *(1094) //* acala-siæhasya -- karaæ prasÃrya sÆryeïa $ dak«iïÃÓÃvalambinà & na kevalam anenÃtmà % divaso 'pi laghÆk­ta÷ // VidSrk_33.77 *(1095) // na Óakyaæ sneha-pÃtrÃïÃæ $ vitÃnaæ ca virÆk«aïam & dahyamÃnÃny api sneha- % vyaktiæ k­tvà sphuÂanti yat // VidSrk_33.78 *(1096) // nÃlambanÃya dharaïir na t­«Ãrti-ÓÃntyai $ saptÃpi vÃri-nidhayo na dhanÃya meru÷ & pÆrvÃrjitÃÓubha-vaÓÅk­ta-pauru«asya % kalpa-drumo 'pi na samÅhitam Ãtanoti // VidSrk_33.79 *(1097) // ÃÓvÃsya parvata-kulaæ tapano«ïa-taptam $ uddÃma-dÃva-vidhurÃïi ca kÃnanÃni & nÃnÃ-nadÅnada-ÓatÃni ca pÆrayitvà % rikto 'si yaj jalada saiva tavonnatà ÓrÅ÷ // VidSrk_33.80 *(1098) // kasyacit | (SpdÓÃ.pa. 778, Skmsa.u.ka. 1941) ye pÆrvaæ paripÃlitÃ÷ phala-dala-cchÃyÃdibhi÷ patriïo $ viÓrÃma-drumaæ kathyatÃæ tava vipat-kÃle kva te sÃmpratam & etÃ÷ saænidhi-mÃtra-kalpita-puraskÃrÃs tu dhanyÃs tvaco % yÃsÃæ chedanam antareïa patito nÃyaæ kuÂhÃras tvayi // VidSrk_33.81 *(1099) // vittokasya | (SpdÓÃ.pa. 985, Skmsa.u.ka. 1919) dÆraæ yadi k«ipasi bhÅma-javair marudbhi÷ $ sa¤cÆrïayasy api d­¬haæ yadi và ÓilÃbhi÷ & saudÃminÅbhir asak­d yadi haæsi cak«ur % nÃnyà gatis tad api vÃrida cÃtakasya // VidSrk_33.82 *(1100) // yasyodare bahu-manoratha-manthareïa $ saæcintitaæ kim api cetasi cÃtakena & hà ka«Âa mi«Âa-phaladÃna-vidhÃna-hetor % ambhodharÃt patati saæprati vajrapÃta÷ // VidSrk_33.83 *(1101) // la¬aha-candrasya | (Skmsa.u.ka. 1957) deve kÃla-vaÓaæ gate savitari prÃpyÃntarÃ-saægatiæ $ hanta dhvÃnta kim edhase diÓi diÓi vyomna÷ pratispardhayà & tasyaivÃstam upeyu«a÷ kara-ÓatÃny ÃdÃya vidhvaæsayann % e«a tvÃæ kalita÷ kalÃbhir udayaty agre ÓaÓÅ pÃrvaïa÷ // VidSrk_33.84 *(1102) // dhanyas tvaæ sahakÃra saæprati phalai÷ kÃkÃn ÓukÃn pÆrayan $ pÆrvaæ tu tvayi mukta-ma¤jari-bharonnidre ya indindara÷ & ÃkrŬan nimi«aæ sa naiti phalitaæ yat tvÃæ vikaÓaika-mut % tad-dharmo 'sya phalÃÓayà paricaya÷ kalpa-drume 'py asti kim // VidSrk_33.85 *(1103) // vallabhasya | (Skmsa.u.ka. 1791) ya÷ pÆrvaæ sphuÂad-asthi-saæpuÂa-mukhe niryat-pravÃlÃÇkuro $ prÃya÷ sa dvidalÃdika-krama-vaÓÃd Ãrabdha-ÓÃkÃ-Óata÷ & snigdhaæ pallavito ghanaæ mukulita÷ sphÃra-cchaÂaæ pu«pita÷ % sotkar«aæ phalito bh­Óaæ ca vinata÷ ko 'py e«a cÆta-druma÷ // VidSrk_33.86 *(1104) // kasyacit | (SpdÓÃ.pa. 1019, hetukasya; SmvsÆ.mu. 33.17, har«asya; Skmsa.u.ka. 1904) jÃyante bahavo 'tra kacchapa-kule kiæ tu kvacit kacchapÅ $ naikÃpy ekam asÆta nÃpi ca puna÷ sÆtena và so«yate & Ãkalpaæ dharaïÅ-dharodvahanata÷ saækoca-khinnÃtmano % ya÷ kÆrmasya dinÃni nÃma katicid viÓrÃma-dÃna-k«ama÷ // VidSrk_33.87 *(1105) // hanÆmata÷ | (Skmsa.u.ka. 1643, ÓatÃnandasya) bhava-këÂha-mayÅ nÃma $ nauke h­dayavaty asi & parakÅyair aparathà % katham Ãk­«yase guïai÷ // VidSrk_33.88 *(1106) // bhagavati yÃmini vande tvayi bhuvi d­«Âa÷ pativratÃ-dharma÷ /* gatavati rajanÅ-nÃthe kajjala-malinaæ vapur vahasi // VidSrk_33.89 *(1107) //* dhig etad gÃmbhÅryaæ dhig am­tamayatvaæ ca jaladher $ dhig etÃæ drÃghÅya÷-pracalatara-kallola-bhujatÃm & yad etasyaivÃgre kavalita-tanur dÃva-dahanair % na tÅrÃraïyÃnÅ salila-culukenÃpy upak­tà // VidSrk_33.90 *(1108) // kaïikÃkÃrasya | (Skmsa.u.ka. 1695, kapÃleÓvarasya) ambhonidher anavagÅta-guïaika-rÃÓer $ uccai÷Órava-prabh­ti«u prasabhaæ h­te«u & ÃÓvÃsanaæ yad avak­«Âam abhÆn mahar«e % toyaæ tvayà tad api ni«karuïena pÅtam // VidSrk_33.91 *(1109) // vanÃrohasya -- katipaya-divasa-sthÃyini mada-kÃriïi yauvane durÃtmÃna÷ /* vidadhati tathÃparÃdhaæ janmaiva yathà v­thà bhavati // VidSrk_33.92 *(1110) //* kasyacit | (SpdÓÃ.pa. 1124, SmvsÆ.mu. 30.2; Skmsa.u.ka. 1738, bhojadevasya) praÓÃntÃ÷ kallolÃ÷ stimita-mas­ïaæ vÃri vimalaæ $ vinÅto 'yaæ veÓa÷ Óamam iva nadÅnÃæ kathayati & tathÃpy ÃsÃæ tais tais tarubhir abhitas tÅra-patitai÷ % sa evÃgre buddhau pariïamati ruddho 'py avinaya÷ // VidSrk_33.93 *(1111) // ÓabdÃrïavasya | (SmvsÆ.mu. 30.4, Skmsa.u.ka. 1740, kasyacit) satataæ yà madhyasthà prathayati ya«Âi÷ prati«ÂhitÃsÅti /* pu«kariïi kim idam ucitaæ tÃæ cedÃnÅm adho nayasi // VidSrk_33.94 *(1112) //* kuÓalanÃthasya -- k­tam idam asÃdhu hariïai÷ Óirasi tarÆïÃæ davÃnale jvalati /* Ãjanma keli-bhavanaæ yad bhÅtair ujjhitaæ vipinam // VidSrk_33.95 *(1113) //* khadirasya -- vidhvastà m­ga-pak«iïo vivaÓatÃæ nÅtÃ÷ sthalÅ-devatà $ dhÆmair antaritÃ÷ svabhÃva-malinair ÃÓà mahÅ-tÃpitÃ÷ & bhasmÅk­tya sa-pu«pa-pallava-phalÃæs tÃæs tÃn mahÃ-pÃdapÃn % nirv­ttena davÃnalena vihitaæ valmÅka-Óe«aæ vanam // VidSrk_33.96 *(1114) // kasyacit (SpdÓÃ.pa. 1159, SmvsÆ.mu. 34.5 both anonymous, Skmsa.u.ka. 1271 yogeÓvarasya) karïÃhati-vyatikaraæ kariïÃæ vipak«a- $ dÃnaæ vyavasyati madhuvrata e«a tiktam & smartavyatÃm upagate«u saroruhe«u % dhik jÅvita-vyasanam asya malÅmasasya // VidSrk_33.97 *(1115) // citraæ tad eva mahad aÓmasu tÃpane«u yad $ nodgiranty analam indukarÃbhim­«ÂÃ÷ & saæbhÃvyate 'pi kim idaæ nu yathendukÃntÃs te % pÃvanaæ ca ÓiÓiraæ ca rasaæ s­janti // VidSrk_33.98 *(1116) // dÃha-ccheda-nikëair ati pariÓuddhasya te v­thà garimà /* yad asi tulÃm adhirƬhaæ kÃæcana gu¤jÃphalai÷ sÃrdham // VidSrk_33.99 *(1117) //* surabhe÷ | (Skmsa.u.ka. 1734, bÃïasya) sindhor uccai÷ pavana-calanÃd utsaladbhis taraÇgais $ kÆlaæ nÅto h­ta-vidhi-vaÓÃd dak«iïÃvarta-ÓaÇkha÷ & dagdha÷ kiæ và na bhavati masÅ ceti saædehinÅbhi÷ % ÓÃmbÆkÃbhi÷ saha paricito nÅyate pÃmarÅbhi÷ // VidSrk_33.100 *(1118) // sucaritasya | (Skmsa.u.ka. 1715, anurÃga-devasya) chidraæ maïer guïÃrthaæ nÃyaka-pada-hetur asya tÃralyam /* katham anyatheÓvarÃïÃæ viluÂhati h­daye ca maulau ca // VidSrk_33.101 *(1119) //* pariïati-sukumÃra svÃdu-mÃkanda nindÃæ $ katham iva tava bh­«Âo rÃjakÅra÷ karotu & anavadhi-kaÂhinatvaæ nÃrikerasya yasmin % vaÓika-h­daya-v­tter lupta-sÃra-ÓriyaÓ ca // VidSrk_33.102 *(1120) // kiæpÃka pÃke bahir eva rakta tiktÃsitÃntar d­Ói kÃntim e«i /* etÃvatà kÃkam apÃsya kasya h­t-prÅti-bhittis tvam idaæ na jÃne // VidSrk_33.103 *(1121) //* buddhÃkaraguptasya vigarjÃm unmu¤ca tyaja taralatÃm arïava manÃg $ ahaÇkÃra÷ ko 'yaæ katipaya-maïi-grÃva-gu¬akai÷ & d­Óaæ merau dadyÃ÷ sa hi maïimaya-prastha-mahito % mahÃ-mauna÷ sthairyÃd atha bhuvanam eva sthirayati // VidSrk_33.104 *(1122) // kasyacit | (Skmsa.u.ka. 1688, ÓatÃnandasya) Ãj¤Ãm eva muner nidhÃya Óirasà vindhyÃcala sthÅyatÃm $ atyuccai÷ padam icchatà punar iyaæ no laÇghanÅyà tvayà & mainÃkÃdi-mahÅdhra-labdha-vasatiæ ya÷ pÅtavÃn ambudhiæ % tasya tvÃæ gilata÷ kapola-milana-kleÓo 'pi kiæ jÃyate // VidSrk_33.105 *(1123) // kasyacit | (Skmsa.u.ka. 1703, ÓÃlÆkasya) abhyudyat-kavala-graha-praïayinas te ÓallakÅ-pallavÃs $ tac cÃsphÃla-sahaæ sara÷ k«iti-bh­tÃm ity asti ko nihnute & danta-stambha-ni«aïïa-ni÷saha-kara÷ ÓvÃsair atiprÃæÓubhir % yenÃyaæ virahÅ tu vÃraïa-pati÷ svÃmin sa vindhyo bhavÃn // VidSrk_33.106 *(1124) // || ity anyÃpadeÓa-vrajyà || ||33|| ___________________________________________________________________ 34. tato vÃta-vrajyà uddÃma-dviradÃvalÆna-bisinÅ-saurabhya-saæbhÃvita- $ vyomÃna÷ kalahaæsa-kampita-garut-pÃlÅ-marun-mÃæsalÃ÷ & dÆrottÃna-taraÇga-laÇghana-jalÃ-jaÇghÃla-garva-sp­Óa÷ % karpÆra-drava-ÓÅkarair iva diÓo limpanti pampÃnilÃ÷ // VidSrk_34.1 *(1125) // andhrÅ-nÅrandhra-pÅna-stana-taÂa-luÂhanÃyÃsamanda-pracÃrÃÓ $ cÃrÆnnullÃsayanto dravi¬a-vara-vadhÆ-hÃri-dhammilla-bhÃrÃn & jighranta÷ siæhalÅnÃæ mukha-kamala-malaæ keralÅnÃæ kapolaæ % cumbanto vÃnti mandaæ malaya-parimalà vÃyavo dÃk«iïÃtyÃ÷ // VidSrk_34.2 *(1126) // vasukalpasya (Skmsa.u.ka. 443) latÃæ pu«pavatÅæ sp­«Âvà $ k­ta-snÃno jalÃÓaye & punas tat-saÇga-ÓaÇkÅva % vÃti vÃta÷ Óanai÷ Óanai÷ // VidSrk_34.3 *(1127) // vinaya-devasya -- kÃntÃ-kar«aïa-lola-kerala-vadhÆ-dhamilla-mallÅ-rajaÓ $ caurÃÓ co¬a-nitambinÅ-stana-taÂe ni«pandatÃm ÃgatÃ÷ & revÃ-ÓÅkara-dhÃriïo 'ndhra-murala-strÅ-mÃna-mudrÃbhidoa÷ % vÃtà vÃnti navÅna-kokila-vadhÆ-hÆÇkÃra-vÃcÃlitÃ÷ // VidSrk_34.4 *(1128) // ÓrÅkaïÂhasya -- dhunÃna÷ kÃverÅ-parisara-bhuvaÓ campaka-tarÆn $ marun mandaæ kunda-prakara-makarandÃn avakiran & priya-premÃkar«a-cyuta-racanam ÃmÆla-saralaæ % lalÃÂe lÃÂÅnÃæ luÂhitam alakaæ tÃï¬avayati // VidSrk_34.5 *(1129) // (Skmsa.u.ka. 447) vahati lalita-manda÷ kÃminÅ-mÃna-bandhaæ $ Ólathayitum ayam eko dak«iïo dÃk«iïÃtya÷ & vitarati ghana-sÃrÃmodam antar-dhunÃno % jaladhi-jala-taraÇgÃn khelayan gandha-vÃha÷ // VidSrk_34.6 *(1130) // bhuktvà ciraæ dak«iïa-dig-vadhÆm imÃæ $ vihÃya tasyà bhayata÷ Óanai÷ Óanai÷ & sa-gandha-sÃrÃdi-k­tÃÇga-bhÆ«aïa÷ % prayÃty udÅcÅæ dayitÃm ivÃnila÷ // VidSrk_34.7 *(1131) // vÃti vyasta-lavaÇga-lodhra-lavalÅ-ku¤ja÷ kara¤ja-drumÃn $ Ãdhunvann upabhuktam uktamuralÃtoyormi-mÃlÃ-ja¬a÷ & svairaæ dak«iïa-sindhu-kÆla-kadalÅ-kacchopakaïÂhodbhava÷ % kÃverÅ-taÂa-tìi-tìana-taÂatkÃrottaro mÃruta÷ // VidSrk_34.8 *(1132) // cumbann Ãnanam ÃluÂhan stana-taÂÅm Ãndolayan kuntalaæ $ vyasyann aæÓuka-pallavaæ manasija-krŬÃæ samullÃsayan & aÇgaæ vihvalayan mano vikalayan mÃnaæ samunmÆlayan % nÃrÅïÃæ malayÃnila÷ priya iva pratyaÇgam ÃliÇgati // VidSrk_34.9 *(1133) // (Skmsa.u.ka. 441) alÅnÃæ mÃlÃbhir viracita-jaÂÃ-bhÃra-mahimà $ parÃgai÷ pu«pÃïÃm uparacita-bhasma-vyatikara÷ & vanÃnÃm Ãbhoge kusumavati pu«poccaya-paro % marun mandaæ mandaæ vicarati parivrÃjaka iva // VidSrk_34.10 *(1134) // (Skmsa.u.ka. 437) Óa«pa-ÓyÃmalitÃla-vÃla-nipatat-kulyÃjala-plÃvita- $ krŬodyÃna-niketanÃjira-ju«Ãm asp­«Âa-bhÆ-reïava÷ & suptaæ saæprati bodhayanti ÓanakaiÓ ceto-bhuvaæ kÃminÃæ % pratyagra-sphuÂa-mallikÃ-surabhaya÷ sÃyanætanà vÃyava÷ // VidSrk_34.11 *(1135) // acala-siæhasya -- adyÃbhogini gìha-marma-nivahe harmÃgra-vedÅ-ju«Ãæ $ sadyaÓ candana-Óo«iïi stana-taÂe saÇge kuraÇgÅ-d­ÓÃm & prÃya÷ praÓlathayanti pu«pa-dhanu«a÷ pu«pÃkare ni«Âhite % nirvedaæ nava-mallikÃ-surabhaya÷ sÃyaæ nayà vÃyava÷ // VidSrk_34.12 *(1136) // ÓatÃnandasya -- ÓiÓira-ÓÅkara-vÃhini mÃrute $ carati ÓÅta-bhayÃd iva satvara÷ & manasija÷ praviveÓa viyoginÅ- % h­dayam Ãhita-Óoka-hutÃÓana÷ // VidSrk_34.13 *(1137) // kumÃradÃsasya -- dÅrghÃn mukta÷ sapadi malayÃdhitya-kÃyÃ÷ prasaÇgÃd $ Ãvi«kurvan praïaya-piÓunaæ saurabhaæ candanasya & mandaæ mandaæ nipatati cirÃd Ãgato mÃdhavÅ«u % vyÃkurvÃïo bhayam iva paraæ dÃk«iïo gandhavÃha÷ // VidSrk_34.14 *(1138) // madhuÓÅlasya -- prabhÃte sannaddha-stanita-mahimÃnaæ jaladharaæ $ sp­Óanta÷ sarvatra sphuÂita-vana-mallÅ-surabhaya÷ & amÅ mandaæ mandaæ surata-samara-ÓrÃnta-taruïÅ- % lalÃÂa-svedÃmbha÷-kaïa-parimu«o vÃnti maruta÷ // VidSrk_34.15 *(1139) // (Skmsa.u.ka. 457) surata-bhara-khinna-pannaga-vilÃsinÅ-pÃna-keli-jarjarita÷ /* punar iha virahi-ÓvÃsair malaya-marun mÃæsalÅ-bhavati // VidSrk_34.16 *(1140) //* ete pallÅ-pariv­¬ha-vadhÆ-prau¬ha-kandarpa-keli- $ kli«ÂÃpÅta-stana-parisara-sveda-saæpad-vipak«Ã÷ & vÃnti svairaæ sarasi sarasi kro¬a-daæ«ÂrÃ-vimarda- % truÂyad-gundrÃ-parimala-guïa-grÃhiïo gandhavÃhÃ÷ // VidSrk_34.17 *(1141) // (Skmsa.u.ka. 440) nÃdhanyai÷ ÓaÇkha-pÃïe÷ k«aïa-dh­ta-gataya÷ prÃæÓubhiÓ candrakÃnta- $ prÃsÃdair dvÃrakÃyÃæ taralita-caramÃmbhodhi-nÅrÃ÷ samÅrÃ÷ & sevyante nitya-mÃdyat-kari-kÃÂhina-karÃ-sphÃla-kÃla-prabuddha- % krudhyat-pa¤cÃnanÃgra-dhvani-bhara-vigalad-guggulÆdgÃra-garbhÃ÷ // VidSrk_34.18 *(1142) // hima-sparÓÃd aÇge ghana-pulaka-jÃlaæ vidadhata÷ $ pika-troÂÅ-truÂyad-vikaca-sahakÃrÃÇkura-liha÷ & amÅ svairaæ svairaæ malaya-maruto vÃnti dinajaæ % dinÃpÃye cak«u÷-klamam apaharanto m­gad­ÓÃm // VidSrk_34.19 *(1143) // ayam u«asi vinidra-drÃvi¬Å-tuÇga-pÅna- $ stana-parisara-sÃndra-sveda-bindÆpamardÅ & sruta-malayaja-v­k«a-k«Åra-saurabhya-sabhyo % vahati sakhi bhujaÇgÅ-bhukta-Óesa÷ samÅra÷ // VidSrk_34.20 *(1144) // kasyacit | (sa.u.ka. 456) ye dolÃkelikÃrÃ÷ kim api m­ga-d­ÓÃæ manyu-tantu-cchido ye $ sadya÷ Ó­ÇgÃra-dÅk«Ã-vyatikara-guravo ye ca loka-traye 'pi & te kaïÂhe loÂhayanta÷ para-bh­ta-vayasÃæ pa¤camaæ rÃga-rÃjaæ % vÃnti svairaæ samÅrÃ÷ smara-vijaya-mahÃ-sÃk«iïo dÃk«iïÃtyÃ÷ // VidSrk_34.21 *(1145) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 1.27, SpdÓÃ.pa. 3816, SmvsÆ.mu. 59.29, Skmsa.u.ka. 444) daronmÅlac-cƬa-prakara-mukulodgÃra-surabhi÷ $ latÃlÃsya-krŬÃ-vidhi-nivi¬a-dÅk«Ã-paricaya÷ & vibhindann udyÃnÃny atanu-makaranda-drava-hara % Órama-svairo vÃyur manasija-Óarair jarjarayati // VidSrk_34.22 *(1146) // ÓrÃntÃÓ cÆta-vanÃni ku¤ja-paÂala-preÇkholanÃd unmi«an- $ mallÅ-ku¬mala-sÃndra-saurabha-sarit-saæsyanda-Ó­ÇgÃriïa÷ & ete saævasathopakaïÂha-vilasad-v­«Ây-ambu-vÅcÅ-cayon- % mÅlad-bÃla-tu«Ãra-ÓÅkara-kirau krŬanti jha¤jhÃnilÃ÷ // VidSrk_34.23 *(1147) // buddhÃkara-guptasya -- || iti vÃta-vrajyà || ||34|| ___________________________________________________________________ (35) 35. tato jÃti-vrajyà ajÃjÅ-jambÃle rajasi maricÃnÃæ ca luÂhitÃ÷ $ kaÂutvÃd u«ïatvÃj janita-rasanau«Âha-vyatikarÃ÷ & anirvÃïotthena prabalatara-tailÃkta-tanavo % mayà sadyo bh­«ÂÃ÷ katipaya-kavayya÷ kavalitÃ÷ // VidSrk_35.1 *(1148) // grÅvÃbhaÇÃbhirÃmaæ muhur anupatati syandane datta-d­«Âi÷ $ paÓcÃrdhena pravi«Âa÷ Óarapatana-bhayÃd bhÆyasà pÆrva-kÃyam & Óa«pair ardhÃvalŬhai÷ Órama-viv­ta-mukha-bhraæÓibhi÷ kÅrïa-vartmà % paÓyodagra-plutatvÃd viyati bahutaraæ stokam urvyÃæ prayÃti // VidSrk_35.2 *(1149) // kÃlidÃsasya | (Óak. 1.7 Han. 4.3, Smk 93.1, Pmt 177, Ssm 993, Kvv 32, Ipk 42, Kpd, 83, AÓ p.74 ad. 20.23, EkÃvalÅ p.101, Ak, p. 327, Amd 127, Vyk 2.120, Srb 207.7) svairaæ cakrÃnuv­ttyà muhur upari paribhramya samyak k­tÃstha÷ $ k«iptÃdho-d­«Âi-lak«yÅ-k­ta-pala-Óakala÷ pakkaïa-prÃÇgaïe«u & tÅvrÃdha÷-pÃta-pu¤jÅ-k­ta-vitata-calat-pak«a-pÃlÅ-viÓÃlaÓ % cillaÓ cÃï¬Ãla-pallÅ-piÂhara-jaÂharata÷ proddharaty ardha-dagdham // VidSrk_35.3 *(1150) // kasyacit -- udgrÅvà viv­tÃruïÃsya-kuharÃs t­«ïÃcalat-tÃlava÷ $ pak«Ã-saæbhava-vepamÃna-tanava÷ pro¬¬Åya kiæcin muhu÷ & anyonyÃk«amiïa÷ ÓarÃri-ÓiÓava÷ prÃtar nadÅ-rodhasi % prÃleyÃmbu pibanti vÅraïa-dala-droïÅ praïÃlÅ-srutam // VidSrk_35.4 *(1151) // kasyacit | (Srkm 1330) rajju-kseparayonnamad-bhuja-latÃ-vyaktaika-pÃrÓva-stanÅ $ sÆtra-ccheda-vilola-ÓaÇkha-valaya-ÓreïÅ-jhaïat-kÃriïÅ & tiryag-vist­ta-pÅvaroru-yugalà p­«ÂhÃn ativyÃk­tÃ- % bhoga-Óroïir udasyati pratimuhu÷ kÆpÃd apa÷ pÃmarÅ // VidSrk_35.5 *(1152) // kasyacit | (Skmsa.u.ka. 2004, Óaraïasya) pak«ÃbhyÃæ sahitau prasÃrya caraïÃv ekaikaÓa÷ pÃrÓvayor $ ekÅk­tya Óirodharopari Óanai÷ pÃï¬Ædare pak«atÅ & nidrÃÓe«a-viÓe«a-rakta-nayano niryÃya nŬodarÃd % Ãs­kkÃnta-vidÃritÃnana-puÂa÷ pÃrÃvato j­mbhate // VidSrk_35.6 *(1153) // bh­ÇgÃrasya | (Skmsa.u.ka. 2025) prÃtar vÃra-vilÃsinÅ-jana-raïan ma¤jÅra-ma¤ju-svanair $ udbuddha÷ paridhÆya pak«ati-puÂaæ pÃrÃvata÷ sa-sp­ham & kiæcit ku¤cita-locanÃæ sahacarÅæ saæcumbya ca¤cvà ciraæ % manÃndolita-kaïÂha-kuïÂhita-gala÷ sotkaïÂham utkÆjati // VidSrk_35.7 *(1154) // vikramÃditya-tapasvino÷ | (Skmsa.u.ka. 2024, vikramÃdityasya) utplutya dÆraæ paridhÆya pak«Ã- $ vadho nirÅk«ya k«aïa-baddha-lak«ya÷ & madhye-jalaæ bu¬¬ati datta-jhampa÷ % samatsyam utsarpati matsya-raÇka÷ // VidSrk_35.8 *(1155) // vÃkpati-rÃjasya | (Skmsa.u.ka. 2031, kasyacit) nŬÃd apakramya vidhÆya pak«au $ v­k«Ãgram Ãruhya tata÷ krameïa & udgrÅvam utpuccham udeka-pÃdam % uccƬam ukÆjati tÃmra-cƬa÷ // VidSrk_35.9 *(1156) // madho÷ | (Skmsa.u.ka. 2032 kasyacit) aÇgu«ÂhÃkrama-yantritÃÇgulir adha÷ pÃdÃrdha-nÅruddha-bhÆr $ pÃrÓvodvega-k­to nihatya kaphaïi-dvandvena daæÓÃn muhu÷ & nyag-jÃnu-dvaya-yantra-yantrita-ghaÂÅ-vaktrÃntarÃla-skhalad- % dhÃrÃdhvÃna-manoharaæ sakhi payo gÃæ dogdhi dÃmodara÷ // VidSrk_35.10 *(1157) // upÃdhyÃya-dÃmodarasya || (PvpadyÃ. 262; Skmsa.u.ka. 2001, SmvsÆ.mu. 96.14) karïÃgranthita-kiæ-tanur nata-Óirà bibhraj-jarÃ-jarjara- $ sphik-sandhi-praviveÓita-pravicalal-laÇgÆla-nÃla÷ k«aïam & ÃrÃd vÅk«ya vipakva-sÃkrama-k­ta-krodha-sphurat-kandharaæ % Óvà mallÅkalikÃ-vikÃÓi-daÓanaÆ kiæcit kvaïan gacchati // VidSrk_35.11 *(1158) // kasyacit -- tundÅ cet paricumbati priyatamÃæ svÃrthÃt tato bhraÓyati $ svÃrthaæ cet kurute priyÃdhara-rasÃsvÃdaæ na vindaty asau & taæ cemaæ ca karoti mƬha-ja¬a-dhÅ÷ kÃmÃndha-mugdho yatas % tundau tundita-vigrahasya surate naiko bhaven nÃpara÷ // VidSrk_35.12 *(1159) // kasyacit -- naÓyad-vakrima-kuntalÃntalulita-svacchÃmbu-bindÆtkarà $ hasta-svastika-saæyame nava-kuca-prÃg-bhÃram ÃtanvatÅ & pÅnorudvaya-lÅna-cÅna-vasanà stokÃvanamrà jalÃt % tÅrodde`ca-nime«a-lola-nayanà bÃleyam utti«Âhati // VidSrk_35.13 *(1160) // bhojya-devasya -- ambhomucÃæ salilam udgiratÃæ niÓÅthe $ tÃdÅ-vane«u nibh­ta-sthita-karïa-tÃlÃ÷ & Ãkarïayanti kariïo 'rdha-nimÅlitÃk«Ã % dhÃrÃ-ravaæ daÓana-koÂi-ni«aïïa-hastÃ÷ // VidSrk_35.14 *(1161) // hastipakasya | (SpdÓÃ.pa. 593, Sbhsu.Ã. 2413, Srb 207.6) halÃgrotkÅrïÃyÃæ parisara-bhuvi grÃma-caÂakà $ luÂhanti svacchandaæ nakhara-ÓikharÃc chotita-m­da÷ & calat-pak«a-dvandva-prabhava-marud-uttambhita-raja÷- % kaïÃÓle«a-bhrÃmad-ruta-mukulitonmÅlita-d­Óa÷ // VidSrk_35.15 *(1162) // kasyacit -- ÃkubjÅ-k­ta-p­«Âham unnata-valad-vaktrÃgra-pucchaæ bhayÃd $ antar-veÓma-niveÓitaika-nayanaæ ni«kampa-karïa-dvayam & lÃlÃ-kÅrïa-vidÅrïa-s­kka-vikacad-daæ«ÂrÃkarÃlÃnana÷ % Óvà ni÷ÓvÃsa-nirodha-pÅvara-galo mÃrjÃram Ãskandati // VidSrk_35.16 *(1163) // kasyacit (Skmsa.u.ka. 2018 yogeÓvarasya) payasi sarasa÷ svacche matsyäjigh­k«ur itas tato $ valita-nayano mandaæ mandaæ padaæ nidadhad baka÷ & viyati vidh­taikÃÇghris tirag vivartita-kandharo % dalam api calat sa-pratyÃÓaæ muhur muhur Åk«ate // VidSrk_35.17 *(1164) // kasyacit | (Skmsa.u.ka. 2030, yogeÓvarasya) mukte«u raÓmi«u nirÃyata-pÆrvakÃyà $ ni«kampa-cÃmara-Óikhà nibh­tordhva-karïÃ÷ & Ãtmoddhatair api rajobhir alaÇghanÅyà % dhÃvanty amÅ m­ga-javÃk«amayeva rathyÃ÷ // VidSrk_35.18 *(1165) // kasyacit -- paÓcÃd aÇghrÅ prasÃrya tri-kanati-vitataæ drÃghayitvÃÇgam uccair $ ÃsajyÃbhugna-kaïÂho mukham urasi saÂÃæ ghÆli-dhÆmrÃæ vidhÆya & ghÃsa-grÃsÃbhilëÃd anavarata-calat-protha-tuï¬as turaÇgo % mandaæ ÓabdÃyamÃno vilikhati ÓayanÃd utthita÷ k«mÃæ khureïa // VidSrk_35.19 *(1166) // kasyacit || (bhaÂÂa-bÃïasya; Hc 3.5, Svsu.