Ksemendra: Darpadalana Based on the ed. by Durgaparasad and Kashinath Pandurang Parab, Bombay 1890, Kƒvyamƒlƒ : a Collection of Old and Rare Sanskrit Kƒvyas ... [= 'collective' Kavyamala series], Part VI, pp. 66-118. Input by members of the Rasala team PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ अकलङ्कविवेकानां KDarp_1.30c अकस्माद्युवयोः कस्माद् KDarp_4.57c अकाण्डखण्डितोच्चण्ड- KDarp_5.41a अक्षीणक्षुद्विकारिणा KDarp_6.43b अग्न्यागारं विशन्रुद्धः KDarp_3.120c अग्न्यागाराग्रतः स्थितम् KDarp_3.106b अग्न्यागारान्तरे तावन् KDarp_4.53a अङ्गे जगल्लोचनवर्गमस्य KDarp_7.42c अच्छिन्नगुणनागतेः KDarp_2.40b अज्ञातभाविचौरादि- KDarp_2.52a अज्ञातमनुदीरितम् KDarp_6.7b अत्यल्पपरितुष्टस्य KDarp_2.59c अत्युन्नतिर्लोकपराभवाय KDarp_2.9c अत्रान्तरे चन्दनस्य KDarp_2.84a अत्रान्तरे भरद्वाजः KDarp_3.122a अत्रान्तरे भ्रमद्भृङ्ग- KDarp_3.76a अथ गत्वा निराहारः KDarp_1.77a अथ याते शनैः काले KDarp_3.128a अथ राजा कृतस्नानः KDarp_4.55a अथ वृद्धद्विजो भूत्वा KDarp_3.55a अथ स भगवान्भर्गः स्वर्गापगापृथुनिर्झर- KDarp_7.67a अथास्य तीव्रतपसा KDarp_3.62a अथाहं सक्तुगन्धेन KDarp_6.46a अदत्तभुक्तमुत्सृज्य KDarp_2.71a अदर्पविशदा विद्या KDarp_1.31c अदर्पशौर्यस्पृहणीयसत्त्वा KDarp_5.45a अदानभोगोपहतं हि वित्तं KDarp_2.113c अदूरवर्तिनी श्रुत्वा KDarp_2.89a अदृष्टहासं व्ययसंनिरोधात् KDarp_2.14c अदैन्यधवलं कुलम् KDarp_1.31b अधुना वर्तमाने ऽस्मिन्न् KDarp_6.50a अधुना विद्यया किं ते KDarp_3.23a अधुनैव नरेन्द्रो ऽयं KDarp_4.60a अधोमुखी च्युतं शीलं KDarp_1.73c अधोमुखी तमवदद् KDarp_1.61c अनङ्गेनार्पितं रहः KDarp_4.30d अनधीता गुरुमुखात् KDarp_3.22a अनधीतां बलाद्विद्यां KDarp_3.60a अनन्यलावण्यसुधाब्धिमध्य- KDarp_7.32a अनभिज्ञो ऽप्युवाच ताम् KDarp_3.83d अनभ्यासहतोत्साहा KDarp_3.40a अनभ्यासेन पाण्डित्यं KDarp_3.22c अनाथबन्धुः करुणा- KDarp_2.97c अनादेयमनीप्सितम् KDarp_6.17b अनास्वाद्यमविक्रेयम् KDarp_6.17a अनित्यतेयं यदि नित्यता स्यात् KDarp_1.42a अनिद्रा मन्दो ऽग्निर्नृपसलिलचौरानलभयात् KDarp_2.10c अनिशं रत्नपात्रेषु KDarp_6.29c अनुक्तं यात्यदृश्यताम् KDarp_2.6b अनुत्सेकः क्षमा धृतिः KDarp_3.24b अनुरूपमदनशमनं स्थिरपदसंप्राप्तये सुधियाम् KDarp_4.75/b अनुरूपं मनोभुवः KDarp_3.84b अनुष्ठानेन रहिता KDarp_3.31a अनेन संसूचयता nigƬha- KDarp_7.63a अन्तर्ज्वलत्कोपकृशानुधूम- KDarp_7.55a अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः KDarp_3.68c अन्तःसीदत्सरसविषयास्वादसंवादसङ्गात् KDarp_7.69b अन्ते ऽन्ये भुञ्जते धनम् KDarp_2.5d अन्त्यक्लेशदशायां यन् KDarp_2.110a अन्धः कुब्जः कृशः खञ्जः KDarp_2.77a अन्धा इव न पश्यन्ति KDarp_3.142a anyadÃbhëitaæ पूर्वं KDarp_6.13a अन्यायः प्रौढवादेन KDarp_3.29a अन्वेष्टुमिष्टां मुकुटेन्दुलेखां KDarp_7.36c अपरं वक्तुमक्षमः KDarp_3.113b अपरः पापकृन्मूर्खः KDarp_1.9c अपरेणासुवर्णेन KDarp_6.31c अपि कुञ्जरकर्णाग्राद् KDarp_1.63a अपि घोराशनिर्मदः KDarp_5.43b अपि पिप्पलपल्लवात् KDarp_1.63b अपि विद्युद्विलसिताद् KDarp_1.63c अप्युद्वेगकरो ऽभवत् KDarp_2.82d अप्रदानोद्यतेनाद्य KDarp_2.107c अप्रसाद इवेक्ष्यते KDarp_4.57d अप्रसादेन यद्दत्तं KDarp_6.14c अप्रस्तावे ऽपि यत्नतः KDarp_4.38b अप्राप्तप्रतिमल्लस्य KDarp_5.30c अफलाकाङ्क्षया युक्तं KDarp_6.7c अभक्तः संततामयैः KDarp_2.16b अभग्नप्रसराः शुचः KDarp_3.127d अभिचारजपेनेव KDarp_3.111c अभिमानगृहीतानां KDarp_3.54c abhilëocitaæ वक्तुम् KDarp_3.83c अभूत्सजृम्भश्वसनाकुलानां KDarp_7.44c अभोगसुभगा भूतिर् KDarp_1.31a अभ्याद्रवन्नग्नतनुं वृषाङ्कम् KDarp_7.55d अमाया परमा विद्या KDarp_3.152c अमृष्टपाकं विनिविष्टकष्टम् KDarp_2.14b अयं मे दक्षिणाकाले KDarp_3.138a अयं स्मरातुरस्तावद् KDarp_3.102a अरक्षितं तिष्ठति दैवयोगात् KDarp_2.2b अरागमनकारणम् KDarp_4.45d अर्चनीयो मृगीदृशाम् KDarp_1.80d अर्जितं यन्न भुज्यते KDarp_2.8b अर्थनाथ इवापरः KDarp_2.11b अर्धशौचं मुनिसुतं KDarp_3.118c अर्वावसुपरावसू KDarp_3.66d अर्वावसुपरावसू KDarp_3.128d अर्वावसुस्तमवदद् KDarp_3.133a अर्हत्त्वं प्राप चन्दनः KDarp_2.112d अलंकृतः käcanakoÂimÆlyair KDarp_2.65a अलोभश्चेति विद्यायाः KDarp_3.24c अलोभः परमं वित्तम् KDarp_3.152a अलोमशं पूर्णशशाङ्कशोभं KDarp_4.3a अवटे क्षिपति क्षणात् KDarp_3.97d अवटे पातयाम्येनं KDarp_1.51c avadadbëpagadgadam KDarp_3.125b अवमानहतं यच्च KDarp_6.5a अवश्यं मदनिग्रहः KDarp_3.69d अवारितौ विविशतुर् KDarp_4.40c अविचार्यैव केवलम् KDarp_6.9b अविदूरे चरन्ती सा KDarp_1.74a अशक्ते रौद्रतातैक्ष्ण्यं KDarp_5.21a अशर्मकर्मनिर्माणं KDarp_2.96c अशस्त्राभिरेव स्त्रीभिर् KDarp_5.18c अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरैर् KDarp_2.10a अशेषः संतोषामृतविसरपानेन वपुषः KDarp_7.73b अश्नाति कालभ्रमरः समन्तात् KDarp_4.17c अश्नाति रात्रावुदरं सशूलम् (?) KDarp_2.13d अश्माप्यहृदयो यस्य KDarp_3.9a अश्वमेधे तव क्रतौ KDarp_6.50b अश्वमेधे विधानेन KDarp_6.28c असङ्गः संभोगः कमलदलकीलालतुल्या KDarp_7.73c अस्थिरः कुलसंबन्धः KDarp_1.28a अस्मत्पिता मृगधिया KDarp_3.148a अस्मात्प्रभूतसंभारात् KDarp_6.35c अस्मिन्कुटिलकल्लोल- KDarp_3.58a अस्मिन्विरसनिःसारे KDarp_4.51c अस्म्यनुग्रहभाजनम् KDarp_4.50b अस्य नास्त्येव हृदये KDarp_1.53c अस्यास्तरलचक्षुषः KDarp_4.28b अस्यां संसदि कस्यास्ये KDarp_4.29a अहंकाराभिभूतानां KDarp_1.5a अहं पुर रजःस्नाता KDarp_1.67a अहं मानी वाणीप्रसरपरिपाकेन सुकविः KDarp_1.43b अहं लीलाहंसः कुवलयदृशां मानसचरः KDarp_1.43c अहं वादी विद्यापरिचयगुरुः सर्वविदुषाम् KDarp_1.43a अहं शूरः क्रूरप्रतिभटघटापाटनपटुस् KDarp_5.1a अहिंसा परमं तपः KDarp_3.152b अहो कालस्य सूक्ष्मो ऽयं KDarp_4.65a अहो नु विस्मृतः किं ते KDarp_4.32c अहो परोपदेशेषु KDarp_3.59c अहो बत भरद्वाजः KDarp_3.112a अहो बतास्य प्रतिभा प्रसह्य KDarp_7.64a आकर्ण्य वाक्यं गिरिशो ऽब्रवीत्ताम् KDarp_7.24b आचामयाचकः कृच्छ्राद् KDarp_2.85c आजन्मभक्तिप्रणयी KDarp_5.15c आत्मोपकारमात्रेण KDarp_6.8c आदाय मोहेन पिनाकपाणेः KDarp_7.57c आपन्नार्तिप्रशमनविधौ सत्त्वशुद्धिप्रदाने KDarp_6.37c आपन्नार्तिविलोकने करुणया श्रद्धासुधापूरितं KDarp_6.27c आयूंषि kÃlalŬhÃni KDarp_4.63c आरक्तपर्यन्तमनोहराभ्याम् KDarp_7.34b आर्तिमेवंविधामस्य KDarp_2.92a आर्याप्रपञ्चोपचितस्य शोच्या KDarp_3.153b आवयोर्नाप्रसन्नत्वं KDarp_4.59a आवृतः पापरोगेण KDarp_2.108c आशापाशव्यसननिचयाद्वासनालीनदोषान् KDarp_7.69c आशापाशावलम्बिन्या KDarp_3.47c आशां ब्राह्मण्यबद्धाशश् KDarp_1.77c आश्वासनेनामृतसोदरेण KDarp_2.98c आसनाब्जे सरस्वत्या KDarp_3.95a आसन्नदोषागमवासरान्त- KDarp_7.53c आसन्नबन्धनस्यान्ते KDarp_2.54c आसीत्प्रमोहप्रतिमो ऽन्धकारः KDarp_7.59c आस्तां किमनया पुत्र KDarp_1.75a आस्पदं परमापदाम् KDarp_2.23d इतः समीपे रैभ्यस्य KDarp_3.66a इति चिन्ताक्षणे तस्मिंल् KDarp_1.71a इति तस्य वचः श्रुत्वा KDarp_2.31a इति तस्यां प्रलापिन्यां KDarp_2.97a इति तेन समादिष्टः KDarp_3.118a इति त्यागोदग्रं वहति किल दर्पं मनसि यस् KDarp_6.1c इति दुःसहमाकर्ण्य KDarp_1.58a इति ध्यात्वा तमवदत् KDarp_3.103a इति प्रियायाः प्रणयोपपन्नम् KDarp_7.24a इति प्रौढः पुंसां निजभुजबलाक्रान्तजगतां KDarp_5.1c इति ब्रुवाणमपरः KDarp_4.32a इति ब्रुवाणं तं रैभ्यः KDarp_3.117a इति मातुर्वचः श्रुत्वा KDarp_1.76a इति मानस्य महताम् KDarp_5.43a इति संचिन्त्य दृष्ट्वाग्रे KDarp_3.124a इति संचिन्त्य सो ऽभ्येत्य KDarp_3.139a इत्यपृच्छत्सदाजनम् KDarp_5.31d इत्यर्थिते वरे तेन KDarp_3.149a इत्यार्तराविणं पुत्रं KDarp_1.52a इत्युक्तस्तेन नृपतिः KDarp_3.141a इत्युक्तं त्रिपुरारिणा गिरिसुता श्रुत्वा यथार्थं वचो KDarp_7.70a इत्युक्तः प्रणयात्ताभ्यां किंचित्कुसुमितस्मितः KDarp_4.49/a इत्युक्तः स तया प्रायात् KDarp_3.105a इत्युक्तः स सुरैः प्रीत्या KDarp_3.146a इत्युक्तः सुरराजेन KDarp_3.54a इत्युक्ते मुनिपुत्रेण KDarp_3.59a इत्युक्तो ऽपि क्रुधा ताभ्यां KDarp_3.75a इत्युक्तो ऽपि यदा राजा KDarp_5.39a इत्युक्तो ऽप्यसकृत्पत्न्या KDarp_2.69a इत्युक्तो ऽप्यसकृत्पित्रा KDarp_1.45a इत्युक्तो ऽप्यसकृत्पित्रा KDarp_3.72a इत्युक्त्वा तां भयोद्भ्रान्त- KDarp_3.88a इत्युक्त्वा नकुले याते KDarp_6.53a इत्युक्त्वा नृपमामन्त्र्य KDarp_4.71a इत्युक्त्वा पुत्रशोकेन KDarp_3.127a इत्युक्त्वा भगवान्पुण्यां KDarp_2.112a इत्युक्त्वामर्षसंरम्भाद् KDarp_3.113a इत्युच्यमानो ऽपि यदा KDarp_3.100a इत्यूचुः पुरवासिनः KDarp_2.75d इत्येते मुनयो ऽपि दर्पविफले याते श्रुते शोच्यतां KDarp_3.150a इयं तपोवनमही KDarp_3.96a इयुक्तौ तेन ययतुस् KDarp_4.54a इयुक्त्वा तौ कृतक्षोणी- KDarp_4.39a इव दम्भोद्भवो ऽभवत् KDarp_5.29b इष्टं न वेत्ति विषयेष्वविशेषबुद्धिः KDarp_2.60b उक्तं परस्यामिषताम् KDarp_2.6a उक्त्वेति तस्मै ससृजुः सकोपास् KDarp_7.65a उक्त्वेति शंभुर्वृषभात्सलीलं KDarp_7.29a उक्त्वेत्यर्वावसुर्भ्रातुः KDarp_3.136a उचितैव सुवर्णस्य KDarp_3.9c उच्छिष्टभूमिं नकुलः KDarp_6.30c उच्छूनतामुपगतास् KDarp_4.64c उटजाङ्गनसक्तानां KDarp_3.81a उत्कर्षः ख्याप्यते यस्याः KDarp_3.39c उत्पाट्य विकटाटोप- KDarp_3.114a उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर- KDarp_4.24a उत्सृष्टधर्मनिमयाः KDarp_3.101c uts­«ÂalajjÃvipulÃbhilëÃdasÆcayanmugdham­gÅvilÃsam KDarp_7.46/b उत्सृष्टोच्छिष्टवर्तिनीम् KDarp_6.46d उदग्रलावण्यविशेषतर्षाः KDarp_7.61b उदेत्युदीरिते यस्मिन् KDarp_6.38c उद्ग्रीवः कौतुकेनेव KDarp_3.92c उद्भिन्नयौवनाक्रान्ता KDarp_1.70a उद्वीक्ष्याक्षिपरम्परामपि हरेस्तत्रावसन्ना शची KDarp_4.25c उन्नतस्तनविन्यस्त- KDarp_1.68c उन्मत्तनृत्तोपममेव वित्तम् KDarp_2.2d उन्मादनमिदं रूपम् KDarp_3.84a उन्मादं जनयत्येव KDarp_3.70c उपकाराय या पुंसां KDarp_3.28a उपकारिषु वैरिणाम् KDarp_2.95b उपवासकृशेनाप्तं KDarp_6.39c उपवासकृशो द्विजः KDarp_6.45b उपसृत्य शुशोचार्ता KDarp_2.89c उर्वशीभोगसुभगं KDarp_4.33c उर्वशीयं वशीकृता KDarp_4.34b उर्वशी स्वमुखे मैत्रीं KDarp_4.19c उवाच मिथ्यानिर्बन्धः KDarp_3.21c ऊषरे निष्फलं बीजं KDarp_6.5c ऋणदैः स्वजनैः पुत्रैर् KDarp_6.20a ऋणवच्चिरसंशोध्यं KDarp_6.18a ऋणिकैः कलहैर्नित्यम् KDarp_2.40a एकबीजप्रजातानां KDarp_1.56c एकश्चेत्पूर्वपुरुषः KDarp_1.9a एकस्मै पूर्णमन्यस्मै KDarp_6.19a एकं समालिङ्गति दर्पलोला KDarp_5.7c एकाकिनी पुष्पवने KDarp_1.67c एको ऽब्रवीदहो रूपम् KDarp_4.28a एतत्प्रत्यक्षलक्षणम् KDarp_1.55d एतदर्थं श्रुते बुद्धिं KDarp_3.26a एतदाकर्ण्य सहसा KDarp_3.109a एतदेव कुलीनत्वम् KDarp_1.29a एतदेव गुणार्जनम् KDarp_1.29b एतदेव परं शौर्यं KDarp_5.23a एतदेव विरुद्धानां KDarp_2.79a एतदेवार्थसामर्थ्यं KDarp_2.27a एतद्द्विजवचः श्रुत्वा KDarp_3.61a एतासां कृतकप्रपञ्चरचनालज्जावतीनां पुरः KDarp_1.15c एताः श्रियः प्रबललोभघनान्धकार- KDarp_2.67c एताः श्वसनसोत्कम्पाः KDarp_1.69a एवंरूपा मदक्षितिः KDarp_5.20b एवंरूपा विपर्ययाः KDarp_3.133d एवंविधानां दुःखानां KDarp_2.105c एष नन्दस्तव पिता KDarp_2.108a एष विद्योपदेशेन KDarp_3.71a एषां भवोल्लङ्गनविघ्नभूतौ KDarp_7.25c एषु स्वभावः सुलभः प्रभूणाम् KDarp_7.23d ऐश्वर्यं दुर्नयेनेव KDarp_5.28c औचित्यहीनं विनयव्यपेतं KDarp_5.2c क एष विद्यया दर्पः KDarp_3.2c कचस्य वाचस्पतिजन्मनो ऽपि KDarp_3.153c कणाचामतुषाङ्गारान् KDarp_2.36a कण्ठस्थलालोकनकालकूट- KDarp_7.60c कण्ठस्थेन निरीक्षते KDarp_2.7b कण्ठान्तरश्वासविकीर्णवर्णाः KDarp_7.61d कण्ठे कृतगतागता KDarp_3.45b कण्ठे हठालिङ्गनसस्पृहेव KDarp_7.49b कथं तत्कथयामि ते KDarp_1.62b कथं विद्याधिगम्यते KDarp_3.22b कथां पित्रे न्यवेदयत् KDarp_3.63d कदर्यस्य धनेन किम् KDarp_2.56d कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् KDarp_2.10d