Ksemendra: Darpadalana
Based on the ed. by Durgaparasad and Kashinath Pandurang Parab, Bombay 1890,
Kâvyamâlâ : a Collection of Old and Rare Sanskrit Kâvyas ... [= 'collective' Kavyamala series],
Part VI, pp. 66-118.



Input by members of the Rasala team



PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








darpadalanam

prathamo vicāraḥ

praśāntāśeṣavighnāya darpasarpāpasarpaṇāt /
satyāmṛtanidhānāya svaprakāśavikāsine // KDarp_1.1 //

saṃsāravyatirekāya hṛtotsekāya cetasaḥ /
praśamāmṛtasekāya vivekāya namo namaḥ // KDarp_1.2 //
(yugmam)

kṣemendraḥ suhṛdāṃ prītyā darpadoṣacikitsakaḥ /
svāsthyāya kurute yatnaṃ madhuraiḥ sūktibheṣajaiḥ // KDarp_1.3 //

kulaṃ vittaṃ śrutaṃ rūpaṃ śauryaṃ dānaṃ tapastathā /
prādhānyena manuṣyāṇāṃ saptaite madahetavaḥ // KDarp_1.4 //

ahaṃkārābhibhūtānāṃ bhūtānāmiva dehinām /
hitāya darpadalanaṃ kriyate mohaśāntaye // KDarp_1.5 //

kulaṃ kulaṃ kalayatāṃ mohānmithyābhimāninām /
lagnaḥ ko 'yaṃ na jānīmaḥ stabdhagrīvāgrahagrahaḥ // KDarp_1.6 //

kulasya kamalasyeva mūlamanviṣyate yadi /
doṣapaṅkaprastāntas tadāvaśyaṃ prakāśate // KDarp_1.7 //

yathā jātyaturaṃgasya na śakyajjātya(?)mucyate /
tathā guṇavataḥ sūnur nirguṇastatkulodbhavaḥ // KDarp_1.8 //

ekaścetpūrvapuruṣaḥ kule yajvā bahuśrutaḥ /
aparaḥ pāpakṛnmūrkhaḥ kulaṃ kasyānurvartatām // KDarp_1.9 //

loke kulaṃ kulaṃ tāvad yāvatpūrvasamanvayaḥ /
guṇaprabhāve vicchinne samāptaṃ sakalaṃ kulam // KDarp_1.10 //

kulābhimānaḥ kasteṣāṃ jaghanyasthānajanmanām /
kulakūlaṃkaṣā yeṣāṃ jananyo nimnagāḥ striyaḥ // KDarp_1.11 //

kulīnasya kulīnasya navadāridryalajjayā /
kiṃ kulenākulīnāgre yāñcādainyapralāpinaḥ // KDarp_1.12 //

guṇavatkulajāto 'pi nirguṇaḥ kena pūjyate /
dogdhrīkulodbhavā dhenur vandhyā kasyopayujyate // KDarp_1.13 //

svayaṃ kulakṛtastasmād vicārya tyajyatāṃ madaḥ /
guṇādhīnaṃ kulaṃ jñātvā guṇeṣvādhīyatāṃ matiḥ // KDarp_1.14 //

mūlānveṣaṇacintyamānamaniśaṃ nāstyeva puṃsāṃ kulaṃ strīṇāṃ yatra paramparaiva tanute saṃtānatantukramam /
etāsāṃ kṛtakaprapañcaracanālajjāvatīnāṃ puraḥ saṃsaktasmararūḍhagūḍhacaritaṃ tattvena jānāti kaḥ // KDarp_1.15 //

kulābhimānābharaṇasya mātā pitāmahī vā prapitāmahī vā /
yoṣitsvabhāvena yadi praduṣṭā tadeṣa doṣaḥ kulamūlaghātaḥ // KDarp_1.16 //

sūryavaṃśe triśaṅkuryaś caṇḍālo 'bhūnmahīpatiḥ /
dilīparaghurāmādyāḥ kṣitipāstatkulodbhavāḥ // KDarp_1.17 //

bhūbhujāṃ somavaṃśyānāṃ yaḥ pūrvapuruṣo budhaḥ /
gurutalpe sa candrasya jāto jagati viśrutaḥ // KDarp_1.18 //

kanyāyāstanayaḥ karṇaḥ kṣetrajāḥ pāṇḍunandanāḥ /
sāmānyakulacarcābhiḥ kimanyābhiḥ prayojanam // KDarp_1.19 //

mathurāyāmabhūtpūrvaṃ brāhmaṇaḥ śrīmatāṃ varaḥ /
yajvā śrutanidhirnāma śrutimānviśrutaśrutaḥ // KDarp_1.20 //

tasya muktālatā nāma prāṃśuvaṃśasamudbhavā /
babhūva vallabhā patnī lāvaṇyalalitākṛtiḥ // KDarp_1.21 //

tasyāṃ tasyābhavatkāntaḥ suvṛttaḥ saguṇāgraṇīḥ /
putrastejonidhirnāma vidyāvimaladarpaṇaḥ // KDarp_1.22 //

sa dhīmānvedavidvādī kaviḥ sarvakalālayaḥ /
sabhāsu viduṣāṃ cakre lajjayāvanataṃ śiraḥ // KDarp_1.23 //

taṃ darpadoṣajvaritaṃ grīvāstambhayutaṃ rahaḥ /
praśamāya pitā snehāt pathyaṃ vaktuṃ pracakrame // KDarp_1.24 //

putra mithyābhimānena kiṃ prayāto 'si mūḍhatām /
yanmadadviradārūḍhaḥ pūjyapūjāsu lajjase // KDarp_1.25 //

nāstyupāyaḥ sa saṃsāre darpaśvabhranipātinām /
mūḍhānāṃ kriyate yena kṣanaṃ hastāvalambanam // KDarp_1.26 //

kaṣṭaṃ kenopadiṣṭaste vinaṣṭavinayasmṛteḥ /
madaḥ sādhujanāviṣṭaḥ kulavidyādhanodbhavaḥ // KDarp_1.27 //

asthiraḥ kulasaṃbandhaḥ sadā vidyāvivādinī /
mado mohāya mithyaiva muhūrtanidhanaṃ dhanam // KDarp_1.28 //

etadeva kulīnatvam etadeva guṇārjanam /
yatsadaiva satāṃ satsu vinayāvanataṃ śiraḥ // KDarp_1.29 //

dayaiva viditā vidyā satyamevākṣayaṃ dhanam /
akalaṅkavivekānāṃ śīlamevāmalaṃ kulam // KDarp_1.30 //

abhogasubhagā bhūtir adainyadhavalaṃ kulam /
adarpaviśadā vidyā bhavatyunnatacetasām // KDarp_1.31 //

dveṣaḥ kasya na doṣāya prītiḥ kasya na bhūtaye /
darpaḥ kasya na pātāya nonnatyai kasya namratā // KDarp_1.32 //

tyāginā kiṃ daridreṇa kiṃ kulīnena pāpinā /
tuṣṭena kiṃ kadaryeṇa darpāndhena budhena kim // KDarp_1.33 //

vairāyate suhṛdbhāvaḥ pradānaṃ haraṇāyate /
darpabhūtābhibhūtasya vidyā maurkhyaśatāyate // KDarp_1.34 //

guṇināṃ matsaraḥ śatrur lubdhānāmatiyācakaḥ /
sarva eva sadarpāṇāṃ na kaścitpriyavādinām // KDarp_1.35 //

tasmātkāryastvayā putra nāhaṃkāraḥ kadācana /
darpodgrīvaḥ kilogreṇa mohagrāheṇa gṛhyate // KDarp_1.36 //

vaṃśenonnatiśālinā guṇagaṇenāntaścamatkāriṇā rūpeṇātimanohareṇa mahatā vittena vṛttena vā /
rohanmohamahātarurmadamayaḥ saṃjāyate yaḥ sadā tasyādau dṛḍharūḍhamūladalane kāryo 'bhiyogastvayā // KDarp_1.37 //

guṇeṣvanādaraṃ putra prāptaśrīrapi mā kṛthāḥ /
saṃpūrṇo 'pi ghaṭaḥ kūpād guṇacchinnaḥ patatyadhaḥ // KDarp_1.38 //

kulābhimānaṃ tyaja saṃvṛttāgraṃ dhanābhimānaṃ tyaja dṛṣṭanaṣṭam /
vidyābhimānaṃ tyaja paṇyarūpaṃ rūpābhimānaṃ tyaja kālalehyam // KDarp_1.39 //

putra prayatnena vibodhito 'si na muñcasi tvaṃ yadi darpamoham /
tadeṣa te yāsyati śalyabhāvaṃ tīvrābhitāpaprasavo 'bhimānaḥ // KDarp_1.40 //

vibhūtinalinīgajaḥ sujanamānabhaṅgaśani- nipātapathadaiśikaḥ sukṛtacitradhūmodgamaḥ /
parāśayanavajvaraścaritacandrabimbāmbudaḥ sadā samadacetasāṃ guṇavināśaheturmadaḥ // KDarp_1.41 //

anityateyaṃ yadi nityatā syāt sarvaṃ na pāke virasaṃ yadi syāt /
kulārthavidyādikṛto 'bhimānas tadaiṣa te syānna viḍambanīyaḥ // KDarp_1.42 //

ahaṃ vādī vidyāparicayaguruḥ sarvaviduṣām ahaṃ mānī vāṇīprasaraparipākena sukaviḥ /
ahaṃ līlāhaṃsaḥ kuvalayadṛśāṃ mānasacaraḥ karotyantaḥ puṃsāmiti madapiśācaḥ paricayam // KDarp_1.43 //

lakṣmīḥ kṣaṇakṣayavatī parirakṣitāpi kāyo 'pyapāyanicayasya nikāya eva /
saṃbhogayogasukhasaṃgatirapyatathyā mithyābhimānakalanāghana eṣa śāpaḥ // KDarp_1.44 //

ityukto 'pyasakṛtpitrā līlāmīlitalocanaḥ /
sa yayau mattahastīva vegādagaṇitāṅkuśaḥ // KDarp_1.45 //

pādena kṣitimālikhanti samadāḥ kopoṣṇaniḥśvāsinas tiryagjihmanirīkṣaṇairvidadhati bhrūbhaṅgabhīmaṃ mukham /
sasvedāṅgulikandalīnikaṣaṇaistāmyallalāṭatvacaḥ kampante hitamantravādasamaye bhūtābhibhūtā iva // KDarp_1.46 //

sa kadācidvarāśveṣu sthiteṣu javakautukāt /
pratasthe kharamāruhya vayasyagṛhamutsave // KDarp_1.47 //

tena tīkṣṇapratodena codyamānaḥ punaḥ punaḥ /
kharastīvravyathārto 'bhūt prakṣaratkṣatajokṣitaḥ // KDarp_1.48 //

srutākṣaḥ kathitakleśaḥ svasvanocitasaṃjñayā /
so 'vadatsaṃmukhāyātāṃ gardabhīṃ jananīṃ nijām // KDarp_1.49 //

mātarbrāhmaṇaputro 'yaṃ paśya māmadhamāśayaḥ /
vidārayanpratodena vahantaṃ hantumudyataḥ // KDarp_1.50 //

kiṃ karomi yamenāhaṃ labdho 'nena durātmanā /
avaṭe pātayāmyenaṃ tanuṃ śvabhre kṣipāmi vā // KDarp_1.51 //

ityārtarāviṇaṃ putraṃ sāśrunetrātha gardabhī /
tamuvāca sasaṃtāpaṃ snehasaṃkrantatadyathā // KDarp_1.52 //

vahainaṃ durmadaṃ putra sahasva viṣamāṃ vyathām /
asya nāstyeva hṛdaye dāruṇe karuṇākaṇaḥ // KDarp_1.53 //

raudraḥ śūdreṇa jāto 'yaṃ brāhmaṇyāṃ brahmavarjitaḥ /
paraduḥkhaṃ na jānāti caṇḍaṃ caṇḍālaceṣṭitaḥ // KDarp_1.54 //

dayādaridraṃ hṛdayaṃ vacaḥ krakacakarkaśam /
yonisaṃkarajātānām etatpratyakṣalakṣaṇam // KDarp_1.55 //

navanītopamā vāṇī karuṇākomalaṃ manaḥ /
ekabījaprajātānāṃ bhavatyavanataṃ śiraḥ // KDarp_1.56 //

raṭati kaṭukāṭopaṃ kopādakāraṇavairavān spṛśati na dayāṃ dainyāpanne vijātitayā śaṭhaḥ /
kṣaṇarasikatālolaḥ sevāśritānavamanyate guṇiṣu kurute garvodgārānakharvagalaḥ khalaḥ // KDarp_1.57 //

iti duḥsahamākarṇya gardabhīvacanaṃ dvijaḥ /
sarvaprāṇisvanābhijñaḥ saṃmohābhihato 'patat // KDarp_1.58 //

sa labdhasaṃjñaḥ sucirān meruśṛṅgādiva cyutaḥ /
tatyāja sahasā darpaṃ naṣṭākhilakulonnatiḥ // KDarp_1.59 //

saṃmūrcchito viṣeṇeva sa gatvā māturantikam /
yathāśrutaṃ nivedyāsyai sarvaṃ papraccha tāṃ rahaḥ // KDarp_1.60 //

tanutyāgapravṛttena pṛṣṭā sā tena śāpitā /
adhomukhī tamavadad vailakṣyalulitākṣaraiḥ // KDarp_1.61 //

lajjākaramasatkarma kathaṃ tatkathayāmi te /
saṃsārādapi sāścaryaṃ gahanaṃ strīviceṣṭitam // KDarp_1.62 //

api kuñjarakarṇāgrād api pippalapallavāt /
api vidyudvilasitād vilolaṃ lalanāmanaḥ // KDarp_1.63 //

na bādhyante guṇaiḥ patyur na lakṣyante parīkṣakaiḥ /
na dhanena nivāryante śīlatyāgodyatāḥ striyaḥ // KDarp_1.64 //

dhanayauvanasaṃjāta- darpakāluṣyaviplavāḥ /
kenonnataparibhraṣṭā vāryante nimnagāḥ striyaḥ // KDarp_1.65 //

dehapradāḥ prāṇaharā narāṇāṃ bhīrusvabhāvāḥ praviśanti vahnim /
krūrāḥ paraṃ pallavapeśalāṅgyo mugdhā vidagdhānapi vañcayanti // KDarp_1.66 //

ahaṃ pura rajaḥsnātā kāle kusumulāñchane /
ekākinī puṣpavane yauvanonmādinī sthitā // KDarp_1.67 //

vratadīkṣāpare patyau serṣyeva vinatānanā /
unnatastanavinyasta- hastā ciramacintayam // KDarp_1.68 //

etāḥ śvasanasotkampāḥ sajṛmbhāḥ ṣaṭpadasvanaiḥ /
sotkaṇṭhamiva gāyanti latāḥ puṣparajakhalāḥ // KDarp_1.69 //

udbhinnayauvanākrāntā priyabhogaviyoginī /
vrataśeṣajuṣaḥ patyur doṣeṇaivāsmi niṣphalā // KDarp_1.70 //

iti cintākṣaṇe tasmiṃl lagnābhimukhadarpaṇaḥ /
nāpitaḥ parihāsākhyaḥ śīlaśatrurivāyayau // KDarp_1.71 //

sa māmekākinīṃ dṛṣṭvā naṣṭasaṃvṛttikātarām /
pasparśotkampinīṃ pāda- nakhagrahaṇalīlayā // KDarp_1.72 //

tatrāhaṃ vṛttakartavyā nīcasaṃgamalajjayā /
adhomukhī cyutaṃ śīlaṃ vīkṣamāṇeva mūrcchitā // KDarp_1.73 //

avidūre carantī sā kharī sarvaṃ dadarśa tat /
gūḍhagarbhapradaṃ caitat karma me kulapātakam // KDarp_1.74 //

