Tantrkhyyika Copyright (C) Peter Schreiner Ŀ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character = ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 anusvara (overdot) 167 capital anusvara 253 visarga 254 (capital visarga 255) Other characters of the CSX encoding table are not included. Accents have been dropped in order to facilitate word search. [II,1 Hiranyas Erlebnisse] asti dkitye janapade mihilropya nma nagaram | tasya ntidre parivrjakvasatha | tatra parivr jakaro nma prativasati sma | sa bhikvely tasmn nagart trthabhta iti brhmaaghebhyas sakhaaguadimagarbh snigdhadravapealnm annavie bhikbhjana paripra ktv tam vasatham avagamya yathvidhi vratakla ktv tatra eam potake sugupta ktv ngadantake sthpayati | aha saparijanas tena varte | eva bhakyame tasmin suprayatnasthpite 'pi nirvias sthnt sthnam uccair matprati bhayt sakramayati | tad apy aham anysena prpnomi bhakaymi ca | athaiva gacchati kle kadcit tasya parivr bhatsphig nma prhuaka gata | sa jakaras tasya svgatdyupacra ktv ktayathocitavrataklas tasminn potake ea sugupta ktv khavsna ayanagata bhatsphijam apcchat | bhavn itomay viyukta | tata rabhya keu dentareu tapovaneu v paribhrnta iti | asv akathayat | atha kadcid aha mahkrttiky mahtrthavare pukare snna ktv mahato janasamhadod bhavat viyukta | tato 'ha gagdvrapraygavrasy-div anuklapratikla jhnavm anu paryaan ! ki bahun ! ktsna mahmaala samudraparyantam avalokitavn | ardhkhyte ca tasmi jakara parivr ngadantopalio muhurmuhur jarjaram avdayat | kathyamnavighne ca kriyame kupitobhatsphig ha | aham dto bhtv bhavata kathaymi ! bhavatas tu kimartham andara | tath ca | [ vimnan ducaritnukrtana kathprasago vacand avismaya | na didna ktaprvanana viraktabhvasya narasya lakaam || 44 || ] so 'bravt | bhadra ! na manyu karaya | paya ! aya me mako mahato 'pakrn karoti ! bhikbhjanapradhvasn na cham ena aknomi nivrayitum | so 'bravt | kim ea ekako 'tra maka ! utnye 'pi mak | so 'bravt | kim anyair makai | aya m duo yogvjasra chalayati | tac chrutvsv ha | jakara ! na makamtrasyed aktir bhavati ! ki tarhi kraentra bhavitavyam | ukta ca | [ nkasmc chil mt vikrti tilais tiln | lucitl lucitair ava kryam atra bhaviyati || 45 || ] jakara ha | katha caitat | so 'bravt | [II,2 Enthlsten Sesam fr enthlsten] asti ! aha kadcid abhyarsu varsu kasmicid adhihne sthitigrahaanimitta kacid brhmaam vsa prrthitavn | varsv attsu punar vihrrtha praharaey arvary pratibuddho 'cintayam | katamena digbhgenvagantavyam | atha yugapad asv api brhmaas tasy vely pratibuddho jlakntarit bhrym apcchat | brhmai ! ryatm | va parvaklo bhavit | tatra tvay yathakti brhmaabhojana kartavyam iti | asv ha bahuparukaray gir | kutas te brhmaabhojanasya aktir atyantadaridrasyeti | evam ukto 'sau kpe prakipta iva na vaca kicid avocat | punar api cird abravt | brhmai ! [ kartavyas sacayo nitya na tu kryo 'tisacaya | atisacayalo 'ya dhanu jambuko hata || 46 || ] asv abravt | katha caitat | brhmao 'bravt | [II,3 Der allzugierige Schakal] asti kasmicid adhihne msavttir vydha | sa pratyuasy utthya kicid vanam anupraviya ghram eva mga viddhv ktamsasacaya