Tantràkhyàyika Copyright (C) Peter Schreiner ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ [1,1 : Affe und Keil] asti कश्चिद् वणिजकः । नगरसमीपे तेन देवतायतनं क्रियते । तत्र ये कर्मकारास् स्थपत्यादयः ! मध्याह्नवेलायाम् आहारनिमित्तं भोजनमण्डपम् अनुप्रविष्टाः । अकस्माच् चानुषङ्गिकं देवगृहे वानरयूथम् आगतम् । अथ तत्रैकस्य शिल्पिनो ऽर्धस्फोटितकाष्ठस्तम्भो अर्जुनमयः खदिरकीलकेन मध्ये यन्त्रनिखातेनावस्तब्धो अवतिष्ठते । तत्र कदाचिद् वानरयूथो गिरिशिखराद् अवतीर्य स्वेच्छया तरुशिखरप्रासादशृङ्गदारुनिचयेषु प्रक्रीडितुम् आरब्धः । एकस् तु तत्रासन्नविनाशश् चापलाद् उपविश्य स्तम्भे यन्त्रचारम् उद्दिश्येदम् आह । केनायम् अस्थाने कीलको निखातः । इति पाणिभ्याम् एव सङ्गृह्योत्पाटितुम् आरब्धः । स्थानाच् चलिते कीले यद् वृत्तम् ! तद् अनाख्येयम् ! एवम् एव भवता ज्ञातम् iti । [1,2 Schakal und Trommel] asti कश्चिद् गोमायुर् आहारविच्छेदात् क्षुत्क्षामकण्ठ इतश् च इतः परिभ्रमन्न् उभयसैनस्यायोधनभूमिम् अपश्यत् । तत्र च महान्तं शब्दम् अशृणोत् । तद्भयसंक्षुभितहृदयः किम् इदम् ! विनष्टो ऽस्मि ! कस्यायं शब्दः ! क्व वा कीदृशो वैष शब्द इति ! चिन्तयता दृष्टा गिरिशिखराकारा भेरी । तां च दृष्ट्वाचिन्तयत् । किम् अयं शब्दो ऽस्यास् स्वाभाविकः ! उत परप्रेरित इति । अथ सा यदा वायुप्रेरितैर् वृक्षाग्रैस् स्पृश्यते ! तदा शब्दं करोति ! अन्यदा न ! इति तूष्णीम् आस्ते । स तु तस्यास् सारासारतां ज्ञातुं संनिकर्षम् उपश्लिष्टः । स्वयं च कौतुकाद् उभयोर् मुखयोर् अताडयत् ! अचिन्तयच् च। गम्यं चैतद् भक्स्यं च मम । इत्य् अवधार्यैकदंष्ट्रया क्षुधाविष्टः पाटितवान् । परुषत्वाच् च चर्मणः कथमपि न दंष्ट्राभङ्गम् अवाप्तवान् । प्रतिबद्धाश् च पुनर् अप्य् अचिन्तयत् । नूनम् अस्या अन्तर् भक्ष्यं भविष्यतीति । इत्य् अध्यवस्य भेर्या मुखं विदार्यान्तः प्रविष्टः । तस्मिन्न् अपि न किञ्चिद् आसादितवान् । प्रतिनिवर्तितुम् अशक्तो ऽन्तर्लीनार्धकायो विहस्याब्रवीत् । पूर्वम् एव मया ज्ञातम् iti । [1,3 Drei selbstverschuldete Unf„lle] asti कस्मिंश्चित् प्रदेशे परिव्राड् देवशर्मा नाम । तस्यानेकसाधूपपादितसूक्ष्मवासोविशेषोपचयान् महत्य्- अर्थमात्रा संवृत्ता । स च न कस्यचिद् अपि विश्वासं याति । अथ कदाचिद् आषाढभूतिर् नाम परवित्तापहृत् कथम् इयम् अर्थमात्रास्य मया परिहर्तव्येति वितर्क्यावलगनरूपेण उपगम्य तत्कालेन च विश्वासम् अनयत् । अथ कदाचिद् असौ परिव्राजकस् तीर्थयात्राप्रसङ्गे तेन आषाढभूतिना सह गन्तुम् आरब्धः । तत्र च कस्मिंश्चिद् वनोद्देशे नदीतीरे मात्रान्तिक आषाढभूतिम् अवस्थाप्यैकान्तम् उदकग्रहणार्थं गतः । अपश्यच् च महन् मेषयुद्धम् । अनवरतयुद्धशक्तिसम्पन्नयोश् च तयोश् शृङ्गपञ्जरान्तरोद्भूतसृग् बहु भूमौ निपतितं दृष्ट्वा आशाप्रतिबद्धचित्तः पिशितलोभतया गोमायुस् तज्जिघृक्षुस् सम्पीडितोद्घातात् सद्यः पञ्चत्वम् अगमत् । अथ परिव्राड् विस्मयाविष्टो ऽब्रवीत् । जम्बुको हुडुयुद्धेनेति । कृतशौचश् चागतस् तम् उद्देशम् आषाढभूमिम् अपि गृहीतार्थमात्रासारम् अपक्रान्तं नापश्यद् देवशर्मा । केवलं त्व् अपविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रावणकूर्चकाद्य् अपश्यत् ! अचिन्तयच् च । क्वासाव् आषाढभूतिः । नूनम् अहं तेन मुषितः । इत्य् उक्तवान् । वयं चाषाढभूतिनेति । अथासौ कपालशकलग्रन्थिकावशेषः कञ्चिद् ग्रामम् अस्तं गच्छति रवौ प्रविष्टः । प्रविशन्न् एकान्तवासिनं तन्त्रवायम् अपश्यत् ! आवासकं च प्रार्थितवान् । तेनापि तस्यात्मीयगृहैकदेशे स्थानं निर्दिश्य भार्या अभिहिता । यावद् अहं नगरं गत्वा सुहृत्समेतो मधुपानं क्र्त्वा आगच्छामि ! तावद् अप्रमत्तया गृहे त्वया भाव्यम् । इत्य् आदिश्य गतः । अथ तस्य भार्या पुंश्चली दूतिकासञ्चोदिता शरीरसंस्कारं कृत्वा परिचितसकाशं गन्तुम् आरब्धा । अभिमुखश् चास्या भर्ता मदविलोपासमाप्ताक्षरवचनः परिस्खलितगतिर् अवस्रस्तवासास् समायातः । तं च दृष्ट्वा प्रत्युत्पन्नमतिः कौशलाद् आकल्पम् अपनीय पूर्वप्रकृतम् एव वेषम् आस्थाय पादशौचशयनाद्यारम्भम् अकरोत् । कौलिकस् तु गृहं प्रविश्य निद्रावशम् अगमत् । सुप्तप्रतिबुद्धश् चासौ ताम् आक्रोष्टुम् आरब्धः । पुंश्चलि ! त्वद्गतम् अपचारं सुहृदो मे वर्णयन्ति । भवतु । पुष्टं निग्रहं करिष्यामीति । असाव् अपि निर्मर्यादा प्रतिवचनं दातुम् आरब्धा । पुनर् अपि चासौ प्रतिबुद्धस् तां मध्यस्तूणायां रज्ज्वा सुप्रतिबद्धां कृत्वा प्रसुप्तः । दूतिकैतां पुनर् गमनाय प्रचोदितवती । सा तूत्पन्नप्रतिभा दूतिकाम् आत्मीयदर्शनसंविधानेन बद्ध्वा कामुकसकाशं ययौ । असाव् अपि प्रतिबुद्धस् तथैव ताम् आक्रोष्टुम् आरब्धः । दूतिका तु शङ्कितहृदयानुचितवाक्योदाहरणभीता न