Tantrākhyāyika 1

Copyright (C) Peter Schreiner



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






[1,1 : Affe und Keil]

asti kaścid vaṇijakaḥ |
nagarasamīpe tena devatāyatanaṃ kriyate |
tatra ye karmakārās sthapatyādayaḥ ! madhyāhnavelāyām
āhāranimittaṃ bhojanamaṇḍapam anupraviṣṭāḥ |
akasmāc cānuṣaṅgikaṃ devagṛhe vānarayūtham āgatam |
atha tatraikasya śilpino 'rdhasphoṭitakāṣṭhastambho
arjunamayaḥ khadirakīlakena madhye yantranikhātenāvastabdho
avatiṣṭhate |
tatra kadācid vānarayūtho giriśikharād avatīrya svecchayā
taruśikharaprāsādaśṛṅgadārunicayeṣu prakrīḍitum ārabdhaḥ |
ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram
uddiśyedam āha |
kenāyam asthāne kīlako nikhātaḥ |
iti pāṇibhyām eva saṅgṛhyotpāṭitum ārabdhaḥ |
sthānāc calite kīle yad vṛttam ! tad anākhyeyam ! evam eva bhavatā
jñātam iti |

[1,2 Schakal und Trommel]

asti kaścid gomāyur āhāravicchedāt kṣutkṣāmakaṇṭha itaś ca
itaḥ paribhramann ubhayasainasyāyodhanabhūmim apaśyat |
tatra ca mahāntaṃ śabdam aśṛṇot |
tadbhayasaṃkṣubhitahṛdayaḥ kim idam ! vinaṣṭo 'smi ! kasyāyaṃ
śabdaḥ ! kva vā kīdṛśo vaiṣa śabda iti ! cintayatā dṛṣṭā
giriśikharākārā bherī |
tāṃ ca dṛṣṭvācintayat |
kim ayaṃ śabdo 'syās svābhāvikaḥ ! uta paraprerita iti |
atha sā yadā vāyupreritair vṛkṣāgrais spṛśyate ! tadā śabdaṃ karoti !
anyadā na ! iti tūṣṇīm āste |
sa tu tasyās sārāsāratāṃ jñātuṃ saṃnikarṣam upaśliṣṭaḥ |
svayaṃ ca kautukād ubhayor mukhayor atāḍayat ! acintayac ca|
gamyaṃ caitad bhaksyaṃ ca mama |
ity avadhāryaikadaṃṣṭrayā kṣudhāviṣṭaḥ pāṭitavān |
paruṣatvāc ca carmaṇaḥ kathamapi na daṃṣṭrābhaṅgam avāptavān |
pratibaddhāś ca punar apy acintayat |
nūnam asyā antar bhakṣyaṃ bhaviṣyatīti |
ity adhyavasya bheryā mukhaṃ vidāryāntaḥ praviṣṭaḥ |
tasminn api na kiñcid āsāditavān |
pratinivartitum aśakto 'ntarlīnārdhakāyo vihasyābravīt |
pūrvam eva mayā jñātam iti |

[1,3 Drei selbstverschuldete Unfälle]

asti kasmiṃścit pradeśe parivrāḍ devaśarmā nāma |
tasyānekasādhūpapāditasūkṣmavāsoviśeṣopacayān mahaty-
arthamātrā saṃvṛttā |
sa ca na kasyacid api viśvāsaṃ yāti |
atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam
arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa
upagamya tatkālena ca viśvāsam anayat |
atha kadācid asau parivrājakas tīrthayātrāprasaṅge tena
āṣāḍhabhūtinā saha gantum ārabdhaḥ |
tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntika
āṣāḍhabhūtim avasthāpyaikāntam udakagrahaṇārthaṃ gataḥ |
apaśyac ca mahan meṣayuddham |
anavaratayuddhaśaktisampannayoś ca tayoś
śṛṅgapañjarāntarodbhūtasṛg bahu bhūmau nipatitaṃ dṛṣṭvā
āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣus
sampīḍitodghātāt sadyaḥ pañcatvam agamat |
atha parivrāḍ vismayāviṣṭo 'bravīt |
jambuko huḍuyuddheneti |
kṛtaśaucaś cāgatas tam uddeśam āṣāḍhabhūmim api
gṛhītārthamātrāsāram apakrāntaṃ nāpaśyad devaśarmā |
kevalaṃ tv
apaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy
apaśyat ! acintayac ca |
kvāsāv āṣāḍhabhūtiḥ |
nūnam ahaṃ tena muṣitaḥ |
ity uktavān |
vayaṃ cāṣāḍhabhūtineti |
athāsau kapālaśakalagranthikāvaśeṣaḥ kañcid grāmam astaṃ
gacchati ravau praviṣṭaḥ |
praviśann ekāntavāsinaṃ tantravāyam apaśyat ! āvāsakaṃ ca
prārthitavān |
tenāpi tasyātmīyagṛhaikadeśe sthānaṃ nirdiśya bhāryā
abhihitā |
yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ krtvā
āgacchāmi ! tāvad apramattayā gṛhe tvayā bhāvyam |
ity ādiśya gataḥ |
atha tasya bhāryā puṃścalī dūtikāsañcoditā śarīrasaṃskāraṃ kṛtvā
paricitasakāśaṃ gantum ārabdhā |
abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ
pariskhalitagatir avasrastavāsās samāyātaḥ |
taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya
pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham
akarot |
kaulikas tu gṛhaṃ praviśya nidrāvaśam agamat |
suptapratibuddhaś cāsau tām ākroṣṭum ārabdhaḥ |
puṃścali ! tvadgatam apacāraṃ suhṛdo me varṇayanti |
bhavatu |
puṣṭaṃ nigrahaṃ kariṣyāmīti |
asāv api nirmaryādā prativacanaṃ dātum ārabdhā |
punar api cāsau pratibuddhas tāṃ madhyastūṇāyāṃ rajjvā
supratibaddhāṃ kṛtvā prasuptaḥ |
dūtikaitāṃ punar gamanāya pracoditavatī |
sā tūtpannapratibhā dūtikām ātmīyadarśanasaṃvidhānena
baddhvā kāmukasakāśaṃ yayau |
asāv api pratibuddhas tathaiva tām ākroṣṭum ārabdhaḥ |
dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiñcid
uktavatī |
tantravāyas tu śāṭhyād iyaṃ na kiñcin mamottaraṃ prayacchati
ity utthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt |
tiṣṭhaivaṃlakṣaṇā |
kas tvām adhunā vārttāṃ pṛcchati |
ity uktvā nidrāvaśam upāgamat |
āgatā ca sā tantravāyī dūtikām apṛcchat |
kā te vārttā |
kim ayaṃ pratibuddho 'bhihitavān |
kathaya kathayeti |
dūtikā tu kṛtanigrahā nāsikāṃ darśayantī sāmarṣam āha |
śivās te sarvā vārttāḥ |
muñca |
gacchāmīti |
tathā tv anuṣṭhite nāsikām ādāyāpakrāntā |
tantravāyy- apy kṛtakabaddham ātmānaṃ tathaivākarot |
kaulikas tu yathāpūrvam eva pratibuddhas tām ākrośat |
asāv api duṣṭā bahu dhṛṣṭaram āha |
dhigghato 'si |
ko māṃ nirāgasaṃ virūpayituṃ samarthaḥ |
śṛṇvantu me lokapālāḥ |
yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ
manasāpi vedmi ! tathā mamānena satyenāvyaṅgyaṃ mukham astv
iti |
athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām
avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya
hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām
āropitavān |
parivrājakas tv ādita evārabhya yathāvṛttam artham abhijñātavān |
dūtikāpi hastakṛtanāsāpuṭā svagṛhaṃ gatvācintayat |
kim adhunā kartavyam iti |
atha tasyā bhartā nāpito rājakulāt pratyūṣasy āgatya tāṃ bhāryām āha
|
samarpaya ! bhadre ! kṣurabhāṇḍam |
rājakule karma kartavyam iti |
sā ca duṣṭābhyantarasthaiva kṣuram eva prāhiṇot |
sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto
nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot |
athāsāv ārtaravam ucchaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya
asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt |
paritrāyadhvam ! paritrāyadhvam |
anenāham adṛṣṭadoṣā virūpiteti |
tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā
virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś
ca tayā saha dharmasthānam upanīto nāpitaḥ |
pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu
tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati ! tadā
dharmādhikṛtāś śūle 'vataṃsyatām ity ājñāpitavantaḥ |
niṣpāpaṃ ca parivrāṭ cchūlasthānaṃ nīyamānaṃ nāpitaṃ dṛṣṭvā
sattvānukampayā copalabdhatattvārtho 'dhikaraṇam upagamya
dharmasthānādhikṛtān abravīt |
nārhathainam adoṣakartāraṃ nāpitaṃ śūle samāropayitum |
yatkāraṇam ! idam āścaryatrayaṃ śrūyatām |

