TantrÃkhyÃyika Copyright (C) Peter Schreiner ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ [1,1 : Affe und Keil] asti kaÓcid vaïijaka÷ | nagarasamÅpe tena devatÃyatanaæ kriyate | tatra ye karmakÃrÃs sthapatyÃdaya÷ ! madhyÃhnavelÃyÃm ÃhÃranimittaæ bhojanamaï¬apam anupravi«ÂÃ÷ | akasmÃc cÃnu«aÇgikaæ devag­he vÃnarayÆtham Ãgatam | atha tatraikasya Óilpino 'rdhasphoÂitakëÂhastambho arjunamaya÷ khadirakÅlakena madhye yantranikhÃtenÃvastabdho avati«Âhate | tatra kadÃcid vÃnarayÆtho giriÓikharÃd avatÅrya svecchayà taruÓikharaprÃsÃdaÓ­ÇgadÃrunicaye«u prakrŬitum Ãrabdha÷ | ekas tu tatrÃsannavinÃÓaÓ cÃpalÃd upaviÓya stambhe yantracÃram uddiÓyedam Ãha | kenÃyam asthÃne kÅlako nikhÃta÷ | iti pÃïibhyÃm eva saÇg­hyotpÃÂitum Ãrabdha÷ | sthÃnÃc calite kÅle yad v­ttam ! tad anÃkhyeyam ! evam eva bhavatà j¤Ãtam iti | [1,2 Schakal und Trommel] asti kaÓcid gomÃyur ÃhÃravicchedÃt k«utk«ÃmakaïÂha itaÓ ca ita÷ paribhramann ubhayasainasyÃyodhanabhÆmim apaÓyat | tatra ca mahÃntaæ Óabdam aÓ­ïot | tadbhayasaæk«ubhitah­daya÷ kim idam ! vina«Âo 'smi ! kasyÃyaæ Óabda÷ ! kva và kÅd­Óo vai«a Óabda iti ! cintayatà d­«Âà giriÓikharÃkÃrà bherÅ | tÃæ ca d­«ÂvÃcintayat | kim ayaæ Óabdo 'syÃs svÃbhÃvika÷ ! uta paraprerita iti | atha sà yadà vÃyupreritair v­k«Ãgrais sp­Óyate ! tadà Óabdaæ karoti ! anyadà na ! iti tÆ«ïÅm Ãste | sa tu tasyÃs sÃrÃsÃratÃæ j¤Ãtuæ saænikar«am upaÓli«Âa÷ | svayaæ ca kautukÃd ubhayor mukhayor atìayat ! acintayac ca| gamyaæ caitad bhaksyaæ ca mama | ity avadhÃryaikadaæ«Ârayà k«udhÃvi«Âa÷ pÃÂitavÃn | paru«atvÃc ca carmaïa÷ kathamapi na daæ«ÂrÃbhaÇgam avÃptavÃn | pratibaddhÃÓ ca punar apy acintayat | nÆnam asyà antar bhak«yaæ bhavi«yatÅti | ity adhyavasya bheryà mukhaæ vidÃryÃnta÷ pravi«Âa÷ | tasminn api na ki¤cid ÃsÃditavÃn | pratinivartitum aÓakto 'ntarlÅnÃrdhakÃyo vihasyÃbravÅt | pÆrvam eva mayà j¤Ãtam iti | [1,3 Drei selbstverschuldete Unf„lle] asti kasmiæÓcit pradeÓe parivrì devaÓarmà nÃma | tasyÃnekasÃdhÆpapÃditasÆk«mavÃsoviÓe«opacayÃn mahaty- arthamÃtrà saæv­ttà | sa ca na kasyacid api viÓvÃsaæ yÃti | atha kadÃcid ëìhabhÆtir nÃma paravittÃpah­t katham iyam arthamÃtrÃsya mayà parihartavyeti vitarkyÃvalaganarÆpeïa upagamya tatkÃlena ca viÓvÃsam anayat | atha kadÃcid asau parivrÃjakas tÅrthayÃtrÃprasaÇge tena ëìhabhÆtinà saha gantum Ãrabdha÷ | tatra ca kasmiæÓcid vanoddeÓe nadÅtÅre mÃtrÃntika ëìhabhÆtim avasthÃpyaikÃntam udakagrahaïÃrthaæ gata÷ | apaÓyac ca mahan me«ayuddham | anavaratayuddhaÓaktisampannayoÓ ca tayoÓ Ó­Çgapa¤jarÃntarodbhÆtas­g bahu bhÆmau nipatitaæ d­«Âvà ÃÓÃpratibaddhacitta÷ piÓitalobhatayà gomÃyus tajjigh­k«us sampŬitodghÃtÃt sadya÷ pa¤catvam agamat | atha parivrì vismayÃvi«Âo 'bravÅt | jambuko hu¬uyuddheneti | k­taÓaucaÓ cÃgatas tam uddeÓam ëìhabhÆmim api g­hÅtÃrthamÃtrÃsÃram apakrÃntaæ nÃpaÓyad devaÓarmà | kevalaæ tv apaviddhatridaï¬akëÂhakuï¬ikÃparisrÃvaïakÆrcakÃdy apaÓyat ! acintayac ca | kvÃsÃv ëìhabhÆti÷ | nÆnam ahaæ tena mu«ita÷ | ity uktavÃn | vayaæ cëìhabhÆtineti | athÃsau kapÃlaÓakalagranthikÃvaÓe«a÷ ka¤cid grÃmam astaæ gacchati ravau pravi«Âa÷ | praviÓann ekÃntavÃsinaæ tantravÃyam apaÓyat ! ÃvÃsakaæ ca prÃrthitavÃn | tenÃpi tasyÃtmÅyag­haikadeÓe sthÃnaæ nirdiÓya bhÃryà abhihità | yÃvad ahaæ nagaraæ gatvà suh­tsameto madhupÃnaæ krtvà ÃgacchÃmi ! tÃvad apramattayà g­he tvayà bhÃvyam | ity ÃdiÓya gata÷ | atha tasya bhÃryà puæÓcalÅ dÆtikÃsa¤codità ÓarÅrasaæskÃraæ k­tvà paricitasakÃÓaæ gantum Ãrabdhà | abhimukhaÓ cÃsyà bhartà madavilopÃsamÃptÃk«aravacana÷ pariskhalitagatir avasrastavÃsÃs samÃyÃta÷ | taæ ca d­«Âvà pratyutpannamati÷ kauÓalÃd Ãkalpam apanÅya pÆrvaprak­tam eva ve«am ÃsthÃya pÃdaÓaucaÓayanÃdyÃrambham akarot | kaulikas tu g­haæ praviÓya nidrÃvaÓam agamat | suptapratibuddhaÓ cÃsau tÃm Ãkro«Âum Ãrabdha÷ | puæÓcali ! tvadgatam apacÃraæ suh­do me varïayanti | bhavatu | pu«Âaæ nigrahaæ kari«yÃmÅti | asÃv api nirmaryÃdà prativacanaæ dÃtum Ãrabdhà | punar api cÃsau pratibuddhas tÃæ madhyastÆïÃyÃæ rajjvà supratibaddhÃæ k­tvà prasupta÷ | dÆtikaitÃæ punar gamanÃya pracoditavatÅ | sà tÆtpannapratibhà dÆtikÃm ÃtmÅyadarÓanasaævidhÃnena baddhvà kÃmukasakÃÓaæ yayau | asÃv api pratibuddhas tathaiva tÃm Ãkro«Âum Ãrabdha÷ | dÆtikà tu ÓaÇkitah­dayÃnucitavÃkyodÃharaïabhÅtà na ki¤cid uktavatÅ | tantravÃyas tu ÓÃÂhyÃd iyaæ na