किञ्चिद् उक्तवती । तन्त्रवायस् तु शाठ्याद् इयं न किञ्चिन् ममोत्तरं प्रयच्छति इत्य् उत्थाय तस्यास् तीक्ष्णशस्त्रेण नासिकां छित्त्वाब्रवीत् । तिष्ठैवंलक्षणा । कस् त्वाम् अधुना वार्त्तां पृच्छति । इत्य् उक्त्वा निद्रावशम् उपागमत् । आगता च सा तन्त्रवायी दूतिकाम् अपृच्छत् । का ते वार्त्ता । किम् अयं प्रतिबुद्धो ऽभिहितवान् । कथय कथयेति । दूतिका तु कृतनिग्रहा नासिकां दर्शयन्ती सामर्षम् आह । शिवास् ते सर्वा वार्त्ताः । मुञ्च । गच्छामीति । तथा त्व् अनुष्ठिते नासिकाम् आदायापक्रान्ता । तन्त्रवाय्य्- अप्य् कृतकबद्धम् आत्मानं तथैवाकरोत् । कौलिकस् तु यथापूर्वम् एव प्रतिबुद्धस् ताम् आक्रोशत् । असाव् अपि दुष्टा बहु धृष्टरम् आह । धिग्घतो ऽसि । को मां निरागसं विरूपयितुं समर्थः । शृण्वन्तु मे लोकपालाः । यथाहं कौमारं भर्तारं मुक्त्वा नान्यं परपुरुषं मनसापि वेद्मि ! तथा ममानेन सत्येनाव्यङ्ग्यं मुखम् अस्त्व् इति । अथासौ मूर्खः कृतकवचनव्यामोहितचित्तः प्रज्वाल्योल्काम् अव्यङ्गमुखीं जायां दृष्ट्वा प्रोत्फुल्लनयनः परिचुम्ब्य हृष्टमना बन्धवाद् अवमुच्य पीडितं च परिष्वज्य शय्याम् आरोपितवान् । परिव्राजकस् त्व् आदित एवारभ्य यथावृत्तम् अर्थम् अभिज्ञातवान् । दूतिकापि हस्तकृतनासापुटा स्वगृहं गत्वाचिन्तयत् । किम् अधुना कर्तव्यम् इति । अथ तस्या भर्ता नापितो राजकुलात् प्रत्यूषस्य् आगत्य तां भार्याम् आह । समर्पय ! भद्रे ! क्षुरभाण्डम् । राजकुले कर्म कर्तव्यम् इति । सा च दुष्टाभ्यन्तरस्थैव क्षुरम् एव प्राहिणोत् । स च समस्तक्षुरभाण्डासमर्पणात् क्रोधाविष्टचित्तो नापितस् तम् एव तस्याः क्षुरं प्रतीपं प्राहिणोत् । अथासाव् आर्तरवम् उच्छैः कृत्वा पाणिना नासापुटं प्रमृज्य असृक्पातसमेतां नासिकां क्षितौ प्रक्षिप्याब्रवीत् । परित्रायध्वम् ! परित्रायध्वम् । अनेनाहम् अदृष्टदोषा विरूपितेति । तथाभ्यागतै राजपुरुषैः प्रत्यक्षदर्शनां तां दृष्ट्वा विरूपां कीलपार्ष्णिलगुडैर् अतीव हतं पश्चाद् बाहुबन्धश् च तया सह धर्मस्थानम् उपनीतो नापितः । पृच्छ्यमानश् चाधिकृतैः किम् इदं महद् विशसनं स्वदारेषु त्वया कृतम् इति यदा बहुश उच्यमानो नोत्तरं प्रयच्छति ! तदा धर्माधिकृताश् शूले ऽवतंस्यताम् इत्य् आज्ञापितवन्तः । निष्पापं च परिव्राट् च्छूलस्थानं नीयमानं नापितं दृष्ट्वा सत्त्वानुकम्पया चोपलब्धतत्त्वार्थो ऽधिकरणम् उपगम्य धर्मस्थानाधिकृतान् अब्रवीत् । नार्हथैनम् अदोषकर्तारं नापितं शूले समारोपयितुम् । यत्कारणम् ! इदम् आश्चर्यत्रयं श्रूयताम् । [ जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना । दूतिका तन्त्रवायेन त्रयो ऽनर्थास् स्वयं कृतः ॥55॥ ] समुपलब्धतत्त्वार्थैश् चाधिकृतैः परित्रायितो नापित iti । [1,4 Kr„he und Schlange] asti कस्मिंश्चित् प्रदेशे वृक्षः ! तस्मिंश् च वायसौ दम्पती प्रतिवसतस् स्म । तयोस् तु प्रसवकाले तद्वृक्षविवरानुसार्य्- असञ्जातक्रियाण्य् एवापत्यानि कृष्णसर्पो भक्षयति स्म । अथ तेनापकारनिर्वेदनाद् अन्यवृक्षमूलवासिनं प्रियसुहृदं गोमायुम् अपृच्छ्यत ! यथा । भद्र ! किम् एवं गते प्राप्तकालं भवान् मन्यते । बालघातित्वाच् च वृद्धयोर् अभाव एवावयोः । गोमायुः । [ भक्षयित्वा बहून् मत्स्यान् उत्तमाधममध्यमान् । अतिलौल्याद् बकः पश्चान् मृतः कर्कटविग्रहात् ॥60॥ ] वायसः । कथं चैतत् । गोमायुः । [1,5 Reiher und Krebs] asti ! कश्चिद् बको वृद्धभावात् सुखोपायां वृत्तिम् आकाङ्क्षमाणः कस्मिंश्चित् सरःप्रदेशे ऽधृतिपरीतम् इव आत्मनो रूपं प्रदर्शयन्न् अवस्थितः । तत्रानेकमत्स्यपरिवृत एकः कुलीरको ऽब्रवीत् । माम ! किम् अद्याहारकृत्यं नानुष्ठीयते यथा पुरेति । बकः । अहं मत्स्यादः । तेनोपाधिना विना युष्मान् ब्रवीमि । मया युष्मान् आसाद्य पूर्वं प्राणरक्षा कृता । सम्प्राप्तो ममाद्य वृत्तिविच्छेदः । अतो ऽहं विमनाः । कुलीरकः । माम ! केन कारणेन । बकः । अद्य मत्स्यबन्धैर् एतत्सरस्समीपेनातिक्रामद्भिर् अभिहितम् । बहुमत्स्यो ऽयं ह्रदः । अस्मिञ् जालं प्रक्षिपामः । नगरसमिपे ऽन्ये ह्रदा अनासादिताः । तान् आसाद्य पुनर् आगमिष्याम इति कथयाम् आसुः । तत् ! भद्र ! विनष्टा नाम यूयम् । अहम् अपि वृत्तिच्छेदाद् उत्सन्न एव । ततस् तैर् विज्ञप्तः ! यथा । यतैवापायश् श्रूयते ! तत एवोपायो ऽपि लभ्यते । तद् अर्हस्य् अस्मान् परित्रातुम् । बकः । अण्डजो ऽहम् असमर्थो मानुषविरोधे । किन्त्व् अस्माद् ध्रदाद् अन्यं जलाशयं युष्मान् सङ्क्रामयिष्यामि । ततस् तैर् विश्वासम् उपगतैस् तात ! भ्रातर् ! मातुल ! मातुल ! मां नय ! मां नय ! प्रथमतरं नयस्वेत्य् अभिहितम् । असाव् अपि दुष्टमतिः क्रमेण नीत्वा कौशलाद् अजस्रं तान् भक्षयन् परं परितोषम् उपागतः । कुलीरकस् तु मृत्युभयोद्विग्नो मुहुर् मुहुस् तं प्रार्थितवान् । माम ! माम् अपि तावद् अर्हसि मृत्युमुखात् परित्रातुम् इति । स तु दुष्टात्माचिन्तयत् । निर्विण्णो ऽस्म्य् अनेनैकरसेन मत्स्यपिशितेन । एनम् अपि तावद् रसविशेषम् आस्वादयिष्यामि । ततस् समुत्क्षिप्य वियत् सर्वाम्भस्स्थानानि परिहृत्यैकदेशे तप्तशिलायाम् अवतीर्णः । कुलीरको ऽपि पूर्वभक्षितमत्स्यशरीरावयवराशिं दृष्ट्वा एवाचिन्तयत् । निहता अनेन दुरात्मना प्रज्ञापूर्वकं ते मीनाः । तत् किम् अधुना प्राप्तकालम् । अथवा । [ अभियुक्तो यदा पश्येन् न काञ्चिद् गतिम् आत्मनः । युध्यमानस् तदा प्राज्ञो म्रियेत रिपुणा सह ॥