Ã. 2420, SmvsÆ.mu. 102.4, Skmsa.u.ka. 2009) ÃghrÃta-k«oïi-pÅÂha÷ khura-Óikhara-samÃk­«Âa-reïus turaÇga÷ $ pu¤jÅ-k­tyÃkhilÃÇghrÅn krama-vaÓa-vinamaj-jÃnur-unmukta-kÃya÷ & p­«ÂhÃnta÷ pÃrÓva-kaï¬Æ-vyapa-nayana-rasÃd dvis-trir-udvartitÃÇga÷ % protthÃya drÃÇ nirÅha÷ k«aïam atha vapur ÃsyÃnupÆrvyÃæ dhunoti // VidSrk_35.20 *(1167) // vikramÃdityasya | (Skmsa.u.ka. 2008) Ãdau vitatya caraïo vinamayya kaïÂham $ utthÃpya vaktram abhihatya muhuÓ ca vatsÃ÷ & mÃtrà pravartita-mukhaæ mukha-lihyamÃna- % paÓcÃrdha-sustha-manasa÷ stanam utpibanti // VidSrk_35.21 *(1168) // (Skmsa.u.ka. 2012, cakrapÃïe÷) priyÃyÃæ svairÃyÃm atikaÂhina-garbhÃlasatayà $ kirÃte cÃkarïÅ dh­ta-dhanu«i dhÃvaty anupadam & priyÃ-prema-prÃïa-pratibhaya-vaÓÃk­ta-vikalo % m­tga÷ paÓcÃd Ãlokayati ca muhur yÃti ca muhu÷ // VidSrk_35.22 *(1169) // kasyacit | (Skmsa.u.ka. 1863, kÃlidÃsasya) ÓÅrïa-k«udrÃtapatrÅ jaÂhara-valayitÃneka-mÃtrÃ-prapa¤caÓ÷ $ cƬÃ-nirvyƬha-bilva-cchada udara-darÅ-bhÅ«aïo jÅrïa-kaïÂha÷ & dÆrÃdhva-bhrÃnti-khinna÷ katham api Óanakair aÇghri-pŬÃæ niyamya % svairendha-sphoÂanÃya dvija-bhavanam anu snÃtaka÷ sÃyam eti // VidSrk_35.23 *(1170) // ca¤cac-ca¤cala-ca¤cu-va¤cita-calac-cƬÃgram ugraæ patac- $ cakrÃkÃra-karÃla-kesara-saÂÃsphÃra-sphurat-kandharam & vÃraæ vÃram udaÇghri-laÇghana-ghana-preÇkhan-nakha-k«uïïayo÷ % kÃmaæ kukkuÂayor dvayaæ druta-pada-krÆra-kramaæ yudhyati // VidSrk_35.24 *(1171) // kasyacit | (SpdÓÃ.pa. 572, Skmsa.u.ka. 2034) ete jÅrïa-kulÃya-kÃla-jaÂilÃ÷ pÃæsÆtkarÃkar«iïa÷ $ ÓÃkhÃ-kampa-vihasta-du÷stha-vihagÃn Ãkampayantas tarÆn & helÃndolita-nartitojjhita-hata-vyÃghaÂÂitonmÆlita- % protk«ipta-bhramitai÷ prapÃ-paÂalakai÷ krŬanti jha¤jhÃnilÃ÷ // VidSrk_35.25 *(1172) // ete saætata-bh­jyamÃna-caïakÃmoda-pradhÃnà mana÷ $ kar«anty Æ«ara-saæniveÓa-jaraÂha-cchÃyÃ÷ sthalÅ-grÃmakÃ÷ & tÃruïyÃtiÓayÃgra-pÃmara-vadhÆ-sollÃsa-hasta-graha- % bhrÃmyat-pÅvara-yantraka-dhvanir asad-gambhÅra-gehodarÃ÷ // VidSrk_35.26 *(1173) // asminn Å«ad vitata-valita-stoka-vicchinna-bhugna÷ $ kiæcil-lÅlopacita-vinata÷ pu¤jitaÓ cotthitaÓ ca & dhÆmodgÃras taruïa-mahi«a-skandho 'nÅlo davÃgne÷ % svairaæ sarpan s­jati gagane gatvarÃn patra-bhaÇgÃn // VidSrk_35.27 *(1174) // kasyacit (Sksa.ka.Ã. 1.85, Skmsa.u.ka. 1272 bÃïasya) kaiÓcid vÅta-dayena bhoga-patinà ni«kÃraïopapluta- $ prak«Åïair nija-vaæÓa-bhÆr iti mitair atyajyamÃnÃ÷ kulai÷ & grÃmà nist­ïa-jÅrïa-ku¬ya-bahulÃ÷ svairaæ bhramad-babhrava÷ % prÃya÷ pÃï¬u-kapota-kaïÂha-mukharÃrÃme na yÃnty utkatÃm // VidSrk_35.28 *(1175) // durupahita-hale«ÃsÃrgala-dvÃram ÃrÃd pt $ paricakita-purandhrÅ-pÃtitÃbhyarïa-bhÃï¬am & pavana-raya-tiraÓcÅs toya-dhÃrÃ÷ pratÅcchan % viÓati valita-Ó­Çga÷ pÃmarÃgÃram uk«Ã // VidSrk_35.29 *(1176) // utplutyà g­ha-koïata÷ pracalitÃ÷ stokÃgrahaÇghaæ tato $ vaktra-svaira-pada-kramair upagatÃ÷ kiæcic calanto gale & bhekÃ÷ pÆtini-pÃtino micimicÅty unmÅlitÃrrdhek«aïÃ÷ % nakrÃkÃra-vidÃritÃnana-puÂair nirmak«ikaæ kurvate // VidSrk_35.30 *(1177) // vilÃsa-mas­ïolasan musala-lola-do÷-kandalÅ÷ $ paraspara-pariskhalad-valaya-ni÷svano danturÃ÷ & calanti kala-duÇk­ti-prasabha-kampitora÷-sthala- % truÂad-gamaka-saækulÃ÷ kalama-kaï¬anÅ-gÅtaya÷ // VidSrk_35.31 *(1178) // kasyacit | (SpdÓÃ.pa. 582, Skmsa.u.ka. 1063) vikÃsayati locane sp­Óati pÃïinà ku¤cite $ vidÆram avalokayaty atisamÅpa-saæsthaæ puna÷ & bahir vrajati sÃtape smarati netra-varte÷ pumÃn % jarÃ-pramukha-saæsthita÷ samavalokayan pustakam // VidSrk_35.32 *(1179) // varÃhasya | (Skmsa.u.ka. 2260, kasyacit) prÃyo rathyÃ-sthala-bhuvi raja÷-prÃya-dÆrvÃ-latÃyÃæ $ jÃlmai÷ p­«ÂhÃpah­ta-salavÃ÷ sak«udho mÃm ahok«Ã÷ & svairaæ ÓvÃsÃnila-taralitodbhÆta-dhÆlÅ-praveÓa- % plu«Âa-prÃïà vihita-vidhuta-grÃsa-vighnaæ caranti // VidSrk_35.33 *(1180) // sÅmani laghu-paÇkÃyÃm aÇkura-gaurÃïi ca¤citoraskÃ÷ /* laghutaram utplavamÃnÃÓ caranti bÅjÃnti kalaviÇkÃ÷ // VidSrk_35.34 *(1181) //* kvaïad-valaya-saætati-k«aïam uda¤ci-do«kandalÅ $ galat-paÂa-samunmi«at-kuca-taÂÅ-nakhÃÇkÃvalÅ & karÃmbuja-dh­tollasan-muÓalam unnamantÅ muhu÷ % pralambi-maïi-mÃlinÅ kalam akaï¬anÅ rÃjate // VidSrk_35.35 *(1182) // vÃgurasya -- utpuccha÷ pramadocchvasad vapur adho-visraæsi-pak«a-dvaya÷ $ svairotphÃla-gati-krameïa parito bhrÃntvà salÅlaæ muhu÷ & utkaïÂhÃlasa-kÆjita÷ kala-rutÃæ bhÆyo riraæsÃ-rasa- % nyag-bhÆtÃæ caÂaka÷ priyÃm abhisaraty udvepamÃna÷ k«aïam // VidSrk_35.36 *(1183) // sonnokasya | (Skmsa.u.ka. 2035, sohlokasya) siddhÃrtha-ya«Âi«u yathottara-hÅyamÃna- $ saæsthÃna-baddha-phala-sÆcita-paramparÃsu & vicchidyamÃna-kusumÃsu jani-krameïa % pÃka-krama÷ kapiÓimÃnam upÃdadhÃti // VidSrk_35.37 *(1184) // kasyacit (Skmsa.u.ka. 1359 lak«mÅdharasya) bakoÂÃ÷ pÃnthÃnÃæ ÓiÓira-sarasÅ-sÅmni saratÃm $ amÅ netrÃnandaæ dadati caraïÃcoÂita-mukhÃ÷ & dhunÃnà mÆrdhÃnaæ gala-bila-galat-sphÃra-Óaphara- % sphurat-pucchÃnaccha-vyatikara-sa-bëpÃkula-d­Óa÷ // VidSrk_35.38 *(1185) // kasyacit | (Skmsa.u.ka. 2027, madhukaïÂhasya) tiryak-tÅk«ïa-vi«Ãïa-yugma-calana-vyÃnamra-kaïÂhÃnana÷ $ kiæcit-ku¤cita-locana÷ khura-puÂenÃcoÂayan bhÆtalam & niÓvÃsair atisaætatair bu«a-kaïÃ-jÃlaæ khale vik«ipann % uk«Ã go«Âha-taÂÅ«u labdha-vijayo go-v­ndam Ãskandati // VidSrk_35.39 *(1186) // acalasya -- arcir-mÃlÃ-karÃlÃd divam abhilihato dÃva-vahner adÆrÃd $ u¬¬Åyo¬¬Åya kiæcic-chalabha-kavalanÃnanda-manda-pracÃrÃ÷ & agre 'gre saæraÂanta÷ pracuratara-masÅpÃta-durlak«a-dhÆmrÃ÷ % dhÆmyÃÂÃ÷ paryaÂanti prativiÂapam amÅ ni«ÂhurÃ÷ sva-sthalÅ«u // VidSrk_35.40 *(1187) // madhukaïÂhasya -- nÅvÃraudana-maï¬am u«ïa-madhuraæ sadya÷-prasÆta-priyÃ- $ pÅtÃd apy adhikaæ tapo-vana-m­ga÷ paryÃptam ÃcÃmati & gandhena sphuratà manÃg anus­to bhaktasya sarpi«mata÷ % karkandhÆ-phala-miÓra-ÓÃka-pacanÃmoda÷ paristÅryate // VidSrk_35.41 *(1188) // (u.rÃ.ca. 4.1 bhavabhÆte÷ | (u.rÃ.ca. 4.1) madhuram iva vadanta÷ svÃgataæ bh­Çga-Óabdair $ natim iva phala-namrai÷ kurvate 'mÅ Óirobhi÷ & mama dadata ivÃrghaæ pu«pa-v­«Âiæ kiranta÷ % kathaya nati-saparyÃæ Óik«itÃ÷ ÓÃkhino 'pi // VidSrk_35.42 *(1189) // (ïÃgÃnanda 1.11 ÓrÅhar«asya (nÃgÃnanda 1.11) asmin v­ddha-vanecarÅ-karatalair dattÃ÷ sapa¤cÃÇgulÃ÷ $ . . . . . . . . Óikharibhi÷ Ó­Çgai÷ karÃlodarÃ÷ & dvÃropÃnta-paÓÆk­tÃrpya-puru«a-k«ubdhÃsthi-kirmÅritÃ÷kirmÅritÃÓ % cittotkampam ivÃnayanti gahanÃ÷ kÃntÃra . . . . // VidSrk_35.43 *(1190) // tais tair jÅvopahÃrair iha kuhara-ÓilÃsaæÓrayÃm arcayitvà $ devÅæ kÃntÃra-durgÃæ rudhiram upataru-k«etra-pÃlÃya dattvà & tumbÅ-vÅnÃ-vinoda-vyavahita-sarakÃm ahni jÅrïe purÃïÅæ % hÃlÃæ mÃlÆra-ko«air yuvati-sahacarà barbarÃ÷ ÓÅlayanti // VidSrk_35.44 *(1191) // yogeÓvarasya | (Skmsa.u.ka. 2002, kasyacit) abhinava-mukha-mudraæ k«udra-kÆpopavÅtaæ $ praÓithila-vipulatvaæ jvÃlakocchvÃsi-pÃlam & pariïati-paripÃÂi-vyÃk­tenÃruïimnà % hata-haritim aÓe«aæ nÃga-raÇgaæ cakÃsti // VidSrk_35.45 *(1192) // abhinandasya -- || iti jÃti-vrajyà || ||35|| 36. tato mÃhÃtmya-vrajyà 36 tad-brahmÃï¬am iha kvacit kvacid api k«oïÅ kvacin nÅradÃs $ te dvÅpÃntara-ÓÃlino jaladhaya÷ kvÃpi kvacit bhÆbh­ta÷ & ÃÓcaryaæ gaganasya ko 'pi mahimà sarvair amÅbhi÷ sthitair % dÆre pÆraïam asya ÓÆnyam iti yan-nÃmÃpi nÃcchÃditam // VidSrk_36.1 *(1193) // keÓarasya | (Skmsa.u.ka. 1999) ÃpÅyamÃnam asak­d bhramarÃyamÃïair $ ambhodharai÷ sphurita-vÅci-sahasra-patram & k«ÅrÃmbu-rÃÓim avalokaya Óe«a-nÃlam % ekaæ jagat-traya-sara÷-p­thu-puï¬arÅkam // VidSrk_36.2 *(1194) // vi«ïur babhÃra bhagavÃn akhilÃæ dharitrÅæ $ taæ pannagas tam api tat-sahitaæ payodhi÷ & kumbhodbhavas tu tam apÅyata helayaiva % satyaæ na kaÓcid avadhir mahatÃæ mahimna÷ // VidSrk_36.3 *(1195) // kiæ brÆmo jaladhe÷ Óriyaæ sa hi khalu ÓrÅ-janma-bhÆmi÷ svayaæ $ vÃcya÷ kiæ mahimÃpi yasya hi nava-dvÅpaæ mahÅti Óruti÷ & tyÃga÷ ko 'pi sa tasya bibhrati jaganty asyÃrthino 'py ambudÃ÷ % Óakte÷ kaiva kathÃpi yasya bhavati k«obheïa kalpÃntaram // VidSrk_36.4 *(1196) // vÃcaspate÷ | (Skmsa.u.ka. 1678, ÓabdÃrïavasya; SmvsÆ.mu. 104.10) etasmÃj jaladher jalasya kaïikÃ÷ kÃÓcid g­hÅtvà tata÷ $ pÃthodÃ÷ paripÆrayanti jagatÅæ ruddhÃmbarà vÃribhi÷ & asmÃn mandara-kÆÂa-koÂi-ghaÂanÃ-bhÅti-bhramat tÃrakÃæ % prÃpyaikÃæ jala-mÃnu«Åæ tri-bhuvane ÓrÅmÃn abhÆd acyuta÷ // VidSrk_36.5 *(1197) // mu¤ja-rÃjasya | (Skmsa.u.ka. 1679, hare÷; SmvsÆ.mu. 104.9, jalamÃnu«Å-rudrasya) ÃÓcaryaæ va¬avÃnala÷ sa bhagavÃn ÃÓcaryam ambhonidhir $ yat-karmÃtiÓayaæ vicintya h­daye kampa÷ samutpadyate & ekasyÃÓraya-ghasmarasya pibatas t­ptir na jÃtà jalair % anyasyÃpi mahÃtmano na vapu«i svalpo 'pi toya-vyaya÷ // VidSrk_36.6 *(1198) // (Skmsa.u.ka. 1699, keÓaÂasya; Svsu.Ã. 884) nipÅto yenÃyaæ taÂam adhivasaty asya sa munir $ dadhÃno 'ntardÃhaæ sraja iva sa cÃurvo 'sti dahana÷ & tathà sarvasvÃrthe bahu-vimathito yena sa hari÷ % svapity aÇke ÓrÅmÃn ahaha mahimà ko 'pi jaladhe÷ // VidSrk_36.7 *(1199) // dharÃdharasya -- anya÷ ko 'pi sa kumbha-saæbhava-muner ÃstÃæ ÓikhÅ jÃÂharo $ yaæ sa¤cintya dukÆla-vahni-sad­Óa÷ saælak«yate vìava÷ & vandyaæ taj-jaÂharaæ sa mÅna-makara-grÃhÃvalis toyadhi÷ % paÓcÃd pt pÃrÓvam apÆritÃntara-viyad yatra svanan bhrÃmyati // VidSrk_36.8 *(1200) // vÃÓaÂasya -- ÓvÃsonmÆlita-merur ambara-tala-vyÃpÅ nimajjan muhur $ yatrÃsÅc chiÓumÃra-vibhrama-kara÷ krŬÃvarÃho hari÷ & sÅmà sarva-mahÃdbhute«u sa tathà vÃrÃæ pati÷ pÅyate % pÅta÷ so 'pi na pÆritaæ ca jaÂharaæ tasmai namo 'gastaye // VidSrk_36.9 *(1201) // vÃcaspate÷ || (Skmsa.u.ka. 1701, ÓabdÃrïava-vÃcaspate÷) udyantu nÃma subahÆni mahÃ-mahÃæsi $ candro 'py alaæ bhuvana-maï¬ala-maï¬anÃya & sÆryÃd ­te na tad udeti na cÃstam eti % yenoditena dinam astam itena rÃtri÷ // VidSrk_36.10 *(1202) // kasyacit | (Skmsa.u.ka. 1656, Ãnanda-vardhanasya) utpattir jamadagnita÷ sa bhagavÃn deva÷ pinÃkÅ gurus $ tyÃga÷ sapta-samudra-mudrita-mahÅ-nirvyÃja-dÃnÃvadhi÷ & Óauryaæ yac ca na tad-girÃæ pathi nanu vyaktaæ hi tat karmabhi÷ % satyaæ brahma-tapo-nidher bhagavata÷ kiæ nÃma lokÃntaram // VidSrk_36.11 *(1203) // ito vasati keÓava÷ puram itaÓ ca tad-vidvi«Ãæ $ itaÓ ca ÓaraïÃgatÃ÷ Óikhari-pak«iïa÷ Óerate & itaÓ ca va¬avÃnala÷ saha samasta-saævartakair % aho vitatam Ærjitaæ bharasahaæ ca sindhor vapu÷ // VidSrk_36.12 *(1204) // tat tÃvad eva ÓaÓina÷ sphuritaæ mahÅyo $ yÃvan na tigma-ruci-maï¬alam abhyudeti & abhyudgate sakala-dhÃma-nidhau tu tasminn % indo÷ sitÃbhra-paÂalasya ca ko viÓe«a÷ // VidSrk_36.13 *(1205) // madhukÆÂasya | (Sksa.ka.Ã. 2.87, Svsu.Ã. 555, Skmsa.u.ka. 1669) apatyÃni prÃyo daÓa daÓa varÃhÅ janayati $ k«amÃbhÃre dhurya÷ sa punar iha nÃsÅn na bhavità & padaæ k­tvà ya÷ svaæ phaïi-pati-phaïÃ-cakra-valaye % nimajjantÅm antarjaladhi vasudhÃm uttulayati // VidSrk_36.14 *(1206) // varÃhasya | (Skmsa.u.ka. 1645) te«Ãæ t­«a÷ pariïamanti na yatra tatra $ nÃnyasya vÃri-vibhavo 'pi ca tÃd­g asti & viÓvopakÃra-jananÅ-vyavasÃya-siddhim % ambhomucÃæ jaladhayo yadi pÆrayanti // VidSrk_36.15 *(1207) // kiæ vÃcyo mahimà mahÃ-jalanidher yatrendra-vajrÃhati- $ trasto bhÆbh­d amajjad ambu-vicalat-kaulÅla-potÃk­ti÷ & mainÃko 'pi gabhÅra-nÅra-viluÂhat-pÃÂhÅna-p­«Âhollasac- % chevÃlÃÇkura-koÂi-koÂara-kuÂÅ-ku¬yÃntare nirv­ta÷ // VidSrk_36.16 *(1208) // vallaïasya -- kiæ brÆmo harim asya viÓvam udare kiæ và phaïÃæ bhogina÷ $ Óete yatra hari÷ svayaæ jalanidhe÷ so 'py ekadeÓe sthita÷ & ÃÓcaryaæ kalasodbhavo sa jaladhir yasyaika-hastodare % gaï¬Æ«Åyati paÇkajÅyati phaïÅ bh­ÇgÅyati ÓrÅpati÷ // VidSrk_36.17 *(1209) // kasyacit | (SpdÓÃ.pa. 4025, SmvsÆ.mu. 109.49, Skmsa.u.ka. 1702) vistÃro yadi ned­Óo na yadi tad-gÃmbhÅryam ambhonidher $ na syÃd và yadi sarva-sattva-vi«ayas tÃd­g-k­pÃnugraha÷ & anta÷ prajvalatà payÃæsi dahatà jvÃlÃvalÅr mu¤catà % ke na syur va¬avÃnalena balinà bhasmÃvaÓe«Åk­tÃ÷ // VidSrk_36.18 *(1210) // keÓaÂasya | (SmvsÆ.mu. 27.17, Skmsa.u.ka. 1697) uddÅptÃgnir asau munir vijayate yasyodare jÅryata÷ $ pÃthoder avaÓi«Âam ambu katham apy udgÅrïam anto 'rïavam & kiæ cÃsmÃj jaÂharÃnalÃd iva navas tat-kÃlavÃnti-kramÃd % niryÃta÷ sa puno yamÃya payasÃm antargato vìava÷ // VidSrk_36.19 *(1211) // ÓrÅ-daÓarathasya -- yasmin Ãpas tad-adhikaraïasyÃsya vahner niv­tti÷ $ saævÃsÃnte vrajati jalade vaik­tas tÃbhir eva & asty anyo 'pi pralaya-rajanÅ-saænipÃte 'py anidro % ya÷ sÃmudrÅr aviratam imÃs tejasi sve juhoti // VidSrk_36.20 *(1212) // keÓaÂasya -- iti mÃhÃtmya-vrajyà ||36|| ___________________________________________________________________ 37. tata÷ sad-vrajyà asanto nÃbhyarthyÃ÷ suh­d api na yÃcyas tanu-dhana÷ $ priyà v­ttir nyÃyyà caritam asubhaÇge 'py amalinam & vipady uccai÷ stheyaæ padam anuvidheyaæ ca mahatÃæ % satÃæ kenoddi«Âaæ vi«amam asi-dhÃrÃ-vratam idam // VidSrk_37.1 *(1213) // dharmakÅrte÷ -- priya-prÃyà v­ttir vinaya-madhuro vÃci niyama÷ $ prak­tyà kalyÃïÅ matir anavagÅta÷ paricaya÷ & puro và paÓcÃd và tad idam aviparyÃsita-rasaæ % rahasyaæ sÃdhÆnÃm anupadi viÓuddhaæ vijayate // VidSrk_37.2 *(1214) // nindantu nÅti-nipuïà yadi và stuvantu $ lak«mÅ÷ parÃpatatu gacchatu và yathe«Âam & adyaiva và maraïam astu yugÃntare và % nyÃyyÃt patha÷ pravicalanti padaæ na dhÅrÃ÷ // VidSrk_37.3 *(1215) // bhart­hare÷ (nÅtiÓataka 74) nirmalÃnÃæ kuto randhraæ $ kathaæcid apavidhyate & vidhÅyate guïair eva % tac ca muktÃ-maïer iva // VidSrk_37.4 *(1216) // tryambakasya -- yadà kiæcij-j¤o 'haæ gaja iva madÃndha÷ samabhavaæ $ tadà sarvaj¤o 'smÅty abhavad avaliptaæ mama mana÷ & yadà kiæcit kiæcid budha-jana-sakÃÓÃd adhigataæ % tadà mÆrkho 'smÅti jvara iva mado me vyapagata÷ // VidSrk_37.5 *(1217) // kÃlidÃsasya (nÅtiÓataka 8) anuharata÷ khala-sujanÃv agrima-pÃÓcÃtya-bhÃgayo÷ sÆcyo÷ /* eka÷ kurute cchidraæ guïavÃn anya÷ prapÆrayati // VidSrk_37.6 *(1218) //* gobhaÂÂasya -- puï¬rek«u-kÃï¬a-suh­do madhurÃmbu-bhÃvÃ÷ $ santa÷ svayaæ yadi namanti namanti kÃmam & ÃndolitÃs tu namana-sp­hayà pareïa % bhajyanta eva Óatadhà na punar namanti // VidSrk_37.7 *(1219) // jatupaÇkÃyate do«a÷ $ praviÓyaivÃsatÃæ h­di & satÃæ tu na viÓaty eva % yadi và pÃradÃyate // VidSrk_37.8 *(1220) // kusuma-stavakasyeva $ dvayÅ v­ttir manasvina÷ & sarva-lokasya và mÆrdhni % ÓÅryate vana eva và // VidSrk_37.9 *(1221) // vyÃsasya (nÅtiÓataka 25) rÃjà tvaæ vayam apy upÃsita-guru-praj¤ÃbhimÃnonnatÃ÷ $ khyÃtas tvaæ vibhavair yaÓÃæsi kavayo dik«u pratanvanti na÷ & itthaæ mÃnada nÃtidÆram ubhayor apy Ãvayor antaraæ % yady asmÃsu parÃÇmukho 'si vayam apy ekÃntato ni÷sp­hÃ÷ // VidSrk_37.10 *(1222) // bhart­hare÷ -- udanvacchinnà bhÆ÷ sa ca nidhirapÃæ yojana-Óataæ $ sadà pÃntha÷ pÆ«Ã gagana-parimÃïaæ kalayati & iti prÃyo bhÃvÃ÷ sphurad-avadhi-mudrÃ-mukulitÃ÷ % satÃæ praj¤onme«a÷ punar ayam asÅmà vijayate // VidSrk_37.11 *(1223) // rÃjaÓekharasya | (BrbÃ.rÃ. 1.8, Svsu.Ã. 322, SdsÃ.da. under 7.4, Skmsa.u.ka. 2123) sat-pak«Ãs­java÷ ÓuddhÃ÷ $ saphalà guïa-sevina÷ & tulyair api guïaiÓ citraæ % santa÷ santa÷ ÓarÃ÷ ÓarÃ÷ // VidSrk_37.12 *(1224) // vipadi dhairyam athÃbhyudaye k«amà $ sadasi vÃk-paÂutà yudhi vikrama÷ & yaÓasi cÃbhiratir vyasanaæ Órutau % prak­ti-siddham idaæ hi mahÃtmanÃm // VidSrk_37.13 *(1225) // sa sÃdhur yo vipannÃnÃæ $ sÃhÃyyam adhigacchati & na tu durvihitÃtÅta- % vastu-pÃlana-paï¬ita÷ // VidSrk_37.14 *(1226) // satyaæ guïà guïavatÃæ vidhi-vaiparÅtyÃd $ yatnÃrjità api kalau viphalà bhavanti & sÃphalyam asti sutarÃm idam eva te«Ãæ % yat tÃpayanti h­dayÃni puna÷ khalÃnÃm // VidSrk_37.15 *(1227) // apÆrva÷ ko 'pi kopÃgni÷ $ sajjanasya khalasya ca & ekasya ÓÃmyati snehÃd % vardhate 'nyasya vÃrita÷ // VidSrk_37.16 *(1228) // chÃyÃæ kurvanti cÃnyasya $ tÃpaæ ti«Âhanti vÃtape & phalanti ca parÃrthÃya % pÃdapà iva sajjanÃ÷ // VidSrk_37.17 *(1229) // apek«ante na ca snehaæ $ na pÃtraæ na daÓÃntaram & sadà lokahite saktà % ratna-dÅpà ivottamÃ÷ // VidSrk_37.18 *(1230) // lak«mÅæ t­ïÃya manyante $ tad-bhareïa namanti ca & aho kim api citrÃïi % caritrÃïi mahÃtmanÃm // VidSrk_37.19 *(1231) // a¤jali-sthÃni pu«pÃïi $ vÃsayanti kara-dvayam & aho sumanasÃæ v­ttir % vÃma-dak«iïayo÷ samà // VidSrk_37.20 *(1232) // para-guïa-tattva-grahaïaæ sva-guïÃvaraïaæ para-vyasana-maunam /* madhuram aÓaÂhaæ ca vÃkyaæ kenÃpy upadi«Âam ÃryÃïÃm // VidSrk_37.21 *(1233) //* vicintyamÃno hi karoti vismayaæ $ visÃriïà sac-caritena sajjana÷ & yadà tu cak«u÷-patham eti dehinÃæ % tadÃm­teneva manÃæsi si¤cati // VidSrk_37.22 *(1234) // saæparkeïa tamo-bhidÃæ jagad-agha-pradhvaæsinÃæ dhÅmatÃæ $ krÆro 'pi prak­taæ vihÃya malinÃm Ãlambate bhadratÃm & yat t­«ïÃ-glapito 'pi necchati jana÷ pÃtuæ tad eva k«aïÃd % ujjhaty ambudharodara-sthitam apÃæ patyu÷ paya÷ k«ÃratÃm // VidSrk_37.23 *(1235) // kvÃkarÃïÃru«Ãæ saækhyà $ saækhyÃtÃ÷ kÃraïa-krudha÷ & kÃraïe 'pi na kupyanti % ye te jagati pa¤ca«Ã÷ // VidSrk_37.24 *(1236) // sujanÃ÷ paru«ÃbhidhÃyino yadi ka÷ syÃd aparo 'pi ma¤ju-vÃk /* yadi candra-karÃ÷ sa-vahnayo nanu jÃyeta sudhà k­to 'nyata÷ // VidSrk_37.25 *(1237) //* maÇgalasya || ye dÅne«u k­pÃlava÷ sp­Óati yÃn alpo 'pi na ÓrÅmada÷ $ ÓrÃntà ye ca paropakÃra-karaïe h­«yanti ye yÃcitÃ÷ & svasthÃ÷ saty api yauvanodaya-mahÃ-vyÃdhi-prakope 'pi ye % te bhÆ-maï¬ala-maï¬anaika-tilakÃ÷ santa÷ kiyanto janÃ÷ // VidSrk_37.26 *(1238) // yaÓo rak«anti na prÃïÃn $ pÃpÃd bibhati na dvi«a÷ & anvi«yanty arthino nÃrthÃn % nisargo 'yaæ mahÃtmanÃm // VidSrk_37.27 *(1239) // yathà yathà parÃæ koÂir $ guïa÷ samadhirohati & santa÷ kodaï¬a-dharmÃïo % viramanti tathà tathà // VidSrk_37.28 *(1240) // ayaæ nija÷ paro veti $ gaïanà laghu-cetasÃm & udÃra-caritÃnÃæ tu % vasudhaiva kuÂumbakam // VidSrk_37.29 *(1241) // ye prÃpte vyasane 'py anÃkula-dhiya÷ saæpatsu naivonnatÃ÷ $ prÃpte naiva parÃÇ-mukhÃ÷ praïayini prÃïopayogair api & hrÅmanta÷ sva-guïa-praÓaæsana-vidhÃv anya-stutau paï¬ità % dhig dhÃtrà k­païena yena na k­tÃ÷ kalpÃnta-dÅrghÃyu«a÷ // VidSrk_37.30 *(1242) // kare ÓlÃghyas tyÃga÷ Óirasi guru-pÃda-praïayità $ mukhe satyà vÃïÅ Órutam anavagÅtaæ Óravaïayo÷ & h­di svacchà v­ttir vijayi-bhujayor vÅryam atulaæ % vinÃpy aiÓvaryeïa sphurati mahatÃæ maï¬anam idam // VidSrk_37.31 *(1243) // (nÅtiÓataka 53) vajrÃd api kaÂhorÃïi $ m­dÆni kusumÃd api & lokottarÃïÃæ cetÃæsi % ko hi vij¤Ãtum arhati // VidSrk_37.32 *(1244) // bhavabhÆte÷ (u.rÃ.ca. 2.7) à parito«Ãd vidu«Ãæ na sÃdhu manye prayoga-vij¤Ãnam /* balavad api Óik«itÃnÃm Ãtmany apratyayaæ ceta÷ // VidSrk_37.33 *(1245) //* (ÓÃkuntala 1.2) purÃïam ity eva na sÃdhu sarvaæ $ na cÃpi kÃvyaæ navam ity avadyam & santa÷ parÅk«yÃnyatarad bhajante % mƬha÷ para-pratyaya-hÃrya-buddhi÷ // VidSrk_37.34 *(1246) // kÃlidÃsasyaitau (ma.a.mi. 1.2) -- guhya-pidhÃnaika-para÷ sujano vastrÃyate sadà piÓunam /* bhavatÃm ayaæ vi¬ambo yad idaæ chidrair visÆtrayatu // VidSrk_37.35 *(1247) //* brÆta nÆtana-kÆ«mÃï¬a- $ phalÃnÃæ ke bhavanty amÅ & aÇgulÅ-kathanÃd eva % yan na jÅvanti mÃnina÷ // VidSrk_37.36 *(1248) // yan netrais tribhir Åk«ate na giriÓo nëÂÃbhir apy abja-bhÆ÷ $ sakndo dvÃdaÓabhis na và na maghavà cak«u÷-sahasreïa và & saæbhÆyÃpi jagat-trayasya nayanair dra«Âuæ na yat Óakyate % pratyÃdiÓya d­Óau samÃhita-dhiya÷ paÓyanti tat-paï¬itÃ÷ // VidSrk_37.37 *(1249) // kasyacit | (Skmsa.u.ka. 2122, ÓÃlika-nÃthasya) nÅrasÃny api rocante $ karpÃsasya phalÃni na÷ & ye«Ãæ guïamayaæ janma % pare«Ãæ guhya-guptaye // VidSrk_37.38 *(1250) // guïavat-pÃtra mÃtraika- $ hÃrya-niryÃsam ÃÓayan & ÃtmanÃvaiti te loka÷ % sva-bandhur iti dhÃvati // VidSrk_37.39 *(1251) // satatam asatyÃd bibhyati mà bhai«År iti vadanti bhÅte«u /* atithi-jana-Óe«am aÓnati sajjana-jihve k­tÃthÃsi // VidSrk_37.40 *(1252) //* yady api daivÃt sneho naÓyati sÃdhos tathÃpi sattve«u /* ghaïÂÃ-dhvaner ivÃntaÓ ciram anubadhnÃti saæskÃra÷ // VidSrk_37.41 *(1253) //* raviguptasya -- || iti sad-vrajyà || ||37|| ___________________________________________________________________ 38. tato 'sad-vrajyà atimaline kartavye bhavati khalÃnÃm atÅva nipuïà dhÅ÷ /* timire hi kauÓikÃnÃæ rÆpaæ pratipadyante d­«Âi÷ // VidSrk_38.1 *(1254) //* sad-guïÃlaæk­te kÃvye $ do«Ãn m­gayate khala÷ & vane pu«pa-kalÃkÅrïa÷ % karabha÷ kaïÂakÃn iva // VidSrk_38.2 *(1255) // mukharasyÃprasannasya $ mitra-kÃrya-vighÃtina÷ & nirmÃïam ÃÓÃ-nÃÓÃya % durjanasya ghanasya ca // VidSrk_38.3 *(1256) // nirvÃte vyajanaæ madÃndha-kariïÃæ darpopaÓÃntau Ó­ïi÷ $ poto dustara-vÃri-rÃÓi-taraïe dÅpo 'ndhakÃrÃgame & itthaæ tad bhuvi nÃsti yatra vidhinà nopÃya-cintà k­tà % manye durjana-citta-v­tti-haraïe dhÃtÃpi bhagnodyama÷ // VidSrk_38.4 *(1257) // akÃraïÃvi«k­ta-vaira-dÃruïÃd $ asajjanÃt kasya bhayaæ na jÃyate & vi«aæ mahÃher iva yasya durvaca÷ % sudu÷sahaæ saænihitaæ sadà mukhe // VidSrk_38.5 *(1258) // khala-v­ndaæ ÓmaÓÃnaæ ca $ bhavaty apacitaæ yadà & dhruvaæ tadaiva lokÃnÃæ % kalyÃïam avagamyate // VidSrk_38.6 *(1259) // antar-malina-dehena $ bahir ÃhlÃda-kÃriïà & mahÃ-kÃla-phaleneva % ka÷ khalena na va¤cita÷ // VidSrk_38.7 *(1260) // sarvatraiva khalo jana÷ saralatÃ-sad-bhÃva-ni÷saÇginÃæ $ sÃdhÆnÃæ pada-bandhanÃya piÓuna-prau¬hÃbhimÃnodyama÷ & sÆtraæ kiæcid apÆrvam eva jaÂharÃd utpÃdya sadya÷ svayaæ % lÆtÃ-tantu-vitÃna-jÃla-kuÂilaæ cakraæ karoty adbhutam // VidSrk_38.8 *(1261) // devÃnÃm api paÓyantÃæ $ sa Óriyà medhyate khalu & vÃsasÃpi na yogo 'sti % niÓcakrasya pinÃkina÷ // VidSrk_38.9 *(1262) // stokenonnatim ÃyÃti $ stokenÃyÃty adhogatim & aho na sad­ÓÅ v­ttis % tulÃkoÂe÷ khalasya ca // VidSrk_38.10 *(1263) // Ãkhubhya÷ kiæ khalair j¤Ãtaæ khalebhya÷ kim athÃkhubhi÷ /* anyad pt para-g­hotkhÃtÃt karma ye«Ãæ na vidyate // VidSrk_38.11 *(1264) //* durjana-dÆ«ita-manasÃæ puæsÃæ svajane 'pi nÃsti viÓvÃsa÷ /* bÃla÷ pÃyasa-dagdho dadhy api phÆtk­tya bhak«ayati // VidSrk_38.12 *(1265) //* guïotkar«a-dve«Ãd pt prak­ti-mahatÃm apy asad­Óaæ $ khala÷ kiæcid vÃkyaæ racayati ca vistÃrayati ca & na ced evaæ tÃd­k kamala-kalikÃrdha-pratinidhau % mune÷gr gaï¬Æ«e 'bdhi÷ sthita iti kuto 'yaæ kalakala÷ // VidSrk_38.13 *(1266) // priya-sakhi vipad-daï¬a-prÃnta-prapÃta-paramparÃ- $ paricaya-cale cintÃ-cakre nidhÃya vidhi÷ khala÷ & m­dam iva balÃt piï¬Åk­tya pragalbha-kulÃkavad % bhramayati mano no jÃnÅma÷ kim atra vidhÃsyati // VidSrk_38.14 *(1267) // pÃdÃhato 'tha dh­ta-daï¬a-vighaÂÂito và $ yaæ daæ«Ârayà sp­Óati taæ kila hanti sarpa÷ & ko 'py anya e«a piÓuno 'tra bhujaÇga-dharmà % karïe paraæ sp­Óati hanty aparaæ sa-mÆlam // VidSrk_38.15 *(1268) // pariÓuddhÃm api v­ttiæ samÃÓrito durjana÷ parÃn vyathate /* pavanÃÓino 'pi bhujagÃ÷ paropaghÃtaæ na mu¤canti // VidSrk_38.16 *(1269) //* raviguptasya -- agamyo mantrÃïÃæ prak­ti-bhi«ajÃm apy avi«aya÷ $ sudhÃ-sÃrÃsÃdhyo visad­Óa-tarÃrambha-gahana÷ & jagad bhrÃmÅ-kartuæ pariïata-dhiyÃnena vidhinà % sphuÂaæ s­«Âo vyÃdhi÷ prak­ti-vi«amo durjana-jana÷ // VidSrk_38.17 *(1270) // ya÷ svÃn api prathamam asta-samasta-sÃdhu- $ v­ttir guïÃn khalatayà malinÅ-karoti & tasyÃsya bhogina ivogra-ru«a÷ khalasya % dÃk«iïyam asti katham anya-guïopamarde // VidSrk_38.18 *(1271) // randhrÃnve«iïi du«Âa-d­«Âi-vi«iïi svacchÃÓayad-ve«iïi $ k«ipre ro«iïi Óarma-Óo«iïe vinà hetuæ jagat-plo«iïi & svÃrthÃrthaæ m­du-bhëiïÅ«Âa-vihatav ekÃntatas to«iïi % Óreya÷ kruddha-bhujaÇga-bhoga-vi«ame saævidyate kiæ khale // VidSrk_38.19 *(1272) // guïÃkarasya Óle«a-Ólokau -- jìyaæ hrÅmati gaïyate vrata-rucau dambha÷ Óucau kaitavaæ $ ÓÆre nirgh­ïatÃrjave vimatinà dainyaæ priyÃlÃpini & tejasviny avaliptatà mukharatà vaktary aÓakti÷ sthire % tat ko nÃma bhaved guïa÷ sa guïinÃæ yo durjane nÃÇkita÷ // VidSrk_38.20 *(1273) // vandyÃn nindati du÷khitÃn upahasaty ÃbÃdhate bÃndhavÃn $ ÓÆrÃn dve«Âi dhana-cyutÃn paribhavaty Ãj¤Ãpayaty ÃÓritÃn & guhyÃni prakaÂÅ-karoti ghaÂayaty anyonya-vairÃÓrayÃn % brÆte ÓÅghram avÃcyam ujjhita-guïo g­hïÃti do«Ãn khala÷ // VidSrk_38.21 *(1274) // yad yad i«Âataraæ tat tad $ deyaæ guïavate kila & ata eva khalo do«Ãn % sÃdhubhya÷ saæprayacchati // VidSrk_38.22 *(1275) // karuïÃ-dravam eva durjana÷ sutarÃæ sat-puru«aæ prabÃdhate /* m­dukaæ hi bhinatti kaïÂaka÷ kaÂhine kuïÂhaka iva jÃyate // VidSrk_38.23 *(1276) //* Ãrambha-gurvÅ k«ayiïÅ krameïa $ laghvÅ purà v­ddhimatÅ ca paÓcÃt & dinasya pÆrvÃrdha-parÃrdha-bhinnà % chÃyeva maitrÅ khala-sajjanÃnÃm // VidSrk_38.24 *(1277) // khalÃnÃæ kharjÆra-k«itiruha-kaÂhoraæ kva ca mana÷ $ kva conmÅlan-mallÅ-kusuma-sukumÃrÃ÷ kavi-gira÷ & itÅmaæ vyÃmohaæ parihara vicitrÃ÷ Ó­ïu kathà % yathÃyaæ pÅyÆ«a-dyutir upala-khaï¬aæ dravayati // VidSrk_38.25 *(1278) // upakÃriïi Óuddha-matau vÃrjane ya÷ samÃcarati pÃpam /* taæ janam asatya-saædhaæ bhagavati vasudhe kathaæ vahasi // VidSrk_38.26 *(1279) //* mukhe nÅcasya patità $ aher iva paya÷-kaïÃ÷ & k«aïena vi«atÃæ yÃnti % sÆkta-pÅyÆ«a-bindava÷ // VidSrk_38.27 *(1280) // muï¬Ã-priyÃd Ãyati-du÷kha-dÃyino $ vasantam utsÃrya vij­mbhita-Óriya÷ & na ka÷ khalÃt tÃpita-mitra-maï¬alÃd % upaiti pÃpaæ tapa-vÃsarÃd iva // VidSrk_38.28 *(1281) // nara-dattasya -- tulyotpattÅ prak­ti-dhavalÃv apy amÆ ÓaÇkha-somau $ tatra sthÃïur vidhum asad­ÓenottamÃÇgena dhatte & ÓaÇkhas tÃpa-krakaca-nicayair bhidyate ÓaÇkha-kÃrai÷ % ko nÃmÃnta÷-prak­ti-kuÂilo durgatiæ nÃbhiyÃti // VidSrk_38.29 *(1282) // akalita-nija-para-rÆpa÷ svakam api do«aæ para-sthitaæ vetti /* nÃvÃsthitas taÂasthÃn acalÃn api vicalitÃn manute // VidSrk_38.30 *(1283) //* ÃÓrayÃÓa÷ k­«ïavartmà $ dahanaÓ cai«a durjana÷ & agnir eva tathÃpy asmin % syÃd bhasmani hutaæ hutam // VidSrk_38.31 *(1284) // varam Ãk«ÅïataivÃstu $ ÓaÓino durjanasya ca & na prav­ddhis tu vistÃri- % lächana-pratipÃdinÅ // VidSrk_38.32 *(1285) // sarvatra mukhara-capalÃ÷ prabhavanti na loka-saæmatà guïina÷ /* ti«Âhanti vÃri-rÃÓe÷ur upari taraÇgÃs tale maïaya÷ // VidSrk_38.33 *(1286) //* Ãrambha-ramaïÅyÃni $ vimarde virasÃni ca & prÃyo vairÃvasÃnÃni % saægatÃni khalai÷ saha // VidSrk_38.34 *(1287) // guïa-kaïikÃn api sujana÷ ÓaÓilekhÃm iva Óiva÷ Óirasi kurute /* candra iva padma-lak«mÅæ na k«amate para-guïaæ piÓuna÷ // VidSrk_38.35 *(1288) //* bibhÅmo vayam atyantaæ $ cÃkrikasya guïÃd api & ni«pannam api ya÷ pÃtraæ % guïenaiva nik­ntati // VidSrk_38.36 *(1289) // para-saætÃpana-hetur yatrÃhani na prayÃti ni«pattim /* antar-manà asÃdhur gaïayati na tad-Ãyu«o madhye // VidSrk_38.37 *(1290) //* divasÃn tÃn abhinandati bahu-manute te«u janmano lÃbham /* ye yÃnti du«Âa-buddhe÷ paropatÃpÃbhiyogena // VidSrk_38.38 *(1291) //* dayÃ-m­du«u durjana÷ paÂutarÃvalepoddhava÷ $ parÃæ vrajati vikriyÃæ na hi bhayaæ tata÷ paÓyati & yatas tu bhaya-ÓaÇkayà suk­ÓayÃpi saæsp­Óyate % vinÅta iva nÅcakaiÓ carati tatra ÓÃntoddhava÷ // VidSrk_38.39 *(1292) // ÓÆrasya -- asajjanÃÓ cen madhurair vacobhi÷ $ Óakyanta eva pratikartum Ãryai÷ & tat ketakÅ-reïubhir amburÃÓer % bandha-kriyÃyÃm api ka÷ prayÃsa÷ // VidSrk_38.40 *(1293) // nÆnaæ darpÃt tuhina-rucinà durjanasya pramÃr«Âuæ $ nÅtaæ ceto na ca dhavalitaæ helayà nÃrpitaæ ca & yenedÃnÅæ malina-h­dayo lak«yate ÓÅta-raÓmir % yasmÃc cÃyaæ h­daya-rahito durvidha÷ sarvadaiva // VidSrk_38.41 *(1294) // niryantraïaæ yatra na vartitavyaæ $ na moditavyaæ praïayÃtivÃde & viÓaÇkitÃnyonya-bhayaæ sudÆrÃn % namaskriyÃm arhati sauh­daæ tat // VidSrk_38.42 *(1295) // abhinandasya -- ete snigdhatamà iti mà mà k«udre«u kuruta viÓvÃsam /* siddhÃrthÃnÃm e«Ãæ sneho 'py aÓrÆïi pÃtayati // VidSrk_38.43 *(1296) //* v­thÃ-jvalita-kopÃgne÷ $ paru«Ãk«ara-vÃdina÷ & durjanasyÃu«adhaæ nÃsti % kiæcid anyad anuttarÃt // VidSrk_38.44 *(1297) // cakra-saæbhÃriïi krÆre $ para-cchidrÃnusÃriïi & dvijihve d­«Âa-mÃtre cet % kasya na syÃc camatk­ti÷ // VidSrk_38.45 *(1298) // cak«ur ÃÓrayate kÃma÷ $ kÃmukasya daridrata÷ & krÆrasya cÃprabhavata÷ % para-droha÷ sarasvatÅm // VidSrk_38.46 *(1299) // ÓatÃnandasya -- khalaæ d­«Âvaiva sÃdhÆnÃæ $ h­dayaæ këÂhavad bhavet & tatas tad dÃrayaty asya % vÃca÷ krakaca-karkaÓÃ÷ // VidSrk_38.47 *(1300) // hetor vinopakÃrÅ yadi nÃma Óate«u kaÓcid eka÷ syÃt /* tatrÃpi kli«Âa-dhiyÃæ do«aæ vak«yaty atikhalatvam // VidSrk_38.48 *(1301) //* ÃkrÃnteva mahopalena muninà Óapteva durvÃsasà $ sÃtatyaæ bata mudriteva jatunà nÅteva mÆrchÃæ vi«ai÷ & baddhevÃtanu-rajjubhi÷ para-guïÃn vaktuæ na Óaktà satÅ % jihvà loha-ÓalÃkayà khala-mukhe viddheva saælak«yate // VidSrk_38.49 *(1302) // ÓrÅdharmadÃsasya -- prak­tir iha khalÃnÃæ do«a-cittaæ guïaj¤e $ vinaya-lalita-bhÃve dve«a-raktà ca buddhi÷ & ubhayam idam avaÓyaæ jÃyate sarva-vÃraæ % paÂur api niyatÃtmà kÅrtim evÃbhidhatte // VidSrk_38.50 *(1303) // || ity asad-vrajyà || ||38|| ___________________________________________________________________ 39. tato dÅna-vrajyà prÃtar bëpÃmbu-bindu-vyatikara-vigalat-klinna-s­kka÷ kathaæcit $ kiæcit saækubja-jaÇghÃ-janita-ja¬a-javo jÅrïa-jÃnur jarÃrta÷ & mu«Ây-Ãva«Âabhya ya«Âiæ kaÂi-puÂa-vicaÂat-karpaÂa÷ plu«Âa-kantha÷ % kunthann utthÃya pÃntha÷ pathi paru«a-marun-mÆrcchyamÃna÷ prayÃti // VidSrk_39.1 *(1304) // puïyÃnau pÆrïa-vächa÷ prathamam agaïita-plo«a-do«a÷ prado«e $ pÃnthas taptvà prasupta÷ pratata-tanu-t­ïe dhÃmani grÃma-devyÃ÷ & utkampÅ karpaÂÃrghe jarati pada-hati-cchidrite cchinna-nidro % vÃte vÃti prakamaæ hima-kaïini kaïan koïata÷ koïam eti // VidSrk_39.2 *(1305) // bÃïasya (Svsu.Ã. 1857, SpdÓÃ.pa. 3946, SmvsÆ.mu. 64.12, Skmsa.u.ka. 1344) potÃn etÃn api g­havati grÅ«ma-mÃsÃvasÃnaæ $ yÃvan nirvÃhayati bhavatÅ yena và kenacid và & paÓcÃd ambhodhara-jala-parÅpÃtam ÃsÃdya tumbÅ % kÆ«mÃï¬Å ca prabhavati tadà bhÆbhuja÷ ke vayaæ ke // VidSrk_39.3 *(1306) // dharaïÅdharasya -- k«ut-k«ÃmÃ÷ ÓiÓava÷ Óavà iva tanur mandÃdaro bÃndhavo $ liptà jarjara-karkarÅ-jala-lavair no mÃæ tathà bÃdhate & gehinyÃ÷ sphuÂitÃæÓukaæ ghaÂayituæ k­tvà sakÃku-smitaæ % kupyantÅ prativeÓinÅ pratidinaæ sÆcÅæ yathà yÃcità // VidSrk_39.4 *(1307) // kasyacit | (Skmsa.u.ka. 2238) sÃkrandÃ÷ ÓiÓava÷ sa-patra-puÂakà vaptu÷ puro-vartina÷ $ pracchanne ca vadhÆr vibhÃga-kuÓalà madhye sthità gehinÅ & kaÂyÃcchÃdana-bandhakena katham apy ÃsÃditenÃndhasà % sindÆrÃruïa-maï¬ale savitari prÃïÃhutir dÅyate // VidSrk_39.5 *(1308) // ete daridra-ÓiÓavas tanu-jÅrïa-kanthÃæ $ skandhe nidhÃya malinÃæ pulakÃkulÃÇgÃ÷ & sÆrya-sphurat-kara-karambita-bhitti-deÓa % -lÃbhÃya ÓÅta-samaye kalim Ãcaranti // VidSrk_39.6 *(1309) // tasminn eva g­hodare rasavatÅ tatraiva sà kaï¬anÅ $ tatropaskaraïÃni tatra ÓiÓavas tatraiva vÃsa÷ svayam & etat so¬havato 'pi du÷stha-g­hiïa÷ kiæ brÆmahe durdaÓÃm % adya Óvo vijani«yamÃïa-g­hiïÅ tatraiva yat kunthati // VidSrk_39.7 *(1310) // kasyacit | (Skmsa.u.ka. 2239, vainateyasya) adyÃÓanaæ ÓiÓu-janasya balena jÃtaæ $ Óvo và kathaæ nu bhaviteti vicintayantÅ & ity aÓru-pÃta-malinÅ-k­ta-gaï¬a-deÓà % necched daridra-g­hiïÅ rajanÅ-virÃmam // VidSrk_39.8 *(1311) // kasyacit | (Skmsa.u.ka. 2241) saktƤ Óocati saæplutÃn pratikaroty Ãkrandato bÃlakÃn $ pratyutsi¤cati karpareïa salilaæ ÓayyÃ-t­ïaæ rak«ati & dattvà mÆrdhani ÓÅrïaæ ÓÆrpa-Óakalaæ jÅrïe g­he vyÃkulà % kiæ tad yan na karoti du÷stha-g­hiïÅ deve bh­Óaæ var«ati // VidSrk_39.9 *(1312) // yogeÓvarasya | (Skmsa.u.ka. 2245, laÇga-dattasya; Svsu.Ã. 3201) jarad-ambara-saævaraïa-granthi-vidhau grantha-kÃra eko 'ham /* parimita-kadanna-baïÂana-vidyÃ-pÃraæ-gatà g­hiïÅ // VidSrk_39.10 *(1313) //* vÅrasya | (Skmsa.u.ka. 2230, bhÃno÷) mà rodÅÓ ciram ehi vatsa viphalaæ d­«ÂvÃdya putrÃn imÃn $ ÃyÃto bhavato 'pi dÃsyati pità graiveyakaæ vÃsasÅ & Órutvaivaæ g­hiïÅ-vacÃæsi nikaÂe ku¬yasya ni«kiæcano % niÓvasyÃÓru-jala-phutÃnata-mukha÷ pÃntha÷ puna÷ pro«ita÷ // VidSrk_39.11 *(1314) // kÆ«mÃï¬Å-viÂapa÷ phalaty avirataæ sikta÷ suvarïÃmbunà $ bhÆyobhir gaditaæ hitai«ibhir itÅvÃsmÃbhir aÇgÅk­tam & tat saæyÃcya kutaÓcid ÅÓvara-g­hÃd ÃnÅyamÃnaæ Óanai÷ % adhvany eva hi bindubhir vigalitaæ ÓrÃïe ÓarÃvodare // VidSrk_39.12 *(1315) // mÃtar dharma-pare dayÃæ kuru mayi ÓrÃnte ca vaideÓike $ dvÃrÃlindaka-koïake«u nibh­taæ sthitvà k«ipÃmi k«apÃm & ity evaæ g­hiïÅ-pracaï¬a-vadanÃ-vÃkyena nirbhartsito % hasta-nyasta-palÃla-mu«Âi-vibhava÷ pÃntha÷ Óanair gacchati // VidSrk_39.13 *(1316) // kasyacit (Svsu.Ã. 2416, ant spd ÓÃ.pa. 580 ravidattasya, SmvsÆ.mu. 96.3 raviguptasya, Skmsa.u.ka. 1341 ÓatÃnandasya) lagna÷ Ó­Çga-yuge g­hÅ satanayo v­ddhau gurÆ pÃrÓvayo÷ $ pucchÃgre g­hiïÅ khure«u ÓiÓavo lagnà vadhÆ÷ kambale & eka÷ ÓÅrïa-jarad-gavo vidhivaÓÃt sarvasva-bhÆto g­he % sarveïaiva kuÂumbakena rudatà supta÷ samutthÃpyate // VidSrk_39.14 *(1317) // kasyacit | (Skmsa.u.ka. 2226) ÓÅta-vÃta-samudbhinna- $ pulakÃÇkura-ÓÃlinÅ & mamÃmbara-vihÅnasya % tvag eva paÂikÃyate // VidSrk_39.15 *(1318) // sadyo vibhidyate nÆnaæ $ daridra-tanu-pa¤jaram & yadi na syÃn manorÃjya- % rajjubhir d­¬ha-saæyatam // VidSrk_39.16 *(1319) // prÃyo daridra-ÓiÓava÷ para-mandirÃïÃæ $ dvÃre«u datta-kara-pallava-lÅna-dehÃ÷ & lajjÃ-nigƬha-vacaso bata bhoktu-kÃmà % bhoktÃram ardha-nayanena vilokayanti // VidSrk_39.17 *(1320) // kasyacit | (Skmsa.u.ka. 2227) adhva-ÓramÃya caraïau virahÃya dÃrà $ abhyarthanÃya vacanaæ ca vapur jarÃyai & etÃni me vidadhatas tava sarvadaiva % dhÃtas trapà yadi na kiæ na pariÓramo 'pi // VidSrk_39.18 *(1321) // vardhana-mukhÃsikÃyÃm udara-piÓÃca÷ kim icchakÃm icchan /* paryÃkulayati g­hiïÅm akiæcana÷ k­païa-saævÃsa÷ // VidSrk_39.19 *(1322) //* varaæ m­to na tu k«udras $ tathÃpi mahad antaram & ekasya bandhu÷nr nÃdatte % nÃmÃny asyÃkhilo jana÷ // VidSrk_39.20 *(1323) // k­païasyÃstu dÃridryaæ $ kÃrpaïyÃv­ti-kÃrakam & vibhavas tasya tad-do«a- % gho«aïÃ-paÂu-¬iï¬ima÷ // VidSrk_39.21 *(1324) // vyÃsasya -- jÅvatÃpi ÓavenÃpi $ k­païena na dÅyate & mÃæsaæ vardhayatÃnena % kÃkasyopak­ti÷ k­tà // VidSrk_39.22 *(1325) // kavirÃjasya -- ÓrÅphalaæ yan na tad dÅrgham iti tÃvad vyavasthitam /* tatraikÃnta-dh­tir yasya manyate mugdha eva sa÷ // VidSrk_39.23 *(1326) //* risÆkasya -- d­¬hatara-nibaddha-mu«Âe÷ ko«a-ni«aïïasya sahaja-malinasya /* k­païasya k­pÃïasya ca kevalam ÃkÃrato bheda÷ // VidSrk_39.24 *(1327) //* gobhaÂÂasya -- pathika he vijahÅhi v­thÃrthitÃæ $ na khalu vetsi navas tvam ihÃgata÷ & idam ahi-bhramitaæ paca-mandiraæ % balibhujo 'pi na yÃnti yad-antikam // VidSrk_39.25 *(1328) // raver astamaye yena $ nidrà netre«u nirmità & tena kiæ na k­to m­tyur % martyÃnÃæ vibhava-k«aye // VidSrk_39.26 *(1329) // yenaivÃmbara-khaï¬ena $ divà sa¤carate ravi÷ & tenaiva niÓi ÓÅtÃæÓur % aho daurgatyam etayo÷ // VidSrk_39.27 *(1330) // malÅmasena dehena $ pratigeham upasthitÃ÷ & ÃtmanaivÃtma-kathakà % vayaæ vÃyasa-v­ttaya÷ // VidSrk_39.28 *(1331) // bhÆyÃd ato bahu-vrÅhi- $ ÓÃsanÃÓà mudhaiva me & pÆrvÃparÃparÃmarÓÃd % vimƬhasyeva me mati÷ // VidSrk_39.29 *(1332) // || iti dÅna-vrajyà || ||39|| ___________________________________________________________________ 40. tato 'rthÃntaranyÃsa-vrajyà kÃlindyà dalitendra-nÅla-Óakala-ÓyÃmÃmbhaso 'ntarjale $ magnasyäjana-pu¤ja-sa¤caya-nibhasyÃhe÷ kuto 'nve«aïà & tÃrÃbhÃ÷ phaïa-cakravÃla-maïayo na syur yadi dyotino % yair evonnatim Ãpnuvanti guïinas tair eva yÃnty Ãpadam // VidSrk_40.1 *(1333) // bhagnÃÓasya karaï¬a-piï¬ita-tanor mlÃnendriyasya k«udhà $ k­tvÃkhur vivaraæ svayaæ nipatito naktaæ mukhe bhogina÷ & t­ptas tat-piÓitena satvaram asau tenaiva yÃta÷ pathà % svasthÃs ti«Âhata daivam eva jagata÷ ÓÃntau k«aye cÃkulam // VidSrk_40.2 *(1334) // yasyÃ÷ k­te n­patayas t­ïavat tyajanti $ prÃïÃn priyÃn api paraspara-baddha-vairÃ÷ & te«Ãm as­k pibati saiva mahÅ hatÃnÃæ % ÓrÅ÷ prÃyaÓo vik­tim eti bahÆpabhuktà // VidSrk_40.3 *(1335) // rathasyaikaæ cakraæ bhujaga-yamitÃ÷ sapta turagÃ÷ $ nirÃlambo mÃrgaÓ caraïa-rahita÷ sÃrathir api & ravir yÃty evÃntaæ pratidinam apÃrasya nabhasa÷ % kriyÃ-siddhi÷ sattve bhavati mahatÃæ nopakaraïe // VidSrk_40.4 *(1336) // vÃgÅÓvarasya -- paulastya÷ katham anya-dÃra-haraïe do«aæ na vij¤ÃtavÃn $ kÃkutsthena kathaæ na hema-hariïasyÃsaæbhavo lak«ita÷ & ak«ÃïÃæ ca yudhi«Âhireïa mahatà j¤Ãto na do«a÷ kathaæ % pratyÃsanna-vipatti-mƬha-manasÃæ prÃyo mati÷ k«Åyate // VidSrk_40.5 *(1337) // akÃrye tathyo và bhavati vitatha÷ kÃmam athavà $ tathÃpy uccair dhÃmnÃæ harati mahimÃnaæ jana-rava÷ & tulottÅrïasyÃpi prakaÂa-nihatÃÓe«a-tamasoa÷ % raves tÃd­k tejo na hi bhavati kanyÃæ gata iti // VidSrk_40.6 *(1338) // k­to yad ahnas tanimà himÃgame $ laghÅyasÅ yac ca nidÃgha-ÓarvarÅ & anena d­«ÂÃnta-yugena gamyate % sad-artha-saækoca-samudyato vidhi÷ // VidSrk_40.7 *(1339) // pÅtÃmbarÃya tanayÃæ pradadau payodhis $ tat-kÃlakÆÂa-garalaæ ca digambarÃya & tatrÃnayor vadata kasya guïÃtireka÷ % prÃya÷ paricchada-k­tÃdara eva loka÷ // VidSrk_40.8 *(1340) // kiæ janmanà jagati kasyacid Åk«itena $ Óaktyaiva yÃti nijayà puru«a÷ prati«ÂhÃm & Óaktà hi kÆpam api Óo«ayituæ na kumbhÃ÷ % kumbhodbhavena punar ambudhir eva pÅta÷ // VidSrk_40.9 *(1341) // puæsa÷ svarÆpa-vinirÆpaïam eva kÃryaæ $ taj-janma-bhÆmi-guïa-do«a-kathà v­thaiva & ka÷ kÃlakÆÂam abhinandati sÃgarotthaæ % ko vÃravindam abhinindati paÇkajÃtam // VidSrk_40.10 *(1342) // khalvÃÂo divaseÓvarasya kiraïai÷ saætÃpito mÆrdhani $ chÃyÃm Ãtapa-vairiïÅm anusaran bilvasya mÆlaæ gata÷ & tatrÃpy ÃÓu kadÃcid eva patatà bilvena bhagnaæ Óira÷ % prÃyo gacchati yatra bhÃgya-rahitas tatrÃpadÃæ bhÃjanam // VidSrk_40.11 *(1343) // alaækÃra÷ ÓaÇkÃkara-naraka-pÃla÷ parikara÷ $ praÓÅrïÃÇgo bh­ÇgÅ vasu ca v­«a eko bahu-vayÃ÷ & avastheyaæ sthÃïor api bhavati yatrÃmara-guror % vidhau vakre mÆrdhni sthitavati vayaæ ke punar amÅ // VidSrk_40.12 *(1344) // na saæbandopÃdhiæ dadhata iha dÃk«iïya-nidhaya÷ $ prah­«Âa-premÃïÃæ sa hi sahaja e«Ãm udayate & ka ete saæbandhÃn malaya-marutaÓ cÆta-taravo % yad etÃn Ãlabhya pratiparurudÃnaæ janayati // VidSrk_40.13 *(1345) // lokottaraæ caritam arpayati prati«ÂhÃæ $ puæsa÷ kulaæ na hi nimittam udÃttatÃyÃ÷ & vÃtÃpitÃpana-mune÷ kalaÓÃt prasÆtir % lÅlÃyitaæ punar amu«ya samudra-pÃnam // VidSrk_40.14 *(1346) // sthalÅnÃæ dagdhÃnÃm upari m­gat­«ïÃnusaraïÃt $ t­«Ãrta÷ ÓÃraÇgo viramati na khinne 'pi vapu«i & ajÃnÃnas tattvaæ na sa m­gayate 'nyÃæ ca sarasÅm % abhÆmau pratyÃÓà na hi phalati