Vidyakara: Subhasitaratnakosa Based on the edition by D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) Input by Harunaga Isaacson Corrected GRETIL version based on the adaptation by Jan Brzezinski (available from Gaudiya Grantha Mandira); in addition, parts left out in the course of that adaptation were restored, and the reference system was revised. Harunaga Isaacson's original e-text has been subjected to a large number of tacit changes in the Gaudiya Grantha Mandira version, apart from the missing verses. E.g., many b's have been changed to v's. In some cases the divergence may be on account of a different text. Quite a number of these changes led to metrical corruptions, and have been revised in the present version. Nonetheless, it remains a hybrid between H. Issacson's text and other readings. TEXT WITH COMPOUND ANALYSIS AND PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // Abbreviations used. a.rà. = anargha-राघव अमरु = अमरु-शतकः u.nã. = उज्ज्वल-नीलमणि u.rà.च. = उत्तर-राम-चरित द.रू. = दशरूपकम् ध्व. = ध्वन्यालोकः पद्या. = पद्यावली बा.रा. = बाल-रामायणः bh.र.सि. = भक्ति-रसामृत-सिन्धु mà.a.mi. = मालविकाग्नि-मित्रम् मा.मा. = मालती-माधवः वाम्. = वामन काव्यालंकार वि.शा.bha. = विद्ध-शाल-भञ्जिका ÷à.pa. = ÷àrïgadhara-paddhati ÷ç.ti. = शृङ्गार-तिलकम् sa.u.ka. = सद्-उक्ति-कर्णामृतम् स.ka.à. = सरस्वती-कण्ठाभरणम् सा.द. = साहित्य-दर्पणम् su.à. = सुभाषितावली सु.र. = सुभाषित-रत्नाकर सु.र.भा. = सुभाषित-रत्न-भाण्डागारम् सू.मु. = सूक्ति-मुक्तावलि विद्याकर-संकलितः सुभाषित-रत्न-कोशः नमो बुद्धाय -- नाना-कवीन्द्र-वचनानि मनोहराणि $ संख्यावतां परम-कण्ठ-विभूषणानि & आकम्पकानि शिरसश् च महा-कवीनां % तेषां समुच्चयम् अनर्घम् अहं विधास्ये ॥ VidSrk_0.1 *(1) // (Sbhsu.à. 74, सुभाष् 1, व्वाम् अद्. 4.3.7) 1. सुगत-व्रज्या आबाहूद्गत-मण्डलाग्र-रुचयः संनद्ध-वक्षः-स्थलाः $ सोष्माणो व्रणिनो विपक्ष-हृदय-प्रोन्माथिनः कर्कशाः & उत्सृष्टाम्बर-दृष्ट-विग्रह-भरा यस्य स्मराग्रेसरा % मारा मार-वधू-स्तनाश् च न दधुः क्षोभं स वो ऽव्याज् जिनः ॥ VidSrk_1.1 *(2) // अश्वघोषस्य -- नम्राः पाद-नखेषु यस्य दशसु ब्रह्मेश-कृष्णास्त्रय- $ स्ते देवाः प्रतिबिम्बनास् त्रिदशतां सुव्यक्तम् आपेदिरे & स त्रैलोक्य-गुरुः सुदुस्तर-भवाकूपार-पारङ्गतो % मार-व्यूह-जय-प्रगल्भ-सुभटः शास्ता तव स्तान् मुदे ॥ VidSrk_1.2 *(3) // वसुकल्पस्य -- काम-क्रोधौ द्वयम् अपि यदि प्रत्यनीकं प्रसिद्धं $ हत्वानङ्गं किम् इव हि रुषा साधितं त्र्य्-अम्बकेन & यस् तु क्षान्त्या शमयति शतं मन्मथादीन-रातीन् % कल्याणं वो दिशतु स मुनि-ग्रामणीर् अर्क-बन्धुः ॥ VidSrk_1.3 *(4) // सङ्घ-श्रियः । (Skmsa.u.ka. 241) श्रेयांसि वः स सुगतः कुरुताद् अपार- $ संसार-सागर-समुत्तरणैक-सेतुः & दुर्वार-मार-परिवार-बलावलेप- % कल्पान्त-संतत-पयः-प्रसरैर् अहार्यः ॥ VidSrk_1.4 *(5) // अपराजित-रक्षितस्य -- शास्ता समस्त-भुवनं भगवान् अपायात् $ पायाद् अपास्त-तिमिरो मिहिरोपमेयः & संसार-भित्ति-भिदुरो भव-कन्द-कन्दु- % कन्दर्प-दर्प-दलन-व्यसनी मुनीन्द्रः ॥ VidSrk_1.5 *(6) // वसुकल्पस्य -- कारुण्यामृत-कन्दली-सुमनसः प्रज्ञा-वधू-मौक्तिक- $ ग्रीवालंकरण-श्रियः शम-सरित्-पूरोच्छलच्-छीकराः & ते मौलौ भवतां मिलन्तु जगती-राज्याभिषेकोचित- % स्रग्-भेदा अभय-प्रदान-चरण-प्रेङ्खन्-नखाग्रांशवः ॥ VidSrk_1.6 *(7) // (Skmsa.u.ka. 243) शीलाम्भः-परिषेक-शीतल-दृढ-ध्यानालवाल-स्फुरद्- $ दान-स्कन्ध-महोन्नतिः पृथुतर-प्रज्ञोल्लसत्-पल्लवः & देयात् तुभ्यं अवार्थ-वीर्य-विटपः क्षान्ति-प्रसूनोद्गमः % सुच्छायः षड्-अभिज्ञ-कल्प-विटपी-संबोध-बीजं फलम् ॥ VidSrk_1.7 *(8) // एतौ श्रीधर-नन्दिनः । (Skmsa.u.ka. 244) एकस्यापि मनो-भुवस् तद्-अबलापाङ्गैर् जगन्-निर्जये $ कामं निह्नुत-सर्व-विस्मय-रस-व्यक्ति-प्रकारा वयम् & यस् त्व् एनं सबलं च जेतुम् अभितस् तत्-कम्प-मात्रं भ्रुवो- % र्नारेभे सुगतस् तु तद्-गुण-कथा स्तम्भाय नः केवलम् ॥ VidSrk_1.8 *(9) // कुमुदाकर-मतेः ॥ प्रत्येकानन्त-जाति-प्रतिवपुर् अमितावृत्तिजन्मारिजैर् नो $ भोक्तृ-व्रातोज्झिहीर्षा-फल-निलय-महा-पौरुषस्यापि शास्तुः & के ऽप्य् उत्कर्षं स्तुवन्ति स्मरम् अपि जयतस् तद् वदामः किम् अस्मिन् % यो भस्मासीत् कटाक्ष-ज्वलन-कणिकया द्राग् उमा-कामुकस्य ॥ VidSrk_1.9 *(10) // वल्लणस्य -- पायाद् वः समयः स मार-जयिनो बन्ध्यायितास्त्रोत्करः $ क्रोधाद् यत्र तद्-उत्तमाङ्ग-कवलोन्मीलन्-महा-विक्रमः & आसीद् अद्भुत-मौलिर् अत्र-मिलितां व्यात्तानन-च्छायिकाम् % आलोक्यात्मन एव मार-सुमटः पर्यस्त-धैर्योदयः ॥ VidSrk_1.10 *(11) // खेला-चञ्चल-संचरन्-निज-पद-प्रेङ्खोल-लीला-मिलत् $ सद्यः-सान्द्र-पराग-राग-रचितापूर्व-प्रसून-श्रियः & आश्लिष्यन्-मधु-लम्पटालि-निवहस्योच्चैर् मिथश् चुम्बनैर् % व्याकोषः कुसुमाञ्जलिर् दिशतु वः श्रेयो निजायार्पितः ॥ VidSrk_1.11 *(12) // जितारि-नन्दिनः -- दरोन्मुक्तारक्त-स्फुरद्-अधर-वीथी-क्रम-वमन्- $ मयूखान्तर्-मूर्च्छद्-द्युति-दशनम् उद्देश-वशिनः & सुखं तद् वः शास्तुर् दिशतु शिवम् अज्ञान-रजनी- % व्यवच्छेदोद्गच्छन् महिम-घन-संध्यातप इव ॥ VidSrk_1.12 *(13) // त्रिलोचनस्य -- कन्दर्पाद् अपि सुन्दराकृतिर् इति प्रौढोत्सलद्-रागया $ वृद्धत्वं वर-योषितो ऽनयद् इति त्रासाकुल-स्वान्तया & मारस्यापि शरैर् अभेद्य-हृद् इति श्रद्धाभर-प्रह्वया % पायाद् वः स्फुट-बाष्प-कम्प-पुलकं रत्या जिनो वन्दितः ॥ VidSrk_1.13 *(14) // तस्यैवेति श्रुतिः -- पादाम्भोज-समीप-सन्निपतित-स्वर्णाथ-देह-स्फुरन्- $ नेत्र-स्तोमतया परिस्फुट-मिलन्-नीलाब्ज-पूजा-विधिः & वन्दारुत्रिदशौधरत्रमुकुटोत्सर्पत्-प्रभा-पल्लव- % प्रत्युन्मीलद्-अपूर्व-चीवर-पटः शाक्यो मुनिः पातु वः ॥ VidSrk_1.14 *(15) // वसु-कल्पस्य । (Skmsa.u.ka. 242) क एकस् त्वं पुष्पायुध मम समाधि-व्ययविधौ $ सुपर्वाणः सर्वे यदि कुसुम-शस्त्रास् तद् अपि किम् & इतीवैनान् नूनं य इह सुमनो ऽस्त्रत्वम् अनयत् % स वः शास्ता शस्त्रं दिशतु दश-दिङ्-मार-विजयी ॥ VidSrk_1.15 *(16) // इति सुगत-व्रज्या ॥1॥ 2. ततो लोकेश्वर-व्रज्या द्युति-स्वच्छ-ज्योत्स्नापट-पटल-वृष्ट्या न कमलं $ न चन्द्रः सान्द्र-श्री-परिमल-गरिम्णास्यम् अमलम् & मधूद्राणां निद्राभिदुरम् अपमुद्राद्भुतमुदश् % चकोरान् बिभ्राणं सरसिरुह-पाणेर् अवतु वः ॥ VidSrk_2.1 *(17) // बुद्धाकर-गुप्तस्य । (Skmsa.u.ka. 51?) वरद-कर-सरोज-स्यन्दमानामृतौघ- $ व्युपशमित-समस्त-प्रेत-संघात-तर्षः & जयति सित-गभस्ति-स्तोम-शुभ्रानन-श्रीः % सहज-गुरु-दयार्द्रालोकनो लोकनाथः ॥ VidSrk_2.2 *(18) // रत्नकीर्तेः -- अत्युद्गाढ-रय-स्थिराकृति-घन-ध्वान-भ्रमन्-मन्दर- $ क्षुब्ध-क्षीरधि-वीचि-संचय-गत-प्रालेय-पादोपमः & श्रीमत्-पोतलके गभीर-विवृति-ध्वान-प्रतिध्वानिते % सान्द्र-स्वांशु-चय-श्रिया वलयितो लोकेश्वरः पातु वः ॥ VidSrk_2.3 *(19) // ज्ञान-श्री-मित्रस्य -- कृपा-वृष्टि-स्फूतात् तव हृदय-पीयूष-सरसः $ प्रवाहो निर्गत्य क्रम-तनिम-रम्यः करुणया & तृषार्तानाम् ईषद् विततं अधरान्तः प्रति गति- % प्रणालीभिः पञ्चाभवद् इति किं अन्यद् भुज-करात् ॥ VidSrk_2.4 *(20) // त्रिलोचनस्य -- रविम् इव धृतामिताभं कविम् इव सुरसार्थ-विरचित-स्तोत्रम् /* मधुम् इव संभृत-करुणं विधुम् इव नाथं ख-सर्पणं वन्दे ॥ VidSrk_2.5 *(21) //* पुरुषोत्तमस्य -- उदरस्येदम् अणुत्वं सहज-गुरुत्वं यदि नेदं हृदयस्य /* स्वार्थे कथम् अलसत्वं कथम् अनुसत्वं हित-करणे मतिर् अस्य ॥ VidSrk_2.6 *(22) //* ज्ञान-श्री-मित्रस्य -- वक्त्रं नैष कलानिधिर् धवलिमा नैषोज्ज्वला कौमुदी $ नेत्रे नीर-रुची न लाञ्छन-युगं चन्द्रे ऽस्त्य् अमन्द-च्छवि & इत्य् उन्नीय विधोर् अभीति-विहसद् यत् संनिधिं साध्वगान् % नूनं नीरजम् अस्तु वः शिव-दिवे तद् लोकनाथाननम् ॥ VidSrk_2.7 *(23) // जटा-जूटाभ्यन्तर्-नव-रविर् इव श्याम-जलभृद्- $ वृतः शोणाशोकस्तवकम् अमिताभः प्रमिनुते & महर्षेर् यस्येन्दु-द्युति-घटित-मूर्तेर् इव स वः % क्लमं भिन्द्याद् दद्यात् प्रशम-सुख-पीयूष-लहरीम् ॥ VidSrk_2.8 *(24) // बुद्धाकरस्यैतौ -- ॥ इति लोकेश्वर-व्रज्या ॥ ॥2॥ 3. ततो मञ्जु-घोष-व्रज्या अङ्गामोद-समोच्छलद्-घृणि-पतद्-भृङ्गावली-मालित- $ स्फूर्जल्-लञ्छन-सूत्र-गुम्फित-मिलन्-नीलोत्पल-श्रीर् इव & निर्यत्-पाद-नखोन्मुखांशु-विसर-स्रग्-दन्तुरः स्मर्यतां % मञ्जुश्रीः सुर-मुक्त-मञ्जरि-शिखा-वर्षैर् इवाभ्यर्चितः ॥ VidSrk_3.1 *(25) // शस्त्रोद्यद्-बाहु-देह-स्फुरद्-अनल-मिलद्-धूम-कल्पान्त-पुञ्जः $ शृङ्गान्तानन्त-विश्वार्पित-महिष-शिरो-मक्षिका-लीवि-कल्पः & त्रास-त्यक्त-स्व-पर्णास्तृत-सुर-घृणयेवालसत्-पाद-वृन्दस् % तारौघ-प्लुष्ट-भानुर् जगद् अवतु नटद्-भैरवात्मा कुमारः ॥ VidSrk_3.2 *(26) // वल्लणस्यैतौ -- खड्गी स-शब्दम् अथ पुस्तकवान् स-चिन्तं $ बालः स-खेलम् अभिराम-तमः स-कामम् & नाना-विधं सुर-वधूभिर् इतीक्षितो वः % पायाच् चिरं सुगत-वंश-धरः कुमारः ॥ VidSrk_3.3 *(27) // पुरुषोत्तमस्य -- मुग्धाङ्गुली-किशलयाङ्घ्रि-सुवर्ण-कुम्भ- $ वान्तेन कान्ति-पयसा धुसृणारुणेन & यो वन्दमानम् अभिषिञ्चति धर्म-राज्ये % जागर्तु वो हित-सुखाय स मञ्जु-वज्रः ॥ VidSrk_3.4 *(28) // जितारिपादानाम् -- अमीषां मञ्जुश्री-रुचिर-वदन-श्री-कृत-रुचां $ श्रुतं नो नामापि क्व नु खलु हिमांशु-प्रकृतयः & ममाभ्यर्णे धार्ष्ट्याच् चरति पुनर् इन्दीवरम् इति % क्रुधेवेदं प्रान्तारुणम् अवतु वो लोचन-युगम् ॥ VidSrk_3.5 *(29) // इति मञ्जु-घोष-व्रज्या ॥3॥ 4. ततो महेश्वर-व्रज्या शिल्पं त्रीणि जगन्ति यस्य कविता यस्य त्रिवेदी गुरोर् $ यश् चक्रे त्रिपुर-व्ययं त्रिपथगा यन्-मूर्ध्नि माल्यायते & त्रीन् कालान् इव वीक्षितुं वहति यो विस्फूर्जद्-अक्ष्णां त्रयं % स त्रैगुण्य-परिच्छेदो विजयते देवस् त्रिशूलायुधः ॥ VidSrk_4.1 *(30) // वसुकल्प-दत्तस्य ॥ (Skmsa.u.ka. 16) वाणीभूत-पुराण-पूरुष-धृति-प्रत्याशया धाविते $ निद्राति क्षण-जाशु-शुक्षणि-कण-क्लान्ते शकुन्तेश्वरे & नम्रोन्नम्र-भुजङ्ग-पुङ्गव-गुण-व्याकृष्ट-बाणासन- % क्षिप्तास्त्रस्य पुरद्रुहो विजयते संधान-सीमाश्रमः ॥ VidSrk_4.2 *(31) // मुरारेः । (Ar a.rà. 7.114, Skmsa.u.ka. 74) pãyåùa-drava-पान-दोहद-रस-व्यग्रोरग-ग्रामणी- $ दष्टः पातु शशी महेश्वर-शिरो-मेपथ्य-रत्नाङ्कुरः & यो बिम्ब-प्रतिपूरणाय विधृतो निष्पीड्य संदंशिका- % यन्त्रे शैव-ललाट-लोचन-शिखा-ज्वालाभिर् आबर्ह्यते ॥ VidSrk_4.3 *(32) // मुरारेर् एतौ -- भद्रं चन्द्र-कले शिवं सुरनदि श्रेयः कपालआवले $ कल्याणं भुजगेन्द्र-वल्लि कुशलं विश्वे शटा-संतते & इत्य् आहुर् मिलिताः परस्परम् अमूर् यस्मिन् प्रशान्तिं गते % कपान्तार-भटी-नटस्य भवतात् तद् वः श्रिये ताण्डवम् ॥ VidSrk_4.4 *(33) // देवि त्वद्-वदनोपमान-सुहृदाम् एषां सरोजन्मनां $ पश्य व्योमनि लोहितायति शनैर् एषा दशा वर्तते & इत्थं संकुचद्-अम्बजानुकरण-व्याजोपनीताञ्जलेः % शम्भोर् वञ्चित-पार्वती-कमुचितम् संध्यार्चनं पातु वः ॥ VidSrk_4.5 *(34) // राजशेखरस्य -- कस्मात् पार्वति निष्ठुरासि सहज शैलीद्भवानाम् इदं $ निःस्नेहासि कुतो न भस्म-परुषः स्नेहं क्वचिन् निन्दति & कोपस् ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद् % इत्थं निर्वचनीकृतो दयितया शम्भुः शिवायास् तु वः ॥ VidSrk_4.6 *(35) // भोजदेवस्य (Skmsa.u.ka. 31) वपुः प्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा $ पुरारे न प्रायः क्वचिद् अपि भवन्तं प्रणतवान् & नमन् जन्मन्य् अस्मिन्न् अहम् अतनुर् अग्रे ऽप्य् अनतिभाङ् % महेश क्षन्तव्यं तद् इदम् अपराध-द्वयम् अपि ॥ VidSrk_4.7 *(36) // मुञ्जस्य । (Skmsa.u.ka. 471) किं वाच्यो महिमा महा-जल-निधेर् यस्येन्द्र-वज्राहतस् $ त्रस्तो भू-भृद् अमज्जद् अम्बु-निचये कौलील-पोताकृतिः & मैनाको ऽपि गभीर-नीर-विलुठन् पाठीन-पृष्ठोच्छलच् % छैवालाङ्कुर-कोटि-कोटर-कुटी-कुड्यान्तरे निर्वृतः ॥ VidSrk_4.8 *(37) // वल्लणस्य -- तादृक्-सप्त-समुद्र-मुद्रित-मही भूभृद्भिर् अभ्रं-कषैस् $ तावद्भिः परिवारिता पृथु-पृथु-द्वीपैः समन्ताद् इयम् & यस्य स्फार-फणा-मणौ निलयनात् तिर्यक्-कलङ्काकृतिः % शेषः सो ऽप्य् अगमद् यद्-अङ्गद-पदं तस्मै नमः शम्भवे ॥ VidSrk_4.9 *(38) // वल्लणस्य । (Skmsa.u.ka. 13) गाढ-ग्रन्थि-प्रफुल्लद्-गल-विकल-फणा-पीठ-निर्यद्-विषाग्नि- $ ज्वालानिष्टप्त-चन्द्र-द्रवद्-अमृत-रस-प्रोषित-प्रेत-भावाः & उज्जृम्भा बभ्रु-नेत्र-द्युतिम् असकृद्-असृक्-तृष्णयालोकयन्त्यः % पान्तु त्वां नाग-नाल-ग्रथित-शव-शिरः-श्रेणयो भैरवस्य ॥ VidSrk_4.10 *(39) // वल्लणस्य (Skmsa.u.ka. 62, भवभूतेः) बभ्रु-भ्रू-श्मश्रु-केशं शिखरम् इव गिरेर् लग्न-दावाग्नि-मालं $ नेत्रैः पिङ्गोग्र-तारैस् त्रिभिर् इव रविभिश् छिद्रितः काल-मेघः & दंष्ट्राचन्द्र-प्रभाभिः प्रकटित-सुबृहत्तालु-पाताल-मूलं % शम्भोर् वक्त्रं सुवक्त्र-त्रितय-भय-करं हन्त्व् अधं दक्षिणं वः ॥ VidSrk_4.11 *(40) // रक्षो-विभीषणस्य -- उद्दाम-दन्त-रुचि-पल्लवितार्ध-चन्द्र- $ ज्योत्स्ना-निपीत-तिमिर-प्रकरावरोधः & श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर् % अम्भोधरावलि-घन-ध्वनिर् अट्टहासः ॥ VidSrk_4.12 *(41) // सङ्घमित्रस्य । (Skmsa.u.ka. 37) त्वङ्गद्-गङ्गम् उदञ्चद्-इन्दु-शकलं भ्रश्यत्-कपालावलि- $ क्रोड-भ्राम्यद्-अमन्द-मारुत-चय-स्फारीभवद्-भाङ्कृति & पायाद् वो घन-ताण्डव-व्यतिकर-प्राग्-भार-खेद-स्खलद्- % भोगीन्द्र-श्लथ-पिङ्गलोत्कट-जटाजूटं शिरो धूर्जटेः ॥ VidSrk_4.13 *(42) // (Skmsa.u.ka. 41, वीर्यमित्रस्य) नख-दर्पण-संक्रान्त- $ प्रतिमा-दशकान्वितः & गौरी-पादानतः शम्भुर् % जयत्व् एकादशः स्वयम् ॥ VidSrk_4.14 *(43) // चूडापीड-कपाल-संकुल-पतन्-मन्दाकिनी-वारयो $ विद्युत्-प्राय-ललाट-लोचन-पुट-ज्योतिर्-विमिश्र-त्विषः & पान्तु त्वाम् अकठोर-केतक-शिखा-संदिग्ध-मुग्धेन्दवो % भूतेशस्य भुगङ्ग-वल्लि-वलय-स्रङ्-नद्ध-जूटा जटाः ॥ VidSrk_4.15 *(44) // भवभूतेः (màlavikàgnimà.a.-मित्रम् i. 1.1) -- स जयति गाङ्ग-जलौघः शम्भोर् उत्तुङ्ग-मौलि-विनिविष्टः /* मज्जति पुनर् उन्मज्जति चन्द्र-कला यत्र शफरीव ॥ VidSrk_4.16 *(45) //* स वः पायाद् इन्दुर् नव-विसलताकोटि-कुटिलः $ स्मरारेर् यो मूर्ध्नि ज्वलन-कपिशे भाति निहितः & स्रवन्-मन्दाकिन्याः प्रति-दिवस-सिक्तेन पयसा % कपालेनोन्मुक्तः स्फटिक-धवलेनाङ्कुर इव ॥ VidSrk_4.17 *(46) // कस्यचित् । (Skmsa.u.ka. 51, राजशेखरस्य) च्युताम् इन्दोर् लेखां रतिकलह-भग्नं च वलयं $ द्वयं चक्रीकृत्य प्रहसित-मुखी शैल-तनया & अवोचद् यं पश्येद्त्य् अवतु स शिवः सा च गिरिजा % स च क्रीडा-चन्द्रो दशन-किरणापूरित-कलः ॥ VidSrk_4.18 *(47) // वररुचेः । (Skmsa.u.ka. 55, Svsu.à. 66, Spd÷à.pa. 96) namas तुङ्ग-शिरश् चुम्बि- $ चन्द्र-चामर-चारवे & त्रैलोक्य-नगरारम्भ- % मूल-स्तम्भाय शम्भवे ॥ VidSrk_4.19 *(48) // कस्यचित् । (Skmsa.u.ka. 13, बाणस्य) क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानो ऽंशुकान्तं $ गृह्णन् केशेष्व् अपास्तश् चरण-निपतितो नेक्षितः संभ्रमेण & आलिङ्गन् यो ऽवधूतस् त्रिपुर-युवतिभिः साश्रु-नेत्रोत्पलाभिः % कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥ VidSrk_4.20 *(49) // (अमरु 2; Skmsa.u.ka. 76) संध्या-ताण्डव-डम्बर-व्यसनिनो भीमस्य चण्ड-भ्रमि- $ व्यानृत्यद्-भुज-दण्ड-मण्डल-भुवो झञ्झानिलाः पान्तु वः & येषाम् उच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम् % उड्डीनेषु विडौजसा पुनर् असौ दम्भोलिर् आलोकितः ॥ VidSrk_4.21 *(50) // (Skmsa.u.ka. 100; Smvså.mu. 2.31) केशेषु प्राक्-प्रदीपस् त्वचि विकट-चटत्कार-सारो ऽतिमात्रं $ मांसे मन्दायमानः क्षरद्-असृजि सृजन्न् अस्थिषु ष्ठात्कृतानि & मज्ज-प्राये ऽङ्ग-भागे झगिति रति-पतेर् जाज्वलन् प्रोज्ज्वल-श्रीर् % अश्रेयो व्यस्यताद् वस्त्रिनयन-नयनोपान्तवान्तो हुताशः ॥ VidSrk_4.22 *(51) // पायात् पार्वण-सान्ध्य-ताण्डव-विधौ यस्योल्लसत्-काननो $ हेमाद्रिः करणाङ्ग-हार-वलनैः सार्धेन्दुर् आन्दोलितः & धत्ते ऽत्यद्भुत-विस्मयेन धरया धूतस्य कान्त-त्विषो % लोलत्-कुन्तल-कुण्डलस्य शिरसः शोभां स वो धूर्जटिः ॥ VidSrk_4.23 *(52) // कपाले गम्भीरः कुहरिणि जटा-सन्धिषु कृशः $ समुत्तालश् चूडाभुजग-फण-रत्न-व्यतिकरे & मृदुर् लेखाकोणे रय-वश-विलोलस्य शशिनः % पुनीयाद् दीर्घं स्वो हर-शिरसि गङ्गा-कल-कलः ॥ VidSrk_4.24 *(53) // (Skmsa.u.ka. 46, योगेश्वरस्य) शान्त्यै वो ऽस्तु कपाल-दाम जगतां पतुर् यदीयां लिपिं $ क्वापि क्वापि गणाः पठन्ति पदशो नाति-प्रसिद्धाक्षरम् & विश्वं स्रक्ष्यति रक्षति क्षितिम् अपाम् ईशिष्यते शिष्यते % नागौ रागिषु रंस्यते स्यति जगन् निर्वेक्ष्यति द्याम् इति ॥ VidSrk_4.25 *(54) // भोजदेवस्य । (Skmsa.u.ka. 61) ज्वालेवोर्ध्व-विसर्पिणी परिणतस्यान्तस् तपस् तेजसो $ गङ्गा-तुङ्ग-तरङ्ग-सर्प-वसतिर् वल्मीक-लक्ष्मीर् इव & संध्येवार्द्र-मृणाल-कोमल-तनोर् इन्दोः सहस्थायिनी % पायाद् वस् तरुणारुणांशु-कपिशा शम्भोर् जटा-संहतिः ॥ VidSrk_4.26 *(55) // (Skmsa.u.ka. 56, रविनागस्य) मौलौ वेगाद् उदञ्चत्य् अपि चरण-भर-न्यञ्चद्-उर्वीतलत्वाद् $ अक्षुण्ण-स्वर्ग-लोक-स्थिति-मुदित-सुर-श्रेष्ठ-गोष्ठी-स्तुताय & संत्रासान् निःसरन्त्याप्य् अविरत-विसरद्-दक्षिणार्धानु-बन्धाद् % अत्यक्तायाद्रि-पुत्र्या तिर्पुरहर-जगत्-क्लेश-हन्त्रे नमस् ते ॥ VidSrk_4.27 *(56) // (Skmsa.u.ka. 11, बाणस्य) पर्यङ्काश्लेष-बन्ध-द्विगुणित-भुजग-ग्रन्थि-संवीत-जानोर् $ अन्तः-प्राणावरोधाद् उपरत-सकल-ध्यान-रुद्धेन्द्रियस्य & आत्मन्य् आत्मानम् एव व्यपगत-करणं पश्यतस् तत्त्व-दृष्ट्या % शम्भोर् वः पातु शून्य-क्षण-घटित-लय-ब्रह्म-लग्नः समाधिः ॥ VidSrk_4.28 *(57) // पायाद् वारेन्दु-मौलेर् अनवरत-भुजावृत्ति-वातोर्मि-वेग- $ भ्राम्यद्-रुद्रार्क-तारा-गण-रचित-महा-लात-चक्रस्य लास्यम् & न्यञ्चद्भूत्सर्पद्-अग्नि-स्खलद्-अखिल-गिरित्वङ्गद्-उत्ताल-मौलि- % स्फूर्जच्-चन्द्रांशु-निर्यन्-नयन-रुचिर-सज्जाह्नवी-निर्झरः वः ॥ VidSrk_4.29 *(58) // मातर् जीव किम् एतद् अञ्जलि-पुटे तातेन गोपायितं $ वत्स स्वादु-फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् & मात्रैवं प्रहिते गुहे विघटयत्य् आकृष्य संध्याञ्जलिं % शम्भोर् भग्न-समाधि-रुद्ध-रभसो हास्योद्गमः पातु वः ॥ VidSrk_4.30 *(59) // योगेश्वरस्य । (Skmsa.u.ka. 38) एवं स्थापय सुभ्रु बाहु-लतिकाम् एवं कुरु स्थानकं $ नात्युच्चैर् नम कुञ्चिताग्र-चरणं मां पश्य तावत् क्षणम् & गौरीं नर्तयतः स्व-वक्त्र-मुरजेनाम्भोधर-ध्वानिना % शम्भोर् वः सुखयन्तु लम्भित-लयच्छेदाहतास् तालिकाः ॥ VidSrk_4.31 *(60) // तस्यैव । (Skmsa.u.ka. 26) संव्यानांशुक-पल्लवेषु तरलं वेणी-गुणेषु स्थिरं $ मन्दं कञ्चुक-सन्धिषु स्तन-तटोत्सङ्गेषु दीप्तार्चिषम् & आलोक्य त्रिपुरावरोधन-वधू-वर्गस्य धूम-ध्वजं % हस्त-स्रस्त-शरासनो विजयते देवो दयार्द्रेक्षणः ॥ VidSrk_4.32 *(61) // (Skmsa.u.ka. 73) जटा-गुल्मोत्सङ्गं प्रविशति शशी भस्म-गहनं $ फणीन्द्रो ऽपि स्कन्धाद् अवतरति लीलाञ्चित-फणः & वृषः शाठ्यं कृत्वा विलिखति खुराग्रेण नयनं % यदा शम्भुश् चुम्बत्य् अचल-दुहितुर् वक्त्र-कमलम् ॥ VidSrk_4.33 *(62) // राजशेखरस्य -- नाना-वेग-विनिःसृत-त्रिपथगा-वारि-प्रवाहाकुलः $ शीघ्र-भ्रान्ति-वशाल्-ललाट-नयनाकालातपाद् भीषणः & मुण्डाली-कुहर-प्रसर्पद्-अनिलास्फाल-प्रमुक्त-ध्वनिः % प्रावृट्-काल इवोदितः शिव-शिरो-मेघः शिवायास्तु वः ॥ VidSrk_4.34 *(63) // कस्यचित् -- स पातु विश्वम् अद्यापि $ यस्य मूर्ध्नि नवः शशी & गौरी-मुख-तिरस्कार- % लज्जयेव न वर्धते ॥ VidSrk_4.35 *(64) // धर्मपालस्य -- दिग्-वासा इति सत्रपं मनसिज-द्वेषीति मुग्ध-स्मितं $ साश्चर्यं विषमेक्षणो ऽयम् इति च त्रस्तं कपालीति च & मौलि-स्वीकृत-जाह्नवीक इति च प्राप्ताभ्यसूयं हरः % पार्वत्या सभयं भुजङ्ग-वलयीत्य् आलोकितः पातु वः ॥ VidSrk_4.36 *(65) // विनय-देवस्य -- फणिनि शिखि-ग्रह-कुपिते शिखिनि च तद्-देह-वलयिताकुलिते /* अवताद् वो हर-गुहयोर् उभय-परित्राण-कातरता ॥ VidSrk_4.37 *(66) //* जातार्धवर्धनस्य -- सिन्दूर-श्रीर् ललाटे कनक-रस-मयः कर्ण-पाशावतंसो $ वक्त्रे ताम्बूल-रागः पृथु-कुच-कलसे कुङ्कुमस्यानुलेपः & दैत्याधीशाङ्गनानां जघन-परिसरे लाक्षिक-क्षौम-लक्ष्मीर् % अश्रेयांसि क्षिणोतु त्रिपुर-हर-शरोद्गार-जन्मानलो वः ॥ VidSrk_4.38 *(67) // मङ्गलस्य । (Skmsa.u.ka. 77) पायाद् वः सुर-जाह्नवी-जल-रय-भ्राम्यज्-जटा-मण्डली- $ वेग-व्याकुल-नागनायक-फणा-फूत्कार-वातोच्छलम् & सप्ताम्भोनिधि-जन्म-चण्ड-लहरी-मज्जन्-नभो-मण्डल- % त्रास-त्रस्त-सुराङ्गना-कलकल-व्रीडा-विलक्षो हरः ॥ VidSrk_4.39 *(68) // कर्कराजस्य (Skmsa.u.ka. 99, ब्रह्म-हरेः) पुरस्ताद् आनम्र-त्रिदशपति-गारुत्मत-मणेर् $ वतंस-त्रासार्तेर् अपसरति मौञ्जी-फणि-पतौ & पुरारिः संवृण्वन् विगलद्-उपसंव्यानम् अजिने % पुनीताद् वः स्मेर-क्षिति-धर-सुतापाङ्ग-विषयः ॥ VidSrk_4.40 *(69) // धर्माशोकस्य -- जीर्णे ऽप्य् उत्कट-काल-कूट-कवले दग्धे हठान् मन्मथे $ नीते भासुर-भाल-नेत्र-तनुतां कल्पान्त-दावानले & यः शक्त्या समलंकृतो ऽपि शशिनं श्री-शैलजां स्वर्धुनीं % धत्ते कौतुक-राज-नीति-निपुणः पायात् स वः शङ्करः ॥ VidSrk_4.41 *(70) // कविराजस्य -- इति श्री-महेश्वर-व्रज्या ॥4॥ ___________________________________________________________________ (5) 5. ततस् तद्-वर्ग-व्रज्या देवी सूनुम् असूत नृत्यत गणाः किं तिष्ठतेत्य् उद्भुजे $ हर्षाद् भृङ्गरिटावयाचित-गिरा चामुण्डयालिङ्गिते & अव्याद् वो हत-दुन्दुभि-स्वन-घन-ध्वानातिरिक्तस् तयोर् % अन्योन्य-प्रचलास्थित्-पञ्जर-रणत्-कङ्काल-जन्मा रवः ॥ VidSrk_5.1 *(71) // योगेश्वरस्य । (Skmsa.u.ka. 158, Smvså.mu. 2.55) रक्षतु वः स्तन-युगलं हरि-करि-कुम्भानुकारि गिरि-गुहितुः /* शङ्कर-दृढ-कण्ठ-ग्रह-पीडन-भस्माङ्ग-राग-विच्छुरितम् ॥ VidSrk_5.2 *(72) //* (दक्षस्य) सावष्टम्भ-निशुम्भ-संभ्रमनमद्-भूगोल-निष्पीडन- $ न्यञ्चत्-कर्पर-कूर्म-कम्प-विचटद्-ब्रह्माण्ड-खण्ड-स्थिति & पाताल-प्रतिमल्ल-गल्ल-विवर-प्रक्षिप्त-सप्तार्णवं % वन्दे नन्दित-नीलकण्ठ-परिषद्-व्यक्त-र्द्धि वः क्रीडितम् ॥ VidSrk_5.3 *(73) // कस्यचित् -- भो भो दिक्-पतयः प्रयात परतः खं मुञ्चताम्भोमुचः $ पातालं व्रज मेदिनि प्रविशत क्षोणी-तलं क्ष्माभृतः & ब्रह्मन्न् उन्नय दूरम् आत्म-सदनं देवस्य मे नृत्यतः % शम्भोः संकटम् एतद् इत्य् अवतु वः प्रोत्सारणा नन्दिनः ॥ VidSrk_5.4 *(74) // (Skmsa.u.ka. 93, योगेश्वरस्य; Smvså.mu. 2.30) svedas te katham ईदृशः प्रियतमे त्वन्-नेत्र-वह्नेर् विभो $ कस्मात् कम्पितम् एतद् इन्दुवदने भोगीन्द्र-भीतेर् भव & रोमाञ्चः कथम् एष देवि भगवन् गङ्गाम्भसां शीकरर् % इत्थं भर्तरि भाव-गोपन-परा गौरी चिरं पातु वः ॥ VidSrk_5.5 *(75) // (Skmsa.u.ka. 116, लक्ष्मीधरस्य) आर्द्रां कण्ठे मुखाब्ज-स्रजम् अवनमयत्य् अम्बिका जानुलम्बां $ स्थाने कृत्वेन्दुलेखां निबिडयति जटाः पन्नगेन्द्रेण नन्दी & कालः कृत्तिं निबध्नात्य् उपनयति करे काल-रात्रिः कपालं % शम्भोर् नृत्यावतारे परिषद् इति पृथग् व्यापृता वः पुनातु ॥ VidSrk_5.6 *(76) // (Skmsa.u.ka. 91, शतानन्दस्य, Smvså.mu. 2.29) शृङ्गं भृङ्गिन् विमुञ्च त्यज गज-वदन त्वं च लाङ्गूल-मूलं $ मन्दानन्दो ऽसि नन्दिन्न् अलम् अबल महाकाल कण्ठ-ग्रहेण & इत्य् उक्त्वा नीयमानः सुखयतु वृषभः पार्वती-पाद-मूले % पश्यन्न् अक्षैर् विलक्षं वलित-गल-चलत्-कम्बलं त्र्यम्बकं वः ॥ VidSrk_5.7 *(77) // अभिनन्दस्य । (Skmsa.u.ka. 159) गौरी-विभज्यमानार्ध- $ संकीर्णे हर-मूर्धनि & अम्ब द्विगुण-गम्भीरे % भागीरथि namo 'stu te ॥ VidSrk_5.8 *(78) // kasyacit (Skmsa.u.ka. 49, Smvså.mu. 1.24) देवस्याम्बुज-संभवस्य भवनाद् अम्भोधिम् आगामुका $ सेयं मौलि-विभूषणं भगवतो भर्गस्य भागीरथी & उद्यातान् अपहाय विग्रहम् इह स्रोतः-प्रतीपान् अपि % स्रोतस् तीव्रतरत्वरा गमयति द्राग् ब्रह्मलोकं जनान् ॥ VidSrk_5.9 *(79) // प्रातः कालाञ्जन-परिचितं वीक्ष्य जामातुर् ओष्ठं $ कन्यायाश् च स्तन-मुकुलयोर् अङ्गुली-भस्म-मुद्राः & प्रेमोल्लासाज् जयति मधुरं सस्मिताभिर् वधूभिर् % गौरी-मातुः किम् अपि किम् अपि व्याहृतं कर्ण-मूले ॥ VidSrk_5.10 *(80) // शुभाङ्गस्य -- लाक्षा-रागं हरति शिखराज् जाह्नवी-वारि येषां $ ये तत्वन्ति स्रजम् अधिजटा-मण्डलं मालतीनाम् & प्रत्युत्सर्पद्-विमल-किरणैर् यैस् तिरोधानम् इन्दोर् % देव्याः स्थाणौ चरण-पतिते ते नखाः पान्तु विश्वम् ॥ VidSrk_5.11 *(81) // दक्षस्य । (Skmsa.u.ka. 107, कस्यचित्) मिश्रीभूतां तव तनुलतां बिभ्रतो गौरि कामं $ देवस्य स्याद् अविरल-परीरम्भ-जन्मा प्रमोदः & किन्तु प्रेम-स्तिमित-मधुर-स्निग्ध-मुग्धा न दृष्टिर् % दृष्टेत्य् अन्तःकरणम् असकृत् ताम्यति त्र्यम्बकस्य ॥ VidSrk_5.12 *(82) // भगीरथस्य । (Skmsa.u.ka. 139) अव्याद् वो वलिकाङ्घ्रि-पात-विचलद्-भूगोल-हेलोन्मुख- $ भ्राम्यद्-दिक्-करि-कल्पितानुकरणो नृत्यद्-गण-ग्रामणीः & यस्योद्दण्डित-शुण्ड-पुष्कर-मरुद्-व्याकृष्ट-सृष्टं मुहुस् % तारा-चक्रं उदक्त-शीकर-पृषल्-लीलाम् इवाभ्यस्यति ॥ VidSrk_5.13 *(83) // राजशेखरस्य -- सानन्दं नन्दि-हस्ताहत-मुरज-रवाहूत-कौमार-बर्हि- $ त्रासान् नासाग्र-रन्ध्रं विशति फणि-पतौ भोग-संकोच-भाजि & गण्डोड्डीनालि-माला-मुखरित-ककुभस् ताण्डवे शूल-पाणेर् % वैनायक्यश् चिरं वो वदन-विधुतयः पान्तु चीत्कार-वत्यः ॥ VidSrk_5.14 *(84) // भवभूतेः । (मालतीमाधवमा.मा. 1.2) यद् अम्बा तातो वा द्वयम् इदम् अगाद् एक-तनुतां $ तद्-अर्धं चार्धं च क्व नु गतम् अथार्यः कथयतु & जगत् तत् तज् जातं सकल-नर-नारी-मयम् इति % प्रतीतिं कुर्वाणो जयति शिखि-भर्तुर् गज-मुखः ॥ VidSrk_5.15 *(85) // भव-जलधि-जलावलम्ब-यष्टिर् महिष-महासुर-शैल-वज्र-धारा /* हर-हृदय-तडाग-राज-हंसी दिशतु शिवं जगतश् चिरम् ॥ VidSrk_5.16 *(86) //* भगीरथस्य (Skmsa.u.ka. 108, भगीरथ-दत्तस्य) शूलाहत-महिषासुर-रुधिर-च्छुरिताधराम्बरा गौरी /* पुष्पवतीव स-लज्जा हसित-हर-निरीक्षिता जयति ॥ VidSrk_5.17 *(87) //* गोनन्दस्य -- प्रत्यासन्न-विवाह-मङ्गल-विधौ देवार्चन-व्यस्तया $ दृष्ट्वाग्रे परिणेतुर् एव लिखितां गङ्गाधरस्याकृतिम् & उन्माद-स्मित-रोष-लज्जितम् असौ गौर्या कथंचिच् चिराद् % वृद्ध-स्त्री-वचनात् प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥ VidSrk_5.18 *(88) // भासस्य । (Skmsa.u.ka. 112, Spd÷à.pa. 102, Smvså.mu. 2.37) शिखिपतिर् अतिदुर्लडितः पित्रोर् अभिलषति मध्यम् अधिशयितुम् /* ताव् अप्य् एक-शरीराव् इति विषमाशश् चिरं जयति ॥ VidSrk_5.19 *(89) //* अम्बेयं नेयम् अम्बा न हि खर-कपिशं श्मश्रु तस्या मुखार्धे $ तातो ऽयं नैष तातः स्तनं उरसि पितुर् दृष्टवान् नाहम् अत्र & केयं को ऽयं किं एतद् युवतिर् अथ पुमान् वस्तु किं स्यात् तृतीयं % शम्भोः संवीक्ष्य रूपाद् अपसरति गुहः शङ्कितः पातु युष्मान् ॥ VidSrk_5.20 *(90) // स्वेच्छा-रम्यं लुठित्वा पितुर् उरसि चिता-भस्म-धूली-चिताङ्गो $ गङ्गा-वारिण्य् अगाधे झटिति हर-जटा-जूटतो दत्त-झम्पः & सद्यः सीत्कार-कारी जल-जडिम-रण-हन्त-पङ्क्तिर् गुहो वः % कम्पी पायाद् अपायाज् ज्वलित-शिखि-शिखे चक्षुषि न्यस्त-हस्तः ॥ VidSrk_5.21 *(91) // बाणस्य । (Skmsa.u.ka. 146, Smvså.mu. 2.43) हंस-श्रेणि-कुतूहलेन कलयन् भूषा-कपालावलीं $ बालाम् इन्दुकलां मृणाल-रभसाद् आन्दोलयन् पाणिना & रक्ताम्भोज-धिया च लोचन-पुटं लालाटम् उद्घाटयन् % पायाद् वः पितुर् अङ्क-भाक् शिशु-जन-क्रीडोन्मुखः षण्-मुखः ॥ VidSrk_5.22 *(92) // बलभद्रस्य । (Skmsa.u.ka. 149) कपोलाद् उड्डीनैर् भय-वश-विलोलैर् मधुकरैर् $ मदाम्भः-संलोभाद् उपरि पतितुं बद्ध-पटलैः & चलद्-बर्ह-च्छत्र-श्रियम् इव दधानो ऽतिरुचिराम् % अविघ्नं हेरम्बो जगद्-अघ-विघातं घटयतु ॥ VidSrk_5.23 *(93) // (Skmsa.u.ka. 142) एकः स एव परिपालयताज् जगन्ति $ गौरी-गिरीश-चरितानुकृतिं दधानः & आभाति यो दशन-शून्य-मुखैक-देश- % देहार्ध-हारित-वधूक इवक-दन्तः ॥ VidSrk_5.24 *(94) // (Skmsa.u.ka. 141, वसुकल्पस्य) अर्चिष्मन्ति विदार्य वक्त्र-कुहराण्य् आसृक्-क्वणो वासुकेस् $ तर्जन्या विष-कर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् & एकं त्रीणि नवाष्ट सप्त षड्-अतिव्यस्तास्त-संख्या-क्रमा % वाचः शक्तिधरस्य शैशव-कलाः कुर्वन्तु वो मङ्गलम् ॥ VidSrk_5.25 *(95) // (Skmsa.u.ka. 147; स्प्द्शा.pa. 105) सुप्तं पक्ष-पुटे निलीन-शिरसं सृष्ट्वा मयूरं पुरः $ कृत्तं केन शिरो ऽस्य तात कथम् इत्य् आक्रन्दतः शैशवात् & अन्तर्हास-पिनाकि-पाणि-युगल-स्फालोल्लसच्-चेतसस् % तन्-मूर्धेक्षण-तर्पितस्य हसितं पायात् कुमारस्य वः ॥ VidSrk_5.26 *(96) // (Skmsa.u.ka. 148) चर्चायाः कथम् एष रक्षति सदा सद्यो नृ-मुण्ड-स्रजं $ चण्डीकेशरिणो वृषं च भुजगान् सूनोर् मयूराद् अपि & इत्य् अन्तःपरिभावयन् भगवतो दीर्घं धियः कौशलं % कूष्माण्डो धृति-संभृताम् अनुदिनं पुष्णाति तुन्द-श्रियम् ॥ VidSrk_5.27 *(97) // (Skmsa.u.ka. 157, कस्यचित्) कस्मात् त्वं तात गेहाद् अपरम् अभिनवा ब्रूहि का तत्र वार्ता $ देव्या देवो जितः किं वृष-डमरु-चिता-भस्म-भोगीन्द्र-चन्द्रान् & इत्य् एवं बर्हिनाथे कथयति सहसा भर्तृ-भिक्षा विभूषा % वैगुण्योद्वेग-जन्मा जगद् अवतु चिरं हारवो भृङ्गिरीटेः ॥ VidSrk_5.28 *(98) // तुङ्गस्य (Skmsa.u.ka. 152, तुङ्गोकस्य) स्थूलो दूरमयं न यास्यति कृशो नैष प्रयाण-क्षमस् $ तेनैकस्य ममैव तत्र कशिपु-प्राप्तिः परा दृश्यते & इत्य् आदौ परिचिन्तितं प्रतिमुहुस् तद्-भृङ्गि-कूष्माण्डयोर् % अन्योन्य-प्रतिकूलम् ईश-शिवयोः पाणिग्रहे पातु वः ॥ VidSrk_5.29 *(99) // (Skmsa.u.ka. 156) ज्याकृष्टि-बद्ध-खटकामुख-पाणि-पृष्ठ- $ प्रेङ्खन्-नखांशु-चय-संवलितो ऽम्बिकायाः & त्वां पातु मञ्जरित-पल्लव-कर्णपूर- % लोभ-भ्रमद्-भ्रमर-विभ्रम-भृत्-कटाक्षः ॥ VidSrk_5.30 *(100) // [अमरु 1; Skmsa.u.ka. 123] यातस् ते ऽधर-खण्डनात् परिभवः कापालिकाद् अम्ब यः $ स ब्रह्मादिषु कथ्यताम् इति मुहुर् वाणीं गुहे जल्पति & गौरीं हस्त-युगेन षण्-मुख-वचो रोद्धुं निरीक्ष्याक्षमां % वैलक्ष्याच् चतुरास्य-निष्फल-परावृत्तिश् चिरं पातु वः ॥ VidSrk_5.31 *(101) // kasyacit (Skmsa.u.ka. 5, Smvså.mu. 2.105) गोनासाय वियोजितागदरजाः सर्पाय बद्धौषधिः $ पाणिस्थाय विषाय वीर्यमहते कण्ठे मणिं बिभ्रती & भर्तुर् भूत-गणाय गोत्र-जरती-निर्दिष्ट-मन्त्राक्षरा % रक्षत्व् अद्रि-सुता विवाह-समये प्रीता च भीता च वः ॥ VidSrk_5.32 *(102) // राजशेखरस्य । (Skmsa.u.ka. 111) दिग्-वासा यदि तत् किम् अस्य धनुषा सास्त्रस्य किं भस्मना $ भस्माङ्गस्य किम् अङ्गना यदि च सा कामं परिद्वेष्टि किम् & इत्य् अन्योन्य-विरुद्ध-चेष्टितम् इदं पश्यन् निज-स्वामिनो % भृङ्गी सान्द्र-शिरावनद्ध-परुषं धत्ते ऽस्थि-शेषं वपुः ॥ VidSrk_5.33 *(103) // (Skmsa.u.ka. 151, योगेश्वरस्य) ॥ इति शिव-गण-व्रज्या ॥ ॥5॥ ___________________________________________________________________ 6. ततो हरि-व्रज्या अस्ति श्री-स्तन-पत्र-भङ्गम् अकरी-मुद्राङ्कितोरः-स्थली $ देवः सर्व-जगत्-पतिर् मधु-वधू-वक्त्राब्ज-चन्द्रोदयः & क्रीडा-क्रोड-तनोर् नवेन्दु-विशदे दंष्ट्राङ्कुरे यस्य भूर् % भाति स्म प्रलयाब्धि-पल्वल-तलोत्खातैक-मुस्ताकृतिः ॥ VidSrk_6.1 *(104) // वाक्पतिराजस्य । (Skmsa.u.ka. 192, नग्नस्य) पृष्ठ-भ्राम्यद् अमन्द-मन्दर-गिरि-ग्रावाग्र-कण्डूयनान् $ निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः & यत्-संस्कार-कलानुवर्तन-वशाद् वेला-छलेनाम्भसां % यातायातम् अयन्त्रितं जल-निधेर् नाद्यापि विश्राम्यति ॥ VidSrk_6.2 *(105) // वाक्पति-राजस्य (BhP 12.13.2; Skmsa.u.ka. 186, केशटाचार्यस्य, Svsu.à. 36) निष्प्रत्यूहम् उपास्महे भगवतः कौमोदकी-लक्ष्मणः $ कोक-प्रीति-चकोर-पारण-पटू ज्योतिष्मती लोचने & याभ्याम् अर्ध-विबोध-मुग्ध-मधुर-श्रीर् अर्ध-निद्रायितो % नाभी-पल्वल-पुण्डरीक-मुकुलः कम्बोः सपत्नी-कृतः ॥ VidSrk_6.3 *(106) // (Ar.a.rà. 1.1) विरमति महा-कल्पे नाभी-पथैक-निकेतनस् $ त्रिभुवन-पुरः-शिल्पी यस्य प्रतिक्षणम् आत्मभूः & किम् अधिकरणा कीदृक् कस्य व्यवस्थितिर् इत्य् असा- % वुदरम् अविशद् द्रष्टुं तस्मै जगन्-निधये नमः ॥ VidSrk_6.4 *(107) // मुरारेर् etau । (Ar.a.rà. 1.2, Smvså.mu. 1.33) राधे त्वं कुपिता त्वम् एव कुपिता रुष्टासि भूमेर् यतो $ माता त्वं जगतां त्वम् एव जगतां माता न विज्ञो ऽपरः & देवि त्वं परिहास-केलि-कलहे ऽनन्ता त्वम् एवेत्य् असौ % स्मेरो वल्लव-सुन्दरीम् अवनमच् छौरिः श्रियः वः क्रियात् ॥ VidSrk_6.5 *(108) // वाक्पतिराजस्य । (Skmsa.u.ka. 276 वाक्पतेः; प्व्पद्या.. 284) को ऽयं द्वारि हरिः प्रयाह्य् उपवनं शाखामृगेणात्र किं $ कृष्णो ऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः & मुग्धे ऽहं मधुसूदनो व्रज लतां ताम् एव पुष्पासवाम् % इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥ VidSrk_6.6 *(109) // शुभङ्करस्य । (sa.u.ka. Srk 277, Sv.su.à. 104, Spd÷à.pa. 122) mandra-क्वाणित-वेणुर् अह्नि शिथिले व्यावर्तयन् गोकुलं $ बर्हापीडकम् उत्तमाङ्ग-रचितं गोधूलि-धुम्रं दधत् & म्लायन्त्या वन-मालया परिगतः श्रान्तो ऽपि रम्याकृतिर् % गोप-स्त्री-नयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥ VidSrk_6.7 *(110) // kasyacit || (Kvs 22, Skmsa.u.ka. 284, Pvpadyà. 256) विष्णोर् दानव-वाहिनी-प्रमथ-नेष्ट्यापूरणायादराद् $ आत्तः पाणि-युगोदरेण करज-श्रेण्या श्रियालम्भितः & निर्यातो वदनेन कुक्षि-वसतेः पत्युस् तलाद् अर्णसां % शङ्खो ऽपत्य-परम्परावृत इव श्रेयांसि पुणातु वः ॥ VidSrk_6.8 *(111) // स जयत्य् आदि-वराहो दंष्ट्रानिष्पिष्ट-कुल-गिरि-कसेरुः /* यस्य पुरः सुर-करिणः साङ्कुर-माषोपमा जाताः ॥ VidSrk_6.9 *(112) //* जीयासुः शकुलाकृतेर् भगवतः पुच्छ-च्छटाच्छोटनाद् $ उद्यन्तः शत-चन्द्रिताम्बर-तलं ते बिन्दवः सैन्धवाः & यैर् व्यावृत्य पतद्भिर् और्व-शिखिनस् तेजो-जटालं वपुः % पानाध्मान-वशाद् अरोचक-रुजश् चक्रे चिरस्यास्पदम् ॥ VidSrk_6.10 *(113) // कुतस् त्वम् अणुकः स्वतः स्वम् इति किं न यत् कस्यचित् $ किम् इच्छसि पद-त्रयं ननु भुवा किम् इत्य् अल्पया & द्विजस्य शमिनो मम त्रिभुवनं तद् इत्य् आशयो % हरेर् जयति निह्नुतः प्रकटितश् च वक्रोक्तिभिः ॥ VidSrk_6.11 *(114) // (Skmsa.u.ka. 213, वाक्पतेः) श्रेयो ऽस्याश् चिरम् अस्तु मन्दर-गिरेर् माघानि पाश्र्वैर् इयं $ मावष्टम्भि महोर्मिभिः फणिपतेर् माले ऽपि लाला-विषैः & इत्य् आकूत-जुषः श्रियं जल-निधेर् अर्धोत्थितां पश्यतो % वाचोन्तः-स्फुरिता बहिर् विकृतिभिर् व्यक्ता हरेः पातु वः ॥ VidSrk_6.12 *(115) // (Skmsa.u.ka. 321) चटच्-चटिनि चर्मणि च्छम् इति चोच्छल-च्छोणिते $ धगद्-धग् इति मेदसि स्फुटतरो ऽस्थिषु ष्ठाद् इति & पुनातु भवतो हरेर् अमर-वैरि-नाथोरसि % क्वणत्करज-पञ्जर-क्रकच-काष-जन्मानलः ॥ VidSrk_6.13 *(116) // वाक्पतेर् etau । (Skmsa.u.ka. 197; Spd÷à.pa. 126, Smvså.mu. 2.77) vande bhuja-bhramita-mandara-मथ्यमान- $ दुग्धाब्धि-दुग्ध-कण-विच्छुरित-च्छवीकम् & नक्षत्र-कर्बुर-वियत्-प्रतिरोधि-निन्दद्- % उन्निद्र-कैरव-तडागम् उरो मुरारेः ॥ VidSrk_6.14 *(117) // मुरारेः -- भ्रमति गिरिराट् पृष्ठे गर्जत्य् उपश्रुति सागरो $ दहति वितत-ज्वाला-जालो जगन्ति विषानलः & स तु विनिहित-ग्रीवाकाण्डः कटाह-पुटान्तरे % स्वपिति भगवान् कूर्मो निद्राभरालस-लोचनः ॥ VidSrk_6.15 *(118) // कस्यचित् -- भक्ति-प्रह्व-विलोकन-प्रणयिनी नीलोत्पल-स्पर्धिनी $ ध्यानालम्बनतां समाधि-निरतैर् नीते हित-प्राप्तये & लावण्यस्य महा-निधी रसिकतां लक्ष्मी-दृशोस् तन्वती % युष्माकं कुरुतां भवार्ति-शमनं नेत्रे तनुर् वा हरेः ॥ VidSrk_6.16 *(119) // पुच्छोदस्त-विसारिणो जलनिधेः स्वर्-गङ्गया संगम- $ श्रद्धाहूत-खलत्-पुरातन-मुनिर् मीनो हरिः पातु वः & यस्मिन्न् उद्धरति श्रुतीः पृथुतराद् ओङ्कार-सार-ध्वनेर् % मध्ये-सिन्धु वियन्-मयो जल-मयः स्तम्भस् त्व् अभूद् अम्बरे ॥ VidSrk_6.17 *(120) // जृम्भाविजृम्भित-दृशः प्रथम-प्रबुद्ध- $ लक्ष्मी-कराम्बुरुह-लालन-लालसस्य & गात्रापवृत्ति-भर-खर्वित-शेषम् अव्याद् % अव्याहतं मुरजितः कृतक-प्रसुप्तम् ॥ VidSrk_6.18 *(121) // मयान्विष्टो धूर्तः स सखि निखिलाम् एव रजनीम् $ इह स्याद् अत्र स्याद् इति निपुणम् अन्याम् अभिसृतः & न दृष्टो भाण्डीरे तट-भुवि न गोवर्धन-गिरेर् % न कालिन्द्याः कूले न च निचुल-कुञ्जे मुररिपुः ॥ VidSrk_6.19 *(122) // श्यामोच्चन्द्रा स्वपिति न शिशो नैति माम् अम्ब निद्रा $ निद्राहेतोः शृणु सुत कथां काम् अपूर्वां कुरुष्व & व्यक्तः स्तम्भान् नरहरिर् अभूद् दानवं दारयिष्यन्न् % इत्य् उक्तस्य स्मितम् उदयते देवकी-नन्दनस्य ॥ VidSrk_6.20 *(123) // शतानन्दस्य । (Skmsa.u.ka. 257; Pk 151 सर्वानन्दस्य; BRK 5.1761) खर्व-ग्रन्थि-विमुक्त-सन्धि-विकसद्-वक्षः-स्फुरत्-कौस्तुभं $ निर्यन् नाभि-सरोज-कुड्मल-कुटी-गम्भीर-सामएध्वनि & पात्रावाप्ति-समुत्सुकेन बलिना सानन्दम् आलोकितं % पायाद् वः क्रम-वर्धमान-महिमाश्चर्यं मुरारेर् वपुः ॥ VidSrk_6.21 *(124) // (Skmsa.u.ka. 220, वाक्पतिराजस्य) उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा $ धृत्वा चान्येन वासो विगलित-कबरी-भारम् अंशं वहन्त्याः & भूयस् तत्-काल-कान्ति-द्विगुणित-सुरत-प्रीतिना शौरिणा वः % शय्याम् आलम्ब्य नीतं वपुर् अलस-लसद्-बाहु लक्ष्म्याः पुनातु ॥ VidSrk_6.22 *(125) // वर-रुचेः (Sksa.ka.à. 2.33, V 165, Vs 1.3; Skmsa.u.ka. 339, Svsu.à. 79, Spd÷à.pa. 135) संपूर्णः पुनर् अभ्युदेति किरणैर् इन्दुस् ततो दन्तिनः $ कुम्भ-द्वन्द्वम् इदं पुनः सुरतरोर् अग्रोल्लसन्-मञ्जरी & इत्थं यद्-वदन-स्तन-द्वय-वलद्-रोमावलीषु भ्रमः % क्षीराब्धेर् मथने ऽभवद्-दिविषदां लक्ष्मीर् असाव् अस्तु वः ॥ VidSrk_6.23 *(126) // कस्यचित् ॥ (Skmsa.u.ka. 326) भ-भ-भ्रमति मेदिनी ल-ल-ल-लन्दते चन्द्रमाः $ कृ-कृष्ण ववद द्रुतं ह-ह-हसन्ति किं वृष्णयः & सिसीधु मु-मु-मुञ्च मे प-प-प-पान-पात्रे स्थितः % मद-स्खलितम् आलपन् हल-धरः श्रियः वः क्रियात् ॥ VidSrk_6.24 *(127) // पुरुषोत्तम-devasya । (Skmsa.u.ka. 238; Brsbha.ra.si. 2.4.37) किं किं सिंहस् ततः किं नर-सदृश-वपुर् देव चित्रं गृहीतो $ नैवं तत् को ऽत्र जीव द्रुतम् उपनय तं नन्व् अयं प्राप्त एव & चापं चापं न खड्गं त्वरिततरम् अहो कर्कशत्वं नखानाम् % इत्थं दैत्याधिराजं निज-नख-कुलिशैर् जघ्निवान् यस् स वो ऽव्यात् ॥ VidSrk_6.25 *(128) // श्री-व्यास-पादानाम् । (Skmsa.u.ka. 200, Smvså.mu. 2.76) devas त्वाम् एक-जङ्घावलयित-लगुडो मूर्ध्नि विन्यस्त-बाहुर् $ गायन् गो-युद्ध-गीतीर् उपरचित-शिरः-शेखरः प्रग्रहेण & दर्प-स्फूर्जन्-महोक्ष-द्वय-समर-रसाबद्ध-दीर्घानुरागः % क्रीडा-गोपाल-मूर्तिर् मुररिपुर् अवताद् आत्त-गोरक्ष-लीलः ॥ VidSrk_6.26 *(129) // श्री-सोन्नोकस्य । (Skmsa.u.ka. 288; प्व्पद्या. 152) जयन्ति निर्दारित-दैत्य-वक्षसो $ नृसिंह-रूपस्य हरेर् नखाङ्कुराः & विचिन्त्य येषां चरितं सुरारयः % प्रिया-नखेभ्यो ऽपि रतेषु बिभ्यति ॥ VidSrk_6.27 *(130) // कस्यचित् (Skmsa.u.ka. 205) एते लक्ष्मण जानकी-विरहिणं मां खेदयन्त्य् अम्बुदा $ मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः & इत्थं व्याहृत-पूर्व-जन्म-विरहो यो राधया वीक्षितः % सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥ VidSrk_6.28 *(131) // शुभाङ्कस्य । (KK 2.69(70); Skmsa.u.ka. 263, प्व्पद्या. 252) मिथ्या-कण्डूति-साचीकृत-गल-सरणिर् येषु जातो गरुत्मान् $ ये निद्रां नाटयद्भिः शयन-फणि-फणैर् लक्षिता न श्रुताश् च & ये च ध्यानानुबन्ध-च्छल-मुकुल-दृशा वेधसा नैव दृष्टास् % ते लक्ष्मीं नर्मयन्तो निधुवन-विधयः पान्तु वो माधवस्य ॥ VidSrk_6.29 *(132) // राजशेखरस्य (Skmsa.u.ka. 338) प्रत्यग्रोन्मेष-जिह्मा क्षणम् अनभिमुखी रत्न-दीप-प्रभाणां $ आत्म-व्यापार-गुर्वी जनित-जललवा जृम्भितैः साङ्ग-भङ्गैः & नागाङ्गं मोक्तुम् इच्छोः शयनं उरु-फणा-चक्रवालोपधानं % निद्रा-च्छेदाभिताम्रा चिरम् अवतु हरेर् दृष्टिर् आकेकरा वः ॥ VidSrk_6.30 *(133) // विशाखदत्तस्य -- दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्ध-कण्डू-विनोदः $ सिन्धुष्व् अङ्गावगाहः खुर-कुहर-विशत्-तोय-तुच्छेषु नाप्तः & प्राप्ताः पाताल-पङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते % येनोद्धारे धरित्र्याः स जयति विभुता-विघ्नितेच्छो वराहः ॥ VidSrk_6.31 *(134) // वाक्पतिराजस्य । (Skmsa.u.ka. 191, वराह-मिहिरस्य) पातु त्रीणि जगन्ति पार्श्व-कषण-प्रक्षुण्ण-दिङ्-मण्डलो $ नैकाब्धि-स्तिमितोदरः स भगवान् क्रीडा-झषः केशवः & त्वङ्गन्-निष्ठुर-पृष्ठ-रोम-खचित-ब्रह्माण्ड-भाण्ड-स्थिते % यस्योत्स्फाल-कुतूहलेन कथम् अप्य् अङ्गेषु जीर्णायितम् ॥ VidSrk_6.32 *(135) // रघुनन्दस्य । (Skmsa.u.ka. 184) ये संतापित-नाभि-पद्म-मधवो ये स्नापितोरः-स्रजो $ ये तापात् तरलेन तल्प-फणिना प्रीत-प्रतीपोज्झिताः & ये राधा-स्मृति-साक्षिणः कमलया सासूयम् आकर्णिता % गाढान्तर्-दवथोः प्रतप्त-सरलाः श्वासा हरेः पान्तु वः ॥ VidSrk_6.33 *(136) // पुष्पाकस्य -- सेयं द्योस् तद् इदं शशाङ्क-दिन-कृच्-चिह्नं नभः सा क्षितिस् $ तत्-पाताल-तलं त एव गिरयस् ते ऽम्भोधरास् ता दिशः & इत्थं नाभि-विनिर्गतेन स-शिरः-कम्पाद्भुतं वेधसा % यस्यान्तश् च बहिश् च दृष्टम् अखिलं त्रैलोक्यम् अव्यात् स वः ॥ VidSrk_6.34 *(137) // वाक्पति-राजस्य । (Skmsa.u.ka.. 311) युक्तं मानद माम् अनन्य-मनसं वक्षः-स्थलस्थायिनीं $ भक्ताम् अप्य् अवधूय कर्तुम् अधुना कान्ता-सहस्रं तव & इत्य् उक्त्वा फण-भृत् फणामणि-गतां स्वाम् एव मत्वा तनुं % निद्रा-च्छेद-करं हरेर् अवतु वो लक्ष्म्या विलक्ष-स्मितम् ॥ VidSrk_6.35 *(138) // भासस्य -- अग्रे गच्छत धेनु-दुग्ध-कलशान् आदाय गोप्यो गृहं $ दुग्धे वस्कयणी-कुले पुनर् इयं राधा शनैर् यास्यति & इत्य् अन्य-व्यपदेश-गुप्त-हृदयः कुर्वन् विविक्तं व्रजं % देवः कारण-नन्द-सूनुर् अशिवं कृष्णः स मुष्णातु वः ॥ VidSrk_6.36 *(139) // सत्रासर्ति यशोदया प्रिय-गुण-प्रीतेक्षणं राधया $ लग्नैर् वल्लव-सूनुभिः सरभसं संभावितात्मोर्जितैः & भीतानन्दित-विस्मितेन विषमं नन्देन चालोकितः % पायाद् वः कर-पद्म-सुस्थित-महा-शैलः सलीलो हरिः ॥ VidSrk_6.37 *(140) // सोह्नोकस्य । (Skmsa.u.ka. 264, सोल्लोकस्य; प्व्पद्या. 264, सोन्नोकस्य) दंष्ट्रासंकट-वक्त्र-घर्घर-ललज्-जिह्वाभृतो हव्य-भुग्- $ ज्वाला-भासुर-भूरि-केशरि-सटाभारस्य दैत्य-द्रुहः & व्यावल्गद्-वलवद् धिरण्यकशिपु-क्रोड-स्थली-पाटन- % स्पष्ट-प्रस्फुटद्-अस्थि-पञ्जर-रव-क्रूरा नखाः पान्तु वः ॥ VidSrk_6.38 *(141) // वाक्पतेः (Skmsa.u.ka. 201, दक्षस्य) लक्ष्म्याः केश-प्रसव-रजसां बिन्दुभिः सान्द्र-पातैर् $ उद्वर्ण-श्रीर् घन-निधुवन-क्लान्ति-निद्रान्तरेषु & दोर्-दण्डो ऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि- % ग्राव-श्रेणिनिकषमसृण-क्षुण्णकेयूर-पत्रः ॥ VidSrk_6.39 *(142) // भगीरथस्य । (Skmsa.u.ka. 292) नख-क्रकच-दारण-स्फुटित-दैत्य-वक्षः-स्थल- $ क्षरत्-क्षत-जनिर् झर-प्रतिविभावित-स्वाकृतेः & हरेर् अपर-केशरि-क्षुभित-चेतसः पातु वः % सरोष-ललिताधर-भ्रुकुटि-भङ्ग-भीमं मुखम् ॥ VidSrk_6.40 *(143) // वाक्पतिराजस्य -- वत्स क्ष्माधर-गह्वरेषु विचरन् चार-प्रचारे गवां $ हिंस्रान् वीक्ष्य पुरः पुराण-पुरुषं नारायणं ध्यास्यसि & इत्य् उक्तस्य यशोदया मुरारिपोर् अव्याज् जगन्ति स्फुरद्- % बिम्बोष्ठ-द्वय-गाढ-पीडन-वशाद् अव्यक्त-भावं स्मितम् ॥ VidSrk_6.41 *(144) // (Skmsa.u.ka. 256, अभिनन्दस्य; प्व्पद्या. 149) देवो हरिर् जयति यज्ञ-वराह-रूपः $ सृष्टि-स्थिति-प्रलय-कारणम् एक एव & यस्योदर-स्थित-जगत्-त्रय-बीज-कोश- % निर्गच्छद्-अङ्कुर-शिखेव विभाति दंष्ट्रा ॥ VidSrk_6.42 *(145) // सोन्नोकस्य -- बीजं ब्रह्मैव देवो मधुजल-निधयः कर्णिका स्वर्ण-शैलः $ कन्दो नागाधिराजो वियद् अपि विपुलः पत्रकोशावकाशः & द्वीपाः पत्राणि मेघा मधुपकुलम् अभूत् तारका-गर्भ-धूलिर् % यस्यैतन्-नाभि-पद्मं भुवनम् इति स वः शर्म देवो दधातु ॥ VidSrk_6.43 *(146) // हलायुधस्य । (Skmsa.u.ka. 314) कनक-निकष-स्वच्छे राधा-पयोधर-मण्डले $ नव-जलधर-श्यामाम् आत्म-द्युतिं प्रतिबिम्बिताम् & असित-सिचय-प्रान्त-भ्रान्त्या मुहुर् मुहुर् उत्क्षिपन् % जयति जनित-व्रीडा-नम्र-प्रिया-हसितो हरिः ॥ VidSrk_6.44 *(147) // वैद्दोकस्य -- इति विष्णु-व्रज्या ॥ ॥6॥ 7. ततः सूर्य-व्रज्या यस्याधोधस् तथोपर्युपरि निरवधि भ्राम्यतो विश्वम् अश्वैर् $ आवृत्तालात-लीलां रचयति रयतो मण्डलं तिग्म-धाम्नः & सो ऽव्याद् उत्तप्त-कार्तस्वर-सरल-शर-स्पर्धिभिर् धाम-दण्डैर् % उद्दण्डैः प्रापयन् वः प्रचुरतम-तमः-स्तोमम् अस्तं समस्तम् ॥ VidSrk_7.1 *(148) // राजशेखरस्य -- शुक-तुण्ड-च्छवि सवितुश् चण्ड-रुचः पुण्डरीक-वन-बन्धोः /* मण्डलम् उदितं वन्दे कुण्डलम् आखण्डलाशायाः ॥ VidSrk_7.2 *(149) //* विद्यायाः ॥ (Skmsa.u.ka. 8, Spd÷à.pa. 86, Ssm 728, Sksa.ka.à. 1.143) तुङ्गोदयाद्रि-भुजगेन्द्र-फणोपलाय $ व्योमेन्द्र-नील-तरु-काञ्चन-पल्लवाय & संसार-सागर-समुत्क्रमियोगिसार्थ- % प्रस्थान-पूर्ण-कलसाय नमः सवित्रे ॥ VidSrk_7.3 *(150) // वराह-मिहिरस्य ॥ (Skmsa.u.ka. 6) संसक्तं सिक्त-मूलाद् अभिनव-भुवनोद्यान-कौतूहलिन्या $ यामिन्या कन्ययेवामृत-करकलशा-वर्जितेनामृतेन & अर्कालोकः क्रियाद् वो मुदं उदय-शिरश् चक्रवालालवालाद् % उद्यद्-बाल-प्रवाल-प्रतिम-रुचिर् अहः-पादप-प्राक्-प्रवालः ॥ VidSrk_7.4 *(151) // मयूरस्य । (सूर्यशतक 34) ॥ इति सूर्य-व्रज्या ॥ ॥7॥ ___________________________________________________________________ 8. ततो वसन्त-व्रज्या आरक्ताङ्कुर-दन्तुरा कमलिनी नायामिनी यामिनी $ स्तोकोन्मुक्त-तुषारम् अम्बर-मणेर् ईषत् प्रगल्भं महः & अप्य् एते सहकार-सौरभ-मुचो वाचालिताः कोकिलैर् % आयान्ति प्रिय-विप्रयुक्त-युवती-मर्म-च्छिदो वासराः ॥ VidSrk_8.1 *(152) // सङ्घ-श्रीयः । (Skmsa.u.ka. 1236) नैवैके वयम् एव कोकिल-वधू-कण्ठोच्चरत्-पञ्चम- $ स्थानोद्बोधित-पञ्च-मार्गण-गुणास्फालेन रोमाञ्चिताः & पश्यैते तरवो ऽपि सुन्दरि जरत्-पत्र-व्ययानन्तरोद्- % भिन्न-पाटल-कोटि-संपुट-दल-प्रादुर्भवत्-कुड्मलाः ॥ VidSrk_8.2 *(153) // विनयदेवस्य -- मलय-मही-धर-पवनः कल-कण्ठ-कल-ध्वनिर् निकुञ्ज-लताः /* उत्कलिका उत्कलिकाश् चेतसि जनयन्ति लोकस्य ॥ VidSrk_8.3 *(154) //* कान्तेन प्रहितो नवः प्रिय-सखी-वर्गेण बद्ध-स्पृहश् $ चित्तेनोपहृतः स्मराय न समुत्स्रष्टुं गतः पाणिना & आमृष्टो मुहुर् ईक्षितो मुहुर् अभिघ्रातो मुहुर् लोठितः % प्रत्यङ्गं च मुहुः कृतो मृगदृशा किं किं न चूताङ्कुरः ॥ VidSrk_8.4 *(155) // वाक्कुटस्य -- द्विस् त्रिः कोकिलया रुतं त्रि-चतुरैश् चूताङ्कुरैर् उद्गतं $ कोषाद् बोभ्रति किंशुका मधुकर-श्रेणी-जुषः पञ्चषान् & क्वापि क्वापि मदाकुलाकुलतया कान्तापराध-ग्रह- % ग्रन्थि-च्छेद-समुद्यतं च हृदयं दोलायते सुभ्रुवाम् ॥ VidSrk_8.5 *(156) // नीलस्य -- जम्बूनां कुसुमोदरेष्व् अतिरसादाबद्ध-पानोत्सवाः $ कीराः पक्व-फलाशया मधु-करीश् चुम्बन्ति मुञ्चन्ति च & एतेषाम् अपि पश्य किंशुकतरोः पत्रैर् अभिन्न-त्विषां % पुष्प-भ्रान्तिभिर् आपतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥ VidSrk_8.6 *(157) // राजशेखरस्य । (Skmsa.u.ka. 1231, Smvså.mu. 109.23 vasukasya) दृश्यन्ते मधुमत्त-कोकिल-वधू-निर्धूत-चूताङ्कुर- $ प्राग्-भार-प्रसरत्-पराग-सिकता-दुर्गास् तटी-भूमयः & याः कृच्छ्राद् अभिलङ्घ्य लुब्धक-भयात् तैर् एव रेणूत्करैर् % धारा-वाहिभिर् अस्ति लुप्त-पदवी-निःशङ्कम् एणी-कुलम् ॥ VidSrk_8.7 *(158) // मुरारेः -- अशिथिल-परिस्पन्दः कुन्दे तथैव मधुव्रतो $ नयन-सुहृदो वृक्षाश् चैते न कुड्मल-शालिनः & दलति कलिका चौती नास्मिन् तथा मृग-चक्षुषां % अथ च हृदये मान-ग्रन्थिः स्वयं शिथिलायते ॥ VidSrk_8.8 *(159) // कान्तां हित्वा विरह-विधुरारम्भ-खेदालसाङ्गीं $ मां उल्लङ्घ्य व्रजतु पथिकः कापि यद्य् अस्ति शक्तिः & इत्य् आशोकी जगति सकले वल्लरी चीरिकेव % प्राप्तारम्भे कुसुम-समये काल-देवेन दत्ता ॥ VidSrk_8.9 *(160) // मन्दं दक्षिणम् आह्वयन्ति पवनं पुंस्कोकिल-व्याहृतैः $ संस्कुर्वन्ति वन-स्थलीः किसलयोत्तंसिर् निषण्णालिभिः & चन्द्रं सुन्दरयन्ति मुक्त-तुहिन-प्रावारया ज्योत्स्नया % वर्धन्ते च विवर्धयन्ति च मुहुस् ते ऽमी स्मरं वासराः ॥ VidSrk_8.10 *(161) // कस्यचित् (Skmsa.u.ka. 1237) हृद्य-स्निग्धैः परभृत-रुतैर् मुक्त-दीर्घ-प्रवासः $ प्रत्यावृत्तो मधुर् इति वदन् दक्षिणो गन्धवाहः & शिञ्जल्-लोल-भ्रमर-वलयः काननाली-वधूनां % सद्यः कुन्द-स्मित-बृहतिकाः पूर्ण-पात्री-करोति ॥ VidSrk_8.11 *(162) // लोलैः कोकिल-मण्डलैर् मधु-लिहां चञ्चूर्यमाणैर् गणैर् $ नीरन्ध्रैर् गृह-वाटिका-परिसरेष्व् अङ्गारितैः किंशुकैः & प्रारब्धे तिमिरे वसन्त-समय-क्षोणीपतेर् भ्राम्यतः % प्रस्निग्धा परितो धृतेव कलिका-दीपावलिश् चम्पकैः ॥ VidSrk_8.12 *(163) // मनोविनोदस्यैतौ -- च्युत-सुमनसः कुन्दाः पुष्पोद्गमेष्व् अलसा द्रुमा $ मनसि च गिरं ग्रथ्नन्तीमे किरन्ति न कोकिलाः & अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो % न च जठरताम् आलम्बन्ते क्लमोदय-दायिनीम् ॥ VidSrk_8.13 *(164) // साम्यं संप्रति सेवते विचकिलं षाण्मासिकैर् मौक्तिकैर् $ वाह्लीकी-दशन-व्रणारुण-तलैः पत्रैर् अशोकोर्चितः & भृङ्गा-लङ्घित-कोटि किंशुकम् इदं किंचिद् विवृन्तायते % माञ्जिष्ठैर् मुकुलैश् च पाटलितरोर् अन्यैव काचिल् लिपिः ॥ VidSrk_8.14 *(165) // राजशेखरस्य । (Vsbvi.÷à.bha. 1.25, Skmsa.u.ka. 1242) garbha-ग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा $ वाञ्छा-मात्र-परिग्रहः पिक-वधू-कण्ठोदरे पञ्चमः & किं च त्रीणि जगन्ति जिष्णु-दिवसैर् द्वित्रैर् मनोजन्मनो % देवस्यापि चिरोज्झितं यदि भवेद् अभ्यास-वश्यं धनुः ॥ VidSrk_8.15 *(166) // (राजशेखरस्य; Vsbvi.÷à.bha. 1.23, Skmsa.u.ka. 1226) शीतास् तैर् इव भग्न-शैशिर-निशा-भागैर् अहः स्फायते $ गर्भं बिभ्रति किंशुका इव दिशां तापाय वह्न्य्-अङ्कुरम् & किं च स्वाश्रय-संभृत-प्रथिमसु च्छायातपाङ्गेष्व् अयं % लोकः स्तोक-रसो ऽद्य न क्वचिद् अपि स्वच्छन्दम् आनन्दति ॥ VidSrk_8.16 *(167) // त्रिलोचनस्य -- उद्भिन्न-स्तवकावतंस-सुभगाः प्रेङ्खन्-मरुन्-नर्तिताः $ पुष्पोद्गीर्ण-पराग-पांशुल-लसत्-पत्र-प्रकाण्ड-त्विषः & गम्भीर-क्रम-पञ्चमोन्मद-पिक-ध्वानोच्छलद्-गीतयः % प्रत्युज्जीवित-मन्मथोत्सव इव क्रीडन्त्य् अमू भूरुहः ॥ VidSrk_8.17 *(168) // प्राग् एव जैत्रम् अस्त्रं सहकार-लता स्मरस्य चापभृतः /* किं पुनर् अनल्प-निपतित-मधुकर-विष-कल्क-लेपेन ॥ VidSrk_8.18 *(169) //* शुभाङ्गस्य -- स्वस्ति श्री-मलयाचलात् स्मर-सखः श्रीमान् वसन्तानिलः $ क्रीडा-वेश्मसु कामिनः कुशलयत्य् एतच् च वक्तीतरत् & एषो ऽहं मुदितालि-कोकिल-कुलं कुर्वन् वनं प्राप्तवान् % युष्माभिः प्रिय-कामिनी-परिगतैः स्थातव्यम् अस्माद् इति ॥ VidSrk_8.19 *(170) // एते नूतन-चूत-कोरक-घन-ध्वानातिरेकी-भवत्- $ कण्ठ-ध्वान-जुषो हरन्ति हृदयं मध्ये वनं कोकिलाः & येषाम् अक्षि-निभेन भान्ति भगवद्-भूतेश-नेत्रानल- % ज्वाला-जाल-करालि-तासमशराङ्गार-स्फुलिङ्गा इव ॥ VidSrk_8.20 *(171) // कस्यचित् (Skmsa.u.ka. 1246) किंशुक-कलिकान्तर्-गत-चन्द्र-कला-स्फर्धि केशरं भाति /* रक्त-निचोलक-पिहितं धनुर् इव जतु-मुद्रितं वितनोः ॥ VidSrk_8.21 *(172) //* वल्लणस्य -- वापी दन्तुरितोदरा कमलिनी पत्राङ्कुर-ग्रन्थिभिश् $ चूतानां कलिकामिलन् मधुलिहां कापि स्थितिर् वर्तते & किं चान्यत् कुसुमायुधो ऽद्य भगवान् धत्ते स-गर्वं धनुर् % ज्याम् उन्मार्ष्टि च पञ्चभिश् च विशिखैर् जेतुं जगद् वाञ्छति ॥ VidSrk_8.22 *(173) // अभिनन्दस्य (Skmsa.u.ka. 1235; वीर्य-मित्रस्य) आरक्तैर् नव-पल्लवैर् विटपिनो नेत्रोत्सवं तन्वते $ तान् धुन्वन्न् अयम् अभ्युपैति मधुरामोदो मरुद् दक्षिणः & तेनालिङ्गित-मात्र एव विधिवत् प्रादुर्-भवन् निर्भर- % क्रीडा-कूत-कषायितेन मनसा लोको ऽयम् उन्माद्यते ॥ VidSrk_8.23 *(174) // काप्य् अन्या मुकुलाधिकार-मिलिता लक्ष्मीर् अशोकद्रुमे $ माकन्दस् समयोचितेन विधिना धत्ते ऽभिजातं वपुः & किं चाषाढ-गिरेर् अनङ्ग-विजय-प्रस्तावना-पण्डितः % स्वैरं सर्पति बाल-चन्दन-लता-लीला-सखो मारुतः ॥ VidSrk_8.24 *(175) // वह्निर् मन्ये हिम-जल-भयात् संश्रितः किंशुकेषु $ श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः & संतापार्थं कथम् इतरथा पान्थ-सीमन्तिनीनां % पुष्प-व्याजाद् विसृजति शिखा-श्रेणिम् उद्गाढ-शोणाम् ॥ VidSrk_8.25 *(176) // पौतायनेः (Skmsa.u.ka. 1243, कस्यचित्) श्रोण्यां चित्रः कुरु-बक-गुणः कर्णयोर् मुग्धचूतं $ रक्ताशोकं प्रणयि कुचयोर् माधवी मूर्धजेषु & सर्वाङ्गीणो बकुल-रजसा पिञ्जरेणोपरागः % स्त्रैणो यूनां भवतु रतये वेश-सर्वाभिसारः ॥ VidSrk_8.26 *(177) // सावर्णेः मुघाताम्रैर् नव-किशलयैः संभृतोदार-शोभं $ प्रादुर्-भूत-भ्रमर-सरणी-यौवनोद्भेद-चिह्नम् & सीमन्तिन्यः कुसुम-धनुषा बद्ध-सख्यस्य मासः % स्निग्ध-स्मेरैर् मुखम् अधिगुणं दृष्टिपातैः पिबन्ति ॥ VidSrk_8.27 *(178) // वागुरस्य शिकी-मुखैर् अद्य मनोज्ञ-पक्षैर् विषोपलेपाद् इव कज्जलाभैः /* नितान्त-पूर्णा मुचकुन्दकोषा विभान्ति तूणा इव मन्मथस्य ॥ VidSrk_8.28 *(179) //* शुभाङ्गस्य स्नेहं स्रवन्ति तरवः पञ्चापि क्षिपति मार्गणान् मदनः /* परिमुक्त-कण्ठ-रोधः पर-पुष्टः क्षरति माधुर्यम् ॥ VidSrk_8.29 *(180) //* श्रीधर्माकरस्य संकुचिता इव पूर्वं दुर्वार-तुषार-जनित-जडि-मानः /* संप्रत्य् उपरमति हिमे क्रमशो दिवसाः प्रसार-जुषः ॥ VidSrk_8.30 *(181) //* श्रीधरणीधरस्य दुःश्लिष्ट-दुर्लक्ष्य-पलाश-संधीन्य् आपाटलाग्राणि हरिन्ति मूले /* कुशेशयानां शुकशावभांसि प्रादुर्बभूवुर् नवकुड्मलानि ॥ VidSrk_8.31 *(182) //* उपनयति कपोले लोल-कर्ण-प्रवाल- $ क्षण-मुकुल-निवेशान्दोलनव्यापृतानाम् & परिमलित-हरिद्रान् संप्रति द्राविडीनां % नव-नख-पद-तिक्तान् आतपः स्वेदबिन्दून् ॥ VidSrk_8.32 *(183) // योगेश्वरस्य सद्यस् तप्तो भ्रमति रजनीं वासरः खण्डयित्वा $ क्षीण-क्षीणा तद् अनु भजते सापि संयक्-प्रसादम् & एको लोके कथयति नरस्येष्ट-जाते निसर्गं % नार्याः पुंसि स्थितिम् अनुगुणां शंसति स्पष्टम् अन्या ॥ VidSrk_8.33 *(184) // इदानीं प्लक्षाणां जठर-दल-विश्लेष-चतुरः $ स्थितीनाम् आबन्धः स्फुटति शुक-चञ्चू-पुट-निभः & ततः स्त्रीणां हन्त क्षमम् अधर-कान्तिं कलयितुं % समन्तान् निर्याति स्फुट-सुभग-रागं किसलयम् ॥ VidSrk_8.34 *(185) // उद्गच्छत्य् अलि-झंकृतिः स्मर-धनुर् ज्या-मञ्जु-गुञ्जा-रवैर् $ निर्याता विष-लिप्त-भल्लि-विषमाः कङ्केल्लि-फुल्ल-च्छटाः & रे संप्रत्य् अपवित्रम् अत्र पथिकाः सारम्भम् उज्जृम्भते % चूतो दूत इवान्तकस्य कलिका-जाल-स्फुरत्-पल्लवः ॥ VidSrk_8.35 *(186) // मिथः क्रीडा-लोल-भ्रमर-भर-भङ्गाङ्कुर-रस- $ प्रेसेक-प्रोन्मीलत्-परिमल-समालब्ध-पवनः & इतो ऽस्त्य् एष श्रीमान् अविरलम् इदानीं मुकुलितः % प्रयच्छत्य् उन्मादान् अहह सहकार-द्रुम-युवा ॥ VidSrk_8.36 *(187) // कस्यचित् । (Skmsa.u.ka. 1241) अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकरे /* अङ्कुरितः पल्लवितः कोरकितो विकसितश् च मदनो ऽसौ ॥ VidSrk_8.37 *(188) //* कस्यचित् (Skmsa.u.ka. 1232) उत्फुल्ला नव-मालिका मदयति घ्राणेन्द्रियाह्लादिनी $ जातं धूसरम् एव किंशुक-तरोर् आश्यामलं जालकम् & आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः % स्त्रीणां पीन-घन-स्तनेषु कणवान् स्वेदः करोत्य् आस्पदम् ॥ VidSrk_8.38 *(189) // भवभूतेः -- सपदि सखीभिर् निभृतं विरहवतीस् त्रातुम् अत्र भज्यन्ते /* सहकार-मञ्जरीणां शिखोद्गम-ग्रन्थयः प्रथमे ॥ VidSrk_8.39 *(190) //* राजशेखरस्य -- ॥ इति वसन्त-व्रज्या ॥ ॥8॥ ___________________________________________________________________ 9. ग्रीष्म-व्रज्या ॥ विश्लेषो जनितः प्रियैर् अपि जनैर् उज्जृम्भितं नालिकैर् $ मित्रेणापि खरायितं रतुणया दीर्घायितं तृष्णया & गुर्वी वल्लभता जडैर् अधिगता दोषाकरः सेव्यते % हा कालः किम् अयं कलिर् न हि न हि प्राप्तः स घर्मागमः ॥ VidSrk_9.1 *(191) // तदात्व-स्नातानां मलयज-रसैर् आर्द्र-वपुषां $ कुचान् बिभ्राणानां दर-विकच-मल्ली-मुकुलिनः & निदाघार्क-प्रोष-ग्लपित-महिमानं मृग-दृशां % परिष्वङ्गो ऽनङ्गं पुनर् अपि शनैर् अङ्कुरयति ॥ VidSrk_9.2 *(192) // मङ्गलार्जुनस्य । (Skmsa.u.ka. 1266, स्प्द्शा.pa. 3834) प्रवृद्ध-तापो दिवसो ऽतिमात्रम् अत्यर्थम् एव क्षणदा च तन्वी /* उभौ विरोध-क्रियया विभिन्नौ जायापती सानुशयाव् इव स्तः ॥ VidSrk_9.3 *(193) //* बटोः -- सर्वाशा-रुधि दग्ध-वीरुधि सदा सारङ्ग-बद्ध-क्रुधि $ क्षाम-क्ष्मारुहि मन्दं उन्मधुलिहि स्वच्छन्द-कुन्द-द्रुहि & शुष्यच्-छ्रोतसि तप्त-भूमि-रजसि ज्वालायमानाम्भसि % ज्येष्ठे मासि खरार्क-तेजसि कथं पान्थ व्रजन् जीवसि ॥ VidSrk_9.4 *(194) // बाणस्य -- गुरुर् गर्भारम्भः क्लमयति कलत्रं बलि-भुजः $ समग्रोष्मा चूतं पचति पिचु-मर्दं च दिवसः & इदानीं नीहार-स्तिमित-पवन-प्रीति-जनितां % निशा-शेषो निद्रां नुदति पट-धूम्याट-मुखरः ॥ VidSrk_9.5 *(195) // राजशेखरस्य -- सान्द्र-क्षीण-प्रतत-विततच्-छिन्न-भुग्नोन्नताभिः $ प्रायः कश्मीरज-रुचि-जुषो दाव-वह्नेः शिखाभिः & वायुः सञ्चारिण इव लिखत्य् आनने दिग्-वधूनां % धूमोद्गारैर् अगुरु-पवनैः सान्तरान् पत्र-भङ्गान् ॥ VidSrk_9.6 *(196) // हिन्दोला-मधुरोपलालन-रस-प्रीत-प्रपा-पालिका- $ गीतावर्जित-मुग्ध-वात-हरिण-श्रेणी-परीतान्तिकाः & औत्सुक्यं जनयन्ति पान्थ-परिषद्-घर्माम्बु-बिन्दूत्कर- % व्याक्षेप-क्षम-मन्द-मन्द-मरुतो मार्ग-स्थली-पादपाः ॥ VidSrk_9.7 *(197) // चञ्चच्-चञ्चु-गुणोदरैः शिथिलित-प्रायांसं उत्पक्ष्मल- $ न्यञ्चत्-पक्ष-पुटावकाश-विरमत्-पार्श्वोष्मभिर् नीयते & जङ्घा-कुञ्चन-लब्ध-नीड-निविडावष्टम्भ-कष्टोज्झित- % क्षेपीयः-पवनाभिघात-रभसोत्क्षेपैर् अहः पक्षिभिः ॥ VidSrk_9.8 *(198) // धास्यत्य् अद्य सितातपत्र-सुभगं सा राजहंसी शिशोः $ स्मेराम्भोरुह-वासिनो ऽपि शिरसि स्नेहेन पक्ष-द्वयम् & तृष्णार्तः शुक-शावको ऽपि सुतनोः पीन-स्तनासङ्गिनीं % मुक्ताहार-लतां तद्-अङ्क-वसतिस् तोयाशया पास्यति ॥ VidSrk_9.9 *(199) // भुवां घर्मारम्भे पवन-चलितं ताप-हृतये $ पट-च्छत्राकारं वहति गगनं धूलि-पटलम् & अमी मन्दाराणां दव-दहन-संदेहित-धियो % न डौकन्ते पातुः झटिति मकरन्दं मधुलिहः ॥ VidSrk_9.10 *(200) // भव-भूतेः (Skmsa.u.ka. 1256) अपां मूले लीनं क्षण-परिचितं चन्दन-रसे $ मृणाली-हारादौ कृत-लघु-पदं चन्द्रमसि च & मुहूर्तं विश्रान्तं सरस-कदली-कानन-तटे % प्रिया-कण्ठाश्लेषे निविशति पदं शैत्यम् अधुना ॥ VidSrk_9.11 *(201) // कस्यचित् (Skmsa.u.ka. 1267) प्रान्तारक्त-विलोचनाञ्चल-दरी-व्यग्राल्प-मक्षी-भय- $ प्रोद्भूतोभय-शृङ्ग-कोटि-विगलच्-छैवाल-वल्ली-सखैः & पाथो-बिन्दुभिर् अक्षि-सन्धिषु शनैः संसिच्यमानः सुखं % मग्नो वारिणि दूर-निःसहतया निद्रायते सैरिभः ॥ VidSrk_9.12 *(202) // तापं स्तम्बेरमस्य प्रकटयति करः शीकरैः कुक्षुम् उक्षत्- $ पङ्काङ्कं पल्वलानां वहति तट-वनं माहिषैः काय-काषैः & उत्ताम्यत्-तालवश् च प्रतपति तरणावांशवीं ताप-तन्द्रीं % अद्रि-द्रोणी-कुटीरे कुहरिणि हरिणारातयो यापयन्ति ॥ VidSrk_9.13 *(203) // जाताः पान्थनखंपचाः प्रचयिनो गन्त्रीपथे पांशवः $ कासारोदरशेषम् अम्बु महिषो मथ्नाति ताम्यत्तिमि & दृष्टिर् धावति धातकीवनम् असृक्तर्षेण तारक्षवी % कण्ठाद् बिभ्रति विष्किराः शरशमी-नीडेषु नाडिन्धमान् ॥ VidSrk_9.14 *(204) // बाणस्यैतौ सुभग-सलिलावगाहाः पाटलि-संसर्ग-सुरभि-वन-वाताः /* प्रच्छाय-सुलभ-निद्रा दिवसाः परिणाम-रमणीयाः ॥ VidSrk_9.15 *(205) //* कालिदासस्य (शाकुन्तल 1.3) अग्रे तप्त-जलाःन् नितान्तशिशिरा मूले मुहुर् बाहुभिः $ व्यामथ्योपरत-प्रपेषु पथिकैर् मार्गेषु मध्यन्दिने & आधाराः प्लुत-बाल-शैवल-दल-च्छेदावकीर्णोर्मयः % पीयन्ते हल-मुक्त-मग्न-महिष-प्रक्षोभ-पर्याविलाः ॥ VidSrk_9.16 *(206) // योगेश्वरस्य -- मृद्-भूयिष्ठतया गुरून् परिहरन् आरण्यकान् गोमयान् $ वल्मीकान् उपगूहति प्रशिथिलं ज्वालाभिर् उद्बल्वजान् & वह्निर् नीडि-किलिञ्ज-सञ्चय-समुत्सिक्तश् चरन् कानने % प्रस्निग्धान् इह विष्किराण्डकललान् आज्याशया लुम्पति ॥ VidSrk_9.17 *(207) // तस्यैव -- दूरीभूत-शरारि विक्लव-बकं संक्रान्त-कारण्डवं $ क्लाम्यत्-कङ्कम् अचक्रवाकम् अमिलन्-मद्गु प्रयात-प्लवम् & क्लिष्ट-क्रौञ्चम् अधार्तराष्ट्रम् अपतत्-कोयष्टि निष्टीटिभं % सीदत्-सार-सम-प्रसक्त-कुररं कालेन जातं सरः ॥ VidSrk_9.18 *(208) // तस्यैव -- तोयोत्तीर्णा श्रयति कबरी शेखरं सप्तलानां $ शैत्यं सिञ्चत्य् उपरि कुचयोः पाटलाकण्ठ-दाम & कान्तं कर्णावभिनिविशते कोमलाग्रं शिरीषं % स्त्रीणाम् अङ्गे विभजति तपस् तत्र तत्रात्म-चिह्नम् ॥ VidSrk_9.19 *(209) // मधु-शीलस्य (Skmsa.u.ka. 1262, मधुर-शीलस्य) शुक-पत्र-हरित-कोमल-कुसुम-शतानां शिरीष-यष्टीनाम् /* तलम् आश्रयति दिनातप-भयेन परिपिण्डितं शैत्यम् ॥ VidSrk_9.20 *(210) //* वागुरस्य -- हरन्ति हृदयानि यच् छ्रवण-शीतला वेणवो $ यद् अर्घति करम्बिता शिशिर-वारिणा वारुणी & भवन्ति च हिमोपमाः स्तन-भुवो यद् एणी-दृशां % शुचेर् उपरि संस्थितो रति-पतेः प्रसादो गुरुः ॥ VidSrk_9.21 *(211) // राजशेखरस्य (Vsbvi.÷à.bha. 4.4, Skmsa.u.ka. 1269) जलार्द्रं संव्यानं बिस-किसलयैः केलि-वलयाः $ शिरीषैर् उत्तंसो विचकिल-मयी हार-रचना & शुचाव् एणाक्षीणां मलयज-रसार्द्राश् च तनवो % विना तन्त्रं मन्त्रं रति-रमण-मृत्युञ्जय-विधिः ॥ VidSrk_9.22 *(212) // राजशेखरस्य (Vsbvi.÷à.bha. 4.3, Skmsa.u.ka. 1261, kasyacit) rajani-virama-यामेष्व् आदिशन्ती रतेच्छां $ किम् अपि कठिनयन्ती नारिकेली-फलाम्भः & अपि परिणमयित्री राज-रम्भा-फलानां % दिन-परिणति-रम्या वर्तते ग्रीष्म-लक्ष्मीः ॥ VidSrk_9.23 *(213) // एते राजशेखरस्य -- अम्भोधेर् जल-यन्त्र-मन्दिर-परिस्पन्दे ऽपि निद्राणयोः $ श्री-नारायणयोर् घनं विघटयन्त्य् ऊष्मा समालिङ्गनम् & किं चोत्तप्त-वियत्-कपाल-फलके कङ्काल-शेष-श्रियं % चन्द्रं मर्मरयन्ति पर्पटकर-क्रूरा रवेर् अंशवः ॥ VidSrk_9.24 *(214) // नारायण-लच्छेः (Skmsa.u.ka. 1259, कस्यचित्) ॥ इति ग्रीष्म-व्रज्या ॥ ॥9॥ ___________________________________________________________________ 10. ततः प्रावृड्-व्रज्या -- वानीर-प्रसवैर् निकुञ्ज-सरिताम् आसक्त-वासं पयः $ पर्यन्तेषु च यूथिका-सुमनसाम् उज्जृम्भितं जालकैः & उन्मीलत्-कुटज-प्रहासिषु गिरेर् आलम्ब्य सानून् इतः % प्राग्-भारेषु शिखण्डि-ताण्डव-विधौ मेघैर् वितानाय्यते ॥ VidSrk_10.1 *(215) // फल-भर-परिणाम-श्याम-जम्बू-निकुञ्ज- $ स्खलित-तनु-तरङ्गाम् उत्तरेण श्रवन्तीम् & उपरि-विघटमान-प्रौढ-तापिञ्ज-नीलः % श्रयति शिखरम् अद्रेर् नूतनस् तोय-वाहः ॥ VidSrk_10.2 *(216) // (मा.मा. 9.24) जृम्भा-जर्जर-डिम्ब-डम्बर-घन-श्रीमत्-कदम्ब-द्रुमाः $ शैलाभोग-भुवो भवन्ति ककुभः कादम्बिनी-श्यामलाः & उद्यत्-कुन्द-लतान्त-केतक-भृतः कच्छाः सरिच्-छ्रोतसां % आविर्-गन्ध-शिलीन्ध्र-लोध्र-कुसुम-स्मेरा वनानां गतिः ॥ VidSrk_10.3 *(217) // (मा.मा. 9.16) उत्फुल्लार्जुन-सर्व-वासित-वहत्-पौरस्त्य-झञ्झा-मरुत्- $ प्रेङ्खोल-स्खलितेन्द्र-नील-शकल-स्निग्धाम्बुद-श्रेणयः & धारा-सिक्त-वसुन्धरा-सुरभयः प्राप्तास् त एते ऽधुना % घर्माम्भो-विगमागम-व्यतिकर-श्री-वाहिनो वासराः ॥ VidSrk_10.4 *(218) // भवभूतेर् अमी (मा.मा. 9.17) -- एणी याति विलोक्य बाल-शलभान् शष्पाङ्कुरादित्सया $ छत्री-कुड्मलकानि रक्षति चिराद् अण्ड-भ्रमात् कुक्कुटी & धूत्वा धावति कृष्ण-कीट-पटल-श्रेणीं शिखण्डी शिरः % दूराद् एव वनान्तरे विष-धर-ग्रासाभिलाषातुरः ॥ VidSrk_10.5 *(219) // आसारान्त-मृदु-प्रवृत्त-मरुतो मेघोपलिप्ताम्बरा $ विद्युत्-पात-मुहूर्त-दृष्ट-ककुभः सुप्तेन्दु-तारा-ग्रहाः & धारा-क्लिन्न-कदम्ब-संभृत-सुधामोदोद्वहाः प्रोषितैर् % निःसंपात-विसारि-दर्दुर-रवा नीताः कथं रात्रयः ॥ VidSrk_10.6 *(220) // योगेश्वरस्य (Skmsa.u.ka. 1301, कस्यचित्) दात्य् ऊह-ध्वनि-भाञ्जि वेतस-शिखा-सुप्तोरगाणि ध्वनत्- $ कादम्बानि कुरङ्ग-यूथ-कलित-स्तूपान्य् उदम्भांसि च & तीराण्य् अद्य पिपीलिका-समुदयावर्जज्-जटा-लोलुप- % व्याप्तान्य् उन्मद-कुक्कुभानि सरितां कुर्वन्ति लोलं मनः ॥ VidSrk_10.7 *(221) // योगेश्वरस्य (Skmsa.u.ka. 1291) कान्तां क्वापि विलम्बिनीं कलरुतैर् आहूय भूयस् ततः $ दिग्भागान् अवलोक्य रङ्ग-वसुधाम् उत्सृज्य पद्भ्यां ततः & एष स्फार-मृदङ्ग-नाद-मधुरैर् अम्भो-मुचाम् आरवैः % बर्ह-श्रेणि-कृतातपत्र-रचनो हृष्टः शिखी नृत्यति ॥ VidSrk_10.8 *(222) // पीताम्भः-स्तिमिताः सृजन्ति सलिलान्य् आबद्ध-धारं घनाः $ तद्-धारा-ध्वनि-मीलितानि नयनान्य् अभ्येति निद्रागमः & निद्रा-मुद्रित-लोचने प्रतिगृहं मूकायमाने जने % निर्द्वन्द्वोच्चरद्-उच्च-दर्दुर-रवैः कोलाहलिन्यो निशाः ॥ VidSrk_10.9 *(223) // धारा-निपात-रव-बोधित-पञ्जर-स्थ- $ दात्यूह-डम्बर-करम्बित-कण्ठ-कूजाः & अट्टेषु काण्ड-पट-वारित-शीकरेषु % धन्याः पिबन्ति मुख-तामरसं वधूनाम् ॥ VidSrk_10.10 *(224) // शैल-श्रेणिर् अपेत-दाव-दहना दग्ध-प्ररूढं वनं $ जीमूताङ्कुर-दन्तुरा दश दिशो भू-रेणु-मुक्तं नभः & किं चान्यत् कलिकोर्मि-मेदुर-मुखी जाता कदम्ब-च्छविश् % छिद्यन्ते कियता क्षणेन शिखिनां मौन-व्रत-ग्रन्थयः ॥ VidSrk_10.11 *(225) // केदारे नव-वारि-पूर्ण-जठरे किंचित्-क्वणद्-दर्दुरे $ शम्बू-काण्डक-पिण्ड-पाण्डुर-तत-प्रान्त-स्थलीवी-रणे & डिम्भा दण्डक-पाणयः प्रतिदिशं पङ्क-च्छटा-चर्चिताश् % चुभ्रूश् चुभ्रुर् इति भ्रमन्ति रभसाद् उद्यायि-मत्स्योत्सुकाः ॥ VidSrk_10.12 *(226) // समन्तात् स-विस्फुरद्-इन्द्रनील- $ मणि-प्रभा-विच्छुरितान्तरालः & मर्त्यावतीर्णस्य विडोजसो ऽयं % नीलांशुक-च्छत्रम् इवाम्बुवाहः ॥ VidSrk_10.13 *(227) // खद्योत-च्छुरितान्धकार-पटलाः स्पष्ट-स्फुरद्-विद्युतः $ स्निग्ध-ध्वान-विभावितोरु-जलदोन्नाहा रटत्-कम्बवः & एताः केतक-भेद-वासित-पुरो-वाताः पतद्-वारयो % न प्रत्येमि जनस्य यद् विरहिणो यास्यन्ति सोढुं निशाः ॥ VidSrk_10.14 *(228) // कस्यचित् (Skmsa.u.ka. 1302) एतस्मिन् मद-जर्जरैर् उपचिते कम्बूरवाडम्बरैः $ स्तैमित्यं मनसो दिशत्य् अनिभृतं धाराधरे मूर्च्छति & उत्सङ्गे ककुभो निधाय रसितैर् अम्भोमुचां घोरयन् % मन्ये मुद्रित-चन्द्र-सूर्य-नयनं व्योमापि निद्रायते ॥ VidSrk_10.15 *(229) // वातोकस्य (Skmsa.u.ka. 1282) गम्भीराम्भोधराणाम् अविरल-निपतद्-वारि-धारा-निनादान् $ ईषन्-निद्रालसाक्षा दृढ-गृह-पटलारूढ-कुष्माण्ड-बन्ध्याः & दोर्भ्याम् आलिङ्ग्यमाना जलधर-समये पत्र-षण्डे निशायां % धन्याः शृण्वन्ति सुप्ताः स्तन-युग-भरितोरः-स्थलाः कामिनीनाम् ॥ VidSrk_10.16 *(230) // अपगत-रजो-विकारा घन-पटलाक्रान्त-तारकालोका /* लम्ब-पयोधर-भारा प्रावृद् इयं वृद्ध-वनितेव ॥ VidSrk_10.17 *(231) //* अम्भोधेर् वडवामुखानल-झलाज्वालोपगूढान्तरा $ व्यामोहाद् अपिबन्न् अपः स्फुटम् अमी तर्षेण पर्याविलाः & उद्देश-स्फुरद्-इन्द्र-चाप-वलय-ज्वालापदेशाद् अहो % दह्यन्ते कथम् अन्यथार्ध-मलिनाङ्गार-द्युतस् तोयदाः ॥ VidSrk_10.18 *(232) // कृत्वा पिच्छिलतां पथः स्थगयता निर्भर्त्सनं पादयोः $ सान्द्रैर् वारि-कणैः कपोल-फलके विच्छित्तिम् आछिन्दता & मेघेनोपकृतं यद् आशु विहिता तस्यागसो निष्कृतिः % स्वैरिण्याः प्रिय-वेश्म-वर्त्म दिशता विद्युद्-विलासैर् मुहुः ॥ VidSrk_10.19 *(233) // आसारोपरमे प्रगाढ-तिमिराः किम् ईरयन्त्यो निशाः $ पान्थ-स्त्री-मनसां स्मरानल-कणा-संतान-शङ्का-स्पृशः & पिष्टानां प्रसभं घनाघन-घटा-संघट्टतो विद्युतां % चूर्णाभाः परितः पतन्ति तरलाः खद्योतक-श्रेणयः ॥ VidSrk_10.20 *(234) // हस्त-प्राप्यम् इवाम्बरं विदधतः खर्वा इवाशा-ततीर् $ गर्जाभिः क्षण-जर्जरी-कृत-घनानुत्ताल-धारा-रवाः & क्वामग्नं स्थलम् अस्ति नाम तद् इभीवोद्दाम-सौदामिनी- % नेत्रोन्मेष-विलोकिताखिल-भुवो वर्षन्ति नक्तं घनाः ॥ VidSrk_10.21 *(235) // उत्पुच्छानत-धूत-पक्ष-ततयो झात्कारिणो विभ्रमैर् $ उद्वाच्यास् तत-चञ्चवो लय-वशाद् उत्क्षिप्त-पादा मुहुः & पश्यन्तो निज-कण्ठ-काण्ड-मलिनां कादम्बिनीम् उन्नत- % ग्रीवाभ्यर्ण-मिलत्-कलाप-विटपा नृत्यन्ति केका-भृतः ॥ VidSrk_10.22 *(236) // इदानीं वंशीनां शबर-मिथुनोच्छृङ्खल-रहः- $ क्रिया-सख्येनालं गिरि-वन-सरिद्-ग्राम-सुहृदाम् & स्फुरल्-लोम-श्याम-च्छगल-शिशि-कर्ण-प्रतिसमच्- % छदाग्राभिस् त्वग्भिर् वलयित-करीरास् तल-भुवः ॥ VidSrk_10.23 *(237) // पार्श्वाभ्यां शिरसा निमीलित-दृशः कामं निमज्य क्रमाद् $ अंसौ पृष्ठम् उरः स-पक्षति-तलं गाढं स्पृशन्तो मुहुः & एते कुञ्चित-जानवो नव-जले निर्वान्ति घर्माहता % भूयः पक्ष-पुटाभिपात-रभसोत्सर्पत्-कणाः पत्रिणः ॥ VidSrk_10.24 *(238) // मज्जानम् अपि विलिम्पति नाकृत-पुण्यस्य वर्षति पयोदे /* निर्गम-केलि-समुत्सुक-शिशि-वारण-गाढ-परिरम्भः ॥ VidSrk_10.25 *(239) //* आक्रन्दाः स्तनितैर् विलोचन-जलान्य-श्रान्त-धाराम्बुधिस् $ तद्-विच्छेद-भुवश् च शोक-शिखिनस् तुल्यास् तडिद्-विभ्रमैः & अन्तर् मे दयिता-मुखं तव शशी वृत्तिः समैवावयोस् % तत् किं माम् अनिशं सखे जलधर त्वं दग्धुम् एवोद्यतः ॥ VidSrk_10.26 *(240) // कस्यचित् । (Skmsa.u.ka. 993 यशोधर्मणः, Smvså.mu. 43.33) भुवः किम् एता दिवम् उत्पतन्ति दिवो ऽथवा भू-तलम् आविशन्ति /* चलाः स्थिरा वेति वितर्कयन्त्यो धाराः कराग्रैर् अबलाः स्पृशन्ति ॥ VidSrk_10.27 *(241) //* छत्रावलम्बि विमलोरु-पयः-प्रवाह- $ धारा-भर-स्फटिक-पञ्जर-संयताङ्गः & पान्थः स्व-शासन-विलङ्घन-जात-कोप- % कामाज्ञया प्रियतमाम् इव नीयते स्म ॥ VidSrk_10.28 *(242) // अद्याम्भः परितः पतिष्यति भुवस् तापो ऽद्य निर्वास्यति $ क्षेत्रेष्व् अद्य यतिष्यते जनपदः सस्येषु पर्युत्सुकः & नर्तिष्यन्ति तवोदये ऽद्य जलद व्यालोल-पुच्छ-च्छद- % च्छत्र-च्छादित-मौलयो दिशि दिशि क्रीडालसाः केकिनः ॥ VidSrk_10.29 *(243) // गायति हि नीलकण्ठो नृत्यति गौरी तडित् तरल-तारा /* आस्फालयति मृदङ्गं तद्-अनु घनो ऽयं महा-कालः ॥ VidSrk_10.30 *(244) //* अलकेषु चूर्ण-भासः स्वेद-लवाभान् कपोल-फलकेषु /* नव-घन-कौतुकिनीनां वारिकणान् पश्यति कृतार्थः ॥ VidSrk_10.31 *(245) //* काले वारि-धराणाम् अपतितया नैव शक्यते स्थातुम् /* उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः ॥ VidSrk_10.32 *(246) //* असित-भुजग-शिशु-वेष्टितम् अभिनवम् आभाति केतकी-कुसुमम् /* आयस-वलयाकङ्कृत-विषाणम् इव दन्तिनः पतितम् ॥ VidSrk_10.33 *(247) //* स्तम्बेषु केतकीनां यथोत्तरं वामनैर् दलैर् अद्य /* विदलन्ति मेष-तर्णक-पुच्छ-च्छवि-केशराः सूच्यः ॥ VidSrk_10.34 *(248) //* धूलीभिः केतकीनां परिमलन-समुद्धूलिताङ्गः समन्ताद् $ अन्तोद्वेल्लद्-बलाका-वलि-कुणप-शिरो-नद्ध-नीलाभ्र-केशः & प्रेङ्खद्-विद्युत्-पताकावलि-रुचिर-धनुः-खण्ड-खट्वाङ्ग-धारी % संप्राप्तः प्रोषित-स्त्री-प्रतिभय-जनकः काल-कापालिको ऽयम् ॥ VidSrk_10.35 *(249) // मेघ-श्याम-दिशि प्रवृत्त-धनुषि क्रीडत्-तडित्-तेजसि $ च्छन्नाहर्-निशि गर्जित-प्रमनसि प्रम्लान-लीला-रुषि & पूर्ण-श्रोतसि शान्त-चातक-तृषि व्यामुग्ध-चन्द्र-त्विषि % प्राणान् पान्थ कथं दधासि निवसन्न् एतादृशि प्रावृषि ॥ VidSrk_10.36 *(250) // क्षपां क्षामीकृत्य प्रसभम् अपहृत्याम्बु-सरितां $ प्रताप्योर्वीं वन-तरु-गहनम् उत्साद्य सकलम् & क्व संप्रत्य् उष्णांशुर् गत इति समन्वेषण-परास् % तडिद्-दीपालोकैर् दिशि दिशि चरन्तीव जलदाः ॥ VidSrk_10.37 *(251) // कस्यचित् (Skmsa.u.ka. 1287 ओङ्कण्ठस्य, Spd÷à.pa. 3869, Smvså.mu. 61.18 both पाणिनेः) विद्युद्-दीधिति-भेद-भीषण-तमः-स्तोमान्तराः संतत- $ श्यामाम्भोधर-रोध-संकट-वियद्-विप्रोषित-ज्योतिषः & खद्योतोन्नमितोपकण्ठ-तरवः पुष्णन्ति गम्भीरताम् % आसारोदकमत्त-कीट-पटली-क्वाणोत्तरा रात्रयः ॥ VidSrk_10.38 *(252) // अभिनन्दस्य (Skmsa.u.ka. 1305, कस्यचित्) हर्षोल्लासित-चारु-चन्द्रक-बृहद्-बर्हैर् वनानाम् अमी $ जाताः पुष्पित-बाल-शाखिन इवाभोगा भुजङ्गाशिभिः & स्पृष्टाः कोटर-निर्गतार्ध-तनुभिः पातुं पयोदानिलं % निर्यद्-वंश-करीर-कोटय इव क्षोणी-भृतो भोगिभिः ॥ VidSrk_10.39 *(253) // शतानन्दस्य -- एताः पङ्किल-कूल-रूढ-नलद-स्तम्भाः क्वणत्-कम्बवः $ क्रीडत्-कर्कट-चक्रवाल-विलसज्-कम्बाल-तोयाबिलाः & हृल्-लेखं जनयन्त्य् अनूप-सरितां उत्तुण्ड-गण्डूपदो- % त्कीर्णोद्गीर्णा मृद्-अर्बुद-स्थपुटित-प्रान्तास् तटी-भूमयः ॥ VidSrk_10.40 *(254) // योगेश्वरस्य (Skmsa.u.ka. 1292, परमेश्वरस्य) नवे धारा-सारे प्रमद-चटुलायाः स्थल-जुषः $ वराटी-शुभ्रायाः शफर-सरणेर् एभिर् उपरि & कुलीरैर् भ्राम्यद्भिर् गणयितुम् इव व्यापृत-कराः % मनः क्रीणन्तीव प्रकट-विभवाः पल्वल-भुवः ॥ VidSrk_10.41 *(255) // अभिषेकस्य -- विन्ध्याद्रि-महा-लिङ्गं स्नपयति पर्यन्य-धार्मिकः शुचिभिः /* जलदेन्द्रनील-गड्डूशतोज्झितैः संप्रति पयोभिः ॥ VidSrk_10.42 *(256) //* पिबति व्योम-कटाहे संसक्त-चलत्-तडिल्-लता-रसनः /* मेघ-महा-मार्जारः संप्रति चन्द्रातप-क्षीरम् ॥ VidSrk_10.43 *(257) //* योगेश्वरस्यैतौ -- अर्धोद्गतेन कदली मृदु-ताम्र-तलेन गर्भ-कोषेण /* पिबति निदाघ-ज्वरिता घन-धारां कर-पुटेनैव ॥ VidSrk_10.44 *(258) //* तस्यैव -- आरोह-वल्लीभिर् इवाम्बु-धारा- $ राजीभिर् आभूमि-विलम्बिनीभिः & संलक्ष्यते व्योम वट-द्रुमाभम् % अम्भोधर-श्याम-दल-प्रकाशम् ॥ VidSrk_10.45 *(259) // दक्षस्य -- नीपैः काञ्ची-कृत-विरचनैः पिञ्जरं श्रोणिबिम्बं $ मिश्राव् अंसौ श्रवसि वसता कन्दली-कुड्मलेन & पाण्डिच्छायः स्तन-परिसरो यूथिका-कण्ठ-सूत्रैर् % इत्य् आकल्पः प्रकृति-ललितो वल्लभः सुन्दरीणाम् ॥ VidSrk_10.46 *(260) // लूने कालाञ्जन-परिचये शीकरैः कामम् अक्ष्णोर् $ एकी-भूते कुच-कलशयोर् वाससि श्याम-सूक्ष्मे & दृष्टे स्वाभाविक-तनु-गुणे दुर्दिन-स्वैरिणीनां % धन्यो वेषान्तर-विरचनं प्रत्युदास्ते कृतार्थः ॥ VidSrk_10.47 *(261) // असौ नास्तीवेन्दुः क्वचिद् अपि रविः प्रोषित इव $ ग्रहोडूनां चक्रं नभसि लिखित-प्रोञ्छितम् इव & अहर् वा रात्रिर् वा द्वयम् अपि विलुप्त-प्रविचयं % घनैर् बद्ध-व्यूहैः किम् इदम् इति घोरं व्यवसितम् ॥ VidSrk_10.48 *(262) // कस्यचित् (Skmsa.u.ka. 1290) तावद् वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावन् $ विक्षिप्तौ तावद् अङ्घ्री पथि पथिक-जनैर् लम्बिता तावद् आशा & फुल्लद्-धारा-कदम्बस् तव कवलयिता यावद् एते न दृष्टा % निर्मुक्त-व्याल-नील-द्युति-नव-जलद-व्याकुला विन्ध्य-पादाः ॥ VidSrk_10.49 *(263) // योगेश्वरस्य । (Skmsa.u.ka. 911) कामं कूले नदीनाम् अनुगिरि महिषी-यूथ-नीडोपकण्ठे $ गाहन्ते शष्प-राजीर् अभिनव-शलभ-ग्रास-लोका बलाकाः & अन्तर्-विन्यस्त-वीरुत्-तृण-मय-पुरुष-त्रास-विघ्नं कथंचित् % कापोतं कोद्रवाणां कवलयति कणान् क्षेत्र-कोणैक-देशे ॥ VidSrk_10.50 *(264) // योगेश्वरस्यैतौ -- अमुष्मिन् संनद्धे जल-मुचि समभ्यस्य कतिचिद् $ ककारान् पर्यन्त-द्वि-गुण-मत-रेफ-प्रसविनः & स माध्यन्दात्यूहश् चल-विपुल-कण्ठः प्रसरति % क्रमोदञ्चत्-तारः क्रम-वश-नमन् मन्द-मधुरः ॥ VidSrk_10.51 *(265) // || इति प्रावृड्-व्रज्या ॥ ॥10॥ ___________________________________________________________________ 11. ततः शरद्-व्रज्या ऐन्द्रं धनुः पाण्डु-पयो-धरेण $ शरद् दधानार्द्र-नख-क्षताभम् & प्रसादयन्ती स-कलङ्कम् इन्दुं % तापं रवेर् अभ्यधिकं चकार ॥ VidSrk_11.1 *(266) // यद्यप्य् अहं शशिमुखि विमलाम्बर-श्रीर् $ बन्दूक-पुष्प-रुचिराधर-पल्लवापि & धिङ् मां तथापि गलितोरु-पयोधरत्वाद् % इत्य् उच्चकैः शरद् इयं वहतीव तापम् ॥ VidSrk_11.2 *(267) // मनोविनोदस्य (Skmsa.u.ka. 1311) ते हंसातिथि-वत्सला जलरुहां कालेन पीतायुषां $ संजीवौषधयो जरा जलमुचाम् एते शरद्-वासराः & येष्व् अभ्यागत-खञ्जरीट-शबलास् तोयापसार-क्रम- % स्तोक-स्तोक-तरङ्गितान्त-पुलिनाः कर्षन्ति नद्यो मनः ॥ VidSrk_11.3 *(268) // धूम्रैः पक्ष-पुटैः पतद्भिर् अभितः पाण्डूदरैः खञ्जनैर् $ आयान्तीं शरदं किरन्ति रभसाल् लाजैर् इवाशाङ्गनाः & मङ्गल्यं च कलङ्क-पल्लव-सखं स्मेरानना शर्वरी % ज्योत्स्ना-तर्पण-गौरम् इन्दु-कलशं व्योमाङ्गने न्यस्यति ॥ VidSrk_11.4 *(269) // कस्यचित् (Skmsa.u.ka. 1308) दधति धवलाम्भोद-च्छायां सित-च्छद-पङ्क्तयो $ दिवि पयसि च श्वेताम्भोज-भ्रमं प्रतिमा-शतैः & विदधति न चेद् उत्कण्ठार्द्रं शरन् मणि-नूपुर- % ध्वनित-मधुरोत्ताल-स्निग्धैर् मनः क्वणितोर्मिभिः ॥ VidSrk_11.5 *(270) // घनैः शेफालीनां हृदय-निविडाश्लिष्ट-वसुधैः $ प्रसूनैर् उन्नालैः पुलकिततरोद्यान-तरवः & निशान्ताः प्रीणन्ति प्रमद-कुररोद्गीत-रभसो % नभस्वद्-व्याधूत-स्फुट-कुमुद-गन्ध-प्लुत-दिशः ॥ VidSrk_11.6 *(271) // रजः-पात-ज्ञानां कुमुद-सुमनो-मण्डल-भुवि $ स्मरस्योच्चैर् मन्त्रं किम् अपि जपतां हुङ्कृतिम् इयम् & स्थिरे यूनां मान-ग्रह-परिभवे मूर्च्छति घनो % द्विरेफाचार्याणां मधु-मद-पटीयान् कलकलः ॥ VidSrk_11.7 *(272) // अधः पश्यन् पार्श्व-द्वय-वलित-साचीकृत-शिराः $ शनैः पक्ष-स्थैर्याद् दिवि मसृण-चक्राकृति-गतिः & चिराच् चिल्लस् तिर्यक्-त्वरिततरम् आहार-निपुणो % निपत्यैवाकस्माच् चल-चरण-मूर्धं प्रपतति ॥ VidSrk_11.8 *(273) // दूरोत्पुच्छः सलय-चरणो लम्ब-लोलत्-पतत्तूः $ कण्टेनोच्चैर् मद-कल-रुत-स्तोक-वाचाल-चञ्चुः & हर्षाश्रूर्मि-स्तिमित-नयन-न्यस्त-सोत्कण्ठ-दृष्टेः % कंचित् कालं नटति निकटे खञ्जरीटः प्रियायाः ॥ VidSrk_11.9 *(274) // मनोविनोदस्यामी । (Skmsa.u.ka. 1321) तोयान्तर्-लीन-मीन-प्रचय-विचय-नव्यापृत-त्रोटि-कोटि- $ प्राग्-भाग-प्रह्व-कङ्कावलि-धवल-रुचः पर्यटत्-खञ्जरीटाः & कूजत्-कादम्बराजी-पिहित-परिसराः शारदीनां नदीनां % तीरान्ता मञ्जु-गुञ्जन्-मद-कलकुरब-श्रेणयः प्रीणयन्ति ॥ VidSrk_11.10 *(275) // तीक्ष्णं रविस् तपति नीच इवाचिराढ्यः $ शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः & तोयं प्रसीदति मुनेर् इव धर्म-चिन्ता % कामी दरिद्र इव शोषम् उपैति पङ्कः ॥ VidSrk_11.11 *(276) // भासस्य (Skmsa.u.ka. 1313, Svsu.à. 1821, Spd÷à.pa. 3907, Smvså.mu. 62.3) संतापिनी सम-दहंस-कलाभिलापा $ प्रालेय-धाम-धवलाम्बरम् आदधाना & आपाण्डु-पीवर-पयोधरम् उद्वहन्ती % काचिद् वधूर् विरहिणीव शरद् विभाति ॥ VidSrk_11.12 *(277) // शनैः शान्ताकूताः सित-कल-धर-च्छेद-पुलिनाः $ पुरस्ताद् आकीर्णाः कल-विरुतिभिः सारस-कुलैः & चिताश् चित्राकारैर् निशि विकचन-क्षत्र-कुमुदैर् % नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः ॥ VidSrk_11.13 *(278) // आपीन-प्रविसारितोरु-विकटैः पश्चार्ध-भागैर् गुरुर् $ वेल्लत्-पीवर-कम्बलालस-रसद्-गम्भीर-घण्टाकुलः & ग्रामान्तेषु नवीन-सस्य-हरितेषूद्दाम-चन्द्रातप- % स्मेरासु क्षणदासु धेन-धवली-वर्गः परिक्रामति ॥ VidSrk_11.14 *(279) // पृष्ठेषु शङ्ख-शकल-च्छविषु च्छदानां $ राजीभिर् अङ्कितम् अलक्तक-लोहिताभिः & गो-रोचना-हरित-बभ्रु बहिः पलाशम् % आमोदते कुमुदम् अम्भसि पल्वलस्य ॥ VidSrk_11.15 *(280) // सान्द्र-स्थूल-नलोपरोध-विषमाः शङ्क्यावताराः पुरः $ तोयोत्तीर्ण-निवृत्त-नक्र-जठर-क्षुण्ण-स्थली-बालुकाः & व्यक्त-व्याघ्र-पदाङ्क-पङ्क्ति-निचितोन्मुद्रार्द्र-पङ्कोदरास् % संत्रासं जनयन्ति कुञ्ज-सरितः काचाभह्नीलोदकाः ॥ VidSrk_11.16 *(281) // कस्यचित् (Skmsa.u.ka. 2047) इक्षु-त्वक्-क्षोद-साराः शकट-सरणयो धीर-धूली-पताकाः $ पाक-स्वीकार-नम्रे शिरसि निविशते शूक-शालेः शुकाली & केदारेभ्यः प्रणालैः प्रविशति शफरी-पङ्क्तिर् आधारम् आराद् % अच्छः कच्छेषु पङ्कः सुखयति सरिताम् आतपाद् उक्ष-पालम् ॥ VidSrk_11.17 *(282) // अभिनन्दस्य -- सद्यः-स्नातानुलिप्ता इव दधति रुचं पल्लवाः कर्दमाङ्काः $ कच्छान्ताः काश-तूलैः पवन-वश-गतैर् मेष-यूथोपमेयाः & नद्यः प्रत्यग्र-तीरोपनति-सरभसैः खञ्जनैः साञ्जनाक्षा % हंसाः कंसारि-देह-त्विषि गगन-तले शङ्ख-शोभां वहन्ति ॥ VidSrk_11.18 *(283) // हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम् $ अन्यः को ऽपि कषाय-कण्ठ-लुठनाद् आघर्घरो निस्वनः & ते संप्रत्य् अकठोर-वारण-वधूदन्ताङ्कुर-स्पर्धिनो % निर्याताः कमलाकरेषु बिसिनी-कन्दाग्रिम-ग्रन्थयः ॥ VidSrk_11.19 *(284) // कमलायुधस्य (ध्व. 4.7, Skmsa.u.ka. 1309) वराहानाक्षेप्तुं कलम-कवल-प्रत्यभिमुखान् $ इदानीं सीमानः प्रति विहित-मञ्चाः स्वपतिभिः & कपोतैः पोतार्थं कृत-निविड-नीडा विटपिनः % शिवाभिर् वल्मीकाः खर-नखर-खातोदर-मृदः ॥ VidSrk_11.20 *(285) // शतानन्दस्य (Skmsa.u.ka. 1312) लाला-कल्पैस् त्रिदश-करिणां दिग्-वधू-हास-भूतैर् $ अध्व-श्रान्त-प्रवहण-हरित्-फेन-शङ्कां दिशद्भिः & वातोदस्तैः शशधर-कला-कोमलैर् इन्द्र-तूलैर् % लीलोत्तंसं रचयितुम् अलं कन्यकाः कौतुकिन्यः ॥ VidSrk_11.21 *(286) // शुभाङ्गस्य -- हार-च्छायां वहति कुचयोर् अन्तराले मृणाली $ कर्णोपान्ते नव-कुवलयैर् अच्युतः कर्णिकार्थः & या सीमन्ते मणिभिर् अरुणैः सा च्छविर् बन्धु-जीवैर् % वेशः शोभां दिशति परमाम् आर्तवः शालि-गोप्याः ॥ VidSrk_11.22 *(287) // मधुशीलस्य -- दूरापाय-प्रकट-विटपाः पर्यटत्-खञ्जरीट- $ क्रान्त-प्रान्ताः प्रसभ-विलसद्-राजहंसावतंसाः & अद्यानन्दं दधति विचरच्-चक्रवाकोपचञ्चु- % ग्रास-त्रास-प्रचल-शफर-स्मेर-नीरास् तटिन्यः ॥ VidSrk_11.23 *(288) // डिम्बोकस्य (Skmsa.u.ka. 1319) उन्मग्न-चञ्चल-वनानि वनापगानाम् $ आश्यानसैकत-तरङ्ग-परम्पराणि & निम्नावशिष्ट-सलिलानि मनो हरन्ति % रोधांसि हंस-पद-मुद्रित-कर्दमानि ॥ VidSrk_11.24 *(289) // व्याली-विमर्द-विगलज्-जल-कोटराणि $ शाखा-विलम्बि-मृत-शैवल-कन्दलानि & दूरीभवन्ति सरितां तट-काननानि % पूर्व-प्रवाह-महिमानम् उदाहरन्ति ॥ VidSrk_11.25 *(290) // शुभाङ्गस्य -- तृण-राज-पाक-सौरभ-सुगन्धयः परिणताशवो दिवसाः /* आद्य-कुलोपनिमन्त्रण-सुहित-द्विज-दुःसहोष्माणः ॥ VidSrk_11.26 *(291) //* योगेश्वरस्य -- आढ्यान् निवापलम्भो निकेत-गामी च पिच्छिलः पन्थाः /* द्वयम् आकुलयति चेतः स्कन्धावार-द्विजातीनाम् ॥ VidSrk_11.27 *(292) //* वागुरस्य -- ॥ इति शरद्-व्रज्या ॥ ॥11॥ ___________________________________________________________________ 12. ततो हेमन्त-व्रज्या यात्रा-लग्नं तुहिन-मरुतां बान्धवः कुन्द-लक्ष्याः $ कालं सो ऽयं कमल-सरसां संपदः काल-दूतः & निद्रा-व्याजाज् जडिम-विधुरा यत्र गाढे ऽपि मन्तौ % वामाः कण्ठ-ग्रहम् अशिथिलं प्रेयसाम् आद्रियन्ते ॥ VidSrk_12.1 *(293) // कस्यचित् (स्र्क्म् 1326) अग्रे श्यामल-बिन्दु-बद्ध-तिलकैर् मध्ये ऽपि पाकान्वय- $ प्रौढी-भूत-पटोल-पाटलतरैर् मूले मनाग् बभ्रुभिः & वृन्ते कर्कश-कीर-पिच्छ-हरिभिः स्थूलैः फलैर् बन्धुराः % संप्रत्य् उत्सुकयन्ति कस्य न मनः पूग-द्रुमाणां छटाः ॥ VidSrk_12.2 *(294) // दलानां मूलेषु स्तिमित-पतितं केसर-रजः $ समीरो नेदानीं हरति हरिताल-द्युति-हरम् & कुमुद्वत्याः कोषे मधु शिशिर-मिश्रं मधुलिहो % लिहन्ति प्रत्यूषे विरस-विरसं मन्द-रुचयः ॥ VidSrk_12.3 *(295) // आवाति स्फुटित-प्रियङ्गु-सुरभिर् नीहार-वारि-च्छलात् $ स्वच्छन्दं कमलाकरेषु विकिरन् प्रच्छन्न-वह्नि-च्छटाः & प्रातः कुन्द-समृद्धि-दर्शन-रस-प्रीति-प्रकर्षोल्लसन्- % मालाकार-वधू-कपोल-पुलक-स्थैर्य-क्षमो मारुतः ॥ VidSrk_12.4 *(296) // गर्वायन्ते पलालं प्रति पथिक-शतैः पामराः स्तूयमाना $ गोपान् गो-गर्भिनीनां सुखयति बहलो रात्रि-रोमन्थ-बाष्पः & प्रातः पृष्ठावगाढ-प्रथम-रवि-रुचिर् ग्राम-सीमोपशल्ये % शेते सिद्धार्थ-पुष्प-च्छदन-चित-हिम-क्लिन्न-पक्ष्मा महोक्षः ॥ VidSrk_12.5 *(297) // योगेश्वरस्य (Skmsa.u.ka. 1327) कटु-मधुराण्य् आमोदैः पर्णैर् उत्कीर्ण-पत्र-भङ्गानि /* दमनक-वनानि संप्रति काण्डैर् एकान्त-पाण्डूनि ॥ VidSrk_12.6 *(298) //* लघुनि तृण-कुटीरे क्षेत्र-कोणे यवानां $ नव-कलम-पलाल-स्रस्तरे सोपधाने & परिहरति सुषुप्तं हालिक-द्वन्द्वम् आरात् % स्तन-कलश-महोष्माबद्ध-रेखस् तुषारः ॥ VidSrk_12.7 *(299) // भवभूतेः (Drda.rå. 4.22, Svsu.à. 1840, Skmsa.u.ka. 1336, Spd÷à.pa. 3922, Smvså.mu. 63.15) क्षेत्रोपान्त-पलायमान-शशक-द्वन्द्वं परीक्ष्यापरान् $ आहूयातिरसेन कर्षक-जनान् आबद्ध-कोलाहलाः & हस्तारोपित-दात्र-रज्जु-लगुडैर् वृद्धैर् अवृद्धैः सह % त्यक्त्वा शालि-चिकर्तिषाम् इत इतो धावन्त्य् अमी पामराः ॥ VidSrk_12.8 *(300) // कस्यचित् (Skmsa.u.ka. 1340) कृत्वा पृष्ठतरे पटच्-चरम् अथ ज्योतिः-प्रतङ्काङ्कयोः $ ऊर्वोर् अन्तरयोर् निषेदुषि करौ कृत्वा कुकूलानले & पार्श्वौ कम्प-जडौ पिधाय कफणि-द्वन्द्वेन रोमाञ्चिता % प्रातर् नो न च सायम् अद्य जरती गेहोदरं मुञ्चति ॥ VidSrk_12.9 *(301) // वैश्यस्य -- धूम-प्रायः प्रति-मुहुर् अतिक्षोभनोद्वान्त-तेजाः $ कारीषाग्निः सततम् ऋतुना सेव्यतां नीयमानः & बाहु-क्षेपात् स्तन-परिसराद् अस्त-लीलांशुकाभिः % घोष-स्त्रीभिर् दिवस-विरतौ भाति निर्विश्यमानः ॥ VidSrk_12.10 *(302) // आभोगिनः किम् अपि संप्रति वासरान्ते $ संपन्न-शालि-खल-पल्लवितोपशल्याः & ग्रामास् तुषार-भर-बन्धुर-गोमयाग्नि- % धूमावली-वलय-मेखलिनो हरन्ति ॥ VidSrk_12.11 *(303) // अभिनन्दस्य (Skmsa.u.ka. 1351) मूले हरिन्ति किंचित् पार्श्वे पीतानि लोहितान्य् अग्रे /* मधुर-सुरभीणि संप्रत्य् अगाढ-पाकानि बदराणि ॥ VidSrk_12.12 *(304) //* तस्यैव -- भद्रं ते सदृशं यद्-अध्वग-शतैः कीर्ति-स्तवोद्घुष्यते $ स्थाने रूपम् अनुत्तमं सुकृतिना दानेन कर्णो जितः & इत्य् आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः % पान्थेनैक-पलाल-मुष्टि-रुचिना गर्वायते हालिकः ॥ VidSrk_12.13 *(305) // योगेश्वरस्य (Sksa.ka.à. 3.8, Skmsa.u.ka. 1338, Spd÷à.pa. 581, Smvså.mu. 96.2) iti hemanta-व्रज्या ॥12॥ ___________________________________________________________________ (13) 13. ततः शिशिर-व्रज्या कुन्दस्यापि न पूजन-व्यतिकरे नाप्य् आत्मनो मण्डने $ व्यापारे ऽपि तथा प्रहेणक-विधेर् नार्घन्ति बद्धादराः & नार्यः कुन्द-चतुर्थिका-महसम् आरम्भाभिषेके यथा % हूतानङ्गम् उलूलु-काकल-रवैः प्रीणन्ति यूनां मनः ॥ VidSrk_13.1 *(306) // दुर्लक्ष्या स्याद् दमनक-वने धूम-धूम्रे पतन्ती $ कारीषाग्नेः पटमय-गृहा वाम-लीलां तनोति & प्रादुर्भावं तिरयति रवेर् अध्वगानाम् इदानीं % सर्वाङ्गीणं दिशति पलितं लोमलग्ना हिमानी ॥ VidSrk_13.2 *(307) // पूषा प्रातर् गगन-पथिकः प्रस्थितः पूर्व-शैलात् $ सूची-भेद्य-प्रबल-महिका-जाल-कन्थावृताङ्गः & रात्रिं सर्वां हुतवह-परिष्वङ्ग-भाजो ऽपि मन्ये % जाड्याबद्धान् त्वरयितुम् अयं द्राङ् न शक्नोति पादान् ॥ VidSrk_13.3 *(308) // पान्थस्यारात् क्षणम् इव गतेर् मन्दिमानं दिशन्ति $ प्रत्यूषेषु प्रतनु-सलिलोद्गीर्ण-बाष्प-प्रवाहाः & वारां पूर्णा इव सचकिता वार-पारीण-दृष्टेर् % दूरोत्ताना अपि शिखरिणां निर्झर-द्रोणि-मार्गाः ॥ VidSrk_13.4 *(309) // दूर-प्रोषितकैर् अवाकर-परीहासाः स्व-कान्ताश्मसु $ प्रालेय-स्नपितेषु मुक्त-सलिलोत्पाद-स्पृहा-केलयः & क्षीयन्ते सुरतान्तरे ऽपि न दृशां पात्रीकृतां कामिभिः % सौभाग्यापगमाद् इवेन्दु-महसां लावण्य-शून्याः श्रियः ॥ VidSrk_13.5 *(310) // हंसैर् जर्जर-रूक्ष-पक्ष-मलिनैर् नक्तं दिवान्तर्-बहिस् $ तिष्ठद्भिः परिवार्य बन्धुभिर् इव स्निग्धैः कृतावेक्षणम् & प्रत्यासीदति वल्लभे जलरुहां क्षामायमाण-द्युतौ % बाष्पान् उज्झति वारि वारि-रुहिणी-नाशाद् इवोपार्जितान् ॥ VidSrk_13.6 *(311) // धन्यानां नव-पूग-पूरित-मुख-श्यामाङ्गनालिङ्गन्- $ प्राप्तानेक-सुख-प्रमोद-वपुषां रम्यस् तुषारागमः & अस्माकं तु विदीर्ण-दण्डित-पटी-प्रच्छादितोद्घाटित- % क्रोड-स्वीकृत-जानु-वेपथुमतां चेतः परं सीदति ॥ VidSrk_13.7 *(312) // कस्यचित् (Skmsa.u.ka. 1346) कम्पन्ते कपयो भृशं जल-कृशं गोजाविकं ग्लायति $ श्वा चुल्लीकुहरोदरं क्षणम् अपि क्षिप्तो ऽपि नैवोज्झति & शीतार्ति-व्यसनातुरः पुनर् अयं दीनो जनः कूर्ववत् % स्वान्य् अङ्गानि शरीर एव हि निजे निह्नोतुम् आकाङ्क्षति ॥ VidSrk_13.8 *(313) // लक्ष्मीधरस्य (स्क्स.ka.à. 3.10, Skmsa.u.ka. 1349 शतानन्दस्य, Smvså.mu. 63.17) इदानीम् अर्घन्ति प्रथम-कलम-च्छेद-मुदिता $ नवाग्रान्न-स्थाले परिमल-मुचो हालिक-गृहाः & उदञ्चद्-दोर्-वल्ली-वलित-वलयाभिर् युवतिभिर् % गृहीत-प्रोत्क्षिप्त-भ्रमित-मसृणोदीर्ण-मुसलाः ॥ VidSrk_13.9 *(314) // योगेश्वरस्य (Skmsa.u.ka. 1337) पाक-क्षाम-तिलाः समुत्सुकयितुं शक्ताः कपोतान् भुवः $ श्यामत्वं फल-पीड्यमान-कुसुमान् आपद्यते सर्षपान् & वायुर् व्यस्त-शणस् तुषार-कणवान् अभ्येति कम्प-प्रदः % पान्थैः शुष्क-विवाद-बद्ध-कलहैः पुण्याग्निर् आसेव्यते ॥ VidSrk_13.10 *(315) // तस्यैव (Skmsa.u.ka. 1350) सिद्धार्थाः फल-सूचि-बन्ध-गुरुभिर् लोलन्त्य् अमी पल्लवैर् $ उच्छिन्दन्त्य् अध एव बन्धुरतया कोली-फलान्य् अर्भकाः & पाक-प्रश्लथ-पत्र-कोष-दलनव्यक्ताङ्कुर-ग्रन्थयो % निष्ठीवन्त्य् अपि हस्त-यन्त्र-कलिताः पुण्ड्रेक्ष-यष्ट्यो रसम् ॥ VidSrk_13.11 *(316) // वाचस्पतेः (Skmsa.u.ka. 1357) व्यथित-वनिता-वक्त्रौपम्यं बिभर्ति निशापतिर् $ गलित-विभवस्याझेवाद्य द्युतिर् मसृणा रवेः & अभिनव-वधू-रोष-स्वादुः करीष-तनूनपाद् % असरल-जनाशेल्ष-क्रूरस् तुषार-समीरणः ॥ VidSrk_13.12 *(317) // अभिनन्दस्य (Skmsa.u.ka. 1347 भासस्य) वारं वारं तुषारानिल-तुलित-पलालोष्मणां पामराणां $ दण्ड-व्याघट्टनाभिः क्रम-पिहित-रुचौ बोध्यमाने कृशानौ & उद्धूमैर् बीज-कोषोच्चटन-पटु-रवैः सर्षप-क्षोद-कूटैः % कोणे कोणे खलानां परिसर-स-कटुः कीर्यते को ऽपि गन्धः ॥ VidSrk_13.13 *(318) // योगेश्वरस्य -- नष्ट-प्रायाः प्रलयमहिका-जुष्ट-जीर्णैः प्रतानैर् $ बीजान्य् एवोन्मद-पर-भृतालोचनापाटलानि & उत्पाकत्वाद् विघटित-शमी-कोष-संदर्शितानि % व्याकुर्वन्ति स्फुट-सहचरी-वीरुधः कृष्णलानाम् ॥ VidSrk_13.14 *(319) // सावर्णेः -- शुक-स्निग्धैः पत्रैर् युवति-कर-दीर्घैः किशलयैः $ फलिन्यो राजन्ते हिम-समय-संवर्धित-रुचः & मनोज्ञा मञ्जर्यो हरित-कपिशैः पांसु-मुकुलैः % स्फुटन्ति प्रत्यङ्गं पटु-परिमलाहूत-मधुपाः ॥ VidSrk_13.15 *(320) // शतानन्दस्य -- माषीणं मुषितं यवेषु यवस-श्यामा च्छविः शीर्यते $ ग्रामान्ताश् च मसूर-धूसर-भुवः स्मेरं यमानी-वनम् & पुष्पाढ्याः शत-पुष्पिकाः फल-भृतः सिद्ध्यन्ति सिद्धार्थकाः % स्निग्धाः वास्तुक-वास्तवः स्तवकित-स्तम्बा च कुस्तुम्बिनी ॥ VidSrk_13.16 *(321) // शुभाङ्गस्य (Skmsa.u.ka. 1356, शुभाङ्कस्य) पुरः पाण्डु-प्रायं तद्-अनु कपिलिम्ना कृत-पदं $ ततः पाकोत्सेकाद् अरुण-गुण-संसर्गित-वपुः & शनैः शोषारम्भे स्थपुट-निज-विष्कम्भ-विषमं % वने वीतामोदं बदरम् अरसत्वं कलयति ॥ VidSrk_13.17 *(322) // || इति शिशिर-व्रज्या ॥ ॥13॥ ___________________________________________________________________ 14. ततो मदन-व्रज्या अयं स भुवन-त्रय-प्रथित-संयमी शङ्करो $ बिभर्ति वपुषाधुना विरह-कातरः कामिनीम् & अनेन किल निर्जिता वयम् इति प्रयायाः करं % करेण परिलालयञ् जयति जात-हासः स्मरः ॥ VidSrk_14.1 *(323) // नीलपटहस्य । (Skmsa.u.ka. 468) भ्रू-शार्ङ्गाकृष्ट-मुक्ताः कुवलय-मधुप-स्तोम-लक्ष्मी-मुषो ये $ क्षेपीयाः कृष्णसारा नर-हृदय-भिदस् तारव-क्रूर-शल्याः & ते दीर्घापाङ्ग-पुङ्खाः स्मित-विष-विषमाः पक्ष्मलाः स्त्री-कटाक्षाः % पायासुर् वो ऽतिवीर्यास् त्रिभुवन-जयिनः पञ्चबाणस्य बाणाः ॥ VidSrk_14.2 *(324) // मनसि कुसुम-बाणैर् एक-कालं त्रिलोकीं $ कुसुम-धनुर् अनङ्गस् ताडयत्य् अस्पृशद्भिः & इति वितत-विचित्राश्चर्य-संकल्प-शिल्पो % जयति मनसिजन्मा जन्मिभिर् मानिताज्ञः ॥ VidSrk_14.3 *(325) // मनोविनोदस्य । (Skmsa.u.ka. 464) शत्रुः कारणं मन्मनो ऽपि भगवान् वामाङ्ग-नित्याङ्गनः $ स्वर्-लोकस्य सुधैक-पान-चषको मित्रं च तारा-पतिः & चुम्बन्तो जगतां मनः सुमनसो मर्म्-अस्पृशः सायकाः % दाराः प्रीति-रती इति क्व महिमा कामस्य नालौकिकः ॥ VidSrk_14.4 *(326) // मनिविनोदस्यामी -- कुल-गुरुर् अबलानां केलि-दीक्षा-प्रदाने $ परम-सुहृद्-अनन्ङ्गो रोहिणी-वल्लभस्य & अपि कुसुम-पृषत्कैर् देव-देवस्य जेता % जयति सुरतलीला-नाटिका-सूत्र-धारः ॥ VidSrk_14.5 *(327) // राजशेखरस्य । (Vsbvi.÷à.bha. 1.1, Skmsa.u.ka. 469, Spd÷à.pa. 3077, Smvså.mu. 1.25) vande devam अनङ्गम् एव रमणी-नेत्रोत्पल-च्छद्मना $ पाशेनायत-शालिना सुनिविडं संयम्य लोक-त्रयम् & येनासाव् अपि भस्म-लाञ्छित-तनुर् देवः कपाली बलात् % प्रेम-क्रुद्धनगात्मजाङ्घ्रि-विनति-क्रीडा-व्रते दीक्षितः ॥ VidSrk_14.6 *(328) // (Skmsa.u.ka. 466, ललितोकस्य) स जयति संकल्प-भवो रति-मुख-शत-पत्र-चुम्बन-भ्रमरः /* यस्यानुरक्त-ललना-नयनान्त-विलोकितं वसतिः ॥ VidSrk_14.7 *(329) //* दामोदर-गुप्तस्य -- अहो धनुषि नैपुण्यं $ मन्मथस्य महात्मनः & शरीरम् अक्षतं कृत्वा % भिनत्त्य् अन्तर्गतं मनः ॥ VidSrk_14.8 *(330) // धनुर् माला मौर्वी क्वणद्-अलिकुलं लक्ष्यम् अबला- $ मनो-भेद्यं शब्द-प्रभृतय इमे पञ्च-विशिखाः & इयां जेतुं यस्य त्रिभुवनम् अदेहस्य विभवः % स वः कामः कामान् दिशतु दयितापाङ्ग-वसतिः ॥ VidSrk_14.9 *(331) // कस्यचित् । (Svsu.à. 82, Skmsa.u.ka. 470) जयति स मद-लेखोच्छृङ्खल-प्रेम-रामा- $ ललित-सुरत-लीला-दैवतं पुष्प-चापः & त्रिभुवन-जय-सिद्ध्यै यस्य शृङ्गार-मूर्तेर् % उपकरणम् अपूर्वं माल्यम् इन्दुर् मधूनि ॥ VidSrk_14.10 *(332) // (Skmsa.u.ka. 463, उत्पलराजस्य) याच्यो न कश्चन गुरुः प्रतिमा च कान्ता $ पूजा विलोकन-विगूहन-चुम्बनानि & आत्मा निवेद्यम् इतर-व्रत-सार-जेत्रीं % वन्दामहे मकर-केतन देव दीक्षाम् ॥ VidSrk_14.11 *(333) // (Skmsa.u.ka. 465, वल्लनस्य) ॥ इति मदन-व्रज्या ॥ ॥14॥ ___________________________________________________________________ 15. ततो वयः-सन्धि-व्रज्या भ्रुवोः काचिल् लीला परिणतिर् अपूर्वा नयनयोः $ स्तनाभोगो ऽव्यक्तं तरुणिम-समारम्भ-समये & इदानीम् बालायाः किम् अमृत-मयः किम् मधु-मयः % किम् आनन्दः साक्षात् ध्वनति मधुरः पञ्चम-लयः ॥ VidSrk_15.1 *(334) // वीर्यमित्रस्य । (Skmsa.u.ka. 482 राजोकस्य, Spd÷à.pa. 3274, Smvså.mu. 51.7) उन्नालालक-भञ्जनानि कबरी-पाशेषु शिक्षा-रसो $ दन्तानां परिकर्म नीवि-नहनं भ्रू-लास्य-योग्याग्रहः & तिर्यग्-लोचन-चेष्टितानि वचसि च्छेकोक्ति-संक्रान्तयः % स्त्रीणां ग्लायति शैशवे प्रतिकलं को ऽप्य् एष केलि-क्रमः ॥ VidSrk_15.2 *(335) // विधत्ते सोल्लेखं कतरद् इह नाङ्गं तरुणिमा $ तथापि प्रागल्भ्यं किम् अपि चतुरं लोचन-युगे & यद् आदत्ते दृश्याद् अखिलम् अपि भाव-व्यतिकरं % मनो-वृत्तिं द्रष्टुः प्रथयति च दृश्यं प्रति जनम् ॥ VidSrk_15.3 *(336) // एतौ राजशेखरस्य -- एतद् दधाति नव-यौवन-नर्तकस्य $ कश्मीरज-च्छुरित-तालक-युग्मल-क्ष्मीम् & मध्ये समुच्छ्वसित-वृत्ति मनाग् उपान्ते % लब्धात्म-सीम कुच-कुड्मल-युग्मम् अस्याः ॥ VidSrk_15.4 *(337) // यौवन-नगरारम्भे रामा-हृदय-स्थलीषु कुसुमेषोः /* मकर-पताकेवेयं राजति रोमावली रम्या ॥ VidSrk_15.5 *(338) //* एतौ लडहचन्द्रस्य -- चलित-शिशु-दशानां यौवनारम्भ-रेखा- $ परिचय-परिचुम्बत्-प्रेम-कौतूहलानाम् & उचित-सहज-लज्जा-दुर्बला बालिकानां % गुरु-जन-भय-भाजां के ऽपि ते भ्रू-विलासाः ॥ VidSrk_15.6 *(339) // गुणेश्वरस्य -- नैतत् समुन्नमित-चूचुक-मुद्रम् अन्तः- $ संक्रान्त-सीम-कुच-कोरक-चक्रम् अस्याः & संकेतिताङ्ग-नव-यौवन-नाटकस्य % कश्मीरज-च्छुरित-नूतन-कांस्य-तालम् ॥ VidSrk_15.7 *(340) // नितम्बः संवादं मसृण-मणि-वेद्या मृगयते $ मनाग् गण्डः पाण्डुर् मधु-मुकुल-लक्ष्मीं तुलयति & विशन्त्यास् तारुण्यं घुसृण-घन-लावण्य-पयसि % प्रकामं प्रोन्मज्जद् वपुर् अपि च तस्या विजयते ॥ VidSrk_15.8 *(341) // उद्भिन्न-स्तन-कुड्मल-द्वयम् उरः किंचित् कपोल-स्थलीं $ लिम्पत्य् एव मधूक-कान्तिर् अधरः संमुग्ध-लक्ष्मी-मयः & प्रत्यासीदति यौवने मृग-दृशः किं चान्यद् आविर्भवल् % लावण्यामृत-पङ्क-लेप-लडह-च्छायं वपुर् वर्तते ॥ VidSrk_15.9 *(342) // गेहाद् बहिर् विरम चापलम् अस्तु दूरम् $ अद्यापि शैशव-दशा-लडितानि तानि & आप्यायमान-जघन-स्थल-पीड्यमानम् % अर्धोरुकं त्रुटति पुत्रि तव क्षणेन ॥ VidSrk_15.10 *(343) // प्रेमासङ्गि च भङ्गि च प्रतिवचो ऽप्य् उक्तं च गुप्तं तथा $ यत्नाद् याचितम् आननं प्रति समाधाने च हाने च धीः & इत्य् अन्यो मधुरः स को ऽपि शिशुता-तारुण्ययोर् अन्तरे % वर्तिष्णोर् मृग-चक्षुषो विजयते द्वैविध्य-मुग्धो रसः ॥ VidSrk_15.11 *(344) // लक्ष्मीधरस्य -- नितम्बः स्वां लक्ष्मीम् अभिलषति नाद्यापि लभते $ समन्तात् साभोगं न च कुच-विभागाञ्चितम् उरः & दृशोर् लीलामुद्रा स्फुरति च न चापि स्थितिमती % तद् अस्यास् तारुण्यं प्रथमम् अवतीर्णं विजयते ॥ VidSrk_15.12 *(345) // शारिद्यूतकथाकुतूहलि मनश् छेकोक्तिशिक्षारतिः $ नित्यं दर्पणपाणिता सहचरीवर्गेण चाचार्यकम् & प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येन लज्जा मनाक् % स्तोकारोहिणि यौवने मृगदृशः को ऽप्य् एष केलिक्रमः ॥ VidSrk_15.13 *(346) // दृष्टिः शैशव-मण्डना प्रतिकलं प्रागल्भ्यम् अभ्यस्यते $ पूर्वाकारम् उरस् तथापि कुचयोः शोभां नवाम् ईहते & नो धत्ते गुरुतां तद् अप्य् उपचिताभोगा नितम्ब-स्थली % तन्व्याः स्वीकृत-मन्मथं विजयते नेत्रैकपेयं वपुः ॥ VidSrk_15.14 *(347) // आकण्ठार्पित-कञ्चुकाञ्चलम् उरो हस्ताङ्गुली-मुद्रणा- $ मात्रा-सूत्रित-हास्यम् आस्यम् अलसाः पञ्चालिका-केलयः & तिर्यग्-लोचन-चेष्टितानि वचसां छेकोक्ति-संक्रान्तयस् % तस्याः सीदति शैशवे प्रतिकलं को ऽप्य् एष केलि-क्रमः ॥ VidSrk_15.15 *(348) // दोर्-मूलावधि-सूत्रित-स्तनम् उरः स्निह्यत्-कटाक्षे दृशाव् $ ईषत्-ताण्डव-पण्डिते स्मित-सुधा-च्छेकोक्तिषु भ्रू-लते & चेतः कन्दलित-स्मर-व्यतिकरं लावण्यम् अङ्गैर् वृतं % तन्वङ्ग्यास् तरुणिम्नि सर्पति शनैर् अन्यैव काचिद् गतिः ॥ VidSrk_15.16 *(349) // वारं वारम् अनेकधा सखि मया चूत-द्रुमाणां वने $ पीत-कर्ण-दरी-प्रणाल-वलितः पुंस्कोकिलानां ध्वनिः & तस्मिन्न् अद्य पुनः श्रुति-प्रणयिनि प्रत्यङ्गम् उत्कम्पितं % तापश् चेतसि नेत्रयोस् तरलिमा कस्माद् अकस्मान् मम ॥ VidSrk_15.17 *(350) // कस्यचित् (Skmsa.u.ka. 496) दरोत्तानं चक्षुः कलित-विरलापाङ्ग-वलनं $ भविष्यद्-विस्तारि-स्तन-युगल-गर्भालसम् उरः & नितम्बे संक्रान्ताः कतिपय-कला गौरव-जुषो % वपुर् मुञ्चद् बाल्यं किम् अपि कमनीयं मृग-दृशः ॥ VidSrk_15.18 *(351) // kasyacit | (Skmsa.u.ka. 483, Smvså.mu. 51.10) गणित-गरिमा श्रोणिर् मध्यं निबद्ध-वलि-त्रयं $ हृदयम् उदयल्-लज्जं सज्जच्-चिरन्तन-चापलम् & मुकुलित-कुचं वक्षश् चक्षुर् मनाग्-वृत-वक्रिम % क्रम-परिगलद्-बाल्यं तन्व्या वपुस् तनुते श्रियम् ॥ VidSrk_15.19 *(352) // बालो ऽद्यापि किलेति लक्षितम् अलंकर्तुं निजैर् भूषणइ $ रामाभिश् चिरम् उद्यते हृदि लिहन्न् इच्छाम् अनिच्छां वहन् & स्निह्यत्-तारम् अथान्य-दृष्टि-विरहे यः संमुखं वीक्षितो % नम्रः स्मेर-मुखी-भवन्न् इति वयः-सन्धि-श्रियालिङ्गितः ॥ VidSrk_15.20 *(353) // वल्लणस्य -- माध्यस्थ्यं च समस्त-वस्तुषु परिप्रश्ने शिरो-घूर्णनं $ प्रेयस्यां परम् अर्पितान्तर-बहिर्-वृत्ति-प्रपञ्च-क्रमः & किं चापि स्फुट-दृष्टि-विभ्रम-कला-निर्माण-शिक्षा-रसः % प्रत्यङ्गं स्मर-केलि-मुद्रितम् अहो बाला वयो-विभ्रमे ॥ VidSrk_15.21 *(354) // पद्भ्यां मुक्तास् तरल-गतयः संश्रिता लोचनाभ्यां $ श्रोणी-बन्धस् त्यजति तनुतां सेवते मध्य-देशः & धत्ते वक्षः कुच-सचिवताम् अद्वितीयत्वम् आस्यं % तद्-गात्राणां गुण-विनिमयः कल्पितो यौवनेन ॥ VidSrk_15.22 *(355) // राजशेखरस्य । (Skmsa.u.ka. 484, Spd÷à.pa. 3282, Smvså.mu. 52.4) बाल्यं यद् अस्यास् त्रिवली-तटिन्यास् $ तटे विनष्टं सह चापलेन & तद्-अर्थम् उत्थापित-चारु-चैत्य- % कल्पौ स्तनौ पाण्डुतरौ तरुण्याः ॥ VidSrk_15.23 *(356) // तदात्व-प्रोन्मीलन्-म्रदिम-रमणीयात् कठिनतां $ निचित्य प्रत्यङ्गाद् इव तरुण-भावेन घटितौ & स्तनौ संबिभ्राणाः क्षण-विनय-वैजात्य-मसृण- % स्मरोन्मेषाः केषाम् उपरि न रसानां युवतयः ॥ VidSrk_15.24 *(357) // मुरारेः (अनर्घ-राघव.रा. 3.7) भ्रू-लीला चतुरा त्रिभाग-वलिता दृष्टिर् गतिर् मन्थरा $ विस्रब्धं हसितं कपोल-फलके वैदग्ध्य-वक्रं वचः & नोद्दिष्टं गुरुणा न बन्धु-कथितं दृष्टं न शास्त्रे क्वचिद् % बालायाः स्वयम् एव मन्मथ-कला-पाण्डित्यम् उन्मीलति ॥ VidSrk_15.25 *(358) // लावण्यामृत-सान्द्र-सिन्धु-लहरी-संसिक्तम् अस्या वपुर् $ जातस् तत्र नवीन-यौवन-कला-लीलालता-मण्डपः & तत्रायं स्पृहणीय-शीतलतर-च्छायासु सुप्तोत्थितः % संमुग्धो मधु-बान्धवः स भगवान् अद्यापि निद्रालसः ॥ VidSrk_15.26 *(359) // वीर्यमित्रस्य । (Skmsa.u.ka. 480, भिक्षोः) भ्रुविर् लीलैवान्या दर-हसितम् अभ्यस्यति मुखं $ दृशोर् वक्रः पन्थास् तरुणिम-समारम्भ-सचिवः & इदानीम् एतस्याः कुवलय-दृशः प्रत्यहम् अयं % नितम्बस्याभोगो नयति मणि-काञ्चीम् अधिकताम् ॥ VidSrk_15.27 *(360) // राज्य-पालस्य -- मध्यं बद्ध-वलि-त्रयं विजयते निःसन्धि-बन्धोन्नमद् $ विस्तारि-स्तन-भार-मन्थरम् उरो मुग्धा कपोल-श्रियः & किं चामुग्ध-विलोल-नीरज-दृशस् तारुण्य-पुण्यातिथेर् % अस्याः कुङ्कुम-पङ्क-लेप-नडह-च्छायं वपुर् वर्तते ॥ VidSrk_15.28 *(361) // वज्रमुष्टेः । (स्र्क्म् 490, कस्यचित्) समस्तं विज्ञाय स्मर-नरपतेश् चारु-चरितं $ चरश् चक्षुः कर्णे कथयितुम् अगात् सत्वरम् इव & प्रयाणं बाल्यस्य प्रतिपदम् अभूद् विग्रह-भरः % परिस्पन्दो वाचाम् अपि च कुचयोः सन्धिर् अभवत् ॥ VidSrk_15.29 *(362) // उत्खेलत्-त्रिवली-तरङ्ग-तरला रोमावली-शैवल- $ स्रग्-वलिर् युवती ध्रुवं जन-मनो-निर्वाण-वाराणसी & एतस्या यद् उरस्-तटी-परिसरे यद् बाल्य-चापल्ययोः % स्थाने यौवन-शिल्पि-कल्पित-चिता-चैत्य-द्वयं दृश्यते ॥ VidSrk_15.30 *(363) // भवस्य -- स्तनोद्भेदः किंचित् त्यजति तनुतायाः परिचयं $ तथा मध्यो भागस् त्रिवलि-वलयेभ्यः स्पृहयति & नितम्बे च स्वैरं विलसति विलास-व्यसनिता % मृगाक्ष्याः प्रत्यङ्गं कृत-पदम् इवानङ्ग-लडितम् ॥ VidSrk_15.31 *(364) // यत् प्रत्यङ्गं स्फुटम् अनुसरन्त्य् ऊर्मयो विभ्रमाणां $ क्षोभं धत्ते यद् अपि बहलः स्निग्ध-लावण्य-पङ्कः & उन्मग्नं यत् स्फुरति च मनाक् कुम्भयोर् द्वन्द्वम् एतत् % तन् मन्ये ऽस्या स्मर-गज-युवा गाहते हृत्-तडागम् ॥ VidSrk_15.32 *(365) // विधूकस्य (Skmsa.u.ka. 481) कृत-निभशतं निष्क्रामन्तीं सखीभिर् अनूद्धृतां $ कथम् अपि हठाद् आकृष्यान्ते पटस्य निवेशिताम् & नव-निधुवन-क्रीडारम्भ-प्रकम्प-विवर्तिनीं % अनुभव-मृदू-भूत-त्रासां मनः स्मरति प्रियाम् ॥ VidSrk_15.33 *(366) // स्मितं किंचिन्-मुग्धं तरल-मधुरो दृष्टि-विभवः $ परिस्पन्दो वाचाम् अभिनव-विलासोक्ति-सरसः & गतीनाम् आरम्भः किसलयित-लीला-परिमलः % स्पृशन्त्यास् तारुण्यं किम् इव न मनोज्ञं मृगदृशः ॥ VidSrk_15.34 *(367) // अस्ति भयम् अस्ति कौतुकम् अस्ति च मन्दाक्षम् अस्ति चोत्कण्ठा /* बालानां प्रणयि-जने भावः को ऽप्य् एष नैक-रसः ॥ VidSrk_15.35 *(368) //* प्रगल्भानाम् अन्ते निवसति शृणोति स्मर-कथां $ स्वयं तत्-तच्-चेष्टा-शतम् अभिनयेनार्पयति च & स्पृहाम् अन्तः कान्ते वहति न समभ्येति निकटं % यथैवेयं बाला हरति च तथैवेयम् अधिकम् ॥ VidSrk_15.36 *(369) // अन्योन्यान्तर-निर्गताङ्गुलि-दल-श्रेणी-भवन्-निश्चल- $ ग्रन्थि-प्रग्रथितं कर-द्वयम् उपर्य् उत्तानम् आविभ्रता & सेयं विभ्रम-तोरण-प्रणयिना जृम्भाभरोत्तम्भिते- % नोच्चैर् बाहु-युगेन शंसति मनोजन्म-प्रवेशोत्सवम् ॥ VidSrk_15.37 *(370) // शतानन्दस्य -- स एष यौवनाचार्यः $ सिद्धये स्मर-भूभुजः & प्रियायां बलिम् उद्दिश्य % तनोति स्तन-मण्डलम् ॥ VidSrk_15.38 *(371) // बिभ्रत्या वपुर् उन्नमत्-कुच-युगं प्रादुर्भवद्-विभ्रमं $ बालाया लसद्-अङ्ग-सन्धि-विरमद्-बाल्यं वलद्-भ्रू-लतम् & अन्तर् विस्फुरति स्मरो बहिर् अपि व्रीडा समुन्मीलते % स्वैरं लोचन-वक्रिमा विलसति श्रीः काचिद् उज्जृम्भते ॥ VidSrk_15.39 *(372) // रुद्रस्य -- सुतनुर् अधुना सेयं निम्नां स्वनाभिम् अभीक्षते $ कलयति परावृत्तेनाक्ष्णा नितम्बसमुन्नतिम् & रहसि कुरुते वासोगुप्तौ स्वमध्यकदर्थनां % अपि च किम् अपि व्रीडां क्रीडासखीम् इव मन्यते ॥ VidSrk_15.40 *(373) // यद् अन्योन्य-प्रेम-प्रवण-युवती-मन्मथ-कथा- $ समारम्भे स्तम्भीभवति पुलकैर् अञ्चित-तनुः & तथा मन्ये धन्यं परम-सुरत-ब्रह्म-निरतं % कुरङ्गाक्षी दीक्षा-गुरुम् अकृत कञ्चित् सुकृतिनम् ॥ VidSrk_15.41 *(374) // नरसिंहस्य (Skmsa.u.ka. 505) तरन्तीवाङ्गानि स्फुरद्-अमल-लावण्य-जलधौ $ प्रथिम्नः प्रागल्भ्यं स्तन-जघनम् उन्मुद्रयति च & दृशोर् लीलारम्भाः स्फुटम् अपवदन्ते सरलताम् % अहो सारङ्गाक्ष्यास् तरुणिमनि गाढः परिचयः ॥ VidSrk_15.42 *(375) // राजशेखरस्य । (Skmsa.u.ka. 486) गतिर् मन्दा सान्द्रं जघनम् उदरं क्षामम् अतनुः $ स्तनाभोगः स्तोकं वचनम् अतिमुग्धं च हसितम् & विलोक-भ्रू-वल्ली-चलन-लय-लोलं च नयनं % क्व जातं बालायाः क्व च विषयम् अक्ष्णोर् इयम् अगात् ॥ VidSrk_15.43 *(376) // सुदोकस्य -- हरतितरां जन-हृदयं कलिकोपगता लता च दयिता च /* यदि पुनर् अतनु-शिलीमुख-समाकुला किं न पर्याप्तम् ॥ VidSrk_15.44 *(377) //* गोभटस्य -- धृतम् इव पुरः पश्चात् कैश्चित् प्रणुन्नम् इवोल्लसत्- $ पुलकम् इव यत् प्राप्तोच्छ्वास-व्युदस्त-मिथो ऽन्तरम् & अतिगत-सखी-हस्तोन्मान-क्रमं दिवस-क्रमैर् % इदम् अनुभवद्-वाञ्छा-पूर्ति-क्षमर्द्धि कुच-द्वयम् ॥ VidSrk_15.45 *(378) // स्तन-तटम् इदम् उत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् /* इति विषमे हरिणाक्ष्या वपुषि नवे क इह न स्खलति ॥ VidSrk_15.46 *(379) //* मात्रा-नर्तन-पण्डित-भ्रु वदनं किंचित्-प्रगल्भे दृशौ $ स्तोकोद्भेद-निवेशित-स्तनम् उरो मध्यं दरिद्राति च & अस्या यज् जघनं घनं च कलया प्रत्यङ्गम् एणीदृशः % सत्यङ्कार इव स्मरैक-सुहृदा तद् यौवनेनार्पितम् ॥ VidSrk_15.47 *(380) // राजशेखरस्य -- अयि पुरारि परुन्मलयानिला ववुर् अमी जगुर् एव च कोकिलाः /* कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः ॥ VidSrk_15.48 *(381) //* उत्पलराजस्य -- स्खलति वयसि बाले निर्जिते राजनीव $ स्फुरति रति-निधाने यौवने जेतरीव & मद-मदन-विवृद्धि-स्पर्धयेवाबलानां % किम् अपि वपुषि लीला-कुड्मलानि स्फुटन्ति ॥ VidSrk_15.49 *(382) // दृष्ट्या वर्जितम् आर्जवं समतया दत्तं पयो वक्षसे $ क्षीणायुर् गतिषु त्वरा स्मितम् अपि भ्रू-लास्य-लीला-सखम् & सत्या न प्रकृतौ गुरः शिशुतया प्रस्थान-दत्तार्घया % काप्य् अन्या हरिणी-दृशः परिणतिः कन्दर्प-मुद्राङ्किता ॥ VidSrk_15.50 *(383) // राजशेखरस्य -- ॥ इति वयः-सन्धि-व्रज्या ॥ ॥15॥ ___________________________________________________________________ 16. ततो युवतिवर्णन-व्रज्या यासां सत्य् अपि सद्-गुणानुसरणे दोषानुबन्धः सदा $ याः प्राणान् वरम् अर्पयन्ति न पुनः संपूर्ण-दृष्टिं प्रिये & अत्यन्ताभिमते ऽपि वस्तुनि विधिर् यासां निषेधात्मकस् % तास् त्रैलोक्य-विलक्षण-प्रकृतयो वामाः प्रसीदन्तु वः ॥ VidSrk_16.1 *(384) // बिभोकस्य । (सा.द. 3.116, Skmsa.u.ka. 581, स्प्द्शा.pa.. 3079) कण्ठे मौक्तिक-मालिका स्तन-तटे कार्पूर-मध्यं रजः $ सान्द्रं चन्दनम् अङ्गके वलयिता पाणौ मृणाली-लता & तन्वी नक्तम् इयं चकास्ति शुचिनी चीनांशुके बिभ्रती % शीतांशोर् अधिदेवतेव गलिता व्योमाग्रम् आरोहितः ॥ VidSrk_16.2 *(385) // राजशेखरस्य । (Vsbvi.÷à.bha. 3.16, Skmsa.u.ka. 1019) लीला-स्खलच्-चरण-चारु-गतागतानि $ तिर्यग्-विवर्तित-विलोचन-वीक्षितानि & वाम-भ्रुवां मृदु च मञ्जु च भाषितानि % निर्मायम् आयुधम् इदं मकर-ध्वजस्य ॥ VidSrk_16.3 *(386) // दृष्टा काञ्चन-यष्टिर् अद्य नगरोपान्ते भ्रमन्ती मया $ तस्याम् अद्भुतम् पद्मम् एकम् अनिशं प्रोत्फुल्लम् आलोकितम् & तत्रोभौ मधुपौ तथोपरि तयोर् एकोष्टमी-चन्द्रमास् % तस्याग्रे परिपुञ्जितेन तमसा नक्तं दिवं स्थीयते ॥ VidSrk_16.4 *(387) // तस्यैव (Skmsa.u.ka. 492) मध्ये हेम-लतं कपित्थ-युगलं प्रादुर्बभूव क्रम- $ प्राप्तौ ताल-फल-द्वयं तद् अनु तन् निःसन्धि भाव-स्थितम् & पश्चाद् तुल्य-समुन्नति-व्यतिकरं सौवर्ण-कुम्भ-द्वया- % कारेण स्फुटम् एव तत्-परिणतं क्वेदं वदामोद्भुतम् ॥ VidSrk_16.5 *(388) // वित्तोकस्य (Skmsa.u.ka. 491, वेतोकस्य) स्मित-ज्योत्स्ना-लिप्तं मृगमद-मसी-पत्र-हरिणं $ मुखं तन्-मुग्धाया हरति हरिणाङ्कस्य लडितम् & क्व चन्द्रे सौन्दर्यं तद्-अधर-रुचिः सातिशयिनी % क्व बालायास् ते क्व चटुल-कटाक्षा नय-मुषः ॥ VidSrk_16.6 *(389) // यागोकस्य -- आश्चर्यम् ऊर्जितम् इदं किम् उ किं मदीयश् $ चित्त-भ्रमो यद् अयम् इन्दुर् अनम्बरे ऽपि & तत्रापि कापि ननु चित्र-परम्परेयम् % उज्जृम्भितं कुवलय-द्वितयं यद् अत्र ॥ VidSrk_16.7 *(390) // श्रीहर्षपाल-देवस्य -- निज-नयन-प्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता कापि /* नीलोत्पले ऽपि विमृशति करम् अर्पयितुं कुसुमलावी ॥ VidSrk_16.8 *(391) //* धरणीधरस्य । (Skmsa.u.ka. 822, Smvså.mu. 67.13, स्द्सा.द. 8.19) यौवन-शिल्पि-सुकल्पित-नूतन-तनु-वेश्म विशति रति-नाथे /* लावण्य-पल्लवाङ्गौ मङ्गल-कलशौ स्तनाव् अस्याः ॥ VidSrk_16.9 *(392) //* एकम् एव बलिं बद्ध्वा $ जगाम हरिर् उन्नतिम् & अस्यास् त्रिवलि-बन्धेन % सैव मध्यस्य नम्रता ॥ VidSrk_16.10 *(393) // रोमावली कनक-चम्पक-दाम-गौर्या $ लक्ष्मीं तनोति नव-यौवन-संभृत-श्रीः & त्रैलोक्य-लब्ध-विजयस्य मनोभवस्य % सौर्वर्ण-पट्ट-लिखितेव जय-प्रशस्तिः ॥ VidSrk_16.11 *(394) // कस्यचित् । (Skmsa.u.ka. 856) दृशा दग्धं मनसिजं $ जीवयन्ति दृशैव याः & विरूपाक्षस्य जयिनीस् % ताः स्तुवे वाम-लोचनाः ॥ VidSrk_16.12 *(395) // राजशेखरस्य । (Skmsa.u.ka. 582, Vsbvi.÷à.bha. 1.2, Sv.su.à. 1309, Spd÷à.pa. 3078, Smvså.mu. 37.2) so 'yam अभ्युदितः पश्य $ प्रियाया मुख-चन्द्रमाः & यस्य पार्वण-चन्द्रेण % तुल्यतैव हि लाञ्छनम् ॥ VidSrk_16.13 *(396) // विधायापूर्व-पूर्णेन्दुम् $ अस्या मुखम् अभूद् ध्रुवम् & धाता जिनासनाम्भोज- % विनिमीलन-दुःस्थितः ॥ VidSrk_16.14 *(397) // श्रीहर्ष-देवस्य -- मैकं तमः-स्तबकम् ऊर्ध्वम् अपाकृथास् त्वम् $ एणं त्यजास्य विमले नयने गृहाण & लोलालकं तरल-वीक्षितम् आयताक्ष्याः % साक्षान् मुखं यदि भवान् अनुकर्तु-कामः ॥ VidSrk_16.15 *(398) // एतस्मिन् अवदात-कान्तिनि कुच-द्वन्द्वे कुरङ्गी-दृशः $ संक्रान्त-प्रतिबिम्बम् ऐन्दवम् इदं द्वेधा विभक्तं वपुः & आनन्दोत्तरलस्य पुष्प-धनुषस् तत्-काल-नृत्योत्सव- % प्राप्ति-प्रोद्यत-कांस्य-ताल-युगल-प्रायं समालोक्यते ॥ VidSrk_16.16 *(399) // वसुकल्पस्य -- घनाव् ऊरू तस्या यदि यदि विदग्धो ऽयम् अधरः $ स्तन-द्वन्द्वं सान्द्रं यदि यदि मुखाब्जं विजयते & हतौ रम्भा-स्तम्भौ हतम् अहह बन्धूक-कुसुमं % हतौ हेम्नः कुम्भाव् अहह विहतः पार्वण-शशी ॥ VidSrk_16.17 *(400) // यद् अपि विबुधैः सिन्धोर् अन्तः कथंचिद् उपार्जितं $ तद् अपि सकलं चारु-स्त्रीणां मुखेषु विभाव्यते & सुर-सुमनसः श्वासामोदे शशी च कपोलयोर् % अमृतम् अधरे तिर्यग्-भूते विषं च विलोचने ॥ VidSrk_16.18 *(401) // लक्ष्मीधरस्य । (Skmsa.u.ka. 836, Smvså.mu. 53.31) tarala-नयना तन्वङ्गीयं पयोधर-हारिणी $ रचन-पटुना मन्ये धात्रा शशि-द्रव-निर्मिता & भवतु महिमा लावण्यानाम् अयं कथम् अन्यथा % विगलित-तनुर् लेखाशेषः कथं च निशाकरः ॥ VidSrk_16.19 *(402) // सुवर्णरेखस्य -- सो ऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं $ स्वच्छन्द-च्छिदुरा मधुव्रतमयी पङ्क्तिर् गुणः कार्मुके & एतत्-साधन उत्सहेत स जगज् जेतुं कथं मन्मथस् % तस्यामोघम् अमूर् भवन्ति नहि चेद् अस्त्रं कुरङ्गी-दृशः ॥ VidSrk_16.20 *(403) // अमर-सिंहस्य । (Skmsa.u.ka. 583) गुरुतां जघन-स्तनयोः स्रष्टुर् मुष्ट्योन्नमय्य तुलितवतः /* मग्नाङ्गुलि-सन्धि-त्रय-निर्गत-लावण्य-पङ्क्तिला त्रिवली ॥ VidSrk_16.21 *(404) //* असारं संसारं परिमुषित-रत्नं त्रिभुवनं $ निरालोकं लोकं मरण-शरणं बान्धव-जनम् & अदर्पं कन्दर्पं जन-नयन-निर्माणम् अफलं % जगज् जीर्णारण्यं कथम् असि विधातुं व्यवसितः ॥ VidSrk_16.22 *(405) // भवभूतेः (मा.मा. 5.30) त्वद्-गण्ड-स्थल-पाण्डु देहि लवलं देहि त्वद्-ओष्ठारुणं $ बिम्बं देहि नितम्बिनि त्वद्-अलक-श्यामं च मे जाम्बवम् & इत्य् अक्षुण्ण-मनोज्ञ-चाटु-जनित-व्रीडः पुरन्ध्री-जना % धन्यानां भवनेषु पञ्जर-शुकैर् आहारम् अभ्यर्थ्यते ॥ VidSrk_16.23 *(406) // कस्यचित् । (Skmsa.u.ka. 1178, वाक्कूटस्य) दूर्वा-श्यामो जयति पुलकैर् एष कान्तः कपोलः $ कस्तूरीभिः किम् इह लिखितो द्राविडः पत्र-भङ्गः & प्रत्यग्राणि प्रिय-कर-रुह-क्रीडितान्य् एव मुग्धे % शोभा-भाञ्जि स्तन-कलशयोस् तन्वि हारो ऽपि भारः ॥ VidSrk_16.24 *(407) // जनः पुण्यैर् यायाज् जलधि-जल-भावं जल-मुचं $ तथावस्थं चैनं विदधति शुभैः शुक्ति-वदने & ततस् तां श्रेयोभिः परिणतिम् असौ विन्दति यया % रुचिं तन्वन् पीन-स्तनि हृदि तवायं विलसति ॥ VidSrk_16.25 *(408) // अचलसिंहस्य अचल-सिंहस्य -- न नीलाब्जं चक्षुः सरसिरुहम् एतन् न वदनं $ न बन्धूकस्येदं मुकुलम् अधरस् तद्द्युति-धरः & ममाप्य् एषा भ्रान्तिः प्रथमम् अभवद् भृङ्ग किम् उ ते % कृतं यत्नैर् एभ्यो विरम विरमेत्य् अञ्जलिर् अयम् ॥ VidSrk_16.26 *(409) // राजशेखरस्य । (Srk sa.u.ka. 955) manasija-विजयास्त्रं नेत्र-विश्राम-पात्रं $ तव मुखम् अनुकर्तुं तन्वि वाञ्छा द्वयोश् च & इति जनित-विरोधाद् भूत-कोपाद् इवायं % हरति तुहिन-रश्मिः पङ्कजानां विकाशम् ॥ VidSrk_16.27 *(410) // धर्माकरस्य -- चेतो-भुवो रचित-विभ्रम-संविधानं $ नूनं न गोचरम् अभूद् दयिताननं वः & तत्-कान्ति-संपदम् अवाप्स्यत चेच् चकोराः % पानोत्सवं किम् अकरिष्यत चन्द्रिकासु ॥ VidSrk_16.28 *(411) // यद् गीयते जगति शस्त्र-हता व्रजन्ति $ नूनं सुरालयम् इति स्फुटम् एतद् अद्य & सूच्यग्र-मात्र-परिखण्डित-विग्रहेण % प्राप्तं यतः स्तन-तटं तव कञ्चुकेन ॥ VidSrk_16.29 *(412) // अनेन कुम्भ-द्वय-संनिवेश- $ संलक्ष्यमाणेन कुच-द्वयेन & उन्मज्जता यौवन-वारणेन % वापीव तन्वङ्गि तरङ्गितासि ॥ VidSrk_16.30 *(413) // भागुरस्य -- सत्यं शरैः सुमनसां हृदयं तवैतल् $ लोलाक्षि निर्भरम् अपूरि मनोभवेन & आमोदम् उल्बणम् अकृत्रिमम् उद्वहन्ति % श्वासाः स्वभाव-सुभगं कथम् अन्यथैते ॥ VidSrk_16.31 *(414) // सुतनु भव-गभीरं गर्तम् उत्पाद्य नाभीम् $ अध उपरि निधाय स्तम्भिकां रोम-राजीम् & स्तन-युग-भर-भङ्गाशङ्कितेनेव धात्रा % त्रिवलि-वलय-बद्धं मध्यम् आलोकयामः ॥ VidSrk_16.32 *(415) // मुहुः शस्त्र-च्छेदैर् मुहुर् असम-पाषाण-कषणैर् $ मुहुर् ज्योतिः-क्षेपैः पयसि परितापैः प्रतिमुहुः & तद् एवं तन्वङ्ग्याः कथम् अपि नितम्ब-स्थलम् इदं % मया लब्धं पुण्यैर् इति रणति काञ्ची-परिकरः ॥ VidSrk_16.33 *(416) // गुण-वृद्धिर् वर्ण-लोप-द्वन्द्व-निपातोपसर्ग-संकीर्णा /* दुर्घट-पटवाक्यार्था व्याकरण-प्रक्रियेवासौ ॥ VidSrk_16.34 *(417) //* नयन-च्छलेन सुतनोर् वदन-जिते शशिनि कुल-विभौ क्रोधात् /* नासानाल-निबद्धं स्फुटितम् इवेन्दीवरं द्वेधा ॥ VidSrk_16.35 *(418) //* चक्षुर् मेचकम् अम्बुजं विजयते वक्त्रस्य मित्रं शशी $ भ्रू-सूत्रस्य सनाभि मन्मथ-धनुर् लावण्य-पुण्यं वपुः & रेखा कापि रद-च्छदे च सुतनोर् गात्रे च तत् कामिनीं % एनां वर्णयिता स्मरो यदि स चेद् वैदर्भ्यम् अभ्यस्यति ॥ VidSrk_16.36 *(419) // राजशेखरस्यैतौ -- चण्डीश-दर्प-दलनात् प्रभृति स्मरस्य $ वाम-भ्रुवां वदनम् एव हि राजधानी & निःशङ्कम् अङ्कुरित-पुष्पित-कान्ति-काशे % तत्राधुना तुहिन-धाम्नि मृगाश् चरन्ति ॥ VidSrk_16.37 *(420) // सरोकस्य -- लावण्य-कान्ति-परिपूरित-दिङ्-मुखे ऽस्मिन् $ स्मेरे ऽधुना तव मुखे तरलायताक्षि & क्षोभं यद् एति न मनाग् अपि तेन मन्ये % सुव्यतम् एव जल-राशिर् अयं पयोधिः ॥ VidSrk_16.38 *(421) // आनन्दवर्धनस्य -- अधीराक्ष्याः पीन-स्तन-कलसम् आस्कन्दसि मुहुः $ क्रमाद् ऊरु-द्वन्द्वं कलयसि च लावण्य-ललितम् & भुजाश्लिष्टो हर्षाद् अनुभवसि हस्ताहृति-कलाम् % अये वीणा-दण्ड प्रकटय फलं कस्य तपसः ॥ VidSrk_16.39 *(422) // वाचस्पतेः । (Skmsa.u.ka. 954) न तावद् बिम्बोष्ठि स्फुरितनवरागो ऽयम् अधरो $ न चामी ते दन्ताः सुदति जित-कुन्देन्दु-महसः & इमां मन्ये मुद्राम् अतनुतर-सिन्दूर-सुभगां % इदं मुक्ता-रत्नं मदन-नृपतेर् मुद्रितम् इव ॥ VidSrk_16.40 *(423) // कमलाधरस्य -- इमौ रम्भा-स्तम्भौ द्विरद-पति-कुम्भ-द्वयम् इदं $ तद् एतद् लीलाब्जं शरद्-अमृत-रश्मिः स्फुटम् अयम् & किम् अङ्गे तन्वङ्ग्याः कलयति जगत् कान्तम् अधिकं % यद् एतस्यां शश्वत् परवशम् इवोन्मत्तम् इव च ॥ VidSrk_16.41 *(424) // जनानन्दश् चन्द्रो भवति न कथं नाम सुकृती $ प्रयातोवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम् & भ्रुवोर् लीलां बालः शिर्यम् अलिक-पट्टस्य तरुणो % मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥ VidSrk_16.42 *(425) // वामदेवस्य । (Skmsa.u.ka. 374, मुरारेः; Smvså.mu. 53.33) लावण्य-सिन्धुर् अपरैव हि केयम् अत्र $ यत्रोत्पलानि शशिना सह संप्लवन्ते & उन्मज्जति द्विरद-कुम्भ-तटी च यत्र % यत्रापरे कदल-काण्ड-मृणाल-दण्डाः ॥ VidSrk_16.43 *(426) // श्री-विक्रमादित्य-devasya (Sksa.ka.à. 4.102, Smvså.mu. 49.17, Skmsa.u.ka. 494) इयं गेहे लक्ष्मीर् इयम् अमृत-वर्तिर् नयनयोः $ असाव् अस्याः स्पर्शो वपुषि बलहश् चन्दन-रसः & अयं कण्ठे बाहुः शिशिर-मसृणो मौक्तिक-रसः % किम् अस्या न प्रेयो यदि परम् असह्यस् तु विरहः ॥ VidSrk_16.44 *(427) // भवभूतेः । (u.rà.च. 1.38) नितम्ब-श्रीः कं न स्वगत-मित-यानं जनयति $ स्तनाभोगो मुग्धे हृदयम् अपरस्यापि हरति & तवाक्ष्णो ऽपभ्रष्टं स्मर-जर-शरेन्दीवर-दलं % मुखं तद् यस्येन्दुः प्रथम-लिखन-प्रोञ्छन-पदम् ॥ VidSrk_16.45 *(428) // वल्लणस्य -- स-जन्मानौ तुल्याव् अभिजन-भुवाजन्म च सह $ प्रवृद्धौ नाम्ना च स्तन इति समानाव् उदयिनौ & मिथः सीमा-मात्रे यद् इदम् अनयोर् मण्डलवतोर् % रपि स्पर्धा युद्धं तद् इह हि नमस्यः कटिनिमा ॥ VidSrk_16.46 *(429) // भावक-देव्याः । (Skmsa.u.ka. 854) शृङ्गार-द्रुम-मञ्जरी सुख-सुधा-सर्व-स्व-निक्षेप-भूः $ सर्गाभ्यास-फलं विधेर् मधु-मयी वर्तिर् जगच्-चक्षुषाम् & लीला-निर्झरिणी मनोज-नृपतेर् लावण्य-सिन्धोर् इयं % वेला कस्य मृगेक्षणा सुकृतिनः सौन्दर्य-सीमा-स्थली ॥ VidSrk_16.47 *(430) // हिमाङ्गस्य -- किम् इयम् अमृत-वर्तिः किं नु लावण्य-सिन्धुः $ किम् अथ नलिन-लक्ष्मीः किं नु शृङ्गार-वल्ली & इति नव-हरिणाक्ष्याः कान्तिम् आलोकयन्तो % जगद् अखिलम् असारं भारम् आलोचयामः ॥ VidSrk_16.48 *(431) // स्मित-ज्योत्स्ना-धौतं स्फुरद्-अधर-पत्रं मृगदृशां $ मुखाब्जं चेत् पीतं तद् अलम् इह पीयूष-कथया & अहो मोहः को ऽयं शतमख-मुखानां सुमनसां % यद् अस्यार्थे ऽत्यर्थं जलधि-मथनायासम् अविशन् ॥ VidSrk_16.49 *(432) // एतद् लोचनम् उत्पल-भ्रम-वशात् पद्म-भ्रमाद् आननं $ भ्रान्त्या बिम्ब-फलस्य चाजनि दधद् वामाधरो वेधसा & तस्याः सत्यम् अनङ्ग-विभ्रम-भुवः प्रत्यङ्गम् आसङ्गिनी % भ्रान्तिर् विश्व-सृजो ऽपि यत्र कियती तत्रास्मद्-आदेर् मतिः ॥ VidSrk_16.50 *(433) // वीर्यमित्रस्य -- आनील-चूचुक-शिलीमुखम् उद्गतैक- $ रोमावली-विपुल-नालम् इदं प्रियायाः & उत्तुङ्ग-संगत-पयोधर-पद्म-युग्मं % नाभेर् अधः कथयतीव महा-निधानम् ॥ VidSrk_16.51 *(434) // यन्-नामापि सुखाकरोति कलयत्य् उर्वीम् अपि द्याम् इव $ प्राप्तिर् यस्य यद्-अङ्ग-सङ्ग-विधिना किं यन् न निह्नूयते & अन्तः किं च सुधा-सपत्नम् अनिशं जागर्ति यद्-रागिणां % विस्रम्भास्पदम् अद्भुतं किम् अपि तत्-कान्तेति तत्त्वान्तरम् ॥ VidSrk_16.52 *(435) // कस्यचित् । (Skmsa.u.ka. 584) तन्वङ्ग्याः स्तन-युग्मेन $ मुखं न प्रकटीकृतम् & हाराय गुणिने स्थानं % न दत्तम् इति लज्जया ॥ VidSrk_16.53 *(436) // भोज्यदेवस्य -- हन्तु नाम जगत् सर्वम् $ अविवेकि कुच-द्वयम् & प्राप्र-श्रवणयोर् अक्ष्णोर् % न मुक्तं जन-मारणम् ॥ VidSrk_16.54 *(437) // धर्मकीर्तेः -- तन्वङ्गीनां स्तनौ दृष्ट्वा $ शिरः कम्पायते युवा & तयोर् अन्तर-संलग्नां % दृष्टिम् उत्पाटयन्न् इव ॥ VidSrk_16.55 *(438) // पाणिनेः -- शिखरिणि क्व नु नाम कियच् चिरं $ किम् अभिधानम् असाव् अकरोत् तपः & तरुणि येन तवाधर-पाटलं % दशति बिम्ब-फलं शुक-शावकः ॥ VidSrk_16.56 *(439) // धर्म-कीर्तेः । (Svsu.à. 2030, Sdsà.da. under 4.9, Skmsa.u.ka. 951) याता लोचन-गोचरं यदि विधेर् एणेक्षणा सुन्दरी $ नेयं कुङ्कुम-पङ्क-पिञ्जर-मुखी तेनोज्झिता स्यात् क्षणम् & नाप्य् आमीलित-लोचनस्य रचनाद् रूपं भवेद् ईदृशं % तस्मात् सर्वम् अकर्तृकं जगद् इदं श्रेयो मतं सौगतम् ॥ VidSrk_16.57 *(440) // धर्म-कीर्तेः -- व्यर्थं विलोक्य कुसुमेषुम् असुव्यये ऽपि $ गौरी-पतीक्षण-शिखि-ज्वलितो मनोभूः & रोषाद् वशीकरणम् अस्त्रम् उपाददे यत् % सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥ VidSrk_16.58 *(441) // मनोविनोदस्य । (Skmsa.u.ka. 585) आरब्धे दयिता-मुख-प्रतिसमे निर्मातुम् अस्मिन् अपि $ व्यक्तं जन्म-समान-काल-मिलिताम् अंशु-च्छटां वर्षति & आत्म-द्रोहिणि रोहिणी-परिवृढे पर्यङ्क-पङ्केरुहः % संकोचाद् अतिदुःस्थितस्य न विधेस् तच् छिल्पम् उन्मीलितम् ॥ VidSrk_16.59 *(442) // (स्प्द्शा.pa. 3325) अनेन रम्भोरु भवन्-मुखेन $ तुषार-भानोस् तुलया जितस्य & ऊनस्य नूनं परिपूरणाय % ताराः स्फुरन्ति प्रतिमान-खण्डाः ॥ VidSrk_16.60 *(443) // (स्प्द्शा.pa. 3321) गोत्रे साक्षाद् अजनि भगवान् एष यत् पद्मयोनिः $ शय्योत्थायं यद् अखिल-महः प्रीणयन्ति द्विरेफान् & एकाग्रां यद् दधति भगवत्य् उष्ण-भानौ च भक्तिं % तत् प्रापुस् ते सुतनु वदनौपम्यम् अम्भोरुहाणि ॥ VidSrk_16.61 *(444) // मुरारेर् अमी (Smvså.mu. 74.12) -- कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं $ मैत्रं मण्डलम् उज्ज्वलं चिरम् अधो-नीतास् तथा कण्टकाः & इत्य् आकृष्ट-शिलीमुखेन रचनां कृत्वा तद् अत्यद्भुतं % यत्-पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम् ॥ VidSrk_16.62 *(445) // कस्यचित् । (Skmsa.u.ka. 840, Svsu.à. 1523, स्प्द्शा.pa. 3322) सा रामणीयक-निधेर् अधिदेवता वा $ सौन्दर्य-सार-समुदाय-निकेतनं वा & तस्याः सखे नियतम् इन्दु-सुधामृणाल- % ज्योत्स्नादि कारणम् अभून् मदनश् च वेधाः ॥ VidSrk_16.63 *(446) // भवभूतेः (मा.मा. 1.24) उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग् $ अनाकाशे को ऽयं गलित-हरिणः शीत-किरणः & सुधा-बद्ध-ग्रासैर् उपवन-चकोरैर् अनुसृतां % किरन् ज्योत्स्नाम् अच्छां नव-लवल-पाक-प्रणयिनीम् ॥ VidSrk_16.64 *(447) // राजशेखरस्य -- चन्द्रो जडः कदल-काण्डम् अकाण्ड-शीतम् $ इन्दीवराणि च विसूत्रित-विभ्रमाणि & येनाक्रियन्त सुतनोः स कथं विधाता % किं चन्द्रिकां क्वचिद् अशीत-रुचिः प्रसूते ॥ VidSrk_16.65 *(448) // अयम् अपि तस्यैव -- अलीक-व्यामुक्त-प्रचुर-कबरी-बन्धनम् इषाद् $ उदञ्चद्-दोर्-वल्ली-द्वय-धृत-परीवेश-निहितः & अयं जृम्भारम्भ-स्फटिक-शुचि-दन्तांशु-निचयो % मुखेन्दुर् गौराङ्ग्या गलित-मृग-लक्ष्मा विजयते ॥ VidSrk_16.66 *(449) // रम्भोरु क्षिप लोचनार्धम् अभितो बाणान् वृथा मन्मथः $ संद्न्धत्तां धनुर् उज्झतु क्षणम् इतो भ्रू-वल्लिम् उल्लासय & किं चान्तर् निहितानुराग-मधुराम् अव्यक्त-वर्ण-क्रमां % मुग्धे वाचम् उदीरयास्तु जगतो वीणासु भेरी-भ्रमः ॥ VidSrk_16.67 *(450) // भेरी-bhramarasya । (Srk sa.u.ka. 716) पाणौ पद्म-धिया मधूक-कुसुम-भ्रान्त्या तथा गण्डयोर् $ नीलेन्दीवर-शङ्कया नयनयोर् बन्धूक-बुद्ध्याधरे & लीयन्ते कबरीषु बान्धव-जन-व्यामोह-जात-स्पृहा % दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥ VidSrk_16.68 *(451) // पाणिनेः । (Skmsa.u.ka. 1081, Smvså.mu. 65.10) दृष्टाः शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो $ रत्नान्य् अप्य् अवलोकितानि बहुशो युक्तानि मुक्ता-फलैः & यत् तु प्रोज्झित-लाञ्छने हिम-रुचाव् उन्निद्रम् इन्दीवरं % संसक्तं च मिथो रथाङ्ग-मिथुनं तत् कुत्र दृष्टं पुनः ॥ VidSrk_16.69 *(452) // विक्रमादित्यस्य (Skmsa.u.ka. 493, रथाङ्गस्य) अन्योन्योपमितं युगं निरुपमं ते ऽयुग्मम् अङ्गेषु यत् $ सो ऽयं सिक्थकम् आस्य-कान्ति-मधुनस् तन्वङ्गि चन्द्रस् तव & त्वद्-वाचां स्वर-मात्रिकां मद-कलः पुंस्कोकिलो घोषयत्य् % अभ्यासस्य किम् अस्त्य् अगोचरम् इति प्रत्याशया मोहितः ॥ VidSrk_16.70 *(453) // लावण्य-द्रविण-व्ययो न गणितः क्लेशो महान् स्वीकृतः $ स्वच्छन्दं वसतो जनस्य हृदये चिन्ता-ज्वरो निर्मितः & एषापि स्व-गुणानुरूप-रमणाभावाद् वराकी हता % को ऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता ॥ VidSrk_16.71 *(454) // धर्म-कीर्तेः (कुवल्कुवल्. अयावली 100, औचित्य-विचार-चर्चा 11, Skmsa.u.ka. 814) किं कौमुदीः शशिकलाः सकला विचूर्ण्य $ संयोज्य चामृत-रसेन पुनः प्रयत्नात् & कामस्य घोर-हर-हूङ्कृति-दग्ध-मूर्तेः % संजीवनौषधिर् इयं विहिता विधात्रा ॥ VidSrk_16.72 *(455) // भट्टोद्भटस्य -- अस्याः सर्ग-विधौ प्रजापतिर् अभूच् चन्द्रो नु कान्ति-प्रदः $ शृङ्गारैक-रसः स्वयं तु मदनो मासः स पुष्पाकरः & वेदाभ्यास-जडः कथं नु विषय-व्यावृत्त-कौतूहलो % निर्मातुं प्रभवेन् मनोहरम् इदं रूपं पुराणो मुनिः ॥ VidSrk_16.73 *(456) // कालिदासस्य (विक्रमोर्वशीय 1.8) तद्-वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद् द्युतिस् $ तच् चक्षुर् यदि हारितं कुवलयैस् तच् चेत् स्मितं का सुधा & धिक् कन्दर्प-धनुर्-भ्रुवौ च यदि ते किं वा बहु ब्रूमहे % यत् सत्यं पुनरुक्त-वस्तु-विमुखः सर्ग-क्रमो वेधसः ॥ VidSrk_16.74 *(457) // राजशेखरस्य । (ब्र्बा.rà. 2.17, Sksa.ka.à. 4.72, Vsbvi.÷à.bha. 1.14, Sdsà.da. under 10.113, Skmsa.u.ka. 966, Spd÷à.pa. 3373) तस्या मुखस्यायत-लोचनायाः $ कर्तुं न शक्तः सदृशं प्रियायाः & इतीव शीत-द्युतिर् आत्म-बिम्बं % निर्माय निर्माय पुनर् भिनत्ति ॥ VidSrk_16.75 *(458) // तुलितस् त्वन्-मुखेनायं $ यद् उन्नमति चन्द्रमाः & अवनम्र-मुखि व्यक्तम् % एतेनैवास्य लाघवम् ॥ VidSrk_16.76 *(459) // तस्पस्यतीव चन्द्रो ऽयं $ त्वन्-मुखेन्दु-जिगीषया & कृशः शम्भु-जटाजूट- % तटिनी-तटम् आश्रितः ॥ VidSrk_16.77 *(460) // कस्यचित् । (Skmsa.u.ka. 838) तव तन्वि स्तनव् एतौ $ कुर्वाते विग्रहं गुरुम् & अन्योन्य-मण्डलाक्रान्तौ % नष्ट-सन्धी नृपाव् इव ॥ VidSrk_16.78 *(461) // प्रायः स्तन-तटी-भूमिः $ प्रकाम-फल-दायिनी & यस्याम् अग्रे करं दत्त्वा % योज्यते नख-लाङ्गलम् ॥ VidSrk_16.79 *(462) // अमीषां मण्डलाभोगः $ स्तनानाम् एव शोभते & येषाम् उपेत्य सोत्कम्पा % राजानो ऽपि कर-प्रदाः ॥ VidSrk_16.80 *(463) // लक्ष्मीं वक्षसि कौस्तुभ-स्तवकिनि प्रेम्णा करोत्य् अच्युतो $ देहार्धे वहति त्रिपिडप-गुरुर् गौरीं स्वयं शङ्करः & शङ्के पङ्कज-संभवस् तु भगवान् अद्यापि बाल्यावधिः % सर्वाङ्ग-प्रणयां प्रियां कलयितुं दीर्घं तपस् तप्यते ॥ VidSrk_16.81 *(464) // || इति युवति-वर्णन-व्रज्या ॥ ॥16॥ ___________________________________________________________________ 17. ततो ऽनुराग-व्रज्या दत्त्वा वाम-करं नितम्ब-फलके लीलावलन्-मध्यया $ व्यावृत्त-स्तनम् अङ्ग-चुम्बि-चिबुकं स्थित्वा तया मां प्रति & अन्तर्-विस्फुरद्-इन्द्रनील-मणिमन्-मुक्तावलीम्-आंसलाः % स-प्रेम प्रहिताः स्मर-ज्वर-मुचो द्वित्राः कटाक्ष-च्छटाः ॥ VidSrk_17.1 *(465) // आकर्णान्त-विसर्पिणः कुवलय-च्छाया-मुषश् चक्षुषः $ क्षेपा एव तवाहरन्ति हृदयं किं संभ्रमेणामुना & मुग्धे केवलम् एतद् आहित-नखोत्खाताङ्कम् उत्पांशुलं % बाह्वोर् मूलम् अलीक-मुक्त-कबरी-बन्ध-च्छलाद् दर्शितम् ॥ VidSrk_17.2 *(466) // तरत्-तारं तावत् प्रथमम् अथ चित्रार्पितम् इव $ क्रमाद् एवापाङ्गे सहजम् इव लीला-मुकुलितम् & ततः किंचित् फुल्लं तद् अनु घन-बाष्पाम्बु-लहरी- % परिक्षामं चक्षुः पततु मयि तस्या मृग-दृशः ॥ VidSrk_17.3 *(467) // वीर्यमित्रस्य । (Skmsa.u.ka. 939, Smvså.mu. 43.12) लीला-ताण्डवित-भ्रु विभ्रम-वलद् वक्त्रं कुरङ्गीदृशा $ साकूतं च सकौतुकं च सुचिरं न्यस्ताः किलास्मान् प्रति & नीलाब्ज-व्यतिमिश्र-केतक-दल-द्राघीयसीनां स्रजां % सोदर्याः सुहृदः स्मरस्य सुधया दिग्धाः कटाक्ष-च्छटाः ॥ VidSrk_17.4 *(468) // राजशेखरस्य -- दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता $ शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्गिता वेपते & निर्यान्तीषु सखीषु वास-भवनान् निर्गन्तुम् एवेहते % जाता वामतयैव मे ऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥ VidSrk_17.5 *(469) // श्री-हर्ष-देवस्य । (न्न् नागानन्द 3.4, Svsu.à. 2072, Skmsa.u.ka. 516, 1126, Spd÷à.pa. 3672, Smvså.mu. 77.2) tad-व्रीडाभर-भुग्नम् आस्य-कमलं विन्यस्य जानूपरि $ प्रोद्यत्-पक्ष्म-निरीक्षितं विजयते स-प्रेम वाम-भ्रुवः & हास्य-श्री-लव-लाञ्छिता च यद् असाव् अस्याः कपोल-स्थली % लोलल्-लोचन-गोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः ॥ VidSrk_17.6 *(470) // प्रद्युम्नस्य । (Skmsa.u.ka. 940) बिसक-वलन-लीला-मग्न-पूर्वार्ध-कायं $ कमलम् इति गृहीतं हंसम् आशु त्यजन्त्याः & विरत-चरित-तार-स्फार-नेत्रं यद् अस्याश् % चकितम् इह न दृष्टं मूढ तद् वञ्चितो ऽसि ॥ VidSrk_17.7 *(471) // अयं लोलन्-मुक्तावलि-किरण-माला-परिकरः $ स्फुटस्येन्दोर् लक्ष्मीं क्षपयितुम् अलं मन्मथ-सुहृत् & विशालः श्यामायाः स्खलित-घन-नीलांशुक-वृतिः % स्तनाभोगः स्निह्यन्-मसृण-घुसृणालेप-सुभगः ॥ VidSrk_17.8 *(472) // मनोविनोदस्य । (Skmsa.u.ka. 853) मन्ये हीनं स्तन-जघनयोर् एकम् आशङ्क्य धात्रा $ प्रारब्धो ऽस्याः परिकलयितुं पाणिनादाय मध्यः & लावण्यार्द्रे कथम् इतरथा तत्र तस्याङ्गुलीनां % आमग्नानां त्रिवलि-वलय-च्छद्मना भान्ति मुद्राः ॥ VidSrk_17.9 *(473) // यत्रैतन् मृगनाभि-पत्र-तिलकं पुष्णाति लक्ष्म-श्रियं $ यस्मिन् हास-मयो विलिम्पति दिशो लावण्य-बालातपः & तन् मित्रं कुसुमायुधस्य दधती बालान्धकाराञ्चिता % तारैकावलि-मण्डनेयम् अनघा श्यामा वधूर् दृश्यताम् ॥ VidSrk_17.10 *(474) // मनोविनोदस्यामी -- वक्त्राम्बुजं भुज-मृणाल-लतं प्रियाया $ लावण्य-वारि वलि-वीचि वपुस् तडागम् & तत्-प्रेम-पङ्क-पतितो न समुज्जिहीते % मच्-चित्त-कुञ्जर-पतिः परिगाहमानः ॥ VidSrk_17.11 *(475) // कृच्छ्रेणोरु-युगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्ब-स्थले $ मध्ये ऽस्यास् त्रिवली-विभङ्ग-विषमे निष्पन्दताम् आगता & मद्-दृष्टिस् तृषितेव संप्रति शनैर् आरुह्य तुङ्गौ स्तनौ % साकाङ्क्षं मुहुर् ईक्षते जल-लव-प्रस्यन्दिनी लोचने ॥ VidSrk_17.12 *(476) // श्रीहर्ष-देवस्य -- अलम् अतिचपलत्वात् स्वप्न-मायोपमत्वाद् $ परिणति-विरसत्वात् संगमेन प्रियायाः & इति यदि शतकृत्वस् तत्त्वम् आलोकयामस् % तद् अपि न हरिणाक्षीं विस्मरत्य् अन्तरात्मा ॥ VidSrk_17.13 *(477) // नपुंसकम् इति ज्ञात्वा $ तां प्रति प्रहितं मनः & रमते तच् च तत्रैव % हताः पाणिनिना वयम् ॥ VidSrk_17.14 *(478) // हारो ऽयं हरिणाक्षीणां $ लुठति स्तन-मण्डले & मुक्तानाम् अप्य् अवस्थेयं % के वयं स्मर-किङ्कराः ॥ VidSrk_17.15 *(479) // धर्मकीर्तेर् अमी -- सा सुन्दरीति तरुणीति तनूदरीति $ मुग्धेति मुग्ध-वदनेति मुहुर् मुहुर् मे & कान्ताम् अयं विरहिणीम् अनुरन्तु-कामः % कामातुरो जपति मन्त्रम् इवान्तरात्मा ॥ VidSrk_17.16 *(480) // वीर्यमित्रस्य -- सा बाला वयम् अप्रगल्भ-मनसः सा स्त्री वयं कातराः $ सा पीनोन्नतिमत् पयोधर-युगं धत्ते सखेदा वयम् & साक्रान्ता जघन-स्थलेन गुरुणा गन्तुं न शक्ता वयं % दोषैर् अन्य-जनाश्रितैर् अपटवो जाताः स्म इत्य् अद्भुतम् ॥ VidSrk_17.17 *(481) // [अमरु अमरु 30, Skmsa.u.ka. 872, Sbhsu.à. 1346, SK 3.42] अलस-वलित-मुग्ध-स्निग्ध-निष्पन्द-मन्दैर् $ अधिक-विकसद्-अन्तर्-विस्मय-स्मेर-तारैः & हृदयम् अशरणं मे पक्ष्म-लाक्ष्याः कटाक्षैर् % अपहृतम् अपविद्धं पीतम् उन्मूलितं च ॥ VidSrk_17.18 *(482) // यान्त्या मुहुर् वलित-कन्धरम् आननं तद् $ आवृत्त-वृन्त-शतपत्र-निभं वहन्त्या & दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या % गाढं निखात इव मे हृदये कटाक्षः ॥ VidSrk_17.19 *(483) // (मा.मा. 1.32) परिच्छेद-व्यक्तिर् भवति न पुरस्थे ऽपि विषये $ भवत्य् अभ्यस्ते ऽपि स्मरणम् अतथाभाव-विरमम् & न संताप-च्छेदो हिम-सरसि वा चन्द्रमसि वा % मनो निष्ठा-शून्यं भ्रमति च किम् अप्य् आलिखति च ॥ VidSrk_17.20 *(484) // (मा.मा. 1.34) परिच्छेदातीतः सकल-वचनानाम् अविषयः $ पुनर्-जन्मन्य् अस्मिन् अनुभव-पथं यो न गतवान् & विवेक-प्रध्वंसाद् उपचित-महामोह-गहनो % विकारः को ऽप्य् अन्तर् जडयति च तापं च कुरुते ॥ VidSrk_17.21 *(485) // भवभूतेर् अमी (मा.मा. 1.33) गच्छन्त्या मुहुर् अर्पितं मृगदृशा तार-स्फुरद्-वीक्षणं $ प्रान्त-भ्राम्यद्-असञ्जित-भ्रु यद् इदं किं तन् न जानीमहे & क्वापि स्वेद-समुच्चयः स्नपयति क्वापि प्रकमोद्गमः % क्वाप्य् अङ्गेषु तुषानल-प्रतिसमः कन्दर्प-दर्प-क्रमः ॥ VidSrk_17.22 *(486) // अमृत-सिक्तम् इवाङ्गम् इदं यदि भवति तन्वि तवाद्भुत-वीक्षितैः /* अधरम् इन्दुकराद् अपि शुभ्रयन्त्य् अरुणयन्त्य् अरुणाद् अपि किं दृशम् ॥ VidSrk_17.23 *(487) //* सा नेत्राञ्जनतां पुनर् व्रजति मे वाचाम् अयं विभ्रमः $ प्रत्यासन्न-कर-ग्रहेति च करी हस्तोदरे शायितः & एतावद् बहु यद् बभूव कथम् अप्य् एकत्र मन्वन्तरे % निर्माणं वपुषो ममोरु-तपसस् तस्याश् च वाम-भ्रुवः ॥ VidSrk_17.24 *(488) // वल्लणस्य -- नूनम् आज्ञा-करस् तस्याः $ सुभ्रुवो मकर-ध्वजः & यतस् तन्-नेत्र-सञ्चार- % सूचितेषु प्रवर्तते ॥ VidSrk_17.25 *(489) // आदौ विस्मय-निस्तरङ्गम् अनु च प्रेङ्खोलितं साध्वसैः $ व्रीडा-नम्रम् अथ क्षणं प्रविकसत्-तारं दिदृक्षा-रसैः & आकृष्टं सहजाभिजात्य-कलनात् प्रेम्णा पुरः प्रेरितं % चक्षुर् भूरि कथं कथंचिद् अगमत् प्रेयांसम् एणीदृशः ॥ VidSrk_17.26 *(490) // गच्छति पुरः शरीरं धावति पश्चाद् असंस्थितं चेतः /* चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य ॥ VidSrk_17.27 *(491) //* कालिदासस्य (शाकुन्तल 1.30) अयं ते विद्रुम-च्छायो $ मरु-देश इवाधरः & करोति कस्य नो मुग्धे % पिपासा-तरलं मनः ॥ VidSrk_17.28 *(492) // कस्यचित् । (Skmsa.u.ka. 833) अस्यास् तुङ्गम् इव स्तन-द्वयम् इदं निम्नेव नाभिः स्थिता $ दृश्यन्ते विषमोन्नताश् च वलयो भित्तौ समायाम् अपि & अङ्गे च प्रतिभाति मार्दवम् इदं स्निग्ध-स्वभावश् चिरं % प्रेम्णा मन्-मुख-चन्द्रम् ईक्षित एव स्मेरेव वक्तीति च ॥ VidSrk_17.29 *(493) // स्वच्छन्दं स्व-गृहाङ्गणं भ्रमति सा मद्-दर्शनाद् लीयते $ धन्यान् पश्यति लोचनेन सकलेनार्धेन मां वीक्षते & अन्यान् मन्त्रयते पुनर् मयि गते मौनं समालम्बते % नीतो दूरम् अहं तया दयितया सामान्य-लोकाद् अपि ॥ VidSrk_17.30 *(494) // स खलु सुकृति-भाजाम् अग्रणीः सो ऽतिधन्यः $ विनिहित-कुच-कुम्भा पृष्ठतो यन् मृगाक्षी & बहलतर-नखाग्र-क्षोद-विन्यस्त-मार्गे % शिरसि टसिति लिक्षां हन्ति हूङ्कार-गर्भम् ॥ VidSrk_17.31 *(495) // अलसयति गात्रम् अधिकं भ्रमयति चेतस् तनोति संतापम् /* मोहं च मुहुः कुरुते विषम-विषं वीक्षितं तस्याः ॥ VidSrk_17.32 *(496) //* मत्तेभ-कुम्भ-परिणाहिनि कुङ्कुमार्द्रे $ कान्ता-पयोधर-युगे रति-खेद-खिन्नः & वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती % धन्यः क्षपाः क्षपयति क्षण-लब्ध-निद्रः ॥ VidSrk_17.33 *(497) // धिक् तस्य मूढ-मनसः कुकवेः कवित्वं $ यः स्त्री-मुखं च शशिनं च समीकरोति & भ्रू-भङ्ग-विभ्रम-विलास-निरीक्षितानि % कोप-प्रसाद-हसितानि कुतः शशाङ्के ॥ VidSrk_17.34 *(498) // तावज् जरा-मरण-बन्धु-वियोग-शोक- $ संवेग-भिन्न-मनसाम् अपवर्ग-वाञ्छा & यावन् न वक्र-गतिर् अञ्जन-नील-रोचिर् % एणीदृशां दशति लोचन-दन्त-शूकः ॥ VidSrk_17.35 *(499) // सा यैर् दृष्टा न वा दृष्टा $ मुषिताः समम् एव ते & हृतं हृदयम् एकेषाम् % अन्येषां चक्षुषः फलम् ॥ VidSrk_17.36 *(500) // कस्यचित् । (Skmsa.u.ka. 969) सा बालेति मृगेक्षणेति विकसत्-पद्माननेति क्रम- $ प्रोन्मीलत्-कुच-कुड्मलेति हृदय त्वां धिग् वृथा श्राम्यसि & मायेयं मृगतृष्णिकास्व् अपि पयः पातुं समीहा तव % त्यक्तव्ये पथि मा कृथाः पुनर् अपि प्रेम-प्रमादास्पदम् ॥ VidSrk_17.37 *(501) // धर्मकीर्तेः -- अवचनं वचनं प्रिय-संनिधा- $ वनवलोकनम् एव विलोकनम् & अवयवावरणं च यद् अञ्चल- % व्यतिकरेण तद्-अङ्ग-समर्पणम् ॥ VidSrk_17.38 *(502) // कालिदासस्य । (Skmsa.u.ka. 514, Smvså.mu. 88.18) alasa-वलितैः प्रेमार्द्रार्द्रैर् मुहुर् मुकुली-कृतैः $ क्षणम् अभिमुखैर् लज्जालोलैर् निमेष-पराङ्मुखैः & हृदय-निहितं भावाकूतं वमद्भिर् इवेक्षणैः % कथय सुकृती को ऽयं मुग्धे त्वयाद्य विलोक्यते ॥ VidSrk_17.39 *(503) // अमरोः (अमरु 4; Skmsa.u.ka. 658) यदि सरोजम् इदं क्व निशि प्रभा $ यदि निशापतिर् अह्नि कुतो नु सः & रचयतोभय-धर्मि तवाननं % प्रकटितं विधिना बहु नैपुणम् ॥ VidSrk_17.40 *(504) // अभिमुखे मयि संवृतम् ईक्षितं $ हसितम् अन्य-निमित्त-कथोदयम् & विनय-वारित-वृत्तिर् अतस् तया % न विवृतो मदनो न च संवृतः ॥ VidSrk_17.41 *(505) // को ऽसौ कृती कथय को मदनैक-बन्धुर् $ उद्ग्रीवम् अर्चयसि कस्य मृगाक्षि मार्गम् & नीलाब्ज-कर्बुरित-मध्य-विनिद्र-कुन्द- % दामाभिराम-रुचिभिस् तरलैः कटाक्षैः ॥ VidSrk_17.42 *(506) // गुरुणा स्तन-भारेण $ मुख-चन्द्रेण भास्वता & शनैश्चराभ्यां पादाभ्यां % रेजे ग्रह-मयीव सा ॥ VidSrk_17.43 *(507) // सावर्णेः (शृङ्गार-शतक 17, सूक्तिमुक्तावली) अलस-वलितैः प्रेमार्द्रार्द्रैर् निमेष-पराङ्मुखैः $ क्षणम् अभिमुखं लज्जा-लोलैर् मुहुर् मुकुलीकृतैः & हृदय-निहितं भावाकूतं वमद्भिर् इवेक्षणैः % कथय सुकृती को ऽसौ मुग्धे त्वयाद्य विलोक्यते ॥ VidSrk_17.44 *(508) // श्रीहर्षस्य -- उपरि कबरी-बन्ध-ग्रन्थेर् अथ ग्रथिताङ्गुरीन् $ निज-भुज-लते तिर्यक् तन्व्या वितत्य विवृत्तया & विवृत-विलसद्-वामापाङ्ग-स्तनार्ध-कपोलया % कुवलय-दल-स्रक्-संदिग्ध-श्रियः प्रहिता दृशः ॥ VidSrk_17.45 *(509) // परमेश्वरस्य । (Skmsa.u.ka. 1078) साकूतं दयितेन सा परिजनाभ्याशे समालोकिता $ स्वाकूत-प्रतिपादनाय रभसाद् आश्वासयन्ती प्रियम् & वैदर्भाक्षर-गर्भिणीं गिरम् उदीर्यान्यापदेशाद् शिशुं % प्रीत्या कर्षति चुम्बति त्वरयति श्लिष्यत्य् असूयत्य् अपि ॥ VidSrk_17.46 *(510) // व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्य् अपि व्रीडया $ स्वप्न-भ्रान्ति-परिप्लुतेन मनसा गाढं समालिङ्गति & दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता % तन्व्य्-अङ्ग्या विफलं विचेष्टितम् अहो भावानभिज्ञे जने ॥ VidSrk_17.47 *(511) // कस्यचित् । (Skmsa.u.ka. 895, अमरोः) आयाते दयिते मरुस्थल-भुवाम् उत्प्रेक्ष्य दुर्लङ्घ्यतां $ गेहिन्या परितोष-बाष्प-तरलाम् आसज्य दृष्टिं मुखे & दत्त्वा पीलु-शमीकरीर-कवलान् स्वेनाञ्चलेनादरा- % दामृष्टं करभस्य केसर-सटाभारावलग्नं रजः ॥ VidSrk_17.48 *(512) // केशटस्य । (Sksa.ka.à. 5.120, Drda.rå. 4.14a, Skmsa.u.ka. 771, Svsu.à. 2075, Smvså.mu. 54.4) दर्भाङ्कुरेण चरणः क्षत इत्य् अकाण्डे $ तन्वी स्थिता कतिचिद् एव पदानि गत्वा & आसीद् विवृत्त-वदना च विमोचयन्ती % शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् ॥ VidSrk_17.49 *(513) // कालिदासस्य (शाकुन्तल 2.12) दूराद् एव कृतो ऽञ्जलिर् न स पुनः पानीय-पानोचितो $ रूपालोकन-विस्मितेन चलितं मूर्ध्ना न शान्त्या तृषः & रोमाञ्चो ऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्याद् अपां % अक्षुण्णो विधिर् अध्वगेन घटितो वीक्ष्य प्रपा-पालिकाम् ॥ VidSrk_17.50 *(514) // बाणस्य -- चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं $ रहस्याख्यायीव मृशसि मृदु कर्णान्तिक-गतः & करं व्याधुन्वत्याः पिबसि रति-सर्वस्वम् अधरं % वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥ VidSrk_17.51 *(515) // [शकु. 1.20] स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेषयन्त्या तया $ यातं यच् च निरम्बयोर् गुरुतया मन्दं विषादाद् इव & मा गा इत्य् उपरुद्धया यद् अपि तत् सासूयम् उक्ता सखी % सर्वं तत् किल मत्-परायणम् अहो कामः स्वतां पश्यति ॥ VidSrk_17.52 *(516) // कालिदासस्यैतौ (शाकुन्तल 2.2) वक्त्र-श्री-जित-लज्जितेन्दु-मलिनं कृत्वा करे कन्दुकं $ क्रीडा-कौतुक-मिश्र-भावम् अनया ताम्रं वहन्त्य् आननम् & भृङ्गाग्र-ग्रह-कृष्ट-केतक-दल-स्पर्धावतीनां दृशां % दीर्घापाङ्ग-तरङ्गणैक-सुहृदाम् एषो ऽस्मि पात्रीकृतः ॥ VidSrk_17.53 *(517) // राजशेखरस्य -- तरङ्गय दृशो ऽङ्गने पततु चित्रम् इन्दीवरं $ स्फुटीकुरु रद-च्छदं व्रजतु विद्रुमः श्वेतताम् & मनाग् वपुर् अपावृणु स्पृशतु काञ्चनं कालिकां % उदञ्चय निजाननं भवतु च द्वि-चन्द्रं नभः ॥ VidSrk_17.54 *(518) // एको जयति सद्-वृत्तः $ किं पुनर् द्वौ सुसंहतौ & किं चित्रं यदि तन्वङ्ग्याः % स्तनाभ्यां निर्जितं जगत् ॥ VidSrk_17.55 *(519) // प्रणाली-दीर्घस्य प्रतिकलम् अपाङ्गस्य सुहृदः $ कटाक्ष-व्याक्षेपाः शिशु-शफर-फाल-प्रतिभुवः & दधानाः सर्वस्वं कुसुम-धनुषो ऽस्मान् प्रति सखे % नवं नेत्राद्वैतं कुवलय-दृशः संनिदधति ॥ VidSrk_17.56 *(520) // राजशेखरस्य । (Vsbvi.÷à.bha. 4.18, Skmsa.u.ka. 1076) bhavana-bhuvi सृजन्तस् तार-हारावतारान् $ दिशि दिशि विकिरन्तः केतकानां कुटुम्बम् & वियति च रचयन्तश् चन्द्रिकां दुग्ध-मुग्धां % प्रतिनयन-निपाताः सुभ्रुवो विभ्रमन्ति ॥ VidSrk_17.57 *(521) // राजशेखरस्य । (Vsbvi.÷à.bha. 4.17, Skmsa.u.ka. 938) yat पश्यन्ति झगित्य् अपाङ्ग-सरणि-द्रोणी-जुषा चक्षुषा $ विङ्खन्ति क्रम-दोलितोभय-भुजं यन् नाम वाम-भ्रुवः & भाषन्ते च यद् उक्तिभिः स्तवकितं वैदग्ध्य-मुद्रात्मभिस्ः % तद् देवस्य रसायनं रसनिधेर् मन्ये मनोजन्मनः ॥ VidSrk_17.58 *(522) // क्रम-सरलित-कण्ठ-प्रक्रमोल्लासितोरस् $ तरलित-बलि-रेखा-सूत्र-सर्वाङ्गम् अस्याः & स्थित-मति-चिरम् उच्चैर् अग्रपादाङ्गुलीभिः % कर-कलित-सखीकं मां दिदृक्षोः स्मरामि ॥ VidSrk_17.59 *(523) // राजशेखरस्य । (Vsbvi.÷à.bha. 3.3, Skmsa.u.ka. 936, कालिदासस्य) स्मर-शरधि-सकाशं कर्ण-पाशं कृशाङ्गी $ रय-विगलित-ताडीपत्र-ताडङ्कम् एकम् & वहति हृदय-चोरं कुङ्कुम-न्यास-गौरं % वलयितम् इव नालं लोचनेन्दीवरस्य ॥ VidSrk_17.60 *(524) // कस्यचित् ॥ (Skmsa.u.ka. 829) चेलाञ्चलेन चल-हार-लता-प्रकाण्डैर् $ वेणी-गुणेन च बलाद् वलयी-कृतेन & स्वेच्छाहित-भ्रमरक-भ्रमि-मण्डलीभिर् % अन्यं रसं रचयतीव चिरं नत-भ्रूः ॥ VidSrk_17.61 *(525) // राजशेखरस्य । (Vsbvi.÷à.bha. 2.9, Skmsa.u.ka. 868) amanda-मणि-नूपुर-क्वणत-चारु-चारी-क्रमं $ झणज्-झणित-मेखला-स्खलित-तार-हार-च्छटम् & इदं तरल-कङ्कणावलि-विशेष-वाचालितं % मनो हरति सुभ्रुवः किम् अपि कन्दुक-क्रीडितम् ॥ VidSrk_17.62 *(526) // tasyaiva | (Vsbvi.÷à.bha. 2.6, Skmsa.u.ka. 866, Smvså.mu. 66.6) sà dugdha-mugdha-madhura-cchavi-रङ्ग-यष्टिस् $ ते लोचने तरुण-केतक-पत्र-दीर्घे & कम्बोर् विडम्बन-करश् च स एव कण्ठः % सैवेयम् इन्दु-वदना मदनायुधाय ॥ VidSrk_17.63 *(527) // क्व पातव्या ज्योत्स्नामृत-भवन-गर्भापि तृषितैर् $ मृणाली-तन्दूभ्यः सिचय-रचना कुत्र भवतु & क्व वा पारीमेयो बत बकुल-दाम्नां परिमलः % कथं स्वप्नः साक्षात् कुवलय-दृशं कल्पयतु ताम् ॥ VidSrk_17.64 *(528) // [NOTE: क्व पेयं ज्योत्स्नाम्भो वदत विसवल्ली-सरणिभिर्] राजशेखरस्य । (स्क्स.ka.à. 2.60, Skmsa.u.ka. 949) रसवद् अमृतं कः संदेहो मधून्य् अपि नान्यथा $ मधुरम् अधिकं चूतस्यापि प्रसन्न-रसं फलम् & सकृद् अपि पुनर् मध्यस्थः सन् रसान्तर-विज्जनो % वदतु यद् इहान्यत् स्वादु स्यात् प्रियारदन-च्छदात् ॥ VidSrk_17.65 *(529) // kasyacit | (Sksa.ka.à. 1.110, Svsu.à. 1511, Skmsa.u.ka. 1101, Spd÷à.pa. 3312, Smvså.mu. 53.21) kuvalaya-वनं प्रत्याख्यातं नवं मधु निन्दितं $ हसितम् अमृतं हन्त स्वादोः परं रस-संपदः & विषम् उपहितं चिन्ताव्याजान् मनस्य् अपि कामिनां % अलस-मधुरैर् लीला-तन्त्रैस् तयार्ध-विलोकितैः ॥ VidSrk_17.66 *(530) // चञ्चच्-चोलाञ्चलानि प्रतिसरण-रय-व्यस्त-वेणीनि बाहोः $ विक्षेपाद् दक्षिणस्य प्रचलित-वलयास्फाल-कोलाहलानि & श्वास-त्रुट्यद्-वचांसि द्रुतम् इतर-करोत्क्षिप्त-लोलालकानि % स्रस्त-स्रञ्जि प्रमोदं दधति मृगदृशां कन्दुक-क्रीडितानि ॥ VidSrk_17.67 *(531) // प्रहर-विरतौ मध्ये वाह्नस् ततो ऽपि परे ऽथवा $ किम् उत सकले जाते वाह्नि-प्रिय त्वम् इहैष्यसि & इति दिन-शत-प्राप्यं देशं प्रियस्य यियासतो % हरति गमनं बालालापैः सबाष्प-गलज्-जलैः ॥ VidSrk_17.68 *(532) // jhalajjhalasya (Amaru 12; Skmsa.u.ka. 921, Sbhsu.à. 1048, Spd÷à.pa. 3389, Smvså.mu. 37) कल्याणं परिकल्प्यतां पिक-कुले रोहन्तु वाञ्चाप्तयोअः $ हंसानाम् उदयो ऽस्तु पूर्ण-शशिनः स्ताद् भद्रम् इन्दीवरे & इत्य् उद्बाष्प-वधू-गिरः प्रतिपदं संपूरयन्त्य् आन्तिके % कान्तः प्रस्थिति-कल्पितोपकरणः सख्या भृशं वारितः ॥ VidSrk_17.69 *(533) // शृङ्गारस्य -- सामान्य-वाचि पदम् अप्य् अभिधीयमानं $ मां प्राप्य जातम् अभिधेय-विशेष-निष्ठम् & स्त्री काचिद् इत्य् अभिहिते हि मनो मदीयं % ताम् एव वाम-नयनां विषयी-करोति ॥ VidSrk_17.70 *(534) // || इत्य् अनुराग-व्रज्या ॥ ॥17॥ ___________________________________________________________________ 18. दूती-वचन-व्रज्या लावण्येन पिधीयतेङ्गतनिमा संद्न्धार्यते जीवितं $ त्वद्-ध्यानैः सततं कुरङ्गक-दृशः किन्त्व् एतद् आस्ते नवम् & निःश्वासैः कुच-कुम्भ-पीठ-लुठन-प्रत्युद्गमान् मांसलैः % श्यामीभूत-कपोलम् इन्दुर् अधुना यत् तन् मुखं स्पर्धते ॥ VidSrk_18.1 *(535) // शृङ्गारस्य । (Srk sa.u.ka. 617) सोद्वेगा मृग-लाञ्छने मुखम् अपि स्वं नेक्षते दर्पणे $ त्रस्ता कोकिल-कूजिताद् अपि गिरं नोन्मुद्रयत्य् आत्मनः & इत्थं दुःसह-दाह-दायिनि धृत-द्वेषापि पुष्पायुधे % मुग्धा सा सुभगे त्वयि प्रतिमुहुः प्रेमाधिकं पुष्यति ॥ VidSrk_18.2 *(536) // तस्यैव । (Skmsa.u.ka. 647) विलिम्पन्त्य् एतस्मिन् मलय-जरसार्द्रेण महसा $ दिशं चक्रं चन्द्रे सुकृतमय तस्या मृग-दृशः & दृशोर् बाष्पः पाणौ वदनम् असवः कण्ठ-कुहरे % हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥ VidSrk_18.3 *(537) // अचल-सिंहस्य । (Skmsa.u.ka. 621, Sksa.ka.à.v 614, Smvså.mu. 44.7) अम्भोरुहं वदनम् अम्बकम् इन्दुकान्तः $ पाथोनिधिः कुसुम-चाप-भृतो विकारः & प्रादुर्बभूव सुभग त्वयि दूरसंस्थे % चण्डाल-चन्द्र-धवलासु निशासु तस्याः ॥ VidSrk_18.4 *(538) // चण्डाल-चन्द्रस्य । (Skmsa.u.ka. 652) वक्त्रेन्दोर् न हरन्ति बाष्प-पयसां धारा-मनोज्ञां श्रियं $ निःश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् & तस्यास् त्वद्-विरहे विपक्व-लवली-लावण्य-संवादिनी % छाया कापि कपोलयोर् अनुदिनं तस्याः परं शुष्यति ॥ VidSrk_18.5 *(539) // धर्मकीर्तेः । (Skmsa.u.ka. 616) तापो ऽम्भः प्रसृतिं पचः प्रचयवान् बाष्पः प्रणालोचितः $ श्वासानर्तित-दीप-वर्ति-लतिकाः पाण्डिम्नि मग्नं वपुः & किं चान्यत् कथयामि रात्रिम् अखिलां त्वद्-वर्त्म-वातायने % हस्त-च्छत्र-निरुद्ध-चन्द्र-महसस् तस्याः स्थितिर् वर्तते ॥ VidSrk_18.6 *(540) // राजशेखरस्य । (Vsbvi.÷à.bha. 2.21, Skmsa.u.ka. 653) चन्द्रं चन्दन-कर्दमेन लिखितं सा मार्ष्टि दष्टाधरा $ वन्द्यं निन्दति यच् च मन्मथम् असौ भङ्क्त्वाग्रहस् ताङ्गुलीः & कामः पुष्प-शरः किलेति सुमनो-वर्गं लुनीते च यत् % तत् कां सा सुभग त्वया वरत्-तनुर् बातूलतां लम्भिता ॥ VidSrk_18.7 *(541) // tasyaiva | (Vsbvi.÷à.bha. 2.20, Skmsa.u.ka. 623, Smvså.mu. 44.9) वपुः शारङ्गाक्ष्यास् तद् अविरल-रोमाञ्च-निचयं $ त्वयि स्वप्नावाप्ते स्नपयति परः खेद-विसरः & बलाकर्ष-त्र्युट्यद्-वलयज-कडत्कार-निनदैर् % विनिद्रायाः पश्चाद् अनवरत-बाष्पाम्बु-निवहाः ॥ VidSrk_18.8 *(542) // वसुकल्पस्य नो शक्या गदितुं स्मरानल-दशा यास्यास् त्वयि प्रस्थिते $ पत्रैः सास्र-सखी-जनोपरचिते तल्पे लुठन्त्या मुहुः & यद् लिप्तं कुच-चन्दनेन सुतनोर् अद्यापि चन्द्र-च्छलाच् % छ्वासोड्डीन-विशुष्क-पाण्डु-बिसिनी-पत्रं दिवि भ्राम्यति ॥ VidSrk_18.9 *(543) // रुद्रस्य प्रकटयति क्षण-भङ्गं पश्यति सर्वं जगद् गतं शून्यम् /* आचरति स्मृति-बाह्यं जाता सा बौद्ध-बुद्धिर् इव ॥ VidSrk_18.10 *(544) //* त्वद्-अर्थिनी चन्दन-भस्म-दिग्धा $ ललाट-लेखाश्रु-जलाभिषिक्ता & मृणाल-चीरं दधती स्तनाभ्यां % स्मरोपदिष्टं चरति व्रतं सा ॥ VidSrk_18.11 *(545) // कस्यचित् । (Svsu.à. 1393, Skmsa.u.ka. 618) ये निर्दहन्ति दशन-श्वसितावलोकैः $ क्रूरं द्वि-जिह्व-कुटिलाः क्व विलासिनस् ते & भीष्मोष्मभिः स्मरण-मात्र-विषैस् तवेयम् % अव्याल मारयति कापि भुजङ्ग-भङ्गिः ॥ VidSrk_18.12 *(546) // स्वेदापूर-विलुप्त-कुङ्कुम-रसाश्लेषाविल-प्रच्छदात् $ तल्पाद् व्यक्त-मनोभवानल-शिखालीढाद् इवाशङ्किता & सा बाला बलवन्-मृगाङ्क-किरणैर् उत्पादितान्तर्-ज्वरा % त्वत्-संकल्प-जडे त्व-अङ्क-शयने निद्रा-सुखं वाञ्छति ॥ VidSrk_18.13 *(547) // धूमेनेव हते दृशौ विसृजतो बाष्पं प्रवाह-क्षम $ कथोत्फेणम् इवात्त-चन्दन-रसं स्वेदं वपुर् मुञ्चति & अन्तःप्रज्वलितस्य काम-शिखिनो दाहार्जितैर् भस्मभिः % श्वासा-वेग-विनिर्गतैर् इव तनोः पाण्डुत्वम् उन्मीलति ॥ VidSrk_18.14 *(548) // मनोविनोदस्यैतौ -- अत्रैव स्वयम् एव चित्र-फलके कम्प-स्खलल्-लेखया $ संतापार्तिविनोदनाय कथम् अप्य् आलिख्य सख्या भवान् & बाष्प-व्याकुलम् ईक्षितः सपुलकं चूताङ्कुरैर् अर्चितो % मूर्ध्ना च प्रणतः सखीषु मदन-व्याजेन चापह्नुतः ॥ VidSrk_18.15 *(549) // वाक्कूटस्य । (Skmsa.u.ka. 634) सा सुन्दरी तव वियोग-हुताशने ऽस्मिन्न् $ अभ्युक्ष्य बाष्प-सलिलैर् निज-देह-हव्यम् & जन्मान्तरे विरह-दुःख-विनाश-कामा % पुंस्कोकिलाभिहिति-मन्त्र-पदैर् जुहोति ॥ VidSrk_18.16 *(550) // प्रभाकरस्य -- सुभग सुकृत-प्राप्यो यद्यप्य् असि त्वम् असाव् अपि $ प्रिय-सहचरी नाधन्यानाम् उपैति विधेयताम् & तद् अलम् अधुना निर्बन्धेन प्रसीद परस्परं % प्रणय-मधुरः सद्-भावो वां चिराय विवर्धताम् ॥ VidSrk_18.17 *(551) // वाक्कूटस्य -- दोलालोलाः श्वसन-मरुतश् चक्षुषी निर्झराभे $ तस्याः शुष्यत्-तगर-सुमनः-पाण्डुरा गण्ड-भित्तिः & तद्-गात्राणां किम् इव हि बहु ब्रूमहे दुर्बलत्वं % येषाम् अग्रे प्रतिपद् उदिता चन्द्रलेखाप्य् अतन्वी ॥ VidSrk_18.18 *(552) // राजशेखरस्य । (Skmsa.u.ka. 641) अस्यास् तापम् अहं मुकुन्द कथयाम्य् एणीदृशस् ते कथं $ पद्मिन्याः सरसं दलं विनिहितं यस्याः सतापे हृदि & आदौ शुष्यति संकुचत्य् अनु ततश् चूर्णत्वम् आपद्यते % पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतः शिखी ॥ VidSrk_18.19 *(553) // kasyacit | (Smvså.mu. 44.25 उत्पलराज; Skmsa.u.ka. 626 कस्यचित्; प्व्पद्या. 356 शान्तिकरस्य) विषं चन्द्रालोकः कुमुद-वन-वातो हुतवहः $ क्षत-क्षारो हारः स खलु पुट-पाको मलयजः & अये किंचिद् वक्रे त्वयि सुभग सर्वे कथम् अमी % समं जातास् तस्याम् अहह विपरीत-प्रकृतयः ॥ VidSrk_18.20 *(554) // अचल-सिंहस्य । (Skmsa.u.ka. 648) त्वां चिन्ता-परिकल्पितं सुभग सा संभाव्य रोमाञ्चिता $ शून्यालिङ्गन-संचलद्-भुज-युगेनात्मानम् आलिङ्गति & किं चान्यद्-विरह-व्यथा-प्रणयिणीं संप्राप्य मूर्च्छां चिरात् % प्रत्युज्जीवति कर्ण-मूल-पठितैस् त्वन्-नाम-मन्त्राक्षरैः ॥ VidSrk_18.21 *(555) // कस्यचित् । (Skmsa.u.ka. 631, स्प्द्शा.pa. 3487) गाढाव् अधः-कृत-बलि-त्रितयौ सुसङ्ग तुङ्गौ स्तनाव् इति तयोस् तलम् आर्तम् आगात् /* तस्याः स्फुटं हृदयम् इत्य् अपि न स्मरेषून्त रक्षतः प्रविशतो विमुखो ऽथ वा क्व ॥ VidSrk_18.22 *(556) //* वल्लणस्य -- मृग-शिशु-दृशस् तस्यास् तापं कथं कथयामि ते $ दहन-पतिता दृष्टा मूर्तिर् मया न हि वैधवी & इति तु नियतं नारी-रूपः स लोक-दृशां प्रियस् % तव शठतया शिल्पोत्कर्षो विधेर् विघटिष्यते ॥ VidSrk_18.23 *(557) // वाचस्पतेः । (द्र्द.रू. 2.29, Skmsa.u.ka. 637) पुनरुक्तावधि-वासरम् एतस्याः कितव पश्य गणयन्त्याः /* इयम् इव करजः क्षीणस् त्वम् इव कठोराणि पर्वाणि ॥ VidSrk_18.24 *(558) //* धरणीधरस्य (Skmsa.u.ka. 633) || इति दूतीवचन-व्रज्या ॥ ॥18॥ ___________________________________________________________________ 19. ततः संभोग-व्रज्या प्रौढ-प्रेम-रसान् नितम्ब-फलकाद् विश्रंसिते ऽप्य् अंशुके $ काञ्ची-दाम-मणि-प्रभाभिर् अनु चारब्धे दुकूलान्तरे & कान्तेनाशु मुधा विलोकितम् अथो तन्व्या मुधा लज्जितं % भूयो ऽनेन मुधावकृष्टम् अथ तत् तन्व्या मुधा संवृतम् ॥ VidSrk_19.1 *(559) // रूढे रति-व्यतिकरे करणीय-शेषम् $ आयास-भाजि दयिते मुहुर् आतुरायाः & प्रत्यक्षरं मदन-मन्थरम् अर्थयन्त्याः % किं किं न हन्त हृदयङ्गमम् अङ्गनायाः ॥ VidSrk_19.2 *(560) // रतान्त-श्रान्तायाः स्तन-जघन-संदानित-दृशि $ स्मरावेश-व्यग्रे दवयति दुकूलं प्रणयिनि & क्षणं श्रोणौ पाणी क्षणम् अपि कुचाग्रे प्रिय-दृशोः % क्षणं विन्यस्यन्त्यार् जगद् अपि न मूल्यं मृगदृशः ॥ VidSrk_19.3 *(561) // तैस् तैर् विजृम्भित-शतैर् मदनोपदेशैर् $ मुग्धा विधाय लडितानि च तानि तानि & अङ्के निलीय कमितुः शिथिलाङ्ग-मुद्रा % निद्राति नाल्प-तपसः फल-संपद् एषा ॥ VidSrk_19.4 *(562) // यद् व्रीडा-भर-भुग्नम् आस्य-कमलं यच् चक्षुर् अत्युल्लसत्-d $ पक्ष्म-श्रेणि यद् अङ्गम् अङ्गज-मनो-राज्य-श्रियाम् आश्रयः & यद् वर्धिष्णु मनोभव-प्रनयिता यन् मन्द-मन्यु-ग्रहस्ः % तेनैवेह मनो हरत्य् अधरित-प्रौढा नवोढा न किम् ॥ VidSrk_19.5 *(563) // स स्वर्गाद् अपरो विधिः स च सुधासेकः क्षणं नेत्रयोस् $ तत्-साम्राज्यम् अगञ्जितं तद् अपरं प्रेम्णः प्रतिष्ठास्पदम् & यद् बाला बलवन् मनोभव-भय-भ्रश्यत्-त्रपं सत्रपा % तत्-कालोचित-नर्म-कर्म दयितादम्यास्यम् अभ्यस्यति ॥ VidSrk_19.6 *(564) // कस्यापि । (Skmsa.u.ka. 1167) समालिङ्गत्य् अङ्गैर् अपसरति यत् प्रेयसि वपुः $ पिधातुं यद् दृश्यं घटयति घनालिङ्गनम् अपि & तपोभिर् भूयोभिः किम् उ न कमनीयं सुकृतिनाम् % इदं रम्यं वाम्यं मदन-विवशाया मृगदृशः ॥ VidSrk_19.7 *(565) // कस्यचित् । (Skmsa.u.ka. 1133) इदम् अमृतम् अमेयं सेयम् आनन्द-सिन्धुर् $ मधु-मधुरम् अपीदं किंचिद् अन्तर् धुनोति & यद् अयम् उदय-लीला-लालसानां वधूनां % रति-विनिमय-भाजां केलिभिर् याति कालः ॥ VidSrk_19.8 *(566) // को ऽसौ सुन्दरि पुष्प-सायक-सखः सौभाग्य-वारां-निधः $ को ऽसाव् इन्दुमुखि प्रसन्न-हृदयः कः कुम्भि-कुम्भ-स्तनि & यस्मिन् विस्मयनीय-तप्त-तपसे स्वैरं समुच्छृङ्खला % विश्राम्यन्ति तव स्मर-ज्वर-हराः कन्दर्प-केलि-श्रियः ॥ VidSrk_19.9 *(567) // प्रद्युम्नस्य -- आत्ते वाससि रोद्धुम् अक्षमतया दोः-कन्दलीभ्यां स्तनौ $ तस्योरः-स्थलम् उत्तरीय-विषये सद्यो मया सञ्जितम् & श्रोणीं तस्य करे ऽधिरोहति पुनर् व्रीडाम्बुधौ माम् अथो % मज्जन्तीम् उदतारयन् मनसिजो देवः स मूर्च्छा-गुरुः ॥ VidSrk_19.10 *(568) // वल्लणस्य (Skmsa.u.ka. 1173) यद् एतद् धन्यानाम् उरसि युवती-सङ्ग-समये $ समारूढं किंचित् पुलकम् इदम् आहुः किल जनाः & मतिस् त्व् एषास्माकं कुच-युग-तटी-चुम्बक-शिला- % निवेशाद् आकृष्टः स्मर-शर-शलाकोत्कर इव ॥ VidSrk_19.11 *(569) // संकर्षणस्य -- अंसाकृष्ट-दुकूलया सरभसं गूढौ भुजाभ्यां स्तनाव् $ आकृष्टे जघनांशुके कृतम् अधः संसक्तम् ऊरु-द्वयम् & नाभी-मूल-निबद्ध-चक्षुषि तया ब्रीडानताङ्ग्या प्रिये % दीपः फूत्कृति-वात-वेपित-शिखः कर्णोत्फलेनाहतः ॥ VidSrk_19.12 *(570) // कर्णोत्पलस्य । (Srk sa.u.ka. 570, Spd÷à.pa. 3674) jihremi जागर्ति गृहोपकण्ठे $ सखी-जनो वल्लभ-कौतुकेन & तद्-अंशुका-क्षेपम् अधीर-पाणे % विमुञ्च काञ्ची-मणयो रणन्ति ॥ VidSrk_19.13 *(571) // महोदधेः -- कान्ते तल्पम् उपागते विगलिता नीवी स्वयं तत्-क्षणात् $ तद्-वासः श्लथ-मेखला-गुण-धृतं किंचिन् नितम्बे स्थितम् & एतावत् सखि वेद्मि केवलम् अहं तस्याङ्ग-सङ्गे पुनः % को ऽसौ कास्मि रतं तु किं कथम् इति स्वल्पापि मे न स्मृतिः ॥ VidSrk_19.14 *(572) // विकट-नितम्बायाः । (आमरुशतक 97, Sksa.ka.à. 5.44, Drda.rå.. under 2.18, Svsu.à. 2147, Spd÷à.pa. 3747, Smvså.mu. 86.17, Skmsa.u.ka. 1171) अतिप्रौढा रात्रिर् बहल-शिख-दीपः प्रभवति $ प्रियः प्रेमारब्ध-स्मर-विधि-रसज्ञः परम् असौ & सखि स्वैरं स्वैरं सुरतम् अकरोद् व्रीडित-वपुः % यतः पर्यङ्गो ऽयं रिपुर् इव कडत्-कार-मुखरः ॥ VidSrk_19.15 *(573) // धन्यासि यत् कथयसि प्रिय-संगमेन $ नर्म-स्मितं च वदनं च रसं च तस्य & नीवीं प्रति प्रणिहिते तु करे प्रियेण % सख्यः शपामि यदि किंचिद् अपि स्मरामि ॥ VidSrk_19.16 *(574) // विद्यायाः । (स्द्सा.da. under 3.73, Spd÷à.pa. 376, Skmsa.u.ka. 1172) jayati samara-तान्तान् दोलना-पाण्ड-गण्ड- $ स्थल-कृत-निज-वास-खेद-पूरानुजन्मा & श्लथ-तनु-भुज-बन्ध-प्राप्र-दीर्घ-प्रसारो % मुख-परिमल-मुग्धः कान्तयोः श्वासवातः ॥ VidSrk_19.17 *(575) // मनोजन्म-प्रौढ-व्यतिकर-शतायास-विधिषु $ प्रियः प्रायो मुग्धो झगिति कृत-चेतो-भव-विधिः & सहूङ्कारोज्जृम्भा स्मर-परवशा कान्त-विमुखं % मुखं मुग्धापाङ्गं क्षिपति विरसं प्रौढ-युवती ॥ VidSrk_19.18 *(576) // नव-नव-रहो-लीलाभ्यास-प्रपञ्चित-मन्मथ- $ व्यतिकर-कला-कल्लोलान्तर्-निमग्न-मनस्कयोः & अपि तरुणयोः किं स्यात् तस्यां दिवि स्पृहयालुताः % मुकुलित-दृशोर् उद्भिद्यन्ते न चेद् विरह-त्विषः ॥ VidSrk_19.19 *(577) // तस्यापाङ्ग-विलोकितस्य मधुर-प्रोल्लासितार्ध-भ्रुवस् $ तस्य स्मेर-शुचेः क्रमस्य च गिरां मुग्धाक्षराणां ह्रिया & भावानाम् अपि तादृशां मृगदृशो हावानुगानाम् अहो % नाधन्यः कुरुते प्ररूढ-पुलकैर् आतिथ्यम् अङ्गैर् जनः ॥ VidSrk_19.20 *(578) // समाकृष्टं वासः कथम् अपि हठात् पश्यति तदा $ क्रमाद् ऊरु-द्वन्द्वं जरठ-शर-गौरं मृग-दृशः & तया दृष्टिं दत्त्वा महति मणि-दीपे निपुणया % निरुद्धं हस्ताभ्यां jhagiti nija-netrotpala-yugam // VidSrk_19.21 *(579) // kasyacit | (Spd÷à.pa. 3677, Smvså.mu. 77.5, Skmsa.u.ka. 1122) अनल्पं संतापं शमयति मनोजन्म-जनितं $ तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति & तद् एवं को ऽप्य् ऊष्मा रमण-परिरम्भोत्सव-मिलत्- % पुरन्ध्री-नीरन्ध्र-स्तन-कलश-जन्मा विजयते ॥ VidSrk_19.22 *(580) // नाधन्यान्वि-परीत-मोहन-रस-प्रेङ्खन्-नितम्ब-स्थली- $ लोलद्-भूषण-किङ्किणी-कल-रव-व्यामिश्र-कण्ठ-स्वनम् & संरम्भ-श्लथ-केश-बन्ध-विगलन्-मुक्ता-कलाप-द्रुत- % छ्वास-च्छेद-तरङ्गित-स्तन-युगं प्रीणाति शृङ्गारिणी ॥ VidSrk_19.23 *(581) // सोन्नोकस्य । (Skmsa.u.ka. 1142) सीत्कारवन्ति दर-मीलित-लोचनानि $ रोमाञ्च-मुञ्चि मकर-केतु-निकेतनानि & एणी-दृशां मकर-केतु-निकेतनानि % वन्दामहे सुरत-विभ्रम-चेष्टितानि ॥ VidSrk_19.24 *(582) // कस्यचित् । (Skmsa.u.ka. 1169) मुहुर् व्रीडावत्याः प्रतिहसितवत्याः प्रतिमुहुर् $ मुहुर् विश्रान्ताया मुहुर् अभिनिविष्ट-व्यवसितेः & श्रमाम्भोभिस् तम्यत्-तिलक-मलिका-घूर्ण-दलकं % मुखं लीलावत्या हरति विपरीत-व्यतिकरे ॥ VidSrk_19.25 *(583) // सुरभेः -- आस्तां दूरेण विश्लेषः $ प्रियाम् आलिङ्गतो मम & स्वेदः किं न सरिन्नाथो % रोमाञ्चः किं न पर्वतः ॥ VidSrk_19.26 *(584) // चिरारूढ-प्रेम-प्रणय-परिहासेन हृतया $ तद्-आरब्धं तन्व्या न तु यद् अबलायाः समुचितम् & अनिर्व्यूढे तस्मिन् प्रकृति-सुकुमाराङ्ग-लतया % पुनर् लज्जालोलं मयि विनिहितं लोचन-युगम् ॥ VidSrk_19.27 *(585) // कोङ्कस्य । (Skmsa.u.ka. 1150) नख-दशन-निपात-जर्जराङ्गी $ रति-कलहे परिपीडिता प्रहारैः & सपदि मरणम् एव सा तु यायाद् % यदि न पिबेद् अधरामृतं प्रियस्य ॥ VidSrk_19.28 *(586) // मुग्धे तवास्मि दयिता दयितो भव त्वम् $ इत्य् उक्तया न हि न हीति शिरो ऽवधूय & स्वस्मात् करान् मम करे वलयं क्षिपन्त्या % वाचं विनाभ्युपगमः कथितो मृगाक्ष्या ॥ VidSrk_19.29 *(587) // पततु तवोरसि सततं दयिता-धम्मिल्ल-मल्लिका-प्रकरः /* रति-रस-रभस-कच-ग्रह-लुलितालक-वल्लरी-गलितः ॥ VidSrk_19.30 *(588) //* बाणस्य -- आवृण्वाना झगिति जघनं मद्-दुकूलाञ्चलेन $ प्रेङ्खत्-क्रीडाकुलित-कबरी-बन्धन-व्यग्र-पाणिः & अर्धोच्छ्वास-स्फुट-नख-पदालंकृताभ्यां स्तनाभ्यां % दृष्टा धार्ष्ट्य-स्मृति-नत-मुखी मोहनान्ते मया सा ॥ VidSrk_19.31 *(589) // राजशेखरस्य । (Smvså.mu. 80.5, Skmsa.u.ka. 1151) harati rati-vimarde lupta-पात्राङ्कुरत्वात्द् $ प्रकट-नख-पदाङ्कः किं च रोमाञ्च-मुद्रः & हरिण-शिशु-दृशो ऽस्या मुग्ध-मुग्धं हसन्त्याः % परिणत-शर-काण्ड-स्निग्ध-पाण्डुः कपोलः ॥ VidSrk_19.32 *(590) // वीर्यमित्रस्य -- कर-किसलयं धूत्वा धूत्वा विलम्बित-मेखला $ क्षिपति सुमनो-माला-शेषं प्रदीप-शिखां प्रति & स्थगयति करैः पत्युर् नेत्रे विहस्य समाकुला % सुरत-विरतौ रम्यं तन्वी पुनः पुनर् ईक्षितुम् ॥ VidSrk_19.33 *(591) // कस्यापि । (Svsu.à. 2105, Spd÷à.pa. 3706, Smvså.mu. 80.3, Skmsa.u.ka. 1152) विश्रान्तिं नूपुरे याते $ श्रूयते रसना-ध्वनिः & प्रायः कान्ते रति-श्रान्ते % कामिनी पुरुषायते ॥ VidSrk_19.34 *(592) // भावोद्गाढम् उपोढ-कम्प-पुलकैर् अङ्गैः समालिङ्गितं $ रागाच् चुम्बितम् अप्य् उपेत्य वदनं पीतं च वक्त्रामृतम् & जल्पन्त्यैव मुहुर् ननेति निभृतं प्रध्वस्त-चारित्रया % निःशेषेण समापितो रति-विधिर् वाचा तु नाङ्गीकृतः ॥ VidSrk_19.35 *(593) // कस्यचित् । (Skmsa.u.ka. 1137) यत् पीन-स्तन-भार-लालस-लसद्-वासः स्फुरद्-गण्डया $ तन्वङ्ग्या रभसार्पितं सरभसं वक्त्रं मुहुः पीयते & तच् छ्लाघ्यं सुरतं च तत् तद् अमृतं तद् वस्तु तद् ब्रह्म तच् % चेतो-हारि तद् एव तत् किम् अपि तत् तत्त्वान्तरं सर्वथा ॥ VidSrk_19.36 *(594) // न बत विधृतः काञ्ची-स्थाने करः श्लथ-वाससि $ प्रहितम् असकृद् दीपे चक्षुर् घन-स्थिर-तेजसि & कुच-कलशयोर् ऊढः कम्पस् तया मम संनिधौ % मनसिज-रुजो भावैर् उक्ता वचोभिर् अपह्नुताः ॥ VidSrk_19.37 *(595) // अभिनन्दस्य -- हर्षाश्रु-दूषित-विलोचनया मयाद्य $ किं तस्य तत् सखि निरूपितम् अङ्गम् अङ्गम् & रोमाञ्च-कञ्चुक-तिरस्कृत-देहया वा % ज्ञातानि तानि परिरम्भ-सुखानि किं वा ॥ VidSrk_19.38 *(596) // अचलस्य । (स्र्क्म् 1174, अचल-दासस्य) स कस्मान् मे प्रेयान् सखि कथम् अहं तस्य दयिता $ यतो मां स्पृष्ट्वैव स्नपयति करं स्वेद-पयसा & विलोक्याश्लेषाद् अप्य् अवहित इवामील्य नयने % व्युदञ्चद्-रोमाञ्च-स्थगित-वपुर् आलिङ्गति समाम् ॥ VidSrk_19.39 *(597) // किम् अपि किम् अपि मन्दं मन्दम् आसत्ति-योगाद् $ अविचलित-कपोलं जल्पतोश् च क्रमेण & अशिथिल-परिरम्भ-व्यापृतैकैक-दोष्णोर् % अविदित-गत-यामा रात्रिर् एव व्यरंसीत् ॥ VidSrk_19.40 *(598) // भवभूतेः (u.rà.च. 1.27) दाक्षिण्याद् अभिमानतो रस-वशाद् विश्राम-हेतोर् मम $ प्रागल्भ्यात् यद् अनुष्ठितं मृगदृशा शक्यं न तद् योषिताम् & निर्व्यूढं न यदा तया तद् अखिलं खिन्नैस् ततस् तारकैः % स-व्रीडैश् च विलोकितैर् मयि पुनर् न्यस्तः समस्तो व्ययः ॥ VidSrk_19.41 *(599) // कस्यचित् । (Skmsa.u.ka. 1149, महाकवेः) वलित-मनसोर् अप्य् अन्योन्यं समावृत-भावयोः $ पुनर् उपचित-प्राय-प्रेम्णोः पुनस् त्रप-माणयोः & इह हि निविड-व्रीडानङ्ग-ज्वरातुर-चेतसोर् % नव-तरुणयोः को जानीते किम् अद्य फलिष्यति ॥ VidSrk_19.42 *(600) // लक्ष्मीधरस्य -- द्रष्टुं केतक-पत्र-गर्भ-सुभगाम् ऊरु-प्रभाम् उत्सुकस् $ तत्-संवाहन-लीलया च शनकैर् उत्क्षिप्त-चण्डातकः & लज्जा-मुग्ध-विलोचन-स्मित-सुधा-निर्धौत-बिम्बाधरं % कम्प-प्रश्लथ-बाहु-बन्धनम् असाव् आलिङ्गितो बालया ॥ VidSrk_19.43 *(601) // कस्यचित् । (Skmsa.u.ka. 1098) निद्रार्तं किल लोचनं मृगदृशा विश्लेषयन्त्या कथां $ दीर्घापाङ्ग-सरित्-तरङ्ग-तरलं शय्याम् अनुप्रेषितम् & उज्जृम्भः किल वल्लभो ऽपि विरते वस्तुन्य् अपि प्रस्तुते % घूर्णन्ती किल सापि हूङ्कृतवती शून्यं सखी दक्षिणा ॥ VidSrk_19.44 *(602) // दृष्ट्वैकासन-संस्ह्तिते प्रियतमे पश्चाद् उपेत्यादराद् $ एकस्या नयने पिद्याय विहित-क्रीडानुबन्ध-च्छलः & ईषद्-वक्रिम-कन्धरः स-पुलकः प्रेमोल्लसन्-मानसाम् % अन्तर्-हास-लसत्-कपोल-फलकां धूर्तो ऽपरां cumbati ॥ VidSrk_19.45 *(603) // [Amaru 16; Skmsa.u.ka. 881, Sv.su.à. 2069, Spd÷à.pa. 3575] कुचोपान्तं कान्ते लिखति नखराग्रैर् अकलितं $ ततः किंचित् पश्चाद् वलति च मुखेन्दौ मृगदृशः & बहिर् व्याजामर्ष-प्रसर-परुषान्तर्-गत-रसा % निरीक्ष्या रे मायी किम् इदम् इति पूर्वा विजयते ॥ VidSrk_19.46 *(604) // जीवचन्द्रस्य -- आश्लेषः प्रथमं क्रमेण विजिते कृत्ये धनस्यार्पणं $ केलि-द्यूत-विधौ पणं प्रियतमे कान्तां पुनः पृच्छति & अन्तर्-गूढ-विगाढ-संभ्रम-रस-स्फारी-भवद्-गण्डया % तूष्णीं शारि-विसारणाय निहितः खेदाम्बु-गर्भः करः ॥ VidSrk_19.47 *(605) // राजशेखरस्य । (Srk sa.u.ka. 1067 yoge÷varasya, Spd÷à.pa. 3664, Smvså.mu. 75.5) आश्लेष-चुम्बन-रतोत्सव-कौतुकानि $ क्रीडा दुरोत्दर-पणः प्रतिभूर् अनङ्गः & भोगः स यद्यपि जये च पराजये च % यूनोर् मनस् तद् अपि वाञ्छति जेतुम् एव ॥ VidSrk_19.48 *(606) // मुरारेः । (Ar 7.115, Spd÷à.pa. 3661, Smvså.mu. 75.7, Skmsa.u.ka. 1066) kalaha-कलया यत् संवृत्यै त्रपावनतानना $ पिहित-पुलकोद्भेदं सुभ्रूश् चकर्ष न कञ्चुकम् & दयितम् अभितस् ताम् उत्कण्ठां विवव्रुर् अनन्तरं % झटिति झटिति त्रुट्यन्तो ऽन्तः स्तनांशुक-सन्धयः ॥ VidSrk_19.49 *(607) // रति-पति-धनुर्-ज्या-टङ्कारो मद-द्विप-डिण्डिमः $ स-पुलक-जल-प्रेम-प्रावृट्-पयोधर-गर्जितम् & निधुवन-युधस् तूर्यातोद्यं जहार नत-भ्रुवां % जघन-सरसी-हंस-स्वानः श्रुतिं रसना-रवः ॥ VidSrk_19.50 *(608) // युगलम् अगलत् तर्षोत्कर्षे तरूत्पल-गौरयोः $ पटु-विघटनाद् ऊर्वोः पूर्वं प्रिये परिपश्यति & श्रुति-कुवलयं दीपोच्छित्त्यै निरास यद् अङ्गना % ज्वलति रसना-रोचिर् दीपे तद् आप निरर्थताम् ॥ VidSrk_19.51 *(609) // (कप्फिणाभ्युदय 14.24) दशन-दशनैर् ओष्ठो मम्लौ न पल्लव-कोमलो $ व्यसहत नख-च्छेदानङ्गं शिरीष-मृदु-च्छवि & न भुज-लतिका-गाढाश्लेषैः श्रमं ललिता ययुर् % युवतिषु किम् अप्य् अव्याख्येयं स्मरस्य विजृम्भितम् ॥ VidSrk_19.52 *(610) // (कप्फिणाभ्युदय 14.28) किम् उपगमिता भर्त्रा तप्त-द्विलोह-वेदकतां $ उत रमयितुः स्यूताङ्गे ऽङ्गे शितैः स्मर-सायकैः & विलयनम् अथ प्राप्ता रागानलोष्मभिर् इत्य् अहो % न पति-भुजयोर् निष्यन्दान्तः प्रिया निरवीयत ॥ VidSrk_19.53 *(611) // काश्मीर-भट्ट-श्री-शिव-स्वामिनश् चैते (कप्फिणाभ्युदय 14.29) ॥ इति संभोग-व्रज्या ॥ ॥19॥ ___________________________________________________________________ 20. ततः समाप्त-निधुवन-चिह्न-व्रज्या राजन्ति कान्त-नखर-क्षतयो मृगाक्ष्या $ लाक्षा-रस-द्रव-मुचः कुचयोर् उपान्ते & अन्तः-प्रवृद्ध-मकर-ध्वज-पावकस्य % शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः ॥ VidSrk_20.1 *(612) // राजशेखरस्य । (Skmsa.u.ka. 1111, कस्यापि) जयन्ति कान्ता-स्तन-मण्डलेषु $ विटार्पितान्य् आर्द्र-नख-क्षतानि & लावण्य-संभार-निधान-कुम्भे % मुद्राक्षराणीव मनोभवस्य ॥ VidSrk_20.2 *(613) // कस्यचित् । (Svsu.à. 1541, Skmsa.u.ka. 1112) क्वचित् ताम्बूलाङ्कः क्वचिद् अगरु-पङ्काङ्क-मलिनः $ क्वचिच् चूर्णोद्गारैः क्वचिद् अपि च सालक्तक-पदः & वली-भङ्गाभोगेष्व् अलक-पतिताकीर्ण-कुसुमः % स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छद-पटः ॥ VidSrk_20.3 *(614) // पीन-तुङ्ग-कठिन-स्तनान्तरे $ कान्त-दत्तम् अबला नख-क्षतम् & आवृणोति विवृणोति चेक्षते % लब्ध-रत्नम् इव दुःखितो जनः ॥ VidSrk_20.4 *(615) // कस्यचित् । (Skmsa.u.ka. 1113) उषसि गुरु-समक्षं लज्जमाना मृगाक्षीर् $ अतिरुतम् अनुकर्तुं राजकीरे प्रवृत्ते & तिरयति शिशु-लीलानर्तन-च्छद्म-ताल- % प्रचल-वलय-मालास्फाल-कोलाहलेन ॥ VidSrk_20.5 *(616) // कस्यचित् (Skmsa.u.ka. 1179, भवभूतेः) प्रदोषे दम्पत्योर् निज-रुचि-विभिन्ने प्रणयिनोर् $ विभिन्ने संपन्ने घन-तिमिर-संकेत-गहने & रतौत्सुक्यात् ताम्यत्-तरल-मनसोः पर्यवसिते % कृतार्थत्वे ऽन्योन्यं तद् अनु विदितौ किं न कुरुताम् ॥ VidSrk_20.6 *(617) // पश्यसि नख-संभूतां रेखां वरतनु पयोधरोपान्ते /* किं वाससा स्तनान्तं रुणत्सि हिम-रुचि-कृते वच्मि ॥ VidSrk_20.7 *(618) //* यद् रात्रौ रहसि व्यपेत-विनयं दृष्टं रसात् कामिनोर् $ अन्योन्यं शयनीयम् ईहित-रस-व्याप्ति-प्रवृत्त-स्पृहम् & तत् सानन्द-मिलद्-दृशोः कथम् अपि स्मृत्वा गुरूणां पुरोअः % हासोद्भेद-निरोध-मन्थर-मिलत्-तारं कथंचित् स्थितम् ॥ VidSrk_20.8 *(619) // किं भूषणेन रचितेन हिरण्मयेन $ किं रोचनादि-रचितेन विशेषकेण & आर्द्राणि कुङ्कुम-रुचीनि विलासिनीनाम् % अङ्गेषु किं नख-पदानि न मण्डलानि ॥ VidSrk_20.9 *(620) // दम्पत्योर् निशि जल्पतोर् गृह-शुकेनाकर्णितं यद्-वचस् $ तत् प्रातर् गुरु-सन्निधौ निगदतस् तस्योपहारं वधूः & कर्णालंकृति-पद्म-राग-शकलं विन्यस्य चञ्चू-पुटे % व्रीडार्ता प्रकरोति दाडिम-फल-व्याजेन वाग्-bandhanam ॥ VidSrk_20.10 *(621) // [Amaru 15, Kuval 173, Skmsa.u.ka. 1180, Sbhsu.à. 2214, Spd÷à.pa. 3743] प्रयच्छाहारं मे यदि तव रहो-वृत्तम् अखिलं $ मया वाच्यं नोच्चैर् इति गृह-शुके जल्पति शनैः & वधू-वक्त्रं व्रीडाभर-नमितम् अन्तर् विहसितं % हरत्य् अर्धोन्मीलन्-नलिन-मलिनावर्जितम् iva ॥ VidSrk_20.11 *(622) // kasyacit (Smvså.mu. 77.12, Skmsa.u.ka. 1176, डिम्बोकस्य) नख-क्षतं यन् नव-चन्द्र-सन्निभं $ स्थितं कृशाङ्गि स्तन-मण्डले तव & इदं तरीतुं त्रिवली-तरङ्गिणीं % विराजते पञ्च-शरस्य नौर् इव ॥ VidSrk_20.12 *(623) // कस्यचित् । (Skmsa.u.ka. 1114) हंहो कान्त रहो-गतेन भवता यत्-पूर्वम् आवेदितं $ निर्भिन्ना तनुर् आवयोर् इति मया तज्-जातम् अद्य स्फुटम् & कामिन्या स्मर-वेदनाकुल-दृशा यः केलि-काले कृतः % सो ऽत्यर्थं कथम् अन्यथा दहति माम् एष त्वद्-ओष्ठ-व्रणः ॥ VidSrk_20.13 *(624) // कस्यचित् । (Skmsa.u.ka. 591) अभिमुख-पतयालुभिर् ललाट-श्रम-सलिलैर् अविधौत-पत्र-लेखः /* कथयति पुरुषायितं वधूनां मृदित-हिम-द्युति-दुर्मनाः ॥ VidSrk_20.14 *(625) //* मुरारेः । (अनर्घ-राघव.रा. 7.107) नख-पद-वलिनाभीसन्धि-भागेषु लक्ष्यः $ क्षतिषु च दशनानाम् अङ्गनायाः स-शेषः & अपि रहसि कृतानां वाग्-विहीनो ऽपि जातः % सुरत-विलसितानां वर्णको वर्णको ऽसौ ॥ VidSrk_20.15 *(626) // (शिशुपालवध 11.29) नव-नख-पदम् अङ्गं गोपयस्य् अंशुकेन $ स्थगयसि पुनर् ओष्ठं पाणिना दन्द-दष्टम् & प्रतिदिशम् अपर-स्त्री-संग-शंसी विसर्पन् % नव-परिमल-गन्धः केन शक्यो वरीतुम् ॥ VidSrk_20.16 *(627) // माघस्यैतौ (शिशुपालवध 11.34) काश्मीर-पङ्क-खचित-स्तन-पृष्ठ-ताम्र- $ पट्टावकीर्ण-दयितार्द्र-नख-क्षताली & एणीदृशः कुसुम-चाप-नरेन्द्र-दत्ता % जैत्र-प्रशस्तिर् इव चित्र-लिपिर् विभाति ॥ VidSrk_20.17 *(628) // दक्षस्य । (Skmsa.u.ka. 1115) अधरः पद्मरागो ऽयम् $ अनर्घः स-व्रणो ऽपि ते & मुग्धे हस्तः किम्-अर्थो ऽयम् % अपार्थ इह दीयते ॥ VidSrk_20.18 *(629) // दर-म्लानं वासो लुलित-कुसुमालंकृति शिरः $ श्लथालोकं चक्षुः सरस-नख-लेखाङ्कितम् उरः & लसत्-काञ्ची-ग्रन्थि-स्फुरद्-अरुण-रत्नांशु जघनं % प्रियाङ्गोन्मृष्टाङ्ग्या विषम् इदम् इयद् भावक-नृणाम् ॥ VidSrk_20.19 *(630) // वल्लणस्य -- प्रत्यूषे गुरु-सन्निधौ गृह-शुके तत्-तद्-रहो-जल्पितं $ प्रस्तोतुं परिहास-कारिणि पदैर् अर्धोदितैर् उद्यते & क्रीडा-शारिकया निलीय निभृतं त्रोतुं त्रपार्तां वधूं % प्रारब्धः सहसैव संभ्रम-करो मार्जार-गर्जा-रवः ॥ VidSrk_20.20 *(631) // (Skmsa.u.ka. 1177, मार्जारस्य) तल्पे चम्पक-कल्पिते सखि गृहोद्याने ऽद्य सुप्तासि किं $ तत्-किञ्जल्क-चयं न पश्यसि कुचोपान्ते विमर्दारुणम् & आः किं छद्म-विदग्ध-मानिनि मयि ब्रूषे पुरो-भागिनि % क्रूरैर् उल्लिखितास्मि तत्र कुसुमान्य् उच्चिन्वती कण्टकैः ॥ VidSrk_20.21 *(632) // सोन्नोकस्य -- इतः पौरस्त्यायां ककुभि विवृणोति क्रम-दलत्- $ तमिस्रा-मर्माणं किरण-कणिकाम् अम्बर-मणिः & इतो निष्क्रामन्ती नव-रति-गुरोः प्रोञ्छति वधूः % स्व-कस्तूरी-पत्राङ्कुर-मकरिका-मुद्रितम् उरः ॥ VidSrk_20.22 *(633) // (अनर्घ-राघव.रा. 4.3) प्रभाते पृच्छन्तीर् अनुरहसि-वृत्तं सहचरीर् $ नवोढा न व्रीडा-मुकुलित-मुखीयं सुखयति & लिखन्तीनां पत्राङ्कुरम् अनिशम् अस्यास् तु कुचयोश् % चमत्कारो गूढं करज-पदम् आसां कथयति ॥ VidSrk_20.23 *(634) // मुरारेर् एतौ (अनर्घ-राघव 4.6) मुरारेः |एतौ ॥ इति समाप्त-निधुवन-चिह्न-व्रज्या ॥ ॥20॥ ___________________________________________________________________ 21. अथ मानिनी-व्रज्या -- मानोन्नतेत्य् असहनेत्य् अतिपण्डितेति $ मय्य् एव धिक्-कृतिर् अनेक-मुखी सखीनाम् & आकार-मात्र-मसृणेन विचेष्टितेन % धूर्तस्य तस्य हि गुणान् उपवर्णयन्ति ॥ VidSrk_21.1 *(635) // लक्ष्मीधरस्य -- वलतु तरला दृष्टा दृष्टिः खला सखि मेखला $ स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यन्तु कञ्चुकम् & तद् अपि न मया संभाष्यो ऽसौ पुनर् दयितः शठः % स्फुटति हृदयं मौनेनान्तर् न मे यदि तत्-क्षणात् ॥ VidSrk_21.2 *(636) // अमरोः । (Skmsa.u.ka. 701) तद् एवाजिह्माक्षं मुखम् अविषदास् ता गिर इमाः $ स एवाङ्गाक्षेपो मयि सरसम् आश्लिष्यति तनुम् & यद् उक्तं प्रत्युक्तं तद् अपटु शिरः कम्पन-परं % प्रिया मानेनाहो पुनर् अपि कृता मे नव-वधूः ॥ VidSrk_21.3 *(637) // शम्बूकस्य -- यदि विनिहिता शून्या दृष्टिः किम् उ स्थिर-कौतुका $ यदि विरचितो मौने यत्नः किम् उ स्फुरितो ऽधरः & यदि नियमितं ध्याने चक्षुः कथं पुलकोद्गमः % कृतम् अभिनयैर् दृष्टो मानः प्रसीद किम् उच्यताम् ॥ VidSrk_21.4 *(638) // अमरोः । (Svsu.à. 1625, Skmsa.u.ka. 719) एकत्रासन-संस्थितिः परिहता प्रतुद्गमाद् दूरतस् $ ताम्बूलानयन-च्छलेन रभसाशेल्षो ऽपि संविघ्नितः & आलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्य् आन्तिके % कान्तं प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः ॥ VidSrk_21.5 *(639) // tasyaiva (Amaru 17, Skmsa.u.ka. 692, Svsu.à. 1583, Spd÷à.pa. 3534, Smvså.mu. 55.6, Drda.rå. 2.19, Rask 2.67g) tad-वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता चान्यतस् $ तस्यालाप-कुतूहलाकुलतरे श्रोत्रे निरुद्धे मया & हस्ताभ्याम् अपि वारितः सपुलकः स्वेदोद्गमो गण्डयोः % सख्यः किं करवाणि यान्ति सहसा यत् कञ्चुके सन्धयः ॥ VidSrk_21.6 *(640) // अमरोः (अमरु 11, Svsu.à. 1581, स्प्द्शा.pa. 3535, Skmsa.u.ka. 704) दूराद् उत्सुकम् आगते विवलितं संभाषिणि स्फारितं $ संश्लिष्यत्य् अरुणं गृहीत-वसने किंचिन् नत-भ्रू-लतम् & मानिन्याश् चरणानति-व्यतिकरे बाष्पाम्बु-पूर्णेक्षणं % चक्षुर् जातम् अहो प्रपञ्च-चतुरं जातागसि preyasi ॥ VidSrk_21.7 *(641) // tasyaiva | (Amaru 44, Smvså.mu. 55.3, Skmsa.u.ka. 724) vaco-वृतिर् मा भूद् वलतु च न वा वक्त्रम् अभितो $ न नाम स्याद् बाष्पागमम् अविषदं लोचन-युगम् & समाश्वासस् तेन प्रणत-शिरसः पत्युर् अभवत् % प्रिया प्रौढ-क्रोधाप्य् अपहृतवती यन् न चरणौ ॥ VidSrk_21.8 *(642) // बोपालितस्य -- किं पादान्ते लुठसि विमनाः स्वामिनो हि स्वतन्त्राः $ कञ्चित् कालं क्वचिद् अभिरतस् तत्र कस् ते ऽपराधः & आगस्कारिण्य् अहम् इह यया जीवितं तद्-वियोगे % भर्तृ-प्राणाः स्त्रिय इति ननु त्वं ममैवानुनेयः ॥ VidSrk_21.9 *(643) // वाक्कूटस्य (SKM sa.u.ka. 2.47.1706, भावदेव्याः; स्क्म् पद्या. 381 383 kasyacit; Smvså.mu. 57.14) yad गम्यं गुरु-गौरवस्य सुहृदो यस्मिन् लभन्ते ऽन्तरं $ यद्-दाक्षिण्य-रसाद् भिया च सहसा नर्मोपचाराण्य् अपि & यल् लज्जा निरुणद्धि यत्र शपथैर् उत्पाद्यते प्रत्ययः % तत् किं प्रेम स उच्यते परिचयस् तत्रापि कोपेन किम् ॥ VidSrk_21.10 *(644) // भ्रू-भेदो रचितः चिरं नयनयोर् अभ्यस्तम् आमीलनं $ रोद्धुं शिक्षितम् आदरेण हसितं मौने ऽभियोगः कृतः & धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथंचिन् मया % बद्धो मान-परिग्रहे परिकरः सिद्धिस् तु दैव-स्थिता ॥ VidSrk_21.11 *(645) // [अमरु 92; Skmsa.u.ka. 703, प्व्पद्या.. 231] तथाभूद् अस्माकं प्रथमम् अविभिन्ना तनुर् इयं $ ततो नु त्वं प्रेयान् अहम् अपि हताशा प्रियतमा & इदानीं नाथस् त्वं वयम् अपि कलत्रं किम् अपरं % मयाप्तं प्राणानां कुलिश-कठिनानां फलम् इदम् ॥ VidSrk_21.12 *(646) // अमरोः । (अमरु 66, Svsu.à. 1622, Skmsa.u.ka. 707) यदा त्वं चन्द्रो ऽभूर् अविकल-कला-पेशल-वपुस् $ तदाहं जाता द्राक् शशधर-मणीनां प्रतिकृतिः & इदानीम् अर्कस् त्वं खर-रुचि समुत्सारित-रसः % किरन्ती कोपाग्नीन् अहम् अपि रवि-ग्राव-घटिता ॥ VidSrk_21.13 *(647) // अचल-सिंहस्य । (Spd÷à.pa. 3564, Smvså.mu. 57.20, Skmsa.u.ka. 710) kopo yatra भ्रू-कुटि-रचना निग्रहो यत्र मौनं $ यत्रान्योन्य-स्मितम् अनुनयो यत्र दृष्टिः प्रसादः & तस्य प्रेम्णस् तद् इदम् अधुना वैषमं पश्य जातं % त्वं पादान्ते लुठसि नहि मे मन्यु-मोक्षः खलायाः ॥ VidSrk_21.14 *(648) // tasyaiva (Amaru 34; Drda.rå.. 2.19, Svsu.à. 1630, Spd÷à.pa. 3562, Smvså.mu. 84.7, Skmsa.u.ka. 709) शठान्यस्याः काञ्ची-मणि-रणितम् आकर्ण्य सहसा $ समाश्लिष्यन्न् एव प्रशिथिल-भुज-ग्रन्थिर् अभवः & तद् एतत् क्वाचक्षे घृत-मधु-मय त्वन्-मृदु-वचो- % विषेणाघूर्णन्ती किम् अपि न सखीयं गणयति ॥ VidSrk_21.15 *(649) // हिङ्गोकस्य ॥ मुग्धासि नायम् अपराध्यति मैवम् आलि $ केयं रुषा परुषिता लिखिताप्य् अनेन & केलि-स्खलद्-वसनम् उत्पुलकाङ्ग-भङ्गम् % उत्तुङ्ग-पीन-कुचम् आलिखिता त्वम् एव ॥ VidSrk_21.16 *(650) // वीर्य-मित्रस्य ॥ पाणौ शोणतले तनूदरि दर-क्षामा कपोल-स्थली $ विन्यस्ताञ्जन-दिग्ध-लोचन-जलैः किं म्लानिमानीयते & मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दलीम् % उन्मीलन्-नव-मालती-परिमलः किं तेन विस्मर्यते ॥ VidSrk_21.17 *(651) // कस्यचित् । (Skmsa.u.ka. 715) कोपः सखि प्रियतमे ननु वञ्चनैव $ तन् मुञ्च मानिनि रुषं क्रियतां प्रसादः & प्राणेश्वरश् चरणयोः पतितस् तवायं % संभाष्यतां विकसता नयनोत्पलेन ॥ VidSrk_21.18 *(652) // बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं $ खेदो ऽस्मासु न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि & तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते % नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते ॥ VidSrk_21.19 *(653) // अमरोः (Amaru 53; Drda.rå. 2.17; Svsu.à. 1614, Spd÷à.pa. 3554, Smvså.mu. 57.1, Srk sa.u.ka. 691) gata-प्राया रात्रिः कृश-तनु शशी शीर्यत इव $ प्रदीपो ऽय निद्रा-वशम् उपगतो घूर्णत इव & प्रणामान्तो मानस् त्यजसि न तथापि क्रुधम् अहो % कुच-प्रत्यासत्त्या हृदयम् अपि ते चण्डि कठिनम् ॥ VidSrk_21.20 *(654) // कस्यचित् -- गतो दूरं चन्द्रो जठर-लवली-पाण्डर-वपुर् $ दिशः किंचित् किंचित् तरणि-किरणैर् लोहित-रुचः & इदं निद्रा-च्छेदे रसति सरसं सार-सकुलं % चकोराक्षि क्षिप्रं जहिहि जहिहि प्रेम-लडितम् ॥ VidSrk_21.21 *(655) // कस्यचित् मया तावद्-गोत्र-स्खलित-हतकोपान्तरितया $ न रुद्धो निर्गच्छन्न् अयम् इति विलक्षः प्रियतमः & अयं त्वाकूतज्ञः परिणति-परामर्श-कुशलः % सखी लीको ऽप्य् आसील् लिखित इव चित्रेण kim idam ॥ VidSrk_21.22 *(656) // bimbokasya | (Smvså.mu. 84.4, Skmsa.u.ka. 672) bhavatu विदितं छद्मालापैर् अलं प्रिय गम्यतां $ तनुर् अपि न ते दोषो ऽस्माकं विधिस् तु पराङ्मुखः & तव यथा तथाभूतं प्रेम प्रपन्नम् इमां दशां % प्रकृति-चपले का नः पीडा गते हत-जीविते ॥ VidSrk_21.23 *(657) // धर्मकीर्तेः (Amaru 27; Svsu.à. 1617, Smvså.mu. 57.6, Skmsa.u.ka. 708 bimbokasya, प्व्पद्या. 223) असद्-वृत्तो नायं न च सखि गुणैर् एष रहितः $ प्रियो मुक्ताहारस् तव चरण-मूले निपतितः & गृहाणैनं मुग्धे व्रजतु तव कण्ठ-प्रणयिताम् % उपायो नास्त्य् अन्यो हृदय-परितापोपशमने ॥ VidSrk_21.24 *(658) // भट्टहरेः । (Smvså.mu. 56.10, Skmsa.u.ka. 712, bimbokasya) अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदस् $ त्वयाकाण्डे मानः किम् इति सरले प्रेयसि कृतः & समाकृष्टा ह्य् एते विरह-दहनोद्भासुर-शिखाः % स्व-हस्तेनाञ्गारास् तद् अलम् अधुनारण्य-रुदितैः ॥ VidSrk_21.25 *(659) // विकट-नितम्बायाः (Amaru 66; Sbhsu.à.v 1170; Smvså.mu. 56.9, Skmsa.u.ka. 681) mà रोदीः सखि नश्यद्-अन्धतमसं पश्याम्बरं ज्योत्स्नया $ शीतांशुः सुधया विलिम्पति सखा राज्ञो मनोजन्मनः & कः कोपावसरः प्रसीद रहसि स्वेदाम्भसं बिन्दवो % लुम्पन्तु स्तन-पत्र-भग्गम् अकरीः सौधा-गुरु-श्यामलाः ॥ VidSrk_21.26 *(660) // कस्यचित् -- मा रोदीः जर-पल्लव-प्रणयिनीं कृत्वा कपोल-स्थलीं $ मा भङ्गीः परिखेद-साक्षिभिर् इव श्वासैर् मुखेन्दोः श्रियम् & मुग्धे दग्ध-गिरः स्खलन्ति शतशः किम् कुप्यसि प्रेयसि % प्राणास् तन्वि ममासि नोचितम् इदं तद् व्यर्थम् उत्ताम्यसि ॥ VidSrk_21.27 *(661) // कस्यचित् -- यद् एतन् नेत्राम्भः पतद् अपि समासाद्य तरुणी- $ कपोल-व्यासङ्गं कुच-कलशम् अस्याः कलयति & ततः श्रोणी-बिम्बं व्यवसित-विलासं तद् उचितं % स्वभाव-स्वच्छानां विपद् अपि सुखं नान्तरयति ॥ VidSrk_21.28 *(662) // kasyacit | (Spd÷à.pa. 1171, Smk 38.19, Srb 51, 234 Any 144.27) पक्ष्मान्तः स्खलिताः कपोल-फलके लोलं लुठन्तः क्षणं $ धारालास् तरलोच्छलत्-तनु-कणाः पीन-स्तनास्फालनात् & कस्माद् ब्रूहि तवाद्य कण्ठ-विगलन्-मुक्तावली-विभ्रमं % बिभ्राणा निपतन्ति बाष्प-पयसां प्रस्यन्दिनो बिन्दवः ॥ VidSrk_21.29 *(663) // राजशेखरस्य । (Skmsa.u.ka. 614) कपोले पत्राली करतल-निरोधेन मृदिता $ निपीतो निःश्वासैर् अयम् अमृत-हृद्यो ऽधर-रसः & मुहुः कण्ठे लग्नस् तरलयति बाष्पः स्तन-तटं % प्रियो मन्युर् जातस् tava niranurodhe na tu vayam // VidSrk_21.30 *(664) // [Amaru 67; Skmsa.u.ka. 720, Sksa.ka.à.v 489, Svsu.à. 1627] dhik dhik त्वाम् अयि केन दुर्मुखि कृतं किं किं न काय-व्रतं $ द्वित्राण्य् अत्र दिनानि को न कुपितः को नाभवन् मानुषः & स्मः केचिन् न वयं यद् एकम् अपरस्याप्य् उक्तम् आकर्ण्यतां % अत्युन्माथिनि चन्दने ऽपि नियतं नामाग्निर् उत्तिष्ठति ॥ VidSrk_21.31 *(665) // वल्लणस्य -- स्फुटतु हृदयं कामं कामं करतु तनुं तनुं $ न सखि चटुल-प्रेम्णा कार्यं पुनर् दयितेन मे & इति सरभसं मानाटोपाद् उदीर्य वचस् तया % रमण-पदवी सारङ्गाक्ष्या स-शङ्कितम् ईक्षिता ॥ VidSrk_21.32 *(666) // [Amaru 71 (61); Skmsa.u.ka. 705, Smvså.mu. 55.1] ekasmin शयने पराङ्-मुखतया वीतोत्तरं ताम्यतोर् $ अन्योन्यस्य हृदि स्थिते ऽप्य् अनुनये संरक्षतोर् गौरवम् & दम्पत्योः शनकैर् अपाङ्ग-वलनान् मिश्री-भवच्-चक्षुषोर् % भग्नो मानकलिः सहास-रभसं व्यासक्त-कण्ठ-ग्रहम् ॥ VidSrk_21.33 *(667) // अमरोः (Amaru 19, Svsu.à. 2112, Spd÷à.pa. 3715, Smvså.mu. 81.8, Skmsa.u.ka. 723) kandarpa-kandali सलीक-दृशा लुनीहि $ कोपाङ्कुरं चरणयोः शरणातिथिः स्याम् & पश्य प्रसीद चरमाचल-चूल-चुम्बि % बिम्बं विधोर् लवल-पाण्डु-रसस् तम् एति ॥ VidSrk_21.34 *(668) // अहो दिव्यं चक्षुर् वहसि तव सापि प्रणयिनी $ पराक्ष्णाम् अग्राह्यं युवतिषु वपुः संक्रमयति & समानाभिज्ञानं कथम् इतरथा पश्यति पुरो % भवान् एकस् तस्याः प्रतिकृति-मयीर् एव रमणीः ॥ VidSrk_21.35 *(669) // मनोविनोदस्य प्रिये मौनं मुञ्च श्रुतिर् अमृत-धारां पिबतु मे $ दृशाव् उन्मील्येतां भवतु जगद् इन्दीवर-मयम् & प्रसीद प्रेमापि प्रशमयतु निःशेषम् अधृतीर् % अभूमिः कोपानां ननु निरपराधः परिजनः ॥ VidSrk_21.36 *(670) // डिम्बोकस्य । (Skmsa.u.ka. 718) कोपस् त्वया यदि कृतो मयि पङ्कजाक्षि $ सो ऽस्तु प्रियस् तव किम् अस्ति विधेयम् अन्यत् & आश्लेषम् अर्पय मद्-अर्पित-पूर्वम् उच्चैर् % उच्चैः समर्पय मद्-अर्पित-चुम्बनं च ॥ VidSrk_21.37 *(671) // शतानन्दस्य -- सखि कलितः स्खलितो ऽयं हेयो नैव प्रणाम-मात्रेण /* चिरम् अनुभवतु भवत्या बाहु-लता-बन्धनं धूर्तः ॥ VidSrk_21.38 *(672) //* गोनन्दस्य -- जाते केलि-कलौ कृते कमितरि व्यर्थानुनीतौ चिरान्द् $ माने म्लायति मन्मथे विकसति क्षीणे क्षपानेहसि & माया-स्वापम् उपेत्य तन्-निपुणया निद्रान्ध्यम् आचेष्टितं % मान-म्लानिर् अभून् न येन च न चाप्य् आसीद् रहःक्-हण्डनम् ॥ VidSrk_21.39 *(673) // कथंचिन् नैदाघे दिवस इव कोपे विगलिते $ प्रसत्तौ प्राप्तायां तद्-अनु च निशायाम् इव शनैः & स्मित-ज्योत्स्नारम्भ-क्षपित-विरह-ध्वान्त-निवहोअः % मुखेन्दुर् मानिन्याः स्फुरति कृत-पुण्यस्य सुरते ॥ VidSrk_21.40 *(674) // मान-व्याधि-निपीडिताहम् अधुना शक्नोमि तस्यान्तिकं $ नो गन्तुं न सखी-जनो ऽस्ति चतुरो यो मां बलान् नेष्यति & मानी सो ऽपि जनो न लाघव-भयाद् अभ्येति मातः स्वयं % कालो याति चलं च जीवितम् इति क्षुण्णं मनश् चिन्तया ॥ VidSrk_21.41 *(675) // यावन् नो सखि गोचरं नयनयोर् आयाति तावद् द्रुतं $ गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः & दृष्टे धूर्त-विचेष्टिते तु दयिते तस्मिन् अवश्यं मम % स्वेदाम्भः-प्रतिरोधि-निर्भरतर-स्मेरं मुखं जायते ॥ VidSrk_21.42 *(676) // ((ष्सूक्तिमुक्तावली 55.10, (वर्धकस्य) दृष्टा मुष्टिभिर् आहता हृदि नखैर् आचोटिता पार्श्वयोर् $ आकृष्टा कबरीषु गाढम् अधरे शीत्कुर्वती खण्डिता & त्वत्-कृत्यं त्वद्-अगोचरे ऽपि हि कृतं सर्वं मयैवाधुना % माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव ॥ VidSrk_21.43 *(677) // कस्यचित् । (Skmsa.u.ka. 889) सुतनु जहिहि कोपं पश्य पादानतं मां $ न खलु तव कदाचित् कोप एवं विधो ऽभूत् & इति निगदति नाथे तिर्यग्-आमीलिताक्ष्या % नयन-जलम् अनल्पं मुक्तम् उक्तं न किंचित् ॥ VidSrk_21.44 *(678) // tasyaiva (Amaru 35, Svsu.à. 1600, Spd÷à.pa. 3577, Smvså.mu. 57.33, Skmsa.u.ka. 725) cetasy अङ्कुरितं विसारिणि दृशोर् द्वन्द्वे द्विपत्रायितं $ प्रायं पल्लवितं वचस्य् उपचितं प्रौढं कपोल-स्थले & तत्-तत्-कोप-विचेष्टिते कुसुमितं पादानते तु प्रिये % मानिन्यां फलितं तु मान-तरुणा पर्यन्त-बन्ध्यायितम् ॥ VidSrk_21.45 *(679) // राजशेखरस्य (Skmsa.u.ka. 722) कियन्-मात्रं गोत्र-स्खलनम् अपराद्धं चरणयोश् $ चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि & रुषं मुञ्चामुञ्च प्रियम् अनुगृहानायतिहितं % शृणु त्वं यद् ब्रूमः प्रिय-सखि न माने कुरु मतिम् ॥ VidSrk_21.46 *(680) // कस्यचित् । (Skmsa.u.ka. 711) दैवाद् अयं यदि जनो विदितो ऽपराधी $ दासोचितैः परिभवैर् अयम् एव शास्यः & एषा कपोल-फलके ऽगरु-पत्र-वल्ली % किं पीड्यते सुतनु बाष्प-जल-प्रणालैः ॥ VidSrk_21.47 *(681) // कृत्वागः स च नागतो ऽपि किम् अपि व्यक्तं मनो मन्यते $ तत् क्वासे कम् उपैमि जङ्गम-वने को माम् इहाश्वासयेत् & इत्य् उक्त्वाश्रु-गलन्-मुखी विट-सखी ध्वस्ता विशन्ती गृहं % धन्येनाधिम् उपाश्रुणोर् असि कृतात्यन्तं प्रिया रोदिता ॥ VidSrk_21.48 *(682) // वल्लणस्य -- कपोलं पक्ष्मभ्यः कलयति कपोलान् कुच-तटं $ कुचान् मध्यं मध्यान् नव-मुदित-नाभी-सरसिजम् & न जानीमः किं नु क्व नु कियद् अनेन व्यवसितं % यद् अस्याः प्रत्यङ्गं नयन-जल-बिन्दुर् विहरति ॥ VidSrk_21.49 *(683) // कस्यचित् । (Skmsa.u.ka. 615) विकिर नयने मन्द-च्छायं भवत्व् असितोत्पलं $ वितर दयिते हास-ज्योत्स्नां निमीलतु पङ्कजम् & वद सुवदने लज्जा-मूका भवन्तु शिखण्डिनः % परपरिभवो मान-स्थानैर् न मानिनि सह्यते ॥ VidSrk_21.50 *(684) // अयं धूर्तो मायाविनयमधुराद् अस्य वचसः $ सखि प्रत्येषि त्वं प्रकृति-सरले पश्यसि न किम् & कपोले यल्-लाक्षा-बहल-रस-राग-प्रणयिनीम् % इमां धत्ते मुद्राम् अनतिचिर-वृत्तान्त-पिशुनाम् ॥ VidSrk_21.51 *(685) // (Skmsa.u.ka. 592, सोल्होकस्य) अप्राप्त-केलि-सुखयोर् अतिमान-रुद्ध- $ संधानयो रहसि जात-रुषोर् अकस्मात् & यूनोर् मिथो ऽभिलषतोः प्रथमानुनीतिं % भावाः प्रसाद-पिशुनाः क्षपयन्ति निद्राम् ॥ VidSrk_21.52 *(686) // सोन्नोकस्यैतौ -- श्रवसि न कृतास्ते तावन्तः सखी-वचन-क्रमाश् $ चरण-पतितोङ्गुष्ठाग्रेणाप्य् अयं न हतो जनः & कठिन-हृदये मिथ्या-मौन-व्रत-व्यसनाद् अयं % परिजन-परित्यागोपायो न मान-परिग्रहः ॥ VidSrk_21.53 *(687) // कस्यचित् । (Skmsa.u.ka. 683) न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलता $ न नेत्राब्जं रज्यत्य् अनुषजति न भ्रूर् अपि भिदाम् & इदं तु प्रेयस्याः प्रथयति रुषो ऽन्तर्विकसिताः % शते ऽपि प्रश्नानां यद् अभिदुर-मुद्रोधर-पुटः ॥ VidSrk_21.54 *(688) // वैद्यधन्यस्य । (Skmsa.u.ka. 696) तत् तद् वदत्य् अपि यथावसरं हसत्य् अप्य् $ आलिङ्गने ऽपि न निषधति चुम्बने ऽपि & किं तु प्रसादन-भयाद् अतिनिह्नुतेन % कोपेन को ऽपि निहितो ऽद्य रसावतारः ॥ VidSrk_21.55 *(689) // महाव्रतस्य -- आश्लेषेण पयोधर-प्रणियिनीं प्रत्यादिशन्त्या दृशं $ दृष्ट्वा चाधर-बद्ध-तृष्णम् अधरं निर्भर्त्सयन्त्या मुखम् & ऊर्वोर् गाढ-निपीडनेन जघने पाणिं च रुद्ध्वानया % पत्युः प्रेम न खण्डितं निपुणया मानो ऽपि नैवोज्झितः ॥ VidSrk_21.56 *(690) // दीर्घोच्छ्वास-विकम्पिताकुल-शिखा यत्र प्रदीपाः कुले $ दृष्टिर् यत्र च दीर्घ-जागर-गुरुः कोपे मदीये तव & विस्रम्भैक-रस-प्रसाद-मधुरा यत्र प्रवृत्ताः कथास् % तान्य् अन्यानि दिनानि मुञ्च चरणौ सैवाहम् अन्यो भवान् ॥ VidSrk_21.57 *(691) // परीरम्भारम्भः स्पृशति परम् इच्छां न तु भुजौ $ भजन्ते विज्ञानं न तु गिरम् अनूरोध-विधयः & मनस्विन्याः स्वैरं प्रसरति निशा-सीम-समये % मनः प्रत्यावृत्तं कमितरि कथंचिन् न तु वपुः ॥ VidSrk_21.58 *(692) // चक्रपाणेः -- अद्योद्यान-गृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः $ प्रोत्क्षिप्तो ऽयम् अशोक-दोहद-विधौ पादः क्वणन्-नूपुरः & तावत् किं कथयामि केलि-पटुना निर्गत्य कुञ्जोदराद् % अज्ञातोपनतेन तेन सहसा मूर्ध्नैव संभावितः ॥ VidSrk_21.59 *(693) // मधुकूटस्य -- सखि स सुभगो मन्द-स्नेहो मयीति न मे व्यथा $ विधि-परिणतं यस्मात् सर्वो जनः सुखम् अश्नुते & मम तु मनसः संतापो ऽयं प्रिये विमुखो ऽपि यत् % कथम् अपि हत-व्रीडं चेतो न याति विरागिताम् ॥ VidSrk_21.60 *(694) // कस्यचित् । (Svsu.à. 1118, Skmsa.u.ka. 676, अमरोः) भ्रू-भङ्गे रचिते ऽपि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते $ कार्कश्यं गमिते ऽपि चेतसि तनू-रोमाञ्चम् आलम्बते & रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते % दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने ॥ VidSrk_21.61 *(695) // [अमरु 24; Skmsa.u.ka. 702, Sbhsu.à. 1580; UN 5.25] प्रेयान् सो ऽयम् अपाकृतः स-शपथं पादानतः कान्तया $ द्वित्राण्य् एव पदानि वास-भवनाद् यावन् न यात्य् आत्मना & तावत् प्रत्युत पाणि-संपुट-लसन्-नीवी-निबन्धं धृतो % धावित्व् एव कृत-प्रणामकम् अहो प्रेम्णो विचित्रा गतिः ॥ VidSrk_21.62 *(696) // कस्यचित् -- गते प्रेमा-बन्धे प्रणय-बहु-माने विगलिते $ निवृत्ते सद्-भावे जन इव जने गच्छति पुरः & तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस् तांश् च दिवसान् % न जाने को हेतुर् दलति शतधा यन् न हृदयम् ॥ VidSrk_21.63 *(697) // [Amaru 38, Skmsa.u.ka. 1368, Sbhsu.à. 1141, Spd÷à.pa. 3545, Smvså.mu. 84.1, Rask 2.263c] sutanu nitambas tava पृथुर् अक्ष्णोर् अपि नियतम् अर्जुनो महिमा /* मध्यः सवलिर् इदानिं मान्धाता कुच-तटः क्रियताम् ॥ VidSrk_21.64 *(698) //* दामोदरस्य -- दृष्टे लोचनवन्-मनाङ्-मुकुलितं पार्श्व-स्थिते वक्त्रवन् $ न्यग्-भूतं बहिर् आस्थितं पुलकवत् संस्पर्शम् आतन्वति & नीवी-बन्धवदागतं शिथिलतां संभाषमाणे ततो % मानेनापसृतं ह्रियेव सुदृशः पाद-स्पृशि preyasi ॥ VidSrk_21.65 *(699) // kasyacit | (Sksa.ka.à.v 15.496, Spd÷à.pa. 3581, Smvså.mu. 58.2, Skmsa.u.ka. 721) || iti मानिनी-व्रज्या ॥ ॥21॥ ___________________________________________________________________ 22. ततो विरहिणी-व्रज्या तापस् तत्-क्षण-माहितासु विसिनीष्व् अङ्गार-कारायते $ बाष्पः पाण्डु-कपोलयोर् उपरि वै कुल्याम्बु-पूरायते & किं चास्या मलय-द्रुम-द्रव-भरैर् लिम्पामि यावत् करं % तावच् छ्वास-समीरण-व्यतिकरैर् उद्धूलित्र् आसीत् करः ॥ VidSrk_22.1 *(700) // अच्युतस्य -- देवेन प्रथमं जितो ऽसि शशभृल्-लेख-भृतानन्तरं $ बुद्धेनोद्धत-बुद्धिना स्मर ततः कान्तेन पान्थेन मे & त्व्यक्त्वा तान् बत हंसि माम् अपि कृशां बालाम् अनाथां स्त्रियं % धिक् त्वा धिक् तव पौरुषं धिग् उदयं धिक् कार्मुकं धिक् शरान् ॥ VidSrk_22.2 *(701) // श्री-राज्यपालस्य । (Skmsa.u.ka. 987, विद्यायाः) कर्णे यन् न कृतं सखीजन-वचो यन् नादृता बन्धु-वाक् $ यत्-पादे निपतन्न् अपि प्रियतमः कर्णोत्पलेनाहृतः & तेनेन्दुर् दहनायते मलयजालेपः स्फुलिङ्गायते % रात्रिः कल्प-शतायते विसलताहारो ऽपि भारायते ॥ VidSrk_22.3 *(702) // कस्यचित् । (Skmsa.u.ka. 671) आहारे विरतिः समस्त-विषय-ग्रामे निवृत्तिः परा $ नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः & मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते % तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वा वियोगिन्य् अपि ॥ VidSrk_22.4 *(703) // राजशेखरस्य (SKM sa.u.ka. 597, Pvpadyà. 238, Srk 703 Rajasekhara, UN 13.75) vatse naite पयोदाः सुरपति-करिणो नो बकाः कर्ण-शङ्काः $ सौदामिन्यो ऽपि नैताः कनक-मयम् इदं भूषणं कुम्भ-पीठे & नैतत् तोयं नभस्तः पतति मद-जलं श्वास-वातावधूतं % तत् किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृड् इत्य् अश्रु-पातैः ॥ VidSrk_22.5 *(704) // नाकानोकह-संभवैः सखि सुधाच्योतल्लवैः पल्लवैः $ पल्यङ्कं क्षण-मात्रम् आस्तृणु विधुं गण्डोपधानीकुरु & नो चेत् स्नेह-रसावसेक-विकसज्-ज्वालावली-दारुणो % दारूणीव न मे विरंस्यति दहन्न् अङ्गान्य् अनङ्गानलः ॥ VidSrk_22.6 *(705) // चक्रस्य -- असौ गतः सौगत एव यस्मात् $ कुर्यान् निरालम्बनतां ममैव & सखि प्रियस् ते क्षणिकः किम् अन्यन् % निरात्मकः शून्यतमः स वन्द्यः ॥ VidSrk_22.7 *(706) // भोजदेवस्य -- पूर्णं कपोल-तलम् अश्रु-जलैर् यद् अस्या $ यद् धूसरं वदन-पङ्कजम् आयताक्ष्याः & अर्धावदग्ध-गलद्-अङ्ग-रसावसिक्तम् % अर्द्रेन्धनं तद् इव भस्म-कणानुयातम् ॥ VidSrk_22.8 *(707) // कस्यचित् -- अयं धारावाहस्तडिद् इयम् इयं दग्ध-करका $ स चायं निर्घोषः स च रव-वशो भेक-निचयः & इतीव प्रत्यङ्ग-प्रथित-मदनाग्निं कृश-तनुर् % घन-श्वासोत्क्षेपैर् ज्वलयति मुहुर् मृत्यु-वशिनी ॥ VidSrk_22.9 *(708) // कस्यचित् -- परिम्लानं पीन-स्तन-जघन-सङ्गाद् उभयतस् $ तनोर् मध्यस्यान्तः परिमलनम् अप्राप्य हरितम् & इदं व्यस्त-न्यासं श्लथ-भुज-लताक्षेप-वलनैः % कृशाङ्ग्याः संतापं वदति विसिनी-पत्र-शयनम् ॥ VidSrk_22.10 *(709) // कस्यचित् । (रत्नावली 2.12, ध्वन्यालोक 1.14) मनो-रागस् तीव्रं व्यथयति विसर्पन्न् अविरतं $ प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव & हिनस्ति प्रत्यङ्गं ज्वर इव गरीयान् इत इतो % न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥ VidSrk_22.11 *(710) // कस्यचित् -- एतस्याः विरह-ज्वरः करतल-स्पर्शैः परीक्ष्य न यः $ स्निग्धेनापि जनेन दाह-भयतः प्रस्थं पचः पाथसाम् & निःशक्तीकृत-चन्दनौषधि-विधाव् तस्मिंश् चमत्-कारिणो % लाज-स्फोटम् अमी स्फुटन्ति मणयो विश्वे ऽपि हार-स्रजाम् ॥ VidSrk_22.12 *(711) // राजशेखरस्य । (ब्र्बा.rà. 5.11, Srk sa.u.ka. 638) yat तादी-दल-पाक-पाण्डु वदनं यन् नेत्रयोर् दुर्दिनं $ गण्डः पाणिनिषेवणाच् च यद् अयं संक्रान्त-पञ्चाङ्गुलिः & गौरी क्रुध्यतु वर्तते यदि न ते तत् को ऽपि चित्ते युवा % धिग् धिक् त्वां सह-पांशु-खेलन-सखी-लोके ऽपि यन् निह्नवः ॥ VidSrk_22.13 *(712) // राजशेखरस्य । (Vid. 2.14, Srb 286.26; Smk 39.2; ÷b Sb 2.17, 4.555; Srkm 598) केयूरीकृत-कङ्कणावलिर् असौ कर्णान्तिकोत्तंसित- $ व्यालोलालक-पद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति & यावत् किंचिद् उदन्तम् आत्मकम् इतुस् तावत् स एवेत्य् अथ % व्रीडा-वक्रित-कण्ठ-नालम् अबला कैः कैर् न भिन्ना रसैः ॥ VidSrk_22.14 *(713) // kasyacit | (Smvså.mu. 54.10, Skmsa.u.ka. 772) priya-viraha-महोष्मामर्मराम् अङ्ग-लेखाम् $ अपि हतक-हिमांशो मा स्पृश क्रीडयापि & इह हि तव लुठन्तः प्लोष-पीडां भजन्ते % दर-जठर-मृणाली-काण्ड-मुग्धा मयूखाः ॥ VidSrk_22.15 *(714) // kasyacit | (Vsbvi.÷à.bha. 3.23, Skmsa.u.ka. 982) yad दौर्बल्यं वपुषि महती सर्वतश् चास्पृहा यन् $ नासालक्ष्यं यद् अपि नयनं मौनम् एकान्ततो यत् & एकाधीनं कथयति मनस् तावद् एषा दशा ते % कोसाव् एकः कथय सुमुखि ब्रह्म वा वल्लभो वा ॥ VidSrk_22.16 *(715) // लक्ष्मीधरस्य । (Skmsa.u.ka. 600) निकामं क्षामाङ्गी सरस-कदली-गर्भ-सुभगा $ कलाशेषा मूर्तिः शशिन इव नेत्रोत्सव-करी & अवस्थाम् आपन्ना मदन-दहनोद्दाह-विधुराम् % इयं नः कल्याणी रमयति मतिं कल्पयति च ॥ VidSrk_22.17 *(716) // भवभूतेः । (माल्. 2.3) निद्रे भद्रम् अवस्थितासि कुशलं संवेदने किं तव $ क्षेमं ते सखि निर्वृते न तु समं कान्तेन यूयं गताः & किं चान्यत् प्रिय-संगमे ऽद्य चलितो गच्छन् विपद्-वत्सलो % मूर्च्छा-विस्मृति-वेदना-परिजनो दृष्टो ऽस्मदीयो न वा ॥ VidSrk_22.18 *(717) // अरविन्दस्य । (Skmsa.u.ka. 773) मध्ये सद्म समुद्गता तद् अनु च द्वारान्तरालं गता $ निर्याताथ कथंचिद् अङ्गणम् अपि प्रेयांस् तु नालोकितः & हंहो वायस राजहंस शुक हे हे सारिके कथ्यतां % का वार्तेति मृगीदृशो विजयते बाष्पान्तरायं वचः ॥ VidSrk_22.19 *(718) // चित्राङ्गस्य । (Skmsa.u.ka. 736, महोदधेः) दर-दलित-हरिद्रा-ग्रन्थि-गौरे शरीरे $ स्फुरति विरह-जन्मा को ऽप्य् अयं पाण्डु-भावः & बलवति सति यस्मिन् सार्धम् आवर्त्य हेम्ना % रजतम् इव मृगाक्ष्याः कल्पितान्य् अङ्गकानि ॥ VidSrk_22.20 *(719) // राजशेखरस्य । (विद्. 3.17, क्क्क् अद्. 5.1; Srb 275.23) प्रिये प्रयाते हृदयं प्रयातं $ निद्रा गता चेतनया सहैव & निर्लज्जा हे जीवित न श्रुतं किं % महाजनो येन गतः स पन्थाः ॥ VidSrk_22.21 *(720) // धर्मकीर्तेः -- बाष्पं चक्षुषि नाञ्जनं कर-तले वक्त्रं न लीलाम्बुजं $ गण्डे पाण्डुरिमा न पत्र-मकरी श्वासा मुखे न स्मितम् & इत्थं यस्य वियोग-योग-विधुरं मुग्धे तवेदं वपुर् % नो जाने कतमः स पुष्प-धनुषा नीतः प्रसाद-श्रियम् ॥ VidSrk_22.22 *(721) // भ्रमर-देवस्य -- कस्माद् इदं नयनम् अस्तमिताञ्जन-श्रि $ विश्रान्त-पत्र-रचनौ च कुतः कपोलौ & शृङ्गार-वारि-रुह-कानन-राज-हंसि % कस्मात् कृशासि विरसासि मलीमसासि ॥ VidSrk_22.23 *(722) // विष्णुहरेः -- अरतिर् इयम् उपैति मां न निद्रा $ गणयति तस्य गुणान् मनो न दोषान् & विरमति रजनी न सङ्गम् आशा % व्रजति तनुस् तनुतां न चानुरागः ॥ VidSrk_22.24 *(723) // प्रवरसेनस्य । (प्व्पद्या. 214; स्प्द्शा.pa. 3427 बिल्हणस्य, Skmsa.u.ka. 660, Srb su.ra.भा. 284.17) असाव् अहं लोह-मयी स यस्याः $ क्रूरः सखि प्रस्तर एष कान्तः & आकर्षक-द्रावक-चुम्बकेषु % नैको ऽप्य् असौ भ्रामक इत्य् अवैहि ॥ VidSrk_22.25 *(724) // शब्दार्णवस्य -- नावस्था वपुषो ममेयम् अवधेर् उक्तस्य नातिक्रमो $ नोपालम्भ-पदानि वाप्य् अकरुणे तत्राभिधेयानि ते & प्रष्टव्यः शिवमालि केवलम् असौ कच्चिद् भवद्-गोचरे % नायातं मलयानिलैर् मुकुलितं कच्चिन् न चूतैर् इति ॥ VidSrk_22.26 *(725) // वाक्कूटस्य । (Skmsa.u.ka. 752) स्वप्ने ऽपि प्रिय-संगम-व्यसनिनी शेते न निद्रागमश् $ चित्रेणालिखितुं तम् इच्छति यदि स्वेदः सपत्नी-जनः & मुग्धेयं कुरुते ऽथ तद्-गुण-कथां मन्युर् गिराम् अर्गलः % प्रायः पुण्य-दिनानुभाव-वलनाद् आशंसितं सिध्यति ॥ VidSrk_22.27 *(726) // तरणि-नन्दनस्य -- व्योम-श्री-हृदयैक-मौक्तिक-लते मातर् बलाकावलि $ ब्रूयास् तं जनम् आदरः खलु महान् प्राणेषु कार्यस् त्वया & एतां म्लानिम् उपागतां स्रजम् इव त्यक्त्वा तनुं दुर्वहाम् % एषाहं सुखिनी भवामि न सहे तीव्रां वियोग-व्यथाम् ॥ VidSrk_22.28 *(727) // kasyacit | (Amaru 76, Sbhsu.à. 1056, Srb 359.86, Da÷ 2.27 ad, Ssm 483) आदृष्टि-प्रसरात् प्रियस्य पदवीम् उद्वीक्ष्य निर्विण्णया $ विश्रान्तेषु पथिष्व् अहः-परिणतौ ध्वान्ते समुत्सर्पति & यान्त्यैव स्व-निवेशनं प्रतिपथं पान्थ-स्त्रियास्मिन् क्षणे % मा भूद् आगत इत्य् अमन्द-वलितोद्ग्रीवं मुहुर् वीक्षितम् ॥ VidSrk_22.29 *(728) // siddhokasya | (Amaru 64, Drda.rå. 2.27a, Svsu.à. 1056, Skmsa.u.ka. 765) श्वासास् ताण्डवितालकाः करतले सुप्ता कपोल-स्थली $ नेत्रे बाष्प-तरङ्गिनी परिणतः कण्ठे कलः पञ्चमः & अङ्गेषु प्रथम-प्रबुद्ध-फलिनी लावण्य-संपादिनी % पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथा-गोचरम् ॥ VidSrk_22.30 *(729) // शधोकस्य । (Skmsa.u.ka. 601) स्मित-ज्योत्स्नादानाद् उपकुरु चकोर-प्रणयिनीर् $ विधेहि भ्रू-लीलां स्मरतु धनुषः पञ्च-विशिखः & अपि स्तोकोन्निद्रैर् नयन-कुमुदैर् मोदय दिशोअः % विशेषास् ते मुग्धे दधतु कृतिनां चेतसि पदम् ॥ VidSrk_22.31 *(730) // अपराजित-रक्षितस्य -- किम् इति कबरी यादृक् तादृग् दृशौ किम् अकज्जले $ मृगमद-मसी-पत्र-न्यासः स किं न कपोलयोः & अयम् असमयं किं च क्लाम्यत्य् असंस्मरणेन ते % शशिमुखि सखी-हस्त-न्यस्तो विलास-परिच्छदः ॥ VidSrk_22.32 *(731) // अभिनन्दस्य । (स्क्स.ka.à. 4.193, Skmsa.u.ka. 717) वारं वारम् अलीक एव हि भवान् किं व्याहृतैर् गम्यताम् $ इत्य् उद्गम्य सुमन्द-बाहु-लतिकाम् उत्थापयन्त्या रुषा & संक्रान्तैर् वलयैर् अलंकृत-गलो युष्मद्-वियोगोचितां % तन्वङ्ग्याः प्रकटीकरीति तनुताम् अङ्गे भ्रमन् वायसः ॥ VidSrk_22.33 *(732) // कस्यचित् । (Skmsa.u.ka. 768) पक्ष्माग्र-ग्रथिताश्रु-बिन्दु-विसरैर् मुक्ता-फल-स्पर्धिभिः $ कुर्वन्त्या हर-हास-हारि हृदये हारावली-भूषणम् & बाले बाल-मृणाल-नाल-वलयालंकार-कान्ते करे % विन्यस्याननम् आयताक्षि सुकृती को ऽयं त्वया स्मर्यते ॥ VidSrk_22.34 *(733) // दहति विरहेष्व् अङ्गान् ईर्ष्यां करोति समागमे $ हरति हृदयं दृष्टः स्पृष्टः करोत्य् अवशां तनुम् & क्षणम् अपि सुखं यस्मिन् प्राप्ते गते च न लभ्यते % किम् अपरम् अतश् चित्रं यन् मे तथापि स वल्लभः ॥ VidSrk_22.35 *(734) // कस्यचित् । (Skmsa.u.ka. 675) को ऽसौ धन्यः कथय सुभगे कस्य गङ्गा-सरय्वोस् $ तोयास्फाल-व्यतिकर-खणत्-कारि कङ्कालम् आस्ते & यं ध्यायन्त्याः सुमुखि लिखितं कज्जल-क्लेद-भाञ्जि % व्यालुम्पन्ति स्तन-कलसयोः पत्रम् अश्रूण्य् अजस्रम् ॥ VidSrk_22.36 *(735) // कस्यचित् (Skmsa.u.ka. 612) त्वच्-छेषेण च्छुरित-करया कुङ्कुमेनादधत्या $ शोण-च्छायां भवन-बिसिनी-हंसके कौतुकिन्या & कोक-भ्रान्ति-क्षण-विरहिणीयन् मयाकारि हंसी % तस्यैतन् मे फलम् उपनतं नाथ यत् ते वियोगः ॥ VidSrk_22.37 *(736) // श्वासोत्कम्प-तरङ्गिणि स्तन-तटे धौताञ्जन-श्यामलाः $ कीर्यन्ते कणशः कृशाङ्गि किम् अमी बाष्पाम्भसां बिन्दवः & किं चाकुञ्चित-कण्ठ-रोध-कुटिलाः श्रोत्रामृत-स्यन्दिनोअः % हूङ्काराः कल-पञ्चम-प्रणयिनस् त्रुट्यन्ति निर्यान्ति च ॥ VidSrk_22.38 *(737) // इदानीं तीव्राभिर् दहन इव भाभिः परिगतोअः $ ममाश्चर्यं सूर्यः किम् उ सखि रजन्याम् उदयते & अयं मुग्धे चन्द्रः किम् इति मयि तापं प्रकटयत्य् % अनाथानां बाले किम् इह विपरीतं न भवति ॥ VidSrk_22.39 *(738) // मा मुञ्चाग्नि-मुचः करान् हिमकर प्राणाः क्षणं स्थीयतां $ निद्रे मुद्रय लोचने रजनि हे दीर्घातिदीर्घा भव & स्वप्नासादित-संगमे प्रियतमे सानन्दम् आलिङ्गिते % स्वच्छन्दो भवतां भविष्यति पुनः कष्टो विचेष्टा-रसः ॥ VidSrk_22.40 *(739) // दिशतु सखि सुखं ते पञ्चबाणः स साक्षाद् $ अनयन-पथ-वर्ती यस् त्वयालेखि नाथः & तरलित-कर-शाखा-मञ्जरीकः शरीरे % धनुषि च मकरे च स्वस्थ-रेखा-निवेशः ॥ VidSrk_22.41 *(740) // कस्मान् म्लायसि मालतीव मृदितेत्य् आलीजने पृच्छति $ व्यक्तं नोदितम् आर्तयापि विरहे शालीनया बालया & अक्ष्णोर् बाष्प-चयं निगृह्य कथम् अप्य् आलोकितः केवलं % किंचित्-कुड्मल-कोटि-भिन्न-शिखरश् चूत-द्रुमः प्राङ्गणे ॥ VidSrk_22.42 *(741) // वाक्कूटस्य । (Skmsa.u.ka. 602 बाह्वटस्य) उच्छूनारुणम् अश्रु-निर्गम-वशाच् चक्षुर् मनाङ् मन्थरं $ सोष्म-श्वास-कदर्थिताधर-रुचिर् व्यस्तालका भ्रू-भुवः & आपाण्डुः कर-पल्लवे च निभृतं शेते कपोल-स्थली % मुग्धे कस्य तपः-फलं परिणतं यस्मै तवेयं दशा ॥ VidSrk_22.43 *(742) // यशोवर्मणः -- केन प्राप्तो भुवन-विजयः कः कृती कः कलावान् $ केनाव्याजं स्मर-चरणयोर् भक्तिर् आपादिता च & यं ध्यायन्ती सुतनु बहुल-ज्वाल-कन्दर्प-वह्नि- % प्रोद्यद्-भस्म-प्रचय-रचितापाण्डिमानं दधासि ॥ VidSrk_22.44 *(743) // दग्धव्येयं नव-कमलिनी-पल्लवोत्सङ्ग-शय्या $ तप्ताङ्गर-प्रकर-विकरैः किं धुतैस् ताल-वृन्तैः & तत्रैवास्तां दहति नयने चन्द्रवच् चन्दनाम्भः % सख्यस् तोयेन्धन इव शिखी विप्रतीपो ऽयम् आधिः ॥ VidSrk_22.45 *(744) // अभिनन्दस्य -- सौधाद् उद्विजते त्यजत्य् उपवनं द्वेष्टि प्रभाम् ऐन्दवीं $ द्वारात् त्रस्यति चित्र-केलि-सदसो वेशं विषं मन्यते & आस्ते केवलम् अब्जिनी-किसलय-प्रस्तारि-शय्या-तले % संकल्पोपनत-त्वद्-आकृतिर् असायत् तेन चित्तेन सा ॥ VidSrk_22.46 *(745) // राजशेखरस्य । (ब्र्बा.rà. 5.8, Sksa.ka.à.v 208, Vsbvi.÷à.bha. 3.2, Skmsa.u.ka. 646) antas तारं तरलित-तलाः स्तोकम् उत्पीड-भाजः $ पक्षाग्रेषु ग्रथित-पृषतः कीर्ण-धाराः क्रमेण & चित्तातङ्कं निज-गरिमतः सम्यग् आसूत्रयन्तो % निर्यान्त्य् अस्याः कुवलय-दृशो बाष्प-वारां प्रवाहाः ॥ VidSrk_22.47 *(746) // मुक्त्वानङ्गः कुसुमविशिखान् पञ्च कुण्ठीकृताग्रान् $ मन्ये मुग्धां प्रहरति हठात् पत्रिणा वारुणेन & वारां पूरः कथम् अपरथा स्फार-नेत्र-प्रणाली- % वक्त्रोद्वान्तस् त्रिवलि-विपिने सारणी-साम्यम् एति ॥ VidSrk_22.48 *(747) // राजशेखरस्यामी (sa.u.ka. 613) उन्मील्याक्षि सखीर् न पश्यसि न चाप्य् उक्ता ददास्य् उत्तरं $ नो वेत्सीदृशम् अत्र नेदृशम् इमां शून्याम् अवस्थां गता & तल्पादृश्य-करङ्क-पञ्जरम् इदं जीवेन लिप्तं मनाङ् % मुञ्चन्ती किम् उ कर्तुम् इच्छसि कुरु प्रेमान्य-देश-गते ॥ VidSrk_22.49 *(748) // किं वातेन विलङ्घिता न न महा-भूतार्दिता किं न न $ भ्रान्ता किं न न संन्निपात-लहरी-प्रच्छादिता किं न न & तत् किं रोदिति मुह्यति श्वसिति किं स्मेरं च धत्ते मुखं % दृष्टः किं कथम् अप्य् अकारण-रिपुः श्री-भोज्य-देवो ऽनया ॥ VidSrk_22.50 *(749) // छित्तपस्य । (Skmsa.u.ka. 1399) कुचौ धत्तः कम्पं निपतति कपोलः करतले $ निकामं निःश्वासः सकलम् अलकं ताण्डवयति & दृशः सामर्थ्यानि स्थगयति मुहुर् बाष्प-सलिलं % प्रपञ्चो ऽयं किंचित् तव सखि हृदि-स्थं कथयति ॥ VidSrk_22.51 *(750) // नरसिंहस्य । (Skmsa.u.ka. 596) त्यजसि न शयनीयं नेक्षसे स्वाम् अवस्थां $ विशदयसि न केशान् आकुल-ग्रन्थि-बन्धान् & किम् अपि सखि कुरु त्वं देह-यात्रानुरूपं % शतम् इह विरहिण्यो नेदृशं क्वापि दृष्टम् ॥ VidSrk_22.52 *(751) // || इति विरहिणी-व्रज्या ॥ ॥22॥ ___________________________________________________________________ 23. ततो विरहि-व्रज्या गमनम् अलसं शून्या दृष्टिः शरीरम् असौष्ठवं $ श्वसितम् अधिकं किं त्व् एतत् स्यात् किम् अन्यद् अतो ऽथ वा & भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं % ललित-मधुरास् ते ते भावाः क्षिपन्ति च धीरताम् ॥ VidSrk_23.1 *(752) // वारं वारं तिरयति दृशोर् उद्गमं बाष्प-पूरस् $ तत्-संकल्पोपहति-जडिम स्तम्भम् अभ्येति गात्रम् & सद्यः स्विद्यन्न् अयम् अविरतोत्कम्प-लोलाङ्गुलीकः % पाणिर् लेखा-विधिषु नितरां वर्तते किं करोमि ॥ VidSrk_23.2 *(753) // उन्मीलन्-मुकुल-कराल-कुन्द-कोष- $ प्रश्च्योतद्-घन-मकरन्द-गन्ध-गर्भः & ताम् ईषत्-प्रचल-विलोचनां नताङ्गीम् % आलिङ्गन् पवन मम स्पृशाङ्गम् अङ्गम् ॥ VidSrk_23.3 *(754) // दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते $ वहति विकलः कायो मोहं न मुञ्चते चेतनाम् & ज्वलति च तनूम् अन्तर्-दाहः करोति न भस्मसात् % प्रहरति विधिर् मर्म-च्छेदी न कृन्तति जीवितम् ॥ VidSrk_23.4 *(755) // भवभूतेः (मा.मा. 9.12 = u.rà.च. 3.31) नादत्से हरिताङ्कुरान् क्वचिद् अपि स्थैर्यं न यद् गाहसे $ यत् पर्याकुल-लोचनो ऽसि करुणं कूजन् दिशः पश्यसि & दैवेनान्तरित-प्रियो ऽसि हरिण त्वं चापि किं यच् चिरं % प्रदद्रि प्रतिकन्दरं प्रतिनदि प्रयूषरं भ्राम्यसि ॥ VidSrk_23.5 *(756) // मुञ्जस्य । (Skmsa.u.ka. 1857, केशटस्य) कस्राघातैः सुरभिर् अभितः सत्वरं ताडनीयः $ गाढाम्रेडं मलय-मरुतः शृङ्खलादाम दत्त & कारागारे क्षिपत तरसा पञ्चमं रागराजं % चन्द्रं चूर्णी-कुरुत च शिला-पट्टके पिष्ट-पेषम् ॥ VidSrk_23.6 *(757) // ह्रिया संसक्ताङ्गं तद्-अनु मदनाज्ञा-प्रशिथिलं $ सनाथं माञ्जिष्ठ-प्रसर-कृश-रेखैर् नख-पदैः & घनोरु-प्राग्-भारं निधि-मुखम् इवामुद्रितम् अहो % कदा नु द्रक्ष्यामो विगलित-दुकूलं मृग-दृशः ॥ VidSrk_23.7 *(758) // एते चूत-महीरुहो ऽप्य् अविरलैर् धूमायिताः षट्पदैर् $ एते प्रज्वलिताः स्फुटत्-किसलयोद्भेदैर् अशोक-द्रुमाः & एते किंशुक-शाखिनो ऽपि मलिनैर् अङ्गारिताः कुड्मलैः % कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ॥ VidSrk_23.8 *(759) // वाक्कूटस्य । (Skmsa.u.ka. 973) सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लाला-स्रवः $ सर्वं नैतद् इहास्ति तत् कथम् असौ पान्थस् तपस्वी मृतः & आ ज्ञातं मधुलम्पटैर् मधुकरैर् आबद्ध-कोलाहले % नूनं साहसिकेन चूत-मुकुले दृष्टिः समारोपिता ॥ VidSrk_23.9 *(760) // राजशेखरस्य । (Skmsa.u.ka. 905, स्प्द्शा.pa. 3822) मनसिशय कृशाङ्ग्याः स्वान्तम् अन्तर्-निशातैर् $ इषुभिर् अशनि-कल्पैर् मा वधीस् त्वं ममेव & अपि ननु शशलक्ष्मन् मा मुचस् त्वं च तस्यां % अकरुण-किरणोल्काः कन्दली-कोमलायाम् ॥ VidSrk_23.10 *(761) // राजशेखरस्यैतौ -- चक्षुश्-चुमब-विघ्निताधर-सुधा-पानं मुखं शुष्यति $ द्वेष्टि स्वं च कच-ग्रह-व्यवहित-श्रोणी-विहारः करः & निद्रे किं विरतासि तावद् अघृणे यावन् न तस्याश् चिरात् % क्रीडन्ति क्रमशः कृशीकृत-रुषः प्रत्यङ्गम् अङ्गानि मे ॥ VidSrk_23.11 *(762) // अभिनन्दस्य -- जाने सा गगन-प्रसून-कलि-केवात्यन्तम् एवासती $ तत्-संभोग-रसाश् च तत्-परिमलोल्लासा इवासत्तमाः & स्वप्नेन द्विषतेन्द्र-जालम् इव मे संदर्शिता केवलं % चेतस् तत्-परिरम्भणाय तद् अपि स्फीत-स्पृहं ताम्यति ॥ VidSrk_23.12 *(763) // कस्यचित् ॥ (Skmsa.u.ka. 946) द्यूते पणः प्रणय-केलिषु कण्ठ-पाशः $ क्रीडा-परिश्रम-हरं व्यजनं रतान्ते & शय्या-निशीथ-कलहेषु मृगेक्षणायाः % प्राप्तं मया विधि-वशाद् इदम् उत्तरीयम् ॥ VidSrk_23.13 *(764) // धीरनागस्य -- देशैर् अन्तरिता शतैश् च सरिताम् उर्वी-भृतां काननैर् $ यत्नेनापि न याति लोचन-पथं कान्तेति जानन्न् अपि & उद्ग्रीवश् चरणार्ध-रुद्ध-वसुधः कृत्वाश्रु-पूर्णां दृशं % ताम् आशां पथिकस् तथापि किम् अपि ध्यायंश् चिरं वीक्षते ॥ VidSrk_23.14 *(765) // [अमरु 93 (72); Skmsa.u.ka. 901, स्प्द्शा.pa. 3445] प्रौढानङ्ग-रसाविलाकुल-मनाङ् न्यञ्चत्-तिरो-घूर्णित- $ स्निग्धाह्लादि मदान्धम् अध्वनि तया यच् चक्षुर् आन्दोलितम् & तेनास्माकम् इयं गतिर् मतिर् इयं संवृत्तिर् एवंविधा % तापो ऽयं तनुर् ईदृशी स्थितिर् इयं तस्या अपीति श्रुतिः ॥ VidSrk_23.15 *(766) // वल्लणस्य -- स एवायं देशः सर इव विलूनाम्बुज-वनं $ तनोत्य् अन्तस् तापं नभ इव विलीनामृत-रुचि & वियोगे तन्वङ्ग्याः कलयति स एवायम् अधुना % हिमर्तुर् नैदाघीम् अहह विषमां तापन-रुजम् ॥ VidSrk_23.16 *(767) // सृष्टा वयं यदि ततः किम् इयं मृगाक्षी $ सेयं वयं यदि ततः किम् अयं वसन्तः & सो ऽप्य् अस्तु नाम जगतः प्रतिपक्ष-भूतश् % चूत-द्रुमः किम् इति निर्मित एष धात्रा ॥ VidSrk_23.17 *(768) // ते बाणाः किल चूत-कुड्मल-मयाः पौष्पं धनुस् तत् किल $ क्रुद्ध-त्र्यम्बक-लोचनाग्नि-शिखया कामो ऽपि दग्धः किल & किं ब्रूमो वयम् अप्य् अनेन हतकेनापुङ्ख-मग्नैः शरैर् % विद्धा एव न चेदृशः परिकरस्यैवं-विधा वेदना ॥ VidSrk_23.18 *(769) // वीर्यमित्रस्य -- रक्तस् त्वं नव-पल्लवैर् अहम् अपि श्लाघ्यैः प्रियाया गुणैस् $ त्वाम् आयान्ति शिलीमुखाः स्मर-धनुर्-मुक्तास् तथा माम् अपि & कान्तापाद-तलाहतिस् तव मुदे तद्वन् ममाप्य् आवयोः % सर्वं तुल्यम् अशोक केवलम् अहं धात्रा स-शोकः कृतः ॥ VidSrk_23.19 *(770) // (ध्वन्यालोक 2.18-19) आपुङ्खाग्रम् अमी शरा मनसि मे मग्नाः समं पञ्च ते $ निर्दग्धं विरहाग्निना वपुर् इदं तैर् एव सार्धं मम & कष्टं काम निरायुधो ऽसि भवता जेतुं न शक्यो जनो % दुःखी स्याम् अहम् एक एव सकलो लोकः सुखं जीवतु ॥ VidSrk_23.20 *(771) // राजशेखरस्य । (Skmsa.u.ka. 988) विलीयेन्दुः साक्षाद् अमृत-रसवापी यदि भवेत् $ कलङ्गस् तत्रत्यो यदि च विकचेन्दीवर-वनम् & ततः स्नान-क्रीडा-जनित-जड-भावैर् अवयवैः % कदाचिन् मुञ्चेयं मदन-शिखि-पीडा-परिभवम् ॥ VidSrk_23.21 *(772) // राजशेखरस्यैतौ -- यदि क्षामा मूर्तिः प्रतिदिवसम् अश्रूणि दृशि चेत् $ श्रुतौ दूती-वक्त्रं यदि मृगदृशो भूषण-धिया & इदं चास्मत्-कर्णे यदि भवति केनापि कथितं % तद् इच्छामः सङ्गाद् विरह-भरम् एकत्र वसतौ ॥ VidSrk_23.22 *(773) // वल्लणस्य -- तव कुसुम-शरत्वं शीत-रश्मित्वम् इन्दोर् $ द्वयम् इदम् अयथार्थं दृश्यते मद्-विधेषु & विसृजति हिम-गर्भैर् अग्निम् इन्दुर् मयूखैस् % त्वम् अपि कुसुम-बाणान् वज्र-सारी-करोषि ॥ VidSrk_23.23 *(774) // कालिदासस्य (शाकुन्तल 3.3) संभूयैव सुखानि चेतसि परं भूमानम् आतन्वते $ यत्रालोक-पथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः & यद् बालेन्दु-कलोदयाद् अवचितैः सारैर् इवोत्पादितं % तत् पश्येयम् अनङ्ग-मङ्गल-गृहं भूयो ऽपि तस्या मुखम् ॥ VidSrk_23.24 *(775) // भवभूतेः । (मा.मा. 5.9) शरान् मुञ्चत्य् उच्चैर् मनसिज-धनुर् मक्षि-करवा $ रुजन्तीमे भासः किरति दहनाभा हिमरुचिः & जितास् तु भ्रू-भङ्गार्चन-वदन-लावण्य-रुचिभिः % सरोषा नो जाने मृगदृशि विधास्यन्ति किम् अमी ॥ VidSrk_23.25 *(776) // शान्ताकरगुप्तस्य -- अपि स दिवसः किं स्याद् यत्र प्रिया-मुख-पङ्कजे $ मधु मधुकरीवास्मद्-दृष्टिर् विकासिनि पास्यति & तद् अनु च मृदु-स्निग्धालाप-क्रमाहित-नर्मणः % सुरत-सचिवैर् अङ्गैः सङ्गो ममापि भविष्यति ॥ VidSrk_23.26 *(777) // (Skmsa.u.ka. 933, वार्तिक-कारस्य) सा लम्बालकम् आननं नमयति प्रद्वेष्ट्य् अयं मां शशी $ नैवोन्मुञ्चति वाचम् अञ्चित-कला विघ्नन्ति मां कोकिलाः & भ्रू-भङ्गं कुरुते न सा धृत-धनुर् मथ्नाति मां मन्मथः % को वा ताम् अबलां विलोक्य सहसा नात्रोपकृच्छ्रो भवेत् ॥ VidSrk_23.27 *(778) // शृङ्गारस्य -- बाणान् संहर मुञ्च कार्मुक-लतां लक्ष्यं तव त्र्यम्बकः $ के नामात्र वयं शिरीष-कलिका-कल्पं यदीयं मनः & तत्-कारुण्य-परिग्रहात् कुरु दयाम् अस्मिन् विधेये जने % स्वामिन् मन्मथ तादृशं पुनर् अपि स्वप्नाद्भुतं दर्शय ॥ VidSrk_23.28 *(779) // विवेकाद् अस्माभिः परम-पुरुषाभ्यास-रसिकैः $ कथंचिन् नीयन्ते रति-रमण-बाणैर् अपि हतैः & प्रियाया बालत्वाद् अभिनव-वियोगात् तव तनोर् % न जानीमस् तस्या बत कथम् अमी यान्ति दिवसाः ॥ VidSrk_23.29 *(780) // कस्यचित् । (Skmsa.u.ka. 916) स्खलल्-लीलालापं विनिपतित-कर्णोत्पल-दलं $ श्रम-स्वेद-क्लिन्नं सुरत-विरति-क्षाम-नयनम् & कचाकर्ष-क्रीडा-सरल-सुरल-श्रेणी-सुभगं % कदा तद् द्रष्टव्यं वदनम् अवदातं मृगदृशः ॥ VidSrk_23.30 *(781) // कस्यचित् । (Skmsa.u.ka. 935) अहम् इव शून्यम् अरण्यं वयम् इव तनुतां गतानि तोयानि /* अस्माकम् इवोच्छ्वासा दिवसा दीर्घाश् च तप्ताश् च ॥ VidSrk_23.31 *(782) //* लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्ण-रूपेव च $ प्रत्युप्तेव च वज्र-लेप-घटितेवान्तर्-निखातेव च & सा नश् चेतसि कीलितेव विशिखैश् चेतो-भुवः पञ्चभिश् % चिन्ता-संतति-तन्तु-जाल-निविडस्यूतेव लग्ना प्रिया ॥ VidSrk_23.32 *(783) // नेत्रेन्दीवरिणी मुखाम्बु-रुहिणी भ्रू-वल्लि-कल्लोलिनी $ बाहु-द्वन्द्व-मृणालिनी यदि वधूर् वापी पुनः सा भवेत् & तल्-लावण्य-जलावगाहन-जडैर् अङ्गैर् अनङ्गानल- % ज्वाला-जाल-मुचस् त्यजेयम् असमाः प्राण-च्छिदो वेदनाः ॥ VidSrk_23.33 *(784) // प्रहर्ता क्वानङ्गः स च कुसुम-चापो ऽल्प-विशिखश् $ चलं सूक्ष्मं लक्ष्यं व्यवहितम् अमूर्तं क्व च मनः & इतीमाम् उद्भूतां स्फुटम् अनुपपत्तिं मनसि मे % रुदाम् आविर्भावाद् अनुभव-विरोधः शमयति ॥ VidSrk_23.34 *(785) // मृगराजस्य । (Skmsa.u.ka. 926) अन्तर्-निबद्ध-गुरु-मन्यु-परम्पराभिर् $ इच्छोचितं किम् अपि वक्तुम् अशक्नुवत्याः & अव्यक्त-हूङ्कृति-चलत्-कुच-मण्डलायास् % तस्याः स्मरामि मुहुर् अर्ध-विलोकितानि ॥ VidSrk_23.35 *(786) // भ्रश्यद्-विवक्षितम् असंफलद्-अक्षरार्थम् $ उत्कम्पमान-दशन-च्छदम् उच्छ्वसन्त्या & अद्य स्मरामि परिमृज्य पटाञ्चलेन % नेत्रे तया किम् अपि यत् पुनरुक्तम् उक्तम् ॥ VidSrk_23.36 *(787) // सोन्नोकस्य । (Skmsa.u.ka. 934, सोल्लोकस्य) दग्ध-प्ररूढ-मदन-द्रुम-मञ्जरीति $ लावण्य-पङ्क-पटलोद्गत-पद्मिनीति & शीतांशु-बिम्ब-गलितामृत-निर्मितेति % बालाम् अबाल-हरिणाङ्क-मुखीं स्मरामि ॥ VidSrk_23.37 *(788) // मधूद्गार-स्मेर-भ्रमर-भर-हूङ्कार-मुखरं $ शरं साक्षान् मीन-ध्वज-विजय-चाप-च्युतम् इव & निलीयान्योन्यस्मिन् उपरि सहकाराङ्कुर-मयी % समीक्षन्ते पक्ष्मान्तर-तरल-तारा विरहिणः ॥ VidSrk_23.38 *(789) // सा न चेन् मृग-शावाक्षी $ किम् अन्यासां कथाव्ययः & कला न यदि शीतांशोर् % अम्बरे कति तारकाः ॥ VidSrk_23.39 *(790) // उपरि घनं घन-पटलं दूरे कान्ता तद् एतद् आपतितम् /* हिमवति दिव्यौषधयः क्रोधाविष्टः फणी शिरसि ॥ VidSrk_23.40 *(791) //* स्थगितं नवाम्बुवाहैर् उत्तानास्यो विलोकयन् व्योम /* संक्रमयतीव पथिकस् तज्-जल-निवहं स्व-लोचनयोः ॥ VidSrk_23.41 *(792) //* जयीकस्य -- ते जङ्घे जघनं च तत् तद् उदरं तौ च स्तनौ तत् स्मितं $ सूक्तिः सा च तद् ईक्षणोत्पल-युगं धम्मिल्ल-भारः स च & लावण्यामृत-बिन्दु-वर्षि वदनं तच् चैवम् एणीदृशस् % तस्यास् तद् वयम् एकम् एवम् असकृद् ध्यायन्त एवास्महे ॥ VidSrk_23.42 *(793) // नरसिंहस्य -- यदि शशधरस् त्वद्-वक्त्रेण प्रसह्य तिरस्कृतस् $ तद् अयम् अदयो मह्यं मुग्धे किम् एवम् असूयति & यद् अमृत-रसासारस्रुद्भिर् धिनोत्य् अखिलं जगज् % ज्वलयति तु माम् एभिर् वह्नि-च्छटा-कटुभिः करैः ॥ VidSrk_23.43 *(794) // परमेश्वरस्य -- लीला-ताण्डवित-भ्रुवः स्मित-सुधा-प्रस्यन्द-भाजो दलन्- $ नीलाब्ज-द्युति-निर्भरा दर-वलत्-पक्ष्मावली-चारवः & प्राप्तास् तस्य वियोगिनः स्मृति-पथं खेदं समातन्वते % प्रेमार्द्राः सुदृशो विकुञ्चन-तति-प्रेङ्खत्-कटाक्षा दृशः ॥ VidSrk_23.44 *(795) // विस्फाराग्रास् तरल-तरलैर् अंशुभिर् विस्फुरन्तस् $ तासां तासां नयनम् असकृन् नैपुणाद् वञ्चयित्वा & मुक्तास् तन्व्या मसृण-परुषास् ते कटाक्ष-क्षुरप्राश् % छिन्नं छिन्नं हृदयम् अदयैश् छिद्यते ऽद्यापि यैर् मे ॥ VidSrk_23.45 *(796) // परमेश्वरस्य -- श्यामां श्यामलिमानम् आनयत भोः सान्द्रैर् मसी-कूर्चकैस् $ तन्त्रं मन्त्रम् अथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् & चन्द्रं चूर्णयत क्षणाच् च कणशः कृत्वा शिला-पट्टके % येन द्रष्टुम् अहं क्षमे दश दिशस् तद् वक्त्र-मुद्राङ्किताः ॥ VidSrk_23.46 *(797) // तस्मिन् पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते $ जानाम्य् अक्षय-सायकं कमल-भूः कामान्तरं निर्ममे & यस्यामीभिर् इतस् ततश् च विशिखैर् आपुङ्ख-मग्नात्मभिर् % जातं मे विदलत्-कदम्ब-मुकुल-स्पष्टोपमानं मनः ॥ VidSrk_23.47 *(798) // सूतिर् दुग्ध-समुद्रतो भगवतः श्री-कौस्तुभौ सोदरौ $ सौहार्दं कुमुदाकरेषु किरणाः पीयूष-धारा-किरः & स्पर्धा ते वदनाम्बुजैर् मृग-दृशां तत्-स्थाणु-चूडामणे % हंहो चन्द्र कथं नु मुञ्चसि मयि ज्वाला-मुचो वेदनाः ॥ VidSrk_23.48 *(799) // राजशेखरस्य । (Vsbvi.÷à.bha. 3.13, Skmsa.u.ka. 983) tato virahi-व्रज्या अयि पिबत चकोराः कृत्स्नम् उन्नामि-कण्ठ-क्रम-सरलित-चञ्चच्-चञ्चवश् चन्द्रिकाम्भः /* विरह-विधुरितानां जीवित-त्राण-हेतोर् भवति हरिण-लक्ष्मा येन तेजो-दरिद्रः ॥ VidSrk_23.49 *(800) //* (व्स्ब्वि.शा.bha. 3.15 = बा.रा. 5.73) राजशेखरस्यैतौ शीतांशुर् विष-सोदरः फण-भृतां लीलास्पदं चन्दनं $ हाराः क्षार-पयोमुचः प्रिय-सुहृत्-पङ्केरुहं भास्वतः & इत्य् एषां किम् इवास्तु हन्त मदन-ज्योतिर्-विघाताय यद् % बाह्याकार-परिभ्रमेण तु वयं तत्त्व-त्यजो वञ्चिताः ॥ VidSrk_23.50 *(801) // (व्स्ब्वि.शा.bha. 3.19) व्यजन-मरुतः श्वास-श्रेणीम् इमाम् उपचिन्वते $ मलयज-रसो धारा-बाष्पं प्रपञ्चयितुं प्रभुः & कुसुम-शयनं कामास्त्राणां करोति सहायतां % द्वि-गुण-हरिमा मारोन्माथः कथं नु विरंस्यति ॥ VidSrk_23.51 *(802) // राजशेखरस्यैते (व्स्ब्वि.शा.bha. 3.20) हारो जलार्द्र-शयनं नलिनी-दलानि $ प्रालेय-शीकर-मुचस् तुहिनाद्रि-वाताः & यस्येन्धनानि सरसान्य् अपि चन्दनानि % निर्वाणम् एष्यति कथं स मनोभवाग्निः ॥ VidSrk_23.52 *(803) // कस्यचित् । [अमरु 134; Sbhsu.à. 1087 बाण-कवेः; औच्. 14 भट्ट-बाणस्य] मन्दादरः कुसुम-पत्रिषु पेलवेषु $ नूनं बिभर्ति मदनः पवनास्त्रम् अद्य & हार-प्रकाण्ड-सरलाः कथम् अन्यथामी % श्वासाः पर्वर्तित-दुकूल-दशाः सरन्ति ॥ VidSrk_23.53 *(804) // कस्यचित् । [विद्. 2.3] अकृत-प्रेमैव वरं न पुनः संजात-विघटित-प्रेमा /* उद्धृत-नयनस् ताम्यति यथा हि न तथेह जातान्धः ॥ VidSrk_23.54 *(805) //* कस्यचित् । [Sbhsu.à. 1389 रविगुप्तस्य] स्वप्न प्रसीद भगवन् पुनर् एक-वारं $ संदर्शय प्रियतमां क्षण-मात्रम् एव & दृष्ट्वा सती निविड-बाहु-नबन्ध-लग्नं % तत्रैव मां नयति सा यदि वा न याति ॥ VidSrk_23.55 *(806) // कालिदासस्य । (Skmsa.u.ka. 948) || इति विरहि-व्रज्या ॥ ॥23॥ ___________________________________________________________________ 24. ततो ऽसती-व्रज्या दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मिन् गृहे दास्यसि $ प्रायो नैव शिशोः पिताद्य विरसाः कौपीरपः पास्यति & एकाकिन्य् अपि यामि तद् वरम् इतः स्रोतस् तमालाकुलं % नीरन्ध्रास् तनुम् आलिखन्तु जठर-च्छेदानल-ग्रन्थयः ॥ VidSrk_24.1 *(807) // विद्यायाः । (Drda.rå. 2.21a, Spd÷à.pa. 3769, Smvså.mu. 87.7, Skmsa.u.ka. 541) तेषां गोप-वधू-विलास-सुहृदां राध-रहः-साक्षिणां $ क्षेमं भद्र कलिन्द-राज-तनया-तीरे लता-वेश्मनाम् & विच्छिन्ने स्मर-तल्प-कल्पन-विधि-च्छेदोपयोगे ऽधुना % ते जाने जरठी-भवन्ति विगलन् नील-त्विषः पल्लवाः ॥ VidSrk_24.2 *(808) // विद्यायाः -- सिक-तिल-तलाः सान्द्र-च्छायास् तटान्त-विलम्बिनः $ शिशिर-मरुतां लीला-वासाः क्वणज्-जल-रङ्कवः & अविनयवती-निर्विच्छेद-स्मर-व्यय-दायिनः % कथय मुरले केनामी ते कृता निचुल-द्रुमाः ॥ VidSrk_24.3 *(809) // विद्यायाः । (Skmsa.u.ka. 531) पान्थ स्वैर-गतिं विहाय झटिति प्रस्थानम् आरभ्यताम् $ अत्यन्तं करि-शूकराहित्-गवयिर् भीमं पुरः काननम् & चण्डांशोर् अपि रश्मयः प्रतिदिशं म्लानास् त्वम् एको युवा % स्थानं नास्ति गृहे ममापि भवतो बालाहम् एकाकिनी ॥ VidSrk_24.4 *(810) // (Skmsa.u.ka. 550; Slp 361) विटपिनि शिशिर-च्छाये क्षणम् इह विश्रम्य गम्यतां पथिकाः /* अतरु-रवारिर् अतः परम् असम-शिला-दुर्गमो मार्गः ॥ VidSrk_24.5 *(811) //* अम्बा शेते ऽत्र वृद्धा परिणत-वयसाम् अग्रणीर् अत्र तातो $ निःशेषागार-कर्म-श्रम-शिथिल-तनुर् कुब्म्ह-दासी तथेह & अस्मिन् पापाहम् एका कतिपय-दिवस-प्रोषित-प्राण-नाथा % पान्थायेत्थं युवत्या कथितम् अभिमतं व्याहृति-व्याज-पूर्वम् ॥ VidSrk_24.6 *(812) // (Skmsa.u.ka. 548, Smvså.mu. 87.12 rudrasya, Sbhsu.à. 2247, Rasg, p. 262, Citkh, p.32, Dhv. ad 2.24) smara-विवशया किंचिन् मिथ्या-निषेध-मनोज्ञया $ दिशि दिशि भयाद् भूयो भूयः प्रवर्तित-नेत्रया & कुवलय-दृशा शून्ये दैवाद् अतर्कित-लब्धया % निभृत-निभृतं ये चुम्ब्यन्ते त एव विदुः सुखम् ॥ VidSrk_24.7 *(813) // व्यपेत-व्याहारं गत-विविध-शिल्प-व्यतिकरं $ कर-स्पर्शारम्भ-प्रगलित-दुकूलान्त-शयनम् & मुहुर् बद्धोत्कम्पं दिशि दिशि मुहुः-प्रेषित-दृशोर् % अहल्या-सुत्राम्णोः क्षणिकम् इव तत्-संगतम् अभूत् ॥ VidSrk_24.8 *(814) // योगेश्वरस्य । (Smvså.mu. 87.10, Sksa.ka.à.b 5.276a, शृङ्गार-प्रकाश 3.178, 3.235, 3.308, 4.453, 4.514) यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास् $ ते चोन्मीलित-मालती-सुरभयः प्रौढाः कदम्बानिलाः & सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ % रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ठते ॥ VidSrk_24.9 *(815) // (Skmsa.u.ka. 533; Spd÷à.pa. 3768; Smvså.mu. 87.9; SD 1.2, प्व्पद्या. 382, CC 2.1.58, 2.13.121, 3.1.78.) क्व प्रस्थितासि करभोरु घने निशीथे $ प्राणाधिको वसति यत्र जनः प्रियो मे & एकाकिनी वद कथं न बिभेषि बाले % नन्व् अस्ति पुङ्खित-शरो मदनः सहायः ॥ VidSrk_24.10 *(816) // (अमरोः 71, Sbhsu.à. 1946, øp 3610, Sksa.ka.à.b 2.354, øB 2.287, 3.363, 4.475, 4.545, 4.843, Sksa.ka.à. 5.169, Bps 63, Sab 3.63, 21b, Ssm 453) udeti यस्यां न निशाकरो रिपुस् $ तिथिर् नु का पुण्यवतीभिर् आप्यते & इतीव दुष्ट्या परिदेविते मुहुः % कुहू कुहूर् इत्य् अलम् आह कोकिलः ॥ VidSrk_24.11 *(817) // मातर् गेहिनि यद्य् अयं हत-शुकः संवर्धनीयस् मया $ लौहं पञ्जरम् अस्य दुर्णयवतो गाढां तदा कारय & अद्यैनं वदरी-निकुञ्ज-कुहरे लीनम् प्रचण्डोरगे % कर्षन्त्या मम तावद् अङ्ग-लिखनैर् एवापद् एषा गता ॥ VidSrk_24.12 *(818) // (Skmsa.u.ka. 545) ध्वस्तं केन विलेपनं कुच-युगे केनाञ्जनं नेत्रयो $ रागः केन तवाधरे प्रमथितः केशेषु केन स्रजः & तेनाशेष-जनौघ-कल्मषम् उषा नीलाब्ज-भासा सखि % किं कृष्णेन न यामुनेन पयसा कृष्णानुरागस् तव ॥ VidSrk_24.13 *(819) // आकृष्यादाव् अमन्द-ग्रहमलकचयं वक्त्रम् आसज्य वक्त्रे $ कण्ठे लग्नः सुकण्ठः पुनर् अपि कुचयोर् दत्त-गाढाङ्ग-सङ्गः & बद्धासक्तिर् नितम्बे पतति चरणयोर् यः स तादृक् प्रियो मे % बाले लज्जा प्रणष्टा न हि न हि कुटिले चोलकः किं त्रपा-कृत् ॥ VidSrk_24.14 *(820) // (Sbhsu.à. 1164) आमोदिना समधुना परिधूसरेण $ सव्याकुल-भ्रमवता पतता पुरस्तात् & आयासितास्मि सखि तेन दिवावसाने % मत्तेन किं प्रणयिना न हि केसरेण ॥ VidSrk_24.15 *(821) // पान्थे पद्मसरो ऽन्तशाद्वल-भुवि न्यस्याञ्चलं शायिनि $ त्वं श्रान्तास्यवहं च वर्त्म वसति-ग्रामो न वेलाप्य् अगात् & उत्तान-द्विगुणासमञ्जस-मिलज्-जानूदरास्तांशुक- % स्तोकोन्मीलद्-असञ्जितोरु वयम् अप्य् एकाकिनः किं त्व् इदम् ॥ VidSrk_24.16 *(822) // वल्लणस्य -- इन्दुर् यत्र न निन्द्यते न मधुरं दूती-वचः श्रूयते $ नालापा निपतन्ति बाष्प-कलुषा नोपैति कार्श्यं तनुः & स्वाधीनामनुकूलिनीं स्व-गृहिणीम् आलिङ्ग्य यत् सुप्यते % तत् किं प्रेम गृहाश्रम-व्रतम् इदं कष्टं समाचर्यते ॥ VidSrk_24.17 *(823) // लक्ष्मीधरस्य । (Sbhsu.à. 2398, øp 3782, Smvså.mu. 75.4, Srb 353.49, Sksa.ka.à.b 5.192, øb 3.397, Sab 4.148, Sksa.ka.à. 5.298, Ssm 937) प्रणय-विशदां वक्त्रे दृष्टिं ददाति विशङ्किता $ घटयति घनं कण्ठाश्लेषं सकम्प-पयोधरा & वदति बहुशो गच्छामीति प्रयत्न-धृताप्य् अहो % रमयतितरां संकेतस्था तथापि हि कामिनी ॥ VidSrk_24.18 *(824) // श्री-हर्षस्य -- (रत्नावली 3.9, Sbhsu.à. 2058, Drda.rå. ad. 1.38; Smvså.mu. 70.10, नाट् अद्. 53) दुर्दिन-निशीथ-पवने निःसंचारासु नगर-वीथीषु /* पत्यौ विदेशयाते परं सुखं जघन-चपलायाः ॥ VidSrk_24.19 *(825) //* (Sbhsu.à. 1937, Srb 352.4, Shv D 24a; Pvpadyà. 4.48 309, øp 3767, Ssm 409) मार्गे पङ्किनि तोयदान्ध-तमसे निःशब्द-संचारकं $ गन्तव्या दयितस्य मे ऽद्य वसतिर् मुग्धेति कृत्वा मतिम् & आजानुऊद्धृत-नूपुरा करतलेनाच्छाद्य नेत्रे भृशं % कृच्छ्राल् लब्ध-परिस्थितिः स्व-भवने पन्थानम् abhyasyati ॥ VidSrk_24.20 *(826) // (Sbhsu.à. 1948, Sp 3614, Smk 71.2, Srb 357.32, Sab 3.73, 4.148, Ssm 454, Sksa.ka.à. 5.170) बिभ्राणार्द्र-नख-क्षतानि जघने नान्यत्र गात्रे भयान् $ नेत्रे चुम्बन-पाटले च दधती निद्रालसे निव्रणे & स्वं संकेतम् अदूरम् एव कमितुर् भ्रू-संज्ञया शंसती % सिद्धिं याति विटैक-कल्प-लतिका रण्डा न पुण्यैर् विना ॥ VidSrk_24.21 *(827) // (Sbhsu.à. 2373) अद्य स्वां जननीम् अकारण-रुषा प्रातः सुदूरं गतां $ प्रत्यानेक्तुम् इतो गतो गृह-पतिः श्रुत्वैव मध्यं-दिने & पङ्गुत्वेन शरीर-जर्जरतया प्रायः स लक्ष्याकृतिर् % दृष्टो ऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यताम् ॥ VidSrk_24.22 *(828) // वस्त्र-प्रोत-दुरन्त-तनू पुर्मुखाः संयम्य नीवी-मणीन् $ उद्गाढांशुक-पल्लवेन निभृतं दत्ताभिसार-क्रमाः & एताः कुन्तल-मल्लिका-परिमल-व्यालोल-भृङ्गावली- % झङ्कारैर् विकलीकृताः पथि बत व्यक्तं कुरङ्गी-दृशः ॥ VidSrk_24.23 *(829) // (Skmsa.u.ka. 785) पतिर् दुर्वञ्चो ऽयं विधुरमलिनो वर्त्म विषमं $ जनश् छिद्रान्वेषी प्रणयि-वचनं दुष्परिहरम् & अतः काचित् तन्वी रति-विदित-संकेत-गतये % गृहाद् वारं वारं निरसरद् अथ प्राविशद् अथ ॥ VidSrk_24.24 *(830) // (Skmsa.u.ka. 776) उदेष्यत्-पीयूष-द्युति-रुचि-कणार्द्राः शशि-मणि- $ स्थलीनां पन्थानो घन-चरण-लाक्षा-लिपि-भृतः & चकोरैर् उड्डीनैर् झटिति कृत-शङ्काः प्रतिपदं % पराञ्चः संचारान-विनयवतीनां विवृणुते ॥ VidSrk_24.25 *(831) // (Anr 7.90) मलयज-पङ्क-लिप्त-तनवो नव-हार-लता-विभूषिताः $ सिततर-दन्त-पत्र-कृत-वक्त्र-रुचो रुचिरामलांशुकाः & शशभृति वितत-धाम्नि धवलयति धराम् अविभाव्यतां गताः % प्रिय-वसतिं व्रजन्ति सुखम् एव मिथो निरस्त-भियो ऽभिसारिकाः ॥ VidSrk_24.26 *(832) // बाणस्य । (Skmsa.u.ka. 797; Vàm ad 4.310, Ak p.396, As. ad 71, Srb 299.23, Kpd ad. 10.48) निशान्धकारे विहिताभिसाराः सखीः शपन्तीह नितान्त-मुग्धा /* पथि स्खलन्ती बत वारिधाराम् आलिङ्गितुं वाञ्छन्ति वारि-दानाम् ॥ VidSrk_24.27 *(833) //* पुरुषोत्तमस्य -- कृत्वा नूपुर-मूकतां चरणयोः संयम्य नीवी-मणीन् $ उद्दाम-ध्वनि-पिण्डितान् परिजने किंचिच् च निद्रायिते & कस्मै कुप्यसि यावद् अस्मि चलिता तावद् विधि-प्रेरितः % काश्मीरी-कुच-कुम्भ-संभ्रम-हरः शीतांशुर् अभ्युद्यतः ॥ VidSrk_24.28 *(834) // kasyacit | (Skmsa.u.ka. 899; Smvså.mu. 70.13, काश्मीर-बिल्हणस्य) उरसि निहितस् तारो हारः कृता जघने घने $ कलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ & प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमा % यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥ VidSrk_24.29 *(835) // devaguptasya (Amaru 28, Drda.rå. 2.27b, Svsu.