Bhartrhari:
Satakatraya (1. Nitisataka, 2. Srngarasataka, 3. Vairagyasataka)


Input by Jan K. Brzezinski, 2002


Nitisataka based on the Chaukhamba Vidya Bhavan
edition by Srhirkrishnanamani Tripathi, 1990.

Srngarasataka based on the Vidya Bhavan Sanskrit Granthamala (no. 61)
edition from Chowkhamba (1988).


Vairagyasataka based on the Vidya Bhavan Sanskrit Granthamala (no. 67)
edition from Chowkhamba (1988).

[NOTE by J. K. Brzezinski:
It really needs a critical reading, as there seem to be several
extant editions with different numberings and many interpolated verses.
This text could use proofreading ...]



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Bhatṛhari: Śatakatraya (1. Nītiśataka, 2. Śṛṅgāraśataka, 3. Vairāgyaśataka)



nīti-śatakam
bhartṛhareḥ
dik-kālādyanavacchinnānanta-cin-mātra-mūrtaye |
svānubhūty-eka-mānāya namaḥ śāntāya tejase || BharSt_1.1 ||
boddhāro matsara-grastāḥ
prabhavaḥ smaya-dūṣitāḥ |
abodhopahatāḥ cānye
jīrṇam aṅge subhāṣitam || BharSt_1.2 ||
ajñaḥ sukham ārādhyaḥ
sukhataram ārādhyate viśeṣajñaḥ |
jñāna-lava-durvidagdhaṃ
brahmāpi taṃ naraṃ na rañjayati || BharSt_1.3 ||
prasahya maṇim uddharen makara-vaktra-daṃṣṭrāntarāt
samudram api santaret pracalad ūrmi-mālākulam |
bhujaṅgam api kopitaṃ śirasi puṣpavad dhārayet
na tu pratiniviṣṭa-mūṛkha-jana-cittam ārādhayet || BharSt_1.4 ||
labheta sikatāsu tailam api yatnataḥ pīḍayan
pibec ca mṛga-tṛṣṇikāsu salilaṃ pipāsārditaḥ |
kvacid api paryaṭan śaśa-viṣāṇam āsādayet
na tu pratiniviṣṭa-mūrkha-cittam ārādhayet || BharSt_1.5 ||
vyālaṃ bāla-mṛṇāla-tantubhir asau roddhuṃ samujjṛmbhate
chettuṃ vajra-maṇiṃ śirīṣa-kusuma-prāntena sannahyati |
mādhuryaṃ madhu-bindunā racayituṃ kṣārāmudher īhate
netuṃ vāñchanti yaḥ khalān pathi satāṃ sūktaiḥ sudhā-syandibhiḥ || BharSt_1.6 ||
svāyattam ekānta-guṇaṃ vidhātrā
vinirmitaṃ chādanam ajñatāyāḥ |
viśeṣāataḥ sarva-vidāṃ samāje
vibhūṣaṇaṃ maunam apaṇḍitānām || BharSt_1.7 ||
yadā kiñcij-jño 'haṃ dvipa iva madāndhaḥ samabhavaṃ
tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ
yadā kiñcit kiñcid budhajana-sakāśād avagataṃ
tadā mūrkho 'smīti jvara iva mado me vyapagataḥ || BharSt_1.8 ||
kṛmi-kula-cittaṃ lālā-klinnaṃ vigandhi-jugupsitaṃ
nirupama-rasaṃ prītyā khādan narāsthi nirāmiṣam |
surapatim api śvā pārśvasthaṃ vilokya na śaṅkate
na hi gaṇayati kṣudro jantuḥ parigraha-phalgutām || BharSt_1.9 ||
śiraḥ śārvaṃ svargāt paśupati-śirastaḥ kṣitidharaṃ
mhīdhrād uttuṅgād avanim avaneś cāpi jaladhim |
adho 'dho gaṅgeyaṃ padam upagatā stokam
athavāviveka-bhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ || BharSt_1.10 ||
śakyo vārayituṃ jalena hutabhuk cchatreṇa sūryātapo
nāgendro niśitāgkuśena samado daṇḍena go-gardabhau |
vyādhir bheṣaja-saṅgrahaiś ca vividhair mantra-prayogair viṣaṃ
sarvasyauṣadham asti śāstra-vihitaṃ mūrkhasya nasty auṣadhim || BharSt_1.11 ||
sāhitya-saṅgīta-kalā-vihīnaḥ
sākṣāt paśuḥ puccha-viṣāṇa-hīnaḥ |
tṛṇaṃ na khādann api jīvamānas
tad bhāga-dheyaṃ paramaṃ paśūnām || BharSt_1.12 ||
yeṣāṃ na vidyā na tapo na dānaṃ
jñānaṃ na śīlaṃ na guṇo na dharmaḥ |
te martya-loke bhuvi bhāra-bhūtā
manuṣya-rūpeṇa mṛgāś caranti || BharSt_1.13 ||
varaṃ parvata-durgeṣu
bhrāntaṃ vanacaraiḥ saha
na mūrkha-jana-samparkaḥ
surendra-bhavaneṣv api || BharSt_1.14 ||
śāstropaskṛta-śabda-sundara-giraḥ śiṣya-pradeyāgamā
vikhyātāḥ kavayo vasanti viṣaye yasya prabhor nirdhanāḥ |
taj-jāḍyaṃ vasudhādipasya kavayas tv arthaṃ vināpīśvarāḥ
kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ || BharSt_1.15 ||
hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'py
arthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām |
kalpānteṣv api na prayāti nidhanaṃ vidyākhyam antardhanaṃ
yeṣāṃ tān prati mānam ujjhata nṛpāḥ kas taiḥ saha spardhate || BharSt_1.16 ||
adhigata-paramārthān paṇḍitān māvamaṃsthās
tṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi |
abhinava-mada-lekhā-śyāma-gaṇḍa-sthalānāṃ
na bhavati bisatantur vāraṇaṃ vāraṇānām || BharSt_1.17 ||
ambhojinī-vana-vihāra-vilāsam eva
haṃsasya hanti nitarāṃ kupito vidhātā |
na tv asya dugdha-jala-bheda-vidhau prasiddhāṃ
vaidagdhī-kīrtim apahartum asau samarthaḥ || BharSt_1.18 ||
keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā
na snānaṃ na vilepanaṃ na kusumaṃ nālaṅkṛtā mūrdhajāḥ |
vāṇy ekā samalaṅkaroti puruṣaṃ yā saṃskṛtā dhāryate
kṣīyante khalu bhūṣaṇāni satataṃ vāg-bhūṣaṇaṃ bhūṣaṇam || BharSt_1.19 ||
vidyā nāma narasya rūpam adhikaṃ pracchanna-guptaṃ dhanaṃ
vidyā bhogakarī yaśaḥ-sukhakarī vidyā gurūṇāṃ guruḥ |
vidyā bandhujano videśa-gamane vidyā parā devatā
vidyā rājasu pūjyate na tu dhanaṃ vidyā-vihīnaḥ paśuḥ || BharSt_1.20 ||
kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ
jñātiś ced analena kiṃ yadi suhṛd divyauṣadhaṃ kiṃ phalam |
kiṃ sarpair yadi durjanāḥ kim u dhanair vidyā 'navadyā yadi
vrīḍā cet kim u bhūṣaṇaiḥ sukavitā yady asti rājyena kim || BharSt_1.21 ||
dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane
prītiḥ sādhujane nayo nṛpa-jane vidvaj-jane cārjavam |
śauryaṃ śatru-jane kṣamā guru-jane kāntā-jane dhṛṣṭatā
ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva loka-sthitiḥ || BharSt_1.22 ||
jāḍyaṃ dhiyo harati siñcati vāci satyaṃ
mānonnatiṃ diśati pāpam apākaroti |
cetaḥ prasādayati dikṣu tanoti kīrtiṃ
sat-saṅgatiḥ kathaya kiṃ na karoti puṃsām || BharSt_1.23 ||
jayanti te sukṛtino
rasa-siddhāḥ kavīśvarāḥ |
nāsti yeṣāṃ yaśaḥkāye
jarā-maraṇa-jaṃ bhayam || BharSt_1.24 ||
sūnuḥ sac-caritaḥ satī priyatamā svāmī prasādonmukhaḥ
snigdhaṃ mitram avañcakaḥ parijano niḥkleśa-leśaṃ manaḥ |
ākāro ruciraḥ sthiraś ca vibhavo vidyāvadātaṃ mukhaṃ
tuṣṭe viṣṭapa-kaṣṭa-hāriṇi harau samprāpyate dehinā || BharSt_1.25 ||
prāṇāghātān nivṛttiḥ para-dhana-haraṇe saṃyamaḥ satya-vākyaṃ
kāle śaktyā pradānaṃ yuvati-jana-kathā-mūka-bhāvaḥ pareṣām |
tṛṣṇā-sroto vibhaṅgo guruṣu ca vinayaḥ sarva-bhūtānukampā
sāmānyaḥ sarva-śāstreṣv anupahata-vidhiḥ śreyasām eṣa panthāḥ || BharSt_1.26 ||
prārabhyate na khalu vighna-bhayena nīcaiḥ
prārabhya vighna-vihatā viramanti madhyāḥ |
vighnaiḥ punaḥ punar api pratihanyamānāḥ
prārabdham uttama-janā na parityajanti || BharSt_1.27 ||
asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśa-dhanaḥ
priyā nyāyyā vṛttir malinam asubhaṅge 'py asukaram |
vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ
satāṃ kenoddiṣṭaṃ viṣamam asidhārā-vratam idam || BharSt_1.28 ||
kṣut-kṣāmo 'pi jarā-kṛśo 'pi śithila-prāṇo 'pi kaṣṭāṃ daśām
āpanno 'pi vipanna-dīdhitir iti prāṇeṣu naśyatsv api |
mattebhendra-vibhinna-kumbha-piśita-grāsaika-baddha-spṛhaḥ
kiṃ jīrṇaṃ tṛṇam atti māna-mahatām agresaraḥ kesarī || BharSt_1.29 ||
svalpa-snāyu-vasāvaśeṣa-malinaṃ nirmāṃsam apy asthi goḥ
śvā labdhvā paritoṣam eti na tu tat tasya kṣudhā-śāntaye |
siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ
sarvaḥ kṛcchra-gato 'pi vāñchanti janaḥ sattvānurūpaṃ phalam || BharSt_1.30 ||
lāṅgūla-cālanam adhaś-caraṇāvapātaṃ
bhūmau nipatya vadanodara-darśanaṃ ca |
śvā piṇḍadasya kurute gaja-puṅgavas tu
dhīraṃ vilokayati cāṭu-śataiś ca bhuṅkte || BharSt_1.31 ||
parivartini saṃsāre
mṛtaḥ ko vā na jāyate |
sa jāto yena jātena
yāti vaṃśaḥ samunnatim || BharSt_1.32 ||
kusuma-stavakasyeva
dvayī vṛttir manasvinaḥ |
mūrdhni vā sarva-lokasya
śīryate vana eva vā || BharSt_1.33 ||
santy anye 'pi bṛhaspati-prabhṛtayaḥ sambhāvitāḥ pañcaṣās
tān praty eṣa viśeṣa-vikrama-rucī rāhur na vairāyate |
dvāv eva grasate divākara-niśā-prāṇeśvarau bhāskarau
bhrātaḥ parvaṇi paśya dānava-patiḥ śīrṣāvaśeṣākṛtiḥ || BharSt_1.34 ||
vahati bhuvana-śreṇiṃ śeṣaḥ phaṇāphalaka-sthitāṃ
kamaṭha-patinā madhye-pṛṣṭhaṃ sadā sa ca dhāryate |
tam api kurute kroḍādhīnaṃ payodhir anādarād
ahaha mahatāṃ niḥsīmānaś caritra-vibhūtayaḥ || BharSt_1.35 ||
varaṃ pakṣa-cchedaḥ samadamaghavan-mukta-kuliśaprahārair
udgacchad-bahula-dahanodgāra-gurubhiḥ |
tuṣārādreḥ sūnor ahaha pitari kleśa-vivaśe
na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ || BharSt_1.36 ||
siṃhaḥ śiśur api nipatati
mada-malina-kapola-bhittiṣu gajeṣu |
prakṛtir iyaṃ sattvavatāṃ
na khalu vayas tejaso hetuḥ || BharSt_1.37 ||
jātir yātu rasātalaṃ guṇa-gaṇais tatrāpy adho gamyatāṃ
śīlaṃ śaila-taṭāt patatv abhijanaḥ sandahyatāṃ vahninā |
śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ
yenaikena vinā guṇas tṛṇa-lava-prāyāḥ samastā ime || BharSt_1.38 ||
dhanam arjaya kākutstha
dhana-mūlam idaṃ jagat |