vighnaæ ca kurute // VidSrk_40.15 *(1347) // kiæ kÆrmasya bhara-vyathà na vapu«i k«mÃæ na k«ipaty e«a yat $ kiæ và nÃsti pariÓramo dina-karasyÃste na yan niÓcala÷ & kiæ tv aÇgÅk­tam uts­jan k­païavad ÓlÃghyo jano lajjate % nirvyƬhi÷ pratipanna-vastu«u satÃm ekaæ batÃho vratam // VidSrk_40.16 *(1348) // svacchÃÓayo bhavati ko 'pi jana÷ prak­tyà $ saÇga÷ satÃm abhijanaÓ ca na hetur atra & dugdhÃbdhi-labdha-janano hara-kandharÃ-stha÷ % svÃæ kÃlatÃæ tyajati jÃtu na kÃlakÆÂa÷ // VidSrk_40.17 *(1349) // vÃsaÓ carma vibhÆ«aïaæ Óava-Óiro bhik«ÃïatenÃÓanaæ $ gaur eka÷ sa ca lÃÇgale 'py akuÓalas tan-mÃtra-sÃraæ dhanam & Óarvasyety avagamya yÃti vimukhÅ ratnÃlayaæ jÃhnavÅ % ka«Âaæ durgatikasya jÅvitam aho dÃrair api tyajyate // VidSrk_40.18 *(1350) // kaivarta-karkaÓa-kara-grahaïa-cyuto 'pi $ jÃle punar nipatita÷ Óapharo varÃka÷ & daivÃt tato 'pi galito gilito bakena % vÃme vidhau vada kathaæ vyasanasya ÓÃnti÷ // VidSrk_40.19 *(1351) // khanati na khurai÷ k«oïÅ-p­«Âhaæ na nardati sÃdaraæ $ prak­ti-puru«aæ d­«ÂvaivÃgre na kupyati gÃm api & vahati tu dhuraæ dhuryo dhairyÃd anuddhata-kandharo % jagati k­tina÷ kÃryaudÃryÃd pt parÃn atiÓerate // VidSrk_40.20 *(1352) // Óira÷ ÓÃrvaæ svargÃd pt paÓupati-Óirasta÷ k«iti-bh­taæ $ mahÅdhrÃd uttuÇgÃd avani-talam asmÃc ca jaladhim & adho 'dho gaÇgÃvad vayam upagatà dÆram athavà % pada-bhraæÓetÃnÃæ bhavati vinipÃta÷ Óatamukha÷ // VidSrk_40.21 *(1353) // kvÃpi kasya ca kuto 'pi kÃraïÃc $ citta-v­ttir iha kiæ guïÃguïai÷ & unnataæ yad avadhÅrya bhÆdharaæ % nÅcam abdhim abhiyÃti jÃhnavÅ // VidSrk_40.22 *(1354) // sarasi bahuÓas tÃrÃ-cchÃyÃæ daÓan pariva¤cita÷ $ kumuda-viÂapÃnve«Å haæso niÓÃsu vicak«aïa÷ & na daÓati punas tÃrÃÓaÇkÅ divÃpi sitotpalaæ % kuhaka-cakito loka÷ satye 'py apÃyam avek«ate // VidSrk_40.23 *(1355) // asthÃnÃbhiniveÓÅ prÃyo ja¬a eva bhavati no vidvÃn /* bÃlÃd anya÷ ko 'mbhasi jigh­k«atÅndo÷ sphurad-bimbam // VidSrk_40.24 *(1356) //* nirguïam apy anuraktaæ prÃyo na samÃÓritaæ jahati santa÷ /* saha-v­ddhi-k«aya-bhÃjaæ vahati ÓaÓÃÇka÷ kalaÇkam api // VidSrk_40.25 *(1357) //* avikÃriïam api sajjanam aniÓam anÃrya÷ prabÃdhate 'tyartham /* kamalinyà kim apak­taæ himasya yas tÃæ sadà dahati // VidSrk_40.26 *(1358) //* bhayaæ yad dhanur ÅÓvarasya ÓiÓinà yaj jÃmadagnyo hatas $ tyaktà yena guror girà vasumatÅ baddho yad ambhonidhi÷ & ekaikaæ daÓakandhara-k«aya-k­to rÃmasya kiæ varïyate % daivaæ varïaya yena so 'pi sahasà nÅta÷ kathÃ-Óe«atÃm // VidSrk_40.27 *(1359) // ÓaÓinam uditaæ lekhÃ-mÃtraæ namanti na cetaraæ $ gagana-saritaæ dhatte mÆrdhnà haro na nagÃtmajÃm & tribhuvana-patir lak«mÅæ tyaktvà hari÷ priya-gopika÷ % paricita-guïa-dve«Å loko navaæ navam icchati // VidSrk_40.28 *(1360) // upaÓama-phalÃd vidyÃ-bÅjÃd pt phalaæ dhanam icchatÃæ $ bhavati viphala÷ prÃrambho yat tad atra kim adbhutam & niyata-vi«ayÃ÷ sarve bhÃvà na yÃnti hi vikriyÃæ % janayitum alaæ ÓÃler bÅjaæ na jÃtu javÃÇkuram // VidSrk_40.29 *(1361) // t­«Ãrtai÷ sÃraÇgai÷ prati-jaladharaæ bhÆri virutaæ $ ghanair muktà dhÃrÃ÷ sapadi payasas tÃn prati muhu÷ & khagÃnÃæ ke meghÃ÷ ka iha vihagà và jala-mucÃm % ayÃcyo nÃrtÃnÃm anupakaraïÅyo na mahatÃm // VidSrk_40.30 *(1362) // bhart­hare÷ | (SpdÓÃ.pa. 1205, Skmsa.u.ka. 1951) payas tejo vÃyur gaganam avanir viÓvam api và $ svayaæ vi«ïus tasya tridaÓa-jayina÷ kiæ na sukaram & chalÃn nÅto 'dhastÃd balir aïuka-rÆpeïa tad api % svabhÃvÃc cakrÅ ya÷ praguïam api cakreïa s­jati // VidSrk_40.31 *(1363) // mu«Âikara-guhasya -- kiæ nojjvala÷ kim u kalÃ÷ sakalà na dhatte $ datte na kiæ nayanayor mudam unmayÆkha÷ & rÃhos tu cakra-patito 'stamito 'yam indu÷ % satyaæ satÃm ah­daye«u guïÃs t­ïÃni // VidSrk_40.32 *(1364) // atulasya -- lÆnÃs tilÃs tad-anu Óo«am upÃgatÃs te $ Óo«Ãd hi Óuddhim atha tÃpam upetavanta÷ & tÃpÃt kaÂhoratara-yantra-nipŬanÃni % sneho nimittam iti du÷kha-paraæmparÃyÃ÷ // VidSrk_40.33 *(1365) // dugdha mugdham asti yas tvayà dh­ta÷ sneha e«a vipad-eka-kÃraïam /* yat-k­te tvam apavÃsitaæ punaÓ chinnam unmathitam agni-sÃtk­tam // VidSrk_40.34 *(1366) //* mÆrdhendu÷ parameÓvareïa vidh­to vakro ja¬Ãtmà k«ayÅ $ karïÃnte ca parÃpakÃra-caturo nyasto dvijihvÃdhipa÷ & nandÅ dvÃri bahi«k­to guïanidhi÷ ka«Âaæ kim atrocyatÃæ % pÃtrÃpÃtra-vicÃraïÃsv anipuïa÷ prÃyo bhaved ÅÓvara÷ // VidSrk_40.35 *(1367) // kÃkutsthasya daÓÃnano na k­tavÃn dÃrÃpahÃraæ yadi $ kvÃmbhodhi÷ kva ca setubandha-ghaÂanà kvottÅrya laÇkÃjaya÷ & pÃrthasyÃpi parÃbhavaæ yadi ripu÷nr nÃdÃt kva tÃd­k tapo % nÅyante ripubhi÷ samunnati-padaæ prÃya÷ paraæ mÃnina÷ // VidSrk_40.36 *(1368) // ÓambÆkÃ÷ kila nirgatÃr jalanidhes tÅre«u dÃvÃgninà $ dahyante maïayo vaïik-kara-talair ÃyÃnti rÃj¤Ãæ Óira÷ & sthÃna-pracyutir alpakasya vipade santas tu deÓÃntaraæ % yÃnto yÃnti sadà samarpita-guïÃ÷ ÓlÃghyÃ÷ parÃm unnatim // VidSrk_40.37 *(1369) // ya eko lokÃnÃæ parama-suh­d Ãnanda-janaka÷ $ kalÃ-ÓÃlÅ ÓrÅmÃn nidhuvana-vidhau maÇgala-ghaÂa÷ & sudhÃ-sÆti÷ so 'yaæ tripura-hara-cƬÃmaïiraho % prayÃty astaæ hanta prak­ti-vi«amà daiva-gataya÷ // VidSrk_40.38 *(1370) // apetÃ÷ Óatrubhyo vayam iti vi«Ãdo 'yam aphala÷ $ pratÅkÃras tv e«Ãm aniÓam anusaædhÃtum ucita÷ & jarÃsaædhÃd bhagna÷ saha halabh­tà dÃnava-ripur % jaghÃnainaæ paÓcÃn na kim anila-sÆnu÷ priya-sakha÷ // VidSrk_40.39 *(1371) // candra÷ k«ayÅ prak­ti-vakra-tanur ja¬Ãtmà $ do«ÃkÃra÷ sphurati mitra-vipatti-kÃle & mÆrdhnà tathÃpi vidh­ta÷ parameÓvareïa % naivÃÓrite«u mahatÃæ guïa-do«a-cintà // VidSrk_40.40 *(1372) // ÓuklÅkaroti malinÃni digantarÃïi $ candro na Óuklayati cÃtma-gataæ kalaÇkam & nityaæ yathÃrtha-ghaÂanÃhita-mÃnasÃnÃæ % svÃrthodyamo bhavati no mahatÃæ kadÃcit // VidSrk_40.41 *(1373) // g­hïÃti yuktam itarac ca jahÃti dhÅmÃn $ e«a svabhÃva-janito mahatÃæ viveka÷ & anyonya-miÓritam api vyatiricya Óuddhaæ % dugdhaæ pibaty udakam ujjhati rÃjahaæsa÷ // VidSrk_40.42 *(1374) // prÃyo bhavaty anucita-sthiti-deÓa-bhÃja÷ $ Óreya÷ sva-jÅva-paripÃlana-mÃtram eva & anta÷-pratapta-maru-saikata-dahyamÃna- % mÆlasya campaka-taro÷ ka vikÃÓa-cintà // VidSrk_40.43 *(1375) // vidyÃyÃ÷ -- graha-parikavalita-tanur api ravir iha bodhayati padma-«aï¬Ãni /* bhavati vipady api mahatÃm aÇgÅk­ta-vastu-nirvÃha÷ // VidSrk_40.44 *(1376) //* praïatyà bahu-lÃbho 'pi $ na sukhÃya manÅ«iïa÷ & cÃtaka÷ svalpam apy ambu % g­hïÃty ananta-kandhara÷ // VidSrk_40.45 *(1377) // kasyopayoga-mÃtreïa $ dhanena ramate mana÷ & pada-pramÃïam ÃdhÃram % ÃrƬha÷ ko na kampate // VidSrk_40.46 *(1378) // upaiti k«ÃrÃbdhiæ sahati bahu-vÃta-vyatikaraæ $ puro nÃnÃ-bhaÇgÃn anubhavati paÓyai«a jalada÷ & kathaæcil labdhÃni pravitarati toyÃni jagate % guïaæ và do«aæ và gaïayati na dÃna-vyasanità // VidSrk_40.47 *(1379) // vallaïasya | (Srkm 1943) sudhÃ-dhÃmna÷ kÃntiæ glapayati vilumpaty u¬u-gaïaæ $ kiraty u«ïaæ teja÷ kumuda-vana-lak«mÅ÷ Óamayati & ravir jÃnÃty eva pratidivasam astÃdri-patanaæ % tathÃpi pratyagrÃbhyudaya-tarala÷ kiæ na kurute // VidSrk_40.48 *(1380) // kavirÃjasya -- || ity arthÃntaranyÃsa-vrajyà || ||40|| ___________________________________________________________________ 41. tataÓ cÃÂu-vrajyà deva tvad-vijaya-prayÃïa-samaye kÃmboja-vÃhÃvalÅ- $ viÇkhollelkha-visarpiïi k«iti-raja÷-pÆre viyac cumbati & bhÃnor vÃjibhir aÇga-kar«aïa-rasÃsvÃda÷ samÃsÃdito % labdha÷ kiæ ca nabhas-talÃmara-dhunÅ-paÇkeruhair anvaya÷ // VidSrk_41.1 *(1381) // kasyacit | (Skmsa.u.ka. 1546, vasukalpasya) tvad-yantrÃïÃæ prayÃïe«v anavarata-valat-karïa-tÃla-prakÅrïair $ ÃkÅrïe vyomni sarpa-samadagaja-ghaÂÃ-kumbha-sindÆra-pÆrai÷ & bibhrÃïÃ÷ pÃri-bhadra-druma-kusuma-ruco raÓmaya÷ patyur ahnÃæ % madhyÃhne 'py asta-saædhyÃ-bhrama-cakita-d­ÓaÓ cakrire cakravÃkÃn // VidSrk_41.2 *(1382) // sphÅto dhÃmnà samara-vijayÅ ÓrÅ-kaÂÃk«a-pradÅrgha÷ $ snigdha-ÓyÃma÷ kuvalaya-rucir yuddha-malla tvadÅya÷ & var«e 'mu«min pratin­pa-yaÓa÷-pÆra-gaure parÅk«Ã- % k«Åra-nyastaæ tulayati mahÃ-nÅla-ratnaæ k­pÃïa÷ // VidSrk_41.3 *(1383) // dig-dantina÷ sva-kara-pu«kara-lekhanÅbhir gaï¬a-sthalÃn madamasiæ muhur ÃdadÃnÃ÷ /* ÓrÅ-candra-deva tava toya-nidhi-tÅra-tìÅ-patrodare«u vijaya-stutim Ãlikhanti // VidSrk_41.4 *(1384) //* abhinandasya -- satsu rakto dvi«Ãæ kÃla÷ $ pÅta÷ strÅïÃæ vilocanai÷ & Óubhra-kÅrtyÃsi tat satyaæ % catur-varïÃÓramo bhavÃn // VidSrk_41.5 *(1385) // acalasya -- na janayasi kaæsa-har«aæ vahasi ÓarÅraæ yaÓodayà ju«Âam /* tyajasi na satyonmukhatÃm iti satyaæ vÃsudevo 'si // VidSrk_41.6 *(1386) //* bhadrasya -- na lopo varïÃnÃæ na khalu parata÷ pratyaya-vidhir $ vikÃro nÃsty eva kvacid api na bhagnÃ÷ prak­taya÷ & guïo và v­ddhir và satatam upakÃrÃya jagatÃæ % muner dÃk«Å-putrÃd api tava samartha÷ pada-vidhi÷ // VidSrk_41.7 *(1387) // pÃïine÷ | (Skmsa.u.ka. 1378, ÓabdÃrïavasya) satyaæ tvad-guïa-kÅrtanena sukhayaty Ãkhaï¬alaæ nÃrada÷ $ kiæ tu Órotra-kaÂu kvaïanti madhupÃs tat-pÃrijÃta-srajÃm & vÃryante yadi cÃpsara÷-pari«adà te cÃmarìambarair % udvellad-bhuja-valli-kaÇkaïa-jhaïat-kÃras tadà du÷saha÷ // VidSrk_41.8 *(1388) // madhukÆÂasya -- yasya dvÅpaæ dharitrÅ sa ca jaladhir abhÆd yasya gaï¬Æ«a-toyaæ $ tasyÃÓcaryaika-mÆrter api nabhasi vapur yatra durlak«yam ÃsÅt & tat-pÅtaæ tvad-yaÓobhis tribhuvanam abhajaæs tÃni viÓrÃma-hetos % tac cÃnta÷ kaiÂabhÃre÷ sa ca tava h­daye vandanÅyas tvam eka÷ // VidSrk_41.9 *(1389) // tathÃgata-dÃsasya | (Skmsa.u.ka. 1377) karpÃsÃsthi-pracaya-nicità nirdhana-ÓrotriyÃïÃæ $ ye«Ãæ vÃtyÃpravitata-kuÂÅ-prÃÇgaïÃntà babhÆvu÷ & tat-saudhÃnÃæ parisara-bhuvi tvat-prasÃdÃd idÃnÅæ % krŬÃ-yuddha-cchidura-yuvatÅ-hÃra-muktÃ÷ patanti // VidSrk_41.10 *(1390) // ÓubhÃÇkasya | (Skmsa.u.ka. 1452) lak«mÅ-vaÓÅkaraïa-cÆrïa-sahodarÃïi $ tvat-pÃda-paÇkaja-rajÃæsi ciraæ jayanti & yÃni praïÃma-militÃni n­ïÃæ lalÃÂe % lumpanti daiva-likhitÃni durak«arÃïi // VidSrk_41.11 *(1391) // abhinandasya | (Sksa.ka.Ã. 5.467, Skmsa.u.ka. 1416) tvaæ cen nÃtha kalÃ-nidhi÷ ÓaÓadharas tat toyanÃthà vayaæ $ maryÃdÃ-nidhir ambhasÃæ patir atha tvaæ ced vayaæ vÃridÃ÷ & sarvÃÓÃ-paripÆrako jaladharas tvaæ ced vayaæ bhÆruha÷ % san-mÃrga-sthiti-sundaras tvam iti cec chÃkhÅ vayaæ cÃdhvagÃ÷ // VidSrk_41.12 *(1392) // dak«asya | (Skmsa.u.ka. 1437, kasyacit) pada-hÅnÃn bila-vasatÅn bhujagÃn iva jÃta-bhoga-saækocÃn /* vyathayati mantrÃk«aram iva nÃma tavÃrÅn vanecarair gÅtam // VidSrk_41.13 *(1393) //* tasyaiva | (Skmsa.u.ka. 1575, daÇkasya) ye«Ãæ veÓmasu kambu-karpara-calat-tarku-dhvanir du÷Órava÷ $ prÃg ÃsÅn naranÃtha saæprati punas te«Ãæ tavÃnugrahÃt & «a¬-jÃdi-krama-raÇgad-aÇguli-calat-pÃïi-skhalat-kaÇkaïa- % ÓreïÅ-nisvana-mÃæsala÷ kala-girÃæ vÅïÃ-rava÷ ÓrÆyate // VidSrk_41.14 *(1394) // kasyacit | (Skmsa.u.ka. 1451, bhÃsokasya) nÃtha tvÃm anuyÃce prasÅda vijahÅhi saægarÃrambham /* unnati-bhÃja÷ saæprati santi vipak«Ã÷ paraæ giraya÷ // VidSrk_41.15 *(1395) //* deva÷ sva-stutir astu nÃma h­di na÷ sarve vasanty ÃgamÃs $ tÅrthaæ na kvacid Åd­g atra bhavati tvat-kha¬ga-dhÃrà yathà & yÃm eka÷ sva-ÓarÅra-Óuddhi-rasiko mÆrdhnà pratÅcchan ripur % dvaividhyÃd anu pa¤catÃæ tad anu ca traidaÓyam Ãpa k«aïÃt // VidSrk_41.16 *(1396) // rathÃÇgasya | (SmvsÆ.mu. 97.68, Skmsa.u.ka. 1511) mat-paryanta-vasundharÃ-vijayine muktÃdi-ratnaæ mayÃt $ tavyaæ ¬haukitam eva tubhyam adhunà jÃto 'smi ni«kiæcana÷ & ity ullÃsita-vÅci-bÃhur udayÃn mÃrtaï¬a-bimba-cchalÃt % prÃtas tapta-kuÂhÃram e«a vahate deva tvad-agre 'mbudhi÷ // VidSrk_41.17 *(1397) // vasukalpasya | (Skmsa.u.ka. 1462, kasyÃpi) saædndi«Âaæ marubhÆmi-bhÆruha-cayair bhÆpÃla bhÆyÃd bhavÃn $ nirjetà nava-khaï¬a-maï¬ala-bhuvo yat tvat-prasÃdÃd vayam & pratyÃsanna-vipanna-vÃra¬a-vadhÆ-netra-praïÃlÅ-galad- % bëpÃmbha÷-plava-paÇka-picchila-talÃ÷ ÓrÅ-mu¤ja modÃmahe // VidSrk_41.18 *(1398) // kasyacit | (Skmsa.u.ka. 1587) tanvÅm ujjhita-bhÆ«aïÃæ kala-giraæ sÅtkÃram ÃtanvatÅæ $ vepantÅæ vraïitÃdharÃæ vivasanÃæ romodgamaæ bibhratÅm & hemante hima-ÓÅta-mÃruta-bhayÃd ÃÓli«ya dorbhyÃæ tanuæ % svÃæ mÆrtiæ dayitÃm ivÃtirasikÃæ tvad-vidvi«a÷ Óerate // VidSrk_41.19 *(1399) // bhÆ-saæparka-rajo-nipÃta-malinÃ÷ svasmÃd g­hÃd pt pracyutÃ÷ $ sÃmÃnyair api jantubhi÷ karatalair ni÷ÓaÇkam ÃliÇgitÃ÷ & nirlagnÃ÷ kvacid ekatÃm upagatà baddhÃ÷ kvacin mocitÃ÷ % ak«ÃïÃm iva ÓÃraya÷ pratig­haæ bhrÃntÃs tavÃri-striya÷ // VidSrk_41.20 *(1400) // var«Ã-saæbh­ta-pÅti-sÃram avaÓaæ stabdhÃÇghri-hasta-dvayaæ $ bhekaæ mÆrdhni nig­hya kajjala-raja÷-ÓyÃmaæ bhujaÇgaæ sthitam & mugdhÃ-vyÃdha-vadhÆs tavÃri-nagare ÓÆnye cirÃt saæprati % svarïopask­ti-mu«Âi-sÃyaka-dhiyà sÃkÆtam Ãditsati // VidSrk_41.21 *(1401) // kasyacit | (Skmsa.u.ka. 1593, chittapasya) paryaÇka÷ ÓithilÅk­to na bhavatà siæhÃsanÃn notthitaæ $ na krodhÃnala-dhÆma-rÃjir iva ca bhrÆ-vallir ullÃsità & rÃj¤Ãæ tvac-caraïÃravindam atha ca ÓrÅcandra pu«panty amÆÓ % ca¤cac-cÃru-marÅci-sa¤caya-mucÃæ cƬÃmaïÅnÃæ ruca÷ // VidSrk_41.22 *(1402) // suvinÅtasya -- dvÃraæ kha¬gibhir Ãv­taæ bahir api prasivnna-gaï¬air gajair $ anta÷ ka¤cukibhi÷ sphÆran maïidharair adhyÃsità bhÆmaya÷ & ÃkrÃntaæ mahi«Åbhir eva Óayanaæ tvad-vidvi«Ãæ mandire % rÃjan saiva cirantana-praïayinÅ-ÓÆnye 'pi rÃjya-sthiti÷ // VidSrk_41.23 *(1403) // vijaya-pÃlasya | (Skmsa.u.ka. 1596, yogeÓvarasya; Svsu.Ã. 2569, SmvsÆ.mu. 97.78, Kuval, p. 161) atyuktau yadi na prakupyasi m­«Ã-vÃdaæ na cen manyase $ tad brÆmo 'dbhuta-kÅrtane«u rasanà ke«Ãæ na kaï¬Æyate & deva tvad-vijaya-pratÃpa-dahana-jvÃlÃvalÅ-Óo«itÃ÷ % sarve vÃridhayas tato ripu-vadhÆ-bëpÃmbubhi÷ pÆritÃ÷ // VidSrk_41.24 *(1404) // tìÅtìaÇka-mÃtrÃbharaïa-pariïatÅny ullasat-sindu-vÃra- $ srag-dÃmÃni dvi«Ãæ vo ghana-jaghana-jarad-bhÆri-bhÆrjÃæÓukÃni & vindhya-skandhe«u dhÃtu-drava-racita-kuca-prÃnta-patrÃÇkurÃïi % krŬanti kro¬a-lagnai÷ kapi-ÓiÓubhir aviÓrÃntam anta÷-purÃïi // VidSrk_41.25 *(1405) // tvan-nÃsÅra-visÃri-vÃraïa-bhara-bhraÓyan-mahÅ-yantraïÃd $ anta÷-khinna-bhujaÇga-bhogavigalal-lÃlÃbhir ÃsÅn nadÅ & kiæ cÃsyÃæ jalakeli-lÃlasa-valan-nÃgÃÇganÃnÃæ phaïa- % ÓreïÅbhir maïi-keÓarÃbhir abhavat saæbhÆtir ambhoruhÃm // VidSrk_41.26 *(1406) // gaÇgÃdharasya -- saægrÃmÃÇgaïa-saægatena bhavatà cÃpe samÃropite $ devÃkarïaya yena yena mahasà yad-yat-samÃsÃditam & kodaï¬ena ÓarÃ÷ Óarai ripuÓiras tenÃpi bhÆ-maï¬alaæ % tena tvaæ bhavatà ca kÅrtir anaghà kÅrtyà ca loka-trayam // VidSrk_41.27 *(1407) // saægrÃmÃÇgaïasya | (Sksa.ka.Ã. 1.115, Skmsa.u.ka. 1557, karka-rÃjasya) Óarair vyarthaæ nÃtha tribhuvana-jayÃrambha-caturais $ tava jyÃ-nirgho«aæ n­patir iha ko nÃma sahate & yam uccair Ãkarïya tridaÓa-patir apy Ãhava-bhiyà % hriyà pÃrÓvaæ paÓyan nibh­ta-nibh­taæ mu¤cati dhanu÷ // VidSrk_41.28 *(1408) // nÃhillasya -- ­k«asya kro¬a-sandhi-prahita-mukhatayà maï¬alÅ-bhÆta-mÆrter $ ÃrÃt suptasya vÅra tvad-ari-vara-pura-dvÃri nÅhÃra-kÃle & prÃtar nidrÃ-vinoda-krama-janita-mukhonmÅlitaæ cak«ur ekaæ % vyÃdhÃ÷ pÃlÃla-bhasma-sthita-dahana-kaïÃkÃram Ãlokayanti // VidSrk_41.29 *(1409) // te kaupÅna-dhanÃs ta eva hi paraæ dhÃtrÅ-phalaæ bhu¤jate $ te«Ãæ dvÃri nadanti vÃji-nivahÃs tair eva labdhà k«iti÷ & tair etat samalaæk­taæ nija-kulaæ kiæ và bahu brÆmahe % ye d­«ÂÃ÷ parameÓvareïa bhavatà tu«Âena ru«Âena và // VidSrk_41.30 *(1410) // jayÃdityasya | (Skmsa.u.ka. 1404, SpdÓÃ.pa. 1224) dattendrÃbhaya-vibhramÃdbhuta-bhujÃ-saæbhÃra-gambhÅrayà $ tvad-v­ttyà ÓithilÅ-k­tas tribhuvana-trÃïÃya nÃrÃyaïa÷ & antas-to«a-tu«Ãra-saurabha-maya-ÓvÃsÃnilÃpÆraïa- % prÃïottuÇga-bhujaÇga-talpam adhunà bhadreïa nidrÃyate // VidSrk_41.31 *(1411) // vatse mÃdhavi tÃta campaka ÓiÓo mÃkanda konti priye $ hà mÃtar madayanti hà kuravaka bhrÃta÷ khasar mÃlati & ity evaæ ripu-mandire«u bhavata÷ Ó­ïvanti naktaæcarà % golÃÇgÆla-vimarda-saæbhrama-vaÓÃd udyÃna-devÅ-gira÷ // VidSrk_41.32 *(1412) // ÓubhÃÇkasya | (Skmsa.u.ka. 1599) vajrin vajram idaæ jahÅhi bhagavan ÅÓa triÓÆlena kiæ $ vi«ïo tvaæ ca vimu¤ca cakram amarÃ÷ sarve tyajantv Ãyudham & adyÃyaæ para-cakra-bhÆma-n­pater vo¬huæ trilokÅ-dhuraæ % prau¬hÃrÃti-ghaÂÃ-vighaÂÂana-paÂur dordaï¬a evodyata÷ // VidSrk_41.33 *(1413) // bÃïÃs te para-cakra-vikrama-kalÃ-vailak«ya-dÅk«Ã-guro÷ $ vÅk«ante mihirÃæÓu-mÃæsala-ruca÷ k«iptÃ÷ prati-dve«iïa÷ & hastÃhallita-hÃra-valli-taralà yuddhÃÇgaïÃlokana- % krŬÃlola-dig-aÇganÃ-samudayonmuktÃ÷ kaÂÃk«Ã iva // VidSrk_41.34 *(1414) // ma¤juÓrÅmitrasya -- mandodv­ntai÷ Óirobhir maïi-bhara-gurubhi÷ prau¬ha-romäca-daï¬a- $ sphÃyan-nirmoka-sandhi-prasarad-avigalat-saæmada-sveda-pÆrÃ÷ & jihvÃ-yugmÃbhipÆrïÃnanda-vi«ama-samudgÅrïa-varïÃbhirÃmaæ % velÃ-ÓailÃÇka-bhÃjo bhujaga-yuvatayas tvad-guïÃn udg­ïanti // VidSrk_41.35 *(1415) // (anargha-rÃghava 1.56 murÃre÷ | (a.rÃ. 1.56) jÅyÃsu÷ kalikÃla-karïaka-jagad dÃridrya-dÃrÆdara- $ vyÃghÆrïad-dhÆïa-cÆrïa-laÇgima-ju«as tvat-pÃdayo÷ pÃæÓava÷ & lak«mÅ-sadma-saroja-reïu-suh­da÷ sevÃvanamrÅ-bhavad- % bhÆmÅpÃla-kirÅÂa-ratna-kiraïa-jyotsnÃ-nadÅ-bÃlikÃ÷ // VidSrk_41.36 *(1416) // vallaïasya | (Skmsa.u.ka. 1417) p­thur asi guïai÷ kÅrtyà rÃmo nalo bharato bhavÃn $ mahati samare Óatrughnas tvaæ sadaiva yudhi«Âhira÷ & iti sucaritair bibhrad rÆpaæ cirantana-bhÆbhujÃæ % katham asi na mÃndhÃtà deva triloka-vidhÃyy api // VidSrk_41.37 *(1417) // kasyacit | (Svsu.