āstāṃ kimanayā putra guptavṛttāntacarcayā /
saṃvṛttānyeva śobhante śarīrāṇi kulāni ca // KDarp_1.75 //

iti māturvacaḥ śrutvā yātaḥ sa sahasāndhatām /
jātimānāvapatanān nirjīvita ivābhavat // KDarp_1.76 //

atha gatvā nirāhāraḥ sa kailāsāṭṭāhāsinīm /
āśāṃ brāhmaṇyabaddhāśaś cacāra suciraṃ tapaḥ // KDarp_1.77 //

tasyogratapasā tuṣṭaḥ svayameva śatakratuḥ /
brāhmaṇyaṃ yācamānasya na dadau durlabhaṃ bhuvi // KDarp_1.78 //

punaḥ punaḥ sa tapasā saṃtāpitajagattrayaḥ /
sahasrākṣavarātprāpa devatvaṃ na tu vipratām // KDarp_1.79 //

chandodevābhidhāno 'tha so 'bhavadbhuvi viśrutaḥ /
pratyabdamekadivase hy arcanīyo mṛgīdṛśām // KDarp_1.80 //

saṃmohapātālaviśālasarpas tasmānna kāryaḥ kulajātidarpaḥ /
śamakṣamādānadayāśrayāṇāṃ śīlaṃ viśālaṃ kulamāmananti // KDarp_1.81 //

mātā na yasyāstyavivekarāśiḥ punarbhavābdhirjanako na yasya /
yasya prasaktā dayitā na tṛṣṇā sa eva loke kuśalī kulīnaḥ // KDarp_1.82 //
__________________________________________________________________________


dvitīyo vicāraḥ

dhanena darpaḥ kimayaṃ narāṇāṃ lakṣmīkaṭākṣāñcalacañcalena /
yatkaṃdharābaddhamapi prayāti naikaṃ padaṃ kālagatasya paścāt // KDarp_2.1 //

surakṣitaṃ tiṣṭhati nirnimittam arakṣitaṃ tiṣṭhati daivayogāt /
sthitaṃ kadaryasya ca copayuktam unmattanṛttopamameva vittam // KDarp_2.2 //

karmoktinarmanirmāṇaiḥ prātaḥ prātaḥ pradhāvatām /
dhanaṃ dhanaṃ pralapatāṃ nidhanaṃ vismṛtaṃ nṛṇām // KDarp_2.3 //

vicchāyayornirvyayayoḥ kaṣṭakliṣṭakalatrayoḥ /
viśeṣaḥ kleśadoṣasya kaḥ kadaryadaridrayoḥ // KDarp_2.4 //

ye dhanādānasaṃnaddhā nekṣante nidhanāvadhim /
nindanto lubdhatāṃ teṣām ante 'nye bhuñjate dhanam // KDarp_2.5 //

uktaṃ parasyāmiṣatām anuktaṃ yātyadṛśyatām /
hṛdaye śalyatāṃ dhatte nidhane dhanināṃ dhanam // KDarp_2.6 //

dhanena jīviteneva kaṇṭhasthena nirīkṣate /
paryante 'pyaprakāśena bandhūnāṃ mukhamāturaḥ // KDarp_2.7 //

yadarjitaṃ parikleśair arjitaṃ yanna bhujyate /
vibhajyate yadante 'nyaḥ kasyacinmāstu taddhanam // KDarp_2.8 //

vidyā vivādāya dhanaṃ madāya prajñāprakarṣaḥ paravañcanāya /
atyunnatirlokaparābhavāya yeṣāṃ prakāśastimiraṃ hi teṣām // KDarp_2.9 //

aśāntāntastṛṣṇā dhanalavaṇavārivyatikarair gatacchāyaḥ kāyaściravirasarūkṣāśanatayā /
anidrā mando 'gnirnṛpasalilacaurānalabhayāt kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param // KDarp_2.10 //

śrāvastyāṃ sārthavāho 'bhūd arthanātha ivāparaḥ /
nando nāma nirānandaḥ kīrtanenārthināmapi // KDarp_2.11 //

sa kadaryaḥ sadā sarva- janasyodvegaduḥsahaḥ /
mūrdhaśāyī nidhānānāṃ kālavyāla ivābhavat // KDarp_2.12 //

kṛtvā samastaṃ divasaṃ dhanānāṃ nidhānakumbhīgaṇanāvidhānam /
sa lājapeyāpalamānaśīlam aśnāti rātrāvudaraṃ saśūlam (?) // KDarp_2.13 //

nirvyañjanaṃ nirlavaṇaṃ vinaṣṭam amṛṣṭapākaṃ viniviṣṭakaṣṭam /
adṛṣṭahāsaṃ vyayasaṃnirodhāt tasyābhavadveśma saśokamūkam // KDarp_2.14 //

vicchāyaṃ niḥsukhānandaṃ nirdīpaṃ jalavarjitam /
tasya kaṣṭaṃ kadaryasya paralokamabhūdgṛham // KDarp_2.15 //

sa bhaktasaṃcaye nityam abhaktaḥ saṃtatāmayaiḥ /
suvarṇavānvivarṇo 'bhūt saṃpūrṇaścintayā kṛśaḥ // KDarp_2.16 //

puṇyaprāpyā matirnāma dhanarddhiriva rūpiṇī /
bhāryābhūttadayogyasya tasya daivaviparyayāt // KDarp_2.17 //

sadā pracchādya sā bhartuś cakārātithisatkriyām /
tena vyayavivādeṣu śoṣitā kalahāgninā // KDarp_2.18 //

tasyāṃ tasyābhavatsūnuḥ saguṇaścandanābhidhaḥ /
pitrā lobhāndhakāreṇa nītaḥ padma ivānyatām // KDarp_2.19 //

kadācitsvagṛhadvāri dṛṣṭvā labdhānnamarthinam /
cakāra kalahaṃ nandaḥ patnyā śoṇitapātanam // KDarp_2.20 //

so 'vadatkopadaṣṭauṣṭhaḥ śvasanbhāryāmadhomukhīm /
tatsparsapāpaṃ stanayoḥ kṣālayantīmivāśrubhiḥ // KDarp_2.21 //

mama dāsyati ko bhikṣāṃ tvatpāṇikṣīṇasaṃpadaḥ /
dāridryajananī yasya sthitā tvaṃ durbhagā gṛhe // KDarp_2.22 //

striyo yatra pragalbhante bharturācchādya kartṛtām /
gṛhaṃ bhavatyavaśyaṃ tad- āspadaṃ paramāpadām // KDarp_2.23 //

gṛhamekaṃ gṛhasthasya gṛhāṇāṃ śatamarthinaḥ /
bhāryābharjitavittasya naṣṭā gṛhapatergatiḥ // KDarp_2.24 //

tṛptidaṃ darśanenāpi jantorjīvitajīvitam /
draviṇaṃ yena rakṣanti svakāyaṃ bhakṣayanti te // KDarp_2.25 //

jīvannapyakriyo niḥsvaḥ śavo 'pyarthena sakriyaḥ /
dāridryaṃ maraṇaṃ loke dhanamāyuḥ śarīriṇām // KDarp_2.26 //

etadevārthasāmarthyaṃ pratyakṣeṇopalakṣyate /
yatskandhabandhe jīvadbhiḥ śavaḥ śibikayohyate // KDarp_2.27 //

prayacchasi kimarthibhyas tvamannaṃ kleśasaṃcitam /
dīyate yatkila prāptyai tatprāptaṃ kiṃ na rakṣyate // KDarp_2.28 //

putradārādisaṃbandhaḥ puṃsāṃ dhananibandhanaḥ /
kṣīṇātputrāḥ palāyante dārā gacchanti cānyataḥ // KDarp_2.29 //

paṇḍitāḥ kavayaḥ śūrāḥ kalāvantastapasvinaḥ /
vaidyasyeva savittasya vīkṣante mukhamāturāḥ // KDarp_2.30 //

iti tasya vacaḥ śrutvā kṛpaṇasyārthaniṣkṛpam /
sā tamūce samucitaṃ sattvasyābhijanasya ca // KDarp_2.31 //

santaḥ kurvanti yatnena dharmasyārthe dhanārjanam /
dharmācāravinīnānāṃ draviṇaṃ malasaṃcayaḥ // KDarp_2.32 //

yatkarotyaruciṃ kleśaṃ tṛṣṇaṃ mohaṃ prajāgaram /
na taddhanaṃ kadaryāṇāṃ hṛdayavyādhireva tat // KDarp_2.33 //

vardhate yo dhanavyādhiḥ sukhabhogaviyogakṛt /
tasyāśu śamanaṃ pathaṃ rājavaidyacikitsayā // KDarp_2.34 //

lobhānnābhūdgṛhe yasya kadācitkaścidutsavaḥ /
nṛtyanti paṭahaistasya nidhane dhanabhāginaḥ // KDarp_2.35 //

kaṇācāmatuṣāṅgārān yatnena parirakṣasi /
mūṣakāpahṛtaṃ koṣe ratnarāśiṃ na paśyasi // KDarp_2.36 //

dhanena darpaḥ ko nāma yatkṣaṇena vinaśyati /
rakṣyamāṇaṃ vyayenaiva bhakṣyamāṇamupaplavaiḥ // KDarp_2.37 //

vicāryamāṇastattvena daivādhīnatayā nṛṇām /
na kasyāṃcidavasthāyāṃ dhanalobhaḥ praśasyate // KDarp_2.38 //

kalau kāle khale mitre putre durvyasanānvite /
taskareṣu pravṛddheṣu lubdhe rājñi dhanena kim // KDarp_2.39 //

ṛṇikaiḥ kalahairnityam acchinnaguṇanāgateḥ /
dānadviṣo 'napatyasya mandāgneśca dhanena kim // KDarp_2.40 //

sahasāsāditārthasya rājadrohādipātakaiḥ /
bhayādavyayaśīlasya śalyeneva dhanena kim // KDarp_2.41 //

ghorapratigrahagrāma- grastodagraguṇaujasaḥ /
tadvibhāgānabhijñasya dhūrtāptasya dhanena kim // KDarp_2.42 //

rātrisevāvasannasya śītavātātapasthiteḥ /
prabhudṛṣṭiprahṛṣṭasya kaṣṭārhasya dhanena kim // KDarp_2.43 //

prabhūtalābhalobhena prayuktārthasya sarvataḥ /
bhūrjadṛṣṭena tuṣṭasya naṣṭabuddherdhanena kim // KDarp_2.44 //

malaśīlasya vaṇija- sthūtkṛtasya jugupsayā /
laśunasyāśuceḥ pāka- gandheneva dhanena kim // KDarp_2.45 //

kāṅkṣitenāpyalabdhena bhogārhe navayauvane /
jarājīrṇaśarīrasya bhāreṇeva dhanena kim // KDarp_2.46 //

pravrajyātyaktagehasya janagauravapūjayā /
dhanasaṃghaṭitārthasya bandheneva dhanena kim // KDarp_2.47 //

śiśoraṅkuśaśūnyasya pātitasyāpathe viṭaiḥ /
kṣaṇakṣayopayogena svapneneva dhanena kim // KDarp_2.48 //

bhāryayā svairacāriṇyā grāmasthasya niyoginaḥ /
prasabhaṃ bhujyamānena pāpāptena dhanena kim // KDarp_2.49 //

śiṣyasaṃpāditāśeṣa- bhogavastrādisaṃpadaḥ /
gurordambhena siddhasya saṃcitena dhanena kim // KDarp_2.50 //

rājakoṣaniyuktasya cauryacihnena kevalam /
vyayena śaṅkanīyasya vadheneva dhanena kim // KDarp_2.51 //

ajñātabhāvicaurādi- doṣairnityavināśinā /
hāsyaikahetunā loke gaṇakasya dhanena kim // KDarp_2.52 //

piṭakasyeva pūrṇasya pīḍanīyasya bhūbhujā /
niṣpākaśākabhojyasya grāmīṇasya dhanena kim // KDarp_2.53 //

kalamākrāntaviśvasya maṣīkṛṣṇasya bhoginaḥ /
āsannabandhanasyānte divirasya dhanena kim // KDarp_2.54 //

gṛhiṇīvigrahograsya muhustṛṇa upekṣayā (?) /
kopopavāsaniḥśvāsa- saṃtaptasya dhanena ki // KDarp_2.55 //

malinasya kuvastrasya svalpāśanaparasya ca /
dāridryādhikakaṣṭasya kadaryasya dhanena kim // KDarp_2.56 //

nirdhanāḥ sukhino dṛṣṭāḥ sadhanāścātiduḥkhitāḥ /
sukhaduḥkhodaye jāntor daivādhīne dhanena kim // KDarp_2.57 //

samāneṣu vyatīteṣu svajane śūnyacetasaḥ /
virasāsārasaṃsāra- viraktasya dhanena kim // KDarp_2.58 //

yathāvāptopayuktārtha- niścintasya vipaścitaḥ /
atyalpaparituṣṭasya saṃtuṣṭasya dhanena kim // KDarp_2.59 //

bālastṛṇe ca kanake ca samānadṛṣṭir iṣṭaṃ na vetti viṣayeṣvaviśeṣabuddhiḥ /
vittena koṣaparipoṣasahena tasmin kāle vivekavikalo vada kiṃ karoti // KDarp_2.60 //

prāṇādhikasya suhṛdastaruṇījanasya putrasya vā guṇanidheḥ sahasā viyoge /
śokena śocati yadā vivaśaḥ śarīrī ratnācalairapi tadā vada kiṃ karoti // KDarp_2.61 //

nārthaṃ śṛṇoti na punaḥ sthitimīhate vā sparśaṃ na vetti na rasaṃ na tathādhivāsam /
vṛddhaḥ prayāti pavanena yadā jaḍatvaṃ bhogairdhanena ca tadā vada kiṃ karoti // KDarp_2.62 //

rogārditaḥ spṛśati naiva dṛśāpi bhojyaṃ tīvravyathaḥ spṛhayate maraṇāya jantuḥ /
sarvauṣadheṣu viphaleṣu yadā virauti dhānyairdhanena ca tadā vada kiṃ karoti // KDarp_2.63 //

nidrācchedasakhedabāndhavajanaḥ sodvegavaidyojjhitaḥ pākakvāthakadarthitaḥ parijanaistandrībhayātkṣobhitaḥ /
bhagnasvāsthyamanorathaḥ priyatamāvaṣṭabdhapādadvayaḥ paryante vapuṣaḥ karoti puruṣaḥ kiṃ śalyatulyairdhanaiḥ // KDarp_2.64 //

alaṃkṛtaḥ kāñcanakoṭimūlyair mahārharatnairgajavājivāhaiḥ /
nimeṣamātraṃ labhate na jīvaṃ kālena kāle śikhayā gṛhītaḥ // KDarp_2.65 //

niścetanaḥ kāṣṭhasamānakāyas tyaktaḥ kṣaṇātputrakalatramitraiḥ /
bhubhāśubhaprāktanakarmabhāgī yatnāptaratnairvada kiṃ karoti // KDarp_2.66 //

tasmātprabhūtavibhavodbhavavibhrameṇa bhūtābhibhūta iva mā bhava sābhimānaḥ /
etāḥ śriyaḥ prabalalobhaghanāndhakāra- vidyullatāparicitāḥ sahasaiva yānti // KDarp_2.67 //

naṣṭe lajjitavittanāthavibhave sāmrājyabhoge purā śrūyante nalarāmapāṇḍutanayāḥ kaṣṭaṃ praviṣṭā vanam /
śakraḥ śrīvirahe viveśa nalinīnālāntaralaṃ hriyā kasyāsthā vividhāvadhānavidhinā niḥsaṃnidhāne dhane // KDarp_2.68 //

