Visnusarma: Pancatantra (Version 1.01) Based on the ed. by Ramchandra Jha, 6th edition, Varanasi : Chowkhamba Vidyabhavan, 1991. (Vidyabhavan Sanskrit Grantha Mala, 17) Also consulted: ed. by M.R. Kale. Delhi : Motilal Banarsidass, reprint. 1991. Input by Jan Brzezinski Last update: 2.11.2003 NOTE: Eventually, a revised version based on Kosambi's 1949 critical edition should be prepared. (J.B.) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ पञ्चतन्त्रम् कथा-मुखम् ओं नमः श्री-शारदा-गणपति-गुरुभ्यः । महा-कविभ्यो नमः । ब्रह्मा रुद्रः कुमारो हरि-वरुण-यमा वह्निर् इन्द्रः कुबेरश् चन्द्रादित्यौ सरस्वत्य्-उदधि-युग-नगा वायुर् उर्वी-भुजङ्गाः । सिद्धा नद्यो ऽश्विनौ श्रीर् दितिर् अदिति-सुता मातरश् चण्डिकाद्या वेदास् तीर्थानि यक्षा गण-वसु-मुनयः पान्तु नित्यं ग्रहाश् च ॥ मनवे वाचस्पतये शुक्राय पराशराय स-सुताय । चाणक्याय च विदुषे नमो ऽस्तु नय-शास्त्र-कर्तृभ्यः ॥Panc_0.1॥ सकलार्थ-शास्त्र-सारं जगति समालोक्य विष्णुशर्मेदम् । तन्त्रैः पञ्चभिर् एतच् चकार सुमनोहरं शास्त्रम् ॥Panc_0.2॥ तद् यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थि-सार्थ-कल्प-द्रुमः प्रवर-नृप-मुकुट-मणिम् अजरीचयचर्चितचरण-युगलः सकल-कल्प-पारङ्गतो ऽमरशक्तिर् नाम राजा बभूव । तस्य त्रयः पुत्राः परम-दुर्मेधसो वसुशक्तिर् उग्रशक्तिर् अनेकशक्तिश् चेति नामानो बभूवुः । अथ राजा तान् शास्त्र-विमुखान् आलोक्य सचिवान् आहूय प्रोवाच-भोः ज्ञातम् एतद् भवद्भिर् यन् ममैते त्रयो ऽपि पुत्राः शास्त्र-विमुखा विवेक-हीनाश् च । तद् एतान् पश्यतो मे महद् अपि राज्यं न सौख्यम् आवहति । अथवा साध्व् इदम् उच्यते- अजात-मृत-मूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस् तौ स्वल्प-दुःखाय यावज्-जीवं जडो दहेत् ॥Panc_0.3॥ वरं गर्भ-स्रवो वरम् ऋतुषु नैवाभिगमनं वरं जातः प्रेतो वरम् अपि च कन्यैव जनिता । वरं बन्ध्या भार्या वरम् अपि च गर्भेषु वसतिर् न चाविदग्धान् रूप-द्रविण-गुण-युक्तो ऽपि तनयः ॥Panc_0.4॥ किं तया क्रियते धेन्वा या न सूते न दुग्धदा । को ऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ॥Panc_0.5॥ तद् एतेषां यथा बुद्धि-प्रबोधनं भवति तथा को ऽप्य् उपायो ऽनुष्ठीयताम् । अत्र च मद्-दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयताम् इति । तत्रैकः प्रोवाच-देव द्वादशभिर् वर्षैर् व्याकरणं श्रूयते । ततो धर्म-शास्त्राणि मन्व्-आदीनि अर्थ-शास्त्राणि चाणक्यादीनि काम-शास्त्राणि वात्स्यायनादीनि । एवं च ततो दर्मार्थ-काम-शास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति । अथ तन्-मध्यतः सुमतिर् नाम सचिवः प्राह-अशाश्वतो ऽयं जीवितव्य-विषयः । प्रभूत-काल-ज्ञेयानि शब्द-शास्त्राणि । तत् सङ्क्षेप-मात्रं शास्त्रं किञ्चिद् एतेषां प्रबोधनार्थं चिन्त्यताम् इति । उक्तं च यतः- अनन्तपारं किल शब्द-शास्त्रं स्वल्पं तथायुर् बहवश् च विघ्नाः । सारं ततो ग्राह्यम् अपास्य फल्गु हंसैर् यथा क्षीरम् इवाम्बुध्यात् ॥Panc_0.6॥ तद् अत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकल-शास्त्र-पारङ्गमश् छात्र-संसदि लब्ध-कीर्तिः । तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति इति । स राजा तद् आकर्ण्य विष्णुशर्माणम् आहूय प्रोवाच-भो भगवन् मद्-अनुग्रहार्थम् एतान् अर्थ-शास्त्रं प्रति द्राग् यथानन्य-सदृशान् विदधासि तथा कुरु । तदाहं त्वां शासन-शतेन योजयिष्यामि । अथ विष्णु-शर्मा तं राजानम् आह-देव श्रूयतां मे तथ्य-वचनम् । नाहं विद्या-विक्रयं शासन-शतेनापि करोमि । पुनर् एतांस् तव पुत्रान् मास-षट्केन यदि नीति-शास्त्रज्ञान् न करोमि ततः स्व-नाम-त्यागं करोमि । अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा स-सचिवः प्रहृष्टो विस्मयान्वितस् तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिम् आजगाम । विष्णुशर्मणापि तान् आदाय तद्-अर्थं मित्र-भेद-मित्र-प्राप्ति-काकोलूकीय-लब्ध-प्रणाश-अपरीक्षित-कारकाणि चेति पञ्च-तन्त्राणि रचयित्वा पाठितास् ते राजपुत्राः । तेऽपि तान्य् अधीत्य मास-षट्केन यथोक्ताः संवृत्ताः । ततः प्रभृत्य् एतत् पञ्चतन्त्रकं नाम नीति-शास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम् । किं बहुना- अधीते य इदं नित्यं नीति-शास्त्रं शृणोति च । न पराभवम् आप्नोति शक्राद् अपि कदाचन ॥Panc_0.7॥ इति कथा-मुखम् । *********************************************************************** मित्र-भेदः वर्धमान-वृत्तान्तः अथातः प्रारभ्यते मित्र-भेदो नाम प्रथमं तन्त्रम् । यस्यायम् आदिमः श्लोकः- वर्धमानो महान् स्नेहः सिंह-गो-वृषयोर् वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥Panc_1.1॥ तद् यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जित-भूरि-विभवो वर्धमानको नाम वणिक्-पुत्रो बभूव । तस्य कदाचिद् रात्रौ ÓayyÃrƬhasya चिन्ता समुत्पन्ना । तत् प्रभूतेऽपि वित्तेऽर्थोपायाश् चिन्तनीयाः कर्तव्याश् चेति । यत उक्तं च- नहि तद् विद्यते किंचिद् यद् अर्थेन न सिद्ध्यति । यत्नेन मतिमांस् तस्माद् अर्थम् एकं प्रसाधयेत् ॥Panc_1.2॥ यस्यार्यस् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः । यस्यार्थाः स पुमां लोके यस्यार्थाः स च पण्डितः ॥Panc_1.3॥ न सा विद्या न तद् दानं न तच् छिल्पं न सा कला । न तत् स्थैर्यं हि धनिनां याचकैर् यन् न गीयते ॥Panc_1.4॥ इह लोके हि धनिनां परो ऽपि स्वजनायते । स्वजनो ऽपि दरिद्राणां सर्वदा दुर्जनायते ॥Panc_1.5॥ अर्थेभ्यो ऽपि हि वृद्धेभ्यः संवृत्तेभ्य इतस् ततः । प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥Panc_1.6॥ पूज्यते यद् अपूज्यो ऽपि यद् अगम्यो ऽपि गम्यते । वन्द्यते यद् अवन्द्यो ऽपि स प्रभावो धनस्य च ॥Panc_1.7॥ अशनाद् इन्द्रियाणीव स्युः कार्याण्य् अखिलान्य् अपि । एतस्मात् कारणाद् वित्तं सर्व-साधनम् उच्यते ॥Panc_1.8॥ अर्थार्थी जीव-लोको ऽयं श्मशानम् अपि सेवते । त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः ॥Panc_1.9॥ गत-वयसाम् अपि पुंसां येषाम् अर्था भवन्ति ते तरुणाः । अर्थे तु ये हीना वृद्धास् ते यौवनेऽपि स्युः ॥Panc_1.10॥ स चार्थः पुरुषाणां षड्भ्र् उपायैर् भवति भिक्षाया नृप-सेवया कृषि-कर्मणा विद्योपार्जनेन व्यवहारेण वणिक्-कर्मणा वा । सर्वेषाम् अपि तेषां वाणिज्येनातिरस्कृतो ऽर्थ-लाभः स्यात् । उक्तं च यतः- कृता भिक्षानेकैर् वितरति नृपो नोचितम् अहो कृषिः क्लिष्टा विद्या गुरु-विनय-वृत्त्यातिविषमा । कुसीदाद् दारिद्र्यं परकरगत-ग्रन्थि-शमनान् न मन्ये वाणिज्यात् किम् अपि परमं वर्तनम् इह ॥Panc_1.11॥ उपायानां च सर्वेषाम् उपायः पण्य-संग्रहः । धनार्थं शस्यते हे एकस् तद्-अन्यः संशयात्मकः ॥Panc_1.12॥ तच् च वाणिज्यं सप्त-विधम् अर्थागमाय स्यात् । तद् यथा गान्धिक-व्यवहारः, निक्षेप-प्रवेशः, गोष्ठिक-कर्म, परिचित-ग्राहकागमः, मिथ्या-क्रय-कथनम्, कूट-तुला-मानम्, देशान्तराद् भाण्डानयनं चेति । उक्तं च- पण्यानां गान्धिकं पण्यं किम् अन्यैः käcanÃdibhi÷ | यत्रैकेन च यत् क्रीतं तच् छतेन प्रदीयते ॥Panc_1.13॥ निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्व-देवताम् । निक्षेपी म्रियते तुभ्यं प्रदास्याम्य् उपयाचितम् ॥Panc_1.14॥ गोष्ठिक-कर्म-नियुक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः । वसुधा वसु-सम्पूर्णा मयाद्य लब्धा किम् अन्येन ॥Panc_1.15॥ परिचितम् आगच्छन्तं ग्राहकम् उत्कण्ठ्या विलोकयासौ । हृष्यति तद्-धन-लब्धो यद्वत् पुत्रेण जातेन ॥Panc_1.16॥ अन्यच् च- पूर्णापूर्णे माने परिचित-जन-वञ्चनं तथा नित्यम् । मिथ्या-क्रयस्य कथनं प्रकृतिर् इयं स्यात् किरातानाम् ॥Panc_1.17॥ द्विगुणं त्रिगुणं वित्तं भाण्ड-क्रय-विचक्षणाः । प्राप्नुवन्त्य् उद्यमाल् लोका दूर-देशान्तरं गताः ॥Panc_1.18॥ इत्य् एवं सम्प्रधार्य मथुरा-गामीनि भाण्डान्य् आदाय शुभायां तिथौ गुरु-जनानुज्ञातः surathÃdhirƬha÷ प्रस्थितः । तस्य च मङ्गल-वृषभ संजीवक-नन्दक-नामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोर् एकः संजीवकाभिधानो यमुना-कच्छम् अवतीर्णः सम्पङ्क-पूरम् आसाद्य कलित-चरणो युग-भङ्गं विधाय विषसाद । अथ तं तद्-अवस्थम् आलोक्य वर्धमानः परं विषादम् आगमत् । तद् अर्थं च स्नेहार्द्र-हृदयस् त्रि-रात्रं प्रयाण-भङ्गम् अकरोत् । अथ तं विषण्णम् आलोक्य síthikair अभिहितम्- भोः श्रेष्ठिन् ! किम् एवं वृषभस्य कृते सिंह-व्याघ्र-समाकुले बह्व्-अपायेऽस्मिन् वने समस्त-सार्थस् त्वया सन्देहे नियोजितः । उक्तं च- न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः । एतद् एवात्र पाण्डित्यं यत् स्वल्पाद् भूरि-रक्षणम् ॥Panc_1.19॥ अथासौ तद् अवधार्य संजीवकस्य रक्षा-पुरुषान् निरूप्याशेष-सार्थं नीत्वा प्रस्थितः । अथ रक्षा-पुरुषा अपि बह्व्-अपायं तद्-वनं विदित्वा संजीवकं परित्यज्य पृष्ठतो गत्वाऽन्येद्युस् तं सार्थवाहं मिथ्याहुः- स्वामिन्, मृतो ऽसौ संजीवकः । अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति । तच् छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्र-हृदयस् तस्यौर्ध्व-देहिक-क्रिया वृषोत्सर्गादिकाः सर्वाश् चकार । संजीवको ऽप्य् आयुः-शेषतया यमुना-सलिल-मिश्रैः शिशिरतरवातैर् आप्यायित-शरीरः कथंचिद् अप्य् उत्थाय यमुना-तटम् उपपेदे । तत्र मरकत-सदृशानि बाल-तृणाग्राणि भक्षयन् कतिपयैर् अहोभिर् हर-वृषभ इव पीनः ककुद्मान् बलवांश् च संवृत्तः । प्रत्यहं वल्मीक-शिखराग्राणि शृङ्गाभ्यां विदारयन् गर्जमान आस्ते । साधु चेदम् उच्यते- अरक्षितं तिष्ठति देव-रक्षितं सुरक्षितं देव-हतं विनश्यति । जीवत्य् अनाथो ऽपि वने विसर्जितः कृत-प्रयत्नो ऽपि गृहे विनश्यति ॥Panc_1.20॥ अथ कदाचित् पिङ्गलको नाम सिंहः सर्व-मृग-परिवृतः पिपासाकुल उदक-पानार्थं यमुना-तटम् अवतीर्णः संजीवकस्य गम्भीरतर-रावं दूराद् एवाशृणोत् । तच् छ्रुत्वाऽतीव व्याकुल-हृदयः ससाध्वसम् आकारं प्रच्छाद्य बट-तले चतुर्-मण्डलावस्थानेनावस्थितः । चतुर्मण्डलावस्थानं त्व् इदं- सिंहः सिंहानुयायिनः काकरवाः किवृत्ता इति । अथ तस्य करटक-दमनक-नामानौ द्वौ शृगालौ मन्त्रि-पुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनको ऽब्रवीत्- भद्र करटक, अयं तावद् अस्मत्-स्वामी पिङ्गलक उदक-ग्रहणार्थं यमुना-कच्छम् अवतीर्य स्थितः । स किं निमित्तं पिपासाकुलो ऽपि निवृत्त्य व्यूह-रचनां विधाय दौर्मनस्येनाभिभूतो ऽत्र बट-तले स्थितः । करटक आह- भद्र किम् आवयोर् अनेन व्यापारेण उक्तं च यतः- अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति । स एव निधनं याति कीलोत्पाटीव वानरः ॥Panc_1.21॥ कथा 1 कीलोत्पाटि-वानर-कथा कस्मिंश्चिन् नगराभ्याशे केनापि वणिक्-पुत्रेण तरु-खण्ड-मध्ये देवतायतनं कर्तुम् आरब्धम् । तत्र च ये कर्मकराः स्थापनादयः । ते मध्याह्न-बेलायाम् आहारार्थं नगर-मध्ये गच्छन्ति । अथ कदाचित् तत्रानुषङ्गिकं वानर-यूथम् इतश् चेतश् च परिभ्रमद् आगतम् । तत्रैकस्य कस्यचिच् छिल्पिनो ऽर्ध-स्फाटितो ऽञ्जन-वृक्ष-दारुमयः स्तम्भः खदिर-कीलकेन मध्य-निहितेन तिष्ठति । एतस्मिन्न् अन्तरे ते वानरास् तरु-शिखर-प्रसाद-शृङ्ग-दारु-पर्यन्तेषु यथेच्छया krŬitum आरब्धाः । एकश् च तेषां प्रत्यासन्न-मृत्युश् चापल्यात् तस्मिन्न् अर्ध-स्फोटित-स्तम्भे उपविश्य पाणिभ्यां कीलकं संगृह्य यावद् उत्पादयितुम् आरेभे तावत् तस्य स्तम्भ-मध्य-गत-वृषणस्य स्व-स्थानाच् चलित-कीलकेन यद् वृत्तं तत् प्राग् एव निवेदितम् । अतो ऽहं ब्रवीमि- अव्यापारेषु इति । आवयोर् भक्षित-शेष आहारो ऽस्त्य् एव । तत् किम् अनेन व्यापारेण । दमनक आह तत् किं भवान् आहारार्थी केवलम् एव । तन् न युक्तम् । उक्तं च- सुहृदाम् उपकारणाद् द्विषताम् अप्य् अपकारणात् । नृप-संश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम् ॥Panc_1.22॥ किं च- यस्मिञ् जीवन्ति जीवन्ति बहवः सो ऽत्र जीवतु । वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदर-पूरणम् ॥Panc_1.23॥ तथा च- यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर् विज्ञान-शौर्य-विभवार्य-गुणैः समेतम् । तन् नाम जीवितम् इह प्रवदन्ति तज्-ज्ञाः काको ऽपि जीवति चिराय बलिं च भुङ्क्ते ॥Panc_1.24॥ यो नात्मना न च परेण च बन्धु-वर्गे दीने दयां न कुरुते न च मर्त्य-वर्गे । किं तस्य जीवित-फलं हि मनुष्य-लोके काको ऽपि जीवति चिराय बलिं च भुङ्क्ते ॥Panc_1.25॥ सुपूरा स्यात् कुनदिका सुपूरो mÆ«ikäjali÷ | सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥Panc_1.26॥ किं च- किं तेन जातु जातेन माटुर् यौवन-हारिणा । आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥Panc_1.27॥ परिवर्तिनि संसारे मृतः को वा न जायते । जातस् तु गण्यते सो ऽत्र यः स्फुरेच् च श्रियाधिकः ॥Panc_1.28॥ किं च- जातस्य नदी-तीरे तस्यापि तृणस्य जन्म-साफल्यम् । यत् सलिल-मज्जनाकुल-जन-हस्तालम्बनं भवति ॥Panc_1.29॥ तथा च- स्तिमितोन्नत-सञ्चारा जन-सन्ताप-हारिणः । जायन्ते विरला लोके जलदा इव सज्जनाः ॥Panc_1.30॥ निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः । यत् कम् अपि वहति गर्भं महताम् अपि यो गुरुर् भवति ॥Panc_1.31॥ अप्रकटीकृत-शक्तिः शक्तो ऽपि जनस् तिरस्क्रियां लभते । निवसन्न् अन्तर्-दारुणि लङ्घ्यो वह्निर् न तु ज्वलितः ॥Panc_1.32॥ करटक आह- आवां तावद् अप्रधानौ तत् किम् आवयोर् अनेन व्यापरेण । उक्तं च- अपृष्टो ऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः । न केवलम् असंमानं लभते च विडम्बनम् ॥Panc_1.33॥ तथा च- वचस् तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् । स्थायी भवति चात्यन्तं रागः शुक्ल-पटे यथा ॥Panc_1.34॥ दमक आह- मा मैवं वद । अप्रधानः प्रधानः स्यात् सेवते यदि पार्थिवम् । प्रधानो ऽप्य् अप्रधानः स्याद् यदि सेवा-विवर्जितः ॥Panc_1.35॥ यत उक्तं च- आसन्नम् एव नृपतिर् भजते मनुष्यं विद्या-विहीनम् अकुलीनम् असंस्कृतं वा । प्रायेण भूमि-पतयः प्रमदा लताश् च यत् पार्श्वतो भवति तत् परिवेष्टयन्ति ॥Panc_1.36॥ तथा च- कोप-प्रसाद-वस्तूनि ये विचिन्वन्ति सेवकाः । आरोहन्ति शनैः पश्चाद् धुन्वन्तम् अपि पार्थिवम् ॥Panc_1.37॥ विद्यावतां महेच्छानां शिल्प-विक्रम-शालिनाम् । सेवा-वृत्ति-विदां चैव नाश्रयः पार्थिवं विना ॥Panc_1.38॥ ये जात्य्-आदि-महोत्साहान् नरेन्द्रान् नोपयान्ति च । तेषाम् आमरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥Panc_1.39॥ ये च प्राहुर् दुरात्मानो दुराराध्या महीभुजः । प्रमादालस्य-jìyÃni ख्यापितानि निजानि तैः ॥Panc_1.40॥ सर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर् वशीकृतान् । राजेति कियती मात्रा धीमताम् अप्रमादिनाम् ॥Panc_1.41॥ राजानम् एव संश्रित्य विद्वान् याति परां गतिम् । विना मलयम् अन्यत्र चन्दनं न प्ररोहति ॥Panc_1.42॥ धवलान्य् आतपत्राणि वाजिनश् च मनोरमाः । सदा मत्ताश् च मातङ्गाः प्रसन्ने सति भूपतौ ॥Panc_1.43॥ करटक आह- अथ भवान् किं कर्तुमनाः ? सो ऽब्रवीत्- अद्यास्मत्-स्वामी पिङ्गलको भीतो भीत-परिवारश् च वर्तते । तदैनं गत्वा भय-कारणं विज्ञाय सन्धि-विग्रह-यान-आसन-संश्रय-द्वैधी-भावानाम् एकतमेन संविधास्ये । करटक आह- कथं वेत्ति भवान् यद् भयाविष्टो ऽयं स्वामी ? सो ऽब्रवीत्- ज्ञेयं किम् अत्र ? यत उक्तं च- उदीरितो ऽर्थः पशुनापि गृहते हयाश् च नागाश् च वहन्ति चोदिताः । अनुक्तम् अप्य् ऊहति पण्डितो जनः परेङ्गित-ज्ञान-फ्जला हि बुद्धयः ॥Panc_1.44॥ तथा च मनुः (8.26)- आकारैर् इङ्गितैर् गत्या चेष्टया bhëaïena च । नेत्र-वक्त्र-विकारैश् च लक्ष्यतेऽन्तर्गतं मनः ॥Panc_1.45॥ तद् अद्यैनं भयाकुलं प्राप्य स्व-बुद्धि-प्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्य-पदवीं समासादयिष्यामि । करटक आह- अनभिज्ञो भवान् सेवा-धर्मस्य । तत् कथम् एनं वशीकरिष्यसि ? सो ऽब्रवीत्- कथम् अहं सेवानभिज्ञः ? मया हि तातोत्सङ्गे krŬatÃbhyÃgata-साधूनां नीति-शास्त्रं पठता यच् छ्रुतं सेवा-धर्मस्य सारं तद् हृदि स्थापितम् । श्रूयतां तच् चेदम्- सुवर्ण-पुष्पितां पृथ्वीं विचिन्वन्ति नरास् त्रयः । शूरश् च कृत-विद्यश् च यश् च जानाति सेवितुम् ॥Panc_1.46॥ सा सेवा या प्रभु-हिता ग्राह्या वाक्य-विशेषतः । आश्रयेत् पार्थिवं विद्वांस् तद्-द्वारेणैव नान्यथा ॥Panc_1.47॥ यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः । न हि तस्मात् फलं किञ्चित् सुकृष्टाद् ऊषराद् इव ॥Panc_1.48॥ द्रव्य-कृति-हीनो ऽपि सेव्यः सेव्य-गुणान्वितः । भवत्य् आजीवनं तस्मात् फलं कालान्तराद् अपि ॥Panc_1.49॥ अपि स्थाणुवद् आसीनः शुष्यन् परिगतः क्षुधा । न त्व् अज्ञानात्म-सम्पन्नाद् वृत्तिम् ईहते पण्डितः ॥Panc_1.50॥ सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् । आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥Panc_1.51॥ यस्याश्रित्य विश्रामं क्षुधार्ता यान्ति सेवकाः । सो ऽर्कवन् नृपतिस् त्याज्यः सदा पुष्प-फलो ऽपि सन् ॥Panc_1.52॥ राज-मातरि देव्यां च कुमारे मुख्य-मन्त्रिणि । पुरोहिते प्रतीहारे सदा वर्तेत राजवत् ॥Panc_1.53॥ जीवेति प्रब्रुवन् प्रोक्तः कृत्याकृत्य-विचक्षणः । करोति निर्विकल्पं यः स भवेद् राज-वल्लभः ॥Panc_1.54॥ प्रभु-प्रसादजं वित्तं सुप्राप्तं यो निवेदयेत् । वस्त्राद्यं च दधात्य् अङ्गे स भवेद् राज-वल्लभः ॥Panc_1.55॥ अन्तः-पुर-चरैः सार्धं यो न मन्त्रं समाचरेत् । न कलत्रैर् नरेन्द्रस्य स भवेद् राज-वल्लभः ॥Panc_1.56॥ द्यूतं यो यम-दूताभं हालां हालाहलोपमम् । पश्येद् दारान् वृथाकारान् स भवेद् राज-वल्लभः ॥Panc_1.57॥ युद्ध-कालेऽग्रणीर् यः स्यात् सदा पृष्ठानुगः पुरे । प्रभोर् द्वाराश्रितो हर्म्ये स भवेद् राज-वल्लभः ॥Panc_1.58॥ सम्मतो ऽहं विभोर् नित्यम् इति मत्वा व्यतिक्रमेत् । कृच्छ्रेष्व् अपि न मर्यादां स भवेद् राज-वल्लभः ॥Panc_1.59॥ द्वेषि-द्वेष-परो नित्यम् इष्टानाम् इष्ट-कर्म-कृत् । यो नरो नर-नाथस्य स भवेद् राज-वल्लभः ॥Panc_1.60॥ प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुना न यः । न समीपे हसत्य् उच्चैः स भवेद् राज-वल्लभः ॥Panc_1.61॥ उप् रणं शरणं तद्वन् मन्यते भय-वर्जितः । प्रवासं स्व-पुरावासं स भवेद् राज-वल्लभः ॥Panc_1.62॥ न कुर्यान् नरनाथस्य योषिद्भिः सह संगतिम् । न निन्दां न विवादं च स भवेद् राज-वल्लभः ॥Panc_1.63॥ करटक आह- अथ भवांस् तत्र गत्वा किं तावत् प्रथमं वक्ष्यति तत् तावद् उच्यताम् । दमनक आह- उत्तराद् उत्तरं वाक्यं वदतां सम्प्रजायते । सुवृष्टि-गुण-सम्पन्नाद् बीजाद् बीजम् इवापरम् ॥Panc_1.64॥ अपाय-सन्दर्शनजां विपत्तिम् उपाय-सन्दर्शनजां च सिद्धिम् । मेधाविनो नीति-गुण-प्रयुक्तां पुरः स्फुरन्तीम् इव वर्णयन्ति ॥Panc_1.65॥ एकेषां वाचि शुकवद् अन्येषां हृदि मूकवत् । हृदि वाचि तथान्येषां वल्गु वल्गन्तिउ सूक्तयः ॥Panc_1.66॥ न च अहम् अप्राप्त-कालं वक्ष्ये । आकर्णितं मया नीति-सारं पितुः पूर्वम् उत्सङ्गं हि निषेवता । अप्राप्त-कालं वचनं बृहस्पतिर् अपि ब्रुवन् । लभते बह्व्-अवज्ञानम् अपमानं च पुष्कलम् ॥Panc_1.67॥ करटक आह- दुराराध्या हि राजानः पर्वता इव सर्वदा । व्यालाकीर्णाः सुविषमाः कठिना दुष्ट-सेविताः ॥Panc_1.68॥ तथा च- भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूर-चेष्टिताः । सुदुष्टा मन्त्र-साध्याश् च राजानः पन्नगा इव ॥Panc_1.69॥ द्वि-जिह्वाः क्रूर-कर्माणो ऽनिष्ठाश् छिद्रानुसारिणः । दूरतो ऽपि हि पश्यन्ति राजानो भुजगा इव ॥Panc_1.70॥ स्वल्पम् अप्य् अपकुर्वन्ति येऽभीष्टा हि महीपतेः । ते वह्नाव् इव दह्यन्ते पतङ्गाः पाप-चेतसः ॥Panc_1.71॥ दुरारोहं पदं राज्ञां सर्व-लोक-नमस्कृतम् । स्वल्पेनाप्य् अपकारेण ब्राह्मण्यम् इव दुष्यति ॥Panc_1.72॥ दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः । तिष्ठन्त्य् आप इवाधारे चिरम् आत्मनि संस्थिताः ॥Panc_1.73॥ दमनक आह- सत्यम् एतत् परम् । किन्तु- यस्य यस्य हि यो भावस् तेन तेन समाचरेत् । अनुप्रविश्य मेधावी क्षिप्रम् आत्म-वशं नयेत् ॥Panc_1.74॥ भर्तुश् चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् । राक्षसाश् चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥Panc_1.75॥ सरुषि नृपे स्तुति-वचनं तद्-अभिमते प्रेम तद्-द्विषि द्वेषः । तद्-दानस्य च शंसा अमन्त्र-तन्त्रं वशीकरणम् ॥Panc_1.76॥ करटक आह- यद्य् एवम् अभिमतं तर्हि शिवास् ते पन्थानः सन्तु । यथाभिलषितम् अनुष्ठीयताम् । सो ऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे । अथागच्छन्तं दमनकम् आलोक्य पिङ्गलको द्वास्थम् अब्रवीत्- अपसार्यतां वेत्र-लता । अयम् अस्माकं चिरन्तनो मन्त्रिपुत्रो दमनको ऽव्याहत-प्रवेशः । तत् प्रवेश्यतां द्वितीय-मण्डल-भागी । इति । स आह- यथावादीद् भवान् इति । अथोपसृत्य दमनको निर्दिष्ट आसने पिङ्गलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः । स तु तस्य नक-कुलिशालङ्कृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरः-सरम् उवाच- अपि शिवं भवतः । कस्माच् चिराद् दृष्टो ऽसि ? दमनक आह- न किंचिद् देव-पादानाम् अस्माभिः प्रयोजनम् । परं भवतां प्राप्त-कालं वक्तव्यम् यत उत्तम-मध्यमाधमैः सर्वैर् अपि राज्ञां प्रयोजनम् । उक्तं च- दन्तस्य निष्कोषणकेन नित्यं कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किम् आङ्ग वाग्घ-स्तवता नरेण ॥Panc_1.77॥ तथा वयं देव-पादानाम् अन्वयागता भृत्या आपत्स्व् अपि पृष्ठ-गामिनो यद्यपि स्वम् अधिकारं न लभामहे तथापि देव-पादानाम् एतद् युक्तं न भवति । उक्तं च- स्थानेष्व् एव नियोक्तव्या भृत्या आभरणानि च । न हि cƬÃmaïi÷ पादे प्रभवामीति बध्यते ॥Panc_1.78॥ यतः- अनभिज्ञो गुणानां यो न भृत्यैर् अनुगम्यते । dhanìhyo ऽपि कुलीनो ऽपि क्रमायातो ऽपि भूपतिः ॥Panc_1.79॥ उक्तं च- असमैः समीयमानः समैश् च परिहीयमाण-सत्-कारः । धुरि यो न युज्यमानस् त्रिभिर् अर्थ-पतिं त्यजति भृत्यः ॥Panc_1.80॥ यच् चाविवेकितया राज्ञा भृत्यानुत्तम-पद-योग्यान् हीनाधम-स्थाने नियोजयति, न ते तत्रैव स भूपतेर् दोषो न तेषाम् । उक्तं च- कनक-भूषण-सङ्ग्रहणोचितो यदि मणिस् त्रपुणि प्रतिबध्यते । न स विरौति न चापि स शोभते भवति योजयितुर् वचनीयता ॥Panc_1.81॥ यच् च स्वाम्य् एवं वदति चिराद् दृश्यते । तद् अपि श्रूयताम्- सव्य-दक्षिणयोर् यत्र विशेषो नास्ति हस्तयोः । कस् तत्र क्षणम् अप्यार्यो विद्यमान-गतिर् भवेत् ॥Panc_1.82॥ काचे मणिर् मणौ काचो येषां बुद्धिर् विकल्पते । न तेषां सन्निधौ भृत्यो नाम-मात्रो ऽपि तिष्ठति ॥Panc_1.83॥ परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि । आभीर-देशे किल चन्द्रकान्तं त्रिभिर् वराटैर् विपणन्ति गोपाः ॥Panc_1.84॥ लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् । यत्र नास्ति कथं तत्र क्रियते रत्न-विक्रयः ॥Panc_1.85॥ निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते । तत्रोद्यम-समर्थानाम् उत्साहः परिहीयते ॥Panc_1.86॥ न विना पार्थिवो भृत्यैर् न भृत्याः पार्थिवं विना । तेषां च व्यवहारो ऽयं परस्पर-निबन्धनः ॥Panc_1.87॥ भृत्यैर् विना स्वयं राजा लोकानुग्रह-कारिभिः । मयूखैर् इव दीप्तांशुस् तेजस्व्य् अपि न शोभते ॥Panc_1.88॥ अरैः सन्धार्यते नाभिर् नाभौ चाराः प्रतिष्ठिताः । स्वामि-सेवकयोर् एवं वृत्ति-चक्रं प्रवर्तते ॥Panc_1.89॥ शिरसा विधृता नित्यं स्नेहेन परिपालिताः । केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥Panc_1.90॥ राजा तुष्टो हि भृत्यानाम् अर्थ-मात्रं प्रयच्छति । ते तु संमान-मात्रेण प्राणैर् अप्य् उपकुर्वते ॥Panc_1.91॥ एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः । कुलीनाः शौर्य-संयुक्ताः शक्ता भक्ताः क्रमागताः ॥Panc_1.92॥ यः कृत्वा सुकृतं राज्ञो दुष्करं हितम् उत्तमम् । लज्जया वक्ति नो किञ्चित् तेन राजा सहायवान् ॥Panc_1.93॥ यस्मिन् कृत्यं समावेश्य निर्विशङ्केन चेतसा । आस्यते सेवकः स स्यात् कलत्रम् इव चापरम् ॥Panc_1.94॥ यो ऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा । पृष्ठः सत्यं मितं ब्रूते स भृत्यो ऽर्हो महीभुजाम् ॥Panc_1.95॥ अनादिष्टो ऽपि भूपस्य दृष्ट्वा हानिकरं च यः । यतते तस्य नाशाय स भृत्यो ऽर्हो महीभुजाम् ॥Panc_1.96॥ tìito ऽपि दुरुक्तो ऽपि दण्डितो ऽपि महीभुजा । यो न चिन्तयते पापं स भृत्यो ऽर्हो महीभुजाम् ॥Panc_1.97॥ न गर्वं कुरुते माने नापमाने च तप्यते । स्वाकारं रक्षयेद् यस् तु स भृत्यो ऽर्हो महीभुजाम् ॥Panc_1.98॥ न क्षुधा pŬyate यस् तु निद्रया न कदाचन । न च शीतातपाद्यैश् च स भृत्यो ऽर्हो महीभुजाम् ॥Panc_1.99॥ श्रुत्वा सांग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति । प्रसन्नास्यो भवेद् यस् तु स भृत्यो ऽर्हो महीभुजाम् ॥Panc_1.100॥ सीमा वृद्धिं समायाति शुक्ल-पक्ष इवोडुरा। नियोग-संस्थिते यस्मिन् स भृत्यो ऽर्हो महीभुजाम् ॥Panc_1.101॥ सीमा संकोचम् आयाति वह्नौ चर्म इवाहितम् । स्थिते यस्मिन् स तु त्याज्यो भृत्यो राज्यं समीहता ॥Panc_1.102॥ तथा ӭगालो ऽयम् इति मन्यमानेन ममोपरि स्वामिना यद्य् अवज्ञा क्रियते तद् अप्य् अयुक्तम् । उक्तं च यतः- कौशेयं कृमिजं सुवर्णम् उपलाद् दुर्वापि गोरोमतः पङ्कात् तामरसं शशाङ्क उदधेर् इन्दीवरं गोमयात् । këÂhÃd अग्निर् अहेः फणाद् अपि मणिर् गो-पित्ततो रोचना प्राकाश्यं स्व-गुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥Panc_1.103॥ मूषिका गृह-जातापि हन्तव्या स्वाप-कारिणी । भक्ष्य-प्रदानैर् जारो हितकृत् प्राप्यते जनैः ॥Panc_1.104॥ एरण्ड-भिण्डार्क-नलैः प्रभूतैर् अपि सञ्चितैः । दारु-कृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥Panc_1.105॥ किं भक्तेनासमर्थेन किं शक्तेर्नापकारिणा । भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि ॥Panc_1.106॥ पिङ्गलक आह- भवत्व् एवं तावत् । असमर्थः समर्थो वा चिरन्तनस् त्वम् अस्माकं मन्त्रि-पुत्रः । तद् विश्रब्धं ब्रूहि यत् किञ्चिद् वक्तुकामः । दमनक आह- देव जिज्ञाप्यं किञ्चिद् अस्ति । पिङ्गलक आह- तन् निवेदयाभिप्रेतम् । सो ऽब्रवीत्- अपि स्वल्पतरं कार्यं यद् भवेत् पृथिवी-पतेः । तन् न वाच्यं सभा-मध्ये प्रोवाचेदं बृहस्पतिः ॥Panc_1.107॥ तद् ऐकान्तिके मद्-विज्ञाप्यम् आकर्णयन्तु देव-पादाः । यतः- षट्-कर्णो भिद्यते मन्त्रश् चतुष्कर्णः स्थिरो भवेत् । तस्मात् सर्व-प्रयत्नेन षट्कर्णं वर्जयेत् सुधीः ॥Panc_1.108॥ अथ पिङ्गलकाभिप्रायज्ञा व्याघ्र-द्वीपि-वृक-पुरःसरा सर्वेऽपि तद्-वचः समाकर्ण्य संसदि तत्-क्षणाद् एव दूरीभूताः । ततश् च दमनक आह- उदक-ग्रहणार्थं प्रवृत्तस्य स्वामिनः किम् इह निवृत्त्यावस्थानम् । पिङ्गलक आह सविलक्ष-स्मितम्- न किञ्चिद् अपि । सो ऽब्रवीत्- देव यद्य् अनाख्येयं तत् तिष्ठतु । उक्तं च- दरिषु किञ्चित् स्वजनेषु किञ्चिद् गोप्यं वयस्येषु सुतेषु किञ्चित् । युक्तं न वा युक्तम् इदं विचिन्त्य वदेद् विपश्चिन् महतो ऽनुरोधात् ॥Panc_1.[*100] तच् छ्रुत्वा पिङ्गलकश् चिन्तयामास- योग्यो ऽयं दृश्यते । तत् कथयाम्य् एतस्याग्रे आत्मनो ऽभिप्रायम् । उक्तं च- स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये । सुहृदि निरन्तर-चित्ते निवेद्य दुःखं सुखी भवति ॥Panc_1.[*101] भो दमनक शृणोषि शब्दं दूरान् महान्तम् । सो ऽब्रवीत्- स्वामिन् शृणोमि । तत् किम् । पिङ्गलक आह- भद्र अहम् अस्माद् वनाद् गन्तुम् इच्छामि । दमनक आह- कस्मात् । पिङ्गलक आह - यतो ऽद्यस्मद्-वने किम् अप्य् अपूर्वं सत्त्वं प्रविष्टं यस्यायं महा-शब्दः श्रूयते । तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यम् इति । दमनक आह- यच्-छब्द-मात्राद् अपि भयम् उपगतः स्वामी तद् अप्य् अयुक्तम् । उक्तं च- अम्भसा भिद्यते सेतुस् तथा मन्त्रो ऽप्य् अरक्षितः । पैशुन्याद् भिद्यते स्नेहो भिद्यते वाग्भिर् आतुरः ॥Panc_1.111॥ तन् न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुम् । यतो भेरी-वेणु-वीना-मृदङ्ग-ताल-पटह-शङ्ख-काहलादि-भेदेन शब्दा अनेक-विधा भवन्ति । तन् न केवलाच् छब्द-मात्राद् अपि भेतव्यम् । उक्तं च- अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते । धैर्यं यस्य महीनाथो न स याति पराभवम् ॥Panc_1.112॥ दर्शित-भयेऽपि धातरि धैर्य-ध्वंसो भवेन् न धीराणाम् । शोषित-सरसि निदाघे नितराम् एवोद्धतः सिन्धुः ॥Panc_1.113॥ तथा च- यस्य न विपदि विषादः सम्पदि हर्षो रणे न भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥Panc_1.114॥ तथा च- शक्ति-वैकल्य-नम्रस्य निःसारत्वाल् लघीयसः । जन्निमो मानहीनस्य तृणस्य च समा गतिः ॥Panc_1.115॥ अपि च- अन्य-प्रतापम् आसाद्य यो दृढत्वं न गच्छति । जतुजाभरणस्येव रूपेणापि हि तस्य किम् ॥Panc_1.116॥ तद् एवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्द-मात्राद् भेतव्यम् । अपि च- पूर्वम् एव मया ज्ञातं पूर्णम् एतद् धि मेदसा । अनुप्रविश्य विज्ञातं यावच् चर्म च दारु च ॥Panc_1.117॥ पिङ्गलक आह- कथम् एतत् । सो ऽब्रवीत्- कथा 2 शृगाल-दुन्दुभि-कथा कश्चिद् गोमायुर् नाम शृगालः क्षुत्क्षाम-कण्ठः इतस् ततः परिभ्रमन् वने सैन्य-द्वय-संग्राम-भूमिम् अपश्यत् । तस्यां च दुन्दुभेः पतितस्य वायु-वशाद् वल्ली-शाखाग्रैर् हन्यमानस्य शब्दम् अशृणोत् । अथ क्षुभित-हृदयश् चिन्तयामास अहो विनष्टो ऽस्मि । तद् यावन् नास्य प्रोच्चारित-शब्दस्य दृष्टि-गोचरे गच्छामि तावद् अन्यतो व्रजामि । अथवा नैतद् युज्यते सहसैव । भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् । कृत्यं न कुरुते वेगान् न स सन्तापम् आप्नुयात् ॥Panc_1.118॥ तत् तावज् जानामि कस्यायं शब्दः । धैर्यम् आलम्ब्य विमर्शयन् यावन् मन्दं मन्दं गच्छति तावद् दुन्दुभिम् अपश्यत् । स च तं परिज्ञाय समीपं गत्वा स्वयम् एव कौतुकाद् atìayat । भूयश् च हर्षाद् अचिन्तयत्- अहो चिराद् एतद् अस्माकं महोद्भोजनम् आपतितम् । तन् नूनं मांस-मेदो ऽसृग्भिः परिपूरितं भविष्यति । ततः परुष-चर्मावगुण्ठितं तत् कथम् अपि विदार्यैकदेशे छिद्रं कृत्वा संहृष्ट-मना मध्ये प्रविष्टः । परं चर्म-विदारणतो दंष्ट्राभङ्गः समजनि । अथ निराशीभूतस् तद्-दारु-शेषम् अवलोक्य श्लोकम् एनम् अपठत् पूर्वम् एव मया ज्ञातम् इति । अतो न शब्द-मात्राद् भेतव्यम् । पिङ्गलक आह- भोः पश्यायं मम सर्वो ऽपि परिग्रहो भय-व्याकुलित-मनाः पलायितुम् इच्छति । तत् कथम् अहं धैर्याद् अवष्टम्भं करोमि । सो ऽब्रवीत्- स्वामिन् नैषाम् एष दोषः । यतः स्वामि-सदृशा एवं भवन्ति भृत्याः । उक्तं च- अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश् च नारी च । पुरुष-विशेषं प्राप्ता भवन्त्य् अयोग्याश् च योग्याश् च ॥Panc_1.119॥ तत्-पौरुषावष्टं कृत्वा त्वं तावद् अत्रैव प्रतिपालय यावद् अहम् एतच् छब्द-स्वरूपं ज्ञात्वागच्छामि । ततः पश्चाद् यथोचितं कार्यम् इति । पिङ्गलक आह- किं तत्र भवान् गन्तुम् उत्सहते । स आह- किं स्वाम्य्-आदेशात् सद्-भृत्य कृत्याकृत्यम् अस्ति । उक्तं च- स्वाम्य्-आदेशात् सुभृत्यस्य न भोः सञ्जायते क्वचित् । प्रविशेन् मुखम् आहेयं दुस्तरं वा महार्णवम् ॥Panc_1.120॥ तथा च- स्वाम्य्-आदिष्टस् तु यो भृत्यः समं विषमम् एव च । मन्यते न स सन्धार्यो भूभुजा भूतिम् इच्छता ॥Panc_1.121॥ पिङ्गलक आह- भद्रं, यद्य् एवं तद् गच्छ । शिवास् ते पन्थानः सन्तु इति । दमनको ऽपि तम् प्रणम्य संजीवक-शब्दानुषरी प्रतस्थे । अथ दमनके गते भय-व्याकुल-मनाः पिङ्गलकश् चिन्तयामास- अहो न शोभनं कृतं मया । यत् तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद् दमनको ऽयम् उभय-वेतनो भूत्वा ममोपरि दुष्ट-बुद्धिः स्याद् भ्रष्टाधिकारत्वात् । उक्तं च- ये भवन्ति महीपस्य सम्मानित-विमानिताः । यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ॥Panc_1.122॥ तत् तावद् अस्य चिकीर्षितं वेत्तुम् अन्यत् स्थानान्तरं गत्वा प्रतिपालयामि । कदाचिद् दमनकस् तम् आदाय मां व्यापादयितुम् इच्छति । उक्तं च- न बध्यन्ते ह्य् अविश्वस्ता बलिभिर् दुर्बला अपि । विश्वस्तास् त्व् एव बध्यन्ते बलवन्तो ऽपि दुर्बलैः ॥Panc_1.123॥ बृहस्पतेर् अपि प्राज्ञो न विश्वासे व्रजेन् नरः । य इच्छेद् आत्मनो वृद्धिम् आयुष्यं च सुखानि च ॥Panc_1.124॥ शपथैः सन्धितस्यापि न विश्वासे व्रजेद् रिपोः । राज्य-लाभोद्यतो वृत्रः शक्रेण शपथैर् हतः ॥Panc_1.125॥ न विश्वासं विना शत्रुर् देवानाम् अपि सिद्ध्यति । विश्वासात् त्रिदशेन्द्रेण दितेर् गर्भो विदारितः ॥Panc_1.126॥ एवं सम्प्रधार्य स्थानान्तरं गत्वा दमनक-मार्गम् अवलोकयन्न् एकाकी तस्थौ । दमनको ऽपि सञ्जीवक-सकाशं गत्वा वृषभो ऽयम् इति परिज्ञाय हृष्ट-मना व्यचिन्तयत्- अहो शोभनम् आपतितम् । अनेनैतस्य सन्धि-विग्रह-द्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च- न कौलीन्यान् न सौहार्दान् नृपो वाक्ये प्रवर्तते । मन्त्रिणां वावद् अभ्येति व्यसनं शोकम् एव च ॥Panc_1.127॥ सदैवापद्गतो राजा भोग्यो भवति मन्त्रिणाम् । अतएव हि vächanti मन्त्रिणः सापदं नृपम् ॥Panc_1.128॥ यथा नेच्छति नीरोगः कदाचित् सुचिकित्सकम् । तथापद् रहितो राजा सचिवं nÃbhivächati ॥Panc_1.129|| एवं विचिन्तयन् पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलको ऽपि तम् आयान्तं प्रेक्ष्य स्वाकारं रक्षन् यथा-पूर्व-स्थितः दमनको ऽपि पिङ्गलक-सकाशं गत्वा प्रणम्योपविष्टः । पिङ्गलक आह - किं दृष्टं भवता तत् सत्त्वम् ? दमनक आह- दृष्टं स्वामि-प्रसादात् । पिङ्गलक आह- अपि सत्यम् । दमनक आह- किं स्वामि-पादानाम् अग्रेऽसत्यं विज्ञाप्यते । उक्तं च- अपि स्वल्पम् असत्यं यः पुरो वदति भूभुजाम् । देवानां च विनश्यते स द्रुतं सुमहान् अपि ॥Panc_1.130॥ तथा च- सर्व-देव-मयो राजा मनुना सम्प्रकीर्तितः । तस्मात् तं देववत् पश्येन् न व्यलीकेन कर्हिचित् ॥Panc_1.131॥ सर्व-देवमयस्यापि विशेषो नृपतेर् अयम् । शुभाशुभ-फलं सद्यो नृपाद् देवाद् भवान्तरे ॥Panc_1.132॥ पिङ्गलक आह- सत्यं दृष्टं भविष्यति भवता । न दीनिपरि महान्तः कुप्यन्तीति न त्वं तेन निपातितः । यतः- तृणानि नोन्मूलयति प्रभञ्जनो म्र्डूनि नीचैः प्रणतानि सर्वतः । स्वभाव एवोन्नत-चेतसाम् अयं महान् महत्स्व् एव करोति विक्रमम् ॥Panc_1.133॥ अपि च- गण्डस्थलेषु मद-वारिषु बद्ध-राग- मत्त-भ्रमद्-भ्रमर-पाद-तलाहतो ऽपि । कोपं न गच्छति नितान्त-बलो ऽपि नागस् तुल्ये बले तु बलवान् परिकोपम् एति ॥Panc_1.134॥ दमनक आह- अस्त्व् एवं स महात्मा । वयं कृपणाः । तथापि स्वामी यदि कथयति ततो भृत्यत्वे नियोजयामि । पिङ्गलक आह सोच्छ्वासम्- किं भवान् शक्नोत्य् एवं कर्तुम् । दमनक आह- किम् असाध्यं बुद्धेर् अस्ति । उक्तं च- न तच् छस्त्रैर् न नागेन्द्रैर् न हयैर् न पदातिभिः । कार्यं संसिद्धिम् अभ्येति यथा बुद्ध्या प्रसाधितम् ॥Panc_1.135॥ पिङ्गलक आह- यद्य् एवं तर्ह्य् अमात्य-पदेऽध्यारोपितस् त्वम् । अद्य-प्रभृति प्रसाद-निग्रहादिकं त्वयेव कार्यम् इति निश्चयः । अथ दमनकः सत्वरं गत्वा साक्षेपं तम् इदम् आह- एह्य् एहीतो दुष्ट-वृषभ । स्वामी पिङ्गलकस् त्वाम् आकारयति । किं निःशङ्को भूत्वा मुहुर् मुहुर् नदसि वृथा इति । तच् छ्रुत्वा सञ्जीवको ऽब्रवीत्- भद्र को ऽयं पिङ्गलकः । दमनक आह- किं स्वामिनं पिङ्गलकम् अपि न जानासि ? तत्-क्षणम् प्रतिपालय । फलेनैव ज्ञास्यसि । नन्व् अयं सर्व-मृग-परिवृतो बट-तले स्वामी पिङ्गलक-नामा सिंहस् तिष्ठति । तच् छ्रुत्वा गतायुषम् इवात्मानम् मन्यमानः सञ्जीवकः परं विषादम् अगमत् । आह च- भद्र भवान् साधु-समाचारो वचन-पटुश् च दृश्यते । तद् यदि माम् अवश्यं तत्र नयसि तद्-अभय-प्रदानेन स्वामिनः सकाशात् प्रसादः कारयितव्यः । दमनक आह-भोः सत्यम् अभिहितं भवता । नीतिर् एषा यतः- पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेर् अपि । न कथञ्चिन् महीपस्य चित्तान्तः केनचित् क्वचित् ॥Panc_1.136॥ तत्त्वम् अत्रैव तिष्ठ यावद् अहं तं समये दृष्ट्वा ततः पश्चात् त्वाम् अनयामि इति । तथानुष्ठिते दमनकः पिङ्गलक-सकाशं गत्वेदम् आह-स्वामिन् न तत् प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहन-भूतो वृषभ इति । मया पृष्ट इदम् ऊचे । महेश्वरेण परितुष्टेन कालिन्दी-परिसरे शष्पाग्राणि भक्षयितुं समादिष्टः । किं बहुना मम प्रदत्तं भगवता krŬÃrthaæ वनम् इदम् । पिङ्गलक आह सभयम्-सत्यं ज्ञातं मयाधुना । न देवता-प्रसादं विना शष्प-भोजिनो व्यालाकीर्ण एवंविधे वने निःशङ्का नन्दतो भ्रमन्ति । ततस् त्वया किम् अभिहितम् । दमनक आह-स्वामिन् एतद् अभिहितं मया यद् एतद्-वनं चण्डिका-वाहन-भूतस्य पिङ्गलकस्य विषयीभूतम् । तद् भवान् अभ्यागतः प्रियो ऽतिथिः । तत् तस्य सकाशं गत्वा भ्रातृ-स्नेहेनैकत्र भक्षण-पान-विहरण-क्रियाभिर् एक-स्थानाश्रयेण कालो नेयः इति । ततस् तेनापि सर्वम् एतत् प्रतिपन्नम् । उक्तं च सहर्षं स्वामिनः सकाशाद् अभय-दक्षिणा दापयितव्या इति । तद् अत्र स्वामी प्रमाणम् । तच् छ्रुत्वा पिङ्गलक आह-साधु सुमते साधु । मन्त्रि श्रोत्रिय साधु । मम हृदयेन सह संमन्त्र्य भवएदम् अभिहितम् । तद् दत्ता मया तस्याभय-दक्षिणा । परं सो ऽपि मद्-अर्थेऽभय-दक्षिणां याचयित्वा द्रुततरम् आनीयताम् इति । अथ साधु चेदम् उच्यते- अन्तः-सारैर् अकुटिलैर् अच्छिद्रैः सुपरीक्षितैः । मन्त्रिभिर् धार्यते राज्यं सुस्तम्भैर् इव मन्दिरम् ॥Panc_1.137॥ तथा च- मन्त्रिणां भिन्न-सन्धाने भिषजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥Panc_1.138॥ दमनको ऽपि तं प्रणम्य संजीवक-सकाश प्रस्थितः सहर्षम् अचिन्तयत्- अहो प्रसाद-संमुखी नः स्वामी वचन-वशगश् च संवृत्तः । तन् नास्ति धन्यतरो मम । उक्तं च- अमृतं शिशिरे वह्निर् अमृतं प्रिय-दर्शनम् । अमृतं राज-संमानम् अमृतं क्षीर-भोजनम् ॥Panc_1.139॥ अथ संजीवक-सकाशम् आसाद्य स-प्रश्रयम् उवाच-भो मित्र प्रार्थितो ऽसौ मया भवद्-अर्थे स्वाम्य्-अभय-प्रदानम् । तद्-विश्रब्धं गम्यताम् इति । परं त्वया राज-प्रसादम् आसाद्य मया सह समय-धर्मेण वर्तितव्यम् । न गर्वम् आसाद्य स्व-प्रभुतया विचरणीयम् । अहम् अपि तव सङ्केतेन सर्वा राज्य-धुरम् अमात्य-पदवीम् आश्रित्योद्धरिष्यामि । एवं कृते द्वयोर् अप्य् आवयो राज-लक्ष्मी-भाग्या भविष्यति । यतः- आखेटकस्य धर्मेण विभवाः स्युर् वशे नॄणाम् । नृ-प्रजाः प्रेरयत्य् एको हन्त्य् अन्यो ऽत्र मृगान् इव ॥Panc_1.140 ॥ तथा च- यो न पूजयते गर्वाद् उत्तमाधम-मध्यमान् । नृपासन्नान् स मान्यो ऽपि भ्रश्यते दन्तिलो यथा ॥Panc_1.141॥ संजीवक आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 3 दन्तिल-गोरम्भ-कथा अस्त्य् अत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम नाना-भाण्ड-पतिः सकल-पुर-नायकः प्रतिवसति स्म । तेन पुर-कार्यं नृप-कार्यं च कुर्वता तुष्टिं नीतास् तत्-पुर-वासिनो लोका नृपतिश् च । किं बहुना, न को ऽपि तादृक् केनापि चतुरो दृष्टो श्रुतो वा । अथवा सत्यम् एतद् उक्तम्- नरपति-हित-कर्ता द्वेष्यतां याति लोके जनपद-हित-कर्ता त्यज्यते पार्थिवेन्द्रैः । इति महति विरोधे वर्तमाने समाने नृपति-जन-पदानां दुर्लभः कार्य-कर्ता ॥Panc_1.142॥ अथैवं गच्छति काले दनित्लस्य कदाचिद् विवाहः सम्प्रवृत्तः । तत्र तेन सर्वे पुर-निवासिनो राज-संनिधि-लोकाश् च सम्मान-पुरःसरम् आमन्त्र्य भोजिता वस्त्रादिभिः सत्-कृताश् च । ततो विवाहानन्तरं राजा सान्तःपुरः स्व-गृहम् आनीयाभ्यर्चितः । अथ तस्य नृपतेर् गृह-सम्मार्जन-कर्ता गोरम्भो नाम राज-सेवको गृहायातो ऽपि तेनानुचित-स्थान उपविष्टो ऽवज्ञायार्ध-चन्द्रं दत्त्वा निःसारितः । सो ऽपि ततः प्रभृति निश्वसन्न् अपमानान् न रात्राव् अप्य् अधिशेते । कथं मया तस्य भाण्डपते राज-प्रसाद-हानिः कर्तव्या इति चिन्तयन्न् आस्ते । अथवा किम् अनेन वृथा शरीर-शोषणेन । न किंचिन् मया तस्यापकर्तुं शक्यम् इति । अथवा साध्व् इदम् उच्यते- यो ह्य् अपकर्तुम् अशक्तः कुप्यति किम् असौ नरो ऽत्र निर्लज्जः । उत्पतितो ऽपि हि चणकः शक्तः किं bhrëÂrakaæ भङ्क्तुम् ॥Panc_1.143॥ अथ कदाचित् प्रत्यूषे योग-निद्रां गतस्य राज्ञः शय्यान्ते मार्जनं कुर्वन्न् इदम् आह-अहो दन्तिलस्य महद् दृप्तत्वं यद् राज-महिषीम् आलिङ्गति । तच् छ्रुत्वा राजा स-सम्भ्रमम् उत्थाय तम् उवाच-भो भो गोरम्भ । सत्यम् एतत् यत् त्वया जल्पितम् । किं दन्तिलेन समालिङ्गिता इति । गोरम्भः प्राह-देव ! रात्रि-जागरणेन द्यूतासक्तस्य मे बलान् निद्रा समायाता । तन् न वेद्मि किं मयाभिहितम् । राजा सेर्ष्यं स्व-गतम्-एष तावद् अस्मद्-गृहेऽप्रतिहत-गतिस् तथा दन्तिलो ऽपि । तत् कदाचिद् अनेन देवी समालिङ्ग्यमाना दृष्टा भविष्यति । तेनेदम् अभिहितम् । उक्तं च- यद् vächati दिवा मर्त्यो वीक्षते वा करोति वा । तत् स्वप्नेऽपि तद्-अभ्यासाद् ब्रूते वाथ करोति वा ॥Panc_1.144॥ तथा च- शुभं वा यदि पापं यन् नॄणां हृदि संस्थितम् । sugƬham अपि तज् ज्ञेयं स्वप्न-वाक्यात् तथा मदात् ॥Panc_1.145॥ अथवा स्त्रीणां विषये को ऽत्र सन्देहः । जल्पन्ति सार्धम् अन्येन पश्यन्त्य् अन्यं स-विभ्रमाः । हृद्-गतं चिन्तयन्त्य् अन्यं प्रियः को नाम योषिताम् ॥Panc_1.146॥ अन्यच् च- एकेन स्मित-पाटलाधर-रुचो जल्पन्त्य् अनल्पाक्षरं वीक्षन्तेऽन्यम् इतः स्फुटत्-कुमुदिनी-फुल्लोल्लसल्-लोचनाः । दूरोदार-चरित्र-चित्र-विभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतो ऽर्थवद् इव प्रेमास्ति वाम-भ्रुवाम् ॥Panc_1.147॥ तथा च- नाग्निस् तृप्यति këÂhÃnÃæ नापगानां महोदधिः । नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना ॥Panc_1.148॥ रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वम् उपजायते ॥Panc_1.149॥ यो मोहान् मन्यते mƬho रक्तेयं मम कामिनी । स तस्या वशगो नित्यं भवेत् krŬÃ-शकुन्तवत् ॥Panc_1.150॥ तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्य् अपि । करोति सः कृतैर् लोके लघुत्वं याति सर्वतः ॥Panc_1.151॥ स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति । ईषच् च कुरुते सेवां तम् एवेच्छन्ति योषितः ॥Panc_1.152॥ अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च । मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठन्ति सर्वदा ॥Panc_1.153॥ नासां कश्चिद् अगम्यो ऽस्ति नासां च वयसि स्थितिः । विरूपं रूपवन्तं वा पुमान् इत्य् एव भुज्यते ॥Panc_1.154॥ रक्तो हि जायते भोग्यो नारीणां शाटिका यथा । घृष्यन्ते यो दशालम्बी नितम्बे विनिवेशितः ॥Panc_1.155॥ अलक्तिको यथा रक्तो ni«pŬya पुरुषस् तथा । अबलाभिर् बलाद् रक्तः पाद-मूले निपात्यते ॥Panc_1.156॥ एवं स राजा बहुविधं विलप्य तत्-प्रभृति दन्तिलस्य प्रसाद-पराङ्मुखः संजातः । किं बहुना राज-द्वार-प्रवेशो ऽपि तस्य निवारितः । दन्तिलो ऽप्य् अकस्माद् एव प्रसाद-पराङ्मुखम् अवनिपतिम् अवलोक्य चिन्तयामास-अहो साधु चेदम् उच्यते- को ऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदो ऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नामा राज्ञां प्रियः । कः कालस्य न गोचरान्तर-गतः को ऽर्थी गतो गौरवं को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥Panc_1.157॥ तथा च- काके शौचं द्यूत-कारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्यं मद्यपे तत्त्व-चिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥Panc_1.158॥ अपरं मयास्य भूपतेर् अथवान्यस्यापि कस्यचिद् राज-सम्बन्धिनः स्वप्नेऽपि नानिष्टं कृतम् । तत् किम् एतत्-पराङ्मुखो मां प्रति भूपतिः इति । एवं तं दन्तिलं कदाचिद् राज-द्वारे विष्कम्भितं विलोक्य संमार्जन-कर्ता गोरम्भो विहस्य द्वारपालान् इदम् ऊचे-भो भो द्वारपालाः ! राज-प्रसादाधिष्ठितो ऽयं दन्तिलः स्वयं निग्रहानुग्रह-कर्ता च । तद् अनेन निवारितेन यथाहं तथा यूयम् अप्य् अर्ध-चन्द्र-भाजिनो भविष्यथ । तच् छ्रुत्वा दन्तिलश् चिन्तयामास-नूनम् इदम् अस्य गोरम्भस्य चेष्टितम् । अथवा साध्व् इदम् उच्यते- अकुलीनो ऽपि मूर्खो ऽपि भूपालं यो ऽत्र सेवते । अपि संमानहीनो ऽपि स सर्वत्र प्रपूज्यते ॥Panc_1.159॥ अपि कापुरुषो भीरुः स्याच् चेन् नृपति-सेवकः । तथापि न पराभूतिं जनाद् आप्नोति मानवः ॥Panc_1.160॥ एवं स बहु-विधं विलप्य विलक्ष-मनाः सोद्वेगो गत-प्रभावः स्व-गृहं निशामुखे गोरम्भम् आहूय वस्त्र-युगलेन संमान्येदम् उवाच-भद्र ! मया न तदा त्वं राग-वशान् निःसारितः । यतस् त्वं ब्राह्मणानाम् अग्रतो ऽनुचित-स्थाने समुपविष्टो दृष्ट इत्य् अपमानितः । तत् क्षम्यताम् । सो ऽपि स्वर्ग-राज्योपमं तद्-वस्त्र-युगलम् आसाद्य परं परितोषं गत्वा तम् उवाच-भोः श्रेष्ठिन् ! क्षान्तं मया ते तत् । तद् अस्य संमानस्य कृते पश्य मे बुद्धि-प्रभावं राज-प्रसादं च । एवम् उक्त्वा सपरितोषं निष्क्रान्तः । साधु चेदम् उच्यते- स्तोकेनोन्नतिम् आयाति स्तोकेनायात्य् अधो-गतिम् । अहो ससदृशो चेष्टा तुलायष्टेः खलस्य च ॥Panc_1.161॥ ततश् चान्ये-द्युः स गोरम्भो राज-कुले गत्वा योग-निद्रां गतस्य भूपतेः संमार्जन-क्रियां कुर्वन्न् इदम् आह-अहो अविवेको ऽस्मद्-भूपतेः । यत् पुरीषोत्सर्गम् आचरंश् चर्भटी-भक्षणं करोति । तच् छ्रुत्वा राजा स-विस्मयं तम् उवाच-रे रे गोरम्भ ! किम् अप्रस्तुतं लपसि । गृह-कर्मकरं मत्वा त्वां न व्यापादयामि । किं त्वया कदाचिद् अहम् एवंविधं कर्म समाचरन् दृष्टः ? सो ऽब्रवीत्-द्यूतासक्तस्य रात्रि-जागरणेन संमार्जनं कुर्वाणस्य मम बलान् निद्रा समायाता । तयाधिष्ठितेन मया किंचिज् जल्पितम् । तन् न वेद्मि । तत् प्रसादं करोतु स्वामी निद्रा-परवशस्य इति । एवं श्रुत्वा राजा चिन्तितवान्-यन् मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तद् यथायं व्यतिकरो ऽसम्भाव्यो ममानेन mƬhena व्याहृतः । तथा दन्तिलस्यापीति निश्चयः । तन् मया न युक्तं कृतं यत् स वराकः संमानेन वियोजितः । न तादृक्-पुरुषाणाम् एवंविधं चेष्टितं सम्भाव्यते । तद्-अभावेन राज-कृत्यानि पौर-कृत्यानि न सर्वाणि शिथिलतां व्रजन्ति । एवम् अनेकधा विमृश्य दन्तिलं समाहूय निजाङ्ग-वस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास । अतो ऽहं ब्रवीमि यो न पूजयते गर्वात् इति । संजीवक आह-भद्र एवम् एवैतत् । यद् भवताभिहितं तद् एव मया कर्तव्यम् इति । एवम् अभिहिते दमनकस् तम् आदाय पिङ्गलक-सकाशम् अगमत् । आह च-देव एष मयानीतः स संजीवकः । अधुना देवः प्रमाणम् । संजीवको ऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः । पिङ्गलको ऽपि तस्य पीनायत-ककुद्मतो नख-कुलिशालंकृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरःसरम् उवाच-अपि शिवं भवतः । कुतस् त्वम् अस्मिन् वने विजने समायातो ऽसि ? तेनाप्य् आत्मक-वृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः संजातस् तथा सर्वं निवेदितम् । तच् छ्रुत्वा पिङ्गलकः सादरतरं तम् उवाच-वयस्य न भेतव्यम् । मद्-भुज-पञ्जर-परिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच् च नित्यं मत्-समीप-वर्तिना भाव्यम् । यतः कारणाद् बह्व्-अपायं रौद्र-सत्त्व-निषेवितं वनं गुरूणाम् अपि सत्त्वानाम् असेव्यम् । कुतः शष्प-भोजिनाम् । एवम् उक्त्वा सकल-मृग-परिवृतो यमुना-कच्छम् अवतीर्योदक-ग्रहणं कृत्वा स्वेच्छया तद् एव वनं प्रविष्टः । ततश् च करकट-दमनक-निक्षिप्त-राज्य-भारः संजीविकेन सह subhëita-गोष्ठीम् अनुभवन्न् आस्ते । अथवा साध्व् इदम् उच्यते- यदृच्छयाप्य् उपनतं सकृत् सज्जन-सङ्गतम् । भवत्य् अजरम् अत्यन्तं नाभ्यास-क्रमम् ईक्षते ॥Panc_1.162॥ संजीवकेनाप्य् अनेक-शास्त्रावगाहनाद् उत्पन्न-बुद्धि-प्रागल्भ्येन स्तोकैर् एवाहोभिर् mƬha-मतिः पिङ्गलको धीमांस् तथा कृतो यथारण्य-धर्माद् वियोज्य ग्राम्य-धर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलक-संजीवकाव् एव केवलं रहसि मन्त्रयतः । शेषः सर्वो ऽपि मृग-जनो दूरीभूतस् तिष्ठति । करटक-दमनकाव् अपि प्रवेशं न लभेते । अन्यच् च सिंह-पराक्रमाभावात् सर्वो ऽपि मृग-जनस् तौ च शृगालौ क्षुधा-व्याधि-बाधिता एकां दिशम् आश्रित्य स्थिताः । उक्तं च- फल-हीनं नृपं भृत्याः कुलीनम् अपि चोन्नतम् । सन्त्य् अज्यान्य् अत्र गच्छन्ति शुष्कं वृक्षम् इवाण्डजाः ॥Panc_1.163॥ तथा च- अपि संमान-संयुक्ताः कुलीना भक्ति-तत्-पराः । वृत्ति-भङ्गान् महीपालं त्यजन्त्य् एव हि सेवकाः ॥Panc_1.164॥ अन्यच् च- कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः । कदाचित् तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥Panc_1.165॥ तथा च केवलं सेवका इत्थम्भूता यावत् समस्तम् अप्य् एतज् जगत् परस्परं भक्षणार्थं सामादिभिर् उपायैस् तिष्ठति । तद् यथा- देशानाम् उपरि क्ष्माभृद् आतुराणां चिकित्सकाः । वणिजो ग्राहकाणां च मूर्खाणाम् अपि पण्डिताः ॥Panc_1.166॥ प्रमादिनां तथा चौरा भिक्षुका गृह-मेधिनाम् । गणिकाः कामिनां चैव सर्व-लोकस्य शिल्पिनः ॥Panc_1.167॥ सामादि-सज्जितैः पाशैः प्रतीक्षन्ते दिवा-निशम् । उपजीवन्ति शक्त्या हि जलजा जलदान् इव ॥Panc_1.168॥ अथवा साध्व् इदम् उच्यते- सर्पाणां च खलानां च पर-द्रव्यापहारिणाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥Panc_1.169॥ अत्तुं vächati शाम्भवो गणपतेर् आखुं क्षुधार्तः फणी तं च क्रौञ्च-रिपोः शिखी गिरि-सुता-सिंहो ऽपि नागाशनम् । इत्थं यत्र परिग्रहस्य घटना शम्भोर् अपि स्याद् गृहे तत्राप्य् अस्य कथं न भावि जगतो यस्मात् स्वरूपं हि तत् ॥Panc_1.170॥ ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कण्ठौ परस्परं करटक-दमनकौ मन्त्रयेते । तत्र दमनको ब्रूते-आर्य करटक । आवां तावद् अप्रधानतां गतौ । एष पिङ्गलकः संजीवकानुरक्तः स्व-व्यापार-पराङ्मुखः संजातः । सर्वो ऽपि परिजनो गतः । तत् किं क्रियते । करटक आह-यद्यपि त्वदीय-वचनं न करोति तथापि स्वामी स्व-दोष-नाशाय वाच्यः । उक्तं च- अशृन्वन्न् अपि बोद्धव्यो मन्त्रिभिः पृथिवी-पतिः । यथा स्व-दोष-नाशाय विदुरेणाम्बिकासुतः ॥Panc_1.171॥ तथा च- मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः । उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः ॥Panc_1.172॥ तत् त्वयैष शष्प-भोजी स्वामिनः सकाशम् आनीतः । तत् स्वहस्तेनाङ्गाराः कर्षिताः । दमनक आह-सत्यम् एतत् । ममायं दोषः । न स्वामिनः । उक्तं च- जम्बूको हुडु-युद्धेन वयं cëìha-भूतिना । दूतिका पर-कार्येण त्रयो दोषाः स्वयं कृताः ॥Panc_1.173॥ करटक आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 4 देवशर्म-परिव्राजक-कथा अस्ति कस्मिंश्चिद् विविक्त-प्रदेशे मठायतनम् । तत्र देव-शर्मा नाम परिव्राजकः पर्तिवसति स्म । तस्यानेक-साधु-जन-दत्त-सूक्ष्म-वस्त्र-विक्रय-वशात् कालेन महती वित्त-मात्रा सञ्जाता । ततः स न कस्यचिद् विश्वसिति । नक्तं दिनं कक्षान्तरात् तां मात्रां न मुञ्चति । अथवा साधु चेदम् उच्यते- अर्थानाम् अर्जने दुःखम् अर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिग् अर्थाः कष्ट-संश्रयाः ॥Panc_1.174॥ athëìha-भूतिर् नाम पर-वित्तापहारी धूर्तस् ताम् अर्थ-मात्रां तस्य कक्षान्तर-गतां लक्षयित्वा व्यचिन्तयत्-कथं मयास्येयम् अर्थ-मात्रा हर्तव्या इति । तद् अत्र मठे तावद् दृढ-शिला-सञ्चय-वशाद् भित्ति-भेदो न भवति । उच्चैस्तरत्वाच् च द्वारे प्रवेशो न स्यात् । तद् एनं माया-वचनैर् विश्वास्याहं छात्रतां व्रजामि येन स विश्वस्तः कदाचिद् विश्वासम् एति । उक्तं च- निस्पृहो नाधिकारी स्यान् नाकामी मण्डन-प्रियः । नाविदग्धः प्रियं ब्रूयात् स्फुट-वक्ता न वञ्चकः ॥Panc_1.175॥ एवं निश्चित्य तस्यान्तिकम् उपगम्य-ओं नमः शिवाय-इति प्रोच्चार्य sëÂÃÇgaæ प्रणम्य च स-प्रश्रयम् उवाच-भगवन् असारः संसारो ऽयम् । गिरि-नदी-वेगोपमं यौवनम् । तृणाग्नि-समं जीवितम् । शरद्-अभ्र-च्छाया-सदृशा भोगाः स्वप्न-सदृशो मित्र-पुत्र-कलत्र-भृत्य-वर्ग-सम्बन्धः । एवं मया सम्यक् परिज्ञातम् । तत् किं कुर्वतो मे संसार-समुद्रोत्तरणं भविष्यति । तच् छ्रुत्वा देव-शर्मा सादरम् आह-वत्स ! धन्यो ऽसि यत् प्रथमे वयस्य् एवं विरक्ती-भावः । उक्तं च- पूर्वं वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥Panc_1.176॥ आदौ चित्ते ततः काये सतां संजायते जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥Panc_1.177॥ यच् च मां संसार-सागरोत्तरणोपायं पृच्छसि । तच् छ्रूयताम्- शूद्रो वा यदि वान्यो ऽपि चण्डालो ऽपि जटाधरः । दीक्षितः शिव-मन्त्रेण स भस्माङ्गी शिवो भवेत् ॥Panc_1.178॥ षड्-अक्षरेण मन्त्रेण पुष्पम् एकम् अपि स्वयम् । लिङ्गस्य मूर्ध्नि यो दद्यान् न स भूयो ऽभिजायते ॥Panc_1.179॥ तच् chrutvëìha-भूतिस् तत्-पादौ गृहीत्वा स-प्रश्रयम् इदम् आह-भगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु । देवशर्मा आह-वत्स अनुग्रहं ते करिष्यामि । परन्तु रात्रौ त्वया मठ-मध्ये न प्रवेष्टव्यम् । यत्-कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममापि च । उक्तं च- दुर्मन्त्रान् नृपतिर् विनश्यति यतिः सङ्गात् सुतो लालसाद् विप्रो ऽनध्ययनात् कुलं कुतनयाच् छीलं खलोपासनात् । मैत्री चाप्रणयात् समृद्धिर् अनयात् स्नेहः प्रवासाश्रयात् स्त्री गर्वाद् अनवेक्षणाद् अपि कृषिस् त्यागात् प्रमादाद् धनम् ॥Panc_1.180॥ तत् त्वया व्रत-ग्रहणानन्तरं मठ-द्वारे तृण-कुटीरके शयितव्यम् इति । स आह-भगवन् ! भवद्-आदेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् । अथ कृत-शयन-समयं देवशर्म-निग्रहं कृत्वा शास्त्रोक्त-विधिना शिष्यताम् अनयत् । सो ऽपि हस्त-पादावमर्दनादि-परिचर्यया तं परितोषम् अनयत् । पुनस् तथापि मुनिः कक्षान्तरान् मात्रां न मुञ्चति । अथैवं गच्छति काले ëìha-भूतिश् चिन्तयामास-अहो, न कथञ्चिद् एष मे विश्वासम् आगच्छति । तत् किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि ? किं वा पशु-धर्मेण व्यापादयामि ? इति । एवं चिन्तयतस् तस्य देवशर्मणो ऽपि शिष्य-पुत्रः कश्चिद् ग्रामाद् आमन्त्रणार्थं समायातः । प्राह च-भगवन्, पवित्रारोपण-कृते मम गृहम् आगम्यताम् इति । तच् छ्रुत्वा devaÓarmëìhabhÆtinà सह प्रहृष्ट-मनाः प्रस्थितः । अथैवं तस्य गच्छतो ऽग्रे काचिन् नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तराद् अवतार्य कन्था-मध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तद्-अनन्तरम् ëìhabhÆtim इदम् आह-भो ëìhabhÆte ! यावद् अहं पुरीषोत्सर्गं कृत्वा समागच्छामि, तावद् एषा कन्था योगेश्वरस्य स्वावधानतया रक्षणीया । इत्य् उक्त्वा गतः । ëìhabhÆtir अपि तस्मिन्न् अदर्शनी-भूते मात्राम् आदाय सत्वरं प्रस्थितः । देवशर्मापि छात्र-गुणानुरञ्जित-मनाः सुविश्वस्तो यावद् उपविष्टस् तिष्ठति तावत् सुवर्ण-रोम-देह-यूथ-मध्ये हुडु-युद्धम् अपश्यत् । अथ रोष-वशाद् धुडु-युगलस्य दूरम् अपसरणं कृत्वा भूयो ऽपि समुपेत्य लालट-पट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच् च जम्बूको जिह्वा-लौल्येन रङ्ग-भूमिं प्रावेश्यास्वादयति । देवशर्मापि तद् आलोक्य व्यचिन्तयत्-अहो मन्द-मतिर् अयं जम्बूकः । यदि कथम् अप्य् अनयोः सङ्घट्टे पतिष्यति तन् नूनं मृत्युम् अवाप्स्यतीति वितर्कयामि । क्षणान्तरे च तथैव रक्तास्वादन-लौल्यान् मध्ये प्रविशंस् तयोः शिरः-सम्पाते patiot मृतश् च शृगालः । देवशर्मापि तं शोचमानो मात्राम् उद्दिश्य शनैः शनैः प्रस्थितो यावद् ëìhabhÆtiæ न पश्यति ततश् चउत्सुक्येन शौचं विधाय यावत् कन्थाम् आलोकयति तावन् मात्रां न पश्यति । ततश् च-हा हा मुषितो ऽस्मि इति जल्पन् पृथिवी-तले मूर्च्छया निपपात । ततः क्षणाच् चेतनां लब्ध्वा भूयो ऽपि समुत्थाय फूत्कर्तुम् आरब्धः-भो ëìhabhÆte ! क्व मां वञ्चयित्वा गतो ऽसि ? तद् देहि मे प्रतिवचनम् । एवं बहु विलप्य तस्य पद-पद्धतिम् अन्वेषयन् शनैः शनैः प्रस्थितः । अथैव गच्छन् सायन्तन-समये कञ्चिद् ग्रामम् आससाद । अथ तस्माद् ग्रामात् कश्चित् कौलिकः सभार्ह्यो मद्य-पान-कृते समीप-वर्तिनि नगरे प्रस्थितः । देवशर्मापि तम् आलोक्य प्रोवाच-भो भद्र वयं सूर्योढा अतिथयस् तवान्तिकं प्राप्ताः । न कम् अप्य् अत्र ग्रामे जानीमः । तद् गृह्यताम् अतिथि-धर्मः । उक्तं च- सम्प्राप्तो यो ऽतिथिः सायं सूर्योढे गृह-मेधिनाम् । पूजया तस्य देवत्वं प्रयान्ति गृह-मेधिनः ॥Panc_1.181॥ तथा च- तृणानि भूमिर् उदकं वाक्-चतुर्थी च सूनृता । सताम् एतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ॥Panc_1.182॥ स्वागतेनाग्नयस् तृप्ता आसनेन शतक्रतुः । पाद-शौचेन पितरः अर्घाच् छम्भुस् तथातिथेः ॥Panc_1.183॥ कौलिको ऽपि तच् छ्रुत्वा भार्याम् आह-प्रिये, गच्छ त्व् अतिथिम् आदाय गृहं प्रति पाद-शौच-भोजन-शयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूत-मद्यम् आनेष्यामि । एवम् उक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तम् आदाय प्रहसित-वदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदम् उच्यते- दुर्दिवसे घन-तिमिरे दुःसञ्चारासु नगर-वीथीषु । पत्युर् विदेश-गमने परम-सुखं जघन-चपलायाः ॥Panc_1.184॥ तथा च- पर्यङ्केष्व् आस्तरणं पतिम् अनुकूलं मनोहरं शयनम् । तृणम् इव लघु मन्यन्ते कामिन्यश् चौर्य-रत-लुब्धाः ॥Panc_1.185॥ तथा च- केलिं प्रदहति लज्जा ӭङ्गारो ऽस्थीनि चाटवः कटवः । वन्ध-त्रयाः परितोषो न किंचिद् इष्टं भवेत् पत्यौ ॥Panc_1.186॥ कुल-पतनं जन-गर्हां बन्धनम् अपि जीवितव्य-सन्देहम् । अङ्गीकरोति कुलटा सततं पर-पुरुष-संसक्ता ॥Panc_1.187॥ अथ कौलिक-भार्या गृहं गत्वा देव-शर्मणे गतास्तरणं भग्नां च खट्वां समर्प्येदम् आह-भो भगवन् ! यावद् अहं स्व-सखीं ग्रामाद् अभ्यागतां सम्भाव्य द्रुतम् आगच्छामि तावत् त्वया मद्-गृहेऽप्रमत्तेन भाव्यम् । एवम् अभिधाय शृङ्गार-विधिं विधाय यावद्-देवदत्तम् उद्दिश्य व्रजति तावत् तद्-भर्ता संमुखो मद-विह्वलाङ्गो मुक्त-केशः पदे पदे प्रस्खलन् गृहीत-मद्य-भाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्व-गृहं प्रविश्य नुक्त-शृङ्गार-वेशा यथा-पूर्वम् अभवत् । कौलिको ऽपि तां पलायमानां कृताद्भुत-शृङ्गारां विलोक्य प्राग् एव कर्ण-परम्परया तस्याः श्रुतावपवाद-क्षुभित-हृदयः स्वाकारं निगूहमानः सदैवास्ते । ततश् च तथाविधं चेष्टितम् अवलोक्य दृष्ट-प्रत्ययः क्रोध-वशगो गृहं प्रविश्य ताम् उवाच-आः पापे पुंश्चलि ! क्व प्रस्थितासि ? सा प्रोवाच-अहं त्वत्-सकाशाद् आगता न कुत्रचिद् अपि निर्गता । तत् कथं मद्य-पान-वशाद् अप्रस्तुतं वदसि ? अथवा साध्व् इदम् उच्यते- वैकल्यं धरणी-पातम् अयथोचित-जल्पनम् । संनिपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥Panc_1.188॥ कर-स्पन्दो ऽम्बर-त्यागस् तेजो-हानिः सरागता । वारुणी-सङ्गजावस्था भानुनाप्य् अनुभूयते ॥Panc_1.189॥ सो ऽपि तच् छ्रुत्वा प्रतिकूल-वचनं वेश-विपर्ययं चावलोक्य तम् आह-पुंश्चलि ! चिर-कालं श्रुतो मया तवापवादः । तद् अद्य स्वयं सञ्जात-प्रत्ययस् तव यथोचितं निग्रहं करोमि । इत्य् अभिधाय लगुड-प्रहारैस् तां जर्जरित-देहां विधाय स्थूणया सह दृढ-बन्धनेन बद्ध्वा सो ऽपि मद-विह्वलो विज्ञाय तां गत्वेदम् आह-सखि ! स देवदत्तस् तस्मिन् स्थाने त्वां प्रतीक्षते । तच् छीघ्रम् आगम्यताम् इति । सा चाह-पश्य ममावस्थाम् । तत् कथं गच्छामि ? तद् गत्वा ब्रूहि तं कामिनं यद् अस्यां रात्रौ न त्वया सह समागमः । नापिती प्राह-सखि, मा मैवं वद । नायं कुलटा-धर्मः । उक्तं च- विषम-स्थ-स्वादु-फल-ग्रहण-व्यवसाय-निश्चयो येषाम् । उष्ट्राणाम् इव तेषां मन्येऽहं शंसितं जन्म ॥Panc_1.190॥ तथा च- सन्दिग्धे पर-लोके जनापवादे च जगति बहु-चित्रे । स्वाधीने पर-रमणे धन्यास् तारुण्य-फल-भाजः ॥Panc_1.191॥ अन्यच् च- यदि भवति देव-योगात् पुमान् विरूपो ऽपि बन्धको रहसि । न तु कृच्छ्राद् अपि भद्रं निज-कान्तं सा भजत्य् एव ॥Panc_1.192॥ साब्रवीत्-यद्य् एवं तर्हि कथय कथं दृढ-बन्धन-बद्धा सती तत्र गच्छामि । सन्निहितश् चायं पापात्मा मत्-पतिः । नापित्य् आह-सखि, मद-विह्वलो ऽयं सूर्य-कर-स्पृष्टः प्रबोधं यास्यति । तद् अहं त्वम् उन्मोचयामि । माम् आत्म-स्थाने बद्ध्वा द्रुततरं देव-दत्तं सम्भाव्यागच्छ । साब्रवीत्-एवम् अस्तु इति । तद् अनु सा नापिती तां स्व-सखीं बन्धनाद् विमोच्य तस्याः स्थाने यथा-पूर्वम् आत्मानं बद्ध्वा तां देवदत्त-सकाशे सङ्केत-स्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिंश्चित् क्षणे समुत्थाय किंचिद् गत-कोपो विमदस् ताम् आह-हे परुष-वादिनि ! यद् अद्य-प्रभृति गृहान् निष्क्रमणं न करोषि, न च परुषं वदसि, ततस् त्वाम् उन्मोचयामि । नापित्य् अपि स्वर-भेद-भयाद् यावन् न किंचिद् ऊचे, तावत् सो ऽपि भूयो भूयस् तां तद् एवाह । अथ सा यावत् प्रत्युत्तरं किम् अपि न ददौ, तावत् स प्रकुपितस् तीक्ष्ण-शस्त्रम् आदाय नासिकाम् अच्छिनत् । आह च-रे पुंश्चलि ! तिष्ठेदानीम् । त्वां भूयस् तोषयिष्यामि । इति जल्पन् पुनर् अपि निद्रा-वशम् अगात् । देवशर्मापि वित्त-नाशात् क्षुत्क्षाम-कण्ठो नष्ट-निद्रस् तत् सर्वं स्त्री-चरित्रम् अपश्यत् । सापि कौलिक-भार्या यथेच्छया देवदत्तेन सह सुरत-सुखम् अनुभूय कस्मिंश्चित् क्षणे स्व-गृहम् आगतय तां नापितीम् इदम् आह-अयि ! शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः । नापित्य् आह-शिवं नासिकया विना शेषस्य शरीरस्य । तद् द्रुतं तां मोचय बन्धनाद् यावन् नायं मां पश्यति, येन स्व-गृहं गच्छामि । तथानुष्ठिते भूयो ऽपि कौलिक उत्थाय ताम् आह-पुंश्चलि ! किम् अद्यापि न वदसि ? किं भूयो ऽप्य् अतो दुष्टतरं निग्रहं कर्ण-च्छेदेन करोमि ? अथ सा स-कोपं साधिक्षेपम् इदम् आह-धिङ् महा-mƬha ! को मां महा-सतीं धर्षयितुं व्यङ्गयितुं वा समर्थः ? तच् छृण्वन्तु सर्वेऽपि लोक-पालाः । आदित्य-चन्द्र-हरि-शंकर-वासवाद्याः शक्ता न जेतुम् अतिदुःख-कराणि यानि । तानीन्द्रियाणि बलवन्ति सुदुर्जयानि ये निर्जयन्ति भुवने बलिनस् त एके ॥Panc_1.193॥ तद् यदि मम सतीत्वम् अस्ति, मनसापि पर-पुरुषो नाभिलषितः, ततो देवा भूयो ऽपि मे नासिकां तादृग्-रूपाक्षतां कुर्वन्तु । अथवा यदि मम चित्ते पर-पुरुषस्य भ्रान्तिर् अपि भवति, मां भस्मसान् नयन्तु । एवम् उक्त्वा भूयो ऽपि तम् आह-भो दुरात्मन् ! पश्य मे सतीत्व-प्रभावेण तादृश्य् एव नासिका संवृत्ता । अथासाव् उल्मुकम् आदाय यावत् पश्यति, तावत् तद्-रूपां नासिकां च भूतले रक्त-प्रवाहं च महान्तम् अपश्यत् । अथ स विस्मित-मनास् तां बन्धनाद् विमुच्य शय्यायाम् आरोप्य च चाटु-शतैः पर्यतोषयत् । देवशर्मापि तं सर्व-वृत्तान्तम् आलोक्य विस्मित-मना इदम् आह- शम्बरस्य च या माया या माया नमुचेर् अपि । बलेः कुम्भीनसश् चैव सर्वास् ता योषितो विदुः ॥Panc_1.194॥ हसन्तं प्रहसन्त्य् एता रुदन्तं प्ररुदन्त्य् अपि । अप्रियं प्रिय-वाक्यैश् च गृह्णन्ति काल-योगतः ॥Panc_1.195॥ उशना वेद यच् छास्त्रं यच् च वेद बृहस्पतिः । स्त्री-बुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥Panc_1.196॥ अनृतं सत्यम् इत्य् आहुः सत्यं चापि तथानृतम् । इति यास् ताः कथं वीर संरक्ष्याः पुरुषैर् इह ॥Panc_1.197॥ अन्यत्राप्य् उक्तम्- नातिप्रसङ्गः प्रमदासु कार्यो नेच्छेद् बलं स्त्रीषु विवर्धमानम् । अतिप्रसक्तैः पुरुषैर् यतस् ताः krŬanti काकैर् इव लून-पक्षैः ॥Panc_1.198॥ सुमुखेन वदन्ति वगुना प्रहरन्त्य् एव शितेन चेतसा । मधु तिष्ठति वाचि योषितां हृदये हालाहलं महद्-विषम् ॥Panc_1.199॥ अत एव निपीयतेऽधरो हृदयं मुष्टिभिर् एव tìyate । पुरुषैः सुख-लेश-वञ्चितैर् मधु-लुब्धैः कमलं यथालिभिः ॥Panc_1.200॥ अपि च- आवर्तः संशयानाम् अविनय-भवनं पत्तनं साहसानां दोषाणां संनिधानं कपट-शत-मयं क्षेत्रम् अप्रत्ययानाम् । स्वर्ग-द्वारस्य विघ्नं नरक-पुर-मुखं सर्व-माया-करण्डं स्त्री-यन्त्रं केन सृष्टं विषम् अमृत-मयं प्राणि-लोकस्य पाशः ॥Panc_1.201॥ कार्कश्यं स्तनयोर् दृशोस् तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कच-संचये च वचने मान्द्यं त्रिके स्थूलता । भीरुत्वं हृदये सदैव कथितं माया-प्रयोगः प्रिये यासां दोष-गणो गुणो मृग-दृशां ताः स्युर् नराणां प्रियाः ॥Panc_1.202॥ एता हसन्ति च रुदन्ति च कार्य-हेतोर् विश्वासयन्ति च परं न च विश्वसन्ति । तस्मान् नरेण कुल-शील-समन्वितेन नार्यः श्मशान-घटिका इव वर्जनीयाः ॥Panc_1.203॥ तस्मान् नरेण कुलशीलवता सदैव नार्यः श्मशान-वटिका इव वर्जनीयाः । व्यकीर्ण-केसर-कराल-मुखा मृगेन्द्रा नागाश् च भूरि-मद-राज-विराजमानाः ॥Panc_1.204॥ कुर्वन्ति तावत् प्रथमं प्रियाणि यावन् न जानन्ति नरं प्रसक्तम् । ज्ञात्वा च तं मन्मथ-पाश-बद्धं ग्रस्तामिषं मीनम् इवोद्धरन्ति ॥Panc_1.205॥ समुद्र-वीचीव चल-स्वभावाः सन्ध्याभ्र-रेखेव मुहूर्त-रागाः । स्त्रियः कृतार्थाः पुरुषं निरर्थं ni«pŬotÃlaktakavat त्यजन्ति ॥Panc_1.206॥ अनृतं साहसं माया मूर्खत्वम् अतिलुब्धता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥Panc_1.207॥ सम्मोहयन्तिमदयन्ति विडम्बयन्ति निर्भर्स्तयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सरलं हृदयं नराणां किं वा न वाम-नयना न समाचरन्ति ॥Panc_1.208॥ अन्तर्-विष-मया ह्य् एता बहिश् चैव मनोरमाः । गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥Panc_1.209॥ एवं चिन्तयतस् तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेणातिचक्राम । सा च दूतिका छिन्न-नासिका स्व-गृहं गत्वा चिन्तयामास-किम् इदानीं कर्तव्यम् ? कथम् एतन् महच्-छिद्रं स्थगयितव्यम् ? अथ तस्या एवं विचिन्तयन्त्या भर्ता कार्य-वशाद् राज-कुले पर्युषितः प्रत्यूषे च स्व-गृहम् अभ्युपेत्य द्वार-देश-स्थो विविध-पौर-कृत्योत्सुकतया ताम् आह-भद्रे शीघ्रम् आनीयतां क्षुर-भाण्डं येन क्षौर-कर्म-करणाय गच्छामि । सापि छिन्ननासिका गृह-मध्य-स्थितैव कार्य-करणापेक्षया क्षुर-भाण्डात् क्षुरम् एकं समाकृष्य तस्याभिमुखं प्रेषयामास । नापितो ऽप्य् उत्सुकतया तम् एकं क्षुरम् अवलोक्य कोपाविष्टः सन् तद्-अभिमुखम् एव तं क्षुरं प्राहिणोत् । एतस्मिन्न् अन्तरे सा दुष्टोर्ध्व-बाहू विधाय फुतकर्तु-मना गृहान् निश्चक्राम । अहो पश्यत पापेनानेन मम सद्-आचार-वर्तिन्याः नासिका-च्छेदो विहितः । तत्-परित्रायतां परित्रायताम् । अत्रान्तरे राज-पुरुषाः समभ्येत्य तं नापितं लगुड-प्रहारैर् जर्जरीकृत्य दृढ-बन्धनैर् बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरण-स्थानं नीत्वा सभ्यान् ऊचुः-शृण्वन्तु भवन्तः सभासदः । अनेन नापितेनापराधं विना स्त्री-रत्नम् एतद् व्यङ्गितम् । तद् अस्य यद् युज्यते तत् क्रियताम् । इत्य् अभिहिते सभ्या ऊचुः-रे नापित ! किम्-अर्थं त्वया भार्या व्यङ्गिता । किम् अनया पर-पुरुषो ऽभिलषितः । उन्त स्वित् प्राण-द्रोहः कृतः, किं वा चौर्य-कर्माचरितम् । तत् कथ्यताम् अस्या अपराधः ? नापितो ऽपि प्रहार-pŬita-तनुर् वक्तुं न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुनर् ऊचुः-अहो, सत्यम् एतद् राज-पुरुषाणां वचः । पापात्मायम् । अनेनेयं निर्दोषा वराकी दूषिता । उक्तं च- भिन्न-स्वर-मुख-वर्णः शङ्कित-दृष्टिः समुत्पतित-तेजाः । भवति हि पापं कृत्वा स्व-कर्म-सन्त्रासितः पुरुषः ॥Panc_1.210॥ तथा च- आयाति स्खलितैः पादैर् मुख-वैवर्ण्य-संयुतः । ललाट-स्वेद-भाग् भूरि-गद्गदं bhëate वचः ॥Panc_1.211॥ अधो-दृष्टिर् वदेत् कृत्वा पापं प्राप्तः सभां नरः । तस्माद् यत्नात् परिज्ञेयाश् चिह्नैर् एतैर् विचक्षणैः ॥Panc_1.212॥ अन्यच् च- प्रसन्न-वदनो दृष्टः स्पष्ट-वाक्यः सरोष-दृक् । सभायां वक्ति सामर्षं सावष्टम्भो नरः शुचिः ॥Panc_1.213॥ तद् एष दुष्ट-चरित्र-लक्षणो दृश्यते । स्त्री-धर्सणाद् वध्य इति । तच् छूलीयाम् आरोप्यताम् इति । अथ वध्य-स्थाने नीयमानं तम् अवलोक्य देव-शर्मा तान् धर्माधिकृतान् गत्वा प्रोवाच-भो भोः, अन्यान्येनैष वराको वध्यते नापितः । साधु-समाचार एषः । तच् छ्रूयतां मे वाक्यम्-जम्बूको हुडु-युद्धेन इति । अथ ते सभ्या ऊचुः-भो भगवन् ! कथम् एतत् ? ततो देवशर्मा तेषां त्रयाणाम् अपि वृत्तान्तं विस्तरेणाकथयत् । तद् आकर्ण्य सुविस्मित-मनसस् ते नापितं विमोच्य मिथः प्रोचुः-अहो ! अवध्या ब्राह्मणा गावो स्त्रियो बालाश् च ज्ञातयः । येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥Panc_1.214॥ तद् अस्या नासिका-च्छेदः स्व-कर्मणा हि संवृत्तः । ततो राज-निग्रहस् तु कर्ण-च्छेदः कार्यः । तथानुष्ठिते देवशर्मापि वित्त-नाश-समुद्भूत-शोक-रहितः पुनर् अपि स्वकीयं मठायतनं जगाम । अतो ऽहं ब्रवीमि-जम्बूको हुडु-युद्धेन (1.174) इति । करटक आह-एवं-विधे व्यतिकरे किं कर्तव्यम् आवयोः ? दमनको ऽब्रवीत्-एवं-विधेऽपि समये मम बुद्धि-स्फुरणं भविष्यति, येन सञ्जीवकं प्रभोर् विश्लेषयिष्यामि । उक्तं च, यतः- एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता । प्राज्ञेन तु मतिः क्षिप्ता हन्याद् गर्भ-गतान् अपि ॥Panc_1.215॥ तद् अहं माया-प्रपञ्चेन गुप्तम् आश्रित्य तं स्फोटयिष्यामि । करटक आह-भद्र, यदि कथम् अपि तव माया-प्रवेशं पिङ्गलको ज्ञास्यति, सञ्जीवको वा तदा नूनं विघात एव । सो ऽब्रवीत्-तात, मैवं वद । gƬha-बुद्धिभिर् आपत्-काले विधुरेऽपि दैवे बुद्धिः प्रयोक्तव्या । नोद्यमस् त्याज्यः । कदाचिद् घुणाक्षर-न्यायेन बुद्धेः साम्राज्यं भवति । उक्तं च- त्याज्यं न धैर्यं विधुरेऽपि दैवे धैर्यात् कदाचित् स्थित्म् आप्नुयात् सः । याते समुद्रेऽपि हि पोत-भङ्गे सांयात्रिको vächati कर्म एव ॥Panc_1.216॥ तथा च- उद्योगिनं सततम् अत्र समेति लक्ष्मीर् दैवं हि दैवम् इति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति को ऽत्र दोषः ॥Panc_1.217॥ तद् एवं ज्ञात्वा sugƬha-बुद्धि-प्रभावेण यथा तौ द्वाव् अपि न ज्ञास्यतः, तथा मिथो वियोजयिष्यामि । उक्तं च- सुप्रयुक्तस्य दम्भस्य ब्रह्माप्य् अन्तं न गच्छति । कौलिको विष्णु-रूपेण राज-कन्यां निषेवते ॥Panc_1.218॥ करटक आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 5 कौलिक-रथकार-कथा कस्मिंश्चिद् अधिष्ठाने कौलिक-रथकारौ मित्रे प्रतिवसतः स्म । तत्र च बाल्यात्-प्रभृति सहचारिणौ परस्परम् अतीव स्नेह-परौ सदैक-स्थान-विहारिणौ कालं नयतः । अथ कदाचित् तत्राधिष्ठाने कस्मिंश्चिद् देवायतने यात्रा-महोत्सवः संवृत्तः । तत्र च नट-नर्तक-चारण-सङ्कुले नाना-देशागत-जनावृते तौ सहचरौ भ्रमन्तौ käcid राज-कन्यां kareïukÃrƬhÃæ सर्व-लक्षण-सनाथां कञ्चुकि-वर्ष-धर-परिवारितां देवता-दर्शनार्थं समायातां दृष्टवन्तौ । अथासौ कौलिकस् तां दृष्ट्वा विषार्दित इव दुष्ट-ग्रह-गृहीत iiva काम-शरैर् हन्यमानः सहसा भूतले निपपात । अथ तं तद्-अवस्थम् अवलोक्य रथकारस् तद्-दुःख-दुःखित आप्त-पुरुषैस् तं समुत्क्षिप्य स्व-गृहम् आनाययत् । तत्र च विविधैः शीतोपचारैश् चिकित्सकोपदिष्टैर् मन्त्र-वादिभिर् उपचर्यमाणैश् चिरात् कथंचित् स-चेतनो बभूव । ततो रथकारेण पृष्टः-भो मित्र ! किम् एवं त्वम् अकस्माद् विचेतनः सञ्जातः ? तत् कथ्यताम् आत्म-स्वरूपम् ? स आह-वयस्य ! यद्य् एवं तच् छृणु मे रहस्यं येन सर्वाम् आत्म-वेदनां ते वदामि । यदि त्वं मां सुहृदं मन्यसे ततः këÂha-प्रदानेन प्रसादः क्रियताम् । क्षम्यतां यद् वा किञ्चित् प्रणय्>अतिरेकाद् अयुक्तं तव मयानुष्ठितम् । सो ऽपि तद् आकर्ण्य bëpa-पिहित-नयनः स-गद्गदम् उवाच-वयस्य, यत् किञ्चिद् दुःख-कारणं तद् वद येन प्रतीकारः क्रियते, यदि शक्यते कर्तुम् । उक्तं च- औषधार्थ-सुमन्त्राणां बुद्धेश् चैव महात्मनाम् । असाध्यं नास्ति लोकेऽत्र यद् ब्रह्माण्डस्य मध्यगम् ॥Panc_1.219॥ तद् एषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि । कौलिक आह-वयस्य, एतेषाम् अन्येषाम् अपि सहस्राणाम् उपायानाम् असाध्यं तन् मे दुःखम् । तस्मान् मम मरणे मा काल-क्षेपं कुरु । रथकार आह-भो मित्र ! यद्यप्य् असाध्यं तथापि निवेदय येनाहम् अपि तद् असाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणम् अपि त्वद्-वियोगं सहिष्ये । एष मे निश्चयः । कौलिक आह-वयस्य, यासौ राज-कन्या करेणुम् ÃrƬhà तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकर-ध्वजेन ममेयम् अवस्था विहिता । तन् न शक्नोमि तद्-वेदनां सोढुम् । तथा चोक्तम्- मत्तेभ-कुम्भ-परिणाहिनि कुङ्कुमार्द्रे तस्याः पयोधर-युगे रति-खेद-खिन्नः । वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती स्वप्स्ये कदा क्षणम् अवाप्य तदीय-सङ्गम् ॥Panc_1.220॥ तथा च- रागी बिम्बाधरो ऽसौ स्तन-कलश-युगं yauvanÃrƬha-गर्वं नीचा नाभिः प्रकृत्या कुटिलकम् अलकं स्वल्पकं चापि मध्यम् । कुर्वत्व् एतानि नाम प्रसभम् इह मनश् चिन्तितान्य् आशु खेदं यन् मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन् न युक्तम् ॥Panc_1.221॥ रथकारो ऽप्य् एवं स-कामं तद्-वचनम् आकर्ण्य स-स्मितम् इदम् आह-वयस्य ! यद्य् एवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तद् अद्यैव तया सह समागमः क्रियताम् इति । कौलिक आह-वयस्य, यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशो ऽस्ति तत्र रक्षा-पुरुषाधिष्ठिते कथं मम तस्या सह समागमः ? तत् किं माम् असत्य-वचनेन विडम्बयसि ? रथकार आह-मित्र, पश्य मे बुद्धि-बलम् । एवम् अभिधाय तत्-क्षणात् कील-सञ्चारिणं वैनतेयं बाहु-युगलं वायुज-वृक्ष-दारुणा शङ्ख-चक्र-गदा-पद्मान्वितं स-किरीट-कौस्तुभम् अघटयन् । ततस् तस्मिन् कौलिकं समारोप्य विष्णु-चिह्नितं कृत्वा कील-सञ्चरण-विज्ञानं च दर्शयित्वा प्रोवाच-वयस्य, अनेन विष्णु-रूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्याम् एकाकिनीं सप्त-भूमिक-प्रासाद-प्रान्त-गतां मुग्ध-स्वभावां त्वां वासुदेवं मन्यमानां स्वकीय-मिथ्या-वक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्त-विधिना भज । कौलिको ऽपि तद् आकर्ण्य तथा-रूपस् तत्र गत्वा ताम् आह-राज-पुत्रि, सुप्ता किं वा जागर्षि ? अहं तव कृते समुद्रात् सानुरागो लक्ष्मीं विहायैवागतः । तत् क्रियतां मया सह समागमः इति । सापि garu¬ÃrƬhaæ चतुर्भुजं सायुधं कौस्तुभोपेतम् अवलोक्य स-विस्मया शयनाद् उत्थाय प्रोवाच-भगवन् ! अहं मानुषी कीटिकाशुचिः । भगवांस् त्रैलोक्य-पावनो वन्दनीयश् च । तत् कथम् एतद् युज्यते । कौलिक आह-सुभगे, सत्यम् अभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोप-कुल-प्रसूता प्रथम आसीत् । सा त्वम् अत्रावतीर्णा । तेनाहम् अत्रायातः । इत्य् उक्ता सा प्राह-भगवन्, यद्य् एवं तन् मे तातं प्रार्थय । सो ऽप्य् अविकल्पं मां तुभ्यं प्रयच्छति । कौलिक आह-सुभगे, नाहं दर्शन-पथं मानुषाणां गच्छामि । किं पुनर् आलाप-करणम् । त्वं गान्धर्वेण विव्हानेआत्मानं प्रयच्छ । नो चेच् छापं दत्त्वा सान्वयं ते पितरं भस्मसात् करिष्यामि इति । एवम् अभिधाय गरुडाद् अवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायाम् आनयत् । ततश् च रात्रि-शेषं यावद् वात्स्यायनोक्त-विधिना निषेव्य प्रत्यूषे स्व-गृहम् अलक्षितो जगाम । एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित् कञ्चुकिनस् तस्या अधरोष्ठ-प्रवाल-खण्डनं दृष्ट्वा मिथः प्रोचुः-अहो ! पश्यतास्या राज-कन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते । तत् कथम् अयं सुरक्षितेऽप्य् अस्मिन् गृह एवंविधो व्यवहारः । तद् राज्ञे निवेदयामः । एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुः-देव ! वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तः-पुरे कश्चित् प्रविशति । तद् देवः प्रमाणम् इति । तच् छ्रुत्वा राजातीव व्याकुलित-चित्तो व्यचिन्तयत्- पुत्रीति जाता महतीह चिन्ता कस्मै प्रदेयेति महान् वितर्कः । दत्त्वा सुखं प्राप्स्यति वा न वेति कन्या-पितृत्वं खलु नाम कष्टम् ॥Panc_1.222॥ नद्यश् च नार्यश् च सदृक्-प्रभावास् तुल्यानि कूलानि कुलानि तासाम् । तोयैश् च दोषैश् च निपातयन्ति नद्यो हि कूलानि कुलानि नार्यः ॥Panc_1.223॥ जननी-मनो हरति जातवती परिवर्धते सह शुचा सुहृदाम् । पर-सात्कृतापि कुरुते मलिनं दुरित-क्रमा दुहितरो विपदः ॥Panc_1.224॥ एवं बहु-विधं विचिन्त्य देवीं रहः-स्थां प्रोवाच-देवि, ज्ञायतां किम् एते कञ्चुकिनो वदन्ति ? तस्य कृतान्तः कुपितो येनैतद् एवं क्रियते । देव्य् अपि तद् आकर्ण्य व्याकुली-भूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नख-विलिखित-शरीरावयवां दुहितरम् अपश्यत् । आह च-आः पापे ! कुल-कलङ्क-कारिणि ! किम् एव शील-खण्डनं कृतम् । को ऽयं कृतान्तावलोकितस् त्वत्-सकाशम् अभ्येति । तत् कथ्यतां ममाग्रे सत्यम् । इति कोपाटोप-विसङ्कटं वदत्यां मातरि राज-पुत्री भय-लज्जानताननं प्रोवाच-अम्ब, साक्षान् नारायणः प्रत्यहं garu¬ÃrƬho निशि समायाति । चेद् असत्यं मम वाक्यम्, तत् स्व-चक्षुषा विलोकयतु निगुढतरा निशीथे भगवन्तं रमा-कान्तम् । तच् छ्रुत्वा सापि प्रहसित-वदना पुलकाङ्कित-सर्वाङ्गी सत्वरं राजानम् ऊचे-देव, दिष्ट्या वर्धसे । नित्यम् एव निशीथे भगवान् नारायणः कन्यका-पार्श्वेऽभ्येति । तेन गान्धर्व-विवाहेन सा विवाहिता । तद् अद्य त्वया मया च रात्रौ वातायन-गताभ्यां निशीथे द्रष्टव्यः । यतो न स मानुषैः सहालापं करोति । तच् छ्रुत्वा हर्षितस्य राज्ञस् तद् दिनं वर्ष-शत-प्रायम् इव कथञ्चिज् जगाम । ततस् तु रात्रौ निभृतो भूत्वा राज्ञी-सहितो राजा वातायनस्-स्थो गगनासक्त-दृष्टिर् यावत् तिष्ठति, तावत् तस्मिन् समये garu¬ÃrƬhaæ तं शङ्क-चक्र-गदा-पद्म-हस्तं यथोक्त-चिह्नाङ्कितं व्योम्नो ऽवतरन्तं नारायणम् अपश्यत् । ततः सुधा-पूर-प्लावितम् इवात्मानं मन्यमानस् ताम् उवाच-प्रिये ! नास्त्य् अन्यो धन्यतरो लोके मत्तस् त्वत्तश् च । तत् प्रसूतिं नारायणो भजते । तत्-सिद्धाः सर्वेऽस्माकं मनोरथाः । अधुना जामातृ-प्रभावेण सकलाम् अपि वसुमतीं वश्यां करिष्यामि । एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादा-व्यतिक्रमम् अकरोत् । ते च तं मर्यादा-व्यतिक्रमेण वर्तमानम् आलोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः । अत्रान्तरे स राजा देवी-मुखेन तां दुहितरम् उवाच-पुत्रि, त्वयि दुहितरि वर्तमानायां नारायणे भगवति जामातरि स्थिते तत् किम् एवं युज्यते यत् सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति । तत् सम्बोध्यो ऽद्य त्वया निज-भर्ता, यथा मम शत्रून् व्यापादयति । ततस् तया स कौलिको रात्रौ स-विनयम् अभिहितः-भगवन्, त्वयि जामातरि स्थिते मम तातो यच् छत्रुभिः परिभूयते तन् न युक्तम् । तत् प्रसादं कृत्वा सर्वांस् तान् शत्रून् व्यापादय । कौलिक आह-सुभगे ! कियन्-मात्रास् त्व् एते तव पितुः शत्रवः । तद्-विश्वस्ता भव । क्षणेनापि सुदर्शन-चक्रेण सर्वांस् तिलशः खण्डयिष्यामि । अथ गच्छता कालेन सर्व-देशं शत्रुभिर् उद्वास्य स राजा प्राकार-शेषः कृतः । तथापि वासुदेव-रूप-धरं कौलिकम् अजानन् राज नित्यम् एव विशेषतः कर्पूरागुरु-कस्तूरिकादि-परिमल-विशेषान् नाना-प्रकार-वस्त्र-पुष्प-भक्ष्य-पेयांश् च प्रेषयन् दुहितृ-मुखेन तम् ऊचे-भगवन्, प्रभाते नूनं स्थान-भङ्गो भविष्यति । यतो यवसेन्धन-क्षयः सञ्जातस् तथा सर्वो ऽपि जनः प्रहारैर् जर्जरित-देहः संवृत्तो योद्धुम् अक्षमः प्रचुरो मृतश् च । तद् एवं ज्ञात्वात्र काले यद् उचितं भवति तद् विधेयम् इति । तच् छ्रुत्वा कौलिको ऽप्य् अचिन्तयत्-स्थान-भङ्गे जाते ममानया सह वियोगो भविष्यति ‘ तस्माद् गरुडम् आरुह्य सायुधम् आत्मानम् आकाशे दर्शयामि । कदाचिन् मां वासुदेवं मन्यमानास् ते साशङ्का राज्ञो योद्धृभिर् हन्यते । उक्तं च- निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषं भवतु वा माभूत् फणाटोपो भयङ्करः ॥Panc_1.225॥ अथ यदि मम स्थानार्थम् उद्यतस्य मृत्युर् भविष्यति तद् अपि सुन्दरतरम् । उक्तं च- गवाम् अर्थे ब्राह्मणार्थे स्वाम्य्-अर्थे स्वीकृतेऽथवा । स्थानार्थे यस् त्यजेत् प्राणांस् तस्य लोकाः सनातनाः ॥Panc_1.226॥ चन्द्रे मण्डल-संस्थे विगृह्यते राहुणा दिनाधीशः । शरणागतेन सार्धं विपद् अपि तेजस्विना श्लाघ्या ॥Panc_1.227॥ एवं निश्चित्य प्रत्यूषे दन्त-धावनं कृत्वा तां प्रोवाच-सुभगे ! समस्तैः शत्रुभिर् हतैर् अन्नं पानं चास्वादयिष्यामि । किं बहुना, त्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस् त्वयात्म-पिता यत् प्रभाते प्रभूतेन सैन्येन सह नगरान् निष्क्रम्य योद्धव्यम् । अहं चाकाश-स्थित एव सर्वांस् तान् निस्तेजसः करिष्यामि । पश्चात् सुखेन भवता हन्तव्याः यदि पुनर् अहं तान् स्वयम् एव सूदयामि तत् तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात् ते तथा कर्तव्या यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति । सापि तद् आकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् । राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय समुन्नद्ध-सैन्यो युद्धार्थं निश्चक्राम । कौलिको ऽपि मरणे कृत-निश्चयश् चाप-पाणिर् गगन-गतिर् garu¬ÃrƬho युद्धाय प्रस्थितः । अत्रान्तरे भगवता नारायणेनातीतानागत-वर्तमान-वेदिना, स्मृत-मात्रो वैनतेयः सम्प्राप्तो विहस्य प्रोक्तः-भो गरुत्मन् ! जानासि त्वं यन् मम रूपेण कौलिको दारु-मय-गरुडे samÃrƬho राज-कन्यां कामयते । सो ऽब्रवीत्-देव, सर्वं ज्ञायते तच् चेष्टितम् । तत् किं कुर्मः साम्प्रतम् ? श्री-भगवान् आह-अद्य कौलिको मरणे कृत-निश्चयो विहित-नियमो युद्धार्थे विनिर्गतः स नूनं प्रधान-क्षत्रियैर् मिलित्वा वासुदेवो गरुडश् च निपातितः । ततः परं लोको ऽयम् आवयोः पूजां न करिष्यति । ततस् त्वं द्रुततरं तत्र दारु-मय-गरुडे सङ्क्रमणं कुरु । अहम् अपि कौलिक-शरीरे प्रवेशं करिष्यामि । येन स शत्रून् व्यापादयति । ततश् च शत्रु-वधाद् आवयोर् माहात्म्य-वृद्धिः स्यात् । अथ गरुडे तथेति प्रतिपन्ने श्री-भगवन्-नारायणस् तच्-छरीरे सङ्क्रमणम् अकरोत् । ततो भगवन्-माहात्म्येन गगन-स्थः स कौलिकः शङ्ख-चक्र-गदा-चाप-चिह्नितः क्षणाद् एव लीलयैव समस्तान् अपि प्रधान-क्षत्रियान् निस्तेजसश् चकारर् । ततस् तेन राज्ञा स्व-सैन्य-परिवृतेन सङ्ग्रामे जिता निहताश् च ते सर्वेऽपि शत्रवः । जातश् च लोक-मध्ये प्रवादो, यथा-अनेन विष्णु-जामातृ-प्रभावेण सर्वे शत्रवो निहता इति । कौलिको ऽपि तान् हतान् दृष्ट्वा प्रमुदित-मना गगनाद् अवतीर्णः सन्, यावद् राजामात्य-पौर-लोकास् तं नगर-वास्तव्यं कौलिकं पश्यन्ति ततः पृष्टः किम् एतद् इति । ततः सो ऽपि मूलाद् आरभ्य सर्वं प्राग्-वृत्तान्तं न्यवेदयत् । ततश् च कौलिक-साहसानुरञ्जित-मनसा शत्रु-वधाद् अवाप्त-तेजसा राज्ञा सा राज-कन्या सकल-जन-प्रत्यक्षं विवाह-विधिना तस्मै समर्पिता देशश् च प्रदत्तः । कौलिको ऽपि तया सार्धं पञ्च-प्रकारं जीव-लोक-सारं विषय-सुखम् अनुभवन् कालं निनाय । अतस् तूच्यते सुप्रयुक्तस्य दम्भस्य (218) इति । *********************************************************************** तच् छ्रुत्वा करटक आह-भद्र, अस्त्य् एवम् । परं तथापि महन् मे भयम् । यतो बुद्धिमान् सञ्जीवको रौद्रश् च सिंहः । यद्यपि ते बुद्धि-प्रागल्भ्यं तथापि त्वं पिङ्गलकात् तं वियोजयितुम् असमर्थ एव । दमनक आह-भ्रातः ! असमर्थो ऽपि समर्थ एव । उक्तं च- उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः । काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत् ॥Panc_1.228॥ करटक आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 6 वायस-दम्पति-कथा अस्ति कस्मिंश्चित् प्रदेशे महान् न्यग्रोध-पादपः । तत्र वायस-दम्पती प्रतिवसतः स्म । अथ तयोः प्रसव-काले वृक्ष-विवरान् निष्क्रम्य कृष्ण-सर्पः सदैव तद्-अपत्यानि भक्षयति । ततस् तौ निर्वेदाद् अन्य-वृक्ष-मूल-निवासिनं प्रिय-सुहृदं शृगालं गत्वोचतुः-भद्र ! किम् एवंविधे सञ्जात आवयोः कर्तव्यं भवति । एवं तावद् दुष्टात्मा कृष्ण-सर्पो वृक्ष-विवरान् निर्गत्यावयोर् बालकान् भक्षयति । तत् कथ्यतां तद्-रक्षार्थं कश्चिद् उपायः । यस्य क्षेत्रं नदी-तीरे भार्या च पर-सङ्गता । स-सर्पे च गृहे वासः कथं स्यात् तस्य निर्वृतिः ॥Panc_1.229॥ अन्यच् च- सर्प-युक्ते गृहे वासो मृत्युर् एव न संशयः । यद् ग्रामान्ते वसेत् सर्पस् तस्य स्यात् प्राण-संशयः ॥Panc_1.230॥ अस्माकम् अपि तत्र-स्थितानां प्रतिदिनं प्राण-संशयः । स आह-नात्र विषये स्वल्पो ऽपि विषादः कार्यः । नूनं स लुब्धो नोपायम् अन्तरेण वध्यः स्यात् । उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः । उपाय-ज्ञो ऽल्प-कायो ऽपि न शूरैः परिभूयते ॥Panc_1.231॥ तथा च- भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् । अतिलौल्याद् बकः कश्चिन् मृतः कर्कटक-ग्रहात् ॥Panc_1.232॥ ताव् ऊचतुः-कथम् एतत् ? सो ऽब्रवीत्- कथा 7 बक-कुलीरक-कथा अस्ति कस्मिंश्चिद् वन-प्रदेशे नाना-जल-चर-सनाथं महत् सरः । तत्र च कृताश्रयो बक एको वृद्ध-भावम् उपागतो मत्स्यान् व्यापादयितुम् असमर्थः । ततश् च क्षुत्क्षाम-कण्ठः सरस्-तीरे उपविष्टो मुक्ता-फल-प्रकर-सदृशैर् अश्रु-प्रवाहैर् धरा-तलम् अभिषिञ्चन् रुरोद । एकः कुलीरको नाना-जल-चर-समेतः समेत्य तस्य दुःखेन दुःखितः सादरम् इदम् ऊचे-माम ! किम् अद्य त्वया नाहार-वृत्तिर् अनुष्ठीयते ? केवलम् अश्रु-पूर्ण-नेत्राभ्यां स-निःश्वासेन स्थीयते । स आह-वत्स ! सत्यम् उपलक्षितं भवता । मया हि मत्स्यादनं प्रति परम-वैराग्यतया साम्प्रतं प्रायोपवेशनं कृतम् । तेनाहं समीपागतान् अपि मत्स्यान् न भक्षयामि । कुलीरकस् तच् छ्रुत्वा प्राह-माम, किं तद् वैराग्य-कारणम् ? स प्राह-वत्स, अहम् अस्मिन् सरसि जातो वृद्धिं गतश् च । तन् मयैतच् छ्रुतं यद् द्वादश-वर्षिक्यानावृष्टिः सम्पद्यते लग्ना । कुलीरक आह-कस्मात् तच् छ्रुतम् ? बक आह-दैवज्ञ-मुखाद् एष शनैश्चरो हि रोहिणी-शकटं भित्त्वा भौमं शक्रं च प्रयास्यति । उक्तं च वराह-मिहिरेण- यदि भिन्ते सूर्य-सुतो रोहिण्याः शकटम् इह लोके । द्वादश वर्षाणि तदा नहि वर्षति वासवौ भूमौ ॥Panc_1.233॥ तथा च- प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा । भस्मास्थि-शकलाकीर्णा कापालिकम् इव व्रतं धत्ते ॥Panc_1.234॥ तथा च- रोहिणी-शकटम् अर्क-नन्दनश् चेद् भिन्नत्ति रुधिरो ऽथवा शशी । किं वदामि तद्-अनिष्ट-सागरे सर्व-लोकम् उपयाति सङ्क्षयः ॥Panc_1.235॥ रोहिणी-शकट-मध्य-संस्थिते चन्द्रम् अस्य शरणी-कृता जनाः । क्वापि यान्ति शिशुपाचिताशनाः सूर्य-तप्त-भिदुराम्बु-पायिनः ॥Panc_1.236॥ तद् एतत् सरः स्वल्प-तोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिन् शुष्के यैः सहाहं वृद्धिं गतः, सदैव krŬitaÓ च, ते सर्वे तोयाभावान् नाशं यास्यन्ति । तत् तेषां वियोगं द्रष्टुम् अहम् असमर्थः । तेनैतत् प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्प-जलाशयानां जलचरा गुरु-जलाशयेषु स्व-स्वजनैर् नीयन्ते । केचिच् च मकर-गोधा-शिशुमार-जलहस्ति-प्रभृतयः स्वयम् एव गच्छन्ति । अत्र पुनः सरसि ये जलचरास् ते निश्चिन्ताः सन्ति, तेनाहं विशेषाद् रोदिमि यद् बीज-शेस-मात्रम् अप्य् अत्र नोद्धरिष्यति । ततः स तद् आकर्ण्यान्येषाम् अपि जलचराणां तत् तस्य वचनं निवेदयामास । अथ ते सर्वे भय-त्रस्त-मनसो मत्स्य-कच्छप-प्रभृतयस् तम् अभ्युपेत्य पप्रच्छुः-माम ! अस्ति कश्चिद् उपायो येनास्माकं रक्षा भवति ? बक आह-अस्त्य् अस्य जलाशयस्य नातिदूरे प्रभूत-जल-सनाथं सरः पद्मिनी-खण्ड-मण्डितं यच् चतुर्विंशत्य् अपि वर्षाणाम् अवृष्ट्या न शोषम् एष्यति । तद् यदि मम पृष्ठं कश्चिद् आरोहति, तद् अहं तं तत्र नयामि । अथ ते तत्र विश्वासम् आपन्नाः, तात मातुल भ्रातः इति ब्रुवाणाः अहं पूर्वम् अहं पूर्वम् इति समन्तात् परितस्थुः । सो ऽपि दुष्टाशयः क्रमेण तान् पृष्ठ आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्याम् आक्षिप्य स्वेच्छया भक्षयित्वा भूयो ऽपि जलाशयं समासाद्य जलचर्णाणां मिथ्या-वार्ता-सन्देशकैर् मनांसि रञ्जयन् नित्यम् एवाहार-वृत्तिम् अकरोत् । अन्यस्मिन् दिने च कुलीरकेणोक्तः-माम ! मया सह ते प्रथमः स्नेह-sambhëa÷ सञ्जातः । तत् किं मां परित्यज्यान्यान् नयसि ? तस्माद् अद्य मे प्राण-त्राणं कुरु । तद् आकर्ण्य सो ऽपि दुष्टाशयश् चिन्तितवान्-निर्विण्णो ऽहं मत्स्य-मांसादनेन तद् अद्यैनं कुलीरकं व्यञ्जन-स्थाने करोमि । इति विचिन्त्य तं पृष्टे समारोप्य तां वध्य-शिलाम् उद्दिश्य प्रस्थितः । कुलीरको ऽपि दूराद् एवास्थि-पर्वतं शिलाश्रयम् अवलोक्य मस्त्यास्थीनि परिज्ञाय तम् अपृच्छत्-माम, कियद् दूरे स जलाशयः ? मदीय-भारेणातिश्रान्तस् त्वम् । तत् कथय । सो ऽपि मन्द-धीर् जलचरो ऽयम् इति मत्वा स्थले न प्रभवतीति स-स्मितम् इदम् आह-कुलीरक, कुतो ऽन्यो जलाशयः ? मम प्राण-यात्रेयम् । तस्मात् स्मर्यताम् आत्मनो ऽभीष्ट-देवता । त्वाम् अप्य् अन्यां शिलायां निक्षिप्य भक्षयिष्यामि । इत्य् उक्तवति तस्मिन् स्व-वदन-दंश-द्वयेन मृणाल-नाल-धवलायां मृदु-ग्रीवायां गृहीतो मृतश् च । अथ स तां बक-ग्रीवां समादाय शनैः शनैस् तज् जलाशयम् आससाद । ततः सर्वैर् एव जलचरैः पृष्टः-भोः कुलीरक ! किं निवृत्तस् त्वम् ? स मातुलो ऽपि नायातः । तत् किं चिरयति ? वयं सर्वे सोत्क्सुकाः कृत-क्षणास् तिष्ठामः । एवं तैर् अभिहिते कुलीरको ऽपि विहस्योवाच-मूर्खाः ! सर्वे जलचरास् तेन मिथ्या-वादिना वञ्चयित्वा नातिदूरे शिला-तले प्रक्षिप्य भक्षिताः । तन् ममायुः-शेषतया तस्य विश्वास-घातकस्याभिप्रायं ज्ञात्वा ग्रीवेयम् आनीता । तद् अलं सम्भ्रमेण । अधुना सर्व-जल-चराणां क्षेमं भविष्यति । अतो ऽहं ब्रवीमि-भक्षयित्वा बहून् मत्स्यान् इति । वायस आह-भद्र ! तत् कथय कथं स दुष्ट-सर्पो वधम् उपैष्यति । शृगाल आह-गच्छतु भवान् कञ्चिन् नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनक-सूत्रं हारं वा गृहीत्वा तत्-कोटरे प्रक्षिप, येन सर्पस् तद्-ग्रहणेन वध्यते । तत्-क्षणात् काकः काकी च तद् आकर्ण्यात्मेच्छयोत्पतितौ । ततश् च काकी किञ्चित् सरः प्राप्य यावत् पश्यति, तावत् तन्-मध्ये कस्यचिद् राज्ञो ऽन्तःपुरं जलासन्नं न्यस्त-कनक-सूत्रं मुक्त-मुक्ताहार-वस्त्राभरणं जल-krŬÃæ कुरुते । अथ सा वायसी कनक-सूत्रम् एकम् आदाय स्व-गृहाभिमुखं प्रतस्थे । ततश् च कञ्चुकिनो वर्ष-वराश् च तन्-नीयमानम् उपलक्ष्य गृहीत-लगुडाः सत्वरम् अनुययुः । काक्य् अपि सर्प-कोटरे तत्-कनक-सूत्रं प्रक्षिप्य सुदूरम् अवस्थिता । अथ यावद् राज-पुरुषास् तं वृक्षम् आरुह्य तत्-कोटरम् अवलोकयन्ति, तावत् कृष्ण-सर्पः प्रसारित-भोगस् तिष्ठति । ततस् तं लगुड-प्रहारेण हत्वा कनक-सूत्रम् आदाय यथाभिलषितं स्थानं गताः । वायस-दम्पती अपि ततः परं सुखेन वसतः । अतो ऽहं ब्रवीमि-उपायेन हि यत् कुर्यात् इति । *********************************************************************** तन् न किंचिद् इह बुद्धिमताम् असाध्यम् अस्ति । उक्तं च- यस्य बुद्धिर् बलं तस्य निर्बुद्धेस् तु कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥Panc_1.237॥ करटक आह-कथम् एतत् ? स आह- कथा 8 भासुरकाख्य-सिंह-कथा कस्मिंश्चिद् वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान् नित्यम् एवानेकान् मृग-शशकादीन् व्यापादयन् नोपरराम । अथान्येद्युस् तद्-वनजाः सर्वे सारङ्ग-वराह-महिष-शशकादयो मिलित्वा तम् अभ्युपेत्य प्रोचुः-स्वामिन् ! किम् अनेन सकल-मृग-वधेन नित्यम् एव, यतस् तवैकेनापि मृगेण तृप्तिर् भवति तत् क्रियताम् अस्माभिः सह समय-धर्मः । अद्य-प्रभृति तवात्रोपविष्टस्य जाति-क्रमेण प्रतिदिनम् एको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत् प्राण-यात्रा क्लेशं विनापि भविष्यति । अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तद् एष राज-धर्मो ऽनुष्ठीयताम् । उक्तं च- शनैः शनैश् च यो राज्यम् उपभुङ्क्ते यथा-बलम् । रसायनम् इव प्राज्ञः स पुष्टिं परमां व्रजेत् ॥Panc_1.238॥ विधिना मन्त्र-युक्तेन रूक्षापि मथितापि च । प्रयच्छति फलं भूमिर् अरणीव हुताशनम् ॥Panc_1.239॥ प्रजानां पालनं शस्यं स्वर्ग-कोशस्य वर्धनम् । pŬanaæ धर्म-नाशाय पापायायशसे स्थितम् ॥Panc_1.240॥ गोपालेन प्रजाधेनोर् वित्त-दुग्धं शनैः शनैः । पालनात् पोषणाद् ग्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥Panc_1.241॥ अजाम् इव प्रजां मोहाद् यो हन्यात् पृथिवी-पतिम् । तस्यैका जायते तृप्तिर् न द्वितीया कथञ्चन ॥Panc_1.242॥ फलार्थी नृपतिर् लोकान् पालयेद् यत्नम् आस्थितः । दान-मानादि-तोयेन मालाकारो ऽङ्कुरान् इव ॥Panc_1.243॥ नृप-दीपो धन-स्नेहं प्रजाभ्यः संहरन्न् अपि । आन्तर-स्थैर् गुणैः शुभ्रैर् लक्ष्यते नैव केनचित् ॥Panc_1.244॥ यथा गौर् दुह्यते काले पाल्यते च तथा प्रजाः । सिच्यते चीयते चैव लता पुष्प-फल-प्रदा ॥Panc_1.245॥ यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः । फल-प्रदो भवेत् काले तद्वल् लोकः सुरक्षितः ॥Panc_1.246॥ हिरण्य-धान्य-रत्नानि यानानि विविधानि च । तथान्यद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् महीपतेः ॥Panc_1.247॥ लोकानुग्रह-कर्तारः प्रवर्धन्ते नरेश्वराः । लोकानां सङ्क्षयाच् चैव क्षयं यान्ति न संशयः ॥Panc_1.248॥ अथ तेषां तद्-वचनम् आकर्ण्य भासुरक आह-अहो सत्यम् अभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यम् एव नैकः श्वापदः समागमिष्यति । तन् नूनं सर्वान् अपि भक्षयिष्यामि । अथ ते तथैव प्रतिज्ञाय निर्वृति-भाजस् तत्रैव वने निर्भयाः पर्यटन्ति । एकश् च प्रतिदिनं क्रमेण याति । वृद्धो वा, वैराग्य-युक्तो वा, शोक-ग्रस्तो वा, पुत्र-कलत्र-नाश-भीतो वा, तेषां मध्यात् तस्य भोजनार्थं मध्याह्न-समय उपतिष्ठते । अथ कदाचिज् जाति-क्रमाच् छशकस्यावसरः समायातः । स समस्त-मृगैः प्रेरितो ऽनिच्छन्न् अपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वाव्याकुलित-हृदयो यावद् गच्छति तावन्-मार्गे गच्छता कूपः सन्दृष्टः । यावत् कूपोपरि पाति तावत् कूप-मध्य आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितम्-यद् भाव्य उपायो ऽस्ति । अहं भासुरकं प्रकोप्य स्व-बुद्ध्यास्मिन् कूपे पातयिष्यामि । अथासौ दिन-शेषे भासुरक-समीपं प्राप्तः । सिंहो ऽपि वेलातिक्रमेण क्षुत्क्षाम-कण्ठः कोपाविष्टः सृक्कणी परिलेलिहद् व्यचिन्तयत्-अहो ! प्रतार्-आहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस् तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्न् आह-रे शशकाधम एकस् तावत् त्वं लघुः प्राप्तो ऽपरतो वेलातिक्रमेण । तद् अस्माद् अपराधात् त्वां निपात्य प्रातः सकलान्य् अपि मृग-कुलान्य् उच्छेदयिष्यामि । अथ शशकः स-विनयं प्रोवाच-स्वामिन् ! नापराधो मम । न च सत्त्वानाम् । तच् छ्य्रूतां कारणम् । सिंह आह-सत्वरं निवेदय यावन् मम दंष्ट्रान्तर्गतो न भवान् भविष्यति इति । शशक आह-स्वामिन्, समस्त-मृगैर् अद्य जाति-क्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततो ऽहं पञ्च-शशकैः समं प्रेषितः । ततश् चाहम् आगच्छेन्न् अन्तराले महता केनचिद् अपरेण सिंहेन विवरान् निर्गत्याभिहितः-अभीष्ट-देवतां स्मरत । ततो मयाभिहितम्-वयं स्वामिनोन् भासुरक-सिंहस्य सकाशम् आहारार्थं समय-धर्मेण गच्छामः । ततस् तेनाभिहितम्-यद्य् एवं तर्हि मदीयम् एतद्-वनम् । मया सह समय-धर्मेण समस्तैर् अपि श्वापदैर् वर्तितव्यम् । चोर-रूपी स भासुरकः । अथ यदि सो ऽत्र राजा । विश्वास-स्थाने चतुरः शशकान् अत्र धृत्वा तम् आहूय द्रुततरम् आगच्छ । येन यः कश्चिद् आवयोर् मध्यात् पराक्रमेण राजा भविष्यति स सर्वान् एतान् भक्षयिष्यति इति । ततो ऽहं तेनादिष्टः स्वामि-सकाशम् अभ्यागतः । एतद् वेला व्यतिक्रम-कारणम् । तद् अत्र स्वामी प्रमाणम् । तच् छ्रुत्वा भासुरक आह-भद्र, यद्य् एवं तत् सत्वरं दर्शय मे तं चौर-सिंहः येनाहं मृग-कोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तं च- भूमिर् मित्रं हिरण्यं च विग्रहस्य फल-त्रयम् । नास्त्य् एकम् अपि यद्य् एषां न तं कुर्यात् कथञ्चन ॥Panc_1.249॥ यत्र न स्यात् फलं भूरि यत्र चस्यात् पराभवः । न तत्र मतिमान् युद्धं समुत्पाद्य समाचरेत् ॥Panc_1.250॥ शशाक आह-स्वामिन् ! सत्यम् इदम् । स्व-भूमि-हेतोः परिभवाच् च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः दुर्गान् निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तं च- न गजानां सहस्रेण न च लक्षेण वाजिनाम् । यत् कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे ॥Panc_1.251॥ शतम् एको ऽपि संधत्ते प्राकारस्थो धनुर्धरः । तस्माद् दुर्गं प्रशंसन्ति नीतिशास्त्रविचक्षणाः ॥Panc_1.252॥ पुरा गुरोः समादेशाद्द् हिरण्यकशिपोर् भयात् । शक्रेण विहितं दुर्गं प्रभावाद् विश्वकर्मणः ॥Panc_1.253॥ तेनापि च वरो दत्तो यस्य दुर्गं स भूपतिः । विजयी स्यात् ततो भूमौ दुर्गाणि स्युः सहस्रशः ॥Panc_1.254॥ दंष्ट्राविरहितो नागो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस् तथा नृपः ॥Panc_1.255॥ तच् छ्रुत्वा भासुरक आह । भद्र दुर्गस्थम् अपि दर्शय तं चौर-सिंहं येन व्यापादयामि । उक्तं च- जात-मात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलो ऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥Panc_1.256॥ तथा च- उत्तिष्ठमानस् तु परो नोपेक्ष्यः पथ्यम् इच्छता । समौ हि शिष्टैर् आम्नातौ वर्त्स्यन्ताव् आमयः स च ॥Panc_1.257॥ अपि च- उपेक्षितः क्षीण-बलो ऽपि शत्रुः प्रमाद-दोषात् पुरुषैर् मदान्धैः । साध्यो ऽपि भूत्वा प्रथमं ततो ऽसाव् असाध्यतां व्याधिर् इव प्रयाति ॥Panc_1.258॥ तथा च- आत्मनः शक्तिम् उद्वीक्ष्य मनोत्साहं च यो व्रजेत् । बहून् हन्ति स एको ऽपि क्षत्रियान् भार्गवो यथा ॥Panc_1.259॥ शशक आह-अस्त्य् एतत् । तथापि बलवान् स मया दृष्टः । तन् न युज्यते स्वामिनस् तस्य तस्य सामर्थ्यम् अविदित्वा गन्तुम् । उक्तं च- अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्न् अभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥Panc_1.260॥ यो बलात् प्रोन्नतं याति निहन्तुं सबलो ऽप्य् अरिम् । विमदः स निवर्तेत शीर्ण-दन्तो गजो यथा ॥Panc_1.261॥ भासुरक आह-भोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थम् अपि । अथ शशक आह-यद्य् एवं तर्ह्य् आगच्छतु स्वामी । एवम् उक्त्वाग्रे व्यवस्थितः । ततश् च तेनागच्छता यः कूपो दृष्टो ऽभूत् तम् एव कूपम् आसाद्य भासुरकम् आह-स्वामिन् कस् ते प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतो ऽपि चौर-सिंहः प्रविष्टः स्वं दुर्गम् । तद् आगच्छ यथा दर्शयामीति । भासुरक आह-दर्शय मे दुर्गम् । तद् अनु दर्शितस् तेन कूपः । ततः सो ऽपि मूर्खः सिंहः कूप-मध्य आत्म-प्रतिबिम्बं जल-मध्य-गतं दृष्ट्वा सिंह-नादं मुमोच । ततः प्रतिशब्देन कूप-मध्याद् द्वि-गुणतरो नादः समुत्थितः । अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशको ऽपि हृष्ट-मनाः सर्व-मृगान् आनन्द्य तैः सह प्रशस्यमानो यथा-सुखं तत्र वने निवसति स्म । अतो ऽहं ब्रवीमि-यस्य बुद्धिर् बलं तस्य इति । *********************************************************************** तद् यदि भवान् कथयति तत् तत्रैव गत्वा तयोः स्व-बुद्धि-प्रभावेण मैत्री-भेदं करोमि । करटक आह-भद्र ! यद्य् एवं तर्हि गच्छ । शिवास् ते पन्थानः सन्तु । यथाभिप्रेतम् अनुष्ठीयताम् । अथ दमनकः सञ्जीवक-वियुक्तं पिङ्गलकम् अवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलको ऽपि तम् आह-भद्र, किं चिराद् दृष्टः ? दमनक आह-न कञ्चिद् देव-पादानाम् अस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राज-प्रयोजन-विनाशम् अवलोक्य सन्दह्यमान-हृदयो व्याकुलतया स्वयम् एवाभ्यागतो वक्तुम् । उक्तं च- प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाशुभम् । अपृष्टो ऽपि हितं वक्ष्येद् यस्य नेच्छेत् पराभवम् ॥Panc_1.262॥ अथ तस्य साभिप्रायं वचनम् आकर्ण्य पिङ्गलक आह-किं वक्तु-मना भवान् ? तत् कथ्यतां यत् कथनीयम् अस्ति । स प्राह-देव सञ्जीवको युष्मत्-पादानाम् उपरि द्रोह-बुद्धिर् इति । विश्वास-गतस्य मम विजने इदम् आह-भो दमनक ! दृष्टा मयास्य पिङ्गलकस्य सारासारता । तद् अहम् एनं हत्वा सकल-मृगाधिपत्यं त्वत्-साचिव्य-पदवी-समन्वितं करिष्यामि । पिङ्गलको ऽपि तद्-वज्र-सार-प्रहार-सदृशं दारुणं वचः समाकर्ण्य मोहम् उपगतो न किञ्चिद् अप्य् उक्तवान् । दमनको ऽपि तस्य तम् आकारम् आलोक्य चिन्तितवान्-अयं तावत् सञ्जीवक-निबद्ध-रागः । तन् नूनम् अनेन मन्त्रिणा राजा विनाशम् अवाप्स्यति इति । उक्तं च- एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच् छ्रयते मदः स च मदाद् दास्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति ॥Panc_1.263॥ तत् किम् अत्र युक्तम् इति । पिङ्गलको ऽपि चेतनां समासाद्य कथम् अपि तम् आह-सञ्जीवकस् तावत् प्राण-समो भृत्यः । स कथं ममोपरि द्रोह-बुद्धिं करोति । दमनक आह-देव, भृत्यो ऽभृत्य इत्य् अनेकान्तिकम् एतत् । उक्तं च- न सो ऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् । अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते ॥Panc_1.264॥ पिङ्गलक आह-भद्र, तथापि मम तस्योपरि चित्त-वृत्तिर् न विकृतिं याति । अथवा साध्व् इदम् उच्यते- अनेक-दोष-दुष्टस्य कायः कस्य न वल्लभः । कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः ॥Panc_1.265॥ दमनक आह-अत एवायं दोषः । उक्तं च- यस्मिन्न् एवाधिकं चक्षुर् आरोपयति पार्थिवः । अकुलीनः कुलीनो वा स श्रिया भाजनं नरः ॥Panc_1.266॥ अपरं केन गण-विशेषेण स्वामी सञ्जीवकं निर्गुणकम् अपि निकटे धारयति । अथ देव, यद्य् एवं चिन्तयसि महा-कायो ऽयम् । अनेन रिपून् व्यापादयिष्यामि । तद् अस्मान् न सिध्यति, यतो ऽयं शष्प-भोजी । देव-पादानां पुनः शत्रवो मांसाशिनः । तद्-रिपु-साधनम् अस्य साहाय्येन न भवति । तस्माद् एनं दूषयित्वा हन्यताम् इति । पिङ्गलक आह- उक्तो भवति यः पूर्वं गुणवान् इति संसदि । तस्य दोषो न वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥Panc_1.267॥ अन्यच् च । मयास्य तव वचनेनाभय-प्रदानं दत्तम् । तत् कथं स्वयम् एव व्यापादयामि । सर्वथा सञ्जीवको ऽयं सुहृद् अस्माकम् । न तं प्रति कश्चिन् मन्युर् इति । उक्तं च- इतः स दैत्यः प्राप्त-श्रीर् नेत एवार्हति क्षयम् । विष-वृक्षो ऽपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् ॥Panc_1.268॥ आदौ न वा प्रणयिनां प्रणयो विधेयो दत्तो ऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य यत् क्षिपति तत् प्रकरोति लज्जां भूमौ स्थितस्य पतनाद् भयम् एव नास्ति ॥Panc_1.269॥ उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिर् उच्यते ॥Panc_1.270॥ तद्-द्रोह-बुद्धेर् अपि मयास्य न विरुद्धम् आचरणीयम् । दमनक आह-स्वामिन् ! नैष राज-धर्मो यद् द्रोह-बुद्धिर् अपि क्षम्यते । उक्तं च- तुल्यार्थं तुल्य-सामर्थ्यं मर्मज्ञं व्यवसायिनम् । अर्ध-राज्य-हरं भृत्यं यो न हन्यात् स हन्यते ॥Panc_1.271॥ अपरं त्वयास्य सखित्वात् सर्वो ऽपि राज-धर्मः परित्यक्तः राज-धर्माभावात् सर्वो ऽपि परिजनो विरक्तिं गतः । यः सञ्जीवकः शष्प-भोजी । भवान् मांसादः । तव प्रकृतयश् च यत् तवावध्यव्यसाय-बाह्यं कुतस् तासां मांसाशनम् । यद्-रहितास् त्वां त्यक्त्वा यास्यन्ति । ततो ऽपि त्वं विनष्ट एव । अस्य सङ्गत्या पुनस् ते न कदाचिद् आखेटके मतिर् भविष्यति । उक्तं च- यादृशैः सेव्यते भृत्यैर् यादृशांश् चोपसेवते । कदाचिन् नात्र सन्देहस् तादृग् भवति पूरुषः ॥Panc_1.272॥ तथा च- सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्त-कारतया तद् एव नलिनी-पत्र-स्थितं राजते । स्वातौ सागर-शुक्ति-कुक्षि-पतितं तज् जायते मौक्तिकं प्रायेणाधम-मध्यमोत्तम-गुणः संवासतो जायते ॥Panc_1.273॥ तथा च- असतां सङ्ग-दोषेण सती याति मतिर् भ्रमम् । एक-रात्रि-प्रवासेन këÂhaæ मुञ्जे प्रलम्बितम् ॥Panc_1.274॥ अत एव सन्तो नीच-सङ्गं वर्जयन्ति । उक्तं च- न ह्य् अविज्ञात-शीलस्य प्रदातव्यः प्रतिश्रयः । मत्-कुणस्य च दोषेण हता मन्द-विसर्पिणी ॥Panc_1.275॥ पिङ्गलक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा 9 मन्द-विसर्पिणी-नाम-यूका-कथा अस्ति कस्यचिन् महीपतेर् मनोरमं शयन-स्थानम् । तत्र श्वेततर-पट-युगल-मध्य-संस्थिता मन्द-विसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तम् आस्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्ये-द्युश् च तत्र शयने क्वचिद् भ्राम्यन्न् अग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्ण-वदना प्रोवाच । भो ऽग्निमुख कुतस् त्वम् अत्रानुचित-स्थाने समायातः । तद् यावन् न कश्चिद् वेत्ति तावच् छीघ्रं गम्यताम् इति । स आह-भगवति गृहागतस्यासाधोर् अपि नैतद् युज्यते वक्तुम् । उक्तं च- एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वार्तेति सुदुर्बलो ऽसि कुशलं प्रीतो ऽस्मि ते दर्शनात् । एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥Panc_1.276॥ अपरं मयानेक-मानुषाणाम् अनेक-विधानि रुधिराण्य् आस्वादितान्य् आहार-दोषात् कटु-तिक्त-कषायाम्ल-रसास्वादानि न च कदाचिन् मधुर-रक्तं समास्वादितम् । तद् यदि त्वं प्रसादं करोषि तद् अस्य नृपतेर् विविध-व्यञ्जनान्न-पान-चोष्य-लेह्य-स्वाद्व्-आहार-वशाद् अस्य शरीरे यन् मिष्टं रक्तं संजातं तद्-आस्वादनेन सौख्यं सम्पादयामि जिह्वाया इति । उक्तं च- रङ्कस्य नृपतेर् वापि जिह्वा-सौख्यं समं स्मृतम् । तन्-मात्रं च स्मृतं सारं तद्-अर्थं यतते जनः ॥Panc_1.277॥ यद्य् एव न भवेल् लोके कर्म जिह्वा-प्रतुष्टिदम् । तन् न भृत्यो भवेत् कश्चित् कस्यचिद् वशगो ऽथ वा ॥Panc_1.278॥ यद् असत्यं वदेन् मर्त्यो यद् वासेव्यं च सेवते । यद् गच्छति विदेशं च तत् सर्वम् उदरार्थतः ॥Panc_1.279॥ तन् मया गृहागतेन बुभुक्षया pŬyamÃnenÃpi त्वत्-सकाशाद् भोजनम् अर्थनीयम् । तन् न त्वयैकाकिन्यास्य भूपते रक्त-भोजनं कर्तुं युज्यते । तच् छ्रुत्वा मन्दविसर्पिण्य् आह-भो मत्कुण ! अस्य नृपतेर् निद्रा-वशं गतस्य रक्तम् आस्वादयामि । पुनस् त्वम् अग्निमुखश् चपलश् च-तद् यदि मया सह रक्त-पानं करोषि तत् तिष्ठ । अभीष्टतर-रक्तम् आस्वादय । सो ऽब्रवीत्-भगवत्य् एवं करिष्यामि । यावत् त्वं नास्वादयसि प्रथमं नृप-रक्तं तावन् मम देव-गुरु-कृतः शपथः स्याद् यदि तद् आस्वादयामि । एवं तयोः परस्परं वदतोः स राजा तच्-छयनम् आसाद्य प्रसुप्तः । अथासौ मत्कुणो जिह्वा-लौल्योत्कृष्टौत्सुक्याज् जाग्रतम् अपि तं मही-पतिम् अदशत् । अथ वा साध्व् इदम् उच्यते । स्वभावो नोपदेशेन शक्यते कर्तुम् अन्यथा । सुतप्तम् अपि पानीयं पुनर् गच्छति शीतताम् ॥Panc_1.280॥ यदि स्याच् छीतलो वह्निः शीतांशुर् दहनात्मकः । न स्वभावो ऽत्र मर्त्यानां शक्यते कर्तुम् अन्यथा ॥Panc_1.281॥ अथासौ महीपतिः सूच्य्-अग्र-विद्ध इव तच्-छयनं त्यक्त्वा तत्-क्षणाद् एवोत्थितः । अहो ज्ञायताम् अत्र प्रच्छादन-पटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस् तत्र स्थितास् ते सत्वरं प्रच्छादन-पटं गृहीत्वा सूक्ष्म-दृष्ट्या वीक्षां चक्रुः । अत्रान्तरे स मत्कुणश् चापल्यात् खट्वान्तं प्रविष्टः सा मन्दविसर्पिण्य् अपि वस्त्र-सन्ध्य्-अन्तर्-गता तैर् दृष्टा व्यापादिता च । अतो ऽहं ब्रवीमि-न ह्य् अविज्ञात-शीलस्य इति । *********************************************************************** एवं ज्ञात्वा त्वयिष वध्यः । नो चेत् त्वां व्यापादयिष्यतीति । उक्तं च- त्यक्ताश् चाभ्यन्तरा येन बाह्याश् चाभ्यन्तरीकृताः । स एव मृत्युम् आप्नोति यथा राजा ककुद्-द्रुमः ॥Panc_1.282॥ पिङ्गलक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा 10 चण्डरव-नाम-शृगाल-कथा अस्ति कस्मिंश्चिद् वनोद्देशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित् क्षुधाविष्टो जिह्वा-लौल्यान् नगर-मध्ये प्रविष्टः । अथ तं नगर-वासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्ण-daæ«Â­Ãgrair भक्षितुम् आरब्धाः । सो ऽपि तैर् भक्ष्यमाणः प्राण-भयात् प्रत्यासन्न-रजक-गृहं प्रविष्टः । तत्र नीली-रस-परिपूर्णं महा-भाण्डम् सज्जीकृतम् आसीत् । तत्र सारमेयैर् आक्रान्तो भाण्ड-मध्ये पतितः । अथ यावन् निष्क्रान्तस् तावन् नीली-वर्णः सञ्जातः । तत्रापरे सारमेयास् तं शृगालम् अजानन्तो यथाभीष्ट-दिशं जग्मुः । चण्डरवो ऽपि दूरतरं प्रदेशम् आसाद्य काननाभिमुखं प्रतस्थे । न च नील-वर्णेन कदाचिन् निज-रङ्गस् त्यज्यते । उक्तं च- वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस् तु मीनानां नीलीमद्यपयोर् यथा ॥Panc_1.283॥ अथ तं हर-गल-गरल-तमाल-सम-प्रभम् अपूर्वं सत्त्वम् अवलोक्य सर्वे सिंह-व्याघ्र-द्वीपि-वृक-प्रभृतयो ऽरण्य-निवासिनो भय-व्याकुलित-चित्ताः समन्तात् पलायन-क्रियां कुर्वन्ति । कथयन्ति च-न ज्ञायतेऽस्य कीदृग् विचेष्टितं पौरुषं च । तद् दूरतरं गच्छामः । उक्तं च- न यस्य चेष्टितं विद्यान् न कुलं न पराक्रमम् । न तस्य विश्वसेत् प्राज्ञो यदीच्छेच् छ्रियम् आत्मनः ॥Panc_1.284॥ चण्डरवो ऽपि भय-व्याकुलितान् विज्ञायेदम् आह-भो भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ । तन् न भेतव्यम् । अहं ब्रह्मणाद्य स्वयम् एव सृष्ट्वाभिहितः-यच् छ्वापदानां कश्चिद् राजा नास्ति, तत् त्वं मयाद्य सर्व-श्वापद-प्रभुत्वेऽभिषिक्तः ककुद्-द्रुमाभिधः । ततो गत्वा क्षिति-तले तान् सर्वान् परिपालयेति । ततो ऽहम् अत्रागतः । तन् मम च्छत्र-च्छायायां सर्वैर् अपि श्वापदैर् वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः । तच् छ्रुत्वा सिंह-व्याघ्र-पुरः-सराः श्वापदाः स्वामिन् प्रभो समादिशेति वदन्तस् तं परिवव्रुः । अथ तेन सिंहस्यामात्य-पदवी प्रदत्ता । व्याघ्रस्य शय्या-पालकत्वम् । द्वीपिनस् ताम्बूलाधिकारः । वृकस्य द्वार-पालकत्वम् । ये चात्मीयाः शृगालास् तैः सहालाप-मात्रम् अपि न करोति । शृगालाः सर्वेऽप्य् अधर्म-चन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्य-क्रिययां वर्तमानस्य ते सिंहादयो मृगान् व्यापाद्य तत्-पुरतः प्रक्षिपन्ति । सो ऽपि प्रभु-धर्मेण सर्वेषां तान् प्रविभज्य प्रयच्छति । एवं गच्छति काले कदाचित् तेन समागतेन दूर-देशे शब्दायमानस्य शृगाल-वृन्दस्य कोलाहलो ऽश्रावि । तं शब्दं श्रुत्वा पुलकित-तनुर् आनन्दाश्रु-पूर्ण-नयन उत्थाय तार-स्वरेण विरोतुम् आरब्धवान् । अथ ते सिंहादयस् तं तार-स्वरम् आकर्ण्य शृगालो ऽयम् इति मत्वा लज्जायाधो-मुखाः क्षणं स्थित्वा प्रोचुः-भोः ! वाहिता वयम् अनेन क्षुद्र-शृगालेन । तद् वध्यताम् इति । सो ऽपि तद् आकर्ण्य पलायितुम् इच्छंस् तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश् च । अतो ऽहं ब्रवीमि-त्यक्ताश् चाभ्यन्तरा येन इति । *********************************************************************** तद् आकर्ण्य पिङ्गलक आह-भो दमनक ! कः प्रत्ययो ऽत्र विषये यत् स ममोपरि दुष्ट-बुद्धिः । स आह-यद् अद्य ममाग्रे तेन निश्चयः कृतो यत् प्रभाते पिङ्गलकं वधिष्यामि । तद् अत्रैव प्रत्ययः । प्रभातेऽवसर-वेलायाम् आरक्त-मुख-नयनः स्फुरिताधरो दिशो ऽवलोकयन्न् अनुचित-स्थानोपविष्टस् त्वां क्रूर-दृष्ट्या विलोकयिष्यति । एवं ज्ञात्वा यद् उचितं तत् कर्तव्यम् । इति कथयित्वा सञ्जीवक-सकाशं गतस् तं प्रणम्योपविष्टः । सञ्जीवको ऽपि सोद्वेगाकारं मन्द-गत्या समायान्तं तम् उद्वीक्ष्य सादरतरम् उवाच-भो मित्र ! स्वागतम् । चिराद् दृष्टो ऽसि । अपि शिवं भवतः । तत् कथय येनादेयम् अपि तुभ्यं गृहागताय प्रयच्छामि । उक्तं च- ते धन्यास् ते विवेक-ज्ञास् ते सभ्या इह भूतले । आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः ॥Panc_1.285॥ दमनक आह-भोः ! कथं शिवं सेवक-जनस्य । सम्पत्तयः परायत्ताः सदा चित्तम् अनिर्वृतम् । स्व-जीवितेऽप्य् अविश्वासस् तेषां ये राज-सेवकाः ॥Panc_1.286॥ तथा च- सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् । स्वातन्त्र्यं यच् छरीरस्य mƬhais तद् अपि हारितम् ॥Panc_1.287॥ तावज् जन्माति-दुःखाय ततो दुर्गतता सदा । तत्रापि सेवया वृत्तिर् अहो दुःख-परम्परा ॥Panc_1.288॥ जीवन्तो ऽपि मृताः पञ्च श्रूयन्ते किल भारते । दरिद्रो व्याधितो मूर्खः प्रवासी नित्य-सेवकः ॥Panc_1.289॥ नाश्नाति स्वच्छयोत्सुक्याद् विनिद्रो न प्रबुध्यते । न निःशङ्कं वचो ब्रूते सेवको ऽप्य् अत्र जीवति ॥Panc_1.290॥ सेवा श्व-वृत्तिर् आख्याता यैस् तैर् मिथ्या प्रजल्पितम् । स्वच्छन्दं चरति स्वात्र सेवकः पर-शासनात् ॥Panc_1.291॥ भू-शय्या ब्रह्मचर्यं च कृशत्वं लघु-भोजनम् । सेवकस्य यतेर् यद्वद् विशेषः पाप-धर्मजः ॥Panc_1.292॥ शीतातपादि-कष्टानि सहते यानि सेवकः । धनाय तानि चाल्पानि यदि धर्मान् न मुच्यते ॥Panc_1.293॥ मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा । मोदकेनापि किं तेन निष्पत्तिर् यस्य सेवया ॥Panc_1.294॥ सञ्जीवक आह-अथ भवान् किं वक्तु-मनाः ? सो ऽब्रवीत्-मित्र, सचिवानां मन्त्र-भेदं न युज्यते । उक्तं च- यो मन्त्रं स्वामिनो भिद्यात् साचिव्ये सन्-नियोजितः । स हत्वा नृप-कार्यं तत् स्वयं च नरकं व्रजेत् ॥Panc_1.295॥ येन यस्य कृतो भेदः सचिवेन महीपतेः । तेनाशस्त्र-वधस् तस्य कृत इत्य् आह नारदः ॥Panc_1.296॥ तथापि मया तव स्नेह-पाश-बद्धेन मन्त्र-भेदः कृतः । यतस् त्वं मम वचनेनात्र राज-कुले विश्वस्तः प्रविष्टश् च । उक्तं च- विश्रम्भाद् यस्य यो मृत्युम् अवाप्नोति कथञ्चन । तस्य हत्या तद्-उत्था सा प्राहेदं वचनं मनुः ॥Panc_1.297॥ तत् तवोपरि पिङ्गलको ऽयं दुष्ट-बुद्धिः कथितं चाद्यानेन मत्-पुरतश् चतुष्कर्णतया-यत् प्रभाते सञ्जीवकं हत्वा समस्त-मृग-परिवारं चिरात् तृप्तिं नेष्यामि । ततः स मयोक्तः-स्वामिन् ! न युक्तम् इदं यन् मित्र-द्रोहेण जीवनं क्रियते । उक्तं च- अपि ब्रह्म-वधं कृत्वा प्रायश्चित्तेन शुध्यति । तद्-अर्थेन विचीर्णेन न कथञ्चित् सुहृद्-द्रुहः ॥Panc_1.298॥ ततस् तेनाहं समर्षेणोक्तः-भो दुष्ट-बुद्धे, सञ्जीवकस् तावच् छष्प-भोजी, वयं मांसाशिनः । तद् अस्माकं स्वाभाविकं वैरम् इति कथं रिपुर् उपेक्ष्यते ? तस्मात् सामादिभिर् उपायैर् हन्यते । न च हते तस्मिन् दोषः स्यात् । उक्तं च- दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता । अन्योपायैर् अशक्यो यो हते दोषो न विद्यते ॥Panc_1.299॥ कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः । प्रसुप्तो द्रोण-पुत्रेण धृष्टद्युम्नः पुरा हतः ॥Panc_1.300॥ तद् अहं तस्य निश्चयं ज्ञात्वा त्वत्-सकाशम् इहागतः । साम्प्रतं मे नास्ति विश्वास-घातक-दोषः । मया सुगुप्त-मन्त्रस् तव निवेदितः । अथ यत् ते प्रतिभाति तत् कुरुष्व इति । अथ सञ्जीवकस् तस्य तद्वज्र-पात-दारुणं वचनं श्रुत्वा मोहम् उपगतः । अथ चेतनां लब्ध्वा स-वैराग्यम् इदम् आह-भो साध्व् इदम् उच्यते- दुर्जन-गम्या नार्यः प्रायेणास्नेहवान् भवति राजा । कृपणानुसारि च धनं मेघो गिरि-दुर्ग-वर्षी च ॥Panc_1.301॥ अहं हि संमतो राज्ञो य एवं मन्यते कुधीः । बलीवर्दः स विज्ञेयो विषाण-परिवर्जितः ॥Panc_1.302॥ वरं वनं वरं भैक्षं वरं भारोपजीवनम् । वरं व्याधिर् मनुष्याणां नाधिकारेण सम्पदः ॥Panc_1.303॥ तद् युक्तं मया कृतं तद् अनेन सह मैत्री विहिता । उक्तं च- ययोर् एव समं वित्तं ययोर् एव समं कुलम् । तयोर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयोः ॥Panc_1.304॥ तथा च- मृगा मृगैः सङ्गम् अनुव्रजन्ति गावश् च गोभिस् तुरगास् तुरगैः । मूर्खाश् च मूर्खैः सुधियः सुधीभिः समान-शील-व्यसनेन सख्यम् ॥Panc_1.305॥ तद् यदि गत्वा तं प्रसादयामि, तथापि न प्रसादं यास्यति । उक्तं च- निमित्तम् उद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रशाम्यति । अकारण-द्वेष-परो हि यो भवेत् कथं नरस् तं परितोषयति ॥Panc_1.306॥ अहो साधु चेदम् उच्यते- भक्तानाम् उपकारिणां पर-हित-व्यापार-युक्तात्मनां सेवा-संव्यवहार-तत्त्व-विदुषां द्रोह-च्युतानाम् अपि । व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर् भवेद् वा न वा तस्माद् अम्बुपतेर् इवावनि-पतेः सेवा सदा शङ्किनी ॥Panc_1.307॥ तथा च- भाव-स्निग्धैर् उपकृतम् अपि द्वेष्यतां याति लोके साक्षाद् अन्यैर् अपकृतम् अपि प्रीतये चोपयाति । दुर्ग्राह्यत्वान् नृपति-मनसां नैक-भावाश्रयाणां सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥Panc_1.308॥ तत् परिज्ञातं मया मत्-प्रसादम् असहमानैः समीपवर्तिभिर् एष पिङ्गलकः प्रकोपितः । तेनायं ममादोषस्याप्य् एवं वदति । उक्तं च- प्रभोः प्रसादम् अन्यस्य न सहन्तीह सेवकाः । सपत्न्य इव सङ्क्रुद्धाः सपत्न्याः सुकृतैर् अपि ॥Panc_1.309॥ भवति चैवं यद् गुणवत्सु समीप-वर्तिषु गुण-हीनानां न प्रसादो भवति । उक्तं च- गुणवत्तर-पात्रेण छाद्यन्ते गुणिनां गुणाः । रात्रौ दीप-शिखा-कान्तिर् न भानाव् उदिते सति ॥Panc_1.310॥ दमनक आह-भो मित्र ! यद्य् एवं तन् नास्ति ते भयम् । प्रकोपितो ऽपि स दुर्जनैस् तव वचन-रचनया प्रसादं यास्यति । स आह-भोः ! न युक्तम् उक्तं भवता । लघूनाम् अपि दुर्जनानां मध्ये वस्तुं न शक्यते । उपायान्तरं विधाय ते नूनं घ्नन्ति । उक्तं च- बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः । कुर्युः कृत्यम् अकृत्यं वा उष्ट्रे काकादयो यथा ॥Panc_1.311॥ दमक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा 11 मदोत्कट-सिंह-कथा अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवस ति स्म । तस्य चानुचरा अन्ये द्वीपि-वायस-गोमायवः सन्ति । अथ कदाचित् तैर् इतस् ततो भ्रमद्भिः सार्थाद् भ्रष्टः क्रथनको नामोष्त्रो दृष्टः । अथ सिंह आह-अहो अपूर्वम् इदं सत्त्वम् । तज् ज्ञायतां किम् एतद् आरण्यकं ग्राम्यं वेति । तच् छ्रुत्वा वायस आह-भोः स्वामिन् ! ग्राम्यो ऽयम् उष्ट्र-नामा जीव-विशेषस् तव भोज्यः । तद् व्यापाद्यताम् । सिंह आह-नाहं गृहम् आगतं हन्मि । उक्तं च- गृहं शत्रुम् अपि प्राप्तं विश्वस्तम् अकुतोभयम् । यो हन्यात् तस्य पापं स्याच् छतब्राह्मणघातजम् ॥Panc_1.312॥ तद् अभय-प्रदानं दत्त्वा मत्-सकाशम् आनीयतां येनास्यागम-कारणं पृच्छामि । अथासौ सर्वैर् अपि विश्वास्याभय-प्रदानं दत्त्वा मदोत्कट-सकाशम् आनीतः प्रणम्योपविष्टश् च । ततस् तस्य पृच्छतस् तेनात्म-वृत्तान्तः सार्थ-भ्रंश-समुद्भवो निवेदितः । ततः सिंहेनोक्तम्-भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयो ऽपि भारोद्वहन-कष्ट-भागी भूयाः । तद् अत्रैवारण्ये निर्विशङ्को मरकत-सदृशानि शष्पाग्राणि भक्षयन् मया सह सदैव वस । सो ऽपि तथेत्य् उक्त्वा तेषां मध्ये विचरन् न कुतो ऽपि भयम् इति सुखेनास्ते । तथान्येद्युर् मदोत्कटस्य महा-गजेनारण्य-चारिणा सह युद्धम् अभवत् । ततस् तस्य दन्त-मुसल-प्रहारैर् व्यथा सञ्जाता । व्यथितः कथम् अपि प्राणैर् न वियुक्तः । अथ शरीरासामर्थ्यान् न कुत्रचित् पदम् अपि चलितुं शक्नोति । ते सर्वे काकादयो ऽप्य् अप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः । अथ तान् सिंहः प्राह-भोः ! अन्विष्यतां कुत्रचित् किंचित् सत्त्वं येनाहम् एताम् अपि दशां प्राप्तस् तद् धत्वा युष्मद्-भोजनं सम्पादयामि । अथ ते चत्वारो ऽपि भ्रमितुम् आरब्धा यावन् न किंचित् सत्त्वं पश्यन्ति तावद् वायस-शृगालौ परस्परं मन्त्रयतः । शृगाल आह-भो वायस ! किं प्रभूत-भ्रान्तेन । अयम् अस्माकं प्रभोः क्रथनको विश्वस्तस् तिष्ठति । तद् एनं हत्वा प्राण-यात्रां कुर्मः । वायस आह-युक्तम् उक्तं भवता । परं स्वामिना तस्याभय-प्रदानं दत्तम् आस्ते न वध्यो ऽयम् इति । शृगाल आह-भो वायस ! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति । तत् तिष्ठन्तु भवन्तो ऽत्रैव, यावद् अहं गृहं गत्वा प्रभोर् आज्ञां गृहीत्वा चागच्छामि । एवम् अभिधाय सत्वरं सिंहम् उद्दिश्य प्रस्थितः । अथ सिंहम् आसाद्येदम् आह-स्वामिन् ! समस्तं वनं भ्रान्त्वा वयम् आगताः । न किंचित् सत्त्वम् आसादितम् । तत् किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदम् एकम् अपि प्रचलितुं न शक्नुमः । देवो ऽपि पथ्याशी वर्तते । तद् यदि देवादेशो भवति तत् क्रथनक-पिशितेनाद्य पथ्य-क्रिया क्रियते । अथ सिंहस् तस्य तद् दारुणं वचनम् आकर्ण्य स-कोपम् इदम् आह-धिक् पापाधम ! यद्य् एवं भूयो ऽपि वदसि । ततस् त्वां तत्-क्षणम् एव वधिष्यामि । ततो मया तस्याभयं प्रदत्तम् । तत् कथं व्यापादयामि । उक्तं च- न गो-प्रदानं न मही-प्रदानं न चान्न-दानं हि तथा प्रधानम् । यथा वदन्तीह बुधाः प्रधानं सर्व-प्रदानेष्व् अभय-प्रदानम् ॥