Ã. 2502, Skmsa.u.ka. 1436, vÅrya-mitrasya) prabhur asi vayaæ mÃlÃkÃra-vrata-vyavasÃyino $ vacana-kusumaæ tenÃsmÃbhis tavÃdara-¬haukitam & yadi tad aguïaæ kaïÂhe mà dhÃs tathorasi mà k­thà % navam iti kiyat karïe dhehi k«aïaæ phalatu Órama÷ // VidSrk_41.38 *(1418) // vÅrya-mitrasya | (Skmsa.u.ka. 1638) bhayam ekam anekebhya÷ $ Óatrubhyo yugapat sadà & dadÃti tac ca tenÃsti % rÃjan citram idaæ mahat // VidSrk_41.39 *(1419) // sarvadà sarvado 'sÅti $ mithyà saæstÆyase budhai÷ & nÃrayo lebhire p­«Âhaæ % na vak«a÷ para-yo«ita÷ // VidSrk_41.40 *(1420) // apÆrveyaæ dhanur-vidyà $ bhavatà Óik«ità kuta÷ & mÃrgaïaugha÷ samÃyÃti % guïo yÃti dig-antaram // VidSrk_41.41 *(1421) // sÃlakÃnana-yoge 'pi $ sÃlakÃnana-varjità & hÃrÃvaruddha-kaïÂhÃpi % vihÃrÃri-vadhÆs tava // VidSrk_41.42 *(1422) // amÅ vÅryamitrasya -- kar«adbhi÷ sicayäcalÃn atirasÃt kurvadbhir ÃliÇganam $ g­hïÃnai÷ kacam Ãlikhadbhir adharaæ vidrÃvayadbhi÷ kucau & pratyak«e 'pi kaliÇga-maï¬ala-pater anta÷-purÃïÃm aho % dhik ka«Âaæ viÂapair viÂair iva vane kiæ nÃma nÃce«Âitam // VidSrk_41.43 *(1423) // vasukalpasya -- gambhÅra-nÅra-sarasÅr api paÇkaÓe«Ã÷ $ kurvanti ye dinakarasya karÃs ta eva & tvad-vairi-vÅra-vanitÃnayanÃmbu-leÓa- % Óo«e kathaæ pratihatà iti me vitarka÷ // VidSrk_41.44 *(1424) // kasyacit | (Skmsa.u.ka. 1589, kalpa-dattasya) tvat-sainya-glapitasya pannaga-pater acchinna-dhÃrÃ-kramaæ $ visphÃrÃyata-ÓÃlini pratiphaïaæ phenÃmbhasi bhraÓyati & deva k«mÃvalaya-prabho phaïi-kulai÷ pravyaktam ekottara- % sthÆla-stambha-sahasra-dhÃritam iva k«mÃ-cakram Ãlokyate // VidSrk_41.45 *(1425) // kasyacit | (Skmsa.u.ka. 1503, vasukalpasya) Óe«aæ kleÓayituæ diÓa÷ sthagayituæ pe«Âuæ dharitrÅ-bh­ta÷ $ sindhÆn dhÆli-bhareïa kardamayituæ tair eva roddhuæ nabha÷ & nÃsÅre ca muhur muhuÓ calacalety ÃlÃpa-kolÃhalÃn % kartuæ nÃtha varuthinÅyam avanÅæ jetuæ punas tvad-bhujau // VidSrk_41.46 *(1426) // kasyacit | (Skmsa.u.ka. 1504, vasukalpasya) deva tvat-sainya-bhÃrÃd avanim avanatÃæ dhartum uttabdha-deha÷ $ sphÆtkÃra-k«ve¬a-mÅlat-phaïa-Óata-nipatat-pÅna-lÃlÃ-pravÃha÷ & d­«Âa÷ prÃroha-ÓÃlÅ vaÂa iva phalito rakta-mÆrdhanya-ratna÷ % kÆrmeïoddh­tya kaïÂhaæ nija-vipula-vapuÓ catvare sarparÃja÷ // VidSrk_41.47 *(1427) // ambha÷ kardamatÃm upaiti sahasà paÇka-drava÷ pÃæÓutÃæ $ pÃæÓur vÃraïa-karïa-tÃla-pavanair dik-prÃnta-nÅhÃratÃm & nimnatvaæ giraya÷ samaæ vi«amatÃæ ÓÆnyaæ jana-sthÃnakaæ % niryÃte tvayi rÃjya-pÃla bhavati tyakta-svabhÃvaæ jagat // VidSrk_41.48 *(1428) // mahodadhe÷ | (Skmsa.u.ka. 1530) asindÆreïa sÅmanto $ mà bhÆn no yo«itÃm iti & ata÷ pariharanty ÃjÃ- % vasiæ dÆreïa te 'raya÷ // VidSrk_41.49 *(1429) // deva tvaæ kila kuntala-graha-ruci÷ käcÅm apÃsÃrayan $ k«ipta÷ k«ipta-kara-tata÷ prahaïanaæ prÃrabdham aÇge«v api & ity ÃkÆta-ju«as tava stava-k­tà vaitÃlikenodite % lajjante pramadÃ÷ parasparam abhiprek«yÃrayo bibhyati // VidSrk_41.50 *(1430) // kasyacit | (Skmsa.u.ka. 1443) bhÅme prasthÃna-bhÃji sphurad-asi-jaladÃpahnuta-dve«i-vahnau $ g­hïÅtÃhnÃya sarve bhuvi bhuvana-bhujaÓ cÃmaraæ và diÓo và & naivaæ ced vas tadÃnÅæ pradhana-dh­ta-dhanur mukta-rÃvarïa-viddhaæ % g­dhrà mÆrdhÃnam Ærdhvaæ nabhasi rabhasino lÃghavenoddharanti // VidSrk_41.51 *(1431) // vasukalpasya -- bhavÃn Åhita-k­n nityaæ tvaæ himÃnÅ-giri-sthita÷ /* ata÷ ÓaÇkara evÃsi sadà skanda÷ paraæ na te // VidSrk_41.52 *(1432) //* ÃbÃlyÃdhigamÃn mayaiva gamita÷ koÂiæ parÃm unnater $ asmat-saækathanena pÃrthiva-suta÷ saæpraty asau lajjate & itthaæ khinna ivÃtyayena yaÓasà datto 'valambo 'mbudher % yÃtas tÅra-tapo-vanÃni bhavato v­ddho guïÃnÃæ gaïa÷ // VidSrk_41.53 *(1433) // kasyacit | (Skmsa.u.ka. 1386, ÓrÅ-hanÆmata÷; SmvsÆ.mu. 97.14) stana-yugam aÓru-snÃtaæ samÅpatara-varti-h­daya-ÓokÃgne÷ /* carati vimuktÃhÃraæ vratam iva bhavato ripu-strÅïÃm // VidSrk_41.54 *(1434) //* saækalpe 'Çkuritaæ dvipatritam atha prasthÃna-velÃgame $ mÃrge pallavitaæ puraæ praviÓata÷ ÓÃkhÃ-Óatair udgatam & prÃtar bhÃvini darÓane mukulitaæ d­«Âe tu deva tvayi % protphullaæ phalitaæ ca saæprati manorÃjya-drumeïÃdya me // VidSrk_41.55 *(1435) // kasyacit | (Skmsa.u.ka. 1423, chittapasya) bhÆti-vibhÆ«ita-dehÃ÷ kÃntÃ-rÃgeïa labdha-mahimÃna÷ /* trikaliÇga-nyasta-karà bhavad-arayas tvat-samÃr jÃtÃ÷ // VidSrk_41.56 *(1436) //* jÃne vikrama-vardhana tvayi dhanaæ viÓrÃïayaty arthinÃæ $ bhÃvÅ Óoïa ivopalair upacito ratnair agÃdho 'mbudhi÷ & tat paÓyÃmi ca rohaïo maïi-bharair ÃdhmÃya-mÃnodara÷ % pÃkotpŬita-dìimÅ-phala-d­ÓÃæ kaiÓcid dinair yÃsyati // VidSrk_41.57 *(1437) // kasyacit | (Skmsa.u.ka. 1458, ¬imbokasya) ekas tridhà h­di sadà vasasi sma citraæ $ yo vidvi«Ãæ ca vidu«Ãæ ca m­gÅd­ÓÃæ ca & tÃpaæ ca saæmada-rasaæ ca ratiæ ca tanvan % Óauryo«maïà ca vinayena ca lÅlayà ca // VidSrk_41.58 *(1438) // ÓrÅ-hanÆmata÷ | (Skmsa.u.ka. 1433) deva tvÃm aham arthaye ciram asau var«Ãgamo nirgatas $ tÅrthaæ tÅrtham itas tato vicarituæ ceto 'dhunà dhÃvati & tad viÓrÃmaya vÅra vÅrya-nivi¬a-jyÃ-bandhanÃt kÃrmukaæ % mà bhÆd vairi-vadhÆ-vilocana-jalair mÃrga-kramo durgama÷ // VidSrk_41.59 *(1439) // dvirÆpà samare rÃjann $ ekaivÃsi-latÃ-vadhÆ÷ & dÃrikÃri-karÅndrÃïÃæ % subhaÂÃnÃæ ca kuÂÂanÅ // VidSrk_41.60 *(1440) // Ãm­Óya stana-maï¬alaæ pratimuhu÷ sa¤cumbya gaï¬a-sthalÅæ $ grÅvÃæ pratyavalambya saæbhrama-balair ÃhanyamÃna÷ karai÷ & suptasyÃdri-nadi-niku¤ja-gahane matta÷ payodÃnilai÷ % karïÃnte maÓaka÷ kim apy ari-vadhÆ-sÃrthasya te jalpati // VidSrk_41.61 *(1441) // lambamÃna-nayanÃmbu-bindava÷ kandarÃsu gahanÃsu bhÆbh­tÃm /* Ãkapola-tala-lola-kuntalÃ÷ sa¤caranti tava vairi-yo«ita÷ // VidSrk_41.62 *(1442) //* mà te bhavatu ÓatrÆïÃæ $ yà Óruti÷ ÓrÆyate kvipa÷ & sÃrdhaæ bandhubhir aÇgasya % yà parasmaipade sici // VidSrk_41.63 *(1443) // tat kalpa-druma-pu«pa-saæstari-rajas tat kÃma-dheno÷ payas÷ $ taæ ca tryambaka-netra-dagdha-vapu«a÷ pu«pÃyudhasyÃnalam & padmÃyÃ÷ ÓvasitÃnilÃni ca Óarat-kÃlasya tac ca sphuÂaæ % vyomÃdÃya vinirmito 'si vidhinà kÃmboja tubhyaæ nama÷ // VidSrk_41.64 *(1444) // vasukalpasya -- dvi«o bhavanti vÅrendra $ mukhe na tava saæmukhÃ÷ & bhavad-bhuja-bala-prau¬hi- % parityÃjita-hetaya÷ // VidSrk_41.65 *(1445) // k«ipta÷ k«Åra-g­he na dugdha-jaladhi÷ ko«e na hemÃcalo $ dikpÃlà api pÃli-pÃlana-vidhÃv ÃnÅya nÃropitÃ÷ & no và dikkariïa÷ kvaïan madhuliha÷ paryÃya-paryÃïana- % krŬÃyÃæ viniyojità vada k­taæ kiæ kiæ tvayà dig-jaye // VidSrk_41.66 *(1446) // dak«asya | (Skmsa.u.ka. 1566, kasyacit) vÃha-vyÆha-khurÃgra-ÂaÇka-vihati-k«uïïak«amÃ-janmÃbhir $ dhÆlibhi÷ pihite vihÃyasi bhavat-prasthÃna-kÃlotsave & diÇ-mohÃkula-sÆra-sÆta-vipatha-bhrÃmyat-turaÇgÃvalÅ- % dÅrghÃyu÷ kutavÃsaraæ pratidiÓaæ vyasto ravir tÃmyati // VidSrk_41.67 *(1447) // kasyacit | (Skmsa.u.ka. 1548, mahodadhe÷) dÃtai«a viÓva-vidita÷ kim ayaæ dadÃti $ sarvÃhitÃni jagate nanu vÃrtam etat & asyodayÃt prabh­ti vächati dÃna-pÃtraæ % cintÃmaïir yadi dadÃti dadÃtu tÃvat // VidSrk_41.68 *(1448) // aÇkokasya pÆrïo 'gre kalaso vilÃsa-vanitÃ÷ smerÃnanÃ÷ kanyakà $ dÃna-klinna-kapola-paddhatir ibho gaura-dyutir gaur v­«a÷ & k«Åra-k«mÃruhi vÃyaso madhura-vÃg-vÃmà Óiveti dhruvaæ % tvÃæ pratyuccalatÃæ narendra-tilaka prÃdurbhavanty arthinÃm // VidSrk_41.69 *(1449) // kasyacit | (Srksa.u.ka. 14471447, parameÓvarasya) yato yato n­pa-vara padma-pÃÂalaæ $ vilocanaæ calati tava prasÅdata÷ & tatas tato nalina-vanÃdhivÃsinÅ % tad-Åpsayà kila kamalÃnudhÃvati // VidSrk_41.70 *(1450) // kasyacit | (Skmsa.u.ka. 1403) ruditaæ vanecarair api vindhyÃdri-nivÃsibhis tavÃri-ÓiÓau /* vana-mÃnu«Å«u hastaæ phala-hastÃsu prasÃrayati // VidSrk_41.71 *(1451) //* Ãbaddha-bhÅma-bh­kuÂÅ-sthapuÂaæ lalÃÂaæ $ bibhrat parÃÇmukha-ripor vidhutÃdharo«Âha÷ & Ãtmaiva saægara-mukhe nija-maï¬alÃgra- % cchÃyÃ-chalÃd abhimukhas tava deva jÃta÷ // VidSrk_41.72 *(1452) // nija-g­ha-mayÆra-nÃmabhir ÃhÆtÃnÃgate«u vana-Óikhi«u /* bÃla-tanayena rudatà tvad-ari-vadhÆ rodità dÅrgham // VidSrk_41.73 *(1453) //* yogeÓvarasya -- ye t­«ïÃrtair adhikam aniÓaæ bhujyamÃnÃ÷ prasannÃ÷ $ antarbhÆtÃr jhaÂiti guïino yatra pÆrïà bhavanti & namrÅ-bhÆtai÷ phalam abhinavaæ prÃpyate yady avaÓyaæ % tat kiæ kÆpÃ÷ suk­ta-ghaÂitÃs tvÃd­Óà và pumÃæsa÷ // VidSrk_41.74 *(1454) // amara-dattasya -- bhrÃntaæ yena caturbhir eva caraïai÷ satyÃbhidhÃne yuge $ tretÃyÃæ tribhir aÇghribhi÷ katham api dvÃbhyÃæ tato dvÃpare & na syÃs tvaæ yadi deva paÇgula-guÇda÷ kÃle kalÃv utkale % so 'yaæ paÇgur avasthitaika-caraïo dharma÷ kathaæ bhrÃmyati // VidSrk_41.75 *(1455) // cittÆkasya | (Skmsa.u.ka. 1391) tvaæ dharma-bhÆs tvam iha saægara-mÆrdhni bhÅma÷ $ kÅrtyÃrjuno 'si nakulena tavopamÃsti & tulyas tvayà yadi paraæ sahadeva eva % du÷ÓÃsanas tava punar nanu ko 'pi Óatru÷ // VidSrk_41.76 *(1456) // halÃyudhasya -- kÆrma÷ pÃdo 'tra ya«Âir bhujaga-patir asau bhÃjanaæ bhÆta-dhÃtrÅ $ tailotpÆra÷ samudra÷ kanaka-girir ayaæ v­tta-varti-praroha÷ & arciÓ tigmÃæÓu-rocir gagana-malinimà kajjalaæ dahyamÃnà % Óatru-ÓreïÅ pataÇgà jvalati narapate tvat-pratÃpa-pradÅpa÷ // VidSrk_41.77 *(1457) // ÓrÅ-hanÆmata÷ | (SpdÓÃ.pa. 1248, SmvsÆ.mu. 97.47, Skmsa.u.ka. 1476) anta÷-khedam ivodvahan yad aniÓaæ ratnÃkaro ghÆrïate $ yac ca dhyÃnam ivÃsthito na kanaka-k«oïÅ-dhara÷ syandate & jÃne dÃna-vilÃsa dÃna-rabhasaæ Óauryaæ ca te ÓuÓruvÃn % eko mantha-vighaÂÂanÃs tad-apara« ÂaÇkÃ-hatÅ÷ ÓaÇkate // VidSrk_41.78 *(1458) // vÃkkÆÂasya -- mayà tÃvad d­«Âo na khalu kali-kandarpa-n­pater $ guïais tulya÷ ko 'pi kvacid api kim aÓrÃvi bhavatà & iti praÓna-ÓraddhÃkulitam iva karïÃntikam agÃn % m­gÃk«ÅïÃæ cak«uÓ caÂulatara-tÃrÃnta-taralam // VidSrk_41.79 *(1459) // vasukalpasya na dÅnas tvaæ puïya-prabha-vara-maïÅnÃæ vilasitair $ virÃjac-chuddhÃntas tvam ahima-kara-prau¬ha-mahimà & kvacin na krodhas te svapada-jita-devas tvam udadher % abhinno 'pi svÃmin na kim asi samudra÷ sva-vi«aye // VidSrk_41.80 *(1460) // iti cÃÂu-vrajyà samÃptà ||41|| ___________________________________________________________________ 42. tato nirveda-vrajyà dhanyÃnÃæ giri-kandarodara-bhuvi jyoti÷ paraæ dhyÃyatÃm $ ÃnandÃÓru-jalaæ pibanti Óakunà ni÷ÓaÇkam aÇke sthitÃ÷ & asmÃkaæ tu manorathoparacita-prÃsÃda-vÃpÅ-taÂa- % krŬÃ-kÃnana-keli-mandira-sadÃm Ãyu÷ paraæ sÅdati // VidSrk_42.1 *(1461) // kasyacit | (VaiS 196, Ss 1.5, SpdÓÃ.pa. 4155, SmvsÆ.mu. 126.9, Skmsa.u.ka. 2288, satyabodhasya) ÃsvÃdya svayam eva vacmi mahatÅ÷mr marma-cchido vedanÃ÷ $ mà bhÆt kasyacid apy ayaæ paribhavo yächeti saæsÃriïa÷ & paÓya bhrÃtar iyaæ hi gaurava-jarÃ-dhikkÃra-keli-sthalÅ % mÃna-mlÃnimasÅ guïa-vyatikara-prÃgalbhya-garbha-cyuti÷ // VidSrk_42.2 *(1462) // paÓya gobhaÂa kiæ kurma÷ $ karmaïÃæ gatir Åd­ÓÅ & du«er dhÃtor ivÃsmÃkaæ % do«a-ni«pattaye guïa÷ // VidSrk_42.3 *(1463) // anÃd­tyÃucityaæ hriyam avigaïayyÃtimahatÅæ $ yad etasyÃpy arthe dhana-lava-durÃÓÃ-taralitÃ÷ & alÅkÃhaÇkÃra-jvara-kuÂilita-bhrÆïi dhaninÃæ % mukhÃni prek«yante dhig idam atidu«pÆram udaram // VidSrk_42.4 *(1464) // jÃtir yÃtu rasÃtalaæ guïa-gaïas tasyÃpy adho gacchatu $ ÓÅlaæ Óaila-taÂÃt patÃv abhijana÷ saædahyatÃæ vahninà & Óaurye vairiïi vajram ÃÓu nipatatv artho 'stu na÷ kevalaæ % yenaikena vinà guïÃs t­ïa-lava-prÃyÃ÷ samastà ime // VidSrk_42.5 *(1465) // ni«kandÃ÷ kim u kandarodara-bhuva÷ k«ÅïÃs tarÆïÃæ tvaca÷ $ kiæ Óu«kÃ÷ sarita÷ sphurad-giri-guru-grÃva-skhalad-vÅcaya÷ & pratyutthÃnam itas tata÷ pratidinaæ kurvadbhÅr udgÅtibhir % yad dhÃrÃrpita-d­«Âibhi÷ k«iti-bhujÃæ vidvadbhir apy Ãsyate // VidSrk_42.6 *(1466) // amÅ«Ãæ prÃïÃnÃæ tulita-bisinÅ-patra-payasÃæ $ k­te kiæ nÃsmÃbhir vigalita-vivekair vyavasitam & yad ÅÓÃnÃm agre draviïa-kaïa-mohÃndha-manasÃæ % k­taæ vÅta-vrŬair nija-guïa-kathÃ-pÃtakam api // VidSrk_42.7 *(1467) // yad ete sÃdhÆnÃm upari vimukhÃ÷ santi dhaninoa÷ $ na cai«Ãvaj¤ai«Ãm api tu nija-vitta-vyaya-bhayam & ata÷ khedo nÃsmin aparam anukampaiva bhavati % sva-mÃæsa-trastebhya÷ ka iva hariïebhya÷ paribhava÷ // VidSrk_42.8 *(1468) // no baddhaæ Óarad-indu-dhÃma-dhavalaæ pÃïau muhu÷ kaÇkaïaæ $ vrŬÃ-manthara-komalaæ nava-vadhÆ-vaktraæ ca nÃsvÃditam & nÅtaæ naiva yaÓa÷ surendra-bhavanaæ Óastreïa ÓÃstreïa và % kÃlo jÅrïa-maÂhe«u dh­«Âa-piÓunaiÓ chÃtrai÷ saha prerita÷ // VidSrk_42.9 *(1469) // vayam akuÓalÃ÷ karïopÃnte niveÓayituæ mukhaæ $ k­taka-caritair bhartuÓ ceto na va¤cayituæ k«amÃ÷ & priyam api vaco mithyà vaktuæ ja¬air na ca Óik«itaæ % ka iva hi guïo yo 'smÃn kuryÃn nareÓvara-vallabhÃn // VidSrk_42.10 *(1470) // khalollÃpÃ÷ so¬hÃ÷ katham api parÃrÃdhana-parair $ nig­hyÃntar du÷khaæ hasitam api ÓÆnyena manasà & k­to vitta-stambha-pratihata-dhiyÃm a¤jalir api % tvam ÃÓe moghÃÓe kim aparam ato nartayasi mÃm // VidSrk_42.11 *(1471) // jana-sthÃne bhrÃntaæ kanaka-m­ga-t­«ïÃnvita-dhiyà $ vaco vaidehÅti pratidiÓam udaÓru pralapitam & k­tà laÇkÃ-bhartur vadana-paripÃÂÅ«u ghaÂanà % mayÃptaæ rÃmatvaæ kuÓala-vasutà na tv adhigatà // VidSrk_42.12 *(1472) // abhinandasya | (Svsu.Ã. 3264, kasyacit; SdsÃ.da. under 4.17; SmvsÆ.mu. 127.5, bhaÂÂa-vÃcaspate÷; Skmsa.u.ka. 2265, ÓÆlapÃïe÷) s­jati tÃvad aÓe«a-guïÃlayaæ $ puru«a-ratnam alaækaraïaæ bhuva÷ & tad anu tat-k«aïa-bhaÇgi karoti ced % ahaha ka«Âam apaï¬itatà vidhe÷ // VidSrk_42.13 *(1473) // (nÅtiÓataka 86) sat-puru«a-pak«a-pÃtini bhagavati bhavitavyate namas tubhyam /* yà tvaæ svayam ak­taj¤aæ ja¬am akulÅnaæ na saæsp­Óati // VidSrk_42.14 *(1474) //* dÃtà bali÷ prÃrthayità ca vi«ïur $ dÃnaæ mahÅ vÃji-makhasya kÃla÷ & namo 'stu tasyai bhavitavyatÃyai % yasyÃ÷ phalaæ bandhanam eva jÃtam // VidSrk_42.15 *(1475) // priyà duhitaro dhÃtur $ vipada÷ pratibhÃnti na÷ & guïavatya÷ kulÅnebhyo % dÅyante katham anyathà // VidSrk_42.16 *(1476) // bhadre vÃïi vidhehi tÃvad amalÃæ varïÃnupÆrvÅæ mukhe $ ceta÷ svÃsthyam upehi gaccha gurute yatra sthità mÃnina÷ & lajje ti«Âha parÃÇ-mukhÅ k«aïam itas t­«ïu pura÷ sthÅyatÃæ % pÃpo yÃvad ahaæ bravÅmi dhanine dehÅti dÅnaæ vaca÷ // VidSrk_42.17 *(1477) // priyÃæ hitvà bÃlÃm abhinava-visÃla-vyasaninÅæ $ adhÅte bhik«Ã-bhug-bhuvam adhiÓayÃnaÓ cirataram & api j¤Ãtvà ÓÃstraæ kaÂakam aÂato jÅryati vapus % tato re pÃï¬ityaæ yad iha na sukhaæ no 'pi ca tapa÷ // VidSrk_42.18 *(1478) // vidyÃ-late tapasvini vikasita-sita-kusuma-vÃkya-saæpanne /* virama varaæ bhramarahite na phalasi bhuktiæ ca muktiæ ca // VidSrk_42.19 *(1479) //* unmÃda-gadgada-giro mada-vihvalÃk«yà $ bhraÓyan-nija-prak­taya÷ k­tam asmaranta÷ & aiÓvarya-sÅdhu-rasa-pÃna-vighÆrïamÃnÃ÷ % ke nÃma na pratipadaæ puru«Ã÷ skhalanti // VidSrk_42.20 *(1480) // svalpa-draviïa-kaïà vayam amÅ ca guïino daridrati sahasram /* dÃna-vyasana-lavo h­di dhig dhÃta÷ kiæ vi¬ambayasi // VidSrk_42.21 *(1481) //* vidyÃvÃn api janmavÃn api tathà yukto 'pi cÃnyair guïair $ yan nÃpnoti mana÷ samÅhita-phalaæ daivasya sà vÃcyatà & etÃvat tu h­di vyathÃæ vitanute yat-prÃktanai÷ karmabhir % lak«mÅæ prÃpya ja¬o 'py asÃdhur api ca svÃæ yogyatÃæ manyate // VidSrk_42.22 *(1482) // kasyacit | (Skmsa.u.ka. 2225) ÅÓvara-g­ham idam atra hi vi«aæ ca v­«abhaÓ ca bhasma cÃdriyate /* yas tu na vi«aæ na v­«abho na bhasma tasyÃtra kà gaïanà // VidSrk_42.23 *(1483) //* kÃma-ghnÃd vi«a-sad­Óo bhÆty-avaliptÃd bhujaÇga-saÇga-ruce÷ /* ko bh­ÇgÅva na Óu«yati vächa na phalam ÅÓvarÃd aguïÃt // VidSrk_42.24 *(1484) //* api vajreïa saæghar«am $ api padbhyÃæ parÃbhavam & sahante guïalobhena % ta eva maïayo yadi // VidSrk_42.25 *(1485) // labhante katham utthÃnam $ asthÃnaæ guïino gatÃ÷ & d­«Âa÷ kiæ kvÃpi kenÃpi % kardamÃt kandukodgama÷ // VidSrk_42.26 *(1486) // h­t-paÂÂake yad yad ahaæ likhÃmi tat tad vidhir lumpati sÃvadhÃna÷ /* bhÆyo vilopÃn mas­ïe tv idÃnÅæ rekhÃpi nodeti manorathasya // VidSrk_42.27 *(1487) //* kuryÃn na kiæ dhanavata÷ svajanasya vÃrtà $ kiæ tat-kriyà nayanayor na dh­tiæ vidadhyÃt & mÃm e«a yÃcitum upÃgata ity asatya- % saæbhÃvanÃ-vikalam asya na cen mana÷ syÃt // VidSrk_42.28 *(1488) // asmÃd­ÓÃæ nÆnam apuïya-bhÃjÃæ $ na svopayogÅ na paropayogÅ & sann apy asad-rÆpatayaiva vedyo % dÃridrya-mudro guïa-ratna-ko«a÷ // VidSrk_42.29 *(1489) // tÃvat kathaæ kathaya yÃsi g­haæ parasya $ tatrÃpi cÃÂu-Óatam Ãrabhase kathaæ ca & svaæ varïayasy atha kathaæ kula-putra mÃnÅ % hà mugdha dagdha-jaÂhareïa vi¬ambito 'si // VidSrk_42.30 *(1490) // sÃrasavattà vihatà na bakà vilasanti carati no kaÇka÷ /* sarasÅva kÅrti-Óe«aæ gatavati bhuvi vikramÃditye // VidSrk_42.31 *(1491) //* subandho÷ (VÃsavadattà vÃsavadattà 10 ïB in a also divide sà rasavattà !) -- ucita-karma tanoti na saæpadÃm $ itarad apy asad eva vivekinÃm & iti nirasta-samasta-sukhÃnvaya÷ % katham ato na vi«Ådatu paï¬ita÷ // VidSrk_42.32 *(1492) // (Skmsa.u.ka. 1717, vÃcaspate÷) chittvà pÃÓam apÃsya kÆÂa-racanÃæ bhittvà balÃd vÃgurÃæ $ paryantÃgni-kalÃpa-jÃla-kuÂilÃn nirgatya dÆraæ vanÃt & vyÃdhÃnÃæ Óara-gocarÃd atijavenotplutya gacchan m­ga÷ % kÆpÃnta÷-patita÷ karotu viguïe kiæ và vidhau pauru«am // VidSrk_42.33 *(1493) // kasyacit | (Svsu.Ã. 655, muktÃpŬasya; SpdÓÃ.pa. 940, Skmsa.u.ka. 1862, kasyacit) kÃmaæ vane«u hariïÃs t­ïena jÅvanty ayatna-sulabhena /* vidadhati dhani«u na daintyaæ te kila paÓavo vayaæ sudhiya÷ // VidSrk_42.34 *(1494) //* vasumati vasumati bandhau dhana-lava-lobhena ye ni«Ådanti /* tÃn ca t­ïÃn iva dadhatÅ kalayasi vada gauravaæ kasya // VidSrk_42.35 *(1495) //* kapolebhyo baddha÷ katham akhila-viÓva-prabhur asÃv $ anÃryair asmÃbhi÷ param iyam apÆrvaiva racanà & yad indo÷ pÅyÆ«a-drava-maya-mayÆkhotkara-kira÷ % kalaÇko ratnaæ tu pratiphaïam anarghaæ vi«a-bh­tÃm // VidSrk_42.36 *(1496) // vittokasya -- sarva÷ prÃïa-vinÃÓa-saæÓaya-karÅæ prÃpyÃpadaæ dustarÃæ $ pratyÃsanna-bhayo na vetti vibhavaæ svaæ jÅvitaæ kÃÇk«ati & uttÅrïas tu tato dhanÃrtham aparÃæ bhÆyo viÓaty Ãpadaæ % prÃïÃnÃæ ca dhanasya cÃyam adhiyÃm anyonya-hetu÷ païa÷ // VidSrk_42.37 *(1497) // no meghÃyitam artha-vÃri-viraha-kli«Âe 'rthi-Óasye mayà $ noddh­tta-pratipak«a-parvata-kule nirghÃta-vÃtÃyitam & no và vÃma-vilocanÃmala-mukhÃmbhoje«u bh­ÇgÃyitaæ % mÃtu÷ kevalam eva yauvana-vana-cchede kuÂhÃrÃyitam // VidSrk_42.38 *(1498) // bhart­-hare÷ | (Skmsa.u.ka. 2269) ye kÃruïya-parigrahÃd apaïita-svÃrthÃ÷ parÃrthÃn prati $ prÃïair apy upakurvate vyasaninas te sÃdhavo dÆrata÷ & vidve«ÃnugamÃd anarjita-k­po rÆk«o jano vartate % cak«u÷ saæhara bëpa-vegam adhunà kasyÃgrato rudyate // VidSrk_42.39 *(1499) // mÃt­guptasya -- narendrai÷ ÓrÅ-candra-prabh­tibhir atÅtaæ sah­dayair $ atikrÃntaæ tais tai÷ kavibhir abhinandÃdibhir api & idÃnÅæ vÃk tÆ«ïÅæ bhava kim u mudhaiva pralapasi % kva pÆjÃ-saæbhÃra÷ kva ca tava guïollÃsa-rabhasa÷ // VidSrk_42.40 *(1500) // vÃkkÆÂasya -- sudhÃ-sÆti÷ k«Åïo gaïapatir asav eka-daÓana÷ $ pada-bhra«Âà devÅ sarid api surÃïÃæ bhagavatÅ & dvi-jihvÃd anye«Ãæ kva nanu guïinÃm ÅÓvara-ju«Ãæ % tvayà d­«Âo bhoga÷ kim iha viphalaæ kliÓyasi mana÷ // VidSrk_42.41 *(1501) // gaccha trape virama dhairya dhiya÷ kim atra $ mithyà vi¬ambayasi kiæ puru«ÃbhimÃna & pradhvasta-sarva-guïam arjita-do«a-sainyaæ % dainyaæ yad ÃdiÓati tad vayam ÃcarÃma÷ // VidSrk_42.42 *(1502) // nirÃnandà dÃrà vyasana-vidhuro bÃndhava-janoa÷ $ janÅ-bhÆtaæ mitraæ dhana-viraha-dÅna÷ parijana÷ & asaætu«Âaæ ceta÷ kuliÓa-kaÂhinaæ jÅvitam idaæ % vidhir vÃmÃrambhas tad api ca mano vächati sukham // VidSrk_42.43 *(1503) // durvÃso malinÃÇga-ya«Âir abalà d­«Âo jana÷ sve g­he $ nÅcÃt karïa-kaÂu Órutaæ dhanam adÃd Ãru¬ha-garvaæ vaca÷ & anyo mandiram Ãgata÷ paricayÃd aprÃpta-kÃmo gata÷ % khinnÃ÷ sma÷ sva-paropakÃra-karaïa-klÅbÃæ vahantas tanum // VidSrk_42.44 *(1504) // kva paÇka÷ kvÃmbhojaæ kvaïad-ali-kulÃlÃpa-madhuraæ $ Óiro raudraæ kvÃhe÷ sphurad-uru-mayÆkha÷ kva ca maïi÷ & kali÷ kvÃyaæ pÃpa÷ kva ca guïa-nidher janma bhavato % vidhi÷ satyaæ satyaæ sad­Óa-viniyoge«v akuÓala÷ // VidSrk_42.45 *(1505) // namasya÷ praj¤ÃvÃn parikalita-loka-traya-gati÷ $ sukhÅ mÆrkha÷ so 'pi sva-gata-mahimÃdvaita-h­daya÷ & ayaæ mà bhÆt kaÓcit pratanu-mati-kirmÅrita-mana÷- % samÃdhÃnonmÅlat-sada-sad-iti-saædeha-vidhura÷ // VidSrk_42.46 *(1506) // vallaïasya -- asmÃbhiÓ caturambu-rÃÓi-raÓanÃvacchedinÅæ medinÅæ $ bhrÃmyadbhir