Ksemendra: Darpadalana
Based on the ed. by Durgaparasad and Kashinath Pandurang Parab, Bombay 1890,
Kâvyamâlâ : a Collection of Old and Rare Sanskrit Kâvyas ... [= 'collective' Kavyamala series],
Part VI, pp. 66-118.



Input by members of the Rasala team



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akalaṅkavivekānāṃ KDarp_1.30c
akasmādyuvayoḥ kasmād KDarp_4.57c
akāṇḍakhaṇḍitoccaṇḍa- KDarp_5.41a
akṣīṇakṣudvikāriṇā KDarp_6.43b
agnyāgāraṃ viśanruddhaḥ KDarp_3.120c
agnyāgārāgrataḥ sthitam KDarp_3.106b
agnyāgārāntare tāvan KDarp_4.53a
aṅge jagallocanavargamasya KDarp_7.42c
acchinnaguṇanāgateḥ KDarp_2.40b
ajñātabhāvicaurādi- KDarp_2.52a
ajñātamanudīritam KDarp_6.7b
atyalpaparituṣṭasya KDarp_2.59c
atyunnatirlokaparābhavāya KDarp_2.9c
atrāntare candanasya KDarp_2.84a
atrāntare bharadvājaḥ KDarp_3.122a
atrāntare bhramadbhṛṅga- KDarp_3.76a
atha gatvā nirāhāraḥ KDarp_1.77a
atha yāte śanaiḥ kāle KDarp_3.128a
atha rājā kṛtasnānaḥ KDarp_4.55a
atha vṛddhadvijo bhūtvā KDarp_3.55a
atha sa bhagavānbhargaḥ svargāpagāpṛthunirjhara- KDarp_7.67a
athāsya tīvratapasā KDarp_3.62a
athāhaṃ saktugandhena KDarp_6.46a
adattabhuktamutsṛjya KDarp_2.71a
adarpaviśadā vidyā KDarp_1.31c
adarpaśauryaspṛhaṇīyasattvā KDarp_5.45a
adānabhogopahataṃ hi vittaṃ KDarp_2.113c
adūravartinī śrutvā KDarp_2.89a
adṛṣṭahāsaṃ vyayasaṃnirodhāt KDarp_2.14c
adainyadhavalaṃ kulam KDarp_1.31b
adhunā vartamāne 'sminn KDarp_6.50a
adhunā vidyayā kiṃ te KDarp_3.23a
adhunaiva narendro 'yaṃ KDarp_4.60a
adhomukhī cyutaṃ śīlaṃ KDarp_1.73c
adhomukhī tamavadad KDarp_1.61c
anaṅgenārpitaṃ rahaḥ KDarp_4.30d
anadhītā gurumukhāt KDarp_3.22a
anadhītāṃ balādvidyāṃ KDarp_3.60a
ananyalāvaṇyasudhābdhimadhya- KDarp_7.32a
anabhijño 'pyuvāca tām KDarp_3.83d
anabhyāsahatotsāhā KDarp_3.40a
anabhyāsena pāṇḍityaṃ KDarp_3.22c
anāthabandhuḥ karuṇā- KDarp_2.97c
anādeyamanīpsitam KDarp_6.17b
anāsvādyamavikreyam KDarp_6.17a
anityateyaṃ yadi nityatā syāt KDarp_1.42a
anidrā mando 'gnirnṛpasalilacaurānalabhayāt KDarp_2.10c
aniśaṃ ratnapātreṣu KDarp_6.29c
anuktaṃ yātyadṛśyatām KDarp_2.6b
anutsekaḥ kṣamā dhṛtiḥ KDarp_3.24b
anurūpamadanaśamanaṃ sthirapadasaṃprāptaye sudhiyām KDarp_4.75/b
anurūpaṃ manobhuvaḥ KDarp_3.84b
anuṣṭhānena rahitā KDarp_3.31a
anena saṃsūcayatā nigūḍha- KDarp_7.63a
antarjvalatkopakṛśānudhūma- KDarp_7.55a
antardveṣaviṣapraveśaviṣamakrodhoṣṇaniḥśvāsinaḥ KDarp_3.68c
antaḥsīdatsarasaviṣayāsvādasaṃvādasaṅgāt KDarp_7.69b
ante 'nye bhuñjate dhanam KDarp_2.5d
antyakleśadaśāyāṃ yan KDarp_2.110a
andhaḥ kubjaḥ kṛśaḥ khañjaḥ KDarp_2.77a
andhā iva na paśyanti KDarp_3.142a
anyadābhāṣitaṃ pūrvaṃ KDarp_6.13a
anyāyaḥ prauḍhavādena KDarp_3.29a
anveṣṭumiṣṭāṃ mukuṭendulekhāṃ KDarp_7.36c
aparaṃ vaktumakṣamaḥ KDarp_3.113b
aparaḥ pāpakṛnmūrkhaḥ KDarp_1.9c
apareṇāsuvarṇena KDarp_6.31c
api kuñjarakarṇāgrād KDarp_1.63a
api ghorāśanirmadaḥ KDarp_5.43b
api pippalapallavāt KDarp_1.63b
api vidyudvilasitād KDarp_1.63c
apyudvegakaro 'bhavat KDarp_2.82d
apradānodyatenādya KDarp_2.107c
aprasāda ivekṣyate KDarp_4.57d
aprasādena yaddattaṃ KDarp_6.14c
aprastāve 'pi yatnataḥ KDarp_4.38b
aprāptapratimallasya KDarp_5.30c
aphalākāṅkṣayā yuktaṃ KDarp_6.7c
abhaktaḥ saṃtatāmayaiḥ KDarp_2.16b
abhagnaprasarāḥ śucaḥ KDarp_3.127d
abhicārajapeneva KDarp_3.111c
abhimānagṛhītānāṃ KDarp_3.54c
abhilāṣocitaṃ vaktum KDarp_3.83c
abhūtsajṛmbhaśvasanākulānāṃ KDarp_7.44c
abhogasubhagā bhūtir KDarp_1.31a
abhyādravannagnatanuṃ vṛṣāṅkam KDarp_7.55d
amāyā paramā vidyā KDarp_3.152c
amṛṣṭapākaṃ viniviṣṭakaṣṭam KDarp_2.14b
ayaṃ me dakṣiṇākāle KDarp_3.138a
ayaṃ smarāturastāvad KDarp_3.102a
arakṣitaṃ tiṣṭhati daivayogāt KDarp_2.2b
arāgamanakāraṇam KDarp_4.45d
arcanīyo mṛgīdṛśām KDarp_1.80d
arjitaṃ yanna bhujyate KDarp_2.8b
arthanātha ivāparaḥ KDarp_2.11b
ardhaśaucaṃ munisutaṃ KDarp_3.118c
arvāvasuparāvasū KDarp_3.66d
arvāvasuparāvasū KDarp_3.128d
arvāvasustamavadad KDarp_3.133a
arhattvaṃ prāpa candanaḥ KDarp_2.112d
alaṃkṛtaḥ kāñcanakoṭimūlyair KDarp_2.65a
alobhaśceti vidyāyāḥ KDarp_3.24c
alobhaḥ paramaṃ vittam KDarp_3.152a
alomaśaṃ pūrṇaśaśāṅkaśobhaṃ KDarp_4.3a
avaṭe kṣipati kṣaṇāt KDarp_3.97d
avaṭe pātayāmyenaṃ KDarp_1.51c
avadadbāṣpagadgadam KDarp_3.125b
avamānahataṃ yacca KDarp_6.5a
avaśyaṃ madanigrahaḥ KDarp_3.69d
avāritau viviśatur KDarp_4.40c
avicāryaiva kevalam KDarp_6.9b
avidūre carantī sā KDarp_1.74a
aśakte raudratātaikṣṇyaṃ KDarp_5.21a
aśarmakarmanirmāṇaṃ KDarp_2.96c
aśastrābhireva strībhir KDarp_5.18c
aśāntāntastṛṣṇā dhanalavaṇavārivyatikarair KDarp_2.10a
aśeṣaḥ saṃtoṣāmṛtavisarapānena vapuṣaḥ KDarp_7.73b
aśnāti kālabhramaraḥ samantāt KDarp_4.17c
aśnāti rātrāvudaraṃ saśūlam (?) KDarp_2.13d
aśmāpyahṛdayo yasya KDarp_3.9a
aśvamedhe tava kratau KDarp_6.50b
aśvamedhe vidhānena KDarp_6.28c
asaṅgaḥ saṃbhogaḥ kamaladalakīlālatulyā KDarp_7.73c
asthiraḥ kulasaṃbandhaḥ KDarp_1.28a
asmatpitā mṛgadhiyā KDarp_3.148a
asmātprabhūtasaṃbhārāt KDarp_6.35c
asminkuṭilakallola- KDarp_3.58a
asminvirasaniḥsāre KDarp_4.51c
asmyanugrahabhājanam KDarp_4.50b
asya nāstyeva hṛdaye KDarp_1.53c
asyāstaralacakṣuṣaḥ KDarp_4.28b
asyāṃ saṃsadi kasyāsye KDarp_4.29a
ahaṃkārābhibhūtānāṃ KDarp_1.5a
ahaṃ pura rajaḥsnātā KDarp_1.67a
ahaṃ mānī vāṇīprasaraparipākena sukaviḥ KDarp_1.43b
ahaṃ līlāhaṃsaḥ kuvalayadṛśāṃ mānasacaraḥ KDarp_1.43c
ahaṃ vādī vidyāparicayaguruḥ sarvaviduṣām KDarp_1.43a
ahaṃ śūraḥ krūrapratibhaṭaghaṭāpāṭanapaṭus KDarp_5.1a
ahiṃsā paramaṃ tapaḥ KDarp_3.152b
aho kālasya sūkṣmo 'yaṃ KDarp_4.65a
aho nu vismṛtaḥ kiṃ te KDarp_4.32c
aho paropadeśeṣu KDarp_3.59c
aho bata bharadvājaḥ KDarp_3.112a
aho batāsya pratibhā prasahya KDarp_7.64a
ākarṇya vākyaṃ giriśo 'bravīttām KDarp_7.24b
ācāmayācakaḥ kṛcchrād KDarp_2.85c
ājanmabhaktipraṇayī KDarp_5.15c
ātmopakāramātreṇa KDarp_6.8c
ādāya mohena pinākapāṇeḥ KDarp_7.57c
āpannārtipraśamanavidhau sattvaśuddhipradāne KDarp_6.37c
āpannārtivilokane karuṇayā śraddhāsudhāpūritaṃ KDarp_6.27c
āyūṃṣi kālalīḍhāni KDarp_4.63c
āraktaparyantamanoharābhyām KDarp_7.34b
ārtimevaṃvidhāmasya KDarp_2.92a
āryāprapañcopacitasya śocyā KDarp_3.153b
āvayornāprasannatvaṃ KDarp_4.59a
āvṛtaḥ pāparogeṇa KDarp_2.108c
āśāpāśavyasananicayādvāsanālīnadoṣān KDarp_7.69c
āśāpāśāvalambinyā KDarp_3.47c
āśāṃ brāhmaṇyabaddhāśaś KDarp_1.77c
āśvāsanenāmṛtasodareṇa KDarp_2.98c
āsanābje sarasvatyā KDarp_3.95a
āsannadoṣāgamavāsarānta- KDarp_7.53c
āsannabandhanasyānte KDarp_2.54c
āsītpramohapratimo 'ndhakāraḥ KDarp_7.59c
āstāṃ kimanayā putra KDarp_1.75a
āspadaṃ paramāpadām KDarp_2.23d
itaḥ samīpe raibhyasya KDarp_3.66a
iti cintākṣaṇe tasmiṃl KDarp_1.71a
iti tasya vacaḥ śrutvā KDarp_2.31a
iti tasyāṃ pralāpinyāṃ KDarp_2.97a
iti tena samādiṣṭaḥ KDarp_3.118a
iti tyāgodagraṃ vahati kila darpaṃ manasi yas KDarp_6.1c
iti duḥsahamākarṇya KDarp_1.58a
iti dhyātvā tamavadat KDarp_3.103a
iti priyāyāḥ praṇayopapannam KDarp_7.24a
iti prauḍhaḥ puṃsāṃ nijabhujabalākrāntajagatāṃ KDarp_5.1c
iti bruvāṇamaparaḥ KDarp_4.32a
iti bruvāṇaṃ taṃ raibhyaḥ KDarp_3.117a
iti māturvacaḥ śrutvā KDarp_1.76a
iti mānasya mahatām KDarp_5.43a
iti saṃcintya dṛṣṭvāgre KDarp_3.124a
iti saṃcintya so 'bhyetya KDarp_3.139a
ityapṛcchatsadājanam KDarp_5.31d
ityarthite vare tena KDarp_3.149a
ityārtarāviṇaṃ putraṃ KDarp_1.52a
ityuktastena nṛpatiḥ KDarp_3.141a
ityuktaṃ tripurāriṇā girisutā śrutvā yathārthaṃ vaco KDarp_7.70a
ityuktaḥ praṇayāttābhyāṃ kiṃcitkusumitasmitaḥ KDarp_4.49/a
ityuktaḥ sa tayā prāyāt KDarp_3.105a
ityuktaḥ sa suraiḥ prītyā KDarp_3.146a
ityuktaḥ surarājena KDarp_3.54a
ityukte muniputreṇa KDarp_3.59a
ityukto 'pi krudhā tābhyāṃ KDarp_3.75a
ityukto 'pi yadā rājā KDarp_5.39a
ityukto 'pyasakṛtpatnyā KDarp_2.69a
ityukto 'pyasakṛtpitrā KDarp_1.45a
ityukto 'pyasakṛtpitrā KDarp_3.72a
ityuktvā tāṃ bhayodbhrānta- KDarp_3.88a
ityuktvā nakule yāte KDarp_6.53a
ityuktvā nṛpamāmantrya KDarp_4.71a
ityuktvā putraśokena KDarp_3.127a
ityuktvā bhagavānpuṇyāṃ KDarp_2.112a
ityuktvāmarṣasaṃrambhād KDarp_3.113a
ityucyamāno 'pi yadā KDarp_3.100a
ityūcuḥ puravāsinaḥ KDarp_2.75d
ityete munayo 'pi darpaviphale yāte śrute śocyatāṃ KDarp_3.150a
iyaṃ tapovanamahī KDarp_3.96a
iyuktau tena yayatus KDarp_4.54a
iyuktvā tau kṛtakṣoṇī- KDarp_4.39a
iva dambhodbhavo 'bhavat KDarp_5.29b
iṣṭaṃ na vetti viṣayeṣvaviśeṣabuddhiḥ KDarp_2.60b
uktaṃ parasyāmiṣatām KDarp_2.6a
uktveti tasmai sasṛjuḥ sakopās KDarp_7.65a
uktveti śaṃbhurvṛṣabhātsalīlaṃ KDarp_7.29a
uktvetyarvāvasurbhrātuḥ KDarp_3.136a
ucitaiva suvarṇasya KDarp_3.9c
ucchiṣṭabhūmiṃ nakulaḥ KDarp_6.30c
ucchūnatāmupagatās KDarp_4.64c
uṭajāṅganasaktānāṃ KDarp_3.81a
utkarṣaḥ khyāpyate yasyāḥ KDarp_3.39c
utpāṭya vikaṭāṭopa- KDarp_3.114a
utsāhoddhatavibhramabhramarakavyāvṛttahārāntara- KDarp_4.24a
utsṛṣṭadharmanimayāḥ KDarp_3.101c
utsṛṣṭalajjāvipulābhilāṣādasūcayanmugdhamṛgīvilāsam KDarp_7.46/b
utsṛṣṭocchiṣṭavartinīm KDarp_6.46d
udagralāvaṇyaviśeṣatarṣāḥ KDarp_7.61b
udetyudīrite yasmin KDarp_6.38c
udgrīvaḥ kautukeneva KDarp_3.92c
udbhinnayauvanākrāntā KDarp_1.70a
udvīkṣyākṣiparamparāmapi harestatrāvasannā śacī KDarp_4.25c
unnatastanavinyasta- KDarp_1.68c
unmattanṛttopamameva vittam KDarp_2.2d
unmādanamidaṃ rūpam KDarp_3.84a
unmādaṃ janayatyeva KDarp_3.70c
upakārāya yā puṃsāṃ KDarp_3.28a
upakāriṣu vairiṇām KDarp_2.95b
upavāsakṛśenāptaṃ KDarp_6.39c
upavāsakṛśo dvijaḥ KDarp_6.45b
upasṛtya śuśocārtā KDarp_2.89c
urvaśībhogasubhagaṃ KDarp_4.33c
urvaśīyaṃ vaśīkṛtā KDarp_4.34b
urvaśī svamukhe maitrīṃ KDarp_4.19c
uvāca mithyānirbandhaḥ KDarp_3.21c
ūṣare niṣphalaṃ bījaṃ KDarp_6.5c
ṛṇadaiḥ svajanaiḥ putrair KDarp_6.20a
ṛṇavaccirasaṃśodhyaṃ KDarp_6.18a
ṛṇikaiḥ kalahairnityam KDarp_2.40a
ekabījaprajātānāṃ KDarp_1.56c
ekaścetpūrvapuruṣaḥ KDarp_1.9a
ekasmai pūrṇamanyasmai KDarp_6.19a
ekaṃ samāliṅgati darpalolā KDarp_5.7c
ekākinī puṣpavane KDarp_1.67c
eko 'bravīdaho rūpam KDarp_4.28a
etatpratyakṣalakṣaṇam KDarp_1.55d
etadarthaṃ śrute buddhiṃ KDarp_3.26a
etadākarṇya sahasā KDarp_3.109a
etadeva kulīnatvam KDarp_1.29a
etadeva guṇārjanam KDarp_1.29b
etadeva paraṃ śauryaṃ KDarp_5.23a
etadeva viruddhānāṃ KDarp_2.79a
etadevārthasāmarthyaṃ KDarp_2.27a
etaddvijavacaḥ śrutvā KDarp_3.61a
etāsāṃ kṛtakaprapañcaracanālajjāvatīnāṃ puraḥ KDarp_1.15c
etāḥ śriyaḥ prabalalobhaghanāndhakāra- KDarp_2.67c
etāḥ śvasanasotkampāḥ KDarp_1.69a
evaṃrūpā madakṣitiḥ KDarp_5.20b
evaṃrūpā viparyayāḥ KDarp_3.133d
evaṃvidhānāṃ duḥkhānāṃ KDarp_2.105c
eṣa nandastava pitā KDarp_2.108a
eṣa vidyopadeśena KDarp_3.71a
eṣāṃ bhavollaṅganavighnabhūtau KDarp_7.25c
eṣu svabhāvaḥ sulabhaḥ prabhūṇām KDarp_7.23d
aiśvaryaṃ durnayeneva KDarp_5.28c
aucityahīnaṃ vinayavyapetaṃ KDarp_5.2c
ka eṣa vidyayā darpaḥ KDarp_3.2c
kacasya vācaspatijanmano 'pi KDarp_3.153c
kaṇācāmatuṣāṅgārān KDarp_2.36a
kaṇṭhasthalālokanakālakūṭa- KDarp_7.60c
kaṇṭhasthena nirīkṣate KDarp_2.7b
kaṇṭhāntaraśvāsavikīrṇavarṇāḥ KDarp_7.61d
kaṇṭhe kṛtagatāgatā KDarp_3.45b
kaṇṭhe haṭhāliṅganasaspṛheva KDarp_7.49b
kathaṃ tatkathayāmi te KDarp_1.62b
kathaṃ vidyādhigamyate KDarp_3.22b
kathāṃ pitre nyavedayat KDarp_3.63d
kadaryasya dhanena kim KDarp_2.56d
kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param KDarp_2.10d
kadaryāḥ svakṣaye kṣayam KDarp_2.71d
kadalī kuñjareṇeva KDarp_3.89a
kadācitkaścidutsavaḥ KDarp_2.35b
kadācitsaha gandharvaiḥ KDarp_4.18a
kadācitsvagṛhadvāri KDarp_2.20a
kadāciddinaparyanta- KDarp_3.130a
kanīyānāvayoryasmād KDarp_3.74a