[ jambuko huḍuyuddhena vayaṃ cāṣāḍhabhūtinā |
dūtikā tantravāyena trayo 'narthās svayaṃ kṛtaḥ ||55|| ]

samupalabdhatattvārthaiś cādhikṛtaiḥ paritrāyito nāpita iti |

[1,4 Krähe und Schlange]

asti kasmiṃścit pradeśe vṛkṣaḥ ! tasmiṃś ca vāyasau dampatī
prativasatas sma |
tayos tu prasavakāle tadvṛkṣavivarānusāry- asañjātakriyāṇy
evāpatyāni kṛṣṇasarpo bhakṣayati sma |
atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ
priyasuhṛdaṃ gomāyum apṛcchyata ! yathā |
bhadra ! kim evaṃ gate prāptakālaṃ bhavān manyate |
bālaghātitvāc ca vṛddhayor abhāva evāvayoḥ |
gomāyuḥ |

[ bhakṣayitvā bahūn matsyān uttamādhamamadhyamān |
atilaulyād bakaḥ paścān mṛtaḥ karkaṭavigrahāt ||60|| ]

vāyasaḥ |
kathaṃ caitat |
gomāyuḥ |

[1,5 Reiher und Krebs]

asti ! kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim
ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva
ātmano rūpaṃ pradarśayann avasthitaḥ |
tatrānekamatsyaparivṛta ekaḥ kulīrako 'bravīt |
māma ! kim adyāhārakṛtyaṃ nānuṣṭhīyate yathā pureti |
bakaḥ |
ahaṃ matsyādaḥ |
tenopādhinā vinā yuṣmān bravīmi |
mayā yuṣmān āsādya pūrvaṃ prāṇarakṣā kṛtā |
samprāpto mamādya vṛttivicchedaḥ |
ato 'haṃ vimanāḥ |
kulīrakaḥ |
māma ! kena kāraṇena |
bakaḥ |
adya matsyabandhair etatsarassamīpenātikrāmadbhir abhihitam |
bahumatsyo 'yaṃ hradaḥ |
asmiñ jālaṃ prakṣipāmaḥ |
nagarasamipe 'nye hradā anāsāditāḥ |
tān āsādya punar āgamiṣyāma iti kathayām āsuḥ |
tat ! bhadra ! vinaṣṭā nāma yūyam |
aham api vṛtticchedād utsanna eva |
tatas tair vijñaptaḥ ! yathā |
yataivāpāyaś śrūyate ! tata evopāyo 'pi labhyate |
tad arhasy asmān paritrātum |
bakaḥ |
aṇḍajo 'ham asamartho mānuṣavirodhe |
kintv asmād dhradād anyaṃ jalāśayaṃ yuṣmān saṅkrāmayiṣyāmi
|
tatas tair viśvāsam upagatais tāta ! bhrātar ! mātula ! mātula ! māṃ naya
! māṃ naya ! prathamataraṃ nayasvety abhihitam |
asāv api duṣṭamatiḥ krameṇa nītvā kauśalād ajasraṃ tān bhakṣayan
paraṃ paritoṣam upāgataḥ |
kulīrakas tu mṛtyubhayodvigno muhur muhus taṃ prārthitavān |
māma ! mām api tāvad arhasi mṛtyumukhāt paritrātum iti |
sa tu duṣṭātmācintayat |
nirviṇṇo 'smy anenaikarasena matsyapiśitena |
enam api tāvad rasaviśeṣam āsvādayiṣyāmi |
tatas samutkṣipya viyat sarvāmbhassthānāni parihṛtyaikadeśe
taptaśilāyām avatīrṇaḥ |
kulīrako 'pi pūrvabhakṣitamatsyaśarīrāvayavarāśiṃ dṛṣṭvā
evācintayat |
nihatā anena durātmanā prajñāpūrvakaṃ te mīnāḥ |
tat kim adhunā prāptakālam |
athavā |