कदर्याः स्वक्षये क्षयम् KDarp_2.71d कदली कुञ्जरेणेव KDarp_3.89a कदाचित्कश्चिदुत्सवः KDarp_2.35b कदाचित्सह गन्धर्वैः KDarp_4.18a कदाचित्स्वगृहद्वारि KDarp_2.20a कदाचिद्दिनपर्यन्त- KDarp_3.130a कनीयानावयोर्यस्माद् KDarp_3.74a kanyÃd­¬hagranthinipŬyamÃnam KDarp_7.12b कन्यायास्तनयः कर्णः KDarp_1.19a कपोलसंजातवलीविकारस् KDarp_4.14c कमण्डलुं कश्चिदकाण्डचण्ड- KDarp_7.57a कम्पन्ते हितमन्त्रवादसमये भूताभिभूता इव KDarp_1.46d कम्पमानाधरो ऽभ्यधात् KDarp_3.111d कम्पलोलाक्षमालिका KDarp_3.94d कम्पाकुलानां कुसुमान्तरोत्थैः KDarp_7.59b करुणाकोमलं मनः KDarp_1.56b करुणाकोमलं मनः KDarp_2.104d करुणार्हेषु शूराणाम् KDarp_2.95a करोति कालः परिणामशक्त्या KDarp_4.6c करोति तीव्रं न तपः प्रशान्तिम् KDarp_7.2d करोति द्वेषदूषितः KDarp_3.26b करोति मम मानसम् KDarp_3.84d करोति वित्तयशसोः KDarp_6.4c करोति विद्या यदि दर्पमोहम् KDarp_3.1b करोत्यन्तः पुंसामिति मदपिशाचः परिचयम् KDarp_1.43d करोषि वादैराक्षेपं KDarp_3.74c कर्णावतंसीकृतलोचनानाम् KDarp_7.43b कर्णे ऽर्जुनस्याततकार्मुकस्य KDarp_5.12c कर्तव्यं यदि मद्वचः KDarp_3.71d कर्म मे कुलपातकम् KDarp_1.74d कर्मयोगात्समीहितम् KDarp_6.49b कर्मोक्तिनर्मनिर्माणैः KDarp_2.3a कलत्रसुखसिद्धये KDarp_6.10b कलमाक्रान्तविश्वस्य KDarp_2.54a kalÃkëÂhÃmuhurtÃnÃæ KDarp_4.68a कलावन्तस्तपस्विनः KDarp_2.30b कलिदानेन तेन किम् KDarp_6.20d कलौ काले खले मित्रे KDarp_2.39a कल्याणमित्त्रं विमलं व्रतं तत् KDarp_7.9d कल्याणायार्चनादरः KDarp_4.52d कवलीकुर्वपण्डितम् KDarp_3.117d कविभिर्नृपसेवासु KDarp_3.10a कविः सर्वकलालयः KDarp_1.23b कवीनामिव संघर्षः KDarp_3.78c कष्टक्लिष्टकलत्रयोः KDarp_2.4b कष्टदानेन तेन किम् KDarp_6.11d कष्टप्राप्तैकदेशया KDarp_3.2d कष्टं केनोपदिष्टस्ते KDarp_1.27a कष्टा नूतनपण्डितस्य विकृतिर्भीमज्वरारम्भभूः KDarp_3.68d कष्टार्हस्य धनेन किम् KDarp_2.43d कस्तेन दानप्रभवो ऽभिमानः KDarp_6.2d कस्मादमी वर्षसहस्रलग्न- KDarp_7.22a कस्यचिन्मास्तु तद्धनम् KDarp_2.8d कस्यान्यस्य धनाभिमानमलिना विद्या विधत्ते गुणम् KDarp_3.150d कस्यास्था विविधावधानविधिना निःसंनिधाने धने KDarp_2.68d कस्येयं तरलापाङ्गा KDarp_4.31c कः कदर्यदरिद्रयोः KDarp_2.4d कः को ऽस्ति शूरः संरम्भाद् KDarp_5.31c काङ्क्षितेनाप्यलब्धेन KDarp_2.46a कान्तं कृतं रूपमनेन नूनम् KDarp_7.64d कान्तिश्चकाशे निजरूपगुप्त्यै KDarp_7.38b कान्त्या तर्जितकामकीर्तिरभवद्दुर्दर्शमूर्तिर्नलः KDarp_4.74b कापालिकेनेव वनान्तभूमिः KDarp_7.63d कामक्रोधमदोद्धता KDarp_3.102d कामक्रोधवशाद्विशेषरुचिरं सर्वं वृथैव व्रतम् KDarp_7.68d कामक्रोधहता मतिः KDarp_3.52b कामेन कम्पस्फुरिताधराणाम् KDarp_7.4b कायक्लेशेन pŬita÷ KDarp_2.107d कायस्य संशोषणमन्यदाहुः KDarp_7.16d कायापापमयीं दुःख- KDarp_2.91a कायेनेव त्वया विना KDarp_3.126d काये romäcaka¤cuka÷ KDarp_6.38d कायो ऽप्यपायनिचयस्य निकाय एव KDarp_1.44b कारणं कलुषं मनः KDarp_2.105d कारागृहे धूसरितोर्ध्वकेशः KDarp_4.10b कार्याकार्यविमर्शधीः KDarp_3.99b कालव्याल इवाभवत् KDarp_2.12d कालस्य व्रजतां जवात् KDarp_4.68b कालं मुहूर्ताङ्गुलिमण्डलेन KDarp_4.16a कालः प्रोषितकान्तानां KDarp_3.76c काले kusumulächane KDarp_1.67b कालेन काले शिखया गृहीतः KDarp_2.65d काले विवेकविकलो वद किं करोति KDarp_2.60d कालेष्वर्कग्रहादिषु KDarp_6.8b कालो ययौ वर्षसहस्रसंख्यः KDarp_7.17d këÃyavyasanaæ निरम्बररुचिः कङ्कालमालाधृतिः KDarp_7.68c किमन्याभिः प्रयोजनम् KDarp_1.19d किमयं याचमानो ऽपि KDarp_2.104a किमेतदित्यनुचितं KDarp_3.92a किमेतदुचितं फलम् KDarp_3.90d किल्बिषी ब्रह्महत्यया KDarp_3.140b किं करोमि मुने कस्य KDarp_3.116a किं करोमि यमेनाहं KDarp_1.51a किं करोम्यजने लब्धा KDarp_3.101a किं कुलीनेन पापिना KDarp_1.33b किं कुलेनाकुलीनाग्रे KDarp_1.12c किं तया कष्टविद्यया KDarp_3.35d किं तया क्षद्रविद्यया KDarp_3.29d किं तया चौरविद्यया KDarp_3.39d किं तया जडविद्यया KDarp_3.36d किं तया दम्भविद्यया KDarp_3.37d किं तया दोषविद्यया KDarp_3.42d किं तया धृष्टविद्यया KDarp_3.30d किं तया पण्यविद्यया KDarp_3.33d किं तया भारविद्यया KDarp_3.28d किं तया मन्दविद्यया KDarp_3.40d किं तया मूकविद्यया KDarp_3.43d किं तया मृतविद्यया KDarp_3.45d किं तया मोहविद्यया KDarp_3.34d किं तयालीकविद्यया KDarp_3.41d किं तया लुब्धविद्यया KDarp_3.47d किं तया वधविद्यया KDarp_3.44d किं तया व्याजविद्यया KDarp_3.48d किं तया शठविद्यया KDarp_3.32d किं तया शुकविद्यया KDarp_3.31d किं तया शूलविद्यया KDarp_3.38d किं तया हास्यविद्यया KDarp_3.46d किं तु कालगलत्सर्व- KDarp_4.59c किं तु जाने रणार्हौ ते KDarp_5.33c किं तेन मिथ्यातपसा मुनीनाम् KDarp_7.8d किं त्वागामिभयादेतन् KDarp_3.65c किं न कुर्वन्त्यवारिताः KDarp_3.101d किं प्रयातो ऽसि mƬhatÃm KDarp_1.25b किं शौर्येण सरागस्य KDarp_5.25a कीर्तनेनार्थिनामपि KDarp_2.11d कीर्त्युत्कर्षजिगीषया KDarp_6.6b कुण्डी दण्डकमण्डलुप्रणयिता चर्माक्षसूत्रग्रहः KDarp_7.68b कुरुक्षेत्रादिदेशेषु KDarp_6.8a कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम् KDarp_3.14b कुर्वन्विषश्यामलकण्ठकान्तिं KDarp_7.24c कुलकूलंकषा येषां KDarp_1.11c कुलविद्याधनोद्भवः KDarp_1.27d कुलस्य कमलस्येव KDarp_1.7a कुलं कस्यानुर्वर्तताम् KDarp_1.9d कुलं कुतनयेनेव KDarp_5.28a कुलं कुलं कलयतां KDarp_1.6a कुलं वित्तं श्रुतं रूपं KDarp_1.4a कुलाभिमानं त्यज संवृत्ताग्रं KDarp_1.39a कुलाभिमानः कस्तेषां KDarp_1.11a कुलाभिमानाभरणस्य माता KDarp_1.16a कुलार्थविद्यादिकृतो ऽभिमानस् KDarp_1.42c कुलीनस्य कुलीनस्य KDarp_1.12a कुले यज्वा बहुश्रुतः KDarp_1.9b कुष्टक्लेदजुगुप्सितः KDarp_2.83b कुष्ठी स्थूलगलग्रहः KDarp_2.77b कुसुमेषुरुचिं नवाम् KDarp_3.93b कूटदानेन तेन किम् KDarp_6.13d कृच्छ्रावसन्ना जीवन्तिं KDarp_2.79c कृतक्रूरापकारेषु KDarp_2.106a कृतघ्नेन विपर्ययात् KDarp_3.141b कृतदेवपितृक्रियः KDarp_6.40b कृतस्नानः समेष्यामि KDarp_4.53c कृतं न कृपणे कस्मात् KDarp_2.104c कृतार्चने नरपतौ KDarp_4.57a कृतासनपरिग्रहौ KDarp_4.45b कृत्यासखः समुद्भूतः KDarp_3.115c कृत्वा समस्तं दिवसं धनानां KDarp_2.13a कृपणस्यार्थनिष्कृपम् KDarp_2.31b कृपणः प्राणरक्षायै KDarp_5.41c कृपया बान्धवस्त्रीभिः KDarp_2.78c कृशतामेव केवलम् KDarp_6.48d कृशं तुल्यगुणोदये KDarp_6.19b कृष्णाजिनोत्तरासङ्गं KDarp_3.131a कृष्यमाणा तमवदत् KDarp_3.89c केन निष्करुणेनेदं KDarp_2.90a केनापि कामत्कुहकक्रमेण KDarp_7.64c केनोन्नतपरिभ्रष्टा KDarp_1.65c केशग्रहेणैव जरा जनानां KDarp_4.5c कोकिलानामजायत KDarp_3.78d कोपनस्य तपोवनम् KDarp_3.66b कोपः प्रौढाग्निपिङ्गलम् KDarp_3.114b कोपाकुलं स्पर्शविवर्जनीयं KDarp_7.14c कोपाकुलाः कामुकवृत्तमेव KDarp_7.54d कोपान्दोलितकेलिपद्ममधुपैर्मध्ये ऽन्धकारं व्यधात् KDarp_4.25d कोपेन कामेन च कृष्यमाणाः KDarp_7.26d कोपेन शापश्पुरिताधराणां KDarp_7.4a कोपोत्कटव्याघ्रविदीर्यमाण- KDarp_7.53a कोपोपतप्तं धनरागदिग्धं KDarp_7.2c कोपोपवासनिःश्वास- KDarp_2.55c को ऽप्यलक्ष्यक्रमः क्रमः KDarp_4.65b को ऽयं कुसुमधन्वनः KDarp_4.36b को ऽयं ते मुनिपुत्रक KDarp_3.21d को ऽयं नृणामस्थिररूपदर्पः KDarp_4.1b को ऽयं विजातिर्विगुणः कलावान् KDarp_7.62a को वेत्ति तद्विधं रत्नं KDarp_4.38c कोषे निधानकुम्भेषु KDarp_2.70c कोष्ठद्वारान्तवासिनी KDarp_2.76b कौतुकालोकसारेव KDarp_4.47c क्रियते काललीलया KDarp_4.69d क्रियते मोहशान्तये KDarp_1.5d क्रियते या सभामध्ये KDarp_3.30c क्रियाविशेषैः कृतकायशोषैः KDarp_7.26b क्रुद्धस्य शापेन शिला बभूव KDarp_7.5b क्रूरक्रोधसटामिव KDarp_3.114d krÆrÃkÃramabhëata KDarp_3.117b क्रूराः परं पल्लवपेशलाङ्ग्यो KDarp_1.66c क्रोधान्ध्येन पुनः प्रनष्टविमलालोके विवेके च्युते KDarp_3.150b क्रौर्यमेवंविधं कृतम् KDarp_2.91d क्लान्तो ऽपि निशि निर्व्यथः KDarp_6.45d क्लाम्यत्कृमिकुलैर्वृतः KDarp_2.80b क्लिष्टः कष्टं कदर्यो ऽयं KDarp_2.107a क्लेशभोगाय जीवितम् KDarp_2.88d क्लेशावलग्नास्तनुशोषमग्नाः KDarp_7.22b क्व विद्या विदिताशेष- KDarp_3.99a क्षणक्षयनिपातिना KDarp_3.126b क्षणक्षयोपयोगेन KDarp_2.48c क्षणपाकेन कालस्य KDarp_4.60c क्षणरसिकतालोलः सेवाश्रितानवमन्यते KDarp_1.57c क्षणं नैवोचतुः किंचिद् KDarp_4.56c क्षणं संमूर्च्छितः प्राप KDarp_2.88c क्षणं स्तिमिततां ययौ KDarp_6.53d क्षणात्क्षणं याचकतां प्रयातः KDarp_5.12d क्षणादभूदद्भुतरूपराशिर् KDarp_7.29c क्षनं हस्तावलम्बनम् KDarp_1.26d क्षमामृगीरक्तचितेव तेषाम् KDarp_7.53b क्षमा शमः शासनमिन्द्रियाणां KDarp_7.16a क्षयो दर्पेण तेजसः KDarp_5.43d क्षालयन्तीमिवाश्रुभिः KDarp_2.21d क्षितिपाय न्यवेदयन् KDarp_6.33d क्षितिपास्तत्कुलोद्भवाः KDarp_1.17d क्षिप्तपत्त्राः सुमनसां KDarp_3.77a क्षिप्तमक्षिप्तमेव तत् KDarp_6.5d क्षीणात्पुत्राः पलायन्ते KDarp_2.29c क्षीबेव वेश्या नहि राजलक्ष्मीः KDarp_5.7d क्षुत्क्षामकुक्षिं संक्षिप्त- KDarp_6.41c क्षेत्रजाः पाण्डुनन्दनाः KDarp_1.19b क्षेमेन्द्रः सुहृदां प्रीत्या KDarp_1.3a खण्डोष्ठनासः स्फुटिताक्षिदन्तः KDarp_4.12b खरस्तीव्रव्यथार्तो ऽभूत् KDarp_1.48c खरी सर्वं ददर्श तत् KDarp_1.74b खलैर्भूपालसंसदि KDarp_3.8d गङ्गायां सेतुबन्धनम् KDarp_3.55d गङ्गेव शुद्धा ललनावलीयम् KDarp_7.62d गच्छ त्वं स्वयमेष्यामि KDarp_3.103c गच्छन्त्यर्थफलार्थिनः KDarp_3.27d गच्छन्त्युद्गततुङ्गशृङ्गमुकुटोदग्रा गिरीन्द्राः क्षयम् KDarp_4.70b गणकस्य धनेन किम् KDarp_2.52d गणयन्ति मदोद्धताः KDarp_3.75d गण्यन्ते तद्गुणा बुधैः KDarp_5.27d गतच्छायः कायश्चिरविरसरूक्षाशनतया KDarp_2.10b गते भुक्त्वातिथौ तस्मिन्न् KDarp_6.45a गत्वा यज्ञभुवं भ्रात्रे KDarp_3.132c गन्तुं प्रवृत्तां सो ऽभ्येत्य KDarp_3.88c गन्धेनेव धनेन किम् KDarp_2.45d गर्दभीवचनं द्विजः KDarp_1.58b गर्दभीं जननीं निजाम् KDarp_1.49d गलत्येवानिशं नृणाम् KDarp_4.67d गहनं स्त्रीविचेष्टितम् KDarp_1.62d गिरेरिवाग्रादवतीर्य भूमिम् KDarp_7.29b गीतेन च सिषेविरे KDarp_4.18d गुणच्छिन्नः पतत्यधः KDarp_1.38d गुणप्रभावे विच्छिन्ने KDarp_1.10c गुणवत्कुलजातो ऽपि KDarp_1.13a गुणसारं परीक्षते KDarp_3.9b गुणाधीनं कुलं ज्ञात्वा KDarp_1.14c गुणिनां मत्सरः शत्रुर् KDarp_1.35a गुणिषु कुरुते गर्वोद्गारानखर्वगलः खलः KDarp_1.57d गुणेष्वनादरं पुत्र KDarp_1.38a गुणेष्वाधीयतां मतिः KDarp_1.14d गुप्तवृत्तान्तचर्चया KDarp_1.75b गुरुतल्पे स चन्द्रस्य KDarp_1.18c गुरुर्गर्वात्कविर्द्वेषाद् KDarp_3.49a गुरोर्दम्भेन सिद्धस्य KDarp_2.50c gƬhagarbhapradaæ चैतत् KDarp_1.74c गृहमेकं गृहस्थस्य KDarp_2.24a गृहं भवत्यवश्यं तद्- KDarp_2.23c गृहाणां शतमर्थिनः KDarp_2.24b गृहिणीविग्रहोग्रस्य KDarp_2.55a गृहे धाराधिरुढापि KDarp_3.43a गृह्णासि परनारीणां KDarp_3.91c गृह्यतां प्रवरो वरः KDarp_3.145d गोप्यते या श्रुतज्ञस्य KDarp_3.32a गोविप्ररक्षाक्षपितस्वदेहाः KDarp_5.45b ग्रस्तोदग्रगुणौजसः KDarp_2.42b ग्रामस्थस्य नियोगिनः KDarp_2.49b ग्रामीणस्य धनेन किम् KDarp_2.53d ग्रासप्रसक्ताकृतकामदोषा KDarp_4.5b ग्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः KDarp_3.68a ग्रीवास्तम्भयुतं रहः KDarp_1.24b घोरप्रतिग्रहग्राम- KDarp_2.42a चकार कलहं नन्दः KDarp_2.20c चकार सर्वतीर्थेषु KDarp_3.136c चकारातिथिसत्क्रियाम् KDarp_2.18b चक्रधारापथातिथिः KDarp_5.15b चक्रभ्रमभ्रान्तिविधायिनीयम् KDarp_4.7b चक्रे दशाशाः स पृथुप्रकाशा KDarp_7.32c चक्रे स्मितस्नपितदिग्वदनो मुनीनां KDarp_7.71c चक्षुः क्षणं क्वापि ययौ तृतीयम् KDarp_7.35d चचार निश्चलतनुस् KDarp_3.20c चचार सुचिरं तपः KDarp_1.77d चण्डं चण्डालचेष्टितः KDarp_1.54d चण्डं पिण्डार्थिनां द्वेष- KDarp_3.44a चण्डालतां भूमिपतिस्त्रशङ्कुः KDarp_7.5d चण्डालत्वमुपागतः KDarp_2.108d चण्डाली खण्डिकाभिधा KDarp_2.76d चण्डाली तद्यथारवम् KDarp_2.89b चण्डालो ऽभून्महीपतिः KDarp_1.17b चिक्षेप कश्चित्क्षमया