Somadeva: Kathasaritsagara


Based on the edition by Durgaprasad and Parab,
Bombay : Nirnaya-Sagar Press 1915


Input by James Mallinson, Elena Artesani, Rabi Acharya, Nirajan Kafle, and Tyler Neill
[GRETIL-Version vom 08.09.2016]


STRUCTURE OF REFERENCES:
SoKss_nn,nn.nnn (Vet_nn.nnn) = SomadevaKathāsaritsāgara_Lambaka,Taraṅga.Verse (Vetālapañcaviṃśatikā_Chapter.Verse)


ADDITIONAL NOTES
Minor typos of the edition have been silently corrected,
emendations, footnotes (incomplete), and chāyās (incomplete)
are given below the respective verse in red square brackets.


PLAIN TEXT VERSION









THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


kathāpīṭhaṃ nāma prathamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudherudgatam /
prasahya sarayanti ye vigatavighnalabdhardvayo dhuraṃ dadhati vaivudhīṃ bhuvi bhavaprasādena te // SoKss_1,0.1 //


prathamas taraṅgaḥ /

śriyaṃ diśatu vaḥ śaṃbhoḥ śyāmaḥ kaṇṭho manobhuvā /
aṅkasthapārvatīdṛṣṭipāśairiva viveṣṭitaḥ // SoKss_1,1.1 //

saṃdhyānuttotsave tārāḥ kareṇoddhūya vighnajit /
sītkārasīkarairanyāḥ kalpayanniva pātu vaḥ // SoKss_1,1.2 //

praṇamya vācaṃ niḥśeṣapadārthodyotadīpikām /
bṛhatkathāyāḥ sārasya saṃgrahaṃ racayāmyaham // SoKss_1,1.3 //

ādyamatra kathāpīṭhaṃ kathāmukhamataḥ param /
tato lāvānako nāma tṛtīyo lambako bhavet // SoKss_1,1.4 //

naravāhanadattasya jananaṃ ca tataḥ param /
syāccaturdārikākhyaśca tato madanamañcukā // SoKss_1,1.5 //

tato ratnaprabhā nāma lambakaḥ saptamo bhavet /
sūryaprabhābhidhānaśca lambakaḥ syādathāṣṭamaḥ // SoKss_1,1.6 //

alaṃkaravatī cātha tataḥ śaktiyaśā bhavet /
velālambakasaṃjñaśca bhavedekādaśastataḥ // SoKss_1,1.7 //

śaśāṅkavatyapi tathā tataḥ syānmadirāvatī /
mahābhiṣekānugatastataḥ syātpañcalambakaḥ // SoKss_1,1.8 //

tataḥ suratamañjaryapyatha padmavatī bhavet /
tato viṣamaśīlākhyo lambako 'ṣṭādaśo bhavet // SoKss_1,1.9 //

yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ /
granthavistarasaṃkṣepamātraṃ bhāṣā ca bhidyate // SoKss_1,1.10 //

aucityānvayarakṣā ca yathāśakti vidhīyate /
kathārasāvighātena kāvyāṃśasya ca yojanā // SoKss_1,1.11 //

vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ /
kiṃ tu nānākathājālasmṛtisaukaryasiddhaye // SoKss_1,1.12 //

asti kiṃnaragandharvavidyādharaniṣevitaḥ /
cakravartī girīndrāṇāṃ himavāniti viśrutaḥ // SoKss_1,1.13 //

māhātmyam iyatīṃ bhūmim ārūḍhaṃ yasya bhūbhṛtām /
yadbhavānīṃ sutābhāvaṃ trijagajjananī gatā // SoKss_1,1.14 //

uttaraṃ tasya śikharaṃ kailāsākhyo mahāgiriḥ /
yojanānāṃ sahasrāṇi bahūnyākramya tiṣṭhati // SoKss_1,1.15 //

mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ /
ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ // SoKss_1,1.16 //

carācaragurus tatra nivasatyambikāsakhaḥ /
gaṇair vidyādharaiḥ siddhaiḥ sevyamāno maheśvaraḥ // SoKss_1,1.17 //

piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ /
saṃdhyāpiśaṅgapūrvādriśṛṅgasaṅgasukhaṃ śaśī // SoKss_1,1.18 //

yenāndhakāsurapaterekasyārpayatā hṛdi /
śūlaṃ trijagato 'pyasya hṛdayāccitramuddhṛtam // SoKss_1,1.19 //

cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ /
prasadaprāptacandrārdhā iva bhānti surāsurāḥ // SoKss_1,1.20 //

taṃ kadācitsamutpannavisrambhā rahasi priyā /
stutibhistoṣayāmāsa bhavānīpatimīśvaram // SoKss_1,1.21 //

tasyāḥ stutivacohṛṣṭas tām aṅkam adhiropya saḥ /
kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ // SoKss_1,1.22 //

tataḥ provāca girijā prasanno 'si yadi prabho /
ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām // SoKss_1,1.23 //

bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye /
bhavatī yan na jānīyād iti śarvo 'py uvāca tām // SoKss_1,1.24 //

tataḥ sa vallabhā tasya nirbandhamakarotprabhoḥ /
priyapraṇayahevāki yato mānavatīmanaḥ // SoKss_1,1.25 //

tatastaccāṭubuddhyaiva tatprabhāvanibandhanām /
tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat // SoKss_1,1.26 //

asti māmīkṣituṃ pūrvaṃ brahmā nārāyaṇastathā /
mahīṃ bhramantau himavatpādamūlamavāpatuḥ // SoKss_1,1.27 //

tato dadṛśatustatra jvālāliṅgaṃ mahatpuraḥ /
tasyāntamīkṣituṃ prāyādeka ūrdhvamadho 'paraḥ // SoKss_1,1.28 //

alabdhāntau tapobhirmāṃ toṣayāmāsatuśca tau /
āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti // SoKss_1,1.29 //

tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti /
apūjyastena jāto 'sāvalyāroheṇa ninditaḥ // SoKss_1,1.30 //

tato nārāyaṇo devaḥ sa varaṃ mām ayācata /
bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti // SoKss_1,1.31 //

ataḥ śarīrabhūto 'sau mama jātastvadātmanā /
yo hi nārāyaṇaḥ sā tvaṃ śaktiḥ śaktimato mama // SoKss_1,1.32 //

kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare /
kathaṃ te purvajāyāhamiti vakti sma pārvatī // SoKss_1,1.33 //

pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ /
devi tvaṃ ca tathānyāśca bahvyo 'jāyanta kanyakāḥ // SoKss_1,1.34 //

sa mahyaṃ bhavatīṃ prādāddharmādibhyo 'parāśca tāḥ /
yajñe kadācidāhūtāstena jāmātaro 'khilāḥ // SoKss_1,1.35 //

varjitas tv aham evaikas tato 'pṛcchyata sa tvayā /
kiṃ na bhartā mamāhūtastvayā tātocyatāmiti // SoKss_1,1.36 //

kapālamālī bhartā te kathamāhūyatāṃ makhe /
ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām // SoKss_1,1.37 //

pāpo 'yam asmāj jātena kiṃ dehena mamāmunā /
iti kopātparityaktaṃ śarīraṃ tatpriye tvayā // SoKss_1,1.38 //

sa ca dakṣamakhastena manyunā nāśito mayā /
tato jātā himādrestvamabdheścandrakalā yathā // SoKss_1,1.39 //

atha smara tuṣārādriṃ tapo 'rthamahamāgataḥ /
pitā tvaṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ // SoKss_1,1.40 //

tārakāntakamatputraprāptaye prahitaḥ suraiḥ /
labdhāvakāśo 'vidhyanmāṃ tatra dagdho manobhavaḥ // SoKss_1,1.41 //

tatastīvreṇa tapasā krīto 'haṃ dhīrayā tvayā /
tacca tatsaṃcayāyaiva mayā soḍhaṃ tava priye // SoKss_1,1.42 //

itthaṃ me pūvajāyā tvaṃ kimanyatkathyate tava /
ityuktvā virate śaṃbhau devī kopākulābravīt // SoKss_1,1.43 //

dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san /
gaṅgāṃ vahannamansaṃdhyāṃ vijito 'si na kiṃ mama // SoKss_1,1.44 //

tac chrutvā pratipede 'sya vihitānunayo haraḥ /
kathāṃ kathayituṃ divyāṃ tataḥ kopaṃ mumoca sā // SoKss_1,1.45 //

neha kaiścit praveṣṭavyam ity uktena tayā svayam /
niruddhe nandinā dvāre haro vaktuṃ pracakrame // SoKss_1,1.46 //

ekāntasukhino devā manuṣyā nityaduḥkhitāḥ /
divyamānuṣaceṣṭā tu parabhāge na hāriṇī // SoKss_1,1.47 //

vidyādharāṇāṃ caritam atas te varṇayāmy aham /
iti devyā haro yāvad vakti tāvad upāgamat // SoKss_1,1.48 //

prasādavittakaḥ śaṃbhoḥ puṣpadanto gaṇottamaḥ /
nyaṣedhi ca praveśo 'sya nandinā dvāri tiṣṭhatā // SoKss_1,1.49 //

niṣkāraṇaṃ niṣedho 'dya mamāpīti kutūhalāt /
alakṣito yogavaśātpraviveśa sa tatkṣaṇāt // SoKss_1,1.50 //

praviṣṭaḥ śrūtavānsarvaṃ varṇyamānaṃ pinākinā /
vidyādharāṇāṃ saptānāmapūrvaṃ caritādbhutam // SoKss_1,1.51 //

śrutvātha gatvā bhāryāyai jayāyai so 'pyavarṇayat /
ko hi vittaṃ rahasyaṃ vā strīṣu śaknoti gūhitum // SoKss_1,1.52 //

sāpi tadvismayāviṣṭā gatvā girisutāgrataḥ /
jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ // SoKss_1,1.53 //

tataścukopa girijā nāpūrvaṃ varṇitaṃ tvayā /
jānāti hi jayāpyetaditi ceśvaramabhyadhāt // SoKss_1,1.54 //

praṇidhānādatha jñātvā jagādaivamumāpatiḥ /
yogī bhūtvā praviśyedaṃ puṣpadantastadāśṛṇot // SoKss_1,1.55 //

jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye /
śrutvetyānāyayaddevī puṣpadantamatikrudhā // SoKss_1,1.56 //

martyo bhavāvinīteti vihvalaṃ taṃ śaśāpa sā /
mālyavantaṃ ca vijñaptiṃ kurvāṇaṃ tatkṛte gaṇam // SoKss_1,1.57 //

nipatya pādayostābhyāṃ jayayā saha bodhitā /
śāpāntaṃ prati śarvāṇī śanairvacanamabravīt // SoKss_1,1.58 //

vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām /
supratīkābhidho yakṣaḥ kāṇabhūtyākhyayā sthitaḥ // SoKss_1,1.59 //

taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām /
puṣpadanta pravaktāsi tadā śāpādvimokṣyase // SoKss_1,1.60 //

kāṇabhūteḥ kathāṃ tāṃ tu yadā śroṣyati mālyavān /
kāṇabhūtau tadā bhukte kathāṃ prakhyāpya mokṣyate // SoKss_1,1.61 //

ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt /
vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ // SoKss_1,1.62 //

atha jātu yāti kāle gaurī papraccha śaṃkaraṃ sadayā /
deva mayā tau śaptau pramathavarau kutra bhuvi jātau // SoKss_1,1.63 //

avadacca candramauliḥ kauśāmbītyasti yā mahānagarī /
tasyāṃ sa puṣpadanto vararucināmā priye jātaḥ // SoKss_1,1.64 //

anyac ca mālyavān api nagaravare supratiṣṭhitākhye saḥ /
jāto guṇāḍhyanāmā devi tayor eṣa vṛttāntaḥ // SoKss_1,1.65 //

evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām /
kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa // SoKss_1,1.66 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tataḥ sa martyavapuṣā puṣpadantaḥ paribhraman /
nāmnā vararuciḥ kiṃ ca kātyāyana iti śrutaḥ // SoKss_1,2.1 //

pāraṃ saṃprāpya vidyānāṃ kṛtvā nandaya mantritām /
khinnaḥ samāyayau draṣṭuṃ kadācidvindhyavāsinīm // SoKss_1,2.2 //

tapasārādhitā devī svapnādeśena sā ca tam /
prāhiṇodvindhyakāntāraṃ kāṇabhūtimavekṣitum // SoKss_1,2.3 //

vyāghravānarasaṃkīrṇe nistoyaparuṣadrume /
bhramaṃstatra ca sa prāṃśu nyagrodhatarumaikṣata // SoKss_1,2.4 //

dadarśa ca samīpe 'sya piśācānāṃ śatairvṛtam /
kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā sālasaṃnibham // SoKss_1,2.5 //

sa kāṇabhūtinā dṛṣṭvā kṛtapādopasaṃgrahaḥ /
kātyāyano jagādainamupaviṣṭaḥ kṣaṇāntare // SoKss_1,2.6 //

sadācāro bhavānevaṃ kathametāṃ gatiṃ gataḥ /
tacchrutvā kṛtasauhārdaṃ kāṇabhūtistamabravīt // SoKss_1,2.7 //

svato me nāsti vijñānaṃ kiṃ tu śarvānmayā śrutam /
ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te // SoKss_1,2.8 //

kapāleṣu śmaśāneṣu kasmāddeva ratistava /
iti pṛṣṭastato devyā bhagavānidamabravīt // SoKss_1,2.9 //

purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat /
mayā tato vibhidyoruṃ raktabindurnipātitaḥ // SoKss_1,2.10 //

jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān /
niragacchattataḥ sṛṣṭā sargāya prakṛtirmayā // SoKss_1,2.11 //

tau ca prajāpatīnanyānsṛṣṭavantau prajāśca te /
ataḥ pitāmahaḥ proktaḥ sa pumāñjagati priye // SoKss_1,2.12 //

evaṃ carācaraṃ sṛṣṭvā viśvaṃ darpamagādasau /
puruṣas tena mūrdhānam athaitasyāhamacchidam // SoKss_1,2.13 //

tato 'nutāpena mayā mahāvratamagṛhyata /
ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me // SoKss_1,2.14 //

kiṃ caitanme kapālātma jagaddevi kare sthitam /
pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ // SoKss_1,2.15 //

ityukte śaṃbhunā tatra śroṣyāmīti sakautuke /
sthite mayi tato bhūyaḥ pārvatī patimabhyadhāt // SoKss_1,2.16 //

sa puṣpadantaḥ kiyatā kālenāsmānupaiṣyati /
tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ // SoKss_1,2.17 //

piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ /
yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti // SoKss_1,2.18 //

saṃgataṃ tena pāpena nirīkṣyainaṃ dhanādhipaḥ /
vindhyāṭavyāṃ piśācatvamādiśaddhanadeśvaraḥ // SoKss_1,2.19 //

bhrātrāsya dīrghajaṅghena patitvāf pādayostataḥ /
śāpāntaṃ prati vijñapto vadati sma dhanādhipaḥ // SoKss_1,2.20 //

śāpāvatīrṇād ākarṇya puṣpadantānmahākathām /
uktvā mālyavate tāṃ ca śāpātprāptāya martyatām // SoKss_1,2.21 //

tābhyāṃ gaṇābhyāṃ sahitaḥ śāpamenaṃ tariṣyati /
itīha dhanadenāsya śāpānto vihitastadā // SoKss_1,2.22 //

tvayā ca puṣpadantasya sa eveti smara priye /
etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ // SoKss_1,2.23 //

itthaṃ me śāpadoṣo 'yaṃ puṣpadantāgamāvadhiḥ /
ity uktvā virate tasmin kāṇabhūtau ca tatkṣaṇam // SoKss_1,2.24 //

smṛtvā vararucirjātiṃ suptotthita ivāvadat /
sa eva puṣpadanto 'haṃ mattastāṃ ca kathāṃ śṛṇu // SoKss_1,2.25 //

ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ /
kātyāyanena kathitāḥ kāṇabhūtistato 'bravīt // SoKss_1,2.26 //

deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
tvatprasādādgataprāyaḥ sa śāpo me śarīrataḥ // SoKss_1,2.27 //

tadbrūhi nijavṛttantaṃ janmanaḥ prabhṛti prabho /
māṃ pavitraya bhūyo 'pi na gopyaṃ yadi mādṛśe // SoKss_1,2.28 //

tato vararucistasya praṇatasyānurodhataḥ /
sarvamājanmavṛttāntaṃ vistarādidamabravīt // SoKss_1,2.29 //

kauśāmbyāṃ somadattākhyo nāmnāgniśikha ityapi /
dvijo 'bhūttasya bhāryā ca vasudattābhidhābhavat // SoKss_1,2.30 //

munikanyā ca sā śāpāttasyāṃ jātāvavātarat /
tasyāṃ tasmāddvijavarādeṣa jāto 'smi śāpataḥ // SoKss_1,2.31 //

tato mamātibālasya pitā pañcatvamāgataḥ /
atiṣṭhadvardhayantī tu mātā māṃ kṛcchrakarmabhiḥ // SoKss_1,2.32 //

athābhyagacchatāṃ viprau dvāvasmadgṛhamekadā /
ekarātrinivāsārthaṃ dūrādhvaparidhūsarau // SoKss_1,2.33 //

tiṣṭhatos tatra ca tayor udabhūn murajadhvaniḥ /
tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam // SoKss_1,2.34 //

nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta /
ahamapyavadaṃ mātardraṣṭumetadvrajāmyaham // SoKss_1,2.35 //

tavāpi darśayiṣyāmi sapāṭhaṃ sarvameva tat /
etanmadvacanaṃ śrutvā viprau tau vismayaṃ gatau // SoKss_1,2.36 //

avocattau ca manmātā he putrau nātra saṃśayaḥ /
sakṛcchrutamayaṃ bālaḥ sarvaṃ vai dhārayeddhṛdi // SoKss_1,2.37 //

jijñāsārthamathābhyāṃ me prātiśākhyamapaṭhyata /
tathaiva tanmayā sarvaṃ paṭhitaṃ paśyatostayoḥ // SoKss_1,2.38 //

tatastābhyāṃ samaṃ gatvā dṛṣṭvā nāṭyaṃ tathaiva tat /
gṛhametyāgrato mātuḥ samagraṃ darśitaṃ mayā // SoKss_1,2.39 //

ekaśrutadharatvena māṃ niścitya kathāmimām /
vyāḍināmā tayoreko manmātuḥ praṇato 'bravīt // SoKss_1,2.40 //

vetasākhye pure mātardevasvāmikarambhakau /
abhūtāṃ bhrātarau viprāvatiprītau parasparam // SoKss_1,2.41 //

tayorekasya putro 'yamindradatto 'parasya ca /
ahaṃ vyāḍiḥ samutpanno matpitāstaṃ gatastataḥ // SoKss_1,2.42 //

tacchokādindradattasya pitā yāto mahāpatham /
asmajjananyośca tataḥ sphuṭitaṃ hṛdayaṃ śucā // SoKss_1,2.43 //

tenānāthau sati dhane 'py āvāṃ vidyābhikāṅkṣiṇau /
gatau prārthayituṃ svāmikumāraṃ tapasā tataḥ // SoKss_1,2.44 //

tapaḥsthitau ca tatrāvāṃ sa svapne prabhurādiśat /
asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ // SoKss_1,2.45 //

tatrāsti caiko varṣākhyo viprastasmādavāpsyathaḥ /
kṛtsnāṃ vidyāmatastatra yuvābhyāṃ gamyatāmiti // SoKss_1,2.46 //

athāvāṃ tatpuraṃ yātau pṛcchatostatra cāvayoḥ /
astīha mūrkho varṣākhyo vipra ityavadajjanaḥ // SoKss_1,2.47 //

tato dolādhirūḍhena gatvā cittena tatkṣaṇam /
gṛhamāvāmapaśyāva varṣasya vidhurasthiti // SoKss_1,2.48 //

mūṣakaiḥ kṛtavalmīkaṃ bhittiviśleṣajarjaram /
vicchāyaṃ chadiṣā hīnaṃ janmakṣetramivāpadām // SoKss_1,2.49 //

tatra dhyānasthitaṃ varṣamālokyābhyantare tadā /
upāgatau svas tatpatnīṃ vihitātithyasatkriyām // SoKss_1,2.50 //

dhūsarakṣāmavapuṣaṃ viśīrṇamalināmbarām /
guṇarāgāgatāṃ tasya rūpiṇīmiva durgatim // SoKss_1,2.51 //

praṇāmapūrvamāvābhyāṃ tasyai so 'tha niveditaḥ /
svavṛttāntaśca tadbhartṛmaurkhyavārtā ca yā śrutā // SoKss_1,2.52 //

putrau yuvāṃ me kā lajjā śrūyatāṃ kathayāmi vām /
ityuktvā sāvayoḥ sādhvī kathāmetāmavarṇayat // SoKss_1,2.53 //

śaṃkarasvāmināmātra nagare 'bhūddvijottamaḥ /
madbhartā copavarṣaśca tasya putrāvimāvubhau // SoKss_1,2.54 //

ayaṃ mūrkho daridraśca viparīto 'sya cānujaḥ /
tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe // SoKss_1,2.55 //

kadācidatha saṃprāptā prāvṛṭ tasyāṃ ca yoṣitaḥ /
saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam // SoKss_1,2.56 //

kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ /
śītakāle nidāghe ca snānakleśaklamāpaham // SoKss_1,2.57 //

dattaṃ na pratipadyanta ityācāro hi kutsitaḥ /
taddevaragṛhiṇyā me dattamasmai sadakṣiṇam // SoKss_1,2.58 //

tadgṛhītvāyamāyāto mayā nirbhartsito bhṛśam /
mūrkhabhāvakṛtenāntarmanyunā paryatapyata // SoKss_1,2.59 //

tataḥ svāmikumārasya pādamūlaṃ gato 'bhavat /
tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ // SoKss_1,2.60 //

sakṛcchrutadharaṃ vipraṃ prāpyaitāstvaṃ prakāśayeḥ /
ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ // SoKss_1,2.61 //

āgatyaiva ca vṛttāntaṃ sarvaṃ mahyaṃ nyavedayat /
tadā prabhṛtyavirataṃ japandhyāyaṃśca tiṣṭhati // SoKss_1,2.62 //

ataḥ śrutadharaṃ kaṃcidanviṣyānayataṃ yuvām /
tena sarvārthasiddhirvā bhaviṣyati na saṃśayaḥ // SoKss_1,2.63 //

śrutvaitad dharṣapatnītas tūrṇaṃ daurgatyahānaye /
dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt // SoKss_1,2.64 //

athāvāṃ pṛthivīṃ bhrāntau na ca śrutadharaṃ kvacit /
labdhavantau tataḥ śrāntau prāptāvadya gṛhaṃ tava // SoKss_1,2.65 //

ekaśrutadharaḥ prāpto bālo 'thaṃ tanayastava /
tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye // SoKss_1,2.66 //

iti vyāḍivacaḥ śrutvā manmātā sādarāvadat /
sarvaṃ sagmatamevaitadastyatra pratyayo mama // SoKss_1,2.67 //

tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā /
gaganādevam udabhūd aśarīrā sarasvatī // SoKss_1,2.68 //

eṣa śrutadharo jāto vidyāṃ varṣādavāpsyati /
kiṃ ca vyakaraṇaṃ loke pratiṣṭhāṃ prāpayiṣyati // SoKss_1,2.69 //

nāmnā vararuciś cāyaṃ tat tad asmai hi rocate /
yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat // SoKss_1,2.70 //

ata eva vivṛddhe 'smin bālake cintayāmy aham /
kva sa varṣa upādhyāyo bhaved iti divāniśam // SoKss_1,2.71 //

adya yuṣmanmukhājjñātvā paritoṣaśca me paraḥ /
tadenaṃ nayataṃ bhrātā yuvayoreṣa kā kṣatiḥ // SoKss_1,2.72 //

iti manmātṛvacanaṃ śrutvā tau harṣanirbharau /
vyāḍīndradattau tāṃ rātrimabudhyetāṃ kṣaṇopamām // SoKss_1,2.73 //

athotsavārthamambāyāstūrṇaṃ dattva nijaṃ dhanam /
vyāḍinaivopanīto 'haṃ vedārhatvaṃ mamecchatā // SoKss_1,2.74 //

tato mātrābhyanujñātaṃ kathaṃcidruddhabāṣpayā /
māmādāya nijotsāhaśamitāśeṣatadvyatham // SoKss_1,2.75 //

manyamānau ca kaumāraṃ puṣpitaṃ tadanugraham /
vyāḍīndradattau tarasā nagaryāḥ prasthitau tataḥ // SoKss_1,2.76 //

atha krameṇa varṣasya vayaṃ prāptā gṛhaṃ guroḥ /
skandaprasādamāyāntaṃ mūrtaṃ māṃ so 'yamanyata // SoKss_1,2.77 //

kṛtvāsmānagrato 'nyedyurupaviṣṭaḥ śucau bhuvi /
varṣopādhyāya oṃkāramakaroddivyayā girā // SoKss_1,2.78 //

tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ /
adhyāpayitumasmāṃśca pravṛtto 'bhūdasau tataḥ // SoKss_1,2.79 //

sakṛcchrutaṃ mayā tatra dviḥśrutaṃ vyāḍinā tathā /
triśrutaṃ cendradattena guruṇoktamagṛhyata // SoKss_1,2.80 //

dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ /
kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ // SoKss_1,2.81 //

kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ /
api vitatamahotsavaḥ samagraḥ samajani pāṭaliputrapauralokaḥ // SoKss_1,2.82 //

rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ // SoKss_1,2.83 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

evamuktvā vararuciḥ śṛṇvatyekāgramānase /
kāṇabhūtau vane tatra punarevedamabravīt // SoKss_1,3.1 //

kadācid yāti kāle 'tha kṛte svādhyāyakarmaṇi /
iti varṣa upādyāyaḥ pṛṣṭo 'smābhiḥ kṛtāhnikaḥ // SoKss_1,3.2 //

idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam /
sarasvatyāś ca lakṣmyāś ca tadupādhyāya kathyatām // SoKss_1,3.3 //

tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām /
tīrthaṃ kanakhalaṃ nāma gaṅgādvāre 'sti pāvanam // SoKss_1,3.4 //

yatra kāñcanapātena jāhnavī devadantinā /
uśīnaragiriprasthādbhittvā samavatāritā // SoKss_1,3.5 //

dākṣiṇātyo dvijaḥ kaścit tapasyan bhāryayā saha /
tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ // SoKss_1,3.6 //

kālena svargate tasminsabhārye te ca tatsutāḥ /
sthānaṃ rājagṛhaṃ nāma jagmurvidyārjanecchayā // SoKss_1,3.7 //

tatra cādhītavidyāste trayo 'pyānāthyaduḥkhitāḥ /
yayuḥ svāmikumārasya darśane dakṣiṇāpatham // SoKss_1,3.8 //

tatra te ciñcinīṃ nāma nagarīm ambudhes taṭe /
gatvā bhojikasaṃjñasya viprasya nyavasan gṛhe // SoKss_1,3.9 //

sa ca kanyā nijāstisrastebhyo dattvā dhanāni ca /
tapase 'nanyasaṃtāno gaṅgāṃ yāti sma bhojikaḥ // SoKss_1,3.10 //

atha teṣāṃ nivasatāṃ tatra śvaśuraveśmani /
avagrahakṛtastīvro durbhikṣaḥ samajāyata // SoKss_1,3.11 //

tena bhāryāḥ parityajya sādhvīstāste trayo yayuḥ /
spṛśanti na nṛśaṃsānāṃ hṛdayaṃ bandhubuddhayaḥ // SoKss_1,3.12 //

tatastu madhyamā tāsāṃ sagarbhābhūttataśca tāḥ /
bhavanaṃ yajñadattasya pitṛmitrasya śiśriyuḥ // SoKss_1,3.13 //

tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ /
āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ // SoKss_1,3.14 //

kālena madhyamā cātra tāsāṃ putramasūta sā /
anyonyātiśayāttasminsnehaścāsāmavardhata // SoKss_1,3.15 //

kadācidvyomamārgeṇa viharantaṃ maheśvaram /
aṅkasthā skandajananī taṃ dṛṣṭvā sadayāvadat // SoKss_1,3.16 //

deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
baddhasnehā dadhatyāśāmeṣo 'smāñjīvayediti // SoKss_1,3.17 //

tattathā kuru yenāyametā bālo 'pi jīvayet /
ityuktaḥ priyayā devo varadaḥ sa jagāda tām // SoKss_1,3.18 //

anugṛhṇāmyamuṃ pūrvaṃ sabhāryeṇāmunā yataḥ /
arādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi // SoKss_1,3.19 //

etajjāyā ca sā jātā pāṭalī nāma bhūpateḥ /
mahendravarmaṇaḥ putrī bhāryāsyaiva bhaviṣyati // SoKss_1,3.20 //

ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ /
nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ // SoKss_1,3.21 //

asya suptaprabuddhasya śīrṣānte ca dine dine /
suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati // SoKss_1,3.22 //

tataḥ suptotthite tasmin bāle tāḥ prāpya kāñcanam /
yajñadattasutāḥ sādhvyo nananduḥ phalitavratāḥ // SoKss_1,3.23 //

atha tena suvarṇena vṛddhakoṣo 'cireṇa saḥ /
babhūva putrako rājā tapodhīnā hi saṃpadaḥ // SoKss_1,3.24 //

kadācidyajñadatto 'tha rahaḥ putrakamabravīt /
rājandurbhikṣadoṣeṇa kvāpi tepitaro gatāḥ // SoKss_1,3.25 //

tatsadā dehi viprebhyo yenāyānti viśamya te /
brahmadattakathāṃ caitāṃ kathayāmyatra te śṛṇu // SoKss_1,3.26 //

vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ /
so 'paśyaddhaṃsayugalaṃ prayāntaṃ gagane niśi // SoKss_1,3.27 //

visphuratkanakacchāyaṃ rājahaṃsaśatairvṛtam /
vidyutpuñjamivākāṇḍasitābhrapariveṣṭitam // SoKss_1,3.28 //

punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ /
yathā nṛpatisaukhyeṣu na babandha ratiṃ kvacit // SoKss_1,3.29 //

mantribhiḥ saha saṃmantrya tataścākārayatsaraḥ /
sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau // SoKss_1,3.30 //

tataḥ kālena tau prāptau haṃsau rājā dadarśa saḥ /
viśvastau cāpi papraccha haime vapuṣi kāraṇam // SoKss_1,3.31 //

vyaktavācau tatastau ca haṃsau rājānamūcatuḥ /
purā janmāntare kākāvāvāṃ jātau mahīpate // SoKss_1,3.32 //

balyarthaṃ yudhyamānau ca puṇye śūnye śivālaye /
vinipatya vipannau svastatsthānadroṇikāntare // SoKss_1,3.33 //

jātau jātismarāvāvāṃ haṃsau hemamayau tataḥ /
tacchrutvā tau yathākāmaṃ paśyanrājā tutoṣa saḥ // SoKss_1,3.34 //

ato 'nanyādṛśādeva pitṛndānādavāpsyasi /
ityukto yajñadattena putrakastattathākarot // SoKss_1,3.35 //

śrutvā pradānavārtāṃ tāmāyayuste dvijātayaḥ /
parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire // SoKss_1,3.36 //

āścaryamaparityājyo dṛṣṭanaṣṭāpadāmapi /
avivekāndhabuddhīnāṃ svānubhāvo durātmanām // SoKss_1,3.37 //

kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ /
ninyustaddarśanavyājāddvijā vindhyanivāsinīm // SoKss_1,3.38 //

vadhakān sthāpayitvā ca devīgarbhagṛhāntare /
tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram // SoKss_1,3.39 //

tataḥ praviṣṭo viśvāsāt sa dṛṣṭvā hantum udyatān /
puruṣān putrako 'pṛcchat kasmān nihatha mām iti // SoKss_1,3.40 //

pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan /
tatas tān mohitān devyā buddhimān putrako 'vadat // SoKss_1,3.41 //

dadāmyetadanarghaṃ vo ratnālaṃkaraṇaṃ nijam /
māṃ muñcata karomyatra nodbhedaṃ yāmi dūrataḥ // SoKss_1,3.42 //

evamastviti tattasmādgṛhītvā vadhakā gatāḥ /
hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛsā // SoKss_1,3.43 //

tataḥ pratinivṛttāste hatā rājyārthino dvijāḥ /
mantribhirdrohiṇo buddhvā kṛtaghnānāṃ śivaṃ kutaḥ // SoKss_1,3.44 //

atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ /
viveśa vindhyakāntāraṃ viraktaḥ sveṣu bandhuṣu // SoKss_1,3.45 //

bhraman dadarśa tatrāsau bāhuyuddhaikatatparau /
puruṣau dvau tatastau sa pṛṣṭavān kau yuvām iti // SoKss_1,3.46 //

mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam /
idaṃ bhājanameṣā ca yaṣṭirete ca pāduke // SoKss_1,3.47 //

etan nimittaṃ yuddhaṃ nau yo balī sa hared iti /
etat tadvacanaṃ śrutvā hasan provāca putrakaḥ // SoKss_1,3.48 //

kiyadetaddhanaṃ puṃsastatastau samavocatām /
pāduke paridhāyaite khecaratvamavāpyate // SoKss_1,3.49 //

yaṣṭyā yallikhyate kiṃcitsatyaṃ saṃpadyate hi tat /
bhājane yo ya āhāraścintyate sa sa tiṣṭhati // SoKss_1,3.50 //

tac chrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ /
dhāvan balādhiko yaḥ syāt sa evaitad dhared iti // SoKss_1,3.51 //

evamastviti tau mūḍhau dhāvitau so 'pi pāduke /
adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane // SoKss_1,3.52 //

atha dūraṃ kṣaṇādgatva dadarśa nagarīṃ śubhām /
ākarṣikākhyāṃ tasyāṃ ca nabhaso 'vatatāra saḥ // SoKss_1,3.53 //

vañcanapravaṇā veśyā dvijā matpitaro yathā /
vaṇijo dhanalubdhāśca kasya gehe vasāmyaham // SoKss_1,3.54 //

iti saṃcintayan prāpa sa rājā vijanaṃ gṛham /
jīrṇaṃ tadantare caikāṃ vṛddhāṃ yoṣitam aikṣata // SoKss_1,3.55 //

pradānapūrvaṃ saṃtoṣya tāṃ vṛddhāmādṛtastayā /
uvāsālakṣitastatra putrakaḥ śīrṇasadmani // SoKss_1,3.56 //

kadācitsātha saṃprītā vṛddhā putrakamabravīt /
cintā me putra yadbhāryā nānurūpā tava kvacit // SoKss_1,3.57 //

iha rājñastu tanayā pāṭalītyasti kanyakā /
uparyantaḥpure sā ca ratnamityabhirakṣyate // SoKss_1,3.58 //

etadvṛddhāvacastasya dattakarṇasya śṛṇvataḥ /
viveśa tenaiva pathā labdharandhro hṛdi smaraḥ // SoKss_1,3.59 //

draṣṭavyā sā mayādyaiva kānteti kṛtaniścayaḥ /
niśāyāṃ nabhasā tatra pādukābhyāṃ jagāma saḥ // SoKss_1,3.60 //

praviśya so 'driśṛṅgāgratuṅgavātāyanena tām /
antaḥpure dadarśārtha suptāṃ rahasi pāṭalīm // SoKss_1,3.61 //

sevyamānāmavirataṃ candrakāntyāṅgalagnayā /
jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ // SoKss_1,3.62 //

kathaṃ prabodhayāmyetāmiti yābadacintayat /
ityakasmādvahistāvadyāmikaḥ puruṣo jagau // SoKss_1,3.63 //

āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam // SoKss_1,3.64 //

śrutvaivaitadupoddhātamaṅgairutkampaviklavaiḥ /
āliliṅga sa tāṃ kāntāṃ prābudhyata tataśca sā // SoKss_1,3.65 //

paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi /
abhūdanyonyasaṃmardo racayantyāṃ gatāgatam // SoKss_1,3.66 //

athālāpe kṛte vṛtte gāndharmodvāhakarmaṇi /
avardhata tayoḥ prītirdaṃpatyorna tu yāminī // SoKss_1,3.67 //

āmantryātha vadhūmutkāṃ tadgatenaiva cetasā /
āyayau paścime bhāge tadvṛddhāveśma putrakaḥ // SoKss_1,3.68 //

itthaṃ pratiniśaṃ tatra kurvāṇe 'smin gatāgatam /
saṃbhogacihnaṃ pāṭalyā rakṣibhirdṛṣṭam ekadā // SoKss_1,3.69 //

taistadāveditaṃ tasyāḥ pituḥ so 'pi niyuktavān /
gūḍhamantaḥpure tatra niśi nārimavekṣitum // SoKss_1,3.70 //

tayā ca tasya prāptasya tatrābhijñānasiddhaye /
putrakasya prasuptasya nyastaṃ vāsasyalaktakam // SoKss_1,3.71 //

prātastayā ca vijñapto rājā cārānvyasarjayat /
so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani // SoKss_1,3.72 //

ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam /
pādukābhyāṃ khamutpatya pāṭalīmandire 'viśat // SoKss_1,3.73 //

viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt /
ityaṅke pāṭalīṃ kṛtvā jagāma nabhasā tataḥ // SoKss_1,3.74 //

atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām /
pātraprabhāvajātairāhārairnandayāmāsa // SoKss_1,3.75 //

ālokitaprabhāvaḥ pāṭalyā putrako 'rthitaśca tataḥ /
yaṣṭyā lilekha tatra sa nagaraṃ caturaṅgabalayuktam // SoKss_1,3.76 //

tatra sa rājā bhūtvā mahāprabhāve ca satyatāṃ prāpte /
namayitvā taṃ śvaśuraṃ śaśākha pṛthvīṃ samudrāntām // SoKss_1,3.77 //

tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
nāmnā pāṭaliputraṃ kṣetraṃ lakṣmīsarasvatyoḥ // SoKss_1,3.78 //

iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām /
cirakālamabhūma kāṇabhūte vilasadvismayamodamānacittāḥ // SoKss_1,3.79 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

ityākhyāya kathāṃ madhye vindhyāntaḥ kāṇabhūtaye /
punarvararucistasmai prakṛtārthamavarṇayat // SoKss_1,4.1 //

evaṃ vyāḍīndradattābhyāṃ saha tatra vasan kramāt /
prāpto 'haṃ sarvavidyānāṃ pāramutkrāntaśaiśavaḥ // SoKss_1,4.2 //

indrotsavaṃ kadācicca prekṣituṃ nirgatā vayam /
kanyāmekāmapaśyāma kāmasyāstramasāyakam // SoKss_1,4.3 //

indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti /
upavarṣasutā seyamupakośeti so 'bravīt // SoKss_1,4.4 //

sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā /
karṣantī manmanaḥ kṛcchrādagacchadbhavanaṃ nijam // SoKss_1,4.5 //

pūrṇacandramukhī nīlanīrajottamalocanā /
mṛṇālanālalalitabhujā pīnastanojjvalā // SoKss_1,4.6 //

kambukaṇṭhī pravālābharadanacchadaśobhinī /
smarabhūpatisaundaryamandirevendirāparā // SoKss_1,4.7 //

tataḥ kāmaśarāpātanirbhinne hṛdaye na me /
niśi tasyāmabhūnnidrā tadvimboṣṭhapipāsayā // SoKss_1,4.8 //

kathaṃcillabdhanidro 'hamapaśyaṃ rajanīkṣaye /
śuklāmbaradharāṃ divyāṃ striyaṃ sā māmabhāṣata // SoKss_1,4.9 //

pūrvabhāryopakośā te guṇajñā nāparaṃ patim /
kaṃcidicchatyataścintā putra kāryatra na tvayā // SoKss_1,4.10 //

ahaṃ sadā śarīrāntarvāsinī te sarasvatī /
tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat // SoKss_1,4.11 //

tataḥ prabuddho jātāstho gatvātiṣṭhamahaṃ śanaiḥ /
dayitāmandirāsannabālacūtataroradhaḥ // SoKss_1,4.12 //

athāgatya samākhyātaṃ tatsakhyā mannibandhanam /
udgāḍhamupakośāyā navānaṅgavijṛmbhitam // SoKss_1,4.13 //

tato 'haṃ dviguṇībhūtatāpastāmevamabravam /
adattāṃ gurubiḥ svecchamupakośāṃ kathaṃ bhaje // SoKss_1,4.14 //

varaṃ hi mṛtyur nākīrtis tatsakhīhṛdayaṃ tava /
gurubhiryadi budhyeta tatkadācicchivaṃ bhavet // SoKss_1,4.15 //

tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya /
tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat // SoKss_1,4.16 //

tayā tatkathitaṃ bhartur upavarṣasya tatkṣaṇam /
tena bhrātuśca varṣasya tena taccābhinanditam // SoKss_1,4.17 //

vivāhe niścite gatvā vyāḍirānayati sma tām /
varṣācāryanideśena kauśāmbyā jananīṃ mama // SoKss_1,4.18 //

athopakośā vidhivatpitrā me pratipāditā /
tato mātrā gṛhiṇyā ca samaṃ tatrāvasaṃ sukham // SoKss_1,4.19 //

atha kālena varṣasya śiṣyavargo mahānabhūt /
tatraikaḥ pāṇinirnāma jaḍabuddhitaro 'bhavat // SoKss_1,4.20 //

sa śuśrūṣāparikliṣṭaḥ preṣito varṣabhāryayā /
agacchattapase khinno vidyākāmo himālayam // SoKss_1,4.21 //

tatra tīvreṇa tapasā toṣitādinduśekharāt /
sarvavidyāmukhaṃ tena prāptaṃ vyākaraṇaṃ navam // SoKss_1,4.22 //

tataścāgatya māmeva vādāyāhvayate sma saḥ /
pravṛtte cāvayorvāde prayātāḥ sapta vāsarāḥ // SoKss_1,4.23 //

aṣṭame 'hni mayā tasmiñjite tatsamanantaram /
nabhaḥ sthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ // SoKss_1,4.24 //

tena praṇaṣṭam aindraṃ tad asmadvyākaraṇaṃ bhuvi /
jitāḥ pāṇininā sarve mūrkhībhūtā vayaṃ punaḥ // SoKss_1,4.25 //

atha saṃjātanirvedaḥ svagṛhasthitaye dhanam /
haste hiraṇyaguptasya vidhāya vaṇijo nijam // SoKss_1,4.26 //

uktvā taccopakośāyai gatavānasmi śaṃkaram /
tapobhirārādhayituṃ nirāhāro himālayam // SoKss_1,4.27 //

upakośā hi me śreyaḥ kāṅkṣantī nijamandire /
atiṣṭhatpratyahaṃ snāntī gaṅgāyāṃ niyatavratā // SoKss_1,4.28 //

ekadā sā madhau prāpte kṣāmā pāṇḍurmanoramā /
pratipaccandralekheva janalocanahāriṇī // SoKss_1,4.29 //

snātuṃ tripathagāṃ yāntī dṛṣṭā rājapurodhasā /
daṇḍādhipatinā caiva kumārasacivena ca // SoKss_1,4.30 //

tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām /
sāpi tasmindine snāntī kathamapyakarocciram // SoKss_1,4.31 //

āgacchantīṃ ca sāyaṃ tāṃ kumārasacivo haṭhāt /
agrahīdatha sāpyenamavocatpratibhāvatī // SoKss_1,4.32 //

abhipretamidaṃ bhadra yathā tava yathā mama /
kiṃ tvahaṃ satkulotpannā pravāsasthitabhartṛkā // SoKss_1,4.33 //

kathamevaṃ pravarteya paśyet ko'pi kadācana /
tataśca dhruvamaśreyastvayā saha bhavenmama // SoKss_1,4.34 //

tasmānmadhūtsavākṣiptapauraloke gṛhaṃ mama /
āgantavaṃ dhruvaṃ rātreḥ prathame prahare tvayā // SoKss_1,4.35 //

ityuktvā kṛtasaṃdhā sā tena kṣipta vidhervaśāt /
yāvatkiṃcidgatā tāvanniruddhā sā purodhasā // SoKss_1,4.36 //

tasyāpi tatraiva dine tadvadeva tayā niśi /
saṃketakaṃ dvitīyasmin prahare paryakalpyata // SoKss_1,4.37 //

muktāṃ kathaṃcit tenāpi prayātāṃ kiṃcid antaram /
daṇḍādhipo ruṇaddhi sma tṛtīyas tāṃ suvihvalām // SoKss_1,4.38 //

atha tasyāpi divase tasminneva tathaiva sā /
saṃketakaṃ triyāmāyāṃ tṛtīye prahare vyadhāt // SoKss_1,4.39 //

daivāttenāpi nirmuktā sakampā gṛhamāgatā /
kartavyāṃ sā svaceṭīnāṃ saṃvidaṃ svairamabravīt // SoKss_1,4.40 //

varaṃ patyau pravāsasthe maraṇaṃ kulayoṣitaḥ /
na tu rūpāramallokalocanāpātapātratā // SoKss_1,4.41 //

iti saṃcintayantī ca smarantī māṃ nināya sā /
śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām // SoKss_1,4.42 //

prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā /
ceṭī hiraṇyaguptasya kiṃcinmārgayituṃ dhanam // SoKss_1,4.43 //

āgatyā so 'pi tāmevamekānte vaṇirābravīt /
bhajasva māṃ tato bhartṛsthāpitaṃ te dadāmi tat // SoKss_1,4.44 //

tacchrutvā sākṣirahitāṃ matvā bhartṛdhanasthitim /
vaṇijaṃ pāpamālokya khedāmarṣakadarthitā // SoKss_1,4.45 //

tasyāmevātra saṃketaṃ rātrau tasyāpi paścime /
śeṣe pativratā yāme sākarodatha so 'gamat // SoKss_1,4.46 //

tataḥ sākārayadbhūri ceṭībhiḥ kuṇḍakasthitam /
kastūrikādisaṃyuktaṃ kajjalaṃ tailamiśritam // SoKss_1,4.47 //

talliptāścelakhaṇḍāśca catvāro vihitāstayā /
mañjūṣā kāritā cābhutsthūlā sabahirargalā // SoKss_1,4.48 //

atha tasminmahāveṣo vasantotsavavāsare /
āyayau prathame yāme kumārasacivo niśi // SoKss_1,4.49 //

alakṣitaṃ praviṣṭaṃ tamupakośedamabravīt /
asnātaṃ na spṛśāmi tvāṃ tatsnāhi praviśāntaram // SoKss_1,4.50 //

aṅgīkurvansa tanmūḍhaśceṭikābhiḥ praveśitaḥ /
abhyantaragṛhaṃ guptamandhakāramayaṃ tataḥ // SoKss_1,4.51 //

gṛhītvā tatra tasyāntarvastrāṇyābharaṇāni ca /
celakhaṇḍaṃ tamekaṃ ca dattvāntarvāsasaḥ kṛte // SoKss_1,4.52 //

ā śiraḥ pādamaṅgeṣu tābhistattailakajjalam /
abhyaṅgabhaṅgyā pāpasya nyastaṃ ghanamapaśyataḥ // SoKss_1,4.53 //

atiṣṭhanmardayantyastatpratyaṅgaṃ yāvadasya tāḥ /
tāvaddvitīye prahare sa purodhā upāgamat // SoKss_1,4.54 //

mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ /
tadiha praviśetyuktvā ceṭyastāstaṃ tathāvidham // SoKss_1,4.55 //

kumārasacivaṃ nagnaṃ mañjūṣāyāṃ sasaṃbhramam /
nicikṣipurathābadhnannargalena bahiśca tām // SoKss_1,4.56 //

so 'pi snānamiṣānnītastamasyantaḥ purohitaḥ /
tathaiva hṛtavastrādistailakajjalamardanaiḥ // SoKss_1,4.57 //

celakhaṇḍadharastāvacceṭikābhirvimohitaḥ /
yāvattṛtīye prahare daṇḍādhipatirāgamat // SoKss_1,4.58 //

tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt /
ādyavatso 'pi nikṣipto mañjūṣāyāṃ purohitaḥ // SoKss_1,4.59 //

tasya dattvārgalaṃ tābhiḥ snānavyājāt praveśya saḥ /
daṇḍādhipo 'pi tatraiva tāvatkajjalamardanaiḥ // SoKss_1,4.60 //

anyavadvipralabdho 'bhūccelakhaṇḍaikakarpaṭaḥ /
yāvatsa paścime yāme vaṇiktatrāgato 'bhavat // SoKss_1,4.61 //

taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha /
mañjūṣāyāṃ sa ceṭībhirdattaṃ ca bahirargalam // SoKss_1,4.62 //

te ca trayo 'ndhatāmisravasabhyāsodyatā iva /
mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan // SoKss_1,4.63 //

dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā /
upakośāvadaddehi tanme bhartrārpitaṃ dhanam // SoKss_1,4.64 //

tacchrutvā śūnyamālokya gṛhaṃ so 'pyavadacchaṭhaḥ /
uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam // SoKss_1,4.65 //

upakośāpi mañjūṣāṃ śrāvayantī tato 'bravīt /
etaddhiraṇyaguptasya vacaḥ śṛṇuta devatāḥ // SoKss_1,4.66 //

ity uktvā caiva nirvāpya dīpaṃ so 'py anyavadvaṇik /
liptaḥ snānāpadeśena ceṭībhiḥ kajjalaiś ciram // SoKss_1,4.67 //

atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
anicchan galahastena tābhir nirvāsitas tataḥ // SoKss_1,4.68 //

atha cīraikavasano maṣīliptaḥ pade pade /
bhakṣyamāṇaḥ śvabhiḥ prāpa lajjamāno nijaṃ gṛham // SoKss_1,4.69 //

tatra dāsajanasyāpi tāṃ prakṣālayato maṣīm /
nāśakatsaṃmukhe sthātuṃ kaṣṭo hyavinayakramaḥ // SoKss_1,4.70 //

upakośāpy atha prātaś ceṭikānugatā gatā /
gurūṇām anivedyaiva rājño nandasya mandiram // SoKss_1,4.71 //

vaṇigghiraṇyagupto me bhartrā nyāsīkṛtaṃ dhanam /
jihīrṣatīti vijñaptas tatra rājā tayā svayam // SoKss_1,4.72 //

tena tac ca parijñātuṃ tatraivānāyito vaṇik /
maddhaste kiṃcid apy asyā deva nāstīty abhāṣata // SoKss_1,4.73 //

upakośā tato 'vādītsanti me deva sākṣiṇaḥ /
mañjūṣāyāṃ gataḥ kṣiptvā bhartā me gṛhadevatāḥ // SoKss_1,4.74 //

svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam /
tāmānāyyeha mañjūṣāṃ pṛcchyantāṃ devatāstvayā // SoKss_1,4.75 //

tacchrutvā vismayādrājā tadānayanamādiśat /
tataḥ kṣaṇāt sā mañjūṣā prāpitā bahubhirjanaiḥ // SoKss_1,4.76 //

athopakośā vakti sma satyaṃ vadata devatāḥ /
yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham // SoKss_1,4.77 //

no ceddadāmyahaṃ yuṣmānsadasyudghāṭayāmi vā /
tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire // SoKss_1,4.78 //

satyaṃ samakṣam asmākam anenāṅgīkṛtaṃ dhanam /
tato niruttaraḥ sarvaṃ sa vaṇik tat prapadyata // SoKss_1,4.79 //

upakośāmathābhyarthya rājñā tvatikutūhalāt /
sadasyudghāṭitā tatra mañjūṣā sphoṭitārgalā // SoKss_1,4.80 //

niṣkṛṣṭāste 'pi puruṣāstamaḥ piṇḍā iva trayaḥ /
kṛcchrācca pratyabhijñātā mantribhirbhūbhṛtā tathā // SoKss_1,4.81 //

prahasatsvatha sarveṣu kimetaditi kautukāt /
rājñā pṛṣṭā satī sarvamupakośā śaśaṃsa tat // SoKss_1,4.82 //

acintyaṃ śīlaguptānāṃ caritaṃ kulayoṣitām /
iti cābhinanandustāmupakośāṃ sabhāsadaḥ // SoKss_1,4.83 //

tatas te hṛtasarvasvāḥ paradāriṣiṇo 'khilāḥ /
rājñā nirvāsitā deśādaśīlaṃ kasya bhūtaye // SoKss_1,4.84 //

bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu /
upakośāpi bhūpena preṣitā gṛhamāgamat // SoKss_1,4.85 //

varṣopavarṣau tadbuddhvā sādhvīṃ tāmabhyanandatām /
sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ // SoKss_1,4.86 //

atrāntare tuṣārādrau kṛtvā tīvrataraṃ tapaḥ /
ārādhito mayā devo varadaḥ pārvatīpatiḥ // SoKss_1,4.87 //

tadeva tena śāstraṃ me pāṇinīyaṃ prakāśitam /
tadicchānugrahādeva mayā pūrṇīkṛtaṃ ca tat // SoKss_1,4.88 //

tato 'haṃ gṛham āgaccham ajñātādhvapariśramaḥ /
niśākarakalāmauliprasādāmṛtanirbharaḥ // SoKss_1,4.89 //

atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ /
tatropakośāvṛttāntaṃ tam aśrauṣaṃ mahādbhutam // SoKss_1,4.90 //

tena me paramāṃ bhūmimātmanyānandavismayau /
tasyāṃ ca sahajasnehabahumānāvagacchatām // SoKss_1,4.91 //

varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam /
tataḥ prakāśitaṃ svāmikumāreṇaiva tasya tat // SoKss_1,4.92 //

tato vyāḍīndradattābhyāṃ vijñapto dakṣiṇāṃ prati /
gururvarṣo 'bravīt svarṇakoṭir me dīyatām iti // SoKss_1,4.93 //

aṅgīkṛtya gurorvākyaṃ tau ca māmityavocatām /
ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām // SoKss_1,4.94 //

gacchāmo nānyato 'smābhiriyatkāñcanamāpyate /
navādhikāyā navateḥ koṭīnāmadhipo hi saḥ // SoKss_1,4.95 //

vācā tenopakośā ca prāgdharmabhaginī kṛtā /
ataḥ śyālaḥ sa te kiṃcittvadguṇaiḥ samavāpyate // SoKss_1,4.96 //

iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam /
ayodhyāsthamagacchāma trayaḥ sabrahmacāriṇaḥ // SoKss_1,4.97 //

prāptamātreṣu cāsmāsu sa rājā pañcatāṃ gataḥ /
rāṣṭre kolāhalaṃ jātaṃ viṣādena sahaiva naḥ // SoKss_1,4.98 //

avocadindradatto 'tha tatkṣaṇaṃ yogasiddhimān /
gatāsorasya bhūpasya śarīraṃ praviśāmyaham // SoKss_1,4.99 //

arthī vararucirme 'stu dāsyāmyasmai ca kāñcanam /
vyāḍī rakṣatu me dehaṃ tataḥ pratyāgamāvadhi // SoKss_1,4.100 //

ityuktvā nandadehāntarindradattaḥ samāviśat /
pratyujjīvati bhūpe ca rāṣṭre tatrotsavo 'bhavat // SoKss_1,4.101 //

śūnye devagṛhe dehamindradattasya rakṣitum /
vyāḍau sthite gato 'bhūvamahaṃ rājakulaṃ tadā // SoKss_1,4.102 //

praviśya svastikāraṃ ca vidhāya gurudakṣiṇām /
yoganando mayā tatra hemakoṭiṃ sa yācitaḥ // SoKss_1,4.103 //

tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam /
suvarṇakoṭimetasmai dāpayeti samādiśat // SoKss_1,4.104 //

mṛtasya jīvitaṃ dṛṣṭvā sadyaśca prāptimarthinaḥ /
sa tattvaṃ jñātavānmantrī kimajñeyaṃ hi dhīmatām // SoKss_1,4.105 //

deva dīyata ityuktvā sa ca mantrītyacintayat /
nandasya tanayo bālo rājyaṃ ca bahuśatrumat // SoKss_1,4.106 //

tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam /
niścityaitatsa tatkālaṃ śavānsarvānadāhayat // SoKss_1,4.107 //

cārairanviṣya tanmadhye labdhvā devagṛhāttataḥ /
vyāḍiṃ vidhūya taddagdhamindradattakalevaram // SoKss_1,4.108 //

atrāntare ca rājānaṃ hemakoṭisamarpaṇe /
tvaramāṇamathāha sma śakaṭālo vicārayan // SoKss_1,4.109 //

utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ /
kṣaṇaṃ pratīkṣatāmeṣa vipro yāvaddadāmyaham // SoKss_1,4.110 //

athaitya yoganandasya vyāḍinā kranditaṃ puraḥ /
abrahmaṇyamanutkrāntajīvo yogasthito dvijaḥ // SoKss_1,4.111 //

anāthaśava ityadya balāddagdhastavodaye /
tacchrutvā yoganandasya kāpyavasthābhavacchucā // SoKss_1,4.112 //

dehadāhātsthire tasmiñjāte nirgatya me dadau /
suvarṇakoṭiṃ sa tataḥ śakaṭālo mahāmatiḥ // SoKss_1,4.113 //

yoganando 'tha vijane saśoko vyāḍimabravīt /
śūdrībhūto 'smi vipro 'pi kiṃ śriyā sthirayāpi me // SoKss_1,4.114 //

tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata /
jñāto 'si śakaṭālena tadenaṃ cintayādhunā // SoKss_1,4.115 //

mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam // SoKss_1,4.116 //

tasmādvararuciṃ mantrimukhyatve kuru yena te /
etadbuddhyā bhavedrājyaṃ sthiraṃ divyānubhāvayā // SoKss_1,4.117 //

ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām /
tadaivānīya dattā me yoganandena mantritā // SoKss_1,4.118 //

athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te /
rājyaṃ naiva sthiraṃ manye śakaṭāle padasthite // SoKss_1,4.119 //

tasmānnāśaya yuktyainamiti mantre mayodite /
yoganando 'ndhakūpāntaḥ śakaṭālaṃ tamakṣipat // SoKss_1,4.120 //

kiṃ ca putraśataṃ tasya tatraiva kṣiptavānasau /
jīvandvijo 'munā dagdha iti doṣānukīrtanāt // SoKss_1,4.121 //

ekaḥ śarāvaḥ saktūnāmekaḥ pratyahamambhasaḥ /
śakaṭālasya tatrāntaḥ saputrasya nyadhīyata // SoKss_1,4.122 //

sa covāca tataḥ putrānamībhiḥ saktubhiḥ sutāḥ /
eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva kā // SoKss_1,4.123 //

tasmātsaṃbhakṣayatvekaḥ pratyahaṃ sajalānamūn /
yaḥ śakto yoganandasya kartuṃ vairapratikriyām // SoKss_1,4.124 //

tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
prāṇebhyo 'pi hi dhīrāṇāṃ priyā śatrupratikriyā // SoKss_1,4.125 //

tataḥ sa śakaṭālastaiḥ pratyahaṃ saktuvāribhiḥ /
eka evākarod vṛttiṃ kaṣṭaṃ krūrā jigīṣavaḥ // SoKss_1,4.126 //

abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu /
na svecchaṃ vyavahartavyam ātmano bhūtim icchatā // SoKss_1,4.127 //

iti cācintayat tatra śakaṭālo 'ndhakūpagaḥ /
tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām // SoKss_1,4.128 //

tataḥ sutaśataṃ tasya paśyatastadvyapadyata /
tatkaraṅkairvṛto jīvannatiṣṭhatsa ca kevalaḥ // SoKss_1,4.129 //

yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ /
vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ // SoKss_1,4.130 //

abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te /
āmantrito si gacchāmi tapastaptumahaṃ kvacit // SoKss_1,4.131 //

tacchrutvā yoganandastaṃ bāṣpakaṇṭho 'pyabhāṣata /
rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti // SoKss_1,4.132 //

vyāḍis tato 'vadad rājañ śarīre kṣaṇanaśvare /
evaṃprāyeṣv asāreṣu dhīmān ko nāma majjati // SoKss_1,4.133 //

nahi mohayati prājñaṃ lakṣmīrmarumarīcikā /
ityuktvaiva sa tatkālaṃ tapase niścito yayau // SoKss_1,4.134 //

agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ /
bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ // SoKss_1,4.135 //

tatropakośāparicaryamāṇaḥ samudvahanmantridhurāṃ ca tasya /
ahaṃ jananyā gurubhiś ca sākam āsādya lakṣmīmavasaṃ cirāya // SoKss_1,4.136 //

bahu tatra dine dine dyusindhuḥ kanakaṃ mahyamadāttapaḥ prasannā /
vadati sma śarīriṇī ca sākṣān mama kāryāṇi sarasvatī sadaiva // SoKss_1,4.137 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

evamuktvā vararuciḥ punaretadavarṇayat /
kālena yoganando 'tha kāmādivaśamāyayau // SoKss_1,5.1 //

gajendra iva mattaśca nāpaikṣata sa kiṃcana /
akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet // SoKss_1,5.2 //

acintayaṃ tataścāhaṃ rājā tāvadviśṛṅkhalaḥ /
tatkāryacintayākrāntaḥ svadharmo me 'vasīdati // SoKss_1,5.3 //

tasmādvaraṃ sahāyaṃ taṃ śakaṭālaṃ samuddhare /
kriyetā cedviruddhaṃ ca kiṃ da kuryānmayi sthite // SoKss_1,5.4 //

niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ /
uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ // SoKss_1,5.5 //

durjayo yoganando 'yaṃ sthite vararucāvataḥ /
āśraye vaitasīṃ vṛttiṃ kālaṃ tāvatpratīkṣitum // SoKss_1,5.6 //

iti saṃcintya sa prājñaḥ śakaṭālo madicchayā /
akarodrājakāryāṇi punaḥ saṃprāpya mantritām // SoKss_1,5.7 //

kadācidyoganando 'tha nirgato nagarādvahiḥ /
śliṣyatpañcāṅguliṃ hastaṃ gaṅgāmadhye vyalokayat // SoKss_1,5.8 //

kimetaditi papraccha māmāhūya sa tatkṣaṇam /
ahaṃ ca dve nijāṅgulyau diśi tasyāmadarśayam // SoKss_1,5.9 //

tena tasmiṃstirobhūte haste rājātivismayāt /
bhūyo 'pi tadapṛcchanmāṃ tataścāhaṃ tamabravam // SoKss_1,5.10 //

pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate /
ityuktavānasau hastaḥ śvāṅgulīḥ pañca darśayan // SoKss_1,5.11 //

tato 'sya rājan naṅgulyāv ete dve darśite mayā /
aikacitye dvayoreva kimasādhyaṃ bhavediti // SoKss_1,5.12 //

ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ /
śakaṭālo vyaṣīdacca madbuddhiṃ vīkṣya durjayām // SoKss_1,5.13 //

ekadā yoganandaśca dṛṣṭavānmahiṣīṃ nijām /
vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham // SoKss_1,5.14 //

tanmātrādeva kupito rājā viprasa tasya saḥ /
ādiśadbadhamīrṣyā hi vivekaparipanthinī // SoKss_1,5.15 //

hantuṃ vadhyabhuvaṃ tasmin nīyamāne dvije tadā /
ahasadgatajīvo 'pi matsyo vipaṇimadhyagaḥ // SoKss_1,5.16 //

tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat /
viprasya māmapṛcchacca matsyahāsasya kāraṇam // SoKss_1,5.17 //

nirūpya kathayāmyetadityuktvā nirgataṃ ca mām /
cintitopasthitaikānte sarasvatyevamabravīt // SoKss_1,5.18 //

asya tālataroḥ pṛṣṭhe tiṣṭha rātrābalakṣitaḥ /
atra śroṣyasi matsyasya hāsahetum asaṃśayam // SoKss_1,5.19 //

tacchrutvā niśi tatrāhaṃ gatvā tālopari sthitaḥ /
apaśyaṃ rākṣasīṃ ghorāṃ bālaiḥ putraiḥ sahāgatam // SoKss_1,5.20 //

sā bhakṣyaṃ yācamānāṃstānavādītpratipālyatām /
prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ // SoKss_1,5.21 //

kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ /
taṃ hi dṛṣṭva mṛto 'pīha matsyo hasitavāniti // SoKss_1,5.22 //

hasitaṃ kimu teneti pṛṣṭā bhūyaḥ sutaiśca sā /
avocadrākṣasī rājñaḥ sarvā rājño 'pi viplutāḥ // SoKss_1,5.23 //

sarvatrāntaḥpure hyatra strīrūpāḥ puruṣāḥ sthitāḥ /
hanyate 'naparādhas tu vipra ity ahasat timiḥ // SoKss_1,5.24 //

bhūtānāṃ pārthivātyarthanirvivekatvahāsinām /
sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ // SoKss_1,5.25 //

etattasyā vacaḥ śrutvā tato 'pakrāntavāhanam /
prāptaśca matsyahāsasya hetuṃ rājñe nyavedayam // SoKss_1,5.26 //

prāpya cāntaḥpurebhyas tān strīrūpān puruṣāṃs tataḥ /
bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān // SoKss_1,5.27 //

ityādi ceṣṭitaṃ dṛṣṭvā tasya rājño viśṛṅkhalam /
khinne mayi kadācicca tatrāgāccitrakṛnnavaḥ // SoKss_1,5.28 //

alikhat sa mahādevīṃ yoganandaṃ ca taṃ paṭe /
sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt // SoKss_1,5.29 //

taṃ ca citrakaraṃ rājā tuṣṭo vittairapūrayat /
taṃ ca vāsagṛhe citrapaṭaṃ bhittāvakārayat // SoKss_1,5.30 //

ekadā ca praviṣṭasya vāsake tatra sā mama /
saṃpūrṇalakṣaṇā devī pratibhāti sma citragā // SoKss_1,5.31 //

lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt /
athākārṣamahaṃ tasyāstilakaṃ mekhalāpade // SoKss_1,5.32 //

saṃpūrṇalakṣaṇāṃ tena kṛtvaināṃ gatavānaham /
praviṣṭo yoganando 'tha tilakaṃ taṃ vyalokayat // SoKss_1,5.33 //

kenāyaṃ racito 'treti so 'pṛcchacca mahattarān /
te ca nyavedayaṃstasmai kartāraṃ tilakasya mām // SoKss_1,5.34 //

devyā guptapradeśasthamimaṃ nānyo mayā vinā /
vetti tajjñātavānevamasau vararuciḥ katham // SoKss_1,5.35 //

channaḥ kṛto 'munā nūnaṃ mamāntaḥpuraviplavaḥ /
dṛṣṭavānata evāyaṃ strīrūpāṃstatra tānnarān // SoKss_1,5.36 //

iti saṃcintayāmāsa yoganandaḥ krudhā jvalan /
jāyante bata mūḍhānāṃ saṃvāda api tādṛśāḥ // SoKss_1,5.37 //

tataḥ svairaṃ samāhūya śakaṭālaṃ samādiśat /
tvayā vararucirvadhyo devīvidhvaṃsanāditi // SoKss_1,5.38 //

yathā jñāpayasītyuktvā śakaṭālo 'gamadbahiḥ /
acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me // SoKss_1,5.39 //

divyabuddhiprabhāvo 'sābuddhartā ca mamāpadaḥ /
viprasya tadvaraṃ guptaṃ saṃprati svīkaromi tam // SoKss_1,5.40 //

iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam /
vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ // SoKss_1,5.41 //

anyaṃ kaṃcitpravādāya hanmyahaṃ tvaṃ ca madgṛhe /
pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt // SoKss_1,5.42 //

iti tadvacanāc channas tadgṛhe 'vasthito 'bhavam /
sa cānyaṃ hatavān kaṃcin madvadhākhyātaye niśi // SoKss_1,5.43 //

evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā /
eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ // SoKss_1,5.44 //

nahi hantumahaṃ śakyo rākṣaso mittramasti me /
dhyātamātrāgato viśvaṃ grasate sa madicchayā // SoKss_1,5.45 //

rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
tacchrutvā so 'bravīnmantrī rakṣo me darśyatāmiti // SoKss_1,5.46 //

tato dhyātāgataṃ tasmi tadrakṣo 'hamadarśayam /
taddarśanācca vitrasto vismitaśca vabhūva saḥ // SoKss_1,5.47 //

rakṣasyantarhite tasmiñ śakaṭālaḥ sa māṃ punaḥ /
kathaṃ te rākṣaso mittraṃ saṃjāta iti pṛṣṭavān // SoKss_1,5.48 //

tato 'hamavadaṃ pūrvaṃ rakṣārthaṃ nagare bhraman /
rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ // SoKss_1,5.49 //

tacchrutvā yoganando māmakaronnagarādhipam /
bhramaṃścāpaśyamatrāhaṃ bhramantaṃ rākṣasaṃ niśi // SoKss_1,5.50 //

sa ca māmavadadbrūhi vidyate nagare 'tra kā /
surūpā strīti tacchrutvā vihasyāhaṃ tamabravam // SoKss_1,5.51 //

yā yasyābhimatā mūrkha surūpā tasya sā bhavet /
tacchrutvaiva tvayaikena jito 'smītyavadatsa mām // SoKss_1,5.52 //

praśnamokṣādvadhottirṇaṃ māṃ punaścābravīdasau /
tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ // SoKss_1,5.53 //

ityuktvāntarhite tasminyathāgatamagāmaham /
evam āpatsahāyo me rākṣaso mittratāṃ gataḥ // SoKss_1,5.54 //

ityuktavānahaṃ bhūyaḥ śakaṭālena cārthitaḥ /
gaṅgāmadarśayaṃ tasmai mūrtāṃ dhyānādupasthitām // SoKss_1,5.55 //

stutibhistoṣitā sā ca mayā devī tirodadhe /
babhūva śakaṭālaśca sahāyaḥ praṇato mayi // SoKss_1,5.56 //

ekadā ca sa mantrī māṃ guptasthaṃ khinnamabravīt /
sarvajñenāpi khedāya kimātmā dīyate tvayā // SoKss_1,5.57 //

kiṃ na jānāsi yadrājñāmavicāraratā dhiyaḥ /
acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu // SoKss_1,5.58 //

ādityavarmanāmātra babhūva nṛpatiḥ purā /
śivavarmābhidhāno 'sya mantrī cābhūnmahāmatiḥ // SoKss_1,5.59 //

rājñastasyaikadā caikā rājñī garbhamadhārayat /
tadbuddhvā sa nṛpo 'pṛcchadityantaḥ purarakṣiṇaḥ // SoKss_1,5.60 //

varṣadvayaṃ praviṣṭasya vartate 'ntaḥpure 'tra me /
tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām // SoKss_1,5.61 //

athocuste praveśo 'tra puṃso 'nyasyāsti na prabho /
śivavarmā tu te mantrī praviśatyanivāritaḥ // SoKss_1,5.62 //

tacchrutvācintayadrājā nūnaṃ drohī sa eva me /
prakāśaṃ ca hate tasminnapavādo bhavenmama // SoKss_1,5.63 //

ityālocya sa taṃ yuktyā śivavarmāṇamīśvaraḥ /
sāmantasyāntikaṃ sakhyuḥ prāhiṇodbhogavarmaṇaḥ // SoKss_1,5.64 //

tadvadhaṃ tasya lekhena saṃdiśya tadanantaram /
nigūḍhaṃ sa nṛpastatra lekhahāraṃ vyasarjayat // SoKss_1,5.65 //

yāte mantriṇi saptāhe gate bhītyā palāyitā /
sā rājñī rakṣibhirlabdhā puṃsā strīrupiṇā saha // SoKss_1,5.66 //

ādityavarmā tadbuddhvā sānutāpo 'bhavattadā /
kiṃ mayā tādṛśo mantrī ghātito 'kāraṇāditi // SoKss_1,5.67 //

atrāntare sa ca prāpa nikaṭaṃ bhogavarmaṇaḥ /
śivavarmā sa copāgāllekhamādāya pūruṣaḥ // SoKss_1,5.68 //

vācayitvā ca taṃ lekhamekānte śivavarmaṇe /
śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt // SoKss_1,5.69 //

śivavarmāpy avocat taṃ sāmantaṃ mantrisattamaḥ /
tvaṃ vyāpādaya māṃ no cen nihanmyātmānam ātmanā // SoKss_1,5.70 //

tacchrutvā vismayāviṣṭo bhogavarmā jagāda tam /
kimetadbrūhi me vipra śāpito 'si na vakṣi cet // SoKss_1,5.71 //

atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate /
tatra dvādaśa varṣāṇi deśe devo na varṣati // SoKss_1,5.72 //

tacchrutvā mantribhiḥ sārdhaṃ bhogavarmā vyacintayat /
duṣṭaḥ sa rājā deśasya nāśamasmākamicchati // SoKss_1,5.73 //

kiṃ hi tatra na santyeva vadhakā guptagāminaḥ /
tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi // SoKss_1,5.74 //

iti saṃmantrya dattvā ca rakṣakān bhogavarmaṇā /
śivavarmā tato deśāt preṣito 'bhūt tataḥ kṣaṇāt // SoKss_1,5.75 //

evaṃ pratyāyayau jīvansa mantrī prajñayā svayā /
śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet // SoKss_1,5.76 //

itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama /
kātyāyana nṛpo 'pyeṣa sānutāpo bhaviṣyati // SoKss_1,5.77 //

ityuktaḥ śakaṭālena cchanno 'haṃ tasya veśmani /
pratīkṣamāṇo 'vasaraṃ tānyahānyatyavāhayam // SoKss_1,5.78 //

tasyātha yoganandasya kāṇabhūteḥ kadācana /
putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat // SoKss_1,5.79 //

aśvavegātprayātasya kathaṃciddūramantaram /
ekākino vane tasya vāsaraḥ paryahīyata // SoKss_1,5.80 //

tataśca tāṃ niśāṃ netuṃ vṛkṣamārohati sma saḥ /
kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ // SoKss_1,5.81 //

sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā /
mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt // SoKss_1,5.82 //

visrambhādṛkṣavākyena rājaputro 'tha suptavān /
ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt // SoKss_1,5.83 //

ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham /
ṛkṣastato 'bravītpāpa na mitraṃ ghātayāmyaham // SoKss_1,5.84 //

kramādṛkṣe prasupte ca rājaputre ca jāgrati /
punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa // SoKss_1,5.85 //

tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ /
kṣipto 'pi nāpataccitramṛkṣo daivaprabodhitaḥ // SoKss_1,5.86 //

mittradrohin bhavonmatta iti śāpam adāc ca saḥ /
tasya rājasutasyaitadvṛttāntāvagamāvadhim // SoKss_1,5.87 //

prāpyaiva svagṛhaṃ prātarunmatto 'bhūnnṛpātmajaḥ /
yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat // SoKss_1,5.88 //

abravīcca sa kāle 'smiñ jīved vararucir yadi /
idaṃ jñāyeta tatsarvaṃ dhiṅ me tadvadhapāṭavam // SoKss_1,5.89 //

tacchrutvā vacanaṃ rājñaḥ śakaṭālo vyacintayat /
hanta kātyāyanasyāyaṃ labdhaḥ kālaḥ prakāśane // SoKss_1,5.90 //

na so 'tra mānī tiṣṭheca rājā mayi ca viśvaset /
ityālocya sa rājānamabravīdyācitābhayaḥ // SoKss_1,5.91 //

rājannalaṃ viṣādena jīvanvararuciḥ sthitaḥ /
yoganandastato 'vādīddrutamānīyatāmiti // SoKss_1,5.92 //

athāhaṃ śakaṭālena yoganandāntikaṃ haṭhāt /
ānītas taṃ tathābhūtaṃ rājaputraṃ vyalokayam // SoKss_1,5.93 //

mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
sarasvatīprasādena vṛttāntaḥ kathito mayā // SoKss_1,5.94 //

tatastacchāpamuktena stuto 'haṃ rājasūnunā /
tvayā kathamidaṃ jñātamityapṛcchatsa bhūpatiḥ // SoKss_1,5.95 //

athāham avadaṃ rājaṃl lakṣaṇair anumānataḥ /
pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ // SoKss_1,5.96 //

tadyathā tilako jñātastathā sarvamidaṃ mayā /
iti madvacanātso 'bhūdrājā lajjānutāpavān // SoKss_1,5.97 //

athānādṛtasatkāraḥ pariśuddhyaiva lābhavān /
svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam // SoKss_1,5.98 //

prāptasyaiva ca tatratyo jano 'rodītpuro mama /
abhyetya māṃ samudbhrāntamupavarṣo 'bravīttataḥ // SoKss_1,5.99 //

rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ /
akarodatha mātuste śucā hṛdayamasphuṭat // SoKss_1,5.100 //

tac chrutvābhinavodbhūtaśokāvegavicetanaḥ /
sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ // SoKss_1,5.101 //

kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām /
priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet // SoKss_1,5.102 //

ā saṃsāraṃ jagatyasminnekā nityā hyanityatā /
tadetāmaiśvarīṃ māyāṃ kiṃ jānannapi muhyasi // SoKss_1,5.103 //

ityādibhir upāgatya varṣeṇa vacanair aham /
bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān // SoKss_1,5.104 //

tato viraktahṛdayastyaktvā sarvaṃ nibandhanam /
praśamaikasahāyo 'haṃ tapovanamaśiśriyam // SoKss_1,5.105 //

divaseṣvatha gacchatsu tattapovanamekadā /
ayodhyāta upāgacchadvipra eko mayi sthite // SoKss_1,5.106 //

sa mayā yoganandasya rājyavārtām apṛcchyata /
pratyabhijñāya māṃ so 'tha saśokamidamabravīt // SoKss_1,5.107 //

śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
labdhvāvakāśas tatrābhūc chakaṭālaś cireṇa saḥ // SoKss_1,5.108 //

sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ /
kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi // SoKss_1,5.109 //

kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt /
darbhamunmūlayāmyatra pādo hyetena me kṣataḥ // SoKss_1,5.110 //

tacchrutvā sahasā mantrī kopanaṃ krūraniścayam /
taṃ vipraṃ yoganandasya vadhopāyamamanyata // SoKss_1,5.111 //

nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te /
ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ // SoKss_1,5.112 //

dakṣiṇātaḥ suvarṇasya lakṣaṃ tava bhaviṣyati /
bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama // SoKss_1,5.113 //

ityuktvā śakaṭālastaṃ cāṇakyamanayadgṛham /
śrāddhāhe 'darśayattaṃ ca rājñe sa śraddadhe ca tam // SoKss_1,5.114 //

tataḥ sa gatvā cāṇakyo dhuri śrāddha upāviśat /
subandhunāmā vipraśca tāmaicchaddhuramātmanaḥ // SoKss_1,5.115 //

tadgatvā śakaṭālena vijñapto nandabhūpatiḥ /
avādīnnāparo yogyaḥ subandhurdhuri tiṣṭhatu // SoKss_1,5.116 //

āgatyaitāṃ ca rājājñāṃ śakaṭālo bhayānataḥ /
na me 'parādha ityuktvā cāṇakyāya nyavedayat // SoKss_1,5.117 //

so 'tha kopena cāṇakyo jvalanniva samantataḥ /
nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām // SoKss_1,5.118 //

avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā /
vināśyo bandhanīyā ca tato nirbhanyunā śikhā // SoKss_1,5.119 //

ityuktavantaṃ kupite yoganande palāyitam /
alakṣitaṃ svagehe taṃ śakaṭālo nyaveśayat // SoKss_1,5.120 //

tatropakaraṇe datte guptaṃ tenaiva mantriṇā /
sa cāṇakyo dvijaḥ kvāpi gatvā kṛtyāmasādhayat // SoKss_1,5.121 //

tadvaśādyoganando 'tha dāhajvaramavāpya saḥ /
saptame divase prāpte pañcatvaṃ samupāgamat // SoKss_1,5.122 //

hatvā hiraṇyaguptaṃ ca śakaṭālena tatsutam /
pūrvanandasute lakṣmīścandragupte niveśitā // SoKss_1,5.123 //

mantritve tasya cābhyarthya bṛhaspatisamaṃ dhiyā /
cāṇakyaṃ sthāpayitvā taṃ sa mantrī kṛtakṛtyatām // SoKss_1,5.124 //

manvāno yoganandasya kṛtavairapratikriyaḥ /
putraśokena nirviṇṇaḥ praviveśa mahadvanam // SoKss_1,5.125 //

iti tasya mukhācchrutvā viprasya sutarāmaham /
kāṇabhūte gataḥ khedaṃ sarvamālokya cañcalam // SoKss_1,5.126 //

khedāc cāham imāṃ draṣṭum āgato vindhyavāsinīm /
tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe // SoKss_1,5.127 //

prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā /
idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujjhitum // SoKss_1,5.128 //

tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam /
śiṣyayukto guṇāḍhyākhyastyaktabhāṣātrayo dvijaḥ // SoKss_1,5.129 //

so 'pi hyahamiva krodhāddevyā śapto gaṇottamaḥ /
mālyavānnāma matpakṣapātī martyatvamāgataḥ // SoKss_1,5.130 //

tasmai maheśvaroktaiṣā kathanīyā mahākathā /
tataste śāpanirmuktistasya cāpi bhaviṣyati // SoKss_1,5.131 //

evaṃ vararucistatra kāṇabhūternivedya saḥ /
pratasthe dehamokṣāya puṇyaṃ badarikāśramam // SoKss_1,5.132 //

gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim /
tatsamakṣaṃ ca tasyarṣeḥ kuśenābhūtkarakṣatiḥ // SoKss_1,5.133 //

tato 'sya rudhiraṃ niryattena śākarasīkṛtam /
ahaṃkāraparīkṣārthaṃ kautukātsvaprabhāvataḥ // SoKss_1,5.134 //

taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ /
tato vararuciḥ kiṃcidvihasyeva jagāda tam // SoKss_1,5.135 //

jijñāsanāya raktaṃ te mayā śākarasīkṛtam /
yāvannādyāpyahaṃkāraḥ parityaktastvayā mune // SoKss_1,5.136 //

jñānamārge hyahaṃkāraḥ parigho duratikramaḥ /
jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi // SoKss_1,5.137 //

svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet /
tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru // SoKss_1,5.138 //

vinīyaivaṃ muniṃ tena praṇatena kṛtastutiḥ /
taṃ badaryāśramoddeśaṃ śāntaṃ vararuciryayau // SoKss_1,5.139 //

atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ /
prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai // SoKss_1,5.140 //

dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede /
vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ // SoKss_1,5.141 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ sa martyavapuṣā mālyavānvicaranvane /
nāmnā guṇāḍhaḥ sevitvā sātavāhanabhūpatim // SoKss_1,6.1 //

saṃskṛtādyāstadagre ca bhāṣāstisraḥ pratijñayā /
tyaktvā khinnamanā draṣṭumāyayau vindhyavāsinīm // SoKss_1,6.2 //

tadādeśena gatvā ca kāṇabhūtiṃ dadarśa saḥ /
tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat // SoKss_1,6.3 //

āśritya bhāṣāṃ paiśācīṃ bhāṣātrayavilakṣaṇām /
śrāvayitvā nijaṃ nāma kāṇabhūtiṃ ca so 'bravīt // SoKss_1,6.4 //

puṣpadantācchrutāṃ divyāṃ śīghraṃ kathaya me kathām /
yena śāpaṃ tariṣyāvas tvaṃ cāhaṃ ca samaṃ sakhe // SoKss_1,6.5 //

tacchrutvā praṇato hṛṣṭaḥ kāṇabhūtiruvāca tam /
kathayāmi kathāṃ kiṃ tu kautukaṃ me mahatprabho // SoKss_1,6.6 //

ājanmacaritaṃ tāvacchaṃsa me kurvanugraham /
iti tenārthito vaktuṃ guṇāḍhyo 'tha pracakrame // SoKss_1,6.7 //

pratiṣṭhāne 'sti nagaraṃ supratiṣṭhitasaṃjñakam /
tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ // SoKss_1,6.8 //

vatsaś ca gulmakaś caiva tasya dvau tanayau sakhe /
jāyete sma tṛtīyā ca śrutārthā nāma kanyakā // SoKss_1,6.9 //

kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ /
tatputrau tau svasāraṃ tāṃ pālayantāvatiṣṭhatām // SoKss_1,6.10 //

sā cākasmātsagarbhābhūttadṛṣṭvā vatsagulmayoḥ /
tatrānyapuruṣābhāvācchaṅkānyonyamajāyata // SoKss_1,6.11 //

tataḥ śrutārthā cittajñā bhrātarau tāvabhāṣata /
pāpaśaṅkā na kartavyā śṛṇutaṃ kathayāmi vām // SoKss_1,6.12 //

kumāraḥ kīrtisenākhyo nāgarājasya vāsukeḥ /
bhrātuḥ putro 'sti tenāhaṃ dṛṣṭā snātuṃ gatā satī // SoKss_1,6.13 //

tataḥ sa madanākrānto nivedyānvayanāmanī /
gāndharveṇa vivāhena māṃ bhāryāmakarottadā // SoKss_1,6.14 //

viprajāterayaṃ tasmānmama garbha iti svasuḥ /
śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām // SoKss_1,6.15 //

tato rahasi sasmāra sā taṃ nāgakumārakam /
smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata // SoKss_1,6.16 //

bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ /
yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi // SoKss_1,6.17 //

putro janiṣyate cātra yuṣmatsvasurasaṃśayam /
tato 'syāḥ śāpanirmuktiryuvayośca bhaviṣyati // SoKss_1,6.18 //

ityuktvāntarhitaḥ so 'bhūttataḥ stokaiśca vāsaraiḥ /
śrutārthāyāḥ suto jātastaṃ hi jānīhi māṃ sakhe // SoKss_1,6.19 //

gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ /
iti tatkālam udabhūd antarikṣāt sarasvatī // SoKss_1,6.20 //

kṣīṇaśāpāstataste ca jananīmātulā mama /
kālena pañcatāṃ prāptā gataścāhamadhīratām // SoKss_1,6.21 //

atha śokaṃ samutsṛjya bālo 'pi gatavānaham /
svāvaṣṭambhena vidyānāṃ prāptaye dakṣiṇāpatham // SoKss_1,6.22 //

kālena tatra saṃprāpya sarvā vidyāḥ prasiddhimān /
svadeśam āgato 'bhūvaṃ darśayiṣyan nijān guṇān // SoKss_1,6.23 //

praviśaṃśca cirāttatra nagare supratiṣṭhite /
apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā // SoKss_1,6.24 //

kvacitsāmāni chandogā gāyanti ca yathāvidhi /
kvacidvivādo viprāṇāmabhūdvedavinirṇaye // SoKss_1,6.25 //

yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ /
ityādikaitavair dyūtam astuvan kitavāḥ kvacit // SoKss_1,6.26 //

anyonyaṃ nijavāṇijyakalākauśalavādinām /
kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam // SoKss_1,6.27 //

arthaiḥ saṃyamavān arthān prāpnoti kiyad adbhutam /
mayā punar vinaivārthaṃ lakṣmīr āsāditā purā // SoKss_1,6.28 //

garbhasthasya ca me pūrvaṃ pitā pañcatvamāgataḥ /
manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam // SoKss_1,6.29 //

tataḥ sā tadbhayād gatva rakṣaṇtī garbham ātmanaḥ /
tasthau kumāradattasya pitṛmitrasya veśmani // SoKss_1,6.30 //

tatra tasyāśca jāto 'haṃ sādhvyā vṛttinibandhanam /
tataścāvardhayatsā māṃ kṛcchakarmāṇi kurvatī // SoKss_1,6.31 //

upādhyāyamathābhyarcya tayākiṃcanyadīnayā /
krameṇa śikṣitaścāhaṃ lipiṃ gaṇitameva ca // SoKss_1,6.32 //

vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam /
viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ // SoKss_1,6.33 //

daridrāṇāṃ kulīnānāṃ bhāṇḍamūlyaṃ dadāti saḥ /
gaccha yācasva taṃ mūlyamiti mātābravīcca mām // SoKss_1,6.34 //

tato 'hamagamaṃ tasya sakāśaṃ so 'pi tatkṣaṇam /
ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ // SoKss_1,6.35 //

mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale /
etenāpi hi paṇyena kuśalo dhanamarjayet // SoKss_1,6.36 //

dattāstava punaḥ pāpa dīnārā bahavo mayā /
dūre tiṣṭhatu tadvṛddhistvayā te 'pi na rakṣitāḥ // SoKss_1,6.37 //

tacchrutvā sahasaivāhaṃ tamavocaṃ viśākhilam /
gṛhīto 'yaṃ mayā tvatto bhāṇḍamulyāya mūṣakaḥ // SoKss_1,6.38 //

ityuktvā mūṣakaṃ haste gṛhītvā saṃpuṭe ca tam /
likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik // SoKss_1,6.39 //

caṇakāñjaliyugmena mūlyenā sa ca mūṣakaḥ /
mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā // SoKss_1,6.40 //

kṛtvā tāṃś caṇakān bhṛṣṭān gṛhītvā jalakumbhikām /
atiṣṭhaṃ catvare gatvā chāyāyā nagarādvahiḥ // SoKss_1,6.41 //

tatra śrāntāgatāyāmbhaḥ śītalaṃ caṇakāṃśca tān /
kāṣṭhabhārikasaṃghāya sapraśrayamadāmaham // SoKss_1,6.42 //

ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama /
cikrītavānahaṃ tāni nītvā kāṣṭhāni cāpaṇe // SoKss_1,6.43 //

tataḥ stokena mūlyena krītvā tāṃścaṇakāṃstataḥ /
tathaiva kāṣṭhikebhyo 'hamanyedyuḥ kāṣṭhamāharam // SoKss_1,6.44 //

evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānyayā /
kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam // SoKss_1,6.45 //

akasmādatha saṃjāte kāṣṭhacchede 'tivṛṣṭibhiḥ /
mayā taddāru vikrītaṃ paṇānāṃ bahubhiḥ śataiḥ // SoKss_1,6.46 //

tenaiva vipaṇiṃ kṛtvā dhanena nijakauśalāt /
kurvanvaṇijyāṃ kramaśaḥ saṃpanno 'smi mahādhanaḥ // SoKss_1,6.47 //

sauvarṇo mūṣakaḥ kṛtvā mayā tasmai samarpitaḥ /
viśākhilāya so 'pi svāṃ kanyāṃ mahyamadāttataḥ // SoKss_1,6.48 //

ata eva ca loke 'smin prasiddho mūṣakākhyayā /
evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā // SoKss_1,6.49 //

tacchrutvā tatra te 'bhūvanvaṇijo 'nye savismayāḥ /
dhīrna citrīyate kasmādabhittau citrakarmaṇā // SoKss_1,6.50 //

kvacitpratigrahaprāptahemamāṣāṣṭako dvijaḥ /
chandogaḥ kaścidityukto viṭaprāyeṇa kenacit // SoKss_1,6.51 //

brāhmaṇyādbhojanaṃ tāvadasti te tattvayāmunā /
lokayātrā suvarṇena vaidagdhyāyeha śikṣyatām // SoKss_1,6.52 //

ko māṃ śiṣayatītyukte tena mugdhena so 'bravīt /
yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja // SoKss_1,6.53 //

tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
svarṇaṃ dattvā prayuñjīthā rañjayansāma kiṃcana // SoKss_1,6.54 //

śrutvety agacchac chandogo drutaṃ caturikāgṛham /
upāviśat praviśyātra kṛtapratyudgatistayā // SoKss_1,6.55 //

māmadya lokayātrāṃ tvaṃ śikṣayaitena sāṃpratam /
iti jalpansa tattasyai svarṇamarpitavāndvijaḥ // SoKss_1,6.56 //

prahasatyatha tatrasthe jane kiṃcidvicintya saḥ /
gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau // SoKss_1,6.57 //

tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ /
yathā tatra milanti sma viṭā hāsyadidṛkṣavaḥ // SoKss_1,6.58 //

te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā /
tac chīghram ardhacandro 'sya gale 'smin dīyatām iti // SoKss_1,6.59 //

ardhacandraṃ śaraṃ matvā śiraśchedabhayāddrutam /
śikṣitā lokayātreti garjansa niragāttataḥ // SoKss_1,6.60 //

tatsakāśaṃ tato 'gacchadyenāsu preṣito 'bhavat /
vṛttāntaṃ cāvadattasmai so 'pi cainamabhāṣata // SoKss_1,6.61 //

sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane // SoKss_1,6.62 //

evaṃ vihasya gatvā ca tenoktā sā vilāsinī /
dvipadasya paśorasya tatsuvarṇatṛṇaṃ tyaja // SoKss_1,6.63 //

hasantyā ca tayā tyaktaṃ suvarṇaṃ prāpya sa dvijaḥ /
punarjātamivātmānaṃ manvāno gṛhamāgataḥ // SoKss_1,6.64 //

evaṃprāyāṇy ahaṃ paśyan kautukāni pade pade /
prāptavān rājabhavanaṃ mahendrasadanopamam // SoKss_1,6.65 //

tataś cāntaḥ praviṣṭo 'haṃ śiṣyair agre niveditaḥ /
āsthānasthitamadrākṣaṃ rājānaṃ sātavāhanam // SoKss_1,6.66 //

śarvavarmaprabhṛtibhirmantribhiḥ parivāritam /
ratnasiṃhāsanāsīnamamarairiva vāsavam // SoKss_1,6.67 //

vihitasvastikāraṃ māmupaviṣṭamathāsane /
rājñā kṛtādaraṃ caiva śarvavarmādayo 'stuvan // SoKss_1,6.68 //

ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ /
guṇāḍhya iti nāmāsya yathārthamata eva hi // SoKss_1,6.69 //

ityādi tatstutiṃ dṛṣṭvā mantribhiḥ sātavāhanaḥ /
prītaḥ sapadi satkṛtya mantritve māṃ nyayojayat // SoKss_1,6.70 //

athāhaṃ rājakāryāṇi cintayannavasaṃ sukham /
śiṣyānadhyāpayaṃstatra kṛtadāraparigrahaḥ // SoKss_1,6.71 //

kadācitkautukādbhrāmyansvairaṃ godāvarītaṭe /
devīkṛtiriti khyātamudyānaṃ dṛṣṭavānaham // SoKss_1,6.72 //

taccātiramyamālokya kṣitisthamiva nandanam /
udyānapālaḥ pṛṣṭo 'bhūnmayā tatra tadāgamam // SoKss_1,6.73 //

sa ca māmabravītsvāminvṛddhebhyaḥ śrūyate yathā /
pūrvaṃ maunī nirāhāro dvijaḥ kaścitamāyayau // SoKss_1,6.74 //

sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt /
tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ // SoKss_1,6.75 //

nirbandhāttaiḥ sa pṛṣṭaḥ svaṃ vṛttāntam avadad dvijaḥ /
astīha bharukacchākhyo viṣayo narmadātaṭe // SoKss_1,6.76 //

tasminn ahaṃ samutpanno viprastasya ca me purā /
na bhikṣāmapyadātkaściddaridrasyālasasya ca // SoKss_1,6.77 //

atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati /
bhrāntvā tīrthānyahaṃ draṣṭumagacchaṃ vindhyavāsinīm // SoKss_1,6.78 //

dṛṣṭvā tataśca tāṃ devīmiti saṃcintitaṃ mayā /
lokaḥ paśūpahāreṇa prīṇāti varadāmimām // SoKss_1,6.79 //

ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum /
niścityeti śiraśchettuṃ mayā śastramagṛhyata // SoKss_1,6.80 //

tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata /
putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike // SoKss_1,6.81 //

iti devīvaraṃ labdhvā saṃprāptā divyatā mayā /
tataḥ prabhṛti naṣṭā me bubhukṣā ca tṛṣā saha // SoKss_1,6.82 //

kadācidatha devī māṃ tatrasthaṃ svayamādiśat /
gatvā putra pratiṣṭhāne racayodyānamuttamam // SoKss_1,6.83 //

ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā /
ihāgatya kṛtaṃ kāntamudyānaṃ tatprabhāvataḥ // SoKss_1,6.84 //

pālyametacca yuṣmākamityuktvā sa tirodadhe /
iti nirmitam udyānam idaṃ devyā purā prabho // SoKss_1,6.85 //

udānapālād ityevaṃ taddeśe devyanugraham /
ākarṇya vismayāviṣṭo gṛhāya gatavānaham // SoKss_1,6.86 //

evamukte guṇāḍhena kāṇabhūtirabhāṣata /
sātavāhana ityasya kasmannāmābhavatprabho // SoKss_1,6.87 //

tato 'bravīdguṇāḍhyo 'pi śṛṇvetatkathayāmi te /
dīpakarṇiriti khyāto rājābhūtprājyavikramaḥ // SoKss_1,6.88 //

tasya śaktimatī nāma bhāryā prāṇādhikābhavat /
ratāntasuptām udyāne sarpastāṃ jātu daṣṭavān // SoKss_1,6.89 //

gatāyāmatha pañcatvaṃ tasyāṃ tadgatamānasaḥ /
aputro 'pi sa jagrāha brahmacaryavrataṃ nṛpaḥ // SoKss_1,6.90 //

tataḥ kadācid rājyārhaputrāsadbhāvaduḥkhitam /
ityādideśa taṃ svapne bhagavāninduśekharaḥ // SoKss_1,6.91 //

aṭavyāṃ drakṣasi bhrāmyansiṃhārūḍhaṃ kumārakam /
taṃ gṛhītvā gṛhaṃ gaccheḥ sa te putro bhaviṣyati // SoKss_1,6.92 //

atha prabuddhas taṃ svapnaṃ svaranrājā jaharṣa saḥ /
kadācicca yayau dūrāmaṭavīṃ mṛgayārasāt // SoKss_1,6.93 //

dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ /
bālakaṃ padmasarasastīre tapanatejasam // SoKss_1,6.94 //

atha rājā smaransvapnamavatāritabālakam /
jalābhilāṣiṇaṃ siṃhaṃ jaghānaikaśareṇa tam // SoKss_1,6.95 //

sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ /
kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca // SoKss_1,6.96 //

dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate /
so 'haṃ snāntīmapaśyaṃ prāggaṅgāyāmṛṣikanyakām // SoKss_1,6.97 //

sāpi māṃ vīkṣya saṃjātamanmathābhūdahaṃ tathā /
gāndharveṇa vivāhena tato bhāryā kṛtā mayā // SoKss_1,6.98 //

tacca tadbāndhavā buddhvā tāṃ ca māṃ cāśapan krudhā /
siṃhau bhaviṣyataḥ pāpau svecchācārau yuvām iti // SoKss_1,6.99 //

putrajanmāvadhiṃ tasyāḥ śāpāntaṃ munayo vyadhuḥ /
mama tu tvaccharāghātaparyantaṃ tadanantaram // SoKss_1,6.100 //

athāvāṃ siṃhamithunaṃ saṃjātau sāpi kālataḥ /
garbhiṇyabhūttato jāte dārake 'sminvyapadyata // SoKss_1,6.101 //

ayaṃ ca vardhito 'nyāsāṃ siṃhīnāṃ payasā mayā /
adya cāhaṃ vimukto 'smi śāpādbāṇāhatastvayā // SoKss_1,6.102 //

tadgṛhāṇa mahāsattvaṃ mayā dattamamuṃ sutam /
ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā // SoKss_1,6.103 //

ityuktvāntarhite tasminsātanāmani guhyake /
sa rājā taṃ samādāya bālaṃ pratyāyayau gṛham // SoKss_1,6.104 //

sātena yasmād ūḍho 'bhūt tasmāt taṃ sātavāhanam /
nāmnā cakāra kālena rājye cainaṃ nyaveśayet // SoKss_1,6.105 //

tatas tasmin gate 'raṇyaṃ dīpakarṇau kṣitīśvare /
saṃvṛttaḥ sārvabhaumo 'sau bhūpatiḥ sātavāhanaḥ // SoKss_1,6.106 //

evamuktvā kathāṃ madhye kāṇabhūtyanuyogataḥ /
guṇāḍhyaḥ prakṛtaṃ dhīmānanusmṛtyābravītpunaḥ // SoKss_1,6.107 //

tataḥ kadācidadhyāsta vasantasamayotsave /
devīkṛtaṃ tadudyānaṃ sa rājā sātavāhanaḥ // SoKss_1,6.108 //

viharansuciraṃ tatra mahendra iva nandane /
vāpījale 'vatīrṇo 'bhūtkrīḍituṃ kāminīsakhaḥ // SoKss_1,6.109 //

asiñcattatra dayitāḥ sahelaṃ karavāribhiḥ /
asicyata sa tābhiśca vaśābhiriva vāraṇaḥ // SoKss_1,6.110 //

mukhairdhautāñjanātāmranetrairjahnujalāplutaiḥ /
aṅgaiḥ saktāmbaravyaktavibhāgaiśca tamaṅganāḥ // SoKss_1,6.111 //

vidalatpatratilakāḥ sa cakre vanamadhyagāḥ /
cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ // SoKss_1,6.112 //

athaikā tasya mahiṣī rājñaḥ stanabharālasā /
śirīṣasukumārāṅgī krīḍantī klamamabhyagāt // SoKss_1,6.113 //

sā jalairabhiṣiñcantaṃ rājānamasahā satī /
abravīnmodakairdeva paritāḍaya māmiti // SoKss_1,6.114 //

tac chrutvā modakān rājā drutam ānāyayad bahūn /
tato vihasya sā rājñī punar evam abhāṣata // SoKss_1,6.115 //

rājannavasaraḥ ko 'tra modakānāṃ jalāntare /
udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava // SoKss_1,6.116 //

saṃdhimātraṃ na jānāsi māśabdodakaśabdayoḥ /
na ca prakaraṇaṃ vetsi mūrkhastvaṃ kathamīdṛśaḥ // SoKss_1,6.117 //

ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ /
parivāre hasatyantarlajjākrānto jhagityabhūt // SoKss_1,6.118 //

parityaktajalakrīḍo vītadarpaśca tatkṣaṇam /
jātāvamāno nirlakṣaḥ prāviśannijamandiram // SoKss_1,6.119 //

tataścintāparo muhyannāharādiparāṅmukhaḥ /
citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata // SoKss_1,6.120 //

pāṇḍityaṃ śaraṇaṃ vā me mṛtyurveti vicintayan /
śayanīyaparityaktagāraḥ saṃtāpavānabhūt // SoKss_1,6.121 //

akasmādatha rājñastāṃ dṛṣṭvāvasthāṃ tathāvidhām /
kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat // SoKss_1,6.122 //

tato 'haṃ śarvavarmā ca jñātavantau krameṇa tām /
atrāntare sa ca prāyaḥ paryahīyata vāsaraḥ // SoKss_1,6.123 //

asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
āvābhyāṃ rājahaṃsākhya āhūto rājaceṭakaḥ // SoKss_1,6.124 //

śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam /
nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana // SoKss_1,6.125 //

viṣṇuśaktiduhitrā ca mithyāpaṇḍitayā tayā /
vilakṣīkṛta ityāhurdevyo 'nyāḥ kopanirbharam // SoKss_1,6.126 //

etattasya mukhācchrutvā rājaceṭasya durmanāḥ /
śarvavarmadvitīyo 'haṃ saṃśayādityacintayam // SoKss_1,6.127 //

vyādhiryadi bhavedrājñaḥ praviśeyuścikitsakāḥ /
ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate // SoKss_1,6.128 //

nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
anuraktāḥ prajāścaitā na hāniḥ paridṛśyate // SoKss_1,6.129 //

tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasa prabhoḥ /
evaṃ vicintite dhīmāñ śarvavarmedam abravīt // SoKss_1,6.130 //

ahaṃ jānāmi rājño 'sya manyurmaurkhyānutāpataḥ /
mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati // SoKss_1,6.131 //

upalabdho mayā caiṣa pūrvam eva tadāśayaḥ /
rājñyāvamānitaś cādya tannimittam iti śrutam // SoKss_1,6.132 //

evamanyonyamālocya tāṃ rātrimativāhya ca /
prātar āvāma gacchāva vāsaveśma mahīpateḥ // SoKss_1,6.133 //

tatra sarvasya ruddhe 'pi praveśe kathamapyaham /
prāviśaṃ mama paścācca śarvavarmā laghukramam // SoKss_1,6.134 //

upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ /
akāraṇaṃ kathaṃ deva vartase vimanā iti // SoKss_1,6.135 //

tacchrutvāpi tathaivāsītsa tūṣṇīṃ sātavāhanaḥ /
śarvavarmā tataścedamadbhutaṃ vākyamabravīt // SoKss_1,6.136 //

śrutaṃ mama syāt kāpīti prāguktaṃ deva me tvayā /
tenāhaṃ kṛtavānadyā svapnamāṇavakaṃ niśi // SoKss_1,6.137 //

svapne tato mayā dṛṣṭaṃ nabhasaścyutamambujam /
tacca divyena kenāpi kumāreṇa vikāsitam // SoKss_1,6.138 //

tataśca nirgatā tasmāddivyā strī dhavalāmbarā /
tava deva mukhaṃ sā ca praviṣṭā samanantaram // SoKss_1,6.139 //

iyaddṛṣṭvā prabuddho 'smi manye sā ca sarasvatī /
devasya vadane sākṣāt saṃpraviṣṭā na saṃśayaḥ // SoKss_1,6.140 //

evaṃ niveditasvapne śarvavarmaṇi tatkṣaṇam /
māmastamaunaḥ sākūtamavadatsātavāhanaḥ // SoKss_1,6.141 //

śikṣamāṇaḥ prayatnenā kālena kiyatā pumān /
adhigacchati pāṇḍityametanme kathyatāṃ tvayā // SoKss_1,6.142 //

mama tena vinā hyeṣā lakṣmīrna pratibhāsate /
vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva // SoKss_1,6.143 //

tato 'hamavadaṃ rājanvarṣairdvādaśabhiḥ sadā /
jñāyate sarvavidyānāṃ mukhaṃ vyākaraṇaṃ naraiḥ // SoKss_1,6.144 //

ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho /
śrutvaitatsahasā serṣyaṃ śarvavarmā kilāvadat // SoKss_1,6.145 //

sukhocito janaḥ kleśaṃ kathaṃ kuryadiyacciram /
tadahaṃ māsaṣaṭkena deva tvāṃ śikṣayāmi tat // SoKss_1,6.146 //

śrutvaivaitad asaṃbhāvyaṃ tam avocam ahaṃ ruṣā /
ṣaḍbhir māsais tvayā devaḥ śikṣitaś cet tato mayā // SoKss_1,6.147 //

saṃskṛtaṃ prākṛtaṃ tadvaddeśabhāṣā ca sarvadā /
bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu saṃbhavet // SoKss_1,6.148 //

śarvavarmā tato 'vādīnna cedevaṃ karomyaham /
dvādaśābdānvahāmyeṣa śirasā tava pāduke // SoKss_1,6.149 //

ityuktvā nirgate tasminnahamapyagamaṃ gṛham /
rājāpyubhayataḥ siddhiṃ matvāśvasto babhūva saḥ // SoKss_1,6.150 //

vihastaḥ śarvavarmā ca pratijñāṃ tāṃ sadustarām /
paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat // SoKss_1,6.151 //

sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho /
vinā svāmikumāreṇa gatiranyā na dṛśyate // SoKss_1,6.152 //

tatheti niścayaṃ kṛtvā paścime prahare niśi /
śarvavarmā nirāhārastatraiva prasthito 'bhavat // SoKss_1,6.153 //

tacca cāramukhādbuddhvā mayā prātarniveditam /
rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat // SoKss_1,6.154 //

tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt /
tvayi khinne tadā deva nirvedo me mahānabhūt // SoKss_1,6.155 //

tataḥ śreyonimittaṃ te caṇḍikāgre nijaṃ śiraḥ /
chettuṃ prārabdhavānasmi gatvāsmānnagarādvahiḥ // SoKss_1,6.156 //

maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
vāgantarikṣādatha māṃ tanmanye siddhirasti te // SoKss_1,6.157 //

ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ /
paścāccāradvayaṃ so 'tha siṃhagupto vyasarjayat // SoKss_1,6.158 //

so 'pi vātaikabhakṣaḥ san kṛtamaunaḥ suniścayaḥ /
prāpa svāmikumārasya śarvavarmāntikaṃ kramāt // SoKss_1,6.159 //

śarīranirapekṣeṇa tapasā tatra toṣitaḥ /
prasādamakarottasya kārtikeyo yathepsitam // SoKss_1,6.160 //

āgatyāgre tato rājñe cārābhyāṃ sa niveditaḥ /
siṃhaguptavisṛṣṭābhyāmudayaḥ śarvavarmaṇaḥ // SoKss_1,6.161 //

tacchrutvā mama rājñaśca viṣādapramadau dvayoḥ /
abhūtāṃ mekhamālokya haṃsacātakayoriva // SoKss_1,6.162 //

āgatya śarvavarmātha kumāravarasiddhimān /
cintitopasthitā rājñe sarvā vidyāḥ pradattavān // SoKss_1,6.163 //

prādurāsaṃśca tāstasya sātavāhanabhūpateḥ /
tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ // SoKss_1,6.164 //

atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
api pavanavidhūtāstatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan // SoKss_1,6.165 //

rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā /
svāmīkṛtaśca viṣaye marukacchanāmni kūlopakaṇṭhaviniveśini narmadāyāḥ // SoKss_1,6.166 //

yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam // SoKss_1,6.167 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tato gṛhītamauno 'haṃ rājāntikamupāgamam /
tara ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam // SoKss_1,7.1 //

taṃ cācaṣṭa svayaṃ rājā samyaksaṃskṛtayā girā /
tatrālokya ca tatrastho janaḥ pramudito 'bhavat // SoKss_1,7.2 //

tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt /
svayaṃ kathaya devena kahaṃ te 'nugrahaḥ kṛtaḥ // SoKss_1,7.3 //

tacchrutvānugrahaṃ rājñaḥ śarvavarmābhyabhāṣata /
ito rājannirāhāro maunastho 'haṃ tadā gataḥ // SoKss_1,7.4 //

tato 'dhvani manāk cheṣe jāte tīvratapaḥkṛśaḥ /
klāntaḥ patitavān asmi niḥsaṃjño dharaṇītale // SoKss_1,7.5 //

uttiṣṭha putra sarvaṃ te saṃpatsyata iti sphuṭam /
śaktihastaḥ pumānetya jāne māmabravīttadā // SoKss_1,7.6 //

tenāhamamṛtāsārasaṃsikta iva tatkṣaṇam /
prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam // SoKss_1,7.7 //

atha devasya nikaṭaṃ prāpya bhaktibharākulaḥ /
snātvā garbhagṛhaṃ tasya praviṣṭo 'bhūvamunmanāḥ // SoKss_1,7.8 //

tato 'ntaḥ prabhuṇā tena skandena mama darśanam /
dattaṃ tataḥ praviṣṭā me mukhe mūrtā sarasvatī // SoKss_1,7.9 //

athāsu bhagavān sākṣāt ṣaḍbhir ānanapaṅkajaiḥ /
siddho varṇasamāmnāya iti sūtramudairayat // SoKss_1,7.10 //

tacchrutvaiva manuṣyatvasulabhācāpalādbata /
uttaraṃ sūtramabhyūhya svayameva mayoditam // SoKss_1,7.11 //

athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi /
abhaviṣyadidaṃ śāstraṃ pāṇinīyopamardakam // SoKss_1,7.12 //

adhunā svalpatantratvātkātantrākhyaṃ bhaviṣyati /
madvāhanakalāpasya nāmnā kālāpakaṃ tathā // SoKss_1,7.13 //

ityuktvā śabdaśāstraṃ tatprakāśyābhinavaṃ laghu /
sākṣādeva sa māṃ devaḥ punarevamabhāṣata // SoKss_1,7.14 //

yuṣmadīyaḥ sa rājāpi pūrvajanmanyabhūdṛṣiḥ /
bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ // SoKss_1,7.15 //

tulyābhilāṣām ālokya sa caikāṃ munikanyakām /
yayāv akasmāt puṣpeṣuśaraghātarasajñatām // SoKss_1,7.16 //

ataḥ sa śapto munibhiravatīrṇa ihādhunā /
sā cāvatīrṇā devītve tasyaiva munikanyakā // SoKss_1,7.17 //

itthamṛṣyavatāro 'yaṃ nṛpatiḥ sātavāhanaḥ /
dṛṣṭe tvayyakhilā vidyā prāpsyatyeva tvadicchayā // SoKss_1,7.18 //

akleśalabhyā hi bhavantyuttamārthā mahātmanām /
janmāntarārjitāḥ sphārasaṃskārākṣiptasiddhayaḥ // SoKss_1,7.19 //

ityuktvāntarhite deve niragacchamahaṃ bahiḥ /
taṇḍulā me pradattāśca tatra devopajīvibhiḥ // SoKss_1,7.20 //

tato 'ham āgato rājaṃs taṇḍulās te ca me pathi /
citraṃ tāvanta evāsan bhujyamānā dine dine // SoKss_1,7.21 //

evamuktvā svavṛttāntaṃ virate śarvavarmaṇi /
udatiṣṭhannṛpaḥ snātuṃ prahṛṣṭaḥ sātavāhanaḥ // SoKss_1,7.22 //

tato 'haṃ kṛtamaunatvādvyavahārabahiṣkṛtaḥ /
anicchantaṃ tamāmantrya praṇāmenaiva bhūpatim // SoKss_1,7.23 //

nirgatya nagarāttasmācchiṣyadvayasamanvitaḥ /
tapase niścito draṣṭumāgato vindhyavāsinīm // SoKss_1,7.24 //

svapnādeśena devyā ca tayaiva preṣitastataḥ /
vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām // SoKss_1,7.25 //

pulindavākyād āsādya sārthaṃ daivātkathaṃcana /
iha prāpto 'hamadrākṣaṃ piśācānsubahūnamūn // SoKss_1,7.26 //

anyonyālāpameteṣāṃ dūrādākarṇya śikṣitā /
mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam // SoKss_1,7.27 //

upagamya tataścaitāṃ tvāṃ śrutvojjayinīgatam /
pratipālitavānasmi yāvadabhyāgato bhavān // SoKss_1,7.28 //

dṛṣṭvā tvāṃ svāgataṃ kṛtvā caturthyā bhūtabhāṣayā /
mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani // SoKss_1,7.29 //

evamukte guṇāḍhyena kāṇabhūtiruvāca tam /
tvadāgamo mayā jñāto yathādya niśi tacchṛṇu // SoKss_1,7.30 //

rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me /
gatavānasmi codyānamujjayinyāṃ tadāspadam // SoKss_1,7.31 //

tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt /
divā nāsti prabhāvo nāstiṣṭha rātrau vadāmyataḥ // SoKss_1,7.32 //

tatheti cāhaṃ tatrasthaḥ prāptāyāṃ niśi valgatām /
tamapṛcchaṃ prasaṅgena bhūtānāṃ harṣakāraṇam // SoKss_1,7.33 //

purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat /
śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt // SoKss_1,7.34 //

divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā /
yakṣarakṣaḥpiśācānāṃ tena hṛṣyantyamī niśī // SoKss_1,7.35 //

na pūjyante surā yatra na ca viprā yathocitam /
bhujyate 'vidhinā vāpi tatraite prabhavanti ca // SoKss_1,7.36 //

amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī /
śucīñ śūrān prabuddhāṃś ca nākrāmanti kadācana // SoKss_1,7.37 //

ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ /
gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam // SoKss_1,7.38 //

śrutvaitadāgataścāsmi tvaṃ ca dṛṣṭo mayā prabho /
kathayāmyadhunā tāṃ te puṣpadantoditāṃ kathām // SoKss_1,7.39 //

kiṃ tvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā /
sa puṣpadantas tvaṃ cāpi mālyavān iti viśrutaḥ // SoKss_1,7.40 //

kāṇabhūteriti śrutvā guṇāḍhyastamabhāṣata /
gaṅgātīre 'grahāro 'sti nāmnā bahusuvarṇakaḥ // SoKss_1,7.41 //

tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ /
tasya bhāryāgnidattā ca babhūva patidevatā // SoKss_1,7.42 //

sa kālena dvijastasyāṃ pañca putrānajījanat /
te ca mūrkhāḥ surūpāśca babhūvurabhimāninaḥ // SoKss_1,7.43 //

atha govindadattasya gṛhānatithirāyayau /
vipro vaiśvānaro nāma vaiśvānara ivāparaḥ // SoKss_1,7.44 //

govindadatte tatkālaṃ gṛhādapi bahiḥ sthite /
tatputrāṇāmupāgatya kṛtaṃ tenābhivādanam // SoKss_1,7.45 //

hāsamātraṃ ca taistasya kṛtaṃ pratyabhivādanam /
tataḥ sa kopān nirgantuṃ prārebhe tadgṛhād dvijaḥ // SoKss_1,7.46 //