61॥ ] अनभिज्ञो ऽपि बकः कुलीरकसन्दंशग्रहस्य मौर्ख्यात् कुलीरकसकाशाच् छिरश्छेदम् अवाप्नवान् । कुलीरको ऽपि गृहीत्वा बकग्रीवाम् उत्पलनालवद् आकाशगमनप्रसाधितचिह्नमार्गो मत्स्यान्तिकम् एव प्रायात् । तैश् चाभिहितः । भ्रातः ! क्वासौ माम इति । अथासाव् अब्रवीत् । पञ्चत्वम् उपगतः । तस्यैतद् दुरात्मनश् शिरः । भक्षितास् तेनोपधिना बहवस् स्वयूथ्या वः । सो ऽपि मत्सकाशाद् विनष्ट इति । अतो ऽहं ब्रवीमि । भक्षयित्वा बहून् मत्स्यान् इति । अथ वायसो जम्बुकम् आह । आवयोः किं प्राप्तकालं मन्यसे । गोमायुः । सुवर्णसूत्रम् आदायात्रावासके स्थाप्यताम् । असंशयं तत्स्वामी तं कृष्णसर्पं घातयिष्यति । इत्य् उक्त्वा स सृगालो ऽपक्रान्तः । अथ वायसस् सुवर्णसूत्रान्वेषी राजगृहं प्रायात् । दृष्टं च तेनान्तःपुरैकदेशे धौतवस्त्रयुगलोपरि सुवर्णसूत्रम् उत्तममणिविरचितं महार्हं प्रक्षाल्य चेटिकया स्थापितम् । तच् चावस्थाप्यान्यया सह कथां कर्तुम् आरब्धा । वायसस् तु तद् गृहीत्वा वियता शनैर् आत्मानं दर्शयन् स्वम् आलयं प्रति प्रायात् । अथारक्षिपुरुषैः प्रासमुद्गरतोमरपाणिभिर् महता जवेन गत्वा वृक्षो ऽवलोकितः ! यावत् तेन तत् स्वनीडे स्थापितम् । तत्रैकेनारोहता दृष्टम् ! कृष्णभुजङ्गो वायसपोतान् भक्षयित्वा निद्रावशम् अगमत् । तेन चासौ सुप्त एव घातितः । तत् कृत्वा सुवर्णसूत्रम् आदाय gata iti । [1,6 L”we und Hase] asti ! कस्मिंश्चिद् वनान्तरे महान् सिंहः प्रतिवसति स्म । सो ऽजस्रं मृगोत्सादं कुरुते । अथ ते मृगास् सर्वए एवाभिमुखाः प्रणतचित्ता हरिततृणाङ्कुरवक्त्रधारिणो ऽवनितलासक्तजानवस् तं मृगराजं विज्ञापयाम् आसुः । भो मृगराज किम् अनेन परलोकविरुद्धेन स्वामिनो नृशंसेन निष्कारणं सर्वमृगोत्सादनकर्मणा कृतेन । वयं तावद् विनष्टा एव ! तवाप्य् आहारस्याभावः । तद् उभयोपद्रवः । तत् प्रसिद । वयं तु स्वामिन एकैकं वनचरं वारेण स्वजातिसमुत्थं प्रेषयामः । तथा कृते कालपर्ययाच् छशकस्य वारो ऽभ्यागतः । स तु सर्वमृगाज्ञापितो रुषितमनाश् चिन्तयाम् आस । अन्तकरो ऽयं मृत्युमुखप्रवेशः । किम् अधुना प्राप्तकालं ममेति । अथवा बुद्धिमतां किम् अशक्यम् । अहम् एवोपायेन व्यापादयामि सिंहम् । इति तस्याहारवेलां क्षपयित्वा गतः । असाव् अपि क्षुत्क्षामकण्ठः क्रोधसंरक्तनयनस् स्फुरद्वदनदशनसङ्घर्षदंष्ट्राकरालो लाङ्गूलास्फालनाकारभयकृत् तम् आह । सुक्रुद्धैर् अपि किं क्रियते ऽन्यत्र प्राणवियोगात् । स त्वम् अद्य गतासुर् एव । को ऽयं तव वेलात्ययः । शशकः । न ममात्मवशस्यातिक्रान्ता ! स्वामिन् ! आहारवेला । सिंहः । केन विधृतो ऽसि । शशः । सिंहेनेति । तच् छ्रुत्वा परमोद्विग्नहृदयस् सिंहो ऽब्रवीत् । कथम् अन्यो ऽत्र मद्भुजपरिरक्षिते वने सिंह इति । शशो बाढम् इत्य् आह । अथ सिंहो व्यचिन्तयत् । किम् अनेन हतेन कारणं मम । तं सपत्नं सन्दर्शयिष्यतीति । तं च व्यापाद्यैनं भक्षयिष्यामि । इति तम् आह । मम तं दुरात्मानं दर्शयस्वेति । असाव् अपि शशो ऽन्तर्लीनम् अवहस्य बृहस्पत्युशनसोर् नीतिशास्त्रं प्रमाणीकृत्य स्वार्थसिद्धये विमलजलसंपन्नं द्विपुरुषप्राप्योदकम् इष्टकाचितं महान्तं कूपम् अदर्शयत् । असाव् अप्य् आत्मकायप्रतिबिम्बानभिज्ञतया कुमार्गापन्नचित्तो ऽयम् असौ सपत्न इति मत्वा सहसैव तस्य उपरि सन्निपतितो मौर्ख्यात् पञ्चत्वम् agamat । [1,7 Laus und Floh] asti kasyacid राज्ञस् सर्वगुणोपेतम् अनन्यसदृशं शयनम् । तस्मिन् प्रच्छदपटैकदेशे मन्दविसर्पिणी नाम यूका प्रतिवसति स्म । अथ तस्मिंष् टिण्टिभो नाम मत्कुणो वायुना प्रेरितस् सन्निपतितः । स तु तच् छयनम् अतिसूक्ष्मोत्तरच्छदम् उभयोपधानं जाह्नवीपुलिनविपुलं परममृदु सुरभि च दृष्ट्वा परं परितोषम् उपगतः । तत्स्पर्शाकृष्टमना इतश् चेतः परिभ्रमन् कथम् अपि तया मन्दविसर्पिण्या समेतः । तयाभिहितः । कुतस् त्वम् अस्मिन्न् अयोग्याधिवास आगतः । अपगम्यताम् अस्माद् इति । मत्कुणः । आर्ये ! मया तावद् इहानेकप्रकाराणि मांसान्य् आस्वादितानि ब्राह्मणक्षत्रियविट्छूद्रान्तस्स्थानि रुधिराणि च । तानि तु रूक्षाणि पिच्छिलान्य् अतुष्टिकराण्य् अमनोज्ञानि । यः पुनर् अस्य शयनस्याधिष्ठाता ! तस्य