Bhartrhari: Satakatraya (1. Nitisataka, 2. Srngarasataka, 3. Vairagyasataka) Input by Jan K. Brzezinski, 2002 Nitisataka based on the Chaukhamba Vidya Bhavan edition by Srhirkrishnanamani Tripathi, 1990. Srngarasataka based on the Vidya Bhavan Sanskrit Granthamala (no. 61) edition from Chowkhamba (1988). Vairagyasataka based on the Vidya Bhavan Sanskrit Granthamala (no. 67) edition from Chowkhamba (1988). [NOTE by J. K. Brzezinski: It really needs a critical reading, as there seem to be several extant editions with different numberings and many interpolated verses. This text could use proofreading ...] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ भतृहरि: शतकत्रय (1. नीतिशतक, 2. शृङ्गारशतक, 3. वैराग्यशतक) नीति-शतकम् भर्तृहरेः दिक्-कालाद्यनवच्छिन्नानन्त-चिन्-मात्र-मूर्तये । स्वानुभूत्य्-एक-मानाय नमः शान्ताय तेजसे ॥ BharSt_1.1 ॥ बोद्धारो मत्सर-ग्रस्ताः प्रभवः स्मय-दूषिताः । अबोधोपहताः चान्ये जीर्णम् अङ्गे subhëitam ॥ BharSt_1.2 || अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेषज्ञः । ज्ञान-लव-दुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति ॥ BharSt_1.3 ॥ प्रसह्य मणिम् उद्धरेन् मकर-वक्त्र-दंष्ट्रान्तरात् समुद्रम् अपि सन्तरेत् प्रचलद् ऊर्मि-मालाकुलम् । भुजङ्गम् अपि कोपितं शिरसि पुष्पवद् धारयेत् न तु प्रतिनिविष्ट-mÆ­kha-jana-cittam आराधयेत् ॥ BharSt_1.4 ॥ लभेत सिकतासु तैलम् अपि यत्नतः pŬayan पिबेच् च मृग-तृष्णिकासु सलिलं पिपासार्दितः । क्वचिद् अपि पर्यटन् शश-विषाणम् आसादयेत् न तु प्रतिनिविष्ट-मूर्ख-चित्तम् आराधयेत् ॥ BharSt_1.5 ॥ व्यालं बाल-मृणाल-तन्तुभिर् असौ रोद्धुं समुज्जृम्भते छेत्तुं वज्र-मणिं शिरीष-कुसुम-प्रान्तेन सन्नह्यति । माधुर्यं मधु-बिन्दुना रचयितुं क्षारामुधेर् ईहते नेतुं vächanti यः खलान् पथि सतां सूक्तैः सुधा-स्यन्दिभिः ॥ BharSt_1.6 ॥ स्वायत्तम् एकान्त-गुणं विधात्रा विनिर्मितं छादनम् अज्ञतायाः । विशेषाअतः सर्व-विदां समाजे विभूषणं मौनम् अपण्डितानाम् ॥ BharSt_1.7 ॥ यदा किञ्चिज्-ज्ञो ऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनः यदा किञ्चित् किञ्चिद् बुधजन-सकाशाद् अवगतं तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ BharSt_1.8 ॥ कृमि-कुल-चित्तं लाला-क्लिन्नं विगन्धि-जुगुप्सितं निरुपम-रसं प्रीत्या खादन् नरास्थि निरामिषम् । सुरपतिम् अपि श्वा पार्श्वस्थं विलोक्य न शङ्कते न हि गणयति क्षुद्रो जन्तुः परिग्रह-फल्गुताम् ॥ BharSt_1.9 ॥ शिरः शार्वं स्वर्गात् पशुपति-शिरस्तः क्षितिधरं म्हीध्राद् उत्तुङ्गाद् अवनिम् अवनेश् चापि जलधिम् । अधो ऽधो गङ्गेयं पदम् उपगता स्तोकम् अथवाविवेक-भ्रष्टानां भवति विनिपातः शतमुखः ॥ BharSt_1.10 || शक्यो वारयितुं जलेन हुतभुक् च्छत्रेण सूर्यातपो नागेन्द्रो निशिताग्कुशेन समदो दण्डेन गो-गर्दभौ । व्याधिर् भेषज-सङ्ग्रहैश् च विविधैर् मन्त्र-प्रयोगैर् विषं सर्वस्यौषधम् अस्ति शास्त्र-विहितं मूर्खस्य नस्त्य् औषधिम् ॥ BharSt_1.11 || साहित्य-सङ्गीत-कला-विहीनः साक्षात् पशुः पुच्छ-विषाण-हीनः । तृणं न खादन्न् अपि जीवमानस् तद् भाग-धेयं परमं पशूनाम् ॥ BharSt_1.12 || येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मर्त्य-लोके भुवि भार-भूता मनुष्य-रूपेण मृगाश् चरन्ति ॥ BharSt_1.13 || वरं पर्वत-दुर्गेषु भ्रान्तं वनचरैः सह न मूर्ख-जन-सम्पर्कः सुरेन्द्र-भवनेष्व् अपि ॥ BharSt_1.14 || शास्त्रोपस्कृत-शब्द-सुन्दर-गिरः शिष्य-प्रदेयागमा विख्याताः कवयो वसन्ति विषये यस्य प्रभोर् निर्धनाः । तज्-jìyaæ वसुधादिपस्य कवयस् त्व् अर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका हि मणयो यैर् अर्घतः पातिताः ॥ BharSt_1.15 || हर्तुर् याति न गोचरं किम् अपि शं पुष्णाति यत् सर्वदा 'प्य् अर्थिभ्यः प्रतिपाद्यमानम् अनिशं प्राप्नोति वृद्धिं पराम् । कल्पान्तेष्व् अपि न प्रयाति निधनं विद्याख्यम् अन्तर्धनं येषां तान् प्रति मानम् उज्झत नृपाः कस् तैः सह स्पर्धते ॥ BharSt_1.16 || अधिगत-परमार्थान् पण्डितान् मावमंस्थास् तृणम् इव लघु लक्ष्मीर् नैव तान् संरुणद्धि । अभिनव-मद-लेखा-श्याम-गण्ड-स्थलानां न भवति बिसतन्तुर् वारणं वारणानाम् ॥ BharSt_1.17 || अम्भोजिनी-वन-विहार-विलासम् एव हंसस्य हन्ति नितरां कुपितो विधाता । न त्व् अस्य दुग्ध-जल-भेद-विधौ प्रसिद्धां वैदग्धी-कीर्तिम् अपहर्तुम् असौ समर्थः ॥ BharSt_1.18 || केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः । वाण्य् एका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्-भूषणं भूषणम् ॥ BharSt_1.19 || विद्या नाम नरस्य रूपम् अधिकं प्रच्छन्न-गुप्तं धनं विद्या भोगकरी यशः-सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेश-गमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या-विहीनः पशुः ॥ BharSt_1.20 || क्षान्तिश् चेत् कवचेन किं किम् अरिभिः क्रोधो ऽस्ति चेद् देहिनां ज्ञातिश् चेद् अनलेन किं यदि सुहृद् दिव्यौषधं किं फलम् । किं सर्पैर् यदि दुर्जनाः किम् उ धनैर् विद्या 'नवद्या यदि vrŬà चेत् किम् उ भूषणैः सुकविता यद्य् अस्ति राज्येन किम् ॥ BharSt_1.21 || दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने नयो नृप-जने विद्वज्-जने चार्जवम् । शौर्यं शत्रु-जने क्षमा गुरु-जने कान्ता-जने धृष्टता ये चैवं पुरुषाः कलासु कुशलास् तेष्व् एव लोक-स्थितिः ॥ BharSt_1.22 || jìyaæ धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापम् अपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिं सत्-सङ्गतिः कथय किं न करोति पुंसाम् ॥ BharSt_1.23 || जयन्ति ते सुकृतिनो रस-सिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरा-मरण-जं भयम् ॥ BharSt_1.24 || सूनुः सच्-चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः स्निग्धं मित्रम् अवञ्चकः परिजनो निःक्लेश-लेशं मनः । आकारो रुचिरः स्थिरश् च विभवो विद्यावदातं मुखं तुष्टे विष्टप-कष्ट-हारिणि हरौ सम्प्राप्यते देहिना ॥ BharSt_1.25 || प्राणाघातान् निवृत्तिः पर-धन-हरणे संयमः सत्य-वाक्यं काले शक्त्या प्रदानं युवति-जन-कथा-मूक-भावः परेषाम् । तृष्णा-स्रोतो विभङ्गो गुरुषु च विनयः सर्व-भूतानुकम्पा सामान्यः सर्व-शास्त्रेष्व् अनुपहत-विधिः श्रेयसाम् एष पन्थाः ॥ BharSt_1.26 || प्रारभ्यते न खलु विघ्न-भयेन नीचैः प्रारभ्य विघ्न-विहता विरमन्ति मध्याः । विघ्नैः पुनः पुनर् अपि प्रतिहन्यमानाः प्रारब्धम् उत्तम-जना न परित्यजन्ति ॥ BharSt_1.27 || असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यः कृश-धनः प्रिया न्याय्या वृत्तिर् मलिनम् असुभङ्गे ऽप्य् असुकरम् । विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां सतां केनोद्दिष्टं विषमम् असिधारा-व्रतम् इदम् ॥ BharSt_1.28 || क्षुत्-क्षामो ऽपि जरा-कृशो ऽपि शिथिल-प्राणो ऽपि कष्टां दशाम् आपन्नो ऽपि विपन्न-दीधितिर् इति प्राणेषु नश्यत्स्व् अपि । मत्तेभेन्द्र-विभिन्न-कुम्भ-पिशित-ग्रासैक-बद्ध-स्पृहः किं जीर्णं तृणम् अत्ति मान-महताम् अग्रेसरः केसरी ॥ BharSt_1.29 || स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसम् अप्य् अस्थि गोः श्वा लब्ध्वा परितोषम् एति न तु तत् तस्य क्षुधा-शान्तये । सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्र-गतो ऽपि vächanti जनः सत्त्वानुरूपं फलम् ॥ BharSt_1.30 || लाङ्गूल-चालनम् अधश्-चरणावपातं भूमौ निपत्य वदनोदर-दर्शनं च । श्वा पिण्डदस्य कुरुते गज-पुङ्गवस् तु धीरं विलोकयति चाटु-शतैश् च भुङ्क्ते ॥ BharSt_1.31 || परिवर्तिनि संसारे मृतः को वा न जायते । स जातो येन जातेन याति वंशः समुन्नतिम् ॥ BharSt_1.32 || कुसुम-स्तवकस्येव द्वयी वृत्तिर् मनस्विनः । मूर्ध्नि वा सर्व-लोकस्य शीर्यते वन एव वा ॥ BharSt_1.33 || सन्त्य् अन्ये ऽपि बृहस्पति-प्रभृतयः सम्भाविताः पञ्चषास् तान् प्रत्य् एष विशेष-विक्रम-रुची राहुर् न वैरायते । द्वाव् एव ग्रसते दिवाकर-निशा-प्राणेश्वरौ भास्करौ भ्रातः पर्वणि पश्य दानव-पतिः शीर्षावशेषाकृतिः ॥ BharSt_1.34 || वहति भुवन-श्रेणिं शेषः फणाफलक-स्थितां कमठ-पतिना मध्ये-पृष्ठं सदा स च धार्यते । तम् अपि कुरुते क्रोडाधीनं पयोधिर् अनादराद् अहह महतां निःसीमानश् चरित्र-विभूतयः ॥ BharSt_1.35 || वरं पक्ष-च्छेदः समदमघवन्-मुक्त-कुलिशप्रहारैर् उद्गच्छद्-बहुल-दहनोद्गार-गुरुभिः । तुषाराद्रेः सूनोर् अहह पितरि क्लेश-विवशे न चासौ सम्पातः पयसि पयसां पत्युर् उचितः ॥ BharSt_1.36 || सिंहः शिशुर् अपि निपतति मद-मलिन-कपोल-भित्तिषु गजेषु । प्रकृतिर् इयं सत्त्ववतां न खलु वयस् तेजसो हेतुः ॥ BharSt_1.37 || जातिर् यातु रसातलं गुण-गणैस् तत्राप्य् अधो गम्यतां शीलं शैल-तटात् पतत्व् अभिजनः सन्दह्यतां वह्निना । शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलं येनैकेन विना गुणस् तृण-लव-प्रायाः समस्ता इमे ॥ BharSt_1.38 || धनम् अर्जय काकुत्स्थ धन-मूलम् इदं जगत् । अन्तरं नाभिजानामि निर्धनस्य मृतस्य च ॥ BharSt_1.39 || तानीन्द्रियाण्य् अविकलानि तद् एव नाम सा बुद्धिर् अप्रतिहता वचनं तद् एव । अर्थोष्मणा विरहितः पुरुषः क्षणेन सो ऽप्य् अन्य एव भवतीति विचित्रम् एतत् ॥ BharSt_1.40 || यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः käcanam आश्रयन्ति ॥ BharSt_1.41 || दौर्मन्त्र्यान् नृपतिर् विनश्यति यतिः सङ्गात् सुतो लालनात् विप्रो ऽनध्ययनात् कुलं कुतनयाच् छीलं खलोपासनात् । ह्रीर् मद्याद् अनवेक्षणाद् अपि कृषिः स्नेहः प्रवासाश्रयान् मैत्री चाप्रणयात् समृद्धिर् अनयात् त्याग-प्रमादाद् धनम् ॥ BharSt_1.42 || दानं भोगो नाशस् तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर् भवति ॥ BharSt_1.43 || मणिः ÓÃïollŬha÷ समर-विजयी हेति-दलितो मद-क्षीणो नागः शरदि सरितः श्यान-पुलिनाः । कला-शेषश् चन्द्रः सुरत-मृदिता बाल-वनिता तन्-निम्ना शोभन्ते गलित-विभवाश् चार्थिषु नराः ॥ BharSt_1.44 || परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये स पश्चात् सम्पूर्णः कलयति धरित्रीं तृण-समाम् । अतश् चानैकान्त्याद् गुरु-लघुतया 'र्थेषु धनिनाम् अवस्था वस्तूनि प्रथयति च सङ्कोचयति च ॥ BharSt_1.45 || राजन् दुधुक्षसि यदि क्षिति-धेनुम् एतां तेनाद्य वत्सम् इव लोकम् अमुं पुषाण तस्मिंश् च सम्यग् अनिशं परिपोष्यमाणे नाना-फलैः फलति कल्पलतेव भूमिः ॥ BharSt_1.46 || सत्यानृता च परुषा प्रिय-वादिनी च हिंस्रा दयालुर् अपि चार्थपरा वदान्या । नित्य-व्यया प्रचुर-नित्य-धनागमा च वाराङ्गनेव नृप-नीतिर् अनेक-रूपा ॥ BharSt_1.47 || आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्र-संरक्षणं च येषाम् एते षड्गुणा न प्रवृत्ताः को ऽर्थस् तेषां पार्थिवोपाश्रयेण ॥ BharSt_1.48 || यद् धात्रा निज-भाल-पट्ट-लिखितं स्तोकं महद् वा धनं तत् प्राप्नोति मरुस्थले ऽपि नितरां मेरौ ततो नाधिकम् । तद् धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः कूपे पश्य पयोनिधाव् अपि घटो गृह्णाति तुल्यं जलम् ॥ BharSt_1.49 || त्वम् एव चातकाधारो ' सीति केषां न गोचरः । किम् अम्भोद-वरास्माकं कार्पण्योक्तं प्रतीक्षसे ॥ BharSt_1.50 || रे रे चातक सावधान-मनसा मित्र क्षणं श्रूयताम् अम्भोदा बहवो वसन्ति गगने सर्वे ऽपि नैतादृशाः । केचिद् वृष्टिभिर् आर्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ BharSt_1.51 || अकरुणत्वम् अकारण-विग्रहः परधने परयोषिति च स्पृहा । सुजन-बन्धुजनेष्व् असहिष्णुता प्रकृति-सिद्धम् इदं हि दुरात्मनाम् ॥ BharSt_1.52 || दुर्जनः परिहर्तव्यो विद्यया 'लकृतो ऽपि सन् । मणिना भूषितः सर्पः किम् असौ न भयङ्करः ॥ BharSt_1.53 || jìyaæ ह्रीमति गण्यते व्रत-रुचौ दम्भः शुचौ कैतवं शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि । तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरे तत् को नाम गुणो भवेत् स गुणिनां यो दुर्जनैर् नाङ्कितः ॥ BharSt_1.54 || लोभश् चेद् अगुणेन किं पिशुनता यद्य् अस्ति किं पातकैः सत्यं चेत् तपसा च किं शुचि मनो यद्य् अस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः सुमहिमा यद्य् अस्ति किं मण्डनैः सद्-विद्या यदि किं धनैर् अपयशो यद्य् अस्ति किं मृत्युना ॥ BharSt_1.55 || शशी दिवस-धूसरो गलित-यौवना कामिनी सरो विगत-वारिजं मुखम् अनक्षरं स्वाकृतेः । प्रभुर् धन-परायणः सतत-दुर्गतः सज्जनो नृपाङ्गण-गतः खलो मनसि सप्त शल्यानि मे ॥ BharSt_1.56 || न कश्चिच् चण्ड-कोपानाम् आत्मीयो नाम भूभुजाम् । होतारम् अपि जुह्वानं स्पृष्टो वहति पावकः ॥ BharSt_1.57 || मौनोमूकः प्रवचन-पटुर् बाटुलो जल्पको वा धृष्टः पार्श्वे वसति च सदा दूरतश् चाप्रगल्भः । क्षान्त्या भीरुर् यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥ BharSt_1.58 || उद्भासिताखिल-खलस्य विशृङ्खलस्य प्राग्-जात-विस्तृत-निजाधम-कर्म-वृत्तेः । दैवाद् अवाप्त-विभवस्य गुण-द्विषो ऽस्य नीचस्य गोचर-गतैः सुखम् आप्यते ॥ BharSt_1.59 || आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खल-सज्-जनानाम् ॥ BharSt_1.60 || मृग-मीन-सज्जनानां तृण-जल-सन्तोष-विहित-वृत्तीनाम् । लुब्धक-धीवर-पिशुना निष्कारण-वैरिणो जगति ॥ BharSt_1.61 || vächà सज्जन-सङ्गमे पर-गुणे प्रीतिर् गुरौ नम्रता विद्यायां व्यसनं स्व-योषिति रतिर् लोकापवादाद् भयम् । भक्तिः शूलिनि शक्तिर् आत्म-दमने संसर्ग-मुक्तिः खले येष्व् एते निवसन्ति निर्मल-गुणास् तेभ्यो नरेभ्यो नमः ॥ BharSt_1.62 || विपदि धैर्यम् अथाभ्युदये क्षमा सदसि वाक्य-पटुता युधि विक्रमः । यशसि चाभिरुचिर् व्यसनं श्रुतौ प्रकृति-सिद्धम् इदं हि महात्मनाम् ॥ BharSt_1.63 || प्रदानं प्रच्छन्नं गृहम् उपगते सम्भ्रम-विधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्य् उपकृतेः । अनुत्सेको लक्ष्म्याम् अनभिभव-गन्धाः पर-कथाः सतां केनोद्दिष्टं विषमम् असिधारा-व्रतम् इदम् ॥ BharSt_1.64 || करे श्लाघ्यस् त्यागः शिरसि गुरु-पाद-प्रणयिता मुखे सत्या वाणी विजयि भुजयोर् वीर्यम् अतुलम् । हृदि स्वच्छा वृत्तिः श्रुतिम् अधिगतं च श्रवणयोर् विनाप्य् ऐश्वर्येण प्रकृति-महतां मण्डनम् इदम् ॥ BharSt_1.65 || सम्पत्सु महतां चित्तं भवत्य् उत्पल-कोमलम् |आपत्सु च महाशैलशिला- सङ्घात-कर्कशम् ॥ BharSt_1.66 || सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तद् एव नलिनी-पत्र-स्थितं राजते । स्वात्यां सागर-शुक्ति-मध्य-पतितं तन्-मौक्तिकं जायते प्रायेणाधम-मध्यमोत्तम-गुणः संसर्गतो जायते ॥ BharSt_1.67 || प्रीणाति यः सुचरितैः पितरं स पुत्रो यद् भर्तुर् एव हितम् इच्छति तत् कलत्रम् । तन् मित्रम् आपदि सुखे च सम-क्रियं यद् एतत् त्रयं जगति पुण्य-कृतो लभन्ते ॥ BharSt_1.68 || एको देवः केशवो वा शिवो वा ह्य् एकं मित्रं भूपतिर् वा यतिर् वा । एको वासः पत्तने वा वने वा ह्य् एका भार्या सुन्दरी वा दरी वा ॥ BharSt_1.69 || नम्रत्वेनोन्नमन्तः पर-गुण-कथनैः स्वान् गुणान् ख्यापयन्तः स्वार्थान् सम्पादयन्तो वितत-पृथुतरारम्भ-यत्नाः परार्थे । क्षान्त्यैवाक्षेप-रुक्षाक्षर-मुखर-मुखान् दुर्जनान् दूषयन्तः सन्तः साश्चर्य-चर्या जगति बहु-मताः कस्य नाभ्यर्चनीयाः ॥ BharSt_1.70 || भवन्ति नम्रास् तरवः फलोद्गमैर् नवाम्बुभिर् दूरावलम्बिनो घनाः । अनुद्धताः सत्-पुरुषाः समृद्धिभिः स्वभाव एष परोपकारिणाम् ॥ BharSt_1.71 || श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर् न तु कङ्कणेन । विभाति कायः करुण-पराणां परोपकारैर् न तु चन्दनेन ॥ BharSt_1.72 || पापान् निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति । आपद्-गतं च न जहाति ददाति काले सन्-मित्र-लक्षणम् इदं प्रवदन्ति सन्तः ॥ BharSt_1.73 || पद्माकरं दिनकरो विकचीकरोति चम्द्र्प् वोलासयति कैरव-चक्रवालम् । नाभ्यर्थितो जलधरो ऽपि जलं ददाति सन्तः स्वयं परहिते विहिताभियोगाः ॥ BharSt_1.74 || एके सत्-पुरुषाः परार्थ-घटकाः स्वार्थं परित्यजन्ति ये सामान्यास् तु परार्थम् उद्यम-भृतः स्वार्थाविरोधेन ये । ते ऽमी मानुष-राक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ BharSt_1.75 || क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा ते ऽखिला क्षीरोत्तापम् अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः । गन्तुं पावकम् उन्मनस् तद् अभवद् दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस् त्व् ईदृशी ॥ BharSt_1.76 || इतः स्वपिति केशवः कुलम् इतस् तदीय-द्विषाम् इतश् च शरणार्थिनां शिखरिणां गणाः शेरते । इतो ऽपि बडवानलः saha samasta-saævartakai­ aho vitatam ऊर्जितं भर-सहं सिन्धोर् वपुः ॥ BharSt_1.77 || तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः सत्यं ब्रूह्य् अनुयाहि साधु-पदवीं सेवस्व विद्वज्-जनम् । मान्यान् मानय विद्विषो ऽप्य् अनुनय प्रख्यापय प्रश्रयं कीर्तिं पालय दुःखिते कुरु दयाम् एतत् सतां चेष्टितम् ॥ BharSt_1.78 || मनसि वचसि काये पुण्य-पीयूष-पूर्णास् त्रिभुवनम् उपकार-श्रेणिभिः प्रीणयन्तः । पर-गुण-परमाणून् पर्वतीकृत्य नित्यं निज-हृदि विकसन्तः सन्त सन्तः कियन्तः ॥ BharSt_1.79 || किं तेन हेम-गिरिणा रजताद्रिणा वा यत्राश्रिताश् च तरवस् तरवस् त एव । मन्यामहे मलयम् एव यद्-आश्रयेण कङ्कोल-निम्ब-कटुजा अपि चन्दनाः स्युः ॥ BharSt_1.80 || रत्नैर् महार्हइस् तुतुषुर् न देवा न भेजिरे भीम-विषेण भीतिम् । सुधां विना न परयुर् विरामं न निश्चितार्थाद् विरमन्ति धीराः ॥ BharSt_1.81 || क्वचित् पृथ्वीशय्यः क्वचिद् अपि च परङ्क-शयनः क्वचिच् छाकाहारः क्वचिद् अपि च शाल्योदन-रुचिः । क्वचित् कन्थाधारी क्वचिद् अपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ BharSt_1.82 || ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्-संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस् तपसः क्षमा प्रभवितुर् धर्मस्य निर्वाजता सर्वेषाम् अपि सर्व-कारणम् इदं शीलं परं भूषणम् ॥ BharSt_1.83 || निन्दन्तु नीति-निपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्ठम् । अद्यैव वा मरणम् अस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ BharSt_1.84 || भग्नाशस्य करण्ड-पिण्डित-तनोर् म्लानेन्द्रियस्य क्षुधा कृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस् तत्-पिशितेन सत्वरम् असौ तेनैव यातः यथा लोकाः पश्यत दैवम् एव हि नृणां वृद्धौ क्षये कारणम् ॥ BharSt_1.85 || आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्य् उद्यम-समो बन्धुः कुर्वाणो नावसीदति ॥ BharSt_1.86 || छिन्नो ऽपि रोहति तर् क्षीणो ऽप्य् उपचीयते पुनश् चन्द्रः । इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ॥ BharSt_1.87 || नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गो दुर्गम् अनुग्रहः किल हरेर् ऐरावतो वारणः । इत्य् ऐश्वर्य-बलान्वितो ऽपि बलभिद् भग्नः परैः सङ्गरे तद् व्यक्तं ननु दैवम् एव शरणं धिग् धिग् वृथा पौरुषम् ॥ BharSt_1.88 || कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥ BharSt_1.89 || खल्व् आतो दिवसेश्वरस्य किरणैः santìito मस्तके vächan देशम् अनातपं विधि-वशात् तालस्य मूलं गतः । तत्राप्य् अस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्य-रहितस् तत्रैव यान्त्य् आपदः ॥ BharSt_1.90 || रवि-निशाकरयोर् ग्रह-pŬanaæ गज-भुजङ्गमयोर् अपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिर् अहो बलवान् इति मे मतिः ॥ BharSt_1.91 || सृजति तावद् अशेष-गुणकरं पुरुष-रत्नम् अलङ्करणं भुवः । तद् अपि तत्-क्षण-भङ्गि करोति चेद् अहह कष्टम् अपण्डितता विधेः ॥ BharSt_1.92 || पत्रं नैव यदा करीर-विटपे दोषो वसन्तस्य किम् नोलूको ऽप्य् अवओकते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैव पतन्ति चातक-मुखे मेघस्य किं दूषणम् यत् पूर्वं विधिना ललाट-लिखितं तन् मार्जितुं कः क्षमः ॥ BharSt_1.93 || नमस्यामो देवान् ननु हतविधेस् ते ऽपि वशगा विधिर् वन्द्यः सो ऽपि प्रतिनियत-कर्मैक-फलदः । फलं कर्मायत्तं यदि किम् अमरैः किं च विधिना नमस् तत्-कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति ॥ BharSt_1.94 || ब्रह्मा येन कुलालवन् नियमितो brahmìa-भाण्डोदरे विष्णुर् येन दशावतार-गहने क्षिप्तो महा-सङ्कटे । रुद्रो येन कपाल-पाणि-पुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यम् एव गगने तस्मै नमः कर्मणे ॥ BharSt_1.95 || नैवाकृतिः फलति naivaa कुलं न शीलं विद्यापि नैव न च यत्न-कृतापि सेवा । भाग्यानि पूर्व-तपसा खलु सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ BharSt_1.96 || वने रणे शत्रु-जलाग्नि-मध्ये महार्णवे पर्वत-मस्तके वा । सुप्तं प्रमत्तं विषम-स्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ BharSt_1.97 || या साधूंश् च खलान् करोति विदुषो मूर्खान् हितान् द्वेषिणः प्रत्यक्षं कुरुते परीक्षम् अमृतं हालाहलं तत्-क्षणात् । ताम् आराधय सत्-क्रियां भगवतीं भोक्तुं फलं vächitaæ हे साधो व्यसनैर् गुणेषु विपुलेष्व् आस्थां वृथा मा कृथाः ॥ BharSt_1.98 || गुणवद् अगुणवद् वा कुर्वता कार्य-जातं परिणतिर् अवधार्या यत्नतः पण्डितेन । अतिरभस-कृतानां कर्मणाम् आविपत्तेर् भवति हृदय-दाही शल्य-तुल्यो विपाकः ॥ BharSt_1.99 || स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश् चन्दनैर् इन्धनौघैः सौवर्णैर् लाङ्गलाग्रैर् विलिखति वसुधाम् अर्क-मूलस्य हेतोः । कृत्वा कर्पूर-खण्डान् वृत्तिम् इह कुरुते कोद्रवाणां समन्तात् प्राप्येमां कर्म्-भूमिं न चरति मनुजो यस् तोप मन्द-भाग्यः ॥ BharSt_1.100 || मज्जत्व् अम्भसि यातु मेरु-शिखरं शत्रुं जयत्व् आहवे वाणिज्यं कृषि-सेवने च सकला विद्याः कलाः शिक्षताम् । आकाशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नं परं नाभाव्यं भवतीह कर्म-वशतो भाव्यस्य नाशः कुतः ॥ BharSt_1.101 || भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः स्वजनताम् उपयाति तस्य । कृत्स्ना च भूर् भवति सन्निधि-रत्न-पूर्णा यस्यास्ति पूर्व-सुकृतं विपुलं नरस्य ॥ BharSt_1.102 || को लाभो गुणिसङ्गमः किम् असुखं प्राज्ञेतरैः सङ्गतिः का हानिः समय-च्युतिर् निपुणता का धर्म-तत्त्वे रतिः । कः शूरो विजितेन्द्रियः प्रियतमा का 'नुव्रता किं धनं विद्या किं सुखम् अप्रवास-गमनं राज्यं किम् आज्ञा-फलम् ॥ BharSt_1.103 || अप्रिय-वचन-दरिद्रैः प्रिय-वचन-dhanìhyai÷ स्व-दार-परितुष्टैः । पर-परिवाद-निवृत्तैः क्वचित् क्वचिन् मण्डिता वसुधा ॥ BharSt_1.104 || कदर्थितस्यापि हि धैर्य-वृत्तेर् न शक्यते धैर्य-गुणः प्रमार्ष्टुम् । अधोमुखस्यापि कृतस्य वह्नेर् नाधः शिखा याति कदाचिद् एव ॥ BharSt_1.105 || कान्ताकटाक्ष-विशिखा न लुनन्ति यस्य चित्तं न निर्दहति किप-कृशानुतापः । कर्षन्ति भूरि-विषयाश् च न लोभ-पाशैर् लोक-त्रयं जयति कृत्स्नम् इदं स धीरः ॥ BharSt_1.106 || एकेनापि हि शूरेण पादाक्रान्तं महीतलम् । क्रियते भास्करेणैव स्फार-स्फुरित-तेजसा ॥ BharSt_1.107 || वह्निस् तस्य जलायते जल-निधिः कुल्यायते तत्-क्षणान् मेरुः स्वल्प-शिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्य-गुणायते विष-रसः पीयूष-वर्षायते यस्याङ्गे ऽखिल-लोक-वल्लभतमं शीलं समुन्मीलति ॥ BharSt_1.108 || लज्जा-गुणौघ-जननीं जननीम् इव स्वाम् अत्यन्त-शुद्ध-हृदयाम् अनुवर्तमानाम् । तेजस्विनः सुखम् असून् अपि सन्त्यजनति सत्य-व्रत-व्यसनिनो न पुनः प्रतिज्ञाम् ॥ BharSt_1.109 || ______________________________________________________________________________ शृङ्गार-शतकम् भर्तृहरेः शम्भु-स्वयम्भु-हरयो हरिणेक्षणानां येनाक्रियन्त सततं गृह-कुम्भ-दासाः । वाचाम् अगोचर-चरित्र-विचित्रिताय तस्मै नमो भगवते मकर-ध्वजाय ॥ BharSt_2.1 ॥ स्मितेन भावेन च लज्जया भिया पराण्मुखैर् अर्ध-कटाक्ष-वीक्षणैः । वचोभिर् ईर्ष्या-कलहेन लीलया समस्त-भावैः खलु बन्धनं स्त्रियः ॥ BharSt_2.2 ॥ भ्रू-चातुर्यात् कुष्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जितान्ताश् च हासाः । लीला-मन्दं प्रस्थितं च स्थितं च स्त्रीणाम् एतद् भूषणं चायुधं च ॥ BharSt_2.3 ॥ क्वचित् स-भ्रू-भङ्गैः क्वचिद् अपि च लज्जा-परिगतैः क्वचिद् भूरि-त्रस्तैः क्वचिद् अपि च लीला-विललितैः । कुमारीणाम् एतैर् मदन-सुभगैर् नेत्र-वलितैः स्फुरन्-नीलाब्जानां प्रकर-परिकीर्णा इव दिशः ॥ BharSt_2.4 ॥ वक्त्रं चन्द्र-विकासि पङ्कज-परीहास-क्षमे लोचने वर्णः स्वर्णम् अपाकरिष्णुर् अलिनी-जिष्णुः कचानां चयः । बक्षोजाव् इभ-कुम्भ-विभ्रम-हरौ गुर्वी नितम्ब-स्थली वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनम् ॥ BharSt_2.5 ॥ स्मित-किञ्चिन्-मुग्धं सरल-तरलो दृष्टि-विभवः परिस्पन्दो वाचाम् अभिनव-विलासोक्ति-सरसः । गतानाम् आरम्भः किसलयित-लीला-परिकरः स्पृशन्त्यास् तारुण्यं किम् इव न हि रम्यं मृगदृशः ॥ BharSt_2.6 ॥ द्रष्टव्येषु किम् उत्तमं मृगदृशः प्रेम-प्रसन्नं मुखं घ्रातवेष्व् अपि किं तद्-आस्य-पवनः श्रव्येषु किं तद्-वचः । किं स्वाद्येषु तद्-ओष्ठ-पल्लव-रसः स्पृश्येषु किं तद्-वपुर्ध्येयं किं नव-यौवने सहृदयैः सर्वत्र तद्-विभ्रमाः ॥ BharSt_2.7 ॥ एताश् चलद्-वलय-संहति-मेखलोत्थझङ्कार- नूपुर-पराजित-राज-हंस्यः । कुर्वन्ति कस्य न मनो विवशं तरुण्यो वित्रस्त-मुग्ध-हरिणी-सदृशैः कटाक्षैः ॥ BharSt_2.8 ॥ कुङ्कुम-पङ्क-कलङ्कित-देहा गौर-पयोधर-कम्पित-हारा । नूपुर-हंस-रणत्-पद्मा कं न वशीकुरुते भुवि रामा ॥ BharSt_2.9 ॥ नूनं हि ते कवि-वरा विपरीत-वाचो ये नित्यम् आहुर् अबला इति कामिनीस् ताः । याभिर् विलोलितर-तारक-दृष्टि-पातैः शक्रादयो ऽपि विजितास् त्व् अबलाः कथं ताः ॥ BharSt_2.10 || नूनम् आज्ञा-करस् तस्याः सुभ्रुवो मकर-ध्वजः । यतस् तन्-नेत्र-सञ्चार-सूचितेषु प्रवर्तते ॥ BharSt_2.11 || केशाः संयमिनः श्रुतेर् अपि परं पारं गते लोचने अन्तर्-वक्त्रम् अपि स्वभाव-शुचि-भीः कीर्णं द्विजानां गणैः । मुक्तानां सतताधिवास-रुचिरौ वक्षोज-कुम्भाव् इमावित्थं तन्वि वपुः प्रशान्तम् अपि तेरागं करोत्य् एव नः ॥ BharSt_2.12 || मुग्धे धानुष्कता केयम् अपूर्वा त्वयि दृश्यते । यया विध्यसि चेतांसि गुणैर् एव न सायकैः ॥ BharSt_2.13 || सति प्रदीपे सत्य् अग्नौ सत्सु तारारवीन्दुषु । विना मे मृग-शावाक्ष्या तमो-भूतम् इदं जगत् ॥ BharSt_2.14 || उद्वृत्तः स्तन-भार एष तरले नेत्रे चले भ्रू-लते रागाधिष्ठितम् ओष्ठ-पल्लवम् इदं कुर्वन्तु नाम व्यथाम् । सौभाग्याक्षर-मालिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापम् अधिकं रोमावलिः केन सा ॥ BharSt_2.15 || मुखेन चन्द्र-कान्तेन महानीलैः शिरोरुहैः । कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ BharSt_2.16 || गुरुणा स्तन-भारेण मुख-चन्द्रेण भास्वता । शनैश्-चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ BharSt_2.17 || तस्याः स्तनौ यदि घनौ जघनं च हारि वक्त्रं च चारु तव चित्त किम् आकुलत्वम् । पुण्यं कुरुष्व यदि तेषु तवास्ति vächà पुण्यैर् विना न हि भवन्ति समीहितार्थाः ॥ BharSt_2.18 || इमे तारुण्य-श्री-नव-परिमलाः प्रौढ-सुरतप्रताप- प्रारम्भाः स्मर-विजय-दान-प्रतिभुवः । चिरं चेतश् चोरा अभिनव-विकारैक-गुरवो विलास-व्यापाराः किम् अपि विजयन्ते मृग-दृशाम् ॥ BharSt_2.19 || प्रणय-मधुराः प्रेमोद्गारा रसाश्रयतां गताः फणिति-मधुरा मुग्ध-प्रायाः प्रकाशित-सम्मदाः । प्रकृति-सुभगा विस्रम्भार्द्राः स्मरोदय-दायिनी रहसि किम् अपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ BharSt_2.20 || विश्रम्य विश्रम्य वन-द्रुमाणां छायासु तन्वी विचचार काचित् । स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥ BharSt_2.21 || अदर्शने दर्शन-मात्र-कामा दृष्ट्वा परिष्वङ्ग-सुखैक-लोला । आलिङ्गितायां पुनर् आयताक्ष्यामाशास्महे विग्रहयोर् अभेदम् ॥ BharSt_2.22 || मालती शिरसि जृम्भणं मुखे चन्दनं वपुषि कुङ्कुमाविलम् । वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट आगमः ॥ BharSt_2.23 || प्राङ् माम् एति मनाग् अनागत-रसं jÃtÃbhilëÃæ ततः savrŬaæ तद् अनु श्लथोद्यमम् अथ प्रध्वस्त-धैर्यं पुनः । प्रेमार्द्रं स्पृहणीय-निर्भर-रहः krŬÃ-प्रगल्भं ततो निःसङ्गाङ्ग-विकर्षणाधिक-सुख-रम्यं कुल-स्त्री-रतम् ॥ BharSt_2.24 || उरसि निपतितानां स्रस्त-धम्मिल्लकानां मुकुलित-नयनानां किञ्चिद्-उन्मीलितानाम् । उपरि सुरत-खेद-स्विन्न-गण्ड-स्थलानामधर- मधु वधूनां भाग्यवन्तः पिबन्ति ॥ BharSt_2.25 || आमीलित-नयनानां यः सुरतरसो ऽनु संविदं भाति । मिथुरैर् मिथो ऽवधारितमवितथम् इदम् एव काम-निर्बर्हणम् ॥ BharSt_2.26 || इदम् अनुचितम् अक्रमश् च पुंसां यद् इह जरास्व् अपि मन्मथा विकाराः । तद् अपि च न कृतं नितम्बिनीनां स्तन-पतनावधि जीवितं रतं वा ॥ BharSt_2.27 || राजस्-तृष्णाम्बुराशेर् न हि जगति गतः कश्चिद् एवावसानं को वार्थो ऽर्थैः प्रभूतैः स्व-वपुषि गलिते यौवने सानुरागे । गच्छामः सद्म यावद् विकसित-नयनेन्दीवरालोकिनीनामाक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ BharSt_2.28 || रागस्यागारम् एकं नरक-शत-महा-दुःख-सम्प्राप्ति-हेतुर्मोहस्योत्पत्ति- बीजं जलधर-पटलं ज्ञान-ताराधिपस्य । कन्दर्पस्यैक-मित्रं प्रकटित-विविध-स्पष्ट-दोष-प्रबन्धं लोके ऽस्मिन् न ह्य् अर्थ-व्रज-कुल-भवन-यौवनाद् अन्यद् अस्ति ॥ BharSt_2.29 || शृङ्गार-द्रुम-नीरदे प्रसृमर-krŬÃ-रस-स्रोतसि प्रद्युम्न-प्रिय-बान्धवे चतुर-वाङ्-मुक्ता-फलोदन्वति । तन्वी-नेत्र-चकोर-पावन-विधौ सौभाग्य-लक्ष्मी-निधौ धन्यः को ऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ BharSt_2.30 || संसारे ऽस्मिन्न् असारे कुनृपति-भवन-द्वार-सेवा-कलङ्कव्यासङ्ग- व्यस्त-धैर्यं कथम् अमल-धियो मानसं संविदध्युः । यद्य् एताः प्रोद्यद्-इन्दु-द्युति-निचय-भृतो न स्युर् अम्भोज-नेत्राः प्रेङ्खत्-käcÅ-कलापाः स्तन-भर-विनमन्-मध्य-भाजस् तरुण्यः ॥ BharSt_2.31 || सिद्धाध्यासित-कन्दरे हर-वृष-स्कन्धावरुग्ण-द्रुमे गङ्गा-धौत-शिला-तले हिमवतः स्थाने स्थिते श्रेयसि । कः कुर्वीत शिरः प्रणाम-मलिनं म्लानं मनस्वी जनो यद्-वित्रस्त-कुरङ्ग-शाव-नयना न स्युः स्मरास्त्रं स्त्रियः ॥ BharSt_2.32 || संसार तव पर्यन्त-पदवी न दवीयसी । अन्तरा दुस्तरा न स्युर् यदि ते मदिरेक्षणाम् ॥ BharSt_2.33 || दिश वन-हरिणीभ्यो वंश-काण्ड-च्छवीनां कवलम् उपल-कोटि-च्छिन्न-मूलं कुशानाम् । शक-युवति-कपोलापाण्डुताम्बूल-वल्लीदलम् अरुण-नखाग्रैः पाटितं वा वधूभ्यः ॥ BharSt_2.34 || असाराः सर्वे ते विरति-विरसाः पाप-विषया जुगुप्स्यन्तां यद् वा ननु सकल-दोषास्पदम् इति । तथाप्य् एतद्-भूमौ नहि पर-हितात् पुण्यम् अधिकं न चास्मिन् संसारे कुवलय-दृशो रम्यम् अपरम् ॥ BharSt_2.35 || एतत्-काम-फलो लोके यद् द्वयोर् एक-चित्तता । अन्य-चित्त-कृते कामे शवयोर् इव सङ्गमः ॥ BharSt_2.35*1 || मात्सर्यम् उत्सार्य विचार्य कार्यमार्याः समर्यादम् इदं वदन्तु । सेव्या नितम्बाः किम् उ भूधराणामत स्मर-स्मेर-विलासिनीनाम् ॥ BharSt_2.36 || संसारे स्वप्न-सारे परिणति-तरले द्वे गती पण्डितानां तत्त्व-ज्ञानामृताम्भः-प्लव-ललित-धियां यातु कालः कथञ्चित् । नो चेन् मुग्धाङ्गनानां स्तन-जघन-घनाभोग-सम्भोगिनीनां स्थूलोपस्थ-स्थलीषु स्थगित-करतल-स्पर्श-लीलोद्यमानाम् ॥ BharSt_2.37 || आवासः क्रियतां गङ्गे पाप-हारिणि वारिणि । स्तन-द्वये तरुण्या वा मनोहारिणि हारिणि ॥ BharSt_2.38 || किम् इह बहुभिर् उक्तैर् युक्ति-शून्यैः प्रलापैर्द्वयम् इह पुरुषाणां सर्वदा सेवनीयम् । अभिनव-मद-लीला-लालसं सुन्दरीणां स्तन-भर-परिखिन्नं यौवनं वा वनं वा ॥ BharSt_2.39 || सत्यं जना वच्मि न पक्ष-पाताल् लोकेषु सप्तस्व् अपि तथ्यम् एतत् । नान्यन् मनोहारि नितम्बिनीभ्यो दुःखैक-हेतुर् न च कश्चिद् अन्यः ॥ BharSt_2.40 || कान्तेत्य् उत्पल-लोचनेति विपुल-श्रोणी-भरेत्य् उन्नमत्पीनोत्तुङ्ग- पयोधरेति समुखाम्भोजेति सुभ्रूर् इति । दृष्ट्वा माद्यति मोदते ऽभिरमते प्रस्तौति विद्वान् अपि प्रत्यक्षाशुचि-भस्त्रिकां स्त्रियम् अहो मोहस्य दुश्चेष्टितम् ॥ BharSt_2.41 || स्मृता भवति तापाय दृष्टा चोन्माद-कारिणी । स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ BharSt_2.42 || तावद् एवामृतमयी यावल् लोचन-गोचरा । चक्षुष्-पथाद् अतीता तु विषाद् अप्य् अतिरिच्यते ॥ BharSt_2.43 || नामृतं न विषं किञ्चिद् एतां मुक्त्वा नितम्बिनीम् । सैवामृत-लता रक्ता विरक्ता विष-वल्लरी ॥ BharSt_2.44 || आवर्तः संशयानाम् अविनय-भुवनं पट्टणं साहसानां दोषाणां सन्निधानं कपट-शत-मयं क्षेत्रम् अप्रत्ययानाम् । स्वर्ग-द्वारस्य विघ्नो नरक-पुर-मुख सर्वमायाकरण्डं स्त्री-यन्त्रं केन सृष्टं विषम् अमृतमयं प्राणि-लोकस्य पाशः ॥ BharSt_2.45 || नो सत्येन मृगाङ्क एष वदनी-भूतो न चेन्दीवरद्वन्द्वं लोचनतां गत न कनकैर् अप्य् अङ्ग-यष्टिः कृता । किन्त्व् एवं कविभिः प्रतारित-मनास् तत्त्वं विजानन्न् अपि त्वङ्-मांसास्थि-मयं वपुर् मृग-दृशां मन्दो जनः सेवते ॥ BharSt_2.46 || लीलावतीनां सहजा विलासास्त एव mƬhasya हृदि स्फुरन्ति । रागो नलिन्या हि निसर्ग-सिद्धस्तत्र भ्रम्त्य् एव वृथा षड्-अङ्घ्रिः ॥ BharSt_2.47 || संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां किं नाम वाम-नयना न समाचरन्ति ॥ BharSt_2.47*1 || यद् एतत् पूर्णेन्दु-द्युति-हरम् उदाराकृति परं मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधर-मधु । इदं तत् किं पाक-द्रुम-फलम् इदानीम् अतिरसव्यतीते ऽस्मिन् काले विषम् इव भविष्य्त्य् असुखदम् ॥ BharSt_2.48 || उन्मीलत्-त्रिवली-तरङ्ग-निलया प्रोत्तुङ्ग-पीन-स्तनद्वन्द्वेनोद्गत- चक्रवाक-युगला वक्त्राम्बुजोद्भासिनी । कान्ताकार-धरा नदीयम् अभितः क्रूरात्र नापेक्षते संसारार्णव-मज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥ BharSt_2.49 || जल्पन्ति सार्धम् अन्येन पश्यन्त्य् अन्यं सविभ्रमाः । हृद्-गतं चिन्तयन्त्य् अन्यं प्रियः को नाम योषिताम् ॥ BharSt_2.50 || मधु तिष्ठति वाचि योषितां हृदि हालाहलम् एव केवलम् । अतएव निपीयते ऽधरो हृदयं मुष्टिभिर् एव tìyate ॥ BharSt_2.51 || अपसर सखे दूराद् अस्मात् कटाक्ष-विषानलात् प्रकृति-विषमाद् योषित्-सर्पाद् विलास-फणाभृतः । इतर-फणिना दष्टः शक्यश् चिकित्सितुम् औषधैश्चतुर्- वनिताभोगि-ग्रस्तं हि मन्त्रिणः ॥ BharSt_2.52 || विस्तारितं मकर-केतन-धीवरेण स्त्री-संज्ञितं बडिशम् अत्र भवाम्बु-राशौ । येनाचिरात् तद्-अधरामिष-लोल-मर्त्य- मत्स्यान् विकृष्य विपचत्य् अनुराग-वह्नौ ॥ BharSt_2.53 || कामिनी-काय-कान्तारे कुच-पर्वत-दुर्गमे । मा संचर मनः पान्थ तत्रास्ते स्मर-तस्करः ॥ BharSt_2.54 || व्यादीर्घेण चलेन वक्त्र-गतिना तेजस्विना भोगिना नीलाब्ज-द्युतिनाहिना परम् अहं दृष्टो न तच्-चक्षुषा । दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो मुग्धाक्ष्क्षण-वीक्षितस्य न हि मे वैद्यो न चाप्य् औषधम् ॥ BharSt_2.55 || इह हि मधुर-गीतं नृत्यम् एतद्-रसो ऽयं स्फुरति परिमलो ऽसौ स्पर्श एष स्तनानाम् । इति हत-परमार्थैर् इन्द्रियैर् भ्राम्यमाणः स्व-हित-करण-धूर्तैः पञ्चभिर् वञ्चितो ऽस्मि ॥ BharSt_2.56 || न गम्यो मन्त्राणां न च भवति भैषज्य-विषयो न चापि प्रध्वंसं व्रजति विविधैः शान्तिक-शतैः । भ्रमावेशाद् अङ्गे कम् अपि विदधद् भङ्गम् असकृत् स्मरापस्मारो ऽयं भ्रमयति दृशं घूर्णयति च ॥ BharSt_2.57 || जात्य्-अन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च ग्रामीणाय च दुष्कुलाय च गलत्-कुष्ठाभिभूताय च । यच्छन्तीषु मनोहरं निज-वपु-लक्ष्मी-लव-श्रद्धया पण्य-स्त्रीषु विवेक-कल्प-लतिकाश-स्त्रीषु राज्येत कः ॥ BharSt_2.58 || वेश्यासौ मदन-ज्वाला रूपे ऽन्धन-विवर्धिता । कामिभिर् यत्र हूयन्ते यौवनानि धनानि च ॥ BharSt_2.59 || कश् चुम्बति कुल-पुरुषो वेश्याधर-पल्लवं मनोज्ञम् अपि । चारभट-चोर-चेटक-नट-विट-निष्ठीवन-शरावम् ॥ BharSt_2.60 || धन्यास् त एव धवलायत-लोचनानां तारुण्य-दर्प-घन-पीन-पयोधराणाम् । क्षामोदरोपरि लसत्-त्रिवली-लतानां दृष्ट्वाकृतिं विकृतिम् एति मनो न येषाम् ॥ BharSt_2.61 || बाले लीला-मुकुलितम् अमी मन्थरा दृष्टि-पाताः किं क्षिप्यन्ते विरम-विरम व्यर्थ एष श्रमस् ते । सम्प्रत्य् अन्ये वयम् उपरतं बाल्यम् आस्था वनान्ते क्षीणो मोहस् तृणम् इव जगज्-जालम् आलोकयामः ॥ BharSt_2.62 || इयं बाला मां प्रत्य् अनवरतम् इन्दीवर-दलप्रभा चीरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया । गतो मोहो ऽस्माकं स्मर-शबर-बाण-व्यतिकरज्वर- ज्वाला शान्ता तद् अपि न वराकी विरमति ॥ BharSt_2.63 || किं कन्दर्प करं कदर्थयसि रे कोदण्ड-टङ्कारितं रे रे कोकिल कोमलं कल-रवं किं वा वृथा जल्पसि । मुग्धे स्निग्ध-विदग्ध-चारु-मधुरैर् लोलैः कटाक्षैर् अलं चेतश् चुम्बित-चन्द्र-cƬa-चरण-ध्यानामृतं वर्तते ॥ BharSt_2.64 || विरहे ऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् । हृदयम् अपि विघट्टितं चेत् सङ्गी विरहं विशेषयति ॥ BharSt_2.65 || किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किम् । इत्य् उदीक्ष्य नव-मेघ-मालिकां न प्रयाति पथिकः स्व-मन्दिरम् ॥ BharSt_2.66 || विरमत बुधा योषित्-सङ्गात् सुखात् क्षण-भङ्गुरात् कुरुत करुणा-मैत्री-प्रज्ञा-वधू-जन-सङ्गमम् । न खलु नरके हाराक्रान्तं घन-स्तन-मण्डलं शरणम् अथवा श्रोणी-बिम्बं रणन्-मणि-मेखलम् ॥ BharSt_2.67 || यदा योगाभ्यास-व्यसन-कृशयोर् आत्म-मनसोरविच्छिन्ना मैत्री स्फुरति कृतिनस् तस्य किम् उ तैः । प्रियाणाम् आलापैर् अधर-मधुभिर् वक्त्र-विधुभिः सनिश्वासामोदैः सकुच-कलशाश्लेष-सुरतैः ॥ BharSt_2.68 || यदासीद् अज्ञानं स्मर-तिमिर-सञ्चार-जनितं तदा दृष्ट-नारी-मयम् इदम् अशेषं जगद् इति । इदानीम् अस्माकं पटुतर-vivekäjana-जुषां समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते ॥ BharSt_2.69 || तावद् एव कृतिनाम् अपि स्फुरत्येष निर्मल-विवेक-दीपकः । यावद् एव न कुरङ्ग-चक्षुषां tìyate चटुल-locanäcalai÷ ॥ BharSt_2.70 || वचसि भवति सङ्ग-त्यागम् उद्दिश्य वार्ता श्रुति-मुखर-मुखानां केवलं पण्डितानाम् । जघनम् अरुण-रत्न-ग्रन्थि-käcÅ-कलापं कुवलय-नयनानां को विहातुं समर्थः ॥ BharSt_2.71 || स्व-पर-प्रतारको ऽसौ निन्दति यो ऽलीक-पण्डितो युवतीः । यस्मात् तपसो ऽपि फलं स्वर्गः स्वर्गे ऽपि चाप्सरसः ॥ BharSt_2.72 || मत्तेभ-कुम्भ-दलने भुवि सन्ति धीराः केचित् प्रचण्ड-मृग-राज-वधे ऽपि दक्षाः । किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य कन्दर्प-दर्प-दलने विरला मनुष्याः ॥ BharSt_2.73 || सन्-मार्गे तावद् आस्ते प्रभवति च नरस् तावद् एवेन्द्रियाणां लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव । भ्रू-चापाकृष्ट-मुक्ताः श्रवण-पथ-गता नील-पक्ष्माण एते यावल् लीलावतीनां हृदि न धृतिमुषो दृष्टि-बाणाः पतन्ति ॥ BharSt_2.74 || उन्मत्त-प्रेम-संरम्भाद् आरभन्ते यद्-अङ्गनाः । तत्र प्रत्यूहम् आधातुं ब्रह्मापि खलु कातरः ॥ BharSt_2.75 || तावन् महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता । यावज् ज्वलति नाङ्गेषु हतः पञ्चेषु-पावकः ॥ BharSt_2.76 || शास्त्रज्ञो ऽपि प्रगुणि-तनयो ऽत्यान्त-बाधापि bìhaæ संसारे ऽस्मिन् भवति विरलो भाजनं सद्-गतीनाम् । येनैतस्मिन् निरय-नगर-द्वारम् उद्घाटयन्ती वामाक्षीणां भवति कुटिला भ्रू-लता कुञ्चिकेव ॥ BharSt_2.77 || कृशः काणः खञ्जः श्रवण-रहितः पुच्छ-विकलो व्रणी पूय-क्लिन्नः कृमि-कुल-शतैर् आवृत-तनुः । क्षुधा क्षामो जीर्णः पिठरक-कपालार्पित-गलः शुनीम् अन्वेति श्वा हतम् अपि च हन्त्य् एव मदनः ॥ BharSt_2.78 || स्त्री-मुद्रां कुसुमायुधस्य जयिनीं सर्वार्थ-सम्पत्-करीं ये mƬhÃ÷ प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचित् पञ्च-शिखी-कृताश् च जटिलाः कापालिकाश् चापरे ॥ BharSt_2.79 || विश्वामित्र-पराशर-प्रभृतयो वाताम्बु-पर्णाशनास्ते ऽपि स्त्री-मुख-पङ्कजं सुललितं दृष्ट्वैव मोहं गताः । शाल्यन्नं स-घृतं पयो-दधि-युतं ये भुञ्जते मानवास्तेषाम् इन्द्रिय-निग्रहो यदि भवेद् विन्ध्यः प्लवेत् सागरे ॥ BharSt_2.80 || परिमल-भृतो वाताः शाखा नवाङ्कुर-कोटयो मधुर-विधुरोत्कण्ठा-भाजः प्रिया पिक-पक्षिणाम् । विरल-विरस-स्वेदोद्गारा वधू-वदनेन्दवः प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ BharSt_2.81 || मधुर् अयं मधुरैर् अपि कोकिला कल-रवैर् मलयस्य च वायुभिः । विरहिणः प्रहिणस्ति शरीरिणो विपदि हन्त सुधापि विषायते ॥ BharSt_2.82 || आवासः किल-किञ्चितस्य दयिता-पार्श्वे विलासालसाः कर्णे कोकिल-कामिनी-कल-रवः स्मेरो लता-मण्डपः । गोष्ठी सत्-कविभिः समं कतिपयैर् मुग्धाः सुधांशोः कराः केषांचित् सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ BharSt_2.83 || पान्थ स्त्री-विरहानलाहुति-कलाम् आतन्वती मञ्जरीमाकन्देषु पिकाङ्गनाभिर् अधुना सोत्कण्ठम् आलोक्यते । अप्य् एते नव-पाटला-परिमल-प्राग्-भार-पाटच्-चरा वान्ति-क्लान्ति-वितान-तानव-कृतः श्रीखण्ड-शैलानिलाः ॥ BharSt_2.84 || प्रथितः प्रणयवतीनां तावत् पदम् आतनोतु हृदि मानः । भवति न यावच् चन्दनतरु- सुरभिर् मलय-पवमानः ॥ BharSt_2.85 || सहकार-कुसुम-केसरनिकर- भरामोद-मूर्च्छित-दिग्-अन्ते । मधुर-मधुर-विधुर-मधुपे मधौ भवेत् कस्य नोत्कण्ठा ॥ BharSt_2.86 || अच्छाच्छ-चन्दन-रसार्द्रतरा मृगाक्ष्यो धारा-गृहाणि कुसुमानि च कौमुदी च । मन्दो मरुत् सुमनसः शुचि हर्म्य-पृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ BharSt_2.87 || स्रजो हृद्य् आमोदा व्यजन-पवनश् चन्द्र-किरणाः परागः कासारो मलयज-रजः शीधु विशदम् । शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कज-दृशो निदाघ-र्ताव् एतद् विलसति लभन्ते सुकृतिनः ॥ BharSt_2.88 || सुधा-शुभ्रं धाम स्फुरद्-अमल-रश्मिः शशधरः प्रिया-वक्त्राम्भोजं मलयज-रजश् चातिसुरभिः । स्रजो हृद्यामोदास् तद् इदम् अखिलं रागिणि जने करोत्य् अन्तः क्षोभं न तु विषय-संसर्ग-विमुखे ॥ BharSt_2.89 || तरुणी-वेषोद्दीपित-कामा विकसज्-जाती-पुष्प-सुगन्धिः । उन्नत-पीन-पयोधर-भारा प्रावृट् तनुते कस्य न हर्षम् ॥ BharSt_2.90 || वियद्-उपचित-मेघं भूमयः कन्दलिन्यो नव-कुटज-कदम्बामोदिनो गन्धवाहाः । शिखि-कुल-कल-केकारावरम्या वनान्ताः सुखिनम् असुखिनं वा सर्वम् उत्कण्ठयन्ति ॥ BharSt_2.91 || उपरि घनं घन-पटलं तिर्यग् गिरयो ऽपि नर्तित-मयूराः । क्षितिर् अपि कन्दल-धवला दृष्टिं पथिकः क्व पातयति ॥ BharSt_2.92 || इतो विद्युद्-वल्ली-विलसितम् इतः केतकि-तरोः स्फुरन् गन्धः प्रोद्यज्-जलद-निनद-स्फूर्जितम् इतः । इतः केकि-krŬÃ-कल-कल-रवः पक्ष्मल-दृशां कथं यास्यन्त्य् एते विरह-दिवसाः सम्भृत-रसाः ॥ BharSt_2.93 || असूचि-सञ्चारे तमसि नभसि प्रौढ-जलदध्वनि- प्राज्ञंमन्ये पतति पृषतानां च निचये । इदं सौदामिन्याः कनक-कमनीयं विलसितं मुदं च म्लानिं च प्रथयति पथि स्वैर-सुदृशाम् ॥ BharSt_2.94 || आसारेण न हर्म्यतः प्रियतमैर् यातुं बहिः शक्यते शीतोत्कम्प-निमित्तम् आयत-दृशा gìhaæ समालिङ्ग्यते । जाताः शीकर-शीतलाश् च मरुतोर् अत्यन्त-खेद-च्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रिया-सङ्गमे ॥ BharSt_2.95 || अर्धं सुप्त्वा निशायाः सरभस-सुरतायास-सन्न-श्लथाङ्गप्रोद्भूतासह्य- तृष्णो मधु-मद-निरतो हर्म्य-पृष्ठे विविक्ते । सम्भोग-क्लान्त-कान्ता-शिथिल-भुज-लता-वर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छ-धारं पिबति न सलिलं शारदं मन्द-पुण्यः ॥ BharSt_2.96 || हेमन्ते दधि-दुग्ध-सर्पिर् अशना mäji«Âha-वासो-भृतः काश्मीर-द्रव-सान्द्र-दिग्ध-वपुषश् छिन्ना विचित्रै रतैः । वृत्तोरु-स्तन-कामिनोजन-कृताश्लेषा गृहाभ्यन्तरे ताम्बूली-दल-पूग-पूरित-मुखा धन्याः सुखं शेरते ॥ BharSt_2.97 || प्रदुयत्-प्रौढ-प्रियङ्गु-द्युति-भृति विकसत्-कुन्द-माद्यद्-द्विरेफे काले प्रालेय-वात-प्रचल-विलसितोदार-मन्दार-धाम्नि । येषां नो कण्ठ-लग्ना क्षणम् अपि तुहिन-क्षोद-दक्षा मृगाक्षी तेसाम् आयाम-यामा यम-सदन-समा यामिनी याति यूनाम् ॥ BharSt_2.98 || चुम्बन्तो गण्ड-भित्तीर् अलकवति मुखे सीत्कृतान्य् आदधाना वक्षः-सूत्कञ्चुकेषु स्तन-भर-पुलकोद्भेदम् आपादयन्तः । ऊरू-नाकम्पयन्तः पृथु-जघन-तटात् स्रंसयन्तो ऽंशुकानि व्यक्तं कान्ता-जनानां विट-चरित-भृतः शैशिरा वान्ति वाताः ॥ BharSt_2.99 || केशानाकुलयन् दृशो मुकुलयन् वासो बलाद् आक्षिपन्नातन्वन् पुलकोद्गमं प्रकटयन्न् आवेग-कम्पं शनैः । बारं बारम् उदार-सीत्कृत-कृतो दन्त-च्छदान् pŬayan प्रायः शैशिर एष सम्प्रति मरुत् कान्तासु कान्तायते ॥ BharSt_2.100 || यद्य् अस्य नास्ति रुचिरं तस्मिंस् तस्य स्पृहा मनोज्ञे ऽपि । रमणीये ऽपि सुधांशौ न मनः-कामः सरोजिन्याः ॥ BharSt_2.101 || वैराग्ये संचरत्य् एको नीतौ भ्रमति चापरः । शृङ्गारे रमते कश्चिद् भुवि भेदाः परस्परम् ॥ BharSt_2.102 || इति शुभं भूयात् । ______________________________________________________________________________ वैराग्य-शतकम् भर्तृहरेः cƬottaæsita-चन्द्र-चारु-कलिका-चञ्चच्-छिखा-भास्वरो लीला-दग्ध-विलोल-काम-शलभः श्रेयो-दशाग्रे स्फुरन् । अन्तः-स्फूर्जद्-अपार-मोह-तिमिर-प्राग्-भारम् उच्चाटयन् श्वेतः-सद्मनि योगिनां विजयते ज्ञान-प्रदीपो हरः ॥ BharSt_3.1 ॥ भ्रान्तं देशम् अनेक-दुर्ग-विषमं प्राप्तं न किञ्चित् फलं त्यक्त्वा जाति-कुलाभिमानम् उचितं सेवा कृता निष्फला । भुक्तं मान-विवर्जितं पर-गृहेष्व् आशङ्कया काकवत् तृष्णे जृम्भसि पाप-कर्म-पिशुने नाद्यापि सन्तुष्यसि ॥ BharSt_3.2 ॥ उत्खातं निधि-शङ्कया क्षिति-तलं ध्माता गिरेर् धातवो निस्तीर्णः सरितां पतिर् नृपतयो यत्नेन सन्तोषिताः । मन्त्राराधन-तत्-परेण मनसा नीताः श्मशाने निशाः प्राप्तः काण-वराटको ऽपि न मया तृष्णे सकामा भव ॥ BharSt_3.3 ॥ खलालापाः सौढाः कथम् अपि तद्-आराधन-परैर्निगृह्यान्तर्- bëpaæ हसितम् अपि शून्येन मनसा । कृतो वित्त-स्तम्भ-प्रतिहत-धियाम् अञ्जलिर् अपि त्वम् आशे मोघाशे किम अपरम् अतो नर्तयसि माम् ॥ BharSt_3.4 ॥ अमीषां प्राणानां तुलित-विसिनी-पत्र-पयसां कृते किं नास्माभिर् विगलित-विवेकैर् व्यवसितम् । यद्-ìhyÃnÃm अग्रे द्रविण-मद-निःसंज्ञ-मनसां कृतं माव-vrŬair निज-गुण-कथा-पातकम् अपि ॥ BharSt_3.5 ॥ क्षान्तं न क्षमया गृहोचित-सुखं त्यक्तं न सन्तोषतः सोढो दुःसह-शीत-ताप-पवन-क्लेशो न तप्तं तपः । ध्यातं वित्तम् अहर्-निशं नित्यमित-प्राणैर् न शम्भोः पदं तत्-तत्-कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चिताः ॥ BharSt_3.6 ॥ भोगा न भुक्ता वयम् एव भुक्तास् तपो न तप्तं वयम् एव तप्ताः । कालो न यातो वयम् एव यातास्तृष्णा न जीर्णा वयम् एव जीर्णाः ॥ BharSt_3.7 ॥ बलिभिर् मुखम् आक्रान्तं पलितेनाङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ BharSt_3.8 ॥ विवेक-व्याकोशे विदधति समे शाम्यति तृषा परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता । जराजीर्णैश्वर्य-ग्रसन-गहनाक्षेप-कृपणस्तृषापात्रं यस्यां भवति मरुताम् अप्य् अधिपतिः ॥ BharSt_3.8*1 || निवृत्ता भोगेच्छा पुरुष-बहु-मानो ऽपि गलितः समानाः स्वर्-याताः सपदि सुहृदो जीवित-समाः । शनैर् यष्ट्य् उत्थानं घन-तिमिर-रुद्धे च नयने अहो mƬha÷ कायस् तद् अपि मरणापाय-चकितः ॥ BharSt_3.9 ॥ आशा नाम नदी मनोरथ-जला तृष्णा-तरङ्गाकुला राग-ग्राहवती वितर्क-विहगा धैर्य-द्रुम-ध्वंसिनी । मोहावर्त-सुदुस्तरातिगहना प्रोत्तुङ्ग-चिन्ता-तटी तस्याः पर-गता विशुद्धम् अलसो नन्दन्ति योगीश्वराः ॥ BharSt_3.10 || न संसारोत्पन्नं चरितम् अनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः । महद्भिः पुण्यौघैश् चिर-परिगृहीताश् च विषया महान्तो जायन्ते व्यसनम् इव दातुं विषयिणाम् ॥ BharSt_3.11 || अवश्यं यातारश् चिरतरम् उषित्वापि विषया वियोगे को भेदस् त्यजति न जनो यत् स्वयम् अमून् । व्रजन्तः स्वातन्त्र्याद् अतुल-परितापाय मनसः स्वयं त्यक्ता ह्य् एते शम-सुखम् अनन्तं विदधति ॥ BharSt_3.12 || ब्रह्म-ज्ञान-विवेक-निर्मल-धियः कुर्वन्त्य् अहो दुष्करं यन् मुञ्चन्त्य् उपभोग-bhäjy अपि धनान्य् एकान्ततो निःस्पृहाः । सम्प्रातान् न पुरा न सम्प्रति न च प्राप्तौ दृढ-प्रत्ययान् vächÃ-मात्र-परिग्रहान् अपि परं त्यक्तुं न शक्ता वयम् ॥ BharSt_3.13 || धन्यानां गिरि-कन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रु- जलं पिबन्ति शकुना निःशङ्कम् अङ्केशयाः । अस्माकं तु मनोरथोपरचित-प्रासाद-वापी-taÂakrŬÃ- कानन-केलि-कौतुक-जुषाम् आयुः परं क्षीयते ॥ BharSt_3.14 || भिक्षा-शतं तद् अपि नीरसम् एक-बारं शय्या च भूः परिजनो निज-देह-मात्रम् । वस्त्रं विशीर्ण-शत-खण्ड-मयी च कन्था हा हा तथापि विषया न परित्यजन्ति ॥ BharSt_3.15 || स्तनौ मांस-ग्रन्थी कनक-कलशाव् इत्य् उपमिती मुखं श्लेष्मागारं तद् अपि च शशाङ्केन तुलितम् । स्रवन्-मूत्र-क्लिन्नं करि-वर-शिर-स्पर्धि जघनं मुहुर् निन्द्यं रूपं कवि-जन-विशेषैर् गुरु-कृतम् ॥ BharSt_3.16 || एको रागिषु राजते प्रियतमा-देहार्ध-हारी हरो नीरागेषु जनो विमुक्त-ललनासङ्गो न यस्मात् परः । दुर्वार-स्मर-बाण-पन्नग-विष-व्याबिद्ध-मुग्धो जनः शेषः काम-विडम्बितान् न विषयान् भोक्तुं न मोक्तुं क्षमः ॥ BharSt_3.17 || अजानन् दाहात्म्यं पततु शलभस् तीव्र-दहने स मीनो ऽप्य् अज्ञानाद् बडिश-युतम् अश्नातु पिशितम् । विजानन्तो ऽप्य् एते वयम् इह वियज् जाल-जटिलान् न मुञ्चामः कानाम् अहह गहनो मोह-महिमा ॥ BharSt_3.18 || तृषा शुष्यत्य् आस्ये पिबति सलिलं शीत-मधुरं क्षुधार्तः शाल्यन्नं कवलयति मांसादि-कलितम् । प्रदीप्ते कामाग्नौ सुदृढतरम् आलिङ्गति वधूं प्रतीकारं व्याधः सुखम् इति विपर्यस्यति जनः ॥ BharSt_3.19 || तुङ्गं वेश्म सुताः सताम् अभिमताः सङ्ख्यातिगाः सम्पदः कल्याणी दयिता वयश् च नवम् इत्य् अज्ञान-mƬho जनः । मत्वा विश्वम् अनश्वरं निविशते संसार-कारा-गृहे संदृश्य क्षण-भङ्गुरं तद् अखिलं धन्यस् तु सन्न्यस्यति ॥ BharSt_3.20 || दीना दीन-मुखैः सदैव शिशुकैराकृष्ट-जीर्णाम्बरा क्रोशद्भिः क्षुधितैर् निरन्न-विधुरा दृश्या न चेद् गेहिनी । याच्ञा-भङ्ग-भयेन गद्गद-गल-त्रुट्यद्-विलीनाक्षरं को देहीति वदेत् स्व-दग्ध-जठरस्यार्थे मनस्वी पुमान् ॥ BharSt_3.21 || अभिमत-महामान-ग्रन्थि-प्रभेद-पटीयसी गुरुतर-गुण-ग्रामाभोज-स्फुटोज्ज्वल-चन्द्रिका । विपुल-विलल्-लज्जा-वल्ली-वितान-कुठारिका जठर-पिठरी दुस्पुरेयं करोति विडम्बनम् ॥ BharSt_3.22 || पुण्ये ग्रामे वने वा महति सित-पटच्-छन्न-पाली कपालिं ह्य् आदाय न्याय-गर्भ-द्विज-हुत-हुत-भुग् धूम-धूम्रोपकण्ठे । द्वारं द्वारं प्रविष्टो वरम् उदर-दरी-पूरणाय क्षुधार्तो मानी प्राणैः सनाथो न पुनर् अनुदिनं तुल्य-कुल्येसु दीनः ॥ BharSt_3.23 || गङ्गा-तरङ्ग-कण-शीकर-शीतलानि विद्याधराध्युषित-चारु-शिला-तलानि । स्थानानि किं हिमवतः प्रलयं गतानि यत् सावमान-पर-पिण्ड-रता मनुष्याः ॥ BharSt_3.24 || किं कन्दाः कन्दरेभ्यः प्रलयम् उपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरस-गल-भृतो वल्कलिन्यश् च शाखाः । वीक्ष्यन्ते यन् मुखानि प्रसभम् अपगत-प्रश्रयाणां खलानां दुःखाप्त-स्वल्प-वित्त-स्मय-पवन-वशानर्तित-भ्रू-लतानि ॥ BharSt_3.25 || पुण्यैर् मूल-फलैस् तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना भू-शय्यां नव-पल्लवैर् अकृपणैर् उत्तिष्ठ यावो वनम् । क्षुद्राणाम् अविवेक-mƬha-मनसां यत्रेश्वराणां सदा वित्त-व्याधि-विकार-विह्वल-गिरां नामापि न श्रूयते ॥ BharSt_3.26 || फलं स्वेच्छा-लभ्यं प्रतिवनम् अखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिर-मधुरं पुण्य-सरिताम् । मृदु-स्पर्शा शय्या सुललित-लता-पल्लव-मयी सहन्ते सन्तापं तद् अपि धनिनां द्वारि कृपणाः ॥ BharSt_3.27 || ये वर्तन्ते धन-पति-पुरः प्रार्थना-दुःख-भाजो ये चाल्पत्वं दधति विषयाक्षेप-पर्याप्त-बुद्धेः । तेषाम् अन्तः-स्फुरित-हसितं वासराणि स्मरेयं ध्यान-च्छेदे शिखरि-कुहर-ग्राव-शय्या-निषण्णः ॥ BharSt_3.28 || ये सन्तोष-निरन्तर-प्रमुदितस् तेषां न भिन्ना मुदो ये त्व् अन्ये धन-लुब्ध-सङ्कल-धियस् तेसां न तृष्णाहता । इत्थं कस्य कृते कुतः स विधिना कीदृक्-पदं सम्पदां स्वात्मन्य् एव समाप्त-हेम-महिमा मेरुर् न मे रोचते ॥ BharSt_3.29 || भिक्षाहारम् अदैन्यम् अप्रतिसुखं भीतिच्छिदं सर्वतो दुर्मात्सर्य-मदाभिमान-मथनं दुःखौघ-विध्वंसनम् । सर्वत्रान्वहम् अप्रयत्न-सुलभं साधु-प्रियं पावनं शम्भोः सत्रम् अवायम् अक्षय-निधिं शंसन्ति योगीश्वराः ॥ BharSt_3.30 || भोगे रोगमयं कुले च्युति-भयं वित्ते नृपालाद् भयं माने धैन्य-भयं बले रिपु-भयं रूपे जराय भयम् । शास्त्रे वादिभयं गुणे खल-भयं काये कृतान्ताद् भयं सर्वं वस्तु भयान्वितं भुवि नॄणां वैराग्यम् एवाभयम् ॥ BharSt_3.31 || आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं सन्तोषो धन-लिप्सया शम-मुखं प्रौढाङ्गना-विभ्रमैः । लोकैर् मत्सरिभिर् गुणा वन-भुवो व्यालैर् नृपा दुर्जनैर् अस्थैर्येण विभूतयो ऽप्य् अपहता ग्रस्तं न किं केन वा ॥ BharSt_3.32 || आधि-व्याधि-शतैर् जनस्य विविधैर् आरोग्यम् उन्मूल्यते लक्ष्मीर् यत्र पतन्ति तत्र विवृत-द्वारा इव व्यापदः । जातं जातम् अवश्यम् आशु विवशं मृत्युः करोत्य् आत्मसात् तत् किं तेन निरङ्कुशेन विधिना यन् निर्मितं सुस्थिरम् ॥ BharSt_3.33 || भोगास् तुङ्गतरङ्ग-भङ्ग-तरलाः प्राणाः क्षण-ध्वंसिनः स्तोकान्य् एव दिनानि यौवन-सुखं स्फूर्तिः प्रियासु स्थिता । तत्-संसारम् असारम् एव निखिलं बुद्ध्वा बुधा बोधका लोकानुग्रह-पेशलेन मनसा यत्नः समाधीयताम् ॥ BharSt_3.34 || भोगा मेघ-वितान-मध्य-विलसत्-सौदामिनी-चञ्चला आयुर् वायु-विघट्टिताब्ज-पटली-लीनाम्बुवद् भङ्गुरम् । लीला यौवन-लालसास् तनुभृताम् इत्य् आकलय्य द्रुतं योगे धैर्य-समाधि-सिद्धि-सुलभे बुद्धिं विदध्वं बुधाः ॥ BharSt_3.35 || आयुः कल्लोल-लोलं कतिपय-दिवस-स्थायिनी यौवन-श्रीर् अर्थाः सङ्कल्प-कल्पा घन-समय-तडिद्-विभ्रमा भोग-पूगाः । kaïÂhÃÓle«opagƬha तद् अपि च न चिरं यत् प्रियाभः प्रणीतं ब्रह्मण्य् आसक्त-चित्ता भवत भवमयाम्भोधि-पारं तरीतुम् ॥ BharSt_3.36 || कृच्छ्रेणामेध्य-मध्ये नियमित-तनुभिः स्थीयते गर्भ-वासे कान्ता-विश्लेष-दुःख-व्यतिकर-विषमो यौवने चोपभोगः । वामाक्षीणाम् अवज्ञा-विहसित-वसतिर् वृद्ध-भावो ऽन्यसाधुः संसारे रे मनुष्या वदत यदि सुखं स्वल्पम् अप्य् अस्ति किञ्चित् ॥ BharSt_3.37 || व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश् च शत्रव इव प्रहरन्ति देहम् । आयुः परिस्रवन्ति भिन्न-घटा-दिवाम्भो लोकस् तथाप्य् अहितम् आचरतीति चित्रम् ॥ BharSt_3.38 || भोगा भङ्गुर-वृत्तयो बहुविधास् तैर् एव चायं भवस्तत् कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः । आशा-पाश-शतापशान्ति-विशदं चेतः-समाधीयतां कामोत्पत्ति-वशात् स्वधामनि यदि श्रद्देयम् अस्मद्-वचः ॥ BharSt_3.39 || सखे धन्याः केचित् त्रुटित-भव-बन्ध-व्यतिकरा वनान्ते चित्तान्तर्-विषम् अविषयाशीत्-विष-गताः । शरच्-चन्द्र-ज्योत्स्नाधवल-गगनाभोग-सुभगां नयन्ते ये रात्रिं सुकृत-चय-चिन्तैक-शरणाः ॥ BharSt_3.39*1 || ब्रह्मेन्द्रादि-मरुद्-गणांस् तृण-कणान् यत्र स्थितो मन्यते यत्-स्वादाद् विरसा भवन्ति विभवास् त्रैलोक्य-राज्यादयः । भोगः को ऽपि स एव एक परमो नित्योदितो जृम्भते भोः साधो क्षण-भङ्गुरे तद् इतरे भोगे रतिं मा कृथाः ॥ BharSt_3.40 || सा रम्या नगरी महान् स नृपतिः सामन्त-चक्रं च तत् पार्श्वे तस्य च सा विदग्ध-परिषत् ताश् चन्द्र-बिम्बाननाः । उद्वृत्तः स राज-पुत्र-निवहस् ते वन्दिनस् ताः कथाः सर्वं यस्य वशाद् अगात् स्मृति-पथं कालाय तस्मै नमः ॥ BharSt_3.41 || यत्रानेकः क्वचिद् अपि गृहे तत्र तिष्ठत्य् अथैको यत्राप्य् एकस् तद् अनु बहवस् तत्र नैको ऽपि चान्ते । इत्थं नयौ रजनि-दिवसौ लोलयन् द्वाव् इवाक्षौ कालः कल्यो भुवन-फलके क्रडति प्राणि-शारैः ॥ BharSt_3.42 || आदित्यस्य गतागतैर् अहरहः संक्षीयते जीवितं व्यापारैर् बहु-कार्य-भार-गुरुभिः कालो ऽपि न ज्ञायते । दृष्ट्वा जन्म-जरा-विपत्ति-मरणं त्रासश् च नोत्पद्यते पीत्वा मोहमयीं प्रमाद-मदिराम् उन्मत्त-भूतं जगत् ॥ BharSt_3.43 || रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो धावन्त्य् उद्यमिनस् तथैव निभृत-प्रारब्ध-तत्-तत्-क्रियाः । व्यापारैः पुनर्-उक्त-भूत-विषयैर् इत्थं विधेनामुना संसारेण कदर्थिता वयम् अहो मोहान् न लज्जामहे ॥ BharSt_3.44 || न ध्यानं पदम् ईश्वरस्य विधिवत् संसार-विच्छित्तये स्वर्ग-द्वार-कपाट-पाटन-पटुर् धर्मो ऽपि नोपार्जितः । नारी-पीन-पयोधरोरु-युगलं स्वप्ने ऽपि नालिङ्गितं मातुः केवलम् एव यौवन-वन-च्छेदे कुठारा वयम् ॥ BharSt_3.45 || नाभ्यस्ता प्रतिवादि-वृन्द-दमनी विद्या विनीतोचिता खड्गाग्रैः करि-कुम्भ-पीठ-दलनैर् नाकं न नीतं यशः । कान्ताकोमल-पल्लवाधर-रसः पीतो न चन्द्रोदये तारुण्यं गतम् एव निष्फलम् अहो शून्यालये दीपवत् ॥ BharSt_3.46 || विद्या नाधिगता कलङ्क-रहिता वित्तं च नोपार्जितं शुश्रूषापि समाहितेन मनसा पित्रोर् न सम्पादिता । आलोलायत-लोचनाः प्रियतमाः स्वप्ने ऽपि नालिङ्गिताः कालो ऽयं पर-पिण्ड-लोलुपतया काकैर् इव प्रेर्यते ॥ BharSt_3.47 || वयं येभ्यो जाताश् चिर-परिगता एव खलु ते समं यैः संवृद्धाः स्मृति-विषयतां ते ऽपि गमिताः । इदानीम् एते स्मः प्रतिदिवसम् आसन्न-पतना गतास् तुल्यावस्थां सिकतिलनदी-तीर-तरुभिः ॥ BharSt_3.48 || आयुर् वर्ष-शतं नॄणां परिमितं रात्रौ तद्-अर्धं गतं तस्यार्धस्य परस्य चार्धम् अपरं बालत्व-वृद्धत्वयोः । शेषं व्याधि-वियोग-दुःख-सहितं सेवादिभिर् नीयते जीवे वारित-रङ्ग-चञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ BharSt_3.49 || क्षणं बालो भूत्वा क्षणम् पइ युवा काम-रसिकः क्षणं वित्तैर् हीनः क्षणम् अपि च सम्पूर्ण-विभवः । जरा-जीर्णैर् अङ्गैर् नट इव बली-मण्डित-तनूर् नरः संसारान्ते विशति यमधानीय-वनिकाम् ॥ BharSt_3.50 || त्वं राजा वयम् अप्य् उपासित-गुरु-प्रज्ञाभिमानोन्नताः ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः । इत्थं मान-धनाति-दूरम् उभयोर् अप्य् आवयोर् अन्तरं यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहा ॥ BharSt_3.51 || अर्थानाम् ईशिषे त्वं वयम् अपि च गिराम् ईश्महे यावद् अर्थं शूरस् त्वं वादि-दर्प-व्युपशमन-विधाव-क्षयं पाटवं नः । सेवन्ते त्वां dhanìhyà मतिमलहतयेमाम् अपि श्रोतु-कामामय्य् अप्य् आस्था न ते चेत् त्वयि मम नितराम् एव राजन्न् अनास्था ॥ BharSt_3.52 || वयम् इह परितुष्टा वल्कलैस् त्वं दुकूलैः सम इह परितोषो निर्विशेषो विशेषः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे को ऽर्थवान् को दरिद्रः ॥ BharSt_3.53 || फलम् अलम् अशनाय स्वादु पानाय तोयं क्षितिर् अपि शयनार्थं वाससे वल्कलं च । नव-घन-मधुपान-भ्रान्त-सर्वेन्द्रियाणामविनयम् अनुमन्तुं नोत्सहे दुर्जनानाम् ॥ BharSt_3.54 || अश्नीमहि वयं भिक्षाम् आशावासो वसीमहि । शयीमहि मही-पृष्ठे कुर्वीमहि किम् ईश्वरैः ॥ BharSt_3.55 || न नटा ना विटा न गायका न च सभ्येतर-वाद-चुञ्चवः । नृपम् ईक्षितुम् अत्र के वयं स्तन-भारान् अमिता न योषितः ॥ BharSt_3.56 || विपुल-हृदयैर् ईशैर् एतज् जगज् जनितं पुरा विधृतम् अपरैर् दत्तं चान्यैर् विजित्य तृणं यथा । इह हि भुवनान्य् अन्यैर् धीराश् चतुर्दश भुञ्जते कतिपय-पुर-स्वाम्ये पुंसां क एष मद-ज्वरः ॥ BharSt_3.57 || अभुक्तायां यस्यां क्षणम् अपि न यातं नृप-शतैर् धुवस् तस्या लाभे क इव बहुमानः क्षिति-भृताम् । तद्-अंशस्याप्य् अंशे तद्-अवय-लेशे ऽपि पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ BharSt_3.58 || मृत्-पिण्डो जल-रेखया बल-यतिः सर्वो ऽप्य् अयं नन्व् अणुः स्वांशीकृत्य स एव सङ्गर-शतै राज्ञां गणा भुञ्जते । ये दद्युर् ददतो ऽथवा किम् अपरं क्षुद्रा दरिद्रं भृशं धिग् धिक् तान् पुरुषाधमान् धनकणान् vächanti तेभ्यो ऽपि ये ॥ BharSt_3.59 || स जातः को ऽप्य् आसीन् मदन-रिपुणा मूर्ध्नि धवलं कपालं यस्योच्चैर् विनिहितम् अलङ्कार-विधये । नृभिः प्राण-त्राण-प्रवण-मतिभिः कैश्चिद् अधुना नमद्भिः कः पुंसाम् अयम् अतुल-दर्प-ज्वर-भरः ॥ BharSt_3.60 || परेषां चेतांसि प्रतिदिवसम् आराध्य बहुधा प्रसादं किं नेतुं विशसि हृदय क्लेश-कलितम् । प्रसन्ने त्वय्य् अन्तः-सवयमुदित-चिन्तामणि-गणो विविक्तः सङ्कल्पः किम् अभिलषितं पुष्यति न ते ॥ BharSt_3.61 || सत्याम् एव त्रिलोकी-सरिति हर-शिरश् चुम्बिनीवच् छटायां सद्-वृत्तिं कल्पयन्त्यां बट-विटप-भवैर् वल्कलैः सत्-फलैश् च । को ऽयं विद्वान् विपत्ति-ज्वर-जनित-रुजातीव-दुःखासिकानां वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात् स्वे कुटुम्बे ऽनुकम्पाम् ॥ BharSt_3.61*1 || परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां स्वयं भवति यद् यथा भवति तत् तथा नान्यथा । अतीतम् अननुस्मरन्न् अपि च भाव्य-सङ्कल्पयन्नतर्कित- समागमानुभवामि भोगनाहम् ॥ BharSt_3.62 || एतस्माद् विरमेन्द्रियार्थ-गहनादायासकाद् आश्रयश्रेयो- मार्गम् अशेष-दुःख-शमन-व्यापार-दक्षं क्षणात् । स्वात्मीभावम् उपैहि सन्त्यज निजां कल्लोल-लोलं गतिं मा भूयो भज भङ्गुरां भव-रतिं चेतः प्रसीदाधुना ॥ BharSt_3.63 || मोहं मार्जय ताम् उपार्जय रतिं चन्द्रार्ध-cƬÃmaïau चेतः स्वर्ग-तरङ्गिणी-तट-भुवाम् आसङ्गम् अङ्गीकुरु । को वा वीचिषु बुद्बुदेषु च तडिल्-लेखासु च श्रीषु च ज्वालाग्रेषु च पन्नगेषु सरिद्-वेगेषु च च-प्रत्ययः ॥ BharSt_3.64 || चेतश् चिन्तय मा रमां सकृद् इमाम् अस्थायिनीम् आस्थया भूपाल-भ्रुकुटी-कुटी-विहरण-व्यापार-पण्याङ्गनाम् । कन्था-कञ्चुकिनः प्रविश्य भवन-द्वाराणि वाराणसीरथ्या- पङ्क्तिषु पाणि-पात्र-पतितां भिक्षाम् अपेक्षामहे ॥ BharSt_3.65 || अग्रे गीतं सरस-कवयः पार्श्वयोर् दाक्षिणात्याः पश्चाल् लीलावलय-रणितं चामर-ग्राहिणीनाम् । यद्य् अस्त्य् एवं कुरु भव-रसास्वादने लम्पटत्वं नो चेच् चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ BharSt_3.66 || प्राप्ताः श्रियः सकल-काम-दुधास् ततः किं न्यस्तं पदं शिरसि विद्विषतां ततः किम् । सम्पादिताः प्रणयिनो विभवैस् ततः किं कल्पं स्थितास् तनुभृतां तनवस् ततः किम् ॥ BharSt_3.67 || भक्तिर् भवे मरण-जन्म-भयं हृदि-स्थं स्नेहो न बन्धुषु न मन्मथजा विकाराः । संसर्ज दोष-रहिता विजया वनान्ता वैराग्यम् अस्ति किम् इतः परमर्थनीयम् ॥ BharSt_3.68 || तस्माद् अनन्तम् अजरं परमं विकासि तद् ब्रह्म चिन्तय किम् एभिर् असद्-विकल्पैः । यस्यानुषङ्गिण इमे भुवनाधिपत्यभोगादयः कृपण-लोक-मता भवन्ति ॥ BharSt_3.69 || पातालम् आविशसि यासि नभो विलङ्घ्य दिङ्-मण्डलं भ्रमसि मानस चापलेन । भ्रान्त्यापि जातु विमलं कथम् आत्मनीनं न ब्रह्म संसरसि विर्वृतिम्म् एषि येन ॥ BharSt_3.70 || किं वेदैः स्मृतिभिः पुराण-पठनैः शास्त्रैर् महा-विस्तरैः स्वर्ग-ग्राम-कुटी-निवास-फलदैः कर्म-क्रिया-विभ्रमैः । मुक्त्वैकं भव-दुःख-भार-रचना-विध्वंस-कालानलं स्वात्मानन्द-पद-प्रवेश-कलनं शेसैर् वाणिग्-वृत्तिभिः ॥ BharSt_3.71 || नायं ते समयो रहस्यम् अधुना निद्राति नाथो यदि स्थित्वा द्रक्ष्यति कुप्यति प्रभुर् इति द्वारेषु येषां वचः । चेतस् तान् अपहाय याहि भवनं देवस्य विश्वेशितुर् निर्दौवारिक-निर्दयोक्त्य्-अपरुषं निःसोम-शर्म-प्रदम् ॥ BharSt_3.71*1 || यतो मेरुः श्रीमान् निपतति युगान्ताग्नि-वलितः समुद्राः शुष्यन्ति प्रचुर-मकर-ग्राह-निलयाः । धरा गच्छत्य् अन्तं धरणि-धर-पादैर् अपि धृता शरीरे का वार्ता करिकलभ-कर्णाग्र-चपले ॥ BharSt_3.72 || गात्रं सङ्कुचितं गतिर् विगलिता भ्रष्टा च दन्तावलिर् दृष्टिर् नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते । वाक्यं नाद्रियते च बान्धव-जनो भार्या न शुश्रूषते हा कष्टं पुरुषस्य जीर्ण-वयसः पुत्रो ऽप्य् अमित्रायते ॥ BharSt_3.73 || वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां स्थानं जरा-परिभवस्य तदा पुमांसम् । आरोपितांस्थि-शतकं परिहृत्य यान्ति चण्डाल-कूपम् इव दूरतरं तरुण्यः ॥ BharSt_3.74 || यावत् स्वस्थम् इदं शरीरम् अरुजं यावच् च दूरे जरा यावच् चेन्द्रिय-शक्तिर् अप्रतिहता यावत् क्षयो नायुषः । आत्म-श्रेयसि तावद् एव विदुषा कार्यः प्रयत्नो महान् सन्दीप्ते भवने तु कूप-खननं प्रत्युद्यमः कीदृशः ॥ BharSt_3.75 || तपस्यन्तः सन्तः किम् अधिनिवसामः सुर-नदीं गुणोदारान् दारान् उत परिचरामः सविनयम् । पिबामः शास्त्रौघानुत-विविध-काव्यामृत-रसान् न विद्मः किं कुर्मः कतिपय-निमेषायुषि जने ॥ BharSt_3.76 || दुराराध्याश् चामी तुरग-चल-चित्ताः क्षितिभुजो वयं तु स्थूलेच्छाः सुमहति फले बद्ध-मनसः । जरा देहं मृत्युर् हरति दयितं जीवितम् इदं सखे नान्यच् छ्रेयो जगति विदुषे ऽन्यत्र तपसः ॥ BharSt_3.77 || माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयाते ऽर्थिनि क्षीणे बन्धु-जने गते परिजने नष्टे शनैर् यौवने । युक्तं केवलम् एतद् एव सुधियां यज् जह्नु-कन्या-पयःपूताग्राव- गिरीन्द्र-कन्दर-तटी-कुञ्जे निवासः क्वचित् ॥ BharSt_3.78 || रम्याश् चन्द्र-मरीचयस् तृणवती रम्या वनान्त-स्थली रम्यं साधु-समागमागत-सुखं काव्येषु रम्याः कथाः । कोपोपाहित-bëpa-बिन्दु-तरलं रम्यं प्रियाया मुखं सर्वं रम्यम् अनित्यताम् उपगते चित्ते न किञ्चित् पुनः ॥ BharSt_3.79 || रम्यं हर्म्य-तलं न किं वसतये श्रव्यं न गेयादिकं किं वा प्राण-समासमागम-सुखं नैवाधिक-प्रीतये । किन्तु भ्रान्त-पतङ्ग-क्षपवनव्यालोल-दीपाङ्कुरच्छाया- चञ्चलम् आकलय्य सकलं सन्तो वनान्तं गताः ॥ BharSt_3.80 || आ संसारात् त्रिभुवनम् इदं चिन्वतां तात् तादृङ्नैवास्माकं नयन-पदवीं श्रोत्र-मार्गं गतो वा । यो ऽयं धत्ते विषय-करिणो gìha-gƬhÃbhimÃnak«ÅvasyÃnta÷- करण-करिणः संयमालान-लीलाम् ॥ BharSt_3.81 || यद् एतत् स्वच्छन्दं विहरणम् अकार्पण्यम् अशनं सहार्यैः संवासः श्रुतम् उपशमैक-व्रत-फलम् । मनो मन्द-स्पन्दं बहिर् अपि चिरस्यापि विमृशन्न जाने कस्यैषा परिणतिर् उदारस्य तपसः ॥ BharSt_3.82 || जीर्णा एव मनोरथाश् च हृदये यातं च तद् यौवनं हन्ताङ्गेषु गुणाश् बन्ध्य-फलतां याता गुणज्ञैर् विना । किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तो ऽक्षमी हा ज्ञातं मदनान्तकाङ्घ्रि-युगलं मुक्त्वास्ति नान्यो गतिः ॥ BharSt_3.83 || महेश्वरे वा जगताम् अधीश्वरे जनार्दने वा जगद्-अन्तरात्मनि । न वस्तु-भेद-प्रतिपत्तिर् अस्ति मे तथापि भक्तिस् तरुणेन्दु-शेखरे ॥ BharSt_3.84 || स्फुरत्-स्फार-ज्योत्स्नाधवलित-तले क्वापि पुलिने सुखासीनाः शान्त-ध्वन्तिसु रजनीषु द्यु-सरितः । भवाभोगोद्विग्नाः शिव शिव शिवेत्य् उच्चवचसः कदा यास्यामो ऽतर्गत-बहुल-bëpÃkula-दशाम् ॥ BharSt_3.85 || महादेवो देवः सरिद् अपि च सैषा सुर-सरिद्गुहा एवागारं वसनम् अपि ता एव हरितः । सुहृदा कालो ऽयं व्रत्म् इदम् अदैन्य-व्रतम् इदं कियद् वा वक्ष्यामो वट-विटप एवास्तु दयिता ॥ BharSt_3.- ॥ वितीर्णे सर्वस्वे तरुण-करुणा-पूर्ण-हृदयाः स्मरन्तः संसारे विगुण-परिणामां विधि-गतिम् । वयं पुण्यारण्ये परिणत-शरच्-चन्द्र-किरणास् त्रियामा नेस्यामो हर-चरण-चिन्तैक-शरणाः ॥ BharSt_3.86 || कदा वाराणस्याम् अमर-तटिनी-रोधसि वसन् वसानः कौपीनं शिरसि निदधानो ऽञ्जलि-पुटम् । अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेत्याक्रोशन् निमिषम् इव नेष्यामि दिवसान् ॥ BharSt_3.87 || उद्यानेषु विचित्र-भोजन-विधिस् तीव्रातितीव्रं तपः कौपीनावरणं सुवस्त्रम् अमितं भिक्षाटनं मण्डनम् । आसन्नं मरणं च मङ्गल-समं यस्यां समुत्पद्यते तां काशीं परिहृत्य हन्त विबुधैर् अन्यत्र किं स्थीयते ॥ BharSt_3.- ॥ स्नात्वा गाङ्गैः पयोभिः शुचि-कुसुम-फलैर् अर्चयित्वा विभो त्वा ध्येये ध्यानं निवेश्य क्षिति-धर-कुहर-ग्राव-पर्यङ्क-मूले । आत्मारामः फलाशी गुरु-वचन-रतस् त्वत्-प्रसादात् स्मरारे दुःखं मोक्ष्ये कदाहं सम-कर-चरणे पुंसि सेवासमुत्थम् ॥ BharSt_3.88 || एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शम्भो भविष्यामि कर्म-निर्मूलन-क्षमः ॥ BharSt_3.89 || पाणिं पात्रयतां निसर्ग-शुचिना भैक्षेण सन्तुष्यतां यत्र क्वापि निषीदतां बहु-तृणं विश्वं मुहुः पश्यताम् । अत्यागे ऽपि तनोर् अखण्ड-परमानन्दावबोध-स्पृशा मध्वा को ऽपि शिव-प्रसाद-सुलभः सम्पत्स्यते योगिनाम् ॥ BharSt_3.90 || कौपीनं शत-खण्ड-जर्जरतरं कन्था पुनस् तादृशी नैश्चिन्त्यं निरपेक्ष-भैक्ष्यम् अशनं निद्रा श्मशाने वने । स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा स्थैर्यं योग-महोत्सवे ऽपि च यदि त्रैलोक्य-राज्येन किम् ॥ BharSt_3.91 || ब्रह्माण्डं मण्डली-मात्रं किं लोभाय मनस्विनः । शफरी-स्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ॥ BharSt_3.92 || मातर् लक्ष्मि भजस्व कञ्चिद् अपरं मत्-काङ्क्षिणी मा स्म भूर् भोगेषु स्पृहयालवस् तव वशे का निःस्पृहाणाम् असि । सद्यः स्यूत-पलाश-पत्र-पुटिका-पात्रैः पवित्री-कृतैर् भिक्षा-वस्तुभिर् एव सम्प्रति वयं वृत्तिं समीहामहे ॥ BharSt_3.93 || महा-शय्या पृथ्वी विपुलम् उपधानं भुज-लतां वितानं चाकाशं व्यजनम् अनुकूलो ऽयम् अनिलः । शरच्-चन्द्रो दीपो विरति-वनिता-सङ्ग-मुदितः सुखी शान्तः शेते मुनिर् अतनु-भूतिर् नृप इव ॥ BharSt_3.94 || भिक्षासी जन-मध्य-सङ्ग-रहितः स्वायत्त-चेष्टः सदा हाना-दान-विरक्त-मार्ग-निरतः कश्चित् तपस्वी स्थितः । रथ्याकीर्ण-विशीर्ण-जीर्ण-वसनः सम्प्राप्त-कन्थासनो निर्मानो निरहङ्कृतिः शम-सुखाभोगैक-बद्ध-स्पृहः ॥ BharSt_3.95 || चण्डालः किम् अयं द्विजातिर् अथवा शूद्रो ऽथ किं तापसः किं वा तत्त्व-विवेक-पेशल-मतिर् योगीश्वरः को ऽपि किम् । इत्य् उत्पन्न-विकल्प-जल्प-मुखरैर् ÃbhëyamÃïà जनैर् न क्रुद्धाः पथि नैव तुष्ट-मनसो यान्ति स्वयं योगिनः ॥ BharSt_3.96 || हिंसा-शून्यम् अयत्न-लभ्यम् अशनं धात्रा मरुत्-कल्पितं व्यालानं पशवस् तृणाङ्कुर-भुजस् तुष्टाः स्थली-शायिनः । संसारार्णव-लङ्घन-क्षम-धियां वृत्तिः कृता सा नृणां ताम् अन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः ॥ BharSt_3.97 || गङ्गा-तीरे हिम-गिरि-शिला-बद्ध-पद्मासनस्य ब्रह्म-ध्यानाभ्यसन-विधिना योग-निद्रां गतस्य । किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः कण्डूयन्ते जरठ-हरिणाः स्वाङ्गम् अङ्गे मदीये ॥ BharSt_3.98 || जीर्णाः कन्था ततः किं सितम् अमल-पटं पट्ट-सूत्रं ततः किं एका भार्या ततः किं हय-करि-सुगणैर् आवृतो वा ततः किम् । भक्तं भुक्तं ततः किं कदशनम् अथवा वासरान्ते ततः किं व्यक्त-ज्योतिर् न वान्तर्मथित-भव-भयं वैभवं वा ततः किम् ॥ BharSt_3.- ॥ पाणिः पात्रं पवित्रं भ्रमण-परिगतं भैक्ष्यम् अक्षय्यम् अन्नं विस्तीर्णं वस्त्रम् आशा-दशकम् अचपलं तल्पम् अस्वल्पम् उर्वीम् । येषां निःसङ्गताङ्गी-करण-परिणत-स्वान्त-सन्तोषिणस् ते धन्याः संन्यस्त-दैन्य-व्यतिकर-निकराः कर्म निर्मूलयन्ति ॥ BharSt_3.99 || त्रैलोक्याधिपतित्वम् एव विरसं यस्मिन् महाशासने तल् लब्ध्वासन-वस्त्र-मान-घटने भोगे रतिं मा कृथाः । भोगः को ऽपि स एक एव परमो नित्योदिता जृम्भने यत्-स्वादाद् विरसा भवन्ति विसयास् त्रैलोक्य-राज्यादयः ॥ BharSt_3.99*1 || मातर् मेदिनि तात मारुति सखे तेजः सुबन्धो जल भ्रातर् व्योम निबद्ध एष भवताम् अन्त्यः praïÃmäjali÷ | युष्मत्-सङ्ग-वशोपजात-सुकृत-स्फार-स्फुरन्-निर्मलज्ञानापास्त- समस्त-मोह-महिमा लीने पर-ब्रह्मणि ॥ BharSt_3.100 || शय्या शैल-शिला-गृहं गिरि-गुहा वस्त्रं तरुणां त्वचः सारङ्गाः सुहृदो ननु क्षिति-रुहां वृत्तिः फलैः कोमलैः । येसां निर्झरम् अम्बु-पानम् उचितं रत्यै तु विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यरि बद्धो न seväjali÷ ॥ BharSt_3.100*1 || धैर्यं यस्य पिता क्षमा च जननी शान्तिश् चिरं गेहिनी सत्यं मित्रम् इदं दया च भगिनी भ्राता मनः-संयमः । शय्या भूमि-तलं दिशो ऽपि वसनं ज्ञानामृतं भोजनं ह्य् एते यस्य कुटुम्बिनो वद सखे कस्माद् भयं योगिनः ॥ BharSt_3.100*2 || अहो वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्ठे वा कुसुम-शयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम सम-दृशो यान्ति दिवसाः क्वचित् पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ BharSt_3.100*3 ||