ityukto 'pyasakṛtpatnyā svalobhānna cacāla saḥ /
svabhāvaḥ sarvabhūtānāṃ sahajaḥ kena vāryate // KDarp_2.69 //

tataḥ sa kāle lobhena bhiṣagbhaiṣajyavarjitaḥ /
koṣe nidhānakumbheṣu līnapṛṣṭo vyapadyata // KDarp_2.70 //

adattabhuktamutsṛjya dhanaṃ sucirarakṣitam /
mūṣakā iva gacchanti kadaryāḥ svakṣaye kṣayam // KDarp_2.71 //

tasya yātasya nirayaṃ nināya nṛpatirdhanam /
paryante rājagāminyo lubdhānāṃ dhanasaṃpadaḥ // KDarp_2.72 //

tatsūnoścandanasyātha śeṣārthenāpi bhūyasā /
babhūva bhūrisaṃbhāra- bhogavyayamahotsavaḥ // KDarp_2.73 //

mā kaścinnāma nandasya mandāgneriha bhāṣatām /
bhogabhaṅgabhayeneti prātastatrābavījjanaḥ // KDarp_2.74 //

dhigdhigdhanaṃ kunidhanaṃ nandasyevātmabādhanam /
dīyatāṃ bhujyatāṃ sarvam ityūcuḥ puravāsinaḥ // KDarp_2.75 //

tataḥ kāle mate bāhya- koṣṭhadvārāntavāsinī /
vṛddhāndhā suṣuve putraṃ caṇḍālī khaṇḍikābhidhā // KDarp_2.76 //

andhaḥ kubjaḥ kṛśaḥ khañjaḥ kuṣṭhī sthūlagalagrahaḥ /
samūha iva duḥkhānāṃ sa tasyāstanayo 'bhavat // KDarp_2.77 //

tadapuṇyaiḥ parikṣīṇe mātuḥ kṣīre sa niścalaḥ /
kṛpayā bāndhavastrībhiḥ śunīkṣīreṇa vardhitaḥ // KDarp_2.78 //

etadeva viruddhānāṃ vaicitryaṃ pūrvakarmāṇām /
kṛcchrāvasannā jīvantiṃ vipadyante yadīśvarāḥ // KDarp_2.79 //

vraṇaiḥ sa pūtikalila- klāmyatkṛmikulairvṛtaḥ /
pakvaṇe kuṇapākāras tasthau klinnatṛṇāstare // KDarp_2.80 //

tasminnapyativātsalyāt putrāsthāṃ jananī sthirām /
babandha vāsanālīnaḥ snehamoho hi duḥsahaḥ // KDarp_2.81 //

sa vardhamānaḥ śanakaiḥ smaśānāṅgāradhūsaraḥ /
pakvaṇograpiśācānām apyudvegakaro 'bhavat // KDarp_2.82 //

yaṣṭīniṣaṇṇagamanaḥ kuṣṭakledajugupsitaḥ /
sa jagāma pathā yena prayayau tena nāparaḥ // KDarp_2.83 //

atrāntare candanasya pituḥ śrāddhadine mahān /
babhūvārthisamūhānna- dāne kalakalasvanaḥ // KDarp_2.84 //

tataḥ karparamādāya sa caṇḍālaśiśuḥ śanaiḥ /
ācāmayācakaḥ kṛcchrād dvārāgrabhuvamāyayau // KDarp_2.85 //

taṃ dṛṣṭvā candanaḥ saudhād viprāṇāṃ mārgadūṣaṇam /
nivāryatāmayaṃ prāptas tūrṇamityavadatkrudhā // KDarp_2.86 //

prabhubhrūbhaṅgabhītena laguḍenāhatastataḥ /
dvārapālena sāvartaḥ sa kapota ivābhavat // KDarp_2.87 //
sa nirbhinnalalāṭāsthi- prakṣaratkṣatajokṣitaḥ /
kṣaṇaṃ saṃmūrcchitaḥ prāpa kleśabhogāya jīvitam // KDarp_2.88 //

adūravartinī śrutvā caṇḍālī tadyathāravam /
upasṛtya śuśocārtā spṛśantī tasya śoṇitam // KDarp_2.89 //

kena niṣkaruṇenedaṃ darśitaṃ bata pauruṣam /
praklinnakāyavikale yenāsminsubhaṭāyitam // KDarp_2.90 //

kāyāpāpamayīṃ duḥkha- daśāṃ dṛṣṭvāsya duḥsahām /
vairāgyāvasare kena krauryamevaṃvidhaṃ kṛtam // KDarp_2.91 //

ārtimevaṃvidhāmasya hṛdayakledinīmimām /
vilokya kuryātkaḥ pāpaṃ pāpaṃ hi padamāpadām // KDarp_2.92 //

yadyanena mahatpāpaṃ na kṛtaṃ pūrvajanmani /
taducyatāṃ sphuratkaṣṭā dṛṣṭā kasyedṛśī daśā // KDarp_2.93 //

ye dṛśyante vipatkleśa- viśeṣaviṣamavyathāḥ /
ta eva guravaḥ pāpa- vāpasya (?) karaṇe nṛṇām // KDarp_2.94 //

karuṇārheṣu śūrāṇām upakāriṣu vairiṇām /
vañcakānāmapāpeṣu pāpasaṃkhyāṃ karoti kaḥ // KDarp_2.95 //

tāraṃ rodiṣi kiṃ putra sahasvāghātajāṃ rujam /
aśarmakarmanirmāṇaṃ marmacchedi śarīriṇām // KDarp_2.96 //

iti tasyāṃ pralāpinyāṃ prekṣavāpte jane jinaḥ /
anāthabandhuḥ karuṇā- sindhustenāyayau pathā // KDarp_2.97 //

bhavabhramāsaktapariśramāṇāṃ rāgādidoṣairupatāpitānām /
āśvāsanenāmṛtasodareṇa limpanniva dyāṃ dyuticandanena // KDarp_2.98 //

dṛṣṭvā tamāpadgatamugraroga- bhagnaṃ nimagnaṃ vyasane vivignam /
vyalambatārdraḥ karuṇārasena tattāpaśāntyai bhagavāñjinendraḥ // KDarp_2.99 //

tatsaṃnidhānena muhūrtamātraṃ sa nirvyathaḥ svāsthyamivāsasāda /
nihanti pāpaṃ kuśalaṃ prasūte saṃdarśanaṃ sattvahitāśayānām // KDarp_2.100 //

jñātvātha candanaḥ prāptaṃ bhagavantaṃ tathāgatam /
vikasatkusumasmeraṃ pūjāmādāya niryayau // KDarp_2.101 //

bhagavānapi sāścarya- prabhāvādudgataṃ bhuvaḥ /
haimaṃ kamalamāruhya tasthau paryaṅkalīlayā // KDarp_2.102 //

praṇataṃ caraṇālīnaṃ pūjāvyagrakaraṃ puraḥ /
babhāṣe bhagavānprīto bhikṣusaṃsadi candanam // KDarp_2.103 //

kimayaṃ yācamāno 'pi varākastāḍitaḥ krudhā /
kṛtaṃ na kṛpaṇe kasmāt karuṇākomalaṃ manaḥ // KDarp_2.104 //

dayārdrāḥ sarvasattveṣu bhavanti vimalāśayāḥ /
evaṃvidhānāṃ duḥkhānāṃ kāraṇaṃ kaluṣaṃ manaḥ // KDarp_2.105 //

kṛtakrūrāpakāreṣu vidveṣaparuṣeṣvapi /
bhavanti santaḥ kleśoṣma- śoṣiteṣu na karkaśāḥ // KDarp_2.106 //

kliṣṭaḥ kaṣṭaṃ kadaryo 'yaṃ lobhenāparajanmani /
apradānodyatenādya kāyakleśena pīḍitaḥ // KDarp_2.107 //

eṣa nandastava pitā pūrṇārthamalasaṃcayāt /
āvṛtaḥ pāparogeṇa caṇḍālatvamupāgataḥ // KDarp_2.108 //

janmāntare 'pyato 'nyasmin rogayogānmumūrṣaṇā /
suvarṇaṃ dattametena tenāyaṃ sadhano 'bhavat // KDarp_2.109 //

antyakleśadaśāyāṃ yan mumūrṣuḥ saṃprayacchati /
taccābhogyaṃ bhavatyasya lobhādanyeṣu janmasu (?) // KDarp_2.110 //

datta na vittaṃ karuṇānimittaṃ lobhapravṛttaṃ kṛtameva cittam /
yaiḥ saṃcayosāharasaiḥ pranṛttaṃ śocanti te pātakamātmavṛttam // KDarp_2.111 //

ityuktvā bhagavānpuṇyāṃ vidadhe dharmadeśanām /
yayā kleśaprahāṇārham arhattvaṃ prāpa candanaḥ // KDarp_2.112 //

tasmānna darpaḥ puruṣeṇa kāryaḥ pravardhamānena dhanodayena /
adānabhogopahataṃ hi vittaṃ puṃsāṃ paratreha ca durnimittam // KDarp_2.113 //


__________________________________________________________________________


tṛtīyo vicāraḥ

saṃsāradoṣapraśamaikahetuḥ karoti vidyā yadi darpamoham /
tadandakārāya bhavatyavaśyaṃ sābhre nabhasyaṃśumatoṃśumālā // KDarp_3.1 //

śikṣābhyāsena suvyaktaṃ paṭhantyapi vihaṃgamāḥ /
ka eṣa vidyayā darpaḥ kaṣṭaprāptaikadeśayā // KDarp_3.2 //

sā vidyā yā madaṃ hanti sā śrīryārthiṣu varṣati /
dharmānusāriṇī yā ca sā buddhirabhidhīyate // KDarp_3.3 //

yo vidyāgururāyāti laghutāṃ śīlaviplavāt /
tasmai paṇḍitamūrkhāya viparītātmane namaḥ // KDarp_3.4 //

vidyāṃ prāpya kṛtaṃ yena vidveṣakaluṣaṃ manaḥ /
tenātmā hanta mūrkheṇa snātvā pāṃsūtkarairvṛtaḥ // KDarp_3.5 //

vidyā śrīriva lobhena dveṣeṇāyāti nindyatām /
bhāti namratayaivaiṣā lajjayeva kulāṅganā // KDarp_3.6 //

spṛhaṇīyā satāṃ tāvad vidyā saṃtoṣaśālinī /
yāvanna pārthivāsthāna- paṇyasthāne prasāritā // KDarp_3.7 //

sadguṇāḥ śucayastāvad yāvadvādena śodhakaiḥ /
prakṣālya na parīkṣyante khalairbhūpālasaṃsadi // KDarp_3.8 //

aśmāpyahṛdayo yasya guṇasāraṃ parīkṣate /
ucitaiva suvarṇasya tasyāgnipatane ruciḥ // KDarp_3.9 //

kavibhirnṛpasevāsu citrālaṃkārahāriṇī /
vāṇī veśyeva lobhena paropakaraṇīkṛtā // KDarp_3.10 //

vādibhiḥ kalahodarka- tarkasaṃparkakarkaśā /
vāṇī krakacadhāreva dharmamūle nipātitā // KDarp_3.11 //

sādhutejovadhāyaiva tārkikaiḥ karkaśīkṛtā /
vāṇī vivādibhiḥ krūraiḥ saunikairiva kartarī // KDarp_3.12 //

śīlaṃ naiva bibharti kīrtivimale dhatte na dharme dhiyaṃ mātsaryeṇa manīṣiṇāṃ pratanute pāruṣyadoṣaṃ girā /
tarkoktyā paralokakarma nayati prāyeṇa saṃdigdhatāṃ yastasyāphalaśāstrapāṭanapaṭormūḍhasya kiṃ vidyayā // KDarp_3.13 //

ye saṃsatsu vivādinaḥ parayaśaḥśalyena śūlākulāḥ kurvanti svaguṇastavena guṇināṃ yatnādguṇācchādanam /
teṣāṃ roṣakaṣāyitodaradṛśāṃ dveṣoṣṇaniḥśvāsināṃ dīptā ratnaśikheva kṛṣṇaphaṇināṃ vidyā janodvegabhūḥ // KDarp_3.14 //

śocyatāṃ yātyaśīlena vidveṣeṇāpavitratām /
darpaśāpahatā vidyā naśyatyeva sahāyuṣā // KDarp_3.15 //

tapovane munivarau mānyau munimanīṣiṇām /
purā raibhyabharadvājau suhṛdau cakratuḥ sthitim // KDarp_3.16 //

putrāvabhūtāṃ raibhyasya vidyāvimaladarpaṇau /
spṛhaṇīyau guṇajñānāṃ sarvāvasuparāvasū // KDarp_3.17 //

bharadvājasya putro 'bhūd yavakrītābhidhaḥ sutāḥ /
bhavantavidyāḥ prāyeṇa pitṛpraṇayalālitāḥ // KDarp_3.18 //

sa yuvā raibhyatanayau sarvatra śrutiviśrutau /
paśyannātmani sāsūyaḥ paścāttāpākulo 'bhavat // KDarp_3.19 //

sa gatvā jāhnavītīraṃ nirāhārakṛśaściram /
cacāra niścalatanus tīvraṃ vidyāptaye tapaḥ // KDarp_3.20 //

taṃ tapastāpitātmānaṃ svayametya śatakratuḥ /
uvāca mithyānirbandhaḥ ko 'yaṃ te muniputraka // KDarp_3.21 //

anadhītā gurumukhāt kathaṃ vidyādhigamyate /
anabhyāsena pāṇḍityaṃ nabhaḥkusumaśekharaḥ // KDarp_3.22 //

adhunā vidyayā kiṃ te vidyārhaṃ śaiśavaṃ gatam /
yatphalaṃ kila vidyāyās tasminnavahito bhava // KDarp_3.23 //

śīlaṃ parahitāsaktir anutsekaḥ kṣamā dhṛtiḥ /
alobhaśceti vidyāyāḥ paripākojjvalaṃ phalam // KDarp_3.24 //

vivekarahitā vidyā dveṣaroṣoṣmaśoṣitā /
darpāśaninipātena hatā vallīva niṣphalā // KDarp_3.25 //

etadarthaṃ śrute buddhiṃ karoti dveṣadūṣitaḥ /
yadvivādaiḥ kariṣyāmi mānamlāniṃ manīṣiṇām // KDarp_3.26 //

tyaktvā praśamasaṃtoṣau vidyāyāḥ prathamaṃ phalam /
nānāviparyayapathair gacchantyarthaphalārthinaḥ // KDarp_3.27 //

upakārāya yā puṃsāṃ na parasya na cātmanaḥ /
patrasaṃcayasaṃbhāraiḥ kiṃ tayā bhāravidyayā // KDarp_3.28 //

anyāyaḥ prauḍhavādena nīyate nyāyatāṃ yayā /
nyāyaścānyāyatāṃ lobhāt kiṃ tayā kṣadravidyayā // KDarp_3.29 //

svajihvāstutibhirnityaṃ patnīvodghāṭitāṃśukā /
kriyate yā sabhāmadhye kiṃ tayā dhṛṣṭavidyayā // KDarp_3.30 //

anuṣṭhānena rahitā pāṭhamātreṇa kevalam /
rañjayatyeva yā lokaṃ kiṃ tayā śukavidyayā // KDarp_3.31 //

gopyate yā śrutajñasya mūrkhasyāgre prakāśyate /
na dīyate ca śiṣyebhyaḥ kiṃ tayā śaṭhavidyayā // KDarp_3.32 //

parotkarṣaṃ samācchādya vikrayāya prasāryate /
yā muhurdhanināmagre kiṃ tayā paṇyavidyayā // KDarp_3.33 //

na tīryate yayā ghoraḥ saṃsāramakarākaraḥ /
nityaṃ cittānubandhinyā kiṃ tayā mohavidyayā // KDarp_3.34 //

nityābhyāsaprayāsena jīvitaṃ kṣīyate yayā /
trivargasyoparodhena kiṃ tayā kaṣṭavidyayā // KDarp_3.35 //

na vivekocitāṃ buddhiṃ na vairāgyamayaṃ manaḥ /
saṃpādayati yā puṃsāṃ kiṃ tayā jaḍavidyayā // KDarp_3.36 //