āgatenātha govindadattena sa tathāvidhaḥ /
kruddhaḥ pṛṣṭo 'nunīto 'pi jagādaivaṃ dvijottamaḥ // SoKss_1,7.47 //

putrāste patitā mūrkhāstatsaṃparkādbhavānapi /
tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet // SoKss_1,7.48 //

atha govindadattastamuvāca śapathottaram /
na spṛśāmyapi jātvetānahaṃ kutanayāniti // SoKss_1,7.49 //

tadbhāryāpi tathaivaitya tamuvācātithipriyā /
tataḥ kathaṃcid ātithyaṃ tatra vaiśvānaro 'grahīt // SoKss_1,7.50 //

taddṛṣṭvā devadattākhyastasyaikastanayastadā /
abhūdrovindadattasya nairghṛṇyenānutāpavān // SoKss_1,7.51 //

vyarthaṃ jīvitamālokya pitṛbhyāmatha dūṣitam /
sanirvedaḥ sa tapase toṣayiṣyannumāpatim // SoKss_1,7.52 //

tataḥ parṇāśanaḥ pūrvaṃ dhūmapaś cāpy anantaram /
tasthau cirāya tapase toṣayiṣyann umāpatim // SoKss_1,7.53 //

dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ /
tasyaivānucaratvaṃ ca sa vavre varamīśvarāt // SoKss_1,7.54 //

vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava /
bhavitābhimataṃ sarvamiti śaṃbhustamādiśat // SoKss_1,7.55 //

tataḥ sa gatvā vidyārthī puraṃ pāṭaliputrakam /
siṣeve vedakumbhākhyamupādhyāyaṃ yathāvidhi // SoKss_1,7.56 //

tatrasthaṃ tamupādhyāyapatnī jātu smarāturā /
haṭhādvrave bata strīṇāṃ cañcalāścittavṛttayaḥ // SoKss_1,7.57 //

tena saṃtyajya taṃ deśamanaṅgakṛtaviplavaḥ /
sa devadattaḥ prayayau pratiṣṭhānamatadritaḥ // SoKss_1,7.58 //

tatra vṛddhamupādhyāyaṃ vṛddhayā bhāryayānvitam /
mantrasvāmyākhyamabhyarthya vidyāḥ samyagadhītavān // SoKss_1,7.59 //

kṛtavidyaṃ ca taṃ tatra dadarśa nṛpateḥ sutā /
suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam // SoKss_1,7.60 //

so 'pi tāṃ dṛṣṭavān kanyāṃ sthitāṃ vātayanopari /
viharantīṃ vimānena candrasyevādhidevatām // SoKss_1,7.61 //

baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā /
nāpasartuṃ samarthau tau babhūvaturubhāvapi // SoKss_1,7.62 //

sātha tasyaikayāṅgulyā mūrtayeva smarājñayā /
ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā // SoKss_1,7.63 //

tataḥ samīpaṃ tasyāśca yayāvantaḥpurācca saḥ /
sā ca cikṣepa dantena puṣpamādāya taṃ prati // SoKss_1,7.64 //

saṃjñāmetāmajānāno gūḍhāṃ rājasutākṛtām /
sa kartavyavimūḍhaḥ sann upādhyāyagṛhaṃ yayau // SoKss_1,7.65 //

luloṭha tatra dharaṇau na kiṃcidvaktumīśvaraḥ /
tāpena dahyamāno 'ntarmūkaḥ prabhuṣito yathā // SoKss_1,7.66 //

vitarkya kāmajaiścihnairupādhyāyena dhīmatā /
yuktyā pṛṣṭaḥ kathaṃcicca yathāvṛttaṃ śaśaṃsa saḥ // SoKss_1,7.67 //

tadbuddhvā tamupādhyāyo vidagdho vākyamabravīt /
dantena puṣpaṃ muñcantyā tayā saṃjñā kṛtā tava // SoKss_1,7.68 //

yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram /
tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti // SoKss_1,7.69 //

śrutveti jñānasaṃjñārthaḥ sa tatyāja śucaṃ yuvā /
tato devagṛhasyāntastasya gatvā sthito 'bhavat // SoKss_1,7.70 //

sāpyaṣṭamīṃ samuddiśya tatra rājasutā yayau /
ekaiva devaṃ draṣṭuṃ ca garbhāgāramathāviśat // SoKss_1,7.71 //

dṛṣṭo 'tra dvārapaṭṭasya paścātso 'tha priyastayā /
gṛhītānena cotthāya sā kaṇṭhe sahasā tataḥ // SoKss_1,7.72 //

citraṃ tvayā kathaṃ jñātā sā saṃjñetyudite tayā /
upādhyāyena sā jñātā na mayeti jagāda saḥ // SoKss_1,7.73 //

muñca māmavidagdhastvamityuktvā tatkṣaṇātkrudhā /
mantrabhedabhayātsātha rājakanyā tato yayau // SoKss_1,7.74 //

so 'pi gatvā vivikte tāṃ dṛṣṭanaṣṭāṃ smaran priyām /
devadatto viyogāgnivigalajjīvito 'bhavat // SoKss_1,7.75 //

dṛṣṭvā taṃ tādṛśaṃ śaṃbhuḥ prākprasannaḥ kilādiśat /
gaṇaṃ pañcaśikhaṃ nāma tasyābhīpsitasiddhaye // SoKss_1,7.76 //

sa cagatya samāśvāsya strīveṣaṃ taṃ gaṇottamaḥ /
akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt // SoKss_1,7.77 //

tatastena samaṃ gatvā taṃ suśarmamahīpatim /
janakaṃ sudṛśastasyāḥ sa jagāda gaṇāgraṇīḥ // SoKss_1,7.78 //

putro me proṣitaḥ kvāpi tamanveṣṭuṃ vrajāmyaham /
tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām // SoKss_1,7.79 //

tacchrutvā śāpabhītena tenādāya suśarmaṇā /
svakanyāntaḥpure gupte strīti saṃsthāpite yuvā // SoKss_1,7.80 //

tataḥ pañcaśikhe yāte svapriyāntaḥpure vasan /
strīveṣaḥ sa dvijastasyāvisrambhāspadatāṃ yayau // SoKss_1,7.81 //

ekadā cotsukā rātrau tenātmānaṃ prakāśya sā /
guptaṃ gāndharvavidhinā pariṇītā nṛpāmajā // SoKss_1,7.82 //

tasyāṃ ca dhṛtagarbhāyāṃ taṃ dvijaṃ sa gaṇottamaḥ /
smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam // SoKss_1,7.83 //

tatastasya samutsārya yūnaḥ strīveṣamāśu tam /
prātaḥ pañcaśikhaḥ so 'bhūtpūrvavadbrāhmaṇākṛtiḥ // SoKss_1,7.84 //

tenaiva saha gatvā ca suśarmanṛpam abhyadhāt /
adya prāpto mayā rājan putras tad dehi me snuṣām // SoKss_1,7.85 //

tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām /
tacchāpabhayasaṃbhrānto mantribhya idamabravīt // SoKss_1,7.86 //

na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
evaṃprāyā bhavantīha vṛttāntāḥ satataṃ yataḥ // SoKss_1,7.87 //

tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ /
dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ // SoKss_1,7.88 //

taṃ vañcayitumindro 'tha kṛtvā śyenavapuḥ svayam /
māyākapotavapuṣaṃ dharmam anvapatad drutam // SoKss_1,7.89 //

kapotaśca bhayādgatvā śiberaṅkamaśiśriyat /
manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt // SoKss_1,7.90 //

rājan bhakṣyam idaṃ muñca kapotaṃ kṣudhitasya me /
anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet // SoKss_1,7.91 //

tataḥ śibiruvācainameṣa me śaraṇāgataḥ /
atyājyastaddadāmyanyanmāṃsametatsamaṃ tava // SoKss_1,7.92 //

śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me /
tateti tatprahṛṣṭaḥ sansa rājā pratyapadyata // SoKss_1,7.93 //

yathā yathā ca māṃsaṃ svamutkṛtyāropayannṛpaḥ /
tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat // SoKss_1,7.94 //

tataḥ śarīraṃ sakalaṃ tulāṃ rājādhyaropayat /
sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ // SoKss_1,7.95 //

indradharmau tatastyaktvā rūpaṃ śyenakapotayoḥ /
tuṣṭāvakṣatadehaṃ taṃ rājānaṃ cakratuḥ śibim // SoKss_1,7.96 //

dattvā cāsmai varānanyāṃstāvantardhānamīyatuḥ /
evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ // SoKss_1,7.97 //

ityuktvā sacivānsvairaṃ sa suśarmā mahīpatiḥ /
tamuvāca bhayaprahvo viprarūpaṃ gaṇottamam // SoKss_1,7.98 //

abhayaṃ dehi sādyaiva snuṣā te hāritā niśi /
māyayaiva gatā kvāpi rakṣyamāṇāpyaharniśam // SoKss_1,7.99 //

kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt /
tarhi putrāya rājanme dehi svāṃ tanayāmiti // SoKss_1,7.100 //

tacchrutvā śāpabhītena rājñā tasmai nijā sutā /
sā dattā devadattāya tataḥ pañcaśikho yayau // SoKss_1,7.101 //

devadatto 'pi tāṃ bhūyaḥ prakāśaṃ prāpya vallabhām /
jajṛmbhe 'nanyaputrasya śvaśurasya vibhūtiṣu // SoKss_1,7.102 //

kālena tasya putraṃ ca dauhitramabiṣicya saḥ /
rājye mahīdharaṃ nāma suśarmā śiśriye vanam // SoKss_1,7.103 //

tato dṛṣṭvā sutaiśvaryaṃ kṛtārthaḥ sa tapovanam /
rājaputryā tayā sākaṃ devadatto 'pyaśiśriyat // SoKss_1,7.104 //

tatrārādhyaḥ punaḥ śaṃbhuṃ tyaktvā martyakalevaram /
tatprasādena tasyaiva gaṇabhāvamupāgataḥ // SoKss_1,7.105 //

priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ /
ataḥ sa puṣpadantākhyaḥ saṃpanno gaṇasaṃsadi // SoKss_1,7.106 //

tadbhāryā ca pratīhārī devyā jātā jayābhidhā /
itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu // SoKss_1,7.107 //

yaḥ sa govindadattākhyo devadattapitā dvijaḥ /
tasyaiva somadattākhyaḥ putro 'hamabhavaṃ purā // SoKss_1,7.108 //

tenaiva manyunā gatvā tapaścāhaṃ himācale /
akārṣaṃ bahubhirmālyaiḥ śaṃkaraṃ nandayansadā // SoKss_1,7.109 //

tathaiva prakaṭībhūtātprasannādinduśekharāt /
yaktānyabhogalipsena tadgaṇatvaṃ mayā vṛtam // SoKss_1,7.110 //

yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena /
tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām // SoKss_1,7.111 //

atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ /
iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam // SoKss_1,7.112 //

so 'haṃ gataḥ punarihādya manuṣyabhāvaṃ śāpena śailaduhiturbata kāṇabhūte /
tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ // SoKss_1,7.113 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake saptamas taraṅgaḥ /


aṣṭamas taraṅgaḥ /

evaṃ guṇāḍhyavacasā sātha saptakathāmayi /
svabhāṣayā kathā divyā kathitā kāṇabhūtinā // SoKss_1,8.1 //

tathaiva ca guṇāḍhyena paiśācyā bhāṣayā tayā /
nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā // SoKss_1,8.2 //

maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ /
aṭavyāṃ maṣyabhāvācca lilekha sa mahākaviḥ // SoKss_1,8.3 //

tathā ca śrotumāyātaiḥ siddhavidyādharādibhiḥ /
nirantaramabhūttatra savitānamivāmbaram // SoKss_1,8.4 //

guṇāḍhyena nibaddhāṃ ca tāṃ dṛṣṭvaiva mahākathām /
jagāma muktaśāpaḥ san kāṇabhūtir nijāṃ gatim // SoKss_1,8.5 //

piśācā ye 'pi tatrāsannanye tatsahacāriṇaḥ /
te 'pi prāpurdivaṃ sarve divyamākarṇya tāṃ kathām // SoKss_1,8.6 //

pratiṣṭhāṃ prāpaṇīyaiṣā pṛthivyāṃ me bṛhatkathā /
ayamartho 'pi me devyā śāpāntoktāvudīritaḥ // SoKss_1,8.7 //

tatkathaṃ prāpayāmyenāṃ kasmai tāvatsamarpaye /
iti cācintayattatra sa guṇāḍhyo mahākaviḥ // SoKss_1,8.8 //

athaiko guṇadevākhyo nandidevābhidhaḥ paraḥ /
tamūcaturupādhyāyaṃ śiṣyāvanugatāvubhau // SoKss_1,8.9 //

tatkāvyasyārpaṇasthānamekaḥ śrīsātavāhanaḥ /
rasiko hi vahetkāvyaṃ puṣpāmodamivānilaḥ // SoKss_1,8.10 //

evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ /
prāhiṇotpustakaṃ dattvā guṇāḍhyo guṇaśālinau // SoKss_1,8.11 //

svayaṃ ca gatvā tatraiva pratiṣṭhānapurādbahiḥ /
kṛtasaṃketa udyāne tasthau devīvinirmite // SoKss_1,8.12 //

gacchiṣyābhyāṃ ca gatvā tatsātavāhanabhūpateḥ /
guṇāḍhyakṛtireṣeti darśitaṃ kāvyapustakam // SoKss_1,8.13 //

piśācabhāṣāṃ tāṃ śrutvā tau ca dṛṣṭvā tadākṛtī /
vidyāmadena sāsūyaṃ sa rājaivam abhāṣata // SoKss_1,8.14 //

pramāṇaṃ saptalakṣāṇi paiśācaṃ nīrasaṃ vacaḥ /
śoṇitenākṣaranyāso dhikpiśācakathāmimām // SoKss_1,8.15 //

tataḥ pustakamādāya gatvā tābhyāṃ yathāgatam /
śiṣyābhyāṃ tadguṇāḍhyāya yathāvṛttamakathyata // SoKss_1,8.16 //

guṇāḍhyo 'pi tadākaṇya sadyaḥ khedavaśo 'bhavat /
tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate // SoKss_1,8.17 //

saśiṣyaśca tato gatvā nātidūraṃ śiloccayam /
viviktaramyabhūbhāgamagnikuṇḍaṃ vyadhātpuraḥ // SoKss_1,8.18 //

tatrāgnau pattramekaikaṃ śiṣyābhyāṃ sāśru vīkṣitaḥ /
vācayitvā sa cikṣepa śrāvayanmṛgapakṣiṇaḥ // SoKss_1,8.19 //

naravāhanadattasya caritaṃ śiṣyayoḥ kṛte /
granthalakṣaṃ kathāmekāṃ varjayitvā tadīpsitām // SoKss_1,8.20 //

tasmiṃśca tāṃ kathāṃ divyāṃ paṭhatyapi dahatyapi /
parityaktatṛṇāhārāḥ śṛṇvantaḥ sāśrulocanāḥ // SoKss_1,8.21 //

āsannabhyetya tatraiva niścalā baddhamaṇḍalāḥ /
nikhilāḥ khalu sāraṅgavarāhamahiṣādayaḥ // SoKss_1,8.22 //

atrāntare ca rājābhūdasvasthaḥ sātavāhanaḥ /
doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam // SoKss_1,8.23 //

ākṣiptāstannimittaṃ ca sūpakārā babhāṣire /
asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti // SoKss_1,8.24 //

pṛṣṭāśca lubdhakā ūcurnātidūre girāvitaḥ /
paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ // SoKss_1,8.25 //

tatsametya nirāhārāḥ śṛṇvanti prāṇino 'khilāḥ /
nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā // SoKss_1,8.26 //

iti vyādhavacaḥ śrutvā kṛtvā tāneva cāgrataḥ /
svayaṃ sa kautukādrājā guṇāḍhyasyāntikaṃ yayau // SoKss_1,8.27 //

dadarśa taṃ samākīrṇaṃ jaṭābhirvanavāsataḥ /
praśāntaśeṣaśāpāgnidhūmikābirivābhitaḥ // SoKss_1,8.28 //

athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam /
namaskṛtya ca papraccha taṃ vṛttāntaṃ mahīpatiḥ // SoKss_1,8.29 //

so 'pi svaṃ puṣpadantasya rājñe śāpādiceṣṭitam /
jñānī kathāvatāraṃ tamācakhyau bhūtabhāṣayā // SoKss_1,8.30 //

tato gaṇāvatāraṃ taṃ matvā pādānato nṛpaḥ /
yayāce tāṃ kathāṃ tasmāddivyāṃ haramukhodgatām // SoKss_1,8.31 //

athovāca sa taṃ bhūpaṃ guṇāḍhyaḥ sātavāhanam /
rājan ṣaḍgranthalakṣāṇi mayā dagdhāni ṣaṭkathāḥ // SoKss_1,8.32 //

lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām /
macchiṣyau tava cātraitau vyākhyātārau bhaviṣyataḥ // SoKss_1,8.33 //

ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum /
guṇāḍhyaḥ śāpanirmuktaḥ prāpa divyaṃ nijaṃ padam // SoKss_1,8.34 //

atha tāṃ guṇāḍhyadattāmādāya kathāṃ bṛhatkathāṃ nāmnā /
nṛpatiragānnijanagaraṃ naravāhanadattacaritamayīm // SoKss_1,8.35 //

guṇadevanandidevau tatra ca tau tatkathākaveḥ śiṣyau /
kṣitikanakavastravāhanabhavanadhanaiḥ saṃvibheje saḥ // SoKss_1,8.36 //

tābhyāṃ saha ca kathāṃ tāmāśvāsya sa sātavāhanastasyāḥ /
tadbhāṣayāvatāraṃ vaktuṃ cakre kathāpīṭham // SoKss_1,8.37 //

sā ca citrarasanirbharā kathā vismṛtāmarakathā kutūhalāt /
tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā // SoKss_1,8.38 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake 'ṣṭamas taraṅgaḥ /

samāptaś cāyaṃ kathāpīṭhalambakaḥ prathamaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


kathāmukhaṃ nāma dvitīyo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudherudgatam /
prasahya rasayanti ye vigatavighnalabdhardhayaḥ puraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_2,0.1 //


prathamas taraṅgaḥ /

gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ /
netrāgnibhītyā kāmena vāruṇastramivāhitam // SoKss_2,1.1 //

kailāse dhūrjaṭervaktrātpuṣpadantaṃ gaṇottamam /
tasmādvararucībhūtātkāṇabhūtiṃ ca bhūtale // SoKss_2,1.2 //

kāṇabhūterguṇāḍhyaṃ ca guṇāḍhyātsātavāhanam /
yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam // SoKss_2,1.3 //

asti vatsa iti khyāto deśo darpopaśāntaye /
svargasya nirmito dhātrā pratimalla iva kṣitau // SoKss_2,1.4 //

kauśāmbī nāma tatrāsti madhyabhāge mahāpurī /
lakṣmīvilāsavasatirbhūtalasyeva karṇikā // SoKss_2,1.5 //

tasyāṃ rājā śatānīkaḥ pāṇḍavānvayasaṃbhavaḥ /
janamejayaputro 'bhūtpautro rājñaḥ parīkṣitaḥ // SoKss_2,1.6 //

abhimanyuprapautraśca yasyādipuruṣo 'rjunaḥ /
tripurāribhujastambhadṛṣṭadordaṇḍavikramaḥ // SoKss_2,1.7 //

kalatraṃ bhūrabhūttasya rājñī viṣṇumatī tathā /
ekā ratnāni suṣuve na tāvadaparā sutam // SoKss_2,1.8 //

ekadā mṛgayāsaṅgādbhrāmyataścāsya bhūpateḥ /
abhūcchāṇḍilyamuninā samaṃ paricayo vane // SoKss_2,1.9 //

so 'sya putrārthino rājñaḥ kauśāmbīmetya sādhitam /
mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ // SoKss_2,1.10 //

tatastasya suto jajñe sahasrānīkasaṃjñakaḥ /
śuśubhe sa pitā tena vinayena guṇo yathā // SoKss_2,1.11 //

yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam /
saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ // SoKss_2,1.12 //

athāsuraiḥ samaṃ yuddhe prāpte sāhāyakecchayā /
dūtastasmai visṛṣṭo 'bhūdrājñe śakreṇa mātaliḥ // SoKss_2,1.13 //

tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ /
supratīkābhidhānasya mukhyasenāpateśca saḥ // SoKss_2,1.14 //

samarpya putraṃ rājyaṃ ca nihantumasurānraṇe /
śakrāntikaṃ śatānīkaḥ saha mātalinā yayau // SoKss_2,1.15 //

asurān yamadaṃṣṭrādīn bahūn paśyati vāsave /
hatvā tatraiva saṅgrāme prāpa mṛtyuṃ sa bhūpatiḥ // SoKss_2,1.16 //

mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt /
rājalakṣmīśca tatputraṃ sahasrānīkamāśrayat // SoKss_2,1.17 //

citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe /
bhareṇa sarvato rājñāṃ śirāṃsi natimāyayuḥ // SoKss_2,1.18 //

tataḥ śakraḥ suhṛtputraṃ vipakṣavijayotsave /
svargaṃ sahasrānīkaṃ taṃ nināya preṣya mātalim // SoKss_2,1.19 //

sa tatra nandane devān krīḍataḥ kāminīsakhān /
dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat // SoKss_2,1.20 //

vijñāyaitamabhiprāyaṃ tamuvācātha vāsavaḥ /
rājannalaṃ viṣādena vāñcheyaṃ tava setsyati // SoKss_2,1.21 //

utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā /
imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham // SoKss_2,1.22 //

purā pitāmahaṃ draṣṭumagacchaṃ tatsabhāmaham /
vidhūmo nāma paścācca mamaiko vasurāgamat // SoKss_2,1.23 //

sthiteṣvasmāsu tatraiva viriñcaṃ draṣṭumapsarāḥ /
āgādalambuṣā nāma vātavisraṃsitāṃśukā // SoKss_2,1.24 //

tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat /
sāpyapsarā jhagityāsīttadrūpākṛṣṭalocanā // SoKss_2,1.25 //

tad ālokya mamāpaśya nmukhaṃ kamalasaṃbhavaḥ /
abhiprāyaṃ viditvāsya tāvahaṃ śaptavān krudhā // SoKss_2,1.26 //

martyaloke 'vatāro 'stu yuvayoravinītayoḥ /
bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti // SoKss_2,1.27 //

sa vasustvaṃ samutpannaḥ sahasrānīkabhūpate /
śatānīkasya tanayo bhūṣaṇaṃ śaśinaḥ kule // SoKss_2,1.28 //

sāpyapsarā ayodhyāyāṃ kṛtavarmanṛpātmajā /
jātā mṛgāvatī nāma sā te bhāryā bhaviṣyati // SoKss_2,1.29 //

itīndravākyapavanairudbhūto hṛdi bhūpateḥ /
sasnehe tasya jhagiti prājvalanmadanānalaḥ // SoKss_2,1.30 //

tataḥ saṃmānya śakreṇa preṣitastadrathena saḥ /
saha mātalinā rājā pratasthe svāṃ purīṃ prati // SoKss_2,1.31 //

gacchantaṃ cāpsarāḥ prītyā tamuvāca tilottamā /
rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti // SoKss_2,1.32 //

tadaśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm /
tataḥ sā lajjitā kopāttaṃ śaśāpa tilottamā // SoKss_2,1.33 //

yayā hṛtamanā rājan na śṛṇoṣi vaco mama /
tasyāścaturdaśasamā viyogaste bhaviṣyati // SoKss_2,1.34 //

mātalistacca śuśrāva sa ca rājā priyotsukaḥ /
yayau rathena kauśāmbīmayodhyāṃ manasā punaḥ // SoKss_2,1.35 //

tato yugaṃdharādibhyo mantribhyo vāsavācchrutam /
mṛgāvatīgataṃ sarvaṃ śaśaṃsotsukayā dhiyā // SoKss_2,1.36 //

yācituṃ tāṃ sa kanyāṃ ca tatpituḥ kṛtavarmaṇaḥ /
ayodhyāṃ prāhiṇoddūtaṃ kālakṣepāsaho nṛpaḥ // SoKss_2,1.37 //

kṛtavarmā ca taddūtācchrutvā saṃdeśamabhyadhāt /
harṣāddevyai kalāvatyai tataḥ sāpyenamabravīt // SoKss_2,1.38 //

rājan sahasrānīkāya deyāvaśyaṃ mṛgāvatī /
imam arthaṃ ca me svapne jāne ko 'py avadad dvijaḥ // SoKss_2,1.39 //

atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam /
rūpaṃ cāpratimaṃ tasmai dūtāyādarśayan nṛpaḥ // SoKss_2,1.40 //

dadau tāṃ ca sa kāntānāṃ kalānām ekam āspadam /
kṛtavarmā sutāṃ tasmai rājñe mūrtim ivaindavīm // SoKss_2,1.41 //

parasparaguṇāvāptyai sa śrutaprajñayoriva /
abhūt sahasrānīkasya mṛgāvatyāś ca saṃgamaḥ // SoKss_2,1.42 //

atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ /
jajñe yugaṃdharasyāpi putro yaugandharāyaṇaḥ // SoKss_2,1.43 //

supratīkasya putraśca rumaṇvānityajāyata /
yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ // SoKss_2,1.44 //

tatastasyāpi divasaiḥ sahasrānīkabhūpateḥ /
babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī // SoKss_2,1.45 //

yayāce sātha bhartāraṃ darśanātṛptalocanam /
dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam // SoKss_2,1.46 //

sa cecchāṃ pūrayan rājñyā lākṣādirasanirbharām /
cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva // SoKss_2,1.47 //

tasyāṃ snāntīmakasmācca lākṣāliptāṃ nipatya tām /
garuḍānvayajaḥ pakṣī jahārāmiṣaśaṅkayā // SoKss_2,1.48 //

pakṣiṇā kvāpi nītāṃ tāmanveṣṭumiva tatkṣaṇam /
yayau sahasrānīkasya dhairyaṃ vihvalacetasā // SoKss_2,1.49 //

priyānuraktaṃ ceto 'pi nūnaṃ tasya patattriṇā /
jahre yena sa niḥsaṃjñaḥ papāta bhuvi bhūpatiḥ // SoKss_2,1.50 //

kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
avatīrya dyumārgeṇa tatra mātalirāyayau // SoKss_2,1.51 //

sa rājānaṃ samāśvāsya sāvadhiṃ prāgyathā śrutam /
tasmai tilottamāśāpaṃ kathayitvā tato 'gamat // SoKss_2,1.52 //

hā priye pūrṇakāmā sā jātā pāpā tilottamā /
ityādi ca sa śokārto vilalāpa mahīpatiḥ // SoKss_2,1.53 //

vijñātaśāpavṛttānto bodhitaśca sa mantribhiḥ /
kathaṃcijjīvitaṃ dadhne punaḥ saṃgamavāñchayā // SoKss_2,1.54 //

tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm /
jīvantīṃ vīkṣya tatyāja daivādudayaparvate // SoKss_2,1.55 //

tyaktvā tasmin gate cātha rājñī śokabhayākulā /
dadarśānātham ātmānaṃ durgamādritaṭasthitam // SoKss_2,1.56 //

ekākinīm ekavastrāṃ krandantīm atha tāṃ vane /
grāsīkartuṃ pravṛtto 'bhūdutthāyājagaro mahān // SoKss_2,1.57 //

nihatyājagaraṃ taṃ ca śubodarkā tathaiva sā /
divyena mocitā puṃsāṃ dṛṣṭanaṣṭena kenacit // SoKss_2,1.58 //

tato vanagajasyāgre sā svayaṃ maraṇārthinī /
ātmānamakṣipatso 'pi rarakṣa dayayeva tām // SoKss_2,1.59 //

citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare /
nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā // SoKss_2,1.60 //

atha prapātābhimukhī bālā garbhabharālasā /
smarantī taṃ ca bhartāraṃ muktakaṇṭhaṃ ruroda sā // SoKss_2,1.61 //

tacchrutvā muniputro 'tha tatraikastāṃ samāyayau /
āgataḥ phalamūlārthaṃ śucaṃ mūrtimatīmiva // SoKss_2,1.62 //

sa ca pṛṣṭvā yathāvṛttamāśvāsya ca kathaṃcana /
jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ // SoKss_2,1.63 //

tatra mūrtamivāśvāsaṃ jamadagniṃ dadarśa sā /
tejasā sthirabālārkaṃ kurvāṇamudayācalam // SoKss_2,1.64 //

so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ /
rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata // SoKss_2,1.65 //

iha te janitā putri putro vaṃśadharaḥ pituḥ /
bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ // SoKss_2,1.66 //

ityuktā muninā sādhvī sā jagrāha mṛgāvatī /
āśrame 'vasthitiṃ tasminnāśāṃ ca priyasaṃgame // SoKss_2,1.67 //

tataśca divasaistatra ślāghanīyamaninditā /
satsaṃgatirivācāraṃ putraratnamasūta sā // SoKss_2,1.68 //

śrīmānudayano nāmnā rājā jāto mahāyaśāḥ /
bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ // SoKss_2,1.69 //

ity antarikṣād udabhūt tasmin kāle sarasvatī /
ādadhānā mṛgāvatyāś cittavismṛtam utsavam // SoKss_2,1.70 //

kramādudayanaḥ so 'tha bālastasmiṃstapovane /
avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ // SoKss_2,1.71 //

kṛvā kṣatrocitānsarvānsaṃskārāñjamadagninā /
vyanīyata sa vidyāsu dhanurvede ca vīryavān // SoKss_2,1.72 //

kṛṣṭvā ca svakarānmātā tasya snehānmṛgāvatī /
sahasrānīkanāmāṅkaṃ cakāra kaṭakaṃ kare // SoKss_2,1.73 //

hariṇākheṭake jātu bhrāmyannudayano 'tha saḥ /
śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata // SoKss_2,1.74 //

sadayaḥ sundare tasminsarpe taṃ śabaraṃ ca saḥ /
uvāca mucyatāmeṣa sarpo madvacanāditi // SoKss_2,1.75 //

tataḥ sa śabaro 'vādījjīvikeyaṃ mama prabho /
kṛpaṇo 'haṃ hi jīvāmi bhujagaṃ khelayansadā // SoKss_2,1.76 //

vipanne pannage pūrvaṃ mantrauṣadhibalādayam /
vaṣṭabdhaśca mayā labdhaś cinvataitāṃ mahāṭavīm // SoKss_2,1.77 //

śrutvetyudayanasyāgī dattvāsmai śabarāya tam /
kaṭakaṃ jananīdattaṃ sa taṃ sarpamamocayat // SoKss_2,1.78 //

gṛhītakaṭake yāte śabare purato gatim /
kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā // SoKss_2,1.79 //

vasunemiriti khyāto jyeṣṭho bhrātāsmi vāsukeḥ /
imāṃ vīṇāṃ gṛhāṇa tvaṃ mattaḥ saṃrakṣitāttvayā // SoKss_2,1.80 //

tantrīnirghoṣaramyāṃ ca śrutibhāgavibhājitām /
tāmbūlīśca sahāmlānamālātilakayuktibhiḥ // SoKss_2,1.81 //

tadyukto jamadagnestaṃ nāgotkṣiptaḥ sa cāśramam /
āgādudayano māturdṛśi varṣannivāmṛtam // SoKss_2,1.82 //

atrāntare sa śabaro 'pyaṭavīṃ prāpya paryaṭan /
ādāyodayanātprāptaṃ kaṭakaṃ tadvidhervaśāt // SoKss_2,1.83 //

vikrīṇānaśca tattatra rājanāmāṅkamāpaṇe /
vaṣṭabhya rājapuruṣairninye rājakulaṃ ca saḥ // SoKss_2,1.84 //

kutastvayedaṃ kaṭakaṃ saṃprāptamiti tatra saḥ /
rājñā sahasrānīkena svayaṃ śokād apṛcchata // SoKss_2,1.85 //

athodayādrau sarpasya grahaṇātprabhṛti svakam /
kaṭakaprāptivṛttāntaṃ śabaraḥ sa jagāda tam // SoKss_2,1.86 //

tadbuddhvā śabarāddṛṣṭvā dayitāvalayaṃ ca tam /
vicāra dolām ārohat sahasrānīkabhūpatiḥ // SoKss_2,1.87 //

kṣīṇaḥ śāpaḥ sa te rājannudayādrau ca sā sthitā /
jamadagnyāśrame jāyā saputrā te mṛgāvatī // SoKss_2,1.88 //

iti divyā tadā vāṇī nandayāmāsa taṃ nṛpam /
viprayoganidāghārtaṃ vāridhāreva barhiṇam // SoKss_2,1.89 //

athotkaṇṭhādīrghe kathamapi dine 'sminnavasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
sahasrānīkastāṃ sarabhasamavāptuṃ priyatamāṃ pratasthe tatsainyaiḥ samamudayaśailāśramapadam // SoKss_2,1.90 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

gatvātha dūramadhvānaṃ rājā vasatimagrahīt /
dine tasmin sa kasmiṃścid araṇyasarasastaṭe // SoKss_2,2.1 //

śayanīyagataḥ śrāntastatra sevārasāgatam /
sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ // SoKss_2,2.2 //

kathāmākhyāhi me kāṃciddhṛdayasya vinodinīm /
mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ // SoKss_2,2.3 //

atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā /
āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ // SoKss_2,2.4 //

saṃyogā viprayogāśca bhavanti bahavo nṛṇām /
tatha cātra kathāmekāṃ kathayāmi śṛṇu prabho // SoKss_2,2.5 //

mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā /
tasya ca dvau sutau sādhorjāyete sma janapriyau // SoKss_2,2.6 //

ekastayorabhūnnāmnā kālanemiriti śrutaḥ /
dvitīyaścāpi vigatabhaya ityākhyayābhavat // SoKss_2,2.7 //

pitari svargate tau ca bhrātarau tīrṇaśaiśavau /
vidyāprāptyai prayayatuḥ puraṃ pāṭaliputrakam // SoKss_2,2.8 //

tatraivopāttavidyābhyāmupādhyāyo nije sute /
devaśarmā dadau tābhyāṃ mūrte vidye ivāpare // SoKss_2,2.9 //

athānyān vīkṣya tānāḍhyān gṛhasthān īrṣyayā śriyam /
homaiḥ sa sādhayām āsa kālanemiḥ kṛtavrataḥ // SoKss_2,2.10 //

sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata /
bhūri prāpsyasi vittaṃ ca putraṃ ca pṛthivīpatim // SoKss_2,2.11 //

kiṃ tvante caurasadṛśo vadhastava bhaviṣyati /
hutamagnau tvayā yasmadamarṣakaluṣātmanā // SoKss_2,2.12 //

ityuktvāntardadhe lakṣmīḥ kālanemirapi kramāt /
mahādhano 'bhūt kiṃ cāsya dinaiḥ putro 'pyajāyata // SoKss_2,2.13 //

śrīvarādeṣa saṃprāpta iti nāmnā tamātmajam /
śrīdattamakarotso 'pi pitā pūrṇamanorathaḥ // SoKss_2,2.14 //

kramātsa vṛddhiṃ saṃprāptaḥ śrīdatto brāhmaṇo 'pi san /
astreṃṣu bāhuyuddheṣu babhūvāpratimo bhuvi // SoKss_2,2.15 //

kālanemeratha bhrātā tīrthārthī sarpabhakṣitām /
bhāryāmuddiśya vigatabhayo deśāntaraṃ yayau // SoKss_2,2.16 //

śrīdatto 'pi guṇajñena rājñā vallabhaśaktinā /
tatra vikramaśakteḥ sa svaputrasya kṛtaḥ sakhā // SoKss_2,2.17 //

rājaputreṇa tenāsya sahavāso 'bhimāninā /
bālye duryodhaneneva bhīmasyāsīttarasvinā // SoKss_2,2.18 //

dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
kṣatriyau bāhuśālī ca vajramuṣṭiśca jagmatuḥ // SoKss_2,2.19 //

bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ /
svayaṃvarasuhṛttvena mantriputrāstamāśrayan // SoKss_2,2.20 //

mahābalavyāghrabhaṭāvupendrabala ityapi /
tathā niṣṭhurako nāma sauhārdaṃ tasya cakrire // SoKss_2,2.21 //

kadācidatha varṣāsu vihartuṃ jāhnavītaṭe /
śrīdattaḥ saha tairmitrai rājaputrasakho yayau // SoKss_2,2.22 //

svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam /
śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata // SoKss_2,2.23 //

tāvatā jātaroṣeṇa rājaputreṇa tena saḥ /
vipravīro raṇāyāśu samāhūto madaspṛśā // SoKss_2,2.24 //

sa tena bāhuyuddhena śrīdattenātha nirjitaḥ /
cakāra hṛdi vadhyaṃ tu varddhamānaṃ kalaṅkitam // SoKss_2,2.25 //

jñātvā ca tamabhiprāyaṃ rājaputrasya śaṅkitaḥ /
śrīdattaḥ saha tairmittraistatsamīpādapāsarat // SoKss_2,2.26 //

upasarpansa cāpaśyadgaṅgāmadhyagatāṃ striyam /
hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam // SoKss_2,2.27 //

tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ /
ṣaḍbāhuśālipramukhān sthāpayitvā taṭe sakhīn // SoKss_2,2.28 //

tāṃ ca keśeṣvapi prāptāṃ nimagnāṃ dūramambhasi /
anusartuṃ striyaṃ so 'pi vīrastatraiva magnavān // SoKss_2,2.29 //

nimajjya ca dadarśātra sa śrīdattaḥ kṣaḍāditi /
śaivaṃ devakulaṃ divyaṃ na punarvāri na striyam // SoKss_2,2.30 //

taddṛṣṭvā mahadāścaryaṃ śrānto natvā vṛṣadhvajam /
udyāne sundare tatra tāṃ nināya vibhāvarīm // SoKss_2,2.31 //

prāptaśca devamīśānaṃ sā pūjayitumāgatā /
dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā // SoKss_2,2.32 //

īśvaraṃ pūjayitvā ca sā tato nijamandiram /
yayāvindumukhī so 'pi śrīdatto 'nujagāma tām // SoKss_2,2.33 //

dadarśa mandiraṃ tacca tasyāḥ surapuropamam /
praviveśa ca saṃbhrāntā sāvamāneva māninī // SoKss_2,2.34 //

sāpyasaṃbhāṣamāṇaiva tamantarvāsaveśmani /
tanvī nyapīdat paryaṅke strīsahasropasevitā // SoKss_2,2.35 //

śrīdatto 'pi sa tatraiva niṣasāda tadantike /
athākasmāt pravavṛtte tayā sādhvyā praroditum // SoKss_2,2.36 //

nipetuḥ stanayos tasyāḥ saṃtaptā bāṣpabindavaḥ /
śrīdattasya ca tatkālaṃ kāruṇyaṃ hṛdaye gatam // SoKss_2,2.37 //

tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava /
vada sundari śakto 'haṃ tannivārayituṃ yataḥ // SoKss_2,2.38 //

tataḥ kathaṃcit sāvādīd vayaṃ daityapater bale /
pautryo daśaśataṃ tāsāṃ jyeṣṭhā vidyutprabhetyaham // SoKss_2,2.39 //

sa naḥ pitāmaho nīto viṣṇunā dīrghabandhanam /
pitā ca bāhuyuddhena hatastenaiva śauriṇā // SoKss_2,2.40 //

taṃ hatvā tena ca nijātpurānnirvāsitā vayam /
praveśarodhakṛttatra siṃhaśca sthāpito 'ntare // SoKss_2,2.41 //

āvṛtaṃ tatpadaṃ tena duḥkhena hṛdayaṃ ca naḥ /
sa ca yakṣaḥ kuberasya śāpāsiṃhatvamāgataḥ // SoKss_2,2.42 //

martyaiścābhibhavastasya śāpāntaḥ kathitaḥ purā /
purapraveśopāyārthe vijñapto viṣṇur ādiśat // SoKss_2,2.43 //

ataḥ sa śatrurasmākaṃ kesarī jīyatāṃ tvayā /
tadarthameva cānīto mayā vīra bhavāniha // SoKss_2,2.44 //

mṛgāṅkakākhyaṃ khaḍgaṃ ca jitāttasmādavāpsyasi /
pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi // SoKss_2,2.45 //

tacchrutvā sa tathetyatra śrīdatto 'tītataddinaḥ /
anyedyurdaityakanyāstāḥ kṛtvāgre tatpuraṃ yayau // SoKss_2,2.46 //

jigāya bāhuyuddhena tatra taṃ siṃham uddhatam /
so 'pi śāpavimuktaḥ san babhūva puruṣākṛtiḥ // SoKss_2,2.47 //

dattvā cāsmai sa khaḍgaṃ svaṃ tuṣṭaḥ śāpāntakāriṇe /
sahāsurāṅganāduḥkhabhāreṇādarśanaṃ yayau // SoKss_2,2.48 //

so 'tha sānujayā sākaṃ śrīdatto daityakanyayā /
bahirgatamivānantaṃ tadviveśa purottamam // SoKss_2,2.49 //

aṅgulīyaṃ viṣaghnaṃ ca sāsmai daityasutā dadau /
tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā // SoKss_2,2.50 //

sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
adāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham // SoKss_2,2.51 //

tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt /
tasmād eva samuttasthau yasmāt pūrvam avātarat // SoKss_2,2.52 //

khaḍgāṅgulīyake paśyan pātālād utthito 'tha saḥ /
viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā // SoKss_2,2.53 //

tatastānsuhṛdo 'nveṣṭuṃ svagṛhābhimukhaṃ yayau /
gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ // SoKss_2,2.54 //

sa copetya praṇamyātha nītvaikānte ca satvaram /
taṃ pṛṣṭasvajanodantamevaṃ niṣṭhurako 'bravīt // SoKss_2,2.55 //

gaṅgāntas tvāṃ tadā magnam anviṣya divasān bahūn /
svaśirāṃsi śucā chettum abhūma vayam udyatāḥ // SoKss_2,2.56 //

na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā /
ity antarikṣā dvāṇī nas tam udyogaṃ nyavārayat // SoKss_2,2.57 //

tataśca tvatpituḥ pārśvamasmākaṃ pratigacchatām /
mārge satvaramabhyetya pumāneko 'bravīdidam // SoKss_2,2.58 //

nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam /
yato vallabhaśaktiḥ sa vipanno 'tra mahīpatiḥ // SoKss_2,2.59 //

datto vikramaśaktiśca rājye saṃbhūya mantribhiḥ /
prāptarājyaḥ sa cānyedyuḥ kālanemeragādgṛham // SoKss_2,2.60 //

śrīdattaḥ kva sa te putra iti cāmarṣanirbharaḥ /
tamapṛcchatsa cāpyenaṃ nāhaṃ vedmītyabhāṣata // SoKss_2,2.61 //

pracchādito 'munā putra iti tena niṣūditaḥ /
kālanemiḥ sa śūlāyāṃ rājñā caura iti krudhā // SoKss_2,2.62 //

taddṛṣṭvā tasya bhāryāyāḥ svayaṃ hṛdayamasphuṭat /
pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām // SoKss_2,2.63 //

tena cānviṣyate hantuṃ so 'pi vikramaśaktinā /
śrīdattastadvayasyāśca yūyaṃ tadgamyatāmitaḥ // SoKss_2,2.64 //

iti tenoditāḥ puṃsā śokārtāste nijāṃ bhuvam /
bāhuśālyādayaḥ pañca saṃmantryojjayinīṃ gatāḥ // SoKss_2,2.65 //

pracchannaḥ sthāpitaścāhaṃ tvadarthamiha taiḥ sakhe /
tadehi tāvad gacchāvas tatraiva suhṛdantikam // SoKss_2,2.66 //

evaṃ niṣṭhurakāc chrutvā pitarāv anuśocya saḥ /
nidadhe pratikārāsthām iva khaḍge dṛśaṃ muhuḥ // SoKss_2,2.67 //

kālaṃ pratīkṣamāṇo 'tha vīro niṣṭhurakānvitaḥ /
pratasthe tān sakhīn prāptuṃ sa tām ujjayinīṃ purīm // SoKss_2,2.68 //

āmajjanāntaṃ vṛttāntaṃ sakhyus tasya ca varṇayan /
śrīdattaḥ sa dadarśaikāṃ krośantīmabalāṃ pathi // SoKss_2,2.69 //

abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām /
bruvantīṃ dayayā so 'tha sahapasthāyinīṃ vyadhāt // SoKss_2,2.70 //

tayā dayānurodhācca striyā niṣṭhurakānvitaḥ /
kasmiṃścicchūnyanagare dine tasminnuvāsa saḥ // SoKss_2,2.71 //

tatra rātrāvakasmācca muktanidro dadarśa tām /
striyaṃ niṣṭhurakaṃ hatvā harṣāttanmāṃsamaśnatīm // SoKss_2,2.72 //

udatiṣṭhat samākṛṣya so 'tha khaḍgaṃ mṛgāṅkakam /
sāpi strī rākṣasīrūpaṃ ghoraṃ svaṃ pratyapadyata // SoKss_2,2.73 //

sa ca keśeṣu jagrāha nihantuṃ tāṃ niśācarīm /
tatkṣaṇaṃ divyarūpatvaṃ saṃprāptā tamuvāca sā // SoKss_2,2.74 //

mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī /
ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ // SoKss_2,2.75 //

tapasyato hi tasyāhaṃ dhanādhipatināmunā /
vighnāya preṣitā pūrvaṃ tatpadaprāptikāṅkṣiṇaḥ // SoKss_2,2.76 //

tataḥ kāntena rūpeṇa taṃ kṣobhayitumakṣamā /
lajjitā trāsayantyenamakārṣaṃ bhairavaṃ vapuḥ // SoKss_2,2.77 //

taddṛṣṭvā sa muniḥ śāpaṃ sadṛśaṃ mayyatho dadhe /
rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti // SoKss_2,2.78 //

tvattaḥ keśagrahe prāpte śāpāntaṃ me sa cākarot /
ityahaṃ rākṣasībhāvamimaṃ kaṣṭamupāgamam // SoKss_2,2.79 //

mayaiva nagaraṃ caitadgrastamadya ca me cirāt /
tvayā kṛtaḥ sa śāpāntastadgṛhāṇādhunā varam // SoKss_2,2.80 //

iti tasyā vacaḥ śrutvā śrīdattaḥ sādaro 'bhyadhāt /
kimanyena vareṇādhya jīvatveṣa sakhā mama // SoKss_2,2.81 //

evamastviti sā cāsmai varaṃ dattvā tirodhadhe /
akṣatāṅgaḥ sa cottasthau jīvanniṣṭhurakaḥ punaḥ // SoKss_2,2.82 //

tenaiva saha ca prātaḥ prahṛṣṭo vismitaśca saḥ /
tataḥ pratasthe śrīdattaḥ prāpa cojjayinīṃ kramāt // SoKss_2,2.83 //

tatra saṃbhāvayāmāsa sakhīnmārgonmukhānsa tān /
darśanena yathāyāto nīlakaṇṭhānivāmbudaḥ // SoKss_2,2.84 //

kṛtātithyavidhiścāsau svagṛhaṃ bāhuśālinā /
nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ // SoKss_2,2.85 //

tatropacaryamāṇaḥ san pitṛbhyāṃ bāhuśālinaḥ /
sa uvāsa samaṃ mittraiḥ śrīdattaḥ svagṛhe yathā // SoKss_2,2.86 //

kadācitso 'tha saṃprāpte madhumāsamahotsave /
yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha // SoKss_2,2.87 //

tatra kanyāṃ dadarśaikāṃ rājñaḥ śrībimbakeḥ sutām /
āgatāmākṛtimatīṃ sākṣādiva madhuśriyam // SoKss_2,2.88 //

sā mṛgāṅkavatī nāma hṛdayaṃ tasya tatkṣaṇam /
viveśa dattamārgeva dṛṣṭyāsya savikāsayā // SoKss_2,2.89 //

tasyā api muhuḥ snigdhā prathamapremaśaṃsinī /
nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam // SoKss_2,2.90 //

praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt /
śrīdattaḥ śūnyahṛdayo diśo 'pi na dadarśa saḥ // SoKss_2,2.91 //

jñātaṃ mayā te hṛdayaṃ sakhe māpahnavaṃ kṛthāḥ /
tadehi tatra gacchāvo yatra rājasutā gatā // SoKss_2,2.92 //

ityuktaśceṅgitajñena suhṛdā bāhuśālinā /
tatheti sa yayau tasyāḥ saṃnikarṣaṃ suhṛtsakhaḥ // SoKss_2,2.93 //

hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam /
ākranda udabhūttatra śrīdattahṛdayajvaraḥ // SoKss_2,2.94 //

viṣaghnamaṅgulīyaṃ ca vidyā ca suhṛdo 'sya me /
astīti gatvā jagade kañcukī bāhuśālinā // SoKss_2,2.95 //

sa ca tatkṣaṇamabhyetya kañcukī caraṇānataḥ /
nikaṭaṃ rājaduhituḥ śrīdattamanayaddrutam // SoKss_2,2.96 //

so 'pi tasyāstadaṅgulyāṃ nicikṣepāṅgulīyakam /
tato jajāpa vidyāṃ ca tena pratyujjijīva sā // SoKss_2,2.97 //

atha sarvajane hṛṣṭe śrīdattastutitatpare /
tatraiva jñātavṛttānto rājā bimbakirāyayau // SoKss_2,2.98 //

tenāsau sakhibhiḥ sārdhamagṛhītāṅgulīyakaḥ /
pratyājagāma śrīdatto bhavanaṃ bāhuśālinaḥ // SoKss_2,2.99 //

tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ /
tadbāhuśālinaḥ pitre samagraṃ sa samarpayat // SoKss_2,2.100 //

atha tāṃ cintayan kāntāṃ sa tathā paryatapyata /
yathā kiṃkāryatāmūḍhā vayasyas tasya jajñire // SoKss_2,2.101 //

tato bhāvanikā nāma rājaputryāḥ priyā sakhī /
aṅgulīyārpaṇavyājāttasyāntikamupāyayau // SoKss_2,2.102 //

uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam /
tvaṃ vā prāṇaprado bhartā mṛtyurvāpyeṣa niścayaḥ // SoKss_2,2.103 //

ityukte bhāvanikayā śrīdattaḥ sa ca sāpi ca /
bāhuśālī ca te 'nye ca mantraṃ saṃbhūya cakrire // SoKss_2,2.104 //

harāmo nibhṛtaṃ yuktyā rājaputrīmimāṃ vayam /
nivāsahetor guptaṃ ca gacchāmo mathurāmitaḥ // SoKss_2,2.105 //

iti saṃmantrite samyakkāyasiddhyai ca saṃvidi /
anyonyaṃ sthāpitāyāṃ sā yayau bhāvanikā tataḥ // SoKss_2,2.106 //

anyedyurbāhuśālī ca vayasyatritayānvitaḥ /
vaṇijyāvyapadeśena jagāma mathurāṃ prati // SoKss_2,2.107 //

sa gacchansthāpayāmāsa vāhanāni pade pade /
rājaputryabhisārāya gūḍhāni caturāṇi ca // SoKss_2,2.108 //

śrīdatto 'pi tataḥ kācmidduhitrā sahitāṃ striyam /
sāyaṃ rājasutāvāse pāyayitvā madhu nyadhāt // SoKss_2,2.109 //

tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani /
pracchannaṃ bhāvanikayā ninye rājasutā bahiḥ // SoKss_2,2.110 //

tatkṣaṇaṃ tāṃ ca saṃprāpya śrīdattaḥ sa bahiḥ sthitaḥ /
prākprasthitasya nikaṭaṃ prāhiṇodbāhuśālinaḥ // SoKss_2,2.111 //

dadau mitradvayaṃ cāsyāḥ paścādbhāvanikāṃ tathā /
tanmandire ca dagdhā sā kṣībā strī sutayā saha // SoKss_2,2.112 //

lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām /
prātaśca pūrvavattatra śrīdatto dadṛśe janaiḥ // SoKss_2,2.113 //

tato rātrau dvitīyasyāṃ sa gṛhītamṛgāṅkakaḥ /
śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati // SoKss_2,2.114 //

tayā ca rātryātikramya dūramadhvānam utsukaḥ /
vindhyāṭavīmatha prāpa sa prātaḥ prahare gate // SoKss_2,2.115 //

tatrādāvanimittāni paścāt pathi dadarśa tān /
sarvān prahārābhihatān sahabhāvanikān sakhīn // SoKss_2,2.116 //

te ca dṛṣṭvā nijagadustaṃ saṃbhrāntamupāgatam /
muṣitāḥ smo nipatyādya bahvaśvārohasenayā // SoKss_2,2.117 //

ekena cāśvāroheṇa rājaputrī bhayākulā /
asmāsvetadavastheṣu nītāśvamadhiropya sā // SoKss_2,2.118 //

dūraṃ na yāvan nītā ca tāvadgacchānayā diśā /
asmākamantike mā sthāḥ sarvathābhyadhikā ca sā // SoKss_2,2.119 //

iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ /
javena rājatanayāṃ śrīdatto 'nusasāra tām // SoKss_2,2.120 //

gatvā sudūraṃ lebhe ca tāmaśvārohavāhinīm /
yuvānamekaṃ tanmadhye kṣatriyaṃ sa dadarśa ca // SoKss_2,2.121 //

tenopari ruraṃgasya gṛhītāṃ taṃ nṛpātmajām /
apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt // SoKss_2,2.122 //

sāntvena rājaputrīṃ tāmamuñcantaṃ ca pādataḥ /
aśvādākṣipya dṛṣadi śrīdattastamacūrṇayat // SoKss_2,2.123 //

taṃ hatvā ca tam evāśvam āruhya nijaghāna tān /
anyān api bahūn kruddhān aśvārohān pradhāvitān // SoKss_2,2.124 //

hataśeṣāstataste ca taddṛṣṭvā tasya tādṛśam /
vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ // SoKss_2,2.125 //

sa cāpi turagārūḍho rājaputryā tayā saha /
mṛgāṅkavatyā śrīdattaḥ prayayau tān sakhīn prati // SoKss_2,2.126 //

stokaṃ gatvā ca tasyāśvaḥ saṃgrāme vraṇito bhṛśam /
sabhāryasyāvatīrṇasya papāta prāpa pañcatām // SoKss_2,2.127 //

tatkālaṃ cāsya tatraiva sā mṛgāṅkavatī priyā /
trāsāyāsapariśrāntā tṛṣārtā samapadyata // SoKss_2,2.128 //

sthāpayitvā ca tāṃ tatra gatvā dūramitastataḥ /
jalamanviṣyataścāsya savitāstamupāyayau // SoKss_2,2.129 //

tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman /
cakravākavadutkūjaṃstāṃ nināya niśāṃ vane // SoKss_2,2.130 //

prātaḥ prāpa ca tatsthānaṃ patitāśvopalakṣitam /
na ca tatra kacitkāntāṃ rājaputrīṃ dadarśa tām // SoKss_2,2.131 //

tataḥ sa mohād vinyasya bhuvi khaḍgaṃ mṛgāṅkakam /
vṛkṣāgramārurohaināmavekṣitumitastataḥ // SoKss_2,2.132 //

tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchavarādhipaḥ /
sa cāgatyaiva jagrāha vṛkṣamūlānmṛgāṅkakam // SoKss_2,2.133 //

taṃ dṛṣṭvāpi sa vṛkṣāgrādavatīryaiva pṛṣṭavān /
priyāpravṛttimatyārtaḥ śrīdattaḥ śavarādhipam // SoKss_2,2.134 //

itastvaṃ gaccha matpallīṃ jāne sā tatra te gatā /
ahaṃ tatraiva caiṣyāmi dāsyāsyasimimaṃ ca te // SoKss_2,2.135 //

ityuktvā preṣitastena śabareṇa sa cotsukaḥ /
śrīdattastāṃ yayau pallīṃ tadīyaiḥ puruṣaiḥ saha // SoKss_2,2.136 //

śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ /
prāpya pallīpatergehaṃ śrānto nidrāṃ kṣaṇādyayau // SoKss_2,2.137 //

prabuddhaśca dadarśa svau pādau nigaḍasaṃyutau /
alabdhatadgatī kāntāprāptyupāyodyamāviva // SoKss_2,2.138 //

atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm /
daivasyeva gatiṃ tatra tasthau śocansa tāṃ priyām // SoKss_2,2.139 //

ekadā tamuvācaitya ceṭī mocanikābhidhā /
āgato 'si mahābhāga kutreha bata mṛtyave // SoKss_2,2.140 //

kāryasiddhyai sa hi kāpi prayātaḥ śabarādhipaḥ /
āgatya caṇḍikāyāstvāmupahārīkariṣyati // SoKss_2,2.141 //

etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt /
prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam // SoKss_2,2.142 //

bhagavatyupahāratve yata evāsi kalpitaḥ /
ata eva sadā vastrairbhojanaiścopacaryase // SoKss_2,2.143 //

ekastu muktyupāyaste vidyate yadi manyase /
astyasya sundarī nāma śabarādhipateḥ sutā // SoKss_2,2.144 //

atyarthaṃ sā ca dṛṣṭvā tvāṃ jāyate madanāturā /
tāṃ bhajasva vayasyāṃ me tataḥ kṣemamavāpsyasi // SoKss_2,2.145 //

tayetyukto vimuktyarthī sa śrīdattastatheti tām /
gāndharvavidhinā guptaṃ bhāryāṃ vyadhita sundarīm // SoKss_2,2.146 //

rātrau rātrau ca sā tasya bandhanāni nyavārayat /
acirācca sagarbhā sā sundarī samapadyata // SoKss_2,2.147 //

tatsarvamatha tanmātā buddhvā mocanikāmukhāt /
jāmātṛsnehato gatvā svairaṃ śrīdattamabravīt // SoKss_2,2.148 //

putra śrīcaṇḍanāmāsau kopanaḥ sundarīpitā /
na tvāṃ kṣameta tadgaccha vismartavyā na sundarī // SoKss_2,2.149 //

ityuktvā mocitaḥ śvaśrvā khaḍgaṃ śrīcaṇḍahastagam /
sundaryai nijamāvedya śrīdattaḥ prayayau tataḥ // SoKss_2,2.150 //

viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm /
mṛgāṅkavatyāḥ padavīṃ tasya jijñāsituṃ punaḥ // SoKss_2,2.151 //

nimittaṃ ca śubhaṃ dṛṣṭvā tamevoddeśamāyayau /
yatrāsyāśvo mṛtaḥ so 'tha yatra sā hāritā vadhūḥ // SoKss_2,2.152 //

tatra caikaṃ dadarśārāllubdhakaṃ saṃmukhāgatam /
dṛṣṭvā ca pṛṣṭavāṃstasyāḥ pravṛttiṃ hariṇīdṛśaḥ // SoKss_2,2.153 //

kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ /
sa eva mandabhāgyo 'hamityuvāca viniḥśvasan // SoKss_2,2.154 //

tataḥ sa lubdhako 'vādīttarhi vacmi sakhe śṛṇu /
dṛṣṭā sā te mayā bhāryā krandantī tvāmitastataḥ // SoKss_2,2.155 //

pṛṣṭvā tataśca vṛttāntamāśvāsya ca kṛpākulaḥ /
nijāṃ pallīmito 'raṇyāddīnāṃ tāṃ nītavānaham // SoKss_2,2.156 //

tatra cālokya taruṇān pulindān sabhayena sā /
mathurānikaṭaṃ grāmaṃ nītā nāgasthalaṃ mayā // SoKss_2,2.157 //

tatra ca sthāpitā gehe sthavirasya dvijanmanaḥ /
viśvadattābhidhānasya nyāsīkṛtya sagauravam // SoKss_2,2.158 //

tataś cāham ihāyāto buddhvā tvannāma tanmukhāt /
tām anveṣṭuṃ tato gaccha śīghraṃ nāgasthalaṃ prati // SoKss_2,2.159 //

ityukto lubdhakenāśu sa śrīdattastato yayau /
taṃ ca nāgasthalaṃ prāpadaparedyurdinātyaye // SoKss_2,2.160 //

bhavanaṃ viśvadattasya praviśyātha vilokya tam /
yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti // SoKss_2,2.161 //

tacchrutvā viśvadattastaṃ śrīdattaṃ nijagāda saḥ /
mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ // SoKss_2,2.162 //

upādhyāyaśca mantrī ca śūrasenasya bhūpateḥ /
tasya haste tvadīyā sā gṛhiṇī sthāpitā mayā // SoKss_2,2.163 //

bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet /
tatprātastatra gaccha tvamadya viśramyatāmiha // SoKss_2,2.164 //

ityukto viśvadattena sa nītvātraiva tāṃ niśām /
prātaḥ pratasthe prāpacca mathurāmapare dine // SoKss_2,2.165 //

dīrghādhvamalinastasminnagare bahireva saḥ /
snānaṃ cakre pariśrānto nirmale dīrghikājale // SoKss_2,2.166 //

tata evāmbumadhyācca vastraṃ cauraniveśitam /
prāptavānañcalagranthibaddhahāramaśaṅkitam // SoKss_2,2.167 //

atha tadvastramādāya sa taṃ hāramalakṣayan /
priyāṃ didṛkṣuḥ śrīdatto viveśa mathurāṃ purīm // SoKss_2,2.168 //

tatra tatpratyabhijñāya vastraṃ hāramavāpya ca /
sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ // SoKss_2,2.169 //

darśitaśca tathābhūto nagarādhipateśca taiḥ /
tenāpyāvedito rājñe rājāpyasyādiśadvadham // SoKss_2,2.170 //

tato vadhyabhuvaṃ hantuṃ nīyamānaṃ dadarśa tam /
sā mṛgāṅkavatī dūrātpaścātprahataḍiṇḍimam // SoKss_2,2.171 //

so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā // SoKss_2,2.172 //

nivārya vadhakānso 'tha mantrī vijñapya bhūpatim /
śrīdattaṃ mocayitvā taṃ vadhādānāyayadgṛham // SoKss_2,2.173 //

kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā /
ihaiva daivādvigatabhayaḥ prāpto 'dya mantritām // SoKss_2,2.174 //

iti taṃ mantriṇaṃ so 'tha śrīdattas tadgṛhāgataḥ /
pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ // SoKss_2,2.175 //

so 'pi taṃ pratyabhijñāya bhrātuḥ putraṃ savismayaḥ /
kaṇṭhe jagrāha sarvaṃ ca vṛttāntaṃ paripṛṣṭavān // SoKss_2,2.176 //

tatastasmai sa nikhilaṃ śrīdattaḥ svapiturvadhāt /
ārabhya nijavṛttāntaṃ pitṛvyāya nyavedayat // SoKss_2,2.177 //

so 'pi muktvāśru vijane bhrātuḥ putraṃ tamabhyadhāt /
adhṛtiṃ mā kṛthāḥ putra mama siddhā hi yakṣiṇī // SoKss_2,2.178 //

pañca vājisahasrāṇi hemakoṭīśca sapta sā /
prādānmahyamaputrāya tattavaivākhilaṃ dhanam // SoKss_2,2.179 //

ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām /
śrīdatto 'pyāttavibhavastatra tāṃ pariṇītavān // SoKss_2,2.180 //

tataśca tasthau tatraiva saṃgataḥ kāntayā tayā /
mṛgāṅgavatyā sānando rātryeva kumudākaraḥ // SoKss_2,2.181 //

bāhuśālyādicintā tu tasyābhūtpūrṇasaṃpadaḥ /
indoḥ kalaṅkalekheva hṛdi mālinyadāyinī // SoKss_2,2.182 //

ekadā sa pitṛvyastaṃ rahaḥ śrīdattamabhyadhāt /
putra rājñaḥ sutāstyasya śūrasenasya kanyakā // SoKss_2,2.183 //

mayā cāvantideśe sā neyā dātuṃ tadājñayā /
tattenaivāpadeśena hṛtvā tubhyaṃ dadāmi tām // SoKss_2,2.184 //

tatastadanuge prāpte bale sati ca māmake /
yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi // SoKss_2,2.185 //

niścityaitacca tāṃ kanyāṃ gṛhītvā yayatustataḥ /
śrīdattastatpitṛvyaśca sasainyau saparigrahau // SoKss_2,2.186 //

tato vindhyāṭavīm etau prāptamātrāvatarkitau /
caurasenātimahatī rurodha śaravarṣiṇī // SoKss_2,2.187 //

prahāramūrcchitaṃ baddhvā śrīdattaṃ bhagnasainikam /
ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam // SoKss_2,2.188 //

te ca taṃ prāpayāmāsuścaṇḍikāsadma bhīṣaṇam /
upahārāya ghaṇṭānāṃ nādairmṛtyurivāhvayat // SoKss_2,2.189 //

tatrāpaśyacca taṃ patnī sā pallīpatiputrikā /
sundarī draṣṭumāyātā devīṃ bālasutānvitā // SoKss_2,2.190 //

niṣiddhavatyā madhyasthāndasyūnānandapūrṇayā /
sa śrīdattastayā sākaṃ tanmandiramathāviśat // SoKss_2,2.191 //

tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam /
prāg evānanyaputreṇa sundaryai gacchatā divam // SoKss_2,2.192 //

taṃ ca caurasamākrāntaṃ sapitṛvyaparicchadam /
sakalatraṃ ca lebhe 'sau taṃ khaḍgaṃ ca mṛgāṅkakam // SoKss_2,2.193 //

taraiva śūrasenasya sutāṃ tāṃ pariṇīya ca /
śrīdatto 'pi mahānrājā nagare samapadyata // SoKss_2,2.194 //

prajighāya sa dūtāṃśca tataḥ śvaśurayostayoḥ /
bimbakestasya tasyāpi śūrasenasya bhūpateḥ // SoKss_2,2.195 //

tamupājagmatustau ca senāsamudayānvitau /
taṃ vijñāyaiva saṃbandhaṃ mudā duhitṛvatsalau // SoKss_2,2.196 //

te 'pi rūḍhavraṇāḥ svasthāstadviyuktā vayasyakāḥ /
bāhuśāliprabhṛtayastadbuddhvā tamupāyayuḥ // SoKss_2,2.197 //

atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam /
cakre vikramaśaktiṃ sa vīraḥ krodhānalāhutim // SoKss_2,2.198 //

tataśca sābdhivalayāṃ śrīdattaḥ prāpya medinīm /
nananda virahottīrṇaḥ sa mṛgāṅkavatīsakhaḥ // SoKss_2,2.199 //

itthaṃ narapate dīrghaviyogavyasanārṇavam /
taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ // SoKss_2,2.200 //

iti saṃgatakācchrutvā kathāṃ sa dayitotsukaḥ /
tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ // SoKss_2,2.201 //

tato manorathārūḍhaḥ puraḥ prahitamānasaḥ /
prātaḥ sahasrānīko 'sau pratasthe svāṃ priyāṃ prati // SoKss_2,2.202 //

dinaiḥ katipayaistaṃ ca jamadagneravāpa saḥ /
mṛgairapi parityaktacāpalaṃ śānamāśramam // SoKss_2,2.203 //

dadarśa kalpitātithyaṃ jamadagniṃ ca tatra tam /
praṇataḥ pāvanālokamākāraṃ tapasāmiva // SoKss_2,2.204 //

sa ca tasmai munī rājñe saputrāṃ tāṃ samarpayat /
cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim // SoKss_2,2.205 //

śāpānte tac ca daṃpatyostayor anyonyadarśanam /
ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi // SoKss_2,2.206 //

tatpūrvadarśanaṃ putramāliṅgyodayanaṃ sa tam /
mumoca nṛpatiḥ kṛcchrādromāñceneva kīlitam // SoKss_2,2.207 //

tataḥ sodayanāṃ rājñīṃ tāmādāya mṛgāvatīm /
ā tapovanamudvāṣpairanuyāto mṛgairapi // SoKss_2,2.208 //

āmantrya jamadagniṃ ca pratasthe svāṃ purīṃ prati /
praśāntādāśramāttasmātsahasrānīkabhūpatiḥ // SoKss_2,2.209 //

śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ /
uttoraṇapatākāṃ tāṃ kauśāmbīṃ prāptavān kramāt // SoKss_2,2.210 //

samaṃ ca patnīputrābhyāṃ praviveśa sa tāṃ purīm /
pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ // SoKss_2,2.211 //

abhyaṣiñcacca taṃ tatra jhagityudayanaṃ sutam /
yauvarājye mahārājaḥ preryamāṇaḥ sa tadguṇaiḥ // SoKss_2,2.212 //

svamantriputrāṃs tasmai sa mantrahetoḥ samarpayat /
vasantakarumaṇvantau tathā yaugandharāyaṇam // SoKss_2,2.213 //

ebhirmantrivaraireṣa kṛtsnāṃ prāpsyati medinīm /
iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā // SoKss_2,2.214 //

tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam /
jīvalokasukhaṃ bheje mṛgāvatyā tayā saha // SoKss_2,2.215 //

atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam /
sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva // SoKss_2,2.216 //

tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam /
sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchad dhimagirim // SoKss_2,2.217 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tataḥ sa vatsarājyaṃ ca prāpya pitrā samarpitam /
kauśāmbyavasthitaḥ samyakchaśāsodayanaḥ prajāḥ // SoKss_2,3.1 //

yaugandharāyaṇādyeṣu bharaṃ vinyasya mantriṣu /
babhūva sa śanai rājā sukheṣvekāntatatparaḥ // SoKss_2,3.2 //

sadā siṣeve mṛgayāṃ vīṇāṃ ghoṣavatīṃ ca tām /
dattāṃ vāsukinā pūrvaṃ naktaṃdinamavādayat // SoKss_2,3.3 //

tattantrīkalanirhrādamohamantravaśīkṛtān /
anināya ca saṃyamya sadā mattān vanadvipān // SoKss_2,3.4 //

sa vāranārīvaktrendupratimālamkṛtāṃ surām /
mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau // SoKss_2,3.5 //

kularūpānurūpā me bhāryā kvāpi na vidyate /
ekā vāsavadattākhyā kanyakā śrūyate param // SoKss_2,3.6 //

kathaṃ prāpyeta sā ceti cintāmekāmuvāha saḥ /
so 'pi caṇḍamahāsena ujjayinyām acintayat // SoKss_2,3.7 //

tulyo madduhiturbhartā jagatyasminna vidyate /
asti codayano nāma vipakṣaḥ sa ca me sadā // SoKss_2,3.8 //

tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet /
upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau // SoKss_2,3.9 //

ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ /
tena cchidreṇa taṃ yuktyāvaṣṭabhyānāyayāmy aham // SoKss_2,3.10 //

gāndharvajñasya tasyaitāṃ sutāṃ śiṣyīkaromi ca /
tataś cāsyāṃ svayaṃ tasya cakṣuḥ snihyed asaṃśayam // SoKss_2,3.11 //

evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet /
nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ // SoKss_2,3.12 //

iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham /
caṇḍīmabhyarcya tuṣṭāva cakre 'syā upayācitam // SoKss_2,3.13 //

etatsaṃpatsyate rājannacirādvāñchitaṃ tava /
iti śuśrāva tatrāsāvaśarīrāṃ sarasvatīm // SoKss_2,3.14 //

tatastuṣṭaḥ samāgatya buddhadattena mantriṇā /
saha caṇḍamahāsenastamevārthamacintayat // SoKss_2,3.15 //

mānoddhato vītalobho raktabhṛtyo mahābalaḥ /
asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām // SoKss_2,3.16 //

iti saṃmantrya sa nṛpo dūtamekaṃ samādiśat /
gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ // SoKss_2,3.17 //

matputrī tava gāndharve śiṣyā bhavitumicchati /
snehas te 'smāsu cettatvaṃ tām ihaivaitya śikṣaya // SoKss_2,3.18 //

ityuktvā preṣitastena dūto gatvā nyavedayat /
kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ // SoKss_2,3.19 //

vatsarājo 'pi tacchrutvā dūtādanucitaṃ vacaḥ /
yaugandharāyaṇasyedamekānte mantriṇo 'bravīt // SoKss_2,3.20 //

kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā /
evaṃ saṃdiśatastasya ko 'bhiprāyo durātmanaḥ // SoKss_2,3.21 //

ityukto vatsarājena tadā yaugandharāyaṇaḥ /
uvācainaṃ mahāmantrīṃ sa svāmihitaniṣṭhuraḥ // SoKss_2,3.22 //

bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā /
idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam // SoKss_2,3.23 //

sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan /
nītvā caṇḍamahāseno baddhvā svīkartumicchati // SoKss_2,3.24 //

tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ /
sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ // SoKss_2,3.25 //

ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat /
sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati // SoKss_2,3.26 //

saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati /
tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti // SoKss_2,3.27 //

evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ /
yāmi caṇḍamahāsenamiha baddhvānayāmi tam // SoKss_2,3.28 //

tac chrutvā tam uvācāgryo mantrī yaugandharāyaṇaḥ /
na caitac chakyate rājan kartuṃ naiva ca yujyate // SoKss_2,3.29 //

sa hi prabhāvavānrājā svīkāryaśca tava prabho /
tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te // SoKss_2,3.30 //

astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ /
hasantīva sudhādhautaiḥ pāsādairamarāvatīm // SoKss_2,3.31 //

yasyāṃ vasati viśveśo mahākālavapuḥ svayam /
śithilīkṛtakailāsanivāsavyasano haraḥ // SoKss_2,3.32 //

tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ /
jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ // SoKss_2,3.33 //

jayasenasya tasyātha putro 'pratimadorbalaḥ /
samutpanno mahāsenanāmā nṛpatikuñjaraḥ // SoKss_2,3.34 //

so 'tha rājā svarājyaṃ tat pālayan samacintayat /
na me khaḍgo 'nurūpo 'sti na ca bhāryā kulodgatā // SoKss_2,3.35 //

iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat /
tatrautiṣṭhannirāhāro devīmārādhayaṃściram // SoKss_2,3.36 //

utkṛtyātha svamāṃsāni homakarma sa cākarot /
tataḥ prasannā sākṣātsa devī caṇḍī tamabhyadhāt // SoKss_2,3.37 //

prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama /
etatprabhāvāc chatrūṇām ajeyas tvaṃ bhaviṣyasi // SoKss_2,3.38 //

kiṃ cāṅgāravatīṃ nāma kanyāṃ trailokyasundarīm /
aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi // SoKss_2,3.39 //

atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā /
ataścaṇḍamahāsena ityākhyā te bhaviṣyati // SoKss_2,3.40 //

ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat /
rājñaḥ saṃkalpasaṃpattihṛṣṭirāvirabhūtpunaḥ // SoKss_2,3.41 //

sa khaḍgo mattahastīndro naḍāgiririti prabho /
dve tasya ratne śakrasya kuliśairāvaṇāviva // SoKss_2,3.42 //

tayoḥ prabhāvātsukhitaḥ kadācitso 'tha bhūpatiḥ /
agāccaṇḍamahāseno mṛgayāyai mahāṭavīm // SoKss_2,3.43 //

atipramāṇaṃ tatraikaṃ varāhaṃ ghoramaikṣata /
naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam // SoKss_2,3.44 //

sa varāhaḥ śarairasya tīkṣṇairapyakṛtavraṇaḥ /
āhatya syandanaṃ rājñaḥ palāyya bilamāviśat // SoKss_2,3.45 //

rājāpi ratham utsṛjya tam evānusaran krudhā /
dhanur dvitīyas tatraiva prāviśat sa bilāntaram // SoKss_2,3.46 //

dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat /
savismayo nyaṣīdacca tadantardīrghikātaṭe // SoKss_2,3.47 //

tatrasthaḥ kanyakāmekāmapaśyatstrīśatānvitām /
saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum // SoKss_2,3.48 //

sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ /
snapayantīva rājānaṃ śanakaistamupāgamat // SoKss_2,3.49 //

kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam /
ityuktaḥ sa tayā rājā yathātattvamavarṇayat // SoKss_2,3.50 //

tacchrutvā netrayugalātsarāgādaśrusaṃtatim /
hṛdayāddhīratāṃ cāpi samaṃ kanyā mumoca sā // SoKss_2,3.51 //

kā tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā /
sā taṃ pratyabravīdevaṃ manmahājñānuvartinī // SoKss_2,3.52 //

yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ /
ahaṃ caitasya tanayā nāmnāṅgāravatī nṛpa // SoKss_2,3.53 //

vajrasāramayaś cāsau rājaputrīr imāḥ śatam /
ācchidya rājñāṃ gehebhyaḥ parivāraṃ vyadhān mama // SoKss_2,3.54 //

kiṃ caiṣa rākṣasībhūtaḥ śāpadoṣānmahāsuraḥ /
tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam // SoKss_2,3.55 //

idānīṃ cāstavārāharūpo viśrāmyati svayam /
suptotthitaśca niyataṃ tvayi pāpaṃ samācaret // SoKss_2,3.56 //

iti me tava kalyāṇamapaśyantyā galantyamī /
saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ // SoKss_2,3.57 //

ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām /
yadi mayyasti te snehastadidaṃ madvacaḥ kuru // SoKss_2,3.58 //

prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ /
tataśca niyataṃ sa tvāṃ pṛcchedudvegakāraṇam // SoKss_2,3.59 //

tvāṃ cennipātayetkaścittato me kā gatirbhavet /
etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ // SoKss_2,3.60 //

evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca /
ityuktā tena sā rājñā tathetyaṅgīcakāra tam // SoKss_2,3.61 //

taṃ ca cchannamavasthāpya rājānaṃ pāpaśaṅkinī /
agādasurakanyā sa prasuptasyāntikaṃ pituḥ // SoKss_2,3.62 //

so 'pi daiyaḥ prabubudhe prārebhe sā ca roditum /
kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ // SoKss_2,3.63 //

hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet /
ityārtyā tamavāditsā sa vihasya tato 'bravīt // SoKss_2,3.64 //

ko māṃ vyāpādayetputri sarvo vajramayo hyaham /
vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate // SoKss_2,3.65 //

itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām /
etacca nikhilaṃ tena rājñā channena śuśruve // SoKss_2,3.66 //

tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ /
kṛtamaunaḥ pravavṛtte devaṃ pūjayituṃ haram // SoKss_2,3.67 //

tatkālaṃ prakaṭībhūya sa rājākṛṣṭakārmukaḥ /
upetya prasabhaṃ daityaṃ raṇāyāhvayate sma tam // SoKss_2,3.68 //

so 'pyutkṣipya karaṃ vāmaṃ maunasthastasya bhūpateḥ /
pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot // SoKss_2,3.69 //

rājāpi laghuhastatvātkare tatraiva tatkṣaṇam /
tasminmarmaṇi taṃ daityaṃ pṛṣatkena jaghāna saḥ // SoKss_2,3.70 //

sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ /
aṅgārako 'patadbhūmau niryajjīvo jagāda ca // SoKss_2,3.71 //

tṛṣito 'haṃ hato yena sa māmadbhirna tarpayet /
pratyabdaṃ yadi tattasya naśyeyuḥ pañca mantriṇaḥ // SoKss_2,3.72 //

ityuktvā pañcatāṃ prāpa sa daityaḥ so 'pi tatsutām /
tāmaṅgāravatīṃ rājā gṛhītvojjayinīṃ yayau // SoKss_2,3.73 //

pariṇītavatastasya tatra tāṃ daityakanyakām /
jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ // SoKss_2,3.74 //

eko gopālako nāma dvitīyaḥ pālakastathā /
tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ // SoKss_2,3.75 //

tatastaṃ nṛpatiṃ svapne tuṣṭo vakti sma vāsavaḥ /
prāpsyasyananyasadṛśīṃ matprasādātsutāmiti // SoKss_2,3.76 //

tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
apūrvā nirmitā dhātrā candrasyevāparā tanuḥ // SoKss_2,3.77 //

kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ /
bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ // SoKss_2,3.78 //

dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ /
nāmnā vāsavadattāṃ tāṃ tanayāmakarottadā // SoKss_2,3.79 //

sā ca tasya pitur gehe pradeyā saṃprati sthitā /
prāṅmanthād arṇavasyeva kamalā kukṣikoṭare // SoKss_2,3.80 //

evaṃvidhaprabhāvaścaṇḍamahāsenabhūpatiḥ sa kila /
deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ // SoKss_2,3.81 //

kiṃ ca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām /
prārthayate tu sa rājā nijapakṣamahodayaṃ mānī // SoKss_2,3.82 //

sā cāvaśyaṃ manye vāsavadattā tvayaiva pariṇeyā /
sa sapadi vāsavadattāhṛtahṛdayo vatsarājo 'bhūt // SoKss_2,3.83 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

atrāntare sa vatseśapratidūtastadabravīt /
gatvā prativacaścaṇḍamahāsenāya bhūbhṛte // SoKss_2,4.1 //

so 'pi caṇḍamahāsenastacchrutvaiva vyacintayat /
sa tāvadiha nāyāti mānī vatseśvaro bhṛśam // SoKss_2,4.2 //

kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam /
tasmādbaddhvaiva taṃ yuktyā nṛpamānāyayāmyaham // SoKss_2,4.3 //

iti saṃcintya saṃmantrya sa rājā mantribhiḥ saha /
akārayatsvasadṛśaṃ mahāntaṃ yantrahastinam // SoKss_2,4.4 //

taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam /
vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam // SoKss_2,4.5 //

tatra taṃ cārapuruṣāḥ paśyanti sma vidūrataḥ /
gajabandharasāsaktavatsarājopajīvinaḥ // SoKss_2,4.6 //

te ca tvaritamāgatya vatsarājaṃ vyajijñapan /
deva dṛṣṭo gajo 'smābhireko vindhyavane bhraman // SoKss_2,4.7 //

asminniyati bhūloke naiva yo 'nyatra dṛśyate /
varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ // SoKss_2,4.8 //

tataścāravacaḥ śrutvā vatsarājo jaharṣa saḥ /
tebhyaḥ suvarṇalakṣaṃ ca pradadau pāritoṣikam // SoKss_2,4.9 //

taṃ cedgajendraṃ prāpsyāmi pratimallaṃ naḍāgireḥ /
tataścaṇḍamahāseno vaśyo bhavati me dhruvam // SoKss_2,4.10 //

tato vāsavadattāṃ tāṃ sa svayaṃ me prayacchati /
iti saṃcintayanso 'tha rājā tāmanayanniśām // SoKss_2,4.11 //

prātaśca mantrivacanaṃ nyakṛtvā gajatṛṣṇayā /
puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati // SoKss_2,4.12 //

prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam /
yadūcurgaṇakāstasya tatsa naiva vyacārayat // SoKss_2,4.13 //

prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā /
vatsarājaḥ sa sainyāni dūrādeva nyavārayat // SoKss_2,4.14 //

cāramātrasahāyastu vīṇāṃ ghoṣavatīṃ dadhat /
nijavyasanavistīrṇāṃ tāṃ viveśa mahāṭavīm // SoKss_2,4.15 //

vindhyasya dakṣiṇe pārśve dūrācāraiḥ pradarśitam /
gajaṃ satyagajābhāsaṃ taṃ dadarśa sa bhūpatiḥ // SoKss_2,4.16 //

ekākī vādayanvīṇāṃ cintayan bandhanāni saḥ /
madhuradhvani gāyaṃś ca śanair upajagāma tam // SoKss_2,4.17 //

gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ /
na taṃ vanagajaṃ rājā māyāgajamalakṣayat // SoKss_2,4.18 //

so 'pi hastī tamutkarṇatālo gītarasādiva /
upetyopetya vicalandūramākṛṣṭavānnṛpam // SoKss_2,4.19 //

tato 'kasmācca nirgatya tasmādyantramayādgajāt /
vatseśvaraṃ taṃ saṃnaddhāḥ puruṣāḥ paryavārayan // SoKss_2,4.20 //

tāndṛṣṭvā nṛpatiḥ kopādākṛṣṭacchuriko 'tha saḥ /
agrasthānyodhayannanyairetya paścādagṛhyata // SoKss_2,4.21 //

saṃketamilitaiścānyairyodhāstaiḥ sainikaiḥ saha /
ninyurvatseśvaraṃ caṇḍamahāsenāntikaṃ ca tam // SoKss_2,4.22 //

so 'pi caṇḍamahāseno nirgayāgre kṛtādaraḥ /
vatseśena samaṃ tena viveśojjayinīṃ purīm // SoKss_2,4.23 //

sa tatra tadṛśe paurairavamānakalaṅkitaḥ /
śaśīva locanānando vatsarājo navāgataḥ // SoKss_2,4.24 //

tato 'sya guṇarāgeṇa vadhamāśaṅkya tatra te /
paurāḥ saṃbhūya sakalāścakrurmaraṇaniścayam // SoKss_2,4.25 //

na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan /
so 'tha caṇḍamahāsenaḥ paurān kṣobhād avārayat // SoKss_2,4.26 //

tato vāsavadattāṃ tāṃ sutāṃ tatraiva bhūpatiḥ /
vatsarājāya gāndharvaśikṣāhetoḥ samarpayat // SoKss_2,4.27 //

uvāca cainaṃ gāndharvaṃ tvametāṃ śikṣaya prabho /
tataḥ prāpsyasi kalyāṇaṃ mā viṣādaṃ kṛthā iti // SoKss_2,4.28 //

tasya dṛṣṭvā tu tāṃ kanyāṃ vatsarājasya mānasam /
tathā snehāktamabhavanna yahā manyumaikṣata // SoKss_2,4.29 //

tasyāś ca cakṣurmanasī saha taṃ prati jagmatuḥ /
hriyā cakṣur nivavṛtte manas tu na kathaṃcana // SoKss_2,4.30 //

atha vāsavadattāṃ tāṃ gāpayaṃstadgatekṣaṇaḥ /
tatra gāndharvaśālāyāṃ vatsarāja uvāsa saḥ // SoKss_2,4.31 //

aṅke ghoṣavatī tasya kaṇṭhe gītaśrutistathā /
puro vāsavadattā ca tasthau cetovinodinī // SoKss_2,4.32 //

sā ca vāsavadattāsya paricaryāparābhavat /
takṣmīriva tadekāgrā baddhasyāpyanapāyinī // SoKss_2,4.33 //

atrāntare ca kauśāmbyāṃ vatsarājānuge jane /
āvṛtte taṃ prabhuṃ buddhvā baddhaṃ rāṣṭraṃ pracukṣubhe // SoKss_2,4.34 //

ujjayinyāmavaskandaṃ dātumaicchansamantataḥ /
vatseśvarānurāgeṇa kruddhāḥ prakṛtayastadā // SoKss_2,4.35 //

naiva caṇḍamahāseno balasādhyo mahān hi saḥ /
na caivaṃ vatsarājasya śarīre kuśalaṃ bhavet // SoKss_2,4.36 //

tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ /
iti prakṛtayaḥ kṣobhānnavāryanta rumaṇvatā // SoKss_2,4.37 //

tato 'nuraktamālokya rāṣṭramavyabhicāri tat /
rumaṇvadādīn āha sma dhīro yaugandharāyaṇaḥ // SoKss_2,4.38 //

ihaiva sarvair yuṣmābhiḥ sthātavyaṃ satatodyataiḥ /
rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ // SoKss_2,4.39 //

vasantakadvitīyaśca gatvāhaṃ prajñayā svayā /
vatseśaṃ mocayitvā tamānayāmi na saṃśayaḥ // SoKss_2,4.40 //

jalāhatau viśeṣeṇa vaidyutāgneriva dyutiḥ /
āpadi sphurati prajñā yasya dhīraḥ sa eva hi // SoKss_2,4.41 //

prākārabhañjanānyogāṃstathā nigaḍabhañjanān /
adarśanaprayogāṃśca jāne 'hamupayoginaḥ // SoKss_2,4.42 //

ityuktvā prakṛtīḥ kṛtvā hastanyastā rumaṇvataḥ /
yaugandharāyaṇaḥ prāyāt kauśāmbyāḥ savasantakaḥ // SoKss_2,4.43 //

praviveśa ca tenaiva saha vindhyamahāṭavīm /
svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām // SoKss_2,4.44 //

tatra vatseśamittrasya vindhyaprāgbhāravāsinaḥ /
gṛhaṃ pulindakākhyasya pulindādhipateragāt // SoKss_2,4.45 //

taṃ sajjaṃ sthāpayitvā ca pahā tenāgamiṣyataḥ /
vatsarājasya rakṣārthaṃ bhūrisainyasamanvitam // SoKss_2,4.46 //

gatvā vasantakasakhastato yaugandharāyaṇaḥ /
ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt // SoKss_2,4.47 //

viveśa tacca vetālaiḥ kravyagandhibhirāvṛtam /
itastatastamaḥ śyāmaiścitādhūmairivāparaiḥ // SoKss_2,4.48 //

tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam /
yogeśvarākhyo vṛtavānabhyetya brahmarākṣasaḥ // SoKss_2,4.49 //

tenopadiṣṭayā yuktyā tato yaugandharāyaṇaḥ /
na cakārātmanaḥ sadyo rūpasya parivartanam // SoKss_2,4.50 //

babhūva tena vikṛtaḥ kubjo vṛddhaśca tatkṣaṇāt /
unmattaveṣaḥ khalvāṭo hāsyasaṃjananaḥ param // SoKss_2,4.51 //

tayaiva yuktyā sa tadā sirānaddhapṛthūdaram /
cakre vasantakasyāpi rūpaṃ danturadurmukham // SoKss_2,4.52 //

tato rājakuladvāramādau preṣya vasantakam /
viveśojjayinīṃ tāṃ sa tādṛgyaugandharāyaṇaḥ // SoKss_2,4.53 //

nṛtyan gāyaṃś ca tatrāsau baṭubhiḥ parivāritaḥ /
dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati // SoKss_2,4.54 //

tatra rājāvarodhānāṃ tenāsau kṛtakautukaḥ /
agādvāsavadattāyāḥ śanaiḥ śravaṇagocaram // SoKss_2,4.55 //

sā tamānāyayāmāsa ceṭikāṃ preṣya satvaram /
gāndharvaśālāṃ narmaikasādaraṃ hi navaṃ vayaḥ // SoKss_2,4.56 //

sa ca tatra gato vṛddhaṃ vatsarājaṃ dadarśa tam /
unmattaveṣo vigaladvāṣpo yaugandharāyaṇaḥ // SoKss_2,4.57 //

cakāra tasmai saṃjñāṃ ca vatsarājāya so 'pi tam /
pratyabhijñātavānrājā veṣapracchannamāgatam // SoKss_2,4.58 //

tato vāsavadattāṃ ca tacceṭīḥ prati cātmanaḥ /
adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ // SoKss_2,4.59 //

rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam /
vadanti sma gato 'kasmādunmattaḥ kvāpyasāviti // SoKss_2,4.60 //

tacchrutvā taṃ ca dṛṣṭāgre matvā yogabalena tat /
yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam // SoKss_2,4.61 //

gatvā sarasvatīpūjāmādāyāgaccha dārike /
tacchrutvā sā tathetyuktvā savayasyā viniryayau // SoKss_2,4.62 //

yathocitamupetyātha dadau vatseśvarāya saḥ /
yaugandharāyaṇas tasmai yogān nigaḍabhañjanān // SoKss_2,4.63 //

anyānvāsavadattāyā vīṇātantrīniyojitān /
vaśīkaraṇayogāṃśca rājñe 'smai sa samārpayat // SoKss_2,4.64 //

vyajijñapacca taṃ rājannihāyāto vasantakaḥ /
dvāri sthito 'nyarūpeṇa taṃ kuruṣvāntike dvijam // SoKss_2,4.65 //

yadā vāsavadatteyaṃ tvayi visrambhameṣyati /
tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam // SoKss_2,4.66 //

ityuktvā niryayau śīghraṃ tato yaugandharāyaṇaḥ /
agādvāsavadattā ca pūjāmādāya tatkṣaṇāt // SoKss_2,4.67 //

so 'tha tāmavadadrājā bahirdvāri dvijaḥ sthitaḥ /
sarasvatyarcane so 'smindakṣiṇārthe praveśyatām // SoKss_2,4.68 //

tatheti dvāradeśātsa tatra vāsavadattayā /
virūpāmākṛtiṃ bibhradānāyyata vasantakaḥ // SoKss_2,4.69 //

sa cānītastamālokya vatseśamarudacchucā /
tataścāpratibhedāya sa rājā nijagāda tam // SoKss_2,4.70 //

he brahmanrogavairūpyaṃ sarvametadahaṃ tava /
nivārayāmi mā rodīstiṣṭhehaiva mamāntike // SoKss_2,4.71 //

mahān prasādo deveti sa covāca vasantakaḥ /
so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat // SoKss_2,4.72 //

taccālokyāśayaṃ buddhvā tasya so 'pi vasantakaḥ /
hasati smādhikodbhūtavirūpānanavaikṛtaḥ // SoKss_2,4.73 //

taṃ hasantaṃ tathā dṛṣṭvā krīḍanīyakasaṃnibham /
tatra vāsavadattāpi jahāsa ca tutoṣa ca // SoKss_2,4.74 //

tataḥ sā narmaṇā bālā taṃ papraccha vasantakam /
kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti // SoKss_2,4.75 //

kathāḥ kathayituṃ devi jānāmīti sa cāvadat /
kathāṃ kathaya tarhokāmiti sāpi tato 'bravīt // SoKss_2,4.76 //

tatastāṃ rājatanayāṃ rañjayansa vasantakaḥ /
hāsyavaicitrasarasām imām akathayat kathām // SoKss_2,4.77 //

astīha mathurā nāma purī kaṃsārijanmabhūḥ /
tasyāṃ rūpaṇiketyāsītkhyātā vāravilāsinī // SoKss_2,4.78 //

tasyā makaradaṃṣṭrākhyā mātābhūdvṛddhakuṭṭanī /
tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā // SoKss_2,4.79 //

pūjākāle surakulaṃ svaniyogāya jātu sā /
gatā rūpaṇikā dūrādekaṃ puruṣamaikṣata // SoKss_2,4.80 //

sa dṛṣṭaḥ subhagastasyā viveśa hṛdayaṃ tathā /
yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ // SoKss_2,4.81 //

ceṭikāmatha sāvādīdgaccha madvacanādamum /
puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti // SoKss_2,4.82 //

tatheti ceṭikā sā ca gatvā tasmai tad abravīt /
tataḥ sa kiṃcid vimṛśan puruṣas tām abhāṣata // SoKss_2,4.83 //

lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam /
tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe // SoKss_2,4.84 //

na dhanaṃ vāñchyate tvattaḥ svāminyetyudite tayā /
sa lohajaṅghas tadvākyaṃ tatheti pratyapadyata // SoKss_2,4.85 //

tataśceṭīmukhādbuddhvā tacca sā gṛhamutsukā /
gatvā rūpaṇikā tatsthau tanmārganyastalocanā // SoKss_2,4.86 //

kṣaṇācca lohajaṅgho 'tha tasyāmandiramāyayau /
kuto 'yamiti kuṭṭanyā dṛṣṭo makaradaṃṣṭrayā // SoKss_2,4.87 //

sāpi rūpaṇikā dṛṣṭvā svayamutthāya sādarā /
vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam // SoKss_2,4.88 //

tatra sā lohajaṅghasya tasya saubhāgyasaṃpadā /
vaśīkṛtā satī nānyatphalaṃ janmanyamanyata // SoKss_2,4.89 //

tatastayā nivṛttānyapuruṣāsaṅgayā saha /
yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā // SoKss_2,4.90 //

taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām /
mātā makaradaṃṣṭrā sā khinnā rūpaṇikāṃ rahaḥ // SoKss_2,4.91 //

kimayaṃ nirdhanaḥ putri sevyate puruṣastvayā /
śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam // SoKss_2,4.92 //

kānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham /
saṃdhyeva rāgiṇī veśyā na ciraṃ putri dīpyate // SoKss_2,4.93 //

naṭīva kṛtrimaṃ prema gaṇikārthāya darśayet /
tadenaṃ nirdhanaṃ muñca mā kṛthā nāśamātmanaḥ // SoKss_2,4.94 //

iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt /
maivaṃ vādīrmama hyeṣa prāṇebhyo 'pyadhikaḥ priyaḥ // SoKss_2,4.95 //

dhanamasti ca me bhūri kimanyena karomyaham /
tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā // SoKss_2,4.96 //

tacchrutvā lohajaṅghasya nirvāsanavidhau krudhā /
tasthau makaradaṃṣṭrā sā tasyopāyaṃ vicinvatī // SoKss_2,4.97 //

atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā /
rājaputraṃ parivṛtaṃ puruṣaiḥ śastrapāṇibhiḥ // SoKss_2,4.98 //

upagamya drutaṃ taṃ ca nītvaikānte jagāda sā /
nirdhanena mamaikena kāmukenāvṛtaṃ gṛham // SoKss_2,4.99 //

tattvamāgaccha tatrādya tathā ca kuru yena saḥ /
gṛhānmama nivarteta madīyāṃ ca sutāṃ bhaja // SoKss_2,4.100 //

tatheti rājaputro 'tha praviveśa sa tadgṛham /
tasmin kṣaṇe rūpaṇikā tasthau devakule ca sā // SoKss_2,4.101 //

lohajaṅghaśca tatkālaṃ bahiḥ kvāpi sthito 'bhavat /
kṣaṇāntare ca niḥśaṅkastatraiva samupāyayau // SoKss_2,4.102 //

tatkṣaṇaṃ rājaputrasya tasya bhṛtyaiḥ pradhāvya saḥ /
dṛḍhaṃ pādaprahārādyaiḥ sarveṣvaṅgeṣv atāḍyata // SoKss_2,4.103 //

tatas tair eva cāmedhyapūrṇe kṣiptaḥ sa khātake /
lohajaṅghaḥ kathamapi prapalāyitavāṃstataḥ // SoKss_2,4.104 //

athāgatā rūpaṇikā tadbuddhvā śokavihvalā /
sābhūdvīkṣyātha sa yayau rājaputro yathāgatam // SoKss_2,4.105 //

lohajaṅgho 'pi kuṭṭanyā prasahya sa khalīkṛtaḥ /
gantuṃ pravavṛte tīrthaṃ prāṇāṃstyaktuṃ viyogavān // SoKss_2,4.106 //

gacchannaṭavyāṃ saṃtaptaḥ kuṭṭanīmanyunā hṛdi /
tvaci ca grīṣmatāpena cchāyāmabhilalāṣa saḥ // SoKss_2,4.107 //

tarumaprāpnuvanso 'tha lebhe hastikalevaram /
jaghanena praviśyāntarnirmāṃsaṃ jambukaiḥ kṛtam // SoKss_2,4.108 //

carmāvaśeṣe tatrāntaḥ pariśrānaḥ praviśya saḥ /
lohajaṅgho yayau nidrāṃ praviśadvātaśītale // SoKss_2,4.109 //

athākasmātsamutthāya kṣaṇenaiva samantataḥ /
meghaḥ pravavṛte tatra dhārāsāreṇa varṣitum // SoKss_2,4.110 //

tena nirvivaraṃ prāpa saṃkocaṃ hasticarma tat /
kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau // SoKss_2,4.111 //

tenāpahṛtya gaṅgāyāmakṣepi gajacarma tat /
tajjalaughena nītvā ca samudrāntarnyadhīyata // SoKss_2,4.112 //

tatra dṛṣṭvā ca taccarma nipatyāmiṣaśaṅkayā /
hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ // SoKss_2,4.113 //

tatra cañcvā vidāryaitad gajacarma vilokya ca /
antaḥsthaṃ mānuṣaṃ pakṣī palāyya sa tato yayau // SoKss_2,4.114 //

tataśca carmaṇastasmātpakṣisaṃrambhabodhitaḥ /
taccañcuracitadvārāllohajaṅgho viniryayau // SoKss_2,4.115 //

dṛṣṭvā samudrapārasthamātmānaṃ ca savismayaḥ /
anidrasvapnamiva tat sa samagram amanyata // SoKss_2,4.116 //

atha dvau rākṣasau tatra ghorau bhīto dadarśa saḥ /
tau cāpi rākṣasau dūrāccakitau tamapaśyatām // SoKss_2,4.117 //

rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam /
dṛṣṭvā tīrṇāmbudhiṃ bhūyastau bhayaṃ hṛdi cakratuḥ // SoKss_2,4.118 //

saṃmantrya ca tayormadhyādeko gatvā tadaiva tam /
vibhīṣaṇāya prabhave yathādṛṣṭaṃ nyavedayat // SoKss_2,4.119 //

dṛṣṭarāmaprabhāvaḥ sanso 'pi rājā vibhīṣaṇaḥ /
mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata // SoKss_2,4.120 //

gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
āgamyatāṃ gṛhe 'smākaṃ prasādaḥ kriyatāmiti // SoKss_2,4.121 //

tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ /
cakito lohajaṅghāya śaśaṃsa sa ca rākṣasaḥ // SoKss_2,4.122 //

so 'pyaṅgīkṛtya tadvipro lohajaṅghaḥ praśāntadhīḥ /
tenaiva sadvitīyena saha laṅkāṃ tato 'gamat // SoKss_2,4.123 //

tasyāṃ ca dṛṣṭasauvarṇatattatprāsādavismitaḥ /
praviśya rājabhavanaṃ sa dadarśa vibhīṣaṇam // SoKss_2,4.124 //

so 'pi papraccha rājā taṃ kṛtātithyaḥ kṛtāśiṣam /
brahman katham imāṃ bhūmim anuprāpto bhavān iti // SoKss_2,4.125 //

tataḥ sa dhūrto 'vādīttaṃ lohajaṅgho vibhīṣaṇam /
vipro 'haṃ lohajaṅghākhyo mathurāyāṃ kṛtasthitiḥ // SoKss_2,4.126 //

so 'haṃ dāridryasaṃtaptastatra nārāyaṇāmataḥ /
nirāhāraḥ sthito 'kārṣaṃ gatvā devakulaṃ tapaḥ // SoKss_2,4.127 //

vibhīṣaṇāntikaṃ gaccha madbhakaḥ sa hi te dhanam /
dāsyatīty ādiśat svapne tato māṃ bhagavān hariḥ // SoKss_2,4.128 //

kvāhaṃ vibhīṣaṇaḥ keti mayokte sa punaḥ prabhuḥ /
samādiśadvrajādyaiva taṃ drakṣyasi vibhīṣaṇam // SoKss_2,4.129 //

ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ /
pāre 'vasthitamātmānamapaśyaṃ vedmi nāparam // SoKss_2,4.130 //

ityukto lohajaṅghena laṅkāmālokya durgamām /
satyaṃ divyaprabhāvo 'yamiti mene vibhīṣaṇaḥ // SoKss_2,4.131 //

tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam /
matvā ca rakṣasāṃ haste tamapreṣyaṃ nṛghātinām // SoKss_2,4.132 //

tatrasthātsvarṇamūlākhyādgireḥ saṃprekṣya rākṣasān /
ānāyayat pakṣipotaṃ garuḍānvayasaṃbhavam // SoKss_2,4.133 //

taṃ cāsmai lohajaṅghāyā mathurāyāṃ gamiṣyate /
tatkālameva pradadau vaśīkārāya vāhanam // SoKss_2,4.134 //

lohajaṅgho 'pi laṅkāyāṃ vāhayannadhiruhya tam /
kaṃcitkālaṃ viśaśrāma sa vibhīṣaṇasatkṛtaḥ // SoKss_2,4.135 //

ekadā taṃ ca papraccha rākṣasendraṃ sakautukaḥ /
laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti // SoKss_2,4.136 //

tacchrutvā sa ca tadvṛttaṃ tamuvāca vibhīṣaṇaḥ /
yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te // SoKss_2,4.137 //

purā pratijñopanatāṃ nāgānāṃ dāsabhāvataḥ /
niṣkraṣṭukāmo jananīṃ garuḍaḥ kaśyapātmajaḥ // SoKss_2,4.138 //

tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ /
balasya hetor bhakṣyārthī svapitur nikaṭaṃ yayau // SoKss_2,4.139 //

sa cainaṃ yācito 'vādīnmahāntau gajakacchapau /
abdhau staḥ putra tau bhuṅkṣva gaccha śāpacutāviti // SoKss_2,4.140 //

tataḥ sa garuḍo gatvā bhakṣyāvādāya tāvubhau /
mahataḥ kalpavṛkṣasya śākhāyāṃ samupāviśat // SoKss_2,4.141 //

tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ /
adhaḥ sthitataponiṣṭhavālakhilyānurodhataḥ // SoKss_2,4.142 //

lokopamardabhītena tenātha piturājñayā /
ānīya vijane tyaktā sā śākheha garutmatā // SoKss_2,4.143 //

tasyāḥ pṛṣṭhe kṛtā laṅkā tena kāṭhamayīha bhūḥ /
etadvibhiṣaṇācchrutvā lohajaṅghastutoṣa saḥ // SoKss_2,4.144 //

tatas tasmai mahārghāṇi ratnāni subahūni ca /
vibhīṣaṇo dadāti sma mathurāṃ gantumicchate // SoKss_2,4.145 //

bhaktyā ca devasya harer mathurāvartinaḥ kṛte /
haste 'syābjagadāśaṅkhacakrān hemamayān dadau // SoKss_2,4.146 //

tadgṛhītvākhilaṃ tasmin vibhīṣaṇasamarpite /
āruhya vihage lakṣaṃ yojanānāṃ prayātari // SoKss_2,4.147 //

utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ /
sa lohajaṅgho mathurāmakleśenājagāma tām // SoKss_2,4.148 //

tasyāṃ śūnye vihāre ca bāhye vyomno 'vatīrya saḥ /
sthāpayāmāsa ratnaughaṃ taṃ babandha ca pakṣiṇam // SoKss_2,4.149 //

āpaṇe ratnam ekaṃ ca gatvā vikrītavāṃs tataḥ /
atha vastrāṅgarāgādi krītavān bhojanaṃ tathā // SoKss_2,4.150 //

tadvihāre ca tatraiva bhuktvā dattvā ca pakṣiṇe /
vastrāṅgarāgapuṣpādyairātmānaṃ tairabhūṣayat // SoKss_2,4.151 //

pradoṣe cāyayau tasyāstatraivāruhya pakṣiṇi /
gṛhaṃ rūpaṇikāyāstāḥ śaṅkhacakragadā vahan // SoKss_2,4.152 //

tatropari tataḥ sthitvā sthānavitkhe caraṃś ca saḥ /
śabdaṃ cakāra gambhīraṃ rahaḥsthāṃ śrāvayan priyām // SoKss_2,4.153 //

taṃ ca śrutvaiva niryātā sāpaśyadratnarājitam /
enaṃ nārāyaṇākalpaṃ vyomni rūpaṇikā niśi // SoKss_2,4.154 //

ahaṃ haririhāyātastvadarthamiti tena sā /
uktā praṇamya vakti sma dayāṃ devaḥ karotviti // SoKss_2,4.155 //

athāvatīryā saṃyamya lohajaṅgho vihaṃgamam /
viveśa vāsabhavanaṃ sa tayā kānayā saha // SoKss_2,4.156 //

tatra saṃprāptasaṃbhogaḥ sa niṣkramya kṣaṇāntare /
tathaiva vihagārūḍho jagāma nabhasā tataḥ // SoKss_2,4.157 //

devatā viṣubhāryāhaṃ martyaiḥ saha na mantraye /
iti rūpaṇikā prātas tasthau maunaṃ vidhāya sā // SoKss_2,4.158 //

kasmādevaṃvidhaṃ putri vartase kathyatāṃ tvayā /
ityapṛcchata sā mātrā tato makaradaṃṣṭrayā // SoKss_2,4.159 //

nirbandhapṛṣṭā tasyai ca sā mātre maunakāraṇam /
śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam // SoKss_2,4.160 //

sā tacchrutvā sasaṃdehā svayaṃ taṃ kuṭṭanī niśi /
dadarśa vihagārūḍhaṃ lohajaṅghaṃ tataḥ kṣaṇam // SoKss_2,4.161 //

prabhāte ca paṭāntaḥsthāmetya rūpaṇikāṃ rahaḥ /
prahvā makaradaṃṣṭrā sā kuṭṭanīti vyajijñapat // SoKss_2,4.162 //

devasyānugrahātputri tvaṃ devītvamihāgatā /
ahaṃ ca te 'tra jananī tanme dehi sutāphalam // SoKss_2,4.163 //

vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham /
tathā devasya vijñaptiṃ kuruṣvānugṛhāṇa mām // SoKss_2,4.164 //

tatheti sā rūpaṇikā tamevārthaṃ vyajijñapat /
vyājaviṣṇuṃ punarnaktaṃ lohajaṅgahmupāgatam // SoKss_2,4.165 //

tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām /
pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate // SoKss_2,4.166 //

ekādaśyāṃ punaḥ prātardvāramudghaṭyate divi /
tatra ca praviśantyagre bahavaḥ śāṃbhavā gaṇāḥ // SoKss_2,4.167 //

tanmadhye kṛtatadveṣā tvanmātāsau praveśyate /
tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakḷptaṃ śiraḥ kuru // SoKss_2,4.168 //

kaṇṭhaṃ karaṅkamālāḍhyaṃ pārśvaṃ caikaṃ sakajjalam /
anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ // SoKss_2,4.169 //

evaṃ hyenāṃ gaṇākārāṃ sukhaṃ svargaṃ nayāmyaham /
ityuktvā sa kṣaṇaṃ sthitvā lohajaṅghastato 'gamat // SoKss_2,4.170 //

prātaśca sā rūpaṇikā yathoktaṃ tamakārayat /
veṣaṃ māturathaipāpi tasthau svargaikasaṃmukhī // SoKss_2,4.171 //

āyayau ca punastatra lohajaṅgho niśāmukhe /
sā ca rūpaṇikā tasmai mātaraṃ tāṃ samarpayat // SoKss_2,4.172 //

tataḥ sa vihagārūḍhastāmādāyaiva kuṭṭanīm /
agnāṃ vikṛtaveṣāṃ ca javādudapatannabhaḥ // SoKss_2,4.173 //

gaganasthaśca tatraiva prāṃśuṃ devakulāgrataḥ /
sa dadarśa śilāstambhaṃ cakreṇopari lāñchitam // SoKss_2,4.174 //

tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat /
khalikārapratīkārapatākāmiva kuṭṭanīm // SoKss_2,4.175 //

iha tiṣṭha kṣaṇaṃ yāvatsāṃnidhyānugrahaṃ bhuvi /
gatvā karomīty uktvā ca tasyā dṛṣṭipathād yayau // SoKss_2,4.176 //

tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān /
rātrau yātrotsave lokān gaganād evam abravīt // SoKss_2,4.177 //

he lokā iha yuṣmākamuparyadya patiṣyati /
sarvasaṃhāriṇī māri tadeta śaraṇaṃ harim // SoKss_2,4.178 //