विहीनः KDarp_7.56b चिताग्निमविशन्मुनिः KDarp_3.127b चित्तस्य जात्यानिलचञ्चलस्य KDarp_5.5c चित्तं प्रसन्नं यदि किं तपोभिश् KDarp_7.3c चित्तं विरक्तं यदि किं तपोभिश् KDarp_7.3a चित्तं सकोपं यदि किं तपोभिः KDarp_7.3d चित्तं सरागं यदि किं तपोभिः KDarp_7.3b चित्ते विद्या च पुस्तके KDarp_3.110d चित्रालंकारहारिणी KDarp_3.10b चित्रोपमं बालवपुः प्रकृत्या KDarp_4.2b चिररोगी यया भिषक् KDarp_3.46b चिरसेवानुरोधेन KDarp_6.14a चेतः शान्त्यै द्वेषदर्पोज्झितेन KDarp_3.151a चेरुर्मलयमारुताः KDarp_3.77d चैत्रोत्सवेनेव शिरीषपुष्पम् KDarp_4.2d चोद्यमानः पुनः पुनः KDarp_1.48b चौर्यचिह्नेन केवलम् KDarp_2.51b च्छिन्ने चक्रेण चक्रिणा KDarp_5.17b छद्मधीर्वाचि पारुष्यं KDarp_5.21c छन्दोदेवाभिधानो ऽथ KDarp_1.80a जगत्येको भद्रद्विरद इव दानार्द्रसरणिर् KDarp_6.1a जगादाभ्येत्य नारदः KDarp_5.32d जगाम गोपालबलाभिभूतः KDarp_5.13b जग्राहांशुकपल्लवे KDarp_3.88d जघन्यस्थानजन्मनाम् KDarp_1.11b जघान शापविवशः KDarp_3.131c जटाक्षसूत्राजिनयोगपट्ट- KDarp_7.12a जटावल्कलभारस्ते KDarp_3.93c जतं हेममयच्छवि KDarp_6.47d जनकं हतमालोक्य KDarp_3.132a जनगौरवपूजया KDarp_2.47b जननीकरुणाक्रन्द- KDarp_5.19c जननीवाजितात्मनः KDarp_3.96d जनन्यो निम्नगाः स्त्रियः KDarp_1.11d janayatyabhilëaæ ते KDarp_3.96c जनस्योद्वेगदुःसहः KDarp_2.12b जन्तोर्जीवितजीवितम् KDarp_2.25b जन्मान्तरे ऽप्यतो ऽन्यस्मिन् KDarp_2.109a जपलोलरदच्छदे KDarp_3.95b जराजीर्णशरीरस्य KDarp_2.46c जराजीर्णानि रूपाणि KDarp_4.63a जरावतारेण च चारुरूपम् KDarp_4.4d जातिमानावपतनान् KDarp_1.76c जाते ततः श्मश्रुविशालजाले KDarp_4.3c जातो जगति विश्रुतः KDarp_1.18d जानामि यत्कृतस्यास्य KDarp_3.86a जायापुत्रविभागेन KDarp_6.40c जीवन्नप्यक्रियो निःस्वः KDarp_2.26a जीववृत्तिरिव क्षीणा KDarp_3.45c जीवितं क्षीयते यया KDarp_3.35b जूटादिवेन्दुर्मृदितः कराभ्यां KDarp_7.38c जृम्भाभवो ऽभूद्भुजयोर्विलासः KDarp_7.47d ज्ञात्वाथ चन्दनः प्राप्तं KDarp_2.101a ज्वरारम्भारुणेक्षणः KDarp_3.111b ज्वलज्ज्वलनतुल्यस्य KDarp_3.104c त एते शुक्रबिन्दवः KDarp_4.64d त एव गुरवः पाप- KDarp_2.94c तच्चाभोग्यं भवत्यस्य KDarp_2.110c तच्चित्तवृत्तेर्विविधस्वभावात् KDarp_5.4c ततः कदाचिद्भगवान्भवार्ति- KDarp_7.18a ततः कर्परमादाय KDarp_2.85a ततः काले मते बाह्य- KDarp_2.76a ततः स काले लोभेन KDarp_2.70a ततो ऽहं वामपार्श्वस्य KDarp_6.48a तत्कटाक्षजितश्चक्रे KDarp_4.22c तत्कथां मत्सरी स्मरः KDarp_4.35d तत्तत्संपूरणायैव KDarp_6.49c तत्तथेति युधिष्ठिरः KDarp_6.53b तत्तस्य कान्त्या कमनीयमासीत् KDarp_7.39b तत्तस्य रूपं प्रविलम्बिबाहोः KDarp_7.31c तत्तापशान्त्यै bhagaväjinendra÷ KDarp_2.99d तत्पाणिसंस्पर्शसुखादरेण KDarp_7.6c तत्पूर्णस्ते मनोरथः KDarp_5.34d तत्प्राप्तं किं न रक्ष्यते KDarp_2.28d तत्याज सहसा दर्पं KDarp_1.59c तत्र पुष्पोच्चयव्यग्रां KDarp_3.80a तत्राचमनतोयेन KDarp_6.47a तत्राहं वृत्तकर्तव्या KDarp_1.73a तत्रोर्वशीरूपवशीकृतानां निमेषशून्यानि विलोचनानि KDarp_4.26/b तत्समीपमुपाययौ KDarp_4.55d तत्संगमे द्वेषमयः KDarp_3.67c तत्संनिधानेन मुहूर्तमात्रं KDarp_2.100a तत्संभ्रमादाश्रममञ्जरीणां KDarp_7.59a तत्सूनुः श्रद्धयातिथिम् KDarp_6.44b तत्सूनोश्चन्दनस्याथ KDarp_2.73a तत्स्पर्सपापं स्तनयोः KDarp_2.21c तथा गुणवतः सूनुर् KDarp_1.8c तथापि दृढसंकल्पः KDarp_3.61c तथाप्यभिमतं धर्तुं KDarp_3.86c तथाहमपरो जडः KDarp_3.60d तथेत्याख्यायि तैः सुरैः KDarp_3.149b तदन्दकाराय भवत्यवश्यं KDarp_3.1c तदपुण्यैः परिक्षीणे KDarp_2.78a तदा क्व रूपस्य गतो ऽभिमानः KDarp_4.10d तदा क्व रूपं क्व च यौवनश्रीः KDarp_4.9d तदा तं दृप्तमैषीक- KDarp_5.39c तदापि रूपं विगतस्वरूपम् KDarp_4.12d तदावश्यं प्रकाशते KDarp_1.7d तदा सुरूपादविचाररम्याद् KDarp_4.13c तदा सुरूपो ऽपि परं विरूपः KDarp_4.14d तदुच्यतां स्फुरत्कष्टा KDarp_2.93c तदुद्भूतं सर्वं सुकृतमपहाय व्रजति सः KDarp_6.1d तदेष ते यास्यति शल्यभावं KDarp_1.40c तदेष दोषः कुलमूलघातः KDarp_1.16d तदैष ते स्यान्न विडम्बनीयः KDarp_1.42d तद्गात्रसौन्दर्यवशीकृतानाम् KDarp_7.41b तद्गुणाकृष्टचित्तयोः KDarp_4.27d तद्दर्शनानुसरणप्रसृतस्य यत्नः KDarp_7.66c तद्दर्शने कौतुकनिश्चलानां KDarp_7.43a तद्दानं धनबीजवापनिपुणः शेषः प्रकारः कृषेः KDarp_6.26d तद्भार्याप्यादरवती KDarp_6.43c तद्यौवनेनैव विकासमेति KDarp_4.2c तद्विभागानभिज्ञस्य KDarp_2.42c तनीयसी नाभिविनिर्गतेव KDarp_7.48d तनुत्यागप्रवृत्तेन KDarp_1.61a तनुं श्वभ्रे क्षिपामि वा KDarp_1.51d तन्वी कथं नृत्यति नैव विद्मः KDarp_4.37d तप क्रियाशोषितविग्रहाणां KDarp_7.21c तपसा प्राप्तुमिच्छसि KDarp_3.60b तपस्तापात्किमुच्यते KDarp_3.65b तपस्यतां शोषजुषां मुनीनां KDarp_7.17c तपस्विकोपस्य विजृम्भितं तत् KDarp_7.7d तपः क्षयं याति सह स्मयेन KDarp_7.72d तपः सदा रागधनाभिमान- KDarp_7.1a तपो ऽर्हमेतत्सजने वने वा KDarp_7.16c तपोवने मुनिवरौ KDarp_3.16a तपोविशेषैर्निशितप्रयत्नैस् KDarp_7.72a तमिस्रपक्षेण सुधांशुबिम्बम् KDarp_4.4b तमुवाच ससंतापं KDarp_1.52c तमूचुस्त्रिदिवौकसः KDarp_3.144d तमेव शरणं ययौ KDarp_5.41d तयोर्याजकयोरभूत् KDarp_3.129d तरलापाङ्गमङ्गिभिः KDarp_3.81d तरसा तेन निर्जने KDarp_3.89b तरस्वी सेनायां हयगजघटानामधिपतिः KDarp_5.1b तरुणः स्थविरो ऽस्तगः KDarp_4.69b तरोरिव न शान्तये KDarp_3.93d तर्कसंपर्ककर्कशा KDarp_3.11b तर्कोक्त्या परलोककर्म नयति प्रायेण संदिग्धतां KDarp_3.13c तलसंकुचिताकृतिः KDarp_5.16d तव तत्र प्रयातस्य KDarp_3.69a तव ये भूम्यनन्तराः KDarp_5.38d तव वन्ध्यसमुद्यमे KDarp_3.57b तवावां द्रष्टुमागतौ KDarp_4.46d तस्करेषु प्रवृद्धेषु KDarp_2.39c तस्थौ क्लिन्नतृणास्तरे KDarp_2.80d तस्थौ पर्यङ्कलीलया KDarp_2.102d तस्मात्कार्यस्त्वया पुत्र KDarp_1.36a तस्मात्प्रभूतविभवोद्भवविभ्रमेण KDarp_2.67a तस्मात्सदा मानधनेन पुंसा KDarp_5.44a तस्मात्सुवर्णाम्बररत्नभूमि- KDarp_6.54a तस्मादस्थिररूपं विचार्य रूपं भवस्वरूपं च KDarp_4.75/a तस्मादायुःक्षयो ऽस्तु ते KDarp_3.74d तस्मान्न कार्यः कुलजातिदर्पः KDarp_1.81b तस्मान्न कार्यः पृथुमोहदर्पः KDarp_7.72b तस्मान्न कार्यः सुधिया विचार्य KDarp_4.72a तस्मान्न दर्पः पुरुषेण कार्यः KDarp_2.113a तस्मान्नित्यहिताय शान्तमनसां वैराग्यमारोग्यदम् KDarp_3.53d तस्मिन्नप्यतिवात्सल्यात् KDarp_2.81a तस्मिन्नभिद्रुते वेगाद् KDarp_3.119a तस्मिन्नवहितो भव KDarp_3.23d तस्मिन्नेव दिने स पङ्ककलिलक्लिन्नस्तटे शुष्यति KDarp_4.73d तस्मिन्मदोन्मादगदाङ्गभङ्ग- KDarp_4.8c तस्मै पण्डितमूर्खाय KDarp_3.4c तस्मै विहितसत्कारः KDarp_6.42a तस्मै स्वमशनं ददौ KDarp_6.43d तस्य कण्ठः समाययौ KDarp_4.43b तस्य कष्टं कदर्यस्य KDarp_2.15c तस्य दैवविपर्ययात् KDarp_2.17d तस्य निःशेषितारातेः KDarp_5.30a तस्य प्रवेशमज्ञानान् KDarp_3.141c तस्य प्रवेशे वदनाधिवास- KDarp_7.44a तस्य मुक्तालता नाम KDarp_1.21a तस्य यातस्य निरयं KDarp_2.72a तस्य स्वस्तिमती सती KDarp_3.108d तस्याग्निपतने रुचिः KDarp_3.9d तस्याग्रे किं करिष्यसि KDarp_3.104d तस्यादौ d­¬harƬhamÆladalane कार्यो ऽभियोगस्त्वया KDarp_1.37d तस्याधरे चुम्बनलालसेव KDarp_7.49a तस्या नृत्तरसश्रमोदितघनस्वेदाम्बुबिम्बश्रियम् KDarp_4.24d तस्या नृत्तविलोकने पुलकितं दृष्ट्वा रतिर्मन्मथं KDarp_4.25a तस्यान्तिके शीलदुकूलमुक्ति- KDarp_7.51c तस्याभवद्वेश्म सशोकमूकम् KDarp_2.14d तस्यामराधीशकिरीटरत्न- KDarp_7.30a तस्याशु शमनं पथं KDarp_2.34c तस्यां तस्याभवत्कान्तः KDarp_1.22a तस्यां तस्याभवत्सूनुः KDarp_2.19a तस्याः सेर्ष्याप्सरोनेत्र- KDarp_4.23a तस्यैव शरपञ्चकम् KDarp_4.36d तस्यैवान्ते फलप्रदम् KDarp_6.6d तस्योग्रतपसा तुष्टः KDarp_1.78a तस्योदितानां वदनप्रभाणां KDarp_7.19a तं तपस्तापितात्मानं KDarp_3.21a तं दर्पदोषज्वरितं KDarp_1.24a तं दर्पमत्तं साकोप- KDarp_3.73a तं दृष्ट्वा चन्दनः सौधाद् KDarp_2.86a तं दृष्ट्वा निष्फलक्लेश- KDarp_3.56a तं मदाक्रान्तमश्रान्त- KDarp_3.64a तं युद्धकामुकं तिर्यग्- KDarp_5.37a तं यौवनं मूर्तमिवापतन्तम् KDarp_7.45b तं समाप्तव्रतं प्राप्तं KDarp_3.137a तानुवाच k­täjali÷ KDarp_3.146b तारहारं किरीटिनम् KDarp_4.56b तारं रोदिषि किं पुत्र KDarp_2.96a तार्किकैः कर्कशीकृता KDarp_3.12b तावश्रान्तश्रुतोन्मादौ KDarp_3.67a तावूचतुर्मनःसक्त- KDarp_3.73c तावूचतुः क्षितिपते KDarp_4.46a तावूचे नृपतिर्मान्यमानेनाभ्यधिकारः KDarp_4.49/b तासां तदर्चारभसोत्थितानां KDarp_7.47a तासां तदालोकननिर्निमेषा दृष्टिः परं कर्णपथप्रविष्टा KDarp_7.46/a तासां बभौ रोमलता मुखेन्दु- KDarp_7.48a तासां मध्ये बभौ कान्ता KDarp_4.19a तासां विलोक्यैव मनोविकारं KDarp_7.52c तां दृष्ट्वा चन्द्रवदनां KDarp_3.82a तां दृष्ट्वेन्दुमुखीं सुराः KDarp_4.20b तिर्यग्जिह्मनिरीक्षणैर्विदधति भ्रूभङ्गभीमं मुखम् KDarp_1.46b तीर्थाप्तिः साधुसंपर्कः KDarp_4.51a तीव्रनिष्कृतिपारणम् KDarp_3.136d तीव्रपापेषु धीरता KDarp_5.21b तीव्रप्रयासप्रकटास्थिशेषान् KDarp_7.20b तीव्रव्यथः स्पृहयते मरणाय जन्तुः KDarp_2.63b तीव्रव्रतैः शुष्यति काय एव KDarp_7.27c तीव्रं विद्याप्तये तपः KDarp_3.20d तीव्राभितापप्रसवो ऽभिमानः KDarp_1.40d तीव्रे तपसि निष्ठितौ KDarp_5.34b तुरङ्ग इव हारकः KDarp_3.97b तुष्टाः क्रतुसमासीनास् KDarp_3.144c तुष्टेन किं कदर्येण KDarp_1.33c तूर्णमित्यवदत्क्रुधा KDarp_2.86d तूर्णं गत्वा स्वमाश्रमम् KDarp_3.63b तृप्तिदं दर्शनेनापि KDarp_2.25a तृष्णं मोहं प्रजागरम् KDarp_2.33b ते तं स्मितप्रस्फुरिताधराग्रम् KDarp_7.61a ते daï¬apëÃïab­sÅÓatÃni KDarp_7.65b ते ऽद्य किं निश्चला इव KDarp_3.123d तेन तस्यानृशंस्येन KDarp_3.144a तेन तीक्ष्णप्रतोदेन KDarp_1.48a तेन रूपगुणोत्साहैर् KDarp_4.34a तेन व्ययविवादेषु KDarp_2.18c तेनात्मा हन्त मूर्खेण KDarp_3.5c तेनान्यरूपेण कृता नवैव KDarp_7.38a तेनाप्यतृप्तिमालोक्य KDarp_6.44a तेनायं सधनो ऽभवत् KDarp_2.109d तेनैव दर्पो यदि किं वृथैव KDarp_7.1c ते प्रापुरीर्ष्यापदमन्धकारि KDarp_7.60a ते भेजिरे रागसमुद्गतेर्ष्याः KDarp_7.54c तेषं प्रकोपविपुलानलतापितानाम् KDarp_7.66b तेषामनुग्रहमयेन विलोकनेन KDarp_7.71b तेषाममर्षाद्भृशमक्षमाणां KDarp_7.58a तेषां रोषकषायितोदरदृशां द्वेषोष्णनिःश्वासिनां KDarp_3.14c तौ तं ददृशतुः स्नान- KDarp_4.41a तौ दृष्ट्वा पृथिवीपालं KDarp_4.56a तौ पप्रच्छ पुरोहितः KDarp_4.57b तौ पुरूरवसः क्षणात् KDarp_4.40b तौ ÓanaistamabhëatÃm KDarp_4.58d तौ हुताशनमन्दिरम् KDarp_4.54b त्यक्तः क्षणात्पुत्रकलत्रमित्रैः KDarp_2.66b त्यक्ता (?) श्रोत्रियता यया KDarp_3.37b त्यक्ताशनः शोकविवर्णवक्त्रः KDarp_4.9b त्यक्तो निकायः क्षपितश्च कायः KDarp_7.1d त्यक्त्वा प्रशमसंतोषौ KDarp_3.27a त्यक्त्वार्जुनः कृष्णकलत्रवर्गं KDarp_5.13a त्यक्त्वाशागतसत्पात्रं KDarp_6.12a त्यागिना किं दरिद्रेण KDarp_1.33a त्यागिनो ऽन्यस्य संघर्षे KDarp_6.6a त्रपयाधोमुखी तव KDarp_3.94b त्रपानिलीनः कुरुते 'tiyäcÃm KDarp_4.14b त्रिदण्डमुद्यम्य जवेन कश्चिद् KDarp_7.55c त्रिवर्गस्योपरोधेन KDarp_3.35c त्रुट्यत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्सङ्गयोः KDarp_4.24b त्रैलोक्यमपि निर्दग्धुं KDarp_3.116c त्रैलोक्याभरणं रूपं KDarp_4.46c त्रैलोक्ये सत्यमुच्यते KDarp_5.33b त्वत्पाणिक्षीणसंपदः KDarp_2.22b त्वमन्नं क्लेशसंचितम् KDarp_2.28b त्वमस्य कुरु भूभर्तुः KDarp_3.135c त्वयि प्रवृत्तं चित्तं मे KDarp_3.85c त्वं चाभिनवपण्डितः KDarp_3.67b दग्धदानेन तेन किम् KDarp_6.12d दग्धः परीक्षित्फणिफूत्कृतैर्यत् KDarp_7.7c दण्डेन मृगशङ्कया KDarp_3.131b दत्त न वित्तं करुणानिमित्तं KDarp_2.111a दत्तमत्यल्पनिःसारं KDarp_6.15c दत्तमन्यत्ततो ऽल्पकम् KDarp_6.13b दत्तमश्रद्धया धनम् KDarp_6.5b दत्तं कारणभूतस्य KDarp_6.6c दत्तं निरुपकारं यद् KDarp_6.17c दत्तं प्रियवियोगोग्र- KDarp_6.24a दत्ताल्पमूल्येनाप्तं यत् KDarp_6.21c दत्तो मेरुरपि प्रयाति