Panc_1.313॥ तच् छ्रुत्वा ӭगाल आह-स्वामिन् यद्य् अभयप्रदानं दत्त्वा वधः क्रियते तद् एष दोषो भवति । पुनर् यदि देवपादानां भक्त्या सात्मनो जीवितव्यं प्रयच्छति तन् न दोषः । ततो यदि स स्वयम् एवात्मानं वधाय नियोजयति तद् वध्यो ऽन्यथास्माकं मध्याद् एकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधाद् अन्त्यां दशां यास्यन्ति । तत् किम् एतैः प्राणैर् अस्माकं ये स्वाम्यर्थे न यास्यन्ति । अपरं पश्चाद् अप्य् अस्माभिर् वह्नि-प्रवेशः कार्यो यदि स्वामि-पादानां किंचिद् अनिष्टं भविष्यति । उक्तं च- यस्मिन् कुले यः पुरुषः प्रधानः स सर्व-यत्नैः परिरक्षणीयः । तस्मिन् विनष्टे स्व-कुलं विनष्टं न नाभि-भङ्गे ह्य् अरका वहन्ति ॥Panc_1.314॥ तद् आकर्ण्य मदोत्कट आह-यद्य् एवं तत् कुरुष्व यद् रोचते । तच् छ्रुत्वा स सत्वरं गत्वा तान् आह-भोः ! स्वामिनो महत्य् अवस्था वर्तते । तत् किं पर्यटितेन ? तेन विना को ऽत्रास्मान् रक्षयिष्यति ? तद् गत्वा तस्य क्षुद्-रोगात् पर-लोकं प्रस्थितस्यात्म-शरीर-दानं कुर्मो येन स्वामि-प्रसादस्य अनृणतां गच्छामः । उक्तं च- आपदं प्राप्नुयात् स्वामी यस्य भृत्यस्य पश्यतः । प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥Panc_1.315॥ तद्-अनन्तरं ते सर्वे bëpa-पूरित-दृशो मदोत्कटं प्रणम्योपविष्टाः । तान् दृष्ट्वा मदोत्कट आह-भोः ! प्राप्तं दृष्टं वा किंचित् सत्त्वम् । अथ तेषां मध्यात् काकः प्रोवाच-स्वामिन् ! वयं तावत् सर्वत्र पर्यटिताः परं न किंचित् सत्त्वम् आसादितं दृष्टं वा । तद् अद्य मां भक्षयित्वा प्राणान् धारयतु स्वामी, येन देवस्याश्वासनं भवति मम पुनः स्वर्ग-प्राप्तिर् इति । उक्तं च- स्वाम्य्-अर्थे यस् त्यजेत् प्राणान् भृत्यो भक्ति-समन्वितः । स परं पदम् आप्नोति जरा-मरण-वर्जितम् ॥Panc_1.316॥ तच् छ्रुत्वा ӭगाल आह-भोः ! स्वल्प-कायो भवान् । तव भक्षणात् स्वामिनस् तावत् प्राण-यात्रा न भवति । अपरो दोषश् च तावत् समुत्पद्यते । उक्तं च- काक-मांसं तथोच्छिष्टं स्तोकं तद् अपि दुर्बलम् । भक्षितेनापि किं तेन येन तृप्तिर् न जायते ॥Panc_1.317॥ तद् दर्षिता स्वामि-भक्तिर् भवता गतं च आनृण्यं भर्तृ-पिण्डस्य प्राप्तश् चोभय-लोके साधु-वादः । तद् अपसराग्रतः । अहं स्वामिनं विज्ञापयामि । तथानुष्ठिते शृगालः सादरं प्रणम्योपविष्टः प्राह-स्वामिन् ! मां भक्षयित्वाद्य प्राण-यात्रां विधाय ममोभय-लोक-प्राप्तिं कुरु । उक्तं च- स्वाम्य्-आयत्ताः सदा प्राणा भृत्यानाम् अर्जिता धनैः । यतस् ततो न दोषो ऽस्ति तेषां ग्रहण-सम्भवः ॥Panc_1.318॥ अथ तच् छ्रुत्वा द्वीप्य् आह-भोः साधूक्तं भवता पुनर् भवान् अपि स्वल्प-कायः स्व-जातिश् च नखायुधत्वाद् अभक्ष्य एव । उक्तं च- नाभक्ष्यं भक्षयेत् प्राज्ञः प्राणैः कण्ठ-गतैर् अपि । विशेषात् तद् अपि स्तोकं लोक-द्वय-विनाशकम् ॥Panc_1.319॥ तद् दर्शितं त्वयात्मनः कौलीन्यम् । अथ वा साधु चेदम् उच्यते- एतद्-अर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदि-मध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥Panc_1.320॥ तद् अपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटम् आह-स्वामिन् ! क्रियताम् अद्य मम प्राणैः प्राण-यात्रा । दीयताम् अक्षयो वासः स्वर्गे । मम विस्तार्यतां क्षिति-तले प्रभूतं यशः । तन् नात्र विस्मयः कार्यः । उक्तं च- मृतानां स्वामिनः कार्ये भृत्यानाम् अनुवर्तिनाम् । भवेत् स्वर्गे अक्षयो वासः कीर्तिश् च धरणी-तले ॥Panc_1.321॥ तच् छ्रुत्वा क्रथनकश् चिन्तयामास-एतैस् तावत् सर्वैर् अपि शोभा-वाक्यान्य् उक्तानि न चैको ऽपि स्वामिना विनाशितः । तद् अहम् अपि प्राप्त-कालं वक्ष्यामि चित्रकं येन मद्-वचनम् एते त्रयो ऽपि समर्थयन्ति । इति निश्चित्य प्रोवाच-भोः सत्यम् उक्तं भवता परं भवान् अपि नखायुधः । तत् कथं भवन्तं स्वामी भक्षयति । उक्तं च- मनसापि स्वजात्यानां यो ऽनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तान्य् एव इह लोके परत्र च ॥Panc_1.322॥ तद् अपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथनको ऽग्रे स्थित्वा प्रणम्योवाच-स्वामिन् ! एतेऽभक्ष्यास् तव तन् मम प्राणैः प्राण-यात्रा विधीयतां येन ममोभय-लोक-प्राप्तिर् भवति । उक्तं च- न यज्वानो ऽपि गच्छन्ति तां गतिं नैव योगिनः । यां यान्ति प्रोज्झित-प्राणाः स्वाम्य्-अर्थे सेवकोत्तमाः ॥Panc_1.323॥ एवम् अभिहिते ताभ्यां शृगाल-चित्रकाभ्यां विदारितोभय-कुक्षिः क्रथनकः प्राणान् अत्याक्षीत् । ततश् च तैः क्षुद्र-पण्डितैः सर्वैर् भक्षितः । अतो ऽहं ब्रवीमि-बहवः पण्डिताः क्षुद्राः इति । *********************************************************************** तद् भद्र, क्षुद्र-परिवारो ऽयं ते राजा मया सम्यग् जातः । सताम् असेव्यं च । उक्तं च- अशुद्ध-प्रकृतौ राज्ञि जनता नानुरज्यते । यथा गृध्र-समासन्नः कलहंसः समाचरेत् ॥Panc_1.324॥ तथा च- गृध्राकारो ऽपि सेव्यः स्याद् धंसाकारैः सभासदैः । हंसाकारो ऽपि सन्त्याज्यो गृध्राकारैः स तैर् नृपः ॥Panc_1.325॥ तन् नूनं ममोपरि केनचिद् दुर्जनेनायं प्रकोपितः, तेनैवं वदति । अथवा भवत्य् एतत् । उक्तं च- मृदुना सलिलेन खन्यमा नान्यवद् धृष्यन्ति गिरेर् अपि स्थलानि । उपजापविदां च कर्ण-जापैः किम् उ चेतांसि मृदूनि मानवानाम् ॥Panc_1.326॥ कर्ण-विषेण च भग्नः किं किं न करोति बालिशो लोकः । क्षपणकताम् अपि धत्ते पिबति सुरां नरक-पालेन ॥Panc_1.327॥ अथवा साध्व् इदम् उच्यते- पादाहतो ऽपि दृढ-दण्ड-समाहतो ऽपि यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः । को ऽप्य् एष एव पिशुनोग्र-मनुष्य-धर्मः कर्णे परं स्पृशति हन्ति परं समूलम् ॥Panc_1.328॥ तथा च- अहो खल-भुजङ्गस्य विपरीतो वध-क्रमः । कर्णे लगति चान्यस्य प्राणैर् अन्यो वियुज्यते ॥Panc_1.329॥ तद् एवं गतेऽपि किं कर्तव्यम् इत्य् अहं त्वां सुहृद्-भावात् पृच्छामि । दमनक आह-तद्-देशान्तर-गमनं युज्यते । नैवं-विधस्य कुस्वामिनः सेवां विधातुम् । उक्तं च- गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः । उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥Panc_1.330॥ सञ्जीवक आह-अस्माकम् उपरि स्वामिनि कुपिते गन्तुं न शक्यते, न चान्यत्र गतानाम् अपि निर्वृतिर् भवति । उक्तं च- महतां यो ऽपराध्येन दूरस्थो ऽस्मीति नाश्वसेत् । दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम् ॥Panc_1.331॥ तद् युद्धं मुक्त्वा मे नान्यद् असित् श्रेयस्करम् । उक्तं च- न तान् हि तीर्थैस् तपसा च लोकान् स्वर्गैषिणो दान-शतैः सुवृत्तैः । क्षणेन यान् यान्ति रणेषु धीराः प्राणान् समुज्झन्ति हि ये सुशीलाः ॥Panc_1.332॥ मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिर् उत्तमा । तद् उभाव् अपि शूराणां गुणाव् एतौ सुदुर्लभौ ॥Panc_1.333॥ ललाट-देशे रुधिरं स्रवत् तु शूरस्य यस्य प्रविशेच् च वक्त्रे । तत् सोमपानेन समं भवेच् च सङ्ग्राम-यज्ञे विधिवत् प्रदिष्टम् ॥Panc_1.334॥ तथा च- होमार्थैर् विधिवत् प्रदान-विधिना सद्-विप्र-वृन्दार्चनैर् यज्ञैर् भूरि-सुदक्षिणैः सुविहितैः सम्प्राप्यते यत् फलम् । सत्-तीर्थाश्रम-वास-होम-नियमैश् चान्द्रायणाद्यैः कृतैः पुम्भिस् तत्-फलम् आहवे विनिहितैः सम्प्राप्यते तत्-क्षणात् ॥Panc_1.335॥ तद् आकर्ण्य दमनकश् चिन्तयामास-युद्धाय कृत-निश्चयो ऽयं दृश्यते दुरात्मा । तद् यदि कदाचित् तीक्ष्ण-शृगालाभ्यां स्वामिनं प्रहरिष्यति तन् महान् अनर्थः सम्पत्स्यते । तद् एनं भूयो ऽपि स्व-बुद्ध्या प्रबोध्य तथा करोमि, यथा देशान्तर-गमनं करोति । आह च-भो मित्र ! सम्यग् अभिहितं भवता । परं कः स्वामि-भृत्ययोः सङ्ग्रामः । उक्तं च- बलवन्तं रिपुं दृष्ट्वा किलात्मानं प्रगोपयेत् । बलवद्भिश् च कर्तव्या शरच्-चन्द्र-प्रकाशता ॥Panc_1.336॥ अन्यच् च- शत्रोर् विक्रमम् अज्ञात्वा वैरम् आरभते हि यः । स पराभवम् आप्नोति समुद्रष् टिट्टिभाद् यथा ॥Panc_1.337॥ सञ्जीवक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा 12 टिट्टिभ-दम्पती-कथा कस्मिंश्चित् समुद्रैक-देशे टिट्टिभ-दम्पती वसतः । ततो गच्छति काल ऋतु-समयम् आसाद्य टिट्टिभी गर्भम् आधत्त । आसन्न-प्रसवा सती सा टिट्टिभम् ऊचे-भोः कान्त ! मम प्रसव-समयो वर्तते । तद् विचिन्त्यतां किम् अपि निरुपद्रवं स्थानं येन तत्राहम् अण्डक-मोक्षणं करोमि । टिट्टिभः प्राह-भद्रे रम्यो ऽयं समुद्र-प्रदेशः । तद् अत्रैव प्रसवः कार्यः । सा प्राह-अत्र पूर्णिमा-दिने समुद्र-वेला चरति । सा मत्त-गजेन्द्रान् अपि समाकर्षति । तद् दूरम् अन्यत्र किंचित् स्थानम् अन्विष्यताम् । तच् छ्रुत्वा विहस्य टिट्टिभ आह-भद्रे न युक्तम् उक्तं भवत्या । का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम् । किं न श्रुतं भवत्या- बद्ध्वाम्बर-चर-मार्गं व्यपगत-धूमं सदा महद् भयदम् । मन्द-मतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः ॥Panc_1.338॥ मत्तेभ-कुम्भ-विदलन-कृत-श्रमं सुप्तम् अन्तक-प्रतिमम् । यम-लोक-दर्शनेच्छुः सिंहः बोधयति को नाम ॥Panc_1.339॥ को गत्वा यम-सदनं स्वयम् अन्तकम् आदिशत्य् अजात-भयः । प्राणान् अपहर मत्तो यदि शक्तिः काचिद् अस्ति तव ॥Panc_1.340॥ प्रालेय-लेश-मिश्रे मरुति प्राभातिके च वाति जडे । गुण-दोष-ज्ञः पुरुषो जलेन कः शीतम् अपनयति ॥Panc_1.341॥ तस्माद् विश्रब्धात्रैव गर्भं मुञ्च । उक्तं च- यः पराभव-सन्त्रस्तः स्व-स्थानं सन्त्यजेन् नरः । तेन चेत् पुत्रिणी माता तद् वन्ध्या केन कथ्यते ॥Panc_1.342॥ तच् छ्रुत्वा समुद्रश् चिन्तयाम् आस-अहो गर्वः पक्षि-कीटस्यास्य । अथ वा साध्व् इदम् उच्यते- उत्क्षिप्य टिट्टिभः पादाव् आस्ते भ गभयाद् दिवः । स्व-चित्त-कल्पितो गर्वः कस्य नात्रापि विद्यते ॥Panc_1.343॥ तन् मयास्य प्रमाणं कुतूहलाद् अपि द्रष्टव्यम् । किं ममैषो ऽण्डापहारे कृते करिष्यति । इति चिन्तयित्वा स्थितः । अथ प्रसवानन्तरं प्राणयात्रार्थं gatÃyë टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डान्य् अपजहार । अथायाता सा टिट्टिभी प्रसवस्थानं शून्यम् अवलोक्य प्रलपन्ती टिट्टिभम् ऊचे-भो मूर्ख ! कथितम् आसीन् मया ते यत् समुद्रवेलया अण्डानां विनाशो भविष्यति तद् दूरतरं व्रजावः परं mƬhatayÃhaækÃram आश्रित्य मम वचनं न करोषि । अथवा साध्व् इदम् उच्यते । सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धिः këÂhÃd भ्रष्टो विनश्यति ॥Panc_1.344॥ टिट्टिभ आह-कथम् एतत् ? साब्रवीत्- कथा 13 कम्बुग्रीवाख्य-कूर्म-कथा अस्ति कस्मिंश्चिज् जलाशये कम्बु-ग्रीवो नाम कच्छपः । तस्य च सङ्कट-विकट-नाम्नी मित्रे हंस-जातीये परम-स्नेह-कोटिम् आश्रिते नित्यम् एव सरस्-तीरम् आसाद्य तेन सहानेक-देवर्षि-महर्षीणां कथाः कृत्वास्त-मय-वेलायां स्व-nŬÃ-संश्रयं कुरुतः । अथ गच्छता कालेनावृष्टि-वशात् सरः शनैः शनैः शोषम् अगमत् । ततस् तद्-दुःख-दुःखितौ ताव् ऊचतुः-भो मित्र ! जम्बाल-शेषम् एतत्-सरः सञ्जातम् । तत् कथं भवान् भविष्यतीति व्याकुलत्वं नो हृदि वर्तते । तच् छ्रुत्वा कम्बुग्रीव आह-भोः, साम्प्रतं नास्त्य् अस्माकं जीवितव्यं जलाभावात् । तथाप्य् उपायश् चिन्त्यताम् इति । उक्तं च- त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात् कदाचिद् गतिम् आप्नुयात् सः । यथा समुद्रेऽपि च पोत-भङ्गे सांयात्रिको vächati तर्तुम् एव ॥Panc_1.345॥ अपरं च- मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा । जातास्व् आपत्सु यत्नेन जगादेदं वचो मनुः ॥Panc_1.346॥ तद् आनीयतां काचिद् दृढ-रज्जुर् लघु-këÂhaæ वा । अन्विष्यतां च प्रभूत-जल-सनाथं सरः, येन मया मध्य-प्रदेशे दन्तैर् गृहीते सति युवां कोटि-भागयोस् तत्-këÂhaæ मया सहितं सङ्गृह्य तत्-सरो नयथः । ताव् ऊचतुः-भो मित्र ! एवं करिष्यावः । परं भवता मौन-व्रतेन स्थातव्यम् । नो चेत् तव këÂhÃt पातो भविष्यति । तथानुष्ठिते गच्छता कम्बुग्रीवेणाधोभाग-व्यवस्थितं किंचित् पुरम् आलोकितम् । तत्र ये पौरास् ते तथा नीयमानं विलोक्य सविस्मयम् इदम् ऊचुः-अहो चक्राकारं किम् अपि पक्षिभ्यां नीयते । पश्यत पश्यत । अथ तेषां कोलाहलम् आकर्ण्य कम्बुग्रीव आह-भोः ! किम् एष कोलाहलः ? इति वक्तु-मना अर्धोक्ते पतितः पौरैः खण्डशः कृतश् च । अतो ऽहं ब्रवीमि-सुहृदां हित-कामानाम् इति । तथा च- अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा । द्वाव् एतौ सुखम् एधेते यद्-भविष्यो विनश्यति ॥Panc_1.347॥ टिट्टिभ आह-कथम् एतत् ? साब्रवीत्- कथा 14 अनागत-विधातादि-मत्स्य-त्रय-कथा कस्मिंश्चिज् जलाशयेऽनागत-विधाता प्रत्युत्पन्न-मतिर् यद्-भविष्यश् चेति त्रयो मत्स्याः सन्ति । अथ कदाचित् तं जलाशयं दृष्ट्वा गच्छद्भिर् मत्स्य-जीविभिर् उक्तम्-यद् अहो बहु-मत्स्यो ऽयं ह्रदः । कदाचिद् अपि नास्माभिर् अन्वेषितः । तद् अद्य तावद् आहार-वृत्तिः सञ्जाता । सन्ध्या-समयश् च संवृत्तः । ततः प्रभातेऽत्रागन्तव्यम् इति निश्चयः । अतस् तेषां तत्-कुलिश-पातोपमं वचः समाकर्ण्यानागत-विधाता सर्वान् मत्स्यान् आहूयेदम् ऊचे-अहो, श्रुतं भवद्भिर् यन् मत्स्य-जीविभिर् अभिहितम् । तद् रात्राव् अपि गम्यतां किञ्चिन् निकटं सरः । उक्तं च- अशक्तैर् बलिनः शत्रोः कर्तव्यं प्रपलायनम् । संश्रितव्यो ऽथवा दुर्गो नान्या तेषां गतिर् भवेत् ॥Panc_1.348॥ तन् नूनं प्रभात-समये मत्स्य-जीविनो ऽत्र समागम्य मत्स्य-सङ्क्षयं करिष्यन्ति । एतन् मम मनसि वर्तते । तन् न युक्तं साम्प्रतं क्षणम् अप्य् अत्रावस्थातुम् । उक्तं च- विद्यमाना गतिर् येषाम् अन्यत्रापि सुखावहा । ते न पश्यन्ति विद्वांसो देह-भङ्गं कुल-क्षयम् ॥Panc_1.349॥ तद् आकर्ण्य प्रत्युत्पन्न-मतिः प्राह-अहो सत्यम् अभिहितं भवता । ममाप्य् अभीष्टम् एतत् । तद् अन्यत्र गम्यताम् इति । उक्तं च- पर-देश-भयात् भीता बहु-माया नपुंसकाः । स्व-देशे निधनं यान्ति काकाः कापुरुषा मृगाः ॥Panc_1.350॥ यस्यास्ति सर्वत्र गतिः स कस्मात् स्व-देश-रागेण हि याति नाशम् । तातस्य कूपो ऽयम् इति ब्रुवाणाः क्षार-जलं कापुरुषाः पिबन्ति ॥Panc_1.351॥ अथ तत् समाकर्ण्य प्रोच्चैर् विहस्य यद्-भविष्यः प्रोवाच-अहो, न भवद्भ्यां मन्त्रितं सम्यग् एतद् इति, यतः किं वाङ्-मात्रेणापि तेषां पितृ-पैतामहिकम् एतत् सरस् त्यक्तुं युज्यते । यद्य् आयुः-क्षयो ऽस्ति तद् अन्यत्र गतानाम् अपि मृत्युर् भविष्यत्य् एव । उक्तं च- अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति । जीवत्य् अनाथो ऽपि वने विसर्जितः कृत-प्रयत्नो ऽपि गृहे न जीवति ॥Panc_1.352॥ तद् अहं न यास्यामि भवद्भ्यां च यत् प्रतिभाति तत् कर्तव्यम् । अथ तस्य तं निश्चयं ज्ञात्वानागत-विधाता प्रत्युत्पन्न-मतिश् च निष्क्रानौ सह परिजनेन । अथ प्रभाते तैर् मत्स्य-जीविभिर् जालैस् तज् जलाशयम् आलोड्य यद्-भविष्येण सह तत्-सरो निर्मत्स्यतां नीतम् । अतो ऽहं ब्रवीमि-अनागत-विधाता चेति । तच् छ्रुत्वा टिट्टिभ आह-भद्रे, किं मां यद्भविष्य-सदृशं सम्भावयसि । तत् पश्य मे बुद्धि-प्रभावं यावद् एनं दुष्ट-समुद्रं स्व-चञ्च्वा शोषयामि । टिट्टिभ्य् आह-अहो कस् ते समुद्रेण सह विग्रहः । तन् न युक्तम् अस्योपरि कोपं कर्तुम् । उक्तं च- पुंसाम् असमर्थानाम् उपद्रवायात्मनो भवेत् कोपः । पिठरं ज्वलद्-अतिमात्रं निज-पार्श्वान् एव दहतितराम् ॥Panc_1.353॥ तथा च- अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः । गच्छन्न् अभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥Panc_1.354॥ टिट्टिभ आह-प्रिये, मा मैवं वद । येषाम् उत्साह-शक्तिर् भवति ते स्वल्पा अपि गुरून् विक्रमन्ते । उक्तं च- विशेषात् परिपूर्णस्य याति शत्रोर् अमर्षणः । आभिमुख्यं शशाङ्कस्य यथाद्यापि विधुन्तुदः ॥Panc_1.355॥ तथा च- प्रमाणाद् अधिकस्यापि गण्ड-श्याम-मद-च्युतेः । पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥Panc_1.356॥ तथा च- बालस्यापि रवेः पादाः पतन्त्य् उपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥Panc_1.357॥ हस्तौ स्थूलतरः स चाङ्कुश-वशः किं हस्ति-मात्रो ऽङ्कुशो दीपे प्रज्वलिते प्रणश्यति तमः किं दीप-मात्रं तमः । वज्रेणापि हताः पतन्ति गिरयः किं वज्र-मात्रो गिरिस् तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ॥Panc_1.358॥ तद् अनया चञ्च्वास्य सकलं तोयं शुष्क-स्थलतां नयामि । टिट्टिभ्य् आह-भोः कान्त ! यत्र जाह्नवी नव-नदी-शतानि गृहीत्वा नित्यम् एव प्रविशति, तथा सिन्धुश् च । तत् कथं त्वम् अष्टादश-नदी-शतैः पूर्यमाणं तं विप्रुष-वाहिन्या चञ्च्वा शोषयिष्यसि ? तत् किम् अश्रद्धो येनोक्तेन । टिट्टिभ आह-प्रिये ! अनिर्वेदः श्रियो मूलं चञ्चुर् मे लोह-सन्निभा । अहो-रात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥Panc_1.359॥ दुरधिगमः पर-भागो यावत् पुरुषेण पौरुषं न कृतम् । जयति तुलाम् adhirƬho भास्वान् अपि जलद-पटलानि ॥Panc_1.360॥ टिट्टिभ्य् आह-यदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम् । तद् अन्यान् अपि विहङ्गमान् आहूय सुहृज्-जन-सहित एवं समाचर । उक्तं च- बहूनाम् अप्य् असाराणां सम्वायो हि दुर्जयः । तृणैर् आवेष्ट्यते रज्जुर् यथा नागो ऽपि बद्ध्यते ॥Panc_1.361॥ तथा च- caÂakÃkëÂha-कूटेन मक्षिका-दर्दुरैस् तथा । महाजन-विरोधेन कुञ्जरः प्रलयं गतः ॥Panc_1.362॥ टिट्टिभ आह-कथम् एतत् ? सा प्राह- कथा 15 कुञ्जर-चटक-दम्पती-कथा कस्मिंश्चिद् वनोद्देशे चटक-दम्पती तमाल-तरु-कृत-निलयौ प्रतिवसतः स्म । अथ तयोर् गच्छता कालेन सन्ततिर् अभवत् । अन्यस्मिन्न् अहनि प्रमत्तो वन-गजः कश्चित् तं तमाल-वृक्षं घर्मार्तश् छायार्थी समाश्रितः । ततो मदोत्कऋषात् तां तस्य शाखां चटकाश्रितां पुष्कराग्रेणाकृष्य बभञ्ज । तस्या भङ्गेन चटकाण्डानि सर्वाणि विशीर्णानि । आयुः-शेषतया च चटकौ कथम् अपि प्राणैर् न वियुक्तौ । अथ चटका साण्ड-भङ्गाभिभूता प्रलापान् कुर्वाणा न किञ्चित् सुखम् आससाद । अत्रान्तरे तस्यास् तान् प्रलापान् श्रुत्वा këÂha-कूटो नाम पक्षी तस्याः परम-सुहृत्-तद्-दुःख-दुःखितो ऽभ्येत्य ताम् उवाच-भगवति ! किं वृथा प्रलापेन । उक्तं च- नष्टं मृतम् अतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां विशेषो ऽयं यतः स्मृतः ॥Panc_1.363॥ तथा च- अशोच्यानीह भूतानि यो mƬhas तानि शोचति । तद्-दुःखाल् लभते दुःखं द्वाव् अनर्थौ निषेवते ॥Panc_1.364॥ अन्यच् च- श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः । तस्मान् न रोदितव्यं हि क्रियाः कार्याश् च शक्तितः ॥Panc_1.365॥ चटका प्राह-अस्त्व् एतत् । परं दुष्ट-गजेन मदान् मम सन्तान-क्षयः कृतः । तद् यदि मम त्वं सुहृत्-सत्यस् तद् अस्य गजापसदस्य को ऽपि वधोपायश् चिन्त्यताम् । यस्यानुष्ठानेन मे सन्तति-नाश-दुःखम् अपसरति । उक्तं च- आपदि येनोपकृतं येन च हसितं दशासु विषमासु । उपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये ॥Panc_1.366॥ këÂha-कूट आह-भगवति, सत्यम् अभिहितं भवत्या । उक्तं च- स सुहृद्-व्यसने यः स्याद् अन्य-जात्य्-उद्भवो ऽपि सन् । वृद्धौ सर्वो ऽपि मित्रं स्यात् सर्वेषाम् एव देहिनाम् ॥Panc_1.367॥ स सुहृद्-व्यसने यः स्यात् स पुत्रो यस् तु भक्तिमान् । स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः ॥Panc_1.368॥ तत् पश्य मे बुद्धि-प्रभावम् । परं ममापि सुहृद्-भूता वीणारवा नाम मक्षिकास्ति । तत् ताम् आहूयागच्छामि, येन स दुरात्मा दुष्ट-गजो बध्यते । अथासौ चटकया सह मक्षिकाम् आसाद्य प्रोवाच-भद्रे, ममेष्टेयं चटका केनचिद् दुष्ट-गजेन पराभूताण्ड-स्फोटनेन । तत् तस्य वधोपायम् अनुतिष्ठतो मे साहाय्यं कर्तुम् अर्हसि । मक्षिकाप्य् आह-भद्र ! किम् उच्यतेऽत्र विषये । उक्तं च- पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् । यत् पुनर् मित्र-मित्रस्य कार्यं मित्रैर् न किं कृतम् ॥Panc_1.369॥ सत्यम् एतत् । परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति । तम् अप्य् आहूय यथोचितं कुर्मः । उक्तं च- हितैः साधु-समाचारैः शास्त्रज्ञैर् मति-शालिभिः । कथञ्चिन् न विकल्पन्ते विद्वद्भिश् चिन्तिता नयाः ॥Panc_1.370॥ अथ ते त्रयो ऽपि गत्वा मेघनादस्याग्रे समस्तं वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच-कियन् मात्रो ऽसौ वराको गजो महाजनस्य कुपितस्याग्रे । तन् मदीयो मन्त्रः कर्तव्यः । मक्षिके, त्वं गत्वा मध्याह्न-समये तस्य मदोद्धतस्य गजस्य कर्णे वीणा-रव-सदृशं शब्दं कुरु । येन श्रवण-सुख-लालसो निमीलित-नयनो भवति । ततश् च këÂha-कूट-चञ्च्वा स्फोटित-नयनो ऽन्धीभूतस् तृषार्तो मम गर्त-तटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्तम् आसाद्य पतिष्यति पञ्चत्वं यास्यति चेति । एवं समवायः कर्तव्यो यथा वैर-साधनं भवति । अथ तथानुष्ठिते स मत्त-गजो मक्षिका-गेय-सुखान् निमीलित-नेत्रः këÂha-कूट-हृत-चक्षुर् मध्याह्न-समये भ्राम्यन् मण्डूक-शब्दानुसारी गच्छन् महतीं गर्तम् आसाद्य पतितो मृतश् च । अतो ऽहं ब्रवीमि-चटका këÂha-कूटेन इति । टिट्टिभ आह-भद्रे, एवं भवतु । सुहृद्-वर्ग-समुदायेन सह समुद्रं शोषयिष्यामि । इति निश्चित्य बक-सारस-मयूरादीन् समाहूय प्रोवाच-भोः पराभूतो ऽहं समुद्रेणाण्डकापहरेण । तच् चिन्त्यताम् अस्य शोषणोपायः । ते सम्मन्त्र्य प्रोचुः-अशक्ता वयं समुद्र-शोषणे । तत् किं वृथा प्रयासेन । उक्तं च- अबलः प्रोन्नतं शत्रुं यो याति मद-मोहितः । युद्धार्थं स निवर्तेत शीर्ण-दन्तो यथा गजः ॥Panc_1.371॥ तद् अस्माकं स्वामी वैनतेयो ऽस्ति । तस्मै सर्वम् एतत्-परिभव-स्थानं निवेद्यताम्, येन स्वजाति-परिभव-कुपितो वैरानृण्यं गच्छति । अथवात्रावलेपं करिष्यति तथापि नास्ति वो दुःखम् । उक्तं च- सुहृदि निरन्तर-रचिते गुणवति भृत्येऽनुवर्तिनि कलत्रे । स्वामिनि शक्ति-समेते निवेद्य दुःखं सुखी भवति ॥Panc_1.372॥ तद् यामो विनतेय-सकाशं यतो ऽसाव् अस्माकं स्वामी । तथानुष्ठिते सर्वे ते पक्षिणो विषण्ण-वदना bëpa-पूरित-दृशो वैनतेय-सकाशम् आसाद्य करुण-स्वरेण फूत्कर्तुम् आरब्धाः-अहो ! अब्रह्मण्यम् अब्रह्मण्यम् ! अधुना सदाचारस्य टिट्टिभस्य भवति नाथे सति समुद्रेणाण्डान्य् अपहृतानि तत्-प्रनष्टम् अधुना पक्षि-कुलम् । अन्येऽपि स्वेच्छया समुद्रेण व्यापादिष्यन्ते । उक्तं च- क्व कस्य कर्म संवीक्ष्य करोत्य् अन्यो ऽपि गर्हितम् । गतानुगतिको लोको न लोकः पारमार्थिकः ॥Panc_1.373॥ चाटु-तस्कर-दुर्वृत्तैस् तथा साहसिकादिभिः । pŬyamÃnÃ÷ प्रजा रक्ष्याः कटूच्छद्मादिभिस् तथा ॥Panc_1.374॥ प्रजानां धर्म-षड्-भागो राज्ञो भवति रक्षितुः । अधर्माद् अपि षड्-भागो जायते यो न रक्षति ॥Panc_1.375॥ प्रजा-pŬana-सन्तापात् समुद्भूतो हुताशनः । राज्ञः श्रियं कुलं प्राणान् नादग्ध्वा विनिवर्तते ॥Panc_1.376॥ राजा बन्धुर् अबन्धूनां राजा चक्षुर् अचक्षुषाम् । राजा पिता च माता च सर्वेषां न्याय-वर्तिनाम् ॥Panc_1.377॥ फलार्थी पार्थिवो लोकान् पालयेद् यत्नम् आस्थितः । दान-मानादि-तोयेन मालाकारो ऽङ्कुरान् इव ॥Panc_1.378॥ यथा बीजाङ्कुरः सूक्ष्मः प्रत्नेनाभिरक्षितः । फल-प्रदो भवेत् काले तद्वल् लोकः सुरक्षितः ॥Panc_1.379॥ हिरण्य-धान्य-रत्नानि यानानि विविधानि च । तथान्यद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् नृपस्य तत् ॥Panc_1.380॥ अथैवं गरुडः समाकर्ण्य तद्-दुःख-दुःखितः कोपाविष्टश् च व्यचिन्तयत्-अहो ! सत्यम् उक्तम् एतैः पक्षिभिः । तद् अद्य गत्वा तं समुद्रं शोषयामः । एवं चिन्तयतस् तस्य विष्णु-दूतः समागत्याह-भो गरुत्मन् ! भगवता नारायणेनाहं तव पार्श्वे प्रेषितः । देव-कार्याय भगवान् अमरावत्यां यास्यतीति । तत् सत्वरम् आगम्यताम् । तच् छ्रुत्वा गरुडः साभिमानं प्राह-भो दूत ! किं मया कुभृत्येन भगवान् करिष्यति । तद् गत्वा तं वद यद् अन्यो भृत्यो वाहनाय्समत्-स्थाने क्रियताम् । मदीयो नमस्कारो वाच्यो भगवतः । उक्तं च- यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः । न हि तस्मात् फलं किञ्चित् सुकृष्टाद् ऊषराद् इव ॥Panc_1.381॥ दूत आह-भो वैनतेय ! कदाचिद् अपि भगवन्तं प्रति त्वया नैतद् अभिहितम् ईदृक् । तत् कथय, किं ते भगवतापमान-स्थानं कृतम् ? गरुड आह-भगवद्-आश्रय-भूतेन समुद्रेणास्म टिट्टिभाण्डान्य् अपहृतानि । तद् यदि निग्रहं न करोति तद् अहं भगवतो न भृत्य इत्य् एष निश्चयस् त्वया वाच्यः । तद् द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम् । अथ दूत-मुखेन प्रणय-कुपितं वैनतेयं विज्ञाय सम्मान-पुरःसरं तम् आनयामि । उक्तं च- भक्तं शक्तं कुलीनं च न भृत्यम् अवमानयेत् । पुत्रवल् लालयेन् नित्यं य इच्छेच् छ्रियम् आत्मनः ॥Panc_1.382॥ अन्यच् च- राजा तुष्टो ऽपि भृत्यानाम् अर्थ-मात्रं प्रयच्छति । ते तु सम्मानितास् तस्य प्राणैर् अप्य् उपकुर्वते ॥Panc_1.383॥ इत्य् एवं सम्प्रधार्य रुक्म-पुरे वैनतेय-सकाशं सत्वरम् अगमत् । वैनतेयो ऽपि गृहागतं भगवन्तम् अवलोक्य त्रपाधोमुखः प्रणम्योवाच-भगवन् ! त्वद्-आश्रयोन्मत्तेन समुद्रेण मम भृत्यास्याण्डान्य् अपहृत्य ममापमानो विहितः । परं भगवल्-लज्जया मया विलम्बितम् । नो चेद् एनम् अहं स्थलान्तरम् अद्यैव नयामि । यतः स्वामि-भयाच् छ्रवणो ऽपि प्रहारो न दीयते । उक्तं च- येन स्याल् लघुता वाथ pŬà चित्ते प्रभोः क्वचित् । प्राण-त्यागेऽपि तत् कर्म न कुर्यात् कुल-सेवकः ॥Panc_1.384॥ तच् छ्रुत्वा भगवान् आह-भो वैनतेय ! सत्यम् अभिहितं भवता । उक्तं च- भृत्यापराधजो दण्डः स्वामिनो जायते यतः । तेन लज्जापि तस्योत्था न भृत्यस्य तथा पुनः ॥Panc_1.385॥ तद् आगच्छ येनाण्डानि समुद्राद् आदाय टिट्टिभं सम्भावयावः । अमरावतीं च गच्छावः । तथानुष्ठिते समुद्रो भगवता निर्भर्स्याग्नेयं शरं सन्ध्यायाभिहितः-भो दुरात्मन् ! दीयन्तां टिट्टिभाण्डानि । नो चेत् स्थलतां त्वां नयामि । ततः समुद्रेण स-भयेन टिट्टिभाण्डानि तानि प्रदत्तानि । टिट्टिभेनापि भार्यायै समर्पितानि । अतो ऽहं ब्रवीमि-शत्रोर् बलम् अविज्ञाय इति । तस्मात् पुरुषेणोद्यमो न त्याज्यः । तद् आकर्ण्य सञ्जीवकस् तम् एव भूयो ऽपि पप्रच्छ-भो मित्र ! कथं ज्ञेयो मयासौ दुष्ट-बुद्धिर् इति । इयन्तं कालं यावद् उत्तरोत्तर-स्नेहेन प्रसादेन चाहं दृष्टः । न कदाचित् तद्-विकृतिर् दृष्टा । तत् कथ्यतां येनाहम् आत्म-रक्षार्थं तद्-वधायोद्यमं करोमि । दमनक आह-भद्र, किम् अत्र ज्ञेयम् ? एष ते प्रत्ययः । यदि रक्त-नेत्रस् त्रिशिखां भ्रूकुटिं दधानः सृक्कणी परिलेलिहन् त्वां दृष्ट्वा भवति, तद् दुष्ट-बुद्धिः । अन्यथा सुप्रसादश् चेति । तद् आज्ञापय माम् । स्वाश्रयं प्रति गच्छामि । त्वया च यथायं मन्त्र-भेदो न भवति तथा कार्यम् । यदि निशामुखं प्राप्य गन्तुं शक्नोषि तद्-देश-त्यागः कार्यः । यतः- त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥Panc_1.386॥ आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि । आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥Panc_1.387॥ बलवताभिभूतस्य विदेश-गमनं तद्-अनुप्रवेशो वा नीतिः । तद्-देश-त्यागः कार्यः । अथवात्मा सामादिभिर् उपायैर् आभरक्षणीयः । उक्तं च- अपि पुत्र-कलत्रैर् वा प्राणान् रक्षेत पण्डितः । विद्यमानैर् यतस् तैः स्यात् सर्वं भूयो ऽपि देहिनाम् ॥Panc_1.388॥ तथा च- येन केनाप्य् उपायेन शुभेनाप्य् अशुभेन वा । उद्धरेद् दीनम् आत्मानं समर्थो धर्मम् आचरेत् ॥Panc_1.389॥ यो मायां कुरुते mƬha÷ प्राण-त्यागे धनादिषु । तस्य प्राणाः प्रणश्यन्ति तैर् नष्टैर् नष्टम् एव तत् ॥Panc_1.390॥ एवम् अभिधाय दमनकः करटक-सकाशम् अगमत् । करटको ऽपि तम् आयान्तं दृष्ट्वा प्रोवाच-भद्र ! किं कृतं तत्रभवता ? दमनक आह-मया तावन् नीति-बीज-निर्वापणं कृतम् । परतो दैव-विहितायत्तम् । उक्तं च- पराङ्मुखेऽपि दैवेऽत्र कृत्यं कार्यं विपश्चिता । आत्म-दोष-विनाशाय स्व-चित्त-स्तम्भनाय च ॥Panc_1.391॥ तथा च- उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर् दैवेन देयम् इति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति को ऽत्र दोषः ॥Panc_1.392॥ करटक आह-तत् कथय कीदृक् त्वया नीति-बीजं निर्वापितम् । सो ऽब्रवीत्-मयान्योन्यं ताभ्यां मिथ्या-प्रजल्पेन भेदस् तथा विहितो यथा भूयो ऽपि मन्त्रयन्ताव् एक-स्थान-स्थितौ न द्रक्ष्यसि । करटक आह-अहो, न युक्तं भवता विहितं यत् परस्परं तौ स्नेहार्द्र-हृदयौ सुखाश्रयौ कोप-सागरे प्रक्षिप्तौ । उक्तं च- अविरुद्धं सुख-स्थं यो दुःख-मार्गे नियोजयेत् । जन्म-जन्मान्तरे दुःखी स नरः स्याद् असंशयम् ॥Panc_1.393॥ अपरं त्वं यद् भेद-मात्रेणापि हृष्टस् तद् अप्य् अयुक्तम्, यतः सर्वतो ऽपि जनो विरूप-करणे समर्थो भवति नोपकर्तुम् । उक्तं च- घातयितुम् एव नीचः पर-कार्यं वेत्ति न प्रसादयितुम् । पातयितुम् अस्ति शक्तिर् वायोर् वृक्षं न चोन्नमितुम् ॥Panc_1.394॥ दमनक आह-अनभिज्ञो भवान् नीति-शास्त्रस्य, तेनैतद् ब्रवीषि । उक्तं च यतः- जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् । महा-बलो ऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥Panc_1.395॥ तच्-छत्रु-भूतो ऽयम् अस्माकं मन्त्रि-पदाहरणात् । उक्तं च- पितृ-पैतामहं स्थानं यो यस्यात्र जिगीषते । स तस्य सहजः शत्रुर् उच्छेद्यो ऽपि प्रिये स्थितः ॥Panc_1.396॥ तन् मया स उदासीनतया समानीतो ऽभय-प्रदानेन यावत् तावद् अहम् अपि तेन साचिव्यात् प्रच्यावितः । अथवा साध्व् इदम् उच्यते- दद्यात् साधुर् यदि निज-पदे दुर्जनाय प्रवेशं तन्-नाशाय प्रभवति ततो vächamÃna÷ स्वयं सः । तस्माद् देयो विपुल-मतिभिर् नावकाशो ऽधमानां जारापि स्याद् गृह-पतिर् इति श्रूयते वाक्यतो ऽत्र ॥Panc_1.397॥ तेन मया तस्योपरि वधोपाय एव विरच्यते । देश-त्यागाय वा भविष्यति । तच् च त्वां मुक्त्वान्यो न ज्ञास्यति । तद् उक्तम् एतत् ते स्वार्थायानुष्ठितम् । उक्तं च- निस्त्रिंशं हृदयं कृत्वा वाणीम् इक्षु-रसोपामाम् । विकल्पो ऽत्र न कर्तव्यो हन्यात् तत्रापकारिणम् ॥Panc_1.398॥ अपरं मृतो ऽप्य् अस्माकं भोज्यो भविष्यति । तद् एकं तावद् वर-साधनम् । अपरं साचिव्यं च भविष्यति तृप्तिश् चेति । तद्-गुण-त्रयेऽस्मिन्न् उपस्थिते कस्मान् मां दूषयसि त्वं jìya-भावात् । उक्तं च- परस्य pŬanaæ कुर्वन् स्वार्थ-सिद्धिं च पण्डितः । mƬha-बुद्धिर् न भक्षेत वने चतुरको यथा ॥Panc_1.399॥ करटक आह-कथम् एतत् ? स आह- कथा 16 वज्र-दंष्ट्र-नाम-सिंह-कथा अस्ति कस्मिंश्चिद् वनोद्देशे वज्र-दंष्ट्रो नाम सिंहः । तस्य चतुरक-क्रव्यमुख-नामानौ शृगाल-वृकौ भृत्य-भूतौ सदैवानुगतौ तत्रैव वने प्रतिवसतः । अथान्य-दिने सिंहेन कदाचिद् आसन्न-प्रसवा प्रसव-वेदनया स्व-यूथाद् भ्रष्टोष्ट्र्य् उपविष्टा कस्मिंश्चिद् वन-गहने समासादिता । अथ तां व्यापाद्य यावद् उदरं स्फोटयति, तावज् जीवन् लघु-दासेरक-शिशुर् निष्क्रान्तः । सिंहो ऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिम् उपागतः । परं स्नेहाद् बाल-दासेकं त्यक्तं गृहम् आनीयेदम् उवाच-भद्र, न तेऽस्ति मृत्योर् भयं मत्तो नान्यस्माद् अपि । ततः स्वेच्छयात्र वने भ्राम्यताम् इति । यतस् ते शङ्कु-सदृशौ कर्णौ । ततः शङ्कुकर्णो नाम भविष्यति । एवम् अनुष्ठिते चत्वारो ऽपि न एक-स्थाने विहारिणः परस्परम् अनेक-प्रकार-गोष्ठी-सुखम् अनुभवन्तस् तिष्ठन्ति । शङ्कुकर्णो ऽपि यौवन-पदवीम् ÃrƬha÷ क्षणम् अपि न तं सिंहं मुञ्चति । अथ कदाचिद् वज्र-दंष्ट्रस्य केनचिद् वन्येन मत्त-गजेन सह युद्धम् अभवत् । तेन मद-वीर्यात् स दन्त-प्रहारैस् तथा क्षत-शरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा क्षुत्-क्षाम-कण्ठस् तान् प्रोवाच-भोः ! अन्विष्यतां किञ्चित् सत्त्वं येनाहम् एवं स्थितो ऽपि तं व्यापाद्यात्मनो युष्माकं च क्षुत्-प्रणाशं करोमि । तच् छ्रुत्वा ते त्रयो ऽपि वने सन्ध्या-कालं यावद् भ्रान्ताः, परं न किञ्चित् सत्त्वम् आसादितम् । अथ चतुरकश् चिन्तयामास-यदि शङ्कुकर्णो ऽयं व्यापाद्येत ततः सर्वेषां कतिचिद् दिनानि तृप्तिर् भवति । परं नैनं स्वामी मित्रत्वाद् आश्रय-समाश्रितत्वाच् च विनाशयिष्यति । अथवा बुद्धि-प्रभावेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति । उक्तं च- अवध्यं वाथवागम्यम् अकृत्यं नास्ति किंचन । लोके बुद्धिमताम् अत्र तस्मात् तां योजयाम्य् अहम् ॥Panc_1.400॥ एवं विचिन्त्य शङ्कुकर्णम् इदम् आह-भोः शङ्कुकर्ण ! स्वामी तावत् पथ्यं विना क्षुधया paripŬyate । स्वाम्य-भावाद् अस्माकम् अपि ध्रुवं विनाश एव । ततो वाक्यं किञ्चित् स्वाम्य्-अर्थे वदिष्यामि । तच् छ्रूयताम् । शङ्कुकर्ण आह-भोः शीघ्रं निवेद्यतां, येन ते वचनं शीघ्रं निर्विकल्पं करोमि । अपरं स्वामिनोहिते कृते मया सुकृत-शतं कृतं भविष्यति । अथ चतुरक आह-भो भद्र ! आत्म-शरीरं द्विगुण-लाभेन स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति । स्वामिनः पुनः प्राण-यात्रा भवति । तद् आकर्ण्य शङ्कुकर्णः प्राह-भद्र ! यद्य् एवं तन् मदीय-प्रयोजनम् एतद् उच्यताम् । स्वाम्य्-अर्थः क्रियताम् इति । परम् अत्र धर्मः प्रतिभूः इति । ते विचिन्त्य सर्वे सिंह-सकाशम् आजग्मुः । ततश् चतुरक आह-देव ! न किञ्चित् सत्त्वं प्राप्तम् । भगवान् आदित्यो ऽप्य् अस्तं गतः । तद् यदि स्वामी द्विगुणं शरीरं प्रयच्छति । ततः शङ्कुकर्णो ऽयं द्विगुण-वृद्ध्या स्व-शरीरं प्रयच्छति धर्म-प्रतिभुवा । सिंह आह-भोः, यद्य् एवं तत् सुन्दरतरम् । व्यवहारस्यास्य धर्मः प्रतिभूः क्रियताम् इति । अथ सिंह-वचनानन्तरं वृक-शृगालाभ्यां विदारितोभय-कुक्षिः शङ्कुकर्णः पञ्चत्वम् उपागतः । अथ वज्र-दंष्ट्रश् चतुरकम् आह-भोश् चतुरक ! यावद् अहं नदीं गत्वा स्नानं देवतार्चन-विधिं कृत्वागच्छामि, तावत् त्वयात्रापमत्तेन भाव्यम् इत्य् उक्त्वा नद्यां गतः । अथ तस्मिन् गते चतुरकश् चिन्तयामास-कथं ममैकाकिनो भोज्यो ऽयम् उष्ट्रो भविष्यति इति विचिन्त्य क्रव्यमुखम् आह-भोः क्रव्यमुख ! क्षुधालुर् भवान् । तद् यावद् असौ स्वामी नागच्छति, तावत् त्वम् अस्योष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि । सो ऽपि तच् छ्रुत्वा यावत् किञ्चिन् मांसम् आस्वादयति तावच् चतुरकेणोक्तम्-भोः क्रव्यमुख ! समागच्छति स्वामी । तत् त्यक्त्वैनं दूरे तिष्ठ, येनास्य भक्षणं न विकल्पयति । तथानुष्ठिते सिंहः समायातो यावद् उष्ट्रं पश्यति तावद् रिक्तीकृत-हृदयो दासेरकः । ततो भृकुटिं कृत्वा परुषतरम् आह-अहो केनैष उष्ट्र उच्छिष्टतां नीतो, येन तम् अपि व्यापादयामि । एवम् अभिहिते क्रव्यमुखश् चतुरक-मुखम् अवलोकयति । अथ चतुरको विहस्योवाच-भोः ! माम् अनादृत्य पिशितं भक्षयित्वाधुना मन्-मुखम् अवलोकयसि । तद्-आस्वादयास्य दुर्णय-तरोः फलम् इति । तद् आकर्ण्य क्रव्यमुखो जीव-नाश-भयाद् दूर-देशं गतः । एतस्मिन्न् अन्तरे तेन मार्गेण दासेरक-सार्थो भाराक्रान्तः समायातः । तस्याग्रेसरोष्ट्रस्य कण्ठे महती घण्टा बद्धा । तस्याः शब्दं दुरतो ऽप्य् आकर्ण्य सिंहो जम्बुकम् आह-भद्र, ज्ञायतां किम् एष रौद्रः शब्दः श्रूयतेऽश्रुत-पूर्वः ? तच् छ्रुत्वा, चतुरकः किञ्चिद् वनान्तरं गत्वा सत्वरम् अभ्युपेत्य प्रोवाच-स्वामिन् ! गम्यतां गम्यतां यदि शक्नोषि गन्तुम् । सो ऽब्रवीत्-भद्र, किम् एवं मां व्याकुलयसि । तत् कथय किम् एतत् ? इति चतुरक आह-स्वामिन्, एष धर्मराजस् तवोपरि कुपितः । यद् अनेनाकाले दासेरको ऽयं मदीयो व्यापादितः । तत् सहस्र-गुणम् उष्ट्रम् अस्य सकाशाद् ग्रहीष्यामि । इति निश्चित्य बृहन्-मानम् आदायाग्रेसरस्योष्ट्रस्य ग्रीवायां घण्टां बद्ध्वा बध्य-दासेरक-सक्तान् अपि पितृ-पितामहान् आदाय वैर-निर्यातनार्थम् आयात एव । सिंहो ऽपि तच् छ्रुत्वा सर्वतो दूराद् एवावलोक्य मृतम् उष्ट्रं परित्यज्य प्राण-भयात् प्रणष्टः । चतुरको ऽपि शनैः शनैस् तस्योष्ट्रस्य मांसं भक्षयामास । अतो ऽहं ब्रवीमि-परसय pŬanaæ कुर्वन् (399) इति । अथ दमनके गते सञ्जीवकश् चिन्तयामास-अहो किम् एतन् मया कृतम् ? यच् छष्पादो ऽपि मांसाशितस् तस्यानुगः संवृत्तः । अथवा साध्व् इदम् उच्यते- अगम्यानि पुमान् याति यो ऽसेव्यांश् च निषेवते । स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा ॥Panc_1.401॥ तत् किं करोमि ? क्व गच्छामि ? कथं मे शान्तिर् भविष्यति ? अथवा तम् एव पिङ्गलकं गच्छामि । कदाचिन् मां शरणागतं रक्षति । प्राणैर् न वियोजयति । यत उक्तं च- धर्मार्थं यतताम् अपीह विपदो देवाद् यदि स्युः क्वचित् तत् तासाम् उपशान्तये सुमतिभिः कार्यो विशेषान् नयः । लोके ख्यातिम् उपागतात्र सकले लोकोक्तिर् एषा यतो दग्धानां किल वह्निना हित-करः सेको ऽपि तस्योद्भवः ॥Panc_1.402॥ तथा च- लोकेऽथवा तनु-भृतां निज-कर्म-पाकं नित्यं समाश्रितवतां सुहित-क्रियाणाम् । भावार्जितं शुभम् अथाप्य् अशुभं निकामं यद् भावि तद् भवति नात्र विचार-हेतुः ॥Panc_1.403॥ अपरं चान्यत्र गतस्यापि मे कस्यचिद् दुष्ट-सत्त्वस्य मांसाशिनः सकाशान् मृत्युर् भविष्यति । तद् वरं सिंहात् । उक्तं च- महद्भिः स्पर्धमानस्य विपद् एव गरीयसी । दन्त-भङ्गेऽपि नागानां श्लाघ्यो गिरि-विदारणे ॥Panc_1.404॥ तथा च- महतो ऽपि क्षयं लब्ध्वा श्लाघ्यं नीचो ऽपि गच्छति । दानार्थी मधुपो यद्वद् गज-कर्ण-समाहतः ॥Panc_1.405॥ एवं निश्चित्य स स्थलित-गतिं मन्दं गत्वा सिंहाश्रयं पश्यन्न् अपठत्-अहो, साध्व् इदम् उच्यते- अन्तर्-लीन-भुजङ्गमं गृहम् इवान्तःस्थोग्र-सिंहं वनं ग्राहाकीर्णम् इवाभिराम-कमल-च्छाया-सनाथं सरः । कालेनार्य-जनापवाद-पिशुनैः क्षुद्रैर् अनार्यैः श्रितं दुःखेन प्रविगाह्यते स-चकितं राज्ञां मनः सामयम् ॥Panc_1.406॥ एवं पठन् दमनकोक्ताकारं पिङ्गलकं दृष्ट्वा प्रचकितः संवृत-शरीरो दूरतरं प्रणाम-कृतिं विनाप्य् उपविष्टः । पिङ्गलको ऽपि तथाविधं तं विलोक्य दमनक-वाक्यं श्रद्दधानः कोपात् तस्योपरि पपात । अथ सञ्जीवकः खर-नख-विकर्तित-पृष्ठः शृङ्गाभ्यां तद्-उदरम् उल्लिख्य कथम् अपि तस्माद् अपेतः शृङ्गाभ्यां हन्तुम् इच्छन् युद्धायावस्थितः । अथ द्वाव् अपि तौ पुष्पित-पलाश-प्रतिमौ परस्पर-वध-काङ्क्षिणौ दृष्ट्वा करटको दमनकम् आह-भो mƬha-मते ! अनयोर् विरोधं वितन्वता त्वया साधु न कृतम् । न च त्वं नीति-तत्त्वं वेत्सि । नीतिविद्भिर् उक्तं च- कार्याण्य् उत्तम-दण्ड-साहस-फलान्य् आयास-साध्यानि ये प्रीत्या संशमयन्ति नीति-कुशलाः साम्नैव ते मन्त्रिणः । निःसाराल्प-फलानि ये त्व् अविधिना vächanti दण्डोद्यमैस् तेषां दुर्नय-चेष्टितैर् नरपतेर् आरोप्यते श्रीस् तुलाम् ॥Panc_1.407॥ तद् यदि स्वाम्य्-अभिघातो भविष्यति तत् किं तव्दीय-मन्त्र-बुद्ध्या क्रियते । अथ सञ्जीवको न बध्यते तथाप्य् अभव्यम् । यतः प्राण-सन्देहात् तस्य च वधः । तन् mƬha ! कथं त्वं मन्त्रि-पदम् अभिलषसि । साम-सिद्धिं न वेत्सि । तद् वृथा मनोरथो ऽयं ते दण्डरुचेः । उक्तं च- सामादि-दण्ड-पर्यन्तो नयः प्रोक्तः स्वयम्भुवा । तेषां दण्डस् तु पापीयांस् तं पश्चाद् विनियोजयेत् ॥Panc_1.408॥ तथा च- साम्नैव यत्र सिद्धिर् न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति को ऽर्थः पटोलेन ॥Panc_1.409॥ तथा च- आदौ साम प्रयोक्तव्यं पुरुषेण विजानता । साम-साध्यानि कार्याणि विक्रियां यान्ति न क्वचित् ॥Panc_1.410॥ न चन्द्रेण न चाउषध्या न सूर्येण न वह्निना । साम्नैव विलयं याति विद्वेष-प्रभवं तमः ॥Panc_1.411॥ तथा यत् त्वं मन्त्रित्वम् अभिलषसि, तद् अप्य् अयुक्तम् । यतस् त्वं मन्त्रि-गतिं न वेत्सि । यतः पञ्च-विधो मन्त्रः । स च कर्मणाम् आरम्भोपायः, पुरुष-द्रव्य-सम्पत्, देश-काल-विभागः, विनिपात-प्रतीकारः, कार्य-सिद्धिश् चेति । सो ऽयं स्वाम्य्-अमात्ययोर् एकतमस्य किं वा द्वयोर् अपि विनिपातः समुत्पद्यते लग्नः । तद् यदि काचिच् छक्तिर् अस्ति तद् विचिन्त्यतां विनिपात-प्रतीकारः । भिन्न-सन्धाने हि मन्त्रिणां बुद्धि-परीक्षा । तन् मूर्ख ! तत् कर्तुम् असमर्थत्वं यतो विपरीत-बुद्धिर् असि । उक्तं च- मन्त्रिणां भिन्न-सन्धाने भिषजां सांनिपातिके । कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥Panc_1.412॥ अन्यच् च- घातयितुम् एव नीचः पर-कार्यं वेत्ति न प्रसाधयितुम् । पातयितुम् एव शक्तिर् नाखोरुद्धर्तुम् अन्न-पिटकम् ॥Panc_1.413॥ अथवा न ते दोषो ऽयम् । स्वामिनो दोषः । यस् ते वाक्यं श्रद्दधाति । उक्तं च- नराधिपा नीच-जनानुवर्तिनो बुधोपदिष्टेन पथा न यान्ति ये । विशन्त्य् अतो दुर्गम-मार्ग-निर्गमं समस्त-सम्बाधम् अनर्थ-पञ्जरम् ॥Panc_1.414॥ तद् यदि त्वम् अस्य मन्त्री भविष्यसि तदान्यो ऽपि कश्चिन् नास्य समीपे साधु-जनः समेष्यति । उक्तं च- गुणालयो ऽप्य् असन् मन्त्री नृपतिर् नाधिगम्यते । प्रसन्न-स्वादु-सलिलो दुष्ट-ग्राह्यो यथा ह्रदः ॥Panc_1.415॥ तथा च शिष्ट-जन-रहितस्य स्वामिनो ऽपि नाशो भविष्यति । उक्तं च- चित्रास्वाद-कथैर् भृत्यैर् अनायासित-कार्मुकैः । ये रमन्ते नृपास् तेषां रमन्ते रिपवः श्रिया ॥Panc_1.416॥ तत् किं मूर्खोपदेशेन । केवलं दोषो न गुणः । उक्तं च- नानाम्यं नमते दारु नाश्मनि स्यात् क्षुर-क्रिया । सूची-मुखं विजानीहि नाशिष्यायोपश्यते ॥Panc_1.417॥ दमनक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा 17 वानर-यूथ-कथा अस्ति कस्मिंश्चित् पर्वतैक-देशे वानर-यूथम् । तच् च कदाचिद् धेमन्त-समयेऽतिकठोर-वात-संस्पर्श-वेपमान-कलेवरं तुषार-वर्षोद्धत-प्रवर्ष-घन-धारा-निपात-समाहतं न कथञ्चिच् छान्तिम् अगमत् । अथ केचिद् वानरा वह्नि-कण-सदृशानि गुञ्जा-फलान्य् अवचित्य वह्नि-vächayà फूत्कुर्वन्तः समन्तात् तस्थुः । अथ सुचीमुखो नाम पक्षी तेषां तं वृथायासमवलोक्य प्रोवाच-भोः, सर्वे मूर्खा यूयम् । नैते वह्नि-कणाः गुञ्जा-फलानि एतानि । तत् किं वृथा श्रमेण । नैतस्माच् छीत-रक्षा भविष्यति । तद् अन्विष्यतां कश्चिन् निर्वातो वन-प्रदेशो गुहा गिरि-कन्दरं वा । अद्यापि स-टोपा मेधा दृश्यन्ते । अथ तेषाम् एकतमो वृद्ध-वानरस् तम् उवाच-भो मूर्ख ! किं तावद् अनेन व्यापारेण । तद् गम्यताम् । उक्तं च- मुहुर् विघ्नित-कर्माणं द्यूत-कारं पराजितम् । नालापयेद् विवेक-ज्ञो यदीच्छेत् सिद्धिम् आत्मनः ॥Panc_1.418॥ तथा च- आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् । समालापेन यो युङ्क्ते स गच्छति पराभवम् ॥Panc_1.419॥ सो ऽपि तम् अनादृत्य भूयो ऽपि वानरान् अनवरतम् आह-भोः ! किं वृथा क्लेशेन ? अथ यावद् असौ न कथञ्चित् प्रलपन् विरमति तावद् एकेन वानरेण व्यर्थ-श्रमत्वात् कुपितेन पक्षाभ्यां गृहीत्वा शिलायाम् आस्फालित उपरतश् च । अतो ऽहं ब्रवीमि-नानम्यं नमते दारु इत्य् आदि । तथा च- उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयः-पानं भुजङ्गानां केवलं विष-वर्धनम् ॥Panc_1.420॥ अन्यच् च- उपदेशो न दातव्यो यादृशे तादृशे नरे । पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥Panc_1.421॥ दमनक आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 18 कस्मिंश्चिद् वने शमी-वृक्ष-शाखालम्बित-वसथं कृत्वारण्य-चटक-दम्पती प्रतिवसतः स्म । अथ कदाचित् तयोः सुख-संस्थयोर् हेमन्त-मेघो मन्दं मन्दं वर्षितुम् आरब्धः । अत्रान्तरे कश्चिच् छाखा-मृगो वातासार-समाहतः प्रोद्धूषित-शरीरो दन्तवीणां वादयन् वेपमानस् तस्याः शम्या मूलम् आसाद्योपविष्टः । अथ तं तादृषम् अवलोक्य चटका प्राह-भो भद्र ! हस्त-पाद-समोपेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे mƬha कथं न कुरुषे गृहम् ॥Panc_1.422॥ एतच् छ्रुत्वा तां वानरः सकोपम् आह-अधमे कस्मान् न त्वं मौन-व्रता भवसि ? अहो धार्ष्ट्यम् अस्याः । अद्य माम् उपहसति- सूची-मुखि दुराचारा रण्डा पण्डित-वादिनी । नाशङ्कते प्रजल्पन्ती तत् किम् एनां न हन्म्य् अहम् ॥Panc_1.423॥ एवं प्रलप्य ताम् आह-मुग्धे ! किं मम चिन्तया तव प्रयोजनम् ? उक्तं च- वाच्यं श्रद्धा-समेतस्य पृच्छतेश् च विशेषतः । प्रोक्तं श्रद्धा-विहीनस्य अरण्य-रुदितोपमम् ॥Panc_1.424॥ तत् किं बहुना तावत् । कुलाय-स्थितया तया पुनर् अप्य् अभिहितः । स तावत् तां शमीम् आरुह्य तस्याः कुलायं शतधा खण्डशो ऽकरोत् । अतो ऽहं ब्रवीमि-उपदेशो न दातव्यः इति । तन् मूर्ख ! शिक्षापितो ऽपि न शिक्षितस् त्वम् । अथवा न ते दोषो ऽस्ति, यतः साधोः शिक्षा गुणाय सम्पद्यते, नासाधोः । उक्तं च- किं करोत्य् एव पाण्डित्यम् अस्थाने विनियोजितम् । अन्धकार-प्रतिच्छन्ने घटे दीप इवाहितः ॥Panc_1.425॥ तद्-व्यर्थ-पाण्डित्यम् आश्रित्य मम वचनम् अशृण्वन्न् आत्मनः शान्तिम् अपि वेत्सि । तन् नूनम् अपजातस् त्वम् । उक्तं च- जातः पुत्रो ऽनुजातश् च अतिजातस् तथैव च । अपजातश् च लोकेऽस्मिन् मन्तव्याः शास्त्र-वेदिभिः ॥Panc_1.426॥ मातृ-तुल्य-गुणो जातस् त्व् अनुजातः पितुः समः । अतिजातो ऽधिकस् तस्माद् अपजातो ऽधमाधमः ॥Panc_1.427॥ अप्य् आत्मनो विनाशं गणयति न खलः पर-व्यसन-हृष्टः । प्रायो मस्तक-नाशे समर-मुखे नृत्यति कबन्धः ॥Panc_1.428॥ अहो, साध्व् इदम् उच्यते- धर्म-बुद्धिः कुबुद्धिश् च द्वाव् एतौ विदितौ मम । पुत्रेण व्यर्थ-पाण्डित्यात् पिता धूमेन घातितः ॥Panc_1.429॥ दमनक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा 20 कृष्ण-सर्प-कथा कस्मिंश्चिद् देशे धर्मबुद्धिः पापबुद्धिश् च द्वे मित्रे प्रतिवसतः । अथ कदाचित् पापबुद्धिना चिन्तितं यद्-अहं तावन् मूर्खो दारिद्र्योपेतश् च । तद् एनं धर्मबुद्धिम् आदाय देशान्तरं गत्वा अस्याश्रयेणार्थोपार्जनां कृत्वैनम् अपि वञ्चयित्वा सुखीभवामि । अथान्यस्मिन्न् अहनि पापबुद्धिर् धर्मबुद्धिं प्राह-भो मित्र ! वार्धक-भावे किं त्व् आत्म-विचेष्टितं स्मरसि । देशान्तरम् अदृष्ट्वा कां शिष्ट-जनस्य वार्त्तां कथयिष्यसि ? उक्तं च- देशान्तरेषु बहु-विध-bhëÃ-वेषादि येन न ज्ञातम् । भ्रमता धरणी-पीठे तस्य फलं जन्मनो व्यर्थम् ॥Panc_1.430॥ तथा च- विद्यां वित्तं शिल्पं तावन् नाप्नोति मानवः सम्यक् । यावद् व्रजति न भूमौ देशाद् देशान्तरं हृष्टः ॥Panc_1.431॥ अथ तस्य तद्-वचनम् आकर्ण्य प्रहृष्ट-मनास् तेनैव सह गुरु-जनानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः । तत्र च धर्मबुद्धि-प्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तम् आसादितम् । ततश् च तौ द्वाव् अपि प्रभूतोपार्जित-द्रव्यौ प्रहृष्टौ स्व-गृहं प्रत्य् औत्सुक्येन प्रस्थितौ । उक्तं च- प्राप्त-विद्यार्थ-शिल्पानां देशान्तर-निवासिनाम् । क्रोश-मात्रो ऽपि भू-भागः शत-योजनवद् भवेत् ॥Panc_1.432॥ अथ स्व-स्थान-समीप-वर्तिना पापबुद्धिना धर्मबुद्धिर् अभिहितः-भद्र ! न सर्वम् एतद् धनं गृहं प्रति नेतुं युज्यते । यतः कुटुम्बिनो बान्धवाश् च प्रार्थयिष्यन्ते । तद् अत्रैव वन-गहने क्वापि भूमौ निक्षिप्य किञ्चिन् मात्रम् आदाय गृहं प्रविशावः । भूयो ऽपि प्रयोजने सञ्जाते तन्-मात्रं समेत्यास्मात् स्थानान् नेष्यावः । उक्तं च- न वित्तं दर्शयेत् प्राज्ञः कस्यचित् स्वल्पम् अप्य् अहो । मुनेर् अपि यतस् तस्य दर्शनाच् चलते मनः ॥Panc_1.433॥ तथा च- यथामिषं जले मत्स्यैर् भक्ष्यते श्वापदैर् भुवि । आकाशे पक्षिभिश् चैव तथा सर्वत्र वित्तवान् ॥Panc_1.434॥ तद् आकर्ण्य धर्मबुद्धिर् आह-भद्र एवं क्रियताम् । तथानुष्ठिते द्वाव् अपि तौ स्व-गृहं गत्वा सुखेन संस्थितवन्तौ । अथान्यस्मिन्न् अहनि पापबुद्धिर् निशीथेऽटव्यां गत्वा तत् सर्वं वित्तं समादाय गर्तं पूरयित्वा स्व-भवनं जगाम । अथान्येद्युर् धर्मबुद्धिं समेत्य प्रोवाच-सखे बहु-कुटुम्बा वयं वित्ताभावात् सीदामः । तद् गत्वा तत्र स्थाने किंचिन् मात्रं धनम् आनयावः । सो ऽब्रवीत्-भद्र, एवं क्रियताम् । अथ द्वाव् अपि गत्वा तत् स्थानं यावत् खनतस् तावद् रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस् tìayan प्रोवाच-भो धर्मबुद्धे ! त्वया हृतम् एतद् धनं, नान्येन । यतो भूयो ऽपि गर्तापूरणं कृतम् । तत् प्रयच्छ मे तस्यार्धम् । अन्यथाहं राज-कुले निवेदयिष्यामि । स आह-भो दुरात्मन् ! मा मैवं वद । धर्मबुद्धिः खल्व् अहम् । नैतच् चौर-कर्म करोमि । उक्तं च- मातृवत् पर-दाराणि पर-द्रव्याणि लोष्टवत् । आत्मवत् सर्व-भूतानि वीक्षन्ते धर्म-बुद्धयः ॥Panc_1.435॥ एवं द्वाव् अपि विवदमानौ धर्माधिकारिणं गतौ ? प्रोचतुश् च परस्परं दूषयन्तौ । अथ धर्माधिकरणाधिष्ठित-पुरुषैर् दिव्यार्थं यावन् नियोजितौ तावत् पापबुद्धिर् आह- अहो न सम्यग्-दृष्टो न्यायः । उक्तं च- विवादे अन्विष्यते पत्रं तद्-अभावेऽपि साक्षिणः । साक्ष्य् अभावात् ततो दिव्यं प्रवदन्ति मनीषिणः ॥Panc_1.436॥ तद् अत्र विषये मम वृक्ष-देवताः साक्षि-भूतास् तिष्ठन्ति । ता अप्य् आवयोर् एकतरं चौरं साधुं वा करिष्यन्ति । अथ तैः सर्वैर् अभिहितम्-भो युक्तम् उक्तं भवता । उक्तं च- अन्त्यजो ऽपि यदा साक्षी विवादे सम्प्रजायते । न तत्र युज्यते दिव्यं किं पुनर् वन-देवताः ॥Panc_1.437॥ तद् अस्माकम् अप्य् अत्र विषये महत् कौतूहलम् वर्तते । प्रत्यूष-समये युवाभ्याम् अप्य् अस्माभिः सह तत्र वनोद्देशे गन्तव्यम् इति । एतस्मिन्न् अन्तरे पापबुद्धिः स्व-गृहं गत्वा स्व-जनकम् उवाच-तात, प्रभूतो ऽयं मयार्थो धर्मबुद्धेश् चोरितः । स च तव वचनेन परिणतिं गच्छति । अन्यथास्माकं प्राणैः सह यास्यति । स आह-वत्स, द्रुतं वद येन प्रोच्य तद् द्रव्यं स्थिरतां नयामि । पापबुद्धिर् आह-तात, अस्ति तत्-प्रदेशे महा-शमी । तस्यां महत् कोटरम् अस्ति । तत्र त्वं सांप्रतम् एव प्रविश । ततः प्रभाते यदाहं सत्य-श्रावणं करोमि, तदा त्वया वाच्यं यद् धर्मबुद्धिश् चौर इति । तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धि-पुरः-सरो धर्माधिकरणकैः सह तां शमीम् अभ्येत्य तार-स्वरेण प्रोवाच । आदित्यचन्द्राव् अनिलो ऽनलश् च द्यौर् भूमिर् आपो हृदयं यमश् च । अहश् च रात्रिश् च उभे च सन्ध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥Panc_1.438॥ भगवति वन-देवते ! आवयोर् मध्ये यश् चौर तत् कथयत । अथ पापबुद्धि-पिता शमी-कोटर-स्थः प्रोवाच-भो, धर्मबुद्धिना हृतम् एतद् धनम् । तद् आकर्ण्य सर्वे ते राज-पुरुषा विस्मयोत्फुल्ल-लोचना यावद् धर्मबुद्धेर् वित्त-हरणोचितं निग्रहं शास्त्र-दृष्ट्यावलोकयन्ति तावद् धर्मबुद्धिना तच् छमी-कोटरं वह्नि-भोज्य-द्रव्यैः परिवेष्ट्य वह्निना सन्दीपितम् । अथ ज्वलति तस्मिन् शमी-कोटरेऽर्ध-दग्ध-शरीरः स्फुटितेक्षणः करुणं परिदेवयन् पापबुद्धि-पिता निश्चक्राम । ततश् च तैः सर्वैः पृष्टः-भो किम् इदम् ? इत्य् उक्ते इदं सर्वं कुकृत्यं पापबुद्धेः कारणाज् जातम् इत्य् उक्त्वा मृतः । ततस् ते राज-पुरुषाः पापबुद्धिं शमी-शाखायां प्रतिलम्ब्य धर्मबुद्धिं प्रशंस्येदम् ऊचुः- अहो साध्व् इदम् उच्यते- उपायं चिन्तयेत् प्राज्ञस् तथापायम् अपि चिन्तयेत् । पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः ॥Panc_1.439॥ धर्म-बुद्धिः प्राह-कथम् एतत् ? ते प्रोचुः- कथा 21 जीर्णधन-नाम-वणिक्-पुत्र-कथा अस्ति कस्मिंश्चिद् वनोद्देशे बहु-बक-सनाथो वट-पादपः । तस्य कोटरे कृष्ण-सर्पः प्रतिवसति स्म । स च बक-बालकान् अजात-पक्षान् अपि सदैव भक्षयन् कालं नयति । अथैको बकस् तेन भक्षितान्य् अपत्यानि दृष्ट्वा शिशु-वैराग्यात् सरस्-तीरम् आसाद्य bëpa-पूरैत-नयनो ऽधो-मुखस् तिष्ठति । तं च तादृक्-चेष्टितम् अवलोक्य कुलीरकः प्रोवाच-माम किम् एवं रुद्यते भवताद्य ? स आह-भद्र किं करोमि ? मम मन्द-भाग्यस्य बालकाः कोटर-निवासिना सर्पेण भक्षिताः । तद्-दुःख-दुःखितो ऽहं रोदिमि । तत् कथय मे यद्य् अस्ति कश्चिद् उपायस् तद्-विनाशाय । तद् आकर्ण्य कुलीरकश् चिन्तयामास-अयं तावद् अस्मत्-सहज-वैरी । तथोपदेशं प्रयच्छामि सत्यानृतं यथान्येऽपि बकाः सर्वे सङ्क्षयम् आयान्ति । उक्तं च- नवनीत-समां वाणीं कृत्वा चित्तं तु निर्दयम् । तथा प्रबोध्यते शत्रुः सान्वयो म्रियते यथा ॥Panc_1.440॥ आह च-माम, यद्य् एवं तन् मत्स्य-मांस-खण्डानि नकुलस्य बिल-द्वारात् सर्प-कोटरं यावत् प्रक्षिप यथा नकुलस् तन्-मार्गेण गत्वा तं दुष्ट-सर्पं विनाशयति । अथ तथानुष्ठिते मत्स्य-मांसानुसारिणा नकुलेन तं कृष्ण-सर्पं निहत्य तेऽपि तद्-वृक्षाश्रयाः सर्वे बकाश् च शनैः शनैर् भक्षिताः । अतो वयं ब्रूमः-उपायं चिन्तयेद् इति । एवं mƬha ! त्वयाप्य् अपायश् चिन्तितो नोपायः पाप-बुद्धिवत् । तन् न भवसि त्वं सज्जनः । केवलं पाप-बुद्धिर् असि । ज्ञातो मया स्वामिनः प्राण-सन्देहानयनात् । प्रकटीकृतं त्वया स्वयम् एवात्मनो दुष्टत्वं कौटिल्यं च । अथवा साध्व् इदम् उच्यते- यत्नाद् अपि कः पश्येच् छिखिनाम् आहार-निःसरण-मार्गम् । यदि जलद-ध्वनि-मुदितास् त एव mƬhà न नृत्येयुः ॥Panc_1.441॥ यदि त्वं स्वामिनम् एनां दशां नयसि तद् अस्मद्-विधस्य का गणना ? तस्मान् ममासन्नेन भवता न भाव्यम् । उक्तं च- तुलां लोह-सहस्रस्य यत्र खादन्ति मूषकाः । राजंस् तत्र हरेच् छ्येनो बालकं नात्र संशयः ॥Panc_1.442॥ दमनक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा 22 जीर्णधन-नाम-वणिक्-पुत्र-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्-पुत्रः । स च द्रव्य-क्षयाद् देशान्तर-गमन-मना व्यचिन्तयत्- यत्र देशे अथ वा स्थाने भोगान् भुक्त्वा स्ववीर्यतः । तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः ॥Panc_1.443॥ तथा च- येनाहंकारयुक्तेन चिरं विलसितं पुरा । दीनं वदति तत्रैव यः परेषां स निन्दितः ॥Panc_1.444॥ तस्य च गृहे सहस्र-लोह-भार-घटिता पूर्व-पुरुषोपार्जिता तुलासीत् । तां च कस्यचिद् छ्रेष्टिनो गृहे निक्षेप-भूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्व-पुरम् आगत्य तं श्रेष्ठिनम् उवाच-भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेप-तुला । स आह-भो ! नास्ति सा त्वदीया तुला । मूषिकैर् भक्षिता । जीर्णधन आह-भोः श्रेष्ठिन् ! नास्ति दोषस् ते यदि मूषिकैर् भक्षितेति । ईदृग् एवायं संसारः । न किंचिद् अत्र शाश्वतम् अस्ति । परम् अहं नद्यां स्नानार्थं गमिष्यामि । तत् त्वम् आत्मीयं शिशुम् एनं धनदेव-नामानं मया सह स्नानोपकरण-हस्तं प्रेषयेति । सो ऽपि चौर्य-भयात् तस्य शङ्कितः स्व-पुत्रम् उवाच-वत्स, पितृव्यो ऽयं तव स्नानार्थं नद्यां यास्यति । तद् गम्यताम् अनेन सार्धं स्नानोपकरणम् आदायेति । अहो साध्व् इदम् उच्यते- न भक्त्या कस्यचित् को ऽपि प्रियं प्रकुरुते नरः । मुक्त्वा भयं प्रलोभं वा कार्य-कारणम् एव वा ॥Panc_1.445॥ तथा च- अत्यादरो भवेद् यत्र कार्य-कारण-वर्जितः । तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥Panc_1.446॥ अथासौ वणिक्-शिशुः स्नानोपकरणम् आदाय प्रहृष्ट-मनास् तेनाभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक् स्नात्वा तं शिशुं नदी-गुहायां प्रक्षिप्य तद्-द्वारं बृहच्-छिलयाच्छाद्य सत्वरं गृहम् आगतः । पृष्टश् च तेन वणिजा-भो ऽभ्यागत तत् कथ्यतां कुत्र मे शिशुर् यस् त्वया सह नदीं गतः इति । स आह-नदी-तटात् स श्येनेन हृत इति । श्रेष्ठ्य् आह-मिथ्या-वादिन् ! किं क्वचिच् छ्येनो बालं हर्तुं शक्नोति ? तत् समर्पय मे सुतम्, अन्यथा राज-कुले निवेदयिष्यामीति । स आह-भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका अपि लोह-भार-घटितां तुलां न भक्षयन्ति । तद् अर्पय मे तुलां यदि दारकेण प्रयोजनम् । एवं विवदमानौ द्वाव् अपि राज-कुलं गतौ । तत्र श्रेष्ठी तार-स्वरेण प्रोवाच-भो ऽब्रह्मण्यम् अब्रह्मण्यम् । मम शिशुर् अनेन चौरेणापहृतः । अथ धर्माधिकारिणस् तम् ऊचुः-भोः समर्प्यतां श्रेष्ठि-सुतः । स आह-किं करोमि ? पश्यतो मे नदी-तटाच् छ्येनेनापहृतः शिशुः । तच् छ्रुत्वा ते प्रोचुः-भो न सत्यम् अभिहितं भवता । किं श्येनः शिशुं हर्तुं समर्थो भवति ? स आह-भो भोः श्रूयतां मद्-वचः । तुलां लोह-सहस्रस्य यत्र खादन्ति मूषिकाः । राजंस् तत्र हरेच् छ्येनो बालकं नात्र संशयः ॥Panc_1.447॥ ते प्रोचुः-कथम् एतत् ? ततः श्रेष्ठी सभ्यानाम् अग्रे सर्वं वृत्तान्तं निवेदयामास । ततस् तैर् विहस्य द्वाव् अपि तौ परस्परं सम्बोध्य तुला-शिशु-प्रदानेन सन्तोषितौ । *********************************************************************** अतो ऽहं ब्रवीमि-तुलां लोह-सहस्रस्य इति । तन् मूर्ख ! सञ्जीवक-प्रसादम् असहमानेन त्वयैतत् कृतम् । अहो साध्व् इदम् उच्यते- प्रायेणात्र कुलान्वितं कुकुलजाः श्री-वल्लभं दुर्भगा दातारं कृपणा ऋजून् अनृजवो वित्ते स्थितं निर्धनाः । वैरूप्योपहृताश् च कान्त-वपुषं धर्माश्रयं पापिनो नाना-शास्त्र-विचक्षणं च पुरुषं निन्दन्ति मूर्खाः सदा ॥Panc_1.448॥ तथा च- मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः । व्रतिनः पाप-शीलानाम् असतीनां कुल-स्त्रियः ॥Panc_1.449॥ तन् मूर्ख त्वया हितम् अप्य् अहितं कृतम् । उक्तं च- पण्डितो ऽपि वरं शत्रुर् न मूर्खो हित-कारकः । वानरेण हतो राजा विप्राश् चीरेण रक्षिताः ॥Panc_1.450॥ दमनक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा 23 कस्यचिद् राज्ञो नित्यं वानरो ऽतिभक्ति-परो ऽङ्ग-सेवको ऽन्तः-पुरे अप्य् अप्रतिषिद्ध-प्रसरो ऽतिविश्वास-स्थानम् अभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षः-स्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर् मुहुर् निषिध्यमानापि पुनः पुनस् तत्र एवोपविशति । ततस् तेन स्वभाव-चपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गम् आदाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता, परं तेन शित-धारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश् च । तस्माच् चिरायुर् इच्छता नृपेण मूर्खो ऽनुचरो न रक्षणीयः । अपरम् एकस्मिन् नगरे को ऽपि विप्रो महा-विद्वान् परं पूर्व-जन्म-योगेन चौरो वर्तते । तस्मिन् पुरेऽन्य-देशाद् आगतांश् चतुरो विप्रान् बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्-अहो केनोपायेनैषां धनं लभे । इति विचिन्त्य तेषां पुरो ऽनेकानि शास्त्रोक्तानि subhëitÃni चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासम् उत्पाद्य सेवा कर्तुम् आरब्धा । अथवा साध्व् इदम् उच्यते- असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥Panc_1.451॥ अथ तस्मिन् सेवां कुर्वति तैर् विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि । ततस् तानि जङ्घा-मध्ये तत्-समक्षं प्रक्षिप्य स्व-देशं प्रति गन्तुम् उद्यमो विहितः । ततः स धूर्त-विप्रस् तान् विप्रान् गन्तुम् उद्यतान् प्रेक्ष्य चिन्ता-व्याकुलित-मनाः संजातः- अहो धनम् एतन् न किंचिन् मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैतान् निहत्य सर्व-रत्नानि गृह्णामि । इति विचिन्त्य तेषाम् अग्रे स-करुणं विलप्येदम् आह-भो मित्राणि ! यूयं माम् एकाकिनं मुक्त्वा गन्तुम् उद्यताः । तन् मे मनो भवद्भिः सह स्नेह-पाशेन बद्धं भवद्-विरह-नाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयम् अनुग्रहं विधाय सहाय-भूतं माम् अपि सहैव नयत । तद्-वचः श्रुत्वा ते करुणार्द्र-चित्तास् तेन समम् एव स्व-देशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानाम् अपि पल्ली-पुर-मध्ये व्रजतां ध्वाङ्क्षाः कथयितुम् आरब्धाः-रे रे किराताः ! धावत धावत । स-पाद-लक्ष-धनिनो यान्ति । एतान् निहत्य धनं नयत । ततः किरातैर् ध्वाङ्क्ष-वचनम् आकर्ण्य सत्वरं गत्वा ते विप्रा लगुड-प्रहारैर् जर्जरी-कृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किंचिन् न लब्धम् । तदा तैः किरातैर् अभिहितम्-भोः पान्थाः ! पुरा कदापि ध्वाङ्क्ष-वचनम् अनृतं नासीत् । ततो भवतां संनिधौ क्वापि धनं विद्यते तद् अर्पयत । अन्यथा सर्वेषाम् अपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः । तदा तेषाम् ईदृशं वचनम् आकर्ण्य चौर-विप्रेण मनसि चिन्तितम्-यदैषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यन्ति ततो ऽहं पूर्वम् एवात्मानम् अरत्नं समर्प्यैतान् मुञ्चामि । उक्तं च- मृत्योर् बिभेषि किं बाल न स भीतं विमुञ्चति । अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः ॥Panc_1.452॥ तथा च- गवार्थे ब्राह्मणार्थे च प्राण-त्यागं करोति यः । सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम् ॥