śrutvaitāṃ gaganādvāṇīṃ bhītāḥ sarve 'pi tatra te /
māthurā devamāśritya tasthuḥ svastyayanādṛtāḥ // SoKss_2,4.179 //

so 'pi vyomno 'vatīryaiva lohajaṅgho 'valokayan /
tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam // SoKss_2,4.180 //

adyāpi nāgato devo na ca svargamahaṃ gatā /
iti ca stambhapṛṣṭhasthā kuṭṭanyevamacintayat // SoKss_2,4.181 //

akṣamaivopari sthātuṃ śrāvayantī janānadhaḥ /
hā hāhaṃ patitāsmīti sā cakranda ca vibhyatī // SoKss_2,4.182 //

tacchrutvā patitā seyaṃ mārītyāśaṅkya cākulāḥ /
devi mā mā patetyūcaste devāgragatā janāḥ // SoKss_2,4.183 //

tataḥ sabālavṛddhāste māthurāstāṃ vibhāvarīm /
mārīpātabhayodbhrāntā kathamapyatyavāhayan // SoKss_2,4.184 //

prātaśca dṛṣṭvā stambhasthāṃ kuṭṭanīṃ tāṃ tathāvidhām /
pratyabhijñātavānsarvaḥ pauralokaḥ sarājakaḥ // SoKss_2,4.185 //

atikrāntabhaye tatra jātahāse 'khile jane /
āyayau śutavṛttāntā tatra rūpaṇikātha sā // SoKss_2,4.186 //

sā ca dṛṣṭvā savailaṣyā stambhāgrājjananīṃ nijām /
tāmavātārayatsadyastatrasthaiśca janaiḥ saha // SoKss_2,4.187 //

tataḥ sā kuṭṭanī tatra sarvaistaiḥ sakutūhalaiḥ /
apṛcchyata yathāvṛttaṃ sāpi tebhyaḥ śaśaṃsa tat // SoKss_2,4.188 //

tataḥ siddhādicaritaṃ tanmatvādbhutakārakam /
sarājavipravaṇijo janās te vākyam abruvan // SoKss_2,4.189 //

yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
prakaṭaḥ so 'stu tasyeha paṭṭabandho vidhīyate // SoKss_2,4.190 //

tacchrutvā lohajaṅghaḥ sa tatrātmānamadarśayat /
pṛṣṭaścāmūlataḥ sarvaṃ vṛttāntaṃ tamavarṇayat // SoKss_2,4.191 //

dadau ca tatra devāya śaṅkhacakrādyupāyanam /
vibhīṣaṇena prahitaṃ janavismayakārakam // SoKss_2,4.192 //

atha tasya sapadi paṭṭaṃ baddhvā saṃtuṣya māthurāḥ sarve /
svādhīnāṃ rūpaṇikāṃ rājādeśena tāṃ cakruḥ // SoKss_2,4.193 //

tataś ca tatra priyayā samaṃ tadā samṛddhakoṣo bahuratnasaṃcayaiḥ /
sa lohajaṅghaḥ pratikṛtya kuṭṭanī nikāramanyuṃ nyavasadyathāsukham // SoKss_2,4.194 //

ity anyarūpasya vasantakasya mukhāt samākarṇya kathām avāpi /
baddhasya vatsādhipateḥ samīpe toṣaḥ paro vāsavadattayāntaḥ // SoKss_2,4.195 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

atha vāsavadattā sā śanairvatseśvaraṃ prati /
gāḍhaṃ babandha sadbhāvaṃ pitṛpakṣaparāṅmukhī // SoKss_2,5.1 //

tato vatseśanikaṭaṃ punar yaugandharāyaṇaḥ /
viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati // SoKss_2,5.2 //

vasantakasamakṣaṃ ca vijane taṃ vyajijñapat /
rājan baddho bhavāṃś caṇḍamahāsenena māyayā // SoKss_2,5.3 //

sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati /
tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam // SoKss_2,5.4 //

evaṃ hyasya pratīkāro dṛptasya vihito bhavet /
apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ // SoKss_2,5.5 //

asti caitena dattāsyās tanayāyāḥ kareṇukā /
rājñā vāsavadattāyā nāmnā bhadravatī nṛpa // SoKss_2,5.6 //

sā cānugantuṃ vegena śaktyā nānyena dantinā /
muktvā naḍāgiriṃ so 'pi tāṃ dṛṣṭaiva na yudhyate // SoKss_2,5.7 //

tasyaścāṣāḍhako nāma hastyāroho 'tra vidyate /
sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā // SoKss_2,5.8 //

tadāruhya kareṇuṃ tāṃ saha vāsavadattayā /
sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā // SoKss_2,5.9 //

ihatyaśca mahāmātro dviradeṅgitavittadā /
madyena kṣībatāṃ neyo naitaccetayate yathā // SoKss_2,5.10 //

pulindakasya sakhyuste pārśvamagre ca yāmyaham /
mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ // SoKss_2,5.11 //

vatsarājo 'pi tatsarvaṃ kartavyaṃ hṛdaye vyadhāt /
atha vāsavadattā sā tasyāntikamupāyayau // SoKss_2,5.12 //

tatastāstāḥ savisrambhāḥ kathāḥ kurvaṃstayā saha /
yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ // SoKss_2,5.13 //

sā ca tatpratipadyaiva niścitya gamanaṃ prati /
ānāyyāṣāḍhakaṃ sajjaṃ hastyārohaṃ cakāra tam // SoKss_2,5.14 //

devapūjāpadeśena dattvā madyaṃ madānvitam /
sarvadhoraṇasaṃyuktaṃ mahāmāraṃ ca sākarot // SoKss_2,5.15 //

tataḥ pradoṣe vilasanmeghaśabdasamākule /
āṣāḍhakaḥ kareṇuṃ tāṃ sajjīkṛtyānināya saḥ // SoKss_2,5.16 //

sajjyamānā ca sā śabdaṃ cakāra kariṇī kila /
taṃ ca hastirutābhijño mahāmātro 'tha so 'śṛṇot // SoKss_2,5.17 //

triṣaṣṭiyojanānyadya yāsyāmītyāha hastinī /
ityuvāca sa coddāmamadaviskhalitākṣaram // SoKss_2,5.18 //

vicārārhaṃ punastasya mattasyābhūnna mānasam /
tacca hastipakāḥ kṣībāstadvākyaṃ naiva śuśruvuḥ // SoKss_2,5.19 //

tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām /
yaugandharāyaṇātprāptairyogaiḥ sraṃsitabandhanaḥ // SoKss_2,5.20 //

upanītapraharaṇaḥ svairaṃ vāsavadattayā /
kareṇukāyām ārohat sa tasyāṃ savasantakaḥ // SoKss_2,5.21 //

tato vāsavadattāpi saha kāñcanamālayā /
sakhyā rahasyadhāriṇyā tasyāmevāruroha sā // SoKss_2,5.22 //

athojjayinyā niragātsa hastipakapañcamaḥ /
vatseśo niśi mattebhabhinnaprākāravartmanā // SoKss_2,5.23 //

tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ /
vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau // SoKss_2,5.24 //

tataḥ pratasthe vegena sa rājā dayitāsakhaḥ /
hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam // SoKss_2,5.25 //

ujjayinyāṃ ca tau dṛṣṭvā hatau prākārarakṣiṇau /
rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ // SoKss_2,5.26 //

so 'pyanviṣya kramāccaṇḍamahāsenaḥ palāyitam /
hṛtavāsavadattaṃ taṃ vatsarājamabudhyata // SoKss_2,5.27 //

tatputraḥ pālakākhyo 'tha jātakolāhale pure /
anvadhāvatsa vatseśamadhiruhya naḍāgirim // SoKss_2,5.28 //

vatseśo 'pi tamāyāntaṃ pahi bāṇairayodhayat /
naḍāgiriḥ kareṇuṃ tāṃ dṛṣṭvā na prajahāra ca // SoKss_2,5.29 //

tataḥ sa pālako bhrātrā paścādetya nyavartyata /
gopālakena vākyajñaḥ pitṛkāryānurodhinā // SoKss_2,5.30 //

vatsarājo 'pi visrabdhaṃ gantuṃ pravavṛte tataḥ /
gacchataścātra śanakaiḥ śarvarī paryahīyata // SoKss_2,5.31 //

tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ /
triṣaṣṭiyojanāyātā tṛṣitābhūtkareṇukā // SoKss_2,5.32 //

avatīrṇe sabhārye ca rājñi tasmiñjalāni sā /
pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt // SoKss_2,5.33 //

viṣaṇṇo 'tha sa vatseśaḥ saha vāsavadattayā /
gaganādudgatāmetāṃ śṛṇoti sma sarasvatīm // SoKss_2,5.34 //

ahaṃ māyāvatī nāma rājanvidyādharāṅganā /
iyantaṃ kālamabhavaṃ śāpadoṣeṇa hastinī // SoKss_2,5.35 //

upakāraṃ ca vatseśa tavādya ṛtavatyaham /
kariṣyāmi ca bhūyo 'pi tvatputrasya bhaviṣyataḥ // SoKss_2,5.36 //

eṣā vāsavadattā ca patnī te naiva mānuṣī /
devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti // SoKss_2,5.37 //

tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam /
pulindakāya suhṛde vaktuṃ svāgamanaṃ nṛpaḥ // SoKss_2,5.38 //

svayaṃ ca pādacārī sansa śanairdayitānvitaḥ /
tatraiva gacchann utthāya dasyubhiḥ paryavāryata // SoKss_2,5.39 //

dhanurdvitīyo dasyūnāṃ teṣāṃ pañcottaraṃ śatam /
puro vāsavadattāyā vatsarājaḥ sa cāvadhīt // SoKss_2,5.40 //

tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ /
yaugandharāyaṇasakho vasantakapuraḥsaraḥ // SoKss_2,5.41 //

sa tāndasyūnnivāryānyānvatseśaṃ praṇipatya tam /
nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham // SoKss_2,5.42 //

tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā /
sa vatseśo viśaśrāsa saha vāsavadattayā // SoKss_2,5.43 //

prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam /
yaugandharāyaṇena prāgdūtaṃ saṃpreṣya bodhitaḥ // SoKss_2,5.44 //

agācca kaṭakaṃ sarvaṃ tathā vyāptadigantaram /
yathā vindhyāṭavī prāpa sā saṃbādharasajñatām // SoKss_2,5.45 //

praviśya kaṭake tasmiṃstasyāmevāṭavībhuvi /
tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ // SoKss_2,5.46 //

tatrasthaṃ ca tamabhyāgādujjayinyā vaṇiktadā /
yaugandharāyaṇasuhṛtsa cāgatyābravīdidam // SoKss_2,5.47 //

deva caṇḍamahāsenaḥ prīto jāmātari tvayi /
preṣitaśca pratīhārasteneha bhavadantikam // SoKss_2,5.48 //

sa cāgacchansthitaḥ paścādahamagrata eva tu /
pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ // SoKss_2,5.49 //

etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca /
sarvaṃ vāsavadattāyāḥ sāpi harṣamagātparam // SoKss_2,5.50 //

kṛtabandhuparityāgā vivāhavidhisatvarā /
atha vāsavadattā sā salajjā cotsukā tathā // SoKss_2,5.51 //

tataḥ svātmavinodāya nikaṭasthaṃ vasantakam /
sā jagāda kathā kācittvayā me varṇyatāmiti // SoKss_2,5.52 //

sa ca mugdhadṛśastasyā bhartṛbhaktivivardhinīm /
vasantakastadā dhīmānimāmakathayatkathām // SoKss_2,5.53 //

astīha nagarī loke tāmraliptīti viśrutā /
tasyāṃ ca dhanadattākhyo vaṇigāsīnmadhādhanaḥ // SoKss_2,5.54 //

sa cāputro bahūnviprānsaṃghaṭya praṇato 'bravīt /
tathā kuruta putro me yathā syādacirāditi // SoKss_2,5.55 //

tatas tam ūcur viprāste naitat kiṃcana duṣkaram /
sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā // SoKss_2,5.56 //

tathā ca pūrvamabhavadrāja kaścidaputrakaḥ /
pañcottaraṃ śataṃ cābhūttasyāntaḥpurayoṣitām // SoKss_2,5.57 //

putrīyeṣṭyā ca tasyaiko janturnāma suto 'jani /
tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi // SoKss_2,5.58 //

jānubhyāṃ paryaṭantaṃ ca bālaṃ jātu pipīlikā /
urūdeśe dadaṃśainaṃ muktacūtkārakātaram // SoKss_2,5.59 //

tāvatā tumulākrandamantaḥ puramajāyata /
rājāpi putra putreti cikranda prākṛto yathā // SoKss_2,5.60 //

kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike /
duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām // SoKss_2,5.61 //

asti kaścidupāyo me yena syurbahavaḥ sutāḥ /
iti tatparitāpena papraccha brāhmaṇāṃśca saḥ // SoKss_2,5.62 //

te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam /
havaitaṃ tvatsutaṃ vahnau tanmāsaṃ hūyate 'khilam // SoKss_2,5.63 //

tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān /
etac chrutvā sa rājā tat tathā sarvam akārayat // SoKss_2,5.64 //

svapatnīsamasaṃkhyāṃś ca sa putrān prāptavān nṛpaḥ /
atas tavāpi homena sādhayāmo vayaṃ sutam // SoKss_2,5.65 //

ityuktvā dhanadattaṃ te brāhmaṇāḥ kḷptadakṣiṇam /
homaṃ cakrustatastasya vaṇijo jātavānsutaḥ // SoKss_2,5.66 //

guhasenābhidhānaśca sa balo vavṛdhe kramāt /
pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ // SoKss_2,5.67 //

tataḥ sa tatpitā tena tanayena samaṃ yayau /
dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ // SoKss_2,5.68 //

tatra devasmitāṃ nāma dharmaguptādvaṇigvarāt /
svaputraguhasenasya kṛte kanyāmayācata // SoKss_2,5.69 //

dharmaguptastu saṃbandhaṃ na tamaṅgīcakāra saḥ /
ālocya tāmraliptīṃ tāṃ durāṃ duhitṛvatsalaḥ // SoKss_2,5.70 //

sā tu devasmitā dṛṣṭvā guhasenaṃ tadaiva tam /
tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā // SoKss_2,5.71 //

sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā /
priyeṇa pitṛyuktena rātrau dvīpāttato yayau // SoKss_2,5.72 //

tāmraliptīmatha prāpya tayoḥ kṛtavivāhayoḥ /
jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ // SoKss_2,5.73 //

athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ /
kaṭāhadvīpagamane guhaseno yadṛcchayā // SoKss_2,5.74 //

taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā /
serṣyā devasmitā kāmamanyastrīsaṅgaśaṅkinī // SoKss_2,5.75 //

tataḥ patnyāmanicchantyāṃ prerayatsu ca bandhuṣu /
kartavyaniścalo mūḍho guhaseno babhūva saḥ // SoKss_2,5.76 //

aha gatvā nirāhāraścakre devakule vratam /
upāyamiha devo me nirdiśatviti cintayan // SoKss_2,5.77 //

sāpi devasmitā tadvattena sārdhaṃ vyadhādvratam /
tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau // SoKss_2,5.78 //

dve ca raktāmbuje dattvā sa devastāvabhāṣata /
haste gṛhṇītamekaikaṃ padmametadubhāvapi // SoKss_2,5.79 //

dūrasthatve ca yadyekaḥ śīlatyāgaṃ kariṣyati /
tadanyasya kare padmaṃ mlānimeṣyati nānyathā // SoKss_2,5.80 //

etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām /
anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam // SoKss_2,5.81 //

tataḥ sa cakre prasthānaṃ guhaseno dhṛtāmbujaḥ /
sā tu devasmitātatra tasthau padmārpitekṣaṇā // SoKss_2,5.82 //

guhaseno 'pi taṃ prāpa kaṭāhadvīpamāśu saḥ /
kartuṃ pravavṛte cātra ratnānāṃ krayavikrayau // SoKss_2,5.83 //

haste ca tasya taddṛṣṭvā sadaivāmlānamambujam /
atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ // SoKss_2,5.84 //

te yuktyā taṃ gṛhaṃ nītvā pāyayitvā bhṛśaṃ madhu /
papracchuḥ padmavṛttāntaṃ so 'pi kṣībaḥ śaśaṃsa tam // SoKss_2,5.85 //

tatastaṃ ciranirvāhyaratnādikrayavikrayam /
vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ // SoKss_2,5.86 //

saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam /
cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ // SoKss_2,5.87 //

tatropāyaṃ vicinvantaḥ sugatāyatanasthitām /
pravrājikāmupājagmurnāmnā yogakaraṇḍikām // SoKss_2,5.88 //

prītipūrvaṃ ca tām ūcur bhagavaty asmadīpsitam /
sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti // SoKss_2,5.89 //

sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ /
tadbhūta sādhayāmyeva dhanalipsā ca nāsti me // SoKss_2,5.90 //

asti siddhikarī nāma śiṣyā me buddhiśālinī /
atprasādena saṃprāptamasaṃkhyaṃ hi dhanaṃ mayā // SoKss_2,5.91 //

kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā /
iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt // SoKss_2,5.92 //

kautukaṃ yadi tatputrāḥ śrūyatāṃ varṇayāmi vaḥ /
iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt // SoKss_2,5.93 //

tasyehasthasya macchiṣyā sā gatvā śiśriye gṛhe /
yuktyā karmakarībhāvaṃ kṛtarūpavivartanā // SoKss_2,5.94 //

viśvāsya vaṇijaṃ taṃ ca tadgṛhātsvarṇasaṃcayam /
sarvaṃ muṣitvā pracchannaṃ pratyūṣe sātha niryayau // SoKss_2,5.95 //

nagarīnirgatāṃ dṛṣṭvā śaṅkāśīghragatiṃ ca tām /
mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam // SoKss_2,5.96 //

nyagrodhasya talaṃ prāpya sā dṛṣṭvā tamupāgatam /
ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt // SoKss_2,5.97 //

bhartrā sahādya kalahaṃ kṛtvāhaṃ nigatā gṛhāt /
martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti // SoKss_2,5.98 //

pāśena mriyatāmeṣā kimenāṃ hanmyahaṃ striyam /
matveti tatra vṛkṣe 'sau ḍombaḥ pāśamasajjayat // SoKss_2,5.99 //

tataḥ siddhikarī ḍombaṃ sā mugdheva jagāda tam /
kriyate kathamudbandhastvayā medarśyatāmiti // SoKss_2,5.100 //

tataḥ sa ḍombas taṃ dattvā mṛdaṅgaṃ pādayoradhaḥ /
itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat // SoKss_2,5.101 //

sāpi siddhikarī sadyastaṃ mṛdaṅgamacūrṇayat /
pādāghātena ḍombo 'tha so 'pi pāśe vyapadyata // SoKss_2,5.102 //

tatkālamāgato 'nveṣṭuṃ vṛkṣamūle dadarśa saḥ /
muṣitāśeṣakoṣāṃ tāṃ dūrātsiddhikarīṃ vaṇik // SoKss_2,5.103 //

sāpi dṛṣṭvā tamāyāntaṃ vṛkṣe tasminnalakṣitam /
āruhya tasthau śākhāyāṃ pattraughacchannavigrahā // SoKss_2,5.104 //

sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam /
ḍombameva tamadrākṣīnna tu siddhikarīṃ kvacit // SoKss_2,5.105 //

mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam /
eko 'sya vaṇijo bhṛtyastarumārohati sma tam // SoKss_2,5.106 //

sadā tvayyeva me prītirihārūḍhastvameva ca /
tatsundara tavaivedaṃ dhanamehi bhajasva mām // SoKss_2,5.107 //

ityuktvāliṅgya cumbantī sāsya siddhikarī mukham /
vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'cchinat // SoKss_2,5.108 //

sa papāta vyathākrānto mukhena rudhiraṃ vaman /
vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan // SoKss_2,5.109 //

taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam /
svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau // SoKss_2,5.110 //

athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī /
āgādgṛhaṃ samādāya tatsā siddhikarī dhanam // SoKss_2,5.111 //

evaṃvidhā hi macchiṣyā bahuprajñānaśālinī /
evaṃ ca tatprasādena putrāḥ prāptaṃ mayā dhanam // SoKss_2,5.112 //

ityuktvā tānvaṇikputrānatha pravrājikā nijām /
tatkālamāgatāṃ śiṣyāmetebhyastāmadarśayat // SoKss_2,5.113 //

jagāda caitāṃs tatputrāḥ sadbhāvaṃ vadatādhunā /
kāṃ striyaṃ vāñchatha kṣipraṃ tāmahaṃ sādhayāmi vaḥ // SoKss_2,5.114 //

tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā /
guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru // SoKss_2,5.115 //

śrutveti pratijajñe tatkāryaṃ pravrājikātha sā /
vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau // SoKss_2,5.116 //

rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ /
guhasenagṛhaṃ tatsā viveśa saha śiṣyayā // SoKss_2,5.117 //

tato devasmitāvāsagṛhadvāramupāgatām /
tāṃ śunī śṛṅkhalābaddhā rurodhāpūrvarodhinī // SoKss_2,5.118 //

tato devasmitā dṛṣṭvā sā tāṃ prāveśayatsvayam /
kim āgatā syād eṣeti vicintya preṣya ceṭikām // SoKss_2,5.119 //

praviṣṭā cāśiṣaṃ dattvā kṛtvā vyājakṛtādarām /
sā tāṃ devasmitāṃ sādhvīṃ pāpā pravrājikābravīt // SoKss_2,5.120 //

sadaiva tvaddidṛkṣā me bhavatyadya punarmayā /
svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā // SoKss_2,5.121 //

bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ /
priyopabhogavandhye hi viphale rūpayauvane // SoKss_2,5.122 //

ityādibhirvacobhistāṃ sādhvīmāśvāsya sā ciram /
āmantrya cāyayau tāvadgṛhaṃ pravrājikā nijam // SoKss_2,5.123 //

dvitīye 'hni gṛhītvā ca maricakṣodanirbharam /
māṃsakhaṇḍaṃ punaḥ sā tadyayau devasmitāgṛham // SoKss_2,5.124 //

dvāraśunyai dadau tasyai māṃsakhaṇḍaṃ ca tatra tam /
sāpi taṃ bhakṣayāmāsa sadyaḥ samaricaṃ śunī // SoKss_2,5.125 //

tato maricadoṣeṇa tasyā dṛgbhyāmavāritam /
aśru pravavṛte tasyāḥ prasnauti sma ca nāsikā // SoKss_2,5.126 //

sāpi pravrājikā tasmin kṣaṇe devasmitāntikam /
praviśya tatkṛtātithyā prārebhe rodituṃ śaṭhā // SoKss_2,5.127 //

pṛṣṭā ca devasmitayā sā kṛcchrādevamabravīt /
putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm // SoKss_2,5.128 //

eṣā hyadya parijñāya māṃ janmāntarasaṃgatām /
pravṛttā rodituṃ tena kṛpayāśru mamodgatam // SoKss_2,5.129 //

tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva /
kimetaccitramiti sā dadhyau devasmitā kṣaṇam // SoKss_2,5.130 //

pravrājikātha sāvādītputri pūrvatra janmani /
ahameṣā ca bhārye dve viprasyābhūva kasyacit // SoKss_2,5.131 //

sa cāvayoḥ patirdūraṃ deśāntaramitastataḥ /
vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā // SoKss_2,5.132 //

tatpravāse ca kurvantyā svecchaṃ puruṣasaṃgamam /
mayā bhūtendriyagrāmo nopabhogairavañcyata // SoKss_2,5.133 //

bhūtendriyānabhidroho dharmo hi paramo mataḥ /
ato jātismarā putri jātāhamiha janmani // SoKss_2,5.134 //

eṣā tu śīlamevaikaṃ rarakṣājñānatastadā /
tena śvayonau patitā kiṃ tu jātiṃ smaratyasau // SoKss_2,5.135 //

ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
iti saṃcintya suprajñā sā tāṃ devasmitābravīt // SoKss_2,5.136 //

iyacciraṃ mayā dharmo na jñāto bhagavatyayam /
tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru // SoKss_2,5.137 //

tataḥ pravrājikāvādītkeciddvīpāntarāgatāḥ /
iha sthitā vaṇikputrāstarhi tānānayāmi te // SoKss_2,5.138 //

ityuktvā sā pramuditā yayau pravrājikā gṛham /
sā ca devasmitā svairaṃ svaceṭīrityabhāṣata // SoKss_2,5.139 //

nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam /
pṛṣṭvā ca taṃ yathāvṛttaṃ madyapaṃ jātu kautukāt // SoKss_2,5.140 //

madvidhvaṃsāya ke 'pyete dvīpāttasmādihāgatāḥ /
vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī // SoKss_2,5.141 //

taddhattūrakasaṃyuktaṃ madyamānayata drutam /
gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam // SoKss_2,5.142 //

iti devasmitoktāstāśceṭyaścakrustathaiva tat /
ekā ca ceṭī tadrūpaṃ tadvākyādakarottadā // SoKss_2,5.143 //

sāpi pravrājikā tasmādvaṇikputracatuṣṭayāt /
ahaṃ prathamikādiṣṭādādāyaikamathāyayau // SoKss_2,5.144 //

svaśiṣyāveṣasaṃchannaṃ taṃ ca devasmitāgṛhe /
tatra sāyaṃ praveśyaiva nirgatyāprakaṭaṃ yayau // SoKss_2,5.145 //

tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu /
ceṭī devasmitāveṣā sā sādaramapāyayat // SoKss_2,5.146 //

tena so 'vinayeneva madhunā hṛtacetanaḥ /
hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ // SoKss_2,5.147 //

śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca /
nītvā so 'śucisaṃpūrṇe kṣipto 'bhūtkhātake niśi // SoKss_2,5.148 //

yāme 'tha paścime saṃjñāṃ labdhvātmānaṃ dadarśa saḥ /
svapāpopanate magnamavīcāviva khātake // SoKss_2,5.149 //

athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan /
nagnaḥ sansa vaṇikputro yayau pravrājikāgṛham // SoKss_2,5.150 //

mamaivaikasya hāsyatvaṃ mā bhūditi sa tatratān /
āgacchanmuṣito 'smīti sakhīnanyānabhāṣata // SoKss_2,5.151 //

jāgareṇātipānena śirortiṃ vyapadiśya ca /
prātaḥ sa tasthau vastreṇa veṣṭayitvāṅkitaṃ śiraḥ // SoKss_2,5.152 //

tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
etya devasmitāgehaṃ khalīkāramavāptavān // SoKss_2,5.153 //

so 'pyetya nagno vakti sma tatraivābharaṇānyaham /
sthāpayitvāpi niryāto muṣitastaskarairiti // SoKss_2,5.154 //

prātaḥ so 'pi śiraḥśūlavyapadeśena veṣṭanam /
kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam // SoKss_2,5.155 //

evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te /
prāpuḥ sāṅkaṃ khalīkāramarthanāśaṃ ca lajjitāḥ // SoKss_2,5.156 //

asyā api bhavatvevamiti te ca khalīkṛtam /
tasyāḥ pravrājikāyāstāmaprakāśya tato yayuḥ // SoKss_2,5.157 //

sātha pravrājikānyedyurjagāma saha śiṣyayā /
kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham // SoKss_2,5.158 //

tatra devasmitā sā tāṃ kṛtvādaramapāyayat /
madhu dhattūrasaṃyuktaṃ paritoṣādivāhṛtam // SoKss_2,5.159 //

tena mattāṃ saśiṣyāṃ ca cchinnaśravaṇanāsikām /
tāmapyuśucipaṅkāntaḥ kṣepayāmāsa sā satī // SoKss_2,5.160 //

gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana /
ityākulā ca sā śvaśrvastaṃ vṛttāntamavarṇayat // SoKss_2,5.161 //

tataḥ śvaśrūravādīttāṃ putri sādhu kṛtaṃ tvayā /
kiṃ tu putrasya me tasya kadācidahitaṃ bhavet // SoKss_2,5.162 //

tato devasmitāvocadyathā śaktimatī patim /
rarakṣa prajñayā pūrvamamuṃ rakṣāmyahaṃ tathā // SoKss_2,5.163 //

kathaṃ śaktimatī putri rarakṣa patimucyatām /
iti pṛṣṭā tayā śrvaśrvā sātha devasmitābravīt // SoKss_2,5.164 //

asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ /
pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ // SoKss_2,5.165 //

tasyopayācitāny etya tatratyāḥ kurvate janāḥ /
tat tad vāñchitasaṃsiddhihetos tais tair upāyanaiḥ // SoKss_2,5.166 //

yo naraḥ prāpyate tatra rātrau saha parastriyā /
sthāpyate so 'sya yakṣasya garbhāgāre tayā samam // SoKss_2,5.167 //

prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi /
prakaṭīkṛtya tadvṛttaṃ nigṛhyata iti sthitiḥ // SoKss_2,5.168 //

ekadā tatra naktaṃ ca saṃgataḥ parajāyayā /
vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā // SoKss_2,5.169 //

nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ /
yakṣadevagṛhe tasmindṛḍhadattārgale vaṇik // SoKss_2,5.170 //

tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā /
bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata // SoKss_2,5.171 //

sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi /
pūjāmādāya sāśvāsaṃ sakhījanayutā yayau // SoKss_2,5.172 //

tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ /
dadau praveśamudghāṭya dvāramuktvā purādhipam // SoKss_2,5.173 //

sā ca praviśya sastrīke dṛṣṭe patyau vilakṣite /
svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam // SoKss_2,5.174 //

sā ca nirgatya rātrau strī tadveṣaiva tato yayau /
tasthau śaktimatī tatra tena bhartrā samaṃ tu sā // SoKss_2,5.175 //

prātaśca rājādhikṛtairetya yāvannirūpyate /
tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik // SoKss_2,5.176 //

tadbuddhva yakṣabhavanānmṛtyoriva mukhānnṛpaḥ /
daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat // SoKss_2,5.177 //

evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim /
ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ // SoKss_2,5.178 //

iti devasmitā śvaśrūṃ raha uktvā tapasvinī /
svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā // SoKss_2,5.179 //

āruhya ca pravahaṇaṃ vaṇijyāvyājatastataḥ /
kaṭāhadvīpamagamadyara so 'syāḥ patiḥ sthitaḥ // SoKss_2,5.180 //

gatvā taṃ ca patiṃ tatra vaṇiṅ madhye dadarśa sā /
guhasenaṃ samāśvāsamiva mūrtidharaṃ bahiḥ // SoKss_2,5.181 //

so 'pi tāṃ puruṣākārāṃ dūrāddṛṣṭvā pibanniva /
priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat // SoKss_2,5.182 //

sā ca devasmitā tatra bhūpaṃ gatvā vyajijñapat /
vijñaptirme 'sti tatsarvāḥ saṃghaṭyantāṃ prajā iti // SoKss_2,5.183 //

tataḥ sarvānsamānīya rājā paurānsakautukaḥ /
kā te vijñaptir astīti vaṇigveṣām uvāca tām // SoKss_2,5.184 //

tato devasmitāvādīd iha madhye mama sthitāḥ /
palāyya dāsāś catvāras tān me devaḥ prayacchatu // SoKss_2,5.185 //

atha tām avadad rājā sarve paurā ime sthitāḥ /
tat sarvān pratyabhijñāya nijān dāsān gṛhāṇa tān // SoKss_2,5.186 //

tatastayā jagṛhire svagṛhe prākkhalīkṛtāḥ /
vaṇiksutāste catvāraḥ śiraḥ svābaddhaśāṭakāḥ // SoKss_2,5.187 //

sārthavāhasutā ete kathaṃ dāsā bhavanti te /
iti kruddhāśca tāmūcustatrasthā vaṇijastadā // SoKss_2,5.188 //

tataḥ pratyabravītsā tānyadi na pratyayo 'sti vaḥ /
lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā // SoKss_2,5.189 //

tatheti teṣām unmocya caturṇāṃ śīrṣapaṭṭakān /
sarve 'pi dadṛśustatra śunaḥpādaṃ lalāṭagam // SoKss_2,5.190 //

lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ /
kimetaditi papraccha sa tāṃ devasmitāṃ svayam // SoKss_2,5.191 //

sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ /
nyāyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ // SoKss_2,5.192 //

tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye /
dadustasyai dhanaṃ bhūri sādhvyai daṇḍaṃ ca bhūpateḥ // SoKss_2,5.193 //

ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā /
pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ // SoKss_2,5.194 //

iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate /
sadaiva bhartāramananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam // SoKss_2,5.195 //

ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ // SoKss_2,5.196 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

atha vindhyāntare tatra vatsarājasya tiṣṭhataḥ /
pārśvaṃ caṇḍamahāsenapratīhāraḥ samāyayau // SoKss_2,6.1 //

sa cāgatya praṇamyainaṃ rājānamidamabravīt /
rājā caṇḍamahāsenastava saṃdiṣṭavānidam // SoKss_2,6.2 //

yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā /
tadarthameva hi mayā tvamānīta ihābhavaḥ // SoKss_2,6.3 //

saṃyatasya ca naiveha dattaiṣā te mayā svayam /
naivamasmāsu te prītirbhavediti viśaṅkinā // SoKss_2,6.4 //

tad idānīm avidhinā mamāsya duhitur yathā /
na vivāho bhaved rājan pratīkṣethās tathā manāk // SoKss_2,6.5 //

gopālako hi nacirādatraivaiṣyati matsutaḥ /
sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati // SoKss_2,6.6 //

itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ /
tattadvāsavadattāyai pratīhāro nyavedayat // SoKss_2,6.7 //

tataḥ sānandayā sākaṃ tayā vāsavadattayā /
hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ // SoKss_2,6.8 //

gopālakasyāgamanaṃ pratīkṣethāṃ yuvāmiha /
tenaiva saha paścācca kauśāmbīmāgamiṣyathaḥ // SoKss_2,6.9 //

ityuktvā sthāpayāmāsa sa tatraiva mahīpatiḥ /
śvāśuraṃ taṃ pratīhāraṃ svamittraṃ ca pulindakam // SoKss_2,6.10 //

tatonuyāto nāgendraiḥ sravadbhirmadanirjharān /
anurāgāgatairvindhyaprāgbhārairiva jaṅgamaiḥ // SoKss_2,6.11 //

turaṃgasainyasaṃghātakhurāghātasaśabdayā /
stūyamāna ivotkrāntabandisandarbhayā bhuvā // SoKss_2,6.12 //

nabhovilaṅghibhiḥ senārajorāśibhir uddhataiḥ /
sapakṣabhūbhṛdullāsaśaṅkāṃ kurvañ śatakratoḥ // SoKss_2,6.13 //

sa pratasthe tato devyā saha vāsavadattayā /
svapurīṃ rpati rājendraḥ prātarevāpare 'hani // SoKss_2,6.14 //

tataśca divasairdvitrairviṣayaṃ tamavāpya saḥ /
viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ // SoKss_2,6.15 //

anyedyustāṃ ca kauśāmbīṃ cirātprāptamahotsavaḥ /
mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ // SoKss_2,6.16 //

tadā ca strībhirārabdhamaṅgalasnānamaṇḍanā /
cirādupāgate patyau babhau nārīva sā purī // SoKss_2,6.17 //

dadṛśuścātra paurāstaṃ vatsarājaṃ vadhūsakham /
praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam // SoKss_2,6.18 //

harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ /
vyomagaṅgātaṭotphullahemāmburuhavibhramaiḥ // SoKss_2,6.19 //

tataḥ svaṃ rājabhavanaṃ vatsarājo viveśa saḥ /
nṛpaśriyevāparayā saha vāsavadattayā // SoKss_2,6.20 //

sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam /
suptaprabuddhamiva tadreje rājagṛhaṃ tadā // SoKss_2,6.21 //

atha vāsavadattāyā bhrātā gopālako 'cirāt /
āyayau saha kṛtvā tau pratīhārapulindakau // SoKss_2,6.22 //

kṛtapratyudgamaṃ rājñā tamānandamivāparam /
prāpa vāsavadattā sā praharṣotphullalocanā // SoKss_2,6.23 //

amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā /
ity eva tasyās tatkālaṃ rurodhāśru vilocane // SoKss_2,6.24 //

pitṛsaṃdeśavākyaiśca tena protsāhitātha sā /
mene kṛtārthamātmānaṃ svajanena samāgatam // SoKss_2,6.25 //

tato yathāvadvavṛte tasyā vatseśvarasya ca /
vyagro gopālako 'nyedyustatrodvāhamahotsave // SoKss_2,6.26 //

rativallīnavodbhinnamiva pallavamujjvalam /
pāṇiṃ vāsavadattāyāḥ so 'tha vatseśvaro 'grahīt // SoKss_2,6.27 //

sāpi priyakarasparśasāndrānandanimīlitā /
sakampasvedadigdhāṅgī gāḍharomāñcacarcitā // SoKss_2,6.28 //

susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ /
vidveva puṣpacāpena tatkṣaṇaṃ samalakṣyata // SoKss_2,6.29 //

dṛśi dhūmābhitāmrāyāṃ tasyā vahnipradakṣiṇe /
madirā madamādhuryasūtrapātamivākarot // SoKss_2,6.30 //

gopālakārpitai ratnai rājñāṃ copāyanaistadā /
pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām // SoKss_2,6.31 //

nirvartitavivāhau tāvādau lokasya cakṣuṣi /
vadhūvarau viviśatuḥ paścātsve vāsaveśmani // SoKss_2,6.32 //

atha saṃmānayāmāsa paṭṭabandhādina svayam /
nijotsave vatsarājo gopālakapulindakau // SoKss_2,6.33 //

rājñāṃ saṃmānanārthaṃ ca paurāṇāṃ ca yathocitam /
yaugandharāyaṇastena rumaṇvāṃśca nyayujyata // SoKss_2,6.34 //

tato 'bravīdrumaṇvantamevaṃ yaugandharāyaṇaḥ /
rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham // SoKss_2,6.35 //

arañjitaśca bālo 'pi roṣamutpādayeddhruvam /
tathā cā śṛṇvimāṃ bāla vinaṣṭakakathāṃ sakhe // SoKss_2,6.36 //

babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā /
babhūvatuśca tasya dve gṛhiṇyau gṛhamedhinaḥ // SoKss_2,6.37 //

ekā sutaṃ prasūyaiva tasya pañcatvamāyayau /
tatsuto 'paramātuśca haste tenārpito 'tha saḥ // SoKss_2,6.38 //

sā ca kiṃcidvivṛddhasya rūkṣaṃ tasyāśanaṃ dadau /
so 'pi tenābhavadbālo dhūsarāṅgaḥ pṛthūdaraḥ // SoKss_2,6.39 //

mātṛhīnastvayāyaṃ me kathaṃ śiśurupekṣitaḥ /
iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt // SoKss_2,6.40 //

sevyamāno 'pi hi snehairīdṛgeva kimapyasau /
kiṃ karomyahamasyeti sāpyevaṃ patimabravīt // SoKss_2,6.41 //

nūnamevaṃsvabhāvo 'yamiti mene ca sa dvijaḥ /
strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā // SoKss_2,6.42 //

bāla eva vinaṣṭo 'yamiti bālavinaṣṭakaḥ /
nāmnā sa bālakastatra saṃvṛtto 'bhūtpiturgṛhe // SoKss_2,6.43 //

asāvaparamātā māṃ kadarthayati sarvadā /
varaṃ pratikriyāṃ kāṃcittadetasyāḥ karomyaham // SoKss_2,6.44 //

iti saṃcintayāmāsa so 'tha bālavinaṣṭakaḥ /
vyatītapañcavarṣo 'pi vayasā bata buddhimān // SoKss_2,6.45 //

athāgataṃ rājakulājjagāda pitaraṃ rahaḥ /
tāta dvau mama tātau sta ityavispaṣṭayā girā // SoKss_2,6.46 //

evaṃ pratyahamāha sma sa bālaḥ so 'pi tatpitā /
tāṃ sopapatimāśaṅkya bhāryāṃ sparśe 'pyavarjayat // SoKss_2,6.47 //

sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ /
kiṃcidbālavinaṣṭena kṛtaṃ kiṃcidbhavediti // SoKss_2,6.48 //

sādaraṃ snapayitvā ca dattvā snigdhaṃ ca bhojanam /
kṛtvotsaṅge ca papraccha sā taṃ bālavinaṣṭakam // SoKss_2,6.49 //

putra kiṃ roṣitastāto rudraśarmā tvayā mayi /
tacchrutvaiva sa tāṃ bālo jagādāparamātaram // SoKss_2,6.50 //

ato 'dhikaṃ te kartāsmi na cedadyāpi śāmyasi /
svaputrapoṣiṇī kasmāttvaṃ māṃ kliśnāsi sarvadā // SoKss_2,6.51 //

tacchrutvā praṇatā sā taṃ babhāṣe śapathottaram /
punarnaivaṃ kariṣyāmi tatprasādāya me patim // SoKss_2,6.52 //

tataḥ sa bālo 'vādīttāṃ tarhyāyātasya matpituḥ /
ādarśaṃ darśayatvekā tvacceṭī vedmyahaṃ param // SoKss_2,6.53 //

tathetyuktvā tayā ceṭī niyuktā rudraśarmaṇaḥ /
āgatasya kṣaṇāttasya darśayāmāsa darpaṇam // SoKss_2,6.54 //

tatra tasyaiva tatkālaṃ pratibimbaṃ sa darśayan /
so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ // SoKss_2,6.55 //

tacchrutvā vigatāśaṅkastāmakāraṇadūṣitām /
patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ // SoKss_2,6.56 //

evamutpādayeddoṣaṃ bālo 'pi vikṛtiṃ gataḥ /
tadayaṃ rañjanīyo naḥ samyakparikaro 'khilaḥ // SoKss_2,6.57 //

ityuktvā sarumaṇvatkaḥ so 'tha yaugandharāyaṇaḥ /
sarvaṃ saṃmānayāmāsa vatsarājotsave janam // SoKss_2,6.58 //

tathā ca rājalokaṃ tau rañjayāmāsaturyathā /
madekapravaṇāvetāviti sarvo 'pyamanyata // SoKss_2,6.59 //

tau cāpyapūjayadrājā sacivau svakarārpitauḥ /
vastrāṅgarāgābharaṇairgrāmaiśca savasantakau // SoKss_2,6.60 //

kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā /
manorathaphalānyeva mene vāsavadattayā // SoKss_2,6.61 //

cirādunmudritaḥ snehātko 'pyabhūtsatataṃ tayoḥ /
niśāntakliṣṭicakrāhvarītihṛdyo rasakramaḥ // SoKss_2,6.62 //

yathā yathā ca daṃpatyoḥ prauḍhiṃ paricayo yayau /
tayostathā tathā prema navībhāvamivāyayau // SoKss_2,6.63 //

gopālako 'tha vivāhakartuḥ saṃdeśataḥ pituḥ /
prayayau śīghramāvṛttiṃ vatsarājena yācitaḥ // SoKss_2,6.64 //

so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām /
guptaṃ viracitāṃ nāma bheje 'ntaḥpuracārikām // SoKss_2,6.65 //

tadgotraskhalito devīṃ pādalagnaḥ prasādayan /
lebhe subhagasāmrājyamabhiṣiktastadaśrubhiḥ // SoKss_2,6.66 //

kiṃ ca bandhumatīṃ nāma rājaputrīṃ bhujārjitām /
gopālakena prahitāṃ kanyāṃ devyā upāyanam // SoKss_2,6.67 //

tayā mañjuliketyeva nāmnānyenaiva gopitām /
aparāmiva lāvaṇyajaladherudgatāṃ śriyam // SoKss_2,6.68 //

vasantakasahāyaḥ sandṛṣṭvodyānalatāgṛhe /
gāndharvavidhinā guptamupayeme sa bhūpatiḥ // SoKss_2,6.69 //

tacca vāsavadattāsya dadarśa nibhṛtasthitā /
pracukopa ca baddhvā ca sā nināya vasantakam // SoKss_2,6.70 //

tataḥ pravrājikāṃ tasyāḥ sakhīṃ pitṛkulāgatām /
sa sāṃkṛtyāyanīṃ nāma śaraṇaṃ śiśriye nṛpaḥ // SoKss_2,6.71 //

sā tāṃ prasādya mahiṣīṃ tayā saiva kṛtājñayā /
dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ // SoKss_2,6.72 //

tatastaṃ bandhanāddevī sā mumoca vasantakam /
sa cāgatyāgrato rājñīṃ hasanniti jagāda tām // SoKss_2,6.73 //

bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam /
ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati // SoKss_2,6.74 //

etattvamupamānaṃ me vyācakṣveti kutūhalāt /
devyā pṛṣṭastayā so 'tha punarāha vasantakaḥ // SoKss_2,6.75 //

purā ko'pi rururnāma muniputro yadṛcchayā /
paribhraman dadarśaikāṃ kanyām adbhutadarśanām // SoKss_2,6.76 //

vidyādharātsamutpannāṃ menakāyāṃ dyuyoṣiti /
sthūlakeśena muninā vardhitāmāśrame nije // SoKss_2,6.77 //

sā ca pramadvarānāma dṛṣṭā tasya rurormanaḥ /
jahāra so 'tha gatvā tāṃ sthūlakeśādayācata // SoKss_2,6.78 //

sthūlakeśo 'pi tāṃ tasmai pratiśuśrāva kanyakām /
āsanne ca vivāhe tāmakasmāddaṣṭavānahiḥ // SoKss_2,6.79 //

tato viṣaṇṇahṛdayaḥ śuśrāvemāṃ giraṃ divi /
etāṃ kṣīṇāyuṣaṃ brahmansvāyuṣo 'rdhena jīvaya // SoKss_2,6.80 //

tacchrutvā sa dadau tasyai tadaivārdhaṃ nijāyuṣaḥ /
pratyujjijīva sā tena so 'pi tāṃ pariṇītavān // SoKss_2,6.81 //

atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
taṃ taṃ jaghāna bhāryā me daṣṭāmībhirbhavediti // SoKss_2,6.82 //

athaikas taṃ jighāṃsantaṃ martyavācāha ḍuṇḍubhaḥ /
ahibhyaḥ kupito brahman haṃsi tvaṃ ḍuṇḍubhān katham // SoKss_2,6.83 //

ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau /
ahayaḥ saviṣāḥ sarve nirviṣā ḍuṇḍubhā iti // SoKss_2,6.84 //

tacchrutvā pratyavādīttaṃ sakhe ko nu bhavāniti /
ḍuṇḍubho 'pyavadadbrahmannahaṃ śāpacyuto muniḥ // SoKss_2,6.85 //

bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me /
ity uktvāntarhite tasmin bhūyas tān nāvadhīd guruḥ // SoKss_2,6.86 //

tadetadupamānāya tava devi mayoditam /
ḍuṇḍubheṣu praharatha kruddhā yūyamahiṣviti // SoKss_2,6.87 //

evamabhidhāya vacanaṃ sanarmahāsaṃ vasantake virate /
vāsavadattā taṃ prati tutoṣa pārśve sthitāṃ patyuḥ // SoKss_2,6.88 //

iti madhumadhurāṇi vatsarājaś caraṇagataḥ kupitānunāthanāni /
satatamudayanaścakāra devyā vividhavasantakakauśalāni kāmī // SoKss_2,6.89 //

rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ // SoKss_2,6.90 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake ṣaṣṭhas taraṅgaḥ /

samāptaś cāyaṃ kathāmukhalambako dvitīyaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


lāvāṇako nāma tṛtīyo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudherudgatam /
prasahya rasayanti ye vigatavighnalabdhardvayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_3,0.1 //


prathamas taraṅgaḥ //

nirvighnaviśvanirmāṇasiddhaye yadanugraham /
manye sa vavre dhātāpi tasmai vighnajite namaḥ // SoKss_3,1.1 //

āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā /
utkampate sa bhuvanaṃ jayatyasamasāyakaḥ // SoKss_3,1.2 //

evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt /
prāptavāsavadattastatsukhāsaktaikamānasaḥ // SoKss_3,1.3 //

yaugandharāyaṇaścāsya mahāmantrī divāniśam /
senāpatī rumaṇvāṃśca rājyabhāramudūhatuḥ // SoKss_3,1.4 //

sa kadācicca cintāvānānīya rajanau gṛham /
nijagāda rumaṇvantaṃ mantrī yaugandharāyaṇaḥ // SoKss_3,1.5 //

pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
kulakramāgatā kṛtsnā puraṃ ca gajasāhvayam // SoKss_3,1.6 //

tatsarvamajigīṣeṇa tyaktametena bhūbhṛtā /
ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale // SoKss_3,1.7 //

strīmadyamṛgayāsakto niścinto hyeṣa tiṣṭhati /
asmāsu rājyacintā ca sarvānena samarpitā // SoKss_3,1.8 //

tadasmābhiḥ svabuddhyaiva tathā kāryaṃ yathaiva tat /
samagrapṛthivīrājyaṃ prāpnotyeva kramāgatam // SoKss_3,1.9 //

evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet /
sarvaṃ ca sādhyate buddhyā tathā caitāṃ kathāṃ śṛṇu // SoKss_3,1.10 //

āsītkaścinmahāsena iti nāmnā purā nṛpaḥ /
sa cānyenābhiyukto 'bhūnnṛpeṇātibalīyasā // SoKss_3,1.11 //

tataḥ sametya sacivaiḥ svakāryabhraṃśarakṣibhiḥ /
dāpitaḥ sa mahāseno daṇḍaṃ tasmai kila dviṣe // SoKss_3,1.12 //

dattadaṇḍaśca rājāsau mānī bhṛśamatapyata /
kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan // SoKss_3,1.13 //

tenaiva cāsya gulmo 'ntaḥ śokena hyudapadyata /
gulmākrāntaśca śokena sa mumūrṣarabhūnnṛpaḥ // SoKss_3,1.14 //

tatas tadauṣadhāsādhyaṃ matvaiko matimān bhiṣak /
mṛtā te deva devīti mithyā vakti sma taṃ nṛpam // SoKss_3,1.15 //

tacchrutvā sahasā bhūmau patatastasya bhūpateḥ /
śokāvegena balinā sa gulmaḥ svayamasphuṭat // SoKss_3,1.16 //

rogottirṇaś ciraṃ devyā tayaiva ca sahepsitān /
bhogān sa bubhuje rājā jigāya ca ripūn punaḥ // SoKss_3,1.17 //

tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā /
vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm // SoKss_3,1.18 //

paripanthī ca tatraikaḥ pradyoto magadheśvaraḥ /
pārṣṇigrāhaḥ sa hi sadā paścātkopaṃ karoti naḥ // SoKss_3,1.19 //

tattasya kanyakāratnamasti padmāvatīti yat /
tad asya vatsarājasya kṛte yācāmahe vayam // SoKss_3,1.20 //

channāṃ vāsavadattāṃ ca sthāpayitvā svabuddhitaḥ /
dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ // SoKss_3,1.21 //

nānyathā tāṃ sutāṃ rājñe dadāti magadhādhipaḥ /
etadarthaṃ sa hi mayā prārthitaḥ pūrvamuktavān // SoKss_3,1.22 //

nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām /
tasya vāsavadattāyāṃ sneho hi sumahāniti // SoKss_3,1.23 //

satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati /
devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati // SoKss_3,1.24 //

padmāvatyāṃ ca labdhāyāṃ saṃbandhī magadhādhipaḥ /
paścātkopaṃ na kurute sahāyatvaṃ ca gacchati // SoKss_3,1.25 //

tataḥ pūrvā diśaṃ jetuṃ gacchāmo 'nyāśca tatkramāt /
itthaṃ vatseśvarasyaitāṃ sādhayāmo 'khilāṃ bhuvam // SoKss_3,1.26 //

kṛtodyogeṣu cāsmāsu pṛthivīmeṣa bhūpatiḥ /
prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt // SoKss_3,1.27 //

śrutveti mantrivṛṣabhādvaco yaugandharāyaṇāt /
sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata // SoKss_3,1.28 //

vyājaḥ padmāvatīhetoḥ kriyamāṇaḥ kadācana /
doṣāyāsmākameva syāttatā hyatra kathāṃ śṛṇu // SoKss_3,1.29 //

asti mākandikā nāma nagarī jāhnavītaṭe /
tasyāṃ maunavrataḥ kaścidāsītpravrājakaḥ purā // SoKss_3,1.30 //

sa ca bhikṣāśano 'nekaparivrāṭparivāritaḥ /
āsta devakulasyāntarmaṭhikāyāṃ kṛtasthitiḥ // SoKss_3,1.31 //

praviṣṭo jātu bhikṣārthamekasya vaṇijo gṛhe /
sa dadarśa śubhāṃ kanyāṃ bhikṣāmādāya nirgatām // SoKss_3,1.32 //

dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ /
hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ // SoKss_3,1.33 //

gṛhītabhikṣaśca tato jagāma nilayaṃ nijam /
tatastaṃ sa vaṇiggatvā rahaḥ papraccha vismayāt // SoKss_3,1.34 //

kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti /
tacchrutvā vaṇijaṃ taṃ ca parivrāḍevamabravīt // SoKss_3,1.35 //

durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet /
tadā sasutadārasya kṣayaḥ syāt tava niścitam // SoKss_3,1.36 //

tad etāṃ vīkṣya duḥkhaṃ me jātaṃ bhakto hi me bhavān /
tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte // SoKss_3,1.37 //

tad eṣā kanyakā naktaṃ mañjūṣāyāṃ niveśitā /
upari nyastadīpāyāṃ gaṅgāyāṃ kṣipyatāṃ tvayā // SoKss_3,1.38 //

tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
naktaṃ cakre tathā sarvaṃ nirvimarśā hi bhīravaḥ // SoKss_3,1.39 //

pravrājako 'pi tatkālamuvācānucarānnijān /
gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha // SoKss_3,1.40 //

pṛṣṭhaṃsthadīpāṃ mañjūṣāṃ guptamānayateha tām /
udghāṭanīyā na ca sā śrute 'pyantardhvanāviti // SoKss_3,1.41 //

tatheti cāgatā yāvadgaṅgāṃ na prāpnuvanti te /
rājaputraḥ kimapyekastāvattasyāmavātarat // SoKss_3,1.42 //

so 'tra tāṃ vaṇijā kṣiptāṃ mañjūṣāṃ vīkṣya dīpataḥ /
bhṛtyairānāyya sahasā kautukādudaghāṭayat // SoKss_3,1.43 //

dadarśa cāntaḥ kanyāṃ tāṃ hṛdayonmādakāriṇīm /
upameye ca gāndharvavidhinā tāṃ ca tatkṣaṇam // SoKss_3,1.44 //

mañjūṣāṃ tāṃ ca gaṅgāyāṃ tathaivordhvasthadīpikām /
kṛtvā tatyāja niḥkṣipya ghoraṃ vānaramantare // SoKss_3,1.45 //

gate 'tha tasmin saṃprāptakanyāratne nṛpātmaje /
āyayustasya cinvantaḥ śiṣyāḥ pravrājakasya te // SoKss_3,1.46 //

dadṛśustāṃ ca mañjūṣāṃ gṛhītvā tasya cāntikam /
ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān // SoKss_3,1.47 //

eko 'haṃ sādhaye mantramādāyaitāmihopari /
adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām // SoKss_3,1.48 //

ity uktvā tāṃ sa mañjūṣām āropya maṭhikopari /
sa parivrāḍ vivṛtavān vaṇikkanyābhilāṣukaḥ // SoKss_3,1.49 //

tataśca tasyā nirgatya vānaro bhīṣaṇākṛtiḥ /
tamabhyadhāvatsvakṛto mūrtimāniva durnayaḥ // SoKss_3,1.50 //

sa tasya daśanairnāsāṃ nakhaiḥ karṇau ca tatkṣaṇam /
ciccheda pāpasya kapirnigrahajña iva krudhā // SoKss_3,1.51 //

tathābhūto 'tha sa tataḥ parivrāḍavatīrṇavān /
yatnastambhitasāhāśca śiṣyāstaṃ dadṛśustadā // SoKss_3,1.52 //

prātarbuddhvā ca tatsarvaṃ jahāsa sakalo janaḥ /
nananda sa vaṇiksā ca tatsutā prāptasampratiḥ // SoKss_3,1.53 //

evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā /
vyājaprayogasyāsiddhau vayaṃ gacchema jātucit // SoKss_3,1.54 //

bahudoṣo hi viraho rājño vāsavadattayā /
evaṃ rumaṇvatoktaḥ sannāha yaugandharāyaṇaḥ // SoKss_3,1.55 //

nānyathodyogasiddhiḥ syādanudyoge ca niścitam /
rājani vyasaninyetannaśyedapi yathāsthitam // SoKss_3,1.56 //

labdhāpi mantritākhyātirasmākaṃ cānyathā bhavet /
svāmisaṃbhāvanāyāśca bhavema vyabhicāriṇaḥ // SoKss_3,1.57 //

svāyattasiddhe rājño hi prajñopakaraṇaṃ matā /
sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte // SoKss_3,1.58 //

sacivāyattasiddhestu tatprajñaivārthasādhanam /
ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ // SoKss_3,1.59 //

atha devīpituścaṇḍamahāsenādviśaṅkase /
sa saputraśca devī ca vacaḥ kuruta eva me // SoKss_3,1.60 //

ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam /
pramādaśaṅkihṛdayo rumaṇvān punar abravīt // SoKss_3,1.61 //

abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate /
kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu // SoKss_3,1.62 //

purābhūddevasenākhyo rājā matimatāṃ varaḥ /
śrāvastīti purī tasya rājadhānī babhūva ca // SoKss_3,1.63 //

tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ /
tasyodapadyatānanyasadṛśī duhitā kila // SoKss_3,1.64 //

unmādinīti nāmnā ca kanyakā sāpi paprathe /
unmādyati gatastasyā rūpaṃ dṛṣṭvākhilo janaḥ // SoKss_3,1.65 //

tanayeyamanāvedya rājñe deyā kvacinna me /
sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik // SoKss_3,1.66 //

tataśca gatvā rājānaṃ devasenaṃ vyajijñapat /
devāsti kanyāratnaṃ me gṛhyatāmupayogi cet // SoKss_3,1.67 //

tacchrutvā vyasṛjadrāja so 'tha pratyayitāndvijān /
gatvā sulakṣaṇā sā vā na vetyālocyatāmiti // SoKss_3,1.68 //

tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām /
unmādinīṃ yayuḥ kṣobhaṃ sadyaḥ saṃjātamanmathāḥ // SoKss_3,1.69 //

rājāsyāṃ pariṇītāyāmetadekamanāstyajet /
rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā // SoKss_3,1.70 //

iti ca prakṛtiṃ prāptā dvijāḥ saṃmantrya te gatāḥ /
kulakṣaṇā sā kanyeti mithyā rājānam abruvan // SoKss_3,1.71 //

tato rājñā parityaktāṃ sa tāmunmādinīṃ vaṇik /
tatsenāpataye prādād antarjātavimānanām // SoKss_3,1.72 //

bhartṛveśmani harmyasthā sātha jātu tamāgatam /
rājānaṃ tena mārgeṇa buddhvātmānam adarśayat // SoKss_3,1.73 //

dṛṣṭvaiva ca sa tāṃ rājā jagatsaṃmohanauṣadhim /
prayuktāmiva kāmena jātonmāda ivābhavat // SoKss_3,1.74 //

gatvā svabhavanaṃ jñātvā tāṃ ca pūrvāvadhīritām /
unmanā jvarasaṃtāpapīḍāṃ gāḍhamavāpa saḥ // SoKss_3,1.75 //

sā dāsī na parastrīti gṛhyatāṃ yadi vāpyaham /
tyajāmi tāṃ devakule svīkarotu tataḥ prabhuḥ // SoKss_3,1.76 //

iti tena ca tadbhartrā svasenāpatinā tataḥ /
abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ // SoKss_3,1.77 //

nāhaṃ parastrīm ādāsye tvaṃ vā tyakṣyasi tāṃ yadi /
tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi // SoKss_3,1.78 //

tacchrutvā mantriṇo 'nye ca tūṣṇīmāsansa ca kramāt /
smarajvareṇa tenaiva nṛpaḥ pañcatvamāyayau // SoKss_3,1.79 //

evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā /
vinā vāsavadattāṃ tu vatsarājaḥ kathaṃ bhavet // SoKss_3,1.80 //

etadrumaṇvataḥ śrutvā punaryaugandharāyaṇaḥ /
uvāca sahyate kleśo rājabhiḥ kāryadarśibhiḥ // SoKss_3,1.81 //

rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ /
sītādevyā na kiṃ rāmo viṣehe virahavyathām // SoKss_3,1.82 //

etacchrutvā ca bhūyo 'pi rumaṇvānabhyabhāṣata /
te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ // SoKss_3,1.83 //

asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā /
astīha bahuratnāḍhyā mathureti mahāpurī // SoKss_3,1.84 //

tasyām abhūd vaṇikputraḥ ko'pi nāmnā yaïllakaḥ /
tasya cābhūtpriyā bhāryā tadekābaddhamānasā // SoKss_3,1.85 //

tayā saha vasanto 'tha kadācitkāryagauravāt /
dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat // SoKss_3,1.86 //

tadbhāryāpi ca tenaiva saha gantumiyeṣa sā /
strīṇāṃ bhāvānuraktaṃ hi virahāsahanaṃ manaḥ // SoKss_3,1.87 //

tataḥ sa ca vaṇikputraḥ pratasthe kṛtamaṅgalaḥ /
na ca tāṃ saha jagrāha bhāryāṃ kḷptaprasādhanām // SoKss_3,1.88 //

sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā /
atiṣṭhatprāṅgaṇadvārakavāṭāntavilambinī // SoKss_3,1.89 //

gate dṛṣṭipathāt tasmin sā viyogāsahā tataḥ /
niryātuṃ nāśakanmugdhā prāṇās tasyā viniryayuḥ // SoKss_3,1.90 //

tadbuddhvā ca vaṇikputraḥ pratyāvṛtyā catatkṣaṇam /
dadarśa vihvalāṃ kāntāmetāmutkrāntajīvitām // SoKss_3,1.91 //

sundarāpāṇḍuracchāyāṃ vilolālakalāñchanām /
bhuvi cāndramasīṃ lakṣmīṃ divaḥ suptacyutāmiva // SoKss_3,1.92 //

aṅke kṛtvā ca tāṃ sadyaḥ krandatastasya niryayuḥ /
śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ // SoKss_3,1.93 //

evamanyonyavirahāddaṃpatī tau vineśatuḥ /
ato 'sya rājño devyāśca rakṣyānyonyaviyogitā // SoKss_3,1.94 //

ity uktvā virate tasmin baddhāśaṅke rumaṇvati /
jagāda dhairyajaladhir dhīmān yaugandharāyaṇaḥ // SoKss_3,1.95 //

mayaitanniścitaṃ sarvaṃ kāryāṇi ca mahībhṛtām /
bhavantyevaṃvidhānyeva tathā cātra kathāṃ śṛṇu // SoKss_3,1.96 //

ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ /
sa jātu balinānyena rājñā gatvābhyayujyata // SoKss_3,1.97 //

atha tanmantriṇo dhīrāstamariṃ vīkṣya durjayam /
mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ // SoKss_3,1.98 //

pracchannaṃ sthāpayāmāsuḥ puṇyasenaṃ nṛpaṃ ca te /
anyaṃ kaṃcidadhākṣuśca rājārhavidhinā śavam // SoKss_3,1.99 //

arājakānām adhunā bhava rājā tvam eva naḥ /
iti dūtamukhenātha tamariṃ jagaduśca te // SoKss_3,1.100 //

tathetyuktavatastasya ripostuṣṭasya te tataḥ /
militvā sainyasahitāḥ kaṭakaṃ bibhiduḥ kramāt // SoKss_3,1.101 //

bhinne ca sainye rājānaṃ puṇyasenaṃ prakāśya tam /
te saṃprāpabalāḥ śatruṃ taṃ nijaghnuḥ svamantriṇaḥ // SoKss_3,1.102 //

īddṛṃśi rājakāryāṇi bhavanti tadidaṃ vayam /
devīdāhapravādena kāryaṃ dhairyeṇa kurmahe // SoKss_3,1.103 //

ityetanniścitamateḥ śrutvā yaugandharāyaṇāt /
rumaṇvānabravīdevaṃ tarhi yadyeṣa niścayaḥ // SoKss_3,1.104 //

tadgopālakamānīya devyā bhrātaramādṛtam /
saṃmantrya ca samaṃ tena samyaksarvaṃ vidhīyatām // SoKss_3,1.105 //

evamastviti vakti sma tato yaugandharāyaṇaḥ /
tatpratyayādrumaṇvāṃśca cakre kartavyaniścayam // SoKss_3,1.106 //

anyedyurmantrimukhyau tau dūtaṃ vyasṛjatāṃ nijam /
gopālakaṃ tamānetumutkaṇṭhāvyapadeśataḥ // SoKss_3,1.107 //

kāryahetorgataḥ pūrvaṃ taddūtavacanācca saḥ /
āgād gopālakastatra svayaṃ mūrta ivotsavaḥ // SoKss_3,1.108 //