मनोरमम् अमृतोपमम् असृग् भविष्यति । अजस्रं भिषग्भिः प्रयत्नाद् औषधाद्युपक्रमाद् वातपित्तश्लेष्मनिरोधाद् अनामयतया स्निग्धपेशलद्रवैस् सखण्डगुडदाडिमत्रिकटुकपटुभिस् स्थलजजलजखेचरबलवत्प्रधानपिशितोपब्र्ंहितैर् आहारैर् उपचितं रुधिरं रसायनम् इव मन्ये । तच् च सुरभि पुष्टिकरं चेच्छाम्य् अहं त्वत्प्रसादाद् आस्वादयितुम् इति । अतो ऽसौ मन्दविसर्पिण्य्- आह । असम्भाव्यम् एतत् त्वद्विधानाम् अग्निमुखानां दंशवृत्तीनाम् । अपगम्यताम् अस्माच् छयनात् । ततो ऽसौ तस्याः पादयोर् निपतितः । सा तु दाक्षिण्यात् तथा नामेति प्रतिपन्ना । किन्तु नैवाकाले न चातिमृदुभागे त्वयास्य प्रहर्तव्यम् इति । सो ऽब्रवीत् । को ऽस्य कालः । अनभिज्ञो ऽहम् अपरिचितत्वात् । सा त्व् अकथयत् । मधुपानश्रमागतनिद्रस्य रतिविलासनिर्भरसुप्तस्य च शनैर् मृदुतया भवता विचारणीयम् । मदश्रमनिद्रापरीतकायो नाशु प्रबुध्यतएइति । एवम् अवस्थापिते प्रथमप्रदोषए एवाकालज्ञेन दष्टः । असाव् अपि पर्थिव उल्मुकदग्ध इव संलीनकुक्षिप्रदेशस् ससम्भ्रमम् उत्थायाह । अहो ! दष्टो ऽस्मि केनापि । अथ मत्कुणश् चकितत्वाद् राजवचनं श्रुत्वा शयनाद् अवतीर्य अन्यद् विवरम् आश्रितः । शय्यापालैर् अपि स्वाम्यादेशात् सुनिपुणम् अन्विषद्भिर् वस्त्रं परिवर्तयद्भिर् अन्तर्लीना मन्दविसर्पिणी समासादिता व्यापादिता ca । [1,8 Der blaue Schakal] asti कस्मिंश्चिन् नगरसमीपे सन्निकृष्टविवराभ्यन्तरशायी जम्बुकश् चण्डरवो नाम । स कदाचिद् आहारम् अन्वेषमाणः क्षपाम् आसाद्य क्षुत्क्षामगलस् सम्मीलितलोचनः परिभ्रमन् नगरं प्रविष्टः । तन्नगरवासिभिश् च सारमेयैस् तीक्ष्णदशनकोटिविलुप्यमानावयवो भयभैरवफेत्काररवपूरितदिग्विवर इतस् ततः प्रस्खलन् पलायमानः कस्मिंश्चिद् अज्ञानान् नीलीकलशे सन्निपतितः । श्वगणश् च यथागतं प्रायात् । असाव् अपि कृच्छ्रेणायुश्शेषतयास्मान् नीलीकलशात् समुत्तस्थौ । अथास्य तच्छरीरं नीलीरसरञ्जितं दृष्ट्वा समीपवर्तिनः क्रोष्टुकगणाः को ऽयम् इति भयतरलदृशस् सर्वा दिशः प्रदुद्रुवुः । असाव् अप्य् अचिन्तयत् । नूनम् इमां स्वरूपविकृतिं दृष्ट्वैते पलायन्तए इति । अथ धीरचित्तस् तांश् छनैर् अवादीत् । अलं सम्भ्रमेण । अहम् आखण्डलाज्ञया सकलश्वापदकुलपालनक्षमः क्षितितलम् आगत इति । अथ तद्वचनम् आकर्ण्य सिंहव्याघ्रचित्रकवानरशशहरिणवृषदंशजम्बुका दयश् श्वापदगणास् तं प्रणेमुः । प्रतिदिनं च केसरिकरजकुलिशदारितमत्तेभपिशितैर् आपूर्यमाणकुक्षिः कक्षम् इव तं जम्बुकपूगं बहिः कृत्वा सिंहव्याघ्रादीन् आसन्नवर्तिनश् चकार । एकदा त्व् असौ विविधपिशितनाशितक्षुद् दिक्षु स्थितानां क्रोष्टुकानां क्रोशतां निनादं श्रुत्वा त्वरिततरम् उच्चैर् निननाद । अतस् ते सिंहादयस् त्रपया भूभागदृष्टिभाजः कष्टम् अहो ! वञ्चितास् स्मः ! क्रोष्टायम् इत्य् अवधार्य रुषा तं परुषगिरं नाशितवन्त iti । [1,9 Kamel, L”we, Panther, Kr„he und Schakal] asti ! कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवसति स्म । तस्यानुचरास् त्रयः पिशिताशिनो द्वीपिवायसगोमायवः । अथ तैर् भ्रमद्भिर् दृष्टस् सार्थवाहपरिभ्रष्ट उष्ट्रः । तं चाज्ञातपूर्वरूपं हास्यजननं दृष्ट्वा सिंहः पृष्टवान् । इदम् अपूर्वं सत्त्वम् इह वने पृच्छ्यताम् । कस् त्वम् इति । ततो ऽवगततत्त्वार्थो वायसो ऽब्रवीत् । आख्यातनामोष्ट्रो ऽयम् इति । ततस् तेन सिंहसकाशं विश्वास्यानीतः । तेनापि यथावृत्तम् आत्मनो वियोगस् सार्थवाहात् समाख्यातः । सिंहेन चास्याभ्यवपत्तिर् अभयप्रदानं च दत्तम् । एवं च वर्तमाने कदाचित् सिंहो वन्यगजयुद्धरदनक्षतशरीरो गुहावासी संवृत्तः । पञ्चषड्दिवसातिक्रान्ते च काले सर्वए एव तए आहारवैकल्याद् आत्ययिकम् आपतिताः । यतो ऽवसन्नाः ! ततस् सिंहेनाभिहिताः । अहम् अनया रुजा न क्षमः पूर्ववद् आहारं भवताम् उत्पादयितुम् । ते यूयम् आत्मार्थे ऽपि तावद् अभ्युद्गमं कुरुत । ते तम् आहुः । एवं गते किम् अस्माकम् आत्मपुष्ट्यर्थेनेति । सिंहः । साध्व् अनुजीविवृत्तं मदुपरि भक्तिश् च भवताम् । अतिशोभनम् अभिहितम् । शक्ता भवन्तः ! सरुजश् चाहम् । तन् ममैतदवस्थस्योपनयताहारम् इति । यदा च न किञ्चिद् ऊचुः ! तदा तेनाभिहिताः । किम् अनया व्रीडया । अन्विष्यतां किञ्चित् सत्त्वम् । अहम् एतदवस्थो ऽपि युष्माकम् आत्मनश् चोत्पादयिष्ये प्राणयात्रार्थम् इति । एवम् उक्त्वा ते ऽप्य् उत्थाय सह क्रथनकेन वनान्तरं प्रविष्टाः । व्युदस्य क्रथनकं दुष्टमन्त्रम् आरब्धाः । तत्र वायस आह । विनाशिता वयम् अनेन स्वामिना स्वाधीने ऽप्य् अर्थे । ताव् आहतुः । कथम् । सो ऽब्रवीत् । नन्व् अयं क्रथनक इति । तए आहुः । अयम् अस्माकं विश्वासोपगतशरणागतो वयस्यत्वे ऽनुज्ञातः । स आह । शष्पभुजः पिशिताशिनश् च विषमसम्बन्धाः । ततस् ताव् ऊचतुः । स्वामिनायम् अभयप्रदानेन रक्ष्यते । तेन चायुक्तम् अशक्यं