na sa ko 'pi nistu«a-guïo d­«Âo viÓi«Âo jana÷ & yasyÃgre cira-sa¤citÃni h­daye du÷khÃni saukhyÃni và % saæjalpya k«aïam ekam ardham athavà ni÷Óvasya viÓrÃmyate // VidSrk_42.47 *(1507) // ito dÃva-jvÃla÷ sthala-bhuva ito jÃla-jaÂilà $ ito vyÃdho dhÃvaty ayam anupadaæ vakrita-dhanu÷ & ito 'py agre ti«Âhaty ayam ajagaro vist­ta-mukha÷ % kva yÃyÃt kiæ kuryÃn m­ga-ÓiÓur ayaæ daiva-vaÓaga÷ // VidSrk_42.48 *(1508) // kasyacit | (Skmsa.u.ka. 1869) keneyaæ ÓrÅ-vyasana-rucinà Óoïa viÓrÃïità te $ jÃne jÃnu-dvaya-sajala evÃbhirÃmas tvam ÃsÅ÷ & vega-bhraÓyat-taÂaruhavano dustarÃvarta-vÅci÷ % kasyedÃnÅæ kalu«a-salila÷ kÆlabhedÅ priyo 'si // VidSrk_42.49 *(1509) // ÓatÃnandasya | (Skmsa.u.ka. 1736) sindhor arïa÷ sthagita-gaganÃbhoga-pÃtÃla-kuk«a÷ $ potopÃyà iha hi bahavo laÇghanÃya k«amante & Ãho rikta÷ katham api bhaved e«a daivÃt tadÃnÅæ % ko nÃma syÃd ataÂa-kuharÃlokanair yasya kalpa÷ // VidSrk_42.50 *(1510) // keÓaÂasya -- daive samarpya cira-sa¤cita-moha-bhÃraæ $ svasthÃ÷ sukhaæ vasata kiæ parayÃcanÃbhi÷ & meruæ pradak«iïayato 'pi divÃkarasya % te tasya sapta turagà na kadÃcid a«Âau // VidSrk_42.51 *(1511) // artho na saæbh­ta÷ kaÓcin $ na vidyà kÃcid arjità & na tapa÷ sa¤citaæ kiæcid % gataæ ca sakalaæ vaya÷ // VidSrk_42.52 *(1512) // ÃjanmÃnugate 'py asmin $ nÃle vimukham ambujam & prÃyeïa guïa-pÆrïe«u % rÅtir lak«mÅvatÃm iyam // VidSrk_42.53 *(1513) // sarokasya d­«Âà sÃtha kupÅÂa-yoni-mahasà lelihyamÃnÃk­ti÷ $ pu«ponme«avatÅ ca kiæÓuka-latà nÅtÃvanÅæ vÃyunà & rambhe nopari padmayo÷br bisalate nÃgra-sphurat-pallave % sauvarïau na ghaÂau na nÆtana-ghanÃsanna÷ ÓaÓÅ pÃrvaïa÷ // VidSrk_42.54 *(1514) // ÓaÓÅkarasya -- toyaæ nirmathitaæ gh­tÃya madhune ni«pŬita÷ prastara÷ $ snÃnÃrthaæ m­gat­«ïikormi-taralà bhÆmi÷ samÃlokità & dugdhà seyam acetanena jaratÅ dugdhasyatà gardabhÅ % ka«Âaæ yat khalu dÅrghayà dhana-t­«Ã nÅco jana÷ sevita÷ // VidSrk_42.55 *(1515) // joyÅkasya -- ratnÃkaras tava pità sthitir ambuje«u $ bhrÃtà sudhÃrasa-maya÷ patir Ãdya-deva÷ & kenÃpareïa kamale bata Óik«itÃsi % sÃraÇga-Ó­Çga-kuÂilÃni vice«ÂitÃni // VidSrk_42.56 *(1516) // kasyacit | (Skmsa.u.ka. 347) arthÃbhÃve m­dutà kÃÂhinyaæ bhavati cÃrtha-bÃhulye /* naikatrÃrtha-m­dutve prÃya÷ Óloke ca loke ca // VidSrk_42.57 *(1517) //* || iti nirveda-vrajyà || ||42|| ___________________________________________________________________ 43. tato vÃrdhakya-vrajyà anaÇga palitaæ mÆrdhni $ paÓyaitad vijaya-dhvajam & idÃnÅæ jitam asmÃbhis % tavÃkiæcit-karÃ÷ ÓarÃ÷ // VidSrk_43.1 *(1518) // dharmakÅrte÷ -- anucitam idam akramaÓ ca puæsÃæ $ yad iha jarÃsv api mÃnmathà vikÃrÃ÷ & yad api ca na k­taæ nitambinÅnÃæ % stana-patanÃvadhi jÅvitaæ rataæ và // VidSrk_43.2 *(1519) // vidyÃkÃlidÃsayo÷ -- prÃyaÓcittaæ na g­hïÅta÷ $ kÃntÃyÃ÷ patitau stanau & ata eva tayo÷ sparÓe % loko 'yaæ ÓithilÃdara÷ // VidSrk_43.3 *(1520) // dhig v­ddhatÃæ vi«alatÃm iva dhik tathÃpi $ vÃma-bhruvÃm upari sa-sp­hatÃm atanvÅm & ko 'trÃparÃdhyati vidhiÓ ca ÓaÂha÷ kuÂhÃra- % yogya÷ kaÂhora-h­daya÷ kusumÃyudhaÓ ca // VidSrk_43.4 *(1521) // svasti sukhebhya÷ saæprati saliläjalir e«a manmatha-kathÃyÃ÷ /* tà api mÃm ativayasaæ tarala-d­Óa÷ saralam Åk«ante // VidSrk_43.5 *(1522) //* kasyacit | (Svsu.Ã. 3395, Skmsa.u.ka. 2256, ÓatÃnandasya) k«aïÃt prabodham ÃyÃti $ laÇghyate tamasà puna÷ & nirvÃsyata÷ pradÅpasya % Óikheva jaratÃæ mati÷ // VidSrk_43.6 *(1523) // palite«v api d­«Âe«u $ puæsa÷ kà nÃma kÃmità & bhai«ajyam iva manyante % yad anyamanasa÷ striya÷ // VidSrk_43.7 *(1524) // eka-garbho«itÃ÷ snigdhà $ mÆrdhnà sat-k­tya dhÃritÃ÷ & keÓà api virajyante % jarayà kim utÃÇganÃ÷ // VidSrk_43.8 *(1525) // kasyacit | (Skmsa.u.ka. 2251, ÓrÅ-vyÃsa-pÃdÃnÃm) gÃtrair girà ca vikalaÓ caÂum ÅÓvarÃïÃæ $ kurvann ayaæ prahasanasya naÂa÷ k­to 'smi & no vedmi mÃæ palita-varïaka-bhÃjam etaæ % nÃÂyena kena naÂayi«yati dÅrgham Ãyu÷ // VidSrk_43.9 *(1526) // aviviktÃv atistabdhau $ stanav ìhyÃv ivÃd­tau & viviktav Ãnatav eva % daridrÃv iva garhitau // VidSrk_43.10 *(1527) // nirdayasya -- || iti vÃrdhakya-vrajyà || ||43|| ___________________________________________________________________ 44. tata÷ ÓmaÓÃna-vrajyà ca¤cat-pak«ÃbhidhÃta-glapita-hutabhuja÷ prau¬ha-dhÃmnaÓ citÃyÃ÷ $ krodha Ãk­«Âa-mÆrter aham ahamikayà caï¬a-ca¤cu-graheïa & sadyas taptaæ Óavasya jvalad iva piÓitaæ bhÆri jagdhvÃrdha-dagdhaæ % paÓyÃnta÷ plu«yamÃïa÷ praviÓati salilaæ satvaraæ g­dhra-saÇgha÷ // VidSrk_44.1 *(1528) // kasyacit | (SmvsÆ.mu. 94.6, Skmsa.u.ka. 2365, pÃïine÷) udbuddhebhya÷ sudÆraæ ghana-rajani-tama÷-pÆrite«u drume«u $ prodgrÅvaæ paÓya pÃda-dvitaya-dh­ta-bhuva÷ Óreïaya÷ pheravÃïÃm & ulkÃlokai÷ sphuradbhirnija-vadana-guhotsarpibhir vÅk«itebhyaÓ % cyotat-sÃndraæ vasÃmbha÷ kvathita-Óava-vapur-maï¬alebhya÷ pibanti // VidSrk_44.2 *(1529) // pÃïine÷ | (Skmsa.u.ka. 2364) utk­tyotk­tya k­ttiæ prathamam atha p­thÆcchopha-bhÆyÃæso mÃæsÃny $ aÇga-sphik-p­«Âha-piï¬Ãdy-avayava-sulabhÃny agra-pÆtÅni jagdhvà & Ãtta-srnÃyvyv-antra-netra÷ prakaÂita-daÓana÷ preta-raÇga÷ karaÇkÃd % aÇka-sthÃd asthi-saæstha-sthapuÂa-gatam api kravyam avyagram atti // VidSrk_44.3 *(1530) // (mÃ.mÃ. 5.16) karïÃbhyarïa-vidÅrïa-s­k-kavi-kaÂa-vyÃdÃna-dÅptÃgnibhir $ daæ«ÂrÃ-koÂi-visaækaÂair ita ito dhÃvadbhir ÃkÅrtyate & vidyut-pu¤ja-nikÃÓa-keÓa-nayana-bhrÆ-ÓmaÓru-jÃlair nabho % lak«yÃlak«ya-viÓu«ka-dÅrgha-vapu«Ãm ulkÃ-mukhÃnÃæ mukhai÷ // VidSrk_44.4 *(1531) // (mÃ.mÃ. 5.13) antrai÷ kalpita-maÇgala-pratisarÃ÷ strÅ-hasta-raktotpala- $ vyaktottaæsa-bh­ta÷ pinahya sahasà h­t-puï¬arÅka-sraja÷ & etÃ÷ Óoïita-paÇka-kuÇkuma-ku«a÷ saæbhÆya kÃntai÷ pibanty % asthi-sneha-surÃ÷ kapÃla-ca«akai÷ prÅtÃ÷ piÓÃcÃÇganÃ÷ // VidSrk_44.5 *(1532) // (mÃ.mÃ. 5.18) etat pÆtana-cakram akrama-k­ta-ÓvÃsÃrdha-muktair v­kÃn $ utpu«ïad utpu«ïat parito n­-mÃæsa-vighasair Ãdardaraæ krandata÷ & kharjÆra-druma-dadhna-jaÇghama-sita-tvaÇ-naddha-vi«vaktata- % snÃyu-granthi-ghanÃsthi-pa¤jara-jarat-kaÇkÃlam Ãlokyate // VidSrk_44.6 *(1533) // (mÃ.mÃ. 5.14) gu¤jat-ku¤ja-kuÂÅra-kauÓika-ghaÂÃ-ghÆtkÃra-saævallita- $ krandat-pherava-caï¬a-hÃtk­ti-bh­ti-prÃg-bhÃra-bhÅmais taÂai÷ & anta÷-ÓÅrïa-karaÇka-karkara-tarat-saærodhi-kÆlaÇka«a- % sroto-nirgama-ghora-gharghara-ravà pÃre-ÓmaÓÃnaæ sarit // VidSrk_44.7 *(1534) // bhavabhÆter amÅ (mÃ.mÃ. 5.19) bhavabhÆter amÅ atrÃstha÷ piÓitaæ Óavasya kaÂhinair utk­tya k­tsnaæ nakhair $ nagna-snÃyu-karÃla-ghora-kuharair masti«ka-digdhÃÇguli÷ & saædaÓyau«Âha-piÂena bhugna-vadana÷ pretaÓ citÃgni-drutaæ % sÆtkÃrair nalakÃsthi-koÂara-gataæ majjÃnam Ãkar«ati // VidSrk_44.8 *(1535) // jayÃdityasya -- ca¤cac-ca¤cÆdv­tÃrdha-cyuta-piÓita-lava-grÃsa-saæv­ddha-gardhair $ g­dhrair Ãrabdha-pak«a-dvitaya-vidhutibhir baddha-sÃndrÃndhakÃre & vaktrodvÃntÃ÷ patantyaÓ chimiti-Óikhi-ÓikhÃ-Óreïayo 'smin ÓivÃnÃæ % asra-srotasy ajasra-sruta-bahala-vasà vÃsa-visre svananti // VidSrk_44.9 *(1536) // (ïÃgÃnanda 4.18 ÓrÅhar«adevasya (nÃgÃnanda 4.18) vidÆrÃd abhyastair viyati bahuÓo maï¬ala-Óatai÷ $ uda¤cat-pucchÃgra-stimita-vitatai÷ pak«ati-puÂai÷ & patanty ete g­dhrÃ÷ Óava-piÓita-lolÃnana-guhÃ- % galal-lÃlÃ-kleda-snapita-nija-ca¤cÆ-bhaya-puÂÃ÷ // VidSrk_44.10 *(1537) // (Caï¬akauÓikacaï¬akauÓika 4.7) pibaty eko 'nyasmÃd ghana-rudhiram Ãchidya ca«akaæ $ lalaj-jihvo vaktrÃd galitam aparo le¬hu pibata÷ & tata÷ styÃnÃ÷ kaÓcid bhuvi nipatitÃ÷ Óoïita-kaïÃ÷ % k«aïÃd ucca-grÅvo rasayati lasad-dirgha-rasana÷ // VidSrk_44.11 *(1538) // (Caï¬akauÓikacaï¬akauÓika 4.17) citÃgner Ãk­«Âaæ nalaka-Óikhara-protam asak­td $ sphuradbhir nirvÃpya prabala-pavanai÷ sphÆtk­ta-Óatai÷ & Óiro nÃraæ preta÷ kavalayati t­«ïÃ-vaÓa-valat- % karÃlÃsya÷ plu«yad-vadana-kuharas tÆdgirati ca // VidSrk_44.12 *(1539) // (Caï¬akauÓika 4.19 amÅ ÓrÅ-k«emÅÓvarasya (caï¬akauÓika 4.19) anyÃdÃnÃkulÃnta÷-karaïa-vaÓa-vipad-bÃdhita-preta-raÇkaæ $ grÃsa-bhraÓyat-karÃla-Ólatha-piÓita-ÓavÃgra-grahe muktanÃdam & sarvai÷ krÃmadbhir ulkÃnana-kavala-rasa-vyÃtta-vaktra-prabhÃbhir % vyaktais tai÷ saævaladbhi÷ k«aïam aparam iva vyomni v­ttaæ ÓmaÓÃnam // VidSrk_44.13 *(1540) // vallaïasya -- netrÃku¤cana-sÃraïa-krama-k­ta-pravyakta-naktandino $ dik-cakrÃnta-visarpi-sallarisaÂÃ-bhÃrÃvaruddhÃmbara÷ & hasta-nyasta-kapÃla-kandara-darÅ-muktÃbhra-dhÃrÃ÷ pibann % unmukta-dhvani-bhinna-karïa-kuhara÷ kravyÃd ayaæ n­tyati // VidSrk_44.14 *(1541) // || iti ÓmaÓÃna-vrajyà || ||44|| ___________________________________________________________________ 45. tato vÅra-vrajyà ||45 Órutvà dÃÓarathÅ suvela-kaÂake sÃnandam ardhe dhanu«- $ ÂaÇkÃrai÷ paripÆrayanti kakubha÷ pro¤chanti kauk«eyakÃn & abhyasyanti tathaiva citra-phalake laÇkÃ-pates tat punar % vaidehÅ-kuca-patra-valli-valanÃ-vaidagdhyam ardhe karÃ÷ // VidSrk_45.1 *(1542) // saætu«Âe tis­ïÃæ purÃm api ripau kaï¬Æla-dor-maï¬ala- $ krŬÃ-k­tta-puna÷-prarƬha-Óiraso vÅrasya lipsor varam & yÃc¤Ã-dainya-paräci yasya kalahÃyante mithas tvaæ v­ïu % tvaæ v­ïv ity abhito mukhÃni sa daÓagrÅva÷ kathaæ kathyate // VidSrk_45.2 *(1543) // eko bhavÃn mama samaæ daÓa và namanti $ jyÃ-gho«a-pÆrita-viyanti ÓarÃsanÃni & tal loka-pÃla-sahita÷ saha lak«maïena % cÃpaæ g­hÃïa sad­Óaæ k«aïam astu yuddham // VidSrk_45.3 *(1544) // re v­ddha-g­dhra kim akÃï¬am iha pravÅra $ dÃvÃnale ÓalabhatÃæ labhase pramatta & lakpÃvasÃna-pavanollasitasya sindhor % ambho ruïaddhi kim u saikata-setubandha÷ // VidSrk_45.4 *(1545) // etau saÇghaÓriya÷ || ÃskandhÃvadhi kaïÂha-kÃï¬a-vipine drÃc candrahÃsÃsinà $ chettuæ prakramite mayaiva tarasà truÂyac-chirÃsaætatau & asmeraæ galitÃÓru-gadgada-padaæ bhinna-bhruvà yady abhÆd % vaktre«v ekam api svayaæ sa bhagavÃn tan me pramÃïaæ Óiva÷ // VidSrk_45.5 *(1546) // devo yady api te guru÷ sa bhagavÃn ardhendu-cƬÃmaïi÷ $ k«oïÅ-maï¬alam ekaviæÓatim idaæ vÃrÃn jitaæ yady api & dra«Âavyo 'sy amum eva bhÃrgava-baÂa÷ kaïÂhe kuÂhÃraæ vahan % paulastyasya pura÷ praïÃma-racita-pratyagra-seväjali÷ // VidSrk_45.6 *(1547) // rudrÃdes tulanaæ svakaïÂha-vipina-cchedo harer vÃsanaæ $ kÃrÃveÓmani pu«pakasya ca jayo yasyed­Óa÷ kelaya÷ & so 'haæ durjaya-bÃhu-daï¬a-sacivo laÇkeÓvaras tasya me % kà ÓlÃghà ghuïa-jarjareïa dhanu«Ã k­«Âena bhagnena và // VidSrk_45.7 *(1548) // kasyacit | (Skmsa.u.ka. 2103, BrbÃ.rÃ. 1.51) (BÃbÃ.rÃ. 1.51; ab = VakroktijÅvita 1.21ab) vÅra-prasÆr jayati bhÃrgava-reïukaiva $ yat tvÃæ triloka-tilakaæ sutam abhyasÆta & Óakrebha-kumbha-taÂa-khaï¬ana-caï¬a-dhÃmà % yenai«a me na gaïito yudhi candrahÃsa÷ // VidSrk_45.8 *(1549) // (BÃbÃ.rÃ. 2.29) rÃme rudra-ÓarÃsanaæ tulayati smitvà sthitaæ pÃrthivai÷ $ Ói¤jÃ-sa¤jana-tatpare 'vahasitaæ dattvà mithas tÃlikÃ÷ & Ãropya pracalÃÇgulÅ-kisalaye mlÃnaæ guïÃsphÃlane % sphÃrÃkar«aïa-bhagna-parvaïi puna÷ siæhÃsane mÆrcchitam // VidSrk_45.9 *(1550) // rÃjaÓekharasya | (bÃ.rÃ. 3.75; ha.nÃ. 1.31; Skmsa.u.ka. 2091) p­thvi sthirà bhava bhujaÇgama dhÃrayainÃæ $ tvaæ kÆrmarÃja tad idaæ dvitayaæ dadhÅthÃ÷ & dik-ku¤jarÃ÷ kuruta tat-tritaye didhÅr«Ãæ % rÃma÷ karotu hara-kÃrmukam Ãtatajyam // VidSrk_45.10 *(1551) // (BÃlarÃmÃyaïa 1.48 rÃjaÓekharasyÃmÅ (bÃ.rÃ. 1.48) lÃÇgÆlena gabhastimÃn valayita÷ prota÷ ÓaÓÅ maulinà $ jÅmÆtà vidhutÃ÷ ÓaÂÃbhir u¬avo daæ«ÂrÃbhir ÃsÃditÃ÷ & uttÅrïo 'mbu-nidhir d­Óaiva vi«adais tenÃÂÂahÃsormibhir % laÇkeÓasya ca laÇghito diÓi diÓi krÆra÷ pratÃpÃnala÷ // VidSrk_45.11 *(1552) // (­Ãmacarita 15.64 abhinandasya (rÃmacarita 15.64) yo ya÷ k­tto daÓamukha-bhujas tasya tasyaiva vÅryaæ $ labdhvà d­pyanty adhikam adhikaæ bÃhava÷ Ói«yamÃïÃ÷ & yady acchinnaæ daÓamukha-Óiras tasya tasyaiva kÃntau % saækrÃmantyÃm atiÓayavatÅ Óe«a-vaktre«u lak«mÅ÷ // VidSrk_45.12 *(1553) // (anargha-rÃghava 6.76 murÃre÷ | (a.rÃ. 6.76) bhagnaæ deva samasta-vÃnara-bhaÂair na«Âaæ ca yÆthÃdhipai÷ $ kiæ dhairyeïa puro vilokaya daÓagrÅvo 'yam ÃrÃd abhÆt & itthaæ jalpati saæbhramolbaïa-mukhe sugrÅva-rÃje muhus % tenÃkekaram Åk«itaæ daÓa Óanair bÃïÃn ­jÆkurvatà // VidSrk_45.13 *(1554) // bhramaïa-java-samÅrai÷ Óerate ÓÃla-«aï¬Ã $ mama nakha-kuliÓÃgrair grÃva-garbhÃ÷ sphuÂanti & ajagaram api cÃhaæ mu«Âi-ni«pi«Âa-vaktraæ % nija-bhuja-taru-mÆlasyÃlavÃlaæ karomi // VidSrk_45.14 *(1555) // k­«Âà yena Óiroruhe«u rudatÅ päcÃla-rÃjÃtmajà $ yenÃsyÃ÷ paridhÃnam apy apah­taæ rÃj¤Ãæ gurÆïÃæ pura÷ & yasyora÷-sthala-ÓoïitÃsavam ahaæ pÃtuæ pratij¤ÃtavÃn % so 'yaæ mad-bhuja-pa¤jare nipatita÷ saærak«yatÃæ kauravÃ÷ // VidSrk_45.15 *(1556) // (VeïÅsaæhÃrave.saæ. 3.47) kapole jÃnakyÃ÷ kari-kalabha-danta-dyuti-mu«i $ smara-smeraæ gaï¬o¬¬amara-pulakaæ vaktra-kamalam & muhu÷ paÓyan Órutvà rajani-cara-senÃ-kalakalaæ % jaÂÃ-jÆÂa-granthiæ dra¬hayati raghÆïÃæ pariv­¬ha÷ // VidSrk_45.16 *(1557) // harir alasa-vilocana÷ sagarvaæ balam avalokya punar jagÃma nidrÃm /* adhigata-pati-vikramÃsta-bhÅtis tu dayitÃpi vilokayäcakÃra // VidSrk_45.17 *(1558) //* meÂhasya -- bhÆya÷ käcana-kenipÃta-nikara-protk«ipta-dÆrodgatair $ yat saækhye«u cakÃra ÓÅkara-kaïair eva dvi«Ãæ durdinam & kiæ cÃkÃï¬a-k­todyamas tripathagÃsa¤cÃrinaukÃ-gaïoa÷ % gÅrvÃïendra-phaïÅndrayor api dadau ÓaÇkÃæ viÓaÇko 'pi ya÷ // VidSrk_45.18 *(1559) // narasiæhasya -- mainÃka÷ kim ayaæ ruïaddhi gagane man-mÃrgam avyÃhataæ $ Óaktis tasya kuta÷ sa vajra-patanÃd bhÅto mahendrÃd api & tÃrk«ya÷ so 'pi samaæ nijena vibhunà jÃnÃti mÃæ rÃvaïaæ % vij¤Ãtaæ sa jaÂÃyur e«a jarasà kli«Âo vadhaæ vächati // VidSrk_45.19 *(1560) // putras tvaæ tripura-druha÷ punar ahaæ Ói«ya÷ kim etÃvatà $ tulya÷ so 'pi k­tas tavÃyam adhika÷ kodaï¬a-dÅk«Ã-vidhi÷ & tatrÃdhÃra-nibandhano yadi bhaved Ãdheya-dharmodayas÷ % tad bho÷ skanda g­hÃïa kÃrmukam idaæ nirïÅyatÃm antaram // VidSrk_45.20 *(1561) // drÃÇ ni«pe«a-viÓÅrïa-vajra-Óakala-pratyupta-rƬha-vraïa- $ granthy-udbhÃsini bhaÇgaæ ogham aghavan mÃtaÇga-dantodyame & bhartu÷nr nandana-devatÃ-viracita-srag-dÃmni bhÆme÷ sutà % vÅra-ÓrÅr iva yasya vak«asi jagad-vÅrasya viÓrÃmyatu // VidSrk_45.21 *(1562) // (ma.vÅ.ca. 1.34 bhavabhÆte÷ || (ma.vÅ.ca. 1.34) || iti vÅra-vrajyà || ||45|| ___________________________________________________________________ 46. tata÷ praÓasti-vrajyà ||46 yad-vargyÃbhir jagrÃhe p­thu-Óakula-kulÃsphÃlana-trÃsa-hÃsa- $ vyastoru-stambhikÃbhir diÓi diÓi saritÃæ dig-jaya-prakrame«u & ambho gambhÅra-nÃbhÅ-kuhara-kavalanomukta-paryasta-lolat- % kallolÃbaddha-mugdha-dhvani-cakita-kaïat-kukkubhaæ kÃminÅbhi÷ // VidSrk_46.1 *(1563) // majjaty Ãmajja-majjan-maïi-mas­ïa-phaïÃ-cakravÃle phaïÅndre $ yat senoddÃma-helÃ-bhara-calita-mahÃ-Óaila-kÅlÃæ babhÃra & k­cchrÃt pÃtÃla-mÆlÃvila-bahula-nirÃlamba-jambÃla-ni«Âha÷ % p­«ÂhëÂhÅla-prati«ÂhÃm avanim avanamat karpara÷ kÆrmarÃja÷ // VidSrk_46.2 *(1564) // yasyodyoge balÃnÃæ sak­d api calatÃm ujjihÃnai rajobhir $ jambÃliny ambarasya sravad-amara-sarit-toya-pÆreïa mÃrge & saæsÅdac-cakra-ÓalyÃkula-taraïikarot pŬitÃÓvÅya-datta- % dvitrÃvaskanda-manda÷ katham api calati syandano bhÃnavÅya÷ // VidSrk_46.3 *(1565) // bhava-bhÆte÷ | (Skmsa.u.ka. 1541, bÃïasya) deve diÓÃæ vijaya-kautuka-suprayÃte $ niryantraïa-prasara-sainya-bhareïa yatra & pratyÆpyamÃna-maïi-kÅlaka-gìha-bandha- % prÃïa÷ . . phaïapatir vasudhÃæ dadhÃti // VidSrk_46.4 *(1566) // murÃre÷ -- gu¤jat-ku¤ja-kuÂÅra-ku¤jara-ghaÂÃ-vistÅrïa-karïa-jvarÃ÷ $ prÃk-pratyag-dharaïÅndra-kandara-darÅ-pÃrÅndra-nidrÃ-druha÷ & laÇkÃÇka trikakut-pratidhvani-ghanÃ÷ paryanta-yÃtrÃ-jaye % yasya bhremuramandamandara-ravair ÃÓÃ-rudho gho«aïÃ÷ // VidSrk_46.5 *(1567) // kasyacit | (Srkm 1538, jayadevasya) tvaæ sarvadà n­pati-candra jaya-Óriyo 'rthÅ $ svapne 'pi na praïayinÅ bhavato 'ham Ãsam & itthaæ Óriyà kupitayeva ripÆn vrajantyà % saæjaghnire samara-keli-sukhÃni yasya // VidSrk_46.6 *(1568) // te pÅyÆ«a-mayÆkha-Óekhara-Óira÷-saædÃna-mandÃkinÅ- $ kallola-pratimalla-kÅrti-laharÅ-lÃvaïya-liptÃmbarÃ÷ & sarva-k«atra-bhujo«ma-ÓÃtana-kalÃ-du÷ÓÅla-do÷-ÓÃlino % vaæÓe tasya babhÆvur adbhuta-guïà dhÃrÃ-dharitrÅ-bhuja÷ // VidSrk_46.7 *(1569) // yan nistriæÓa-hatodgatair ari-ÓiraÓ cakrair babhÆva k«aïaæ $ loke cÃndramase vidhuætuda-ghaÂÃvaskanda-kolÃhala÷ & kiæ cÃmÅbhir api sphuran-maïitayà caï¬ÃæÓukoÂi-bhramaæ % bibhrÃïair udapÃdi rÃhu-bhuvane bhÆyÃn subhik«otsava÷ // VidSrk_46.8 *(1570) // kasyacit | (Skmsa.u.ka. 1560, murÃre÷) tenedaæ sura-mandiraæ ghaÂayatà ÂaÇkÃvalÅ-nirdalat- $ pëÃïa-prakara÷ k­to 'yam akhila÷ k«Åïo girÅïÃæ gaïa÷ & arthibhyo vasu var«atà punar asau saærƬha-ratnÃÇkura- % Óreïi-smera-Óira÷-sahasra-Óikhara÷ saævardhito rohaïa÷ // VidSrk_46.9 *(1571) // surÃïÃæ pÃtÃsau sa punar atipuïyaika-h­dayo $ grahas tasyÃsthÃne gurur ucita-mÃrge sa nirata÷ & karas tasyÃtyarthaæ vahati ÓatakoÂi-praïayitÃæ % sa sarvasvaæ dÃtà t­ïam iva sureÓaæ vijayate // VidSrk_46.10 *(1572) // jÅvÃk­«Âiæ sa cakre m­dha-bhuvi dhanu«a÷ Óatrur ÃsÅd gatÃsur $ lak«Ãptir mÃrgaïÃnÃm abhavad ari-bale tad-yaÓas tena labdham & muktà tena k«ameti tvaritam ari-gaïair uttamÃÇgai÷ pratÅ«Âhà % pa¤catvaæ dve«i-sainye sthitam avani-patir nÃpa saækhyÃntaraæ sa÷ // VidSrk_46.11 *(1573) // ye«Ãæ kalpa-mahÅruhÃæ marakata-vyÃjena tair arthibhir $ vyakrÅyante ÓalÃÂavo 'pi maïayas te padmarÃgÃdaya÷ & te«u prau¬ha-phalopamardavi-namac-chÃkhÃ-mukhÃrohibhis % tyÃgÃdvaitam aharniÓaæ suk­tino yasyÃmarair gÅyate // VidSrk_46.12 *(1574) // yo maurvÅkiïa-kaitavena sakala-k«mÃpÃla-lak«mÅ-balÃt- $ kÃropagraha-vÃcyatÃmakinitau bibhrad bhujau bhÆpati÷ & lokÃn vÃcayati sma vikrama-mayim ÃkhyÃyikÃm Ãtmana÷ % kvÃpi kvÃpy anugacchad-arjuna-kathÃ-saæbhÃra-lambhÃvatÅm // VidSrk_46.13 *(1575) // murÃre÷ |r etau -- krudhyad-gandha-karÅndra-danta-mu«ala-preÇkhola-dÅptÃnala- $ jvÃlÃ-pÃtita-kumbha-mauktika-phala-vyutpanna-lÃjäjalau & hastenÃsima-yÆkha-darbha-latikÃ-baddhena yuddhotsavai÷ % rÃj¤Ã yena salÅlam utkala-pater lak«mÅ÷ punar-bhÆ÷ k­tà // VidSrk_46.14 *(1576) // vasukalpasya -- || iti praÓasti-vrajyà || ||46|| ___________________________________________________________________ 47. tata÷ parvata-vrajyà gu¤jat-ku¤ja-kuÂÅra-kauÓika-ghaÂÃ-ghÆtkÃravat-kÅcaka- $ stambìambara-mÆka-maukuli-kula÷ krau¤cÃvato 'yaæ giri÷ & etasmin pracalÃkinÃæ pracalatÃm udvejitÃ÷ kÆjitair % udvellanti purÃïa-rohaïa-taru-skandhe«u kumbhÅ-nasÃ÷ // VidSrk_47.1 *(1577) // ete candra-ÓilÃ-samuccaya-mayÃÓ candrÃtapa-prasphurat-d $ sarvÃÇgÅïa-paya÷-prav­tta-sarito jhÃtkurvate parvatÃ÷ & ye«Ãm unmada-jÃgarÆka-Óikhini prasthe nameru-sthitÃ÷ % ÓyÃmÃm eva gabhÅra-gadgada-gira÷ skandanti koya«Âaya÷ // VidSrk_47.2 *(1578) // Ãdhatte danu-sÆnu-sÆdana-bhujÃ-keyÆra-vajrÃÇkura- $ vyÆhollekha-padÃvalÅ-vali-mayai ratnair mudaæ mandara÷ & ÃdhÃrÅk­ta-kÆrma-p­«Âha-ka«aïa-k«Åïoru-mÆlo 'dhunà % jÃnÅma÷ parata÷ payodhi-mathanÃd uccaistaro 'yaæ giri÷ // VidSrk_47.3 *(1579) // tat tÃd­k phaïirÃja-rajju-ka«aïaæ saærƬha-pak«a-cchidÃ- $ ghÃtÃruntudam apy aho katham ayaæ manthÃcala÷ so¬havÃn & etenaiva durÃtmanà jalanidher utthÃpya pÃpÃm imÃæ % lak«mÅm ÅÓvara-durgata-vyavah­ti-vyastaæ jagan nirmitam // VidSrk_47.4 *(1580) // so 'yaæ kailÃsa-Óaila÷ sphaÂika-maïi-bhuvÃm aæÓu-jÃlair jvaladbhiÓ÷ $ chÃyà pÅtÃpi yatra pratik­tibhir upasthÃpyate pÃdapÃnÃm & yasyopÃntopasarpat-tapana-kara-dh­tasyÃpi padmasya mudrÃæ % uddÃmÃno diÓanti tripura-hara-ÓiraÓ-candralekhÃ-mayÆkhÃ÷ // VidSrk_47.5 *(1581) // giri÷ kailÃso 'yaæ daÓa-vadana-keyÆra-vilasan- $ maïi-ÓreïÅ-patrÃÇkura-makara-mudrÃÇkita-Óila÷ & amu«min Ãruhya sphaÂika-maya-sarvÃÇga-subhage % nirÅk«ante yak«Ã÷ phaïi-pati-purasyÃpi caritam // VidSrk_47.6 *(1582) // daÓamukha-bhuja-daï¬a-maï¬alÅnÃæ $ d­¬ha-paripŬana-pÅta-mekhalo 'yam & jala-g­haka-vitardikÃsukhÃni % sphaÂika-girir giriÓasya nirmimÅte // VidSrk_47.7 *(1583) // kailÃsÃdri-taÂÅ«u dhÆrjaÂi-jaÂÃlaækÃra-candrÃÇkura $ jyotsnÃ-kandalitÃbhir indu-d­«adÃm adbhir nadÅ-mÃt­kÃ÷ & gaurÅ-hasta-guïa-prav­ddha-vapu«a÷ pu«yanti dhÃtreyaka- % bhrÃt­-sneha-saho¬ha-«aïmukha-ÓiÓu-krŬÃ-sukhÃ÷ ÓÃkhina÷ // VidSrk_47.8 *(1584) // naktaæ ratna-mayÆkha-pÃÂava-milat-kÃkola-kolÃhala- $ trasyat-kauÓika-bhukta-kandara-tamÃ÷ so 'yaæ giri÷ smaryate & yatrÃk­«Âa-kucÃæÓuke mayi ru«Ã vastrÃya patrÃïi te % cinvatyo vana-devatÃs taru-latÃm uccair vyadhu÷ kautukÃt // VidSrk_47.9 *(1585) // ete 'k«ïor janayanti kÃma-virujaæ sÅtÃ-viyoge ghanÃ÷ $ vÃtÃ÷ ÓÅkariïo 'pi lak«maïa d­¬haæ saætÃpayanty eva mÃm & itthaæ v­ddha-paramparÃ-pariïatair yasmin vacobhir munÅn % adyÃpy unmanayanti kÃnana-ÓukÃ÷ so 'yaæ girir mÃlyavÃn // VidSrk_47.10 *(1586) // kari-kavalana-Ói«Âai÷ ÓÃkhi-ÓÃkhÃgra-patrair aruïa-saraïayo 'mÅ sarvato bhÅ«ayante 'graku¤jai÷ /* calita-Óabara-senÃ-datta-go-Ó­Çga-caï¬a-dhvani-cakita-varÃha-vyÃkulà vindhya-pÃdÃ÷ // VidSrk_47.11 *(1587) //* kamalÃyudhasya | (Sksa.ka.