तृणतामात्मोपकारेच्छया KDarp_6.27b दत्त्वा दुःखशतं न यत्स्ववचसा पश्चान्न यद्गण्यते KDarp_6.26c दत्त्वा यद्दुष्टमुद्घुष्टं KDarp_6.16c ददर्शातिथिमागतम् KDarp_6.41b दन्तप्रभाभिः प्रतिभाविहीनम् KDarp_7.24d दम्भदानेन तेन किम् KDarp_6.15d दम्भाभिमानोद्भवकष्टभूतं KDarp_7.10c दयादरिद्रं न वदन्ति शौर्यम् KDarp_5.2d दयादरिद्रं हृदयं KDarp_1.55a दयार्द्रं दानमुच्यते KDarp_6.9d दयार्द्राः सर्वसत्त्वेषु KDarp_2.105a दयैव विदिता विद्या KDarp_1.30a दर्पकण्डूलदोर्दण्डं KDarp_5.32a दर्पकालुष्यविप्लवाः KDarp_1.65b दर्पज्वरभरो नृपः KDarp_5.41b दर्पदर्पितमानसः KDarp_5.31b दर्पदोषचिकित्सकः KDarp_1.3b दर्पभूताभिभूतस्य KDarp_1.34c दर्पशापहता विद्या KDarp_3.15c दर्पश्वभ्रनिपातिनाम् KDarp_1.26b दर्पसर्पापसर्पणात् KDarp_1.1b दर्पः कस्य न पाताय KDarp_1.32c दर्पः प्रयत्नेन निवारणीयः KDarp_5.44b दर्पान्धानां निष्फलालोक एव KDarp_3.151d दर्पान्धेन बुधेन किम् KDarp_1.33d दर्पाशनिनिपातेन KDarp_3.25c दर्पोग्रवक्त्रस्य सुहृज्जनो ऽपि KDarp_5.44c दर्पोत्कोपात्परणितजटासूत्रबन्धच्च मोहाद् KDarp_7.69a दर्पोद्ग्रीवः किलोग्रेण KDarp_1.36c दर्शितं बत पौरुषम् KDarp_2.90b दशापाके ऽतिदारुणे KDarp_6.22b दशां दृष्ट्वास्य दुःसहाम् KDarp_2.91b दष्टाधराः कम्पविधूर्णमानाः KDarp_7.54a दह्यमाने ऽर्कवह्निना KDarp_4.61b दानद्विषो ऽनपत्यस्य KDarp_2.40c दानमानोदयः को ऽपि KDarp_3.129c दानमानोन्नतिं हन्ति KDarp_3.42c दानं सदा कस्यचिदेव पुण्यैः KDarp_6.54d दानायातिलघीयसे KDarp_6.52b दाने कलकलस्वनः KDarp_2.84d दानैर्न दर्पः पुरुषेण कार्यः KDarp_6.54b दारा गच्छन्ति चान्यतः KDarp_2.29d दारिद्र्यजननी यस्य KDarp_2.22c दारिद्र्यं मरणं लोके KDarp_2.26c दारिद्र्याधिककष्टस्य KDarp_2.56c दारुणे करुणाकणः KDarp_1.53d दासस्पृष्टः स निःशौचः KDarp_3.121a दिगङ्गनानामनुरागदीक्षाम् KDarp_7.34d दिगम्बरत्वादिव जातहासाः KDarp_7.32d dinatriyÃmäjalinà पिबन्तम् KDarp_4.16b दिने दिने दिनेशो ऽपि KDarp_4.69c दिनेन्धनवने नित्यं KDarp_4.61a दिलीपरघुरामाद्याः KDarp_1.17c दिवं जग्मतुरश्विनौ KDarp_4.71b दिविरस्य धनेन किम् KDarp_2.54d दीपस्येवार्चिषां गतिः KDarp_4.68d dÅptakäcanavarïena KDarp_6.31a दीप्तशूले निशाचरे KDarp_3.119b दीप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेगभूः KDarp_3.14d दीयतां भुज्यतां सर्वम् KDarp_2.75c दीयतां यन्ममेप्सितम् KDarp_3.146d दीयते दोषशान्त्यै यद् KDarp_6.22c दीयते प्रीतिधनयोः KDarp_6.3c दीयते यच्चिरक्लिष्टं KDarp_6.11c दीयते यत्किल प्राप्त्यै KDarp_2.28c दीयते यत्प्रयत्नेन KDarp_6.10c दीयते यत्प्रसङ्गेन KDarp_6.25c दीर्घसत्त्रे पृथुश्रियः KDarp_3.129b दीर्घीकृतानेकशशिप्रभाणाम् KDarp_7.19b दुर्ग्रहेषु विरुद्धेषु KDarp_6.22a दुर्नयोक्तिर्न युक्तेयं KDarp_3.95c दुर्निवारो हि दुर्ग्रहः KDarp_3.54d दुर्मदो (दुर्दमो) यौवनभरस् KDarp_3.97a दुष्प्रापमपि मन्यन्ते KDarp_3.105c दूरात्परावसुर्ज्ञात्वा KDarp_3.137c दूरे भवत्यथ शनैः शिशिरांशुमौलौ KDarp_7.66a दूरे विश्राम्यतु श्रुतम् KDarp_3.98b दूरे व्याकरणं कुरुष्व विषमं धातुक्षयक्षोभितं KDarp_3.53a दृशा गम्भीरधीरया KDarp_5.37b दृश्यते नैव तादृशः KDarp_4.60d दृष्टस्तिरश्चामपि शूरभावः KDarp_5.2b दृष्टा कस्येदृशी दशा KDarp_2.93d दृष्टिः कृता न चापेषु KDarp_5.17c दृष्टो दुर्योधनानुजः KDarp_5.18b दृष्टो ऽभ्यङ्गे ऽपि यादृशः KDarp_4.60b दृष्ट्या पृष्ट इवेष्टया KDarp_6.34b दृष्ट्वा कस्य भवेन्मदः KDarp_4.63d दृष्ट्वा तमापद्गतमुग्ररोग- KDarp_2.99a दृष्ट्वा तेजोनिधी तत्र KDarp_5.36a दृष्ट्वा trilokÅkalitÃbhilëaæ KDarp_7.35a दृष्ट्वा दुरात्समाद्रवत् KDarp_3.118d दृष्ट्वा नूनं कमण्डलुः KDarp_3.92b दृष्ट्वा पितरमग्रतः KDarp_3.130d दृष्ट्वा लब्धान्नमर्थिनम् KDarp_2.20b दृष्ट्वा सर्वे कुतूहलात् KDarp_6.33b दृष्ट्वा सृष्टिः प्रजापतेः KDarp_4.47d देव त्वदाराधननिश्चलानां KDarp_7.21a देवत्वं न तु विप्रताम् KDarp_1.79d देवयोरश्विनोस्तत्र KDarp_4.27a देवि त्वयोक्तम् दयया मुनीनां KDarp_7.25a देवी विलोक्याथ तपःप्रयत्न- KDarp_7.20a देव्यार्थितो ऽथ भगवान्कृपया स्मरारिस् KDarp_7.71a देशकालक्रियापात्राण्य् KDarp_6.9a देहप्रदाः प्राणहरा नराणां KDarp_1.66a दैवाधीनतया नृणाम् KDarp_2.38b दैवाधीने धनेन किम् KDarp_2.57d दोग्ध्रीकुलोद्भवा धेनुर् KDarp_1.13c दोलाविक्षोभिते ऽम्भसि KDarp_3.58b दोषपङ्कप्रस्तान्तस् KDarp_1.7c दोषेणैवास्मि निष्फला KDarp_1.70d दोषैर्नित्यविनाशिना KDarp_2.52b द्रक्ष्याव इति कौतुकात् KDarp_4.54d द्रविणं मलसंचयः KDarp_2.32d द्रविणं येन रक्षन्ति KDarp_2.25c द्रविणार्थी दरिद्रताम् KDarp_3.134d द्रष्टव्यः स नृपस्तावद् KDarp_4.38a द्रष्टव्या द्रष्टुमायान्ति KDarp_4.50c द्रोणकर्णकृपादिभिः KDarp_5.18d द्वारपालेन सावर्तः KDarp_2.87c द्वाराग्रभुवमाययौ KDarp_2.85d द्वितीयायां हुतायां च KDarp_3.115a द्विधा कृतः संधिविदारणेन KDarp_5.11d द्वेषदर्पहता विद्या KDarp_3.52a द्वेषदानेन तेन किम् KDarp_6.19d द्वेषरोषोष्मशोषिता KDarp_3.25b द्वेषः कस्य न दोषाय KDarp_1.32a द्वेषावृताक्ष्णामविवेकजन्मा KDarp_7.65c द्वेषेण रागेण मोहदयेन KDarp_7.72c द्वेषेणायाति निन्द्यताम् KDarp_3.6b धनमायुः शरीरिणाम् KDarp_2.26d धनयौवनसंजात- KDarp_1.65a धनर्द्धिरिव रूपिणी KDarp_2.17b धनलोभः प्रशस्यते KDarp_2.38d धनसंघटितार्थस्य KDarp_2.47c धनं धनं प्रलपतां KDarp_2.3c धनं सुचिररक्षितम् KDarp_2.71b धनाभिमानं त्यज दृष्टनष्टम् KDarp_1.39b धनेन जीवितेनेव KDarp_2.7a धनेन दर्पः किमयं नराणां KDarp_2.1a धनेन दर्पः को नाम KDarp_2.37a धर्मपत्नीं पुरावसोः KDarp_3.80b धर्ममूले निपातिता KDarp_3.11d धर्मस्यार्थे धनार्जनम् KDarp_2.32b धर्माचारविनीनानां KDarp_2.32c धर्मानुसारिणी या च KDarp_3.3c धर्मार्थपण्यक्रयविक्रयो ऽसौ KDarp_6.2c धर्मार्थी पापमाप्नोति KDarp_3.134a धर्मोपदेशं यत्नेन KDarp_3.112c धातुवादी दरिद्रश्च KDarp_3.46c धान्यैर्धनेन च तदा वद किं करोति KDarp_2.63d धार्यते यैर्न संसार- KDarp_3.98c धिग्धिग्धनं कुनिधनं KDarp_2.75a धिग्धियं किं विवेकेन KDarp_3.98a धूमेन चित्रं तुहिनेन पद्मं KDarp_4.4a धूमेनेवाश्रुवर्षिणी KDarp_3.106d धूर्ताप्तस्य धनेन किम् KDarp_2.42d न करोति रतेरग्रे KDarp_4.35c न कश्चित्प्रियवादिनाम् KDarp_1.35d न कश्चिदिह दृश्यते KDarp_6.51d न कश्चिद्बुद्धिहीनस्य KDarp_5.24a न कस्यांचिदवस्थायां KDarp_2.38c न कृतं पूर्वजन्मनि KDarp_2.93b न क्वचिच्चपलस्यास्य KDarp_5.14c न क्षीबः पतति स्मरभ्रमकरैः किं नव्यकाव्यासवैस् KDarp_3.53c नखग्रहणलीलया KDarp_1.72d नग्नव्रतः कान्तिसुधावदातः KDarp_7.29d नग्नीकर्तुं पराङ्गनः KDarp_3.112d नग्नो वृषाङ्कः प्रविशत्यलज्जः KDarp_7.62b न चचाल रणादरात् KDarp_5.39b न जाने बत हेवाकः KDarp_4.36a न जीवामि सदोषेण KDarp_3.126c न ज्ञायते दैवपथानुयाता KDarp_5.13c न तद्धनं कदर्याणां KDarp_2.33c न तीर्यते यया घोरः KDarp_3.34a न ददौ दुर्लभं भुवि KDarp_1.78d न दम्भदीक्षाकुहकाकुलं यत् KDarp_7.9c न दर्पविकृतं शौर्यं KDarp_5.27a न दर्पाद्विरराम सः KDarp_3.75b न दीयते च शिष्येभ्यः KDarp_3.32c न द्वेषोष्णं श्रुतं येषां KDarp_5.27c न धनेन निवार्यन्ते KDarp_1.64c न निर्विकारं पदमाप्नुवन्ति KDarp_7.26c नन्दस्येवात्मबाधनम् KDarp_2.75b नन्दो नाम निरानन्दः KDarp_2.11c न परस्य न चात्मनः KDarp_3.28b न परस्यार्तिशनमं KDarp_6.21a न पश्याम्युचितं फलम् KDarp_6.35b न प्रसन्नं न च क्रुद्धं KDarp_3.75c न प्राज्ञाः कर्म कुर्वते KDarp_3.57d न बाध्यन्ते गुणैः पत्युर् KDarp_1.64a नभःकुसुमशेखरः KDarp_3.22d नभःस्थितानां त्रिदशाङ्गनानां KDarp_7.41a न भूमिविद्यादिविवादतप्तम् KDarp_7.9b न भोगाङ्गप्रसङ्गिने KDarp_6.52d न मायामलिनं मनः KDarp_5.27b न मुञ्चसि त्वं यदि दर्पमोहम् KDarp_1.40b नमो महाफलायैव KDarp_6.52c नयनामाश्रमोन्मुखीम् KDarp_3.88b न यया शान्तिमायाति KDarp_3.41c न युक्तं प्रतिभाति मे KDarp_3.65d न युष्माकमतिक्रमः KDarp_4.59b नरनारायणावृषी KDarp_5.33d नरनारायणौ नृपः KDarp_5.36b न राजसेवारजसा विलुप्तं KDarp_7.9a न रूपलब्धस्य तदास्ति रुपम् KDarp_4.11d न लक्ष्यते कालगतिः सवेग- KDarp_4.7a न लक्ष्यते विभागेन KDarp_4.68c न लक्ष्यन्ते परीक्षकैः KDarp_1.64b नवदारिद्र्यलज्जया KDarp_1.12b नवनीतोपमा वाणी KDarp_1.56a नवप्ररोहाद्भुतगर्वमुर्व्याम् KDarp_7.30d न वयं युद्धकोविदाः KDarp_5.38b न वाक्पटुश्चित्रमनुष्यतुल्यः KDarp_4.13b न वासनालीनघनप्रमोहः KDarp_7.27d न विवेकोचितां बुद्धिं KDarp_3.36a न वृत्तेन न कर्मणा KDarp_3.87b नवेन कामेन खलीकृतानां KDarp_7.47c नवेन तरलीकृतः KDarp_3.83b न वैराग्यमयं मनः KDarp_3.36b न शक्नोमि करोमि किम् KDarp_3.86d न शक्यज्जात्य(?)मुच्यते KDarp_1.8b नश्यत्येव सहायुषा KDarp_3.15d न श्रुतेन न वित्तेन KDarp_3.87a नष्टबुद्धेर्धनेन किम् KDarp_2.44d नष्टसंवृत्तिकातराम् KDarp_1.72b नष्टाखिलकुलोन्नतिः KDarp_1.59d नष्टा गृहपतेर्गतिः KDarp_2.24d नष्टे लज्जितवित्तनाथविभवे साम्राज्यभोगे पुरा KDarp_2.68a न स तत्याज दुर्ग्रहम् KDarp_3.100b न स्नाति नोत्तिष्ठति नैव शेते KDarp_4.9c नहि प्राणहरः शूरः KDarp_5.23c नात्मनः पुण्यकारणम् KDarp_6.21b नाद्यापि मुक्तिः किमहो मुनीनाम् KDarp_7.21d नानागुणत्वात्क्रियते किमस्य KDarp_5.5d नानाविपर्ययपथैर् KDarp_3.27c नान्यायेन यदर्जितं परधनस्पर्शेन शप्तं न यत् KDarp_6.26b नापितः परिहासाख्यः KDarp_1.71c नाभिह्रदावर्तविभक्तमध्यम् KDarp_7.31b नायाति श्वशुरो मम KDarp_3.104b नारदेनेत्यभिहिते KDarp_5.35a नार्थं शृणोति न पुनः स्थितिमीहते वा KDarp_2.62a नास्ति त्वत्सदृशः शूरस् KDarp_5.33a नास्त्युपायः स संसारे KDarp_1.26a नाहंकारः कदाचन KDarp_1.36b निकारः स च तत्पिता KDarp_3.147d निकारे कारणं दैवं KDarp_3.143c निक्षिप्य कक्षाञ्चलसंधिबन्धे KDarp_5.10c निगीर्णो ऽतिथिना तस्मिन्न् KDarp_6.43a निजां तपःफलावाप्ति- KDarp_3.63c नितान्तमन्तःकरणप्रवृत्तिः KDarp_7.43d नित्यप्रवासभ्रमभग्नजानुर् KDarp_4.11c नित्यमायास्यते येन KDarp_6.20c नित्यमेतामनित्यताम् KDarp_4.62b नित्यं चित्तानुबन्धिन्या KDarp_3.34c नित्याभ्यासप्रयासेन KDarp_3.35a निद्राच्छेदसखेदबान्धवजनः सोद्वेगवैद्योज्झितः KDarp_2.64a निद्रां चन्द्रे मृगः क्षणम् KDarp_4.22d निधनं विस्मृतं नृणाम् KDarp_2.3d निधने धनभागिनः KDarp_2.35d निधने धनिनां धनम् KDarp_2.6d निधानकुम्भीगणनाविधानम् KDarp_2.13b निनादमुखरो ऽभवत् KDarp_5.19d निनाय नृपतिर्धनम् KDarp_2.72b निन्दन्तो लुब्धतां तेषाम् KDarp_2.5c निपातपथदैशिकः सुकृतचित्रधूमोद्गमः KDarp_1.41b निमीलन्नियमा येन KDarp_4.28c निमेषमात्रं लभते न जीवं KDarp_2.65c निरर्गलगुणादरात् KDarp_4.47b निरवद्या मनीषिणाम् KDarp_3.152d निरादरत्वं चिरसंश्रितेषु KDarp_7.23b निरामयं तन्मुनयः प्रयान्ति KDarp_7.22d निराहारकृशश्चिरम् KDarp_3.20b निर्गतः क्षुधितो बिलात् KDarp_6.46b निर्गुणस्तत्कुलोद्भवः KDarp_1.8d निर्गुणः केन पूज्यते KDarp_1.13b निर्जीवित इवाभवत् KDarp_1.76d निर्दीपं जलवर्जितम् KDarp_2.15b निर्धनाः सुखिनो दृष्टाः KDarp_2.57a निर्निद्रश्चिन्तया यातः KDarp_6.48c निर्भूषणनिवेशो ऽपि KDarp_4.43c निर्माणातिशयं विधेः KDarp_4.44d निर्विकारतया तया KDarp_3.144b निर्व्यञ्जनं निर्लवणं विनष्टम् KDarp_2.14a निवार्यतामयं प्राप्तस् KDarp_2.86c निवार्यमाणा इव मञ्जरीभिः KDarp_7.50d निशागणेनेव समागतेन KDarp_7.36d निशितास्त्रैरपूरयत् KDarp_5.39d निशि शून्यलतागृहे KDarp_3.103d निश्चयान्न चचाल सः KDarp_3.54b निश्चित्य व्रतमप्रशान्तमनसां मिथ्यैव कायक्षयम् KDarp_7.70b निश्चित्य सर्वभावानां KDarp_4.62a निश्चिन्तस्य विपश्चितः KDarp_2.59b निश्चेतनः këÂhasamÃnakÃyas KDarp_2.66a निष्कारणनृशंसस्य KDarp_5.22a निष्पाकशाकभोज्यस्य KDarp_2.53c निष्पापस्य न्यवारयत् KDarp_3.141d निष्फलं विपुलायासं KDarp_3.57c निसर्गेण जगत्सर्ग- KDarp_4.47a निस्तेजसां किं तपसा मुनीनाम् KDarp_7.4d निहन्ति पापं कुशलं प्रसूते KDarp_2.100c निःशेषमुन्मूलितमेव मूलम् KDarp_7.8b ni÷ÓvÃsäcitacÃrurÆpa(?)