ki¤cin mamottaraæ prayacchati ity utthÃya tasyÃs tÅk«ïaÓastreïa nÃsikÃæ chittvÃbravÅt | ti«Âhaivaælak«aïà | kas tvÃm adhunà vÃrttÃæ p­cchati | ity uktvà nidrÃvaÓam upÃgamat | Ãgatà ca sà tantravÃyÅ dÆtikÃm ap­cchat | kà te vÃrttà | kim ayaæ pratibuddho 'bhihitavÃn | kathaya kathayeti | dÆtikà tu k­tanigrahà nÃsikÃæ darÓayantÅ sÃmar«am Ãha | ÓivÃs te sarvà vÃrttÃ÷ | mu¤ca | gacchÃmÅti | tathà tv anu«Âhite nÃsikÃm ÃdÃyÃpakrÃntà | tantravÃyy- apy k­takabaddham ÃtmÃnaæ tathaivÃkarot | kaulikas tu yathÃpÆrvam eva pratibuddhas tÃm ÃkroÓat | asÃv api du«Âà bahu dh­«Âaram Ãha | dhigghato 'si | ko mÃæ nirÃgasaæ virÆpayituæ samartha÷ | Ó­ïvantu me lokapÃlÃ÷ | yathÃhaæ kaumÃraæ bhartÃraæ muktvà nÃnyaæ parapuru«aæ manasÃpi vedmi ! tathà mamÃnena satyenÃvyaÇgyaæ mukham astv iti | athÃsau mÆrkha÷ k­takavacanavyÃmohitacitta÷ prajvÃlyolkÃm avyaÇgamukhÅæ jÃyÃæ d­«Âvà protphullanayana÷ paricumbya h­«Âamanà bandhavÃd avamucya pŬitaæ ca pari«vajya ÓayyÃm ÃropitavÃn | parivrÃjakas tv Ãdita evÃrabhya yathÃv­ttam artham abhij¤ÃtavÃn | dÆtikÃpi hastak­tanÃsÃpuÂà svag­haæ gatvÃcintayat | kim adhunà kartavyam iti | atha tasyà bhartà nÃpito rÃjakulÃt pratyÆ«asy Ãgatya tÃæ bhÃryÃm Ãha | samarpaya ! bhadre ! k«urabhÃï¬am | rÃjakule karma kartavyam iti | sà ca du«ÂÃbhyantarasthaiva k«uram eva prÃhiïot | sa ca samastak«urabhÃï¬ÃsamarpaïÃt krodhÃvi«Âacitto nÃpitas tam eva tasyÃ÷ k«uraæ pratÅpaæ prÃhiïot | athÃsÃv Ãrtaravam ucchai÷ k­tvà pÃïinà nÃsÃpuÂaæ pram­jya as­kpÃtasametÃæ nÃsikÃæ k«itau prak«ipyÃbravÅt | paritrÃyadhvam ! paritrÃyadhvam | anenÃham ad­«Âado«Ã virÆpiteti | tathÃbhyÃgatai rÃjapuru«ai÷ pratyak«adarÓanÃæ tÃæ d­«Âvà virÆpÃæ kÅlapÃr«ïilagu¬air atÅva hataæ paÓcÃd bÃhubandhaÓ ca tayà saha dharmasthÃnam upanÅto nÃpita÷ | p­cchyamÃnaÓ cÃdhik­tai÷ kim idaæ mahad viÓasanaæ svadÃre«u tvayà k­tam iti yadà bahuÓa ucyamÃno nottaraæ prayacchati ! tadà dharmÃdhik­tÃÓ ÓÆle 'vataæsyatÃm ity Ãj¤Ãpitavanta÷ | ni«pÃpaæ ca parivràcchÆlasthÃnaæ nÅyamÃnaæ nÃpitaæ d­«Âvà sattvÃnukampayà copalabdhatattvÃrtho 'dhikaraïam upagamya dharmasthÃnÃdhik­tÃn abravÅt | nÃrhathainam ado«akartÃraæ nÃpitaæ ÓÆle samÃropayitum | yatkÃraïam ! idam ÃÓcaryatrayaæ ÓrÆyatÃm | [ jambuko hu¬uyuddhena vayaæ cëìhabhÆtinà | dÆtikà tantravÃyena trayo 'narthÃs svayaæ k­ta÷ ||55|| ] samupalabdhatattvÃrthaiÓ cÃdhik­tai÷ paritrÃyito nÃpita iti | [1,4 Kr„he und Schlange] asti kasmiæÓcit pradeÓe v­k«a÷ ! tasmiæÓ ca vÃyasau dampatÅ prativasatas sma | tayos tu prasavakÃle tadv­k«avivarÃnusÃry- asa¤jÃtakriyÃïy evÃpatyÃni k­«ïasarpo bhak«ayati sma | atha tenÃpakÃranirvedanÃd anyav­k«amÆlavÃsinaæ priyasuh­daæ gomÃyum ap­cchyata ! yathà | bhadra ! kim evaæ gate prÃptakÃlaæ bhavÃn manyate | bÃlaghÃtitvÃc ca v­ddhayor abhÃva evÃvayo÷ | gomÃyu÷ | [ bhak«ayitvà bahÆn matsyÃn uttamÃdhamamadhyamÃn | atilaulyÃd baka÷ paÓcÃn m­ta÷ karkaÂavigrahÃt ||60|| ] vÃyasa÷ | kathaæ caitat | gomÃyu÷ | [1,5 Reiher und Krebs] asti ! kaÓcid bako v­ddhabhÃvÃt sukhopÃyÃæ v­ttim ÃkÃÇk«amÃïa÷ kasmiæÓcit sara÷pradeÓe 'dh­tiparÅtam iva Ãtmano rÆpaæ pradarÓayann avasthita÷ | tatrÃnekamatsyapariv­ta eka÷ kulÅrako 'bravÅt | mÃma ! kim adyÃhÃrak­tyaæ nÃnu«ÂhÅyate yathà pureti | baka÷ | ahaæ matsyÃda÷ | tenopÃdhinà vinà yu«mÃn bravÅmi | mayà yu«mÃn ÃsÃdya pÆrvaæ prÃïarak«Ã k­tà | samprÃpto mamÃdya v­ttiviccheda÷ | ato 'haæ vimanÃ÷ | kulÅraka÷ | mÃma ! kena kÃraïena | baka÷ | adya matsyabandhair etatsarassamÅpenÃtikrÃmadbhir abhihitam | bahumatsyo 'yaæ hrada÷ | asmi¤ jÃlaæ prak«ipÃma÷ | nagarasamipe 'nye hradà anÃsÃditÃ÷ | tÃn ÃsÃdya punar Ãgami«yÃma iti kathayÃm Ãsu÷ | tat ! bhadra ! vina«Âà nÃma yÆyam | aham api v­tticchedÃd utsanna eva | tatas tair vij¤apta÷ ! yathà | yataivÃpÃyaÓ ÓrÆyate ! tata evopÃyo 'pi labhyate | tad arhasy asmÃn paritrÃtum | baka÷ | aï¬ajo 'ham asamartho mÃnu«avirodhe | kintv asmÃd dhradÃd anyaæ jalÃÓayaæ yu«mÃn saÇkrÃmayi«yÃmi | tatas tair viÓvÃsam upagatais tÃta ! bhrÃtar ! mÃtula ! mÃtula ! mÃæ naya ! mÃæ naya ! prathamataraæ nayasvety abhihitam | asÃv api du«Âamati÷ krameïa nÅtvà kauÓalÃd ajasraæ tÃn bhak«ayan paraæ parito«am upÃgata÷ | kulÅrakas tu m­tyubhayodvigno muhur muhus taæ prÃrthitavÃn | mÃma ! mÃm api tÃvad arhasi m­tyumukhÃt paritrÃtum iti | sa tu du«ÂÃtmÃcintayat | nirviïïo 'smy anenaikarasena matsyapiÓitena | enam api tÃvad rasaviÓe«am ÃsvÃdayi«yÃmi | tatas samutk«ipya viyat sarvÃmbhassthÃnÃni parih­tyaikadeÓe taptaÓilÃyÃm avatÅrïa÷ | kulÅrako 'pi pÆrvabhak«itamatsyaÓarÅrÃvayavarÃÓiæ d­«Âvà evÃcintayat | nihatà anena durÃtmanà praj¤ÃpÆrvakaæ te mÅnÃ÷ | tat kim adhunà prÃptakÃlam | athavà | [ abhiyukto yadà paÓyen na käcid gatim Ãtmana÷ | yudhyamÃnas tadà prÃj¤o mriyeta ripuïà saha ||61|| ] anabhij¤o 'pi baka÷ kulÅrakasandaæÓagrahasya maurkhyÃt kulÅrakasakÃÓÃc chiraÓchedam avÃpnavÃn | kulÅrako 'pi g­hÅtvà bakagrÅvÃm utpalanÃlavad ÃkÃÓagamanaprasÃdhitacihnamÃrgo matsyÃntikam eva prÃyÃt | taiÓ cÃbhihita÷ | bhrÃta÷ ! kvÃsau mÃma iti | athÃsÃv abravÅt | pa¤catvam upagata÷ | tasyaitad durÃtmanaÓ Óira÷ | bhak«itÃs tenopadhinà bahavas svayÆthyà va÷ | so 'pi matsakÃÓÃd vina«Âa iti | ato 'haæ bravÅmi | bhak«ayitvà bahÆn matsyÃn iti | atha vÃyaso jambukam Ãha | Ãvayo÷ kiæ prÃptakÃlaæ manyase | gomÃyu÷ | suvarïasÆtram ÃdÃyÃtrÃvÃsake sthÃpyatÃm | asaæÓayaæ tatsvÃmÅ taæ k­«ïasarpaæ ghÃtayi«yati | ity uktvà sa s­gÃlo 'pakrÃnta÷ | atha vÃyasas suvarïasÆtrÃnve«Å rÃjag­haæ prÃyÃt | d­«Âaæ ca tenÃnta÷puraikadeÓe dhautavastrayugalopari suvarïasÆtram uttamamaïiviracitaæ mahÃrhaæ prak«Ãlya ceÂikayà sthÃpitam | tac cÃvasthÃpyÃnyayà saha kathÃæ kartum Ãrabdhà | vÃyasas tu tad g­hÅtvà viyatà Óanair ÃtmÃnaæ darÓayan svam Ãlayaæ prati prÃyÃt | athÃrak«ipuru«ai÷ prÃsamudgaratomarapÃïibhir mahatà javena gatvà v­k«o 'valokita÷ ! yÃvat tena tat svanŬe sthÃpitam | tatraikenÃrohatà d­«Âam ! k­«ïabhujaÇgo vÃyasapotÃn bhak«ayitvà nidrÃvaÓam agamat | tena cÃsau supta eva ghÃtita÷ | tat k­tvà suvarïasÆtram ÃdÃya gata iti | [1,6 L”we und Hase] asti ! kasmiæÓcid vanÃntare mahÃn siæha÷ prativasati sma | so 'jasraæ m­gotsÃdaæ kurute | atha te m­gÃs sarvae evÃbhimukhÃ÷ praïatacittà haritat­ïÃÇkuravaktradhÃriïo 'vanitalÃsaktajÃnavas taæ m­garÃjaæ vij¤ÃpayÃm Ãsu÷ | bho m­garÃja kim anena paralokaviruddhena svÃmino n­Óaæsena ni«kÃraïaæ sarvam­gotsÃdanakarmaïà k­tena | vayaæ tÃvad vina«Âà eva ! tavÃpy ÃhÃrasyÃbhÃva÷ | tad ubhayopadrava÷ | tat prasida | vayaæ tu svÃmina ekaikaæ vanacaraæ vÃreïa svajÃtisamutthaæ pre«ayÃma÷ | tathà k­te kÃlaparyayÃc chaÓakasya vÃro 'bhyÃgata÷ | sa tu sarvam­gÃj¤Ãpito ru«itamanÃÓ cintayÃm Ãsa | antakaro 'yaæ m­tyumukhapraveÓa÷ | kim adhunà prÃptakÃlaæ mameti | athavà buddhimatÃæ kim aÓakyam | aham evopÃyena vyÃpÃdayÃmi siæham | iti tasyÃhÃravelÃæ k«apayitvà gata÷ | asÃv api k«utk«ÃmakaïÂha÷ krodhasaæraktanayanas sphuradvadanadaÓanasaÇghar«adaæ«ÂrÃkarÃlo lÃÇgÆlÃsphÃlanÃkÃrabhayak­t tam Ãha | sukruddhair api kiæ kriyate 'nyatra prÃïaviyogÃt | sa tvam adya gatÃsur eva | ko 'yaæ tava velÃtyaya÷ | ÓaÓaka÷ | na mamÃtmavaÓasyÃtikrÃntà ! svÃmin ! ÃhÃravelà | siæha÷ | kena vidh­to 'si | ÓaÓa÷ | siæheneti | tac chrutvà paramodvignah­dayas siæho 'bravÅt | katham anyo 'tra madbhujaparirak«ite vane siæha iti | ÓaÓo bìham ity Ãha | atha siæho vyacintayat | kim anena hatena kÃraïaæ mama | taæ sapatnaæ sandarÓayi«yatÅti | taæ ca vyÃpÃdyainaæ bhak«ayi«yÃmi | iti tam Ãha | mama taæ durÃtmÃnaæ darÓayasveti | asÃv api ÓaÓo 'ntarlÅnam avahasya b­haspatyuÓanasor nÅtiÓÃstraæ pramÃïÅk­tya svÃrthasiddhaye vimalajalasaæpannaæ dvipuru«aprÃpyodakam i«ÂakÃcitaæ mahÃntaæ kÆpam adarÓayat | asÃv apy ÃtmakÃyapratibimbÃnabhij¤atayà kumÃrgÃpannacitto 'yam asau sapatna iti matvà sahasaiva tasya upari sannipatito maurkhyÃt pa¤catvam agamat | [1,7 Laus und Floh] asti kasyacid rÃj¤as sarvaguïopetam ananyasad­Óaæ Óayanam | tasmin pracchadapaÂaikadeÓe mandavisarpiïÅ nÃma yÆkà prativasati sma | atha tasmiæ« ÂiïÂibho nÃma matkuïo vÃyunà preritas sannipatita÷ | sa tu tac chayanam atisÆk«mottaracchadam ubhayopadhÃnaæ jÃhnavÅpulinavipulaæ paramam­du surabhi ca d­«Âvà paraæ parito«am upagata÷ | tatsparÓÃk­«Âamanà itaÓ ceta÷ paribhraman katham api tayà mandavisarpiïyà sameta÷ | tayÃbhihita÷ | kutas tvam asminn ayogyÃdhivÃsa Ãgata÷ | apagamyatÃm asmÃd iti | matkuïa÷ | Ãrye ! mayà tÃvad ihÃnekaprakÃrÃïi mÃæsÃny ÃsvÃditÃni brÃhmaïak«atriyaviÂchÆdrÃntassthÃni rudhirÃïi ca | tÃni tu rÆk«Ãïi picchilÃny atu«ÂikarÃïy amanoj¤Ãni | ya÷ punar asya ÓayanasyÃdhi«ÂhÃtà ! tasya manoramam am­topamam as­g bhavi«yati | ajasraæ bhi«agbhi÷ prayatnÃd au«adhÃdyupakramÃd vÃtapittaÓle«manirodhÃd anÃmayatayà snigdhapeÓaladravais