[ abhiyukto yadā paśyen na kāñcid gatim ātmanaḥ |
yudhyamānas tadā prājño mriyeta ripuṇā saha ||61|| ]

anabhijño 'pi bakaḥ kulīrakasandaṃśagrahasya maurkhyāt
kulīrakasakāśāc chiraśchedam avāpnavān |
kulīrako 'pi gṛhītvā bakagrīvām utpalanālavad
ākāśagamanaprasādhitacihnamārgo matsyāntikam eva prāyāt |
taiś cābhihitaḥ |
bhrātaḥ ! kvāsau māma iti |
athāsāv abravīt |
pañcatvam upagataḥ |
tasyaitad durātmanaś śiraḥ |
bhakṣitās tenopadhinā bahavas svayūthyā vaḥ |
so 'pi matsakāśād vinaṣṭa iti |
ato 'haṃ bravīmi |
bhakṣayitvā bahūn matsyān iti |
atha vāyaso jambukam āha |
āvayoḥ kiṃ prāptakālaṃ manyase |
gomāyuḥ |
suvarṇasūtram ādāyātrāvāsake sthāpyatām |
asaṃśayaṃ tatsvāmī taṃ kṛṣṇasarpaṃ ghātayiṣyati |
ity uktvā sa sṛgālo 'pakrāntaḥ |
atha vāyasas suvarṇasūtrānveṣī rājagṛhaṃ prāyāt |
dṛṣṭaṃ ca tenāntaḥpuraikadeśe dhautavastrayugalopari
suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā
sthāpitam |
tac cāvasthāpyānyayā saha kathāṃ kartum ārabdhā |
vāyasas tu tad gṛhītvā viyatā śanair ātmānaṃ darśayan svam ālayaṃ
prati prāyāt |
athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena
gatvā vṛkṣo 'valokitaḥ ! yāvat tena tat svanīḍe sthāpitam |
tatraikenārohatā dṛṣṭam ! kṛṣṇabhujaṅgo vāyasapotān
bhakṣayitvā nidrāvaśam agamat |
tena cāsau supta eva ghātitaḥ |
tat kṛtvā suvarṇasūtram ādāya gata iti |

[1,6 Löwe und Hase]

asti ! kasmiṃścid vanāntare mahān siṃhaḥ prativasati sma |
so 'jasraṃ mṛgotsādaṃ kurute |
atha te mṛgās sarvae evābhimukhāḥ praṇatacittā
haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ
mṛgarājaṃ vijñāpayām āsuḥ |
bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena
niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena |
vayaṃ tāvad vinaṣṭā eva ! tavāpy āhārasyābhāvaḥ |
tad ubhayopadravaḥ |
tat prasida |
vayaṃ tu svāmina ekaikaṃ vanacaraṃ vāreṇa svajātisamutthaṃ
preṣayāmaḥ |
tathā kṛte kālaparyayāc chaśakasya vāro 'bhyāgataḥ |
sa tu sarvamṛgājñāpito ruṣitamanāś cintayām āsa |
antakaro 'yaṃ mṛtyumukhapraveśaḥ |
kim adhunā prāptakālaṃ mameti |
athavā buddhimatāṃ kim aśakyam |
aham evopāyena vyāpādayāmi siṃham |
iti tasyāhāravelāṃ kṣapayitvā gataḥ |
asāv api kṣutkṣāmakaṇṭhaḥ krodhasaṃraktanayanas
sphuradvadanadaśanasaṅgharṣadaṃṣṭrākarālo
lāṅgūlāsphālanākārabhayakṛt tam āha |
sukruddhair api kiṃ kriyate 'nyatra prāṇaviyogāt |
sa tvam adya gatāsur eva |
ko 'yaṃ tava velātyayaḥ |
śaśakaḥ |
na mamātmavaśasyātikrāntā ! svāmin ! āhāravelā |
siṃhaḥ |
kena vidhṛto 'si |
śaśaḥ |
siṃheneti |
tac chrutvā paramodvignahṛdayas siṃho 'bravīt |
katham anyo 'tra madbhujaparirakṣite vane siṃha iti |
śaśo bāḍham ity āha |
atha siṃho vyacintayat |
kim anena hatena kāraṇaṃ mama |
taṃ sapatnaṃ sandarśayiṣyatīti |
taṃ ca vyāpādyainaṃ bhakṣayiṣyāmi |
iti tam āha |
mama taṃ durātmānaṃ darśayasveti |
asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ
pramāṇīkṛtya svārthasiddhaye vimalajalasaṃpannaṃ
dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat |
asāv apy ātmakāyapratibimbānabhijñatayā
kumārgāpannacitto 'yam asau sapatna iti matvā sahasaiva tasya
upari sannipatito maurkhyāt pañcatvam agamat |

[1,7 Laus und Floh]

asti kasyacid rājñas sarvaguṇopetam ananyasadṛśaṃ śayanam |
tasmin pracchadapaṭaikadeśe mandavisarpiṇī nāma yūkā prativasati sma |
atha tasmiṃṣ ṭiṇṭibho nāma matkuṇo vāyunā preritas sannipatitaḥ |
sa tu tac chayanam atisūkṣmottaracchadam ubhayopadhānaṃ
jāhnavīpulinavipulaṃ paramamṛdu surabhi ca dṛṣṭvā paraṃ
paritoṣam upagataḥ |
tatsparśākṛṣṭamanā itaś cetaḥ paribhraman katham api tayā
mandavisarpiṇyā sametaḥ |
tayābhihitaḥ |
kutas tvam asminn ayogyādhivāsa āgataḥ |
apagamyatām asmād iti |
matkuṇaḥ |
ārye ! mayā tāvad ihānekaprakārāṇi māṃsāny āsvāditāni
brāhmaṇakṣatriyaviṭchūdrāntassthāni rudhirāṇi ca |
tāni tu rūkṣāṇi picchilāny atuṣṭikarāṇy amanojñāni |
yaḥ punar asya śayanasyādhiṣṭhātā ! tasya manoramam amṛtopamam
asṛg bhaviṣyati |
ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād
vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravais
sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhis
sthalajajalajakhecarabalavatpradhānapiśitopabrṃhitair āhārair
upacitaṃ rudhiraṃ rasāyanam iva manye |
tac ca surabhi puṣṭikaraṃ cecchāmy ahaṃ tvatprasādād
āsvādayitum iti |
ato 'sau mandavisarpiṇy- āha |
asambhāvyam etat tvadvidhānām agnimukhānāṃ daṃśavṛttīnām |
apagamyatām asmāc chayanāt |
tato 'sau tasyāḥ pādayor nipatitaḥ |
sā tu dākṣiṇyāt tathā nāmeti pratipannā |
kintu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti |
so 'bravīt |
ko 'sya kālaḥ |
anabhijño 'ham aparicitatvāt |
sā tv akathayat |
madhupānaśramāgatanidrasya rativilāsanirbharasuptasya ca
śanair mṛdutayā bhavatā vicāraṇīyam |
madaśramanidrāparītakāyo nāśu prabudhyataeiti |
evam avasthāpite prathamapradoṣae evākālajñena daṣṭaḥ |
asāv api parthiva ulmukadagdha iva saṃlīnakukṣipradeśas
sasambhramam utthāyāha |
aho ! daṣṭo 'smi kenāpi |
atha matkuṇaś cakitatvād rājavacanaṃ śrutvā śayanād avatīrya
anyad vivaram āśritaḥ |
śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ
parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca |

[1,8 Der blaue Schakal]

asti kasmiṃścin nagarasamīpe sannikṛṣṭavivarābhyantaraśāyī
jambukaś caṇḍaravo nāma |
sa kadācid āhāram anveṣamāṇaḥ kṣapām āsādya kṣutkṣāmagalas
sammīlitalocanaḥ paribhraman nagaraṃ praviṣṭaḥ |
tannagaravāsibhiś ca sārameyais
tīkṣṇadaśanakoṭivilupyamānāvayavo
bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan
palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe sannipatitaḥ |
śvagaṇaś ca yathāgataṃ prāyāt |
asāv api kṛcchreṇāyuśśeṣatayāsmān nīlīkalaśāt samuttasthau
|
athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ
kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśas sarvā diśaḥ
pradudruvuḥ |
asāv apy acintayat |
nūnam imāṃ svarūpavikṛtiṃ dṛṣṭvaite palāyantae iti |
atha dhīracittas tāṃś chanair avādīt |
alaṃ sambhrameṇa |
aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ
kṣititalam āgata iti |
atha tadvacanam ākarṇya
siṃhavyāghracitrakavānaraśaśahariṇavṛṣadaṃśajambukā
dayaś śvāpadagaṇās taṃ praṇemuḥ |
pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair
āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā
siṃhavyāghrādīn āsannavartinaś cakāra |
ekadā tv asau vividhapiśitanāśitakṣud dikṣu sthitānāṃ
kroṣṭukānāṃ krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda
|
atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho !
vañcitās smaḥ ! kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ
nāśitavanta iti |

[1,9 Kamel, Löwe, Panther, Krähe und Schakal]

asti ! kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ prativasati sma |
tasyānucarās trayaḥ piśitāśino dvīpivāyasagomāyavaḥ |
atha tair bhramadbhir dṛṣṭas sārthavāhaparibhraṣṭa uṣṭraḥ |
taṃ cājñātapūrvarūpaṃ hāsyajananaṃ dṛṣṭvā siṃhaḥ
pṛṣṭavān |
idam apūrvaṃ sattvam iha vane pṛcchyatām |
kas tvam iti |
tato 'vagatatattvārtho vāyaso 'bravīt |
ākhyātanāmoṣṭro 'yam iti |
tatas tena siṃhasakāśaṃ viśvāsyānītaḥ |
tenāpi yathāvṛttam ātmano viyogas sārthavāhāt samākhyātaḥ |
siṃhena cāsyābhyavapattir abhayapradānaṃ ca dattam |
evaṃ ca vartamāne kadācit siṃho
vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ |
pañcaṣaḍdivasātikrānte ca kāle sarvae eva tae āhāravaikalyād
ātyayikam āpatitāḥ |
yato 'vasannāḥ ! tatas siṃhenābhihitāḥ |
aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum |
te yūyam ātmārthe 'pi tāvad abhyudgamaṃ kuruta |
te tam āhuḥ |
evaṃ gate kim asmākam ātmapuṣṭyartheneti |
siṃhaḥ |
sādhv anujīvivṛttaṃ madupari bhaktiś ca bhavatām |
atiśobhanam abhihitam |
śaktā bhavantaḥ ! sarujaś cāham |
tan mamaitadavasthasyopanayatāhāram iti |
yadā ca na kiñcid ūcuḥ ! tadā tenābhihitāḥ |
kim anayā vrīḍayā |
anviṣyatāṃ kiñcit sattvam |
aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye
prāṇayātrārtham iti |
evam uktvā te 'py utthāya saha krathanakena vanāntaraṃ praviṣṭāḥ |
vyudasya krathanakaṃ duṣṭamantram ārabdhāḥ |
tatra vāyasa āha |
vināśitā vayam anena svāminā svādhīne 'py arthe |
tāv āhatuḥ |
katham |
so 'bravīt |
nanv ayaṃ krathanaka iti |
tae āhuḥ |
ayam asmākaṃ viśvāsopagataśaraṇāgato vayasyatve 'nujñātaḥ |
sa āha |
śaṣpabhujaḥ piśitāśinaś ca viṣamasambandhāḥ |
tatas tāv ūcatuḥ |
svāmināyam abhayapradānena rakṣyate |
tena cāyuktam aśakyaṃ caitad iti |
punar api vāyaso 'bravīt |
tiṣṭhata yūyaṃ yāvad aham evaitad arthaṃ sampratipādayiṣyāmi |
ity uktvā siṃhasakāśam agamat |
siṃhena cābhihitam |
anviṣṭaṃ yuṣmābhiḥ kiñcit sattvam iti |
kākaḥ |
yasya cakṣur balaṃ vā syāt ! so 'nviṣyatu |
vayaṃ tu sarvae evāhāravaikalyād andhāḥ parikṣīṇaśaktayaś
ca|
kintu prāptakālam avaśyaṃ vijñapyase |
svāminā vināśitas svātmanātmā svādhīne 'py arthe |
siṃhaḥ |
katham |
kākaḥ |
nanv ayaṃ krathanaka iti |
siṃhaḥ |
kaṣṭam |
nṛśaṃsam etat |
mayāsyābhyavapattir abhayaṃ ca prasādīkṛtam |
api ca |

