Tantrākhyāyika 2

Copyright (C) Peter Schreiner



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






[II,1 Hiranyas Erlebnisse]

asti dākṣiṇātye janapade mihilāropyaṃ nāma nagaram |
tasya nātidūre parivrājakāvasathaḥ |
tatra parivrāḍ jūṭakarṇo nāma prativasati sma |
sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti
brāhmaṇagṛhebhyas sakhaṇḍaguḍadāḍimagarbhāṇāṃ
snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ
paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ
kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati |
ahaṃ saparijanas tena varte |
evaṃ bhakṣyamāṇe tasmin suprayatnasthāpite 'pi nirviṇṇas sthānāt
sthānam uccair matprati bhayāt saṅkramayati |
tad apy aham anāyāsena prāpnomi bhakṣayāmi ca |
athaivaṃ gacchati kāle kadācit tasya parivrāḍ bṛhatsphig nāma
prāhuṇaka āgataḥ |
sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā
kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ
kṛtvā khaṭvāsīnaś śayanagataṃ bṛhatsphijam apṛcchat |
bhavān itomayā viyuktaḥ |
tata ārabhya keṣu deśāntareṣu tapovaneṣu vā paribhrānta iti |
asāv akathayat |
atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare
snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ |
tato 'haṃ gaṅgādvāraprayāgavārāṇasy-ādiṣv
anukūlapratikūlaṃ jāhnavīm anu paryaṭan ! kiṃ bahunā ! kṛtsnaṃ
mahīmaṇḍalaṃ samudraparyantam avalokitavān |
ardhākhyāte ca tasmiñ jūṭakarṇaḥ parivrāḍ nāgadantopaśliṣṭo
muhurmuhur jarjaram avādayat |
kathyamānavighne ca kriyamāṇe kupitobṛhatsphig āha |
aham ādṛto bhūtvā bhavataḥ kathayāmi ! bhavatas tu kimartham
anādaraḥ |
tathā ca |

[ vimānanā duścaritānukīrtanaṃ
kathāprasaṅgo vacanād avismayaḥ |
na dṛṣṭidānaṃ kṛtapūrvanāśanaṃ
viraktabhāvasya narasya lakṣaṇam || 44 || ]

so 'bravīt |
bhadra ! na manyuḥ karaṇīyaḥ |
paśya ! ayaṃ me mūṣako mahato 'pakārān karoti !
bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum |
so 'bravīt |
kim eṣa ekako 'tra mūṣakaḥ ! utānye 'pi mūṣakāḥ |
so 'bravīt |
kim anyair mūṣakaiḥ |
ayaṃ māṃ duṣṭo yogīvājasraṃ chalayati |
tac chrutvāsāv āha |
jūṭakarṇa ! na mūṣakamātrasyedṛśī śaktir bhavati ! kiṃ tarhi
kāraṇenātra bhavitavyam |
uktaṃ ca |

[ nākasmāc chāṇḍilī mātā vikrīṇāti tilais tilān |
luñcitāṃl luñcitair ava kāryam atra bhaviṣyati || 45 || ]

jūṭakarṇa āha |
kathaṃ caitat |
so 'bravīt |

[II,2 Enthülsten Sesam für enthülsten]

asti ! ahaṃ kadācid abhyarṇāsu varṣāsu kasmiṃścid adhiṣṭhāne
sthitigrahaṇanimittaṃ kañcid brāhmaṇam āvāsaṃ prārthitavān |
varṣāsv atītāsu punar vihārārthaṃ praharaśeṣāyāṃ śarvaryāṃ
pratibuddho 'cintayam |
katamena digbhāgenāvagantavyam |
atha yugapad asāv api brāhmaṇas tasyāṃ velāyāṃ pratibuddho
jālakāntaritāṃ bhāryām apṛcchat |
brāhmaṇi ! śrūyatām |
śvaḥ parvakālo bhavitā |
tatra tvayā yathāśakti brāhmaṇabhojanaṃ kartavyam iti |
asāv āha bahuparuṣākṣarayā girā |
kutas te brāhmaṇabhojanasya śaktir atyantadaridrasyeti |
evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiñcid avocat |
punar api cirād abravīt |
brāhmaṇi !