sakhaï¬agu¬adìimatrikaÂukapaÂubhis sthalajajalajakhecarabalavatpradhÃnapiÓitopabræhitair ÃhÃrair upacitaæ rudhiraæ rasÃyanam iva manye | tac ca surabhi pu«Âikaraæ cecchÃmy ahaæ tvatprasÃdÃd ÃsvÃdayitum iti | ato 'sau mandavisarpiïy- Ãha | asambhÃvyam etat tvadvidhÃnÃm agnimukhÃnÃæ daæÓav­ttÅnÃm | apagamyatÃm asmÃc chayanÃt | tato 'sau tasyÃ÷ pÃdayor nipatita÷ | sà tu dÃk«iïyÃt tathà nÃmeti pratipannà | kintu naivÃkÃle na cÃtim­dubhÃge tvayÃsya prahartavyam iti | so 'bravÅt | ko 'sya kÃla÷ | anabhij¤o 'ham aparicitatvÃt | sà tv akathayat | madhupÃnaÓramÃgatanidrasya rativilÃsanirbharasuptasya ca Óanair m­dutayà bhavatà vicÃraïÅyam | madaÓramanidrÃparÅtakÃyo nÃÓu prabudhyataeiti | evam avasthÃpite prathamaprado«ae evÃkÃlaj¤ena da«Âa÷ | asÃv api parthiva ulmukadagdha iva saælÅnakuk«ipradeÓas sasambhramam utthÃyÃha | aho ! da«Âo 'smi kenÃpi | atha matkuïaÓ cakitatvÃd rÃjavacanaæ Órutvà ÓayanÃd avatÅrya anyad vivaram ÃÓrita÷ | ÓayyÃpÃlair api svÃmyÃdeÓÃt sunipuïam anvi«adbhir vastraæ parivartayadbhir antarlÅnà mandavisarpiïÅ samÃsÃdità vyÃpÃdità ca | [1,8 Der blaue Schakal] asti kasmiæÓcin nagarasamÅpe sannik­«ÂavivarÃbhyantaraÓÃyÅ jambukaÓ caï¬aravo nÃma | sa kadÃcid ÃhÃram anve«amÃïa÷ k«apÃm ÃsÃdya k«utk«Ãmagalas sammÅlitalocana÷ paribhraman nagaraæ pravi«Âa÷ | tannagaravÃsibhiÓ ca sÃrameyais tÅk«ïadaÓanakoÂivilupyamÃnÃvayavo bhayabhairavaphetkÃraravapÆritadigvivara itas tata÷ praskhalan palÃyamÃna÷ kasmiæÓcid aj¤ÃnÃn nÅlÅkalaÓe sannipatita÷ | ÓvagaïaÓ ca yathÃgataæ prÃyÃt | asÃv api k­cchreïÃyuÓÓe«atayÃsmÃn nÅlÅkalaÓÃt samuttasthau | athÃsya taccharÅraæ nÅlÅrasara¤jitaæ d­«Âvà samÅpavartina÷ kro«ÂukagaïÃ÷ ko 'yam iti bhayataralad­Óas sarvà diÓa÷ pradudruvu÷ | asÃv apy acintayat | nÆnam imÃæ svarÆpavik­tiæ d­«Âvaite palÃyantae iti | atha dhÅracittas tÃæÓ chanair avÃdÅt | alaæ sambhrameïa | aham Ãkhaï¬alÃj¤ayà sakalaÓvÃpadakulapÃlanak«ama÷ k«ititalam Ãgata iti | atha tadvacanam Ãkarïya siæhavyÃghracitrakavÃnaraÓaÓahariïav­«adaæÓajambukà dayaÓ ÓvÃpadagaïÃs taæ praïemu÷ | pratidinaæ ca kesarikarajakuliÓadÃritamattebhapiÓitair ÃpÆryamÃïakuk«i÷ kak«am iva taæ jambukapÆgaæ bahi÷ k­tvà siæhavyÃghrÃdÅn ÃsannavartinaÓ cakÃra | ekadà tv asau vividhapiÓitanÃÓitak«ud dik«u sthitÃnÃæ kro«ÂukÃnÃæ kroÓatÃæ ninÃdaæ Órutvà tvaritataram uccair ninanÃda | atas te siæhÃdayas trapayà bhÆbhÃgad­«ÂibhÃja÷ ka«Âam aho ! va¤citÃs sma÷ ! kro«ÂÃyam ity avadhÃrya ru«Ã taæ paru«agiraæ nÃÓitavanta iti | [1,9 Kamel, L”we, Panther, Kr„he und Schakal] asti ! kasmiæÓcid vanoddeÓe madotkaÂo nÃma siæha÷ prativasati sma | tasyÃnucarÃs traya÷ piÓitÃÓino dvÅpivÃyasagomÃyava÷ | atha tair bhramadbhir d­«Âas sÃrthavÃhaparibhra«Âa u«Âra÷ | taæ cÃj¤ÃtapÆrvarÆpaæ hÃsyajananaæ d­«Âvà siæha÷ p­«ÂavÃn | idam apÆrvaæ sattvam iha vane p­cchyatÃm | kas tvam iti | tato 'vagatatattvÃrtho vÃyaso 'bravÅt | ÃkhyÃtanÃmo«Âro 'yam iti | tatas tena siæhasakÃÓaæ viÓvÃsyÃnÅta÷ | tenÃpi yathÃv­ttam Ãtmano viyogas sÃrthavÃhÃt samÃkhyÃta÷ | siæhena cÃsyÃbhyavapattir abhayapradÃnaæ ca dattam | evaæ ca vartamÃne kadÃcit siæho vanyagajayuddharadanak«ataÓarÅro guhÃvÃsÅ saæv­tta÷ | pa¤ca«a¬divasÃtikrÃnte ca kÃle sarvae eva tae ÃhÃravaikalyÃd Ãtyayikam ÃpatitÃ÷ | yato 'vasannÃ÷ ! tatas siæhenÃbhihitÃ÷ | aham anayà rujà na k«ama÷ pÆrvavad ÃhÃraæ bhavatÃm utpÃdayitum | te yÆyam ÃtmÃrthe 'pi tÃvad abhyudgamaæ kuruta | te tam Ãhu÷ | evaæ gate kim asmÃkam Ãtmapu«Âyartheneti | siæha÷ | sÃdhv anujÅviv­ttaæ madupari bhaktiÓ ca bhavatÃm | atiÓobhanam abhihitam | Óaktà bhavanta÷ ! sarujaÓ cÃham | tan mamaitadavasthasyopanayatÃhÃram iti | yadà ca na ki¤cid Æcu÷ ! tadà tenÃbhihitÃ÷ | kim anayà vrŬayà | anvi«yatÃæ ki¤cit sattvam | aham etadavastho 'pi yu«mÃkam ÃtmanaÓ cotpÃdayi«ye prÃïayÃtrÃrtham iti | evam uktvà te 'py utthÃya saha krathanakena vanÃntaraæ pravi«ÂÃ÷ | vyudasya krathanakaæ du«Âamantram ÃrabdhÃ÷ | tatra vÃyasa Ãha | vinÃÓità vayam anena svÃminà svÃdhÅne 'py arthe | tÃv Ãhatu÷ | katham | so 'bravÅt | nanv ayaæ krathanaka iti | tae Ãhu÷ | ayam asmÃkaæ viÓvÃsopagataÓaraïÃgato vayasyatve 'nuj¤Ãta÷ | sa Ãha | Óa«pabhuja÷ piÓitÃÓinaÓ ca vi«amasambandhÃ÷ | tatas tÃv Æcatu÷ | svÃminÃyam abhayapradÃnena rak«yate | tena cÃyuktam aÓakyaæ caitad iti | punar api vÃyaso 'bravÅt | ti«Âhata yÆyaæ yÃvad aham evaitad arthaæ sampratipÃdayi«yÃmi | ity uktvà siæhasakÃÓam agamat | siæhena cÃbhihitam | anvi«Âaæ yu«mÃbhi÷ ki¤cit sattvam iti | kÃka÷ | yasya cak«ur balaæ và syÃt ! so 'nvi«yatu | vayaæ tu sarvae evÃhÃravaikalyÃd andhÃ÷ parik«ÅïaÓaktayaÓ ca| kintu prÃptakÃlam avaÓyaæ vij¤apyase | svÃminà vinÃÓitas svÃtmanÃtmà svÃdhÅne 'py arthe | siæha÷ | katham | kÃka÷ | nanv ayaæ krathanaka iti | siæha÷ | ka«Âam | n­Óaæsam etat | mayÃsyÃbhyavapattir abhayaæ ca prasÃdÅk­tam | api ca | [ na gopradÃnaæ na mahÅpradÃnaæ na cÃnnadÃnaæ hi tathà pradhÃnam | yathà vadantÅha mahÃpradhÃnaæ sarvapradhÃne«v abhayapradÃnam ||117|| ] kÃka÷ | aho svÃmino dharmaÓÃstraæ prati pratibhà | etad anyad api pradhÃnaæ mahar«ivacanam ! yathà ÓreyasÃm arthe pÃpÅyÃn Ãrambha÷ | api coktam | [ tyajed ekaæ kulasyÃrthe grÃmasyÃrthe kulaæ tyajet | grÃmaæ janapadasyÃrthe svÃtmÃrthe p­thivÅæ tyajet ||118|| ] punaÓ cÃha | mà svÃmÅ svayaæ vyÃpÃdayatu | mayÃsyopadhinà vadha Ãrabdha÷ | siæha÷ | katham iva | kÃka÷ | ayaæ tÃvad etadavasthaæ svÃminam asmÃæÓ ca d­«Âvà svayam ÃtmÃnam anyapu«Âyarthaæ svargagamanÃya sattvahitÃya nivedayati | evam abhihitavati vÃyase siæho matibhramam ivÃrpito na ki¤cid apy udÃh­tavÃn | asÃv api punas tatsakÃÓaæ gatvà k­takavacanai÷ pratyekaæ vij¤ÃpitavÃn | siæhÃntikaæ gatair yu«mÃbhir evaæ vaktavyam iti | tata÷ k­tasaævidas saha krathanakena siæhasakÃÓaæ gatÃ÷ | atha vÃyasa÷ praïamya siæhaæ vij¤ÃpitavÃn | deva ! svÃmiÓarÅraæ sarvathà rak«yam asmaccharÅreïeti | athÃsÃv Ãha | akalpakÃyo bhavÃn | na yu«maccharÅropabhoge k­te 'py asmÃkaæ ki¤cit t­ptikÃraïaæ bhavati | tasmiæÓ cÃpayÃte gomÃyur abhihitavÃn | asmÃn mama viÓi«Âataraæ ÓarÅram | tan matprÃïai÷ kriyatÃæ prÃïayÃtreti | tam api tathaivÃbhihitavÃn | apayÃte ca tasmin dvÅpy- Ãha | ÃbhyÃæ mama viÓi«Âataraæ ÓarÅram idam upayujyatÃm iti | tam apy asÃv Ãha | akalpakÃyo bhavÃn apÅti | tac chrutvà krathanako 'cintayat | naivÃtra kaÓ cid vinÃÓyate | tad aham apy evam eva bravÅmi | tata utthÃya siæhÃntikam upagamyÃbravÅt | deva ! ebhyo mama viÓi«Âataraæ ÓarÅram | tasmÃn maccharÅreïÃtmana÷ prÃïayÃtrà kriyatÃm iti | evam abhivadann eva dvÅpigomÃyubhyÃæ vidÃritobhayakuk«is sadya÷ pa¤catvam upagato bhak«itaÓ ceti | [1,10 Strandl„ufer und Meer] asti ! samudratÅraikadeÓe ÂÅÂibhadampatÅ prativasatas sma | atha kadÃcit praso«yamÃïayà ÂÅÂibhyà bhartÃbhihita÷ | ki¤cit sthÃnam anvi«yatÃm ! yatrÃhaæ prasuve | asÃv akathayat | nanv etad eva sthÃnaæ v­ddhikaram | atraiva prasÆ«veti | sÃbravÅt | alam anena sÃpÃyena | avaÓyam eva samudrajalavelÃplavanÃn mamÃpatyavinÃÓo bhavati | asÃv Ãha | bhadre ! na Óakto mahodadhir mayà sÃrdham Åd­Óaæ vairÃnubandhaæ kartum iti | sÃbravÅt | bahv asad­Óaæ tava samudreïa balam | katham Ãtmano j¤Ãyate sÃrÃsÃratà | uktaæ ca | [ du÷kham Ãtmà paricchettum evaæ yogyo na veti và | evaævid yasya vij¤Ãnaæ saphalÃs tasya buddhaya÷ ||126|| ] api ca | [ mitrÃïÃæ hitakÃmÃnÃæ yo vÃkyaæ nÃbhinandati | sa kÆrma iva durbuddhi÷ këÂhÃd bhra«Âo vinaÓyati ||127|| ] ÂÅÂibha÷ | kathaæ caitat | ÂÅÂibhÅ | [1,11 Haæsas und Schildkr”te] asti ! kasmiæÓcit sarasi kambugrÅvo nÃma kacchapa÷ prativasati sma | tasya dvau suh­dau vikaÂasaækaÂanÃmÃnau haæsau | atha kÃlaviparyaye dvÃdaÓavÃr«iky- anÃv­«Âir Ãpatità | tatas tayor matir utpannà | k«Åïatoyam idaæ sara÷ | anyaæ jalÃÓayaæ gacchÃveti | kiæ punaÓ ciro«itaæ priyamitraæ kambugrÅvam ÃmantrayÃvahe | tathà cÃnu«Âhite kacchapenÃbhihitau | kasmÃn mamÃmantraïaæ kriyate | yadi tu sneho 'sti ! tato mÃm apy asmÃn m­tyumukhÃt trÃtum arhatha÷ | yatkÃraïam ! yuvayos tÃvad ÃhÃravaikalyaæ kevalam asmin svalpodake sarasi ! mamÃtra tu maraïam eva | tad vicintyatÃm ! ÃhÃrasuh­dviyogayo÷ ko garÅyÃn | tÃbhyÃm abhihitam | yuktam Ãttha | evam etat | kiæ puna÷ prÃptakÃlaæ bhavä jÃnÃti | avaÓyaæ nayÃvÃvÃæ bhavantam | tvayà punaÓ cÃpalÃn na ki¤cid vaktavyam | imÃæ tu ya«Âiæ madhye daÓanair ÃpŬaya | evam anayaivoddh­tya «a«ÂimÃtrÃïi yojanÃni mahat saro bhavantaæ nayÃva÷ | tatra sukhaæ yÃpayi«yÃma iti | evaæ ca ni«panne tajjalÃÓayasannik­«Âanagarasyopari«ÂÃn nÅyamÃnaæ d­«Âvà ! kim idaæ ÓakaÂacakrapramÃïaæ viyatà nÅyatae iti janas sakalakalas samv­tta÷ | tac ca ÓrutvÃsannavinÃÓa÷ kacchapo ya«Âiæ tyaktvÃbhihitavÃn | ahaæ kacchapa÷ | cÃpalÃd e«a loka÷ pralapati ! iti bruvan vacanasamakÃlam evÃÓrayÃt paribhra«Âo bhÆmau nipatita÷ ! mÃæsÃrthinà ca lokena pÃtasamakÃlam eva tÅk«ïaÓastrai÷ khaï¬aÓo vibhakta iti | [1,12 Die drei Fische] asti ! kasmiæÓcin mahÃhrade mahÃkÃyÃs trayo matsyÃ÷ prativasanti sma ! tad yathà | anÃgatavidhÃtà pratyutpannamatir yadbhavi«yaÓ ceti | tatrÃnÃgatavidhÃtrà tadudakÃntargatena kadÃcit tatsamÅpe matsyabandhÃnÃm atikrÃmatÃæ vacanaæ Órutam | bahumatsyo 'yaæ hrada÷ | atra matsyabandhaæ kurma÷ | tac ca ÓrutvÃnÃgatavidhÃtrà cintitam | avaÓyam etae ÃgantÃra÷ | tad ahaæ pratyutpannamatiæ yadbhavi«yaæ ca g­hÅtvÃnyam acchinnasrotaskaæ hradaæ saæÓrayÃmÅti | tatas tÃv ÃhÆya p­«ÂavÃn gamanÃya | tatra pratyutpannamatir matinivÃrito 'bhayacitta÷ katham api pramÃdÃn nÃnuyÃta÷ | yadbhavi«yas tv ÃsannavinÃÓas tadvacanam anÃd­tya nirÃrambha eva ÃsÅt | anyedyuÓ cÃpayÃte 'nÃgatavidhÃtari matsyabandhair antassroto nirudhya prak«iptaæ samvartajÃlam | apak­«Âe ca jÃle tasmin hrade nÃpy ekataro 'vaÓi«Âa÷ | evaæ gate pratyutpannamatir m­tarÆpaæ k­tvÃtmÃnaæ jalasya upari darÓitavÃn | tair api svayam eva m­to mahÃmatsya iti k­tvà parisrotasi sthÃpita÷ | tasmÃd utplutyÃnyaæ jalÃÓayaæ gata÷ | yadbhavi«yas tv anekalagu¬aprahÃrajarjaritaÓarÅra÷ pa¤catvam upanÅta iti | ato 'haæ bravÅmi | anÃgatavidhÃtà ceti | atha kadÃcit prasÆtÃyÃæ ÂÅÂibhyÃæ tadbhart­jij¤Ãsayà samudreïa apah­tÃs te 'ï¬akÃ÷ ! paÓyÃmi tÃvat ! ayaæ kim Ãrambhatae iti | atha ÂÅÂibhÅ ÓÆnyam apatyasthÃnaæ d­«Âvà paramÃvignah­dayà bhartÃram Ãha | idaæ tad Ãpatitaæ mandabhÃgyÃyÃ÷ | asÃv antarlÅnam avahasya tÃm Ãha | mamÃpi tÃvat ! bhadre ! d­ÓyatÃæ sÃmarthyam iti | tatas tena pak«isamÃjaæ k­tvà niveditaæ tadapatyaharaïajaæ du÷kham | tatraikenÃbhihitam | asamarthà vayaæ mahodadhivigrahÃya | kiæ punar atra prÃptakÃlam | sarvae eva vayam Ãkrandena garutmantam udvejayÃma÷ | saiva no du÷kham apane«yati | ity avadhÃrya tatsakÃÓaæ gatÃ÷ | asÃv api devÃsuraraïanimittam ÃhÆto vi«ïunà garu¬as tat svayÆthyavyasanaæ d­«Âvà manyum ÃjagÃma | devo 'pi vi«ïus traikÃlyadarÓanasÃmak«yÃt tasyÃntargataæ matvà svayam eva tatsakÃÓam agamat | atha devaæ d­«Âvà sutarÃm Ãvignah­dayo 'bravÅt | yuktaæ tvayà nÃthena satà samudrÃpasadÃn mamÃyaæ paribhava iti | j¤Ãtvà ca deva÷ parihasya samudrasyedam uvÃca | samarpayÃdhunÃpatyÃni ÂÅÂibhasyeti | anyathà tvÃm ÃgneyÃstrapratÃpitam anekava¬avÃmukhasahasraparik«Åïatoyaæ sadya÷ kari«yÃmÅti | evam ukto mahodadhiÓ cintayÃm Ãsa | mamÃï¬ajena sarvanÃÓa eva prÃrabdha÷ | iti matvà praïamya devaæ samarpitavÃn iti | [1,13 Der listige Schakal] asti ! kasmiæÓcid vanoddeÓe v­kajambukakarabhasahito vajradanto nÃma siæha÷ prativasati sma | kadÃcid asau vanyadviparadanakoÂipÃÂitavak«Ã ekadeÓastha÷ k«utk«Ãmatanu÷ k«udhà parigatÃn tÃn sacivÃn Ãha | ki¤cid anvi«yatÃæ vane sattvajÃtam ! yenÃham etadavastho 'pi bhavatÃæ v­ttim ÃpÃdayi«yÃmi | atha tadÃj¤ÃsamakÃlam eva te 'raïye paryaÂanto yadà na ki¤cid Ãsedu÷ ! tadÃsau jambukas taæ ÓaÇkukarïanÃmÃnaæ karabhaæ vivikte 'bhihitavÃn | kim atra prÃptakÃlaæ manyate bhavÃn | svÃmÅ vajradanto 'smadÅyaparyaÂanam anarthakaæ Órutvà kadÃcid vinÃÓÃya pravartate | tad ahaæ ki¤cid bhavata÷ prÃrthaye ! yadi pratÅcchasÅti | sa Ãha | kiæ mamÃsti ! vayasya ! yat prÃrthyate | ÓarÅram api me tvadÃyattam | yathÃbhimatam upayujyatÃm iti | atha jambuko 'bravÅt | etad evÃtra kÃraïam | ahaæ te dviguïaæ ÓarÅraæ siæhasakÃÓÃd dÃpayi«ye | tvayÃpy evaæ vayam Ãtmà ca saævardhitÃs syur iti | pratipannaÓ cÃsau | evam abhidhÃya siæhasakÃÓaæ gatvà tam Ãha | svÃmin ! na ki¤cit sattvam ÃsÃditam | e«a punaÓ ÓaÇkukarïo 'bhidhatte | b­hatprasthena dviguïayà tulayojjÃsyaæ ÓarÅraæ samprayacchÃmi iti | tac chrutvà siæha÷ prah­«Âa Ãha | evaæ kriyatÃm | atha pratipanne ÓaÇkukarïa÷ papÃta bhÆmau ! khaï¬aÓaÓ ca k­ta÷ | tataÓ caturakas taæ siæhaæ rudhiraraktasarvagÃtraæ d­«Âvà abravÅt | gacchatu svÃmÅ snÃnam Ãcaritum ! yÃvad ahaæ kravyamukhasahitas ti«ÂhÃmi | gate ca tasmiæÓ caturakas taæ kravyamukham Ãha | bhak«aya tÃvad ata÷ piÓitam ! yÃvad asau snÃtuæ gata÷ | so 'bravÅt | bhak«ayitvà kim uttaraæ dÃsyÃmi | jambuko 'bravÅt | kiæ tavÃnena vicÃreïa | aham etasya prativacanaæ dÃsyÃmi | tvayà punar mama mukham evÃvalokitavyam iti | evam ukte tÃbhyÃæ kravyam atibahu bhak«itam | atrÃntare siæhas samprÃpto yÃvat paÓyati sakalaæ jaÂharapiÓitam upabhuktam ! tataÓ caturakam Ãha | mÃma ! kva taj jatharapiÓitam | evaæ vadati