रजसा चक्रे पुरस्तात्पटम् KDarp_4.25b निःश्वासिनीनां स्मरबाणपुङ्ख- KDarp_7.52a निःसङ्गयोगं धनभोगसङ्गं KDarp_7.14a नीचसंगमलज्जया KDarp_1.73b नीचानां शौर्यमीदृशम् KDarp_5.21d नीतः पद्म इवान्यताम् KDarp_2.19d नीता पवित्रत्वमियं मुनीनां KDarp_7.63c नीतो वसिष्ठेन रुषाभिशप्तश् KDarp_7.5c नीयते कालधूमेन KDarp_4.61c नीयते न्यायतां यया KDarp_3.29b नीयन्ते येन पार्थिवाः KDarp_3.142d नीलपीतादिदर्शनैः KDarp_3.70b नीलोत्पलदलावली KDarp_4.23d नृत्तेनाप्सरसः सर्वा KDarp_4.18c नृत्ते निवृत्ते जम्भारिं KDarp_4.39c नृत्यन्ति पटहैस्तस्य KDarp_2.35c नृत्यन्ती सा बभौ हार- KDarp_4.21a नृपश्च तद्वचश्चिन्ता- KDarp_4.71c नृपस्तत्याज धीरताम् KDarp_5.40d नृपः पापाद्द्विजः क्रोधात् KDarp_3.49c नृपैस्तत्पक्षिपातिभिः KDarp_5.17d नेक्षन्ते निधनावधिम् KDarp_2.5b नेत्राणि विद्याधरसुन्दरीणां KDarp_7.40c नेत्रोत्सवो ऽभूद्गतिविघ्नभूतः KDarp_7.41d नैकं पदं कालगतस्य पश्चात् KDarp_2.1d नैव भ्रात्रे चुकोप सः KDarp_3.143b नैवार्पयति यत्पाणौ KDarp_4.36c नैषां मुक्तिर्भवति तपसा कायसंशोषणेन KDarp_7.69d नोन्नत्यै कस्य नम्रता KDarp_1.32d न्यायश्चान्यायतां लोभात् KDarp_3.29c न्यासं शृङ्गारसर्वस्वम् KDarp_4.30c पक्वणे कुणपाकारस् KDarp_2.80c पक्वणोग्रपिशाचानाम् KDarp_2.82c पक्षान्तवातैरिव कम्पितानाम् KDarp_7.52b पठन्त्यपि विहंगमाः KDarp_3.2b पण्डिताः कवयः शूराः KDarp_2.30a पण्यस्थाने प्रसारिता KDarp_3.7d पतन्त्येताः सुजन्मनः KDarp_4.29b पतितः पातकेच्छया KDarp_3.139d पतितः संभ्रमात्क्षितौ KDarp_3.121b पतिता स्पर्शभीत्येव KDarp_3.94c पतिदर्शननिश्चयौ KDarp_4.39b पत्नीजनस्य सुतरां विनिवर्तने ऽभूत् KDarp_7.66d पत्नीविकारोग्रनिकारमूचुः KDarp_7.61c पत्नीवोद्घाटितांशुका KDarp_3.30b पत्न्या शोणितपातनम् KDarp_2.20d पत्रसंचयसंभारैः KDarp_3.28c पथा तेनैव गच्छन्ति KDarp_3.142c पथ्यं वक्तुं प्रचक्रमे KDarp_1.24d पद्मोपमानां दिनसुन्दराणां KDarp_4.1a पपात दृष्टिः सहसैव तासाम् KDarp_7.49d पप्रच्छ स्वच्छहृदयस्त्व् KDarp_4.45c पप्रच्छाभ्येत्य सस्मितः KDarp_3.56d परदुःखं न जानाति KDarp_1.54c परमात्सर्यशल्येन KDarp_3.38a परलोकमभूद्गृहम् KDarp_2.15d परसूक्तापहारेण KDarp_3.39a परस्परविलोकने KDarp_4.30b परार्तिशमनं वित्तम् KDarp_6.7a परावसुः समागच्छन् KDarp_3.130c पराशयनवज्वरश्चरितचन्द्रबिम्बाम्बुदः KDarp_1.41c परिपाकोज्ज्वलं फलम् KDarp_3.24d परिवर्तविवर्तनैः KDarp_6.32d परेण परिभूयते KDarp_3.40b परेषामार्तिशमनं KDarp_6.9c परेषां गुणनिन्दकः KDarp_3.42b परोत्कर्षं समाच्छाद्य KDarp_3.33a परोपकरणीकृता KDarp_3.10d परोपतापः क्रियते KDarp_3.48a पर्जन्यगर्जितामर्षी KDarp_5.24c पर्यन्तरेखाङ्गविभागहीन- KDarp_4.2a पर्यन्ते ऽप्यप्रकाशेन KDarp_2.7c पर्यन्ते राजगामिन्यो KDarp_2.72c पर्यन्ते वपुषः करोति पुरुषः किं शल्यतुल्यैर्धनैः KDarp_2.64d पर्यायशो यात्यतिवैपरीत्यम् KDarp_5.4d पलायमानः संप्राप्तः KDarp_3.120a पश्चात्तापाकुलो ऽभवत् KDarp_3.19d पश्चान्म्लानवपुर्विलोलशिथिलः पद्मः प्रकीर्णे ऽनिलैस् KDarp_4.73c पश्यन्नात्मनि सासूयः KDarp_3.19c पश्य मामधमाशयः KDarp_1.50b पस्पर्शोत्कम्पिनीं पाद- KDarp_1.72c पस्य मे दक्षिणं पार्श्वं KDarp_6.47c पाकक्रमेणैव विचित्रकर्मा KDarp_4.6a पाकक्वाथकदर्थितः परिजनैस्तन्द्रीभयात्क्षोभितः KDarp_2.64b पाठमात्रेण केवलम् KDarp_3.31b पाणिना पटपल्लवम् KDarp_3.91d पाणिस्थितश्याममयूरपिच्छच्छायाच्छटाविच्छुरितो ऽस्य कण्ठः KDarp_7.33/a पाण्डुः प्रियाकण्ठविलम्बिबाहुर् KDarp_7.7a पातक्रूरे इवांशुमान् KDarp_3.109d पातितस्यापथे विटैः KDarp_2.48b पात्राय पूजां प्रतिपद्यते यः KDarp_6.2b पात्रे दानेन किं मदः KDarp_6.8d पादेन क्षितिमालिखन्ति समदाः कोपोष्णनिःश्वासिनस् KDarp_1.46a पापशान्त्यै धृतव्रतः KDarp_3.136b पापसंकल्पमात्रेण KDarp_3.94a पापसंख्यां करोति कः KDarp_2.95d पापस्तव सुहृत्सुतः KDarp_3.107b पापं हि पदमापदाम् KDarp_2.92d पापाप्तेन धनेन किम् KDarp_2.49d पार्श्वेनैकेन शोभितः KDarp_6.31b पिटकस्येव पूर्णस्य KDarp_2.53a पितामही वा प्रपितामही वा KDarp_1.16b पितुः श्राद्धदिने महान् KDarp_2.84b पितृघ्नः समचिन्तयत् KDarp_3.137d पितृप्रणयलालिताः KDarp_3.18d पित्रा लोभान्धकारेण KDarp_2.19c पिशुनानां शुनामिव KDarp_3.44b pŬanÅyasya भूभुजा KDarp_2.53b pŬyante तीव्रमार्गणैः KDarp_3.47b पीता क्षणेन सा तेन KDarp_4.66c पीनांसमासीन्मुखपूर्णचन्द्रम् KDarp_7.31d पीयूषनवनीतेन KDarp_4.41c पुण्यपुण्येन केवलम् KDarp_4.50d पुण्यप्राप्या मतिर्नाम KDarp_2.17a पुण्यसाफल्यनिःशल्य- KDarp_4.52c पुण्यैरास्ते कियच्चिरम् KDarp_4.38d पुत्रदारादिसंबन्धः KDarp_2.29a पुत्र प्रयत्नेन विबोधितो ऽसि KDarp_1.40a पुत्र प्राप्ता त्वया विद्या KDarp_3.65a पुत्र मिथ्याभिमानेन KDarp_1.25a पुत्रस्तेजोनिधिर्नाम KDarp_1.22c पुत्रस्य वा गुणनिधेः सहसा वियोगे KDarp_2.61b पुत्रस्याध्ययने व्यधात् KDarp_3.112b पुत्रावभूतां रैभ्यस्य KDarp_3.17a पुत्रास्थां जननी स्थिराम् KDarp_2.81b पुत्रे दुर्व्यसनान्विते KDarp_2.39b पुनर्गृहीतव्यवाहरभारम् KDarp_7.10b पुनर्भवाब्धिर्जनको न यस्य KDarp_1.82b पुनः पुनः स तपसा KDarp_1.79a पुरः प्रहाराभिमुखो बभूव KDarp_7.57d पुरः स्थितापि शक्रस्य KDarp_4.34c पुरा कनकवर्षिणः KDarp_6.28b पुरा रैभ्यभरद्वाजौ KDarp_3.16c पुरोहिताय गुरवे KDarp_6.25a पुरोहितेन सहितस् KDarp_4.55c पुष्पकालः समाययौ KDarp_3.76d पुष्प्यत्प्रसूनैः प्रसृतस्मिताभिः KDarp_7.50b पुंसश्चित्रमयूरचारुवपुषः किं तस्य रूपश्रिया KDarp_4.15d पुंसामवस्थात्रितयत्रिभागे KDarp_4.8a पुंसां धननिबन्धनः KDarp_2.29b पुंसां नि किंजल्कमिवाम्बुजानाम् KDarp_4.17d पुंसां परत्रेह च दुर्निमित्तम् KDarp_2.113d पूजाप्रणयपात्रताम् KDarp_4.53d पूजामादाय निर्ययौ KDarp_2.101d पूजाव्यग्रकरं पुरः KDarp_2.103b पूज्यपूजामहोत्सवः KDarp_4.51b पूज्यपूजासु लज्जसे KDarp_1.25d पूर्णायाभ्यर्थ्य दीयते KDarp_6.12b पूर्णार्थमलसंचयात् KDarp_2.108b पूर्वापकारस्मृतिजातलज्जं KDarp_7.35c पृच्छन्तं रभसेन तम् KDarp_5.32b पृथुः प्रसादः प्रथमागतेषु KDarp_7.23a पृष्टा सा तेन शापिता KDarp_1.61b पृष्टौ पुरोहितेनेति KDarp_4.58c प्रकम्पशिञ्जानविभूषणानां KDarp_7.41c प्रकीर्णयूकामलकालकायस् KDarp_4.10c प्रक्लिन्नकायविकले KDarp_2.90c प्रक्षरत्क्षतजोक्षितः KDarp_1.48d प्रक्षरत्क्षतजोक्षितः KDarp_2.88b प्रक्षाल्य न परीक्ष्यन्ते KDarp_3.8c प्रचक्रतुर्विद्रुमबालवल्ली- KDarp_7.30c प्रज्ञाप्रकर्षः परवञ्चनाय KDarp_2.9b प्रज्ञाप्रभावं विभवं वपुश्च KDarp_4.17b प्रज्वलन्मन्युना मुनिः KDarp_3.109b प्रणतं चरणालीनं KDarp_2.103a प्रणम्य ययतुर्भुवम् KDarp_4.39d प्रतस्थे खरमारुह्य KDarp_1.47c प्रतिक्षणं देहभृतामलक्ष्यः KDarp_4.6b प्रतिपत्तिप्रदर्शितम् KDarp_6.15b प्रतिभाभङ्गसङ्गाद्या KDarp_3.43c प्रतीकारपरो ऽभवत् KDarp_3.113d प्रत्यक्षमेषां मनसो विकारं KDarp_7.27a प्रत्यक्षेणोपलक्ष्यते KDarp_2.27b प्रत्यब्दमेकदिवसे ह्य् KDarp_1.80c प्रत्यावृत्तस्य वह्नयः KDarp_3.123b प्रत्यासन्नरणोत्सवौ KDarp_5.35d प्रदानं हरणायते KDarp_1.34b प्रदीप्तज्वलनाकारैः KDarp_5.40a प्रदूषिता येन महर्षिजुष्टा KDarp_7.62c प्रद्वेषदोषोष्णममेयमायं KDarp_7.11c प्रभावभवनस्तम्भ KDarp_5.29a प्रभावादुद्गतं भुवः KDarp_2.102b प्रभुदृष्टिप्रहृष्टस्य KDarp_2.43c प्रभुभ्रूभङ्गभीतेन KDarp_2.87a प्रभूतभारसंभारं KDarp_6.16a प्रभूतलाभलोभेन KDarp_2.44a pramƬhaÓakti÷ कृपया विमुक्तः KDarp_5.12b प्रयच्छति गुणस्तवैः KDarp_6.4b प्रयच्छसि किमर्थिभ्यस् KDarp_2.28a प्रययौ तेन नापरः KDarp_2.83d प्रयात्यल्पमनल्पताम् KDarp_6.7d प्रयान्ति वीराः सुकृतामृताद्रैर् KDarp_5.45c प्रयुक्तार्थस्य सर्वतः KDarp_2.44b प्रवर्धमानेन धनोदयेन KDarp_2.113b प्रविवेश तदाश्रमम् KDarp_3.79d प्रविशत्यविकल्पेन KDarp_3.140c प्रविशन्निजमाश्रमम् KDarp_3.122b प्रवृत्तं शक्यते रोद्धुं KDarp_3.87c प्रवृत्तान्यक्षणोचिता KDarp_4.66d प्रवृत्ते विधिवत्तस्य KDarp_3.129a प्रवृत्ते ऽस्मिन्महादाने KDarp_6.36a प्रव्रज्यात्यक्तगेहस्य KDarp_2.47a प्रशमविमलं व्योम व्याप्य प्रियामवदत्स्मय- KDarp_7.67c प्रशमामृतसेकाय KDarp_1.2c प्रशमाय पिता स्नेहात् KDarp_1.24c प्रशमेन तवानेन KDarp_3.145a प्रशशंसतुराश्चर्य- KDarp_4.44c प्रशान्ताशेषविघ्नाय KDarp_1.1a प्रशान्तो ऽन्तस्तृष्णाविषमपरितापः शमजलैर् KDarp_7.73a प्रसन्नास्ते वयं मुने KDarp_3.145b प्रसभं भुज्यमानेन KDarp_2.49c प्रसृतहसितस्तस्मादेशात्क्रमेण तिरोहितः KDarp_7.67b प्राग्जन्मप्रेमबन्धनम् KDarp_3.85d प्राणभाधाय देहिनाम् KDarp_5.22d प्राणाधिकस्य सुहृदस्तरुणीजनस्य KDarp_2.61a प्रातर्जराजीर्णतनुः स एव KDarp_4.7d प्रातर्बालतरो ऽथ कुद्मलतया कान्ताकुचाभः शनैर् KDarp_4.73a प्रातस्तत्राबवीज्जनः KDarp_2.74d प्रातः प्रातः प्रधावताम् KDarp_2.3b प्राधान्येन मनुष्याणां KDarp_1.4c प्रापुः प्रयाताः क्षितिमक्षमाला KDarp_7.58c प्राप्तविद्यः स सोत्साहस् KDarp_3.63a प्राप्तश्रीरपि मा कृथाः KDarp_1.38b प्राप्तस्तत्पर्णकुटिकाम् KDarp_6.46c प्राप्ता प्रीतिः किमुच्यते KDarp_4.48d प्राप्तुं स्वर्गवराङ्गनास्तनतटस्पर्शातिरिक्तं सुखं KDarp_6.27a प्राप्तेन भूभुजा दृष्ट्वा KDarp_6.34a प्राप्नोतु स्वसुताद्वधम् KDarp_3.125d प्रांशुवंशसमुद्भवा KDarp_1.21b प्रियभोगवियोगिनी KDarp_1.70b प्रीतिः कस्य न भूतये KDarp_1.32b प्रेक्षवाप्ते जने जिनः KDarp_2.97b प्रोवाच पृथिवीपतिम् KDarp_3.139b प्रोवाच प्रणतो मुनिम् KDarp_3.115d फेनावशेषैरिव कीर्णकेशः KDarp_7.37d फेनेन शक्रः स जघान वृत्रम् KDarp_5.6d बदर्याश्रमसंसक्तौ KDarp_5.34a बद्धा जरासंधनृपेण पूर्वम् KDarp_5.11b बन्धकीलाभलोभेन KDarp_5.25c बन्धूनां मुखमातुरः KDarp_2.7d बन्धेनेव धनेन किम् KDarp_2.47d बबन्ध वासनालीनः KDarp_2.81c babhëe भगवान्प्रीतो KDarp_2.103c बभूव दुर्निमित्तोल्का- KDarp_3.109c बभूव भूरिसंभार- KDarp_2.73c बभूव वल्लभा पत्नी KDarp_1.21c बभूवार्थिसमूहान्न- KDarp_2.84c बभूवोत्क्रान्तमर्यादः KDarp_3.82c बभौ स कान्तः कुटिलासितेन KDarp_7.36a बलादानेन तेन किम् KDarp_6.14d बाणस्त्र्यक्षेण कंसारि- KDarp_5.15a बालस्तपस्वी किमतो ऽस्ति हास्यं KDarp_7.15a बालस्तृणे च कनके च समानदृष्टिर् KDarp_2.60a बालस्य शौर्यं कुसुमोपमस्य KDarp_5.3a बालः प्रभाते मध्याह्ने KDarp_4.69a bëpadÃnena तेन किम् KDarp_6.24d बिभ्रतो ऽन्तर्गतरसां KDarp_3.93a बृसीं समुत्क्षिप्य सकम्पबाहुश् KDarp_7.56a बृहद्युम्नस्य भूपतेः KDarp_3.128b ब्रह्मन्क एष निर्बन्धस् KDarp_3.57a ब्रह्महत्याभयाकुलः KDarp_3.132b ब्रह्महत्याव्रतं तीव्रं KDarp_3.135a brÃhmaïastamabhëata KDarp_3.59b ब्राह्मणः श्रीमतां वरः KDarp_1.20b ब्राह्मण्यं याचमानस्य KDarp_1.78c ब्राह्मण्यां ब्रह्मवर्जितः KDarp_1.54b भक्तानुरोधादुचितं ममैतत् KDarp_7.25b भक्ष्यमाणमुपप्लवैः KDarp_2.37d भगवन्तं तथागतम् KDarp_2.101b भगवानपि साश्चर्य- KDarp_2.102a भग्नमानमनोरथः KDarp_5.42b भग्नस्वास्थ्यमनोरथः प्रियतमावष्टब्धपादद्वयः KDarp_2.64c भग्नं निमग्नं व्यसने विविग्नम् KDarp_2.99b भङ्गेन नाङ्गान्यलसीभवन्ति KDarp_4.16d भजन्त्यविक्लेशतपःप्रसक्ता KDarp_7.28c भयदानेन तेन किम् KDarp_6.22d भयभग्नगतिः प्राप KDarp_3.119c भयादव्ययशीलस्य KDarp_2.41c भरद्वाजसुतं गच्छ KDarp_3.117c भरद्वाजस्य पुत्रो ऽभूद् KDarp_3.18a भरद्वाजः प्रमोदे ऽपि KDarp_3.64c भरद्वाजात्मजस्तात KDarp_3.107a भरद्वाजात्मजो ऽभ्येत्य KDarp_3.79c भरद्वाजात्मजो हतः KDarp_3.147b भर्तुराच्छाद्य कर्तृताम् KDarp_2.23b भवतो ऽर्थे चराम्यहम् KDarp_3.135b भवत्पदं नित्यसुखाय नैव KDarp_7.22c भवत्यन्तर्दर्पः परिभवपदं कालगलितः KDarp_5.1d भवत्यवनतं शिरः KDarp_1.56d भवत्युदारं करुणार्द्रसत्त्वं KDarp_6.54c भवत्युन्नतचेतसाम् KDarp_1.31d भवत्संदर्शनेनाहम् KDarp_4.50a भवन्तविद्याः प्रायेण KDarp_3.18c भवन्ति यस्य संकल्पाद् KDarp_3.133c भवन्ति विमलाशयाः KDarp_2.105b भवन्ति सन्तः