[ na gopradānaṃ na mahīpradānaṃ
na cānnadānaṃ hi tathā pradhānam |
yathā vadantīha mahāpradhānaṃ
sarvapradhāneṣv abhayapradānam ||117|| ]

kākaḥ |
aho svāmino dharmaśāstraṃ prati pratibhā |
etad anyad api pradhānaṃ maharṣivacanam ! yathā śreyasām arthe
pāpīyān ārambhaḥ |
api coktam |

[ tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet |
grāmaṃ janapadasyārthe svātmārthe pṛthivīṃ tyajet ||118|| ]

punaś cāha |
mā svāmī svayaṃ vyāpādayatu |
mayāsyopadhinā vadha ārabdhaḥ |
siṃhaḥ |
katham iva |
kākaḥ |
ayaṃ tāvad etadavasthaṃ svāminam asmāṃś ca dṛṣṭvā svayam
ātmānam anyapuṣṭyarthaṃ svargagamanāya sattvahitāya nivedayati |
evam abhihitavati vāyase siṃho matibhramam ivārpito na kiñcid apy
udāhṛtavān |
asāv api punas tatsakāśaṃ gatvā kṛtakavacanaiḥ pratyekaṃ
vijñāpitavān |
siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti |
tataḥ kṛtasaṃvidas saha krathanakena siṃhasakāśaṃ gatāḥ |
atha vāyasaḥ praṇamya siṃhaṃ vijñāpitavān |
deva ! svāmiśarīraṃ sarvathā rakṣyam asmaccharīreṇeti |
athāsāv āha |
akalpakāyo bhavān |
na yuṣmaccharīropabhoge kṛte 'py asmākaṃ kiñcit
tṛptikāraṇaṃ bhavati |
tasmiṃś cāpayāte gomāyur abhihitavān |
asmān mama viśiṣṭataraṃ śarīram |
tan matprāṇaiḥ kriyatāṃ prāṇayātreti |
tam api tathaivābhihitavān |
apayāte ca tasmin dvīpy- āha |
ābhyāṃ mama viśiṣṭataraṃ śarīram idam upayujyatām iti |
tam apy asāv āha |
akalpakāyo bhavān apīti |
tac chrutvā krathanako 'cintayat |
naivātra kaś cid vināśyate |
tad aham apy evam eva bravīmi |
tata utthāya siṃhāntikam upagamyābravīt |
deva ! ebhyo mama viśiṣṭataraṃ śarīram |
tasmān maccharīreṇātmanaḥ prāṇayātrā kriyatām iti |
evam abhivadann eva dvīpigomāyubhyāṃ vidāritobhayakukṣis sadyaḥ
pañcatvam upagato bhakṣitaś ceti |

[1,10 Strandläufer und Meer]

asti ! samudratīraikadeśe ṭīṭibhadampatī prativasatas sma |
atha kadācit prasoṣyamāṇayā ṭīṭibhyā bhartābhihitaḥ |
kiñcit sthānam anviṣyatām ! yatrāhaṃ prasuve |
asāv akathayat |
nanv etad eva sthānaṃ vṛddhikaram |
atraiva prasūṣveti |
sābravīt |
alam anena sāpāyena |
avaśyam eva samudrajalavelāplavanān mamāpatyavināśo bhavati
|
asāv āha |
bhadre ! na śakto mahodadhir mayā sārdham īdṛśaṃ
vairānubandhaṃ kartum iti |
sābravīt |
bahv asadṛśaṃ tava samudreṇa balam |
katham ātmano jñāyate sārāsāratā |
uktaṃ ca |

[ duḥkham ātmā paricchettum evaṃ yogyo na veti vā |
evaṃvid yasya vijñānaṃ saphalās tasya buddhayaḥ ||126|| ]

api ca |

[ mitrāṇāṃ hitakāmānāṃ yo vākyaṃ nābhinandati |
sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati ||127|| ]

ṭīṭibhaḥ |
kathaṃ caitat |
ṭīṭibhī |

[1,11 Haṃsas und Schildkröte]

asti ! kasmiṃścit sarasi kambugrīvo nāma kacchapaḥ prativasati sma |
tasya dvau suhṛdau vikaṭasaṃkaṭanāmānau haṃsau |
atha kālaviparyaye dvādaśavārṣiky- anāvṛṣṭir āpatitā |
tatas tayor matir utpannā |
kṣīṇatoyam idaṃ saraḥ |
anyaṃ jalāśayaṃ gacchāveti |
kiṃ punaś ciroṣitaṃ priyamitraṃ kambugrīvam āmantrayāvahe |
tathā cānuṣṭhite kacchapenābhihitau |
kasmān mamāmantraṇaṃ kriyate |
yadi tu sneho 'sti ! tato mām apy asmān mṛtyumukhāt trātum arhathaḥ
|
yatkāraṇam ! yuvayos tāvad āhāravaikalyaṃ kevalam asmin
svalpodake sarasi ! mamātra tu maraṇam eva |
tad vicintyatām ! āhārasuhṛdviyogayoḥ ko garīyān |
tābhyām abhihitam |
yuktam āttha |
evam etat |
kiṃ punaḥ prāptakālaṃ bhavāñ jānāti |
avaśyaṃ nayāvāvāṃ bhavantam |
tvayā punaś cāpalān na kiñcid vaktavyam |
imāṃ tu yaṣṭiṃ madhye daśanair āpīḍaya |
evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro
bhavantaṃ nayāvaḥ |
tatra sukhaṃ yāpayiṣyāma iti |
evaṃ ca niṣpanne tajjalāśayasannikṛṣṭanagarasyopariṣṭān
nīyamānaṃ dṛṣṭvā ! kim idaṃ śakaṭacakrapramāṇaṃ viyatā
nīyatae iti janas sakalakalas samvṛttaḥ |
tac ca śrutvāsannavināśaḥ kacchapo yaṣṭiṃ tyaktvābhihitavān
|
ahaṃ kacchapaḥ |
cāpalād eṣa lokaḥ pralapati ! iti bruvan vacanasamakālam evāśrayāt
paribhraṣṭo bhūmau nipatitaḥ ! māṃsārthinā ca lokena
pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti |

[1,12 Die drei Fische]

asti ! kasmiṃścin mahāhrade mahākāyās trayo matsyāḥ prativasanti
sma ! tad yathā |
anāgatavidhātā pratyutpannamatir yadbhaviṣyaś ceti |
tatrānāgatavidhātrā tadudakāntargatena kadācit tatsamīpe
matsyabandhānām atikrāmatāṃ vacanaṃ śrutam |
bahumatsyo 'yaṃ hradaḥ |
atra matsyabandhaṃ kurmaḥ |
tac ca śrutvānāgatavidhātrā cintitam |
avaśyam etae āgantāraḥ |
tad ahaṃ pratyutpannamatiṃ yadbhaviṣyaṃ ca gṛhītvānyam
acchinnasrotaskaṃ hradaṃ saṃśrayāmīti |
tatas tāv āhūya pṛṣṭavān gamanāya |
tatra pratyutpannamatir matinivārito 'bhayacittaḥ katham api
pramādān nānuyātaḥ |
yadbhaviṣyas tv āsannavināśas tadvacanam anādṛtya nirārambha eva
āsīt |
anyedyuś cāpayāte 'nāgatavidhātari matsyabandhair antassroto
nirudhya prakṣiptaṃ samvartajālam |
apakṛṣṭe ca jāle tasmin hrade nāpy ekataro 'vaśiṣṭaḥ |
evaṃ gate pratyutpannamatir mṛtarūpaṃ kṛtvātmānaṃ jalasya
upari darśitavān |
tair api svayam eva mṛto mahāmatsya iti kṛtvā parisrotasi sthāpitaḥ |
tasmād utplutyānyaṃ jalāśayaṃ gataḥ |
yadbhaviṣyas tv anekalaguḍaprahārajarjaritaśarīraḥ pañcatvam
upanīta iti |
ato 'haṃ bravīmi |
anāgatavidhātā ceti |
atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa
apahṛtās te 'ṇḍakāḥ ! paśyāmi tāvat ! ayaṃ kim ārambhatae iti |
atha ṭīṭibhī śūnyam apatyasthānaṃ dṛṣṭvā paramāvignahṛdayā
bhartāram āha |
idaṃ tad āpatitaṃ mandabhāgyāyāḥ |
asāv antarlīnam avahasya tām āha |
mamāpi tāvat ! bhadre ! dṛśyatāṃ sāmarthyam iti |
tatas tena pakṣisamājaṃ kṛtvā niveditaṃ tadapatyaharaṇajaṃ
duḥkham |
tatraikenābhihitam |
asamarthā vayaṃ mahodadhivigrahāya |
kiṃ punar atra prāptakālam |
sarvae eva vayam ākrandena garutmantam udvejayāmaḥ |
saiva no duḥkham apaneṣyati |
ity avadhārya tatsakāśaṃ gatāḥ |
asāv api devāsuraraṇanimittam āhūto viṣṇunā garuḍas tat
svayūthyavyasanaṃ dṛṣṭvā manyum ājagāma |
devo 'pi viṣṇus traikālyadarśanasāmakṣyāt tasyāntargataṃ matvā
svayam eva tatsakāśam agamat |
atha devaṃ dṛṣṭvā sutarām āvignahṛdayo 'bravīt |
yuktaṃ tvayā nāthena satā samudrāpasadān mamāyaṃ paribhava iti
|
jñātvā ca devaḥ parihasya samudrasyedam uvāca |
samarpayādhunāpatyāni ṭīṭibhasyeti |
anyathā tvām āgneyāstrapratāpitam
anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti |
evam ukto mahodadhiś cintayām āsa |
mamāṇḍajena sarvanāśa eva prārabdhaḥ |
iti matvā praṇamya devaṃ samarpitavān iti |

[1,13 Der listige Schakal]

asti ! kasmiṃścid vanoddeśe vṛkajambukakarabhasahito
vajradanto nāma siṃhaḥ prativasati sma |
kadācid asau vanyadviparadanakoṭipāṭitavakṣā ekadeśasthaḥ
kṣutkṣāmatanuḥ kṣudhā parigatān tān sacivān āha |
kiñcid anviṣyatāṃ vane sattvajātam ! yenāham etadavastho 'pi
bhavatāṃ vṛttim āpādayiṣyāmi |
atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiñcid
āseduḥ ! tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ
vivikte 'bhihitavān |
kim atra prāptakālaṃ manyate bhavān |
svāmī vajradanto 'smadīyaparyaṭanam anarthakaṃ śrutvā kadācid
vināśāya pravartate |
tad ahaṃ kiñcid bhavataḥ prārthaye ! yadi pratīcchasīti |
sa āha |
kiṃ mamāsti ! vayasya ! yat prārthyate |
śarīram api me tvadāyattam |
yathābhimatam upayujyatām iti |
atha jambuko 'bravīt |
etad evātra kāraṇam |
ahaṃ te dviguṇaṃ śarīraṃ siṃhasakāśād dāpayiṣye |
tvayāpy evaṃ vayam ātmā ca saṃvardhitās syur iti |
pratipannaś cāsau |
evam abhidhāya siṃhasakāśaṃ gatvā tam āha |
svāmin ! na kiñcit sattvam āsāditam |
eṣa punaś śaṅkukarṇo 'bhidhatte |
bṛhatprasthena dviguṇayā tulayojjāsyaṃ śarīraṃ samprayacchāmi
iti |
tac chrutvā siṃhaḥ prahṛṣṭa āha |
evaṃ kriyatām |
atha pratipanne śaṅkukarṇaḥ papāta bhūmau ! khaṇḍaśaś ca kṛtaḥ |
tataś caturakas taṃ siṃhaṃ rudhiraraktasarvagātraṃ dṛṣṭvā
abravīt |
gacchatu svāmī snānam ācaritum ! yāvad ahaṃ kravyamukhasahitas
tiṣṭhāmi |
gate ca tasmiṃś caturakas taṃ kravyamukham āha |
bhakṣaya tāvad ataḥ piśitam ! yāvad asau snātuṃ gataḥ |
so 'bravīt |
bhakṣayitvā kim uttaraṃ dāsyāmi |
jambuko 'bravīt |
kiṃ tavānena vicāreṇa |
aham etasya prativacanaṃ dāsyāmi |
tvayā punar mama mukham evāvalokitavyam iti |
evam ukte tābhyāṃ kravyam atibahu bhakṣitam |
atrāntare siṃhas samprāpto yāvat paśyati sakalaṃ jaṭharapiśitam
upabhuktam ! tataś caturakam āha |
māma ! kva taj jatharapiśitam |
evaṃ vadati siṃhe kravyamukho mukhaṃ caturakasyāvalokitavān |
caturako 'bravīt |
kim adhunā manmukham avalokayasi |
svāmin |
bhakṣitam aneneti |
atha siṃhaḥ kuliśakharanakaro bhrūkuṭilamukhaḥ prakaṭitaroṣas
taṃ hantum aicchat |
athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur
atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma |
siṃho 'pi kiñcid anusṛtya pratinivṛttaḥ |
etasmiṃś cāntare kathamapi ca tatsamīpam atha kaścit sārthavāho
anena pathāyātaḥ |
tasya ca sārthāgresaraṃ kaṭāhena galabaddhena karabham
āgacchantaṃ dṛṣṭvā kṛtakaviṣādo jambukas taṃ siṃham āha |
deva ! vinaṣṭāv āvām |
mā khalu kaścid vanaṃ dhārayatu |
yāvad adyāpi piśitaṃ nopabhujyate ! tāvad bṛhatprastham ādāya
dhanikācāreṇāyaṃ karabhakas samprāptaḥ |
tat kim atra prāptakālam |
gacchatu svāmī digantaram anyat ! yāvad aham enaṃ
labdhacittābhiprāyaṃ karomīti |
evam abhihite siṃhas tasmād apayātaḥ |
caturako 'pi bahudināni tat piśitam upabhuktavān |