siæhe kravyamukho mukhaæ caturakasyÃvalokitavÃn | caturako 'bravÅt | kim adhunà manmukham avalokayasi | svÃmin | bhak«itam aneneti | atha siæha÷ kuliÓakharanakaro bhrÆkuÂilamukha÷ prakaÂitaro«as taæ hantum aicchat | athÃsÃv api v­ko mukhavaivarïyavepathuvyÃptatanur atanupadavik«epa÷ k«iprapalÃyanapaÂur aÂavÅm uddiÓya jagÃma | siæho 'pi ki¤cid anus­tya pratiniv­tta÷ | etasmiæÓ cÃntare kathamapi ca tatsamÅpam atha kaÓcit sÃrthavÃho anena pathÃyÃta÷ | tasya ca sÃrthÃgresaraæ kaÂÃhena galabaddhena karabham Ãgacchantaæ d­«Âvà k­takavi«Ãdo jambukas taæ siæham Ãha | deva ! vina«ÂÃv ÃvÃm | mà khalu kaÓcid vanaæ dhÃrayatu | yÃvad adyÃpi piÓitaæ nopabhujyate ! tÃvad b­hatprastham ÃdÃya dhanikÃcÃreïÃyaæ karabhakas samprÃpta÷ | tat kim atra prÃptakÃlam | gacchatu svÃmÅ digantaram anyat ! yÃvad aham enaæ labdhacittÃbhiprÃyaæ karomÅti | evam abhihite siæhas tasmÃd apayÃta÷ | caturako 'pi bahudinÃni tat piÓitam upabhuktavÃn | [1,14 šbel angebrachter Rat] asti kasmiæÓcid vanoddeÓe mahÃn vÃnarayÆtha÷ | sa kadÃcid dhemantakÃle 'sukhÃsÅno 'tivihvalatayà khadyotaæ d­«ÂvÃgnir ayam ity ÃhÃryaiÓ Óu«kat­ïaparïair ÃcchÃdya prasÃritabhuja÷ kak«akuk«ivak«a÷pradeÓÃn kaï¬ÆyamÃna÷ pratÃpamanorathasukhÃni kilÃnubhavati | tatraikaÓ ÓÃkhÃm­gas tadgatamanà muhurmuhus tam eva mukhenopÃdhamat | atha sÆcÅmukho nÃma | tena v­k«Ãd avatÅryÃbhihita÷ | mà kliÓa÷ | nÃyaæ vahni÷ ! khadyoto 'yam iti | athÃsÃv adhamat tasya tad vacanam avamanyaiva | punaÓ ca tenÃsak­d vÃryamÃïo naiva ÓÃmyati | kiæ bahunà ! tÃvat tena karïÃbhÃÓam ÃgatyÃgatya prabalam udvejita÷ ! yÃvat tena sahasà g­hÅtvà ÓilÃyÃm Ãvidhya vigataprÃïa÷ k­to asÃv iti | [1,15 Du«Âabuddhi und Abuddhi] asti ! kasmiæÓcid adhi«ÂhÃne vaïiksutau suh­dau sta÷ | eko du«Âabuddhir aparo dharmabuddhi÷ | tÃv arthopÃrjananimittaæ viÓi«Âaæ deÓÃntaraæ gatau | atha tatra dharmabuddhir nÃmaikas sÃrthavÃhasuto yas tena kasyacit sÃdho÷ pÆrvasthÃpitaæ kalaÓikÃgataæ svabhÃgyapracoditaæ raupyadÅnÃrasahasraæ prÃptam | sa du«Âabuddhinà saha sampradhÃrya k­tÃrthÃv ÃvÃæ svadeÓaæ gacchÃva iti pratyÃgatau | adhi«ÂhÃnasamÅpe dharmabuddhinÃbhihitam | dÅnÃrà ardhavibhÃgena vibhajyantÃm | svag­hÃn praviÓÃva÷ | adhunà su÷rtsvajanÃdisamak«am ujjvalaæ vatsyÃva÷ | atha du«Âabuddhir anta÷kaÂhinah­dayas svÃrthasiddhaye tam Ãha | bhadra ! vittaÓe«o yÃvad Ãvayos sÃmÃnya÷ ! tÃvad avicchinnas snehasadbhÃva÷ | kintv ekam ekaæ Óataæ g­hÅtvà praviÓÃva÷ | yatkÃraïam ! puïyaparÅk«Ã hrÃsav­ddhibhyÃæ bhavi«yaty ekÃrthatà ca janasp­haïÅyà | tathà cÃnu«Âhite Óe«aæ kutracit suguptaæ k­tvà pravi«Âau | atha tadvar«Ãbhyantare du«Âabuddhir asadvyayavyasanitvÃd bhÃgyacchidratayà ca k«ÅïapratyaæÓa÷ punar api ca nidhito dharmabuddhinà sahÃparaÓataæ vibhaktavÃn | tad api dvitÅyavar«Ãbhyantare tathaiva k«Åïam | evaæ gate du«ÂabuddhiÓ cintayÃm Ãsa | yadi punaÓ ÓatavibhÃgena vibhajÃva÷ ! tat kiæ mayà k­taæ bhavati | Óe«ai« «a¬bhir apah­tais samastÃny evÃsÃdayÃmi | evaæ matvaikÃkÅ bhÆtvà tÃm arthamÃtrÃm apanÅya pradeÓaæ samÅk­tya mÃsÃtikrÃnte kÃle dharmabuddhim abhihitavÃn | bhadra ! samavibhÃgaæ Óe«avittasya kurva iti | pratipanne ca dharmabuddhinà saha gatvà tam evoddeÓaæ khÃtakarma kartum Ãrabdha÷ | khanyamÃne ca yadà na d­Óyate ! tadà prathamataraæ dh­«Âatayà du«Âabuddhi÷ pëÃïenÃtmanaÓ Óiro 'tìayad abravÅc ca sasambhramam | kva tad brahmah­dayam ! dharmabuddhe | nÆnaæ tvayÃpah­tam iti | evaæ parasparaÓaÇkayà vivadamÃnau dharmasthÃnam upÃgatau | Ãvedite ca tasminn arthe 'vagate 'vyaktavyavahÃraduÓchedatayà sanniruddhau | pa¤carÃtrÃbhyantarÃc ca du«ÂabuddhinÃdhik­tÃnÃæ pratij¤Ãtam | sÃk«iïo mama santy atravyavahÃradÅnÃrÃïÃm iti | tais tu vyavahÃranivartanÃrthaæ p­«Âa÷ | kas te sÃk«Å | darÓayasveti | so 'bravÅt | yasyaiva v­k«asyÃdhastÃt sthÃpitaæ dravyam ! tenaiva vibhÃvayÃmi iti | atha te vismayam upagatÃ÷ ! kathaæ vanaspatir mantrayi«yatÅti | k­tapratibhuvau svag­haæ visarjitau | atha du«Âabuddhinà svag­haæ gatena pitÃbhihita÷ | tÃta ! maddhastagatÃs te païÃ÷ | kintu vÃÇmÃtrÃvabaddhÃs ti«Âhanti | ahaæ tu tvÃm adya rÃtrau v­k«avivare 'smin sthÃpayÃmi | prabhÃte dharmÃdhik­tasamak«aæ p­«Âas taæ vibhÃvayeti | tatas tenÃbhihitam | putra ! vina«ÂÃv ÃvÃm | kiæ kÃraïam ! anupÃya e«a÷ | tathà ca | [ upÃyaæ cintayet prÃj¤o hy apÃyam api cintayet | paÓyato bakamÆrkhasya nakulair bhak«itÃs