चैतद् इति । पुनर् अपि वायसो ऽब्रवीत् । तिष्ठत यूयं यावद् अहम् एवैतद् अर्थं सम्प्रतिपादयिष्यामि । इत्य् उक्त्वा सिंहसकाशम् अगमत् । सिंहेन चाभिहितम् । अन्विष्टं युष्माभिः किञ्चित् सत्त्वम् इति । काकः । यस्य चक्षुर् बलं वा स्यात् ! सो ऽन्विष्यतु । वयं तु सर्वए एवाहारवैकल्याद् अन्धाः परिक्षीणशक्तयश् च। किन्तु प्राप्तकालम् अवश्यं विज्ञप्यसे । स्वामिना विनाशितस् स्वात्मनात्मा स्वाधीने ऽप्य् अर्थे । सिंहः । कथम् । काकः । नन्व् अयं क्रथनक इति । सिंहः । कष्टम् । नृशंसम् एतत् । मयास्याभ्यवपत्तिर् अभयं च प्रसादीकृतम् । अपि च । [ न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम् । यथा वदन्तीह महाप्रधानं सर्वप्रधानेष्व् अभयप्रदानम् ॥117॥ ] काकः । अहो स्वामिनो धर्मशास्त्रं प्रति प्रतिभा । एतद् अन्यद् अपि प्रधानं महर्षिवचनम् ! यथा श्रेयसाम् अर्थे पापीयान् आरम्भः । अपि चोक्तम् । [ त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥118॥ ] पुनश् चाह । मा स्वामी स्वयं व्यापादयतु । मयास्योपधिना वध आरब्धः । सिंहः । कथम् इव । काकः । अयं तावद् एतदवस्थं स्वामिनम् अस्मांश् च दृष्ट्वा स्वयम् आत्मानम् अन्यपुष्ट्यर्थं स्वर्गगमनाय सत्त्वहिताय निवेदयति । एवम् अभिहितवति वायसे सिंहो मतिभ्रमम् इवार्पितो न किञ्चिद् अप्य् उदाहृतवान् । असाव् अपि पुनस् तत्सकाशं गत्वा कृतकवचनैः प्रत्येकं विज्ञापितवान् । सिंहान्तिकं गतैर् युष्माभिर् एवं वक्तव्यम् इति । ततः कृतसंविदस् सह क्रथनकेन सिंहसकाशं गताः । अथ वायसः प्रणम्य सिंहं विज्ञापितवान् । देव ! स्वामिशरीरं सर्वथा रक्ष्यम् अस्मच्छरीरेणेति । अथासाव् आह । अकल्पकायो भवान् । न युष्मच्छरीरोपभोगे कृते ऽप्य् अस्माकं किञ्चित् तृप्तिकारणं भवति । तस्मिंश् चापयाते गोमायुर् अभिहितवान् । अस्मान् मम विशिष्टतरं शरीरम् । तन् मत्प्राणैः क्रियतां प्राणयात्रेति । तम् अपि तथैवाभिहितवान् । अपयाते च तस्मिन् द्वीप्य्- आह । आभ्यां मम विशिष्टतरं शरीरम् इदम् उपयुज्यताम् इति । तम् अप्य् असाव् आह । अकल्पकायो भवान् अपीति । तच् छ्रुत्वा क्रथनको ऽचिन्तयत् । नैवात्र कश् चिद् विनाश्यते । तद् अहम् अप्य् एवम् एव ब्रवीमि । तत उत्थाय सिंहान्तिकम् उपगम्याब्रवीत् । देव ! एभ्यो मम विशिष्टतरं शरीरम् । तस्मान् मच्छरीरेणात्मनः प्राणयात्रा क्रियताम् इति । एवम् अभिवदन्न् एव द्वीपिगोमायुभ्यां विदारितोभयकुक्षिस् सद्यः पञ्चत्वम् उपगतो भक्षितश् ceti । [1,10 Strandl„ufer und Meer] asti ! समुद्रतीरैकदेशे टीटिभदम्पती प्रतिवसतस् स्म । अथ कदाचित् प्रसोष्यमाणया टीटिभ्या भर्ताभिहितः । किञ्चित् स्थानम् अन्विष्यताम् ! यत्राहं प्रसुवे । असाव् अकथयत् । नन्व् एतद् एव स्थानं वृद्धिकरम् । अत्रैव प्रसूष्वेति । साब्रवीत् । अलम् अनेन सापायेन । अवश्यम् एव समुद्रजलवेलाप्लवनान् ममापत्यविनाशो भवति । असाव् आह । भद्रे ! न शक्तो महोदधिर् मया सार्धम् ईदृशं वैरानुबन्धं कर्तुम् इति । साब्रवीत् । बह्व् असदृशं तव समुद्रेण बलम् । कथम् आत्मनो ज्ञायते सारासारता । उक्तं च । [ दुःखम् आत्मा परिच्छेत्तुम् एवं योग्यो न वेति वा । एवंविद् यस्य विज्ञानं सफलास् तस्य बुद्धयः ॥126॥ ] अपि च । [ मित्राणां हितकामानां यो वाक्यं नाभिनन्दति । स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥127॥ ] टीटिभः । कथं चैतत् । टीटिभी । [1,11 हंसस् und Schildkr”te] asti ! कस्मिंश्चित् सरसि कम्बुग्रीवो नाम कच्छपः प्रतिवसति स्म । तस्य द्वौ सुहृदौ विकटसंकटनामानौ हंसौ । अथ कालविपर्यये द्वादशवार्षिक्य्- अनावृष्टिर् आपतिता । ततस् तयोर् मतिर् उत्पन्ना । क्षीणतोयम् इदं सरः । अन्यं जलाशयं गच्छावेति । किं पुनश् चिरोषितं प्रियमित्रं कम्बुग्रीवम् आमन्त्रयावहे । तथा चानुष्ठिते कच्छपेनाभिहितौ । कस्मान् ममामन्त्रणं क्रियते । यदि तु स्नेहो ऽस्ति ! ततो माम् अप्य् अस्मान् मृत्युमुखात् त्रातुम् अर्हथः । यत्कारणम् ! युवयोस् तावद् आहारवैकल्यं केवलम् अस्मिन् स्वल्पोदके सरसि ! ममात्र तु मरणम् एव । तद् विचिन्त्यताम् ! आहारसुहृद्वियोगयोः को गरीयान् । ताभ्याम् अभिहितम् । युक्तम् आत्थ । एवम् एतत् । किं पुनः प्राप्तकालं भव्ठजानाति । अवश्यं नयावावां भवन्तम् । त्वया पुनश् चापलान् न किञ्चिद् वक्तव्यम् । इमां तु यष्टिं मध्ये दशनैर् आपीडय । एवम् अनयैवोद्धृत्य षष्टिमात्राणि योजनानि महत् सरो भवन्तं नयावः । तत्र सुखं यापयिष्याम इति । एवं च निष्पन्ने तज्जलाशयसन्निकृष्टनगरस्योपरिष्टान् नीयमानं दृष्ट्वा ! किम् इदं शकटचक्रप्रमाणं वियता नीयतए इति जनस् सकलकलस् सम्वृत्तः । तच् च श्रुत्वासन्नविनाशः कच्छपो यष्टिं त्यक्त्वाभिहितवान् । अहं कच्छपः । चापलाद् एष लोकः प्रलपति ! इति ब्रुवन् वचनसमकालम् एवाश्रयात् परिभ्रष्टो