[ kartavyas sañcayo nityaṃ na tu kāryo 'tisañcayaḥ |
atisañcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ || 46 || ]

asāv abravīt |
kathaṃ caitat |
brāhmaṇo 'bravīt |

[II,3 Der allzugierige Schakal]

asti kasmiṃścid adhiṣṭhāne māṃsavṛttir vyādhaḥ |
sa pratyuṣasy utthāya kiñcid vanam anupraviśya śīghram eva mṛgaṃ
viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre
avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ
kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat |
taṃ dṛṣṭvāśubhanimittapracoditobhayam āgataḥ |
pratinivṛtya ca pratibaddhagatis sūkareṇa māṃsaṃ saṅkocitakaṃ
bhūmau prakṣipya dhanus sa śaraṃ ca kṛtvedam uvāca |

[ na me dhanur nāpi ca bāṇasandhanaṃ
kim eṣa śaṅkāṃ samupaiti sūkaraḥ |
prasahya paśyāmy aham asya niścayaṃ
yamena nūnaṃ prahitomamāntikam || 47 || ]

ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā
parapārśvagataṃ ca kṛtavān |
sūkareṇāpi prahāramūrcchitenottamaṃ javam
āsthāyāvaskarapradeśe tathābhyāhataḥ ! yena gatāsus
tridhāgataśarīro nipatitaḥ |
atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare
kṣutkṣāmakukṣir dardurako nāma gomayur āhārārthī tam uddeśam
āgato 'paśyan mṛgasūkaralubdhakān |
tāṃś ca dṛṣṭvā paraṃ paritoṣam upāgataḥ |
āha ca |

[ nānnapānāni satatam utpadyante hi dehinām |
labdhvā prabhūtam annādyaṃ kramaśas tūpayojayet || 48 || ]

iti |
evam uktvā dhanuḥpratibandhaṃ bhakṣayitum ārabdhaḥ |
kathamapi daivāc chinne pratibandhe vakṣaḥpradeśe bhinnaḥ pañcatvam
upagata iti |

[2,2]

ato 'haṃ bravīmi |
kartavyas sañcayo nityam iti |
tat ! brāhmaṇi ! spāṣṭyāj jīvyate |
tac ca śrutvā brāhmaṇy- āha |
asti me tilastokaṃ taṇḍulastokaṃ ca |
sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ
gaccha |
aham api sahānena śiṣyeṇa kāmandakinā brāhmaṇatrayasya
sādhayiṣyāmi kṛsaram iti |
tathā cānuṣṭhite tilaprasthaṃ kāmandakinādhiṣṭhitaṃ
luñcayetyāstāpitam |
tathā cātivyagratvāt te tilāḥ kathamapi daivāc chunā viṭvālitāḥ ! tayā
cābhyantarasthayā dṛṣṭāḥ |
tato 'sāv abravīt |
kāmandake ! na śobhanam āpatitam |
vighnam utpannaṃ brāhmaṇatarpaṇasya |
tathāpi gaccha ! imāṃs tilāṃl luñcitān api kṛṣṇatilaiḥ parāvartayitvā
śīghram āgaccha |
kṛṣṇakṛsaram eva kariṣyāmi |
tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ !
tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat |
gṛhyantām ime tilāḥ |
brāhmaṇyābhihitaḥ |
kathaṃ tilā dīyantae iti |
kāmandakir āha |

[ śuklān kṛṣṇaiḥ prayacchāmi yadīṣṭaṃ gṛhyatām iti |
tatheme luñcitā bhadre luñcitān eva dehi me ||49 || ]

tathā ca vṛtte bhartāsyās samāgataḥ |
tenābhihitam |
bhadre ! kim etad iti |
sā tam āha |
samārghās tilā mayā labdhāḥ ! śuklāḥ kṛṣṇaiḥ |
tato 'sau vihasyābravīt |

[ nākasmāc chāṇḍilī mātā vikrīṇāti tilais tilān |
luñcitāṃl luñcitair eva hetur atra bhaviṣyati || 50 || ]