à. 1947, Spd÷à.pa. 3613, Skmsa.u.ka. 783) anumatam इवानेतुं जोषं तमी-तमसां कुलं $ दिशि दिशि दृशो विन्यस्यन्त्यः शिर्याङ्कुरिताञ्जनाः & मदन-हुत-भुग्-धूम-च्छायैः पटैर् असितैर् वृताः % प्रययुर् अरसद्-भूषैर् अङ्गैः प्रियानभिसारिकाः ॥ VidSrk_24.30 *(836) // भट्ट-शिव-स्वामिनः ॥ इत्य् असती-व्रज्या ॥24॥ ___________________________________________________________________ 25. ततो दूतिकोपालम्भ-व्रज्या निःशेष-च्युत-चन्दनः स्तन-तटो निर्यात-रागो ऽधरो $ नेत्रे दूरम् अनञ्जने जल-लव-प्रस्यन्दिनी ते तनुः & आशा-च्छेदिनि दूति बान्धव-जनस्याज्ञात-पीडागमे % वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् ॥ VidSrk_25.1 *(837) // kasyacit | (Sksa.ka.à. 4.236, SD under 2.23, Smvså.mu. 48.2, Skmsa.u.ka. 1036 suvibhokasya) किं त्वं निगूहसे दूति $ स्तनौ वक्त्रं च पाणिना & सव्रणा एव शोभन्ते % शूराधर-पयोधराः ॥ VidSrk_25.2 *(838) // (Skmsa.u.ka. 1040) साधु दूति पुनः साधु $ कर्तव्यं किम् अतः परम् & यन् मद्-अर्थे विरुग्णासि % दन्तैर् अपि नखैर् अपि ॥ VidSrk_25.3 *(839) // (Skmsa.u.ka. 1039) विहारः कण्ठ-देशस् ते $ दूति प्रव्रजितासि किम् & अधरो वीत-रागस् ते % कषाये तव लोचने ॥ VidSrk_25.4 *(840) // (Skmsa.u.ka. 1038) दूति किं तेन पापेन $ शास्त्रातिक्रम-कारिणा & पञ्च पञ्चनखा भक्ष्याः % षष्ठी त्वं येन खादिता ॥ VidSrk_25.5 *(841) // नायातः सामदानाभ्याम् $ इति भेदे ऽपि दर्शिते & साधु यद् दुर्विनीतस्य % त्वया दण्डो निपातितः ॥ VidSrk_25.6 *(842) // अनेन वीत-रागेण $ बुद्धेनेवाधरेण ते & दूति विर्व्याजम् आख्याता % सर्व-वस्तुषु शून्यता ॥ VidSrk_25.7 *(843) // पार्श्वान्भ्यां स-प्रहाराभ्याम् $ अधरे व्रज-खण्डिते & दूति संग्राम-योग्यासि % न योग्या दूत-कर्मणि ॥ VidSrk_25.8 *(844) // त्वया दूति कृतं कर्म $ यत् तद् अन्येन दुष्करम् & शरणागत-विध्वंसी % छिद्रान्वेषी निपातितः ॥ VidSrk_25.9 *(845) // (Sbhsu.à. 143) क्षामा तनुर् गतिः खिन्ना $ नेत्रे व्यालोल-तारके & वाग् अस्पृष्टा श्लथं वासो % दूति त्वं ज्वरितासि किम् ॥ VidSrk_25.10 *(846) // रजन्याम् अन्यस्यां सुरत-परिवर्ताद् अनुचितं $ मदीयं यद् वासः कथम् अपि हृतं तेन सुहृदा & त्वया प्रीत्यानीतं स्व-निवसन-दानात् पुनर् इदं % कुतस् त्वादृग् दूति स्खलित-शमनोपाय-निपुणा ॥ VidSrk_25.11 *(847) // (Smvså.mu. 48.7, øp 3509 बीजाकरस्य; Sbhsu.à. 1437 बीजकस्य, स्स्म् 497, Sab 3.48 बीजाङ्कुरस्य; स्ग् 64b) नायातो यदि तादृशं स शपथं कृत्वापि दूति प्रियस् $ तत् किं कोपनया त्वया स्व-दशनैर् अग्राधरः खण्डितः & स्वेदाम्भः-कण-दायि वेपनम् इदं त्यक्त्वा भज स्वस्थतां % को लोकस्य सखि स्वभाव-कुटिलस्यान्तर्गतं ज्ञास्यति ॥ VidSrk_25.12 *(848) // (Smvså.mu. 486, Sbhsu.à. 1438) रोमाञ्चं वहसि श्वसिष्य् अविरतं ध्यानं किम् अप्य् आश्रिता $ दृष्टिस् ते भ्रमति प्रकम्प-चपले व्यक्तं च ते शीत्कृतम् & तं लब्ध्वा खलु बन्धकीव सुरत-व्यापार-दक्षं जनं % किं दूति ज्वरितासि पापम् अथवा स्पृष्ट्वा भवन्त्य् आपदः ॥ VidSrk_25.13 *(849) // श्वासः किं त्वरिता गतिः पुलकिता कस्मात् प्रसाद्यागता $ वेणी भ्रश्यति पादयोर् निपतनात् क्षामा किम् इत्य् उक्तिभिः & स्वेदार्द्रं मुखम् आतपेन गलिता नीवी गमाद् आगमाद् % दूति म्लान-सरोरुह-द्युति-मुषः स्वौष्ठस्य किं वक्ष्यसि ॥ VidSrk_25.14 *(850) // (स्म्व् 48.5 शिलाभट्टारिकायाः) अधरेणोन्नति-भाजा भुजङ्ग-परिपीडितेन ते दूति /* संक्षोभितं मनो मे जलनिधिर् इव मन्द-रागेण ॥ VidSrk_25.15 *(851) //* सद्-भावोपगता सम-प्रणयिनी दाराः परस्येति वा $ दूते राग-पराभवः क्रियत इत्य् एतन् न मीमांसितम् & येनाम्भोरुह-संनिभस्य वदनस्यापाण्डुता ते कृता % दूति भ्रष्ट-गुणस्य तस्य निलयं स्वप्ने ऽपि मा गाः पुनः ॥ VidSrk_25.16 *(852) // स्व-कार्य-बुद्ध्यैव सदा मद्-अर्थे $ दूति प्रवृत्तिं प्रतिपालयन्त्या & त्वया फलेनैव विभावितो ऽयं % मया सहाभिन्न-शरीर-वादः ॥ VidSrk_25.17 *(853) // वित्तोकस्य । (Skmsa.u.ka. 1037) || इति दूतिकोपालम्भ-व्रज्या ॥ ॥25॥ ___________________________________________________________________ 26. ततः प्रदीप-व्रज्या रुद्धे वायौ निषिद्धे तमसि शुभ-वशोन्मीलितालोक-शक्तिः $ कस्मान् निर्वाण-लाभी न भवतु परम-ब्रह्मवद् वीक्ष्य दीपः & निद्राण-स्त्री-नितम्बाम्बर-हरण-रणन्-मेखलाराव-धावत्- % कन्दर्पानद्ध-बाण-व्यतिकर-तरलं कामिनं यामिनीषु ॥ VidSrk_26.1 *(854) // अतिपीतां तमो-राजीं $ तनीयान् सोढुम् अक्षमः & वमतीव शनैर् एष % प्रदीपः कज्जल-च्छलात् ॥ VidSrk_26.2 *(855) // कस्यचित् । (Skmsa.u.ka. 1215) निर्वाण-गोचर-गतो ऽपि मुहुर् प्रदीपः $ किं वृत्तकं तरुणयोः सुरतावसाने & इत्य् एवम् आकलयितुं सकलङ्क-लज्जद्- % उद्ग्रीविकाम् इव ददाति रति-प्रदीपः ॥ VidSrk_26.3 *(856) // कस्यचित् । (Skmsa.u.ka. 1212) बालां कृशाङ्गीं सुरतानभिज्ञां $ गाढं नवोढाम् उपगूढवन्तम् & विलोक्य जामातरम् एष दीपो % वातायते कम्पम् उपैति भीतः ॥ VidSrk_26.4 *(857) // कस्यचित् । (Skmsa.u.ka. 1213) || इति प्रदीप-व्रज्या ॥ ॥26॥ ___________________________________________________________________ 27. ततो ऽपराह्ण-व्रज्या निद्रान्धानां दिनमणि-कराः कान्तिम् अम्भोरुहाणां $ उच्चित्यैते बहु-गुणम् इवाबिभ्रतः शोणिमानम् & चक्राङ्काणाम् अविरल-जलैर् आर्द्र-विश्लेष-भाजां % वक्षः-स्पर्शैर् इव शिशिरतां यान्ति निर्वाप्यमाणाः ॥ VidSrk_27.1 *(858) // दावास्त्र-शक्तिर् अयम् एति च शीत-भावं $ भास्वान् ज्वलन्ति हृदयानि च कोक-यूनाम् & किं ब्रूमहे ऽभ्युदयते च जगत्-पिधानं % ध्वान्तं भवन्ति च विशुद्ध-दृशो दिवान्धाः ॥ VidSrk_27.2 *(859) // उन्मुक्ताभिर् दिवसम् अधुना सर्वतस् ताभिर् एव $ स्वच्छायाभिर् निचुलितम् इव प्रेक्ष्यते विश्वम् एतत् & पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये % चित्राङ्गीयं रमयति तमः-स्तोम-लीला धरित्री ॥ VidSrk_27.3 *(860) // चूडा-रत्नैः स्फुरद्भिर् विषधर-विवराण्य् उज्ज्वलान्य् उज्ज्वलानि $ प्रेक्ष्यन्ते चक्रवाकी-मनसि निविशते सूर्य-कान्तात् कृशानुः & किं चामी शल्ययन्तस् तिमिरम् उभयतो निर्भराहस् तमिस्रा- % संघट्टोत्पिष्ट-संध्या-कण-निकर-परिस्पर्धिनो भान्ति दीपाः ॥ VidSrk_27.4 *(861) // पटु-कटु-कोष्मभिः कटक-धातु-रसस्य गिरेः $ कुहर-कटाहकेषु रवि-धामभिर् उत्क्वथतः & उपरि-भराद् इवोत्सलितया छटया गगनं % प्रति-नव-संध्यया सपदि संवलितं शुशुभे ॥ VidSrk_27.5 *(862) // अस्तं भास्वति लोक-लोचन-कलालोके गते भर्तरि $ स्त्री-लोकोचितम् आचरन्ति सुकृतं वह्नौ विलीय त्विषः & अप्य् एतास् तु चिकीर्षयेव तपसां ताराक्ष-माला दिशो % मन्ये खञ्जन-कण्ठ-कोमल-तमः-कृष्णाजिनं बिभ्रति ॥ VidSrk_27.6 *(863) // यावद् भास्कर-केसरी प्रवितत-ज्योतिः-सटा-भासुरो $ हत्वा वासर-वारणं वन-दरीम् अस्ताचलस्यास्थितः & तावत् संतम-साच्छ-भल्ल-परिषत्-संध्यास्त्रम् आपीयते % कुम्भ-भ्रंश-विकीर्ण-मौक्तिक-रुचो राजन्त्य् अमूस् तारकाः ॥ VidSrk_27.7 *(864) // अस्त-व्यास्तान् क्रम-तत-गतीन् पत्रि-माला-तरङ्गान् $ वेणी-दण्डान् इव धृतवती मुक्त-संध्याङ्ग-रागा & ध्वान्त-म्लानांशुक-परिचय-च्छन्न-लावण्य-शोच्या % द्यौः प्रत्यग्र-द्युमणि-विरहाद् वान्तम् अक्ष्णोर् न याति ॥ VidSrk_27.8 *(865) // परावृत्ता गावस् तरुषु वयसां कूजति कुलं $ पिशाचीनां चेतः स्पृशति गृह-कृत्य-प्रवणता & अयं नन्दी संध्या-समय-कृत-कृत्य-व्यवसितिस् % त्रि-नेत्राभिप्राय-प्रतिसदृशम् उन्मार्ष्टि मुरजान् ॥ VidSrk_27.9 *(866) // शित्कण्ठस्य -- उत्सर्पद्-धूम-लेखा-त्विषि तमसि मनाग् विस्फुलिङ्गायमानैर् $ उद्भेदैस् तारकाणां वियति परिगते पश्चिमाशाम् उपेता & खेदेनेवानतासु स्खलद्-अलि-रसनास्व् अब्जिनी-प्रेयसीषु % प्रायः संध्यातपाग्निं विशति दिनपतौ दह्यते वासर-श्रीः ॥ VidSrk_27.10 *(867) // प्रारब्धो मणि-दीप-यष्टिषु वृथा पातः पतङ्गैर् इतोअः $ गन्धान्धैर् अभितो मधुव्रत-कुलैर् उत्पक्ष्मभिः स्थीयते & वेल्लद्-बाहु-लता-विलोक-वलय-स्वानैर् इतः सूचित- % व्यापाराश् च नियोजयन्ति विविधान् वराङ्गना वर्णकान् ॥ VidSrk_27.11 *(868) // व्रजति कलित-स्तोकालोको नवीन-जवारुण- $ च्छवि-रविर् असौ स्वेच्छा-दृश्यौ दिशं भृशम् अप्-पतेः & ककुभि ककुभि प्राप्ताहाराः कुलायमही-रुहां % शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्त्रिणः ॥ VidSrk_27.12 *(869) // कस्यचित् । (Skmsa.u.ka. 1199) काल-व्याल-हतं वीक्ष्य $ पतन्तं भानुम् अम्बरात् & ओषधीशं समादाय % धावतीव पितृ-प्रसूः ॥ VidSrk_27.13 *(870) // जगन्-नेत्र-ज्योतिः पिबति शनकैर् अन्ध-तमसं $ कुलायैर् आकृष्टाः क्षण-विरत-कूजा बलि-भुजः & तथोलूकः स्तोक-व्यपगत-भयः कोटर-मुखाद् % वपुर् मग्न-ग्रीवो डमरितशिराः पश्यति दिशः ॥ VidSrk_27.14 *(871) // विद्दूकस्य -- तारा-प्ररोह-धवलोत्कट-दन्त-पङ्क्तेर् $ ध्वान्ताभिनील-वपुषो रजनी-पिशाच्याः & जिह्वेव सार्द्र-रुधिरारुण-सूर्य-मांस- % ग्रासार्थिनी नभसि विस्फुरति स्म संध्या ॥ VidSrk_27.15 *(872) // स्नातीव मन्दर-नगो ऽस्तमिते ऽद्य् मित्रे $ सिन्धूद्वृतेन्दु-कलश-स्खलद्-अंशु-तोयैः & एतज् जगन्-नयन-हारि घनं तमो ऽस्य % पृष्ठे श्रियं वितत-कुन्तलवत् तनोति ॥ VidSrk_27.16 *(873) // पृथु-गगन-कबन्ध-स्कन्ध-चक्रं किम् एतत् $ किम् उ रुधिर-कपालं काल-कापालिकस्य & ललल-भरितम् अन्तः किं नु तार्क्ष्याण्ड-खण्डं % जनयति हि वितर्कान् सान्ध्यम् अर्कस्य बिम्बम् ॥ VidSrk_27.17 *(874) // याते भास्वति वृद्ध-सारस-शिरः-शोणेस्त-शृङ्गाश्रयं $ व्यालिप्तं तिमिरैः कठोर-बलि-भुक्-कण्ठाभिनीलैर् नभः & माहेन्द्री दिग् अपि प्रसन्न-नलिना चन्द्रोदयाकाङ्क्षिणी % भात्य् एषा चिर-विप्रयुक्त-शवरी-गण्डावपाण्डु-च्छविः ॥ VidSrk_27.18 *(875) // अचलसिंहस्य अचल-सिंहस्य । (Skmsa.u.ka. 1196, मलयराजस्य) अतिहरित-पत्र-परिकर-संपन्न-स्पन्दनैक-विटपस्य /* घन-वासनैर् मयूखैः कुसुम्भ-कुसुमायते तरणिः ॥ VidSrk_27.19 *(876) //* चक्रपाणेः -- दिनमणिर् अनर्घ-मूल्यो दिन-वणिजार्घ-प्रसारितो जगति /* अनुरूपार्घम् अलब्ध्वा पुनर् इव रत्नाकरे निहितः ॥ VidSrk_27.20 *(877) //* श्री-धर्मपालस्य -- निर्यद्-वासर-जीव-पिण्ड-करणिं बिभ्रत् कवोष्णैः करैर् $ माञ्जिष्ठं रवि-बिम्बम् अम्बर-तलाद् अस्ताचले लुण्ठति & किं च स्तोक-तमः-कलाप-कलना-श्यामायमानं मनाग् % धूम-ध्याम-पुराण-चित्र-रचना-रूपं जगज् जायते ॥ VidSrk_27.21 *(878) // राजशेखरस्य -- घर्म-त्विषि स्फुरित-रत्न-शिला-क्रमेण $ मेरोर् नितम्ब-कटकान् अवगाहमाने & वल्गत्-तुरङ्ग-खुर-चूर्णित-पद्म-राग- % धूलीव वात-वलितोल्लसति स्म संध्या ॥ VidSrk_27.22 *(879) // अस्ताद्रि-शिरो-विनिहित-रवि-मण्डल-सरस-याव-घट्टाङ्कम् /* नयतीव काल-कौलः क्वापि नभः-सैरिभं सिद्ध्यै ॥ VidSrk_27.23 *(880) //* प्रथमम् अलसैः पर्यस्ताग्रं स्थितं पृथु-केसरैर् $ विरल-विरलैर् अन्तः-पत्रैर् मनाङ् मिलितं ततः & तद्-अनु वलना-मात्रं किंचिद् व्यधायि बहिर् दलैर् % मुकुलन-विधौ वृद्धाब्जानां बभूव कदर्थना ॥ VidSrk_27.24 *(881) // दग्ध-ध्वान्त-दिनस्य घर्म-दिन-कृत्-संवृत्त-सप्तार्चिषा $ तप्ताङ्गार-गुरूच्चय-श्रियम् अयं बध्नाति संध्या-तपः & निर्वाणाज् जल-विप्रकीर्ण-निवह-श्यामत्वम् आतन्वते % प्राग्-विप्लुष्ट-तमो-गुरोर् अभिनवास् तस्यास् तमिस्र-त्विषः ॥ VidSrk_27.25 *(882) // बुद्धाकरस्य -- अस्तोपधान-विनिहित-रवि-बिम्ब-शिरो-निकुञ्चित-दिग्-अङ्गः /* वस्ते ऽन्धकार-कम्बलम् अमर-शयने दिनाध्वन्यः ॥ VidSrk_27.26 *(883) //* मलयवातस्य -- नृत्य-श्रमात् कर-नखोदर-पीतवान्तैः $ स्वेदार्द्र-भस्म-मय-बिन्दुभिर् इन्दु-गौरैः & संत्यज्य तारकितम् एतद् इति प्रवादं % व्योमाङ्गणं गणय चित्रितम् ईश्वरेण ॥ VidSrk_27.27 *(884) // लक्ष्मीधरस्य -- ॥ इत्य् अपराह्ण-व्रज्या ॥ ॥27॥ ___________________________________________________________________ 28. ततो ऽन्धकार-व्रज्या किं स्वर्भानुर् असौ विलिम्पति जगद् देहप्रभाविस्तरैः $ तीव्रांशोः पततः पतत्य् अथ करालम्बावकृष्टं नभः & किं साम्भोधिकुलाबलां वसुमतीं स्वस्मिन् विधत्ते हरिः % संकल्पान् इति मांसलं वितनुते कादम्बनीलं तमः ॥ VidSrk_28.1 *(885) // निष्यन्दस्फुरिताभिर् ओषधिरुचां शैलाः शिखाभक्तिभिः $ शब्दैः प्राणभृतो गृहीतसुमनोवासैर् मरुद्भिर् द्रुमाः & ध्वान्ते लिम्पति मत्तकोकिलवधूकण्ठाभिनीले जगद् % लक्ष्यन्ते भवनानि जालविवरोद्धान्तैः प्रदीपांशुभिः ॥ VidSrk_28.2 *(886) // मनोविनोदस्य -- द्राक्पर्यस्तगभस्तिर् अस्तमयते माणिक्यशोणो रविः $ सान्ध्यं धाम नभोङ्गणं कुलयति द्वित्रिस्फुरत्तारकम् & शोच्यन्ते वयसां गणैर् इत इतः पर्यन्तचैत्यद्रुमाः % किं चाभ्यर्णपराक्रमेण तमसा प्रोर्णूयते रोदसी ॥ VidSrk_28.3 *(887) // चक्षुर्लग्नम् इवातिमांसलमसीवर्णायते यन् नभः $ पार्श्वस्था इव भान्ति हन्त ककुभो निःसन्धिरुद्धान्तराः & विन्यस्तात्मपदप्रमाणकम् इदं भूमीतलं ज्ञायते % किं चान्यत् करसंगमैकगमकः स्वाङ्गे ऽपि संप्रत्ययः ॥ VidSrk_28.4 *(888) // घनतमतिमिरघुणोत्करजग्धानाम् इव पतन्ति काष्ठानाम् /* छिद्रैर् अमीभिर् उडुभिः किरणव्याजेन चूर्णानि ॥ VidSrk_28.5 *(889) //* (अनर्घ-राघव 2.53 मुरारेः । (a.rà. 2.53) रहः-संकेत-स्थो घनतम-तमः-पुञ्ज-पिहित- $ वृथोन्मेषं चक्षुर् मुहुर् उपदधानः पथि पथि & स-डत्काराद् अल्पाद् अपि निभृत-संप्राप्त-रमणी- % भ्रम-भ्राम्यद्-बाहुर् दम-दमिकयोत्ताम्यति युवा ॥ VidSrk_28.6 *(890) // नोः ॥ हा कष्टं क इह क्षमः प्रतिकृतौ कस्यैतद् आवेद्यतां $ ग्रस्तं हन्त निशाचरैर् इव तमः-स्तोभैः समस्तं जगत् & कालः सो ऽपि किम् अस्ति यत्र भगवान् उद्गम्य शीत-द्युतिर् % ध्वान्तौघाद् भुवम् उद्धरिष्यति हरिः पाताल-गर्भाद् इव ॥ VidSrk_28.7 *(891) // विजयेन्द्रस्य -- उत्सारितो हसित-दीधितिभिः कपोलाद् $ एकावलीभिर् अवधूत इव स्तनेभ्यः & अङ्गेष्व् अलब्ध-परिभोग-सुखो ऽन्धकारो % गृह्णाति केश-रचनासु रुषेव नारीः ॥ VidSrk_28.8 *(892) // कस्यचित् । (Skmsa.u.ka. 1207, गणपतेः) व्योम्नस् तापिच्छ-गुच्छावलिभिर् इव तमो-वल्लरीभिर् व्रियन्ते $ पर्यन्ताः प्रान्त-वृत्त्या पयसि वसुमती नूतने मज्जतीव & वात्यासंवेग-विष्वग्-वितत-वलयित-स्फीत-धूम्याप्रकाशं % प्रारम्भे ऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु ॥ VidSrk_28.9 *(893) // अत्युत्सार्य बहिर्-विटङ्ग-वडभी-गण्ड-स्थल-श्यामिकां $ भिन्नाभिन्न-गवाक्ष-जाल-विरल-च्छिद्रैः प्रदीपांशवः & आरूढस्य भरेण यौवनम् इव ध्वान्तस्य नक्तं मुखे % निर्याताः कपिलाः कराल-विरल-श्मश्रू-प्ररोहा इव ॥ VidSrk_28.10 *(894) // भट्ट-गणपतेः -- तनु-लग्ना इव ककुभः क्ष्मा-वलयं चरण-चार-मात्रम् इव /* वियद् इव चालिक-दघ्नं मुष्टि-ग्राह्यं तमः कुरुते ॥ VidSrk_28.11 *(895) //* (व्स्ब्वि.शा.bha. 3.6) उत्तंसः केकि-पिच्छैर् मरकत-वलय-श्यामले दोः-प्रकाण्डे $ हारः सारेन्द्र-नीलैर् मृगमद-रचितो वक्त्र-पत्र-प्रपञ्चः & नीलाब्जैः शेखर-श्री-रसित-वसनता चेत्य् अभीकाभिसारे % संप्रत्य् एणेक्षणानां तिमिर-भर-सखी वर्तते वेश-लीला ॥ VidSrk_28.12 *(896) // राजशेखरस्यैतौ (Vsbvi.÷à.bha. 3.7) || ity अन्धकार-व्रज्या ॥ ॥28॥ ___________________________________________________________________ 29. ततश् चन्द्र-व्रज्या शृङ्गारे सूत्रधारः कुसुम-शर-मुनेर् आश्रमे ब्रह्मचारी $ नारीणाम् आदिदेवस् त्रिभुवन-महितो राग-राज्ये पुरोधाः & ज्योत्स्नासत्रं दधानः पुर-मथन-जटाजूट-कोटीशयालुर् % देवः क्षीरोद-जन्मा जयति कुमुदिनी-कामुकः श्वेत-भानुः ॥ VidSrk_29.1 *(897) // वसुकल्पस्य (Skmsa.u.ka. 356) शशधरः कुमुदाकर-बान्धवः $ कमल-षण्ड-निमीलन-पण्डितः & अयम् उदेति करेण दिग्-अङ्गनाः % परिमृषन्न् इव कुङ्कुम-कान्तिना ॥ VidSrk_29.2 *(898) // राजश्रियः -- लोकाः शोकं त्यजत न चिर-स्थायिनी ध्वान्त-वृत्तिर् $ भद्रे यायाः कुमुदिनि मुदं मुञ्च मोहं चकोर & स्वच्छ-ज्योत्स्नामृत-रस-नदी-स्रोतसाम् एक-शैलः % सो ऽयं श्रीमान् उदयति शशी विश्व-सामान्य-दीपः ॥ VidSrk_29.3 *(899) // एतौ राजश्रियः -- कर्पूरैः किम् अपूरि किं मलयजैर् आलेपि किं पारदैर् $ अक्षालि स्फटिकोपलैः किम् अघटि द्याव्-आपृथिव्योर् वपुः & एतत् तर्कय कैरव-क्लम-हरे शृङ्गार-दीक्षा-गुरौ % दिक्कान्तामुकुरे चकोर-सुहृदि प्रौढे तुषार-त्विषि ॥ VidSrk_29.4 *(900) // (स्प्द्शा.pa. 3639, Skmsa.u.ka. 371, वसुकल्पस्य) कलाधारो वक्रः स्फुरद्-अधर-रागो नव-तनुर् $ गलन्-मानावेशास् तरुण-रमणीर् नागर इव & घन-श्रोणी-बिम्बे नयन-मुकुले चाधर-दले % कपोले ग्रीवायां कुच-कलशयोश् चुम्बति शशी ॥ VidSrk_29.5 *(901) // श्रीकण्ठस्य । (स्र्क्म् 415) संबन्धी रघु-भूभुजां मनसिज-व्यापार-दीक्षा-गुरुर् $ गौराङ्गी-वदनोपमा-परिचितस् तारा-वधू-वल्लभः & चन्द्रः सुन्दरि दृश्यताम् अयम् इतश् चण्डीश-चूडामणिः % सद्यो-मार्जित-दाक्षिणात्य-युवती-दन्तावदात-द्युतिः ॥ VidSrk_29.6 *(902) // लेखाम् अनङ्ग-पुरतोरण-कान्ति-भाजम् $ इन्दोर् विलोकय तनूदरि नूतनस्य & देशान्तर-प्रणयिनोर् अपि यत्र यूनोर् % नूनं मिथः सखि मिलन्ति विलोकितानि ॥ VidSrk_29.7 *(903) // राजशेखरस्य । (Skmsa.u.ka. 362, वसुकल्पस्य) नैतन् नभो लवण-तोय-धिरेष पश्य $ छाया-पथश् च न भवत्य् अयम् अस्य सेतुः & नायं शशि निविड-पिण्डित-भोग एष % शेषो न लाञ्छनम् इदं हरिर् एष सुप्तः ॥ VidSrk_29.8 *(904) // कपाले मार्जारः पय इति करान् लेढि शशिनः $ तरु-च्छिद्र-प्रोतान् बिसम् इति करी संकलयति & रतान्ते तल्प-स्थान् हरति वनिताप्य् अंशुकम् इव % प्रभा-मत्तश् चन्द्रो जगद् इदम् अहो विक्लवयति ॥ VidSrk_29.9 *(905) // राजशेखरस्य (Kp 546, Sv.su.à. 1994, Sksa.ka.à. 3.114, Skmsa.u.ka. 382) bhavati भविष्यति किम् इदं निपतिष्यति बिम्बम् अम्बराद् शशिनः /* अहम् अपि चन्दन-पङ्कैर् अङ्कम् अनङ्कं करिष्यामि ॥ VidSrk_29.10 *(906) //* भिक्षुसुमतेः -- चिताचक्रं चन्द्रः कुसुम-धनुषो दग्ध-वपुषः $ कलङ्कस् तत्रत्यो वहति मलिनाङ्गार-तुलनाम् & इदं त्व् अस्य ज्योतिर् दर-दलित-कर्पूर-धवलं % मरुद्भिर् भस्मेव प्रसरति विकीर्णं दिशि दिशि ॥ VidSrk_29.11 *(907) // (Skmsa.u.ka. 419, राजशेखरस्य) सद्यः कुङ्कुम-पङ्क-पिच्छिलम् इव व्योमाङ्गणं कल्पयन् $ पश्यैरावत-कान्त-दन्त-मुसल-च्छेदोपमेयाकृतिः & उद्गच्छत्य् अयम् अच्छ-मौक्तिक-मणि-प्रालम्ब-लम्बैः करैर् % मुग्धानां स्मर-लेख-वाचन-कला-केलि-प्रदीपः शशी ॥ VidSrk_29.12 *(908) // राजशेखरस्य । (Skmsa.u.ka. 377) असाव् एक-द्वि-त्रि-प्रभृति-परिपाट्या प्रकटयन् $ कलाः स्वैरं स्वैरं नव-कमल-कन्दाङ्कुर-रुचः & पुरन्ध्रीणां प्रेयो-विरह-दहनोद्दीपित-दृशां % कटाक्षेभ्यो बिभ्यन् निभृतम् इव चन्द्रो ऽभ्युदयते ॥ VidSrk_29.13 *(909) // कस्यचित् । (Skmsa.u.ka. 1218, राजशेखरस्य) उन्मीलन्ति मृणाल-कोमल-रुचो राजीव-संवर्तिका- $ संवर्त-व्रत-वृत्तयः कतिपये पीयूष-भानोः कराः & अप्य् उस्रैर् धवली-भवत्सु गिरिषु क्षुब्धो ऽयम् उन्मज्जता % विश्वेनेव तमो-मयो निधिर् अपाम् अह्नाय फेनायते ॥ VidSrk_29.14 *(910) // (अनर्घ-राघव 2.70) काश्मीरेण दिहानम् अम्बर-तलं वाम-भ्रुवाम् आननद्- $ वैराज्यं विदधानम् इन्दु-दृषदां भिन्दानम् अम्भः-शिराः & प्रत्युद्यत्-पुरुहूत-पत्तन-वधू-दत्तार्घ-दूर्वाङ्कुर- % क्षीवोत्सङ्ग-कुरङ्गम् ऐन्दवम् इदं तद् बिम्बम् उज्जृम्भते ॥ VidSrk_29.15 *(911) // (अनर्घ-राघव 2.72) नैवायं भगवान् उदञ्चति शशी गव्यूति-मात्रीम् अपि $ द्याम् अद्यापि तमस् तु कौरव-कुल-श्री-चाटु-काराः कराः & मथ्नन्ति स्थल-सीम्नि शैल-गहनोत्सङ्गेषु संरुन्धते % जीव-ग्राहम् इव क्वचित् क्वचिद् अपि च्छायासु गृह्णन्ति च ॥ VidSrk_29.16 *(912) // (अनर्घ-राघव 2.74) किं नु ध्वान्त-पयोधिर् एष कतक-क्षोदैर् इवेन्दोः करैर् $ अत्यच्छो ऽयम् अधश् च पङ्कम् अखिलं छायापदेशाद् अभूत् & किं वा तत्-कर-कर्तरीभिर् अभितो निस्तक्षणाद् उज्ज्वलं % व्योमैवेदम् इतस् ततश् च पतिताश् छाया-छलेन त्वचः ॥ VidSrk_29.17 *(913) // (अनर्घ-राघव 2.75) दल-वितति-भृतां तले तरूणां $ इह तिल-तण्डुलितं मृगाङ्क-रोचिः & मद-चपल-चकोर-चञ्चु-कोटी- % कवलन-तुच्छम् इवान्तरान्तर् आभूत् ॥ VidSrk_29.18 *(914) // (अनर्घ-राघव 2.76) तथा पौरस्त्यायां दिशि कुमुद-केदार-कलिका- $ कपाटघ्नीम् इन्दुः किरण-लहरीम् उल्ललयति & समन्ताद् उन्मीलद्-बहु-जल-बिन्दुस्तबकिनो % यथा पुञ्जायन्ते प्रति-गुण-कमेणाङ्क-मणयः ॥ VidSrk_29.19 *(915) // मुरारेः । (Ar 2.78, Skmsa.u.ka. 407) भूयस् तराणि यद् अमूनि तमस्विनीषु $ ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः & संध्यानलेन भृशम् अम्बर-मूषिकायाम् % आवर्तितैर् उडुभिर् एव भृतो ऽयम् इन्दुः ॥ VidSrk_29.20 *(916) // (अनर्घ-राघव 2.81) यं प्राक् प्रत्यग् अवाग् उदञ्चि ककुभां नामानि संबिभ्रतं $ ज्योत्स्ना-जाल-झल-ज्झलाभिर् अभितो लुम्पन्तम् अन्धं तमः & प्राचीनाद् अचलाद् इतस् त्रि-जगताम् आलोक-बीजाद् बहिर् % निर्यान्तं हरिणाङ्कम् अङ्कुरम् इव द्रष्टुं जनो जीवति ॥ VidSrk_29.21 *(917) // (अनर्घ-राघव 7.60) प्राचीनाचल-चूल-चन्द्र-मणिभिर् निर्व्यूढ-पाद्यं निजैर् $ निर्यासैर् उडुभिर् निजेन वपुषा दत्तार्घलाजाञ्जलि & अन्तः-प्रौढ-कलङ्क-तुच्छम् अभितः सान्द्रं परिस्तीर्यते % बिम्बाद् अङ्कुर-भग्न-नैशिक-तमः-संदोहम् इन्दोर् महः ॥ VidSrk_29.22 *(918) // मुरारेर् अमी (अनर्घ-राघव 7.72) शशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभो ऽपि /* कुमुद-रजः-पट-वासं विकिरति गगनाङ्गने पवनः ॥ VidSrk_29.23 *(919) //* धर्म-कीर्तेः । (Skmsa.u.ka. 406) कह्लार-स्पर्शि-गर्भैः शिशिर-परिगमात् कान्तिमद्भिः कराग्रैश् $ चन्द्रेणालिङ्गितायास् तिमिर-निवसने स्रंसमाने रजन्याः & अन्योन्यालोकनीभिः परिचय-जनित-प्रेम-निस्यन्दिनीभिर् % दूरारूढे प्रमोदे हसितम् इव परिस्पष्टम् आशा-वधूभिः ॥ VidSrk_29.24 *(920) // पाणिनेः ॥ (Skmsa.u.ka. 411) अद्यापि स्तन-शैल-दुर्ग-विषमे सीमन्तिनीनां हृदि $ स्थातुं वाञ्छति मान एष धिग् इति क्रोधाद् इवालोहितः & उद्यद्-दूरतर-प्रसारित-करः कर्षत्य् असौ तत्-क्षणात् % फुल्लत्-कैरव-कोश-निःसर-दलि-श्रेणी-कृपाणं शशी ॥ VidSrk_29.25 *(921) // vasukalpasya | (Mn 2.41, Skmsa.u.ka. 376, Spd÷à.pa. 3636, Sdsà.da. under 7.4, Kp 237) यातस्यास्तम् अनन्तरं दिन-कृतो वेशेन रागान्वितः $ स्वैरं शीतकरः करं कमलिनीम् आलिङ्गितुं योजयन् & शीत-स्पर्शम् अवाप्य संप्रति तथा गुप्ते मुखाम्भोरुहे % हासेनेव कुमुद्वती-वनितया वैलक्ष्य-पाण्डू-कृतः ॥ VidSrk_29.26 *(922) // वसुकल्पस्य । (Skmsa.u.ka. 413, Mn 2.42) तथोद्दामैर् इन्दोः सरस-विस-दण्ड-द्युति-धरैर् $ मयूखैर् विक्रान्तं सपदि परितः पीत-तिमिरैः & दिनं-मन्या रात्रिश् चकित-चकितं कौशिक-कुलं % प्रफुल्लं निद्राणैः कथम् अपि यथाम्भोरुह-वनैः ॥ VidSrk_29.27 *(923) // धोयीकस्य (Skmsa.u.ka. 420, योगेश्वरस्य) उद्दर्प-हूण-तरुणी-रमणोपमर्द- $ भुग्नोन्नत-स्तन-निवेश-निभं हिमांशोः & बिम्बं कठोर-विसकाण्ड-कडार-गौरैर् % विष्णोः पदं प्रथमम् अग्रकरैर् व्यनक्ति ॥ VidSrk_29.28 *(924) // अपराजित-रक्षितस्य । (Skmsa.u.ka. 367) तमोभिर् दिक्कालैर् वियद् अपि विलङ्घ्य क्व नु गतं $ गता द्राङ्मुद्रापि क्व नु कुमुद-कोषस्य सरसः & क्व धैर्यं तच् चाब्धेर् विदितम् उदयाद्रेः प्रतिसर- % स्थली-मध्यासीने शशिनि जगद् अप्य् आकुलम् इदम् ॥ VidSrk_29.29 *(925) // अपराजित्स्य । (Skmsa.u.ka. 434, अपराजित-रक्षितस्य) प्रथमम् अरुण-च्छायस् तावत् ततः कनक-प्रभस् $ तद् अनु विरहोत्ताम्यत्-तन्वी-कपोल-तल-द्युतिः & प्रसरति पुनर् ध्वान्त-ध्वंस-क्षमः क्षणदामुखे % सरस-बिसिनी-कन्द-च्छेद-च्छविर् मृग-लाञ्छनः ॥ VidSrk_29.30 *(926) // kasyacit | (Kp 139, Svsu.à. 2004, Smvså.mu. 72.4, Skmsa.u.ka. 396, राजशेखरस्य) चन्द्रः क्षीरम् इव क्षरत्य् अविरतं धारा-सहस्रोत्करैर् $ उद्ग्रीवैस् तृषितैर् इवाद्य कुमुदैर् ज्योत्स्ना-पयः पीयते & क्षीरोदाम्भसि मज्जतीव दिवस-व्यापार-खिन्नं जगत् % तत् क्षोभाज् जल-बुद्बुदा इव तरन्त्यालोहितास् तारकाः ॥ VidSrk_29.31 *(927) // चतुर्णाम् । (Skmsa.u.ka. 390, विक्रमादित्य-चण्डाल-विद्या-कालि-दासानाम्) स्फटिकाल-वाल-लक्ष्मीं प्रवहति शशि-बिम्बम् अम्बरोद्याने /* किरण-जल-सिक्त-लाञ्छन-बाल-तमालैक-विटपस्य ॥ VidSrk_29.32 *(928) //* कस्यचित् । (Skmsa.u.ka. 394, राजशेखरस्य) इह बहलितम् इन्दोर् दीधितीनां प्रभाभिर् $ मद-विकल-चकोरी-चञ्चु-मुद्राङ्किताभिः & रति-भर-परिखेद-स्रस्तरार्थं वधूनां % कर-किसलय-लीला-भञ्जन-व्यञ्जिकाभिः ॥ VidSrk_29.33 *(929) // रजनि-पुरन्ध्रि-रोध्र-तिलकस् तिमिर-द्विप-यूथ-केसरी $ रजत-मयो ऽभिषेक-कलशः कुसुमायुध-मेदिनी-पतेः & अयम् उदयाचलैक-चूडामणिर् अभिनव-दर्पणो दिशां % उदयति गगन-सरसि हंसस्य हसन्न् इव विभ्रमं शशी ॥ VidSrk_29.34 *(930) // बाणस्य -- एष सान्द्र-तिमिरे गगनान्ते $ वारिणीव मलिने यमुनायाः & भाति पक्ष-पुट-गोपित-चञ्चू % राज-हंस इव शीत-मयूखः ॥ VidSrk_29.35 *(931) // गगन-तल-तडाग-प्रान्त-सीम्नि प्रदोष- $ प्रबलतर-वराहोत्खन्यमानश् चकास्ति & परिकलित-कलङ्कः स्तोक-पङ्कानुलेपो % निज-किरण-मृणाली-मूल-कन्दो ऽयम् इन्दुः ॥ VidSrk_29.36 *(932) // (स्र्क्म् 932418) परिणत-लवली-फलाभिपाण्डुस् $ तनुर् अभवन् मलिनोदरा हिमांशोः & जन-हृदय-विभेद-कुण्ठितेषोर् % विशिख-निशात-शिलेव मन्मथस्य ॥ VidSrk_29.37 *(933) // लब्धोदये सुहृदि चन्द्रमसि स्व-वृद्धिर् $ आसाद्य भिन्न-समयस् त्रिदशोद्धृतानि & रत्नानि लिप्सुर् इव दिग्-भुवनान्तराले % ज्योत्स्ना-छलेन धवलो जलधिर् जगाह ॥ VidSrk_29.38 *(934) // गणपतेः -- पिनष्टीव तरङ्गाग्रैर् $ अर्णवः फेन-चन्दनम् & तद् आदाय करैर् इन्दुर् % लिम्पतीव दिग्-अङ्गनाम् ॥ VidSrk_29.39 *(935) // सर्वस्वं गगन-श्रिया रति-पतेर् विश्वास-पात्रं सखा $ वास्तव्यो हर-मूर्ध्नि सर्व-भुवन-ध्वान्तौघ-मुष्टिन्धयः & क्षीराम्भोधि-रसायनं कमलिनी-निद्रौषधी-पल्लवो % देवः कान्ति-महा-धनो विजयते दाक्षायणी-वल्लभः ॥ VidSrk_29.40 *(936) // कर्पूर-द्रवशीकरोत्कर-महा-नीहार-मग्नाम् इव $ प्रत्यग्रामृत-फेन-पङ्क-पटली-लेपोपदिग्धाम् इव & स्वच्छैक-स्फटिकाश्म-वेश्म-जठर-क्षिप्ताम् इव क्ष्माम् इमां % कुर्वन् पार्वण-शर्वरी-पतिर् असाव् उद्दामम् उद्द्योतते ॥ VidSrk_29.41 *(937) // (Skmsa.u.ka. 388, परमेश्वरस्य) असौ बिभ्रत्-ताम्र-त्विषम् उदय-शैलस्य शिरसि $ स्खलन् प्रालेयांशुर् यदि भवति मत्तो हलधरः & तदानीम् एतत् तु प्रतिनव-तमाल-द्युति-हरं % तमो ऽपि व्यालोलं विगलति तदीयं निवसनम् ॥ VidSrk_29.42 *(938) // योगेश्वरस्य -- यथायं भात्य् अंशून् दिशि दिशि किरन् कुन्द-विशदान् $ शशाङ्कः काश्मीरी-कुच-कलश-लावण्य-लडितः & तथायं कस्तूरी-मद-लिखित-पत्रावलि-तुलां % नवाम्भोद-च्छेद-च्छविर् अपि समारोहति मृगः ॥ VidSrk_29.43 *(939) // शर्वस्य । (Skmsa.u.ka. 395) यथैवैष श्रीमांश् चरम-गिरि-वप्रान्त-जलधौ $ सुधा-सूतिश् चेतः कनक-कमला-शङ्कि कुरुते & तथायं लावण्य-प्रसर-मकरन्द-द्रव-तृषा- % पतद्-भृङ्ग-श्रेणि-श्रियम् अपि कलङ्कः कलयति ॥ VidSrk_29.44 *(940) // (Skmsa.u.ka. 426) स्फुट-कोकनदारुणं पुरस्ताद् $ अथ जाम्बूनद-पत्र-पिञ्जराभम् & क्रम-लङ्घित-मुग्ध-भावम् इन्दोः % स्फटिक-च्छेद-निभं विभाति बिम्बम् ॥ VidSrk_29.45 *(941) // भगीरथस्य । (Skmsa.u.ka. 368) वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां $ प्रतिफलतीव जठरशरकाण्डविपाण्डुषु गण्डभित्तिषु & अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु % ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥ VidSrk_29.46 *(942) // अनलस-जवा-पुष्पोत्पीड-च्छवि प्रथमं ततः $ समदय-वनी-गण्ड-च्छायं पुनर् मधु-पिङ्गलम् & तद् अनु च नव-स्वर्णाम्भोज-प्रभं शशिनस् ततस् % तरुणि तगराकारं बिम्बं विभाति नभस्-तले ॥ VidSrk_29.47 *(943) // कस्यचित् । (Skmsa.u.ka. 366) रक्तः करं किरति पाण्डु-पयोधराग्रे $ चन्द्रो विधूय तिमिरावरणं निशायाः & दिग्-योषितस् तद् अवलोक्य कुतूहलिन्यो % ह्रीणाश् च स-स्मितम् इवापसरन्ति दूरम् ॥ VidSrk_29.48 *(944) // गो-रोचनारुचक-भङ्ग-पिशङ्गिताङ्गस् $ तारापतिर् मसृणम् आक्रमते क्रमेण & गोभिर् नवीन-बिस-तन्तु-वितान-गौरैर् % आढ्यम्भविष्णुर् अयम् अम्बरम् आवृणोति ॥ VidSrk_29.49 *(945) // कस्यचित् । (Skmsa.u.ka. 379) असौ समालोकित-काननान्तरे $ विकीर्ण-विस्पष्ट-मरीचि-केसरः & विनिर्गतः सिंह इवोदयाचलाद् % गृहीत-निष्पन्द-मृगो निशाकरः ॥ VidSrk_29.50 *(946) // पाणिनेः -- इन्दुम् इन्द्र-दिग् असूत सरस्वान् $ उत्तरङ्ग-भुज-राजिर् अनृत्यन् & उज्जहर्ष झष-केतुर् अवापुः % षट्पदाः कुमुद-बन्धन-मोक्षम् ॥ VidSrk_29.51 *(947) // अभिनन्दस्य मृगेन्द्रस्येव चन्द्रस्य $ मयूखैर् नखरैर् इव & पाटित-ध्वान्त-मातङ्ग- % मुक्ताभा भान्ति तारकाः ॥ VidSrk_29.52 *(948) // (Skmsa.u.ka. 401) गौर-त्विषां कुच-तटेषु कपोल-पीठेष्व् $ एणीदृशां रभस-हासम् इवारभन्ते & तन्वन्ति वेल्लन-विलासम् इवामलासु % मुक्तावलीषु विशदाः शशिनो मयूखाः ॥ VidSrk_29.53 *(949) // कर-मूल-बद्ध-पन्नग-विषाग्नि-धूम-हत-मध्यम् /* ऐशानम् इव कपालं स्फुट-लक्ष्म स्फुरति शशिबिम्बम् ॥ VidSrk_29.54 *(950) //* दक्षस्य (Skmsa.u.ka. 369, Jh 7.17) गते ज्योत्स्नासित-व्योम- $ प्रासादाद् दृग्-अतुल्यताम् & हिमांशु-मण्डले लक्ष्म % नील-पारावतायते ॥ VidSrk_29.55 *(951) // सद्यः-पाटित-केतकोदर-दल-श्रेणी-श्रियं बिभ्रती $ येयं मौक्तिक-दाम-गुम्फन-विधौ योग्य-च्छविः प्राग् अभूत् & उन्मेयाकुलशीभिर् अञ्जलि-पुटैर् ग्राह्या मृणालाङ्कुरैः % पातव्या च शशिन्य्-अमुग्ध-विभवे सा वर्तते चन्द्रिका ॥ VidSrk_29.56 *(952) // राजशेखरस्य । (sa.u.ka. 389, Spd÷à.pa. 3638, Smvså.mu. 72.15, Skm 389) ye पूर्वं यव-शूच-सूत्र-सुहृदो ये केतकाग्र-च्छद- $ च्छाया-धाम-भृतो मृणाल-लतिका लावण्य-भाजो ऽत्र ये & ये धाराम्बु-विडम्बिनः क्षणम् अथो ये तार-हार-श्रियस् % ते ऽमी स्फाटिक-दण्ड-डम्बर-जितो जाताः सुधांशोः कराः ॥ VidSrk_29.57 *(953) // राजशेखरस्य । (Vsbvi.÷à.bha. 3.10, Skmsa.u.ka. 381) त्रियामाव् आमायाः कमल-मृदु-गण्ड-स्थल-धृति- $ प्रगल्भो गण्डाली न विधुर् अयम् अक्षुण्ण-किरणः & तद् अक्षणः सीम्नेयं यद्-उरसि मनाग् अञ्जन-मयी % मृग-च्छाया दैवाद् अघटि न कलङ्कः पुनर् अयम् ॥ VidSrk_29.58 *(954) // ज्योत्स्ना-मुग्ध-वधू-विलास-भवनं पीयूष-वीचि-सरः $ क्षीराब्धेर् नवनीत-कूटम् अवनीतापार्तितोयोपलः & यामिन्यास् तिलकः कला मृग-दृशां प्रेम-व्रतैकाश्रमः % क्रामत्य् एष चकोरयाचक-महः-कर्पूर-वर्षः शशी ॥ VidSrk_29.59 *(955) // (Skmsa.u.ka. 432) तारा-कोर-कराजि-भाजि गगनोद्याने तमो-मक्षिकाः $ संध्या-पल्लव-पातिनीः कवलयन्न् एकान्ततस् तर्कय & एतस्मिन्न् उदयास्त-भूधर-तरु-द्वन्द्वान्तराले ततैर् % एभिर् भाति गभस्ति-तन्तु-पटलैः श्वेतोर्ण-नाभः शशी ॥ VidSrk_29.60 *(956) // वसुकल्पस्य (Skmsa.u.ka. 404, हरेः) ॥ इति चन्द्र-व्रज्या ॥ ॥29॥ ___________________________________________________________________ 30. ततः प्रत्यूष-व्रज्या मध्ये व्योम-कटि-भ्रमास् तु कितव-प्राग्-भार-कोप-क्रम- $ क्षिप्र-क्षिप्त-कपर्द-मुष्टि-कलनां कुर्वन्त्य् अमूस् तारकाः & किं चायं रजनी-पतिः प्रविगलल्-लावण्य-लक्ष्मीर् इतः % पर्यन्त-स्थित-चारु-वृत्त-कठिनी-खण्ड-च्छविं वाञ्छति ॥ VidSrk_30.1 *(957) // क्वैमल्लस्य -- तमोभिः पीयन्ते गत-वयसि पीयूष-वपुषि $ ज्वलिष्यन् मार्तण्डोपल-पटल-धूमैर् इव दिशः & सरोजानां कर्षन्न् अलि-मयम् अयस्कान्त-मणिवत्द् % क्षणाद् अन्तः-शल्यं तपति पतिर् अद्यापि न रुचाम् ॥ VidSrk_30.2 *(958) // जाताः पक्व-पलाण्डु-पाण्ड-मधुर-च्छाया-किरस् तारकाः $ प्राचीम् अङ्कुरयन्ति किंचन रुचो राजीव-जीवातवः & लूतातन्तु-वितान-वर्तुलम् इतो बिम्बं दधच् चुम्बति % प्रातः प्रोषित-रोचिर् अम्बर-तलाद् अस्ताचलं चन्द्रमाः ॥ VidSrk_30.3 *(959) // प्राची-विभ्रम-कर्णिका-कमलिनी-संवर्तिकाः संप्रति $ द्वे तिस्रो रमणीयम् अम्बर-मणेर् द्याम् उच्चरन्ते रुचः & सूक्ष्मोच्छ्वासम् अपीदम् उत्सुकतया संभूय कोषाद् बहिर् % निष्क्रामद्-भ्रमरौघ-संभ्रम-भराद् अम्भोजम् उज्जृम्भते ॥ VidSrk_30.4 *(960) // (अनर्घ-राघव 2.4) एक-द्वि-प्रभृति-क्रमेण गणनाम् एषाम् इवास्तं यतां $ कुर्वाणा समकोचय-दृश-शतान्य् अम्भोज-संवर्तिकाः & भूयो ऽपि क्रमशः प्रसारयति ताः संप्रत्य् अमून् उद्यतः % संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥ VidSrk_30.5 *(961) // (अनर्घ-राघव 2.5) पीत्वा भृशं कमल-कुड्मल-शुक्ति-कोषा $ दोषातनी-तिमिर-वृष्टिम् अथ स्फुटन्तः & निर्यन्-मधुव्रत-कदम्ब-मिषाद् वमन्ति % बिभ्रन्ति कारण-गुणान् इव मौक्तिकानि ॥ VidSrk_30.6 *(962) // (अनर्घ-राघव 2.11 अमी मुरारेः (a.rà. 2.11) | ताराणां तगर-त्विषां परिकरः संख्येय-शेषः स्थितः $ स्पर्धन्ते ऽस्त-रुचः प्रदीपक-शिखाः सार्धं हरिद्राङ्कुरैः & तत्र स्तम्भित-पारद-द्रव-जडो जातः प्रगे चन्द्रमाः % पौरस्त्यं च पुराण-सीधु-मधुर-च्छायं नभो वर्तते ॥ VidSrk_30.7 *(963) // द्वित्रैर् व्योम्नि पुराण-मौक्तिक-मणि-च्छायैः स्थितं तारकैर् $ ज्योत्स्ना-पान-भरालसेन वपुषा सुप्ताश् चकोराङ्गनाः & यातो ऽस्ताचल-चूलम् उद्वस-मधु-च्छत्र-च्छविश् चन्द्रमाः % प्राची बाल-बिडाललोचनरुचां याता च पात्रं ककुप् ॥ VidSrk_30. 8 *(964) // क्षीणान्य् एव तमांसि किन्तु दधति प्रौढि न सम्यग्-दृशोर् $ वासः संवृत्तम् एव किन्तु जहति प्राणेश्वरं नाबलाः & पारावार-गतैश् च कोक-मिथुनैर् आनन्दतो गद्गदं % साकूतं रुतम् एव किन्तु बहलं सात्कृत्य नोड्डीयते ॥ VidSrk_30.9. *(965) // कस्यचित् । (Skmsa.u.ka. 1181, वसुकल्पस्य) परिस्फुरत तारकाश् चरत चौर-चक्राण्य् अलं $ प्रसर्पत तमांसि रे समय एष युष्मादृशाम् & न यावद् उदयाचलोद्धत-रजाः समाक्रामति % प्रभा-पटल-पाटली-कृत-नभो ऽन्तरालो रविः ॥ VidSrk_30.10 *(966) // प्रातः कोप-विलोहितेन रविणा ध्वस्तं तमः सर्वतो $ भृङ्गाः पद्म-पुटेषु वर्ण-सदृशास् तस्येति कृष्टाः करैः & हा कष्टं तिमिर-त्विषो वयम् अपि व्यक्तं हता इत्य् अमी % काकाः संप्रति घोषयन्ति सभयाः काकेति नाम्नात्मनः ॥ VidSrk_30.11 *(967) // शक्यार्चनः सुचिर् अमीक्षण-पङ्कजेन $ काश्मीर-पिण्ड-परिपाटल-मण्डल-श्रीः & ध्वान्तं हरन्न् अमर-नायक-पालितायां % देवो ऽभ्युदेति दिशि वासर-बीज-कोषः ॥ VidSrk_30.12 *(968) // विष्णु-हरेः । (Skmsa.u.ka. 1187) कुन्तल इवावशिष्टः स्मरस्य चन्दन-सरो-निमग्नस्य /* प्रतिभाति यत्र हरिणः स हरिण-लक्ष्मा गतो ऽस्त-मयम् ॥ VidSrk_30.13 *(969) //* दक्षस्य -- पत्यौ याते कलानां व्रजति गति-वशाद् अस्तम् इन्दौ क्रमेण $ क्रन्दन्ती पत्रि-रावैर् विगलित-तिमिर-स्तोम-धम्मिल्ल-भारा & प्रभ्रंशि-स्थूल-मुक्ताफल-निकर-परिस्पर्धिताराश्रु-बिन्दुः % प्रोन्मीलत्-पूर्व-संध्याहुत-भुजि रजनी पश्य देहं juhoti ॥ VidSrk_30.14 *(970) // kasyacit | (Smvså.mu. 82.3, Skmsa.u.ka. 1182, योगेश्वरस्य) सो ऽहं सुदूरम् अगमं द्विज-राज-रूढिं $ गाढ-प्रसक्तिर् अभवं बत वारुणीतः & इत्य् आकलय्य नियतं शशभृत् समस्तम् % अस्ताद् ददौ झगिति झम्प-मयं पयोधौ ॥ VidSrk_30.15 *(971) // नरसिंहस्य -- स्तोक-स्तोकम् अभूमिर् अम्बर-तले ताराभिर् अस्तं गतं $ गच्छन्त्य् अस्त-गिरेः शिरस् तद्-अनु च च्छाया-दरिद्रः शशी & प्रत्यासन्नतरोदय-स्थ-तरणेर् बिम्बारुणिम्ना ततो % मञ्जिष्ठा-रस-लोहिनी दिग् अपि च प्राची समुन्मीलति ॥ VidSrk_30.16 *(972) // लक्ष्मीधरस्य -- मुषित-मुषितालोकास् तारास् तुषार-कण-त्विषः $ सवितुर् अपि च प्राची-मूले मिलन्ति मरीचयः & श्रयति शिथिल-च्छायाभोगस् तटीम् अपराम्बुधेर् % जरठ-लवली-लावण्याच्छ-च्छविर् मृग-लाञ्छनः ॥ VidSrk_30.17 *(973) // शर्वस्य । (Skmsa.u.ka. 428) व्रजत्य् अपर-वारिधिं रजत-पिण्ड-पाण्डुः शशी $ नमन्ति जल-बुद्बुध-द्युति-सपङ्क्तयस् तारकाः & कुरुण्टक-विपाण्डुरं दधति धाम दीपाङ्कुराश्ः % चकोर-नयनारुणा भवति दिच् च सौत्रामणी ॥ VidSrk_30.18 *(974) // राजशेखरस्य -- लब्ध्वा बोधं दिवस-करिणः कीर्ण-नक्षत्र-मालं $ दीर्घाद् अस्माद् गगन-शयनाद् उज्जिहानस्य दर्पात् & सज्जद्-दानोदक-तनु-मलो जर्जराभीषु-रज्जुर् % भ्रश्यत्य् एष प्रशिथिल इव श्रोत्र-शङ्खः शशाङ्कः ॥ VidSrk_30.19 *(975) // (कप्फिणाभ्युदय कप्फिणाभ्युदय 15.10) तेजो-राशौ भुवन-जलधेः प्लाविताशा-तटान्तं $ भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः & सद्यो माद्यन्-मकर-कमठ-स्थूल-मत्स्या इवैते % यान्त्य् अन्तस्थाः कुलशिखरिणो व्यक्ति-वर्त्म क्रमेण ॥ VidSrk_30.20 *(976) // कस्यचित् । (Skmsa.u.ka. 1188, शिख-स्वामिनः) आमुद्रन्तस् तम इव सरः-सीम्नि संभूय पङ्कं $ तारा-सार्थैर् इव पति-शुचा फेनकैः श्लिष्ट-पादाः & भ्रान्त्यादष्ट-स्फुट-बिसलता-चुञ्चुभिश् चञ्चु-चक्रैश् % चक्रा बन्दीकृत-विरह-कृच्-चन्द्रलेखा इवैते ॥ VidSrk_30.21 *(977) // (कप्फिणाभ्युदय 15.37 भट्ट-शिव-स्वामिनः (कप्फिणाभ्युदय 15.37) कृत-पाद-निगूहनोवसीदन्न् $ अधिक-श्याम-कलङ्क-पङ्क-लेखः & गगनोदधि-पश्चिमान्त-लग्नो % विधुर् उत्तान इवास्ति कूर्म-राजः ॥ VidSrk_30.22 *(978) // शतानन्दस्य । (Skmsa.u.ka. 427) अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम् $ उदय-गिरि-वनाली-बाल-मन्दार-पुष्पम् & विरह-विधुर-कोक-द्वन्द्व-बन्धुर् विभिन्दन् % कुपितकपि-कपोल-क्रोड-ताम्रस्-तमांसि ॥ VidSrk_30.23 *(979) // योगेश्वरस्य । (Sksa.ka.à. 1.100, Sdsà.da. under 9.6, Skmsa.u.ka. 1186) रथ्या-कार्पटिकैः पटच्-चर-शत-स्यूतोरु-कन्थाबल- $ प्रत्यादिष्ट-हिमागमार्ति-विशद-प्रस्निग्ध-कण्ठोदरैः & गीयन्ते नगरेषु नागर-जन-प्रत्यूष-निद्रानुदो % राधा-माधवयोः परस्पर-रहः-प्रस्तावना-गीतयः ॥ VidSrk_30.24 *(980) // डिम्बोकस्य -- ॥ इति प्रत्यूष-व्रज्या ॥ ॥30॥ ___________________________________________________________________ 31. ततो मध्याह्न-व्रज्या मध्याह्ने परिपुञ्जितैस् तरुतल-च्छाया मृगैः सेव्यते $ कासारे स्फुटितोदरे सुनिभृतं कीटैर् अहर् नीयते & उत्सङ्ग-श्लथ-मुक्त-हस्त-युगल-न्यस्ताननः कानने % झिल्ली-तोय-कणाभिषेक-सुखितो निद्रायते वानरः ॥ VidSrk_31.1 *(981) // एतस्मिन् दिवसस्य मध्य-समये वातो ऽपि चण्डातप- $ त्रासेनेव न संचरत्य् अहिम-गोर्-बिम्बे ललाटंतपे & किं चान्यत्-परितप्त-धूलि-लुठन-प्लोषासहत्वाद् इव % च्छाया दूर-गतापि भूरुह-तले व्यावर्त्य संलीयते ॥ VidSrk_31.2 *(982) // मलय-राजस्य । (Skmsa.u.ka. 1191) आदौ मान-परिग्रहेण गुरुणा दूरं समारोपिता $ पश्चात् ताप-भरेण तानव-कृता नीता परं लाघवम् & उत्सङ्गान्तर-वर्तिनाम् अनुगमात् संपीडिता गाम् इमां % सर्वाङ्ग-प्रणय-प्रियाम् इव तरु-च्छाया समालम्बते ॥ VidSrk_31.3 *(983) // (टापसवत्सराज 3.17 मलयराजस्यैते (तापस-वत्सराज 3.17) किरति मिहिरे विष्वद्रीचः करानति-वामनी $ स्थल-कमठवद् देह-च्छाया जनस्य विचेष्टते & गजपति-मुखोद्गीर्णैर् आप्यैर् अपि त्रसरेणुभिः % शिशिर-मधुराम् एणाः कच्छ-स्थलीम् अधिशेरते ॥ VidSrk_31.4 *(984) // (अनर्घ-राघव 1.54) उद्दाम-द्युमणि-द्युति-व्यतिकर-प्रक्रीडद्-अर्कोपल- $ ज्वाला-जालकटाल-जाङ्गल-तटी-निष्कूजकोयष्टयः & भौमोष्म-प्लवमान-सूर-किरण-क्रूर-प्रकाशा दृशोर् % आयुः कर्म समापयन्ति धिग् अमूर् मध्ये ऽह्नि शून्या दिशः ॥ VidSrk_31.5 *(985) // मुरारेर् एतौ (अनर्घ-राघव 2.30) मुरारेः |एतौ रथ्या-गर्भेषु खेला-रसिक-शिशु-गुणं त्याजयेद् पूर्वकेलीर् $ उद्दण्डाब्ज-च्छदाली-तलम् उपगमयेद् राजहंसी-कुलानि & अध्येतॄणां दधानं भृशम् अल-सदृशां किंचिद् अङ्गावसादं % देवस्यैतत् समन्ताद् भवतु समुचित-श्रेयसे मध्यम् अह्नः ॥ VidSrk_31.6 *(986) // पुरुषोत्तमदेवस्य -- काश्मर्याः कृत-मालम् उद्गत-दलं कोयष्टिकष्टीकते $ नीराश्मन्तक-शिम्बि-चुम्बन-मुखा धावन्त्य् अपः-पूर्णिकाः & दात्यूहैस् तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं % वीरुन्-नीड-कपोत-कूजितम् अनुक्रन्दन्त्य् अधः कुक्कुभाः ॥ VidSrk_31.7 *(987) // (ma.a.mi. 9.7) उद्दाम-ज्वलद्-अंशु-मालि-किरण-व्यर्थातिरेकाद् इव $ च्छायाः संप्रति यान्ति पिण्ड-पदवीं मूलेषु भूमीरुहाम् & किं चैतद्-दनुजाधिराज-युवती-वर्गावगाहोत्सरत्- % क्षोभोड्डीन-विहङ्ग-मण्डल-कृतालीकातपत्रं सरः ॥ VidSrk_31.8 *(988) // धर्माशोकस्य -- धत्ते पद्म-लता-दलेप्सुर् उपरि खं कर्णतालं द्विपः $ शष्प-स्तम्ब-रसान् नियच्छति शिखी मध्ये शिखण्डं शिरः & मिथ्या लेढि मृणाल-कोटि-रभसाद् दंष्ट्राङ्कुरं शूकरो % मध्याह्ने महिषश् च वाञ्छति निज-च्छाया-महा-kardamam ॥ VidSrk_31.9 *(989) // kasyacit | (Vsbvi.÷à.bha. 1.43, Skmsa.u.ka. 1192, राजशेखरस्य) विशन्तीनां स्नातुं जघन-परिवेशैर् मृगदृशां $ यद् अम्भः संप्राप्तं प्रमद-वन-वाप्यास् तट-भुवम् & गभीरे तन् नाभी-कुहर-परिणाहे ऽध्वनि सकृत् % कुहुङ्कार-स्फारं रचयति च नादं नमति च ॥ VidSrk_31.10 *(990) // राजशेखरस्य (विद्धशालभञ्जिका वि.शा.bha. 1.44) राजशेखरस्य विष्वङ् मुर्मुर-नर्म बिभ्रति पथां गर्भेष्व् अदभ्राः पटु- $ ज्योतिर् मुक्त-निरभ्र-दीधिति-घटा-निर्धूपिता धूलयः & मेघ-च्छाय-धियाभिधावति पुरो निर्दग्ध-दूर्वावनं % पान्थः किं च मरीचि-वीचिषु पयः-पूर-भ्रमः क्लामति ॥ VidSrk_31.11 *(991) // ध्वान्तानील-वनाद्रि-कोटर-गृहेष्व् अध्यासते कोकिलाः $ पान्थाः पोतवद् आपिबन्ति कलुषं धान्याः प्रतप्तं पयः & तल्लाम्भो वन-तामसोल्ल-निवहस्याशक्त-सूर्य-स्रुति- % व्रात-स्फीत-वराहसैरि-भस-भास्व-स्थैण-यूथाच् च्युतम् ॥ VidSrk_31.12 *(992) // धूमो ऽटन्न् अटवीषु चाटु-पटलानाटीकयत्य् उच्छलत्- $ पांशु-प्रांशु-भराभिर् आभिर् अभितो वातोर्मिभिर् वर्त्मनः & उत्सर्पद्-दव-धूम-विभ्रम-भरः किं च प्रतीचीर् अपः % कुर्वन्त्य् अच्छ-मरीचि-वीचि-निचय-भ्रान्त्या ह्रदान्ते मृगाः ॥ VidSrk_31.13 *(993) // बुद्धाकरगुप्तस्य -- मध्याह्ने परिनिर्मलेषु शकुलः शैवालमालाम्बुषु $ स्थूलत्वाज् जल-रङ्गु-निर्जित-भयः पुच्छाग्र-रोमावलीः & लीला-ताण्डव-डम्बरैर् अवकिरन् पानीय-पूर्णोदरस्ः % तुण्डाग्रात् क्षण-पीत-वारि-गुडिकाम् उद्गीर्य संलीयते ॥ VidSrk_31.14 *(994) // इति मध्याह्न-व्रज्या ॥31॥ ___________________________________________________________________ (32) 32. ततो यशो-व्रज्या देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु सिस्नासवः $ कालिन्दी-सुर-सिन्धु-सङ्ग-पयसि स्नातुं समीहामहे & तद् याचेमहि सप्त-पिष्टप-शुचीभावैकतान-व्रतं % संयच्छ स्वयशः सितासित-पयो-भेदाद् विवेको ऽस्तु नः ॥ VidSrk_32.1 *(995) // कस्यचित् । (Skmsa.u.ka. 1605, रथाङ्गस्य) किं वृत्तान्तैः पर-गृह-गतैः किंतु नाहं समर्थस् $ तूष्णीं स्थातुं प्रकृति-मुखरो दाक्षिणात्य-स्वभावः & देशे देशे विपणिषु तथा चत्वरे पान-गोष्ठ्याम् % उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥ VidSrk_32.2 *(996) // तुतातितस्य । (Svsu.à. 2544, Skmsa.u.ka. 1618, स्प्द्शा.pa. 1227) सा चन्द्राद् अपि चन्दनाद् अपि दर-व्याकोष-कुन्दाद् अपि $ क्षीराब्धेर् अपि शेषतो ऽपि फणिनश् चण्डीश-हासाद् अपि & कर्णाती-सित-दन्त-पत्र-महसो ऽप्य् अत्यन्तम् उद्द्योतिनी % कीर्तिस् ते भुज-वीर्य-निर्जित-रिपोर् लोक-त्रयं भ्राम्यति ॥ VidSrk_32.3 *(997) // वार्तिक-कारस्य । (Skmsa.u.ka. 1625, राजशेखरस्य) त्वद्-यशो-राज-हंसस्य $ पञ्जरं भुवन-त्रयम् & अमी पानक-रङ्काभाः % सप्तापि जल-राशयः ॥ VidSrk_32.4 *(998) // बिम्बोकस्य -- यत् क्षारं च मलीमसं च जलधेर् अम्भस् तद् अम्भोधरैः $ कृत्वा स्वादु च निर्मलं च निहितं यत्नेन शुक्तौ तथा & येनानर्घतया च सुन्दरतया चेदं यशोभिस् तव % स्पर्धाम् एत्य विराजते ननु परिणामो ऽद्भुतो भौतिकः ॥ VidSrk_32.5 *(999) // अचलसिंहस्य -- दृष्टं संगर-साक्षिभिर् निगदितं वैतालिक-श्रेणिभिर् $ न्यस्तं चेतसि खञ्जनैः सुकविभिः काव्येषु संचारितम् & उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेषदां % दारेर् उज्जयिनी-भुजङ्ग भवतश् चन्द्रावदातं यशः ॥ VidSrk_32.6 *(1000) // कस्यचित् । (Skmsa.u.ka. 1609, राजशेखरस्य) उत्कल्लोलस्य लक्ष्मीं लवण-जलनिधिर् लम्भितः क्षीर-सिन्धोः $ को विन्ध्यः कश् च गौरी-गुरुर् इति मरुताम् अभ्युदस्तो विवेकः & नीताः कर्कत्वम् अर्क-प्रवहण-हरयो हारितोत्सङ्ग-लक्ष्मा % राजन्न् उद्दाम-गौरैर् अजनि च रजनी-वल्लभस् त्वद्-यशो भोः ॥ VidSrk_32.7 *(1001) // अभिनन्दस्य निर्मुक्त-शेष-धवलैर् अचलेन्द्र-मन्थ- $ संक्षुब्ध-दुग्ध-मय-सागर-गर्भ-गौरैः & राजन्न् इदं बहुल-पक्ष-दलन्-मृगाङ्क- % च्छेदोज्ज्वलैस् तव यशोभिर् अशोभि विश्वम् ॥ VidSrk_32.8 *(1002) // स्वस्ति क्षीराब्धि-मध्यान् निज-दयित-भुजाभ्यन्तर-स्थाब्ज-हस्ता $ क्ष्मायाम् अक्षाम-कीर्तिं कुशलयति महा-भूभुजं भोज्य-देवम् & क्षेमं मे ऽन्यद् युगान्तावधि तपतु भवान् यद्-यशो-घोषणाभिः % देवो निद्रा-दरिद्रः सफलयति हरिर् यौवन-र्द्धिं ममेति ॥ VidSrk_32.9 *(1003) // त्वत्-कीर्तिर् जात-जाड्येव $ सप्ताम्भोनिधि-मज्जनात् & प्रतापाय जगन्नाथ % याता मार्तण्ड-मण्डलम् ॥ VidSrk_32.10 *(1004) // का त्वं, कुन्तल-मल्ल-कीर्तिर्, अहह क्वासि स्थिता, न क्वचित् $ सख्यस् तास् तव कुत्र कुत्र वद वाग् लक्ष्मीस् तथा कान्तयः & वाग् याता चतुराननस्य वदनं लक्ष्मीर् मुरारेर् उरः % कान्तिर् मण्डलम् ऐन्दवं मम पुनर् नाद्यापि विश्राम-भूः ॥ VidSrk_32.11 *(1005) // कस्यचित् । (Skmsa.u.ka. 1616, छित्तपस्य) आसीद् उप्तं यद् एतद् रण-भुवि भवता वैरि-मातङ्ग-कुम्भान् $ मुक्ता-बीजं तद् एतत् त्रिजगति जनयामास कीर्ति-द्रुमं ते & शेषो मूलं प्रकाण्डं हिम-गिरिर् उदधिर् दुग्ध-पूरालवालं % ज्योत्स्ना शाखा-प्रतानः कुसुमम् उडु-चयो यस्य चन्द्रः फलं च ॥ VidSrk_32.12 *(1006) // कस्यचित् । (Skmsa.u.ka. 1623, हरेः) अद्य स्वर्ग-वधू-गणे गुणमय त्वत्-कीर्तिम् इन्दूज्ज्वलाम् $ उच्चैर् गायति निष्कलङ्किम-दशाम् आदास्यते चन्द्रमाः & गीता-कर्णन-मोद-मुक्त-यवस-ग्रासाभिलाषो वद % स्वामिन्न् अङ्क-मृगः कियन्ति हि दिनान्य् एतस्य वर्तिष्यते ॥ VidSrk_32.13 *(1007) // | (Skmsa.u.ka. 1634, मुरारेः) अभयम् अभयं देव ब्रूमस् तवासिलतावधूः $ कुवलयदलश्यामा शत्रोर् उरःस्थलशायिनी & समयसुलभां कीर्तिं भव्याम् असूत सुताम् असाव् % अपि रमयितुं रागान्धेव भ्रमत्य् अखिलं जगत् ॥ VidSrk_32.14 *(1008) // अमर-सिंहस्य -- द्याम् आवृणोति धरणी-तलम् आतनोति $ पाताल-मूल-तिमिराणि तिरस्करोति & हारावली-हरिण-लक्ष्म-हराट्ट-हास- % हेरम्ब-दन्त-हरि-शङ्ख-निभं यशस् ते ॥ VidSrk_32.15 *(1009) // देव त्वद्-यशसि प्रसर्पति शनैर् लक्ष्मी-सुधोच्चैः-श्रवश् $ चन्द्रैरावत-कौस्तुभाः स्थितिम् इवामन्यन्त दुग्धोदधौ & किं त्व् एकः परम् अस्ति दूषण-कणो यन् नोपयाति भ्रमात् % कृष्णं श्रीः शिति-कण्ठम् अद्रि-तनया नीलाम्बरं रेवती ॥ VidSrk_32.16 *(1010) // ऐरावणन्ति करिणः फणिनो ऽप्य् अशेषाः $ शेषन्ति हन्त विहगा अपि हंसितारः & नीलोत्पलानि कुमुदन्ति च सर्व-शैलाः % कैलासितुं व्यवसिता भवतो यशोभिः ॥ VidSrk_32.17 *(1011) //* कस्यचित् (Skmsa.u.ka. 1604, महाशक्तेः) रामः सैन्य-समन्वितः कृत-शिला-सेतुर् यद् अम्भोनिधेः $ पारं लङ्घितवान् पुरा तद् अधुना नाश्चर्यम् उत्पादयेत् & एकाकिन्य् अपि सेतु-बन्ध-रहितान् सप्तापि वारां निधीन् % हेलाभिस् तव देव कीर्ति-वनिता यस्मात् समुल्लङ्घति ॥ VidSrk_32.18 *(1012) //* तस्यैव । (Skmsa.u.ka. 1617) न तच् चित्रं यत् ते वितत-करवालोग्र-रसनो $ मही-भारं वोढुं भुज-भुजग-राजः प्रभवति & यद् उद्भूतेनेदं नव-विसलता-तन्तु-शुचिना % यशो-न्रिमोकेण स्थगितम् अवनी-मण्डलम् अभूत् ॥ VidSrk_32.19 *(1013) // सङ्घ-श्रियः । (Skmsa.u.ka. 1606) श्रीखण्ड-पाण्डिम-रुचः स्फुट-पुण्डरीक- $ षण्ड-प्रभा-परिभव-प्रभवास् तुदन्ति & त्वत्-कीर्तयो गगन-दिग्-वलयं तद्-अन्तः- % पिण्डीभवन्-निविड-मूर्ति-परम्पराभिः ॥ VidSrk_32.20 *(1014) // बुद्धाकर-गुप्तस्य -- अपनय महा-मोहं राजन्न् अनेन तवासिना $ कथय कुहक-क्रीडाश्चर्यं कथं क्व च शिक्षितम् & यद् अरि-रुधिरं पायं पायं कुसुम्भ-रसारुणं % झगिति वमति क्षीराम्भोधि-प्रवाहसितं यशः ॥ VidSrk_32.21 *(1015) // दक्षस्य । (Skmsa.u.ka. 1513) त्वं काम्बोज विराजसे भुवि भवत्-तातो दिवि भ्राजते $ तत्-तातस् तु विभूषणः स किम् अपि ब्रह्मौकसि द्योतते & युष्माभिस् त्रिभिर् एभिर् अर्पित-तनुस् त्वत्-कीर्तिर् उज्जृम्भिणी % माणिक्य-स्तवक-त्रय-प्रणयिनीं हारस्य धत्ते श्रियम् ॥ VidSrk_32.22 *(1016) // वसुकल्पस्य -- जनानुराग-मिश्रेण $ यशसा तव सर्पता & दिग्-वधूनां मुखे जातम् % अकस्माद् अर्ध-कुङ्कुमम् ॥ VidSrk_32.23 *(1017) // इन्दोर् लक्ष्म त्रिपुर-जयिनः कण्ठ-मूलं मुरारिर् $ दिग्-नागानां मद-जलम् असीभाञ्जि गण्ड-स्थलानि & अद्याप्य् उर्वी-वलय-तिलक श्यामलिम्नावलिप्तान्य् % आभासन्ते वद धवलितं किं यशोभिस् त्वदीयैः ॥ VidSrk_32.24 *(1018) // || इति यशो-व्रज्या ॥ ॥32॥ ___________________________________________________________________ 33. ततो ऽन्यापदेश-व्रज्या ॥33 अये मुक्ता-रत्न प्रसर बहिर् उद्द्योतय गृहान् $ अपि क्षोणीन्द्राणां कुरु फलवतः स्वान् अपि गुणान् & किम् अत्रैवात्मानं जरयसि मुधा शुक्ति-कुहरे % महा-गम्भीरो ऽयं जलधिर् इह कस् त्वां गणयति ॥ VidSrk_33.1 *(1019) // मुरारेः । (Skmsa.u.ka. 1730) अप्रत्याकलित-प्रभाव-विभवे सर्वाश्रयाम्भोनिधौ $ वासो नाल्प-तपः-फलं यद् अपरं दोषो ऽयम् एको महान् & शम्बूको ऽपि यद् अत्र दुर्लभतरैर् रत्नैर् अनर्घैः सह % स्पर्धाम् एक-निवास-कारण-वशाद् एकान्ततो वाञ्छति ॥ VidSrk_33.2 *(1020) // पद्माकरः परिमितो ऽपि वरं स एव $ यस्य स्व-काम-वशतः परिभुज्यते श्रीः & किं तेन नीर-निधिना महता तटे ऽपि % यस्योर्मयः प्रकुपिता गलहस्तयन्ति ॥ VidSrk_33.3 *(1021) // दामोदरस्य -- नीरे ऽस्मिन् अमृतांशुम् उत्सुकतया कर्तुं करे कौतुकिन् $ मा निम्ने ऽवतरार्जवाद् इयम् अधस् तस्य प्रतिच्छायिका & मर्त्ये ऽस्य ग्रहणं क्व दर्शन-सुधाप्य् उन्मुक्त-नेत्र-श्रियां % स्वर्-लोके ऽपि लवः शवेश्वर-जटा-जूटैक-चूडामणिः ॥ VidSrk_33.4 *(1022) // वल्लणस्य -- केनासीनः सुखम् अकरुणेनाकराद् उद्धृतस् त्वं $ विक्रेतुं वा त्वम् अभिलषितः केन देशान्तरे ऽस्मिन् & यस्मिन् वित्त-व्यय-भर-सहो ग्राहकस् तावद् आस्तां % नास्ति भ्रातर् मरकत-मणे त्वत्-परीक्षाक्षमो 'pi ॥ VidSrk_33.5 *(1023) // kasyacit | (Spd÷à.pa. 1110, Smvså.mu. 28.11, Skmsa.u.ka. 1725, मङ्गलस्य) मूर्धारोपण-सत्कृतैर् दिशि दिशि क्षुद्रैर् विहङ्गैर् गतं $ छाया-दान-निराकृत-श्रम-भरैर् नष्टं मृगैर् भीरुभिः & हा कष्टं फल-लोलुपैर् अपसृतं शाखामृगैश् चञ्चलैर् % एकेनैव दवानल-व्यतिकरः सोढः परं शाखिना ॥ VidSrk_33.6 *(1024) // कस्यचित् । (Skmsa.u.ka. 1882) अयं वाराम् एको निलय इति रत्नाकर इति $ श्रितो ऽस्माभिस् तृष्णा-तरलित-मनोभिर् जलनिधिः & क एवं जानीते निज-कर-पुटी-कोटर-गतं % क्षणादेनं ताम्यत्-तिमि-मकरम् आपास्यति मुनिः ॥ VidSrk_33.7 *(1025) // kavinandasya | (Kuval, p. 108, Smvså.mu. 27.18, Skmsa.u.ka. 1683, विद्यापतेः) जन्म व्योम-सरः-सरोज-कुहरे मित्राणि कल्प-द्रुमाः $ क्रीडा स्वर्ग-पुरन्ध्रिभिः परिचिताः सौवर्ण-वल्ली-स्रजः & अप्य् अस्माद् अवतार एव भवतो नोन्माद-भेरी-रवः % सम्यङ् मूर्छिति-केलयः पुनर् इमे भृङ्ग द्विर् अभ्याहतिः ॥ VidSrk_33.8 *(1026) // अङ्गेनाङ्गम् अनुप्रविश्य मिलतो हस्तावलेपादिभिः $ का वार्ता युधि गन्ध-सिन्धुर-पतेःग्र् गन्धो ऽपि चेत् के द्विपाः & जेतव्यो ऽस्ति हरेः स लाञ्छनम् अतो वन्दामहे ताम् अभूद् % यद्-गर्भे शरभः स्वयंजय इति श्रुत्वापि यो नाङ्कितः ॥ VidSrk_33.9 *(1027) // वल्लणस्यैतौ -- आजन्म-स्थितयो मही-रुह इमे कूले समुन्मूलिताः $ कल्लोलाः क्षण-भङ्गुराः पुनर् अमी नीताः पराम् उन्नतिम् & अन्तः प्रस्तर-संग्रहो बहिर् अपि भ्रश्यन्ति गन्ध-द्रुमा % भ्रातः शोण न सो ऽस्ति यो न हसति त्वत्-संपदां viplave ॥ VidSrk_33.10 *(1028) // kasyacit | (Spd÷à.pa. 1122, Smvså.mu. 30.5, Skmsa.u.ka. 1737, amara-सिंहस्य) अमुं काल-क्षेपं त्यज जलद गम्भीर-मधुरैः $ किम् एभिर् निर्घोषैः सृज झटिति झात्कारि सलिलम् & अये पश्यावस्थाम् अकरुण-समीर-व्यतिकर- % स्फुरद्-दाव-ज्वालावलि-जटिल-मूर्तेर् विटपिनः ॥ VidSrk_33.11 *(1029) // कस्यचित् । (Skmsa.u.ka. 1940) युक्तं त्यजन्ति मधुपाः सुमनो-विनाश- $ काले यद् एनम् अवनी-रुहम् एतद् अस्तु & एतत् त्व् अदृष्ट-चरम् अश्रुत-वार्तम् एताः % शाखा-त्वचो ऽपि तनु-काण्ड-समास् त्यजन्ति ॥ VidSrk_33.12 *(1030) // स वन्द्यः पाथोदः स खलु नयनानन्द-जननः $ परार्थे नीचे ऽपि व्रजति लघुतां यो ऽर्थि-सुभगाम् & कथापि श्रोतव्या भवति हत-केतोर् न च पुनर् % जनानां ध्वंसाय प्रभवति हि यस्योद्गतिर् अपि ॥ VidSrk_33.13 *(1031) // उदञ्चद्-धर्मांशु-द्युति-परिचयोन्निद्र-बिसिनी- $ घनामोदाहूत-भ्रमर-भर-झङ्कार-मधुराम् & अपश्यत् कासार-श्रियम् अमृत-वर्ति-प्रणयिनीं % सुखं जीवत्य् अन्धूदरविवरवर्ति प्लव-कुलम् ॥ VidSrk_33.14 *(1032) // मैत्रीश्रियः -- सुवर्णकार श्रवणोचितानि $ वस्तूनि विक्रेतुम् इहागतस् त्वम् & कुतो ऽपि नाश्रावि यद् अत्र पल्ल्यां % पल्लीपतिर् यावद् अविद्ध-कर्णः ॥ VidSrk_33.15 *(1033) // यस्यावन्ध्य-रुषः प्रताप-वसतेर् नादेन धैर्य-द्रुहां $ शुष्यन्ति स्म मद-प्रवाह-सरितः सद्यो ऽपि दिग्-दन्तिनाम् & दैवात् कष्ट-दशा-वशं गतवतः सिंहस्य तस्याधुना % कर्षत्य् एष करेण केशर-सटाभारं जरत्-कुञ्जरः ॥ VidSrk_33.16 *(1034) // उत्क्रान्तं गिरि-कूट-लङ्घन-सहं ते वज्र-सारा नखास् $ तत्-तेजश् च तद् ऊर्जितं स च नगोन्माथी निनादो महान् & आलस्याद् अविमुञ्चता गिरि-गुहां सिंहेन निद्रालुना % सर्वं विश्व-जयैक-साधनम् इदं लब्धं न किंचित् कृतम् ॥ VidSrk_33.17 *(1035) // कस्यचित् । (Skmsa.u.ka. 1818) हंहो जनाः प्रतिपथं प्रतिकाननं च $ तिष्ठन्तु नाम तरवः फलिता नताश् च & अन्यैव सा स्थितिर् अहो मलय-द्रुमस्य % यद् गन्ध-मात्रम् अपि तापम् अपाकरोति ॥ VidSrk_33.18 *(1036) // यन् नीड-प्रभवो यद् अञ्जन-रुचिर् यत् खेचरो यद् द्विजस् $ तेन त्वं स्वजनः किलेति करटैर् यत् तैर् उपब्रूयसे & तत्रातीन्द्रिय-मोदि-मांसल-रसोद्गारस् तवैष ध्वनिर् % दोषो ऽभूत् कलकण्ठ-नायक निजस् तेषां स्वभावो हि सः ॥ VidSrk_33.19 *(1037) // वल्लणस्य -- किं ते नम्रतया किम् उन्नततया किं ते घन-च्छायया $ किं ते पल्लव-लीलया किम् अनया चाशोक पुष्प-श्रिया & यत् त्वन्-मूल-निषण्ण-स्विन्न-पथिक-स्तोमः स्तुवन्न् अन्व् अहो % न स्वादूनि मृदूनि खादति फलान्य् आकण्ठम् उत्कण्ठितः ॥ VidSrk_33.20 *(1038) // kasyacit | (Spd÷à.pa. 1004, Smvså.mu. 33.32, श्री-भोजदेवस्य; Skmsa.u.ka. 1910, कविराज-श्री-नारायणस्य) कल्याणं नः किम् अधिकम् इतो वर्तनार्थं यद् अस्माल् $ लूत्वा वृक्षान् अहह दहसि म्रात-रङ्गार-कार & किं त्व् एतस्मिन्न् अशनि-पिशुनैर् आतपैर् आकुलानाम् % अध्वन्यानाम् अशरण-मरु-प्रान्तरे को ऽभ्युपायः ॥ VidSrk_33.21 *(1039) // गदाधरस्य । (Spd÷à.pa. 1183, Smvså.mu. 33.6, Skmsa.u.ka. 1925) रज्ज्वा दिशः प्रवितताः सलिलं विषेण $ पाशैर् मही हुतवह-ज्वलिता वनान्ताः & व्याधाः पदान्य् अनुसरन्ति गृहीत-चापाः % कं देशम् आश्रयतु यूथपतिर् मृगाणाम् ॥ VidSrk_33.22 *(1040) // आदाय वारि परितः सरितां शतेभ्यः $ किं नाम साधितम् अनेन महार्णवेन & क्षारीकृतं च वडवा-दहने हुतं च % पाताल-कुक्षि-कुहरे विनिवेशितं च ॥ VidSrk_33.23 *(1041) // सोढ-प्रौढ-हिम-क्लमानि शनकैः पत्राण्य् अधः कुर्वते $ संभाव्य-च्छद-वाञ्छयैव तरवः केचित् कृतघ्न-व्रताः & नामन्य् अन्त तदातनीम् अपि निज-च्छायाक्षितिं तैः पुनस् % तेषाम् एव तले कृतज्ञ-चरितैः शुष्यद्भिर् अप्य् आस्यते ॥ VidSrk_33.24 *(1042) // kasyacit | (Smvså.mu. 33.8, बिल्हणस्य; Skmsa.u.ka. 1885, अचल-सिंहस्य) मदोष्मा-संतापाद् वन-करि-घटा यत्र विमले $ ममज्जुर् निःशेषं तट-निकट एवोन्नत-कराः & गते दैवाद् शोषं वर-सरसि तत्रैव तरला % बक-ग्रास-त्रासाद् विशति शफरी पङ्कम् अधुना ॥ VidSrk_33.25 *(1043) // कस्यचित् । (Skmsa.u.ka. 1750, मधुर-शीलस्य) यद् वीचीभिः स्पृशसि गगनं यच् च पाताल-मूलं $ रत्नैर् उद्योतयसि पयसा यत् धरित्रीं पिधत्से & धिक् तत् सर्वं तव जलनिधे यद् विमुच्याश्रु-धारास् % तीरे नीर-ग्रहण-vimukhair adhvagair ujjhito 'si // VidSrk_33.26 *(1044) // kasyacit | (Spd÷à.pa. 1090, Smvså.mu. 27.14, Skmsa.u.ka. 1693, शुभाङ्करस्य) लोला श्रीः शश-भृत्-कलङ्क-मलिनः क्रूरो मणि-ग्रामणीर् $ माद्यत्य् अत्रभ्रमु-वल्लभो ऽपि सततं तत् कालकूटं विषम् & इत्य् अन्तः-स्व-कुटुम्ब-दुर्नय-परामर्शाग्निना दह्यते % बाढं वाडव-नामधेय-दहन-व्याजेन वारां निधिः ॥ VidSrk_33.27 *(1045) // कस्यचित् । (Skmsa.u.ka. 1696, वाणी-कुटिल-लक्ष्मी-धरस्य) यन् मार्गोद्धुर-गन्ध-वात-कणिकातङ्कार्ति-नाना-दरी- $ कोणोदञ्चद्-उरो-निगूहित-शिरः-पुच्छा हरीणां गणाः & दृप्यद्-दुर्दम-गन्ध-सिन्धुर-जयोत्खातो ऽपि कामं स्तुतिः % स्मेरो ऽयं शरभः परां हृदि घृणाम् आयाति जाति-स्मरः ॥ VidSrk_33.28 *(1046) // कस्यचित् । (Skmsa.u.ka. 1812, वल्लणस्य) एकेनापि पयोधिना जलमुचस् ते पूरिताः कोटिशो $ जातो नास्य कुशाग्र-लीन-तुहिन-श्लक्ष्णो ऽपि तोय-व्ययः & आहो शुष्यति दैव-दृष्टि-वलनाद् अम्भोभिर् अम्भो-मुचः % संभूयापि विधातुम् अस्य रजसि स्तैमित्यम् अप्य् अक्षमाः ॥ VidSrk_33.29 *(1047) // कस्यचित् । (Skmsa.u.ka. 1677, शब्दार्णवस्य) मर्यादा-भङ्ग-भीतेर् अमित-रसतया धैर्य-गाम्भीर्य-योगान् $ न क्षुभ्यन्त्य् एव तावन् नियमित-सलिलाः सर्वदैते समुद्राः & आहो क्षोभं व्रजेयुः क्वचिद् अपि समये दैव-योगात् तदानीं % न क्षोणी नाद्रि-वर्गा न च रवि-शशिनौ सर्वम् एकार्णवं स्यात् ॥ VidSrk_33.30 *(1048) // कस्यचित् । (स्र्क्म् 1680, सुवर्ण-रेखस्य) श्रुतं दूरे रत्नाकर इति परं नाम जलधेर् $ न चास्माभिर् दृष्टा नयन-पथ-गम्यस्य मणयः & पुरो नः संप्राप्तास् तट-भुवि सलिप्सं तु वसताम् % उदग्राः कल्लोलाः स्फुट-विकट-दंष्ट्राश् च मकराः ॥ VidSrk_33.31 *(1049) // सुच्छायं फल-भार-नम्र-शिखरं सर्वार्ति-शान्ति-प्रदं $ त्वाम् आलोक्य महीरुहं वयम् अमी मार्गं विहायागताः & अन्तस् ते यदि कोटरोदर-चलद्-व्यालावली-विस्फुरद्- % वक्तोद्वान्त-विषानलातिभयदं वन्द्यस् तदानीं भवान् ॥ VidSrk_33.32 *(1050) // कस्यचित् । (Skmsa.u.ka. 1883, विद्यायाः) परभृत-शिशो मौनं तावन् विधेहि नभस्तलोत्- $ पतन-विधये पक्षौ स्यातां न यावद् इमौ क्षमौ & ध्रुवम् इतरथा द्रष्टव्यो ऽसि स्वजाति-विलक्षण- % ध्वनित-कुपित-ध्वाङ्क्ष-त्रोटी-पुटाहति-जर्जरः ॥ VidSrk_33.33 *(1051) // kasyacit | (Smvså.mu. 14.9, Skmsa.u.ka. 1985, acala-सिंहस्य) मज्जत्-कोठर-नखर-क्षत-कृत्ति-कृत्त- $ रक्त-च्छटाछुरित-केसर-भार-कायः & सिंहो ऽप्य् अलङ्घ्य-महिमा हरिनाम् अधेयं % धत्ते जरत्-कपिर् अपीति किम् अत्र वाच्यम् ॥ VidSrk_33.34 *(1052) // क्व मलय-तटी जन्म-स्थानं क्व ते च वनेचराः $ क्व खलु परशु-च्छेदः क्वासौ दिग्-अन्तर-संगतिः & क्व च खर-शिला-पट्टे घृष्टिः क्व पङ्क-सरूपता % मलयज सखे मा गाः खेदं गुणास् तव दूषणम् ॥ VidSrk_33.35 *(1053) // कस्यचित् । (Skmsa.u.ka. 1895, मलयजस्य) वदत विदत-जम्बूद्वीप-संवृत्त-वार्तां $ कथम् अपि यदि दृष्टं वारिवाहं विहाय & सरिति सरसि सिन्धौ चातकेनार्पितो ऽसाव् % अपि वहल-पिपासा-पांशुलः कण्ठ-नालः ॥ VidSrk_33.36 *(1054) // लक्ष्मीधरस्य । (Skmsa.u.ka. 1962) उच्चैर् उन्मथितस्य तेन बलिना दैवेन धिक्-कर्मणा $ लक्ष्मीम् अस्य निरस्यतो जलनिधेर् जातं किम् एतावता & गाम्भीर्यं किम् अयं जहाति किम् अयं पुष्णाति नाम्भोधरान् % मर्यादां किम् अयं भिनत्ति किम् अयं न त्रायते वाडवम् ॥ VidSrk_33.37 *(1055) // कस्यचित् । (Skmsa.u.ka. 1673, लक्ष्मीधरस्य) उन्मुक्त-क्रम-हारि-मेरु-शिखरात् क्रामन्तम् अन्यो धरः $ को ऽत्र त्वां शरभी-किशोर-परिषद्-धौरेय धर्तुं क्षमः & तस्माद् दुर्गम् अशृङ्गल घन-कला-दुर्लालितात्मन् व्रज % त्वद्-वासाय स एव कीर्ण-कनक-ज्योत्स्नो गिरीणां पतिः ॥ VidSrk_33.38 *(1056) // वल्लणस्य (Skmsa.u.ka. 1811) दुर्दिनानि प्रशान्तानि $ दृष्टस् त्वं तेजसां निधिः & अथाशाः पूरयन्न् एव % किं मेघैर् व्यवधीयते ॥ VidSrk_33.39 *(1057) // व्याप्याशाः शयितस्य वीचि-शिखरैर् उल्लिख्य खं प्रेङ्खतः $ सिन्धोर् लोचन-गोचरस्य महिमा तेषां तनोत्य् अद्भुतम् & संश्लिष्टाङ्गुलि-रन्ध्र-लीन-मकर-ग्राहावलिर् नीरवो % यैर् नायं कर-शुक्तिकोदर-लघुर् दृष्टो मुनेर् अञ्जलौ ॥ VidSrk_33.40 *(1058) // अभिनन्दस्य । (Skmsa.u.ka. 1681) भेकैः कोटर-शायिभिर् मृतम् इव क्ष्मान्तर्गतं कच्छपैः $ पाठीनैस् पृथु-पङ्कपीठ-लुठनाद् अस्मिन् मुहुर् मूर्च्छितम् & तस्मिन्न् एव सरस्य् अकाल-जलदेनागत्य तच् चेष्टितं % येनाकुम्भ-निमग्न-वन्य-करिणां यूथैः पयः पीयते ॥ VidSrk_33.41 *(1059) // द्वन्दूकस्य । (Bp 201, Svsu.à. 843, दक्षिणात्यस्य; स्प्द्शा.pa. 777, अकालजलदस्य; Skmsa.u.ka. 1755, छित्तपस्य) हंहो सिंह-किशोरक त्यजसि चेत् कोपं वदामस् तदा $ हत्वैनं करिणां सहस्रम् अखिलं किं लब्धम् आयुष्मता & एवं कर्तुम् अहं समर्थ इति चेद् धिङ् मूर्ख किं सर्वतो % नालं प्लावयितुं जगज्-जल-निधिर् धैर्यम् यद् आलम्बते ॥ VidSrk_33.42 *(1060) // कस्यचित् । (Skmsa.u.ka. 1825, वीर्य-मित्रस्य) सत्यं पिप्पल-पादपोत्तम घन-च्छायोन्नतेन त्वया $ सन्-मार्गो ऽयम् अलंकृतः किम् अपरं त्वं मूर्ति-भेदो हरेः & किं चान्यत्-फल-भोग-कृष्ट-मुखरास् त्वाम् आश्रिताः पत्रिणो % यत्-पुंस्कोकिल-कूजितं विदधते तन् नानुरूपं परम् ॥ VidSrk_33.43 *(1061) // कस्यचित् । (Skmsa.u.ka. 1897, शालिक-नाथस्य) न्यग्रोधे फल-शालिनि स्फुट-रसं किंचित् फलं पच्यते $ बीजान्य् अङ्कुर-गोचराणि कतिचित् सिध्यन्ति तत्रापि च & एकस् तत्र स कश्चिद् अङ्कुर-वरो बध्नाति ताम् उन्नतिं % याम् अध्यन् यजनः स्वमातरम् इव क्लान्ति-च्छिदे धावति ॥ VidSrk_33.44 *(1062) // शालिकनाथस्य । (Skmsa.u.ka. 1926, शालिकस्य) एतस्मिन् कुसुमे स्वभाव-महति प्रायो गरीयः फलं $ रम्यं स्वादु सुगन्धि शीतलम् अलं प्राप्तव्यम् इत्य् आशया & शाल्मल्याः परिपाक-काल-कलना-रोधेन कीरः स्थितो % यावत् तत्-पुट-सन्धि-निर्गत-पतत्-तूलं फलात् पश्यति ॥ VidSrk_33.45 *(1063) // शालिक-नाथस्य । (Skmsa.u.ka. 1915) माधुर्याद् अतिशैत्यतः शुचितया संताप-शान्त्या द्वयोः $ स्थाने मैत्र्यम् इदं पयः पय इति क्षीरस्य नीरस्य च & तत्राप्य् अर्णसि वर्णना स्फुरति मे यत्-संगतौ वर्धते % दुग्धं येन पुरैव चास्य सुहृदः क्वाथे स्वयं क्षीयते ॥ VidSrk_33.46 *(1064) // दारैः क्रीडितम् उन्मदैः सुर-गुरोस् तेनैव नैवामुना $ भग्नं भूरि सुरासुर-व्यतिकरे तेनैव नैवामुना & नैवायं स इमं नृजः स इव वा नैवैष दोषाकरः % को ऽयं भोः शशिनीव लोचनवताम् अर्के कलङ्कः समः ॥ VidSrk_33.47 *(1065) // मधुकूटस्य -- आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति /* विद्मो न हन्त दिवसाः कस्य किम् एते करिष्यन्ति ॥ VidSrk_33.48 *(1066) //* उपालभ्यो नायं सकल-भुवनाश्चर्य-महिमा $ हरेर् नाभी-पद्मः प्रभवति हि सर्वत्र नियतिः & यद् अत्रैव ब्रह्मा पिबति निजम् आयुर् मधु पुनर् % विलुम्पन्ति स्वेदाधिकम् अमृत-हृद्यं मधुलिहः ॥ VidSrk_33.49 *(1067) // यदा हत्वा कृत्स्नां तिमिर-पटलीं जात-महिमा $ जगन्-नेत्रं मित्रः प्रभवति गतो ऽसाव् अवसरः & इदानीम् अस्ताद्रिं श्रयति गलितालोक-विभवः % पिशाचा वल्गन्तु स्थगयतु तमिस्रं च ककुभः ॥ VidSrk_33.50 *(1068) // कुशलनाथस्य -- उपाध्वं तत् पान्थाः पुनर् अपि सरो मार्ग-तिलकं $ यद् आसाद्य स्वेच्छं विहरथ विनीत-क्लम-भराः & इतस् तु क्षाराब्धेर् जरठ-मकर-क्षुण्ण-पयसो % निवृत्तिः कल्याणी न पुनर् अवतारः katham api ॥ VidSrk_33.51 *(1069) // (Sksa.ka.à. 4.97, Smvså.mu. 31.12, Skmsa.u.ka. 1692, पापाकस्य) स-लीलं हंसानां पिबति निवहो यत्र विमलं $ जलं तस्मिन् मोहात् सरसि रुचिरे चातक-युवा & स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनैः % किम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः ॥ VidSrk_33.52 *(1070) // कस्यचित् । (Skmsa.u.ka. 1745, शकटी-यश-वरस्य) प्रसीद प्रारम्भाद् विरम विनयेथाः क्रुधम् इमां $ हरे जीमूतानां ध्वनिर् अयम् उदीर्णो न करिणाम् & असंज्ञाः खल्व् एते जल-शिखि-मरुद्धूस-निचयाः % प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदम् इदम् ॥ VidSrk_33.53 *(1071) // अमर-सिंहस्य । (Skmsa.u.ka. 1820) अकस्माद् उन्मत्त प्रहरसि किम् अध्व-क्षिति-रुहं $ ह्रदं हस्ताघातैर् विदलसि किम् उत्फुल्ल-नलिनम् & तदा जानीमस् ते करिवर बलोद्गारम् असमं % सटां सुप्तस्यापि स्पृशसि यदि पञ्चानन-शिशोः ॥ VidSrk_33.54 *(1072) // नारायणस्य । (Skmsa.u.ka. 1831) समुद्रेणान्तस्थस् तट-भुवि तरङ्गैर् अकरुणैः $ समुत्क्षिप्तो ऽस्मीति त्वम् इह परितापं त्यज मणे & अवश्यं को ऽपि त्वद्-गुण-परिचयाकृष्ट-हृदयो % नरेन्द्रस् त्वां कुर्यान् मुकुट-मकरी-चुम्बित-रुचिम् ॥ VidSrk_33.55 *(1073) // कस्यचित् । (Skmsa.u.ka. 1718) अशोके शोकार्तः किम् असि बकुले ऽप्य् आकुल-मनाः $ निरानन्दः कुन्दे सह च सहकारैर् न रमसे & कुसुम्भे विश्रम्भं यद् इह भजसे कण्टक-शतैर् % असंदिग्धं दग्ध-भ्रमर भवितासि क्षत-वपुः ॥ VidSrk_33.56 *(1074) // पातः पूष्णो भवति महते नैव खेदाय यस्मात् $ कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये & एतावत् तु व्यथयति यदालोक-बाह्यैस् तमोभिस् % तस्मिन् एव प्रकृति-महति व्योम्नि लब्धो ऽवकाशः ॥ VidSrk_33.57 *(1075) // कश्चित् कष्टं किरति करका-जालम् एको ऽतिमात्रं $ गर्जत्य् एव क्षिपति विषमं वैद्युतं वह्निम् अन्यः & सूते वातं जवनम् अपरस् तेन जानीहि तावत् % किं व्यादत्से विहग वदनं तत्र तत्राम्बुवाहे ॥ VidSrk_33.58 *(1076) // मा सञ्चैषीः फल-समुदयं मा च पत्रैः पिधास् त्वं $ रोधः-शाखिन् वितर तद् इदं दानम् एवानुकूलम् & नूनं प्रावृत्-समय-कलुषैर् ऊर्मिभिस् ताल-तुङ्गैर् % अद्य श्वो वा सरिद् अकरुणा त्वां श्रिया पातयित्री ॥ VidSrk_33.59 *(1077) // आमोदैस् ते दिशि दिशि गतैर् दूरम् आकृष्यमाणाः $ साक्षाल् लक्ष्म्यास् तव मलयज द्रष्टुम् अभ्यागताः स्मः & पश्यामः किं सुभग भवतः क्रीडति क्रोड एव % व्याडस् तुभ्यं भवतु कुशलं मुञ्च नः साधयामः ॥ VidSrk_33.60 *(1078) // kasyacit (Spd÷à.pa. 998, Smvså.mu. 33.24, Skmsa.u.ka. 1892, acala-सिंहस्य) अणुर् अपि ननु नैव क्रोड-भूषास्य काचिद् $ परिभजसि यद् एतत् तद्-विभूतिस् तथैव & इह सरसि मनोज्ञे संततं पातुम् अम्भः % श्रम-परिभव-मग्नाः के न मग्नाः करीन्द्राः ॥ VidSrk_33.61 *(1079) // श्री-धर्मकरस्य -- नभसि निरवलम्बे सीदता दीर्घ-कालं $ त्वद्-अभिमुख-निविष्टोत्तान-चञ्चु-पुटेन & जलधर-जल-धारा दूरतस् तावद् आस्तां % ध्वनिर् अपि मधुरस् ते न श्रुतश् चातकेन ॥ VidSrk_33.62 *(1080) // अचल-सिंहस्य । (Bp 208, Smvså.mu. 13.2, Skmsa.u.ka. 1952) श्रम-परिगतैर् विस्तीर्ण-श्रीर् असीति पयः परं $ कतिपयम् अपि त्वत्तो ऽस्माभिः समुद्र समीहितम् & किम् असि नितराम् उक्त्षुभोर्मिः प्रसीद नमो ऽस्तु ते % पथि पथि शिवाः सन्त्य् अस्माकं शतं कमलाकराः ॥ VidSrk_33.63 *(1081) // अचलस्य । (Skmsa.u.ka. 1690, कमल-गुप्तस्य) ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं $ मलयजसमो दृष्टो ऽस्माभिर्न को ऽपि महीरुहः & उपचितरसो दाहे च्छेदे शिलातलघर्षणे ऽप्य् % अधिकम् अधिकं यत् सौरभ्यं तनोति मनोहरम् ॥ VidSrk_33.64 *(1082) // तरणि-नन्दिनः (Skmsa.u.ka. 1894) अभिपतति घनं शृणोति गर्जाः $ सहति शिलाः सहते तडित्-तरङ्गान् & विसहति गरुतं रुतं विधत्ते % जल-पृषते कियते ऽपि चातको ऽयम् ॥ VidSrk_33.65 *(1083) // अचलस्य (Skmsa.u.ka. 1953, अचल-सिंहस्य) बद्धो ऽसि विद्धि तावन् मधु-रसन व्यसनम् ईदृग् एतद् इति /* अनवहित-कमल-मीलन मधुकर किं विफलम् उत्फलसि ॥ VidSrk_33.66 *(1084) //* तस्यैव -- हृत्वापि वसु-सर्वस्वम् अमी ते जलदाः सखि /* मित्राप्य् अपकुर्वन्ति विप्रियाणां तु का कथा ॥ VidSrk_33.67 *(1085) //* श्री-फलेनामुनैवायं $ कुरुते किं न वानरः & हसत्य् उल्लसति प्रेङ्खत्य् % अधस्ताद् ईक्षते जनम् ॥ VidSrk_33.68 *(1086) // तरणि-नन्दिनः -- अन्यो ऽपि चन्दन-तरोर् महनीय-मूर्तेः $ सेकार्थम् उत्सहति तद्-गुण-बद्ध-तृष्णः & शाखोटकस्य पुनर् अस्य महाशयो ऽयम् % अम्भोद एव शरणं यदि निर्गुणस्य ॥ VidSrk_33.69 *(1087) // त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम $ विद्युल्-लताभिर् अभितर्जय नाम भूयः & प्राचीन-कर्म-परतन्त्र-निज-प्रवृत्तेर् % एतस्य पश्य विहगस्य गतिस् त्वम् एव ॥ VidSrk_33.70 *(1088) // कस्यचित् । (Skmsa.u.ka. 1963) आमन्थिनी-कलश एष स-दुग्ध-सिन्धुर् $ वेत्रं च वासुकिर् अयं गिरिर् एष मन्थः & संप्रत्य् उपोढ-मद-मन्थर-बाहु-दण्ड- % कण्डूयनावसर एव सुरासुराणाम् ॥ VidSrk_33.71 *(1089) // भट्ट-गणपतेः -- व्याकुर्महे बहु किम् अस्य तरोः सदैव $ नैसर्गिको ऽयम् उपकार-रसः परेषु & उन्मूलितो ऽपि मरुता बत वारि-दुर्ग- % मार्गे यद् अत्र जन-संक्रमताम् उपेतः ॥ VidSrk_33.72 *(1090) // कस्यचित् । (Skmsa.u.ka. 1884) विस्रं वपुः पर-वध-प्रवणं च करम् $ तिर्यक्तयैव कथितः सद्-असद्-विवेकः & इत्थं न किंचिद् अपि चारु मृगाधिपस्य % तेजस् तु तत् किम् अपि येन जगद्-वराकम् ॥ VidSrk_33.73 *(1091) // कस्यचित् । (Skmsa.u.ka. 1819, वसुन्धरस्य) कस्य तृषं न क्षपयसि न पयसि तव कथय के निमज्जन्ति /* यदि सन्-मार्ग-जलाशय नक्रो न क्रोडम् अधिवसति ॥ VidSrk_33.74 *(1092) //* वीरस्य -- न स्फूर्जति न च गर्जति न च करकाः किरति सृजति न च तडितः /* न च विनिमुञ्चति वात्यां वर्षति निभृतं महा-मेघः ॥ VidSrk_33.75 *(1093) //* न भवतु कथं कदम्बः प्रतिप्रतीक-प्ररूढ-घन-पुलकः /* विश्वं धिनोति जलदः प्रत्युपकार-स्पृहा-रहितः ॥ VidSrk_33.76 *(1094) //* अचल-सिंहस्य -- करं प्रसार्य सूर्येण $ दक्षिणाशावलम्बिना & न केवलम् अनेनात्मा % दिवसो ऽपि लघूकृतः ॥ VidSrk_33.77 *(1095) // न शक्यं स्नेह-पात्राणां $ वितानं च विरूक्षणम् & दह्यमानान्य् अपि स्नेह- % व्यक्तिं कृत्वा स्फुटन्ति यत् ॥ VidSrk_33.78 *(1096) // नालम्बनाय धरणिर् न तृषार्ति-शान्त्यै $ सप्तापि वारि-निधयो न धनाय मेरुः & पूर्वार्जिताशुभ-वशीकृत-पौरुषस्य % कल्प-द्रुमो ऽपि न समीहितम् आतनोति ॥ VidSrk_33.79 *(1097) // आश्वास्य पर्वत-कुलं तपनोष्ण-तप्तम् $ उद्दाम-दाव-विधुराणि च काननानि & नाना-नदीनद-शतानि च पूरयित्वा % रिक्तो ऽसि यज् जलद सैव तवोन्नता श्रीः ॥ VidSrk_33.80 *(1098) // कस्यचित् । (स्प्द्शा.pa. 778, Skmsa.u.ka. 1941) ये पूर्वं परिपालिताः फल-दल-च्छायादिभिः पत्रिणो $ विश्राम-द्रुमं कथ्यतां तव विपत्-काले क्व ते साम्प्रतम् & एताः संनिधि-मात्र-कल्पित-पुरस्कारास् तु धन्यास् त्वचो % यासां छेदनम् अन्तरेण पतितो नायं कुठारस् त्वयि ॥ VidSrk_33.81 *(1099) // वित्तोकस्य । (स्प्द्शा.pa. 985, Skmsa.u.ka. 1919) दूरं यदि क्षिपसि भीम-जवैर् मरुद्भिः $ सञ्चूर्णयस्य् अपि दृढं यदि वा शिलाभिः & सौदामिनीभिर् असकृद् यदि हंसि चक्षुर् % नान्या गतिस् तद् अपि वारिद चातकस्य ॥ VidSrk_33.82 *(1100) // यस्योदरे बहु-मनोरथ-मन्थरेण $ संचिन्तितं किम् अपि चेतसि चातकेन & हा कष्ट मिष्ट-फलदान-विधान-हेतोर् % अम्भोधरात् पतति संप्रति वज्रपातः ॥ VidSrk_33.83 *(1101) // लडह-चन्द्रस्य । (Skmsa.u.ka. 1957) देवे काल-वशं गते सवितरि प्राप्यान्तरा-संगतिं $ हन्त ध्वान्त किम् एधसे दिशि दिशि व्योम्नः प्रतिस्पर्धया & तस्यैवास्तम् उपेयुषः कर-शतान्य् आदाय विध्वंसयन्न् % एष त्वां कलितः कलाभिर् उदयत्य् अग्रे शशी पार्वणः ॥ VidSrk_33.84 *(1102) // धन्यस् त्वं सहकार संप्रति फलैः काकान् शुकान् पूरयन् $ पूर्वं तु त्वयि मुक्त-मञ्जरि-भरोन्निद्रे य इन्दिन्दरः & आक्रीडन् निमिषं स नैति फलितं यत् त्वां विकशैक-मुत् % तद्-धर्मो ऽस्य फलाशया परिचयः कल्प-द्रुमे ऽप्य् अस्ति किम् ॥ VidSrk_33.85 *(1103) // वल्लभस्य । (Skmsa.u.ka. 1791) यः पूर्वं स्फुटद्-अस्थि-संपुट-मुखे निर्यत्-प्रवालाङ्कुरो $ प्रायः स द्विदलादिक-क्रम-वशाद् आरब्ध-शाका-शतः & स्निग्धं पल्लवितो घनं मुकुलितः स्फार-च्छटं पुष्पितः % सोत्कर्षं फलितो भृशं च विनतः को ऽप्य् एष चूत-द्रुमः ॥ VidSrk_33.86 *(1104) // कस्यचित् । (स्प्द्शा.pa. 1019, hetukasya; Smvså.mu. 33.17, हर्षस्य; Skmsa.u.ka. 1904) जायन्ते बहवो ऽत्र कच्छप-कुले किं तु क्वचित् कच्छपी $ नैकाप्य् एकम् असूत नापि च पुनः सूतेन वा सोष्यते & आकल्पं धरणी-धरोद्वहनतः संकोच-खिन्नात्मनो % यः कूर्मस्य दिनानि नाम कतिचिद् विश्राम-दान-क्षमः ॥ VidSrk_33.87 *(1105) // हनूमतः । (Skmsa.u.ka. 1643, शतानन्दस्य) भव-काष्ठ-मयी नाम $ नौके हृदयवत्य् असि & परकीयैर् अपरथा % कथम् आकृष्यसे गुणैः ॥ VidSrk_33.88 *(1106) // भगवति यामिनि वन्दे त्वयि भुवि दृष्टः पतिव्रता-धर्मः /* गतवति रजनी-नाथे कज्जल-मलिनं वपुर् वहसि ॥ VidSrk_33.89 *(1107) //* धिग् एतद् गाम्भीर्यं धिग् अमृतमयत्वं च जलधेर् $ धिग् एतां द्राघीयः-प्रचलतर-कल्लोल-भुजताम् & यद् एतस्यैवाग्रे कवलित-तनुर् दाव-दहनैर् % न तीरारण्यानी सलिल-चुलुकेनाप्य् उपकृता ॥ VidSrk_33.90 *(1108) // कणिकाकारस्य । (Skmsa.u.ka. 1695, कपालेश्वरस्य) अम्भोनिधेर् अनवगीत-गुणैक-राशेर् $ उच्चैःश्रव-प्रभृतिषु प्रसभं हृतेषु & आश्वासनं यद् अवकृष्टम् अभून् महर्षे % तोयं त्वया तद् अपि निष्करुणेन पीतम् ॥ VidSrk_33.91 *(1109) // वनारोहस्य -- कतिपय-दिवस-स्थायिनि मद-कारिणि यौवने दुरात्मानः /* विदधति तथापराधं जन्मैव यथा वृथा bhavati ॥ VidSrk_33.92 *(1110) //* kasyacit | (Spd÷à.pa. 1124, Smvså.mu. 30.2; Skmsa.u.ka. 1738, bhojadevasya) प्रशान्ताः कल्लोलाः स्तिमित-मसृणं वारि विमलं $ विनीतो ऽयं वेशः शमम् इव नदीनां कथयति & तथाप्य् आसां तैस् तैस् तरुभिर् अभितस् तीर-पतितैः % स एवाग्रे बुद्धौ परिणमति रुद्धो ऽप्य् अविनयः ॥ VidSrk_33.93 *(1111) // शब्दार्णवस्य । (Smvså.mu. 30.4, Skmsa.u.ka. 1740, kasyacit) सततं या मध्यस्था प्रथयति यष्टिः प्रतिष्ठितासीति /* पुष्करिणि किम् इदम् उचितं तां चेदानीम् अधो नयसि ॥ VidSrk_33.94 *(1112) //* कुशलनाथस्य -- कृतम् इदम् असाधु हरिणैः शिरसि तरूणां दवानले ज्वलति /* आजन्म केलि-भवनं यद् भीतैर् उज्झितं विपिनम् ॥ VidSrk_33.95 *(1113) //* खदिरस्य -- विध्वस्ता मृग-पक्षिणो विवशतां नीताः स्थली-देवता $ धूमैर् अन्तरिताः स्वभाव-मलिनैर् आशा मही-तापिताः & भस्मीकृत्य स-पुष्प-पल्लव-फलांस् तांस् तान् महा-पादपान् % निर्वृत्तेन दवानलेन विहितं वल्मीक-शेषं vanam ॥ VidSrk_33.96 *(1114) // kasyacit (Spd÷à.pa. 1159, Smvså.mu. 34.5 both anonymous, Skmsa.u.ka. 1271 योगेश्वरस्य) कर्णाहति-व्यतिकरं करिणां विपक्ष- $ दानं व्यवस्यति मधुव्रत एष तिक्तम् & स्मर्तव्यताम् उपगतेषु सरोरुहेषु % धिक् जीवित-व्यसनम् अस्य मलीमसस्य ॥ VidSrk_33.97 *(1115) // चित्रं तद् एव महद् अश्मसु तापनेषु यद् $ नोद्गिरन्त्य् अनलम् इन्दुकराभिमृष्टाः & संभाव्यते ऽपि किम् इदं नु यथेन्दुकान्तास् ते % पावनं च शिशिरं च रसं सृजन्ति ॥ VidSrk_33.98 *(1116) // दाह-च्छेद-निकाषैर् अति परिशुद्धस्य ते वृथा गरिमा /* यद् असि तुलाम् अधिरूढं कांचन गुञ्जाफलैः सार्धम् ॥ VidSrk_33.99 *(1117) //* सुरभेः । (Skmsa.u.ka. 1734, बाणस्य) सिन्धोर् उच्चैः पवन-चलनाद् उत्सलद्भिस् तरङ्गैस् $ कूलं नीतो हृत-विधि-वशाद् दक्षिणावर्त-शङ्खः & दग्धः किं वा न भवति मसी चेति संदेहिनीभिः % शाम्बूकाभिः सह परिचितो नीयते पामरीभिः ॥ VidSrk_33.100 *(1118) // सुचरितस्य । (Skmsa.u.ka. 1715, अनुराग-देवस्य) छिद्रं मणेर् गुणार्थं नायक-पद-हेतुर् अस्य तारल्यम् /* कथम् अन्यथेश्वराणां विलुठति हृदये च मौलौ च ॥ VidSrk_33.101 *(1119) //* परिणति-सुकुमार स्वादु-माकन्द निन्दां $ कथम् इव तव भृष्टो राजकीरः करोतु & अनवधि-कठिनत्वं नारिकेरस्य यस्मिन् % वशिक-हृदय-वृत्तेर् लुप्त-सार-श्रियश् च ॥ VidSrk_33.102 *(1120) // किंपाक पाके बहिर् एव रक्त तिक्तासितान्तर् दृशि कान्तिम् एषि /* एतावता काकम् अपास्य कस्य हृत्-प्रीति-भित्तिस् त्वम् इदं न जाने ॥ VidSrk_33.103 *(1121) //* बुद्धाकरगुप्तस्य विगर्जाम् उन्मुञ्च त्यज तरलताम् अर्णव मनाग् $ अहङ्कारः को ऽयं कतिपय-मणि-ग्राव-गुडकैः & दृशं मेरौ दद्याः स हि मणिमय-प्रस्थ-महितो % महा-मौनः स्थैर्याद् अथ भुवनम् एव स्थिरयति ॥ VidSrk_33.104 *(1122) // कस्यचित् । (Skmsa.u.ka. 1688, शतानन्दस्य) आज्ञाम् एव मुनेर् निधाय शिरसा विन्ध्याचल स्थीयताम् $ अत्युच्चैः पदम् इच्छता पुनर् इयं नो लङ्घनीया त्वया & मैनाकादि-महीध्र-लब्ध-वसतिं यः पीतवान् अम्बुधिं % तस्य त्वां गिलतः कपोल-मिलन-क्लेशो ऽपि किं जायते ॥ VidSrk_33.105 *(1123) // कस्यचित् । (Skmsa.u.ka. 1703, शालूकस्य) अभ्युद्यत्-कवल-ग्रह-प्रणयिनस् ते शल्लकी-पल्लवास् $ तच् चास्फाल-सहं सरः क्षिति-भृताम् इत्य् अस्ति को निह्नुते & दन्त-स्तम्भ-निषण्ण-निःसह-करः श्वासैर् अतिप्रांशुभिर् % येनायं विरही तु वारण-पतिः स्वामिन् स विन्ध्यो भवान् ॥ VidSrk_33.106 *(1124) // || इत्य् अन्यापदेश-व्रज्या ॥ ॥33॥ ___________________________________________________________________ 34. ततो वात-व्रज्या उद्दाम-द्विरदावलून-बिसिनी-सौरभ्य-संभावित- $ व्योमानः कलहंस-कम्पित-गरुत्-पाली-मरुन्-मांसलाः & दूरोत्तान-तरङ्ग-लङ्घन-जला-जङ्घाल-गर्व-स्पृशः % कर्पूर-द्रव-शीकरैर् इव दिशो लिम्पन्ति पम्पानिलाः ॥ VidSrk_34.1 *(1125) // अन्ध्री-नीरन्ध्र-पीन-स्तन-तट-लुठनायासमन्द-प्रचाराश् $ चारून्नुल्लासयन्तो द्रविड-वर-वधू-हारि-धम्मिल्ल-भारान् & जिघ्रन्तः सिंहलीनां मुख-कमल-मलं केरलीनां कपोलं % चुम्बन्तो वान्ति मन्दं मलय-परिमला वायवो दाक्षिणात्याः ॥ VidSrk_34.2 *(1126) // वसुकल्पस्य (Skmsa.u.ka. 443) लतां पुष्पवतीं स्पृष्ट्वा $ कृत-स्नानो जलाशये & पुनस् तत्-सङ्ग-शङ्कीव % वाति वातः शनैः शनैः ॥ VidSrk_34.3 *(1127) // विनय-देवस्य -- कान्ता-कर्षण-लोल-केरल-वधू-धमिल्ल-मल्ली-रजश् $ चौराश् चोड-नितम्बिनी-स्तन-तटे निष्पन्दताम् आगताः & रेवा-शीकर-धारिणो ऽन्ध्र-मुरल-स्त्री-मान-मुद्राभिदोअः % वाता वान्ति नवीन-कोकिल-वधू-हूङ्कार-वाचालिताः ॥ VidSrk_34.4 *(1128) // श्रीकण्ठस्य -- धुनानः कावेरी-परिसर-भुवश् चम्पक-तरून् $ मरुन् मन्दं कुन्द-प्रकर-मकरन्दान् अवकिरन् & प्रिय-प्रेमाकर्ष-च्युत-रचनम् आमूल-सरलं % ललाटे लाटीनां लुठितम् अलकं ताण्डवयति ॥ VidSrk_34.5 *(1129) // (Skmsa.u.ka. 447) वहति ललित-मन्दः कामिनी-मान-बन्धं $ श्लथयितुम् अयम् एको दक्षिणो दाक्षिणात्यः & वितरति घन-सारामोदम् अन्तर्-धुनानो % जलधि-जल-तरङ्गान् खेलयन् गन्ध-वाहः ॥ VidSrk_34.6 *(1130) // भुक्त्वा चिरं दक्षिण-दिग्-वधूम् इमां $ विहाय तस्या भयतः शनैः शनैः & स-गन्ध-सारादि-कृताङ्ग-भूषणः % प्रयात्य् उदीचीं दयिताम् इवानिलः ॥ VidSrk_34.7 *(1131) // वाति व्यस्त-लवङ्ग-लोध्र-लवली-कुञ्जः करञ्ज-द्रुमान् $ आधुन्वन्न् उपभुक्तम् उक्तमुरलातोयोर्मि-माला-जडः & स्वैरं दक्षिण-सिन्धु-कूल-कदली-कच्छोपकण्ठोद्भवः % कावेरी-तट-ताडि-ताडन-तटत्कारोत्तरो मारुतः ॥ VidSrk_34.8 *(1132) // चुम्बन्न् आननम् आलुठन् स्तन-तटीम् आन्दोलयन् कुन्तलं $ व्यस्यन्न् अंशुक-पल्लवं मनसिज-क्रीडां समुल्लासयन् & अङ्गं विह्वलयन् मनो विकलयन् मानं समुन्मूलयन् % नारीणां मलयानिलः प्रिय इव प्रत्यङ्गम् आलिङ्गति ॥ VidSrk_34.9 *(1133) // (Skmsa.u.ka. 441) अलीनां मालाभिर् विरचित-जटा-भार-महिमा $ परागैः पुष्पाणाम् उपरचित-भस्म-व्यतिकरः & वनानाम् आभोगे कुसुमवति पुष्पोच्चय-परो % मरुन् मन्दं मन्दं विचरति परिव्राजक इव ॥ VidSrk_34.10 *(1134) // (Skmsa.u.ka. 437) शष्प-श्यामलिताल-वाल-निपतत्-कुल्याजल-प्लावित- $ क्रीडोद्यान-निकेतनाजिर-जुषाम् अस्पृष्ट-भू-रेणवः & सुप्तं संप्रति बोधयन्ति शनकैश् चेतो-भुवं कामिनां % प्रत्यग्र-स्फुट-मल्लिका-सुरभयः सायन्ंतना वायवः ॥ VidSrk_34.11 *(1135) // अचल-सिंहस्य -- अद्याभोगिनि गाढ-मर्म-निवहे हर्माग्र-वेदी-जुषां $ सद्यश् चन्दन-शोषिणि स्तन-तटे सङ्गे कुरङ्गी-दृशाम् & प्रायः प्रश्लथयन्ति पुष्प-धनुषः पुष्पाकरे निष्ठिते % निर्वेदं नव-मल्लिका-सुरभयः सायं नया वायवः ॥ VidSrk_34.12 *(1136) // शतानन्दस्य -- शिशिर-शीकर-वाहिनि मारुते $ चरति शीत-भयाद् इव सत्वरः & मनसिजः प्रविवेश वियोगिनी- % हृदयम् आहित-शोक-हुताशनः ॥ VidSrk_34.13 *(1137) // कुमारदासस्य -- दीर्घान् मुक्तः सपदि मलयाधित्य-कायाः प्रसङ्गाद् $ आविष्कुर्वन् प्रणय-पिशुनं सौरभं चन्दनस्य & मन्दं मन्दं निपतति चिराद् आगतो माधवीषु % व्याकुर्वाणो भयम् इव परं दाक्षिणो गन्धवाहः ॥ VidSrk_34.14 *(1138) // मधुशीलस्य -- प्रभाते सन्नद्ध-स्तनित-महिमानं जलधरं $ स्पृशन्तः सर्वत्र स्फुटित-वन-मल्ली-सुरभयः & अमी मन्दं मन्दं सुरत-समर-श्रान्त-तरुणी- % ललाट-स्वेदाम्भः-कण-परिमुषो वान्ति मरुतः ॥ VidSrk_34.15 *(1139) // (Skmsa.u.ka. 457) सुरत-भर-खिन्न-पन्नग-विलासिनी-पान-केलि-जर्जरितः /* पुनर् इह विरहि-श्वासैर् मलय-मरुन् मांसली-भवति ॥ VidSrk_34.16 *(1140) //* एते पल्ली-परिवृढ-वधू-प्रौढ-कन्दर्प-केलि- $ क्लिष्टापीत-स्तन-परिसर-स्वेद-संपद्-विपक्षाः & वान्ति स्वैरं सरसि सरसि क्रोड-दंष्ट्रा-विमर्द- % त्रुट्यद्-गुन्द्रा-परिमल-गुण-ग्राहिणो गन्धवाहाः ॥ VidSrk_34.17 *(1141) // (Skmsa.u.ka. 440) नाधन्यैः शङ्ख-पाणेः क्षण-धृत-गतयः प्रांशुभिश् चन्द्रकान्त- $ प्रासादैर् द्वारकायां तरलित-चरमाम्भोधि-नीराः समीराः & सेव्यन्ते नित्य-माद्यत्-करि-काठिन-करा-स्फाल-काल-प्रबुद्ध- % क्रुध्यत्-पञ्चाननाग्र-ध्वनि-भर-विगलद्-गुग्गुलूद्गार-गर्भाः ॥ VidSrk_34.18 *(1142) // हिम-स्पर्शाद् अङ्गे घन-पुलक-जालं विदधतः $ पिक-त्रोटी-त्रुट्यद्-विकच-सहकाराङ्कुर-लिहः & अमी स्वैरं स्वैरं मलय-मरुतो वान्ति दिनजं % दिनापाये चक्षुः-क्लमम् अपहरन्तो मृगदृशाम् ॥ VidSrk_34.19 *(1143) // अयम् उषसि विनिद्र-द्राविडी-तुङ्ग-पीन- $ स्तन-परिसर-सान्द्र-स्वेद-बिन्दूपमर्दी & स्रुत-मलयज-वृक्ष-क्षीर-सौरभ्य-सभ्यो % वहति सखि भुजङ्गी-भुक्त-शेसः समीरः ॥ VidSrk_34.20 *(1144) // कस्यचित् । (sa.u.ka. 456) ये दोलाकेलिकाराः किम् अपि मृग-दृशां मन्यु-तन्तु-च्छिदो ये $ सद्यः शृङ्गार-दीक्षा-व्यतिकर-गुरवो ये च लोक-त्रये ऽपि & ते कण्ठे लोठयन्तः पर-भृत-वयसां पञ्चमं राग-राजं % वान्ति स्वैरं समीराः स्मर-विजय-महा-साक्षिणो दाक्षिणात्याः ॥ VidSrk_34.21 *(1145) // राजशेखरस्य । (Vsbvi.÷à.bha. 1.27, Spd÷à.pa. 3816, Smvså.mu. 59.29, Skmsa.u.ka. 444) दरोन्मीलच्-चूड-प्रकर-मुकुलोद्गार-सुरभिः $ लतालास्य-क्रीडा-विधि-निविड-दीक्षा-परिचयः & विभिन्दन्न् उद्यानान्य् अतनु-मकरन्द-द्रव-हर % श्रम-स्वैरो वायुर् मनसिज-शरैर् जर्जरयति ॥ VidSrk_34.22 *(1146) // श्रान्ताश् चूत-वनानि कुञ्ज-पटल-प्रेङ्खोलनाद् उन्मिषन्- $ मल्ली-कुड्मल-सान्द्र-सौरभ-सरित्-संस्यन्द-शृङ्गारिणः & एते संवसथोपकण्ठ-विलसद्-वृष्ट्य्-अम्बु-वीची-चयोन्- % मीलद्-बाल-तुषार-शीकर-किरौ क्रीडन्ति झञ्झानिलाः ॥ VidSrk_34.23 *(1147) // बुद्धाकर-गुप्तस्य -- ॥ इति वात-व्रज्या ॥ ॥34॥ ___________________________________________________________________ (35) 35. ततो जाति-व्रज्या अजाजी-जम्बाले रजसि मरिचानां च लुठिताः $ कटुत्वाद् उष्णत्वाज् जनित-रसनौष्ठ-व्यतिकराः & अनिर्वाणोत्थेन प्रबलतर-तैलाक्त-तनवो % मया सद्यो भृष्टाः कतिपय-कवय्यः कवलिताः ॥ VidSrk_35.1 *(1148) // ग्रीवाभङाभिरामं मुहुर् अनुपतति स्यन्दने दत्त-दृष्टिः $ पश्चार्धेन प्रविष्टः शरपतन-भयाद् भूयसा पूर्व-कायम् & शष्पैर् अर्धावलीढैः श्रम-विवृत-मुख-भ्रंशिभिः कीर्ण-वर्त्मा % पश्योदग्र-प्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ॥ VidSrk_35.2 *(1149) // कालिदासस्य । (शक्. 1.7 Han. 4.3, Smk 93.1, Pmt 177, Ssm 993, Kvv 32, Ipk 42, Kpd, 83, A÷ p.74 ad. 20.23, एकावली p.101, अक्, p. 327, अम्द् 127, Vyk 2.120, Srb 207.7) स्वैरं चक्रानुवृत्त्या मुहुर् उपरि परिभ्रम्य सम्यक् कृतास्थः $ क्षिप्ताधो-दृष्टि-लक्ष्यी-कृत-पल-शकलः पक्कण-प्राङ्गणेषु & तीव्राधः-पात-पुञ्जी-कृत-वितत-चलत्-पक्ष-पाली-विशालश् % चिल्लश् चाण्डाल-पल्ली-पिठर-जठरतः प्रोद्धरत्य् अर्ध-दग्धम् ॥ VidSrk_35.3 *(1150) // कस्यचित् -- उद्ग्रीवा विवृतारुणास्य-कुहरास् तृष्णाचलत्-तालवः $ पक्षा-संभव-वेपमान-तनवः प्रोड्डीय किंचिन् मुहुः & अन्योन्याक्षमिणः शरारि-शिशवः प्रातर् नदी-रोधसि % प्रालेयाम्बु पिबन्ति वीरण-दल-द्रोणी प्रणाली-स्रुतम् ॥ VidSrk_35.4 *(1151) // कस्यचित् । (स्र्क्म् 1330) रज्जु-क्सेपरयोन्नमद्-भुज-लता-व्यक्तैक-पार्श्व-स्तनी $ सूत्र-च्छेद-विलोल-शङ्ख-वलय-श्रेणी-झणत्-कारिणी & तिर्यग्-विस्तृत-पीवरोरु-युगला पृष्ठान् अतिव्याकृता- % भोग-श्रोणिर् उदस्यति प्रतिमुहुः कूपाद् अपः पामरी ॥ VidSrk_35.5 *(1152) // कस्यचित् । (Skmsa.u.ka. 2004, शरणस्य) पक्षाभ्यां सहितौ प्रसार्य चरणाव् एकैकशः पार्श्वयोर् $ एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती & निद्राशेष-विशेष-रक्त-नयनो निर्याय नीडोदराद् % आसृक्कान्त-विदारितानन-पुटः पारावतो जृम्भते ॥ VidSrk_35.6 *(1153) // भृङ्गारस्य । (Skmsa.u.ka. 2025) प्रातर् वार-विलासिनी-जन-रणन् मञ्जीर-मञ्जु-स्वनैर् $ उद्बुद्धः परिधूय पक्षति-पुटं पारावतः स-स्पृहम् & किंचित् कुञ्चित-लोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं % मनान्दोलित-कण्ठ-कुण्ठित-गलः सोत्कण्ठम् उत्कूजति ॥ VidSrk_35.7 *(1154) // विक्रमादित्य-तपस्विनोः । (Skmsa.u.ka. 2024, विक्रमादित्यस्य) उत्प्लुत्य दूरं परिधूय पक्षा- $ वधो निरीक्ष्य क्षण-बद्ध-लक्ष्यः & मध्ये-जलं बुड्डति दत्त-झम्पः % समत्स्यम् उत्सर्पति मत्स्य-रङ्कः ॥ VidSrk_35.8 *(1155) // वाक्पति-राजस्य । (Skmsa.u.ka. 2031, कस्यचित्) नीडाद् अपक्रम्य विधूय पक्षौ $ वृक्षाग्रम् आरुह्य ततः क्रमेण & उद्ग्रीवम् उत्पुच्छम् उदेक-पादम् % उच्चूडम् उकूजति ताम्र-चूडः ॥ VidSrk_35.9 *(1156) // मधोः । (Skmsa.u.ka. 2032 कस्यचित्) अङ्गुष्ठाक्रम-यन्त्रिताङ्गुलिर् अधः पादार्ध-नीरुद्ध-भूर् $ पार्श्वोद्वेग-कृतो निहत्य कफणि-द्वन्द्वेन दंशान् मुहुः & न्यग्-जानु-द्वय-यन्त्र-यन्त्रित-घटी-वक्त्रान्तराल-स्खलद्- % धाराध्वान-मनोहरं सखि पयो गां दोग्धि दामोदरः ॥ VidSrk_35.10 *(1157) // उपाध्याय-दामोदरस्य ॥ (Pvpadyà. 262; Skmsa.u.ka. 2001, Smvså.mu. 96.14) कर्णाग्रन्थित-किं-तनुर् नत-शिरा बिभ्रज्-जरा-जर्जर- $ स्फिक्-सन्धि-प्रविवेशित-प्रविचलल्-लङ्गूल-नालः क्षणम् & आराद् वीक्ष्य विपक्व-साक्रम-कृत-क्रोध-स्फुरत्-कन्धरं % श्वा मल्लीकलिका-विकाशि-दशनऊ किंचित् क्वणन् गच्छति ॥ VidSrk_35.11 *(1158) // कस्यचित् -- तुन्दी चेत् परिचुम्बति प्रियतमां स्वार्थात् ततो भ्रश्यति $ स्वार्थं चेत् कुरुते प्रियाधर-रसास्वादं न विन्दत्य् असौ & तं चेमं च करोति मूढ-जड-धीः कामान्ध-मुग्धो यतस् % तुन्दौ तुन्दित-विग्रहस्य सुरते नैको भवेन् नापरः ॥ VidSrk_35.12 *(1159) // कस्यचित् -- नश्यद्-वक्रिम-कुन्तलान्तलुलित-स्वच्छाम्बु-बिन्दूत्करा $ हस्त-स्वस्तिक-संयमे नव-कुच-प्राग्-भारम् आतन्वती & पीनोरुद्वय-लीन-चीन-वसना स्तोकावनम्रा जलात् % tãrodde`ca-निमेष-लोल-नयना बालेयम् उत्तिष्ठति ॥ VidSrk_35.13 *(1160) // भोज्य-देवस्य -- अम्भोमुचां सलिलम् उद्गिरतां निशीथे $ तादी-वनेषु निभृत-स्थित-कर्ण-तालाः & आकर्णयन्ति करिणो ऽर्ध-निमीलिताक्षा % धारा-रवं दशन-कोटि-निषण्ण-हस्ताः ॥ VidSrk_35.14 *(1161) // हस्तिपकस्य । (स्प्द्शा.pa. 593, Sbhsu.à. 2413, Srb 207.6) हलाग्रोत्कीर्णायां परिसर-भुवि ग्राम-चटका $ लुठन्ति स्वच्छन्दं नखर-शिखराच् छोतित-मृदः & चलत्-पक्ष-द्वन्द्व-प्रभव-मरुद्-उत्तम्भित-रजः- % कणाश्लेष-भ्रामद्-रुत-मुकुलितोन्मीलित-दृशः ॥ VidSrk_35.15 *(1162) // कस्यचित् -- आकुब्जी-कृत-पृष्ठम् उन्नत-वलद्-वक्त्राग्र-पुच्छं भयाद् $ अन्तर्-वेश्म-निवेशितैक-नयनं निष्कम्प-कर्ण-द्वयम् & लाला-कीर्ण-विदीर्ण-सृक्क-विकचद्-दंष्ट्राकरालाननः % श्वा निःश्वास-निरोध-पीवर-गलो मार्जारम् आस्कन्दति ॥ VidSrk_35.16 *(1163) // कस्यचित् (Skmsa.u.ka. 2018 योगेश्वरस्य) पयसि सरसः स्वच्छे मत्स्याञ्जिघृक्षुर् इतस् ततो $ वलित-नयनो मन्दं मन्दं पदं निदधद् बकः & वियति विधृतैकाङ्घ्रिस् तिरग् विवर्तित-कन्धरो % दलम् अपि चलत् स-प्रत्याशं मुहुर् मुहुर् ईक्षते ॥ VidSrk_35.17 *(1164) // कस्यचित् । (Skmsa.u.ka. 2030, योगेश्वरस्य) मुक्तेषु रश्मिषु निरायत-पूर्वकाया $ निष्कम्प-चामर-शिखा निभृतोर्ध्व-कर्णाः & आत्मोद्धतैर् अपि रजोभिर् अलङ्घनीया % धावन्त्य् अमी मृग-जवाक्षमयेव रथ्याः ॥ VidSrk_35.18 *(1165) // कस्यचित् -- पश्चाद् अङ्घ्री प्रसार्य त्रि-कनति-विततं द्राघयित्वाङ्गम् उच्चैर् $ आसज्याभुग्न-कण्ठो मुखम् उरसि सटां घूलि-धूम्रां विधूय & घास-ग्रासाभिलाषाद् अनवरत-चलत्-प्रोथ-तुण्डस् तुरङ्गो % मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण ॥ VidSrk_35.19 *(1166) // कस्यचित् ॥ (भट्ट-बाणस्य; Hc 3.5, Svsu.à. 2420, Smvså.mu. 102.4, Skmsa.u.ka. 2009) आघ्रात-क्षोणि-पीठः खुर-शिखर-समाकृष्ट-रेणुस् तुरङ्गः $ पुञ्जी-कृत्याखिलाङ्घ्रीन् क्रम-वश-विनमज्-जानुर्-उन्मुक्त-कायः & पृष्ठान्तः पार्श्व-कण्डू-व्यप-नयन-रसाद् द्विस्-त्रिर्-उद्वर्तिताङ्गः % प्रोत्थाय द्राङ् निरीहः क्षणम् अथ वपुर् आस्यानुपूर्व्यां धुनोति ॥ VidSrk_35.20 *(1167) // विक्रमादित्यस्य । (Skmsa.u.ka. 2008) आदौ वितत्य चरणो विनमय्य कण्ठम् $ उत्थाप्य वक्त्रम् अभिहत्य मुहुश् च वत्साः & मात्रा प्रवर्तित-मुखं मुख-लिह्यमान- % पश्चार्ध-सुस्थ-मनसः स्तनम् उत्पिबन्ति ॥ VidSrk_35.21 *(1168) // (Skmsa.u.ka. 2012, चक्रपाणेः) प्रियायां स्वैरायाम् अतिकठिन-गर्भालसतया $ किराते चाकर्णी धृत-धनुषि धावत्य् अनुपदम् & प्रिया-प्रेम-प्राण-प्रतिभय-वशाकृत-विकलो % मृत्गः पश्चाद् आलोकयति च मुहुर् याति च मुहुः ॥ VidSrk_35.22 *(1169) // कस्यचित् । (Skmsa.u.ka. 1863, कालिदासस्य) शीर्ण-क्षुद्रातपत्री जठर-वलयितानेक-मात्रा-प्रपञ्चश्ः $ चूडा-निर्व्यूढ-बिल्व-च्छद उदर-दरी-भीषणो जीर्ण-कण्ठः & दूराध्व-भ्रान्ति-खिन्नः कथम् अपि शनकैर् अङ्घ्रि-पीडां नियम्य % स्वैरेन्ध-स्फोटनाय द्विज-भवनम् अनु स्नातकः सायम् एति ॥ VidSrk_35.23 *(1170) // चञ्चच्-चञ्चल-चञ्चु-वञ्चित-चलच्-चूडाग्रम् उग्रं पतच्- $ चक्राकार-कराल-केसर-सटास्फार-स्फुरत्-कन्धरम् & वारं वारम् उदङ्घ्रि-लङ्घन-घन-प्रेङ्खन्-नख-क्षुण्णयोः % कामं कुक्कुटयोर् द्वयं द्रुत-पद-क्रूर-क्रमं युध्यति ॥ VidSrk_35.24 *(1171) // कस्यचित् । (स्प्द्शा.pa. 572, Skmsa.u.ka. 2034) एते जीर्ण-कुलाय-काल-जटिलाः पांसूत्कराकर्षिणः $ शाखा-कम्प-विहस्त-दुःस्थ-विहगान् आकम्पयन्तस् तरून् & हेलान्दोलित-नर्तितोज्झित-हत-व्याघट्टितोन्मूलित- % प्रोत्क्षिप्त-भ्रमितैः प्रपा-पटलकैः क्रीडन्ति झञ्झानिलाः ॥ VidSrk_35.25 *(1172) // एते संतत-भृज्यमान-चणकामोद-प्रधाना मनः $ कर्षन्त्य् ऊषर-संनिवेश-जरठ-च्छायाः स्थली-ग्रामकाः & तारुण्यातिशयाग्र-पामर-वधू-सोल्लास-हस्त-ग्रह- % भ्राम्यत्-पीवर-यन्त्रक-ध्वनिर् असद्-गम्भीर-गेहोदराः ॥ VidSrk_35.26 *(1173) // अस्मिन्न् ईषद् वितत-वलित-स्तोक-विच्छिन्न-भुग्नः $ किंचिल्-लीलोपचित-विनतः पुञ्जितश् चोत्थितश् च & धूमोद्गारस् तरुण-महिष-स्कन्धो ऽनीलो दवाग्नेः % स्वैरं सर्पन् सृजति गगने गत्वरान् पत्र-भङ्गान् ॥ VidSrk_35.27 *(1174) // कस्यचित् (स्क्स.ka.à. 1.85, Skmsa.u.ka. 1272 बाणस्य) कैश्चिद् वीत-दयेन भोग-पतिना निष्कारणोपप्लुत- $ प्रक्षीणैर् निज-वंश-भूर् इति मितैर् अत्यज्यमानाः कुलैः & ग्रामा निस्तृण-जीर्ण-कुड्य-बहुलाः स्वैरं भ्रमद्-बभ्रवः % प्रायः पाण्डु-कपोत-कण्ठ-मुखरारामे न यान्त्य् उत्कताम् ॥ VidSrk_35.28 *(1175) // दुरुपहित-हलेषासार्गल-द्वारम् आराद् प्त् $ परिचकित-पुरन्ध्री-पातिताभ्यर्ण-भाण्डम् & पवन-रय-तिरश्चीस् तोय-धाराः प्रतीच्छन् % विशति वलित-शृङ्गः पामरागारम् उक्षा ॥ VidSrk_35.29 *(1176) // उत्प्लुत्या गृह-कोणतः प्रचलिताः स्तोकाग्रहङ्घं ततो $ वक्त्र-स्वैर-पद-क्रमैर् उपगताः किंचिच् चलन्तो गले & भेकाः पूतिनि-पातिनो मिचिमिचीत्य् उन्मीलितार्र्धेक्षणाः % नक्राकार-विदारितानन-पुटैर् निर्मक्षिकं कुर्वते ॥ VidSrk_35.30 *(1177) // विलास-मसृणोलसन् मुसल-लोल-दोः-कन्दलीः $ परस्पर-परिस्खलद्-वलय-निःस्वनो दन्तुराः & चलन्ति कल-दुङ्कृति-प्रसभ-कम्पितोरः-स्थल- % त्रुटद्-गमक-संकुलाः कलम-कण्डनी-गीतयः ॥ VidSrk_35.31 *(1178) // कस्यचित् । (स्प्द्शा.pa. 582, Skmsa.u.ka. 1063) विकासयति लोचने स्पृशति पाणिना कुञ्चिते $ विदूरम् अवलोकयत्य् अतिसमीप-संस्थं पुनः & बहिर् व्रजति सातपे स्मरति नेत्र-वर्तेः पुमान् % जरा-प्रमुख-संस्थितः समवलोकयन् पुस्तकम् ॥ VidSrk_35.32 *(1179) // वराहस्य । (Skmsa.u.ka. 2260, कस्यचित्) प्रायो रथ्या-स्थल-भुवि रजः-प्राय-दूर्वा-लतायां $ जाल्मैः पृष्ठापहृत-सलवाः सक्षुधो माम् अहोक्षाः & स्वैरं श्वासानिल-तरलितोद्भूत-धूली-प्रवेश- % प्लुष्ट-प्राणा विहित-विधुत-ग्रास-विघ्नं चरन्ति ॥ VidSrk_35.33 *(1180) // सीमनि लघु-पङ्कायाम् अङ्कुर-गौराणि चञ्चितोरस्काः /* लघुतरम् उत्प्लवमानाश् चरन्ति बीजान्ति कलविङ्काः ॥ VidSrk_35.34 *(1181) //* क्वणद्-वलय-संतति-क्षणम् उदञ्चि-दोष्कन्दली $ गलत्-पट-समुन्मिषत्-कुच-तटी-नखाङ्कावली & कराम्बुज-धृतोल्लसन्-मुशलम् उन्नमन्ती मुहुः % प्रलम्बि-मणि-मालिनी कलम् अकण्डनी राजते ॥ VidSrk_35.35 *(1182) // वागुरस्य -- उत्पुच्छः प्रमदोच्छ्वसद् वपुर् अधो-विस्रंसि-पक्ष-द्वयः $ स्वैरोत्फाल-गति-क्रमेण परितो भ्रान्त्वा सलीलं मुहुः & उत्कण्ठालस-कूजितः कल-रुतां भूयो रिरंसा-रस- % न्यग्-भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः क्षणम् ॥ VidSrk_35.36 *(1183) // सोन्नोकस्य । (Skmsa.u.ka. 2035, सोह्लोकस्य) सिद्धार्थ-यष्टिषु यथोत्तर-हीयमान- $ संस्थान-बद्ध-फल-सूचित-परम्परासु & विच्छिद्यमान-कुसुमासु जनि-क्रमेण % पाक-क्रमः कपिशिमानम् उपादधाति ॥ VidSrk_35.37 *(1184) // कस्यचित् (Skmsa.u.ka. 1359 लक्ष्मीधरस्य) बकोटाः पान्थानां शिशिर-सरसी-सीम्नि सरताम् $ अमी नेत्रानन्दं ददति चरणाचोटित-मुखाः & धुनाना मूर्धानं गल-बिल-गलत्-स्फार-शफर- % स्फुरत्-पुच्छानच्छ-व्यतिकर-स-बाष्पाकुल-दृशः ॥ VidSrk_35.38 *(1185) // कस्यचित् । (Skmsa.u.ka. 2027, मधुकण्ठस्य) तिर्यक्-तीक्ष्ण-विषाण-युग्म-चलन-व्यानम्र-कण्ठाननः $ किंचित्-कुञ्चित-लोचनः खुर-पुटेनाचोटयन् भूतलम् & निश्वासैर् अतिसंततैर् बुष-कणा-जालं खले विक्षिपन्न् % उक्षा गोष्ठ-तटीषु लब्ध-विजयो गो-वृन्दम् आस्कन्दति ॥ VidSrk_35.39 *(1186) // अचलस्य -- अर्चिर्-माला-करालाद् दिवम् अभिलिहतो दाव-वह्नेर् अदूराद् $ उड्डीयोड्डीय किंचिच्-छलभ-कवलनानन्द-मन्द-प्रचाराः & अग्रे ऽग्रे संरटन्तः प्रचुरतर-मसीपात-दुर्लक्ष-धूम्राः % धूम्याटाः पर्यटन्ति प्रतिविटपम् अमी निष्ठुराः स्व-स्थलीषु ॥ VidSrk_35.40 *(1187) // मधुकण्ठस्य -- नीवारौदन-मण्डम् उष्ण-मधुरं सद्यः-प्रसूत-प्रिया- $ पीताद् अप्य् अधिकं तपो-वन-मृगः पर्याप्तम् आचामति & गन्धेन स्फुरता मनाग् अनुसृतो भक्तस्य सर्पिष्मतः % कर्कन्धू-फल-मिश्र-शाक-पचनामोदः परिस्तीर्यते ॥ VidSrk_35.41 *(1188) // (u.rà.च. 4.1 भवभूतेः । (u.rà.च. 4.1) मधुरम् इव वदन्तः स्वागतं भृङ्ग-शब्दैर् $ नतिम् इव फल-नम्रैः कुर्वते ऽमी शिरोभिः & मम ददत इवार्घं पुष्प-वृष्टिं किरन्तः % कथय नति-सपर्यां शिक्षिताः शाखिनो ऽपि ॥ VidSrk_35.42 *(1189) // (णागानन्द 1.11 श्रीहर्षस्य (नागानन्द 1.11) अस्मिन् वृद्ध-वनेचरी-करतलैर् दत्ताः सपञ्चाङ्गुलाः $ . . . . . . . . शिखरिभिः शृङ्गैः करालोदराः & द्वारोपान्त-पशूकृतार्प्य-पुरुष-क्षुब्धास्थि-किर्मीरिताःकिर्मीरिताश् % चित्तोत्कम्पम् इवानयन्ति गहनाः कान्तार . . . . ॥ VidSrk_35.43 *(1190) // तैस् तैर् जीवोपहारैर् इह कुहर-शिलासंश्रयाम् अर्चयित्वा $ देवीं कान्तार-दुर्गां रुधिरम् उपतरु-क्षेत्र-पालाय दत्त्वा & तुम्बी-वीना-विनोद-व्यवहित-सरकाम् अह्नि जीर्णे पुराणीं % हालां मालूर-कोषैर् युवति-सहचरा बर्बराः शीलयन्ति ॥ VidSrk_35.44 *(1191) // योगेश्वरस्य । (Skmsa.u.ka. 2002, कस्यचित्) अभिनव-मुख-मुद्रं क्षुद्र-कूपोपवीतं $ प्रशिथिल-विपुलत्वं ज्वालकोच्छ्वासि-पालम् & परिणति-परिपाटि-व्याकृतेनारुणिम्ना % हत-हरितिम् अशेषं नाग-रङ्गं चकास्ति ॥ VidSrk_35.45 *(1192) // अभिनन्दस्य -- ॥ इति जाति-व्रज्या ॥ ॥35॥ 36. ततो माहात्म्य-व्रज्या 36 तद्-ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास् $ ते द्वीपान्तर-शालिनो जलधयः क्वापि क्वचित् भूभृतः & आश्चर्यं गगनस्य को ऽपि महिमा सर्वैर् अमीभिः स्थितैर् % दूरे पूरणम् अस्य शून्यम् इति यन्-नामापि नाच्छादितम् ॥ VidSrk_36.1 *(1193) // केशरस्य । (Skmsa.u.ka. 1999) आपीयमानम् असकृद् भ्रमरायमाणैर् $ अम्भोधरैः स्फुरित-वीचि-सहस्र-पत्रम् & क्षीराम्बु-राशिम् अवलोकय शेष-नालम् % एकं जगत्-त्रय-सरः-पृथु-पुण्डरीकम् ॥ VidSrk_36.2 *(1194) // विष्णुर् बभार भगवान् अखिलां धरित्रीं $ तं पन्नगस् तम् अपि तत्-सहितं पयोधिः & कुम्भोद्भवस् तु तम् अपीयत हेलयैव % सत्यं न कश्चिद् अवधिर् महतां महिम्नः ॥ VidSrk_36.3 *(1195) // किं ब्रूमो जलधेः श्रियं स हि खलु श्री-जन्म-भूमिः स्वयं $ वाच्यः किं महिमापि यस्य हि नव-द्वीपं महीति श्रुतिः & त्यागः को ऽपि स तस्य बिभ्रति जगन्त्य् अस्यार्थिनो ऽप्य् अम्बुदाः % शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥ VidSrk_36.4 *(1196) // वाचस्पतेः । (Skmsa.u.ka. 1678, शब्दार्णवस्य; Smvså.mu. 104.10) एतस्माज् जलधेर् जलस्य कणिकाः काश्चिद् गृहीत्वा ततः $ पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः & अस्मान् मन्दर-कूट-कोटि-घटना-भीति-भ्रमत् तारकां % प्राप्यैकां जल-मानुषीं त्रि-भुवने श्रीमान् अभूद् अच्युतः ॥ VidSrk_36.5 *(1197) // मुञ्ज-राजस्य । (Skmsa.u.ka. 1679, हरेः; Smvså.mu. 104.9, जलमानुषी-रुद्रस्य) आश्चर्यं वडवानलः स भगवान् आश्चर्यम् अम्भोनिधिर् $ यत्-कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते & एकस्याश्रय-घस्मरस्य पिबतस् तृप्तिर् न जाता जलैर् % अन्यस्यापि महात्मनो न वपुषि स्वल्पो ऽपि तोय-व्ययः ॥ VidSrk_36.6 *(1198) // (Skmsa.u.ka. 1699, केशटस्य; Svsu.à. 884) निपीतो येनायं तटम् अधिवसत्य् अस्य स मुनिर् $ दधानो ऽन्तर्दाहं स्रज इव स चाउर्वो ऽस्ति दहनः & तथा सर्वस्वार्थे बहु-विमथितो येन स हरिः % स्वपित्य् अङ्के श्रीमान् अहह महिमा को ऽपि जलधेः ॥ VidSrk_36.7 *(1199) // धराधरस्य -- अन्यः को ऽपि स कुम्भ-संभव-मुनेर् आस्तां शिखी जाठरो $ यं सञ्चिन्त्य दुकूल-वह्नि-सदृशः संलक्ष्यते वाडवः & वन्द्यं तज्-जठरं स मीन-मकर-ग्राहावलिस् तोयधिः % पश्चाद् प्त् पार्श्वम् अपूरितान्तर-वियद् यत्र स्वनन् भ्राम्यति ॥ VidSrk_36.8 *(1200) // वाशटस्य -- श्वासोन्मूलित-मेरुर् अम्बर-तल-व्यापी निमज्जन् मुहुर् $ यत्रासीच् छिशुमार-विभ्रम-करः क्रीडावराहो हरिः & सीमा सर्व-महाद्भुतेषु स तथा वारां पतिः पीयते % पीतः सो ऽपि न पूरितं च जठरं तस्मै नमो ऽगस्तये ॥ VidSrk_36.9 *(1201) // वाचस्पतेः ॥ (Skmsa.u.ka. 1701, शब्दार्णव-वाचस्पतेः) उद्यन्तु नाम सुबहूनि महा-महांसि $ चन्द्रो ऽप्य् अलं भुवन-मण्डल-मण्डनाय & सूर्याद् ऋते न तद् उदेति न चास्तम् एति % येनोदितेन दिनम् अस्तम् इतेन रात्रिः ॥ VidSrk_36.10 *(1202) // कस्यचित् । (Skmsa.u.ka. 1656, आनन्द-वर्धनस्य) उत्पत्तिर् जमदग्नितः स भगवान् देवः पिनाकी गुरुस् $ त्यागः सप्त-समुद्र-मुद्रित-मही-निर्व्याज-दानावधिः & शौर्यं यच् च न तद्-गिरां पथि ननु व्यक्तं हि तत् कर्मभिः % सत्यं ब्रह्म-तपो-निधेर् भगवतः किं नाम लोकान्तरम् ॥ VidSrk_36.11 *(1203) // इतो वसति केशवः पुरम् इतश् च तद्-विद्विषां $ इतश् च शरणागताः शिखरि-पक्षिणः शेरते & इतश् च वडवानलः सह समस्त-संवर्तकैर् % अहो विततम् ऊर्जितं भरसहं च सिन्धोर् वपुः ॥ VidSrk_36.12 *(1204) // तत् तावद् एव शशिनः स्फुरितं महीयो $ यावन् न तिग्म-रुचि-मण्डलम् अभ्युदेति & अभ्युद्गते सकल-धाम-निधौ तु तस्मिन्न् % इन्दोः सिताभ्र-पटलस्य च को विशेषः ॥ VidSrk_36.13 *(1205) // मधुकूटस्य । (Sksa.ka.à. 2.87, Svsu.à. 555, Skmsa.u.ka. 1669) अपत्यानि प्रायो दश दश वराही जनयति $ क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता & पदं कृत्वा यः स्वं फणि-पति-फणा-चक्र-वलये % निमज्जन्तीम् अन्तर्जलधि वसुधाम् उत्तुलयति ॥ VidSrk_36.14 *(1206) // वराहस्य । (Skmsa.u.ka. 1645) तेषां तृषः परिणमन्ति न यत्र तत्र $ नान्यस्य वारि-विभवो ऽपि च तादृग् अस्ति & विश्वोपकार-जननी-व्यवसाय-सिद्धिम् % अम्भोमुचां जलधयो यदि पूरयन्ति ॥ VidSrk_36.15 *(1207) // किं वाच्यो महिमा महा-जलनिधेर् यत्रेन्द्र-वज्राहति- $ त्रस्तो भूभृद् अमज्जद् अम्बु-विचलत्-कौलील-पोताकृतिः & मैनाको ऽपि गभीर-नीर-विलुठत्-पाठीन-पृष्ठोल्लसच्- % छेवालाङ्कुर-कोटि-कोटर-कुटी-कुड्यान्तरे निर्वृतः ॥ VidSrk_36.16 *(1208) // वल्लणस्य -- किं ब्रूमो हरिम् अस्य विश्वम् उदरे किं वा फणां भोगिनः $ शेते यत्र हरिः स्वयं जलनिधेः सो ऽप्य् एकदेशे स्थितः & आश्चर्यं कलसोद्भवो स जलधिर् यस्यैक-हस्तोदरे % गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥ VidSrk_36.17 *(1209) // kasyacit | (Spd÷à.pa. 4025, Smvså.mu. 109.49, Skmsa.u.ka. 1702) विस्तारो यदि नेदृशो न यदि तद्-गाम्भीर्यम् अम्भोनिधेर् $ न स्याद् वा यदि सर्व-सत्त्व-विषयस् तादृग्-कृपानुग्रहः & अन्तः प्रज्वलता पयांसि दहता ज्वालावलीर् मुञ्चता % के न स्युर् वडवानलेन बलिना भस्मावशेषीकृताः ॥ VidSrk_36.18 *(1210) // केशटस्य । (Smvså.mu. 27.17, Skmsa.u.ka. 1697) उद्दीप्ताग्निर् असौ मुनिर् विजयते यस्योदरे जीर्यतः $ पाथोदेर् अवशिष्टम् अम्बु कथम् अप्य् उद्गीर्णम् अन्तो ऽर्णवम् & किं चास्माज् जठरानलाद् इव नवस् तत्-कालवान्ति-क्रमाद् % निर्यातः स पुनो यमाय पयसाम् अन्तर्गतो वाडवः ॥ VidSrk_36.19 *(1211) // श्री-दशरथस्य -- यस्मिन् आपस् तद्-अधिकरणस्यास्य वह्नेर् निवृत्तिः $ संवासान्ते व्रजति जलदे वैकृतस् ताभिर् एव & अस्त्य् अन्यो ऽपि प्रलय-रजनी-संनिपाते ऽप्य् अनिद्रो % यः सामुद्रीर् अविरतम् इमास् तेजसि स्वे जुहोति ॥ VidSrk_36.20 *(1212) // केशटस्य -- इति माहात्म्य-व्रज्या ॥36॥ ___________________________________________________________________ 37. ततः सद्-व्रज्या असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनु-धनः $ प्रिया वृत्तिर् न्याय्या चरितम् असुभङ्गे ऽप्य् अमलिनम् & विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां % सतां केनोद्दिष्टं विषमम् असि-धारा-व्रतम् इदम् ॥ VidSrk_37.1 *(1213) // धर्मकीर्तेः -- प्रिय-प्राया वृत्तिर् विनय-मधुरो वाचि नियमः $ प्रकृत्या कल्याणी मतिर् अनवगीतः परिचयः & पुरो वा पश्चाद् वा तद् इदम् अविपर्यासित-रसं % रहस्यं साधूनाम् अनुपदि विशुद्धं विजयते ॥ VidSrk_37.2 *(1214) // निन्दन्तु नीति-निपुणा यदि वा स्तुवन्तु $ लक्ष्मीः परापततु गच्छतु वा यथेष्टम् & अद्यैव वा मरणम् अस्तु युगान्तरे वा % न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ VidSrk_37.3 *(1215) // भर्तृहरेः (नीतिशतक 74) निर्मलानां कुतो रन्ध्रं $ कथंचिद् अपविध्यते & विधीयते गुणैर् एव % तच् च मुक्ता-मणेर् इव ॥ VidSrk_37.4 *(1216) // त्र्यम्बकस्य -- यदा किंचिज्-ज्ञो ऽहं गज इव मदान्धः समभवं $ तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनः & यदा किंचित् किंचिद् बुध-जन-सकाशाद् अधिगतं % तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ VidSrk_37.5 *(1217) // कालिदासस्य (नीतिशतक 8) अनुहरतः खल-सुजनाव् अग्रिम-पाश्चात्य-भागयोः सूच्योः /* एकः कुरुते च्छिद्रं गुणवान् अन्यः प्रपूरयति ॥ VidSrk_37.6 *(1218) //* गोभट्टस्य -- पुण्ड्रेक्षु-काण्ड-सुहृदो मधुराम्बु-भावाः $ सन्तः स्वयं यदि नमन्ति नमन्ति कामम् & आन्दोलितास् तु नमन-स्पृहया परेण % भज्यन्त एव शतधा न पुनर् नमन्ति ॥ VidSrk_37.7 *(1219) // जतुपङ्कायते दोषः $ प्रविश्यैवासतां हृदि & सतां तु न विशत्य् एव % यदि वा पारदायते ॥ VidSrk_37.8 *(1220) // कुसुम-स्तवकस्येव $ द्वयी वृत्तिर् मनस्विनः & सर्व-लोकस्य वा मूर्ध्नि % शीर्यते वन एव वा ॥ VidSrk_37.9 *(1221) // व्यासस्य (नीतिशतक 25) राजा त्वं वयम् अप्य् उपासित-गुरु-प्रज्ञाभिमानोन्नताः $ ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः & इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरं % यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहाः ॥ VidSrk_37.10 *(1222) // भर्तृहरेः -- उदन्वच्छिन्ना भूः स च निधिरपां योजन-शतं $ सदा पान्थः पूषा गगन-परिमाणं कलयति & इति प्रायो भावाः स्फुरद्-अवधि-मुद्रा-मुकुलिताः % सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ॥ VidSrk_37.11 *(1223) // राजशेखरस्य । (ब्र्बा.rà. 1.8, Svsu.à. 322, Sdsà.da. under 7.4, Skmsa.u.ka. 2123) sat-पक्षासृजवः शुद्धाः $ सफला गुण-सेविनः & तुल्यैर् अपि गुणैश् चित्रं % सन्तः सन्तः शराः शराः ॥ VidSrk_37.12 *(1224) // विपदि धैर्यम् अथाभ्युदये क्षमा $ सदसि वाक्-पटुता युधि विक्रमः & यशसि चाभिरतिर् व्यसनं श्रुतौ % प्रकृति-सिद्धम् इदं हि महात्मनाम् ॥ VidSrk_37.13 *(1225) // स साधुर् यो विपन्नानां $ साहाय्यम् अधिगच्छति & न तु दुर्विहितातीत- % वस्तु-पालन-पण्डितः ॥ VidSrk_37.14 *(1226) // सत्यं गुणा गुणवतां विधि-वैपरीत्याद् $ यत्नार्जिता अपि कलौ विफला भवन्ति & साफल्यम् अस्ति सुतराम् इदम् एव तेषां % यत् तापयन्ति हृदयानि पुनः खलानाम् ॥ VidSrk_37.15 *(1227) // अपूर्वः को ऽपि कोपाग्निः $ सज्जनस्य खलस्य च & एकस्य शाम्यति स्नेहाद् % वर्धते ऽन्यस्य वारितः ॥ VidSrk_37.16 *(1228) // छायां कुर्वन्ति चान्यस्य $ तापं तिष्ठन्ति वातपे & फलन्ति च परार्थाय % पादपा इव सज्जनाः ॥ VidSrk_37.17 *(1229) // अपेक्षन्ते न च स्नेहं $ न पात्रं न दशान्तरम् & सदा लोकहिते सक्ता % रत्न-दीपा इवोत्तमाः ॥ VidSrk_37.18 *(1230) // लक्ष्मीं तृणाय मन्यन्ते $ तद्-भरेण नमन्ति च & अहो किम् अपि चित्राणि % चरित्राणि महात्मनाम् ॥ VidSrk_37.19 *(1231) // अञ्जलि-स्थानि पुष्पाणि $ वासयन्ति कर-द्वयम् & अहो सुमनसां वृत्तिर् % वाम-दक्षिणयोः समा ॥ VidSrk_37.20 *(1232) // पर-गुण-तत्त्व-ग्रहणं स्व-गुणावरणं पर-व्यसन-मौनम् /* मधुरम् अशठं च वाक्यं केनाप्य् उपदिष्टम् आर्याणाम् ॥ VidSrk_37.21 *(1233) //* विचिन्त्यमानो हि करोति विस्मयं $ विसारिणा सच्-चरितेन सज्जनः & यदा तु चक्षुः-पथम् एति देहिनां % तदामृतेनेव मनांसि सिञ्चति ॥ VidSrk_37.22 *(1234) // संपर्केण तमो-भिदां जगद्-अघ-प्रध्वंसिनां धीमतां $ क्रूरो ऽपि प्रकृतं विहाय मलिनाम् आलम्बते भद्रताम् & यत् तृष्णा-ग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् % उज्झत्य् अम्बुधरोदर-स्थितम् अपां पत्युः पयः क्षारताम् ॥ VidSrk_37.23 *(1235) // क्वाकराणारुषां संख्या $ संख्याताः कारण-क्रुधः & कारणे ऽपि न कुप्यन्ति % ये ते जगति पञ्चषाः ॥ VidSrk_37.24 *(1236) // सुजनाः परुषाभिधायिनो यदि कः स्याद् अपरो ऽपि मञ्जु-वाक् /* यदि चन्द्र-कराः स-वह्नयो ननु जायेत सुधा कृतो ऽन्यतः ॥ VidSrk_37.25 *(1237) //* मङ्गलस्य ॥ ये दीनेषु कृपालवः स्पृशति यान् अल्पो ऽपि न श्रीमदः $ श्रान्ता ये च परोपकार-करणे हृष्यन्ति ये याचिताः & स्वस्थाः सत्य् अपि यौवनोदय-महा-व्याधि-प्रकोपे ऽपि ये % ते भू-मण्डल-मण्डनैक-तिलकाः सन्तः कियन्तो जनाः ॥ VidSrk_37.26 *(1238) // यशो रक्षन्ति न प्राणान् $ पापाद् बिभति न द्विषः & अन्विष्यन्त्य् अर्थिनो नार्थान् % निसर्गो ऽयं महात्मनाम् ॥ VidSrk_37.27 *(1239) // यथा यथा परां कोटिर् $ गुणः समधिरोहति & सन्तः कोदण्ड-धर्माणो % विरमन्ति तथा तथा ॥ VidSrk_37.28 *(1240) // अयं निजः परो वेति $ गणना लघु-चेतसाम् & उदार-चरितानां तु % वसुधैव कुटुम्बकम् ॥ VidSrk_37.29 *(1241) // ये प्राप्ते व्यसने ऽप्य् अनाकुल-धियः संपत्सु नैवोन्नताः $ प्राप्ते नैव पराङ्-मुखाः प्रणयिनि प्राणोपयोगैर् अपि & ह्रीमन्तः स्व-गुण-प्रशंसन-विधाव् अन्य-स्तुतौ पण्डिता % धिग् धात्रा कृपणेन येन न कृताः कल्पान्त-दीर्घायुषः ॥ VidSrk_37.30 *(1242) // करे श्लाघ्यस् त्यागः शिरसि गुरु-पाद-प्रणयिता $ मुखे सत्या वाणी श्रुतम् अनवगीतं श्रवणयोः & हृदि स्वच्छा वृत्तिर् विजयि-भुजयोर् वीर्यम् अतुलं % विनाप्य् ऐश्वर्येण स्फुरति महतां मण्डनम् इदम् ॥ VidSrk_37.31 *(1243) // (नीतिशतक 53) वज्राद् अपि कठोराणि $ मृदूनि कुसुमाद् अपि & लोकोत्तराणां चेतांसि % को हि विज्ञातुम् अर्हति ॥ VidSrk_37.32 *(1244) // भवभूतेः (u.rà.च. 2.7) आ परितोषाद् विदुषां न साधु मन्ये प्रयोग-विज्ञानम् /* बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ॥ VidSrk_37.33 *(1245) //* (शाकुन्तल 1.2) पुराणम् इत्य् एव न साधु सर्वं $ न चापि काव्यं नवम् इत्य् अवद्यम् & सन्तः परीक्ष्यान्यतरद् भजन्ते % मूढः पर-प्रत्यय-हार्य-बुद्धिः ॥ VidSrk_37.34 *(1246) // कालिदासस्यैतौ (ma.a.mi. 1.2) -- गुह्य-पिधानैक-परः सुजनो वस्त्रायते सदा पिशुनम् /* भवताम् अयं विडम्बो यद् इदं छिद्रैर् विसूत्रयतु ॥ VidSrk_37.35 *(1247) //* ब्रूत नूतन-कूष्माण्ड- $ फलानां के भवन्त्य् अमी & अङ्गुली-कथनाद् एव % यन् न जीवन्ति मानिनः ॥ VidSrk_37.36 *(1248) // यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो नाष्टाभिर् अप्य् अब्ज-भूः $ सक्न्दो द्वादशभिस् न वा न मघवा चक्षुः-सहस्रेण वा & संभूयापि जगत्-त्रयस्य नयनैर् द्रष्टुं न यत् शक्यते % प्रत्यादिश्य दृशौ समाहित-धियः पश्यन्ति तत्-पण्डिताः ॥ VidSrk_37.37 *(1249) // कस्यचित् । (Skmsa.u.ka. 2122, शालिक-नाथस्य) नीरसान्य् अपि रोचन्ते $ कर्पासस्य फलानि नः & येषां गुणमयं जन्म % परेषां गुह्य-गुप्तये ॥ VidSrk_37.38 *(1250) // गुणवत्-पात्र मात्रैक- $ हार्य-निर्यासम् आशयन् & आत्मनावैति ते लोकः % स्व-बन्धुर् इति धावति ॥ VidSrk_37.39 *(1251) // सततम् असत्याद् बिभ्यति मा भैषीर् इति वदन्ति भीतेषु /* अतिथि-जन-शेषम् अश्नति सज्जन-जिह्वे कृताथासि ॥ VidSrk_37.40 *(1252) //* यद्य् अपि दैवात् स्नेहो नश्यति साधोस् तथापि सत्त्वेषु /* घण्टा-ध्वनेर् इवान्तश् चिरम् अनुबध्नाति संस्कारः ॥ VidSrk_37.41 *(1253) //* रविगुप्तस्य -- ॥ इति सद्-व्रज्या ॥ ॥37॥ ___________________________________________________________________ 38. ततो ऽसद्-व्रज्या अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः /* तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः ॥ VidSrk_38.1 *(1254) //* सद्-गुणालंकृते काव्ये $ दोषान् मृगयते खलः & वने पुष्प-कलाकीर्णः % करभः कण्टकान् इव ॥ VidSrk_38.2 *(1255) // मुखरस्याप्रसन्नस्य $ मित्र-कार्य-विघातिनः & निर्माणम् आशा-नाशाय % दुर्जनस्य घनस्य च ॥ VidSrk_38.3 *(1256) // निर्वाते व्यजनं मदान्ध-करिणां दर्पोपशान्तौ शृणिः $ पोतो दुस्तर-वारि-राशि-तरणे दीपो ऽन्धकारागमे & इत्थं तद् भुवि नास्ति यत्र विधिना नोपाय-चिन्ता कृता % मन्ये दुर्जन-चित्त-वृत्ति-हरणे धातापि भग्नोद्यमः ॥ VidSrk_38.4 *(1257) // अकारणाविष्कृत-वैर-दारुणाद् $ असज्जनात् कस्य भयं न जायते & विषं महाहेर् इव यस्य दुर्वचः % सुदुःसहं संनिहितं सदा मुखे ॥ VidSrk_38.5 *(1258) // खल-वृन्दं श्मशानं च $ भवत्य् अपचितं यदा & ध्रुवं तदैव लोकानां % कल्याणम् अवगम्यते ॥ VidSrk_38.6 *(1259) // अन्तर्-मलिन-देहेन $ बहिर् आह्लाद-कारिणा & महा-काल-फलेनेव % कः खलेन न वञ्चितः ॥ VidSrk_38.7 *(1260) // सर्वत्रैव खलो जनः सरलता-सद्-भाव-निःसङ्गिनां $ साधूनां पद-बन्धनाय पिशुन-प्रौढाभिमानोद्यमः & सूत्रं किंचिद् अपूर्वम् एव जठराद् उत्पाद्य सद्यः स्वयं % लूता-तन्तु-वितान-जाल-कुटिलं चक्रं करोत्य् अद्भुतम् ॥ VidSrk_38.8 *(1261) // देवानाम् अपि पश्यन्तां $ स श्रिया मेध्यते खलु & वाससापि न योगो ऽस्ति % निश्चक्रस्य पिनाकिनः ॥ VidSrk_38.9 *(1262) // स्तोकेनोन्नतिम् आयाति $ स्तोकेनायात्य् अधोगतिम् & अहो न सदृशी वृत्तिस् % तुलाकोटेः खलस्य च ॥ VidSrk_38.10 *(1263) // आखुभ्यः किं खलैर् ज्ञातं खलेभ्यः किम् अथाखुभिः /* अन्यद् प्त् पर-गृहोत्खातात् कर्म येषां न विद्यते ॥ VidSrk_38.11 *(1264) //* दुर्जन-दूषित-मनसां पुंसां स्वजने ऽपि नास्ति विश्वासः /* बालः पायस-दग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥ VidSrk_38.12 *(1265) //* गुणोत्कर्ष-द्वेषाद् प्त् प्रकृति-महताम् अप्य् असदृशं $ खलः किंचिद् वाक्यं रचयति च विस्तारयति च & न चेद् एवं तादृक् कमल-कलिकार्ध-प्रतिनिधौ % मुनेःग्र् गण्डूषे ऽब्धिः स्थित इति कुतो ऽयं कलकलः ॥ VidSrk_38.13 *(1266) // प्रिय-सखि विपद्-दण्ड-प्रान्त-प्रपात-परम्परा- $ परिचय-चले चिन्ता-चक्रे निधाय विधिः खलः & मृदम् इव बलात् पिण्डीकृत्य प्रगल्भ-कुलाकवद् % भ्रमयति मनो नो जानीमः किम् अत्र विधास्यति ॥ VidSrk_38.14 *(1267) // पादाहतो ऽथ धृत-दण्ड-विघट्टितो वा $ यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः & को ऽप्य् अन्य एष पिशुनो ऽत्र भुजङ्ग-धर्मा % कर्णे परं स्पृशति हन्त्य् अपरं स-मूलम् ॥ VidSrk_38.15 *(1268) // परिशुद्धाम् अपि वृत्तिं समाश्रितो दुर्जनः परान् व्यथते /* पवनाशिनो ऽपि भुजगाः परोपघातं न मुञ्चन्ति ॥ VidSrk_38.16 *(1269) //* रविगुप्तस्य -- अगम्यो मन्त्राणां प्रकृति-भिषजाम् अप्य् अविषयः $ सुधा-सारासाध्यो विसदृश-तरारम्भ-गहनः & जगद् भ्रामी-कर्तुं परिणत-धियानेन विधिना % स्फुटं सृष्टो व्याधिः प्रकृति-विषमो दुर्जन-जनः ॥ VidSrk_38.17 *(1270) // यः स्वान् अपि प्रथमम् अस्त-समस्त-साधु- $ वृत्तिर् गुणान् खलतया मलिनी-करोति & तस्यास्य भोगिन इवोग्र-रुषः खलस्य % दाक्षिण्यम् अस्ति कथम् अन्य-गुणोपमर्दे ॥ VidSrk_38.18 *(1271) // रन्ध्रान्वेषिणि दुष्ट-दृष्टि-विषिणि स्वच्छाशयद्-वेषिणि $ क्षिप्रे रोषिणि शर्म-शोषिणे विना हेतुं जगत्-प्लोषिणि & स्वार्थार्थं मृदु-भाषिणीष्ट-विहतव् एकान्ततस् तोषिणि % श्रेयः क्रुद्ध-भुजङ्ग-भोग-विषमे संविद्यते किं खले ॥ VidSrk_38.19 *(1272) // गुणाकरस्य श्लेष-श्लोकौ -- जाड्यं ह्रीमति गण्यते व्रत-रुचौ दम्भः शुचौ कैतवं $ शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि & तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरे % तत् को नाम भवेद् गुणः स गुणिनां यो दुर्जने नाङ्कितः ॥ VidSrk_38.20 *(1273) // वन्द्यान् निन्दति दुःखितान् उपहसत्य् आबाधते बान्धवान् $ शूरान् द्वेष्टि धन-च्युतान् परिभवत्य् आज्ञापयत्य् आश्रितान् & गुह्यानि प्रकटी-करोति घटयत्य् अन्योन्य-वैराश्रयान् % ब्रूते शीघ्रम् अवाच्यम् उज्झित-गुणो गृह्णाति दोषान् खलः ॥ VidSrk_38.21 *(1274) // यद् यद् इष्टतरं तत् तद् $ देयं गुणवते किल & अत एव खलो दोषान् % साधुभ्यः संप्रयच्छति ॥ VidSrk_38.22 *(1275) // करुणा-द्रवम् एव दुर्जनः सुतरां सत्-पुरुषं प्रबाधते /* मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक इव जायते ॥ VidSrk_38.23 *(1276) //* आरम्भ-गुर्वी क्षयिणी क्रमेण $ लघ्वी पुरा वृद्धिमती च पश्चात् & दिनस्य पूर्वार्ध-परार्ध-भिन्ना % छायेव मैत्री खल-सज्जनानाम् ॥ VidSrk_38.24 *(1277) // खलानां खर्जूर-क्षितिरुह-कठोरं क्व च मनः $ क्व चोन्मीलन्-मल्ली-कुसुम-सुकुमाराः कवि-गिरः & इतीमं व्यामोहं परिहर विचित्राः शृणु कथा % यथायं पीयूष-द्युतिर् उपल-खण्डं द्रवयति ॥ VidSrk_38.25 *(1278) // उपकारिणि शुद्ध-मतौ वार्जने यः समाचरति पापम् /* तं जनम् असत्य-संधं भगवति वसुधे कथं वहसि ॥ VidSrk_38.26 *(1279) //* मुखे नीचस्य पतिता $ अहेर् इव पयः-कणाः & क्षणेन विषतां यान्ति % सूक्त-पीयूष-बिन्दवः ॥ VidSrk_38.27 *(1280) // मुण्डा-प्रियाद् आयति-दुःख-दायिनो $ वसन्तम् उत्सार्य विजृम्भित-श्रियः & न कः खलात् तापित-मित्र-मण्डलाद् % उपैति पापं तप-वासराद् इव ॥ VidSrk_38.28 *(1281) // नर-दत्तस्य -- तुल्योत्पत्ती प्रकृति-धवलाव् अप्य् अमू शङ्ख-सोमौ $ तत्र स्थाणुर् विधुम् असदृशेनोत्तमाङ्गेन धत्ते & शङ्खस् ताप-क्रकच-निचयैर् भिद्यते शङ्ख-कारैः % को नामान्तः-प्रकृति-कुटिलो दुर्गतिं नाभियाति ॥ VidSrk_38.29 *(1282) // अकलित-निज-पर-रूपः स्वकम् अपि दोषं पर-स्थितं वेत्ति /* नावास्थितस् तटस्थान् अचलान् अपि विचलितान् मनुते ॥ VidSrk_38.30 *(1283) //* आश्रयाशः कृष्णवर्त्मा $ दहनश् चैष दुर्जनः & अग्निर् एव तथाप्य् अस्मिन् % स्याद् भस्मनि हुतं हुतम् ॥ VidSrk_38.31 *(1284) // वरम् आक्षीणतैवास्तु $ शशिनो दुर्जनस्य च & न प्रवृद्धिस् तु विस्तारि- % लाञ्छन-प्रतिपादिनी ॥ VidSrk_38.32 *(1285) // सर्वत्र मुखर-चपलाः प्रभवन्ति न लोक-संमता गुणिनः /* तिष्ठन्ति वारि-राशेःउर् उपरि तरङ्गास् तले मणयः ॥ VidSrk_38.33 *(1286) //* आरम्भ-रमणीयानि $ विमर्दे विरसानि च & प्रायो वैरावसानानि % संगतानि खलैः सह ॥ VidSrk_38.34 *(1287) // गुण-कणिकान् अपि सुजनः शशिलेखाम् इव शिवः शिरसि कुरुते /* चन्द्र इव पद्म-लक्ष्मीं न क्षमते पर-गुणं पिशुनः ॥ VidSrk_38.35 *(1288) //* बिभीमो वयम् अत्यन्तं $ चाक्रिकस्य गुणाद् अपि & निष्पन्नम् अपि यः पात्रं % गुणेनैव निकृन्तति ॥ VidSrk_38.36 *(1289) // पर-संतापन-हेतुर् यत्राहनि न प्रयाति निष्पत्तिम् /* अन्तर्-मना असाधुर् गणयति न तद्-आयुषो मध्ये ॥ VidSrk_38.37 *(1290) //* दिवसान् तान् अभिनन्दति बहु-मनुते तेषु जन्मनो लाभम् /* ये यान्ति दुष्ट-बुद्धेः परोपतापाभियोगेन ॥ VidSrk_38.38 *(1291) //* दया-मृदुषु दुर्जनः पटुतरावलेपोद्धवः $ परां व्रजति विक्रियां न हि भयं ततः पश्यति & यतस् तु भय-शङ्कया सुकृशयापि संस्पृश्यते % विनीत इव नीचकैश् चरति तत्र शान्तोद्धवः ॥ VidSrk_38.39 *(1292) // शूरस्य -- असज्जनाश् चेन् मधुरैर् वचोभिः $ शक्यन्त एव प्रतिकर्तुम् आर्यैः & तत् केतकी-रेणुभिर् अम्बुराशेर् % बन्ध-क्रियायाम् अपि कः प्रयासः ॥ VidSrk_38.40 *(1293) // नूनं दर्पात् तुहिन-रुचिना दुर्जनस्य प्रमार्ष्टुं $ नीतं चेतो न च धवलितं हेलया नार्पितं च & येनेदानीं मलिन-हृदयो लक्ष्यते शीत-रश्मिर् % यस्माच् चायं हृदय-रहितो दुर्विधः सर्वदैव ॥ VidSrk_38.41 *(1294) // निर्यन्त्रणं यत्र न वर्तितव्यं $ न मोदितव्यं प्रणयातिवादे & विशङ्कितान्योन्य-भयं सुदूरान् % नमस्क्रियाम् अर्हति सौहृदं तत् ॥ VidSrk_38.42 *(1295) // अभिनन्दस्य -- एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् /* सिद्धार्थानाम् एषां स्नेहो ऽप्य् अश्रूणि पातयति ॥ VidSrk_38.43 *(1296) //* वृथा-ज्वलित-कोपाग्नेः $ परुषाक्षर-वादिनः & दुर्जनस्याउषधं नास्ति % किंचिद् अन्यद् अनुत्तरात् ॥ VidSrk_38.44 *(1297) // चक्र-संभारिणि क्रूरे $ पर-च्छिद्रानुसारिणि & द्विजिह्वे दृष्ट-मात्रे चेत् % कस्य न स्याच् चमत्कृतिः ॥ VidSrk_38.45 *(1298) // चक्षुर् आश्रयते कामः $ कामुकस्य दरिद्रतः & क्रूरस्य चाप्रभवतः % पर-द्रोहः सरस्वतीम् ॥ VidSrk_38.46 *(1299) // शतानन्दस्य -- खलं दृष्ट्वैव साधूनां $ हृदयं काष्ठवद् भवेत् & ततस् तद् दारयत्य् अस्य % वाचः क्रकच-कर्कशाः ॥ VidSrk_38.47 *(1300) // हेतोर् विनोपकारी यदि नाम शतेषु कश्चिद् एकः स्यात् /* तत्रापि क्लिष्ट-धियां दोषं वक्ष्यत्य् अतिखलत्वम् ॥ VidSrk_38.48 *(1301) //* आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा $ सातत्यं बत मुद्रितेव जतुना नीतेव मूर्छां विषैः & बद्धेवातनु-रज्जुभिः पर-गुणान् वक्तुं न शक्ता सती % जिह्वा लोह-शलाकया खल-मुखे विद्धेव संलक्ष्यते ॥ VidSrk_38.49 *(1302) // श्रीधर्मदासस्य -- प्रकृतिर् इह खलानां दोष-चित्तं गुणज्ञे $ विनय-ललित-भावे द्वेष-रक्ता च बुद्धिः & उभयम् इदम् अवश्यं जायते सर्व-वारं % पटुर् अपि नियतात्मा कीर्तिम् एवाभिधत्ते ॥ VidSrk_38.50 *(1303) // || इत्य् असद्-व्रज्या ॥ ॥38॥ ___________________________________________________________________ 39. ततो दीन-व्रज्या प्रातर् बाष्पाम्बु-बिन्दु-व्यतिकर-विगलत्-क्लिन्न-सृक्कः कथंचित् $ किंचित् संकुब्ज-जङ्घा-जनित-जड-जवो जीर्ण-जानुर् जरार्तः & मुष्ट्य्-आवष्टभ्य यष्टिं कटि-पुट-विचटत्-कर्पटः प्लुष्ट-कन्थः % कुन्थन्न् उत्थाय पान्थः पथि परुष-मरुन्-मूर्च्छ्यमानः प्रयाति ॥ VidSrk_39.1 *(1304) // पुण्यानौ पूर्ण-वाञ्छः प्रथमम् अगणित-प्लोष-दोषः प्रदोषे $ पान्थस् तप्त्वा प्रसुप्तः प्रतत-तनु-तृणे धामनि ग्राम-देव्याः & उत्कम्पी कर्पटार्घे जरति पद-हति-च्छिद्रिते च्छिन्न-निद्रो % वाते वाति प्रकमं हिम-कणिनि कणन् कोणतः कोणम् एति ॥ VidSrk_39.2 *(1305) // बाणस्य (Svsu.à. 1857, Spd÷à.pa. 3946, Smvså.mu. 64.12, Skmsa.u.ka. 1344) पोतान् एतान् अपि गृहवति ग्रीष्म-मासावसानं $ यावन् निर्वाहयति भवती येन वा केनचिद् वा & पश्चाद् अम्भोधर-जल-परीपातम् आसाद्य तुम्बी % कूष्माण्डी च प्रभवति तदा भूभुजः के वयं के ॥ VidSrk_39.3 *(1306) // धरणीधरस्य -- क्षुत्-क्षामाः शिशवः शवा इव तनुर् मन्दादरो बान्धवो $ लिप्ता जर्जर-कर्करी-जल-लवैर् नो मां तथा बाधते & गेहिन्याः स्फुटितांशुकं घटयितुं कृत्वा सकाकु-स्मितं % कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ॥ VidSrk_39.4 *(1307) // कस्यचित् । (Skmsa.u.ka. 2238) साक्रन्दाः शिशवः स-पत्र-पुटका वप्तुः पुरो-वर्तिनः $ प्रच्छन्ने च वधूर् विभाग-कुशला मध्ये स्थिता गेहिनी & कट्याच्छादन-बन्धकेन कथम् अप्य् आसादितेनान्धसा % सिन्दूरारुण-मण्डले सवितरि प्राणाहुतिर् दीयते ॥ VidSrk_39.5 *(1308) // एते दरिद्र-शिशवस् तनु-जीर्ण-कन्थां $ स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः & सूर्य-स्फुरत्-कर-करम्बित-भित्ति-देश % -लाभाय शीत-समये कलिम् आचरन्ति ॥ VidSrk_39.6 *(1309) // तस्मिन्न् एव गृहोदरे रसवती तत्रैव सा कण्डनी $ तत्रोपस्करणानि तत्र शिशवस् तत्रैव वासः स्वयम् & एतत् सोढवतो ऽपि दुःस्थ-गृहिणः किं ब्रूमहे दुर्दशाम् % अद्य श्वो विजनिष्यमाण-गृहिणी तत्रैव यत् कुन्थति ॥ VidSrk_39.7 *(1310) // कस्यचित् । (Skmsa.u.ka. 2239, वैनतेयस्य) अद्याशनं शिशु-जनस्य बलेन जातं $ श्वो वा कथं नु भवितेति विचिन्तयन्ती & इत्य् अश्रु-पात-मलिनी-कृत-गण्ड-देशा % नेच्छेद् दरिद्र-गृहिणी रजनी-विरामम् ॥ VidSrk_39.8 *(1311) // कस्यचित् । (Skmsa.u.ka. 2241) सक्तूञ् शोचति संप्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान् $ प्रत्युत्सिञ्चति कर्परेण सलिलं शय्या-तृणं रक्षति & दत्त्वा मूर्धनि शीर्णं शूर्प-शकलं जीर्णे गृहे व्याकुला % किं तद् यन् न करोति दुःस्थ-गृहिणी देवे भृशं वर्षति ॥ VidSrk_39.9 *(1312) // योगेश्वरस्य । (Skmsa.u.ka. 2245, लङ्ग-दत्तस्य; Svsu.à. 3201) जरद्-अम्बर-संवरण-ग्रन्थि-विधौ ग्रन्थ-कार एको ऽहम् /* परिमित-कदन्न-बण्टन-विद्या-पारं-गता गृहिणी ॥ VidSrk_39.10 *(1313) //* वीरस्य । (Skmsa.u.ka. 2230, भानोः) मा रोदीश् चिरम् एहि वत्स विफलं दृष्ट्वाद्य पुत्रान् इमान् $ आयातो भवतो ऽपि दास्यति पिता ग्रैवेयकं वाससी & श्रुत्वैवं गृहिणी-वचांसि निकटे कुड्यस्य निष्किंचनो % निश्वस्याश्रु-जल-फुतानत-मुखः पान्थः पुनः प्रोषितः ॥ VidSrk_39.11 *(1314) // कूष्माण्डी-विटपः फलत्य् अविरतं सिक्तः सुवर्णाम्बुना $ भूयोभिर् गदितं हितैषिभिर् इतीवास्माभिर् अङ्गीकृतम् & तत् संयाच्य कुतश्चिद् ईश्वर-गृहाद् आनीयमानं शनैः % अध्वन्य् एव हि बिन्दुभिर् विगलितं श्राणे शरावोदरे ॥ VidSrk_39.12 *(1315) // मातर् धर्म-परे दयां कुरु मयि श्रान्ते च वैदेशिके $ द्वारालिन्दक-कोणकेषु निभृतं स्थित्वा क्षिपामि क्षपाम् & इत्य् एवं गृहिणी-प्रचण्ड-वदना-वाक्येन निर्भर्त्सितो % हस्त-न्यस्त-पलाल-मुष्टि-विभवः पान्थः शनैर् gacchati ॥ VidSrk_39.13 *(1316) // kasyacit (Svsu.à. 2416, ant spd ÷à.pa. 580 ravidattasya, Smvså.mu. 96.3 raviguptasya, Skmsa.u.ka. 1341 शतानन्दस्य) लग्नः शृङ्ग-युगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः $ पुच्छाग्रे गृहिणी खुरेषु शिशवो लग्ना वधूः कम्बले & एकः शीर्ण-जरद्-गवो विधिवशात् सर्वस्व-भूतो गृहे % सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ॥ VidSrk_39.14 *(1317) // कस्यचित् । (Skmsa.u.ka. 2226) शीत-वात-समुद्भिन्न- $ पुलकाङ्कुर-शालिनी & ममाम्बर-विहीनस्य % त्वग् एव पटिकायते ॥ VidSrk_39.15 *(1318) // सद्यो विभिद्यते नूनं $ दरिद्र-तनु-पञ्जरम् & यदि न स्यान् मनोराज्य- % रज्जुभिर् दृढ-संयतम् ॥ VidSrk_39.16 *(1319) // प्रायो दरिद्र-शिशवः पर-मन्दिराणां $ द्वारेषु दत्त-कर-पल्लव-लीन-देहाः & लज्जा-निगूढ-वचसो बत भोक्तु-कामा % भोक्तारम् अर्ध-नयनेन विलोकयन्ति ॥ VidSrk_39.17 *(1320) // कस्यचित् । (Skmsa.u.ka. 2227) अध्व-श्रमाय चरणौ विरहाय दारा $ अभ्यर्थनाय वचनं च वपुर् जरायै & एतानि मे विदधतस् तव सर्वदैव % धातस् त्रपा यदि न किं न परिश्रमो ऽपि ॥ VidSrk_39.18 *(1321) // वर्धन-मुखासिकायाम् उदर-पिशाचः किम् इच्छकाम् इच्छन् /* पर्याकुलयति गृहिणीम् अकिंचनः कृपण-संवासः ॥ VidSrk_39.19 *(1322) //* वरं मृतो न तु क्षुद्रस् $ तथापि महद् अन्तरम् & एकस्य बन्धुःन्र् नादत्ते % नामान्य् अस्याखिलो जनः ॥ VidSrk_39.20 *(1323) // कृपणस्यास्तु दारिद्र्यं $ कार्पण्यावृति-कारकम् & विभवस् तस्य तद्-दोष- % घोषणा-पटु-डिण्डिमः ॥ VidSrk_39.21 *(1324) // व्यासस्य -- जीवतापि शवेनापि $ कृपणेन न दीयते & मांसं वर्धयतानेन % काकस्योपकृतिः कृता ॥ VidSrk_39.22 *(1325) // कविराजस्य -- श्रीफलं यन् न तद् दीर्घम् इति तावद् व्यवस्थितम् /* तत्रैकान्त-धृतिर् यस्य मन्यते मुग्ध एव सः ॥ VidSrk_39.23 *(1326) //* रिसूकस्य -- दृढतर-निबद्ध-मुष्टेः कोष-निषण्णस्य सहज-मलिनस्य /* कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः ॥ VidSrk_39.24 *(1327) //* गोभट्टस्य -- पथिक हे विजहीहि वृथार्थितां $ न खलु वेत्सि नवस् त्वम् इहागतः & इदम् अहि-भ्रमितं पच-मन्दिरं % बलिभुजो ऽपि न यान्ति यद्-अन्तिकम् ॥ VidSrk_39.25 *(1328) // रवेर् अस्तमये येन $ निद्रा नेत्रेषु निर्मिता & तेन किं न कृतो मृत्युर् % मर्त्यानां विभव-क्षये ॥ VidSrk_39.26 *(1329) // येनैवाम्बर-खण्डेन $ दिवा सञ्चरते रविः & तेनैव निशि शीतांशुर् % अहो दौर्गत्यम् एतयोः ॥ VidSrk_39.27 *(1330) // मलीमसेन देहेन $ प्रतिगेहम् उपस्थिताः & आत्मनैवात्म-कथका % वयं वायस-वृत्तयः ॥ VidSrk_39.28 *(1331) // भूयाद् अतो बहु-व्रीहि- $ शासनाशा मुधैव मे & पूर्वापरापरामर्शाद् % विमूढस्येव मे मतिः ॥ VidSrk_39.29 *(1332) // || इति दीन-व्रज्या ॥ ॥39॥ ___________________________________________________________________ 40. ततो ऽर्थान्तरन्यास-व्रज्या कालिन्द्या दलितेन्द्र-नील-शकल-श्यामाम्भसो ऽन्तर्जले $ मग्नस्याञ्जन-पुञ्ज-सञ्चय-निभस्याहेः कुतो ऽन्वेषणा & ताराभाः फण-चक्रवाल-मणयो न स्युर् यदि द्योतिनो % यैर् एवोन्नतिम् आप्नुवन्ति गुणिनस् तैर् एव यान्त्य् आपदम् ॥ VidSrk_40.1 *(1333) // भग्नाशस्य करण्ड-पिण्डित-तनोर् म्लानेन्द्रियस्य क्षुधा $ कृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः & तृप्तस् तत्-पिशितेन सत्वरम् असौ तेनैव यातः पथा % स्वस्थास् तिष्ठत दैवम् एव जगतः शान्तौ क्षये चाकुलम् ॥ VidSrk_40.2 *(1334) // यस्याः कृते नृपतयस् तृणवत् त्यजन्ति $ प्राणान् प्रियान् अपि परस्पर-बद्ध-वैराः & तेषाम् असृक् पिबति सैव मही हतानां % श्रीः प्रायशो विकृतिम् एति बहूपभुक्ता ॥ VidSrk_40.3 *(1335) // रथस्यैकं चक्रं भुजग-यमिताः सप्त तुरगाः $ निरालम्बो मार्गश् चरण-रहितः सारथिर् अपि & रविर् यात्य् एवान्तं प्रतिदिनम् अपारस्य नभसः % क्रिया-सिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ VidSrk_40.4 *(1336) // वागीश्वरस्य -- पौलस्त्यः कथम् अन्य-दार-हरणे दोषं न विज्ञातवान् $ काकुत्स्थेन कथं न हेम-हरिणस्यासंभवो लक्षितः & अक्षाणां च युधिष्ठिरेण महता ज्ञातो न दोषः कथं % प्रत्यासन्न-विपत्ति-मूढ-मनसां प्रायो मतिः क्षीयते ॥ VidSrk_40.5 *(1337) // अकार्ये तथ्यो वा भवति वितथः कामम् अथवा $ तथाप्य् उच्चैर् धाम्नां हरति महिमानं जन-रवः & तुलोत्तीर्णस्यापि प्रकट-निहताशेष-तमसोअः % रवेस् तादृक् तेजो न हि भवति कन्यां गत इति ॥ VidSrk_40.6 *(1338) // कृतो यद् अह्नस् तनिमा हिमागमे $ लघीयसी यच् च निदाघ-शर्वरी & अनेन दृष्टान्त-युगेन गम्यते % सद्-अर्थ-संकोच-समुद्यतो विधिः ॥ VidSrk_40.7 *(1339) // पीताम्बराय तनयां प्रददौ पयोधिस् $ तत्-कालकूट-गरलं च दिगम्बराय & तत्रानयोर् वदत कस्य गुणातिरेकः % प्रायः परिच्छद-कृतादर एव लोकः ॥ VidSrk_40.8 *(1340) // किं जन्मना जगति कस्यचिद् ईक्षितेन $ शक्त्यैव याति निजया पुरुषः प्रतिष्ठाम् & शक्ता हि कूपम् अपि शोषयितुं न कुम्भाः % कुम्भोद्भवेन पुनर् अम्बुधिर् एव पीतः ॥ VidSrk_40.9 *(1341) // पुंसः स्वरूप-विनिरूपणम् एव कार्यं $ तज्-जन्म-भूमि-गुण-दोष-कथा वृथैव & कः कालकूटम् अभिनन्दति सागरोत्थं % को वारविन्दम् अभिनिन्दति पङ्कजातम् ॥ VidSrk_40.10 *(1342) // खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मूर्धनि $ छायाम् आतप-वैरिणीम् अनुसरन् बिल्वस्य मूलं गतः & तत्राप्य् आशु कदाचिद् एव पतता बिल्वेन भग्नं शिरः % प्रायो गच्छति यत्र भाग्य-रहितस् तत्रापदां भाजनम् ॥ VidSrk_40.11 *(1343) // अलंकारः शङ्काकर-नरक-पालः परिकरः $ प्रशीर्णाङ्गो भृङ्गी वसु च वृष एको बहु-वयाः & अवस्थेयं स्थाणोर् अपि भवति यत्रामर-गुरोर् % विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनर् अमी ॥ VidSrk_40.12 *(1344) // न संबन्दोपाधिं दधत इह दाक्षिण्य-निधयः $ प्रहृष्ट-प्रेमाणां स हि सहज एषाम् उदयते & क एते संबन्धान् मलय-मरुतश् चूत-तरवो % यद् एतान् आलभ्य प्रतिपरुरुदानं जनयति ॥ VidSrk_40.13 *(1345) // लोकोत्तरं चरितम् अर्पयति प्रतिष्ठां $ पुंसः कुलं न हि निमित्तम् उदात्ततायाः & वातापितापन-मुनेः कलशात् प्रसूतिर् % लीलायितं पुनर् अमुष्य समुद्र-पानम् ॥ VidSrk_40.14 *(1346) // स्थलीनां दग्धानाम् उपरि मृगतृष्णानुसरणात् $ तृषार्तः शारङ्गो विरमति न खिन्ने ऽपि वपुषि & अजानानस् तत्त्वं न स मृगयते ऽन्यां च सरसीम् % अभूमौ प्रत्याशा न हि फलति विघ्नं च कुरुते ॥ VidSrk_40.15 *(1347) // किं कूर्मस्य भर-व्यथा न वपुषि क्ष्मां न क्षिपत्य् एष यत् $ किं वा नास्ति परिश्रमो दिन-करस्यास्ते न यन् निश्चलः & किं त्व् अङ्गीकृतम् उत्सृजन् कृपणवद् श्लाघ्यो जनो लज्जते % निर्व्यूढिः प्रतिपन्न-वस्तुषु सताम् एकं बताहो व्रतम् ॥ VidSrk_40.16 *(1348) // स्वच्छाशयो भवति को ऽपि जनः प्रकृत्या $ सङ्गः सताम् अभिजनश् च न हेतुर् अत्र & दुग्धाब्धि-लब्ध-जननो हर-कन्धरा-स्थः % स्वां कालतां त्यजति जातु न कालकूटः ॥ VidSrk_40.17 *(1349) // वासश् चर्म विभूषणं शव-शिरो भिक्षाणतेनाशनं $ गौर् एकः स च लाङ्गले ऽप्य् अकुशलस् तन्-मात्र-सारं धनम् & शर्वस्येत्य् अवगम्य याति विमुखी रत्नालयं जाह्नवी % कष्टं दुर्गतिकस्य जीवितम् अहो दारैर् अपि त्यज्यते ॥ VidSrk_40.18 *(1350) // कैवर्त-कर्कश-कर-ग्रहण-च्युतो ऽपि $ जाले पुनर् निपतितः शफरो वराकः & दैवात् ततो ऽपि गलितो गिलितो बकेन % वामे विधौ वद कथं व्यसनस्य शान्तिः ॥ VidSrk_40.19 *(1351) // खनति न खुरैः क्षोणी-पृष्ठं न नर्दति सादरं $ प्रकृति-पुरुषं दृष्ट्वैवाग्रे न कुप्यति गाम् अपि & वहति तु धुरं धुर्यो धैर्याद् अनुद्धत-कन्धरो % जगति कृतिनः कार्यौदार्याद् प्त् परान् अतिशेरते ॥ VidSrk_40.20 *(1352) // शिरः शार्वं स्वर्गाद् प्त् पशुपति-शिरस्तः क्षिति-भृतं $ महीध्राद् उत्तुङ्गाद् अवनि-तलम् अस्माच् च जलधिम् & अधो ऽधो गङ्गावद् वयम् उपगता दूरम् अथवा % पद-भ्रंशेतानां भवति विनिपातः शतमुखः ॥ VidSrk_40.21 *(1353) // क्वापि कस्य च कुतो ऽपि कारणाच् $ चित्त-वृत्तिर् इह किं गुणागुणैः & उन्नतं यद् अवधीर्य भूधरं % नीचम् अब्धिम् अभियाति जाह्नवी ॥ VidSrk_40.22 *(1354) // सरसि बहुशस् तारा-च्छायां दशन् परिवञ्चितः $ कुमुद-विटपान्वेषी हंसो निशासु विचक्षणः & न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं % कुहक-चकितो लोकः सत्ये ऽप्य् अपायम् अवेक्षते ॥ VidSrk_40.23 *(1355) // अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् /* बालाद् अन्यः को ऽम्भसि जिघृक्षतीन्दोः स्फुरद्-बिम्बम् ॥ VidSrk_40.24 *(1356) //* निर्गुणम् अप्य् अनुरक्तं प्रायो न समाश्रितं जहति सन्तः /* सह-वृद्धि-क्षय-भाजं वहति शशाङ्कः कलङ्कम् अपि ॥ VidSrk_40.25 *(1357) //* अविकारिणम् अपि सज्जनम् अनिशम् अनार्यः प्रबाधते ऽत्यर्थम् /* कमलिन्या किम् अपकृतं हिमस्य यस् तां सदा दहति ॥ VidSrk_40.26 *(1358) //* भयं यद् धनुर् ईश्वरस्य शिशिना यज् जामदग्न्यो हतस् $ त्यक्ता येन गुरोर् गिरा वसुमती बद्धो यद् अम्भोनिधिः & एकैकं दशकन्धर-क्षय-कृतो रामस्य किं वर्ण्यते % दैवं वर्णय येन सो ऽपि सहसा नीतः कथा-शेषताम् ॥ VidSrk_40.27 *(1359) // शशिनम् उदितं लेखा-मात्रं नमन्ति न चेतरं $ गगन-सरितं धत्ते मूर्ध्ना हरो न नगात्मजाम् & त्रिभुवन-पतिर् लक्ष्मीं त्यक्त्वा हरिः प्रिय-गोपिकः % परिचित-गुण-द्वेषी लोको नवं नवम् इच्छति ॥ VidSrk_40.28 *(1360) // उपशम-फलाद् विद्या-बीजाद् प्त् फलं धनम् इच्छतां $ भवति विफलः प्रारम्भो यत् तद् अत्र किम् अद्भुतम् & नियत-विषयाः सर्वे भावा न यान्ति हि विक्रियां % जनयितुम् अलं शालेर् बीजं न जातु जवाङ्कुरम् ॥ VidSrk_40.29 *(1361) // तृषार्तैः सारङ्गैः प्रति-जलधरं भूरि विरुतं $ घनैर् मुक्ता धाराः सपदि पयसस् तान् प्रति मुहुः & खगानां के मेघाः क इह विहगा वा जल-मुचाम् % अयाच्यो नार्तानाम् अनुपकरणीयो न महताम् ॥ VidSrk_40.30 *(1362) // भर्तृहरेः । (स्प्द्शा.pa. 1205, Skmsa.u.ka. 1951) पयस् तेजो वायुर् गगनम् अवनिर् विश्वम् अपि वा $ स्वयं विष्णुस् तस्य त्रिदश-जयिनः किं न सुकरम् & छलान् नीतो ऽधस्ताद् बलिर् अणुक-रूपेण तद् अपि % स्वभावाच् चक्री यः प्रगुणम् अपि चक्रेण सृजति ॥ VidSrk_40.31 *(1363) // मुष्टिकर-गुहस्य -- किं नोज्ज्वलः किम् उ कलाः सकला न धत्ते $ दत्ते न किं नयनयोर् मुदम् उन्मयूखः & राहोस् तु चक्र-पतितो ऽस्तमितो ऽयम् इन्दुः % सत्यं सताम् अहृदयेषु गुणास् तृणानि ॥ VidSrk_40.32 *(1364) // अतुलस्य -- लूनास् तिलास् तद्-अनु शोषम् उपागतास् ते $ शोषाद् हि शुद्धिम् अथ तापम् उपेतवन्तः & तापात् कठोरतर-यन्त्र-निपीडनानि % स्नेहो निमित्तम् इति दुःख-परंम्परायाः ॥ VidSrk_40.33 *(1365) // दुग्ध मुग्धम् अस्ति यस् त्वया धृतः स्नेह एष विपद्-एक-कारणम् /* यत्-कृते त्वम् अपवासितं पुनश् छिन्नम् उन्मथितम् अग्नि-सात्कृतम् ॥ VidSrk_40.34 *(1366) //* मूर्धेन्दुः परमेश्वरेण विधृतो वक्रो जडात्मा क्षयी $ कर्णान्ते च परापकार-चतुरो न्यस्तो द्विजिह्वाधिपः & नन्दी द्वारि बहिष्कृतो गुणनिधिः कष्टं किम् अत्रोच्यतां % पात्रापात्र-विचारणास्व् अनिपुणः प्रायो भवेद् ईश्वरः ॥ VidSrk_40.35 *(1367) // काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि $ क्वाम्भोधिः क्व च सेतुबन्ध-घटना क्वोत्तीर्य लङ्काजयः & पार्थस्यापि पराभवं यदि रिपुःन्र् नादात् क्व तादृक् तपो % नीयन्ते रिपुभिः समुन्नति-पदं प्रायः परं मानिनः ॥ VidSrk_40.36 *(1368) // शम्बूकाः किल निर्गतार् जलनिधेस् तीरेषु दावाग्निना $ दह्यन्ते मणयो वणिक्-कर-तलैर् आयान्ति राज्ञां शिरः & स्थान-प्रच्युतिर् अल्पकस्य विपदे सन्तस् तु देशान्तरं % यान्तो यान्ति सदा समर्पित-गुणाः श्लाघ्याः पराम् उन्नतिम् ॥ VidSrk_40.37 *(1369) // य एको लोकानां परम-सुहृद् आनन्द-जनकः $ कला-शाली श्रीमान् निधुवन-विधौ मङ्गल-घटः & सुधा-सूतिः सो ऽयं त्रिपुर-हर-चूडामणिरहो % प्रयात्य् अस्तं हन्त प्रकृति-विषमा दैव-गतयः ॥ VidSrk_40.38 *(1370) // अपेताः शत्रुभ्यो वयम् इति विषादो ऽयम् अफलः $ प्रतीकारस् त्व् एषाम् अनिशम् अनुसंधातुम् उचितः & जरासंधाद् भग्नः सह हलभृता दानव-रिपुर् % जघानैनं पश्चान् न किम् अनिल-सूनुः प्रिय-सखः ॥ VidSrk_40.39 *(1371) // चन्द्रः क्षयी प्रकृति-वक्र-तनुर् जडात्मा $ दोषाकारः स्फुरति मित्र-विपत्ति-काले & मूर्ध्ना तथापि विधृतः परमेश्वरेण % नैवाश्रितेषु महतां गुण-दोष-चिन्ता ॥ VidSrk_40.40 *(1372) // शुक्लीकरोति मलिनानि दिगन्तराणि $ चन्द्रो न शुक्लयति चात्म-गतं कलङ्कम् & नित्यं यथार्थ-घटनाहित-मानसानां % स्वार्थोद्यमो भवति नो महतां कदाचित् ॥ VidSrk_40.41 *(1373) // गृह्णाति युक्तम् इतरच् च जहाति धीमान् $ एष स्वभाव-जनितो महतां विवेकः & अन्योन्य-मिश्रितम् अपि व्यतिरिच्य शुद्धं % दुग्धं पिबत्य् उदकम् उज्झति राजहंसः ॥ VidSrk_40.42 *(1374) // प्रायो भवत्य् अनुचित-स्थिति-देश-भाजः $ श्रेयः स्व-जीव-परिपालन-मात्रम् एव & अन्तः-प्रतप्त-मरु-सैकत-दह्यमान- % मूलस्य चम्पक-तरोः क विकाश-चिन्ता ॥ VidSrk_40.43 *(1375) // विद्यायाः -- ग्रह-परिकवलित-तनुर् अपि रविर् इह बोधयति पद्म-षण्डानि /* भवति विपद्य् अपि महताम् अङ्गीकृत-वस्तु-निर्वाहः ॥ VidSrk_40.44 *(1376) //* प्रणत्या बहु-लाभो ऽपि $ न सुखाय मनीषिणः & चातकः स्वल्पम् अप्य् अम्बु % गृह्णात्य् अनन्त-कन्धरः ॥ VidSrk_40.45 *(1377) // कस्योपयोग-मात्रेण $ धनेन रमते मनः & पद-प्रमाणम् आधारम् % आरूढः को न कम्पते ॥ VidSrk_40.46 *(1378) // उपैति क्षाराब्धिं सहति बहु-वात-व्यतिकरं $ पुरो नाना-भङ्गान् अनुभवति पश्यैष जलदः & कथंचिल् लब्धानि प्रवितरति तोयानि जगते % गुणं वा दोषं वा गणयति न दान-व्यसनिता ॥ VidSrk_40.47 *(1379) // वल्लणस्य । (स्र्क्म् 1943) सुधा-धाम्नः कान्तिं ग्लपयति विलुम्पत्य् उडु-गणं $ किरत्य् उष्णं तेजः कुमुद-वन-लक्ष्मीः शमयति & रविर् जानात्य् एव प्रतिदिवसम् अस्ताद्रि-पतनं % तथापि प्रत्यग्राभ्युदय-तरलः किं न कुरुते ॥ VidSrk_40.48 *(1380) // कविराजस्य -- ॥ इत्य् अर्थान्तरन्यास-व्रज्या ॥ ॥40॥ ___________________________________________________________________ 41. ततश् चाटु-व्रज्या देव त्वद्-विजय-प्रयाण-समये काम्बोज-वाहावली- $ विङ्खोल्लेल्ख-विसर्पिणि क्षिति-रजः-पूरे वियच् चुम्बति & भानोर् वाजिभिर् अङ्ग-कर्षण-रसास्वादः समासादितो % लब्धः किं च नभस्-तलामर-धुनी-पङ्केरुहैर् अन्वयः ॥ VidSrk_41.1 *(1381) // कस्यचित् । (Skmsa.u.ka. 1546, वसुकल्पस्य) त्वद्-यन्त्राणां प्रयाणेष्व् अनवरत-वलत्-कर्ण-ताल-प्रकीर्णैर् $ आकीर्णे व्योम्नि सर्प-समदगज-घटा-कुम्भ-सिन्दूर-पूरैः & बिभ्राणाः पारि-भद्र-द्रुम-कुसुम-रुचो रश्मयः पत्युर् अह्नां % मध्याह्ने ऽप्य् अस्त-संध्या-भ्रम-चकित-दृशश् चक्रिरे चक्रवाकान् ॥ VidSrk_41.2 *(1382) // स्फीतो धाम्ना समर-विजयी श्री-कटाक्ष-प्रदीर्घः $ स्निग्ध-श्यामः कुवलय-रुचिर् युद्ध-मल्ल त्वदीयः & वर्षे ऽमुष्मिन् प्रतिनृप-यशः-पूर-गौरे परीक्षा- % क्षीर-न्यस्तं तुलयति महा-नील-रत्नं कृपाणः ॥ VidSrk_41.3 *(1383) // दिग्-दन्तिनः स्व-कर-पुष्कर-लेखनीभिर् गण्ड-स्थलान् मदमसिं मुहुर् आददानाः /* श्री-चन्द्र-देव तव तोय-निधि-तीर-ताडी-पत्रोदरेषु विजय-स्तुतिम् आलिखन्ति ॥ VidSrk_41.4 *(1384) //* अभिनन्दस्य -- सत्सु रक्तो द्विषां कालः $ पीतः स्त्रीणां विलोचनैः & शुभ्र-कीर्त्यासि तत् सत्यं % चतुर्-वर्णाश्रमो भवान् ॥ VidSrk_41.5 *(1385) // अचलस्य -- न जनयसि कंस-हर्षं वहसि शरीरं यशोदया जुष्टम् /* त्यजसि न सत्योन्मुखताम् इति सत्यं वासुदेवो ऽसि ॥ VidSrk_41.6 *(1386) //* भद्रस्य -- न लोपो वर्णानां न खलु परतः प्रत्यय-विधिर् $ विकारो नास्त्य् एव क्वचिद् अपि न भग्नाः प्रकृतयः & गुणो वा वृद्धिर् वा सततम् उपकाराय जगतां % मुनेर् दाक्षी-पुत्राद् अपि तव समर्थः पद-विधिः ॥ VidSrk_41.7 *(1387) // पाणिनेः । (Skmsa.u.ka. 1378, शब्दार्णवस्य) सत्यं त्वद्-गुण-कीर्तनेन सुखयत्य् आखण्डलं नारदः $ किं तु श्रोत्र-कटु क्वणन्ति मधुपास् तत्-पारिजात-स्रजाम् & वार्यन्ते यदि चाप्सरः-परिषदा ते चामराडम्बरैर् % उद्वेल्लद्-भुज-वल्लि-कङ्कण-झणत्-कारस् तदा दुःसहः ॥ VidSrk_41.8 *(1388) // मधुकूटस्य -- यस्य द्वीपं धरित्री स च जलधिर् अभूद् यस्य गण्डूष-तोयं $ तस्याश्चर्यैक-मूर्तेर् अपि नभसि वपुर् यत्र दुर्लक्ष्यम् आसीत् & तत्-पीतं त्वद्-यशोभिस् त्रिभुवनम् अभजंस् तानि विश्राम-हेतोस् % तच् चान्तः कैटभारेः स च तव हृदये वन्दनीयस् त्वम् एकः ॥ VidSrk_41.9 *(1389) // तथागत-दासस्य । (Skmsa.u.ka. 1377) कर्पासास्थि-प्रचय-निचिता निर्धन-श्रोत्रियाणां $ येषां वात्याप्रवितत-कुटी-प्राङ्गणान्ता बभूवुः & तत्-सौधानां परिसर-भुवि त्वत्-प्रसादाद् इदानीं % क्रीडा-युद्ध-च्छिदुर-युवती-हार-मुक्ताः पतन्ति ॥ VidSrk_41.10 *(1390) // शुभाङ्कस्य । (Skmsa.u.ka. 1452) लक्ष्मी-वशीकरण-चूर्ण-सहोदराणि $ त्वत्-पाद-पङ्कज-रजांसि चिरं जयन्ति & यानि प्रणाम-मिलितानि नृणां ललाटे % लुम्पन्ति दैव-लिखितानि दुरक्षराणि ॥ VidSrk_41.11 *(1391) // अभिनन्दस्य । (स्क्स.ka.à. 5.467, Skmsa.u.ka. 1416) त्वं चेन् नाथ कला-निधिः शशधरस् तत् तोयनाथा वयं $ मर्यादा-निधिर् अम्भसां पतिर् अथ त्वं चेद् वयं वारिदाः & सर्वाशा-परिपूरको जलधरस् त्वं चेद् वयं भूरुहः % सन्-मार्ग-स्थिति-सुन्दरस् त्वम् इति चेच् छाखी वयं चाध्वगाः ॥ VidSrk_41.12 *(1392) // दक्षस्य । (Skmsa.u.ka. 1437, कस्यचित्) पद-हीनान् बिल-वसतीन् भुजगान् इव जात-भोग-संकोचान् /* व्यथयति मन्त्राक्षरम् इव नाम तवारीन् वनेचरैर् गीतम् ॥ VidSrk_41.13 *(1393) //* तस्यैव । (Skmsa.u.ka. 1575, दङ्कस्य) येषां वेश्मसु कम्बु-कर्पर-चलत्-तर्कु-ध्वनिर् दुःश्रवः $ प्राग् आसीन् नरनाथ संप्रति पुनस् तेषां तवानुग्रहात् & षड्-जादि-क्रम-रङ्गद्-अङ्गुलि-चलत्-पाणि-स्खलत्-कङ्कण- % श्रेणी-निस्वन-मांसलः कल-गिरां वीणा-रवः श्रूयते ॥ VidSrk_41.14 *(1394) // कस्यचित् । (Skmsa.u.ka. 1451, भासोकस्य) नाथ त्वाम् अनुयाचे प्रसीद विजहीहि संगरारम्भम् /* उन्नति-भाजः संप्रति सन्ति विपक्षाः परं गिरयः ॥ VidSrk_41.15 *(1395) //* देवः स्व-स्तुतिर् अस्तु नाम हृदि नः सर्वे वसन्त्य् आगमास् $ तीर्थं न क्वचिद् ईदृग् अत्र भवति त्वत्-खड्ग-धारा यथा & याम् एकः स्व-शरीर-शुद्धि-रसिको मूर्ध्ना प्रतीच्छन् रिपुर् % द्वैविध्याद् अनु पञ्चतां तद् अनु च त्रैदश्यम् आप क्षणात् ॥ VidSrk_41.16 *(1396) // रथाङ्गस्य । (Smvså.mu. 97.68, Skmsa.u.ka. 1511) mat-paryanta-वसुन्धरा-विजयिने मुक्तादि-रत्नं मयात् $ तव्यं ढौकितम् एव तुभ्यम् अधुना जातो ऽस्मि निष्किंचनः & इत्य् उल्लासित-वीचि-बाहुर् उदयान् मार्तण्ड-बिम्ब-च्छलात् % प्रातस् तप्त-कुठारम् एष वहते देव त्वद्-अग्रे ऽम्बुधिः ॥ VidSrk_41.17 *(1397) // वसुकल्पस्य । (Skmsa.u.ka. 1462, कस्यापि) संद्न्दिष्टं मरुभूमि-भूरुह-चयैर् भूपाल भूयाद् भवान् $ निर्जेता नव-खण्ड-मण्डल-भुवो यत् त्वत्-प्रसादाद् वयम् & प्रत्यासन्न-विपन्न-वारड-वधू-नेत्र-प्रणाली-गलद्- % बाष्पाम्भः-प्लव-पङ्क-पिच्छिल-तलाः श्री-मुञ्ज मोदामहे ॥ VidSrk_41.18 *(1398) // कस्यचित् । (Skmsa.u.ka. 1587) तन्वीम् उज्झित-भूषणां कल-गिरं सीत्कारम् आतन्वतीं $ वेपन्तीं व्रणिताधरां विवसनां रोमोद्गमं बिभ्रतीम् & हेमन्ते हिम-शीत-मारुत-भयाद् आश्लिष्य दोर्भ्यां तनुं % स्वां मूर्तिं दयिताम् इवातिरसिकां त्वद्-विद्विषः शेरते ॥ VidSrk_41.19 *(1399) // भू-संपर्क-रजो-निपात-मलिनाः स्वस्माद् गृहाद् प्त् प्रच्युताः $ सामान्यैर् अपि जन्तुभिः करतलैर् निःशङ्कम् आलिङ्गिताः & निर्लग्नाः क्वचिद् एकताम् उपगता बद्धाः क्वचिन् मोचिताः % अक्षाणाम् इव शारयः प्रतिगृहं भ्रान्तास् तवारि-स्त्रियः ॥ VidSrk_41.20 *(1400) // वर्षा-संभृत-पीति-सारम् अवशं स्तब्धाङ्घ्रि-हस्त-द्वयं $ भेकं मूर्ध्नि निगृह्य कज्जल-रजः-श्यामं भुजङ्गं स्थितम् & मुग्धा-व्याध-वधूस् तवारि-नगरे शून्ये चिरात् संप्रति % स्वर्णोपस्कृति-मुष्टि-सायक-धिया साकूतम् आदित्सति ॥ VidSrk_41.21 *(1401) // कस्यचित् । (Skmsa.u.ka. 1593, छित्तपस्य) पर्यङ्कः शिथिलीकृतो न भवता सिंहासनान् नोत्थितं $ न क्रोधानल-धूम-राजिर् इव च भ्रू-वल्लिर् उल्लासिता & राज्ञां त्वच्-चरणारविन्दम् अथ च श्रीचन्द्र पुष्पन्त्य् अमूश् % चञ्चच्-चारु-मरीचि-सञ्चय-मुचां चूडामणीनां रुचः ॥ VidSrk_41.22 *(1402) // सुविनीतस्य -- द्वारं खड्गिभिर् आवृतं बहिर् अपि प्रसिव्न्न-गण्डैर् गजैर् $ अन्तः कञ्चुकिभिः स्फूरन् मणिधरैर् अध्यासिता भूमयः & आक्रान्तं महिषीभिर् एव शयनं त्वद्-विद्विषां मन्दिरे % राजन् सैव चिरन्तन-प्रणयिनी-शून्ये ऽपि राज्य-स्थितिः ॥ VidSrk_41.23 *(1403) // विजय-पालस्य । (Skmsa.u.ka. 1596, योगेश्वरस्य; Svsu.à. 2569, Smvså.mu. 97.78, Kuval, p. 161) atyuktau yadi na prakupyasi मृषा-वादं न चेन् मन्यसे $ तद् ब्रूमो ऽद्भुत-कीर्तनेषु रसना केषां न कण्डूयते & देव त्वद्-विजय-प्रताप-दहन-ज्वालावली-शोषिताः % सर्वे वारिधयस् ततो रिपु-वधू-बाष्पाम्बुभिः पूरिताः ॥ VidSrk_41.24 *(1404) // ताडीताडङ्क-मात्राभरण-परिणतीन्य् उल्लसत्-सिन्दु-वार- $ स्रग्-दामानि द्विषां वो घन-जघन-जरद्-भूरि-भूर्जांशुकानि & विन्ध्य-स्कन्धेषु धातु-द्रव-रचित-कुच-प्रान्त-पत्राङ्कुराणि % क्रीडन्ति क्रोड-लग्नैः कपि-शिशुभिर् अविश्रान्तम् अन्तः-पुराणि ॥ VidSrk_41.25 *(1405) // त्वन्-नासीर-विसारि-वारण-भर-भ्रश्यन्-मही-यन्त्रणाद् $ अन्तः-खिन्न-भुजङ्ग-भोगविगलल्-लालाभिर् आसीन् नदी & किं चास्यां जलकेलि-लालस-वलन्-नागाङ्गनानां फण- % श्रेणीभिर् मणि-केशराभिर् अभवत् संभूतिर् अम्भोरुहाम् ॥ VidSrk_41.26 *(1406) // गङ्गाधरस्य -- संग्रामाङ्गण-संगतेन भवता चापे समारोपिते $ देवाकर्णय येन येन महसा यद्-यत्-समासादितम् & कोदण्डेन शराः शरै रिपुशिरस् तेनापि भू-मण्डलं % तेन त्वं भवता च कीर्तिर् अनघा कीर्त्या च लोक-त्रयम् ॥ VidSrk_41.27 *(1407) // संग्रामाङ्गणस्य । (स्क्स.ka.à. 1.115, Skmsa.u.ka. 1557, कर्क-राजस्य) शरैर् व्यर्थं नाथ त्रिभुवन-जयारम्भ-चतुरैस् $ तव ज्या-निर्घोषं नृपतिर् इह को नाम सहते & यम् उच्चैर् आकर्ण्य त्रिदश-पतिर् अप्य् आहव-भिया % ह्रिया पार्श्वं पश्यन् निभृत-निभृतं मुञ्चति धनुः ॥ VidSrk_41.28 *(1408) // नाहिल्लस्य -- ऋक्षस्य क्रोड-सन्धि-प्रहित-मुखतया मण्डली-भूत-मूर्तेर् $ आरात् सुप्तस्य वीर त्वद्-अरि-वर-पुर-द्वारि नीहार-काले & प्रातर् निद्रा-विनोद-क्रम-जनित-मुखोन्मीलितं चक्षुर् एकं % व्याधाः पालाल-भस्म-स्थित-दहन-कणाकारम् आलोकयन्ति ॥ VidSrk_41.29 *(1409) // ते कौपीन-धनास् त एव हि परं धात्री-फलं भुञ्जते $ तेषां द्वारि नदन्ति वाजि-निवहास् तैर् एव लब्धा क्षितिः & तैर् एतत् समलंकृतं निज-कुलं किं वा बहु ब्रूमहे % ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥ VidSrk_41.30 *(1410) // जयादित्यस्य । (Skmsa.u.ka. 1404, स्प्द्शा.pa. 1224) दत्तेन्द्राभय-विभ्रमाद्भुत-भुजा-संभार-गम्भीरया $ त्वद्-वृत्त्या शिथिली-कृतस् त्रिभुवन-त्राणाय नारायणः & अन्तस्-तोष-तुषार-सौरभ-मय-श्वासानिलापूरण- % प्राणोत्तुङ्ग-भुजङ्ग-तल्पम् अधुना भद्रेण निद्रायते ॥ VidSrk_41.31 *(1411) // वत्से माधवि तात चम्पक शिशो माकन्द कोन्ति प्रिये $ हा मातर् मदयन्ति हा कुरवक भ्रातः खसर् मालति & इत्य् एवं रिपु-मन्दिरेषु भवतः शृण्वन्ति नक्तंचरा % गोलाङ्गूल-विमर्द-संभ्रम-वशाद् उद्यान-देवी-गिरः ॥ VidSrk_41.32 *(1412) // शुभाङ्कस्य । (Skmsa.u.ka. 1599) वज्रिन् वज्रम् इदं जहीहि भगवन् ईश त्रिशूलेन किं $ विष्णो त्वं च विमुञ्च चक्रम् अमराः सर्वे त्यजन्त्व् आयुधम् & अद्यायं पर-चक्र-भूम-नृपतेर् वोढुं त्रिलोकी-धुरं % प्रौढाराति-घटा-विघट्टन-पटुर् दोर्दण्ड एवोद्यतः ॥ VidSrk_41.33 *(1413) // बाणास् ते पर-चक्र-विक्रम-कला-वैलक्ष्य-दीक्षा-गुरोः $ वीक्षन्ते मिहिरांशु-मांसल-रुचः क्षिप्ताः प्रति-द्वेषिणः & हस्ताहल्लित-हार-वल्लि-तरला युद्धाङ्गणालोकन- % क्रीडालोल-दिग्-अङ्गना-समुदयोन्मुक्ताः कटाक्षा इव ॥ VidSrk_41.34 *(1414) // मञ्जुश्रीमित्रस्य -- मन्दोद्वृन्तैः शिरोभिर् मणि-भर-गुरुभिः प्रौढ-रोमाञ्च-दण्ड- $ स्फायन्-निर्मोक-सन्धि-प्रसरद्-अविगलत्-संमद-स्वेद-पूराः & जिह्वा-युग्माभिपूर्णानन्द-विषम-समुद्गीर्ण-वर्णाभिरामं % वेला-शैलाङ्क-भाजो भुजग-युवतयस् त्वद्-गुणान् उद्गृणन्ति ॥ VidSrk_41.35 *(1415) // (अनर्घ-राघव 1.56 मुरारेः । (a.rà. 1.56) जीयासुः कलिकाल-कर्णक-जगद् दारिद्र्य-दारूदर- $ व्याघूर्णद्-धूण-चूर्ण-लङ्गिम-जुषस् त्वत्-पादयोः पांशवः & लक्ष्मी-सद्म-सरोज-रेणु-सुहृदः सेवावनम्री-भवद्- % भूमीपाल-किरीट-रत्न-किरण-ज्योत्स्ना-नदी-बालिकाः ॥ VidSrk_41.36 *(1416) // वल्लणस्य । (Skmsa.u.ka. 1417) पृथुर् असि गुणैः कीर्त्या रामो नलो भरतो भवान् $ महति समरे शत्रुघ्नस् त्वं सदैव युधिष्ठिरः & इति सुचरितैर् बिभ्रद् रूपं चिरन्तन-भूभुजां % कथम् असि न मान्धाता देव त्रिलोक-विधाय्य् अपि ॥ VidSrk_41.37 *(1417) // कस्यचित् । (Svsu.à. 2502, Skmsa.u.ka. 1436, वीर्य-मित्रस्य) प्रभुर् असि वयं मालाकार-व्रत-व्यवसायिनो $ वचन-कुसुमं तेनास्माभिस् तवादर-ढौकितम् & यदि तद् अगुणं कण्ठे मा धास् तथोरसि मा कृथा % नवम् इति कियत् कर्णे धेहि क्षणं फलतु श्रमः ॥ VidSrk_41.38 *(1418) // वीर्य-मित्रस्य । (Skmsa.u.ka. 1638) भयम् एकम् अनेकेभ्यः $ शत्रुभ्यो युगपत् सदा & ददाति तच् च तेनास्ति % राजन् चित्रम् इदं महत् ॥ VidSrk_41.39 *(1419) // सर्वदा सर्वदो ऽसीति $ मिथ्या संस्तूयसे बुधैः & नारयो लेभिरे पृष्ठं % न वक्षः पर-योषितः ॥ VidSrk_41.40 *(1420) // अपूर्वेयं धनुर्-विद्या $ भवता शिक्षिता कुतः & मार्गणौघः समायाति % गुणो याति दिग्-अन्तरम् ॥ VidSrk_41.41 *(1421) // सालकानन-योगे ऽपि $ सालकानन-वर्जिता & हारावरुद्ध-कण्ठापि % विहारारि-वधूस् तव ॥ VidSrk_41.42 *(1422) // अमी वीर्यमित्रस्य -- कर्षद्भिः सिचयाञ्चलान् अतिरसात् कुर्वद्भिर् आलिङ्गनम् $ गृह्णानैः कचम् आलिखद्भिर् अधरं विद्रावयद्भिः कुचौ & प्रत्यक्षे ऽपि कलिङ्ग-मण्डल-पतेर् अन्तः-पुराणाम् अहो % धिक् कष्टं विटपैर् विटैर् इव वने किं नाम नाचेष्टितम् ॥ VidSrk_41.43 *(1423) // वसुकल्पस्य -- गम्भीर-नीर-सरसीर् अपि पङ्कशेषाः $ कुर्वन्ति ये दिनकरस्य करास् त एव & त्वद्-वैरि-वीर-वनितानयनाम्बु-लेश- % शोषे कथं प्रतिहता इति मे वितर्कः ॥ VidSrk_41.44 *(1424) // कस्यचित् । (Skmsa.u.ka. 1589, कल्प-दत्तस्य) त्वत्-सैन्य-ग्लपितस्य पन्नग-पतेर् अच्छिन्न-धारा-क्रमं $ विस्फारायत-शालिनि प्रतिफणं फेनाम्भसि भ्रश्यति & देव क्ष्मावलय-प्रभो फणि-कुलैः प्रव्यक्तम् एकोत्तर- % स्थूल-स्तम्भ-सहस्र-धारितम् इव क्ष्मा-चक्रम् आलोक्यते ॥ VidSrk_41.45 *(1425) // कस्यचित् । (Skmsa.u.ka. 1503, वसुकल्पस्य) शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्री-भृतः $ सिन्धून् धूलि-भरेण कर्दमयितुं तैर् एव रोद्धुं नभः & नासीरे च मुहुर् मुहुश् चलचलेत्य् आलाप-कोलाहलान् % कर्तुं नाथ वरुथिनीयम् अवनीं जेतुं पुनस् त्वद्-भुजौ ॥ VidSrk_41.46 *(1426) // कस्यचित् । (Skmsa.u.ka. 1504, वसुकल्पस्य) देव त्वत्-सैन्य-भाराद् अवनिम् अवनतां धर्तुम् उत्तब्ध-देहः $ स्फूत्कार-क्ष्वेड-मीलत्-फण-शत-निपतत्-पीन-लाला-प्रवाहः & दृष्टः प्रारोह-शाली वट इव फलितो रक्त-मूर्धन्य-रत्नः % कूर्मेणोद्धृत्य कण्ठं निज-विपुल-वपुश् चत्वरे सर्पराजः ॥ VidSrk_41.47 *(1427) // अम्भः कर्दमताम् उपैति सहसा पङ्क-द्रवः पांशुतां $ पांशुर् वारण-कर्ण-ताल-पवनैर् दिक्-प्रान्त-नीहारताम् & निम्नत्वं गिरयः समं विषमतां शून्यं जन-स्थानकं % निर्याते त्वयि राज्य-पाल भवति त्यक्त-स्वभावं जगत् ॥ VidSrk_41.48 *(1428) // महोदधेः । (Skmsa.u.ka. 1530) असिन्दूरेण सीमन्तो $ मा भून् नो योषिताम् इति & अतः परिहरन्त्य् आजा- % वसिं दूरेण ते ऽरयः ॥ VidSrk_41.49 *(1429) // देव त्वं किल कुन्तल-ग्रह-रुचिः काञ्चीम् अपासारयन् $ क्षिप्तः क्षिप्त-कर-ततः प्रहणनं प्रारब्धम् अङ्गेष्व् अपि & इत्य् आकूत-जुषस् तव स्तव-कृता वैतालिकेनोदिते % लज्जन्ते प्रमदाः परस्परम् अभिप्रेक्ष्यारयो बिभ्यति ॥ VidSrk_41.50 *(1430) // कस्यचित् । (Skmsa.u.ka. 1443) भीमे प्रस्थान-भाजि स्फुरद्-असि-जलदापह्नुत-द्वेषि-वह्नौ $ गृह्णीताह्नाय सर्वे भुवि भुवन-भुजश् चामरं वा दिशो वा & नैवं चेद् वस् तदानीं प्रधन-धृत-धनुर् मुक्त-रावर्ण-विद्धं % गृध्रा मूर्धानम् ऊर्ध्वं नभसि रभसिनो लाघवेनोद्धरन्ति ॥ VidSrk_41.51 *(1431) // वसुकल्पस्य -- भवान् ईहित-कृन् नित्यं त्वं हिमानी-गिरि-स्थितः /* अतः शङ्कर एवासि सदा स्कन्दः परं न ते ॥ VidSrk_41.52 *(1432) //* आबाल्याधिगमान् मयैव गमितः कोटिं पराम् उन्नतेर् $ अस्मत्-संकथनेन पार्थिव-सुतः संप्रत्य् असौ लज्जते & इत्थं खिन्न इवात्ययेन यशसा दत्तो ऽवलम्बो ऽम्बुधेर् % यातस् तीर-तपो-वनानि भवतो वृद्धो गुणानां गणः ॥ VidSrk_41.53 *(1433) // कस्यचित् । (Skmsa.u.ka. 1386, श्री-हनूमतः; Smvså.mu. 97.14) stana-yugam अश्रु-स्नातं समीपतर-वर्ति-हृदय-शोकाग्नेः /* चरति विमुक्ताहारं व्रतम् इव भवतो रिपु-स्त्रीणाम् ॥ VidSrk_41.54 *(1434) //* संकल्पे ऽङ्कुरितं द्विपत्रितम् अथ प्रस्थान-वेलागमे $ मार्गे पल्लवितं पुरं प्रविशतः शाखा-शतैर् उद्गतम् & प्रातर् भाविनि दर्शने मुकुलितं दृष्टे तु देव त्वयि % प्रोत्फुल्लं फलितं च संप्रति मनोराज्य-द्रुमेणाद्य मे ॥ VidSrk_41.55 *(1435) // कस्यचित् । (Skmsa.u.ka. 1423, छित्तपस्य) भूति-विभूषित-देहाः कान्ता-रागेण लब्ध-महिमानः /* त्रिकलिङ्ग-न्यस्त-करा भवद्-अरयस् त्वत्-समार् जाताः ॥ VidSrk_41.56 *(1436) //* जाने विक्रम-वर्धन त्वयि धनं विश्राणयत्य् अर्थिनां $ भावी शोण इवोपलैर् उपचितो रत्नैर् अगाधो ऽम्बुधिः & तत् पश्यामि च रोहणो मणि-भरैर् आध्माय-मानोदरः % पाकोत्पीडित-दाडिमी-फल-दृशां कैश्चिद् दिनैर् यास्यति ॥ VidSrk_41.57 *(1437) // कस्यचित् । (Skmsa.u.ka. 1458, डिम्बोकस्य) एकस् त्रिधा हृदि सदा वससि स्म चित्रं $ यो विद्विषां च विदुषां च मृगीदृशां च & तापं च संमद-रसं च रतिं च तन्वन् % शौर्योष्मणा च विनयेन च लीलया च ॥ VidSrk_41.58 *(1438) // श्री-हनूमतः । (Skmsa.u.ka. 1433) देव त्वाम् अहम् अर्थये चिरम् असौ वर्षागमो निर्गतस् $ तीर्थं तीर्थम् इतस् ततो विचरितुं चेतो ऽधुना धावति & तद् विश्रामय वीर वीर्य-निविड-ज्या-बन्धनात् कार्मुकं % मा भूद् वैरि-वधू-विलोचन-जलैर् मार्ग-क्रमो दुर्गमः ॥ VidSrk_41.59 *(1439) // द्विरूपा समरे राजन्न् $ एकैवासि-लता-वधूः & दारिकारि-करीन्द्राणां % सुभटानां च कुट्टनी ॥ VidSrk_41.60 *(1440) // आमृश्य स्तन-मण्डलं प्रतिमुहुः सञ्चुम्ब्य गण्ड-स्थलीं $ ग्रीवां प्रत्यवलम्ब्य संभ्रम-बलैर् आहन्यमानः करैः & सुप्तस्याद्रि-नदि-निकुञ्ज-गहने मत्तः पयोदानिलैः % कर्णान्ते मशकः किम् अप्य् अरि-वधू-सार्थस्य ते जल्पति ॥ VidSrk_41.61 *(1441) // लम्बमान-नयनाम्बु-बिन्दवः कन्दरासु गहनासु भूभृताम् /* आकपोल-तल-लोल-कुन्तलाः सञ्चरन्ति तव वैरि-योषितः ॥ VidSrk_41.62 *(1442) //* मा ते भवतु शत्रूणां $ या श्रुतिः श्रूयते क्विपः & सार्धं बन्धुभिर् अङ्गस्य % या परस्मैपदे सिचि ॥ VidSrk_41.63 *(1443) // तत् कल्प-द्रुम-पुष्प-संस्तरि-रजस् तत् काम-धेनोः पयस्ः $ तं च त्र्यम्बक-नेत्र-दग्ध-वपुषः पुष्पायुधस्यानलम् & पद्मायाः श्वसितानिलानि च शरत्-कालस्य तच् च स्फुटं % व्योमादाय विनिर्मितो ऽसि विधिना काम्बोज तुभ्यं नमः ॥ VidSrk_41.64 *(1444) // वसुकल्पस्य -- द्विषो भवन्ति वीरेन्द्र $ मुखे न तव संमुखाः & भवद्-भुज-बल-प्रौढि- % परित्याजित-हेतयः ॥ VidSrk_41.65 *(1445) // क्षिप्तः क्षीर-गृहे न दुग्ध-जलधिः कोषे न हेमाचलो $ दिक्पाला अपि पालि-पालन-विधाव् आनीय नारोपिताः & नो वा दिक्करिणः क्वणन् मधुलिहः पर्याय-पर्याणन- % क्रीडायां विनियोजिता वद कृतं किं किं त्वया दिग्-जये ॥ VidSrk_41.66 *(1446) // दक्षस्य । (Skmsa.u.ka. 1566, कस्यचित्) वाह-व्यूह-खुराग्र-टङ्क-विहति-क्षुण्णक्षमा-जन्माभिर् $ धूलिभिः पिहिते विहायसि भवत्-प्रस्थान-कालोत्सवे & दिङ्-मोहाकुल-सूर-सूत-विपथ-भ्राम्यत्-तुरङ्गावली- % दीर्घायुः कुतवासरं प्रतिदिशं व्यस्तो रविर् ताम्यति ॥ VidSrk_41.67 *(1447) // कस्यचित् । (Skmsa.u.ka. 1548, महोदधेः) दातैष विश्व-विदितः किम् अयं ददाति $ सर्वाहितानि जगते ननु वार्तम् एतत् & अस्योदयात् प्रभृति वाञ्छति दान-पात्रं % चिन्तामणिर् यदि ददाति ददातु तावत् ॥ VidSrk_41.68 *(1448) // अङ्कोकस्य पूर्णो ऽग्रे कलसो विलास-वनिताः स्मेराननाः कन्यका $ दान-क्लिन्न-कपोल-पद्धतिर् इभो गौर-द्युतिर् गौर् वृषः & क्षीर-क्ष्मारुहि वायसो मधुर-वाग्-वामा शिवेति ध्रुवं % त्वां प्रत्युच्चलतां नरेन्द्र-तिलक प्रादुर्भवन्त्य् अर्थिनाम् ॥ VidSrk_41.69 *(1449) // कस्यचित् । (Srksa.u.ka. 14471447, परमेश्वरस्य) यतो यतो नृप-वर पद्म-पाटलं $ विलोचनं चलति तव प्रसीदतः & ततस् ततो नलिन-वनाधिवासिनी % तद्-ईप्सया किल कमलानुधावति ॥ VidSrk_41.70 *(1450) // कस्यचित् । (Skmsa.u.ka. 1403) रुदितं वनेचरैर् अपि विन्ध्याद्रि-निवासिभिस् तवारि-शिशौ /* वन-मानुषीषु हस्तं फल-हस्तासु प्रसारयति ॥ VidSrk_41.71 *(1451) //* आबद्ध-भीम-भृकुटी-स्थपुटं ललाटं $ बिभ्रत् पराङ्मुख-रिपोर् विधुताधरोष्ठः & आत्मैव संगर-मुखे निज-मण्डलाग्र- % च्छाया-छलाद् अभिमुखस् तव देव जातः ॥ VidSrk_41.72 *(1452) // निज-गृह-मयूर-नामभिर् आहूतानागतेषु वन-शिखिषु /* बाल-तनयेन रुदता त्वद्-अरि-वधू रोदिता दीर्घम् ॥ VidSrk_41.73 *(1453) //* योगेश्वरस्य -- ये तृष्णार्तैर् अधिकम् अनिशं भुज्यमानाः प्रसन्नाः $ अन्तर्भूतार् झटिति गुणिनो यत्र पूर्णा भवन्ति & नम्री-भूतैः फलम् अभिनवं प्राप्यते यद्य् अवश्यं % तत् किं कूपाः सुकृत-घटितास् त्वादृशा वा पुमांसः ॥ VidSrk_41.74 *(1454) // अमर-दत्तस्य -- भ्रान्तं येन चतुर्भिर् एव चरणैः सत्याभिधाने युगे $ त्रेतायां त्रिभिर् अङ्घ्रिभिः कथम् अपि द्वाभ्यां ततो द्वापरे & न स्यास् त्वं यदि देव पङ्गुल-गुङ्दः काले कलाव् उत्कले % सो ऽयं पङ्गुर् अवस्थितैक-चरणो धर्मः कथं भ्राम्यति ॥ VidSrk_41.75 *(1455) // चित्तूकस्य । (Skmsa.u.ka. 1391) त्वं धर्म-भूस् त्वम् इह संगर-मूर्ध्नि भीमः $ कीर्त्यार्जुनो ऽसि नकुलेन तवोपमास्ति & तुल्यस् त्वया यदि परं सहदेव एव % दुःशासनस् तव पुनर् ननु को ऽपि शत्रुः ॥ VidSrk_41.76 *(1456) // हलायुधस्य -- कूर्मः पादो ऽत्र यष्टिर् भुजग-पतिर् असौ भाजनं भूत-धात्री $ तैलोत्पूरः समुद्रः कनक-गिरिर् अयं वृत्त-वर्ति-प्ररोहः & अर्चिश् तिग्मांशु-रोचिर् गगन-मलिनिमा कज्जलं दह्यमाना % शत्रु-श्रेणी पतङ्गा ज्वलति नरपते त्वत्-प्रताप-प्रदीपः ॥ VidSrk_41.77 *(1457) // श्री-हनूमतः । (Spd÷à.pa. 1248, Smvså.mu. 97.47, Skmsa.u.ka. 1476) अन्तः-खेदम् इवोद्वहन् यद् अनिशं रत्नाकरो घूर्णते $ यच् च ध्यानम् इवास्थितो न कनक-क्षोणी-धरः स्यन्दते & जाने दान-विलास दान-रभसं शौर्यं च ते शुश्रुवान् % एको मन्थ-विघट्टनास् तद्-अपरष् टङ्का-हतीः शङ्कते ॥ VidSrk_41.78 *(1458) // वाक्कूटस्य -- मया तावद् दृष्टो न खलु कलि-कन्दर्प-नृपतेर् $ गुणैस् तुल्यः को ऽपि क्वचिद् अपि किम् अश्रावि भवता & इति प्रश्न-श्रद्धाकुलितम् इव कर्णान्तिकम् अगान् % मृगाक्षीणां चक्षुश् चटुलतर-तारान्त-तरलम् ॥ VidSrk_41.79 *(1459) // वसुकल्पस्य न दीनस् त्वं पुण्य-प्रभ-वर-मणीनां विलसितैर् $ विराजच्-छुद्धान्तस् त्वम् अहिम-कर-प्रौढ-महिमा & क्वचिन् न क्रोधस् ते स्वपद-जित-देवस् त्वम् उदधेर् % अभिन्नो ऽपि स्वामिन् न किम् असि समुद्रः स्व-विषये ॥ VidSrk_41.80 *(1460) // इति चाटु-व्रज्या समाप्ता ॥41॥ ___________________________________________________________________ 42. ततो निर्वेद-व्रज्या धन्यानां गिरि-कन्दरोदर-भुवि ज्योतिः परं ध्यायताम् $ आनन्दाश्रु-जलं पिबन्ति शकुना निःशङ्कम् अङ्के स्थिताः & अस्माकं तु मनोरथोपरचित-प्रासाद-वापी-तट- % क्रीडा-कानन-केलि-मन्दिर-सदाम् आयुः परं सीदति ॥ VidSrk_42.1 *(1461) // kasyacit | (VaiS 196, Ss 1.5, Spd÷à.pa. 4155, Smvså.mu. 126.9, Skmsa.u.ka. 2288, satyabodhasya) आस्वाद्य स्वयम् एव वच्मि महतीःम्र् मर्म-च्छिदो वेदनाः $ मा भूत् कस्यचिद् अप्य् अयं परिभवो याञ्छेति संसारिणः & पश्य भ्रातर् इयं हि गौरव-जरा-धिक्कार-केलि-स्थली % मान-म्लानिमसी गुण-व्यतिकर-प्रागल्भ्य-गर्भ-च्युतिः ॥ VidSrk_42.2 *(1462) // पश्य गोभट किं कुर्मः $ कर्मणां गतिर् ईदृशी & दुषेर् धातोर् इवास्माकं % दोष-निष्पत्तये गुणः ॥ VidSrk_42.3 *(1463) // अनादृत्याउचित्यं ह्रियम् अविगणय्यातिमहतीं $ यद् एतस्याप्य् अर्थे धन-लव-दुराशा-तरलिताः & अलीकाहङ्कार-ज्वर-कुटिलित-भ्रूणि धनिनां % मुखानि प्रेक्ष्यन्ते धिग् इदम् अतिदुष्पूरम् उदरम् ॥ VidSrk_42.4 *(1464) // जातिर् यातु रसातलं गुण-गणस् तस्याप्य् अधो गच्छतु $ शीलं शैल-तटात् पताव् अभिजनः संदह्यतां वह्निना & शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलं % येनैकेन विना गुणास् तृण-लव-प्रायाः समस्ता इमे ॥ VidSrk_42.5 *(1465) // निष्कन्दाः किम् उ कन्दरोदर-भुवः क्षीणास् तरूणां त्वचः $ किं शुष्काः सरितः स्फुरद्-गिरि-गुरु-ग्राव-स्खलद्-वीचयः & प्रत्युत्थानम् इतस् ततः प्रतिदिनं कुर्वद्भीर् उद्गीतिभिर् % यद् धारार्पित-दृष्टिभिः क्षिति-भुजां विद्वद्भिर् अप्य् आस्यते ॥ VidSrk_42.6 *(1466) // अमीषां प्राणानां तुलित-बिसिनी-पत्र-पयसां $ कृते किं नास्माभिर् विगलित-विवेकैर् व्यवसितम् & यद् ईशानाम् अग्रे द्रविण-कण-मोहान्ध-मनसां % कृतं वीत-व्रीडैर् निज-गुण-कथा-पातकम् अपि ॥ VidSrk_42.7 *(1467) // यद् एते साधूनाम् उपरि विमुखाः सन्ति धनिनोअः $ न चैषावज्ञैषाम् अपि तु निज-वित्त-व्यय-भयम् & अतः खेदो नास्मिन् अपरम् अनुकम्पैव भवति % स्व-मांस-त्रस्तेभ्यः क इव हरिणेभ्यः परिभवः ॥ VidSrk_42.8 *(1468) // नो बद्धं शरद्-इन्दु-धाम-धवलं पाणौ मुहुः कङ्कणं $ व्रीडा-मन्थर-कोमलं नव-वधू-वक्त्रं च नास्वादितम् & नीतं नैव यशः सुरेन्द्र-भवनं शस्त्रेण शास्त्रेण वा % कालो जीर्ण-मठेषु धृष्ट-पिशुनैश् छात्रैः सह प्रेरितः ॥ VidSrk_42.9 *(1469) // वयम् अकुशलाः कर्णोपान्ते निवेशयितुं मुखं $ कृतक-चरितैर् भर्तुश् चेतो न वञ्चयितुं क्षमाः & प्रियम् अपि वचो मिथ्या वक्तुं जडैर् न च शिक्षितं % क इव हि गुणो यो ऽस्मान् कुर्यान् नरेश्वर-वल्लभान् ॥ VidSrk_42.10 *(1470) // खलोल्लापाः सोढाः कथम् अपि पराराधन-परैर् $ निगृह्यान्तर् दुःखं हसितम् अपि शून्येन मनसा & कृतो वित्त-स्तम्भ-प्रतिहत-धियाम् अञ्जलिर् अपि % त्वम् आशे मोघाशे किम् अपरम् अतो नर्तयसि माम् ॥ VidSrk_42.11 *(1471) // जन-स्थाने भ्रान्तं कनक-मृग-तृष्णान्वित-धिया $ वचो वैदेहीति प्रतिदिशम् उदश्रु प्रलपितम् & कृता लङ्का-भर्तुर् वदन-परिपाटीषु घटना % मयाप्तं रामत्वं कुशल-वसुता न त्व् अधिगता ॥ VidSrk_42.12 *(1472) // अभिनन्दस्य । (Svsu.à. 3264, कस्यचित्; स्द्सा.da. under 4.17; Smvså.mu. 127.5, भट्ट-वाचस्पतेः; Skmsa.u.ka. 2265, शूलपाणेः) सृजति तावद् अशेष-गुणालयं $ पुरुष-रत्नम् अलंकरणं भुवः & तद् अनु तत्-क्षण-भङ्गि करोति चेद् % अहह कष्टम् अपण्डितता विधेः ॥ VidSrk_42.13 *(1473) // (नीतिशतक 86) सत्-पुरुष-पक्ष-पातिनि भगवति भवितव्यते नमस् तुभ्यम् /* या त्वं स्वयम् अकृतज्ञं जडम् अकुलीनं न संस्पृशति ॥ VidSrk_42.14 *(1474) //* दाता बलिः प्रार्थयिता च विष्णुर् $ दानं मही वाजि-मखस्य कालः & नमो ऽस्तु तस्यै भवितव्यतायै % यस्याः फलं बन्धनम् एव जातम् ॥ VidSrk_42.15 *(1475) // प्रिया दुहितरो धातुर् $ विपदः प्रतिभान्ति नः & गुणवत्यः कुलीनेभ्यो % दीयन्ते कथम् अन्यथा ॥ VidSrk_42.16 *(1476) // भद्रे वाणि विधेहि तावद् अमलां वर्णानुपूर्वीं मुखे $ चेतः स्वास्थ्यम् उपेहि गच्छ गुरुते यत्र स्थिता मानिनः & लज्जे तिष्ठ पराङ्-मुखी क्षणम् इतस् तृष्णु पुरः स्थीयतां % पापो यावद् अहं ब्रवीमि धनिने देहीति दीनं वचः ॥ VidSrk_42.17 *(1477) // प्रियां हित्वा बालाम् अभिनव-विसाल-व्यसनिनीं $ अधीते भिक्षा-भुग्-भुवम् अधिशयानश् चिरतरम् & अपि ज्ञात्वा शास्त्रं कटकम् अटतो जीर्यति वपुस् % ततो रे पाण्डित्यं यद् इह न सुखं नो ऽपि च तपः ॥ VidSrk_42.18 *(1478) // विद्या-लते तपस्विनि विकसित-सित-कुसुम-वाक्य-संपन्ने /* विरम वरं भ्रमरहिते न फलसि भुक्तिं च मुक्तिं च ॥ VidSrk_42.19 *(1479) //* उन्माद-गद्गद-गिरो मद-विह्वलाक्ष्या $ भ्रश्यन्-निज-प्रकृतयः कृतम् अस्मरन्तः & ऐश्वर्य-सीधु-रस-पान-विघूर्णमानाः % के नाम न प्रतिपदं पुरुषाः स्खलन्ति ॥ VidSrk_42.20 *(1480) // स्वल्प-द्रविण-कणा वयम् अमी च गुणिनो दरिद्रति सहस्रम् /* दान-व्यसन-लवो हृदि धिग् धातः किं विडम्बयसि ॥ VidSrk_42.21 *(1481) //* विद्यावान् अपि जन्मवान् अपि तथा युक्तो ऽपि चान्यैर् गुणैर् $ यन् नाप्नोति मनः समीहित-फलं दैवस्य सा वाच्यता & एतावत् तु हृदि व्यथां वितनुते यत्-प्राक्तनैः कर्मभिर् % लक्ष्मीं प्राप्य जडो ऽप्य् असाधुर् अपि च स्वां योग्यतां मन्यते ॥ VidSrk_42.22 *(1482) // कस्यचित् । (Skmsa.u.ka. 2225) ईश्वर-गृहम् इदम् अत्र हि विषं च वृषभश् च भस्म चाद्रियते /* यस् तु न विषं न वृषभो न भस्म तस्यात्र का गणना ॥ VidSrk_42.23 *(1483) //* काम-घ्नाद् विष-सदृशो भूत्य्-अवलिप्ताद् भुजङ्ग-सङ्ग-रुचेः /* को भृङ्गीव न शुष्यति वाञ्छ न फलम् ईश्वराद् अगुणात् ॥ VidSrk_42.24 *(1484) //* अपि वज्रेण संघर्षम् $ अपि पद्भ्यां पराभवम् & सहन्ते गुणलोभेन % त एव मणयो यदि ॥ VidSrk_42.25 *(1485) // लभन्ते कथम् उत्थानम् $ अस्थानं गुणिनो गताः & दृष्टः किं क्वापि केनापि % कर्दमात् कन्दुकोद्गमः ॥ VidSrk_42.26 *(1486) // हृत्-पट्टके यद् यद् अहं लिखामि तत् तद् विधिर् लुम्पति सावधानः /* भूयो विलोपान् मसृणे त्व् इदानीं रेखापि नोदेति मनोरथस्य ॥ VidSrk_42.27 *(1487) //* कुर्यान् न किं धनवतः स्वजनस्य वार्ता $ किं तत्-क्रिया नयनयोर् न धृतिं विदध्यात् & माम् एष याचितुम् उपागत इत्य् असत्य- % संभावना-विकलम् अस्य न चेन् मनः स्यात् ॥ VidSrk_42.28 *(1488) // अस्मादृशां नूनम् अपुण्य-भाजां $ न स्वोपयोगी न परोपयोगी & सन्न् अप्य् असद्-रूपतयैव वेद्यो % दारिद्र्य-मुद्रो गुण-रत्न-कोषः ॥ VidSrk_42.29 *(1489) // तावत् कथं कथय यासि गृहं परस्य $ तत्रापि चाटु-शतम् आरभसे कथं च & स्वं वर्णयस्य् अथ कथं कुल-पुत्र मानी % हा मुग्ध दग्ध-जठरेण विडम्बितो ऽसि ॥ VidSrk_42.30 *(1490) // सारसवत्ता विहता न बका विलसन्ति चरति नो कङ्कः /* सरसीव कीर्ति-शेषं गतवति भुवि विक्रमादित्ये ॥ VidSrk_42.31 *(1491) //* सुबन्धोः (वासवदत्ता वासवदत्ता 10 õB in a also divide sà रसवत्ता !) -- उचित-कर्म तनोति न संपदाम् $ इतरद् अप्य् असद् एव विवेकिनाम् & इति निरस्त-समस्त-सुखान्वयः % कथम् अतो न विषीदतु पण्डितः ॥ VidSrk_42.32 *(1492) // (Skmsa.u.ka. 1717, वाचस्पतेः) छित्त्वा पाशम् अपास्य कूट-रचनां भित्त्वा बलाद् वागुरां $ पर्यन्ताग्नि-कलाप-जाल-कुटिलान् निर्गत्य दूरं वनात् & व्याधानां शर-गोचराद् अतिजवेनोत्प्लुत्य गच्छन् मृगः % कूपान्तः-पतितः करोतु विगुणे किं वा विधौ पौरुषम् ॥ VidSrk_42.33 *(1493) // कस्यचित् । (Svsu.à. 655, मुक्तापीडस्य; स्प्द्शा.pa. 940, Skmsa.u.ka. 1862, कस्यचित्) कामं वनेषु हरिणास् तृणेन जीवन्त्य् अयत्न-सुलभेन /* विदधति धनिषु न दैन्त्यं ते किल पशवो वयं सुधियः ॥ VidSrk_42.34 *(1494) //* वसुमति वसुमति बन्धौ धन-लव-लोभेन ये निषीदन्ति /* तान् च तृणान् इव दधती कलयसि वद गौरवं कस्य ॥ VidSrk_42.35 *(1495) //* कपोलेभ्यो बद्धः कथम् अखिल-विश्व-प्रभुर् असाव् $ अनार्यैर् अस्माभिः परम् इयम् अपूर्वैव रचना & यद् इन्दोः पीयूष-द्रव-मय-मयूखोत्कर-किरः % कलङ्को रत्नं तु प्रतिफणम् अनर्घं विष-भृताम् ॥ VidSrk_42.36 *(1496) // वित्तोकस्य -- सर्वः प्राण-विनाश-संशय-करीं प्राप्यापदं दुस्तरां $ प्रत्यासन्न-भयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति & उत्तीर्णस् तु ततो धनार्थम् अपरां भूयो विशत्य् आपदं % प्राणानां च धनस्य चायम् अधियाम् अन्योन्य-हेतुः पणः ॥ VidSrk_42.37 *(1497) // नो मेघायितम् अर्थ-वारि-विरह-क्लिष्टे ऽर्थि-शस्ये मया $ नोद्धृत्त-प्रतिपक्ष-पर्वत-कुले निर्घात-वातायितम् & नो वा वाम-विलोचनामल-मुखाम्भोजेषु भृङ्गायितं % मातुः केवलम् एव यौवन-वन-च्छेदे कुठारायितम् ॥ VidSrk_42.38 *(1498) // भर्तृ-हरेः । (Skmsa.u.ka. 2269) ये कारुण्य-परिग्रहाद् अपणित-स्वार्थाः परार्थान् प्रति $ प्राणैर् अप्य् उपकुर्वते व्यसनिनस् ते साधवो दूरतः & विद्वेषानुगमाद् अनर्जित-कृपो रूक्षो जनो वर्तते % चक्षुः संहर बाष्प-वेगम् अधुना कस्याग्रतो रुद्यते ॥ VidSrk_42.39 *(1499) // मातृगुप्तस्य -- नरेन्द्रैः श्री-चन्द्र-प्रभृतिभिर् अतीतं सहृदयैर् $ अतिक्रान्तं तैस् तैः कविभिर् अभिनन्दादिभिर् अपि & इदानीं वाक् तूष्णीं भव किम् उ मुधैव प्रलपसि % क्व पूजा-संभारः क्व च तव गुणोल्लास-रभसः ॥ VidSrk_42.40 *(1500) // वाक्कूटस्य -- सुधा-सूतिः क्षीणो गणपतिर् असव् एक-दशनः $ पद-भ्रष्टा देवी सरिद् अपि सुराणां भगवती & द्वि-जिह्वाद् अन्येषां क्व ननु गुणिनाम् ईश्वर-जुषां % त्वया दृष्टो भोगः किम् इह विफलं क्लिश्यसि मनः ॥ VidSrk_42.41 *(1501) // गच्छ त्रपे विरम धैर्य धियः किम् अत्र $ मिथ्या विडम्बयसि किं पुरुषाभिमान & प्रध्वस्त-सर्व-गुणम् अर्जित-दोष-सैन्यं % दैन्यं यद् आदिशति तद् वयम् आचरामः ॥ VidSrk_42.42 *(1502) // निरानन्दा दारा व्यसन-विधुरो बान्धव-जनोअः $ जनी-भूतं मित्रं धन-विरह-दीनः परिजनः & असंतुष्टं चेतः कुलिश-कठिनं जीवितम् इदं % विधिर् वामारम्भस् तद् अपि च मनो वाञ्छति सुखम् ॥ VidSrk_42.43 *(1503) // दुर्वासो मलिनाङ्ग-यष्टिर् अबला दृष्टो जनः स्वे गृहे $ नीचात् कर्ण-कटु श्रुतं धनम् अदाद् आरुढ-गर्वं वचः & अन्यो मन्दिरम् आगतः परिचयाद् अप्राप्त-कामो गतः % खिन्नाः स्मः स्व-परोपकार-करण-क्लीबां वहन्तस् तनुम् ॥ VidSrk_42.44 *(1504) // क्व पङ्कः क्वाम्भोजं क्वणद्-अलि-कुलालाप-मधुरं $ शिरो रौद्रं क्वाहेः स्फुरद्-उरु-मयूखः क्व च मणिः & कलिः क्वायं पापः क्व च गुण-निधेर् जन्म भवतो % विधिः सत्यं सत्यं सदृश-विनियोगेष्व् अकुशलः ॥ VidSrk_42.45 *(1505) // नमस्यः प्रज्ञावान् परिकलित-लोक-त्रय-गतिः $ सुखी मूर्खः सो ऽपि स्व-गत-महिमाद्वैत-हृदयः & अयं मा भूत् कश्चित् प्रतनु-मति-किर्मीरित-मनः- % समाधानोन्मीलत्-सद-सद्-इति-संदेह-विधुरः ॥ VidSrk_42.46 *(1506) // वल्लणस्य -- अस्माभिश् चतुरम्बु-राशि-रशनावच्छेदिनीं मेदिनीं $ भ्राम्यद्भिर् न स को ऽपि निस्तुष-गुणो दृष्टो विशिष्टो जनः & यस्याग्रे चिर-सञ्चितानि हृदये दुःखानि सौख्यानि वा % संजल्प्य क्षणम् एकम् अर्धम् अथवा निःश्वस्य विश्राम्यते ॥ VidSrk_42.47 *(1507) // इतो दाव-ज्वालः स्थल-भुव इतो जाल-जटिला $ इतो व्याधो धावत्य् अयम् अनुपदं वक्रित-धनुः & इतो ऽप्य् अग्रे तिष्ठत्य् अयम् अजगरो विस्तृत-मुखः % क्व यायात् किं कुर्यान् मृग-शिशुर् अयं दैव-वशगः ॥ VidSrk_42.48 *(1508) // कस्यचित् । (Skmsa.u.ka. 1869) केनेयं श्री-व्यसन-रुचिना शोण विश्राणिता ते $ जाने जानु-द्वय-सजल एवाभिरामस् त्वम् आसीः & वेग-भ्रश्यत्-तटरुहवनो दुस्तरावर्त-वीचिः % कस्येदानीं कलुष-सलिलः कूलभेदी प्रियो ऽसि ॥ VidSrk_42.49 *(1509) // शतानन्दस्य । (Skmsa.u.ka. 1736) सिन्धोर् अर्णः स्थगित-गगनाभोग-पाताल-कुक्षः $ पोतोपाया इह हि बहवो लङ्घनाय क्षमन्ते & आहो रिक्तः कथम् अपि भवेद् एष दैवात् तदानीं % को नाम स्याद् अतट-कुहरालोकनैर् यस्य कल्पः ॥ VidSrk_42.50 *(1510) // केशटस्य -- दैवे समर्प्य चिर-सञ्चित-मोह-भारं $ स्वस्थाः सुखं वसत किं परयाचनाभिः & मेरुं प्रदक्षिणयतो ऽपि दिवाकरस्य % ते तस्य सप्त तुरगा न कदाचिद् अष्टौ ॥ VidSrk_42.51 *(1511) // अर्थो न संभृतः कश्चिन् $ न विद्या काचिद् अर्जिता & न तपः सञ्चितं किंचिद् % गतं च सकलं वयः ॥ VidSrk_42.52 *(1512) // आजन्मानुगते ऽप्य् अस्मिन् $ नाले विमुखम् अम्बुजम् & प्रायेण गुण-पूर्णेषु % रीतिर् लक्ष्मीवताम् इयम् ॥ VidSrk_42.53 *(1513) // सरोकस्य दृष्टा साथ कुपीट-योनि-महसा लेलिह्यमानाकृतिः $ पुष्पोन्मेषवती च किंशुक-लता नीतावनीं वायुना & रम्भे नोपरि पद्मयोःब्र् बिसलते नाग्र-स्फुरत्-पल्लवे % सौवर्णौ न घटौ न नूतन-घनासन्नः शशी पार्वणः ॥ VidSrk_42.54 *(1514) // शशीकरस्य -- तोयं निर्मथितं घृताय मधुने निष्पीडितः प्रस्तरः $ स्नानार्थं मृगतृष्णिकोर्मि-तरला भूमिः समालोकिता & दुग्धा सेयम् अचेतनेन जरती दुग्धस्यता गर्दभी % कष्टं यत् खलु दीर्घया धन-तृषा नीचो जनः सेवितः ॥ VidSrk_42.55 *(1515) // जोयीकस्य -- रत्नाकरस् तव पिता स्थितिर् अम्बुजेषु $ भ्राता सुधारस-मयः पतिर् आद्य-देवः & केनापरेण कमले बत शिक्षितासि % सारङ्ग-शृङ्ग-कुटिलानि विचेष्टितानि ॥ VidSrk_42.56 *(1516) // कस्यचित् । (Skmsa.u.ka. 347) अर्थाभावे मृदुता काठिन्यं भवति चार्थ-बाहुल्ये /* नैकत्रार्थ-मृदुत्वे प्रायः श्लोके च लोके च ॥ VidSrk_42.57 *(1517) //* || इति निर्वेद-व्रज्या ॥ ॥42॥ ___________________________________________________________________ 43. ततो वार्धक्य-व्रज्या अनङ्ग पलितं मूर्ध्नि $ पश्यैतद् विजय-ध्वजम् & इदानीं जितम् अस्माभिस् % तवाकिंचित्-कराः शराः ॥ VidSrk_43.1 *(1518) // धर्मकीर्तेः -- अनुचितम् इदम् अक्रमश् च पुंसां $ यद् इह जरास्व् अपि मान्मथा विकाराः & यद् अपि च न कृतं नितम्बिनीनां % स्तन-पतनावधि जीवितं रतं वा ॥ VidSrk_43.2 *(1519) // विद्याकालिदासयोः -- प्रायश्चित्तं न गृह्णीतः $ कान्तायाः पतितौ स्तनौ & अत एव तयोः स्पर्शे % लोको ऽयं शिथिलादरः ॥ VidSrk_43.3 *(1520) // धिग् वृद्धतां विषलताम् इव धिक् तथापि $ वाम-भ्रुवाम् उपरि स-स्पृहताम् अतन्वीम् & को ऽत्रापराध्यति विधिश् च शठः कुठार- % योग्यः कठोर-हृदयः कुसुमायुधश् च ॥ VidSrk_43.4 *(1521) // स्वस्ति सुखेभ्यः संप्रति सलिलाञ्जलिर् एष मन्मथ-कथायाः /* ता अपि माम् अतिवयसं तरल-दृशः सरलम् ईक्षन्ते ॥ VidSrk_43.5 *(1522) //* कस्यचित् । (Svsu.à. 3395, Skmsa.u.ka. 2256, शतानन्दस्य) क्षणात् प्रबोधम् आयाति $ लङ्घ्यते तमसा पुनः & निर्वास्यतः प्रदीपस्य % शिखेव जरतां मतिः ॥ VidSrk_43.6 *(1523) // पलितेष्व् अपि दृष्टेषु $ पुंसः का नाम कामिता & भैषज्यम् इव मन्यन्ते % यद् अन्यमनसः स्त्रियः ॥ VidSrk_43.7 *(1524) // एक-गर्भोषिताः स्निग्धा $ मूर्ध्ना सत्-कृत्य धारिताः & केशा अपि विरज्यन्ते % जरया किम् उताङ्गनाः ॥ VidSrk_43.8 *(1525) // कस्यचित् । (Skmsa.u.ka. 2251, श्री-व्यास-पादानाम्) गात्रैर् गिरा च विकलश् चटुम् ईश्वराणां $ कुर्वन्न् अयं प्रहसनस्य नटः कृतो ऽस्मि & नो वेद्मि मां पलित-वर्णक-भाजम् एतं % नाट्येन केन नटयिष्यति दीर्घम् आयुः ॥ VidSrk_43.9 *(1526) // अविविक्ताव् अतिस्तब्धौ $ स्तनव् आढ्याव् इवादृतौ & विविक्तव् आनतव् एव % दरिद्राव् इव गर्हितौ ॥ VidSrk_43.10 *(1527) // निर्दयस्य -- ॥ इति वार्धक्य-व्रज्या ॥ ॥43॥ ___________________________________________________________________ 44. ततः श्मशान-व्रज्या चञ्चत्-पक्षाभिधात-ग्लपित-हुतभुजः प्रौढ-धाम्नश् चितायाः $ क्रोध आकृष्ट-मूर्तेर् अहम् अहमिकया चण्ड-चञ्चु-ग्रहेण & सद्यस् तप्तं शवस्य ज्वलद् इव पिशितं भूरि जग्ध्वार्ध-दग्धं % पश्यान्तः प्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्र-सङ्घः ॥ VidSrk_44.1 *(1528) // kasyacit | (Smvså.mu. 94.6, Skmsa.u.ka. 2365, पाणिनेः) उद्बुद्धेभ्यः सुदूरं घन-रजनि-तमः-पूरितेषु द्रुमेषु $ प्रोद्ग्रीवं पश्य पाद-द्वितय-धृत-भुवः श्रेणयः फेरवाणाम् & उल्कालोकैः स्फुरद्भिर्निज-वदन-गुहोत्सर्पिभिर् वीक्षितेभ्यश् % च्योतत्-सान्द्रं वसाम्भः क्वथित-शव-वपुर्-मण्डलेभ्यः पिबन्ति ॥ VidSrk_44.2 *(1529) // पाणिनेः । (Skmsa.u.ka. 2364) उत्कृत्योत्कृत्य कृत्तिं प्रथमम् अथ पृथूच्छोफ-भूयांसो मांसान्य् $ अङ्ग-स्फिक्-पृष्ठ-पिण्डाद्य्-अवयव-सुलभान्य् अग्र-पूतीनि जग्ध्वा & आत्त-स्र्नाय्व्य्व्-अन्त्र-नेत्रः प्रकटित-दशनः प्रेत-रङ्गः करङ्काद् % अङ्क-स्थाद् अस्थि-संस्थ-स्थपुट-गतम् अपि क्रव्यम् अव्यग्रम् अत्ति ॥ VidSrk_44.3 *(1530) // (मा.मा. 5.16) कर्णाभ्यर्ण-विदीर्ण-सृक्-कवि-कट-व्यादान-दीप्ताग्निभिर् $ दंष्ट्रा-कोटि-विसंकटैर् इत इतो धावद्भिर् आकीर्त्यते & विद्युत्-पुञ्ज-निकाश-केश-नयन-भ्रू-श्मश्रु-जालैर् नभो % लक्ष्यालक्ष्य-विशुष्क-दीर्घ-वपुषाम् उल्का-मुखानां मुखैः ॥ VidSrk_44.4 *(1531) // (मा.मा. 5.13) अन्त्रैः कल्पित-मङ्गल-प्रतिसराः स्त्री-हस्त-रक्तोत्पल- $ व्यक्तोत्तंस-भृतः पिनह्य सहसा हृत्-पुण्डरीक-स्रजः & एताः शोणित-पङ्क-कुङ्कुम-कुषः संभूय कान्तैः पिबन्त्य् % अस्थि-स्नेह-सुराः कपाल-चषकैः प्रीताः पिशाचाङ्गनाः ॥ VidSrk_44.5 *(1532) // (मा.मा. 5.18) एतत् पूतन-चक्रम् अक्रम-कृत-श्वासार्ध-मुक्तैर् वृकान् $ उत्पुष्णद् उत्पुष्णत् परितो नृ-मांस-विघसैर् आदर्दरं क्रन्दतः & खर्जूर-द्रुम-दध्न-जङ्घम-सित-त्वङ्-नद्ध-विष्वक्तत- % स्नायु-ग्रन्थि-घनास्थि-पञ्जर-जरत्-कङ्कालम् आलोक्यते ॥ VidSrk_44.6 *(1533) // (मा.मा. 5.14) गुञ्जत्-कुञ्ज-कुटीर-कौशिक-घटा-घूत्कार-संवल्लित- $ क्रन्दत्-फेरव-चण्ड-हात्कृति-भृति-प्राग्-भार-भीमैस् तटैः & अन्तः-शीर्ण-करङ्क-कर्कर-तरत्-संरोधि-कूलङ्कष- % स्रोतो-निर्गम-घोर-घर्घर-रवा पारे-श्मशानं सरित् ॥ VidSrk_44.7 *(1534) // भवभूतेर् अमी (मा.मा. 5.19) भवभूतेर् अमी अत्रास्थः पिशितं शवस्य कठिनैर् उत्कृत्य कृत्स्नं नखैर् $ नग्न-स्नायु-कराल-घोर-कुहरैर् मस्तिष्क-दिग्धाङ्गुलिः & संदश्यौष्ठ-पिटेन भुग्न-वदनः प्रेतश् चिताग्नि-द्रुतं % सूत्कारैर् नलकास्थि-कोटर-गतं मज्जानम् आकर्षति ॥ VidSrk_44.8 *(1535) // जयादित्यस्य -- चञ्चच्-चञ्चूद्वृतार्ध-च्युत-पिशित-लव-ग्रास-संवृद्ध-गर्धैर् $ गृध्रैर् आरब्ध-पक्ष-द्वितय-विधुतिभिर् बद्ध-सान्द्रान्धकारे & वक्त्रोद्वान्ताः पतन्त्यश् छिमिति-शिखि-शिखा-श्रेणयो ऽस्मिन् शिवानां % अस्र-स्रोतस्य् अजस्र-स्रुत-बहल-वसा वास-विस्रे स्वनन्ति ॥ VidSrk_44.9 *(1536) // (णागानन्द 4.18 श्रीहर्षदेवस्य (नागानन्द 4.18) विदूराद् अभ्यस्तैर् वियति बहुशो मण्डल-शतैः $ उदञ्चत्-पुच्छाग्र-स्तिमित-विततैः पक्षति-पुटैः & पतन्त्य् एते गृध्राः शव-पिशित-लोलानन-गुहा- % गलल्-लाला-क्लेद-स्नपित-निज-चञ्चू-भय-पुटाः ॥ VidSrk_44.10 *(1537) // (चण्डकौशिकचण्डकौशिक 4.7) पिबत्य् एको ऽन्यस्माद् घन-रुधिरम् आछिद्य चषकं $ ललज्-जिह्वो वक्त्राद् गलितम् अपरो लेढु पिबतः & ततः स्त्यानाः कश्चिद् भुवि निपतिताः शोणित-कणाः % क्षणाद् उच्च-ग्रीवो रसयति लसद्-दिर्घ-रसनः ॥ VidSrk_44.11 *(1538) // (चण्डकौशिकचण्डकौशिक 4.17) चिताग्नेर् आकृष्टं नलक-शिखर-प्रोतम् असकृत्द् $ स्फुरद्भिर् निर्वाप्य प्रबल-पवनैः स्फूत्कृत-शतैः & शिरो नारं प्रेतः कवलयति तृष्णा-वश-वलत्- % करालास्यः प्लुष्यद्-वदन-कुहरस् तूद्गिरति च ॥ VidSrk_44.12 *(1539) // (चण्डकौशिक 4.19 अमी श्री-क्षेमीश्वरस्य (चण्डकौशिक 4.19) अन्यादानाकुलान्तः-करण-वश-विपद्-बाधित-प्रेत-रङ्कं $ ग्रास-भ्रश्यत्-कराल-श्लथ-पिशित-शवाग्र-ग्रहे मुक्तनादम् & सर्वैः क्रामद्भिर् उल्कानन-कवल-रस-व्यात्त-वक्त्र-प्रभाभिर् % व्यक्तैस् तैः संवलद्भिः क्षणम् अपरम् इव व्योम्नि वृत्तं श्मशानम् ॥ VidSrk_44.13 *(1540) // वल्लणस्य -- नेत्राकुञ्चन-सारण-क्रम-कृत-प्रव्यक्त-नक्तन्दिनो $ दिक्-चक्रान्त-विसर्पि-सल्लरिसटा-भारावरुद्धाम्बरः & हस्त-न्यस्त-कपाल-कन्दर-दरी-मुक्ताभ्र-धाराः पिबन्न् % उन्मुक्त-ध्वनि-भिन्न-कर्ण-कुहरः क्रव्याद् अयं नृत्यति ॥ VidSrk_44.14 *(1541) // || इति श्मशान-व्रज्या ॥ ॥44॥ ___________________________________________________________________ 45. ततो वीर-व्रज्या ॥45 श्रुत्वा दाशरथी सुवेल-कटके सानन्दम् अर्धे धनुष्- $ टङ्कारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् & अभ्यस्यन्ति तथैव चित्र-फलके लङ्का-पतेस् तत् पुनर् % वैदेही-कुच-पत्र-वल्लि-वलना-वैदग्ध्यम् अर्धे कराः ॥ VidSrk_45.1 *(1542) // संतुष्टे तिसृणां पुराम् अपि रिपौ कण्डूल-दोर्-मण्डल- $ क्रीडा-कृत्त-पुनः-प्ररूढ-शिरसो वीरस्य लिप्सोर् वरम् & याच्ञा-दैन्य-पराञ्चि यस्य कलहायन्ते मिथस् त्वं वृणु % त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं कथ्यते ॥ VidSrk_45.2 *(1543) // एको भवान् मम समं दश वा नमन्ति $ ज्या-घोष-पूरित-वियन्ति शरासनानि & तल् लोक-पाल-सहितः सह लक्ष्मणेन % चापं गृहाण सदृशं क्षणम् अस्तु युद्धम् ॥ VidSrk_45.3 *(1544) // रे वृद्ध-गृध्र किम् अकाण्डम् इह प्रवीर $ दावानले शलभतां लभसे प्रमत्त & लक्पावसान-पवनोल्लसितस्य सिन्धोर् % अम्भो रुणद्धि किम् उ सैकत-सेतुबन्धः ॥ VidSrk_45.4 *(1545) // एतौ सङ्घश्रियः ॥ आस्कन्धावधि कण्ठ-काण्ड-विपिने द्राच् चन्द्रहासासिना $ छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यच्-छिरासंततौ & अस्मेरं गलिताश्रु-गद्गद-पदं भिन्न-भ्रुवा यद्य् अभूद् % वक्त्रेष्व् एकम् अपि स्वयं स भगवान् तन् मे प्रमाणं शिवः ॥ VidSrk_45.5 *(1546) // देवो यद्य् अपि ते गुरुः स भगवान् अर्धेन्दु-चूडामणिः $ क्षोणी-मण्डलम् एकविंशतिम् इदं वारान् जितं यद्य् अपि & द्रष्टव्यो ऽस्य् अमुम् एव भार्गव-बटः कण्ठे कुठारं वहन् % पौलस्त्यस्य पुरः प्रणाम-रचित-प्रत्यग्र-सेवाञ्जलिः ॥ VidSrk_45.6 *(1547) // रुद्रादेस् तुलनं स्वकण्ठ-विपिन-च्छेदो हरेर् वासनं $ कारावेश्मनि पुष्पकस्य च जयो यस्येदृशः केलयः & सो ऽहं दुर्जय-बाहु-दण्ड-सचिवो लङ्केश्वरस् तस्य मे % का श्लाघा घुण-जर्जरेण धनुषा कृष्टेन भग्नेन वा ॥ VidSrk_45.7 *(1548) // कस्यचित् । (Skmsa.u.ka. 2103, ब्र्बा.रा. 1.51) (बाबा.रा. 1.51; अब् = वक्रोक्तिजीवित 1.21ab) वीर-प्रसूर् जयति भार्गव-रेणुकैव $ यत् त्वां त्रिलोक-तिलकं सुतम् अभ्यसूत & शक्रेभ-कुम्भ-तट-खण्डन-चण्ड-धामा % येनैष मे न गणितो युधि चन्द्रहासः ॥ VidSrk_45.8 *(1549) // (बाबा.रा. 2.29) रामे रुद्र-शरासनं तुलयति स्मित्वा स्थितं पार्थिवैः $ शिञ्जा-सञ्जन-तत्परे ऽवहसितं दत्त्वा मिथस् तालिकाः & आरोप्य प्रचलाङ्गुली-किसलये म्लानं गुणास्फालने % स्फाराकर्षण-भग्न-पर्वणि पुनः सिंहासने मूर्च्छितम् ॥ VidSrk_45.9 *(1550) // राजशेखरस्य । (बा.रा. 3.75; ह.ना. 1.31; Skmsa.u.ka. 2091) पृथ्वि स्थिरा भव भुजङ्गम धारयैनां $ त्वं कूर्मराज तद् इदं द्वितयं दधीथाः & दिक्-कुञ्जराः कुरुत तत्-त्रितये दिधीर्षां % रामः करोतु हर-कार्मुकम् आततज्यम् ॥ VidSrk_45.10 *(1551) // (बालरामायण 1.48 राजशेखरस्यामी (बा.रा. 1.48) लाङ्गूलेन गभस्तिमान् वलयितः प्रोतः शशी मौलिना $ जीमूता विधुताः शटाभिर् उडवो दंष्ट्राभिर् आसादिताः & उत्तीर्णो ऽम्बु-निधिर् दृशैव विषदैस् तेनाट्टहासोर्मिभिर् % लङ्केशस्य च लङ्घितो दिशि दिशि क्रूरः प्रतापानलः ॥ VidSrk_45.11 *(1552) // (çàmacarita 15.64 अभिनन्दस्य (रामचरित 15.64) यो यः कृत्तो दशमुख-भुजस् तस्य तस्यैव वीर्यं $ लब्ध्वा दृप्यन्त्य् अधिकम् अधिकं बाहवः शिष्यमाणाः & यद्य् अच्छिन्नं दशमुख-शिरस् तस्य तस्यैव कान्तौ % संक्रामन्त्याम् अतिशयवती शेष-वक्त्रेषु लक्ष्मीः ॥ VidSrk_45.12 *(1553) // (अनर्घ-राघव 6.76 मुरारेः । (a.rà. 6.76) भग्नं देव समस्त-वानर-भटैर् नष्टं च यूथाधिपैः $ किं धैर्येण पुरो विलोकय दशग्रीवो ऽयम् आराद् अभूत् & इत्थं जल्पति संभ्रमोल्बण-मुखे सुग्रीव-राजे मुहुस् % तेनाकेकरम् ईक्षितं दश शनैर् बाणान् ऋजूकुर्वता ॥ VidSrk_45.13 *(1554) // भ्रमण-जव-समीरैः शेरते शाल-षण्डा $ मम नख-कुलिशाग्रैर् ग्राव-गर्भाः स्फुटन्ति & अजगरम् अपि चाहं मुष्टि-निष्पिष्ट-वक्त्रं % निज-भुज-तरु-मूलस्यालवालं करोमि ॥ VidSrk_45.14 *(1555) // कृष्टा येन शिरोरुहेषु रुदती पाञ्चाल-राजात्मजा $ येनास्याः परिधानम् अप्य् अपहृतं राज्ञां गुरूणां पुरः & यस्योरः-स्थल-शोणितासवम् अहं पातुं प्रतिज्ञातवान् % सो ऽयं मद्-भुज-पञ्जरे निपतितः संरक्ष्यतां कौरवाः ॥ VidSrk_45.15 *(1556) // (वेणीसंहारवे.सं. 3.47) कपोले जानक्याः करि-कलभ-दन्त-द्युति-मुषि $ स्मर-स्मेरं गण्डोड्डमर-पुलकं वक्त्र-कमलम् & मुहुः पश्यन् श्रुत्वा रजनि-चर-सेना-कलकलं % जटा-जूट-ग्रन्थिं द्रढयति रघूणां परिवृढः ॥ VidSrk_45.16 *(1557) // हरिर् अलस-विलोचनः सगर्वं बलम् अवलोक्य पुनर् जगाम निद्राम् /* अधिगत-पति-विक्रमास्त-भीतिस् तु दयितापि विलोकयाञ्चकार ॥ VidSrk_45.17 *(1558) //* मेठस्य -- भूयः काञ्चन-केनिपात-निकर-प्रोत्क्षिप्त-दूरोद्गतैर् $ यत् संख्येषु चकार शीकर-कणैर् एव द्विषां दुर्दिनम् & किं चाकाण्ड-कृतोद्यमस् त्रिपथगासञ्चारिनौका-गणोअः % गीर्वाणेन्द्र-फणीन्द्रयोर् अपि ददौ शङ्कां विशङ्को ऽपि यः ॥ VidSrk_45.18 *(1559) // नरसिंहस्य -- मैनाकः किम् अयं रुणद्धि गगने मन्-मार्गम् अव्याहतं $ शक्तिस् तस्य कुतः स वज्र-पतनाद् भीतो महेन्द्राद् अपि & तार्क्ष्यः सो ऽपि समं निजेन विभुना जानाति मां रावणं % विज्ञातं स जटायुर् एष जरसा क्लिष्टो वधं वाञ्छति ॥ VidSrk_45.19 *(1560) // पुत्रस् त्वं त्रिपुर-द्रुहः पुनर् अहं शिष्यः किम् एतावता $ तुल्यः सो ऽपि कृतस् तवायम् अधिकः कोदण्ड-दीक्षा-विधिः & तत्राधार-निबन्धनो यदि भवेद् आधेय-धर्मोदयस्ः % तद् भोः स्कन्द गृहाण कार्मुकम् इदं निर्णीयताम् अन्तरम् ॥ VidSrk_45.20 *(1561) // द्राङ् निष्पेष-विशीर्ण-वज्र-शकल-प्रत्युप्त-रूढ-व्रण- $ ग्रन्थ्य्-उद्भासिनि भङ्गं ओघम् अघवन् मातङ्ग-दन्तोद्यमे & भर्तुःन्र् नन्दन-देवता-विरचित-स्रग्-दाम्नि भूमेः सुता % वीर-श्रीर् इव यस्य वक्षसि जगद्-वीरस्य विश्राम्यतु ॥ VidSrk_45.21 *(1562) // (म.वी.च. 1.34 भवभूतेः ॥ (म.वी.च. 1.34) ॥ इति वीर-व्रज्या ॥ ॥45॥ ___________________________________________________________________ 46. ततः प्रशस्ति-व्रज्या ॥46 यद्-वर्ग्याभिर् जग्राहे पृथु-शकुल-कुलास्फालन-त्रास-हास- $ व्यस्तोरु-स्तम्भिकाभिर् दिशि दिशि सरितां दिग्-जय-प्रक्रमेषु & अम्भो गम्भीर-नाभी-कुहर-कवलनोमुक्त-पर्यस्त-लोलत्- % कल्लोलाबद्ध-मुग्ध-ध्वनि-चकित-कणत्-कुक्कुभं कामिनीभिः ॥ VidSrk_46.1 *(1563) // मज्जत्य् आमज्ज-मज्जन्-मणि-मसृण-फणा-चक्रवाले फणीन्द्रे $ यत् सेनोद्दाम-हेला-भर-चलित-महा-शैल-कीलां बभार & कृच्छ्रात् पाताल-मूलाविल-बहुल-निरालम्ब-जम्बाल-निष्ठः % पृष्ठाष्ठील-प्रतिष्ठाम् अवनिम् अवनमत् कर्परः कूर्मराजः ॥ VidSrk_46.2 *(1564) // यस्योद्योगे बलानां सकृद् अपि चलताम् उज्जिहानै रजोभिर् $ जम्बालिन्य् अम्बरस्य स्रवद्-अमर-सरित्-तोय-पूरेण मार्गे & संसीदच्-चक्र-शल्याकुल-तरणिकरोत् पीडिताश्वीय-दत्त- % द्वित्रावस्कन्द-मन्दः कथम् अपि चलति स्यन्दनो भानवीयः ॥ VidSrk_46.3 *(1565) // भव-भूतेः । (Skmsa.u.ka. 1541, बाणस्य) देवे दिशां विजय-कौतुक-सुप्रयाते $ निर्यन्त्रण-प्रसर-सैन्य-भरेण यत्र & प्रत्यूप्यमान-मणि-कीलक-गाढ-बन्ध- % प्राणः . . फणपतिर् वसुधां दधाति ॥ VidSrk_46.4 *(1566) // मुरारेः -- गुञ्जत्-कुञ्ज-कुटीर-कुञ्जर-घटा-विस्तीर्ण-कर्ण-ज्वराः $ प्राक्-प्रत्यग्-धरणीन्द्र-कन्दर-दरी-पारीन्द्र-निद्रा-द्रुहः & लङ्काङ्क त्रिककुत्-प्रतिध्वनि-घनाः पर्यन्त-यात्रा-जये % यस्य भ्रेमुरमन्दमन्दर-रवैर् आशा-रुधो घोषणाः ॥ VidSrk_46.5 *(1567) // कस्यचित् । (स्र्क्म् 1538, जयदेवस्य) त्वं सर्वदा नृपति-चन्द्र जय-श्रियो ऽर्थी $ स्वप्ने ऽपि न प्रणयिनी भवतो ऽहम् आसम् & इत्थं श्रिया कुपितयेव रिपून् व्रजन्त्या % संजघ्निरे समर-केलि-सुखानि यस्य ॥ VidSrk_46.6 *(1568) // ते पीयूष-मयूख-शेखर-शिरः-संदान-मन्दाकिनी- $ कल्लोल-प्रतिमल्ल-कीर्ति-लहरी-लावण्य-लिप्ताम्बराः & सर्व-क्षत्र-भुजोष्म-शातन-कला-दुःशील-दोः-शालिनो % वंशे तस्य बभूवुर् अद्भुत-गुणा धारा-धरित्री-भुजः ॥ VidSrk_46.7 *(1569) // यन् निस्त्रिंश-हतोद्गतैर् अरि-शिरश् चक्रैर् बभूव क्षणं $ लोके चान्द्रमसे विधुंतुद-घटावस्कन्द-कोलाहलः & किं चामीभिर् अपि स्फुरन्-मणितया चण्डांशुकोटि-भ्रमं % बिभ्राणैर् उदपादि राहु-भुवने भूयान् सुभिक्षोत्सवः ॥ VidSrk_46.8 *(1570) // कस्यचित् । (Skmsa.u.ka. 1560, मुरारेः) तेनेदं सुर-मन्दिरं घटयता टङ्कावली-निर्दलत्- $ पाषाण-प्रकरः कृतो ऽयम् अखिलः क्षीणो गिरीणां गणः & अर्थिभ्यो वसु वर्षता पुनर् असौ संरूढ-रत्नाङ्कुर- % श्रेणि-स्मेर-शिरः-सहस्र-शिखरः संवर्धितो रोहणः ॥ VidSrk_46.9 *(1571) // सुराणां पातासौ स पुनर् अतिपुण्यैक-हृदयो $ ग्रहस् तस्यास्थाने गुरुर् उचित-मार्गे स निरतः & करस् तस्यात्यर्थं वहति शतकोटि-प्रणयितां % स सर्वस्वं दाता तृणम् इव सुरेशं विजयते ॥ VidSrk_46.10 *(1572) // जीवाकृष्टिं स चक्रे मृध-भुवि धनुषः शत्रुर् आसीद् गतासुर् $ लक्षाप्तिर् मार्गणानाम् अभवद् अरि-बले तद्-यशस् तेन लब्धम् & मुक्ता तेन क्षमेति त्वरितम् अरि-गणैर् उत्तमाङ्गैः प्रतीष्ठा % पञ्चत्वं द्वेषि-सैन्ये स्थितम् अवनि-पतिर् नाप संख्यान्तरं सः ॥ VidSrk_46.11 *(1573) // येषां कल्प-महीरुहां मरकत-व्याजेन तैर् अर्थिभिर् $ व्यक्रीयन्ते शलाटवो ऽपि मणयस् ते पद्मरागादयः & तेषु प्रौढ-फलोपमर्दवि-नमच्-छाखा-मुखारोहिभिस् % त्यागाद्वैतम् अहर्निशं सुकृतिनो यस्यामरैर् गीयते ॥ VidSrk_46.12 *(1574) // यो मौर्वीकिण-कैतवेन सकल-क्ष्मापाल-लक्ष्मी-बलात्- $ कारोपग्रह-वाच्यतामकिनितौ बिभ्रद् भुजौ भूपतिः & लोकान् वाचयति स्म विक्रम-मयिम् आख्यायिकाम् आत्मनः % क्वापि क्वाप्य् अनुगच्छद्-अर्जुन-कथा-संभार-लम्भावतीम् ॥ VidSrk_46.13 *(1575) // मुरारेः |r एतौ -- क्रुध्यद्-गन्ध-करीन्द्र-दन्त-मुषल-प्रेङ्खोल-दीप्तानल- $ ज्वाला-पातित-कुम्भ-मौक्तिक-फल-व्युत्पन्न-लाजाञ्जलौ & हस्तेनासिम-यूख-दर्भ-लतिका-बद्धेन युद्धोत्सवैः % राज्ञा येन सलीलम् उत्कल-पतेर् लक्ष्मीः पुनर्-भूः कृता ॥ VidSrk_46.14 *(1576) // वसुकल्पस्य -- ॥ इति प्रशस्ति-व्रज्या ॥ ॥46॥ ___________________________________________________________________ 47. ततः पर्वत-व्रज्या गुञ्जत्-कुञ्ज-कुटीर-कौशिक-घटा-घूत्कारवत्-कीचक- $ स्तम्बाडम्बर-मूक-मौकुलि-कुलः क्रौञ्चावतो ऽयं गिरिः & एतस्मिन् प्रचलाकिनां प्रचलताम् उद्वेजिताः कूजितैर् % उद्वेल्लन्ति पुराण-रोहण-तरु-स्कन्धेषु कुम्भी-नसाः ॥ VidSrk_47.1 *(1577) // एते चन्द्र-शिला-समुच्चय-मयाश् चन्द्रातप-प्रस्फुरत्-d $ सर्वाङ्गीण-पयः-प्रवृत्त-सरितो झात्कुर्वते पर्वताः & येषाम् उन्मद-जागरूक-शिखिनि प्रस्थे नमेरु-स्थिताः % श्यामाम् एव गभीर-गद्गद-गिरः स्कन्दन्ति कोयष्टयः ॥ VidSrk_47.2 *(1578) // आधत्ते दनु-सूनु-सूदन-भुजा-केयूर-वज्राङ्कुर- $ व्यूहोल्लेख-पदावली-वलि-मयै रत्नैर् मुदं मन्दरः & आधारीकृत-कूर्म-पृष्ठ-कषण-क्षीणोरु-मूलो ऽधुना % जानीमः परतः पयोधि-मथनाद् उच्चैस्तरो ऽयं गिरिः ॥ VidSrk_47.3 *(1579) // तत् तादृक् फणिराज-रज्जु-कषणं संरूढ-पक्ष-च्छिदा- $ घातारुन्तुदम् अप्य् अहो कथम् अयं मन्थाचलः सोढवान् & एतेनैव दुरात्मना जलनिधेर् उत्थाप्य पापाम् इमां % लक्ष्मीम् ईश्वर-दुर्गत-व्यवहृति-व्यस्तं जगन् निर्मितम् ॥ VidSrk_47.4 *(1580) // सो ऽयं कैलास-शैलः स्फटिक-मणि-भुवाम् अंशु-जालैर् ज्वलद्भिश्ः $ छाया पीतापि यत्र प्रतिकृतिभिर् उपस्थाप्यते पादपानाम् & यस्योपान्तोपसर्पत्-तपन-कर-धृतस्यापि पद्मस्य मुद्रां % उद्दामानो दिशन्ति त्रिपुर-हर-शिरश्-चन्द्रलेखा-मयूखाः ॥ VidSrk_47.5 *(1581) // गिरिः कैलासो ऽयं दश-वदन-केयूर-विलसन्- $ मणि-श्रेणी-पत्राङ्कुर-मकर-मुद्राङ्कित-शिलः & अमुष्मिन् आरुह्य स्फटिक-मय-सर्वाङ्ग-सुभगे % निरीक्षन्ते यक्षाः फणि-पति-पुरस्यापि चरितम् ॥ VidSrk_47.6 *(1582) // दशमुख-भुज-दण्ड-मण्डलीनां $ दृढ-परिपीडन-पीत-मेखलो ऽयम् & जल-गृहक-वितर्दिकासुखानि % स्फटिक-गिरिर् गिरिशस्य निर्मिमीते ॥ VidSrk_47.7 *(1583) // कैलासाद्रि-तटीषु धूर्जटि-जटालंकार-चन्द्राङ्कुर $ ज्योत्स्ना-कन्दलिताभिर् इन्दु-दृषदाम् अद्भिर् नदी-मातृकाः & गौरी-हस्त-गुण-प्रवृद्ध-वपुषः पुष्यन्ति धात्रेयक- % भ्रातृ-स्नेह-सहोढ-षण्मुख-शिशु-क्रीडा-सुखाः शाखिनः ॥ VidSrk_47.8 *(1584) // नक्तं रत्न-मयूख-पाटव-मिलत्-काकोल-कोलाहल- $ त्रस्यत्-कौशिक-भुक्त-कन्दर-तमाः सो ऽयं गिरिः स्मर्यते & यत्राकृष्ट-कुचांशुके मयि रुषा वस्त्राय पत्राणि ते % चिन्वत्यो वन-देवतास् तरु-लताम् उच्चैर् व्यधुः कौतुकात् ॥ VidSrk_47.9 *(1585) // एते ऽक्ष्णोर् जनयन्ति काम-विरुजं सीता-वियोगे घनाः $ वाताः शीकरिणो ऽपि लक्ष्मण दृढं संतापयन्त्य् एव माम् & इत्थं वृद्ध-परम्परा-परिणतैर् यस्मिन् वचोभिर् मुनीन् % अद्याप्य् उन्मनयन्ति कानन-शुकाः सो ऽयं गिरिर् माल्यवान् ॥ VidSrk_47.10 *(1586) // करि-कवलन-शिष्टैः शाखि-शाखाग्र-पत्रैर् अरुण-सरणयो ऽमी सर्वतो भीषयन्ते ऽग्रकुञ्जैः /* चलित-शबर-सेना-दत्त-गो-शृङ्ग-चण्ड-ध्वनि-चकित-वराह-व्याकुला विन्ध्य-पादाः ॥ VidSrk_47.11 *(1587) //* कमलायुधस्य । (Sksa.ka.à. 2.30, Smvså.mu. 103.14, Skmsa.u.ka. 2040) इमास् ता विन्ध्याद्रेः शुक-हरित-वंशी-वन-घना $ भुवः क्रीडालोलद्-विरद-दशनाभुग्न-तरवः & लता-कुञ्जे यासाम् उपनदि रत-क्लान्त-शबरी- % कपोल-स्वेदाम्भः-कण-चय-नुदो वान्ति मरुतः ॥ VidSrk_47.12 *(1588) // दक्षस्य । (स्क्स.ka.à. 3.9, Skmsa.u.ka. 2039, योगेश्वरस्य) स्निग्ध-श्यामाः क्वचिद् अपरतो भीषणाभोग-रूक्षाः $ स्थाने स्थाने मुखर-ककुभो झात्कृतैर् निर्झराणाम् & एते तीर्थाश्रम-गिरि-सरिद्-गर्त-कान्तार-मिश्राः % संदृश्यन्ते परिचय-भुवो दण्डकाविन्ध्य-पादाः ॥ VidSrk_47.13 *(1589) // भवभूतेः । (u.rà.च. 2.14) निष्कूज-स्तिमिताः क्वचित् क्वचिद् अपि प्रोच्चण्ड-सत्त्व-स्वनाः $ स्वेच्छा-सुप्त-गभीर-घोर-दुरगाश्वास-प्रदीप्ताग्नयः & सीमानः प्रदरोदरेषु विवरेष्व् अल्पाम्भसो यास्व् अयं % तृष्यद्भिः प्रतिसूर्यकैर् अजगर-स्वेद-द्रवः पीयते ॥ VidSrk_47.14 *(1590) // (u.rà.च. 2.16) दधति कुहर-भाजाम् अत्र भल्लूक-यूनाम् $ अनुरसित-गुरूणि स्त्यानम् अम्बूकृतानि & शिशिर-कटु-कषायः स्त्यायते शल्लकीनाम् % इभ-दलित-विकीर्ण-ग्रन्थि-निष्यन्द-गन्धः ॥ VidSrk_47.15 *(1591) // भवभूतेर् एतौ (u.rà.च. 2.21 = ma.a.mi. 9.6 = म.वी.च. 5.41) इह सम-दश-कुन्ताक्रान्त-वानीर-मुक्त- $ प्रसव-सुरभि-शीत-स्वच्छ-तोया भवन्ति & फल-भर-परिणाम-श्याम-जम्बू-निकुञ्ज- % स्खलन-मुखर-भूरि-स्रोतसो निर्झरिण्यः ॥ VidSrk_47.16 *(1592) // एताः स्थान-परिग्रहेण शिवयोर् अत्यन्त-कान्त-श्रियः $ प्रालेयाचल-मेखला-वन-भुवः पुष्णन्ति नेत्रोत्सवम् & व्यावल्गद्-बल-वैरि-वारण-वर-प्रत्यग्र-दन्ताहति- % श्वभ्र-प्रस्रवद्-अभ्र-सिन्धु-सवन-प्रस्निग्ध-देव-द्रुमाः ॥ VidSrk_47.17 *(1593) // कस्यचित् । (Skmsa.u.ka. 2037) || इति पर्वत-व्रज्या ॥ ॥47॥ ___________________________________________________________________ 48. ततः शान्ति-व्रज्या यद् एतत् स्वच्छन्दं विरहणम् अकार्पण्यम् अशनं $ सहार्यैः संवासः श्रुतम् उपशमैक-श्रम-फलम् & मनो मन्द-स्पन्दं विहरति चिरायाभिविमृशन् % न जाने कस्यैषा परिणतिर् उदारस्य तपसः ॥ VidSrk_48.1 *(1594) // हरिण-चरण-क्षुण्णोपान्ताः स-शाद्वल-निर्झराः $ कुसुम-शबलैर् विष्वग्-वातैस् तरङ्गित-पादपाः & मुदित-विहग-श्रेणी-चित्र-ध्वनि-प्रतिनादिता % मनसि न मुदं कस्या दध्युः शिवा वन-भूमयः ॥ VidSrk_48.2 *(1595) // गुणाकर-भद्रस्य -- पूरयित्वार्थिनाम् आशां $ प्रियं कृत्वा द्विषाम् अपि & पारं गत्वा श्रुतौघस्य % धन्या वनम् उपासते ॥ VidSrk_48.3 *(1596) // ते तीक्ष्ण-दुर्जन-निकार-शरैर् न भिन्ना $ धीरास् त एव शम-सौख्य-भुजस् त एव & सीमन्तिनी-विष-लता-गहनं व्युदस्य % ये ऽवस्थिताः शम-फलेषु तपो-वनेषु ॥ VidSrk_48.4 *(1597) // वासो वल्कलमास्तरः किसलयान्योकस् तरूणां तलं $ मूलानि क्षतये क्षुधां गिरि-नदी-तोयं तृषा-शान्तये & क्रीडा मुग्ध-मृगैर् वयांसि सुहृदो नक्तं प्रदीपः शशी % स्वाधीने ऽपि धने तथापि कृपणा याचन्त इत्य् अद्भुतम् ॥ VidSrk_48.5 *(1598) // कस्यचित् । (Skmsa.u.ka. 2316, Ss 2.20) गतः कालो यत्र प्रिय सखि मयि प्रेम-कुटिलः $ कटाक्षः कालिन्दी-लघु-लहरि-वृत्तिः प्रभवति & इदानीम् अस्माकं जरठ-कमठी-पृष्ठ-कठिना % मनो-वृत्तिस् तत् किं व्यसनिनि मुधैव क्षपयसि ॥ VidSrk_48.6 *(1599) // kasyacit | (Ss 4.13, Smvså.mu. 131.33, Skmsa.u.ka. 2315, वल्लणस्य) मातर् जरे मरणम् अन्तिकम् आनयन्त्याप्य् अन्तस् त्वया वयम् अमी परितोषिताः स्मः /* नाना-सुख-व्यसन-भङ्गुर-पर्व-पूर्वं धिग् यौवनं यद् अपनीय तवावतारः ॥ VidSrk_48.7 *(1600) //* एकं वा कुपित-प्रिया-प्रणयिनीं कृत्वा मनो-निर्वृतिं $ तिष्ठामो निज-चारु-पीवर-कुच-क्रीडा-रसास्वादने & अन्यद् वा सुर-सिन्धु-सैकत-तटी-दर्भाष्टक-स्रस्तर- % स्थाने ब्रह्म-पदं समाहित-धियो ध्यायन्त एवास्महे ॥ VidSrk_48.8 *(1601) // ज्ञानानन्तस्य -- यद् वक्त्रं मुहुर् ईक्षसे न धनिनां ब्रूषे न चाटुं मृषा $ नैषां गर्व-गिरः शृणोषि न पुनः प्रत्याशया धावसि & काले बाल-तृणानि खादसि सुखं निद्रासि निद्रागमे % तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥ VidSrk_48.9 *(1602) // क्वचिद् वीणा-गोष्ठी क्वचिद् अमृत-कीर्णाः कवि-गिरः $ क्वचिद् व्याधि-क्लेशः क्वचिद् अपि वियोगश् च सुहृदाम् & इति ध्यात्वा हृष्यन् क्षणम् अथ विघूर्णन् क्षणम् अहो % न जाने संसारः किम् अमृत-मयः किं विषमयः ॥ VidSrk_48.10 *(1603) // आत्म-ज्ञान-विवेक-निर्मल-धियः कुर्वन्त्य् अहो दुष्करं $ यन् मुञ्चन्त्य् उपभोग-भाञ्ज्य् अपि धनान्य् एकान्ततो निःस्पृहाः & न प्राप्तानि पुरा न संप्रति न च प्राप्तौ दृढ-प्रत्ययोअः % वाञ्छा-मात्र-परिग्रहाण्य् अपि वयं त्यक्तुं न तानि क्षमाः ॥ VidSrk_48.11 *(1604) // अग्रे गीतं सरस-कवयः पार्श्वयोर् दाक्षिणात्याः $ पश्चाल् लीलावलय-रणितं चामर-ग्राहिणीनाम् & यद्य् अस्त्य् एवं कुरु भव-रसे लम्पटत्वं तदानीं % नो चेच् चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ VidSrk_48.12 *(1605) // उत्पल-राजस्य । (Skmsa.u.ka. 2290, Svsu.à. 3467, Spd÷à.pa. 4167, VaiS 183) आस्तां स-कण्टकम् इदं वसुधाधिपत्यं $ त्रैलोक्य-राज्यम् अपि देव तृष्णाय मन्ये & निःशङ्क-सुप्त-हरिणी-कुल-संकुलासु % चेतः परं वलति शैल-वन-स्थलीषु ॥ VidSrk_48.13 *(1606) // ददाति तावद् अमी विषयाः सुखं $ स्फुरति यावद् इयं हृदि मूढता & मनसि तत्त्व-विदां तु विवेचके % क्व विषयाः क्व सुखं क्व परिग्रहः ॥ VidSrk_48.14 *(1607) // कस्यचित् । (Skmsa.u.ka. 2271) सत्यं मनोहरा रामाः $ सत्यं रम्या विभूतयः & किं तु मत्ताङ्गनापाङ्ग- % भङ्गि-लोकं हि जीवितम् ॥ VidSrk_48.15 *(1608) // धिग् धिक् तान् कृमि-निर्विशेष-वपुषः स्फूर्जन्-महा-सिद्धयो $ निष्कन्दी-कृत-शान्ति ये ऽपि च तपः-कारा गृहेष्व् आसने & तं विद्वांसम् इह स्तुमः कर-पुटीभिक्षाल्प-शाके ऽपि वा % मुग्धावक्त्र-मृणालिनी-मधुनि वा यस्याविशेषो रसः ॥ VidSrk_48.16 *(1609) // वल्लणस्य । (Ss 4.10, Skmsa.u.ka. 2332) बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं $ प्रायो बन्धुभिर् अध्वनीव पथिकैर् सङ्गो वियोगावहः & हातव्यो ऽयम् असंस्तवाय विसरः संसार इत्य् आदिकं % सर्वस्यैव हि वाचि चेतसि पुनः पुण्यात्मनः कस्यचित् ॥ VidSrk_48.17 *(1610) // सिल्हणस्य । (Ss 1.20, Skmsa.u.ka. 2276) यद् आसीद् अज्ञानं स्मर-तिमिर-संस्कार-जनितं $ तदा दृष्टं नारी-मयम् इदम् अशेषं जगद् अपि & इदानीम् अस्माकं पटुतर-विवेकाञ्जन-जुषां % समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते ॥ VidSrk_48.18 *(1611) // कस्यचित् । (Ss 4.14, स्क्स.ka.à. 5.115; Skmsa.u.ka. 2313) मातर् लक्ष्मि भजस्व कञ्चिद् अपरं मत्-काङ्क्षिणी मा स्म भूर् $ भोगेभ्यः स्पृहयालवस् तव वशाः का निःस्पृहाणाम् असि & सद्यः-स्यूत-पलाश-पत्र-पुटिका-पात्री-पवित्री-कृतैः % भिक्षा-सक्तुभिर् एव संप्रति वयं वृत्तिं समीहामहे ॥ VidSrk_48.19 *(1612) // धर्मस्योत्सव-वैजयन्ति-मुकुट-स्रग्-वेणि-गौरीपतेस् $ त्वां रत्नाकर-पत्नि जह्नु-तनये भागीरथि प्रार्थये & त्वत्तोयान्त-शिला-निषण्ण-वपुषस् त्वद्-वीचिभिः प्रेङ्खतस् % त्वन्-नाम स्मरतस् तद्-अर्पित-दृशः प्राणाः प्रयास्यन्ति मे ॥ VidSrk_48.20 *(1613) // वाक्कूटस्य । (Skmsa.u.ka. 176, लक्ष्मीधरस्य; स्क्स.ka.à. 4.183) तडिन्-मालालोक्लं प्रतिविरति-दत्तान्ध-तमसं $ भवत्-सौख्यं हित्वा शम-सुखम् उपादेयम् अनघम् & इति व्यक्तोद्गारं चटुल-वचसः शून्य-मनसो % वयं वीत-व्रीडाः शुक इव पठामः परम् अमी ॥ VidSrk_48.21 *(1614) // कस्यचित् । (Ss 1.21, Skmsa.u.ka. 2277, सिल्हणस्य) विषय-सरितस् तीर्णाः कामं रुजो ऽप्य् अवधीरिता $ विषय-विरह-ग्लानिः शान्ता गता मलिनाथ धीः & इति चिर-सुख-प्राप्तः किंचिन्-निमीलित-लोचनो % व्रजति नितरां तुष्टिं पुष्टः श्मशान-गतः शवः ॥ VidSrk_48.22 *(1615) // कामं शीर्ण-पलाश-संहति-कृतां कन्थां वसानो वने $ कुर्याम् अम्बुभिर् अप्य् अयाचित-सुखैः प्राणावबन्ध-स्थितिम् & साङ्ग-ग्लानि स-वेपितं स-चकितं सान्तर्-निदाघ-ज्वरं % वक्तुं न त्व् अहम् उत्सहेय कृपणं देहीत्य् अवद्यं वचः ॥ VidSrk_48.23 *(1616) // अवश्यं यातारश् चिरतरम् उषित्वापि विषया $ वियोगे को भेदस् त्यजति न जनो यत् स्वयम् अमून् & व्रजन्तः स्वातन्त्र्याद् अतुल-परितापाय मनसः % स्वयं त्यक्ता ह्य् एते शम-सुखम् अनन्तं विदधति ॥ VidSrk_48.24 *(1617) // कस्यचित् । (Ss 3.3; Svsu.à. 3386; Skmsa.u.ka. 2310, हरेः; वैस् 157) भाग्यं नः क्व नु तादृग् अल्प-तपसां येनाटवी-मण्डनाः $ स्यामः क्षोणिरुहो दहत्य् अविरतं यान् एव दावानलः & येषां धूम-समूह-बद्ध-वपुषः सिन्धोर् अमी बन्धवो % निर्व्याजं परिपालयन्ति जगतीर् अम्भोभिर् अम्भोमुचः ॥ VidSrk_48.25 *(1618) // एतत् तद् वक्त्रम् अत्र क्व तद् अधर-मधु क्वायातास् ते कटाक्षाः $ क्वालापाः कोमलास् ते क्व स मदन-धनुर्-भङ्गुरो भ्रू-विलासः & इत्थं खट्वाङ्ग-कोटौ प्रकटित-दशनं मञ्जु-गुञ्जत्-समीरं % रागान्धानाम् इवोच्चैर् उपहसितम् अहो मोह-जालं कपालम् ॥ VidSrk_48.26 *(1619) // इयं बाला मां प्रत्य् अनवरतम् इन्दीवर-दल $ प्रभा-चौरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया & गतो मोहो ऽस्माकं स्मर-शबर-बाण-व्यतिकर- % ज्वर-ज्वाला शान्ता तद् अपि न वराकी विरमति ॥ VidSrk_48.27 *(1620) // ज्ञान-शिवस्य । (Skmsa.u.ka. 2312) शिशुत्वं तारुण्यं तद्-अनु च दधानाः परिणतिं $ गताः पांशु-क्रीडां विषय-परिपाटीम् उपशमम् & लसन्तो ऽङ्के मातुः कुवलय-दृशां पुण्य-सरितां % पिबन्ति स्वच्छन्दं स्तनम् अधरम् अम्भः सुकृतिनः ॥ VidSrk_48.28 *(1621) // वहति निकटे काल-स्रोतः समस्त-भयावहं $ दिवस-रजनी-कुल-च्छेदैः पतद्भिर् अनारतम् & इह हि पततां नास्त्य् आलम्बो न वापि निवर्तनं % तद् अपि महतां को ऽयं मोहो यद् एवम् अनाकुलाः ॥ VidSrk_48.29 *(1622) // भार्या मे पुत्रो मे द्रव्यं सकलं च बन्धु-वर्गो मे /* इति मे मे कुर्वन्तं पशुम् इव बद्ध्वा नयति कालः ॥ VidSrk_48.30 *(1623) //* दिशो वासः पात्रं कर-कुहरम् एणाः प्रणयिनः $ समाधानं निद्रा शयनम् अवनी मूलम् अशनम् & कदैतत् संपूर्णं मम हृदय-वृत्तेर् अभिमतं % भविष्यत्य् अत्युग्रं परम-परितोषोपचितये ॥ VidSrk_48.31 *(1624) // शरद्-अम्बुधर-च्छाया- $ गत्वर्यो यौवन-श्रियः & आपात-रम्या विषयाः % पर्यन्त-परितापिनः ॥ VidSrk_48.32 *(1625) // कुरङ्गाः कल्याणं प्रति-विटपम् आरोग्यम् अटवि $ स्रवन्ति क्षेमं ते पुलिन कुशलं भद्रम् उपलाः & निशान्ताद् अस्वन्तात् कथम् अपि विनिष्क्रान्त-मधुना % मनो ऽस्माकं दीर्घाम् अभिलषति युष्मत्-परिचितिम् ॥ VidSrk_48.33 *(1626) // मन्-निन्दया यदि जनः परितोषम् एति $ नन्व् अप्रयत्न-जनितो ऽयम् अनुग्रहो मे & श्रेयार्थिनो हि पुरुषाः पर-तुष्टि-हेतोर् % दुःखार्जितान्य् अपि धनानि परित्यजन्ति ॥ VidSrk_48.34 *(1627) // कृमि-कुल-चितं लाला-क्लिन्नं विगन्धि जुगुप्सितं $ निरुपम-रस-प्रीत्या खादन् नरास्थि निरामिषम् & सुर-पतिम् अपि श्वा पार्श्व-स्थं स-शङ्कितम् ईक्षते % गणयति न हि क्षुद्रो लोकः परिग्रह-फल्गुताम् ॥ VidSrk_48.35 *(1628) // (नीति-शतक 9) विवेकः किं सो ऽपि स्वरस-वलिता यत्र न कृपा $ स किं योगो यस्मिन् भवति न परानुग्रह-रसः & स किं धर्मो यत्र स्फुरति न पर-द्रोह-विरतिः % श्रुतं तत् किं साक्षाद् उपशम-पदं यन् न नयति ॥ VidSrk_48.36 *(1629) // कस्यचित् । (Skmsa.u.ka. 2339, Ss 2.25) गङ्गा-तीरे हिम-गिरि-शिला-बद्ध-पद्मासनस्य $ ब्रह्म-ध्यानाभ्यसन-विधिना योग-निद्रां गतस्य & किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः % संप्राप्स्यन्ते जरठ-हरिणाः शृङ्ग-कण्डू-विनोदम् ॥ VidSrk_48.37 *(1630) // प्रेम्णा पुरा परिगृहितम् इदं कुटुम्बं $ चेल् लालितं तद्-अनुपालितम् अद्य यावन् & संप्रत्य् अपिस्तिमित-वस्त्रम् इवाङ्ग-लग्नम् % एतज् जिहासुर् अपि हातुम् अनीश्वरो ऽस्मि ॥ VidSrk_48.38 *(1631) // कस्यचित् । (Skmsa.u.ka. 2281) क्षान्तं न क्षमया गृहोचित-सुखं त्यक्तं न संतोषतः $ सोढा दुःसह-शीत-वात-तपन-क्लेशा न तप्तं तपः & ध्यातं वित्तम् अहर्निशं न च पुनस् तत्त्वान्तरं शाश्वतं % तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चितम् ॥ VidSrk_48.39 *(1632) // कस्यचित् । (Ss 1.9: Svsu.à. 3178, स्प्द्शा.pa. 4153; Skmsa.u.ka. 2261, भर्तृहरेः) भिक्षाशनं भवनम् आयतनैक-देशः $ शय्या भुवः परिजनो निज-देह-भारः & वासश् च कीर्ण-पट-खण्ड-निबद्ध-कन्था % हा हा तथापि विषयान् न जहाति चेतः ॥ VidSrk_48.40 *(1633) // कस्यचित् । (Skmsa.u.ka. 2282, सिल्हणस्य) रेतः-शोणितयोर् इयं परिणतिर् यद् वर्ष्म तच् चाभवन् $ मृत्योर् आमिषम् आस्पदं गुरु-शुचां रोगस्य विश्राम-भूः & जानन्न् अप्य् अवशो विवेक-विरहान् मज्जन्न् अविद्याम्बुधौ % शृङ्गारीयति पुत्र-काम्यति बत क्षेत्रीयति स्त्रीयति ॥ VidSrk_48.41 *(1634) // कस्यचित् । (Ss 1.26, Skmsa.u.ka. 2278, सिल्हणस्य) यदा पूर्वं नासीद् उपरि च यदा नैव भविता $ तदा मध्यावस्था-तनु-परिचयो भूत-निचयः & अतः संयोगे ऽस्मिन् परवति वियोगे च सहजे % किम् आधारः प्रेमा किम् अधिकरणाः सन्तु च शुचः ॥ VidSrk_48.42 *(1635) // भर्तृहरेः -- गोमायवः शकुनयश् च शुनां गणो ऽयं $ लुम्पन्ति कीट-कृमयः परितस् तथैव & स्वां संपदं सकल-सत्त्व-कृतोपकारान् % नो दृष्टवान् यद् असि तच् छव वञ्चितो ऽसि ॥ VidSrk_48.43 *(1636) // केशटस्य -- धूर्तैर् इन्द्रिय-नामभिः प्रणयिताम् आपादयद्भिः स्वयं $ संभोक्तुं विषयानयं किल पुमान् सौख्याशया वञ्चितः & तैः शेषे कृत-कृत्यताम् उपगतैर् औदास्यम् आलम्बितं % संप्रत्य् एष विधेर् नियोग-वशगः कर्मान्तरैर् बध्यते ॥ VidSrk_48.44 *(1637) // दशरथस्य -- ॥ इति शान्ति-व्रज्या ॥ ॥48॥ ___________________________________________________________________ 49. ततः संकीर्ण-व्रज्या तुषार-शैलाञ्जन-शैल-कल्पयोर् $ अभेद-भाग् ईश्वर-विश्व-रूपयोः & शरत्-पयोद-स्थ-सितार्ध-तारका- % पथ-प्रतिस्पार्धि वपुर् धिनोतु वः ॥ VidSrk_49.1 *(1638) // यद् बद्धोर्ध्व-जटं यद्-अस्थि-मुकुटं यच्-चन्द्र-मन्दारयोर् $ धत्ते धाम च दाम च स्मित-लसत्-कुन्देन्द्र-नील-श्रियोः & तत् खट्वाङ्ग-रथाङ्ग-सङ्ग-विकटं श्री-कण्ठ-वैकुण्ठयोर् % वन्दे नन्दिमहोक्षतार्क्ष्य-परिषन्-नानाङ्कम् एकं वपुः ॥ VidSrk_49.2 *(1639) // कस्यचित् । (Skmsa.u.ka. 161, राजशेखरस्य) मा गर्वम् उद्वह कपोल-तले चकास्ति $ कान्त-स्व-हस्त-लिखिता मम मञ्जरीति & अन्यापि किं न सखि भाजनम् ईदृशीनां % वैरी न चेद् भवति वेपथुर् अन्तरायः ॥ VidSrk_49.3 *(1640) // केशटस्य । (amaru 55; Skmsa.u.ka. 1175; Smvså.mu. 86.14; दशरूपकद.रू. 2.22, रसार्णव-सुधाकर.सु. 2.191; पद्यावलीपद्या. 302; भ.र.सि. 2.4.165) चेतः कातरतां विमुञ्च झटिति स्वास्थ्यं समालंव्यता $ प्राप्तासौ स्मर-मार्गण-व्रण-परित्राणौषधिः प्रेयसी & यस्याः श्वास-समीर-सौरभ-पतद्-भृङ्गावली-वारण- % क्रीडा-पाणि-विधूति-कङ्कण-रणत्कारो मुहुर् मूर्च्छति ॥ VidSrk_49.4 *(1641) // kasyacit | (Smvså.mu. 70.8, Skmsa.u.ka. 1045) कथाभिर् देशानां कथम् अपि च कालेन बहुना $ समायाते कान्ते सखि रजनिर् अर्धं गतवती & ततो यावल्-लीला-कलह-कुपितास्मि प्रियतमे % सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा ॥ VidSrk_49.5 *(1642) // कस्यचित् । (Skmsa.u.ka. 680) वितत-करे ऽप्य् अनुरागिणि मित्रे कोषं सदैव मुद्रयतः /* उचितानभिज्ञ-कैरव कैरव-हसितं न ते चरितम् ॥ VidSrk_49.6 *(1643) //* पृथुकार्त-स्वर-पात्रं भूषित-निःशेष-परिजनं देव /* विलसत्-करेणु-गहनं संप्रति समम् आवयोर् भवनम् ॥ VidSrk_49.7 *(1644) //* (sa.u.ka. 2248, सा.द. 7.20, 10.13) गुरुर् अपि गलति विवेकः स्खलति च चित्तं विनश्यति प्रज्ञा /* पतति पुरुषस्य धैर्यं विषय-विषाघूर्णिते मनसि ॥ VidSrk_49.8 *(1645) //* राजनि विद्वन्-मध्ये वर-सुरत-समागमे वर-स्त्रीणाम् /* साध्वस-दूषित-हृदयो वाक्-पटुर् अपि कातरी-भवति ॥ VidSrk_49.9 *(1646) //* किंशुके किं शुकः कुर्यात् $ फलिते ऽपि बुभुक्षितः & अदातरि समृद्धे ऽपि % किं कुर्युर् अनुजीविनः ॥ VidSrk_49.10 *(1647) // अहम् इह स्थितवत्य् अपि तावकी $ त्वम् अपि तत्र वसन्न् अपि मामकः & हृदय-संगतम् एव सुसंगतं % न तनु-संगतम् आर्य सुसंगतम् ॥ VidSrk_49.11 *(1648) // द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां $ क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम् & धन्या सा रजनी तद् एव सुदिनं धन्यः स एव क्षणो % यत्राझात-चरश्-चिरान् नयनयोः सीमानम् एति प्रियः ॥ VidSrk_49.12 *(1649) // कस्यचित् । (Skmsa.u.ka. 2116, वसुधरस्य) तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो $ गन्तव्यं भवया न तद् गृहम् इति त्वं वार्यसे यासि चेत् & गाढं मेखलया बलान् नियमितः कर्णोत्पलैस् ताडितः % क्षिप्तः पाद-तले तद्-एक-शरणो मन्ये चिरं स्थास्यसि ॥ VidSrk_49.13 *(1650) // जाने सासहना स चाहम् अपकृन् मय्य् अङ्गण-स्थे पुनस् $ तस्याः संभविता स साध्वस-भरः को ऽपि प्रकोपापहः & येनोद्यत्-पुलकैः प्रकम्प-विकलैर् अङ्गैः क्व कर्णोत्पलं % कुत्रात्मा क्व च मेखलेति गलति प्रायः स मान-ग्रहः ॥ VidSrk_49.14 *(1651) // तुरुष्क-भोजदेवयोः । (Skmsa.u.ka. 2118, वसुन्धरस्य) जातानन्तरम् एव यस्य मधुरां मूर्ति-श्रियं पश्यतः $ सद्यः पुत्र-महोत्सवागत-वधू-वर्गस्य शृङ्गारिणः & उन्नीयान्य-युवास्य-कालिम-करीं तारुण्य-रम्याम् इमां % धन्यं जन्म सहामुनैक-समयं न प्राप्य तप्तं हृदा ॥ VidSrk_49.15 *(1652) // वल्लणस्य -- सीत्कारं शिक्षयति व्रणयत्य् अधरं तनोति रोमाञ्चम् /* नागरकः किम् उ मिलितो न हि न हि सखि हैमनः पवनः ॥ VidSrk_49.16 *(1653) //* स-व्रीडार्ध-निरीक्षणं यद् उभयोर् यद् दूतिका-प्रेषणं $ चाद्य-श्वो भविता समागम इति प्रीत्या प्रमोदश् वा यः & प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्य् % एतत्-काम-फलं तद् एव सुरतं शेषः पशूनाम् इव ॥ VidSrk_49.17 *(1654) // कस्यापि । (Svsu.à. 2237, स्प्द्शा.pa. 3780, Skmsa.u.ka. 1168) पश्योदञ्चद् अवाञ्चद् अञ्चित-वपुः पश्चार्ध-पूर्वार्ध-भाक् $ स्तब्धोत्तानित-पृष्ठ-निष्ठित-मनाग्-भुग्नाग्र-लाङ्गूल-भृत् & दंष्ट्रा-कोटि-विसंकटास्य-कुहरः कुर्वन् सटाम् उत्कटां % उत्कर्णः कुरुते क्रमं करि-पतौ क्रूराकृतिः केशरी ॥ VidSrk_49.18 *(1655) // एते मेकल-कन्यका-प्रणयिनः पाताल-मूल-स्पृशः $ संत्रासं जनयन्ति विन्ध्य-भिदुरा वारां प्रवाहाः पुरः & लीलोन्मूलित-नर्तित-प्रतिहत-व्यावर्तित-प्रेरित- % त्यक्त-स्वीकृत-निह्नुत-प्रचलित-प्रोद्धूत-तीर-द्रुमाः ॥ VidSrk_49.19 *(1656) // कस्यापि । (Skmsa.u.ka. 2052) वातैः शीकर-बन्धुभिः श्रुति-सुखैर् हंसावली-निस्वनैर् $ प्रोत्फुल्लैः कमलैः पयोभिर् अमलैर् नीत्वा परां निर्वृतिम् & पश्चात् क्षीण-धनां बहिर् निज-दशां दृष्ट्वा मृणाल-च्छलाद् % अर्थिभ्यः प्रददौ नवेन्दु-विशदान्य् अस्थीनि पद्माकरः ॥ VidSrk_49.20 *(1657) // कस्यचित् । (Skmsa.u.ka. 1749, भव्यस्य) विद्यते स न हि कश्चिद् उपायः $ सर्व-लोक-परितोष-करो यः & सर्वथा स्वहितम् आचरणीयं % किं करिष्यति जनो बहु-जल्पः ॥ VidSrk_49.21 *(1658) // चापस्यैव परं कोटि- $ विभवत्वं विराजते & यस्माल् लभन्ते लक्षाणि % निर्गुणा अपि मार्गणाः ॥ VidSrk_49.22 *(1659) // कृत्वापि कोष-पानं भ्रमर-युवा पुरत एव कमलिन्याः /* अभिलषति बकुल-कलिकां मधुलिहि मलिने कुतः सत्यम् ॥ VidSrk_49.23 *(1660) //* ग्रामे ऽस्मिन् पथिकाय नैव वसतिः पान्थाधुना दीयते $ रात्राव् अत्र विवाह-मण्डप-तले पान्थः प्रसुप्तो युवा & तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रिया यत्-कृतं % तेनाद्यापि करङ्क-दण्ड-पतनाशङ्की जनस् तिष्ठति ॥ VidSrk_49.24 *(1661) // कस्यचित् । (स्प्द्शा.pa. 3893, Skmsa.u.ka. 910) आतपे धृतिमता सह वध्वा यामिनी-विरहिणा विहगेन /* सेहिरे न किरणा हिम-रश्मेर् दुःखिते मनसि सर्वम् असह्यम् ॥ VidSrk_49.25 *(1662) //* उन्मुद्री-कृत-विश्व-विस्मय-भरैस् तत् तन् महार्घैर् गुणैर् $ दुर्गाधे हृदयाम्बुधौ तव भवेन् नः सूक्ति-गङ्गा यदि & विश्व-श्वित्र-मतङ्गिनी-घन-रस-स्यन्दिन्य् अमन्द-ध्वनिर् % गङ्गा-सागर-संगमः पुनर् इवापूर्वः समुन्मीलति ॥ VidSrk_49.26 *(1663) // एतन् मन्द-विपक्व-तिन्दुक-फल-श्यामोदरापाण्डुर- $ प्रान्तं हन्त पुलिन्द-सुन्दर-कर-स्पर्श-क्षमं लक्ष्यते & तत्-पल्ली-पति-पुत्रि कुञ्जर-कुलं जीवाभयाभ्यर्थना % दीनं त्वाम् अनुनाथति स्तन-युगं पत्रावृतं मा कृथाः ॥ VidSrk_49.27 *(1664) // वल्लणस्य । (Skmsa.u.ka. 851, Kp 142) ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं $ द्वयोर् दृष्ट्वालापं कलयति कथाम् आत्म-विषयाम् & सखीषु स्मेरासु प्रकटयति वैलक्ष्यम् अधिकं % प्रिया प्रायेणास्ते हृदय-निहितातङ्क-विधुरा ॥ VidSrk_49.28 *(1665) // गुणवद् अगुणवद् वा कुर्वता कर्म-जातं $ परिणतिर् अवधार्या यत्नतः पण्डितेन & अतिरभस-कृतानां कर्मणाम् आ विपत्तेर् % भवति हृदय-दाही शल्य-तुल्यो विपाकः ॥ VidSrk_49.29 *(1666) // वर्षाः कर्दम-हेतवः प्रतिदिनं तापस्य मूलं शरद् $ हेमन्ते जडता तथैव शिशिरे ऽप्य् आयास्यते वायुना & चित्तोन्माद-करो वसन्त-समयो ग्रीष्मो ऽपि चण्डातपः % कालः काल इति प्रहृष्यति जनः कालस्य का रम्यता ॥ VidSrk_49.30 *(1667) // दृष्टि-रोध-करं यूनां $ यौवन-प्रभवं तमः & अरत्नालोक-संहार्यम् % अवार्यं सूर्य-रश्मिभिः ॥ VidSrk_49.31 *(1668) // आपात-मात्र-रसिके सरसीरुहस्य $ किं बीजम् अर्पयितुम् इच्छसि वापिकायाम् & कालः कलिर् जगद् इदं न कृतज्ञम् अज्ञे % स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् ॥ VidSrk_49.32 *(1669) // अप्रियाण्य् अपि कुर्वाणो $ यः प्रियः प्रिय एव सः & दग्ध-मन्दिर-सारे ऽपि % कस्य वह्नाव् अनादरः ॥ VidSrk_49.33 *(1670) // अयं काणः शुक्रो विषम-चरणः सूर्य-तनयः $ क्षताङ्गो ऽयं राहुर् विकल-महिमा शीत-किरणः & अजानानस् तेषाम् अपि नियत-कर्म स्वक-फलं % ग्रह-ग्राम-ग्रस्ता वयम् इति जनो ऽयं प्रलपति ॥ VidSrk_49.34 *(1671) // कनक-भूषण-संग्रहणोचितो $ यदि मणिस् त्रपुणि प्रतिबध्यते & न स विरौति न चापि न शोभते % भवति योजयितुर् वचनीयता ॥ VidSrk_49.35 *(1672) // (Svsu.à. 898, Skmsa.u.ka. 1716, अचलस्य) नमस्यामो देवान् ननु हत-विधेस् ते ऽपि वशगा $ विधिर् वन्द्यः सो ऽपि प्रतिनियत-कर्मैक-फलदः & फलं कर्मायत्तं यदि किम् अपरैः किं च विधिना % नमः सत्-कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति ॥ VidSrk_49.36 *(1673) // भर्तृहरेः (नीतिशतक 92) यदा विगृह्णाति तदा हतं यशः $ करोति मैत्रीम् अथ दूषिता गुणाः & स्थितः समीक्ष्योभयता परीक्षकः % करोत्य् अवज्ञोपहतं पृथग् जनम् ॥ VidSrk_49.37 *(1674) // तृष्णे देवि नमस् तुभ्यं $ कृत-कृत्यासि साम्प्रतम् & अनन्त-नाम यद् रूपं % तत् त्वया वामनी-कृतम् ॥ VidSrk_49.38 *(1675) // पुरा याताः केचित् तद् अनु चलिताः केचिद् अपरे $ विषादः को ऽस्माकं न हि न वयम् अप्य् अत्र गमिनः & मनः-खेदस् त्व् एवं कथम् अकृत-संकेत-विधयो % महा-मार्गे ऽस्मिन् नो नयन-पथम् एष्यन्ति सुहृदः ॥ VidSrk_49.39 *(1676) // सन्-मार्गे तावद् आस्ते प्रभवति पुरुषस् तावद् एवेन्द्रियाणां $ लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव & भ्रू-चापाकृष्ट-मुक्ताः श्रवण-पथ-गता नील-पक्ष्माण एते % यावल् लीलावतीनां न हृदि धृति-मुषो दृष्टि-बाणाः पतन्ति ॥ VidSrk_49.40 *(1677) // (शृङ्गार-शतक 74) अध्वन्य् अस्य वधूर् वियोग-विधुरा भर्तुः स्मरन्ती यदि $ प्राणान् उज्झति कस्य तन् महद् अहो संजायते किल्बिषम् & इत्य् एवं पथिकः करोति हृदये यावत् तरोर् मूर्धनि % प्रोद्घुष्टं पर-पुष्टया तव तवेत्य् उच्चैर् वचो ऽनेकशः ॥ VidSrk_49.41 *(1678) // अद्राक्षीद् अपनिद्र-कोरक-भर-व्यानम्र-वल्ली-स्खलद्- $ धूली-दुर्दिन-सूदिताम्बरम् असाव् उद्यानम् उर्वीपतिः & आस्थानी-भवनं वसन्त-नृपतेर् देवस्य चेतो-भुवः % सत्रागारम् अनुत्तरं मधुलिहाम् एकं प्रपा-मण्डपम् ॥ VidSrk_49.42 *(1679) // मदन-ज्वरम् अपनेतुं कुरु संप्रति सततम् औषध-द्वितयम् /* बाला-धर-मधु-पानं कुच-पीडन-मुष्टि-योगं च ॥ VidSrk_49.43 *(1680) //* उपचार-विधिज्ञो ऽपि $ निर्धनः किं करिष्यति & निरङ्कुश इवारूढो % मत्त-द्विरद-मूर्धनि ॥ VidSrk_49.44 *(1681) // कस्या नाम किम् अत्र नास्ति विदितं यद् वीक्ष्यमाणो ऽप्य् अयं $ लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस् तप्यते & शक्यं दर्शयितुं न पूग-फलवत् कृत्वा द्विधेदं वपुर् % यत् सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ॥ VidSrk_49.45 *(1682) // खुराघातैः शृङ्गैः प्रतिदिनम् अलं हन्ति पथिकान् $ भृशं शस्योत्सादैः सकल-नगराख्यात-पटिमा & युगं नैव स्कन्धे वहति नितरां याति धरणीं % वरं शून्या शाला न च पुनर् अयं दुष्ट-वृषभः ॥ VidSrk_49.46 *(1683) // पूरोत्पीडे तडागस्य $ परीवाहः प्रतिक्रिया & शोक-क्षोभे च हृदयं % प्रलापैर् अवधार्यते ॥ VidSrk_49.47 *(1684) // (उत्तररामचरित 3.29) धिक् चन्दनं कैव सुधा वराकी $ किम् इन्दुना हारितम् अब्ज-कन्दैः & न वेद्मि तद् वस्तु यद् अत्र लोके % सुताङ्ग-धूलेर् उपमान-पात्रम् ॥ VidSrk_49.48 *(1685) // यौवनं चलम् अपायि शरीरं $ गत्वरं वसु विमृश्य विशिष्टः & नान्य-जन्म-गत-तिक्त-विपाकं % दृष्ट-सौख्यम् अपि कर्म विधत्ते ॥ VidSrk_49.49 *(1686) // अधो ऽधः पश्यतः कस्य $ महिमा नोपजायते & उपर्य् उपरि पश्यन्तः % सर्व एव दरिद्रति ॥ VidSrk_49.50 *(1687) // तिमिरम् इदम् इन्दु-बिम्बात् पूतिर् गन्धो ऽयम् अम्बुरहकोषात् अम्बुरुह-कोषात् /* निन्दितम् अभिजात-मुखाद् यद् अलीकं वचनम् उच्चरति ॥ VidSrk_49.51 *(1688) //* यो नीवार-तृणाग्र-मुष्टि-कवलैः संवर्धितः शैशवे $ पीतं येन सरोजिनी-दल-पुटे होमावशिष्टं पयः & तद् दानासव-पान-मत्त-मधुप व्यालोल-गण्डं गजं % सोत्कण्ठं सभयं च पश्यति शनैर् दूरे स्थितस् तापसः ॥ VidSrk_49.52 *(1689) // कस्यचित् । (Svsu.à. 637, स्प्द्शा.pa. 918, Skmsa.u.ka. 1843, मनोकस्य) पाणि-प्रेङ्खणतो विशीर्ण-शिरसः स्वेदावरुग्ण-श्रियस् $ ता कृत्याकृति-लेशतो मनसि नः किंचित् प्रतीतं गताः & वैचित्र्यापुनर् उक्त-लाञ्छन-भृतः खण्डेन वाक्येन वा % व्याक्षेपं कथयन्ति पक्ष्मल-दृशो लेखाक्षर-श्रेणयः ॥ VidSrk_49.53 *(1690) // राजशेखरस्य (Vsbvi.÷à.bha. 3.22, Skmsa.u.ka. 1002) ताडीदलं यद् अकठोरम् इदं यद् अत्र $ मुद्रा स्तनाङ्क-घन-चन्दन-पङ्क-मूर्तिः & यद् बन्धनं बिसलतातनुतन्तवश् च % कस्याश्चिद् एष गलितस् तद् अनङ्ग-लेखः ॥ VidSrk_49.54 *(1691) // राजशेखरस्य । (Vsbvi.÷à.bha. 3.21, Srk sa.u.ka. 1001) मृणालम् एतद् वलयी-कृतं तया तदीय एवैष वतंस-पल्लवः /* इदं च तस्याः कदली-दलांशुकं यद् अत्र संक्रान्त इव स्मर-ज्वरः ॥ VidSrk_49.55 *(1692) //* राजशेखरस्यामी -- मधुर् मासो रम्यो विपिनम् अजनं त्वं च तरुणी $ स्फुरत्-कामावेशे वयसि वयम् अप्य् आहित-भराः & व्रजत्व् अम्बा मुग्धे क्षणम् इह विलम्बस्व यदि वा % स्फुटस् तावज् जातः पिशुन-वचसाम् एष विषयः ॥ VidSrk_49.56 *(1693) // वल्लणस्य -- मुनीन्दोर् वाग्-बिन्दुः प्रवितत-सुधा-पूर-परमो $ न चेच् चिन्ता-पात्रे मिलति कथम् अप्य् अस्य मनसः & कुतः प्राप्य प्रीतिं तुहिन-गिरि-गर्भ-स्थिति-जुषो ऽप्य् % असह्यः सह्येत प्रिय-विरह-दाह-व्यतिकरः ॥ VidSrk_49.57 *(1694) // धर्मकीर्तेः -- सर्वस्यैव हि लोकस्य $ बहुमानं यद् आत्मनि & विष्णोर् माया-सहस्रस्य % इयम् एका गरीयसी ॥ VidSrk_49.58 *(1695) // कृशः काणः खञ्जः श्रवण-विकलः पुच्छ-रहितः $ क्षुधा-क्षामो जीर्णः पिठरक-कपालार्पित-गलः & व्रणैः पूय-क्लिन्नैः क्रिमि-कुल-चितैर् आचित-तनुः % शुनीम् अभ्येति श्वा हतम् अपि निहन्त्य् एव मदनः ॥ VidSrk_49.59 *(1696) // तरन्तो दृश्यन्ते बहव इह गम्भीर-सरसि $ स्वसाराभ्याम् आभ्यां हृदि विदधतः कौतुक-शतम् & प्रविश्यान्तर्लीनं किम् अपि सुविवेच्योद्धरति यश् % चिरं रुद्ध-श्वासः स खलु पुनर् एतेषु विरलः ॥ VidSrk_49.60 *(1697) // पण्डित-ज्ञान-श्रियः -- ॥ इति संकीर्ण-व्रज्या ॥ ॥49॥ ___________________________________________________________________ 50. ततः कवि-स्तुति-व्रज्या सुबन्धौ भक्तिर् नः क इह रघुकारे न रमते $ धृतिर् दाक्षी-पुत्रे हरति हरिचन्द्रो ऽपि हृदयम् & विशुद्धोक्तिः शूरः प्रकृति-सुभगा भाव-विगिरस् % तथाप्य् अन्तर् मोदं कम् अपि भवभूतिर् वितनुते ॥ VidSrk_50.1 *(1698) // कस्यचित् । (Skmsa.u.ka. 2130) तातः सृष्टिम् अपूर्व-वस्तु-विषयाम् एको ऽत्र निर्व्यूढवान् $ निष्णातः कवि-कुञ्जरेन्द्र-चरिते मार्गे गिरां वागुरः & रेवा विन्ध्य-पुलीन्द्र-पामर-वधू-झञ्झानिल-प्रेषित- % प्राये ऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ॥ VidSrk_50.2 *(1699) // अभिनन्दस्य । (Skmsa.u.ka. 2126, भवानन्दस्य) पातु कर्ण-रसायनं रचयितुं वाचः सतां संमतां $ व्युत्पत्तिं परमाम् अवाप्तुम् अवधिं लब्धुं रस-स्रोतसः & भोक्तुं स्वादु फलं च जीवित-तरोर् यद्य् अस्ति ते कौतुकं % तद् भ्रातः शृणु राजशेखर-कवेः सूक्तीः सुधा-स्यन्दनीः ॥ VidSrk_50.3 *(1700) // शङ्कर-वर्मणः । (ब्र्बा.rà. 1.17, Vsbvi.÷à.bha. 1.17, Srk sa.u.ka. 2133) देवीं वाचम् उपासते हि बहवः सारं तु सारस्वतं $ जानीते नितराम् असौ गुरुकुल-क्लिष्टो मुरारिः कविः & आब्धर् लङ्घित एव वानर-भटैः किं त्व् अस्य गम्भीरताम् % आपाताल-विलग्न-पीवर-वपुर् जानाति मन्थाचलः ॥ VidSrk_50.4 *(1701) // मुरारेः । (कुवलयावली, 52; Skmsa.u.ka. 2135) तत् तादृग्-उज्ज्वल-ककुत्स्थ-कुल-प्रशस्ति- $ सौरभ्य-निर्भर-गभीर-मनो-हराणि & वाल्मीकि-वाग्-अमृत-कूप-निपात-लक्ष्मीम् % एतानि बिभ्रति मुरारि-कवेर् वचांसि ॥ VidSrk_50.5 *(1702) // मुरारेर् एतौ (अनर्घ-राघव 1.12) धिग् धिक् तान् समयान् परिश्रम-रुजो धिक् ता गिरो निष्फला $ यत्रामूर् निभवन्ति वल्लण-गुणोत्खातामृत-प्रीतयः & रोम्णां नृत्य-भुवो विलोचन-पयः-पूराब्धि-चन्द्रोदयाः % साहित्य-प्रतिगण्ड-गर्व-गलनं ग्लानि-क्रिया-हेतवः ॥ VidSrk_50.6 *(1703) // वल्लणस्य । (Srksa.u.ka. 2134) उत्तानोल्लपित-प्रतारित-नव-श्रोत्रैः कथं भाव्यतां $ वाक्-प्रत्यंश-निवेशिताखिल-जगत्-तत्त्वा कवीनां कला & रथ्या-गर्त-विगाहनाद्भुत-कृतैर् गाह्यः क्व रत्नाकरो % यस्यान्तः-शफरावमानन-तटी-मज्जद्-गिरीन्द्राः श्रियः ॥ VidSrk_50.7 *(1704) // अनुद्घुष्टः शब्दैर् अथ च घटनातः स्फुट-रसः $ पदानाम् अर्थात्मा रमयति न तूत्तानित-रसः & यथा किंचित् किंचित् पवन-चल-चीनांशुकतया % स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रित-तनुः ॥ VidSrk_50.8 *(1705) // वल्लणस्यैते -- अस्तंगत-भार-विरवि काल-वशात् कालि-दास-विधु-विधुरम् /* निर्वाण-बाण-दीपं जगद् इदम् अद्योति रत्नेन ॥ VidSrk_50.9 *(1706) //* कस्यचित् । (Skmsa.u.ka. 2127, भोजदेवस्य) जानकी-हरणं कर्तुं $ रघुवंशे पुरः-स्थिते & कविः कुमार-दासो वा % रावणो वा यदि क्षमः ॥ VidSrk_50.10 *(1707) // शब्दास् ते न तथा-विधाः पथि धियां लोकस्य ये नासते $ नार्थात्मापि स को ऽपि धावति गिरां भूपाल-मार्गे न यः & अस्त्य् अन्यस् तु स संनिवेश-शिशिरः शब्दार्थयोः संगमो % येनामी स्व-वशेन दग्ध-कवयो मथ्नन्ति चेतांसि नः ॥ VidSrk_50.11 *(1708) // जयति कवि-कण्ठ-हरः श्री-रघु-कारः प्रमेय-केदारे /* यन्-मति-दात्र-विलूने शिलोञ्छम् इव कुर्वते कवयः ॥ VidSrk_50.12 *(1709) //* कवीनाम् अगलद् दर्पो $ नूनं वासव-दत्तया & शक्त्येव पाण्डु-पुत्राणां % गतया कर्ण-गोचरम् ॥ VidSrk_50.13 *(1710) // (हर्षचरित 1.11) कीर्तिः प्रवर-सेनस्य $ प्रयाता कुसुमोज्ज्वला & समुद्रस्य परं पारं % कपिसेनेव सेतुना ॥ VidSrk_50.14 *(1711) // (हर्षचरित 1.14) सन्ति श्वान इवासंख्या $ जातिभाजो गृहे गृहे & उत्पादका न बहवः % कवयः शरभा इव ॥ VidSrk_50.15 *(1712) // बाणस्यामी (हर्षचरित 1.5) कवयः कालि-दासाद्याः $ कवयो वयम् अप्य् अमी & पर्वते परमाणौ च % वस्तुत्वम् उभयोर् अपि ॥ VidSrk_50.16 *(1713) // सौजन्याङ्कुर-कन्द-सुन्दर-कथा-सर्वस्व सीमन्तिनी- $ चित्ताकर्षण-मन्त्र-मन्मथ-सरित्-कल्लोल-वाग्-वल्लभ & सौभाग्यैक-निवेश पेशल-गिराम् आधार धैर्याम्बुधे % धर्माद्रि-द्रुम राजशेखर-सखे दृष्टो ऽसि यामो वयम् ॥ VidSrk_50.17 *(1714) // कस्यचित् । (Skmsa.u.ka. 1422, अभिनन्दस्य) यद् एतद् वाग्-अर्थ-व्यतिकर-मयं किंचिद् अमृतं $ प्रमोद-प्रस्यन्दैः सहृदय-मनांसि स्नपयति & इदं काव्यं तत्त्वं स्फुरति तु यद् अत्राणु परमं % तद् अन्तर्-बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः ॥ VidSrk_50.18 *(1715) // सुवर्णालंकारा प्रकटितरसाश्लेष-निपुणा $ स्फुरद्-वैदर्भोक्तिर् ललित-पद-बन्ध-क्रम-गतिः & लसद् भूयो भावा मृदुर् अपि विमर्दोचित-तनुः % कवीन्द्र त्वद्-वाणी हरति हरिणाक्षीव हृदयम् ॥ VidSrk_50.19 *(1716) // कस्यचित् । (Skmsa.u.ka. 2151, साकोकस्य) अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान् $ नाना-चाटु-मुखी स दुर्लडितवान् खेलाभिर् उच्छृङ्खलः & जिह्वा-दुर्व्यसनैर् उपद्रव-रुजः कुर्वन्ति ये दुःसुताः % तान् दृष्ट्वार्थम् इतस् ततो निखनति स्वं निःस्वम् आतन्वती ॥ VidSrk_50.20 *(1717) // वल्लणस्य -- अविदित-गुणापि सत्-कवि-भणितिः कर्णेषु वमति मधु-धाराम् /* अनधिगत-परिमलापि हि हरति दृशं मालती-माला ॥ VidSrk_50.21 *(1718) //* सुबन्धोः (वासवदत्ता 11) बभूव वल्मीक-भवः पुरा कविस् $ ततः प्रपेदे भुवि भर्तृ-मेठताम् & पुनः स्थितो यो भव-भूति-रेखया % स वर्तते संप्रति राजशेखरः ॥ VidSrk_50.22 *(1719) // उच्छ्वासो ऽपि न निर्याति $ बाणे हृदय-वर्तिनि & किं पुनर् विकटाटोप- % पद-बन्धा सरस्वती ॥ VidSrk_50.23 *(1720) // यल् लग्नं हृदि पुंसां भूयो भूयः शिरो न घूर्णयति /* तद् अपि कवेः किम् उ काव्यं काण्डो वा धन्विनां किम् असौ ॥ VidSrk_50.24 *(1721) //* तामरसस्य -- कथंचित् कालिदासस्य $ कालेन बहुना मया & अवगाढेव गम्भीर- % मसृणौघा सरस्वती ॥ VidSrk_50.25 *(1722) // कश्चिद् वाचं रचयितुम् अलं श्रोतुम् एवापरस् तां $ कल्याणी ते मतुर् उभयतो विस्मयं नस् तनोति & न ह्य् एकस्मिन् अतिशयवतां संनिपातो गुणानां % एकः सूते कनकम् उपलस् तत्-परीक्षा-क्षमो ऽन्यः ॥ VidSrk_50.26 *(1723) // कालिदास्य -- प्रयोग-व्युत्पत्तौ प्रतिपद-विशेषार्थ-कथने $ प्रसत्तौ गाम्भीर्ये रसवति च वाक्यार्थ-घटने & अगम्यायाम् अन्यैर् दिशि परिणतेश् चार्थ-वचसोर् % मतं चेद् अस्माकं कविर् अमर-सिंहो विजयते ॥ VidSrk_50.27 *(1724) // शालिकस्य । (Skmsa.u.ka. 2132, शालिकनाथस्य) इयं गौर् उद्दामा तव निविड-बन्धापि हि कथं $ न वैदर्भाद् अन्यत् चरति सुलभत्वे ऽपि हि कथम् & अवन्ध्या च ख्याता भुवि कथम् अगम्या कवि-वृषैः % कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥ VidSrk_50.28 *(1725) // शब्दार्णवस्य । (Skmsa.u.ka. 2155) शैलैर् बन्धयति स्म वानर-हृतैर् वाल्मीकिर् अम्भोनिधिं $ व्यासः पार्थ-शरैस् तथापि न तयोर् अत्युक्तिर् उद्भाव्यते & वाग् अर्थौ च तुलाधृताव् इव तथाप्य् अस्मन्-निबन्धानयं % लोको दूषयितुं प्रसारित-मुखस् तुभ्यं प्रतिष्ठे नमः ॥ VidSrk_50.29 *(1726) // धर्मकीर्तेः । (Skmsa.u.ka. 2374) हा कष्टं कवि-चक्र-मौलि-मणिना दक्षेण यन् नेक्षितः $ श्रीमान् उत्पल-राज-देव-नृपतिर् विद्या-वधू-वल्लभः & तस्याप्य् अर्थि-जनैकरोहण-गिरेर् लक्ष्मीर् वृथैवाभवद् % दक्षस्यास्य न येन सुन्दर-गिरः कर्णावतंसी-कृताः ॥ VidSrk_50.30 *(1727) // दक्षस्य -- यस्य यथा विज्ञानं तादृक् तस्येह हृदय-सद्-भावः /* उन्मीलति कवि-पुङ्ग-वचने च पुराण-पुरुषे च ॥ VidSrk_50.31 *(1728) //* वहति न पुरः कश्चित् पश्चान् न को ऽप्य् अनुयाति मां $ न च नव-पद-क्षुण्णो मार्गः कथं न्व् अहम् एककः & भवति विदितं पूर्व-व्यूढो ऽधुना खिलतां गतः % स खलु बहुलो वामः पन्था मया स्फुटम् उर्जितः ॥ VidSrk_50.32 *(1729) // धर्मकीर्ति-पदानाम् -- विद्या-वधूम् अपरिणीय कुलानुरूपां $ श्लाघ्यां सुताम् इव ततः श्रियम् अप्रसूय & तां चार्थिने प्रणय-पेशलम् अप्रदाय % धिक् तं मनुष्य-पदम् आत्मनि यः प्रयुङ्क्ते ॥ VidSrk_50.33 *(1730) // भर्तृहरेः -- ये नाम केचिद् इह नः प्रथयन्त्य् अवज्ञां $ जानन्ति ते किम् अपि तान् प्रति नैष यत्नः & उत्पत्स्यते तु मम को ऽपि समान-धर्मा % कालो ह्य् अयं निरवधिर् विपुला च लक्ष्मीः ॥ VidSrk_50.34 *(1731) // भवभूतेः (मा.मा. 1.8) निधानं विद्यानां कुल-गृहम् अपारस्य यशसः $ शुचि क्ष्मा-पालानां सुचरित-कथा-दर्पण-तलम् & कला-संपद्-रत्न-व्रतति-विटपानां सुर-तरुः % प्रकृत्या गम्भीरः कविर् इह स-शब्दो विजयते ॥ VidSrk_50.35 *(1732) // उन्नीतो भव-भूतिना प्रतिपदं बाणे गते यः पुरा $ यश् चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः & यः श्री-वाक्पतिराज-पाद-रजसां संपर्क-पूतश् चिरं % दिष्ट्या श्लाघ्य-गुणस्य कस्यचिद् असौ मार्गः समुन्मीलति ॥ VidSrk_50.36 *(1733) // योगेश्वरस्य (Skmsa.u.ka. 2129, अभिनन्दस्य) परमाद्भुत-रस-धामन्य् उत्सलिते जगति वल्लनाम्भोधौ /* विश्रान्तो रस-भागस् तिमितयति यथा गभीरिमा को ऽपि ॥ VidSrk_50.37 *(1734) //* वल्लणस्य -- आढ्य-राज-कृतारम्भैर् $ हृदयस्थैः स्मृतैर् अपि & जिह्वान्तः कृष्यमाणेव % न कवित्वे प्रगल्भते ॥ VidSrk_50.38 *(1735) // बाणस्य -- वाल्मीकेर् मुकुलीकृतैव कविता कः स्तोतुम् अस्त्य् आदरो $ वैयासानि वचांसि भारवि-गिरां भूतैव निर्भर्त्सना & काव्यं चेद् अवतंस-भूपम् अभजद् धर्मायणं कर्णयोस् % तातः किं बहु वर्ण्यते स भगवान् वैदर्भ-गर्भेश्वरः ॥ VidSrk_50.39 *(1736) // धर्माशोकस्य -- वामाङ्गं पृथुल-स्तन-स्तवकितं यावद् भवानी-पतेर् $ लक्ष्मी-कण्ठ-हठ-ग्रह-व्यसनिता यावच् च दोष्णां हरेः & यावच् च प्रति-साम-सारण-विधि-व्यग्रौ करौ ब्रह्मणः % स्थेयासुः श्रुति-शुक्ति-लेह्य-मधवस् तावत् सतां सूक्तयः ॥ VidSrk_50.40 *(1737) // कीर्त्या समं त्रिदिव-वासम् उपस्थितानां $ मर्त्यावतीर्ण-मरुताम् अपि सत्-कवीनाम् & जग्रन्थ दुर्लभ-सुभाषित-रत्न-कोषं % विद्याकरः सुकृति-कण्ठ-विभूषणाय ॥ VidSrk_50.41 *(1738) // || इति कवि-वर्णन-व्रज्या समाप्ता ॥ ॥50॥ समाप्तो ऽयं सुभाषित-रत्न-कोष इति ॥ पण्डित-श्री-भीमार्जुन-सोमस्य ॥