śaucāśaucavivādena tyaktā (?) śrotriyatā yayā /
mithyābhimānayoginyā kiṃ tayā dambhavidyayā // KDarp_3.37 //

paramātsaryaśalyena vyathā saṃjāyate yayā /
sukhanidrāpahāriṇyā kiṃ tayā śūlavidyayā // KDarp_3.38 //

parasūktāpahāreṇa svasṛbhāṣitavādinā /
utkarṣaḥ khyāpyate yasyāḥ kiṃ tayā cauravidyayā // KDarp_3.39 //

anabhyāsahatotsāhā pareṇa paribhūyate /
yā lajjājananī jāḍyāt kiṃ tayā mandavidyayā // KDarp_3.40 //

lobhaḥ prabhūtavittasya rāgaḥ pravrajitasya ca /
na yayā śāntimāyāti kiṃ tayālīkavidyayā // KDarp_3.41 //

yayā bhūpatimāśritya pareṣāṃ guṇanindakaḥ /
dānamānonnatiṃ hanti kiṃ tayā doṣavidyayā // KDarp_3.42 //

gṛhe dhārādhiruḍhāpi sabhāyāṃ na pravartate /
pratibhābhaṅgasaṅgādyā kiṃ tayā mūkavidyayā // KDarp_3.43 //

caṇḍaṃ piṇḍārthināṃ dveṣa- piśunānāṃ śunāmiva /
yayā saṃjāyate yuddhaṃ kiṃ tayā vadhavidyayā // KDarp_3.44 //

vismṛtā yāvaliptasya kaṇṭhe kṛtagatāgatā /
jīvavṛttiriva kṣīṇā kiṃ tayā mṛtavidyayā // KDarp_3.45 //

rasāyanī jarājīrṇaś cirarogī yayā bhiṣak /
dhātuvādī daridraśca kiṃ tayā hāsyavidyayā // KDarp_3.46 //

yayā mugdhamṛgāḥ kūṭaiḥ pīḍyante tīvramārgaṇaiḥ /
āśāpāśāvalambinyā kiṃ tayā lubdhavidyayā // KDarp_3.47 //

paropatāpaḥ kriyate vaśyādikuhakairyayā /
yantratantrānusāriṇyā kiṃ tayā vyājavidyayā // KDarp_3.48 //

gururgarvātkavirdveṣād yatirbhogaparigrahāt /
nṛpaḥ pāpāddvijaḥ krodhāt sā vidyā vāryate yayā // KDarp_3.49 //

vidyāguṇāste viduṣāṃ ye vivekanibandhanam /
svalpaśilpakalātulyāḥ śeṣā jīvitahetavaḥ // KDarp_3.50 //

vīṇeva śrotrahīnasya lolākṣīva vicakṣuṣaḥ /
vyasoḥ kusumamāleva vidyā stabdhasya niṣphalā // KDarp_3.51 //

dveṣadarpahatā vidyā kāmakrodhahatā matiḥ /
lobhamohahatā vṛttir yeṣāṃ teṣāṃ kimāyuṣā // KDarp_3.52 //

dūre vyākaraṇaṃ kuruṣva viṣamaṃ dhātukṣayakṣobhitaṃ mīmāṃsā virasā na śoṣayati kiṃ tarkairalaṃ karkaśaiḥ /
na kṣībaḥ patati smarabhramakaraiḥ kiṃ navyakāvyāsavais tasmānnityahitāya śāntamanasāṃ vairāgyamārogyadam // KDarp_3.53 //

ityuktaḥ surarājena niścayānna cacāla saḥ /
abhimānagṛhītānāṃ durnivāro hi durgrahaḥ // KDarp_3.54 //

atha vṛddhadvijo bhūtvā sikatāmuṣṭibhiḥ śanaiḥ /
śakraḥ pracakrame kartuṃ gaṅgāyāṃ setubandhanam // KDarp_3.55 //

taṃ dṛṣṭvā niṣphalakleśa- viphalodyoganiścalam /
munisūnuḥ kṛpāviṣṭaḥ papracchābhyetya sasmitaḥ // KDarp_3.56 //

brahmanka eṣa nirbandhas tava vandhyasamudyame /
niṣphalaṃ vipulāyāsaṃ na prājñāḥ karma kurvate // KDarp_3.57 //

asminkuṭilakallola- dolāvikṣobhite 'mbhasi /
hāsyahetuḥ kathaṃ setuḥ sikatāmuṣṭibhirbhavet // KDarp_3.58 //

ityukte muniputreṇa brāhmaṇastamabhāṣata /
aho paropadeśeṣu sarvo bhavati paṇḍitaḥ // KDarp_3.59 //

anadhītāṃ balādvidyāṃ tapasā prāptumicchasi /
yathā tvaṃ niṣphalārambhas tathāhamaparo jaḍaḥ // KDarp_3.60 //

etaddvijavacaḥ śrutvā yathārthaṃ sthagitottaraḥ /
tathāpi dṛḍhasaṃkalpaḥ svakṛtyānna cacāla saḥ // KDarp_3.61 //
athāsya tīvratapasā śakraḥ prādādvaraṃ varam /
sarvavidyānidhiryena sahasaiva babhūva saḥ // KDarp_3.62 //

prāptavidyaḥ sa sotsāhas tūrṇaṃ gatvā svamāśramam /
nijāṃ tapaḥphalāvāpti- kathāṃ pitre nyavedayat // KDarp_3.63 //

taṃ madākrāntamaśrānta- vṛttasaṃskṛtavādinam /
bharadvājaḥ pramode 'pi svedākula ivāvadat // KDarp_3.64 //

putra prāptā tvayā vidyā tapastāpātkimucyate /
kiṃ tvāgāmibhayādetan na yuktaṃ pratibhāti me // KDarp_3.65 //

itaḥ samīpe raibhyasya kopanasya tapovanam /
vidyāmadāndhau tatputrāv- arvāvasuparāvasū // KDarp_3.66 //

tāvaśrāntaśrutonmādau tvaṃ cābhinavapaṇḍitaḥ /
tatsaṃgame dveṣamayaḥ sadā saṃnihitaḥ kaliḥ // KDarp_3.67 //

grīvāstambhabhṛtaḥ paronnatikathāmātre śiraḥśūlinaḥ sodvegabhramaṇapralāpavipulakṣobhābhibhūtasthiteḥ /
antardveṣaviṣapraveśaviṣamakrodhoṣṇaniḥśvāsinaḥ kaṣṭā nūtanapaṇḍitasya vikṛtirbhīmajvarārambhabhūḥ // KDarp_3.68 //

tava tatra prayātasya yuktāyuktavivādinaḥ /
bhaviṣyati muneḥ śāpād avaśyaṃ madanigrahaḥ // KDarp_3.69 //

śuktikārajatajñāna- nīlapītādidarśanaiḥ /
unmādaṃ janayatyeva vidyādarpapiśācikā // KDarp_3.70 //

eṣa vidyopadeśena vināśaḥ prārthitastvayā /
raibhyāśramo na gantavyaḥ kartavyaṃ yadi madvacaḥ // KDarp_3.71 //

ityukto 'pyasakṛtpitrā sa gatvā raibhyaputrayoḥ /
vyadhādvivādanirvedaiḥ sadā vidyāmadakṣitim // KDarp_3.72 //

taṃ darpamattaṃ sākopa- bhīmabhrūbhaṅgadurmukhau /
tāvūcaturmanaḥsakta- vidyāvidveṣaśūlinau // KDarp_3.73 //

kanīyānāvayoryasmād vayasā tvaṃ śrutena ca /
karoṣi vādairākṣepaṃ tasmādāyuḥkṣayo 'stu te // KDarp_3.74 //

ityukto 'pi krudhā tābhyāṃ na darpādvirarāma saḥ /
na prasannaṃ na ca kruddhaṃ gaṇayanti madoddhatāḥ // KDarp_3.75 //

atrāntare bhramadbhṛṅga- mālābhrūbhaṅgavibhramaḥ /
kālaḥ proṣitakāntānāṃ puṣpakālaḥ samāyayau // KDarp_3.76 //

kṣiptapattrāḥ sumanasāṃ rajaḥkaluṣitekṣaṇāḥ /
sadveṣā iva vidvāṃsaś cerurmalayamārutāḥ // KDarp_3.77 //

mādhuryalalitodāra- vāṇīvilasitairmuhuḥ /
kavīnāmiva saṃgharṣaḥ kokilānāmajāyata // KDarp_3.78 //

raibhye prayāte putrābhyāṃ saha snātuṃ sarittaṭam /
bharadvājātmajo 'bhyetya praviveśa tadāśramam // KDarp_3.79 //

tatra puṣpoccayavyagrāṃ dharmapatnīṃ purāvasoḥ /
so 'paśyatsuprabhāṃ nāma rūpadarpāpahāṃ rateḥ // KDarp_3.80 //

uṭajāṅganasaktānāṃ hariṇīnāṃ vilokane /
vilāsadīkṣāṃ kurvāṇāṃ taralāpāṅgamaṅgibhiḥ // KDarp_3.81 //

tāṃ dṛṣṭvā candravadanāṃ madanānandadevatām /
babhūvotkrāntamaryādaḥ sahasaiva muneḥ sutaḥ // KDarp_3.82 //

sa brahmacārī kāmena navena taralīkṛtaḥ /
abhilāṣocitaṃ vaktum anabhijño 'pyuvāca tām // KDarp_3.83 //

unmādanamidaṃ rūpam anurūpaṃ manobhuvaḥ /
samutsiktamivāsaktaṃ karoti mama mānasam // KDarp_3.84 //

vidyāvinayamutsṛjya saṃtyajya guruyantraṇām /
tvayi pravṛttaṃ cittaṃ me prāgjanmapremabandhanam // KDarp_3.85 //

jānāmi yatkṛtasyāsya vipāke karmaṇaḥ phalam /
tathāpyabhimataṃ dhartuṃ na śaknomi karomi kim // KDarp_3.86 //

na śrutena na vittena na vṛttena na karmaṇā /
pravṛttaṃ śakyate roddhuṃ manobhavapathe manaḥ // KDarp_3.87 //

ityuktvā tāṃ bhayodbhrānta- nayanāmāśramonmukhīm /
gantuṃ pravṛttāṃ so 'bhyetya jagrāhāṃśukapallave // KDarp_3.88 //

kadalī kuñjareṇeva tarasā tena nirjane /
kṛṣyamāṇā tamavadat sā niṣedhacalāṅguliḥ // KDarp_3.89 //

mā mā malinaya svacchaṃ śīlaṃ mama tathātmanaḥ /
vidyāyā niravadyāyāḥ kimetaducitaṃ phalam // KDarp_3.90 //

śīlaśuklāṃśukāṃ tyaktvā lajjāṃ nijavadhūmiva /
gṛhṇāsi paranārīṇāṃ pāṇinā paṭapallavam // KDarp_3.91 //

kimetadityanucitaṃ dṛṣṭvā nūnaṃ kamaṇḍaluḥ /
udgrīvaḥ kautukeneva mukhaṃ tava nirīkṣate // KDarp_3.92 //

bibhrato 'ntargatarasāṃ kusumeṣuruciṃ navām /
jaṭāvalkalabhāraste taroriva na śāntaye // KDarp_3.93 //

pāpasaṃkalpamātreṇa trapayādhomukhī tava /
patitā sparśabhītyeva kampalolākṣamālikā // KDarp_3.94 //

āsanābje sarasvatyā japalolaradacchade /
durnayoktirna yukteyaṃ mukhe tava manīṣiṇaḥ // KDarp_3.95 //

iyaṃ tapovanamahī vivekajananī katham /
janayatyabhilāṣaṃ te jananīvājitātmanaḥ // KDarp_3.96 //

durmado (durdamo) yauvanabharas turaṅga iva hārakaḥ /
sarvathā śithilātmānam avaṭe kṣipati kṣaṇāt // KDarp_3.97 //

dhigdhiyaṃ kiṃ vivekena dūre viśrāmyatu śrutam /
dhāryate yairna saṃsāra- vikāraskhalitaṃ manaḥ // KDarp_3.98 //

kva vidyā viditāśeṣa- kāryākāryavimarśadhīḥ /
mūḍhatā kva ca duṣkarma- mahāpāpakuṭumbinī // KDarp_3.99 //

ityucyamāno 'pi yadā na sa tatyāja durgraham /
śīlāpahārasaṃtrastā sā tadā samacintayat // KDarp_3.100 //

kiṃ karomyajane labdhā vivaśāhaṃ pramādinā /
utsṛṣṭadharmanimayāḥ kiṃ na kurvantyavāritāḥ // KDarp_3.101 //

ayaṃ smarāturastāvad vacasā na nivartate /
vañcyante sāntvavādena kāmakrodhamadoddhatā // KDarp_3.102 //

iti dhyātvā tamavadat sā śanairmṛduvādinī /
gaccha tvaṃ svayameṣyāmi niśi śūnyalatāgṛhe // KDarp_3.103 //

snātvā saputraḥ kāle 'smin nāyāti śvaśuro mama /
jvalajjvalanatulyasya tasyāgre kiṃ kariṣyasi // KDarp_3.104 //

ityuktaḥ sa tayā prāyāt satyaṃ vijñāya tadvacaḥ /
duṣprāpamapi manyante sulabhaṃ kāmamohitāḥ // KDarp_3.105 //

raibhyaṃ tataḥ samāyātam agnyāgārāgrataḥ sthitam /
snuṣā provāca kopāgni- dhūmenevāśruvarṣiṇī // KDarp_3.106 //

bharadvājātmajastāta pāpastava suhṛtsutaḥ /
mamādya vijane śīla- viplave 'bhyarthitāṃ gataḥ // KDarp_3.107 //

sa mayā durgrahagrastaḥ sameṣyāmīti vañcitaḥ /
vimucye nānyathā hastāt tasya svastimatī satī // KDarp_3.108 //

etadākarṇya sahasā prajvalanmanyunā muniḥ /
babhūva durnimittolkā- pātakrūre ivāṃśumān // KDarp_3.109 //

vidyāvatāṃ sphuratyantar- vivekaḥ svasthacetasām /
vikārakāle saṃmohaś citte vidyā ca pustake // KDarp_3.110 //

sa niḥśvasannatha krodha- jvarārambhāruṇekṣaṇaḥ /
abhicārajapeneva kampamānādharo 'bhyadhāt // KDarp_3.111 //

aho bata bharadvājaḥ putrasyādhyayane vyadhāt /
dharmopadeśaṃ yatnena nagnīkartuṃ parāṅganaḥ // KDarp_3.112 //

ityuktvāmarṣasaṃrambhād aparaṃ vaktumakṣamaḥ /
sa praviśyāgnisadanaṃ pratīkāraparo 'bhavat // KDarp_3.113 //

utpāṭya vikaṭāṭopa- kopaḥ prauḍhāgnipiṅgalam /
sa juhāva jaṭāṃ vahnau krūrakrodhasaṭāmiva // KDarp_3.114 //

dvitīyāyāṃ hutāyāṃ ca śūlabhṛdghorarākṣasaḥ /
kṛtyāsakhaḥ samudbhūtaḥ provāca praṇato munim // KDarp_3.115 //