kanyādṛḍhagranthinipīḍyamānam KDarp_7.12b
kanyāyāstanayaḥ karṇaḥ KDarp_1.19a
kapolasaṃjātavalīvikāras KDarp_4.14c
kamaṇḍaluṃ kaścidakāṇḍacaṇḍa- KDarp_7.57a
kampante hitamantravādasamaye bhūtābhibhūtā iva KDarp_1.46d
kampamānādharo 'bhyadhāt KDarp_3.111d
kampalolākṣamālikā KDarp_3.94d
kampākulānāṃ kusumāntarotthaiḥ KDarp_7.59b
karuṇākomalaṃ manaḥ KDarp_1.56b
karuṇākomalaṃ manaḥ KDarp_2.104d
karuṇārheṣu śūrāṇām KDarp_2.95a
karoti kālaḥ pariṇāmaśaktyā KDarp_4.6c
karoti tīvraṃ na tapaḥ praśāntim KDarp_7.2d
karoti dveṣadūṣitaḥ KDarp_3.26b
karoti mama mānasam KDarp_3.84d
karoti vittayaśasoḥ KDarp_6.4c
karoti vidyā yadi darpamoham KDarp_3.1b
karotyantaḥ puṃsāmiti madapiśācaḥ paricayam KDarp_1.43d
karoṣi vādairākṣepaṃ KDarp_3.74c
karṇāvataṃsīkṛtalocanānām KDarp_7.43b
karṇe 'rjunasyātatakārmukasya KDarp_5.12c
kartavyaṃ yadi madvacaḥ KDarp_3.71d
karma me kulapātakam KDarp_1.74d
karmayogātsamīhitam KDarp_6.49b
karmoktinarmanirmāṇaiḥ KDarp_2.3a
kalatrasukhasiddhaye KDarp_6.10b
kalamākrāntaviśvasya KDarp_2.54a
kalākāṣṭhāmuhurtānāṃ KDarp_4.68a
kalāvantastapasvinaḥ KDarp_2.30b
kalidānena tena kim KDarp_6.20d
kalau kāle khale mitre KDarp_2.39a
kalyāṇamittraṃ vimalaṃ vrataṃ tat KDarp_7.9d
kalyāṇāyārcanādaraḥ KDarp_4.52d
kavalīkurvapaṇḍitam KDarp_3.117d
kavibhirnṛpasevāsu KDarp_3.10a
kaviḥ sarvakalālayaḥ KDarp_1.23b
kavīnāmiva saṃgharṣaḥ KDarp_3.78c
kaṣṭakliṣṭakalatrayoḥ KDarp_2.4b
kaṣṭadānena tena kim KDarp_6.11d
kaṣṭaprāptaikadeśayā KDarp_3.2d
kaṣṭaṃ kenopadiṣṭaste KDarp_1.27a
kaṣṭā nūtanapaṇḍitasya vikṛtirbhīmajvarārambhabhūḥ KDarp_3.68d
kaṣṭārhasya dhanena kim KDarp_2.43d
kastena dānaprabhavo 'bhimānaḥ KDarp_6.2d
kasmādamī varṣasahasralagna- KDarp_7.22a
kasyacinmāstu taddhanam KDarp_2.8d
kasyānyasya dhanābhimānamalinā vidyā vidhatte guṇam KDarp_3.150d
kasyāsthā vividhāvadhānavidhinā niḥsaṃnidhāne dhane KDarp_2.68d
kasyeyaṃ taralāpāṅgā KDarp_4.31c
kaḥ kadaryadaridrayoḥ KDarp_2.4d
kaḥ ko 'sti śūraḥ saṃrambhād KDarp_5.31c
kāṅkṣitenāpyalabdhena KDarp_2.46a
kāntaṃ kṛtaṃ rūpamanena nūnam KDarp_7.64d
kāntiścakāśe nijarūpaguptyai KDarp_7.38b
kāntyā tarjitakāmakīrtirabhavaddurdarśamūrtirnalaḥ KDarp_4.74b
kāpālikeneva vanāntabhūmiḥ KDarp_7.63d
kāmakrodhamadoddhatā KDarp_3.102d
kāmakrodhavaśādviśeṣaruciraṃ sarvaṃ vṛthaiva vratam KDarp_7.68d
kāmakrodhahatā matiḥ KDarp_3.52b
kāmena kampasphuritādharāṇām KDarp_7.4b
kāyakleśena pīḍitaḥ KDarp_2.107d
kāyasya saṃśoṣaṇamanyadāhuḥ KDarp_7.16d
kāyāpāpamayīṃ duḥkha- KDarp_2.91a
kāyeneva tvayā vinā KDarp_3.126d
kāye romāñcakañcukaḥ KDarp_6.38d
kāyo 'pyapāyanicayasya nikāya eva KDarp_1.44b
kāraṇaṃ kaluṣaṃ manaḥ KDarp_2.105d
kārāgṛhe dhūsaritordhvakeśaḥ KDarp_4.10b
kāryākāryavimarśadhīḥ KDarp_3.99b
kālavyāla ivābhavat KDarp_2.12d
kālasya vrajatāṃ javāt KDarp_4.68b
kālaṃ muhūrtāṅgulimaṇḍalena KDarp_4.16a
kālaḥ proṣitakāntānāṃ KDarp_3.76c
kāle kusumulāñchane KDarp_1.67b
kālena kāle śikhayā gṛhītaḥ KDarp_2.65d
kāle vivekavikalo vada kiṃ karoti KDarp_2.60d
kāleṣvarkagrahādiṣu KDarp_6.8b
kālo yayau varṣasahasrasaṃkhyaḥ KDarp_7.17d
kāṣāyavyasanaṃ nirambararuciḥ kaṅkālamālādhṛtiḥ KDarp_7.68c
kimanyābhiḥ prayojanam KDarp_1.19d
kimayaṃ yācamāno 'pi KDarp_2.104a
kimetadityanucitaṃ KDarp_3.92a
kimetaducitaṃ phalam KDarp_3.90d
kilbiṣī brahmahatyayā KDarp_3.140b
kiṃ karomi mune kasya KDarp_3.116a
kiṃ karomi yamenāhaṃ KDarp_1.51a
kiṃ karomyajane labdhā KDarp_3.101a
kiṃ kulīnena pāpinā KDarp_1.33b
kiṃ kulenākulīnāgre KDarp_1.12c
kiṃ tayā kaṣṭavidyayā KDarp_3.35d
kiṃ tayā kṣadravidyayā KDarp_3.29d
kiṃ tayā cauravidyayā KDarp_3.39d
kiṃ tayā jaḍavidyayā KDarp_3.36d
kiṃ tayā dambhavidyayā KDarp_3.37d
kiṃ tayā doṣavidyayā KDarp_3.42d
kiṃ tayā dhṛṣṭavidyayā KDarp_3.30d
kiṃ tayā paṇyavidyayā KDarp_3.33d
kiṃ tayā bhāravidyayā KDarp_3.28d
kiṃ tayā mandavidyayā KDarp_3.40d
kiṃ tayā mūkavidyayā KDarp_3.43d
kiṃ tayā mṛtavidyayā KDarp_3.45d
kiṃ tayā mohavidyayā KDarp_3.34d
kiṃ tayālīkavidyayā KDarp_3.41d
kiṃ tayā lubdhavidyayā KDarp_3.47d
kiṃ tayā vadhavidyayā KDarp_3.44d
kiṃ tayā vyājavidyayā KDarp_3.48d
kiṃ tayā śaṭhavidyayā KDarp_3.32d
kiṃ tayā śukavidyayā KDarp_3.31d
kiṃ tayā śūlavidyayā KDarp_3.38d
kiṃ tayā hāsyavidyayā KDarp_3.46d
kiṃ tu kālagalatsarva- KDarp_4.59c
kiṃ tu jāne raṇārhau te KDarp_5.33c
kiṃ tena mithyātapasā munīnām KDarp_7.8d
kiṃ tvāgāmibhayādetan KDarp_3.65c
kiṃ na kurvantyavāritāḥ KDarp_3.101d
kiṃ prayāto 'si mūḍhatām KDarp_1.25b
kiṃ śauryeṇa sarāgasya KDarp_5.25a
kīrtanenārthināmapi KDarp_2.11d
kīrtyutkarṣajigīṣayā KDarp_6.6b
kuṇḍī daṇḍakamaṇḍalupraṇayitā carmākṣasūtragrahaḥ KDarp_7.68b
kurukṣetrādideśeṣu KDarp_6.8a
kurvanti svaguṇastavena guṇināṃ yatnādguṇācchādanam KDarp_3.14b
kurvanviṣaśyāmalakaṇṭhakāntiṃ KDarp_7.24c
kulakūlaṃkaṣā yeṣāṃ KDarp_1.11c
kulavidyādhanodbhavaḥ KDarp_1.27d
kulasya kamalasyeva KDarp_1.7a
kulaṃ kasyānurvartatām KDarp_1.9d
kulaṃ kutanayeneva KDarp_5.28a
kulaṃ kulaṃ kalayatāṃ KDarp_1.6a
kulaṃ vittaṃ śrutaṃ rūpaṃ KDarp_1.4a
kulābhimānaṃ tyaja saṃvṛttāgraṃ KDarp_1.39a
kulābhimānaḥ kasteṣāṃ KDarp_1.11a
kulābhimānābharaṇasya mātā KDarp_1.16a
kulārthavidyādikṛto 'bhimānas KDarp_1.42c
kulīnasya kulīnasya KDarp_1.12a
kule yajvā bahuśrutaḥ KDarp_1.9b
kuṣṭakledajugupsitaḥ KDarp_2.83b
kuṣṭhī sthūlagalagrahaḥ KDarp_2.77b
kusumeṣuruciṃ navām KDarp_3.93b
kūṭadānena tena kim KDarp_6.13d
kṛcchrāvasannā jīvantiṃ KDarp_2.79c
kṛtakrūrāpakāreṣu KDarp_2.106a
kṛtaghnena viparyayāt KDarp_3.141b
kṛtadevapitṛkriyaḥ KDarp_6.40b
kṛtasnānaḥ sameṣyāmi KDarp_4.53c
kṛtaṃ na kṛpaṇe kasmāt KDarp_2.104c
kṛtārcane narapatau KDarp_4.57a
kṛtāsanaparigrahau KDarp_4.45b
kṛtyāsakhaḥ samudbhūtaḥ KDarp_3.115c
kṛtvā samastaṃ divasaṃ dhanānāṃ KDarp_2.13a
kṛpaṇasyārthaniṣkṛpam KDarp_2.31b
kṛpaṇaḥ prāṇarakṣāyai KDarp_5.41c
kṛpayā bāndhavastrībhiḥ KDarp_2.78c
kṛśatāmeva kevalam KDarp_6.48d
kṛśaṃ tulyaguṇodaye KDarp_6.19b
kṛṣṇājinottarāsaṅgaṃ KDarp_3.131a
kṛṣyamāṇā tamavadat KDarp_3.89c
kena niṣkaruṇenedaṃ KDarp_2.90a
kenāpi kāmatkuhakakrameṇa KDarp_7.64c
kenonnataparibhraṣṭā KDarp_1.65c
keśagraheṇaiva jarā janānāṃ KDarp_4.5c
kokilānāmajāyata KDarp_3.78d
kopanasya tapovanam KDarp_3.66b
kopaḥ prauḍhāgnipiṅgalam KDarp_3.114b
kopākulaṃ sparśavivarjanīyaṃ KDarp_7.14c
kopākulāḥ kāmukavṛttameva KDarp_7.54d
kopāndolitakelipadmamadhupairmadhye 'ndhakāraṃ vyadhāt KDarp_4.25d
kopena kāmena ca kṛṣyamāṇāḥ KDarp_7.26d
kopena śāpaśpuritādharāṇāṃ KDarp_7.4a
kopotkaṭavyāghravidīryamāṇa- KDarp_7.53a
kopopataptaṃ dhanarāgadigdhaṃ KDarp_7.2c
kopopavāsaniḥśvāsa- KDarp_2.55c
ko 'pyalakṣyakramaḥ kramaḥ KDarp_4.65b
ko 'yaṃ kusumadhanvanaḥ KDarp_4.36b
ko 'yaṃ te muniputraka KDarp_3.21d
ko 'yaṃ nṛṇāmasthirarūpadarpaḥ KDarp_4.1b
ko 'yaṃ vijātirviguṇaḥ kalāvān KDarp_7.62a
ko vetti tadvidhaṃ ratnaṃ KDarp_4.38c
koṣe nidhānakumbheṣu KDarp_2.70c
koṣṭhadvārāntavāsinī KDarp_2.76b
kautukālokasāreva KDarp_4.47c
kriyate kālalīlayā KDarp_4.69d
kriyate mohaśāntaye KDarp_1.5d
kriyate yā sabhāmadhye KDarp_3.30c
kriyāviśeṣaiḥ kṛtakāyaśoṣaiḥ KDarp_7.26b
kruddhasya śāpena śilā babhūva KDarp_7.5b
krūrakrodhasaṭāmiva KDarp_3.114d
krūrākāramabhāṣata KDarp_3.117b
krūrāḥ paraṃ pallavapeśalāṅgyo KDarp_1.66c
krodhāndhyena punaḥ pranaṣṭavimalāloke viveke cyute KDarp_3.150b
krauryamevaṃvidhaṃ kṛtam KDarp_2.91d
klānto 'pi niśi nirvyathaḥ KDarp_6.45d
klāmyatkṛmikulairvṛtaḥ KDarp_2.80b
kliṣṭaḥ kaṣṭaṃ kadaryo 'yaṃ KDarp_2.107a
kleśabhogāya jīvitam KDarp_2.88d
kleśāvalagnāstanuśoṣamagnāḥ KDarp_7.22b
kva vidyā viditāśeṣa- KDarp_3.99a
kṣaṇakṣayanipātinā KDarp_3.126b
kṣaṇakṣayopayogena KDarp_2.48c
kṣaṇapākena kālasya KDarp_4.60c
kṣaṇarasikatālolaḥ sevāśritānavamanyate KDarp_1.57c
kṣaṇaṃ naivocatuḥ kiṃcid KDarp_4.56c
kṣaṇaṃ saṃmūrcchitaḥ prāpa KDarp_2.88c
kṣaṇaṃ stimitatāṃ yayau KDarp_6.53d
kṣaṇātkṣaṇaṃ yācakatāṃ prayātaḥ KDarp_5.12d
kṣaṇādabhūdadbhutarūparāśir KDarp_7.29c
kṣanaṃ hastāvalambanam KDarp_1.26d
kṣamāmṛgīraktaciteva teṣām KDarp_7.53b
kṣamā śamaḥ śāsanamindriyāṇāṃ KDarp_7.16a
kṣayo darpeṇa tejasaḥ KDarp_5.43d
kṣālayantīmivāśrubhiḥ KDarp_2.21d
kṣitipāya nyavedayan KDarp_6.33d
kṣitipāstatkulodbhavāḥ KDarp_1.17d
kṣiptapattrāḥ sumanasāṃ KDarp_3.77a
kṣiptamakṣiptameva tat KDarp_6.5d
kṣīṇātputrāḥ palāyante KDarp_2.29c
kṣībeva veśyā nahi rājalakṣmīḥ KDarp_5.7d
kṣutkṣāmakukṣiṃ saṃkṣipta- KDarp_6.41c
kṣetrajāḥ pāṇḍunandanāḥ KDarp_1.19b
kṣemendraḥ suhṛdāṃ prītyā KDarp_1.3a
khaṇḍoṣṭhanāsaḥ sphuṭitākṣidantaḥ KDarp_4.12b
kharastīvravyathārto 'bhūt KDarp_1.48c
kharī sarvaṃ dadarśa tat KDarp_1.74b
khalairbhūpālasaṃsadi KDarp_3.8d
gaṅgāyāṃ setubandhanam KDarp_3.55d
gaṅgeva śuddhā lalanāvalīyam KDarp_7.62d
gaccha tvaṃ svayameṣyāmi KDarp_3.103c
gacchantyarthaphalārthinaḥ KDarp_3.27d
gacchantyudgatatuṅgaśṛṅgamukuṭodagrā girīndrāḥ kṣayam KDarp_4.70b
gaṇakasya dhanena kim KDarp_2.52d
gaṇayanti madoddhatāḥ KDarp_3.75d
gaṇyante tadguṇā budhaiḥ KDarp_5.27d
gatacchāyaḥ kāyaściravirasarūkṣāśanatayā KDarp_2.10b
gate bhuktvātithau tasminn KDarp_6.45a
gatvā yajñabhuvaṃ bhrātre KDarp_3.132c
gantuṃ pravṛttāṃ so 'bhyetya KDarp_3.88c
gandheneva dhanena kim KDarp_2.45d
gardabhīvacanaṃ dvijaḥ KDarp_1.58b
gardabhīṃ jananīṃ nijām KDarp_1.49d
galatyevāniśaṃ nṛṇām KDarp_4.67d
gahanaṃ strīviceṣṭitam KDarp_1.62d
girerivāgrādavatīrya bhūmim KDarp_7.29b
gītena ca siṣevire KDarp_4.18d
guṇacchinnaḥ patatyadhaḥ KDarp_1.38d
guṇaprabhāve vicchinne KDarp_1.10c
guṇavatkulajāto 'pi KDarp_1.13a
guṇasāraṃ parīkṣate KDarp_3.9b
guṇādhīnaṃ kulaṃ jñātvā KDarp_1.14c
guṇināṃ matsaraḥ śatrur KDarp_1.35a
guṇiṣu kurute garvodgārānakharvagalaḥ khalaḥ KDarp_1.57d
guṇeṣvanādaraṃ putra KDarp_1.38a
guṇeṣvādhīyatāṃ matiḥ KDarp_1.14d
guptavṛttāntacarcayā KDarp_1.75b
gurutalpe sa candrasya KDarp_1.18c
gururgarvātkavirdveṣād KDarp_3.49a
gurordambhena siddhasya KDarp_2.50c
gūḍhagarbhapradaṃ caitat KDarp_1.74c
gṛhamekaṃ gṛhasthasya KDarp_2.24a
gṛhaṃ bhavatyavaśyaṃ tad- KDarp_2.23c
gṛhāṇāṃ śatamarthinaḥ KDarp_2.24b
gṛhiṇīvigrahograsya KDarp_2.55a
gṛhe dhārādhiruḍhāpi KDarp_3.43a
gṛhṇāsi paranārīṇāṃ KDarp_3.91c
gṛhyatāṃ pravaro varaḥ KDarp_3.145d
gopyate yā śrutajñasya KDarp_3.32a
goviprarakṣākṣapitasvadehāḥ KDarp_5.45b
grastodagraguṇaujasaḥ KDarp_2.42b
grāmasthasya niyoginaḥ KDarp_2.49b
grāmīṇasya dhanena kim KDarp_2.53d
grāsaprasaktākṛtakāmadoṣā KDarp_4.5b
grīvāstambhabhṛtaḥ paronnatikathāmātre śiraḥśūlinaḥ KDarp_3.68a
grīvāstambhayutaṃ rahaḥ KDarp_1.24b
ghorapratigrahagrāma- KDarp_2.42a
cakāra kalahaṃ nandaḥ KDarp_2.20c
cakāra sarvatīrtheṣu KDarp_3.136c
cakārātithisatkriyām KDarp_2.18b
cakradhārāpathātithiḥ KDarp_5.15b
cakrabhramabhrāntividhāyinīyam KDarp_4.7b
cakre daśāśāḥ sa pṛthuprakāśā KDarp_7.32c
cakre smitasnapitadigvadano munīnāṃ KDarp_7.71c
cakṣuḥ kṣaṇaṃ kvāpi yayau tṛtīyam KDarp_7.35d
cacāra niścalatanus KDarp_3.20c
cacāra suciraṃ tapaḥ KDarp_1.77d
caṇḍaṃ caṇḍālaceṣṭitaḥ KDarp_1.54d
caṇḍaṃ piṇḍārthināṃ dveṣa- KDarp_3.44a
caṇḍālatāṃ bhūmipatistraśaṅkuḥ KDarp_7.5d
caṇḍālatvamupāgataḥ KDarp_2.108d
caṇḍālī khaṇḍikābhidhā KDarp_2.76d
caṇḍālī tadyathāravam KDarp_2.89b
caṇḍālo 'bhūnmahīpatiḥ KDarp_1.17b
cikṣepa kaścitkṣamayā vihīnaḥ KDarp_7.56b
citāgnimaviśanmuniḥ KDarp_3.127b
cittasya jātyānilacañcalasya KDarp_5.5c
cittaṃ prasannaṃ yadi kiṃ tapobhiś KDarp_7.3c
cittaṃ viraktaṃ yadi kiṃ tapobhiś KDarp_7.3a
cittaṃ sakopaṃ yadi kiṃ tapobhiḥ KDarp_7.3d
cittaṃ sarāgaṃ yadi kiṃ tapobhiḥ KDarp_7.3b