Panc_1.453॥ इति निश्चित्याभिहितं-भोः किराताः ! यद्य् एवं ततो मां पूर्वं निहत्य विलोकयत । ततस् तैस् तथानुष्ठिते तं धन-रहितम् अवलोक्यापरे चत्वारो ऽपि मुक्ताः । *********************************************************************** अतो ऽहं ब्रवीमि-पण्डितो ऽपि वरं शत्रुः इति । अथैवं संवदतोः सञ्जीवकः क्षणम् एकं पीङ्गलकेन सह युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितो गतासुर् वसुन्धरा-पीठे निपपात । अथ तं गतासुम् अवलोक्य पिङ्गलकस् तद्-गुण-स्मरणार्द्र-हृदयः प्रोवाच-भोः, अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता । यतो विश्वास-घाताद् अन्यन् नास्ति पापतरं कर्म । उक्तं च- मित्र-द्रोही कृतघ्नश् च यश् च विश्वास-घातकः । ते नरा नरकं यान्ति यावच् चन्द्र-दिवाकरौ ॥Panc_1.454॥ भूमि-क्षये राज-विनाश एव भृत्यस्य वा बुद्धिमतो विनाशे । नो युक्तम् उक्तं ह्य् अनयोः समत्वं नष्टापि भूमिः सुलभा न भृत्याः ॥Panc_1.455॥ तथा मया सभा-मध्ये स सदैव प्रशंसितः । तत् किं कथयिष्यामि तेषाम् अग्रतः । उक्तं च- उक्तो भवति यः पूर्वं गुणवान् इति संसदि । न तस्य दोषो वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥Panc_1.456॥ एवं-विधं प्रलपन्तं दमनकः समेत्य सहर्षम् इदम् आह-देव, कातरतमस् तवैष न्यायो यद् द्रोह-कारिणं शष्प-भुजं हत्वेत्थं शोचसि । तन् नैतद् उपपन्नं भूभुजाम् । उक्तं च- पिता वा यदि वा भ्राता पुत्रो भार्याथवा सुहृत् । प्राण-द्रोहं यदा गच्छेद् धन्तव्यो नास्ति पातकम् ॥Panc_1.457॥ तथा च- राजा घृणी ब्राह्मणः सर्व-भक्षी स्त्री चात्रपा दुष्टमतिः सहायः । प्रेष्यः प्रतीपो ऽधिकृतः प्रसादी त्याज्या अमी यश् च कृतं न वेत्ति ॥Panc_1.458॥ अपि च- सत्यानृता च परुषा प्रिय-वादिनी च हिंस्रा दयालुर् अपि चार्थ-परा वदान्या । भूरि-व्यथा प्रचुर-वित्त-समागमा च वेश्याङ्गनेव नृप-नीतिर् अनेक-रूपा ॥Panc_1.459॥ अपि च- अकृतोपद्रवः कश्चिन् महान् अपि न पूज्यते । पूजयन्ति नरा नागान् न तार्क्ष्यं नाग-घातिनम् ॥Panc_1.460॥ तथा च- अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च bhëase । गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥Panc_1.461॥ एवं तेन सम्बोधितः पिङ्गलकः सञ्जीवक-शोकं त्यक्त्वा दमनक-साचिव्येन राज्यम् अकरोत् । इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे मित्र-भेदो नाम प्रथमं तन्त्रम् ॥1॥ *********************************************************************** अथ मित्र-सम्प्राप्तिः अथेदम् आरभ्यते मित्र-सम्प्राप्तिर् नाम द्वितीयं तन्त्रम् । यस्यायम् आद्यः श्लोकः- असाधना अपि प्राज्ञा बुद्धिमनोत् बहु-श्रुताः । साधयन्त्य् आशु कार्याणि काकाखु-मृग-कूर्मवत् ॥Panc_2.1॥ तद् यथानुश्रूयते- प्रस्तावना-कथा लघुपतनक-चित्रग्रीव-वृत्तान्तः अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरस्थो महोच्छ्रायवान् नाना-विहङ्गोपभुक्त-फलः कीटैर् आवृत-कोटरश् छायाश्वासित-पथिक-जन-समूहो न्यग्रोध-पादपो महान् । अथवा युक्तम्- छाया-सुप्त-मृगः शकुन्त-निवहैर् विष्वग्-विलुप्त-च्छदः कीटैर् आवृत-कोटरः कपि-कुलैः स्कन्धे कृत-प्रश्रयः । विश्रब्धं मधुपैर् निपीत-कुसुमः श्लाघ्यः स एव द्रुमः सर्वाङ्गैर् बहु-सत्त्व-सङ्ग-सुखदो भू-भार-भूतो ऽपरः ॥Panc_2.2॥ तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्राण-यात्रार्थं पुरम् उद्दिश्य प्रचलितो यावत् पश्यति, तावज् जाल-हस्तो ऽतिकृष्ण-तनुः स्फुटित-चरण ऊर्ध्व-केशो यम-किङ्कराकारो नरः संमुखो बभूव । अथ तं दृष्ट्वा शङ्कित-मना व्यचिन्तयत्-यद् अयं दुरात्माद्य ममाश्रय-वट-पादप-सम्मुखो ऽभ्येति । तन् न ज्ञायते किम् अद्य वट-वासिनां विहङ्गमानां सङ्क्षयो भविष्यति न वा । एवं बहुविधं विचिन्त्य तत्-क्षणान् निवृत्य तम् एव बट-पादपं गत्वा सर्वान् विहङ्गमान् प्रोवाच-भोः ! अयं दुरात्मा लुब्धको जाल-तण्डुल-हस्तः समभ्येति । तत् सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य तण्डुलान् प्रक्षेप्स्यति । ते तण्डुला भवद्भिः सर्वैर् अपि कालकूट-सदृशा द्रष्टव्याः । एवं वदतस् तस्य स लुब्धकस् तत्र बट-तल आगत्य जालं प्रसार्य सिन्दु-वार-सदृशांस् तण्डुलान् प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस् तत्र स्थितास् ते लघु-पतनक-वाक्यार्गलया निवारितास् तांस् तण्डुलान् हालाहालाङ्कुरान् इव वीक्षमाणा निभृतास् तस्थुः । अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्र-परिवारः प्राण-यात्रार्थ-परिभ्रमंस् तांस् तण्डुलान् दूरतो ऽपि पश्यन् लघुपतनकेन निवार्यमाणो ऽपि जिह्वा-लौल्याद् भक्षणार्थम् अपतत् । स-परिवारो निबद्धश् च । अथवा साध्व् इदम् उच्यते- जिह्वा-लौल्य-प्रसक्तानां जल-मध्य-निवासिनाम् । अचिन्तितो वधो ऽज्ञानां मीनानाम् इव जायते ॥Panc_2.3॥ अथवा दैव-प्रतिपतिकूलतया भवत्य् एवम् । न तस्य दोषो ऽस्ति । उक्तं च- पौलस्त्यः कथम् अन्य-दार-हरणे दोषं न विज्ञातवान् रामेणापि कथं न हेम-हरिणस्यासम्भवो लक्षितः । अक्षैश् चापि युधिष्ठिरेण सहसा प्राप्तो ह्य् अनर्थः कथं प्रत्यासन्न-विपत्ति-mƬha-मनसां प्रायो मतिः क्षीयते ॥Panc_2.4॥ तथा च- कृतान्त-पाश-बद्धानां दैवोपहत-चेतसाम् । बुद्धयः कुब्ज-गामिन्यो भवन्ति महताम् अपि ॥Panc_2.5॥ अत्रान्तरे लुब्धकस् तान् बद्धान् विज्ञाय प्रहृष्ट-मनाः प्रोद्यत-यष्टिस् तद्-वधार्थं प्रधावितः । चित्रग्रीवो ऽप्य् आत्मानं स-परिवारं बद्धं मत्वा लुब्धकम् आयान्तं दृष्ट्वा तान् कपोतान् ऊचे-अहो, न भेतव्यम् । उक्तं च- व्यसनेष्व् एव सर्वेषु यस्य बुद्धिर् न हीयते । स तेषां पारम् अभ्येति तत्-प्रभावाद् असंशयम् ॥Panc_2.6॥ सम्पत्तौ च विपत्तौ च महताम् एक-रूपता । उदये सविता रक्तो रक्तश् चास्त-मये तथा ॥Panc_2.7॥ तत् सर्वे वयं हेलयोड्डीय स-पाश-जाला अस्यादर्शनं गत्वा मुक्तिं प्राप्नुमः । नो चेद् भय-विक्लवाः सन्तो हेलया समुत्पातं न करिष्यथ । ततो मृत्युम् अवाप्स्यथ । उक्तं च- तन्तवो ऽप्य् आयता नित्यं तन्तवो बहुलाः समाः । बहून् बहुत्वाद् आयासान् सहन्तीत्य् उपमा सताम् ॥Panc_2.8॥ तथानुष्ठिते लुब्धको जालम् आदायाकाशे गच्छतां तेषां पृष्ठतो भूमिस्थो ऽपि पर्यधावत् । तत ऊर्ध्वानन्ः श्लोकम् एनम् अपठत् । जालम् आदाय गच्छन्ति संहताः पक्षिणो ऽप्य् अमी । यावच् च विवदिष्यन्ते पतिष्यन्ति न संशयः ॥Panc_2.9॥ लघुपतनको ऽपि प्राण-यात्रा-क्रियां त्यक्त्वा किम् अत्र भविष्यन्तीति कुतूहलात् तत्-पृष्ठतो ऽनुसरति । अथ दृष्टेर् अगोचरतां गतान् विज्ञाय लुब्धको निराशः श्लोकम् अपठन् निवृत्तश् च- नहि भवति यन् न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतल-गतम् अपि नश्यति यस्य हि भवितव्यता नास्ति ॥Panc_2.10॥ तथा च- पराङ्मुखे विधौ चेत् स्यात् कथञ्चिद् द्रविणोदयः । तत् सो ऽन्यद् अपि सङ्गृह्य याति शङ्ख-निधिर् यथा ॥Panc_2.11॥ तद् आस्तां तावद् विहङ्गामिष-लोभो यावत् कुटुम्ब-वर्तनोपाय-भूतं जालम् अपि मे नष्टम् । चित्रग्रीवो ऽपि लुब्धकम् अदर्शनीभूतं ज्ञात्वा तान् उवाच-भोः ! निवृत्तः स दुरात्मा लुब्धकः । तत् सर्वैर् अपि स्वस्थैर् गम्यतां महिलारोप्यस्य प्राग्-उत्तर-दिग्-भागे । तत्र मम सुहृद् धिरण्यको नाम मूषकः सर्वेषां पाश-च्छेदं करिष्यति । उक्तं च- सर्वेषाम् एव मर्त्यानां व्यसने समुपस्थिते । वाङ्-मात्रेणापि साहाय्यं मित्राद् अन्यो न सन्दधे ॥Panc_2.12॥ एवं ते कपोताश् चित्रग्रीवेण सम्बोधिता महिलारोप्ये नगरे हिरण्यक-बिल-दुर्गं प्रापुः । हिरण्यको ऽपि सहस्र-मुख-बिल-दुर्गं प्रविष्टः सन्न् अकुतोभयः सुखेनास्त । अथवा साध्व् इदम् उच्यते- दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः । सर्वेषां जायते वश्यो दुर्ग-हीनस् तथा नृपः ॥Panc_2.13॥ तथा च- न गजानां सहस्रेण न च लक्षेण वाजिनाम् । तत् कर्म सिध्यते राज्ञां दुरेणैकेन यद् रणे ॥Panc_2.14॥ शतम् एको ऽपि सन्धत्ते प्राकारस्थो धनुर्धरः । तस्माद् दुर्गं प्रशंसन्ति नीति-शास्त्र-विदो जनाः ॥Panc_2.15॥ अथ चित्रग्रीवो बिलम् आसाद्य तार-स्वरेण प्रोवाच-भो भो मित्र हिरण्यक ! सत्वरम् आगच्छ । महती मे व्यसनावस्था वर्तते । तच् छ्रुत्वा हिरण्यको ऽपि बिल-दुर्गान्तर्गतः सन् प्रोवाच-भोः ! को भवान् ? किम् अर्थम् आयातः ? किं कारणम् ? कीदृक् ते व्यसनावस्थानाम् ? तत् कथ्यताम् इति । तच् छ्रुत्वा चित्रग्रीव आह-भोः ! चित्रग्रीवो नाम कपोत-राजो ऽहं ते सुहृत् । तत् सत्वरम् आगच्छ । गुरुतरं प्रयोजनम् अस्ति । तद् आकर्ण्य पुलकित-तनुः प्रहृष्टात्मा स्थिर-मनास् त्वरमाणो निष्क्रान्तः । अथवा साध्व् इदम् उच्यते- सुहृदः स्नेह-सम्पन्ना लोचनानन्द-दायिनः । गृहे गृहवतां नित्यं नागच्छन्ति महात्मनाम् ॥Panc_2.16॥ आदित्यस्योदयं तात ताम्बूलं भारती कथा । इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥Panc_2.17॥ सुहृदो भवने यस्य समागच्छन्ति नित्यशः । चित्ते च तस्य सौख्यस्य न किञ्चित् प्रतिमं सुखम् ॥Panc_2.18॥ अथ चित्रं ग्रीवं सपरिवारं पाश-बद्धम् आलोक्य हिरण्यकः स-विषादम् इदम् आह-भोः, किम् एतत् ? स आह-भोः, जानन्न् अपि किं पृच्छसि ? उक्तं च यतः- यस्माच् च येन च यदा च यथा च यच् च यावच् च यत्र च शुभाशुभम् आत्म-कर्म । तस्माच् च तेन च तदा च तथा च तच् च तावच् च तत्र च कृतान्त-वशाद् उपैति ॥Panc_2.19॥ तत् प्राप्तं मयैतद् बन्धनं जिह्वा-लौल्यात् । साम्प्राप्तं त्वं सत्वरं पाश-विमोक्षं कुरु । तद् आकर्ण्य हिरण्यकः प्राह- अर्धार्धाद् योजन-शताद् आमिषं वीक्षते खगः । सो ऽपि पार्श्व-स्थितं दैवाद् बन्धनं न च पश्यति ॥Panc_2.20॥ तथा च- रवि-निशाकरयोर् ग्रह-pŬanaæ गज-भुजङ्ग-विहङ्गम-बन्धनम् । मतिमतां च निरीक्ष्य दरिद्रता विधिर् अहो बलवान् इति मे मतिः ॥Panc_2.21॥ तथा च- व्योमैकान्त-विचारिणो ऽपि विहगाः सम्प्राप्नुवन्त्य् आपदं बध्यन्ते निपुणैर् अगाध-सलिलान् मीनाः समुद्राद् अपि । दुर्नीतं किम् इहास्ति किं च सुकृतं कः स्थान-लाभे गुणः कालः सर्व-जनान् प्रसारित-करो गृह्णाति दूराद् अपि ॥Panc_2.22॥ एवम् उक्त्वा चित्रग्रीवस्य पाशं छेत्तुम् उद्यतं स तम् आह-भद्र, मा मैवं कुरु । प्रथमं मम भृत्यानां पाश-च्छेदं कुरु । तद् अनु ममापि च । तच् छ्रुत्वा कुपितो हिरण्यकः प्राह-भोः ! न युक्तम् उक्तं भवता । यतः स्वामिनो ऽनन्तरं भृत्याः । स आह-भद्र, मा मैवं वद । मद्-आश्रयाः सर्व एते वराकाः । अपरं स्व-कुटुम्बं परित्यज्य समागताः । तत् कथम् एतावन्-मात्रम् अपि संमानं न करोमि । उक्तं च- यः संमानं सदा धत्ते भृत्यानां क्षितिपो ऽधिकम् । वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥Panc_2.23॥ तथा च- विश्वासः सम्पदां मूलं तेन यूथपतिर् गजः । सिंहो मृगाधिपत्येऽपि न मृगैः परिवार्यते ॥Panc_2.24॥ अपरं मम कदाचित् पाश-च्छेदे कुर्वतस् ते दन्त-भङ्गो भवति । अथवा दुरात्मा लुब्धकः सम्भ्येति । तन् नूनं नरक-पात एव । उक्तं च- सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः । सुखी स्यान् नरकं याति परत्रेह च सीदति ॥Panc_2.25॥ तच् छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह-भोः, वेद्म्य् अहं राज-धर्मम् । परं मया तव परीक्षा कृता । तत् सर्वेषां पूर्वं पाश-च्छेदं करिष्यामि । भवान् अप्य् अनेन बहु-कपोत-परिवारेण भविष्यति । उक्तं च- कारुण्यं संविभागश् च यथा भृत्येषु लक्ष्यते । चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ॥Panc_2.26॥ एवम् उक्त्वा सर्वेषां पाश-च्छेदं कृत्वा हिरण्यकश् चित्रग्रीवम् आह-मित्र, गम्यताम् अधुना स्वाश्रयं प्रति । भूयो ऽपि व्यसने प्राप्ते समागन्तव्यम् इति । तान् सम्प्रेष्य पुनर् अपि दुर्गं प्रविष्टः । चित्रग्रीवो ऽपि सपरिवारः स्वाश्रयम् अगमत् । अथवा साध्व् इदम् उच्यते- मित्रवान् साधयत्य् अर्थान् दुःसाध्यान् अपि वै यतः । तस्मान् मित्राणि कुर्वीत समानान्य् एव चात्मनः ॥Panc_2.27॥ लघुपतनको ऽपि वायसः सर्वं तं चित्रग्रीव-बन्धु-मोक्षम् अवलोक्य विस्मितमना व्यचिन्तयत्-अहो बुद्धिर् अस्य हिरण्यकस्य शक्तिश् च दुर्ग-सामग्री च । तद् ईदृग् एव विधि-विहङ्गानां बन्धन-मोक्षात्मकः । अहं च न कस्यचिद् विश्वसिमि चल-प्रकृतिश् च । तदाप्य् एनं मित्रं करोमि । उक्तं च- अपि सम्पूर्णता-युक्तैः कर्तव्याः सुहृदो बुधैः । नदीशः परिपूर्णो ऽपि चन्द्रोदयम् अपेक्षते ॥Panc_2.28॥ एवं सम्प्रधार्य पादपाद् अवतीर्य बिल-द्वारम् आश्रित्य चित्रग्रीववच् छब्देन हिरण्यकं समाहूतवान्-एह्य् एहि भो हिरण्यक, एहि । तच् छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत्-किम् अन्यो ऽपि कश्चित् कपोतो बन्धन-शेषस् तिष्ठति येन मां व्याहरति । आह च-भोः ! को भवान् ? स आह-अहं लघुपतनको नाम वायसः । तच् छ्रुत्वा विशेषाद् अन्तर्लीनो हिरण्यक आह-भोः ! द्रुतं गम्यताम् अस्मात् स्थानात् । वायस आह-अहं तव पार्श्वे गुरु-कार्येण समागतः । तत् किं न क्रियते मया सह दर्शनम् ? हिरण्यक आह-न मेऽस्ति त्वया सह सङ्गमेन प्रयोजनम् इति । स आह-भोः ! चित्रग्रीवस्य मया तव सकाशात् पाश-मोक्षणं दृष्टम् । तेन मम महती प्रीतिः सञ्जाता । तत् कदाचिन् ममापि बन्धने जाते तव पार्श्वान् मुक्तैर् भविष्यति । तत् क्रियतां मया सह मैत्री । हिरण्यक आह-अहो त्वं भोक्ता । अहं ते भोज्य-भूतः । तत् का त्वया सह मम मैत्री ? तद् गम्यताम् । मैत्री विरोध-भावात् कथम् ? उक्तं च- ययोर् एव समं वित्तं ययोर् एव समं कुलम् । तयोर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयोः ॥Panc_2.29॥ तथा च- यो मित्रं कुरुते mƬha आत्मनो ऽसदृशं कुधीः । हीनं वाप्य् अधिकं वापि हास्यतां यात्य् असौ जनः ॥Panc_2.30॥ तद् गम्यताम् इति । वायस आह-भो हिरण्यक ! एषो ऽहं तव दुर्ग-द्वार उपविष्टः । यदि त्वं मैत्री न करोषि ततो ऽहं प्राण-मोक्षणं तवाग्रे करिष्यामि । अथवा प्रायोपवेशनं मे स्यात् इति । हिरण्यक आह-भोः ! त्वया वैरिणा सह कथं मैत्रीं करोमि ? उक्तं च- वैरिणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना । सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥Panc_2.31॥ वायस आह-भोः ! त्वया सह दर्शनम् अपि नास्ति । कुतो वैरम् ? तत् किम् अनुचितं वदसि ? हिरण्यक आह-द्विविधं वैरं भवति । सहजं कृत्रिमं च । तत् सहज-वैरी त्वम् अस्माकम् । उक्तं च- कृत्रिमं नाशम् अभ्येति वैरं द्राक् कृत्रिमैर् गुणैः । प्राण-दानं विना वैरं सहजं याति न क्षयम् ॥Panc_2.32॥ वायस आह-भोः ! द्विविधस्य वैरस्य लक्षणं श्रोतुम् इच्छामि । तत् कथ्यताम् । हिरण्यक आह-भोः ! कारणेन निर्वृतं कृत्रिमम् । तत्-तद्-अर्होपकार-करणाद् गच्छति । स्वाभाविकं पुनः कथम् अपि न गच्छति । तद् यथा नकुल-सर्पाणां, शष्पभुङ्-नखायुधानां, जल-वह्न्योः, देव-दैत्यानां, सारमेय-मार्जराणां, ईश्वर-दरिद्राणां, सपत्नीनां, सिंह-गजानां, लुब्धक-हरिणानां, श्रोत्रिय-भ्रष्ट-क्रियाणां, मूर्क-पण्डितानां, पतिव्रता-कुलटानां, सज्जन-दुर्जनानाम् । न कश्चित् केनापि व्यापादितः, तथापि प्राणान् सन्तापयन्ति । वायस आह-भोः ! अकारणम् एतत् । श्रूयतां मे वचनम्- कारणान् मित्रताम् एति कारणाद् याति शत्रुताम् । तस्मान् मित्रत्वम् एवात्र योज्यं वैरं न धीमता ॥Panc_2.33॥ तस्मात् कुरु मया सह समागमं मित्र-धर्मार्थम् । हिरण्यक आह-भोः, श्रूयतां नीति-सर्वस्वम्- सकृद् दुष्टम् अपीष्टं यः पुनः सन्धातुम् इच्छति । स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा ॥Panc_2.34॥ अथवा गुणवान् अहं, न मे कश्चिद् वैर-यातनां करिष्यति । एतद् अपि न सम्भाव्यम् । उक्तं च- सिंहो व्याकरणस्य कर्तुर् अहरत् प्राणान् पिर्यान् पाणिनेर् मीमांसा-कृतम् उन्ममाथ सहसा हस्ती मुनिं जैमिनिम् । छन्दो-ज्ञान-निधिं जघान मकरो वेला-तटे पिङ्गलम् अज्ञानावृत-चेतसाम् अतिरुषा को ऽर्थस् तिरश्चां गुणैः ॥Panc_2.35॥ वायस आह-अस्त्य् एतत् । यथापि श्रूयताम्- उपकाराच् च लोकानां निमित्तान् मृग-पक्षिणाम् । भयाल् लोभाच् च मूर्खाणां मैत्री स्याद् दर्शनात् सताम् ॥Panc_2.36॥ मृद्-घट इव सुख-भेद्यो दुःसन्धानश् च दुर्जनो भवति । सुजनस् तु कनक-घट इव दुर्भेदः सुकर-सन्धिश् च ॥Panc_2.37॥ इक्षोर् अग्रात् क्रमशः पर्वणि पर्वणि यथा रस-विशेषः । तद्वत् सज्जन-मैत्री-विपरीतानां तु विपरीता ॥Panc_2.38॥ तथा च- आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खल-सज्जनानाम् ॥Panc_2.39॥ तत् साधुर् अहम् । अपरं त्वां शपथादिभिर् निर्भयं करिष्यामि । स आह-न मेऽस्ति ते शपथैः प्रत्ययः । उक्तं च- शपथैः सन्धितस्यापि न विश्वासं व्रजेद् रिपोः । श्रूयते शपथं कृत्वा वृत्रः शक्रेण सूदितः ॥Panc_2.40॥ न विश्वासं विना शत्रुर् देवानाम् अपि सिध्यति । विश्वासात् त्रिदशेन्द्रेण दितेर् गर्भो विदारितः ॥Panc_2.41॥ अन्यच् च- बृहस्पतेर् अपि प्राज्ञस् तस्मान् नैवात्र विश्वसेत् । य इच्छेद् आत्मनो बुद्धिम् आयुष्यं च सुखानि च ॥Panc_2.42॥ तथा च- सुसूक्ष्मेणापि रन्ध्रेण प्रविश्याभ्यन्तरं रिपुः । नाशयेच् च शनैः पश्चात् प्लवं सलिल-पूरवत् ॥Panc_2.43॥ न विश्वसेद् अविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति ॥Panc_2.44॥ न बध्यते ह्य् अविश्वस्तो दुर्बलो ऽपि बलोत्कटैः । विश्वस्ताश् चाशु बध्यन्ते बलवन्तो ऽपि दुर्बलैः ॥Panc_2.45॥ सुकृत्यं विष्णु-गुप्तस्य मित्राप्तिर् भार्गवस्य च । बृहस्पतेर् अविश्वासो नीतिर्-सन्धिस् त्रिधा स्थितः ॥Panc_2.46॥ तथा च- महताप्य् अर्थ-सारेण यो विश्वसिति शत्रुषु । भार्यासु सुविरक्तासु तद्-अन्तं तस्य जीवितम् ॥Panc_2.47॥ तच् छ्रुत्वा लघुपतनको ऽपि निरुत्तरश् चिन्तयामास-अहो, बुद्धि-प्रागल्भ्यम् अस्य नीति-विषये । अथवा स एवास्योपरि मैत्री-पक्षपातः । स आह-भो हिरण्यक ! सतां साप्तपदं मैत्रम् इत्य् आहुर् विबुधा जनाः । तस्मात् त्वं मित्रतां प्राप्तो वचनं मम तच् छृणु ॥Panc_2.48॥ दुर्गस्थेनापि त्वया मया सह नित्यम् एवालापो गुण-दोष-subhëita-गोष्ठी-कथाः सर्वदा कर्तव्याः, यद्य् एवं न विश्वसिषि । तच् छ्रुत्वा हिरण्यको ऽपि व्यचिन्तयत्-विदग्ध-वचनो ऽयं दृश्यते लघुपतनकः सत्य-वाक्यश् च तद् युक्तम् अनेन मैत्री-करणम् । परं कदाचिन् मम दुर्गे चरण-पातो ऽपि न कार्यः । उक्तं च- भीत-भीतैः पुरा शत्रुर् मन्दं मन्दं विसर्पति । भूमौ प्रहेलया पश्चाज् जार-हस्तो ऽङ्गनास्व् इव ॥Panc_2.49॥ तच् छ्रुत्वा वायस आह-भद्र, एवं भवतु । ततः-प्रभृति तौ द्वाव् अपि subhëita-गोष्ठी-सुखम् अनुभवन्तौ तिष्ठतः । परस्परं कृतोपकारौ कालं नयतः । लघुपतनको ऽपि मांस-शकलानि मेध्यानि बलिशेषाण्य् अन्यानि वात्सल्याहृतानि पक्वान्न-विशेषाणि हिरण्यकार्थम् आनयति । हिरण्यको ऽपि तण्डुलान् अन्यांश् च भक्ष्य-विशेषाल् लघुपतनकार्थं रात्राव् आहृत्य तत्-कालायातस्यार्पयति । अथवा युज्यते द्वयोर् अप्य् एतत् । उक्तं च- ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति । भुङ्क्ते भोजायते चैव षड्-विधं प्रीति-लक्षणम् ॥Panc_2.50॥ नोपकारं विना प्रीतिः कथञ्चित् कस्यचिद् भवेत् । उपयाचित-दानेन यतो देवा अभीष्टदाः ॥Panc_2.51॥ तावत् प्रीतिर् भवेल् लोके यावद् दानं प्रदीयते । वत्सः क्षीर-क्षयं दृष्ट्वा परित्यजति मातरम् ॥Panc_2.52॥ पश्य दानस्य माहात्म्यं सद्यः प्रत्यय-कारकम् । यत्-प्रभावाद् अपि द्वेषो मित्रतां याति तत्-क्षणात् ॥Panc_2.53॥ पुत्राद् अपि प्रियतरं खलु तेन दानं मन्ये पशोर् अपि विवेक-विवर्जितस्य । दत्ते खले तु निखिलं खलु येन दुग्धं नित्यं ददाति महिषी ससुतापि पश्य ॥Panc_2.54॥ किं बहुना- प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नख-मांसवत् । मूषको वायसश् चैव गतौ कृत्रिम-मित्रताम् ॥Panc_2.55॥ एवं स मूषकस् तद्-उपकार-रञ्जितस् तथा विश्वस्तो यथा तस्य पक्ष-मध्ये प्रविष्टस् तेन सह सर्वदैव गोष्ठीं करोति । अथान्यस्मिन्न् अहनि वायसो ऽश्रु-पूर्ण-नयनः समभ्येत्य सगद्गदं तम् उवाच-भद्र हिरण्यक, विरक्तिः सञ्जाता मे साम्प्रतं देशस्यास्योपरि तद् अन्यत्र यास्यामि । हिरण्यक आह-भद्र किं विरक्तेः कारणम् । स आह-भद्र, श्रूयतां । अत्र देशे महत्यानावृष्ट्या दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वाज् जनो बुभुक्षा-pŬita÷ को ऽपि बलि-मात्रम् अपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षित-जनैर् विहङ्गानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहम् अप्य् आयुः-शेषतया पाशेन बद्ध उद्धरितो ऽस्मि । एतद् विरक्तेः कारणम् ‘| तेनाहं विदेशं चलित इति bëpa-मोक्षं करोमि । हिरण्यक आह-अथ भवान् क्व प्रस्थितः ? स आह-अस्ति दक्षिणा-पथे वन-गहन-मध्ये महासरः । तत्र त्वत्तो ऽधिकः परम-सुहृत् कूर्मो मन्थरको नाम । स च मे मत्स्य-मांस-खण्डानि दास्यति । तद्-भक्षणात् तेन सह subhëita-गोष्ठी-सुखम् अनुभवन् सुखेन कालं नेष्यामि । नाहम् अत्र विहङ्गानां पाश-बन्धनेन क्षयं द्रष्टुम् इच्छामि । उक्तं च- अनावृष्टि-हते देशे सस्ये च प्रलयं गते । धन्यास् तात न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥Panc_2.56॥ को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥Panc_2.57॥ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्व-देशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥Panc_2.58॥ हिरण्यक आह-यद्य् एवं तद् अहम् अपि त्वया सह गमिष्यामि । ममापि महद् दुःखं वर्तते । वायस आह-भोः ! तव किं दुःखम् ? तत् कथय । हिरण्यक आह-भोः ! बहु वक्तव्यम् अस्त्य् अत्र विषये । तत्रैव गत्वा सर्वं सविस्तरं कथयिष्यामि । वायस आह-अहं तावद् आकाश-गतिः । तत् कथं भवतो मया सह गमनम् ? स आह-यदि मे प्राणान् रक्षसि तदा स्व-पृष्ठम् आरोप्य मां तत्र प्रापयिष्यसि । नान्यथा मम गतिर् अस्ति । तच् छ्रुत्वा सानन्दं वायस आह-यद्य् एवं तद् धन्यो ऽहं यद् भवतापि सह तत्र कालं नयामि । अहं सम्पातादिकान् अषाव् उड्डीन-गति-विशेषान् वेद्मि । तत् समारोह मम पृष्ठं, येन सुखेन त्वां तत्-सरः प्रापयामि । हिरण्यक आह-उड्डीनानां नामानि श्रोतुम् इच्छामि । स आह- सम्पातं विप्र-पातं च महा-पातं निपातनम् । वक्रं तिर्यक् तथा चोर्ध्वम् अष्टमं लघु-संज्ञकम् ॥Panc_2.59॥ तच् छ्रुत्वा हिरण्यकस् तत्-क्षणाद् एव तद् उपरि samÃrƬha÷ | सो ऽपि शनैः शनैस् तम् आदाय सम्पातोड्डीन-प्रस्थितः क्रमेण तत्-सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतो ऽपि देश-काल-विद-सामान्य-काको ऽयम् इति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनको ऽपि तीरस्थ-तरु-कोटरे हिरण्यकं मुक्त्वा शाखाग्रम् आरुह्य तार-स्वरेण प्रोवाच-भो मन्थरक ! आगच्छागच्छ । तव मित्रम् अहं लघुपतनको नाम वायसश् चिरात् सोत्कण्ठः समायातः । तद् आगत्यालिङ्गय माम् । उक्तं च- किं चन्दनैः स-कर्पूरैस् तुहिनैः किं च शीतलैः । सर्वे ते मित्र-गात्रस्य कलां नार्हन्ति षोडशीम् ॥Panc_2.60॥ तथा च- केनामृतम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम् । आपदां च परित्राणं शोक-सन्ताप-भेषजम् ॥Panc_2.61॥ तच् छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान् निष्क्रम्य पुलकित-तनुर् आनन्दाश्रु-पूरित-नयनो मन्थरकः प्रोवाच-एह्य् एहि मित्र, आलिङ्गय माम् । चिर-कालान् मया त्वं न सम्यक् परिज्ञातः । तेनाहं सलिलान्तः-प्रविष्टः । उक्तं च- यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम् । न तेन सङ्गतिं कुर्याद् इत्य् उवाच बृहस्पतिः ॥Panc_2.62॥ एवम् उक्ते लघुपतनको वृक्षाद् अवतीर्य तम् आलिङ्गितवान् । अथवा साध्व् इदम् उक्तम्- अमृतस्य प्रवाहैः किं काय-क्षालन-सम्भवैः । चिरान् मित्र-परिष्वङ्गो यो ऽसौ मूल्य-विवर्जितः ॥Panc_2.63॥ एवं द्वाव् अपि तौ विहितालिङ्गितौ परस्परं पुलकित-शरीरी वृक्षाद् अधः समुपविष्टौ प्रोचतुर् आत्म-चरित्र-वृत्तान्तम् । हिरण्यको ऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकम् आह-भोः हिरण्यको नाम मूषको ऽयम् । मम सुहृद्-द्वितीयम् इव जीवितम् । तत् किं बहुना- पर्जन्यस्य यथा धारा यथा च दिवि तारकाः । सिकता-रेणवो यद्वत् सङ्ख्यया परिवर्जिता ॥Panc_2.64॥ गुणाः सङ्ख्या-परित्यक्तास् तद्वद् अस्य महात्मनः । परं निर्वेदम् आपन्नः सम्प्राप्तो ऽयं तवान्तिकम् ॥Panc_2.65॥ मन्थरक आह-किम् अस्य वैराग्य-कारणम् ? वायस आह-पृष्टो मया, परम् अनेनाभिहितं, यद् बहु वक्तव्यम् इति । तत् तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद् भद्र हिरण्यक ! इदानीं निवेद्यताम् उभयोर् अप्य् आवयोस् तद् आत्मनो वैराग्य-कारणम् । सो ऽब्रवीत्- कथा 1 हिरण्यक-tÃmracƬa-कथा अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मठायतनं भगवतः श्री-महादेवस्य । तत्र च tÃmracƬo नाम परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राण-यात्रां समाचरति । भिक्षा-शेषं च तत्रैव भिक्षा-पात्रे निधाय तद्-भिक्षा-पात्रं नागदन्तेऽवलम्ब्य पश्चाद् रात्रौ स्वपिति । प्रत्यूषे च तद्-अन्नं कर्मकराणां दत्त्वा सम्यक् तत्रैव देवतायतने संमार्जनोपलेपन-मण्डनादिकं समाज्ञापयति । अन्यस्मिन्न् अहनि मम बान्धवैर् निवेदितम्-स्वामिन्, मठायतने सिद्धम् अन्नं मूषक-भयात् तत्रैव भिक्षा-पात्रे निहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव । तद् वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनर् आगम्य किम् अपि नास्ति । तत् किं वृथाटनेनान्यत्र । अद्य तत्र गत्वा यथेच्छं भुञ्जामहे तव प्रसादात् । तद् आकर्ण्याहं सकल-यूथ-परिवृतस् तत्-क्षणाद् एव तत्र गतः । उत्पत्य च तस्मिन् भिक्षा-पात्रे samÃrƬha÷ | तत्र भक्ष्य-विशेषाणि सेवकेभ्यो दत्त्वा पश्चात् स्वयम् एव भक्षयामि । सर्वेषां तृप्तौ जातायां भूयः स्व-गृहं गच्छामि । एवं नित्यम् एव तद् अन्नं भक्षयामि । परिव्राजको ऽपि यथा-शक्ति रक्षति । परं यदैव निद्रान्तरितो भवति, तदाहं तत्रारुह्यात्म-कृत्यं करोमि । अथ कदाचित् तेन मम रक्षणार्थं महान् यत्नः कृतः । जर्जर-वंशः समानीतः । तेन सुप्तो ऽपि मम भयाद् भिक्षा-पात्रं tìayati । अहम् अप्य् अभिक्षितेऽप्य् अन्ने प्रहार-भयाद् अपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रह-परस्य कालो व्रजति । अथान्यस्मिन्न् अहनि तस्य मठे बृहत्स्फिङ्-नामा परिव्राजकस् तस्य सुहृत् तीर्थ-यात्रा-प्रसङ्गेन पान्थः प्राघुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थान-विधिना सम्भाव्य प्रतिपत्ति-पूर्वकम् अभ्यागत-क्रियया नियोजितः । ततश् च रात्राव् एकत्र कुश-संस्तरे द्वाव् अपि प्रसुप्तौ धर्म-कथां कथयितुम् आरब्धौ । अथ बृहस्फिक्-कथा-गोष्ठीषु स tÃmracƬo मूषक-त्रासार्थं व्याक्षिप्त-मना जर्जर-वंशेन भिक्षा-पात्रं tìayaæs तस्य शून्यं प्रतिवचनं प्रयच्छति । तन्-मयो न किञ्चिद् उदाहरति । अथासाव् अभ्यागतः परं कोपम् उपागतस् तम् उवाच-भोस् tÃmracƬa ! परिज्ञातः न त्वं सम्यक् सुहृत् । तेन मया सह साह्लादं न जल्पसि । तद्-रात्राव् अपि त्वदीयं मठं त्यक्त्वान्यत्र मञ्हे यास्यामि । उक्तं च- एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वार्तेति सुदुर्बलो ऽसि कुशलं प्रीतो ऽस्मि ते दर्शनात् । एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥Panc_2.66॥ गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्य् अधः । तत्र ये सदने यान्ति ते शृङ्ग-रहिता वृषाः ॥Panc_2.67॥ साभ्युत्थान-क्रिया यत्र नालापा मधुराक्षराः । गुण-दोष-कथा नैव तत्र हर्म्यं न गम्यते ॥Panc_2.68॥ तद् एक-मठ-प्राप्त्यापि त्वं गर्वितः । त्यक्तः सुहृत्-स्नेहः । नैतद् वेत्सि यत् त्वया मठाश्रय-व्याजेन नरकोपार्जनं कृतम् । उक्तं च- नरकाय मतिस् ते चेत् पौरोहित्यं समाचार । वर्षं यावत् किम् अन्येन मठ-चिन्तां दिन-त्रयम् ॥Panc_2.69॥ तन्-मुखं, शोचितव्यस् त्वं गर्वं गतः । तद् अहं त्वदीयं मठं परित्यज्य यास्यामि । अथ तच् छ्रुत्वा भय-त्रस्त-मनास् tÃmracƬas तम् उवाच-भो भगवन् ! मैवं वद । न त्वत्-समो ऽन्यो मम सुहृत् कश्चिद् अस्ति । परं तच् छ्रूयतां गोष्ठी-शैथिल्य-कारणम् । एष दुरात्मा मूषकः प्रोन्नत-स्थाने धृतम् अपि भिक्षा-पात्रम् उत्प्लुत्यारोहति, भिक्षा-शेषंच तत्रस्थं भक्षयति । तद्-अभावाद् एव मठे मार्जन-क्रियापि न भवति । तन् मूषक मुहुर् मुहुस् tìayÃmi । नान्यत् कारणम् इति । अपरम् एतत् कुतूहलं पश्यास्य दुर्तात्मनो यन् मार्जार-मर्कटादयो ऽपि तिरस्कृता अस्योत्पतनेन । बृहत्स्फिग् आह-अथ ज्ञायते तस्य बिलं कस्मिंश्चित् प्रदेशे । tÃmracƬa आह-भगवन् न वेद्मि सम्यक् । स आह-नूनं निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूर्दते । उक्तं च- ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् । किं पुनस् तस्य सम्भोगस् त्याग-धर्म-समन्वितः ॥Panc_2.70॥ तथा च- नाकस्माच् छाण्डिली मातर् विक्रीणाति तिलैस् तिलान् । लुञ्चितान् इतरैर् येन हेतुर् अत्र भविष्यति ॥Panc_2.71॥ tÃmracƬa आह-कथम् एतत् ? स आह- कथा 2 तिलचूर्ण-विक्रय-कथा यदाहं कस्मिंश्चित् स्थाने प्रावृट्-काले व्रत-ग्रहण-निमित्तं कञ्चिद् ब्राह्मणं वासार्थं प्रार्थितवान् । ततश् च तद्-वचनात् तेनापि शुश्रूषितः सुखेन देवार्चन-परस् तिष्ठामि । अथान्यस्मिन्न् अहनि प्रत्यूषे प्रबुद्धो ऽहं ब्राह्मण-ब्राह्मणी-संवादे दत्तावधानः शृणोमि । तत्र ब्राह्मण आह-ब्राह्मणि, प्रभाते दक्षिणायन-सङ्क्रान्तिर् अनन्त-दान-फलदा भविष्यति । तद् अहं प्रतिग्रहार्थं ग्रामान्तरं यास्यामि । त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्योद्देशेन किञ्चिद् भोजनं दातव्यम् इति । अथ तच् छ्रुत्वा ब्राह्मणी परुषतर-वचनैस् तं भर्त्सयमाना प्राह-कुतस् ते दारिद्र्योपहतस्य भोजन-प्राप्तिः । तत् किं लज्जस एवं ब्रुवाणः । अपि च न मया तव हस्त-लग्नया क्वचिद् अपि लब्धं सुखम् । न मिष्ठान्नस्यास्वादनम् । न च हस्त-पाद-कण्ठादि-भूषणम् । तच् छ्रुत्वा भय-त्रस्तो ऽपि विप्रो मन्दं मन्दं प्राह-ब्राह्मणि ! नैतद् युज्यते वक्तुम् । उक्तं च- ग्रासाद् अपि तद् अर्धं च कस्मान् नो दीयतेऽर्थिषु । इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥Panc_2.72॥ ईश्वरा भूरि-दानेन यल् लभन्ते फलं किल । दरिद्रस् तच् च काकिण्या प्राप्नुयाद् इति न श्रुतिः ॥Panc_2.73॥ दाता लघुर् अपि सेव्यो भवति न कृपणो महान् अपि समृद्ध्या । कूपो ऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य न समुद्रः ॥Panc_2.74॥ तथा च- अकृत-त्याग-महिम्नां मिथ्या किं राज-राज-शब्देन । गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः ॥Panc_2.75॥ अपि च- सदा दान-परिक्षीणः शस्त एव करीश्वरः । अदानः पीन-गात्रो ऽपि निन्द्य एव हि गर्दभः ॥Panc_2.76॥ सुशीलो ऽपि सुवृत्तो ऽपि यात्य् अदानाद् अधो घटः । पुनः कुब्जापि काणापि दानाद् उपरि कर्कटी ॥Panc_2.77॥ यच्छन् जलम् अपि जलदो वल्लभताम् एति सकल-लोकस्य । नित्यं प्रसारित-करो मित्रो ऽपि न वीक्षितुं शक्यः ॥Panc_2.78॥ एवं ज्ञात्वा दरिद्र्याभिभूतैर् अपि स्वल्पात् स्वल्पतरं काले पात्रे च देयम् । उक्तं च- सत्-पात्रं महती श्रद्धा देशे काले यथोचिते । यद् दीयते विवेक-ज्ञैस् तद् अनन्ताय कल्पते ॥Panc_2.79॥ तथा च- अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् । अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥Panc_2.80॥ ब्राह्मण्य् आह-कथम् एतत् ? स आह- कथा 3 शवर-शूकर-कथा अस्ति कस्मिंश्चिद् वनोद्देशे कश्चित् पुलिन्दः । स च पापर्द्धिं कर्तुं वनं प्रति प्रस्थितः । अथ तेन प्रसर्पता महान् अञ्जन-पर्वत-शिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्ट-निशित-सायकेन समाहतः । तेनापि कोपाविष्टेन चेतसा बालेन्दु-द्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुर् भूतलेऽपतत् । अथ लुब्धकं व्यापाद्य शूकरो ऽपि शर-प्रहार-वेदनया पञ्चत्वं गतः । एतस्मिन्न् अन्तरे कश्चिद् आसन्न-मृत्युः शृगाल इतस् ततो निराहारतया pŬita÷ परिभ्रमंस् तं प्रदेशम् आजगाम । यावद् वराह-पुलिन्दौ द्वाव् अपि पश्यति तावत् प्रहृष्टो व्यचिन्तयत्-भोः ! सानुकूलो मे विधिः । तेनैतद् अप्य् अचिन्तितं भोजनम् उपस्थितम् । अथवा साध्व् इदम् उक्तम्- अकृतेऽप्य् उद्यमे पुंसाम् अन्य-जन्म-कृतं फलम् । शुभाशुभं समभ्येति विधिना संनियोजितम् ॥Panc_2.81॥ तथा च- यस्मिन् देशे च काले च वयसा यादृशेन च । कृतं शुभाशुभं कर्म तत् तथा तेन भुज्यते ॥Panc_2.82॥ तद् अहं तथा भक्षयामि यथा बहून्य् अहानि मे प्राण-यात्रा भवति । तत् तावद् एनं स्नायु-पाशं धनुष्कोटि-गतं भक्षयामि । उक्तं च- शनैः शनैश् च भोक्तव्यं स्वयं वित्तम् उपार्जितम् । रसायनम् इव प्राज्ञैर् हेलया न कदाचन ॥Panc_2.83॥ इत्य् एवं मनसा निश्चित्य चाप-घटित-कोटिं मुख-मध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः । ततश् च त्रुटिते पाशे तालु-देशं विदार्य चाप-कोटिर्मस्तक-मध्येन निष्क्रान्ता । सो ऽपि तद्वद् एनया तत्-क्षणान्तन् मृतः । अतो ऽहं ब्रवीमि-अतितृष्णा न कर्तव्या इति । *********************************************************************** स पुनर् अप्य् आह-ब्राह्मणि, न श्रुतं भवत्या । आयुः कर्म च वित्तं च विद्या निधनम् एव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥Panc_2.84॥ अथैवं सा तेन प्रबोधिता ब्राह्मण्य् आह-यद्य् एवं तद् अस्ति मे गृहे स्तोकस् तिल-राशिः । ततस् तिलान् लुञ्चित्वा तिल-चूर्णेन ब्राह्मणं भोजयिष्यामि इति । ततस् तद्-वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः । सापि तिलानुष्णोदकेन सम्मर्द्य कुटित्वा सूर्यातपे दत्तवती । अत्रान्तरे तस्या ग्र्ह-कर्म-व्यग्रायास् तिलानां मध्ये कश्चित् सारमेयो मूत्रोत्सर्गं चकार । तं दृष्ट्वा सा चिन्तितवती-अहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेः । यद् एते तिला अभोज्याः कृताः । तद् अहम् एतान् समादाय कस्यचित् गृहं गत्वा लुञ्चितैर् अलुञ्चितान् आनयामि । सर्वो ऽपि जनो ऽनेन विधिना प्रदास्यति इति । अथ यस्मिन् गृहेऽहं भिक्षार्थं प्रविष्टस् तत्र गृहे सापि तिलान् आदाय प्रविष्टा विक्रयं कर्तुम् । आह च-गृह्णातु कश्चिद् अलुञ्चितैर् लुञ्चितांस् तिलान् । अथ तद्-गृह-गृहिणी-गृहं प्रविष्टा यावद् अलुञ्चितैर् लुञ्चितान् गृह्णाति तावद् अस्याः पुत्रेण कामन्दकी-शास्त्रं दृष्ट्वा व्याहृतम्-मातः ! अग्राह्याः खल्व् इमे तिलाः । नास्या अलुञ्चितैर् लुञ्चिता ग्राह्याः । कारणं किञ्चिद् भविष्यति । तेनैषालुञ्चितैर् लुञ्चितान् प्रयच्छति । तच् छ्रुत्वा अया परित्यक्तास् ते तिलाः । अतो ऽहं ब्रवीमि-नाकस्माच् छाण्डिली-मातः इति । *********************************************************************** एतद् उक्त्वा स भूयो ऽपि प्राह-अथ ज्ञायते तस्य क्रमण-मार्गः । tÃmracƬa आह-भगवन्, ज्ञायते । यत एकाकी न समागच्छति, किन्त्व् असङ्ख्य-यूथ-परिवृतः पश्यतो मे परिभ्रमन्न् इतस् ततः सर्व-जनेन सहागच्छति याति च । अभ्यागत आह-अस्ति किञ्चित् खनित्रकम् । स आह-bìham अस्ति । एषा सर्व-लोह-मयी स्व-हस्तिका । अभ्यागत आह-तर्हि प्रत्यूषे त्वया मया सह स्थातव्यम् । येन द्वाव् अपि जन-चरण-मलिनायां भूमौ तत्-पदानुसारेण गच्छावः । मयापि तद्-वचनम् आकर्ण्य चिन्तितम्-अहो विनष्टो ऽस्मि, यतो ऽस्य साभिप्राय-वचांसि श्रूयन्ते । नूनं, यथा निधानं ज्ञातं तथा दुर्गम् अप्य् अस्माकं ज्ञास्यति । एतद् अभिप्रायाद् एव ज्ञायते । उक्तं च- सकृद् अपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य । हस्त-तुलयापि निपुणाः पल-प्रमाणा विजानन्ति ॥Panc_2.85॥ vächaiva सूचयति पूर्वतरं भविष्यं पुंसां यद् अन्य-तनुजं त्व् अशुभं शुभं वा । विज्ञायते शिशुर् अजात-कलाप-चिह्नः प्रत्युद्गतैर् अपसरन् सरलः कलापी ॥Panc_2.86॥ ततो ऽहं भय-त्रस्त-मनाः सपरिवारो दुर्ग-मार्गं परित्यज्यान्य-मार्गेण गन्तुं प्रवृत्तः । सपरिजनो यावद् अग्रतो गच्छामि तावत् सम्मुखो बृहत्कायो मार्जारः समायाति । स च मूषक-वृन्दम् अवलोक्य तन्-मध्ये सहसोत्पपात । अथ ते मूषका मां कुमार्ग-गामिनम् अवलोक्य गर्हयन्तो हत-शेषा रुधिर-प्लावित-वसुन्धरास् तम् एव दुर्गं प्रविष्टाः । अथवा साध्व् इदम् उच्यते- छित्त्वा पाशम् अपास्य कूट-रचनां भङ्क्त्वा बलाद् वागुरां पर्यन्ताग्नि-शिखा-कलाप-जटिलान् निर्गत्य दूरं वनात् । व्याधानां शर-गोचराद् अपि जवेनोत्पत्य धावन् मृगः कूपान्तः-पतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥Panc_2.87॥ अथाहम् एको ऽन्यत्र गतः । शेषा mƬhatayà तत्रैव दुर्गे प्रविष्टाः । अत्रान्तरे स दुष्ट-परिव्राजको रुधिर-बिन्दु-चर्चितां भूमिम् अवलोक्य तेनैव दुर्ग-मार्गेणागत्योपस्थितः । यद् उत्साही सदा मर्त्यः पराभवति यज् जनान् । यद् उद्धतं वदेद् वाक्यं तत् सर्वं वित्तजं बलम् ॥Panc_2.88॥ अथाहं तच् छ्रुत्वा कोपाविष्टो भिक्षा-पात्रम् उद्दिश्य विशेषाद् उत्कूर्दितो ऽप्राप्त एव भूमौ निपतितः । तच् छ्रूत्वासौ मे शत्रुर् विहस्य tÃmracƬam उवाच-भोः ! पश्य पश्य कौतूहलम् । आह च- अर्थेन बलवान् सर्वो ऽप्य् अर्थ-युक्तः स पण्डितः । पश्यैनं मूषकं व्यर्थं सजातेः समतां मतम् ॥Panc_2.89॥ तत् स्वपिहि त्वं गत-शङ्कः । यद् अस्योत्पतन-कारणं तद् आवयोर् हस्त-गतं जातम् । अथवा साध्व् इदम् उच्यते- दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः । तथार्थेन विहीनो ऽत्र पुरुषो नाम-धारकः ॥Panc_2.90॥ तच् छ्रुत्वाहं मनसा विचिन्तितवान्-यतो ऽङ्गुलि-मात्रम् अपि कूर्दन-शक्तिर् नास्ति, तद् धिग् अर्थ-हीनस्य पुरुषस्य जीवितम् । उक्तं च- अर्थेन च विहीनस्य पुरुषस्याल्प-मेधसः । व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥Panc_2.91॥ यथा काक-यवाः प्रोक्ता यथारण्य-भवास् तिलाः । नाम-मात्रा न सिद्धौ हि धन-हीनास् तथा नराः ॥Panc_2.92॥ सन्तो ऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः । आदित्य इव भूतानां श्रीर् गुणानां प्रकाशिनी ॥Panc_2.93॥ न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः । यथा द्रव्याणि सम्प्राप्य तैर् विहीनो ऽसुखे स्थितः ॥Panc_2.94॥ शुष्कस्य कीट-खातस्य वह्नि-दग्धस्य सर्वतः । तरोर् अप्य् ऊषरस्थस्य वरं जन्म न चार्थिनः ॥Panc_2.95॥ शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता । उपकर्तुम् अपि हि प्राप्तं निःस्वं सन्त्यज्य गच्छति ॥Panc_2.96॥ उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः । पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव ॥Panc_2.97॥ व्यक्तेऽपि वासरे नित्यं दौर्गत्य-तमसावृतः । अग्रतो ऽपि स्थितो यत्नान् न केनापीह दृश्यते ॥Panc_2.98॥ एवं विलप्याहं भग्नोत्साहस् तन्-निधानं गण्डोपधानीकृतं दृष्ट्वा स्वं दुर्गं प्रभाते गतः । ततश् च मद्-भृत्याः प्रभाते गच्छन्तो मिथो जल्पन्ति-अहो, असमर्थो ऽयम् उदर-पूरणेऽस्माकम् । केवलम् अस्य पृष्ठ-लग्नानां विडालादि-विपत्तयः तत् किम् अनेनाराधितेन ? उक्तं च- यत्-सकाशान् न लाभाः स्यात् केवलाः स्युर् विपत्तयः । स स्वामी दूरतस् त्याज्यो विशेषाद् अनुजीविभिः ॥Panc_2.99॥ एवं तेषां वचांसि श्रुत्वा स्व-दुर्गं प्रविष्टो ऽहम् । यावन् न कश्चिन् मम संमुखेऽभ्येति तावन् मया चिन्तितम्-धिग् इयं दरिद्रता । अथवा साध्व् इदम् उच्यते- मृतो दरिद्रः पुरुषो मृतं मैथुनम् अप्रजम् । मृतम् अश्रोत्रियं श्राद्धं मृतो यज्ञस् त्व् अदक्षिणम् ॥Panc_2.100॥ व्यथयन्ति परं चेतो मनोरथ-शतैर् जनाः । नानुष्ठानैर् धनैर् हीनाः कुलजाः विधवा इव ॥Panc_2.101॥ दौर्गत्यं देहिनां दुःखम् अपमान-करं परम् । येन स्वैर् अपि मन्यन्ते जीवन्तो ऽपि मृता इव ॥Panc_2.102॥ दैन्यस्य पात्रताम् एति पराभृतेः परं पदम् । विपदाम् आश्रयः शश्वद् दौर्गत्य-कलुषी-कृतः ॥Panc_2.103॥ लज्जन्ते बान्धवास् तेन सम्बन्धं गोपयन्ति च । मित्राण्य् अमित्रतां यान्ति यस्य न स्युः कपर्दकाः ॥Panc_2.104॥ मूर्तं लाघवम् एवैतद् अपायानाम् इदं गृहम् । पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम् ॥Panc_2.105॥ अजा-धूलिर् इव त्रस्तैर् मार्जनी-रेणुवज् जनैः । दीप-खट्वोत्थ-च्छायेव त्यज्यते निर्धनो जनः ॥Panc_2.106॥ शौचावशिष्टयाप्य् अस्ति किञ्चित् कार्यं क्वचिन् मृदा । निर्धनेन जनेनैव न तु किञ्चित् प्रयोजनम् ॥Panc_2.107॥ अधनो दातु-कामो ऽपि सम्प्राप्तो धनिनां गृहम् । मन्यते याचको ऽयं धिग् दारिद्र्यं खलु देहिनाम् ॥Panc_2.108॥ स्व-वित्त-हरणं दृष्ट्वा यो हि रक्षत्य् असून् नरः । पितरो ऽपि न गृह्णन्ति तद्-दत्तं saliäjalim ॥Panc_2.109|| तथा च- गवार्थे ब्राह्मणार्थे च स्त्री-वित्त-हरणे तथा । प्राणांस् त्यजति यो युद्धे तस्य लोकाः सनातनाः ॥Panc_2.110॥ एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशम् उपागतस्य पेटायां मया छिद्रं कृतं यावत्, तावत् प्रबुद्धो दुष्ट-तापसः । ततश् च जर्जर-वंश-प्रहारेण शिरसि tìita÷ कथञ्चिद् आयुः-शेषतया निर्गतो ऽहम्, न मृतश् च । उक्तं च- प्राप्तव्यम् अर्थं लभते मनुष्यो देवो ऽपि तं लङ्घयितुं न शक्तः । तस्मान् न शोचामि न विस्मयो मे यद् अस्मदीयं न हि तत् परेषाम् ॥Panc_2.111॥ काक-कूर्मौ पृच्छतः-कथम् एतत् ? हिरण्यक आह- कथा 4 सागरदत्त-कथा अस्ति कस्मिंश्चिन् नगरे सागरदत्तो नाम वणिक् । तत्-सूनुना रूपक-शतेन विक्रीयमाणं पुस्तकं गृहीतम् । तस्मिंश् च लिखितम् अस्ति- प्राप्तव्यम् अर्थं लभते मनुष्यो देवो ऽपि तं लङ्घयितुं न शक्तः । तस्मान् न शोचामि न विस्मयो मे यद् अस्मदीयं न हि तत् परेषाम् ॥Panc_2.111॥ तद् दृष्ट्वा सागरदत्तेन तनुजः पृष्टः-पुत्र, कियता मूल्येनैतत् पुस्तकं गृहीतम् ? सो ऽब्रवीत्-रूपक-शतेन । तच् छ्रुत्वा सागरदत्तो ऽब्रवीत्-धिङ् मूर्ख ! त्वं लिखितैक-श्लोकं रूपक-शतेन यद् गृह्णासि, एतया बुद्ध्या कथं द्रव्योपार्जनं करिष्यसि । तद् अद्य-प्रभृति त्वया मे गृहे न प्रवेष्टव्यम् । एवं निर्भर्त्स्य गृहान् निःसारितः । स च तेन निर्वेदेन विप्रकृष्टं देशान्तरं गत्वा किम् अपि नगरम् आसाद्यावस्थितः । अथ कतिपय-दिवसैस् तन्-नगर-निवासिना केनचिद् असौ पृष्टः-कुतो भवान् आगतः ? किं नाम-धेयो वा ? इति । असाव् अब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्य इति । अथान्येनापि पृष्टेनानेन तथैवोत्तरं दत्तम् । एवं च तस्य नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्ध-नाम जातम् । अथ राज-कन्या चन्द्रवती नामाभिनव-रूप-यौवन-सम्पन्ना सखी-द्वितीयैकस्मिन् महोत्सव-दिवसे नगरं निरीक्षमाणास्ति । तत्रैव च कश्चिद् राज-पुत्रो ऽतीव-रूप-सम्पन्नो मनोरमश् च कथम् अपि तस्या दृष्टि-गोचरे गतः । तद्-दर्शन-सम-कालम् एव कुसुम-बाणाहतया तया निज-सख्य्-अभिहिता-सखि ! यथा किलानेन सह समागमो भवति तथाद्य त्वया यतितव्यम् । एवं च श्रुत्वा सा सखी तत्-सकाशं गत्वा शीघ्रम् अब्रवीत्-यद् अहं चन्द्रवत्या तवान्तिकं प्रेषिता । भणितं च त्वां प्रति तया यन् मम त्वद्-दर्शनान् मनोभवेन पश्चिमावस्था कृता । तद् यदि शीघ्रम् एव मद्-अन्तिके न समेष्मसि तदा मे मरणं शरणम् । इति श्रुत्वा तेनाभिहितं-यद्य् अवश्यं मया तत्रागन्तव्यं, तत् कथय केनोपायेन प्रवेष्टव्यम् ? अथ सख्याभिहितम्-रात्रौ सौधावलम्बितया दृढ-वरत्रया त्वया तत्रारोढव्यम् । सो ऽब्रवीत्-यद्य् एवं निश्चयो भवत्यास् तद् अहम् एवं करिष्यामि । इति निश्चित्य सखी चन्द्रवती-सकाशं गता । अथागतायां रजन्यां स राज-पुत्रः स्व-चेतसा व्यचिन्तयत्-अहो महद् अकृत्यम् एतत् । उक्तं च- गुरोः सुतां मित्र-भार्यां स्वामि-सेवक-गेहिनीम् । यो गच्छति पुमांल् लोके तम् आहुर् ब्रह्म-घातिनम् ॥Panc_2.112॥ अपरं च- अयशः प्राप्यते येन येन चाधो-गतिर् भवेत् । स्वार्थाच् च भ्रश्यते येन तत् कर्म न समाचरेत् ॥Panc_2.113॥ इति सम्यग् विचार्य तत्-सकाशं न जगाम । अथ प्राप्तव्यमर्थः पर्यटन् धवल-गृह-पार्श्वे रात्राव् अवलम्बित-वरत्रां दृष्ट्वा कौतुकाविष्ट-हृदयस् ताम् ÃlambyÃdhirƬha÷ | तया च राज-पुत्र्या स एवायम् इत्य् आश्वस्त-चित्तया स्नान-खादन-पानाच्छादनादिना सम्मान्य तेन सह शयन-तलम् आश्रितया तद्-अङ्ग-संस्पर्श-सञ्जात-हर्ष-romäcita-गात्रयोक्तं-युष्मद्-दर्शन-मात्रानुरक्तया मयात्मा प्रदत्तो ऽयम् । त्वद्-वर्जम् अन्यो भर्ता मनस्य् अपि मे न भविष्यति इति । तत् कस्मान् अम्या सह न ब्रवीषि ? सो ऽब्रवीत्- प्राप्तव्यम् अर्थं लभते मनुष्यः । इत्य् उक्ते तयान्यो ऽयम् इति मत्वा धवल-गृहाद् उत्तार्य मुक्तः । स तु खण्ड-पाशकः प्राप्तः । तावद् असौ खण्ड-देव-कुले गत्वा सुप्तः । अथ तत्र कयाचित् स्वैरिण्या दत्त-सङ्केतको यावद् दण्ड-पाशकः प्राप्तः, तावद् असौ पूर्व-सुप्तस् तेन दृष्टो रहस्य-संरक्षणार्थम् अभिहितश् च-को भवान् ? सो ऽब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्यः । इति श्रुत्वा दण्ड-पाशकेनाभिहितम्-यच् छून्यं देव-गृहम् इदम् । तद् अत्र मदीय-स्थाने गत्वा स्वपिहि । तथा प्रतिपद्य स मतिर् विपर्यासाद् अन्य-शयने सुप्तः । अथ तस्य रक्षकस्य कन्या विनयवती नाम रूप-यौवन-सम्पन्ना कस्यापि पुरुषस्यानुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तम् आयातं दृष्ट्वा स एवायम् अस्मद्-वल्लभ इति रात्रौ घनतरान्धकार-व्यामोहितोत्थाय भोजनाच्छादनादि-क्रियां कारयित्वा गान्धर्व-विवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसित-वदन-कमला तम् आह-किम् अद्यापि मया सह विश्रब्धं भवान् न ब्रवीति । सो ऽब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्यः । इति श्रुत्वा तया चिन्तितम्-यत् कार्यम् असमीक्षितं क्रियते तस्येदृक्-फल-विपाको भवति इति । एवं विमृश्य स-विषादया तया निःसारितो ऽसौ । स च यावद्-वीथी-मार्गेण गच्छति तावद् अन्य-विषय-वासी वर-कीर्तिर् नाम वरो महता वाद्य-शब्देनागच्छति । प्राप्तव्यमर्थो ऽपि तैः समं गन्तुम् आरब्धः । अथ यावत् प्रत्यासन्ने लग्न-समये राज-मार्गासन्न-श्रेष्ठि-गृह-द्वारे रचित-मण्डप-वेदिकायां कृत-कौतुक-मङ्गल-वेशा वणिक्-सुतास्ति, तावन् मद-मत्तो हस्त्य्-आरोहकं हत्वा प्रणश्यज्-जन-कोलाहलेन लोकम् आकुलयंस् तम् एवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः । अथास्मिन्न् अवसरे भय-तरल-लोचनाम् एकाकिनीं कन्याम् अवलोक्य-मा भैषीः । अहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिण-पाणौ सङ्गृह्य महा-साहसिकतया प्राप्तव्यमर्थः पुरुष-वाक्यैर् हस्तिनं निर्भर्त्सितवान् । ततः कथम् अपि दैव-योगाद् अपाये हस्तिनि स-सुहृद्-बान्धवेनातिक्रान्त-लग्न-समये वर-कीर्तिर् नागत्य तावत् तां कन्याम् अन्य-हस्त-गतां दृष्ट्वाभिहितम्-भोः श्वशुर, विरुद्धम् इदं त्वयानुष्ठितं यन् मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता इति । सो ऽब्रवीत्-भोः ! अहम् अपि हस्ति-भय-पलायितोभवद्भिः सहायातो न जाने किम् इदं वृतम् इत्य् अभिधाय दुहितरं प्रष्टुम् आरब्धः-वत्से, न त्वया सुन्दरं कृतम् । तत् कथ्यतां को ऽयं वृत्तान्तः । सो ऽब्रवीत्-यद् अहम् अनेन प्राण-संशयाद् रक्षिता, तद् एनं मुक्त्वा मम जीवन्त्या नान्यः पाणिं ग्रहीष्यति इति । अनेन वार्ता-व्यतिकरेण रजनी व्युष्टा । अथ प्रातस् तत्र सञ्जाते महा-जन-समवाये वार्ता-व्यतिकरं श्रुत्वा राज-दुहिता तम् उद्देशम् आगता । कर्ण-परम्परया श्रुत्वा दण्डपाशक-सुतापि तत्रैवागता । अथ तं महाजन-अमवायं श्रुत्वा राजापि तत्र एवाजगाम । प्राप्तव्यमर्थं प्राह-भोः विश्रब्धं कथय । कीदृशो ऽसौ वृत्तान्तः ? अथ सो ऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः इति । राज-कन्या स्मृत्वा प्राह-देवो ऽपि तं लङ्घयितुं न शक्त इति । ततो दण्डपाशक-सुताब्रवीत्-तस्मान् न शोचामि न विस्मयो मे इति । तम् अखिललोक-वृत्तान्तम् आकर्ण्य वणिक्-सुताब्रवीत्-यद् अस्मदीयं न हि तत् परेषाम् इति । ततो ऽभय-दानं दत्त्वा राजा पृथक् पृथग् वृत्तान्तान् ज्ञात्वावगत-तत्त्वस् तस्मै प्राप्तव्यम् अर्थाय स्व-दुहितरं स-बहु-मानं ग्राम-सहस्रेण समं सर्वालङ्कार-परिवार-युतां दत्त्वा त्वं मे पुत्रो ऽसीति नगर-विदितं तं यौवराज्येऽभिषिक्तवान् । दण्ड-पासकेनापि स्व-दुहिता स्व-शक्त्या वस्त्र-दानादिना सम्भाव्य प्राप्तव्यमर्थाय प्रदत्ता । अथ प्राप्तव्यमर्थेनापि स्वीय-पितृ-मातरौ समस्त-कुटुम्बावृतौ तस्मिन् नगरे सम्मान-पुरःसरं समानीतौ । अथ सो ऽपि स्व-गोत्रेण सह विविध-भोगानुपभुञ्जानः सुखेनावस्थितः । अतो ऽहं ब्रवीमि-प्राप्तव्यम् अर्थं लभते मनुष्यः इति । तद् एतत् सकलं सुख-दुःखम् अनुभूय परं विषादम् उपागतो ऽनेन मित्रेण त्वत्-सकाशम् आनीतः । तद् एतन् मे वैराग्य-कारणम् । मन्थरक आह-भद्र, भवति सुहृद् अयम् असन्दिग्धं यः क्षुत्-क्षामो ऽपि शत्रु-भूतं त्वां भक्ष्य-स्थाने स्थितम् एवं पृष्ठम् आरोप्यानयति न मार्गेऽपि भक्षयति । उक्तं च यतः- विकारं याति नो चित्तं वित्ते यस्य कदाचन । मित्रं स्यात् सर्व-काले च कारयेन् मित्रम् उत्तमम् ॥Panc_2.114॥ विद्वद्भिः सुहृदाम् अत्र चिह्नैर् एतैर् असंशयम् । परीक्षा-करणं प्रोक्तं होमाग्नेर् इव पण्डितैः ॥Panc_2.115॥ तथा च- आपत्-काले तु सम्प्राप्ते यन् मित्रं मित्रम् एव तत् । वृद्धि-काले तु सम्प्राप्ते दुर्जनो ऽपि सुहृद् भवेत् ॥Panc_2.116॥ तन् ममाप्य् अद्यास्य विषये विश्वासः समुत्पन्नो यतो नीति-विरुद्धेयं मैत्री मांसाशिभिर् वायसैः सह जलचराणाम् । अथवा साध्व् इदम् उच्यते- मित्रं को ऽपि न कस्यापि नितान्तं न च वैर-कृत् । दृश्यते मित्र-विध्वस्तात् कार्याद् वैरी परीक्षितः ॥Panc_2.117॥ तत् स्वागतं भवतः । स्व-गृह-वदास्यताम् अत्र सरस्-तीरे । यच् च वित्त्-नाशो विदेश-वासश् च ते सञ्जातस् तत्र विषये सन्तापो न कर्तव्यः । उक्तं च- अभ्रच्-छाया खल-प्रीतिः समुद्रान्ते च मेदिनी । अल्पेनैव विनश्यन्ति यौवनानि धनानि च ॥Panc_2.118॥ अत एव विवेकिनो जितात्मानो धन-स्पृहां न कुर्वन्ति । उक्तं च- सुसञ्चितैर् जीवनवत् सुरक्षितैर् निजेऽपि देहे न वियोजितैः क्वचित् । पुंसो यमान्तं व्रजतो ऽपि निष्ठुरैर् एतैर् धनैः पञ्चपदी न दीयते ॥Panc_2.119॥ अन्यच् च- यथामिषं जले मत्स्यैर् भक्ष्यते श्वापदैर् भुवि । आकाशे पक्षिभिश् चैव तथा सर्वत्र वित्तवान् ॥Panc_2.120॥ निर्दोषम् अपि vittìhya दोषैर् योजयते नृपः । निधनः प्राप्त-दोषो ऽपि सर्वत्र निरुपद्रवः ॥Panc_2.121॥ अर्थानाम् अर्जनं कार्यं वर्धनं रक्षणं तथा । भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥Panc_2.122॥ अर्थार्थी यानि कष्टानि mƬho ऽयं सहते जनः । शतांशेनापि मोक्षार्थी तानि चेन् मोक्षम् आप्नुयात् ॥Panc_2.123॥ को धीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतो यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम् । यद् दंष्ट्रानखलाङ्गुल-प्रहरणैः सिंहो वनं गाहते तस्मिन् एव हत-द्विपेन्द्र-रुधिरैस् तृष्णां छिनत्त्य् आत्मनः ॥Panc_2.124॥ अर्थ-हीनः परे देशे गतो ऽपि यः प्रज्ञावान् भवति स कथञ्चिद् अपि न सीदति । उक्तं च- को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुव्द्यानां कः परः प्रिय-वादिनाम् ॥Panc_2.125॥ तत् प्रज्ञा-निधिर् भवान् न प्राकृत-पुरुष-तुल्यः । अथवा- उत्साह-सम्पन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम् । शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं vächati वास-हेतोः ॥Panc_2.126॥ अपरं प्राप्तो ऽप्य् अर्थः कर्म-प्राप्त्या नश्यति । तद् एतावन्ति दिनानि त्वदीयम् आसीत् । मुहूर्तम् अप्य् अनात्मीयं भोक्तुं न लभ्यते । स्वयम् आगतम् अपि विधिनापह्रियते । अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते । अरण्यं महदासाद्य mƬha÷ सोमिलको यथा ॥Panc_2.127॥ हिरण्यक आह--कथम् एतत् ? स आह- कथा 5 सोमिलक-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने सोमिलको नाम कौलिको वसति स्म । सो ऽनेक-विध-पट्ट-रचनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राण्य् उत्पादयति । परं तस्य चानेक-विध-पट्ट-रचन-निपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथम् अप्य् अर्थ-मात्रं सम्पद्यते । अथान्ये तत्र सामान्य-कौलिकाः स्थूल-वस्त्र-सम्पादन-विज्ञानिनो महर्धि-सम्पन्नाः । तान् अवलोक्य स स्व-भार्याम् आह-प्रिये ! पश्यैतान् स्थूल-पट्ट-कारकान् धन-कनक-समृद्धान् । तद् अधारणकं ममैतत् स्थानम् । तद् अन्यत्रोपार्जनाय गच्छामि । सा प्राह-भोः प्रियतम ! मिथ्या प्रलपितम् एतद् यद् अन्यत्र-गतानां धनं भवति, स्व-स्थाने न भवति । उक्तं च- उत्पतन्ति यद् आकाशे निपतन्ति महीतले । पक्षिणां तद् अपि प्राप्त्या नादत्तम् उपतिष्ठति ॥Panc_2.128॥ तथा च- न हि भवति यन् न भाव्यं भवति च भाव्यं विनापि यत्नेन । कर-तल-गतम् अपि नश्यति यस्य तु भवितव्यता नास्ति ॥Panc_2.129॥ यथा धेनु-सहस्रेषु वत्सो विन्दति मातरं । तथा पूर्व-कृतं कर्म कर्तारम् अनुगच्छति ॥Panc_2.130॥ शेते सह शयानेन गच्छन्तम् अनुगच्छति । नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना ॥Panc_2.131॥ यथा छाया-तपौ नित्यं सुसम्बद्धौ परस्परं । एवं कर्म च कर्ता च संश्लिष्टाव् इतरेतरम् ॥Panc_2.132॥ कौलिक आह-प्रिये ! न सम्यग् अभिहितं भवत्या । व्यवसायं विना न कर्म फलति । उक्तं च- यथैकेन न हस्तेन तालिका संप्रपद्यते । तथोद्यम-परित्यक्तं न फलं कर्मणः स्मृतम् ॥Panc_2.133॥ पश्य कर्म-वशात् प्राप्तं भोज्यकालेऽपि भोजनम् । हस्तोद्यमं विना वक्त्रे प्रविशेन् न कथञ्चन ॥Panc_2.134॥ तथा च- उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर् दैवेन देयम् इति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति को ऽत्र दोषः ॥Panc_2.135॥ तथा च- उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥Panc_2.136॥ उद्यमेन विना राजन् न सिध्यन्ति मनोरथाः । कातरा इति जल्पन्ति यद् भाव्यं तद् भविष्यति ॥Panc_2.137॥ स्व-शक्त्या कुर्वतः कर्म न चेत् सिद्धिं प्रयच्छति । नोपालभ्यः पुमांस् तत्र दैवान्तरित-पौरुषः ॥Panc_2.138॥ तन् मयावश्यं देशान्तरं गन्तव्यम् । इति निश्चित्य वर्धमान-पुरं गत्वा तत्र वर्ष-त्रयं स्थित्वा सुवर्ण-शत-त्रयोपार्जनं कृत्वा भूयः स्व-गृहं प्रस्थितः । अथार्ध-पथे गच्छतस् तस्य कदाचिद् अटव्यां पर्यटतो भगवान् रविर् अस्तम् उपागतः । तत्र च व्याल-भयात् स्थूलतर-वट-स्कन्ध आरूह्य प्रसुप्तो यावत् तिष्ठति तावन् निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पन्ताव् अशृणोत् । तत्रैक आह-भोः कर्तः त्वं किं सम्यङ् न वेत्सि यद् अस्य सोमिलकस्य भोजनाच्छादनाद् ऋतेऽधिका समृद्धिर् नास्ति । तत् किं त्वयास्य सुवर्ण-शत-त्रयं दत्तम् । स आह-भोः कर्मन् मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस् त्वद् आयत्तेति । अथ यावद् असौ कौलिकः प्रबुद्धः सुवर्ण-ग्रन्थिम् अवलोकयति तावद् रिक्तं पश्यति । ततः साक्षेपं चिन्तयामास । अहो किम् एतत् ? महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । यद् व्यर्थ-श्रमो ऽकिञ्चनः कथं स्व-पत्न्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तद् एव पत्तनं गतः । तत्र च वर्ष-मात्रेणापि सुवर्ण-शत-पञ्चकम् उपार्ज्य भूयो ऽपि स्व-स्थानं प्रति प्रस्थितः । यावद् अर्ध-पथे भूयो ऽटवी-गतस्य भगवान् भानुर् अस्तंजगामाथ सुवर्ण-नाश-भयात् सुश्रान्तो ऽपि न विश्राम्यति केवलं कृत-गृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृषौ दृष्टि-देशे समागच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः प्राह-भोः कर्तः ! किं त्वयैतस्य सुवर्ण-शत-पञ्चकं दत्तम् ? तत् किं न वेत्सि यद् भोजनाच्छादनाभ्यधिकम् अस्य किंचिन् नास्ति । स आह-भोः कर्मन् ! मयावश्यं देयं व्यवसायिनाम् । तस्य परिणामस् त्वद्-आयत्तः । तत् किं माम् उपालम्भयसि ? तच् छ्रुत्वा सोमिलको यावद् ग्रन्थिम् अवलोकयति तावत् सुवर्णं नास्ति । ततः परं दुःखम् आपन्नो व्यचिन्तयत्-अहो किं मम धन-रहितस्य जीवितेन ? तद् अत्र वट-वृक्ष आत्मानम् उद्बध्य प्राणांस् त्यजामि । एवं निश्चित्य दर्भ-मयीं रज्जुं विधाय स्व-कण्ठे पाशं नियोज्य शाखायाम् आत्मानं निबध्य यावत् प्रक्षिपति तावद् एकः पुमान् आकाश-स्थ एवेदम् आह-भो भोः सोमिलक ! मैवं साहसं कुरु । अहं ते वित्तापहारको न ते भोजनाच्छादनाभ्यधिकं वराटिकाम् अपि सहामि । तद् गच्छ स्व-गृहं प्रति । अन्यच् च भवदीय-साहसेनाहं तुष्टः । तथा मे न स्याद् व्यर्थं दर्शनम् । तत् प्रार्थ्यताम् अभीष्टो वरः कश्चित् । सोमिलक आह-यद्य् एवं तद् देहि मे प्रभूतं धनम् । स आह-भोः ! किं करिष्यसि भोग-रहितेन धनेन यतस् तव भोजनाच्छादनाभ्यधिका प्राप्तिर् अपि नास्ति ? उक्तं च- किं तया क्रियते लक्ष्म्या या वधूर् इव केवला । या न वेश्येव सामान्या पथिकैर् उपभुज्यते ॥Panc_2.139॥ सोमिलक आह-यद्य् अपि भोगो नास्ति तथापि भवतु मे धनम् । उक्तं च- कृपणो ऽप्य् अकुलीनो ऽपि सदा संश्रित-मानुषैः । सेव्यते स नरो लोके यस्य स्याद् वित्त-सञ्चयः ॥Panc_2.140॥ तथा च- शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥Panc_2.141॥ पुरुष आह-किम् एतत् ? सो ऽब्रवीत्- कथा 6 तीक्ष्ण-विषाण-शृगाल-कथा कस्मिंश्चिद् अधिष्ठाने तीक्ष्णविषाणो नाम महा-वृषभो वसति । स च मदातिरेकात् परित्यक्त-निज-यूठः शृङ्गाभ्यां नदी-तटानि विदारयन् स्वेच्छया मरकत-सदृशानि शष्पाणि भक्षयन्न् अरण्य-चरो बभूव । अथ तत्रैव वने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित् स्व-भार्यया सह नदी-तीरे सुखोपविष्टस् तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तद् एव पुलिनम् अवतीर्णः । ततश् च तस्य लम्बमानौ वृषणाव् आलोक्य शृगाल्या ӭगालो ऽभिहितः-स्वामिन् ! पश्यास्य वृषभस्य मांस-पिण्डौ लम्बमानौ यथा स्थितौ । ततः क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठ-यायिना भाव्यं । शृगाल आह-प्रिये ! न ज्ञायते कदाचिद् एतयोः पतनं भविष्यति वा न वा । तत् किं वृथा श्रमाय मां नियोजयसि ? अत्र-स्थस् तावज् जलार्थम् आगतान् मूषकान् भक्षयिष्यामि समं त्वया । मार्गो ऽयं यतस् तेषाम् । अथ यदा त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृषभस्य पृष्ठे गमिष्यामि तदागत्यान्यः कश्चिद् एतत् स्थानं समाश्रयिष्यति । नैतद् युज्यते कर्तुम् । उक्तं च- यो ध्रुवाणि परित्यज्याध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टम् एव च ॥Panc_2.142॥ शृगाल्य् आह-भोः कापुरुषस् त्वं यत् किंचित् प्राप्तं तेनापि सन्तोषं करोषि । उक्तं च- सुपूरा स्यात् कुनदिका सुपूरो mÆ«ikäjali÷ | सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥Panc_2.143॥ तस्मात् पुरुषेण सदैवोत्साहवता भाव्यम् । उक्तं च- यत्रोत्साह-समारम्भो यत्रालस्य-विनिग्रहः । नय-विक्रम-संयोगस् तत्र श्रीर् अचला ध्रुवं ॥Panc_2.144॥ तद् दैवम् इति सञ्चिन्त्य त्यजेन् नोद्योगम् आत्मनः । अनुयोगं विना तैलं तिलानां नोपजायते ॥Panc_2.145॥ अन्यच् च- यः स्तोकेनापि सन्तोषं कुरुते मन्दधीर् जनः । तस्य भाग्य-विहीनस्य दत्ता श्रीर् अपि मार्ज्यते ॥Panc_2.146॥ यच् च त्वं वदसि । एतौ पतिष्यतो न वेति । तद् अप्य् अयुक्तम् । उक्तं च- कृत-निश्चयिनो वन्द्यास् तुङ्गिमा नोपभुज्यते । चातकः को वराको ऽयं यस्येन्द्रो वारिवाहकः ॥Panc_2.147॥ अपरं मूषक-मांसस्य निर्विण्णाहम् । एतौ च मांस-पिण्डौ पतन-प्रायौ दृश्येते । तत् सर्वथा नान्यथा कर्तव्यम् इति । अथासौ तद् आकर्ण्य मूषक-प्राप्ति-स्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठम् अन्वगच्छत् । अथ वा साध्व् इदम् उच्यते- तावत् स्यात् सर्व-कृत्येषु पुरुषो ऽत्र स्वयं प्रभुः । स्त्री-वाक्याङ्कुश-विक्षुण्णो यावन् नो ध्रियते बलात् ॥Panc_2.148॥ अकृत्यं मन्यते कृत्यं अगम्यं मन्यते सुगम् । अभक्ष्यं मन्यते भक्ष्यं स्त्री-वाक्य-प्रेरितो नरः ॥Panc_2.149॥ एवं स तस्य पृष्ठतः स-भार्यः परिभ्रमंश् चिर-कालम् अनयत् । न च तयोः पतनम् अभूत् । ततश् च निर्वेदात् पञ्चदशे वर्षे शृगालः स्वभार्याम् आह-शिथिलौ च सुबद्धौ च (141) इत्यादि । तयोस् तत्-पश्चाद् अपि पातो न भविष्यति । तत् तद् एव स्व-स्थानं गच्छावः । अतो ऽहं ब्रवीमि-शिथिलौ च सुबद्धौ च (141) इति । *********************************************************************** पुरुष आह-यद्य् एवं तद् गच्छ भूयो ऽपि वर्धमान-पुरम् । तत्र द्वौ वणिक्-पुत्रौ वसतः । एको गुप्त-धनः । द्वितीय उपभुक्त-धनः । ततस् तयोः स्वरूपं बुद्ध्वैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनम् अभक्षितेन ततस् त्वाम् अपि गुप्त-धनं करोमि । अथवा दत्त-भोग्येन धनेन ते प्रयोजनं तद् उपभुक्त-धनं करोमीति । एवम् उक्त्वादर्शनं गतः । सोमिलको ऽपि विस्मित-मना भूयो ऽपि वर्धमान-पुरं गतः । अथ सन्ध्या-समये श्रान्तः कथम् अपि तत्-पुरं प्राप्तो गुप्तधन-गृहं पृच्छन् कृच्छ्राल् लब्ध्वास्तमित-सूर्ये प्रविष्टः । अथासौ भार्या-पुत्र-समेतेन गुप्तधनेन निर्भर्त्स्यमानो हठाद् गृहं प्रविश्योपविष्टः । ततश् च भोजन-वेलायां तस्यापि भक्ति-वर्जितं किंचिद् अशनं दत्तम् । ततश् च भुक्त्वा तत्रैव यावत् सुप्तो निशीथे पश्यति तावत् ताव् अपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्रैक आह-भोः कर्तः ! किं त्वयास्य गुप्तधनस्यान्यो ऽधिको व्ययो निर्मितो यत् सोमिलकस्यानेन भोजनं दत्तम् । तद् अयुक्तं त्वया कृतम् । स आह-भोः कर्मन् ! न ममात्र दोषः । मया पुरुषस्य लाभ-प्राप्तिर् दातव्या । तत्-परिणतिः पुनस् त्वद्-आयत्तेति । अथासौ यावद् उत्तिष्ठति तावद् गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्-दोषेण कृतोपवासः सञ्जातः । सोमिलको ऽपि प्रभाते तद्-गृहान् निष्क्रम्य उपभुक्तधन-गृहं गतः । तेनापि चाभ्युत्थादिना सत्-कृतो विहित-भोजनाच्छादन-संमानस् तस्यैव गृहे भव्य-शय्याम् आरुह्य सुष्वाप । ततश् च निशीथे यावत् पश्यति तावत् ताव् एव द्वौ पुरुषौ मिथो मन्त्रयतः । अत्र तयोर् एक आह-भोः कर्तः ! अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः । तत् कथय कथम् अस्योद्धारक-विधिर् भविष्यति । अनेन सर्वम् एतद् व्यवहारक-गृहात् समानीतम् । स आह-भोः कर्मन् ! मम कृत्यम् एतत् । परिणतिस् त्वद्-आयत्तेति । अथ प्रभात-समये राज-पुरुषो राज-प्रसादजं वित्तम् आदाय समायात उपभुक्त-धनाय समर्पयाम् आस । तद् दृष्ट्वा सोमिलकश् चिन्तयामास । सञ्चय-रहितो ऽपि वरम् एष उपभुक्तधनो नासौ कदर्यो गुप्तधनः । उक्तं च- अग्निहोत्र-फला वेदाः शील-वृत्त-फलं श्रुतम् । रति-पुत्र-फला दारा दत्त-भुक्त-फलं धनम् ॥Panc_2.150॥ तद् विधाता मां दत्त-भुक्त-धनं करोतु । न कार्यं मे गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः संजातः । अतो ऽहं ब्रवीमि-अर्थस्योपार्जनं कृत्वा इति । गृह-मध्य-निखातेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयं ॥Panc_2.151॥ तद् भद्र ! हिरण्यकैवं ज्ञात्वा धन-विषये सन्तापो न कार्यः । अथ विद्यमानम् अपि धनं भोज्य-बन्ध्यतया तद्-अविद्यमानं मन्तव्यम् । उक्तं च- उपार्जितानाम् अर्थानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परीवाह इवाम्भसाम् ॥Panc_2.152॥ तथा च- उपार्जितानाम् अर्थानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परिवाह इवाम्भसाम् ॥Panc_2.153॥ अन्यच् च- दानं भोगो नाशस् तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर् भवति ॥Panc_2.154॥ एवं ज्ञात्वा विवेकिना न स्थित्य्-अर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत् । उक्तं च- धनादिकेषु विद्यन्ते येऽत्र मूर्खाः सुखाशयाः । तप्त-ग्रीष्मेण सेवन्ते शैत्यार्थं ते हुताशनम् ॥Panc_2.155॥ सर्पाः पिबन्ति पवनं न च दुर्बलास् ते शुष्कैस् तृणैर् वन-गजा बलिनो भवन्ति । कन्दैः फलैर् मुनि-वरा गमयन्ति कालं सन्तोष एव पुरुषस्य परं निधानम् ॥Panc_2.156॥ सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् । कुतस् तद्-धन-लुब्धानाम् इतश् चेतश् च धावताम् ॥Panc_2.157॥ पीयूषम् इव संतोषं पिबतां निर्वृतिः परा । दुःखं निरन्तरं पुंसाम् असंतोषवतां पुनः ॥Panc_2.158॥ निरोधाच् चेतसो ऽक्षाणि निरुद्धान्य् अखिलान्य् अपि । आच्छादिते रवौ मेघैः सञ्छन्नाः स्युर् गभस्तयः ॥Panc_2.159॥ vächÃ-विच्छेदनं प्राहुः स्वास्थ्यं शान्ता मह-र्षयः । vächà निवर्तते नार्थैः पिपासेवाग्नि-सेवनैः ॥Panc_2.160॥ अनिन्द्यम् अपि निन्दन्ति स्तुवन्त्य् अस्तुत्यम् उच्चकैः । स्वापतेय-कृते मर्त्याः किं किं नाम न कुर्वते ॥Panc_2.161॥ धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा । प्रक्षालनाद्द् हि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥Panc_2.162॥ दानेन तुल्यो निधिर् अस्ति नान्यो लोभाच् च नान्यो ऽस्ति परः पृथिव्याम् । विभूषणं शील-समं न चान्यत् सन्तोष-तुल्यं धनम् अस्ति नान्यत् ॥Panc_2.163॥ दारिद्र्यस्य परा मूर्तिर् यन् मान-द्रविणाल्पता । जरद्-गव-धनः शर्वस् तथापि परमेश्वरः ॥Panc_2.164॥ एवं ज्ञात्वा भद्र त्वया सन्तोषः कार्य इति । मन्थरकवचनम् आकर्ण्य वायस आह-भद्र मन्थरको यद् एवं वदति तत् त्वया चित्ते कर्तव्यम् । अथवा साध्व् इदम् उच्यते- सुलभाः पुरुषा राजन् सततं प्रिय-वादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥Panc_2.166॥ अप्रियाण्य् अपि पथ्यानि ये वदन्ति नृणाम् इह । त एव सुहृदः प्रोक्ता अन्ये स्युर् नाम-धारकाः ॥Panc_2.167॥ अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धक-त्रासितस् तस्मिन्न् एव सरसि प्रविष्टः । अथायान्तं स-सम्भ्रमम् अवलोक्य लघुपतनको वृक्षम् ÃrƬha÷ | हिरण्यकः शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयम् आस्थितः । अथ लघुपतनको मृगं सम्यक् परिज्ञाय मन्थरकम् उवाच-एह्य् एहि सखे मन्थरक ! मृगो ऽयं तृषार्तो ऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दो ऽयं न मानुष-सम्भव इति । तच् छ्रुत्वा मन्थरको देश-कालोचितम् आह-भो लघुपतनक ! यथायं मृगो दृश्यते प्रभूतम् उच्छ्वासम् उद्वहन्न् उद्भ्रान्त-दृष्ट्या पृष्ठतो ऽवलोकयति तन् न तृषार्त एष नूनं लुब्धक-त्रासितः । तज् ज्ञायताम् अस्य पृष्ठे लुब्धका आगच्छन्ति न वेति । उक्तं च- भय-त्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः । दिशो ऽवलोकयत्य् एव न स्वास्थ्यं व्रजति क्वचित् ॥Panc_2.168॥ तच् छ्रुत्वा चित्राङ्ग आह-भो मन्थरक ! ज्ञातं त्वया सम्यङ् मे त्रास-कारणम् । अहं लुब्धक-शर-प्रहाराद् उद्धारितः कृच्छ्रेणात्र समायातः । मम यूथं तैर् लुब्धकैर् व्यापादितं भविष्यति । तच् छरणागतस्य मे दर्शय किंचिद् अगम्यं स्थानं लुब्धकानाम् । तद् आकर्ण्य मन्थरक आह-भोश् चित्राङ्ग ! श्रूयतां नीति-शास्त्रम् । द्वाव् उपायाव् इह प्रोक्तौ विमुक्तौ शत्रु-दर्शने । हस्तयोश् चालनाद् एको द्वितीयः पाद-वेग-जः ॥Panc_2.169॥ तद् गम्यतां शीघ्रं घनं वनं यावद् अद्यापि नागच्छन्ति ते दुरात्मानो लुब्धकाः । अत्रान्तरे लघुपतनकः सत्वरम् अभ्युपेत्योवाच-भो मन्थरक ! गतास् ते लुब्धकाः स्व-गृहोन्मुखाः प्रचुर-मांस-पिण्ड-धारिणः । तच् चित्राङ्ग ! त्वं विश्रब्धो जलाद् बहिर् भव । ततस् ते चत्वारो ऽपि मित्र-भावम् आश्रितास् तस्मिन् सरसि मध्याह्न-समये वृक्ष-च्छायाधस्तात् subhëita-गोष्ठी-सुखम् अनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तम् एतद् उच्यते- subhëita-रसास्वाद-बद्ध-romäca-कञ्चुकं । विनापि संगमं स्त्रीणां कवीनां सुखम् एधते ॥Panc_2.170॥ subhëita-मय-द्रव्य-सङ्ग्रहं न करोति यः । स तु प्रस्ताव-यज्ञेषु कां प्रदास्यति दक्षिणाम् ॥Panc_2.171॥ तथा च- सकृद् उक्तं न गृह्णाति स्वयं वा न करोति यः । यस्य संपुटिका नास्ति कुतस् तस्य subhëitam ॥Panc_2.172|| अथैकस्मिन्न् अहनि गोष्ठी-समये मृगो नायातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुम् आरब्धाः । अहो किम् अद्य सुहृन् न समायातः । किं सिंहादिभिः क्वचिद् व्यापादित उत लुब्धकैर् अथ वानले प्रपतितो गर्ता-विषमे वा नव-तृण-लौल्याद् इति । अथवा साध्व् इदम् उच्यते- स्व-गृहोद्यान-गतेऽपि स्निग्धैः पापं विशङ्क्यते मोहात् । किम् उ दृष्ट-बह्व्-अपाय-प्रतिभय-कान्तार-मध्य-स्थे ॥Panc_2.173॥ अथ मन्थरको वायसम् आह-भो लघुपतनकाहं हिरण्यकश् च तावद् द्वाव् अप्य् अशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात् । तद् गत्वा त्वम् अरण्यं शोधय यदि कुत्रचित् तं जीवन्तं पश्यसीति । तद् आकर्ण्य लघुपतनको नातिदूरे यावद् गच्छति तावत् पल्वल-तीरे चित्राङ्गः कूट-पाश-नियन्त्रितस् तिष्ठति । तं दृष्ट्वा शोक-व्याकुलित-मनास् तम् अवोचत् । भद्र किम् इदम् ? चित्राङ्गो ऽपि वायसम् अवलोक्य विशेषेण दुःखित-मना बभूव । अथवा युक्तम् एतत्- अपि मन्दत्वम् आपन्नो नष्टो वापीष्ट-दर्शनात् । प्रायेण प्राणिनां भूयो दुःखावेगो ऽधिको भवेत् ॥Panc_2.174॥ ततश् च vëpÃvasÃne चित्राङ्गो लघुपतनकम् आह-भो मित्र संजातो ऽयं तावन् मम मृत्युः । तद् युक्तं सम्पन्नं यद् भवता सह मे दर्शनं सञ्जातम् । उक्तं च- प्राणात्यये समुत्पन्ने यदि स्यान् मित्र-दर्शनं । तद् द्वाभ्यां सुख-दं पश्चाज् जीवतो ऽपि मृतस्य च ॥Panc_2.175॥ तत् क्षन्तव्यं यन् मया प्रणयात् subhëita-गोष्ठीष्व् अभिहितं । तथा हिरण्यक-मन्थरकौ मम वाक्याद् वाच्यौ । अज्ञानाज् ज्ञानतो वापि दुरुक्तं यद् उदाहृतम् । मया तत् क्षम्यताम् अद्य द्वाभ्याम् अपि प्रसादतः ॥Panc_2.176॥ तच् छ्रुत्वा लघुपतनक आह-भद्र न भेतव्यम् अस्मद्-विधैर् मित्रैर् विद्यमानैः । यावद् अहं द्रुततरं हिरण्यकं गृहीत्वागच्छामि । अपरं ये सत्-पुरुषा भवन्ति ते व्यसने न व्याकुलत्वम् उपयान्ति । उक्तं च- सम्पदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वं । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलं ॥Panc_2.177॥ एवम् उक्त्वा लघुपतनकश् चित्राङ्गम् आश्वास्य यत्र हिरण्यक-मन्थरकौ तिष्ठतस् तत्र गत्वा सर्वं चित्राङ्ग-पाश-पतनं कथितवान् । हिरण्यकं च चित्राङ्ग-पाश-मोक्षणं प्रति कृत-निश्चयं पृष्ठम् आरोप्य भूयो ऽपि सत्वरं चित्राङ्ग-समीपे गतः । सो ऽपि मूषकम् अवलोक्य किंचिज् जीविताशया संश्लिष्ट आह- आपन्-नाशाय विबुधैः कर्तव्याः सुहृदो ऽमलाः । न तरत्य् आपदं कश्चिद् यो ऽत्र मित्र-विवर्जितः ॥Panc_2.178॥ हिरण्यक आह-भद्र त्वं तावन् नीति-शास्त्र-ज्ञो दक्ष इति । तत् कथम् अत्र कूट-पाशे पतितः ? स आह-भो न कालो ऽयं विवादस्य । तन् न यावत् स पापात्मा लुब्धकः समभ्येति तावद् द्रुततरं कर्तयेमं मत्-पाद-पाशं । तद् आकर्ण्य विहस्याह हिरण्यकः-किं मय्य् अपि समायाते लुब्धकाद् बिभेषि ततः शास्त्रं प्रति महती मे विरक्तिः सम्पन्ना यद् भवद्-विधा अपि नीति-शास्त्र-विद एताम् अवस्थां प्राप्नुवन्ति । तेन त्वां पृच्छामि । स आह-भद्र कर्मणा बुद्धिर् अपि हन्यते । उक्तं च- कृतान्त-पाश-बद्धानां दैवोपहत-चेतसां । बुद्धयः कुब्ज-गामिन्यो भवन्ति महताम् अपि ॥Panc_2.179॥ विधात्रा रचिता या सा ललाटेऽक्षर-मालिका । न तां मार्जयितुं शक्ताः स्व-शक्त्याप्य् अतिपण्डिताः ॥Panc_2.180॥ एवं तयोः प्रवदतोः सुहृद्-व्यसन-सन्तप्त-हृदयो मन्थरकः शनैः शनैस् तं प्रदेशम् आजगाम । तं दृष्ट्वा लघुपतनको हिरण्यकम् आह-अहो न शोभनम् आपतितम् । हिरण्यक आह-किं स लुब्धकः समायाति ? स आह-आस्तां तावल् लुब्धक-वार्ता । एष मन्थरकः समागच्छति । तद् अनीतिर् अनुष्ठितानेन यतो वयम् अप्य् अस्य कारणान् नूनं व्यापादनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति । तद् अहं तावत् खम् उत्पतिष्यामि । त्वं पुनर् बिलं प्रविष्यात्मानं रक्षयिष्यसि । चित्राङ्गो ऽपि वेगेन दिग्-अन्तरं यास्यति । एष पुनर् जलचरः स्थले कथं भविष्यतीति व्याकुलो ऽस्मि । अत्रान्तरे प्राप्तो ऽयं मन्थरकः । हिरण्यक आह-भद्र, न युक्तम् अनुष्ठितं भवता यद् अत्र समायातः । तद् भूयो ऽपि द्रुततरं गम्यतां यावद् असौ लुब्धको न समायाति । मन्थरक आह-भद्र, किं करोमि ? न शक्नोमि तत्र-स्थो मित्र-व्यसनाग्नि-दाघं सोढुम् । तेनाहम् अत्रागतः । अथवा साध्व् इदम् उच्यते- दयित-जन-विप्रयोगो वित्त-वियोगश् च सह्याः स्युः । यदि सुमहौषध-कल्पो वयस्य-जन-संगमो न स्यात् ॥Panc_2.181॥ वरं प्राण-परित्यागो न वियोगो भवादृशैः । प्राणा जन्मान्तरे भूयो न भवन्ति भवद्-विधाः ॥Panc_2.182॥ एवं तस्य प्रवदत आकर्ण-पूरित-शरासनो लुब्धको ऽप्य् उपागतः । तं दृष्ट्वा मूषकेण तस्य स्नायु-पाशस् तत्-क्षणात् खण्डितः । अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठम् अवलोकयन् प्रधावितः । लघुपतनको वृक्षम् ÃrƬha÷ | हिरण्यकश् च समीप-वर्ति बिलं प्रविष्टः । अथासौ लुब्धको मृग-गमनाद् विषण्ण-वदनो व्यर्थ-श्रमस् तं मन्थरकं मन्दं मन्दं स्थल-मध्ये गच्छन्तं दृष्टवान् । अचिन्तयच् च-यद्य् अपि कुरङ्गो धात्रापहृतस् तथाप्य् अयं कूर्म आहारार्थं सम्पादितः । तद् अद्यास्यामिषेण मे कुटुम्बस्याहार-निर्वृत्तिर् भविष्यति । एवं विचिन्त्य तं दर्भैः सञ्छाद्य धनुषु समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः । अत्रान्तरे तं नीयमानम् अवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्-कष्टं भोः कष्टम् आपतितम् । एकस्य दुःखस्य न यावद् अन्तं गच्छाम्य् अहं पारम् इवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली-भवन्ति ॥Panc_2.183॥ तावद् अस्खलितं यावत् सुखं याति समे पथि । स्खलिते च समुत्पन्ने विषमे च पदे पदे ॥Panc_2.184॥ यन् नम्रं सरलं चापि यच् चापत्सु न सीदति । धनुर् मित्रं कलत्रं च दुर्लभं शुद्ध-वंशजम् ॥Panc_2.185॥ न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्रम्भस् तादृशः पुंसां यादृङ् मित्रे निरन्तरे ॥Panc_2.186॥ यदि तावत् कृतान्तेन मे धन-नाशो विहितस् तन्-मार्ग-श्रान्तस्य मे विश्राम-भूतं मित्रं कस्माद् अपहृतं । अपरम् अपि मित्रं परं मन्थरक-समं न स्यात् । उक्तं च- असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा । आपद्-विमोक्षणं चैव मित्रस्यैतत् फल-त्रयम् ॥Panc_2.187॥ तद् अस्य पश्चान् नान्यः सुहृन् मे । तत् किं ममोपर्य् अनवरतं व्यसन-शरैर् वर्षति हन्त विधिः । यत आदौ तावद् वित्त-नाशस् ततः परिवार-भ्रंशस् ततो देश-त्यागस् ततो मित्र-वियोग इति । अथवा स्वरूपम् एतत् सर्वेषाम् एव जन्तूनां जीवित-धर्मस्य । उक्तं च- कायः संनिहितापायः सम्पदः पदम् आपदाम् । समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥Panc_2.188॥ तथा च- क्षते प्रहारा निपतन्त्य् अभीक्ष्णं धन-क्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति च्छिद्रेष्व् अनर्था बहुली-भवन्ति ॥Panc_2.189॥ अहो साधूक्तं केनापि । प्राप्ते भये परित्राणं प्रीति-विश्रम्भ-भाजनं । केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयं ॥Panc_2.190॥ अत्रान्तरे आक्रन्द-परौ चित्राङ्ग-लघुपतनकौ तत्रैव समायातौ । अथ हिरण्यक आह-अहो किं वृथा-प्रलपितेन । तद् यावद् एष मन्थरको दृष्टि-गोचरान् न नीयते तावद् अस्य मोक्षोपायश् चिन्त्यताम् इति । उक्तं च- व्यसनं प्राप्य यो मोहात् केवलं परिदेवयेत् । क्रन्दनं वर्धयत्य् एव तस्यान्तं नाधिगच्छति ॥Panc_2.191॥ केवलं व्यसनस्योक्तं भेषजं नय-पण्डितैः । तस्योच्छेद-समारम्भो विषाद-परिवर्जनं ॥Panc_2.192॥ अन्यच् च- अतीत-लाभस्य सुरक्षणार्थं भविष्य-लाभस्य च सङ्गमार्थम् । आपत्-प्रपन्नस्य च मोक्षणार्थं यन् मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥Panc_2.193॥ तच् छ्रुत्वा वायस आह-भो यद्य् एवं तत् क्रियतां मद्-वचः । एष चित्राङ्गो ऽस्य मार्गे गत्वा किंचित् पल्वलम् आसाद्य तस्य तीरे निश्चेतनो भूत्वा पततु । अहम् अप्य् अस्य शिरसि समारुह्य मन्दैश् चञ्चु-प्रहारैः शिर उल्लेखिष्यामि येनासौ लुब्धको ऽमुं मृतं मत्वा मम चञ्चु-प्रहार-प्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थे धावति । अत्रान्तरे त्वया दर्भ-मय-बन्धन-वेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति । चित्राङ्गः प्राह-भो भद्रो ऽयं दृष्टो मन्त्रस् त्वया । नूनं मन्थरको मुक्तो मन्तव्यः । उक्तं च- सिद्धिं वा यदि वासिद्धिं चित्तोत्साहो निवेदयेत् । प्रथमं सर्व-जन्तूनां प्राज्ञो वेत्ति न चेतरः ॥Panc_2.194॥ तत् तद् एवं क्रियताम् । तथानुष्ठिते स लुब्धकस् तथैव मार्गासन्न-पल्वल-तीरस्थं चित्राङ्गं वायस-सनाथम् अद्राक्षीत् । तं दृष्ट्वा हर्षित-मना व्यचिन्तयत् । नूनं पाश-वेदनया वराको ऽयं मृगो गत्वायुः-शेष-जीवितः पाशं त्रोटयित्वा कथम् अप्य् एतद् वनान्तरं प्रविष्टो यावन् मृतः । तद् वश्यो ऽयं मे कच्छपः सुयन्त्रितत्वात् । तद् एनम् अपि तावद् गृह्णामीत्य् अवर्धाय कच्छपं भू-तले प्रक्षिप्य मृगम् उपाद्रवत् । अत्रान्तरे हिरण्यकेन वज्रोपम-दंष्ट्रा-प्रहारेण तद् दर्भ-वेष्टनं तत्-क्षणात् खण्डशः कृतं । मन्थरको ऽपि तृण-मध्यान् निष्क्रम्य पल्वलं प्रविष्टः । चित्राङ्गो ऽप्य् अप्राप्तस्यापि तस्योत्थाय वायसेन सह द्रुतं प्रनष्टः । अत्रान्तरे विलक्षो विषाद-परो निवृत्तो लुब्धको यावत् पश्यति तावत् कच्छपो ऽपि गतः । ततश् च तत्रोपविश्येमं श्लोकम् अपठत्- प्राप्तो बन्धनम् अप्य् अयं गुरु-मृगस् तावत् त्वया मे हृतः सम्प्राप्तः कमठः स चापि नियतं नष्टस् तवादेशतः । क्षुत्-क्षामो ऽत्र वने भ्रमामि शिशुकैस् त्यक्तः समं भार्यया यच् चान्यन् न कृतं कृतान्त कुरुते तच् चापि सह्यं मया ॥Panc_2.195॥ एवं बहु-विधं विलप्य स्व-गृहं गतः । अथ तस्मिन् दूरी-भूते सर्वेऽपि ते काक-कूर्म-मृगाखवः परमानन्द-भाजो मिलित्वा परस्परम् आलिङ्ग्य पुनर् जातान् इवात्मनो मन्यमानस् तद् एव सरः प्राप्य महा-सुखेन subhëita-गोष्ठी-विनोदं कुर्वन्तः कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्र-सङ्ग्रहः कार्यः । तथा मित्रेण सहाव्याजेन वर्तितव्यम् । उक्तं च- यो मित्राणि करोत्य् अत्र न कौटिल्येन वर्तते । तैः समं न पराभूतिं सम्प्राप्नोति कथञ्चन ॥Panc_2.196॥ इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे मित्र-सम्प्राप्तिर् नाम द्वितीयं तन्त्रं समाप्तम् ॥2॥ *********************************************************************** तृतीयं तन्त्रम् अथ काकोलूकीयम् प्रस्तावना कथा मेघवर्णारिमर्दन-वृत्तान्तः अथेदम् आरभ्यते काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायम् आद्यः श्लोकः- न विश्वसेत् पूर्व-विरोधितस्य शत्रोश् च मित्रत्वम् उपागतस्य । दग्धां गुहां पश्य उलूक-पूर्णां काक-प्रणीतेन हुताशनेन ॥Panc_3.1॥ तद् यथानुश्रुयते-अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य समीपस्थो ऽनेक-शाखासनाथो ऽतिघनतर-पत्र-च्छन्नो न्यग्रोध-पादपो ऽस्ति । तत्र च मेघ-वर्णो नाम वायस-राजो ऽनेक-काक-परिवारः प्रतिवसति स्म । स तत्र विहित-दुर्ग-रचनः सपरिजनः कालं नयति । तथान्यो ऽरि-मर्दनो नामोलूक-राजो ऽसङ्ख्योलूक-परिवारो गिरि-गुहा-दुर्गाश्रयः प्रतिवसति स्म । स च रात्राव् अभ्येत्य सदैव तस्य न्यग्रोधस्य समन्तात् परिभ्रमति । अथोलूकराजः पूर्व-विरोध-वशाद्यं कञ्चिद् वायस-समासादयति । तं व्यापाद्य गच्छति । एवं नित्याभिगमनाच् छनैः शनैस् तन् न्यग्रोध-पादपद्-दुर्गं तेन समन्तान् निर्वायसं कृतम् । अथवा भवत्य् एवम् । उक्तं च- य उपेक्षेत शत्रुं स्वं प्रसरन्तं यदृच्छया । रोगं चालस्य-संयुक्तः स शनैस् तेन हन्यते ॥Panc_3.2॥ तथा च- जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् । महाबलो ऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥Panc_3.3॥ अथान्येद्युः स वायस-राजः सर्वान् सचिवान् आहूय प्रोवाच-भोः ! उत्कटस् तावद् अस्माकं शत्रुर् उद्यम-सम्पन्नश् च कालविच् च नित्यम् एव निशागमे समेत्यास्मत्-पक्ष-कदनं करोति । तत् कथम् अस्य प्रतिविघातव्यम् ? वयं तावद् रात्रौ न पश्यामः । न च दिवा दुर्गं विजानीमो येन गत्वा प्रहरामः । तद् अत्र किं युज्यते सन्धि-विग्रह-यानासन-संश्रय-द्वैधी-भावानां मध्यात् । अथ ते प्रोचुः-युक्तम् अभिहितं देवेन यद् एष प्रश्नः कृतः । उक्तं च- अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन । पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः ॥Panc_3.4॥ यो न पृष्टो हितं ब्रूते परिणामे सुखावहम् । मन्त्रो न प्रिय-वक्ता च केवलं स रिपुः स्मृतम् ॥Panc_3.5॥ तस्माद् एकान्तम् आसाद्य कार्यो मन्त्रो महीपते । येन तस्य वयं कुर्मो नियमं कारणं तथा ॥Panc_3.6॥ उक्तं च- बलीयसि प्रणमतां काले प्रहरताम् अपि । सम्पदो नावगच्छन्ति प्रतीपम् इव निम्नगाः ॥Panc_3.7॥ satyìhyo धार्मिकश् चार्यो भ्रातृ-सङ्घातवान् बली । अनेक-विजयी चैव सन्धेयः स रिपुर् भवेत् ॥Panc_3.8॥ सन्धिः कार्यो ऽप्य् अनार्येण विज्ञाय प्राण-संशयम् । प्राणैः संरक्षितैः सर्वं यतो भवति रक्षितम् ॥Panc_3.9॥ अनेक-युद्ध-विजयी सन्धानं यस्य गच्छति । तत्-प्रभावेण तस्याशु वशं गच्छन्त्य् अरातयः ॥Panc_3.10॥ सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयी युधि । न हि सांशयिकं कुर्याद् इत्य् उवाच बृहस्पतिः ॥Panc_3.11॥ सन्दिग्धो विजयो युद्धे जनानाम् इह युद्ध्यताम् । उपाय-त्रितयाद् ऊर्ध्वं तस्माद् युद्धं समाचरेत् ॥Panc_3.12॥ असन्दधानो मानान्धः समेनापि हतो भृशम् । आमकुम्भम् इवाभित्त्वा नावतिष्ठेत शक्तिमान् ॥Panc_3.13॥ समं शक्तिमता युद्धम् अशक्तस्य हि मृत्यवे । वृषत्कुम्भं यथा भित्त्वा तावत् तिष्ठति शक्तिमान् ॥Panc_3.14॥ अन्यच् च- भूमिर् मित्रं हिरण्यं वा विग्रहस्य फल-त्रयम् । नास्त्य् एकम् अपि यद्य् एषां विग्रहं न समाचरेत् ॥Panc_3.15॥ खनन्न् आखु-बिलं सिंहः pëÃïa-शकलाकुलम् । प्राप्नोति नख-भङ्गं हि फलं वा मूषको भवेत् ॥Panc_3.16॥ तस्मान् न स्यात् फलं यत्र पुष्टं युद्धं तु केवलम् । न हि तत् स्वयम् उत्पाद्यं कर्तव्यं न कथञ्चन ॥Panc_3.17॥ बलीयसा समाक्रान्तो वैतसीं वृत्तिम् आश्रयेत् । vächann अभ्रंशिनीं लक्ष्मीं न भौजङ्गी कदाचन ॥Panc_3.18॥ कुर्वन् हि वैतसीं वृत्तिं प्राप्नोति महतीं श्रियम् । भुजङ्ग-वृत्तिम् आपन्नो वधम् अर्हति केवलम् ॥Panc_3.19॥ कौर्मं सङ्कोचम् आस्थाय प्रहारान् अपि मर्षयेत् । काले काले च मतिमान् उत्तिष्ठेत् कृष्ण-सर्पवत् ॥Panc_3.20॥ आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत् । विजयस्य ह्य् अनित्यत्वाद् रभसेन न सम्पतेत् ॥Panc_3.21॥ बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥Panc_3.22॥ शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना । सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥Panc_3.23॥ उक्तं च- सत्य-धर्म-विहीनेन न सन्दध्यात् कथञ्चन । सुगन्धितो ऽप्य् असाधुत्वाद् अचिराद् याति विक्रियाम् ॥Panc_3.24॥ तस्मात् तेन योद्धव्यम् इति मे मतिः । उक्तं च यतः- क्रूरो लुब्धो ऽलसो ऽसत्यः प्रमादी भीरुर् अस्थिरः । mƬho योधावमन्ता च सुखोच्छेद्यो भवेद् रिपुः ॥Panc_3.25॥ अपरं तेन पराभूता वयम् । तद् यदि सन्धान-कीर्तनं करिष्यामस् तद् भूयो ऽत्यन्तं कोपं करिष्यति । उक्तं च- चतुर्थोपाय-साध्ये तु रिपौ सान्त्वम् अपक्रिया । स्वेद्यम् आम-ज्वरं प्राज्ञः को ऽम्भसा परिषिञ्चति ॥Panc_3.26॥ सामवादाः सकोपस्य शत्रोः प्रत्युत दीपिकाः । प्रतप्तस्येव सहसा सर्पिषस् तोय-बिन्दवः ॥Panc_3.27॥ प्रमाणाभ्यधिकस्यापि महत्-सत्त्वम् अधिष्ठितः । पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥Panc_3.28॥ उत्साह-शक्ति-सम्पन्नो हन्याच् छत्रुं लघुर् गुरुम् । यथा कण्ठीरवो नागं भारद्वाजः प्रचक्षते ॥Panc_3.29॥ मायया शत्रवो वध्या अवध्याः स्युर् बलेन ये । यथा स्त्री-रूपम् आस्थाय हतो भीमेन कीचकः ॥Panc_3.30॥ तथा च- मृत्योर् इवोग्र-दण्डस्य राज्ञो यान्ति वशं द्विषः । सर्वंसहं तु मन्यन्ते तृणाय रिपवश् च तम् ॥Panc_3.31॥ न जातु शमनं यस्य तेजस् तेजस्वि-तेजसाम् । वृथा जातेन किं तेन मातुर् यौवन-हारिणा ॥Panc_3.32॥ या लक्ष्मीर् नानुलिप्ताङ्गी वैर्-शोणित-कुङ्कुमैः । कान्तापि मनसः प्रीतिं न सा धत्ते मनस्विनाम् ॥Panc_3.33॥ रिपु-रक्तेन संसिक्ता तत्-स्त्री-नेत्राम्बुभिस् तथा । न भूमिर् यस्य भूपस्य का श्लाघा तस्य जीविते ॥Panc_3.34॥ बलोत्कटेन दुष्टेन मर्यादा-रहितेन च । न सन्धि-विग्रहौ नैव विना यानं प्रशस्यते ॥Panc_3.35॥ द्विधाकारं भवेद् यानं भवेत् प्राणार्थ-रक्षणम् । एकम् अन्यज् जिगीषोश् च यात्रालक्षणम् उच्यते ॥Panc_3.36॥ कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते । यानम् उत्कृष्ट-वीर्यस्य शत्रु-देशे न चान्यदा ॥Panc_3.37॥ अवस्कन्द-प्रदानस्य सर्वे कालाः प्रकीर्तिताः । व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च ॥Panc_3.38॥ स्वस्थानं सुदृढं कृत्वा शूरैश् चातैर् महाबलैः । पर-देशं ततो गच्छेत् प्रणिधि-व्याप्तम् अग्रतः ॥Panc_3.39॥ अज्ञातवी-वधासार-तोय-शस्यो व्रजेत् तु यः । पर-rëÂraæ न भूयः स स्व-rëÂram अधिगच्छति ॥Panc_3.40॥ तत् ते युक्तं कर्तुम् अपसरणम् । अन्यच् च- तन् न युक्तं प्रभो कर्तुं द्वितीयं यानम् एव च । न विग्रहो न सन्धानं बलिना तेन पापिना ॥Panc_3.41॥ अपरं कारणापेक्षयापसरणं क्रियते बुधैः । उक्तं च- यद् अपसरति मेषः कारणं तत् प्रहर्तुं मृग-पतिर् अपि कोपात् सङ्कुचत्य् उत्पतिष्णुः । हृदय-निहित-भावा gƬha-मन्त्र-प्रचाराः किम् अपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥Panc_3.42॥ अन्यच् च- बलवन्तं रिपुं दृष्ट्वा देश-त्यागं करोति यः । युधिष्ठिर इवाप्नोति पुनर् जीवन् स मेदिनीम् ॥Panc_3.43॥ युध्यतेऽहङ्कृतिं कृत्वा दुर्बलो यो बलीयसा । स तस्य vächitaæ कुर्याद् आत्मनश् च कुल-क्षयम् ॥Panc_3.44॥ तद् बलवताभियुक्त्स्यापसरण-समयो ऽयं न सन्धेर् विग्रहस्य च । एवम् अनुजीवि-मन्त्रो ऽपसरणस्य । अथ तस्य वचनम् आकर्ण्य प्रजीवनम् आह-भद्र ! त्वम् अप्य् आत्मनो ऽभिप्रायं वद । सो ऽब्रवीत्-देव ! मम सन्धि-विग्रह-यानानि त्रीण्य् अपि न प्रतिभान्ति । विशेषतश् चासनं प्रतिभाति । उक्तं च- नक्रः स्व-स्थानम् आसाद्य गजेन्द्रम् अपि कर्षति । स एव प्रच्युतः स्थानाच् छुनापि परिभूयते ॥Panc_3.45॥ तथा- अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् । तत्रस्थः सुहृदाह्वानं कुर्वीतात्म-विमुक्तये ॥Panc_3.46॥ यो रिपोर् आगमं श्रुत्वा भय-सन्त्रस्त-मानसः । स्व-स्थानं हि त्यजेत् तत्र न तु भूयो विशेच् च सः ॥Panc_3.47॥ दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः । स्थान-हीनस् तथा राजा गम्यः स्यात् सर्व-जन्तुषु ॥Panc_3.48॥ निज-स्थान-स्थितो ऽप्य् एकः शतं योद्धुं सहेन् नरः । शक्तानाम् अपि शत्रूणां तस्मात् स्थानं न सन्त्यजेत् ॥Panc_3.49॥ तस्माद् दुर्गं दृढं कृत्वा सुभटासार-संयुतम् । प्राकार-परिखा-युक्तं शस्त्रादिभिर् अलङ्कृतम् ॥Panc_3.50॥ तिष्ठेन् मध्य-गतो नित्यं युद्धाय कृत-निश्चयः । जीवन् सम्प्राप्त्स्यति राज्यं मृतो वा स्वर्गम् एष्यति ॥Panc_3.51॥ (युग्मकम्) अन्यच् च- बलिनापि न बाध्यन्ते लघवो ऽप्य् एक-संश्रयाः । विपक्षेणापि मरुता यथैक-स्थान-वीरुधाः ॥Panc_3.52॥ महान् अप्य् एकजो वृक्षः बलवान् सुप्रतिष्ठितः । प्रसह्य इव वातेन शक्यो धर्षयितुं यतः ॥Panc_3.53॥ अथ ये संहता वृक्षा सर्वतः सुप्रतिष्ठिताः । ते न रौद्रानिलेनापि हन्यन्ते ह्य् एक-संश्रयात् ॥Panc_3.54॥ एवं मनुष्यम् अप्य् एकं शौर्येणापि समन्वितम् । शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम् ॥Panc_3.55॥ एवं प्रजीव-मन्त्रः । इदम् आसन-संज्ञकम् । एतत् समाकर्ण्य चिरञ्जीविनं प्राह-भद्र ! त्वम् अपि स्वाभिप्रायं वद । सो ऽब्रवीत्-देव ! षाड्गुण्य-मध्ये मम संश्रयः सम्यक् प्रतिभाति । तत् तस्यानुष्ठानं कार्यम् । उक्तं च- असहायः समर्थो ऽपि तेजस्वी किं करिष्यति । निर्वाते ज्वलितो वह्निः स्वयम् एव प्रशाम्यति ॥Panc_3.56॥ सङ्गतिः श्रेयसी पुंसां स्व-पक्षे च विशेषतः । तुषैर् अपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥Panc_3.57॥ तद् अत्रैव स्थितेन त्वया कश्चित् समर्थः समाश्रयणीयः, यो विपत्-प्रतिकारं करोति । यदि पुनस् त्वं स्व-स्थानं त्यक्त्वान्यत्र यास्यसि । तत् को ऽपि ते वाङ्-मात्रेणापि सहायत्वं न करिष्यति । उक्तं च, यतः- वनानि दहतो वह्नेः सखी भवति मारुतः । स एव दीप-नाशाय कृशे कस्यास्ति सौहृदम् ॥Panc_3.58॥ अथवा नैतद् एकान्तं यद् बलिनम् एकं समाश्रयेत् । लघूनाम् अपि संश्रयो रक्षायै एव भवति । उक्तं च, यतः- सङ्घातवान् यथा वेणुर् निविडैर् वेणुभिर् वृतः । न शक्येत समुच्छेत्तुं दुर्बलो ऽपि यथा नृपः ॥Panc_3.59॥ यदि पुनर् उत्तम-संश्रयो भवति तत् किम् उच्यते ? उक्तं च- महाजनस्य सम्पर्कः कस्य नोन्नति-कारकः । पद्म-पत्र-स्थितं तोयं धत्ते मुक्ता-फल-श्रियम् ॥Panc_3.60॥ तद् एवं संश्रयं विना न कश्चित् प्रतीकारो भवति इति मेऽभिप्रायः । एवं चिरञ्जीवि-मन्त्रः । अथैवम् अभिहिते स मेघवर्णो राजा चिरन्तनं पितृ-सचिवं दीर्घायुषं सकल-नीति-शास्त्र-पारङ्गतं स्थिरजीवि-नामानं प्रणम्य प्रोवाच-तात ! यद् एते मया पृष्टाः सचिवास् तावद् अत्र-स्थितस्यापि तव तत्-परीक्षार्थम्, येन त्वं सकलं श्रुत्वा यद् उचितं तन् मे समादिशसि । तद् यद्य् उक्तं भवति तस् समादेश्यम् । स आह-वत्स ! सर्वैर् अप्य् एतैर् नीति-शास्त्राश्रयम् उक्तं सचिवैः । तद् उपयुज्यते स्व-कालोचितं सर्वम् एव । परम् एष द्वैधीभावस्य कालः । उक्तं च- अविश्वासं सदा तिष्ठेत् सन्धिना विग्रहेण च । द्वैधी-भावं समाश्रित्य पापे शत्रौ बलीयसि ॥Panc_3.61॥ तच् छत्रुं विश्वास्याविश्वस्तैर् लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः । उक्तं च- उच्छेद्यम् अपि विद्वांसो वर्धयन्त्य् अरिम् एकदा । गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥Panc_3.62॥ तथा च- स्त्रीणां शत्रोः कुमित्रस्य पण्य-स्त्रीणां विशेषतः । यो भवेद् एक-भावो ऽत्र न स जीवति मानवः ॥Panc_3.63॥ कृत्यं देव-द्विजातीनाम् आत्मनश् च गुरोस् तथा । एक-भावेन कर्तव्यं शेषं द्वैध-समाश्रितम् ॥Panc_3.64॥ एको भावः सदा शस्तो यतीनां भावितात्मनाम् । श्री-लुब्धानां न लोकानां विशेषेण मही-भुजाम् ॥Panc_3.65॥ तद् द्वैधीभावं संश्रितस्य तव स्व-स्थाने वासो भविष्यति, लोभाश्रयाच् च शत्रुम् उच्चाटयिष्यसि अपरं-यदि किञ्चिच् छिद्रं तस्य पश्यसि, तद् गत्वा व्यापादयिष्यसि । मेघवर्ण आह-तात मया सो ऽविदित संश्रयः । तत् कथं तस्य छिद्रं ज्ञास्यामि ? स्थिरजीव्य् आह-वत्स ! न केवलं स्थानं, छिद्राण्य् अपि तस्य प्रकटीकरिष्यामि प्रणधिभिः । उक्तं च- गावो गन्धेन पश्यन्ति वेदैः पश्यन्ति वै द्विजाः । चारै पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः ॥Panc_3.66॥ उक्तं चात्र विषये- यस् तीर्थानि निजे पक्षे पर-पक्षे विशेषतः । गुप्तैश् चारैर् नृपो वेत्ति न स दुर्गतिम् आप्नुयात् ॥Panc_3.67॥ मेघवर्ण आह-तात, कानि तीर्थान्य् उच्यन्ते ? कति सङ्ख्यानि च ? कीदृशा गुप्तचराः ? तत् सर्वं निवेद्यताम् इति । स आह-अत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः । यच् छत्रु-पक्षेऽष्टादश-तीर्थानि, स्व-पक्षे पञ्चदश । त्रिभिस् त्रिभिर् गुप्तचरैस् तानि ज्ञेयानि । तैर् ज्ञातैः स्व-पक्षः पर-पक्षश् च वश्यो भवति । उक्तं च नारदेन युधिष्ठिरं प्रति- कच्चिद् अष्टदशान्य् एषु स्व-पक्षे दश पञ्च च । त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः ॥Panc_3.68॥ तीर्थ-शब्देनायुक्त-कर्माभिधीयते । तद् यदि तेषां कुत्सितं भवति तत् स्वामिनो ऽभिघाताय, यदि प्रधानं भवति तद्-वृद्धये स्याद् इति । तद् यथा-मन्त्री, पुरोहितः, सेनापतिः, युवराजः, दौवारिकः, अन्तर्वासिकः, प्रशासकः, समाहर्तृ-सन्निधातृ-प्रदेष्टृ-ज्ञापकाः, साधनाध्यक्षः, गजाध्यक्षः, कोशाध्यक्षः, दुर्गपाल-करपाल-सीमापाल-प्रोत्कट-भृत्याः । एषां भेदेन द्राग् रिपुः साध्यते । स्व-पक्षे च देवी, जननी, कञ्चुकी, मालिकः, शय्या-पालकः, स्पशाध्यक्षः, सांवत्सरिकः, भिषग्, ताम्बूल-वाहकः, आचार्यः, अङ्ग-रक्षकः, स्थान-चिन्तकः, छत्रधरः, विलासिनी । एषां वैर-द्वारेण स्व-पक्षे विघातः । तथा च- वैद्य-सांवत्सराचार्याः स्व-पक्षेऽधिकृताश् चराः । तथाहि-तुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु ॥Panc_3.69॥ तथा च- कृत्वा कृत्य-विदस् तीर्थेष्व् अन्तः प्रणिधयः पदम् । विदाङ्कुर्वन्तु महतस् तलं विद्विषद्-अम्भसः ॥Panc_3.70॥ एवं मन्त्रि-वाक्यम् आकर्ण्यात्रान्तरे मेघवर्ण आह-तात ! अथ किं निमित्तम् एवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम् ? स आह-वत्स ! कदाचिद् धंस-शुक-कोकिल-चातक-उलूक-मयूर-कपात-पारावत-विष्किर-प्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुम् आरब्धाः । अहो अस्माकं तावद् वैनतेयो राजा, स च वासुदेव-भक्तो न काम् अपि चिन्ताम् अस्माकं करोति । तत् किं तेन वृथास्वामिना ? यो लुब्धक-पाशैर् नित्यं निबध्यमानानां न रक्षां विधत्ते । उक्तं च- यो न रक्षति वित्रस्तान् pŬyamÃnÃn परैः सदा । जन्तून् पार्थिव-रूपेण स कृतान्तो न संशयः ॥Panc_3.71॥ यदि न स्यान् नरपतिः सम्यङ् नेताः ततः प्रजाः । अकर्णधारा जलधौ विप्लवेतेह नौर् इव ॥Panc_3.72॥ षड् इमान् पुरुषो जह्याद् भिन्नां नावम् इवार्णवे । अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम् ॥Panc_3.73॥ अरक्षितारं राजानं भार्यां चापिर्य-वादिनीम् । ग्राम-कामं च गोपालं वन-कामं च नापितम् ॥Panc_3.74॥ (युग्मम्) तत्, सञ्चित्यान्यः कश्चिद् राजा विहङ्गमानां क्रियताम् इति । अथ तैर् भद्राकारम् उलूकम् अवलोक्य सर्वैर् अभिहितम्-यद् एष उलूको राजास्माकं भविष्यति, तद् आनीयन्तां नृपाभिषेक-सम्बन्धिनः सम्भाराः इति । अथ साधिते विविध-तीर्थोदके, प्रगुणीकृतेऽष्टोत्तर-शत-मूलिका-सङ्घाते प्रदत्ते सिंहासने, वर्तिते सप्तद्वीप-समुद्र-भूधर-विचित्रे धरित्री-मण्डले, प्रस्तारिते व्याघ्र-चर्मणि आपूरितेषु हेम-कुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्य-वस्तुषु, पठत्सु वन्दि-मुख्येषु, वेदोच्चारण-परेषु समुदित-मुखेषु ब्राह्मणेषु, गीत-परे युवति-जने, आनीतायाम् अग्र-महिष्यां कृकालिकायाम्, उलूको ऽभिषेकार्थं यावत् सिंहासने उपविशति तावत् कुतो ऽपि वायसः समायातः सो ऽचिन्तयत्-अहो ! किम् एष सकल-पक्षि-समागमो महोत्सवश् च ? अथ ते पक्षिणस् तं दृष्ट्वा मिथः प्रोचुः । पक्षिणां मध्ये वायसश् चतुरः श्रूयते । उक्तं च- नराणां नापितो धूर्तः पक्षिणां चैव वायसः । दंष्ट्रिणां च शृगालस् तु श्वेभिक्षुस् तपस्विनाम् ॥Panc_3.75॥ तद् अस्यापि वचनं ग्राह्यम् । उक्तं च- बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः । कथञ्चिन् न विलीयन्ते विद्वद्भिश् चिन्तिता नयाः ॥Panc_3.76॥ अथ वायसः समेत्य तान् आह-अहो ! किं महाजन-समागमो ऽयं परम-महोत्सवश् च । ते प्रोचुः-भोः ! नास्ति कश्चिद् विहङ्गमानां राजा, तद् अस्योलूकस्य विहङ्ग-राज्याभिषेको निरूपितस् तिष्ठति समस्त-पक्षिभिः । तत्त्वम् अपि स्व-मतं देहि । प्रस्तावे समागतो ऽसि । अथासौ काको विहस्याह-अहो ! न युक्तम् एतत् । यन् मयूर-हंस-कोकिल-चक्रवाक-शुक-कारण्डव-हारीत-सारसादिषु पक्षि-प्रधानेषु विद्यमानेषु दिवान्धस्यास्य कराल-वक्त्रस्याभिषेकः क्रियते । तत्रैतन् मम मतम् । यतः- वक्र-नासं सुजिह्माक्षं क्रूरम् अप्रिय-दर्शनम् । अक्रुद्धस्येदृशं वक्त्रं भवेत् क्रुद्धस्य कीदृशम् ॥Panc_3.77॥ स्वभाव-रौद्रम् अत्युग्रं क्रूरम् अप्रिय-वादिनम् । उलूकं नृपतिं कृत्वा का नः सिद्धिर् भविष्यति ॥Panc_3.78॥ अपरं वैनतेये स्वामिनि स्थिते किम् एष दिवान्धः क्रियते राजा ? तद् यद्यपि गुणवान् भवति, तथाप्य् एकस्मिन् स्वामिनि स्थिते नान्यो भूपः प्रशस्यते । एक एव हितार्थाय तेजस्वी पार्थिवो भुवः । युगान्त इव भास्वन्तो बहवो ऽत्र विपत्तये ॥Panc_3.79॥ तत् तस्य नाम्नापि यूयं परेषाम् अगम्या भविष्यथ । उक्तं च- गुरूणां नाम-मात्रेऽपि गृहीते स्वामि-सम्भवे । दुष्टानां पुरतः क्षेमं तत्-क्षणाद् एव जायते ॥Panc_3.80॥ तथा च- व्यपदेशेन महतां सिद्दिः सञ्जायते परा । शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥Panc_3.81॥ पक्षिण ऊचुः-कथम् एतत् ? स आह- कथा 1 चतुर्दन्त-नाम-महा-गज-कथा कस्मिंश्चिद् वने चतुर्दन्तो नाम महा-गजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचिन् महत्य् अनावृष्टिः सञ्जाता प्रभूत-वर्षाणि यावत् । तया तडाग-ह्रद-पल्वल-सरांसि शोषम् उपगतानि । अथ तैः समस्त-गजैः स गजराजः प्रोक्तः-देव ! पिपासाकुला गज-कलभा मृत-प्राया अपरे मृताश् च । तद् अन्विष्यतां कश्चिज् जलाशयो यत्र जल-पानेन स्वस्थतां व्रजन्ति । ततश् चिरं ध्यात्वा तेनाभिहितम्-अस्ति महा-ह्रदो विविक्ते प्रदेशे स्थल-मध्य-गतः पाताल-गङ्गा-जलेन सदैव पूर्णः । तत् तत्र गम्यतां इति । तथानुष्ट्ःइते पञ्चरात्रम् उपसर्पद्भिः समासादितस् तैः स ह्रदः । तत्र स्वेच्छया जलम् अवगाह्यास् तम् अनवेलायां निष्क्रान्ताः । तस्य च ह्रदस्य समन्ताच् छशक-बिलानि असङ्ख्यानि सुकोमल-भूमौ तिष्ठन्ति । तान्य् अपि समस्तैर् अपि तैर् गजैर् इतस् ततो भ्रमद्भिः परिभग्नानि । बहवः शशकाः भग्न-पाद-शिरो-ग्रीवा विहिताः । केचिन् मृताः केचिज् जीव-शेषा जाताः । अथ गते तस्मिन् गज-यूथे शशकाः सोद्वेगा गजपाद-क्षुण्ण-समावासाः केचिद् भग्न-पादाः । अन्ये जर्जरित-कलेवरा रुधिर-प्लुताः । अन्ये हत-शिशवो bëpa-पिहित-लोचनाः समेत्य मिथो मन्त्रं चक्रुः-अहो विनष्टा वयम् । नित्यम् एवैतद् गज-यूथम् आगमिष्यति यतो नान्यत्र जलम् अस्ति । तत् सर्वेषां नाशो भविष्यति । उक्तं च- स्पृशन्न् अपि गजो हन्ति जिघ्रन्न् अपि भुजङ्गमः । हसन्न् अपि नृपो हन्ति मानयन्न् अपि दुर्जनः ॥Panc_3.82॥ तच् चिन्त्यतां कश्चिद् उपायः । तत्रैकः प्रोवाच-गम्यतां देश-त्यागेन । किम् अन्यत् ? उक्तं च मनुना व्यासेन च- त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥Panc_3.83॥ क्षेम्यां शस्य-प्रदां नित्यं पशु-वृद्धि-करीम् अपि । परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन् ॥Panc_3.84॥ आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि । आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥Panc_3.85॥ ततश् चान्ये प्रोचुः-भोः ! पितृ-पैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत् क्रियतां तेषां कृते काचिद् विभीषिका । यत् कथम् अपि दैवान् न समायान्ति । उक्तं च- निर्विषेणापि सर्पेण कर्तव्या महती फटा । विषं भवतु मा वास्तु फटाटोपो भयङ्करः ॥Panc_3.86॥ अथान्ये प्रोचुः-यद्य् एवं ततस् तेषां महद्-विभीषिका-स्थानम् अस्ति येन नागमिष्यन्ति । सा च चतुर-दूतायत्ता विभीषिका । यतो विजयदत्तो नामास्मत्-स्वामी शशकश् चन्द्र-मण्डले निवसति । तत् प्रेष्यतां कश्चिन् मिथ्या-दूतो यूथाधिप-सकाशं यच् चन्द्रस् त्वाम् अत्र ह्रद आगच्छन्तं निषेधयति, यतो ऽस्मत्-परिग्रहो ऽस्य समन्ताद् वसति । एवम् अभिहिते श्रद्धेय-वचनात् कदापि निवर्तते । अथान्ये प्रोचुः-यद्य् एवं तद् अस्ति लम्बकर्णो नाम शशकः । स च वचन-रचना-चतुरो दूत-कर्मज्ञः । स तत्र प्रेष्यताम् इति । उक्तं च- साकारो निःस्पृहो वाग्मी नाना-शास्त्र-विचक्षणः । पर-चित्तावगन्ता च राज्ञो दूतः स इष्यते ॥Panc_3.87॥ अन्यच् च- यो मूर्खं लौल्य-सम्पन्नं राज-द्वारिकम् आचरेत् । मिथ्या-वादं विशेषेण तस्य कार्यं न सिध्यति ॥Panc_3.88॥ तद् अन्विष्यतां यद्य् अस्माद् व्यसनाद् आत्मनां सुनिर्मुक्तिः । अथान्ये प्रोचुः-अहो युक्तम् एतत् । नान्यः कश्चिद् उपायो ऽस्माकं जीवितस्य । तथैव क्रियताम् । अथ लम्बकर्णो गज-यूथाधिप-समीपे निरूपितो गतश् च । तथानुष्ठिते लम्बकर्णो ऽपि गज-मार्गम् आसाद्यागम्यं स्थलम् आरुह्य तं गजम् उवाच-भोः भोः दुष्ट-गज ! किम् एवं लीलया निःशङ्कयात्र चन्द्र-ह्रद आगच्छसि ? तन् नागन्तव्यं निवर्त्यताम् इति । तद् आकर्ण्य विस्मित-मना गज आह-भोः ! कस् त्वम् ? स आह-अहं लम्बकर्णो नाम शशकश् चन्द्र-मण्डले वसामि । साम्प्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः । जानात्य् एव भवान् । यथार्थ-वादिनो दूतस्य न दोषः करणीयः । दूत-मुखा हि राजानः सर्व एव । उक्तं च- उद्यतेष्व् अपि शस्त्रेषु बन्धु-वर्ग-वधेष्व् अपि । पुरुषाण्य् अपि जल्पन्तो वध्या दूता न भूभुजा ॥Panc_3.89॥ तच् छ्रुत्वा स आह-भोः शशक ! तत् कथय भगवतश् चन्द्रमसः सन्देशम् । येन सत्वरं क्रियते । स आह-भवतातीत-दिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः । तत् किं न वेत्ति भवान् । यन् मम परिग्रहो ऽयम् । तद् यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनाप्य् अत्र ह्रदे नागन्तव्यम् इति सन्देशः । गज आह-अथ क्व वर्तते भगवान् स्वामी चन्द्रः । स आह-अत्र ह्रदे साम्प्रतं शशकानां भवद्-यूथ-मथितानां हत-शेषाणां समाश्वासनाय समायातस् तिष्ठति । अहं पुनस् तवान्तिकं प्रेषितः । गज आह-यद्य् एवं तद् दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि । शशक आह-आगच्छ मया सहैककी येन दर्शयामि । तथानुष्ठिते शशको निशा-समये तं ह्रद-तीरे नीत्वा जल-मध्ये स्थितं चन्द्र-बिम्बम् अदर्शयत् । आह च-भोः एष नः स्वामी जल-मध्ये समाधिस्थस् तिष्ठति तन्-निभृतं प्रणम्य व्रजेति । नो चेत्, समाधि-भङ्ग-भयाद् भूयो ऽपि प्रभूतं कोपं करिष्यति । अथ गजो ऽपि त्रस्त-मनास् तं प्रणम्य पुनर् गमनाय प्रस्थितः । शशकश् च तद्-दिनाद् आरभ्य स-परिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म । *********************************************************************** अतो ऽहं ब्रवीमि व्यपदेशेन महताम् इति । अपि च- क्षुद्रम् अलसं कापुरुषं व्यसनिनम् अकृतज्ञं जीवित-कामः । पृष्ठ-प्रलपन-शीलं स्वामित्वे नाभियोजयेत् ॥Panc_3.90॥ तथा च- क्षुद्रम् अर्थपतिं प्राप्य न्यायान्वेषण-तत्-परौ । उभाव् अपि क्षयं प्राप्तौ पुरा शशक-पिञ्जलौ ॥Panc_3.91॥ ते प्रोचुः-कथम् एतत् ? स आह- कथा 2 शश-कपिञ्जल-कथा कस्मिंश्चिद् वृक्षे पुराहम् अवसम् । तत्राधस्तात् कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म । अथ सदैवास्तम् अनवेलायाम् आगतयोर् द्वयोर् अनेक-subhëita-गोष्ठ्या देवर्षि-ब्रह्मर्षि-राजर्षि-पुराण-चरित-कीर्तनेन च पर्यटन-दृष्टानेक-कौतूहल-प्रकथनेन च परम-सुखम् अनुभवतोः कालो व्रजति । अथ कदाचित् कपिञ्जलः प्राण-यात्रार्थम् अन्यैश् चटकैः सहान्यं पक्व-शालि-präaæ देशं गतः । ततो यावन् निशा-समयेऽपि नायातस् तावद् अहं सोद्वेग-मनास् तद्-विप्रयोग-दुःखितश् चिन्तितवान्-अहो किम् अद्य कपिञ्जलो नायातः । किं केनापि पाशेन बद्धः ? आहो स्वित् केनापि व्यापादितः ? सर्वथा यदि कुशलो भवति, यन् मां विना न तिष्ठति । एवं मे चिन्तयतो बहून्य् अन्यानि व्यतिक्रान्तानि । ततश् च तत्र कोटरे कदाचिच् छीघ्रगो नाम शशको ऽस्तम् अनवेलायाम् आगत्य प्रविष्टः । मयापि कपिञ्जल-निराशत्वेन न निवारितः । अथान्यस्मिन्न् अहनि कपिञ्जलः शालि-भक्षणाद् अतीव पीवर-तनुः स्वाश्रयं स्मृत्वा भूयो ऽप्य् अत्रैव समायातः । अथवा साध्व् इदम् उच्यते- न तादृग् जायते सौख्यम् अपि स्वर्गे शरीरिणाम् । दारिद्र्येऽपि हि यादृक् स्यात् स्व-देशे स्व-पुरे गृहे ॥Panc_3.92॥ अथासौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपम् आह-भोः शशक ! न त्वया सुन्दरं कृतं, यन् ममावसथ-स्थाने प्रविष्टो ऽसि । तच् छीघ्रं निष्क्रम्यताम् । शशक आह-न तवेदं गृहम्, किन्तु ममैव । तत् किं मिथ्या परुषाणि जल्पसि ? उक्तं च- वापी-कूप-तडागानां देवालय-कुजन्मनाम् । उत्सर्गात् परतः स्वाम्यम् अपि कर्तुं न शक्यते ॥Panc_3.93॥ तथा च- प्रत्यक्षं यस्य यद् भुक्तं क्षेत्राद्यं दश वत्सरान् । तत्र भुक्तिः प्रमाणं स्याद् न साक्षी नाक्षराणि वा ॥Panc_3.94॥ मानुषाणाम् अयं न्यायो मुनिभिः परिकीर्तितः । तिरश्चां च विहङ्गानां यावद् एव समाश्रयः ॥Panc_3.95॥ तन् ममैतद् गृहम्, न तवेति । कपिञ्जल आह-भोः ! यदि स्मृतिं प्रमाणीकरोषि, तद् आगच्छ मया सह येन स्मृति-पाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु । तथानुष्ठिते मयापि चिन्तितं-किम् अत्र भविष्यति ? मया द्रष्टव्यो ऽयं न्यायः । ततः कौतुकाद् अहम् अपि ताव् अनुप्रस्थितः । अत्रान्तरे तीक्ष्णदंष्ट्रो नामारण्य-मार्जारस् तयोर् विवादं श्रुत्वा मार्गासन्नं नदी-तटम् आसाद्य कृत-कुशोपग्रहो निमीलित-नयन ऊर्ध्व-बाहुर् अर्ध-पाद-स्पृष्ट-भूमिः श्री-सूर्याभिमुख इमां धर्मोपदेशनाम् अकरोत्-अहो ! असारो ऽयं संसारः । क्षण-भङ्गुराः प्राणाः । स्वप्न-सदृशः प्रिय-समागमः । इन्द्र-जालवत् कुटुम्ब-परिग्रहो ऽयम् । तद् धर्मं मुक्त्वा नान्या गतिर् अस्ति । उक्तं च- अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः कर्तव्यो धर्म-संग्रहः ॥Panc_3.96॥ यस्य धर्म-विहीनानि दिनान्य् आयान्ति यान्ति च । स लोहकार-भस्त्रेव श्वसन्न् अपि न जीवति ॥Panc_3.97॥ नाच्छादयति कौपीनं न दंश-मशकापहम् । शुनः-पुच्छम् इव व्यर्थं पाण्डित्यं धर्म-वर्जितम् ॥Panc_3.98॥ अन्यच् च- पुलाका इव धान्येषु पूतिका इव् पक्षिषु । मशका इव मर्त्येषु येषां धर्मो न कारणम् ॥Panc_3.99॥ श्रेयः पुष्प-फलं वृक्षाद् दध्नः श्रेयो घृतं स्मृतम् । श्रेयस् तैलं च पुण्याकाच् छ्रेयान् धर्मस् तु मानुषात् ॥Panc_3.100॥ सृष्टा मूत्र-पुरीषार्थम् आहाराय च केवलम् । धर्म-हीनाः परार्थाय पुरुषाः पशवो यथा ॥Panc_3.101॥ स्थैर्यं सर्वेषु कृत्येषु शंसन्ति नय-पण्डिताः । बह्व्-अन्तराय-युक्तस्य धर्मस्य त्वरिता गतिः ॥Panc_3.102॥ सङ्क्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण वः । परोपकारः पुण्याय पापाय पर-pŬanam ॥Panc_3.103|| श्रूयतां धर्म-सर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥Panc_3.104॥ अथ तस्य तां धर्मोपदेशनां श्रुत्वा शशक आह-भोः भोः कपिञ्जल ! एष नदी-तीरे तपस्वी धर्म-वादी तिष्ठति । तद् एनं पृच्छावः । कपिञ्जल आह-ननु स्वभावतो ऽयम् अस्माकं शत्रु-भूतः । तद् दूरे स्थित्वा पृच्छावः । कदाचिद् अस्य व्रत-वैकल्यं सम्पद्येत । ततो दूरस्थो ताव् ऊचतुः-भोस् तपस्विन् ! धर्मोपदेशक ! आवयोर् विवादो वर्तते । तद् धर्म-शास्त्र-द्वारेणास्माकं निर्णयं कुरु । यो हीनवादी स ते भक्ष्य इति । स आह-भद्रौ ! मा मैवं वदतम् । निवृत्तो ऽहं नरक-मार्गाद् धिंसा-कर्मणः । अहिंसैव धर्म-मार्गः । उक्तं च- अहिंसा-पूर्वको धर्मो यस्मात् सर्व-हिते रतः । यूका-मत्-कुण-दंशादींस् तस्मात् तान् अपि रक्षयेत् ॥Panc_3.105॥ हिंसकान्य् अपि भूतानि यो हिंसति स निर्घृणः । स याति नरकं घोरं किं पुनर् यः शुभानि च ॥Panc_3.106॥ एतेऽपि ये याज्ञिका यज्ञ-कर्मणि पशून् व्यापादयन्ति, ते मूर्खाः । परमार्थं श्रुतेर् न जानन्ति । तत्र किलैतद् उक्तम्-अजयैष्टव्यम् । अजा व्रीहयस् तावत् सप्त-वार्षिकाः कथ्यन्ते न पुनः पशु-विशेषः । उक्तं च- वृक्षांश् छित्त्वा पशून् हत्वा कृत्वा रुधिर-कर्दमम् । यद्य् एवं गम्यते स्वर्गं नरकं केन गम्यते ॥Panc_3.107॥ तन् नाहं भक्षयामि । परं जय-पराजय-निर्णयं करिष्यामि । किन्त्व् अहं वृद्धो दूरान् न यथावच् छृणोमि । एवं ज्ञात्वा मम समीप-वर्तिनो भूत्वा ममाग्रे न्यायं वदतं, येन विज्ञाय, विवाद-परमार्थं वचो वदतो मे पर-लोक-बाधा न भवति । उक्तं च- मानाद् वा यदि वा लोभात् क्रोधाद् वा यदि वा भयात् । यो न्यायम् अन्यथा ब्रूते स याति नरकं नरः ॥Panc_3.108॥ पञ्च पश्व्-अनृते हन्ति दश हन्ति गवानृते । शतं कन्यानृते हन्ति सहस्रं पुरुषानृते ॥Panc_3.109॥ उपविष्टः सभा-मध्ये यो न वक्ति स्फुटं वचः । तस्माद् दूरेण स त्याज्यो न यो वा कीर्तयेद् ऋतम् ॥Panc_3.110॥ तस्माद् विश्रब्धौ मम कर्णोपान्तिके स्फुटं निवेदयतम् । किं बहुना, तेन क्षुद्रेण तथा तौ पूर्णं विश्वासितौ यथा तस्योत्सङ्ग-वर्तिनौ जातौ । ततश् च तेनापि सम-कालम् एवैकः पादान्तेनाक्रान्तो ऽन्यो दंष्ट्राक्रकचेन च ततो गत-प्राणौ भक्षिताव् इति । अतो ऽहं ब्रवीमि-क्षुद्रम् अर्थ-पतिं प्राप्य (91) इति । भवन्तो ऽप्य् एनं दिवान्धं क्षुद्रम् अर्थ-पतिम् आसाद्य रात्र्य्-अन्धाः सन्तः शशक-पिञ्जल-मार्गेण यास्यन्ति । एवं ज्ञात्वा यद् उचितं तद् विधेयम् । अथ तस्य तद्-वचनम् आकर्ण्य साध्व् अनेनाभिहितम् इत्य् उक्ता, भूयो ऽपि पार्थिवाथं समेत्य मन्त्रयिष्यामहे इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः । केवलम् अवशिष्टो भद्रासनोपविष्टो ऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते । आह च-कः को ऽत्र भोः ! किम् अद्यापि न क्रियते ममाभिषेकः ? इति श्रुत्वा कृकालिकयाभिहितम्-भद्र ! कुतो ऽयं विघ्नस् ते काकेन ? गताश् च सर्वेऽपि विहगा यथेप्सितासु दिक्षु केवलम् एको ऽयं वायसो ऽवशिष्टस् तिष्ठति केनापि कारणेन । तत् त्वरितम् उत्तिष्ठ, येन त्वां स्वाश्रयं प्रापयामि । तच् छ्रुत्वा स-विषादम् उलूको वायसम् आह-भो भो दुष्टात्मन् ! किं मया तेऽपकृतं यद् राज्याभिषेको मे विघ्नितः ? तद् अद्य-प्रभृति सान्वयम् आवयोर् वैरं सञ्जातम् । उक्तं च- रोहते सायकैर् विद्धं छिन्नं रोहति चासिना । वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्-क्षतम् ॥Panc_3.111॥ इत्य् एवम् अभिधाय कृकालिकया सह स्वाश्रमं गतः । अथ भय-व्याकुलो वायसो व्यचिन्तयत्-अहो ! अकारणं वैरम् आसादितं मया । किम् इदं व्याहृतम् ? उक्तं च- अदेश-कालज्ञम् अनायति-क्षमं यद् अप्रियं लाघव-कारि चात्मनः । यो ऽत्राब्रवीत् कारण-वर्जितं वचो न तद् वचः स्याद् विषम् एव तद् भवेत् ॥Panc_3.112॥ बलोपपन्नो ऽपि हि बुद्धिमान् नरः परे नयेन् न स्वयम् एव वैरिताम् । भिषङ् ममास्तीति विचिन्त्य भक्षयेद् अकारणात् को हि विचक्षणो विषम् ॥Panc_3.113॥ परिवादः परिषदि न कथञ्चित् पण्डितेन वक्तव्यः । सत्यम् अपि तन् न वाच्यं यद् उक्तम् असुखावहं भवति ॥Panc_3.114॥ सुहृद्भिर् आप्तैर् असकृद्-विचारितं स्वयं हि बुद्ध्या प्रविचारिताश्रयम् । करोति कार्यं खलु यः स बुद्धिमान् स एव लक्ष्म्या यशसां च भाजनम् ॥Panc_3.115॥ एवं विचिन्त्य काको ऽपि प्रयातः । तदा-प्रभृत्य् अस्माभिः सह कौशिकानाम् अन्वया-गतं वैरम् अस्ति । मेघवर्ण आह-तात ! एवं गतेऽस्माभिः किं क्रियते ? स आह-वत्स ! एवं गतेऽपि षाड्गुण्याद् अपरः स्थूलो ऽभिप्रायो ऽस्ति । तम् अङ्गीकृत्य स्वयम् एवाहं तद्-विजयाय यास्यामि । रिपून् वञ्चयित्वा वधिष्यामि । उक्तं च- बहु-बुद्धि-समायुक्ताः सुविज्ञाना बलोत्कटान् । शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलद् इव ॥Panc_3.116॥ मेघवर्ण आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 3 मित्र-शर्म-ब्राह्मण-कथा कस्मिंश्चिद् अधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्र-परिग्रहः प्रतिवसति स्म । तेन कदाचिन् माघ-मासे सौम्यानिले प्रवाति, मेघाच्छादिते गगने मन्दं मन्दं प्रवर्षति पर्जन्ये, पशु-प्रार्थनार्थं किञ्चिद् ग्रामान्तरं गत्वा, कश्चिद् यजमानो याचितः-भो यजमान ! आगामिन्याम् अमावास्यायाम् अहं यक्ष्यामि यज्ञम् । तद् देहि मे पशुम् एकम् । अथ तेन यस्य शास्त्रोक्तः पीवर-तनुः पशुः प्रदत्तः । सो ऽपि तं समर्थम् इतश् चेतश् च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्व-पुराभिमुखः प्रतस्थे । अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्-क्षाम-कण्ठाः संमुखा बभूवुः । तैश् च तादृशं पीवर-तनुं स्कन्ध ÃrƬham आलोक्य, मिथो ऽभिहितं-अहो ! अस्य पशोर् भक्षणाद् अद्यतनीयो हिम-पातो व्यर्थतां नीयते । तद् एनं वञ्चयित्वा पशुम् आदाय शीत-त्राणं कुर्मः । अथ तेषाम् एकतमो वेश-परिवर्तनं विधाय संमुखो भूत्वापमार्गेण तम् आहिताग्निम् ऊचे-भो भोः ! बालाग्निहोत्रिन् ! किम् एवं जन-विरुद्धं हास्य-कार्यम् अनुष्ठीयते ? यद् एष सारमेयो ऽपवित्रः skandhÃdhirƬho नीयते । उक्तं च यतः । श्वान-कुक्कुट-चाण्डालाः सम-स्पर्शाः प्रकीर्तिताः । रासभोष्ट्रौ विशेषेण तस्मात् तान् नैव संस्पृशेत् ॥Panc_3.117॥ ततश् च तेन कोपाभिभूतेनाभिहितम्-अहो ! किम् अन्धो भवान् ? यत् पशुं सारमेयत्वेन प्रतिपादयसि ? सो ऽब्रवीत्-ब्रह्मन् ! कोपस् त्वया न कार्यः । यथेच्छं गम्यताम् । अथ यावत् किञ्चिद् अध्वनो ऽन्तरं गच्छति, तावद् द्वितीयो धूर्तः सम्मुखम् अभ्युपेत्य तम् उवाच-भोः ब्रह्मन् ! कष्टं कष्टम् ! यद्यपि वल्लभो ऽयं ते मृत-वत्सस् तथापि स्कन्धम् आरोपयितुम् अयुक्तम् । उक्तं च यतः- तिर्यञ्चं मानुषं वापि यो मृतं संस्पृशेत् कुधीः । पञ्च-गव्येन शुद्धिः स्यात् तस्य चान्द्रायणेन वा ॥Panc_3.118॥ अथासौ स-कोपम् इदम् आह-भोः ! किम् अन्धो भवान् ? यत् पशुं मृत-वत्सं वदति । सो ऽब्रवीत्-भगवन् ! मा कोपं कुरु । अज्ञानान् मयाभिहितम् । तत् त्वम् आत्म-रुचिं समाचर इति । अथ यावत् स्तोकं वनान्तरं गच्छति तावत् तृतीयो ऽन्य-वेश-धारी धूर्तः सम्मुखः समुपेत्य तम् उवाच-भोः ! अयुक्तम् एतत्, यद् रासभं skandhÃdhirƬhaæ नयसि । तत् त्यज्यताम् एषः । उक्तं च- यः स्पृशेद् रासभं मर्त्यो ज्ञानाद् अज्ञानतो ऽपि वा । स-चैलं स्नानम् उद्दिष्टं तस्य पाप-प्रशान्तये ॥Panc_3.119॥ तत् त्यजैनं यावद् अन्यः कश्चिन् न पश्यति । अथासौ तं पशुं रासभं मन्यमानो भयाद् भूमौ प्रक्षिप्य स्व-गृहम् उद्दिश्य पलायितुं प्रारब्धः । ततस् तेऽपि त्रयो मिलित्वा पशुम् आदाय यथेच्छं भक्षितुम् आरब्धाः । *********************************************************************** अतो ऽहं ब्रवीमि-बहु-बुद्धि-समायुक्ताः (116) इति । अथवा साध्व् इदम् उच्यते- अभिनव-सेवक-विनयैः प्राघुणकोक्तैर् विलासिनीर् उदितैः । धूर्त-जन-वचन-निकरैर् इह कश्चिद् अवञ्चितो नास्ति ॥Panc_3.120॥ किं च-दुर्बलैर् अपि बहुभिः सह विरोधो न युक्तः । उक्तं च- बहवो न विरोद्धव्या दुर्जया हि महाजनाः । स्फुरन्तम् अपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥Panc_3.121॥ मेघवर्ण आह-कथम् एतत् ? स्थिरजीवी कथयति- कथा 4 अतिदर्प-नाम-सर्प-कथा अस्ति कस्मिंश्चिद् वल्मीके महा-कायः कृष्ण-सर्पो ऽतिदर्पो नाम । स कदाचिद् विलानुसारि-मार्गम् उत्सृज्यान्येन लघु-द्वारेण निष्क्रमितुम् आरब्धः । निष्क्रामतश् च तस्य महा-कायत्वाद् दैव-वशतया लघु-विवरत्वाच् च शरीरे व्रणः समुत्पन्नः । अथ व्रण-शोणित-गन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश् च । कति व्यापादयति कति वा tìayati ? अथ प्रभूतत्वाद् विस्तारित-बहु-व्रणः क्षत-सर्वाङ्गो ऽतिदर्पः पञ्चत्वम् उपागतः । *********************************************************************** अतो ऽहं ब्रवीमि-बहवो न विरोद्धव्या (121) इति । तद् अत्रास्ति मे किञ्चिद् वक्तव्यम् एव । तद् अवधार्य यथोक्तम् अनुष्ठीयताम् । मेघवर्ण आह-तत् समादेशय । तवादेशो नान्यथा कर्तव्यः । स्थिरजीवी प्राह-वत्स ! समाकर्णय तर्हि । सामादीन् अतिक्रम्य यो मया पञ्चम उपायो निरूपितः । तन् मां विपक्ष-भूतं कृत्वानि निष्ठुर-वचनैर् निर्भर्त्स्य । यथा विपक्ष-प्रणिधीनां प्रत्ययो भवति, तथा समाहृत-रुधिरैर् आलिप्यास्यैव न्यग्रोधस्याधस्तात् प्रक्षिप्य मां गम्यतां पर्वतम् ऋष्यमूकं प्रति । तत्र स-परिवारस् तिष्ठ, यावद् अहं समस्तान् सपत्नान् सुप्रणीतेन विधिना विश्वास्याभिमुखान् कृत्वा कृतार्थो ज्ञात-दुर्ग-मध्यो दिवसे तान् अन्धतां प्राप्तांस् त्वां नीत्वा व्यापादयामि । ज्ञातं मया सम्यक् नान्यथास्माकं सिद्धिर् अस्ति । यतो दुर्गम् एतद् अपसार-रहितं केवलं वधाय भविष्यति । उक्तं च- अपसार-समायुक्तं न यज्ञैर् दुर्गम् उच्यते । अपसार-परित्यक्तं दुर्ग-व्याजेन बन्धनम् ॥Panc_3.122॥ न च त्वया मद्-अर्थं कृपा कार्या । उक्तं च- अपि प्राण-समान् इष्टान् पालितान् लालितान् अपि । भृत्यान् युद्धे समुत्पन्ने पश्येच् छुष्कम् इवेन्धनम् ॥Panc_3.123॥ तथा च- प्राणवद् रक्षयेद् भृत्यान् स्वकायम् इव पोषयेत् । सदैक-दिवसस्यार्थे यत्र स्याद् रिपु-सङ्गमः ॥Panc_3.124॥ तत् त्वयाहं नात्र विषये प्रतिषेधनीयः । इत्य् उक्त्वा तेन सह शुष्क-कलहं कर्तुम् आरब्धः । अथान्ये तस्य भृत्याः स्थिरजीविनम् उच्छृङ्खल-वचनैर् जल्पन्तम् अवलोक्य तस्य वधायोद्यता मेघवर्णेनाभिहिताः-अहो ! निवर्तध्वं यूयम् । अहम् एवास्य शत्रु-पक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यांइ । इत्य् अभिधाय तस्योपरि समारुह्य, लघुभिश् चञ्चु-प्रहारैस् तं निहत्याहृत-रुधिरेण प्लावयित्वा तद्-उपदिष्टम् ऋष्यमूक-पर्वतं स-परिवारो गतः । एतस्मिन्न् अन्तरे कृकालिकया द्विषत्-प्रणिधी-भूतया तत् सर्वं तद्-अमात्य-व्यसनं क्वचित् प्रचलितः स-परिवार इति । अथोलूकाधिपस् तद् आकर्ण्यास्तम् अनवेलायां सामात्यः स-परिजनो वायस-वधार्थं प्रचलितः । प्राह च-त्वर्यतां त्वर्यतां भीतः शत्रुः पलायन-परः पुण्यैर् लभ्यते । उक्तं च- शत्रोः प्रचलने छिद्रम् एकम् अन्यं च संश्रयम् । कुर्वाणो जायते वश्यो व्यग्रत्वे राज-सेविनाम् ॥Panc_3.125॥ एवं ब्रुवाणः समन्तान् न्यग्रोध-पादपम् अधः परिवेष्ट्य व्यवस्थितः । यावन् न कश्चिद् वायसो दृश्यते, तावच् छाखाग्रम् adhirƬho हृष्ट-मना वन्दिभिर् अभिष्टूयमानो ऽरिमर्दनस् तान् परिजनान् प्रोवाच-अहो ! ज्ञायतां तेषां मार्गः । कतमेन मार्गेण प्रनष्टाः काकाः ? तद् यावन् न दुर्गं समाश्रयन्ति, तावद् एव पृष्ठतो गत्वा व्यापाद्या भवन्ति । उक्तं च- वृत्तिम् अप्य् आश्रितः शत्रुर् अवध्यः स्याज् जिगीषुणा । किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम् ॥Panc_3.126॥ अथैतस्मिन् प्रस्तावे स्थिरजीवी चिन्तयामास-यद् एतेऽस्मच् छत्रवो ऽनुलब्धास्मद्-वृत्तान्ता यथागतम् एव यान्ति ततो मया न किञ्चित् कृतं भवति । उक्तं च- अनारम्भो हि कार्याणां प्रथमं बुद्धि-लक्षणम् । आरब्धस्यान्त-गमनं द्वितीयं बुद्धि-लक्षणम् ॥Panc_3.127॥ तद् वरम् अनारम्भो न चारम्भ-विघातः । तद् अहम् एतान् शब्दं संश्राव्य आत्मानं दर्शयामि इति विचार्य मन्दं मन्दं शब्दम् अकरोत् । तच् छ्रुत्वा ते सकला अप्य् उलूकास् तद्-वधाय प्रजग्मुः । अथ तेनोक्तं-अहो ! अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री । मेघवर्णेनैवेदृशीम् अवस्थां नीतः । तन् निवेदयतात्म-स्वामिने । तेन सह बहु वक्तव्यम् अस्ति । अथ तैर् निवेदितः स उलूक-राजो विस्मयाविष्टस् तत्-क्षणात् तस्य सकाशं गत्वा प्रोवाच-भोः भोः ! किम् एतां दशां गतस् त्वम्, तत् कथ्यताम् । स्थिरजीवी प्राह-देव ! श्रूयतां तद्-अवस्था-कारणम् । अतीत-दिने स दुरात्मा मेघवर्णो युष्मद्-व्यापादित-प्रभूत-वायसानां pŬayà युष्माकम् उपरि कोप-शोक-ग्रस्तो युद्धार्थं प्रचलित आसीत् । ततो मयाभिहितं-स्वामिन् ! न युक्तं भवतस् तद्-उपरि गन्तुम् । बलवन्त एते, बल-हीनाश् च वयम् । उक्तं च- बलीयसा हीन-बलो विरोधं न भूति-कामो मनसापि vächet । न वध्यते वेतस-वृत्तिर् अत्र व्यक्तं प्रणाशो ऽस्ति पतङ्ग-वृत्तेः ॥Panc_3.128॥ तत् तस्योआयन-प्रदानेन सन्धिर् एव युक्तः । उक्तं च- बलवन्तं रिपुं दृष्ट्वा सर्वस्वम् अपि बुद्धिमान् । दत्त्वा हि रक्षयेत् प्राणान् रक्षितैस् तैर् धनं पुनः ॥Panc_3.129॥ तच् छ्रुत्वा दुर्जन-कोपितेन त्वत्-पक्ष-पातिनं माम् आशङ्कमानेनेमां दशां नीतः । तत् तव पादौ साम्प्रतं मे शरणं । किं बहुना विज्ञप्तेन ? यावद् अहं प्रचलितुं शक्नोमि तावत् त्वां तस्यावासं नीत्वा सर्व-वायस-क्षयं विधास्यामि इति । अथारिमर्दनस् तद् आकर्ण्य पितृ-पितामह-क्रमागत-मन्त्रिभिः सार्धं मन्त्रयांचक्रे । तस्य च पञ्च मन्त्रिणः । तद् यथा-रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश् चेति । तत्रादौ रक्ताक्षम् अपृच्छत्-भद्र ! एष तावत् तस्य रिपोर् मन्त्री मम हस्त-गतः । तत् किं क्रियताम् ? इति । रक्ताक्ष आह-देव ! किम् अत्र चिन्त्यते ? अविचारितम् अयं हन्तव्यः, यतः- हीनः शत्रुर् निहन्तव्यो यावन् न बलवान् भवेत् । प्राप्त-स्व-पौरुष-बलः पश्चाद् भवति दुर्जयः ॥Panc_3.130॥ किं च स्वयम् उपागता श्रीस् त्यज्यमाना शपतीति लोके प्रवादः । उक्तं च- कालो हि सकृद् अभ्येति यन् नरं काल-काङ्क्षिणम् । दुर्लभः स पुनस् तेन काल-कर्माचिकीर्षता ॥Panc_3.131॥ श्रूयते च यथा- कश्चित् क्षुद्र-समाचारः प्राणिनां काल-सन्निभः । विचचार महारण्ये घोरः शुनि-लुब्धकः ॥Panc_3.132॥ अरिमर्दनः प्राह-कथम् एतत् ? रक्ताक्षः कथयति- कथा 5 ब्राह्मण-सर्प-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं कुर्वतः सदैव निष्फलः कालो ऽतिवर्तते । अथैकस्मिन् दिवसे स ब्राह्मण उष्ण-कालावसाने घर्मार्तः स्व-क्षेत्र-मध्ये वृक्ष-च्छायायां प्रसुप्तो ऽनतिदूरे वल्मीकोपरि प्रसारितं बृहत्-फटा-युक्तं भीषणं भुजङ्गं दृष्ट्वा चिन्तयामास-नूनम् एषा क्षेत्र-देवता मया कदाचिद् अपि न पूजिता । तेनेदं मे कृषि-कर्म विफलीभवति । तद् अस्या अहं पूजाम् अद्य करिष्यामि । इत्य् अवधार्य कुतो ऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकम् उपगत्योवाच-भोः क्षेत्र-पाल ! मयैत्वावन्तं कालं न ज्ञातं यत् त्वम् अत्र वससि । तेन पूजा न कृता । तत् साम्प्रतं क्षमस्वेति । एवम् उक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर् यावद् आगत्य पश्यति, तावद् दीनारम् एकं शरावे दृष्टवान् । एवं च प्रतिदिनम् एकाकी समागत्य तस्मै क्षीरं ददाति, एकैकं च दीनारं गृह्णाति । अथैकस्मिन् दिवसे क्षीर-नयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रो ऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर् गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारकं दृष्ट्वा गृहीत्वा च चिन्तितवान्-नूनं सौवर्ण-दीनार-पूर्णो वल्मीकः । तद् एनं हत्वा सर्वम् एक-वारं ग्रहीष्यामि इत्य् एवं सम्प्रधार्यान्येद्युः क्षीरं ददता ब्राह्मण-पुत्रेण सर्पो लगुडेन tìita÷ | ततः कथम् अपि दैव-वशाद् अमुक्त-जीवित् एव रोषात् तम् एव तीव्र-विषद-शनैस् तथादशत्, यथा सद्यः पञ्चत्वम् उपागतः । स्वजनैश् च नातिदूरे क्षेत्रस्य këÂha-सञ्चयैः संस्कृतः । अथ द्वितीय-दिने तस्य पिता समायातः । स्वजनेभ्यः सुत-विनाश-कारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच् च- भूतान् यो नानुगृह्णाति ह्य् आत्मनः शरणागतान् । भूतार्थास् तस्य नश्यन्ति हंसाः पद्म-वने यथा ॥Panc_3.133॥ पुरुषैर् उक्तं-कथम् एतत् ? ब्राह्मणः कथयति- कथा 6 हैम-हंस-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस् तिष्ठति तत्र च प्रभूता जाम्बूनद-मया हंसास् तिष्ठन्ति । षण्मासे षण्मासे पिच्छम् एकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्-पक्षी समायातः । तैश् चोक्तः-अस्माकं मध्ये त्वया न वस्तव्यम् । येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैक-दानं कृत्वा गृहीतम् एतत् सरः । एवं च किं बहुना, परस्परं द्वैधम् उत्पन्नम् । स च राज्ञः शरणं गतो ऽब्रवीत्-देव ! एते पक्षिण एवं वदन्ति, यद् अस्माकं राजा किं करिष्यति ? न कस्याप्य् आवासं दद्मः । मया चोक्तं-न शोभनं युष्माभिर् अभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् । ततो राजा भृत्यान् अब्रवीत्-भो भोः गच्छत । सर्वान् पक्षिणो गतासून् कृत्वा शीघ्रम् आनयत । राजादेशानन्तरम् एव प्रचेलुस् ते । अथ लगुड-हस्तान् राज-पुरुषान् दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्-भोः स्वजनाः ! न शोभनम् आपतितम् । ततः सर्वैर् एक-मती-भूयोत्पतितव्यम् । तैश् च तथानुष्ठितम् । *********************************************************************** अतो ऽहं ब्रवीमि-भूतान् यो नानुगृह्णाति (133) इति । इत्य् उक्त्वा पुनर् अपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तार-स्वरेण सर्पम् अस्तौत् । तदा सर्पश् चिरं वल्मीक-द्वारान्तर्-लीन एव ब्राह्मणं प्रत्युवाच-त्वं लोभाद् अत्रागतः पुत्र-शोकम् अपि विहाय । अतः परं तव मम च प्रीतिर् नोचिता । तव पुत्रेण यौवनोन्मादेनाहं tìito मया स दृष्टः । कथं मया लगुड-प्रहारो विस्मर्तव्यः । त्वया च पुत्र-शोक-दुःखं कथं विस्मर्तव्यम् इति पुनर् उक्त्वा विवरान्तर्-गतः । ब्राह्मणश् च मणिं गृहीत्वा पुत्र-बुद्धिं निन्दन् स्व-गृहम् आगतः । अतो ऽहं ब्रवीमि-चितिकां दीपितां पश्य इति । तद् अस्मिन् हतेऽयत्नाद् एव राज्यम् अकण्टकं भवतो भवति । तस्यैतद्-वचनं श्रुत्वा क्रूराक्षं पप्रच्छ-भद्र ! त्वं तु किं मन्यसे ? सो ऽब्रवीत्-देव ! निर्दयम् एतद् यद् अनेनाभिहितम् । यत् कारणं शरणागतो न वध्यते सुष्ठु । खल्व् इदम् आख्यानम्- श्रूयते हि कपोतेन शत्रुः शरणम् आगतः । पूजितश् च यथा-न्यायं स्वैश् च मांसैर् निमन्त्रितः ॥Panc_3.134॥ अरिमर्दनो ऽब्रवीत्-कथम् एतत् ? क्रूराक्षः कथयति- कथा 7 कपोत-लुब्धक-कथा कश्चिद् क्षुद्र-समाचारः प्राणिनां काल-सन्निभः । विचचार महारण्ये घोरः शकुनि-लुब्धकः ॥Panc_3.135॥ नैव कश्चित् सुहृत् तस्य न सम्बन्धी न बान्धवः । स तैः सर्वैः परित्यक्तस् तेन रौद्रेण कर्मणा ॥Panc_3.136॥ अथवा- ये नृशंसा दुरात्मनः प्राणिनां प्राण-नाशकाः । उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥Panc_3.137॥ स पञ्जरकम् आदाय पाशं च लगुडं तथा । नित्यम् एव वनं याति सर्व-प्राणि-विहिंसकः ॥Panc_3.138॥ अन्येद्युर् भ्रमतस् तस्य वने कापि कपोतिका । जाता हस्त-गता तां स प्राक्षिपत् पञ्ज्चरान्तरे ॥Panc_3.139॥ अथ कृष्णा दिशः सर्वा वनस्थस्याभवन् घनैः वात-वृष्टिश् च महतो क्षय-काल इवाभवत् ॥Panc_3.140॥ ततः स त्रस्त-हृदयः कम्पमानो मुहुर् मुहुः । अन्वेषयन् परित्राणम् आससाद वनस्पतिम् ॥Panc_3.141॥ मुहूर्तं पश्यते यावद् वियद् विमल-तारकम् । प्राप्य वृक्षं वदत्य् एवं यो ऽत्र तिष्ठति कश्चन ॥Panc_3.142॥ तस्याहं शरणं प्राप्तः स परित्रातु माम् इति । शीतेन भिद्यमानं च क्षुधया गत-चेतनम् ॥Panc_3.143॥ अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः । भार्या-विरहितस् तिष्ठन् विललाप सुदुःखितः ॥Panc_3.144॥ वात-वर्षो महान् आसीन् न चागच्छति मे प्रिया । तया विरहितं ह्य् एतच् छून्यम् अद्य गृहं मम ॥Panc_3.145॥ पतिव्रता पति-प्राणा पत्युः प्रिय-हिते रता । यस्य स्याद् ईदृशी भार्या धन्यः स पुरुषो भुवि ॥Panc_3.146॥ न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते । गृहं तु गृहिणी-हीनम् अरण्य-सदृशं मतम् ॥Panc_3.147॥ पञ्जर-स्था ततः श्रुत्वा भर्तुर् दुःखान्वितं वचः । कपोतिका सुसन्तुष्टा वाक्यं चेदम् अथाह सा ॥Panc_3.148॥ न सा स्त्रीत्य् अभिमन्तव्या यस्यां भर्ता न तुष्यति । तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्व-देवताः ॥Panc_3.149॥ दावाग्निना विदग्धेव स-पुष्प-स्तवका लता । भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ॥Panc_3.150॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥Panc_3.151॥ पुनश् चाब्रवीत्- शृणुष्वावहितः कान्त यत् ते वक्ष्याम्य् अहं हितम् । प्राणैर् अपि त्वया नित्यं संरक्ष्यः शरणागतः ॥Panc_3.152॥ एष शाकुनिकः शेते तवावासं समाश्रितः । शीतार्तश् च क्षुधार्तश् च पूजाम् अस्मै समाचर ॥Panc_3.153॥ श्रूयते च- यः सायम् अतिथिं प्राप्तं यथा-शक्ति न पूजयेत् । तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति ॥Panc_3.154॥ मा चास्मै त्वं कृथा द्वैषं बद्धानेनेति मत्-प्रिया । स्व-कृतैर् एव बद्धाहं प्राक्तनैः कर्म-बन्धनैः ॥Panc_3.155॥ दारिद्र्य-रोग-दुःखानि बन्धन-व्यसनानि च । आत्मापराध-वृक्षस्य फलान्य् एतानि देहिनाम् ॥Panc_3.156॥ तस्मात् त्वं द्वेषम् उत्सृज्य मद्-बन्धन-समुद्भवम् । धर्मे मनः समाधाय पूजयैनं यथा-विधि ॥Panc_3.157॥ तस्यास् तद्-वचनं श्रुत्वा धर्म-युक्ति-समन्वितम् । उपगम्य ततो ऽधृष्टः कपोतः प्राह लुब्धकम् ॥Panc_3.158॥ भद्र सुस्वागतं तेऽस्तु ब्रूहि किं करवाणि ते । सन्तापश् च न कर्तव्यः स्व-गृहे वर्तते भवान् ॥Panc_3.159॥ तस्य तद्-वचनं श्रुत्वा प्रत्युवाच विहङ्गमम् । कपोत खलु शीतं मे हिम-त्राणं विधीयताम् ॥Panc_3.160॥ स गत्वाङ्गारकं नीत्वा पातयामास पावकम् । ततः शुष्केषु पर्णेषु तम् आशु समदीपयत् ॥Panc_3.161॥ सुसन्दीप्तं ततः कृत्वा तम् आह शरणागतम् । प्रतापयस्व विश्रब्धं स्व-गात्राण्य् अत्र निर्भयः ॥Panc_3.162॥ उद्गतेन च जीवामो वयं सर्वे वनौकसः । न चास्ति विभवः कश्चिन् नाशये येन ते क्षुधम् ॥Panc_3.163॥ सहस्रं भरते कश्चिच् छतमन्यो दशापरः । मम त्व् अकृत-पुण्यस्य क्षुद्रस्यात्मापि दुर्भरः ॥Panc_3.164॥ एकस्याप्य् अतिथेर् अन्नं यः प्रदातुं न शक्तिमान् । तस्यानेक-परिक्लेशे गृहे किं वसतः फलम् ॥Panc_3.165॥ तत् तथा साधयाम्य् एतच् छरीरं दुःख-जीवितम् । यथा भूयो न वक्ष्यामि नास्तीत्य् अर्थि-समागमे ॥Panc_3.166॥ स निनिन्दि किलात्मानं न तु तं लुब्धकं पुनः । उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥Panc_3.167॥ एवम् उक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना । तम् अग्निं सम्परिक्रम्य प्रविवेश स्व-वेश्मवत् ॥Panc_3.168॥ ततस् तं लुब्धको दृष्ट्वा कृपया pŬito भृशम् । कपोतम् अग्नौ पतितं वाक्यम् एतद् abhëata ॥Panc_3.169|| यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः । आत्मना हि कृतं पापम् आत्मनैव हि भुज्यते ॥Panc_3.170॥ सो ऽहं पाप-मतिश् चैव पाप-कर्म-रतः सदा । पतिष्यामि महा-घोरे नरके नात्र संशयः ॥Panc_3.171॥ नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः । प्रयच्छता स्व-मांसानि कपोतेन महात्मना ॥Panc_3.172॥ अद्य-प्रभृति देहं स्वं सर्व-भोग-विवर्जितम् । तोयं स्वल्पं यथा ग्रीष्मः शोषयिष्याम्य् अहं पुनः ॥Panc_3.173॥ शीत-वातातप-सहः कृशाङ्गो मलिनस् तथा । उपवासैर् बहुविधैश् चरिष्ये धर्मम् उत्तमम् ॥Panc_3.174॥ ततो यष्टिं शलाकां च जालकं पञ्जरं तथा । बभञ्ज लुब्धको दीनां कापोतीं च मुमोच ताम् ॥Panc_3.175॥ लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् । कपोती विललापार्ता शोक-सन्तप्त-मानसा ॥Panc_3.176॥ न कार्यम् अद्य मे नाथ जीवितेन त्वया विना । दीनायाः पति-हीनायाः किं नार्या जीविते फलम् ॥Panc_3.177॥ मानो दर्पस् त्व् अहङ्कारः कुलं पूजा च बन्धुषु । दास-भृत्य-जनेष्व् आज्ञा वैधव्येन प्रणश्यति ॥Panc_3.178॥ एवं विलप्य बहुशः कृपणं भृश-दुःखिता । पतिव्रता सुसन्दीप्तं तम् एवाग्निं विवेश सा ॥Panc_3.179॥ ततो दिव्याम्बर-धरा दिव्याभरण-भूषिता । भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका ॥Panc_3.180॥ सो ऽपि दिव्य-तनुर् भूत्वा यथार्थम् इदम् अब्रवीत् । अहो माम् अनुगच्छन्त्या कृतं साधु शुभे त्वया ॥Panc_3.181॥ तिस्रः कोट्यो ऽर्ध-कोटी च यानि रोमाणि मानुषे । तावत् कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥Panc_3.182॥ कपोत-देहः सूर्यास्ते प्रत्यहं सुखम् अन्वभूत् । कपोत-देहवत्सासीत् प्राक् पुण्य-प्रभवं हितम् ॥Panc_3.183॥ हर्षाविष्टस् ततो व्याधो विवेश च वनं धनम् । प्राणि-हिंसां परित्यज्य बहु-निर्वेदवान् भृशम् ॥Panc_3.184॥ तत्र दावानलं दृष्ट्वा विवेश विरताशयः । निर्दग्ध-कल्मषो भूत्वा स्वर्ग-सौख्यम् अवाप्तवान् ॥Panc_3.185॥ *********************************************************************** अतो ऽहं ब्रवीमि-श्रूयते हि कपोतेन (134) इत्य् आदि । तच् छ्रुत्वारिमर्दनो दीप्ताक्षं पृष्टवान्-एवम् अवस्थिते किं भवान् मन्यते ? सो ऽब्रवीत्-देव ! न हन्तव्य एवायम् । यतः- या ममोद्विजते नित्यं सा ममाद्यावगूहते । प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥Panc_3.186॥ चोरेण चाप्य् उक्तम्- हर्तव्यं ते न पश्यामि हर्तव्यं चेद् भविष्यति । पुनर् अप्य् आगमिष्यामि यदीयं नावगूहते ॥Panc_3.187॥ अरिमर्दनः पृष्टवान्-का च नावगूहते ? कश् चायं चौरः ? इति विस्तरतः श्रोतुम् इच्छामि । दीप्ताक्षः कथयति- कथा 8 कामातुर-वणिक्-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम वृद्ध-वणिक् । तेन च कामोपहृत-चेतसा, मृत-भार्येण काचिन् निर्धन-वणिक्-सुता, प्रभूतं धनं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुम् अपि न शशाक । युक्तं चैतत्- श्वेतं पदं शिरसि यत् तु शिरोरुहाणां स्थानं परं परिभवस्य तद् एव पुंसाम् । आरोपितास्थि-शकलं परिहृत्य यान्ति चाण्डाल-कूपम् इव दूरतरं तरुण्यः ॥Panc_3.188॥ तथा च- गात्रं सङ्कुचितं गतिर् विगलिता दन्ताश् च नाशङ्गता दृष्टिर् भ्राम्यति रूपम् अप्य् उपहतं वक्त्रं च लालायते । वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते धिक् कष्टं जरयाभिभूत-पूरुषं पुत्रो ऽप्य् अवज्ञायते ॥Panc_3.189॥ अथ कदाचित् सा तेन सहैकशयने पराङ्मुखी यावत् तिष्ठति तावद् गृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भय-व्याकुलिता वृद्धम् अपि तं पतिं gìhaæ समालिलिङ्ग । सो ऽपि विस्मयात् pulakäcita-सर्व-गात्रश् चिन्तयामास-अहो किम् एषा माम् अद्यावगूहते ? यावन् निपुणतया पश्यति तावत् गृह-कोणैक-देशे चौरं दृष्ट्वा व्यचिन्तयत्-नूनम् एषास्य भयान् माम् आलिङ्गति इति ज्ञात्वा तं चौरम् आह-या ममोद्विजते (186) इत्य् आदि । तच् छ्रुत्वा चौरो ऽप्य् आह-हर्तव्यं ते न पश्यामि (187) इत्य् आदि । तस्माच् चौरस्याप्य् उपकारः श्रेयश् चिन्त्यते किं पुनः शरणागतस्य । अपि चायं तैर् विप्रकृतो ऽस्माकम् एव पुष्टये भविष्यति तदीय-रन्ध्र-दर्शनाय चेति अनेन कारणेनायम् अवध्य इति । एतद् आकर्ण्यारिमर्दनो ऽन्यं सचिवं वक्रनासं पप्रच्छ-भद्र ! साम्प्रतम् एवं स्थिते किं करणीयम् इति ? सो ऽब्रवीत्-देव ! अवध्यो ऽयम् । यतः- शत्रवो ऽपि हितार्थैव विवदन्तः परस्परम् । चौरेण जीवितं दत्तं राक्षसेन तु गो-युगम् ॥Panc_3.190॥ अरिमर्दनः प्राह-कथम् एतत् ? वक्रनासः कथयति- कथा 10 द्रोणाख्य-ब्राह्मण-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने दरिद्रो द्रोण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलेपन-गन्ध-माल्यालङ्कार-ताम्बूलादि-भोग-परिवर्जितः, prarƬha-केश-श्मश्रु-नख-रोमोपचितः, शीतोष्ण-वात-वर्षादिभिः परिशोषित-शरीरः, तस्य च केनापि यजमानेनानुकम्पया शिशु-गो-युगं दत्तम् । ब्राह्मणेन च बाल-भावाद् आरभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच् च दृष्ट्वा सहसैव कश्चिच् चौरश् चिन्तितवान्-अहम् अस्य ब्राह्मणस्य गो-युगम् इदम् अपहरिष्यामि । इति निश्चित्य निशायां बन्धन-पाशं गृहीत्वा, यावत् प्रस्थितस् तावद् अर्ध-मार्गे प्रविरल-तीक्ष्ण-दन्त-पङ्क्तिर् उन्नत-नासा-वंशः, प्रकट-रक्तान्त-नयनः उपचित-स्नायु-सन्ततनत-गात्रः शुष्क-कपोलः सुहुत-हुतवह-पिङ्गल-श्मश्रु-केश-शरीरः कश्चिद् दृष्टः । दृष्ट्वा च तं तीव्र-भय-त्रस्तो चौरो ऽब्रवीत्-को भवान् ? इति । सो ऽब्रवीत्-अहं क्रूर-कर्मा चौरो दरिद्र-ब्राह्मणस्य गो-युगं हर्तुं प्रस्थितो ऽस्मि । अथ जात-प्रत्ययो राक्षसो ऽब्रवीत्-भद्र ! षष्ठाह्न-कालिको ऽहम् । अतस् तम् एव ब्राह्मणम् अद्य भक्षयिष्यामि । अथ तौ तत्र गत्वैकान्ते कान्लम् अन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्-भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरो ऽब्रवीत्-भद्र ! नैषन्यायो यतो गो-युगे मयापहृते पश्चात् त्वम् एनं ब्राह्मणं भक्षय । सो ऽब्रवीत्-कदाचिद् अयं ब्राह्मणो गो-शब्देन बुध्येत तदानर्थको ऽयं ममारम्भः स्यात् । चौरो ऽप्य् अब्रवीत्-तवापि यदि भक्षणायोपस्थितस्य एको ऽप्य् अन्तरायः स्यात् । तदाहम् अपि न शक्नोमि गो-युगम् अपहर्तुम् । अतः प्रथमं मयापहृते गो-युगे पश्चात् त्वया ब्राह्मणो भक्षितव्यः । इत्थं चाहम् अहमिकया तयोर् विवदतोः समुत्पन्ने द्वैधे प्रतिरव-वशाद् ब्राह्मणो जजागार । अथ तं चौरो ऽब्रवीत्-ब्राह्मण ! त्वाम् एवायं राक्षसो भक्षयितुम् इच्छति इति । राक्षसो ऽप्य् आह-ब्राह्मण ! चौरो ऽयं गो-युगं तेऽपहर्तुम् इच्छति । एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्ट-देवता-मन्त्र-ध्यानेनात्मानं राक्षसाद् उद्गूर्ण-लगुडेन चौराद् गो-युगं ररक्ष । *********************************************************************** अतो ऽहं ब्रवीमि-शत्रवो ऽपि हितार्थैव (190) इति । अथ तस्य वचनम् अवधार्यारिमर्दनः पुनर् अपि प्राकारकर्णम् अपृच्छत्-कथय, किम् अत्र मन्यते भवान् ? सो ऽब्रवीत्-देव ! अवध्य एवायम्, यतो रक्षितेनानेन कदाचित् परस्पर-प्रीत्या कालः सुखेन गच्छति । उक्तं च- परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति वल्मीकोदर-सर्पवत् ॥Panc_3.191॥ अरिमर्दनो ऽब्रवीत्-कथम् एतत् ? प्राकारकर्णः कथयति- कथा 10 वल्मीकोदर-गत-सर्प-कथा अस्ति कस्मिंश्चिन् नगरे देवशक्तिर् नाम राजा । तस्य च पुत्रो जठर-वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं क्षीयते । अनेकोपचारैः सद्-वैद्यैः सच्-छास्त्रोपदिष्टौषध-युक्त्यापि चिकित्स्यमानो न स्वास्थ्यम् एति । अथासौ राजपुत्रो निर्वेदाद् देशान्तरं गतः । कस्मिंश्चिन् नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर् नाम राजास्ते । तस्य च द्वे दुहितरौ यौवन-स्थे तिष्ठतः । ते च प्रतिदिवसम् आदित्योदये पितुः पादान्तिकम् आगत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्-विजयस्व महाराज ! यस्य प्रसादात् सर्वं सुखं लभ्यते । द्वितीया तु-विहितं भुङ्क्ष्व महाराज ! इति ब्रवीति । तच् छ्रुत्वा प्रकुपितो राजाब्रवीत्-भो मन्त्रिणः ! एनां दुष्ट-bhëiïÅæ कुमारिकां कस्यचिद् वैदेशिकस्य प्रयच्छत तेन निज-विहितम् इयम् एव भुङ्क्ते । अथ तथेति प्रतिपद्याल्प-परिवारा सा कुमारिका मन्त्रिभिस् तस्य देव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता । सापि प्रहृष्ट-मनसा तं पतिं देववत् प्रतिपद्यादाय चान्य-विषयं गता । ततः कस्मिंश्चिद् दूरतर-नगर-प्रदेशे तडाग-तटे राज-पुत्रम् आवास-रक्षायै निरूप्य स्वयं च घृत-तैल-लवण-तण्डुलादि-क्रय-निमित्तं स-परिवारा गता । कृत्वा च क्रय-विक्रयं यावद् आगच्छति तावत् स राज-पुत्रो वल्मीकोपरि कृत-मूर्धा प्रसुप्तः । तस्य च मुखाद् भुजगः फणां निष्कास्य वायुम् अश्नाति । तत्रैव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथैवासीत् । अथ तयोः परस्पर-दर्शनेन क्रोध-संरक्त-लोचनयोर् मध्याद् वल्मीकस्थेन सर्पेणोक्तम्-भो भो दुरात्मन् ! कथं सुन्दर-सर्वाङ्गं राज-पुत्रम् इत्थं कदर्थयसि ? मुखस्थो ऽरिर् अब्रवीत्-भो भोः ! त्वयापि दुरात्मनास्य वल्मीकस्य मध्ये कथम् इदं दूषितं हाटक-पूर्णं कलश-युगलम् इत्य् एवं परस्परस्य मर्माण्य् उद्घाटितवन्तौ । पुनर् वल्मीकस्थो ऽहिर् अब्रवीत्-भो दुरात्मन् ! भेषजम् इदं ते किं को ऽपि न जानाति यज् जीर्णोत्कालित-käjikÃ-राजिका-पानेन भवान् विनाशम् उपयाति । अथोदरस्थो ऽहिर् अब्रवीत्-तवाप्य् एतद् भेषजं किं कश्चिद् अपि न वेत्ति यद् उष्ण-तैलेन महोष्णोदकेन वा तव विनाशः स्याद् इति । एवं च सा राज-कन्या विटपान्तरिता तयोः परस्परालापान् मर्म-मयान् आकर्ण्य तथैवानुष्ठितवती । विधाय व्यङ्गं नीरोगं भर्तारं निधिं च परमम् आसाद्य स्वदेशाभिमुखं प्रायात् । पितृ-मातृ-स्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनावस्थिता । अतो ऽहं ब्रवीमि-परस्परस्य मर्माणि इति । *********************************************************************** तच् च श्रुत्वा स्वयम् अरिर्दनो ऽप्य् एवं समर्थितवान् । तथा चानुष्ठितम् । दृष्ट्वान्तर्-लीनं विहस्य रक्ताक्षः पुनर् अब्रवीत्-कष्टम् । विनाशितो ऽयं भवद्भिर् अन्यायेन स्वामी । उक्तं च- अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना । त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥Panc_3.192॥ तथा च- प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति । रथ-कारः स्वकां भार्यां सजारां शिरसावहत् ॥Panc_3.193॥ मन्त्रिणः प्राहुः-कथम् एतत् ? रक्ताक्षः कथयति- कथा 11 वीरवर-रथकार-तत्-पत्नी-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने वीरवरो नाम रथकारः । तस्य भार्या कामदमनी । सा पुंश्चली जनापवाद-संयुक्ता । सो ऽपि तस्याः परीक्षणार्थं व्यचिन्तयत्-अथ मयास्याः परीक्षणं कर्तव्यम् । उक्तं च- यदि स्यात् पावकः शीतः प्रोष्णी वा शश-lächana÷ | स्त्रीणां तदा सतीत्वं स्याद् यदि स्याद् दुर्जनो हितः ॥Panc_3.194॥ जानामि चैनां लोक-वचनाद् असतीम् । उक्तं च- यच् च वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत् सर्वं वेत्ति लोको ऽयं यत् स्याद् ब्रह्माण्ड-मध्यगम् ॥Panc_3.195॥ एवं सम्प्रधार्य भार्याम् अवोचत्-प्रिये ! प्रभातेऽहं ग्रामान्तरं यास्यामि । तत्र कतिचिद् दिनानि लगिष्यन्ति । तत् त्वया किम् अपि पाथेयं मम योग्यं विधेयम् । सापि तद्-वचनं श्रुत्वा हर्षित-चित्ता । औत्सुक्यात् सर्व-कार्याणि सन्त्यज्य सिद्धम् अन्नं घृत-शर्करा-प्रायम् अकरोत् । अथवा साध्व् इदम् उच्यते- दुर्दिवसे घन-तिमिरे वर्षति जलदे महाटवी-प्रभृतौ । पत्युर् विदेश-गमने परम-सुखं जघन-चपलायाः ॥Panc_3.196॥ अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-संस्कारं कुर्वाणा कथञ्चित् तं दिवसम् अत्यवाहयत् । अथ पूर्व-परिचित-विट-गृहे गत्वा तं प्रत्युक्तवती-स दुरात्मा मे पतिर् ग्रामान्तरं गतः । तत् त्वयास्मद्-गृहे प्रसुप्ते जने समागन्तव्यम् । तथानुष्ठिते स रथकारो ऽरण्ये दिनम् अतिवाह्य प्रदोषे स्व-गृहेऽपद्वारेण प्रविश्य शय्याधस्-तले निभृतो भूत्वा स्थितः । एतस्मिन्न् अन्तरे स देवदत्तः समागत्य तत्र शयने उपविष्टः । दृष्ट्वा रोषाविष्ट-चित्तो रथकारो व्यचिन्तयत्-किम् एनम् उत्थाय हन्मि ? अथवा हेलयैव प्रसुप्तौ द्वाव् अप्य् एतौ व्यापादयामि ? परं पश्यामि तावद् अस्याश् चेष्टितम् । शृणोमि चानेन सहालापम् । अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलम् ÃrƬhà । तस्यास् तत्रारोहयन्त्या रथकार-शरीरे पादो विलग्नः । ततः सा व्यचिन्तयत्-नूनम् एतेन दुरात्मना रथकारेण मत्-परीक्षणार्थं भाव्यम् । ततः स्त्री-चरित्र-विज्ञानं किम् अपि करोमि । एवं तस्याश् चिन्तयन्या स देवदत्तः स्पर्शोत्सुको बभूव । अथ तया k­täjali-पुटयाभिहितं-भोः महानुभाव ! न मे शरीरं त्वया स्पर्शनीयं यतो ऽहं पतिव्रता महासती च । नो चेच् छापं दत्त्वा त्वां बह्स्मसात्करिष्यामि । स आह-यद्य् एवं तर्हि त्वया किम् अहम् आहूतः ? साब्रवीत्-भोः शृणुष्वैकाग्र-मनाः । अहम् अद्य प्रत्यूषे देवता-दर्शनार्थं चण्ड्कायतनं गता तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि किं करोमि ? भक्तासि मे त्वं, परं षण्मासाभ्यन्तरे विधि-नियोगाद् विधवा भविष्यसि । ततो मयाभिहितं-भगवति ! यथा त्वम् आपदं वेत्सि, तथा तत्-प्रतीकारम् अपि जानासि । तद् अस्ति कश्चिद् उपायो येन मे पतिः शत-संवत्सर-जीवी भवति ? ततस् तयाभिहितम्-वत्से, सन्न् अपि नास्ति, यतस् तवायत्तः स प्रतीकारः । तच् छ्रुत्वा मयाभिहितम्-देवि ! यदि तन् मम प्राणैर् भवति तद् आदेशय येन करोमि । अथ देव्याभिहितम्-यद्य् अद्य पर-पुरुषेण सहैकस्मिन् शयने समारुह्यालिङ्गनं करोषि तत् तव भर्तृ-सक्तो ऽपमृत्युस् तस्य सञ्चरति । भर्तापि तेन पुनर् वर्ष-शतं जीवति । तेन त्वं मयाभ्यर्थितः । तद् यत् किञ्चित् कर्तु-मनास् तत् कुरुष्व । न हि देवता-वचनम् अन्यथा भविष्यतीति निश्चयः । ततो ऽन्तर्हास-विकास-मुखः स तद्-उचितम् आचचार । सो ऽपि रथकारो मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य pulakäcita-तनुः शय्याधस्तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रते ! साधु कुल-नन्दिनि ! अहं दुर्जन-वचन-शङ्कित-हृदयस् त्वत्-परीक्षा-निमित्तं ग्रामान्तर-व्याजं कृत्वा खट्वाधस्-तले निभृतं लीनः । तद् एहि, आलिङ्ग माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यद् एवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । यद् आयुर् बुद्धि-कृतेऽपमृत्यु-विनाशार्थं चत्वम् एवं कृतवती । ताम् एवम् उक्त्वा सस्नेहम् आलिङ्गितवान् । स्व-स्कन्धे ताम् आरोप्य ताम् अपि देवदत्तम् उवाच-भो महानुभाव ! मत्-पुण्यैस् त्वम् इहागतः । त्वत्-प्रसादान् मया प्राप्तं वर्ष-शत-प्रमाणम् आयुः । तत् त्वम् अपि माम् आलिङ्ग्य मत्-स्कन्धे समारोह इति जल्पन्न् अनिच्छन्तम् अपि देवदत्तम् आलिङ्ग्य बलात् स्वकीय-स्कन्धे आरोपितवान् । ततश् च नृत्यं कृत्वा-हे ब्रह्म-व्रत-धराणां धुरीण ! त्वयापि मय्य् उपकृतम् इत्य् आद्य् उक्त्वा स्कन्धाद् उत्तार्य यत्र यत्र स्वजन-गृह-द्वारादिषु बभ्राम तत्र तत्र तयोर् उभयोर् अपि तद्-गुण-वर्णनम् अकरोत् । अतो ऽहं ब्रवीमि-प्रत्यक्षेऽपि कृते पापे (193) इति । तत् सर्वथा मूलोत्खाता वयं विनष्टाः स्मः । सुष्ठु खल्व् इदम् उच्यते- मित्र-रूपा हि रिपवः सम्भाव्यन्ते विचक्षणैः । ये हितं वाक्यम् उत्सृज्य विपरीतोपसेविनः ॥Panc_3.197॥ तथा च- सन्तो ऽप्य् अर्था विनश्यन्ति देश-काल-विरोधिनः । अप्राज्ञान् मन्त्रिणः प्राप्य तमः सूर्योदये यथा ॥Panc_3.198॥ ततस् तद्-वचो ऽनादृत्य सर्वे ते स्थिरजीविनम् उत्क्षिप्य स्व-दुर्गम् आनेतुम् आरब्धाः । अथानीयमानः स्थिरजीव्य् आह-देव ! अद्याकिञ्चित्करेणैतद् अवस्थेन किं मयोपसङ्गृहीतेन ? यत् कारणम् इच्छामि दीप्तं वह्निम् अनुप्रवेष्टुम् । तद् अर्हसि माम् अग्नि-प्रदानेन समुद्धर्तुम् । अथ रक्ताक्षस्यान्तर्गत-भावं ज्ञात्वाह-किम्-अर्थम् अग्नि-पतनम् इच्छसि ? सो ऽब्रवीत्-अहं तावद् युष्मद्-अर्थम् इमाम् आपदं मेघवर्णेन प्रापितः । तद् इच्छामि तेषां वैर-यातनार्थम् उलूकत्वम् इति । तच् च श्रुत्वा राजनीति-कुशलो रक्ताक्षः प्राह-भद्र ! कुटिलस् त्वं कृतक-वचन-चतुरश् च । तावद् उलूक-योनि-गतो ऽपि स्वकीयाम् एव वायस-योनिं बहु मन्यसे । श्रूयते चैतद् आख्यानकम् । सूर्यं भर्तारम् उत्सृज्य पर्जन्यं मारुतं गिरिम् । स्व-जातिं मूषिका प्राप्ता स्वजातिर् दुरतिक्रमा ॥Panc_3.199॥ मन्त्रिणः प्रोचुः--कथम् एतत् ? रक्ताक्षः कथयति- कथा 11 शालङ्कायन-रक्षित-मूषिका-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने शालङ्कायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः । तस्य च सूर्योपस्थानं कुर्वतस् तत्र प्रदेशे मूषिका काचित् खरतर-नखाग्र-पुटेन श्येनेन गृहीता । दृष्ट्वा स मुनिः करुणार्द्र-हृदयो मुञ्च मुञ्चेति कुर्वाणस् तस्योपरि pëÃïa-खण्डं प्राक्षिपत् । सो ऽपि pëÃïa-खण्ड-प्रहार-व्याकुलेन्द्रियो भ्रष्ट-मूषिको भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यम् अजानन्ती रक्ष रक्षेति जल्पन्ती मुनि-चरणान्तिकम् उपाविशत् । श्येनेनापि चेतनं लब्ध्वा मुनिर् उक्तो, यद्-भो मुने ! न युक्तम् अनुष्ठितं भवता यद् अहं pëÃïena tìita÷ | किं त्वम् अधर्मान् न बिभेषि ? तत् समर्पय माम् एनाम् मूषिकाम् । नो चेत् प्रभूतं पातकम् अवाप्स्यसि । इति ब्रुवाणं श्येनं प्रोवाच सः-भो विहङ्गाधम ! रक्षणीयाः प्राणिनां प्राणाः । दण्डनीया दुष्टाः । सम्माननीयाः साधवः । पूजनीया गुरवः । स्तुत्या देवाः । तत् किम् असम्बद्धं प्रजल्पसि ? श्येन आह-मुने ! न त्वं सूक्ष्म-धर्मं वेत्सि । इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताहारो ऽपि विनिर्मितः । ततो यथा भवताम् अन्नं तथास्माकं मूषिकादयो विहिताः । तत् स्वाहार-काङ्क्षिणं मां किं दूषयसि ? उक्तं च- यद्य् अस्य विहितं भोज्यं न तत् तस्य प्रदुष्यति । अभक्ष्ये बहु-दोषः स्यात् तस्मात् कार्यो न व्यत्ययः ॥Panc_3.200॥ भक्ष्यं यथा द्विजातीनां मद्यपानां यथा हविः । अभक्ष्यं भक्ष्यताम् एति तथान्येषाम् अपि द्विज ॥Panc_3.201॥ भक्ष्यं भक्ष्यतां श्रेय अभक्ष्यं तु महद् अघम् । तत् कथं मां वृथाचार त्वं दण्डयितुम् अर्हसि ॥Panc_3.202॥ अपरं मुनीनां न चैष धर्मो यतस् तैर् दृष्टं श्रुतम् अश्रुतम् अलौल्यत्वम् अशत्रुत्वं प्रशस्यते । उक्तं च- समः शत्रौ च मित्रे च सम-लोष्टाश्म-käcana÷ | सुहृन्-मित्रे ह्य् उदासीनो मध्यस्थो द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥Panc_3.203॥ साधूनां निरवद्यानां सदाचार-विचारिणाम् । योगी युञ्जीत सततं सततम् आत्मानं रहसि स्थितः ॥Panc_3.204| तत् त्वम् अनेन कर्मणा भ्रष्ट-तपाः सञ्जातः । उक्तं च- मुञ्च मुञ्च पतत्य् एको मा मुञ्चेति द्वितीयकः । उभयोः पतनं दृष्ट्वा मौनं सर्वार्थ-साधनम् ॥Panc_3.205॥ शालङ्कायन आह--कथम् एतत् ? श्येन आह- कथा 12 ? कस्मिंश्चिद् नदी-तट एकत-द्वित-त्रिताभिधानास् त्रयो ऽपि भ्रातरो मुनयस् तपः कुर्वन्ति । तेषां च तपः-प्रभावाद् आकाशस्था धौत-पोतिका निरालम्बा जलार्द्रा भू-स्पर्शन-भयेन स्नान-समये तिष्ठन्ति । अथान्ये-द्युर् ममैव काचिन् मण्डूकिका केनापि गृध्रेण बलेन नीता । अथ तां गृहीता विलोक्य तेषां ज्येष्ठेन करुणार्द्र-हृदयेन भवतेव व्याहृतं-मुञ्च मुञ्चेति । अत्रान्तरे तस्य धौत-पोतिकाकाशाद् भूमौ पतिता । तां पतितां दृष्ट्वा द्वितीयेन तद्-भयार्तेन मा मुञ्चेत्य् अभिहितं यावत् तस्यापि पपात । ततस् तृतीयो द्वयोर् अपि धौत-पोतिकां भूमौ पतितां दृष्ट्वा तूष्णीं बभूव । *********************************************************************** अतो ऽहं ब्रवीमि-मुञ्च मुञ्च पतत्य् एक इत्य् आदि । तच् छ्रुत्वा मुनिर् विहस्याह-भो मूर्ख विहङ्गम ! कृत-युगे धर्मः स आसीत्, यतः कृत-युगे पापालापतो ऽपि पापं जायते तेन धौत-पोतिके पतिते अशिष्टालापेन न सद्-अपवचन-दोषतः । एष पुनः कलि-युगः । अत्र सर्वो ऽपि पापात्मा । तत् कर्म कृतं विना पापं न लगति । उक्तं च- सञ्चरन्तीह पापानि युगेष्व् अन्येषु देहिनाम् । कलौ तु पाप-संयुक्ते यः करोति स लिप्यते ॥Panc_3.206॥ उक्तं च- आसनाच् छयनाद् यानात् संगतेश् चापि भोजनात् । कृते सञ्चरते पापं तैल-बिन्दुर् इवाम्भसि ॥Panc_3.207॥ तत् किं वृथा प्रलपितेन ? गच्छ त्वम् । नो चेच् छापयिष्यामि । अथ गते श्येने मूषिकया स मुनिर् अभिहितः-भगवन् ! नय मां स्वाश्रयम् । नो चेद् अन्यो दुष्ट-पक्षी मां व्यापादयिष्यति । तद् अहं तत्रैवाश्रमे त्वद्-दत्तान्नाहार-मुष्ट्या कालं नेष्यामि । सो ऽपि दाक्षिण्यवान् स-करुणो व्यचिन्तयत्-कथं मया मूषिका हस्ते धृत्वा नेया जन-हास्य-कारिणी । तद् एनां कुमारिकां कृत्वा नयामि । एवं सा कन्यका कृता । तथानुष्ठिते कन्या-सहितं मुनिम् अवलोक्य पत्नी पप्रच्छ-भगवन् ! कुत इयं कन्या ? स आह-एषा मूषिका श्येन-भयाच् छरणार्थिनी कन्या-रूपेण तव गृहम् आनीता । तत् त्वया यत्नेन रक्षणीया । भूयो ऽप्य् एनां मूषिकां करिष्यामि । सा प्राह-भगवन् ! मैवं कार्षीः । अस्यास् त्वं धर्म-पिता । उक्तं च- जनिता चोपनेता च यस् तु विद्यां प्रयच्छति । अन्न-दाता भय-त्राता पञ्चैते पितरः स्मृताः ॥Panc_3.208॥ तत् त्वयास्याः प्राण-प्रदत्ता । अपरं ममाप्य् अपत्यं नास्ति । तस्माद् एषा मम सुता भविष्यति । तथानुष्ठिते सा कन्या शुक्ल-पक्ष-चन्द्र-कलिकेव नित्यं वृद्धिं प्राप्नोति । सापि तस्य मुनेः शुश्रूषां कुर्वती सपत्नीकस्य यौवनम् आश्व् अयात् । अथ तां यौवनोन्मुखीम् अवलोक्य शालङ्कायनः स्व-पत्नीम् उवाच-प्रिये ! यौवनोन्मुखी वर्तत इयं कन्या । अनर्हा स साम्प्रतं मद्-गृह-वासस्य । उक्तं च- anƬhà मन्दिरे यस्य रजः प्राप्नोति कन्यका । पतन्ति पितरस् तस्य स्वर्ग-स्था अपि तैर् गुणैः ॥Panc_3.209॥ वरं वरयते कन्या माता वित्तं पिता श्रुतम् । बान्धवाः कुलम् इच्छन्ति मिष्टान्नम् इतरे जनाः ॥Panc_3.210॥ तथा च- यावन् न लज्जते कन्या यावत् krŬati पांसुना । यावत् तिष्ठति गो-मार्गे तावत् कन्यां विवाहयेत् ॥Panc_3.211॥ माता चैव पिता चैव ज्येष्ठ-भ्राता तथैव च । त्रयस् ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥Panc_3.212॥ कुलं च शीलं च सनाथतां च विद्यां च वित्तं च वपुर् वयश् च । एतान् गुणान् सप्तान् सप्त परीक्ष्य देया कन्या बुधैः शेषम् अचिन्तनीयम् ॥Panc_3.213॥ तद् यद् यस्या रोचते तद् भगवन्तं आदित्यम् आकार्य तस्मै प्रयच्छामि । उक्तं च- अनिष्टः कन्यकाया यो वरो रूपान्वितो ऽपि यः । यदि स्यात् तस्य नो देया कन्या श्रेयो 'bhivächatà ॥Panc_3.214|| सा प्राह-को दोषो ऽत्र विषये ? एवं क्रियताम् । अथ मुनिना रविर् आहूतः । वेद-मन्त्रामन्त्रण-प्रभावात् तत्-क्षणाद् एवाभ्युपगम्यादित्यः प्रोवाच-भगवन् ! वद द्रुतं किम्-अर्थम् आहूतः ? स आह-एषा मदीया कन्यका तिष्ठति । यद्य् एषा त्वां वृणोति तर्ह्य् उद्वहस्व ताम् इति । एवम् उक्त्वा भगवांस् तस्या दर्शितः । प्रोवाच-पुत्रि ! किं तव रोचत एष भगवांस् त्रैलोक्य-दीपः ? सा प्राह-तात ! अतिदहनात्मको ऽयम् । नाहम् एनम् अभिलषामि । अस्माद् अपि य उत्कृष्टतरः स आहूयताम् । अथ तस्यास् तद्-वचनम् आकर्ण्य भास्वरो ऽपि तां मूषिकां विदित्वा निःस्पृहस् तम् उवाच-भगवन् ! अस्ति ममाप्य् अधिको मेघो येनाच्छादितस्य मे नामाइ न ज्ञायते ? अथ मुनिना मेघम् अप्य् आहूय कन्याभिहिता-एष ते रोचते ? सा प्राह-कृष्ण-वर्णो ऽयं जडात्मा च । तद् अस्माद् अन्यस्य कस्यचित् प्रधानस्य मां प्रयच्छ । अथ मुनिना मेघो ऽपि पृष्टः-भोः ! त्वत्तो ऽप्य् अधिकः को ऽप्य् अस्ति ? स आह-मत्तो ऽप्य् अधिको ऽस्ति वायुः । वायुना हतो ऽहं सहस्रधा यामि । तच् छ्रुत्वा मुनिना वायुर् आहूतः, आह च-पुत्रिके किम् एष वायुस् ते विवाहाय उत्तमः प्रतिभाति ? सा आह-प्रबलो ऽप्य् अयं चञ्चलः । तद् अभ्यधिकः कश्चिद् आहूयताम् । मुनिर् आह-भो वायो ! त्वत्तो ऽप्य् अधिको ऽस्ति कश्चित् ? स आह-मत्तो ऽप्य् अधिको ऽस्ति पर्वतो येन संस्तभ्य बलवान् अप्य् अहं ध्रिये । अथ मुनिः पर्वतम् आहूय कन्याया अदर्शयत्-पुत्रिके ! त्वाम् अस्मै प्रयच्छामि ? सा आह-तात ! कठिनात्मको ऽयं स्तब्धश् च । तद् अन्यस्मै देहि माम् । अथ स मुनिना पृष्टः, यद्-भोः पर्वत-राज ! त्वत्तो ऽप्य् अधिको ऽस्ति कश्चित् ? स आह-सन्ति मत्तो ऽप्य् अधिका मूषिकाः, ये मद्-देहं बलात् सर्वतो भेदयन्ति । तद् आकर्ण्य मुनिर् मूषकम् आहूय तस्या अदर्शयत्-पुत्रिके ! एष ते प्रतिभाति मूषक-राजो येन यथोचितम् अनुष्ठीयते । सापि तं दृष्ट्वा स्व-जातीय एष इति मन्यमाना पुलकोद्भूषित-शरीरा प्रोवाच-तात ! मां मूषिकां कृत्वास्मै प्रयच्छ येन स्वजाति-विहितं गृह-धर्मम् अनुतिष्ठामि । तच् छ्रुत्वा तेन स्त्री-धर्म-विचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता । *********************************************************************** अतो ऽहं ब्रवीमि-सूर्यं भर्तारम् उत्सृज्य इत्यादि । अथ रक्ताक्ष-वचनम् अनादृत्य तैः स्व-वंश-विनाशाय स स्व-दुर्गम् उपनीतः । नीयमानश् चान्तर्-लीनम् अवहस्य स्थिरजीव्य् अचिन्तयत्- हन्यताम् इति येनोक्तं स्वामिनो हित-वादिना । स एवैको ऽत्र सर्वेषां नीति-शास्त्रार्थ-तत्त्व-वित् ॥Panc_3.215॥ तद् यदि तस्य वचनम् अचरिष्यन्न् एते, ततो न स्वल्पो ऽप्य् अनर्थो ऽभविष्यद् एतेषाम् । अथ दुर्ग-द्वारं प्राप्यारिमर्दनो ऽब्रवीत्-भो भो हितैषिणो ऽस्य स्थिरजीविनो यथा-समीहितं स्थानं प्रयच्छत । तच् च श्रुत्वा स्थिरजीवी व्यचिन्तयत्-मया तावद् एतेषां वधोपायश् चिन्तनीयः । स मया मध्यस्थेन न साध्यते । यतो मदीयम् इङ्गितादिकं विचारयन्तस् तेऽपि सावधाना भविष्यन्ति । तद् दुर्ग-द्वारम् अधिश्रितो ऽभिप्रेतं साधयामि । इति निश्चित्योलूक-पतिम् आह-देव ! युक्तम् इदं यत् स्वामिना प्रोक्तम् । परम् अहम् अपि नीतिज्ञस् तेऽहितश् च । यद्यप्य् अनुरक्तः शुचिस् तथापि दुर्ग-मध्ये आवासो नार्हः । तद् अहं अत्रैव दुर्ग-द्वार-स्थः प्रत्यहं भवत्-पाद-पद्म-रजः पवित्री-कृत-तनुः सेवां करिष्यामि । तथेति प्रतिपन्ने प्रतिदिनम् उलूक-पति-सेवकास् ते प्रकामम् आहारं कृत्वोलूक-राजादेशात् प्रकृष्ट-मांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैर् एवाहोभिर् मयूर इव स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा स-विस्मयो मन्त्रि-जनं राजानं च प्रत्य् आह-अहो मूर्खो ऽयं मन्त्रि-जनो भवांश् चेत्य् एवम् अहम् अवगच्छामि । उक्तं च- पूर्वं तावद् अहं मूर्खो द्वितीयः पशु-बन्धकः । ततो राजा च मन्त्री च सर्वं वै मूर्ख-मण्डलम् ॥Panc_3.216॥ ते प्राहुः-कथम् एतत् ? रक्ताक्षः कथयति- कथा 13 स्वर्ण-ष्ठीवी-सिन्धुक-पक्षी-कथा अस्ति कस्मिंश्चित् पर्वतैक-देशे महान् वृक्षः । तत्र च सिन्धुक-नामा को ऽपि पक्षी प्रतिवसति स्म । तस्य पुरीषे सुवर्णम् उत्पद्यते । अथ कदाचित् तम् उद्दिश्य व्याधः को ऽपि समाययौ । स च पक्षी तद्-अग्रत एव पुरीषम् उत्ससर्ज । अथ पात-सम-कालम् एव तत्-सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयम् अगमत्-अहो मम शिशु-कालाद् आरभ्य शकुनि-बन्ध-व्यसनिनो ऽशीति-वर्षाणि समभूवन्,न च कदाचित् पक्षि-पुरीषे सुवर्णं दृष्टम् इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथासाव् अपि पक्षी मूर्खस् तत्रैव विश्वस्त-चित्तो यथा-पूर्वम् उपविष्टस् तत्-कालम् एव पाशेन बद्धः । व्याधस् तु तं पाशाद् उन्मुच्य पञ्जरके संस्थाप्य निजावासं नीतवान् । अथ चिन्तयामास-किम् अनेन सापायेन पक्षिणाहं करिष्यामि ? यदि कदाचित् को ऽप्य् अमुम् ईदृशं ज्ञात्वा राज्ञे निवेदयिष्यति तन् नूनं प्राण-संशयो मे भवेत् । अतः स्वयम् एव पक्षिणं राज्ञे निवेदयामि । इति विचार्य तथैवानुष्ठितवान् । अथ राजापि तं पक्षिणं दृष्ट्वा विकसित-नयन-वदन-कमलः परां तुष्टिम् उपगतः । प्राह चैवं-हंहो रक्षा-पुरुषाः ! एनं पक्षिणं यत्नेन रक्षत । अशन-पानादिकं चास्य यथेच्छं प्रयच्छत । अथ मन्त्रिणाभिहितम्-किम् अनेनाश्रद्धेय-व्याध-वचन-मात्र-परिगृहीतेनाण्डजेन ? किं कदाचित् पक्षी-पुरीषे सुवर्णं सम्भवति ? तन् मुच्यतां पञ्जर-बन्धनाद् अयं पक्षी । इति मन्त्रि-वचनाद् राज्ञा मोचितो ऽसौ पक्ष्य् उन्नत-द्वार-तोरणे समुपविश्य सुवर्ण-मयीं विष्ठां विधाय-पूर्वं तावद् अहं मूर्खः इति श्लोकं पठित्वा यथा-सुखम् आकाश-मार्गेण प्रायात् । *********************************************************************** अतो ऽहं ब्रवीमि-पूर्वं तावद् अहं मूर्खः इति । अथ ते पुनर् अपि प्रतिकूल-दैवतया हितम् अपि रक्ताक्ष-वचनम् अनादृत्य भूयस् तं प्रभूत-मांसादि-विविधाहारेण पोषयामासुः । अथ रक्ताक्षः स्व-वर्गम् आहूय रहः प्रोवाच-अहो ! एतावद् एवास्मद्-भूपतेः कुशलं दुर्गं च । तद् उपदिष्टं मया यत् कुल-क्रमागतः सचिवो ऽभिधत्ते । तद् वयम् अन्यत् पर्वत-दुर्गं सम्प्रति समाश्रयामः । उक्तं च यतः- अनागतं यः कुरुते स शोभते स शोचते यो न करोत्य् अनागतम् । वने वसन्न् एव जराम् उपागतो बिलस्य वाचा न कदापि हि श्रुता ॥Panc_3.217॥ ते प्रोचुः-कथम् एतत् ? रक्ताक्षः कथयति- कथा 14 खरनखर-सिंह-कथा कस्मिंश्चिद् वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचिद् इतश् चेतश् च परिभ्रमन् क्षुत्क्षाम-कण्ठो न किञ्चिद् अपि सत्त्वम् आससाद । ततश् चास्तम् अनसमये महतीं गिरि-गुहाम् आसाद्य प्रविष्टश् चिन्तयामास-नूनम् एतस्यां गुहायां रात्रौ केनापि सत्त्वेनागन्तव्यम् । तन् निभृतो भूत्वा तिष्ठामि । एतस्मिन्न् अन्तरे तत्-स्वामी दधिपुच्छो नाम शृगालः समायातः । स च यावत् पश्यति तावत् सिंह-पद-पद्धतिर् गुहायां प्रविष्टः, न च निष्क्रान्ता इति दृष्टवान् । ततश् चाचिन्तयत्-अहो विनष्टो ऽस्मि, नूनम् अस्यान्तर्गतेन सिंहेन भाव्यम् । तत् किं करोमि ? कथं ज्ञास्यामि ? एवं विचिन्त्य द्वारस्थः फूत्कर्तुम् आरब्धः-अहो बिल ! अहो बिल ! इत्य् उक्त्वा तूष्णींभूय भूयो ऽपि तथैव pratyabhëata-भोः ! किं न स्मरसि यन् मया त्वया सह समयः कृतो ऽस्ति ? यन् मया बाह्यात् समागतेन त्वं वक्तव्यः, त्वया चाहम् आकरणीयः इति । तद् यदि मां नाह्वयसि ततो ऽहं द्वितीयं बिलं यास्यामि । अथ तच् छ्रुत्वा सिंहश् चिन्तितवान्-नूनम् एषा गुहास्य समागतस्य सदा समाह्वानं करोति । परम् अद्य मद्-भयान् न किंचिद् ब्रूते । अथवा साध्व् इदम् उच्यते- भय-सन्त्रस्त-मनसां हस्त-पादादिकाः क्रियाः । प्रवर्तन्ते न वाणी च वेपथुश् चाधिको भवेत् ॥Panc_3.218॥ तद् अहम् अस्याह्वानं करोमि येन तद्-अनुसारेण प्रविष्टो ऽयं मे भोज्यतां यास्यति । एवं सम्प्रधार्य सिंहस् तस्याह्वानम् अकरोत् । अथ सिंह-शब्देन सा गुहा प्रतिरव-सम्पूर्णा अन्यान् अपि दूर-स्थान् अरण्य-जीवांस् त्रासयामास । शृगालो ऽपि पलायमान इमं श्लोकम् अपठत्-अनागतं यः कुरुते स शोभते इत्य् आदि । तद् एवं मत्वा युष्माभिर् मया सह गन्तव्यम् इति । एवम् अभिधायात्मानुयायि-परिवारानुगतो दूर-देशान्तरं रक्ताक्षो जगाम । अथ रक्ताक्षे गते स्थिरजीव्य् अतिहृष्ट-मना व्यचिन्तयत्-अहो ! कल्याणम् अस्माकम् उपस्थितम्, यद् रक्तांशो गतः स दीर्घदर्शी एते च mƬha-मनसः । ततो मम सुख-घात्याः सञ्जाताः । उक्तं च यतः- न दीर्घ-दर्शिनो यस्य मन्त्रिणः स्युर् महीपतेः । क्रमायाता ध्रुवं तस्य न चिरात् स्यात् परिक्षयः ॥Panc_3.219॥ अथवा साध्व् इदम् उच्यते- मन्त्रि-रूपा हि रिपवः सम्भाव्यास् ते विचक्षणैः । ये सन्तं नयम् उत्सृज्य सेवन्ते प्रतिलोमतः ॥Panc_3.220॥ एवं विचिन्त्य स्व-कुलाय एकैकां वन-këÂhikÃæ गुहा-प्रदीपनार्थं दिने दिने प्रक्षिपति । न च ते मूर्खा उलूका विजानन्ति, यद् एष कुलायम् अस्मद्-दाहाय वृद्धिं नयति । अथवा साध्व् इदम् उच्यते- अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । शुभं वेत्त्य् अशुभं पापं भद्रं दैव-हतो नरः ॥Panc_3.221॥ अथ कुलाय-व्याजेन दुर्ग-द्वारे कृते këÂha-निचये, सञ्जाते सूर्योदये, अन्धतां प्राप्तेषूलूकेषु सत्सु स्थिरजीवी शीघ्रम् ऋष्यमूकं गत्वा मेघवर्णम् आह-स्वामिन् ! दाह-साध्या कृता रिपु-गुहाः । तत् सपरिवारः समेत्यैकैका वन-këÂhikÃæ ज्वलन्ती गृहीत्वा गुहा-द्वारेऽस्मत्-कुलाये प्रक्षिप येन सर्वे शत्रवः कुम्भीपाक-नरक-प्रायेण दुःखेन म्रियन्ते । तच् छ्रुत्वा प्रहृष्टो मेघवर्ण आह-तात ! कथयात्म-वृत्तान्तम् । चिराद् अद्य दृष्टो ऽसि । स आह-वत्स ! नायं कथनस्य कालः । यतः कदाचित् तस्य रिपो कश्चित् प्रणिधिर् ममेहागमनं निवेदयिष्यति । यज् ज्ञानाद् अन्धो ऽन्यत्रापसरणं करिष्यति । तत् त्वर्यताम् । उक्तं च- शीघ्र-कृत्येषु कार्येषु विलम्बयति यो नरः । तत् कृत्यं देवतास् तस्य कोपाद् विघ्नन्त्य् असंशयम् ॥Panc_3.222॥ तथा च- यस्य यस्य हि कार्यस्य फलितस्य विशेषतः । क्षिप्रम् अक्रियमाणस्य कालः पिबति तत्-फलम् ॥Panc_3.223॥ तद्-गुहायाम् आयातस्य ते हत-शत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि अथासौ तद्-वचनम् आकर्ण्य स-परिजन एकैकां ज्वलन्तीं वन-këÂhikÃæ चञ्च्व्-अग्रेण गृहीत्वा तद्-गुहा-द्वारं प्राप्य स्थिरजीवि-कुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्ष-वाक्यानि स्मरन्तो द्वारस्यावृतत्वाद् अनिःसरन्तो गुहा-मध्ये कुम्भीपाक-न्यायम् आपन्ना मृताश् च । एवं शत्रून् निःशेषतां नीत्वा भूयो ऽपि मेघवर्णस् तद् एव न्यग्रोध-पादप-दुर्गं जगाम । ततः सिंहासन-स्थो भूत्वा सभा-मध्ये प्रमुदित-मनाः स्थिरजीविनम् अपृच्छत्-तात ! कथं त्वया शत्रु-मध्ये गतेन एतावत्-पर्यन्तं कालो नीतः ? तद् अत्र कौतुकम् अस्माकं वर्तते, तत् कथ्यताम् । यतः- वर-मग्नौ प्रदीप्ते तु प्रपातः पुण्य-कर्मणाम् । न चारिजन-संसर्गो मुहूर्तम् अपि सेवितः ॥Panc_3.224॥ तद् आकर्ण्य स्थिरजीव्य् आह-भद्र ! आगामि-फल-vächayà कष्टम् अपि सेवको न जानाति । उक्तं च यतः- कार्यस्यापेक्षया भुक्तं विषम् अप्य् अमृतायते । सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ॥Panc_3.225॥ उपनत-भये यो यो मार्गो हितार्थ-करो भवेत्- स स निपुणया बुद्ध्या सेव्यो महान् कृपणो ऽपि वा । करिकर-निभौ ज्याघाता कौ महास्त्र-विशारदौ वलय-रचितौ स्त्रीवद् बाहू कृतौ न किरीटिना ॥Panc_3.226॥ शक्तेनापि सता जनेन विदुषा कालान्तरापेक्षिणा वस्तव्यं खलु वाक्य-वज्र-विषमे क्षुद्रेऽपि पापे जने । दर्वी-व्यग्र-करेण धूम-मलिनेनायास-युक्ते च भीमेनातिबलेन मत्स्य-भवने किं नोषितं सूदवत् ॥Panc_3.227॥ यद् वा तद् वा विषम-पतितः साधु वा गर्हितं वा कालापेक्षी हृदय-निहितं बुद्धिमान् कर्म कुर्यात् । किं गाण्डीव-स्फुरद्-उरु-गुणास्फालन-क्रूर-पाणिर् नासील् लीला-नटन-विलसन् मेखली सव्यसाची ॥Panc_3.228॥ सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वोत्साहवतापि दैव-विधिषु स्थैर्यं प्रकार्य क्रमात् । देवेन्द्र-द्रविणेश्वरान्तक-समैर् अप्य् अन्वितो भ्रातृभिः किं क्लिष्टः सुचिरं विराट-भवने श्रीमान् न धर्मात्मजः ॥Panc_3.229॥ रूपाभिजन-सम्पन्नो माद्री-पुत्रौ बलान्वितौ । गोकर्म-रक्षा-व्यापारे विराट-प्रेष्यतां गतौ ॥Panc_3.230॥ रूपेणाप्रतिमेन यौवन-गुणैः श्रेष्ठे कुले जन्मना कान्त्या श्रीर् इव यात्र सापि विदशां काल-क्रमाद् आगता । सैरन्ध्रीति स-गर्वितं युवतिभिः साक्षेपम् आख्यातया द्रौपद्या ननु मत्स्य-राज-भवने धृष्टं न किं चन्दनम् ॥Panc_3.231॥ मेघवर्ण आह-तात ! असि-धारा-व्रतम् इदं मन्ये यद् अरिणा सह संवासः । सो ऽब्रवीत्-देव ! एवम् एतत् । परं न तादृङ्-मूर्ख-समागमः क्वापि मया दृष्टः । न च महाप्रज्ञम् अनेक-शास्त्रेष्व् अप्रतिम-बुद्धिं रक्ताक्षं विना धीमान् । यत्-कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातम् । ये पुनर् अन्ये मन्त्रिणस् ते महा-मूर्खा मन्त्रि-मात्र-व्यपदेशोपजीविनो ऽतत्त्व-कुशला, यैर् इदम् अपि न ज्ञातम् । यतः- अरितो ऽभ्यागतो भृत्यो दुष्टस् तत्-सङ्ग-तत्-परः । अपसर्प-सधर्मत्वान् नित्योद्वेगी च दूषितः ॥Panc_3.232॥ आसने शयने याने पान-भोजन-वस्तुषु । दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्य् अरयो ऽरिषु ॥Panc_3.233॥ तस्मात् सर्व-प्रयत्नेन त्रिवर्ग-निलयं बुधः । आत्मानम् आदृतो रक्षेत् प्रमादाद् धि विनश्यति ॥Panc_3.234॥ साधु चेदम् उच्यते- सन्तापयन्ति कम् अपथ्य-भुजं न रोगा दुर्मन्त्रिणं कम् उपयान्ति न नीति-दोषाः । कं श्रीर् न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषया paripŬayanti ॥Panc_3.235|| लुब्धस्य नश्यति यशः पिशुनस्य मैत्री नष्ट-क्रियस्य कुल अर्थ-परस्य धर्मः । विद्या-फलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्त-सचिवस्य नराधिपस्य ॥Panc_3.236॥ तद् राजन् ! असि-धारा-व्रतं मयाचरितम् अरितम् अरि-संसर्गाद् इति यद् भवतोक्तं, तन् मया साक्षाद् एवानुभूतम् । उक्तं च- अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्वार्थम् अभ्युद्धरेत् प्राज्ञः कार्य-ध्वंसो हि मूर्खता ॥Panc_3.237॥ स्कन्धेनापि वहेच् छत्रुं कालम् आसाद्य बुद्धिमान् । महता कृष्ण-सर्पेण मण्डूका बहवो हताः ॥Panc_3.238॥ मेघवर्ण आह-कथम् एतत् ? स्थिरजीवी कथयति- कथा 15 मन्दविष-सर्प-कथा अस्ति वरुणाद्रि-समीप एकस्मिन् प्रदेशे परिणत-वया मन्द-विषो नाम कृष्ण-सर्पः । स एवं चित्ते सञ्चिन्तितवान्-कथं नाम मया सुखोपाय-वृत्त्या वर्तितव्यम् इति । ततो बहु-मण्डूकं ह्रदम् उपगम्य धृति-परीतम् इवात्मानं दर्शितवान् । अथ तथा स्थिते सौदक-प्रान्त-गतेनैकेन मण्डूकेन पृष्टः-माम ! किम् अद्य यथा-पूर्वम् आहारार्थं न विहरसि । सो ऽब्रवीत्-भद्र ! कुतो मे मन्द-bhÃgyasyÃhÃrÃbhilëa÷ ? यत् कारणम् अद्य रात्रौ प्रदोष एव मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद्-ग्रहणार्थं मया क्रमः सज्जितः । सो ऽपि मां दृष्ट्वा मृत्यु-भयेन स्वाध्याय-प्रसक्तानां ब्राह्मणानाम् अन्तरम् अपक्रान्तो न विभावितो मया क्वापि गतः । तत्-सादृश्य-मोहित-चित्तेन मया कस्यचिद् ब्राह्मणस्य सूनोर् ह्रद-तट-जलान्तः-स्थो ऽङ्गुष्ठो दष्टः । ततो ऽसौ सपदि पञ्चत्वम् उपागतः । अथ तस्य पित्रा दुःखितेनाहं शप्तो यथा-दुरात्मन् ! त्वया निरपराधो मत्-सुतो दष्टः । तद् अनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि, तत्-प्रसाद-लब्ध-जीविकया वर्तिष्ये इति । ततो ऽहं युष्माकं वाहनार्थम् आगतो ऽस्मि । तेन च सर्व-मण्डूकानाम् इदम् आवेदितम् । ततस् तैः प्रहृष्ट-मनोभिः सर्वैर् एव गत्वा जल-पाद-नाम्नो दर्दुर-राजस्य विज्ञप्तम् । अथासाव् अपि मन्त्रि-परिवृतो ऽत्यद्भुतम् इदम् इति मन्यमानो स-सम्भ्रमं ह्रदाद् उत्तीर्य मन्द-विषस्य फणिनः फणा-प्रदेशम् adhirƬha÷ | शेषा अपि यथा-ज्येष्ठं तत्-पृष्ठोपरि समारुरुहुः । किं बहुना, उपरित-स्थानम् अप्राप्तवन्तस् तस्यानुपदं धावन्ति । मन्दविषो ऽपि तेषां तुष्ट्य्-अर्थम् अनेक-प्रकारान् गति-विशेषान् अदर्शयत् । अथ जलपादो लब्ध-सुखस् तम् आह- न तथा करिणा यानं तुरगेण रथेन वा । नर-यानेन वा यानं यथा मन्दविषेण मे ॥Panc_3.239॥ अथान्येद्युर् मन्द-विषश् छद्मना मन्दं मन्दं विसर्पति । तच् च दृष्ट्वा जलपादो ऽब्रवीत्-भद्र ! मन्दविष ! यथा-पूर्वं किम् अद्य साधु नोह्यते ? मन्दविषो ऽब्रवीत्-देव अद्याहार-वैकल्यान् न मे वोढुं शक्तिर् अस्ति । अथासाव् अब्रवीत्-भद्र ! भक्षय क्षुद्र-मण्डूकान् । तच् छ्रुत्वा प्रहर्षित-सर्व-गात्रो मन्दविषः स-सम्भ्रमम् अब्रवीत्-ममायम् एव विप्र-शापो ऽस्ति । तत् तवानेनानुज्ञा-वचनेन प्रीतो ऽस्मि । ततो ऽसौ नैरन्तर्येण मण्डूकान् भक्षयन् कतिपयैर् एवाहोभिर् बलवान् संवृत्तः । प्रहृष्टश् चान्तर्-लीनम् अवहस्येदम् अब्रवीत्- मण्डूका विविधा ह्य् एते छल-पूर्वोपसाधिताः । कियन्तं कालम् अक्षीणा भवेयुः खादिता मम ॥Panc_3.240॥ जल-पादो ऽपि मन्दविषेण कृत-कवच-नव्यामोहित-चित्तः किम् अपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्ण-सर्पस् तम् उद्देशं समायातः । तं च मण्डूकैर् वाह्यमानं दृष्ट्वा विस्मय-गतम् । आह च-वयस्य ! यद् अस्माकम् अशनं तैः कथं वाह्यसे । विरुद्धम् एतत् । मन्दविषो ऽब्रवीत्- सर्वम् एतद् विजानामि यथा वाह्यो ऽस्मि दर्दुरैः । किञ्चित् कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा ॥Panc_3.241॥ सो ऽब्रवीत्-कथम् एतत् ? मन्दविषः कथयति- कथा 16 घृतान्ध-ब्राह्मण-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य भार्या पुंश्चल्य् अन्यासक्त-मना अजस्रं विटायस-खण्ड-घृतान् घृत-पूरान् कृत्वा भर्तुश् चौरिकया प्रयच्छति । अथ कदाचिद् भर्ता दृष्ट्वाब्रवीत्-भद्रे ! किम् एतत् परिपच्यते ? कुत्र वाजस्रं नयसीदम् ? तत् कथय सत्यम् । सा चोत्पन्न-प्रतिभा कृतक-वचनैर् भर्तारम् अब्रवीत्-अस्त्य् अत्र नातिदूरे भगवत्या देव्या आयतनम् । तत्राहम् उपोषिता सती बलिं भक्ष्य-विशेषांश् चापूर्वान् नयामि । अथ तत् पश्यता गृहीत्वा तत् सकलं देव्यायतनाभिमुखी प्रतस्थे । यत् कारणं देव्या निवेदितेनानेन मदीयो भर्तैवं मंस्यते यत् मम ब्राह्मणी भगवत्याः कृते नद्याम् अवतीर्य यावत् स्नानं करोति तावत् तद् भर्तापि मार्गान्तरेणागत्य देव्याः पृष्ठतो ऽदृश्यो ऽवतस्थे । अथ सा ब्राह्मणी स्नात्वा देव्य्-आयतनम् आगत्य स्नानानुलेपन-माल्य-धूप-बलि-क्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्-भगवति ! केन प्रकारेण मम भर्तान्धो भविष्यति ? तच् छ्रुत्वा स्वर-भेदेन देवी-पृष्ठ-स्थितो ब्राह्मणो जगाद-यदि त्वम् अजस्रं घृत-पूरादि-भक्ष्यं तस्मै भर्त्रे प्रयच्छसि, ततः शीघ्रम् अन्धो भविष्यति । सा तु बन्धकी कृतक-वचन-वञ्चित-मानसा तस्मै ब्राह्मणाय तद् एव नित्यं प्रददौ । अथान्येद्युर् ब्राह्मणेनाभिहितम्-भद्रे, नाहं सुतरां पश्यामि । तच् छ्रुत्वा चिन्तितम् अनया-देव्याः प्रसादो ऽयं प्राप्त इति । अथ तस्या हृदय-वल्लभो विटस् तत्-सकाशम्-अन्धीभूतो ऽयं ब्राह्मणः किं मम करिष्यतीति निःशङ्कं प्रतिदिनम् अभ्येति । अथान्येद्युस् तं प्रविशन्तम् अभ्याश-गतं दृष्ट्वा केशैर् गृहीत्वा लगुड-पार्ष्णि-प्रभृति-प्रहारैस् तावद् atìayat यावद् असौ पञ्चत्वम् आप । ताम् अपि पुष्ट-पत्नीं विच्छन्न-नासिकां कृत्वा विससर्ज । *********************************************************************** अतो ऽहं ब्रवीमि-स्कन्धेनापि वहेच् छत्रुम् (238) इत्य् आदि । अथ राजन् ! यथा मन्दविषेण बुद्धि-बलेन मण्डूका निहतास् तथा मयापि सर्वे वैरिणः । साधु चेदम् उच्यते- वने प्रज्वलितो वह्निर् दहन् मूलानि रक्षति । समूलोन्मूलनं कुर्याद् वायुर् यो मृदु-शीतलः ॥Panc_3.242॥ मेघवर्ण आह-तात ! सत्यम् एवैतत् । ये महात्मानो भवन्ति ते महा-सत्त्वा आपद्-गता अपि प्रारब्धं न त्यजन्ति । उक्तं च यतः- महत्त्वम् एतन् महतां नयालङ्कार-धारिणाम् । न मुञ्चन्ति यद् आरब्धं कृच्छ्रेऽपि व्यसनोदये ॥Panc_3.243॥ तथा च- प्रारभ्यते न खलु विघ्न-भयेन नीचैः प्रारभ्य विघ्न-विहता विरमन्ति मध्याः । विघ्नैः सहस्र-गुणितैर् अपि हन्यमानाः प्रारब्धम् उत्तम-गुणा न परित्यजन्ति ॥Panc_3.244॥ तत् कृतं निष्कण्टकं मम राज्यं शत्रून् निःशेषतां नयता त्वया । अथवा युक्तम् एतन् नय-वेदिनाम् । उक्तं च यतः- ऋण-शेषं चाग्नि-शेषं च शत्रु-शेषं तथैव च । व्याधि-शेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥Panc_3.245॥ सो ऽब्रवीत्-देव ! भाग्यवान् त्वम् एवासि, यस्यारब्धं सर्वम् एव संसिद्ध्यति । तन् न केवलं शौर्यं कृत्यं साधयति, किन्तु प्रज्ञया यत् क्रियते तद् एव विजयाय भवति । उक्तं च- शस्त्रैर् हता न हि हता रिपवो भवन्ति प्रज्ञा-हतास् तु रिपवः सुहता भवन्ति । शस्तं निहन्ति पुरुषस्य शरीरम् एकं प्रज्ञा कुलं च विभवश् च यशश् च हन्ति ॥Panc_3.246॥ तद् एवं प्रज्ञा-पुरुषकाराभ्यां युक्तस्यायत्नेन कार्य-सिद्धयः सम्भवन्ति । उक्तं च- प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृतिः स्वयम् उपनयन्न् अर्थान् मन्त्रो न गच्छति विप्लवम् । स्फुरति सफलस् तर्कश् चित्तं समुन्नतिम् अश्नुते भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥Panc_3.247॥ तथा च नय-त्याग-शौर्य-सम्पन्ने पुरुषे राज्यम् इति । उक्तं च- त्यागिनि शूरे विदुषि च संसर्ग-रुचिर् जनो गुणी भवति । गुणवति धनं धनाच् छ्रीः श्रीमत्य् आज्ञा ततो राज्यम् ॥Panc_3.248॥ मेघवर्ण आह-नूनं सद्यः-फलानि नीति-शास्त्राणि यत् त्वयानुकृत्येनानुप्रविश्यारि-मर्दनः सपरिजनो निःशेषितः । स्थिरजीव्य् आह- तीक्ष्णोपाय-प्राप्ति-गम्यो ऽपि यो ऽर्थस् तस्याप्य् आदौ संश्रयः साधु युक्तः । उत्तुङ्गाग्रः सार-भूतो वनानां मान्याभ्यर्च्य च्छिद्यते पादपेन्द्रः ॥Panc_3.249॥ अथवा स्वामिन् ! किं तेनाभिहितेन ? यद् अनन्तर-जाले क्रिया-रहितम् असुख-साध्यं वा भवति । साधु चेदम् उच्यते- अनिश्चितैर् अध्यवसाय-भीरुभिर् यथेष्ट-संलाप-रति-प्रयोजनैः । फले विसंवादम् उपागता गिरः प्रयान्ति लोके परिहास-वस्तुताम् ॥Panc_3.250॥ न च लघुष्व् अपि कर्तव्येषु धीमद्भिर् अनादरः कर्तव्यः । यतः- शक्ष्यामि कर्तुम् इदम् अल्पम् अयत्न-साध्यम् अनादरः क इति कृत्यम् उपेक्षमाणाः । केचित् प्रमत्त-मनसः परिताप-दुःखम् आपत्-प्रसङ्ग-सुलभं पुरुषा प्रयान्ति ॥Panc_3.251॥ तद् अद्य जितारेर् मद्-विभोर् यथा-पूर्वं निद्रा-लाभो भविष्यति । उच्यते चैतत्- निःसर्पे बद्ध-सर्पे वा भवने सुष्यते सुखम् । सदा दृष्ट-भुजङ्गे तु निद्रा दुःखेन लभ्यते ॥Panc_3.252॥ तथा च- विस्तीर्ण-व्यवसाय-साध्य-महतां स्निघ्दोपयुक्ताशिषां कार्याणां नय-साहसोन्नति-मताम् इच्छापद्-आरोहिणाम् । मानोत्सेक-पराक्रम-व्यसनिनः पारं न यावद्-गताः सामर्षे हृदयेऽवकाश-विषया तावत् कथं निर्वृतिः ॥Panc_3.253॥ तद् अवसित-कार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तद् इदम् अधुना निहत-कण्टकं राज्यं प्रजा-पालन-तत्परो भूत्वा पुत्र-पौत्रादि-क्रमेणाचल-च्छत्रासन-श्रीः चिरं भुङ्क्ष्व । अपि च- प्रजा न रञ्जयेद् यस् तु राजा रक्षादिभिर् गुणैः । अजागल-स्तनस्येव तस्य राज्यं निरर्थकम् ॥Panc_3.254॥ गुणेषु रागो व्यसनेष्व् अनादरो रतिः सुभृत्येषु च यस्य भूपतेः । चिरं स भुङ्क्ते चल-चामरांशुकां सितातपत्राभरणां नृप-श्रियम् ॥Panc_3.255॥ न च त्वया प्राप्त-राज्यो ऽहम् इति मत्वा श्री-मदेनात्मा व्यसयितव्यः । यत् कारणम्-चला हि राज्ञो विभूतयः वंशारोहणवद् राज्य-लक्ष्मी-दुरारोहा, क्षण-विनिपात-रता, प्रयत्न-शतैर् अपि धार्यमाणा दुर्धरा, प्रशस्ताराधिताप्य् अन्ते विप्रलम्भिनी, वानर-जातिर् इव विद्रुतानेक-चित्ता, पद्म-पत्रम् इवाघटित-संश्लेषा, पवन-गतिर् इवातिचपला, अनार्य-सङ्गतिर् इवास्थिरा, आशीविष इव दुरुपचारा, सन्ध्याभ्र-लेखेव मुहूर्त-रागा, जल-बुद्बुदावलीव स्वभाव-भङ्गुरा, शरीर-प्रकृतिर् इव कृतघ्ना, स्वप्न-लब्ध-द्रव्य-राशिर् इव क्षण-दृष्ट-नष्टा । अपि च- यदैव राज्ये क्रियतेऽभिषेकस् तदैव बुद्धिर् व्यसनेषु योज्या । घटा हि राज्ञाम् अभिषेक-काले सहाम्भसैवापदम् उद्गिरन्ति ॥Panc_3.256॥ न च कश्चिद् अनधिगमनीयो नामास्त्य् आपदाम् । उक्तं च- रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् । नाट्याचार्यकम् अर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरे सर्वे काल-वशाज् जनो ऽत्र सहते कः कं परित्रायते ॥Panc_3.257॥ क्व स दशरथः स्वर्गे भूत्वा महेन्द्र-सुहृद् गतः क्व स जलनिधेर् वेलां बद्ध्वा नृपः सगरस् तथा । क्व स करतलाज् जातो वैन्यः क्व सूर्य-तनुर् मनुः ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥Panc_3.258॥ मान्धाता क्व गतस् त्रिलोक-विजयी राजा क्व सत्यव्रतः देवानां नृपतिर् गतः क्व नहुषः सच्-छास्त्रवान् केशवः । मन्यन्ते सरथाः स-कुञ्जर-वराः शक्रासनाध्यासिनः कालेनैव महात्मना त्व् अनुकृताः कालेन निर्वासिताः ॥Panc_3.259॥ अपि च- स च नृपतिस् ते सचिवास् ताः प्रमदास् तानि कानन-वनानि । स च ते च ताश् च तानि च कृतान्त-दृष्टानि नष्टानि ॥Panc_3.260॥ एवं मत्त-करि-कर्ण-चञ्चलां राज्य-लक्ष्मीम् अवाप्य न्यायैक-निष्ठो भूत्वोपभुङ्क्ष्व । इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम् ॥3॥ ************************************************************************ चतुर्थ-तन्त्रम् अथ लब्ध-प्रणाशम् अथेदम् आरभते लब्ध-प्रणाशं नाम चतुर्थं तन्त्रम् । यस्यायम् आदिमः श्लोकः- समुत्पन्नेषु कार्येषु बुद्धिर् यस्य न हीयते । स एव दुर्गं तरति जलस्थो वानरो यथा ॥Panc_4.1॥ तद् यथानुश्रूयते- प्रस्तावना-कथा वानर-मकर-वृत्तान्तः अस्ति कस्मिंश्चित् समुद्रोपकण्ठे महान् जम्बू-पादपः सदा-फलः । तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । तत्र च तस्य तरोर् अधः कदाचित् करालमुखो नाम मकरः समुद्र-सलिलान् निष्क्रम्य सुकोमल-बालुका-सनाथे तीरोपान्ते न्यविशत । ततश् च रक्तमुखेन स प्रोक्तः-भोः ! भवान् समभ्यागतो ऽतिथिः । तद् भक्षयतु मया दत्तान्य् अमृत-तुल्यानि जम्बू-फलानि । उक्तं च- प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः । वैश्वदेवान्तम् आपन्नः सो ऽतिथिः स्वर्ग-सङ्क्रमः ॥Panc_4.2॥ न पृच्छेच् चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुर् अब्रवीत् ॥Panc_4.3॥ दूर-मार्ग-श्रम-श्रान्तं वैश्वदेवान्तम् आगतम् । अतिथिं पूजयेद् यस् तु स याति परमां गतिम् ॥Panc_4.4॥ अपूजितो ऽतिथिर् यस्य गृहाद् याति विनिःश्वसन् । गच्छन्ति पितरस् तस्य विमुखाः सह दैवतैः ॥Panc_4.5॥ एवम् उक्त्वा तस्मै जम्बू-फलानि ददौ । सो ऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठी-सुखम् अनुभूय भूयो ऽपि स्व-भवनम् अगात् । एवं नित्यम् एव तौ वानर-मकरौ जम्बू-च्छाया-स्थितौ विविध-शास्त्र-गोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः । सो ऽपि मकरो भक्षित-शेषाणि जम्बू-फलानि गृहं गत्वा स्व-पत्न्यै प्रयच्छति । अथान्यतमे दिवसे तया स पृष्टः-नाथ ! क्वैवंविधान्य् अमृत-फलानि प्राप्नोषि ? स आह-भद्रे ! ममास्ति परम-सुहृद् रक्तमुखो नाम वानरः । स प्रीति-पूर्वकम् इमानि फलानि प्रयच्छति । अथ तयाभिहितम्-यः सर्वदैवामृत-प्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयम् अमृत-मयं भविष्यति । तद् यदि भार्यया ते प्रयोजनं, ततस् तस्य हृदयं मह्यं प्रयच्छ । येन तद् भक्षयित्वा जरा-मरण-रहिता त्वया सह भोगान् भुनज्मि । स आह-भद्रे ! मा मैवं वद । यतः स प्रतिपन्नो ऽस्माकं भ्राता । अपरं फल-दाता । ततो व्यापादयितुं न शक्यते । तत् त्यजैनं मिथाग्रहणम् । उक्तं च- एकं प्रसूयते माता द्वितीयं वाक् प्रसूयते । वाग्-जातम् अधिकं प्रोचुः सोदर्याद् अपि बान्धवात् ॥Panc_4.6॥ अथ मकर्य् आह-त्वया कदाचिद् अपि मम वचनं नान्यथा कृतम् । तन् नूनं सा वानरी भविष्यति, यतस् तस्या अनुरागतः सकलम् अपि दिनं तत्र गमयसि । तत् त्वं ज्ञातो मया सम्यक् । यतः- साह्लादं वचनं प्रयच्छति न मे नो vächitaæ किञ्चन प्रायः प्रोच्छ्वसिषि द्रुतं हुतवह-ज्वाला समं रात्रिषु । कण्ठाश्लेष-परिग्रहे शिथिलता यन् नादराच् चुम्बसे तत् ते धूर्त हृदि स्थिता प्रियतमा काचिन् ममेवापरा ॥Panc_4.7॥ सो ऽपि पत्न्याः पादोपसङ्ग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोप-कोटिम् आपन्नायाः सुदीनम् उवाच- मयि ते पाद-पतिते किङ्करत्वम् उपागते । त्वं प्राण-वल्लभे कस्मात् कोपने कोपम् एष्यसि ॥Panc_4.8॥ सापि तद्-वचनम् आकर्ण्याश्रु-प्लुत-मुखी तम् उवाच- सार्धं मनोरथ-शतैस् तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिम-भाव-रम्या । अस्माकम् अस्ति न कथञ्चिद् इहावकाशं तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥Panc_4.9॥ अपरं सा यदि तव वल्लभा न भवति, तत् किं मया भणितो ऽपि तां न व्यापादयसि । अथ यदि स वानरस् तत् कस् तेन सह तव स्नेहः ? तत् किं बहुना ? यदि तस्य हृदयं न भक्षयामि, तन् मया प्रायोपवेशनं कृतं विद्धि । एवं तस्यास् तन् निश्चयं ज्ञात्वा चिन्ता-व्याकुलित-हृदयः स प्रोवाच-अथवा साध्व् इदम् उच्यते- वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस् तु मीनानां नीली-मद्य-पयोस् तथा ॥Panc_4.10॥ तत् किं करोमि ? कथं स मे वध्यो भवति । इति विचिन्त्य वानर-पार्श्वम् अगमत् । वानरो ऽपि चिराद् आयान्तं तं सोद्वेगम् अवलोक्य प्रोवाच-भो मित्र ! किम् अद्य चिर-वेलायां समायातो ऽसि ? कस्मात् साह्लादं नालपसि ? न subhëitÃni पठसि । स आह-मित्र ! अहं तव भ्रातृ-जायया निष्ठुरतरैर् वाक्यैर् अभिहितः-भोः कृतघ्न ! मा मे त्वं स्वमुखं दर्शय, यतस् त्वं प्रतिदिनं मित्रम् उपजीवसि । न च तस्य पुनः प्रत्युपकारं गृह-दर्शन-मात्रेणापि करोषि । तत् ते प्रायश्चित्तम् अपि नास्ति । उक्तं च- ब्रह्मघ्ने च सुरापे च चौरे भग्न-व्रते शठे । निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥Panc_4.11॥ तत् त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहम् आनय । नो चेत् त्वया सह मे पर-लोके दर्शनम् इति । तद् अहं तयैवं प्रोक्तस् तव सकाशम् आगतः । तद् अद्य तया सह त्वद्-अर्थे कलहायतो ममेयती वेला विलग्ना । तद् आगच्छ मे गृहम् । तव भ्रातृ-पत्नी रचित-चतुष्का प्रगुणित-वस्त्र-मणि-माणिक्याद्य्-उचिताभरणा द्वार-देश-बद्ध-वन्दन-माला सोत्कण्ठा तिष्ठति । मर्कट आह-भो मित्र ! युक्तम् अभिहितं मद्-भ्रातृ-पत्न्या । उक्तं च- वर्जयेत् कौलिकाकारं मित्रं प्राज्ञतरो नरः । आत्मनः सम्मुखं नित्यं य आकर्षति लोलुपः ॥Panc_4.12॥ तथा च- ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्-विधं प्रीति-लक्षणम् ॥Panc_4.13॥ परं वयं वनचराः युष्मदीयं च जलान्ते गृहम् । तत् कथं शक्यते तत्र गन्तुम् । तस्मात् ताम् अपि मे भ्रातृ-पत्नीम् अत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि । स आह-भो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिन-प्रदेशेऽस्मद्-गृहम् ‘ तन् मम पृष्ठम् आरूधः सुखेनाकृत-भयो गच्छ । सो ऽपि तच् छ्रुत्वा सानन्दम् आह-भद्र ! यद्य् एवं तत् किं विलम्ब्यते । त्वर्यताम् । एषो ऽहं तव पृष्ठाम् ÃrƬha÷ | तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मरकम् आलोक्य भय-त्रस्त-मना वानरः प्रोवाच-भ्रातः ! शनैः शनैर् गम्यताम् । जल-कल्लोलैः प्लाव्यते मे शरीरम् । तद् आकर्ण्य मकरश् चिन्तयामास-असाव् अगाधं जलं प्राप्तो मे वशः सञ्जातः । मत्-पृष्ठ-गतस् तिल-मात्रम् अपि चलितुं न शक्नोति । तस्मात् कथयाम्य् अस्य निजाभिप्रायम्, येनाभीष्ट-देवता-स्मरणं करोति । आह च-मित्र, त्वं मया वधाय समानीतो भार्या-वाक्येन विश्वास्य । तत् स्मर्यताम् अभीष्ट-देवता । स आह-भ्रातः ! किं मया तस्यास् तवापि चापकृतं येन मे वधोपायश् चिन्तितः ? मकर आह-भोः ! तस्यास् तावत् तव हृदयस्यामृतमय-फल-रसास्वादन-मृष्टस्य भक्षणे दोहदः सञ्जातः । तेनैतद् अनुष्ठितम् । प्रत्युत्पन्न-मतिर् वानर आह-भद्र ! यद्य् एवं तत् किं त्वया मम तत्रैव न व्याहृतम् ? येन स्व-हृदयं जम्बू-कोटरे सदैव मया सुगुप्तं कृतम् । तद् भ्रातृ-पत्न्या अर्पयामि । त्वयाहं शून्य-हृदयो ऽत्र कस्माद् आनीतः ? तद् आकर्ण्य मकरः सानन्दम् आह-भद्र ! यद्य् एवं तद् अर्पय मे हृदयम् । येन सा दुष्ट-पत्नी तद् भक्षयित्वानशनाद् उत्थिष्ठति । अहं त्वां तम् एव जम्बू-पादपं प्रापयामि । एवम् उक्त्वा निवर्त्य जम्बू-तलम् अगात् । वानरो ऽपि कथम् अपि जल्पित-विविध-देवतोपचार-पूजस् तीरम् आसादितवान् । ततश् च दीर्घतर-चङ्क्रमणेन तम् एव जम्बू-पादपम् ÃrƬhaÓ चिन्तयामास-अहो ! लब्धास् तावत् प्राणाः । अथवा साध्व् इदम् उच्यते- न विश्वसेद् अविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति ॥Panc_4.14॥ तन् ममैतद् अद्य पुनर् जन्म-दिनम् इव सञ्जातम् । इति चिन्तयमानं मकर आह-भो मित्र ! अर्पय तद् धृदयं यथा ते भ्रातृ-पत्नी भक्षयित्वानशनाद् उत्तिष्ठति । अथ विहस्य निर्भर्त्सयन् वानरस् तम् आह-धिग् धिङ् मूर्ख विश्वास-घातक ! किं कस्यचिद् धृदय-द्वयं भवति ? तद् आशु गम्यतां जम्बू-वृक्षस्याधस्तान् न भूयो ऽपि त्वयात्रागन्तव्यम् । उक्तं च यतः- सकृद् दुष्टं च यो मित्रं पुनः सन्धातुम् इच्छति । स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा ॥Panc_4.15॥ तच् छ्रुत्वा मकरः संविलक्षं चिन्तितवान्-अहो ! mayÃtimƬhena किम् अस्य स्व-चित्ताभिप्रायो निवेदितः । तद् यद्य् असौ पुनर् अपि कथञ्चिद् विश्वासं गच्छति, तद् भूयो ऽपि विश्वासयामि । आह च-मित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किञ्चित् तव हृदयेन प्रयोजनम् । तद् आगच्छ प्राघुणिक-न्यायेनास्मद्-गृहम् । वानर आह-भो दुष्ट ! गम्यताम् । अधुना नाहम् आगमिष्यामि । उक्तं च- बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति । आख्याहि भद्रे प्रिय-दर्शनस्य न गङ्गदत्तः पुनर् एति कूपम् ॥Panc_4.16॥ मकर आह-कथम् एतत् ? स आह- कथा 1 गङ्गदत्त-प्रियदर्शन-कथा कस्मिंश्चित् कूपे गङ्गदत्तो नाम मण्डूक-राजः प्रतिवसति स्म । स कदाचिद् दायादैर् उद्वेजितो ऽरघट्ट-घटीम् आरुह्य निष्क्रान्तः । अथ तेन चिन्तितम्-यत् कथं तेसां दायादानां मया प्रत्यपकारः कर्तव्यः । उक्तं च- आपदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये ॥Panc_4.17॥ एवं चिन्तयन् बिले प्रविशन्तं कृष्णसर्पम् अपश्यत् । तं दृष्ट्वा भूयो ऽप्य् अचिन्तयत्-यद् एनं तत्र कूपे नीत्वा सकल-दायादानाम् उच्छेदं करोमि । उक्तं च- शत्रुभिर् योजयेच् छत्रुं बलिना बलवत्तरम् । स्व-कार्याय यतो न स्यात् काचित् pŬÃtra तत्-क्षये ॥Panc_4.18॥ तथा च- शत्रुम् उन्मूलयेत् प्राज्ञस् तीक्ष्णं तीक्ष्णेन शत्रुणा । व्यथा-करं सुखार्थाय कण्टकेनैव कण्टकम् ॥Panc_4.19॥ एवं स विभाव्य बिल-द्वारं गत्वा तम् आहूतवान्-एह्य् एहि प्रिय-दर्शन ! एहि ! तच् छ्रुत्वा सर्पश् चिन्तयामास-य एवं माम् आह्वयति । स्वजातीयो न भवति । यतो नैषा सर्प-वाणी । अन्येन केनापि सह मम मर्त्य-लोके सन्धानं नास्ति । तद् अत्रैव दुर्गे स्थितस् तावद् वेद्मि को ऽयं भविष्यति । उक्तं च- यस्य न जायते शीलं न कुलं न च संश्रयः । न तेन सङ्गतिं कुर्याद् इत्य् उवाच बृहस्पतिः ॥Panc_4.20॥ कदाचित्को ऽपि मन्त्रवाद्य् औषध-चतुरो वा माम् आहूय बन्धने क्षिपति । अथवा कश्चित् पुरुषो वैरम् आश्रित्य कस्यचिद् भक्षणार्थे माम् आह्वयति । आह च-भोः ! को भवान् ? स आह-अहं गङ्गदत्तो नाम मण्डूकाधिपतिस् त्वत्-सकाशे मैत्र्य्-अर्थम् अभ्यागतः । तच् छ्रुत्वा सर्प आह-भो ! अश्रद्धेयम् एतत् यत्-तृणानां वह्निना सह सङ्गमः । उक्तं च- यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन । न तत्-समीपम् अभ्येति तत् किम् एवं प्रजल्पसि ॥Panc_4.21॥ गङ्गदत्त आह-भोः ! सत्यम् एतत् । स्वभाव-वैरी त्वम् अस्माकम् । परं पर-परिभवात् प्राप्तो ऽहं ते सकाशम् । उक्तं च- सर्व-नाशे च सञ्जाते प्राणानाम् अपि संशये । अपि शत्रुं प्रणम्यापि रक्षेत् प्राणान्धनानि च ॥Panc_4.22॥ सर्प आह-कथय कस्मात् ते परिभवः । स आह-दायादेभ्यः । सो ऽप्य् आह-क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा । तत् कथय स्वाश्रयम् । तेनोक्तम्-pëÃïa-चय-निबद्धे कूपे । सर्प आह-अहो अपदा वयम् । तत्रास्ति तत्र मे प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितस् तव दायादान् व्यापादयामि । तद् गम्यताम् । उक्तं च- यच् छक्यं ग्रसितुं यस्य ग्रस्तं परिणमेच् च यत् । हितं च परिणामे यत् तद् आद्यं भूतिम् इच्छता ॥Panc_4.23॥ गङ्गदत्त आह-भोः ! समागच्छ त्वम् । अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरम् अस्ति । तत्र स्थितस् त्वं लीलया दायादान् व्यापादयिष्यसि । तच् छ्रुत्वा सर्पो व्यचिन्तयत्-अहं तावत् परिणत-वयाः । कदाचित् कथञ्चिन् मूषकम् एकं प्राप्नोमि । तत् सुखावहो जीवनोपायो ऽयम् अनेन कुलाङ्गारेण दर्शितः । तद् गत्वा तान् मण्डूकान् भक्षयामि इति । अथवा साध्व् इदम् उच्यते- यो हि प्राण-परिक्षीणः सहाय-परिवर्जितः । स हि सर्व-सुखोपायां वृत्तिम् आरचयेद् बुधः ॥Panc_4.24॥ एवं विचिन्त्य तम् आह-भो गङ्गदत्त ! यद्य् एवं तद्-अग्रे भव । येन तत्र गच्छावः । गङ्गदत्त आह-भोः प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि त एव भक्षणीयाः इति । सर्प आह-साम्प्रतं त्वं मे मित्रं जातम् । तन् न भेतव्यम् । तव वचनेन भक्षण्यास् ते दायादाः । एवम् उक्त्वा बिलान् निष्क्रम्य तम् आलिङ्ग्य च तेनैव सह प्रस्थितः । अथ कूपम् आसाद्यार-घट्ट-घटिका-मार्गेण सर्पस् तेनात्मना स्वालयं नीतः । गङ्गदत्त आह-भद्र ! कुतः त्वया मित्र-कृत्यम् । तत् साम्प्रतम् अनेनैव घटिका-यन्त्र-मार्गेण गम्यताम् इति । सर्प आह-भो गङ्गदत्त ! न सम्यग् अभिहितं त्वया । कथम् अहं तत्र गच्छामि ? मदीय-बिल-दुर्गम् अन्येन रुद्धं भविष्यति । तस्माद् अत्र-स्थस्य मे मण्डूकम् एकैकं स्व-वर्गीयं प्रयच्छ । नो चेत् सर्वान् अपि भक्षयिष्यामि इति । तच् छ्रुत्वा गङ्गदत्तो व्याकुल-मना व्याचिन्तयत्-अहो किम् एतन् मया कृतं सर्पम् आनयता । तद् यदि निषेधयिष्यामि तत् सर्वान् अपि भक्षयिष्यति । अथवा युक्तम् उच्यते- यो ऽमित्रं कुरुते मित्रं वीर्याभ्यधिकम् आत्मनः । स करोति न सन्देहः स्वयं हि विष-भक्षणम् ॥Panc_4.25॥ तत् प्रयच्छाम्य् अस्यैकैकं प्रतिदिनं सुहृदम् । उक्तं च- सर्वस्व-हरणे युक्तं शत्रुं बुद्धि-युता नराः । तोषयन्त्य् अल्प-दानेन bìavaæ सागरो यथा ॥Panc_4.26॥ तथा च- यो दुर्बलो ऽणून् अपि याच्यमानो बलीयसा यच्छति नैव साम्ना । प्रयच्छते नैव च दर्श्यमानं खारीं स चूर्णस्य पुनर् ददाति ॥Panc_4.27॥ तथा च- सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्यं सर्व-नाशो हि दुस्तरः ॥Panc_4.28॥ न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः । एतद् एव हि पाण्डित्यं यत् स्वल्पाद् भूरि-रक्षणम् ॥Panc_4.29॥ एवं निश्चिन्त्य नित्यम् एकैकम् आदिशति । सो ऽपि तं भक्षयित्वा तस्य परोक्षेऽन्यान् अपि भक्षयति । अथवा साध्व् इदम् उच्यते- यथा हि मलिनैर् वस्त्रैर् यत्र तत्रोपविश्यते । एवं चलित-वित्तस् तु वित्त-शेषं न रक्षति ॥Panc_4.30॥ अथान्य-दिने तेनापरान् मण्डूकान् भक्षयित्वा गङ्गदत्त-सुतो यमुनादत्तो भक्षितः । तं भक्षितं मत्वा गङ्गदत्तस् तार-स्वरेण धिग् धिक् प्रलाप-परः कथञ्चिद् अपि न विरराम । ततः स्व-पत्न्याभिहितः- किं क्रन्दसि दुराक्रन्द स्व-पक्ष-क्षय-कारक । स्व-पक्षस्य क्षये जाते को नस् त्राता भविष्यति ॥Panc_4.31॥ तद् अद्यापि विचिन्त्यताम् आत्मनो निष्क्रमणम् अस्य वधोपायश् च । अथ गच्छता कालेन सकलम् अपि कवलितं मण्डूक-कुलम् । केवलम् एको गङ्गदत्तस् तिष्ठति । ततः प्रियदर्शनेन भणितम्-भोः गङ्गदत्त ! बुभुक्षितो ऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद् दीयतां मे किञ्चिद् भोजनं यतो ऽहं त्वयात्रानीतः । स आह-भो मित्र ! न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या । तद् यदि मां प्रेषयति ततो ऽन्य-कूप-स्थान् अपि मण्डूकान् विश्वास्यात्रानयामि । स आह-मम तावत् त्वम् अभक्ष्यो भ्रातृ-स्थाने । तद् यद्य् एवं करोषि तत् साम्प्रतं पितृ-स्थाने भवसि । तद् एवं क्रियताम् इति । सो ऽपि तद् आकर्ण्यार-घट्ट-घटिकाम् आश्रित्य विविध-देवतोपकल्पित-पूजोपयाचितस् तत्-कूपाद् विनिष्क्रान्तः । प्रियदर्शनो ऽपि तद्-आकाङ्क्षया तत्रस्थः प्रतीक्षमाणस् तिष्ठति । अथ चिराद् अनागते गङ्गदत्ते प्रियदर्शनो ऽन्य-कोटर-निवासिनीं गोधाम् उवाच-भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतश् चिर-परिचितस् ते गङ्गदत्तः । तद् गत्वा तत्-सकाशं कुत्रचिज् जलाशयेऽन्विष्य मम सन्देशं कथय । येनागम्यताम् एकाकिनापि भवता द्रुततरं यद्य् अन्ये मण्डूका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यद्य् अहं तव विरुद्धम् आचरामि तत् सुकृतम् अन्तरे मया विधृतम् । गोधापि तद्-वचनाद् गङ्गदत्तं द्रुततरम् अन्विष्याह-भद्र गङ्गदत्त ! स तव सुहृत्-प्रियदर्शनस् तव मार्गं समीक्षमाणस् तिष्ठति । तच् छीघ्रम् आगम्यताम् इति । अपरं च तेन तव विरूप-करणे सुकृतम् अन्तरे धृतम् । तन्-निःशङेन मनसा समागम्यताम् । तद् आकर्ण्य गङ्गदत्त आह- बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रिय-दर्शनस्य न गङ्गदत्तः पुनर् एति कूपम् ॥Panc_4.32॥ एवम् उक्त्वा स तां विसर्जयामास । *********************************************************************** तद् भो दुष्ट-जलचर ! अहम् अपि गङ्गदत्त इव त्वद्-गृहे न कथञ्चिद् अपि यास्यामि । तच् छ्रुत्वा मकर आह-भो मित्र ! अथवात्राहम् अनशनात् प्राण-त्यागं तवोपरि करिष्यामि । वानर आह-mƬha ! किम् अहं लम्बकर्णो मूर्खः ? दृष्ट्वापायो ऽपि स्वयम् एव तत्र गत्वात्मानं व्यापादयामि । आगतश् च गतश् चैव गत्वा यः पुनर् आगतः । अकर्ण-हृदयो मूर्खस् तत्रैव निधनं गतः ॥Panc_4.33॥ मकर आह-भद्र ! स को लम्भ-कर्णः । कथं दृष्टापायो ऽपि मृतः ? तन् मे निवेद्यताम् । वानर आह- कथा 2 कराल-केसर-कथा कस्मिंश्चिद् वनोद्देशे कराल-केसरो नाम सिंहः प्रतिवसति स्म । तस्य च धूसरको नाम शृगालः सदैवानुयायी परिचारको ऽस्ति । अथ कदाचित् तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाताः । यैः पदम् एकम् अपि चलितुं न शक्नोति । तस्याचलनाच् च धूसरकः क्षुत्क्षाम-कण्ठो दौर्बल्यं गतः । अन्यस्मिन्न् अहनि तम् अवोचत्-स्वामिन् ! बुभुक्षय pŬito ऽहम् । पदात् पदम् अपि चलितुं न शक्नोमि । तत् कथं ते शुश्रूषां करोमि ? सिंह आह-भोः ! गच्छ अन्वेषय किञ्चित् सत्त्वम् । येनेमाम् अवस्थां गतो ऽपि व्यापादयामि । तद् आकर्ण्य शृगालो ऽन्वेषयन् कञ्चित् समीप-वर्तिनं ग्रामम् आसादितवान् । तत्र लम्बकर्णो नाम गर्दभस् तडागोपान्ते प्रविरल-दूर्वाङ्कुरान् कृच्छ्राद् आस्वादयन् दृष्टः । ततश् च समीप-वर्तिना भूत्वा तेनाभिहितः-माम ! नमस्कारो ऽयं मदीयः सम्भाव्यताम् । चिराद् दृष्टो ऽसि । तत् कथय किम् एवं दुर्बलतां गतः । स आह-भो भगिनी-पुत्र ! किं कथयामि । रजको ऽतिनिर्दयातिभारेण मां pŬayati । घास-मुष्टिम् अपि न प्रयच्छति । केवलं दूर्वाङ्कुरान् धूइ-मिश्रितान् भक्षयामि । तत् कुतो मे शरीरे पुष्टिः ? शृगाल आह-माम ! यद्य् एवं तद् अस्ति मरकत-सदृश-शष्प-प्रायो नदी-सनाथो रमणीयतरः प्रदेशः । तत्रागत्य मया सह subhëita-गोष्ठी-सुखम् अनुभवंस् तिष्ठ । लम्बकर्ण आह-भो भगिनी-सुत ! युक्तम् उक्तं भवता । परं वयं ग्राम्याः पशवो ऽरण्य-चारिणां वध्याः । तत् किं तेन भव्य-प्रदेशेन । शृगाल आह- माम ! मैवं वद । मद्-भुज-पञ्जर-परिरक्षितः स देशः । तत्रास्ति न कश्चिद् अपरस्य तत्र प्रवेशः । परमम् अनेनैव दोषेण रजक-कदर्थितास् तत्र तिस्रो रासभ्यो ऽनाथाः सन्ति । ताश् च पुष्टिम् आपन्ना यौवनोत्कटा इदं माम् ऊचुः-यदि त्वम् अस्माकं सत्यो मातुलस् तदा कंचिद् ग्रामान्तरं गत्वास्मद्-योग्यं कश्चित् पतिम् आनय । तद्-अर्थे त्वाम् अहं तत्र नयामि । अथ शृगाल-वचनानि श्रुत्वा काम-pŬitÃÇgas तम् अवोचत्-भद्र ! यद्य् एवं तद्-अग्रे भव येनागच्छामि । अथवा साध्व् इदम् उच्यते- नामृतं न विषं किञ्चिद् एकां मुक्त्वा नितम्बिनीम् । यस्याः सङ्गेन जीव्येत म्रियते च वियोगतः ॥Panc_4.34॥ तथा च- यासां नाम्नापि कामः स्यात् सङ्गमं दर्शनं विना । तासां दृक्-सङ्गमं प्राप्य यन् न द्रवति कौतुकम् ॥Panc_4.35॥ तत्रानुष्ठिते शृगालेन सह सिंहान्तिकम् आगतः । सिंहो ऽपि व्यथाकुलितस् तं दृष्ट्वा यावत् समुत्तिष्ठति तावद् रासभः पलायितुम् आरब्धवान् । अथ तस्य पलायमानस्य सिंहेन तल-प्रहारो दत्तः । स च मन्द-भाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्रान्तरे शृगालः कोपाविष्टस् तम् उवाच-भोः ! किम् एवंविधः प्रहारस् ते । यद् गर्दभो ऽपि तव पुरतो बलाद् गच्छति । तत् कथं गजेन सह युद्धं करिष्यसि ? तद् दृष्टं ते बलम् । अथ सविलक्ष-स्मितं सिंह आह-भोः ! किम् अहं करोमि । मया न क्रमः सज्जीकृत आसीत् । अन्यथा गजो ऽपि मत्-क्रमाक्रान्ता न गच्छति । शृगाल आह-अद्याप्य् एक-वारं तवान्तिके तम् आनेष्यामि । परं त्वया सज्जीकृत-क्रमेण स्थातव्यम् । सिंह आह-भद्र ! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथम् अत्रागमिष्यति ? तद् अन्यत् किम् अपि सत्त्वम् अन्विष्यताम् । शृगाल आह-किं तवानेन व्यापारेण ? त्वं केवलं सज्जित-क्रमस् तिष्ठ । तथानुष्ठिते शृगालो ऽपि यावद् रासभ-मार्गेण गच्छति, तावत् तत्रैव स्थाने चरन् दृष्टः । अथ शृगालं दृष्ट्वा रासभः प्राह-भो भगिनी-सुत ! शोभन-स्थाने त्वयाहं नीतः । द्राङ् मृत्यु-वशं गतः । तत् कथय किं तत् सत्त्वं यस्यातिरौद्र-वज्र-सदृश-कर-प्रहाराद् अहं मुक्तः । तच् छ्रुत्वा प्रहसन् शृगाल आह-भद्र ! रासभी त्वाम् आयान्तं दृष्ट्वा सानुरागम् आलिङ्गितुं समुत्थिता । त्वं च कातरत्वान् नष्टः । सा पुनर् न शक्ता त्वां विना स्थातुम् । तया तु नशतस् तेऽवलम्बनार्थं हस्तः क्षिप्तः । नान्य-कारणेन । तद् आगच्छ । सा त्वत्-कृते प्रायोपवेशनोपविष्टा तिष्ठति । एतद् वदति-यल् लम्बकर्णो यदि मे भर्ता न भवति तद् अहम् अग्नौ जलं वा प्रविशामि । पुनस् तस्य वियोगं सोढुं न शक्नोमि इति । तत् प्रसादं कृत्वा तत्रागम्यताम् । नो चेत् तव स्त्री-हत्या भविष्यति । अपरं भगवान् काम-कोपं तवोपरि करिष्यति । उक्तं च- स्त्री-मुद्रां मकरध्वजस्य जयिनीं सर्वार्ध-सम्पत्-करीं ते mƬhÃ÷ प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचिद् रक्त-पटीकृताश् च जटिलाः कापालिकाश् चापरे ॥Panc_4.36॥ अथासौ तद्-वचनं श्रद्धेयतया श्रुत्वा भूयो ऽपि तेन सह प्रस्थितः । अथवा साध्व् इदम् उच्यते- जानन्न् अपि नरो दैवात् प्रकरोति विगर्हितम् । कर्म किं कस्यचिल् लोके गर्हितं रोचते कथम् ॥Panc_4.37॥ अत्रान्तरे सज्जित-क्रमेण सिंहेन स लम्बकर्णो व्यापादितः । ततस् तं हत्वा ӭगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः । शृगालेनापि लौल्योत्सुक्यात् तस्य कर्ण-हृदयं भक्षितम् । अत्रान्तरे सिंहो यावत् स्नात्वा कृते देवार्चनः प्रतर्पित-पितृ-गणः समायाति तावत् कर्ण-हृदय-रहितो रासभस् तिष्ठति । तं दृष्ट्वा कोप-परीतात्मा सिंहः शृगालम् आह-पाप ! किम् इदम् अनुचितं कर्म समाचरितम् ? यत् कर्ण-हृदय-भक्षणेनायम् उच्छिष्टतां नीतः । शृगालः स-विनयम् आह-स्वामिन् ! मा मैवं वद । यत् कर्ण-हृदय-रहितो ऽयं रासभ आसीत्, तेनेहागत्य त्वाम् अवलोक्य भूयो ऽप्य् आगतः । अथ त्वद्-वचनं श्रद्धेयं मत्वा सिंहस् तेनैव संविभज्य निःशङ्कित-मनास् तं भक्षितवान् । *********************************************************************** अतो ऽहं ब्रवीमि-आगतश् च गतश् चैव इति । तन् मूर्ख ! कपटं कृतं त्वया । परं युधिष्ठिरेणेव सत्य-वचनेन विनाशितम् । अथवा साध्व् इदम् उच्यते- स्वार्थम् उत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्द-धीः । स स्वार्थाद् भ्रश्यते नूनं युधिष्ठिर इवापरः ॥Panc_4.38॥ मकर आह-कथम् एतत् ? स आह- कथा 3 युधिष्ठिराख्य-कुम्भकार-कथा कस्मिंश्चित् अधिष्ठाने कुम्भकारः प्रतिवसति स्म । स कदाचित् प्रमादाद् अर्ध-मग्न-खर्पर-तीक्ष्णाग्रस्योपरि महता वेगेन धावन् पतितः । ततः खपर-कोट्या पाटित-laløoo रुधिर-प्लावित-तनुः कृच्छ्राद् उत्थाय स्वाश्रयं गतः । ततश् चापथ्य-सेवनात् स प्रहारस् तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः । अथ कदाचिद् दुर्भिक्ष-pŬite देशे च कुम्भकारः क्षुत्क्षाम-कण्ठः कैश्चिद् राज-सेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सो ऽपि राजा तस्य ललाटे विकरालं प्रहार-क्षतं दृष्ट्वा चिन्तयामास, यद्-वीरः पुरुषः कश्चिद् अयम् । नूनं तेन ललाट-पट्टे सम्मुख-प्रहारः । अतस् तं समानादिभिः सर्वेषां राज-पुत्राणां मध्ये विशेष-प्रसादेन पश्यति स्म । तेऽपि राज-पुत्रास् तस्य तं प्रसादातिरेकं पश्यन्तं परमेर्ष्या-धर्मं वहन्तो राज-भयान् न किञ्चिद् ऊचुः । अथान्यस्मिन्न् अहनि तस्य भूपतेर् वीर-सम्भावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु संनह्यमानेषु वाजिषु योधेषु । प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने-भो राज-पुत्र ! किं ते नाम ? का च जातिः ? कस्मिन् सङ्ग्रामे प्रहारो ऽयं ते ललाटे लग्नः ? स आह-देव ! नायं शस्त्र-प्रहारः । युधिष्ठिराभिधः कुलालो ऽहं प्रकृत्या । मद्-गेहेऽनेक-खर्पराण्य् आसन् । अथ कदाचिन् मद्य-पानं कृत्वा निर्गतः प्रधावन् खर्परोपरि पतितः । तस्य प्रहार-विकारो ऽयं मे ललाटे एवं विकरालतां गतः । तद् आकर्ण्य राजा स-vrŬam आह-अहो वञ्चितो ऽहं राजापुत्रानुकारिणानेन कुलालेन । तद् दीयतां द्राग् एतस्य चन्द्रार्धः । तथानुष्ठिते कुम्भकार आह-मा मैवं कुरु । पश्य मे रणे हस्त-लाघवम् । राजा प्राह-सर्व-गुण-सम्पन्नो भवान् । तथापि गम्यताम् । उक्तं च- शूद्रश् च कृत-विघ्नश् च दर्शनीयो ऽसि पुत्रक । यस्मिन् कुले त्वम् उत्पन्नो गजस् तत्र न हन्यते ॥Panc_4.39॥ कुलाल आह-कथम् एतत् ? राजा कथयति- कथा 4 सिंह-दम्पती-कथा कस्मिंश्चिद् उद्देशे सिंह-दम्पती प्रतिवसतः स्म । अथ सिंही पुत्र-द्वयम् अजीजनत् । सिंहो ऽपि नित्यम् एव मृगान् व्यापाद्य सिंह्यै ददाति । अथान्यस्मिन् अहनि तेन किम् अपि नासादितम् । येन भ्रमतो ऽपि तस्य रविर् अस्तं गतः । अथ तेन स्व-गृहम् आगच्छता ӭगाल-शिशुः प्राप्तः । स च बालको ऽयम् इत्य् अवधार्य यत्नेन दंष्ट्रामध्य-गतं कृत्वा सिंह्या जीवन्तम् एव समर्पितवान् । ततः सिंह्याभिहितम्-भोः कान्त ! त्वयानीतं किञ्चिद् अस्माकं भोजनम् ? सिंह आह-प्रिये ! मयाद्यैनं शृगाल-शिशुं परित्यज्य न किञ्चित् सत्त्वम् आसादितम् । स च मया बालो ऽयम् इति मत्वा न व्यापादितो विशेषात् स्वजातीयश् च । उक्तं च- स्त्री-विप्रलिङ्गि-बालेषु प्रहर्तव्यं न कर्हिचित् । प्राण-त्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥Panc_4.40॥ इदानीं त्वम् एनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत् किञ्चिद् उपार्जयिष्यामि । सा प्राह-भोः कान्त ! त्वया बालको ऽयम् इति विचिन्त्य न हतः । तत् कथम् एनम् अहं स्वोदरार्थे विनाशयामि । उक्तं च- अकृत्यं नैव कर्तव्यं प्राण-त्यागेऽप्य् उपस्थिते । न च कृत्यं परित्याज्यम् एष धर्मः सनातनः ॥Panc_4.41॥ तस्मान् ममायं तृतीयः पुत्रो भविष्यति । इत्य् एवम् उक्त्वा तम् अपि स्वस्तन-क्षीरेण परां पुष्टिम् अनयत् । एवं ते त्रयो ऽपि शिशवः परस्परम् अज्ञात-जाति-विशेषा एकाचार-विहारा बाल्य-समयं निर्वाहयन्ति । अथ कदाचित् तत्र वने भ्रमन्न् अरण्य-गजः समायातः । तं दृष्ट्वा तौ सिंह-सुतौ द्वाव् अपि कुपिताननौ तं प्रति प्रचलितौ यावत् तावत् तेन शृगाल-सुतेनाभिहितम्-अहो ! गजो ऽयं युष्मत्-कुल-शत्रुः । तन् न गन्तव्यम् एतस्याभिमुखम् । एवम् उक्त्वा गृहं प्रधावितः । ताव् अपि ज्येष्ठ-बान्धव-भङ्गान् निरुत्साहतां गतौ । अथवा साध्व् इदम् उच्यते- एकेनापि सुधीरेण सोत्साहेन रणं प्रति । सोत्साहं जायते सैन्यं भग्ने भङ्गम् अवाप्नुयात् ॥Panc_4.42॥ तथा च- अत एव vächanti भूपा योधान् महाबलान् । शूरान् वीरान् कृतोत्साहान् वर्जयन्ति च कातरान् ॥Panc_4.43॥ अथ तौ द्वाव् अपि गृहं प्राप्य पित्रोर् अग्रतो ज्येष्ठ-भ्रातृ-चेष्टितम् ऊचतुः-यथा गजं दृष्ट्वा दूरतो ऽपि नष्टः । सो ऽपि तद् आकर्ण्य कोपाविष्ट-मनाः प्रस्फुरिताधर-पल्लवस् ताम्रलोचनस् त्रिशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयन् परुषतर-वचनान्य् उवाच-ततः सिंह्यै कान्ते नीत्वा प्रबोधितो ऽसौ-वत्स ! मैवं कदाचिज् जल्प । भवदीय-लघु-भ्रातराव् एतौ । अथासौ प्रभूत-कोपाविष्टस् ताम् उवाच-किम् अहम् एताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनः ? येन माम् उपहसतः । तन् मयावश्यम् एतौ व्यापादनीयौ । तद् आकर्ण्य सिंही तस्य जीवितम् इच्छन्त्य् अन्तर् विहस्य प्राह-तत् सम्यक् शृणु । त्वं शृगाली-सुतः । कृपया मया स्वस्तन-क्षीरेण पुष्टिं नीतः । तद् यावद् एतौ मत्-पुत्रौ शिशुत्वात् त्वां शृगालं न जानीतः, तावद् द्रुततरं गत्वा स्वजातीयानां मध्ये भव । नो चेद् आभ्यां हतो मृत्यु-पथं समेष्यसि । सो ऽपि तद्-वचनं श्रुत्वा भय-व्याकुल-मनाः शनैः शनैर् अपसृत्य स्व-जात्या मिलितः । तस्मात् त्वं अपि यावद् एते राज-पुत्रास् त्वां कुलालं नजानन्ति, तावद् द्रुततरम् अपसर । नो चेद् एतेषां सकाशाद् विडम्बनां प्राप्य मरिष्यामि । कुलालो ऽपि तद् आकर्ण्य सत्वरं प्रणष्टः । *********************************************************************** अतो ऽहं ब्रवीमि-स्वार्थम् उत्सृज्य यो दम्भी (38) इति । धिङ् मूर्ख ! यत् त्वया स्त्रियो ऽर्थ एतत्-कार्यम् अनुष्ठातुम् आरब्धम् । न हि स्त्रीणां कथञ्चिद् विश्वासम् उपगच्छेत् । उक्तं च- यद्-अर्थे स्व-कुलं त्यक्तं जीवितार्धं च हारितम् । सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन् नरः ॥Panc_4.44॥ मकर आह-कथम् एतत् ? वानर आह- कथा 5 ब्राह्मण-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने को ऽपि ब्राह्मणः । तस्य च भार्या प्राणेभ्यो ऽप्य् अतिप्रियासीत् । सो ऽपि प्रतिदिनं कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सो ऽपि ब्राह्मणः कलहम् असहमानो भार्या-वात्सल्यात् स्व-कुटुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवी-मध्ये ब्राह्मण्याभिहितः-आर्य-पुत्र ! तृष्णा मां बाधते । तद् उदकं क्वाप्य् अन्वेषय । अथासौ तद्-वचनानन्तरं यावद्-उदकं गृहीत्वा समागच्छति तावत् तां मृताम् अपश्यत् । अतिवल्लभतया विषादं कुर्वन् यावद् विलपति तावद् आकाशे वाचं शृणोति । यथा हि-यदि ब्राह्मण त्वं स्वकीय-जीवितस्यार्धं ददासि ततस् ते जीवति ब्राह्मणी । तच् छ्रुत्वा ब्राह्मणेन शुचीभूय तिसृभिर् वाचोभिः स्वजीवितार्धं दत्तम् । वाक्-समम् एव च ब्राह्मणी जीविता सा । अथ तौ जलं पीत्वा वन-फलानि भक्षयित्वा गन्तुम् आरब्धौ । ततः क्रमेण कस्यचिन् नगरस्य प्रदेशे पुष्प-वाटिकां प्रविश्य ब्राह्मणो भार्याम् अभिहितवान्-भद्रे, यावद् अहं भोजनं गृहीत्वा समागच्छामि तावद् अत्र त्वया स्थातव्यम् । इत्य् अभिधाय ब्राह्मणो नगर-मध्ये जगाम । अथ तस्यां पुष्प-वाटिकायां पङ्गुर अर-घट्टं खेलयन् दिव्य-गिरा गीतम् उद्गिरति । तच् च श्रुत्वा कुसुमेषुणार्दिता ब्राह्मण्या तत्-सकाशं गत्वाभिहितम्-भद्र ! यर्हि मां न कामयसे, तन् मत्-सक्ता स्त्री-हत्या तव भविष्यति । पङ्गुर् अब्रवीत्-किं व्याधि-ग्रस्तेन मया करिष्यसि ? साब्रवीत्-किम् अनेनोक्तेन ? अवश्यं त्वया सह मया सङ्गमः कर्तव्यः । तच् छ्रुत्वा तथा कृतवान् । सुरतानन्तरं साब्रवीत्-इतः-प्रभृति यावज्-जीवं मयात्मा भवते दत्तः । इति ज्ञात्वा भवान् अप्य् अस्माभिः सहागच्छतु । सो ऽब्रवीत्-एवम् अस्तु । अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सहभोक्तुम् आरब्धः साब्रवीत्-एष पङ्गुर् बुभुक्षितः । तद् एतस्यापि कियन्तम् अपि ग्रासं देहि इति । तथानुष्ठिते ब्राह्मण्याभिहितं-ब्राह्मण, सहाय-हीनस् त्वं यदा ग्रामान्तरं गच्छसि, तदा मम वचन-सहायो ऽपि नास्ति । तद् एनं पङ्गुं गृहीत्वा गच्छावः । सो ऽब्रवीत्-न शक्नोम्य् आत्मानम् अप्य् आत्मनां वोढुम् । किं पुनर् एनं पङ्गुम् ? साब्रवीत्-पेटाभ्यन्तर-स्थम् एनम् अहं नेष्यामि । अथ तत्-कृतक-वचन-व्यामोहित-चित्तेन तेन प्रतिपन्नम् । तथानुष्ठितेऽन्यस्मिन् दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणस् तया च पङ्गु-पुरुषासक्तया सम्प्रेर्य कूपान्तः पातितः । सापि पङ्गुं गृहीत्वा कस्मिंश्चिन् नगरे प्रविष्टा । तत्र शुल्क-चौर्य-रक्षा-निमित्तं राज-पुरुषैर् इतस् ततो भ्रमद्भिस् तन्-मस्तक-स्था पेटी दृष्टा बलाद् आच्छिद्य राजाग्रे नीता । राजा च यावत् ताम् उद्घाटयति तावत् तं पङ्गुं ददर्श । ततः सा ब्राह्मणी विलापं कुर्वती राज-पुरुषानुपदम् एव तत्रागता । राज्ञा पृष्टा-को वृत्तान्तः ? इति । साब्रवीत्-ममैष भर्ता व्याधि-बाधितो दायाद-समूहैर् उद्वेजितो मया स्नेह-व्याकुलित-मानसया शिरसि कृत्वा भवदीय-नगर आनीतः । तच् छ्रुत्वा राजाब्रवीत्-ब्राह्मणि ! त्वं मे भगिनी । ग्राम-द्वयं गृहीत्वा भर्ता सह भोगान् भुञ्जाना सुखेन तिष्ठ । अथ स ब्राह्मणो दैव-वशात् केनापि साधुना कूपाद् उत्तारितः परिभ्रमंस् तद् एव नगरम् आयातः । तया दुष्ट-भार्यया दृष्टा राज्ञे निवेदितः-राजन् ! अयं मम भर्तुर् वैरी समायातः । राज्ञापि वध आदिष्टः । साब्रवीत्-देव, अनया मम सक्तं किञ्चित् गृहीतम् अस्ति । यदि त्वं धर्म-वत्सलः, तद् दापय । राजाब्रवीत्-भद्रे ! यत् त्वयास्य सक्तं किञ्चित् गृहीतम् अस्ति तत् समर्पय । सा प्राह-देव, मया न किञ्चिद् गृहीतम् । ब्राह्मण आह-यन् मया त्रिवाचिकं स्व-जीवितार्धं दत्तम्, तद् देहि । अथ सा राज-भयात् तत्रैव त्रिवाचिकम् एव जीवितार्धम् अनेन दत्तम् इति जल्पन्ती प्राणैर् विमुक्ता । ततः स-विस्मयं राजाब्रवीत्-किम् एतत् इति । ब्राह्मणेनापि पूर्व-वृत्तान्तः सकलो ऽपि तस्मै निवेदितः । *********************************************************************** अतो ऽहं ब्रवीमि-यद्-अर्थे स्व-कुलं त्यक्तम् (44) इति । वानरः पुनर् आह-साधु चेदम् उपाख्यानकं श्रूयते- न किं दद्यान् न किं कुर्यात् स्त्रीभिर् अभ्यर्थितो नरः । अनश्वा यत्र ह्रेषन्ते शिरः पर्वणि मुण्डितम् ॥Panc_4.45॥ मकर आह-कथम् एतत् ? वानरः कथयति- कथा 6 अतिप्रख्यात-बल-पौरुषो ऽनेक-नरेन्द्र-मुकुट-मरीचि-जाल-जटिली-कृत-पाद-पीठः शरच्-छशाङ्क-किरण-निर्मल-यशाः समुद्र-पर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा । यस्य सर्व-शास्त्राधिगत-समस्त-तत्त्वः सचिवो वररुचिर् नाम । तस्य च प्रणय-कलहेन जाया कुपिता । सा चातीव वल्लभानेक-प्रकारं परितोष्यमाणापि न प्रसीदति । ब्रवीति च भर्ता-भद्रे ! येन प्रकारेण तुष्यति तं वद । निश्चितं करोमि । ततः कथञ्चित् तयोक्तं-यदि शिरो मुण्डयित्वा मम पादयोर् निपतसि, तदा प्रसादाभिमुखी भवामि । तथानुष्ठिते प्रसन्नासीत् । अथ नन्दस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति । तेनोक्तम्-भद्रे ! त्वया विना मुहूर्तम् अपि न जीवामि । पादयोः पतित्वा त्वां प्रसादयामि । साब्रवीत्-यदि खलीनं मुखे प्रक्षित्याहं तव पृष्ठे समारुह्य त्वां धावयामि । धावितस् तु यद्य् अश्ववद् ध्रेषसे, तदा प्रसन्ना भवामि । राज्ञापि तथैवानुष्ठितम् । अथ प्रभात-समये सभायाम् उपविष्टस्य राज्ञः समीपे वररुचिर् आयातः । तं च दृष्ट्वा राजा पप्रच्छ-भो वररुचे ! किं पर्वणि मुण्डितं शिरस् त्वया ? सो ऽब्रवीत्-न किं दद्यात् (45) इत्य् आदि । तद् भो दुस्ट मकर ! त्वम् अपि नन्द-वररुचि-वत् स्त्री-वश्यः । ततो भद्र आगतेन त्वया मां प्रति वधोपाय-प्रयासः प्रारब्धः । परं स्व-वाग्-दोषेणैव प्रकटीभूतः । अथवा साध्व् इदम् उच्यते- आत्मनो मुख-दोषेण बध्यन्ते शुक-सारिकाः । बकास् तत्र न बध्यन्ते मौनं सर्वार्थ-साधनम् ॥Panc_4.46॥ तथा च- सुगुप्तं रक्ष्यमाणो ऽपि दर्शयन् दारुणं वपुः । व्याघ्र-चर्म-प्रतिच्छन्नो वाक्-कृते रासभो हतः ॥Panc_4.47॥ मकर आह-कथम् एतत् ? वानरः कथयति- कथा 8 शुद्धपट-नाम-रजक-कथा कस्मिंश्चिद् अधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । तस्य च गर्दभ एको ऽस्ति । सो ऽपि घासाभावाद् अतिदुर्बलतां गतः । अथ तेन रजकेनाटव्यां परिभ्रमता मृत-व्याघ्रो दृष्टः । चिन्तितं च-अहो ! शोभनम् आपतितम् । अनेन व्याघ्र-चर्मणा प्रतिच्छाद्य रासभं रात्रौ यव-क्षेत्रेषूत्स्रक्ष्यामि । येन व्याघ्रं मत्वा समीप-वर्तिनः क्षेत्र-पाला एनं न निष्कासयिष्यन्ति । तथानुष्ठिते रासभो यथेच्छया यव-भक्षणं करोति । प्रत्यूषे भूयो ऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासभः पीवर-तनुर् जातः । कृच्छ्राद् बन्धन-स्थानम् अपि नीयते । अथान्यस्मिन्न् अहनि स मधोद्धतो दूराद् रासभी-शब्दम् अशृणोत् । तच्-छ्रवण-मात्रेणैव स्वयं शब्दयितुम् आरब्धः । अथ ते क्षेत्र-पाला रासभो ऽयं व्याघ्र-चर्म-प्रतिच्छन्न इति ज्ञात्वा लगुड-शर-pëÃïa-प्रहारैस् तं व्यापादितवन्तः । *********************************************************************** अतो ऽहं ब्रवीमि-सुगुप्तं रक्ष्यमाणो ऽपि (47) इति । तत् किं श्यामलकवद् अत्यपमान-सहनाद् अर्ध-चन्द्र-दानेन यास्यसि । मकर आह-कथम् एतत् ? वानर आह- कथा 9 महाधन-ईश्वर-नाम-भाण्डपति-कथा अस्त्य् अत्र धरा-पीठे विकण्टकं नाम पुरम् । तत्र महा-धन ईश्वरो नाम भाण्ड-पतिः । तस्य चत्वारो जामातृका अवन्ती-पीठात् प्राघूर्णिका विकण्टक-पुरे समायाताः । ते च येन महता गौरवेणाभ्यर्चिता भोजानाच्छादनादिभिः । एवं तेषां तत्र वसतां मास-षट्कं सञ्जातम् । तत ईश्वरेण स्वभार्योक्ता यद् एते जामातरः परम-गौरवेणावर्जिताः स्वामि गृहाणि न गच्छन्ति, तत् किं कथ्यते ? विनापमानं न यास्यन्ति । तद् अद्य भोजन-वेलायां पाद-प्रक्षालनार्थं जलं न देयं येनापमानं ज्ञात्वा परित्यज्य गच्छन्तीति । तथानुष्ठिते गर्गः पाद-प्रक्षालनापमानात्, सोमो लघ्व्-आसन-दानात्, दत्तः कदशनतो यातः । एवं ते त्रयो ऽपि परित्यज्य गताः । चतुर्थः श्यामलको यावन् न याति तावद् अर्ध-चन्द्र-प्रदानेन निष्कासितः । *********************************************************************** अतो ऽहं ब्रवीमि- गर्गो हि पाद-शौचाल् लघ्व्-आसन-दानतो गतः सोमः । दत्तः कदशन-भोज्याच् छ्यामलकश् चार्ध-चन्द्रेण ॥Panc_4.48॥ तत् किम् अहं रथकारवन् मूर्खो यतः स्वयम् अपि दृष्ट्वा ते विकार-पश्चाद् विश्वसिमि । उक्तं च- प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति । रथकारः स्वकां भार्यां सजारां शिरसावहत् ॥Panc_4.49॥ मकर आह-कथम् एतत् ? वानरः कथयति- कथा 10 रथकार-कथा कस्मिंश्चिद् अधिष्ठाने कश्चिद् रथकारः प्रतिवसति स्म । तस्य भार्या पुंशलीति जनापवाद-संयुक्ता । सो ऽपि तस्याः परीक्षार्थं व्यचिन्तयत्-कथं मयास्याः परीक्षणं कर्तव्यम् । न चैतद् युज्यते कर्तुं, यतः- नदीनां च कुलानां च मुनीनां च महात्मनाम् । परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च ॥Panc_4.49॥ वसोर् वीर्योत्पन्नाम् अभजत मुनिर् मत्स्य-तनयां तथा जातो व्यासो शत-गुण-निवासः किम् अपरम् । स्वयं वेदान् व्यस्यन् शमित-कुरु-वंश-प्रसविता स evÃbh¨c छ्रीमान् अहह विषमा कर्म-गतयः ॥Panc_4.50॥ कुलानाम् इति पाण्डवानाम् अपि महात्मनां नोत्पत्तिर् अधिगन्तव्या यतः ते क्षेत्रजा इति । स्त्री-दुश्चरितं सन्धुक्ष्यमाणम् अनेक-दोषान् प्रकटयति स्त्रीणाम् इति । तथा च- यदि स्यात् पावकः शीतः प्रोष्णो वा शश-lächana÷ | स्त्रीणां तदा सतीत्वं स्याद् यदि स्याद् दुर्जनो हितः ॥Panc_4.51॥ यथापि शुद्धाम् अशुद्धां वापि जानामि लोक-वचनात् । उक्तं च- यन् न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत् सर्वं वेत्ति लोको ऽयं यत् स्याद् ब्रह्माण्ड-मध्यगम् ॥Panc_4.52॥ एवं सम्प्रधार्य ताम् अवोचत-प्रिये, अहं प्रातर् ग्रामान्तरं यास्यामि तत्र दिनानि कतिचिल् लगिष्यन्ति । तत् त्वया किञ्चित् पाथेयं मम योग्यं कार्यम् । सापि तद् आकर्ण्य हर्षित-चित्तौत्सुक्येन सर्व-कार्याणि सन्त्यज्य सिद्धम् अन्नं घृत-शर्करा-प्रायम् अकरोत् । अथवा साध्व् इदम् उच्यते- दुर्दिवसे घन-तिमिरे दुःख-चारासु नगर-वीथीषु । पत्यौ विदेश-याते परम-सुखं जघन-चपलायाः ॥Panc_4.53॥ अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-सत्कारं कुर्वाणा कथञ्चित् तं दिवसम् अत्यवाहयत् । ततश् च पूर्व-परिचितं विट-गृहं गत्वा तम् अभ्यर्थोक्तवती यद्-ग्रामान्तरं गतः स दुरात्मा मे पतिः । तद् अद्य त्वयास्मद्-गृहे प्रसुप्ते जने समागन्तव्यम् । तथानुष्ठिते स रथकारो ऽप्य् अरण्ये दिनम् अतिवाह्य प्रदोषे स्व-गृहम् अपर-द्वारेण प्रविष्टः शय्या-तले निभृतो भूत्वा स्थितः । अत्रान्तरे स देवदत्तः शयन आगत्योपविष्टः । तं दृष्ट्वा रथकारो रोषाविष्ट-चित्तो व्यचिन्तयत्-किम् एनम् उत्थाय विनाशयाम्य् अथवा द्वाव् अप्य् एतौ सुप्तौ हेलया हन्मि । परं पश्यामि तावच् चेष्टितम् अस्याः शृणोमि चानेन सहालापान् । अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलम् ÃrƬhà । तस्यास् तच्-छयनम् आरोहन्त्या रथकार-शरीरे पादो लग्नः । ततो व्यचिन्तयत्-नूनम् एतेन दुरात्मना रथकारेण मत्-परीक्षार्थं भाव्यम् । तत्-स्त्री-चरित-विज्ञानं किम् अपि करोमि । एवं तस्याश् चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुक्यो बभूव । ततश् च तयाकृताऊजलि-पुटयाभिहितं-भो महानुभव ! न मे गात्रं त्वया स्प्रष्टव्यम्, यतो ऽहं पतिव्रता महा-सती च । नो चेच् छापं दत्त्वा त्वां भस्मसात् करिष्यामि । स आह-यद्य् एवं तर्हि किम् अर्थं त्वयाहूतः ? सा प्राह-भोः ! शृणुष्वैकाग्र-मनाः । अहम् अद्य प्रत्यूषे देवता-दर्शनार्थं चण्डिकायतनं गता । तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि, किं करोमि । भक्तासि मे त्वम् । परं षण्मासाभ्यन्तरे विधि-नियोगाद् विधवा भविष्यसि । ततो मयाभिहितं-भगवति ! यया त्वम् आपदं वेत्सि तथा तत्-पर्तीकारम् अपि जानासि । तद् अस्ति कश्चिद् उपायो येन मे पतिः शत-संवत्सर-जीवी भवति । ततस् तयाभिहितं-वत्से, सन्न् अपि नास्ति यतस् तवायत्तः स प्रतीकारः । तच् छ्रुत्वा मयाभिहितं-देवि ! यन् मत्-प्राणैर् भवति तद् आदेशय येन करोमि । ततो देव्याभिहितं-यद्य् अद्य दिने पर-पुरुषेण सहैकस्मिञ् छयने समारुह्यालिङ्गनं करोषि, तदा तव भर्तृ-सक्तो ऽपमृत्युस् तस्य सञ्चरित, त्वद्-भर्ता पुनर् वर्ष-शतं जीवति । तेन मया त्वम् अभ्यर्थितः । तयो यत् किञ्चित् कर्तुम् अनास् तत् कुरुष्व, नहि देवता-वचनम् अन्यथा भविष्यतीति निश्चयः । ततो ऽन्तर्हास-विकास-मुखः स तद्-उचितम् आचचार । सो ऽपि रथकारो मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकाङ्कित-तनुः शय्या-तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रते ! साधु कुल-नन्दिनि ! साधु ! अहं दुर्जन-वचन-शङ्कित-हृदयस् त्वत्-परीक्षार्थं ग्रामान्तर-व्याजं कृत्वात्र निभृतं खट्वा-तले लीनः स्थितः । तद् एहि, आलिङ्गय माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यद् एवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । मद्-आयुर्-वृद्धि-कृतेऽपमृत्यु-विनाशार्थं च त्वम् एवं कृतवती । ताम् एवम् उक्त्वा स-स्नेहम् आलिङ्गितवान् । स्व-स्कन्धे ताम् आरोप्य तम् अपि देवदत्तम् उवाच-भोः महानुभाव ! मत्-पुण्यैस् त्वम् इहागतः । त्वत्-प्रसादात् प्राप्ताम् अद्य मया वर्ष-शत-प्रमाणम् आयुः । ततस् त्वम् अपि मां समालिङ्गय स्कन्धं मे समारोह । इति जल्पन्न् अनिच्छन्तम् अपि देवदत्तं बलाद् आलिङ्ग्य स्कन्धे समारोपितवान् । ततश् च तूर्य-ध्वनि-च्छन्देन नृत्यन् सकल-गृह-द्वारेषु बभ्राम । *********************************************************************** अतो ऽहं ब्रवीमि-प्रत्यक्षेऽपि कृते पापे (49) | तन् mƬha ! दृष्ट-विकारस् त्वम्, तत् कथं तत्र गृहं गच्छामि । अथवा यन् मां त्वं विश्वासयसि तत् ते दोषो नास्ति, यत् ईदृशी स्वभाव-दुष्टा युष्मज्-जातिर् या शिष्ट-सङ्गाद् अपि सौम्यत्वं न याति । अथवा स्वभावो ऽयं दुष्टानाम् । उक्तं च- सद्भिः सम्बोध्यमानो ऽपि दुरात्मा पाप-पौरुषः । घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥Panc_4.54॥ तन् मूर्ख ! स्त्री-लुब्ध ! स्त्री-जित ! अन्येऽपि ये त्वद्-विधा भवन्ति ते स्व-कार्यं विभवं मित्रं च परित्यजन्ति तत्-कृते । उक्तं च- या ममोद्विजते नित्यं साद्य माम् अवगूहते । प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥Panc_4.55॥ मकर आह-कथम् एतत् ? वानरो ऽब्रवीत्- कथा 11 कामातुर-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम महाधनो वृद्ध-वणिक् । तेन मृत-भार्येण कामोपहत-चेतसा काचिन् निर्धन-वणिक्-सुता प्रभूतं वित्तं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुम् अपि न शशाक । अथवा साध्व् इदम् उच्यते- श्वेतं पदं शिरसि यत् तु शिरोरुहाणां स्थानं परं परिभवस्य तद् एव पुंसाम् । आरोपितास्थि-शकलं परिहृत्य यान्ति चाण्डाल-कूपम् इव दूरतरं तरुण्यः ॥Panc_4.56॥ तथा च- गात्रं सङ्कुचितं गति-विगलिता दन्ताश् च नाशं गताः दृष्टिर् भ्राम्यति रूपम् एव ह्रसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते हा कष्टं जरयाभिभूत-पुरुषः पुत्रैर् अवज्ञायते ॥Panc_4.57॥ अथ कदाचित् सा तेन सहैक-शयने पराङ्-मुखी यावत् तिष्ठति तावत् तस्य गृहे चौरः प्रविष्टः । सापि तं चौरम् अवलोक्य भय-व्याकुला वृद्धम् अपि पतिं gìhaæ समालिलिङ्ग । सो ऽपि विस्मयात् पुलकाङ्कित-सर्व-गात्रश् चिन्तयामास-अहो ! किम् एषा माम् अद्यावगूहते । अहो चित्रम् एतत् ! ततश् च यावन् निपुणतयावलोकयति तावत् चौरः प्रविष्टः कोणैक-देशे तिष्ठति । पुनर् अप्य् अचिन्तयत्-नूनम् एषा चौरस्य भयान् माम् आलिङ्गति । तज् ज्ञात्वा चौरम् आह-या ममोद्विजते नित्यं साद्य (55) इति । भूयो ऽपि निर्गच्छन्तम् अवादीत्-भो चोर ! नित्यम् एव त्वया रात्राव् आगन्तव्यं मदीयो ऽयं विभवस् त्वदीय इति । *********************************************************************** अतो ऽहं ब्रवीमि-या ममोद्विजते इत्य् आदि । किं बहुना, तेन च स्त्री-लुब्धेन स्वं सर्वं चौरस्य समर्पितम् । त्वयापि तथानुष्ठितम् । अथैव तेन सह वदतो मकरस्य जलचरेणैकेनागत्याभिहितम्-भो मकर ! त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद् विपन्ना । एवं तद्-वज्र-पात-सदृश-वचनम् आकर्ण्यातीव्र-व्याकुलित-हृदयः प्रलपितम् एवं चकार-अहो किम् इदं सञ्जातं मे मन्द-भागस्य । उक्तं च- न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते । गृहं तु गृहिणी-हीनं कान्तारान् नातिरिच्यते ॥Panc_4.58॥ अन्यच् च- वृक्ष-मूलेऽपि दयिता यत्र तिष्ठति तद् गृहम् । प्रासादो ऽपि तया हीनो ऽरण्य-सदृशः स्मृतः ॥Panc_4.59॥ माता यस्य गृहे नास्ति भार्या च प्रिय-वादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥Panc_4.60॥ तन् मित्र ! क्षम्यताम् । मया तेऽपराधः कृतः । सम्प्रत्य् अहं तु स्त्री-वियोगाद् वैश्वानर-प्रवेशं करिष्यामि । तन् mƬha ! आनन्देऽपि जाते त्वं विषादं गतः । तादृग्-भार्यायां मृतायाम् उत्सवः कर्तुं युज्यते । उक्तं च यतः- या भार्या दुष्ट-चरित्रा सततं कलह-प्रिया । भार्या-रूपेण सा ज्ञेया विदग्धैर् दारुणा जरा ॥Panc_4.61॥ तस्मात् सर्व-प्रयत्नेन नामापि परिवर्जयेत् । स्त्रीणाम् इह हि सर्वासां य इच्छेत् सुखम् आत्मनः ॥Panc_4.62॥ यद्-अन्तस् तन् न जिह्वायां यज् जिह्वायां न तद्-बहिः । यद्-बहिस् तन् न कुर्वन्ति विचित्र-चरिताः स्त्रियः ॥Panc_4.63॥ के नाम न विनश्यन्ति मिथ्या-ज्ञानान् नितम्बिनीम् । रम्यां ते उपसर्पन्ति दीपाभां शलभा यथा ॥Panc_4.64॥ अन्तर्-विष-मया ह्य् एता बहिश् चैव मनोरमाः । गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥Panc_4.65॥ tìità अपि दण्डेन शस्त्रैर् अपि विखण्डिताः । न वशं योषितो यान्ति न दानैर् न च संस्तवैः ॥Panc_4.66॥ आस्तां तावत् किम् अन्येन दौरात्म्येनेह योषिताम् । विधृतं स्वोदरेणापि घ्नन्ति पुत्रम् अपि स्वकम् ॥Panc_4.67॥ रूक्षायां स्नेह-सद्-भावं कठोरायां सुमार्दवम् । नीरसायां रसं बालो बालिकायां विकल्पयेत् ॥Panc_4.68॥ मकर आह-भो मित्र ! अस्त्व् एतत् । परं किं करोमि ? ममानर्थ-द्वयम् एतत् सञ्जातम् । एकस् तावद् गृह-भङ्गः । अपरस् त्वद्-विधेन मित्रेण सह चित्त-विश्लेषः । अथवा भवत्य् एवं दैव-योगात् । उक्तं च यतः- यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । नाभूज् जारो न भर्ता च किं निरीक्षसि नग्निके ॥Panc_4.69॥ वानर आह-कथम् एतत् ? मकरो ऽब्रवीत्- कथा 12 हालिक-दम्पती-कथा कस्मिंश्चिद् अधिष्ठाने हालिक-दम्पती प्रतिवसतः स्म । सा च हालिक-भार्या पत्युर् वृद्ध-भावात् सदैवान्य-चित्ता न कथञ्चिद् गृहे स्थैर्यम् आलम्बते । केवलं पर-पुरुषान् अन्वेषमाणा परिभ्रमति । अथ केनचित् पर-वित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च-सुभगे ! मृत-भार्यो ऽहम् । त्वद्-दर्शनेन स्मर-pŬitaÓ च । तद् दीयतां मे रति-दक्षिणा । ततस् तयाभिहितम्-भोः सुभग ! यद्य् एवं तद् अस्ति मे पत्युः प्रभूतं धनम् । स च वृद्धत्वात् प्रचलितुम् अप्य् असमर्थः । ततस् तद्-धनम् आदायाहम् आगच्छामि । येन त्वया सहान्यत्र गत्वा यथेच्छया रति-सुखम् अनुभविष्यामि । सो ऽब्रवीत्-रोचते मह्यम् अप्य् एतत् । तत् प्रत्यूषेऽत्र स्थाने शीघ्रम् एव समागन्तव्यम्, येन शुभतरं किञ्चिन् नगरं गत्वा त्वया सह जीव-लोकः सफलीक्रियते । सापि तथेति प्रतिज्ञाय प्रहसित-वदना स्व-गृहं गत्वा रात्रौ प्रसुप्ते भर्तरि सर्वं वित्तम् आदाय प्रत्यूष-समये तत्-कथित-स्थानम् उपाद्रवत् । धूर्तो ऽपि ताम् अग्रे विधाय दक्षिणां दिशम् आश्रित्य सत्वर-गतिः प्रस्थितः । एवं तयोर् व्रजतोर् योजन-द्वय-मात्रेणाग्रतः काचिन् नदी समुपस्थिता । तां दृष्ट्वा धूर्तश् चिन्तयामास-किम् अहम् अनया यौवन-प्रान्ते वर्तमानया करिष्यामि । किं च कदाप्य् अस्याः पृष्ठतः को ऽपि समेष्यति । तन् मे महान् अनर्थः स्यात् । तत् केवलम् अस्या वित्तम् आदाय गच्छामि । इति निश्चित्य ताम् उवाच-प्रिये ! सुदुस्तरेयं महानदा । तद् अहं द्रव्य-मात्रां पारे धृत्वा समागच्छामि । ततस् त्वाम् एकाकिनीं स्व-पृष्ठम् आरोप्य सुखेनोत्तारयिष्यामि । सा प्राह-सुभग ! एवं क्रियताम् । इत्य् उक्त्वाशिषं वित्तं तस्मै समर्पयामास । अथ तेनाभिहितं-भद्रे ! परिधानाच्छादन-वस्त्रम् अपि समर्पय । येन जल-मध्ये निःशङ्कं व्रजसि । तथानुष्ठिते धूर्तो वित्तं वस्त्र-युगलं चादाय यथाचिन्तित-विषयं गतः । सापि कण्ठ-निवेशित-हस्त-युगला सोद्वेगा नदी-पुलिन-देश उपविष्टा यावत् तिष्ठति तावद् एतस्मिन्न् अन्तरे काचिच् छृगालिका मांस-पिण्ड-गृहीत-वदना तत्राजगाम । आगत्य च यावत् पश्यति, तावन् नदी महान् मत्स्यः सलिलान् निष्क्रम्य बहिः स्थित आस्ते । एवं च दृष्ट्वा सा मांस-पिण्डं समुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत् । अत्रान्तरं आकाशाद् आवतीर्थं को ऽपि प्रत्युपाद्रवत् । अत्रान्तरम् आकाशाद् अवतीर्य को ऽपि गृध्रस् तं मांस-पिण्डम् आदाय पुनः खम् उत्पतात । मत्स्यो ऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा ӭगालिकां दृष्ट्वा नद्यां प्रविवेश । सा ӭगालिका व्यर्थ-श्रमा गृध्रम् अवलोकयन्ती तया नग्निकया स-स्मितम् अभिहिता- गृध्रेणापहृतं मांसं मत्स्यो ऽपि सलिलं गतः । मत्स्य-मांस-परिभ्रष्टे किं निरीक्ष्यसि जम्बुके ॥Panc_4.70॥ मित्रं ह्य् अमित्रतां यातम् अपरं मे प्रिया मित्रा । गृहम् अन्येन च व्याप्तं किम् अद्यापि भविष्यति ॥Panc_4.71॥ अथवा युक्तम् इदम् उच्यते- क्षते प्रहारा निपतन्त्य् अभीक्ष्णम् अन्न-क्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति वामे विधौ सर्वम् इदं नराणाम् ॥Panc_4.72॥ तत् किं करोमि ? किम् अनेन सह युद्धं करोमि ? किं वा साम्नैव सम्बोध्य गृहान् निःसारयामि ? किं वा भेदं दानं वा करोमि ? अथवामुम् एव वानर-मित्रं पृच्छामि ? उक्तं च- यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान् स्व-हितान् गुरून् । न तस्य जायते विघ्नः कस्मिंश्चिद् अपि कर्मणि ॥Panc_4.73॥ एवं सम्प्रधार्य भूयो ऽपि तम् एव जम्बू-वृक्षम् ÃrƬhaæ कपिम् अपृच्छत्-भो मित्र ! पश्य मे मन्द-भाग्यताम् । तत् सम्प्रति गृहम् अपि मे बलवत्तरेण मकरेण रुद्धम् । तद् अहं त्वां प्रष्टुम् अभ्यागतः । कथय किं करोमि ? सामादीनाम् उपायानां मध्ये कस्यात्र विषयः ? स आह-भोः कृतघ्न पाप-चारिन् ! मया निषिद्धो ऽपि किं भूयो माम् अनुसरसि । नाहं तव मूर्खस्योपदेशम् अपि दास्यामि । तच् छ्रुत्वा मकरः प्राह-भो मित्र ! सापराधस्य मे पूर्व-स्नेहम् अनुस्मृत्य हितोपदेशं देहि । वानर आह-नाहं ते कथयिष्यामि । यद् भार्या-वाक्येन भवताहं समुद्रे प्रक्षिप्तुं नीतः । तद् एवं न युक्तम् । यद्यपि भार्या सर्व-लोकाद् अपि वल्लभा भवति, तथापि न मित्राणि बान्धवाश् च भार्या-वाक्येन समुद्रे प्रक्षिप्यन्ते । तन् मूर्ख ! mƬhatvena नाशस् तव मया प्राग् एव निवेदित आसीत्, यतः- सतां वचनम् आदिष्टं मदेन न करोति यः । स विनाशम् अवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥Panc_4.74॥ मकर आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 13 उज्ज्वलक-रथकार-कथा कस्मिंश्चिद् अधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म । स चातीव दारिद्र्योपहतश् चिन्तितवान्-अहो ! धिग् इयं दरिद्रतास्मद्-गृहे । यतः सर्वो ऽपि जनः स्व-कर्मणैव रतस् तिष्ठति । अस्मदीयः पुनर् व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्व-लोकानां चिरन्तनाश् चतुर्भूमिका गृहाः सन्ति । मम च नात्र । तत् किं मदीयेन रथकारत्वेन प्रयोजनम् ? इति चिन्तयित्वा देशान् निष्क्रान्तः । यावत् किञ्चिद् वनं गच्छति तावद् गह्वराकार-वन-गहन-मध्ये सूर्यास्तम् अनवेलायां स्व-यूथाद् भ्रष्टां प्रसव-वेदनया pŬyamÃnÃm उष्ट्रीम् अपश्यत् । स च दासेरक-युक्ताम् उष्ट्रीं गृहीत्वा स्व-स्थानाभिमुखः प्रस्थितः । गृहम् आसाद्य रज्जुं गृहीत्वा ताम् उष्ट्रिकां बबन्ध । ततश् च तीक्ष्णं परशुम् आदाय तस्याः पल्लवानयनार्थं पर्वतैक-देशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि च्छित्त्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप । तया च तानि शनैः शनैर् भक्षितानि । पश्चात् पल्लव-भक्षण-प्रभावाद् अहर्निशं पीवर-तनुर् उष्ट्री सञ्जाता । सो ऽपि दासेरको महान् उष्ट्रः सञ्जातः । ततः स नित्यम् एव दुग्धं गृहीत्वा स्व-कुटुम्बं परिपालयति । अथ रथकारेण वल्लभत्वाद् दासेरक-ग्रीवायां महती घण्टा प्रतिबद्धा । पश्चाद् रथकारो व्यचिन्तयत्-अहो ! किम् अन्यैर् दुष्कृत-कर्मभिः । यावन् ममैतस्माद् एवोष्ट्रापरिपालनाद् अस्य कुटुम्बस्य भव्यं सञ्जातम् । तत् किम् अन्येन व्यापारेण ? एवं विचिन्त्य गृहम् आगत्य प्रियाम् आह-भद्रे ! समीचीनो ऽयं व्यापारः । तव सम्मतिश् चेत् कुतो ऽपि धनिकात् किञ्चिद् द्रव्यम् आदाय मया गुर्जर-देशे गन्तव्यं कलभ-ग्रहणाय । तावत् त्वयैतौ यत्नेन रक्षणीयौ । यावद् अहम् अपराम् उष्ट्रीं नीत्वा समागच्छामि । ततश् च गुर्जर-देशं गत्वोष्ट्रीं गृहीत्वा स्व-गृहम् आगतः । किं बहुना ? तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश् च सम्मिलिताः । ततस् तेन महद् उष्ट्र-यूथं कृत्वा रक्षा-पुरुषो धृतः । तस्य प्रतिवर्षं वृत्त्या करभम् एकं प्रयच्छति । प्रतिवर्षम् अन्यच् चाहर्निशं दुग्ध-पानं तस्य निरूपितम् । एवं रथकारो ऽपि नित्यम् एवोष्ट्री-करभ-व्यापारं कुर्वन् सुखेन तिष्ठति । अथ ते दासेरका अधिष्ठानोपवनाहार्थं गच्छन्ति । कोमल-वल्लीर् यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तन-समये मन्दं मन्दं लीलया गृहम् आगच्छन्ति । स च पूर्व-दासेरको मदातिरेकात् पृष्ठ आगत्य मिलति । ततस् तैः कलभैर् अभिहितम्-अहो ! मन्द-मतिर् अयं दासेरको यथा यूथाद् भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्न् आगच्छति । यदि कस्यापि दुष्ट-सत्त्वस्य मुखे पतिष्यति, तन् नूनं मृत्युम् अवाप्स्यति । अथ तस्य तद्-वनं गाहमानस्य कश्चित् सिंहो घण्टा-रवम् आकर्ण्य समायातः । यावद् अवलोकयति, तावद् उष्ट्री-दासेरकाणां यूथं गच्छति । एकस् तु पुनः पृष्ठे krŬÃæ कुर्वन् वल्लरीश् चरन् यावत् तिष्ठति, तावद् अन्ये दासेरकाः पानीयं पीत्वा स्व-गृहे गताः । सो ऽपि वनान् निष्क्रम्य यावद् दिशो ऽवलोकयति, तावन् न कञ्चिन् मार्गं पश्यति वेत्ति च । यूथाद् भ्रष्टो मन्दं मन्दं बृहच्-छब्दं कुर्वन् यावत् कियद्-दूरं गच्छति, तावत् तच्-छब्दानुसारी सिंहो ऽपि क्रमं कृत्वा निभृतो ऽयं व्यवस्थितः । ततो यावद् उष्ट्रः समीपम् आगतः, तावत् सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश् च । *********************************************************************** अतो ऽहं ब्रवीमि-सतां वचनम् आदिष्टम् (74) इति । अथ तच् छ्रुत्वा मकरः प्राह- उपदेश-प्रदातॄणां नराणां हितम् इच्छताम् । परस्मिन्न् इह लोके च व्यसनं नोपपद्यते ॥Panc_4.75॥ तत सर्वथा कृतघ्नस्यापि मे कुरु प्रसादम् उपदेश-प्रदानेन । उक्तं च- उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिर् उच्यते ॥Panc_4.76॥ तद् आकर्ण्य वानरः प्राह-भद्र ! यद्य् एवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु । उक्तं च- हतस् त्वं प्राप्स्यसि स्वर्गं जीवन् गृहम् अथो यशः । युध्यमानस्य ते भावि गुण-द्वयम् अनुत्तमम् ॥Panc_4.77॥ उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचम् अल्प-प्रदानेन सम-शक्तिं पराक्रमैः ॥Panc_4.78॥ मकर आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 14 महाचतुरकाख्य-शृगाल-कथा आसीत् कस्मिंश्चिद् देशे महा-चतुरको नाम शृगालः । तेन कदाचिद् अरण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात् परिभ्रमति, परं कठिनां त्वचं भेत्तुं न शक्नोति । अथात्रावसर इतश् चेतश् च विचरन् कश्चित् सिंहस् तत्रैव प्रदेशे समाययौ । अथ सिंहं समागतं दृष्ट्वा स क्षिति-तल-विन्यस्त-मौलि-मण्डलः संयोजित-कर-युगलः स-विनयम् उवाच-स्वामिन् ! त्वदीयो ऽहं लागुडिकः स्थितस् त्वद्-अर्थे गजम् इमं रक्षामि । तद् एनं भक्षयतु स्वामी । तं प्रणतं दृष्ट्वा सिंहः प्राह-भोः ! नाहम् अन्येन हतं सत्त्वं कदाचिद् अपि भक्षयामि । तत् तवैव गजो ऽयं मया प्रसादीकृतः । तच् छ्रुत्वा ӭगालः सानन्दम् आह-युक्तम् इदं स्वामिनो निज-भृत्येषु । उक्तं च यतः- अन्त्यावस्थो ऽपि महान् स्वामि-गुणान् न जहाति शुद्धतया । न श्वेत-भावम् उज्झति शङ्खः शिखि-भुक्त-मुक्तो ऽपि ॥Panc_4.79॥ अथ सिंहे गते कश्चिद् व्याघ्रः समाययौ । तम् अपि दृष्ट्वासौ व्यचिन्तयत्-अहो ! एकस् तावद् दुरात्मा प्रणिपातेनापवाहितः । तत् कथम् इदानीम् एनम् अपवाहयिष्यामि ? नूनं शूरो ऽयम् । न खलु भेदं विना साध्यो भविष्यति । उक्तं च यतः- न यत्र शक्यते कर्तुं साम दानम् अथापि वा । भेदस् तत्र प्रयोक्तव्यो यतः स वश-कारकः ॥Panc_4.80॥ किं च सर्व-गुण-सम्पन्नो ऽपि भेदेन बध्यते । उक्तं च यतः- अन्तः-स्थेनाविरुद्धेन सुवृत्तेनातिचारुणा । अन्तर्-भिन्नेन सम्प्राप्तं मौक्तिकेनापि बन्धनम् ॥Panc_4.81॥ एवं सम्प्रधार्य तस्याभिमुखो भूत्वा गर्वाद् उन्नत-कन्धरः स-सम्भ्रमम् उवाच-माम ! कथम् अत्र भवान् मृत्यु-मुखे प्रविष्टः । येनैष गजः सिंहेन व्यापादितः । स च माम् एतद् रक्षणं नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम्-यदि कश्चिद् इह व्याघ्रः समायाति, त्वया सुगुप्तं माम् आवेदनीयम् । येन वनम् इदं मया निर्व्याघ्रं कर्तव्यम् । यतः पूर्वं व्याघ्रेणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः । तद्-दिनाद् आरभ्य व्याघ्रान् प्रति प्रकुपितो ऽस्मि । तच् छ्रुत्वा व्याघ्रः सन्त्रस्तम् आह-भो भागिनेय ! देहि मे प्राण-दक्षिणाम् । त्वया तस्यात्र चिरायायातस्यापि मदीया कापि वार्ता नाख्येया । एवम् अभिधाय सत्वरं palÃyäcakre । अथ गते व्याघ्रे तत्र कश्चिद् द्वीपी समायातः । तम् अपि दृष्ट्वासौ व्यचिन्तयत्-दृढ-दंष्ट्रो ऽयं चित्रकः । तद् अस्य पार्श्वाद् अस्य गजस्य यथा चर्म-च्छेदो भवति तथा करोमि । एवं निश्चित्य तम् अप्य् उवाच-भो भगिनी-सुत ! किम् इति चिराद् दृष्टो ऽसि । कथं च बुभुक्षित इव लक्ष्यसे ? तद् अतिथिर् असि मे । एष गजः सिंहेन हतस् तिष्ठति । अहं चास्य तद्-आदिष्टो रक्षा-पालः । परं तथापि यावत् सिंहो न समायाति, तावद् अस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं व्रज । स आह-माम, तद् एवं तन् न कार्यं मे मांसाशनेन, यतो जीवन् नरो भद्र-शतानि पश्यति । उक्तं च-यच् छक्यं ग्रसितं यस्य ग्रस्तं परिणमेच् च यत् (23) इत्य् आदि । तत् सर्वथा तद् एव भुज्यते यद् एव परिणमति । तद् अहम् इतो ऽपयास्यामि । शृगाल आह-भो अधीर ! विश्रब्धो भूत्वा भक्षय त्वम् । तस्यागमनं दूरतो ऽपि तवाहं निवेदयिष्यामि । तथानुष्ठिते दीव्पिना भिन्नां त्वचं विज्ञाय जम्बूकेनाभिहितम्-भो भगिनी-सुत ! गम्यताम् । एष सिंहः समायाति । तच् छ्रुत्वा चित्रको दूरं प्रणष्टः । अथ यावद् असौ तद्-भेद-कृत-द्वारेण किञ्चिन् मांसं भक्षयति, तावद् अतिसङ्क्रुद्धो ऽपरः शृगालः समाययौ । अथ तम् आत्म-तुल्य-पराक्रमं दृष्ट्वा-उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् (78) इति श्लोकं पठन् तद्-अभिमुख-कृत-प्रयाणः स्व-दंष्ट्राभिस् तं विदार्य दिशो भागं कृत्वा स्वयं सुखेन चिर-कालं हस्ति-मांसं बुभुजे । एवं त्वम् अपि तं रिपुं स्व-जातीयं युद्धेन परिभूय दिशो-भागं कुरु । नो चेत् पश्चाद् बद्ध-मूलाद् अस्मात् त्वम् अपि विनाशम् अवाप्स्यसि । उक्तं च यतः- सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः । सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं जातितो भयम् ॥Panc_4.82॥ अन्यच् च- सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः । एको दोषो विदेशस्य स्वजातिर् यद् विरुध्यते ॥Panc_4.83॥ मकर आह-कथम् एतत् ? वानरो ऽब्रवीत्- कथा 15 चित्राङ्ग-नाम-सारमेय-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने चित्राङ्गो नाम सारमेयः । तत्र च चिर-कालं दुर्भिक्षं पतितम् । अन्नाभावात् सारमेयादयो निष्कुलतां गन्तुम् आरब्धाः । अथ चित्राङ्गः क्षुत्क्षाम-कण्ठस् तद्-भयाद् देशान्तरं गतः । तत्र च कस्मिंश्चित् पुरे कस्यचिद् गृह-मेधिनो गृहिण्याः प्रसादेन प्रतिदिनं गृहं प्रविश्य विविधान्नानि भक्षयन् परां तृप्तिं गच्छति । परं तद्-गृहाद् बहिर् निष्क्रान्तो ऽन्यैर् मदोद्धत-सारमेयैः सर्व-दिक्षु परिवृत्य सर्वाङ्गं दंष्ट्राभिर् विदार्यते । ततस् तेन विचिन्तितवान्-अहो ! वरं स्व-देशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते । न च को ऽपि युद्धं करोति । तद् एवं स्व-नगरं व्रजामि इत्य् अवधार्य स्व-स्थानं प्रति जगाम । अथासौ देशान्तरात् समायातः सर्वैर् अपि स्वजनैः पृष्टः-भोश् चित्राङ्ग ! कथयास्माकं देशान्तर-वार्ताम् । कीदृग् देशः ? किं चेष्टितं लोकस्य ? क आहारः ? कश् च व्यवहारस् तत्र इति । स आह-किं कथ्यते विदेशस्य स्वरूप-विषयः ? सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः (83) इति पठति । सो ऽपि मकरस् तद्-उपदेशं श्रुत्वा कृत-मरण-निश्चयो वानरम् अनुज्ञाप्य स्वाश्रयं गतः । तत्र च तेन स्व-गृह-प्रविष्टेनाततायिना सह विग्रहं कृत्वा दृढ-सत्त्वावष्टम्भनाच् च तं व्यापाद्य स्वाश्रयं च लब्ध्वा सुखेन चिर-कालम् अतिष्ठत् । साध्व् इदम् उच्यते- अकृत्वा पौरुषं या श्रीः किं तयालस-भाग्यया । कुरङ्गो ऽपि समश्नाति दैवाद् उपनतं तृणम् ॥Panc_4.84॥ इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे लब्ध-प्रणाशं नाम चतुर्थं तन्त्रं समाप्तम् ॥4॥ ********************************************************************* पञ्चमं तन्त्रम् अपरीक्षित-कारकम् क्षपणक-कथा अथेदम् आरभ्यतेऽपरीक्षित-कारकं नाम पञ्चमं तन्त्रम् । तस्यायम् आदिमः श्लोकः- कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम् ॥Panc_5.1॥ तद् यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम् । तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म । तस्य च धर्मार्थ-काम-मोक्ष-कर्माणि कुर्वतो विधि-वशाद् धन-क्षयः सञ्जातः । ततो विभव-क्षयाद् अपमान-परम्परया परं विषादं गतः । अथान्यदा रात्रौ सुप्तिश् चिन्तितवान्-अहो धिग् इयं दरिद्रता । उक्तं च- शीलं शौचं क्षान्तिर् दाक्षिण्यं मधुरता कुले जन्म । न विराजन्ति हि सर्वे वित्त-विहीनस्य पुसुषस्य ॥Panc_5.2॥ मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर् वा । सर्वं प्रणश्यति समं वित्त-विहीनो यदा पुरुषः ॥Panc_5.3॥ प्रतिदिवसं याति लयं वसन्त-वाताहतेव शिशिर-श्रीः । बुद्धिर् बुद्धिमताम् अपि कुटुम्ब-भर-चिन्तया सततम् ॥Panc_5.4॥ नश्यति विपुलमतेर् अपि बुद्धिः पुरुषस्य मन्द-विभवस्य । घृत-लवण-तैल-तण्डुल-वस्त्रेन्धन-चिन्तया सततम् ॥Panc_5.5॥ गणनम् इव नष्ट-तारकं सुष्कम् इव सरः श्मशानम् इव रौद्रम् । प्रिय-दर्शनम् अपि रूक्षं भवति गृहं धन-विहीनस्य ॥Panc_5.6॥ न विभाव्यन्ते लघवो वित्त-विहीनाः पुरो ऽपि निवसन्तः । सततं जात-विनष्टाः पयसाम् इव बुद्बुदाः पयसि ॥