iti |
evam ākhyāyābravīt parivrāṭ |
asti kiñcit khanitram iti |
jūṭakarṇa āha |
bāḍham ! asti |
upanīte ca tasmin kakṣyāṃ baddhvā sandaṣṭauṣṭhapuṭaḥ pṛṣṭavān |
kataras tasya sañcaraṇamārga iti |
ākhyāte ca tasmin khātakarma kartum ārabdhaḥ |
ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya
kautukaparo 'vasthita āsam |
yadā tv asau durgānveṣaṇaṃ kartum ārabdhaḥ ! tadā mayā jñātam |
upalabdham anena durātmanā madīyavivaradvāram iti |
mayāpi kenāpi sādhunā pūrvasthāpitaṃ suvarṇam āptam āsīt |
tat prādhānyāc cāhaṃ śaktimantam ātmānaṃ manye |
asāv api duṣṭo vivarānusārāt tad upalabhya gṛhītvā ca dhanaṃ punar
āvasthaṃ prāpto jūṭakarṇam abravīt |
idaṃ tasya tad brahmahṛdayam ! yasyāsau sāmarthyād aśakyam api
sthānam utpatati |
adhārdhaṃ ca vibhajya sukhāsīnau sthitau |
taṃ cāham ātmano 'vasādaṃ prāpyācintayam |
kadācid ihasthasya me pradīpam ujjvālyāsaṃśayam āsādya māṃ
hanyuḥ |
iti tasmāt sthānād anyad durgasthānaṃ kṛtavān |
anye ca ! ye mamānucarāḥ ! tae āgatya mām abruvan |
bhadra hiraṇya ! tvatsamīpavartino vayam atyantakṣudhārtāḥ |
grāsamātram apy asmākaṃ nāsti |
astaṃ gate 'pi divase na kiñcid asmābhir āsāditam |
tad arhasy adyāpi tāvad asmān santarpayitum iti |
tathā nāmety uktvāham āvasathaṃ tais samaṃ gataḥ |
ekāntāvasthitaś ca tayor durātmanoḥ pūrvākhyāte śeṣam ālāpam
aśṛnavam |
atha jūṭakarṇas tathaivākhyāne vaṃśam cālayati sma |
tenābhihitaḥ |
kim adyāpi nirākṛte tasmin muhurmuhuś cālayasi vaṃśam |
sthīyatām |
alam iti
yato 'sāv āha |
bhadra ! eṣa mamāpakārī mūṣakaḥ punaḥ punar āyāti |
sa vihasyābravīt |
mā bhaiṣīḥ |
na kiñcid asty etat |
yataḥ |

[ bhavaty arthena balavān arthād bhavati paṇḍitaḥ |
paśyemaṃ mūṣakaṃ pāpaṃ svajātisamatāṃ gatam || 51 || ]

api ca |
yad asyotpatane śaktikāraṇam ! tad āvayor eva hastagatam |
ahaṃ tu tathaiva samarthitavān |
satyam āhāyam |
na mamādyāṅkulakasyāpy utpatane śaktir astīti |
śṛṇomi cānucarāṇāṃ parasparālāpam |
āgacchata ! gacchāmaḥ |
nāyam adya tṛṇasyāpi kubjīkaraṇe samarthaḥ |
evam uktvā pañcāśanmātrā gatāḥ ! punar api pañcaviṃśatiḥ ! daśa
pañca ceti ! athānye dvādaśāṣṭau |
athāvaśiṣṭau dvau |
tatrāpy eko 'bravīt |
ayam ātmano 'py udarabharaṇe na samarthaḥ ! kiṃ punar anyeṣām |
ity uktvā nirapekṣo 'sāv api prāyāt |
tato 'haṃ paricintyaitavad iti svam ālayaṃ gataḥ |
prabhātasamaye sarvae eva sapatnasakāśaṃ gatāḥ ! daridro 'sāv iti
vadantaḥ |
tathā pravṛttānām anucarāṇām eko 'pi na matsakāśam āgacchat |
paśyāmi ca ! māṃ dṛṣṭvā sammukhaṃ tae eva matsapatnais saha
parasparaṃ kilakilāyanto hastāsphālanair mamānucarās saṅkrīḍanti
sma |
cintitaṃ ca mayā ! yathā |
evam etat |

[ yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ |
yasyārthās sa pumāṃl loke yasyārthās sa ca paṇḍitaḥ || 52 || ]

api ca |
[ arthena hi vihīnasya puruṣasyālpamedhasaḥ |
vicchidyante kriyās sarvā grīṣme kusaritoyathā || 53 ||
tyajanti mitrāṇi dhanair vihīnaṃ
putrāś ca dārāś ca suhṛjjanāś ca |
tam arthavantaṃ punar āśrayante |
artho hi loke puruṣasya bandhuḥ || 54 ||
daridrasya manuṣyasya prājñasya madhurasya ca |
kāle 'py uktaṃ vākyaṃ na kaścit pratipadyate || 55 ||
caṇḍālaś ca daridraś ca dvāv etau sadṛśau matau |
caṇḍālasya na gṛhṇanti daridro na prayacchati || 56 ||
arthena parihīṇaṃ tu naram aspṛśyatāṃ gatam |
tyajanti bāndhavās sarve mṛtaṃ sattvam ivāsavaḥ || 57 ||
arthena hīnaḥ puruṣas tyajyate mitrabāndhavaiḥ |
tyaktalokakriyādāraḥ parāsur iva niṣprabhaḥ || 58 ||
śūnyam aputrasya gṛhaṃ ciraśūnyaṃ yasya nāsti sanmitram |
mūrkhasya diśaś śūnyās sarvaṃ śūnyaṃ daridrasya || 59 ||
[ uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ
kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham |
ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo
dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ
|| 60 || ]]