pratygacchan mahati trthvatre avataran mahiavatulyam uddhtavia kardamapivaliptagtra skaram apayat | ta dvubhanimittapracoditobhayam gata | pratinivtya ca pratibaddhagatis skarea msa sakocitaka bhmau prakipya dhanus sa ara ca ktvedam uvca | [ na me dhanur npi ca basandhana kim ea ak samupaiti skara | prasahya paymy aham asya nicaya yamena nna prahitomamntikam || 47 || ] ity uktv tasmai viadigdham iu prhioj jatrusthne viddhv paraprvagata ca ktavn | skarepi prahramrcchitenottama javam sthyvaskarapradee tathbhyhata ! yena gatsus tridhgataarro nipatita | atha tasmin mahati viame vtte mgalubdhakaskaraprastare kutkmakukir dardurako nma gomayur hrrth tam uddeam gato 'payan mgaskaralubdhakn | t ca dv para paritoam upgata | ha ca | [ nnnapnni satatam utpadyante hi dehinm | labdhv prabhtam anndya kramaas tpayojayet || 48 || ] iti | evam uktv dhanupratibandha bhakayitum rabdha | kathamapi daivc chinne pratibandhe vakapradee bhinna pacatvam upagata iti | [2,2] ato 'ha bravmi | kartavyas sacayo nityam iti | tat ! brhmai ! spyj jvyate | tac ca rutv brhmay- ha | asti me tilastoka taulastoka ca | sa tva pratyuasy utthya samitkudynayanrtha vana gaccha | aham api sahnena iyea kmandakin brhmaatrayasya sdhayiymi ksaram iti | tath cnuhite tilaprastha kmandakindhihita lucayetystpitam | tath ctivyagratvt te til kathamapi daivc chun vivlit ! tay cbhyantarasthay d | tato 'sv abravt | kmandake ! na obhanam patitam | vighnam utpanna brhmaatarpaasya | tathpi gaccha ! ims till lucitn api katilai parvartayitv ghram gaccha | kaksaram eva kariymi | tath cnuhite yasmin vemany aha bhikrtham upgata ! tasminn eva kmandakir api tilavikrayrtham anupravio 'kathayat | ghyantm ime til | brhmaybhihita | katha til dyantae iti | kmandakir ha | [ ukln kai prayacchmi yada ghyatm iti | tatheme lucit bhadre lucitn eva dehi me ||49 || ] tath ca vtte bhartsys samgata | tenbhihitam | bhadre ! kim etad iti | s tam ha | samrghs til may labdh ! ukl kai | tato 'sau vihasybravt | [ nkasmc chil mt vikrti tilais tiln | lucitl lucitair eva hetur atra bhaviyati || 50 || ] iti | evam khyybravt parivr | asti kicit khanitram iti | jakara ha | bham ! asti | upante ca tasmin kaky baddhv sandaauhapua pavn | kataras tasya sacaraamrga iti | khyte ca tasmin khtakarma kartum rabdha | aha cdv eva tayor tmagatam lpa rutvharam utsjya kautukaparo 'vasthita sam | yad tv asau durgnveaa kartum rabdha ! tad may jtam | upalabdham anena durtman madyavivaradvram iti | maypi kenpi sdhun prvasthpita suvaram ptam st | tat prdhnyc cha aktimantam tmna manye | asv api duo vivarnusrt tad upalabhya ghtv ca dhana punar vastha prpto jakaram abravt | ida tasya tad brahmahdayam ! yasysau smarthyd aakyam api sthnam utpatati | adhrdha ca vibhajya sukhsnau sthitau | ta cham tmano 'vasda prpycintayam | kadcid ihasthasya me pradpam ujjvlysaayam sdya m hanyu | iti tasmt sthnd anyad durgasthna ktavn | anye ca ! ye mamnucar ! tae gatya mm abruvan | bhadra hiraya ! tvatsampavartino vayam atyantakudhrt | grsamtram apy asmka nsti | asta gate 'pi divase na kicid asmbhir sditam | tad arhasy adypi tvad asmn santarpayitum