Ã. 2.30, SmvsÆ.mu. 103.14, Skmsa.u.ka. 2040) imÃs tà vindhyÃdre÷ Óuka-harita-vaæÓÅ-vana-ghanà $ bhuva÷ krŬÃlolad-virada-daÓanÃbhugna-tarava÷ & latÃ-ku¤je yÃsÃm upanadi rata-klÃnta-ÓabarÅ- % kapola-svedÃmbha÷-kaïa-caya-nudo vÃnti maruta÷ // VidSrk_47.12 *(1588) // dak«asya | (Sksa.ka.Ã. 3.9, Skmsa.u.ka. 2039, yogeÓvarasya) snigdha-ÓyÃmÃ÷ kvacid aparato bhÅ«aïÃbhoga-rÆk«Ã÷ $ sthÃne sthÃne mukhara-kakubho jhÃtk­tair nirjharÃïÃm & ete tÅrthÃÓrama-giri-sarid-garta-kÃntÃra-miÓrÃ÷ % saæd­Óyante paricaya-bhuvo daï¬akÃvindhya-pÃdÃ÷ // VidSrk_47.13 *(1589) // bhavabhÆte÷ | (u.rÃ.ca. 2.14) ni«kÆja-stimitÃ÷ kvacit kvacid api proccaï¬a-sattva-svanÃ÷ $ svecchÃ-supta-gabhÅra-ghora-duragÃÓvÃsa-pradÅptÃgnaya÷ & sÅmÃna÷ pradarodare«u vivare«v alpÃmbhaso yÃsv ayaæ % t­«yadbhi÷ pratisÆryakair ajagara-sveda-drava÷ pÅyate // VidSrk_47.14 *(1590) // (u.rÃ.ca. 2.16) dadhati kuhara-bhÃjÃm atra bhallÆka-yÆnÃm $ anurasita-gurÆïi styÃnam ambÆk­tÃni & ÓiÓira-kaÂu-ka«Ãya÷ styÃyate ÓallakÅnÃm % ibha-dalita-vikÅrïa-granthi-ni«yanda-gandha÷ // VidSrk_47.15 *(1591) // bhavabhÆter etau (u.rÃ.ca. 2.21 = ma.a.mi. 9.6 = ma.vÅ.ca. 5.41) iha sama-daÓa-kuntÃkrÃnta-vÃnÅra-mukta- $ prasava-surabhi-ÓÅta-svaccha-toyà bhavanti & phala-bhara-pariïÃma-ÓyÃma-jambÆ-niku¤ja- % skhalana-mukhara-bhÆri-srotaso nirjhariïya÷ // VidSrk_47.16 *(1592) // etÃ÷ sthÃna-parigraheïa Óivayor atyanta-kÃnta-Óriya÷ $ prÃleyÃcala-mekhalÃ-vana-bhuva÷ pu«ïanti netrotsavam & vyÃvalgad-bala-vairi-vÃraïa-vara-pratyagra-dantÃhati- % Óvabhra-prasravad-abhra-sindhu-savana-prasnigdha-deva-drumÃ÷ // VidSrk_47.17 *(1593) // kasyacit | (Skmsa.u.ka. 2037) || iti parvata-vrajyà || ||47|| ___________________________________________________________________ 48. tata÷ ÓÃnti-vrajyà yad etat svacchandaæ virahaïam akÃrpaïyam aÓanaæ $ sahÃryai÷ saævÃsa÷ Órutam upaÓamaika-Órama-phalam & mano manda-spandaæ viharati cirÃyÃbhivim­Óan % na jÃne kasyai«Ã pariïatir udÃrasya tapasa÷ // VidSrk_48.1 *(1594) // hariïa-caraïa-k«uïïopÃntÃ÷ sa-ÓÃdvala-nirjharÃ÷ $ kusuma-Óabalair vi«vag-vÃtais taraÇgita-pÃdapÃ÷ & mudita-vihaga-ÓreïÅ-citra-dhvani-pratinÃdità % manasi na mudaæ kasyà dadhyu÷ Óivà vana-bhÆmaya÷ // VidSrk_48.2 *(1595) // guïÃkara-bhadrasya -- pÆrayitvÃrthinÃm ÃÓÃæ $ priyaæ k­tvà dvi«Ãm api & pÃraæ gatvà Órutaughasya % dhanyà vanam upÃsate // VidSrk_48.3 *(1596) // te tÅk«ïa-durjana-nikÃra-Óarair na bhinnà $ dhÅrÃs ta eva Óama-saukhya-bhujas ta eva & sÅmantinÅ-vi«a-latÃ-gahanaæ vyudasya % ye 'vasthitÃ÷ Óama-phale«u tapo-vane«u // VidSrk_48.4 *(1597) // vÃso valkalamÃstara÷ kisalayÃnyokas tarÆïÃæ talaæ $ mÆlÃni k«ataye k«udhÃæ giri-nadÅ-toyaæ t­«Ã-ÓÃntaye & krŬà mugdha-m­gair vayÃæsi suh­do naktaæ pradÅpa÷ ÓaÓÅ % svÃdhÅne 'pi dhane tathÃpi k­païà yÃcanta ity adbhutam // VidSrk_48.5 *(1598) // kasyacit | (Skmsa.u.ka. 2316, Ss 2.20) gata÷ kÃlo yatra priya sakhi mayi prema-kuÂila÷ $ kaÂÃk«a÷ kÃlindÅ-laghu-lahari-v­tti÷ prabhavati & idÃnÅm asmÃkaæ jaraÂha-kamaÂhÅ-p­«Âha-kaÂhinà % mano-v­ttis tat kiæ vyasanini mudhaiva k«apayasi // VidSrk_48.6 *(1599) // kasyacit | (Ss 4.13, SmvsÆ.mu. 131.33, Skmsa.u.ka. 2315, vallaïasya) mÃtar jare maraïam antikam ÃnayantyÃpy antas tvayà vayam amÅ parito«itÃ÷ sma÷ /* nÃnÃ-sukha-vyasana-bhaÇgura-parva-pÆrvaæ dhig yauvanaæ yad apanÅya tavÃvatÃra÷ // VidSrk_48.7 *(1600) //* ekaæ và kupita-priyÃ-praïayinÅæ k­tvà mano-nirv­tiæ $ ti«ÂhÃmo nija-cÃru-pÅvara-kuca-krŬÃ-rasÃsvÃdane & anyad và sura-sindhu-saikata-taÂÅ-darbhëÂaka-srastara- % sthÃne brahma-padaæ samÃhita-dhiyo dhyÃyanta evÃsmahe // VidSrk_48.8 *(1601) // j¤ÃnÃnantasya -- yad vaktraæ muhur Åk«ase na dhaninÃæ brÆ«e na cÃÂuæ m­«Ã $ nai«Ãæ garva-gira÷ Ó­ïo«i na puna÷ pratyÃÓayà dhÃvasi & kÃle bÃla-t­ïÃni khÃdasi sukhaæ nidrÃsi nidrÃgame % tan me brÆhi kuraÇga kutra bhavatà kiæ nÃma taptaæ tapa÷ // VidSrk_48.9 *(1602) // kvacid vÅïÃ-go«ÂhÅ kvacid am­ta-kÅrïÃ÷ kavi-gira÷ $ kvacid vyÃdhi-kleÓa÷ kvacid api viyogaÓ ca suh­dÃm & iti dhyÃtvà h­«yan k«aïam atha vighÆrïan k«aïam aho % na jÃne saæsÃra÷ kim am­ta-maya÷ kiæ vi«amaya÷ // VidSrk_48.10 *(1603) // Ãtma-j¤Ãna-viveka-nirmala-dhiya÷ kurvanty aho du«karaæ $ yan mu¤canty upabhoga-bhäjy api dhanÃny ekÃntato ni÷sp­hÃ÷ & na prÃptÃni purà na saæprati na ca prÃptau d­¬ha-pratyayoa÷ % vächÃ-mÃtra-parigrahÃïy api vayaæ tyaktuæ na tÃni k«amÃ÷ // VidSrk_48.11 *(1604) // agre gÅtaæ sarasa-kavaya÷ pÃrÓvayor dÃk«iïÃtyÃ÷ $ paÓcÃl lÅlÃvalaya-raïitaæ cÃmara-grÃhiïÅnÃm & yady asty evaæ kuru bhava-rase lampaÂatvaæ tadÃnÅæ % no cec ceta÷ praviÓa sahasà nirvikalpe samÃdhau // VidSrk_48.12 *(1605) // utpala-rÃjasya | (Skmsa.u.ka. 2290, Svsu.Ã. 3467, SpdÓÃ.pa. 4167, VaiS 183) ÃstÃæ sa-kaïÂakam idaæ vasudhÃdhipatyaæ $ trailokya-rÃjyam api deva t­«ïÃya manye & ni÷ÓaÇka-supta-hariïÅ-kula-saækulÃsu % ceta÷ paraæ valati Óaila-vana-sthalÅ«u // VidSrk_48.13 *(1606) // dadÃti tÃvad amÅ vi«ayÃ÷ sukhaæ $ sphurati yÃvad iyaæ h­di mƬhatà & manasi tattva-vidÃæ tu vivecake % kva vi«ayÃ÷ kva sukhaæ kva parigraha÷ // VidSrk_48.14 *(1607) // kasyacit | (Skmsa.u.ka. 2271) satyaæ manoharà rÃmÃ÷ $ satyaæ ramyà vibhÆtaya÷ & kiæ tu mattÃÇganÃpÃÇga- % bhaÇgi-lokaæ hi jÅvitam // VidSrk_48.15 *(1608) // dhig dhik tÃn k­mi-nirviÓe«a-vapu«a÷ sphÆrjan-mahÃ-siddhayo $ ni«kandÅ-k­ta-ÓÃnti ye 'pi ca tapa÷-kÃrà g­he«v Ãsane & taæ vidvÃæsam iha stuma÷ kara-puÂÅbhik«Ãlpa-ÓÃke 'pi và % mugdhÃvaktra-m­ïÃlinÅ-madhuni và yasyÃviÓe«o rasa÷ // VidSrk_48.16 *(1609) // vallaïasya | (Ss 4.10, Skmsa.u.ka. 2332) bÅbhatsà vi«ayà jugupsitatama÷ kÃyo vayo gatvaraæ $ prÃyo bandhubhir adhvanÅva pathikair saÇgo viyogÃvaha÷ & hÃtavyo 'yam asaæstavÃya visara÷ saæsÃra ity Ãdikaæ % sarvasyaiva hi vÃci cetasi puna÷ puïyÃtmana÷ kasyacit // VidSrk_48.17 *(1610) // silhaïasya | (Ss 1.20, Skmsa.u.ka. 2276) yad ÃsÅd aj¤Ãnaæ smara-timira-saæskÃra-janitaæ $ tadà d­«Âaæ nÃrÅ-mayam idam aÓe«aæ jagad api & idÃnÅm asmÃkaæ paÂutara-vivekäjana-ju«Ãæ % samÅbhÆtà d­«Âis tribhuvanam api brahma manute // VidSrk_48.18 *(1611) // kasyacit | (Ss 4.14, Sksa.ka.Ã. 5.115; Skmsa.u.ka. 2313) mÃtar lak«mi bhajasva ka¤cid aparaæ mat-kÃÇk«iïÅ mà sma bhÆr $ bhogebhya÷ sp­hayÃlavas tava vaÓÃ÷ kà ni÷sp­hÃïÃm asi & sadya÷-syÆta-palÃÓa-patra-puÂikÃ-pÃtrÅ-pavitrÅ-k­tai÷ % bhik«Ã-saktubhir eva saæprati vayaæ v­ttiæ samÅhÃmahe // VidSrk_48.19 *(1612) // dharmasyotsava-vaijayanti-mukuÂa-srag-veïi-gaurÅpates $ tvÃæ ratnÃkara-patni jahnu-tanaye bhÃgÅrathi prÃrthaye & tvattoyÃnta-ÓilÃ-ni«aïïa-vapu«as tvad-vÅcibhi÷ preÇkhatas % tvan-nÃma smaratas tad-arpita-d­Óa÷ prÃïÃ÷ prayÃsyanti me // VidSrk_48.20 *(1613) // vÃkkÆÂasya | (Skmsa.u.ka. 176, lak«mÅdharasya; Sksa.ka.Ã. 4.183) ta¬in-mÃlÃloklaæ prativirati-dattÃndha-tamasaæ $ bhavat-saukhyaæ hitvà Óama-sukham upÃdeyam anagham & iti vyaktodgÃraæ caÂula-vacasa÷ ÓÆnya-manaso % vayaæ vÅta-vrŬÃ÷ Óuka iva paÂhÃma÷ param amÅ // VidSrk_48.21 *(1614) // kasyacit | (Ss 1.21, Skmsa.u.ka. 2277, silhaïasya) vi«aya-saritas tÅrïÃ÷ kÃmaæ rujo 'py avadhÅrità $ vi«aya-viraha-glÃni÷ ÓÃntà gatà malinÃtha dhÅ÷ & iti cira-sukha-prÃpta÷ kiæcin-nimÅlita-locano % vrajati nitarÃæ tu«Âiæ pu«Âa÷ ÓmaÓÃna-gata÷ Óava÷ // VidSrk_48.22 *(1615) // kÃmaæ ÓÅrïa-palÃÓa-saæhati-k­tÃæ kanthÃæ vasÃno vane $ kuryÃm ambubhir apy ayÃcita-sukhai÷ prÃïÃvabandha-sthitim & sÃÇga-glÃni sa-vepitaæ sa-cakitaæ sÃntar-nidÃgha-jvaraæ % vaktuæ na tv aham utsaheya k­païaæ dehÅty avadyaæ vaca÷ // VidSrk_48.23 *(1616) // avaÓyaæ yÃtÃraÓ cirataram u«itvÃpi vi«ayà $ viyoge ko bhedas tyajati na jano yat svayam amÆn & vrajanta÷ svÃtantryÃd atula-paritÃpÃya manasa÷ % svayaæ tyaktà hy ete Óama-sukham anantaæ vidadhati // VidSrk_48.24 *(1617) // kasyacit | (Ss 3.3; Svsu.Ã. 3386; Skmsa.u.ka. 2310, hare÷; VaiS 157) bhÃgyaæ na÷ kva nu tÃd­g alpa-tapasÃæ yenÃÂavÅ-maï¬anÃ÷ $ syÃma÷ k«oïiruho dahaty avirataæ yÃn eva dÃvÃnala÷ & ye«Ãæ dhÆma-samÆha-baddha-vapu«a÷ sindhor amÅ bandhavo % nirvyÃjaæ paripÃlayanti jagatÅr ambhobhir ambhomuca÷ // VidSrk_48.25 *(1618) // etat tad vaktram atra kva tad adhara-madhu kvÃyÃtÃs te kaÂÃk«Ã÷ $ kvÃlÃpÃ÷ komalÃs te kva sa madana-dhanur-bhaÇguro bhrÆ-vilÃsa÷ & itthaæ khaÂvÃÇga-koÂau prakaÂita-daÓanaæ ma¤ju-gu¤jat-samÅraæ % rÃgÃndhÃnÃm ivoccair upahasitam aho moha-jÃlaæ kapÃlam // VidSrk_48.26 *(1619) // iyaæ bÃlà mÃæ praty anavaratam indÅvara-dala $ prabhÃ-cauraæ cak«u÷ k«ipati kim abhipretam anayà & gato moho 'smÃkaæ smara-Óabara-bÃïa-vyatikara- % jvara-jvÃlà ÓÃntà tad api na varÃkÅ viramati // VidSrk_48.27 *(1620) // j¤Ãna-Óivasya | (Skmsa.u.ka. 2312) ÓiÓutvaæ tÃruïyaæ tad-anu ca dadhÃnÃ÷ pariïatiæ $ gatÃ÷ pÃæÓu-krŬÃæ vi«aya-paripÃÂÅm upaÓamam & lasanto 'Çke mÃtu÷ kuvalaya-d­ÓÃæ puïya-saritÃæ % pibanti svacchandaæ stanam adharam ambha÷ suk­tina÷ // VidSrk_48.28 *(1621) // vahati nikaÂe kÃla-srota÷ samasta-bhayÃvahaæ $ divasa-rajanÅ-kula-cchedai÷ patadbhir anÃratam & iha hi patatÃæ nÃsty Ãlambo na vÃpi nivartanaæ % tad api mahatÃæ ko 'yaæ moho yad evam anÃkulÃ÷ // VidSrk_48.29 *(1622) // bhÃryà me putro me dravyaæ sakalaæ ca bandhu-vargo me /* iti me me kurvantaæ paÓum iva baddhvà nayati kÃla÷ // VidSrk_48.30 *(1623) //* diÓo vÃsa÷ pÃtraæ kara-kuharam eïÃ÷ praïayina÷ $ samÃdhÃnaæ nidrà Óayanam avanÅ mÆlam aÓanam & kadaitat saæpÆrïaæ mama h­daya-v­tter abhimataæ % bhavi«yaty atyugraæ parama-parito«opacitaye // VidSrk_48.31 *(1624) // Óarad-ambudhara-cchÃyÃ- $ gatvaryo yauvana-Óriya÷ & ÃpÃta-ramyà vi«ayÃ÷ % paryanta-paritÃpina÷ // VidSrk_48.32 *(1625) // kuraÇgÃ÷ kalyÃïaæ prati-viÂapam Ãrogyam aÂavi $ sravanti k«emaæ te pulina kuÓalaæ bhadram upalÃ÷ & niÓÃntÃd asvantÃt katham api vini«krÃnta-madhunà % mano 'smÃkaæ dÅrghÃm abhila«ati yu«mat-paricitim // VidSrk_48.33 *(1626) // man-nindayà yadi jana÷ parito«am eti $ nanv aprayatna-janito 'yam anugraho me & ÓreyÃrthino hi puru«Ã÷ para-tu«Âi-hetor % du÷khÃrjitÃny api dhanÃni parityajanti // VidSrk_48.34 *(1627) // k­mi-kula-citaæ lÃlÃ-klinnaæ vigandhi jugupsitaæ $ nirupama-rasa-prÅtyà khÃdan narÃsthi nirÃmi«am & sura-patim api Óvà pÃrÓva-sthaæ sa-ÓaÇkitam Åk«ate % gaïayati na hi k«udro loka÷ parigraha-phalgutÃm // VidSrk_48.35 *(1628) // (nÅti-Óataka 9) viveka÷ kiæ so 'pi svarasa-valità yatra na k­pà $ sa kiæ yogo yasmin bhavati na parÃnugraha-rasa÷ & sa kiæ dharmo yatra sphurati na para-droha-virati÷ % Órutaæ tat kiæ sÃk«Ãd upaÓama-padaæ yan na nayati // VidSrk_48.36 *(1629) // kasyacit | (Skmsa.u.ka. 2339, Ss 2.25) gaÇgÃ-tÅre hima-giri-ÓilÃ-baddha-padmÃsanasya $ brahma-dhyÃnÃbhyasana-vidhinà yoga-nidrÃæ gatasya & kiæ tair bhÃvyaæ mama sudivasair yatra te nirviÓaÇkÃ÷ % saæprÃpsyante jaraÂha-hariïÃ÷ Ó­Çga-kaï¬Æ-vinodam // VidSrk_48.37 *(1630) // premïà purà parig­hitam idaæ kuÂumbaæ $ cel lÃlitaæ tad-anupÃlitam adya yÃvan & saæpraty apistimita-vastram ivÃÇga-lagnam % etaj jihÃsur api hÃtum anÅÓvaro 'smi // VidSrk_48.38 *(1631) // kasyacit | (Skmsa.u.ka. 2281) k«Ãntaæ na k«amayà g­hocita-sukhaæ tyaktaæ na saæto«ata÷ $ so¬hà du÷saha-ÓÅta-vÃta-tapana-kleÓà na taptaæ tapa÷ & dhyÃtaæ vittam aharniÓaæ na ca punas tattvÃntaraæ ÓÃÓvataæ % tat tat karma k­taæ yad eva munibhis tais tai÷ phalair va¤citam // VidSrk_48.39 *(1632) // kasyacit | (Ss 1.9: Svsu.Ã. 3178, SpdÓÃ.pa. 4153; Skmsa.u.ka. 2261, bhart­hare÷) bhik«ÃÓanaæ bhavanam Ãyatanaika-deÓa÷ $ Óayyà bhuva÷ parijano nija-deha-bhÃra÷ & vÃsaÓ ca kÅrïa-paÂa-khaï¬a-nibaddha-kanthà % hà hà tathÃpi vi«ayÃn na jahÃti ceta÷ // VidSrk_48.40 *(1633) // kasyacit | (Skmsa.u.ka. 2282, silhaïasya) reta÷-Óoïitayor iyaæ pariïatir yad var«ma tac cÃbhavan $ m­tyor Ãmi«am Ãspadaæ guru-ÓucÃæ rogasya viÓrÃma-bhÆ÷ & jÃnann apy avaÓo viveka-virahÃn majjann avidyÃmbudhau % Ó­ÇgÃrÅyati putra-kÃmyati bata k«etrÅyati strÅyati // VidSrk_48.41 *(1634) // kasyacit | (Ss 1.26, Skmsa.u.ka. 2278, silhaïasya) yadà pÆrvaæ nÃsÅd upari ca yadà naiva bhavità $ tadà madhyÃvasthÃ-tanu-paricayo bhÆta-nicaya÷ & ata÷ saæyoge 'smin paravati viyoge ca sahaje % kim ÃdhÃra÷ premà kim adhikaraïÃ÷ santu ca Óuca÷ // VidSrk_48.42 *(1635) // bhart­hare÷ -- gomÃyava÷ ÓakunayaÓ ca ÓunÃæ gaïo 'yaæ $ lumpanti kÅÂa-k­maya÷ paritas tathaiva & svÃæ saæpadaæ sakala-sattva-k­topakÃrÃn % no d­«ÂavÃn yad asi tac chava va¤cito 'si // VidSrk_48.43 *(1636) // keÓaÂasya -- dhÆrtair indriya-nÃmabhi÷ praïayitÃm ÃpÃdayadbhi÷ svayaæ $ saæbhoktuæ vi«ayÃnayaæ kila pumÃn saukhyÃÓayà va¤cita÷ & tai÷ Óe«e k­ta-k­tyatÃm upagatair audÃsyam Ãlambitaæ % saæpraty e«a vidher niyoga-vaÓaga÷ karmÃntarair badhyate // VidSrk_48.44 *(1637) // daÓarathasya -- || iti ÓÃnti-vrajyà || ||48|| ___________________________________________________________________ 49. tata÷ saækÅrïa-vrajyà tu«Ãra-Óailäjana-Óaila-kalpayor $ abheda-bhÃg ÅÓvara-viÓva-rÆpayo÷ & Óarat-payoda-stha-sitÃrdha-tÃrakÃ- % patha-pratispÃrdhi vapur dhinotu va÷ // VidSrk_49.1 *(1638) // yad baddhordhva-jaÂaæ yad-asthi-mukuÂaæ yac-candra-mandÃrayor $ dhatte dhÃma ca dÃma ca smita-lasat-kundendra-nÅla-Óriyo÷ & tat khaÂvÃÇga-rathÃÇga-saÇga-vikaÂaæ ÓrÅ-kaïÂha-vaikuïÂhayor % vande nandimahok«atÃrk«ya-pari«an-nÃnÃÇkam ekaæ vapu÷ // VidSrk_49.2 *(1639) // kasyacit | (Skmsa.u.ka. 161, rÃjaÓekharasya) mà garvam udvaha kapola-tale cakÃsti $ kÃnta-sva-hasta-likhità mama ma¤jarÅti & anyÃpi kiæ na sakhi bhÃjanam Åd­ÓÅnÃæ % vairÅ na ced bhavati vepathur antarÃya÷ // VidSrk_49.3 *(1640) // keÓaÂasya | (amaru 55; Skmsa.u.ka. 1175; SmvsÆ.mu. 86.14; DaÓarÆpakada.rÆ. 2.22, RasÃrïava-sudhÃkara.su. 2.191; PadyÃvalÅpadyÃ. 302; bha.ra.si. 2.4.165) ceta÷ kÃtaratÃæ vimu¤ca jhaÂiti svÃsthyaæ samÃlaævyatà $ prÃptÃsau smara-mÃrgaïa-vraïa-paritrÃïau«adhi÷ preyasÅ & yasyÃ÷ ÓvÃsa-samÅra-saurabha-patad-bh­ÇgÃvalÅ-vÃraïa- % krŬÃ-pÃïi-vidhÆti-kaÇkaïa-raïatkÃro muhur mÆrcchati // VidSrk_49.4 *(1641) // kasyacit | (SmvsÆ.mu. 70.8, Skmsa.u.ka. 1045) kathÃbhir deÓÃnÃæ katham api ca kÃlena bahunà $ samÃyÃte kÃnte sakhi rajanir ardhaæ gatavatÅ & tato yÃval-lÅlÃ-kalaha-kupitÃsmi priyatame % sapatnÅva prÃcÅ dig iyam abhavat tÃvad aruïà // VidSrk_49.5 *(1642) // kasyacit | (Skmsa.u.ka. 680) vitata-kare 'py anurÃgiïi mitre ko«aæ sadaiva mudrayata÷ /* ucitÃnabhij¤a-kairava kairava-hasitaæ na te caritam // VidSrk_49.6 *(1643) //* p­thukÃrta-svara-pÃtraæ bhÆ«ita-ni÷Óe«a-parijanaæ deva /* vilasat-kareïu-gahanaæ saæprati samam Ãvayor bhavanam // VidSrk_49.7 *(1644) //* (sa.u.ka. 2248, sÃ.da. 7.20, 10.13) gurur api galati viveka÷ skhalati ca cittaæ vinaÓyati praj¤Ã /* patati puru«asya dhairyaæ vi«aya-vi«ÃghÆrïite manasi // VidSrk_49.8 *(1645) //* rÃjani vidvan-madhye vara-surata-samÃgame vara-strÅïÃm /* sÃdhvasa-dÆ«ita-h­dayo vÃk-paÂur api kÃtarÅ-bhavati // VidSrk_49.9 *(1646) //* kiæÓuke kiæ Óuka÷ kuryÃt $ phalite 'pi bubhuk«ita÷ & adÃtari sam­ddhe 'pi % kiæ kuryur anujÅvina÷ // VidSrk_49.10 *(1647) // aham iha sthitavaty api tÃvakÅ $ tvam api tatra vasann api mÃmaka÷ & h­daya-saægatam eva susaægataæ % na tanu-saægatam Ãrya susaægatam // VidSrk_49.11 *(1648) // dyÃm ÃlokayatÃæ kalÃ÷ kalayatÃæ chÃyÃ÷ samÃcinvatÃæ $ kleÓa÷ kevalam aÇgulÅr dalayatÃæ mauhÆrtikÃnÃm ayam & dhanyà sà rajanÅ tad eva sudinaæ dhanya÷ sa eva k«aïo % yatrÃjhÃta-caraÓ-cirÃn nayanayo÷ sÅmÃnam eti priya÷ // VidSrk_49.12 *(1649) // kasyacit | (Skmsa.u.ka. 2116, vasudharasya) te«Ãæ tvaæ nidhir ÃgasÃm asahanà mÃnonnatà sÃpy ato $ gantavyaæ bhavayà na tad g­ham iti tvaæ vÃryase yÃsi cet & gìhaæ mekhalayà balÃn niyamita÷ karïotpalais tìita÷ % k«ipta÷ pÃda-tale tad-eka-Óaraïo manye ciraæ sthÃsyasi // VidSrk_49.13 *(1650) // jÃne sÃsahanà sa cÃham apak­n mayy aÇgaïa-sthe punas $ tasyÃ÷ saæbhavità sa sÃdhvasa-bhara÷ ko 'pi prakopÃpaha÷ & yenodyat-pulakai÷ prakampa-vikalair aÇgai÷ kva karïotpalaæ % kutrÃtmà kva ca mekhaleti galati prÃya÷ sa mÃna-graha÷ // VidSrk_49.14 *(1651) // turu«ka-bhojadevayo÷ | (Skmsa.u.ka. 2118, vasundharasya) jÃtÃnantaram eva yasya madhurÃæ mÆrti-Óriyaæ paÓyata÷ $ sadya÷ putra-mahotsavÃgata-vadhÆ-vargasya Ó­ÇgÃriïa÷ & unnÅyÃnya-yuvÃsya-kÃlima-karÅæ tÃruïya-ramyÃm imÃæ % dhanyaæ janma sahÃmunaika-samayaæ na prÃpya taptaæ h­dà // VidSrk_49.15 *(1652) // vallaïasya -- sÅtkÃraæ Óik«ayati vraïayaty adharaæ tanoti romäcam /* nÃgaraka÷ kim u milito na hi na hi sakhi haimana÷ pavana÷ // VidSrk_49.16 *(1653) //* sa-vrŬÃrdha-nirÅk«aïaæ yad ubhayor yad dÆtikÃ-pre«aïaæ $ cÃdya-Óvo bhavità samÃgama iti prÅtyà pramodaÓ và ya÷ & prÃpte caiva samÃgame sarabhasaæ yac cumbanÃliÇganÃny % etat-kÃma-phalaæ tad eva surataæ Óe«a÷ paÓÆnÃm iva // VidSrk_49.17 *(1654) // kasyÃpi | (Svsu.