antaraṃ nābhijānāmi
nirdhanasya mṛtasya ca || BharSt_1.39 ||
tānīndriyāṇy avikalāni tad eva nāma
sā buddhir apratihatā vacanaṃ tad eva |
arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena
so 'py anya eva bhavatīti vicitram etat || BharSt_1.40 ||
yasyāsti vittaṃ sa naraḥ kulīnaḥ
sa paṇḍitaḥ sa śrutavān guṇajñaḥ |
sa eva vaktā sa ca darśanīyaḥ
sarve guṇāḥ kāñcanam āśrayanti || BharSt_1.41 ||
daurmantryān nṛpatir vinaśyati yatiḥ saṅgāt suto lālanāt
vipro 'nadhyayanāt kulaṃ kutanayāc chīlaṃ khalopāsanāt |
hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān
maitrī cāpraṇayāt samṛddhir anayāt tyāga-pramādād dhanam || BharSt_1.42 ||
dānaṃ bhogo nāśas tisro
gatayo bhavanti vittasya |
yo na dadāti na bhuṅkte
tasya tṛtīyā gatir bhavati || BharSt_1.43 ||
maṇiḥ śāṇollīḍhaḥ samara-vijayī heti-dalito
mada-kṣīṇo nāgaḥ śaradi saritaḥ śyāna-pulināḥ |
kalā-śeṣaś candraḥ surata-mṛditā bāla-vanitā
tan-nimnā śobhante galita-vibhavāś cārthiṣu narāḥ || BharSt_1.44 ||
parikṣīṇaḥ kaścit spṛhayati yavānāṃ prasṛtaye
sa paścāt sampūrṇaḥ kalayati dharitrīṃ tṛṇa-samām |
ataś cānaikāntyād guru-laghutayā 'rtheṣu dhaninām
avasthā vastūni prathayati ca saṅkocayati ca || BharSt_1.45 ||
rājan dudhukṣasi yadi kṣiti-dhenum etāṃ
tenādya vatsam iva lokam amuṃ puṣāṇa
tasmiṃś ca samyag aniśaṃ paripoṣyamāṇe
nānā-phalaiḥ phalati kalpalateva bhūmiḥ || BharSt_1.46 ||
satyānṛtā ca paruṣā priya-vādinī ca
hiṃsrā dayālur api cārthaparā vadānyā |
nitya-vyayā pracura-nitya-dhanāgamā ca
vārāṅganeva nṛpa-nītir aneka-rūpā || BharSt_1.47 ||
ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ
dānaṃ bhogo mitra-saṃrakṣaṇaṃ ca
yeṣām ete ṣaḍguṇā na pravṛttāḥ
ko 'rthas teṣāṃ pārthivopāśrayeṇa || BharSt_1.48 ||
yad dhātrā nija-bhāla-paṭṭa-likhitaṃ stokaṃ mahad vā dhanaṃ
tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam |
tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ
kūpe paśya payonidhāv api ghaṭo gṛhṇāti tulyaṃ jalam || BharSt_1.49 ||
tvam eva cātakādhāro '
sīti keṣāṃ na gocaraḥ |
kim ambhoda-varāsmākaṃ
kārpaṇyoktaṃ pratīkṣase || BharSt_1.50 ||
re re cātaka sāvadhāna-manasā mitra kṣaṇaṃ śrūyatām
ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ |
kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā
yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ || BharSt_1.51 ||
akaruṇatvam akāraṇa-vigrahaḥ
paradhane parayoṣiti ca spṛhā |
sujana-bandhujaneṣv asahiṣṇutā
prakṛti-siddham idaṃ hi durātmanām || BharSt_1.52 ||
durjanaḥ parihartavyo
vidyayā 'lakṛto 'pi san |
maṇinā bhūṣitaḥ sarpaḥ
kim asau na bhayaṅkaraḥ || BharSt_1.53 ||
jāḍyaṃ hrīmati gaṇyate vrata-rucau dambhaḥ śucau kaitavaṃ
śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini |
tejasviny avaliptatā mukharatā vaktary aśaktiḥ sthire
tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ || BharSt_1.54 ||
lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ
satyaṃ cet tapasā ca kiṃ śuci mano yady asti tīrthena kim |
saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yady asti kiṃ maṇḍanaiḥ
sad-vidyā yadi kiṃ dhanair apayaśo yady asti kiṃ mṛtyunā || BharSt_1.55 ||
śaśī divasa-dhūsaro galita-yauvanā kāminī
saro vigata-vārijaṃ mukham anakṣaraṃ svākṛteḥ |
prabhur dhana-parāyaṇaḥ satata-durgataḥ sajjano
nṛpāṅgaṇa-gataḥ khalo manasi sapta śalyāni me || BharSt_1.56 ||
na kaścic caṇḍa-kopānām
ātmīyo nāma bhūbhujām |
hotāram api juhvānaṃ
spṛṣṭo vahati pāvakaḥ || BharSt_1.57 ||
maunomūkaḥ pravacana-paṭur bāṭulo jalpako vā
dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ |
kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ
sevādharmaḥ parama-gahano yoginām apy agamyaḥ || BharSt_1.58 ||
udbhāsitākhila-khalasya viśṛṅkhalasya
prāg-jāta-vistṛta-nijādhama-karma-vṛtteḥ |
daivād avāpta-vibhavasya guṇa-dviṣo 'sya
nīcasya gocara-gataiḥ sukham āpyate || BharSt_1.59 ||
ārambha-gurvī kṣayiṇī krameṇa
laghvī purā vṛddhimatī ca paścāt |
dinasya pūrvārdha-parārdha-bhinnā
chāyeva maitrī khala-saj-janānām || BharSt_1.60 ||
mṛga-mīna-sajjanānāṃ tṛṇa-jala-santoṣa-vihita-vṛttīnām |
lubdhaka-dhīvara-piśunā niṣkāraṇa-vairiṇo jagati || BharSt_1.61 ||
vāñchā sajjana-saṅgame para-guṇe prītir gurau namratā
vidyāyāṃ vyasanaṃ sva-yoṣiti ratir lokāpavādād bhayam |
bhaktiḥ śūlini śaktir ātma-damane saṃsarga-muktiḥ khale
yeṣv ete nivasanti nirmala-guṇās tebhyo narebhyo namaḥ || BharSt_1.62 ||
vipadi dhairyam athābhyudaye kṣamā
sadasi vākya-paṭutā yudhi vikramaḥ |
yaśasi cābhirucir vyasanaṃ śrutau
prakṛti-siddham idaṃ hi mahātmanām || BharSt_1.63 ||
pradānaṃ pracchannaṃ gṛham upagate sambhrama-vidhiḥ
priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpy upakṛteḥ |
anutseko lakṣmyām anabhibhava-gandhāḥ para-kathāḥ
satāṃ kenoddiṣṭaṃ viṣamam asidhārā-vratam idam || BharSt_1.64 ||
kare ślāghyas tyāgaḥ śirasi guru-pāda-praṇayitā
mukhe satyā vāṇī vijayi bhujayor vīryam atulam |
hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayor
vināpy aiśvaryeṇa prakṛti-mahatāṃ maṇḍanam idam || BharSt_1.65 ||
sampatsu mahatāṃ cittaṃ
bhavaty utpala-komalam |āpatsu ca mahāśailaśilā-
saṅghāta-karkaśam || BharSt_1.66 ||
santaptāyasi saṃsthitasya payaso nāmāpi na jñāyate
muktākāratayā tad eva nalinī-patra-sthitaṃ rājate |
svātyāṃ sāgara-śukti-madhya-patitaṃ tan-mauktikaṃ jāyate
prāyeṇādhama-madhyamottama-guṇaḥ saṃsargato jāyate || BharSt_1.67 ||
prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro
yad bhartur eva hitam icchati tat kalatram |
tan mitram āpadi sukhe ca sama-kriyaṃ yad
etat trayaṃ jagati puṇya-kṛto labhante || BharSt_1.68 ||
eko devaḥ keśavo vā śivo vā
hy ekaṃ mitraṃ bhūpatir vā yatir vā |
eko vāsaḥ pattane vā vane vā
hy ekā bhāryā sundarī vā darī vā || BharSt_1.69 ||
namratvenonnamantaḥ para-guṇa-kathanaiḥ svān guṇān khyāpayantaḥ
svārthān sampādayanto vitata-pṛthutarārambha-yatnāḥ parārthe |
kṣāntyaivākṣepa-rukṣākṣara-mukhara-mukhān durjanān dūṣayantaḥ
santaḥ sāścarya-caryā jagati bahu-matāḥ kasya nābhyarcanīyāḥ || BharSt_1.70 ||
bhavanti namrās taravaḥ phalodgamair
navāmbubhir dūrāvalambino ghanāḥ |
anuddhatāḥ sat-puruṣāḥ samṛddhibhiḥ
svabhāva eṣa paropakāriṇām || BharSt_1.71 ||
śrotraṃ śrutenaiva na kuṇḍalena
dānena pāṇir na tu kaṅkaṇena |
vibhāti kāyaḥ karuṇa-parāṇāṃ
paropakārair na tu candanena || BharSt_1.72 ||
pāpān nivārayati yojayate hitāya
guhyaṃ nigūhati guṇān prakaṭīkaroti |
āpad-gataṃ ca na jahāti dadāti kāle
san-mitra-lakṣaṇam idaṃ pravadanti santaḥ || BharSt_1.73 ||
padmākaraṃ dinakaro vikacīkaroti
camdrp volāsayati kairava-cakravālam |
nābhyarthito jaladharo 'pi jalaṃ dadāti
santaḥ svayaṃ parahite vihitābhiyogāḥ || BharSt_1.74 ||
eke sat-puruṣāḥ parārtha-ghaṭakāḥ svārthaṃ parityajanti ye
sāmānyās tu parārtham udyama-bhṛtaḥ svārthāvirodhena ye |
te 'mī mānuṣa-rākṣasāḥ parahitaṃ svārthāya nighnanti ye
ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe || BharSt_1.75 ||
kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā
kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ |
gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ
yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī || BharSt_1.76 ||
itaḥ svapiti keśavaḥ kulam itas tadīya-dviṣām
itaś ca śaraṇārthināṃ śikhariṇāṃ gaṇāḥ śerate |
ito 'pi baḍavānalaḥ saha samasta-saṃvartakaiṛ
aho vitatam ūrjitaṃ bhara-sahaṃ sindhor vapuḥ || BharSt_1.77 ||
tṛṣṇāṃ chindhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ mā kṛthāḥ
satyaṃ brūhy anuyāhi sādhu-padavīṃ sevasva vidvaj-janam |
mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ
kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam || BharSt_1.78 ||
manasi vacasi kāye puṇya-pīyūṣa-pūrṇās
tribhuvanam upakāra-śreṇibhiḥ prīṇayantaḥ |
para-guṇa-paramāṇūn parvatīkṛtya nityaṃ
nija-hṛdi vikasantaḥ santa santaḥ kiyantaḥ || BharSt_1.79 ||
kiṃ tena hema-giriṇā rajatādriṇā vā
yatrāśritāś ca taravas taravas ta eva |
manyāmahe malayam eva yad-āśrayeṇa
kaṅkola-nimba-kaṭujā api candanāḥ syuḥ || BharSt_1.80 ||
ratnair mahārhais tutuṣur na devā
na bhejire bhīma-viṣeṇa bhītim |
sudhāṃ vinā na parayur virāmaṃ
na niścitārthād viramanti dhīrāḥ || BharSt_1.81 ||
kvacit pṛthvīśayyaḥ kvacid api ca paraṅka-śayanaḥ
kvacic chākāhāraḥ kvacid api ca śālyodana-ruciḥ |
kvacit kanthādhārī kvacid api ca divyāmbaradharo
manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham || BharSt_1.82 ||
aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāk-saṃyamo
jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ |
akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā
sarveṣām api sarva-kāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam || BharSt_1.83 ||
nindantu nīti-nipuṇā yadi vā stuvantu
lakṣmīḥ samāviśatu gacchatu vā yatheṣṭham |
adyaiva vā maraṇam astu yugāntare vā
nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ || BharSt_1.84 ||
bhagnāśasya karaṇḍa-piṇḍita-tanor mlānendriyasya kṣudhā
kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ |
tṛptas tat-piśitena satvaram asau tenaiva yātaḥ yathā
lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam || BharSt_1.85 ||
ālasyaṃ hi manuṣyāṇāṃ
śarīrastho mahān ripuḥ |
nāsty udyama-samo bandhuḥ
kurvāṇo nāvasīdati || BharSt_1.86 ||
chinno 'pi rohati tar kṣīṇo 'py upacīyate punaś candraḥ |
iti vimṛśantaḥ santaḥ santapyante na duḥkheṣu || BharSt_1.87 ||
netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ
svargo durgam anugrahaḥ kila harer airāvato vāraṇaḥ |
ity aiśvarya-balānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare
tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam || BharSt_1.88 ||
karmāyattaṃ phalaṃ puṃsāṃ
buddhiḥ karmānusāriṇī |
tathāpi sudhiyā bhāvyaṃ
suvicāryaiva kurvatā || BharSt_1.89 ||
khalv āto divaseśvarasya kiraṇaiḥ santāḍito mastake
vāñchan deśam anātapaṃ vidhi-vaśāt tālasya mūlaṃ gataḥ |
tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ
prāyo gacchati yatra bhāgya-rahitas tatraiva yānty āpadaḥ || BharSt_1.90 ||
ravi-niśākarayor graha-pīḍanaṃ
gaja-bhujaṅgamayor api bandhanam |
matimatāṃ ca vilokya daridratāṃ
vidhir aho balavān iti me matiḥ || BharSt_1.91 ||
sṛjati tāvad aśeṣa-guṇakaraṃ
puruṣa-ratnam alaṅkaraṇaṃ bhuvaḥ |
tad api tat-kṣaṇa-bhaṅgi karoti
ced ahaha kaṣṭam apaṇḍitatā vidheḥ || BharSt_1.92 ||
patraṃ naiva yadā karīra-viṭape doṣo vasantasya kim
nolūko 'py avaokate yadi divā sūryasya kiṃ dūṣaṇam |
dhārā naiva patanti cātaka-mukhe meghasya kiṃ dūṣaṇam
yat pūrvaṃ vidhinā lalāṭa-likhitaṃ tan mārjituṃ kaḥ kṣamaḥ || BharSt_1.93 ||
namasyāmo devān nanu hatavidhes te 'pi vaśagā
vidhir vandyaḥ so 'pi pratiniyata-karmaika-phaladaḥ |
phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā
namas tat-karmabhyo vidhir api na yebhyaḥ prabhavati || BharSt_1.94 ||
brahmā yena kulālavan niyamito brahmāḍa-bhāṇḍodare
viṣṇur yena daśāvatāra-gahane kṣipto mahā-saṅkaṭe |
rudro yena kapāla-pāṇi-puṭake bhikṣāṭanaṃ kāritaḥ
sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe || BharSt_1.95 ||
naivākṛtiḥ phalati naivaa kulaṃ na śīlaṃ
vidyāpi naiva na ca yatna-kṛtāpi sevā |
bhāgyāni pūrva-tapasā khalu sañcitāni
kāle phalanti puruṣasya yathaiva vṛkṣāḥ || BharSt_1.96 ||
vane raṇe śatru-jalāgni-madhye
mahārṇave parvata-mastake vā |
suptaṃ pramattaṃ viṣama-sthitaṃ vā
rakṣanti puṇyāni purākṛtāni || BharSt_1.97 ||
yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ
pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tat-kṣaṇāt |
tām ārādhaya sat-kriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ
he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ || BharSt_1.98 ||
guṇavad aguṇavad vā kurvatā kārya-jātaṃ
pariṇatir avadhāryā yatnataḥ paṇḍitena |
atirabhasa-kṛtānāṃ karmaṇām āvipatter
bhavati hṛdaya-dāhī śalya-tulyo vipākaḥ || BharSt_1.99 ||
sthālyāṃ vaidūryamayyāṃ pacati tilakaṇāṃś candanair indhanaughaiḥ
sauvarṇair lāṅgalāgrair vilikhati vasudhām arka-mūlasya hetoḥ |
kṛtvā karpūra-khaṇḍān vṛttim iha kurute kodravāṇāṃ samantāt
prāpyemāṃ karm-bhūmiṃ na carati manujo yas topa manda-bhāgyaḥ || BharSt_1.100 ||
majjatv ambhasi yātu meru-śikharaṃ śatruṃ jayatv āhave
vāṇijyaṃ kṛṣi-sevane ca sakalā vidyāḥ kalāḥ śikṣatām |
ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ
nābhāvyaṃ bhavatīha karma-vaśato bhāvyasya nāśaḥ kutaḥ || BharSt_1.101 ||
bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ
sarvo janaḥ svajanatām upayāti tasya |
kṛtsnā ca bhūr bhavati sannidhi-ratna-pūrṇā
yasyāsti pūrva-sukṛtaṃ vipulaṃ narasya || BharSt_1.102 ||
ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ
kā hāniḥ samaya-cyutir nipuṇatā kā dharma-tattve ratiḥ |
kaḥ śūro vijitendriyaḥ priyatamā kā 'nuvratā kiṃ dhanaṃ
vidyā kiṃ sukham apravāsa-gamanaṃ rājyaṃ kim ājñā-phalam || BharSt_1.103 ||
apriya-vacana-daridraiḥ priya-vacana-dhanāḍhyaiḥ sva-dāra-parituṣṭaiḥ |
para-parivāda-nivṛttaiḥ kvacit kvacin maṇḍitā vasudhā || BharSt_1.104 ||
kadarthitasyāpi hi dhairya-vṛtter
na śakyate dhairya-guṇaḥ pramārṣṭum |
adhomukhasyāpi kṛtasya vahner
nādhaḥ śikhā yāti kadācid eva || BharSt_1.105 ||
kāntākaṭākṣa-viśikhā na lunanti yasya
cittaṃ na nirdahati kipa-kṛśānutāpaḥ |
karṣanti bhūri-viṣayāś ca na lobha-pāśair
loka-trayaṃ jayati kṛtsnam idaṃ sa dhīraḥ || BharSt_1.106 ||
ekenāpi hi śūreṇa
pādākrāntaṃ mahītalam |
kriyate bhāskareṇaiva
sphāra-sphurita-tejasā || BharSt_1.107 ||
vahnis tasya jalāyate jala-nidhiḥ kulyāyate tat-kṣaṇān
meruḥ svalpa-śilāyate mṛgapatiḥ sadyaḥ kuraṅgāyate |
vyālo mālya-guṇāyate viṣa-rasaḥ pīyūṣa-varṣāyate
yasyāṅge 'khila-loka-vallabhatamaṃ śīlaṃ samunmīlati || BharSt_1.108 ||
lajjā-guṇaugha-jananīṃ jananīm iva svām
atyanta-śuddha-hṛdayām anuvartamānām |
tejasvinaḥ sukham asūn api santyajanati
satya-vrata-vyasanino na punaḥ pratijñām || BharSt_1.109 ||

______________________________________________________________________________


śṛṅgāra-śatakam
bhartṛhareḥ

śambhu-svayambhu-harayo hariṇekṣaṇānāṃ
yenākriyanta satataṃ gṛha-kumbha-dāsāḥ |
vācām agocara-caritra-vicitritāya
tasmai namo bhagavate makara-dhvajāya || BharSt_2.1 ||
smitena bhāvena ca lajjayā bhiyā
parāṇmukhair ardha-kaṭākṣa-vīkṣaṇaiḥ |
vacobhir īrṣyā-kalahena līlayā
samasta-bhāvaiḥ khalu bandhanaṃ striyaḥ || BharSt_2.2 ||
bhrū-cāturyāt kuṣcitākṣāḥ kaṭākṣāḥ
snigdhā vāco lajjitāntāś ca hāsāḥ |
līlā-mandaṃ prasthitaṃ ca sthitaṃ ca
strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca || BharSt_2.3 ||
kvacit sa-bhrū-bhaṅgaiḥ kvacid api ca lajjā-parigataiḥ
kvacid bhūri-trastaiḥ kvacid api ca līlā-vilalitaiḥ |
kumārīṇām etair madana-subhagair netra-valitaiḥ
sphuran-nīlābjānāṃ prakara-parikīrṇā iva diśaḥ || BharSt_2.4 ||
vaktraṃ candra-vikāsi paṅkaja-parīhāsa-kṣame locane
varṇaḥ svarṇam apākariṣṇur alinī-jiṣṇuḥ kacānāṃ cayaḥ |
bakṣojāv ibha-kumbha-vibhrama-harau gurvī nitamba-sthalī
vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam || BharSt_2.5 ||
smita-kiñcin-mugdhaṃ sarala-taralo dṛṣṭi-vibhavaḥ
parispando vācām abhinava-vilāsokti-sarasaḥ |
gatānām ārambhaḥ kisalayita-līlā-parikaraḥ
spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ || BharSt_2.6 ||
draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ prema-prasannaṃ mukhaṃ
ghrātaveṣv api kiṃ tad-āsya-pavanaḥ śravyeṣu kiṃ tad-vacaḥ |
kiṃ svādyeṣu tad-oṣṭha-pallava-rasaḥ spṛśyeṣu kiṃ tad-vapurdhyeyaṃ
kiṃ nava-yauvane sahṛdayaiḥ sarvatra tad-vibhramāḥ || BharSt_2.7 ||
etāś calad-valaya-saṃhati-mekhalotthajhaṅkāra-
nūpura-parājita-rāja-haṃsyaḥ |
kurvanti kasya na mano vivaśaṃ taruṇyo
vitrasta-mugdha-hariṇī-sadṛśaiḥ kaṭākṣaiḥ || BharSt_2.8 ||
kuṅkuma-paṅka-kalaṅkita-dehā
gaura-payodhara-kampita-hārā |
nūpura-haṃsa-raṇat-padmā
kaṃ na vaśīkurute bhuvi rāmā || BharSt_2.9 ||
nūnaṃ hi te kavi-varā viparīta-vāco
ye nityam āhur abalā iti kāminīs tāḥ |
yābhir vilolitara-tāraka-dṛṣṭi-pātaiḥ
śakrādayo 'pi vijitās tv abalāḥ kathaṃ tāḥ || BharSt_2.10 ||
nūnam ājñā-karas tasyāḥ subhruvo makara-dhvajaḥ |
yatas tan-netra-sañcāra-sūciteṣu pravartate || BharSt_2.11 ||
keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane
antar-vaktram api svabhāva-śuci-bhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ |
muktānāṃ satatādhivāsa-rucirau vakṣoja-kumbhāv imāvitthaṃ
tanvi vapuḥ praśāntam api terāgaṃ karoty eva naḥ || BharSt_2.12 ||
mugdhe dhānuṣkatā keyam apūrvā tvayi dṛśyate |
yayā vidhyasi cetāṃsi guṇair eva na sāyakaiḥ || BharSt_2.13 ||
sati pradīpe saty agnau satsu tārāravīnduṣu |
vinā me mṛga-śāvākṣyā tamo-bhūtam idaṃ jagat || BharSt_2.14 ||
udvṛttaḥ stana-bhāra eṣa tarale netre cale bhrū-late
rāgādhiṣṭhitam oṣṭha-pallavam idaṃ kurvantu nāma vyathām |
saubhāgyākṣara-mālikeva likhitā puṣpāyudhena svayaṃ
madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā || BharSt_2.15 ||
mukhena candra-kāntena mahānīlaiḥ śiroruhaiḥ |
karābhyāṃ padmarāgābhyāṃ reje ratnamayīva sā || BharSt_2.16 ||
guruṇā stana-bhāreṇa mukha-candreṇa bhāsvatā |
śanaiś-carābhyāṃ pādābhyāṃ reje grahamayīva sā || BharSt_2.17 ||
tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri
vaktraṃ ca cāru tava citta kim ākulatvam |
puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā
puṇyair vinā na hi bhavanti samīhitārthāḥ || BharSt_2.18 ||
ime tāruṇya-śrī-nava-parimalāḥ prauḍha-suratapratāpa-
prārambhāḥ smara-vijaya-dāna-pratibhuvaḥ |
ciraṃ cetaś corā abhinava-vikāraika-guravo
vilāsa-vyāpārāḥ kim api vijayante mṛga-dṛśām || BharSt_2.19 ||
praṇaya-madhurāḥ premodgārā rasāśrayatāṃ gatāḥ
phaṇiti-madhurā mugdha-prāyāḥ prakāśita-sammadāḥ |
prakṛti-subhagā visrambhārdrāḥ smarodaya-dāyinī
rahasi kim api svairālāpā haranti mṛgīdṛśām || BharSt_2.20 ||
viśramya viśramya vana-drumāṇāṃ
chāyāsu tanvī vicacāra kācit |
stanottarīyeṇa karoddhṛtena
nivārayantī śaśino mayūkhān || BharSt_2.21 ||
adarśane darśana-mātra-kāmā
dṛṣṭvā pariṣvaṅga-sukhaika-lolā |
āliṅgitāyāṃ punar āyatākṣyāmāśāsmahe
vigrahayor abhedam || BharSt_2.22 ||
mālatī śirasi jṛmbhaṇaṃ mukhe
candanaṃ vapuṣi kuṅkumāvilam |
vakṣasi priyatamā madālasā
svarga eṣa pariśiṣṭa āgamaḥ || BharSt_2.23 ||
prāṅ mām eti manāg anāgata-rasaṃ jātābhilāṣāṃ tataḥ
savrīḍaṃ tad anu ślathodyamam atha pradhvasta-dhairyaṃ punaḥ |
premārdraṃ spṛhaṇīya-nirbhara-rahaḥ krīḍā-pragalbhaṃ tato
niḥsaṅgāṅga-vikarṣaṇādhika-sukha-ramyaṃ kula-strī-ratam || BharSt_2.24 ||
urasi nipatitānāṃ srasta-dhammillakānāṃ
mukulita-nayanānāṃ kiñcid-unmīlitānām |
upari surata-kheda-svinna-gaṇḍa-sthalānāmadhara-
madhu vadhūnāṃ bhāgyavantaḥ pibanti || BharSt_2.25 ||
āmīlita-nayanānāṃ yaḥ
surataraso 'nu saṃvidaṃ bhāti |
mithurair mitho 'vadhāritamavitatham
idam eva kāma-nirbarhaṇam || BharSt_2.26 ||
idam anucitam akramaś ca puṃsāṃ
yad iha jarāsv api manmathā vikārāḥ |
tad api ca na kṛtaṃ nitambinīnāṃ
stana-patanāvadhi jīvitaṃ rataṃ vā || BharSt_2.27 ||
rājas-tṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ
ko vārtho 'rthaiḥ prabhūtaiḥ sva-vapuṣi galite yauvane sānurāge |
gacchāmaḥ sadma yāvad vikasita-nayanendīvarālokinīnāmākramyākramya
rūpaṃ jhaṭiti na jarayā lupyate preyasīnām || BharSt_2.28 ||
rāgasyāgāram ekaṃ naraka-śata-mahā-duḥkha-samprāpti-heturmohasyotpatti-
bījaṃ jaladhara-paṭalaṃ jñāna-tārādhipasya |
kandarpasyaika-mitraṃ prakaṭita-vividha-spaṣṭa-doṣa-prabandhaṃ
loke 'smin na hy artha-vraja-kula-bhavana-yauvanād anyad asti || BharSt_2.29 ||
śṛṅgāra-druma-nīrade prasṛmara-krīḍā-rasa-srotasi
pradyumna-priya-bāndhave catura-vāṅ-muktā-phalodanvati |
tanvī-netra-cakora-pāvana-vidhau saubhāgya-lakṣmī-nidhau
dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane || BharSt_2.30 ||
saṃsāre 'sminn asāre kunṛpati-bhavana-dvāra-sevā-kalaṅkavyāsaṅga-
vyasta-dhairyaṃ katham amala-dhiyo mānasaṃ saṃvidadhyuḥ |
yady etāḥ prodyad-indu-dyuti-nicaya-bhṛto na syur ambhoja-netrāḥ
preṅkhat-kāñcī-kalāpāḥ stana-bhara-vinaman-madhya-bhājas taruṇyaḥ || BharSt_2.31 ||
siddhādhyāsita-kandare hara-vṛṣa-skandhāvarugṇa-drume
gaṅgā-dhauta-śilā-tale himavataḥ sthāne sthite śreyasi |
kaḥ kurvīta śiraḥ praṇāma-malinaṃ mlānaṃ manasvī jano
yad-vitrasta-kuraṅga-śāva-nayanā na syuḥ smarāstraṃ striyaḥ || BharSt_2.32 ||
saṃsāra tava paryanta-padavī na davīyasī |
antarā dustarā na syur yadi te madirekṣaṇām || BharSt_2.33 ||
diśa vana-hariṇībhyo vaṃśa-kāṇḍa-cchavīnāṃ
kavalam upala-koṭi-cchinna-mūlaṃ kuśānām |
śaka-yuvati-kapolāpāṇḍutāmbūla-vallīdalam
aruṇa-nakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ || BharSt_2.34 ||
asārāḥ sarve te virati-virasāḥ pāpa-viṣayā
jugupsyantāṃ yad vā nanu sakala-doṣāspadam iti |
tathāpy etad-bhūmau nahi para-hitāt puṇyam adhikaṃ
na cāsmin saṃsāre kuvalaya-dṛśo ramyam aparam || BharSt_2.35 ||
etat-kāma-phalo loke yad dvayor eka-cittatā |
anya-citta-kṛte kāme śavayor iva saṅgamaḥ || BharSt_2.35*1 ||
mātsaryam utsārya vicārya kāryamāryāḥ
samaryādam idaṃ vadantu |
sevyā nitambāḥ kim u bhūdharāṇāmata
smara-smera-vilāsinīnām || BharSt_2.36 ||
saṃsāre svapna-sāre pariṇati-tarale dve gatī paṇḍitānāṃ
tattva-jñānāmṛtāmbhaḥ-plava-lalita-dhiyāṃ yātu kālaḥ kathañcit |
no cen mugdhāṅganānāṃ stana-jaghana-ghanābhoga-sambhoginīnāṃ
sthūlopastha-sthalīṣu sthagita-karatala-sparśa-līlodyamānām || BharSt_2.37 ||
āvāsaḥ kriyatāṃ gaṅge pāpa-hāriṇi vāriṇi |
stana-dvaye taruṇyā vā manohāriṇi hāriṇi || BharSt_2.38 ||
kim iha bahubhir uktair yukti-śūnyaiḥ pralāpairdvayam
iha puruṣāṇāṃ sarvadā sevanīyam |
abhinava-mada-līlā-lālasaṃ sundarīṇāṃ
stana-bhara-parikhinnaṃ yauvanaṃ vā vanaṃ vā || BharSt_2.39 ||
satyaṃ janā vacmi na pakṣa-pātāl
lokeṣu saptasv api tathyam etat |
nānyan manohāri nitambinībhyo
duḥkhaika-hetur na ca kaścid anyaḥ || BharSt_2.40 ||
kāntety utpala-locaneti vipula-śroṇī-bharety unnamatpīnottuṅga-
payodhareti samukhāmbhojeti subhrūr iti |
dṛṣṭvā mādyati modate 'bhiramate prastauti vidvān api
pratyakṣāśuci-bhastrikāṃ striyam aho mohasya duśceṣṭitam || BharSt_2.41 ||
smṛtā bhavati tāpāya dṛṣṭā conmāda-kāriṇī |
spṛṣṭā bhavati mohāya sā nāma dayitā katham || BharSt_2.42 ||
tāvad evāmṛtamayī yāval locana-gocarā |
cakṣuṣ-pathād atītā tu viṣād apy atiricyate || BharSt_2.43 ||
nāmṛtaṃ na viṣaṃ kiñcid etāṃ muktvā nitambinīm |
saivāmṛta-latā raktā viraktā viṣa-vallarī || BharSt_2.44 ||
āvartaḥ saṃśayānām avinaya-bhuvanaṃ paṭṭaṇaṃ sāhasānāṃ
doṣāṇāṃ sannidhānaṃ kapaṭa-śata-mayaṃ kṣetram apratyayānām |
svarga-dvārasya vighno naraka-pura-mukha sarvamāyākaraṇḍaṃ
strī-yantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇi-lokasya pāśaḥ || BharSt_2.45 ||
no satyena mṛgāṅka eṣa vadanī-bhūto na cendīvaradvandvaṃ
locanatāṃ gata na kanakair apy aṅga-yaṣṭiḥ kṛtā |
kintv evaṃ kavibhiḥ pratārita-manās tattvaṃ vijānann api
tvaṅ-māṃsāsthi-mayaṃ vapur mṛga-dṛśāṃ mando janaḥ sevate || BharSt_2.46 ||
līlāvatīnāṃ sahajā vilāsāsta
eva mūḍhasya hṛdi sphuranti |
rāgo nalinyā hi nisarga-siddhastatra
bhramty eva vṛthā ṣaḍ-aṅghriḥ || BharSt_2.47 ||
saṃmohayanti madayanti viḍambayanti
nirbhartsyanti ramayanti viṣādayanti |
etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ
kiṃ nāma vāma-nayanā na samācaranti || BharSt_2.47*1 ||
yad etat pūrṇendu-dyuti-haram udārākṛti paraṃ
mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādhara-madhu |
idaṃ tat kiṃ pāka-druma-phalam idānīm atirasavyatīte 'smin
kāle viṣam iva bhaviṣyty asukhadam || BharSt_2.48 ||
unmīlat-trivalī-taraṅga-nilayā prottuṅga-pīna-stanadvandvenodgata-
cakravāka-yugalā vaktrāmbujodbhāsinī |
kāntākāra-dharā nadīyam abhitaḥ krūrātra nāpekṣate
saṃsārārṇava-majjanaṃ yadi tadā dūreṇa santyajyatām || BharSt_2.49 ||
jalpanti sārdham anyena paśyanty anyaṃ savibhramāḥ |
hṛd-gataṃ cintayanty anyaṃ priyaḥ ko nāma yoṣitām || BharSt_2.50 ||
madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalam eva kevalam |
ataeva nipīyate 'dharo hṛdayaṃ muṣṭibhir eva tāḍyate || BharSt_2.51 ||
apasara sakhe dūrād asmāt kaṭākṣa-viṣānalāt
prakṛti-viṣamād yoṣit-sarpād vilāsa-phaṇābhṛtaḥ |
itara-phaṇinā daṣṭaḥ śakyaś cikitsitum auṣadhaiścatur-
vanitābhogi-grastaṃ hi mantriṇaḥ || BharSt_2.52 ||
vistāritaṃ makara-ketana-dhīvareṇa
strī-saṃjñitaṃ baḍiśam atra bhavāmbu-rāśau |
yenācirāt tad-adharāmiṣa-lola-martya-
matsyān vikṛṣya vipacaty anurāga-vahnau || BharSt_2.53 ||
kāminī-kāya-kāntāre kuca-parvata-durgame |
mā saṃcara manaḥ pāntha tatrāste smara-taskaraḥ || BharSt_2.54 ||
vyādīrgheṇa calena vaktra-gatinā tejasvinā bhoginā
nīlābja-dyutināhinā param ahaṃ dṛṣṭo na tac-cakṣuṣā |
dṛṣṭe santi cikitsakā diśi diśi prāyeṇa darmārthino
mugdhākṣkṣaṇa-vīkṣitasya na hi me vaidyo na cāpy auṣadham || BharSt_2.55 ||
iha hi madhura-gītaṃ nṛtyam etad-raso 'yaṃ
sphurati parimalo 'sau sparśa eṣa stanānām |
iti hata-paramārthair indriyair bhrāmyamāṇaḥ
sva-hita-karaṇa-dhūrtaiḥ pañcabhir vañcito 'smi || BharSt_2.56 ||
na gamyo mantrāṇāṃ na ca bhavati bhaiṣajya-viṣayo
na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntika-śataiḥ |
bhramāveśād aṅge kam api vidadhad bhaṅgam asakṛt
smarāpasmāro 'yaṃ bhramayati dṛśaṃ ghūrṇayati ca || BharSt_2.57 ||
jāty-andhāya ca durmukhāya ca jarājīrṇā khilāṅgāya ca
grāmīṇāya ca duṣkulāya ca galat-kuṣṭhābhibhūtāya ca |
yacchantīṣu manoharaṃ nija-vapu-lakṣmī-lava-śraddhayā
paṇya-strīṣu viveka-kalpa-latikāśa-strīṣu rājyeta kaḥ || BharSt_2.58 ||
veśyāsau madana-jvālā
rūpe 'ndhana-vivardhitā |
kāmibhir yatra hūyante
yauvanāni dhanāni ca || BharSt_2.59 ||
kaś cumbati kula-puruṣo veśyādhara-pallavaṃ manojñam api |
cārabhaṭa-cora-ceṭaka-naṭa-viṭa-niṣṭhīvana-śarāvam || BharSt_2.60 ||