kim aparaṃ bhoḥ |
na kaścid anyaḥ prativacanam api dadāti |

[ tānīndriyāṇy avikalāni tad eva nāma
sā buddhir apratihatā vacanaṃ tad eva |
arthoṣmaṇā virahitaḥ puruṣas sa eva
śete hakāra iva saṅkucitākhilāṅgaḥ || 61 || ]

tat prāyaśo loke svarūpam īdṛśam |
vinipatitam āryam api janaṃ dṛṣṭvā dhany- andho mūkaś ca bhavati
dhanamadāvalepāt |
tathā ca |

[ vilocane cāvikale ca vīkṣate
sphuṭā ca vāg asti na cāpabhāṣaṇam |
aho nṛśaṃsair vibhavais tathā kṛtaṃ
yatheśvaro yācanayantratāṃ gataḥ || 62 || ]

tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt ! yasya syād īdṛśaḥ
phalavipākaḥ ! yat satataṃ dehīti vakti |
tat sarvathā dhanahīnasya mamādhunā neha śreyaḥ |
uktaṃ ca |

[ vasen mānādhikaṃ sthānaṃ mānahīnaṃ na saṃvaset |
mānahīnaṃ surais sārdhaṃ vimānam api varjayet || 63 || ]

evam uktvāpy ahaṃ punar apy evam acintayam |
kimarthitāṃ kasyacit karomi |
tad etat kaṣṭataram |
yatkāraṇam !

[ kubjasya kīṭakhātasya dāvaniṣkuṣitatvacaḥ |
taror apy ūṣarasthasya varaṃ janma na cārthinaḥ || 64 ||
kaṇṭhe gadgadatā svedo mukhe vaivarṇyavepathū |
mriyamāṇasya cihnāni yāni tāny eva yācataḥ || 65 || ]

tad arthitvam api jaghanyam |

[ vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ
paryāyo maraṇasya dainyavasatiś śaṅkānidhānaṃ param |
mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām
arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram || 66 || ]

api ca |

[ nirdravyo hriyam eti hrīparigataḥ prabhraśyate tejaso
nistejāḥ paribhūyate paribhavān nirvedam āgacchati |
nirviṇṇaś śucam eti śokamanaso buddhiḥ paribhraśyati
nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam || 67 || ]

api ca |

[ varam ahimukhe krodhāviṣṭhe karau viniveśitau
viṣam api varaṃ pītvā suptaṃ yamasya niveśane |
girivarataṭād ātmā mukto varaṃ śatadhā gato
na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ || 68 ||
varaṃ vibhavahīnena prāṇais santarpitoanalaḥ
nopacāraparibhraṣṭaḥ kṛpaṇo 'bhyarthitojanaḥ || 69 || ]

athaivaṃ gate kenopāyena jīvitaṃ syāt |
kiṃ cauryeṇa |
tad api parasvādānaṃ kaṣṭataram |
yatkāraṇam !

[ varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ
varaṃ mṛtyuś ślāghyo na ca parakalatrābhigamanam |
varaṃ prāṇatyāgo na ca piśunavakyeṣv abhiratir
varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt || 70 || ]

tad arthitve 'pi hi puruṣasya dhruvo 'vamānaḥ |
katham |

[ ākāraparivṛttis tu buddheḥ paribhavaḥ punaḥ |
āśāhānir ivārthitvaṃ parāsutvam ivāparam || 71 || ]

atha kiṃ parapiṇḍenātmānaṃ yāpayāmi |
kaṣṭaṃ bhoḥ |
tad api dvitīyaṃ mṛtyudvāram |
[ rogī cirapravāsī parānnabhojī parāvasathaśāyī |
yaj jīvati tan maraṇaṃ so 'sya viśrāmaḥ || 72 || ]

api ca |

[ jātaḥ kule mahati mānadhanāvaliptas
sammānanābhyudayakāla iva praharṣī |
tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte
yas sārameya iva kaṣṭataraṃ kim anyat || 73 || ]