citte vidyā ca pustake KDarp_3.110d
citrālaṃkārahāriṇī KDarp_3.10b
citropamaṃ bālavapuḥ prakṛtyā KDarp_4.2b
cirarogī yayā bhiṣak KDarp_3.46b
cirasevānurodhena KDarp_6.14a
cetaḥ śāntyai dveṣadarpojjhitena KDarp_3.151a
cerurmalayamārutāḥ KDarp_3.77d
caitrotsaveneva śirīṣapuṣpam KDarp_4.2d
codyamānaḥ punaḥ punaḥ KDarp_1.48b
cauryacihnena kevalam KDarp_2.51b
cchinne cakreṇa cakriṇā KDarp_5.17b
chadmadhīrvāci pāruṣyaṃ KDarp_5.21c
chandodevābhidhāno 'tha KDarp_1.80a
jagatyeko bhadradvirada iva dānārdrasaraṇir KDarp_6.1a
jagādābhyetya nāradaḥ KDarp_5.32d
jagāma gopālabalābhibhūtaḥ KDarp_5.13b
jagrāhāṃśukapallave KDarp_3.88d
jaghanyasthānajanmanām KDarp_1.11b
jaghāna śāpavivaśaḥ KDarp_3.131c
jaṭākṣasūtrājinayogapaṭṭa- KDarp_7.12a
jaṭāvalkalabhāraste KDarp_3.93c
jataṃ hemamayacchavi KDarp_6.47d
janakaṃ hatamālokya KDarp_3.132a
janagauravapūjayā KDarp_2.47b
jananīkaruṇākranda- KDarp_5.19c
jananīvājitātmanaḥ KDarp_3.96d
jananyo nimnagāḥ striyaḥ KDarp_1.11d
janayatyabhilāṣaṃ te KDarp_3.96c
janasyodvegaduḥsahaḥ KDarp_2.12b
jantorjīvitajīvitam KDarp_2.25b
janmāntare 'pyato 'nyasmin KDarp_2.109a
japalolaradacchade KDarp_3.95b
jarājīrṇaśarīrasya KDarp_2.46c
jarājīrṇāni rūpāṇi KDarp_4.63a
jarāvatāreṇa ca cārurūpam KDarp_4.4d
jātimānāvapatanān KDarp_1.76c
jāte tataḥ śmaśruviśālajāle KDarp_4.3c
jāto jagati viśrutaḥ KDarp_1.18d
jānāmi yatkṛtasyāsya KDarp_3.86a
jāyāputravibhāgena KDarp_6.40c
jīvannapyakriyo niḥsvaḥ KDarp_2.26a
jīvavṛttiriva kṣīṇā KDarp_3.45c
jīvitaṃ kṣīyate yayā KDarp_3.35b
jūṭādivendurmṛditaḥ karābhyāṃ KDarp_7.38c
jṛmbhābhavo 'bhūdbhujayorvilāsaḥ KDarp_7.47d
jñātvātha candanaḥ prāptaṃ KDarp_2.101a
jvarārambhāruṇekṣaṇaḥ KDarp_3.111b
jvalajjvalanatulyasya KDarp_3.104c
ta ete śukrabindavaḥ KDarp_4.64d
ta eva guravaḥ pāpa- KDarp_2.94c
taccābhogyaṃ bhavatyasya KDarp_2.110c
taccittavṛttervividhasvabhāvāt KDarp_5.4c
tataḥ kadācidbhagavānbhavārti- KDarp_7.18a
tataḥ karparamādāya KDarp_2.85a
tataḥ kāle mate bāhya- KDarp_2.76a
tataḥ sa kāle lobhena KDarp_2.70a
tato 'haṃ vāmapārśvasya KDarp_6.48a
tatkaṭākṣajitaścakre KDarp_4.22c
tatkathāṃ matsarī smaraḥ KDarp_4.35d
tattatsaṃpūraṇāyaiva KDarp_6.49c
tattatheti yudhiṣṭhiraḥ KDarp_6.53b
tattasya kāntyā kamanīyamāsīt KDarp_7.39b
tattasya rūpaṃ pravilambibāhoḥ KDarp_7.31c
tattāpaśāntyai bhagavāñjinendraḥ KDarp_2.99d
tatpāṇisaṃsparśasukhādareṇa KDarp_7.6c
tatpūrṇaste manorathaḥ KDarp_5.34d
tatprāptaṃ kiṃ na rakṣyate KDarp_2.28d
tatyāja sahasā darpaṃ KDarp_1.59c
tatra puṣpoccayavyagrāṃ KDarp_3.80a
tatrācamanatoyena KDarp_6.47a
tatrāhaṃ vṛttakartavyā KDarp_1.73a
tatrorvaśīrūpavaśīkṛtānāṃ nimeṣaśūnyāni vilocanāni KDarp_4.26/b
tatsamīpamupāyayau KDarp_4.55d
tatsaṃgame dveṣamayaḥ KDarp_3.67c
tatsaṃnidhānena muhūrtamātraṃ KDarp_2.100a
tatsaṃbhramādāśramamañjarīṇāṃ KDarp_7.59a
tatsūnuḥ śraddhayātithim KDarp_6.44b
tatsūnoścandanasyātha KDarp_2.73a
tatsparsapāpaṃ stanayoḥ KDarp_2.21c
tathā guṇavataḥ sūnur KDarp_1.8c
tathāpi dṛḍhasaṃkalpaḥ KDarp_3.61c
tathāpyabhimataṃ dhartuṃ KDarp_3.86c
tathāhamaparo jaḍaḥ KDarp_3.60d
tathetyākhyāyi taiḥ suraiḥ KDarp_3.149b
tadandakārāya bhavatyavaśyaṃ KDarp_3.1c
tadapuṇyaiḥ parikṣīṇe KDarp_2.78a
tadā kva rūpasya gato 'bhimānaḥ KDarp_4.10d
tadā kva rūpaṃ kva ca yauvanaśrīḥ KDarp_4.9d
tadā taṃ dṛptamaiṣīka- KDarp_5.39c
tadāpi rūpaṃ vigatasvarūpam KDarp_4.12d
tadāvaśyaṃ prakāśate KDarp_1.7d
tadā surūpādavicāraramyād KDarp_4.13c
tadā surūpo 'pi paraṃ virūpaḥ KDarp_4.14d
taducyatāṃ sphuratkaṣṭā KDarp_2.93c
tadudbhūtaṃ sarvaṃ sukṛtamapahāya vrajati saḥ KDarp_6.1d
tadeṣa te yāsyati śalyabhāvaṃ KDarp_1.40c
tadeṣa doṣaḥ kulamūlaghātaḥ KDarp_1.16d
tadaiṣa te syānna viḍambanīyaḥ KDarp_1.42d
tadgātrasaundaryavaśīkṛtānām KDarp_7.41b
tadguṇākṛṣṭacittayoḥ KDarp_4.27d
taddarśanānusaraṇaprasṛtasya yatnaḥ KDarp_7.66c
taddarśane kautukaniścalānāṃ KDarp_7.43a
taddānaṃ dhanabījavāpanipuṇaḥ śeṣaḥ prakāraḥ kṛṣeḥ KDarp_6.26d
tadbhāryāpyādaravatī KDarp_6.43c
tadyauvanenaiva vikāsameti KDarp_4.2c
tadvibhāgānabhijñasya KDarp_2.42c
tanīyasī nābhivinirgateva KDarp_7.48d
tanutyāgapravṛttena KDarp_1.61a
tanuṃ śvabhre kṣipāmi vā KDarp_1.51d
tanvī kathaṃ nṛtyati naiva vidmaḥ KDarp_4.37d
tapa kriyāśoṣitavigrahāṇāṃ KDarp_7.21c
tapasā prāptumicchasi KDarp_3.60b
tapastāpātkimucyate KDarp_3.65b
tapasyatāṃ śoṣajuṣāṃ munīnāṃ KDarp_7.17c
tapasvikopasya vijṛmbhitaṃ tat KDarp_7.7d
tapaḥ kṣayaṃ yāti saha smayena KDarp_7.72d
tapaḥ sadā rāgadhanābhimāna- KDarp_7.1a
tapo 'rhametatsajane vane vā KDarp_7.16c
tapovane munivarau KDarp_3.16a
tapoviśeṣairniśitaprayatnais KDarp_7.72a
tamisrapakṣeṇa sudhāṃśubimbam KDarp_4.4b
tamuvāca sasaṃtāpaṃ KDarp_1.52c
tamūcustridivaukasaḥ KDarp_3.144d
tameva śaraṇaṃ yayau KDarp_5.41d
tayoryājakayorabhūt KDarp_3.129d
taralāpāṅgamaṅgibhiḥ KDarp_3.81d
tarasā tena nirjane KDarp_3.89b
tarasvī senāyāṃ hayagajaghaṭānāmadhipatiḥ KDarp_5.1b
taruṇaḥ sthaviro 'stagaḥ KDarp_4.69b
taroriva na śāntaye KDarp_3.93d
tarkasaṃparkakarkaśā KDarp_3.11b
tarkoktyā paralokakarma nayati prāyeṇa saṃdigdhatāṃ KDarp_3.13c
talasaṃkucitākṛtiḥ KDarp_5.16d
tava tatra prayātasya KDarp_3.69a
tava ye bhūmyanantarāḥ KDarp_5.38d
tava vandhyasamudyame KDarp_3.57b
tavāvāṃ draṣṭumāgatau KDarp_4.46d
taskareṣu pravṛddheṣu KDarp_2.39c
tasthau klinnatṛṇāstare KDarp_2.80d
tasthau paryaṅkalīlayā KDarp_2.102d
tasmātkāryastvayā putra KDarp_1.36a
tasmātprabhūtavibhavodbhavavibhrameṇa KDarp_2.67a
tasmātsadā mānadhanena puṃsā KDarp_5.44a
tasmātsuvarṇāmbararatnabhūmi- KDarp_6.54a
tasmādasthirarūpaṃ vicārya rūpaṃ bhavasvarūpaṃ ca KDarp_4.75/a
tasmādāyuḥkṣayo 'stu te KDarp_3.74d
tasmānna kāryaḥ kulajātidarpaḥ KDarp_1.81b
tasmānna kāryaḥ pṛthumohadarpaḥ KDarp_7.72b
tasmānna kāryaḥ sudhiyā vicārya KDarp_4.72a
tasmānna darpaḥ puruṣeṇa kāryaḥ KDarp_2.113a
tasmānnityahitāya śāntamanasāṃ vairāgyamārogyadam KDarp_3.53d
tasminnapyativātsalyāt KDarp_2.81a
tasminnabhidrute vegād KDarp_3.119a
tasminnavahito bhava KDarp_3.23d
tasminneva dine sa paṅkakalilaklinnastaṭe śuṣyati KDarp_4.73d
tasminmadonmādagadāṅgabhaṅga- KDarp_4.8c
tasmai paṇḍitamūrkhāya KDarp_3.4c
tasmai vihitasatkāraḥ KDarp_6.42a
tasmai svamaśanaṃ dadau KDarp_6.43d
tasya kaṇṭhaḥ samāyayau KDarp_4.43b
tasya kaṣṭaṃ kadaryasya KDarp_2.15c
tasya daivaviparyayāt KDarp_2.17d
tasya niḥśeṣitārāteḥ KDarp_5.30a
tasya praveśamajñānān KDarp_3.141c
tasya praveśe vadanādhivāsa- KDarp_7.44a
tasya muktālatā nāma KDarp_1.21a
tasya yātasya nirayaṃ KDarp_2.72a
tasya svastimatī satī KDarp_3.108d
tasyāgnipatane ruciḥ KDarp_3.9d
tasyāgre kiṃ kariṣyasi KDarp_3.104d
tasyādau dṛḍharūḍhamūladalane kāryo 'bhiyogastvayā KDarp_1.37d
tasyādhare cumbanalālaseva KDarp_7.49a
tasyā nṛttarasaśramoditaghanasvedāmbubimbaśriyam KDarp_4.24d
tasyā nṛttavilokane pulakitaṃ dṛṣṭvā ratirmanmathaṃ KDarp_4.25a
tasyāntike śīladukūlamukti- KDarp_7.51c
tasyābhavadveśma saśokamūkam KDarp_2.14d
tasyāmarādhīśakirīṭaratna- KDarp_7.30a
tasyāśu śamanaṃ pathaṃ KDarp_2.34c
tasyāṃ tasyābhavatkāntaḥ KDarp_1.22a
tasyāṃ tasyābhavatsūnuḥ KDarp_2.19a
tasyāḥ serṣyāpsaronetra- KDarp_4.23a
tasyaiva śarapañcakam KDarp_4.36d
tasyaivānte phalapradam KDarp_6.6d
tasyogratapasā tuṣṭaḥ KDarp_1.78a
tasyoditānāṃ vadanaprabhāṇāṃ KDarp_7.19a
taṃ tapastāpitātmānaṃ KDarp_3.21a
taṃ darpadoṣajvaritaṃ KDarp_1.24a
taṃ darpamattaṃ sākopa- KDarp_3.73a
taṃ dṛṣṭvā candanaḥ saudhād KDarp_2.86a
taṃ dṛṣṭvā niṣphalakleśa- KDarp_3.56a
taṃ madākrāntamaśrānta- KDarp_3.64a
taṃ yuddhakāmukaṃ tiryag- KDarp_5.37a
taṃ yauvanaṃ mūrtamivāpatantam KDarp_7.45b
taṃ samāptavrataṃ prāptaṃ KDarp_3.137a
tānuvāca kṛtāñjaliḥ KDarp_3.146b
tārahāraṃ kirīṭinam KDarp_4.56b
tāraṃ rodiṣi kiṃ putra KDarp_2.96a
tārkikaiḥ karkaśīkṛtā KDarp_3.12b
tāvaśrāntaśrutonmādau KDarp_3.67a
tāvūcaturmanaḥsakta- KDarp_3.73c
tāvūcatuḥ kṣitipate KDarp_4.46a
tāvūce nṛpatirmānyamānenābhyadhikāraḥ KDarp_4.49/b
tāsāṃ tadarcārabhasotthitānāṃ KDarp_7.47a
tāsāṃ tadālokananirnimeṣā dṛṣṭiḥ paraṃ karṇapathapraviṣṭā KDarp_7.46/a
tāsāṃ babhau romalatā mukhendu- KDarp_7.48a
tāsāṃ madhye babhau kāntā KDarp_4.19a
tāsāṃ vilokyaiva manovikāraṃ KDarp_7.52c
tāṃ dṛṣṭvā candravadanāṃ KDarp_3.82a
tāṃ dṛṣṭvendumukhīṃ surāḥ KDarp_4.20b
tiryagjihmanirīkṣaṇairvidadhati bhrūbhaṅgabhīmaṃ mukham KDarp_1.46b
tīrthāptiḥ sādhusaṃparkaḥ KDarp_4.51a
tīvraniṣkṛtipāraṇam KDarp_3.136d
tīvrapāpeṣu dhīratā KDarp_5.21b
tīvraprayāsaprakaṭāsthiśeṣān KDarp_7.20b
tīvravyathaḥ spṛhayate maraṇāya jantuḥ KDarp_2.63b
tīvravrataiḥ śuṣyati kāya eva KDarp_7.27c
tīvraṃ vidyāptaye tapaḥ KDarp_3.20d
tīvrābhitāpaprasavo 'bhimānaḥ KDarp_1.40d
tīvre tapasi niṣṭhitau KDarp_5.34b
turaṅga iva hārakaḥ KDarp_3.97b
tuṣṭāḥ kratusamāsīnās KDarp_3.144c
tuṣṭena kiṃ kadaryeṇa KDarp_1.33c
tūrṇamityavadatkrudhā KDarp_2.86d
tūrṇaṃ gatvā svamāśramam KDarp_3.63b
tṛptidaṃ darśanenāpi KDarp_2.25a
tṛṣṇaṃ mohaṃ prajāgaram KDarp_2.33b
te taṃ smitaprasphuritādharāgram KDarp_7.61a
te daṇḍapāṣāṇabṛsīśatāni KDarp_7.65b
te 'dya kiṃ niścalā iva KDarp_3.123d
tena tasyānṛśaṃsyena KDarp_3.144a
tena tīkṣṇapratodena KDarp_1.48a
tena rūpaguṇotsāhair KDarp_4.34a
tena vyayavivādeṣu KDarp_2.18c
tenātmā hanta mūrkheṇa KDarp_3.5c
tenānyarūpeṇa kṛtā navaiva KDarp_7.38a
tenāpyatṛptimālokya KDarp_6.44a
tenāyaṃ sadhano 'bhavat KDarp_2.109d
tenaiva darpo yadi kiṃ vṛthaiva KDarp_7.1c
te prāpurīrṣyāpadamandhakāri KDarp_7.60a
te bhejire rāgasamudgaterṣyāḥ KDarp_7.54c
teṣaṃ prakopavipulānalatāpitānām KDarp_7.66b
teṣāmanugrahamayena vilokanena KDarp_7.71b
teṣāmamarṣādbhṛśamakṣamāṇāṃ KDarp_7.58a
teṣāṃ roṣakaṣāyitodaradṛśāṃ dveṣoṣṇaniḥśvāsināṃ KDarp_3.14c
tau taṃ dadṛśatuḥ snāna- KDarp_4.41a
tau dṛṣṭvā pṛthivīpālaṃ KDarp_4.56a
tau papraccha purohitaḥ KDarp_4.57b
tau purūravasaḥ kṣaṇāt KDarp_4.40b
tau śanaistamabhāṣatām KDarp_4.58d
tau hutāśanamandiram KDarp_4.54b
tyaktaḥ kṣaṇātputrakalatramitraiḥ KDarp_2.66b
tyaktā (?) śrotriyatā yayā KDarp_3.37b
tyaktāśanaḥ śokavivarṇavaktraḥ KDarp_4.9b
tyakto nikāyaḥ kṣapitaśca kāyaḥ KDarp_7.1d
tyaktvā praśamasaṃtoṣau KDarp_3.27a
tyaktvārjunaḥ kṛṣṇakalatravargaṃ KDarp_5.13a
tyaktvāśāgatasatpātraṃ KDarp_6.12a
tyāginā kiṃ daridreṇa KDarp_1.33a
tyāgino 'nyasya saṃgharṣe KDarp_6.6a
trapayādhomukhī tava KDarp_3.94b
trapānilīnaḥ kurute 'tiyāñcām KDarp_4.14b
tridaṇḍamudyamya javena kaścid KDarp_7.55c
trivargasyoparodhena KDarp_3.35c
truṭyatsūtravimuktamauktikabharaḥ saktaḥ stanotsaṅgayoḥ KDarp_4.24b
trailokyamapi nirdagdhuṃ KDarp_3.116c
trailokyābharaṇaṃ rūpaṃ KDarp_4.46c
trailokye satyamucyate KDarp_5.33b
tvatpāṇikṣīṇasaṃpadaḥ KDarp_2.22b
tvamannaṃ kleśasaṃcitam KDarp_2.28b
tvamasya kuru bhūbhartuḥ KDarp_3.135c
tvayi pravṛttaṃ cittaṃ me KDarp_3.85c
tvaṃ cābhinavapaṇḍitaḥ KDarp_3.67b
dagdhadānena tena kim KDarp_6.12d
dagdhaḥ parīkṣitphaṇiphūtkṛtairyat KDarp_7.7c
daṇḍena mṛgaśaṅkayā KDarp_3.131b
datta na vittaṃ karuṇānimittaṃ KDarp_2.111a
dattamatyalpaniḥsāraṃ KDarp_6.15c
dattamanyattato 'lpakam KDarp_6.13b
dattamaśraddhayā dhanam KDarp_6.5b
dattaṃ kāraṇabhūtasya KDarp_6.6c
dattaṃ nirupakāraṃ yad KDarp_6.17c
dattaṃ priyaviyogogra- KDarp_6.24a
dattālpamūlyenāptaṃ yat KDarp_6.21c
datto merurapi prayāti tṛṇatāmātmopakārecchayā KDarp_6.27b
dattvā duḥkhaśataṃ na yatsvavacasā paścānna yadgaṇyate KDarp_6.26c
dattvā yadduṣṭamudghuṣṭaṃ KDarp_6.16c
dadarśātithimāgatam KDarp_6.41b
dantaprabhābhiḥ pratibhāvihīnam KDarp_7.24d
dambhadānena tena kim KDarp_6.15d