क्लेशोष्म- KDarp_2.106c भवभ्रमासक्तपरिश्रमाणां KDarp_2.98a भवारण्ये पुंसां परहितमुदारं खलु तपः KDarp_7.73d भविष्यति मुनेः शापाद् KDarp_3.69c भस्मभीतं सुतं मुनिः KDarp_3.124b भस्मस्मेरशरीरता पृथुजटाबन्धः शिरोमुण्डनं KDarp_7.68a भागहर्ता समागतः KDarp_3.138b भाति नम्रतयैवैषा KDarp_3.6c भारव्रतं तत्कथयन्ति पापम् KDarp_7.14d भारेणेव धनेन किम् KDarp_2.46d भार्यया स्वैरचारिण्या KDarp_2.49a भार्याप्यहल्या किल गौतमस्य KDarp_7.5a भार्याभर्जितवित्तस्य KDarp_2.24c भार्याभूत्तदयोग्यस्य KDarp_2.17c भावालोकनविस्मयः KDarp_4.59d भिक्षुसंसदि चन्दनम् KDarp_2.103d भिषग्भैषज्यवर्जितः KDarp_2.70b भीतः स एवाद्य भवत्यधीरः KDarp_5.6b भीता तमःश्रीः स्तनरक्षितेव KDarp_7.48b भीमनिष्पीयमाणसृग् KDarp_5.18a भीमभ्रूभङ्गदुर्मुखौ KDarp_3.73b भीमो ऽपि कर्णेन विकीर्णधैर्यः KDarp_5.12a भीरुस्वभावाः प्रविशन्ति वह्निम् KDarp_1.66b भीरुः शूरत्वमायाति KDarp_5.14a भुजद्वन्द्वो वृकोदरः KDarp_5.19b भुञ्जानेषु द्विजन्मसु KDarp_6.29d भुभाशुभप्राक्तनकर्मभागी KDarp_2.66c भुवः समस्ताम्बुधिमेखलाया KDarp_4.37a भूतलेन्दुः पुरूरवाः KDarp_4.32d भूतानामिव देहिनाम् KDarp_1.5b भूताभिभूत इव मा भव साभिमानः KDarp_2.67b भूपते स्वयमद्भुतम् KDarp_6.38b भूभुजां सोमवंश्यानां KDarp_1.18a भूमग्नमूर्तिर्वररत्नलोभाद् KDarp_7.6a भूर्जदृष्टेन तुष्टस्य KDarp_2.44c भृङ्गस्वनैराहितहुंकृताभिः KDarp_7.50a भृतिदानेन तेन किम् KDarp_6.25d भेदाद्यदर्पितं राग- KDarp_6.19c भोगभङ्गभयेनेति KDarp_2.74c भोगवस्त्रादिसंपदः KDarp_2.50b भोगव्ययमहोत्सवः KDarp_2.73d भोगार्हे नवयौवने KDarp_2.46b भोगैर्धनेन च तदा वद किं करोति KDarp_2.62d भ्रश्यत्येव वसुंधरापि सहिता दिग्दन्तिभिर्यद्वशात् KDarp_4.70c भ्रातः किं क्रियते विधेः KDarp_3.133b भ्रूभङ्गतां तस्य तपोवनस्य KDarp_7.58d भ्रूभङ्गभीमा मुनिपर्षदासीत् KDarp_7.52d मज्जन्तमुच्छिष्टजले KDarp_6.33c maïikäcanaÓÃsanai÷ KDarp_6.30b मत्पित्रा यो ऽभिचारेण KDarp_3.147a मथुरायामभूत्पूर्वं KDarp_1.20a मदक्षीबस्य दन्तिनः KDarp_5.25b मदनानन्ददेवताम् KDarp_3.82b मदभाग्यैश्चिरं तीव्र- KDarp_3.138c मदः साधुजनाविष्टः KDarp_1.27c मदो मोहाय मिथ्यैव KDarp_1.28c मद्भ्राता वार्यतामितः KDarp_3.140d मधुरैः सूक्तिभेषजैः KDarp_1.3d मध्यरत्नेषु बिम्बिता KDarp_4.21b मनसा तत्र तिष्ठति KDarp_4.34d मनः प्रसिक्तं करुणामृतेन KDarp_7.16b मनः प्रहर्षोच्छलितं बभूव KDarp_7.45d मनोभवपथे मनः KDarp_3.87d मनोरथपथाभ्यस्तं KDarp_5.36c मन्दाग्नेरिह bhëatÃm KDarp_2.74b मन्दाग्नेश्च धनेन किम् KDarp_2.40d मन्यन्ते हि मनीषिणः KDarp_3.143d मम कान्तिलवो ऽप्यङ्गे KDarp_6.51c मम दास्यति को भिक्षां KDarp_2.22a मम पुष्पफलादान- KDarp_3.123a ममाद्य विजने शील- KDarp_3.107c मर्मच्छेदि शरीरिणाम् KDarp_2.96d मलशीलस्य वणिज- KDarp_2.45a मलिनस्य कुवस्त्रस्य KDarp_2.56a मषीकृष्णस्य भोगिनः KDarp_2.54b महतस्ते महीपते KDarp_6.36b महतामपि पूर्वेषाम् KDarp_5.20a महत्स्वपि नवोत्सेकाद् KDarp_3.127c महापापकुटुम्बिनी KDarp_3.99d महार्हमणिकंकणम् KDarp_4.42b महार्हरत्नैर्गजवाजिवाहैः KDarp_2.65b महीकुसुमधन्वनः KDarp_4.46b महीपते निवर्तस्व KDarp_5.38a मा कश्चिन्नाम नन्दस्य KDarp_2.74a मातर्ब्राह्मणपुत्रो ऽयं KDarp_1.50a माता न यस्यास्त्यविवेकराशिः KDarp_1.82a मातुः क्षीरे स निश्चलः KDarp_2.78b मातुः प्रहारे प्रणयस्मितेषु KDarp_5.3b मात्सर्येण मनीषिणां प्रतनुते पारुष्यदोषं गिरा KDarp_3.13b माधुर्यललितोदार- KDarp_3.78a मानम्लानिं मनीषिणाम् KDarp_3.26d मान्यौ मुनिमनीषिणाम् KDarp_3.16b मा मा मलिनय स्वच्छं KDarp_3.90a मालाभ्रूभङ्गविभ्रमः KDarp_3.76b मालेव पतिता बभौ KDarp_4.23b मिथः कथा समभवत् KDarp_4.27c मिथ्यापवाददानेन KDarp_3.143a मिथ्याभिमानकलनाघन एष शापः KDarp_1.44d मिथ्याभिमानयोगिन्या KDarp_3.37c मिथ्याव्रतं जीवितवृत्त्युपायः KDarp_7.10d मीमांसा विरसा न शोषयति किं तर्कैरलं कर्कशैः KDarp_3.53b मुखं तव निरीक्षते KDarp_3.92d मुखं तु यूनां कतिचिद्दिनानि KDarp_4.3b मुखे तव मनीषिणः KDarp_3.95d मुग्धा विदग्धानपि वञ्चयन्ति KDarp_1.66d मुचुकुन्दमशिश्रियत् KDarp_5.16b मुनयो ऽप्याकुलीकृताः KDarp_4.28d मुनिसूनुः कृपाविष्टः KDarp_3.56c मुनीन्कृपावेशविषण्णचित्ता KDarp_7.20c मुमूर्षस्त्यक्तसर्वाशः KDarp_6.23a मुमूर्षुः संप्रयच्छति KDarp_2.110b मुहुर्लतानां कुसुमेषु कम्पः KDarp_7.44d मुहुस्तृण उपेक्षया (?) KDarp_2.55b मुहूर्तनिधनं धनम् KDarp_1.28d मुहूर्तं क्रियतां स्थितिः KDarp_4.53b mƬhatà क्व च दुष्कर्म- KDarp_3.99c mƬhÃnÃæ क्रियते येन KDarp_1.26c मूर्खस्याग्रे प्रकाश्यते KDarp_3.32b मूर्खः प्रमाता किमतो ऽस्ति शोच्यम् KDarp_7.15d मूर्खः शंकरवाहनस्तुतिपदैर्यः संज्ञया हस्यते KDarp_4.15b मूर्च्छास्थानेन मनसा KDarp_6.23c मूर्धशायी निधानानां KDarp_2.12c मूलमन्विष्यते यदि KDarp_1.7b मूलान्वेषणचिन्त्यमानमनिशं नास्त्येव पुंसां कुलं KDarp_1.15a मूषका इव गच्छन्ति KDarp_2.71c मूषकापहृतं कोषे KDarp_2.36c मृगाङ्गनानामपि सस्पृहाभून् KDarp_7.43c मेखलायाः प्रभुर्भुवः KDarp_5.29d मेनिरे धन्यमात्मानं KDarp_4.20c मेरुशृङ्गादिव च्युतः KDarp_1.59b मेषस्येव वधो यस्य KDarp_5.26c मोहग्राहेण गृह्यते KDarp_1.36d मोहदानेन तेन किम् KDarp_6.23d मोहप्रहाणाय सतामभीष्टम् KDarp_7.1b मोहः प्रमादे गुरुतामुपैति KDarp_7.65d मोहान्मिथ्याभिमानिनाम् KDarp_1.6b मोहे निरालम्बतनुः पपात KDarp_7.56d यज्वा श्रुतनिधिर्नाम KDarp_1.20c यतिर्भोगपरिग्रहात् KDarp_3.49b यत्करोत्यरुचिं क्लेशं KDarp_2.33a यत्कंधराबद्धमपि प्रयाति KDarp_2.1c यत्क्षणेन विनश्यति KDarp_2.37b यत्तदुच्छ्वाससंतप्तं KDarp_6.12c यत्नः कार्यः सर्वथा पण्डितेन KDarp_3.151b यत्नाप्तरत्नैर्वद किं करोति KDarp_2.66d यत्नेन परिरक्षसि KDarp_2.36b यत्परप्राणरक्षणम् KDarp_5.23b यत्पश्चात्तापजननं KDarp_6.24c यत्पाकपरिणामेन KDarp_4.65c यत्पुष्पधूपतिलक- KDarp_6.15a यत्फलं किल विद्यायास् KDarp_3.23c यत्सदैव सतां सत्सु KDarp_1.29c यत्सदोषमयोग्यं वा KDarp_6.13c यत्संत्यक्तफलस्पृहं यदुचितं सर्वस्वभूतं च यन् KDarp_6.26a यत्स्कन्धबन्धे जीवद्भिः KDarp_2.27c यथा जात्यतुरंगस्य KDarp_1.8a यथा त्वं निष्फलारम्भस् KDarp_3.60c यथार्थं स्थगितोत्तरः KDarp_3.61b यथावाप्तोपयुक्तार्थ- KDarp_2.59a यथाश्रुतं निवेद्यास्यै KDarp_1.60c यदर्जितं परिक्लेशैर् KDarp_2.8a यदा दरिद्रः परिधानहीनस् KDarp_4.14a यदा न धीमानरिषु प्रमाथी KDarp_4.13a यदा नरः शोचति दुःखतप्तस् KDarp_4.9a यदा प्रहारैर्दलिताखिलाङ्गः KDarp_4.12a यदा सदाङ्गीकृतदैन्यदुःख- KDarp_4.11a यदा स्थितः प्रेत इवास्थिशेषः KDarp_4.10a यदि युष्मद्वरार्हो ऽहं KDarp_3.146c यदि शमविमलमतीनां स्वमनसि भवति न दर्पः KDarp_3.154/b यदेव दर्पप्रभवाभिभूतम् KDarp_5.4b यद्यत्प्राप्नोति पुरुषः KDarp_6.49a यद्यनेन महत्पापं KDarp_2.93a यद्विद्यादिगुणोत्कर्ष- KDarp_6.3a यद्विवादैः करिष्यामि KDarp_3.26c यन्त्रतन्त्रानुसारिण्या KDarp_3.48c यन्नित्ययाचनद्वेषं KDarp_6.18c yanmadadviradÃrƬha÷ KDarp_1.25c यया क्लेशप्रहाणार्हम् KDarp_2.112c ययाचे युद्धमुद्धतः KDarp_5.36d यया भूपतिमाश्रित्य KDarp_3.42a यया मुग्धमृगाः कूटैः KDarp_3.47a यया संजायते युद्धं KDarp_3.44c ययौ स्तनन्यस्ततनुर्यदस्तम् KDarp_7.7b ययौ हृदयशल्यताम् KDarp_5.30d यवक्रीतभरद्वाज- KDarp_3.149c यवक्रीताभिधः सुताः KDarp_3.18b यवस्तोकं कलत्रिणा KDarp_6.39d यशस्वी निःस्वानामहमभिमताशाफलतरुः KDarp_6.1b यशःशरीरैरजरामरत्वम् KDarp_5.45d यष्टीनिषण्णगमनः KDarp_2.83a yastasyÃphalaÓÃstrapÃÂanapaÂormƬhasya किं विद्यया KDarp_3.13d यस्य प्रसक्ता दयिता न तृष्णा KDarp_1.82c यस्यैतद्गीयते यशः KDarp_4.33d यः कार्तवीर्यस्य च दोःसहस्रं विच्छेद वीरो नहि युधि जामदग्न्यः KDarp_5.8/a यः क्षिपत्यवटे तनुम् KDarp_5.25d यः परावसुना हतः KDarp_3.148b यः पूर्वपुरुषो बुधः KDarp_1.18b यः सर्प इव संनद्धः KDarp_5.22c याच्यदानेन तेन किम् KDarp_6.18d याजकौ जग्मतुर्गेहम् KDarp_3.128c yäcÃdainyapralÃpina÷ KDarp_1.12d यातः कचिन्न हेतुताम् KDarp_4.58b यातः स सहसान्धताम् KDarp_1.76b याति चिन्ताविधेयताम् KDarp_6.49d या मुहुर्धनिनामग्रे KDarp_3.33c या लज्जाजननी jìyÃt KDarp_3.40c यावत्पूर्वसमन्वयः KDarp_1.10b यावद्वादेन शोधकैः KDarp_3.8b यावन्न पार्थिवास्थान- KDarp_3.7c युक्तस्तैरेव सङ्ग्रामस् KDarp_5.38c युक्तायुक्तविवादिनः KDarp_3.69b युक्ताः प्रकामं पदमव्ययं तत् KDarp_7.28d युगपत्प्रविशन्तीव KDarp_4.21c युद्धेच्छौ तौ यदि स्यातां KDarp_5.34c युद्धोद्धता भूपतयः प्रसिद्धा KDarp_5.11a युधिष्ठिरस्य भूभर्तुः KDarp_6.28a युवयोरुचितः कृतः KDarp_4.52b युवा पिशाचत्वमिवोपयाति KDarp_4.12c युवा वनैषी किमतो ऽस्त्ययोग्यम् KDarp_7.15b ये दृश्यन्ते विपत्क्लेश- KDarp_2.94a ये धनादानसंनद्धा KDarp_2.5a येनासनात्क्ष्माविरहादिवाशु KDarp_7.56c येनास्मिन्सुभटायितम् KDarp_2.90d ये विवेकनिबन्धनम् KDarp_3.50b येषां तेषां किमायुषा KDarp_3.52d येषां प्रकाशस्तिमिरं हि तेषाम् KDarp_2.9d ये संसत्सु विवादिनः परयशःशल्येन शूलाकुलाः KDarp_3.14a यैः संचयोसाहरसैः प्रनृत्तं KDarp_2.111c योग्यायोग्यं हिताहितम् KDarp_3.142b योनिसंकरजातानाम् KDarp_1.55c यो ऽयं विकोक्यते लोकः KDarp_4.64a यो विद्यागुरुरायाति KDarp_3.4a योषित्स्वभावेन यदि प्रदुष्टा KDarp_1.16c यौवनोन्मादिनी स्थिता KDarp_1.67d रक्षणार्हो न रक्षितः KDarp_5.15d रक्षः शूलहतः पश्चात् KDarp_3.121c रक्षायै संपदां पुत्र- KDarp_6.10a रक्ष्यमाणं व्ययेनैव KDarp_2.37c रङ्गोत्तीर्णा करिष्यति KDarp_4.31d रजःकलुषितेक्षणाः KDarp_3.77b रञ्जयत्येव या लोकं KDarp_3.31c रटति कटुकाटोपं कोपादकारणवैरवान् KDarp_1.57a रणोत्सृष्टतनोः कण्ठे KDarp_4.31a ratnakäcanapÃtrÃmbu- KDarp_6.51a रत्नराशिं न पश्यसि KDarp_2.36d रत्नाचलैरपि तदा वद किं करोति KDarp_2.61d रराज लीनान्तरकालकूटमिषाग्निनेवार्पितधूमलेखः KDarp_7.33/b रसायनी जराजीर्णश् KDarp_3.46a रागद्वेषविमुक्तये च दयया चक्रे हरस्यार्थनाम् KDarp_7.70d रागः प्रव्रजितस्य च KDarp_3.41b रागाग्निधूमप्रसराग्र्यलेखा KDarp_7.48c रागादिदोषैरुपतापितानाम् KDarp_2.98b राजकोषनियुक्तस्य KDarp_2.51a राजचौरादिविप्लवे KDarp_6.16b राजद्रोहादिपातकैः KDarp_2.41b राजधानीं ययौ नृपः KDarp_5.42d राजधानीं समासाद्य KDarp_4.40a राजन्नस्यातिदानस्य KDarp_6.35a राजन्यज्ञमहीमेष KDarp_3.140a राजवैद्यचिकित्सया KDarp_2.34d राज्ञः स्नानक्षणे याभूल् KDarp_4.66a राज्ञो यज्ञवसुंधराम् KDarp_3.137b रात्रिसेवावसन्नस्य KDarp_2.43a रामो ऽपि साहायकलाभलोभाच्चक्रे कपेः संश्रयदैन्यसेवाम् KDarp_5.9/a रूपचित्रमचित्रताम् KDarp_4.61d रूपदर्पापहां रतेः KDarp_3.80d रूपपीयूषपानेन KDarp_4.48c रूपप्रदं यौवनमेव नान्यत् KDarp_4.8b रूपमाधुर्यधुर्ययोः KDarp_4.27b रूपसाम्येन शीतांशु- KDarp_4.35a रूपस्य विभवस्य च KDarp_4.67b रूपं क्षणस्वीकृतरक्तमांस- KDarp_4.5a रूपं वयः शौर्यमनङ्गभोगं KDarp_4.17a रूपं विरूपं चतुरप्रवाहः KDarp_4.6d रूपं विरूपीकृतमन्मथस्य KDarp_7.39a रूपं विलोक्यैव वपुश्च केषां KDarp_4.16c रूपान्तरे निह्नुतजह्नुकन्या- KDarp_7.37c रूपाभिमानं त्यज काललेह्यम् KDarp_1.39d रूपे कस्य भविष्यति प्रतिदिनम्लायिन्यनित्ये धृतिः KDarp_4.74d रूपेण कान्तिः क्षणिकैव येषां KDarp_4.1c रूपेण दर्पादकुलीनभावम् KDarp_7.63b रूपेणातिमनोहरेण महता वित्तेन वृत्तेन वा KDarp_1.37b रूपे ऽभिमानं कः कुर्यात् KDarp_4.62c रैभ्यं ततः समायातम् KDarp_3.106a रैभ्याश्रमो न गन्तव्यः KDarp_3.71c रैभ्याः प्रापुः स्वजीवितम् KDarp_3.149d रैभ्ये प्रयाते पुत्राभ्यां KDarp_3.79a रैभ्यो ऽपि विद्वान्कालेन KDarp_3.125c रोगयोगान्मुमूर्षणा KDarp_2.109b रोगार्तानि वपूंषि च KDarp_4.63b रोगार्दितः स्पृशति नैव दृशापि भोज्यं KDarp_2.63a रोहन्मोहमहातरुर्मदमयः संजायते यः सदा KDarp_1.37c रौद्रः शूद्रेण जातो ऽयं KDarp_1.54a लक्ष्मीकटाक्षाञ्चलचञ्चलेन KDarp_2.1b लक्ष्मीः क्षणक्षयवती परिरक्षितापि KDarp_1.44a