dhanyās ta eva dhavalāyata-locanānāṃ
tāruṇya-darpa-ghana-pīna-payodharāṇām |
kṣāmodaropari lasat-trivalī-latānāṃ
dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām || BharSt_2.61 ||
bāle līlā-mukulitam amī mantharā dṛṣṭi-pātāḥ
kiṃ kṣipyante virama-virama vyartha eṣa śramas te |
sampraty anye vayam uparataṃ bālyam āsthā vanānte
kṣīṇo mohas tṛṇam iva jagaj-jālam ālokayāmaḥ || BharSt_2.62 ||
iyaṃ bālā māṃ praty anavaratam indīvara-dalaprabhā
cīraṃ cakṣuḥ kṣipati kim abhipretam anayā |
gato moho 'smākaṃ smara-śabara-bāṇa-vyatikarajvara-
jvālā śāntā tad api na varākī viramati || BharSt_2.63 ||
kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍa-ṭaṅkāritaṃ
re re kokila komalaṃ kala-ravaṃ kiṃ vā vṛthā jalpasi |
mugdhe snigdha-vidagdha-cāru-madhurair lolaiḥ kaṭākṣair alaṃ
cetaś cumbita-candra-cūḍa-caraṇa-dhyānāmṛtaṃ vartate || BharSt_2.64 ||
virahe 'pi saṅgamaḥ khalu
parasparaṃ saṅgataṃ mano yeṣām |
hṛdayam api vighaṭṭitaṃ cet
saṅgī virahaṃ viśeṣayati || BharSt_2.65 ||
kiṃ gatena yadi sā na jīvati
prāṇiti priyatamā tathāpi kim |
ity udīkṣya nava-megha-mālikāṃ
na prayāti pathikaḥ sva-mandiram || BharSt_2.66 ||
viramata budhā yoṣit-saṅgāt sukhāt kṣaṇa-bhaṅgurāt
kuruta karuṇā-maitrī-prajñā-vadhū-jana-saṅgamam |
na khalu narake hārākrāntaṃ ghana-stana-maṇḍalaṃ
śaraṇam athavā śroṇī-bimbaṃ raṇan-maṇi-mekhalam || BharSt_2.67 ||
yadā yogābhyāsa-vyasana-kṛśayor ātma-manasoravicchinnā
maitrī sphurati kṛtinas tasya kim u taiḥ |
priyāṇām ālāpair adhara-madhubhir vaktra-vidhubhiḥ
saniśvāsāmodaiḥ sakuca-kalaśāśleṣa-surataiḥ || BharSt_2.68 ||
yadāsīd ajñānaṃ smara-timira-sañcāra-janitaṃ
tadā dṛṣṭa-nārī-mayam idam aśeṣaṃ jagad iti |
idānīm asmākaṃ paṭutara-vivekāñjana-juṣāṃ
samībhūtā dṛṣṭis tribhuvanam api brahma manute || BharSt_2.69 ||
tāvad eva kṛtinām api sphuratyeṣa
nirmala-viveka-dīpakaḥ |
yāvad eva na kuraṅga-cakṣuṣāṃ
tāḍyate caṭula-locanāñcalaiḥ || BharSt_2.70 ||
vacasi bhavati saṅga-tyāgam uddiśya vārtā
śruti-mukhara-mukhānāṃ kevalaṃ paṇḍitānām |
jaghanam aruṇa-ratna-granthi-kāñcī-kalāpaṃ
kuvalaya-nayanānāṃ ko vihātuṃ samarthaḥ || BharSt_2.71 ||
sva-para-pratārako 'sau
nindati yo 'līka-paṇḍito yuvatīḥ |
yasmāt tapaso 'pi phalaṃ
svargaḥ svarge 'pi cāpsarasaḥ || BharSt_2.72 ||
mattebha-kumbha-dalane bhuvi santi dhīrāḥ
kecit pracaṇḍa-mṛga-rāja-vadhe 'pi dakṣāḥ |
kintu bravīmi balināṃ purataḥ prasahya
kandarpa-darpa-dalane viralā manuṣyāḥ || BharSt_2.73 ||
san-mārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ
lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva |
bhrū-cāpākṛṣṭa-muktāḥ śravaṇa-patha-gatā nīla-pakṣmāṇa ete
yāval līlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭi-bāṇāḥ patanti || BharSt_2.74 ||
unmatta-prema-saṃrambhād
ārabhante yad-aṅganāḥ |
tatra pratyūham ādhātuṃ
brahmāpi khalu kātaraḥ || BharSt_2.75 ||
tāvan mahattvaṃ pāṇḍityaṃ
kulīnatvaṃ vivekitā |
yāvaj jvalati nāṅgeṣu
hataḥ pañceṣu-pāvakaḥ || BharSt_2.76 ||
śāstrajño 'pi praguṇi-tanayo 'tyānta-bādhāpi bāḍhaṃ
saṃsāre 'smin bhavati viralo bhājanaṃ sad-gatīnām |
yenaitasmin niraya-nagara-dvāram udghāṭayantī
vāmākṣīṇāṃ bhavati kuṭilā bhrū-latā kuñcikeva || BharSt_2.77 ||
kṛśaḥ kāṇaḥ khañjaḥ śravaṇa-rahitaḥ puccha-vikalo
vraṇī pūya-klinnaḥ kṛmi-kula-śatair āvṛta-tanuḥ |
kṣudhā kṣāmo jīrṇaḥ piṭharaka-kapālārpita-galaḥ
śunīm anveti śvā hatam api ca hanty eva madanaḥ || BharSt_2.78 ||
strī-mudrāṃ kusumāyudhasya jayinīṃ sarvārtha-sampat-karīṃ
ye mūḍhāḥ pravihāya yānti kudhiyo mithyā-phalānveṣiṇaḥ |
te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ
kecit pañca-śikhī-kṛtāś ca jaṭilāḥ kāpālikāś cāpare || BharSt_2.79 ||
viśvāmitra-parāśara-prabhṛtayo vātāmbu-parṇāśanāste 'pi
strī-mukha-paṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ |
śālyannaṃ sa-ghṛtaṃ payo-dadhi-yutaṃ ye bhuñjate mānavāsteṣām
indriya-nigraho yadi bhaved vindhyaḥ plavet sāgare || BharSt_2.80 ||
parimala-bhṛto vātāḥ śākhā navāṅkura-koṭayo
madhura-vidhurotkaṇṭhā-bhājaḥ priyā pika-pakṣiṇām |
virala-virasa-svedodgārā vadhū-vadanendavaḥ
prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ || BharSt_2.81 ||
madhur ayaṃ madhurair api kokilā
kala-ravair malayasya ca vāyubhiḥ |
virahiṇaḥ prahiṇasti śarīriṇo
vipadi hanta sudhāpi viṣāyate || BharSt_2.82 ||
āvāsaḥ kila-kiñcitasya dayitā-pārśve vilāsālasāḥ
karṇe kokila-kāminī-kala-ravaḥ smero latā-maṇḍapaḥ |
goṣṭhī sat-kavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ
keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ || BharSt_2.83 ||
pāntha strī-virahānalāhuti-kalām ātanvatī mañjarīmākandeṣu
pikāṅganābhir adhunā sotkaṇṭham ālokyate |
apy ete nava-pāṭalā-parimala-prāg-bhāra-pāṭac-carā
vānti-klānti-vitāna-tānava-kṛtaḥ śrīkhaṇḍa-śailānilāḥ || BharSt_2.84 ||
prathitaḥ praṇayavatīnāṃ
tāvat padam ātanotu hṛdi mānaḥ |
bhavati na yāvac candanataru-
surabhir malaya-pavamānaḥ || BharSt_2.85 ||
sahakāra-kusuma-kesaranikara-
bharāmoda-mūrcchita-dig-ante |
madhura-madhura-vidhura-madhupe
madhau bhavet kasya notkaṇṭhā || BharSt_2.86 ||
acchāccha-candana-rasārdratarā mṛgākṣyo
dhārā-gṛhāṇi kusumāni ca kaumudī ca |
mando marut sumanasaḥ śuci harmya-pṛṣṭhaṃ
grīṣme madaṃ ca madanaṃ ca vivardhayanti || BharSt_2.87 ||
srajo hṛdy āmodā vyajana-pavanaś candra-kiraṇāḥ
parāgaḥ kāsāro malayaja-rajaḥ śīdhu viśadam |
śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkaja-dṛśo
nidāgha-rtāv etad vilasati labhante sukṛtinaḥ || BharSt_2.88 ||
sudhā-śubhraṃ dhāma sphurad-amala-raśmiḥ śaśadharaḥ
priyā-vaktrāmbhojaṃ malayaja-rajaś cātisurabhiḥ |
srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane
karoty antaḥ kṣobhaṃ na tu viṣaya-saṃsarga-vimukhe || BharSt_2.89 ||
taruṇī-veṣoddīpita-kāmā
vikasaj-jātī-puṣpa-sugandhiḥ |
unnata-pīna-payodhara-bhārā
prāvṛṭ tanute kasya na harṣam || BharSt_2.90 ||
viyad-upacita-meghaṃ bhūmayaḥ kandalinyo
nava-kuṭaja-kadambāmodino gandhavāhāḥ |
śikhi-kula-kala-kekārāvaramyā vanāntāḥ
sukhinam asukhinaṃ vā sarvam utkaṇṭhayanti || BharSt_2.91 ||
upari ghanaṃ ghana-paṭalaṃ
tiryag girayo 'pi nartita-mayūrāḥ |
kṣitir api kandala-dhavalā
dṛṣṭiṃ pathikaḥ kva pātayati || BharSt_2.92 ||
ito vidyud-vallī-vilasitam itaḥ ketaki-taroḥ
sphuran gandhaḥ prodyaj-jalada-ninada-sphūrjitam itaḥ |
itaḥ keki-krīḍā-kala-kala-ravaḥ pakṣmala-dṛśāṃ
kathaṃ yāsyanty ete viraha-divasāḥ sambhṛta-rasāḥ || BharSt_2.93 ||
asūci-sañcāre tamasi nabhasi prauḍha-jaladadhvani-
prājñaṃmanye patati pṛṣatānāṃ ca nicaye |
idaṃ saudāminyāḥ kanaka-kamanīyaṃ vilasitaṃ
mudaṃ ca mlāniṃ ca prathayati pathi svaira-sudṛśām || BharSt_2.94 ||
āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate
śītotkampa-nimittam āyata-dṛśā gāḍhaṃ samāliṅgyate |
jātāḥ śīkara-śītalāś ca marutor atyanta-kheda-cchido
dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyā-saṅgame || BharSt_2.95 ||
ardhaṃ suptvā niśāyāḥ sarabhasa-suratāyāsa-sanna-ślathāṅgaprodbhūtāsahya-
tṛṣṇo madhu-mada-nirato harmya-pṛṣṭhe vivikte |
sambhoga-klānta-kāntā-śithila-bhuja-latā-varjitaṃ karkarīto
jyotsnābhinnāccha-dhāraṃ pibati na salilaṃ śāradaṃ manda-puṇyaḥ || BharSt_2.96 ||
hemante dadhi-dugdha-sarpir aśanā māñjiṣṭha-vāso-bhṛtaḥ
kāśmīra-drava-sāndra-digdha-vapuṣaś chinnā vicitrai rataiḥ |
vṛttoru-stana-kāminojana-kṛtāśleṣā gṛhābhyantare
tāmbūlī-dala-pūga-pūrita-mukhā dhanyāḥ sukhaṃ śerate || BharSt_2.97 ||
praduyat-prauḍha-priyaṅgu-dyuti-bhṛti vikasat-kunda-mādyad-dvirephe
kāle prāleya-vāta-pracala-vilasitodāra-mandāra-dhāmni |
yeṣāṃ no kaṇṭha-lagnā kṣaṇam api tuhina-kṣoda-dakṣā mṛgākṣī
tesām āyāma-yāmā yama-sadana-samā yāminī yāti yūnām || BharSt_2.98 ||
cumbanto gaṇḍa-bhittīr alakavati mukhe sītkṛtāny ādadhānā
vakṣaḥ-sūtkañcukeṣu stana-bhara-pulakodbhedam āpādayantaḥ |
ūrū-nākampayantaḥ pṛthu-jaghana-taṭāt sraṃsayanto 'ṃśukāni
vyaktaṃ kāntā-janānāṃ viṭa-carita-bhṛtaḥ śaiśirā vānti vātāḥ || BharSt_2.99 ||
keśānākulayan dṛśo mukulayan vāso balād ākṣipannātanvan
pulakodgamaṃ prakaṭayann āvega-kampaṃ śanaiḥ |
bāraṃ bāram udāra-sītkṛta-kṛto danta-cchadān pīḍayan
prāyaḥ śaiśira eṣa samprati marut kāntāsu kāntāyate || BharSt_2.100 ||
yady asya nāsti ruciraṃ tasmiṃs tasya spṛhā manojñe 'pi |
ramaṇīye 'pi sudhāṃśau na manaḥ-kāmaḥ sarojinyāḥ || BharSt_2.101 ||
vairāgye saṃcaraty eko nītau bhramati cāparaḥ |
śṛṅgāre ramate kaścid bhuvi bhedāḥ parasparam || BharSt_2.102 ||
iti śubhaṃ bhūyāt |


______________________________________________________________________________


vairāgya-śatakam
