Vallabhadeva: Subhasitavali Verses 1-1040 [of 3527 verses according to the edition by P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31] ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Subhv_0001-1 तां भवानीं भवानीतक्लेशनाशविशारदाम् । Subhv_0001-2 शारदां शारदाम् भोदसितंसिहासनां नुमः ॥ Subhv_0002-1 अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक् । Subhv_0002-2 प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति ॥ Subhv_0003-1 दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । Subhv_0003-2 स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ Subhv_0004-1 जगत्सिसृक्षाप्रलयक्रियाविधौ Subhv_0004-2 प्रयत्नमुन्मेषनिमेषविभ्रमम् । Subhv_0004-3 वदन्ति यस्येक्षणलोलपक्ष्मणां Subhv_0004-4 पराय तस्मै परमेष्ठिने नमः ॥ Subhv_0005-1 नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे । Subhv_0005-2 विष्णवेपारसंसारपारोत्तरणसेतवे ॥ Subhv_0006-1 सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये । Subhv_0006-2 नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥ Subhv_0007-1 नमस्तस्मै वराहाय हेलयोद्धरते महीम् । Subhv_0007-2 खुरमध्यगतो यस्य मेरुः खुरखुरायते ॥ Subhv_0008-1 नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । Subhv_0008-2 त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे ॥ Subhv_0009-1 अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि । Subhv_0009-2 सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ Subhv_0010-1 नितम्बालसगामिन्यः पीनोन्नतपयोधराः । Subhv_0010-2 मन्मथाय नमस्तस्मै यस्यायतनमङ्गनाः ॥ Subhv_0011-1 अनन्तमामधेयाय सर्वाकरविधायिने । Subhv_0011-2 समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥ Subhv_0012-1 ओं नमः परमार्थैकरूपाय परमात्मने । Subhv_0012-2 स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे ॥ Subhv_0013-1 कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम् । Subhv_0013-2 नमोधितिष्ठतेनन्तनालं कमलविष्टरम् ॥ Subhv_0014-1 कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् । Subhv_0014-2 भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ Subhv_0015-1 नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने । Subhv_0015-2 triguïëÂaguïÃnantaguïannirguïamÆrtaye // Subhv_0016-1 नमः शिवाय निःशेषक्लेशप्रशमशालिने । Subhv_0016-2 त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने ॥ Subhv_0017-1 समस्तलक्षणायोग एव यस्योपलक्षणम् । Subhv_0017-2 तस्मै नमोस्तु देवाय कस्मैचिदपि शंभवे ॥ Subhv_0018-1 संसारैकनिमित्ताय संसारैकविरोधिने । Subhv_0018-2 नमः संसाररूपाय निःसंसाराय शंभवे ॥ Subhv_0019-1 यथा तथापि यः पूज्यो यत्र तत्रापि योर्चितः । Subhv_0019-2 योपि वा सोपि वा योसौ देवस्तस्मै नमोस्तु ते ॥ Subhv_0020-1 सदसत्त्वेन भावानां युक्ता या द्वितयी स्थितिः । Subhv_0020-2 तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शंभवे ॥ Subhv_0021-1 नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये । Subhv_0021-2 अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये ॥ Subhv_0022-1 आसन्नाय सुदूराय गुप्ताय प्रकटात्मने । Subhv_0022-2 सुलभायातिदुर्गाय नमश्चित्राय शंभवे ॥ Subhv_0023-1 चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे । Subhv_0023-2 दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः ॥ Subhv_0024-1 विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोथवा Subhv_0024-2 भानुर्वा शशलक्षणोथ भगवान्बुद्धोथ सिद्धोथवा । Subhv_0024-3 रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो Subhv_0024-4 यः सर्वैः सह संस्कृतो गुणगुणैस्तस्मै नमः सर्वदा ॥ Subhv_0025-1 श्लोकोयं स्वामिदत्तस्य तत्स्मृत्यै काव्यलक्षितः । Subhv_0025-2 योकरोत्कविनामाङ्कं चक्रपाणिययाभिधम् ॥ Subhv_0026-1 भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य । Subhv_0026-2 ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ Subhv_0027-1 कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं Subhv_0027-2 नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । Subhv_0027-3 सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं Subhv_0027-4 बिभ्रत्स्त्रीपरिवेष्टितो विजयते gopÃlacƬÃmaïi÷ // Subhv_0028-1 अविरताम्बुजसंगतिसंगलद्बहलकेसरसंवलितेव वः । Subhv_0028-2 ललितवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोवतात् ॥ Subhv_0029-1 लक्ष्मीकपोलसंक्रान्तकान्तपत्त्रलतोज्ज्वलाः । Subhv_0029-2 दोर्द्रुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः ॥ Subhv_0030-1 पातु वो मेदिनीदोला बलेन्दुद्युतितस्करी । Subhv_0030-2 दंष्ट्रा महावराहस्य पातलगृहदीपका ॥ Subhv_0031-1 मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः । Subhv_0031-2 मम रतिममरतिरस्कृतिशमनपुरः स क्रियात्कृष्णः ॥ Subhv_0032-1 स पातु वो यस्य हतावशेषास् Subhv_0032-2 tattulyavarïäjanara¤jite«u / Subhv_0032-3 वालण्ययुक्तेष्वपि वित्रसन्ति Subhv_0032-4 दैत्याः स्वकान्तानयनोत्पलेषु ॥ Subhv_0033-1 चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितम् । Subhv_0033-2 अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपुः ॥ Subhv_0034-1 गोवर्धनोद्धरणहृष्टसमस्तगोप- Subhv_0034-2 नानास्तुतिश्रवणलज्जितमानसस्य । Subhv_0034-3 स्मृत्वा वराहवपुरिन्दुकलाप्रकाश- Subhv_0034-4 दंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं वः ॥ Subhv_0035-1 मन्थक्ष्माधरघूर्णितार्णवपयः पूरान्तरालोल्लसल्- Subhv_0035-2 लक्ष्मीकन्दलकोमलाङ्गदलनप्रादुर्भवत्संभ्रमाः । Subhv_0035-3 हर्षोत्कण्टकितत्वचो मधुरिपोर्देवासुराकर्षण- Subhv_0035-4 व्यापारोपरमाय पान्तु जगतीमाबद्धवीप्सा गिरः ॥ Subhv_0036-1 पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्- Subhv_0036-2 निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः । Subhv_0036-3 यत्संस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसो Subhv_0036-4 यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥ Subhv_0037-1 किंचित्कुञ्चितलोचनस्य पिबतः पर्याप्तमेकं स्तेनं Subhv_0037-2 सद्यःप्रस्रुतदुघविन्दुमपरं हस्तेन संमार्जतः । Subhv_0037-3 मात्रैकाङ्गुलिलालितस्य चिबुके स्मेराननस्यानना- Subhv_0037-4 च्छौरेः क्षीरकणावलीव पतिता दन्तद्युतिः पातु वः ॥ Subhv_0038-1 कालिन्दीपुलिनोदरेषु मुसली यावद्गतः krŬituæ Subhv_0038-2 तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा । Subhv_0038-3 इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः Subhv_0038-4 पायाद्वः स्वशिखां स्पृशन्प्रमुदितः क्षीरेर्धपीते हरिः ॥ Subhv_0039-1 आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं Subhv_0039-2 साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलम् । Subhv_0039-3 सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं Subhv_0039-4 यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्रगोवर्धनः ॥ Subhv_0040-1 कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया Subhv_0040-2 सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् । Subhv_0040-3 व्यादेहीति विकासितेथ वदने माता समस्तं जगद्- Subhv_0040-4 दृष्ट्वा यस्य जगाम विस्मयवशं पायात्स वः केशवः ॥ Subhv_0041-1 किं युक्तं बत मामनन्यमनसं वक्षःस्थलस्थायिनीं Subhv_0041-2 भक्तामप्यवधूय कर्तुम् अधुना कान्तासहस्रं तव । Subhv_0041-3 इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनुं Subhv_0041-4 निद्राछेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥ Subhv_0042-1 स्वप्रासादितदर्शनामनुनयन्प्रानेश्वरीमादरा- Subhv_0042-2 दंसेस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोप्यश्रुभिः । Subhv_0042-3 प्रत्याय्यस्त्वमतो मया ननु हरे कोयं क्रमव्यत्ययः Subhv_0042-4 पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकर् शार्ङ्गिणः ॥ Subhv_0043-1 भक्तिप्रह्वविलोकनप्रणयिणी नीलोत्पलस्पर्धिनी Subhv_0043-2 ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये । Subhv_0043-3 लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती Subhv_0043-4 युष्माकं कुरुतां भवार्तिहरणं नेत्रे तनुर्वा हरेः ॥ Subhv_0044-1 येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो Subhv_0044-2 यश्चोद्वृत्तभुजंगरहारवलयो गङ्गां च योधारयत् । Subhv_0044-3 यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः Subhv_0044-4 पापात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥ Subhv_0045-1 किंचिन्निर्मुच्यमाने गगन इव मुखे नाट्यनिद्रापयोदैर्- Subhv_0045-2 न्यक्कुर्वाणे स्वभासा फणिपतिशिरसां रत्नदीपांशुजालम् । Subhv_0045-3 पायास्तां वो मुरोरेः शशितपनमये लोचने यद्विभासा Subhv_0045-4 लक्ष्म्या कस्तस्थमर्धं विकसति कमलस्यार्धमभ्येति निद्राम् ॥ Subhv_0046-1 मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापोङ्गनाभिर्- Subhv_0046-2 गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोप्रमेयः । Subhv_0046-3 क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिर्- Subhv_0046-4 दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥ Subhv_0047-1 भिन्दन्नरातिहृदयानि हरेः पुनातु Subhv_0047-2 निःश्वासवातमुखरीकृतकोटरो वः । Subhv_0047-3 संक्रान्तकुक्षिकुहरास्पदसप्तसिन्धु- Subhv_0047-4 संघट्टघोरतरघोष इवाशु शङ्खः ॥ Subhv_0048-1 पायात्स वः कुमुदकुन्दमृणालगौरः Subhv_0048-2 शङ्खो हरेः करतलाम्बरपूर्णचन्द्रः । Subhv_0048-3 नादेन यस्य सुरशत्रुविलासिनीनां Subhv_0048-4 käcyo भवन्ति शिथिला जघनस्थलीषु ॥ Subhv_0049-1 दृष्टस्य यस्य हरिणा रणमूर्ध्नि मूर्तिर्- Subhv_0049-2 उद्भूतदुःसहमहःप्रसरा समन्तात् । Subhv_0049-3 तल्लोचनस्थितरविप्रतिबिम्बगर्भे- Subhv_0049-4 वाभाति चक्रमरिचक्रनुदेस्तु तद्वः ॥ Subhv_0050-1 उद्वृत्तदैत्यपृतनापतिकण्ठपीठ- Subhv_0050-2 च्छेदोच्छलद्बहलशोणितशोणधारम् । Subhv_0050-3 चक्रं क्रियादभिमतानि हरेरुदार- Subhv_0050-4 दिग्दाहदारुणनभःश्रियमुद्वहद्वः ॥ Subhv_0051-1 यस्योद्यद्बाणवाहुद्रुमगहनवनच्छेदगोष्ठीकुठारं Subhv_0051-2 चक्रं निष्क्रान्ततीव्रानलबहलकणाकीर्णधारं विचिन्त्य । Subhv_0051-3 जातग्रासावसायो दिवसकृतिसलन्मांसलांशुप्रवाहे Subhv_0051-4 मुह्यत्यद्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः ॥ Subhv_0052-1 दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र- Subhv_0052-2 रक्ताम्बुनिर्जरसरिद्धनजातपङ्काः । Subhv_0052-3 बालेन्दुकोटिकुटिलाः शुकचञ्चुभासो Subhv_0052-4 रक्षन्तु सिंहवपुषो नखरा हरेर्वः ॥ Subhv_0053-1 आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः Subhv_0053-2 किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः । Subhv_0053-3 पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्- Subhv_0053-4 दृष्ट्वा दृप्तासुरोरस्तलदरणगलद्रक्तरक्ता नखा वः ॥ Subhv_0054-1 मेरूरुकेसरमुदारदिगन्तपत्त्रम्- Subhv_0054-2 आमूललम्बिचलशेषशरीरनालम् । Subhv_0054-3 येनोद्धृतं कुवलयं सलिलात्सलीलम्- Subhv_0054-4 उत्तंसकार्थमिव पातु स वो वराहः ॥ Subhv_0055-1 न मृद्नीयान्मृद्वी कथमिव मही पोत्रनिकषैर्- Subhv_0055-2 मुखाग्निज्वालाभिः कनकगिरिरीयान्न विलयम् । Subhv_0055-3 न शुष्येयुः श्वासैः सलिलनिधयः सप्त च कथं Subhv_0055-4 वराहो वः पायादिति विपुलचिन्तापरिकरः ॥ Subhv_0056-1 स्वामी सन्भुवनत्रयस्य विकृतिं नीतोसि किं याच्ञया Subhv_0056-2 यद्वा विश्वसृजा त्वयैव न कृतं तद्दीयतां ते कुतः । Subhv_0056-3 दानं श्रेष्ठतमाय तुभ्यमतुलं बन्धाय नो मुक्तये Subhv_0056-4 विज्ञप्तो बलिना निरुत्तरतया ह्रीतो हरिः पातु वः ॥ Subhv_0057-1 लीने श्रोत्रैकदेशे नभसि नयनयोस्तेजसि क्वापि याते Subhv_0057-2 श्वासग्रासोपयुक्ते मरुति जलनिधौ पायुरन्ध्रार्धपीते । Subhv_0057-3 पोत्रप्रान्तैकरोमान्तरविवरगतां मृग्यतः शार्ङ्गपाणेः Subhv_0057-4 क्रोडाकारस्य पृथ्वीमकलितविषयं वैभवं वः पुनातु ॥ Subhv_0058-1 क्वेदानीं दर्पितास्ते घनमदमदिरामोदिनो दिग्धिपेन्द्रा Subhv_0058-2 हे मेरो मन्दरान्द्रे मलय हिमगिरे साधु वः क्ष्माधरत्वम् । Subhv_0058-3 शेष श्लाघ्योसि दीर्घैः पृथुभुवनभरोच्चण्डशौण्डैः शिरोभिः Subhv_0058-4 शंसन्सोत्प्रासमुच्चैरिति धरणिभृतः पातु युष्मान्वराहः ॥ Subhv_0059-1 आव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता । Subhv_0059-2 कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ॥ Subhv_0060-1 एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः Subhv_0060-2 श्यामे चक्षुस्तवास्मिन्वपुषि निविशते नाल्पपुण्यस्य पुंसः । Subhv_0060-3 कस्यान्यत्रामृतेस्मिन्रतिरतिविपुला दृष्टिरेवामृतं ते Subhv_0060-4 दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोवताद्वः ॥ Subhv_0061-1 भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठ- Subhv_0061-2 kaï¬Æyanak«aïasukhÃyitagìhanidra÷ / Subhv_0061-3 सुष्वाप दीर्घतरघर्घरघोरघोषः Subhv_0061-4 श्वासाभिभूतजलधिः कमठः स वोव्यातु ॥ Subhv_0062-1 स धूर्जटिजटाजूटो जायतां विजयाय वः । Subhv_0062-2 यस्यैकपलितभ्रान्तिं करोत्पद्यापि जाह्नवी ॥ Subhv_0063-1 स पातु वो यस्य जटाकलापे Subhv_0063-2 स्थितः शशाङ्कः स्फुटहारगौरः । Subhv_0063-3 नीलोत्पलानामिव नालपुञ्जे Subhv_0063-4 निद्रायमाणः शरदीव हंसः ॥ Subhv_0064-1 दिश्यात्स शीतकिरणाभरणः शिवं वो Subhv_0064-2 यस्योत्तमाङ्गभुवि विस्फुरदूर्मिपक्षा । Subhv_0064-3 हंसीव निर्मलशशाङ्ककलामृणाल- Subhv_0064-4 कन्दार्थिनी सुरसरिन्नभसः पपात ॥ Subhv_0065-1 श्रेयांसि वो दिशतु यस्य सिताभ्रशुभ्रा Subhv_0065-2 विभ्राजते सुरसरिद्वरमौलिमाला । Subhv_0065-3 ऊर्ध्वेक्षणज्वलनतापविलीयमान- Subhv_0065-4 चन्द्रामृतप्रविततामृतवाहिनीव ॥ Subhv_0066-1 च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं Subhv_0066-2 शनैरेकीकृत्य प्रहसितमुखी शैलतनया । Subhv_0066-3 अवोचद्यं पश्योत्यवतु स शिवः सा च गिरिजा Subhv_0066-4 स च krŬÃcandro दशनकिरणापूरिततनुः ॥ Subhv_0067-1 एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा Subhv_0067-2 हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते । Subhv_0067-3 मुग्धो भूतिरियं कुतोत्र सलिलं भूतिस्तरङ्गायते Subhv_0067-4 एवं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः ॥ Subhv_0068-1 आश्लेषाधरविम्बचुम्बनसुखालापस्मितान्यासतां Subhv_0068-2 दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनम् । Subhv_0068-3 इत्थं व्यर्थकृतैकदेहघटनोपन्यासयोरावयोः Subhv_0068-4 केयं प्रेमविडम्बनेत्यवतु वः स्मेरोर्धनारीश्वरः ॥ Subhv_0069-1 मातर्जीव किमेतदञ्जलिपुटे तातेन गोपाय्यते Subhv_0069-2 वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् । Subhv_0069-3 मात्रैवं प्रहिते गृहे विघटयत्याकृष्य saædhyäjaliæ Subhv_0069-4 शंभोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ॥ Subhv_0070-1 एकं चन्तच्छदस्य स्फुरति जपवशादर्धमन्यत्प्रकोपाद्- Subhv_0070-2 एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव । Subhv_0070-3 एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं Subhv_0070-4 तुल्यानिच्छापि वामा तनुरवतु स वो यस्य संध्यावसाने ॥ Subhv_0071-1 शैलराजतनयास्तनयग्मव्यापृतास्ययुगलस्य गृहस्य । Subhv_0071-2 शेषवक्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु ॥ Subhv_0072-1 करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु tigmabhÃsaa÷ / Subhv_0072-2 क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन ॥ Subhv_0073-1 युष्माकमम्बरमणे प्रथमे मयूखास्- Subhv_0073-2 ते मङ्गलं विदधतूदयरागभाजः । Subhv_0073-3 कुर्वन्ति ये दिवसजन्ममहोत्सवेषु Subhv_0073-4 सिन्दूरपाटलमुखीरिव दिक्पुरंध्रीः ॥ Subhv_0074-1 आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः Subhv_0074-2 सोष्माणो व्रणिनो विपक्षहृदय्प्रोन्माथिनः कर्कशाः । Subhv_0074-3 उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा Subhv_0074-4 योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोव्याज्जिनः ॥ Subhv_0075-1 किं स्याद्भास्वान्न भानोरमृतघनरसस्यन्दिनः सन्ति पादाः Subhv_0075-2 किं वा राकाशशाङ्को नहि तुहिनरुचिः कुत्रचिन्निष्कलङ्कः । Subhv_0075-3 साक्षाच्चिन्तामणिः किं विपुलफलमणेः सौकुमार्यं कुतस्त्यं Subhv_0075-4 संदेहान्मुग्धधीभिः प्रथममिति मुनेः पातु दृष्टं वपुर्वः ॥ Subhv_0076-1 चिरमाविष्कृतप्रीतिभीतयः पान्तु वो द्विषाम् । Subhv_0076-2 वलयज्यारवोन्मिश्राश्चण्ड्याः कोदण्डकृष्टयः ॥ Subhv_0077-1 दिश्यान्महासुरशिरःसरसीप्सितानि Subhv_0077-2 प्रेङ्खन्नखावलिमयूखमृणालनालम् । Subhv_0077-3 चण्ड्याश्चलच्चटुलनूपुरचञ्चरीक- Subhv_0077-4 झांकारहारि चरणाम्बुरुहद्वयम् वः ॥ Subhv_0078-1 savrŬà दयितानने सकरुणा मातङ्गचर्माम्बरे Subhv_0078-2 सत्रासा भुजगे सविस्मयरसा चन्द्रेमृतस्यन्दिनि । Subhv_0078-3 सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे Subhv_0078-4 पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायस्तु वः ॥ Subhv_0079-1 उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा Subhv_0079-2 धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । Subhv_0079-3 भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः Subhv_0079-4 शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ Subhv_0080-1 पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं Subhv_0080-2 यस्योद्गतेन गगने महता करेण । Subhv_0080-3 मूलावलग्नसितदन्तबिसाङ्कुरेण Subhv_0080-4 नालायितं तपनबिम्बसरोरुहस्य ॥ Subhv_0081-1 सानन्दं नन्दिहस्ताहतमुरजरवाह्वतकौमारबर्हि- Subhv_0081-2 त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि । Subhv_0081-3 गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेर्- Subhv_0081-4 वैनायक्यश्चिरं वो वदनविधुतयः पान्तु सीत्कारवत्यः ॥ Subhv_0082-1 धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला Subhv_0082-2 मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः । Subhv_0082-3 iyäjetuæ यस्य त्रिभुवनमदेहस्य विभवः Subhv_0082-4 स कामः कामान्वो दिशतु दयितापाङ्गवसतिः ॥ Subhv_0083-1 ब्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः Subhv_0083-2 शैला नद्यः समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः । Subhv_0083-3 द्वीःआ नक्षत्रतारारविवसुमुनयो व्योम भूरश्चिनौ च Subhv_0083-4 संलीना यस्य सर्वे वपुषि स भगवापातु वो विश्वरूपः ॥ Subhv_0084-1 मुग्धे मुञ्च विषादमत्र बलजित्कम्पो गुरुस्त्यज्यतां Subhv_0084-2 सद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय । Subhv_0084-3 लक्ष्मीं बोधयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छला- Subhv_0084-4 दन्यत्र प्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः ॥ Subhv_0085-1 दिश्यात्सुखं नरहरिर्भुवनैकवीरो Subhv_0085-2 यस्याहवे दितिसुतोद्दलनोद्यतस्य । Subhv_0085-3 क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं Subhv_0085-4 जानेभवन्निजनखेष्वपि यन्नतास्ते ॥ Subhv_0086-1 स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी Subhv_0086-2 का मात्रा मम विक्रमत्रयपदं दत्तं गृहीतां मया । Subhv_0086-3 मा देहीत्युशनाः कुतो हरिरयं पात्रं किमस्मात्परं Subhv_0086-4 यो हीत्थं बलिनार्चितो मखमुखे पायात्स वो वामनः ॥ Subhv_0087-1 चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय Subhv_0087-2 भो भो नन्दक जीव पन्नगरियो किं नाथ भिन्नो मया । Subhv_0087-3 को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे Subhv_0087-4 केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुखं पातु वः ॥ Subhv_0088-1 चिन्ताचक्रिणि हन्त चक्रिणि भिया कुब्जासनेब्जासने Subhv_0088-2 नश्यद्धामनि तिग्मधामनि धृताशङ्के शशाङ्के भृशम् । Subhv_0088-3 भ्रश्यच्चेतसि च प्रचेतसि शुचा तान्ते कृतान्ते च यो Subhv_0088-4 व्यग्रोभूत्कटुकालकूटकवलीकाराय पायात्स वः ॥ Subhv_0089-1 नित्यं नरावृति निजानुभवैकमानम्- Subhv_0089-2 आनन्दधाम जगदङ्कुरबीजमेकम् । Subhv_0089-3 दिग्देशकालकलनादिसमस्तहस्त- Subhv_0089-4 मर्दासहं दिशतु शर्म महन्महो वः ॥ Subhv_0090-1 व्योम्नीव नीरदभरः सरसीव वीचि- Subhv_0090-2 व्यूहः सहस्रमहसीव सुधांशुधाम् । Subhv_0090-3 यस्मिन्निदं जगदुदेति च लीयते च Subhv_0090-4 तच्छाम्भवं भवतु वैभवमृर्द्धये वः ॥ Subhv_0091-1 लोकत्रयस्थितिलयोदयकेलिकारः Subhv_0091-2 कार्येण यो हरिहरद्रुहिणत्वमेति । Subhv_0091-3 देवः स विश्वजनवाङ्मनसातिवृत्ति- Subhv_0091-4 शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥ Subhv_0092-1 सर्वः किलायमवशः पुरुषाणुकर्म- Subhv_0092-2 कायादिकारणगणो यदनुग्रहेण । Subhv_0092-3 विश्व प्रपञ्चरचनाचतुरत्वमेति Subhv_0092-4 स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥ Subhv_0093-1 यः कन्दुकैरिव पुरंदर पद्मसद्म- Subhv_0093-2 पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः । Subhv_0093-3 खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या- Subhv_0093-4 कान्तः कृतान्तदलनो लघयत्वधं वः ॥ Subhv_0094-1 मुक्तिर्हि नाम परमः पुरुषार्थ एकस्- Subhv_0094-2 तामन्तरायमवयन्ति यदन्तरज्ञाः । Subhv_0094-3 किं भूयसा भवतु सैव सुधामयूख- Subhv_0094-4 लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥ Subhv_0095-1 श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी Subhv_0095-2 ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । Subhv_0095-3 diÓyÃdak«atahastamÆlaghaÂitëìhà मघालङ्कृता Subhv_0095-4 श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः ॥ Subhv_0096-1 त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतं शंसतां Subhv_0096-2 हन्ता भक्तिमतां सतां स्वसमतां कर्तापकर्तासताम् । Subhv_0096-3 देवः सेवकभुक्तिमुक्तिरचनाभूर्भूर्भुवःस्वस्त्रयी- Subhv_0096-4 nirmÃïasthitisaæh­tiprakaÂitakrŬo मृडः पातु वः ॥ Subhv_0097-1 राजा राजार्चिताङ्घ्रेरनुपचितकलो यस्य cƬÃmaïitvaæ Subhv_0097-2 नागा गागात्मजार्धं न भसितधवलं यद्वपुर्भूषयन्ति । Subhv_0097-3 मा रामारागिणी भून्मतिरिति यमिनां येन वोदाहि मारः Subhv_0097-4 स प्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः ॥ Subhv_0098-1 राधामोहनमन्दिरं जगमिषोश्चन्द्रावलीमन्दिराद्- Subhv_0098-2 राधो क्षेममिति प्रियस्य वचनं श्रुत्वाह चन्द्रावली । Subhv_0098-3 क्षेमं कंस ततः प्रियः प्रकुपितः कंसः क्व दृष्टस्त्वया Subhv_0098-4 राधा क्वेति तयोः प्रिसन्नमनसोर्हासोद्गमः पातु वः ॥ Subhv_0099-1 आकृष्टे युधि कार्मुके समवदद्वामः करो दक्षिणं Subhv_0099-2 रे रे दक्षिणहस्त भोजनमहादानादि ते कुर्वतः । Subhv_0099-3 पश्चाद्गन्तुमयुक्तमित्यथ पुनः सोप्यब्रवीदद्रवं Subhv_0099-4 प्रष्टुं राघवमाशु रावणशिरोवृन्दानि भिन्दानि किम् ॥ Subhv_0100-1 दृष्टः क्वापि स केशवो व्रजवधूमादाय कांचिद्गतः Subhv_0100-2 सर्वा एव हि वञ्चिताः खुल वयं सोन्वेषणीयो यदि । Subhv_0100-3 द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे Subhv_0100-4 गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरिः पातु वः ॥ Subhv_0101-1 मातस्तर्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं Subhv_0101-2 कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः । Subhv_0101-3 भ्रूभङ्गैर्विनिवारितोपि बहुशो जल्पन्यशोदाग्रतो Subhv_0101-4 गोपीभिः करपद्ममुद्रितमुखः पायात्स वः केशवः ॥ Subhv_0102-1 संध्यां यत्प्रणिपत्य लोकपुरतो baddhäjaliryÃcase Subhv_0102-2 धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया । Subhv_0102-3 श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितं Subhv_0102-4 मा स्त्रीलंपट मां स्पृशेति गदितो गौर्या हरः पातु वः ॥ Subhv_0103-1 कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेहं Subhv_0103-2 केकामेकां वद पशुपतिर्नैव दृश्ये विषाणे । Subhv_0103-3 मुग्धे स्थाणुः स चरति कथं जीवितेशः शिवाया Subhv_0103-4 गच्छाटव्यामिति हतवचाः पातु vaÓcandracƬa÷ ॥ Subhv_0104-1 कोयं द्वारि हरिः प्रयाह्युपवनः शाखामृगस्यात्र किं Subhv_0104-2 कृष्णोहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् । Subhv_0104-3 मुग्धेहं मधुसूदनः पिब लतां तामेव तन्मीवले Subhv_0104-4 इत्थं निर्वचनीकृतो दयितया ह्रीतो हरिः पातु वः ॥ Subhv_0105-1 निर्लज्ज हरे किमिदं प्रमदानुगतः सदा परिभ्रमसि । Subhv_0105-2 मुग्धे त्वत्संपर्कात्प्रमदो भवतीति किं चित्रम् ॥ Subhv_0106-1 शठ वर्णयामि भवतो नारीणामुपरिभूयसी प्रीतिः । Subhv_0106-2 प्रलपसि किमसंबद्धं कस्यारिषु विद्यते प्रेम ॥ Subhv_0107-1 व्यामोहयसि किमेवं रामासक्तिं ब्रवीमि भवदीयाम् । Subhv_0107-2 ज्येष्ठे भ्रातरि रामे न क्रियतां कथमिवासक्तिः ॥ Subhv_0108-1 किं मामेवं भ्रमयसि शोचामि व्यसनमेव भवदीयम् । Subhv_0108-2 निष्कारणकुपितायां त्वयि कथय किमल्पकं व्यसनम् ॥ Subhv_0109-1 वक्रवचनैरमीभिर्गोपवधूमिति नरुत्तरीकृत्य । Subhv_0109-2 maï¬alitagurupayodharamupagƬhaæ पातु वः शौरेः ॥ Subhv_0110-1 अयि संप्रसीद पार्वति शिवोपि तव पादयोर्निपतितोहम् । Subhv_0110-2 शिव इति कथं हि जल्पसि सरुधिरगजचर्मसंवीतः ॥ Subhv_0111-1 शिव इति यदि तव गदिते द्विगुणो रोषो भवाम्यहं स्थाणुः । Subhv_0111-2 स्थानुरसि सत्यमेतच्चेतसि भवतो न किंचिदपि ॥ Subhv_0112-1 त्यज रुषमवेहि मानिनि मामीश्वरमर्चितः त्रिभुवनस्य । Subhv_0112-2 त्र्यम्बक यदीश्वरस्त्वं नग्नः किं धूलिधूसरितः ॥ Subhv_0113-1 संप्रति किमत्र वक्ष्यसि पशुपतिरेषोस्मि पाण्डुरकपोले । Subhv_0113-2 पशुपतिरेव न गणयसि युक्तायुक्तानि यस्मात्त्वम् ॥ Subhv_0114-1 मुग्धे भ्रमसि किमेवं सत्यमिमं मां भवं विजानीहि । Subhv_0114-2 सत्यं भवोसि शठ हे येनातिविचित्ररूपोसि ॥ Subhv_0115-1 पण्डितबादस्तव यदि लोकेहं त्र्यम्बको विदित एषः । Subhv_0115-2 अम्बा ह्येकापि न ते प्रजल्पसि त्वं कुतस्तिस्रः ॥ Subhv_0116-1 वादो महानिहैव हि तथा विजानीह्यनङ्गदहनं माम् । Subhv_0116-2 दग्धमिदमङ्गमङ्गं त्वया ममैवेदृशैश्चरितैः ॥ Subhv_0117-1 संध्याप्रणामदोषाद्योनुनयति तं विजित्य पार्वत्या । Subhv_0117-2 आलिङ्गितश्च सरभसमुरसा वै हरतु दुरितं वः ॥ Subhv_0118-1 भव निःस्नेहस्त्वं मे न भवाम्येवं यथा त्वया गदितम् । Subhv_0118-2 ni÷snehatÃbhilëastava देवि कुतः समुत्पन्नः ॥ Subhv_0119-1 कुसृतिभिरलमेताभिः किमर्थमुपरिस्थिता नदीयं ते । Subhv_0119-2 का नरकपालमाला ममोपरिस्था गृहाणैताः ॥ Subhv_0120-1 जनमनुरागिणमेवं संतापयसि व्यलीककरणेन । Subhv_0120-2 तव नरकपालपङ्क्तिभिरवश्यमेवोपरि स्थेयम् ॥ Subhv_0121-1 किं कुपितोसि त्यज रुषमपनयतां विग्रहं मया हि भवान् । Subhv_0121-2 सह विग्रहो भवत्या न जातु विघाटिष्यतेस्माकम् ॥ Subhv_0122-1 गङ्गाविग्रहकलुषामिति शिववचनैर्निरुत्तरां गौरीम् । Subhv_0122-2 परिहास्य योनुनिन्ये स करोतु शिवः शिवं भवताम् ॥ Subhv_0123-1 विजये कुशलस्त्र्यक्षो न krŬitumahamanena सह शक्ता । Subhv_0123-2 विजये कुशलोस्मि न तु त्र्यक्षोक्षद्वयमिदं पाणौ ॥ Subhv_0124-1 किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेभिमतः । Subhv_0124-2 कः प्रद्वेष्टि विनायकमहिलोकः किं न जानासि ॥ Subhv_0125-1 वसुरहितेन krŬà भवता सह कीदृशी न जिह्रेषि । Subhv_0125-2 किं वसुभिन्नमतोमून्सुरासुरानेव पश्य पुरः ॥ Subhv_0126-1 चन्द्रग्रहणेन विना नास्मि रमे किं प्रवर्तयस्येवम् । Subhv_0126-2 देव्यै यदि रुचितमिदं नन्दिन्नाह्वयतां राहुः ॥ Subhv_0127-1 हा राहौ निकटस्थे सितदंष्ट्रे भयकृति रतिः कस्य । Subhv_0127-2 यदि नेच्छसि तत्त्यक्तः संप्रत्येवैष हाराहिः ॥ Subhv_0128-1 आरोपयसि मुधा किं नाहमभिज्ञा त्वदङ्कस्य । Subhv_0128-2 दिव्यं वर्षसहस्रं स्थित्वैवं युक्तमभिधातुम् ॥ Subhv_0129-1 इत्थं पशुपतिपेशलपाशकलीलाप्रयुक्तवक्रोक्तेः । Subhv_0129-2 हर्षवशतरलतारकमाननमव्याद्भवान्या वः ॥ Subhv_0130-1 अङ्गुल्या कः कवाटे प्रहरति कुटिलो माधवः किं वसन्तो Subhv_0130-2 नो चक्री किं कुलालो नहि धरणिधरः किं प्रणीन्द्रो द्विजिह्वः । Subhv_0130-3 मुग्धे घोराहिमाथी किमुत खगपतिर्नो हरिः किं कपीन्द्र Subhv_0130-4 इत्थं लक्ष्म्या कृतोसौ प्रतिहतवचनः पातुलक्ष्मीधवो वः ॥ Subhv_0131-1 खेदः किं खलु दयिते न वेत्सि रविमण्डलं जगद्विदितम् । Subhv_0131-2 न क्रोधः कर्तव्यो जलचरमूर्ध्वं न जातु पश्यामः ॥ Subhv_0132-1 कोपस्त्यक्तुं योग्यो यस्य पिपासा न संभवति । Subhv_0132-2 संत्यज मानिनि मानं किं मानेनाधुना ममानेन ॥ Subhv_0133-1 किं तेन किल काव्येन मृद्यमानस्य यस्य ताः । Subhv_0133-2 उदधेरिव नायान्ति रसामृतपरम्पराः ॥ Subhv_0134-1 किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः । Subhv_0134-2 परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ Subhv_0135-1 अप्रगल्भपदन्यासा जननीरागहेतवः । Subhv_0135-2 सन्त्येके बहुलालापाः कवयो बालका इव ॥ Subhv_0136-1 किं तेन काव्यमधुना प्लाविता रसनिर्झरैः । Subhv_0136-2 जडात्मानोपि नो यस्य भवन्त्यङ्कुरितान् तराः ॥ Subhv_0137-1 नवोर्थो जातिरग्राम्या श्लेषोक्लिष्टः स्फुतो रसः । Subhv_0137-2 विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम् ॥ Subhv_0138-1 मुखमात्रेण काव्यस्य करोत्यहृदयो जनः । Subhv_0138-2 छायामछामपि श्यामां राहुस्तारापतेरिव ॥ Subhv_0139-1 बोद्धारोमत्सरग्रस्ता विभवः स्मयदूषिताः । Subhv_0139-2 अबोधोपहताश्चान्ये जीर्नमङ्गे subhëitam ॥ Subhv_0140-1 पदद्वयस्य संधानं कर्तुमप्रतिभाः खलाः । Subhv_0140-2 तथापि परकाव्येषु दुष्करेष्वप्यसंभ्रमाः ॥ Subhv_0141-1 क्व दोषोत्र मया लभ्य इति संचिन्त्य चेतसा । Subhv_0141-2 खलः काव्येषु साधूनां श्रवणाय प्रवर्तते ॥ Subhv_0142-1 उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः । Subhv_0142-2 स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः ॥ Subhv_0143-1 केषांचिद्वाचि शुकवत्परेषां हृदि मूकवत् । Subhv_0143-2 कस्याप्या हृदयाद्वक्त्रे वल्गु वल्गन्ति सूक्तयः ॥ Subhv_0144-1 बहूनि नरशीर्षाणि लोमशानि बृहन्ति च । Subhv_0144-2 ग्रीवासु प्रतिबद्धानि किंचित्तेषु सकर्णकम् ॥ Subhv_0145-1 साध्वीव भारती भाति सूक्तिसद्व्रतचारिणी । Subhv_0145-2 ग्राम्यार्थवस्तुसंस्पर्शबहिरङ्गा महाकवेः ॥ Subhv_0146-1 ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः । Subhv_0146-2 यैर्निबद्धानि काव्यानी ये वा काव्येषु कीर्तिताः ॥ Subhv_0147-1 प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । Subhv_0147-2 भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ Subhv_0148-1 कवीनां महतां sÆktairgƬhÃrthÃntarasÆcibhi÷ / Subhv_0148-2 विध्यमानश्रुतेर्मा भूहुर्जनस्य कथं व्यथा ॥ Subhv_0149-1 यास्यति सज्जनहस्तं रमयिष्यति तं भवेच्च निर्दोषा । Subhv_0149-2 उत्पादितयापि कविस्ताम्यति कथया दुहित्रेव ॥ Subhv_0150-1 अवसरपठितं सर्वं subhëitatvaæ प्रयात्पसूक्तमपि । Subhv_0150-2 क्षुधि कदशनमपि नितरां भोक्तुः संपद्यते स्वादु ॥ Subhv_0151-1 दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमुपयाति । Subhv_0151-2 दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥ Subhv_0152-1 गणयन्ति नापशब्दं न वृत्तभङ्गं क्षतिं न चार्थस्य । Subhv_0152-2 रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च ॥ Subhv_0153-1 विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे । Subhv_0153-2 निन्दति कञ्चुकमेव प्रायः शुष्कस्तना नारी ॥ Subhv_0154-1 ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम् । Subhv_0154-2 पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति ॥ Subhv_0155-1 व्याख्यातुमेव केचित्कुशलाः शास्त्रं प्रयोक्तुमलमन्ये । Subhv_0155-2 उपनामयति करोन्नं रसांस्तु जिह्बैव जानाति ॥ Subhv_0156-1 जिवित इव कण्ठगते सूक्ते दुःखासिका कवेस्तावत् । Subhv_0156-2 नयनविकासविधायी सचेतनाभ्यागमो यावत् ॥ Subhv_0157-1 प्रतीयमानं पुनरन्यदेव Subhv_0157-2 वस्त्वस्ति वाणीषु महाकवीनाम् । Subhv_0157-3 यत्तत्प्रसिद्धावयवातिरिक्त- Subhv_0157-4 माभाति लावण्यमिवाङ्गनासु ॥ Subhv_0158-1 कवेरभिप्रायमशब्दगोचरं Subhv_0158-2 स्फुरन्तमार्द्रेषु पदेषु केवलम् । Subhv_0158-3 वदद्भिरङ्गैः कृतरोमविक्रियैर्- Subhv_0158-4 जनस्य तूष्णींभवतोयमञ्जलिः ॥ Subhv_0159-1 सहृदयाः कविगुम्फनिकासु ये Subhv_0159-2 कतिपयास्त इमे न विशृङ्खलाः । Subhv_0159-3 रसमयीषु लतास्विव षट्पदा Subhv_0159-4 हृदयसारजुषो न मुखस्पृशः ॥ Subhv_0160-1 ख्याता नराधिपतयः कविसंश्रयेण Subhv_0160-2 राजाश्रयेण च गताः कवयः प्रसिद्धिम् । Subhv_0160-3 राज्ञा समोस्ति न कवेः परमोपकारी Subhv_0160-4 राज्ञो न चास्ति कविना सदृशः सहायः ॥ Subhv_0161-1 चेतःप्रसादजननः विबुद्धोत्तमानाम्- Subhv_0161-2 आनन्दि सर्वरसयुक्तमतिप्रसन्नम् । Subhv_0161-3 काव्यं खलस्य न करोति हृदि प्रतिष्ठां Subhv_0161-4 पीयूषपानमिव वक्त्रविवर्ति राहोः ॥ Subhv_0162-1 बद्धा यदर्पणरसेन विमर्दपूर्वम्- Subhv_0162-2 अर्थान्कथं झटिति तान्प्रकृतान्न दद्युः । Subhv_0162-3 चौरा इवातिमृदवो महतां कवीनाम्- Subhv_0162-4 अर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः ॥ Subhv_0163-1 तत्किं काव्यमनल्पपीतमधुवत्कुर्यान्न यद्धृद्गतं Subhv_0163-2 मात्सर्यावृतचेतसां रसवशादप्युद्गतिं लोमसु । Subhv_0163-3 कम्पं मूर्ध्नि कपोलयुग्ममरुणं bëpÃvile लोचने Subhv_0163-4 अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम् ॥ Subhv_0164-1 ये तावत्स्वगुणोपबृंहितधियस्तेषामरण्यं जगद्- Subhv_0164-2 येप्येते कृतमत्सराः परगुणं स्वप्नेपि नेच्छन्ति ते । Subhv_0164-3 अन्येषामनुरागिणां क्वचिदपि स्निग्धं मनो निर्वृता- Subhv_0164-4 वित्थं यान्तु तपोवनानि महतां सूक्तानि मन्येधुना ॥ Subhv_0165-1 या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि Subhv_0165-2 प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिर्न सा वास्तवी । Subhv_0165-3 या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरास्- Subhv_0165-4 तिर्यञ्चोपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः ॥ Subhv_0166-1 स्वेच्छाभङ्गुरभाग्यमेघतडितः शक्या न रोद्धुं श्रियः Subhv_0166-2 प्राणानां सततं प्रयाणपटहश्रद्धा न विश्राम्यति । Subhv_0166-3 त्राणं येत्र यशोमये वपुषि वः कुर्वन्ति काव्यामृतैस्- Subhv_0166-4 तानाराध्यपदे विधत्त सुकवीन्निर्गर्वमुर्वीश्वराः ॥ Subhv_0167-1 हे राजानस्त्यजत सुकविप्रेमबन्धे विरोधं Subhv_0167-2 शुद्धा कीर्तिः स्फुरति भवतां नूनमेतत्प्रसादात् । Subhv_0167-3 तुष्टैर्बद्धं तदलघु रघुस्वामिनः सच्चरित्रं Subhv_0167-4 रुष्टैर्नीतस्त्रिभुवनजयी हास्यमार्गं दशास्यः ॥ Subhv_0168-1 नमो नमः काव्यरसाय तस्मै Subhv_0168-2 निषिक्तमन्तः पृषतापि यस्य । Subhv_0168-3 सुवर्णतां वक्त्रमुपैति साधोर्- Subhv_0168-4 दुर्वर्णतां याति च दुर्जनस्य ॥ Subhv_0169-1 अज्ञातपाण्डित्यरहस्यमुद्रा Subhv_0169-2 ये काव्यमार्गे दधतेभिमानम् । Subhv_0169-3 ते गारुडीयाननधीत्य मन्त्रान्- Subhv_0169-4 हालाहलास्वादनमारभन्ते ॥ Subhv_0170-1 सरस्वतीमातुरभूच्चिरं न यः Subhv_0170-2 कवित्वपाण्डित्यघनस्तनंधयः । Subhv_0170-3 कथं स सर्वाङ्गमनाप्तसौष्ठवो Subhv_0170-4 दिनाद्दिनं प्रौढिविशेषमश्नुते ॥ Subhv_0171-1 वितीर्णशिक्षा इव हृत्पदस्थ- Subhv_0171-2 सरस्वतीवाहनराजहंसैः । Subhv_0171-3 ये क्षीरनीरप्रविभागदक्षा Subhv_0171-4 विवेकिनस्ते कवयो जयन्ति ॥ Subhv_0172-1 काव्यामृतं दुर्जनराहुनीतं Subhv_0172-2 प्राप्यं भवेन्नो सुमोनजनस्य । Subhv_0172-3 सच्चक्रमव्याजविराजमानत्- Subhv_0172-4 ऐक्ष्ण्यप्रकर्षं यदि नाम न स्यात् ॥ Subhv_0173-1 विना न साहित्यविदापरत्र Subhv_0173-2 गुणः कथंचित्प्रथते कवीनाम् । Subhv_0173-3 आलम्बते तत्क्षणमम्भसीव Subhv_0173-4 विस्तारमन्यत्र न तैलबिन्दुः ॥ Subhv_0174-1 अत्यर्थवक्रत्वमनर्थकं या Subhv_0174-2 शून्या तु सर्वान्यगुणैर्व्यनक्ति । Subhv_0174-3 अस्पृश्यतादूषितया तया किं Subhv_0174-4 तुच्छश्वपुच्छच्छटयेव वाचा ॥ Subhv_0175-1 नीचस्तनोत्वश्रु नितान्तकार्ष्ण्यं Subhv_0175-2 पुष्णातु साधर्म्यभृदञ्जनेन । Subhv_0175-3 विना तु जायेत कथं तदीय- Subhv_0175-4 क्षोदेन सारस्वतदृक्प्रसादः ॥ Subhv_0176-1 अर्थोस्तिचेन्न पदशुद्धिरथास्ति सापि Subhv_0176-2 नो रीतिरस्ति यदि सा घटना कुतस्त्या । Subhv_0176-3 साप्यस्ति चेन्न नववक्रगतिस्तदेतद्- Subhv_0176-4 व्यर्थं विना रसमहो गहनं कवित्वम् ॥ Subhv_0177-1 श्लाघ्यैव वक्रिमगतिर्घनदार्ढ्यबन्धोस्- Subhv_0177-2 तस्याः कविप्रवरसूक्तिधनुर्लतायाः । Subhv_0177-3 कर्णान्तिकप्रणयभाजि गुणे यदीये Subhv_0177-4 चेतांसि मत्सरवतां झटिति त्रुटन्ति ॥ Subhv_0178-1 यातास्ते रससारसंग्रहविधिं ni«pŬya ni«pŬya ये Subhv_0178-2 वाक्तत्वेक्षुलतां पुरा कतिपये तत्त्वस्पृशश्चक्रिरे । Subhv_0178-3 जायन्तेद्य यथायथं तु कवयस्ते तत्र संतन्वते Subhv_0178-4 येनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयम् ॥ Subhv_0179-1 परश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये Subhv_0179-2 चतुष्पादीं कुर्युर्बहव इह ते सन्ति कवयः । Subhv_0179-3 अविच्छिन्नोद्गच्छज्जलधिलहरीरीतिसुहृदः Subhv_0179-4 सुहृद्या वैशद्यं दधति किल केषाम्चन गिरः ॥ Subhv_0180-1 हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां Subhv_0180-2 श्रीहर्षेण समर्पितानि गुणिने बाणाय कुत्राद्य तत् । Subhv_0180-3 या बाणेन तु तस्य सूक्तिविसरैरुट्टङ्किताः कीर्तयस्- Subhv_0180-4 ताः कल्पप्रलयेपि यान्ति न मनाङ्मन्ये परिम्लानताम् ॥ Subhv_0181-1 धन्याः शूचीनि सुरभीणि गुणोम्भितानि Subhv_0181-2 वाग्वीरुधः स्ववदनोपवनोद्गतायाः । Subhv_0181-3 उच्चित्य सूक्तिकुसुमानि सतांविविक्त- Subhv_0181-4 वर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ Subhv_0182-1 तेनन्तवाङ्मयमहार्णवदृष्टपाराः Subhv_0182-2 सांयात्रिका इव महाकवयो जयन्ति । Subhv_0182-3 यत्सूक्तिपेलवलवङ्गलवैर्वैमि Subhv_0182-4 सन्तः सदः सुवदनान्यधिवासयन्ति ॥ Subhv_0183-1 त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धुर्- Subhv_0183-2 एकश्चकास्ति कविता सविता द्वितीयः । Subhv_0183-3 शंसन्ति यस्य महिमातिशयं शिरोभिः Subhv_0183-4 पादग्रहं विदधतः पृथिवीभृतोपि ॥ Subhv_0184-1 शब्दार्थमात्रमपि ये न विदन्ति तेपि Subhv_0184-2 यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः । Subhv_0184-3 संरुद्धसर्वकरणप्रसरा भवन्ति Subhv_0184-4 चित्रस्थिता इव कवीन्द्रगिरं नुमस्ताम् ॥ Subhv_0185-1 अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते Subhv_0185-2 धिक्काराय पराभवाय महते तापाय पापाय वा । Subhv_0185-3 स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये Subhv_0185-4 चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥ Subhv_0186-1 वल्मीकप्रभवेण रामनृपतिर्व्यासेन धर्मात्मजो Subhv_0186-2 व्याख्यातः किल कालिदासकविना श्रीविक्रमाङ्को नृपः । Subhv_0186-3 भोजश्चित्तपबिह्लणप्रभृतिभिः कर्णोपि विद्यापतेः Subhv_0186-4 ख्यातिं यान्ति निरेश्वराः कविवरैः स्फारैर्न भेरीरवैः ॥ Subhv_0187-1 भुजतरुवनच्छायां येसां निषेव्य महौजसां Subhv_0187-2 जलधिरशना मेदिन्यासीदसावकुतोभया । Subhv_0187-3 स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं Subhv_0187-4 प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे ॥ Subhv_0188-1 येप्यासन्निभकुम्भशायितपदा येपि श्रियं लेभिरे Subhv_0188-2 येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः । Subhv_0188-3 तांल्लोकोयमवैति लोकतिलकान्स्वप्नेप्यजातानिव Subhv_0188-4 भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विना ॥ Subhv_0189-1 स्फारेण सौरभभरेण किमेणनाभेस्- Subhv_0189-2 तद्धानसारमपि सारमसारमेव । Subhv_0189-3 स्रक्सौमनस्यपि न पुष्यति सौमनस्यं Subhv_0189-4 प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥ Subhv_0190-1 प्रयच्छति चमत्कृतिं विरचनाविधौ चेतसः Subhv_0190-2 सभासु पठितो भवत्यसमसाधुवादाप्तये । Subhv_0190-3 प्रथामुपगतस्तनोत्यतितरामुदारं यशो Subhv_0190-4 न पुष्यति मनोरथं कमिव काव्यचिन्तामणिः ॥ Subhv_0191-1 यः सत्पदस्थमिव काव्यमधु प्रसन्नं Subhv_0191-2 मुष्णन्परस्य तनुते निजपद्ममध्ये । Subhv_0191-3 अस्थानदोषजनितेव पिपीलकाली Subhv_0191-4 काली विभाति लिखिताक्षरपङ्क्तिरस्य ॥ Subhv_0192-1 यः स्यात्केवललक्ष्यलक्षणरतो नो तर्कसंपर्कभृन्- Subhv_0192-2 नालंकारविचारचारुधिषणः काव्यज्ञशिक्षोज्झितः । Subhv_0192-3 तस्माच्चेद्रसशालि काव्यमुदयेदेकान्ततः सुन्दरं Subhv_0192-4 प्रासादो धवलस्तदा क्षितिपतेः काकस्य कार्ष्ण्याद्भवेत् ॥ Subhv_0193-1 स्वप्रज्ञया कुञ्चिकयेव कंचित्- Subhv_0193-2 सारस्वतं वक्रिमभङ्गिभाजम् । Subhv_0193-3 कवीश्वरः कोपि पदार्थकोश- Subhv_0193-4 मुद्धाट्य विश्वाभरणं करोति ॥ Subhv_0194-1 दैवीर्गिरः केपि कृतार्थयन्ति Subhv_0194-2 ताः कुण्ठयन्त्येव punarvimƬhÃ÷ / Subhv_0194-3 या विप्रुषः शुक्तिमुखेषु दैव्यस्- Subhv_0194-4 ता एव मुक्ता न तु चातकेषु ॥ Subhv_0195-1 परिश्रमज्ञं जनमन्तरेण Subhv_0195-2 मौनव्रतं बिभ्रति वाग्मिनोपि । Subhv_0195-3 वाचंयमाः सन्ति विना वसन्तः Subhv_0195-4 पुंस्कोकिलाः पञ्चमचञ्चवोपि ॥ Subhv_0196-1 व्यालाश्च राहुश्च सुधाप्रसादाज्- Subhv_0196-2 जिह्वाशिरोनिग्रहमुग्रमापुः । Subhv_0196-3 इतीव भीताः पिशुना भवन्ति Subhv_0196-4 पराङ्मुखाः काव्यरसामृतेषु ॥ Subhv_0197-1 साकूतं निजसंविदेकविषयं तत्त्वं सचेता ब्रुवन्- Subhv_0197-2 नग्रे नूनमबोधमोहितधियां हास्यत्वमायास्यति । Subhv_0197-3 तद्युक्तं विदुषो जनस्य जडवज्जोषं नु नामासितुं Subhv_0197-4 जात्यन्धं प्रतिरूपवर्णनविधौ कोयं वृथैवोद्यमः ॥ Subhv_0198-1 जयन्ति जितमत्सराः परहितार्थमभ्युद्यताः Subhv_0198-2 पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः । Subhv_0198-3 महापुरुषसत्कथाश्रवणजातकौतूहलाः Subhv_0198-4 समस्तदुरितार्णवप्रकटसेतवः साधवः ॥ Subhv_0199-1 परपरिवादे मूकः परनारीदर्शनेपि जात्यन्धः । Subhv_0199-2 पङ्गुः परधनहरणे स जयति लोके महापुरुषः ॥ Subhv_0200-1 संपत्सु महतां चेतो भवत्युत्पलकोमलम् । Subhv_0200-2 आपत्सु च महाशैलशिलासंघातकर्कशम् ॥ Subhv_0201-1 कुसुमस्तबकस्येव द्वयी मृत्तिर्मनस्विनः । Subhv_0201-2 मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ Subhv_0202-1 उपकारेण दूयन्ते न सहन्तेनुकम्पिताम् । Subhv_0202-2 आपत्स्वपि दुराराध्या नित्यदुःखा मनस्विनः ॥ Subhv_0203-1 जलसेकेन वर्धन्ते तरवो नाश्मसंचयाः । Subhv_0203-2 भव्यो हि द्रव्यतामेति क्रियां प्राप्य तथाविधाम् ॥ Subhv_0204-1 अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयम् । Subhv_0204-2 उत्तमानां तु सत्त्वानामवमानात्परं भयम् ॥ Subhv_0205-1 तापं हन्ति सुखं सूते जीवयत्युज्ज्वलं यशः । Subhv_0205-2 अमृतस्य प्रकारोयं दुर्लभः साधुसंगमः ॥ Subhv_0206-1 रसायनमयी शीता परमानन्ददायिनी । Subhv_0206-2 नानन्दयति कं नाम साधुसंगतिचन्द्रिका ॥ Subhv_0207-1 साधुसङ्गतरोर्जातं विवेककुसुमं शुभम् । Subhv_0207-2 रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥ Subhv_0208-1 शून्यमाकीर्णतामेति मृत्युरप्युत्सवायते । Subhv_0208-2 आपत्संपदिवाभाति विद्वज्जनसमागमे ॥ Subhv_0209-1 हिममापत्सरोजिन्या मोहनीहारमारुतः । Subhv_0209-2 जयत्येको जगत्यस्मिन्साधुः साधुसमागमः ॥ Subhv_0210-1 परं विवर्धनं बुद्धेरज्ञानतरुशातनम् । Subhv_0210-2 समुत्सारणमाधीनां विद्धि साधुसमागमम् ॥ Subhv_0211-1 यः स्नातः शीतसितया साधुसंगतिगङ्गया । Subhv_0211-2 किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ Subhv_0212-1 हृदयानि सतामेव कठिनानीति मे मतिः । Subhv_0212-2 खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः ॥ Subhv_0213-1 आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरम् । Subhv_0213-2 इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत् ॥ Subhv_0214-1 काचो मणिर्मणिः काचो येषां तेन्ये हि देहिनः । Subhv_0214-2 सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥ Subhv_0215-1 दोषानपि गुणीकर्तुं दोषीकर्तुं गुणानपि । Subhv_0215-2 शक्तो वादी न तत्तथ्यं दोषा गुणा गुणाः ॥ Subhv_0216-1 गुणराशिमहाभारनिर्भरापूरितान्तराः । Subhv_0216-2 सन्तो गौरवमायान्ति यदि तत्र किमद्भुतम् ॥ Subhv_0217-1 स्वात्मन्येव लयं यातु तादृशो गुणिनां गुणः । Subhv_0217-2 स्वयं प्रख्याप्यमानोपि यस्तृणाय न मन्यते ॥ Subhv_0218-1 गुणवज्जनसंपर्काद्याति स्वल्पोपि गौरवम् । Subhv_0218-2 पुष्पमालानुषङ्गेण तृणं शिरसि धार्यते ॥ Subhv_0219-1 सुवृत्तस्यैकरूपस्य परप्रीत्यै धृतोन्नतेः । Subhv_0219-2 साधोः स्तनयुगस्येव पतनं कस्य तुष्टये ॥ Subhv_0220-1 उदेति सविता रक्तो रक्त एवास्तमेति च । Subhv_0220-2 संपतौ च विपतौ च महतामेकरूपता ॥ Subhv_0221-1 पातेन कन्दुक इवोत्पतत्यार्यः पतन्नपि । Subhv_0221-2 तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥ Subhv_0222-1 पातितोपि कराघातैरुत्पतत्येव कन्दुकः । Subhv_0222-2 प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥ Subhv_0223-1 घ्युतोप्युद्गच्छति पुनः प्रज्ञावान्न तु mƬhadhÅ÷ / Subhv_0223-2 कन्दुकः पतनोत्थायी न तु कान्ताकुचद्वयी ॥ Subhv_0224-1 अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । Subhv_0224-2 सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥ Subhv_0225-1 निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । Subhv_0225-2 नहि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ॥ Subhv_0226-1 नालोकः क्रियते सूर्ये भूः प्रतीपं न धार्यते । Subhv_0226-2 नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते ॥ Subhv_0227-1 अपकुर्वन्नपि प्रायः प्राप्नोति महतः शुभम् । Subhv_0227-2 दहन्तमप्यौर्वमग्निं संतरपयति वारिधिः ॥ Qsv0227-3 कस्यापि Subhv_0227-4 सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः । Subhv_0227-5 सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता ॥ Subhv_0229-1 सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः । Subhv_0229-2 तुल्यैरपि गुणैश्चित्रं सन्तः सन्तः शराः शराः ॥ Subhv_0230-1 लाभप्रणयिनो नीचा मानकामा मनस्विनः । Subhv_0230-2 मद्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता ॥ Subhv_0231-1 परदुःखं समाकर्ण्य स्वभावसरलो जनः । Subhv_0231-2 उपकारासमर्थत्वात्प्राप्नोति हृदये व्यथाम् ॥ Subhv_0232-1 ते वन्द्यास्ते कृतिनः श्लाघ्या तेषां हि जन्मनोत्पत्तिः । Subhv_0232-2 यैरुज्झितात्मकार्यैः सुहृदामर्था हि साध्यन्ते ॥ Subhv_0233-1 अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञम् । Subhv_0233-2 यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥ Subhv_0234-1 आरोग्यं विद्वत्ता सज्जनमैत्त्री महाकुले जन्म । Subhv_0234-2 स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥ Subhv_0235-1 स्वल्पापि साधुसंपद्भोग्या महतां न पृथ्व्यपि खलश्रीः । Subhv_0235-2 सारसमेव पयस्तृषमपहरति न वारिधेर्जातु ॥ Subhv_0236-1 न भवति भवति च न चिरं भवति चिरं चेल्फलो विसंवदति । Subhv_0236-2 मन्युः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥ Subhv_0237-1 दोषो गुणाय गुणिनां महदपि दोषाय दोषिणां सुकृतम् । Subhv_0237-2 तृणमिव दुग्धाय गवां दुग्धमिव विषाय सर्पाणाम् ॥ Subhv_0238-1 विषमगता अपि न बुधाः परिभवमिश्रां श्रियं हि vächanti । Subhv_0238-2 न पिबन्ति भौममम्भः सरजसमिति चातका एते ॥ Subhv_0239-1 योग्यतयैव विनाशं प्रायोनार्येषु यान्ति गुणवन्तः । Subhv_0239-2 स्फुटवचना एव शुकाः पञ्जरबन्धं निषेवन्ते ॥ Subhv_0240-1 सकृदपि दृष्ट्वा पुरुषं प्राज्ञास्तुलयन्ति सारफल्गुत्वम् । Subhv_0240-2 हस्ततुलयापि निपुणाः पलपरिमाणं विजानन्ति ॥ Subhv_0241-1 सुजनो न याति वैरं परहितनिरतो विनाशकालेपि । Subhv_0241-2 छेदेपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ Subhv_0242-1 निर्गुणमप्यनुरक्तं प्रायो न समाश्रितं जहति सन्तः । Subhv_0242-2 सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कमपि ॥ Subhv_0243-1 अन्त्यावस्थोपि बुधः स्वगुणं न जहाति जातिशुद्धतया । Subhv_0243-2 न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोपि ॥ Subhv_0244-1 दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते । Subhv_0244-2 प्रीत्यैव शशिनि पतितं पश्यति लोकः कलङ्कमपि ॥ Subhv_0245-1 साप्तपदीनं सख्यं भवेत्प्रकृत्या विशुद्धचित्तानाम् । Subhv_0245-2 किमुतान्योन्यगुणकथाविस्रम्भनिबद्धभावानाम् ॥ Subhv_0246-1 स्पृहणीयाः कस्य न ते सुमतेः सरलाशया महात्मानः । Subhv_0246-2 त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः ॥ Subhv_0247-1 गुणिनः समीपवर्ती पूज्यो लोकस्य गुणविहीनोपि । Subhv_0247-2 विमलेक्षणप्रसङ्कादञ्जनमाप्नोति काणाक्षि ॥ Subhv_0248-1 सहसिद्धमिदं महतां धनेष्वनास्था गुणेषु कृपणत्वम् । Subhv_0248-2 परदुःखे कातरता महच्च धैर्यं स्वदुःखेषु ॥ Subhv_0249-1 अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः । Subhv_0249-2 हेम्नः कठिनस्यापि द्रवणोपायोस्ति न तृणानाम् ॥ Subhv_0250-1 उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः । Subhv_0250-2 जनयन्ति हि प्रकाशं दीपशिखाः स्वाङ्गदाहेन ॥ Subhv_0251-1 रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् । Subhv_0251-2 असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम् ॥ Subhv_0252-1 उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुम् । Subhv_0252-2 अभिसंधातुं च गुणैः शतेषु केचिद्विजानन्ति ॥ Subhv_0253-1 गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः । Subhv_0253-2 अलिरेति वनात्कमलं न दर्दुरस्तान्निवासोपि ॥ Subhv_0254-1 आदौ तु मन्दमन्दानि मध्ये समरसानि च । Subhv_0254-2 अन्ते स्नेहायमानानि संगतानि बुधैः सह ॥ Subhv_0255-1 इयमुन्नतसत्त्वशालिनां Subhv_0255-2 महतां कापि कठोरचित्तता । Subhv_0255-3 उपकृत्य भवन्ति दूरतः Subhv_0255-4 परतः प्रत्युपकारशङ्कया ॥ Subhv_0256-1 उपकारिणि वीतमत्सरे वा Subhv_0256-2 सदयत्वं यदि तत्र कोतिरेकः । Subhv_0256-3 अहिते सहसापराद्धलब्धे Subhv_0256-4 सघृणं यस्य मनः सतां स धुर्यः ॥ Subhv_0257-1 आदिमध्यनिधनेषु सौहृदं Subhv_0257-2 सज्जने भवति नेतरे जने । Subhv_0257-3 chedatìananighar«atÃpanair- Subhv_0257-4 नान्यभावमुपयाति käcanam ॥ Subhv_0258-1 दीपाः स्थितं वस्तु विभावयन्ति Subhv_0258-2 कुलप्रदीपास्तु भवन्ति केचित् । Subhv_0258-3 चिरव्यतीतानपि पूर्वजान्ये Subhv_0258-4 प्रकाशयन्ति स्वगुणप्रकर्षात् ॥ Subhv_0259-1 तुङ्गात्मनाः तुङ्गतराः समर्था Subhv_0259-2 मनोरुजं ध्वंसयितुं न नीचाः । Subhv_0259-3 धाराधरा एव धराधराणां Subhv_0259-4 निदाघदावौघहरा न नद्यः ॥ Subhv_0260-1 गुणा गुणज्ञेषु गुणीभवन्ति Subhv_0260-2 ते निर्गुणं प्राप्य भवन्ति दोषाः । Subhv_0260-3 सुस्वादुतोयप्रभवा हि नद्यः Subhv_0260-4 समुद्रमासाद्य भवन्त्यपेयाः ॥ Subhv_0261-1 तृणानि नोन्मूलयति प्रभञ्जनो Subhv_0261-2 मृदूनि नीचैः प्रणतानि सर्वशः । Subhv_0261-3 समुच्छ्रितानेव तरून्प्रबाधते Subhv_0261-4 महान्महत्स्वेव करोति विक्रियाम् ॥ Subhv_0262-1 चिराय सत्संगमशुद्धमानसो Subhv_0262-2 न यात्यसत्संगतमात्मवान्नरः । Subhv_0262-3 मनोहरेन्दीवरखण्डगोचरो Subhv_0262-4 न जातु भृङ्गः कुणपे निलीयते ॥ Subhv_0263-1 अपि विभवविहीनः प्रच्युतो वा स्वदेशान्- Subhv_0263-2 नहि खलजनसेवां प्रार्थयत्युन्नतात्मा । Subhv_0263-3 तनु तृणमुपभुङ्क्ते न क्षुधार्तोपि सिंहः Subhv_0263-4 पिबति रुधिरमुष्णं प्रायशः कुञ्जराणाम् ॥ Subhv_0264-1 वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता । Subhv_0264-2 निर्दम्भता सदाचारे स्वभावोयं महात्मनाम् ॥ Subhv_0265-1 सुखलवदशाहर्षक्लैव्ये खलः खलु खेलते Subhv_0265-2 स्खलति भजते लेशक्लेशे विषादविषूचिकाम् । Subhv_0265-3 भवति न सतां दर्पोद्दामा न दैन्यमयी मतिर्- Subhv_0265-4 दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च ॥ Subhv_0266-1 स्वाम्ये पेशलता गुणे प्रणयिता हर्षे निरुत्सेकता Subhv_0266-2 मन्त्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता । Subhv_0266-3 साधौ सादरता खले विमुखता पापे परं भीरुता Subhv_0266-4 दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति ॥ Subhv_0267-1 विपदि धैर्यमथाभ्युदये क्षमा Subhv_0267-2 सदसि वाक्पटुता युधि विक्रमः । Subhv_0267-3 यशसि चाभिरतिर्व्यसनं श्रुते Subhv_0267-4 प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ Subhv_0268-1 इदं हि माहात्म्यविशेषसूचकं Subhv_0268-2 वदन्ति चिह्नं महतां मनीषिणः । Subhv_0268-3 मनो यदेषां सुखदुःखसंभवे Subhv_0268-4 प्रयाति नो हर्षविषादवश्यताम् ॥ Subhv_0269-1 subhëitai÷ प्रीतिरनुन्नतिः श्रिया Subhv_0269-2 परार्थनिष्पत्तिपटीयसी क्रिया । Subhv_0269-3 गुणेष्वतृप्तिर्गुणवत्सु चादरो Subhv_0269-4 nigƬhametaccaritaæ महात्मनाम् ॥ Subhv_0270-1 सत्यं गुणा गुणवतां विधिवैपरीत्याद्- Subhv_0270-2 यत्नार्जिता अपि कलौ विफला भवन्ति । Subhv_0270-3 साफल्यमस्ति सुतरामिदमेव तेषां Subhv_0270-4 यत्तापयन्ति हृदयानि पुनः खलानाम् ॥ Subhv_0271-1 यद्वञ्चनाहितमतिर्बहु चाटुगर्भं Subhv_0271-2 कार्योन्मुखः खलजनः कृतकं ब्रवीति । Subhv_0271-3 तत्साधवो न न विदन्ति विदन्ति किं तु Subhv_0271-4 कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥ Subhv_0272-1 पापं समाचरति वीतघृणो जघन्यः Subhv_0272-2 प्राप्यापदं सघृण एव तु मध्यबुद्धिः । Subhv_0272-3 प्राणात्ययेपि न तु साधुजनः सुवृत्तं Subhv_0272-4 वेलां समुद्र इव लङ्घयितुं समर्थः ॥ Subhv_0273-1 शुद्धिः स एव कुलजश्च स एव धीरः Subhv_0273-2 श्लाघ्यो विपत्स्वपि न मुञ्चति यः स्वभावम् । Subhv_0273-3 तप्तं यथा दिनकरस्य मरीचिजालैर्- Subhv_0273-4 देहं त्यजेदपि हिमं न तु शीतलत्वम् ॥ Subhv_0274-1 yäcÃpadaæ मरणदुःखमिवानुभाव्य Subhv_0274-2 दत्तेन किं खलु भवत्यतिभूयसापि । Subhv_0274-3 कल्पद्रुमान्परिहसन्त इवेह सन्तः Subhv_0274-4 संकल्पितैरतिददत्यकदर्थितं यत् ॥ Subhv_0275-1 ते साधवो भुवनमण्डलमौलिभूता Subhv_0275-2 ये साधुतां निरुपकारिषु दर्शयन्ति । Subhv_0275-3 आत्मप्रयोजनवशीकृतखिन्नदेहः Subhv_0275-4 पूर्वोपकारिषु खलोपि हि सानुकम्पः ॥ Subhv_0276-1 नान्तर्विचिन्तयति किंचिदपि प्रतीपम्- Subhv_0276-2 अकोपितोपि सुजनः पिशुनेन पापम् । Subhv_0276-3 अर्कद्विषोपि हि मुखे पतिताग्रभागास्- Subhv_0276-4 तारापतेरमृतमेव कराः किरन्ति ॥ Subhv_0277-1 आकोपितोपि कुलजो न वदत्यवाच्यं Subhv_0277-2 ni«pŬito मधुरमेव वमेत्किलेक्षुः । Subhv_0277-3 नीचो जनो गुणशतैरपि सेव्यमानो Subhv_0277-4 हासेषु तद्वदति यत्कलहेषु वाच्यम् ॥ Subhv_0278-1 निदन्तु नीतिनिपुणा अथवा स्तुवन्तु Subhv_0278-2 लक्ष्मीः परापततु गच्छतु वा यथेच्छम् । Subhv_0278-3 अद्यैव वा मरणमस्तु युगान्तरे वा Subhv_0278-4 न्याय्यात्पथः प्रचलयन्ति पदं न धीराः ॥ Subhv_0279-1 हेतोः कुतोप्यसदृशाः सुजना गरीयः Subhv_0279-2 कार्यं निसर्गगुरवः स्फुटमारभन्ते । Subhv_0279-3 उत्थाय किं कलशतोपि न सिन्धुनाथम्- Subhv_0279-4 उद्वीचिमालमपिबद्भगवानगस्त्यः ॥ Subhv_0280-1 प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरं Subhv_0280-2 ह्यसन्तो नाभ्यर्थ्याः सुहृदपि न याच्योकृशधनः । Subhv_0280-3 विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां Subhv_0280-4 सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ Subhv_0281-1 प्रदानं सुच्छन्नं गृहमुपगते संभ्रमविधिर्- Subhv_0281-2 अनुत्सेको लक्ष्म्याप्यनभिभवनीयाः परकथाः । Subhv_0281-3 प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः Subhv_0281-4 श्रुतेत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥ Subhv_0282-1 कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां Subhv_0282-2 छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः । Subhv_0282-3 अभ्यर्थ्यन्ते जललवमुचः केन वा वृष्टिहेतोर्- Subhv_0282-4 जात्यैवैते परहितविधौ साधवो बद्धकक्ष्या ॥ Subhv_0283-1 स्वफलनिचयः शाखाभङ्गं करोति वनस्पतेर्- Subhv_0283-2 गमनमलसं बर्हाटोपि करोति शिखण्डिनः । Subhv_0283-3 चतुरगमनो यो जात्याश्वः स गौरिव वाह्यते Subhv_0283-4 गुणवति जने प्रायेणैते गुणाः खलु वैरिणः ॥ Subhv_0284-1 ख्यातिं यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुतः Subhv_0284-2 किं कुर्याद्बहुशिक्षितोपि पुरुषः pëÃïabhÆte जने । Subhv_0284-3 premÃrƬhavilÃsinÅmadavaÓavyÃv­ttakaïÂhasvana÷ Subhv_0284-4 सीत्कारो हि मनोहरोपि बधिरे किं नाम कुर्याद्गुणम् ॥ Subhv_0285-1 क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोन्मुखाः Subhv_0285-2 स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः । Subhv_0285-3 दुष्पूरोदरपूरणाय पिबति स्रोतःपतिं vìavo Subhv_0285-4 जीमूतस्तु निदाघतापितजगत्संतापविच्छित्तये ॥ Subhv_0286-1 नम्रत्वेनोन्नमन्तः परगुणनुतिभिः स्वान्गुणान्ख्यापयन्तः Subhv_0286-2 पुष्णन्तः स्वीयमर्थं सततकृतमहारम्भयत्नाः परार्थे । Subhv_0286-3 क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखादुर्मुखान्दुःखयन्तः Subhv_0286-4 सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्थनीयाः ॥ Subhv_0287-1 सज्जना एव साधूनां प्रथयन्ति गुणोत्करम् । Subhv_0287-2 पुष्पाणां सौरभं प्रायस्तन्वते दिक्षु मारुताः ॥ Subhv_0288-1 साधुरेव प्रवीणः स्यात्सद्गुणामृतचर्वणे । Subhv_0288-2 नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ Subhv_0289-1 प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः । Subhv_0289-2 तिलाः कुसुमसौगन्ध्यग्राहिणो न यवाः क्वचित् ॥ Subhv_0290-1 मनस्विहृदयं धत्ते रौक्ष्येणैव प्रसन्नताम् । Subhv_0290-2 भस्मना मकुरः प्रायः प्रसादं लभतेतराम् ॥ Subhv_0291-1 उत्तमः क्लेशविक्षोभं क्षमः सोढुं नहीतरः । Subhv_0291-2 मणिरेव महाशाणघर्षणं न तु मृत्कणः ॥ Subhv_0292-1 जडे प्रभवति प्रायो दुःखं बिभ्रति साधवः । Subhv_0292-2 सितांशावुदिते पद्माः संकोचातङ्कधारिणः ॥ Subhv_0293-1 गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः । Subhv_0293-2 मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनम् ॥ Subhv_0294-1 स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोसताम् । Subhv_0294-2 न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः ॥ Subhv_0295-1 संपत्तौ कोमलं चित्तं साधोरापदि कर्कशम् । Subhv_0295-2 सुकुमारं मधौ पत्त्रं तरोः स्यात्कठिनं शुचौ ॥ Subhv_0296-1 स्वभावं न जहात्यन्तः साधुरापद्गतोपि सन् । Subhv_0296-2 कर्पूरः पावकप्लुष्टः सौरभं भजतेतराम् ॥ Subhv_0297-1 अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम् । Subhv_0297-2 विधोर्विधुंतुदास्कन्दविपत्कालोपि सुन्दरः ॥ Subhv_0298-1 दृष्टदुर्जनदौरात्म्यः सज्जने रज्यते जनः । Subhv_0298-2 आरुह्य पर्वतं पान्थः निर्वृतिमेत्यलम् ॥ Subhv_0299-1 क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः । Subhv_0299-2 संत्यज्याम्भोजकिंजल्कं हंसाः प्राश्नन्ति शैवलम् ॥ Subhv_0300-1 अधमं बाधते भूयो दुःखावेगो न तूत्तमम् । Subhv_0300-2 पाणिपादं रुजत्याशु शीतस्पर्शो न चक्षुषी ॥ Subhv_0301-1 गुणवान्सुचिरस्थायी दैवेनापि न सह्यते । Subhv_0301-2 तिष्ठत्येकां निशां चन्द्रः श्रीमान्संपूर्णमण्डलः ॥ Subhv_0302-1 सर्वत्र गुणवान्देशे चकास्ति प्रथतेतराम् । Subhv_0302-2 मणिर्मूर्ध्नि गले बाहौ पादपीठेपि शोभते ॥ Subhv_0303-1 उत्तमं सुचिरं नैव विपदोभिभवन्त्यलम् । Subhv_0303-2 राहुग्रसनसंभूता क्षणं विच्छायता विधोः ॥ Subhv_0304-1 संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः । Subhv_0304-2 प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहाः ॥ Subhv_0305-1 न कदाचित्सतां चेतः प्रसरत्यघकर्मसु । Subhv_0305-2 जलेषु द्रुतमप्यन्तः सर्पिराश्यानतां व्रजेत् ॥ Subhv_0306-1 नराः संस्कारार्हा जगति किल केचित्सुकृतिनः Subhv_0306-2 समानायां जातावपि वयसि सत्यामपि धियि । Subhv_0306-3 अयं दृष्टान्तोत्र स्फुटपरिचयादभ्यसनतः Subhv_0306-4 शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि ॥ Subhv_0307-1 धनमपि परदत्तं दुःकमौचित्यभाजां Subhv_0307-2 भवति हृदि तदेवानन्दकारीतरेषाम् । Subhv_0307-3 मलयजरसबिन्दुर्बाधते नेत्रमन्तर्- Subhv_0307-4 जनयति च स एवाह्लादमन्यत्र गात्रे ॥ Subhv_0308-1 सद्वंशजस्य परितापनुदः सुवृत्त- Subhv_0308-2 शुद्धात्मनः सकललोकविभूषणस्य । Subhv_0308-3 छिद्रं प्रजातमपि साधुजनस्य दैवान्- Subhv_0308-4 मुक्तामणेरिव गुणाय भवत्यवश्यम् ॥ Subhv_0309-1 गेहं दुर्गतबन्धुर्भिर्गुरुगृहं छात्रैरहंकारिभिर्- Subhv_0309-2 हट्टं पत्तनवञ्चकैर्मुनिजनैः शापोन्मुखैराश्रमान् । Subhv_0309-3 सिंहाद्यैश्च वनं खलैर्नृपसभां चौरौर्दिगन्तानपि Subhv_0309-4 संकीर्णान्यवलोक्य सत्यसरलः साधुः क्व विश्राम्यति ॥ Subhv_0310-1 साभिमानमसंभाव्यमौचित्यच्युतमप्रियम् । Subhv_0310-2 दुःखावमानदीनं वा न वदन्ति गुणोन्नताः ॥ Subhv_0311-1 भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य । Subhv_0311-2 वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्द्योतः ॥ Subhv_0312-1 गुणिनामपि निजरूपप्रतिपत्तिः परत एव संभवति । Subhv_0312-2 स्वमहिमदर्शनमक्ष्णोर्मकुरतले जायते यस्मात् ॥ Subhv_0313-1 कोतिभारः समर्थानां किं दूरं व्यवसायिनाम् । Subhv_0313-2 को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ Subhv_0314-1 अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । Subhv_0314-2 पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ Subhv_0315-1 उत्साहसंपन्नमदीर्घसूत्रं Subhv_0315-2 क्रियाविधिज्ञं व्यसनेष्वसक्तम् । Subhv_0315-3 शूरं कृतज्ञं दृढसौहृदं च Subhv_0315-4 लक्ष्मीः स्वयं vächati वासहेतोः ॥ Subhv_0316-1 कदर्थितस्यापि महाशयस्य Subhv_0316-2 न शक्यते सर्गगुणः प्रमार्ष्टुम् । Subhv_0316-3 अधोमुखस्यापि कृतस्य वह्नेर्- Subhv_0316-4 नाधः शिखा यान्ति कदाचिदेव ॥ Subhv_0317-1 न्यायः खलैः परिहृतश्चलितश्च धर्मः Subhv_0317-2 कालः कलिः कलुष एव परं प्रवृत्तः । Subhv_0317-3 प्रायेण दुर्जनजनः प्रभाविष्णुरेव Subhv_0317-4 निश्चक्रिकः परिभवास्पदमेव साधुः ॥ Subhv_0318-1 व्रते विवादं विमतिं विवेके Subhv_0318-2 सत्येतिशङ्कां विनये विकारम् । Subhv_0318-3 गुणेवमानं कुशले निषेधं Subhv_0318-4 धर्मे विरोधं न करोति साधुः ॥ Subhv_0319-1 वन्द्यः स पुंसं त्रिदशाभिनन्द्यः Subhv_0319-2 कारुण्यपुण्योपचयक्रियाभिः । Subhv_0319-3 संसारसारत्वमुपैतै यस्य Subhv_0319-4 परोपकाराभरणं शरीरम् ॥ Subhv_0320-1 अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो Subhv_0320-2 विपक्षादम्भोजादुपगतवतो वा मधुलिहः । Subhv_0320-3 अपर्याप्तः कोपि स्वपरपरिचर्यापरिचय- Subhv_0320-4 प्रबन्धः साधूनामयमनभिसंधानमधुरः ॥ Subhv_0321-1 यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां Subhv_0321-2 कामप्यन्तर्विदधति रुजं येप्यनुद्गीर्यमाणाः । Subhv_0321-3 तेभिप्रायाः किमपि हृदये कण्ठलग्नः स्फुरन्तो Subhv_0321-4 यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ॥ Subhv_0322-1 उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं Subhv_0322-2 सदा पान्थः पूषा गगनपरिमाणं कथयति । Subhv_0322-3 इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः Subhv_0322-4 सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ Subhv_0323-1 सागसेपि न कुप्यन्ति कृपया चोपकुर्वते । Subhv_0323-2 बोधं स्वस्यैव नेच्छन्ति ते विश्वोद्धरणक्षमाः ॥ Subhv_0324-1 पात्रं पवित्रयति नैव गुणान्क्षिणोति Subhv_0324-2 स्नेहं न संहरति नापि मलं प्रसूते । Subhv_0324-3 दोषावसानरुचिरश्चलतां न धत्ते Subhv_0324-4 सत्संगमः सुकृतसद्मनि कोपि दीपः ॥ Subhv_0325-1 अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां Subhv_0325-2 शिशुरपि रुषा सिंहीसूनः समाह्वयते गजान् । Subhv_0325-3 तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं Subhv_0325-4 प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते ॥ Subhv_0326-1 नमः खलेभ्यः क इवाथवा न ता- Subhv_0326-2 नलं नमस्येदिह यो जिजीविषुः । Subhv_0326-3 विनैव ये दोषमृषिप्रकाण्डवन्- Subhv_0326-4 नयन्ति शापेन रसातलं नरान् ॥ Subhv_0327-1 विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः । Subhv_0327-2 यदयं नकुलद्वेषी सकुलद्वेषी सदा पिशुनः ॥ Subhv_0328-1 अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः । Subhv_0328-2 तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥ Subhv_0329-1 विध्वस्तपरगुणानां भवति खलानामतीव मलिनत्वम् । Subhv_0329-2 अन्तरितशशिरुचामपि सलिलमुचां मलिनिमाभ्यधिकः ॥ Subhv_0330-1 हस्त इव भूतिमलिनो लङ्घयति यथा यथा खलः सूजनम् । Subhv_0330-2 दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ॥ Subhv_0331-1 जीवनग्रहणे नम्रा गृहीत्वा पुनरुत्थिताः । Subhv_0331-2 किं कनिष्ठा उत ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥ Subhv_0332-1 सदा खण्डनयोग्याय तुषपूर्णाशयाय च । Subhv_0332-2 नमोस्तु बहुबीजाय खलायोलूखलाय च ॥ Subhv_0333-1 जिह्वादूषितसत्पात्रः पिण्डार्थी कलहोत्कटः । Subhv_0333-2 तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः ॥ Subhv_0334-1 अहो बत खलः पुण्यैर्मूर्खोप्यश्रुतपण्डितः । Subhv_0334-2 स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ॥ Subhv_0335-1 खलः सुजनपैशुन्ये सर्वतोक्षि शिरोमुखः । Subhv_0335-2 सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ Subhv_0336-1 सत्साधुवादे मूर्खस्य मात्सर्यगलरोगिणः । Subhv_0336-2 जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते ॥ Subhv_0337-1 मायामयः प्रकृत्यैव रागद्वेषमदाकुलः । Subhv_0337-2 महतामपि मोहाय संसार इव दुर्जनः ॥ Subhv_0338-1 खचित्रमपि मायावी रचयत्येव लीलया । Subhv_0338-2 लघुश्च महतां मध्ये तस्मात्खल इति स्मृतः ॥ Subhv_0339-1 खलेन धनमत्तेन नीचेन प्रभविष्णुना । Subhv_0339-2 पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि ॥ Subhv_0340-1 कृतशतमसत्सु नष्टं subhëitaÓataæ च नष्टमबुधेषु । Subhv_0340-2 वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ Subhv_0341-1 नष्टमपात्रे दानं नष्टं हितमफलबुद्ध्यवज्ञाने । Subhv_0341-2 नष्टो गुणोगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे ॥ Subhv_0342-1 दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो Subhv_0342-2 gìhÃliÇganatatpara÷ प्रियकथाप्रश्नेषु सक्तोत्तरः । Subhv_0342-3 antargƬhavi«o बहिर्मधुमयश्चातीव मायामयः Subhv_0342-4 को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥ Subhv_0343-1 ये श्रमं हर्तुमीहन्ते महतां चिरसंभृतम् । Subhv_0343-2 वन्द्यास्तेसरलात्मानो दुर्जनाः सज्जना इव ॥ Subhv_0344-1 अहो कुटिलबुद्धीनां दुर्ग्राहमसतां मनः । Subhv_0344-2 अन्यद्वचसि कण्ठेन्यदन्यदोष्ठपुटे स्थितम् ॥ Subhv_0345-1 खलेषु सत्सु निर्याता वयमर्जयितुं गुणान् । Subhv_0345-2 इयं सा तस्करग्रामे रत्नक्रयविडम्बना ॥ Subhv_0346-1 वर्धेते स्पर्धयेवोभौ संपदा शतशाखया । Subhv_0346-2 अङ्कुरोवस्करोद्भूतः पुरुषश्चाकुलोद्भवः ॥ Subhv_0347-1 दह्यमानाः सुतीक्ष्णेन नीचाः परयशोग्निना । Subhv_0347-2 अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रचक्रिरे ॥ Subhv_0348-1 यत्स्मृत्वैव परां यान्ति सन्तः संतापसंततिम् । Subhv_0348-2 तदसन्तो हसन्तोपि हेलयैव हि कुर्वते ॥ Subhv_0349-1 गुणदोषावशास्त्रज्ञः कथं विभजते जनः । Subhv_0349-2 किमन्धस्याधिकारोस्ति रूपभेदोपलब्धिषु ॥ Subhv_0350-1 प्रायः प्रकाशतां याति मलिनः साधुबाधया । Subhv_0350-2 नाग्रसिष्यत चेदर्कं कोज्ञास्यत्सिंहिकासुतम् ॥ Subhv_0351-1 प्रायः परोपतापाय दुर्जनः सततोद्यतः । Subhv_0351-2 अवश्यकरणीयत्वान्न कारणमपेक्षते ॥ Subhv_0352-1 स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । Subhv_0352-2 अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥ Subhv_0353-1 अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च । Subhv_0353-2 मधुरैः कोपमायाति कटुकैरुपशाम्यति ॥ Subhv_0354-1 यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः । Subhv_0354-2 विश्रम्य तं द्रुमं हन्ति तथा नीचः स्वमाश्रयम् ॥ Subhv_0355-1 दुर्जनः परिहर्तव्यो विद्ययालंकृतोपि सन् । Subhv_0355-2 मणिना भूषितः सर्पो भवेत्किं न भयंकरः ॥ Subhv_0356-1 चारुता परदारार्थं धनं लोकोपतप्तये । Subhv_0356-2 प्रभूत्वं साधुनाशाय खले खलतरा गुणाः ॥ Subhv_0357-1 परोपघातविज्ञानमात्रलाभोपजीविनाम् । Subhv_0357-2 दाशानामिव धूर्तानां जालाय गुणसंग्रहः ॥ Subhv_0358-1 दुर्जनेनोच्यमानानि वचांसि मधुराण्यपि । Subhv_0358-2 अकालकुसुमानीव त्रासं संजनयन्ति मे ॥ Subhv_0359-1 न लज्जते सज्जनवर्जनीयया Subhv_0359-2 भुजंगवक्रक्रिययापि दुर्जनः । Subhv_0359-3 धियं कुमायासमयाभिचारिणीं Subhv_0359-4 विदग्धतामेव हि मन्यते खलः ॥ Subhv_0360-1 वृतिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभिर्- Subhv_0360-2 व्यक्तं निन्दति योग्यतां मितमतिः कुर्वन्स्तुतीरात्मनः । Subhv_0360-3 गर्ह्योपायनिषेवणं कथयति स्थास्नुं वदन्व्यापदं Subhv_0360-4 श्रुत्वा दुःखमरुंतुदां वितनुते pŬÃæ जनः प्राकृतः ॥ Subhv_0361-1 पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु Subhv_0361-2 स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयम् । Subhv_0361-3 मत्तो रन्ध्रुदृशोस्य भीर्यदि न तल्लुब्धः किमेष त्यजेद्- Subhv_0361-4 इत्यन्तः पुरुषोधंअः कलयति प्रायः कृतोपक्रियः ॥ Subhv_0362-1 साश्चर्यं युधि शौर्यमप्रतिहतं तत्कण्डिताखण्डलं Subhv_0362-2 päcottÃnakara÷ कृत सभगवान्दानेन लक्ष्मीपतिः । Subhv_0362-3 ऐश्वर्यं स्वकराप्तसप्तभुवनं लब्धाब्धिपारं यशः Subhv_0362-4 सर्वं दुर्जनसंगमेन सहसा स्पष्टं विनष्टं बलेः ॥ Subhv_0363-1 शमयति यशः क्लेशं सूते दिशत्यशिवां गतिं Subhv_0363-2 जनयति जनोद्वेगायासं नयत्युपहास्यताम् । Subhv_0363-3 भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं Subhv_0363-4 क्षिपति सकलं कल्याणानां कुलं खलसंगमः ॥ Subhv_0364-1 अविनयभुवामज्ञानानां शमाय भवन्नपि Subhv_0364-2 प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये । Subhv_0364-3 फणिभयभृतामस्तु च्छेदक्षमस्तमसामसौ Subhv_0364-4 विषधरफणारत्नालोको भयं तु भृशायते ॥ Subhv_0365-1 करोति पूज्यमानोपि लोकव्यसनदीक्षितः । Subhv_0365-2 दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः ॥ Subhv_0366-1 सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव । Subhv_0366-2 नास्तिकोपि ह्युद्विजते जनः किं पुनरास्तिकः ॥ Subhv_0367-1 येषां प्राणिवधः krŬà नर्म मर्मच्छिदो गिरः । Subhv_0367-2 कार्यं परोपतापित्वं ते मृत्योरपि मृत्यवः ॥ Subhv_0368-1 अहो बत महत्कष्टं विपरीतमिदं जगत् । Subhv_0368-2 येनापत्र्पते साधुरसाधुस्तेन तुष्यति ॥ Subhv_0369-1 न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् । Subhv_0369-2 यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥ Subhv_0370-1 वर्जनीयो मतिमतां दुर्जनः सख्यवैरयोः । Subhv_0370-2 श्वा भवत्युपघायाय लडन्नपि दशन्नपि ॥ Subhv_0371-1 अतो हास्यतरं लोके किंचिदन्यन्न विद्यते । Subhv_0371-2 यत्र दुर्जन इत्याह दुर्जनः सज्जनं जनम् ॥ Subhv_0372-1 अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः । Subhv_0372-2 नैष लाभो भुजंगेन वेष्टितो यन्न दश्यते ॥ Subhv_0373-1 लब्धः स्तब्धोनृजुर्मूर्खः प्रभुरेकान्तदारुणः । Subhv_0373-2 बहूनेष खलः साधून्मारयित्वा मरिष्यति ॥ Subhv_0374-1 का खलेन सह स्पर्धा सज्जनस्याभिमानिनः । Subhv_0374-2 bhëaïaæ भीषणं साधुदूषणं यस्य भूषणम् ॥ Subhv_0375-1 मुखेनैकेन विध्यन्ति पादमेकस्य कण्टकाः । Subhv_0375-2 दूरान्मुखसहस्रेण सर्वप्राणहराः खलाः ॥ Subhv_0376-1 निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणाम् । Subhv_0376-2 चकार किं वृथा शस्त्रविषवह्नीन्प्रजापतिः ॥ Subhv_0377-1 यथा परोपकारेषु नित्यं जागर्ति सज्जनः । Subhv_0377-2 तथा परापकारेषु जागर्ति सततं खलः ॥ Subhv_0378-1 बिभेति पिशुनान्नीचः प्रकाशनपटीयसः । Subhv_0378-2 न punarmƬhah­dayo निन्दनीयात्स्वकर्मणः ॥ Subhv_0379-1 वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः । Subhv_0379-2 दुर्जनस्यौषधं नास्ति किंचिदन्यदनुत्तरात् ॥ Subhv_0380-1 खलानां कण्टकानां च द्विधैवास्ति प्रतिक्रिया । Subhv_0380-2 उपानन्मुखभङ्गो वा दूरतो वापि वर्जनम् ॥ Subhv_0381-1 जीवन्नपि न तत्कर्तुं शक्नोति सुजनस्तथा । Subhv_0381-2 दुर्जनो यन्मृतः कुर्यात्परेभ्योहितमुत्तरम् ॥ Subhv_0382-1 यद्यदिष्टतमं तत्तद्देयं गुणवते किल । Subhv_0382-2 अत एव खलो दोषान्साधुभ्यः संप्रयच्छति ॥ Subhv_0383-1 रोगोण्डजोङ्कुरोग्निर्विषमश्वतरो घुणाः क्रिमयः । Subhv_0383-2 प्रकृतिकृतघ्नश्च नरः स्वाश्रयमविनाश्य नैधन्ते ॥ Subhv_0384-1 न विना परवादेन रमते दुर्जनो जनः । Subhv_0384-2 श्वा हि सर्वरसान्भुक्त्वा विनामेध्यं न तृप्यति ॥ Subhv_0385-1 वरमत्यन्तविफलः सुखसेव्यो हि सज्जनः । Subhv_0385-2 न तु प्राणहरस्तीक्ष्णः शरवत्सफलः खलः ॥ Subhv_0386-1 स्वभावेनैव निशितः कृतपक्षग्रहोपि सन् । Subhv_0386-2 शरवद्गुणनिर्मुक्तः खलः कस्य न भेदकः ॥ Subhv_0387-1 दुर्जनः सुजनीकर्तुं यत्नेनापि न शक्यते । Subhv_0387-2 संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति ॥ Subhv_0388-1 नीचः समुत्थितोवश्यमनवाप्य पराश्रयम् । Subhv_0388-2 छिद्रेण रतिमाप्नोति दृष्टान्तोत्र कटीभवः ॥ Subhv_0389-1 परवादे दशवदनः पररन्ध्रनिरीक्षणे सहस्राक्षः । Subhv_0389-2 सद्वृत्तवृत्तिहरणे बाहुसहस्रार्जुनो नीचः ॥ Subhv_0390-1 दुर्जनदूषितमनसां पुंसां सुजनेपि नास्ति विश्वासः । Subhv_0390-2 बालः पायसदग्धोदध्यपि फूत्कृत्य भक्षयति ॥ Subhv_0391-1 आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने । Subhv_0391-2 खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि ॥ Subhv_0392-1 परमर्मदिव्यदर्शिषु jÃtyaivocitanigƬhavaire«u / Subhv_0392-2 कः खलु खलेषु शङ्कां श्लथयिष्यति दम्भानिरतेषु ॥ Subhv_0393-1 अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । Subhv_0393-2 ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ Subhv_0394-1 अस्थानाभिनिवेशी प्रायो जडे एव भवति नो विद्वान् । Subhv_0394-2 बालादन्यः कोम्भसि जिघृक्षतीन्दोः स्फुरबिम्बम् ॥ Subhv_0395-1 लब्धोदयोपि हि खलः प्रथमं स्वजनं नयति परितापम् । Subhv_0395-2 उद्गच्छन्दवदहनो जन्मभुवं दारु निर्दहति ॥ Subhv_0396-1 अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः । Subhv_0396-2 सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति ॥ Subhv_0397-1 प्रखला एव गुणावतामाक्रम्य धुरं पुरः प्रकर्षन्ति । Subhv_0397-2 t­ïakëÂhameva जलधेरुपरिप्लवते न रत्नानि ॥ Subhv_0398-1 महतां यदेव मूर्धसु तदेव नीचास्तृणाय मन्यन्ते । Subhv_0398-2 लिङ्गं प्रणमन्ति बुधाः काकः पुनरासनीकुरते ॥ Subhv_0399-1 सह वसतामप्यसतां जलरुहजलवद्भवत्यसंश्लेषः । Subhv_0399-2 दूरेपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति ॥ Subhv_0400-1 परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते । Subhv_0400-2 पवनाशिनोपि भुजगाः परोपतापं न मुञ्चन्ति ॥ Subhv_0401-1 साधयति यत्प्रयोजनमज्ञस्तत्तस्य काकतालीयम् । Subhv_0401-2 दैवात्कथमप्यक्षरमुत्किरति घुणोपि këÂhe«u ॥ Subhv_0402-1 प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते । Subhv_0402-2 पुष्प्यत्यधिकमशोको गणिकाचरणप्रहारेण ॥ Subhv_0403-1 परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये । Subhv_0403-2 यत्सामर्थ्यमुपहतौ विषस्य तन्नोपकाराय ॥ Subhv_0404-1 अतिसत्कृताअपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम् । Subhv_0404-2 शिरसा महाश्वरेणापि ननु धृतो वक्र एव शशी ॥ Subhv_0405-1 वायुरिव खलजनोयं प्रायः पररूपमेति संपर्कात् । Subhv_0405-2 सन्तस्तु रविकरा इव सदसद्योगेप्यसंश्लिष्टाः ॥ Subhv_0406-1 प्रेरयति परमनार्यः शक्रिदरिद्रोपि जगदभिद्रोहे । Subhv_0406-2 तेजयति खङ्गधारां स्वयमसमर्था शिला छेत्तुम् ॥ Subhv_0407-1 दूरेपि परस्यागसि पटुर्जनो नात्मनः समीपेपि । Subhv_0407-2 स्वं व्रणमक्षि न पश्यति शशिनि कलङ्कं निरूपयति ॥ Subhv_0408-1 साधुष्वेवातितरामरुंतुदाः स्वां विवृण्वते वृत्तिम् । Subhv_0408-2 व्याधा निघ्नन्ति मृगान्मृतमपि न तु सिंहमाददते ॥ Subhv_0409-1 अविकारिणमपि सज्जनमनिशमनार्यः प्रबाधतेत्यर्थम् । Subhv_0409-2 कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति ॥ Subhv_0410-1 स्वगुणानिव परदोषान्वक्तुं न सतोपि शक्रुवन्ति बुधाः । Subhv_0410-2 स्वगुणानिव परदोषानसतोपि खलास्तु कथयन्ति ॥ Subhv_0411-1 कृत्वापि येन लज्जामुपैति साधुः परोदितेनापि । Subhv_0411-2 तदकृत्वैव खलजनः स्वयमुद्गिरतीति धिग्लघुताम् ॥ Subhv_0412-1 आप्त्वाप्यात्मविनाशं गणयति न खलः परव्यसनकष्टम् । Subhv_0412-2 प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्धः ॥ Subhv_0413-1 प्रकृतिखलत्वादसतां दोष इव गुणोपि बाधते लोकान् । Subhv_0413-2 विषकुसुमानां गन्धः सुरभिरपि मनांसि मोहयति ॥ Subhv_0414-1 लब्धोच्छ्रायो नीचः प्रथमतरं स्वामिनं पराभवति । Subhv_0414-2 पथि धूलिरजो ह्यादावुत्थापकमेव संवृणुते ॥ Subhv_0415-1 मृगमदकर्पूरागुरुचन्दनगन्धाधिवासितो लशुनः । Subhv_0415-2 न त्यजति गन्धमशुभं प्रकृतिमिव सहोत्थितां नीचः ॥ Subhv_0416-1 उपकृतमनेन सुहृदयमिति दुर्जनेष्वस्ति न क्वचिदपेक्षा । Subhv_0416-2 होत्रा सह स्वमाश्रयमुद्वृत्तोग्निर्दहत्येव ॥ Subhv_0417-1 उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः । Subhv_0417-2 अनुकूलाचरणेन हि कुप्यन्ति व्याधयोत्यर्थम् ॥ Subhv_0418-1 न परं फलति हि किंचित्खल एवानर्थमावहति यावत् । Subhv_0418-2 मारयति सपदि विषतरुराश्रयमाणं श्रमापनुदे ॥ Subhv_0419-1 स्वार्थनिरपेक्ष एव हि परोपघातोसतां व्यसनमेव । Subhv_0419-2 अशनायोदन्या वा विरमति फणिनो न दन्दशतः ॥ Subhv_0420-1 एकीभावं गतयोर्जलपयसोर्मित्त्रचेतसोश्वैव । Subhv_0420-2 व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च ॥ Subhv_0421-1 शल्यमपि स्खलदन्तः सोढुं शक्यते हालहलदिग्धम् । Subhv_0421-2 धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनम् ॥ Subhv_0422-1 मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम् । Subhv_0422-2 लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ Subhv_0423-1 प्रारम्भतोतिविपुलं भृशकृशमन्ते विभेदकृन्मलिनम् । Subhv_0423-2 महिषविषाणमिवानृजु पुरुषं भयदं खलप्रेम ॥ Subhv_0424-1 पात्रमपात्रीकुरुते दहति गुणान्स्नेहमाशु नाशयति । Subhv_0424-2 अमले मलं प्रयच्छति दीपज्वालेव खलमैत्त्री ॥ Subhv_0425-1 समर्पिताः कस्य न तेन दोषा Subhv_0425-2 हठाद्गुणा वा न हृताः खलेन । Subhv_0425-3 तथापि दोषैर्न वियुज्यतेसौ Subhv_0425-4 स्पृष्टोपि नैकेन गुणेन चित्रम् ॥ Subhv_0426-1 आराध्यमानो बहुभिः प्रकारैर्- Subhv_0426-2 नाराध्यते नाम किमत्र चित्रम् । Subhv_0426-3 अयं त्वपूर्वः प्रतिभाविशेषो Subhv_0426-4 यत्सेव्यमानो रिपुतामुपैति ॥ Subhv_0427-1 विद्वानुपालम्भमवाप्य दोषान्- Subhv_0427-2 निवर्ततेसौ परितप्यते च । Subhv_0427-3 ज्ञातस्तु दोषो मम सर्वथेति Subhv_0427-4 पापो जनः पापतरं करोति ॥ Subhv_0428-1 एवमेव नहि जीव्यते खलात्- Subhv_0428-2 तत्र का नृपतिवल्लभे कथा । Subhv_0428-3 पूर्वमेव हि सुदुःसहो नलः Subhv_0428-4 किं पुनः प्रबलवायुनेरितः ॥ Subhv_0429-1 अमरैरमृतं न पीतमब्धेर्- Subhv_0429-2 न च हालाहलमुल्वणं हरेण । Subhv_0429-3 विधिना निहितं खलस्य वाचि Subhv_0429-4 द्वयमेतद्बहिरेकमन्तरन्यत् ॥ Subhv_0430-1 निमित्तमुद्दिश्य हि यः प्रकुप्यति Subhv_0430-2 ध्रुवं स तस्यापगसे प्रसीदति । Subhv_0430-3 अकारणद्वेषि मनो हि यस्य वै Subhv_0430-4 कथं परस्तं परितोषयिष्यति ॥ Subhv_0431-1 इतरदेव बहिर्मुखमुच्यते Subhv_0431-2 हृदि तु यत्स्फुरतीतरदेव तत् । Subhv_0431-3 चरितमेतदधीरवितारकं Subhv_0431-4 धुरि पयःप्रतिबिम्बमिवासताम् ॥ Subhv_0432-1 क्व पिशुनस्य गतिः प्रतिहन्यते Subhv_0432-2 दशति दृष्टमपि श्रुतमप्यसौ । Subhv_0432-3 अतिसुदुष्करमव्यतिरिक्तदृक्- Subhv_0432-4 छ्रुतिभिरप्यथ दृष्टिविषैरिदम् ॥ Subhv_0433-1 गजतुरगशतैः प्रयान्तु मूर्खा Subhv_0433-2 धनरहिता विबुधाः प्रयान्तु पद्भ्याम् । Subhv_0433-3 गिरिशिखिरगतापि काकपाली Subhv_0433-4 पुलिनगतैर्न समेति राजहंसैः ॥ Subhv_0434-1 ह्रेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते । Subhv_0434-2 उत्कर्षयंश्च लघयति मूर्खसुहृत्सर्वथा वर्ज्यः ॥ Subhv_0435-1 प्रकटमपि न संवृणोति दोषं Subhv_0435-2 गुणलवलम्पट एष साधुवर्गः । Subhv_0435-3 अतिपरुषरुषं विनापि दोषैः Subhv_0435-4 पिशुनशुनां रुषतां प्रयाति कालः ॥ Subhv_0436-1 यदा विगृह्णाति तदा हतं यशः Subhv_0436-2 करोति मैत्त्रीमथ दूषिता गुणाः । Subhv_0436-3 स्थितिं समीक्ष्योभयथा परीक्षकः Subhv_0436-4 करोत्यवज्ञोपहतं पृथग्जनम् ॥ Subhv_0437-1 इष्टो वा सुकृतशतोपलालितो वा Subhv_0437-2 श्लिष्टो वा व्यसनशताभिरक्षितो वा । Subhv_0437-3 दौःशील्याज्जनयति नैव जात्वसाधुर्- Subhv_0437-4 विस्रम्भं भुजग इवाङ्कमध्यसुप्तः ॥ Subhv_0438-1 रूक्षं विरौति परिकुप्यति निर्निमित्तं Subhv_0438-2 स्पर्शेन दूषयति वारयति प्रवेशम् । Subhv_0438-3 लज्जाकरं दशति नैव च तृप्यतीति Subhv_0438-4 कौलेयकस्य च खलस्य च को विशेषः ॥ Subhv_0439-1 पादाहतोथ दृढदण्डविघट्टितो वा Subhv_0439-2 यं दंष्ट्रया दशति तं किल हन्ति सर्पः । Subhv_0439-3 कोप्यन्य एव पिशुनोद्य भुजंगधर्मा Subhv_0439-4 कर्णे परं स्पृशति हन्त्यपरं समूलम् ॥ Subhv_0440-1 युक्तं यया किल निरन्तरलब्धवृत्तेर्- Subhv_0440-2 अस्याभिमानतमसः प्रसरं निरोद्धुम् । Subhv_0440-3 विद्वत्तया जगति तामवलम्ब्य केचित्- Subhv_0440-4 तन्वन्त्यहंकृतिमहो शतशाखमान्ध्यम् ॥ Subhv_0441-1 नन्वाश्रयस्थितिरियं तव कालकूट Subhv_0441-2 केनोत्तरोत्तरविशिष्टपदोपदिष्टा । Subhv_0441-3 प्रागर्णवस्य हृदये वृषलक्ष्मणोथ Subhv_0441-4 कण्ठेधुना वससि वाचि पुनः खलानाम् ॥ Subhv_0442-1 प्रायः स्वभावमलिनो महतां समीपे Subhv_0442-2 टिष्ठन्खलः प्रकुरुतेर्थिजनोपघातम् । Subhv_0442-3 शीतार्दितैः सकललोकसुखावहोपि Subhv_0442-4 धूमे स्थिते नहि सुखेन निषेव्यतोग्निः ॥ Subhv_0443-1 धूमः पयोधरपदं कथमप्यवाप्य Subhv_0443-2 वर्षाम्बुभिः शमयति ज्वलनस्य तेजः । Subhv_0443-3 दैवादवाप्य कलुषप्रकृतिर्महत्त्वं Subhv_0443-4 प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ Subhv_0444-1 उल्लासिताखिलखलस्य विशृङ्खलस्य Subhv_0444-2 प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः । Subhv_0444-3 दैवादवाप्तविभवस्य गुणद्विषोस्य Subhv_0444-4 नीचस्य गोचरगतैः सुखमास्यते कैः ॥ Subhv_0445-1 नाश्चर्यमेतदधुना हतदैवयोगा- Subhv_0445-2 दुर्च्चैःस्थितिर्यदधमो न महानुभावः । Subhv_0445-3 रथ्याकलङ्कशतसंकरसंकुलोपि Subhv_0445-4 पृष्ठे भवत्यवकरो न पुनर्निधानम् ॥ Subhv_0446-1 प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्- Subhv_0446-2 समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम् । Subhv_0446-3 भुजगमपि कोपितं शिरसि पुश्पवद्धारयेन्- Subhv_0446-4 न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ Subhv_0447-1 लभेत सिकतासु तैलमपि यत्नतः pŬayan- Subhv_0447-2 पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । Subhv_0447-3 कदाचिदपि पर्यटच्छशविषाणमासादयेन्- Subhv_0447-4 न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ Subhv_0448-1 अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं Subhv_0448-2 स्थलेब्जमवरोपितं सुचिरमूषरे वर्षितम् । Subhv_0448-3 श्वपुच्छमवनामितं बधिरकर्णजापः कृतः Subhv_0448-4 कृतान्धमुखमण्डना यदबुधो जनः सेचितः ॥ Subhv_0449-1 वृथा दुग्धोनड्वान्स्तनभरनता गौरिति चिरं Subhv_0449-2 परिष्वक्तः षण्ढो युवतिरित लावण्यसहिता । Subhv_0449-3 कृता वैदूर्याशा विकचकिरणे काचशकले Subhv_0449-4 मया mƬhena त्वां कृपणमगुणज्ञं प्रणमता ॥ Subhv_0450-1 स्वपक्षच्छेदं वा समुचितफलभ्रंशमथवा Subhv_0450-2 स्वमूर्तेर्भङ्गं वा पतनमशुचौ नाशमथवा । Subhv_0450-3 शरः प्राप्नोत्येतान्हृदयपथसंस्थोपि धनुष Subhv_0450-4 ऋजोर्वक्राश्लेषाद्भवति खलु सुव्यक्तमशुभम् ॥ Subhv_0451-1 गुणाणां सा शक्तिर्विपदमनुबध्नन्ति यदमी Subhv_0451-2 प्रसन्नस्तद्वेधा मम यदि न तैर्योगमकरोत् । Subhv_0451-3 विषण्णं दौर्गत्यादिति गुणिनमालोक्य विगुणः Subhv_0451-4 करोति स्वे गेहे ध्रुवमतिसमृद्ध्योत्सवमसौ ॥ Subhv_0452-1 अवेक्ष्य स्वात्मानं विगुणमपरानिछ्हति तथा Subhv_0452-2 फलत्येतन्नो चेद्विलपति न सन्तीह गुणिनः । Subhv_0452-3 निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततो- Subhv_0452-4 प्यहो नीचे रम्या सगुणविजिगीषा विधिक्ता ॥ Subhv_0453-1 यदि परगुणा न क्षम्यन्ते यतस्व तदर्जने Subhv_0453-2 नहि परयशो निन्दाव्याजैरलं परिमार्जितुम् । Subhv_0453-3 विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथा Subhv_0453-4 दिनकरकरान्पाणिच्छत्त्रैर्नुदच्छ्रममेष्यसि ॥ Subhv_0454-1 प्रकृष्टे संपर्के भणिभुजगयोर्जन्मजनिते Subhv_0454-2 मणिर्नाहेर्दोषान्भजति न च सर्पो मणिगुणान् । Subhv_0454-3 असाधुः साधुर्वा भवति ननु जात्यैव पुरुषो Subhv_0454-4 नसङ्गाद्दौर्जन्यं न च सुजनता कस्यचिदपि ॥ Subhv_0455-1 न विषममृतीकर्तुं शक्यं प्रयत्नशतैरपि Subhv_0455-2 त्यजति कटुतां न स्वां निम्बः स्थितोपि पयोह्रदे । Subhv_0455-3 गुणपरिचितामार्यां वाणीं न जल्पति दुर्जनश्- Subhv_0455-4 चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः ॥ Subhv_0456-1 वरमहिमुखे क्रोधाविष्टे करौ विनिवेशितौ Subhv_0456-2 विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने । Subhv_0456-3 गिरिवरतटान्मुक्तश्चात्मा वरं शतधा कृतो Subhv_0456-4 न तु खलजनावाप्तैरर्थैः कृतं हितमात्मनः ॥ Subhv_0457-1 वर्णस्थं गुरुलाघवं न गणथत्याशङ्कते न क्वचिद्- Subhv_0457-2 रूपं नैव परीक्षते न पुरुषं वृत्तेषु वार्ता कुतः । Subhv_0457-3 कष्टं नायशसो विभेति महतो नैवापशब्दान्तरान्- Subhv_0457-4 मृत्युर्मूर्खकविः खलः कुनृपतिश्चौरश्च तुल्यक्रियाः ॥ Subhv_0458-1 सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिनेर्- Subhv_0458-2 मींआंसाकृतमुन्ममाथ तरसा हस्ती मुनिं जैमिनिम् । Subhv_0458-3 छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम्- Subhv_0458-4 अज्ञानाहतचेतसामतिरुषां कोर्थस्तिरश्चां गुणैः ॥ Subhv_0459-1 वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते bÃndhavä- Subhv_0459-2 छूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् । Subhv_0459-3 गुह्यानि प्रकटिकरोति घटयन्यत्नेन वैराशयं Subhv_0459-4 ब्रूते शीघ्रमवाच्यमुज्झति गुणान्गृह्णाति दोषान्खलः ॥ Subhv_0460-1 हसति लसति हर्षात्तीव्रदुःखे परेषां Subhv_0460-2 स्खलति गलति मोहादात्मनः क्लेशलेशे । Subhv_0460-3 नदति वदति निन्द्यं मानिनां किं च नीचः Subhv_0460-4 परुषवचनमल्पं श्रावितो हन्तुमेति ॥ Subhv_0461-1 यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । Subhv_0461-2 अथासज्जगनोष्ठीषु पतिष्यसि पतिष्यसि ॥ Subhv_0462-1 कर्णे तत्कथयन्ति दुन्दुभिरवै rëÂre यदुद्धोषितं Subhv_0462-2 तन्नम्राङ्गतया वदन्ति करुणं यस्मात्रपावान्भवेत् । Subhv_0462-3 श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृ- Subhv_0462-4 द्ये केचिन्ननु शाव्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः ॥ Subhv_0463-1 भण्डस्ताण्डवमण्डपे चटुकथावीथीषु कन्थाकविर्- Subhv_0463-2 गोष्ठश्व स्वगृहाङ्गणे शिखरिभूगर्ते खटाखुः स्फुटम् । Subhv_0463-3 पिण्डीशूरतया विटश्व पटुतां भूभृद्गृहे गाहते Subhv_0463-4 गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते ॥ Subhv_0464-1 jìyaæ ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं Subhv_0464-2 शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि । Subhv_0464-3 तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे Subhv_0464-4 तत्को नाम गुणो भवेद्गुणवतां यो दुर्जनैर्नाङ्कितः ॥ Subhv_0465-1 आखुः कैलासशैलं तुलयति karaÂastÃrk«yamÃæsÃbhilëŠSubhv_0465-2 बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः । Subhv_0465-3 भेकः पारं यियाऔर्भुजगमपि महाघस्मरस्याम्बुराशेः Subhv_0465-4 प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा ॥ Subhv_0466-1 अगुणकणो गुणोराशिर्द्वयमिह दैवात्खलमुखे पतितम् । Subhv_0466-2 प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः ॥ Subhv_0467-1 शरणं किं प्रपन्नानि विषवन्मारयन्ति किम् । Subhv_0467-2 न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥ Subhv_0468-1 कृपणेन समो दाता न भूतो न भविष्यति । Subhv_0468-2 अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥ Subhv_0469-1 या विपत्तिर्धनापाये नवा भोगिवदान्ययोः । Subhv_0469-2 प्रज्ञापकर्षात्प्रागेव प्राप्ता हि कृपणेन सा ॥ Subhv_0470-1 त्यागोपभोगशून्येन धनेन धनिनो यदि । Subhv_0470-2 भवामः किं न तेनैव धनेन धनिनो वयम् ॥ Subhv_0471-1 गृहमध्यनिखातेन धनेन रमते यदि । Subhv_0471-2 स तु तेनानुसारेण रमते किं न मेरुणा ॥ Subhv_0472-1 किंशुके किं शुकः कुर्यात्फलितेपि बुभुक्षितः । Subhv_0472-2 अदातरि समृद्धेपि किं कुर्युरुपजीविनः ॥ Subhv_0473-1 दानोपभोगबन्ध्या या सुहृध्बिर्या न भुज्यते । Subhv_0473-2 पुंसां यदि हि सा लक्ष्मीरलक्ष्मीः कतम भवेत् ॥ Subhv_0474-1 अतिसंचयकर्त् णां वित्तमन्यस्य कारणाम् । Subhv_0474-2 अन्यैः संचीयते यत्नादन्यैश्च मधु पीयते ॥ Subhv_0475-1 यद्ददासि विशिष्टेभ्यो यदाश्नासि दिने दिने । Subhv_0475-2 तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥ Subhv_0476-1 विडम्बनैव पुंसि श्रीः परप्रणयपांसुले । Subhv_0476-2 कान्तिं कामिह कुर्वीत कुणौ कटककल्पना ॥ Subhv_0477-1 कृत्वोपकारं yastasmÃdvächati प्रत्युपक्रियाम् । Subhv_0477-2 दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः ॥ Subhv_0478-1 दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । Subhv_0478-2 यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाशः ॥ Subhv_0479-1 दानं भोगं च विना धनसत्तामात्रकेण चेद्धनिनः । Subhv_0479-2 वयमपि किमिति न धनिनिस्तिष्ठति नः käcano मेरुः ॥ Subhv_0480-1 धनिनोप्यदानभोगा गण्यन्ते धुरि महादरिद्राणाम् । Subhv_0480-2 हन्ति न यतः पिपासामतः समुद्रोपि मरुरेव ॥ Subhv_0481-1 अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः । Subhv_0481-2 कृपणजनसंनिकर्षं संप्राप्यार्थाः स्वपन्तीव ॥ Subhv_0482-1 उपभोगकातराणां पुरुषाणामर्थसंचयपराणाम् । Subhv_0482-2 कन्यारत्नमिव गृहे तिष्ठन्त्यर्थाः परस्यार्थे ॥ Subhv_0483-1 ते मूर्खतरा लोके येषां धनमस्ति नास्ति च त्यागः । Subhv_0483-2 केवलमर्जुनरक्षणवियोगदुःखान्यनुभवन्ति ॥ Subhv_0484-1 कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः । Subhv_0484-2 जलसंपदोम्बुराशेर्यान्ति लयं शश्वदौर्वाग्नौ ॥ Subhv_0485-1 प्राप्तानपि न लभन्ते भोगान्भोक्तुं स्वकर्मभिः कृपणाः । Subhv_0485-2 मुखरोगः किल भवति द्राक्षापाके बलिभुजां हि ॥ Subhv_0486-1 न निर्यियासन्ति कदर्यहस्ताद्- Subhv_0486-2 धनानि पांसोरिव तैललेशाः । Subhv_0486-3 दैवात्कदाचिद्विनियोक्तुरेव Subhv_0486-4 निर्गन्तुमिच्छन्त्यसुभिः सहैव ॥ Subhv_0487-1 संचितं क्रतुषु नोपयुज्यते Subhv_0487-2 याचितं गुणवते न दीयत्ये । Subhv_0487-3 तत्कदर्यपरिरक्षितं धनं Subhv_0487-4 चौरपार्थिवगृहेषु गच्छति ॥ Subhv_0488-1 वरममी तरवो वनगोचराः Subhv_0488-2 शकुनिसार्थविलुप्तफलश्रियः । Subhv_0488-3 न तु dhanìhyag­hÃ÷ कृपणाः फण- Subhv_0488-4 निहितरत्नभुजंगमवृत्तयः ॥ Subhv_0489-1 सुसंवृतैर्जीवितवत्सुरक्षितैर्- Subhv_0489-2 निजेपि देहे कृतयन्त्रणस्य च । Subhv_0489-3 तवानुमार्गं व्रजतो भवान्तरे Subhv_0489-4 शठैर्धनैः पञ्चपदी न पूरिता ॥ Subhv_0490-1 अहो धनानां महती विदग्धता Subhv_0490-2 सुखोषितानां कृपणस्य वेश्मनि । Subhv_0490-3 व्रजन्ति न त्यागदशां न भोग्यतां Subhv_0490-4 परां च käcitprathayanti निर्वृतिम् ॥ Subhv_0491-1 न शान्तान्तस्तृष्णां धनलवणवारिव्यतिकरैः Subhv_0491-2 क्षतच्छायः कायश्चिरविरसरूक्षाशनतया । Subhv_0491-3 अनिद्रा मन्दाग्निर्नृपसलिलचौरानलभयात्- Subhv_0491-4 कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥ Subhv_0492-1 एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः Subhv_0492-2 सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः । Subhv_0492-3 अप्येते सुमनोगिरां निशमनाद्बिभ्यत्यहो श्लाघया Subhv_0492-4 धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति ॥ Subhv_0493-1 प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया Subhv_0493-2 भीतः प्रत्युपकारकारणभयान्नाकृष्यते सेवया । Subhv_0493-3 मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते Subhv_0493-4 कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति ॥ Subhv_0494-1 मत्वा सारं गुणानां शिरसि यदि शशी स्थापितो दैवयोगा- Subhv_0494-2 दीशेन क्षीणबिम्बं सकलमुपचयं किं न नीतः क्षणेन । Subhv_0494-3 मिथ्यैवं ख्यापयन्तो गुणिनि सरलतां लोकभक्त्यर्थमुच्चैर्- Subhv_0494-4 ìhyÃ÷ कुर्वन्ति वित्तव्ययचकितधियो मानमर्थेन शून्यम् ॥ Subhv_0495-1 ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः । Subhv_0495-2 शफरीस्फुरितैर्नाब्धेः क्षुब्धता जातु जायते ॥ Subhv_0496-1 नाल्पीयसि निबध्नन्ति पदमुद्दामचेतसः । Subhv_0496-2 येषां भुवनलाभेपि निःसीमानो मनोरथाः ॥ Subhv_0497-1 पुंसामुन्नतचित्तानां सुखावहमिदं द्वयम् । Subhv_0497-2 सर्वसङ्गनिवृत्तिर्वा विभूतिर्वा सुविस्तरा ॥ Subhv_0498-1 अयं बन्धुः परो वेति गणना लघुचेतसाम् । Subhv_0498-2 पुंसामुदारचित्तानां वसुधैव कुटुम्बकम् ॥ Subhv_0499-1 जरामरणदौर्गत्यव्याधयस्तावदासताम् । Subhv_0499-2 जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥ Subhv_0500-1 परिवर्तिनि संसारे मृतः को वा न जायते । Subhv_0500-2 स जातो येन जातेन याति वंशः समुन्नतिम् ॥ Subhv_0501-1 अपि नाम स दृश्येत पुरुषातिशयो भुवि । Subhv_0501-2 गर्वोच्छूनमुखा येन धनिनो नावलोकिताः ॥ Subhv_0502-1 पृथ्वी पृथ्वी गुणा मान्याः सन्ति भूपा विवेकिनः । Subhv_0502-2 पराभवापदं यान्ति कस्मादुन्नतबुद्धयः ॥ Subhv_0503-1 अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् । Subhv_0503-2 अहो बत महत्कष्टं चक्षुष्मानपि याचते ॥ Subhv_0504-1 दारिद्र्यानलसंतापः शान्तः संतोषवारिणा । Subhv_0504-2 याचकाशाविघातान्तर्दाहं को नाम पश्यतु ॥ Subhv_0505-1 परिपूर्णगुणाभोगगरिमोद्नार एव सः । Subhv_0505-2 त्रिजगत्स्पृहणीयेस्मिन्न रुचिर्द्रविणेपि यत् ॥ Subhv_0506-1 विद्ययैव मदो येषां कार्पण्यं च धने सति । Subhv_0506-2 तेषां दैवाभिशप्तानां सलिलादग्निरुत्थितः ॥ Subhv_0507-1 किं तया क्रियते लक्ष्म्या या वधूरिव केवला । Subhv_0507-2 या न वेश्येव सामान्या पथिकैरपि भुज्यते ॥ Subhv_0508-1 त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः । Subhv_0508-2 परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना ॥ Subhv_0509-1 कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः । Subhv_0509-2 मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ Subhv_0510-1 नृणां धुरि स एवैको यः कश्चित्त्यागपाणिना । Subhv_0510-2 निर्मार्ष्टि प्रार्थनापांसुधूसरं मुखमर्थिनाम् ॥ Subhv_0511-1 आकारमात्रविज्ञानसंपादितमनोरथाः । Subhv_0511-2 धन्यास्ते ये न शृण्वन्ति दीनाः प्रणयिनां गिरः ॥ Subhv_0512-1 बुद्धिर्या सत्त्वरहिता स्त्रीत्वं तत्केवलं मतम् । Subhv_0512-2 सत्त्वं चानयसंपन्नं तत्पशुत्वं न पौरुषम् ॥ Subhv_0513-1 कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः । Subhv_0513-2 इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥ Subhv_0514-1 अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः । Subhv_0514-2 यदुपक्रियमाणोपि प्रीयते न विलीयते ॥ Subhv_0515-1 प्रत्युपकुर्वत्पूर्वं कृतोपकारमपि लज्जयति चेतः । Subhv_0515-2 यस्तु विहितोपकारादुपकारः सोधिको मृत्योः ॥ Subhv_0516-1 प्रत्युपकुर्वन्बह्वपि न भवति पूर्वोपकारिणा तुल्यः । Subhv_0516-2 एकोनुकरोति कृतं निष्कारणमेव कुरुतेन्यः ॥ Subhv_0517-1 जीवञ्जीवयति हि यो ज्ञातिजनं परिजनं च सुहृदश्च । Subhv_0517-2 तस्य सफला गृहश्रीर्धिगनुपजीव्यां धनसमृद्धिम् ॥ Subhv_0518-1 यच्छञ्जलमपि जलदो वल्लभतामेति सर्वलोकस्य । Subhv_0518-2 नित्यं प्रसारितकरः सवितामपि भवत्यचक्षुष्यः ॥ Subhv_0519-1 नाप्तं यत्केनचिदपि मनोरथा अपि यतो निवर्तन्ते । Subhv_0519-2 तद्यपि न लभ्यतेन्यन्मनस्विनः किमभिमानफलम् ॥ Subhv_0520-1 घटनं विघटनमथवा कार्याणां भवति विधिनियोगेन । Subhv_0520-2 उचितेनुचिते कर्मणि वृत्तिनिवृत्ती ममायत्ते ॥ Subhv_0521-1 कल्पस्थायि न जीवितमैश्चर्यं नाप्यते च यदभिमतम् । Subhv_0521-2 लोकस्तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य ॥ Subhv_0522-1 धनबाहुल्यमहेतुः कोपि निसर्गेण मुक्तकरः । Subhv_0522-2 प्रावृषि कस्याम्बुमुचः संपत्तिः किमधिकाम्बुनिधेः ॥ Subhv_0523-1 उत्पादिता स्वयमियं यदि तत्तनूजा Subhv_0523-2 तातेन वा यदि तदा भगिनी खलु श्रीः । Subhv_0523-3 यद्यन्यसंगमवती च तदा परस्त्री Subhv_0523-4 तत्त्यागबद्धमनसः सुधियो भवन्ति ॥ Subhv_0524-1 द्रविणार्जनजः परिश्रमः Subhv_0524-2 फलितोप्यस्य जनस्य नीरसः । Subhv_0524-3 द्रविणार्जनमात्मतुष्टये Subhv_0524-4 परमावर्जयितुं गुणार्जनम् ॥ Subhv_0525-1 यः प्रशंसति नरो नरमन्यं Subhv_0525-2 देवतासु वरदासु सतीषु । Subhv_0525-3 मुग्धधीर्धनलवस्पृहयालुस्- Subhv_0525-4 तं नृशंसमहमाद्यमवैमि ॥ Subhv_0526-1 यथा शरीरं किल जीवितेन Subhv_0526-2 विनाकृतं këÂhamivÃvabhÃti / Subhv_0526-3 तथैव लज्जीवितमप्यवैमि Subhv_0526-4 लोकोत्तरेण स्फुरितेन शून्यम् ॥ Subhv_0527-1 सन्तोपि सन्तः क्व किरन्तु तेजः Subhv_0527-2 क्व नोज्ज्वलन्तु क्व नु न प्रथन्ताम् । Subhv_0527-3 विधाय रुद्धा ननु वेधसैव Subhv_0527-4 ब्रह्माण्डकोशे घटदीपकल्पाः ॥ Subhv_0528-1 कदर्थितस्यापि हि धैर्यवृत्तेर्- Subhv_0528-2 न शक्यते सत्त्वगुणः प्रमार्ष्टुम् । Subhv_0528-3 अधोमुखस्यापि कृतस्य वह्नेर्- Subhv_0528-4 नाधः शिखा यान्ति कदाचिदेव ॥ Subhv_0529-1 जातश्च नाम न विनङ्क्ष्यन्ति चेत्ययुक्तम्- Subhv_0529-2 उत्पाद एव नियमेव विनाशहेतुः । Subhv_0529-3 तुल्ये च नाम मरणव्यसनोपतापे Subhv_0529-4 मृत्युर्वरं परहितावहिताशयस्य ॥ Subhv_0530-1 इयत्यप्येतस्मिन्निरवधिमहत्यध्वनि गुणास्- Subhv_0530-2 त एवामी द्वित्रा जरठजरठा यान्ति गणनाम् । Subhv_0530-3 अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः Subhv_0530-4 स्मयस्तब्धोयावत्कलयति समग्रं तृणमिदम् ॥ Subhv_0531-1 स्वचित्तपरिचिन्तयैव परितापमात्मन्यमी Subhv_0531-2 न बिभ्रति मनास्विनो यदमुना न तावत्क्षतिः । Subhv_0531-3 अहर्निशमिहैव ये परमनोनुवृत्त्या पुनर्- Subhv_0531-4 वहन्ति विजिगीषुतां किमिव तेनुकम्पास्पदम् ॥ Subhv_0532-1 विपुलहृदयैरन्यैः कैश्चिज्जगज्जनितं पुरा Subhv_0532-2 विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा । Subhv_0532-3 इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते Subhv_0532-4 कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ Subhv_0533-1 अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैर्- Subhv_0533-2 भुवस्तस्या लाभे क इव बहुमानः क्षितिभुजाम् । Subhv_0533-3 तदंशस्याप्यंशे तदवयवलेशेपि पतयो Subhv_0533-4 विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ Subhv_0534-1 परेषां चेतांसि प्रतिदिवसमायास्य बहुधा Subhv_0534-2 प्रसादं किं नेतुं विशासि हृदय क्लेशकलिलम् । Subhv_0534-3 प्रसन्ने त्वय्येव स्वयमुदितचिन्तामणिगुणे Subhv_0534-4 विविक्तः संकल्पः किमभिलषितं पुष्यति न ते ॥ Subhv_0535-1 विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं Subhv_0535-2 परिष्वक्तोप्यर्थैः परिभवपदं याति कृपणः । Subhv_0535-3 स्वभावेनोद्भूतां गुणसमुदयावाप्तिविपुलां Subhv_0535-4 द्युतिं सइंहीं न श्वा धृतकनकमालोपि लभते ॥ Subhv_0536-1 भुज्यन्ते स्वगृहस्थिता इव सुखं यस्याथिभिः संपदः Subhv_0536-2 पट्वी यस्य मतिस्तमःप्रहतये द्वावेव तौ प्राणितः । Subhv_0536-3 यस्त्वात्मंभरिरुन्नतेपि विभवे हीनश्च विद्वत्तया Subhv_0536-4 तस्यालेख्यमणेरिवाकृतिधृतः सत्ताप्यसत्ता ननु ॥ Subhv_0537-1 आधाराय धरावकाशविधयेप्याकाशमालोकने Subhv_0537-2 भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन । Subhv_0537-3 इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे Subhv_0537-4 dainyavrŬakalaÇkamujjhatu कथं चेतो महाचेतसाम् ॥ Subhv_0538-1 नित्यं या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते Subhv_0538-2 पश्यन्ति स्पृहयालवो न रिपवो यां विक्रमासादिताम् । Subhv_0538-3 यस्याः साधुपरिक्षयेण सुहृदां नाशेन वा संभवो Subhv_0538-4 नो संपद्विपदेव सा गुणवतां प्रीतिस्तया कीदृशी ॥ Subhv_0539-1 न्याय्यं मार्गमनुज्झतः सुकृतिनो दैवाद्भवन्त्यापदो Subhv_0539-2 यास्ताः सन्तु बलेरिवादिपुरुषायोर्वीं स्वयं यच्छतः । Subhv_0539-3 शक्रस्येव जुगुप्सितैः सुबहुभिर्निन्द्यैर्भृशं कर्मभिर्- Subhv_0539-4 देवानामुपरि प्रभुत्वमपि मे मा भूत्त्रपाकारणम् ॥ Subhv_0540-1 शय्या शाद्वलमासनं शुचिशिला सद्म द्रमाणामधः Subhv_0540-2 शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः । Subhv_0540-3 इत्य्प्रार्थितसर्वलभ्यविभवे दोषोयमेको वने Subhv_0540-4 दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥ Subhv_0541-1 अल्पीयसामेव हि जन्मभूमेस्- Subhv_0541-2 त्यागः प्रमादो विदुषां न सोस्ति । Subhv_0541-3 स्थानादपेता मणयो व्रजन्ति Subhv_0541-4 राज्ञां शिरः काकमुखानि भेकाः ॥ Subhv_0542-1 शूराश्च कृतविद्याश्च रूपवत्यश्च योषितः । Subhv_0542-2 यत्र यत्र गमिष्यन्ति तत्र तत्र कृतालयाः ॥ Subhv_0543-1 रुद्रोद्रिं जलधिं हरिर्दिविषदो दूरं विहायः श्रिता Subhv_0543-2 भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिताः । Subhv_0543-3 लीना पद्मवने सरोजनिलया मन्येर्थिसार्थाद्भिया Subhv_0543-4 दीनोद्धारपरायणाः कलियुगे सत्पूरुषाः केवलम् ॥ Subhv_0544-1 प्रारभ्यते न खलु विघ्नभयेन नीचैः Subhv_0544-2 प्रारभ्य विघ्नविहता विरमन्ति मध्याः । Subhv_0544-3 विघ्नैः सहस्रगुणितैरपि हन्यमानाः Subhv_0544-4 प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ Subhv_0545-1 प्रसरद्भिः करैर्यस्य विकसन्ति न सद्गुणाः । Subhv_0545-2 तस्य दोषाकरस्येयं कथं नित्यास्ति पूर्णता ॥ Subhv_0546-1 क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोतिदूरताम् । Subhv_0546-2 उपैति मित्राद्यच्चन्द्रो युक्तं यन्मलिनः सदा ॥ Subhv_0547-1 कथं न लज्जितस्तादृक्सविता तेजसां निधिः । Subhv_0547-2 ब्रह्माण्डखण्डिकां प्राप्य कुर्वन्पादप्रसारिकाम् ॥ Subhv_0548-1 रवेरेवोदयः श्लाघ्यः कोन्येषामुदयग्रहः । Subhv_0548-2 न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ Subhv_0549-1 किमनेन न पर्याप्तं कान्तत्वं शशलक्ष्मणा । Subhv_0549-2 सुसंतप्तापि नलिनी यद्विश्वासमुपागमत् ॥ Subhv_0550-1 करान्प्रसार्य रविणा दक्षिणाशाविलम्बिना । Subhv_0550-2 न केवलमनेनात्मा दिवसोपि लघूकृतः ॥ Subhv_0551-1 वर्तते येन पातङ्गिः षण्मासान्द्वौ च वत्सरौ । Subhv_0551-2 राशिः स एव चन्द्रस्य न याति दिवसत्रयम् ॥ Subhv_0552-1 शिरसा धार्यमाणोपि सोमः सोमेन शंभुना । Subhv_0552-2 तथापि कृशतां धत्ते कष्टः खलु पराश्रयः ॥ Qsv0552-3 प. पाजकस्य Subhv_0552-4 पततु वारिणि यातु दिगन्तरं Subhv_0552-5 विशतु वह्निमथो व्रजतु क्षितिम् कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते । Subhv_0552-6 यो मीनराशिं भुक्त्वैव मेषं भोक्तुं समुद्यतः ॥ Subhv_0554-1 पततु वारिणि यातु दिगन्तरं Subhv_0554-2 विशतु वह्निमथो व्रजतु क्षितिम् । Subhv_0554-3 रविरसावियतास्य गुणेषु का Subhv_0554-4 सकललोकचमत्कृतिषु क्षतिः ॥ Subhv_0555-1 तत्तावदेव शशिनः स्फुरितं महीयो Subhv_0555-2 यावन्नो तीक्ष्णरुचिमण्डलमभ्युपैति । Subhv_0555-3 अभ्युद्यते सकलधामनिधौ च तस्मिन्- Subhv_0555-4 निन्दोः सिताभ्रशकलस्य च को विशेषः ॥ Subhv_0556-1 सद्वृत्तयः सदसदर्थविवेकिनो ये Subhv_0556-2 ते पश्य कीदृशममुं समुदाहरन्ति । Subhv_0556-3 चौरासतीप्रभृतयो ब्रुवते यदस्य Subhv_0556-4 तद्गृह्यते यदि कृतं तदहस्करेण ॥ Subhv_0557-1 एकैव सामृतमयी सुतरामनर्घा Subhv_0557-2 काप्यस्त्यसौ शशधरस्य कला ययैव । Subhv_0557-3 आरोपितो गुणविदा परमेश्वरेण Subhv_0557-4 cƬÃmaïau न गणितोस्य कलङ्कदोषः ॥ Subhv_0558-1 उद्यन्त्यमूनि सुबहूनि महामहांसि Subhv_0558-2 चन्द्रोप्यलं भुवनमण्डलमण्डनाय । Subhv_0558-3 सूर्यादृते न तदुदेति न चास्तमेति Subhv_0558-4 येनोदितेन दिनमस्तमितेन रात्रिः ॥ Subhv_0559-1 लोकानन्दाद्विरमति न यः क्षीयमाणोपि भूयः Subhv_0559-2 स्वःस्थे तस्मिन्किल दिनमुखं नूतनं नाभविष्यत् । Subhv_0559-3 दैवं कीदृक्कथमपि यथा भर्तुमात्मानमेव Subhv_0559-4 व्यग्रः कालं गमयति सखे सोप्ययं पश्य चन्द्रः ॥ Subhv_0560-1 क्षीणश्चन्द्रो विशाति तरणेर्मण्डलं मासि मासि Subhv_0560-2 लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती । Subhv_0560-3 संपूर्णश्चेत्कथमपि तथा स्पर्धयोदेति भानोर्- Subhv_0560-4 नो दौर्जन्याद्विरमति जडो नापि दैन्याद्व्यरंसीत् ॥ Subhv_0561-1 पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः Subhv_0561-2 क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः । Subhv_0561-3 सोयं चन्द्रः पतति गगनादल्पशेषैर्मयूखैर्- Subhv_0561-4 दूरारोहो भवति महतामप्युपभ्रंशनिष्ठः ॥ Qsv0561-5 कलशकस्य Subhv_0561-6 पातः पूष्णो भवति महते नोपतापाय यस्मात्- Subhv_0561-7 कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये क्व तत्तेजस्तादृग्ज्वलनमहसो नाशपिशुनं Subhv_0561-8 पराभूतिः क्वासौ विसदृशतराद्राहुशिरसः । Subhv_0561-9 विधेर्योगादेतत्समुचितमिदं तु व्यथयति Subhv_0561-10 त्रपाहीनो मित्रात्तदपि गगने यद्विहरति ॥ Subhv_0563-1 पातः पूष्णो भवति महते नोपतापाय यस्मात्- Subhv_0563-2 कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये । Subhv_0563-3 एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्- Subhv_0563-4 तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोवकाशः ॥ Subhv_0564-1 आ सर्गात्प्रतिवासरं रसशतैर्या बोधिता पोषिता Subhv_0564-2 कल्पान्तावसरेथ सैव पृथिवी स्वैरेव दग्धा करैः । Subhv_0564-3 कृत्वेत्थं किमपि स्वकर्म नियतेः पूर्वापरोपप्लुतं Subhv_0564-4 कष्टं सोपि दिनान्तवीतकिरणस्तिग्मांशुरस्तं गतः ॥ Subhv_0565-1 येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जगच्- Subhv_0565-2 चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा । Subhv_0565-3 तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो Subhv_0565-4 यद्बध्नाति धृतिं शशाङ्कशकलालोकेथ दीपेथवा ॥ Subhv_0566-1 शोच्यस्तावदुमापतिः प्रभुतया यो मूर्ध्नि गङ्गोक्षिते Subhv_0566-2 सच्छिद्रं नृशिरःकपालममलं चन्द्रं च धत्ते समम् । Subhv_0566-3 चन्द्रः शोच्यतरस्ततः परिभवेप्येवंविधे यः सति Subhv_0566-4 ज्योत्स्नाहासविकासपाण्डुरवपुर्मुख्यां मुदं पुष्यति ॥ Subhv_0567-1 पूर्णं वीचिभुजैः स्ववृद्धिरभसादिन्न्दुं समालिङ्गति Subhv_0567-2 क्षीणं दूरत एव मुञ्चति पिता भूत्वा जलानां निधिः । Subhv_0567-3 प्रक्षीणस्य तु येन तस्य वसुना कृत्वा क्रमेणोदयं Subhv_0567-4 पूर्णत्वे च दवीयसि स्थितमहो मित्राय तस्मै नमः ॥ Subhv_0568-1 ध्वान्तेन ग्रथितैर्ग्रहक्षितिपतेर्देवस्य दूरस्थितेः Subhv_0568-2 सच्चक्रप्रमदावहाभ्युदितता कैर्नाम नाकाङ्क्षिता । Subhv_0568-3 एतेनाभ्युदितेन संप्रति पुनः कष्टं तथा चेष्टितं Subhv_0568-4 लोकस्तीक्ष्णकरोयमित्यभिमुखं नैनं यथा प्रेक्षते ॥ Subhv_0569-1 दृष्टैव यं करसहस्रहृतान्धकारं Subhv_0569-2 भीत्यापयान्त्यनुदिनं शतशः पिशाचाः । Subhv_0569-3 क्षीणे विधौ हरिविलूनकरोति चित्रं Subhv_0569-4 गृह्णाति तं द्युमणिमभ्रपिशाच एकः ॥ Subhv_0570-1 तमोग्रस्तं जगत्सर्वं त्रातुं भानुः सदोद्यतः । Subhv_0570-2 तं तु त्रातुं तमोग्रस्तं जगत्येकोपि न क्षमः ॥ Subhv_0571-1 रात्रौ गुणनिधेः पद्मात्कुमुदं यदनक्षरम् । Subhv_0571-2 प्राप्ता लक्ष्मीः स महिमा राज्ञो जडनिधेर्ध्रुवम् ॥ Subhv_0572-1 आभाति चन्द्ररहिता न कदापि रात्रिश्- Subhv_0572-2 चन्द्रोपि रात्रिरहितो गतकान्तिरेव । Subhv_0572-3 किं कारणं यदनयोः प्रतिमासमेको Subhv_0572-4 जातो निस्तरतया परिरम्भयोगः ॥ Subhv_0573-1 गगनशयनलीनां रात्रिमुत्सृज्य चन्द्रो Subhv_0573-2 व्रजति धवलपक्षे कृष्णपक्षे तु रात्रिः । Subhv_0573-3 अपसरति यदीन्दोर्व्योमतल्पे प्रसुप्तात्- Subhv_0573-4 त्रुटति तदनयोः किं तावता दम्पतित्वम् ॥ Subhv_0574-1 आशाः प्रकाशयति यस्तिमिराणि भङ्क्त्वा Subhv_0574-2 बोधं दृशां दिशति भूरिगुणेष्वभीष्टः । Subhv_0574-3 खेदाय यस्य न परोपकृतिष्वटाट्या Subhv_0574-4 धीमान्नमस्यति न कस्तमिनं प्रशस्यम् ॥ Subhv_0575-1 विचारस्तथ्यो वा भवतु वितथो वा किमपरं Subhv_0575-2 तथाप्युच्चैर्धाम्नो भवति बहुजल्पो जनरवः । Subhv_0575-3 तुलोत्तीर्णस्यापि प्रथितमहिमध्वस्ततमसो Subhv_0575-4 रवेस्तादृक्तेजो न भवति हि कन्यां गत इति ॥ Subhv_0576-1 उडुगणपरिवारो नायकोप्योषधीनाम्- Subhv_0576-2 अमृतमयशरीरः कान्तियुक्तोपि चन्द्रः । Subhv_0576-3 भवति विगतरश्मिर्मण्डलं प्राप्य भानोः Subhv_0576-4 परसदननिविष्टः को लघुत्वं न याति ॥ Subhv_0577-1 उच्चः सत्फलदो यथायमहमप्येतादृगेतावता Subhv_0577-2 स्पर्धां मन्द मदोद्धतः स्वजनकेनार्केण मा मा कृथाः । Subhv_0577-3 दूरादेव भवादृशोस्य महसा ध्वस्ताः समस्ताः स्वयं Subhv_0577-4 नैवेच्छत्ययमत्ययं गुणिसखः कस्यापि तेजोनिधिः ॥ Subhv_0578-1 तुल्या सुखस्थितिरमुष्य ममेति राज्ञि Subhv_0578-2 स्पर्धां निजेपि जनके जनकेलिहेतौ । Subhv_0578-3 मा राजनन्दन कृथाः स हि सर्वलोक- Subhv_0578-4 ध्वान्तान्तकृद्गिरिशहस्तपवित्रितात्मा ॥ Subhv_0579-1 मात्सर्येण जहद्ग्रहान्विसदृशे धूमध्वजे योग्यतां Subhv_0579-2 ज्ञात्वा स्वां विदधत्त्विषं दिनपतिर्हास्यप्रशान्त्युन्मुखः । Subhv_0579-3 दैवं वेत्ति न यः शिखी स परतो नामास्तु तत्संभवाः Subhv_0579-4 स्युर्दीपा अपि यद्वशेन जगतां तिग्मांशुविस्मारकाः ॥ Subhv_0580-1 पाद्मा ये मदनुव्रता दधति ते क्लान्तिं तुषाराहता Subhv_0580-2 येप्येते दिवसा मदेकशरणाः कार्श्यं परं यान्ति ते । Subhv_0580-3 गच्छन्नित्थमसौ समाश्रितजनप्रीत्येव दूरां दिशं Subhv_0580-4 हेमन्ते भगवानहर्पतिरहो लोके गतः सेव्यताम् ॥ Subhv_0581-1 नाभिषेको न संस्कारः सिंहस्य क्रियते वने । Subhv_0581-2 विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ Subhv_0582-1 एकोहमसहायोहं कृशोहमपरिच्छदः । Subhv_0582-2 स्वप्नेप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ Subhv_0583-1 मत्तेभकुम्भनिर्भेदकठोरनखराशनिः । Subhv_0583-2 मृगारिरिति नाम्नैव लघुत्वं याति केसरी ॥ Subhv_0584-1 पतन्ति नैव मातङ्गकुम्भपाटनलम्पटाः । Subhv_0584-2 वल्गत्स्वपि कुरङ्गेषु मृगारेर्नखराः खराः ॥ Subhv_0585-1 किं किर्मः क उपालभ्यो यत्रेदमसमञ्जसम् । Subhv_0585-2 काकिण्यपि न सिंहस्य मूल्यं कोटिस्तु दन्तिनः ॥ Subhv_0586-1 लीलादलितधृष्टेभकुम्भपीठस्य निर्भयैः । Subhv_0586-2 कथं केसरिणः क्रान्तं सुप्तस्यापि मृगैः पदम् ॥ Subhv_0587-1 मत्तेभकुम्भनिर्भेदरुधिरारुणपाणिना । Subhv_0587-2 हरिणा हरिणः स्पर्धां वराकः कुरुते कथम् ॥ Subhv_0588-1 तावद्गर्जति मातङ्गो वने मदभरालसः । Subhv_0588-2 शिरोविलग्नलाङ्गूलो यावन्नायाति केसरी ॥ Subhv_0589-1 शौर्यदर्पबलाध्मातश्वसद्गण्डान्तशोभिनः । Subhv_0589-2 सटामुत्पाट्य सिंहस्य किं नराः सुखमासते ॥ Subhv_0590-1 कोपोदेकतलाघातनिपतन्मत्तदन्तिनः । Subhv_0590-2 हरेर्हरिणयुद्धेस्य कियान्व्याक्षेपविस्तरः ॥ Subhv_0591-1 यावदस्थिषु संलग्नाः कराः केसरिणः क्षणम् । Subhv_0591-2 यूथस्य प्राणितं तावत्तदरण्यनिवासिनः ॥ Subhv_0592-1 सग्र्वगर्जद्गजगण्डमण्डली- Subhv_0592-2 विखण्डनोड्डामरविक्रमक्रमः । Subhv_0592-3 अनन्तविश्रान्तकुरङ्गसंगर- Subhv_0592-4 प्रसङ्गमङ्गीकुरुते कथं हरिः ॥ Subhv_0593-1 सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । Subhv_0593-2 प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ Subhv_0594-1 एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रेज्ञे । Subhv_0594-2 सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति ॥ Subhv_0595-1 सिंहः करोति विक्रममलिझाङ्काराङ्किते करे करिणः । Subhv_0595-2 न पुनर्नखमुखविलिखितभूधरकुहरस्थिते नकुले ॥ Subhv_0596-1 समदकरिकुम्भदारणमदपङ्कच्छुरितकेसरसटस्य । Subhv_0596-2 सिंहस्य क इव वक्त्रे करतलमाधातुमुत्सहते ॥ Subhv_0597-1 निष्प्रग्रहेषु करिपोतशतेषु मोहाद्- Subhv_0597-2 वल्गत्सु बालिशतया पुरतोप्यटत्सु । Subhv_0597-3 मत्तेभकुम्भदलनोचितचित्तवृत्तेः Subhv_0597-4 सिंहस्य लोचननिमीलनमेव युक्तम् ॥ Subhv_0598-1 दृष्ट्वैव रोषवशघूर्णितकेसरांस- Subhv_0598-2 मायान्तमन्तकसमं पुरतो मृगारिम् । Subhv_0598-3 मांसं चिखादिषुभिरेत्य पतत्रिपूगैर्- Subhv_0598-4 भ्रान्तं मदान्धगजयूथपमस्तकेषु ॥ Subhv_0599-1 यः केसरी खरनखक्रकचोग्रपाणि- Subhv_0599-2 निर्दारितेभवरकुम्भसमुद्भवेन । Subhv_0599-3 नव्येन शोणितचयेन निरस्ततृष्णो Subhv_0599-4 नित्यं बभूव धिगहोद्य तृणेन सोर्थी ॥ Subhv_0600-1 विस्रं वपुः परवधप्रवणा च बुद्धिस्- Subhv_0600-2 तिर्यक्तयैव कथितः सदसद्विवेकः । Subhv_0600-3 इत्थं न किंचिदपि साधु मृगाधिपस्य Subhv_0600-4 तेजस्तु तत्स्फुरति येन जगद्वराकम् ॥ Subhv_0601-1 सिंहोस्तु शत्रुरथवाधिपतिर्मृगाणां Subhv_0601-2 शंसास्पदं तदपि न द्वयमेव मन्ये । Subhv_0601-3 तस्य स्फुरत्करजवज्रशिरोभिघात- Subhv_0601-4 हेलानिपातितमतङ्गजजङ्गमाद्रेः ॥ Subhv_0602-1 प्रेङ्खन्मयूखनखपातशिखानिखात- Subhv_0602-2 विख्यातवारणगणस्य हरेर्गुहायाम् । Subhv_0602-3 क्रोष्टा निकृष्टसरमासुतदृष्टिनष्ट- Subhv_0602-4 धार्ष्ट्यो निविष्ट इति कष्टमिहाद्य दृष्टम् ॥ Subhv_0603-1 मत्तेभकुम्भदलनाकुललोलवल्ग- Subhv_0603-2 दन्तः क्वणत्करजवज्रशिखाभिघातः । Subhv_0603-3 किं केसरी जगति माननिधिस्तृणेन Subhv_0603-4 प्राणात्ययेपि कुरुते स्वशरीरयात्राम् ॥ Subhv_0604-1 विश्वस्य स्थितये धनुर्धरतया गर्जन्तमुच्चैः पदे Subhv_0604-2 मेघं दन्तिमदान्तदुर्ललितधीर्मा सिंह लालङ्घिषीः । Subhv_0604-3 अस्माद्वज्रविदारितक्षितिभृतो मा पाति वर्षोपलैर्- Subhv_0604-4 झम्पालम्पटभावभाविपतनाच्चिन्त्योङ्गभङ्गः स्वयम् ॥ Subhv_0605-1 खरनखरनिखातोत्तुङ्गमातङ्गकुम्भ- Subhv_0605-2 स्थलविगलितमुक्तालंकृतक्ष्मातलस्य । Subhv_0605-3 हरति हरिणवृन्दं किं हरेर्वैरमाजौ Subhv_0605-4 मिलितमपि समन्तादेककार्येण कृत्स्नम् ॥ Subhv_0606-1 अनुकृतगण्डशैलमदमण्डितगण्डतट- Subhv_0606-2 भ्रमदलिमण्डलीनिविडगुंगुमघोषजुषः । Subhv_0606-3 दलयति हेलयैव हरिरुग्रकरान्करिणस्- Subhv_0606-4 त्रिजगति तेज एव गुरु नो विकृताकृतिता ॥ Subhv_0607-1 शैलश्रेणिगुहागृहेषु nivasa¤jÅvannijìambarair- Subhv_0607-2 अव्याजोर्जितविक्रमो मृगपतिर्वीरेन्द्र मा कुप्यताम् । Subhv_0607-3 अस्मात्कुञ्जरकुम्भसंभववसापानैकहेवाकिनो Subhv_0607-4 यल्लब्धं व्यसनाकुलेन मनसा स्वेनैव तच्चिन्त्यताम् ॥ Subhv_0608-1 कश्मीरान्गतुकामस्य मीरशाहाख्यभूपतेः । Subhv_0608-2 शाहाबुद्दीनभूमीन्द्रः प्राहिणोदिति लेखकम् ॥ Subhv_0609-1 किमेवमविशाङ्कितः शिशुकुरङ्ग लोलक्रमं Subhv_0609-2 परिक्रमितुमीहसे विरम नैव शून्यं वनम् । Subhv_0609-3 स्थितोत्र गजय्ङ्थनाथमथनोच्छलच्छोणित- Subhv_0609-4 च्छटापटलभासुरोत्कटसटाभरः केसरी ॥ Subhv_0610-1 कठोरनखराहतद्विरदकुम्भपीठस्थली- Subhv_0610-2 लुठद्रुधिररञ्जितोल्ललितकेसरः केसरी । Subhv_0610-3 गभीररवकातरातुरतरातुरव्याहृतैः Subhv_0610-4 पतन्हरिणकैः समं समरभूमिकां लज्जते ॥ Subhv_0611-1 चरत वृषभा जालीमांसं यथेच्छमभीरवः Subhv_0611-2 पिबत नलिनीकच्छेष्वच्छं पुनर्महिषाः पयः । Subhv_0611-3 वहत करिणो भूयः शोभां मदेन कपोलयोर्- Subhv_0611-4 असहनतया दूरीभूतो विधेर्त केसरी ॥ Subhv_0612-1 लब्धा डम्भरमम्बरे जलधरं गर्जन्तमालोक्य यद्- Subhv_0612-2 दूरादुच्छलितोसि सिंह महतां तेनैव खिन्नं मनः । Subhv_0612-3 यत्त्वासारभयेन संप्रति दरीसांमुख्यमालम्बसे Subhv_0612-4 तद्दृष्ट्वैव वयं ह्रिया किमपरं पातालमूलं गताः ॥ Subhv_0613-1 यस्यानेकमदान्धवारणघटाकुम्भस्थलीभेदन- Subhv_0613-2 व्यापारैकविनोददुर्ललितया कालोगमल्लीलया । Subhv_0613-3 उद्गर्जज्जलभारवामनघनस्पर्धी स एवाधुना Subhv_0613-4 सिंहः पञ्जरपातपुञ्जिततनुर्धत्ते दशामीदृशीम् ॥ Subhv_0614-1 क्षुत्क्षामेपि जराकृशोपि शिथिलप्राणोपि कष्टां दशा- Subhv_0614-2 मापन्नोपि विपन्नधीधृतिरपि प्राणेषु नश्यत्स्वपि । Subhv_0614-3 दर्पाध्मातकरीन्द्रकुम्भदलनप्रेङ्खन्नखाग्राशनिः Subhv_0614-4 किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥ Subhv_0615-1 नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घदीर्घः करः Subhv_0615-2 सत्यं वारण नैष kesariÓiÓustvìambarai÷ स्पर्धते । Subhv_0615-3 तेजोबीजमसह्यमस्य हृदये न्यस्तं पुरा वेधसा Subhv_0615-4 तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते ॥ Subhv_0616-1 माद्यन्मातङ्गकुम्भस्थलबहलवसावासनाविस्रगन्ध- Subhv_0616-2 व्यासङ्गव्यक्तमुक्ताफलशकललसत्केसरालीकरालः । Subhv_0616-3 व्याधीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्विधामा Subhv_0616-4 विभ्यत्सारङ्गसार्थः सततमसहनः केसरी केन दृष्टः ॥ Subhv_0617-1 कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः Subhv_0617-2 कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः । Subhv_0617-3 के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः Subhv_0617-4 सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥ Subhv_0618-1 आ बाल्यादपि यो विदारितमदोन्मत्तेभकुम्भस्थली- Subhv_0618-2 स्थालीमध्यकवोष्णरक्तरसवन्मुक्तापुलाकप्रियः । Subhv_0618-3 हस्तस्तस्य कथं प्रसर्पतु पुरः कृच्छ्रेप्यवस्थान्तरे Subhv_0618-4 गर्तावर्तविवर्तमानशशकप्राणापहारे हरेः ॥ Subhv_0619-1 रक्ताक्तयन्नखरकोटिनिभादिभानां Subhv_0619-2 यूथाः पलाशवनतोपि पलाय्य जग्मुः । Subhv_0619-3 सिंहस्य तस्य जरतो विषमा दशा यद्- Subhv_0619-4 गोमायवैरवयवैरपि नास्ति वृत्तिः ॥ Subhv_0620-1 पर्जन्यं प्रति गर्जतः प्रतिनिधीन्विन्ध्यस्य वातोद्धता- Subhv_0620-2 नम्भोधीनिव धावतः सरभसं हत्वा रणे वारणान् । Subhv_0620-3 वृक्षाद्वृक्षमुपेयुषोल्पवपुषः शाखामृगस्योपरि Subhv_0620-4 क्रुद्धः सोपि भवानहो बत गतः पञ्चास्य हास्यां दशाम् ॥ Subhv_0621-1 हुंकारैः स्तनितानुकारचतुरैर्न्यक्कारमाकारित- Subhv_0621-2 क्षौणीभृच्छिखरश्रियो गजघटा नीत्वा मदाटोपिनीः । Subhv_0621-3 सिंहः संहतभावतो दशदिशः क्लिश्यत्सु दुर्वाशितैर्- Subhv_0621-4 गोमायुष्वपि विश्वविश्वविदितप्रौढिः किमुद्यच्छते ॥ Subhv_0622-1 करिकलभ विमुञ्च लोलतां Subhv_0622-2 चर विनयव्रतमानताननः । Subhv_0622-3 मृगपतिनखकोटिभङ्गुरो Subhv_0622-4 गुरुरुपरि क्षमते न तेङ्कुशः ॥ Subhv_0623-1 केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि Subhv_0623-2 गाहस्य शैलतटनिर्झरिणीपयांसि । Subhv_0623-3 भावानुरक्तकरिणीकरलालिताङ्ग Subhv_0623-4 मातङ्ग मुञ्च m­garÃjaraïÃbhilëam // Subhv_0624-1 उच्छृङ्खलेन निरपेक्षतयोन्मदेन Subhv_0624-2 येनाकुलीकृतमिदं करिणा बभूव । Subhv_0624-3 दत्त्वा पदं शिरसि हस्तिपकार्भकेण Subhv_0624-4 मन्दः कथं गमित एष वशं प्रसह्य ॥ Subhv_0625-1 विन्ध्याद्रिसानुतरुपुष्पपतत्पराग- Subhv_0625-2 संपुञ्जपूजितकरः करियूथसेव्यः । Subhv_0625-3 योभूत्स एव नृनिदेशकरः करीन्द्रो Subhv_0625-4 जातः कथं किमथवा प्रभुरत्र कालः ॥ Subhv_0626-1 अन्तःसमुत्थविरहानलतीव्रताप- Subhv_0626-2 संतापिताङ्ग करिपुङ्गव मुञ्च शोकम् । Subhv_0626-3 धात्रा स्वहस्तलिखितानि ललाटपट्टे Subhv_0626-4 को वाक्षराणि परिमार्जयितुं समर्थः ॥ Subhv_0627-1 भो भोः करीन्द्र दिवसानि कियन्ति तावद्- Subhv_0627-2 अस्मिन्मरौ समतिवाहयकुत्रचित्त्वम् । Subhv_0627-3 रेवाजलैर्निजकरेणुकरप्रयुक्तैर्- Subhv_0627-4 भूयः शमं गमयितासि निदाघकाले ॥ Subhv_0628-1 अस्मिञ्जडे जगति को नु बृहत्प्रमाण- Subhv_0628-2 कर्णः करी ननु भवेद्दुरितस्य पात्रम् । Subhv_0628-3 इत्यागतं तमपि योलिनमुन्ममाथ Subhv_0628-4 मातङ्ग एव किमतः परमुच्यतेसौ ॥ Subhv_0629-1 न गृह्णाति ग्रासं नवकमलकिंजल्किनि जले Subhv_0629-2 न पङ्कैराह्लादं व्रजति बिसभङ्गार्धशकलैः । Subhv_0629-3 ललन्तीं प्रेमार्द्रामपि विषहते नान्यकरिणीं Subhv_0629-4 स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ Subhv_0630-1 लतान्तान्नादत्ते शशिशकलशीतं न च जलं Subhv_0630-2 भ्रमद्भृङ्गासङ्गाः परिहरति कान्ताः कमलिनीः । Subhv_0630-3 दधद्भाराकारं करमपि करी जातविरहो Subhv_0630-4 वितन्वन्नुच्छ्वासान्क्षणमपि वतान्ते न रमते ॥ Subhv_0631-1 नदीवप्रान्भित्त्वा किसलयवदुत्पाट्य च तरून्- Subhv_0631-2 madonmattäjitvà करचरणदन्तैः प्रतिगजान् । Subhv_0631-3 जरां प्राप्यानार्यां तरुणजनविद्वेषजननीं Subhv_0631-4 स एवायं नागः सहति कलभेभ्यः परिभवम् ॥ Subhv_0632-1 वरमियमङ्कुशक्षतिरलक्षितमापतिता Subhv_0632-2 विनयविधित्सया शिरसि ते गजयूथपते । Subhv_0632-3 न पुनरपश्चिमा करजवज्रशिखाभिहतिः Subhv_0632-4 प्रसभसमुत्थितस्य निशिता वनकेसरिणः ॥ Subhv_0633-1 स्वाधीनां प्रविहाय शैलकटकप्रान्ते करेण वने Subhv_0633-2 यत्ते नागरिकाजने निपतितं सद्भावशून्ये मनः । Subhv_0633-3 तस्यैतद्दृढरज्जुबन्धनवधव्यापारखेदात्मकं Subhv_0633-4 हे मत्तद्विपु कर्मणः परिणतं रागानुरूपं फलम् ॥ Subhv_0634-1 क्वाकारो गिरिसन्निभः क्व च गतिर्वेगेन लीला च सा Subhv_0634-2 हेलाकुड्मलितेक्षणाः क्व नु दृशस्तद्वा क्व ते बृंहितम् । Subhv_0634-3 वप्राघातरसः क्व ते क्व च करः कष्टं यदेवंविधं Subhv_0634-4 त्वामारुह्य शिशुः पदा परवशं संचारयत्याज्ञया ॥ Subhv_0635-1 पादाघातविघूर्णिता वसुमती त्रासालसाः पक्षिणः Subhv_0635-2 पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः । Subhv_0635-3 प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं Subhv_0635-4 तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥ Subhv_0636-1 पुण्ड्रेक्षूनपि भक्षयन्घृतभृतो मांसौदनादीनपि Subhv_0636-2 प्रावृण्वन्विविधाः कुथा अपि वहन्नक्षत्रमाला अपि । Subhv_0636-3 कर्णे चामरमालिकामपि दधद्दन्ती तथापि स्मर- Subhv_0636-4 न्वैन्ध्यीनां घनसल्लकीवनभुवामास्ते सदा दुःखितः ॥ Subhv_0637-1 नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवो Subhv_0637-2 पीतं येन सरोजपत्त्रपुटके होमावशेषं पयम् । Subhv_0637-3 तं दृष्ट्वा मदमन्थरालिवलयव्यालुप्रगण्डं गजं Subhv_0637-4 सोत्कण्ठं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥ Subhv_0638-1 दन्ते न्यस्य करं प्रलम्बितशिराः संमील्य नेत्रद्वयं Subhv_0638-2 किं त्वं वारण तप्यसे गणिकया को नाम नो वञ्चितः । Subhv_0638-3 ग्रासं शान्तमना गृहाण सततं शोकोधुना त्यज्यतां Subhv_0638-4 ये मत्ता अविवेकिनश्चलधियस्ते प्राप्नुवन्त्यापदम् ॥ Subhv_0639-1 पत्युर्यत्कवलावशेषपतितग्रासेन वृत्तिः कृता Subhv_0639-2 पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः । Subhv_0639-3 प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं Subhv_0639-4 यद्बन्धार्पणकातरस्य करिणः क्लिष्टं न दृष्टं मुखम् ॥ Subhv_0640-1 घासग्रासं गृहाण त्यज गजकलभ प्रेमबन्धं करिण्याः Subhv_0640-2 पाशग्रन्थिव्रणानामभिमतमधुना देहि पङ्कानुलेपम् । Subhv_0640-3 दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तरम्या Subhv_0640-4 रेवाकुलोपकण्टद्रुमकुसुमरजो धूसरा विन्ध्यपादाः ॥ Subhv_0641-1 लाङ्गूलचालनमधश्चरणावपातं Subhv_0641-2 भूमौ निपत्य वदनोदरदर्शनं च । Subhv_0641-3 श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु Subhv_0641-4 धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ Subhv_0642-1 यद्विन्ध्यः शिखरी तदन्तरपि यत्पीलुप्रियः पिप्पलः Subhv_0642-2 सोत्कण्ठा रभसागमादभिपतद्रेणुः करेणुश्च यत् । Subhv_0642-3 तत्किं भद्रतया स्मरत्यपि करी दैवं हि सर्वंकषं Subhv_0642-4 तन्मृत्योरपि दुःसहं तु यदयं मन्दो धुरि स्थापितः ॥ Subhv_0643-1 मध्येविन्ध्यमुदूर्मिनार्मदनदीवातूलवातावली- Subhv_0643-2 हेलोद्धूलितमल्लिकाकिसलयैर्यो वृद्धिमभ्यागतः । Subhv_0643-3 सोयं दैववशाद्वशाविरहितः शूत्कारकारी करी Subhv_0643-4 निर्मज्जद्वजरज्जुपाशविवशः कष्टं किमाचेष्टाम् ॥ Subhv_0644-1 हे गन्धकुञ्जर महागिरिकुञ्जराजि- Subhv_0644-2 मद्यापि मा स्मर सलीलनिमीलिताक्षः । Subhv_0644-3 मुञ्चाभिमानमधुना भज वर्तमानं Subhv_0644-4 वक्रं विधेरुपरि शासनमङ्कुशं च ॥ Subhv_0645-1 स्वच्छस्वादुजला विहाय सरितो हर्तुं तृषं दुःसहां Subhv_0645-2 मा मत्त द्विरदाक्षि निक्षिप शरत्कृष्टे तडागाम्बुनि । Subhv_0645-3 पीतेस्मिन्सकलेपि गच्छति न ते शान्तिं पिपासा जले Subhv_0645-4 ग्रामस्यैकगतेरमुष्य नियतं स्याज्जीविते संशयः ॥ Subhv_0646-1 दूर्वाकुरतृणाहारा धन्यास्तात वने मृगाः । Subhv_0646-2 विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥ Subhv_0647-1 अमृता विगतप्राणा सान्तःशल्याकृतव्रणा । Subhv_0647-2 अबद्धा निश्चलेवास्ते कूटसंस्थे मृगे मृगी ॥ Subhv_0648-1 रज्ज्वा दिशः प्रवितताः सलिलं विषेण Subhv_0648-2 पाशैर्मही हुतभुजा ज्वलिता वनान्ताः । Subhv_0648-3 व्याधाः पदान्यनुसरन्ति गृहीतबाणाः Subhv_0648-4 कं देशमाश्रयति यूथपतिर्मृगाणाम् ॥ Subhv_0649-1 द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे Subhv_0649-2 किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे । Subhv_0649-3 विदधति हतव्याधानां ते मनागपि नार्द्रतां Subhv_0649-4 कठिनमनसामेषामेते विलोचनविभ्रमाः ॥ Subhv_0650-1 स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरंस्- Subhv_0650-2 तृषार्तः सारङ्गो विरमति न खिन्नेपि मनसि । Subhv_0650-3 अजानानस्तत्त्वं न स मृगयतेन्यत्र सरसी- Subhv_0650-4 मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते ॥ Subhv_0651-1 हे सारङ्ग तृणान्यशान सलिलैः प्राणान्पुषाणाथवा Subhv_0651-2 यद्वा स्याः पवनाशनस्तदपि ते साविष्कृति प्राणितम् । Subhv_0651-3 येनेयं भवतोच्छ्वसत्कुवलयप्रस्तारचारुद्युतिर्- Subhv_0651-4 दृष्टिर्वित्तमदोद्धताक्षिणि मुखे मूर्खस्य नायासिता ॥ Subhv_0652-1 अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर्- Subhv_0652-2 द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः । Subhv_0652-3 हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना Subhv_0652-4 किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः ॥ Subhv_0653-1 नैतास्ता मलय काननभुवः स्वच्छस्रवन्निर्झरास्- Subhv_0653-2 तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि । Subhv_0653-3 रूक्षध्वाङ्क्षपरिग्रहो भरुरयं स्फारीभवद्भ्रान्तयस्- Subhv_0653-4 ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ Subhv_0654-1 त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली Subhv_0654-2 विस्रम्भस्थितिहेतवो न गणिता बन्धूपमाः पादपाः । Subhv_0654-3 बालापत्यवियोगदुःखविधुरा नापेक्षिता सा मृगी Subhv_0654-4 मार्गन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी ॥ Subhv_0655-1 छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां Subhv_0655-2 पर्यस्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् । Subhv_0655-3 व्याधानां शरगोचरादपि जवेनोत्प्लुत्य धावन्मृगः Subhv_0655-4 कूपान्तः पतितः करोति विधुरे किं वा विधौ पौरुषम् ॥ Subhv_0656-1 स्वैरी भ्राम्यसि नाथ काम्यसि परद्वाराणि नोत्ताम्यसि Subhv_0656-2 नाद्यानामनिमित्तकोपकुटिलालापं मुखं पश्यसि । Subhv_0656-3 मुञ्चस्येकमपि क्षणं प्रकटितप्रेमां च न प्रेयसीं Subhv_0656-4 हे सारङ्ग तवातिसुन्दरमिदं केनोपदिष्टं व्रतम् ॥ Subhv_0657-1 स्वच्छन्दं हरिणेन या विहरता दैवात्समासादिता Subhv_0657-2 भङ्गप्रस्रुतदुग्धबिन्दुबिसरा शालेर्नवा मञ्जरी । Subhv_0657-3 निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथस्- Subhv_0657-4 तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति ॥ Subhv_0658-1 सारङ्गो न लतागृहेषु रमते नो पंसुले भूतले Subhv_0658-2 नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि । Subhv_0658-3 तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं Subhv_0658-4 शैलेन्द्रोदरकंदरेषु गतधीः शृङ्गारिवेषः स्थितः ॥ Subhv_0659-1 शृङ्गेणाङ्गं मृगाणां कषति परिचयप्राप्तये निःस्पृहाणां Subhv_0659-2 मन्दस्वच्छन्दचारी परिहरति भयादालयं यूथपस्य । Subhv_0659-3 दृष्टस्तिष्ठत्यलक्ष्यो झगिति निपतितैस्तत्कुरङ्गीकटाक्षैः Subhv_0659-4 सारङ्गो दुःखमास्ते विधुरविधिवशादन्ययूथप्रविष्टः ॥ Subhv_0660-1 आदाय मांसमखिलं स्तनवर्जमङ्गान्- Subhv_0660-2 मां मुञ्च वागुरिक याहि कुरु प्रसादम् । Subhv_0660-3 अद्यापि घासकवलग्रसनानभिज्ञो Subhv_0660-4 मन्मार्गवीक्षणपरस्तनयो मदीयः ॥ Subhv_0661-1 पुरो रेवा पारे गिरिरतिदुरारोहशिखरः Subhv_0661-2 सरः सव्ये वामे दवदहनदाहव्यतिकरः । Subhv_0661-3 धनुष्पाणिः पश्चाच्छबरहतको धावतितरां Subhv_0661-4 न यातुं न स्थातुं हरिणाशिशुरेष प्रभवति ॥ Subhv_0662-1 क्व krŬati क्व चरति क्व करोति वृत्तिं Subhv_0662-2 वारि क्व नाम पिबति स्वपिति क्व नाम । Subhv_0662-3 इत्थं मृगं निरपराधमबाधमानं Subhv_0662-4 व्याधोनुधावति वधाय धनुर्दधानः ॥ Subhv_0663-1 चन्द्रः सुधांशुरयमत्रिसुतो द्विजेशः Subhv_0663-2 पुण्यैरवापि शरणाय मयेति तोषम् । Subhv_0663-3 मुग्धैणशाव भज मा त्यज पापमेनं Subhv_0663-4 मीनं प्रभुज्य सहसा कृतमेषभोगम् ॥ Subhv_0664-1 करभ यदि कदाचित्प्रभ्रमन्दैवयोगान्- Subhv_0664-2 मधुकरकुलतस्त्वं प्रापयेथा मधूनि । Subhv_0664-3 विरम विरम तेभ्यः सन्ति शष्पाण्यरण्ये Subhv_0664-4 प्रथममुखरसास्ते शोषयन्त्येव पश्चात् ॥ Subhv_0665-1 विकचकुमुदैः फुल्लाम्भोजैः सरोभिरलंकृतां Subhv_0665-2 मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीम् । Subhv_0665-3 स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां Subhv_0665-4 परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥ Subhv_0666-1 करभदयिते यत्तत्पीतं सुदुर्लभमेकदा Subhv_0666-2 मधु वनगतं तस्यालाभे विरौषि किमुत्सुका । Subhv_0666-3 कुरु परिचितैः पीलोः पत्त्रैर्धृतिं मरुगोचरे Subhv_0666-4 जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ Subhv_0667-1 करभदयिते योसौ पीलुस्त्वया मधुलुब्धया Subhv_0667-2 व्यपगतधनच्छायस्त्यक्तो न सादरमीक्षितः । Subhv_0667-3 चलकिसलयः सोपीदानीं prarƬhanavÃÇkura÷ Subhv_0667-4 करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥ Subhv_0668-1 करभ किमिदं दीर्घोच्छ्वासैः क्षिणोषि शरीरकं Subhv_0668-2 विरम शठे हे कस्यात्यन्तं सखे सुखमागतम् । Subhv_0668-3 चर किसलयं स्वस्थः पीलोर्विमुञ्च मधुस्पृहां Subhv_0668-4 पुनरपि भवान्कल्याणानां भविष्यति भाजनम् ॥ Subhv_0669-1 करभ रभसात्क्रोष्टुं vächasyaho श्रवणज्वरः Subhv_0669-2 शरणमथवानृज्वी दीर्घा तवैव शिरोधरा । Subhv_0669-3 पृथुगलबिलावृत्तिश्रान्तोच्चरिष्यति वाङ्मुखा- Subhv_0669-4 दियति समये को जानीते भविष्यति कस्य किम् ॥ Subhv_0670-1 तथा संतुष्टः सञ्जलवृणशमीपीलुबदरैश्- Subhv_0670-2 चरन्स्वस्थोरण्ये करभशिशुकः शोकरहितः । Subhv_0670-3 कृतो मध्वास्वादप्रवणहदयो मुग्धविधिना Subhv_0670-4 यथा नान्यद्भुङ्क्ते न पिबति न शेते न रमते ॥ Subhv_0671-1 यस्यासीन्नवपीलुपत्त्रबदरग्रासोपि संतुष्टये Subhv_0671-2 दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि । Subhv_0671-3 सोयं संप्रति याति बालकरभः क्षीणोद्यमः क्षामतां Subhv_0671-4 मन्ये नूनमनेन दैवहतकेनास्वादितं भ्रामरम् ॥ Subhv_0672-1 पीलूनां हि फलं कषायरहितं रोमन्थयित्वा मरौ Subhv_0672-2 शाखाग्रं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः । Subhv_0672-3 तत्स्मृत्वा करभेन खेदविधुरं दीर्घं तथा कूजितं Subhv_0672-4 प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा ॥ Subhv_0673-1 क्रमेलकं निन्दति कोमलेच्छुः Subhv_0673-2 क्रमेलकः कण्टकलम्पटस्तम् । Subhv_0673-3 प्रीतौ तयोरिष्टभुजोः समायां Subhv_0673-4 मध्यस्थता नैकतरोपहासः ॥ Subhv_0674-1 एक एव खगो मानी वने वसति चातकः । Subhv_0674-2 पिपासितो वा म्रियते याचते वा पुरंदरम् ॥ Subhv_0675-1 अयि चकितमुग्धचातक मरुभुवि धावसि मुधा किमुद्ग्रीवम् । Subhv_0675-2 ग्रीष्मे दवाग्निवलितस्तापिच्छोयं न विद्युत्वान् ॥ Subhv_0676-1 पिपासुरप्येव जलं शिखण्डी Subhv_0676-2 प्रतीक्षते प्राणसमां पिबन्तीम् । Subhv_0676-3 नूनं प्रियास्नेहनिबद्धदृष्टिः Subhv_0676-4 स्वल्पं पयः पश्यति निम्नगासु ॥ Subhv_0677-1 अत्युन्नतिव्यसनिनः शिरसोधुनैष Subhv_0677-2 स्वस्यैव चातकशिशुः प्रणयं विधत्ताम् । Subhv_0677-3 अस्यैतदिच्छति नहि प्रततासु दिक्षु Subhv_0677-4 ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥ Subhv_0678-1 केकाः कला वनभुवस्तिलकायमानो Subhv_0678-2 रम्यः कलापमहिमैष शिखण्डिनोस्य । Subhv_0678-3 दुर्लक्षणं ननु विहायसि वायसादि- Subhv_0678-4 क्षुण्णेप्ययं चटकतुल्यगतिर्न जातः ॥ Subhv_0679-1 नीलाब्जपुञ्जरजसारुणितान्विमुच्य Subhv_0679-2 स्वच्छान्सुधाधिकरसानपि वारिराशीन् । Subhv_0679-3 यच्चातकः पिबति वारिधरोदबिन्दून्- Subhv_0679-4 मन्ये तदानतिभयाच्छिरसोभिमानी ॥ Subhv_0679-5 दिव्याम्बुपाननियमस्तव मोहयेत्कं Subhv_0679-6 दोषोपि संवृतिमतां भजते गुणत्वम् भूमिस्थमम्बु यदि चातक पातुमिच्छेः Subhv_0679-7 कण्ठव्रणं प्रकटयेस्तदयोग्यतां च ॥ Subhv_0679-8 दिव्याम्बुपाननियमस्तव मोहयेत्कं Subhv_0679-9 दोषोपि संवृतिमतां भजते गुणत्वम् ॥ Subhv_0681-1 किं नैव सन्ति नवतामरसावतंसा Subhv_0681-2 हंसावलीवलयिनो जलसन्निवेशाः । Subhv_0681-3 कोपि ग्रहो गुरुरयं बत चातकस्य Subhv_0681-4 पौरंदरीं yadabhivächati वारिधाराम् ॥ Subhv_0682-1 किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता Subhv_0682-2 निन्द्याः पापतया स्वकुक्षिषु गताः किं नाम पक्षाः क्षयम् । Subhv_0682-3 रम्यं वा गगने न किं विहरणं किं तूग्रकाकावली- Subhv_0682-4 पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः ॥ Subhv_0683-1 नो ताण्डवेन नयनामृतनिर्झरेण Subhv_0683-2 केकारवेण न च कर्णरसायनेन । Subhv_0683-3 बर्हेण चापि सुरचापरुचा तवाय- Subhv_0683-4 मोतुर्न तुष्यति शिखिन्वधमन्तरेण ॥ Subhv_0684-1 चातक तात कियद्भवता पातकमतुलमकारि । Subhv_0684-2 नवजलदादपि चञ्चुपुटे यत्तव न पतति वारि ॥ Subhv_0685-1 जलकणवितरणरहितः प्रकटितधवलितवेषः । Subhv_0685-2 चातक रटसि वृथा किं जलदः शारद एषः ॥ Subhv_0686-1 सन्ति कूपाः स्फुरद्रूपाः परितः सरितः शुभाः । Subhv_0686-2 तथापि चातकस्यैकः फलदो जलदोदयः ॥ Subhv_0687-1 केकानिभाद्धटयसे पटुचाटुकानि Subhv_0687-2 चञ्चत्कलापमपि नृत्यसि रञ्जनाय । Subhv_0687-3 हे चातक प्रयतसे जलदं प्रतीत्थं Subhv_0687-4 बिन्दुं जलस्य लभसे न च लज्जसे च ॥ Subhv_0688-1 वाहत्वमीश्वरसुतस्य विधाय बर्हिन्- Subhv_0688-2 प्रम्लायितः स निजपक्षकलाप एव । Subhv_0688-3 नाराधितः स भवता पुरुषोत्तमः किं Subhv_0688-4 यस्ते तृषं प्रशमयेत्कचमेघवर्षैः ॥ Subhv_0689-1 वसतोतिशयप्रीत्या मानसोचितसंस्थितेः । Subhv_0689-2 पल्वलाम्भसि हंसस्य हंसतैव विकल्प्यते ॥ Subhv_0690-1 पिबन्ति मधु पद्मेभ्यो भृङ्गाः केसरधूसराः । Subhv_0690-2 हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसम् ॥ Subhv_0691-1 यदि नाम दैवयोगाज्जगदसरोजं कदाचिदपि जातम् । Subhv_0691-2 अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः ॥ Subhv_0692-1 कटु रटति निकटर्वती वाचाटष्टिट्टिभः पटुर्यत्र । Subhv_0692-2 अपसरणमेव शरणं मौनं वा तत्र हंसस्य ॥ Subhv_0693-1 अस्तु यद्यपि सर्वत्र नीरं नीरजमण्डितम् । Subhv_0693-2 रमते न मरालस्य मानसं मानसं विना ॥ Subhv_0694-1 क्षुधितोपि पद्मखण्डे जहाति रजसावृतं हि किंजल्कम् । Subhv_0694-2 गुणिनि कृतपक्षपातो बिसं तु बहु मन्यते हंसः ॥ Subhv_0695-1 तरलयसि दृशं किमुत्सुका- Subhv_0695-2 मकुलषमानसवासलालिते । Subhv_0695-3 अवतर कलहंसि वापिकां Subhv_0695-4 पुनरपि यास्यसि पङ्कजालयम् ॥ Subhv_0696-1 भृङ्गाङ्गनाजनमनोहरहारिगीत- Subhv_0696-2 राजीवरेणुक्रणकीर्णपशङ्गतोयाम् । Subhv_0696-3 रम्यां हिमाचलनदीं प्रविहाय हंस Subhv_0696-4 हे हे हताश वद कां दिशमुत्सुकोसि ॥ Subhv_0697-1 हे हंस मेलितपयःसलिलं विवेक्तुं Subhv_0697-2 शक्तस्य संप्रति मतिः क्व नु तेद्य याता । Subhv_0697-3 कासारवारिणि कलां पतितां यदिन्दो- Subhv_0697-4 रादातुमिच्छसि bisÃÇkuravächayà त्वम् ॥ Subhv_0698-1 शीतांशुशेखरशिरोरुहसंश्रितानि Subhv_0698-2 पुण्यानि पावितजगन्ति मनोरमाणि । Subhv_0698-3 भ्रान्त्वा चिरं सुरसरित्सलिलानि दैवाल्- Subhv_0698-4 लब्धानि हातुमिह vächasi नासि हंसः ॥ Subhv_0699-1 स्थित्वा चिरं नभसि निश्चलतारकेण Subhv_0699-2 मातङ्गसङ्गकलुषां नलिनीं निरीक्ष्य । Subhv_0699-3 उत्पन्नमन्युपरिघर्घरनिःस्वनेन Subhv_0699-4 हंसेन साश्रु परिवृत्य गतं न लीनम् ॥ Subhv_0700-1 येनोज्झितं सहचरीवदनोपनीतं Subhv_0700-2 रम्यं मृणालशकलं हिमशङ्खशुभ्रम् । Subhv_0700-3 सोयं खगो हतविधे तव चेष्टितेन Subhv_0700-4 शेवालनाललवलम्पटतां विधत्ते ॥ Subhv_0701-1 रटसि कटु किमुच्चैर्वायस स्पर्धया मे Subhv_0701-2 विहगहतक विष्ठारक्तवक्त्रान्तरालः । Subhv_0701-3 विततधवलपक्षाक्षेपविक्षोभिताम्भाः Subhv_0701-4 कमलवनविहारी सारसोहं न काकः ॥ Subhv_0702-1 हंसोध्वगः श्रममपोहयितुं दिनान्ते Subhv_0702-2 कारण्डकाकबकभासवनं प्रविष्टः । Subhv_0702-3 मूकोयमित्युपहसन्ति लुनन्ति पक्षान्- Subhv_0702-4 नीचाश्रयो हि महतामवमानभूमिः ॥ Subhv_0703-1 क्व कठिनमहो पीलोः पत्त्रं मृदुः क्व बिसाङ्कुरः Subhv_0703-2 क्व कटु लवणं कौपं चाम्भः क्व तामरसासवः । Subhv_0703-3 क्व कुसुमरजो हृद्यं रूक्षाः क्व चोषरपांसवः Subhv_0703-4 क्व मरुविषयो ध्वाङ्क्षक्षेत्रं क्व हंस भवादृशाः ॥ Subhv_0704-1 भो राजहंस किमिति त्वमिहागतोसि Subhv_0704-2 योसौ बकः स इह हंस इति प्रतीतः । Subhv_0704-3 तद्गम्यतां त्वरितमेव ततः प्रभाते Subhv_0704-4 यावद्वदन्ति बक एष न mƬhalokÃ÷ ॥ Subhv_0705-1 अये वापीहंसा निजवसतिसंकोचपिशुनं Subhv_0705-2 करुध्वं मा चेतो वियति बहतो वीक्ष्य विहगान् । Subhv_0705-3 अमी ते सारङ्गा भुवनमहनीयव्रतभृतो Subhv_0705-4 निरीहाणामेषां तृणमिव भवन्त्यम्बुनिधयः ॥ Subhv_0706-1 तरौ तीरोद्भूते क्वचिदपि दलाच्छादिततनुः Subhv_0706-2 पतद्धारासारां गमय विषमां प्रावृषमिमाम् । Subhv_0706-3 निवृत्तायां त्वस्यां सरसि सरसोत्फुल्लनलिने Subhv_0706-4 स एव त्वं हंसः पुनरपि विलासास्त इह ते ॥ Subhv_0707-1 गतं तद्गाम्भीर्यं जलमपि वृतं जालकशतैः Subhv_0707-2 सखे हंसोत्तिष्ठ प्रथमममुतो दग्धसरसः । Subhv_0707-3 स यावत्पङ्काम्भःकलुषितवपुर्भूरिविलपन्- Subhv_0707-4 न काको वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥ Subhv_0708-1 स्पृशति न बिसं चञ्च्वा भूयस्तया सह खण्डितं Subhv_0708-2 पिबति न जलं याति स्वप्तुं न शेवलजालकम् । Subhv_0708-3 kamalakalikÃbhaÇgakrŬÃæ करोति न सारसः Subhv_0708-4 क्वणति करुणं शोकग्रस्तः प्रियाविरहाकुलः ॥ Subhv_0709-1 सरसि बहुशस्ताराछायां दशन्परिवञ्चतः Subhv_0709-2 कुमुद विटपान्वेषी हंसो निशास्वविचक्षणः । Subhv_0709-3 दशति न पुनस्ताराशङ्की दिवापि सितोत्पलं Subhv_0709-4 कुहकचकितो लोकः सत्येप्यपायमपेक्षते ॥ Subhv_0710-1 मुक्ताभानि पयांसि भङ्गविलसद्दुग्धा बिसग्रन्थयः Subhv_0710-2 स्फीतास्तामरसासवा viharaïakrŬÃsahaæ सैकतम् । Subhv_0710-3 सन्त्येव प्रतिदेशमत्रविषमे हे हंस पङ्काङ्किते Subhv_0710-4 धृष्टोक्त्रुष्टबके जरत्सरसि ते कोयं निवासग्रहः ॥ Subhv_0711-1 आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर्- Subhv_0711-2 भूयोपि प्रविभज्यमाननलिनं पश्येम तोयाशयम् । Subhv_0711-3 इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः Subhv_0711-4 शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ Subhv_0712-1 तावद्दोलितपङ्कजच्युतरजःपिङ्काङ्गरागोज्ज्वल्प् Subhv_0712-2 यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षोत्सवः । Subhv_0712-3 कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेप्यक्षमः Subhv_0712-4 सोयं संप्रति हंसको मरुगतः कष्टं तृणं vächati ॥ Subhv_0713-1 यां स्मृत्वा सहसैव मानससरस्त्यक्त्वा विशेषार्थिनस्- Subhv_0713-2 तामेवोत्सुकचेतसः कमलिनीं दृष्ट्वा बकाध्यासिताम् । Subhv_0713-3 लीयन्ते विगताभिमानलघवस्तत्रैव भूयोपि ये Subhv_0713-4 हंसास्ते न भवन्ति हंसधवलाः प्रायो बका एव ते ॥ Subhv_0714-1 यामालिङ्ग्य बका रटन्ति कटुकं दीर्घोच्छ्वसत्कंधरा Subhv_0714-2 यस्यामंसतटावघट्टितजलं वल्गन्त्यमी मद्गवः । Subhv_0714-3 या शश्वन्मलिनात्मकैरपि बकैर्नक्तंदिनं सेव्यते Subhv_0714-4 सा हंसेन मनस्विना कमलिनी युक्तं यदि त्यज्यते ॥ Subhv_0715-1 रूपं हारि मनोहरा सहचरी पानाय पाद्मं मधु Subhv_0715-2 krŬà चाप्सु सरोरुहेषु वसतिस्तेषां रजो मण्डनम् । Subhv_0715-3 वृत्तिः साधुमता बिसेन सहृदश्चारुस्वनाः षट्पदाः Subhv_0715-4 सेवादैन्यविमाननाविरहितो हंसः सुखं जीवति ॥ Subhv_0716-1 मत्स्या अपि हि जानन्ति क्षीरनीरविवेचनम् । Subhv_0716-2 प्रसिद्धं राजहंसानां यशः पुण्यैरवाप्यते ॥ Subhv_0717-1 क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयं Subhv_0717-2 ये नोज्झन्ति पुरीषपुष्टवपुषस्तेकेचिदन्ये द्विजाः ॥ Subhv_0718-1 ये तु स्वर्गतरङ्गिणीबिसलतालेशेन संवर्धिता Subhv_0718-2 गङ्गानीरमपि त्यजन्ति कलुषं ते राजहंसाः कुतः ॥ Subhv_0718-1 समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः । Subhv_0718-2 Óvabhresmi¤ja¬apëÃïagurunirgho«abhairave // Subhv_0720-1 काकैः सह विवृद्धस्य कोकिलस्य कला गिरः । Subhv_0720-2 खलसङ्गेपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ Subhv_0720-1 श्रोत्रोत्सवं तव कलं कलकण्ठ कोत्र Subhv_0720-2 नादं शृणोति रतिविग्रहसंधिदूतम् । Subhv_0720-3 दावाग्निदग्धघनपादपकोटरान्त- Subhv_0720-4 राविर्भवत्कटुरवासु वनस्थलीषु ॥ Subhv_0721-1 मूकीमूय तमेव कोकिल मधुं बन्धुं प्रतीक्षस्व हे Subhv_0721-2 हेलोल्लासितमालतीपरिमलामोदानुकूलानिलम् । Subhv_0721-3 यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लसत्- Subhv_0721-4 पांसूत्तम्भभृतो निदाघदिवसाः संतापसंधायिनः ॥ Subhv_0722-1 भ्रातः कोकिलकूजितैरलमलं नार्घन्ति यस्माद्गुणास्- Subhv_0722-2 तूष्णीमाःस्व विशीर्णपर्णनिचयच्छन्नः क्वचित्कोटरे । Subhv_0722-3 उद्यानद्रुमवाटिकाकटुरटत्काकावलींसकुलः Subhv_0722-4 कालोयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः ॥ Subhv_0723-1 क्वचिज्झिल्लीनादः क्वचिदतुलकाकोलकलहः Subhv_0723-2 क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः । Subhv_0723-3 क्वचिद्धोरः फेरुध्वनिरयमहो दैवघटना Subhv_0723-4 कथंकारं तारं क्वणतु चकितः कोकिलयुवा ॥ Subhv_0724-1 ... ... ... ... ... ... // Subhv_0724-2 केतकीकुसुमं भृङ्गः pŬyamÃnopi सेवते । Subhv_0724-3 दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः ॥ Subhv_0725-1 कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः । Subhv_0725-2 अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ Subhv_0726-1 मदनमवलोक्य निष्फलमनित्यतामपि च बन्धुजीवानाम् । Subhv_0726-2 गुरुमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥ Subhv_0727-1 भ्रमर भ्रमता दिगन्तराणि Subhv_0727-2 क्वचिदासादितमीक्षितं श्रुतं वा । Subhv_0727-3 वद सत्यमपास्य पक्षपातं Subhv_0727-4 यदि जातीकुसुमानुकारि पुष्पम् ॥ Subhv_0728-1 कमलं भवनं रजोङ्गरागो Subhv_0728-2 मधु पानं मधुराः प्रियाप्रलापाः । Subhv_0728-3 शयनं मृदु केसरोपधानं Subhv_0728-4 भ्रमरस्याम्भसि का न राजलीला ॥ Subhv_0729-1 पतितमुत्पतितं स्थितमक्रियं Subhv_0729-2 सकरुणं क्वणितं गतमागतम् । Subhv_0729-3 कमलिनीमलिना तुहिनाहतां Subhv_0729-4 नहि तदस्ति विलोक्य न यत्कृतम् ॥ Subhv_0730-1 कमलिनीमलिनी दयितं विना Subhv_0730-2 न सहते सह तेन निषेविताम् । Subhv_0730-3 तमधुना मधुना निहितं हृदि Subhv_0730-4 स्मरति सा रतिसारमहर्निशम् ॥ Subhv_0731-1 मदं न लिप्सेत शिलीमुखो यदि Subhv_0731-2 द्विपान्न कर्णाग्रनिपातमाप्नुयात् । Subhv_0731-3 परोपसर्पी सुखलेशलिप्सया Subhv_0731-4 नरो भवत्येव पराभवास्पदम् ॥ Subhv_0732-1 मधुकर बहुशस्त्वया निरस्ताः Subhv_0732-2 कुसुमलतास्तृणावत्सुपुष्पिताग्राः । Subhv_0732-3 फलमनुभव कण्टकावृताभ्यस्- Subhv_0732-4 तदिदमपत्रप केतकीलताभ्यः ॥ Subhv_0733-1 पुल्लेषु यः कमलिनीकमलोदरेषु Subhv_0733-2 चूतेषु यो विलसितः कलिकान्तरस्थः । Subhv_0733-3 पश्याद्य तस्य मधुपस्य शरद्व्यपाये Subhv_0733-4 कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ Subhv_0734-1 पुष्पासवं सुरभि गन्धिरजोङ्गरागः Subhv_0734-2 पीत्वा लतासु मधुपः कमले निषण्णः । Subhv_0734-3 बद्धोधुना शशिकरैः करुणं विरौति Subhv_0734-4 संतोषहीनमिह कं न भजन्त्यनर्थाः ॥ Subhv_0735-1 अन्यासु तावदुपमर्दसहासु भृङ्ग Subhv_0735-2 लोलं विनोदय मनः सुमनोलतासु । Subhv_0735-3 नुग्धाननामरजसं कलिकामकाले Subhv_0735-4 बालां कदर्थयसि किं नवमालिकायाः ॥ Subhv_0736-1 एरावणाननमदाम्बुकणावपात- Subhv_0736-2 संसक्ततामरसरेणुपिशङ्गिताङ्गः । Subhv_0736-3 चण्डानिलाहततुषारविशीर्णपक्षः Subhv_0736-4 क्षीणः क्षितौ मधुकरो विवशोत्र शेते ॥ Subhv_0737-1 सोत्कः परिभ्रमसि किं व्यवपातिधैर्यः Subhv_0737-2 कूजन्द्विरेफ करुणं कुसुमासवार्थी । Subhv_0737-3 अन्यासु पादपलतासु धृतिं बधान Subhv_0737-4 भग्ना हि सा कुसुमिता सहकारवल्ली ॥ Subhv_0738-1 स्वामोदवासितसमग्रदिगन्तराला Subhv_0738-2 रक्ता मनोहरमुखा सुकुमारमूर्तिः । Subhv_0738-3 सेव्या सरोजकलिका तु यदैव जाता Subhv_0738-4 नीतस्तदैव विधिना मधुपोन्यदेशम् ॥ Subhv_0739-1 जात्युज्ज्वले मधुरकोमलवाग्निलासौ Subhv_0739-2 द्वौ पुष्करे मधुकरौ युगपत्प्रविष्टौ । Subhv_0739-3 एकस्तयोर्मधुभराकुलपूर्णदेहः Subhv_0739-4 कष्टे विधौ न रजसापि युतो द्वितीयः ॥ Subhv_0740-1 मधुकरगणश्चूतं त्यक्त्वा गतो नवमालिकां Subhv_0740-2 पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः । Subhv_0740-3 तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं Subhv_0740-4 परिचितगुणद्वेषी लोको नवं नवमीहते ॥ Subhv_0741-1 लिखितकमले सौन्दर्येण प्रकामहृतात्मना Subhv_0741-2 किमिव न कृतं तत्र भ्रान्त्वा मधुस्पृहयालिना । Subhv_0741-3 अधिगतरसः सोभूत्तस्मान्मनागपि नाल्पधीर्- Subhv_0741-4 धुरि तु लिखितस्तृष्णान्धानां जनेन विवेकिना ॥ Subhv_0742-1 भ्रमति बकुले मन्दं कुन्दे न विन्दति निर्वृतिं Subhv_0742-2 प्रकृतिसुरभौ रक्ताशोके न याति विशोकताम् । Subhv_0742-3 सुरभिकुसुमामोदोत्कण्ठापनीतमना वने Subhv_0742-4 वहति तनुतामङ्गे भृङ्गः स्मरन्नवमालिकाम् ॥ Subhv_0743-1 स्पृशति शनकैश्चुम्बन्नङ्गैः करोति nipŬanaæ Subhv_0743-2 चरणपतनं मुद्राभेदं विधातुमपीहते । Subhv_0743-3 समयमुचितं चित्तोत्सुक्यात्प्रतीक्षितुमक्षमो Subhv_0743-4 मधुकरयुवा पुण्यैर्लब्ध्वा नवां नवमालिकाम् ॥ Subhv_0744-1 हिमोत्सन्नां दृष्ट्वा हतकमलनालां कमलिनीं Subhv_0744-2 द्विरेफाः संवृत्ताः सपदि गजगण्डप्रणयिनः । Subhv_0744-3 अहो धिग्भूतानां प्रकृतिरियमप्रत्ययकरी Subhv_0744-4 न कश्चित्क्षीणार्थे प्रथमगुणगन्धं गणयति ॥ Subhv_0745-1 किमामोदभ्रान्त्या भ्रमसि सुचिरं भृङ्ग ननु हे Subhv_0745-2 न जानीषे तत्त्वं प्रतपतितरां ग्रीष्मसमयः । Subhv_0745-3 स्थितं शून्यं पुष्पैः प्रकटविटपं पश्य विपिनं Subhv_0745-4 गतः gaurabhyìhya÷ प्रकृतिसुभगश्चैत्रविभवः ॥ Subhv_0746-1 केनाघ्रातमुदारमस्य कुसुमं कैश्चुम्बितं केसरं Subhv_0746-2 पीतः केन रसोस्य केन रजसा चोद्वेल्लितं केन वा । Subhv_0746-3 हे हे मुग्धमधुव्रत व्रज जवादन्यांस्तरून्पुष्पिता- Subhv_0746-4 नुत्तालेत्र वृथैव पिप्पलतरौ किं किंचिदासाद्यते ॥ Subhv_0747-1 प्रत्यग्रोत्र यथासुखं मधुरसः पातव्य इत्युत्सुकस्- Subhv_0747-2 तृष्णाविभ्रमविप्रलब्धह्र्दयस्तत्त्वावबोधं विना । Subhv_0747-3 निर्विण्णोप्यफलश्रमो न विरमत्यालेख्यपद्माकरे Subhv_0747-4 दुर्बुद्धिर्व्यसनी तथापि मधुपस्तृष्णाशयोद्भ्राम्यति ॥ Subhv_0748-1 यस्याः saægamavächayà न गणिता वाप्यो विनिद्रोत्पला Subhv_0748-2 यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृतिम् । Subhv_0748-3 भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते Subhv_0748-4 धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ Subhv_0749-1 येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया Subhv_0749-2 नीता येन निशा शशाङ्कधवला पद्मोदरे शारदे । Subhv_0749-3 भ्रान्तं येन मदप्रवाहमलिने गुण्डस्थले दन्तिनां Subhv_0749-4 सोयं भृङ्गयुवा करीरविटपे बध्नातु तुष्टिं कुतः ॥ Subhv_0750-1 मा भून्नाम सहामुनैव निधनं दैवात्कथंचित्पुनस्- Subhv_0750-2 तृष्णा वा हतजीविते यदि तदा किं पुष्पशून्यं जगत् । Subhv_0750-3 येनैवोन्मथितः स एव दयितः पद्माकरो निर्दयं Subhv_0750-4 दानाम्भःस्पृहयानुयात्यलिरहो लोलस्तमेव द्विपम् ॥ Subhv_0751-1 सोपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं Subhv_0751-2 दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा । Subhv_0751-3 सर्वं निश्चितवानसि भ्रमर हे यद्वारणोद्याप्यसा- Subhv_0751-4 वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥ Subhv_0752-1 रे रे भृङ्ग मदान्धवारणचलत्कर्णानिलान्दोलन- Subhv_0752-2 क्लेशक्लान्ततनो मुधैव भवता दुःखं किमित्यास्यते । Subhv_0752-3 उत्कूजत्समदद्विरेफवलयप्यालुप्तकोशश्रियः Subhv_0752-4 सामोदाः प्रकटाशयाः प्रतिपदं सन्त्येव पद्माकराः ॥ Subhv_0753-1 gandhìhyÃæ नवमालिकां मधुकरस्त्यक्त्वा गतो यूथिकां Subhv_0753-2 तां त्यक्त्वापि गतः स चन्दनतरुं तस्मात्सरोजं गतः । Subhv_0753-3 बद्धस्तत्र निशाकरेण सुचिरं क्रन्दत्यसौ मन्दधीः Subhv_0753-4 संतोषेण विना पराभवशतं प्राप्नोति लुब्धो जनः ॥ Subhv_0754-1 रात्रिर्गमिष्यति भविष्यति सुप्रभातं Subhv_0754-2 भास्वानुदेष्यति हसिष्यति पद्मिनी च । Subhv_0754-3 एवं विचिन्तयति कोषगते द्विरेफे Subhv_0754-4 हा हन्त हन्त नलिनीं गज उन्ममाथ ॥ Subhv_0755-1 भ्रमन्वनान्ते वनमञ्जरीषु Subhv_0755-2 न षट्पदो गन्धफलीमजिघ्रत् । Subhv_0755-3 सा किं न रम्या स च किं न रन्ता Subhv_0755-4 बलीयसी केवलमीश्वरेच्छा ॥ Subhv_0756-1 अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं Subhv_0756-2 मत्स्यः श्रीपरिरम्भनिर्भरतरव्याकोशकोषोन्मुखैः । Subhv_0756-3 आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर्- Subhv_0756-4 दूरादेव निमेषशून्यनयनः पद्मं समुद्वीक्षते ॥ Subhv_0757-1 जीवतो निगिरन्मत्स्यान्मुनिवद्दृश्यते बकः । Subhv_0757-2 मृनानपि न गृध्रस्तु धिगाकारमुनीन्द्रताम् ॥ Subhv_0758-1 नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवम् । Subhv_0758-2 जनयति कुमुदभ्रान्तिं वृद्धबको बालमत्स्यानाम् ॥ Subhv_0759-1 एष बकः सहसैव विपन्नः Subhv_0759-2 शाद्यमहो क्व नु तद्गतमस्य । Subhv_0759-3 साधु कृतान्तक कश्चिदपि त्वां Subhv_0759-4 वञ्चयितुम् न कुतोपि समर्थः ॥ Subhv_0760-1 निजकुलोचितचेष्टितमात्मनो Subhv_0760-2 यदपहाय यियाससि हंसताम् । Subhv_0760-3 बक चर व्रतमेव तथापि ते Subhv_0760-4 फलति तत्तदिदं यततां नृणाम् ॥ Subhv_0761-1 न कोलिलानामिव मञ्चु कूजितं Subhv_0761-2 न कब्धलास्यानि गतानि हंसवत् । Subhv_0761-3 न बर्हिणानामिव चित्रपक्षता Subhv_0761-4 गुणस्तथाप्यस्ति बके बकव्रतम् ॥ Subhv_0762-1 तद्वेदग्ध्यं समुदितपयस्तोयतत्त्वं विवेक्तु- Subhv_0762-2 मालापास्ते स च मृदुपदन्यासहृद्यो विलासः । Subhv_0762-3 आस्तां तावद्बक यदि तथा वेत्सि किंचिदिच्छ्लथाशं Subhv_0762-4 तूष्णीमेवासितुमयि सखे त्वं कथं मे न हंसः ॥ Subhv_0763-1 कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसात्- Subhv_0763-2 किं तत्रास्ति सुवर्णपङ्कजवनान्यम्भः सुधासंनिभम् । Subhv_0763-3 मुक्ताशुक्तिरथास्ति शङ्खनिचयो वैदूर्यरोहाः क्वचिच्- Subhv_0763-4 छम्बूकाः किमु सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ॥ Subhv_0764-1 तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः । Subhv_0764-2 केन विज्ञायते काकः स्वयं यदि न bhëate ॥ Subhv_0765-1 आत्मरुतादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः । Subhv_0765-2 किं जानन्ति वराकाः काकाः केकारवान्कर्तुम् ॥ Subhv_0766-1 कृष्णं वपुर्वहतु चुम्बतु सत्फलानि Subhv_0766-2 रम्येषु संचरतु चूतवनान्तरेषु । Subhv_0766-3 पुंस्कोकिलस्य चरितानि करोतु नाम Subhv_0766-4 काकः किल ध्वनिविधौ ननु काक एव ॥ Subhv_0767-1 संप्राप्य कोकिलकुलैः कमनीयकान्तिः Subhv_0767-2 कान्तस्वरैरपि बलात्खलु संनिकर्षम् । Subhv_0767-3 वैधुर्यभाजि हतवेधसि किं वराकः Subhv_0767-4 काकः करोत्वनुकृतिं न ययौ यदेषाम् ॥ Subhv_0768-1 इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः Subhv_0768-2 समन्तादाक्रान्ता विषविषमबाणप्रणयिभिः । Subhv_0768-3 तरोरस्य स्कन्धे गमय समयं कीर निभृतं Subhv_0768-4 न वाणी कल्याणी तदिहमुखमुद्रैव शरणम् ॥ Subhv_0769-1 kaati मुखगृहीतं भुक्तशेषं पुरीषं Subhv_0769-2 विलिखति चरणाग्रैर्देवतानां शिरांसि । Subhv_0769-3 व्रजति च हतमानः साधुमूर्धस्वशङ्कः Subhv_0769-4 किमिव न कुरुते खं प्राप्य काको वराकः ॥ Subhv_0770-1 दौर्भाग्यं वचसां तनोर्मलिनता चेष्टास्वहो चापलं Subhv_0770-2 शङ्कायास्तदुपज्ञतैव विदिता वृत्तिस्त्ववाच्यैव सा । Subhv_0770-3 इत्थं दृष्कृतशाखिनः फलमिव स्फीतं तथाप्यातुरः Subhv_0770-4 काकः kokilalächanacchavirucà कष्टं मुहुर्मूर्छति ॥ Subhv_0771-1 नृत्यन्तः शिखिनो मनोहरममी श्रव्यं पठन्तः शुका Subhv_0771-2 वीक्ष्यन्ते न त एव खल्विह रुषा वार्यन्त एवाथवा । Subhv_0771-3 पान्थस्त्रीगृहमिष्टलाभकथनाल्लब्धान्वयेनामुना Subhv_0771-4 संप्रत्येतदनर्गलं बलिभुजा मायाविना भुज्यते ॥ Subhv_0772-1 रे रे ध्वाङ्क्ष विरूक्षतास्तु वचसः काणाक्षिता क्षम्यते Subhv_0772-2 लौल्यं नाम तवेति कात्र गणना भाण्ड्यं विभूषैव ते । Subhv_0772-3 सर्वं सोढमिदं स्वभावविहितं वह्नेरिवौष्ण्यं हि ते Subhv_0772-4 यत्त्वेवं विगुणस्य कापि भवतो ग्रीवा न तत्सह्यते ॥ Subhv_0773-1 काकः कोकिलमुन्नमय्य कुरुते चूते फलास्वादनं Subhv_0773-2 भुङ्क्ते राजशुकं निवार्य कुररः krŬÃparo dìimam / Subhv_0773-3 धूको बर्हिणमस्य शाखिशिखरे शेते सजानिः सुखं Subhv_0773-4 हा जातं विपरीतमद्य विपिने श्येने परोक्षं गते ॥ Subhv_0774-1 किं केकीव शिखण्डमण्डिततनुः किं कीरवत्पाठकः Subhv_0774-2 किं पुंस्कोकिलवत्स्वनेन मधुरः किं हंसवत्सद्गतिः । Subhv_0774-3 किं सामान्यशकुन्तशावक इव krŬÃvinodÃkara÷ Subhv_0774-4 काकः केन गुणेन käcanamaye व्यापारितः पञ्जरे ॥ Subhv_0775-1 उत्पत्तिर्मरुतां प्रभोर्युगदिने प्रख्याप्यविश्वोत्सवे Subhv_0775-2 पुण्याहश्रुतिषु प्रसिद्धिरधिका पूर्णं वयः पौरुषम् । Subhv_0775-3 काकुत्स्थेन समं सपत्नकलहो दैवज्ञता तादृशी Subhv_0775-4 काकस्तेन गुणेन käcanamaye व्यापारितः पञ्जरे ॥ Subhv_0776-1 आद्यः प्रवेशसमयः स कलेर्युगस्य Subhv_0776-2 प्राप्तस्तिरस्कृतबहूदकहंससार्थः । Subhv_0776-3 आहूये सादरतया तपसोन्तिमोह्नि Subhv_0776-4 काणो द्विजः प्रतिगृहं बत यत्र पूज्यः ॥ Subhv_0777-1 सूर्य्दन्यत्र यच्चन्द्रेप्यर्थसंस्पर्शि तत्कृतम् । Subhv_0777-2 खद्योत इति कीटस्य नाम तुष्टेन केनचित् ॥ Subhv_0778-1 घनसंतमसमलीमसदशदिशि निशि यद्विराजसि तदन्यत् । Subhv_0778-2 कीटमणे दिनमधुना तराणिकरान्तरितचारुसितकिरणम् ॥ Subhv_0779-1 जर्जरतृणाग्रमदहन्सर्षपकणमप्रकायन्नूनम् । Subhv_0779-2 कीटत्वमात्मतन्त्रः खद्योतः ख्यापयन्भाति ॥ Subhv_0780-1 भ्राजिष्णवो नभसि भूरिहृतान्धकार- Subhv_0780-2 स्वल्पप्रभाः स्वतनुमात्रनिबद्धभासः । Subhv_0780-3 खद्योतकाः प्रकटतीव्रगुरुप्रभावास्- Subhv_0780-4 तावन्न सप्ततुरगः समुदेति यावत् ॥ Subhv_0781-1 युष्मादृशः कृपणकाः क्रिमयोपि यस्यां Subhv_0781-2 भान्ति स्म संतमसमय्यगमन्निशासौ । Subhv_0781-3 सूर्यांशुदीप्रदशदिग्दिवसोधुनायं Subhv_0781-4 भात्यत्र नेन्दुरपि कीटमणे किमु त्वम् ॥ Subhv_0782-1 इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः Subhv_0782-2 स्थास्यन्ति lŬhatimirà न मणिप्रदीपाः । Subhv_0782-3 अन्धं समग्रमपि कीटमणे भविष्य- Subhv_0782-4 दुन्मेषमेष्यति भवानिति दूरमेतत् ॥ Subhv_0783-1 सत्त्वान्तः स्फुरिताय वा कृतगुणाद्यारोपतुच्छाय वा Subhv_0783-2 तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् । Subhv_0783-3 यच्छायास्फुरणारुणेन खचता खद्योतनाम्नामुना Subhv_0783-4 कीटेनाहितयापि जङ्गममणिभ्रान्त्या विडम्ब्यामहे ॥ Subhv_0784-1 प्रत्यग्रैः पर्णनिचयैस्तरुर्यैरेव शोभितः । Subhv_0784-2 जहाति जीर्णांस्तानेव किं वा चित्रं कुजन्मनः ॥ Subhv_0785-1 yathÃpallavapu«pìhyà यथापुष्पफलर्द्धयः । Subhv_0785-2 यथाफलर्द्धिस्वारोहा हा मातः क्वागमन्द्रुमाः ॥ Subhv_0786-1 साध्वेव तद्विधावस्य वेधाः क्लिष्टो न यन्मुधा । Subhv_0786-2 स्वरूपाननुरूपेण चन्दनस्य फलेन किम् ॥ Subhv_0787-1 मया बदरलुब्धेन वृक्षाणामनभिज्ञया Subhv_0787-2 वने कण्टकसादृश्यात्खदिरः पर्युपासितः ॥ Subhv_0788-1 महातरुर्वा भवति समूलो वा विनश्यति । Subhv_0788-2 नाङ्कुरप्रक्रियामेति न्यग्रोधकणिकाङ्कुरः ॥ Subhv_0789-1 पुष्पपत्त्रफलच्छायामूलवल्कलदारुभिः । Subhv_0789-2 धन्या महीरुहा येषां विमुखा यान्ति नार्थिनः ॥ Subhv_0790-1 पतत्यङ्गारवर्षे वा वाति वा प्रलयानिले । Subhv_0790-2 तालः स्तब्धतयारब्धस्तयैव सह नश्यति ॥ Subhv_0791-1 छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः । Subhv_0791-2 मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ Subhv_0792-1 अगतीनां खलीकाराद्दुःखं नैवोपजायते । Subhv_0792-2 भवन्त्यशोकाः प्रायेण साङ्कुराः pÃdatìitÃ÷ ॥ Subhv_0793-1 यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः । Subhv_0793-2 निजवपुषैव परेषां तथापि संतापमपहरति ॥ Subhv_0794-1 प्राप्ते वसन्तमासे वृद्धिं प्राप्नोति सकलवनराजिनः । Subhv_0794-2 यन्न करीरे पत्त्रं तत्किं दोषो वसन्तस्य ॥ Subhv_0795-1 फलितघनविटपविघटितपटुदिनकरमहसि लसति कल्पतरौ । Subhv_0795-2 छायार्थी कः पशुरपि भवति जरद्वीरुधां प्रणयी ॥ Subhv_0796-1 फलकुसुमकिसलयोज्ज्वलविटपशतान्तरिततरणिकिरणौघे । Subhv_0796-2 मार्गतरौ निकटस्थे कः पथिकः क्लान्तिमनुभवति ॥ Subhv_0797-1 दूरीकृतस्वार्थलवा जनस्य Subhv_0797-2 समुद्यता ये भुवि तापशान्त्यै । Subhv_0797-3 द्रुमास्त एवागतिका न विद्मः Subhv_0797-4 प्रजापतेराशयलेशमत्र ॥ Subhv_0798-1 चन्दने विषधरान्सहामहे Subhv_0798-2 वस्तु सुन्दरमगुप्तिमत्कुतः । Subhv_0798-3 रक्षितुं वद किमात्मसौष्ठवं Subhv_0798-4 संचिताः खदिर कण्टकास्त्वया ॥ Subhv_0799-1 ग्रथित एष मिथः कृतशृङ्खलो- Subhv_0799-2 विषधरैरधिरुह्य महाजडः । Subhv_0799-3 मलयजः सुमनोभिरनाश्रितो Subhv_0799-4 यदत एव फलेन न युज्यते ॥ Subhv_0800-1 यत्किंचनानुचितमप्युचितानुबन्धि Subhv_0800-2 किं चन्दनस्य न कृतं कुसुमं फलं वा । Subhv_0800-3 लज्जामहे भृशमपक्रम एव यातुस्- Subhv_0800-4 तस्यान्तिकं परिगृहीतबृहत्कुठारः ॥ Subhv_0801-1 हे बालचम्पकतरो तरुणीकपोल- Subhv_0801-2 लावण्यचुम्बनसुखोचितचारुपुष्प । Subhv_0801-3 किं पुष्पितेन विजहीह विकासहास- Subhv_0801-4 मुद्दामपामरगणा मरुभूमिरेषा ॥ Subhv_0802-1 अन्तःप्रतप्तमरुसैकतदह्यमान- Subhv_0802-2 मूलस्य चम्पकतरोः क्व विकासचिन्ता । Subhv_0802-3 प्रायो भवत्यनुचितस्थितिदेशभाजां Subhv_0802-4 श्रेयः स्वजीवपरिपालनमात्रमेव ॥ Subhv_0803-1 दौर्जन्यमात्मनि परं प्रथितं विधात्रा Subhv_0803-2 भूर्जद्रुमस्य विफलत्वसमर्पणेन । Subhv_0803-3 किं चर्मभिर्निशितशस्त्रशतावकृत्तैर्- Subhv_0803-4 आशां न पूरयति सोर्थिपरम्पराणाम् ॥ Subhv_0803-5 किं कण्टकैकरसिकेन फलद्विषा किं Subhv_0803-6 वैरस्यसीमनि किमु स्थिरकौतुकेन । Subhv_0803-7 छायाविलासविमुखेन सतां किमङ्ग Subhv_0803-8 छात्रा खलेन खदिरद्रुम एष सृष्टः ॥ Subhv_0805-1 लब्धं चिरादमृतवत्किममृत्यवे स्याद्- Subhv_0805-2 दीर्घं रसायनवदायुरुत प्रदद्यात् । Subhv_0805-3 एतत्फलं यदयमध्वगशापदग्धः Subhv_0805-4 स्तब्धः फलं फलति वर्षशतेन तालः ॥ Subhv_0806-1 हे वृक्ष शोभित महाफलभारलक्ष्म्या Subhv_0806-2 क्षुत्तापशान्तिजनकैकजगत्प्रसिद्ध । Subhv_0806-3 त्वत्तो मया कथमपीदमधो निरस्तम्- Subhv_0806-4 एकं फलं शकुनिखण्डितमल्पमाप्तम् ॥ Subhv_0807-1 अत्यन्तशीतलतया सुभगस्वभाव Subhv_0807-2 सत्यं न कश्चिदपि ते तरुरस्ति तुल्यः । Subhv_0807-3 छायार्थिनामपि पुनर्विकटद्विजिह्व- Subhv_0807-4 सङ्गेन चन्दन विषद्रुमनिर्विशेषः ॥ Subhv_0808-1 कथमियति वनान्ते कश्चिदेको न तादृग्- Subhv_0808-2 वरवनतरुरुच्चैः pu«pavallÅphalìhya÷ / Subhv_0808-3 जगदसुखविधातुर्दग्धधातुर्नियोगाद्- Subhv_0808-4 धवखदिरपलाशाः केवलं वृद्धिभाजः ॥ Subhv_0809-1 शाखासंततिसंनिरुद्धगगनाभोगस्य लब्ध्वा तरोश्- Subhv_0809-2 छायां यस्य भविद्भिरेव शमिता घर्मापदोनेकशः । Subhv_0809-3 भोः पान्था ननु दृश्यतां विधिगतिस्तस्यैव कालक्षय- Subhv_0809-4 प्रक्षीणस्य तलेद्य तप्तसिकताङ्गारैवः परं दह्यते ॥ Subhv_0810-1 चित्रैर्यस्य पतित्त्रिभिर्दशदिशो भ्रान्त्वा समेतैः सुखं Subhv_0810-2 विश्रान्तं शयितं प्रभुक्तमुषितं स्कन्धे फलैः प्रश्रिते । Subhv_0810-3 तस्यैवोन्मथितस्य दुष्टकरिणा मार्गद्रुमस्याधुना Subhv_0810-4 कारीषाय कषन्ति शोषपरुषां गोपालबालास्त्वचम् ॥ Subhv_0811-1 संतोषः किमशक्तता किमथवा तस्मिन्नसंभावना Subhv_0811-2 शोभैवाथ च काननिस्थितिरियं प्रद्वेष एवाथवा । Subhv_0811-3 आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे Subhv_0811-4 संबन्धोननुरूपयापि न कृतः किं चन्दनस्य त्वया ॥ Subhv_0812-1 सन्मूलः प्रथिन्नतिर्घनलसच्छायः स्थितः सत्पथे Subhv_0812-2 सेव्यः सद्भिरितीदमाकलयता तालोध्वगेनाश्रितः । Subhv_0812-3 पुंसः शक्तिरियत्यसौ स तु फलेदद्याथवा श्वोथवा Subhv_0812-4 काले क्वाप्यथवा कदाचिदथवा नेत्यत्र वेधाः प्रभुः ॥ Subhv_0813-1 यज्जातोसि चतुष्पथे घनलसच्छायोसि किं छायया Subhv_0813-2 संयुक्तः फलितोसि किं यदि फलैः पूर्णोसि किं संनतः । Subhv_0813-3 हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकर्षण- Subhv_0813-4 क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चोष्टितैः ॥ Subhv_0814-1 सुस्कन्धस्य विसारिसौरभगुणाक्रान्ताखिलाशस्य ते Subhv_0814-2 तन्वीचारुपयोधरान्तरकृतस्पर्शस्य गोप्याकृतेः । Subhv_0814-3 दोषः कोपि भुजंगसंगमकृतः प्रोद्गूत एषोधुना Subhv_0814-4 येन त्वां परिहृत्य चन्दनतरो यान्त्यध्वगा दूरतः ॥ Subhv_0815-1 छिन्नस्तप्तसुहृत्स चन्दनतरुर्यूयं पलाय्यागता Subhv_0815-2 भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास्तत्र वः । Subhv_0815-3 दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चेत्- Subhv_0815-4 किं तेनैव सह स्वयं न निधनं याताःस्थ भो भोगिनः ॥ Subhv_0816-1 त्वन्मूले पुरुषायुषं गतमिदं कालेन संशष्यतां Subhv_0816-2 क्सोदीयांसमपि क्षणं परमतः शक्तिः कुतः प्राणितुम् । Subhv_0816-3 तत्स्वस्त्यस्तु विवृद्धिमेहि महतीमद्यापि का नस्त्वरा Subhv_0816-4 कल्याणैः फलितासि तालविटपिन्पुत्रेषु पौत्रेषु वा ॥ Subhv_0817-1 छायास्यैव घनासुगन्धिरयमेवापन्नतापच्छिदा- Subhv_0817-2 मग्रेस्यैव गुणग्रहः सगुणता किं चन्दनस्योच्यताम् । Subhv_0817-3 आ मूलात्पुनरेषु बद्धवृतिभिर्व्यालैस्तथा दूषितो Subhv_0817-4 जाने येन वरं धवोथ खदिरोप्यन्योथवा न त्वयम् ॥ Subhv_0818-1 न ÓlëyÃni फलानि पल्लवकृता छाया न vächÃpi सा Subhv_0818-2 नो पुष्पं सुमनोहरं न विहगाः शब्दामृतस्यन्दिनः । Subhv_0818-3 काकव्रातपुरीषनिर्भरजरन्मूर्तेरशुद्धात्मनो Subhv_0818-4 निःस्तब्धस्य तरोरधः कथमहो सृष्टोसि दुर्वेधसा ॥ Subhv_0819-1 नास्य स्वादुफलं न चारु कुसुमं न स्निग्धपर्णा लता Subhv_0819-2 न च्छाया क्लमहारिणी न च कलक्वाणास्तथा पत्रिणः । Subhv_0819-3 एषोसौ खदिरदुमः किमथवा पान्थेन दृष्टस्त्वया Subhv_0819-4 तत्किं पान्थ कठोरकण्टकमुखैर्गात्रक्षतार्थी भवान् ॥ Subhv_0820-1 स्निग्धाः पल्लविनः प्रकामविटपव्याविद्धचण्डातपा Subhv_0820-2 नम्राः स्वादुफला समाश्रितजनक्षुत्तापविच्छेदिनः । Subhv_0820-3 दग्धास्ते तरवः प्रयान्तु पथिकास्तेष्वेव मार्गेष्वमी Subhv_0820-4 रूक्षाः काण्टकिनः ससर्पविवरा भूयः prarƬhà द्रुमाः ॥ Subhv_0821-1 छाया नात्मन एव या कथमसावन्यस्य निष्प्रग्रहा Subhv_0821-2 ग्रीष्मोष्मापदि शीतलस्तलभूवि स्पन्दोनिलादेः कुतः । Subhv_0821-3 वार्ता वर्षशते गते किल फलं भावीति वार्तैव सा Subhv_0821-4 द्राघिम्णा मुषिताः कियच्चिरमहो तालेन बाला वयम् ॥ Subhv_0822-1 कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाहोटकं Subhv_0822-2 वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । Subhv_0822-3 वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते Subhv_0822-4 न च्छायापि परोपकारकृतये मार्गस्थितस्यापि से ॥ Subhv_0823-1 आमोदैर्मरुतो मृगाः किसलयैर्लम्बैस्त्वचा तापसाः Subhv_0823-2 पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया । Subhv_0823-3 स्कन्धैर्गन्धगजाश्च विश्रमरुजाः शश्वद्विभक्तास्त्वया Subhv_0823-4 प्राप्तस्त्वं द्रुम बोधिसत्त्वपदवीं सत्यं कुजाताः परे ॥ Subhv_0824-1 भ्राम्यद्भृङ्गभरावनम्रकुसुमच्योतन्मधूद्गन्धिषु Subhv_0824-2 च्छायावत्सु तलेषु पान्थनिवहा विश्रम्य गेहेष्विव । Subhv_0824-3 नित्यं निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलैस्- Subhv_0824-4 ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः ॥ Subhv_0825-1 हे हे मण्डितमार्ग मार्गविटपिञ्जीव्याः समाः शाश्वतीर्- Subhv_0825-2 अद्याप्यावृणु दिक्तटानि विटपैः सालैश्चुचुम्बाम्बरम् । Subhv_0825-3 मूले विश्रमणाशयैव लुठिता यन्न त्वया केवलं Subhv_0825-4 घर्मार्तेः परिमोचिताः फलशतैर्यावद्वयं तर्पिताः ॥ Subhv_0826-1 वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता Subhv_0826-2 जातोसौ सरसः प्रवासिफलदः सर्वाश्रितापाश्रयः । Subhv_0826-3 नानादेशसमागतैरविदितैराक्रान्तमन्यैः खगैस्- Subhv_0826-4 तं लब्धावसरोपि वृद्धशकुनिर्दूरे स्थितो वीक्षते ॥ Subhv_0827-1 दावाग्निप्लोषदुःखं खरपवनजलक्लेशमर्काच्च तापं Subhv_0827-2 मातङ्गाकर्षणानि व्यसनमपि गुरु प्राप्तवन्तोपि वज्रात् । Subhv_0827-3 दारुच्छायाफलानि त्वचमपि कुसुमं मञ्जरीः पल्लवान्वा Subhv_0827-4 नार्थिभ्यो वारयन्ति प्रतिदिवसमहो साधु वृत्तं तरूणाम् ॥ Subhv_0828-1 हंसाः पद्मवनाशया बलिभुजो गृध्राश्च मांसाशया Subhv_0828-2 पान्थाः स्वादुफलाशया मधुलिहः सौरभ्यगन्धाशया । Subhv_0828-3 दूरान्निष्फलरक्तपुष्पनिचयैर्निःसार रथ्योन्नते Subhv_0828-4 रे रे शल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥ Subhv_0829-1 भ्रातर्भीममरुभ्रम्श्रमशमव्यापारपारंगमं Subhv_0829-2 मत्वा चन्दनपादपं पथिक मा विश्रान्तये शिश्रियः । Subhv_0829-3 एतस्यान्तिकवर्तिभिर्घनविषज्वालावलीबीषणैर्- Subhv_0829-4 आश्वास्य स्मृतिशेषतां विषधरैर्नींतः कियन्तोध्वगाः ॥ Subhv_0830-1 उच्चैर्यो मधुपानलुब्धमनसां भृङ्गाङ्गनानां गणैर्- Subhv_0830-2 उद्गीतो रचितालयः खगकुलैर्देशान्तरादागतैः । Subhv_0830-3 आसीद्यश्व निषेवितोध्वगशतैर्ग्रीष्मोष्मतान्तिच्छिदे Subhv_0830-4 सोयं संप्रति दुर्मदेन दलितश्छायातरुर्दन्तिना ॥ Subhv_0831-1 भुक्तं स्वादुफलं कृतं च शयनं शाखाग्रजैः पल्लवैस्- Subhv_0831-2 त्वच्छायापरिशीतलं च सलिलं पीतं विनीतः क्लमः । Subhv_0831-3 विश्रान्तं सुचिरं ततोपि मनसा प्राप्ता परा निर्वृतिस्- Subhv_0831-4 त्वं सन्मार्गतरुर्वयं च पथिका भूयास्पुनः संगमः ॥ Subhv_0832-1 अस्त्येव भूभृतां मूर्ध्नि दिवि वा द्योततेम्बुदः । Subhv_0832-2 मरुद्भिर्भुज्यमानोपि स किमेति रसातलम् ॥ Subhv_0833-1 अम्बुदः कृतपदो नभस्तले Subhv_0833-2 तोयपूरपरिपूरितोदधिः । Subhv_0833-3 गोष्पदस्य भरणेप्यशक्तिमान्- Subhv_0833-4 इत्यसत्यमभिदीयते कथम् ॥ Subhv_0834-1 एतदत्र पथिकैकजीवितं Subhv_0834-2 पश्य शुष्यति कथं महत्सरः । Subhv_0834-3 धिङ्मुधाम्बुधर रुद्धसद्गतिर्- Subhv_0834-4 वर्धिता किमिह हट्टवाहिनी ॥ Subhv_0835-1 स्वार्थानपेक्षं जनतापशान्त्यै Subhv_0835-2 नित्योदिताः सन्ति पयोमुचोमी । Subhv_0835-3 विवर्षिणस्तानवगृह्णते ये Subhv_0835-4 सन्त्येव ते केपि महानुभावाः ॥ Subhv_0836-1 क्व दृष्टमन्धेन बलाहकेन Subhv_0836-2 घ्रातुं गवा यन्न तृणं निघृष्टम् । Subhv_0836-3 महातरुर्बन्धुरिवाध्वगाना- Subhv_0836-4 मायात्ववश्यायकणैर्दरिद्रः ॥ Subhv_0837-1 उत्तुङ्गशैलशिखराश्रयणेन केचिद्- Subhv_0837-2 उद्दामवीचिवलिताः सरितो भवन्ति । Subhv_0837-3 अन्ये पुनर्जलकणास्तृणलोष्टपाता- Subhv_0837-4 दम्भोमुचां पयसि न क्षयमान्पुवन्ति ॥ Subhv_0838-1 यत्रोषितोसि चिरकालमकिंचनः सन्- Subhv_0838-2 नर्णःप्रतिग्रहधनग्रहणाधमर्णः । Subhv_0838-3 निर्लज्ज गर्जसि समुद्रतटेपि तत्र Subhv_0838-4 धृष्टोधमस्तव समो घन नैव दृष्टः ॥ Subhv_0839-1 आस्यं निरस्य रसितैः सुचिरं विहस्य Subhv_0839-2 गात्रान्तरेषु घन वर्षसि चातकस्य । Subhv_0839-3 तच्चञ्चुकोटिकुटिलायतकंधरस्य Subhv_0839-4 प्राणात्ययोस्य भवतः परिहासमात्रम् ॥ Subhv_0840-1 आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां Subhv_0840-2 तोयादानां तदपि जलधेर्लोकसंतापशान्त्यै । Subhv_0840-3 दीर्घा छाया प्रकृतिमहति व्योम्नि चाभोगबन्धो Subhv_0840-4 हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय ॥ Subhv_0841-1 आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां Subhv_0841-2 तोयादानं तदपि जलधेर्लोकसंतापशान्त्यै । Subhv_0841-3 दीर्घा छाया प्रकृतिमहति व्योम्नि चाभोगबन्धो Subhv_0841-4 हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय ॥ Subhv_0842-1 साधूत्पातघनौघ साधु सुधियां धेयं धरायामिदं Subhv_0842-2 कोन्यः कर्तुमलं तवैव घटते कर्मेदृशं दुष्करम् । Subhv_0842-3 सर्वस्यौपयिकानि यानि कतिचित्क्षेत्राणि तत्राशनिः Subhv_0842-4 सर्वानौपयिकेषु दग्धसिकतारण्येष्वपां वृष्टयः ॥ Subhv_0843-1 भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः Subhv_0843-2 पाठीनैः पृथुपङ्ककूटलुठितैर्यस्मिन्मुहुर्मूर्छितम् । Subhv_0843-3 तस्मिञ्छुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं Subhv_0843-4 येना कण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ Subhv_0844-1 यद्भूभृतो लघुगुणैरपि बद्धमूलम्- Subhv_0844-2 आपादितानि सहसैव तृणैः शिरांसि । Subhv_0844-3 अम्भोमुचः प्रचुरवर्षविशृङ्खलस्य Subhv_0844-4 तच्चेष्टितं दुरवधारगतेर्जलस्य ॥ Subhv_0845-1 कृछ्राद्दत्ते विरलविरलान्वारिबिन्दून्प्रवृद्धो Subhv_0845-2 गर्जत्येकः सरभसतरं पश्य तन्मात्रलाभात् । Subhv_0845-3 नृत्यत्यन्योप्यतुलमहिमश्लाघ्यभूमिर्न जाने Subhv_0845-4 मध्यादाभ्यां विपुलहृदयश्चातकः किं नु मेघः ॥ Subhv_0846-1 गतास्ते जीमूताः स्फुरदलिकुलश्यामवपुषः Subhv_0846-2 श्रिया येषां लोके स्थलजलविभागोप्यपहृतः । Subhv_0846-3 वृथा तृष्णान्धः किं भ्रमसि विधुरश्चातकशिशो Subhv_0846-4 शरज्जीमूतोयं कुत इह पयोबिन्दुरपि ते ॥ Subhv_0847-1 पश्यामः किमयं विचेष्टत इति स्वल्पाभ्रसिद्धिक्रियैर्- Subhv_0847-2 दर्पाद्दूरमुपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः । Subhv_0847-3 लब्धात्मप्रसरेण रक्षितुमथाशक्येन मुक्त्वाशनिं Subhv_0847-4 स्फीतस्तावदहो घनेन रिपुणा दग्धो गिरिग्रामकः ॥ Subhv_0848-1 गर्जित्वा बहु संनिरुध्य गगनं प्रच्छाद्य दिङ्मण्डलं Subhv_0848-2 संपाद्योद्दलितेन्द्रनीलशकलश्यामाभिरामं वपुः । Subhv_0848-3 प्राप्ते वारिधरागमेपि सलिलं तत्त्यक्तमम्भोमुचा Subhv_0848-4 चञ्चूश्रातकपोतकस्य सकला सिक्ता न येन स्वयम् ॥ Subhv_0849-1 अत्रोत्पातघनेन मन्त्रिविकले शून्याम्बरव्यापिना Subhv_0849-2 धृष्टस्वप्रकृतिक्रियासमुचिते ग्रामे तथा जृम्भितम् । Subhv_0849-3 रथ्याकर्दमवाहिनामतिशुचिस्वच्छात्मनामन्तरं Subhv_0849-4 नाप्यज्ञायि जनैर्यथौघपयसां स्त्रोतोजलानामपि ॥ Subhv_0850-1 रे मेघाः स्वशरीरदानगुरु किं बौद्धं यशो न श्रुतं Subhv_0850-2 यष्माभिः किमु पारिजातचरितं नाकर्णितं वा क्वचित् । Subhv_0850-3 येनैतत्सुखलभ्यमम्बु ददतां युष्माकमुद्गर्जतां Subhv_0850-4 नो लज्जाप्यभिजायतेतिरभसाद्व्योम्न्युद्धतं धावताम् ॥ Subhv_0851-1 स्थाने वर्षति नैव गर्जति वृथा क्लान्तिं हरत्यञ्जसा Subhv_0851-2 क्षेत्राणां परितापजर्जररुचां क्षेमंकरः क्ष्मातले । Subhv_0851-3 यद्यद्भद्रकसान्द्रतां हृदि दधात्यन्यत्करोत्युल्लस- Subhv_0851-4 न्सन्मेघोयममोघदर्शनघनस्निग्धच्छविर्वर्धताम् ॥ Subhv_0852-1 नो गर्जत्यम्बुराशिस्त्रिजगदधिपतिप्रार्थितार्थप्रदान- Subhv_0852-2 व्यापार्स्फीतकीर्तिः स्फुरदन्लशिखानर्घरत्नैकपूर्णः । Subhv_0852-3 तत्तोयस्तोकमात्रव्यपहृतविकृतिः प्राकृतोयं प्रकृत्या Subhv_0852-4 शून्ये क्षिप्त्वाम्बु गर्जत्यगणितनिधनो वारिवाहः सगर्वम् ॥ Subhv_0853-1 न पालयति मर्यादां वेलाख्यामम्बुधिस्तथा । Subhv_0853-2 तृष्यतां नोपकर्तव्यमितीमामपरां यथा ॥ Subhv_0854-1 गवादीनां पयोन्येद्युः सद्यो वा दधि जायते । Subhv_0854-2 क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥ Subhv_0855-1 यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् । Subhv_0855-2 तथापि जानुदघ्नोयमिति चेतसि मा कृथाः ॥ Subhv_0856-1 यस्याम्बुकणिकाप्यास्ये न पतत्यर्थीनां क्वचित् । Subhv_0856-2 कष्टमम्भोनिधिः सोपि नदीन इति कथ्यते ॥ Subhv_0857-1 यातु नाशं समुद्रस्य महिमा स भुवि श्रुतः । Subhv_0857-2 vìava÷ क्षुत्पिपासार्तो येनैकोपि न तर्पितः ॥ Subhv_0858-1 am­tarasavisaraavitaraïamaraïottÃritasure सति पयोधौ । Subhv_0858-2 कस्य स्फुरन्ति हृदये ग्रीष्मतडाका भुवि वराकाः ॥ Subhv_0859-1 यदयं शशिशेखरो हरो Subhv_0859-2 हरिरप्येष यदीशिता श्रियः । Subhv_0859-3 अमरा अपि यत्सुरा अमी Subhv_0859-4 तदिमास्तस्य विभूतिविप्रुषः ॥ Subhv_0860-1 क्षारतैव हि गुणस्तथास्ति ते Subhv_0860-2 येन न व्रजति कश्चिदन्तिकम् । Subhv_0860-3 भीषणाकृति बिभर्षि यादसां Subhv_0860-4 चक्रमर्णव किमर्थमग्रतः ॥ Subhv_0861-1 अपास्य लक्ष्मीहरणोत्थवैरिता- Subhv_0861-2 मचिन्तयित्वा च तदद्रिमन्थनम् । Subhv_0861-3 ददौ निवासं हरये महोदधिर्- Subhv_0861-4 विमत्सरा धीरधियां हि वृत्तयः ॥ Subhv_0862-1 जितेन्दुभासो नयतां मणिनधस्- Subhv_0862-2 तृणानि मूर्ध्ना बिभृतां जलेश्वरः । Subhv_0862-3 प्रभोर्न कश्चित्प्रभुरस्ति तत्त्वतो Subhv_0862-4 रत्नानि रत्नानि तृणं तृणं पुनः ॥ Subhv_0863-1 ग्रीष्मं द्विषन्तु जलदागमर्थयन्तां Subhv_0863-2 ते संकटप्रकृतयः कृपणास्तडागाः । Subhv_0863-3 अब्धेस्तु मुग्धशफरीचटुलाचलेन्द्र- Subhv_0863-4 निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यम् ॥ Subhv_0864-1 ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी Subhv_0864-2 मुक्तौघः सिकता प्रवाललतिकाः शेवालमम्भः सुधा । Subhv_0864-3 तीरे कल्पमहीरुहाः किमपरं नामापि रत्नाकरो Subhv_0864-4 दूरात्कर्णरसायनं निकटतस्तृष्नापि नो शाम्यति ॥ Subhv_0865-1 आस्तां क्लमापहरणं जलधेर्जलेन Subhv_0865-2 दूरे दवाग्निपरिदीपितमानसानाम् । Subhv_0865-3 एतावदस्तु यदि तोयकणैर्न जिह्वा Subhv_0865-4 दन्दह्यते द्विगुणतां च न याति तृष्णा ॥ Subhv_0866-1 रत्नान्यमूनि मकरालय मावमंस्थाः Subhv_0866-2 कल्लोलवेल्लितदृषत्परुषप्रहारैः । Subhv_0866-3 किं कौस्तुभेन विहितो भवतो न नाम Subhv_0866-4 yäcÃprasÃritakara÷ पुरुषोत्तमोपि ॥ Subhv_0867-1 लज्जामहे वयमहो भृशमप्यनेके Subhv_0867-2 सांयात्रिकाः सलिलराशिममी विशान्ति । Subhv_0867-3 स्कन्धाधिरोपिततदीयतटोपकण्ठ- Subhv_0867-4 कौलेयकाम्बुदृतयो यदुदीर्णतृष्णाः ॥ Subhv_0868-1 आ स्त्रीशिशुप्रथितयैष पिपासितेभ्यः Subhv_0868-2 संरक्ष्यतेम्बुधिरपेयतयैव दूरात् । Subhv_0868-3 दृष्ट्वा करालमकरालिकरालिताभिः Subhv_0868-4 किं भाययस्यपरमूर्मिपरम्पराभिः ॥ Subhv_0869-1 धिग्धिग्धिगम्बुधिममी निरपत्रपस्य Subhv_0869-2 यस्याध्वगा मरुभुवीव नितान्ततान्ताः । Subhv_0869-3 तृड्दाहशुष्कगलनिर्गतदीर्घजिह्वा Subhv_0869-4 दीना विवर्तितदृशोनुतटं प्रयान्ति ॥ Subhv_0870-1 निर्मथ्यते यदि सुरासुरसैन्यसंघैर्- Subhv_0870-2 आपूर्यते यदि जलैर्जलदापगाभिः । Subhv_0870-3 पेपीयते च वडवामुखवह्निना चेन्- Subhv_0870-4 न क्षुभ्यति स्म जलधिर्न तनुत्वमेति ॥ Subhv_0871-1 मैनाकादिभिरद्रिभिर्मघवतः संत्रस्य यत्रास्यते Subhv_0871-2 चण्डार्चिर्भगवानुदेति च यतो यत्रास्तमभ्येति च । Subhv_0871-3 शेते क्वापि निलीय यस्य जगतां कुक्ष्येकदेशे पतिर्- Subhv_0871-4 गाम्भीर्यश्रियमस्य कस्तुलयितुं वारां निधेरर्हति ॥ Subhv_0872-1 उपकृतवता श्रीरत्नाभ्यां हरेः शशिलेखया Subhv_0872-2 मनसिजरिपोः पीयूषेणाप्यशेषदिवौकसाम् । Subhv_0872-3 कथमितरथाः तेन स्थेयं यशोभरमन्थरं Subhv_0872-4 यदि न मथनायासं धीरः सहेत पयोनिधिः ॥ Subhv_0873-1 विषमभिमुखं मुक्तं रौद्रं दिशो दश संश्रिताः Subhv_0873-2 शशितरुमणिप्रायैः प्रायः प्रलोभनमाहितम् । Subhv_0873-3 किमिव न कृतं नन्थारम्भे शठेन पयोधिना Subhv_0873-4 तदपि निपुणैर्नास्य क्षान्तं सुरैरमृतं विना ॥ Subhv_0874-1 यदिह भवतो गाम्भीर्येण प्रयाति महत्तया- Subhv_0874-2 प्यनुचितगुणारम्भः कालः किमेतदनन्तरम् । Subhv_0874-3 अयि जलनिधे किं कल्लोलैरलब्धसमाप्तिभिर्- Subhv_0874-4 विरम सरितामेतत्तोयं न तेस्ति मनागपि ॥ Subhv_0875-1 समाश्रित्योत्सङ्गं विपृतवदनस्यास्य वसतः Subhv_0875-2 क्षणेनैकस्यान्तर्ज्वलितवपुषो यत्क्षणमपि । Subhv_0875-3 न तृष्णामौर्वाग्नेरपनयति पुष्टेपि विभवे Subhv_0875-4 नृशंसस्याम्भोधेर्व्रजतु विलयं सोस्य महिमा ॥ Subhv_0876-1 अहो बत सरित्पतेरिदमनार्यरूपं परं Subhv_0876-2 यदुज्ज्वलरुचीन्मणीन्सुचिरचर्चितास्थागुणान् । Subhv_0876-3 जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः Subhv_0876-4 क्षिपत्यनिशमूर्जितैर्झगिति तन्मयत्वं गतः ॥ Subhv_0877-1 ihaikaÓcƬÃlobhyajani कलशाद्यस्य सकलैः Subhv_0877-2 पिपासोरम्भोभिश्चुलुकमपि नो भर्तुमशकः । Subhv_0877-3 स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः Subhv_0877-4 कुषित्वा क्लिश्नासि श्रुतिकुहरमब्धे किमिति नः ॥ Subhv_0878-1 रूक्षं क्षारमपेयमत्र सलिलं लब्ध्वा परं तप्यते Subhv_0878-2 व्यालग्राहभियावगाहनमपि स्वस्थेन नासाद्यते । Subhv_0878-3 तत्किं पान्थ पयोधिनामनि मरौ t­«ïÃvimƬho भवान्- Subhv_0878-4 अन्तर्निह्नुतिनाशितामलमणिव्राते मुधा धावसि ॥ Subhv_0879-1 सर्वासां त्रिजगत्यपामियमसावाधारता तावकी Subhv_0879-2 प्रोल्लासोयमसौ तवाम्बुनिलये सेयं महासत्त्वता । Subhv_0879-3 सेवित्वा बहुभङ्गभीषणतनुं त्वामेव वेलाचल- Subhv_0879-4 ग्रावस्रोतसि पाप तापकलहो यत्क्वापि निर्वाप्यते ॥ Subhv_0880-1 कल्लोलैर्विकिरत्वसौ गिरिवरान्वेलाविलासोत्थितैः Subhv_0880-2 शब्दैर्वा बधिरीकरोतु ककुभो धत्तां च विस्तीर्णताम् । Subhv_0880-3 पान्थानां रवितापतप्तवपुषां तृष्णातिरेकच्छिदः Subhv_0880-4 किं साम्यं प्रतनोः करोतु सरसोप्यब्धिः k­tìamabara÷ ॥ Subhv_0881-1 दतं येन सुधानिधानमसमं सत्त्वाधिकेनार्थिने Subhv_0881-2 श्रीवासोपि महामणिर्विधुरसौ कल्पद्रुमो गौस्तथा । Subhv_0881-3 शापात्क्षारजलस्तथापि जलधिः प्राप्तायशा इत्यहो Subhv_0881-4 लोकोयं तृणवद्गुणं विगणयन्दोषग्रहैकाग्रधीः ॥ Subhv_0882-1 हा कष्टं तटवासिनोपि विफलप्राग्भारमालोक्य माम्- Subhv_0882-2 अन्यत्रैव विपासवः प्रतिदिनं गच्छन्त्यमी जन्तवः । Subhv_0882-3 इत्थं व्यर्थजलातिभारवहनप्रोद्भूतखेदादिव Subhv_0882-4 स्वां मूर्तिं वडवानले जलनिधिर्मन्ये जुहोत्यन्वहम् ॥ Subhv_0883-1 मर्यादापरिपालनेन महतां क्षौणीभृतां रक्षणाद्- Subhv_0883-2 विश्रान्त्या मधुसूदनस्य सुचिरं यत्किंचिदासादितम् । Subhv_0883-3 गाम्भीर्योचितमात्मनो जलधिना मन्थव्यथासंभ्रमाद्- Subhv_0883-4 देवेष्वर्पयतामृतं द्रुतमहो सर्वं तदुत्पुंसितम् ॥ Subhv_0884-1 आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर्- Subhv_0884-2 यत्कर्मातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते । Subhv_0884-3 एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर्- Subhv_0884-4 अन्यस्यापि महात्मनो न वपुषः स्वल्पोपि जातः श्रमः ॥ Subhv_0885-1 नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं Subhv_0885-2 त्वां पृच्छामि यदम्बुधे किमपि तन्निश्चित्य देह्युत्तरम् । Subhv_0885-3 नैराश्यानुशयातिमात्रनिशितं निःश्वस्य यद्दृश्यसे Subhv_0885-4 तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः ॥ Subhv_0886-1 इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्- Subhv_0886-2 इतश्च शरणार्थिनां शिखरिणां गुणाः शेरते । Subhv_0886-3 इतश्च वडवानलः सह समस्तसंवर्तकैर्- Subhv_0886-4 अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ Subhv_0887-1 वैकुण्ठायश्रियमभिनवं शीतभानुं भवाय Subhv_0887-2 प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्क्व गण्यम् । Subhv_0887-3 तृष्णार्ताय स्वमपि मुनये यद्ददाति स्म देहं Subhv_0887-4 कोन्यस्तस्माद्भवति भुवनेष्वम्बुधेर्बोधिसत्त्वः ॥ Subhv_0888-1 रत्नोज्ज्वलाः प्रविकिरल्लंहरीः समीरैर्- Subhv_0888-2 अब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः । Subhv_0888-3 दोषोर्थिनः स खलु भाग्यविपर्ययाणां Subhv_0888-4 दातुर्मनागपि न तस्य तु दातृतायाः ॥ Subhv_0889-1 अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरै- Subhv_0889-2 रात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ । Subhv_0889-3 व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः Subhv_0889-4 प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते स्वामिभिः ॥ Subhv_0890-1 स्वस्त्यस्तु विद्रुमलतासुमनोमणिभ्यः Subhv_0890-2 कल्याणिनी भवतु मौक्तिकशुक्तिपङ्क्तिः । Subhv_0890-3 प्राप्तं मया सकलमेव फलं पयोधेर्- Subhv_0890-4 यद्दारुणैर्जलचरैर्न विदारितोस्मि ॥ Subhv_0891-1 आदाय वारि परितः सरितां मुखेभ्यः Subhv_0891-2 किं तावदर्जितमनेन दुरर्णवेन । Subhv_0891-3 क्षारीकृतं च वडवादहने हुतं च Subhv_0891-4 पातालकुक्षिकुहरे विनिवेशितं च ॥ Subhv_0892-1 कालप्राप्तं महारत्नं यो न गृह्णात्यबुद्धिमान् । Subhv_0892-2 अन्यहस्तगतं दृष्ट्वा पश्चात्स परितप्यते ॥ Subhv_0893-1 भिद्यतेनुप्रविश्यान्तर्यो यथारुच्युपाधिना । Subhv_0893-2 विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः ॥ Subhv_0894-1 स्फटिकस्य गुणो योसौ स एवायाति दोषताम् । Subhv_0894-2 धत्ते स्वच्छतया छायां यस्तां मलवतामपि ॥ Subhv_0895-1 येन pëÃïakhaï¬asya मूल्यमल्पं वसुंधरा । Subhv_0895-2 अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ॥ Subhv_0896-1 शुष्कतनुतृणलवाग्रं गृह्णाति धनाशयान्यदीयं यः । Subhv_0896-2 mƬhÃst­ïamaïimapi तं नियुञ्जते पादरक्षायै ॥ Subhv_0897-1 सद्वंशजः साधुगुणः सुवृत्तः Subhv_0897-2 saætÃpabhittulyaguïopagƬha÷ / Subhv_0897-3 कान्तो दृशः पश्य तथापि हारः Subhv_0897-4 क्षिप्तो बहिस्तुङ्गकुचद्वयेन ॥ Subhv_0898-1 कनकभूषणसंग्रहणोचितो Subhv_0898-2 यदि मणिस्त्रपुणि प्रतिबध्यते । Subhv_0898-3 न स विरौति न चापि हि शोभते Subhv_0898-4 भवति योजयितुर्वचनीयता ॥ Subhv_0899-1 मरकतस्य वरं मलिनात्मता Subhv_0899-2 त्यजति जातु निजां प्रकृतिं न यः । Subhv_0899-3 अमलतां स्फटिकस्य धिगञ्जसा Subhv_0899-4 भजति रूपमुपान्तगतस्य यः ॥ Subhv_0900-1 अस्मिन्सखे ननु मणित्वमहासुभिक्षे Subhv_0900-2 चिन्तामणे त्वमुपलो भव मा मणिर्भूः । Subhv_0900-3 अद्येदृशा हि मणयः प्रभवन्ति लोके Subhv_0900-4 येषां तृणग्रहणकौशलमेव भूषा ॥ Subhv_0901-1 भूमौ पतन्नपि रजः परिधूसरोपि Subhv_0901-2 जात्यन्धदुर्जनजनैरवधीरितोपि । Subhv_0901-3 त्रैलोक्यवन्दनमहामहिमानमन्तश्- Subhv_0901-4 चिन्तामणिर्नहि जहाति कदाचिदेव ॥ Subhv_0902-1 चिन्तामणे भुवि न केनचिदीश्वरेण Subhv_0902-2 मूर्ध्ना धृतोसि यदि मा स्म ततो विषीदः । Subhv_0902-3 नास्त्येव हि त्वदधिरोपणपुण्यबीजं Subhv_0902-4 सौभाग्ययोग्यमिह कस्यचिदुत्तमाङ्गम् ॥ Subhv_0903-1 चिन्तामणेस्तृणमणेश्च कृतं विधात्रा Subhv_0903-2 केनोभयोरपि मणित्वमदः समानम् । Subhv_0903-3 नैकोर्थितानि दददर्थिजनाय खिन्नो Subhv_0903-4 गृह्णञ्जरत्तृणलवं न तु लज्जितोन्यः ॥ Subhv_0904-1 मनोरथशतैर्वृतो bhuvananÃthacƬocitas- Subhv_0904-2 तृणैरलमधः कृतः कृतपदः क्वचिद्ग्रावसु । Subhv_0904-3 व्रजत्यपि सचेतसां विषयमीदृशां यो दृशो Subhv_0904-4 लुठत्यचलकंदरे विधुर एष चिन्तामणिः ॥ Subhv_0905-1 परामृषति सस्पृहं मुहुरपेलवं वीक्षते Subhv_0905-2 महत्किमपि रत्नमित्यसमसंमदं गूहते । Subhv_0905-3 कुतोपि परिलेपवच्छविमवाप्य काचोपले Subhv_0905-4 वहत्यतिकदर्थनां बत वराककः पामरः ॥ Subhv_0906-1 किरणनिकरैराशाचक्रं चिरं परिपूरयन्- Subhv_0906-2 किमिह गहेन भ्रातर्व्यर्थं समुल्लसितो भवान् । Subhv_0906-3 क इह भवतो वेत्त्यत्यन्तं निसर्गमहार्घतां Subhv_0906-4 मरकतमणे दग्धग्रामे हतादरपामरे ॥ Subhv_0907-1 दूरे कस्यचिदेष कोप्यकृतधीर्नैवास्य वेत्त्यन्तरं Subhv_0907-2 मानी कोपि न याचते मृगयते कोप्यल्पमल्पाशयः । Subhv_0907-3 इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला Subhv_0907-4 जाता नैपुणदुस्तरेषु निकषा स्थानेषु चिन्तामणेः ॥ Subhv_0908-1 ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययःपिण्डिकां Subhv_0908-2 ते दृष्टाः प्रतिधाम दग्धमणयो विच्छिन्नसंख्याश्चिरम् । Subhv_0908-3 नो जाने किमभावतः किमथवा दैवादिह श्रूयते Subhv_0908-4 नामाप्यत्र न तादृशस्य तु मणे रत्नानि गृह्णाति यः ॥ Subhv_0909-1 यन्मुक्तामणयोम्बुधेरुदरतः क्षिप्ता महावीचिभिः Subhv_0909-2 पर्यन्तेषु लुठन्ति निर्मलरुचा स्पष्टाट्टहासा इव । Subhv_0909-3 तत्तस्यैव परिक्षयाज्जलनिधेर्द्वीपान्तरालम्बिनां Subhv_0909-4 रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ Subhv_0910-1 माणिक्योयं महार्घः क्षितितलमहितो दीप्तिमानुच्चजन्मा Subhv_0910-2 दृष्ट्वैनं नूनमाराद्व्यपसरतितरां कापि दौर्गत्यनीतिः । Subhv_0910-3 इत्थं भ्रान्तिप्रपञ्चैर्विपदपहृतये केनचित्स्थापितः स- Subhv_0910-4 न्नन्ते दृष्टः स एव व्रणशतपरुषः कोपि pëÃïakhaï¬a÷ ॥ Subhv_0911-1 यामः स्वस्ति तवास्तु रोहणगिरे मत्तः स्थितिप्रच्युता Subhv_0911-2 वर्तिष्यन्त इमे कथं कथमिति स्वप्नेपि मैवं कृथाः । Subhv_0911-3 श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा Subhv_0911-4 ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः ॥ Subhv_0912-1 उच्चैरुच्चरतु चिरं चीरी वर्त्मनि तरुं समारुह्य । Subhv_0912-2 दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः ॥ Subhv_0913-1 शङ्खोस्थिशेषः स्फुटितो मृतो यद्- Subhv_0913-2 उच्छ्वासितेनोच्छ्वसते नु सत्यम् । Subhv_0913-3 किं तूच्चरत्येव न सोस्य शब्दः Subhv_0913-4 श्रव्यो न यो यो न सदर्थशंसी ॥ Subhv_0914-1 प्राणान्विहाय धवलत्वगुणोचितानि Subhv_0914-2 प्राप्तानि यज्जगतिवक्त्रविशेषयोगात् । Subhv_0914-3 शङ्खैर्महाविभवशब्दविजृम्भितानि Subhv_0914-4 तज्जीवितं सहृदयाः प्रभवन्ति येषाम् ॥ Subhv_0915-1 धीरः श्रोत्रसुखावहोपि सदृशः सत्यं परं मङ्गलं Subhv_0915-2 क्वापि ग्रामसुराङ्गणे स तु लसन्संध्यासु शङ्खध्वनिः । Subhv_0915-3 माद्यन्मेदुरसारमेयसरलग्रीवाग्रदीर्घीभवन्- Subhv_0915-4 नादो नाम कृतानुकारमुदितग्राम्याट्टहासाहतः ॥ Subhv_0916-1 रत्नाकराज्जनिभुवोप्यपचायमानः Subhv_0916-2 शुष्कास्थिशेषतनुतामपि लम्बमानः । Subhv_0916-3 श्वासैः सफूत्कृतिभिरप्युपहन्यमानः Subhv_0916-4 शुद्धाशयो वदति मङ्गलमेव शङ्खः ॥ Subhv_0917-1 शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः Subhv_0917-2 पर्यन्तेषु लुठन्ति ये दलशतैः kalmëitak«mÃtalÃ÷ / Subhv_0917-3 एकः कोपि स päcajanya उदभूदाश्चर्यभूतः सतां Subhv_0917-4 यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥ Subhv_0918-1 सर्वाशापरिपूरि हुंकृतमदो जन्मापि दुग्धोदधेर्- Subhv_0918-2 गोविन्दाननचुम्बि सुनदरतरं पूर्णेन्दुबिम्बाद्वपुः । Subhv_0918-3 श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि यत्- Subhv_0918-4 कौटिल्यं हृदि päcajanya भवतस्तेनातिलज्जामहे ॥ Subhv_0919-1 वरमश्रीकतैवास्तु नेतरश्रीसमानता । Subhv_0919-2 इति कैरवकोद्भेदे कमलं मुकुलायते ॥ Subhv_0920-1 लक्ष्मीसंपर्करूपोयं दोषः पद्मस्य निश्चितम् । Subhv_0920-2 यदयं गुणसंदोहधामनीन्दौ पराङ्मुखः ॥ Subhv_0921-1 अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः । Subhv_0921-2 कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ॥ Subhv_0922-1 किं दीर्घदीर्घेषु गुणेषु पद्म Subhv_0922-2 सितेष्ववच्छादनकारणं ते । Subhv_0922-3 अस्त्येव तान्पश्यति चेदनार्या Subhv_0922-4 त्रस्तेव लक्ष्मीर्न पदं विधत्ते ॥ Subhv_0923-1 स्थलकुशेशय संचिनु कण्टकान्- Subhv_0923-2 प्रथय पङ्ककुलोद्भवतां मुदा । Subhv_0923-3 अपि बधान धृतिं जलसंगमे Subhv_0923-4 व्रजसि येन परास्पदतां श्रियः ॥ Subhv_0924-1 अक्षेष्वियं व्यसनिता हृदये यदेते Subhv_0924-2 रागो घनो मधुमदोत्कटमाननं च । Subhv_0924-3 पद्मस्तथापि परमास्पदमेव लक्ष्म्यास्- Subhv_0924-4 तद्दैन्यमेव किल दुर्भगता यदेभिः ॥ Subhv_0925-1 पद्मादयो बहुगुणा अपि यन्निशासु Subhv_0925-2 नाशं न यान्ति विरहेण दिवाकरस्य । Subhv_0925-3 tatpaÇkasaækarajalÃÓayajanmajìya- Subhv_0925-4 ज्यायोविजृम्भितमिदं त्रिजगत्प्रतीतम् ॥ Subhv_0926-1 लक्ष्मीं विशेषय कुशेशय कौशलाङ्कां Subhv_0926-2 जृम्भा जहीहि चलतां च विमुञ्च किंचित् । Subhv_0926-3 आशागतान्यलिकुलानि मुदं नयेह Subhv_0926-4 मित्त्रे विधौ सति विधत्स यथेष्टमेतत् ॥ Subhv_0927-1 नित्यं तथा ӭणु कुशेशय मद्वचांसि Subhv_0927-2 स्नेहेन यानि भवतः कथयामि किंचित् । Subhv_0927-3 कान्त्यानया विमलया भ्रमरैर्गुणैर्वा Subhv_0927-4 किं यासि रम्यतमतामुत कण्टकर्द्धेः ॥ Subhv_0928-1 संकोचमेहि बिसपुष्प जहीहि शोभां Subhv_0928-2 दोषाकरोयमधुना समुदेति पश्य । Subhv_0928-3 वक्रात्मनि प्रभवति क्रमशो विचिन्त्य Subhv_0928-4 प्रच्छन्नता गुणवतां स्वयमेव योग्या ॥ Subhv_0929-1 त्रुट्यद्गुणोपि बहुकण्टकतां गतोपि Subhv_0929-2 रन्ध्रान्वितोपि हतकर्दमसंभवोपि । Subhv_0929-3 भृङ्गोपभोग्यविभवोपि तथापि पद्मो Subhv_0929-4 मित्रोदये विकसनं लभते सदैव ॥ Subhv_0930-1 कामं भवन्तु मधुलम्पटषट्पदौघ- Subhv_0930-2 संघट्टघुंघुमघनध्वनयोब्जखण्डाः । Subhv_0930-3 गायन्नतिश्रुतिसुखं विधिरेव यत्र Subhv_0930-4 भृङ्गः स कोपि धरणिधरनाभिपद्मः ॥ Subhv_0931-1 तापापहे सहृदये रुचिरे प्रबुद्धे Subhv_0931-2 मित्रानुरागनिरते धृतसद्गुणौघे । Subhv_0931-3 स्वाङ्गप्रदानपरितोषितषट्पदेस्मिन्- Subhv_0931-4 युक्तं तवेह कमले कमले स्थितिर्यत् ॥ Subhv_0932-1 न पङ्कादुद्भूतिर्न जडसहवासव्यसनिता Subhv_0932-2 वपुर्दिग्धं कान्त्या स्थलनलिन रत्नद्युतिमुषा । Subhv_0932-3 व्यधास्यद्दुर्वेधा हृदयलघिमानं यदि न ते Subhv_0932-4 त्वमेवैकं लक्ष्म्याः परममभविष्यः पदमिह ॥ Subhv_0933-1 उत्पन्ना बहवस्तलेषु सरसामम्भोरुहाणां चया Subhv_0933-2 ये यामिन्यधिपानुकारिरमणीवक्त्रोपमानं गताः । Subhv_0933-3 नाभौ भौमरिपोरजायत महापद्मः स कोप्येकको Subhv_0933-4 यस्त्रैलोक्यसमुद्भवप्रभवितुर्जन्मावनित्वं गतः ॥ Subhv_0934-1 पुष्येन्यत्रावकाशो निपुणमपहृतः सौरभालोभनाभिः Subhv_0934-2 स्वाभोगेन्तःप्रवेशोप्यशिथिलनिविडः कोशभावान्न दत्तः । Subhv_0934-3 नीत्वा नैराश्यमित्थं गलितगतिरसौ मुग्धबुद्धिः प्रदोषे Subhv_0934-4 पद्मेन श्रीमतापि प्रसभमुभयतो भ्रंशितः पश्य भृङ्गः ॥ Subhv_0935-1 भ्रातः पङ्कज संकोचः कंचित्कालं विषह्यताम् । Subhv_0935-2 सैव प्रभाते शोभा ते भाते दिनकरे भवेत् ॥ Subhv_0936-1 अधोगतिं च संप्राप्य बिसाः पङ्ककलङ्किताः । Subhv_0936-2 गुणिनो निर्गुणैर्दाशैः कृष्टाः स्वाङ्कुरदर्शिताः ॥ Subhv_0937-1 तदङ्कुराणि पद्मानि गुणैर्युक्तानि मानिभिः । Subhv_0937-2 शिरसा धार्यमाणानि मीलितानि जडात्मना ॥ Subhv_0938-1 मरौ नास्त्येव सलिलं कृछ्राद्यद्यपि लभ्यते । Subhv_0938-2 तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥ Subhv_0939-1 चटुलचातकचञ्चुपुटात्पत- Subhv_0939-2 ञ्जलकणोपि मरोरतिगोचरः । Subhv_0939-3 स पुनरद्य घनागमबन्धुना Subhv_0939-4 जलधरेण जलैरपरः कृतः ॥ Subhv_0940-1 किं पान्थ निर्मथनसिद्ध्युपयोगिवस्तु- Subhv_0940-2 संभारशालिनि मरौ सुगृहीतनाम्नि । Subhv_0940-3 संदृश्यतेतिविपरीतमिदं हि तत्र Subhv_0940-4 कूपोस्ति तत्र च जलं यदयत्नलभ्यम् ॥ Subhv_0941-1 अस्मिन्मरौ किमपरं वचसामवाच्यं Subhv_0941-2 मा मुञ्च पान्थ मुहुराश्रितवत्सलो भूः । Subhv_0941-3 एतत्त्वया जललवामिषलालसेन Subhv_0941-4 दृष्टं ज्वलत्परिकरं सिकतावितानम् ॥ Subhv_0942-1 सत्पादपान्विपुलपल्लवपुष्पभार- Subhv_0942-2 संपत्परीतवपुषः फलभारनभ्रान् । Subhv_0942-3 यो मुञ्जुशिञ्जितशकुन्तशताश्रितोरु- Subhv_0942-4 शाखान्मरौ मृगयते न ततोस्ति मुग्धः ॥ Subhv_0943-1 जलतरुतृणशून्यः श्राम्यतामध्वगानां Subhv_0943-2 किमपि किल बताहं नोपकर्तुं समर्थः । Subhv_0943-3 इति न परमभीक्ष्णं नानुशेते न यावच्- Subhv_0943-4 छठमरुरनृताम्भःप्राप्तये तान्प्रयुङ्क्ते ॥ Subhv_0944-1 गतमतिजवाद्भ्रान्तं भ्रान्तं समुत्कषिता च भूश्- Subhv_0944-2 चिरतरमथो निःश्वस्याथो सदैन्यमवस्थितम् । Subhv_0944-3 किमिव न कृतं पान्थेनेत्थं तथापि शठो मरुः Subhv_0944-4 प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रताम् ॥ Subhv_0945-1 इतः काकानीकं प्रतिभयमितः कौशिककृता- Subhv_0945-2 दितोमी गृध्राद्याः कुलमिदमितः कङ्कवयसाम् । Subhv_0945-3 श्मशानस्थानेस्मिन्नखिलगुणवन्ध्ये हततराव्- Subhv_0945-4 अपि द्वित्राः केचिन्न खलु कलवाचः शकुनयः ॥ Subhv_0946-1 किमसि विमतिः किं वोब्मादी क्षणादभिलक्ष्यसे Subhv_0946-2 पुनरपि पुनः प्रेक्षापूर्वा न काचन ते क्रिया । Subhv_0946-3 स्वयमजलकां जानानोपि प्रविश्य मरुस्थलीं Subhv_0946-4 शिशिरमधुरं वारि प्राप्तुं यदध्वग vächasi ॥ Subhv_0947-1 परार्थे यः pŬÃmanubhavati भङ्गेपि मधुरो Subhv_0947-2 यदीयः सर्वेषामिह खलु विकारोप्यभिमतः । Subhv_0947-3 न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः Subhv_0947-4 किमिक्षोर्दोषोसौ न पुनरगुणाया मरुभवः ॥ Subhv_0948-1 तापः स्वात्मनि संश्रितद्रुमलतादोषोध्वगैर्वर्जनं Subhv_0948-2 सत्यं तीव्रतया तृषस्तव मरो कोसावनर्थोदयः । Subhv_0948-3 नन्वर्थः सुमहानयं जललवस्वाम्यस्मयोद्गर्जिनः Subhv_0948-4 संनह्यन्ति यतस्तवोपकृतये धाराधराः प्राकृताः ॥ Subhv_0949-1 एवं चोद्विधिना कृतोस्युपकृतौ कस्यांचिदप्यक्षमः Subhv_0949-2 कामं मोपकृथास्ततस्तव मरो वाच्यं न धीरो भव । Subhv_0949-3 किं त्वारान्मृगतृष्णयोपजनयन्नम्भोमुचां वञ्चनां Subhv_0949-4 प्रेम्णा कर्षसि तर्षमूर्छितधियोप्यन्यानतः शोच्यसे ॥ Subhv_0950-1 आम्राः किं फलभारनभ्रशिरसो रम्याः किमूष्मच्छिदः Subhv_0950-2 सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः । Subhv_0950-3 एतास्ता niravagrahograkarabhollŬhÃvarƬhÃ÷ पुनः Subhv_0950-4 शम्यो भ्राम्यसि mƬha निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥ Subhv_0951-1 जलान्तराणि श्वभ्रेषु तिष्ठन्तु क्वापि यान्तु वा । Subhv_0951-2 सुरसिन्धुप्रवाहस्य सृतौ रत्नाकरोवधिः ॥ Subhv_0952-1 क्वान्तः शून्यो नडः क्वेक्षुस्तथापि सुदृशाकृती । Subhv_0952-2 विवेकशून्यमनसां विप्रलम्भाय निर्मितौ ॥ Subhv_0953-1 नास्य भारग्रहे शक्तिर्न च वाहगुणः कृषौ । Subhv_0953-2 देवागारबलीवर्दस्तथाप्यश्नाति शोभनम् ॥ Subhv_0954-1 नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । Subhv_0954-2 स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ Subhv_0955-1 वरमुन्नतलाङ्गूलात्सटाधूननभीषणात् । Subhv_0955-2 सिंहात्पादप्रहारोपि न सृगालाधिरोहणम् ॥ Subhv_0956-1 गन्धैकसारो विफलः सेव्यश्चन्दनपादपः । Subhv_0956-2 भुजंगाः पवनाहाराः सेवकाः सदृशो विधिः ॥ Subhv_0957-1 क्व गतो मृगो न जीवत्यनुदिनमश्नंस्तृणानि विविधानि । Subhv_0957-2 स्वयमाहतगजभोक्तुः सिंहस्य तु दुर्लभा वृत्तिः ॥ Subhv_0958-1 वक्रमशय्यासंस्थितमन्तःकोटरमनेकदुर्ग्रन्थि । Subhv_0958-2 प्रगुणीकर्तुं शक्तो दुर्दारु न विश्वकर्मापि ॥ Subhv_0959-1 न तदनुकृतं मनागपि न वा जलं सुचिरसेवितैः शीतम् । Subhv_0959-2 अन्धीकृते कुदीपैः प्रत्युत धूमेन मे नयने ॥ Subhv_0960-1 उत्सन्नमापणममुं द्रक्ष्यामो निर्मलैः कदा नयनैः । Subhv_0960-2 चिन्तामणिकाचकणौ विपरीतगुणागुणौ यत्र ॥ Subhv_0961-1 उज्ज्वलचम्पकमुकुलाशङ्कितया यः प्रदीपकं स्पृशति । Subhv_0961-2 कज्जलकलङ्कदाहं मुक्त्वान्यत्तस्य किं घटताम् ॥ Subhv_0962-1 शिखरी चितशिखरशिखः स्फुरदौर्वशिखाकदम्बकोम्बुनिधिः । Subhv_0962-2 कस्यापि लङ्घनीयौ न तु नगरावकरनिकरोयम् ॥ Subhv_0963-1 फणमणिभासुरगुरतरसमर्थबहुमस्तके शेषे । Subhv_0963-2 कः क्षितिभरमुद्वोढुं प्रार्थयते कृपणकणिकीटान् ॥ Subhv_0964-1 यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् । Subhv_0964-2 यदि जलदनिनदमुदितास्त एव mƬhà न नृत्येयुः ॥ Subhv_0965-1 शरदि समग्रनिशाकरकरशतहततिमिरसंचया रजनी । Subhv_0965-2 जलदान्तरितार्कामपि दिवसच्छायां न पूरयति ॥ Subhv_0966-1 मृदुसुभगपरिकररुचोप्यनुचितमिदमेकमेव मदनस्य । Subhv_0966-2 यदनेन कृतः केतौ मकरो दंष्ट्राकरालमुखः ॥ Subhv_0967-1 हेमकार सुधियो नमोस्तु ते Subhv_0967-2 दुस्तरेषु बहुशः परीक्षितुम् । Subhv_0967-3 käcanÃbharaïamaÓmanà समं Subhv_0967-4 यत्त्वयैतदधुरोप्यते तुलाम् ॥ Subhv_0968-1 वृत्ते एव स घटोन्धकूप यस्- Subhv_0968-2 त्वत्प्रसादमपनेतुमक्षमः । Subhv_0968-3 मुद्रितं त्वधमचेष्टितं त्वया Subhv_0968-4 तन्मुखाम्बुकणिकाः प्रतीच्छता ॥ Subhv_0969-1 शतपदी सति पादशते क्षमा Subhv_0969-2 यदि न गोष्पदमप्यतिवर्तितुम् । Subhv_0969-3 किमियता द्विपदस्य हनूमतो Subhv_0969-4 जलधिविक्रमणे विवदामहे ॥ Subhv_0970-1 न गुरुवंशपरिग्रहशौण्डता Subhv_0970-2 न च महागुणसंग्रहणादरः । Subhv_0970-3 फलविधानकथापि न मार्गणे Subhv_0970-4 किमिह लुब्धकबाल गृहेधुना ॥ Subhv_0971-1 तृणमणेर्मनुजस्य च तद्वतः Subhv_0971-2 किमुभयोर्विपुलाशयतोच्यते । Subhv_0971-3 तनु तृणाग्रलवावयवैर्ययोर्- Subhv_0971-4 अवसिते ग्रहण प्रतिपादने ॥ Subhv_0972-1 भ्रातः सुवर्णमयरूपकतारचित्रा- Subhv_0972-2 लंकारयत्नघटनासु सुवर्णकार । Subhv_0972-3 दूरीकुरु श्रममिहाद्य सुवर्णपात्रे Subhv_0972-4 दुर्वर्णयोजयितुरस्ति महार्घलाभः ॥ Subhv_0973-1 तनुतृणाग्रधृतेन हृतश्चिरं Subhv_0973-2 क इह येन न मौक्तिकशङ्कया । Subhv_0973-3 स जलबिन्दुरतो विपरीतदृग्- Subhv_0973-4 जगदिदं वयमत्र सचेतनाः ॥ Subhv_0974-1 रे दन्दशूक तदयुक्तमपीश्वरस्त्वां Subhv_0974-2 वाल्लभ्यतो नयति नूपुरधाम सत्यम् । Subhv_0974-3 आवर्जितालिकुलसत्कृतिमूर्छितानि Subhv_0974-4 किं शिञ्जितानि भवतः क्षम एष कर्तुम् ॥ Subhv_0975-1 सुवर्णकार श्रवणोचितानि Subhv_0975-2 वस्तूनि विक्रेतुमिहागतोसि । Subhv_0975-3 अद्यापि नाश्रावि यदत्र पल्ल्यां Subhv_0975-4 पल्लीपतिर्नूनमविद्धकर्णः ॥ Subhv_0976-1 तानुन्नतान्क्षितिभृतो ननु रूपयामः Subhv_0976-2 पक्षक्षयव्यतिकरे मथितं तदोजः । Subhv_0976-3 युक्तं किमौर्वशिखिनः परिकोपितस्य Subhv_0976-4 तेजस्विनोप्युदधिनिर्मथनं विसोढुम् ॥ Subhv_0977-1 चित्रं कियद्यदयमम्बुधिरम्बुदौघ- Subhv_0977-2 सिन्धुप्रवाहपरिपूर्णतया महीयान् । Subhv_0977-3 त्वं त्वर्थिनामुपकरोषि यदल्पकूप Subhv_0977-4 ni«pŬya कुक्षिकुहरं हि महत्त्वमेतत् ॥ Subhv_0978-1 dhigvìavaæ दहनमर्थितया विपक्ष- Subhv_0978-2 मभ्येति यः स्वजठरप्रतिपूरणाय । Subhv_0978-3 धिग्वारिराशिमपि यस्तु तथाविधस्य Subhv_0978-4 शत्रोर्जलैरपि न pÆrayabhilëam ॥ Subhv_0979-1 शावान्कुलायकगतान्परिपातुकामा Subhv_0979-2 नद्याः प्रगृह्य लघु पक्षपुटेन तोयम् । Subhv_0979-3 दावानलं किल सिषेच मुहुः कोपोती Subhv_0979-4 स्निग्धो जनो न खलु चिन्तयते svapŬÃm ॥ Subhv_0980-1 काकः स्वभावचपलः परिशुद्धवृत्तिर्- Subhv_0980-2 लब्ध्वा बलिं स्वजनमाह्वयते परांश्च । Subhv_0980-3 चर्मास्थिमांसवति हस्तिकलेवरेपि Subhv_0980-4 श्वा द्वेष्टि हन्ति च परान्कृपणस्वभावः ॥ Subhv_0981-1 आदायि वारि यत एव जहाति भूयस्- Subhv_0981-2 तत्रैव यः स जलदः प्रथमो जडानाम् । Subhv_0981-3 वान्तं प्रतीप्सति तदेव तदेव यस्तु Subhv_0981-4 स्त्रोतः पतिः स निरपत्रपसार्थवाहः ॥ Subhv_0982-1 बुध्यामहे न बहुधापि विकल्पमानाः Subhv_0982-2 कैर्नामभिर्व्यपदिशाम महामतींस्तान् । Subhv_0982-3 येषामशेषभुवनाभरणस्य हेम्नस्- Subhv_0982-4 तत्त्वं विवेक्तुमुपलाः परमं प्रमाणम् ॥ Subhv_0983-1 न म्लानितान्यखिलधामवतां मुखानि Subhv_0983-2 नास्तं तमो न च कृतो भुवनोपकारः । Subhv_0983-3 सूर्यात्मजोहमिति केन गुणेन लोकान्- Subhv_0983-4 प्रत्यापयिष्यसि शने शपथं विना त्वम् ॥ Subhv_0984-1 संरक्षितुं कृषिमकारि कृषीवलेन Subhv_0984-2 पश्यात्मनः प्रतिकृतिस्तृणपूरुषोयम् । Subhv_0984-3 स्तब्धस्य निष्क्रियतयास्तभियोस्य नून- Subhv_0984-4 मत्स्यन्ति गोमृगगनाः पुनरेव सस्यम् ॥ Subhv_0985-1 कस्यानिमेषवितते नयने दिवौको- Subhv_0985-2 लोकादृते जगति ते अपि वै गृहीत्वा । Subhv_0985-3 पिण्डे प्रसारितमुखेन तिमे किमेतद्- Subhv_0985-4 दृष्टं न बालिश विशद्बडिशं त्वयान्तः ॥ Subhv_0986-1 आ जन्मनः कुशलमण्वपि ते कुजन्मन्- Subhv_0986-2 पांसो त्वया यदि कृतं वद तत्त्वमेतत् । Subhv_0986-3 उत्थापितोस्यनलसारथिना यदर्थं Subhv_0986-4 दुष्टेन तत्कुरु कलङ्कय विश्वमेतत् ॥ Subhv_0987-1 पुंस्त्वादपि प्रविचलेद्यपि यद्यधोपि Subhv_0987-2 यायाद्यपि प्रणयनेन महानपि स्यात् । Subhv_0987-3 अभ्युद्धरेत्तदपि विश्वमितीदृशीयं Subhv_0987-4 केनापि दिक्प्रकटिता पुरुषोत्तमेन ॥ Subhv_0988-1 स्वल्पाशयः स्वकुलशिल्पविकल्पमेव Subhv_0988-2 यः कल्पयन्स्खलति काचवणिक्पिशाचः । Subhv_0988-3 ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न- Subhv_0988-4 निर्यत्नगुम्फपटुवैकटिकेर्ष्ययान्तः ॥ Subhv_0989-1 देवी क्व दुर्गतिहरा भगिनी भवानी Subhv_0989-2 देवो हरः क्व भगिनीपतिरार्तबन्धुः । Subhv_0989-3 अम्भोनिधौ क्व शरणागतवृत्तिदैन्यं Subhv_0989-4 मैनाक नाकथयितव्यमिदं त्वया नः ॥ Subhv_0990-1 तुङ्गात्मतास्तशिखरस्य वृथैव भानोर्- Subhv_0990-2 नालम्बिनी भवति यास्तमये प्रपित्सोः । Subhv_0990-3 श्लाघ्यः स तामरसनालगुणोपि दैत्य- Subhv_0990-4 भीत्या यमेत्य मरुतां पतिराललम्बे ॥ Subhv_0991-1 गृहं श्मशानं गजचर्म चाम्बरं Subhv_0991-2 विलेपनं भस्म वृषश्च वाहनम् । Subhv_0991-3 कुबेर हे वित्तपते न लज्जसे Subhv_0991-4 प्रियस्य ते सख्युरियं दरिद्रता ॥ Subhv_0992-1 नैकत्र शक्तिविरतिः क्वचिदस्ति सर्व Subhv_0992-2 भावाः स्वभावपरिनिष्ठिततारतम्याः । Subhv_0992-3 आकल्पमौर्वदहनेन निपीयमान- Subhv_0992-4 मम्भोधिमेकचुलकेन पपावगस्त्यः ॥ Subhv_0993-1 विष्णुर्बिभर्ति भगवानखिलां धरित्रीं Subhv_0993-2 तं पन्नगस्तमपि तत्सहितं पयोधिः । Subhv_0993-3 कुम्भोद्भवस्तमपिबत्खलु हेलयैव Subhv_0993-4 सत्यं न कश्चिदवधिर्महतां महिम्नः ॥ Subhv_0994-1 आरोपितः पृथुनितम्बतटे तरुण्या Subhv_0994-2 कण्ठे च बाहुलतया निविडं गृहीतः । Subhv_0994-3 utuÇgapÅnakucanirbharapŬitoyaæ Subhv_0994-4 कुम्भः करीषदहनस्य फलानि भुङ्क्ते ॥ Subhv_0995-1 आबद्धकृत्रिमसटावलितांसभित्ति- Subhv_0995-2 रारोप्यते मृगपतेः पदवीं यदि श्वा । Subhv_0995-3 मत्तेभकुम्भतटपाटनलम्पटस्य Subhv_0995-4 नादं करिष्यति कथं हरिणाधिपस्य ॥ Subhv_0996-1 मुखमपि परिशिष्टं यस्य तेजःप्रसूतिं Subhv_0996-2 खरकिरणमथेन्दुं ग्रासपात्रीकरोति । Subhv_0996-3 यदि किल वपुरस्य प्राभविष्यत्समग्रं Subhv_0996-4 किमिव किमिव राहुर्नाकरिष्यत्तदानीम् ॥ Subhv_0997-1 यत्पुष्पपल्लवफलाहितसाम्यमोहैर्- Subhv_0997-2 न ज्ञायते शुक तव स्थितिरस्थितिर्वा । Subhv_0997-3 taddìimaæ त्यजसि नैव फलाशया त्वम्- Subhv_0997-4 अर्थातुरो न गणयत्यपकर्षदोषम् ॥ Subhv_0998-1 वरमिह रवितापैः किं न शीर्णासि गुल्मे Subhv_0998-2 किमु दवदहनैर्वा सर्वदाहं न दग्धा । Subhv_0998-3 यदहृदयजनौघैर्वृन्तपर्णानभिज्ञैर्- Subhv_0998-4 इतरकुसुममध्ये मालति प्रोम्भितासि ॥ Subhv_0999-1 किमिदमुचितं शुद्धेः स्पष्टं सपक्षसमुन्नतेः Subhv_0999-2 फलपरिणतेर्युक्तं प्राप्तुं गुणप्रणयस्य ते । Subhv_0999-3 क्षणमुपगतः कर्णोपान्तं परस्य पुरः स्थितान्- Subhv_0999-4 विशिख निपतन्क्रूरं दूरान्नृशंस निहंसि यत् ॥ Subhv_1000-1 स हेमालंकारः क्षितिपतनलग्नेन रजसा Subhv_1000-2 तथा दैन्यं नीतो नरपतिशिरःश्लाघ्यविभवः । Subhv_1000-3 यथा लोष्टभ्रान्तिव्यवहितविवेकव्यतिकरो Subhv_1000-4 विलोक्यैनं लोकः परिहरति पादक्षतिभयात् ॥ Subhv_1001-1 आहूतेषु विहंगमेषु मशको नायान्पुरोवार्यते Subhv_1001-2 मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम् । Subhv_1001-3 खद्योतोपि न कम्पते प्रचलितुं मध्येपि तेजस्विनां Subhv_1001-4 धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ Subhv_1002-1 एवं चेत्सरसस्वभावपरता jìyaæ किमेतादृशं Subhv_1002-2 यद्यस्त्येव निसर्गतः सरलता किं ग्रन्थिमत्तेदृशी । Subhv_1002-3 मूलं चेच्छुवि पङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी Subhv_1002-4 किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे ॥ Subhv_1003-1 त्वं भोगी यदि कुण्डली यदि भवांस्त्वं चेद्भुजंगः सखे Subhv_1003-2 धत्से चेन्मुकुटं सरत्नमुरग स्वस्त्यस्तु ते किं ततः । Subhv_1003-3 अस्थाने यदि कञ्चुकं त्यजसि तन्नास्माकमत्र स्पृहा Subhv_1003-4 किं तु क्रूरविषोल्कया दहसि यद्भ्रातः क एष ग्रहः ॥ Subhv_1004-1 मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो Subhv_1004-2 निर्यत्नोपनतैश्च वृत्तिरनिलैरेकत्र चर्येदृशी । Subhv_1004-3 अन्यत्रानृजु वर्त्म वाग्वितसना दृष्टौ विषं दृश्यते Subhv_1004-4 यादृक्तामनु दीपको ज्वलति किं भोगिन्सखे किन्विदम् ॥ Subhv_1005-1 भूयांस्यस्य मुखानि नाम विदितैवास्ते महासत्त्वता Subhv_1005-2 कद्र्वाः प्राक्प्रसवोयमत्र कुपिते चिन्त्यं यथेदं जगत् । Subhv_1005-3 त्रैलोक्याद्भुतमीदृशं तु चरितं शोषस्य येनास्य सा Subhv_1005-4 प्रोन्मृज्येव निवर्तिता विषधरज्ञानेपि दुर्वर्णिका ॥ Subhv_1006-1 किं तेन हेमगिरिणा रजताद्रिणा वा Subhv_1006-2 यस्याश्रयेण तरवस्तरवस्त एव । Subhv_1006-3 मन्यामहे मलयमेव यदाश्रितानि Subhv_1006-4 शाहोटनिम्बकुटजान्यपि चन्दनानि ॥ Subhv_1007-1 यान्दिग्ध्वैव कृता विषेण कुसृतिर्येषां कियद्गण्यते Subhv_1007-2 लोकं हन्तुमनागसं द्विरसना रन्ध्रेषु ये जाग्रति । Subhv_1007-3 व्यालास्तेपि दधत्यमी sadasatormƬhà मणीन्मूर्धभिर्- Subhv_1007-4 नौचित्याद्गुणशालिनां क्वचिदपि भ्रंशोस्त्यलं चिन्तया ॥ Subhv_1008-1 तत्प्रत्यस्त्रतया धृतो न तु कृतः सम्यक्स्वतन्त्रो भयात्- Subhv_1008-2 स्वस्थस्तान्प्रतिघातयेदिति यथाकामं न संपोषितः । Subhv_1008-3 संशुष्यन्वृषदंश एष कुरुतां मूकः स्थितोप्यत्र किं Subhv_1008-4 गेहे किं बहुनाधुना गृहपतेश्चौराश्चरन्त्याखवः ॥ Subhv_1009-1 स्वात्मीयान्न ददासि चेत्फणमणीन्मा दाः परार्थं परैर्- Subhv_1009-2 यत्किंचिन्निहितं रुणत्सि किमिदं निध्यादि दुष्टाशया । Subhv_1009-3 एतत्तावदलं भवन्तमपरं पृच्छामि कस्मादहे Subhv_1009-4 फूत्कारैर्विषवह्निवेगगुरुभिर्दन्दह्यसेमुं जनम् ॥ Subhv_1010-1 निःसाराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्वचिच्- Subhv_1010-2 छुष्यन्तोद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेषु ये । Subhv_1010-3 अन्तःसारपराङ्मुखेण धिगहो ते मारुतेनामुना Subhv_1010-4 पश्यात्यन्तचलेन वर्त्म महतामाकाशमारोपिताः ॥ Subhv_1011-1 ये जात्या लघवः सदैव गणनां याता न ये कुत्रचित्- Subhv_1011-2 पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् । Subhv_1011-3 उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे Subhv_1011-4 तुङ्गानामुपरि स्थितं क्षितिभृतां कुर्वन्त्यमी पांसवः ॥ Subhv_1012-1 अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं Subhv_1012-2 स्वपक्षाद्भेतव्यं बहु न तु विपक्षात्प्रभवतः । Subhv_1012-3 तमस्याक्रान्ताशे कियदपि हि तेजोवयविनः Subhv_1012-4 स्वशक्त्या भासन्ते दिवसकृति सत्येव न पुनः ॥ Subhv_1013-1 सांमुख्यं वस्तुजातं नयति ननु चिदीशस्य yaddarÓanìhyaæ Subhv_1013-2 नेत्रद्वन्द्वं किलैतद्विमलमिति ततोन्याङ्गसङ्गं विहाय । Subhv_1013-3 घ्राणं वंशाभिरामं परिमलनिरतं चक्षुषोर्मध्यभागे Subhv_1013-4 नित्यं लीनं न चास्मिन्मृगसि नयनयोः श्वासमामुञ्च खिन्ने ॥ Subhv_1014-1 एतत्तस्य मुखात्कियत्कमलिनीपत्त्रे कणं पाथसो Subhv_1014-2 यन्मुक्ताफलमित्यमंस्त स जडः शृण्वन्यदस्मादपि । Subhv_1014-3 अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस्- Subhv_1014-4 तत्रोड्डीय गते हहेत्यनुदिनं निद्राति नान्तःशुचा ॥ Subhv_1015-1 आस्तेत्रैव सरस्यहो बत कियान्संतोषपक्षग्रहो Subhv_1015-2 हंसस्यास्य मनाङ्न धावति मतिः श्रीधाम्नि पद्मे क्वचित् । Subhv_1015-3 सुप्तोद्यापि विबुध्यते न तदितस्तावत्प्रतीक्षामहे Subhv_1015-4 वेलामित्युषसि प्रिया मधुलिहः सोढुं तु एव क्षमाः ॥ Subhv_1016-1 वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं Subhv_1016-2 ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः । Subhv_1016-3 तेपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर्- Subhv_1016-4 दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥ Subhv_1017-1 नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं Subhv_1017-2 प्रस्थाने स्खलतः स्ववर्त्मनि विधेरन्यैर्गृहीतः करः । Subhv_1017-3 लोकश्चायमदृष्टदर्शनदशादृग्वैशसादुद्धृतो Subhv_1017-4 युक्तं këÂhika लूनवान्यदसितामाम्रालिमाकालिकीम् ॥ Subhv_1018-1 Ƭhà येन महाधुरः सुविषमे मार्गे सदैकाकिना Subhv_1018-2 सोढो येन कदाचिदेव न निजे गोष्ठेन्यशौण्डध्वनिः । Subhv_1018-3 आसीद्यश्च गवां गणस्य तिलकस्तस्यैव संप्रत्यहो Subhv_1018-4 धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्धोष्यते ॥ Subhv_1019-1 भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने Subhv_1019-2 दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः । Subhv_1019-3 यच्चाधोमुखमक्षिणी पिदधता नागेन तत्र स्थितं Subhv_1019-4 तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥ Subhv_1020-1 नित्यं तीर्थे निवासः प्रकृतिरतितरां स्निग्धमुग्धस्वभावा Subhv_1020-2 वृत्तिर्दैवाद्धि वक्त्रे गगननिपतितैर्निर्मलैर्वारिलेशैः । Subhv_1020-3 इत्थं सर्वं विलोक्य प्रकटमिह तिमे मुग्धलोकेन लोके Subhv_1020-4 साधुत्वं दर्शितं ते बहिरबहिरमी कण्टकाः केन दृष्टाः ॥ Subhv_1021-1 मृत्योरास्यमिवाततं धनुरमी चाशीविषाभाः शराः Subhv_1021-2 शिक्षा सापि जितार्जुना प्रतिभयं सर्वाङ्गनिम्ना गतिः । Subhv_1021-3 अन्तः क्रौर्यमहो शठस्य मधुरं हा हारि गेयं मुखे Subhv_1021-4 व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं निर्मृगम् ॥ Subhv_1022-1 धिग्व्योम्नो महिमानमेतु दलशः प्रोच्चैस्तदीयं पदं Subhv_1022-2 निन्द्यां दैवगतिं प्रयात्वभवनिस्तस्यास्तु शून्यस्य वा । Subhv_1022-3 येनोत्क्षिप्तकरस्य नष्टमहसः श्रान्तस्य संतापिनो Subhv_1022-4 मित्रस्यापि निराश्रयस्य न कृतं धृत्यै करालम्बनम् ॥ Subhv_1023-1 दिग्दाहैकरते वनान्तकर ते ज्वाला न मे रोचते Subhv_1023-2 दुग्धं स्वाश्रयमुद्यतस्य भवतो नेच्छन्ति वृद्धिं जनाः । Subhv_1023-3 मूलान्यस्य महीभृतो दलयितुं दुर्वेधसा निर्मितः Subhv_1023-4 को वा न त्वयि शङ्कते खल जगत्खेदावहे दाव हे ॥ Subhv_1024-1 क्षुत्क्षामेण कथं कथंचिदनिशं गात्रं कृशं बिभ्रता Subhv_1024-2 भ्रान्तं येन गृहे गृहे गृहवतामुच्छिष्टपिण्डार्थिना । Subhv_1024-3 अस्थ्नः खण्डमवाप्य दैवपतितं शून्यां त्रिलोकीमिमां Subhv_1024-4 मन्वानो धिगहो स एव सरमापुत्रोद्य सिंहायते ॥ Subhv_1025-1 शुष्कस्नायुवसावसेकमलिनं निर्मांसमप्यस्थि गोः Subhv_1025-2 श्वा लब्धा परितोषमेति न तु तत्तस्य क्षुधः शान्तये । Subhv_1025-3 सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं Subhv_1025-4 सर्वः कृछ्रगतोपि vächati जनः सत्त्वानुरूपं फलम् ॥ Subhv_1026-1 कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा गता Subhv_1026-2 धाराजर्जरकेसरास्फुटरुचः पद्मा निमिग्ना जले । Subhv_1026-3 सा सर्वर्तुसुखावतारपदवी छन्ना तृणैर्नूतनैः Subhv_1026-4 कष्टं तादृगपि स्वभावविमलं वृद्छ्यैव नष्टं सरः ॥ Subhv_1027-1 ये संतोषसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो Subhv_1027-2 येप्येते धनलोभसंकुलधियस्तेषां तु दूरे नृणाम् । Subhv_1027-3 इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां Subhv_1027-4 स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ Subhv_1028-1 द्रव्याणामधरोत्तरव्यतिकरो भग्नाशयानामधो Subhv_1028-2 बीजानां नयनं स्वयं च निजवच्छिद्रक्रियान्वेषणम् । Subhv_1028-3 व्यूहाबन्धविधायिभिर्गतभयैर्मुग्धप्रसुप्तार्भकं Subhv_1028-4 शून्यं प्राप्य निवासमाखुभिरहो किं किं न यद्यत्कृतम् ॥ Subhv_1029-1 अन्योन्यस्य लयं भयादिव महाभूतेषु यातेष्वलं Subhv_1029-2 कल्पान्ते परमेक एव स तरुः स्कन्धोच्चयैर्जृम्भते । Subhv_1029-3 विन्यस्य त्रिजगन्ति कुक्षिकुहरे देवेन यस्यास्यते Subhv_1029-4 शाखाग्रे शिशुनेव sevitajalakrŬÃvilÃsÃlasam //त्रिविक्रमस्य Subhv_1030-1 त्रैलोक्योपकृतिप्रसक्तमनसो देवस्य शंभोः प्रिया Subhv_1030-2 जाता शैलकुले वरैरभिमतैरानन्दयन्ती सुरान् । Subhv_1030-3 म्लेच्छानामपि vächitÃrpaïaparà स्वस्यास्पदस्याम्बिका Subhv_1030-4 विन्ध्यस्योन्नतिमातनोति न निजां दैवस्य कीदृग्बलम् //भा. अमृतदत्तस्य Subhv_1031-1 किं त्वं हालिक mƬhadhÅrhataphalaæ मा मा कृथा लाङ्गलं Subhv_1031-2 क्षेत्रं नैव भवत्यधः कठिनता नैवात्र दृष्टा त्वया । Subhv_1031-3 उल्लेखोपि न जायतेत्र विरम क्लेशः फलं केवलं Subhv_1031-4 निर्बीजा बहवो गताश्च सततं दृष्टाः श्रुता वा न किम् //कस्यापि Subhv_1032-1 कोयं भ्रान्तिप्रकारस्तव पवन घनावस्करस्थानजातं Subhv_1032-2 तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम् । Subhv_1032-3 यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां Subhv_1032-4 केनोपायेन सह्यो वपुषि मलिनतादोष एष त्वयैव //भा. अमृतदत्तस्य Subhv_1033-1 जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं Subhv_1033-2 श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् । Subhv_1033-3 संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो Subhv_1033-4 ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः //कस्यापि Subhv_1034-1 कटु रटसि किमेवं कर्णयोः कुञ्जरारे- Subhv_1034-2 रविदितनिजबुद्धे किं न विज्ञातमस्ति । Subhv_1034-3 शिरतरकरदंष्ट्राटङ्कनिर्भिन्नकुम्भं Subhv_1034-4 मशक गलकरन्ध्रे हस्तियूथं ममज्ज //कस्यापि Subhv_1035-1 उद्रर्जन्कुटिलस्तटाश्रयतरुप्रोन्मूलनोड्डामरो Subhv_1035-2 मा गर्वीः सरितः प्रवाह जलधिं प्रक्षोभयामीति भोः । Subhv_1035-3 स्वां सत्तां यदि vächasi भ्रम मरुष्वेवाःस्व तत्रैव वा Subhv_1035-4 दूरे vìavavahniratra तु महासत्त्वैर्विशन्पीयसे ॥ Subhv_1036-1 स्थैर्यं तुङ्गशिरा जगत्स्थितिकृते वेलामहीभृच्छ्रितो Subhv_1036-2 दूरात्प्रेरणया कलावत इमं क्रान्तुं जलानां पते । Subhv_1036-3 मिथ्या vächasi किं ततस्तव परं स्याद्रत्नसत्त्वक्षयो Subhv_1036-4 नूनं घट्टनमाप्य पादतलगस्त्वस्यैव चान्ते लुठेः ॥ Subhv_1037-1 आन्दोलयस्यविरतं गगनार्कमङ्के Subhv_1037-2 तारागणं च शशिनं च तथेतराणि । Subhv_1037-3 तेजांसि भासुरतडित्प्रभृतीनि साधो Subhv_1037-4 चित्रं तथापि न जहासि यदान्ध्यमन्तः ॥ Subhv_1038-1 अयं स भुवनत्रयप्रथितसंयमः शंकरो Subhv_1038-2 बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । Subhv_1038-3 अनेन किल निर्जिता वयमिति प्रियायाः करं Subhv_1038-4 करेण paripŬaya¤jayati जातहासः स्मरः ॥ Subhv_1039-1 भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपव्योमलक्ष्मीमुषो ये Subhv_1039-2 क्षीवा ये कृष्णशारा नरहृदयभिदस्तारकक्रूरशल्याः । Subhv_1039-3 ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः Subhv_1039-4 पायासुर्वोतिवीर्यास्त्रिभुवनजयिनः पञ्चबाणस्य बाणाः ॥ Subhv_1040-1 गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । Subhv_1040-2 ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