लगुडेनाहतस्ततः KDarp_2.87b लग्नस्नेहमिवोडुपम् KDarp_4.41d लग्नः को ऽयं न जानीमः KDarp_1.6c लग्नाभिमुखदर्पणः KDarp_1.71b लघुतां शीलविप्लवात् KDarp_3.4b लज्जयावनतं शिरः KDarp_1.23d लज्जयेव कुलाङ्गना KDarp_3.6d लज्जाकरमसत्कर्म KDarp_1.62a लज्जाकुटिलिता दृशः KDarp_4.29d लज्जापहाराद्वनदेवतानां KDarp_7.39c लज्जावतीनां स्पृहयैव पेतुः KDarp_7.40b लज्जाविकुण्ठकण्ठः स्वां KDarp_5.42c लज्जां निजवधूमिव KDarp_3.91b लतावधूपल्लवपाणिमुक्तैः KDarp_7.37a लताः पुष्परजखलाः KDarp_1.69d लब्धक्षामप्रतिग्रहः KDarp_6.20b लब्धो ऽनेन दुरात्मना KDarp_1.51b लशुनस्याशुचेः पाक- KDarp_2.45c लावण्यतिलकं भुवः KDarp_4.33b लावण्यललिताकृतिः KDarp_1.21d लावण्यलहरी तनोः KDarp_4.66b लावण्याभरणं तस्य KDarp_4.42c लिम्पन्निव द्यां द्युतिचन्दनेन KDarp_2.98d लीनपृष्टो व्यपद्यत KDarp_2.70d लीनस्य मोहरजसः सहसैव शान्तिम् KDarp_7.71d लीना देवविमानेषु KDarp_4.22a लीलागुरुं तं हृदये वहन्ती KDarp_4.37c लीलामीलितलोचनः KDarp_1.45b लीलारविन्दार्धतिरस्कृतानि KDarp_7.40d लुब्धानामतियाचकः KDarp_1.35b लुब्धानां धनसंपदः KDarp_2.72d लुब्धे राज्ञि धनेन किम् KDarp_2.39d लुलोठ शफरोत्फाल- KDarp_6.32c लेखावलीभ्रूभ्रमणेन दिग्भिः KDarp_7.51b लोकप्रसिद्धिसिद्ध्यै यः KDarp_6.4a लोके कुलं कुलं तावद् KDarp_1.10a लोभकृच्छ्रादनिच्छया KDarp_6.14b लोभदानेन तेन किम् KDarp_6.10d लोभप्रवृत्तं कृतमेव चित्तम् KDarp_2.111b lobhabhramadbh­ÇgagaïäcitÃnÃm KDarp_7.44b लोभमात्सर्ययोरङ्के KDarp_3.139c लोभमोहहता वृत्तिर् KDarp_3.52c लोभः प्रभूतवित्तस्य KDarp_3.41a लोभादन्येषु जन्मसु (?) KDarp_2.110d लोभान्नाभूद्गृहे यस्य KDarp_2.35a लोभेनापरजन्मनि KDarp_2.107b लोभेनेव गुणोदयः KDarp_5.28b लोलाक्षीव विचक्षुषः KDarp_3.51b लोहस्य स्वमलेनेव KDarp_5.43c लौल्योद्भवद्भस्मभरप्रहासं KDarp_7.13c वक्त्रं शशाङ्कोपममीक्षमाणाः KDarp_7.60b वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं KDarp_4.24c वचसा न निवर्तते KDarp_3.102b वचसा प्रतिपादितम् KDarp_6.18b वचः क्रकचकर्कशम् KDarp_1.55b वञ्चकानामपापेषु KDarp_2.95c वञ्च्यन्ते सान्त्ववादेन KDarp_3.102c वदन्तीवेन्दुपद्मयोः KDarp_4.19d वधेनेव धनेन किम् KDarp_2.51d वनप्रवेशैर्नियमैरशेषैः KDarp_7.26a वने पुरा निर्झरचारुहास्ये KDarp_7.17b वन्ध्यदानेन तेन किम् KDarp_6.17d वन्ध्या कस्योपयुज्यते KDarp_1.13d वपुः स्मरारेर्जनितस्मरं तत् KDarp_7.35b वयसा त्वं श्रुतेन च KDarp_3.74b वयस्त्रिभागे तरुणस्य शौर्यं KDarp_5.4a वयस्यगृहमुत्सवे KDarp_1.47d वरं विरूपः स्पृहणीयरूपः KDarp_4.13d varÃkastìita÷ क्रुधा KDarp_2.104b वरार्हो ऽपि वराचार KDarp_3.145c वर्तमाने महाक्रतौ KDarp_6.28d वर्धते यो धनव्याधिः KDarp_2.34a वश्यादिकुहकैर्यया KDarp_3.48b वहन्तं हन्तुमुद्यतः KDarp_1.50d वहैनं दुर्मदं पुत्र KDarp_1.53a वंशे जातः स लज्जते KDarp_4.35b वंशेनोन्नतिशालिना गुणगणेनान्तश्चमत्कारिणा KDarp_1.37a वाणी क्रकचधारेव KDarp_3.11c वाणीविलसितैर्मुहुः KDarp_3.78b वाणी विवादिभिः क्रूरैः KDarp_3.12c वाणी वेश्येव लोभेन KDarp_3.10c vÃtäcitai÷ पल्लवपणिभिस्ता KDarp_7.50c वादिभिः कलहोदर्क- KDarp_3.11a वादे खलैः खलीकृत्य KDarp_6.11a वापस्य (?) करणे नृणाम् KDarp_2.94d वारितास्त्रस्ततस्तेन KDarp_5.42a वार्यन्ते निम्नगाः स्त्रियः KDarp_1.65d वाली प्रसह्य प्लवगः करेण KDarp_5.10a विकसत्कुसुमस्मेरं KDarp_2.101c विकारकाले संमोहश् KDarp_3.110c विकारस्खलितं मनः KDarp_3.98d विक्रमाभरणं दिक्षु KDarp_4.33a विक्रयाय प्रसार्यते KDarp_3.33b विक्रीतः परदेशपण्यसदने धूर्तैरिवानुत्तरः KDarp_4.15c विघ्नं न चक्रुर्ननु नृत्तलीलासंदर्शने पुण्यवतां नराणाम् KDarp_4.26/a विचार्य तस्या मर्यादं KDarp_4.44a विचार्य त्यज्यतां मदः KDarp_1.14b विचार्यमाणस्तत्त्वेन KDarp_2.38a विचिन्त्य संततोच्छ्वासः KDarp_6.53c विच्छाययोर्निर्व्यययोः KDarp_2.4a विच्छायं निःसुखानन्दं KDarp_2.15a वितीर्णजनकौतुकः KDarp_6.31d वित्तेन कोषपरिपोषसहेन तस्मिन् KDarp_2.60c वित्ते वृत्ते च चित्ते च KDarp_6.36c विदधे धर्मदेशनाम् KDarp_2.112b विदारयन्प्रतोदेन KDarp_1.50c विद्यागुणास्ते विदुषां KDarp_3.50a विद्यादर्पपिशाचिका KDarp_3.70d विद्यादीपः कामकोपाकुलाक्ष्णां KDarp_3.151c विद्याभिमानं त्यज पण्यरूपं KDarp_1.39c विद्यामदान्धौ तत्पुत्राव्- KDarp_3.66c विद्या मौर्ख्यशतायते KDarp_1.34d विद्याया निरवद्यायाः KDarp_3.90c विद्यायाः प्रथमं फलम् KDarp_3.27b विद्यार्हं शैशवं गतम् KDarp_3.23b विद्यावतां स्फुरत्यन्तर्- KDarp_3.110a विद्याविद्वेषशूलिनौ KDarp_3.73d विद्याविनयमुत्सृज्य KDarp_3.85a विद्याविमलदर्पणः KDarp_1.22d विद्याविमलदर्पणौ KDarp_3.17b विद्या विवादाय धनं मदाय KDarp_2.9a विद्या श्रीरिव लोभेन KDarp_3.6a विद्या संतोषशालिनी KDarp_3.7b विद्या स्तब्धस्य निष्फला KDarp_3.51d विद्यां प्राप्य कृतं येन KDarp_3.5a विद्युल्लतापरिचिताः सहसैव यान्ति KDarp_2.67d विद्युल्लताविस्फुरितं हि रूपम् KDarp_4.72d विद्वत्संसदि वादिभिः kavivarairbhëÃnabhij¤a÷ परं KDarp_4.15a विद्वेषकलुषं मनः KDarp_3.5b विद्वेषपरुषेष्वपि KDarp_2.106b विद्वेषेणापवित्रताम् KDarp_3.15b विधौ विधुरतां याते KDarp_3.134c विध्वस्तच्छायमालोक्य KDarp_3.122c विनयातिक्रमो ऽस्माकं KDarp_4.58a विनयावनतं शिरः KDarp_1.29d विनष्टविग्रहरुचिर् KDarp_5.40c विनष्टविनयस्मृतेः KDarp_1.27b विनाशः प्रार्थितस्त्वया KDarp_3.71b विनाशायास्मि निर्मितः KDarp_3.116b विपद्यन्ते यदीश्वराः KDarp_2.79d विपरीतात्मने नमः KDarp_3.4d विपाके कर्मणः फलम् KDarp_3.86b विपाटयन्तीं नयने सुकन्याम् KDarp_7.6b विप्राणां मार्गदूषणम् KDarp_2.86b विप्रेण क्षेत्रचारिणा KDarp_6.39b विप्रेषु पूर्यमाणेषु KDarp_6.30a विप्रोच्छिष्टामहीमहम् KDarp_6.50d विप्लवे ऽभ्यर्थितां गतः KDarp_3.107d विफलोद्योगनिश्चलम् KDarp_3.56b विभक्तिसंसक्तसितोत्तरीयम् KDarp_7.19d विभज्यते यदन्ते ऽन्यः KDarp_2.8c विभूतिनलिनीगजः सुजनमानभङ्गशनि- KDarp_1.41a विमुक्तनीलोत्पलपुष्पकुञ्जम् KDarp_7.42b विमुच्ये नान्यथा हस्तात् KDarp_3.108c विरक्तस्य धनेन किम् KDarp_2.58d विरराजोर्जितं वपुः KDarp_4.42d विरसासारसंसार- KDarp_2.58c विलम्बिकङ्कालकपालमालम् KDarp_7.14b विलासदीक्षां कुर्वाणां KDarp_3.81c विलासहास्येन नभो बभूव KDarp_7.19c विलोकयन्निजभुजौ KDarp_5.35c विलोकितस्त्वं वसुधा- KDarp_4.48a विलोक्य कान्तं मुनिकामिनीनां KDarp_7.45c विलोक्य कुर्यात्कः पापं KDarp_2.92c विलोक्योवाच सावज्ञ- KDarp_5.37c विलोलं ललनामनः KDarp_1.63d विवशाहं प्रमादिना KDarp_3.101b विवाससस्तस्य ससङ्गमङ्गे KDarp_7.40a विविधास्वन्नपालिषु KDarp_6.29b विवेकजननी कथम् KDarp_3.96b विवेकरहिता विद्या KDarp_3.25a विवेकहीनं विरतप्रकाशं KDarp_7.12c विवेकः स्वस्थचेतसाम् KDarp_3.110b विवेकाय नमो नमः KDarp_1.2d विशेषपरितोषितैः KDarp_6.3b विशेषरमणीय्ताम् KDarp_4.43d विशेषविषमव्यथाः KDarp_2.94b विशेषः क्लेशदोषस्य KDarp_2.4c विषण्णौ विनताननौ KDarp_4.56d विसारसंसारतरोर्न येन KDarp_7.8a विस्मृता यावलिप्तस्य KDarp_3.45a विहिताभ्यङ्गसंगमम् KDarp_4.41b वीक्षन्ते मुखमातुराः KDarp_2.30d वीक्षमाणेव मूर्च्छिता KDarp_1.73d वीणेव श्रोत्रहीनस्य KDarp_3.51a वृत्तसंगमयोरेव KDarp_4.30a वृत्तसंस्कृतवादिनम् KDarp_3.64b वृत्तान्तं न्यपतद्भुवि KDarp_3.124d वृत्तीनामिव कैशिकी KDarp_4.19b वृत्रेण शक्रः समरे निगीर्णः KDarp_5.6c वृद्ध सरागः किमतो ऽस्ति निन्द्यं KDarp_7.15c वृद्धस्य शौर्यं शिथिलाङ्गसंधेः KDarp_5.3c वृद्धः प्रयाति पवनेन यदा जडत्वं KDarp_2.62c वृद्धान्धा सुषुवे पुत्रं KDarp_2.76c वेगादगणिताङ्कुशः KDarp_1.45d वेगाप्ते कालयवने KDarp_5.16a वेत्रिभिः सुरगौरवात् KDarp_4.40d वेधद्रुतपरीक्षया KDarp_6.11b वेश्येव वित्तं कवलीकरोति KDarp_4.5d वैचित्र्यं पूर्वकर्माणाम् KDarp_2.79b वैद्यस्येव सवित्तस्य KDarp_2.30c वैराग्यावसरे केन KDarp_2.91c वैरायते सुहृद्भावः KDarp_1.34a वैरूप्यं सहजं जराहृतरुचिर्यातो ययातिः पुरा KDarp_4.74a वैलक्ष्यलुलिताक्षरैः KDarp_1.61d वोढारमाजानुविलम्बिबाहुम् KDarp_4.37b व्यङ्ग्यादिदोषोपहते क्व रूपम् KDarp_4.8d व्यथा संजायते यया KDarp_3.38b व्यधादिवानङ्गनवाङ्गसङ्गे KDarp_7.34c व्यधाद्विवादनिर्वेदैः KDarp_3.72c व्ययेन शङ्कनीयस्य KDarp_2.51c व्यलम्बतार्द्रः करुणारसेन KDarp_2.99c व्यसोः कुसुममालेव KDarp_3.51c व्याजेन विद्या विफलीबभूव KDarp_3.153d व्रणैः स पूतिकलिल- KDarp_2.80a व्रतक्लिष्टो ऽपि जीवति KDarp_3.138d व्रतदीक्षापरे पत्यौ KDarp_1.68a व्रतशेषजुषः पत्युर् KDarp_1.70c व्रतं न वेषोद्भटतुल्यवृत्तम् KDarp_7.13d व्रतं बृहद्बन्धनमामनन्ति KDarp_7.12d शक्रसेवागतास्तत्र KDarp_4.20a शक्रः प्रचक्रमे कर्तुं KDarp_3.55c शक्रः प्रादाद्वरं वरम् KDarp_3.62b शक्रः श्रीविरहे विवेश नलिनीनालान्तरलं ह्रिया KDarp_2.68c शनैः शनैराश्रमसंनिकर्षं KDarp_7.45a शमक्षमादानदयाश्रयाणां KDarp_1.81c शयनस्थो ददाति यत् KDarp_6.23b शरणं न मुनेः सुतः KDarp_3.119d शरीराणि कुलानि च KDarp_1.75d शरैराकीर्णविग्रहः KDarp_5.40b शल्यदानेन तेन किम् KDarp_6.16d शल्येनेव धनेन किम् KDarp_2.41d शवः शिबिकयोह्यते KDarp_2.27d शवो ऽप्यर्थेन सक्रियः KDarp_2.26b शशाङ्कलेखाभरणं babhëe KDarp_7.20d शान्तरूपमदो ऽभवत् KDarp_4.71d शान्तिस्वस्तिविधायिने KDarp_6.25b शान्तिं गतौ किं तु न कामकोपौ KDarp_7.25d शापाक्षरामैर्भ्रमरैर्भ्रमद्भिः KDarp_7.59d शापोपतापप्रभुणा परेषां KDarp_7.8c शिक्षाभ्यासेन सुव्यक्तं KDarp_3.2a शिलोञ्छवृत्तिना पूर्वं KDarp_6.39a शिशुपालस्य शिरसि KDarp_5.17a शिशोरङ्कुशशून्यस्य KDarp_2.48a शिष्यसंपादिताशेष- KDarp_2.50a शीतवातातपस्थितेः KDarp_2.43b शीतं निदाघेन न भाति तोयं KDarp_4.4c शीलत्यागोद्यताः स्त्रियः KDarp_1.64d शीलमेवामलं कुलम् KDarp_1.30d शीलशत्रुरिवाययौ KDarp_1.71d शीलशुक्लांशुकां त्यक्त्वा KDarp_3.91a शीलं नैव बिभर्ति कीर्तिविमले धत्ते न धर्मे धियं KDarp_3.13a शीलं परहितासक्तिर् KDarp_3.24a शीलं मम तथात्मनः KDarp_3.90b शीलं विशालं कुलमामनन्ति KDarp_1.81d शीलापहारसंत्रस्ता KDarp_3.100c शीलार्थी शीलविप्लवम् KDarp_3.134b शीलांशुकत्यागदिगम्बरं वा KDarp_7.13b शीले रागमहोष्मणा विगलिते द्वेषेण नाशं गताः KDarp_3.150c शुक्तिकारजतज्ञान- KDarp_3.70a शुक्रस्य विद्या धनदार्थहर्तुम् KDarp_3.153a शुद्धिं को वेत्ति तत्त्वतः KDarp_6.36d शुनीक्षीरेण वर्धितः KDarp_2.78d शुष्यन्त्यम्बुधयस्तरङ्गगहनैरालिङ्गिताशाङ्गना KDarp_4.70a शूद्रेणाशौचदूषितः KDarp_3.120d शून्यश्रवणपाशस्य KDarp_4.43a शूरप्रतापः शिशिरर्तुनेव कालेन lŬhastanutÃmupaiti KDarp_5.9/b शूरः प्राणप्रदो ऽर्थिनाम् KDarp_5.23d शूरो ऽप्यायाति भीरुताम् KDarp_5.14b शूलभृद्घोरराक्षसः KDarp_3.115b शृङ्गारस्याङ्गतां गतम् KDarp_4.20d शेवाललीनाब्जतुलां बिभर्ति KDarp_4.3d शेषा जीवितहेतवः KDarp_3.50d शेषार्थेनापि भूयसा KDarp_2.73b शोकशल्यार्तचेतसा KDarp_6.24b शोकेन शोचति यदा विवशः शरीरी KDarp_2.61c शोचन्ति ते पातकमात्मवृत्तम् KDarp_2.111d शोच्यतां यात्यशीलेन KDarp_3.15a शोणप्रभार्द्राविव पादपद्मौ KDarp_7.30b शोषिता कलहाग्निना KDarp_2.18d शोषितेषु न कर्कशाः KDarp_2.106d शौचाशौचविवादेन KDarp_3.37a शौरिः शयनपर्यङ्क- KDarp_5.16c शौर्यस्य नियता स्थितिः KDarp_5.14d शौर्यस्य वृत्तिः करिकर्णलोला KDarp_5.13d शौर्यं दर्पेण नश्यति KDarp_5.28d शौर्यं दानं तपस्तथा KDarp_1.4b शौर्यं विक्रीतकायस्य KDarp_5.26a शौर्यं हिंस्रत्वमुच्यते KDarp_5.22b शौर्येण क्रियते गुणः KDarp_5.24b शौर्येण दर्पः पुरुषस्य को ऽयं KDarp_5.2a श्रद्धासुधावसिक्तं तत् KDarp_6.42c श्रावस्त्यां सार्थवाहो ऽभूद् KDarp_2.11a श्रुतिमान्विश्रुतश्रुतः KDarp_1.20d श्रुत्वा च दासकथितं KDarp_3.124c श्रूयताम् यन्मया दृष्टं KDarp_6.38a श्रूयन्ते नलरामपाण्डुतनयाः कष्टं प्रविष्टा वनम् KDarp_2.68b श्लाघा केनाभिनन्द्यते KDarp_5.20d श्वभ्रे पतति केसरी KDarp_5.24d श्वसन्भार्यामधोमुखीम् KDarp_2.21b स एव लोके कुशली कुलीनः