bhartṛhareḥ
cūḍottaṃsita-candra-cāru-kalikā-cañcac-chikhā-bhāsvaro
līlā-dagdha-vilola-kāma-śalabhaḥ śreyo-daśāgre sphuran |
antaḥ-sphūrjad-apāra-moha-timira-prāg-bhāram uccāṭayan
śvetaḥ-sadmani yogināṃ vijayate jñāna-pradīpo haraḥ || BharSt_3.1 ||
bhrāntaṃ deśam aneka-durga-viṣamaṃ prāptaṃ na kiñcit phalaṃ
tyaktvā jāti-kulābhimānam ucitaṃ sevā kṛtā niṣphalā |
bhuktaṃ māna-vivarjitaṃ para-gṛheṣv āśaṅkayā kākavat
tṛṣṇe jṛmbhasi pāpa-karma-piśune nādyāpi santuṣyasi || BharSt_3.2 ||
utkhātaṃ nidhi-śaṅkayā kṣiti-talaṃ dhmātā girer dhātavo
nistīrṇaḥ saritāṃ patir nṛpatayo yatnena santoṣitāḥ |
mantrārādhana-tat-pareṇa manasā nītāḥ śmaśāne niśāḥ
prāptaḥ kāṇa-varāṭako 'pi na mayā tṛṣṇe sakāmā bhava || BharSt_3.3 ||
khalālāpāḥ sauḍhāḥ katham api tad-ārādhana-parairnigṛhyāntar-
bāṣpaṃ hasitam api śūnyena manasā |
kṛto vitta-stambha-pratihata-dhiyām añjalir api
tvam āśe moghāśe kima aparam ato nartayasi mām || BharSt_3.4 ||
amīṣāṃ prāṇānāṃ tulita-visinī-patra-payasāṃ
kṛte kiṃ nāsmābhir vigalita-vivekair vyavasitam |
yad-āḍhyānām agre draviṇa-mada-niḥsaṃjña-manasāṃ
kṛtaṃ māva-vrīḍair nija-guṇa-kathā-pātakam api || BharSt_3.5 ||
kṣāntaṃ na kṣamayā gṛhocita-sukhaṃ tyaktaṃ na santoṣataḥ
soḍho duḥsaha-śīta-tāpa-pavana-kleśo na taptaṃ tapaḥ |
dhyātaṃ vittam ahar-niśaṃ nityamita-prāṇair na śambhoḥ padaṃ
tat-tat-karma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ || BharSt_3.6 ||
bhogā na bhuktā vayam eva bhuktās
tapo na taptaṃ vayam eva taptāḥ |
kālo na yāto vayam eva yātāstṛṣṇā
na jīrṇā vayam eva jīrṇāḥ || BharSt_3.7 ||
balibhir mukham ākrāntaṃ palitenāṅkitaṃ śiraḥ |
gātrāṇi śithilāyante tṛṣṇaikā taruṇāyate || BharSt_3.8 ||
viveka-vyākośe vidadhati same śāmyati tṛṣā
pariṣvaṅge tuṅge prasaratitarāṃ sā pariṇatā |
jarājīrṇaiśvarya-grasana-gahanākṣepa-kṛpaṇastṛṣāpātraṃ
yasyāṃ bhavati marutām apy adhipatiḥ || BharSt_3.8*1 ||
nivṛttā bhogecchā puruṣa-bahu-māno 'pi galitaḥ
samānāḥ svar-yātāḥ sapadi suhṛdo jīvita-samāḥ |
śanair yaṣṭy utthānaṃ ghana-timira-ruddhe ca nayane
aho mūḍhaḥ kāyas tad api maraṇāpāya-cakitaḥ || BharSt_3.9 ||
āśā nāma nadī manoratha-jalā tṛṣṇā-taraṅgākulā
rāga-grāhavatī vitarka-vihagā dhairya-druma-dhvaṃsinī |
mohāvarta-sudustarātigahanā prottuṅga-cintā-taṭī
tasyāḥ para-gatā viśuddham alaso nandanti yogīśvarāḥ || BharSt_3.10 ||
na saṃsārotpannaṃ caritam anupaśyāmi kuśalaṃ
vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ |
mahadbhiḥ puṇyaughaiś cira-parigṛhītāś ca viṣayā
mahānto jāyante vyasanam iva dātuṃ viṣayiṇām || BharSt_3.11 ||
avaśyaṃ yātāraś cirataram uṣitvāpi viṣayā
viyoge ko bhedas tyajati na jano yat svayam amūn |
vrajantaḥ svātantryād atula-paritāpāya manasaḥ
svayaṃ tyaktā hy ete śama-sukham anantaṃ vidadhati || BharSt_3.12 ||
brahma-jñāna-viveka-nirmala-dhiyaḥ kurvanty aho duṣkaraṃ
yan muñcanty upabhoga-bhāñjy api dhanāny ekāntato niḥspṛhāḥ |
samprātān na purā na samprati na ca prāptau dṛḍha-pratyayān
vāñchā-mātra-parigrahān api paraṃ tyaktuṃ na śaktā vayam || BharSt_3.13 ||
dhanyānāṃ giri-kandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru-
jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ |
asmākaṃ tu manorathoparacita-prāsāda-vāpī-taṭakrīḍā-
kānana-keli-kautuka-juṣām āyuḥ paraṃ kṣīyate || BharSt_3.14 ||
bhikṣā-śataṃ tad api nīrasam eka-bāraṃ
śayyā ca bhūḥ parijano nija-deha-mātram |
vastraṃ viśīrṇa-śata-khaṇḍa-mayī ca kanthā
hā hā tathāpi viṣayā na parityajanti || BharSt_3.15 ||
stanau māṃsa-granthī kanaka-kalaśāv ity upamitī
mukhaṃ śleṣmāgāraṃ tad api ca śaśāṅkena tulitam |
sravan-mūtra-klinnaṃ kari-vara-śira-spardhi jaghanaṃ
muhur nindyaṃ rūpaṃ kavi-jana-viśeṣair guru-kṛtam || BharSt_3.16 ||
eko rāgiṣu rājate priyatamā-dehārdha-hārī haro
nīrāgeṣu jano vimukta-lalanāsaṅgo na yasmāt paraḥ |
durvāra-smara-bāṇa-pannaga-viṣa-vyābiddha-mugdho janaḥ
śeṣaḥ kāma-viḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ || BharSt_3.17 ||
ajānan dāhātmyaṃ patatu śalabhas tīvra-dahane
sa mīno 'py ajñānād baḍiśa-yutam aśnātu piśitam |
vijānanto 'py ete vayam iha viyaj jāla-jaṭilān
na muñcāmaḥ kānām ahaha gahano moha-mahimā || BharSt_3.18 ||
tṛṣā śuṣyaty āsye pibati salilaṃ śīta-madhuraṃ
kṣudhārtaḥ śālyannaṃ kavalayati māṃsādi-kalitam |
pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ
pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ || BharSt_3.19 ||
tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ
kalyāṇī dayitā vayaś ca navam ity ajñāna-mūḍho janaḥ |
matvā viśvam anaśvaraṃ niviśate saṃsāra-kārā-gṛhe
saṃdṛśya kṣaṇa-bhaṅguraṃ tad akhilaṃ dhanyas tu sannyasyati || BharSt_3.20 ||
dīnā dīna-mukhaiḥ sadaiva śiśukairākṛṣṭa-jīrṇāmbarā
krośadbhiḥ kṣudhitair niranna-vidhurā dṛśyā na ced gehinī |
yācñā-bhaṅga-bhayena gadgada-gala-truṭyad-vilīnākṣaraṃ
ko dehīti vadet sva-dagdha-jaṭharasyārthe manasvī pumān || BharSt_3.21 ||
abhimata-mahāmāna-granthi-prabheda-paṭīyasī
gurutara-guṇa-grāmābhoja-sphuṭojjvala-candrikā |
vipula-vilal-lajjā-vallī-vitāna-kuṭhārikā
jaṭhara-piṭharī duspureyaṃ karoti viḍambanam || BharSt_3.22 ||
puṇye grāme vane vā mahati sita-paṭac-channa-pālī kapāliṃ
hy ādāya nyāya-garbha-dvija-huta-huta-bhug dhūma-dhūmropakaṇṭhe |
dvāraṃ dvāraṃ praviṣṭo varam udara-darī-pūraṇāya kṣudhārto
mānī prāṇaiḥ sanātho na punar anudinaṃ tulya-kulyesu dīnaḥ || BharSt_3.23 ||
gaṅgā-taraṅga-kaṇa-śīkara-śītalāni
vidyādharādhyuṣita-cāru-śilā-talāni |
sthānāni kiṃ himavataḥ pralayaṃ gatāni
yat sāvamāna-para-piṇḍa-ratā manuṣyāḥ || BharSt_3.24 ||
kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ
pradhvastā vā tarubhyaḥ sarasa-gala-bhṛto valkalinyaś ca śākhāḥ |
vīkṣyante yan mukhāni prasabham apagata-praśrayāṇāṃ khalānāṃ
duḥkhāpta-svalpa-vitta-smaya-pavana-vaśānartita-bhrū-latāni || BharSt_3.25 ||
puṇyair mūla-phalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā
bhū-śayyāṃ nava-pallavair akṛpaṇair uttiṣṭha yāvo vanam |
kṣudrāṇām aviveka-mūḍha-manasāṃ yatreśvarāṇāṃ sadā
vitta-vyādhi-vikāra-vihvala-girāṃ nāmāpi na śrūyate || BharSt_3.26 ||
phalaṃ svecchā-labhyaṃ prativanam akhedaṃ kṣitiruhāṃ
payaḥ sthāne sthāne śiśira-madhuraṃ puṇya-saritām |
mṛdu-sparśā śayyā sulalita-latā-pallava-mayī
sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ || BharSt_3.27 ||
ye vartante dhana-pati-puraḥ prārthanā-duḥkha-bhājo
ye cālpatvaṃ dadhati viṣayākṣepa-paryāpta-buddheḥ |
teṣām antaḥ-sphurita-hasitaṃ vāsarāṇi smareyaṃ
dhyāna-cchede śikhari-kuhara-grāva-śayyā-niṣaṇṇaḥ || BharSt_3.28 ||
ye santoṣa-nirantara-pramuditas teṣāṃ na bhinnā mudo
ye tv anye dhana-lubdha-saṅkala-dhiyas tesāṃ na tṛṣṇāhatā |
itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛk-padaṃ sampadāṃ
svātmany eva samāpta-hema-mahimā merur na me rocate || BharSt_3.29 ||
bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato
durmātsarya-madābhimāna-mathanaṃ duḥkhaugha-vidhvaṃsanam |
sarvatrānvaham aprayatna-sulabhaṃ sādhu-priyaṃ pāvanaṃ
śambhoḥ satram avāyam akṣaya-nidhiṃ śaṃsanti yogīśvarāḥ || BharSt_3.30 ||
bhoge rogamayaṃ kule cyuti-bhayaṃ vitte nṛpālād bhayaṃ
māne dhainya-bhayaṃ bale ripu-bhayaṃ rūpe jarāya bhayam |
śāstre vādibhayaṃ guṇe khala-bhayaṃ kāye kṛtāntād bhayaṃ
sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam || BharSt_3.31 ||
ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ
santoṣo dhana-lipsayā śama-mukhaṃ prauḍhāṅganā-vibhramaiḥ |
lokair matsaribhir guṇā vana-bhuvo vyālair nṛpā durjanair
asthairyeṇa vibhūtayo 'py apahatā grastaṃ na kiṃ kena vā || BharSt_3.32 ||
ādhi-vyādhi-śatair janasya vividhair ārogyam unmūlyate
lakṣmīr yatra patanti tatra vivṛta-dvārā iva vyāpadaḥ |
jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt
tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram || BharSt_3.33 ||
bhogās tuṅgataraṅga-bhaṅga-taralāḥ prāṇāḥ kṣaṇa-dhvaṃsinaḥ
stokāny eva dināni yauvana-sukhaṃ sphūrtiḥ priyāsu sthitā |
tat-saṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā
lokānugraha-peśalena manasā yatnaḥ samādhīyatām || BharSt_3.34 ||
bhogā megha-vitāna-madhya-vilasat-saudāminī-cañcalā
āyur vāyu-vighaṭṭitābja-paṭalī-līnāmbuvad bhaṅguram |
līlā yauvana-lālasās tanubhṛtām ity ākalayya drutaṃ
yoge dhairya-samādhi-siddhi-sulabhe buddhiṃ vidadhvaṃ budhāḥ || BharSt_3.35 ||
āyuḥ kallola-lolaṃ katipaya-divasa-sthāyinī yauvana-śrīr
arthāḥ saṅkalpa-kalpā ghana-samaya-taḍid-vibhramā bhoga-pūgāḥ |
kaṇṭhāśleṣopagūḍha tad api ca na ciraṃ yat priyābhaḥ praṇītaṃ