[ āśāviplutacetaso 'bhilaṣitāl lābhād alābho varas
tasyālābhanirākṛtā hi tanutām āpadyate prārthanā |
iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛtes
setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate || 74 || ]

api ca |

[ tiryakpātitacakṣuṣāṃ smayavatām ucchaiḥ kṛtaikabhruvām
āḍhyānām avalepatuṅgaśirasāṃ śrutvā giro dāruṇāḥ |
kiṃ sadyas sphuṭanaṃ prayuktam urasas sevākṛtām arthinām
antas tad yadi varjasāradṛḍhayā nālipyate tṛṣṇayā || 75 ||
dīnā dīnamukhair yadi svaśiśukair ākṛṣṭacīrāmbarā
krośadbhiḥ kṣudhitair nirannapiṭhirā dṛśyate no gehinī |
yācñabhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ
ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān || 76 || ]

tan nissvateyam anekaprakāraṃ maraṇam |
atha cet tad eva dhanam ātmīkaromi |
mayā tu tayor durātmanor upadhānīkṛtā dṛṣṭapūrvās te dīnārās
sthagitāḥ |
evaṃ ca sampradhārya gato 'haṃ tam uddeśam |
atha tāv anyamanaskau matvā sañjighṛkṣur aham upaśliṣṭaḥ |
dṣṭvā ca māṃ bṛhatsphig laguḍenātāḍayat |
aham api mumūrṣuḥ kathamapi nivṛttaḥ |
punar api cirād baddhāśas samāśvasya dīnārāntikam upaśliṣṭas
tena nirdayenaivaṃ śirasy abhihataḥ ! yenādyāpi svapnagatānām api
tādṛśānām udvije |
paśya cemaṃ tatkālakṛtaṃ śirasi me vraṇam |
sādhu cedam ucyate |

[ sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ
pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati |
uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ
prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ || 77 || ]
so 'haṃ bahu vicintyāstāṃ dhanam etan mameti nivṛttas
tṛṣṇātaḥ |
suṣṭu cedam ucyate |

[ jñānaṃ cakṣur nedaṃ śīlaṃ kulaputratā na kulajanma |
santoṣaś ca samṛddhiḥ pāṇḍityam avāryavinivṛttiḥ || 78 ||
sarvās sampattayas tasya santuṣṭaṃ yasya mānasam |
upānadgūḍhapādasya sarvā carmāvṛtaiva bhūḥ || 79 ||
na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā |
sant.uṣṭasya karaprāpte 'py arthe bhavati nādaraḥ || 80 ||
sarpāḥ pibanti pavanaṃ na ca durbalās te
parṇais tṛṇair vanagajā balino bhavanti |
mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ
santoṣa eva mahatāṃ paramā vibhūtiḥ || 81 || ]

tat sarvathāsādhye 'rthe pariccheda eva śreyān |

[ dāridryasya parā mūrtir yācñā na draviṇālpatā |
jaradgavadhanaś śambhus tathāpi parameśvaraḥ || 82 || ]

tathā ca |

[ ko dharmo bhūtadayā kiṃ saukhyam arogatā jantoḥ |
kas snehas sadbhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ || 83 ||
santi śākāny araṇyeṣu nadyaś ca vimalodakāḥ |
candras sāmānyadīpo 'yaṃ vibhavaiḥ kiṃ prayojanam || 84 || ]

iti |
evam avadhāryāhaṃ svabhavanam āgato 'paśyaṃ citragrīvaṃ
pāśabaddham |
iti ca taṃ mokṣayitvānena laghupatanakenāhaṃ bhavadantikaṃ
prāpitaḥ |

[II,4 Der arme Somilaka]