sutÃ÷ ||168 || ] so 'bravÅt | katham etat | asÃv Ãha | [1,16 Reiher und Ichneumon] asti ! kasmiæÓcid arjunav­k«e bakadampatÅ prativasatas sma | tatra ca v­k«avivarÃnusÃrÅ mahÃkÃyo 'hir asa¤jÃtakriyÃïy eva apatyÃni bhak«ayati sma | tena ca nirvedena na«Âasa¤j¤Ãv ÃhÃrakriyÃm uts­jya jalÃÓayaikadeÓe vimanaskÃv ÃsÃte | atha tatraika÷ kulÅrakas tam Ãha | mÃma ! kim adyÃpy ÃhÃro anu«ÂhÅyatae iti | baka÷ | adh­tiparÅtasya me kuta ÃhÃrÃbhilëa iti | yato 'sÃv Ãha | kiælak«aïasamutthÃdh­ti÷ | sa tu tasmai yathÃv­ttam apatyabhak«aïam ÃkhyÃtavÃn | kulÅrakas tu taæ samarthitavÃn | aham upÃyaæ tadvadhÃya kathayÃmi | yeyaæ nakulavasatir etatprabh­tyavicchinnaparamparayà matsyapiÓitaæ prakÅryatÃm ! yÃvatsarpavasati÷ | tatas tae evainaæ ghÃtayi«yanti | tathà cÃnu«Âhite nakulai÷ piÓitamÃrgÃnusÃribhi÷ pÆrvavairakriyÃm anusmaradbhi÷ khaï¬aÓo 'hiæ kurvadbhi÷ pÆrvad­«ÂamÃrgam ÃdhÃvadbhir bakÃvÃsaæ gatvà bakasya Óe«Ãpatyabhak«aïaæ k­tam iti | [1,15] ato 'haæ bravÅmi | upÃyaæ cintayet prÃj¤o hy apÃyam api cintayet | iti bruvann api tenÃsau nÅtvà sthÃpito v­k«avivare | atha prabhÃtasamaye 'dhikaraïaprak­tipratyak«aæ dharmaÓÃstravacanÃbhiÓrÃvitena vanaspatinà yathÃprastutam abhihitam | dharmabuddhinÃrtho 'pah­ta iti | tac ca Órutvà dharmabuddiÓ cintayÃm Ãsa | katham avÃk pÃdapo vÃcaæ vyÃhari«yati | tat kÃraïenÃtra bhavitavyam | sarvathà buddhisÃdhyam etat | atha dharmasthÃnÅyÃn Ãha | aho vismaya÷ | adyÃpy aviplutae eva loke dharmabuddir ahaæ vijane 'smin vanae ekÃky- Ãgamya tad dravyaæ g­hÅtavÃn | athÃpaÓyam ahim atikÃyam ÃyÃntam | cintitaæ ca mayà | ka«Âam idam Ãpatitam | abhihitaæ ca | punar api vi«ayà labhyante ! na tu prÃïÃ÷ | punar Ãgami«yÃmi | ity atraiva v­k«amÆle 'vasthÃpitam | adhunÃvaÓyaæ rÃjavaÓÃt samarpitavyam | kintv asmÃt sthÃnÃd ekÃnte 'vasthÃnaæ kurudhvam ! yÃvad aham enaæ nidhipÃlaæ k­«ïasarpaæ parÃjayÃmi | ity uktvÃhÃryaiÓ Óu«kadÃruparïanicayair v­k«avivaram ÃpÆryÃgnim ÃdÅpayitum Ãrabdha÷ | du«Âabuddhis tv adhomukhenÃk«ïà vilokya v­k«avivarÃntargataæ vaïikputraæ d­«Âvà vyathitamanà abhavat | pradÅpte ca vahnau samantata ujjvalÅbhÆtÃd v­k«avivarÃt sphaÂitatanu÷ plu«ÂakeÓas srastatvag yadà jÃto vaïik ! tadà bhÆmau nipatita÷ | tat tu mahad vaikÃrikaæ d­«Âvà kim idam iti paraæ vismayam upagatÃ÷ | ki¤cij jÅvitaæ ca pratyak«am abhij¤Ãya vaïikputraæ papracchu÷ | kim idam Åd­Óam agnipatanam adhyavasitaæ bhavateti | tato 'sÃv abravÅt | anena du«putreïÃham avasthÃm imÃæ prÃpita iti | evam abhivadan pa¤catvam upagata÷ | anantaraæ dharmÃdhik­tÃs tam arthaæ j¤ÃtvÃbhihitavanta÷ | du«Âabuddhir ayaæ pÃpaÓ ÓÆle 'vataæsyatÃm iti | [1,17] asti kasmiæÓcid adhi«ÂhÃne k«ÅïabÃndhavo vaïiksuta÷ | sa deÓÃntaram arthopÃrjananimittaæ prasthita÷ | tasya tulà lohasahasrak­tà vidyate | so 'nyasmin vaïikputrake tÃæ nik«ipya deÓÃntaram arthopÃrjanÃya prÃyÃt | k«ÅïabhÃgyatvÃc ca tena bahunÃpi kÃlena na ki¤cid ÃsÃditam | pratyÃgataÓ ca tÃæ tulÃæ tasmÃt prÃrthitavÃn | tenoktaæ ca | sà mÆ«akair bhak«iteti | athÃsÃv acintayat | vismayanÅyam etat | kathaæ lohasahasramayÅæ tulÃæ mÆ«akà bhak«ayi«yantÅti | antarlÅnam avahasyÃbravÅt ! avaÓyam etad evam ! yatkÃraïam | v­«yaæ svÃdu m­du ca lohaæ katham Ãkhavo na bhak«ayi«yanti ! iti pratipannavÃk | asÃv api suparih­«Âah­daya÷ pÃdyÃdipurassarÃæ tasya pÆjÃæ kartum ÃrabdhavÃn bhojane ca prÃrthitavÃn | tasya ca nÃtidure nadÅ | tatra snÃnÃbhyudyatasya ca tasya svÅyaæ putram ekam ÃmalakasnÃnaÓÃÂikÃsametaæ p­«Âata÷ pre«itavÃn | asÃv api pratyÃgacchan dÃrakam anyasmin mitrag­he suguptaæ k­tvà pravi«Âa÷ | atha bhojanasamaye sÃrthavÃho dÃrakam ad­«Âvà samÃkulamanÃÓ ÓaÇkitah­dayaÓ ca tam ap­cchat | kvÃsau dÃrakas tavÃnupadapre«ita÷ | iha na pravi«Âa iti | atha so 'bravÅt | ÓyenenÃpah­ta÷ | tac chrutvà paramÃvigno nirdayÅbhÆtaÓ ca taæ bÃhau g­hÅtvà dharmasthÃnaæ nÅtavÃn ! Ãha ca | paritrÃyadhvam | anena me dÃraka÷ kvÃpi gopita iti | p­«ÂaÓ cÃsau prìvivÃkai÷ | kim etat | kathyatÃm iti | sa vihasyÃbravÅt | ÓyenenÃpah­ta iti | tatas tair vismitamanobhir abhihita÷ | kathaæ Óyeno dÃrakam apahari«yatÅti | dharmÃdhik­tais tathyaæ p­cchyamÃno 'bravÅt | kim atra citram | yatra tulà lohasahasrasyÃsya gehe madÅyà mÆ«akair bhak«ità ! tatra kathaæ dÃrakaÓ Óyenena nÃpahriyatae iti | tac ca Órutvà pratipÃditavantas te prìvivÃkÃ÷ parasparasya tattulÃtaddÃrakadÃnam iti |