āgataṃ tadahaścainaṃ svairaṃ yaugandharāyaṇaḥ /
nināya sarumaṇvatkaṃ gṛhaṃ gopālakaṃ niśi // SoKss_3,1.109 //

tatra cāsmai tadutsāhaṃ śaśaṃsa svacikīrṣitam /
yatpūrvaṃ mantritaṃ tena sarvaṃ saha rumaṇvatā // SoKss_3,1.110 //

sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ /
gopālako 'numene tatkartavyaṃ hi satāṃ vacaḥ // SoKss_3,1.111 //

sarvam etat suvihitaṃ devīṃ dagdhām avetya tu /
prāṇāṃs tyajan kathaṃ rakṣyo vatseśa iti cintyatām // SoKss_3,1.112 //

sadupāyādisāmagrīsaṃbhave kila satyapi /
mukhyamaṅgaṃ hi mantrasya vinipātapratikriyā // SoKss_3,1.113 //

iti bhūyo 'pi tatkālamukte tatra rumaṇvatā /
uvācālocitāśeṣakāryo yaugandharāyaṇaḥ // SoKss_3,1.114 //

nāstyatra cintā yadrājaputrī gopālakasya sā /
kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā // SoKss_3,1.115 //

etasya cālpamālokya śokaṃ vatseśvarastadā /
jīvet kadācid devīti matvā dhairyam avāpsyati // SoKss_3,1.116 //

api cottamasattvo 'yaṃ śīghraṃ ca pariṇīyate /
padmāvatī tato devī darśyate cācirāditi // SoKss_3,1.117 //

evametadviniścitya tato yaugandharāyaṇaḥ /
gopālako rumaṇvāṃśca tato mantramiti vyadhuḥ // SoKss_3,1.118 //

yuktyā lāvāṇakaṃ yāmaḥ saha devyā nṛpeṇa ca /
paryanto magadhāsannavartī hi viṣayo 'sti saḥ // SoKss_3,1.119 //

subhagākheṭabhūmitvād rājñaś cāsaṃnidhānakṛt /
tatrāntaḥ puramādīpya kriyate yadi cintitam // SoKss_3,1.120 //

devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe /
channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī // SoKss_3,1.121 //

evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani /
yaugandharāyaṇādyāste prāviśanrājamandiram // SoKss_3,1.122 //

tatraivamatha vijñapto vatsarājo rumaṇvatā /
deva lāvāṇake 'smākaṃ gatānāṃ vartate śivam // SoKss_3,1.123 //

sa cātiramyo viṣayastatra cākheṭabhūmayaḥ /
śobhanāḥ santi te rājannaḍaghāsāśca sugrahāḥ // SoKss_3,1.124 //

bādhate taṃ ca naikaṭyāt sarvaṃ sa magadheśvaraḥ /
tat tatra rakṣāhetoś ca vinodāya ca gamyatām // SoKss_3,1.125 //

etacchrutvā ca vatseśaḥ samaṃ vāsavadattayā /
krīḍaikalālasaścakre gantuṃ lāvāṇake matim // SoKss_3,1.126 //

niścite gamane 'nyedyurlagne ca parikalpite /
akasmānnāradamuniḥ kāntidyotitadiṅmukhaḥ // SoKss_3,1.127 //

avatīrya nabhomadhyātpradattanayanotsavaḥ /
śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt // SoKss_3,1.128 //

gṛhītātithyasatkāraḥ pārijātamayīṃ srajam /
prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte // SoKss_3,1.129 //

vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi /
iti vāsavadattāṃ ca so 'bhyanandatkṛtādaraḥ // SoKss_3,1.130 //

tataścovāca vatseśaṃ sthite yaugandharāyaṇe /
rājanvāsavadattāṃ te dṛṣṭvā hanta smṛtaṃ mayā // SoKss_3,1.131 //

yudhiṣṭhirādayo 'bhūvan purā te prapitāmahāḥ /
pañcānāṃ draupadī teṣām ekā patnī babhūva ca // SoKss_3,1.132 //

sā ca vāsavadatteva rūpeṇāpratimābhavat /
tatastaddoṣamāśaṅkya tānevamahamabhyadhām // SoKss_3,1.133 //

strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām /
tathāhi śṛṇutaitāṃ ca kathāṃ vaḥ kathayāmyaham // SoKss_3,1.134 //

sundopasundanāmānau bhrātarau dvau babhūvatuḥ /
asurau vikramākrāntalokatritayadurjayau // SoKss_3,1.135 //

tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā /
brahmā nirmāpayāmāsa divyanārīṃ tilottamām // SoKss_3,1.136 //

rūpamālokituṃ yasyāścaturdikkaṃ caturmukhaḥ /
babhūva kila śarvo 'pi kurvāṇāyaḥ pradakṣiṇam // SoKss_3,1.137 //

sā padmayoner ādeśāt pārśvaṃ sundopasundayoḥ /
pralobhanāya prayayau kailāsodyānavartinoḥ // SoKss_3,1.138 //

tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām /
ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau // SoKss_3,1.139 //

parasparavirodhena harantau tāṃ ca tatkṣaṇam /
pravṛttasaṃprahāratvāddvāvapi kṣayamīyatuḥ // SoKss_3,1.140 //

evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām /
yuṣmākaṃ draupadī caikā bahūnāmiha vallabhā // SoKss_3,1.141 //

tattannimittaḥ saṃgharṣaḥ saṃrakṣyo bhavatāṃ kila /
madvākyādayametasyāḥ samayaścāstu vaḥ sadā // SoKss_3,1.142 //

jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā /
jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī // SoKss_3,1.143 //

ityetanmadvaco rājaṃstava te prapitāmahāḥ /
tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ // SoKss_3,1.144 //

te ca me suhṛdo 'bhūvaṃstatprītyā cāhamāgataḥ /
tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te // SoKss_3,1.145 //

yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā /
acireṇa ca kālena mahatīmṛddhimāpsyasi // SoKss_3,1.146 //

kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā /
tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat // SoKss_3,1.147 //

samyagevamabhidhāya tatkṣaṇaṃ vatsarājamudayasya bhāvinaḥ /
bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau // SoKss_3,1.148 //

sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste /
saṃbhāvya siddhyudayamātmacikīrṣitasya saṃpādanāya sutarāṃ jagṛhuḥ prayatnam // SoKss_3,1.149 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham /
yaugandharāyaṇādyās te ninyur lāvāṇakaṃ prati // SoKss_3,2.1 //

sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrcchatā /
abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām // SoKss_3,2.2 //

tatra prāptaṃ vidhitvā ca vatseśaṃ saparicchadam /
avaskandabhayāśaṅkī cakampe magadheśvaraḥ // SoKss_3,2.3 //

yaugandharāyaṇopāntaṃ sadbuddhirvisasarja ca /
sa dūtaṃ so 'pi sanmantrī kāryajño 'bhinananda tam // SoKss_3,2.4 //

vatseśvaro 'pi nivasaṃstasmindeśe davīyasīm /
ākheṭakārthamaṭavīmaṭati sma dine dine // SoKss_3,2.5 //

ekasmindivase tasminrājanyākheṭakaṃ gate /
kartavyasaṃvidaṃ kṛtvā gopālakasamanvitaḥ // SoKss_3,2.6 //

yaugandharāyaṇo dhīmānsarumaṇvadvasantakaḥ /
devyā vāsavadattāyā vijane nikaṭaṃ yayau // SoKss_3,2.7 //

tatra tāṃ rājakārye 'tra sāhāyye tataduktibhiḥ /
prahvām abhyarthayām āsa bhrātrā pūrvaṃ prabodhitām // SoKss_3,2.8 //

sānumene ca virahakleśadāyi tadāmanaḥ /
kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ // SoKss_3,2.9 //

tatastāṃ brāhmaṇīrūpāṃ devīṃ yaugandharāyaṇaḥ /
sa cakāra kṛtī dattvā yogaṃ rūpavivartanam // SoKss_3,2.10 //

vasantakaṃ ca kṛtavān kāṇaṃ baṭukarūpiṇam /
ātmanā ca tathaivābhūt sthavirabrāhmaṇākṛtiḥ // SoKss_3,2.11 //

tathārūpāṃ gṛhītvātha tāṃ devīṃ sa mahāmatiḥ /
vasantakasakhaḥ svairaṃ pratasthe magadhān prati // SoKss_3,2.12 //

tathā vāsavadattā sā svagṛhānnirgatā satī /
agāccittena bhartāraṃ panthānaṃ vapuṣā punaḥ // SoKss_3,2.13 //

tanmandiramathādīpya dahanena rumaṇvatā /
hā hā vasantakayutā devī dagdhetyaghoṣyata // SoKss_3,2.14 //

tathā ca dahanākrandau samaṃ tatrodatiṣṭhatām /
śanaiḥ śaśāma dahano na punaḥ kranditadhvaniḥ // SoKss_3,2.15 //

yaugandharāyaṇaḥ so 'tha saha vāsavadattayā /
vasantakena ca prāpa magadhādhipateḥ puram // SoKss_3,2.16 //

tatrodyānagatāṃ dṛṣṭvā samaṃ tābhyāmupāyayau /
padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ // SoKss_3,2.17 //

padmāvatyāśca dṛṣṭaiva brāhmaṇīrūpadhāriṇim /
devīṃ vāsavadattāṃ tāṃ dṛśoḥ prītirajāyata // SoKss_3,2.18 //

sā rakṣiṇo niṣidhyaiva tato yaugandharāyaṇam /
ānāyayad rājakanyā brāhmaṇākṛtimantikam // SoKss_3,2.19 //

papraccha ca mahābrahman kā te bālā bhavaty asau /
kim artham āgato 'sīti so 'pi tāṃ prayabhāṣata // SoKss_3,2.20 //

ityamāvantikā nāma rājaputrī sutā mama /
asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ // SoKss_3,2.21 //

tad etāṃ sthāpayāmy adya tava haste yaśasvini /
yāvattamānayāmyasyā gatvānviṣyācirātpatim // SoKss_3,2.22 //

bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā /
tiṣṭhatvekākinībhāvaduḥkhaṃ yena na yātyasau // SoKss_3,2.23 //

ityuktvā rājatanayāmaṅgīkṛtavacāstayā /
tāmāmantrya sa sanmantrī drutaṃ lāvāṇakaṃ yayau // SoKss_3,2.24 //

tato vāsavadattāṃ tāṃ sthitāmāvantikākhyayā /
vasantakaṃ cānugataṃ taṃ kāṇabaṭurūpiṇam // SoKss_3,2.25 //

sahādāya kṛtodārasatkārā snehaśālinī /
padmāvatī svabhavanaṃ viveśa bahukautukam // SoKss_3,2.26 //

tatra vāsavadattā ca praviṣṭā citrabhittiṣu /
paśyantī rāmacarite sītāṃ sehe nijavyathām // SoKss_3,2.27 //


ākṛtyā saukumāryeṇa śayanāsanasauṣṭhavaiḥ /
śarīrasaurabheṇāpi nīlotpalasugandhinā // SoKss_3,2.28 //

tāmuttamāṃ viniścitya mahārhairātmanaḥ samaiḥ /
padmāvatī yathākāmam upacārair upācarat // SoKss_3,2.29 //

acintayacca kāpyeṣā channā nūnamiha sthitā /
gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti // SoKss_3,2.30 //

atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ /
amlānamālātilakau vatseśātpūrvaśikṣitau // SoKss_3,2.31 //

tadbhūṣitāṃ ca dṛṣṭvā tāṃ mātā padmāvatīṃ rahaḥ /
papraccha mālātilakau kenemau nirmitāviti // SoKss_3,2.32 //

ūce padmāvatī caināmatra manmandire sthitā /
kācidāvantikā nāma tayā kṛtamidaṃ mama // SoKss_3,2.33 //

tacchrutvā sā babhāṣe tāṃ mātā putri na tarhi sā /
mānuṣī kāpi devī sā yasyā vijñānam īdṛśam // SoKss_3,2.34 //

devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe /
tiṣṭhantyeva tathā caitāmantra putri kathāṃ śṛṇu // SoKss_3,2.35 //

babhūva kuntibhojākhyo rājā tasyāpi veśmani /
āgatya tasthau durvāsā vañcanaikaraso muniḥ // SoKss_3,2.36 //

sa tasya paricaryārthaṃ rājā kuntīṃ nijāṃ sutām /
ādideśa muniṃ sāpi yatnenopacacāra tam // SoKss_3,2.37 //

ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata /
paramānnaṃ paceḥ śīghraṃ snātvā yāvadupaimyaham // SoKss_3,2.38 //

ityuktvā tvaritaṃ snātva sa carṣirbhoktumāyayau /
kuntī tadannapūrṇāṃ ca tasmai pātrīmaḍhaukayat // SoKss_3,2.39 //

atitaptena cānnena jvalantīm iva tāṃ muniḥ /
mavā hastagrahāyogyāṃ kuntyā pṛṣthe dṛśaṃ dadau // SoKss_3,2.40 //

sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ /
tataḥ sa bubhuje svecchaṃ kuntīpṛṣṭhaṃ tvadahyata // SoKss_3,2.41 //

dahyamānāpi gāḍhaṃ sā yattasthāvavikāriṇī /
tena tuṣṭo munirbhuktvā dadau tasyāstato varam // SoKss_3,2.42 //

ityāsītsa munistatra tadeṣāvantikāpi te /
tadvadeva sthitā kāpi tattvamārādhayerimām // SoKss_3,2.43 //

iti māturmukhācchrutvā padmāvatyanyarūpiṇīm /
tatra vāsavadattāṃ tāṃ sutarāṃ bahvamanyata // SoKss_3,2.44 //

sāpi vāsavadattātra nijanāthavinākṛtā /
tasthau vidhuravicchāyā niśīthastheva padminī // SoKss_3,2.45 //

vasantakavikārāśca te te bālocitā muhuḥ /
mukhe tasyā viyoginyāḥ smitasyāvasaraṃ daduḥ // SoKss_3,2.46 //

atrāntare 'tidūrāsu bhrāntvākheṭakabhūmiṣu /
vatsarājaścirādāgātsāyaṃ lāvāṇakaṃ punaḥ // SoKss_3,2.47 //

bhasmīkṛtamapaśyacca tatrāntaḥpuramagninā /
devīṃ dagdhāṃ ca śuśrāva mantribhyaḥ savasantakām // SoKss_3,2.48 //

śrutvaiva cāpatadbhūmau mohena hṛtacetanaḥ /
tadduḥkhānubhavakleśamapākartumivecchatā // SoKss_3,2.49 //

kṣaṇācca labdhasaṃjñaḥ sañjajvāla hṛdaye śucā /
āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā // SoKss_3,2.50 //

vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ /
kṣaṇāntare sa nṛpatiḥ saṃsmṛtyaitadacintayat // SoKss_3,2.51 //

vidyādharādhipaḥ putro devyāstasyā bhaviṣyati /
etanme nāradamunirvakti sma na ca tanmṛṣā // SoKss_3,2.52 //

kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam /
gopālakasya caitasya śokaḥ svalpa ivekṣyate // SoKss_3,2.53 //

yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā /
dṛśyate tena jāne sā devī jīvetkathaṃcana // SoKss_3,2.54 //

iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
ato mama bhavejjātu tayā devya samāgamaḥ // SoKss_3,2.55 //

tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ /
nidadhe hṛdaye dhairyaṃ bodhyamānaśca mantribhiḥ // SoKss_3,2.56 //

gopālakaśca saṃdiśya tadyathāvastu tatkṣaṇam /
prajighāya tataścāraṃ dhṛtihetoralakṣitam // SoKss_3,2.57 //

evaṃ gate svavṛttānte lāvāṇakagataistadā /
gatvā magadharājāya cāraiḥ sarvaṃ niveditam // SoKss_3,2.58 //

sa tadbuddhvaiva kālajño vatsarājāya tāṃ sutām /
dātuṃ padmāvatīmaicchatpūrvaṃ tanmantrimārgitām // SoKss_3,2.59 //

tato dūtamukhenainamarthaṃ vatseśvarāya saḥ /
yaugandharāyaṇāyāpi saṃdideśa yathepsitam // SoKss_3,2.60 //

yaugandharāyaṇoktyā ca vatseśo 'ṅgīcakāra tat /
pracchāditaitadarthaṃ syāddevī jātviti cintayan // SoKss_3,2.61 //

tato lagnaṃ viniścitya tūrṇaṃ yaugandharāyaṇaḥ /
tasmai magadharājāya pratidūtaṃ vyasarjayat // SoKss_3,2.62 //

tvadicchāṅgīkṛtāsmābhistaditaḥ saptame dine /
padmāvatīvivāhāya vatseśo 'trāgamiṣyati // SoKss_3,2.63 //

śīghraṃ vāsavadattāṃ ca yenāsau vismariṣyati /
iti cāsmai mahāmantrī saṃdideśa sa bhūbhṛte // SoKss_3,2.64 //

pratidūtaḥ sa gatvā ca yathāsaṃdiṣṭamabhyaghāt /
tato magadharājāya sa cāpyabhinananda tam // SoKss_3,2.65 //

tataḥ sa duhitṛsnehanijecchāvibhavocitam /
vivāhotsavasaṃbhāraṃ cakāra magadheśvaraḥ // SoKss_3,2.66 //


sā cābhīṣṭavaraśrutyā mudaṃ padmāvatī yayau /
prāpa vāsavadattā ca tadvārtākarṇanācchucam // SoKss_3,2.67 //

sā vārtā karṇamāgatya tasyā vaivarṇyadāyinī /
pracchannavāsavairūpyasāhāyakamivākarot // SoKss_3,2.68 //

itthaṃ mitrīkṛtaḥ śatrurna ca bhartānyathā tvayi /
vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim // SoKss_3,2.69 //

athāsannavivāhāyāḥ padmāvatyā manasvinī /
amlānamālātilakau divyau bhūyaścakāra sā // SoKss_3,2.70 //

tato vatseśvarastatra saṃprāpte saptame 'hani /
sasainyo mantribhiḥ sākaṃ pariṇetuṃ kilāyayau // SoKss_3,2.71 //

manasāpi tadudyogaṃ virahī sa kathaṃ spṛśet /
devīṃ labheya tāmevamityāśā na bhavedyadi // SoKss_3,2.72 //

pratyudyayau ca taṃ sadyaḥ sānando magadheśvaraḥ /
prajānetrotsavaṃ candramudayasthamivāmbudhiḥ // SoKss_3,2.73 //

viveśātha sa vatseśo magadhādhipateḥ puram /
samantātpauralokasya mānasaṃ ca mahotsavaḥ // SoKss_3,2.74 //

virahakṣāmavapuṣaṃ manaḥsaṃmohadāyinam /
dadṛśustatra nāryastaṃ ratihīnamiva smaram // SoKss_3,2.75 //

praviśya magadheśasya vatseśo 'pyatha mandiram /
sanāthaṃ pativatnībhiḥ kautukāgāramāyayau // SoKss_3,2.76 //

tatra padmāvatīmantardadarśa kṛtakautukām /
sa rājā pūrṇavaktrendujitapūrṇendumaṇḍalām // SoKss_3,2.77 //

tasyāśca mālātilakau divyāvālokya tau nijau /
etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ // SoKss_3,2.78 //

tataḥ sa vedīm āruhya tasyā jagrāha yatkaram /
tad evārambhatāṃ prāpa tasya pṛthvyāḥ karagrahe // SoKss_3,2.79 //

priyavāsavadatto 'yamidaṃ śaknoti nekṣitum /
itīva vedīdhūmo 'sya vāṣpeṇa pidadhe dṛśau // SoKss_3,2.80 //

agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham /
vijñātabhartrabhiprāyaṃ kopākulamivābabhau // SoKss_3,2.81 //

mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm /
na tu vāsavadattāṃ tāṃ tatyāja hṛdayātkṣaṇam // SoKss_3,2.82 //

tatas tathā dadau tasmai ratnāni magadhādhipaḥ /
nirdugdharatnarikteva pṛthivī bubudhe yathā // SoKss_3,2.83 //

sākṣīkṛtya ca tatkālamagniṃ yaugandharāyaṇaḥ /
adrohapratyayaṃ rājño magadheśamakārayat // SoKss_3,2.84 //

pradattavastrābharaṇaḥ pragītavaracāraṇaḥ /
pranṛttavaranārīkaḥ prasasāra mahotsavaḥ // SoKss_3,2.85 //

udayāpekṣiṇī patyuḥ suptevālakṣitasthitā /
tadā vāsavadattābhūddivā kāntirivaindavī // SoKss_3,2.86 //

antaḥpuramupāyāte rājñi vatseśvare tataḥ /
devīsaṃdarśanāśaṅkī kṛtī yaugandharāyaṇaḥ // SoKss_3,2.87 //

mantrabhedamayādevaṃ magadheśvaramabhyadhāt /
adyaiva nāha vatseśaḥ prayāti tvadgṛhāditi // SoKss_3,2.88 //

tathetyaṅgīkṛtaṃ tena tamevārthaṃ tadaiva saḥ /
vyajijñapad vatsarājaṃ so 'pi tacchraddadhe tathā // SoKss_3,2.89 //

athoccacāla vatseśo bhuktapītaparicchadaḥ /
mantribhiḥ samamādāya vadhūṃ padmāvatīṃ tataḥ // SoKss_3,2.90 //

padmāvatyā visṛṣṭaṃ ca sukhamāruhya vāhanam /
tayaiva ca samādiṣṭaistanmahattarakaiḥ saha // SoKss_3,2.91 //

āgādvāsavadattāpi guptaṃ sainyasya pṛṣṭhataḥ /
kṛtarūpavivartaṃ taṃ puraskṛtya vasantakam // SoKss_3,2.92 //

kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām /
praviveśa samaṃ vadhvā devīcittastu kevalaḥ // SoKss_3,2.93 //

etya vāsavadattāpi sā gopālakamandiram /
viveśātha niśīthe ca paristhāpya mahattarān // SoKss_3,2.94 //

tatra gopālakaṃ dṛṣṭvā bhrātaraṃ darśitādaram /
kaṇṭhe jagrāha rudatī bāṣpavyākulalocanam // SoKss_3,2.95 //

tatkṣaṇe sthitasaṃvicca tatra yaugandharāyaṇaḥ /
āyayau sarumaṇvatkas tayā devyā kṛtādaraḥ // SoKss_3,2.96 //

so 'syāḥ protsāhaviśleṣaduḥkhaṃ yāvadvyapohati /
tāvatpadmāvatīpārśvaṃ prayayuste mahattarāḥ // SoKss_3,2.97 //

āgatāvantikā devi kimapyasmānvihāya tu /
praviṣṭā rājaputrasya gṛhaṃ gopālakasya sā // SoKss_3,2.98 //

iti padmāvatī sā tairvijñaptā svamahattaraiḥ /
vatseśvarāgre sāśaṅkā tanevaṃ pratyabhāṣata // SoKss_3,2.99 //

gacchatāvantikāṃ brūtha nikṣepastvaṃ hi me sthitā /
tadatra kiṃ te yatrāhaṃ tattraivāgamyatāmiti // SoKss_3,2.100 //

tacchrutvā teṣu yāteṣu rājā padmāvatīṃ rahaḥ /
papraccha mālātilakau kenemau te kṛtāviti // SoKss_3,2.101 //

sāvocadatha madgehe nyastā vipreṇa kenacit /
āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat // SoKss_3,2.102 //

tacchrutvaiva cavatseśo gopālagṛhamāyayau /
nūnaṃ vāsavadattā sā bhavedatreti cintayan // SoKss_3,2.103 //

praviveśa ca gatvā taddvārasthitamahattaram /
antasthadevīgopālamantridvayavasantakam // SoKss_3,2.104 //

tatra vāsavadattāṃ tāṃ dadarśa proṣitāgatām /
upaplavavinirmuktāṃ mūrtiṃ cāndramasīmiva // SoKss_3,2.105 //


papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ /
kampo vāsavadattāyā hṛdaye tūdapadyata // SoKss_3,2.106 //

tataḥ sāpyapatadbhūmau gātrairvirahapāṇḍuraiḥ /
vilalāpa ca nindantī tadācaritamātmanaḥ // SoKss_3,2.107 //

atha tau daṃpatī śokadīnau rurudatustathā /
yaugandharāyaṇo 'pyāsīdvāṣpadhautamukho yathā // SoKss_3,2.108 //

tathāvidhaṃ ca tacchrutvā kāle kolāhalaṃ tadā /
padmāvatyapi tatraiva sākulā tamupāyayau // SoKss_3,2.109 //

kramād avagatārthā ca rājavāsavadattayoḥ /
tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ // SoKss_3,2.110 //

kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā /
iti vāsavadattā ca jagāda rudatī muhuḥ // SoKss_3,2.111 //

magadheśasutālābhāttava sāmrājyakāṅkṣiṇā /
kṛtametanmayā deva devyā doṣo na kaścana // SoKss_3,2.112 //

iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ // SoKss_3,2.113 //

ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane /
iti padmāvatī tatra jagādāmatsarāśayā // SoKss_3,2.114 //

ahamevāparādhyāmi yatkṛte sumahānayam /
soḍho devyāpi hi kleśa iti rājāpyabhāṣata // SoKss_3,2.115 //

agnipraveśaḥ kāryo me rājño hṛdayaśuddhaye /
iti vāsavadattā ca babhāṣe baddhaniścayā // SoKss_3,2.116 //

tataḥ sa kṛtināṃ dhuryo dhīmānyaugandharāyaṇaḥ /
ācamya prāṅmukhaḥ śuddha iti vācamudairayat // SoKss_3,2.117 //

yadyahaṃ hitakṛdrājño devī śuddhimatī yadi /
brūta bho lokapālāstanna ceddehaṃ tyajāmyaham // SoKss_3,2.118 //

ityuktvā virate tasmindivyā vāgudabhūdiyam /
dhanyastvaṃ nṛpate yasya mantrī yaugandharāyaṇaḥ // SoKss_3,2.119 //

yasya vāsavadattā ca bhāryā prāgjanmadevatā /
na doṣaḥ kaścid etasyā ity uktvā vāg upāramat // SoKss_3,2.120 //

ākarṇya tanmukharitākhiladigvibhāgamāmandranūtanaghanāghanagarjitaśri /
utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ // SoKss_3,2.121 //

gopālakasahito 'pi ca rājā yaugandharāyaṇācaritam /
stauti sma vatsarājo mene pṛthvīṃ ca hastagatām // SoKss_3,2.122 //

dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe /
anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra // SoKss_3,2.123 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tato vatseśvaro 'nyedyuḥ saha vāsavadattayā /
padmāvatyā ca saṃsaktapānalīlo viviktagaḥ // SoKss_3,3.1 //

sagopālakamānīya sarumaṇvadvasantakam /
yaugandharāyaṇaṃ tāśca cakre visrambhiṇīḥ kathāḥ // SoKss_3,3.2 //

tatra svavirahodghātaprasaṅge ca mahīpatiḥ /
sarveṣu teṣu śṛṇvatsu kathāmetāmavarṇayat // SoKss_3,3.3 //

āsītpurūravā nāma rajā paramavaiṣṇavaḥ /
abhudbhuvīva nāke 'pi yasyāpratihatā gatiḥ // SoKss_3,3.4 //

bhramantaṃ nandane jātu taṃ dadarśa kilāpsarāḥ /
urvaśī nāma kāmasya mohanāstramivāparam // SoKss_3,3.5 //

dṛṣṭamātreṇa tenābhūtsā tathā hṛtacetanā /
yathā sabhayarambhādisakhīcetāṃsyakampayat // SoKss_3,3.6 //

so 'pi tāṃ vīkṣya lāvaṇyarasanirjhariṇīṃ nṛpaḥ /
yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrccha tat // SoKss_3,3.7 //

athādideśa sarvajño hariḥ kṣīrāmbudhisthitaḥ /
nāradākhyaṃ munivaraṃ darśanārthamupāgatam // SoKss_3,3.8 //

devarṣe nandanodyānavartī rājā purūravāḥ /
urvaśīhṛtacittaḥ sansthito virahaniḥsahaḥ // SoKss_3,3.9 //

tadgatvā mama vākyena bodhayitvā śatakratum /
dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune // SoKss_3,3.10 //

ityādiṣṭaḥ sa hariṇā tathetyāgatya nāradaḥ /
prabodhya taṃ tathābhūtaṃ purūravasamabravīt // SoKss_3,3.11 //

uttiṣṭha tvatkṛte rājan prahito 'smīha viṣṇunā /
sa hi nirvyājabhaktānāṃ naivāpadam upekṣate // SoKss_3,3.12 //

ityuktvāśvāsitenātha sa purūravasā saha /
jagāma devarājasya nikaṭaṃ nārado muniḥ // SoKss_3,3.13 //

harer nirdeśam indrāya nivedya praṇatātmane /
urvaśīṃ dāpayām āsa sa purūravase tataḥ // SoKss_3,3.14 //

tadabhūdurvaśīdānaṃ nirjīvakaraṇaṃ divaḥ /
urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham // SoKss_3,3.15 //

athājagāma bhūlokaṃ tāmādāya purūravāḥ /
svarvadhūdarśanāścaryamarpayanmartyacakṣuṣām // SoKss_3,3.16 //

tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ /
anyonyadṛṣṭipāśena nibaddhāviva tasthatuḥ // SoKss_3,3.17 //

ekadā dānavaiḥ sākaṃ prāptayuddhena vajriṇā /
sāhāyakārthamāhūto yayau nākaṃ purūravāḥ // SoKss_3,3.18 //

tatra tasmin hate māyādharanāmnyasurādhipe /
pranṛttasvarvadhūsārthaḥ śakrasyābhavad utsavaḥ // SoKss_3,3.19 //

tataśca rambhāṃ nṛtyantīmācārye tumburau sthite /
calitābhinayāṃ dṛṣṭvā jahāsa sa purūravāḥ // SoKss_3,3.20 //

jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
iti rambhāṇi tatkālaṃ sāsuyaṃ tam abhāṣata // SoKss_3,3.21 //

jāne 'hamurvaśī saṅgāttadyadvetti na tumburuḥ /
yuṣmadgururapītyenāmuvācātha purūravāḥ // SoKss_3,3.22 //

tacchrutvā tumburuḥ kopāttasmai śāpamathādiśat /
urvaśyā te viyogaḥ syadā kṛṣṇārādhanāditi // SoKss_3,3.23 //

śrutaśāpaśca gatvaiva tamurvaśyai purūravāḥ /
akālāśanipātograṃ svavṛttāntaṃ nyavedayat // SoKss_3,3.24 //

tato 'kasmānnipatyaiva ninye kvāpyapahṛtya sā /
adṛṣṭaistena bhūpena gandharvairurvaśī kila // SoKss_3,3.25 //

avetya śāpadoṣaṃ taṃ so 'tha gatvā purūravāḥ /
harerārādhanaṃ cakre tato badarikāśrame // SoKss_3,3.26 //

urvaśī tu viyogārtā gandharvaviṣayasthitā /
āsīnmṛteva supteva likhiteva vicetanā // SoKss_3,3.27 //

āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī /
muktā virahadīrghāsu cakravākīva rātriṣu // SoKss_3,3.28 //

purūravāśca tapasā tenācyutamatoṣayat /
tatprasādena gandharvā mumucustasya corvaśīm // SoKss_3,3.29 //

śāpāntalabdhayā yuktaḥ punar apsarasā tayā /
divyān sa rājā bubhuje bhogān bhūtalavarty api // SoKss_3,3.30 //

ityuktvā virate rājñi śrutorvaśyanurāgayā /
prāpi soḍhaviyogatvādvrīḍā vāsavadattayā // SoKss_3,3.31 //

tāṃ dṛṣṭvā yuktyupālabdhāṃ rājñā devīṃ vilakṣitām /
athāpyāyayituṃ bhūpamāha yaugandharāyaṇaḥ // SoKss_3,3.32 //

na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā /
astīha timirānāma nagarī mandiraṃ śriyaḥ // SoKss_3,3.33 //

tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ /
tasya tejovatītyāsīdbhāryā kṣititalāpsarāḥ // SoKss_3,3.34 //

tasyāḥ kaṇṭhagrahaikāgraḥ sa rājā sparśalolubhaḥ /
na sehe kañcukenāpi kṣipramācchuritaṃ vapuḥ // SoKss_3,3.35 //

kadācit tasya rājñaś ca jajñe jīrṇajvarāmayaḥ /
vaidyā nivārayāmāsustayā devyāsya saṃgamam // SoKss_3,3.36 //

devīsaṃparkahīnasya hṛdaye tasya bhūbhṛtaḥ /
auṣadhopakramāsādhyo vyādhiḥ samudapadyata // SoKss_3,3.37 //

bhayācchokābhighātādvā rājño rogaḥ kadācana /
sphuṭed ayam iti smāhur bhiṣajo mantriṇaṃ rahaḥ // SoKss_3,3.38 //

yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
nāntaḥpurapraviṣṭe 'pi parānīke ca cukṣubhe // SoKss_3,3.39 //

tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham /
nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ // SoKss_3,3.40 //

iti saṃcintya saṃmantrya te devyā saha mantriṇaḥ /
tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim // SoKss_3,3.41 //

tena śokātibhāreṇa mathyamānasya tasya saḥ /
pusphoṭa hṛdayavyādhirvihvalasya mahībhṛtaḥ // SoKss_3,3.42 //

uttirṇarogavipade tasmai rājñe 'tha mantribhiḥ /
arpitā sā mahādevī sukhasaṃpadivāparā // SoKss_3,3.43 //

bahu mene ca so 'pyenāṃ rājā prāṇapradāyinīm /
na punarmatimānasyai cukrodhācchāditātmane // SoKss_3,3.44 //

hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam /
priyakāritvamātreṇa devīśabdo na labhyate // SoKss_3,3.45 //

sā mantritā ca yadrājyakāryabhāraikacintanam /
cittānuvartanaṃ yattadupajīvakalakṣaṇam // SoKss_3,3.46 //

ato magadharājena saṃdhātuṃ paripanthinā /
pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ // SoKss_3,3.47 //

tena deva bhavadbhaktisoḍhāsahyaviyogayā /
devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā // SoKss_3,3.48 //

etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ /
mene 'parāddhamātmānaṃ vatsarājastutoṣa ca // SoKss_3,3.49 //

uvāca caitaj jāne 'haṃ devyā yuṣmatprayuktayā /
ākāravatyā nītyeva mama dattaiva medinī // SoKss_3,3.50 //

kiṃ tvatipraṇayādetanmayoktamasamañjasam /
anurāgāndhamanasāṃ vicārasahatā kutaḥ // SoKss_3,3.51 //

ityādibhiḥ samālāpairvatsarājaḥ sa taddinam /
lajjoparāgaṃ devyāśca samamevāpanītavān // SoKss_3,3.52 //

anyedyurmagadheśena preṣito jñānavastunā /
dūto vatseśamabhyetya tadvākyena vyajijñapat // SoKss_3,3.53 //

mantribhiste vayaṃ tāvadvañcitā tattathādhunā /
kuryāḥ śokamayo yena jīvaloko bhavenna naḥ // SoKss_3,3.54 //

etacchrutvātha saṃmānya vatseśaḥ prajighāya tam /
dūtaṃ padmāvatīpārśvaṃ pratisaṃdeśalabdhaye // SoKss_3,3.55 //

sāpi vāsavadattaikanamrā tatsaṃnidhau dadau /
dūtasya darśanaṃ tasya vinayo hi satīvratam // SoKss_3,3.56 //

vyājena putri nītā tvamanyāsaktaśca te patiḥ /
iti śokānmayā labdhaṃ kanyājanakatāphalam // SoKss_3,3.57 //

ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā /
jagāda bhadra vijñāpyastāto 'mbā ca girā mama // SoKss_3,3.58 //

kiṃ śokenāryaputro hi paramaṃ sadayo mayi /
devī vāsavadattā ca sasnehā bhaginīva me // SoKss_3,3.59 //

tattātenāryaputrasya bhāvyaṃ naiva vikāriṇā /
nijasatyamivātyājyaṃ madīyaṃ jīvitaṃ yadi // SoKss_3,3.60 //

ityukte pratisaṃdeśe padmāvatyā yathocite /
dūtaṃ vāsavadattā taṃ satkṛtya prāhiṇottataḥ // SoKss_3,3.61 //

dūte pratigate tasminsmarantī pitṛveśmanaḥ /
kiṃcitpadmāvatī tatsthāvutkaṇṭhāvimanā iva // SoKss_3,3.62 //

tatastasya vinodārthamukto vāsavadattayā /
vasantako 'ntikaprāptaḥ kathāmitthamavarṇayat // SoKss_3,3.63 //

asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam /
tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik // SoKss_3,3.64 //

tasya candraprabhety āsīd bhāryā sā ca kadācana /
sagarbhābhūt prasūtātha kanyāṃ sarvāṅgasundarīm // SoKss_3,3.65 //

sā kanyā jātamātraiva kāntidyotitavāsakā /
cakre savyaktamālāpamutthāyopaviveśa ca // SoKss_3,3.66 //

tato vismitavitrastaṃ strījanaṃ jātaveśmani /
dṛṣṭvā sa dharmagupto 'tra sabhayaḥ svayamāyayau // SoKss_3,3.67 //

papraccha kanyakāṃ tāṃ ca praṇatastatkṣaṇaṃ rahaḥ /
bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti // SoKss_3,3.68 //

sāpyavādīttvayā naiva deyā kasmaicidapyaham /
gṛhasthitā śubhāhaṃ te pṛṣṭenānyena tāta kim // SoKss_3,3.69 //

ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire /
guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ // SoKss_3,3.70 //

tataḥ somaprabhā nāmnā sā kanyā vavṛdhe kramāt /
mānuṣeṇa śarīreṇa rūpakāntyā tu divyayā // SoKss_3,3.71 //

ekadā tu pramodena madhūtsavavilokinīm /
harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām // SoKss_3,3.72 //

sa manobhavabhallyeva sadyo hṛdayalagnayā /
tayā mumūrccheva tadā kṛcchācca gṛhamāyayau // SoKss_3,3.73 //

smarārtividhurastatra pitrorasvāsthyakāraṇam /
nirbandhapṛṣṭo vakti sma svavayasyamukhena saḥ // SoKss_3,3.74 //

tato 'sya guhasenākhyaḥ pitā snehena yācitum /
āṃ kanyāṃ dharmaguptasya vaṇijo bhavanaṃ yayau // SoKss_3,3.75 //

tatra taṃ kṛtayācñaṃ sa guhasenaṃ snuṣārthinam /
kanyā kuto me mūḍheti dharmagupto nirākarot // SoKss_3,3.76 //

nihnutāṃ tena kanyāṃ tāṃ matvā gatvā gṛhe sutam /
dṛṣṭvā smarajvarākrāntaṃ guhaseno vyacintayat // SoKss_3,3.77 //

rājānaṃ prerayāmyatra sa hi me pūrvasevitaḥ /
dāpayatyapi putrāya sa kanyāṃ tāṃ mumūrṣave // SoKss_3,3.78 //

iti niścitya gatvā ca dattvāsmai ratnamuttamam /
nṛpaṃ vijñāpayāmāsa sa vaṇiksvābhikāṅkṣitam // SoKss_3,3.79 //

nṛpo 'pi prītimānasya sāhāyye nagarādhipam /
dadau tena samaṃ cāsau dharmaguptagṛhaṃ yayau // SoKss_3,3.80 //

rurodha ca gṛhaṃ tasya dharmaguptasya tadbalaiḥ /
asubhiḥ kaṇṭhadeśaṃ ca sarvanāśaviśaṅkinaḥ // SoKss_3,3.81 //

tataḥ somaprabhā sā taṃ dharmaguptamabhāṣata /
dehi māṃ tāta mā bhūtte mannimittamupadravaḥ // SoKss_3,3.82 //

āropaṇīyā śayyāyāṃ nāhaṃ bhartrā kadācana /
īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā // SoKss_3,3.83 //

ityuktaḥ sa tayā putryā dātuṃ tāṃ patyapadyata /
dharmaguptastadābhāṣya śayyāropaṇavarjanam // SoKss_3,3.84 //

guhaseno 'numene ca sāntarhāsastathaiva tat /
vivāho mama putrasya tāvadatviti cintayan // SoKss_3,3.85 //

athādāya kṛtodvāhāṃ tāṃ sa somaprabhāṃ vadhūm /
guhasenasutaḥ prāyādguhacandro nijaṃ gṛham // SoKss_3,3.86 //

sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm /
āropaya svabhāryā hi kasyāśayyā bhaviṣyati // SoKss_3,3.87 //

tacchrutvā śvaśuraṃ taṃ sā vadhūḥ somaprabhā krudhā /
vilokya bhrāmayāmāsa yamājñāmiva tarjanīm // SoKss_3,3.88 //

tāṃ dṛṣṭaivāṅguliṃ tasyāḥ snuṣāyāstasya tatkṣaṇam /
vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam // SoKss_3,3.89 //

guhacandro 'pi saṃprāpte tasmin pitari pañcatām /
mārī mama gṛhe bhāryā praviṣṭeti vyacintayat // SoKss_3,3.90 //

tataścānupabhuñjāno bhāryāṃ tāṃ gṛhavartinīm /
siṣeve guhacandro 'sāvasidhāramiva vratam // SoKss_3,3.91 //

tadduḥkhadahyamāno 'ntarvirakto bhogasaṃpadi /
brāhmaṇān bhojayām āsa pratyahaṃ sa kṛtavrataḥ // SoKss_3,3.92 //

tadbhāryāpi ca sā tebhyo dvijebhyo maunadhāriṇī /
bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt // SoKss_3,3.93 //

ekadā brāhmaṇo vṛddhastāmeko bhojanāgataḥ /
dadarśa jagadāścaryajananīṃ rūpasaṃpadā // SoKss_3,3.94 //

sakautuko dvijo 'prākṣīdguhacandraṃ rahastadā /
kā tebhavati bāleyaṃ tvayā me kathyatāmiti // SoKss_3,3.95 //

nirbandhapṛṣṭaḥ so 'pyasmai guhacandro dvijanmane /
śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ // SoKss_3,3.96 //

tadbuddhvā sa tatastasmai sānukampo dvijottamaḥ /
agnerārādhanaṃ mantraṃ dadāvīpsitasiddhaye // SoKss_3,3.97 //

tena mantreṇa tasyātha japaṃ rahasi kurvataḥ /
udabhūdguhacandrasya puruṣo bahnimadhyataḥ // SoKss_3,3.98 //

sa cāgnirdvijarūpī taṃ jagāda caraṇānatam /
adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca // SoKss_3,3.99 //

darśayitvā ca tattvaṃ te sādhayiṣyāmi vāñchitam /
ityuktvā guhacandraṃ sa brāhmaṇastadgṛhaṃ yayau // SoKss_3,3.100 //

tatrānyavipravadbhuktvā guhacandrāntike ca saḥ /
siṣeve śayanaṃ rātrau yāmamātramatandritaḥ // SoKss_3,3.101 //

tāvacca saṃsuptajanātsā tasmāttasya mandirāt /
niryayau guhacandrasya bhāryā somaprabhā niśi // SoKss_3,3.102 //

tatkālaṃ brāhmaṇaḥ so 'tra guhacandramabodhayat /
ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca // SoKss_3,3.103 //

yogena bhṛṅgarūpaṃ ca kṛtvā tasyātmanastathā /
nirgatyādarśayattasya bhāryāṃ tāṃ gṛhanirgatām // SoKss_3,3.104 //

sā jagāma sudūraṃ ca sundarī nagarādbahiḥ /
guhacandreṇa sākaṃ ca dvijo 'pyanujagāma tām // SoKss_3,3.105 //

tatastatra mahābhogaṃ sacchāyaskandhasundaram /
guhacandro dadarśāsāvekaṃ nyaprodhapādapam // SoKss_3,3.106 //

tasyādhastācca śuśrāva vīṇāveṇuravānvitam /
ullasadgītamadhuraṃ divyaṃ saṃgītakadhvanim // SoKss_3,3.107 //

skandhadeśe ca tasyaikāṃ svabhāryāsadṛśākṛtim /
apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane // SoKss_3,3.108 //

nijakāntijitajyotsnāṃ śuklacāmaravījitām /
indorlāvaṇyasarvasvakoṣasyevādhidevatām // SoKss_3,3.109 //

atraivāruhya vṛkṣe ca tasyā ardhāsane tadā /
upaviṣṭāṃ svabhāryāṃ tāṃ guhacandro dadarśa saḥ // SoKss_3,3.110 //

tatkālaṃ tulyakāntī te saṃgate divyakanyake /
paśyatastasya bhāti sma sā tricandreva yāminī // SoKss_3,3.111 //

tataḥ sa kautukāviṣṭaḥ kṣaṇam evam acintayat /
kiṃ svapno 'yam uta bhrāntir dhig etad athavā dvayam // SoKss_3,3.112 //

yā sanmārgataroreṣā vidvatsaṃgatimañjarī /
asau puṣpodgatistasyā mamocitaphalonmukhī // SoKss_3,3.113 //

iti cintayati svairaṃ tasmiṃste divyakanyake /
bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam // SoKss_3,3.114 //

adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ /
tasmādbhagini ceto me śaṅkitaṃ tadvrajāmyaham // SoKss_3,3.115 //

ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām /
guhacandrasya gṛhiṇī taroravaruroha sā // SoKss_3,3.116 //

taddṛṣṭvā bhṛṅgarūpau tau guhacandro dvijaśca saḥ /
pratyāgatyāgrato gehe pūrvavattasthaturniśi // SoKss_3,3.117 //

tataḥ sā divyakanyāpi guhacandrasya gehinī /
āgatyālakṣitātraiva praviveśa svamandiram // SoKss_3,3.118 //

tataḥ sa brāhmaṇaḥ svairaṃ guhacandramabhāṣata /
dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī // SoKss_3,3.119 //

dvitīyā sāpi caitasyā dṛṣṭādya bhaginī tvayā /
divyā strī tu manuṣyeṇa kathamicchati saṃgamam // SoKss_3,3.120 //

tadetatsiddhaye mantraṃ dvārollekhyaṃ dadāmi te /
tasyopabṛṃhaṇīṃ bāhyāṃ yuktiṃ copadiśāmyaham // SoKss_3,3.121 //

viśuddho 'pi jvalayagnirvātyāyoge tu kā kathā /
evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ // SoKss_3,3.122 //

ityuktvā guhacandrāya dattvā mantraṃ dvijottamaḥ /
upadiśya ca tāṃ yuktiṃ prabhāte sa tirodave // SoKss_3,3.123 //

guhacandro 'pi bhāryāyā gṛhadvāre 'bhilikhya tam /
mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm // SoKss_3,3.124 //

gatvā sa tasyāḥ paśyantyā kayāpi varayoṣitā /
saha cakre samālāpaṃ racitodāramaṇḍanaḥ // SoKss_3,3.125 //

taddṛṣṭaiva tamāhūya mantronmudritayā girā /
eṣā kāstīti papraccha sā serṣyā divyakanyakā // SoKss_3,3.126 //

asau varāṅganā baddhabhāvā mayy aham adya ca /
etadgṛhaṃ vrajāmīti praty avocat sa tāṃ mṛṣā // SoKss_3,3.127 //

tataḥ sācīkṛtadṛśā mukhena valitabhruṇā /
dṛṣṭvā nivārya vāmena kareṇa tamuvāca sā // SoKss_3,3.128 //

huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ /
kiṃ tayā māmuṣehi tvamahaṃ hi tava gehinī // SoKss_3,3.129 //

ityuktaḥ pulakotkampasaṃkṣobhākulayā tayā /
āviṣṭayeva tanmantradūtadurgrahayāpi saḥ // SoKss_3,3.130 //

praviśya vāsake sadyastayaiva samamanvabhūt /
martyo 'pi divyasaṃbhogamasaṃspṛṣṭaṃ manorahaiḥ // SoKss_3,3.131 //

itthaṃ tāṃ prāpya sapremāṃ mantrasiddhiprasādhitām /
tyaktadivyasthitiṃ tasthau guhacandro yathāsukham // SoKss_3,3.132 //

evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām /
divyāḥ śāpacyutā nāryastiṣṭhanti gṛhiṇīpade // SoKss_3,3.133 //

devadvijasaparyā hi kāmadhenurmatā satām /
kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ // SoKss_3,3.134 //

duṣkṛtaṃ tvayi divyānāmatyuccapadajanmanām /
pravātamiva puṣpāṇāmadhaḥ pātaikakāraṇam // SoKss_3,3.135 //

ityuktvā rājaputryāḥ sa punarāha vasantakaḥ /
kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam // SoKss_3,3.136 //

purābhūd gautamo nāma trikālajño mahāmuniḥ /
ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ // SoKss_3,3.137 //

ekadā rūpalubdhastāmindraḥ prārthitavānrahaḥ /
prabhūṇāṃ hi vibhūtyandhā dhāvatyaviṣaye matiḥ // SoKss_3,3.138 //

sānumene ca taṃ mūḍhā vṛṣasyantī śacīpatim /
tacca prabhāvato buddhvā tatrāgādgautamo muniḥ // SoKss_3,3.139 //

mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam /
kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ // SoKss_3,3.140 //

eso ṭhio khu majjāro ity apabhraṣṭavakrayā /
girā satyānurodhinyā sā taṃ pratyabravītpatim // SoKss_3,3.141 //
["eṣa sthitaḥ khalu mārjāraḥ" ity apabhraṃśacchāyā]

satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ /
satyānurodhakḷptāntaṃ śāpaṃ tasyāmapātayat // SoKss_3,3.142 //

pāpaśīle śilābhāvaṃ bhūrikālamavāpnuhi /
ā vanāntarasaṃcāriraghavālokanāditi // SoKss_3,3.143 //

varāṅgalubdhasyāṅge te tatsahasraṃ bhaviṣyati /
divyastrīṃ viśvakarmā yāṃ nirmāsyati tilottamām // SoKss_3,3.144 //

tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te /
itīndramapi tatkālaṃ śapati sma sa gautamaḥ // SoKss_3,3.145 //

dattaśāpo yathākāmaṃ tapase sa muniryayau /
ahalyāpi śilābhāvaṃ dāruṇaṃ pratyapadyata // SoKss_3,3.146 //

indro 'pyāvṛtasarvāṅgo varāṅgairabhavattataḥ /
aśīlaṃ tasya nāma syān na khalīkārakāraṇam // SoKss_3,3.147 //

evaṃ kukarma sarvasya phalatyātmani sarvadā /
yo yadvapati bījaṃ hi labhate so 'pi tatphalam // SoKss_3,3.148 //

tasmātparaviruddheṣu notsahante mahāśayāḥ /
etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam // SoKss_3,3.149 //

yuvāṃ pūrvabhaginyau ca devyau śāpacyute ubhe /
tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām // SoKss_3,3.150 //

etadvasantakācchrutvā mitho vāsavadattayā /
padmāvatyā ca sutarāmīrṣyāleśo 'pyamucyata // SoKss_3,3.151 //

devī vāsavadattā ca kṛtvā sādhāraṇaṃ patim /
ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī // SoKss_3,3.152 //

tasyā mahānubhāvatvaṃ tattādṛṅmagadheśvaraḥ /
buddhvā padmāvatīsṛṣṭadūtebhyo 'pi tutoṣa saḥ // SoKss_3,3.153 //

anyedyuratha vatseśaṃ mantrī yaugandharāyaṇaḥ /
upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata // SoKss_3,3.154 //

udyogāyādhunā deva kauśāmbī kiṃ na gamyate /
nāśaṅkā magadheśācca vidyate vañcitādapi // SoKss_3,3.155 //

kanyāsaṃbandhanāmnā hi sāmnā samyaksa bādhitaḥ /
vigṛhya ca kathaṃ jahyājjīvitādadhikāṃ sutām // SoKss_3,3.156 //

satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ /
mayā svayaṃ kṛtaṃ hyetanna ca tasyāsukhāvaham // SoKss_3,3.157 //

cārebhyaśca mayā jñātaṃ yathā vikurute na saḥ /
tadarthameva cāsmābhiḥ sthitaṃ ca divasānamūn // SoKss_3,3.158 //

evaṃ vadati nirvyūḍhakārye yaugandharāyaṇe /
magadheśvarasaṃbandhī dūto 'tra samupāyayau // SoKss_3,3.159 //

tatkṣaṇaṃ sa praviṣṭo 'tra pratihāraniveditaḥ /
praṇāmāntaramāsīno vatsarājaṃ vyajijñapat // SoKss_3,3.160 //

devīpadmāvatīdattasaṃdeśaparitoṣiṇā /
magadheśena nirdiṣṭamidaṃ devasya sāṃpratam // SoKss_3,3.161 //

bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi /
tadyadartho 'yamārambhastatkuru praṇatā vayam // SoKss_3,3.162 //

etaddūtavacaḥ svecchaṃ vatseśo 'bhinananda saḥ /
yaugandharāyaṇīyasya puṣpaṃ nayataroriva // SoKss_3,3.163 //

tataḥ padmāvatīṃ rājñyā samānāyya samaṃ tayā /
taṃ dattaprābhṛtaṃ dūtaṃ sa saṃmānya vyasarjayat // SoKss_3,3.164 //

atha caṇḍamahāsenadūto 'pyatra samāyayau /
praviśya sa yathāvacca rājānaṃ praṇato 'bravīt // SoKss_3,3.165 //

deva caṇḍamahāsenabhūpatiḥ kāryatatvavit /
tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam // SoKss_3,3.166 //

prāśastyaṃ bhavatastāvadiyataivopavarṇitam /
yaugandharāyaṇo yatte manrī kimadhikoktibhiḥ // SoKss_3,3.167 //

dhanyā vāsavadattā tu tvadbhaktyā tatkṛtaṃ tayā /
yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ // SoKss_3,3.168 //

na ca vāsavadattāto bhinnā padmāvatī mama /
tayorekaṃ hi hṛdayaṃ tacchīghraṃ kurutodyamam // SoKss_3,3.169 //

etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ /
devyaṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ // SoKss_3,3.170 //

tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ // SoKss_3,3.171 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tato lāvāṇakāt tasmād anyedyuḥ sacivaiḥ saha /
vatsarājaḥ sa kauśāmbīṃ pratasthe dayitānvitaḥ // SoKss_3,4.1 //

prasasre ca lasannādaistasyāpūritabhūtalaiḥ /
balairasamayodvelajalarāśijalairiva // SoKss_3,4.2 //

upamā nṛpatestasya gajendrasthasya gacchataḥ /
bhavedyadi raviryāyādgagane sodayācalaḥ // SoKss_3,4.3 //

sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ /
jitārkatejaḥprītena sevyamāna ivendunā // SoKss_3,4.4 //

tejasvinaṃ svakakṣābhistaṃ sarvoparivartinam /
sāmantāḥ parito bhremurdhruvaṃ grahagaṇā iva // SoKss_3,4.5 //

paścātkareṇukārūḍhe devyau dve tasya rejatuḥ /
śrībhuvāvanurāgeṇa sākṣādanugate iva // SoKss_3,4.6 //

tvaṅgatturaṃgasaṃghātakhurāgrāṅkanakhakṣatā /
pathi tasyābhavad bhūmir upabhukteva bhūpateḥ // SoKss_3,4.7 //

evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ /
dinaiḥ katipayaiḥ prāpa kauśāmbīṃ vitatotsavām // SoKss_3,4.8 //

dhvajaraktāṃśukacchannā gavākṣotphullalocanā /
pradvāradarśitottuṅgapūrṇakumbhakucadvayā // SoKss_3,4.9 //

janakolāhalānandasaṃlāpā saudhahāsinī /
sā pravāsāgate patyau tatkālaṃ śuśubhe purī // SoKss_3,4.10 //

devīdvayānuyātaśca sa rājā praviveśa tām /
paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ // SoKss_3,4.11 //

apūri hāriharmyastharāmānanaśatairnabhaḥ /
devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva // SoKss_3,4.12 //

vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ /
cakruḥ sakautukāyātavimānasthātsarobhramam // SoKss_3,4.13 //

kāścidgavākṣajālāgralagnapakṣmalalocanāḥ /
asṛjanniva nārācapañjarāṇi manobhuvaḥ // SoKss_3,4.14 //

ekasyāḥ srotsukā dṛṣṭirnṛpālokavikasvarā /
śruteḥ pārśvamapaśyantyāstadākhyātumivāyayau // SoKss_3,4.15 //

drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau /
kañcukādiva nirgantum īṣatus taddidṛkṣayā // SoKss_3,4.16 //

anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ /
galanto hṛdayasyeva harṣabāṣpāmbusīkarāḥ // SoKss_3,4.17 //

yadyasyāmācaretpāpamagnirlāvāṇake tataḥ /
prakāśako 'pyasāvandhaṃ tamo jagati pātayet // SoKss_3,4.18 //

iti vāsavadattāṃ ca dṛṣṭvā smṛtvā ca tattathā /
dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire // SoKss_3,4.19 //

diṣṭyā na lajjitā devī sapatnyā sakhitulyayā /
iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā // SoKss_3,4.20 //

nūnaṃ haramurāribhyāṃ na dṛṣṭaṃ rūpametayoḥ /
kimanyathā bhajetāṃ tau bahumānamumāśriyau // SoKss_3,4.21 //

ityūcuraparāste dve dṛṣṭvā devyau parasparam /
kṣipantyaḥ pramadotphullalocanendīvarasrajaḥ // SoKss_3,4.22 //

evaṃ vatseśvaraḥ kurvañjanatānayanotsavam /
svamandiraṃ sadevīkaḥ prāviśatkṛtamaṅgalaḥ // SoKss_3,4.23 //

prabhāte yābjasaraso yābdherindūdaye tathā /
tatkālaṃ tasya sā kāpi śobhābhūdrājaveśmanaḥ // SoKss_3,4.24 //

kṣaṇād apūri sāmantamaṅgalopāyanaiś ca tat /
sūcayadbhir ivāśeṣabhūpālopāyanāgamam // SoKss_3,4.25 //

saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ /
cittaṃ sarvajanasyeva viveśāntaḥpuraṃ tataḥ // SoKss_3,4.26 //

devyormadhyasthitastatra ratiprītyoriva smaraḥ /
pānādilīlayā rājā dinaśeṣaṃ nināya saḥ // SoKss_3,4.27 //

aparedyuśca tasyaiko nṛpasyāsthānavartinaḥ /
mantriṇāṃ saṃnidhau vipro dvāri cakranda kaścana // SoKss_3,4.28 //

abrahmaṇyamaṭavyāṃ me pāpairgopālakaiḥ prabho /
putrasya caraṇocchedo vihitaḥ kāraṇaṃ vinā // SoKss_3,4.29 //

tacchrutvā tatkṣaṇaṃ dvitrānvaṣṭabhyānāyya bhūpatiḥ /
gopālakānsa papraccha tataste 'pyevamabruvan // SoKss_3,4.30 //

deva gopālakā bhūtvā krīḍāmo vijane vayam /
tatraiko devasenākhyo madhye gopālako 'sti naḥ // SoKss_3,4.31 //

ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane /
rājā yuṣmākamasmīti vaktyasmānanuśāsti ca // SoKss_3,4.32 //

asmanmadhye ca kenāpi tasyājñā na vilaṅghyate /
evaṃ gopālako 'raṇye rājyaṃ sa kurute prabho // SoKss_3,4.33 //

adya caitasya viprasya tanayas tena vartmanā /
gacchan gopālarājasya praṇāmaṃ tasya nākarot // SoKss_3,4.34 //

mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
asmān vidhūya so 'yāsīc chāsito 'pi hasan baṭuḥ // SoKss_3,4.35 //

tatastasyāvinītasya pādacchedena nigraham /
kartuṃ gopālarājena vayamājñāpitā baṭoḥ // SoKss_3,4.36 //

dhāvitvā ca tato 'smābhiśchinno 'sya caraṇaḥ prabho /
asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ // SoKss_3,4.37 //

evaṃ gopālakai rajñi vijñapte saṃpradhārya tat /
yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt // SoKss_3,4.38 //

nūnaṃ nidhānādiyutaṃ tatsthānāṃ yatprabhāvataḥ /
gopālako 'pi prabhavatyevaṃ tattatra gamyatām // SoKss_3,4.39 //

ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ /
yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ // SoKss_3,4.40 //

parīkṣya bhūmiṃ yāvacca khanyate tatra karmibhiḥ /
adhastāttāvaduttasthau yakṣaḥ śailamayākṛtiḥ // SoKss_3,4.41 //

so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
pitāmahanikhātaṃ te nidhānaṃ svīkuruṣva tat // SoKss_3,4.42 //

iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca /
yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ // SoKss_3,4.43 //

alabhyata mahārhaṃ ca ratnasiṃhāsanaṃ tataḥ /
bhavantyudayakāle hi satkalyāṇaparamparāḥ // SoKss_3,4.44 //

tataḥ kṛtsnaṃ samādāya nidhānaṃ sa kṛtotsavaḥ /
tān praśāsya ca gopālān vatseśaḥ svapurīṃ yayau // SoKss_3,4.45 //

tatrāruṇamaṇigrāvakiraṇaprasaraiḥ prabhoḥ /
pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat // SoKss_3,4.46 //

raupyāṅkuramukhaprotamuktāsaṃtatidanturam /
muhurhāsamivālocya tanmastrimativismayam // SoKss_3,4.47 //

dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ /
nananduśca hatānandadundubhidhvānasundaram // SoKss_3,4.48 //

mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ /
āmukhāpātikalyāṇaṃ kāryasiddhiṃ hi śaṃsati // SoKss_3,4.49 //

tataḥ patākāvidyudbhir ākīrṇe gaganāntare /
vavarṣa rājajaladaḥ kanakaṃ so 'nujīviṣu // SoKss_3,4.50 //

utsavena ca nīte 'smindine yaugandharāyaṇaḥ /
cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata // SoKss_3,4.51 //

etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā /
yaprāptaṃ tatsamāruhya devālaṃkriyatāmiti // SoKss_3,4.52 //

vijitya pṛthvīm ārūḍhā yatra me prapitāmahāḥ /
tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā // SoKss_3,4.53 //

jitvaivemāṃ samudrāntāṃ pṛhvīṃ pṛthuvibhūṣaṇām /
alaṃkaromi pūrveṣāṃ ratnasiṃhāsanaṃ mahat // SoKss_3,4.54 //

ityūcivānnarapatirnāruroha sa saṃprati /
saṃbhavatyabhijātānāmabhimāno hyakṛtrimaḥ // SoKss_3,4.55 //

tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ /
sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam // SoKss_3,4.56 //

tacchrutvaiva prasaṅgāttaṃ rājā papraccha manriṇam /
sthitāsvapyuttarādyāsu prākpācīṃ yānti kiṃ nṛpāḥ // SoKss_3,4.57 //

etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ /
sphītāpi rājan kauberī mlecchasaṃsargagarhitā // SoKss_3,4.58 //

arkādyastamaye hetuḥ paścimāpi na pūjyate /
āsannarākṣasā duṣṭā dakṣiṇāpyanakāśritā // SoKss_3,4.59 //

prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati /
jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate // SoKss_3,4.60 //

deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu /
jāhnavījalapūto yaḥ sa praśasyatamo mataḥ // SoKss_3,4.61 //

tasmātprācīṃ prayāntyādau rājāno maṅgalaiṣiṇaḥ /
nivasanti ca deśe 'pi surasindhusamāśrite // SoKss_3,4.62 //

pūrvajairapi hi prācīprakrameṇa jitā diśaḥ /
gaṅgopakaṇṭhe vāsaśca vihito hastināpure // SoKss_3,4.63 //

śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye /
sāmrājye pauruṣādhīne paśyandeśamakāraṇam // SoKss_3,4.64 //

ityuktvā virate tatra tasminyaugandharāyaṇe /
rājā puruṣakāraikabahumānādabhāṣata // SoKss_3,4.65 //

satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam /
saṃpatsu hi susattvānāmekahetuḥ svapauruṣam // SoKss_3,4.66 //

eko 'pyāśrayahīno 'pi lakṣmīṃ prāpnoti sattvavān /
śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā // SoKss_3,4.67 //

evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām /
vicitrāṃ saṃnidhau devyorimāmakathayatkathām // SoKss_3,4.68 //

asti bhūtalavikhyātā yeyamujjayinī purī /
tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ // SoKss_3,4.69 //

ādityasyeva yasyeha na caskhāla kila kvacit /
pratāpanilayasyaikacakravartitayā rathaḥ // SoKss_3,4.70 //

bhāsayatyucchrite vyoma yaccatre tuhinatviṣi /
nyavartantātapatrāṇi rājñāmapagatoṣmaṇām // SoKss_3,4.71 //

samastabhūtalābhogasaṃbhavānāṃ babhūva saḥ /
bhājanaṃ sarvaratnānāmamburāśirivāmbhasām // SoKss_3,4.72 //

sa kadācana kasyāpi hetoryātrāgato nṛpaḥ /
sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat // SoKss_3,4.73 //

tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ /
abhyagānnṛpamādāya kanyāratnamupāyanam // SoKss_3,4.74 //

ratnaṃ tribhuvane 'pyeṣā kanyotpannā gṛhe mama /
nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ // SoKss_3,4.75 //

ity āvedya pratīhāramukhenātha praviśya saḥ /
guṇavarmā nijāṃ tasmai rājñe kanyāmadarśayat // SoKss_3,4.76 //

sa tāṃ tejasvatīṃ nāma dīptidyotitadiṅmukhām /
anaṅgamaṅgalāvāsaratnadīpaśikhāmiva // SoKss_3,4.77 //

paśyansnehamayo rājā śliṣṭastatkāntitejasā /
kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ // SoKss_3,4.78 //

svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām /
cakāra guṇavarmāṇaṃ parituṣyātmanaḥ samam // SoKss_3,4.79 //

tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ /
kṛtārthamānī sa tayā sākamujjayinīṃ yayau // SoKss_3,4.80 //

tatra tanmukhasaktaikadṛṣtī rājā hy abhūt tathā /
dadarśa rājakāryāṇi na yathā sumahānty api // SoKss_3,4.81 //

tejasvatīkalālāpakīliteva kila śrutiḥ /
nāvasannaprajākrandaistasyākraṣṭumaśakyata // SoKss_3,4.82 //

cirapraviṣṭo niragānnaiva so 'ntaḥpurānnṛpaḥ /
niragādarivargasya hṛdayāttu rujājvaraḥ // SoKss_3,4.83 //

kālena tasya jajñe ca rājñaḥ sarvābhinanditā /
kanyā tejasvatīdevyāṃ buddhau ca vijigīṣutā // SoKss_3,4.84 //

paramādbhutarūpā sā tṛṇīkṛtya jagattrayam /
harṣaṃ tasyākarotkanyā pratāpaṃ ca jigīṣutā // SoKss_3,4.85 //

athābhiyoktumutsiktaṃ sāmantaṃ kaṃcidekadā /
ādityasenaḥ prayayāvujjayinyāḥ sa bhūpatiḥ // SoKss_3,4.86 //

tāṃ ca tejasvatīṃ rājñīṃ samārūḍhakareṇukām /
sahaprayāyinīṃ cakre sainyasyevādhidevatām // SoKss_3,4.87 //

ārurodhā varāśvaṃ ca darpodyaddharmanirjharam /
jaṅgamādrinibhaṃ tuṅgaṃ sa śrīvṛkṣaṃ samekhalam // SoKss_3,4.88 //
[parvatapakṣe śrīvṛkṣo bilvavṛkṣaḥ, aśvapakṣe tu "śrīvṛkṣo romāvartaviśeṣaḥ" iti śiśupālavadhaṭīkāyāṃ (5.56) mallināthaḥ]

āsṛkkotthitapādābhyāmabhyasyantamivāmbare /
gatiṃ garutmato dṛṣṭāṃ vegasabrahmacāriṇaḥ // SoKss_3,4.89 //

javasya mama paryāptā kiṃ nu syāditi medinīm /
kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā // SoKss_3,4.90 //

kiṃcidgatvā ca saṃprāpya samāṃ bhūmiṃ sa bhūpatiḥ /
aśvamuttejayāmāsa tejasvatyāḥ pradarśayan // SoKss_3,4.91 //

so 'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ /
jagāma kvāpyatijavādalakṣyo lokalocanaiḥ // SoKss_3,4.92 //

taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā /
anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam // SoKss_3,4.93 //

tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt /
ādāya devīṃ krandantīṃ nivṛttyojjayinīṃ yayuḥ // SoKss_3,4.94 //

tatra te pihitadvārakṛtaprākāraguptayaḥ /
rājñaḥ pravṛttiṃ cinvantastasthurāśvāsitaprajāḥ // SoKss_3,4.95 //

atrāntare sa rājāpi nīto 'bhūttena vājinā /
saraudrasiṃhasaṃcārāṃ durgāṃ vindhyātavīṃ kṣaṇāt // SoKss_3,4.96 //

tatra daivātsthite tasminnaśve sa sahasā nṛpaḥ /
āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ // SoKss_3,4.97 //

gatimanyāmapaśyaṃśca so 'vatīrya praṇamya ca /
taṃ jāgādāśvajātijño rājā varaturaṃgamam // SoKss_3,4.98 //

devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
tanme tvameva śaraṇaṃ śivena naya māṃ pathā // SoKss_3,4.99 //

tacchrutvā sānutāpaḥ sanso 'śvo jātismarastadā /
tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ // SoKss_3,4.100 //

tato rājñi samārūḍhe sa pratasthe turaṃgamaḥ /
svacchaśītāmbusarasā mārgeṇādhvaklamacchidā // SoKss_3,4.101 //

sāyaṃ ca prāpayāmāsa sa yojanaśatāntaram /
ujjayinyāḥ samīpaṃ taṃ rājānaṃ vājisattamaḥ // SoKss_3,4.102 //

tadvegavijitānvīkṣya saptāpi nijavājinaḥ /
astādrikaṃdarālīne lajjayevāṃśumālini // SoKss_3,4.103 //

tamasi prasṛte dvārāṇyujjayinyā vilokya saḥ /
pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam // SoKss_3,4.104 //

nināyainaṃ nivāsāya bhūpatiṃ buddhimān hayaḥ /
bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi // SoKss_3,4.105 //

niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ /
ādityasenaḥ prārebhe praveṣṭuṃ śrāntavāhanaḥ // SoKss_3,4.106 //

rurudhustasya viprāśca praveśaṃ tannivāsinaḥ /
śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ // SoKss_3,4.107 //

niryayuste ca saṃsaktakalahā lolaniṣṭhurāḥ /
bhayakārkaśyakopānāṃ gṛhaṃ hi cchāndasā dvijāḥ // SoKss_3,4.108 //

raṭatsu teṣu tatraiko nirjagāma tato maṭhāt /
vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ // SoKss_3,4.109 //

yo yuvā bāhuśālī ca tapasārādhya pāvakam /
prāpa khaḍgottamaṃ tasmāddhyātamātropagāminam // SoKss_3,4.110 //

sa dṛṣṭvā taṃ niśi prāptaṃ dhīro bhavyākṛtiṃ nṛpam /
pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ // SoKss_3,4.111 //

vidhūya viprāṃś cānyāṃs tān sa sarvānucitāśayaḥ /
nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ // SoKss_3,4.112 //

viśrāntasya ca dāsībhir dhūtādhvarajasaḥ kṣaṇāt /
āhāraṃ kalpayāmāsa rājñastasya nijocitam // SoKss_3,4.113 //

taṃ cāpanītaparyāṇaṃ tadīyaṃ turagottamam /
yavasādipradānena cakāra vigataśramam // SoKss_3,4.114 //

rakṣāmyahaṃ śarīraṃ te tatsukhaṃ svapihi prabho /
ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam // SoKss_3,4.115 //

supte ca tasmin dvārastho jāgarāmāsa sa dvijaḥ /
cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām // SoKss_3,4.116 //

prātaś ca tasya nṛpateḥ prabuddhasyaiva sa svayam /
anukta eva turagaṃ sajjīcakre vidūṣakaḥ // SoKss_3,4.117 //

rājāpi sa tam āmantrya samāruhya ca vājinam /
viveśojjayinīṃ dūrāddṛṣṭo harṣākulairjanaiḥ // SoKss_3,4.118 //

praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt /
tadāgamanajānandalasatkalakalāravāḥ // SoKss_3,4.119 //

āyayau rājabhavanaṃ sa rājā sacivānvitaḥ /
yayau tejasvatīdevyā hṛdayācca mahājvaraḥ // SoKss_3,4.120 //

vātāhatotsavākṣiptapatākāṃśukapaṅktibhiḥ /
utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ // SoKss_3,4.121 //

akarodā dināntaṃ ca devī tāvanmahotsavam /
yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ // SoKss_3,4.122 //

anyedyuḥ sa tamādityaseno rājā vidūṣakam /
maṭhādānāyayāmāsa tasmātsarvairdvijaiḥ saha // SoKss_3,4.123 //

prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam /
vidūṣakāya grāmāṇāṃ sahasramupakāriṇe // SoKss_3,4.124 //

paurohitye ca cakre taṃ pradattacchattravāhanam /
vipraṃ kṛtajño nṛpatiḥ kautukālokitaṃ janaiḥ // SoKss_3,4.125 //

evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ /
moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ // SoKss_3,4.126 //

yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
tanmaṭhāśrayibhirvipraiḥ samaṃ sādhāraṇānvyadhāt // SoKss_3,4.127 //

tasthau ca sevamānastaṃ rājānaṃ sa tadāśritaḥ /
bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam // SoKss_3,4.128 //

kāle gacchati cānye te sarve prādhānyamicchavaḥ /
naiva taṃ gaṇayām āsur dvijā dhanamadoddhatāḥ // SoKss_3,4.129 //

vibhinnaiḥ saptasaṃkhyākairekasthānāśrayairmithaḥ /
saṃgharṣāttair abādhyanta grāmā duṣṭair grahair iva // SoKss_3,4.130 //

ucchṛṅkhaleṣu teṣvāsīdudāsīno vidūṣakaḥ /
alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate // SoKss_3,4.131 //

ekadā kalahāsaktāndṛṣṭvā tānabhyupāyayau /
kaściccakradharo nāma vipraḥ prakṛtiniṣṭhuraḥ // SoKss_3,4.132 //

parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ /
kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata // SoKss_3,4.133 //

prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ /
tannāśayatha kiṃ grāmānanyonyamasahiṣṇavaḥ // SoKss_3,4.134 //

vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ /
tadasaṃdigdhamacirātpunarbhikṣāṃ bhramiṣyatha // SoKss_3,4.135 //

varaṃ hi daivāyattaikavṛddhisthānam anāyakam /
na tu viplutasarvārthaṃ vibhinnabahunāyakam // SoKss_3,4.136 //

tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama /
sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā // SoKss_3,4.137 //

tac chrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ /
tadā vicintya mūḍhāṃs tān punaś cakradharo 'bravīt // SoKss_3,4.138 //

saṃgharṣaśālināṃ tarhi samayaṃ vo dadāmyaham /
itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ // SoKss_3,4.139 //

nāsāsteṣāṃ niśi cchittvā yaḥ susattva ihānayet /
sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati // SoKss_3,4.140 //

iti cakradhareṇoktānviprāṃstānantikasthitaḥ /
kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ // SoKss_3,4.141 //

tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam /
yo vā śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ // SoKss_3,4.142 //

tato vidūṣako 'vādīdahametatkaromi bhoḥ /
ānayāmi niśi cchittvā nāsāsteṣāṃ śmaśānataḥ // SoKss_3,4.143 //

tatastadduṣkaraṃ matvā te 'pi mūḍhāstamabruvan /
evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ // SoKss_3,4.144 //

ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān /
āmantrya viprān prayayau śmaśānaṃ sa vidūṣakaḥ // SoKss_3,4.145 //

praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam /
cintitopasthitāgneyakṛpāṇaikaparigrahaḥ // SoKss_3,4.146 //

ḍākinīnādasaṃvṛddhagṛdhravāyasavāśite /
ulkāmukhamukholkāgnivisphāritacitānale // SoKss_3,4.147 //

dadarśa tatra madhye ca sa tāñ śūlādhiropitān /
puruṣān nāsikāchedabhiyevordhvīkṛtānanān // SoKss_3,4.148 //

yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te /
vetālādhiṣṭhitās tasmin praharanti sma muṣṭibhiḥ // SoKss_3,4.149 //

niṣkampa eva khaḍgena so 'pi pratijaghāna tān /
na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā // SoKss_3,4.150 //

tenāpagatavetālavikārāṇāṃ sa nāsikāḥ /
teṣāṃ cakarta vaddhvā ca kṛtī jagrāha vāsasi // SoKss_3,4.151 //

āgacchaṃśca dadarśaikaṃ śavasyopari saṃsthitam /
pravrājakaṃ śmaśāne 'tra japantaṃ sa vidūṣakaḥ // SoKss_3,4.152 //

tacceṣṭālokanakrīḍākautukādupagamya tam /
pracchannaḥ pṛṣṭhatastasya tasthau pravrājakasya saḥ // SoKss_3,4.153 //

kṣaṇāt pravrājakasyādhaḥ phūtkāraṃ muktavāñ śavaḥ /
niragāc ca mukhāt tasya jvālā nābheś ca sarṣapāḥ // SoKss_3,4.154 //

gṛhītvā sarṣapāṃstāṃśca sa parivrājakastataḥ /
utthāya tāḍayāmāsa śavaṃ pāṇitalena tam // SoKss_3,4.155 //

udatiṣṭhatsa cottālavetālādhiṣṭhitaḥ śavaḥ /
āruroha ca tasyaiva skandhe pravrājako 'tha saḥ // SoKss_3,4.156 //

tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ /
vidūṣako 'pi taṃ tūṣṇīmanvagacchadalakṣitaḥ // SoKss_3,4.157 //

nātidūramatikramya sa dadarśa vidūṣakaḥ /
śūnyaṃ kātyāyanīmūrtisanāthaṃ devatāgṛham // SoKss_3,4.158 //
[mālatīmādhavapañcamāṅkasthāghoraghaṇṭakapālakuṇḍalāmādhavamālatyādikahānukarotīmāṃ kathām]

tatrāvatīrya vetālaskandhātpravrājakastataḥ /
viveśa garbhabhavanaṃ vetālo 'pyapatadbhuvi // SoKss_3,4.159 //

vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ /
pravrājako 'pi saṃpūjya tatra devīṃ vyajijñapat // SoKss_3,4.160 //

tuṣṭāsi yadi taddevi dehi me varamīpsitam /
anyathātmopahāreṇa prīṇāmi bhavatīmaham // SoKss_3,4.161 //

ityuktavantaṃ taṃ tīvramantrasādhanagarvitam /
pravrājakaṃ jagādaivaṃ vāṇī garbhagṛhodgatā // SoKss_3,4.162 //

ādityasenanṛpateḥ sutāmānīya kanyakām /
upahārīkuruṣveha tataḥ prāpsyasi vāñchitam // SoKss_3,4.163 //

etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ /
pravrāḍutthāpayāmāsa vetālaṃ muktaphūtkṛtim // SoKss_3,4.164 //

tasya ca skandhamāruhya niryadvaktrānalārciṣaḥ /
ānetuṃ rājaputrīṃ tāmutpatya nabhasā yayau // SoKss_3,4.165 //

vidūṣako 'pi tatsarvaṃ dṛṣṭvā tatra vyacintayat /
kathaṃ rājasutānena hanyate mayi jīvati // SoKss_3,4.166 //

ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ /
ityāllocya sa tatraiva tasthau channo vidūṣakaḥ // SoKss_3,4.167 //

pravrājakaśca gatvaiva vātāyanapathena saḥ /
praviśyāntaḥpuraṃ prāpa suptāṃ niśi nṛpātmajām // SoKss_3,4.168 //

āyayau ca gṛhītvā tāṃ gaganena tamomayaḥ /
kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva // SoKss_3,4.169 //

hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan /
tatraiva devībhavane so 'ntarikṣādavātarat // SoKss_3,4.170 //

praviveśa ca tatkālaṃ vetālaṃ pravimucya saḥ /
kanyāratnaṃ tadādāya devīgarbhagṛhāntaram // SoKss_3,4.171 //

tatra yāvannihantuṃ tāṃ rājaputrīmiyeṣa saḥ /
tāvadākṛṣṭakhaḍgo 'tra praviveśa vidūṣakaḥ // SoKss_3,4.172 //

āḥ pāpa mālatīpuṣpamaśmanā hantumīhase /
yadasyāmākṛtau śastraṃ vyāpārayitumicchasi // SoKss_3,4.173 //

ityuktvākṛṣya keśeṣu śirastasya vivellataḥ /
pravrājakasya ciccheda khaḍgena sa vidūṣakaḥ // SoKss_3,4.174 //

āśvāsayāmāsa ca tāṃ rājaputrīṃ bhayākulām /
praviśantīmivāṅgāni kiṃcitpratyabhijānatīm // SoKss_3,4.175 //

kathamantaḥpuraṃ rājño rājaputrīmimāmitaḥ /
nayeyamiti tatkālamasau dhīro vyacintayat // SoKss_3,4.176 //

bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ /
mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā // SoKss_3,4.177 //

tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca /
udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ // SoKss_3,4.178 //

tadgṛhāṇaitadīyāṃstvaṃ sarṣapānvīra yena te /
imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ // SoKss_3,4.179 //

ityākāśagatā vāṇī jātaharṣaṃ jagāda tam /
anugṛhṇanti hi prāyo devatā api tādṛśam // SoKss_3,4.180 //

tato vastrāñcalāt tasya sa parivrājakasya tān /
jarāha sarṣapān haste tām aṅke ca nṛpātmajām // SoKss_3,4.181 //

yāvacca devībhavanātsa tasmānniryayau bahiḥ /
uccacāra punastāvadanyā nabhasi bhāratī // SoKss_3,4.182 //

ihaiva devībhavane māsasyānte punastvayā /
āgantavyaṃ mahāvīra vismartavyamidaṃ na te // SoKss_3,4.183 //

tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ /
utpapāta nabho bibhradrājaputrīṃ vidūṣakaḥ // SoKss_3,4.184 //

gatvā ca gaganenāśu sa tāmantaḥpurāntaram /
prāveśayadrājasutāṃ samāśvastāmuvāca ca // SoKss_3,4.185 //

na me bhaviṣyati prātargatirvyomni tataśca mām /
sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham // SoKss_3,4.186 //

iti tenoditā bālā bibhyatī sā jagāda tam /
gate tvayi mama prāṇāstrāsākrāntāḥ prayāntyamī // SoKss_3,4.187 //

tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
pratipannārthanirvāhaḥ sahajaṃ hi satāṃ vratam // SoKss_3,4.188 //

tac chrutvā cintayām āsa sa susattvo vidūṣakaḥ /
yad astu me na gacchāmi muñcet prāṇān bhayādiyam // SoKss_3,4.189 //

tataśca nṛpaterbhaktiḥ kā mayā vihitā bhavet /
ityālocya sa tatraiva tasthāvantaḥpure niśi // SoKss_3,4.190 //

vyāyāmajāgaraśrānto yayau nidrāṃ śanaiśca saḥ /
rājaputrī tvanidraiva bhītā tāmanayanniśām // SoKss_3,4.191 //

viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā /
suptaṃ prabodhayāmāsa sā prabhāte 'pi naiva tam // SoKss_3,4.192 //

tataḥ praviṣṭā dadṛśustamantaḥpuracārikāḥ /
sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan // SoKss_3,4.193 //

rājāpy avekṣituṃ tattvaṃ pratīhāraṃ vyasarjayat /
pratīhāraśca gatvāntastatrāpaśyadvidūṣakam // SoKss_3,4.194 //

śuśrāva ca yathāvṛttaṃ sa tadrājasutāmukhāt /
tathaiva gatvā rājñe ca sa samagraṃ nyavedayat // SoKss_3,4.195 //

vidūṣakasya sattvajñastacchrutvā sa mahīpatiḥ /
kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat // SoKss_3,4.196 //

ānāyayacca duhiturmandirāttaṃ vidūṣakam /
dattānuyātraṃ manasā tasyāḥ snehānupātinā // SoKss_3,4.197 //

papraccha ca yathāvṛttaṃ sa rājā tamupāgatam /
ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt // SoKss_3,4.198 //

adarśayac ca vastrānte nibaddhāś cauranāsikāḥ /
pravrāṭsaṃbandhinas tāṃś ca sarṣapān bhūmibhedinaḥ // SoKss_3,4.199 //

tataḥ saṃbhāvya satyaṃ tat tāṃś cānāyya maṭhadvijān /
sarvāṃś cakradharopetān pṛṣṭvā tanmūlakāraṇam // SoKss_3,4.200 //

svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān /
puruṣāṃstaṃ ca nirlūnakaṇṭhaṃ pravrājakādhamam // SoKss_3,4.201 //

utpannapratyayo rājā sa tutoṣa mahāśayaḥ /
vidūṣakāya kṛtine sutāprāṇapradāyine // SoKss_3,4.202 //

dadau tasmai ca tāmeva tadaiva tanayāṃ nijām /
kimadeyamudārāṇāmupakāriṣu tuṣyatām // SoKss_3,4.203 //

śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ // SoKss_3,4.204 //

tato rājopacāreṇa sa tayā kāntayā saha /
ādityasenanṛpatestasthau ślāghyayaśā gṛhe // SoKss_3,4.205 //

atha yāteṣu divaseṣvekadā daivacoditā /
tamuvāca niśāyāṃ sā rājaputrī vidūṣakam // SoKss_3,4.206 //

nātha smarasi yattatra tava devīgṛhe niśi /
māsānte tvamihāgaccherityuktaṃ divyayā girā // SoKss_3,4.207 //

tatra cādya gato māso bhavatastacca vismṛtam /
ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ // SoKss_3,4.208 //

sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ /
ityuktvāliṅganaṃ cāsyi sa dadau pāritoṣakam // SoKss_3,4.209 //

suptāyāṃ ca tatastasyāṃ nirgatyāntaḥpurānniśi /
ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau // SoKss_3,4.210 //

prāpto vidūṣako 'haṃ bhor iti tatra vadan bahiḥ /
praviśety aśṛṇod vācam antaḥ kenāpy udīritām // SoKss_3,4.211 //

praviśya cāntare so 'tra divyamāvāsamaikṣata /
tadantardivyarūpāṃ ca kanyāṃ divyaparicchadām // SoKss_3,4.212 //

svaprabhābhinnatimirāṃ rajanijvalitāmiva /
harakopāgninirdagdhasmarasaṃjīvanauṣadhim // SoKss_3,4.213 //

kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam /
sasnehabahumānena svāgatenābhyanandyata // SoKss_3,4.214 //

upaviṣṭaṃ ca saṃjātavisrambhaṃ premadarśanāt /
tatsvarūpaparijñānasotsukaṃ sā tamabravīt // SoKss_3,4.215 //

ahaṃ vidyādharī kanyā bhadrānāma mahānvayā /
iha kāmacaratvācca tvāmapaśyamahaṃ tadā // SoKss_3,4.216 //

tvadguṇākṛṣṭacittā ca tatkālamahameva tām /
adṛśyavāṇīmasṛjaṃ punarāgamanāya te // SoKss_3,4.217 //

adya vidyāprayogāś ca saṃmohya preritā mayā /
sā te rājasutaivāsmin kārye smṛtim ajījanat // SoKss_3,4.218 //

tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam /
śarīraṃ sundara mayā kuru pāṇigrahaṃ mama // SoKss_3,4.219 //

ityukto bhadrayā bhavyo vidyādharyā vidūṣakaḥ /
tatheti pariṇinye tāṃ gāndharvavidinā tadā // SoKss_3,4.220 //

atiṣṭhadatha tatraiva divyaṃ bhogamavāpya saḥ /
svapauruṣaphalarddhyeva priyayā saṃgatastayā // SoKss_3,4.221 //

atrāntare prabuddhā sā rājaputrī niśākṣaye /
bhartāraṃ tamapaśyantī viṣādaṃ sahasāgamat // SoKss_3,4.222 //

utthāya cāntikaṃ mātuḥ praskhaladbhiḥ padairyayau /
vihvalā saṃgaladvāṣpataraṅgitavilocanā // SoKss_3,4.223 //

sa patirme gataḥ kvāpi rātrāviti ca mātaram /
ātmāparādhasabhayā sānutāpā ca sābhyadhāt // SoKss_3,4.224 //

tatastanmātari snehātsaṃbhrāntāyāṃ krameṇa tat /
buddhvā rājāpi tatraitya paramākulatāmagāt // SoKss_3,4.225 //

jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham /
ityukte rājasutayā rājā tatra svayaṃ yayau // SoKss_3,4.226 //

tatra vidyādharīvidyāprabhāveṇa tirohitam /
vicintyāpi na lebhe taṃ sa kṣitīśo vidūṣakam // SoKss_3,4.227 //

tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām /
dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam // SoKss_3,4.228 //

nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ /
yukto divyena bhogena tvāmupaiṣyati cācirāt // SoKss_3,4.229 //

tacchrutvā rājaputrī sā dhārayāmāsa jīvitam /
hṛdi praviṣṭayā ruddhaṃ tatpratyāgamavāñchayā // SoKss_3,4.230 //

vidūṣakasyāpi tatastiṣṭhatastatra tāṃ priyām /
bhadrāṃ yageśvarī nāma sakhī kācidupāyayau // SoKss_3,4.231 //

upetya sā rahasyenāmidaṃ bhadrāmathābravīt /
sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi // SoKss_3,4.232 //

pāpaṃ ca te cikīrṣanti tadito gamyatāṃ tvayā /
asti pūrvāmbudheḥ pāre puraṃ kārkoṭakābhidham // SoKss_3,4.233 //

tadatikramya ca nadī śītodā nāma pāvanī /
tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ // SoKss_3,4.234 //

vidyādharairanākramyastatra tvaṃ gaccha sāṃpratam /
priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ // SoKss_3,4.235 //

etaddhi sarvametasya kathayitvā gamiṣyasi /
yenaiṣa paścāt tatraiva sattvavānāgamiṣyati // SoKss_3,4.236 //

ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā /
vidūṣakānuraktāpi pratipede tatheti tat // SoKss_3,4.237 //

uktvā ca tasya tadyuktyā dattvā ca svāṅgulīyakam /
vidūṣakasya rātryantasamaye sā tirodadhe // SoKss_3,4.238 //

vidūṣakasya pūrvasmiñ śūnye devagṛhe sthitam /
kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram // SoKss_3,4.239 //

smaranvidyāprapañcaṃ taṃ paśyaṃścaivāṅgulīyakam /
viṣādavismayāveśavaśaḥ so 'bhūdvidūṣakaḥ // SoKss_3,4.240 //

acintayacca tasyāḥ sa vacaḥ svapnamiva smaran /
gatā tāvannivedyaiva sā mamodayaparvatam // SoKss_3,4.241 //

tanmayāpyāśu tatraiva gantavyaṃ tadavāptaye /
na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet // SoKss_3,4.242 //

tasmādyuktiṃ karomīha kāryaṃ siddhyati me yathā /
iti saṃcintya matimānrūpamanyatsa śiśriye // SoKss_3,4.243 //

jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ /
niragādatha hā bhadre hā bhadre iti sa bruvan // SoKss_3,4.244 //

tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ /
so 'yaṃ vidūṣakaḥ prāpta iti kolāhalaṃ vyadhuḥ // SoKss_3,4.245 //

buddhvā ca rājñā nirgatya svayaṃ dṛṣṭvā tathāvidhaḥ /
unmattaceṣṭo 'vaṣṭabhya sa nīto 'bhūtsvamandiram // SoKss_3,4.246 //

tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ /
tatra tatra sa hā bhadre iti pratyuttaraṃ dadau // SoKss_3,4.247 //

vaidyopadiṣṭair abhyaṅgair abhyakto 'pi sa tatkṣaṇam /
aṅgamuddhūlayāmāsa bhūriṇā bhasmareṇunā // SoKss_3,4.248 //

snehena rājaputryā ca svahastābhyāmupāhṛtaḥ /
āhārastena sahasā pādenāhatya cikṣipe // SoKss_3,4.249 //

evaṃ sa tasthau katiciddivasāṃstatra niḥspṛhaḥ /
pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ // SoKss_3,4.250 //

aśakyapratikāro 'yaṃ tat kimarthaṃ kadarthyate /
tyajet kadācana prāṇān brahmahatyā bhavet tataḥ // SoKss_3,4.251 //

svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
ityālocya sa cādityaseno rājā mumoca tam // SoKss_3,4.252 //

tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ /
vīro bhadrāṃ prati svairaṃ sa pratasthe vidūṣakaḥ // SoKss_3,4.253 //

gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt /
madhye mārgavaśāyātaṃ nagaraṃ pauṇḍravardhanam // SoKss_3,4.254 //

mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ /
brāhmaṇyāstatra kasyāścidvṛddhāyāḥ prāviśadgṛham // SoKss_3,4.255 //

pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare /
brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam // SoKss_3,4.256 //

tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham /
tadgṛhāṇa yato nāsti jīvitaṃ mama sāṃpratam // SoKss_3,4.257 //

kasmādevaṃ bravīṣīti tenoktā vismitena sā /
śrūyatāṃ kathayāmyetadityuktvā punarabravīt // SoKss_3,4.258 //

astīha devasenākhyo nagare putra bhūpatiḥ /
tasya caikā samutpannā kanyā bhūtalabhūṣaṇam // SoKss_3,4.259 //

mayā duḥkhena labdheyam iti tāṃ duḥkhalabdhikām /
nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ // SoKss_3,4.260 //

kālena yauvanārūḍhāmānītāya svaveśmani /
rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ // SoKss_3,4.261 //

sa kacchapeśvarastasyā vadhvā vāsagṛhaṃ niśi /
praviṣṭa eva prathamaṃ tatkālaṃ pañcatāṃ yayau // SoKss_3,4.262 //

tato vimanasā rājñā bhūyopyetena sā sutā /
dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata // SoKss_3,4.263 //

tadbhayācca yadānye 'pi nṛpāvāñchanti naiva tām /
tadā senāpatiṃ rājā nijamevaṃ samādiśat // SoKss_3,4.264 //

ito deśāt tvayaikaikaḥ kramād ekaikato gṛhāt /
putrān praty aham āneyo brāhmaṇaḥ kṣatriyo 'thavā // SoKss_3,4.265 //

ānīya ca praveśyo 'tra rātrau matputrikāgṛhe /
paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram // SoKss_3,4.266 //

uttariṣyati yaścātra so 'syā bhartā bhaviṣyati /
gatiḥ śakyā paricchetuṃ nahyadbhutavidhervidheḥ // SoKss_3,4.267 //

iti senāpatī rājñā samāviṣṭo dine dine /
vārakrameṇa gehebhyo nayatyeva narāniha // SoKss_3,4.268 //

evaṃ ca tatra yātāni kṣayaṃ naraśatānyapi /
mama cākṛtapuṇyāyā ekaḥ putro 'tra vartate // SoKss_3,4.269 //

tasya vāro 'dya saṃprāptastatra gantuṃ vipattaye /
tadabhāve mayā kāryaṃ prātaragnipraveśanam // SoKss_3,4.270 //

tajjīvantī svahastena tubhyaṃ guṇavate gṛham /
dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī // SoKss_3,4.271 //

evamuktavatīṃ dhīrastāmavocadvidūṣakaḥ /
yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ // SoKss_3,4.272 //

ahaṃ tatrādya gacchāmi jīvatvekasutastava /
kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt // SoKss_3,4.273 //

siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me /
evaṃ vidūṣakeṇoktā brāhmaṇī sā jagāda tam // SoKss_3,4.274 //

tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha /
tatprāṇāndehi naḥ putra kuśalaṃ ca tathātmani // SoKss_3,4.275 //

evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham /
senāpatiniyuktena kiṃkareṇa samaṃ yayau // SoKss_3,4.276 //

tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām /
latāmanuccitasphītapuṣpabhārānatām iva // SoKss_3,4.277 //

tato niśāyāṃ śayane rājaputryā tayāśrite /
dhyātopanatamāgneyaṃ khaḍgaṃ vibhratkareṇa saḥ // SoKss_3,4.278 //

vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
paśyāmi tāvat ko hanti narānatreti cintayan // SoKss_3,4.279 //

prasupte ca jane kṣiprādapāvṛtakapāṭakam /
sa dvāradeśād āyāntaṃ ghoraṃ rākṣasamaikṣata // SoKss_3,4.280 //

sa ca dvāri sthitastatra rākṣaso vāsakāntare /
bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat // SoKss_3,4.281 //

vidūṣakaśca ciccheda dhāvitvā tasya taṃ krudhā /
ekakhaḍgaprahāreṇa bāhuṃ sapadi rakṣasaḥ // SoKss_3,4.282 //

chinnabāhuḥ palāyyāśu jagāma sa niśācaraḥ /
bhūyo 'nāgamanāyaiva tatsattvotkarṣabhītitaḥ // SoKss_3,4.283 //

prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā /
bhītā ca jātaharṣā ca vismitā ca babhūva sā // SoKss_3,4.284 //

prātaśca dadṛśe rājñā devasenena tatra saḥ /
svasutāntaḥpuradvāri sthitaśchinnacyuto bhujaḥ // SoKss_3,4.285 //

itaḥprabhṛti nehānyaiḥ praveṣṭavyaṃ narairiti /
datto vidūṣakeṇeva sudīrghaḥ parighārgalaḥ // SoKss_3,4.286 //

tato divyaprabhāvāya tasmai prītaḥ sa pārthivaḥ /
vidūṣakāya tanayāṃ tāṃ dadau vibhavottaram // SoKss_3,4.287 //

tatastayā samaṃ tatra kāntayā sa vidūṣakaḥ /
tasthau dināni katicidrūpavatyeva saṃpadā // SoKss_3,4.288 //

ekasmiṃśca dine suptāṃ rājaputrīṃ vihāya tām /
sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ // SoKss_3,4.289 //

rājaputrī ca sā prātastadadarśanaduḥkhitā /
āsīdāśvāsitā pitrā tatpratyāvartanāśayā // SoKss_3,4.290 //

so 'pi gacchannaharahaḥ kramātprāpta vidūṣakaḥ /
pūrvāmbudheradūrasthāṃ nagarīṃ tāmraliptikām // SoKss_3,4.291 //

tatra cakre sa kenāpi vaṇijā saha saṃgatim /
skandadāsābhidhānena pāramabdheryiyāsatā // SoKss_3,4.292 //

tenaiva saha so 'nalpatadīyadhanasaṃbhṛtam /
yānapātraṃ samāruhya pratasthe 'mbudhivartmanā // SoKss_3,4.293 //

tataḥ samudramadhye tadyānapātramupāgatam /
akasmādabhavadruddhaṃ vyāsaktamiva kenacit // SoKss_3,4.294 //

arcite 'pyarṇave ratnairyadā na vicacāla tat /
tadā sa vaṇigārtaḥ saskandadāso 'bravīdidam // SoKss_3,4.295 //

yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama /
tasmai nijadhanārdhaṃ ca svasutāṃ ca dadāmyaham // SoKss_3,4.296 //

tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ /
ahamatrāvatīryāntarvicinomyambudherjalam // SoKss_3,4.297 //

kṣaṇācca mocayāmyetadbaddhaṃ pravahaṇaṃ tava /
yūyaṃ cāpyavalambadhvaṃ baddhvā māṃ pāśurajjubhiḥ // SoKss_3,4.298 //

vimukte ca pravahaṇe tatkṣaṇaṃ vārimadhyataḥ /
uddhartavyo 'smi yuṣmābhiravalambanarajjubhiḥ // SoKss_3,4.299 //

tatheti tena vaṇijā tadvacasyabhinandite /
babandhuḥ karṇadhārāstaṃ rajjubandhena kakṣayoḥ // SoKss_3,4.300 //

tadbaddho 'vatatāraiva vāridhau sa vidūṣakaḥ /
na jātvavasare prāpte sattvavānavasīdati // SoKss_3,4.301 //

dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare /
vīraḥ pravahaṇasyādho madhyevāri viveśa saḥ // SoKss_3,4.302 //

tatra caikaṃ mahākāyaṃ suptaṃ puruṣamaikṣata /
jaṅghāyāṃ tasya ruddhaṃ ca yānapātraṃ vyalokayat // SoKss_3,4.303 //

ciccheda tāṃ sa jaṅghāṃ ca tasya khaḍgena tatkṣaṇam /
cacāla ca pravahaṇaṃ rodhamuktaṃ tadaiva tat // SoKss_3,4.304 //

taddṛṣṭvaiva vaṇikpāpaśchedayāmāsa tasya tat /
vidūṣakasya rajjūstāḥ pratipannārthalobhataḥ // SoKss_3,4.305 //

vṛttenaiva ca muktena drutaṃ pravahaṇena saḥ /
svalobhasyeva mahataḥ pāramambunidheryayau // SoKss_3,4.306 //

vidūṣako 'pi sa cchinnarajjvālambo 'mbumadhyagaḥ /
unmajjya tattathā dṛṣṭvā dhīraḥ kṣaṇamacintayat // SoKss_3,4.307 //

kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
kṛtaghnā dhanalobhāndhā nopakārekṣaṇakṣamāḥ // SoKss_3,4.308 //

tadeṣa kālaḥ sutarāmavaiklavyasya sāṃpratam /
nahi sattvāvasādena svalpā vyāpadvilaṅghyate // SoKss_3,4.309 //

iti saṃcintya tatkālaṃ jaṅghāṃ tāmāruroha saḥ /
yā sāntarjalasuptasya puṃsastasya nyakṛtyata // SoKss_3,4.310 //

tayā tatāra nāveva hastavyastāmburambudhim /
daivameva hi sāhāyyaṃ kurute sattvaśālinām // SoKss_3,4.311 //

taṃ mārutimivāmbhodhipāraṃ rāmārthamāgatam /
balavantamuvācaivamantarikṣātsarasvatī // SoKss_3,4.312 //

sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu // SoKss_3,4.313 //

prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca /
kārkoṭakākhyaṃ nagaraṃ dinaiḥ prāpsyasi saptabhiḥ // SoKss_3,4.314 //

tato labdhadhṛtirgatvā śīghraṃ prāpsyasi cepsitam /
ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk // SoKss_3,4.315 //

madvarācca tavedānīṃ kṣuttṛṣṇā ca na vartsyati /
tadgaccha siddhyai visrabdhamityuktvā virarāma vāk // SoKss_3,4.316 //

vidūṣakaśca tacchrutvā praṇayāgniṃ praharṣitaḥ /
pratasthe saptame cāhni prāpa kārkoṭakaṃ puram // SoKss_3,4.317 //

tatra ca praviveśaikaṃ maṭhamāryairadhiṣṭhitam /
nānādeśodbhavaistaistairdvijairabhyāgatapriyaiḥ // SoKss_3,4.318 //

śrīmatā nirmitaṃ rājñā tatratyenāryavarmaṇā /
ṛddhaṃ samagrasauvarṇahṛdyadevakulānvitam // SoKss_3,4.319 //

tatra sarvaiḥ kṛtātithyamekastaṃ brāhmaṇo 'tithim /
snānena bhojanairvastrairnītvā gṛhamupācarat // SoKss_3,4.320 //

sāyaṃ ca tanmaṭhasthaḥ san pure śuśrāva tatra saḥ /
vidūṣakaḥ sapaṭahaṃ ghoṣyamāṇam idaṃ vacaḥ // SoKss_3,4.321 //

brāhmaṇaḥ kṣatriyo vāpi pariṇetuṃ nṛpātmajām /
prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe // SoKss_3,4.322 //

tacchrutvā sanimittaṃ sa tadāśaṅkya ca tatkṣaṇam /
gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ // SoKss_3,4.323 //

ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ /
tanna rājasutāsadma tanmṛtyorvivṛtaṃ mukham // SoKss_3,4.324 //

yo hi tatra praviśati kṣapāyāṃ na sa jīvati /
gatāḥ subahavaścaivamatra sāhasikāḥ kṣayam // SoKss_3,4.325 //

ityukto 'pi sa tair viprair anaṅgīkṛtatadvacāḥ /
vidūṣako rājagṛhaṃ yayau tatkiṃkaraiḥ saha // SoKss_3,4.326 //

tatrāryavarmaṇā rājñā svayaṃ dṛṣṭvābhinanditaḥ /
viveśa tatsutāvāsaṃ naktamarka ivānalam // SoKss_3,4.327 //

dadarśa rājakanyāṃ ca tāmākṛtyānurāgiṇīm /
nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā // SoKss_3,4.328 //

āsīcca jāgradevātra sa rātrāvavalokayan /
kare kṛpāṇamāgneyaṃ cintitopanataṃ dadhat // SoKss_3,4.329 //

akasmācca mahāghoraṃ dadarśa dvāri rākṣasam /
chinnadakṣiṇabāhutvātprasāritabhujāntaram // SoKss_3,4.330 //

dṛṣṭvā vyacintayac cāsau hanta so 'yaṃ niśācaraḥ /
yasya bāhur mayā chinno nagare pauṇḍravardhane // SoKss_3,4.331 //

tadadya na punarbāhau prahariṣyāmyasau hi me /
palāyya pūrvavadgacchettasmātsādhu nihanmyamum // SoKss_3,4.332 //

ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ /
rākṣasasya śiraśchettuṃ samārebhe vidūṣakaḥ // SoKss_3,4.333 //

tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ /
mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti // SoKss_3,4.334 //

kiṃnāma tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ /
muktvā pṛṣṭaśca vīreṇa punarāha sa rākṣasaḥ // SoKss_3,4.335 //

yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime /
iyam ekā tathānyā ca pauṇḍravardhanavartinī // SoKss_3,4.336 //

avīrapuruṣāsaṅgādrakṣaṇīye nṛpātmaje /
śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ // SoKss_3,4.337 //

tatrādau bāhur ekena chinno me pauṇḍravardhane /
tvayā cādya jito 'smīha tat samāptam idaṃ mama // SoKss_3,4.338 //

tac chrutvā sa vihasyainaṃ pratyuvāca vidūṣakaḥ /
mayaiva sa bhujas tatra lūnaste pauṇḍravardhane // SoKss_3,4.339 //

rākṣaso 'pyavadattarhi devāṃśastvaṃ na mānuṣaḥ /
manye tvadarthamevābhūccharvājñānugrahaḥ sa me // SoKss_3,4.340 //

tadidānīṃ suhṛnme tvaṃ yadā māṃ ca smariṣyasi /
tadāhaṃ saṃnidhāsye te siddhaye saṃkaṭeṣvapi // SoKss_3,4.341 //

evaṃ sa rākṣaso maitryā varayitvā vidūṣakam /
tenābhinanditavacā yamadaṃṣṭrastirodadhe // SoKss_3,4.342 //

vidūṣako 'pi sānandamabhinanditavikramaḥ /
rājaputryā tayā tatra hṛṣṭastāmanayanniśām // SoKss_3,4.343 //

prātaśca jñātavṛttāntastuṣṭastasmai dadau nṛpaḥ /
vibhavaiḥ saha śauryaikapatākāmiva tāṃ sutām // SoKss_3,4.344 //

sa tayā saha tatrāsīdrātrīḥ kāścidvidūṣakaḥ /
padātpadamamuñcantyā lakṣmyeva guṇabaddhayā // SoKss_3,4.345 //

ekadā ca niśi svairaṃ tataḥ prāyātpriyotsukaḥ /
labdhadivyarasāsvādaḥ ko hi rajyedrasāntare // SoKss_3,4.346 //

nagarācca vinirgatya sa taṃ sasmāra rākṣasam /
smṛtamātrāgataṃ taṃ ca jagāda racitānatim // SoKss_3,4.347 //

siddhakṣetre prayātavyamudayādrau mayā sakhe /
bhadrāvidyādharīhetoratastvaṃ tatra māṃ naya // SoKss_3,4.348 //

tathetuktavatastasya skandhamāruhya rakṣasaḥ /
yayau ca sa tayā rātryā durgamāṃ ṣaṣṭiyojanīm // SoKss_3,4.349 //

prātaśca tīrtvā śītodāmalaṅghyāṃ mānuṣairnadīm /
udayādreratha prāpatsaṃnikarṣamayatnataḥ // SoKss_3,4.350 //

ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava /
atropari ca nāstyeva siddhadhāmni gatirmama // SoKss_3,4.351 //

ity uktvā rākṣase tasmin prāptānujñe tirohite /
dīrghikāṃ sa dadarśaikāṃ ramyāṃ tatra vidūṣakaḥ // SoKss_3,4.352 //

vadantyāḥ svāgatamiva bhramadbhramaraguñjitaiḥ /
tasyās tīre nyaṣīdac ca phullapadmānanaśriyaḥ // SoKss_3,4.353 //

strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
ayaṃ priyāgame mārgastaveti bruvatīmiva // SoKss_3,4.354 //

alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam /
sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ // SoKss_3,4.355 //

iti cintayatastasya tatra toyārthamāyayuḥ /
gṛhītakāñcanaghaṭā bhavyāḥ subahavaḥ striyaḥ // SoKss_3,4.356 //

vāripūritakumbhāśca tāḥ sa papraccha yoṣitaḥ /
kasyedaṃ nīyate toyamiti praṇayapeśalam // SoKss_3,4.357 //

āste cidyādharī bhadra bhadrānāmātra parvate /
idaṃ snānodakaṃ tasyā iti tāśca tamabruvan // SoKss_3,4.358 //

citraṃ dhātaiva dhīrāṇāmārabdhoddāmakarmaṇām /
parituṣyeva sāmagrīṃ ghaṭayatyupayoginīm // SoKss_3,4.359 //

yadekā sahasaiva strī tāsāṃ madhyāduvāca tam /
mahābhāga mama skandhe kumbha utkṣipyatāmiti // SoKss_3,4.360 //

tatheti ca ghaṭe tasyāḥ skandhotkṣipte sa buddhimān /
nidadhe bhadrayā pūrvaṃ dattaṃ ratnāṅgulīyakam // SoKss_3,4.361 //

upāviśacca tatraiva sa punardīrghikātaṭe /
tāśca tajjalamādāya yayurbhadrāgṛhaṃ striyaḥ // SoKss_3,4.362 //

tatra tābhiśca bhadrāyā yāvatsnānāmbu dīyate /
tāvattasyāstadutsaṅge nipapātāṅgulīyakam // SoKss_3,4.363 //

taddṛṣṭvā pratyabhijñāya bhadrā papraccha tāḥ sakhīḥ /
dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti // SoKss_3,4.364 //

dṛṣṭa eko yuvāsmābhirmānuṣo vāpikātaṭe /
tenotkṣipto ghaṭaścāyamiti pratyabruvaṃśca tāḥ // SoKss_3,4.365 //

tato bhadrābravīcchīghraṃ prakḷptasnānamaṇḍanam /
ihānayata gatvā taṃ sa hi bhartā mamāgataḥ // SoKss_3,4.366 //

ityukte bhadrayā gatvā yathavastu nivedya ca /
snātaśca tadvayasyābhistatrāninye vidūṣakaḥ // SoKss_3,4.367 //

prāptaśca sa dadarśātra bhadrāṃ mārgonmukhīṃ cirāt /
nijasattvataroḥ sākṣātpakvāmiva phalaśriyam // SoKss_3,4.368 //

sāpi dṛṣṭvā tamutthāya harṣabāṣpāmbusīkaraiḥ /
dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam // SoKss_3,4.369 //

parasparāliṅgitayostayoḥ svedacchalādiva /
atipīḍanataḥ snehaḥ sasyande cirasaṃbhṛtaḥ // SoKss_3,4.370 //

athopaviṣṭāv anyonyam avitṛptau vilokane /
ubhau śataguṇībhūtām ivotkaṇṭhām udūhatuḥ // SoKss_3,4.371 //

āgato 'si kathaṃ bhūmimimāmiti ca bhadrayā /
paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ // SoKss_3,4.372 //

samālambya bhavetsnehamāruhya prāṇasaṃśayān /
subahūnāgato 'smīha kimanyadvacmi sundari // SoKss_3,4.373 //

tacchrutvā tasya dṛṣṭvā tāmanapekṣitajīvitām /
prītiṃ kāṣṭhāgatasnehā sā bhadrā tamabhāṣata // SoKss_3,4.374 //

āryaputra na me kāryaṃ sakhibhirna ca siddhibhiḥ /
tvaṃ me prāṇā guṇakrītā dāsī cāhaṃ tava prabho // SoKss_3,4.375 //

vidūṣakastato 'vādīttarhyāgaccha mayā saha /
muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye // SoKss_3,4.376 //

tatheti pratipede sā bhadrā sapadi tadvacaḥ /
tatsaṃkalpaparibhraṣṭā vidyāśca tṛṇavajjahau // SoKss_3,4.377 //

tatastayā samaṃ tatra sa viśaśrāma tāṃ niśām /
kḷptopacāras tatsakhyā yogeśvaryā vidūṣakaḥ // SoKss_3,4.378 //

prātaśca bhadrayā sākamavatīryodayādritaḥ /
sasmāra yamadaṃṣṭraṃ taṃ rākṣasaṃ sa punaḥ kṛtī // SoKss_3,4.379 //

smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam /
tasyāruroha sa skandhe bhadrāmāropya tāṃ puraḥ // SoKss_3,4.380 //

sāpi sehe tadatyugrarākṣasāṃsādhirohaṇam /
anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ // SoKss_3,4.381 //

rakṣodhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ /
vidūṣakaḥ punaḥ prāpa tacca kārkoṭakaṃ puram // SoKss_3,4.382 //

rakṣodarśanasatrāsaṃ tatra cālokito janaiḥ /
dṛṣṭvāryavarmanṛpatiṃ svāṃ bhāryāṃ mārgati sma saḥ // SoKss_3,4.383 //

dattāṃ tena gṛhītvā ca tatsutāṃ tāṃ bhujarjitām /
tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ // SoKss_3,4.384 //

gatvāmbudhestaṭe prāpa pāpaṃ taṃ vaṇijaṃ ca saḥ /
yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ // SoKss_3,4.385 //

jahāra tasya ca sutāṃ vaṇijaḥ sa dhanaiḥ saha /
prāgambudhau pravahaṇapramocanapaṇārjitām // SoKss_3,4.386 //

dhanāpahāramevāsya vadhaṃ mene ca pāpmanaḥ /
kadaryāṇāṃ pure prāṇāḥ prāyeṇa hyarthasaṃcayāḥ // SoKss_3,4.387 //

tato rakṣorathārūḍhastāmānīya vaṇiksutām /
sa bhadrārājaputrībhyāṃ sahaivodapatannabhaḥ // SoKss_3,4.388 //

darśayannijakāntānāṃ dyumārgeṇa tatāra ca /
vilasatsattvasaṃrambhaṃ svapauruṣamivāmbudhim // SoKss_3,4.389 //

prāpa tac ca sa bhūyo 'pi nagaraṃ pauṇḍravardhanam /
dṛṣṭaḥ savismayaṃ sarvair vāhanīkṛtarākṣasaḥ // SoKss_3,4.390 //

tatra tāṃ devasenasya sutāṃ rājñaścirotsukām /
bhāryāṃ saṃbhāvayāmāsa rākṣasāvajayārjitām // SoKss_3,4.391 //

rudhyamāno 'pi tatpitrā sa svadeśasamutsukaḥ /
gṛhītvā tāmapi tataḥ prāyādujjayinīṃ prati // SoKss_3,4.392 //

acireṇa ca tāṃ prāpa purīṃ rākṣasayogataḥ /
bahirgatāmivātmīyadeśadarśananirvṛtim // SoKss_3,4.393 //

athopari sthitastasya mahākāyasya rakṣasaḥ /
aṃsasthatadvadhūcakrakāntiprakaṭitātmanaḥ // SoKss_3,4.394 //

sa janairdadṛśe tatra śikhare jvalitauṣadhau /
śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ // SoKss_3,4.395 //

tato vismitavitraste jane buddhvātra bhūpatiḥ /
ādityaseno niragācchvaśuro 'sya tadā puraḥ // SoKss_3,4.396 //

vidūṣakastu dṛṣṭvā tamavatīryāśu rākṣasāt /
praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam // SoKss_3,4.397 //

avatāryaiva tatskandhāttāḥ svabhāryāstato 'khilāḥ /
mumoca kāmacārāya rākṣasaṃ sa vidūṣakaḥ // SoKss_3,4.398 //

gate ca rākṣase tasmin sa tena saha bhūbhujā /
śvaśureṇa sabhāryaḥ san prāviśad rājamandiram // SoKss_3,4.399 //

tatra tāṃ prathamāṃ bhāryāṃ tanayāṃ tasya bhūpateḥ /
ānandayadupāgatya cirotkaṇṭhāvaśīkṛtām // SoKss_3,4.400 //

kathametāstvayā bhāryāḥ prāptāḥ kaścaiṣa rākṣasaḥ /
iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat // SoKss_3,4.401 //

tataḥ prabhāvatuṣṭena tena tasya mahībhṛtā /
jāmāturnijarājyārdhaṃ pradattaṃ kāryavedinā // SoKss_3,4.402 //

tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ /
samucchritasitacchattro vidhūtobhayacāmaraḥ // SoKss_3,4.403 //

tadā ca maṅgalātodyavādyanirhrādanirbharā /
praharṣamuktanādeva rarājojjayinī purī // SoKss_3,4.404 //

ityāptarājyavibhavaḥ kramaśaḥ sa kṛtsnāṃ jitvā mahīmakhilarājakapūjitāṅghriḥ /
tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ // SoKss_3,4.405 //

ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām /
lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam // SoKss_3,4.406 //

itthaṃ śrutvā vatsarājasya vaktrāc citrām etām adbhutārthāṃ kathāṃ te /
pāśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ // SoKss_3,4.407 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

tato vatseśvaraṃ prāha tatra yaugandharāyaṇaḥ /
rājan daivānukūlyaṃ ca vidyate pauruṣaṃ ca te // SoKss_3,5.1 //

nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ /
tad yathācintitaṃ śīghraṃ kuruṣva vijayaṃ diśām // SoKss_3,5.2 //

ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ // SoKss_3,5.3 //

atas tadarthaṃ tapasā śaṃbhum ārādhayāmy aham /
vinā hi tatprasādena kuto vāñchitasiddhayaḥ // SoKss_3,5.4 //

tac chrutvā ca tapas tasya mantriṇo 'py anumenire /
setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ // SoKss_3,5.5 //

tatas taṃ saha devībhyāṃ sacivaiś ca tapaḥsthitam /
trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat // SoKss_3,5.6 //

tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi /
sarvavidyādharādhīśaṃ putraṃ caivācirād iti // SoKss_3,5.7 //

tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ /
arkāṃśuracitāpyāyaḥ pratipaccandramā iva // SoKss_3,5.8 //