iti | tath nmety uktvham vasatha tais sama gata | ekntvasthita ca tayor durtmano prvkhyte eam lpam anavam | atha jakaras tathaivkhyne vaam clayati sma | tenbhihita | kim adypi nirkte tasmin muhurmuhu clayasi vaam | sthyatm | alam iti yato 'sv ha | bhadra ! ea mampakr maka puna punar yti | sa vihasybravt | m bhai | na kicid asty etat | yata | [ bhavaty arthena balavn arthd bhavati paita | payema maka ppa svajtisamat gatam || 51 || ] api ca | yad asyotpatane aktikraam ! tad vayor eva hastagatam | aha tu tathaiva samarthitavn | satyam hyam | na mamdykulakasypy utpatane aktir astti | omi cnucar parasparlpam | gacchata ! gacchma | nyam adya tasypi kubjkarae samartha | evam uktv pacanmtr gat ! punar api pacaviati ! daa paca ceti ! athnye dvdaau | athvaiau dvau | tatrpy eko 'bravt | ayam tmano 'py udarabharae na samartha ! ki punar anyem | ity uktv nirapeko 'sv api pryt | tato 'ha paricintyaitavad iti svam laya gata | prabhtasamaye sarvae eva sapatnasaka gat ! daridro 'sv iti vadanta | tath pravttnm anucarm eko 'pi na matsakam gacchat | paymi ca ! m dv sammukha tae eva matsapatnais saha paraspara kilakilyanto hastsphlanair mamnucars sakranti sma | cintita ca may ! yath | evam etat | [ yasyrths tasya mitri yasyrths tasya bndhav | yasyrths sa puml loke yasyrths sa ca paita || 52 || ] api ca | [ arthena hi vihnasya puruasylpamedhasa | vicchidyante kriys sarv grme kusaritoyath || 53 || tyajanti mitri dhanair vihna putr ca dr ca suhjjan ca | tam arthavanta punar rayante | artho hi loke puruasya bandhu || 54 || daridrasya manuyasya prjasya madhurasya ca | kle 'py ukta vkya na kacit pratipadyate || 55 || cala ca daridra ca dvv etau sadau matau | calasya na ghanti daridro na prayacchati || 56 || arthena pariha tu naram aspyat gatam | tyajanti bndhavs sarve mta sattvam ivsava || 57 || arthena hna puruas tyajyate mitrabndhavai | tyaktalokakriydra parsur iva niprabha || 58 || nyam aputrasya gha ciranya yasya nsti sanmitram | mrkhasya dia nys sarva nya daridrasya || 59 || [ uttiha kaam ekam udvaha sakhe dridryabhra guru klio yvad aha cira maraaja seve tvadya sukham | ity ukto dhanavarjitena vidu gatv mane avo dridryn maraa vara sukhakara jtv sa t sthita || 60 || ]] kim apara bho | na kacid anya prativacanam api dadti | [ tnndriyy avikalni tad eva nma s buddhir apratihat vacana tad eva | arthoma virahita puruas sa eva ete hakra iva sakucitkhilga || 61 || ] tat pryao loke svarpam dam | vinipatitam ryam api jana dv dhany- andho mka ca bhavati dhanamadvalept | tath ca | [ vilocane cvikale ca vkate sphu ca vg asti na cpabhaam | aho nasair vibhavais tath kta yathevaro ycanayantrat gata || 62 || ] tan mdn ki nma tad vara syt ! yasya syd da phalavipka ! yat satata dehti vakti | tat sarvath dhanahnasya mamdhun neha reya | ukta ca | [ vasen mndhika sthna mnahna na savaset | mnahna surais srdha vimnam api varjayet || 63 || ] evam uktvpy aha punar apy evam acintayam | kimarthit kasyacit karomi | tad etat kaataram | yatkraam ! [ kubjasya kakhtasya dvanikuitatvaca | taror apy arasthasya vara janma na crthina || 64 || kahe gadgadat svedo mukhe