भूमौ निपतितः ! मांसार्थिना च लोकेन पातसमकालम् एव तीक्ष्णशस्त्रैः खण्डशो विभक्त इति । [1,12 दिए द्रेइ Fische] अस्ति ! कस्मिंश्चिन् महाह्रदे महाकायास् त्रयो मत्स्याः प्रतिवसन्ति स्म ! तद् यथा । अनागतविधाता प्रत्युत्पन्नमतिर् यद्भविष्यश् चेति । तत्रानागतविधात्रा तदुदकान्तर्गतेन कदाचित् तत्समीपे मत्स्यबन्धानाम् अतिक्रामतां वचनं श्रुतम् । बहुमत्स्यो ऽयं ह्रदः । अत्र मत्स्यबन्धं कुर्मः । तच् च श्रुत्वानागतविधात्रा चिन्तितम् । अवश्यम् एतए आगन्तारः । तद् अहं प्रत्युत्पन्नमतिं यद्भविष्यं च गृहीत्वान्यम् अच्छिन्नस्रोतस्कं ह्रदं संश्रयामीति । ततस् ताव् आहूय पृष्टवान् गमनाय । तत्र प्रत्युत्पन्नमतिर् मतिनिवारितो ऽभयचित्तः कथम् अपि प्रमादान् नानुयातः । यद्भविष्यस् त्व् आसन्नविनाशस् तद्वचनम् अनादृत्य निरारम्भ एव आसीत् । अन्येद्युश् चापयाते ऽनागतविधातरि मत्स्यबन्धैर् अन्तस्स्रोतो निरुध्य प्रक्षिप्तं सम्वर्तजालम् । अपकृष्टे च जाले तस्मिन् ह्रदे नाप्य् एकतरो ऽवशिष्टः । एवं गते प्रत्युत्पन्नमतिर् मृतरूपं कृत्वात्मानं जलस्य उपरि दर्शितवान् । तैर् अपि स्वयम् एव मृतो महामत्स्य इति कृत्वा परिस्रोतसि स्थापितः । तस्माद् उत्प्लुत्यान्यं जलाशयं गतः । यद्भविष्यस् त्व् अनेकलगुडप्रहारजर्जरितशरीरः पञ्चत्वम् उपनीत इति । अतो ऽहं ब्रवीमि । अनागतविधाता चेति । अथ कदाचित् प्रसूतायां टीटिभ्यां तद्भर्तृजिज्ञासया समुद्रेण अपहृतास् ते ऽण्डकाः ! पश्यामि तावत् ! अयं किम् आरम्भतए इति । अथ टीटिभी शून्यम् अपत्यस्थानं दृष्ट्वा परमाविग्नहृदया भर्तारम् आह । इदं तद् आपतितं मन्दभाग्यायाः । असाव् अन्तर्लीनम् अवहस्य ताम् आह । ममापि तावत् ! भद्रे ! दृश्यतां सामर्थ्यम् इति । ततस् तेन पक्षिसमाजं कृत्वा निवेदितं तदपत्यहरणजं दुःखम् । तत्रैकेनाभिहितम् । असमर्था वयं महोदधिविग्रहाय । किं पुनर् अत्र प्राप्तकालम् । सर्वए एव वयम् आक्रन्देन गरुत्मन्तम् उद्वेजयामः । सैव नो दुःखम् अपनेष्यति । इत्य् अवधार्य तत्सकाशं गताः । असाव् अपि देवासुररणनिमित्तम् आहूतो विष्णुना गरुडस् तत् स्वयूथ्यव्यसनं दृष्ट्वा मन्युम् आजगाम । देवो ऽपि विष्णुस् त्रैकाल्यदर्शनसामक्ष्यात् तस्यान्तर्गतं मत्वा स्वयम् एव तत्सकाशम् अगमत् । अथ देवं दृष्ट्वा सुतराम् आविग्नहृदयो ऽब्रवीत् । युक्तं त्वया नाथेन सता समुद्रापसदान् ममायं परिभव इति । ज्ञात्वा च देवः परिहस्य समुद्रस्येदम् उवाच । समर्पयाधुनापत्यानि टीटिभस्येति । अन्यथा त्वाम् आग्नेयास्त्रप्रतापितम् अनेकवडवामुखसहस्रपरिक्षीणतोयं सद्यः करिष्यामीति । एवम् उक्तो महोदधिश् चिन्तयाम् आस । ममाण्डजेन सर्वनाश एव प्रारब्धः । इति मत्वा प्रणम्य देवं समर्पितवान् iti । [1,13 Der listige Schakal] asti ! कस्मिंश्चिद् वनोद्देशे वृकजम्बुककरभसहितो वज्रदन्तो नाम सिंहः प्रतिवसति स्म । कदाचिद् असौ वन्यद्विपरदनकोटिपाटितवक्षा एकदेशस्थः क्षुत्क्षामतनुः क्षुधा परिगतान् तान् सचिवान् आह । किञ्चिद् अन्विष्यतां वने सत्त्वजातम् ! येनाहम् एतदवस्थो ऽपि भवतां वृत्तिम् आपादयिष्यामि । अथ तदाज्ञासमकालम् एव ते ऽरण्ये पर्यटन्तो यदा न किञ्चिद् आसेदुः ! तदासौ जम्बुकस् तं शङ्कुकर्णनामानं करभं विविक्ते ऽभिहितवान् । किम् अत्र प्राप्तकालं मन्यते भवान् । स्वामी वज्रदन्तो ऽस्मदीयपर्यटनम् अनर्थकं श्रुत्वा कदाचिद् विनाशाय प्रवर्तते । तद् अहं किञ्चिद् भवतः प्रार्थये ! यदि प्रतीच्छसीति । स आह । किं ममास्ति ! वयस्य ! यत् प्रार्थ्यते । शरीरम् अपि मे त्वदायत्तम् । यथाभिमतम् उपयुज्यताम् इति । अथ जम्बुको ऽब्रवीत् । एतद् एवात्र कारणम् । अहं ते द्विगुणं शरीरं सिंहसकाशाद् दापयिष्ये । त्वयाप्य् एवं वयम् आत्मा च संवर्धितास् स्युर् इति । प्रतिपन्नश् चासौ । एवम् अभिधाय सिंहसकाशं गत्वा तम् आह । स्वामिन् ! न किञ्चित् सत्त्वम् आसादितम् । एष पुनश् शङ्कुकर्णो ऽभिधत्ते । बृहत्प्रस्थेन द्विगुणया तुलयोज्जास्यं शरीरं सम्प्रयच्छामि इति । तच् छ्रुत्वा सिंहः प्रहृष्ट आह । एवं क्रियताम् । अथ प्रतिपन्ने शङ्कुकर्णः पपात भूमौ ! खण्डशश् च कृतः । ततश् चतुरकस् तं सिंहं रुधिररक्तसर्वगात्रं दृष्ट्वा अब्रवीत् । गच्छतु स्वामी स्नानम् आचरितुम् ! यावद् अहं क्रव्यमुखसहितस् तिष्ठामि । गते च तस्मिंश् चतुरकस् तं क्रव्यमुखम् आह । भक्षय तावद् अतः पिशितम् ! यावद् असौ स्नातुं गतः । सो ऽब्रवीत् । भक्षयित्वा किम् उत्तरं दास्यामि । जम्बुको ऽब्रवीत् । किं तवानेन विचारेण । अहम् एतस्य प्रतिवचनं दास्यामि । त्वया पुनर् मम मुखम् एवावलोकितव्यम् इति । एवम् उक्ते ताभ्यां क्रव्यम् अतिबहु भक्षितम् । अत्रान्तरे सिंहस् सम्प्राप्तो यावत् पश्यति सकलं जठरपिशितम् उपभुक्तम् ! ततश् चतुरकम् आह । माम ! क्व तज् जथरपिशितम् । एवं