Ã. 2237, SpdÓÃ.pa. 3780, Skmsa.u.ka. 1168) paÓyoda¤cad aväcad a¤cita-vapu÷ paÓcÃrdha-pÆrvÃrdha-bhÃk $ stabdhottÃnita-p­«Âha-ni«Âhita-manÃg-bhugnÃgra-lÃÇgÆla-bh­t & daæ«ÂrÃ-koÂi-visaækaÂÃsya-kuhara÷ kurvan saÂÃm utkaÂÃæ % utkarïa÷ kurute kramaæ kari-patau krÆrÃk­ti÷ keÓarÅ // VidSrk_49.18 *(1655) // ete mekala-kanyakÃ-praïayina÷ pÃtÃla-mÆla-sp­Óa÷ $ saætrÃsaæ janayanti vindhya-bhidurà vÃrÃæ pravÃhÃ÷ pura÷ & lÅlonmÆlita-nartita-pratihata-vyÃvartita-prerita- % tyakta-svÅk­ta-nihnuta-pracalita-proddhÆta-tÅra-drumÃ÷ // VidSrk_49.19 *(1656) // kasyÃpi | (Skmsa.u.ka. 2052) vÃtai÷ ÓÅkara-bandhubhi÷ Óruti-sukhair haæsÃvalÅ-nisvanair $ protphullai÷ kamalai÷ payobhir amalair nÅtvà parÃæ nirv­tim & paÓcÃt k«Åïa-dhanÃæ bahir nija-daÓÃæ d­«Âvà m­ïÃla-cchalÃd % arthibhya÷ pradadau navendu-viÓadÃny asthÅni padmÃkara÷ // VidSrk_49.20 *(1657) // kasyacit | (Skmsa.u.ka. 1749, bhavyasya) vidyate sa na hi kaÓcid upÃya÷ $ sarva-loka-parito«a-karo ya÷ & sarvathà svahitam ÃcaraïÅyaæ % kiæ kari«yati jano bahu-jalpa÷ // VidSrk_49.21 *(1658) // cÃpasyaiva paraæ koÂi- $ vibhavatvaæ virÃjate & yasmÃl labhante lak«Ãïi % nirguïà api mÃrgaïÃ÷ // VidSrk_49.22 *(1659) // k­tvÃpi ko«a-pÃnaæ bhramara-yuvà purata eva kamalinyÃ÷ /* abhila«ati bakula-kalikÃæ madhulihi maline kuta÷ satyam // VidSrk_49.23 *(1660) //* grÃme 'smin pathikÃya naiva vasati÷ pÃnthÃdhunà dÅyate $ rÃtrÃv atra vivÃha-maï¬apa-tale pÃntha÷ prasupto yuvà & tenodgÅya khalena garjati ghane sm­tvà priyà yat-k­taæ % tenÃdyÃpi karaÇka-daï¬a-patanÃÓaÇkÅ janas ti«Âhati // VidSrk_49.24 *(1661) // kasyacit | (SpdÓÃ.pa. 3893, Skmsa.u.ka. 910) Ãtape dh­timatà saha vadhvà yÃminÅ-virahiïà vihagena /* sehire na kiraïà hima-raÓmer du÷khite manasi sarvam asahyam // VidSrk_49.25 *(1662) //* unmudrÅ-k­ta-viÓva-vismaya-bharais tat tan mahÃrghair guïair $ durgÃdhe h­dayÃmbudhau tava bhaven na÷ sÆkti-gaÇgà yadi & viÓva-Óvitra-mataÇginÅ-ghana-rasa-syandiny amanda-dhvanir % gaÇgÃ-sÃgara-saægama÷ punar ivÃpÆrva÷ samunmÅlati // VidSrk_49.26 *(1663) // etan manda-vipakva-tinduka-phala-ÓyÃmodarÃpÃï¬ura- $ prÃntaæ hanta pulinda-sundara-kara-sparÓa-k«amaæ lak«yate & tat-pallÅ-pati-putri ku¤jara-kulaæ jÅvÃbhayÃbhyarthanà % dÅnaæ tvÃm anunÃthati stana-yugaæ patrÃv­taæ mà k­thÃ÷ // VidSrk_49.27 *(1664) // vallaïasya | (Skmsa.u.ka. 851, Kp 142) hriyà sarvasyÃsau harati viditÃsmÅti vadanaæ $ dvayor d­«ÂvÃlÃpaæ kalayati kathÃm Ãtma-vi«ayÃm & sakhÅ«u smerÃsu prakaÂayati vailak«yam adhikaæ % priyà prÃyeïÃste h­daya-nihitÃtaÇka-vidhurà // VidSrk_49.28 *(1665) // guïavad aguïavad và kurvatà karma-jÃtaæ $ pariïatir avadhÃryà yatnata÷ paï¬itena & atirabhasa-k­tÃnÃæ karmaïÃm à vipatter % bhavati h­daya-dÃhÅ Óalya-tulyo vipÃka÷ // VidSrk_49.29 *(1666) // var«Ã÷ kardama-hetava÷ pratidinaæ tÃpasya mÆlaæ Óarad $ hemante ja¬atà tathaiva ÓiÓire 'py ÃyÃsyate vÃyunà & cittonmÃda-karo vasanta-samayo grÅ«mo 'pi caï¬Ãtapa÷ % kÃla÷ kÃla iti prah­«yati jana÷ kÃlasya kà ramyatà // VidSrk_49.30 *(1667) // d­«Âi-rodha-karaæ yÆnÃæ $ yauvana-prabhavaæ tama÷ & aratnÃloka-saæhÃryam % avÃryaæ sÆrya-raÓmibhi÷ // VidSrk_49.31 *(1668) // ÃpÃta-mÃtra-rasike sarasÅruhasya $ kiæ bÅjam arpayitum icchasi vÃpikÃyÃm & kÃla÷ kalir jagad idaæ na k­taj¤am aj¤e % sthitvà hani«yati tavaiva mukhasya ÓobhÃm // VidSrk_49.32 *(1669) // apriyÃïy api kurvÃïo $ ya÷ priya÷ priya eva sa÷ & dagdha-mandira-sÃre 'pi % kasya vahnÃv anÃdara÷ // VidSrk_49.33 *(1670) // ayaæ kÃïa÷ Óukro vi«ama-caraïa÷ sÆrya-tanaya÷ $ k«atÃÇgo 'yaæ rÃhur vikala-mahimà ÓÅta-kiraïa÷ & ajÃnÃnas te«Ãm api niyata-karma svaka-phalaæ % graha-grÃma-grastà vayam iti jano 'yaæ pralapati // VidSrk_49.34 *(1671) // kanaka-bhÆ«aïa-saægrahaïocito $ yadi maïis trapuïi pratibadhyate & na sa virauti na cÃpi na Óobhate % bhavati yojayitur vacanÅyatà // VidSrk_49.35 *(1672) // (Svsu.Ã. 898, Skmsa.u.ka. 1716, acalasya) namasyÃmo devÃn nanu hata-vidhes te 'pi vaÓagà $ vidhir vandya÷ so 'pi pratiniyata-karmaika-phalada÷ & phalaæ karmÃyattaæ yadi kim aparai÷ kiæ ca vidhinà % nama÷ sat-karmabhyo vidhir api na yebhya÷ prabhavati // VidSrk_49.36 *(1673) // bhart­hare÷ (nÅtiÓataka 92) yadà vig­hïÃti tadà hataæ yaÓa÷ $ karoti maitrÅm atha dÆ«ità guïÃ÷ & sthita÷ samÅk«yobhayatà parÅk«aka÷ % karoty avaj¤opahataæ p­thag janam // VidSrk_49.37 *(1674) // t­«ïe devi namas tubhyaæ $ k­ta-k­tyÃsi sÃmpratam & ananta-nÃma yad rÆpaæ % tat tvayà vÃmanÅ-k­tam // VidSrk_49.38 *(1675) // purà yÃtÃ÷ kecit tad anu calitÃ÷ kecid apare $ vi«Ãda÷ ko 'smÃkaæ na hi na vayam apy atra gamina÷ & mana÷-khedas tv evaæ katham ak­ta-saæketa-vidhayo % mahÃ-mÃrge 'smin no nayana-patham e«yanti suh­da÷ // VidSrk_49.39 *(1676) // san-mÃrge tÃvad Ãste prabhavati puru«as tÃvad evendriyÃïÃæ $ lajjÃæ tÃvad vidhatte vinayam api samÃlambate tÃvad eva & bhrÆ-cÃpÃk­«Âa-muktÃ÷ Óravaïa-patha-gatà nÅla-pak«mÃïa ete % yÃval lÅlÃvatÅnÃæ na h­di dh­ti-mu«o d­«Âi-bÃïÃ÷ patanti // VidSrk_49.40 *(1677) // (Ó­ÇgÃra-Óataka 74) adhvany asya vadhÆr viyoga-vidhurà bhartu÷ smarantÅ yadi $ prÃïÃn ujjhati kasya tan mahad aho saæjÃyate kilbi«am & ity evaæ pathika÷ karoti h­daye yÃvat taror mÆrdhani % prodghu«Âaæ para-pu«Âayà tava tavety uccair vaco 'nekaÓa÷ // VidSrk_49.41 *(1678) // adrÃk«Åd apanidra-koraka-bhara-vyÃnamra-vallÅ-skhalad- $ dhÆlÅ-durdina-sÆditÃmbaram asÃv udyÃnam urvÅpati÷ & ÃsthÃnÅ-bhavanaæ vasanta-n­pater devasya ceto-bhuva÷ % satrÃgÃram anuttaraæ madhulihÃm ekaæ prapÃ-maï¬apam // VidSrk_49.42 *(1679) // madana-jvaram apanetuæ kuru saæprati satatam au«adha-dvitayam /* bÃlÃ-dhara-madhu-pÃnaæ kuca-pŬana-mu«Âi-yogaæ ca // VidSrk_49.43 *(1680) //* upacÃra-vidhij¤o 'pi $ nirdhana÷ kiæ kari«yati & niraÇkuÓa ivÃrƬho % matta-dvirada-mÆrdhani // VidSrk_49.44 *(1681) // kasyà nÃma kim atra nÃsti viditaæ yad vÅk«yamÃïo 'py ayaæ $ loko mÆka ivÃsti mÃæ prati puna÷ sarvo janas tapyate & Óakyaæ darÓayituæ na pÆga-phalavat k­tvà dvidhedaæ vapur % yat satyaæ sakhi vÅk«ita÷ khalu mayà nÆnaæ caturthyÃ÷ ÓaÓÅ // VidSrk_49.45 *(1682) // khurÃghÃtai÷ Ó­Çgai÷ pratidinam alaæ hanti pathikÃn $ bh­Óaæ ÓasyotsÃdai÷ sakala-nagarÃkhyÃta-paÂimà & yugaæ naiva skandhe vahati nitarÃæ yÃti dharaïÅæ % varaæ ÓÆnyà ÓÃlà na ca punar ayaæ du«Âa-v­«abha÷ // VidSrk_49.46 *(1683) // pÆrotpŬe ta¬Ãgasya $ parÅvÃha÷ pratikriyà & Óoka-k«obhe ca h­dayaæ % pralÃpair avadhÃryate // VidSrk_49.47 *(1684) // (uttararÃmacarita 3.29) dhik candanaæ kaiva sudhà varÃkÅ $ kim indunà hÃritam abja-kandai÷ & na vedmi tad vastu yad atra loke % sutÃÇga-dhÆler upamÃna-pÃtram // VidSrk_49.48 *(1685) // yauvanaæ calam apÃyi ÓarÅraæ $ gatvaraæ vasu vim­Óya viÓi«Âa÷ & nÃnya-janma-gata-tikta-vipÃkaæ % d­«Âa-saukhyam api karma vidhatte // VidSrk_49.49 *(1686) // adho 'dha÷ paÓyata÷ kasya $ mahimà nopajÃyate & upary upari paÓyanta÷ % sarva eva daridrati // VidSrk_49.50 *(1687) // timiram idam indu-bimbÃt pÆtir gandho 'yam amburahako«Ãt amburuha-ko«Ãt /* ninditam abhijÃta-mukhÃd yad alÅkaæ vacanam uccarati // VidSrk_49.51 *(1688) //* yo nÅvÃra-t­ïÃgra-mu«Âi-kavalai÷ saævardhita÷ ÓaiÓave $ pÅtaæ yena sarojinÅ-dala-puÂe homÃvaÓi«Âaæ paya÷ & tad dÃnÃsava-pÃna-matta-madhupa vyÃlola-gaï¬aæ gajaæ % sotkaïÂhaæ sabhayaæ ca paÓyati Óanair dÆre sthitas tÃpasa÷ // VidSrk_49.52 *(1689) // kasyacit | (Svsu.Ã. 637, SpdÓÃ.pa. 918, Skmsa.u.ka. 1843, manokasya) pÃïi-preÇkhaïato viÓÅrïa-Óirasa÷ svedÃvarugïa-Óriyas $ tà k­tyÃk­ti-leÓato manasi na÷ kiæcit pratÅtaæ gatÃ÷ & vaicitryÃpunar ukta-lächana-bh­ta÷ khaï¬ena vÃkyena và % vyÃk«epaæ kathayanti pak«mala-d­Óo lekhÃk«ara-Óreïaya÷ // VidSrk_49.53 *(1690) // rÃjaÓekharasya (Vsbvi.ÓÃ.bha. 3.22, Skmsa.u.ka. 1002) tìÅdalaæ yad akaÂhoram idaæ yad atra $ mudrà stanÃÇka-ghana-candana-paÇka-mÆrti÷ & yad bandhanaæ bisalatÃtanutantavaÓ ca % kasyÃÓcid e«a galitas tad anaÇga-lekha÷ // VidSrk_49.54 *(1691) // rÃjaÓekharasya | (Vsbvi.ÓÃ.bha. 3.21, Srk sa.u.ka. 1001) m­ïÃlam etad valayÅ-k­taæ tayà tadÅya evai«a vataæsa-pallava÷ /* idaæ ca tasyÃ÷ kadalÅ-dalÃæÓukaæ yad atra saækrÃnta iva smara-jvara÷ // VidSrk_49.55 *(1692) //* rÃjaÓekharasyÃmÅ -- madhur mÃso ramyo vipinam ajanaæ tvaæ ca taruïÅ $ sphurat-kÃmÃveÓe vayasi vayam apy Ãhita-bharÃ÷ & vrajatv ambà mugdhe k«aïam iha vilambasva yadi và % sphuÂas tÃvaj jÃta÷ piÓuna-vacasÃm e«a vi«aya÷ // VidSrk_49.56 *(1693) // vallaïasya -- munÅndor vÃg-bindu÷ pravitata-sudhÃ-pÆra-paramo $ na cec cintÃ-pÃtre milati katham apy asya manasa÷ & kuta÷ prÃpya prÅtiæ tuhina-giri-garbha-sthiti-ju«o 'py % asahya÷ sahyeta priya-viraha-dÃha-vyatikara÷ // VidSrk_49.57 *(1694) // dharmakÅrte÷ -- sarvasyaiva hi lokasya $ bahumÃnaæ yad Ãtmani & vi«ïor mÃyÃ-sahasrasya % iyam ekà garÅyasÅ // VidSrk_49.58 *(1695) // k­Óa÷ kÃïa÷ kha¤ja÷ Óravaïa-vikala÷ puccha-rahita÷ $ k«udhÃ-k«Ãmo jÅrïa÷ piÂharaka-kapÃlÃrpita-gala÷ & vraïai÷ pÆya-klinnai÷ krimi-kula-citair Ãcita-tanu÷ % ÓunÅm abhyeti Óvà hatam api nihanty eva madana÷ // VidSrk_49.59 *(1696) // taranto d­Óyante bahava iha gambhÅra-sarasi $ svasÃrÃbhyÃm ÃbhyÃæ h­di vidadhata÷ kautuka-Óatam & praviÓyÃntarlÅnaæ kim api suvivecyoddharati yaÓ % ciraæ ruddha-ÓvÃsa÷ sa khalu punar ete«u virala÷ // VidSrk_49.60 *(1697) // paï¬ita-j¤Ãna-Óriya÷ -- || iti saækÅrïa-vrajyà || ||49|| ___________________________________________________________________ 50. tata÷ kavi-stuti-vrajyà subandhau bhaktir na÷ ka iha raghukÃre na ramate $ dh­tir dÃk«Å-putre harati haricandro 'pi h­dayam & viÓuddhokti÷ ÓÆra÷ prak­ti-subhagà bhÃva-vigiras % tathÃpy antar modaæ kam api bhavabhÆtir vitanute // VidSrk_50.1 *(1698) // kasyacit | (Skmsa.u.ka. 2130) tÃta÷ s­«Âim apÆrva-vastu-vi«ayÃm eko 'tra nirvyƬhavÃn $ ni«ïÃta÷ kavi-ku¤jarendra-carite mÃrge girÃæ vÃgura÷ & revà vindhya-pulÅndra-pÃmara-vadhÆ-jha¤jhÃnila-pre«ita- % prÃye 'rthe vacanÃni pallavayituæ jÃnÃti yogeÓvara÷ // VidSrk_50.2 *(1699) // abhinandasya | (Skmsa.u.ka. 2126, bhavÃnandasya) pÃtu karïa-rasÃyanaæ racayituæ vÃca÷ satÃæ saæmatÃæ $ vyutpattiæ paramÃm avÃptum avadhiæ labdhuæ rasa-srotasa÷ & bhoktuæ svÃdu phalaæ ca jÅvita-taror yady asti te kautukaæ % tad bhrÃta÷ Ó­ïu rÃjaÓekhara-kave÷ sÆktÅ÷ sudhÃ-syandanÅ÷ // VidSrk_50.3 *(1700) // ÓaÇkara-varmaïa÷ | (BrbÃ.rÃ. 1.17, Vsbvi.ÓÃ.bha. 1.17, Srk sa.u.ka. 2133) devÅæ vÃcam upÃsate hi bahava÷ sÃraæ tu sÃrasvataæ $ jÃnÅte nitarÃm asau gurukula-kli«Âo murÃri÷ kavi÷ & Ãbdhar laÇghita eva vÃnara-bhaÂai÷ kiæ tv asya gambhÅratÃm % ÃpÃtÃla-vilagna-pÅvara-vapur jÃnÃti manthÃcala÷ // VidSrk_50.4 *(1701) // murÃre÷ | (kuvalayÃvalÅ, 52; Skmsa.u.ka. 2135) tat tÃd­g-ujjvala-kakutstha-kula-praÓasti- $ saurabhya-nirbhara-gabhÅra-mano-harÃïi & vÃlmÅki-vÃg-am­ta-kÆpa-nipÃta-lak«mÅm % etÃni bibhrati murÃri-kaver vacÃæsi // VidSrk_50.5 *(1702) // murÃrer etau (anargha-rÃghava 1.12) dhig dhik tÃn samayÃn pariÓrama-rujo dhik tà giro ni«phalà $ yatrÃmÆr nibhavanti vallaïa-guïotkhÃtÃm­ta-prÅtaya÷ & romïÃæ n­tya-bhuvo vilocana-paya÷-pÆrÃbdhi-candrodayÃ÷ % sÃhitya-pratigaï¬a-garva-galanaæ glÃni-kriyÃ-hetava÷ // VidSrk_50.6 *(1703) // vallaïasya | (Srksa.u.ka. 2134) uttÃnollapita-pratÃrita-nava-Órotrai÷ kathaæ bhÃvyatÃæ $ vÃk-pratyaæÓa-niveÓitÃkhila-jagat-tattvà kavÅnÃæ kalà & rathyÃ-garta-vigÃhanÃdbhuta-k­tair gÃhya÷ kva ratnÃkaro % yasyÃnta÷-ÓapharÃvamÃnana-taÂÅ-majjad-girÅndrÃ÷ Óriya÷ // VidSrk_50.7 *(1704) // anudghu«Âa÷ Óabdair atha ca ghaÂanÃta÷ sphuÂa-rasa÷ $ padÃnÃm arthÃtmà ramayati na tÆttÃnita-rasa÷ & yathà kiæcit kiæcit pavana-cala-cÅnÃæÓukatayà % stanÃbhoga÷ strÅïÃæ harati na tathonmudrita-tanu÷ // VidSrk_50.8 *(1705) // vallaïasyaite -- astaægata-bhÃra-viravi kÃla-vaÓÃt kÃli-dÃsa-vidhu-vidhuram /* nirvÃïa-bÃïa-dÅpaæ jagad idam adyoti ratnena // VidSrk_50.9 *(1706) //* kasyacit | (Skmsa.u.ka. 2127, bhojadevasya) jÃnakÅ-haraïaæ kartuæ $ raghuvaæÓe pura÷-sthite & kavi÷ kumÃra-dÃso và % rÃvaïo và yadi k«ama÷ // VidSrk_50.10 *(1707) // ÓabdÃs te na tathÃ-vidhÃ÷ pathi dhiyÃæ lokasya ye nÃsate $ nÃrthÃtmÃpi sa ko 'pi dhÃvati girÃæ bhÆpÃla-mÃrge na ya÷ & asty anyas tu sa saæniveÓa-ÓiÓira÷ ÓabdÃrthayo÷ saægamo % yenÃmÅ sva-vaÓena dagdha-kavayo mathnanti cetÃæsi na÷ // VidSrk_50.11 *(1708) // jayati kavi-kaïÂha-hara÷ ÓrÅ-raghu-kÃra÷ prameya-kedÃre /* yan-mati-dÃtra-vilÆne Óilo¤cham iva kurvate kavaya÷ // VidSrk_50.12 *(1709) //* kavÅnÃm agalad darpo $ nÆnaæ vÃsava-dattayà & Óaktyeva pÃï¬u-putrÃïÃæ % gatayà karïa-gocaram // VidSrk_50.13 *(1710) // (har«acarita 1.11) kÅrti÷ pravara-senasya $ prayÃtà kusumojjvalà & samudrasya paraæ pÃraæ % kapiseneva setunà // VidSrk_50.14 *(1711) // (har«acarita 1.14) santi ÓvÃna ivÃsaækhyà $ jÃtibhÃjo g­he g­he & utpÃdakà na bahava÷ % kavaya÷ Óarabhà iva // VidSrk_50.15 *(1712) // bÃïasyÃmÅ (har«acarita 1.5) kavaya÷ kÃli-dÃsÃdyÃ÷ $ kavayo vayam apy amÅ & parvate paramÃïau ca % vastutvam ubhayor api // VidSrk_50.16 *(1713) // saujanyÃÇkura-kanda-sundara-kathÃ-sarvasva sÅmantinÅ- $ cittÃkar«aïa-mantra-manmatha-sarit-kallola-vÃg-vallabha & saubhÃgyaika-niveÓa peÓala-girÃm ÃdhÃra dhairyÃmbudhe % dharmÃdri-druma rÃjaÓekhara-sakhe d­«Âo 'si yÃmo vayam // VidSrk_50.17 *(1714) // kasyacit | (Skmsa.u.ka. 1422, abhinandasya) yad etad vÃg-artha-vyatikara-mayaæ kiæcid am­taæ $ pramoda-prasyandai÷ sah­daya-manÃæsi snapayati & idaæ kÃvyaæ tattvaæ sphurati tu yad atrÃïu paramaæ % tad antar-buddhÅnÃæ sphuÂam atha ca vÃcÃm avi«aya÷ // VidSrk_50.18 *(1715) // suvarïÃlaækÃrà prakaÂitarasÃÓle«a-nipuïà $ sphurad-vaidarbhoktir lalita-pada-bandha-krama-gati÷ & lasad bhÆyo bhÃvà m­dur api vimardocita-tanu÷ % kavÅndra tvad-vÃïÅ harati hariïÃk«Åva h­dayam // VidSrk_50.19 *(1716) // kasyacit | (Skmsa.u.ka. 2151, sÃkokasya) ambà yena sarasvatÅ sutavatÅ tasyÃrpayantÅ rasÃn $ nÃnÃ-cÃÂu-mukhÅ sa durla¬itavÃn khelÃbhir ucch­Çkhala÷ & jihvÃ-durvyasanair upadrava-ruja÷ kurvanti ye du÷sutÃ÷ % tÃn d­«ÂvÃrtham itas tato nikhanati svaæ ni÷svam ÃtanvatÅ // VidSrk_50.20 *(1717) // vallaïasya -- avidita-guïÃpi sat-kavi-bhaïiti÷ karïe«u vamati madhu-dhÃrÃm /* anadhigata-parimalÃpi hi harati d­Óaæ mÃlatÅ-mÃlà // VidSrk_50.21 *(1718) //* subandho÷ (vÃsavadattà 11) babhÆva valmÅka-bhava÷ purà kavis $ tata÷ prapede bhuvi bhart­-meÂhatÃm & puna÷ sthito yo bhava-bhÆti-rekhayà % sa vartate saæprati rÃjaÓekhara÷ // VidSrk_50.22 *(1719) // ucchvÃso 'pi na niryÃti $ bÃïe h­daya-vartini & kiæ punar vikaÂÃÂopa- % pada-bandhà sarasvatÅ // VidSrk_50.23 *(1720) // yal lagnaæ h­di puæsÃæ bhÆyo bhÆya÷ Óiro na ghÆrïayati /* tad api kave÷ kim u kÃvyaæ kÃï¬o và dhanvinÃæ kim asau // VidSrk_50.24 *(1721) //* tÃmarasasya -- kathaæcit kÃlidÃsasya $ kÃlena bahunà mayà & avagìheva gambhÅra- % mas­ïaughà sarasvatÅ // VidSrk_50.25 *(1722) // kaÓcid vÃcaæ racayitum alaæ Órotum evÃparas tÃæ $ kalyÃïÅ te matur ubhayato vismayaæ nas tanoti & na hy ekasmin atiÓayavatÃæ saænipÃto guïÃnÃæ % eka÷ sÆte kanakam upalas tat-parÅk«Ã-k«amo 'nya÷ // VidSrk_50.26 *(1723) // kÃlidÃsya -- prayoga-vyutpattau pratipada-viÓe«Ãrtha-kathane $ prasattau gÃmbhÅrye rasavati ca vÃkyÃrtha-ghaÂane & agamyÃyÃm anyair diÓi pariïateÓ cÃrtha-vacasor % mataæ ced asmÃkaæ kavir amara-siæho vijayate // VidSrk_50.27 *(1724) // ÓÃlikasya | (Skmsa.u.ka. 2132, ÓÃlikanÃthasya) iyaæ gaur uddÃmà tava nivi¬a-bandhÃpi hi kathaæ $ na vaidarbhÃd anyat carati sulabhatve 'pi hi katham & avandhyà ca khyÃtà bhuvi katham agamyà kavi-v­«ai÷ % kathaæ và pÅyÆ«aæ sravati bahu dugdhÃpi bahubhi÷ // VidSrk_50.28 *(1725) // ÓabdÃrïavasya | (Skmsa.u.ka. 2155) Óailair bandhayati sma vÃnara-h­tair vÃlmÅkir ambhonidhiæ $ vyÃsa÷ pÃrtha-Óarais tathÃpi na tayor atyuktir udbhÃvyate & vÃg arthau ca tulÃdh­tÃv iva tathÃpy asman-nibandhÃnayaæ % loko dÆ«ayituæ prasÃrita-mukhas tubhyaæ prati«Âhe nama÷ // VidSrk_50.29 *(1726) // dharmakÅrte÷ | (Skmsa.u.ka. 2374) hà ka«Âaæ kavi-cakra-mauli-maïinà dak«eïa yan nek«ita÷ $ ÓrÅmÃn utpala-rÃja-deva-n­patir vidyÃ-vadhÆ-vallabha÷ & tasyÃpy arthi-janaikarohaïa-girer lak«mÅr v­thaivÃbhavad % dak«asyÃsya na yena sundara-gira÷ karïÃvataæsÅ-k­tÃ÷ // VidSrk_50.30 *(1727) // dak«asya -- yasya yathà vij¤Ãnaæ tÃd­k tasyeha h­daya-sad-bhÃva÷ /* unmÅlati kavi-puÇga-vacane ca purÃïa-puru«e ca // VidSrk_50.31 *(1728) //* vahati na pura÷ kaÓcit paÓcÃn na ko 'py anuyÃti mÃæ $ na ca nava-pada-k«uïïo mÃrga÷ kathaæ nv aham ekaka÷ & bhavati viditaæ pÆrva-vyƬho 'dhunà khilatÃæ gata÷ % sa khalu bahulo vÃma÷ panthà mayà sphuÂam urjita÷ // VidSrk_50.32 *(1729) // dharmakÅrti-padÃnÃm -- vidyÃ-vadhÆm apariïÅya kulÃnurÆpÃæ $ ÓlÃghyÃæ sutÃm iva tata÷ Óriyam aprasÆya & tÃæ cÃrthine praïaya-peÓalam apradÃya % dhik taæ manu«ya-padam Ãtmani ya÷ prayuÇkte // VidSrk_50.33 *(1730) // bhart­hare÷ -- ye nÃma kecid iha na÷ prathayanty avaj¤Ãæ $ jÃnanti te kim api tÃn prati nai«a yatna÷ & utpatsyate tu mama ko 'pi samÃna-dharmà % kÃlo hy ayaæ niravadhir vipulà ca lak«mÅ÷ // VidSrk_50.34 *(1731) // bhavabhÆte÷ (mÃ.mÃ. 1.8) nidhÃnaæ vidyÃnÃæ kula-g­ham apÃrasya yaÓasa÷ $ Óuci k«mÃ-pÃlÃnÃæ sucarita-kathÃ-darpaïa-talam & kalÃ-saæpad-ratna-vratati-viÂapÃnÃæ sura-taru÷ % prak­tyà gambhÅra÷ kavir iha sa-Óabdo vijayate // VidSrk_50.35 *(1732) // unnÅto bhava-bhÆtinà pratipadaæ bÃïe gate ya÷ purà $ yaÓ cÅrïa÷ kamalÃyudhena suciraæ yenÃgamat keÓaÂa÷ & ya÷ ÓrÅ-vÃkpatirÃja-pÃda-rajasÃæ saæparka-pÆtaÓ ciraæ % di«Âyà ÓlÃghya-guïasya kasyacid asau mÃrga÷ samunmÅlati // VidSrk_50.36 *(1733) // yogeÓvarasya (Skmsa.u.ka. 2129, abhinandasya) paramÃdbhuta-rasa-dhÃmany utsalite jagati vallanÃmbhodhau /* viÓrÃnto rasa-bhÃgas timitayati yathà gabhÅrimà ko 'pi // VidSrk_50.37 *(1734) //* vallaïasya -- ìhya-rÃja-k­tÃrambhair $ h­dayasthai÷ sm­tair api & jihvÃnta÷ k­«yamÃïeva % na kavitve pragalbhate // VidSrk_50.38 *(1735) // bÃïasya -- vÃlmÅker mukulÅk­taiva kavità ka÷ stotum asty Ãdaro $ vaiyÃsÃni vacÃæsi bhÃravi-girÃæ bhÆtaiva nirbhartsanà & kÃvyaæ ced avataæsa-bhÆpam abhajad dharmÃyaïaæ karïayos % tÃta÷ kiæ bahu varïyate sa bhagavÃn vaidarbha-garbheÓvara÷ // VidSrk_50.39 *(1736) // dharmÃÓokasya -- vÃmÃÇgaæ p­thula-stana-stavakitaæ yÃvad bhavÃnÅ-pater $ lak«mÅ-kaïÂha-haÂha-graha-vyasanità yÃvac ca do«ïÃæ hare÷ & yÃvac ca prati-sÃma-sÃraïa-vidhi-vyagrau karau brahmaïa÷ % stheyÃsu÷ Óruti-Óukti-lehya-madhavas tÃvat satÃæ sÆktaya÷ // VidSrk_50.40 *(1737) // kÅrtyà samaæ tridiva-vÃsam upasthitÃnÃæ $ martyÃvatÅrïa-marutÃm api sat-kavÅnÃm & jagrantha durlabha-subhëita-ratna-ko«aæ % vidyÃkara÷ suk­ti-kaïÂha-vibhÆ«aïÃya // VidSrk_50.41 *(1738) // || iti kavi-varïana-vrajyà samÃptà || ||50|| samÃpto 'yaæ subhëita-ratna-ko«a iti || paï¬ita-ÓrÅ-bhÅmÃrjuna-somasya ||