dambhābhimānodbhavakaṣṭabhūtaṃ KDarp_7.10c
dayādaridraṃ na vadanti śauryam KDarp_5.2d
dayādaridraṃ hṛdayaṃ KDarp_1.55a
dayārdraṃ dānamucyate KDarp_6.9d
dayārdrāḥ sarvasattveṣu KDarp_2.105a
dayaiva viditā vidyā KDarp_1.30a
darpakaṇḍūladordaṇḍaṃ KDarp_5.32a
darpakāluṣyaviplavāḥ KDarp_1.65b
darpajvarabharo nṛpaḥ KDarp_5.41b
darpadarpitamānasaḥ KDarp_5.31b
darpadoṣacikitsakaḥ KDarp_1.3b
darpabhūtābhibhūtasya KDarp_1.34c
darpaśāpahatā vidyā KDarp_3.15c
darpaśvabhranipātinām KDarp_1.26b
darpasarpāpasarpaṇāt KDarp_1.1b
darpaḥ kasya na pātāya KDarp_1.32c
darpaḥ prayatnena nivāraṇīyaḥ KDarp_5.44b
darpāndhānāṃ niṣphalāloka eva KDarp_3.151d
darpāndhena budhena kim KDarp_1.33d
darpāśaninipātena KDarp_3.25c
darpogravaktrasya suhṛjjano 'pi KDarp_5.44c
darpotkopātparaṇitajaṭāsūtrabandhacca mohād KDarp_7.69a
darpodgrīvaḥ kilogreṇa KDarp_1.36c
darśitaṃ bata pauruṣam KDarp_2.90b
daśāpāke 'tidāruṇe KDarp_6.22b
daśāṃ dṛṣṭvāsya duḥsahām KDarp_2.91b
daṣṭādharāḥ kampavidhūrṇamānāḥ KDarp_7.54a
dahyamāne 'rkavahninā KDarp_4.61b
dānadviṣo 'napatyasya KDarp_2.40c
dānamānodayaḥ ko 'pi KDarp_3.129c
dānamānonnatiṃ hanti KDarp_3.42c
dānaṃ sadā kasyacideva puṇyaiḥ KDarp_6.54d
dānāyātilaghīyase KDarp_6.52b
dāne kalakalasvanaḥ KDarp_2.84d
dānairna darpaḥ puruṣeṇa kāryaḥ KDarp_6.54b
dārā gacchanti cānyataḥ KDarp_2.29d
dāridryajananī yasya KDarp_2.22c
dāridryaṃ maraṇaṃ loke KDarp_2.26c
dāridryādhikakaṣṭasya KDarp_2.56c
dāruṇe karuṇākaṇaḥ KDarp_1.53d
dāsaspṛṣṭaḥ sa niḥśaucaḥ KDarp_3.121a
digaṅganānāmanurāgadīkṣām KDarp_7.34d
digambaratvādiva jātahāsāḥ KDarp_7.32d
dinatriyāmāñjalinā pibantam KDarp_4.16b
dine dine dineśo 'pi KDarp_4.69c
dinendhanavane nityaṃ KDarp_4.61a
dilīparaghurāmādyāḥ KDarp_1.17c
divaṃ jagmaturaśvinau KDarp_4.71b
divirasya dhanena kim KDarp_2.54d
dīpasyevārciṣāṃ gatiḥ KDarp_4.68d
dīptakāñcanavarṇena KDarp_6.31a
dīptaśūle niśācare KDarp_3.119b
dīptā ratnaśikheva kṛṣṇaphaṇināṃ vidyā janodvegabhūḥ KDarp_3.14d
dīyatāṃ bhujyatāṃ sarvam KDarp_2.75c
dīyatāṃ yanmamepsitam KDarp_3.146d
dīyate doṣaśāntyai yad KDarp_6.22c
dīyate prītidhanayoḥ KDarp_6.3c
dīyate yaccirakliṣṭaṃ KDarp_6.11c
dīyate yatkila prāptyai KDarp_2.28c
dīyate yatprayatnena KDarp_6.10c
dīyate yatprasaṅgena KDarp_6.25c
dīrghasattre pṛthuśriyaḥ KDarp_3.129b
dīrghīkṛtānekaśaśiprabhāṇām KDarp_7.19b
durgraheṣu viruddheṣu KDarp_6.22a
durnayoktirna yukteyaṃ KDarp_3.95c
durnivāro hi durgrahaḥ KDarp_3.54d
durmado (durdamo) yauvanabharas KDarp_3.97a
duṣprāpamapi manyante KDarp_3.105c
dūrātparāvasurjñātvā KDarp_3.137c
dūre bhavatyatha śanaiḥ śiśirāṃśumaulau KDarp_7.66a
dūre viśrāmyatu śrutam KDarp_3.98b
dūre vyākaraṇaṃ kuruṣva viṣamaṃ dhātukṣayakṣobhitaṃ KDarp_3.53a
dṛśā gambhīradhīrayā KDarp_5.37b
dṛśyate naiva tādṛśaḥ KDarp_4.60d
dṛṣṭastiraścāmapi śūrabhāvaḥ KDarp_5.2b
dṛṣṭā kasyedṛśī daśā KDarp_2.93d
dṛṣṭiḥ kṛtā na cāpeṣu KDarp_5.17c
dṛṣṭo duryodhanānujaḥ KDarp_5.18b
dṛṣṭo 'bhyaṅge 'pi yādṛśaḥ KDarp_4.60b
dṛṣṭyā pṛṣṭa iveṣṭayā KDarp_6.34b
dṛṣṭvā kasya bhavenmadaḥ KDarp_4.63d
dṛṣṭvā tamāpadgatamugraroga- KDarp_2.99a
dṛṣṭvā tejonidhī tatra KDarp_5.36a
dṛṣṭvā trilokīkalitābhilāṣaṃ KDarp_7.35a
dṛṣṭvā durātsamādravat KDarp_3.118d
dṛṣṭvā nūnaṃ kamaṇḍaluḥ KDarp_3.92b
dṛṣṭvā pitaramagrataḥ KDarp_3.130d
dṛṣṭvā labdhānnamarthinam KDarp_2.20b
dṛṣṭvā sarve kutūhalāt KDarp_6.33b
dṛṣṭvā sṛṣṭiḥ prajāpateḥ KDarp_4.47d
deva tvadārādhananiścalānāṃ KDarp_7.21a
devatvaṃ na tu vipratām KDarp_1.79d
devayoraśvinostatra KDarp_4.27a
devi tvayoktam dayayā munīnāṃ KDarp_7.25a
devī vilokyātha tapaḥprayatna- KDarp_7.20a
devyārthito 'tha bhagavānkṛpayā smarāris KDarp_7.71a
deśakālakriyāpātrāṇy KDarp_6.9a
dehapradāḥ prāṇaharā narāṇāṃ KDarp_1.66a
daivādhīnatayā nṛṇām KDarp_2.38b
daivādhīne dhanena kim KDarp_2.57d
dogdhrīkulodbhavā dhenur KDarp_1.13c
dolāvikṣobhite 'mbhasi KDarp_3.58b
doṣapaṅkaprastāntas KDarp_1.7c
doṣeṇaivāsmi niṣphalā KDarp_1.70d
doṣairnityavināśinā KDarp_2.52b
drakṣyāva iti kautukāt KDarp_4.54d
draviṇaṃ malasaṃcayaḥ KDarp_2.32d
draviṇaṃ yena rakṣanti KDarp_2.25c
draviṇārthī daridratām KDarp_3.134d
draṣṭavyaḥ sa nṛpastāvad KDarp_4.38a
draṣṭavyā draṣṭumāyānti KDarp_4.50c
droṇakarṇakṛpādibhiḥ KDarp_5.18d
dvārapālena sāvartaḥ KDarp_2.87c
dvārāgrabhuvamāyayau KDarp_2.85d
dvitīyāyāṃ hutāyāṃ ca KDarp_3.115a
dvidhā kṛtaḥ saṃdhividāraṇena KDarp_5.11d
dveṣadarpahatā vidyā KDarp_3.52a
dveṣadānena tena kim KDarp_6.19d
dveṣaroṣoṣmaśoṣitā KDarp_3.25b
dveṣaḥ kasya na doṣāya KDarp_1.32a
dveṣāvṛtākṣṇāmavivekajanmā KDarp_7.65c
dveṣeṇa rāgeṇa mohadayena KDarp_7.72c
dveṣeṇāyāti nindyatām KDarp_3.6b
dhanamāyuḥ śarīriṇām KDarp_2.26d
dhanayauvanasaṃjāta- KDarp_1.65a
dhanarddhiriva rūpiṇī KDarp_2.17b
dhanalobhaḥ praśasyate KDarp_2.38d
dhanasaṃghaṭitārthasya KDarp_2.47c
dhanaṃ dhanaṃ pralapatāṃ KDarp_2.3c
dhanaṃ sucirarakṣitam KDarp_2.71b
dhanābhimānaṃ tyaja dṛṣṭanaṣṭam KDarp_1.39b
dhanena jīviteneva KDarp_2.7a
dhanena darpaḥ kimayaṃ narāṇāṃ KDarp_2.1a
dhanena darpaḥ ko nāma KDarp_2.37a
dharmapatnīṃ purāvasoḥ KDarp_3.80b
dharmamūle nipātitā KDarp_3.11d
dharmasyārthe dhanārjanam KDarp_2.32b
dharmācāravinīnānāṃ KDarp_2.32c
dharmānusāriṇī yā ca KDarp_3.3c
dharmārthapaṇyakrayavikrayo 'sau KDarp_6.2c
dharmārthī pāpamāpnoti KDarp_3.134a
dharmopadeśaṃ yatnena KDarp_3.112c
dhātuvādī daridraśca KDarp_3.46c
dhānyairdhanena ca tadā vada kiṃ karoti KDarp_2.63d
dhāryate yairna saṃsāra- KDarp_3.98c
dhigdhigdhanaṃ kunidhanaṃ KDarp_2.75a
dhigdhiyaṃ kiṃ vivekena KDarp_3.98a
dhūmena citraṃ tuhinena padmaṃ KDarp_4.4a
dhūmenevāśruvarṣiṇī KDarp_3.106d
dhūrtāptasya dhanena kim KDarp_2.42d
na karoti rateragre KDarp_4.35c
na kaścitpriyavādinām KDarp_1.35d
na kaścidiha dṛśyate KDarp_6.51d
na kaścidbuddhihīnasya KDarp_5.24a
na kasyāṃcidavasthāyāṃ KDarp_2.38c
na kṛtaṃ pūrvajanmani KDarp_2.93b
na kvaciccapalasyāsya KDarp_5.14c
na kṣībaḥ patati smarabhramakaraiḥ kiṃ navyakāvyāsavais KDarp_3.53c
nakhagrahaṇalīlayā KDarp_1.72d
nagnavrataḥ kāntisudhāvadātaḥ KDarp_7.29d
nagnīkartuṃ parāṅganaḥ KDarp_3.112d
nagno vṛṣāṅkaḥ praviśatyalajjaḥ KDarp_7.62b
na cacāla raṇādarāt KDarp_5.39b
na jāne bata hevākaḥ KDarp_4.36a
na jīvāmi sadoṣeṇa KDarp_3.126c
na jñāyate daivapathānuyātā KDarp_5.13c
na taddhanaṃ kadaryāṇāṃ KDarp_2.33c
na tīryate yayā ghoraḥ KDarp_3.34a
na dadau durlabhaṃ bhuvi KDarp_1.78d
na dambhadīkṣākuhakākulaṃ yat KDarp_7.9c
na darpavikṛtaṃ śauryaṃ KDarp_5.27a
na darpādvirarāma saḥ KDarp_3.75b
na dīyate ca śiṣyebhyaḥ KDarp_3.32c
na dveṣoṣṇaṃ śrutaṃ yeṣāṃ KDarp_5.27c
na dhanena nivāryante KDarp_1.64c
na nirvikāraṃ padamāpnuvanti KDarp_7.26c
nandasyevātmabādhanam KDarp_2.75b
nando nāma nirānandaḥ KDarp_2.11c
na parasya na cātmanaḥ KDarp_3.28b
na parasyārtiśanamaṃ KDarp_6.21a
na paśyāmyucitaṃ phalam KDarp_6.35b
na prasannaṃ na ca kruddhaṃ KDarp_3.75c
na prājñāḥ karma kurvate KDarp_3.57d
na bādhyante guṇaiḥ patyur KDarp_1.64a
nabhaḥkusumaśekharaḥ KDarp_3.22d
nabhaḥsthitānāṃ tridaśāṅganānāṃ KDarp_7.41a
na bhūmividyādivivādataptam KDarp_7.9b
na bhogāṅgaprasaṅgine KDarp_6.52d
na māyāmalinaṃ manaḥ KDarp_5.27b
na muñcasi tvaṃ yadi darpamoham KDarp_1.40b
namo mahāphalāyaiva KDarp_6.52c
nayanāmāśramonmukhīm KDarp_3.88b
na yayā śāntimāyāti KDarp_3.41c
na yuktaṃ pratibhāti me KDarp_3.65d
na yuṣmākamatikramaḥ KDarp_4.59b
naranārāyaṇāvṛṣī KDarp_5.33d
naranārāyaṇau nṛpaḥ KDarp_5.36b
na rājasevārajasā viluptaṃ KDarp_7.9a
na rūpalabdhasya tadāsti rupam KDarp_4.11d
na lakṣyate kālagatiḥ savega- KDarp_4.7a
na lakṣyate vibhāgena KDarp_4.68c
na lakṣyante parīkṣakaiḥ KDarp_1.64b
navadāridryalajjayā KDarp_1.12b
navanītopamā vāṇī KDarp_1.56a
navaprarohādbhutagarvamurvyām KDarp_7.30d
na vayaṃ yuddhakovidāḥ KDarp_5.38b
na vākpaṭuścitramanuṣyatulyaḥ KDarp_4.13b
na vāsanālīnaghanapramohaḥ KDarp_7.27d
na vivekocitāṃ buddhiṃ KDarp_3.36a
na vṛttena na karmaṇā KDarp_3.87b
navena kāmena khalīkṛtānāṃ KDarp_7.47c
navena taralīkṛtaḥ KDarp_3.83b
na vairāgyamayaṃ manaḥ KDarp_3.36b
na śaknomi karomi kim KDarp_3.86d
na śakyajjātya(?)mucyate KDarp_1.8b
naśyatyeva sahāyuṣā KDarp_3.15d
na śrutena na vittena KDarp_3.87a
naṣṭabuddherdhanena kim KDarp_2.44d
naṣṭasaṃvṛttikātarām KDarp_1.72b
naṣṭākhilakulonnatiḥ KDarp_1.59d
naṣṭā gṛhapatergatiḥ KDarp_2.24d
naṣṭe lajjitavittanāthavibhave sāmrājyabhoge purā KDarp_2.68a
na sa tatyāja durgraham KDarp_3.100b
na snāti nottiṣṭhati naiva śete KDarp_4.9c
nahi prāṇaharaḥ śūraḥ KDarp_5.23c
nātmanaḥ puṇyakāraṇam KDarp_6.21b
nādyāpi muktiḥ kimaho munīnām KDarp_7.21d
nānāguṇatvātkriyate kimasya KDarp_5.5d
nānāviparyayapathair KDarp_3.27c
nānyāyena yadarjitaṃ paradhanasparśena śaptaṃ na yat KDarp_6.26b
nāpitaḥ parihāsākhyaḥ KDarp_1.71c
nābhihradāvartavibhaktamadhyam KDarp_7.31b
nāyāti śvaśuro mama KDarp_3.104b
nāradenetyabhihite KDarp_5.35a
nārthaṃ śṛṇoti na punaḥ sthitimīhate vā KDarp_2.62a
nāsti tvatsadṛśaḥ śūras KDarp_5.33a
nāstyupāyaḥ sa saṃsāre KDarp_1.26a
nāhaṃkāraḥ kadācana KDarp_1.36b
nikāraḥ sa ca tatpitā KDarp_3.147d
nikāre kāraṇaṃ daivaṃ KDarp_3.143c
nikṣipya kakṣāñcalasaṃdhibandhe KDarp_5.10c
nigīrṇo 'tithinā tasminn KDarp_6.43a
nijāṃ tapaḥphalāvāpti- KDarp_3.63c
nitāntamantaḥkaraṇapravṛttiḥ KDarp_7.43d
nityapravāsabhramabhagnajānur KDarp_4.11c
nityamāyāsyate yena KDarp_6.20c
nityametāmanityatām KDarp_4.62b
nityaṃ cittānubandhinyā KDarp_3.34c
nityābhyāsaprayāsena KDarp_3.35a
nidrācchedasakhedabāndhavajanaḥ sodvegavaidyojjhitaḥ KDarp_2.64a
nidrāṃ candre mṛgaḥ kṣaṇam KDarp_4.22d
nidhanaṃ vismṛtaṃ nṛṇām KDarp_2.3d
nidhane dhanabhāginaḥ KDarp_2.35d
nidhane dhanināṃ dhanam KDarp_2.6d
nidhānakumbhīgaṇanāvidhānam KDarp_2.13b
ninādamukharo 'bhavat KDarp_5.19d
nināya nṛpatirdhanam KDarp_2.72b
nindanto lubdhatāṃ teṣām KDarp_2.5c
nipātapathadaiśikaḥ sukṛtacitradhūmodgamaḥ KDarp_1.41b
nimīlanniyamā yena KDarp_4.28c
nimeṣamātraṃ labhate na jīvaṃ KDarp_2.65c
nirargalaguṇādarāt KDarp_4.47b
niravadyā manīṣiṇām KDarp_3.152d
nirādaratvaṃ cirasaṃśriteṣu KDarp_7.23b
nirāmayaṃ tanmunayaḥ prayānti KDarp_7.22d
nirāhārakṛśaściram KDarp_3.20b
nirgataḥ kṣudhito bilāt KDarp_6.46b
nirguṇastatkulodbhavaḥ KDarp_1.8d
nirguṇaḥ kena pūjyate KDarp_1.13b
nirjīvita ivābhavat KDarp_1.76d
nirdīpaṃ jalavarjitam KDarp_2.15b
nirdhanāḥ sukhino dṛṣṭāḥ KDarp_2.57a
nirnidraścintayā yātaḥ KDarp_6.48c
nirbhūṣaṇaniveśo 'pi KDarp_4.43c
nirmāṇātiśayaṃ vidheḥ KDarp_4.44d
nirvikāratayā tayā KDarp_3.144b
nirvyañjanaṃ nirlavaṇaṃ vinaṣṭam KDarp_2.14a
nivāryatāmayaṃ prāptas KDarp_2.86c
nivāryamāṇā iva mañjarībhiḥ KDarp_7.50d
niśāgaṇeneva samāgatena KDarp_7.36d
niśitāstrairapūrayat KDarp_5.39d
niśi śūnyalatāgṛhe KDarp_3.103d
niścayānna cacāla saḥ KDarp_3.54b
niścitya vratamapraśāntamanasāṃ mithyaiva kāyakṣayam KDarp_7.70b
niścitya sarvabhāvānāṃ KDarp_4.62a
niścintasya vipaścitaḥ KDarp_2.59b
niścetanaḥ kāṣṭhasamānakāyas KDarp_2.66a
niṣkāraṇanṛśaṃsasya KDarp_5.22a
niṣpākaśākabhojyasya KDarp_2.53c
niṣpāpasya nyavārayat KDarp_3.141d
niṣphalaṃ vipulāyāsaṃ KDarp_3.57c
nisargeṇa jagatsarga- KDarp_4.47a
nistejasāṃ kiṃ tapasā munīnām KDarp_7.4d
nihanti pāpaṃ kuśalaṃ prasūte KDarp_2.100c
niḥśeṣamunmūlitameva mūlam KDarp_7.8b
niḥśvāsāñcitacārurūpa(?)rajasā cakre purastātpaṭam KDarp_4.25b
niḥśvāsinīnāṃ smarabāṇapuṅkha- KDarp_7.52a
niḥsaṅgayogaṃ dhanabhogasaṅgaṃ KDarp_7.14a
nīcasaṃgamalajjayā KDarp_1.73b
nīcānāṃ śauryamīdṛśam KDarp_5.21d
nītaḥ padma ivānyatām KDarp_2.19d