वदति सिंहे क्रव्यमुखो मुखं चतुरकस्यावलोकितवान् । चतुरको ऽब्रवीत् । किम् अधुना मन्मुखम् अवलोकयसि । स्वामिन् । भक्षितम् अनेनेति । अथ सिंहः कुलिशखरनकरो भ्रूकुटिलमुखः प्रकटितरोषस् तं हन्तुम् ऐच्छत् । अथासाव् अपि वृको मुखवैवर्ण्यवेपथुव्याप्ततनुर् अतनुपदविक्षेपः क्षिप्रपलायनपटुर् अटवीम् उद्दिश्य जगाम । सिंहो ऽपि किञ्चिद् अनुसृत्य प्रतिनिवृत्तः । एतस्मिंश् चान्तरे कथमपि च तत्समीपम् अथ कश्चित् सार्थवाहो अनेन पथायातः । तस्य च सार्थाग्रेसरं कटाहेन गलबद्धेन करभम् आगच्छन्तं दृष्ट्वा कृतकविषादो जम्बुकस् तं सिंहम् आह । देव ! विनष्टाव् आवाम् । मा खलु कश्चिद् वनं धारयतु । यावद् अद्यापि पिशितं नोपभुज्यते ! तावद् बृहत्प्रस्थम् आदाय धनिकाचारेणायं करभकस् सम्प्राप्तः । तत् किम् अत्र प्राप्तकालम् । गच्छतु स्वामी दिगन्तरम् अन्यत् ! यावद् अहम् एनं लब्धचित्ताभिप्रायं करोमीति । एवम् अभिहिते सिंहस् तस्माद् अपयातः । चतुरको ऽपि बहुदिनानि तत् पिशितम् उपभुक्तवान् । [1,14 šbel angebrachter Rat] asti कस्मिंश्चिद् वनोद्देशे महान् वानरयूथः । स कदाचिद् धेमन्तकाले ऽसुखासीनो ऽतिविह्वलतया खद्योतं दृष्ट्वाग्निर् अयम् इत्य् आहार्यैश् शुष्कतृणपर्णैर् आच्छाद्य प्रसारितभुजः कक्षकुक्षिवक्षःप्रदेशान् कण्डूयमानः प्रतापमनोरथसुखानि किलानुभवति । तत्रैकश् शाखामृगस् तद्गतमना मुहुर्मुहुस् तम् एव मुखेनोपाधमत् । अथ सूचीमुखो नाम । तेन वृक्षाद् अवतीर्याभिहितः । मा क्लिशः । नायं वह्निः ! खद्योतो ऽयम् इति । अथासाव् अधमत् तस्य तद् वचनम् अवमन्यैव । पुनश् च तेनासकृद् वार्यमाणो नैव शाम्यति । किं बहुना ! तावत् तेन कर्णाभाशम् आगत्यागत्य प्रबलम् उद्वेजितः ! यावत् तेन सहसा गृहीत्वा शिलायाम् आविध्य विगतप्राणः कृतो असाव् इति । [1,15 दुष्टबुद्धि und Abuddhi] asti ! कस्मिंश्चिद् अधिष्ठाने वणिक्सुतौ सुहृदौ स्तः । एको दुष्टबुद्धिर् अपरो धर्मबुद्धिः । ताव् अर्थोपार्जननिमित्तं विशिष्टं देशान्तरं गतौ । अथ तत्र धर्मबुद्धिर् नामैकस् सार्थवाहसुतो यस् तेन कस्यचित् साधोः पूर्वस्थापितं कलशिकागतं स्वभाग्यप्रचोदितं रौप्यदीनारसहस्रं प्राप्तम् । स दुष्टबुद्धिना सह सम्प्रधार्य कृतार्थाव् आवां स्वदेशं गच्छाव इति प्रत्यागतौ । अधिष्ठानसमीपे धर्मबुद्धिनाभिहितम् । दीनारा अर्धविभागेन विभज्यन्ताम् । स्वगृहान् प्रविशावः । अधुना सुःर्त्स्वजनादिसमक्षम् उज्ज्वलं वत्स्यावः । अथ दुष्टबुद्धिर् अन्तःकठिनहृदयस् स्वार्थसिद्धये तम् आह । भद्र ! वित्तशेषो यावद् आवयोस् सामान्यः ! तावद् अविच्छिन्नस् स्नेहसद्भावः । किन्त्व् एकम् एकं शतं गृहीत्वा प्रविशावः । यत्कारणम् ! पुण्यपरीक्षा ह्रासवृद्धिभ्यां भविष्यत्य् एकार्थता च जनस्पृहणीया । तथा चानुष्ठिते शेषं कुत्रचित् सुगुप्तं कृत्वा प्रविष्टौ । अथ तद्वर्षाभ्यन्तरे दुष्टबुद्धिर् असद्व्ययव्यसनित्वाद् भाग्यच्छिद्रतया च क्षीणप्रत्यंशः पुनर् अपि च निधितो धर्मबुद्धिना सहापरशतं विभक्तवान् । तद् अपि द्वितीयवर्षाभ्यन्तरे तथैव क्षीणम् । एवं गते दुष्टबुद्धिश् चिन्तयाम् आस । यदि पुनश् शतविभागेन विभजावः ! तत् किं मया कृतं भवति । शेषैष् षड्भिर् अपहृतैस् समस्तान्य् एवासादयामि । एवं मत्वैकाकी भूत्वा ताम् अर्थमात्राम् अपनीय प्रदेशं समीकृत्य मासातिक्रान्ते काले धर्मबुद्धिम् अभिहितवान् । भद्र ! समविभागं शेषवित्तस्य कुर्व इति । प्रतिपन्ने च धर्मबुद्धिना सह गत्वा तम् एवोद्देशं खातकर्म कर्तुम् आरब्धः । खन्यमाने च यदा न दृश्यते ! तदा प्रथमतरं धृष्टतया दुष्टबुद्धिः पाषाणेनात्मनश् शिरो ऽताडयद् अब्रवीच् च ससम्भ्रमम् । क्व तद् ब्रह्महृदयम् ! धर्मबुद्धे । नूनं त्वयापहृतम् इति । एवं परस्परशङ्कया विवदमानौ धर्मस्थानम् उपागतौ । आवेदिते च तस्मिन्न् अर्थे ऽवगते ऽव्यक्तव्यवहारदुश्छेदतया सन्निरुद्धौ । पञ्चरात्राभ्यन्तराच् च दुष्टबुद्धिनाधिकृतानां प्रतिज्ञातम् । साक्षिणो मम सन्त्य् अत्रव्यवहारदीनाराणाम् इति । तैस् तु व्यवहारनिवर्तनार्थं पृष्टः । कस् ते साक्षी । दर्शयस्वेति । सो ऽब्रवीत् । यस्यैव वृक्षस्याधस्तात् स्थापितं द्रव्यम् ! तेनैव विभावयामि इति । अथ ते विस्मयम् उपगताः ! कथं वनस्पतिर् मन्त्रयिष्यतीति । कृतप्रतिभुवौ स्वगृहं विसर्जितौ । अथ दुष्टबुद्धिना स्वगृहं गतेन पिताभिहितः । तात ! मद्धस्तगतास् ते पणाः । किन्तु वाङ्मात्रावबद्धास् तिष्ठन्ति । अहं तु त्वाम् अद्य रात्रौ वृक्षविवरे ऽस्मिन् स्थापयामि । प्रभाते धर्माधिकृतसमक्षं पृष्टस् तं विभावयेति । ततस् तेनाभिहितम् । पुत्र ! विनष्टाव् आवाम् । किं कारणम् ! अनुपाय एषः । तथा च । [ उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् । पश्यतो बकमूर्खस्य नकुलैर् भक्षितास् सुताः ॥168 ॥ ] सो ऽब्रवीत् । कथम् एतत् । असाव् आह । [1,16 Reiher und Ichneumon] asti ! कस्मिंश्चिद् अर्जुनवृक्षे बकदम्पती प्रतिवसतस् स्म । तत्र च वृक्षविवरानुसारी महाकायो ऽहिर् असञ्जातक्रियाण्य् एव अपत्यानि भक्षयति स्म । तेन च निर्वेदेन नष्टसञ्ज्ञाव् आहारक्रियाम् उत्सृज्य जलाशयैकदेशे विमनस्काव् आसाते । अथ तत्रैकः कुलीरकस् तम् आह । माम ! किम् अद्याप्य् आहारो अनुष्ठीयतए इति । बकः । अधृतिपरीतस्य मे कुत आहाराभिलाष इति । यतो ऽसाव् आह । किंलक्षणसमुत्थाधृतिः । स तु तस्मै यथावृत्तम् अपत्यभक्षणम् आख्यातवान् । कुलीरकस् तु तं समर्थितवान् । अहम् उपायं तद्वधाय कथयामि । येयं नकुलवसतिर् एतत्प्रभृत्यविच्छिन्नपरम्परया मत्स्यपिशितं प्रकीर्यताम् ! यावत्सर्पवसतिः । ततस् तए एवैनं घातयिष्यन्ति । तथा चानुष्ठिते नकुलैः पिशितमार्गानुसारिभिः पूर्ववैरक्रियाम् अनुस्मरद्भिः खण्डशो ऽहिं कुर्वद्भिः पूर्वदृष्टमार्गम् आधावद्भिर् बकावासं गत्वा बकस्य शेषापत्यभक्षणं कृतम् इति । [1,15] अतो ऽहं ब्रवीमि । उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् । इति ब्रुवन्न् अपि तेनासौ नीत्वा स्थापितो वृक्षविवरे । अथ प्रभातसमये ऽधिकरणप्रकृतिप्रत्यक्षं धर्मशास्त्रवचनाभिश्रावितेन वनस्पतिना यथाप्रस्तुतम् अभिहितम् । धर्मबुद्धिनार्थो ऽपहृत इति । तच् च श्रुत्वा धर्मबुद्दिश् चिन्तयाम् आस । कथम् अवाक् पादपो वाचं व्याहरिष्यति । तत् कारणेनात्र भवितव्यम् । सर्वथा बुद्धिसाध्यम् एतत् । अथ धर्मस्थानीयान् आह । अहो विस्मयः । अद्याप्य् अविप्लुतए एव लोके धर्मबुद्दिर् अहं विजने ऽस्मिन् वनए एकाक्य्- आगम्य तद् द्रव्यं गृहीतवान् । अथापश्यम् अहिम् अतिकायम् आयान्तम् । चिन्तितं च मया । कष्टम् इदम् आपतितम् । अभिहितं च । पुनर् अपि विषया लभ्यन्ते ! न तु प्राणाः । पुनर् आगमिष्यामि । इत्य् अत्रैव वृक्षमूले ऽवस्थापितम् । अधुनावश्यं राजवशात् समर्पितव्यम् । किन्त्व् अस्मात् स्थानाद् एकान्ते ऽवस्थानं कुरुध्वम् ! यावद् अहम् एनं निधिपालं कृष्णसर्पं पराजयामि । इत्य् उक्त्वाहार्यैश् शुष्कदारुपर्णनिचयैर् वृक्षविवरम् आपूर्याग्निम् आदीपयितुम् आरब्धः । दुष्टबुद्धिस् त्व् अधोमुखेनाक्ष्णा विलोक्य वृक्षविवरान्तर्गतं वणिक्पुत्रं दृष्ट्वा व्यथितमना अभवत् । प्रदीप्ते च वह्नौ समन्तत उज्ज्वलीभूताद् वृक्षविवरात् स्फटिततनुः प्लुष्टकेशस् स्रस्तत्वग् यदा जातो वणिक् ! तदा भूमौ निपतितः । तत् तु महद् वैकारिकं दृष्ट्वा किम् इदम् इति परं विस्मयम् उपगताः । किञ्चिज् जीवितं च प्रत्यक्षम् अभिज्ञाय वणिक्पुत्रं पप्रच्छुः । किम् इदम् ईदृशम् अग्निपतनम् अध्यवसितं भवतेति । ततो ऽसाव् अब्रवीत् । अनेन दुष्पुत्रेणाहम् अवस्थाम् इमां प्रापित इति । एवम् अभिवदन् पञ्चत्वम् उपगतः । अनन्तरं धर्माधिकृतास् तम् अर्थं ज्ञात्वाभिहितवन्तः । दुष्टबुद्धिर् अयं पापश् शूले ऽवतंस्यताम् इति । [1,17] अस्ति कस्मिंश्चिद् अधिष्ठाने क्षीणबान्धवो वणिक्सुतः । स देशान्तरम् अर्थोपार्जननिमित्तं प्रस्थितः । तस्य तुला लोहसहस्रकृता विद्यते । सो ऽन्यस्मिन् वणिक्पुत्रके तां निक्षिप्य देशान्तरम् अर्थोपार्जनाय प्रायात् । क्षीणभाग्यत्वाच् च तेन बहुनापि कालेन न किञ्चिद् आसादितम् । प्रत्यागतश् च तां तुलां तस्मात् प्रार्थितवान् । तेनोक्तं च । सा मूषकैर् भक्षितेति । अथासाव् अचिन्तयत् । विस्मयनीयम् एतत् । कथं लोहसहस्रमयीं तुलां मूषका भक्षयिष्यन्तीति । अन्तर्लीनम् अवहस्याब्रवीत् ! अवश्यम् एतद् एवम् ! यत्कारणम् । वृष्यं स्वादु मृदु च लोहं कथम् आखवो न भक्षयिष्यन्ति ! इति प्रतिपन्नवाक् । असाव् अपि सुपरिहृष्टहृदयः पाद्यादिपुरस्सरां तस्य पूजां कर्तुम् आरब्धवान् भोजने च प्रार्थितवान् । तस्य च नातिदुरे नदी । तत्र स्नानाभ्युद्यतस्य च तस्य स्वीयं पुत्रम् एकम् आमलकस्नानशाटिकासमेतं पृष्टतः प्रेषितवान् । असाव् अपि प्रत्यागच्छन् दारकम् अन्यस्मिन् मित्रगृहे सुगुप्तं कृत्वा प्रविष्टः । अथ भोजनसमये सार्थवाहो दारकम् अदृष्ट्वा समाकुलमनाश् शङ्कितहृदयश् च तम् अपृच्छत् । क्वासौ दारकस् तवानुपदप्रेषितः । इह न प्रविष्ट इति । अथ सो ऽब्रवीत् । श्येनेनापहृतः । तच् छ्रुत्वा परमाविग्नो निर्दयीभूतश् च तं बाहौ गृहीत्वा धर्मस्थानं नीतवान् ! आह च । परित्रायध्वम् । अनेन मे दारकः क्वापि गोपित इति । पृष्टश् चासौ प्राड्विवाकैः । किम् एतत् । कथ्यताम् इति । स विहस्याब्रवीत् । श्येनेनापहृत इति । ततस् तैर् विस्मितमनोभिर् अभिहितः । कथं श्येनो दारकम् अपहरिष्यतीति । धर्माधिकृतैस् तथ्यं पृच्छ्यमानो ऽब्रवीत् । किम् अत्र चित्रम् । यत्र तुला लोहसहस्रस्यास्य गेहे मदीया मूषकैर् भक्षिता ! तत्र कथं दारकश् श्येनेन नापह्रियतए इति । तच् च श्रुत्वा प्रतिपादितवन्तस् ते प्राड्विवाकाः परस्परस्य तत्तुलातद्दारकदानम् इति ।