kiṃ karomi mune kasya vināśāyāsmi nirmitaḥ /
trailokyamapi nirdagdhuṃ saṃnaddho 'haṃ tvadājñayā // KDarp_3.116 //

iti bruvāṇaṃ taṃ raibhyaḥ krūrākāramabhāṣata /
bharadvājasutaṃ gaccha kavalīkurvapaṇḍitam // KDarp_3.117 //

iti tena samādiṣṭaḥ sa vrajankampitāvaniḥ /
ardhaśaucaṃ munisutaṃ dṛṣṭvā durātsamādravat // KDarp_3.118 //

tasminnabhidrute vegād dīptaśūle niśācare /
bhayabhagnagatiḥ prāpa śaraṇaṃ na muneḥ sutaḥ // KDarp_3.119 //

palāyamānaḥ saṃprāptaḥ sa javātpiturāśramat /
agnyāgāraṃ viśanruddhaḥ śūdreṇāśaucadūṣitaḥ // KDarp_3.120 //

dāsaspṛṣṭaḥ sa niḥśaucaḥ patitaḥ saṃbhramātkṣitau /
rakṣaḥ śūlahataḥ paścāt sahasā bhasmasādabhūt // KDarp_3.121 //

atrāntare bharadvājaḥ praviśannijamāśramam /
vidhvastacchāyamālokya sodvegaḥ samacintayat // KDarp_3.122 //

mama puṣpaphalādāna- pratyāvṛttasya vahnayaḥ /
sadottiṣṭhanti puratas te 'dya kiṃ niścalā iva // KDarp_3.123 //

iti saṃcintya dṛṣṭvāgre bhasmabhītaṃ sutaṃ muniḥ /
śrutvā ca dāsakathitaṃ vṛttāntaṃ nyapatadbhuvi // KDarp_3.124 //

sa labdhasaṃjñaḥ śanakair avadadbāṣpagadgadam /
raibhyo 'pi vidvānkālena prāpnotu svasutādvadham // KDarp_3.125 //

hā putra rakṣitenāpi kṣaṇakṣayanipātinā /
na jīvāmi sadoṣeṇa kāyeneva tvayā vinā // KDarp_3.126 //

ityuktvā putraśokena citāgnimaviśanmuniḥ /
mahatsvapi navotsekād abhagnaprasarāḥ śucaḥ // KDarp_3.127 //

atha yāte śanaiḥ kāle bṛhadyumnasya bhūpateḥ /
yājakau jagmaturgeham arvāvasuparāvasū // KDarp_3.128 //

pravṛtte vidhivattasya dīrghasattre pṛthuśriyaḥ /
dānamānodayaḥ ko 'pi tayoryājakayorabhūt // KDarp_3.129 //

kadāciddinaparyanta- saṃdhyāyāṃ nijamāśramam /
parāvasuḥ samāgacchan dṛṣṭvā pitaramagrataḥ // KDarp_3.130 //

kṛṣṇājinottarāsaṅgaṃ daṇḍena mṛgaśaṅkayā /
jaghāna śāpavivaśaḥ sa tenābhūdvicetanaḥ // KDarp_3.131 //

janakaṃ hatamālokya brahmahatyābhayākulaḥ /
gatvā yajñabhuvaṃ bhrātre sa tamarthaṃ nyavedayat // KDarp_3.132 //

arvāvasustamavadad bhrātaḥ kiṃ kriyate vidheḥ /
bhavanti yasya saṃkalpād evaṃrūpā viparyayāḥ // KDarp_3.133 //

dharmārthī pāpamāpnoti śīlārthī śīlaviplavam /
vidhau vidhuratāṃ yāte draviṇārthī daridratām // KDarp_3.134 //

brahmahatyāvrataṃ tīvraṃ bhavato 'rthe carāmyaham /
tvamasya kuru bhūbhartuḥ saṃpūrṇāṃ yājanakriyām // KDarp_3.135 //

uktvetyarvāvasurbhrātuḥ pāpaśāntyai dhṛtavrataḥ /
cakāra sarvatīrtheṣu tīvraniṣkṛtipāraṇam // KDarp_3.136 //

taṃ samāptavrataṃ prāptaṃ rājño yajñavasuṃdharām /
dūrātparāvasurjñātvā pitṛghnaḥ samacintayat // KDarp_3.137 //

ayaṃ me dakṣiṇākāle bhāgahartā samāgataḥ /
madabhāgyaiściraṃ tīvra- vratakliṣṭo 'pi jīvati // KDarp_3.138 //

iti saṃcintya so 'bhyetya provāca pṛthivīpatim /
lobhamātsaryayoraṅke patitaḥ pātakecchayā // KDarp_3.139 //

rājanyajñamahīmeṣa kilbiṣī brahmahatyayā /
praviśatyavikalpena madbhrātā vāryatāmitaḥ // KDarp_3.140 //

ityuktastena nṛpatiḥ kṛtaghnena viparyayāt /
tasya praveśamajñānān niṣpāpasya nyavārayat // KDarp_3.141 //

andhā iva na paśyanti yogyāyogyaṃ hitāhitam /
pathā tenaiva gacchanti nīyante yena pārthivāḥ // KDarp_3.142 //

mithyāpavādadānena naiva bhrātre cukopa saḥ /
nikāre kāraṇaṃ daivaṃ manyante hi manīṣiṇaḥ // KDarp_3.143 //

tena tasyānṛśaṃsyena nirvikāratayā tayā /
tuṣṭāḥ kratusamāsīnās tamūcustridivaukasaḥ // KDarp_3.144 //

praśamena tavānena prasannāste vayaṃ mune /
varārho 'pi varācāra gṛhyatāṃ pravaro varaḥ // KDarp_3.145 //

ityuktaḥ sa suraiḥ prītyā tānuvāca kṛtāñjaliḥ /
yadi yuṣmadvarārho 'haṃ dīyatāṃ yanmamepsitam // KDarp_3.146 //

matpitrā yo 'bhicāreṇa bharadvājātmajo hataḥ /
sa jīvatvasmṛtakrūra- nikāraḥ sa ca tatpitā // KDarp_3.147 //

asmatpitā mṛgadhiyā yaḥ parāvasunā hataḥ /
so 'pi vismṛtatatkopaḥ svasthaḥ prāpnotu jīvitam // KDarp_3.148 //

ityarthite vare tena tathetyākhyāyi taiḥ suraiḥ /
yavakrītabharadvāja- raibhyāḥ prāpuḥ svajīvitam // KDarp_3.149 //

ityete munayo 'pi darpaviphale yāte śrute śocyatāṃ krodhāndhyena punaḥ pranaṣṭavimalāloke viveke cyute /
śīle rāgamahoṣmaṇā vigalite dveṣeṇa nāśaṃ gatāḥ kasyānyasya dhanābhimānamalinā vidyā vidhatte guṇam // KDarp_3.150 //
cetaḥ śāntyai dveṣadarpojjhitena yatnaḥ kāryaḥ sarvathā paṇḍitena /
vidyādīpaḥ kāmakopākulākṣṇāṃ darpāndhānāṃ niṣphalāloka eva // KDarp_3.151 //

alobhaḥ paramaṃ vittam ahiṃsā paramaṃ tapaḥ /
amāyā paramā vidyā niravadyā manīṣiṇām // KDarp_3.152 //

śukrasya vidyā dhanadārthahartum āryāprapañcopacitasya śocyā /
kacasya vācaspatijanmano 'pi vyājena vidyā viphalībabhūva // KDarp_3.153 //

spṛśati matiṃ nahi teṣāṃ dveṣaviṣaḥ kalisarpaḥ /*
yadi śamavimalamatīnāṃ svamanasi bhavati na darpaḥ // KDarp_3.154 //*


__________________________________________________________________________


caturtho vicāraḥ

padmopamānāṃ dinasundarāṇāṃ ko 'yaṃ nṛṇāmasthirarūpadarpaḥ /
rūpeṇa kāntiḥ kṣaṇikaiva yeṣāṃ hāridrarāgeṇa yathāṃśukānām // KDarp_4.1 //

paryantarekhāṅgavibhāgahīna- citropamaṃ bālavapuḥ prakṛtyā /
tadyauvanenaiva vikāsameti caitrotsaveneva śirīṣapuṣpam // KDarp_4.2 //

alomaśaṃ pūrṇaśaśāṅkaśobhaṃ mukhaṃ tu yūnāṃ katiciddināni /
jāte tataḥ śmaśruviśālajāle śevālalīnābjatulāṃ bibharti // KDarp_4.3 //

dhūmena citraṃ tuhinena padmaṃ tamisrapakṣeṇa sudhāṃśubimbam /
śītaṃ nidāghena na bhāti toyaṃ jarāvatāreṇa ca cārurūpam // KDarp_4.4 //

rūpaṃ kṣaṇasvīkṛtaraktamāṃsa- grāsaprasaktākṛtakāmadoṣā /
keśagraheṇaiva jarā janānāṃ veśyeva vittaṃ kavalīkaroti // KDarp_4.5 //

pākakrameṇaiva vicitrakarmā pratikṣaṇaṃ dehabhṛtāmalakṣyaḥ /
karoti kālaḥ pariṇāmaśaktyā rūpaṃ virūpaṃ caturapravāhaḥ // KDarp_4.6 //

na lakṣyate kālagatiḥ savega- cakrabhramabhrāntividhāyinīyam /
hyo yaḥ śiśuḥ sa sphuṭayauvano 'dya prātarjarājīrṇatanuḥ sa eva // KDarp_4.7 //

puṃsāmavasthātritayatribhāge rūpapradaṃ yauvanameva nānyat /
tasminmadonmādagadāṅgabhaṅga- vyaṅgyādidoṣopahate kva rūpam // KDarp_4.8 //

yadā naraḥ śocati duḥkhataptas tyaktāśanaḥ śokavivarṇavaktraḥ /
na snāti nottiṣṭhati naiva śete tadā kva rūpaṃ kva ca yauvanaśrīḥ // KDarp_4.9 //

yadā sthitaḥ preta ivāsthiśeṣaḥ kārāgṛhe dhūsaritordhvakeśaḥ /
prakīrṇayūkāmalakālakāyas tadā kva rūpasya gato 'bhimānaḥ // KDarp_4.10 //

yadā sadāṅgīkṛtadainyaduḥkha- sevāpravāsena vinaṣṭakāyaḥ /
nityapravāsabhramabhagnajānur na rūpalabdhasya tadāsti rupam // KDarp_4.11 //

yadā prahārairdalitākhilāṅgaḥ khaṇḍoṣṭhanāsaḥ sphuṭitākṣidantaḥ /
yuvā piśācatvamivopayāti tadāpi rūpaṃ vigatasvarūpam // KDarp_4.12 //

yadā na dhīmānariṣu pramāthī na vākpaṭuścitramanuṣyatulyaḥ /
tadā surūpādavicāraramyād varaṃ virūpaḥ spṛhaṇīyarūpaḥ // KDarp_4.13 //

yadā daridraḥ paridhānahīnas trapānilīnaḥ kurute 'tiyāñcām /
kapolasaṃjātavalīvikāras tadā surūpo 'pi paraṃ virūpaḥ // KDarp_4.14 //

vidvatsaṃsadi vādibhiḥ kavivarairbhāṣānabhijñaḥ paraṃ mūrkhaḥ śaṃkaravāhanastutipadairyaḥ saṃjñayā hasyate /
vikrītaḥ paradeśapaṇyasadane dhūrtairivānuttaraḥ puṃsaścitramayūracāruvapuṣaḥ kiṃ tasya rūpaśriyā // KDarp_4.15 //

kālaṃ muhūrtāṅgulimaṇḍalena dinatriyāmāñjalinā pibantam /
rūpaṃ vilokyaiva vapuśca keṣāṃ bhaṅgena nāṅgānyalasībhavanti // KDarp_4.16 //

rūpaṃ vayaḥ śauryamanaṅgabhogaṃ prajñāprabhāvaṃ vibhavaṃ vapuśca /
aśnāti kālabhramaraḥ samantāt puṃsāṃ ni kiṃjalkamivāmbujānām // KDarp_4.17 //

kadācitsaha gandharvaiḥ sabhāsthāne śacīpatim /
nṛttenāpsarasaḥ sarvā gītena ca siṣevire // KDarp_4.18 //

tāsāṃ madhye babhau kāntā vṛttīnāmiva kaiśikī /
urvaśī svamukhe maitrīṃ vadantīvendupadmayoḥ // KDarp_4.19 //

śakrasevāgatāstatra tāṃ dṛṣṭvendumukhīṃ surāḥ /
menire dhanyamātmānaṃ śṛṅgārasyāṅgatāṃ gatam // KDarp_4.20 //

nṛtyantī sā babhau hāra- madhyaratneṣu bimbitā /
yugapatpraviśantīva hṛdayāni divaukasām // KDarp_4.21 //

līnā devavimāneṣu haṃsāstadgatinirjitāḥ /
tatkaṭākṣajitaścakre nidrāṃ candre mṛgaḥ kṣaṇam // KDarp_4.22 //

tasyāḥ serṣyāpsaronetra- māleva patitā babhau /
stanayoḥ śekharasrastā nīlotpaladalāvalī // KDarp_4.23 //

utsāhoddhatavibhramabhramarakavyāvṛttahārāntara- truṭyatsūtravimuktamauktikabharaḥ saktaḥ stanotsaṅgayoḥ /
vaktrenducyutasaṃtatāmṛtakaṇākāraścakāra kṣaṇaṃ tasyā nṛttarasaśramoditaghanasvedāmbubimbaśriyam // KDarp_4.24 //

tasyā nṛttavilokane pulakitaṃ dṛṣṭvā ratirmanmathaṃ niḥśvāsāñcitacārurūpa(?)rajasā cakre purastātpaṭam /
udvīkṣyākṣiparamparāmapi harestatrāvasannā śacī kopāndolitakelipadmamadhupairmadhye 'ndhakāraṃ vyadhāt // KDarp_4.25 //

vighnaṃ na cakrurnanu nṛttalīlāsaṃdarśane puṇyavatāṃ narāṇām /*
tatrorvaśīrūpavaśīkṛtānāṃ nimeṣaśūnyāni vilocanāni // KDarp_4.26 //*

devayoraśvinostatra rūpamādhuryadhuryayoḥ /
mithaḥ kathā samabhavat tadguṇākṛṣṭacittayoḥ // KDarp_4.27 //

eko 'bravīdaho rūpam asyāstaralacakṣuṣaḥ /
nimīlanniyamā yena munayo 'pyākulīkṛtāḥ // KDarp_4.28 //

asyāṃ saṃsadi kasyāsye patantyetāḥ sujanmanaḥ /
smarasaṃbhogasaṃvāda- lajjākuṭilitā dṛśaḥ // KDarp_4.29 //

vṛttasaṃgamayoreva parasparavilokane /
nyāsaṃ śṛṅgārasarvasvam anaṅgenārpitaṃ rahaḥ // KDarp_4.30 //

raṇotsṛṣṭatanoḥ kaṇṭhe sotkaṇṭhā bhujabandhanam /
kasyeyaṃ taralāpāṅgā raṅgottīrṇā kariṣyati // KDarp_4.31 //

iti bruvāṇamaparaḥ sasmitastamabhāṣata /
aho nu vismṛtaḥ kiṃ te bhūtalenduḥ purūravāḥ // KDarp_4.32 //

vikramābharaṇaṃ dikṣu lāvaṇyatilakaṃ bhuvaḥ /
urvaśībhogasubhagaṃ yasyaitadgīyate yaśaḥ // KDarp_4.33 //

tena rūpaguṇotsāhair urvaśīyaṃ vaśīkṛtā /
puraḥ sthitāpi śakrasya manasā tatra tiṣṭhati // KDarp_4.34 //

rūpasāmyena śītāṃśu- vaṃśe jātaḥ sa lajjate /
na karoti rateragre tatkathāṃ matsarī smaraḥ // KDarp_4.35 //

na jāne bata hevākaḥ ko 'yaṃ kusumadhanvanaḥ /
naivārpayati yatpāṇau tasyaiva śarapañcakam // KDarp_4.36 //

bhuvaḥ samastāmbudhimekhalāyā voḍhāramājānuvilambibāhum /
līlāguruṃ taṃ hṛdaye vahantī tanvī kathaṃ nṛtyati naiva vidmaḥ // KDarp_4.37 //

draṣṭavyaḥ sa nṛpastāvad aprastāve 'pi yatnataḥ /
ko vetti tadvidhaṃ ratnaṃ puṇyairāste kiyacciram // KDarp_4.38 //

iyuktvā tau kṛtakṣoṇī- patidarśananiścayau /
nṛtte nivṛtte jambhāriṃ praṇamya yayaturbhuvam // KDarp_4.39 //

rājadhānīṃ samāsādya tau purūravasaḥ kṣaṇāt /
avāritau viviśatur vetribhiḥ suragauravāt // KDarp_4.40 //

tau taṃ dadṛśatuḥ snāna- vihitābhyaṅgasaṃgamam /
pīyūṣanavanītena lagnasnehamivoḍupam // KDarp_4.41 //

snātottāritakeyūra- mahārhamaṇikaṃkaṇam /
lāvaṇyābharaṇaṃ tasya virarājorjitaṃ vapuḥ // KDarp_4.42 //