asti ! kasmiṃścid adhiṣṭhāne somilako nāma kaulikaḥ prativasati sma |
sa yad upārjayati ! tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti |
jātanivedaś cāsau deśāntaram agamat |
tatra mahatā kleśena varṣatrayābhyantare dīnāraśatam arjitam !
svadeśaṃ ca prāyāt |
ardhapathe sandhyāsamaye prāpte nyagrodhapādam araṇyamadhye
samāsāditavān ! acintayac ca |
kva sāmprataṃ gamiṣyāmi viprakṛṣṭataraṃ grāmasyeti |
tad asminn eva nyagrodhapādapae ārūḍho yāminīṃ yāpayāmi |
ity avadhārya tathā kṛtavān |
ardharātre ca katañcit svapnae iva paśyati sma dvau puruṣau
mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam
āyātau |
tayor ekenābhihitam |
bho vaṅkālaka ! evaṃ bhavān |
bahuśas tvaṃ mayā nivāritapūrvaḥ ! yathāsya somilakasya
pānabhojanād ṛte 'paraṃ na kiñcid dātavyam |
asyādya dīnāraśataṃ vartate |
śīghram apaharasveti |
athāsāv āha |
yathājñāpayasi ! deva |
evaṃ karomi |
ity ākarṇya pratibuddho 'sau yāvat ! dīnāraśataṃ nāpaśyat !
viṣaṇṇahṛdayaś cācintayat |
kaṣṭaṃ bhoḥ |
kim etat |
katham iha kenāpi bhūtena vañcitaḥ |
tat kim adhunā gṛhaṃ gatvā kariṣye |
itaḥ pratinivṛtya punar vittam āsādya yāvad gacchāmi |
evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya
vittopārjanāya cittam āsthāya katipayakālena pañcāśad dīnārān
upārjya punas svadeśagamanāya tenaiva mārgeṇa pravartitaḥ |
daivacoditassan nādhikaṃ labhate ! nānyamārgagamanaṃ vā |
tatraiva nīyate ! yāvad astaṃ gacchati bhānau tam eva nyagrodham
āsāditavān ! acintayac ca |
kaṣṭhaṃ bhoḥ |
kim idam ārabdhaṃ daivahatakena |
punas sa eva nyagrodharūpī rākṣasa āpatita iti |
evaṃ cintayan svapnāyamānaḥ paśyati sma dvāvetau puruṣau |
tayor eko 'bravīt |
bho vaṅkāla ! somilakasya pañcāśad dīnārā vartante |
tan na yuktam |
tato 'sāv āha |
hṛtān avadhārayasveti |
somilakas tu pratibuddho nādrākṣīd dhṛtān iti |
atha jātanirvedo 'bravīt |
kiṃ mama j-vitena prayojanam |
ko 'yaṃ vṛttāntaḥ ! kena vā kāraṇena mama kleśārjitavittam
apaharatīti na vijānāmi |
atha prāṇāṃs tyakṣyāmīti |
evaṃ cintayan nirāhāras tatra eva tasthau ! yāvat katipayair evāhobhir
divyākāraṃ puruṣaṃ dṛṣṭavān |
tenoktaḥ |
bhos somilaka ! dhanado 'smi |
nābhāvyaṃ kasmaicit prayacchāmi dhanam |
tathā ca |

[ yad abhāvi na tad bhāvi bhāvi yat tad ananyathā |
iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate || 113 ||
śayāna ākasmikam aśnute phalaṃ
kṛtaprayatno 'py aparo 'vasīdati |
asaṃyamān nṛtyati kevalaṃ jano
vidhis tu yatrecchati tatra sampadaḥ || 114 ||
naivākṛtiḥ phalati naiva guṇā na śauryaṃ
vidyā na caiva na ca yatnakṛto viśeṣaḥ |
bhāgyāni karmaphalasañcayasañcitāni
kāle phalanti puruṣasya yathaiva vṛkṣāḥ || 115 ||
kruddho 'pi kaḥ kasya karoti duḥkhaṃ
sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ |
svakarmagranthigrathitohi lokaḥ
kartā karotīti vṛthābhimānaḥ || 116 ||
buddhimanto mahotsāhāḥ prājñāś śūrāḥ kulodgatāḥ |
pāṇipādair upetāś ca pareṣāṃ bhṛtyatāṃ gatāḥ || 117 || ]

kim atra paridevitena ! somilaka |
pānabhojanād ṛte tava vittopārjanaṃ na kiñcid asti |

[ vahanti śivikām anye santy anye śivikāṃ gatāḥ |
akāraṇaṃ hi vaktṛtvaṃ vyutthānaṃ kevalaṃ jarā || 118 ||
na mantrabalavīryeṇa prajñayā pauruṣeṇa vā |
avaśyaṃ labhate jantur atra kā paridevanā || 119 ||
labdhavyāny eva labhate gantavyāny eva gacchati |
prāptavyāny eva cāpnoti duḥkhāni ca sukhāni ca || 120 ||
aprārthitāni duḥkhāni yathaivāyānti dehinām |
sukhāny api tathā manye daivam atrātiricyate || 121 ||
tat ko viśeṣayati kena kṛto viśiṣṭaḥ
ko vā dhanais saha vijāyati ko daridraḥ |
bhāgyāni ṣaṭpada iva sthiracañcalāni
nityaṃ manuṣyakusumeṣu paribhramanti || 122 || ]