KDarp_1.82d स कदर्यः सदा सर्व- KDarp_2.12a स कदाचिद्वराश्वेषु KDarp_1.47a स कपोत इवाभवत् KDarp_2.87d स कैलासाट्टाहासिनीम् KDarp_1.77b सक्तुपात्रं वरं परम् KDarp_6.35d सक्तुपात्रे ततः सिद्धे KDarp_6.40a स गत्वा जाह्नवीतीरं KDarp_3.20a स गत्वा मातुरन्तिकम् KDarp_1.60b स गत्वा रैभ्यपुत्रयोः KDarp_3.72b सगुणश्चन्दनाभिधः KDarp_2.19b स चण्डालशिशुः शनैः KDarp_2.85b स जगाम पथा येन KDarp_2.83c स जवात्पितुराश्रमत् KDarp_3.120b स जीवत्वस्मृतक्रूर- KDarp_3.147c स जुहाव जटां वह्नौ KDarp_3.114c सजृम्भाः षट्पदस्वनैः KDarp_1.69b सज्जा विलज्जाः प्रसभं बभूवुः KDarp_7.51d सज्जासु राजभोज्यासु KDarp_6.29a स तदा क्रयविक्रयम् KDarp_6.4d स तमर्थं न्यवेदयत् KDarp_3.132d स तस्यास्तनयो ऽभवत् KDarp_2.77d सतीसमालिङ्गनसस्पृहस्य KDarp_7.64b स तेनाभूद्विचेतनः KDarp_3.131d स तौ k­täjali÷ प्रीत्या KDarp_4.45a सत्त्वस्याभिजनस्य च KDarp_2.31d सत्त्वोत्साहयुतस्तस्थौ KDarp_6.45c सत्त्वोत्साहसमन्वितं तृणमपि त्रैलोक्यदानाधिकम् KDarp_6.27d सत्यमेवाक्षयं धनम् KDarp_1.30b सत्यं विज्ञाय तद्वचः KDarp_3.105b सत्यामृतनिधानाय KDarp_1.1c स ददौ निजभोजनम् KDarp_6.42d सदा प्रच्छाद्य सा भर्तुश् KDarp_2.18a सदा युद्धमनोरथः KDarp_5.30b सदा विद्यामदक्षितिम् KDarp_3.72d सदा विद्याविवादिनी KDarp_1.28b सदा समदचेतसां गुणविनाशहेतुर्मदः KDarp_1.41d सदा संनिहितः कलिः KDarp_3.67d सदोत्तिष्ठन्ति पुरतस् KDarp_3.123c सद्गुणाः शुचयस्तावद् KDarp_3.8a सद्वेषा इव विद्वांसश् KDarp_3.77c सधनाश्चातिदुःखिताः KDarp_2.57b स धीमान्वेदविद्वादी KDarp_1.23a स निर्भिन्नललाटास्थि- KDarp_2.88a स निर्व्यथः स्वास्थ्यमिवाससाद KDarp_2.100b स निःश्वसन्नथ क्रोध- KDarp_3.111a सन्तः कुर्वन्ति यत्नेन KDarp_2.32a स पण्यक्रयविक्रयः KDarp_6.3d सप्ताब्धिपरिखालेख- KDarp_5.29c सप्ताब्धिसंध्याविधिमन्वतिष्ठत् KDarp_5.10d सप्तैते मदहेतवः KDarp_1.4d स प्रविश्याग्निसदनं KDarp_3.113c सप्रसादेन चेतसा KDarp_6.42b स प्राणाहुतितोयार्थी KDarp_6.41a स बदर्याश्रमं ययौ KDarp_5.35b स ब्रह्मचारी कामेन KDarp_3.83a स भक्तसंचये नित्यम् KDarp_2.16a सभायां न प्रवर्तते KDarp_3.43b सभासु विदुषां चक्रे KDarp_1.23c सभास्थाने शचीपतिम् KDarp_4.18b सभीमसेनेन भुजायुधेन KDarp_5.11c स मया दुर्ग्रहग्रस्तः KDarp_3.108a समं भवान्या v­«abhÃdhirƬha÷ KDarp_7.18c समानेषु व्यतीतेषु KDarp_2.58a समाप्तं सकलं कुलम् KDarp_1.10d स मामेकाकिनीं दृष्ट्वा KDarp_1.72a समाययौ शीतमयूखमौलिः KDarp_7.18d समुत्सिक्तमिवासक्तं KDarp_3.84c समूह इव दुःखानां KDarp_2.77c समेष्यामीति वञ्चितः KDarp_3.108b स ययौ मत्तहस्तीव KDarp_1.45c स युवा रैभ्यतनयौ KDarp_3.19a sarÃgakëÃyaka«Ãyacittaæ KDarp_7.13a सरागरोगं बहुलप्रमोहं KDarp_7.11a सरोगसंभारमखर्वगर्वम् KDarp_7.11b सर्व एव सदर्पाणां KDarp_1.35c सर्वत्र श्रुतिविश्रुतौ KDarp_3.19b सर्वथा शिथिलात्मानम् KDarp_3.97c सर्वथा सत्त्वशुद्धाय KDarp_6.52a सर्वप्राणिस्वनाभिज्ञः KDarp_1.58c सर्वविद्यानिधिर्येन KDarp_3.62c सर्वं न पाके विरसं यदि स्यात् KDarp_1.42b सर्वं पप्रच्छ तां रहः KDarp_1.60d सर्वं यात्यन्यरूपताम् KDarp_4.65d सर्वाङ्गमभ्यङ्गपदे नियुक्तः KDarp_7.38d सर्वाङ्गशिथिलाकृतिम् KDarp_6.41d सर्वात्मना तिव्रनिपातसज्जः KDarp_5.44d सर्वात्मना शुद्धधिया विधेयः KDarp_7.2a सर्वाभरणभूषितः KDarp_4.55b सर्वावमानसंनद्धं KDarp_5.32c सर्वावसुपरावसू KDarp_3.17d सर्वाशासु प्रततजनतापूरणे ऽत्यन्ततुच्छः KDarp_6.37b सर्वाशी सततं प्रधावति महाकालः स को ऽप्याकुलः KDarp_4.70d सर्वो भवति पण्डितः KDarp_3.59d सर्वौषधेषु विफलेषु यदा विरौति KDarp_2.63c स लब्धसंज्ञः शनकैर् KDarp_3.125a स लब्धसंज्ञः सुचिरान् KDarp_1.59a स लाजपेयापलमानशीलम् KDarp_2.13c स लोचनाभ्यां पृथुपक्ष्मलाभ्याम् KDarp_7.34a स वर्धमानः शनकैः KDarp_2.82a सविस्मयो येन navÃbhilëa÷ KDarp_7.39d स व्रजन्कम्पितावनिः KDarp_3.118b ससंचयं गुप्तकलत्रपुत्रं KDarp_7.10a स सायके rÃmakarÃdhirƬhe ब्राह्मण्यदैन्यप्रणयी बभूव KDarp_5.8/b स सुरासुरयुद्धाप्त- KDarp_5.31a sasmitastamabhëata KDarp_4.32b सस्वेदाङ्गुलिकन्दलीनिकषणैस्ताम्यल्ललाटत्वचः KDarp_1.46c सहजः केन वार्यते KDarp_2.69d सहसा भस्मसादभूत् KDarp_3.121d सहसासादितार्थस्य KDarp_2.41a सहसैव बभूव सः KDarp_3.62d सहसैव मुनेः सुतः KDarp_3.82d सह स्नातुं सरित्तटम् KDarp_3.79b सहस्राक्षवरात्प्राप KDarp_1.79c सहस्व विषमां व्यथाम् KDarp_1.53b सहस्वाघातजां रुजम् KDarp_2.96b संकाशकृष्णाजिनबद्धकक्षः KDarp_7.55b संचितेन धनेन किम् KDarp_2.50d संतप्तस्य धनेन कि KDarp_2.55d संतर्ज्यमाना इव होमधूम- KDarp_7.51a संतापितजगत्त्रयः KDarp_1.79b संतुष्टस्य धनेन किम् KDarp_2.59d संत्यक्तभोगाः स्पृहया विमुक्ताः KDarp_7.28a संत्यक्तसर्वाग्रहनिग्रहाणाम् KDarp_7.21b संत्यज्य गुरुयन्त्रणाम् KDarp_3.85b संदर्शनं सत्त्वहिताशयानाम् KDarp_2.100d संदर्शयाम्येष निषक्तमन्तः KDarp_7.27b संध्यानिभाभूत्सहसैव दृष्टिः KDarp_7.53d संध्यायां निजमाश्रमम् KDarp_3.130b संनद्धानामपि तृणकणः käcanÃdritvameti KDarp_6.37d संनद्धो ऽहं त्वदाज्ञया KDarp_3.116d संपादयति या पुंसां KDarp_3.36c संपूरिताक्षा इव मोहमूर्च्छाम् KDarp_7.60d संपूर्णश्चिन्तया कृशः KDarp_2.16d संपूर्णस्यायुषो मात्रा KDarp_4.67a संपूर्णाशननिर्वृत्तम् KDarp_6.44d संपूर्णां याजनक्रियाम् KDarp_3.135d संपूर्णो ऽपि घटः कूपाद् KDarp_1.38c संभारो ऽयं भुवनभवनव्याप्तिपर्याप्तभोगः KDarp_6.37a संभोगयोगसुखसंगतिरप्यतथ्या KDarp_1.44c संमूर्च्छितो विषेणेव KDarp_1.60a संमोहपातालविशालसर्पस् KDarp_1.81a संमोहाभिहतो ऽपतत् KDarp_1.58d संरम्भपिण्डीकृतकोपतुल्यम् KDarp_7.57b संवृत्तान्येव शोभन्ते KDarp_1.75c saæsaktasmararƬhagƬhacaritaæ तत्त्वेन जानाति कः KDarp_1.15d संसारचिह्नं व्रतमेतदग्र्यम् KDarp_7.11d संसारदोषप्रशमाय यत्नः KDarp_7.2b संसारदोषप्रशमैकहेतुः KDarp_3.1a संसारमकराकरः KDarp_3.34b संसारमोहप्रसरे घने ऽस्मिन् KDarp_4.72c संसारव्यतिरेकाय KDarp_1.2a संसारादपि साश्चर्यं KDarp_1.62c संसारे सारसंग्रहः KDarp_4.51d संसारोपरमाय मोहरजसः शान्त्यै मुनीनां परं KDarp_7.70c सा तदा समचिन्तयत् KDarp_3.100d सा तमूचे समुचितं KDarp_2.31c साधुतेजोवधायैव KDarp_3.12a सा निषेधचलाङ्गुलिः KDarp_3.89d सा बुद्धिरभिधीयते KDarp_3.3d साभ्रे नभस्यंशुमतोंशुमाला KDarp_3.1d सामान्यकुलचर्चाभिः KDarp_1.19c सामान्यविक्रमोद्दाम- KDarp_5.20c सा विद्या या मदं हन्ति KDarp_3.3a सा विद्या वार्यते यया KDarp_3.49d सा शनैर्मृदुवादिनी KDarp_3.103b साश्चर्यसौन्दर्यविलासदर्पः KDarp_4.72b सा श्रीर्यार्थिषु वर्षति KDarp_3.3b साश्रुनेत्राथ गर्दभी KDarp_1.52b सिकतामुष्टिभिर्भवेत् KDarp_3.58d सिकतामुष्टिभिः शनैः KDarp_3.55b सिक्तस्य लुठतश्चिरम् KDarp_6.51b सिन्धुस्तेनाययौ पथा KDarp_2.97d सुखदुःखोदये जान्तोर् KDarp_2.57c सुखनिद्रापहारिण्या KDarp_3.38c सुखभोगवियोगकृत् KDarp_2.34b सुधांशुः पूर्णमण्डलः KDarp_4.48b सुरक्षितं तिष्ठति निर्निमित्तम् KDarp_2.2a सुलभं काममोहिताः KDarp_3.105d सुवर्णपार्श्वं नकुलं KDarp_6.33a सुवर्णवान्विवर्णो ऽभूत् KDarp_2.16c सुवर्णं दत्तमेतेन KDarp_2.109c सुवृत्तः सगुणाग्रणीः KDarp_1.22b susiddhakanyäjalipallavÃgra- KDarp_7.42a सुस्पष्टजानु प्रचितोरुशोभि KDarp_7.31a सुस्पष्टाक्षरया गिरा KDarp_6.34d सुहृदौ चक्रतुः स्थितिम् KDarp_3.16d सूनाबद्धस्य निश्चितः KDarp_5.26d सूर्यवंशे त्रिशङ्कुर्यश् KDarp_1.17a सेर्ष्येव विनतानना KDarp_1.68b सेवकस्य किमद्भुतम् KDarp_5.26b सेवाप्रवासेन विनष्टकायः KDarp_4.11b सेहे निकारं च्यवनः सरागः KDarp_7.6d सोढुं निकारं क्षणमक्षमाणाम् KDarp_7.58b सोत्कण्ठमिव गायन्ति KDarp_1.69c सोत्कण्ठा भुजबन्धनम् KDarp_4.31b सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः KDarp_3.68b सोद्वेगः समचिन्तयत् KDarp_3.122d सो ऽपश्यत्सुप्रभां नाम KDarp_3.80c सो ऽपि विस्मृततत्कोपः KDarp_3.148c सो ऽभवद्भुवि विश्रुतः KDarp_1.80b सो ऽभ्येत्य तूर्णमुच्छिष्ट KDarp_6.32a सोल्लासकैलाससहं दशास्यम् KDarp_5.10b सो ऽवदत्कोपदष्टौष्ठः KDarp_2.21a सो ऽवदत्संमुखायातां KDarp_1.49c सो ऽवदद्विस्मयभुवा KDarp_6.34c सौदासस्य मनोहरं वपुरभूत्संत्रासनं देहिनां KDarp_4.74c सौनिकैरिव कर्तरी KDarp_3.12d सौन्दर्यसंसक्तमिवाबभासे KDarp_7.42d सौन्दर्योदार्यमश्विनौ KDarp_4.44b स्कन्धस्पृशा कुन्तलसंचयेन KDarp_7.36b स्तनयोः शेखरस्रस्ता KDarp_4.23c स्तब्धग्रीवाग्रहग्रहः KDarp_1.6d स्त्रियो यत्र प्रगल्भन्ते KDarp_2.23a स्त्रीणां यत्र परम्परैव तनुते संतानतन्तुक्रमम् KDarp_1.15b स्थितं कदर्यस्य च चोपयुक्तम् KDarp_2.2c स्थिता त्वं दुर्भगा गृहे KDarp_2.22d स्थितेषु जवकौतुकात् KDarp_1.47b स्थूत्कृतस्य जुगुप्सया KDarp_2.45b स्नातं विभूषितं भूपं KDarp_4.54c स्नातैरिवाङ्गैः स्फटिकावदातैः KDarp_7.32b स्नातोत्तारितकेयूर- KDarp_4.42a स्नात्वा पांसूत्करैर्वृतः KDarp_3.5d स्नात्वा सपुत्रः काले ऽस्मिन् KDarp_3.104a स्नानाभ्यक्तेन न मया KDarp_4.52a स्नुषा प्रोवाच कोपाग्नि- KDarp_3.106c स्नेहमोहो हि दुःसहः KDarp_2.81d स्नेहसंक्रन्ततद्यथा KDarp_1.52d स्नेहे ऽप्यरागाः सुजने ऽप्यसङ्गाः KDarp_7.28b स्पर्शं न वेत्ति न रसं न तथाधिवासम् KDarp_2.62b स्पृशति न दयां दैन्यापन्ने विजातितया शठः KDarp_1.57b स्पृशति मतिं नहि तेषां द्वेषविषः कलिसर्पः KDarp_3.154/a स्पृशन्ती तस्य शोणितम् KDarp_2.89d स्पृष्टमात्रस्य मे नृप KDarp_6.47b स्पृहणीया सतां तावद् KDarp_3.7a स्पृहणीयौ गुणज्ञानां KDarp_3.17c स्फाराकारविकारवान् KDarp_4.64b स्फाराजगरसंरुद्ध- KDarp_5.19a स्मरसंभोगसंवाद- KDarp_4.29c स्मशानाङ्गारधूसरः KDarp_2.82b स्मितदिग्धाधरं नरः KDarp_5.37d स्मितसितमुखीं दृष्टं देवि त्वया मुनिचेष्टितम् KDarp_7.67d स्मितावदातैर्विबभौ च पुष्पैः KDarp_7.37b स्रस्तांशुकोत्कम्पिघनस्तनीनाम् KDarp_7.47b स्रुताक्षः कथितक्लेशः KDarp_1.49a स्वकायं भक्षयन्ति ते KDarp_2.25d स्वकृत्यान्न चचाल सः KDarp_3.61d स्वजने शून्यचेतसः KDarp_2.58b स्वजिह्वास्तुतिभिर्नित्यं KDarp_3.30a स्वप्नचित्रपटोपमे KDarp_4.62d स्वप्नेनेव धनेन किम् KDarp_2.48d स्वप्रकाशविकासिने KDarp_1.1d स्वबिलात्समुपाययौ KDarp_6.30d स्वभावः सर्वभूतानां KDarp_2.69c स्वभोजनेन विदधे KDarp_6.44c स्वयमेत्य शतक्रतुः KDarp_3.21b स्वयमेव शतक्रतुः KDarp_1.78b स्वयं कुलकृतस्तस्माद् KDarp_1.14a svargÃdisaæbhogaphalÃbhilëÃt KDarp_6.2a स्वलोभान्न चचाल सः KDarp_2.69b स्वल्पदानेन तेन किम् KDarp_6.21d स्वल्पशिल्पकलातुल्याः KDarp_3.50c स्वल्पाशनपरस्य च KDarp_2.56b स्वश्लाघया पूर्वकथापथेषु KDarp_5.3d svas­bhëitavÃdinà KDarp_3.39b स्वस्थः प्राप्नोतु जीवितम् KDarp_3.148d स्वस्वनोचितसंज्ञया KDarp_1.49b स्वं भागं भोक्तुमुद्ययौ KDarp_6.40d स्वाच्छन्द्यलीलाविपुलावलेपाद् KDarp_7.23c स्वास्थ्याय कुरुते यत्नं KDarp_1.3c स्वेदाकुल इवावदत् KDarp_3.64d स्वेदाम्भसा तुल्यसमुद्भवेन KDarp_7.4c स्वेदार्द्रदेहा विषमं श्वसन्तः KDarp_7.54b हता वल्लीव निष्फला KDarp_3.25d हरिणीनां विलोकने KDarp_3.81b हस्ता चिरमचिन्तयम् KDarp_1.68d हंसास्तद्गतिनिर्जिताः KDarp_4.22b हा पुत्र रक्षितेनापि KDarp_3.126a हारिद्ररागेण यथांशुकानाम् KDarp_4.1d हारी विहाराय नभःपथेन KDarp_7.18b हास्यहेतुः कथं सेतुः KDarp_3.58c हास्यैकहेतुना लोके KDarp_2.52c हिताय दर्पदलनं KDarp_1.5c हिमाचले श्यामलदेवदारु- KDarp_7.17a हृतोत्सेकाय चेतसः KDarp_1.2b हृदयक्लेदिनीमिमाम् KDarp_2.92b हृदयव्याधिरेव तत् KDarp_2.33d हृदयानि दिवौकसाम् KDarp_4.21d हृदये शल्यतां धत्ते KDarp_2.6c हृदि स्तनन्याससमुत्सुकेव KDarp_7.49c हेमच्छायाप्तये सदा KDarp_6.48b हेमपात्रच्युते ऽम्भसि KDarp_6.32b हेमपार्श्वाशयायातो KDarp_6.50c हेलाहासविकाससुन्दररुचिः संपूर्णकोषस्ततः KDarp_4.73b हैमं कमलमारुह्य KDarp_2.102c होरायात्राम्बुधारेव KDarp_4.67c ह्यो यः शिशुः स स्फुटयौवनो ऽद्य KDarp_4.7c ह्यो येन भग्नाः पुरतो ऽरिसेना KDarp_5.6a