śūnyaśravaṇapāśasya tasya kaṇṭhaḥ samāyayau /
nirbhūṣaṇaniveśo 'pi viśeṣaramaṇīytām // KDarp_4.43 //

vicārya tasyā maryādaṃ saundaryodāryamaśvinau /
praśaśaṃsaturāścarya- nirmāṇātiśayaṃ vidheḥ // KDarp_4.44 //

sa tau kṛtāñjaliḥ prītyā kṛtāsanaparigrahau /
papraccha svacchahṛdayastv arāgamanakāraṇam // KDarp_4.45 //

tāvūcatuḥ kṣitipate mahīkusumadhanvanaḥ /
trailokyābharaṇaṃ rūpaṃ tavāvāṃ draṣṭumāgatau // KDarp_4.46 //

nisargeṇa jagatsarga- nirargalaguṇādarāt /
kautukālokasāreva dṛṣṭvā sṛṣṭiḥ prajāpateḥ // KDarp_4.47 //

vilokitastvaṃ vasudhā- sudhāṃśuḥ pūrṇamaṇḍalaḥ /
rūpapīyūṣapānena prāptā prītiḥ kimucyate // KDarp_4.48 //

ityuktaḥ praṇayāttābhyāṃ kiṃcitkusumitasmitaḥ /*
tāvūce nṛpatirmānyamānenābhyadhikāraḥ // KDarp_4.49 //*

bhavatsaṃdarśanenāham asmyanugrahabhājanam /
draṣṭavyā draṣṭumāyānti puṇyapuṇyena kevalam // KDarp_4.50 //

tīrthāptiḥ sādhusaṃparkaḥ pūjyapūjāmahotsavaḥ /
asminvirasaniḥsāre saṃsāre sārasaṃgrahaḥ // KDarp_4.51 //

snānābhyaktena na mayā yuvayorucitaḥ kṛtaḥ /
puṇyasāphalyaniḥśalya- kalyāṇāyārcanādaraḥ // KDarp_4.52 //

agnyāgārāntare tāvan muhūrtaṃ kriyatāṃ sthitiḥ /
kṛtasnānaḥ sameṣyāmi pūjāpraṇayapātratām // KDarp_4.53 //

iyuktau tena yayatus tau hutāśanamandiram /
snātaṃ vibhūṣitaṃ bhūpaṃ drakṣyāva iti kautukāt // KDarp_4.54 //

atha rājā kṛtasnānaḥ sarvābharaṇabhūṣitaḥ /
purohitena sahitas tatsamīpamupāyayau // KDarp_4.55 //

tau dṛṣṭvā pṛthivīpālaṃ tārahāraṃ kirīṭinam /
kṣaṇaṃ naivocatuḥ kiṃcid viṣaṇṇau vinatānanau // KDarp_4.56 //

kṛtārcane narapatau tau papraccha purohitaḥ /
akasmādyuvayoḥ kasmād aprasāda ivekṣyate // KDarp_4.57 //

vinayātikramo 'smākaṃ yātaḥ kacinna hetutām /
pṛṣṭau purohiteneti tau śanaistamabhāṣatām // KDarp_4.58 //

āvayornāprasannatvaṃ na yuṣmākamatikramaḥ /
kiṃ tu kālagalatsarva- bhāvālokanavismayaḥ // KDarp_4.59 //

adhunaiva narendro 'yaṃ dṛṣṭo 'bhyaṅge 'pi yādṛśaḥ /
kṣaṇapākena kālasya dṛśyate naiva tādṛśaḥ // KDarp_4.60 //

dinendhanavane nityaṃ dahyamāne 'rkavahninā /
nīyate kāladhūmena rūpacitramacitratām // KDarp_4.61 //

niścitya sarvabhāvānāṃ nityametāmanityatām /
rūpe 'bhimānaṃ kaḥ kuryāt svapnacitrapaṭopame // KDarp_4.62 //

jarājīrṇāni rūpāṇi rogārtāni vapūṃṣi ca /
āyūṃṣi kālalīḍhāni dṛṣṭvā kasya bhavenmadaḥ // KDarp_4.63 //

yo 'yaṃ vikokyate lokaḥ sphārākāravikāravān /
ucchūnatāmupagatās ta ete śukrabindavaḥ // KDarp_4.64 //

aho kālasya sūkṣmo 'yaṃ ko 'pyalakṣyakramaḥ kramaḥ /
yatpākapariṇāmena sarvaṃ yātyanyarūpatām // KDarp_4.65 //

rājñaḥ snānakṣaṇe yābhūl lāvaṇyalaharī tanoḥ /
pītā kṣaṇena sā tena pravṛttānyakṣaṇocitā // KDarp_4.66 //

saṃpūrṇasyāyuṣo mātrā rūpasya vibhavasya ca /
horāyātrāmbudhāreva galatyevāniśaṃ nṛṇām // KDarp_4.67 //

kalākāṣṭhāmuhurtānāṃ kālasya vrajatāṃ javāt /
na lakṣyate vibhāgena dīpasyevārciṣāṃ gatiḥ // KDarp_4.68 //

bālaḥ prabhāte madhyāhne taruṇaḥ sthaviro 'stagaḥ /
dine dine dineśo 'pi kriyate kālalīlayā // KDarp_4.69 //

śuṣyantyambudhayastaraṅgagahanairāliṅgitāśāṅganā gacchantyudgatatuṅgaśṛṅgamukuṭodagrā girīndrāḥ kṣayam /
bhraśyatyeva vasuṃdharāpi sahitā digdantibhiryadvaśāt sarvāśī satataṃ pradhāvati mahākālaḥ sa ko 'pyākulaḥ // KDarp_4.70 //

ityuktvā nṛpamāmantrya divaṃ jagmaturaśvinau /
nṛpaśca tadvacaścintā- śāntarūpamado 'bhavat // KDarp_4.71 //

tasmānna kāryaḥ sudhiyā vicārya sāścaryasaundaryavilāsadarpaḥ /
saṃsāramohaprasare ghane 'smin vidyullatāvisphuritaṃ hi rūpam // KDarp_4.72 //

prātarbālataro 'tha kudmalatayā kāntākucābhaḥ śanair helāhāsavikāsasundararuciḥ saṃpūrṇakoṣastataḥ /
paścānmlānavapurvilolaśithilaḥ padmaḥ prakīrṇe 'nilais tasminneva dine sa paṅkakalilaklinnastaṭe śuṣyati // KDarp_4.73 //

vairūpyaṃ sahajaṃ jarāhṛtaruciryāto yayātiḥ purā kāntyā tarjitakāmakīrtirabhavaddurdarśamūrtirnalaḥ /
saudāsasya manoharaṃ vapurabhūtsaṃtrāsanaṃ dehināṃ rūpe kasya bhaviṣyati pratidinamlāyinyanitye dhṛtiḥ // KDarp_4.74 //

tasmādasthirarūpaṃ vicārya rūpaṃ bhavasvarūpaṃ ca /*
anurūpamadanaśamanaṃ sthirapadasaṃprāptaye sudhiyām // KDarp_4.75 //*


__________________________________________________________________________


pañcamo vicāraḥ

ahaṃ śūraḥ krūrapratibhaṭaghaṭāpāṭanapaṭus tarasvī senāyāṃ hayagajaghaṭānāmadhipatiḥ /
iti prauḍhaḥ puṃsāṃ nijabhujabalākrāntajagatāṃ bhavatyantardarpaḥ paribhavapadaṃ kālagalitaḥ // KDarp_5.1 //

śauryeṇa darpaḥ puruṣasya ko 'yaṃ dṛṣṭastiraścāmapi śūrabhāvaḥ /
aucityahīnaṃ vinayavyapetaṃ dayādaridraṃ na vadanti śauryam // KDarp_5.2 //

bālasya śauryaṃ kusumopamasya mātuḥ prahāre praṇayasmiteṣu /
vṛddhasya śauryaṃ śithilāṅgasaṃdheḥ svaślāghayā pūrvakathāpatheṣu // KDarp_5.3 //

vayastribhāge taruṇasya śauryaṃ yadeva darpaprabhavābhibhūtam /
taccittavṛttervividhasvabhāvāt paryāyaśo yātyativaiparītyam // KDarp_5.4 //

........... ........... /
cittasya jātyānilacañcalasya nānāguṇatvātkriyate kimasya // KDarp_5.5 //

hyo yena bhagnāḥ purato 'risenā bhītaḥ sa evādya bhavatyadhīraḥ /
vṛtreṇa śakraḥ samare nigīrṇaḥ phenena śakraḥ sa jaghāna vṛtram // KDarp_5.6 //
........ ........ /
ekaṃ samāliṅgati darpalolā kṣībeva veśyā nahi rājalakṣmīḥ // KDarp_5.7 //

yaḥ kārtavīryasya ca doḥsahasraṃ viccheda vīro nahi yudhi jāmadagnyaḥ /*
sa sāyake rāmakarādhirūḍhe brāhmaṇyadainyapraṇayī babhūva // KDarp_5.8 //*

rāmo 'pi sāhāyakalābhalobhāccakre kapeḥ saṃśrayadainyasevām /*
śūrapratāpaḥ śiśirartuneva kālena līḍhastanutāmupaiti // KDarp_5.9 //*

vālī prasahya plavagaḥ kareṇa sollāsakailāsasahaṃ daśāsyam /
nikṣipya kakṣāñcalasaṃdhibandhe saptābdhisaṃdhyāvidhimanvatiṣṭhat // KDarp_5.10 //

yuddhoddhatā bhūpatayaḥ prasiddhā baddhā jarāsaṃdhanṛpeṇa pūrvam /
sabhīmasenena bhujāyudhena dvidhā kṛtaḥ saṃdhividāraṇena // KDarp_5.11 //

bhīmo 'pi karṇena vikīrṇadhairyaḥ pramūḍhaśaktiḥ kṛpayā vimuktaḥ /
karṇe 'rjunasyātatakārmukasya kṣaṇātkṣaṇaṃ yācakatāṃ prayātaḥ // KDarp_5.12 //

tyaktvārjunaḥ kṛṣṇakalatravargaṃ jagāma gopālabalābhibhūtaḥ /
na jñāyate daivapathānuyātā śauryasya vṛttiḥ karikarṇalolā // KDarp_5.13 //

bhīruḥ śūratvamāyāti śūro 'pyāyāti bhīrutām /
na kvaciccapalasyāsya śauryasya niyatā sthitiḥ // KDarp_5.14 //

bāṇastryakṣeṇa kaṃsāri- cakradhārāpathātithiḥ /
ājanmabhaktipraṇayī rakṣaṇārho na rakṣitaḥ // KDarp_5.15 //

vegāpte kālayavane mucukundamaśiśriyat /
śauriḥ śayanaparyaṅka- talasaṃkucitākṛtiḥ // KDarp_5.16 //

śiśupālasya śirasi cchinne cakreṇa cakriṇā /
dṛṣṭiḥ kṛtā na cāpeṣu nṛpaistatpakṣipātibhiḥ // KDarp_5.17 //

bhīmaniṣpīyamāṇasṛg dṛṣṭo duryodhanānujaḥ /
aśastrābhireva strībhir droṇakarṇakṛpādibhiḥ // KDarp_5.18 //

sphārājagarasaṃruddha- bhujadvandvo vṛkodaraḥ /
jananīkaruṇākranda- ninādamukharo 'bhavat // KDarp_5.19 //

mahatāmapi pūrveṣām evaṃrūpā madakṣitiḥ /
sāmānyavikramoddāma- ślāghā kenābhinandyate // KDarp_5.20 //

aśakte raudratātaikṣṇyaṃ tīvrapāpeṣu dhīratā /
chadmadhīrvāci pāruṣyaṃ nīcānāṃ śauryamīdṛśam // KDarp_5.21 //

niṣkāraṇanṛśaṃsasya śauryaṃ hiṃsratvamucyate /
yaḥ sarpa iva saṃnaddhaḥ prāṇabhādhāya dehinām // KDarp_5.22 //

etadeva paraṃ śauryaṃ yatparaprāṇarakṣaṇam /
nahi prāṇaharaḥ śūraḥ śūraḥ prāṇaprado 'rthinām // KDarp_5.23 //

na kaścidbuddhihīnasya śauryeṇa kriyate guṇaḥ /
parjanyagarjitāmarṣī śvabhre patati kesarī // KDarp_5.24 //

kiṃ śauryeṇa sarāgasya madakṣībasya dantinaḥ /
bandhakīlābhalobhena yaḥ kṣipatyavaṭe tanum // KDarp_5.25 //