tathāpi daivapuruṣayogād arthotpattiḥ ! puruṣaś carati ! daivaṃ
phalatīti |
atrodyogapareṇāhaṃ bhavatā dṛṣṭaḥ |
amoghadarśano 'smi |
kiṃ nu te karavai |
asau vijñāpitavān |
dhanaṃ me dehīti |
dhanado vihasyābravīt |
mūḍha ! kiṃ nv anena kriyate |
upabhogo 'tra kāraṇam |
gaccha ! asminn evādhiṣṭhāne dvau vaṇijakau paśya |
eko dhanī ! aparo bhogavān |
tau dṛṣṭvā yādṛk tayor abhivāñchasīti ! tādṛg bhaviṣyasi |
ity uktvāntarhitaḥ |
somilako 'pi prabhāte tan nagaraṃ upaviśya sārthavāhaṃ
dhanaguptam āsasāda |
tatrāsau nirbhartsyamāno 'pi kathamapi gṛhe praviśyālindake
nipatyāvasthitaḥ |
so 'pi vaṇik sandhyām ativāhya niśāmukhe kiñcitmātram aśanam
akarot |
somilake 'pi kiñcitmātram aśanam adāpayat |
athāsau kaulikaḥ kuśān āstīrya bhūmau nipatya supto 'paśyat tāv eva
dvau puruṣau |
tayor eko 'bravīt |
bho vaṅkāla ! dhanaguptenādya kaulikasyāśanaṃ dāpayatā
dviguṇavyayenātmā niyojita iti |
sarvasya nipuṇaṃ gaṇayāmi |
nāsya sthāpanād ṛte dāne bhojane vā kiñcid vihitam |
tad ahaṃ prātas samīkaromīti |
evaṃ śrutvā pratibuddhaḥ |
dhanagupto 'pi prātar viṣūcikayā mahānatyayaṃ gataḥ |
svedoṣṇavāripānādinā ca parikliṣyopoṣitaḥ |
tatas sa kaulikaḥ prabhāte daivacoditoacintayat |
īdṛśena dhanena kiṃ kāraṇam |
prakṛtir dustyajeti |
tato dvitīyaṃ taṃ vyayaśīlaṃ bhogavarmāṇam uddiśya somilako
gataḥ |
tenāsau mahatā bhojanapānādinā satkṛtas somilakas tathaiva mahati
śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva
puruṣau |
tayor eko 'bravīt |
bhadra vaṅkāla ! śobhanam anuṣṭhitaṃ bhogavarmaṇā prāhuṇakaṃ
somilakaṃ sammānayatā |
tadbhūyo 'pi pravardhamānam arthaṃ vyayopabhoge 'sya dātavyam |
sa cāha |
evaṃ kriyate |
pratibuddhas somilako 'cintayat |
bhogā īdṛśo me bhavantu |
kiṃ dhanena nāmamātreṇa kriyataeiti |
tathā ca samarthitavān |

II.5 [Citrāṅgas Erzählung]

asti ! ahaṃ kadācid yamunākacche śāligrāmamadhye
priyakamṛgyām utpannaḥ |
vayaṃ ṣaḍjātayaḥ |
tathā ca |
camūraḥ kadalī kandalī priyaka eṇaka ete mṛgayonayas stutāḥ pañca
eva |
mātṛdugdhaprasādena dve gatī jānanti |
ūrdhvā ! āñjasī ceti |
ete na lubdhakaiḥ prāpyante |
priyakajātīyo 'haṃ manuṣyapriyaś cireṇākṣiṇī nimīlayāmi |
tathā sati me mātā yadā gatā ! tadāhaṃ lubdhakaiḥ potaka eva gṛhitaḥ
|
strīkṣīreṇa vivardhitoyāvat tadgṛhe nivasāmi ! tāvan me mātā
svayūthyaiś carati |
tayābhihitam |
aho daivam |
aham aputravatī kva me putra iti |
evaṃ mayākarṇyāvadhāritam |
kiṃ me lubdhakaiḥ |
nijakṛtrimayos sahāyayor nijas sahāyo garīyān iti |
tato lubdhakagṛhāt svairaṃ gata āsam |
atha lubdhakasakāśād āgata iti bhayacakitadṛśaṃ mātaraṃ
prāptaḥ |
tayāham ānanditaḥ |
kim etad āścaryam iti pṛṣṭaḥ |
stanyakṣīreṇa vivardhitaḥ |
tenātimātram ahaṃ ṣaṇmāsajātaśiśus svayūthyam adhyagataḥ |
abhyadhikajavatvād gacchan mṛgān āgataḥ pratipālayāmi |
asmākaṃ dve gatī ! ūrdhvā ! āñjasī ca |
tayor mātṛkapayovirahād aham āñjasīṃ vedmi ! nordhvam |
atha kadācin mṛgāṃś caramāṇān nānupaśyāmi |
āvignahṛdayaś ca kva te gatā iti vilokitavān |
paśyāmi tān ūrdhvagatyabhijñatayā jālaṃ vilaṅghyāgrato gatān |
ahaṃ tv anabhijñas strīkṣīradoṣāt |
tathā ca |

kāryakāle tu samprāpte nāvajñeyaṃ trayaṃ sadā |
bījam auṣadham āhāro yathā lābhas tathākrayaḥ || 149 ||