nītā pavitratvamiyaṃ munīnāṃ KDarp_7.63c
nīto vasiṣṭhena ruṣābhiśaptaś KDarp_7.5c
nīyate kāladhūmena KDarp_4.61c
nīyate nyāyatāṃ yayā KDarp_3.29b
nīyante yena pārthivāḥ KDarp_3.142d
nīlapītādidarśanaiḥ KDarp_3.70b
nīlotpaladalāvalī KDarp_4.23d
nṛttenāpsarasaḥ sarvā KDarp_4.18c
nṛtte nivṛtte jambhāriṃ KDarp_4.39c
nṛtyanti paṭahaistasya KDarp_2.35c
nṛtyantī sā babhau hāra- KDarp_4.21a
nṛpaśca tadvacaścintā- KDarp_4.71c
nṛpastatyāja dhīratām KDarp_5.40d
nṛpaḥ pāpāddvijaḥ krodhāt KDarp_3.49c
nṛpaistatpakṣipātibhiḥ KDarp_5.17d
nekṣante nidhanāvadhim KDarp_2.5b
netrāṇi vidyādharasundarīṇāṃ KDarp_7.40c
netrotsavo 'bhūdgativighnabhūtaḥ KDarp_7.41d
naikaṃ padaṃ kālagatasya paścāt KDarp_2.1d
naiva bhrātre cukopa saḥ KDarp_3.143b
naivārpayati yatpāṇau KDarp_4.36c
naiṣāṃ muktirbhavati tapasā kāyasaṃśoṣaṇena KDarp_7.69d
nonnatyai kasya namratā KDarp_1.32d
nyāyaścānyāyatāṃ lobhāt KDarp_3.29c
nyāsaṃ śṛṅgārasarvasvam KDarp_4.30c
pakvaṇe kuṇapākāras KDarp_2.80c
pakvaṇograpiśācānām KDarp_2.82c
pakṣāntavātairiva kampitānām KDarp_7.52b
paṭhantyapi vihaṃgamāḥ KDarp_3.2b
paṇḍitāḥ kavayaḥ śūrāḥ KDarp_2.30a
paṇyasthāne prasāritā KDarp_3.7d
patantyetāḥ sujanmanaḥ KDarp_4.29b
patitaḥ pātakecchayā KDarp_3.139d
patitaḥ saṃbhramātkṣitau KDarp_3.121b
patitā sparśabhītyeva KDarp_3.94c
patidarśananiścayau KDarp_4.39b
patnījanasya sutarāṃ vinivartane 'bhūt KDarp_7.66d
patnīvikārogranikāramūcuḥ KDarp_7.61c
patnīvodghāṭitāṃśukā KDarp_3.30b
patnyā śoṇitapātanam KDarp_2.20d
patrasaṃcayasaṃbhāraiḥ KDarp_3.28c
pathā tenaiva gacchanti KDarp_3.142c
pathyaṃ vaktuṃ pracakrame KDarp_1.24d
padmopamānāṃ dinasundarāṇāṃ KDarp_4.1a
papāta dṛṣṭiḥ sahasaiva tāsām KDarp_7.49d
papraccha svacchahṛdayastv KDarp_4.45c
papracchābhyetya sasmitaḥ KDarp_3.56d
paraduḥkhaṃ na jānāti KDarp_1.54c
paramātsaryaśalyena KDarp_3.38a
paralokamabhūdgṛham KDarp_2.15d
parasūktāpahāreṇa KDarp_3.39a
parasparavilokane KDarp_4.30b
parārtiśamanaṃ vittam KDarp_6.7a
parāvasuḥ samāgacchan KDarp_3.130c
parāśayanavajvaraścaritacandrabimbāmbudaḥ KDarp_1.41c
paripākojjvalaṃ phalam KDarp_3.24d
parivartavivartanaiḥ KDarp_6.32d
pareṇa paribhūyate KDarp_3.40b
pareṣāmārtiśamanaṃ KDarp_6.9c
pareṣāṃ guṇanindakaḥ KDarp_3.42b
parotkarṣaṃ samācchādya KDarp_3.33a
paropakaraṇīkṛtā KDarp_3.10d
paropatāpaḥ kriyate KDarp_3.48a
parjanyagarjitāmarṣī KDarp_5.24c
paryantarekhāṅgavibhāgahīna- KDarp_4.2a
paryante 'pyaprakāśena KDarp_2.7c
paryante rājagāminyo KDarp_2.72c
paryante vapuṣaḥ karoti puruṣaḥ kiṃ śalyatulyairdhanaiḥ KDarp_2.64d
paryāyaśo yātyativaiparītyam KDarp_5.4d
palāyamānaḥ saṃprāptaḥ KDarp_3.120a
paścāttāpākulo 'bhavat KDarp_3.19d
paścānmlānavapurvilolaśithilaḥ padmaḥ prakīrṇe 'nilais KDarp_4.73c
paśyannātmani sāsūyaḥ KDarp_3.19c
paśya māmadhamāśayaḥ KDarp_1.50b
pasparśotkampinīṃ pāda- KDarp_1.72c
pasya me dakṣiṇaṃ pārśvaṃ KDarp_6.47c
pākakrameṇaiva vicitrakarmā KDarp_4.6a
pākakvāthakadarthitaḥ parijanaistandrībhayātkṣobhitaḥ KDarp_2.64b
pāṭhamātreṇa kevalam KDarp_3.31b
pāṇinā paṭapallavam KDarp_3.91d
pāṇisthitaśyāmamayūrapicchacchāyācchaṭāvicchurito 'sya kaṇṭhaḥ KDarp_7.33/a
pāṇḍuḥ priyākaṇṭhavilambibāhur KDarp_7.7a
pātakrūre ivāṃśumān KDarp_3.109d
pātitasyāpathe viṭaiḥ KDarp_2.48b
pātrāya pūjāṃ pratipadyate yaḥ KDarp_6.2b
pātre dānena kiṃ madaḥ KDarp_6.8d
pādena kṣitimālikhanti samadāḥ kopoṣṇaniḥśvāsinas KDarp_1.46a
pāpaśāntyai dhṛtavrataḥ KDarp_3.136b
pāpasaṃkalpamātreṇa KDarp_3.94a
pāpasaṃkhyāṃ karoti kaḥ KDarp_2.95d
pāpastava suhṛtsutaḥ KDarp_3.107b
pāpaṃ hi padamāpadām KDarp_2.92d
pāpāptena dhanena kim KDarp_2.49d
pārśvenaikena śobhitaḥ KDarp_6.31b
piṭakasyeva pūrṇasya KDarp_2.53a
pitāmahī vā prapitāmahī vā KDarp_1.16b
pituḥ śrāddhadine mahān KDarp_2.84b
pitṛghnaḥ samacintayat KDarp_3.137d
pitṛpraṇayalālitāḥ KDarp_3.18d
pitrā lobhāndhakāreṇa KDarp_2.19c
piśunānāṃ śunāmiva KDarp_3.44b
pīḍanīyasya bhūbhujā KDarp_2.53b
pīḍyante tīvramārgaṇaiḥ KDarp_3.47b
pītā kṣaṇena sā tena KDarp_4.66c
pīnāṃsamāsīnmukhapūrṇacandram KDarp_7.31d
pīyūṣanavanītena KDarp_4.41c
puṇyapuṇyena kevalam KDarp_4.50d
puṇyaprāpyā matirnāma KDarp_2.17a
puṇyasāphalyaniḥśalya- KDarp_4.52c
puṇyairāste kiyacciram KDarp_4.38d
putradārādisaṃbandhaḥ KDarp_2.29a
putra prayatnena vibodhito 'si KDarp_1.40a
putra prāptā tvayā vidyā KDarp_3.65a
putra mithyābhimānena KDarp_1.25a
putrastejonidhirnāma KDarp_1.22c
putrasya vā guṇanidheḥ sahasā viyoge KDarp_2.61b
putrasyādhyayane vyadhāt KDarp_3.112b
putrāvabhūtāṃ raibhyasya KDarp_3.17a
putrāsthāṃ jananī sthirām KDarp_2.81b
putre durvyasanānvite KDarp_2.39b
punargṛhītavyavāharabhāram KDarp_7.10b
punarbhavābdhirjanako na yasya KDarp_1.82b
punaḥ punaḥ sa tapasā KDarp_1.79a
puraḥ prahārābhimukho babhūva KDarp_7.57d
puraḥ sthitāpi śakrasya KDarp_4.34c
purā kanakavarṣiṇaḥ KDarp_6.28b
purā raibhyabharadvājau KDarp_3.16c
purohitāya gurave KDarp_6.25a
purohitena sahitas KDarp_4.55c
puṣpakālaḥ samāyayau KDarp_3.76d
puṣpyatprasūnaiḥ prasṛtasmitābhiḥ KDarp_7.50b
puṃsaścitramayūracāruvapuṣaḥ kiṃ tasya rūpaśriyā KDarp_4.15d
puṃsāmavasthātritayatribhāge KDarp_4.8a
puṃsāṃ dhananibandhanaḥ KDarp_2.29b
puṃsāṃ ni kiṃjalkamivāmbujānām KDarp_4.17d
puṃsāṃ paratreha ca durnimittam KDarp_2.113d
pūjāpraṇayapātratām KDarp_4.53d
pūjāmādāya niryayau KDarp_2.101d
pūjāvyagrakaraṃ puraḥ KDarp_2.103b
pūjyapūjāmahotsavaḥ KDarp_4.51b
pūjyapūjāsu lajjase KDarp_1.25d
pūrṇāyābhyarthya dīyate KDarp_6.12b
pūrṇārthamalasaṃcayāt KDarp_2.108b
pūrvāpakārasmṛtijātalajjaṃ KDarp_7.35c
pṛcchantaṃ rabhasena tam KDarp_5.32b
pṛthuḥ prasādaḥ prathamāgateṣu KDarp_7.23a
pṛṣṭā sā tena śāpitā KDarp_1.61b
pṛṣṭau purohiteneti KDarp_4.58c
prakampaśiñjānavibhūṣaṇānāṃ KDarp_7.41c
prakīrṇayūkāmalakālakāyas KDarp_4.10c
praklinnakāyavikale KDarp_2.90c
prakṣaratkṣatajokṣitaḥ KDarp_1.48d
prakṣaratkṣatajokṣitaḥ KDarp_2.88b
prakṣālya na parīkṣyante KDarp_3.8c
pracakraturvidrumabālavallī- KDarp_7.30c
prajñāprakarṣaḥ paravañcanāya KDarp_2.9b
prajñāprabhāvaṃ vibhavaṃ vapuśca KDarp_4.17b
prajvalanmanyunā muniḥ KDarp_3.109b
praṇataṃ caraṇālīnaṃ KDarp_2.103a
praṇamya yayaturbhuvam KDarp_4.39d
pratasthe kharamāruhya KDarp_1.47c
pratikṣaṇaṃ dehabhṛtāmalakṣyaḥ KDarp_4.6b
pratipattipradarśitam KDarp_6.15b
pratibhābhaṅgasaṅgādyā KDarp_3.43c
pratīkāraparo 'bhavat KDarp_3.113d
pratyakṣameṣāṃ manaso vikāraṃ KDarp_7.27a
pratyakṣeṇopalakṣyate KDarp_2.27b
pratyabdamekadivase hy KDarp_1.80c
pratyāvṛttasya vahnayaḥ KDarp_3.123b
pratyāsannaraṇotsavau KDarp_5.35d
pradānaṃ haraṇāyate KDarp_1.34b
pradīptajvalanākāraiḥ KDarp_5.40a
pradūṣitā yena maharṣijuṣṭā KDarp_7.62c
pradveṣadoṣoṣṇamameyamāyaṃ KDarp_7.11c
prabhāvabhavanastambha KDarp_5.29a
prabhāvādudgataṃ bhuvaḥ KDarp_2.102b
prabhudṛṣṭiprahṛṣṭasya KDarp_2.43c
prabhubhrūbhaṅgabhītena KDarp_2.87a
prabhūtabhārasaṃbhāraṃ KDarp_6.16a
prabhūtalābhalobhena KDarp_2.44a
pramūḍhaśaktiḥ kṛpayā vimuktaḥ KDarp_5.12b
prayacchati guṇastavaiḥ KDarp_6.4b
prayacchasi kimarthibhyas KDarp_2.28a
prayayau tena nāparaḥ KDarp_2.83d
prayātyalpamanalpatām KDarp_6.7d
prayānti vīrāḥ sukṛtāmṛtādrair KDarp_5.45c
prayuktārthasya sarvataḥ KDarp_2.44b
pravardhamānena dhanodayena KDarp_2.113b
praviveśa tadāśramam KDarp_3.79d
praviśatyavikalpena KDarp_3.140c
praviśannijamāśramam KDarp_3.122b
pravṛttaṃ śakyate roddhuṃ KDarp_3.87c
pravṛttānyakṣaṇocitā KDarp_4.66d
pravṛtte vidhivattasya KDarp_3.129a
pravṛtte 'sminmahādāne KDarp_6.36a
pravrajyātyaktagehasya KDarp_2.47a
praśamavimalaṃ vyoma vyāpya priyāmavadatsmaya- KDarp_7.67c
praśamāmṛtasekāya KDarp_1.2c
praśamāya pitā snehāt KDarp_1.24c
praśamena tavānena KDarp_3.145a
praśaśaṃsaturāścarya- KDarp_4.44c
praśāntāśeṣavighnāya KDarp_1.1a
praśānto 'ntastṛṣṇāviṣamaparitāpaḥ śamajalair KDarp_7.73a
prasannāste vayaṃ mune KDarp_3.145b
prasabhaṃ bhujyamānena KDarp_2.49c
prasṛtahasitastasmādeśātkrameṇa tirohitaḥ KDarp_7.67b
prāgjanmapremabandhanam KDarp_3.85d
prāṇabhādhāya dehinām KDarp_5.22d
prāṇādhikasya suhṛdastaruṇījanasya KDarp_2.61a
prātarjarājīrṇatanuḥ sa eva KDarp_4.7d
prātarbālataro 'tha kudmalatayā kāntākucābhaḥ śanair KDarp_4.73a
prātastatrābavījjanaḥ KDarp_2.74d
prātaḥ prātaḥ pradhāvatām KDarp_2.3b
prādhānyena manuṣyāṇāṃ KDarp_1.4c
prāpuḥ prayātāḥ kṣitimakṣamālā KDarp_7.58c
prāptavidyaḥ sa sotsāhas KDarp_3.63a
prāptaśrīrapi mā kṛthāḥ KDarp_1.38b
prāptastatparṇakuṭikām KDarp_6.46c
prāptā prītiḥ kimucyate KDarp_4.48d
prāptuṃ svargavarāṅganāstanataṭasparśātiriktaṃ sukhaṃ KDarp_6.27a
prāptena bhūbhujā dṛṣṭvā KDarp_6.34a
prāpnotu svasutādvadham KDarp_3.125d
prāṃśuvaṃśasamudbhavā KDarp_1.21b
priyabhogaviyoginī KDarp_1.70b
prītiḥ kasya na bhūtaye KDarp_1.32b
prekṣavāpte jane jinaḥ KDarp_2.97b
provāca pṛthivīpatim KDarp_3.139b
provāca praṇato munim KDarp_3.115d
phenāvaśeṣairiva kīrṇakeśaḥ KDarp_7.37d
phenena śakraḥ sa jaghāna vṛtram KDarp_5.6d
badaryāśramasaṃsaktau KDarp_5.34a
baddhā jarāsaṃdhanṛpeṇa pūrvam KDarp_5.11b
bandhakīlābhalobhena KDarp_5.25c
bandhūnāṃ mukhamāturaḥ KDarp_2.7d
bandheneva dhanena kim KDarp_2.47d
babandha vāsanālīnaḥ KDarp_2.81c
babhāṣe bhagavānprīto KDarp_2.103c
babhūva durnimittolkā- KDarp_3.109c
babhūva bhūrisaṃbhāra- KDarp_2.73c
babhūva vallabhā patnī KDarp_1.21c
babhūvārthisamūhānna- KDarp_2.84c
babhūvotkrāntamaryādaḥ KDarp_3.82c
babhau sa kāntaḥ kuṭilāsitena KDarp_7.36a
balādānena tena kim KDarp_6.14d
bāṇastryakṣeṇa kaṃsāri- KDarp_5.15a
bālastapasvī kimato 'sti hāsyaṃ KDarp_7.15a
bālastṛṇe ca kanake ca samānadṛṣṭir KDarp_2.60a
bālasya śauryaṃ kusumopamasya KDarp_5.3a
bālaḥ prabhāte madhyāhne KDarp_4.69a
bāṣpadānena tena kim KDarp_6.24d
bibhrato 'ntargatarasāṃ KDarp_3.93a
bṛsīṃ samutkṣipya sakampabāhuś KDarp_7.56a
bṛhadyumnasya bhūpateḥ KDarp_3.128b
brahmanka eṣa nirbandhas KDarp_3.57a
brahmahatyābhayākulaḥ KDarp_3.132b
brahmahatyāvrataṃ tīvraṃ KDarp_3.135a
brāhmaṇastamabhāṣata KDarp_3.59b
brāhmaṇaḥ śrīmatāṃ varaḥ KDarp_1.20b
brāhmaṇyaṃ yācamānasya KDarp_1.78c
brāhmaṇyāṃ brahmavarjitaḥ KDarp_1.54b
bhaktānurodhāducitaṃ mamaitat KDarp_7.25b
bhakṣyamāṇamupaplavaiḥ KDarp_2.37d
bhagavantaṃ tathāgatam KDarp_2.101b
bhagavānapi sāścarya- KDarp_2.102a
bhagnamānamanorathaḥ KDarp_5.42b
bhagnasvāsthyamanorathaḥ priyatamāvaṣṭabdhapādadvayaḥ KDarp_2.64c
bhagnaṃ nimagnaṃ vyasane vivignam KDarp_2.99b
bhaṅgena nāṅgānyalasībhavanti KDarp_4.16d
bhajantyavikleśatapaḥprasaktā KDarp_7.28c
bhayadānena tena kim KDarp_6.22d
bhayabhagnagatiḥ prāpa KDarp_3.119c
bhayādavyayaśīlasya KDarp_2.41c
bharadvājasutaṃ gaccha KDarp_3.117c
bharadvājasya putro 'bhūd KDarp_3.18a
bharadvājaḥ pramode 'pi KDarp_3.64c
bharadvājātmajastāta KDarp_3.107a
bharadvājātmajo 'bhyetya KDarp_3.79c
bharadvājātmajo hataḥ KDarp_3.147b
bharturācchādya kartṛtām KDarp_2.23b
bhavato 'rthe carāmyaham KDarp_3.135b
bhavatpadaṃ nityasukhāya naiva KDarp_7.22c
bhavatyantardarpaḥ paribhavapadaṃ kālagalitaḥ KDarp_5.1d
bhavatyavanataṃ śiraḥ KDarp_1.56d
bhavatyudāraṃ karuṇārdrasattvaṃ KDarp_6.54c
bhavatyunnatacetasām KDarp_1.31d
bhavatsaṃdarśanenāham KDarp_4.50a
bhavantavidyāḥ prāyeṇa KDarp_3.18c
bhavanti yasya saṃkalpād KDarp_3.133c
bhavanti vimalāśayāḥ KDarp_2.105b
bhavanti santaḥ kleśoṣma- KDarp_2.106c
bhavabhramāsaktapariśramāṇāṃ KDarp_2.98a
bhavāraṇye puṃsāṃ parahitamudāraṃ khalu tapaḥ KDarp_7.73d
bhaviṣyati muneḥ śāpād KDarp_3.69c
bhasmabhītaṃ sutaṃ muniḥ KDarp_3.124b
bhasmasmeraśarīratā pṛthujaṭābandhaḥ śiromuṇḍanaṃ KDarp_7.68a