śauryaṃ vikrītakāyasya sevakasya kimadbhutam /
meṣasyeva vadho yasya sūnābaddhasya niścitaḥ // KDarp_5.26 //

na darpavikṛtaṃ śauryaṃ na māyāmalinaṃ manaḥ /
na dveṣoṣṇaṃ śrutaṃ yeṣāṃ gaṇyante tadguṇā budhaiḥ // KDarp_5.27 //

kulaṃ kutanayeneva lobheneva guṇodayaḥ /
aiśvaryaṃ durnayeneva śauryaṃ darpeṇa naśyati // KDarp_5.28 //

prabhāvabhavanastambha iva dambhodbhavo 'bhavat /
saptābdhiparikhālekha- mekhalāyāḥ prabhurbhuvaḥ // KDarp_5.29 //

tasya niḥśeṣitārāteḥ sadā yuddhamanorathaḥ /
aprāptapratimallasya yayau hṛdayaśalyatām // KDarp_5.30 //

sa surāsurayuddhāpta- darpadarpitamānasaḥ /
kaḥ ko 'sti śūraḥ saṃrambhād ityapṛcchatsadājanam // KDarp_5.31 //

darpakaṇḍūladordaṇḍaṃ pṛcchantaṃ rabhasena tam /
sarvāvamānasaṃnaddhaṃ jagādābhyetya nāradaḥ // KDarp_5.32 //

nāsti tvatsadṛśaḥ śūras trailokye satyamucyate /
kiṃ tu jāne raṇārhau te naranārāyaṇāvṛṣī // KDarp_5.33 //

badaryāśramasaṃsaktau tīvre tapasi niṣṭhitau /
yuddhecchau tau yadi syātāṃ tatpūrṇaste manorathaḥ // KDarp_5.34 //

nāradenetyabhihite sa badaryāśramaṃ yayau /
vilokayannijabhujau pratyāsannaraṇotsavau // KDarp_5.35 //

dṛṣṭvā tejonidhī tatra naranārāyaṇau nṛpaḥ /
manorathapathābhyastaṃ yayāce yuddhamuddhataḥ // KDarp_5.36 //

taṃ yuddhakāmukaṃ tiryag- dṛśā gambhīradhīrayā /
vilokyovāca sāvajña- smitadigdhādharaṃ naraḥ // KDarp_5.37 //

mahīpate nivartasva na vayaṃ yuddhakovidāḥ /
yuktastaireva saṅgrāmas tava ye bhūmyanantarāḥ // KDarp_5.38 //

ityukto 'pi yadā rājā na cacāla raṇādarāt /
tadā taṃ dṛptamaiṣīka- niśitāstrairapūrayat // KDarp_5.39 //

pradīptajvalanākāraiḥ śarairākīrṇavigrahaḥ /
vinaṣṭavigraharucir nṛpastatyāja dhīratām // KDarp_5.40 //

akāṇḍakhaṇḍitoccaṇḍa- darpajvarabharo nṛpaḥ /
kṛpaṇaḥ prāṇarakṣāyai tameva śaraṇaṃ yayau // KDarp_5.41 //

vāritāstrastatastena bhagnamānamanorathaḥ /
lajjāvikuṇṭhakaṇṭhaḥ svāṃ rājadhānīṃ yayau nṛpaḥ // KDarp_5.42 //

iti mānasya mahatām api ghorāśanirmadaḥ /
lohasya svamaleneva kṣayo darpeṇa tejasaḥ // KDarp_5.43 //

tasmātsadā mānadhanena puṃsā darpaḥ prayatnena nivāraṇīyaḥ /
darpogravaktrasya suhṛjjano 'pi sarvātmanā tivranipātasajjaḥ // KDarp_5.44 //

adarpaśauryaspṛhaṇīyasattvā goviprarakṣākṣapitasvadehāḥ /
prayānti vīrāḥ sukṛtāmṛtādrair yaśaḥśarīrairajarāmaratvam // KDarp_5.45 //


__________________________________________________________________________


ṣaṣṭho vicāraḥ

jagatyeko bhadradvirada iva dānārdrasaraṇir yaśasvī niḥsvānāmahamabhimatāśāphalataruḥ /
iti tyāgodagraṃ vahati kila darpaṃ manasi yas tadudbhūtaṃ sarvaṃ sukṛtamapahāya vrajati saḥ // KDarp_6.1 //

svargādisaṃbhogaphalābhilāṣāt pātrāya pūjāṃ pratipadyate yaḥ /
dharmārthapaṇyakrayavikrayo 'sau kastena dānaprabhavo 'bhimānaḥ // KDarp_6.2 //

yadvidyādiguṇotkarṣa- viśeṣaparitoṣitaiḥ /
dīyate prītidhanayoḥ sa paṇyakrayavikrayaḥ // KDarp_6.3 //

lokaprasiddhisiddhyai yaḥ prayacchati guṇastavaiḥ /
karoti vittayaśasoḥ sa tadā krayavikrayam // KDarp_6.4 //

avamānahataṃ yacca dattamaśraddhayā dhanam /
ūṣare niṣphalaṃ bījaṃ kṣiptamakṣiptameva tat // KDarp_6.5 //

tyāgino 'nyasya saṃgharṣe kīrtyutkarṣajigīṣayā /
dattaṃ kāraṇabhūtasya tasyaivānte phalapradam // KDarp_6.6 //

parārtiśamanaṃ vittam ajñātamanudīritam /
aphalākāṅkṣayā yuktaṃ prayātyalpamanalpatām // KDarp_6.7 //

kurukṣetrādideśeṣu kāleṣvarkagrahādiṣu /
ātmopakāramātreṇa pātre dānena kiṃ madaḥ // KDarp_6.8 //

deśakālakriyāpātrāṇy avicāryaiva kevalam /
pareṣāmārtiśamanaṃ dayārdraṃ dānamucyate // KDarp_6.9 //

rakṣāyai saṃpadāṃ putra- kalatrasukhasiddhaye /
dīyate yatprayatnena lobhadānena tena kim // KDarp_6.10 //

vāde khalaiḥ khalīkṛtya vedhadrutaparīkṣayā /
dīyate yaccirakliṣṭaṃ kaṣṭadānena tena kim // KDarp_6.11 //

tyaktvāśāgatasatpātraṃ pūrṇāyābhyarthya dīyate /
yattaducchvāsasaṃtaptaṃ dagdhadānena tena kim // KDarp_6.12 //

anyadābhāṣitaṃ pūrvaṃ dattamanyattato 'lpakam /
yatsadoṣamayogyaṃ vā kūṭadānena tena kim // KDarp_6.13 //

cirasevānurodhena lobhakṛcchrādanicchayā /
aprasādena yaddattaṃ balādānena tena kim // KDarp_6.14 //

yatpuṣpadhūpatilaka- pratipattipradarśitam /
dattamatyalpaniḥsāraṃ dambhadānena tena kim // KDarp_6.15 //

prabhūtabhārasaṃbhāraṃ rājacaurādiviplave /
dattvā yadduṣṭamudghuṣṭaṃ śalyadānena tena kim // KDarp_6.16 //

anāsvādyamavikreyam anādeyamanīpsitam /
dattaṃ nirupakāraṃ yad vandhyadānena tena kim // KDarp_6.17 //

ṛṇavaccirasaṃśodhyaṃ vacasā pratipāditam /
yannityayācanadveṣaṃ yācyadānena tena kim // KDarp_6.18 //

ekasmai pūrṇamanyasmai kṛśaṃ tulyaguṇodaye /
bhedādyadarpitaṃ rāga- dveṣadānena tena kim // KDarp_6.19 //

ṛṇadaiḥ svajanaiḥ putrair labdhakṣāmapratigrahaḥ /
nityamāyāsyate yena kalidānena tena kim // KDarp_6.20 //

na parasyārtiśanamaṃ nātmanaḥ puṇyakāraṇam /
dattālpamūlyenāptaṃ yat svalpadānena tena kim // KDarp_6.21 //

durgraheṣu viruddheṣu daśāpāke 'tidāruṇe /
dīyate doṣaśāntyai yad bhayadānena tena kim // KDarp_6.22 //

mumūrṣastyaktasarvāśaḥ śayanastho dadāti yat /
mūrcchāsthānena manasā mohadānena tena kim // KDarp_6.23 //

dattaṃ priyaviyogogra- śokaśalyārtacetasā /
yatpaścāttāpajananaṃ bāṣpadānena tena kim // KDarp_6.24 //

purohitāya gurave śāntisvastividhāyine /
dīyate yatprasaṅgena bhṛtidānena tena kim // KDarp_6.25 //

yatsaṃtyaktaphalaspṛhaṃ yaducitaṃ sarvasvabhūtaṃ ca yan nānyāyena yadarjitaṃ paradhanasparśena śaptaṃ na yat /
dattvā duḥkhaśataṃ na yatsvavacasā paścānna yadgaṇyate taddānaṃ dhanabījavāpanipuṇaḥ śeṣaḥ prakāraḥ kṛṣeḥ // KDarp_6.26 //

prāptuṃ svargavarāṅganāstanataṭasparśātiriktaṃ sukhaṃ datto merurapi prayāti tṛṇatāmātmopakārecchayā /
āpannārtivilokane karuṇayā śraddhāsudhāpūritaṃ sattvotsāhasamanvitaṃ tṛṇamapi trailokyadānādhikam // KDarp_6.27 //

yudhiṣṭhirasya bhūbhartuḥ purā kanakavarṣiṇaḥ /
aśvamedhe vidhānena vartamāne mahākratau // KDarp_6.28 //

sajjāsu rājabhojyāsu vividhāsvannapāliṣu /
aniśaṃ ratnapātreṣu bhuñjāneṣu dvijanmasu // KDarp_6.29 //

vipreṣu pūryamāṇeṣu maṇikāñcanaśāsanaiḥ /
ucchiṣṭabhūmiṃ nakulaḥ svabilātsamupāyayau // KDarp_6.30 //

dīptakāñcanavarṇena pārśvenaikena śobhitaḥ /
apareṇāsuvarṇena vitīrṇajanakautukaḥ // KDarp_6.31 //

so 'bhyetya tūrṇamucchiṣṭa hemapātracyute 'mbhasi /
luloṭha śapharotphāla- parivartavivartanaiḥ // KDarp_6.32 //

suvarṇapārśvaṃ nakulaṃ dṛṣṭvā sarve kutūhalāt /
majjantamucchiṣṭajale kṣitipāya nyavedayan // KDarp_6.33 //

prāptena bhūbhujā dṛṣṭvā dṛṣṭyā pṛṣṭa iveṣṭayā /
so 'vadadvismayabhuvā suspaṣṭākṣarayā girā // KDarp_6.34 //

rājannasyātidānasya na paśyāmyucitaṃ phalam /
asmātprabhūtasaṃbhārāt saktupātraṃ varaṃ param // KDarp_6.35 //

pravṛtte 'sminmahādāne mahataste mahīpate /
vitte vṛtte ca citte ca śuddhiṃ ko vetti tattvataḥ // KDarp_6.36 //

saṃbhāro 'yaṃ bhuvanabhavanavyāptiparyāptabhogaḥ sarvāśāsu pratatajanatāpūraṇe 'tyantatucchaḥ /
āpannārtipraśamanavidhau sattvaśuddhipradāne saṃnaddhānāmapi tṛṇakaṇaḥ kāñcanādritvameti // KDarp_6.37 //

śrūyatām yanmayā dṛṣṭaṃ bhūpate svayamadbhutam /
udetyudīrite yasmin kāye romāñcakañcukaḥ // KDarp_6.38 //

śiloñchavṛttinā pūrvaṃ vipreṇa kṣetracāriṇā /
upavāsakṛśenāptaṃ yavastokaṃ kalatriṇā // KDarp_6.39 //

saktupātre tataḥ siddhe kṛtadevapitṛkriyaḥ /
jāyāputravibhāgena svaṃ bhāgaṃ bhoktumudyayau // KDarp_6.40 //

sa prāṇāhutitoyārthī dadarśātithimāgatam /
kṣutkṣāmakukṣiṃ saṃkṣipta- sarvāṅgaśithilākṛtim // KDarp_6.41 //

tasmai vihitasatkāraḥ saprasādena cetasā /
śraddhāsudhāvasiktaṃ tat sa dadau nijabhojanam // KDarp_6.42 //

nigīrṇo 'tithinā tasminn akṣīṇakṣudvikāriṇā /
tadbhāryāpyādaravatī tasmai svamaśanaṃ dadau // KDarp_6.43 //

tenāpyatṛptimālokya tatsūnuḥ śraddhayātithim /
svabhojanena vidadhe saṃpūrṇāśananirvṛttam // KDarp_6.44 //

gate bhuktvātithau tasminn upavāsakṛśo dvijaḥ /
sattvotsāhayutastasthau klānto 'pi niśi nirvyathaḥ // KDarp_6.45 //

athāhaṃ saktugandhena nirgataḥ kṣudhito bilāt /
prāptastatparṇakuṭikām utsṛṣṭocchiṣṭavartinīm // KDarp_6.46 //

tatrācamanatoyena spṛṣṭamātrasya me nṛpa /
pasya me dakṣiṇaṃ pārśvaṃ jataṃ hemamayacchavi // KDarp_6.47 //

tato 'haṃ vāmapārśvasya hemacchāyāptaye sadā /
nirnidraścintayā yātaḥ kṛśatāmeva kevalam // KDarp_6.48 //
yadyatprāpnoti puruṣaḥ karmayogātsamīhitam /
tattatsaṃpūraṇāyaiva yāti cintāvidheyatām // KDarp_6.49 //

adhunā vartamāne 'sminn aśvamedhe tava kratau /
hemapārśvāśayāyāto viprocchiṣṭāmahīmaham // KDarp_6.50 //

ratnakāñcanapātrāmbu- siktasya luṭhataściram /
mama kāntilavo 'pyaṅge na kaścidiha dṛśyate // KDarp_6.51 //

sarvathā sattvaśuddhāya dānāyātilaghīyase /
namo mahāphalāyaiva na bhogāṅgaprasaṅgine // KDarp_6.52 //

ityuktvā nakule yāte tattatheti yudhiṣṭhiraḥ /
vicintya saṃtatocchvāsaḥ kṣaṇaṃ stimitatāṃ yayau // KDarp_6.53 //

tasmātsuvarṇāmbararatnabhūmi- dānairna darpaḥ puruṣeṇa kāryaḥ /
bhavatyudāraṃ karuṇārdrasattvaṃ dānaṃ sadā kasyacideva puṇyaiḥ // KDarp_6.54 //


__________________________________________________________________________


saptamo vicāraḥ

tapaḥ sadā rāgadhanābhimāna- mohaprahāṇāya satāmabhīṣṭam /
tenaiva darpo yadi kiṃ vṛthaiva tyakto nikāyaḥ kṣapitaśca kāyaḥ // KDarp_7.1 //

sarvātmanā śuddhadhiyā vidheyaḥ saṃsāradoṣapraśamāya yatnaḥ /
kopopataptaṃ dhanarāgadigdhaṃ karoti tīvraṃ na tapaḥ praśāntim // KDarp_7.2 //

cittaṃ viraktaṃ yadi kiṃ tapobhiś cittaṃ sarāgaṃ yadi kiṃ tapobhiḥ /
cittaṃ prasannaṃ yadi kiṃ tapobhiś cittaṃ sakopaṃ yadi kiṃ tapobhiḥ // KDarp_7.3 //

kopena śāpaśpuritādharāṇāṃ kāmena kampasphuritādharāṇām /
svedāmbhasā tulyasamudbhavena nistejasāṃ kiṃ tapasā munīnām // KDarp_7.4 //

bhāryāpyahalyā kila gautamasya kruddhasya śāpena śilā babhūva /
nīto vasiṣṭhena ruṣābhiśaptaś caṇḍālatāṃ bhūmipatistraśaṅkuḥ // KDarp_7.5 //

bhūmagnamūrtirvararatnalobhād vipāṭayantīṃ nayane sukanyām /
tatpāṇisaṃsparśasukhādareṇa sehe nikāraṃ cyavanaḥ sarāgaḥ // KDarp_7.6 //

pāṇḍuḥ priyākaṇṭhavilambibāhur yayau stananyastatanuryadastam /
dagdhaḥ parīkṣitphaṇiphūtkṛtairyat tapasvikopasya vijṛmbhitaṃ tat // KDarp_7.7 //

visārasaṃsāratarorna yena niḥśeṣamunmūlitameva mūlam /
śāpopatāpaprabhuṇā pareṣāṃ kiṃ tena mithyātapasā munīnām // KDarp_7.8 //

na rājasevārajasā viluptaṃ na bhūmividyādivivādataptam /
na dambhadīkṣākuhakākulaṃ yat kalyāṇamittraṃ vimalaṃ vrataṃ tat // KDarp_7.9 //

sasaṃcayaṃ guptakalatraputraṃ punargṛhītavyavāharabhāram /
dambhābhimānodbhavakaṣṭabhūtaṃ mithyāvrataṃ jīvitavṛttyupāyaḥ // KDarp_7.10 //

sarāgarogaṃ bahulapramohaṃ sarogasaṃbhāramakharvagarvam /
pradveṣadoṣoṣṇamameyamāyaṃ saṃsāracihnaṃ vratametadagryam // KDarp_7.11 //

jaṭākṣasūtrājinayogapaṭṭa- kanyādṛḍhagranthinipīḍyamānam /
vivekahīnaṃ virataprakāśaṃ vrataṃ bṛhadbandhanamāmananti // KDarp_7.12 //

