Ksemendra: Darpadalana Based on the ed. by Durgaparasad and Kashinath Pandurang Parab, Bombay 1890, Kƒvyamƒlƒ : a Collection of Old and Rare Sanskrit Kƒvyas ... [= 'collective' Kavyamala series], Part VI, pp. 66-118. Input by members of the Rasal team PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ darpadalanam prathamo विचारः प्रशान्ताशेषविघ्नाय दर्पसर्पापसर्पणात् । सत्यामृतनिधानाय स्वप्रकाशविकासिने ॥ KDarp_1.1 ॥ संसारव्यतिरेकाय हृतोत्सेकाय चेतसः । प्रशमामृतसेकाय विवेकाय नमो नमः ॥ KDarp_1.2 ॥ (युग्मम्) क्षेमेन्द्रः सुहृदां प्रीत्या दर्पदोषचिकित्सकः । स्वास्थ्याय कुरुते यत्नं मधुरैः सूक्तिभेषजैः ॥ KDarp_1.3 ॥ कुलं वित्तं श्रुतं रूपं शौर्यं दानं तपस्तथा । प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥ KDarp_1.4 ॥ अहंकाराभिभूतानां भूतानामिव देहिनाम् । हिताय दर्पदलनं क्रियते मोहशान्तये ॥ KDarp_1.5 ॥ कुलं कुलं कलयतां मोहान्मिथ्याभिमानिनाम् । लग्नः को ऽयं न जानीमः स्तब्धग्रीवाग्रहग्रहः ॥ KDarp_1.6 ॥ कुलस्य कमलस्येव मूलमन्विष्यते यदि । दोषपङ्कप्रस्तान्तस् तदावश्यं प्रकाशते ॥ KDarp_1.7 ॥ यथा जात्यतुरंगस्य न शक्यज्जात्य(?)मुच्यते । तथा गुणवतः सूनुर् निर्गुणस्तत्कुलोद्भवः ॥ KDarp_1.8 ॥ एकश्चेत्पूर्वपुरुषः कुले यज्वा बहुश्रुतः । अपरः पापकृन्मूर्खः कुलं कस्यानुर्वर्तताम् ॥ KDarp_1.9 ॥ लोके कुलं कुलं तावद् यावत्पूर्वसमन्वयः । गुणप्रभावे विच्छिन्ने समाप्तं सकलं कुलम् ॥ KDarp_1.10 ॥ कुलाभिमानः कस्तेषां जघन्यस्थानजन्मनाम् । कुलकूलंकषा येषां जनन्यो निम्नगाः स्त्रियः ॥ KDarp_1.11 ॥ कुलीनस्य कुलीनस्य नवदारिद्र्यलज्जया । किं कुलेनाकुलीनाग्रे yäcÃdainyapralÃpina÷ // KDarp_1.12 // गुणवत्कुलजातो ऽपि निर्गुणः केन पूज्यते । दोग्ध्रीकुलोद्भवा धेनुर् वन्ध्या कस्योपयुज्यते ॥ KDarp_1.13 ॥ स्वयं कुलकृतस्तस्माद् विचार्य त्यज्यतां मदः । गुणाधीनं कुलं ज्ञात्वा गुणेष्वाधीयतां मतिः ॥ KDarp_1.14 ॥ मूलान्वेषणचिन्त्यमानमनिशं नास्त्येव पुंसां कुलं स्त्रीणां यत्र परम्परैव तनुते संतानतन्तुक्रमम् । एतासां कृतकप्रपञ्चरचनालज्जावतीनां पुरः saæsaktasmararƬhagƬhacaritaæ तत्त्वेन जानाति कः ॥ KDarp_1.15 ॥ कुलाभिमानाभरणस्य माता पितामही वा प्रपितामही वा । योषित्स्वभावेन यदि प्रदुष्टा तदेष दोषः कुलमूलघातः ॥ KDarp_1.16 ॥ सूर्यवंशे त्रिशङ्कुर्यश् चण्डालो ऽभून्महीपतिः । दिलीपरघुरामाद्याः क्षितिपास्तत्कुलोद्भवाः ॥ KDarp_1.17 ॥ भूभुजां सोमवंश्यानां यः पूर्वपुरुषो बुधः । गुरुतल्पे स चन्द्रस्य जातो जगति विश्रुतः ॥ KDarp_1.18 ॥ कन्यायास्तनयः कर्णः क्षेत्रजाः पाण्डुनन्दनाः । सामान्यकुलचर्चाभिः किमन्याभिः प्रयोजनम् ॥ KDarp_1.19 ॥ मथुरायामभूत्पूर्वं ब्राह्मणः श्रीमतां वरः । यज्वा श्रुतनिधिर्नाम श्रुतिमान्विश्रुतश्रुतः ॥ KDarp_1.20 ॥ तस्य मुक्तालता नाम प्रांशुवंशसमुद्भवा । बभूव वल्लभा पत्नी लावण्यललिताकृतिः ॥ KDarp_1.21 ॥ तस्यां तस्याभवत्कान्तः सुवृत्तः सगुणाग्रणीः । पुत्रस्तेजोनिधिर्नाम विद्याविमलदर्पणः ॥ KDarp_1.22 ॥ स धीमान्वेदविद्वादी कविः सर्वकलालयः । सभासु विदुषां चक्रे लज्जयावनतं शिरः ॥ KDarp_1.23 ॥ तं दर्पदोषज्वरितं ग्रीवास्तम्भयुतं रहः । प्रशमाय पिता स्नेहात् पथ्यं वक्तुं प्रचक्रमे ॥ KDarp_1.24 ॥ पुत्र मिथ्याभिमानेन किं प्रयातो ऽसि mƬhatÃm । yanmadadviradÃrƬha÷ पूज्यपूजासु लज्जसे ॥ KDarp_1.25 ॥ नास्त्युपायः स संसारे दर्पश्वभ्रनिपातिनाम् । mƬhÃnÃæ क्रियते येन क्षनं हस्तावलम्बनम् ॥ KDarp_1.26 ॥ कष्टं केनोपदिष्टस्ते विनष्टविनयस्मृतेः । मदः साधुजनाविष्टः कुलविद्याधनोद्भवः ॥ KDarp_1.27 ॥ अस्थिरः कुलसंबन्धः सदा विद्याविवादिनी । मदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥ KDarp_1.28 ॥ एतदेव कुलीनत्वम् एतदेव गुणार्जनम् । यत्सदैव सतां सत्सु विनयावनतं शिरः ॥ KDarp_1.29 ॥ दयैव विदिता विद्या सत्यमेवाक्षयं धनम् । अकलङ्कविवेकानां शीलमेवामलं कुलम् ॥ KDarp_1.30 ॥ अभोगसुभगा भूतिर् अदैन्यधवलं कुलम् । अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥ KDarp_1.31 ॥ द्वेषः कस्य न दोषाय प्रीतिः कस्य न भूतये । दर्पः कस्य न पाताय नोन्नत्यै कस्य नम्रता ॥ KDarp_1.32 ॥ त्यागिना किं दरिद्रेण किं कुलीनेन पापिना । तुष्टेन किं कदर्येण दर्पान्धेन बुधेन किम् ॥ KDarp_1.33 ॥ वैरायते सुहृद्भावः प्रदानं हरणायते । दर्पभूताभिभूतस्य विद्या मौर्ख्यशतायते ॥ KDarp_1.34 ॥ गुणिनां मत्सरः शत्रुर् लुब्धानामतियाचकः । सर्व एव सदर्पाणां न कश्चित्प्रियवादिनाम् ॥ KDarp_1.35 ॥ तस्मात्कार्यस्त्वया पुत्र नाहंकारः कदाचन । दर्पोद्ग्रीवः किलोग्रेण मोहग्राहेण गृह्यते ॥ KDarp_1.36 ॥ वंशेनोन्नतिशालिना गुणगणेनान्तश्चमत्कारिणा रूपेणातिमनोहरेण महता वित्तेन वृत्तेन वा । रोहन्मोहमहातरुर्मदमयः संजायते यः सदा तस्यादौ d­¬harƬhamÆladalane कार्यो ऽभियोगस्त्वया ॥ KDarp_1.37 ॥ गुणेष्वनादरं पुत्र प्राप्तश्रीरपि मा कृथाः । संपूर्णो ऽपि घटः कूपाद् गुणच्छिन्नः पतत्यधः ॥ KDarp_1.38 ॥ कुलाभिमानं त्यज संवृत्ताग्रं धनाभिमानं त्यज दृष्टनष्टम् । विद्याभिमानं त्यज पण्यरूपं रूपाभिमानं त्यज काललेह्यम् ॥ KDarp_1.39 ॥ पुत्र प्रयत्नेन विबोधितो ऽसि न मुञ्चसि त्वं यदि दर्पमोहम् । तदेष ते यास्यति शल्यभावं तीव्राभितापप्रसवो ऽभिमानः ॥ KDarp_1.40 ॥ विभूतिनलिनीगजः सुजनमानभङ्गशनि- निपातपथदैशिकः सुकृतचित्रधूमोद्गमः । पराशयनवज्वरश्चरितचन्द्रबिम्बाम्बुदः सदा समदचेतसां गुणविनाशहेतुर्मदः ॥ KDarp_1.41 ॥ अनित्यतेयं यदि नित्यता स्यात् सर्वं न पाके विरसं यदि स्यात् । कुलार्थविद्यादिकृतो ऽभिमानस् तदैष ते स्यान्न विडम्बनीयः ॥ KDarp_1.42 ॥ अहं वादी विद्यापरिचयगुरुः सर्वविदुषाम् अहं मानी वाणीप्रसरपरिपाकेन सुकविः । अहं लीलाहंसः कुवलयदृशां मानसचरः करोत्यन्तः पुंसामिति मदपिशाचः परिचयम् ॥ KDarp_1.43 ॥ लक्ष्मीः क्षणक्षयवती परिरक्षितापि कायो ऽप्यपायनिचयस्य निकाय एव । संभोगयोगसुखसंगतिरप्यतथ्या मिथ्याभिमानकलनाघन एष शापः ॥ KDarp_1.44 ॥ इत्युक्तो ऽप्यसकृत्पित्रा लीलामीलितलोचनः । स ययौ मत्तहस्तीव वेगादगणिताङ्कुशः ॥ KDarp_1.45 ॥ पादेन क्षितिमालिखन्ति समदाः कोपोष्णनिःश्वासिनस् तिर्यग्जिह्मनिरीक्षणैर्विदधति भ्रूभङ्गभीमं मुखम् । सस्वेदाङ्गुलिकन्दलीनिकषणैस्ताम्यल्ललाटत्वचः कम्पन्ते हितमन्त्रवादसमये भूताभिभूता इव ॥ KDarp_1.46 ॥ स कदाचिद्वराश्वेषु स्थितेषु जवकौतुकात् । प्रतस्थे खरमारुह्य वयस्यगृहमुत्सवे ॥ KDarp_1.47 ॥ तेन तीक्ष्णप्रतोदेन चोद्यमानः पुनः पुनः । खरस्तीव्रव्यथार्तो ऽभूत् प्रक्षरत्क्षतजोक्षितः ॥ KDarp_1.48 ॥ स्रुताक्षः कथितक्लेशः स्वस्वनोचितसंज्ञया । सो ऽवदत्संमुखायातां गर्दभीं जननीं निजाम् ॥ KDarp_1.49 ॥ मातर्ब्राह्मणपुत्रो ऽयं पश्य मामधमाशयः । विदारयन्प्रतोदेन वहन्तं हन्तुमुद्यतः ॥ KDarp_1.50 ॥ किं करोमि यमेनाहं लब्धो ऽनेन दुरात्मना । अवटे पातयाम्येनं तनुं श्वभ्रे क्षिपामि वा ॥ KDarp_1.51 ॥ इत्यार्तराविणं पुत्रं साश्रुनेत्राथ गर्दभी । तमुवाच ससंतापं स्नेहसंक्रन्ततद्यथा ॥ KDarp_1.52 ॥ वहैनं दुर्मदं पुत्र सहस्व विषमां व्यथाम् । अस्य नास्त्येव हृदये दारुणे करुणाकणः ॥ KDarp_1.53 ॥ रौद्रः शूद्रेण जातो ऽयं ब्राह्मण्यां ब्रह्मवर्जितः । परदुःखं न जानाति चण्डं चण्डालचेष्टितः ॥ KDarp_1.54 ॥ दयादरिद्रं हृदयं वचः क्रकचकर्कशम् । योनिसंकरजातानाम् एतत्प्रत्यक्षलक्षणम् ॥ KDarp_1.55 ॥ नवनीतोपमा वाणी करुणाकोमलं मनः । एकबीजप्रजातानां भवत्यवनतं शिरः ॥ KDarp_1.56 ॥ रटति कटुकाटोपं कोपादकारणवैरवान् स्पृशति न दयां दैन्यापन्ने विजातितया शठः । क्षणरसिकतालोलः सेवाश्रितानवमन्यते गुणिषु कुरुते गर्वोद्गारानखर्वगलः खलः ॥ KDarp_1.57 ॥ इति दुःसहमाकर्ण्य गर्दभीवचनं द्विजः । सर्वप्राणिस्वनाभिज्ञः संमोहाभिहतो ऽपतत् ॥ KDarp_1.58 ॥ स लब्धसंज्ञः सुचिरान् मेरुशृङ्गादिव च्युतः । तत्याज सहसा दर्पं नष्टाखिलकुलोन्नतिः ॥ KDarp_1.59 ॥ संमूर्च्छितो विषेणेव स गत्वा मातुरन्तिकम् । यथाश्रुतं निवेद्यास्यै सर्वं पप्रच्छ तां रहः ॥ KDarp_1.60 ॥ तनुत्यागप्रवृत्तेन पृष्टा सा तेन शापिता । अधोमुखी तमवदद् वैलक्ष्यलुलिताक्षरैः ॥ KDarp_1.61 ॥ लज्जाकरमसत्कर्म कथं तत्कथयामि ते । संसारादपि साश्चर्यं गहनं स्त्रीविचेष्टितम् ॥ KDarp_1.62 ॥ अपि कुञ्जरकर्णाग्राद् अपि पिप्पलपल्लवात् । अपि विद्युद्विलसिताद् विलोलं ललनामनः ॥ KDarp_1.63 ॥ न बाध्यन्ते गुणैः पत्युर् न लक्ष्यन्ते परीक्षकैः । न धनेन निवार्यन्ते शीलत्यागोद्यताः स्त्रियः ॥ KDarp_1.64 ॥ धनयौवनसंजात- दर्पकालुष्यविप्लवाः । केनोन्नतपरिभ्रष्टा वार्यन्ते निम्नगाः स्त्रियः ॥ KDarp_1.65 ॥ देहप्रदाः प्राणहरा नराणां भीरुस्वभावाः प्रविशन्ति वह्निम् । क्रूराः परं पल्लवपेशलाङ्ग्यो मुग्धा विदग्धानपि वञ्चयन्ति ॥ KDarp_1.66 ॥ अहं पुर रजःस्नाता काले kusumulächane । एकाकिनी पुष्पवने यौवनोन्मादिनी स्थिता ॥ KDarp_1.67 ॥ व्रतदीक्षापरे पत्यौ सेर्ष्येव विनतानना । उन्नतस्तनविन्यस्त- हस्ता चिरमचिन्तयम् ॥ KDarp_1.68 ॥ एताः श्वसनसोत्कम्पाः सजृम्भाः षट्पदस्वनैः । सोत्कण्ठमिव गायन्ति लताः पुष्परजखलाः ॥ KDarp_1.69 ॥ उद्भिन्नयौवनाक्रान्ता प्रियभोगवियोगिनी । व्रतशेषजुषः पत्युर् दोषेणैवास्मि निष्फला ॥ KDarp_1.70 ॥ इति चिन्ताक्षणे तस्मिंल् लग्नाभिमुखदर्पणः । नापितः परिहासाख्यः शीलशत्रुरिवाययौ ॥ KDarp_1.71 ॥ स मामेकाकिनीं दृष्ट्वा नष्टसंवृत्तिकातराम् । पस्पर्शोत्कम्पिनीं पाद- नखग्रहणलीलया ॥ KDarp_1.72 ॥ तत्राहं वृत्तकर्तव्या नीचसंगमलज्जया । अधोमुखी च्युतं शीलं वीक्षमाणेव मूर्च्छिता ॥ KDarp_1.73 ॥ अविदूरे चरन्ती सा खरी सर्वं ददर्श तत् । gƬhagarbhapradaæ चैतत् कर्म मे कुलपातकम् ॥ KDarp_1.74 ॥ आस्तां किमनया पुत्र गुप्तवृत्तान्तचर्चया । संवृत्तान्येव शोभन्ते शरीराणि कुलानि च ॥ KDarp_1.75 ॥ इति मातुर्वचः श्रुत्वा यातः स सहसान्धताम् । जातिमानावपतनान् निर्जीवित इवाभवत् ॥ KDarp_1.76 ॥ अथ गत्वा निराहारः स कैलासाट्टाहासिनीम् । आशां ब्राह्मण्यबद्धाशश् चचार सुचिरं तपः ॥ KDarp_1.77 ॥ तस्योग्रतपसा तुष्टः स्वयमेव शतक्रतुः । ब्राह्मण्यं याचमानस्य न ददौ दुर्लभं भुवि ॥ KDarp_1.78 ॥ पुनः पुनः स तपसा संतापितजगत्त्रयः । सहस्राक्षवरात्प्राप देवत्वं न तु विप्रताम् ॥ KDarp_1.79 ॥ छन्दोदेवाभिधानो ऽथ सो ऽभवद्भुवि विश्रुतः । प्रत्यब्दमेकदिवसे ह्य् अर्चनीयो मृगीदृशाम् ॥ KDarp_1.80 ॥ संमोहपातालविशालसर्पस् तस्मान्न कार्यः कुलजातिदर्पः । शमक्षमादानदयाश्रयाणां शीलं विशालं कुलमामनन्ति ॥ KDarp_1.81 ॥ माता न यस्यास्त्यविवेकराशिः पुनर्भवाब्धिर्जनको न यस्य । यस्य प्रसक्ता दयिता न तृष्णा स एव लोके कुशली कुलीनः ॥ KDarp_1.82 ॥ __________________________________________________________________________ द्वितीयो विचारः धनेन दर्पः किमयं नराणां लक्ष्मीकटाक्षाञ्चलचञ्चलेन । यत्कंधराबद्धमपि प्रयाति नैकं पदं कालगतस्य पश्चात् ॥ KDarp_2.1 ॥ सुरक्षितं तिष्ठति निर्निमित्तम् अरक्षितं तिष्ठति दैवयोगात् । स्थितं कदर्यस्य च चोपयुक्तम् उन्मत्तनृत्तोपममेव वित्तम् ॥ KDarp_2.2 ॥ कर्मोक्तिनर्मनिर्माणैः प्रातः प्रातः प्रधावताम् । धनं धनं प्रलपतां निधनं विस्मृतं नृणाम् ॥ KDarp_2.3 ॥ विच्छाययोर्निर्व्यययोः कष्टक्लिष्टकलत्रयोः । विशेषः क्लेशदोषस्य कः कदर्यदरिद्रयोः ॥ KDarp_2.4 ॥ ये धनादानसंनद्धा नेक्षन्ते निधनावधिम् । निन्दन्तो लुब्धतां तेषाम् अन्ते ऽन्ये भुञ्जते धनम् ॥ KDarp_2.5 ॥ उक्तं परस्यामिषताम् अनुक्तं यात्यदृश्यताम् । हृदये शल्यतां धत्ते निधने धनिनां धनम् ॥ KDarp_2.6 ॥ धनेन जीवितेनेव कण्ठस्थेन निरीक्षते । पर्यन्ते ऽप्यप्रकाशेन बन्धूनां मुखमातुरः ॥ KDarp_2.7 ॥ यदर्जितं परिक्लेशैर् अर्जितं यन्न भुज्यते । विभज्यते यदन्ते ऽन्यः कस्यचिन्मास्तु तद्धनम् ॥ KDarp_2.8 ॥ विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षः परवञ्चनाय । अत्युन्नतिर्लोकपराभवाय येषां प्रकाशस्तिमिरं हि तेषाम् ॥ KDarp_2.9 ॥ अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरैर् गतच्छायः कायश्चिरविरसरूक्षाशनतया । अनिद्रा मन्दो ऽग्निर्नृपसलिलचौरानलभयात् कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥ KDarp_2.10 ॥ श्रावस्त्यां सार्थवाहो ऽभूद् अर्थनाथ इवापरः । नन्दो नाम निरानन्दः कीर्तनेनार्थिनामपि ॥ KDarp_2.11 ॥ स कदर्यः सदा सर्व- जनस्योद्वेगदुःसहः । मूर्धशायी निधानानां कालव्याल इवाभवत् ॥ KDarp_2.12 ॥ कृत्वा समस्तं दिवसं धनानां निधानकुम्भीगणनाविधानम् । स लाजपेयापलमानशीलम् अश्नाति रात्रावुदरं सशूलम् (?) ॥ KDarp_2.13 // निर्व्यञ्जनं निर्लवणं विनष्टम् अमृष्टपाकं विनिविष्टकष्टम् । अदृष्टहासं व्ययसंनिरोधात् तस्याभवद्वेश्म सशोकमूकम् ॥ KDarp_2.14 ॥ विच्छायं निःसुखानन्दं निर्दीपं जलवर्जितम् । तस्य कष्टं कदर्यस्य परलोकमभूद्गृहम् ॥ KDarp_2.15 ॥ स भक्तसंचये नित्यम् अभक्तः संततामयैः । सुवर्णवान्विवर्णो ऽभूत् संपूर्णश्चिन्तया कृशः ॥ KDarp_2.16 ॥ पुण्यप्राप्या मतिर्नाम धनर्द्धिरिव रूपिणी । भार्याभूत्तदयोग्यस्य तस्य दैवविपर्ययात् ॥ KDarp_2.17 ॥ सदा प्रच्छाद्य सा भर्तुश् चकारातिथिसत्क्रियाम् । तेन व्ययविवादेषु शोषिता कलहाग्निना ॥ KDarp_2.18 ॥ तस्यां तस्याभवत्सूनुः सगुणश्चन्दनाभिधः । पित्रा लोभान्धकारेण नीतः पद्म इवान्यताम् ॥ KDarp_2.19 ॥ कदाचित्स्वगृहद्वारि दृष्ट्वा लब्धान्नमर्थिनम् । चकार कलहं नन्दः पत्न्या शोणितपातनम् ॥ KDarp_2.20 ॥ सो ऽवदत्कोपदष्टौष्ठः श्वसन्भार्यामधोमुखीम् । तत्स्पर्सपापं स्तनयोः क्षालयन्तीमिवाश्रुभिः ॥ KDarp_2.21 ॥ मम दास्यति को भिक्षां त्वत्पाणिक्षीणसंपदः । दारिद्र्यजननी यस्य स्थिता त्वं दुर्भगा गृहे ॥ KDarp_2.22 ॥ स्त्रियो यत्र प्रगल्भन्ते भर्तुराच्छाद्य कर्तृताम् । गृहं भवत्यवश्यं तद्- आस्पदं परमापदाम् ॥ KDarp_2.23 ॥ गृहमेकं गृहस्थस्य गृहाणां शतमर्थिनः । भार्याभर्जितवित्तस्य नष्टा गृहपतेर्गतिः ॥ KDarp_2.24 ॥ तृप्तिदं दर्शनेनापि जन्तोर्जीवितजीवितम् । द्रविणं येन रक्षन्ति स्वकायं भक्षयन्ति ते ॥ KDarp_2.25 ॥ जीवन्नप्यक्रियो निःस्वः शवो ऽप्यर्थेन सक्रियः । दारिद्र्यं मरणं लोके धनमायुः शरीरिणाम् ॥ KDarp_2.26 ॥ एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते । यत्स्कन्धबन्धे जीवद्भिः शवः शिबिकयोह्यते ॥ KDarp_2.27 ॥ प्रयच्छसि किमर्थिभ्यस् त्वमन्नं क्लेशसंचितम् । दीयते यत्किल प्राप्त्यै तत्प्राप्तं किं न रक्ष्यते ॥ KDarp_2.28 ॥ पुत्रदारादिसंबन्धः पुंसां धननिबन्धनः । क्षीणात्पुत्राः पलायन्ते दारा गच्छन्ति चान्यतः ॥ KDarp_2.29 ॥ पण्डिताः कवयः शूराः कलावन्तस्तपस्विनः । वैद्यस्येव सवित्तस्य वीक्षन्ते मुखमातुराः ॥ KDarp_2.30 ॥ इति तस्य वचः श्रुत्वा कृपणस्यार्थनिष्कृपम् । सा तमूचे समुचितं सत्त्वस्याभिजनस्य च ॥ KDarp_2.31 ॥ सन्तः कुर्वन्ति यत्नेन धर्मस्यार्थे धनार्जनम् । धर्माचारविनीनानां द्रविणं मलसंचयः ॥ KDarp_2.32 ॥ यत्करोत्यरुचिं क्लेशं तृष्णं मोहं प्रजागरम् । न तद्धनं कदर्याणां हृदयव्याधिरेव तत् ॥ KDarp_2.33 ॥ वर्धते यो धनव्याधिः सुखभोगवियोगकृत् । तस्याशु शमनं पथं राजवैद्यचिकित्सया ॥ KDarp_2.34 ॥ लोभान्नाभूद्गृहे यस्य कदाचित्कश्चिदुत्सवः । नृत्यन्ति पटहैस्तस्य निधने धनभागिनः ॥ KDarp_2.35 ॥ कणाचामतुषाङ्गारान् यत्नेन परिरक्षसि । मूषकापहृतं कोषे रत्नराशिं न पश्यसि ॥ KDarp_2.36 ॥ धनेन दर्पः को नाम यत्क्षणेन विनश्यति । रक्ष्यमाणं व्ययेनैव भक्ष्यमाणमुपप्लवैः ॥ KDarp_2.37 ॥ विचार्यमाणस्तत्त्वेन दैवाधीनतया नृणाम् । न कस्यांचिदवस्थायां धनलोभः प्रशस्यते ॥ KDarp_2.38 ॥ कलौ काले खले मित्रे पुत्रे दुर्व्यसनान्विते । तस्करेषु प्रवृद्धेषु लुब्धे राज्ञि धनेन किम् ॥ KDarp_2.39 ॥ ऋणिकैः कलहैर्नित्यम् अच्छिन्नगुणनागतेः । दानद्विषो ऽनपत्यस्य मन्दाग्नेश्च धनेन किम् ॥ KDarp_2.40 ॥ सहसासादितार्थस्य राजद्रोहादिपातकैः । भयादव्ययशीलस्य शल्येनेव धनेन किम् ॥ KDarp_2.41 ॥ घोरप्रतिग्रहग्राम- ग्रस्तोदग्रगुणौजसः । तद्विभागानभिज्ञस्य धूर्ताप्तस्य धनेन किम् ॥ KDarp_2.42 ॥ रात्रिसेवावसन्नस्य शीतवातातपस्थितेः । प्रभुदृष्टिप्रहृष्टस्य कष्टार्हस्य धनेन किम् ॥ KDarp_2.43 ॥ प्रभूतलाभलोभेन प्रयुक्तार्थस्य सर्वतः । भूर्जदृष्टेन तुष्टस्य नष्टबुद्धेर्धनेन किम् ॥ KDarp_2.44 ॥ मलशीलस्य वणिज- स्थूत्कृतस्य जुगुप्सया । लशुनस्याशुचेः पाक- गन्धेनेव धनेन किम् ॥ KDarp_2.45 ॥ काङ्क्षितेनाप्यलब्धेन भोगार्हे नवयौवने । जराजीर्णशरीरस्य भारेणेव धनेन किम् ॥ KDarp_2.46 ॥ प्रव्रज्यात्यक्तगेहस्य जनगौरवपूजया । धनसंघटितार्थस्य बन्धेनेव धनेन किम् ॥ KDarp_2.47 ॥ शिशोरङ्कुशशून्यस्य पातितस्यापथे विटैः । क्षणक्षयोपयोगेन स्वप्नेनेव धनेन किम् ॥ KDarp_2.48 ॥ भार्यया स्वैरचारिण्या ग्रामस्थस्य नियोगिनः । प्रसभं भुज्यमानेन पापाप्तेन धनेन किम् ॥ KDarp_2.49 ॥ शिष्यसंपादिताशेष- भोगवस्त्रादिसंपदः । गुरोर्दम्भेन सिद्धस्य संचितेन धनेन किम् ॥ KDarp_2.50 ॥ राजकोषनियुक्तस्य चौर्यचिह्नेन केवलम् । व्ययेन शङ्कनीयस्य वधेनेव धनेन किम् ॥ KDarp_2.51 ॥ अज्ञातभाविचौरादि- दोषैर्नित्यविनाशिना । हास्यैकहेतुना लोके गणकस्य धनेन किम् ॥ KDarp_2.52 ॥ पिटकस्येव पूर्णस्य pŬanÅyasya भूभुजा । निष्पाकशाकभोज्यस्य ग्रामीणस्य धनेन किम् ॥ KDarp_2.53 ॥ कलमाक्रान्तविश्वस्य मषीकृष्णस्य भोगिनः । आसन्नबन्धनस्यान्ते दिविरस्य धनेन किम् ॥ KDarp_2.54 ॥ गृहिणीविग्रहोग्रस्य मुहुस्तृण उपेक्षया (?) / कोपोपवासनिःश्वास- संतप्तस्य धनेन कि ॥ KDarp_2.55 ॥ मलिनस्य कुवस्त्रस्य स्वल्पाशनपरस्य च । दारिद्र्याधिककष्टस्य कदर्यस्य धनेन किम् ॥ KDarp_2.56 ॥ निर्धनाः सुखिनो दृष्टाः सधनाश्चातिदुःखिताः । सुखदुःखोदये जान्तोर् दैवाधीने धनेन किम् ॥ KDarp_2.57 ॥ समानेषु व्यतीतेषु स्वजने शून्यचेतसः । विरसासारसंसार- विरक्तस्य धनेन किम् ॥ KDarp_2.58 ॥ यथावाप्तोपयुक्तार्थ- निश्चिन्तस्य विपश्चितः । अत्यल्पपरितुष्टस्य संतुष्टस्य धनेन किम् ॥ KDarp_2.59 ॥ बालस्तृणे च कनके च समानदृष्टिर् इष्टं न वेत्ति विषयेष्वविशेषबुद्धिः । वित्तेन कोषपरिपोषसहेन तस्मिन् काले विवेकविकलो वद किं करोति ॥ KDarp_2.60 ॥ प्राणाधिकस्य सुहृदस्तरुणीजनस्य पुत्रस्य वा गुणनिधेः सहसा वियोगे । शोकेन शोचति यदा विवशः शरीरी रत्नाचलैरपि तदा वद किं करोति ॥ KDarp_2.61 ॥ नार्थं शृणोति न पुनः स्थितिमीहते वा स्पर्शं न वेत्ति न रसं न तथाधिवासम् । वृद्धः प्रयाति पवनेन यदा जडत्वं भोगैर्धनेन च तदा वद किं करोति ॥ KDarp_2.62 ॥ रोगार्दितः स्पृशति नैव दृशापि भोज्यं तीव्रव्यथः स्पृहयते मरणाय जन्तुः । सर्वौषधेषु विफलेषु यदा विरौति धान्यैर्धनेन च तदा वद किं करोति ॥ KDarp_2.63 ॥ निद्राच्छेदसखेदबान्धवजनः सोद्वेगवैद्योज्झितः पाकक्वाथकदर्थितः परिजनैस्तन्द्रीभयात्क्षोभितः । भग्नस्वास्थ्यमनोरथः प्रियतमावष्टब्धपादद्वयः पर्यन्ते वपुषः करोति पुरुषः किं शल्यतुल्यैर्धनैः ॥ KDarp_2.64 ॥ अलंकृतः käcanakoÂimÆlyair महार्हरत्नैर्गजवाजिवाहैः । निमेषमात्रं लभते न जीवं कालेन काले शिखया गृहीतः ॥ KDarp_2.65 ॥ निश्चेतनः këÂhasamÃnakÃyas त्यक्तः क्षणात्पुत्रकलत्रमित्रैः । भुभाशुभप्राक्तनकर्मभागी यत्नाप्तरत्नैर्वद किं करोति ॥ KDarp_2.66 ॥ तस्मात्प्रभूतविभवोद्भवविभ्रमेण भूताभिभूत इव मा भव साभिमानः । एताः श्रियः प्रबललोभघनान्धकार- विद्युल्लतापरिचिताः सहसैव यान्ति ॥ KDarp_2.67 ॥ नष्टे लज्जितवित्तनाथविभवे साम्राज्यभोगे पुरा श्रूयन्ते नलरामपाण्डुतनयाः कष्टं प्रविष्टा वनम् । शक्रः श्रीविरहे विवेश नलिनीनालान्तरलं ह्रिया कस्यास्था विविधावधानविधिना निःसंनिधाने धने ॥ KDarp_2.68 ॥ इत्युक्तो ऽप्यसकृत्पत्न्या स्वलोभान्न चचाल सः । स्वभावः सर्वभूतानां सहजः केन वार्यते ॥ KDarp_2.69 ॥ ततः स काले लोभेन भिषग्भैषज्यवर्जितः । कोषे निधानकुम्भेषु लीनपृष्टो व्यपद्यत ॥ KDarp_2.70 ॥ अदत्तभुक्तमुत्सृज्य धनं सुचिररक्षितम् । मूषका इव गच्छन्ति कदर्याः स्वक्षये क्षयम् ॥ KDarp_2.71 ॥ तस्य यातस्य निरयं निनाय नृपतिर्धनम् । पर्यन्ते राजगामिन्यो लुब्धानां धनसंपदः ॥ KDarp_2.72 ॥ तत्सूनोश्चन्दनस्याथ शेषार्थेनापि भूयसा । बभूव भूरिसंभार- भोगव्ययमहोत्सवः ॥ KDarp_2.73 ॥ मा कश्चिन्नाम नन्दस्य मन्दाग्नेरिह bhëatÃm । भोगभङ्गभयेनेति प्रातस्तत्राबवीज्जनः ॥ KDarp_2.74 ॥ धिग्धिग्धनं कुनिधनं नन्दस्येवात्मबाधनम् । दीयतां भुज्यतां सर्वम् इत्यूचुः पुरवासिनः ॥ KDarp_2.75 ॥ ततः काले मते बाह्य- कोष्ठद्वारान्तवासिनी । वृद्धान्धा सुषुवे पुत्रं चण्डाली खण्डिकाभिधा ॥ KDarp_2.76 ॥ अन्धः कुब्जः कृशः खञ्जः कुष्ठी स्थूलगलग्रहः । समूह इव दुःखानां स तस्यास्तनयो ऽभवत् ॥ KDarp_2.77 ॥ तदपुण्यैः परिक्षीणे मातुः क्षीरे स निश्चलः । कृपया बान्धवस्त्रीभिः शुनीक्षीरेण वर्धितः ॥ KDarp_2.78 ॥ एतदेव विरुद्धानां वैचित्र्यं पूर्वकर्माणाम् । कृच्छ्रावसन्ना जीवन्तिं विपद्यन्ते यदीश्वराः ॥ KDarp_2.79 ॥ व्रणैः स पूतिकलिल- क्लाम्यत्कृमिकुलैर्वृतः । पक्वणे कुणपाकारस् तस्थौ क्लिन्नतृणास्तरे ॥ KDarp_2.80 ॥ तस्मिन्नप्यतिवात्सल्यात् पुत्रास्थां जननी स्थिराम् । बबन्ध वासनालीनः स्नेहमोहो हि दुःसहः ॥ KDarp_2.81 ॥ स वर्धमानः शनकैः स्मशानाङ्गारधूसरः । पक्वणोग्रपिशाचानाम् अप्युद्वेगकरो ऽभवत् ॥ KDarp_2.82 ॥ यष्टीनिषण्णगमनः कुष्टक्लेदजुगुप्सितः । स जगाम पथा येन प्रययौ तेन नापरः ॥ KDarp_2.83 ॥ अत्रान्तरे चन्दनस्य पितुः श्राद्धदिने महान् । बभूवार्थिसमूहान्न- दाने कलकलस्वनः ॥ KDarp_2.84 ॥ ततः कर्परमादाय स चण्डालशिशुः शनैः । आचामयाचकः कृच्छ्राद् द्वाराग्रभुवमाययौ ॥ KDarp_2.85 ॥ तं दृष्ट्वा चन्दनः सौधाद् विप्राणां मार्गदूषणम् । निवार्यतामयं प्राप्तस् तूर्णमित्यवदत्क्रुधा ॥ KDarp_2.86 ॥ प्रभुभ्रूभङ्गभीतेन लगुडेनाहतस्ततः । द्वारपालेन सावर्तः स कपोत इवाभवत् ॥ KDarp_2.87 ॥ स निर्भिन्नललाटास्थि- प्रक्षरत्क्षतजोक्षितः । क्षणं संमूर्च्छितः प्राप क्लेशभोगाय जीवितम् ॥ KDarp_2.88 ॥ अदूरवर्तिनी श्रुत्वा चण्डाली तद्यथारवम् । उपसृत्य शुशोचार्ता स्पृशन्ती तस्य शोणितम् ॥ KDarp_2.89 ॥ केन निष्करुणेनेदं दर्शितं बत पौरुषम् । प्रक्लिन्नकायविकले येनास्मिन्सुभटायितम् ॥ KDarp_2.90 ॥ कायापापमयीं दुःख- दशां दृष्ट्वास्य दुःसहाम् । वैराग्यावसरे केन क्रौर्यमेवंविधं कृतम् ॥ KDarp_2.91 ॥ आर्तिमेवंविधामस्य हृदयक्लेदिनीमिमाम् । विलोक्य कुर्यात्कः पापं पापं हि पदमापदाम् ॥ KDarp_2.92 ॥ यद्यनेन महत्पापं न कृतं पूर्वजन्मनि । तदुच्यतां स्फुरत्कष्टा दृष्टा कस्येदृशी दशा ॥ KDarp_2.93 ॥ ये दृश्यन्ते विपत्क्लेश- विशेषविषमव्यथाः । त एव गुरवः पाप- वापस्य (?) करणे नृणाम् ॥ KDarp_2.94 ॥ करुणार्हेषु शूराणाम् उपकारिषु वैरिणाम् । वञ्चकानामपापेषु पापसंख्यां करोति कः ॥ KDarp_2.95 ॥ तारं रोदिषि किं पुत्र सहस्वाघातजां रुजम् । अशर्मकर्मनिर्माणं मर्मच्छेदि शरीरिणाम् ॥ KDarp_2.96 ॥ इति तस्यां प्रलापिन्यां प्रेक्षवाप्ते जने जिनः । अनाथबन्धुः करुणा- सिन्धुस्तेनाययौ पथा ॥ KDarp_2.97 ॥ भवभ्रमासक्तपरिश्रमाणां रागादिदोषैरुपतापितानाम् । आश्वासनेनामृतसोदरेण लिम्पन्निव द्यां द्युतिचन्दनेन ॥ KDarp_2.98 ॥ दृष्ट्वा तमापद्गतमुग्ररोग- भग्नं निमग्नं व्यसने विविग्नम् । व्यलम्बतार्द्रः करुणारसेन तत्तापशान्त्यै bhagaväjinendra÷ // KDarp_2.99 // तत्संनिधानेन मुहूर्तमात्रं स निर्व्यथः स्वास्थ्यमिवाससाद । निहन्ति पापं कुशलं प्रसूते संदर्शनं सत्त्वहिताशयानाम् ॥ KDarp_2.100 // ज्ञात्वाथ चन्दनः प्राप्तं भगवन्तं तथागतम् । विकसत्कुसुमस्मेरं पूजामादाय निर्ययौ ॥ KDarp_2.101 // भगवानपि साश्चर्य- प्रभावादुद्गतं भुवः । हैमं कमलमारुह्य तस्थौ पर्यङ्कलीलया ॥ KDarp_2.102 // प्रणतं चरणालीनं पूजाव्यग्रकरं पुरः । babhëe भगवान्प्रीतो भिक्षुसंसदि चन्दनम् ॥ KDarp_2.103 // किमयं याचमानो ऽपि varÃkastìita÷ क्रुधा । कृतं न कृपणे कस्मात् करुणाकोमलं मनः ॥ KDarp_2.104 // दयार्द्राः सर्वसत्त्वेषु भवन्ति विमलाशयाः । एवंविधानां दुःखानां कारणं कलुषं मनः ॥ KDarp_2.105 // कृतक्रूरापकारेषु विद्वेषपरुषेष्वपि । भवन्ति सन्तः क्लेशोष्म- शोषितेषु न कर्कशाः ॥ KDarp_2.106 // क्लिष्टः कष्टं कदर्यो ऽयं लोभेनापरजन्मनि । अप्रदानोद्यतेनाद्य कायक्लेशेन pŬita÷ ॥ KDarp_2.107 // एष नन्दस्तव पिता पूर्णार्थमलसंचयात् । आवृतः पापरोगेण चण्डालत्वमुपागतः ॥ KDarp_2.108 // जन्मान्तरे ऽप्यतो ऽन्यस्मिन् रोगयोगान्मुमूर्षणा । सुवर्णं दत्तमेतेन तेनायं सधनो ऽभवत् ॥ KDarp_2.109 // अन्त्यक्लेशदशायां यन् मुमूर्षुः संप्रयच्छति । तच्चाभोग्यं भवत्यस्य लोभादन्येषु जन्मसु (?) ॥ KDarp_2.110 // दत्त न वित्तं करुणानिमित्तं लोभप्रवृत्तं कृतमेव चित्तम् । यैः संचयोसाहरसैः प्रनृत्तं शोचन्ति ते पातकमात्मवृत्तम् ॥ KDarp_2.111 // इत्युक्त्वा भगवान्पुण्यां विदधे धर्मदेशनाम् । यया क्लेशप्रहाणार्हम् अर्हत्त्वं प्राप चन्दनः ॥ KDarp_2.112 // तस्मान्न दर्पः पुरुषेण कार्यः प्रवर्धमानेन धनोदयेन । अदानभोगोपहतं हि वित्तं पुंसां परत्रेह च दुर्निमित्तम् ॥ KDarp_2.113 // __________________________________________________________________________ तृतीयो विचारः संसारदोषप्रशमैकहेतुः करोति विद्या यदि दर्पमोहम् । तदन्दकाराय भवत्यवश्यं साभ्रे नभस्यंशुमतोंशुमाला ॥ KDarp_3.1 ॥ शिक्षाभ्यासेन सुव्यक्तं पठन्त्यपि विहंगमाः । क एष विद्यया दर्पः कष्टप्राप्तैकदेशया ॥ KDarp_3.2 ॥ सा विद्या या मदं हन्ति सा श्रीर्यार्थिषु वर्षति । धर्मानुसारिणी या च सा बुद्धिरभिधीयते ॥ KDarp_3.3 ॥ यो विद्यागुरुरायाति लघुतां शीलविप्लवात् । तस्मै पण्डितमूर्खाय विपरीतात्मने नमः ॥ KDarp_3.4 ॥ विद्यां प्राप्य कृतं येन विद्वेषकलुषं मनः । तेनात्मा हन्त मूर्खेण स्नात्वा पांसूत्करैर्वृतः ॥ KDarp_3.5 ॥ विद्या श्रीरिव लोभेन द्वेषेणायाति निन्द्यताम् । भाति नम्रतयैवैषा लज्जयेव कुलाङ्गना ॥ KDarp_3.6 ॥ स्पृहणीया सतां तावद् विद्या संतोषशालिनी । यावन्न पार्थिवास्थान- पण्यस्थाने प्रसारिता ॥ KDarp_3.7 ॥ सद्गुणाः शुचयस्तावद् यावद्वादेन शोधकैः । प्रक्षाल्य न परीक्ष्यन्ते खलैर्भूपालसंसदि ॥ KDarp_3.8 ॥ अश्माप्यहृदयो यस्य गुणसारं परीक्षते । उचितैव सुवर्णस्य तस्याग्निपतने रुचिः ॥ KDarp_3.9 ॥ कविभिर्नृपसेवासु चित्रालंकारहारिणी । वाणी वेश्येव लोभेन परोपकरणीकृता ॥ KDarp_3.10 ॥ वादिभिः कलहोदर्क- तर्कसंपर्ककर्कशा । वाणी क्रकचधारेव धर्ममूले निपातिता ॥ KDarp_3.11 ॥ साधुतेजोवधायैव तार्किकैः कर्कशीकृता । वाणी विवादिभिः क्रूरैः सौनिकैरिव कर्तरी ॥ KDarp_3.12 ॥ शीलं नैव बिभर्ति कीर्तिविमले धत्ते न धर्मे धियं मात्सर्येण मनीषिणां प्रतनुते पारुष्यदोषं गिरा । तर्कोक्त्या परलोककर्म नयति प्रायेण संदिग्धतां yastasyÃphalaÓÃstrapÃÂanapaÂormƬhasya किं विद्यया ॥ KDarp_3.13 ॥ ये संसत्सु विवादिनः परयशःशल्येन शूलाकुलाः कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम् । तेषां रोषकषायितोदरदृशां द्वेषोष्णनिःश्वासिनां दीप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेगभूः ॥ KDarp_3.14 ॥ शोच्यतां यात्यशीलेन विद्वेषेणापवित्रताम् । दर्पशापहता विद्या नश्यत्येव सहायुषा ॥ KDarp_3.15 ॥ तपोवने मुनिवरौ मान्यौ मुनिमनीषिणाम् । पुरा रैभ्यभरद्वाजौ सुहृदौ चक्रतुः स्थितिम् ॥ KDarp_3.16 ॥ पुत्रावभूतां रैभ्यस्य विद्याविमलदर्पणौ । स्पृहणीयौ गुणज्ञानां सर्वावसुपरावसू ॥ KDarp_3.17 ॥ भरद्वाजस्य पुत्रो ऽभूद् यवक्रीताभिधः सुताः । भवन्तविद्याः प्रायेण पितृप्रणयलालिताः ॥ KDarp_3.18 ॥ स युवा रैभ्यतनयौ सर्वत्र श्रुतिविश्रुतौ । पश्यन्नात्मनि सासूयः पश्चात्तापाकुलो ऽभवत् ॥ KDarp_3.19 ॥ स गत्वा जाह्नवीतीरं निराहारकृशश्चिरम् । चचार निश्चलतनुस् तीव्रं विद्याप्तये तपः ॥ KDarp_3.20 ॥ तं तपस्तापितात्मानं स्वयमेत्य शतक्रतुः । उवाच मिथ्यानिर्बन्धः को ऽयं ते मुनिपुत्रक ॥ KDarp_3.21 ॥ अनधीता गुरुमुखात् कथं विद्याधिगम्यते । अनभ्यासेन पाण्डित्यं नभःकुसुमशेखरः ॥ KDarp_3.22 ॥ अधुना विद्यया किं ते विद्यार्हं शैशवं गतम् । यत्फलं किल विद्यायास् तस्मिन्नवहितो भव ॥ KDarp_3.23 ॥ शीलं परहितासक्तिर् अनुत्सेकः क्षमा धृतिः । अलोभश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् ॥ KDarp_3.24 ॥ विवेकरहिता विद्या द्वेषरोषोष्मशोषिता । दर्पाशनिनिपातेन हता वल्लीव निष्फला ॥ KDarp_3.25 ॥ एतदर्थं श्रुते बुद्धिं करोति द्वेषदूषितः । यद्विवादैः करिष्यामि मानम्लानिं मनीषिणाम् ॥ KDarp_3.26 ॥ त्यक्त्वा प्रशमसंतोषौ विद्यायाः प्रथमं फलम् । नानाविपर्ययपथैर् गच्छन्त्यर्थफलार्थिनः ॥ KDarp_3.27 ॥ उपकाराय या पुंसां न परस्य न चात्मनः । पत्रसंचयसंभारैः किं तया भारविद्यया ॥ KDarp_3.28 ॥ अन्यायः प्रौढवादेन नीयते न्यायतां यया । न्यायश्चान्यायतां लोभात् किं तया क्षद्रविद्यया ॥ KDarp_3.29 ॥ स्वजिह्वास्तुतिभिर्नित्यं पत्नीवोद्घाटितांशुका । क्रियते या सभामध्ये किं तया धृष्टविद्यया ॥ KDarp_3.30 ॥ अनुष्ठानेन रहिता पाठमात्रेण केवलम् । रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥ KDarp_3.31 ॥ गोप्यते या श्रुतज्ञस्य मूर्खस्याग्रे प्रकाश्यते । न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥ KDarp_3.32 ॥ परोत्कर्षं समाच्छाद्य विक्रयाय प्रसार्यते । या मुहुर्धनिनामग्रे किं तया पण्यविद्यया ॥ KDarp_3.33 ॥ न तीर्यते यया घोरः संसारमकराकरः । नित्यं चित्तानुबन्धिन्या किं तया मोहविद्यया ॥ KDarp_3.34 ॥ नित्याभ्यासप्रयासेन जीवितं क्षीयते यया । त्रिवर्गस्योपरोधेन किं तया कष्टविद्यया ॥ KDarp_3.35 ॥ न विवेकोचितां बुद्धिं न वैराग्यमयं मनः । संपादयति या पुंसां किं तया जडविद्यया ॥ KDarp_3.36 ॥ शौचाशौचविवादेन त्यक्ता (?) श्रोत्रियता यया । मिथ्याभिमानयोगिन्या किं तया दम्भविद्यया ॥ KDarp_3.37 ॥ परमात्सर्यशल्येन व्यथा संजायते यया । सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥ KDarp_3.38 ॥ परसूक्तापहारेण svas­bhëitavÃdinà / उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥ KDarp_3.39 ॥ अनभ्यासहतोत्साहा परेण परिभूयते । या लज्जाजननी jìyÃt किं तया मन्दविद्यया ॥ KDarp_3.40 ॥ लोभः प्रभूतवित्तस्य रागः प्रव्रजितस्य च । न यया शान्तिमायाति किं तयालीकविद्यया ॥ KDarp_3.41 ॥ यया भूपतिमाश्रित्य परेषां गुणनिन्दकः । दानमानोन्नतिं हन्ति किं तया दोषविद्यया ॥ KDarp_3.42 ॥ गृहे धाराधिरुढापि सभायां न प्रवर्तते । प्रतिभाभङ्गसङ्गाद्या किं तया मूकविद्यया ॥ KDarp_3.43 ॥ चण्डं पिण्डार्थिनां द्वेष- पिशुनानां शुनामिव । यया संजायते युद्धं किं तया वधविद्यया ॥ KDarp_3.44 ॥ विस्मृता यावलिप्तस्य कण्ठे कृतगतागता । जीववृत्तिरिव क्षीणा किं तया मृतविद्यया ॥ KDarp_3.45 ॥ रसायनी जराजीर्णश् चिररोगी यया भिषक् । धातुवादी दरिद्रश्च किं तया हास्यविद्यया ॥ KDarp_3.46 ॥ यया मुग्धमृगाः कूटैः pŬyante तीव्रमार्गणैः । आशापाशावलम्बिन्या किं तया लुब्धविद्यया ॥ KDarp_3.47 ॥ परोपतापः क्रियते वश्यादिकुहकैर्यया । यन्त्रतन्त्रानुसारिण्या किं तया व्याजविद्यया ॥ KDarp_3.48 ॥ गुरुर्गर्वात्कविर्द्वेषाद् यतिर्भोगपरिग्रहात् । नृपः पापाद्द्विजः क्रोधात् सा विद्या वार्यते यया ॥ KDarp_3.49 ॥ विद्यागुणास्ते विदुषां ये विवेकनिबन्धनम् । स्वल्पशिल्पकलातुल्याः शेषा जीवितहेतवः ॥ KDarp_3.50 ॥ वीणेव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः । व्यसोः कुसुममालेव विद्या स्तब्धस्य निष्फला ॥ KDarp_3.51 ॥ द्वेषदर्पहता विद्या कामक्रोधहता मतिः । लोभमोहहता वृत्तिर् येषां तेषां किमायुषा ॥ KDarp_3.52 ॥ दूरे व्याकरणं कुरुष्व विषमं धातुक्षयक्षोभितं मीमांसा विरसा न शोषयति किं तर्कैरलं कर्कशैः । न क्षीबः पतति स्मरभ्रमकरैः किं नव्यकाव्यासवैस् तस्मान्नित्यहिताय शान्तमनसां वैराग्यमारोग्यदम् ॥ KDarp_3.53 ॥ इत्युक्तः सुरराजेन निश्चयान्न चचाल सः । अभिमानगृहीतानां दुर्निवारो हि दुर्ग्रहः ॥ KDarp_3.54 ॥ अथ वृद्धद्विजो भूत्वा सिकतामुष्टिभिः शनैः । शक्रः प्रचक्रमे कर्तुं गङ्गायां सेतुबन्धनम् ॥ KDarp_3.55 ॥ तं दृष्ट्वा निष्फलक्लेश- विफलोद्योगनिश्चलम् । मुनिसूनुः कृपाविष्टः पप्रच्छाभ्येत्य सस्मितः ॥ KDarp_3.56 ॥ ब्रह्मन्क एष निर्बन्धस् तव वन्ध्यसमुद्यमे । निष्फलं विपुलायासं न प्राज्ञाः कर्म कुर्वते ॥ KDarp_3.57 ॥ अस्मिन्कुटिलकल्लोल- दोलाविक्षोभिते ऽम्भसि । हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ॥ KDarp_3.58 ॥ इत्युक्ते मुनिपुत्रेण brÃhmaïastamabhëata / अहो परोपदेशेषु सर्वो भवति पण्डितः ॥ KDarp_3.59 ॥ अनधीतां बलाद्विद्यां तपसा प्राप्तुमिच्छसि । यथा त्वं निष्फलारम्भस् तथाहमपरो जडः ॥ KDarp_3.60 ॥ एतद्द्विजवचः श्रुत्वा यथार्थं स्थगितोत्तरः । तथापि दृढसंकल्पः स्वकृत्यान्न चचाल सः ॥ KDarp_3.61 ॥ अथास्य तीव्रतपसा शक्रः प्रादाद्वरं वरम् । सर्वविद्यानिधिर्येन सहसैव बभूव सः ॥ KDarp_3.62 ॥ प्राप्तविद्यः स सोत्साहस् तूर्णं गत्वा स्वमाश्रमम् । निजां तपःफलावाप्ति- कथां पित्रे न्यवेदयत् ॥ KDarp_3.63 ॥ तं मदाक्रान्तमश्रान्त- वृत्तसंस्कृतवादिनम् । भरद्वाजः प्रमोदे ऽपि स्वेदाकुल इवावदत् ॥ KDarp_3.64 ॥ पुत्र प्राप्ता त्वया विद्या तपस्तापात्किमुच्यते । किं त्वागामिभयादेतन् न युक्तं प्रतिभाति मे ॥ KDarp_3.65 ॥ इतः समीपे रैभ्यस्य कोपनस्य तपोवनम् । विद्यामदान्धौ तत्पुत्राव्- अर्वावसुपरावसू ॥ KDarp_3.66 ॥ तावश्रान्तश्रुतोन्मादौ त्वं चाभिनवपण्डितः । तत्संगमे द्वेषमयः सदा संनिहितः कलिः ॥ KDarp_3.67 ॥ ग्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः । अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः कष्टा नूतनपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥ KDarp_3.68 ॥ तव तत्र प्रयातस्य युक्तायुक्तविवादिनः । भविष्यति मुनेः शापाद् अवश्यं मदनिग्रहः ॥ KDarp_3.69 ॥ शुक्तिकारजतज्ञान- नीलपीतादिदर्शनैः । उन्मादं जनयत्येव विद्यादर्पपिशाचिका ॥ KDarp_3.70 ॥ एष विद्योपदेशेन विनाशः प्रार्थितस्त्वया । रैभ्याश्रमो न गन्तव्यः कर्तव्यं यदि मद्वचः ॥ KDarp_3.71 ॥ इत्युक्तो ऽप्यसकृत्पित्रा स गत्वा रैभ्यपुत्रयोः । व्यधाद्विवादनिर्वेदैः सदा विद्यामदक्षितिम् ॥ KDarp_3.72 ॥ तं दर्पमत्तं साकोप- भीमभ्रूभङ्गदुर्मुखौ । तावूचतुर्मनःसक्त- विद्याविद्वेषशूलिनौ ॥ KDarp_3.73 ॥ कनीयानावयोर्यस्माद् वयसा त्वं श्रुतेन च । करोषि वादैराक्षेपं तस्मादायुःक्षयो ऽस्तु ते ॥ KDarp_3.74 ॥ इत्युक्तो ऽपि क्रुधा ताभ्यां न दर्पाद्विरराम सः । न प्रसन्नं न च क्रुद्धं गणयन्ति मदोद्धताः ॥ KDarp_3.75 ॥ अत्रान्तरे भ्रमद्भृङ्ग- मालाभ्रूभङ्गविभ्रमः । कालः प्रोषितकान्तानां पुष्पकालः समाययौ ॥ KDarp_3.76 ॥ क्षिप्तपत्त्राः सुमनसां रजःकलुषितेक्षणाः । सद्वेषा इव विद्वांसश् चेरुर्मलयमारुताः ॥ KDarp_3.77 ॥ माधुर्यललितोदार- वाणीविलसितैर्मुहुः । कवीनामिव संघर्षः कोकिलानामजायत ॥ KDarp_3.78 ॥ रैभ्ये प्रयाते पुत्राभ्यां सह स्नातुं सरित्तटम् । भरद्वाजात्मजो ऽभ्येत्य प्रविवेश तदाश्रमम् ॥ KDarp_3.79 ॥ तत्र पुष्पोच्चयव्यग्रां धर्मपत्नीं पुरावसोः । सो ऽपश्यत्सुप्रभां नाम रूपदर्पापहां रतेः ॥ KDarp_3.80 ॥ उटजाङ्गनसक्तानां हरिणीनां विलोकने । विलासदीक्षां कुर्वाणां तरलापाङ्गमङ्गिभिः ॥ KDarp_3.81 ॥ तां दृष्ट्वा चन्द्रवदनां मदनानन्ददेवताम् । बभूवोत्क्रान्तमर्यादः सहसैव मुनेः सुतः ॥ KDarp_3.82 ॥ स ब्रह्मचारी कामेन नवेन तरलीकृतः । abhilëocitaæ वक्तुम् अनभिज्ञो ऽप्युवाच ताम् ॥ KDarp_3.83 ॥ उन्मादनमिदं रूपम् अनुरूपं मनोभुवः । समुत्सिक्तमिवासक्तं करोति मम मानसम् ॥ KDarp_3.84 ॥ विद्याविनयमुत्सृज्य संत्यज्य गुरुयन्त्रणाम् । त्वयि प्रवृत्तं चित्तं मे प्राग्जन्मप्रेमबन्धनम् ॥ KDarp_3.85 ॥ जानामि यत्कृतस्यास्य विपाके कर्मणः फलम् । तथाप्यभिमतं धर्तुं न शक्नोमि करोमि किम् ॥ KDarp_3.86 ॥ न श्रुतेन न वित्तेन न वृत्तेन न कर्मणा । प्रवृत्तं शक्यते रोद्धुं मनोभवपथे मनः ॥ KDarp_3.87 ॥ इत्युक्त्वा तां भयोद्भ्रान्त- नयनामाश्रमोन्मुखीम् । गन्तुं प्रवृत्तां सो ऽभ्येत्य जग्राहांशुकपल्लवे ॥ KDarp_3.88 ॥ कदली कुञ्जरेणेव तरसा तेन निर्जने । कृष्यमाणा तमवदत् सा निषेधचलाङ्गुलिः ॥ KDarp_3.89 ॥ मा मा मलिनय स्वच्छं शीलं मम तथात्मनः । विद्याया निरवद्यायाः किमेतदुचितं फलम् ॥ KDarp_3.90 ॥ शीलशुक्लांशुकां त्यक्त्वा लज्जां निजवधूमिव । गृह्णासि परनारीणां पाणिना पटपल्लवम् ॥ KDarp_3.91 ॥ किमेतदित्यनुचितं दृष्ट्वा नूनं कमण्डलुः । उद्ग्रीवः कौतुकेनेव मुखं तव निरीक्षते ॥ KDarp_3.92 ॥ बिभ्रतो ऽन्तर्गतरसां कुसुमेषुरुचिं नवाम् । जटावल्कलभारस्ते तरोरिव न शान्तये ॥ KDarp_3.93 ॥ पापसंकल्पमात्रेण त्रपयाधोमुखी तव । पतिता स्पर्शभीत्येव कम्पलोलाक्षमालिका ॥ KDarp_3.94 ॥ आसनाब्जे सरस्वत्या जपलोलरदच्छदे । दुर्नयोक्तिर्न युक्तेयं मुखे तव मनीषिणः ॥ KDarp_3.95 ॥ इयं तपोवनमही विवेकजननी कथम् । janayatyabhilëaæ ते जननीवाजितात्मनः ॥ KDarp_3.96 ॥ दुर्मदो (दुर्दमो) यौवनभरस् तुरङ्ग इव हारकः । सर्वथा शिथिलात्मानम् अवटे क्षिपति क्षणात् ॥ KDarp_3.97 ॥ धिग्धियं किं विवेकेन दूरे विश्राम्यतु श्रुतम् । धार्यते यैर्न संसार- विकारस्खलितं मनः ॥ KDarp_3.98 ॥ क्व विद्या विदिताशेष- कार्याकार्यविमर्शधीः । mƬhatà क्व च दुष्कर्म- महापापकुटुम्बिनी ॥ KDarp_3.99 ॥ इत्युच्यमानो ऽपि यदा न स तत्याज दुर्ग्रहम् । शीलापहारसंत्रस्ता सा तदा समचिन्तयत् ॥ KDarp_3.100 // किं करोम्यजने लब्धा विवशाहं प्रमादिना । उत्सृष्टधर्मनिमयाः किं न कुर्वन्त्यवारिताः ॥ KDarp_3.101 // अयं स्मरातुरस्तावद् वचसा न निवर्तते । वञ्च्यन्ते सान्त्ववादेन कामक्रोधमदोद्धता ॥ KDarp_3.102 // इति ध्यात्वा तमवदत् सा शनैर्मृदुवादिनी । गच्छ त्वं स्वयमेष्यामि निशि शून्यलतागृहे ॥ KDarp_3.103 // स्नात्वा सपुत्रः काले ऽस्मिन् नायाति श्वशुरो मम । ज्वलज्ज्वलनतुल्यस्य तस्याग्रे किं करिष्यसि ॥ KDarp_3.104 // इत्युक्तः स तया प्रायात् सत्यं विज्ञाय तद्वचः । दुष्प्रापमपि मन्यन्ते सुलभं काममोहिताः ॥ KDarp_3.105 // रैभ्यं ततः समायातम् अग्न्यागाराग्रतः स्थितम् । स्नुषा प्रोवाच कोपाग्नि- धूमेनेवाश्रुवर्षिणी ॥ KDarp_3.106 // भरद्वाजात्मजस्तात पापस्तव सुहृत्सुतः । ममाद्य विजने शील- विप्लवे ऽभ्यर्थितां गतः ॥ KDarp_3.107 // स मया दुर्ग्रहग्रस्तः समेष्यामीति वञ्चितः । विमुच्ये नान्यथा हस्तात् तस्य स्वस्तिमती सती ॥ KDarp_3.108 // एतदाकर्ण्य सहसा प्रज्वलन्मन्युना मुनिः । बभूव दुर्निमित्तोल्का- पातक्रूरे इवांशुमान् ॥ KDarp_3.109 // विद्यावतां स्फुरत्यन्तर्- विवेकः स्वस्थचेतसाम् । विकारकाले संमोहश् चित्ते विद्या च पुस्तके ॥ KDarp_3.110 // स निःश्वसन्नथ क्रोध- ज्वरारम्भारुणेक्षणः । अभिचारजपेनेव कम्पमानाधरो ऽभ्यधात् ॥ KDarp_3.111 // अहो बत भरद्वाजः पुत्रस्याध्ययने व्यधात् । धर्मोपदेशं यत्नेन नग्नीकर्तुं पराङ्गनः ॥ KDarp_3.112 // इत्युक्त्वामर्षसंरम्भाद् अपरं वक्तुमक्षमः । स प्रविश्याग्निसदनं प्रतीकारपरो ऽभवत् ॥ KDarp_3.113 // उत्पाट्य विकटाटोप- कोपः प्रौढाग्निपिङ्गलम् । स जुहाव जटां वह्नौ क्रूरक्रोधसटामिव ॥ KDarp_3.114 // द्वितीयायां हुतायां च शूलभृद्घोरराक्षसः । कृत्यासखः समुद्भूतः प्रोवाच प्रणतो मुनिम् ॥ KDarp_3.115 // किं करोमि मुने कस्य विनाशायास्मि निर्मितः । त्रैलोक्यमपि निर्दग्धुं संनद्धो ऽहं त्वदाज्ञया ॥ KDarp_3.116 // इति ब्रुवाणं तं रैभ्यः krÆrÃkÃramabhëata / भरद्वाजसुतं गच्छ कवलीकुर्वपण्डितम् ॥ KDarp_3.117 // इति तेन समादिष्टः स व्रजन्कम्पितावनिः । अर्धशौचं मुनिसुतं दृष्ट्वा दुरात्समाद्रवत् ॥ KDarp_3.118 // तस्मिन्नभिद्रुते वेगाद् दीप्तशूले निशाचरे । भयभग्नगतिः प्राप शरणं न मुनेः सुतः ॥ KDarp_3.119 // पलायमानः संप्राप्तः स जवात्पितुराश्रमत् । अग्न्यागारं विशन्रुद्धः शूद्रेणाशौचदूषितः ॥ KDarp_3.120 // दासस्पृष्टः स निःशौचः पतितः संभ्रमात्क्षितौ । रक्षः शूलहतः पश्चात् सहसा भस्मसादभूत् ॥ KDarp_3.121 // अत्रान्तरे भरद्वाजः प्रविशन्निजमाश्रमम् । विध्वस्तच्छायमालोक्य सोद्वेगः समचिन्तयत् ॥ KDarp_3.122 // मम पुष्पफलादान- प्रत्यावृत्तस्य वह्नयः । सदोत्तिष्ठन्ति पुरतस् ते ऽद्य किं निश्चला इव ॥ KDarp_3.123 // इति संचिन्त्य दृष्ट्वाग्रे भस्मभीतं सुतं मुनिः । श्रुत्वा च दासकथितं वृत्तान्तं न्यपतद्भुवि ॥ KDarp_3.124 // स लब्धसंज्ञः शनकैर् avadadbëpagadgadam / रैभ्यो ऽपि विद्वान्कालेन प्राप्नोतु स्वसुताद्वधम् ॥ KDarp_3.125 // हा पुत्र रक्षितेनापि क्षणक्षयनिपातिना । न जीवामि सदोषेण कायेनेव त्वया विना ॥ KDarp_3.126 // इत्युक्त्वा पुत्रशोकेन चिताग्निमविशन्मुनिः । महत्स्वपि नवोत्सेकाद् अभग्नप्रसराः शुचः ॥ KDarp_3.127 // अथ याते शनैः काले बृहद्युम्नस्य भूपतेः । याजकौ जग्मतुर्गेहम् अर्वावसुपरावसू ॥ KDarp_3.128 // प्रवृत्ते विधिवत्तस्य दीर्घसत्त्रे पृथुश्रियः । दानमानोदयः को ऽपि तयोर्याजकयोरभूत् ॥ KDarp_3.129 // कदाचिद्दिनपर्यन्त- संध्यायां निजमाश्रमम् । परावसुः समागच्छन् दृष्ट्वा पितरमग्रतः ॥ KDarp_3.130 // कृष्णाजिनोत्तरासङ्गं दण्डेन मृगशङ्कया । जघान शापविवशः स तेनाभूद्विचेतनः ॥ KDarp_3.131 // जनकं हतमालोक्य ब्रह्महत्याभयाकुलः । गत्वा यज्ञभुवं भ्रात्रे स तमर्थं न्यवेदयत् ॥ KDarp_3.132 // अर्वावसुस्तमवदद् भ्रातः किं क्रियते विधेः । भवन्ति यस्य संकल्पाद् एवंरूपा विपर्ययाः ॥ KDarp_3.133 // धर्मार्थी पापमाप्नोति शीलार्थी शीलविप्लवम् । विधौ विधुरतां याते द्रविणार्थी दरिद्रताम् ॥ KDarp_3.134 // ब्रह्महत्याव्रतं तीव्रं भवतो ऽर्थे चराम्यहम् । त्वमस्य कुरु भूभर्तुः संपूर्णां याजनक्रियाम् ॥ KDarp_3.135 // उक्त्वेत्यर्वावसुर्भ्रातुः पापशान्त्यै धृतव्रतः । चकार सर्वतीर्थेषु तीव्रनिष्कृतिपारणम् ॥ KDarp_3.136 // तं समाप्तव्रतं प्राप्तं राज्ञो यज्ञवसुंधराम् । दूरात्परावसुर्ज्ञात्वा पितृघ्नः समचिन्तयत् ॥ KDarp_3.137 // अयं मे दक्षिणाकाले भागहर्ता समागतः । मदभाग्यैश्चिरं तीव्र- व्रतक्लिष्टो ऽपि जीवति ॥ KDarp_3.138 // इति संचिन्त्य सो ऽभ्येत्य प्रोवाच पृथिवीपतिम् । लोभमात्सर्ययोरङ्के पतितः पातकेच्छया ॥ KDarp_3.139 // राजन्यज्ञमहीमेष किल्बिषी ब्रह्महत्यया । प्रविशत्यविकल्पेन मद्भ्राता वार्यतामितः ॥ KDarp_3.140 // इत्युक्तस्तेन नृपतिः कृतघ्नेन विपर्ययात् । तस्य प्रवेशमज्ञानान् निष्पापस्य न्यवारयत् ॥ KDarp_3.141 // अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितम् । पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ॥ KDarp_3.142 // मिथ्यापवाददानेन नैव भ्रात्रे चुकोप सः । निकारे कारणं दैवं मन्यन्ते हि मनीषिणः ॥ KDarp_3.143 // तेन तस्यानृशंस्येन निर्विकारतया तया । तुष्टाः क्रतुसमासीनास् तमूचुस्त्रिदिवौकसः ॥ KDarp_3.144 // प्रशमेन तवानेन प्रसन्नास्ते वयं मुने । वरार्हो ऽपि वराचार गृह्यतां प्रवरो वरः ॥ KDarp_3.145 // इत्युक्तः स सुरैः प्रीत्या तानुवाच k­täjali÷ / यदि युष्मद्वरार्हो ऽहं दीयतां यन्ममेप्सितम् ॥ KDarp_3.146 // मत्पित्रा यो ऽभिचारेण भरद्वाजात्मजो हतः । स जीवत्वस्मृतक्रूर- निकारः स च तत्पिता ॥ KDarp_3.147 // अस्मत्पिता मृगधिया यः परावसुना हतः । सो ऽपि विस्मृततत्कोपः स्वस्थः प्राप्नोतु जीवितम् ॥ KDarp_3.148 // इत्यर्थिते वरे तेन तथेत्याख्यायि तैः सुरैः । यवक्रीतभरद्वाज- रैभ्याः प्रापुः स्वजीवितम् ॥ KDarp_3.149 // इत्येते मुनयो ऽपि दर्पविफले याते श्रुते शोच्यतां क्रोधान्ध्येन पुनः प्रनष्टविमलालोके विवेके च्युते । शीले रागमहोष्मणा विगलिते द्वेषेण नाशं गताः कस्यान्यस्य धनाभिमानमलिना विद्या विधत्ते गुणम् ॥ KDarp_3.150 // चेतः शान्त्यै द्वेषदर्पोज्झितेन यत्नः कार्यः सर्वथा पण्डितेन । विद्यादीपः कामकोपाकुलाक्ष्णां दर्पान्धानां निष्फलालोक एव ॥ KDarp_3.151 // अलोभः परमं वित्तम् अहिंसा परमं तपः । अमाया परमा विद्या निरवद्या मनीषिणाम् ॥ KDarp_3.152 // शुक्रस्य विद्या धनदार्थहर्तुम् आर्याप्रपञ्चोपचितस्य शोच्या । कचस्य वाचस्पतिजन्मनो ऽपि व्याजेन विद्या विफलीबभूव ॥ KDarp_3.153 // स्पृशति मतिं नहि तेषां द्वेषविषः कलिसर्पः /* यदि शमविमलमतीनां स्वमनसि भवति न दर्पः ॥ KDarp_3.154 //* __________________________________________________________________________ चतुर्थो विचारः पद्मोपमानां दिनसुन्दराणां को ऽयं नृणामस्थिररूपदर्पः । रूपेण कान्तिः क्षणिकैव येषां हारिद्ररागेण यथांशुकानाम् ॥ KDarp_4.1 ॥ पर्यन्तरेखाङ्गविभागहीन- चित्रोपमं बालवपुः प्रकृत्या । तद्यौवनेनैव विकासमेति चैत्रोत्सवेनेव शिरीषपुष्पम् ॥ KDarp_4.2 ॥ अलोमशं पूर्णशशाङ्कशोभं मुखं तु यूनां कतिचिद्दिनानि । जाते ततः श्मश्रुविशालजाले शेवाललीनाब्जतुलां बिभर्ति ॥ KDarp_4.3 ॥ धूमेन चित्रं तुहिनेन पद्मं तमिस्रपक्षेण सुधांशुबिम्बम् । शीतं निदाघेन न भाति तोयं जरावतारेण च चारुरूपम् ॥ KDarp_4.4 ॥ रूपं क्षणस्वीकृतरक्तमांस- ग्रासप्रसक्ताकृतकामदोषा । केशग्रहेणैव जरा जनानां वेश्येव वित्तं कवलीकरोति ॥ KDarp_4.5 ॥ पाकक्रमेणैव विचित्रकर्मा प्रतिक्षणं देहभृतामलक्ष्यः । करोति कालः परिणामशक्त्या रूपं विरूपं चतुरप्रवाहः ॥ KDarp_4.6 ॥ न लक्ष्यते कालगतिः सवेग- चक्रभ्रमभ्रान्तिविधायिनीयम् । ह्यो यः शिशुः स स्फुटयौवनो ऽद्य प्रातर्जराजीर्णतनुः स एव ॥ KDarp_4.7 ॥ पुंसामवस्थात्रितयत्रिभागे रूपप्रदं यौवनमेव नान्यत् । तस्मिन्मदोन्मादगदाङ्गभङ्ग- व्यङ्ग्यादिदोषोपहते क्व रूपम् ॥ KDarp_4.8 ॥ यदा नरः शोचति दुःखतप्तस् त्यक्ताशनः शोकविवर्णवक्त्रः । न स्नाति नोत्तिष्ठति नैव शेते तदा क्व रूपं क्व च यौवनश्रीः ॥ KDarp_4.9 ॥ यदा स्थितः प्रेत इवास्थिशेषः कारागृहे धूसरितोर्ध्वकेशः । प्रकीर्णयूकामलकालकायस् तदा क्व रूपस्य गतो ऽभिमानः ॥ KDarp_4.10 ॥ यदा सदाङ्गीकृतदैन्यदुःख- सेवाप्रवासेन विनष्टकायः । नित्यप्रवासभ्रमभग्नजानुर् न रूपलब्धस्य तदास्ति रुपम् ॥ KDarp_4.11 ॥ यदा प्रहारैर्दलिताखिलाङ्गः खण्डोष्ठनासः स्फुटिताक्षिदन्तः । युवा पिशाचत्वमिवोपयाति तदापि रूपं विगतस्वरूपम् ॥ KDarp_4.12 ॥ यदा न धीमानरिषु प्रमाथी न वाक्पटुश्चित्रमनुष्यतुल्यः । तदा सुरूपादविचाररम्याद् वरं विरूपः स्पृहणीयरूपः ॥ KDarp_4.13 ॥ यदा दरिद्रः परिधानहीनस् त्रपानिलीनः कुरुते 'tiyäcÃm । कपोलसंजातवलीविकारस् तदा सुरूपो ऽपि परं विरूपः ॥ KDarp_4.14 ॥ विद्वत्संसदि वादिभिः kavivarairbhëÃnabhij¤a÷ परं मूर्खः शंकरवाहनस्तुतिपदैर्यः संज्ञया हस्यते । विक्रीतः परदेशपण्यसदने धूर्तैरिवानुत्तरः पुंसश्चित्रमयूरचारुवपुषः किं तस्य रूपश्रिया ॥ KDarp_4.15 ॥ कालं मुहूर्ताङ्गुलिमण्डलेन dinatriyÃmäjalinà पिबन्तम् । रूपं विलोक्यैव वपुश्च केषां भङ्गेन नाङ्गान्यलसीभवन्ति ॥ KDarp_4.16 ॥ रूपं वयः शौर्यमनङ्गभोगं प्रज्ञाप्रभावं विभवं वपुश्च । अश्नाति कालभ्रमरः समन्तात् पुंसां नि किंजल्कमिवाम्बुजानाम् ॥ KDarp_4.17 ॥ कदाचित्सह गन्धर्वैः सभास्थाने शचीपतिम् । नृत्तेनाप्सरसः सर्वा गीतेन च सिषेविरे ॥ KDarp_4.18 ॥ तासां मध्ये बभौ कान्ता वृत्तीनामिव कैशिकी । उर्वशी स्वमुखे मैत्रीं वदन्तीवेन्दुपद्मयोः ॥ KDarp_4.19 ॥ शक्रसेवागतास्तत्र तां दृष्ट्वेन्दुमुखीं सुराः । मेनिरे धन्यमात्मानं शृङ्गारस्याङ्गतां गतम् ॥ KDarp_4.20 ॥ नृत्यन्ती सा बभौ हार- मध्यरत्नेषु बिम्बिता । युगपत्प्रविशन्तीव हृदयानि दिवौकसाम् ॥ KDarp_4.21 ॥ लीना देवविमानेषु हंसास्तद्गतिनिर्जिताः । तत्कटाक्षजितश्चक्रे निद्रां चन्द्रे मृगः क्षणम् ॥ KDarp_4.22 ॥ तस्याः सेर्ष्याप्सरोनेत्र- मालेव पतिता बभौ । स्तनयोः शेखरस्रस्ता नीलोत्पलदलावली ॥ KDarp_4.23 ॥ उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर- त्रुट्यत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्सङ्गयोः । वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं तस्या नृत्तरसश्रमोदितघनस्वेदाम्बुबिम्बश्रियम् ॥ KDarp_4.24 ॥ तस्या नृत्तविलोकने पुलकितं दृष्ट्वा रतिर्मन्मथं ni÷ÓvÃsäcitacÃrurÆpa(?)रजसा चक्रे पुरस्तात्पटम् । उद्वीक्ष्याक्षिपरम्परामपि हरेस्तत्रावसन्ना शची कोपान्दोलितकेलिपद्ममधुपैर्मध्ये ऽन्धकारं व्यधात् ॥ KDarp_4.25 ॥ विघ्नं न चक्रुर्ननु नृत्तलीलासंदर्शने पुण्यवतां नराणाम् /* तत्रोर्वशीरूपवशीकृतानां निमेषशून्यानि विलोचनानि ॥ KDarp_4.26 ॥* देवयोरश्विनोस्तत्र रूपमाधुर्यधुर्ययोः । मिथः कथा समभवत् तद्गुणाकृष्टचित्तयोः ॥ KDarp_4.27 ॥ एको ऽब्रवीदहो रूपम् अस्यास्तरलचक्षुषः । निमीलन्नियमा येन मुनयो ऽप्याकुलीकृताः ॥ KDarp_4.28 ॥ अस्यां संसदि कस्यास्ये पतन्त्येताः सुजन्मनः । स्मरसंभोगसंवाद- लज्जाकुटिलिता दृशः ॥ KDarp_4.29 ॥ वृत्तसंगमयोरेव परस्परविलोकने । न्यासं शृङ्गारसर्वस्वम् अनङ्गेनार्पितं रहः ॥ KDarp_4.30 ॥ रणोत्सृष्टतनोः कण्ठे सोत्कण्ठा भुजबन्धनम् । कस्येयं तरलापाङ्गा रङ्गोत्तीर्णा करिष्यति ॥ KDarp_4.31 ॥ इति ब्रुवाणमपरः sasmitastamabhëata / अहो नु विस्मृतः किं ते भूतलेन्दुः पुरूरवाः ॥ KDarp_4.32 ॥ विक्रमाभरणं दिक्षु लावण्यतिलकं भुवः । उर्वशीभोगसुभगं यस्यैतद्गीयते यशः ॥ KDarp_4.33 ॥ तेन रूपगुणोत्साहैर् उर्वशीयं वशीकृता । पुरः स्थितापि शक्रस्य मनसा तत्र तिष्ठति ॥ KDarp_4.34 ॥ रूपसाम्येन शीतांशु- वंशे जातः स लज्जते । न करोति रतेरग्रे तत्कथां मत्सरी स्मरः ॥ KDarp_4.35 ॥ न जाने बत हेवाकः को ऽयं कुसुमधन्वनः । नैवार्पयति यत्पाणौ तस्यैव शरपञ्चकम् ॥ KDarp_4.36 ॥ भुवः समस्ताम्बुधिमेखलाया वोढारमाजानुविलम्बिबाहुम् । लीलागुरुं तं हृदये वहन्ती तन्वी कथं नृत्यति नैव विद्मः ॥ KDarp_4.37 ॥ द्रष्टव्यः स नृपस्तावद् अप्रस्तावे ऽपि यत्नतः । को वेत्ति तद्विधं रत्नं पुण्यैरास्ते कियच्चिरम् ॥ KDarp_4.38 ॥ इयुक्त्वा तौ कृतक्षोणी- पतिदर्शननिश्चयौ । नृत्ते निवृत्ते जम्भारिं प्रणम्य ययतुर्भुवम् ॥ KDarp_4.39 ॥ राजधानीं समासाद्य तौ पुरूरवसः क्षणात् । अवारितौ विविशतुर् वेत्रिभिः सुरगौरवात् ॥ KDarp_4.40 ॥ तौ तं ददृशतुः स्नान- विहिताभ्यङ्गसंगमम् । पीयूषनवनीतेन लग्नस्नेहमिवोडुपम् ॥ KDarp_4.41 ॥ स्नातोत्तारितकेयूर- महार्हमणिकंकणम् । लावण्याभरणं तस्य विरराजोर्जितं वपुः ॥ KDarp_4.42 ॥ शून्यश्रवणपाशस्य तस्य कण्ठः समाययौ । निर्भूषणनिवेशो ऽपि विशेषरमणीय्ताम् ॥ KDarp_4.43 ॥ विचार्य तस्या मर्यादं सौन्दर्योदार्यमश्विनौ । प्रशशंसतुराश्चर्य- निर्माणातिशयं विधेः ॥ KDarp_4.44 ॥ स तौ k­täjali÷ प्रीत्या कृतासनपरिग्रहौ । पप्रच्छ स्वच्छहृदयस्त्व् अरागमनकारणम् ॥ KDarp_4.45 ॥ तावूचतुः क्षितिपते महीकुसुमधन्वनः । त्रैलोक्याभरणं रूपं तवावां द्रष्टुमागतौ ॥ KDarp_4.46 ॥ निसर्गेण जगत्सर्ग- निरर्गलगुणादरात् । कौतुकालोकसारेव दृष्ट्वा सृष्टिः प्रजापतेः ॥ KDarp_4.47 ॥ विलोकितस्त्वं वसुधा- सुधांशुः पूर्णमण्डलः । रूपपीयूषपानेन प्राप्ता प्रीतिः किमुच्यते ॥ KDarp_4.48 ॥ इत्युक्तः प्रणयात्ताभ्यां किंचित्कुसुमितस्मितः /* तावूचे नृपतिर्मान्यमानेनाभ्यधिकारः ॥ KDarp_4.49 ॥* भवत्संदर्शनेनाहम् अस्म्यनुग्रहभाजनम् । द्रष्टव्या द्रष्टुमायान्ति पुण्यपुण्येन केवलम् ॥ KDarp_4.50 ॥ तीर्थाप्तिः साधुसंपर्कः पूज्यपूजामहोत्सवः । अस्मिन्विरसनिःसारे संसारे सारसंग्रहः ॥ KDarp_4.51 ॥ स्नानाभ्यक्तेन न मया युवयोरुचितः कृतः । पुण्यसाफल्यनिःशल्य- कल्याणायार्चनादरः ॥ KDarp_4.52 ॥ अग्न्यागारान्तरे तावन् मुहूर्तं क्रियतां स्थितिः । कृतस्नानः समेष्यामि पूजाप्रणयपात्रताम् ॥ KDarp_4.53 ॥ इयुक्तौ तेन ययतुस् तौ हुताशनमन्दिरम् । स्नातं विभूषितं भूपं द्रक्ष्याव इति कौतुकात् ॥ KDarp_4.54 ॥ अथ राजा कृतस्नानः सर्वाभरणभूषितः । पुरोहितेन सहितस् तत्समीपमुपाययौ ॥ KDarp_4.55 ॥ तौ दृष्ट्वा पृथिवीपालं तारहारं किरीटिनम् । क्षणं नैवोचतुः किंचिद् विषण्णौ विनताननौ ॥ KDarp_4.56 ॥ कृतार्चने नरपतौ तौ पप्रच्छ पुरोहितः । अकस्माद्युवयोः कस्माद् अप्रसाद इवेक्ष्यते ॥ KDarp_4.57 ॥ विनयातिक्रमो ऽस्माकं यातः कचिन्न हेतुताम् । पृष्टौ पुरोहितेनेति तौ ÓanaistamabhëatÃm // KDarp_4.58 // आवयोर्नाप्रसन्नत्वं न युष्माकमतिक्रमः । किं तु कालगलत्सर्व- भावालोकनविस्मयः ॥ KDarp_4.59 ॥ अधुनैव नरेन्द्रो ऽयं दृष्टो ऽभ्यङ्गे ऽपि यादृशः । क्षणपाकेन कालस्य दृश्यते नैव तादृशः ॥ KDarp_4.60 ॥ दिनेन्धनवने नित्यं दह्यमाने ऽर्कवह्निना । नीयते कालधूमेन रूपचित्रमचित्रताम् ॥ KDarp_4.61 ॥ निश्चित्य सर्वभावानां नित्यमेतामनित्यताम् । रूपे ऽभिमानं कः कुर्यात् स्वप्नचित्रपटोपमे ॥ KDarp_4.62 ॥ जराजीर्णानि रूपाणि रोगार्तानि वपूंषि च । आयूंषि kÃlalŬhÃni दृष्ट्वा कस्य भवेन्मदः ॥ KDarp_4.63 ॥ यो ऽयं विकोक्यते लोकः स्फाराकारविकारवान् । उच्छूनतामुपगतास् त एते शुक्रबिन्दवः ॥ KDarp_4.64 ॥ अहो कालस्य सूक्ष्मो ऽयं को ऽप्यलक्ष्यक्रमः क्रमः । यत्पाकपरिणामेन सर्वं यात्यन्यरूपताम् ॥ KDarp_4.65 ॥ राज्ञः स्नानक्षणे याभूल् लावण्यलहरी तनोः । पीता क्षणेन सा तेन प्रवृत्तान्यक्षणोचिता ॥ KDarp_4.66 ॥ संपूर्णस्यायुषो मात्रा रूपस्य विभवस्य च । होरायात्राम्बुधारेव गलत्येवानिशं नृणाम् ॥ KDarp_4.67 ॥ kalÃkëÂhÃmuhurtÃnÃæ कालस्य व्रजतां जवात् । न लक्ष्यते विभागेन दीपस्येवार्चिषां गतिः ॥ KDarp_4.68 ॥ बालः प्रभाते मध्याह्ने तरुणः स्थविरो ऽस्तगः । दिने दिने दिनेशो ऽपि क्रियते काललीलया ॥ KDarp_4.69 ॥ शुष्यन्त्यम्बुधयस्तरङ्गगहनैरालिङ्गिताशाङ्गना गच्छन्त्युद्गततुङ्गशृङ्गमुकुटोदग्रा गिरीन्द्राः क्षयम् । भ्रश्यत्येव वसुंधरापि सहिता दिग्दन्तिभिर्यद्वशात् सर्वाशी सततं प्रधावति महाकालः स को ऽप्याकुलः ॥ KDarp_4.70 ॥ इत्युक्त्वा नृपमामन्त्र्य दिवं जग्मतुरश्विनौ । नृपश्च तद्वचश्चिन्ता- शान्तरूपमदो ऽभवत् ॥ KDarp_4.71 ॥ तस्मान्न कार्यः सुधिया विचार्य साश्चर्यसौन्दर्यविलासदर्पः । संसारमोहप्रसरे घने ऽस्मिन् विद्युल्लताविस्फुरितं हि रूपम् ॥ KDarp_4.72 ॥ प्रातर्बालतरो ऽथ कुद्मलतया कान्ताकुचाभः शनैर् हेलाहासविकाससुन्दररुचिः संपूर्णकोषस्ततः । पश्चान्म्लानवपुर्विलोलशिथिलः पद्मः प्रकीर्णे ऽनिलैस् तस्मिन्नेव दिने स पङ्ककलिलक्लिन्नस्तटे शुष्यति ॥ KDarp_4.73 ॥ वैरूप्यं सहजं जराहृतरुचिर्यातो ययातिः पुरा कान्त्या तर्जितकामकीर्तिरभवद्दुर्दर्शमूर्तिर्नलः । सौदासस्य मनोहरं वपुरभूत्संत्रासनं देहिनां रूपे कस्य भविष्यति प्रतिदिनम्लायिन्यनित्ये धृतिः ॥ KDarp_4.74 ॥ तस्मादस्थिररूपं विचार्य रूपं भवस्वरूपं च /* अनुरूपमदनशमनं स्थिरपदसंप्राप्तये सुधियाम् ॥ KDarp_4.75 ॥* __________________________________________________________________________ पञ्चमो विचारः अहं शूरः क्रूरप्रतिभटघटापाटनपटुस् तरस्वी सेनायां हयगजघटानामधिपतिः । इति प्रौढः पुंसां निजभुजबलाक्रान्तजगतां भवत्यन्तर्दर्पः परिभवपदं कालगलितः ॥ KDarp_5.1 ॥ शौर्येण दर्पः पुरुषस्य को ऽयं दृष्टस्तिरश्चामपि शूरभावः । औचित्यहीनं विनयव्यपेतं दयादरिद्रं न वदन्ति शौर्यम् ॥ KDarp_5.2 ॥ बालस्य शौर्यं कुसुमोपमस्य मातुः प्रहारे प्रणयस्मितेषु । वृद्धस्य शौर्यं शिथिलाङ्गसंधेः स्वश्लाघया पूर्वकथापथेषु ॥ KDarp_5.3 ॥ वयस्त्रिभागे तरुणस्य शौर्यं यदेव दर्पप्रभवाभिभूतम् । तच्चित्तवृत्तेर्विविधस्वभावात् पर्यायशो यात्यतिवैपरीत्यम् ॥ KDarp_5.4 ॥ ........... ........... / चित्तस्य जात्यानिलचञ्चलस्य नानागुणत्वात्क्रियते किमस्य ॥ KDarp_5.5 ॥ ह्यो येन भग्नाः पुरतो ऽरिसेना भीतः स एवाद्य भवत्यधीरः । वृत्रेण शक्रः समरे निगीर्णः फेनेन शक्रः स जघान वृत्रम् ॥ KDarp_5.6 ॥ ........ ........ / एकं समालिङ्गति दर्पलोला क्षीबेव वेश्या नहि राजलक्ष्मीः ॥ KDarp_5.7 ॥ यः कार्तवीर्यस्य च दोःसहस्रं विच्छेद वीरो नहि युधि जामदग्न्यः /* स सायके rÃmakarÃdhirƬhe ब्राह्मण्यदैन्यप्रणयी बभूव ॥ KDarp_5.8 ॥* रामो ऽपि साहायकलाभलोभाच्चक्रे कपेः संश्रयदैन्यसेवाम् /* शूरप्रतापः शिशिरर्तुनेव कालेन lŬhastanutÃmupaiti // KDarp_5.9 //* वाली प्रसह्य प्लवगः करेण सोल्लासकैलाससहं दशास्यम् । निक्षिप्य कक्षाञ्चलसंधिबन्धे सप्ताब्धिसंध्याविधिमन्वतिष्ठत् ॥ KDarp_5.10 ॥ युद्धोद्धता भूपतयः प्रसिद्धा बद्धा जरासंधनृपेण पूर्वम् । सभीमसेनेन भुजायुधेन द्विधा कृतः संधिविदारणेन ॥ KDarp_5.11 ॥ भीमो ऽपि कर्णेन विकीर्णधैर्यः pramƬhaÓakti÷ कृपया विमुक्तः । कर्णे ऽर्जुनस्याततकार्मुकस्य क्षणात्क्षणं याचकतां प्रयातः ॥ KDarp_5.12 ॥ त्यक्त्वार्जुनः कृष्णकलत्रवर्गं जगाम गोपालबलाभिभूतः । न ज्ञायते दैवपथानुयाता शौर्यस्य वृत्तिः करिकर्णलोला ॥ KDarp_5.13 ॥ भीरुः शूरत्वमायाति शूरो ऽप्यायाति भीरुताम् । न क्वचिच्चपलस्यास्य शौर्यस्य नियता स्थितिः ॥ KDarp_5.14 ॥ बाणस्त्र्यक्षेण कंसारि- चक्रधारापथातिथिः । आजन्मभक्तिप्रणयी रक्षणार्हो न रक्षितः ॥ KDarp_5.15 ॥ वेगाप्ते कालयवने मुचुकुन्दमशिश्रियत् । शौरिः शयनपर्यङ्क- तलसंकुचिताकृतिः ॥ KDarp_5.16 ॥ शिशुपालस्य शिरसि च्छिन्ने चक्रेण चक्रिणा । दृष्टिः कृता न चापेषु नृपैस्तत्पक्षिपातिभिः ॥ KDarp_5.17 ॥ भीमनिष्पीयमाणसृग् दृष्टो दुर्योधनानुजः । अशस्त्राभिरेव स्त्रीभिर् द्रोणकर्णकृपादिभिः ॥ KDarp_5.18 ॥ स्फाराजगरसंरुद्ध- भुजद्वन्द्वो वृकोदरः । जननीकरुणाक्रन्द- निनादमुखरो ऽभवत् ॥ KDarp_5.19 ॥ महतामपि पूर्वेषाम् एवंरूपा मदक्षितिः । सामान्यविक्रमोद्दाम- श्लाघा केनाभिनन्द्यते ॥ KDarp_5.20 ॥ अशक्ते रौद्रतातैक्ष्ण्यं तीव्रपापेषु धीरता । छद्मधीर्वाचि पारुष्यं नीचानां शौर्यमीदृशम् ॥ KDarp_5.21 ॥ निष्कारणनृशंसस्य शौर्यं हिंस्रत्वमुच्यते । यः सर्प इव संनद्धः प्राणभाधाय देहिनाम् ॥ KDarp_5.22 ॥ एतदेव परं शौर्यं यत्परप्राणरक्षणम् । नहि प्राणहरः शूरः शूरः प्राणप्रदो ऽर्थिनाम् ॥ KDarp_5.23 ॥ न कश्चिद्बुद्धिहीनस्य शौर्येण क्रियते गुणः । पर्जन्यगर्जितामर्षी श्वभ्रे पतति केसरी ॥ KDarp_5.24 ॥ किं शौर्येण सरागस्य मदक्षीबस्य दन्तिनः । बन्धकीलाभलोभेन यः क्षिपत्यवटे तनुम् ॥ KDarp_5.25 ॥ शौर्यं विक्रीतकायस्य सेवकस्य किमद्भुतम् । मेषस्येव वधो यस्य सूनाबद्धस्य निश्चितः ॥ KDarp_5.26 ॥ न दर्पविकृतं शौर्यं न मायामलिनं मनः । न द्वेषोष्णं श्रुतं येषां गण्यन्ते तद्गुणा बुधैः ॥ KDarp_5.27 ॥ कुलं कुतनयेनेव लोभेनेव गुणोदयः । ऐश्वर्यं दुर्नयेनेव शौर्यं दर्पेण नश्यति ॥ KDarp_5.28 ॥ प्रभावभवनस्तम्भ इव दम्भोद्भवो ऽभवत् । सप्ताब्धिपरिखालेख- मेखलायाः प्रभुर्भुवः ॥ KDarp_5.29 ॥ तस्य निःशेषितारातेः सदा युद्धमनोरथः । अप्राप्तप्रतिमल्लस्य ययौ हृदयशल्यताम् ॥ KDarp_5.30 ॥ स सुरासुरयुद्धाप्त- दर्पदर्पितमानसः । कः को ऽस्ति शूरः संरम्भाद् इत्यपृच्छत्सदाजनम् ॥ KDarp_5.31 ॥ दर्पकण्डूलदोर्दण्डं पृच्छन्तं रभसेन तम् । सर्वावमानसंनद्धं जगादाभ्येत्य नारदः ॥ KDarp_5.32 ॥ नास्ति त्वत्सदृशः शूरस् त्रैलोक्ये सत्यमुच्यते । किं तु जाने रणार्हौ ते नरनारायणावृषी ॥ KDarp_5.33 ॥ बदर्याश्रमसंसक्तौ तीव्रे तपसि निष्ठितौ । युद्धेच्छौ तौ यदि स्यातां तत्पूर्णस्ते मनोरथः ॥ KDarp_5.34 ॥ नारदेनेत्यभिहिते स बदर्याश्रमं ययौ । विलोकयन्निजभुजौ प्रत्यासन्नरणोत्सवौ ॥ KDarp_5.35 ॥ दृष्ट्वा तेजोनिधी तत्र नरनारायणौ नृपः । मनोरथपथाभ्यस्तं ययाचे युद्धमुद्धतः ॥ KDarp_5.36 ॥ तं युद्धकामुकं तिर्यग्- दृशा गम्भीरधीरया । विलोक्योवाच सावज्ञ- स्मितदिग्धाधरं नरः ॥ KDarp_5.37 ॥ महीपते निवर्तस्व न वयं युद्धकोविदाः । युक्तस्तैरेव सङ्ग्रामस् तव ये भूम्यनन्तराः ॥ KDarp_5.38 ॥ इत्युक्तो ऽपि यदा राजा न चचाल रणादरात् । तदा तं दृप्तमैषीक- निशितास्त्रैरपूरयत् ॥ KDarp_5.39 ॥ प्रदीप्तज्वलनाकारैः शरैराकीर्णविग्रहः । विनष्टविग्रहरुचिर् नृपस्तत्याज धीरताम् ॥ KDarp_5.40 ॥ अकाण्डखण्डितोच्चण्ड- दर्पज्वरभरो नृपः । कृपणः प्राणरक्षायै तमेव शरणं ययौ ॥ KDarp_5.41 ॥ वारितास्त्रस्ततस्तेन भग्नमानमनोरथः । लज्जाविकुण्ठकण्ठः स्वां राजधानीं ययौ नृपः ॥ KDarp_5.42 ॥ इति मानस्य महताम् अपि घोराशनिर्मदः । लोहस्य स्वमलेनेव क्षयो दर्पेण तेजसः ॥ KDarp_5.43 ॥ तस्मात्सदा मानधनेन पुंसा दर्पः प्रयत्नेन निवारणीयः । दर्पोग्रवक्त्रस्य सुहृज्जनो ऽपि सर्वात्मना तिव्रनिपातसज्जः ॥ KDarp_5.44 ॥ अदर्पशौर्यस्पृहणीयसत्त्वा गोविप्ररक्षाक्षपितस्वदेहाः । प्रयान्ति वीराः सुकृतामृताद्रैर् यशःशरीरैरजरामरत्वम् ॥ KDarp_5.45 ॥ __________________________________________________________________________ षष्ठो विचारः जगत्येको भद्रद्विरद इव दानार्द्रसरणिर् यशस्वी निःस्वानामहमभिमताशाफलतरुः । इति त्यागोदग्रं वहति किल दर्पं मनसि यस् तदुद्भूतं सर्वं सुकृतमपहाय व्रजति सः ॥ KDarp_6.1 ॥ svargÃdisaæbhogaphalÃbhilëÃt पात्राय पूजां प्रतिपद्यते यः । धर्मार्थपण्यक्रयविक्रयो ऽसौ कस्तेन दानप्रभवो ऽभिमानः ॥ KDarp_6.2 ॥ यद्विद्यादिगुणोत्कर्ष- विशेषपरितोषितैः । दीयते प्रीतिधनयोः स पण्यक्रयविक्रयः ॥ KDarp_6.3 ॥ लोकप्रसिद्धिसिद्ध्यै यः प्रयच्छति गुणस्तवैः । करोति वित्तयशसोः स तदा क्रयविक्रयम् ॥ KDarp_6.4 ॥ अवमानहतं यच्च दत्तमश्रद्धया धनम् । ऊषरे निष्फलं बीजं क्षिप्तमक्षिप्तमेव तत् ॥ KDarp_6.5 ॥ त्यागिनो ऽन्यस्य संघर्षे कीर्त्युत्कर्षजिगीषया । दत्तं कारणभूतस्य तस्यैवान्ते फलप्रदम् ॥ KDarp_6.6 ॥ परार्तिशमनं वित्तम् अज्ञातमनुदीरितम् । अफलाकाङ्क्षया युक्तं प्रयात्यल्पमनल्पताम् ॥ KDarp_6.7 ॥ कुरुक्षेत्रादिदेशेषु कालेष्वर्कग्रहादिषु । आत्मोपकारमात्रेण पात्रे दानेन किं मदः ॥ KDarp_6.8 ॥ देशकालक्रियापात्राण्य् अविचार्यैव केवलम् । परेषामार्तिशमनं दयार्द्रं दानमुच्यते ॥ KDarp_6.9 ॥ रक्षायै संपदां पुत्र- कलत्रसुखसिद्धये । दीयते यत्प्रयत्नेन लोभदानेन तेन किम् ॥ KDarp_6.10 ॥ वादे खलैः खलीकृत्य वेधद्रुतपरीक्षया । दीयते यच्चिरक्लिष्टं कष्टदानेन तेन किम् ॥ KDarp_6.11 ॥ त्यक्त्वाशागतसत्पात्रं पूर्णायाभ्यर्थ्य दीयते । यत्तदुच्छ्वाससंतप्तं दग्धदानेन तेन किम् ॥ KDarp_6.12 ॥ anyadÃbhëitaæ पूर्वं दत्तमन्यत्ततो ऽल्पकम् । यत्सदोषमयोग्यं वा कूटदानेन तेन किम् ॥ KDarp_6.13 ॥ चिरसेवानुरोधेन लोभकृच्छ्रादनिच्छया । अप्रसादेन यद्दत्तं बलादानेन तेन किम् ॥ KDarp_6.14 ॥ यत्पुष्पधूपतिलक- प्रतिपत्तिप्रदर्शितम् । दत्तमत्यल्पनिःसारं दम्भदानेन तेन किम् ॥ KDarp_6.15 ॥ प्रभूतभारसंभारं राजचौरादिविप्लवे । दत्त्वा यद्दुष्टमुद्घुष्टं शल्यदानेन तेन किम् ॥ KDarp_6.16 ॥ अनास्वाद्यमविक्रेयम् अनादेयमनीप्सितम् । दत्तं निरुपकारं यद् वन्ध्यदानेन तेन किम् ॥ KDarp_6.17 ॥ ऋणवच्चिरसंशोध्यं वचसा प्रतिपादितम् । यन्नित्ययाचनद्वेषं याच्यदानेन तेन किम् ॥ KDarp_6.18 ॥ एकस्मै पूर्णमन्यस्मै कृशं तुल्यगुणोदये । भेदाद्यदर्पितं राग- द्वेषदानेन तेन किम् ॥ KDarp_6.19 ॥ ऋणदैः स्वजनैः पुत्रैर् लब्धक्षामप्रतिग्रहः । नित्यमायास्यते येन कलिदानेन तेन किम् ॥ KDarp_6.20 ॥ न परस्यार्तिशनमं नात्मनः पुण्यकारणम् । दत्ताल्पमूल्येनाप्तं यत् स्वल्पदानेन तेन किम् ॥ KDarp_6.21 ॥ दुर्ग्रहेषु विरुद्धेषु दशापाके ऽतिदारुणे । दीयते दोषशान्त्यै यद् भयदानेन तेन किम् ॥ KDarp_6.22 ॥ मुमूर्षस्त्यक्तसर्वाशः शयनस्थो ददाति यत् । मूर्च्छास्थानेन मनसा मोहदानेन तेन किम् ॥ KDarp_6.23 ॥ दत्तं प्रियवियोगोग्र- शोकशल्यार्तचेतसा । यत्पश्चात्तापजननं bëpadÃnena तेन किम् ॥ KDarp_6.24 ॥ पुरोहिताय गुरवे शान्तिस्वस्तिविधायिने । दीयते यत्प्रसङ्गेन भृतिदानेन तेन किम् ॥ KDarp_6.25 ॥ यत्संत्यक्तफलस्पृहं यदुचितं सर्वस्वभूतं च यन् नान्यायेन यदर्जितं परधनस्पर्शेन शप्तं न यत् । दत्त्वा दुःखशतं न यत्स्ववचसा पश्चान्न यद्गण्यते तद्दानं धनबीजवापनिपुणः शेषः प्रकारः कृषेः ॥ KDarp_6.26 ॥ प्राप्तुं स्वर्गवराङ्गनास्तनतटस्पर्शातिरिक्तं सुखं दत्तो मेरुरपि प्रयाति तृणतामात्मोपकारेच्छया । आपन्नार्तिविलोकने करुणया श्रद्धासुधापूरितं सत्त्वोत्साहसमन्वितं तृणमपि त्रैलोक्यदानाधिकम् ॥ KDarp_6.27 ॥ युधिष्ठिरस्य भूभर्तुः पुरा कनकवर्षिणः । अश्वमेधे विधानेन वर्तमाने महाक्रतौ ॥ KDarp_6.28 ॥ सज्जासु राजभोज्यासु विविधास्वन्नपालिषु । अनिशं रत्नपात्रेषु भुञ्जानेषु द्विजन्मसु ॥ KDarp_6.29 ॥ विप्रेषु पूर्यमाणेषु maïikäcanaÓÃsanai÷ / उच्छिष्टभूमिं नकुलः स्वबिलात्समुपाययौ ॥ KDarp_6.30 ॥ dÅptakäcanavarïena पार्श्वेनैकेन शोभितः । अपरेणासुवर्णेन वितीर्णजनकौतुकः ॥ KDarp_6.31 ॥ सो ऽभ्येत्य तूर्णमुच्छिष्ट हेमपात्रच्युते ऽम्भसि । लुलोठ शफरोत्फाल- परिवर्तविवर्तनैः ॥ KDarp_6.32 ॥ सुवर्णपार्श्वं नकुलं दृष्ट्वा सर्वे कुतूहलात् । मज्जन्तमुच्छिष्टजले क्षितिपाय न्यवेदयन् ॥ KDarp_6.33 ॥ प्राप्तेन भूभुजा दृष्ट्वा दृष्ट्या पृष्ट इवेष्टया । सो ऽवदद्विस्मयभुवा सुस्पष्टाक्षरया गिरा ॥ KDarp_6.34 ॥ राजन्नस्यातिदानस्य न पश्याम्युचितं फलम् । अस्मात्प्रभूतसंभारात् सक्तुपात्रं वरं परम् ॥ KDarp_6.35 ॥ प्रवृत्ते ऽस्मिन्महादाने महतस्ते महीपते । वित्ते वृत्ते च चित्ते च शुद्धिं को वेत्ति तत्त्वतः ॥ KDarp_6.36 ॥ संभारो ऽयं भुवनभवनव्याप्तिपर्याप्तभोगः सर्वाशासु प्रततजनतापूरणे ऽत्यन्ततुच्छः । आपन्नार्तिप्रशमनविधौ सत्त्वशुद्धिप्रदाने संनद्धानामपि तृणकणः käcanÃdritvameti // KDarp_6.37 // श्रूयताम् यन्मया दृष्टं भूपते स्वयमद्भुतम् । उदेत्युदीरिते यस्मिन् काये romäcaka¤cuka÷ // KDarp_6.38 // शिलोञ्छवृत्तिना पूर्वं विप्रेण क्षेत्रचारिणा । उपवासकृशेनाप्तं यवस्तोकं कलत्रिणा ॥ KDarp_6.39 ॥ सक्तुपात्रे ततः सिद्धे कृतदेवपितृक्रियः । जायापुत्रविभागेन स्वं भागं भोक्तुमुद्ययौ ॥ KDarp_6.40 ॥ स प्राणाहुतितोयार्थी ददर्शातिथिमागतम् । क्षुत्क्षामकुक्षिं संक्षिप्त- सर्वाङ्गशिथिलाकृतिम् ॥ KDarp_6.41 ॥ तस्मै विहितसत्कारः सप्रसादेन चेतसा । श्रद्धासुधावसिक्तं तत् स ददौ निजभोजनम् ॥ KDarp_6.42 ॥ निगीर्णो ऽतिथिना तस्मिन्न् अक्षीणक्षुद्विकारिणा । तद्भार्याप्यादरवती तस्मै स्वमशनं ददौ ॥ KDarp_6.43 ॥ तेनाप्यतृप्तिमालोक्य तत्सूनुः श्रद्धयातिथिम् । स्वभोजनेन विदधे संपूर्णाशननिर्वृत्तम् ॥ KDarp_6.44 ॥ गते भुक्त्वातिथौ तस्मिन्न् उपवासकृशो द्विजः । सत्त्वोत्साहयुतस्तस्थौ क्लान्तो ऽपि निशि निर्व्यथः ॥ KDarp_6.45 ॥ अथाहं सक्तुगन्धेन निर्गतः क्षुधितो बिलात् । प्राप्तस्तत्पर्णकुटिकाम् उत्सृष्टोच्छिष्टवर्तिनीम् ॥ KDarp_6.46 ॥ तत्राचमनतोयेन स्पृष्टमात्रस्य मे नृप । पस्य मे दक्षिणं पार्श्वं जतं हेममयच्छवि ॥ KDarp_6.47 ॥ ततो ऽहं वामपार्श्वस्य हेमच्छायाप्तये सदा । निर्निद्रश्चिन्तया यातः कृशतामेव केवलम् ॥ KDarp_6.48 ॥ यद्यत्प्राप्नोति पुरुषः कर्मयोगात्समीहितम् । तत्तत्संपूरणायैव याति चिन्ताविधेयताम् ॥ KDarp_6.49 ॥ अधुना वर्तमाने ऽस्मिन्न् अश्वमेधे तव क्रतौ । हेमपार्श्वाशयायातो विप्रोच्छिष्टामहीमहम् ॥ KDarp_6.50 ॥ ratnakäcanapÃtrÃmbu- सिक्तस्य लुठतश्चिरम् । मम कान्तिलवो ऽप्यङ्गे न कश्चिदिह दृश्यते ॥ KDarp_6.51 ॥ सर्वथा सत्त्वशुद्धाय दानायातिलघीयसे । नमो महाफलायैव न भोगाङ्गप्रसङ्गिने ॥ KDarp_6.52 ॥ इत्युक्त्वा नकुले याते तत्तथेति युधिष्ठिरः । विचिन्त्य संततोच्छ्वासः क्षणं स्तिमिततां ययौ ॥ KDarp_6.53 ॥ तस्मात्सुवर्णाम्बररत्नभूमि- दानैर्न दर्पः पुरुषेण कार्यः । भवत्युदारं करुणार्द्रसत्त्वं दानं सदा कस्यचिदेव पुण्यैः ॥ KDarp_6.54 ॥ __________________________________________________________________________ सप्तमो विचारः तपः सदा रागधनाभिमान- मोहप्रहाणाय सतामभीष्टम् । तेनैव दर्पो यदि किं वृथैव त्यक्तो निकायः क्षपितश्च कायः ॥ KDarp_7.1 ॥ सर्वात्मना शुद्धधिया विधेयः संसारदोषप्रशमाय यत्नः । कोपोपतप्तं धनरागदिग्धं करोति तीव्रं न तपः प्रशान्तिम् ॥ KDarp_7.2 ॥ चित्तं विरक्तं यदि किं तपोभिश् चित्तं सरागं यदि किं तपोभिः । चित्तं प्रसन्नं यदि किं तपोभिश् चित्तं सकोपं यदि किं तपोभिः ॥ KDarp_7.3 ॥ कोपेन शापश्पुरिताधराणां कामेन कम्पस्फुरिताधराणाम् । स्वेदाम्भसा तुल्यसमुद्भवेन निस्तेजसां किं तपसा मुनीनाम् ॥ KDarp_7.4 ॥ भार्याप्यहल्या किल गौतमस्य क्रुद्धस्य शापेन शिला बभूव । नीतो वसिष्ठेन रुषाभिशप्तश् चण्डालतां भूमिपतिस्त्रशङ्कुः ॥ KDarp_7.5 ॥ भूमग्नमूर्तिर्वररत्नलोभाद् विपाटयन्तीं नयने सुकन्याम् । तत्पाणिसंस्पर्शसुखादरेण सेहे निकारं च्यवनः सरागः ॥ KDarp_7.6 ॥ पाण्डुः प्रियाकण्ठविलम्बिबाहुर् ययौ स्तनन्यस्ततनुर्यदस्तम् । दग्धः परीक्षित्फणिफूत्कृतैर्यत् तपस्विकोपस्य विजृम्भितं तत् ॥ KDarp_7.7 ॥ विसारसंसारतरोर्न येन निःशेषमुन्मूलितमेव मूलम् । शापोपतापप्रभुणा परेषां किं तेन मिथ्यातपसा मुनीनाम् ॥ KDarp_7.8 ॥ न राजसेवारजसा विलुप्तं न भूमिविद्यादिविवादतप्तम् । न दम्भदीक्षाकुहकाकुलं यत् कल्याणमित्त्रं विमलं व्रतं तत् ॥ KDarp_7.9 ॥ ससंचयं गुप्तकलत्रपुत्रं पुनर्गृहीतव्यवाहरभारम् । दम्भाभिमानोद्भवकष्टभूतं मिथ्याव्रतं जीवितवृत्त्युपायः ॥ KDarp_7.10 ॥ सरागरोगं बहुलप्रमोहं सरोगसंभारमखर्वगर्वम् । प्रद्वेषदोषोष्णममेयमायं संसारचिह्नं व्रतमेतदग्र्यम् ॥ KDarp_7.11 ॥ जटाक्षसूत्राजिनयोगपट्ट- kanyÃd­¬hagranthinipŬyamÃnam / विवेकहीनं विरतप्रकाशं व्रतं बृहद्बन्धनमामनन्ति ॥ KDarp_7.12 ॥ sarÃgakëÃyaka«Ãyacittaæ शीलांशुकत्यागदिगम्बरं वा । लौल्योद्भवद्भस्मभरप्रहासं व्रतं न वेषोद्भटतुल्यवृत्तम् ॥ KDarp_7.13 ॥ निःसङ्गयोगं धनभोगसङ्गं विलम्बिकङ्कालकपालमालम् । कोपाकुलं स्पर्शविवर्जनीयं भारव्रतं तत्कथयन्ति पापम् ॥ KDarp_7.14 ॥ बालस्तपस्वी किमतो ऽस्ति हास्यं युवा वनैषी किमतो ऽस्त्ययोग्यम् । वृद्ध सरागः किमतो ऽस्ति निन्द्यं मूर्खः प्रमाता किमतो ऽस्ति शोच्यम् ॥ KDarp_7.15 ॥ क्षमा शमः शासनमिन्द्रियाणां मनः प्रसिक्तं करुणामृतेन । तपो ऽर्हमेतत्सजने वने वा कायस्य संशोषणमन्यदाहुः ॥ KDarp_7.16 ॥ हिमाचले श्यामलदेवदारु- वने पुरा निर्झरचारुहास्ये । तपस्यतां शोषजुषां मुनीनां कालो ययौ वर्षसहस्रसंख्यः ॥ KDarp_7.17 ॥ ततः कदाचिद्भगवान्भवार्ति- हारी विहाराय नभःपथेन । समं भवान्या v­«abhÃdhirƬha÷ समाययौ शीतमयूखमौलिः ॥ KDarp_7.18 ॥ तस्योदितानां वदनप्रभाणां दीर्घीकृतानेकशशिप्रभाणाम् । विलासहास्येन नभो बभूव विभक्तिसंसक्तसितोत्तरीयम् ॥ KDarp_7.19 ॥ देवी विलोक्याथ तपःप्रयत्न- तीव्रप्रयासप्रकटास्थिशेषान् । मुनीन्कृपावेशविषण्णचित्ता शशाङ्कलेखाभरणं babhëe ॥ KDarp_7.20 // देव त्वदाराधननिश्चलानां संत्यक्तसर्वाग्रहनिग्रहाणाम् । तप क्रियाशोषितविग्रहाणां नाद्यापि मुक्तिः किमहो मुनीनाम् ॥ KDarp_7.21 ॥ कस्मादमी वर्षसहस्रलग्न- क्लेशावलग्नास्तनुशोषमग्नाः । भवत्पदं नित्यसुखाय नैव निरामयं तन्मुनयः प्रयान्ति ॥ KDarp_7.22 ॥ पृथुः प्रसादः प्रथमागतेषु निरादरत्वं चिरसंश्रितेषु । स्वाच्छन्द्यलीलाविपुलावलेपाद् एषु स्वभावः सुलभः प्रभूणाम् ॥ KDarp_7.23 ॥ इति प्रियायाः प्रणयोपपन्नम् आकर्ण्य वाक्यं गिरिशो ऽब्रवीत्ताम् । कुर्वन्विषश्यामलकण्ठकान्तिं दन्तप्रभाभिः प्रतिभाविहीनम् ॥ KDarp_7.24 ॥ देवि त्वयोक्तम् दयया मुनीनां भक्तानुरोधादुचितं ममैतत् । एषां भवोल्लङ्गनविघ्नभूतौ शान्तिं गतौ किं तु न कामकोपौ ॥ KDarp_7.25 ॥ वनप्रवेशैर्नियमैरशेषैः क्रियाविशेषैः कृतकायशोषैः । न निर्विकारं पदमाप्नुवन्ति कोपेन कामेन च कृष्यमाणाः ॥ KDarp_7.26 ॥ प्रत्यक्षमेषां मनसो विकारं संदर्शयाम्येष निषक्तमन्तः । तीव्रव्रतैः शुष्यति काय एव न वासनालीनघनप्रमोहः ॥ KDarp_7.27 ॥ संत्यक्तभोगाः स्पृहया विमुक्ताः स्नेहे ऽप्यरागाः सुजने ऽप्यसङ्गाः । भजन्त्यविक्लेशतपःप्रसक्ता युक्ताः प्रकामं पदमव्ययं तत् ॥ KDarp_7.28 ॥ उक्त्वेति शंभुर्वृषभात्सलीलं गिरेरिवाग्रादवतीर्य भूमिम् । क्षणादभूदद्भुतरूपराशिर् नग्नव्रतः कान्तिसुधावदातः ॥ KDarp_7.29 ॥ तस्यामराधीशकिरीटरत्न- शोणप्रभार्द्राविव पादपद्मौ । प्रचक्रतुर्विद्रुमबालवल्ली- नवप्ररोहाद्भुतगर्वमुर्व्याम् ॥ KDarp_7.30 ॥ सुस्पष्टजानु प्रचितोरुशोभि नाभिह्रदावर्तविभक्तमध्यम् । तत्तस्य रूपं प्रविलम्बिबाहोः पीनांसमासीन्मुखपूर्णचन्द्रम् ॥ KDarp_7.31 ॥ अनन्यलावण्यसुधाब्धिमध्य- स्नातैरिवाङ्गैः स्फटिकावदातैः । चक्रे दशाशाः स पृथुप्रकाशा दिगम्बरत्वादिव जातहासाः ॥ KDarp_7.32 ॥ पाणिस्थितश्याममयूरपिच्छच्छायाच्छटाविच्छुरितो ऽस्य कण्ठः /* रराज लीनान्तरकालकूटमिषाग्निनेवार्पितधूमलेखः ॥ KDarp_7.33 ॥* स लोचनाभ्यां पृथुपक्ष्मलाभ्याम् आरक्तपर्यन्तमनोहराभ्याम् । व्यधादिवानङ्गनवाङ्गसङ्गे दिगङ्गनानामनुरागदीक्षाम् ॥ KDarp_7.34 ॥ दृष्ट्वा trilokÅkalitÃbhilëaæ वपुः स्मरारेर्जनितस्मरं तत् । पूर्वापकारस्मृतिजातलज्जं चक्षुः क्षणं क्वापि ययौ तृतीयम् ॥ KDarp_7.35 ॥ बभौ स कान्तः कुटिलासितेन स्कन्धस्पृशा कुन्तलसंचयेन । अन्वेष्टुमिष्टां मुकुटेन्दुलेखां निशागणेनेव समागतेन ॥ KDarp_7.36 ॥ लतावधूपल्लवपाणिमुक्तैः स्मितावदातैर्विबभौ च पुष्पैः । रूपान्तरे निह्नुतजह्नुकन्या- फेनावशेषैरिव कीर्णकेशः ॥ KDarp_7.37 ॥ तेनान्यरूपेण कृता नवैव कान्तिश्चकाशे निजरूपगुप्त्यै । जूटादिवेन्दुर्मृदितः कराभ्यां सर्वाङ्गमभ्यङ्गपदे नियुक्तः ॥ KDarp_7.38 ॥ रूपं विरूपीकृतमन्मथस्य तत्तस्य कान्त्या कमनीयमासीत् । लज्जापहाराद्वनदेवतानां सविस्मयो येन navÃbhilëa÷ ॥ KDarp_7.39 // विवाससस्तस्य ससङ्गमङ्गे लज्जावतीनां स्पृहयैव पेतुः । नेत्राणि विद्याधरसुन्दरीणां लीलारविन्दार्धतिरस्कृतानि ॥ KDarp_7.40 ॥ नभःस्थितानां त्रिदशाङ्गनानां तद्गात्रसौन्दर्यवशीकृतानाम् । प्रकम्पशिञ्जानविभूषणानां नेत्रोत्सवो ऽभूद्गतिविघ्नभूतः ॥ KDarp_7.41 ॥ susiddhakanyäjalipallavÃgra- विमुक्तनीलोत्पलपुष्पकुञ्जम् । अङ्गे जगल्लोचनवर्गमस्य सौन्दर्यसंसक्तमिवाबभासे ॥ KDarp_7.42 ॥ तद्दर्शने कौतुकनिश्चलानां कर्णावतंसीकृतलोचनानाम् । मृगाङ्गनानामपि सस्पृहाभून् नितान्तमन्तःकरणप्रवृत्तिः ॥ KDarp_7.43 ॥ तस्य प्रवेशे वदनाधिवास- lobhabhramadbh­ÇgagaïäcitÃnÃm / अभूत्सजृम्भश्वसनाकुलानां मुहुर्लतानां कुसुमेषु कम्पः ॥ KDarp_7.44 ॥ शनैः शनैराश्रमसंनिकर्षं तं यौवनं मूर्तमिवापतन्तम् । विलोक्य कान्तं मुनिकामिनीनां मनः प्रहर्षोच्छलितं बभूव ॥ KDarp_7.45 ॥ तासां तदालोकननिर्निमेषा दृष्टिः परं कर्णपथप्रविष्टा /* uts­«ÂalajjÃvipulÃbhilëÃdasÆcayanmugdham­gÅvilÃsam // KDarp_7.46 //* तासां तदर्चारभसोत्थितानां स्रस्तांशुकोत्कम्पिघनस्तनीनाम् । नवेन कामेन खलीकृतानां जृम्भाभवो ऽभूद्भुजयोर्विलासः ॥ KDarp_7.47 ॥ तासां बभौ रोमलता मुखेन्दु- भीता तमःश्रीः स्तनरक्षितेव । रागाग्निधूमप्रसराग्र्यलेखा तनीयसी नाभिविनिर्गतेव ॥ KDarp_7.48 ॥ तस्याधरे चुम्बनलालसेव कण्ठे हठालिङ्गनसस्पृहेव । हृदि स्तनन्याससमुत्सुकेव पपात दृष्टिः सहसैव तासाम् ॥ KDarp_7.49 ॥ भृङ्गस्वनैराहितहुंकृताभिः पुष्प्यत्प्रसूनैः प्रसृतस्मिताभिः । vÃtäcitai÷ पल्लवपणिभिस्ता निवार्यमाणा इव मञ्जरीभिः ॥ KDarp_7.50 ॥ संतर्ज्यमाना इव होमधूम- लेखावलीभ्रूभ्रमणेन दिग्भिः । तस्यान्तिके शीलदुकूलमुक्ति- सज्जा विलज्जाः प्रसभं बभूवुः ॥ KDarp_7.51 ॥ निःश्वासिनीनां स्मरबाणपुङ्ख- पक्षान्तवातैरिव कम्पितानाम् । तासां विलोक्यैव मनोविकारं भ्रूभङ्गभीमा मुनिपर्षदासीत् ॥ KDarp_7.52 ॥ कोपोत्कटव्याघ्रविदीर्यमाण- क्षमामृगीरक्तचितेव तेषाम् । आसन्नदोषागमवासरान्त- संध्यानिभाभूत्सहसैव दृष्टिः ॥ KDarp_7.53 ॥ दष्टाधराः कम्पविधूर्णमानाः स्वेदार्द्रदेहा विषमं श्वसन्तः । ते भेजिरे रागसमुद्गतेर्ष्याः कोपाकुलाः कामुकवृत्तमेव ॥ KDarp_7.54 ॥ अन्तर्ज्वलत्कोपकृशानुधूम- संकाशकृष्णाजिनबद्धकक्षः । त्रिदण्डमुद्यम्य जवेन कश्चिद् अभ्याद्रवन्नग्नतनुं वृषाङ्कम् ॥ KDarp_7.55 ॥ बृसीं समुत्क्षिप्य सकम्पबाहुश् चिक्षेप कश्चित्क्षमया विहीनः । येनासनात्क्ष्माविरहादिवाशु मोहे निरालम्बतनुः पपात ॥ KDarp_7.56 ॥ कमण्डलुं कश्चिदकाण्डचण्ड- संरम्भपिण्डीकृतकोपतुल्यम् । आदाय मोहेन पिनाकपाणेः पुरः प्रहाराभिमुखो बभूव ॥ KDarp_7.57 ॥ तेषाममर्षाद्भृशमक्षमाणां सोढुं निकारं क्षणमक्षमाणाम् । प्रापुः प्रयाताः क्षितिमक्षमाला भ्रूभङ्गतां तस्य तपोवनस्य ॥ KDarp_7.58 ॥ तत्संभ्रमादाश्रममञ्जरीणां कम्पाकुलानां कुसुमान्तरोत्थैः । आसीत्प्रमोहप्रतिमो ऽन्धकारः शापाक्षरामैर्भ्रमरैर्भ्रमद्भिः ॥ KDarp_7.59 ॥ ते प्रापुरीर्ष्यापदमन्धकारि वक्त्रं शशाङ्कोपममीक्षमाणाः । कण्ठस्थलालोकनकालकूट- संपूरिताक्षा इव मोहमूर्च्छाम् ॥ KDarp_7.60 ॥ ते तं स्मितप्रस्फुरिताधराग्रम् उदग्रलावण्यविशेषतर्षाः । पत्नीविकारोग्रनिकारमूचुः कण्ठान्तरश्वासविकीर्णवर्णाः ॥ KDarp_7.61 ॥ को ऽयं विजातिर्विगुणः कलावान् नग्नो वृषाङ्कः प्रविशत्यलज्जः । प्रदूषिता येन महर्षिजुष्टा गङ्गेव शुद्धा ललनावलीयम् ॥ KDarp_7.62 ॥ अनेन संसूचयता nigƬha- रूपेण दर्पादकुलीनभावम् । नीता पवित्रत्वमियं मुनीनां कापालिकेनेव वनान्तभूमिः ॥ KDarp_7.63 ॥ अहो बतास्य प्रतिभा प्रसह्य सतीसमालिङ्गनसस्पृहस्य । केनापि कामत्कुहकक्रमेण कान्तं कृतं रूपमनेन नूनम् ॥ KDarp_7.64 ॥ उक्त्वेति तस्मै ससृजुः सकोपास् ते daï¬apëÃïab­sÅÓatÃni / द्वेषावृताक्ष्णामविवेकजन्मा मोहः प्रमादे गुरुतामुपैति ॥ KDarp_7.65 ॥ दूरे भवत्यथ शनैः शिशिरांशुमौलौ तेषं प्रकोपविपुलानलतापितानाम् । तद्दर्शनानुसरणप्रसृतस्य यत्नः पत्नीजनस्य सुतरां विनिवर्तने ऽभूत् ॥ KDarp_7.66 ॥ अथ स भगवान्भर्गः स्वर्गापगापृथुनिर्झर- प्रसृतहसितस्तस्मादेशात्क्रमेण तिरोहितः । प्रशमविमलं व्योम व्याप्य प्रियामवदत्स्मय- स्मितसितमुखीं दृष्टं देवि त्वया मुनिचेष्टितम् ॥ KDarp_7.67 ॥ भस्मस्मेरशरीरता पृथुजटाबन्धः शिरोमुण्डनं कुण्डी दण्डकमण्डलुप्रणयिता चर्माक्षसूत्रग्रहः । këÃyavyasanaæ निरम्बररुचिः कङ्कालमालाधृतिः कामक्रोधवशाद्विशेषरुचिरं सर्वं वृथैव व्रतम् ॥ KDarp_7.68 ॥ दर्पोत्कोपात्परणितजटासूत्रबन्धच्च मोहाद् अन्तःसीदत्सरसविषयास्वादसंवादसङ्गात् । आशापाशव्यसननिचयाद्वासनालीनदोषान् नैषां मुक्तिर्भवति तपसा कायसंशोषणेन ॥ KDarp_7.69 ॥ इत्युक्तं त्रिपुरारिणा गिरिसुता श्रुत्वा यथार्थं वचो निश्चित्य व्रतमप्रशान्तमनसां मिथ्यैव कायक्षयम् । संसारोपरमाय मोहरजसः शान्त्यै मुनीनां परं रागद्वेषविमुक्तये च दयया चक्रे हरस्यार्थनाम् ॥ KDarp_7.70 ॥ देव्यार्थितो ऽथ भगवान्कृपया स्मरारिस् तेषामनुग्रहमयेन विलोकनेन । चक्रे स्मितस्नपितदिग्वदनो मुनीनां लीनस्य मोहरजसः सहसैव शान्तिम् ॥ KDarp_7.71 ॥ तपोविशेषैर्निशितप्रयत्नैस् तस्मान्न कार्यः पृथुमोहदर्पः । द्वेषेण रागेण मोहदयेन तपः क्षयं याति सह स्मयेन ॥ KDarp_7.72 ॥ प्रशान्तो ऽन्तस्तृष्णाविषमपरितापः शमजलैर् अशेषः संतोषामृतविसरपानेन वपुषः । असङ्गः संभोगः कमलदलकीलालतुल्या भवारण्ये पुंसां परहितमुदारं खलु तपः ॥ KDarp_7.73 ॥