vaivaryavepath | mriyamasya cihnni yni tny eva ycata || 65 || ] tad arthitvam api jaghanyam | [ vairgyharaa dhiyo 'paharaa mithyvikalpspada paryyo maraasya dainyavasati aknidhna param | mrta lghavam spada ca vipad tejohara mninm arthitva hi manasvin na narakt paymi vastvantaram || 66 || ] api ca | [ nirdravyo hriyam eti hrparigata prabhrayate tejaso nistej paribhyate paribhavn nirvedam gacchati | nirvia ucam eti okamanaso buddhi paribhrayati nirdhka kayam ety aho nidhanat sarvpadm spadam || 67 || ] api ca | [ varam ahimukhe krodhvihe karau viniveitau viam api vara ptv supta yamasya niveane | girivaratad tm mukto vara atadh gato na tu khalajanvptair arthai priya ktam tmana || 68 || vara vibhavahnena prais santarpitoanala nopacraparibhraa kpao 'bhyarthitojana || 69 || ] athaiva gate kenopyena jvita syt | ki cauryea | tad api parasvdna kaataram | yatkraam ! [ vara yukta mauna na ca vacanam ukta yad anta vara mtyu lghyo na ca parakalatrbhigamanam | vara pratygo na ca piunavakyev abhiratir vara bhikrthitva na ca paradhansvdam asakt || 70 || ] tad arthitve 'pi hi puruasya dhruvo 'vamna | katham | [ kraparivttis tu buddhe paribhava puna | hnir ivrthitva parsutvam ivparam || 71 || ] atha ki parapientmna ypaymi | kaa bho | tad api dvitya mtyudvram | [ rog cirapravs parnnabhoj parvasathay | yaj jvati tan maraa so 'sya virma || 72 || ] api ca | [ jta kule mahati mnadhanvaliptas sammnanbhyudayakla iva prahar | tac cheapiam api nma npasya bhukte yas srameya iva kaatara kim anyat || 73 || ] [ viplutacetaso 'bhilaitl lbhd albho varas tasylbhanirkt hi tanutm padyate prrthan | ivptisamudbhavas tu sutar hara pramth dhtes setor bhaga ivmbhas vivaat vegena vistryate || 74 || ] api ca | [ tiryakptitacaku smayavatm ucchai ktaikabhruvm hynm avalepatugairas rutv giro dru | ki sadyas sphuana prayuktam urasas sevktm arthinm antas tad yadi varjasradhay nlipyate tay || 75 || dn dnamukhair yadi svaiukair kacrmbar kroadbhi kudhitair nirannapihir dyate no gehin | ycabhagabhayena gadgadagalaproccritrdhkara ko dehti vadet svadagdhajaharasyrthe manasv pumn || 76 || ] tan nissvateyam anekaprakra maraam | atha cet tad eva dhanam tmkaromi | may tu tayor durtmanor upadhnkt daprvs te dnrs sthagit | eva ca sampradhrya gato 'ha tam uddeam | atha tv anyamanaskau matv sajighkur aham upalia | dv ca m bhatsphig laguentayat | aham api mumru kathamapi nivtta | punar api cird baddhas samvasya dnrntikam upalias tena nirdayenaiva irasy abhihata ! yendypi svapnagatnm api tdnm udvije | paya cema tatklakta irasi me vraam | sdhu cedam ucyate | [ sarvapravinasaayakar prpypada dustar pratysannabhayo na vetti vidhura sva jvita kkati | uttras tu tato dhanrtham apar bhyo viaty pada prn ca dhanasya sdhanadhiym anyonyahetu paa || 77 || ] so 'ha bahu vicintyst dhanam etan mameti nivttas tta | suu cedam ucyate | [ jna cakur neda la kulaputrat na kulajanma | santoa ca samddhi pityam avryavinivtti || 78 || sarvs sampattayas tasya santua yasya mnasam | upnadghapdasya sarv carmvtaiva bh || 79 || na yojanaata dra vhyamnasya tay | sant.uasya karaprpte 'py arthe bhavati ndara || 