sarāgakāṣāyakaṣāyacittaṃ śīlāṃśukatyāgadigambaraṃ vā /
laulyodbhavadbhasmabharaprahāsaṃ vrataṃ na veṣodbhaṭatulyavṛttam // KDarp_7.13 //

niḥsaṅgayogaṃ dhanabhogasaṅgaṃ vilambikaṅkālakapālamālam /
kopākulaṃ sparśavivarjanīyaṃ bhāravrataṃ tatkathayanti pāpam // KDarp_7.14 //

bālastapasvī kimato 'sti hāsyaṃ yuvā vanaiṣī kimato 'styayogyam /
vṛddha sarāgaḥ kimato 'sti nindyaṃ mūrkhaḥ pramātā kimato 'sti śocyam // KDarp_7.15 //

kṣamā śamaḥ śāsanamindriyāṇāṃ manaḥ prasiktaṃ karuṇāmṛtena /
tapo 'rhametatsajane vane vā kāyasya saṃśoṣaṇamanyadāhuḥ // KDarp_7.16 //

himācale śyāmaladevadāru- vane purā nirjharacāruhāsye /
tapasyatāṃ śoṣajuṣāṃ munīnāṃ kālo yayau varṣasahasrasaṃkhyaḥ // KDarp_7.17 //

tataḥ kadācidbhagavānbhavārti- hārī vihārāya nabhaḥpathena /
samaṃ bhavānyā vṛṣabhādhirūḍhaḥ samāyayau śītamayūkhamauliḥ // KDarp_7.18 //

tasyoditānāṃ vadanaprabhāṇāṃ dīrghīkṛtānekaśaśiprabhāṇām /
vilāsahāsyena nabho babhūva vibhaktisaṃsaktasitottarīyam // KDarp_7.19 //

devī vilokyātha tapaḥprayatna- tīvraprayāsaprakaṭāsthiśeṣān /
munīnkṛpāveśaviṣaṇṇacittā śaśāṅkalekhābharaṇaṃ babhāṣe // KDarp_7.20 //

deva tvadārādhananiścalānāṃ saṃtyaktasarvāgrahanigrahāṇām /
tapa kriyāśoṣitavigrahāṇāṃ nādyāpi muktiḥ kimaho munīnām // KDarp_7.21 //

kasmādamī varṣasahasralagna- kleśāvalagnāstanuśoṣamagnāḥ /
bhavatpadaṃ nityasukhāya naiva nirāmayaṃ tanmunayaḥ prayānti // KDarp_7.22 //

pṛthuḥ prasādaḥ prathamāgateṣu nirādaratvaṃ cirasaṃśriteṣu /
svācchandyalīlāvipulāvalepād eṣu svabhāvaḥ sulabhaḥ prabhūṇām // KDarp_7.23 //

iti priyāyāḥ praṇayopapannam ākarṇya vākyaṃ giriśo 'bravīttām /
kurvanviṣaśyāmalakaṇṭhakāntiṃ dantaprabhābhiḥ pratibhāvihīnam // KDarp_7.24 //

devi tvayoktam dayayā munīnāṃ bhaktānurodhāducitaṃ mamaitat /
eṣāṃ bhavollaṅganavighnabhūtau śāntiṃ gatau kiṃ tu na kāmakopau // KDarp_7.25 //

vanapraveśairniyamairaśeṣaiḥ kriyāviśeṣaiḥ kṛtakāyaśoṣaiḥ /
na nirvikāraṃ padamāpnuvanti kopena kāmena ca kṛṣyamāṇāḥ // KDarp_7.26 //

pratyakṣameṣāṃ manaso vikāraṃ saṃdarśayāmyeṣa niṣaktamantaḥ /
tīvravrataiḥ śuṣyati kāya eva na vāsanālīnaghanapramohaḥ // KDarp_7.27 //

saṃtyaktabhogāḥ spṛhayā vimuktāḥ snehe 'pyarāgāḥ sujane 'pyasaṅgāḥ /
bhajantyavikleśatapaḥprasaktā yuktāḥ prakāmaṃ padamavyayaṃ tat // KDarp_7.28 //

uktveti śaṃbhurvṛṣabhātsalīlaṃ girerivāgrādavatīrya bhūmim /
kṣaṇādabhūdadbhutarūparāśir nagnavrataḥ kāntisudhāvadātaḥ // KDarp_7.29 //

tasyāmarādhīśakirīṭaratna- śoṇaprabhārdrāviva pādapadmau /
pracakraturvidrumabālavallī- navaprarohādbhutagarvamurvyām // KDarp_7.30 //

suspaṣṭajānu pracitoruśobhi nābhihradāvartavibhaktamadhyam /
tattasya rūpaṃ pravilambibāhoḥ pīnāṃsamāsīnmukhapūrṇacandram // KDarp_7.31 //

ananyalāvaṇyasudhābdhimadhya- snātairivāṅgaiḥ sphaṭikāvadātaiḥ /
cakre daśāśāḥ sa pṛthuprakāśā digambaratvādiva jātahāsāḥ // KDarp_7.32 //

pāṇisthitaśyāmamayūrapicchacchāyācchaṭāvicchurito 'sya kaṇṭhaḥ /*
rarāja līnāntarakālakūṭamiṣāgninevārpitadhūmalekhaḥ // KDarp_7.33 //*

sa locanābhyāṃ pṛthupakṣmalābhyām āraktaparyantamanoharābhyām /
vyadhādivānaṅganavāṅgasaṅge digaṅganānāmanurāgadīkṣām // KDarp_7.34 //

dṛṣṭvā trilokīkalitābhilāṣaṃ vapuḥ smarārerjanitasmaraṃ tat /
pūrvāpakārasmṛtijātalajjaṃ cakṣuḥ kṣaṇaṃ kvāpi yayau tṛtīyam // KDarp_7.35 //

babhau sa kāntaḥ kuṭilāsitena skandhaspṛśā kuntalasaṃcayena /
anveṣṭumiṣṭāṃ mukuṭendulekhāṃ niśāgaṇeneva samāgatena // KDarp_7.36 //

latāvadhūpallavapāṇimuktaiḥ smitāvadātairvibabhau ca puṣpaiḥ /
rūpāntare nihnutajahnukanyā- phenāvaśeṣairiva kīrṇakeśaḥ // KDarp_7.37 //

tenānyarūpeṇa kṛtā navaiva kāntiścakāśe nijarūpaguptyai /
jūṭādivendurmṛditaḥ karābhyāṃ sarvāṅgamabhyaṅgapade niyuktaḥ // KDarp_7.38 //

rūpaṃ virūpīkṛtamanmathasya tattasya kāntyā kamanīyamāsīt /
lajjāpahārādvanadevatānāṃ savismayo yena navābhilāṣaḥ // KDarp_7.39 //

vivāsasastasya sasaṅgamaṅge lajjāvatīnāṃ spṛhayaiva petuḥ /
netrāṇi vidyādharasundarīṇāṃ līlāravindārdhatiraskṛtāni // KDarp_7.40 //

nabhaḥsthitānāṃ tridaśāṅganānāṃ tadgātrasaundaryavaśīkṛtānām /
prakampaśiñjānavibhūṣaṇānāṃ netrotsavo 'bhūdgativighnabhūtaḥ // KDarp_7.41 //

susiddhakanyāñjalipallavāgra- vimuktanīlotpalapuṣpakuñjam /
aṅge jagallocanavargamasya saundaryasaṃsaktamivābabhāse // KDarp_7.42 //

taddarśane kautukaniścalānāṃ karṇāvataṃsīkṛtalocanānām /
mṛgāṅganānāmapi saspṛhābhūn nitāntamantaḥkaraṇapravṛttiḥ // KDarp_7.43 //

tasya praveśe vadanādhivāsa- lobhabhramadbhṛṅgagaṇāñcitānām /
abhūtsajṛmbhaśvasanākulānāṃ muhurlatānāṃ kusumeṣu kampaḥ // KDarp_7.44 //

śanaiḥ śanairāśramasaṃnikarṣaṃ taṃ yauvanaṃ mūrtamivāpatantam /
vilokya kāntaṃ munikāminīnāṃ manaḥ praharṣocchalitaṃ babhūva // KDarp_7.45 //

tāsāṃ tadālokananirnimeṣā dṛṣṭiḥ paraṃ karṇapathapraviṣṭā /*
utsṛṣṭalajjāvipulābhilāṣādasūcayanmugdhamṛgīvilāsam // KDarp_7.46 //*

tāsāṃ tadarcārabhasotthitānāṃ srastāṃśukotkampighanastanīnām /
navena kāmena khalīkṛtānāṃ jṛmbhābhavo 'bhūdbhujayorvilāsaḥ // KDarp_7.47 //

tāsāṃ babhau romalatā mukhendu- bhītā tamaḥśrīḥ stanarakṣiteva /
rāgāgnidhūmaprasarāgryalekhā tanīyasī nābhivinirgateva // KDarp_7.48 //

tasyādhare cumbanalālaseva kaṇṭhe haṭhāliṅganasaspṛheva /
hṛdi stananyāsasamutsukeva papāta dṛṣṭiḥ sahasaiva tāsām // KDarp_7.49 //

bhṛṅgasvanairāhitahuṃkṛtābhiḥ puṣpyatprasūnaiḥ prasṛtasmitābhiḥ /
vātāñcitaiḥ pallavapaṇibhistā nivāryamāṇā iva mañjarībhiḥ // KDarp_7.50 //

saṃtarjyamānā iva homadhūma- lekhāvalībhrūbhramaṇena digbhiḥ /
tasyāntike śīladukūlamukti- sajjā vilajjāḥ prasabhaṃ babhūvuḥ // KDarp_7.51 //

niḥśvāsinīnāṃ smarabāṇapuṅkha- pakṣāntavātairiva kampitānām /
tāsāṃ vilokyaiva manovikāraṃ bhrūbhaṅgabhīmā muniparṣadāsīt // KDarp_7.52 //

kopotkaṭavyāghravidīryamāṇa- kṣamāmṛgīraktaciteva teṣām /
āsannadoṣāgamavāsarānta- saṃdhyānibhābhūtsahasaiva dṛṣṭiḥ // KDarp_7.53 //

daṣṭādharāḥ kampavidhūrṇamānāḥ svedārdradehā viṣamaṃ śvasantaḥ /
te bhejire rāgasamudgaterṣyāḥ kopākulāḥ kāmukavṛttameva // KDarp_7.54 //

antarjvalatkopakṛśānudhūma- saṃkāśakṛṣṇājinabaddhakakṣaḥ /
tridaṇḍamudyamya javena kaścid abhyādravannagnatanuṃ vṛṣāṅkam // KDarp_7.55 //

bṛsīṃ samutkṣipya sakampabāhuś cikṣepa kaścitkṣamayā vihīnaḥ /
yenāsanātkṣmāvirahādivāśu mohe nirālambatanuḥ papāta // KDarp_7.56 //

kamaṇḍaluṃ kaścidakāṇḍacaṇḍa- saṃrambhapiṇḍīkṛtakopatulyam /
ādāya mohena pinākapāṇeḥ puraḥ prahārābhimukho babhūva // KDarp_7.57 //

teṣāmamarṣādbhṛśamakṣamāṇāṃ soḍhuṃ nikāraṃ kṣaṇamakṣamāṇām /
prāpuḥ prayātāḥ kṣitimakṣamālā bhrūbhaṅgatāṃ tasya tapovanasya // KDarp_7.58 //

tatsaṃbhramādāśramamañjarīṇāṃ kampākulānāṃ kusumāntarotthaiḥ /
āsītpramohapratimo 'ndhakāraḥ śāpākṣarāmairbhramarairbhramadbhiḥ // KDarp_7.59 //

te prāpurīrṣyāpadamandhakāri vaktraṃ śaśāṅkopamamīkṣamāṇāḥ /
kaṇṭhasthalālokanakālakūṭa- saṃpūritākṣā iva mohamūrcchām // KDarp_7.60 //

te taṃ smitaprasphuritādharāgram udagralāvaṇyaviśeṣatarṣāḥ /
patnīvikārogranikāramūcuḥ kaṇṭhāntaraśvāsavikīrṇavarṇāḥ // KDarp_7.61 //

ko 'yaṃ vijātirviguṇaḥ kalāvān nagno vṛṣāṅkaḥ praviśatyalajjaḥ /
pradūṣitā yena maharṣijuṣṭā gaṅgeva śuddhā lalanāvalīyam // KDarp_7.62 //

anena saṃsūcayatā nigūḍha- rūpeṇa darpādakulīnabhāvam /
nītā pavitratvamiyaṃ munīnāṃ kāpālikeneva vanāntabhūmiḥ // KDarp_7.63 //

aho batāsya pratibhā prasahya satīsamāliṅganasaspṛhasya /
kenāpi kāmatkuhakakrameṇa kāntaṃ kṛtaṃ rūpamanena nūnam // KDarp_7.64 //

uktveti tasmai sasṛjuḥ sakopās te daṇḍapāṣāṇabṛsīśatāni /
dveṣāvṛtākṣṇāmavivekajanmā mohaḥ pramāde gurutāmupaiti // KDarp_7.65 //

dūre bhavatyatha śanaiḥ śiśirāṃśumaulau teṣaṃ prakopavipulānalatāpitānām /
taddarśanānusaraṇaprasṛtasya yatnaḥ patnījanasya sutarāṃ vinivartane 'bhūt // KDarp_7.66 //

atha sa bhagavānbhargaḥ svargāpagāpṛthunirjhara- prasṛtahasitastasmādeśātkrameṇa tirohitaḥ /
praśamavimalaṃ vyoma vyāpya priyāmavadatsmaya- smitasitamukhīṃ dṛṣṭaṃ devi tvayā municeṣṭitam // KDarp_7.67 //

bhasmasmeraśarīratā pṛthujaṭābandhaḥ śiromuṇḍanaṃ kuṇḍī daṇḍakamaṇḍalupraṇayitā carmākṣasūtragrahaḥ /
kāṣāyavyasanaṃ nirambararuciḥ kaṅkālamālādhṛtiḥ kāmakrodhavaśādviśeṣaruciraṃ sarvaṃ vṛthaiva vratam // KDarp_7.68 //

darpotkopātparaṇitajaṭāsūtrabandhacca mohād antaḥsīdatsarasaviṣayāsvādasaṃvādasaṅgāt /
āśāpāśavyasananicayādvāsanālīnadoṣān naiṣāṃ muktirbhavati tapasā kāyasaṃśoṣaṇena // KDarp_7.69 //

ityuktaṃ tripurāriṇā girisutā śrutvā yathārthaṃ vaco niścitya vratamapraśāntamanasāṃ mithyaiva kāyakṣayam /
saṃsāroparamāya moharajasaḥ śāntyai munīnāṃ paraṃ rāgadveṣavimuktaye ca dayayā cakre harasyārthanām // KDarp_7.70 //

devyārthito 'tha bhagavānkṛpayā smarāris teṣāmanugrahamayena vilokanena /
cakre smitasnapitadigvadano munīnāṃ līnasya moharajasaḥ sahasaiva śāntim // KDarp_7.71 //

tapoviśeṣairniśitaprayatnais tasmānna kāryaḥ pṛthumohadarpaḥ /
dveṣeṇa rāgeṇa mohadayena tapaḥ kṣayaṃ yāti saha smayena // KDarp_7.72 //

praśānto 'ntastṛṣṇāviṣamaparitāpaḥ śamajalair aśeṣaḥ saṃtoṣāmṛtavisarapānena vapuṣaḥ /
asaṅgaḥ saṃbhogaḥ kamaladalakīlālatulyā bhavāraṇye puṃsāṃ parahitamudāraṃ khalu tapaḥ // KDarp_7.73 //