bhāgahartā samāgataḥ KDarp_3.138b
bhāti namratayaivaiṣā KDarp_3.6c
bhāravrataṃ tatkathayanti pāpam KDarp_7.14d
bhāreṇeva dhanena kim KDarp_2.46d
bhāryayā svairacāriṇyā KDarp_2.49a
bhāryāpyahalyā kila gautamasya KDarp_7.5a
bhāryābharjitavittasya KDarp_2.24c
bhāryābhūttadayogyasya KDarp_2.17c
bhāvālokanavismayaḥ KDarp_4.59d
bhikṣusaṃsadi candanam KDarp_2.103d
bhiṣagbhaiṣajyavarjitaḥ KDarp_2.70b
bhītaḥ sa evādya bhavatyadhīraḥ KDarp_5.6b
bhītā tamaḥśrīḥ stanarakṣiteva KDarp_7.48b
bhīmaniṣpīyamāṇasṛg KDarp_5.18a
bhīmabhrūbhaṅgadurmukhau KDarp_3.73b
bhīmo 'pi karṇena vikīrṇadhairyaḥ KDarp_5.12a
bhīrusvabhāvāḥ praviśanti vahnim KDarp_1.66b
bhīruḥ śūratvamāyāti KDarp_5.14a
bhujadvandvo vṛkodaraḥ KDarp_5.19b
bhuñjāneṣu dvijanmasu KDarp_6.29d
bhubhāśubhaprāktanakarmabhāgī KDarp_2.66c
bhuvaḥ samastāmbudhimekhalāyā KDarp_4.37a
bhūtalenduḥ purūravāḥ KDarp_4.32d
bhūtānāmiva dehinām KDarp_1.5b
bhūtābhibhūta iva mā bhava sābhimānaḥ KDarp_2.67b
bhūpate svayamadbhutam KDarp_6.38b
bhūbhujāṃ somavaṃśyānāṃ KDarp_1.18a
bhūmagnamūrtirvararatnalobhād KDarp_7.6a
bhūrjadṛṣṭena tuṣṭasya KDarp_2.44c
bhṛṅgasvanairāhitahuṃkṛtābhiḥ KDarp_7.50a
bhṛtidānena tena kim KDarp_6.25d
bhedādyadarpitaṃ rāga- KDarp_6.19c
bhogabhaṅgabhayeneti KDarp_2.74c
bhogavastrādisaṃpadaḥ KDarp_2.50b
bhogavyayamahotsavaḥ KDarp_2.73d
bhogārhe navayauvane KDarp_2.46b
bhogairdhanena ca tadā vada kiṃ karoti KDarp_2.62d
bhraśyatyeva vasuṃdharāpi sahitā digdantibhiryadvaśāt KDarp_4.70c
bhrātaḥ kiṃ kriyate vidheḥ KDarp_3.133b
bhrūbhaṅgatāṃ tasya tapovanasya KDarp_7.58d
bhrūbhaṅgabhīmā muniparṣadāsīt KDarp_7.52d
majjantamucchiṣṭajale KDarp_6.33c
maṇikāñcanaśāsanaiḥ KDarp_6.30b
matpitrā yo 'bhicāreṇa KDarp_3.147a
mathurāyāmabhūtpūrvaṃ KDarp_1.20a
madakṣībasya dantinaḥ KDarp_5.25b
madanānandadevatām KDarp_3.82b
madabhāgyaiściraṃ tīvra- KDarp_3.138c
madaḥ sādhujanāviṣṭaḥ KDarp_1.27c
mado mohāya mithyaiva KDarp_1.28c
madbhrātā vāryatāmitaḥ KDarp_3.140d
madhuraiḥ sūktibheṣajaiḥ KDarp_1.3d
madhyaratneṣu bimbitā KDarp_4.21b
manasā tatra tiṣṭhati KDarp_4.34d
manaḥ prasiktaṃ karuṇāmṛtena KDarp_7.16b
manaḥ praharṣocchalitaṃ babhūva KDarp_7.45d
manobhavapathe manaḥ KDarp_3.87d
manorathapathābhyastaṃ KDarp_5.36c
mandāgneriha bhāṣatām KDarp_2.74b
mandāgneśca dhanena kim KDarp_2.40d
manyante hi manīṣiṇaḥ KDarp_3.143d
mama kāntilavo 'pyaṅge KDarp_6.51c
mama dāsyati ko bhikṣāṃ KDarp_2.22a
mama puṣpaphalādāna- KDarp_3.123a
mamādya vijane śīla- KDarp_3.107c
marmacchedi śarīriṇām KDarp_2.96d
malaśīlasya vaṇija- KDarp_2.45a
malinasya kuvastrasya KDarp_2.56a
maṣīkṛṣṇasya bhoginaḥ KDarp_2.54b
mahataste mahīpate KDarp_6.36b
mahatāmapi pūrveṣām KDarp_5.20a
mahatsvapi navotsekād KDarp_3.127c
mahāpāpakuṭumbinī KDarp_3.99d
mahārhamaṇikaṃkaṇam KDarp_4.42b
mahārharatnairgajavājivāhaiḥ KDarp_2.65b
mahīkusumadhanvanaḥ KDarp_4.46b
mahīpate nivartasva KDarp_5.38a
mā kaścinnāma nandasya KDarp_2.74a
mātarbrāhmaṇaputro 'yaṃ KDarp_1.50a
mātā na yasyāstyavivekarāśiḥ KDarp_1.82a
mātuḥ kṣīre sa niścalaḥ KDarp_2.78b
mātuḥ prahāre praṇayasmiteṣu KDarp_5.3b
mātsaryeṇa manīṣiṇāṃ pratanute pāruṣyadoṣaṃ girā KDarp_3.13b
mādhuryalalitodāra- KDarp_3.78a
mānamlāniṃ manīṣiṇām KDarp_3.26d
mānyau munimanīṣiṇām KDarp_3.16b
mā mā malinaya svacchaṃ KDarp_3.90a
mālābhrūbhaṅgavibhramaḥ KDarp_3.76b
māleva patitā babhau KDarp_4.23b
mithaḥ kathā samabhavat KDarp_4.27c
mithyāpavādadānena KDarp_3.143a
mithyābhimānakalanāghana eṣa śāpaḥ KDarp_1.44d
mithyābhimānayoginyā KDarp_3.37c
mithyāvrataṃ jīvitavṛttyupāyaḥ KDarp_7.10d
mīmāṃsā virasā na śoṣayati kiṃ tarkairalaṃ karkaśaiḥ KDarp_3.53b
mukhaṃ tava nirīkṣate KDarp_3.92d
mukhaṃ tu yūnāṃ katiciddināni KDarp_4.3b
mukhe tava manīṣiṇaḥ KDarp_3.95d
mugdhā vidagdhānapi vañcayanti KDarp_1.66d
mucukundamaśiśriyat KDarp_5.16b
munayo 'pyākulīkṛtāḥ KDarp_4.28d
munisūnuḥ kṛpāviṣṭaḥ KDarp_3.56c
munīnkṛpāveśaviṣaṇṇacittā KDarp_7.20c
mumūrṣastyaktasarvāśaḥ KDarp_6.23a
mumūrṣuḥ saṃprayacchati KDarp_2.110b
muhurlatānāṃ kusumeṣu kampaḥ KDarp_7.44d
muhustṛṇa upekṣayā (?) KDarp_2.55b
muhūrtanidhanaṃ dhanam KDarp_1.28d
muhūrtaṃ kriyatāṃ sthitiḥ KDarp_4.53b
mūḍhatā kva ca duṣkarma- KDarp_3.99c
mūḍhānāṃ kriyate yena KDarp_1.26c
mūrkhasyāgre prakāśyate KDarp_3.32b
mūrkhaḥ pramātā kimato 'sti śocyam KDarp_7.15d
mūrkhaḥ śaṃkaravāhanastutipadairyaḥ saṃjñayā hasyate KDarp_4.15b
mūrcchāsthānena manasā KDarp_6.23c
mūrdhaśāyī nidhānānāṃ KDarp_2.12c
mūlamanviṣyate yadi KDarp_1.7b
mūlānveṣaṇacintyamānamaniśaṃ nāstyeva puṃsāṃ kulaṃ KDarp_1.15a
mūṣakā iva gacchanti KDarp_2.71c
mūṣakāpahṛtaṃ koṣe KDarp_2.36c
mṛgāṅganānāmapi saspṛhābhūn KDarp_7.43c
mekhalāyāḥ prabhurbhuvaḥ KDarp_5.29d
menire dhanyamātmānaṃ KDarp_4.20c
meruśṛṅgādiva cyutaḥ KDarp_1.59b
meṣasyeva vadho yasya KDarp_5.26c
mohagrāheṇa gṛhyate KDarp_1.36d
mohadānena tena kim KDarp_6.23d
mohaprahāṇāya satāmabhīṣṭam KDarp_7.1b
mohaḥ pramāde gurutāmupaiti KDarp_7.65d
mohānmithyābhimāninām KDarp_1.6b
mohe nirālambatanuḥ papāta KDarp_7.56d
yajvā śrutanidhirnāma KDarp_1.20c
yatirbhogaparigrahāt KDarp_3.49b
yatkarotyaruciṃ kleśaṃ KDarp_2.33a
yatkaṃdharābaddhamapi prayāti KDarp_2.1c
yatkṣaṇena vinaśyati KDarp_2.37b
yattaducchvāsasaṃtaptaṃ KDarp_6.12c
yatnaḥ kāryaḥ sarvathā paṇḍitena KDarp_3.151b
yatnāptaratnairvada kiṃ karoti KDarp_2.66d
yatnena parirakṣasi KDarp_2.36b
yatparaprāṇarakṣaṇam KDarp_5.23b
yatpaścāttāpajananaṃ KDarp_6.24c
yatpākapariṇāmena KDarp_4.65c
yatpuṣpadhūpatilaka- KDarp_6.15a
yatphalaṃ kila vidyāyās KDarp_3.23c
yatsadaiva satāṃ satsu KDarp_1.29c
yatsadoṣamayogyaṃ vā KDarp_6.13c
yatsaṃtyaktaphalaspṛhaṃ yaducitaṃ sarvasvabhūtaṃ ca yan KDarp_6.26a
yatskandhabandhe jīvadbhiḥ KDarp_2.27c
yathā jātyaturaṃgasya KDarp_1.8a
yathā tvaṃ niṣphalārambhas KDarp_3.60c
yathārthaṃ sthagitottaraḥ KDarp_3.61b
yathāvāptopayuktārtha- KDarp_2.59a
yathāśrutaṃ nivedyāsyai KDarp_1.60c
yadarjitaṃ parikleśair KDarp_2.8a
yadā daridraḥ paridhānahīnas KDarp_4.14a
yadā na dhīmānariṣu pramāthī KDarp_4.13a
yadā naraḥ śocati duḥkhataptas KDarp_4.9a
yadā prahārairdalitākhilāṅgaḥ KDarp_4.12a
yadā sadāṅgīkṛtadainyaduḥkha- KDarp_4.11a
yadā sthitaḥ preta ivāsthiśeṣaḥ KDarp_4.10a
yadi yuṣmadvarārho 'haṃ KDarp_3.146c
yadi śamavimalamatīnāṃ svamanasi bhavati na darpaḥ KDarp_3.154/b
yadeva darpaprabhavābhibhūtam KDarp_5.4b
yadyatprāpnoti puruṣaḥ KDarp_6.49a
yadyanena mahatpāpaṃ KDarp_2.93a
yadvidyādiguṇotkarṣa- KDarp_6.3a
yadvivādaiḥ kariṣyāmi KDarp_3.26c
yantratantrānusāriṇyā KDarp_3.48c
yannityayācanadveṣaṃ KDarp_6.18c
yanmadadviradārūḍhaḥ KDarp_1.25c
yayā kleśaprahāṇārham KDarp_2.112c
yayāce yuddhamuddhataḥ KDarp_5.36d
yayā bhūpatimāśritya KDarp_3.42a
yayā mugdhamṛgāḥ kūṭaiḥ KDarp_3.47a
yayā saṃjāyate yuddhaṃ KDarp_3.44c
yayau stananyastatanuryadastam KDarp_7.7b
yayau hṛdayaśalyatām KDarp_5.30d
yavakrītabharadvāja- KDarp_3.149c
yavakrītābhidhaḥ sutāḥ KDarp_3.18b
yavastokaṃ kalatriṇā KDarp_6.39d
yaśasvī niḥsvānāmahamabhimatāśāphalataruḥ KDarp_6.1b
yaśaḥśarīrairajarāmaratvam KDarp_5.45d
yaṣṭīniṣaṇṇagamanaḥ KDarp_2.83a
yastasyāphalaśāstrapāṭanapaṭormūḍhasya kiṃ vidyayā KDarp_3.13d
yasya prasaktā dayitā na tṛṣṇā KDarp_1.82c
yasyaitadgīyate yaśaḥ KDarp_4.33d
yaḥ kārtavīryasya ca doḥsahasraṃ viccheda vīro nahi yudhi jāmadagnyaḥ KDarp_5.8/a
yaḥ kṣipatyavaṭe tanum KDarp_5.25d
yaḥ parāvasunā hataḥ KDarp_3.148b
yaḥ pūrvapuruṣo budhaḥ KDarp_1.18b
yaḥ sarpa iva saṃnaddhaḥ KDarp_5.22c
yācyadānena tena kim KDarp_6.18d
yājakau jagmaturgeham KDarp_3.128c
yāñcādainyapralāpinaḥ KDarp_1.12d
yātaḥ kacinna hetutām KDarp_4.58b
yātaḥ sa sahasāndhatām KDarp_1.76b
yāti cintāvidheyatām KDarp_6.49d
yā muhurdhanināmagre KDarp_3.33c
yā lajjājananī jāḍyāt KDarp_3.40c
yāvatpūrvasamanvayaḥ KDarp_1.10b
yāvadvādena śodhakaiḥ KDarp_3.8b
yāvanna pārthivāsthāna- KDarp_3.7c
yuktastaireva saṅgrāmas KDarp_5.38c
yuktāyuktavivādinaḥ KDarp_3.69b
yuktāḥ prakāmaṃ padamavyayaṃ tat KDarp_7.28d
yugapatpraviśantīva KDarp_4.21c
yuddhecchau tau yadi syātāṃ KDarp_5.34c
yuddhoddhatā bhūpatayaḥ prasiddhā KDarp_5.11a
yudhiṣṭhirasya bhūbhartuḥ KDarp_6.28a
yuvayorucitaḥ kṛtaḥ KDarp_4.52b
yuvā piśācatvamivopayāti KDarp_4.12c
yuvā vanaiṣī kimato 'styayogyam KDarp_7.15b
ye dṛśyante vipatkleśa- KDarp_2.94a
ye dhanādānasaṃnaddhā KDarp_2.5a
yenāsanātkṣmāvirahādivāśu KDarp_7.56c
yenāsminsubhaṭāyitam KDarp_2.90d
ye vivekanibandhanam KDarp_3.50b
yeṣāṃ teṣāṃ kimāyuṣā KDarp_3.52d
yeṣāṃ prakāśastimiraṃ hi teṣām KDarp_2.9d
ye saṃsatsu vivādinaḥ parayaśaḥśalyena śūlākulāḥ KDarp_3.14a
yaiḥ saṃcayosāharasaiḥ pranṛttaṃ KDarp_2.111c
yogyāyogyaṃ hitāhitam KDarp_3.142b
yonisaṃkarajātānām KDarp_1.55c
yo 'yaṃ vikokyate lokaḥ KDarp_4.64a
yo vidyāgururāyāti KDarp_3.4a
yoṣitsvabhāvena yadi praduṣṭā KDarp_1.16c
yauvanonmādinī sthitā KDarp_1.67d
rakṣaṇārho na rakṣitaḥ KDarp_5.15d
rakṣaḥ śūlahataḥ paścāt KDarp_3.121c
rakṣāyai saṃpadāṃ putra- KDarp_6.10a
rakṣyamāṇaṃ vyayenaiva KDarp_2.37c
raṅgottīrṇā kariṣyati KDarp_4.31d
rajaḥkaluṣitekṣaṇāḥ KDarp_3.77b
rañjayatyeva yā lokaṃ KDarp_3.31c
raṭati kaṭukāṭopaṃ kopādakāraṇavairavān KDarp_1.57a
raṇotsṛṣṭatanoḥ kaṇṭhe KDarp_4.31a
ratnakāñcanapātrāmbu- KDarp_6.51a
ratnarāśiṃ na paśyasi KDarp_2.36d
ratnācalairapi tadā vada kiṃ karoti KDarp_2.61d
rarāja līnāntarakālakūṭamiṣāgninevārpitadhūmalekhaḥ KDarp_7.33/b
rasāyanī jarājīrṇaś KDarp_3.46a
rāgadveṣavimuktaye ca dayayā cakre harasyārthanām KDarp_7.70d
rāgaḥ pravrajitasya ca KDarp_3.41b
rāgāgnidhūmaprasarāgryalekhā KDarp_7.48c
rāgādidoṣairupatāpitānām KDarp_2.98b
rājakoṣaniyuktasya KDarp_2.51a
rājacaurādiviplave KDarp_6.16b
rājadrohādipātakaiḥ KDarp_2.41b
rājadhānīṃ yayau nṛpaḥ KDarp_5.42d
rājadhānīṃ samāsādya KDarp_4.40a
rājannasyātidānasya KDarp_6.35a
rājanyajñamahīmeṣa KDarp_3.140a
rājavaidyacikitsayā KDarp_2.34d
rājñaḥ snānakṣaṇe yābhūl KDarp_4.66a
rājño yajñavasuṃdharām KDarp_3.137b
rātrisevāvasannasya KDarp_2.43a
rāmo 'pi sāhāyakalābhalobhāccakre kapeḥ saṃśrayadainyasevām KDarp_5.9/a
rūpacitramacitratām KDarp_4.61d
rūpadarpāpahāṃ rateḥ KDarp_3.80d
rūpapīyūṣapānena KDarp_4.48c
rūpapradaṃ yauvanameva nānyat KDarp_4.8b
rūpamādhuryadhuryayoḥ KDarp_4.27b
rūpasāmyena śītāṃśu- KDarp_4.35a
rūpasya vibhavasya ca KDarp_4.67b
rūpaṃ kṣaṇasvīkṛtaraktamāṃsa- KDarp_4.5a
rūpaṃ vayaḥ śauryamanaṅgabhogaṃ KDarp_4.17a
rūpaṃ virūpaṃ caturapravāhaḥ KDarp_4.6d
rūpaṃ virūpīkṛtamanmathasya KDarp_7.39a
rūpaṃ vilokyaiva vapuśca keṣāṃ KDarp_4.16c
rūpāntare nihnutajahnukanyā- KDarp_7.37c
rūpābhimānaṃ tyaja kālalehyam KDarp_1.39d
rūpe kasya bhaviṣyati pratidinamlāyinyanitye dhṛtiḥ KDarp_4.74d
rūpeṇa kāntiḥ kṣaṇikaiva yeṣāṃ KDarp_4.1c
rūpeṇa darpādakulīnabhāvam KDarp_7.63b
rūpeṇātimanohareṇa mahatā vittena vṛttena vā KDarp_1.37b
rūpe 'bhimānaṃ kaḥ kuryāt KDarp_4.62c
raibhyaṃ tataḥ samāyātam KDarp_3.106a
raibhyāśramo na gantavyaḥ KDarp_3.71c
raibhyāḥ prāpuḥ svajīvitam KDarp_3.149d
raibhye prayāte putrābhyāṃ KDarp_3.79a
raibhyo 'pi vidvānkālena KDarp_3.125c
rogayogānmumūrṣaṇā KDarp_2.109b
rogārtāni vapūṃṣi ca KDarp_4.63b
rogārditaḥ spṛśati naiva dṛśāpi bhojyaṃ KDarp_2.63a
rohanmohamahātarurmadamayaḥ saṃjāyate yaḥ sadā KDarp_1.37c
raudraḥ śūdreṇa jāto 'yaṃ KDarp_1.54a
lakṣmīkaṭākṣāñcalacañcalena KDarp_2.1b
lakṣmīḥ kṣaṇakṣayavatī parirakṣitāpi KDarp_1.44a
laguḍenāhatastataḥ KDarp_2.87b
lagnasnehamivoḍupam KDarp_4.41d
lagnaḥ ko 'yaṃ na jānīmaḥ KDarp_1.6c