[1,14 Übel angebrachter Rat]

asti kasmiṃścid vanoddeśe mahān vānarayūthaḥ |
sa kadācid dhemantakāle 'sukhāsīno 'tivihvalatayā
khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiś śuṣkatṛṇaparṇair
ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān
kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati |
tatraikaś śākhāmṛgas tadgatamanā muhurmuhus tam eva
mukhenopādhamat |
atha sūcīmukho nāma |
tena vṛkṣād avatīryābhihitaḥ |
mā kliśaḥ |
nāyaṃ vahniḥ ! khadyoto 'yam iti |
athāsāv adhamat tasya tad vacanam avamanyaiva |
punaś ca tenāsakṛd vāryamāṇo naiva śāmyati |
kiṃ bahunā ! tāvat tena karṇābhāśam āgatyāgatya prabalam
udvejitaḥ ! yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto
asāv iti |

[1,15 Duṣṭabuddhi und Abuddhi]

asti ! kasmiṃścid adhiṣṭhāne vaṇiksutau suhṛdau staḥ |
eko duṣṭabuddhir aparo dharmabuddhiḥ |
tāv arthopārjananimittaṃ viśiṣṭaṃ deśāntaraṃ gatau |
atha tatra dharmabuddhir nāmaikas sārthavāhasuto yas tena kasyacit
sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ
raupyadīnārasahasraṃ prāptam |
sa duṣṭabuddhinā saha sampradhārya kṛtārthāv āvāṃ svadeśaṃ
gacchāva iti pratyāgatau |
adhiṣṭhānasamīpe dharmabuddhinābhihitam |
dīnārā ardhavibhāgena vibhajyantām |
svagṛhān praviśāvaḥ |
adhunā suḥrtsvajanādisamakṣam ujjvalaṃ vatsyāvaḥ |
atha duṣṭabuddhir antaḥkaṭhinahṛdayas svārthasiddhaye tam āha |
bhadra ! vittaśeṣo yāvad āvayos sāmānyaḥ ! tāvad avicchinnas
snehasadbhāvaḥ |
kintv ekam ekaṃ śataṃ gṛhītvā praviśāvaḥ |
yatkāraṇam ! puṇyaparīkṣā hrāsavṛddhibhyāṃ bhaviṣyaty
ekārthatā ca janaspṛhaṇīyā |
tathā cānuṣṭhite śeṣaṃ kutracit suguptaṃ kṛtvā praviṣṭau |
atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād
bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito
dharmabuddhinā sahāparaśataṃ vibhaktavān |
tad api dvitīyavarṣābhyantare tathaiva kṣīṇam |
evaṃ gate duṣṭabuddhiś cintayām āsa |
yadi punaś śatavibhāgena vibhajāvaḥ ! tat kiṃ mayā kṛtaṃ bhavati |
śeṣaiṣ ṣaḍbhir apahṛtais samastāny evāsādayāmi |
evaṃ matvaikākī bhūtvā tām arthamātrām apanīya pradeśaṃ
samīkṛtya māsātikrānte kāle dharmabuddhim abhihitavān |
bhadra ! samavibhāgaṃ śeṣavittasya kurva iti |
pratipanne ca dharmabuddhinā saha gatvā tam evoddeśaṃ khātakarma
kartum ārabdhaḥ |
khanyamāne ca yadā na dṛśyate ! tadā prathamataraṃ dhṛṣṭatayā
duṣṭabuddhiḥ pāṣāṇenātmanaś śiro 'tāḍayad abravīc ca
sasambhramam |
kva tad brahmahṛdayam ! dharmabuddhe |
nūnaṃ tvayāpahṛtam iti |
evaṃ parasparaśaṅkayā vivadamānau dharmasthānam upāgatau |
āvedite ca tasminn arthe 'vagate 'vyaktavyavahāraduśchedatayā
sanniruddhau |
pañcarātrābhyantarāc ca duṣṭabuddhinādhikṛtānāṃ pratijñātam
|
sākṣiṇo mama santy atravyavahāradīnārāṇām iti |
tais tu vyavahāranivartanārthaṃ pṛṣṭaḥ |
kas te sākṣī |
darśayasveti |
so 'bravīt |
yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam ! tenaiva vibhāvayāmi
iti |
atha te vismayam upagatāḥ ! kathaṃ vanaspatir mantrayiṣyatīti |
kṛtapratibhuvau svagṛhaṃ visarjitau |
atha duṣṭabuddhinā svagṛhaṃ gatena pitābhihitaḥ |
tāta ! maddhastagatās te paṇāḥ |
kintu vāṅmātrāvabaddhās tiṣṭhanti |
ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi |
prabhāte dharmādhikṛtasamakṣaṃ pṛṣṭas taṃ vibhāvayeti |
tatas tenābhihitam |
putra ! vinaṣṭāv āvām |
kiṃ kāraṇam ! anupāya eṣaḥ |
tathā ca |