Panc_5.7॥ सुकुलं कुशलं सुजनं विहाय कुल-कुशल-शील-विकलेऽपि । ìhye कल्प-तराव् इव नित्यं रज्यन्ति जन-निवहाः ॥Panc_5.8॥ विफलम् इह पूर्व-सुकृतं विद्यावन्तो ऽपि कुल-समुद्भूताः । यस्य यदा विभवः स्यात् तस्य तदा दासतां यान्ति ॥Panc_5.9॥ लघुर् अयम् आह न लोकः कामं गर्जन्तम् अपि पतिं पयसाम् । सर्वम् अलज्जाकरम् इह यद् यत् कुर्वन्ति परिपूर्णाः ॥Panc_5.10॥ एवं सम्प्रधार्य भूयो ऽप्य् अचिन्तयत्-तद् अहम् अनशनं कृत्वा प्राणान् उत्सृजामि । किम् अनेन व्यर्थ-जीवित-व्यसनेन ? एवं निश्चयं कृत्वा सुप्तः । अथ तस्य स्वप्ने पद्मनिधिः क्षपणक-रूपो दर्शनं दत्त्वा प्रोवाच-भोः श्रेष्ठिन् ! मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस् तव पूर्व-पुरुषोपार्जितः । तद् अनेनैव रूपेण प्रातस् त्वद्-गृहम् आगमिष्यामि । तत् त्वयाहं लगुड-प्रहारेण शिरसि tìanÅya÷, येन कनक-मयो भूत्वाक्षयो भवामि । अथ प्रातः प्रबुद्धः सन् स्वप्नं स्मरंश् चिन्ता-चक्रम् ÃrƬhas तिष्ठति-अहो सत्यो ऽयं स्वप्नः किं वा असत्यो भविष्यति, न ज्ञायते । अथवा नूनं मिथ्यानेन भाव्यम् । यतो ऽहम् अहर्-निशं केवलं वित्तम् एव चिन्तयामि । उक्तं च- व्याधितेन स-शोकेन चिन्ता-ग्रस्तेन जन्तुना । कामार्तेनाथ मत्तेन दृष्टः स्वप्नो निरर्थकः ॥Panc_5.11॥ एतस्मिन्न् अन्तरे तस्य भार्यया कश्चिन् नापितः पाद-प्रक्षालनायाहूतः अत्रान्तरे च यथा-निर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव । अथ स तम् आलोक्य प्रहृष्ट-मना यथासन्न-këÂha-दण्डेन तं शिरस्य् atìayat । सो ऽपि सुवर्ण-मयो भूत्वा तत्-क्षणात् भूमौ निपतितः । अथ तं स श्रेष्ठी निभृतं स्व-गृह-मध्ये कृत्वा नापितं सन्तोष्य प्रोवाच-तद् एतद् धनं वस्त्राणि च मया दत्तानि गृहाण । भद्र ! पुनः कस्यचिन् नाख्येयो ऽयं वृत्तान्तः । नापितो ऽपि स्व-गृहं गत्वा व्यचिन्तयत्-नूनम् एते सर्वेऽपि नग्नकाः शिरसि tìitÃ÷ käcana-मया भवन्ति । तद् अहम् अपि प्रातः प्रभूतान् आहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति । एवं चिन्तयतो महता कष्टेन निशातिचक्राम । अथ प्रभातेऽभ्युत्थाय बृहल् लगुडम् एकं प्रगुणीकृत्य, क्षपणक-विहारं गत्वा जिनेन्द्रस्य प्रदक्षिण-त्रयं विधाय, जानुभ्याम् अवनिं गत्वा वक्त्र-द्वार-nyastottarÅyäcalas तार-स्वरेणेमं श्लोकम् अपठत्- जयन्ति ते जिना येषां केवल-ज्ञान-शालिनाम् । आ जन्मनः स्मरोत्पत्तौ मानसेनोषरायितम् ॥Panc_5.12॥ अन्यच् च- सा जिह्वा या जिनं स्तौति तच्-चित्तं यज् जिने रतम् । तौ एव तु करौ श्लाघ्यौ यौ तत्-पूजा-करौ करौ ॥Panc_5.13॥ तथा च- ध्यान-व्याजम् उपेत्य चिन्तयसि काम् उन्मील्य चक्षुः क्षणं पश्यानङ्ग-शरातुरं जनम् इमं त्रातापि नो रक्षसि । मिथ्या-कारुणिको ऽसि निर्घृणतरस् त्वत्तः कुतो ऽन्यः पुमान् सेर्ष्यं मार-वधूभिर् इत्य् अभिहितो बौद्धो जिनः पातु वः ॥Panc_5.14॥ एवं संस्तूय, ततः प्रधान-क्षपणकणम् आसाद्य क्षिति-निहित-जानु-चरणः-नमो ऽस्तु वन्दे इत्य् उच्चार्य, लब्ध-धर्म-वृद्ध्य्-आशीर्वादः सुख-मालिकानुग्रह-लब्ध-व्रतादेश उत्तरीय-निबद्ध-ग्रन्थिः सप्रश्रयम् इदम् आह-भगवन् अद्य विहरण-क्रिया समस्त-मुनि-समेतेनास्मद्-गृहे कर्तव्या । तच् छ्रुत्वा नापित आह-भगवन् ! वेद्म्य् अहं युष्मद्-धर्मम् । परं भवतो बहु-श्रावका आह्वयन्ति । साम्प्रतं पुनः पुस्तकाच्छादन-योग्यानि कर्पटानि बहु-मूल्यानि प्रगुणीकृतानि । तथा पुस्तकानां लेखनार्थं लेखकानां च वित्तं सञ्चितम् आस्ते तत् सर्वथा कालोचितं कार्यम् । ततो नापितो ऽपि स्व-गृहं गतः । तत्र च गत्वा खदिर-मयं लगुडं सज्जीकृत्य कपाट-युगलं द्वारि समाधाय सार्ध-प्रहरैक-समये भूयो ऽपि विहार-द्वारम् आश्रित्य सर्वान् भक्ति-युक्तान् अपि परिचित-श्रावकान् परित्यज्य प्रहृष्ट-मनसस् तस्य पृष्ठतो ययुः । अथवा साध्व् इदम् उच्यते- एकाकी गृह-सन्त्यक्तः पाणि-पात्रो दिगम्बरः । सो ऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ॥Panc_5.15॥ जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुः श्रोत्रे च जीर्येते तृष्णैका तरुणायते ॥Panc_5.16॥ ततः परं गृह-मध्ये तान् प्रवेश्य द्वारं निभृतं पिधाय, लगुड-प्रहारैः शिरस्य् atìayat । तेऽपि tìyamÃnà एके मृताः, अन्ये भिन्न-मस्तका फूत्कर्तुम् उपचक्रमिरे । अत्रान्तरे तम् आक्रन्दम् आकर्ण्य कोटर-क्षपालेनाभिहितम्-भो भोः किम् अयं कोलाहलो नगर-मध्ये ? तद् गम्यताम् । ते स सर्वे तदादेशकारिणस् तत्-सहिता वेगात् तद्-गृहं गता यावत् पश्यन्ति तावद् रुधिर-प्लावित-देहाः पलायमाना नग्नका दृष्टाः पृष्टाश् च-भोः kim etat ? te procur यथावस्थितं नापित-वृत्तम् । तैर् अपि स नापितो बद्धो हत-शेषैः सह धर्माधिष्ठानं नीतः । तैर् नापितः पृष्टः-भोः ! किम् एतत् भवता कुकृत्यम् अनुष्ठितम् ? स आह-किं करोमि ? मया श्रेष्ठि-मणिभद्र-गृहे दृष्ट एवंविधो व्यतिकरः । सो ऽपि सर्वं मणिप्रभ-वृत्तान्तं यथा-दृष्टम् अकथयत् । ततः श्रेष्ठिनम् आहूय ते भणितवन्तः-भोः श्रेष्ठिन् ! किं त्वया कश्चित् क्षपणको व्यापादितः ? ततः तेनापि सर्वः क्षपणक-वृत्तान्तस् तेषां निवेदितः । अथ तैर् अभिहितम्-अहो शूलम् आरोप्यताम् असौ दुष्टात्मा कुपरिक्षितकारी नापितः । तथानुष्ठिते तैर् अभिहितम्- कुक्कुटं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम् ॥Panc_5.16a॥ अथवा साध्व् इदम् उच्यते- अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् । पश्चाद् भवति सन्तापो ब्राह्मणी नकुलं यथा ॥Panc_5.17॥ मणिभद्र आह-कथम् एतत् ? ते धर्माधिकारिणः प्रोचुः- कथा 1 ब्राह्मणी-नकुल-कथा कस्मिंश्चिद् अधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्या प्रसूता सुतम् अजनयत् । तस्मिन्न् एव दिने नकुली नकुलं प्रसूय सृता । अथ सा सुत-वत्सला दारकवत्तम् अपि नकुलं स्तन्य-दानाभ्यङ्ग-मर्दनादिभिः पुपोष, परं तस्य न विश्वसिति । अपत्य-स्नेहस्य सर्व-स्नेहातिरिक्ततया सततम् एवम् आशङ्कते यत् कदाचिद् एष स्व-जाति-दोष-वशाद् अस्य दारकस्य विरुद्धम् आचरिष्यति इति । उक्तं च- कुपुत्रो ऽपि भवेत् पुंसां हृदयानन्द-कारकः । दुर्विनीतः कुरूपो ऽपि मूर्खो ऽपि व्यसनी खलः ॥Panc_5.18॥ एवं च bhëate लोकश् चन्दनं किल शीतलम् । पुत्र-गात्रस्य संस्पर्शश् चन्दनाद् अतिरिच्यते ॥Panc_5.19॥ सौहृदस्य न vächanti जनकस्य हितस्य च । लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम् ॥Panc_5.20॥ अथ सा कदाचिच् छय्यायां पुत्रं शाययित्वा जल-कुम्भम् आदाय पतिम् उवाच-ब्राह्मण, जलार्थम् अहं तडागे यास्यामि । त्वया पुत्रो ऽयं नकुलाद् रक्षणीयः । अथ तस्यां गतायां, पृष्ठे ब्राह्मणो ऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन् निर्गतः । मातापि तं रुधिर-क्लिन्न-मुखम् आलोक्य शङ्कित-चित्ता नूनम् अनेन दुरात्मना दारको भक्षितः इति निश्चिन्त्य कोपात् तस्योपरि तं जल-कुम्भं चिक्षेप । एवं सा नकुलं व्यापाद्य यावत् प्रलपन्ती गृहे आगच्छति, तावत् सुतस् तथैव सुप्तस् तिष्ठति । समीपे कृष्ण-सर्पं खण्डशः कृतम् अवलोक्य पुत्र-वध-शोकेनात्म-शिरो वक्षः-स्थलं च tìitum आरब्धा । अत्रान्तरे ब्राह्मणो गृहीत-निर्वापः समायातो यावत् पश्यति तावत् पुत्र-शोको ऽभितप्ता ब्राह्मणी प्रलपति-भो भो लोभात्मन् ! लोभाभिभूतेन त्वया न कृतं मद्-वचः । तद् अनुभव साम्प्रतं पुत्र-मृत्यु-दुःख-वृक्ष-फलम् । अथवा साध्व् इदम् उच्यते- अतिलोभो न कर्तव्यः कर्तव्यस् तु प्रमाणतः । अतिलोभज-दोषेण जम्बुको निधनं गतः ॥Panc_5.21॥ ब्राह्मण आह-किम् एतत् ? सा प्राह- कथा 2 लोभाविष्ट-चक्र-धर-कथा कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परस्परं मित्रतां गता वसन्ति स्म । ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुः-अहो धिग् इयं दरिद्रता ! उक्तं च- वरं वनं व्याघ्र-गजादि-सेवितं जनेन हीनं बहु-कण्टकावृतम् । तृणानि शय्या परिधान-वल्कलः न बन्धु-मध्ये धन-हीन-जीवितम् ॥Panc_5.22॥ तथा च- स्वामी द्वेष्टि सुसेवितो ऽपि सहसा प्रोज्झन्ति सद्-बान्धवाः राजन्ते न गुणास् त्यजन्ति तनुजाः स्फारीभवन्त्य् आपदः । भार्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च न्यायारोपित-विक्रमाण्य् अपि नृणां येषां न हि स्याद् धनम् ॥Panc_5.23॥ शूरः सुरूपः सुभगश् च वाग्मी शस्त्राणि शास्त्राणि विदांकरोतु । अर्थं विना नैव यशश् च मानं प्राप्नोति मर्त्यो ऽत्र मनुष्य-लोके ॥Panc_5.24॥ तानीन्द्रियाण्य् अविकलानि तद् एव नाम सा बुद्धिर् अप्रतिहता वचनं तद् एव । अर्थोष्मणा विरहितः पुरुषः स एव बाह्यः क्षणेन भवतीति विचित्रम् एतत् ॥Panc_5.25॥ तद् गच्छामः कुत्रचिद् अर्थाय इति सम्मन्त्र्य स्व-देशं पुरं च स्व-सुहृत्-सहितं गृहं च परित्यज्य प्रस्थिताः । अथवा साध्व् इदम् उच्यते- सत्यं परित्यजति मुञ्चति बन्धु-वर्गं शीघ्रं विहाय जननीम् अपि जन्म-भूमिम् । सन्त्यज्य गच्छति विदेशम् अभीष्ट-लोकं चिन्ताकुलीकृत-मतिः पुरुषो ऽत्र लोके ॥Panc_5.26॥ एवं क्रमेण गच्छन्तो ऽवन्तीं प्राप्ताः । तत्र सिप्राजले कृत-स्नानाः महा-कालं प्रणम्य यावन् निर्गच्छन्ति तावत् भैरवानन्दो नाम योगी संमुखो बभूव । ततस् तं ब्राह्मणोचित-विधिना सम्भाव्य तेनैव सह तस्य मठं जग्मुः । अथ तेन पृष्टाः-कुतो भवन्तः समायाताः ? क्व यास्यथ ? किं प्रयोजनम् ? ततस् तैर् अभिहितम्-वयं सिद्धि-यात्रिकाः । तत्र यास्यामो यत्र धनाप्तिर् मृत्युर् वा भविष्यतीत्य् एष निश्चयः । उक्तं च- दुष्प्राप्याणि बहूनि च लभ्यन्ते vächitÃni द्रविणानि । अवसर-तुलिताभिर् अलं तनुभिः साहसिक-पुरुषाणाम् ॥Panc_5.27॥ तथा च- पतति कदाचिन् नभसः खाते पातालतो ऽपि जलम् एति । दैवम् अचिन्त्यं बलवद् बलवान् ननु पुरुषकारो ऽपि ॥Panc_5.28॥ अभिमत-सिद्धिर् अशेषा भवति हि पुरुषस्य पुरुषकारेण । दैवम् इति यदपि कथयसि पुरुष-गुणः सो ऽप्य् अदृष्टाख्यः ॥Panc_5.29॥ भयम् अतुलं गुरु-लोकात् तृणम् इव तुलयन्ति साधु साहसिकाः । प्राणान् अद्भुतम् एतच् चार्तिं चरितं ह्य् उदाराणाम् ॥Panc_5.30॥ क्लेशस्याङ्गम् अदत्त्वा सुखम् एव सुखानि नेह लभ्यन्ते । मधुभिन् मथनायस् तैर् आश्लिष्यति बाहुभिर् लक्ष्मीम् ॥Panc_5.31॥ तस्य कथं न चला स्यात् पत्नी विष्णोर् नृसिंहकस्यापि मासांश् चतुरो निद्रां यः सेवति जल-गतः सततम् ॥Panc_5.32॥ दुरधिगमः पर-भागो यावत् पुरुषेण साहसं न कृतम् । जयति तुलाम् adhirƬho भास्वान् इह जलद-पटलानि ॥Panc_5.33॥ तत् कथ्यताम् अस्माकं कश्चित् धनोपायो विवर-प्रवेश-शाकिनी-साधन-श्मशान-सेवन-महा-मांस-विक्रय-साधक-वर्जित-प्रभृतीनाम् एकतम इति । अद्भुत-शक्तिर् भवान् श्रूयते । वयम् अप्य् अतिसाहसिकाः । उक्तं च- महान्त एव महताम् अर्थं साधयितुं क्षमाः । ऋते समुद्राद् अन्यः को बिभर्ति बडवानलम् ॥Panc_5.34॥ भैरवानन्दो ऽपि तेषां सिद्ध्य्-अर्थं बहूपायं सिद्ध-वर्ति-चतुष्टयं कृत्वार्पयत् । आह च-गम्यतां हिमालय-दिशि । तत्र सम्प्राप्तानां यत्र वर्तिः पतिष्यति, तत्र निधानम् असन्दिग्धं प्राप्यस्व । तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुट्यताम् । तथानुष्ठिते तेषां गच्छताम् एकतमस्य हस्ताद् वरित्र् निपपात । अथासौ यावत् तं प्रवेशं खनति तावत् ताम्रमयी भूमिः । ततस् तेनाभिहितम्-अहो, गृह्यतां स्वेच्छया ताम्रम् । अन्ये प्रोचुः-भो mƬha ! किम् अनेन क्रियते यत् प्रभूतम् अपि दारिद्र्यं न नाशयति । तद् उत्तिष्ठ अग्रतो गच्छामः । सो ऽब्रवीत्-यान्तु भवन्तः । नाहम् अग्र यास्यामि । एवम् अभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः । ते त्रयो ऽपि अग्रे प्रस्थिताः । अथ किञ्चिन्-मात्रं गतस्याग्रेसरस्य वर्तिर् निपपात । सो ऽपि यावत् खनितुम् आरब्धस् तावद् रूप्य-मयी क्षितिः । ततः प्रहर्षितः प्राह, यत्-भो भो, गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम् । ताव् ऊचतुः-भोः पृष्ठतस् ताम्रमयी भूमिः । अग्रतो रूप्य-मयी । तन् नूनम् अग्रे सुवर्ण-मयी भविष्यति । किं चानेन प्रभूतेनापि दारिद्र्य-नाशो न भवति । तद् आवाम् अग्रे यास्यावः । एवम् उक्त्वा द्वाव् अप्य् अग्रे प्रस्थितौ । सो ऽपि स्व-शक्त्या रूप्यम् आदाय निवृत्तः । अथ तयोर् अपि गच्छतोर् एकस्याग्रे वर्तिः पपात । सो ऽपि प्रहृष्टो यावत् खनति, तावत् सुवर्ण-भूमिं दृष्ट्वा द्वितीयं प्राह-भो, गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णाद् अन्यन् न किञ्चिद् उत्तमं भविष्यति । स प्राह-mƬha ! न किञ्चिद् वेत्सि । प्राक् ताम्रं, ततो रूप्यं, ततः सुवर्णम् । तन् नूनम् अतः परं रत्नानि भविष्यन्ति । येषाम् एकतमेनापि दारिद्र्य-नाशो भवति । तद् उत्तिष्ठ, अग्रे गच्छावः । किम् अनेन भार-भूतेनापि प्रभूतेन ? स आह-गच्छतु भवान् । अहम् अत्र स्थितस् त्वां प्रतिपालयिष्यामि । तथानुष्ठिते सो ऽपि गच्छन्न् एकाकी, ग्रीष्मार्क-प्रताप-सन्तप्त-तनुः पिपासाकुलितः सिद्धि-मार्ग-च्युत इतश् चेतश् च बभ्राम । अथ भ्राम्यन्, स्थलोपरि पुरुषम् एकं रुधिर-प्लावित-गात्रं भ्रमच्-चक्र-मस्तकम् अपश्यत् । ततो द्रुततरं गत्वा तम् अवोचत्-भोः ! को भवान् ? किम् एवं चक्रेण शिरसि तिष्ठसि ? तत् कथय मे यदि कुत्रचिज् जलम् अस्ति । एवं तस्य प्रवदतस् तच् चक्रं तत्-क्षणात् तस्य शिरसो ब्राह्मण-मस्तके चटितम् । स आह-भद्र, किम् एतत् ? स आह-ममाप्य् एवम् एतच् छिरसि चटितम् ? स आह-तत् कथय, कदैतद् उत्तरिष्यति ? महती मे वेदना वर्तते । स आह-यदा त्वम् इव कश्चिद् अधृत-सिद्ध-वर्तिर् एवम् आगत्य, त्वाम् आलापयिष्यति तदा तस्य मस्तकं चटिष्यति । स आह-कियान् कालस् तवैवं स्थितस्य ? स आह-साम्प्रतं को राजा धरणी-तले ? स आह-वीणा-वादन-पटुः वत्स-राजः । स आह-अहं तावत्-काल-सङ्ख्यां न जानामि । परं यदा रामो राजासीत् तवाहं दारिद्र्योपहतः सिद्ध-वर्तिम् आदायानेन पथा समायातः । ततो मयान्यो नरो मस्तक-श्रुत-चक्रो दृष्टः, पृष्टश् च । ततश् चैतज् जातम् । स आह-भद्र ! कथं तदैवं स्थितस्य भोजन-जल-प्राप्तिर् आसीत् ? स आह-भद्र ! धनदेन निधान-हरण-भयात् सिद्धानाम् एतच्-चक्र-पतन-रूपं भयं दर्शितम् । तेन कश्चिद् अपि नागच्छति । यदि कश्चिद् आयाति, स क्षुत्-पिपासा-निद्रा-रहितो जरा-मरण-वर्जितः केवलम् एवं वेदनाम् अनुभवति इति । तद् आज्ञापय मां स्व-गृहाय । इत्य् उक्त्वा गतः । तस्मिंश् चिरयति स सुवर्ण-सिद्धिस् तस्यान्वेषण-परस् तत्-पद-पङ्क्त्या यावत् किञ्चिद् वनान्तरम् आगच्छति तावद् रुधिर-प्लावित-शरीरस् तीक्ष्ण-चक्रेण मस्तके भ्रमता स-वेदनः क्वणन्न् उपविष्ठस् तिष्ठतीति ददर्श । ततः समीपवर्तिना भूवा सर्वार्थं पृष्टः-भद्र ! किम् एतत् ? स आह-विधि-नियोगः । स आह-कथं तत् ? कथय कारणम् एतस्य । सो ऽपि तेन पृष्टः । सर्वं चक्र-वृत्तान्तम् अकथयत् । तच् छ्रुत्वासौ तं विगर्हयन्न् इदम् आह-भोः ! निषिद्धस् त्वं मयानेकशो न शृणोषि मे वाक्यम् । तत् किं क्रियते ? विद्यावान् अपि कुलीनो ऽपि वस्तुतो बुद्धि-रहितो ऽसि । अथवा साध्व् इदम् उच्यते- वरं बुद्धिर् न सा विद्या विद्याया बुद्धिर् उत्तमा । बुद्धि-हीनो विनश्यन्ति यथा ते सिंह-कारकाः ॥Panc_5.35॥ चक्रधर आह-कथम् एतत् ? सुवर्णसिद्धिर् आह- कथा 3 सिंह-कारक-मूर्ख-ब्राह्मण-कथा कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परं मित्र-भावम् उपगता वसन्ति स्म । तेषां त्रयः शास्त्र-पारङ्गताः परन्तु बुद्धि-रहिताः । एकस् तु बुद्धिमान् केवलं शास्त्र-पराङ्मुखः । अथ तैः कदाचिन् मित्रैर् मन्त्रितम्-को गुणो विद्यायाः, येन देशान्तरं गत्वा, भूपतीन् परितोष्यार्थोपार्जनं न क्रियते । तत् पूर्व-देशं गच्छावः । तथानुष्ठिते किञ्चिन् मार्गं गत्वा तेषां ज्येष्ठतरः प्राह-अहो ! अस्माकम् एकश् चतुर्थो mƬha÷ | केवलं बुद्धिमान् । न च राज-प्रतिग्रहो बुद्ध्या लभ्यते, विद्यां विना । तन् नास्मै स्वोपार्जितं दास्यामः । तद् गच्छतु गृहम् । ततो द्वितीयेनाभिहितम्-भोः सुबुद्धे ! गच्छ त्वं स्व-गृहं, यतस् ते विद्या नास्ति । ततस् तृतीयेनाभिहितम्-अहो, न युज्यते एवं कर्तुम् । यतो वयं बाल्यात् प्रभृत्य् एकत्र krŬitÃ÷ | तद् आगच्छतु महानुभावो ऽस्मद्-उपार्जित-वित्तस्य सम-भागी भविष्यतीति । उक्तं च- किं तया क्रियते लक्ष्म्या या वधूर् इव केवला । या न वेश्येव सामान्या पथिकैर् उपभुज्यते ॥Panc_5.36॥ तथा च- अयं निजः परो वेति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥Panc_5.37॥ तद् आगच्छत्व् एषो ऽपीति । तथानुष्ठिते तैर् मार्गाश्रितैर् अटव्यां मृत-सिंहस्यास्थीनि दृष्टानि । ततश् चैकेनाभिहितं-अहो ! अद्य विद्या-प्रत्ययः क्रियते । किञ्चिद् एतत् सत्त्वं मृतं तिष्ठति । तद् विद्या-प्रभावेण जीवन-सहितं कुर्मः । अहम् अस्थि-सञ्चयं करोमि । ततश् च तेनौत्सुक्याद् अस्थि-सञ्चयः कृतः । द्वितीयेन चर्म-मांस-रुधिरं संयोजितम् । तृतीयो ऽपि यावज् जीवनं सञ्चारयति, तावत् सुबुद्धिना निषिद्धः-भोः तिष्ठतु भवान् । एष सिंहो निष्पाद्यते । यद्य् एनं सजीवं करिष्यसि ततः सर्वान् अपि व्यापादयिष्यति । इति तेनाभिहितः स आह-धिङ् मूर्ख ! नाहं विद्याया विफलतां करोमि । ततस् तेनाभिहितं-तर्हि प्रतीक्षस्व क्षणं यावद् अहं वृक्षम् आरोहामि । तथानुष्ठिते, यावत् सजीवः कृतस् तावत् ते त्रयो ऽपि सिंहेनोत्थाय व्यापादिताः । स च पुनर् वृक्षाद् अवतीर्य गृहं गतः । अतो ऽहं ब्रवीमि-वरं बुद्धिर् न सा विद्या इति । *********************************************************************** अतः परम् उक्तं स सुवर्णसिद्धिना- अपि शास्त्रेषु कुशला लोकाचार-विवर्जिताः । सर्वे ते हास्यतां यान्ति यथा ते मूर्ख-पण्डिताः ॥Panc_5.38॥ चक्रधर आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 4 मूर्ख-पण्डित-कथा कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वम् आपन्ना वसन्ति स्म । बाल-भावे तेषां मतिर् अजायत-भोः वेशान्तरं गत्वा विद्याया उपार्जनं क्रियते । अथ्:अन्यस्मिन् दिवसे ते ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः । तत्र च विद्या-मठे गत्वा पठन्ति । एवं द्वादशाब्दानि यावद् एकचित्ततया पठित्वा, विद्या-कुशलास् ते सर्वे सञ्जाताः । ततस् तैश् चतुर्भिर् मिलित्वोक्तम्-वयं सर्व-विद्या-पारङ्गताः । तद्-उपाध्यायम् उत्कलापयित्वा स्व-देशं गच्छामः । तथैवानुष्ठीयताम् इत्य् उक्त्वा ब्राह्मणाः उपाध्यायम् उकलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः । यावत् किञ्चिन्-मार्गं यान्ति, तावद् द्वौ पन्थानौ समायातौ उपविष्टाः सर्वे । तत्रैकः प्रोवाच-केन मार्गेण गच्छामः ? एतस्मिन् समये तस्मिन् पत्तने कश्चित् वणिक्-पुत्रो मृतः । तस्य दाहाय महाजनो गतो ऽभूत् । ततश् चतूर्णां मध्याद् एकेन पुस्तकम् अवलोकितम्-महाजनो येन गतः स पन्थः इति । तन् महा-जन-मार्गेण गच्छामः । अथ ते पण्डिता यावन् महाजनम् एलापकेन सह यान्ति, तावद् रासभः कश्चित् तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकम् उद्घाट्यावलोकितम् । उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राज-द्वारे श्मशाने च यस् तिष्ठति स बान्धवः ॥Panc_5.39॥ तद् अहो ! अयम् अस्मदीयो बान्धवः । ततः कश्चित् तस्य ग्रीवायां लगति । कश्चित् पादौ प्रक्षालयति । अथ यावत् ते पण्डिताः दिशाम् अवलोकनं कुर्वन्ति तावत् कश्चिद् दुष्टो दृष्टः । तैश् चोक्तम्-एतत् किम् ? तावत् तृतीयेन पुस्तकम् उद्घाट्योक्तम्-धर्मस्य त्वरिता गतिः । तन् नूनम् एष धर्मस् तावत् । चतुर्थेनोक्तम्-इष्टं धर्मेण योजयेत् । अथ तैश् च रासभ उष्ट्र-ग्रीवायां बद्धः । तत् तु केनचित् तत्-स्वामिनो रजकस्याग्रे कथितम् । यावद् रजकस् तेषां मूर्ख-पण्डितानां प्रहार-करणाय समायातस् तावत् ते प्रणष्टाः । ततो तावद् अग्रे किञ्चित् स्तोकं मार्गं यान्ति तावत् काचिन् नदी समासादिता । तस्य जल-मध्ये पलाश-पत्रम् आयातं दृष्ट्वा पण्डितेनैकेनोक्तम्-आगमिष्यति यत् पत्रं तस् अस्मांस् तारयिष्यति । एतत् कथयित्वा तत्-पत्रस्योपरि पतितो यावन् नद्या नीयते तावत् तं नीयमानम् अलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम्- सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्यं सर्व-नाशो हि दुःसहः ॥Panc_5.40॥ अथ तैश् च पश्चात् गत्वा कश्चित् ग्राम आसादितः । तेऽपि ग्रामीणैर् निमन्त्रितः पृथग् गृहेषु नीताः । तत एकस्य सूत्रिका घृतमण्ड-संयुता भोजने दत्ता । ततो विचिन्त्य पण्डितेनोक्तं यत्-दीर्घ-सूत्री विनश्यति इति । एवम् उक्त्वा भोजनं परित्यज्य गतः । तथा द्वितीयस्य भण्डका दत्ताः । तेनायुक्तं-अतिविस्तार-विस्तीर्णं तद् भवेन् न चिरायुषम् । स भोजनं त्यक्त्वा गतः । अथ तृतीयस्य वाटिका भोजने दत्ता । तत्रापि तेन पण्डितेनोक्तम्-छिद्रेष्व् अनर्था बहुलीभवन्ति । एवं ते त्रयो ऽपि पण्डिताः क्षुत्क्षाम-कण्ठालोके हास्यमानास् ततः स्थानात् स्व-देशं गताः । अथ सुवर्ण-सिद्धिर् आह-यत् त्वं लोक-व्यवहारम् अजानन् मया वार्यमाणो ऽपि न स्थितः तत ईदृशीम् अवस्थातुम् उपगतः । अतो ऽहं ब्रवीमि-अपि शास्त्रेषु कुशलाः इति । तच् छ्रुत्वा चक्रधर आह-अहो अकारणम् एतत् । यतो हि- सुबुद्धयो विनश्यन्ति दुष्ट-दैवेन नाशिताः । स्वल्प-धीर् अपि तस्मिंस् तु कुले नन्दति सन्ततम् ॥Panc_5.41॥ उक्तं च- अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति । जीवत्य् अनाथो ऽपि वने विसर्जितः कृत-प्रयत्नो ऽपि गृहे न जीवति ॥Panc_5.42॥ तथा च- शतबुद्धिः शिरस्थो ऽयं लम्बते च सहस्र-धीः । एक-बुद्धिर् अहं भद्रे krŬÃmi विमले जले ॥Panc_5.43॥ सुवर्णसिद्धिर् आह-कथम् एतत् ? स आह- कथा 5 मत्स्य-मण्डूक-कथा कस्मिंश्चिज् जलाशये शतबुद्धिः सहस्रबुद्धिश् च द्वौ मत्स्यौ निवसतः स्म । अथ तयोर् एकबुद्धिर् नाम मण्डूको मित्रतां गतः । एवं ते त्रयो ऽपि जल-तीरे वेलायां subhëita-गोष्ठी-सुखम् अनुभूय, भूयो ऽपि सलिलं प्रविशन्ति । अथ कदाचित् तेषां गोष्ठी-गतानां तस्मिन् जलाशये समायाताः । ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः-अहो बहु-मत्स्यो ऽयं ह्रदो दृश्यते, स्वल्प-सलिलश् च। तत् प्रभातेऽत्रागमिष्यामः । एवम् उक्त्वा स्व-गृहं गताः । मत्स्याश् च विषण्ण-वदना मिथो मन्त्रं चक्रुः । ततो मण्डूक आह-भोः शतबुद्धे ! श्रुतं धीवरोक्तं भवता ? तत् किम् अत्र युज्यते कर्तुम् ? पलायनम् अवष्टम्भो वा ? यत् कर्तुं युक्तं भवति तद् आदिश्यताम् अद्य । तच् छ्रुत्वा सहस्र-बुद्धिः प्रहस्य आह-भोः मित्र ! मा भैषीः । तयोः वचन-श्रवण-मात्राद् एव भयं न कार्यम् । न भेतव्यम् । उक्तं च- सर्पाणां च खलानां च सर्वेषां दुष्ट-चेतसाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥Panc_5.44॥ तावत् तेषाम् आगमनम् अपि न सम्पत्स्यते । भविष्यति तर्हि त्वां बुद्धि-प्रभावेणात्म-सहितं रक्षयिष्यामि । यतो ऽनेकांसलिल-चर्याम् अहं जानामि । तद् आकर्ण्य शतबुद्धिर् आह-भोः युक्तम् उक्तं भवता । सहस्रबुद्धिर् एव भवान् । अथवा साध्व् इदम् उच्यते । बुद्धेर् बुद्धिमतां लोके नास्त्य् अगम्यं हि किञ्चन । बुद्ध्या यतो हता नन्दाश् चाणक्येनासि-पाणयः ॥Panc_5.45॥ तथा- न यत्रास्ति गतिर् वायो रश्मीनां च विवस्वतः । तत्रापि प्रविशत्य् आशु बुद्धिर् बुद्धिमतां सदा ॥Panc_5.46॥ ततो वचन-श्रवण-मात्राद् अपि पितृ-पर्यायागतं जन्म-स्थानं त्यक्तुं न शक्यते । उक्तं च- न यत् स्वर्गेऽपि सौख्यं स्याद् दिव्य-स्पर्शेन शोभने । कुस्थानेऽपि भवेत् पुंसां जन्मनो यत्र सम्भवः ॥Panc_5.47॥ तन् न कदाचिद् अपि गन्तव्यम् । अहं त्वां बुद्धि-प्रभावेण रक्षयिष्यामि । मण्डूक आह-भद्रौ ! मम तावद् एकैव बुद्धिः पलायन-परा । तद् अहम् अन्य-जलाशयम् अद्यैव सभार्यो यास्यामि । एवम् उक्त्वा स मण्डूको रात्राव् एवान्य-जलाशयं गतः । धीवरैर् अपि प्रभाते आगत्य, जघन्य-मध्यमोत्तम-जलचराः मत्स्य-कूर्म-मण्डूक-कर्कटादयो गृहीताः । ताव् अपि शतबुद्धि-सहस्रबुद्धी सभार्यौ पलायमानौ चिरम् आत्मानं गति-विशेष-विज्ञानैः कुटिल-चारेण रक्षन्तौ जाले निपतितौ, व्यापादितौ च । अथापराह्न-समये प्रहृष्टास् ते धीवराः स्व-गृहं प्रति प्रस्थिताः । गुरुत्वाच् चैकेन शतबुद्धिः स्कन्धे कृतः सहस्रबुद्धिः प्रलम्बमानो नीयते । ततश् च वापीकण्ठोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी-प्रिये ! पश्य पश्य- शतबुद्धिः शिरःस्थो ऽयं लम्बते च सहस्रधीः । एकबुद्धिर् अहं भद्रे krŬÃmi विमले जले ॥Panc_5.48॥ अतश् च वरं बुद्धिर् न सा विद्या यद् भवतोक्तं तत्रेयं मे मतिर् यत् न एकान्तेन बुद्धिर् अपि प्रमाणम् । सुवर्णसिद्धिः प्राह-यद्यप्य् एतद् अस्ति, तथापि मित्र-वचनं न लङ्घनीयम् । परं किं क्रियते ? निवारितो ऽपि मया न स्थितो ऽसि, अतिलौल्यात् विद्याहङ्काराच् च । अथवा साध्व् इदम् उच्यते- साधु मातुल गीतेन मया प्रोक्तो ऽपि न स्थितः । अपूर्वो ऽयं मणिर् बद्धः सम्प्राप्तं गीत-लक्षणम् ॥Panc_5.49॥ चक्रधर आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 6 रासभ-शृगाल-कथा कस्मिंश्च्द् अधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसति स्म । स सदैव रजक-गृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति । ततः प्रत्यूषे बन्धन-भयात् स्वयम् एव रजक-गृहम् आयाति । रजको ऽपि ततस् तं बन्धनेन नियुनक्ति । अथ तस्य रात्रौ क्षेत्राणि पर्यटतः कदाचिच् छृगालेन सह मैत्री सञ्जाता स च पीवरत्वाद् वृत्ति-भङ्गं कृत्वा कर्कटिका-क्षेत्रे शृगाल-सहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिका-भक्षणं कृत्वा, प्रत्यहं प्रत्यूषे स्व-स्थानं व्रजतः । अथ कदाचित् तेन मदोद्धतेन रासभेन क्षेत्र-मध्य-स्थितेन शृगाओ ऽभिहितः-भोः भगिनी-सूत ! पश्य पश्य । अतीव निर्मला रजनी । तद् अहं गीतं करिष्यामि । तत् कथय कतमेन रागेण करोमि । स आह-माम ! किम् अनेन वृथानर्थ-प्रचालनेन ? यतश् चौरकर्म-प्रवृत्ताव् आवाम् । निभृतैश् च चौर-जारैर् अत्र स्थातव्यम् । उक्तं च- कांसी विवर्जयेच् चौर्यं निद्रालुश् चेत् स पुंश्चलीम् । जिह्वा-लौल्यं च रुजाक्रान्तो जीवितं यो ऽत्र vächati ॥Panc_5.50|| अपरं त्वदीयं गीतं न मधुर-स्वरं, शङ्ख-शब्दानुकारं दूराद् अपि श्रूयते । तद् अत्र क्षेत्रे रक्षा-पुरुषाः सुसुप्ताः सन्ति । ते उत्थाय वधं बन्धनं वा करिष्यन्ति । तद् भक्षय तावद् अमृतमयीश् चर्भटीः । मा त्वम् अत्र गीत-व्यापार-परो भव । तच् छ्रुत्वा राभस आह-भोः वनाश्रयत्वात् त्वं गीत-रसं न वेत्सि, तेनैतद् ब्रवीषि । उक्तं च- शरज्-ज्योत्स्नाहते दूरं तमसि प्रिय-सन्निधौ । धन्यानां विशति श्रोत्रे गीत-झङ्कार-जा सुधा ॥Panc_5.51॥ शृगाल आह-माम, अस्त्य् एतत् । परं न वेत्सि त्वं गीतम् । केवलम् उन्नदसि । तत् किं तेन स्वार्थ-भ्रंशकेन ? रासभ आह-धिग् धिङ् मूर्ख ! किम् अहं न जानासि गीतम् ? तद् यथा तस्य भेदान् शृणु- सप्त स्वरास् त्रयो ग्रामा मूर्च्छताश् चैकत्रिंशतिः । तानास् त्व् एकोनपऊचाशत् तिस्रो मात्रा लयास् त्रयः ॥Panc_5.52॥ स्थान-त्रयं यतीनां च षड्-अस्यानि रसा नव । रागा षट्-त्रिंशतिर् भावाश् चत्वारिंशत् ततः स्मृताः ॥Panc_5.53॥ पञ्चाशीत्य्-अधिकं ह्य् एतद् गीताङ्गानां शतं स्मृतम् । स्वयम् एव पुरा प्रोक्तं भरतेन श्रुतेः परम् ॥Panc_5.54॥ नान्यद् गीतात् प्रियं लोके देवानाम् अपि दृश्यते । शुष्क-स्नायु-स्वराह्लादात् त्र्य्-अक्षं जग्राह रावणः ॥Panc_5.55॥ तत् कथं भगिनी-सुत माम् अनभिज्ञं वदन् निवारयति ? शृगाल आह-माम ! यद्य् एवं यावद् वृत्तेर् द्वार-स्थितः क्षेत्रपालम् अवलोकयामि, त्वं पुनः स्वेच्छया गीतं कुरु । तथानुष्ठिते रासभ-रटनम् आकर्ण्य क्षेत्रपः क्रोधात् दन्तान् धर्षयन् प्रधावितः । यावद् रासभो दृष्टस् तावल् लगुड-प्रहारैस् तथा हतो, यथा pratìito भू-पृष्ठे पतितः । ततश् च सच्-छिद्रम् उलूखलं तस्य गले बद्ध्वा क्षेत्रपालः प्रसुप्तः । रासभो ऽपि स्वजाति-स्वभावाद् गत-वेदनः क्षणेनाभ्युत्थितः । उक्तं च- सारमेयस्य चाश्वस्य रासभस्य विशेषतः । मुहूर्तात् परतौ न स्यात् प्रहार-जनिता व्यथा ॥Panc_5.56॥ तत तम् एवोलूखलम् आदाय वृत्तिं चूर्णयित्वा पलायितुम् आरब्धः । अत्रान्तरे शृगालो ऽपि दूराद् एव दृष्ट्वा स-स्मितम् आह- साधु मातुल गीतेन मया प्रोक्तो ऽपि न स्थितः । अपूर्वो ऽपि मणिर् बद्धः साम्प्रतं गीत-लक्षणम् ॥Panc_5.57॥ तद् भवान् अपि मया वार्यमाणो ऽपि न स्थितः । तच् छ्रुत्वा चक्रधर आह-भो मित्र ! सत्यम् एतत् । अथवा साध्व् इदम् उच्यते- यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः । स एव निधनं याति यथा मन्थर-कोलिकः ॥Panc_5.58॥ सुवर्णसिद्धिर् आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 7 मन्थर-कौलिक-कथा कस्मिंश्चिद् अधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म । तस्य कदाचित् पट-कर्माणि कुर्वतः सर्व-पट-कर्म-këÂhÃni भग्नानि । ततः स कुठारम् आदाय वने këÂhÃrthaæ गतः । स च समुद्र-तटे यावद् भ्रमन् प्रयातः तावत् तत्र शिंशपा-पादपस् तेन दृष्टः । ततश् चिन्तितवान्-महान् अयं वृक्षो दृश्यते । तद् अनेनैव कर्तितेन प्रभूतानि पट-कर्मोपकरणानि भविष्यन्ति । इत्य् अवधार्य तस्योपरि कुठारम् उत्क्षिप्तवान् । अथ तत्र वृक्षे कश्चित् व्यन्तरः समाश्रित्य आसीत् । अथ तेनाभिहितम्-भोः ! मद्-आश्रयो ऽयं पादपः सर्वथा रक्षणीयः । यतो ऽहम् अत्र महा-सौख्येन तिष्ठामि । समुद्र-कल्लोल-स्पर्शनाच् छीत-वायुनाप्यायितः । कौलिक आह-भोः ! किम् अहं करोमि ? दारु-सामग्रीं विना मे कुटुम्बं बुभुक्षया pŬyate । तस्माद् अन्यत्र शीघ्रं गम्यताम् । अहम् एनं कर्तयिष्यामि । व्यन्तर आह-भोः ! तुष्टस् तवाहम् । तत् प्रार्थ्यताम् अभीष्टं किञ्चित् । रक्षैमं पादपम् इति । कौलिक आह-यद्य् एव तद् अहं स्व-गृहं गत्वा स्व-मित्रं स्व-भार्यां च पृष्ट्वा आगमिष्यामि । ततस् त्वया देयम् । अथ तथेति व्यन्तरेण प्रतिज्ञाते स कौलिकः प्रहृष्टः स्व-गृहं प्रति निवृत्तो यावद् अग्रे गच्छति, तावद् ग्राम-प्रवेशे निज-सुहृदं नापितम् अपश्यत् । ततः तस्य व्यन्तर-वाक्यं निवेदयामास, यत्-अहो मित्र ! मम कश्चित् व्यन्तरः सिद्धः । तत् कथय, किं प्रार्थये ? अहं त्वां प्रष्टुम् आगतः । नापित आह-भद्र ! यद्य् एवं तद् राज्यं प्रार्थयस्व, येन त्वं राजा भवसि अहं त्वन्-मन्त्री । द्वाव् अपीह सुखम् अनुभूय पर-लोक-सुखम् अनुभवावः । उक्तं च- राजा दान-परो नित्यम् इह कीर्तिम् अवाप्य च । तत् प्रभावात् पुनः स्वर्गं स्पर्धते त्रिदशैः सह ॥Panc_5.59॥ कौलिक आह-अस्त्य् एतत् तथापि गृहिणीं पृच्छामि । स आह-भद्र ! शास्त्र-विरुद्धम् एतत् यत् स्त्रिया सह मन्त्रः । यतस् ताः स्वल्प-मतयो भवन्ति । उक्तं च- भोजनाच्छादने दद्याद् ऋतु-काले च सङ्गमम् । भूषणाद्यं च नारीणां न ताभिर् मन्त्रयेत् सुधीः ॥Panc_5.60॥ यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता । तद् गृहं क्षयम् आयाति भार्गवो हीदम् अब्रवीत् ॥Panc_5.61॥ तावत् स्यात् सुप्रसन्नास्यस् तावद् गुरु-जने रतः । पुरुषो योषितां यावन् न शृणोति वचो रहः ॥Panc_5.62॥ एताः स्वार्थ-परा नार्यः केवलं स्व-सुखे रताः । न तासां वल्लभः को ऽपि सुतो ऽपि स्व-सुखं विना ॥Panc_5.63॥ कौलिक आह-तथापि प्रष्टव्या सा मया । यतः पतिव्रता सा । अपरं ताम् अपृष्ट्वाहं न किञ्चित् करोमि । एवं तम् अभिधाय सत्वरं गत्वा ताम् उवाच-प्रिये ! अद्यास्माकं कश्चिद् व्यन्तरः सिद्धः । स vächitaæ प्रयच्छति । तद् अहं त्वां प्रष्टुम् आगतः । तत् कथय किं प्रार्थये ? एष तावन् मम मित्रं नापितो वतद्य् एवं यत्-राज्यं प्रार्थयस्व । साह-आर्यपुत्र ! का मतिर् नापितानाम् ? तन् न कार्यं तद् वचः । उक्तं च- चारणैर् वन्दिभिर् नीचैर् नापितैर् बालकैर् अपि । न मन्त्रं मैत्मान् कुर्यात् सार्धं भिक्षुभिर् एव च ॥Panc_5.64॥ अपरं महती क्लेश-परम्परैषा राज्य-स्थितिः सन्धि-विग्रह-यानासन-संश्रय-द्वैधीभावादिभिः कदाचित् पुरुषस्य सुखं न प्रयच्छतीति । यतः- यदैव राज्ये क्रियतेऽभिषेकस् तदैव याति व्यसनेषु बुद्धिः । घटा नृपाणाम् अभिषेक-काले सहाम्भसैवापदम् उद्गिरन्ति ॥Panc_5.65॥ तथा च- रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् । सौदासं तद्-अवस्थम् अर्जुन-वधं सञ्चिन्त्य लङ्केश्वरं दृष्ट्वा राज्य-कृते विडम्बन-गतं तस्मान् न तद् vächayet ॥Panc_5.66|| यद्-अर्थं भ्रातरः पुत्रा अपि vächanti ये निजाः । वधः राज्य-कृतां राज्ञां तद् राज्यं दूरतस् त्यजेत् ॥Panc_5.67॥ कौलिक आह-सत्यम् उक्तं भवत्या । तत् कथय किं प्रार्थये ? साह-त्वं तावद् एकं पटं नित्यम् एव निष्पादयसि । तेन सर्वा व्यय-शुद्धिः सम्पद्यते । इदानीं त्वम् आत्मनो ऽन्यद् बाहु-युगलं द्वितीयं शिरश् च याचस्व, येन पट-द्वयं सम्पादयसि पुरतः पृष्ठतश् च । एकस्य मूल्येन g­÷e यथा-पूर्वं व्ययं सम्पादयिष्यसि, द्वितीयस्य मूल्येन विशेष-कृत्यानि करिष्यसि । एवं सौख्येन स्वजाति-मध्ये श्लाघ्यमानस्य कालो यास्यति, लोक-द्वयस्योपार्जना च भविष्यति । सो ऽपि तद् आकर्ण्य प्रहृष्टः प्राह-साधु पतिव्रते ! साधु ! युक्तम् उक्तं भवत्या । तद् एवं करिष्यामि । एष मे निश्चयः । ततो ऽसौ गत्वा व्यन्तरं प्रार्थयांचक्रे-भो, यदि ममेप्सितं प्रयच्छसि तत् देहि मे द्वितीयं बाहु-युगलं शिरश् च । एवम् अभिहिते तत्-क्षणाद् एव स द्विशिराश् चतुर्बाहुश् च सञ्जातः । ततो हृष्ट-मना यावद् गृहम् आगच्छति तावल्-लोकैः राक्षसो ऽयम् इति मान्यमानैर् लगुड-pëÃïa-प्रहारैस् tìito मृतश् च । अतो ऽहं ब्रवीमि-यस्य नास्ति स्वयं प्रज्ञा इति । चक्रधर आह-भोः ! सत्यम् एतत् । सर्वो ऽपि जनो ऽश्रद्देयाम् आशापिशाचिकां प्राप्य हास्य-पदवीं याति । अथवा साध्व् इदम् उच्यते केनापि- अनागतवतीं चिन्ताम् असम्भाव्यां करोति यः । स एव पाण्डुरः शेते सोम-शर्म-पिता यथा ॥Panc_5.68॥ सुवर्णसिद्धिर् आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 8 सोम-शर्म-पितृ-कथा कस्मिंश्चिन् नगरे कश्चित् स्वभाव-कृपणो नाम ब्राह्मणः प्रतिवसति स्म । तस्य भिक्षार्जितैः सक्तुभिर् भुक्त-शेषैः कलशः सम्पूरितः । तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात् खट्वां निधाय सततम् एक-दृष्ट्या तम् अवलोकयति । अथ कदाचिद् रात्रौ सुप्तश् चिन्तयामास-यत् परिपूर्णो ऽयं घटस् तावत् सक्तुभिर् वर्तते । तद् यदि दुर्भिक्षं भवति, तद् अनेन रूप्यकाणां शतम् उत्पत्स्यते । ततस् तेन मयाजाद् वयं ग्रहीतव्यम् । ततः षां-मासिकम् आप्रसव-वशात् ताभ्यां यूथं भविष्यति । ततो ऽजाभिः प्रभूता गा ग्रहीष्यामि । गोभिर् महिषीः । महिषीर् बडवाः । बडवा-प्रसवतः प्रभूता अश्वा भविष्यन्ति । तेषां विक्रयात् प्रभूतं सुवर्णं भविष्यति । सुवर्णेन चतुःशालं गृहं सम्पत्स्यते । ततः कश्चिद् ब्राह्मणो मम गृहम् आगत्य प्राप्त-वयस्कां rÆpìhyÃæ कन्यां मह्यं दास्यति । तत्-सकाशापुत्रो मे भविष्यति । तस्याःअं सोमशर्मा इति नाम करिष्यामि । ततस् तस्मिन् जानु-चलन-योग्ये सञ्जातेऽहं पुस्तकं गृहीत्वाश्व-शालायाः पृष्ठ-देशे उपविष्टस् तद्-अवधारयिष्यामि । अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्य्-उत्सङ्गाज् जानु-चलन-परो ऽश्व-खुरासन्न-वर्ती मत्-समीपम् आगमिष्यति । ततो ऽहं ब्राह्मणीं कोपाविष्टो ऽभिधास्यामि-गृहाण तावद् बालकम् । सापि गृह-कर्म-व्यग्रतयास्मद्-वचनं न श्रोष्यति । ततो ऽहं समुत्थाय तां पाद-प्रहारेण tìayi«yÃmi । एवं तेन ध्यान-स्थितेन तथैव पाद-प्रहारो दत्तो यथा स घटो भग्नः, स्वयं च सक्तुभिः पाण्डुरतां गतः । अतो ऽहं ब्रवीमि-अनागतवतीं चिन्ताम् इति । *********************************************************************** सुवर्णसिद्धिर् आह-एवम् एतत् । कस् ते दोषः, यतः सर्वो ऽपि लोभेन विडम्बितो बाध्यते ? उक्तं च- यो लौल्यात् कुरुते नैवोदर्कम् अवेक्षते । विडम्बनाम् अवाप्नोति स यथा चन्द्र-भूपतिः ॥Panc_5.69॥ चक्रधर आह-कथम् एतत् ? स आह- कथा 9 चन्द्र-भूपति-कथा कस्मिंश्चिन् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म । तस्य पुत्रा वानर-krŬÃ-रता वानर-यूथं नित्यम् एवानेक-भोजन-भक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानराधिपो यः स औशनस-बार्हस्पत्य-चाणक्य-मत-वित् तद्-अनुष्ठाता च तत्-सर्वान् अप्य् अध्यापयति स्म । अथ तस्मिन् राज-गृहे लघु-कुमार-वाहन-योग्यं मेष-यूथम् अस्ति । तन्-मध्याद् एको जिह्वा-लौल्याद् अहर्-निशं निःशङ्कं महानसे प्रविश्य यत् पश्यति तत् सर्वं भक्षयति । ते च सूपकर् यत् किञ्चित् këÂhaæ मृण्-मयं भाजनं कांस्य-पात्रं ताम्र-पात्रं वा पश्यन्ति तेनाशु tìayanti । सो ऽपि वानर-यूथपस् तद् दृष्ट्वा व्यचिन्तयत्-अहो मेष-सूपकार-कलहो ऽयं वानराणां क्षयाय भविष्यति । यतो ऽन्न-रसास्वाद-लम्पटो ऽयं मेषो, महा-कोपाश् च सूपकारा यथासन्न-वस्तुना प्रहरन्ति । तद् यदि वस्तुनो ऽभावात् कदाचिद् उल्मुकेन tìayi«yanti, तदोर्णा-प्रचुरो ऽयं मेषः स्वल्पेनापि वह्निना प्रज्वलयिष्यति । तद् दह्यमानः पुनर् अश्व-कुट्यां समीप-वर्तिन्यां प्रवेक्ष्यति । सापि तृण-प्राचुर्याज् ज्वलिष्यति । ततो ऽश्वा वह्नि-दाहम् अवाप्स्यन्ति । शालिहोत्रेण पुनर् एतद् उक्तं यत्-वानर-वसयाश्वानां वह्नि-दाह-दोषः प्रशाम्यति । तन् नूनम् एतेन भाव्यम् अत्र निश्चयः । एवं निश्चित्य सर्वान् वानरान् आहूय रहसि प्रोवाच, यत्- मेषेण सूपकाराणां कलहो यत्र जायते । स भविष्यत्य् असन्दिग्धं वानराणां क्षयावहः ॥Panc_5.70॥ तस्मात् स्यात् कलहो यत्र गृहे नित्यम् अकारणः । तद्-गृहं जीवितं vächan दूरतः परिवर्जयेत् ॥Panc_5.71॥ कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि rëÂrÃïi कुकर्मान्तं यशो नृणाम् ॥Panc_5.72॥ तन् न यावत् सर्वेषां सङ्क्षयो भवति, तावद् एवैतद् राज-गृहं सन्त्यज्य वनं गच्छामः । अथ तत् तस्य वचनम् अश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुः-भो भवतो वृद्ध-भावाद् बुद्धि-वैकल्यं सञ्जातं, येनैतद् ब्रवीषि । उक्तं च- वदनं दशनैर् हीनं लाला स्रवति नित्यशः । न मतिः स्फुरति क्वापि बाले वृद्धे विशेषतः ॥Panc_5.73॥ न वयं स्वर्ग-समानोपभोगान् नाना-विधान् भक्ष्य-विशेषान् राज-पुत्रैः स्व-दत्तान् अमृत-कल्पान् परित्यज्य तत्राटव्यां कषाय-कटु-तिक्त-क्षार-रूक्ष-फलानि भक्षयिष्यामः । तच् छ्रुत्वाश्रु-कलुषां दृष्टिं कृत्वा स प्रोवाच-रे रे मूर्खाः ! यूयम् एतस्य सुखस्य परिणामं न जानीथ । किं पाक-रसास्वादन-प्रायम् एतत् सुखं परिणामे विषवद् भविष्यति । तद् अहं कुल-क्षयं स्वयं नावलोकयिष्यामि । साम्प्रतं वनं यास्यामि । उक्तं च- मित्रं व्यसन-सम्प्राप्तं स्व-स्थानं पर-pŬanam । धन्यास् ते ये न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥Panc_5.74॥ एवम् अभिधाय सर्वांस् तान् परित्यज्य स यूथाधिपो ऽटव्यां गतः । अथ तस्मिन् गतेऽन्यस्मिन् अहनि स मेषो महानसे प्रविष्टो, यावत् सूपकारेण नान्यत् किञ्चित् समासादितं तावद् अर्ध-ज्वलित-këÂhena tìyamÃno जाज्वल्यमन-शरीरः शब्दायमानो ऽश्व-कुट्यां प्रत्यासन्न-वर्तिन्यां प्रविष्टः । तत्र तृण-प्राचुर्य-युक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्नि-ज्वालास् तथा समुत्थिता यथा केचिद् अश्वाः स्फुटित-लोचनाः पञ्चत्वं गताः । केचिद् बन्धनानि त्रोटयित्वा अर्ध-दग्ध-शरीरा इतश् चेतश् च ह्रेषायमाणा धावमाना सर्वम् अपि जन-समूहम् आकुलीचक्रुः । अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यान् आहूय प्रोवाच-भोः ! प्रोच्यताम् एषाम् अश्वानां कश्चिद् दाहोपशमनोपायः । तेऽपि शास्त्राणि विलोक्य प्रोचुः-देव ! प्रोक्तम् अत्र विषये भगवता शालिहोत्रेण, यत्- कपीनां मेदसा दोषो वह्नि-दाह-समुद्भवा । अश्वानां नाशम् अभ्येति तमः सूर्योदये यथा ॥Panc_5.75॥ तत् क्रियताम् एतच् चिकित्सितां द्राक्, यावद् एते न दाह-दोषेण विनश्यन्ति । सो ऽपि तद् आकर्ण्य समस्त-वानर-वधम् आदिष्टवान् । किं बहुना, सर्वेऽपि ते वानरा विविधायुध-लगुड-pëÃïÃdibhir व्यापादिताः इति । अथ सो ऽपि वानर-यूथपस् तं पुत्र-पौत्र-भ्रातृ-सुत-भागिनेयादि-सङ्क्षयं ज्ञात्वा विषादम् उपगतः । सन्त्यक्ताहार-क्रियो वनाद् वनं पर्यटति । अचिन्तयच् च-कथम् अहं तस्य नृपापसदयानृणता-कृत्येनापकृत्यं करिष्यामि । उक्तं च- मर्षयेद् धर्षणां यो ऽत्र वंशजां पर-निर्मिताम् । भयाद् वा यदि वा कामात् स ज्ञेयः पुरुषाधमः ॥Panc_5.76॥ अथ तेन वृद्ध-वानरेण कुत्रचित् पिपासाकुलेन भ्रमता पद्मिनी-खण्ड-मण्डितं सरः समासादितम् । तद् यावत् सूक्ष्मेक्षिकयावलोकयति तावद् वनचर-मनुष्याणां पद-पङ्क्ति-प्रदेशो ऽस्ति न निष्क्रमणम् । ततश् चिन्तितम्-नूनम् अत्र आक्रान्ते दुष्ट-ग्राहेण भाव्यम् । तत्-पद्मिनी-नालम् आदाय दूरस्थो ऽपि जलं पिबामि । तथानुष्ठिते तन्-मध्याद् राक्षसो निष्क्रम्य रत्न-माला-विभूषित-कण्ठस् तम् उवाच-भोः ! अत्र यः सलिले प्रवेशं करोति स मे भक्ष्यः इति । तन् नास्ति धूर्ततरस् त्वत्-समो ऽन्यो यः पानीयम् अनेन विधिना पिबति । ततस् तुष्टो ऽहं, प्रार्थयस्व हृदय-vächitam । कपिर् आह-भोः ! कियती मे भक्षण-शक्तिः ? स आह-शत-सहस्रायुत-लक्षाण्य् अपि जल-प्रविष्टानि भक्षयामि । बाह्यतः शृगालो ऽपि मां धर्षयति । वानर आह-अस्ति मे केनचिद् भूपतिना सहात्यन्तं वैरम् । यद्य् एनां रत्न-मालां मे प्रयच्छसि, तत् परिवारम् अपि तं भूपतिं वाक्य-प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि । सो ऽपि श्रद्धेयं वचस् तस्य श्रुत्वा रत्न-मालां दत्त्वा प्राह-भो मित्र ! यत् समुचितं भवति तत् कर्तव्यम् इति । वानरो ऽपि रत्न-माला-विभूषित-कण्ठो वृक्ष-प्रासादेषु परिभ्रमन् जनैर् दृष्टः । पृष्टश् च-भो यूथप ! भवान् इयन्तं कालं कुत्र स्थितः ? भवता ईदृग् रत्न-माला कुत्र लब्धा ? दीप्त्या सूर्यम् अपि तिरस्करोति । वानरः प्राह-अस्ति कुत्रचिद् अरण्ये गुप्ततरं महत् सरो धनद-निर्मितम् । तत्र सूर्येऽर्धोदिते रवि-वारे यः कश्चिन् निमज्जति, स धनद-प्रसादाद् ईदृग्-रत्न-माला-विभूषित-कण्ठो निःसरति । अथ भूभुजा तद् आकर्ण्य, स वानरः समाहूतः । पृष्टश् च-भो यूथाधिप ! किं सत्यम् एतत् ? रत्न-माला-सनाथं सरो ऽस्ति क्वापि ? कपिर् आह-स्वामिन् ! एष प्रत्यक्षतया मत्-कण्ठ-स्थितया रत्न-मालया प्रत्ययस् ते । तद् यदि रत्न-मालया प्रयोजनं तन् मया सह कम् अपि प्रेषय, येन दर्शयामि । तच् छ्रुत्वा नृपतिर् आह-यद्य् एवं तद् अहं स-परिजनः स्वयम् एष्यामि, येन प्रभूता रत्न-माला उत्पद्यते । वानर आह-एवं क्रियताम् । तथानुष्ठिते भूपतिना सह रत्न-माला-लोभेन सर्वे कलत्र-भृत्याः प्रस्थिताः । वानरो ऽपि राज्ञा dolÃdhirƬhena स्वोत्सङ्गे आरोपितः सुखेन प्रीति-पूर्वम् आनीयते । अथवा साध्व् इदम् उच्यते- तृष्णे देवि नमस् तुभ्यं यया वित्तान्विता अपि । अकृत्येषु नियोज्यन्ते भ्रामन्ते दुर्गमेष्व् अपि ॥Panc_5.77॥ तथा च- इच्छति शती सहस्रं सहस्री लक्षम् ईहते । लक्षाधिपस् तथा राज्यं राज्यस्थः स्वर्गम् ईहते ॥Panc_5.78॥ जीर्यन्ते जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः । जीर्यतश् चक्षुषी श्रोत्रे तृष्णैका तरुणायते ॥Panc_5.79॥ अथ तत्-सरः समासाद्य वानरः प्रत्यूष-समये राजानम् उवाच-देव ! अत्रार्धोदिते सूर्येऽन्तः-प्रविष्टानां सिद्धिर् भवति तत् सर्वो ऽपि जन एकदैव प्रविशतु । त्वया पुनर् मया सह प्रवेष्टव्यं, येन पूर्व-दृष्ट-स्थानम् आसाद्य, प्रभूतास् ते रत्न-माला दर्शयामि । अथ प्रविष्टास् ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु चिरमाणेषु राजा वानरम् आह-भो यूथाधिप किम् इति चिरायते मे परिजनः ? तच् छ्रुत्वा वानरः सत्वरं वृक्षम् आरुह्य राजानम् उवाच-भो दुष्ट-नरपते ! राक्षसेनान्तः-सलिल-स्थितेन भक्षितास् ते परिजनः । साधितं मया कुल-क्षयजं वैरम्, तद् गम्यताम् । त्वं स्वामीति मत्वा नात्र प्रवेशितः । उक्तं च- कृते प्रतिकृतं कुर्याद् धिंसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि यो दुष्टे दुष्टम् आचरेत् ॥Panc_5.80॥ तत् त्वया मम कुल-क्षयः कृतः मया पुनस् तव इति । अथैतद् आकर्ण्य राजा कोपाविष्टः पदातिर् एकाकी यथायात-मार्गेण निष्क्रान्तः । अथ तस्मिन् भूपतौ गते राक्षस-स्पृष्टो जलान् निष्क्रम्य सानन्दम् इदम् आह- हतः शत्रुः कृतं मित्रं रत्न-माला न हारिता । नालेन पिबता तोयं भवता साधु वानर ॥Panc_5.81॥ अतो ऽहं ब्रवीमि-यो लौल्यात् कुरुते कर्म इति । *********************************************************************** एवम् उक्त्वा भूयो ऽपि स चक्रधरम् आह-भो मित्र ! प्रेषय मां, येन स्व-गृहं गच्छामि । चक्रधर आह-भद्र ! आपद्-अर्थे धन-मित्र-सङ्ग्रहः क्रियते । तन् माम् एवंविधं त्यक्त्वा क्व यास्यसि ? उक्तं च- यस् त्यक्त्वा सापदं मित्रं याति निष्ठुरतां वहन् । कृतघ्नस् तेन पापेन नरके यात्य् असंशयम् ॥Panc_5.82॥ सुवर्णसिद्धिर् आह-भोः, सत्यम् एतद् यदि गम्य-स्थाने शक्तिर् भवति । एतत् पुनर् मनुष्याणाम् अगम्य-स्थानम् । नास्ति कस्यापि त्वाम् उन्मोचयितुं शक्तिः अपरं यथा यथा चक्र-भ्रम-वेदनया तव मुख-विकारं पश्यामि तथा तथाहम् एतज् जानामि यत् द्राग् गच्छामि मा कश्चिन् ममाप्य् अनर्थो भवेद् इति । यतः- यादृशी वदन-च्छाया दृश्यते तव वानर । विकालेन गृहीतो ऽसि यः परैति स जीवति ॥Panc_5.83॥ चक्रधर आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 10 विकाल-वानर-कथा कस्मिंश्चिन् नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्व-लक्षण-सम्पन्ना रत्नवती नाम कन्यास्ति । तां कश्चिद् राक्षसो जिहीर्षति । रात्राव् आगत्योपभुङ्क्ते, परं कृत-रक्षोपधानां तां हर्तुं न शक्नोति । सापि तत्-समये रक्षः-सान्निध्यजाम् अवस्थाम् अनुभवति कम्पादिभिः । एकम् अतिक्रामति काले कदाचित् स राक्षसो मध्य-निशायां गृह-कोणे स्थितः । सापि राज-कन्या स्व-सखीम् उवाच-सखि ! पश्यैष विकालः समये नित्यम् एव मां कदर्थयति । अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित् ? तच् छ्रुत्वा राक्षसो ऽपि व्यचिन्तयत्-नूनं यथाहं तथान्यो ऽपि कश्चिद् विकाल-नामास्या हरणाय नित्यम् एवागच्छति । परं सो ऽप्य् एनां हर्तुं न शक्नोति । तत् तावद् अश्व-रूपं कृत्वाश्व-मध्य-गतो निरीक्षयामि । किं-रूपः स किं-प्रभावश् चेति ? एवं राक्षसो ऽश्व-रूपं कृत्वाश्वानां मध्ये तिष्ठति । तथानुष्ठिते निशीथ-समये राज-गृहे कश्चिद् अश्व-चौरः प्रविष्टः । स च सर्वान् अश्वान् अवलोक्य तं राक्षसम् अश्वतमं vij¤ÃyÃdhirƬha÷ | अत्रान्तरे राक्षसश् चिन्तयामास-नूनम् एष विकाल-नामा मां चौरं मत्वा कोपान् निहन्तुम् आगतः । तत् किं करोमि ? एवं चिन्तयन् सो ऽपि तेन खलीनं मुखे निधाय कशाघातेन tìita÷ | अथासौ भय-त्रस्त-मनाः प्रधावितुम् आरब्धः । चौरो ऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुम् आरब्धवान् । स तु वेगाद् वेगतरं गच्छति । अथ तं तथागणित-खलीनाकर्षणं मत्वा चौरश् चिन्तयामास-अहो नैवं-विधा वाजिनो भवन्त्य् अगणित-खलीनाः । तन् नूनम् अनेनाश्व-रूपेण राक्षसेन भवितव्यम् । यद्यपि कञ्चित् पांसुलं भूमि-देशम् अवलोकयामि तद् आत्मानं तत्र पातयामि । नान्यथा मे जीवितव्यम् अस्ति । एवं चिन्तयत इष्ट-देवतां स्मरतस् तस्य सो ऽश्वो बट-वृक्षस्य तले निष्क्रान्तः । चौरो ऽपि बट-प्ररोहम् आसाद्य तत्रैव विलग्नः । ततो द्वाव् अपि तौ पृथग्-भूतौ परमानन्द-भाजौ जीवित-विषये लब्ध-प्रत्याशौ सम्पन्नौ । अथ तत्र बटे कश्चिद् राक्षस-सुहृद् वानरः स्थित आसीत् । तेन राक्षसं त्रस्तम् आलोक्य व्याहृतम्-भो मित्र ! किम् एव अलाय्यतेऽलीक-भयेन ? तद् भक्ष्यो ऽयं मानुषः भक्ष्यताम् । सो ऽपि वानर-वचो निशम्य, स्वरूपम् आधाय शङ्कित-मनाः स्खलित-गतिर् निवृत्तः । चौरो ऽपि तं वानराहूतं ज्ञात्वा कोपात् तस्य लाङ्गुलं लम्बमानं मुखे निधाय चर्वितवान् । वानरो ऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान् न किञ्चिद् उक्तवान् । केवलं व्यथार्तो निमीलित-नयनस् तिष्ठति । राक्षसो ऽपि तं तथा-भूतम् अवलोक्य श्लोकम् एनम् अपठत्- यादृशी वचन-च्छाया दृश्यते तव वानर । विकालेन गृहीतो ऽसि यः परैति स जीवति ॥Panc_5.84॥ इत्य् उक्त्वा प्रणष्टश् च । तत् प्रेषय मां येन गृहं गच्छामि । त्वं पुनर् अनुभुङ्क्ष्वात्र स्थित एव लोभ-वृक्ष-फलम् । चक्रधर आह-भोः अकारणम् एतत् । दैव-वशात् सम्पद्यते नृणां शुभाशुभम् । उक्तं च- दुर्गस् त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच् च वित्तम् । शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैव-वशाद् विपन्नः ॥Panc_5.85॥ तथा च- अन्धकः कुब्जकश् चैव त्रिस्तनी राज-कन्यका । त्रयो ऽप्य् अन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ॥Panc_5.86॥ सुवर्ण-सिद्धिः प्राह-कथम् एतत् ? सो ऽब्रवीत्- कथा 11 अन्धक-कुब्जक-त्रिस्तनी-कथा अस्त्य् अत्र धरा-तल उत्तरा-पथे मधु-पुरं नाम नगरम् । तत्र मधुसेना नाम राजा बभूव । तस्य कदाचिद् विषय-सुखम् अनुभवतस् त्रिस्तनी कन्या बभूव । अथ तां त्रस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच, यद्-भोस् त्यज्यताम् इयं त्रस्तनी गत्वा दूरेऽरण्ये यथा कश्चिन् न जानाति । तच् छ्रुत्वा कञ्चुकिनः प्रोचुः-महाराज ज्ञायते यद् अनिष्ट-कारिणी त्रिस्तनी कन्या भवति । तथापि ब्राह्मणम् आहूय प्रष्टव्याः, येन लोक-द्वयं न विरुध्यते, यतः- यः सततं परिपृच्छति शृणोति सन्धारयत्य् अनिशम् । तस्य दिवाकर-किरणैर् नलिनीव विवर्धते बुद्धिः ॥Panc_5.87॥ तथा च- पृच्छकेन सदा भाव्यं पुरुषेण विजानता । राक्षसेन्द्र-गृहीतो ऽपि प्रश्नान् मुक्तो द्विजः पुरा ॥Panc_5.88॥ राजा आह--कथम् एतत् ? ते प्रोचुः- कथा 12 चण्डकर्म-नाम-राक्षस-कथा देव ! कस्मिंश्चिद् वनोद्देशे चण्डकर्मा नाम राक्षसः प्रतिवसति स्म । एकदा तेन भ्रमताटव्यां कश्चिद् ब्राह्मणः समासादितः । ततस् तस्य स्कन्धम् आरुह्य प्रोवाच-भो अग्रेसरो गम्यताम् । ब्राह्मणो ऽपि भय-त्रस्त-मनास् तम् आदाय प्रस्थितः । अथ तस्य कमलोदर-कोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसम् अपृच्छत्-भोः ! किम् एवं-विधौ ते पादाव् अतिकोमलौ ? राक्षस आह-भोः ! व्रतम् अस्ति, नाहम् आर्द्र-पादो भूमिं स्पृशामि । ततस् तच् छ्रुत्वात्मनो मोक्षोपायं चिन्तयंस् तत्-सरः प्राप्तः । ततो राक्षसेनाभिहितं-भोः ! यावद् अहं स्नानं कृत्वा देवतार्चन-विधिं विधायागच्छामि तावत् त्वयातः स्थानाद् अन्यत्र न गन्तव्यम् । तथानुष्ठिते दिव्जश् चिन्तयामास-नूनं देवतार्चन-विधेर् ऊर्ध्वं माम् एष भक्षयिष्यति । तद् द्रुततरं गच्छामि, येनैष आर्द्र-पादो न मम पृष्ठम् एष्यति । तथानुष्ठिते राक्षसो व्रत-भङ्ग-भयात् तस्य पृष्ठं न गतः । अतो ऽहं ब्रवीमि-पृच्छकेन सदा भाव्यम् इति । अथ तेभ्यस् तच् छ्रुत्वा-राजा द्विजान् आहूय प्रोवाच-भो ब्राह्मणाः ! त्रिस्तनी मे कन्या समुत्पन्ना, तत् किं तस्याः प्रतिविधानम् अस्ति, न वा ? हीनाङ्गी वाधिकाङ्गी वा या भवेत् कन्यका नृणाम् । भर्तुः स्यात् सा विनाशाय स्व-शील-निधनाय च ॥Panc_5.89॥ या पुनस् त्रिस्तनी कन्या याति लोचन-गोचरम् । पितरं नाशत्य् एव सा द्रुतं नात्र संशयः ॥Panc_5.90॥ तस्माद् अस्या दर्शनं परिहरतु देवः । तथा यदि कश्चिद् उद्वाहयति, तद् एनां तस्मै दत्त्वा, देश-त्यागेन स नियोजयितव्यः इति । एवं-कृते लोक-द्वयाविरुद्धता भवति । अथ तेषां तद्-वचनम् आकर्ण्य स राजा पटह-शब्देन सर्वत्र घोषणाम् आज्ञापयामास-अहो ! त्रिस्तनीं राजकन्यां यः कश्चिद् उद्वाहयति स सुवर्ण-लक्षम् आप्नोति देश-त्यागं च । एवं तस्याम् आघोषणायां क्रियमाणायां महान् कालो व्यतीतः । न कश्चित् तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्त-स्थान-स्थिता यत्नेन रक्ष्यमाणा तिष्ठति । अत्र तत्रैव नगरे कश्चिद् अन्धस् तिष्ठति । तस्य च मन्थरक-नामा कुब्जो ऽग्रेसरो यष्टि-ग्राही । ताभ्यां तं पटह-शब्दम् आकर्ण्य, मिथो मन्त्रितं-स्पृश्यतेऽयं पटहः । यदि कथम् अपि दैवात् कन्या लभ्यते । सुवर्ण-प्राप्तिश् च भवति, तथा सुखेन सुवर्ण-प्राप्त्या कालो व्रजति । अथ यदि तस्य दोषतो मृत्युर् भवति । तदा दारिद्र्योपात्तस्यास्य क्लेशस्य पर्यन्तो भवति । उक्तं च- लज्जा स्नेहः स्वर-मधुरता बुद्धयो यौवन-श्रीः कान्तासङ्गः स्वजन-ममता दुःख-हानिर् विलासः । धर्मः शास्त्रं सुर-गुरु-मतिः शौचम् आचार-चिन्ता पूर्णे सर्वे जठर-पिठरे प्राणिनां सम्भवन्ति ॥Panc_5.91॥ एवम् उक्त्वान्धेन गत्वा, स पटहः स्पृष्टः । उक्तं च-भोः ! अहं तां कन्याम् उद्वाहयामि, यदि राजा मे प्रयच्छति । ततस् तै राज-पुरुषैर् गत्वा राज्ञे निवेदितम्-देव ! अन्धेन केनचित् पटहः स्पृष्टः । तद् अत्र विषये देवः प्रमाणम् । राजा प्राह- अन्धो वा वधिरो वाथ कुष्टी वाप्य् अन्त्यजो ऽपि वा । परिगृह्णातु तां कन्यां स-लक्षां स्याद् विदेशगः ॥Panc_5.92॥ अथ राजादेशात् तै राज-पुरुषैस् तं नदी-तीरे नीत्वा सुवर्ण-लक्षेण समं विवाह-विधिना त्रिस्तनीं तस्मै दत्त्वा, जल-याने निधाय कैवर्ताः प्रोक्ताः-भो ! देशान्तरं नीत्वा कस्मिंश्चिद् अधिष्ठानेऽन्धः सपत्नीकः । कुब्जकेन सह मोचनीयः । तथानुष्ठिते विदेशम् आसाद्य कस्मिंश्चिद् अधिष्ठाने कैवर्त-दर्शिते त्रयो ऽपि मूल्येन गृहं प्राप्ताः सुखेन कालं नयन्ति स्म । केवलम् अन्धः पर्यङ्के सुप्तस् तिष्ठति, गृह-व्यापारं मन्थरकः करोति । एवं गच्छता कालेन त्रिस्तन्या कुब्जकेन सह विकृतिः समपद्यत । अथवा साध्व् इदम् उच्यते- यदि स्याच् छ्री-तलो वह्निश् चन्द्रमा दहनात्मकः । सुस्वादः सागरः स्त्रीणां तत्-सतीस् त्वं प्रजायते ॥Panc_5.93॥ अथान्येद्युस् त्रिस्तन्या मन्थरको ऽभिहितः-भोः सुभग ! यद्य् एषो ऽन्धः कथञ्चित् व्यापाद्यते, तद् आवयोः सुखेन कालो याति । तद् अन्विष्यतां कुत्रचिद् विषम्, येनास्मै तत् प्रदाय सुखिनी भवामि । अन्यदा कुब्जकेन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः । तं गृहीत्वा प्रहृष्ट-मना गृहम् अभ्येत्य ताम् आह-सुभगे ! लब्धो ऽयं कृष्ण-सर्पः । तद् एनं खण्डशः कृत्वा प्रभूत-शुण्ठ्य्-आदिभिः संस्कार्यास्मै विकल-नेत्राय मत्स्यामिषं भणित्वा प्रयच्छ येन द्राग् विनश्यति । यतो ऽस्य मत्स्यामिषं सदा प्रियम् । एवम् उक्त्वा मन्थरको बहिर् गतः । सापि प्रदीप्ते वह्नौ कृष्ण-सर्पं खण्डशः कृत्वा तक्र-स्थाल्याम् आधाय गृह-व्यापाराकुला तं विकलाक्षं स-प्रश्रयम् उवाच-आर्य-पुत्र ! तवाभीष्टं मत्स्य-मांसं समानीतम् । यतस् त्वं सदैव तत् पृच्छसि । ते च मत्स्या वह्नौ पावनाय तिष्ठन्ति । तद् यावद् अहं गृह-कृत्यं करोमि, तावत् त्वं दर्वीम् आदाय क्षणम् एकं तान् प्रचालय । सो ऽपि तद् आकर्ण्य हृष्ट-मनाः सृक्कणी परिलिहन् द्रुतम् उत्थाय दर्वीम् आदाय प्रमथितुम् आरब्धः । अथ तस्य मत्स्यान् मथ्नतो विष-गर्भ-bëpeïa संस्पृष्टं नील-पटलं चक्षुर्भ्याम् अगलत् । असाव् अप्य् अन्धस् तं बहु-गुणं मन्यमानो विशेषान् नेत्राभ्यां bëpa-ग्रहणम् अकरोत् । ततो लब्ध-दृष्टिर् जातो यावत् पश्यति, तावत् तक्र-मध्ये कृष्ण-सर्प-खण्डानि केवलान्य् एवावलोकयति । ततो व्यचिन्तयत्-अहो, किम् एतत् ? मम मत्स्यामिषं कथितम् आसीद् अनया । एतानि तु कृष्ण-सर्प-खण्डानि । तत् तावद् विजानामि सम्यक् त्रिस्तन्याश् चेष्टितम् । किं मम वधोपाय-क्रमः कुब्जस्य वा ? उताहो अन्यस्य वा कस्यचित् ? एवं विचिन्त्य स्वाकारं गूहयन्न् अन्धवत् कर्म करोति यथा पुरा । अत्रान्तरे कुब्जः समागत्य निःशङ्कतयालिङ्गन-चुम्बनादिभिस् त्रिस्तनीं सेवितुम् उपचक्रमे । सो ऽप्य् अन्धस् तम् अवलोकयन्न् अपि यावन् न किञ्चिच् छस्त्रं पश्यति, तावत् कोप-व्याकुल-मनाः पूर्ववच् छयनं गत्वा कुब्जं चरणाभ्यां सङ्गृह्य सामर्थ्यात् स्व-मस्तकोपरि भ्रामयित्वा त्रिस्तनीं हृदये vyatìayat । अथ कुब्ज-प्रहारेण तस्यास् तृतीयः स्तन उरसि प्रविष्टः । तथा बलान् मस्तकोपरि भ्रमणेन कुब्जः präjalatÃæ गतः । *********************************************************************** अतो ऽहं ब्रवीमि-अन्धकः कुब्जकश् चैव (84) इति । सुवर्णसिद्धिर् आह-भोः सत्यम् एतत् । दैवानुकूलतया सर्वं कल्याणं सम्पद्यते । तथापि पुरुषेण सतां वचनं कार्यम् । पुनर् एवम् एव वर्तितव्यम् । अथ एवम् एव यो वर्तते, स त्वम् इव विनश्यति । तथा च- एकोदराः पृथग् ग्रीवा अन्यान्य-फल-भक्षिणः । असंहता विनश्यन्ति भारुण्डा इव पक्षिणः ॥Panc_5.94॥ चक्रधर आह-कथम् एतत् ? सो ऽब्रवीत्- कथा 13 भारुण्ड-पक्षि-कथा कस्मिंश्चित् सरोवरे भारुण्ड-नामा पक्षी एकोदरः पृथग्-ग्रीवः प्रतिवसति स्म । तेन च समुद्र-तीरे परिभ्रमता कञ्चित् फलम् अमृत-कल्पं तरङ्ग-क्षिप्तं सम्प्राप्तम् । सो ऽपि भक्षयन्न् इदम् आह-अहो ! बहूनि मयामृत-प्रायाणि समुद्र-कल्लोलाहृतानि फलानि भक्षितानि । परम् अपूर्वो ऽस्यास्वादः । तत् किं पारिजात-हरिचन्दन-तरु-सम्भवम् ? किं वा, किञ्चिद् अमृत-मय-फलम् इदम् अव्यक्तेनापि विधिनापातितम् । एवं तस्य ब्रुवतो द्वितीय-मुखेनाभिहितम्-भो, यद्य् एवं तन् ममापि स्तोकं प्रयच्छ, येनाहम् अपि जिह्वा-सौख्यम् अनुभवामि । ततो विहस्य प्रथम-वक्त्रेणाभिहितम्-आवयोस् तावद् एकम् उदरम् । एका तृप्तिश् च भवति । ततः किं पृथग् भक्षितेन ? वरम् अनेन शेषेण प्रिया तोष्यते । एवम् अभिधाय तेन शेषं भारुण्ड्याः प्रदत्तम् । सापि तद् आस्वाद्य प्रहृष्टतमालिङ्गन-चुम्बन-सम्भावनाद्य्-अनेक-चाटु-परा च बभूव । द्वितीयं मुखं तद्-दिनाद् एव प्रभृति सोद्वेगं स-विषादं च तिष्ठति । अथान्येद्युर् द्वितीय-मुखेन विष-फलं प्राप्तम् । तद् दृष्ट्वापरम् आह-भो निस्त्रिंश ! पुरुषाधम ! निरपेक्ष ! मया विष-फलम् आसादितम् । तत् तवापमानाद् भक्षयामि । अपरेणाभिहितम्-मूर्ख ! मा मैवं कुरु । एवं कृते द्वयोर् अपि विनाशो भविष्यति । अथैवं वदता तेनापमानेन तत् फलं भक्षितम् । किं बहुना, द्वाव् अपि विनष्टौ । *********************************************************************** अतो ऽहं ब्रवीमि-एकोदराः पृथग्-ग्रीवाः (92) इति । चक्रधर आह-सत्यम् एतत् । तद् गच्छ गृहम् । परम् एकाकिना न गन्तव्यम् । उक्तं च- एकः स्वादु न भुञ्जीत एकश् चार्थान् न चिन्तयेत् । एको न गच्छेद् अध्वानं नैकः सुप्तेषु जागृयात् ॥Panc_5.95॥ अपि च- अपि कापुरुषो मार्गे द्वितीयः क्षेम-कारकः । कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥Panc_5.96॥ सुवर्ण-सिद्धिः प्राह-कथम् एतत् ? सो ऽब्रवीत्- कथा 14 ब्राह्मण-कर्कटक-कथा कस्मिंश्चिद् अधिष्ठाने ब्रह्मदत्त-नामा ब्राह्मणः प्रतिवसति स्म । स च प्रयोजन-वशाद् ग्रामं प्रस्थितः स्व-मात्राभिहितः, यद्-वत्स ! कथम् एकाकी व्रजसि ? तद् अन्विष्यतां कश्चिद् द्वितीयः सहायः । स आह-अम्ब ! मा भैषीः । निरुपद्रवो ऽयं मार्गः । कार्य-वशाद् एकाकी गमिष्यामि । अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थ-वाप्याः सकाशात् कर्कटम् आदाय मात्राभिहितं-वत्स, अवश्यं यदि गन्तव्यम् । तद् एष कर्कटो ऽपि सहायो भवतु । तद् एनं गृहीत्वा गच्छ । सो ऽपि मातुर् वचनाद् उभाभ्यां पाणिभ्यां न सङ्गृह्य कर्पूर-पुटिका-मध्ये निधाय, पात्र-मध्ये संस्थाप्य शीघ्रं प्रस्थितः । अथ गच्छन् ग्रीष्मोष्मणा सन्तप्तः कञ्चिन् मार्गस्थं वृक्षम् आसाद्य, तत्रैव प्रसुप्तः । अत्रान्तरे वृक्ष-कोटरान् निर्गत्य सर्पस् तत्-समीपम् आगतः । स चाभ्यन्तर-गतां कर्पूर-पुटिकाम् अतिलौल्याद् अभक्षयत् । सो ऽपि कर्कटस् तत्रैव स्थितः सन् सर्प-प्राणान् अपाहरत । ब्राह्मणेऽपि यावत् प्रबुद्धः पश्यति, तावत् समीपे मृत-कृष्ण-सर्पो निज-पार्श्वे कर्पूर-पुटिकोपरि स्थितस् तिष्ठति । तं दृष्ट्वा व्यचिन्तयत्-कर्कटेनायं हतः इति । प्रसन्नो भूत्वाब्रवीच् च-भोः ! सत्यम् अभिहितं मम मात्रा यत् पुरुषेण को ऽपि सहायः कार्यः । नैकाकिना गन्तव्यम् । यतो मया श्रद्धा-पूरित-चेतसा तद्-वचनम् अनुष्ठितं तेनाहं कर्कटेन सर्व-व्यापादनाद् रक्षितः । अथवा साध्व् इदम् उच्यते- क्षीणः श्रयति शशी रविम् ऋद्धो वर्धयति पयसां नाथम् । अन्ये विपदि सहाया धनिनां श्रियम् अनुभवन्त्य् अन्ये ॥Panc_5.97॥ मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिर् भवति तादृशी ॥Panc_5.98॥ एवम् श्रुत्वा सुवर्णसिद्धिस् तम् अनुज्ञाप्य स्वगृहं प्रति निवृत्तः । इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे अपरीक्षित-कारकं नाम पञ्चमं तन्त्रं समाप्तम् ॥5॥  यद्य् अप्य् एवं तथापि त्वं दर्शय तं चौरसिंहं यथा व्यापादयामि ।  (alt.) यः पश्यति स पश्यति  (alt.) rÃja-puru«ai÷  (alt.) devaÓakti-kathà