lagnābhimukhadarpaṇaḥ KDarp_1.71b
laghutāṃ śīlaviplavāt KDarp_3.4b
lajjayāvanataṃ śiraḥ KDarp_1.23d
lajjayeva kulāṅganā KDarp_3.6d
lajjākaramasatkarma KDarp_1.62a
lajjākuṭilitā dṛśaḥ KDarp_4.29d
lajjāpahārādvanadevatānāṃ KDarp_7.39c
lajjāvatīnāṃ spṛhayaiva petuḥ KDarp_7.40b
lajjāvikuṇṭhakaṇṭhaḥ svāṃ KDarp_5.42c
lajjāṃ nijavadhūmiva KDarp_3.91b
latāvadhūpallavapāṇimuktaiḥ KDarp_7.37a
latāḥ puṣparajakhalāḥ KDarp_1.69d
labdhakṣāmapratigrahaḥ KDarp_6.20b
labdho 'nena durātmanā KDarp_1.51b
laśunasyāśuceḥ pāka- KDarp_2.45c
lāvaṇyatilakaṃ bhuvaḥ KDarp_4.33b
lāvaṇyalalitākṛtiḥ KDarp_1.21d
lāvaṇyalaharī tanoḥ KDarp_4.66b
lāvaṇyābharaṇaṃ tasya KDarp_4.42c
limpanniva dyāṃ dyuticandanena KDarp_2.98d
līnapṛṣṭo vyapadyata KDarp_2.70d
līnasya moharajasaḥ sahasaiva śāntim KDarp_7.71d
līnā devavimāneṣu KDarp_4.22a
līlāguruṃ taṃ hṛdaye vahantī KDarp_4.37c
līlāmīlitalocanaḥ KDarp_1.45b
līlāravindārdhatiraskṛtāni KDarp_7.40d
lubdhānāmatiyācakaḥ KDarp_1.35b
lubdhānāṃ dhanasaṃpadaḥ KDarp_2.72d
lubdhe rājñi dhanena kim KDarp_2.39d
luloṭha śapharotphāla- KDarp_6.32c
lekhāvalībhrūbhramaṇena digbhiḥ KDarp_7.51b
lokaprasiddhisiddhyai yaḥ KDarp_6.4a
loke kulaṃ kulaṃ tāvad KDarp_1.10a
lobhakṛcchrādanicchayā KDarp_6.14b
lobhadānena tena kim KDarp_6.10d
lobhapravṛttaṃ kṛtameva cittam KDarp_2.111b
lobhabhramadbhṛṅgagaṇāñcitānām KDarp_7.44b
lobhamātsaryayoraṅke KDarp_3.139c
lobhamohahatā vṛttir KDarp_3.52c
lobhaḥ prabhūtavittasya KDarp_3.41a
lobhādanyeṣu janmasu (?) KDarp_2.110d
lobhānnābhūdgṛhe yasya KDarp_2.35a
lobhenāparajanmani KDarp_2.107b
lobheneva guṇodayaḥ KDarp_5.28b
lolākṣīva vicakṣuṣaḥ KDarp_3.51b
lohasya svamaleneva KDarp_5.43c
laulyodbhavadbhasmabharaprahāsaṃ KDarp_7.13c
vaktraṃ śaśāṅkopamamīkṣamāṇāḥ KDarp_7.60b
vaktrenducyutasaṃtatāmṛtakaṇākāraścakāra kṣaṇaṃ KDarp_4.24c
vacasā na nivartate KDarp_3.102b
vacasā pratipāditam KDarp_6.18b
vacaḥ krakacakarkaśam KDarp_1.55b
vañcakānāmapāpeṣu KDarp_2.95c
vañcyante sāntvavādena KDarp_3.102c
vadantīvendupadmayoḥ KDarp_4.19d
vadheneva dhanena kim KDarp_2.51d
vanapraveśairniyamairaśeṣaiḥ KDarp_7.26a
vane purā nirjharacāruhāsye KDarp_7.17b
vandhyadānena tena kim KDarp_6.17d
vandhyā kasyopayujyate KDarp_1.13d
vapuḥ smarārerjanitasmaraṃ tat KDarp_7.35b
vayasā tvaṃ śrutena ca KDarp_3.74b
vayastribhāge taruṇasya śauryaṃ KDarp_5.4a
vayasyagṛhamutsave KDarp_1.47d
varaṃ virūpaḥ spṛhaṇīyarūpaḥ KDarp_4.13d
varākastāḍitaḥ krudhā KDarp_2.104b
varārho 'pi varācāra KDarp_3.145c
vartamāne mahākratau KDarp_6.28d
vardhate yo dhanavyādhiḥ KDarp_2.34a
vaśyādikuhakairyayā KDarp_3.48b
vahantaṃ hantumudyataḥ KDarp_1.50d
vahainaṃ durmadaṃ putra KDarp_1.53a
vaṃśe jātaḥ sa lajjate KDarp_4.35b
vaṃśenonnatiśālinā guṇagaṇenāntaścamatkāriṇā KDarp_1.37a
vāṇī krakacadhāreva KDarp_3.11c
vāṇīvilasitairmuhuḥ KDarp_3.78b
vāṇī vivādibhiḥ krūraiḥ KDarp_3.12c
vāṇī veśyeva lobhena KDarp_3.10c
vātāñcitaiḥ pallavapaṇibhistā KDarp_7.50c
vādibhiḥ kalahodarka- KDarp_3.11a
vāde khalaiḥ khalīkṛtya KDarp_6.11a
vāpasya (?) karaṇe nṛṇām KDarp_2.94d
vāritāstrastatastena KDarp_5.42a
vāryante nimnagāḥ striyaḥ KDarp_1.65d
vālī prasahya plavagaḥ kareṇa KDarp_5.10a
vikasatkusumasmeraṃ KDarp_2.101c
vikārakāle saṃmohaś KDarp_3.110c
vikāraskhalitaṃ manaḥ KDarp_3.98d
vikramābharaṇaṃ dikṣu KDarp_4.33a
vikrayāya prasāryate KDarp_3.33b
vikrītaḥ paradeśapaṇyasadane dhūrtairivānuttaraḥ KDarp_4.15c
vighnaṃ na cakrurnanu nṛttalīlāsaṃdarśane puṇyavatāṃ narāṇām KDarp_4.26/a
vicārya tasyā maryādaṃ KDarp_4.44a
vicārya tyajyatāṃ madaḥ KDarp_1.14b
vicāryamāṇastattvena KDarp_2.38a
vicintya saṃtatocchvāsaḥ KDarp_6.53c
vicchāyayornirvyayayoḥ KDarp_2.4a
vicchāyaṃ niḥsukhānandaṃ KDarp_2.15a
vitīrṇajanakautukaḥ KDarp_6.31d
vittena koṣaparipoṣasahena tasmin KDarp_2.60c
vitte vṛtte ca citte ca KDarp_6.36c
vidadhe dharmadeśanām KDarp_2.112b
vidārayanpratodena KDarp_1.50c
vidyāguṇāste viduṣāṃ KDarp_3.50a
vidyādarpapiśācikā KDarp_3.70d
vidyādīpaḥ kāmakopākulākṣṇāṃ KDarp_3.151c
vidyābhimānaṃ tyaja paṇyarūpaṃ KDarp_1.39c
vidyāmadāndhau tatputrāv- KDarp_3.66c
vidyā maurkhyaśatāyate KDarp_1.34d
vidyāyā niravadyāyāḥ KDarp_3.90c
vidyāyāḥ prathamaṃ phalam KDarp_3.27b
vidyārhaṃ śaiśavaṃ gatam KDarp_3.23b
vidyāvatāṃ sphuratyantar- KDarp_3.110a
vidyāvidveṣaśūlinau KDarp_3.73d
vidyāvinayamutsṛjya KDarp_3.85a
vidyāvimaladarpaṇaḥ KDarp_1.22d
vidyāvimaladarpaṇau KDarp_3.17b
vidyā vivādāya dhanaṃ madāya KDarp_2.9a
vidyā śrīriva lobhena KDarp_3.6a
vidyā saṃtoṣaśālinī KDarp_3.7b
vidyā stabdhasya niṣphalā KDarp_3.51d
vidyāṃ prāpya kṛtaṃ yena KDarp_3.5a
vidyullatāparicitāḥ sahasaiva yānti KDarp_2.67d
vidyullatāvisphuritaṃ hi rūpam KDarp_4.72d
vidvatsaṃsadi vādibhiḥ kavivarairbhāṣānabhijñaḥ paraṃ KDarp_4.15a
vidveṣakaluṣaṃ manaḥ KDarp_3.5b
vidveṣaparuṣeṣvapi KDarp_2.106b
vidveṣeṇāpavitratām KDarp_3.15b
vidhau vidhuratāṃ yāte KDarp_3.134c
vidhvastacchāyamālokya KDarp_3.122c
vinayātikramo 'smākaṃ KDarp_4.58a
vinayāvanataṃ śiraḥ KDarp_1.29d
vinaṣṭavigraharucir KDarp_5.40c
vinaṣṭavinayasmṛteḥ KDarp_1.27b
vināśaḥ prārthitastvayā KDarp_3.71b
vināśāyāsmi nirmitaḥ KDarp_3.116b
vipadyante yadīśvarāḥ KDarp_2.79d
viparītātmane namaḥ KDarp_3.4d
vipāke karmaṇaḥ phalam KDarp_3.86b
vipāṭayantīṃ nayane sukanyām KDarp_7.6b
viprāṇāṃ mārgadūṣaṇam KDarp_2.86b
vipreṇa kṣetracāriṇā KDarp_6.39b
vipreṣu pūryamāṇeṣu KDarp_6.30a
viprocchiṣṭāmahīmaham KDarp_6.50d
viplave 'bhyarthitāṃ gataḥ KDarp_3.107d
viphalodyoganiścalam KDarp_3.56b
vibhaktisaṃsaktasitottarīyam KDarp_7.19d
vibhajyate yadante 'nyaḥ KDarp_2.8c
vibhūtinalinīgajaḥ sujanamānabhaṅgaśani- KDarp_1.41a
vimuktanīlotpalapuṣpakuñjam KDarp_7.42b
vimucye nānyathā hastāt KDarp_3.108c
viraktasya dhanena kim KDarp_2.58d
virarājorjitaṃ vapuḥ KDarp_4.42d
virasāsārasaṃsāra- KDarp_2.58c
vilambikaṅkālakapālamālam KDarp_7.14b
vilāsadīkṣāṃ kurvāṇāṃ KDarp_3.81c
vilāsahāsyena nabho babhūva KDarp_7.19c
vilokayannijabhujau KDarp_5.35c
vilokitastvaṃ vasudhā- KDarp_4.48a
vilokya kāntaṃ munikāminīnāṃ KDarp_7.45c
vilokya kuryātkaḥ pāpaṃ KDarp_2.92c
vilokyovāca sāvajña- KDarp_5.37c
vilolaṃ lalanāmanaḥ KDarp_1.63d
vivaśāhaṃ pramādinā KDarp_3.101b
vivāsasastasya sasaṅgamaṅge KDarp_7.40a
vividhāsvannapāliṣu KDarp_6.29b
vivekajananī katham KDarp_3.96b
vivekarahitā vidyā KDarp_3.25a
vivekahīnaṃ virataprakāśaṃ KDarp_7.12c
vivekaḥ svasthacetasām KDarp_3.110b
vivekāya namo namaḥ KDarp_1.2d
viśeṣaparitoṣitaiḥ KDarp_6.3b
viśeṣaramaṇīytām KDarp_4.43d
viśeṣaviṣamavyathāḥ KDarp_2.94b
viśeṣaḥ kleśadoṣasya KDarp_2.4c
viṣaṇṇau vinatānanau KDarp_4.56d
visārasaṃsāratarorna yena KDarp_7.8a
vismṛtā yāvaliptasya KDarp_3.45a
vihitābhyaṅgasaṃgamam KDarp_4.41b
vīkṣante mukhamāturāḥ KDarp_2.30d
vīkṣamāṇeva mūrcchitā KDarp_1.73d
vīṇeva śrotrahīnasya KDarp_3.51a
vṛttasaṃgamayoreva KDarp_4.30a
vṛttasaṃskṛtavādinam KDarp_3.64b
vṛttāntaṃ nyapatadbhuvi KDarp_3.124d
vṛttīnāmiva kaiśikī KDarp_4.19b
vṛtreṇa śakraḥ samare nigīrṇaḥ KDarp_5.6c
vṛddha sarāgaḥ kimato 'sti nindyaṃ KDarp_7.15c
vṛddhasya śauryaṃ śithilāṅgasaṃdheḥ KDarp_5.3c
vṛddhaḥ prayāti pavanena yadā jaḍatvaṃ KDarp_2.62c
vṛddhāndhā suṣuve putraṃ KDarp_2.76c
vegādagaṇitāṅkuśaḥ KDarp_1.45d
vegāpte kālayavane KDarp_5.16a
vetribhiḥ suragauravāt KDarp_4.40d
vedhadrutaparīkṣayā KDarp_6.11b
veśyeva vittaṃ kavalīkaroti KDarp_4.5d
vaicitryaṃ pūrvakarmāṇām KDarp_2.79b
vaidyasyeva savittasya KDarp_2.30c
vairāgyāvasare kena KDarp_2.91c
vairāyate suhṛdbhāvaḥ KDarp_1.34a
vairūpyaṃ sahajaṃ jarāhṛtaruciryāto yayātiḥ purā KDarp_4.74a
vailakṣyalulitākṣaraiḥ KDarp_1.61d
voḍhāramājānuvilambibāhum KDarp_4.37b
vyaṅgyādidoṣopahate kva rūpam KDarp_4.8d
vyathā saṃjāyate yayā KDarp_3.38b
vyadhādivānaṅganavāṅgasaṅge KDarp_7.34c
vyadhādvivādanirvedaiḥ KDarp_3.72c
vyayena śaṅkanīyasya KDarp_2.51c
vyalambatārdraḥ karuṇārasena KDarp_2.99c
vyasoḥ kusumamāleva KDarp_3.51c
vyājena vidyā viphalībabhūva KDarp_3.153d
vraṇaiḥ sa pūtikalila- KDarp_2.80a
vratakliṣṭo 'pi jīvati KDarp_3.138d
vratadīkṣāpare patyau KDarp_1.68a
vrataśeṣajuṣaḥ patyur KDarp_1.70c
vrataṃ na veṣodbhaṭatulyavṛttam KDarp_7.13d
vrataṃ bṛhadbandhanamāmananti KDarp_7.12d
śakrasevāgatāstatra KDarp_4.20a
śakraḥ pracakrame kartuṃ KDarp_3.55c
śakraḥ prādādvaraṃ varam KDarp_3.62b
śakraḥ śrīvirahe viveśa nalinīnālāntaralaṃ hriyā KDarp_2.68c
śanaiḥ śanairāśramasaṃnikarṣaṃ KDarp_7.45a
śamakṣamādānadayāśrayāṇāṃ KDarp_1.81c
śayanastho dadāti yat KDarp_6.23b
śaraṇaṃ na muneḥ sutaḥ KDarp_3.119d
śarīrāṇi kulāni ca KDarp_1.75d
śarairākīrṇavigrahaḥ KDarp_5.40b
śalyadānena tena kim KDarp_6.16d
śalyeneva dhanena kim KDarp_2.41d
śavaḥ śibikayohyate KDarp_2.27d
śavo 'pyarthena sakriyaḥ KDarp_2.26b
śaśāṅkalekhābharaṇaṃ babhāṣe KDarp_7.20d
śāntarūpamado 'bhavat KDarp_4.71d
śāntisvastividhāyine KDarp_6.25b
śāntiṃ gatau kiṃ tu na kāmakopau KDarp_7.25d
śāpākṣarāmairbhramarairbhramadbhiḥ KDarp_7.59d
śāpopatāpaprabhuṇā pareṣāṃ KDarp_7.8c
śikṣābhyāsena suvyaktaṃ KDarp_3.2a
śiloñchavṛttinā pūrvaṃ KDarp_6.39a
śiśupālasya śirasi KDarp_5.17a
śiśoraṅkuśaśūnyasya KDarp_2.48a
śiṣyasaṃpāditāśeṣa- KDarp_2.50a
śītavātātapasthiteḥ KDarp_2.43b
śītaṃ nidāghena na bhāti toyaṃ KDarp_4.4c
śīlatyāgodyatāḥ striyaḥ KDarp_1.64d
śīlamevāmalaṃ kulam KDarp_1.30d
śīlaśatrurivāyayau KDarp_1.71d
śīlaśuklāṃśukāṃ tyaktvā KDarp_3.91a
śīlaṃ naiva bibharti kīrtivimale dhatte na dharme dhiyaṃ KDarp_3.13a
śīlaṃ parahitāsaktir KDarp_3.24a
śīlaṃ mama tathātmanaḥ KDarp_3.90b
śīlaṃ viśālaṃ kulamāmananti KDarp_1.81d
śīlāpahārasaṃtrastā KDarp_3.100c
śīlārthī śīlaviplavam KDarp_3.134b
śīlāṃśukatyāgadigambaraṃ vā KDarp_7.13b
śīle rāgamahoṣmaṇā vigalite dveṣeṇa nāśaṃ gatāḥ KDarp_3.150c
śuktikārajatajñāna- KDarp_3.70a
śukrasya vidyā dhanadārthahartum KDarp_3.153a
śuddhiṃ ko vetti tattvataḥ KDarp_6.36d
śunīkṣīreṇa vardhitaḥ KDarp_2.78d
śuṣyantyambudhayastaraṅgagahanairāliṅgitāśāṅganā KDarp_4.70a
śūdreṇāśaucadūṣitaḥ KDarp_3.120d
śūnyaśravaṇapāśasya KDarp_4.43a
śūrapratāpaḥ śiśirartuneva kālena līḍhastanutāmupaiti KDarp_5.9/b
śūraḥ prāṇaprado 'rthinām KDarp_5.23d
śūro 'pyāyāti bhīrutām KDarp_5.14b
śūlabhṛdghorarākṣasaḥ KDarp_3.115b
śṛṅgārasyāṅgatāṃ gatam KDarp_4.20d
śevālalīnābjatulāṃ bibharti KDarp_4.3d
śeṣā jīvitahetavaḥ KDarp_3.50d
śeṣārthenāpi bhūyasā KDarp_2.73b
śokaśalyārtacetasā KDarp_6.24b
śokena śocati yadā vivaśaḥ śarīrī KDarp_2.61c
śocanti te pātakamātmavṛttam KDarp_2.111d
śocyatāṃ yātyaśīlena KDarp_3.15a
śoṇaprabhārdrāviva pādapadmau KDarp_7.30b
śoṣitā kalahāgninā KDarp_2.18d
śoṣiteṣu na karkaśāḥ KDarp_2.106d
śaucāśaucavivādena KDarp_3.37a
śauriḥ śayanaparyaṅka- KDarp_5.16c
śauryasya niyatā sthitiḥ KDarp_5.14d
śauryasya vṛttiḥ karikarṇalolā KDarp_5.13d
śauryaṃ darpeṇa naśyati KDarp_5.28d
śauryaṃ dānaṃ tapastathā KDarp_1.4b
śauryaṃ vikrītakāyasya KDarp_5.26a
śauryaṃ hiṃsratvamucyate KDarp_5.22b
śauryeṇa kriyate guṇaḥ KDarp_5.24b
śauryeṇa darpaḥ puruṣasya ko 'yaṃ KDarp_5.2a
śraddhāsudhāvasiktaṃ tat KDarp_6.42c
śrāvastyāṃ sārthavāho 'bhūd KDarp_2.11a
śrutimānviśrutaśrutaḥ KDarp_1.20d
śrutvā ca dāsakathitaṃ KDarp_3.124c
śrūyatām yanmayā dṛṣṭaṃ KDarp_6.38a
śrūyante nalarāmapāṇḍutanayāḥ kaṣṭaṃ praviṣṭā vanam KDarp_2.68b
ślāghā kenābhinandyate KDarp_5.20d
śvabhre patati kesarī KDarp_5.24d
śvasanbhāryāmadhomukhīm KDarp_2.21b
sa eva loke kuśalī kulīnaḥ KDarp_1.82d
sa kadaryaḥ sadā sarva- KDarp_2.12a
sa kadācidvarāśveṣu KDarp_1.47a