80 || sarp pibanti pavana na ca durbals te parais tair vanagaj balino bhavanti | mlai phalair munivar kapayanti kla santoa eva mahat param vibhti || 81 || ] tat sarvathsdhye 'rthe pariccheda eva reyn | [ dridryasya par mrtir yc na dravilpat | jaradgavadhana ambhus tathpi paramevara || 82 || ] tath ca | [ ko dharmo bhtaday ki saukhyam arogat janto | kas snehas sadbhva ki pitya pariccheda || 83 || santi kny arayeu nadya ca vimalodak | candras smnyadpo 'ya vibhavai ki prayojanam || 84 || ] iti | evam avadhryha svabhavanam gato 'paya citragrva pabaddham | iti ca ta mokayitvnena laghupatanakenha bhavadantika prpita | [II,4 Der arme Somilaka] asti ! kasmicid adhihne somilako nma kaulika prativasati sma | sa yad uprjayati ! tat tasya divasavyayd te 'dhikat nopayti | jtaniveda csau dentaram agamat | tatra mahat kleena varatraybhyantare dnraatam arjitam ! svadea ca pryt | ardhapathe sandhysamaye prpte nyagrodhapdam arayamadhye samsditavn ! acintayac ca | kva smprata gamiymi viprakatara grmasyeti | tad asminn eva nyagrodhapdapae rho ymin ypaymi | ity avadhrya tath ktavn | ardhartre ca katacit svapnae iva payati sma dvau puruau mahpramau divykt krodhasaraktanayanau tasybhyam ytau | tayor ekenbhihitam | bho vaklaka ! eva bhavn | bahuas tva may nivritaprva ! yathsya somilakasya pnabhojand te 'para na kicid dtavyam | asydya dnraata vartate | ghram apaharasveti | athsv ha | yathjpayasi ! deva | eva karomi | ity karya pratibuddho 'sau yvat ! dnraata npayat ! viaahdaya ccintayat | kaa bho | kim etat | katham iha kenpi bhtena vacita | tat kim adhun gha gatv kariye | ita pratinivtya punar vittam sdya yvad gacchmi | eva cintayan prabhty rtry bhyo 'pi nagaram sdya vittoprjanya cittam sthya katipayaklena pacad dnrn uprjya punas svadeagamanya tenaiva mrgea pravartita | daivacoditassan ndhika labhate ! nnyamrgagamana v | tatraiva nyate ! yvad asta gacchati bhnau tam eva nyagrodham sditavn ! acintayac ca | kaha bho | kim idam rabdha daivahatakena | punas sa eva nyagrodharp rkasa patita iti | eva cintayan svapnyamna payati sma dvvetau puruau | tayor eko 'bravt | bho vakla ! somilakasya pacad dnr vartante | tan na yuktam | tato 'sv ha | htn avadhrayasveti | somilakas tu pratibuddho ndrkd dhtn iti | atha jtanirvedo 'bravt | ki mama j-vitena prayojanam | ko 'ya vttnta ! kena v kraena mama klerjitavittam apaharatti na vijnmi | atha prs tyakymti | eva cintayan nirhras tatra eva tasthau ! yvat katipayair evhobhir divykra purua davn | tenokta | bhos somilaka ! dhanado 'smi | nbhvya kasmaicit prayacchmi dhanam | tath ca | [ yad abhvi na tad bhvi bhvi yat tad ananyath | iti cintviaghno 'yam agada ki na pyate || 113 || ayna kasmikam anute phala ktaprayatno 'py aparo 'vasdati | asayamn ntyati kevala jano vidhis tu yatrecchati tatra sampada || 114 || naivkti phalati naiva gu na aurya vidy na caiva na ca yatnakto viea | bhgyni karmaphalasacayasacitni kle phalanti puruasya yathaiva vk || 115 || kruddho 'pi ka kasya karoti dukha sukha ca ka kasya karoti ha | svakarmagranthigrathitohi loka kart karotti vthbhimna || 116 || buddhimanto mahotsh prj r kulodgat | pipdair upet ca pare bhtyat gat || 117 || ] kim atra paridevitena ! somilaka | pnabhojand te tava vittoprjana na kicid asti | [ vahanti ivikm anye santy anye ivik gat | akraa hi vakttva vyutthna kevala jar || 118 || na mantrabalavryea prajay pauruea v | avaya labhate jantur atra k paridevan || 119 || labdhavyny eva labhate gantavyny eva gacchati | prptavyny eva cpnoti dukhni ca sukhni ca || 120 || aprrthitni dukhni yathaivynti dehinm | sukhny api tath manye daivam atrtiricyate || 121 || tat ko vieayati kena kto viia ko v dhanais saha vijyati ko daridra | bhgyni apada iva sthiracacalni nitya manuyakusumeu paribhramanti || 122 || ] tathpi daivapuruayogd arthotpatti ! purua carati ! daiva phalatti | atrodyogapareha bhavat da | amoghadarano 'smi | ki nu te karavai | asau vijpitavn | dhana me dehti | dhanado vihasybravt | mha ! ki nv anena kriyate | upabhogo 'tra kraam | gaccha ! asminn evdhihne dvau vaijakau paya | eko dhan ! aparo bhogavn | tau dv ydk tayor abhivchasti ! tdg bhaviyasi | ity uktvntarhita | somilako 'pi prabhte tan nagara upaviya srthavha dhanaguptam sasda | tatrsau nirbhartsyamno 'pi kathamapi ghe praviylindake nipatyvasthita | so 'pi vaik sandhym ativhya nimukhe kicitmtram aanam akarot | somilake 'pi kicitmtram aanam adpayat | athsau kaulika kun strya bhmau nipatya supto 'payat tv eva dvau puruau | tayor eko 'bravt | bho vakla ! dhanaguptendya kaulikasyana dpayat dviguavyayentm niyojita iti | sarvasya nipua gaaymi | nsya sthpand te dne bhojane v kicid vihitam | tad aha prtas samkaromti | eva rutv pratibuddha | dhanagupto 'pi prtar vicikay mahnatyaya gata | svedoavripndin ca parikliyopoita | tatas sa kaulika prabhte daivacoditoacintayat | dena dhanena ki kraam | praktir dustyajeti | tato dvitya ta vyayala bhogavarmam uddiya somilako gata | tensau mahat bhojanapndin satktas somilakas tathaiva mahati ayane sopacre svstre niy supto 'payat tv eva puruau | tayor eko 'bravt | bhadra vakla ! obhanam anuhita bhogavarma prhuaka somilaka sammnayat | tadbhyo 'pi pravardhamnam artha vyayopabhoge 'sya dtavyam | sa cha | eva kriyate | pratibuddhas somilako 'cintayat | bhog do me bhavantu | ki dhanena nmamtrea kriyataeiti | tath ca samarthitavn | II.5 [Citrgas Erzhlung] asti ! aha kadcid yamunkacche ligrmamadhye priyakamgym utpanna | vaya ajtaya | tath ca | camra kadal kandal priyaka eaka ete mgayonayas stut paca eva | mtdugdhaprasdena dve gat jnanti | rdhv ! jas ceti | ete na lubdhakai prpyante | priyakajtyo 'ha manuyapriya cireki nimlaymi | tath sati me mt yad gat ! tadha lubdhakai potaka eva ghita | strkrea vivardhitoyvat tadghe nivasmi ! tvan me mt svaythyai carati | taybhihitam | aho daivam | aham aputravat kva me putra iti | eva maykaryvadhritam | ki me lubdhakai | nijaktrimayos sahyayor nijas sahyo garyn iti | tato lubdhakaght svaira gata sam | atha lubdhakasakd gata iti bhayacakitada mtara prpta | tayham nandita | kim etad caryam iti pa | stanyakrea vivardhita | tentimtram aha amsajtaius svaythyam adhyagata | abhyadhikajavatvd gacchan mgn gata pratiplaymi | asmka dve gat ! rdhv ! jas ca | tayor