brahmaṇy āsakta-cittā bhavata bhavamayāmbhodhi-pāraṃ tarītum || BharSt_3.36 ||
kṛcchreṇāmedhya-madhye niyamita-tanubhiḥ sthīyate garbha-vāse
kāntā-viśleṣa-duḥkha-vyatikara-viṣamo yauvane copabhogaḥ |
vāmākṣīṇām avajñā-vihasita-vasatir vṛddha-bhāvo 'nyasādhuḥ
saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apy asti kiñcit || BharSt_3.37 ||
vyāghrīva tiṣṭhati jarā paritarjayantī
rogāś ca śatrava iva praharanti deham |
āyuḥ parisravanti bhinna-ghaṭā-divāmbho
lokas tathāpy ahitam ācaratīti citram || BharSt_3.38 ||
bhogā bhaṅgura-vṛttayo bahuvidhās tair eva cāyaṃ bhavastat
kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭataiḥ |
āśā-pāśa-śatāpaśānti-viśadaṃ cetaḥ-samādhīyatāṃ
kāmotpatti-vaśāt svadhāmani yadi śraddeyam asmad-vacaḥ || BharSt_3.39 ||
sakhe dhanyāḥ kecit truṭita-bhava-bandha-vyatikarā
vanānte cittāntar-viṣam aviṣayāśīt-viṣa-gatāḥ |
śarac-candra-jyotsnādhavala-gaganābhoga-subhagāṃ
nayante ye rātriṃ sukṛta-caya-cintaika-śaraṇāḥ || BharSt_3.39*1 ||
brahmendrādi-marud-gaṇāṃs tṛṇa-kaṇān yatra sthito manyate
yat-svādād virasā bhavanti vibhavās trailokya-rājyādayaḥ |
bhogaḥ ko 'pi sa eva eka paramo nityodito jṛmbhate
bhoḥ sādho kṣaṇa-bhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ || BharSt_3.40 ||
sā ramyā nagarī mahān sa nṛpatiḥ sāmanta-cakraṃ ca tat
pārśve tasya ca sā vidagdha-pariṣat tāś candra-bimbānanāḥ |
udvṛttaḥ sa rāja-putra-nivahas te vandinas tāḥ kathāḥ
sarvaṃ yasya vaśād agāt smṛti-pathaṃ kālāya tasmai namaḥ || BharSt_3.41 ||
yatrānekaḥ kvacid api gṛhe tatra tiṣṭhaty athaiko
yatrāpy ekas tad anu bahavas tatra naiko 'pi cānte |
itthaṃ nayau rajani-divasau lolayan dvāv ivākṣau
kālaḥ kalyo bhuvana-phalake kraḍati prāṇi-śāraiḥ || BharSt_3.42 ||
ādityasya gatāgatair aharahaḥ saṃkṣīyate jīvitaṃ
vyāpārair bahu-kārya-bhāra-gurubhiḥ kālo 'pi na jñāyate |
dṛṣṭvā janma-jarā-vipatti-maraṇaṃ trāsaś ca notpadyate
pītvā mohamayīṃ pramāda-madirām unmatta-bhūtaṃ jagat || BharSt_3.43 ||
rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo
dhāvanty udyaminas tathaiva nibhṛta-prārabdha-tat-tat-kriyāḥ |
vyāpāraiḥ punar-ukta-bhūta-viṣayair itthaṃ vidhenāmunā
saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe || BharSt_3.44 ||
na dhyānaṃ padam īśvarasya vidhivat saṃsāra-vicchittaye
svarga-dvāra-kapāṭa-pāṭana-paṭur dharmo 'pi nopārjitaḥ |
nārī-pīna-payodharoru-yugalaṃ svapne 'pi nāliṅgitaṃ
mātuḥ kevalam eva yauvana-vana-cchede kuṭhārā vayam || BharSt_3.45 ||
nābhyastā prativādi-vṛnda-damanī vidyā vinītocitā
khaḍgāgraiḥ kari-kumbha-pīṭha-dalanair nākaṃ na nītaṃ yaśaḥ |
kāntākomala-pallavādhara-rasaḥ pīto na candrodaye
tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat || BharSt_3.46 ||
vidyā nādhigatā kalaṅka-rahitā vittaṃ ca nopārjitaṃ
śuśrūṣāpi samāhitena manasā pitror na sampāditā |
ālolāyata-locanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ
kālo 'yaṃ para-piṇḍa-lolupatayā kākair iva preryate || BharSt_3.47 ||
vayaṃ yebhyo jātāś cira-parigatā eva khalu te
samaṃ yaiḥ saṃvṛddhāḥ smṛti-viṣayatāṃ te 'pi gamitāḥ |
idānīm ete smaḥ pratidivasam āsanna-patanā
gatās tulyāvasthāṃ sikatilanadī-tīra-tarubhiḥ || BharSt_3.48 ||
āyur varṣa-śataṃ nṝṇāṃ parimitaṃ rātrau tad-ardhaṃ gataṃ
tasyārdhasya parasya cārdham aparaṃ bālatva-vṛddhatvayoḥ |
śeṣaṃ vyādhi-viyoga-duḥkha-sahitaṃ sevādibhir nīyate
jīve vārita-raṅga-cañcalatare saukhyaṃ kutaḥ prāṇinām || BharSt_3.49 ||
kṣaṇaṃ bālo bhūtvā kṣaṇam pai yuvā kāma-rasikaḥ
kṣaṇaṃ vittair hīnaḥ kṣaṇam api ca sampūrṇa-vibhavaḥ |
jarā-jīrṇair aṅgair naṭa iva balī-maṇḍita-tanūr
naraḥ saṃsārānte viśati yamadhānīya-vanikām || BharSt_3.50 ||
tvaṃ rājā vayam apy upāsita-guru-prajñābhimānonnatāḥ
khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ |
itthaṃ māna-dhanāti-dūram ubhayor apy āvayor antaraṃ
yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhā || BharSt_3.51 ||
arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvad arthaṃ
śūras tvaṃ vādi-darpa-vyupaśamana-vidhāva-kṣayaṃ pāṭavaṃ naḥ |
sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotu-kāmāmayy
apy āsthā na te cet tvayi mama nitarām eva rājann anāsthā || BharSt_3.52 ||
vayam iha parituṣṭā valkalais tvaṃ dukūlaiḥ
sama iha paritoṣo nirviśeṣo viśeṣaḥ |
sa tu bhavatu daridro yasya tṛṣṇā viśālā
manasi ca parituṣṭe ko 'rthavān ko daridraḥ || BharSt_3.53 ||
phalam alam aśanāya svādu pānāya toyaṃ
kṣitir api śayanārthaṃ vāsase valkalaṃ ca |
nava-ghana-madhupāna-bhrānta-sarvendriyāṇāmavinayam
anumantuṃ notsahe durjanānām || BharSt_3.54 ||
aśnīmahi vayaṃ bhikṣām āśāvāso vasīmahi |
śayīmahi mahī-pṛṣṭhe kurvīmahi kim īśvaraiḥ || BharSt_3.55 ||
na naṭā nā viṭā na gāyakā na ca sabhyetara-vāda-cuñcavaḥ |
nṛpam īkṣitum atra ke vayaṃ stana-bhārān amitā na yoṣitaḥ || BharSt_3.56 ||
vipula-hṛdayair īśair etaj jagaj janitaṃ purā
vidhṛtam aparair dattaṃ cānyair vijitya tṛṇaṃ yathā |
iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate
katipaya-pura-svāmye puṃsāṃ ka eṣa mada-jvaraḥ || BharSt_3.57 ||
abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpa-śatair
dhuvas tasyā lābhe ka iva bahumānaḥ kṣiti-bhṛtām |
tad-aṃśasyāpy aṃśe tad-avaya-leśe 'pi patayo
viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam || BharSt_3.58 ||
mṛt-piṇḍo jala-rekhayā bala-yatiḥ sarvo 'py ayaṃ nanv aṇuḥ
svāṃśīkṛtya sa eva saṅgara-śatai rājñāṃ gaṇā bhuñjate |
ye dadyur dadato 'thavā kim aparaṃ kṣudrā daridraṃ bhṛśaṃ
dhig dhik tān puruṣādhamān dhanakaṇān vāñchanti tebhyo 'pi ye || BharSt_3.59 ||
sa jātaḥ ko 'py āsīn madana-ripuṇā mūrdhni dhavalaṃ
kapālaṃ yasyoccair vinihitam alaṅkāra-vidhaye |
nṛbhiḥ prāṇa-trāṇa-pravaṇa-matibhiḥ kaiścid adhunā
namadbhiḥ kaḥ puṃsām ayam atula-darpa-jvara-bharaḥ || BharSt_3.60 ||
pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā
prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśa-kalitam |
prasanne tvayy antaḥ-savayamudita-cintāmaṇi-gaṇo
viviktaḥ saṅkalpaḥ kim abhilaṣitaṃ puṣyati na te || BharSt_3.61 ||
satyām eva trilokī-sariti hara-śiraś cumbinīvac chaṭāyāṃ
sad-vṛttiṃ kalpayantyāṃ baṭa-viṭapa-bhavair valkalaiḥ sat-phalaiś ca |
ko 'yaṃ vidvān vipatti-jvara-janita-rujātīva-duḥkhāsikānāṃ
vaktraṃ vīkṣeta duḥsthe yadi hi na vibhṛyāt sve kuṭumbe 'nukampām || BharSt_3.61*1 ||
paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ
svayaṃ bhavati yad yathā bhavati tat tathā nānyathā |
atītam ananusmarann api ca bhāvya-saṅkalpayannatarkita-
samāgamānubhavāmi bhoganāham || BharSt_3.62 ||
etasmād viramendriyārtha-gahanādāyāsakād āśrayaśreyo-
mārgam aśeṣa-duḥkha-śamana-vyāpāra-dakṣaṃ kṣaṇāt |
svātmībhāvam upaihi santyaja nijāṃ kallola-lolaṃ gatiṃ
mā bhūyo bhaja bhaṅgurāṃ bhava-ratiṃ cetaḥ prasīdādhunā || BharSt_3.63 ||
mohaṃ mārjaya tām upārjaya ratiṃ candrārdha-cūḍāmaṇau
cetaḥ svarga-taraṅgiṇī-taṭa-bhuvām āsaṅgam aṅgīkuru |
ko vā vīciṣu budbudeṣu ca taḍil-lekhāsu ca śrīṣu ca
jvālāgreṣu ca pannageṣu sarid-vegeṣu ca ca-pratyayaḥ || BharSt_3.64 ||
cetaś cintaya mā ramāṃ sakṛd imām asthāyinīm āsthayā
bhūpāla-bhrukuṭī-kuṭī-viharaṇa-vyāpāra-paṇyāṅganām |
kanthā-kañcukinaḥ praviśya bhavana-dvārāṇi vārāṇasīrathyā-
paṅktiṣu pāṇi-pātra-patitāṃ bhikṣām apekṣāmahe || BharSt_3.65 ||
agre gītaṃ sarasa-kavayaḥ pārśvayor dākṣiṇātyāḥ
paścāl līlāvalaya-raṇitaṃ cāmara-grāhiṇīnām |
yady asty evaṃ kuru bhava-rasāsvādane lampaṭatvaṃ
no cec cetaḥ praviśa sahasā nirvikalpe samādhau || BharSt_3.66 ||
prāptāḥ śriyaḥ sakala-kāma-dudhās tataḥ kiṃ
nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim |
sampāditāḥ praṇayino vibhavais tataḥ kiṃ
kalpaṃ sthitās tanubhṛtāṃ tanavas tataḥ kim || BharSt_3.67 ||
bhaktir bhave maraṇa-janma-bhayaṃ hṛdi-sthaṃ
sneho na bandhuṣu na manmathajā vikārāḥ |
saṃsarja doṣa-rahitā vijayā vanāntā
vairāgyam asti kim itaḥ paramarthanīyam || BharSt_3.68 ||
tasmād anantam ajaraṃ paramaṃ vikāsi
tad brahma cintaya kim ebhir asad-vikalpaiḥ |
yasyānuṣaṅgiṇa ime bhuvanādhipatyabhogādayaḥ
kṛpaṇa-loka-matā bhavanti || BharSt_3.69 ||
pātālam āviśasi yāsi nabho vilaṅghya
diṅ-maṇḍalaṃ bhramasi mānasa cāpalena |
bhrāntyāpi jātu vimalaṃ katham ātmanīnaṃ
na brahma saṃsarasi virvṛtimm eṣi yena || BharSt_3.70 ||
kiṃ vedaiḥ smṛtibhiḥ purāṇa-paṭhanaiḥ śāstrair mahā-vistaraiḥ
svarga-grāma-kuṭī-nivāsa-phaladaiḥ karma-kriyā-vibhramaiḥ |
muktvaikaṃ bhava-duḥkha-bhāra-racanā-vidhvaṃsa-kālānalaṃ
svātmānanda-pada-praveśa-kalanaṃ śesair vāṇig-vṛttibhiḥ || BharSt_3.71 ||
nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi
sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ |
cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur
nirdauvārika-nirdayokty-aparuṣaṃ niḥsoma-śarma-pradam || BharSt_3.71*1 ||
yato meruḥ śrīmān nipatati yugāntāgni-valitaḥ
samudrāḥ śuṣyanti pracura-makara-grāha-nilayāḥ |
dharā gacchaty antaṃ dharaṇi-dhara-pādair api dhṛtā
śarīre kā vārtā karikalabha-karṇāgra-capale || BharSt_3.72 ||
gātraṃ saṅkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalir
dṛṣṭir nakṣyati vardhate vadhiratā vaktraṃ ca lālāyate |
vākyaṃ nādriyate ca bāndhava-jano bhāryā na śuśrūṣate
hā kaṣṭaṃ puruṣasya jīrṇa-vayasaḥ putro 'py amitrāyate || BharSt_3.73 ||
varṇaṃ sitaṃ śirasi vīkṣya śiroruhāṇāṃ
sthānaṃ jarā-paribhavasya tadā pumāṃsam |
āropitāṃsthi-śatakaṃ parihṛtya yānti
caṇḍāla-kūpam iva dūrataraṃ taruṇyaḥ || BharSt_3.74 ||
yāvat svastham idaṃ śarīram arujaṃ yāvac ca dūre jarā
yāvac cendriya-śaktir apratihatā yāvat kṣayo nāyuṣaḥ |
ātma-śreyasi tāvad eva viduṣā kāryaḥ prayatno mahān
sandīpte bhavane tu kūpa-khananaṃ pratyudyamaḥ kīdṛśaḥ || BharSt_3.75 ||
tapasyantaḥ santaḥ kim adhinivasāmaḥ sura-nadīṃ
guṇodārān dārān uta paricarāmaḥ savinayam |
pibāmaḥ śāstraughānuta-vividha-kāvyāmṛta-rasān
na vidmaḥ kiṃ kurmaḥ katipaya-nimeṣāyuṣi jane || BharSt_3.76 ||
durārādhyāś cāmī turaga-cala-cittāḥ kṣitibhujo
vayaṃ tu sthūlecchāḥ sumahati phale baddha-manasaḥ |
jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ
sakhe nānyac chreyo jagati viduṣe 'nyatra tapasaḥ || BharSt_3.77 ||
māne mlāyini khaṇḍite ca vasuni vyarthe prayāte 'rthini
kṣīṇe bandhu-jane gate parijane naṣṭe śanair yauvane |
yuktaṃ kevalam etad eva sudhiyāṃ yaj jahnu-kanyā-payaḥpūtāgrāva-
girīndra-kandara-taṭī-kuñje nivāsaḥ kvacit || BharSt_3.78 ||
ramyāś candra-marīcayas tṛṇavatī ramyā vanānta-sthalī
ramyaṃ sādhu-samāgamāgata-sukhaṃ kāvyeṣu ramyāḥ kathāḥ |
kopopāhita-bāṣpa-bindu-taralaṃ ramyaṃ priyāyā mukhaṃ
sarvaṃ ramyam anityatām upagate citte na kiñcit punaḥ || BharSt_3.79 ||
ramyaṃ harmya-talaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ
kiṃ vā prāṇa-samāsamāgama-sukhaṃ naivādhika-prītaye |
kintu bhrānta-pataṅga-kṣapavanavyālola-dīpāṅkuracchāyā-
cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ || BharSt_3.80 ||
ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ
nayana-padavīṃ śrotra-mārgaṃ gato vā |
yo 'yaṃ dhatte viṣaya-kariṇo gāḍha-gūḍhābhimānakṣīvasyāntaḥ-
karaṇa-kariṇaḥ saṃyamālāna-līlām || BharSt_3.81 ||
yad etat svacchandaṃ viharaṇam akārpaṇyam aśanaṃ
sahāryaiḥ saṃvāsaḥ śrutam upaśamaika-vrata-phalam |
mano manda-spandaṃ bahir api cirasyāpi vimṛśanna
jāne kasyaiṣā pariṇatir udārasya tapasaḥ || BharSt_3.82 ||
jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ
hantāṅgeṣu guṇāś bandhya-phalatāṃ yātā guṇajñair vinā |
kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī
hā jñātaṃ madanāntakāṅghri-yugalaṃ muktvāsti nānyo gatiḥ || BharSt_3.83 ||
maheśvare vā jagatām adhīśvare
janārdane vā jagad-antarātmani |
na vastu-bheda-pratipattir asti me
tathāpi bhaktis taruṇendu-śekhare || BharSt_3.84 ||
sphurat-sphāra-jyotsnādhavalita-tale kvāpi puline
sukhāsīnāḥ śānta-dhvantisu rajanīṣu dyu-saritaḥ |
bhavābhogodvignāḥ śiva śiva śivety uccavacasaḥ
kadā yāsyāmo 'targata-bahula-bāṣpākula-daśām || BharSt_3.85 ||
mahādevo devaḥ sarid api ca saiṣā sura-saridguhā
evāgāraṃ vasanam api tā eva haritaḥ |
suhṛdā kālo 'yaṃ vratm idam adainya-vratam idaṃ
kiyad vā vakṣyāmo vaṭa-viṭapa evāstu dayitā || BharSt_3.- ||
vitīrṇe sarvasve taruṇa-karuṇā-pūrṇa-hṛdayāḥ
smarantaḥ saṃsāre viguṇa-pariṇāmāṃ vidhi-gatim |
vayaṃ puṇyāraṇye pariṇata-śarac-candra-kiraṇās
triyāmā nesyāmo hara-caraṇa-cintaika-śaraṇāḥ || BharSt_3.86 ||
kadā vārāṇasyām amara-taṭinī-rodhasi vasan
vasānaḥ kaupīnaṃ śirasi nidadhāno 'ñjali-puṭam |
aye gaurīnātha tripurahara śambho trinayana
prasīdetyākrośan nimiṣam iva neṣyāmi divasān || BharSt_3.87 ||
udyāneṣu vicitra-bhojana-vidhis tīvrātitīvraṃ tapaḥ
kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam |
āsannaṃ maraṇaṃ ca maṅgala-samaṃ yasyāṃ samutpadyate
tāṃ kāśīṃ parihṛtya hanta vibudhair anyatra kiṃ sthīyate || BharSt_3.- ||
snātvā gāṅgaiḥ payobhiḥ śuci-kusuma-phalair arcayitvā vibho tvā
dhyeye dhyānaṃ niveśya kṣiti-dhara-kuhara-grāva-paryaṅka-mūle |
ātmārāmaḥ phalāśī guru-vacana-ratas tvat-prasādāt smarāre
duḥkhaṃ mokṣye kadāhaṃ sama-kara-caraṇe puṃsi sevāsamuttham || BharSt_3.88 ||
ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ |
kadā śambho bhaviṣyāmi karma-nirmūlana-kṣamaḥ || BharSt_3.89 ||
pāṇiṃ pātrayatāṃ nisarga-śucinā bhaikṣeṇa santuṣyatāṃ
yatra kvāpi niṣīdatāṃ bahu-tṛṇaṃ viśvaṃ muhuḥ paśyatām |
atyāge 'pi tanor akhaṇḍa-paramānandāvabodha-spṛśā
madhvā ko 'pi śiva-prasāda-sulabhaḥ sampatsyate yoginām || BharSt_3.90 ||
kaupīnaṃ śata-khaṇḍa-jarjarataraṃ kanthā punas tādṛśī
naiścintyaṃ nirapekṣa-bhaikṣyam aśanaṃ nidrā śmaśāne vane |
svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā
sthairyaṃ yoga-mahotsave 'pi ca yadi trailokya-rājyena kim || BharSt_3.91 ||
brahmāṇḍaṃ maṇḍalī-mātraṃ kiṃ lobhāya manasvinaḥ |
śapharī-sphurtenābdhiḥ kṣubdho na khalu jāyate || BharSt_3.92 ||
mātar lakṣmi bhajasva kañcid aparaṃ mat-kāṅkṣiṇī mā sma bhūr
bhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi |
sadyaḥ syūta-palāśa-patra-puṭikā-pātraiḥ pavitrī-kṛtair
bhikṣā-vastubhir eva samprati vayaṃ vṛttiṃ samīhāmahe || BharSt_3.93 ||
mahā-śayyā pṛthvī vipulam upadhānaṃ bhuja-latāṃ
vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ |
śarac-candro dīpo virati-vanitā-saṅga-muditaḥ
sukhī śāntaḥ śete munir atanu-bhūtir nṛpa iva || BharSt_3.94 ||
bhikṣāsī jana-madhya-saṅga-rahitaḥ svāyatta-ceṣṭaḥ sadā
hānā-dāna-virakta-mārga-nirataḥ kaścit tapasvī sthitaḥ |
rathyākīrṇa-viśīrṇa-jīrṇa-vasanaḥ samprāpta-kanthāsano
nirmāno nirahaṅkṛtiḥ śama-sukhābhogaika-baddha-spṛhaḥ || BharSt_3.95 ||
caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ
kiṃ vā tattva-viveka-peśala-matir yogīśvaraḥ ko 'pi kim |
ity utpanna-vikalpa-jalpa-mukharair ābhāṣyamāṇā janair
na kruddhāḥ pathi naiva tuṣṭa-manaso yānti svayaṃ yoginaḥ || BharSt_3.96 ||
hiṃsā-śūnyam ayatna-labhyam aśanaṃ dhātrā marut-kalpitaṃ
vyālānaṃ paśavas tṛṇāṅkura-bhujas tuṣṭāḥ sthalī-śāyinaḥ |
saṃsārārṇava-laṅghana-kṣama-dhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ
tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ || BharSt_3.97 ||
gaṅgā-tīre hima-giri-śilā-baddha-padmāsanasya
brahma-dhyānābhyasana-vidhinā yoga-nidrāṃ gatasya |
kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ
kaṇḍūyante jaraṭha-hariṇāḥ svāṅgam aṅge madīye || BharSt_3.98 ||
jīrṇāḥ kanthā tataḥ kiṃ sitam amala-paṭaṃ paṭṭa-sūtraṃ tataḥ kiṃ
ekā bhāryā tataḥ kiṃ haya-kari-sugaṇair āvṛto vā tataḥ kim |
bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ
vyakta-jyotir na vāntarmathita-bhava-bhayaṃ vaibhavaṃ vā tataḥ kim || BharSt_3.- ||
pāṇiḥ pātraṃ pavitraṃ bhramaṇa-parigataṃ bhaikṣyam akṣayyam annaṃ
vistīrṇaṃ vastram āśā-daśakam acapalaṃ talpam asvalpam urvīm |
yeṣāṃ niḥsaṅgatāṅgī-karaṇa-pariṇata-svānta-santoṣiṇas te
dhanyāḥ saṃnyasta-dainya-vyatikara-nikarāḥ karma nirmūlayanti || BharSt_3.99 ||
trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane
tal labdhvāsana-vastra-māna-ghaṭane bhoge ratiṃ mā kṛthāḥ |
bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhane
yat-svādād virasā bhavanti visayās trailokya-rājyādayaḥ || BharSt_3.99*1 ||
mātar medini tāta māruti sakhe tejaḥ subandho jala
bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ |
yuṣmat-saṅga-vaśopajāta-sukṛta-sphāra-sphuran-nirmalajñānāpāsta-
samasta-moha-mahimā līne para-brahmaṇi || BharSt_3.100 ||
śayyā śaila-śilā-gṛhaṃ giri-guhā vastraṃ taruṇāṃ tvacaḥ
sāraṅgāḥ suhṛdo nanu kṣiti-ruhāṃ vṛttiḥ phalaiḥ komalaiḥ |
yesāṃ nirjharam ambu-pānam ucitaṃ ratyai tu vidyāṅganā
manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ || BharSt_3.100*1 ||
dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī
satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥ-saṃyamaḥ |
śayyā bhūmi-talaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ
hy ete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ || BharSt_3.100*2 ||
aho vā hāre vā balavati ripau vā suhṛdi vā
maṇau vā loṣṭhe vā kusuma-śayane vā dṛṣadi vā |
tṛṇe vā straiṇe vā mama sama-dṛśo yānti divasāḥ
kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ || BharSt_3.100*3 ||