sa kapota ivābhavat KDarp_2.87d
sa kailāsāṭṭāhāsinīm KDarp_1.77b
saktupātraṃ varaṃ param KDarp_6.35d
saktupātre tataḥ siddhe KDarp_6.40a
sa gatvā jāhnavītīraṃ KDarp_3.20a
sa gatvā māturantikam KDarp_1.60b
sa gatvā raibhyaputrayoḥ KDarp_3.72b
saguṇaścandanābhidhaḥ KDarp_2.19b
sa caṇḍālaśiśuḥ śanaiḥ KDarp_2.85b
sa jagāma pathā yena KDarp_2.83c
sa javātpiturāśramat KDarp_3.120b
sa jīvatvasmṛtakrūra- KDarp_3.147c
sa juhāva jaṭāṃ vahnau KDarp_3.114c
sajṛmbhāḥ ṣaṭpadasvanaiḥ KDarp_1.69b
sajjā vilajjāḥ prasabhaṃ babhūvuḥ KDarp_7.51d
sajjāsu rājabhojyāsu KDarp_6.29a
sa tadā krayavikrayam KDarp_6.4d
sa tamarthaṃ nyavedayat KDarp_3.132d
sa tasyāstanayo 'bhavat KDarp_2.77d
satīsamāliṅganasaspṛhasya KDarp_7.64b
sa tenābhūdvicetanaḥ KDarp_3.131d
sa tau kṛtāñjaliḥ prītyā KDarp_4.45a
sattvasyābhijanasya ca KDarp_2.31d
sattvotsāhayutastasthau KDarp_6.45c
sattvotsāhasamanvitaṃ tṛṇamapi trailokyadānādhikam KDarp_6.27d
satyamevākṣayaṃ dhanam KDarp_1.30b
satyaṃ vijñāya tadvacaḥ KDarp_3.105b
satyāmṛtanidhānāya KDarp_1.1c
sa dadau nijabhojanam KDarp_6.42d
sadā pracchādya sā bhartuś KDarp_2.18a
sadā yuddhamanorathaḥ KDarp_5.30b
sadā vidyāmadakṣitim KDarp_3.72d
sadā vidyāvivādinī KDarp_1.28b
sadā samadacetasāṃ guṇavināśaheturmadaḥ KDarp_1.41d
sadā saṃnihitaḥ kaliḥ KDarp_3.67d
sadottiṣṭhanti puratas KDarp_3.123c
sadguṇāḥ śucayastāvad KDarp_3.8a
sadveṣā iva vidvāṃsaś KDarp_3.77c
sadhanāścātiduḥkhitāḥ KDarp_2.57b
sa dhīmānvedavidvādī KDarp_1.23a
sa nirbhinnalalāṭāsthi- KDarp_2.88a
sa nirvyathaḥ svāsthyamivāsasāda KDarp_2.100b
sa niḥśvasannatha krodha- KDarp_3.111a
santaḥ kurvanti yatnena KDarp_2.32a
sa paṇyakrayavikrayaḥ KDarp_6.3d
saptābdhiparikhālekha- KDarp_5.29c
saptābdhisaṃdhyāvidhimanvatiṣṭhat KDarp_5.10d
saptaite madahetavaḥ KDarp_1.4d
sa praviśyāgnisadanaṃ KDarp_3.113c
saprasādena cetasā KDarp_6.42b
sa prāṇāhutitoyārthī KDarp_6.41a
sa badaryāśramaṃ yayau KDarp_5.35b
sa brahmacārī kāmena KDarp_3.83a
sa bhaktasaṃcaye nityam KDarp_2.16a
sabhāyāṃ na pravartate KDarp_3.43b
sabhāsu viduṣāṃ cakre KDarp_1.23c
sabhāsthāne śacīpatim KDarp_4.18b
sabhīmasenena bhujāyudhena KDarp_5.11c
sa mayā durgrahagrastaḥ KDarp_3.108a
samaṃ bhavānyā vṛṣabhādhirūḍhaḥ KDarp_7.18c
samāneṣu vyatīteṣu KDarp_2.58a
samāptaṃ sakalaṃ kulam KDarp_1.10d
sa māmekākinīṃ dṛṣṭvā KDarp_1.72a
samāyayau śītamayūkhamauliḥ KDarp_7.18d
samutsiktamivāsaktaṃ KDarp_3.84c
samūha iva duḥkhānāṃ KDarp_2.77c
sameṣyāmīti vañcitaḥ KDarp_3.108b
sa yayau mattahastīva KDarp_1.45c
sa yuvā raibhyatanayau KDarp_3.19a
sarāgakāṣāyakaṣāyacittaṃ KDarp_7.13a
sarāgarogaṃ bahulapramohaṃ KDarp_7.11a
sarogasaṃbhāramakharvagarvam KDarp_7.11b
sarva eva sadarpāṇāṃ KDarp_1.35c
sarvatra śrutiviśrutau KDarp_3.19b
sarvathā śithilātmānam KDarp_3.97c
sarvathā sattvaśuddhāya KDarp_6.52a
sarvaprāṇisvanābhijñaḥ KDarp_1.58c
sarvavidyānidhiryena KDarp_3.62c
sarvaṃ na pāke virasaṃ yadi syāt KDarp_1.42b
sarvaṃ papraccha tāṃ rahaḥ KDarp_1.60d
sarvaṃ yātyanyarūpatām KDarp_4.65d
sarvāṅgamabhyaṅgapade niyuktaḥ KDarp_7.38d
sarvāṅgaśithilākṛtim KDarp_6.41d
sarvātmanā tivranipātasajjaḥ KDarp_5.44d
sarvātmanā śuddhadhiyā vidheyaḥ KDarp_7.2a
sarvābharaṇabhūṣitaḥ KDarp_4.55b
sarvāvamānasaṃnaddhaṃ KDarp_5.32c
sarvāvasuparāvasū KDarp_3.17d
sarvāśāsu pratatajanatāpūraṇe 'tyantatucchaḥ KDarp_6.37b
sarvāśī satataṃ pradhāvati mahākālaḥ sa ko 'pyākulaḥ KDarp_4.70d
sarvo bhavati paṇḍitaḥ KDarp_3.59d
sarvauṣadheṣu viphaleṣu yadā virauti KDarp_2.63c
sa labdhasaṃjñaḥ śanakair KDarp_3.125a
sa labdhasaṃjñaḥ sucirān KDarp_1.59a
sa lājapeyāpalamānaśīlam KDarp_2.13c
sa locanābhyāṃ pṛthupakṣmalābhyām KDarp_7.34a
sa vardhamānaḥ śanakaiḥ KDarp_2.82a
savismayo yena navābhilāṣaḥ KDarp_7.39d
sa vrajankampitāvaniḥ KDarp_3.118b
sasaṃcayaṃ guptakalatraputraṃ KDarp_7.10a
sa sāyake rāmakarādhirūḍhe brāhmaṇyadainyapraṇayī babhūva KDarp_5.8/b
sa surāsurayuddhāpta- KDarp_5.31a
sasmitastamabhāṣata KDarp_4.32b
sasvedāṅgulikandalīnikaṣaṇaistāmyallalāṭatvacaḥ KDarp_1.46c
sahajaḥ kena vāryate KDarp_2.69d
sahasā bhasmasādabhūt KDarp_3.121d
sahasāsāditārthasya KDarp_2.41a
sahasaiva babhūva saḥ KDarp_3.62d
sahasaiva muneḥ sutaḥ KDarp_3.82d
saha snātuṃ sarittaṭam KDarp_3.79b
sahasrākṣavarātprāpa KDarp_1.79c
sahasva viṣamāṃ vyathām KDarp_1.53b
sahasvāghātajāṃ rujam KDarp_2.96b
saṃkāśakṛṣṇājinabaddhakakṣaḥ KDarp_7.55b
saṃcitena dhanena kim KDarp_2.50d
saṃtaptasya dhanena ki KDarp_2.55d
saṃtarjyamānā iva homadhūma- KDarp_7.51a
saṃtāpitajagattrayaḥ KDarp_1.79b
saṃtuṣṭasya dhanena kim KDarp_2.59d
saṃtyaktabhogāḥ spṛhayā vimuktāḥ KDarp_7.28a
saṃtyaktasarvāgrahanigrahāṇām KDarp_7.21b
saṃtyajya guruyantraṇām KDarp_3.85b
saṃdarśanaṃ sattvahitāśayānām KDarp_2.100d
saṃdarśayāmyeṣa niṣaktamantaḥ KDarp_7.27b
saṃdhyānibhābhūtsahasaiva dṛṣṭiḥ KDarp_7.53d
saṃdhyāyāṃ nijamāśramam KDarp_3.130b
saṃnaddhānāmapi tṛṇakaṇaḥ kāñcanādritvameti KDarp_6.37d
saṃnaddho 'haṃ tvadājñayā KDarp_3.116d
saṃpādayati yā puṃsāṃ KDarp_3.36c
saṃpūritākṣā iva mohamūrcchām KDarp_7.60d
saṃpūrṇaścintayā kṛśaḥ KDarp_2.16d
saṃpūrṇasyāyuṣo mātrā KDarp_4.67a
saṃpūrṇāśananirvṛttam KDarp_6.44d
saṃpūrṇāṃ yājanakriyām KDarp_3.135d
saṃpūrṇo 'pi ghaṭaḥ kūpād KDarp_1.38c
saṃbhāro 'yaṃ bhuvanabhavanavyāptiparyāptabhogaḥ KDarp_6.37a
saṃbhogayogasukhasaṃgatirapyatathyā KDarp_1.44c
saṃmūrcchito viṣeṇeva KDarp_1.60a
saṃmohapātālaviśālasarpas KDarp_1.81a
saṃmohābhihato 'patat KDarp_1.58d
saṃrambhapiṇḍīkṛtakopatulyam KDarp_7.57b
saṃvṛttānyeva śobhante KDarp_1.75c
saṃsaktasmararūḍhagūḍhacaritaṃ tattvena jānāti kaḥ KDarp_1.15d
saṃsāracihnaṃ vratametadagryam KDarp_7.11d
saṃsāradoṣapraśamāya yatnaḥ KDarp_7.2b
saṃsāradoṣapraśamaikahetuḥ KDarp_3.1a
saṃsāramakarākaraḥ KDarp_3.34b
saṃsāramohaprasare ghane 'smin KDarp_4.72c
saṃsāravyatirekāya KDarp_1.2a
saṃsārādapi sāścaryaṃ KDarp_1.62c
saṃsāre sārasaṃgrahaḥ KDarp_4.51d
saṃsāroparamāya moharajasaḥ śāntyai munīnāṃ paraṃ KDarp_7.70c
sā tadā samacintayat KDarp_3.100d
sā tamūce samucitaṃ KDarp_2.31c
sādhutejovadhāyaiva KDarp_3.12a
sā niṣedhacalāṅguliḥ KDarp_3.89d
sā buddhirabhidhīyate KDarp_3.3d
sābhre nabhasyaṃśumatoṃśumālā KDarp_3.1d
sāmānyakulacarcābhiḥ KDarp_1.19c
sāmānyavikramoddāma- KDarp_5.20c
sā vidyā yā madaṃ hanti KDarp_3.3a
sā vidyā vāryate yayā KDarp_3.49d
sā śanairmṛduvādinī KDarp_3.103b
sāścaryasaundaryavilāsadarpaḥ KDarp_4.72b
sā śrīryārthiṣu varṣati KDarp_3.3b
sāśrunetrātha gardabhī KDarp_1.52b
sikatāmuṣṭibhirbhavet KDarp_3.58d
sikatāmuṣṭibhiḥ śanaiḥ KDarp_3.55b
siktasya luṭhataściram KDarp_6.51b
sindhustenāyayau pathā KDarp_2.97d
sukhaduḥkhodaye jāntor KDarp_2.57c
sukhanidrāpahāriṇyā KDarp_3.38c
sukhabhogaviyogakṛt KDarp_2.34b
sudhāṃśuḥ pūrṇamaṇḍalaḥ KDarp_4.48b
surakṣitaṃ tiṣṭhati nirnimittam KDarp_2.2a
sulabhaṃ kāmamohitāḥ KDarp_3.105d
suvarṇapārśvaṃ nakulaṃ KDarp_6.33a
suvarṇavānvivarṇo 'bhūt KDarp_2.16c
suvarṇaṃ dattametena KDarp_2.109c
suvṛttaḥ saguṇāgraṇīḥ KDarp_1.22b
susiddhakanyāñjalipallavāgra- KDarp_7.42a
suspaṣṭajānu pracitoruśobhi KDarp_7.31a
suspaṣṭākṣarayā girā KDarp_6.34d
suhṛdau cakratuḥ sthitim KDarp_3.16d
sūnābaddhasya niścitaḥ KDarp_5.26d
sūryavaṃśe triśaṅkuryaś KDarp_1.17a
serṣyeva vinatānanā KDarp_1.68b
sevakasya kimadbhutam KDarp_5.26b
sevāpravāsena vinaṣṭakāyaḥ KDarp_4.11b
sehe nikāraṃ cyavanaḥ sarāgaḥ KDarp_7.6d
soḍhuṃ nikāraṃ kṣaṇamakṣamāṇām KDarp_7.58b
sotkaṇṭhamiva gāyanti KDarp_1.69c
sotkaṇṭhā bhujabandhanam KDarp_4.31b
sodvegabhramaṇapralāpavipulakṣobhābhibhūtasthiteḥ KDarp_3.68b
sodvegaḥ samacintayat KDarp_3.122d
so 'paśyatsuprabhāṃ nāma KDarp_3.80c
so 'pi vismṛtatatkopaḥ KDarp_3.148c
so 'bhavadbhuvi viśrutaḥ KDarp_1.80b
so 'bhyetya tūrṇamucchiṣṭa KDarp_6.32a
sollāsakailāsasahaṃ daśāsyam KDarp_5.10b
so 'vadatkopadaṣṭauṣṭhaḥ KDarp_2.21a
so 'vadatsaṃmukhāyātāṃ KDarp_1.49c
so 'vadadvismayabhuvā KDarp_6.34c
saudāsasya manoharaṃ vapurabhūtsaṃtrāsanaṃ dehināṃ KDarp_4.74c
saunikairiva kartarī KDarp_3.12d
saundaryasaṃsaktamivābabhāse KDarp_7.42d
saundaryodāryamaśvinau KDarp_4.44b
skandhaspṛśā kuntalasaṃcayena KDarp_7.36b
stanayoḥ śekharasrastā KDarp_4.23c
stabdhagrīvāgrahagrahaḥ KDarp_1.6d
striyo yatra pragalbhante KDarp_2.23a
strīṇāṃ yatra paramparaiva tanute saṃtānatantukramam KDarp_1.15b
sthitaṃ kadaryasya ca copayuktam KDarp_2.2c
sthitā tvaṃ durbhagā gṛhe KDarp_2.22d
sthiteṣu javakautukāt KDarp_1.47b
sthūtkṛtasya jugupsayā KDarp_2.45b
snātaṃ vibhūṣitaṃ bhūpaṃ KDarp_4.54c
snātairivāṅgaiḥ sphaṭikāvadātaiḥ KDarp_7.32b
snātottāritakeyūra- KDarp_4.42a
snātvā pāṃsūtkarairvṛtaḥ KDarp_3.5d
snātvā saputraḥ kāle 'smin KDarp_3.104a
snānābhyaktena na mayā KDarp_4.52a
snuṣā provāca kopāgni- KDarp_3.106c
snehamoho hi duḥsahaḥ KDarp_2.81d
snehasaṃkrantatadyathā KDarp_1.52d
snehe 'pyarāgāḥ sujane 'pyasaṅgāḥ KDarp_7.28b
sparśaṃ na vetti na rasaṃ na tathādhivāsam KDarp_2.62b
spṛśati na dayāṃ dainyāpanne vijātitayā śaṭhaḥ KDarp_1.57b
spṛśati matiṃ nahi teṣāṃ dveṣaviṣaḥ kalisarpaḥ KDarp_3.154/a
spṛśantī tasya śoṇitam KDarp_2.89d
spṛṣṭamātrasya me nṛpa KDarp_6.47b
spṛhaṇīyā satāṃ tāvad KDarp_3.7a
spṛhaṇīyau guṇajñānāṃ KDarp_3.17c
sphārākāravikāravān KDarp_4.64b
sphārājagarasaṃruddha- KDarp_5.19a
smarasaṃbhogasaṃvāda- KDarp_4.29c
smaśānāṅgāradhūsaraḥ KDarp_2.82b
smitadigdhādharaṃ naraḥ KDarp_5.37d
smitasitamukhīṃ dṛṣṭaṃ devi tvayā municeṣṭitam KDarp_7.67d
smitāvadātairvibabhau ca puṣpaiḥ KDarp_7.37b
srastāṃśukotkampighanastanīnām KDarp_7.47b
srutākṣaḥ kathitakleśaḥ KDarp_1.49a
svakāyaṃ bhakṣayanti te KDarp_2.25d
svakṛtyānna cacāla saḥ KDarp_3.61d
svajane śūnyacetasaḥ KDarp_2.58b
svajihvāstutibhirnityaṃ KDarp_3.30a
svapnacitrapaṭopame KDarp_4.62d
svapneneva dhanena kim KDarp_2.48d
svaprakāśavikāsine KDarp_1.1d
svabilātsamupāyayau KDarp_6.30d
svabhāvaḥ sarvabhūtānāṃ KDarp_2.69c
svabhojanena vidadhe KDarp_6.44c
svayametya śatakratuḥ KDarp_3.21b
svayameva śatakratuḥ KDarp_1.78b
svayaṃ kulakṛtastasmād KDarp_1.14a
svargādisaṃbhogaphalābhilāṣāt KDarp_6.2a
svalobhānna cacāla saḥ KDarp_2.69b
svalpadānena tena kim KDarp_6.21d
svalpaśilpakalātulyāḥ KDarp_3.50c
svalpāśanaparasya ca KDarp_2.56b
svaślāghayā pūrvakathāpatheṣu KDarp_5.3d
svasṛbhāṣitavādinā KDarp_3.39b
svasthaḥ prāpnotu jīvitam KDarp_3.148d
svasvanocitasaṃjñayā KDarp_1.49b
svaṃ bhāgaṃ bhoktumudyayau KDarp_6.40d
svācchandyalīlāvipulāvalepād KDarp_7.23c
svāsthyāya kurute yatnaṃ KDarp_1.3c
svedākula ivāvadat KDarp_3.64d
svedāmbhasā tulyasamudbhavena KDarp_7.4c
svedārdradehā viṣamaṃ śvasantaḥ KDarp_7.54b
hatā vallīva niṣphalā KDarp_3.25d
hariṇīnāṃ vilokane KDarp_3.81b
hastā ciramacintayam KDarp_1.68d
haṃsāstadgatinirjitāḥ KDarp_4.22b
hā putra rakṣitenāpi KDarp_3.126a
hāridrarāgeṇa yathāṃśukānām KDarp_4.1d
hārī vihārāya nabhaḥpathena KDarp_7.18b
hāsyahetuḥ kathaṃ setuḥ KDarp_3.58c
hāsyaikahetunā loke KDarp_2.52c
hitāya darpadalanaṃ KDarp_1.5c
himācale śyāmaladevadāru- KDarp_7.17a
hṛtotsekāya cetasaḥ KDarp_1.2b
hṛdayakledinīmimām KDarp_2.92b
hṛdayavyādhireva tat KDarp_2.33d
hṛdayāni divaukasām KDarp_4.21d
hṛdaye śalyatāṃ dhatte KDarp_2.6c
hṛdi stananyāsasamutsukeva KDarp_7.49c
hemacchāyāptaye sadā KDarp_6.48b
hemapātracyute 'mbhasi KDarp_6.32b
hemapārśvāśayāyāto KDarp_6.50c
helāhāsavikāsasundararuciḥ saṃpūrṇakoṣastataḥ KDarp_4.73b
haimaṃ kamalamāruhya KDarp_2.102c
horāyātrāmbudhāreva KDarp_4.67c
hyo yaḥ śiśuḥ sa sphuṭayauvano 'dya KDarp_4.7c
hyo yena bhagnāḥ purato 'risenā KDarp_5.6a