ahaṃ tena
kṣīrākhyenauṣadhenordhvagatyanabhijñatayāñjasyā gatyā
niṣpatitojālenākulīkṛtaḥ |
tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ
rājaputrāyopanītaḥ |
so 'pi māṃ dṛṣṭvātīva parituṣṭo vyādhān prādeśikena
sammānitavān |
māṃ
cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviṣe.
sair bhojanaprakāraiś cāsambhāvyais snigdhadravapeśalais
sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair
atarpayat |
athāntaḥpurikājanasya rājakumārāṇāṃ ca hastād dhastaṃ ca
kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ
parasparerṣyābhī rājāṅganābhis sammānaparamparatayā kleśito
aham |
cintitaṃ ca mayā |
kiṃ suvarṇena śrotrabādhākareṇa |
hā kaṣṭam |
kadā tad vanaṃ prāpsyāmīti |
nivṛttakautukānāṃ ca kadācid vivikte vartamāne
rājaputraśayanādhastān mayā prāvṛṭsamaye
meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena
svayūthyān anusmṛtyābhihitam |

vātavṛṣṭyavadhūtasya mṛgayūthasya dhāvataḥ |
pṛṣṭhato yad gamiṣyāmi kadā tan me bhaviṣyati || 150 ||

evam uccārayato rājaputreṇa bālabhāvād abhāvitacittenaitāvac
chrutvā santrastena dvāsstho 'bhihitaḥ |
kenedam abhihitam iti |
santāpitahṛdayas samantād avalokayan mām apaśyat |
ahaṃ ca lubdhakair mānuṣīṃ vācaṃ śikṣita āsam |
dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam ! vinaṣṭo 'smīti
matvā paramāvegaṃ gataḥ |
atha kathañcid viskhalitavāg asau bahir niścakrāma |
paramasattvādhiṣṭhita iva mahad asvāsthyam āpede |
tatas sarvābhiṣagbhūtatantrikān mahatyā arthamātrayā jvaraparītaḥ
prārthitavān ! evaṃ cābravīt |
yo mamaitāṃ rujam apanayati ! tasyāham akṛśāṃ pūjāṃ
kariṣyāmīti |
aham api tatrāsamīkṣitakāriṇā janena laguḍeṣṭakādibhir
druhyamāṇaḥ kenāpi sādhunāvacchannaḥ |
kim anena kṛtam iti |
atha mamāyuśśeṣatayā tenāryeṇa sarvalakṣaṇavidā vijñāpito
rājaputraḥ |
avimarśapareṇa lokenemām avasthāṃ prāpitastvam |
punar api tenāryeṇokto yathā |
priyako nāmaiṣa mṛgo mānuṣīṃ vācaṃ jānāti |
naiṣa mānuṣaḥ |
bhadra ! anena prāvṛṭkālameghaśabdapratibodhitacittena
svayūthyānusmaraṇautsukyād abhihitam |
vātavṛsṭyavadhūtasyeti |
kim atra citram |
prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino
bhavanti ! ity adhigatam eva devena |
ato 'yam amānuṣaḥ |
tathā ca |

[ yādṛśais sannivasate yādṛśāṃś copasevate |
yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ || 151 ||
hīyate hi naras tāta hīnais saha samāgamāt |
samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām || 152 || ]

tat ! deva ! manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ
dadātīti sammānitaḥ |
tathā ca |

[ yathodayagirer dravyaṃ sannikarṣeṇa dīpyate |
|| 153 || ]

iti |
tatra kim asambaddhaṃ jvarakāraṇam |
api ca |

[ mantrāṇāṃ parato nāsti bījam uccaraṇaṃ tathā |
asambaddhapralāpā na kāryaṃ sādhayituṃ kṣamāh || 154 || ]

tathā ca |

[ śaṅkhaḥ kadalyāṃ kadalī ca bheryāṃ
tasyāṃ ca bheryāṃ sumahad vimānam |
tacchaṅkhabherīkadalīvimānam
unmattaśaṅkāpratimaṃ babhūva || 155 || ]

tat kva śaṅkaḥ ! kva kadalī ! kva bherī ! kva vimānam iti |
tadvidham idam asambaddhatayā tvayy āgatam |
tac ca śrutvāpagatavikāro rājaputraḥ pūrvaprakṛtim āpannaḥ |
vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā
mantrisamīpavartī mantritve kṛtaḥ |
māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ
kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān |
tat kiṃ bahunā ! anubhūtabandhano 'py ahaṃ niyativaśāt punar
baddha iti |