[ upāyaṃ cintayet prājño hy apāyam api cintayet |
paśyato bakamūrkhasya nakulair bhakṣitās sutāḥ ||168 || ]

so 'bravīt |
katham etat |
asāv āha |

[1,16 Reiher und Ichneumon]

asti ! kasmiṃścid arjunavṛkṣe bakadampatī prativasatas sma |
tatra ca vṛkṣavivarānusārī mahākāyo 'hir asañjātakriyāṇy eva
apatyāni bhakṣayati sma |
tena ca nirvedena naṣṭasañjñāv āhārakriyām utsṛjya
jalāśayaikadeśe vimanaskāv āsāte |
atha tatraikaḥ kulīrakas tam āha |
māma ! kim adyāpy āhāro anuṣṭhīyatae iti |
bakaḥ |
adhṛtiparītasya me kuta āhārābhilāṣa iti |
yato 'sāv āha |
kiṃlakṣaṇasamutthādhṛtiḥ |
sa tu tasmai yathāvṛttam apatyabhakṣaṇam ākhyātavān |
kulīrakas tu taṃ samarthitavān |
aham upāyaṃ tadvadhāya kathayāmi |
yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā
matsyapiśitaṃ prakīryatām ! yāvatsarpavasatiḥ |
tatas tae evainaṃ ghātayiṣyanti |
tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ
pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ
pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya
śeṣāpatyabhakṣaṇaṃ kṛtam iti |

[1,15]

ato 'haṃ bravīmi |
upāyaṃ cintayet prājño hy apāyam api cintayet |
iti bruvann api tenāsau nītvā sthāpito vṛkṣavivare |
atha prabhātasamaye 'dhikaraṇaprakṛtipratyakṣaṃ
dharmaśāstravacanābhiśrāvitena vanaspatinā yathāprastutam
abhihitam |
dharmabuddhinārtho 'pahṛta iti |
tac ca śrutvā dharmabuddiś cintayām āsa |
katham avāk pādapo vācaṃ vyāhariṣyati |
tat kāraṇenātra bhavitavyam |
sarvathā buddhisādhyam etat |
atha dharmasthānīyān āha |
aho vismayaḥ |
adyāpy aviplutae eva loke dharmabuddir ahaṃ vijane 'smin vanae
ekāky- āgamya tad dravyaṃ gṛhītavān |
athāpaśyam ahim atikāyam āyāntam |
cintitaṃ ca mayā |
kaṣṭam idam āpatitam |
abhihitaṃ ca |
punar api viṣayā labhyante ! na tu prāṇāḥ |
punar āgamiṣyāmi |
ity atraiva vṛkṣamūle 'vasthāpitam |
adhunāvaśyaṃ rājavaśāt samarpitavyam |
kintv asmāt sthānād ekānte 'vasthānaṃ kurudhvam ! yāvad aham
enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi |
ity uktvāhāryaiś śuṣkadāruparṇanicayair vṛkṣavivaram
āpūryāgnim ādīpayitum ārabdhaḥ |
duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ
vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat |
pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ
pluṣṭakeśas srastatvag yadā jāto vaṇik ! tadā bhūmau nipatitaḥ |
tat tu mahad vaikārikaṃ dṛṣṭvā kim idam iti paraṃ vismayam upagatāḥ |
kiñcij jīvitaṃ ca pratyakṣam abhijñāya vaṇikputraṃ papracchuḥ |
kim idam īdṛśam agnipatanam adhyavasitaṃ bhavateti |
tato 'sāv abravīt |
anena duṣputreṇāham avasthām imāṃ prāpita iti |
evam abhivadan pañcatvam upagataḥ |
anantaraṃ dharmādhikṛtās tam arthaṃ jñātvābhihitavantaḥ |
duṣṭabuddhir ayaṃ pāpaś śūle 'vataṃsyatām iti |

[1,17]

asti kasmiṃścid adhiṣṭhāne kṣīṇabāndhavo vaṇiksutaḥ |
sa deśāntaram arthopārjananimittaṃ prasthitaḥ |
tasya tulā lohasahasrakṛtā vidyate |
so 'nyasmin vaṇikputrake tāṃ nikṣipya deśāntaram arthopārjanāya
prāyāt |
kṣīṇabhāgyatvāc ca tena bahunāpi kālena na kiñcid āsāditam |
pratyāgataś ca tāṃ tulāṃ tasmāt prārthitavān |
tenoktaṃ ca |
sā mūṣakair bhakṣiteti |
athāsāv acintayat |
vismayanīyam etat |
kathaṃ lohasahasramayīṃ tulāṃ mūṣakā bhakṣayiṣyantīti |
antarlīnam avahasyābravīt ! avaśyam etad evam ! yatkāraṇam |
vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti ! iti
pratipannavāk |
asāv api suparihṛṣṭahṛdayaḥ pādyādipurassarāṃ tasya pūjāṃ
kartum ārabdhavān bhojane ca prārthitavān |
tasya ca nātidure nadī |
tatra snānābhyudyatasya ca tasya svīyaṃ putram ekam
āmalakasnānaśāṭikāsametaṃ pṛṣṭataḥ preṣitavān |
asāv api pratyāgacchan dārakam anyasmin mitragṛhe suguptaṃ kṛtvā
praviṣṭaḥ |
atha bhojanasamaye sārthavāho dārakam adṛṣṭvā samākulamanāś
śaṅkitahṛdayaś ca tam apṛcchat |
kvāsau dārakas tavānupadapreṣitaḥ |
iha na praviṣṭa iti |
atha so 'bravīt |
śyenenāpahṛtaḥ |
tac chrutvā paramāvigno nirdayībhūtaś ca taṃ bāhau gṛhītvā
dharmasthānaṃ nītavān ! āha ca |
paritrāyadhvam |
anena me dārakaḥ kvāpi gopita iti |
pṛṣṭaś cāsau prāḍvivākaiḥ |
kim etat |
kathyatām iti |
sa vihasyābravīt |
śyenenāpahṛta iti |
tatas tair vismitamanobhir abhihitaḥ |
kathaṃ śyeno dārakam apahariṣyatīti |
dharmādhikṛtais tathyaṃ pṛcchyamāno 'bravīt |
kim atra citram |
yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā ! tatra
kathaṃ dārakaś śyenena nāpahriyatae iti |
tac ca śrutvā pratipāditavantas te prāḍvivākāḥ parasparasya
tattulātaddārakadānam iti |