mtkapayovirahd aham jas vedmi ! nordhvam | atha kadcin mg caramn nnupaymi | vignahdaya ca kva te gat iti vilokitavn | paymi tn rdhvagatyabhijatay jla vilaghygrato gatn | aha tv anabhijas strkradot | tath ca | kryakle tu samprpte nvajeya traya sad | bjam auadham hro yath lbhas tathkraya || 149 || aha tena krkhyenauadhenordhvagatyanabhijatayjasy gaty nipatitojlenkulkta | tata ca vydhair durtmabhir jvagrha ghtv krrtha rjaputryopanta | so 'pi m dvtva parituo vydhn prdeikena sammnitavn | m cdaregodvartanasnnabhojanadhplakravsovie. sair bhojanaprakrai csambhvyais snigdhadravapealais sakhaaguadimacturjtakavimirair anyai ca bhojyair atarpayat | athntapurikjanasya rjakumr ca hastd dhasta ca kautukaparatay grvnayanakaracaraakarvakaraai parasparerybh rjganbhis sammnaparamparatay kleito aham | cintita ca may | ki suvarena rotrabdhkarea | h kaam | kad tad vana prpsymti | nivttakautukn ca kadcid vivikte vartamne rjaputraayandhastn may prvsamaye meghaabdaravaotkahitahdayena svaythacyutena svaythyn anusmtybhihitam | vtavyavadhtasya mgaythasya dhvata | phato yad gamiymi kad tan me bhaviyati || 150 || evam uccrayato rjaputrea blabhvd abhvitacittenaitvac chrutv santrastena dvsstho 'bhihita | kenedam abhihitam iti | santpitahdayas samantd avalokayan mm apayat | aha ca lubdhakair mnu vca ikita sam | dv ca m mnueevnena mgenbhihitam ! vinao 'smti matv paramvega gata | atha kathacid viskhalitavg asau bahir nicakrma | paramasattvdhihita iva mahad asvsthyam pede | tatas sarvbhiagbhtatantrikn mahaty arthamtray jvaraparta prrthitavn ! eva cbravt | yo mamait rujam apanayati ! tasyham ak pj kariymti | aham api tatrsamkitakri janena lagueakdibhir druhyama kenpi sdhunvacchanna | kim anena ktam iti | atha mamyueatay tenryea sarvalakaavid vijpito rjaputra | avimaraparea lokenemm avasth prpitastvam | punar api tenryeokto yath | priyako nmaia mgo mnu vca jnti | naia mnua | bhadra ! anena prvklameghaabdapratibodhitacittena svaythynusmaraautsukyd abhihitam | vtavsyavadhtasyeti | kim atra citram | pryea pakia paava ca bhayhramaithunamtravedino bhavanti ! ity adhigatam eva devena | ato 'yam amnua | tath ca | [ ydais sannivasate yd copasevate | ydg icchec ca bhavitu tdg bhavati prua || 151 || hyate hi naras tta hnais saha samgamt | samai ca samatm eti viiai ca viiatm || 152 || ] tat ! deva ! manuyasamparkt priyakajtivac ca mnu vca dadtti sammnita | tath ca | [ yathodayagirer dravya sannikarea dpyate | || 153 || ] iti | tatra kim asambaddha jvarakraam | api ca | [ mantr parato nsti bjam uccaraa tath | asambaddhapralp na krya sdhayitu kamh || 154 || ] tath ca | [ akha kadaly kadal ca bhery tasy ca bhery sumahad vimnam | tacchakhabherkadalvimnam unmattaakpratima babhva || 155 || ] tat kva aka ! kva kadal ! kva bher ! kva vimnam iti | tadvidham idam asambaddhatay tvayy gatam | tac ca rutvpagatavikro rjaputra prvapraktim panna | vicrya tasyryasya prajvibhava tato mahat pj ktv mantrisampavart mantritve kta | m cpanybhyajya prabhtenmbhas praklitaarra ktvrakipurudhihita tatraiva vane pratimuktavn | tat ki bahun ! anubhtabandhano 'py aha niyativat punar baddha iti |