ānandayac ca sacivān prātaḥ svapnena tena saḥ /
vratopavāsaklānte ca devyau dve puṣpakomale // SoKss_3,5.9 //

tatsvapnavarṇanenaiva śrotrapeyena tṛptayoḥ /
tayoś ca vibhavāyaiva jātaḥ svādvauṣadhakramaḥ // SoKss_3,5.10 //

lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam /
puṇyāṃ pativratānāṃ ca tatpatnyau kīrtim āpatuḥ // SoKss_3,5.11 //

utsavavyagrapaure ca vihite vratapāraṇe /
yaugandharāyaṇo 'nyedyur iti rājānam abravīt // SoKss_3,5.12 //

dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
tad idānīṃ ripūñ jitvā bhaja lakṣmīṃ bhujārjitām // SoKss_3,5.13 //

sā hi svadharmasaṃbhūtā bhūbhṛtām anvaye sthirā /
nijadharmārjitānāṃ hi vināśo nāsti saṃpadām // SoKss_3,5.14 //

tathā ca cirabhūmiṣṭho nidhiḥ pūrvajasaṃbhṛtaḥ /
praṇaṣṭo bhavatā prāptaḥ kiṃ cātraitāṃ kathāṃ śṛṇu // SoKss_3,5.15 //

babhūva devadāsākhyaḥ pure pāṭaliputrake /
purā ko'pi vaṇikputro mahādhanakulodgataḥ // SoKss_3,5.16 //

abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt /
pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā // SoKss_3,5.17 //

gate pitari pañcatvaṃ krameṇa vyasanānvitaḥ /
sa devadāso dyūtena sarvaṃ dhanam ahārayat // SoKss_3,5.18 //

tataś ca tasya sā bhāryā duḥkhadāridryaduḥkhitā /
etya nītā nijaṃ gehaṃ svapitrā pauṇḍravardhanam // SoKss_3,5.19 //

śanaiḥ so 'pi vipatkhinnaḥ sthātum icchan svakarmaṇi /
mūlyārthī devadāsas taṃ śvaśuraṃ yācituṃ yayau // SoKss_3,5.20 //

prāptaś ca saṃdhyāsamaye tat puraṃ pauṇḍravardhanam /
rajorūkṣaṃ vivastraṃ ca vīkṣyātmānam acintayat // SoKss_3,5.21 //

īdṛśaḥ praviśāmīha kathaṃ śvaśuraveśmani /
varaṃ hi mānino mṛtyur na dainyaṃ svajanāgrataḥ // SoKss_3,5.22 //

ity ālocyāpaṇe gatvā sa kvāpi vipaṇer bahiḥ /
naktaṃ saṃkucitas tasthau tatkālaṃ kamalopamaḥ // SoKss_3,5.23 //

kṣaṇāc ca tasyāṃ vipaṇau praviśantaṃ vyalokayat /
yuvānaṃ vaṇijaṃ kaṃcid udghāṭitakavāṭakam // SoKss_3,5.24 //

kṣaṇāntare ca tatraiva niḥśabdapadam āgatām /
drutam antaḥ praviṣṭāṃ ca striyam ekāṃ dadarśa saḥ // SoKss_3,5.25 //

jvalatpradīpe yāvac ca dadau dṛṣṭiṃ tadantare /
pratyabhijñātavāṃs tāvat tāṃ nijām eva gehinīm // SoKss_3,5.26 //

tataḥ so 'rgalitadvārāṃ bhāryāṃ tām anyagāminīm /
dṛṣṭvā duḥkhāśanihato devadāso vyacintayat // SoKss_3,5.27 //

dhanahīnena deho 'pi hāryate strīṣu kā kathā /
nisarganiyataṃ vāsāṃ vidyutām iva cāpalam // SoKss_3,5.28 //

tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām /
gatiḥ seyaṃ svatantrāyāḥ striyāḥ pitṛgṛhasthiteḥ // SoKss_3,5.29 //

iti saṃcintayaṃs tasyā bhāryāyāḥ sa bahiḥ sthitaḥ /
ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot // SoKss_3,5.30 //

upetya ca dadau dvāri sa karṇaṃ sāpi tatkṣaṇam /
ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ // SoKss_3,5.31 //

śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī /
madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ // SoKss_3,5.32 //

svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ /
kumbhāś caturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi // SoKss_3,5.33 //

tad ekasyāḥ svabhāryāyāḥ sa cakre viditaṃ tadā /
tadbhāryā cāntakāle sā snuṣāyai tad avocata // SoKss_3,5.34 //

sāpi snuṣāyai macchvaśrve macchvaśrūr abravīc ca me /
ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ // SoKss_3,5.35 //

svabhartus tac ca na mayā daridrasyāpi varṇitam /
sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ // SoKss_3,5.36 //

tat tatra gatvā madbhartuḥ sakāśāt tadgṛhaṃ dhanaiḥ /
krītvā tat prāpya ca svarṇam ihaitya bhaja māṃ sukham // SoKss_3,5.37 //

evam uktaḥ kuṭilayā sa tayopapatir vaṇik /
tutoṣa tasyai manvāno nidhiṃ labdham ayatnataḥ // SoKss_3,5.38 //

devadāso 'pi kuvadhūvākśalyais tair bahir gataḥ /
kīlitām iva tatkālaṃ dhanāśāṃ hṛdaye dadhau // SoKss_3,5.39 //

jagāma ca tataḥ sadyaḥ puraṃ pāṭaliputrakam /
prāpya ca svagṛhaṃ labdhvā nidhānaṃ svīcakāra tat // SoKss_3,5.40 //

athājagāma sa vaṇik tadbhāryācchannakāmukaḥ /
tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ // SoKss_3,5.41 //

devadāsasakāśāc ca krīṇāti sma sa tadgṛham /
devadāso 'pi mūlyena bhūyasā tasya tad dadau // SoKss_3,5.42 //

tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ /
sa devadāsaḥ śīghraṃ tām ānināya svagehinīm // SoKss_3,5.43 //

evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ /
alabdhanidhir abhyetya devadāsam uvāca tam // SoKss_3,5.44 //

etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate /
tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca // SoKss_3,5.45 //

iti jalpaṃś ca sa vaṇig devadāsaś ca vibruvan /
ubhau vivādasaktau tau rājāgram upajagmatuḥ // SoKss_3,5.46 //

tatra svabhāryāvṛttāntaṃ vakṣaḥsthaviṣaduḥsaham /
devadāso narendrāgre kṛtsnam udgirati sma tam // SoKss_3,5.47 //

tataś cānāyya tadbhāryāṃ tattvaṃ cānviṣya bhūpatiḥ /
adaṇḍayat taṃ sarvasvaṃ vaṇijaṃ pāradārikam // SoKss_3,5.48 //

devadāso 'pi kuvadhūṃ kṛtva tāṃ chinnanāsikām /
anyāṃ ca pariṇīyātra tasthau labdhanidhiḥ sukham // SoKss_3,5.49 //

itthaṃ dharmārjitā lakṣmīr āsaṃtaty anapāyinī /
itarā tu jalapātatuṣārakaṇanaśvarī // SoKss_3,5.50 //

ato yateta dharmeṇa dhanam arjayituṃ pumān /
rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam // SoKss_3,5.51 //

tasmād yathāvat saṃmānya siddhaye mantrimaṇḍalam /
kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam // SoKss_3,5.52 //

śvaśuradvayabandhūnāṃ prasaktānuprasaktitaḥ /
vikurvate na bahavo rājānas te milanti ca // SoKss_3,5.53 //

yas tv eṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
nityaṃ vairī sa te tasmād vijayasva tam agrataḥ // SoKss_3,5.54 //

tasmiñ jite jaya prācīprakrameṇākhilā diśaḥ /
uccaiḥ kuruṣva vai pāṇḍor yaśaś ca kumudojjvalam // SoKss_3,5.55 //

ity ukto mantrimukhyena tatheti vijayodyataḥ /
vatsarājaḥ prakṛtiṣu prayāṇārambham ādiśat // SoKss_3,5.56 //

dadau vaidehadeśe ca rājyaṃ gopālakāya saḥ /
satkārahetor nṛpatiḥ śvaśuryāyānugacchate // SoKss_3,5.57 //

kiṃ ca padmāvatībhrātre prāyacchat siṃhavarmaṇe /
saṃmānya cediviṣayaṃ sainyaiḥ samam upeyuṣe // SoKss_3,5.58 //

ānāyayac ca sa vibhur bhillarājaṃ pulindakam /
mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ // SoKss_3,5.59 //

abhūc ca yātrāsaṃrambho rāṣṭre tasya mahāprabhoḥ /
ākulatvaṃ tu śatrūṇāṃ hṛdi citram ajāyata // SoKss_3,5.60 //

yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati /
prāhiṇod brahmadattasya rājño jñātuṃ viceṣṭitam // SoKss_3,5.61 //

tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ /
brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau // SoKss_3,5.62 //

ārūḍhaḥ procchritacchattraṃ prottuṅgaṃ jayakuñjaram /
giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ // SoKss_3,5.63 //

prāptayā siddhidūtyeva śaradā dattasaṃmadaḥ /
darśayantyātisugamaṃ mārgaṃ svalpāmbunimnagam // SoKss_3,5.64 //

pūrayan bahunādābhir vāhinībhir bhuvas talam /
kurvann akāṇḍanirmeghavarṣāsamayasaṃbhramam // SoKss_3,5.65 //

tadā ca sainyanirghoṣapratiśabdākulīkṛtāḥ /
parasparam ivācakhyus tadāgamabhayaṃ diśaḥ // SoKss_3,5.66 //

celuś ca hemasaṃnāhasaṃbhṛtārkaprabhā hayāḥ /
tasya nīrājanaprītapāvakānugatā iva // SoKss_3,5.67 //

virejur vāraṇāś cāsya sitaśravaṇacāmarāḥ /
vigaladgaṇḍasindūraśoṇadānajalāḥ pathi // SoKss_3,5.68 //

śaratpāṇḍupayodāṅkāḥ sadhāturasanirjharāḥ /
yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ // SoKss_3,5.69 //

naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ /
itīva taccamūreṇur arkatejas tirodadhe // SoKss_3,5.70 //

padāt padaṃ ca dve devyau mārge tam anujagmatuḥ /
nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau // SoKss_3,5.71 //

namatātha palāyadhvam ity ūce vidviṣām iva /
pavanākṣiptavikṣiptais tasya senādhvajāṃśukaiḥ // SoKss_3,5.72 //

evaṃ yayau sa digbhāgān paśyan phullasitāmbujān /
mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva // SoKss_3,5.73 //

atrāntare ca te cārā dhṛtakāpālikavratāḥ /
yaugandharāyaṇādiṣṭāḥ prāpur vārāṇasīṃ purīm // SoKss_3,5.74 //

teṣāṃ ca kuhakābhijño jñānitvam upadarśayan /
śiśriye gurutām ekaḥ śeṣās tacchiṣyatāṃ yayuḥ // SoKss_3,5.75 //

ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam /
śiṣyās te khyāpayām āsur bhikṣāśinam itas tataḥ // SoKss_3,5.76 //

yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
tacchiṣyās tat tathā guptaṃ cakrus tena sa paprathe // SoKss_3,5.77 //

rañjitaṃ kṣudrasiddhyā ca tatratyaṃ nṛpavallabham /
svīcakre sa kam apy ekaṃ rājaputram upāsakam // SoKss_3,5.78 //

tanmukhenaiva rājñaś ca brahmadattasya pṛcchataḥ /
so 'bhūt tatra rahasyajñaḥ prāpte vatseśavigrahe // SoKss_3,5.79 //

athāsya brahmadattasya mantrī yogakaraṇḍakaḥ /
cakāra vatsarājasya vyājān āgacchataḥ pathi // SoKss_3,5.80 //

adūṣayat pratipathaṃ viṣādidravyayuktibhiḥ /
vṛkṣān kusumavalliś ca toyāni ca tṛṇāni ca // SoKss_3,5.81 //

vidadhe viṣakanyāś ca sainye paṇyavilāsinīḥ /
prāhiṇot puruṣāṃś caiva niśāsu cchadmaghātinaḥ // SoKss_3,5.82 //

tac ca vijñāya sa jñānaliṅgī cāro nyavedayat /
yaugandharāyaṇāyāśu svasahāyamukhais tadā // SoKss_3,5.83 //

yaugandharāyaṇo 'py etad buddhvā pratipadaṃ pathi /
dūṣitaṃ tṛṇatoyādi pratiyogair aśodhayat // SoKss_3,5.84 //

apūrvastrīsamāyogaṃ kaṭake niṣiṣedha ca /
avadhīd vadhakāṃs tāṃś ca labdhvā saha rumaṇvatā // SoKss_3,5.85 //

tad buddhvā dhvastamāyaḥ san sainyapūritadiṅmukham /
vatseśvaraṃ brahmadatto mene durjayam eva tam // SoKss_3,5.86 //

saṃmantrya dattvā dūtaṃ ca śiroviracitāñjaliḥ /
tataḥ sa nikaṭībhūtaṃ vatseśaṃ svayam abhyagāt // SoKss_3,5.87 //

vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam /
prītyā saṃmānayām āsa śūrā hi praṇatipriyāḥ // SoKss_3,5.88 //

itthaṃ tasmiñ jite prācīṃ śamayan namayan mṛdūn /
unmūlayaṃś ca kaṭhinān nṛpān vāyur iva drumān // SoKss_3,5.89 //

prāpa ca prabalaḥ prācyaṃ caladvīcivighūrṇitam /
vaṅgāvajayavitrāsavepamānam ivāmbudhim // SoKss_3,5.90 //

tasya velātaṭānte ca jayastambhaṃ cakāra saḥ /
pātālābhayayācñārthaṃ nāgarājam ivodgatam // SoKss_3,5.91 //

avanamya kare datte kaliṅgair agragais tataḥ /
āruroha mahendrādriṃ yaśas tasya yaśasvinaḥ // SoKss_3,5.92 //

mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ /
gajair jitvāṭavīṃ rājñāṃ sa yayau dakṣiṇāṃ diśam // SoKss_3,5.93 //

tatra cakre sa niḥsārapāṇḍurān apagarjitān /
parvatāśrayiṇaḥ śatrūñ śaratkāla ivāmbudān // SoKss_3,5.94 //

ullaṅghyamānā kāverī tena saṃmardakāriṇā /
colakeśvarakīrtiś ca kāluṣyaṃ yayatuḥ samam // SoKss_3,5.95 //

na paraṃ muralānāṃ sa sehe mūrdhasu nonnatim /
karair āhanyamāneṣu yāvat kāntākuceṣv api // SoKss_3,5.96 //

yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ /
mātaṅgās tanmadavyājāt saptadhaivāmucann iva // SoKss_3,5.97 //

athottirya sa vatseśo revām ujjayinīm agāt /
praviveśa ca tāṃ caṇḍamahāsenapuraskṛtaḥ // SoKss_3,5.98 //

sa mālyaślathadhammillaśobhād vaiguṇyaśālinām /
mālavastrīkaṭākṣāṇāṃ yayau cātraiva lakṣyatām // SoKss_3,5.99 //

tasthau ca nirvṛtas tatra tathā śvaśurasatkṛtaḥ /
visasmāra yathābhīṣṭān api bhogān svadeśajān // SoKss_3,5.100 //

āsīd vāsavadattā ca pituḥ pārśvavivartinī /
smarantī bālabhāvasya saukhye 'pi vimanā iva // SoKss_3,5.101 //

rājā caṇḍamahāsenas tayā tanayayā yathā /
tathaiva padmāvatyāpi nandati sma sam āgataḥ // SoKss_3,5.102 //

viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ /
anvitaḥ śvāśuraiḥ sainyaiḥ prayayau paścimāṃ diśam // SoKss_3,5.103 //

tasya khaḍgalatā nūnaṃ pratāpānaladhūmikā /
yaccakre lāṭanārīṇām udaśrukaluṣā dṛśaḥ // SoKss_3,5.104 //

asau mathitum ambhodhiṃ mā mām unmūlayiṣyati /
itīva tadgajādhūtavano 'vepata mandaraḥ // SoKss_3,5.105 //

satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ /
pratīcyām udayaṃ prāpa prakṛṣṭam api yajjayī // SoKss_3,5.106 //

tataḥ kuberatilakām alakāsaṅgaśaṃsinīm /
kailāsahāsasubhagām āśām abhisasāra saḥ // SoKss_3,5.107 //

sindhurājaṃ vaśīkṛtya harisainyair anudrutaḥ /
kṣapayām āsa ca mlecchān rāghavo rākṣasān iva // SoKss_3,5.108 //

turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ /
tadgajendraghaṭā velāvaneṣu dalaśo yayuḥ // SoKss_3,5.109 //

gṛhītārikaraḥ śrīmān pāpasya puruṣottamaḥ /
rāhor iva sa ciccheda pārasīkapateḥ śiraḥ // SoKss_3,5.110 //
[pakṣe puruṣottamo viṣṇuḥ, tatpakṣe 'ricakram, gṛhītacakrahasta ity arthaḥ]

hūṇahānikṛtas tasya mukharīkṛtadiṅmukhā /
kīrtir dvitīyā gaṅgeva vicacāra himācale // SoKss_3,5.111 //

nadantīṣv asya senāsu bhayastimitavidviṣaḥ /
pratīpaḥ śuśruve nādaḥ śailarandhreṣu kevalam // SoKss_3,5.112 //

apacchattreṇa śirasā kāmarūpeśvaro 'pi tam /
naman vicchāyatāṃ bheje yat tadā na tad adbhutam // SoKss_3,5.113 //

taddattair anvito nāgaiḥ samrāḍ vivavṛte 'tha saḥ /
adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva // SoKss_3,5.114 //

evaṃ vijitya vatseśo vasudhāṃ saparicchadaḥ /
padmāvatīpituḥ prāpa puraṃ magadhabhūbhṛtaḥ // SoKss_3,5.115 //

magadheśaś ca devībhyāṃ sahite 'sminn upasthite /
sotsavo 'bhūn niśājyotsnāvati candra iva smaraḥ // SoKss_3,5.116 //

avijñātasthitām ādau punaś ca vyaktim āgatām /
mene vāsavadattāṃ ca so 'dhikapraśrayāspadam // SoKss_3,5.117 //

tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ /
nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī // SoKss_3,5.118 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ sa senāviśrāntyai tatra lāvāṇake sthitaḥ /
rahasy uvāca vatseśo rājā yaugandharāyaṇam // SoKss_3,6.1 //

tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā /
upāyasvīkṛtās te ca naiva vyabhicaranti me // SoKss_3,6.2 //

vārāṇasīpatis tv eṣa brahmadatto durāśayaḥ /
jāne vyabhicaraty eko viśvāsaḥ kuṭileṣu kaḥ // SoKss_3,6.3 //

iti vatseśvareṇokta āha yaugandharāyaṇaḥ /
na rājan brahmadattas te bhūyo vyabhicariṣyati // SoKss_3,6.4 //

ākrāntopanatas tv eṣa bhṛśaṃ saṃmānitas tvayā /
śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ // SoKss_3,6.5 //

kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet /
tathā ca śrūyatām atra kathāṃ te varṇayāmy aham // SoKss_3,6.6 //

babhūva padmaviṣaye purā ko'pi dvijottamaḥ /
khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk // SoKss_3,6.7 //

tasyaikaḥ somadattākhyaḥ putro jyāyān ajāyata /
dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ // SoKss_3,6.8 //

ādyas tayor abhūn mūrkhaḥ svākṛtir durvinītakaḥ /
aparaś cābhavad vidvān vinīto 'dhyayanapriyaḥ // SoKss_3,6.9 //

kṛtadārāv ubhau tau ca pitary astaṃ gate tataḥ /
tadīyasyāgrahārāder ardham ardhaṃ vibhejatuḥ // SoKss_3,6.10 //

tanmadhyāt sa kanīyāṃś ca rājñā saṃmānito 'bhavat /
jyeṣṭhas tu somadatto 'bhūc capalaḥ kṣatrakarmakṛt // SoKss_3,6.11 //

ekadā baddhagoṣṭhīkaṃ śūdraiḥ saha vilokya tam /
somadattaṃ pitṛsuhṛddvijaḥ ko 'py evam abravīt // SoKss_3,6.12 //

agnidattasuto bhūtvā śūdravan mūrkha ceṣṭase /
nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase // SoKss_3,6.13 //

tac chrutvā kupitaḥ so 'tha somadattaḥ pradhāvya tam /
vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ // SoKss_3,6.14 //

tatra vipraḥ sa kṛtvānyān sākṣiṇas tatkṣaṇaṃ dvijān /
gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat // SoKss_3,6.15 //

rājāpi somadattasya bandhāya prāhiṇod bhaṭān /
te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ // SoKss_3,6.16 //

tato bhūyo balaṃ preṣyāvaṣṭabdhasyāsya bhūpatiḥ /
krodhāndhaḥ somadattasya śūlāropaṇam ādiśat // SoKss_3,6.17 //

āropyamāṇaḥ śūlāyām athākasmāt sa ca dvijaḥ /
prakṣipta iva kenāpi nipapāta tataḥ kṣitau // SoKss_3,6.18 //

rakṣanti bhāvi kalyāṇaṃ bhāgyāny eva yato 'sya te /
andhībabhūvur vadhakāḥ punar āropaṇodyatāḥ // SoKss_3,6.19 //

tatkṣaṇaṃ śrutavṛttāntas tuṣṭo rājā kanīyasā /
bhrātrāsya kṛtavijñaptir vadhād enam amocayat // SoKss_3,6.20 //

tato maraṇanistīrṇaḥ somadatto gṛhaiḥ saha /
gantuṃ rājāvamānena deśāntaram iyeṣa saḥ // SoKss_3,6.21 //

yadā ca naicchan gamanaṃ sametās tasya bāndhavāḥ /
tyaktarājāgrahārārdhāṃ pratipede tadā sthitim // SoKss_3,6.22 //

tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim /
tadyogyāṃ ca bhuvaṃ draṣṭuṃ śubhe 'hany aṭavīṃ yayau // SoKss_3,6.23 //

tatra lebhe śubhāṃ bhūmiṃ saṃbhāvya phalasaṃpadam /
tanmadhye ca mahābhogam aśvatthatarum aikṣata // SoKss_3,6.24 //

taṃ kalyāṇaghanacchāyāc channasūryāṃśuśītalam /
prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ // SoKss_3,6.25 //

yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
kṛtapradakṣiṇo 'śvatthavṛkṣaṃ taṃ praṇanāma saḥ // SoKss_3,6.26 //

saṃyojyātha balīvardayugaṃ racitamaṅgalaḥ /
kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ // SoKss_3,6.27 //

tasthau tasyaiva cādhastād drumasya sa divāniśam /
bhojanaṃ tasya cāninye tatraiva gṛhiṇī sadā // SoKss_3,6.28 //

kāle tatra ca pakveṣu tasya sasyeṣv aśaṅkitam /
sā bhūmiḥ pararāṣṭreṇa daivād etya vyaluṇṭhyata // SoKss_3,6.29 //

tataḥ parabale yāte naṣṭe sasye sa sattvavān /
āśvāsya rudatīṃ bhāryāṃ kiṃcic cheṣaṃ tadādadau // SoKss_3,6.30 //

prāgvat kṛtabalis tasthau tatraivātha taror adhaḥ /
nisargaḥ sa hi dhīrāṇāṃ yad āpady adhikaṃ dṛḍhāḥ // SoKss_3,6.31 //

atha cintāvinidrasya sthitasyaikākino niśi /
tasyāśvatthataros tasmād uccacāra sarasvatī // SoKss_3,6.32 //

bhoḥ somadatta tuṣṭo 'smi tava tad gaccha bhūpateḥ /
ādityaprabhasaṃjñasya rāṣṭraṃ śrīkaṇṭhadeśagam // SoKss_3,6.33 //

tatra tasyānavarataṃ dvāradeśe mahīpateḥ /
vadeḥ paṭhitvā saṃdhyāgnihotramantrān idaṃ vacaḥ // SoKss_3,6.34 //

phalabhūtir ahaṃ nāmnā vipraḥ śṛṇuta vacmi yat /
bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt // SoKss_3,6.35 //

evaṃ vadaṃś ca tatra tvaṃ mahatīm ṛddhim āpsyasi /
saṃdhyāgnihotramantrāṃś ca matta eva paṭhādhunā // SoKss_3,6.36 //

ahaṃ ca yakṣa ity uktvā svaprabhāveṇa tatkṣaṇam /
tam adhyāpya ca tān mantrān vaṭe vāṇī tirodadhe // SoKss_3,6.37 //

prātaḥ sa somadattaś ca pratasthe bhāryayā saha /
phalabhūtir iti prāpya nāma yakṣakṛtaṃ kṛtī // SoKss_3,6.38 //

atikramyāṭavīs tās tā viṣamāḥ parivartinīḥ /
durdaśā iva saṃprāpa śrīkaṇṭhaviṣayaṃ ca saḥ // SoKss_3,6.39 //

tatra saṃdhyāgnikāryādi paṭhitvā dvāri bhūpateḥ /
yathāvan nāma saṃśrāvya phalabhūtir iti svakam // SoKss_3,6.40 //

so 'vādīd bhadrakṛd bhadram abhadraṃ cāpy abhadrakṛt /
prāpnuyād iti lokasya kautukotpādakaṃ vacaḥ // SoKss_3,6.41 //

muhuś ca tadvadantaṃ taṃ tatrādityaprabho nṛpaḥ /
buddhvā praveśayām āsa phalabhūtiṃ kutūhalī // SoKss_3,6.42 //

so 'pi praviśya tasyāgre tad eva muhur abravīt /
jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha // SoKss_3,6.43 //

sasāmantaś ca vastrāṇi dattvā cābharaṇāni saḥ /
grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā // SoKss_3,6.44 //

evaṃ ca tatkṣaṇaṃ prāpa guhyakānugraheṇa saḥ /
phalabhūtiḥ kṛśo bhūtvā vibhūtiṃ bhūbhṛdarpitām // SoKss_3,6.45 //

sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ /
vāllabhyam īśvarāṇāṃ hi vinodarasikaṃ manaḥ // SoKss_3,6.46 //

kramād rājagṛhe cāsmin rāṣṭreṣv antaḥpureṣu ca /
rājapriya iti prītiṃ bahumānām avāpa saḥ // SoKss_3,6.47 //

kadācid atha so 'ṭavyāḥ kṛtvākheṭakam āgataḥ /
ādityaprabhabhūpālaḥ sahasāntaḥpuraṃ yayau // SoKss_3,6.48 //

dvāḥsthasaṃbhramasāśaṅkaḥ praviśyaiva dadarśa saḥ /
devīṃ devārcanavyagrāṃ nāmnā kuvalayāvalīm // SoKss_3,6.49 //
[āśaṅkaḥ em. for āśaṅkāḥ]

digambarām ūrdhvakeśīṃ nimīlitavilocanām /
sthūlasindūratilakāṃ japaprasphuritādharām // SoKss_3,6.50 //

vicitravarṇakanyastamahāmaṇḍalamadhyagām /
asṛksurāmahāmāṃsakalpitograbalikriyām // SoKss_3,6.51 //

sāpi praviṣṭe nṛpatau saṃbhramākalitāṃśukā /
tena pṛṣṭā kṣaṇād evam avocad yācitābhayā // SoKss_3,6.52 //

tadaivodayalābhārthaṃ kṛtavaty asmi pūjanam /
atra cāgamavṛttāntaṃ siddhiṃ ca śṛṇu me prabho // SoKss_3,6.53 //

purāhaṃ pitṛveśmasthā kanyā madhumahotsave /
evam uktā vayasyābhiḥ sametyodyānavartinī // SoKss_3,6.54 //

astīha pramadodyāne tarumaṇḍalamadhyagaḥ /
dṛṣṭaprabhāvo varado devadevo vināyakaḥ // SoKss_3,6.55 //

tam upāgatya bhaktyā tvaṃ pūjaya prārthitapradam /
yena nirvighnam evāśu svocitaṃ patim āpsyasi // SoKss_3,6.56 //

tac chrutvā paryapṛcchyanta sakhyas tā maugdhyato mayā /
kanyā labhante bhartāraṃ kiṃ vināyakapūjayā // SoKss_3,6.57 //

atha tāḥ pratyavocan māṃ kim etāvat tvayocyate /
tasminn apūjite nāsti siddhiḥ kāpīha kasya cit // SoKss_3,6.58 //

tathā caitatprabhāvaṃ te varṇayāmo vayaṃ śṛṇu /
ity uktvā ca vayasyā me kathām akathayann imām // SoKss_3,6.59 //

purā purāres tanayaṃ senānyaṃ prāptum icchati /
tārakopadrute śakre dagdhe ca kusumāyudhe // SoKss_3,6.60 //

ūrdhvaretasam atyugraṃ sudīrghatapasi sthitam /
gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim // SoKss_3,6.61 //

ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam /
na ca sasmāra siddhyarthaṃ sā vighneśvarapūjanam // SoKss_3,6.62 //

abhīṣṭābhyarthinīṃ tāṃ ca kāntām ity avadac chivaḥ /
priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ // SoKss_3,6.63 //

kaṃ darpayāmīti madāj jātamātro jagāda ca /
tena kaṃdarpanāmānaṃ taṃ cakāra caturmukhaḥ // SoKss_3,6.64 //

atidṛpto 'si cet putra tat trinetrasya laṅghanam /
ekasya rakṣer mā nāma mṛtyuṃ tasmād avāpsyasi // SoKss_3,6.65 //

itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ /
mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ // SoKss_3,6.66 //

bhavatyās tu svaśaktyaiva putram utpādayāmy aham /
na hi me madanotsāhahetukā lokavat prajā // SoKss_3,6.67 //

evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ /
āvirbabhūva purato brahmā śatamakhānvitaḥ // SoKss_3,6.68 //

tena stutvā sa vijñaptas tārakāsuraśāntaye /
aṅgīcakre śivaḥ sraṣṭuṃ devyām ātmajam aurasam // SoKss_3,6.69 //

anumene ca kāmasya janma cetasi dehinām /
sargavicchedarakṣārtham amūrtasyaiva tadgirā // SoKss_3,6.70 //

dadau ca nijacitte 'pi so 'vakāśaṃ manobhuvaḥ /
tena tuṣṭo yayau dhātā mudaṃ prāpa ca pārvatī // SoKss_3,6.71 //

tato yāteṣu divaseṣv ekadā rahasi sthitaḥ /
siṣeve suratakrīḍām umayā saha śaṃkaraḥ // SoKss_3,6.72 //

yadā nābhūd ratānto 'sya gateṣv abdaśateṣv api /
tadā tadupamardena cakampe bhuvanatrayam // SoKss_3,6.73 //

tato jagannāśabhayād ratavighnāya śūlinaḥ /
vahniṃ smaranti sma surāḥ pitāmahanideśataḥ // SoKss_3,6.74 //

so 'py agniḥ smṛtamātraḥ sann adhṛṣyaṃ madanāntakam /
matvā palāyya devebhyaḥ praviveśa jalāntaram // SoKss_3,6.75 //

tattejodahyamānāś ca tatra bhekā divaukasām /
vicinvatāṃ śaśaṃsus tam agnim antarjalasthitam // SoKss_3,6.76 //

tatas tān anabhivyaktavācaḥ śāpena tatkṣaṇam /
bhekān kṛtvā tirobhūya bhūyo 'gnir mandaraṃ yayau // SoKss_3,6.77 //

tatra taṃ koṭarāntasthaṃ devāḥ śambūkarūpiṇam /
prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau // SoKss_3,6.78 //

kṛtvā jihvāviparyāsaṃ śāpena śukadantinām /
pratipede ca devānāṃ sa kāryaṃ taiḥ kṛtastutiḥ // SoKss_3,6.79 //

gatvā ca svoṣmaṇā so 'gnir nivārya suratāc chivam /
śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat // SoKss_3,6.80 //

śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe /
tad dhi dhārayituṃ śakto na vahnir nāmbikāpi vā // SoKss_3,6.81 //

na mayā tanayas tvattaḥ saṃprāpta iti vādinīm /
khedakopākulāṃ devīm ity uvāca tato haraḥ // SoKss_3,6.82 //

vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam /
tad arcayainaṃ yenāśu vahnau no janitā sutaḥ // SoKss_3,6.83 //

ity uktā śaṃbhunā devī cakre vighneśvarārcanam /
analo 'pi sagarbho 'bhūt tena vīryeṇa dhūrjaṭeḥ // SoKss_3,6.84 //

tat tejaḥ śāṃbhavaṃ bibhrat sa tadā divaseṣv api /
antaḥpraviṣṭatigmāṃśur iva saptārcir ābabhau // SoKss_3,6.85 //

udvavāma ca gaṅgāyāṃ tat tejaḥ so 'tha durdharam /
gaṅgainam atyajan merau vahnikuṇḍe harājñayā // SoKss_3,6.86 //

tatra saṃrakṣyamāṇaḥ san sa garbhaḥ śāṃbhavair gaṇaiḥ /
niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ // SoKss_3,6.87 //

tato gaurīniyuktānāṃ kṛttikānāṃ payodharān /
ṣaṇṇāṃ ṣaḍbhir mukhaiḥ pītvā svalpaiḥ sa vavṛdhe dinaiḥ // SoKss_3,6.88 //

atrāntare devarājas tārakāsuranirjitaḥ /
śiśriye meruśṛṅgāṇi durgāṇy ujjhitasaṃgaraḥ // SoKss_3,6.89 //

devāś ca sākam ṛṣibhiḥ ṣaṇmukhaṃ śaraṇaṃ yayuḥ /
ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ // SoKss_3,6.90 //

tad buddhvā hāritaṃ matvā rājyam indro 'tha cakṣubhe /
yodhayām āsa gatvā ca kumāraṃ sa samatsaraḥ // SoKss_3,6.91 //

tadvajrābhihatasyāṅgāt ṣaṇmukhasyodbabhūvatuḥ /
putrau śākhaviśākhākhyāv ubhāv atulatejasau // SoKss_3,6.92 //

saputraṃ ca tam ākrāntaśatakratuparākramam /
upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat // SoKss_3,6.93 //

jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum /
tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ // SoKss_3,6.94 //

tataḥ praṇamya prītena tatkṣaṇaṃ vṛtravairiṇā /
saināpatyābhiṣeko 'sya kumārasyopacakrame // SoKss_3,6.95 //

svayam utkṣiptakalaśastabdhabāhur abhūd yadā /
tataḥ śakraḥ śucam agād athainam avadac chivaḥ // SoKss_3,6.96 //

na pūjito gajamukhaḥ senānyaṃ vāñchatā tvayā /
tenaiṣa vighno jātas te tat kuruṣva tadarcanam // SoKss_3,6.97 //

tac chrutvā tat tathā kṛtvā muktabāhuḥ śacīpatiḥ /
abhiṣekotsavaṃ samyak senānye niravartayat // SoKss_3,6.98 //

tato jaghāna na cirāt senānīs tarakāsuram /
nananduḥ siddhakāryāś ca devā gaurī ca putriṇī // SoKss_3,6.99 //

tad evaṃ devi devānām api santi na siddhayaḥ /
herambe 'narcite tasmāt pūjayainaṃ varārthinī // SoKss_3,6.100 //

ity uktāhaṃ vayasyābhir udyānaikāntavartinam /
āryaputra purā gatvā vighnarājam apūjayam // SoKss_3,6.101 //

pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe /
utpatya viharantīs tāḥ svasakhīr nijasiddhitaḥ // SoKss_3,6.102 //

tad dṛṣṭvā kautukād vyomnaḥ samāhūyāvatārya ca /
mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam // SoKss_3,6.103 //

imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ /
kālarātrir iti khyātā brāhmaṇī gurur atra naḥ // SoKss_3,6.104 //

evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā /
nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā // SoKss_3,6.105 //

atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham /
upadeśo mamāpy eṣa yuṣmābhir dāpyatām iti // SoKss_3,6.106 //

tato madabhyarthanayā gatvā tatkṣaṇam eva tāḥ /
āninyuḥ kālarātriṃ tāṃ tatraiva vikaṭākṛtim // SoKss_3,6.107 //

miladbhruvaṃ kātarākṣīṃ nyañcaccipiṭanāsikām /
sthūlagaṇḍīṃ karālauṣṭhīṃ danturāṃ dīrghakaṃdharām // SoKss_3,6.108 //

lambastanīm udariṇīṃ vidīrṇotphullapādukām /
dhātrā vairūpyanirmāṇavaidagdhīṃ darśitām iva // SoKss_3,6.109 //

sā māṃ pādānatāṃ snātāṃ kṛtavighneśvarārcanām /
vivastrāṃ maṇḍale bhīmāṃ bhairavārcām akārayat // SoKss_3,6.110 //

abhiṣicya ca sā mahyaṃ tāṃs tān mantrān nijān dadau /
bhakṣaṇāya nṛmāṃsaṃ ca devārcanabalīkṛtam // SoKss_3,6.111 //

āttamantragaṇā bhuktamahāmāṃsā ca tatkṣaṇam /
nirambaraivotpatitā sasakhīkāham ambaram // SoKss_3,6.112 //

kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam // SoKss_3,6.113 //

evaṃ bālye 'pi jātāhaṃ ḍākinīcakravartinī /
bhakṣitās tatra cāsmābhiḥ sametya bahavo narāḥ // SoKss_3,6.114 //

asmin kathāntare caitāṃ mahārāja kathāṃ śṛṇu /
viṣṇusvāmīty abhūt tasyāḥ kālarātryāḥ patir dvijaḥ // SoKss_3,6.115 //

sa ca tasminn upādhyāyo deśe nānādigāgatān /
śiṣyān adhyāpayām āsa vedavidyāviśāradaḥ // SoKss_3,6.116 //

śiṣyamadhye ca tasyaiko nāmnā sundarako yuvā /
babhūva śiṣyaḥ śīlena virājitavapurguṇaḥ // SoKss_3,6.117 //

tam upādhyāyapatnī sā kālarātrīḥ kadācana /
vavre rahasi kāmārtā patyau kvāpi bahir gate // SoKss_3,6.118 //

nūnaṃ virūpair adhikaṃ hāsanaiḥ krīḍati smaraḥ /
yat sānavekṣya svaṃ rūpaṃ cakre sundarakaspṛhām // SoKss_3,6.119 //

sa tu sarvātmanā naicchad arthyamāno 'pi viplavam /
striyo yathā viceṣṭantāṃ niṣkampaṃ tu satāṃ manaḥ // SoKss_3,6.120 //

tataḥ sāpasṛte tasmin kālarātriḥ krudhā tadā /
svam aṅgaṃ pāṭayām āsa svayaṃ dantanakhakṣataiḥ // SoKss_3,6.121 //

vikīrṇavastrakeśāntā rudatī tāvad āsta ca /
gṛhaṃ yāvad upādhyāyo viṣṇusvāmī viveśa saḥ // SoKss_3,6.122 //

praviṣṭaṃ tam avādīc ca paśya sundarakeṇa me /
avasthā vihitā svāmin balātkārābhilāṣiṇā // SoKss_3,6.123 //

tac chrutvā sa upādhyāyaḥ krudhā jajvāla tatkṣaṇam /
pratyayaḥ strīṣu muṣṇāti vimarśaṃ viduṣām api // SoKss_3,6.124 //

sāyaṃ ca taṃ sundarakaṃ gṛhaprāptaṃ pradhāvya saḥ /
saśiṣyo muṣṭibhiḥ pādair laguḍaiś cāpy atāḍayat // SoKss_3,6.125 //

kiṃ ca prahāraniśceṣṭaṃ śiṣyān ādiśya taṃ bahiḥ /
tyājayām āsa rathyāyāṃ nirapekṣatayā niśi // SoKss_3,6.126 //

tataḥ śanaiḥ sundarakaḥ sa niśānilavījitaḥ /
tathābhibhūtam ātmānaṃ paśyann evam acintayat // SoKss_3,6.127 //

aho strīpreraṇā nāma rajasā laṅghitātmanām /
puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī // SoKss_3,6.128 //

yenāvicārya vṛddho 'pi vidvān api ca tat tathā /
atikrodhād upādhyāyo viruddham akaron mayi // SoKss_3,6.129 //

athavā daivasaṃsiddhāv ā sṛṣṭer viduṣām api /
kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāv ubhau // SoKss_3,6.130 //

tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ /
devadāruvane pūrvam api śarvāya cakrudhuḥ // SoKss_3,6.131 //

na cainaṃ vividur devaṃ kṛtakṣapaṇakākṛtim /
umāyai darśayiṣyantam ṛṣīṇām apy aśāntatām // SoKss_3,6.132 //

dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam /
buddhvā taṃ devam īśānaṃ tam eva śaraṇaṃ yayuḥ // SoKss_3,6.133 //

tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ /
munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā // SoKss_3,6.134 //

iti sundarakas tatra dhyāyan dasyubhayān niśi /
āruhya śūnyagovāṭaharmye tasthau samīpage // SoKss_3,6.135 //

tatraikadeśe yāvac ca kṣaṇaṃ tiṣṭhaty alakṣitaḥ /
tāvat tatraiva harmye sā kālarātrir upāyayau // SoKss_3,6.136 //

ākṛṣṭavīracchurikā muktaphūtkārabhīṣaṇā /
nayanānanavāntolkā ḍākinīcakrasaṃgatā // SoKss_3,6.137 //

tāṃ dṛṣṭvā tādṛśīṃ tatra kālarātrim upāgatām /
sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ // SoKss_3,6.138 //

tanmantramohitā cātha taṃ dadarśa na sā tadā /
bhayasaṃpiṇḍitair aṅgair ekānte nibhṛtasthitam // SoKss_3,6.139 //

athotpatanamantraṃ sā paṭhitvā sasakhījanā /
kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ // SoKss_3,6.140 //

taṃ ca mantraṃ sa jagrāha śrutvā sundarakas tadā /
saharmyā sāpi nabhasā kṣipram ujjayinīṃ yayau // SoKss_3,6.141 //

tatrāvatārya harmyaṃ sā mantrataḥ śākavāṭake /
gatvā smaśāne cikrīḍa ḍākinīcakramadhyagā // SoKss_3,6.142 //

tatkṣaṇaṃ ca kṣudhākrāntaḥ śākavāṭe 'vatīrya saḥ /
tatra sundarakaś cakre vṛttim utkhātamūlakaiḥ // SoKss_3,6.143 //

kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite /
pratyāyayau kālarātrī rātrimadhye niketanāt // SoKss_3,6.144 //

tato 'dhirūḍhagovāṭā pūrvavan mantrasiddhitaḥ /
ākāśena saśiṣyā sā niśi svagṛham āyayau // SoKss_3,6.145 //

sthāpayitvā yathāsthānaṃ tac ca govāṭavāhanam /
visṛjyānucarīs tāś ca śayyāveśma viveśa sā // SoKss_3,6.146 //

so 'pi sundarako nītvā tāṃ niśāṃ vighnavismitaḥ /
prabhāte tyaktagovāṭo nikaṭaṃ suhṛdāṃ yayau // SoKss_3,6.147 //

tatrākhyātasvavṛttānto videśagamanonmukhaḥ /
taiḥ samāśvāsito mittrais tanmadhye sthitim agrahīt // SoKss_3,6.148 //

upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani /
uvāsa tatra viharan svacchandaḥ sakhibhiḥ saha // SoKss_3,6.149 //

ekadā nirgatā kretuṃ gṛhopakaraṇāni sā /
dadarśa taṃ sundarakaṃ kālarātriḥ kilāpaṇe // SoKss_3,6.150 //

upetya ca jagādainaṃ punar eva smarāturā /
bhaja sundarakādyāpi māṃ tvadāyattajīvitām // SoKss_3,6.151 //

evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt /
maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi // SoKss_3,6.152 //

tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat /
prāṇān me prāṇadānād dhi dharmaḥ ko 'bhyadhiko bhavet // SoKss_3,6.153 //

atha sundarako 'vādīn mātar maivaṃ kṛthā hṛdi /
gurutalpābhigamanaṃ kutra dharmo bhaviṣyati // SoKss_3,6.154 //

evaṃ nirākṛtā tena tarjayantī ca taṃ ruṣā /
pāṭayitvā svahastena svottarīyam agād gṛham // SoKss_3,6.155 //

paśya sundarakeṇedaṃ dhāvitvā pāṭitaṃ mama /
ity uvāca patiṃ tatra darśayitvottarīyakam // SoKss_3,6.156 //

sa ca tasyāḥ patiḥ krodhād gatvā vadhyam udīrya ca /
sattre sundarakasyāśu vārayām āsa bhojanam // SoKss_3,6.157 //

tataḥ sundarakaḥ khedāt taṃ deśaṃ tyaktum udyataḥ /
jānann utpatane vyomni mantraṃ govāṭaśikṣitam // SoKss_3,6.158 //

tato 'varohe 'py aparaṃ śikṣitaṃ śrutavismṛtam /
tad eva śūnyagovāṭaharmyaṃ niśi punar yayau // SoKss_3,6.159 //

tatra tasmin sthite prāgvat kālarātrir upetya sā /
tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau // SoKss_3,6.160 //

tatrāvatārya mantreṇa govāṭaṃ śākavāṭake /
jagāma rātricaryāyai punaḥ sā pitṛkānanam // SoKss_3,6.161 //

taṃ ca sundarako mantraṃ bhūyaḥ śrutvāpi nāgrahīt /
vinā hi gurvādeśena saṃpūrṇāḥ siddhayaḥ kutaḥ // SoKss_3,6.162 //

tato 'tra bhuktvā katicin mūlakāny aparāṇi ca /
netuṃ prakṣipya govāṭe tatra tasthau sa pūrvavat // SoKss_3,6.163 //

athaityārūḍhagovāṭā sā gatvā nabhasā niśi /
viveśa kālarātriḥ svaṃ sadma sthāpitavāhanā // SoKss_3,6.164 //

so 'pi sundarakaḥ prātar govāṭān nirgatas tataḥ /
yayau bhojanamūlyārthī vipaṇīm āttamūlakaḥ // SoKss_3,6.165 //

vikrīṇānasya tasyātra mūlakaṃ rājasevakāḥ /
mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam // SoKss_3,6.166 //

tataḥ sa kalahaṃ kurvan baddhvā suhṛdanudrutaḥ /
pāṣāṇaghatadāyīti rājāgraṃ tair anīyata // SoKss_3,6.167 //

mālavāt katham ānīya kānyakubje 'tra mūlakam /
vikrīṇīṣe sadety eṣa pṛṣṭo 'smābhir na jalpati // SoKss_3,6.168 //

hanti pratyuta pāṣāṇair ity uktas taiḥ śaṭhair nṛpaḥ /
taṃ tad adbhutam aprākṣīt tatas tatsuhṛdo 'bruvan // SoKss_3,6.169 //

asmābhiḥ saha yady eṣa prāsādam adhiropyate /
tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā // SoKss_3,6.170 //

tathety āropito rājñā saprāsādo 'sya paśyataḥ /
utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ // SoKss_3,6.171 //

samitras tena gatvā ca prayāgaṃ prāpya ca kramāt /
śrāntaḥ kam api rājānaṃ snātaṃ tatra dadarśa saḥ // SoKss_3,6.172 //

saṃstabhya cātra prāsādaṃ gaṅgāyāṃ khān nipatya ca /
vismayodvīkṣitaḥ sarvais taṃ sa rājānam abhyagāt // SoKss_3,6.173 //

kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt // SoKss_3,6.174 //

ahaṃ murajako nāma gaṇo devasya dhūrjaṭeḥ /
prāpto mānuṣabhogārthī tvatsakāśaṃ tadājñayā // SoKss_3,6.175 //

tac chrutvā satyam āśaṅkya sasyāḍhyaṃ ratnapūritam /
sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ // SoKss_3,6.176 //

praviśyātha pure tasminn utpatya divi sānugaḥ /
ciraṃ sundarakaḥ svecchaṃ nirdainyaṃ vicacāra saḥ // SoKss_3,6.177 //

śayāno hemaparyaṅke vījyamānaś ca cāmaraiḥ /
sevyamāno varastrībhir aindraṃ sukham avāpa saḥ // SoKss_3,6.178 //

athaikadā dadau tasmai mantraṃ vyomāvarohaṇe /
siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ // SoKss_3,6.179 //

prāptāvatāramantraḥ sa gatvā sundarakas tataḥ /
kānyakubje nije deśe vyomamārgād avātarat // SoKss_3,6.180 //

sapuraṃ pūrṇalakṣmīkam avatīrṇaṃ nabhastalāt /
buddhvā tatra svayaṃ rājā kautukāt tam upāyayau // SoKss_3,6.181 //

parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit /
kālarātrikṛtaṃ sarvaṃ svavṛttāntaṃ nyavedayat // SoKss_3,6.182 //

tataś cānāyya papraccha kālarātriṃ mahīpatiḥ /
nirbhayā sāpy avinayaṃ svaṃ sarvaṃ pratyapadyata // SoKss_3,6.183 //

kupite ca nṛpe tasyāḥ karṇau ca cchettum udyate /
sā gṛhītāpi paśyatsu sarveṣv eva tirodadhe // SoKss_3,6.184 //

tataḥ svarāṣṭre vāso 'syās tatra rājñā nyaṣidhyata /
tatpūjitaḥ sundarakaḥ śiśriye ca nabhaḥ punaḥ // SoKss_3,6.185 //

ity uktvā tatra bhartāram ādityaprabhabhūpatim /
ābhāṣata punaś cainaṃ rājñī kuvalayāvalī // SoKss_3,6.186 //

bhavanty evaṃvidhā deva ḍākinīmantrasiddhayaḥ /
etac ca matpitur deśe vṛttaṃ sarvatra viśrutam // SoKss_3,6.187 //

kālarātreś ca śiṣyāham ity ādau varṇitaṃ mayā /
pativratātvāt siddhis tu tato 'py abhyadhikā mama // SoKss_3,6.188 //

bhavatā cādya dṛṣṭāhaṃ śreyo 'rthaṃ te kṛtārcanā /
upahārāya puruṣaṃ mantreṇākraṣṭum udyatā // SoKss_3,6.189 //

tad asmadīye 'tra naye tvam api praviśādhunā /
siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru // SoKss_3,6.190 //

tac chrutvā kva mahāmāṃsabhojanaṃ ḍākinīnaye /
kva ca rājatvam ity uktvā sa rājā niṣiṣedha tat // SoKss_3,6.191 //

prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata /
viṣayākṛṣyamāṇā hi tiṣṭhanti supathe katham // SoKss_3,6.192 //

tataḥ sā taṃ praveśyaiva maṇḍale pūrvapūjite /
gṛhītasamayaṃ santaṃ rājānam idam abravīt // SoKss_3,6.193 //

ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike /
sa mayātropahārārtham ākraṣṭum upakalpitaḥ // SoKss_3,6.194 //

ākarṣaṇaṃ ca sāyāsaṃ tat kaścit sūpakṛd varam /
naye 'tra sthāpyatāṃ yas taṃ svayaṃ hanti pacaty api // SoKss_3,6.195 //

na kāryā ca ghṛṇā yasmāt tanmāsabalibhakṣaṇāt /
samāpite 'rcane pūrṇā siddhiḥ syād uttamo hi saḥ // SoKss_3,6.196 //

ity uktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
aṅgīcakāra dhig aho kaṣṭāṃ strīṣv anurodhitām // SoKss_3,6.197 //

ānāyya sūpakāraṃ ca tataḥ sāhasikābhidham /
viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ // SoKss_3,6.198 //

rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ // SoKss_3,6.199 //

tanmāṃsaiś ca rahaḥ kuryāḥ prātar nau svādu bhojanam /
iti sūpakṛd ādiṣṭas tathety uktvā gṛhaṃ yayau // SoKss_3,6.200 //

prātaś ca phalabhūtiṃ taṃ prāptaṃ rājā jagāda saḥ /
gaccha sāhasikaṃ brūhi sūpakāraṃ mahānase // SoKss_3,6.201 //

rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam /
atas tvaritam āhāram uttamaṃ sādhayer iti // SoKss_3,6.202 //

tatheti nirgataṃ taṃ ca phalabhūtiṃ bahis tadā /
etya candraprabho nāma rājñaḥ putro 'bravīd idam // SoKss_3,6.203 //

anena śīghraṃ hemnā me kārayādyaiva kuṇḍale /
yādṛśe bhavatā pūrvam āryatātasya kārite // SoKss_3,6.204 //

ity ukto rājaputreṇa phalabhūtis tadaiva saḥ /
kṛtānurodhaḥ prahito yayau kuṇḍalayoḥ kṛte // SoKss_3,6.205 //

rājaputro 'py agāt svairaṃ kathitaṃ phalabhūtinā /
rājādeśaṃ gṛhītvā tam ekāky eva mahānasam // SoKss_3,6.206 //

tatroktarājādeśaṃ taṃ sthitasaṃvit sa sūpakṛt /
rājaputraṃ churikayā sadyaḥ sāhasiko 'vadhīt // SoKss_3,6.207 //

tanmāṃsaiḥ sādhitaṃ tena bhojanaṃ ca kṛtārcanau /
abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā // SoKss_3,6.208 //

nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ /
prātaḥ kuṇḍalahastaṃ taṃ phalabhūtim upāgatam // SoKss_3,6.209 //

bibhrāntaḥ kuṇḍaloddeśāt taṃ ca papraccha tatkṣaṇam /
tenākhyātasvavṛttāntaḥ papāta ca bhuvas tale // SoKss_3,6.210 //

hā putreti ca cakranda nindan bhāryāṃ sahātmanā /
pṛṣṭaś ca sacivaiḥ sarvaṃ yathātattvam avarṇayat // SoKss_3,6.211 //

uvāca caitad uktaṃ tat pratyahaṃ phalabhūtinā /
bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt // SoKss_3,6.212 //

kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ /
āpataty ātmani prāyo doṣo 'nyasya cikīrṣitaḥ // SoKss_3,6.213 //

pāpācārair yad asmābhir brahmahatyāṃ cikīrṣubhiḥ /
svaputraghātanaṃ kṛtvā prāptaṃ tanmāṃsabhakṣaṇam // SoKss_3,6.214 //

ity uktvā bodhayitvā ca mantriṇaḥ svān adhomukhān /
tam eva phalabhūtiṃ ca nije rājye 'bhiṣicya saḥ // SoKss_3,6.215 //

rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
sabhāryaḥ praviveśāgniṃ dagdho 'py anuśayāgninā // SoKss_3,6.216 //

phalabhūtiś ca tad rājyaṃ prāpya pṛthvīṃ śaśāsa saḥ /
evaṃ bhadram abhadraṃ vā kṛtam ātmani kalpyate // SoKss_3,6.217 //

iti vatseśvarasyāgre kathayitvā kathām imām /
yaugandharāyaṇo bhūyo bhūpatiṃ tam abhāṣata // SoKss_3,6.218 //

tasmāt tava sa rājendra jitvāpy ācarataḥ śubham /
brahmadatto vikurvīta yadi hanyās tvam eva tam // SoKss_3,6.219 //

ity ukto mantrimukhyena tadvākyam abhinandya saḥ /
utthāya dinakartavyaṃ vatseśo niravartayat // SoKss_3,6.220 //

anyedyuś ca sa saṃpannasarvadigvijayaḥ kṛtī /
lāvāṇakād udacalat kauśāmbīṃ svapurīṃ prati // SoKss_3,6.221 //

krameṇa nagarīṃ prāpa kṣitīśaḥ saparicchadaḥ /
utpatākābhujalatāṃ nṛtyantīm utsavād iva // SoKss_3,6.222 //

viveśa caināṃ paurastrīnayanotpalakānane /
vitanvānaḥ pratipadaṃ pravātārambhavibhramam // SoKss_3,6.223 //

cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ /
nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau // SoKss_3,6.224 //

tato vinamreṣv adhiropya śāsanaṃ sa vatsarājo 'khiladeśarājasu /
pūrvaṃ nidhānādhigataṃ kulocitaṃ prasahya siṃhāsanam āruroha tat // SoKss_3,6.225 //

tatkālamaṅgalasamāhatatāradhīra tūryāravapratiravaiś ca nabhaḥ pupūre /
tanmantrimukhyaparitoṣitalokapāla dattair iva pratidiśaṃ samasādhuvādaiḥ // SoKss_3,6.226 //

vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ /
akṛta kṛtamahotsavaḥ kṛtārthaṃ kṣitipatimaṇḍalam ātmamantriṇaś ca // SoKss_3,6.227 //

kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām /
saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt // SoKss_3,6.228 //

evaṃ vijitya jagatīṃ sa kṛtī rumaṇvady augandharāyaṇaniveśitarājyabhāraḥ /
tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ // SoKss_3,6.229 //

kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat // SoKss_3,6.230 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake ṣaṣṭhas taraṅgaḥ /

samāptaś cāyaṃ lāvāṇakalambakas tṛtīyaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


naravāhanadattajananaṃ nāma caturtho lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_4,0.1 //


prathamas taraṅgaḥ /

karṇatālabalāghātasīmantitakulācalaḥ /
panthānam iva siddhīnāṃ diśañ jayati vighnajit // SoKss_4,1.1 //

tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ /
ekātapatrāṃ bubhuje jitām udayano mahīm // SoKss_4,1.2 //

vidhāya sarumaṇvatke bhāraṃ yaugandharāyaṇe /
vihāraikarasaś cābhūd vasantakasakhaḥ sukhī // SoKss_4,1.3 //

svayaṃ sa vādayan vīṇāṃ devyā vāsavadattayā /
padmāvatyā ca sahitaḥ saṃgītakam asevata // SoKss_4,1.4 //

devīkākaligītasya tadvīṇāninadasya ca /
abhede vādanāṅguṣṭhakampo 'bhūd bhedasūcakaḥ // SoKss_4,1.5 //

harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ /
dhārāvigalitaṃ sīdhu papau madam iva dviṣām // SoKss_4,1.6 //

ājahruḥ svarṇakalaśais tasya vārāṅganā rahaḥ /
smararājyābhiṣekāmbha iva rāgojjvalaṃ madhu // SoKss_4,1.7 //

āraktasurasasvaccham antaḥsphuritatanmukham /
upaninye dvayor madhye sa svacittam ivāsavam // SoKss_4,1.8 //

īrṣyāruṣām abhāve 'pi bhaṅgurabhruṇi rāgiṇi /
na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau // SoKss_4,1.9 //

samadhusphaṭikānekacaṣakā tasya pānabhūḥ /
babhau bālātapāraktasitapadmeva padminī // SoKss_4,1.10 //

antarā ca miladvyādhaḥ palāśaśyāmakañcukaḥ /
sa sabāṇāsano bheje svopamaṃ mṛgakānanam // SoKss_4,1.11 //

jaghāna paṅkakaluṣān varāhanivahāñ śaraiḥ /
timiraughān aviralaiḥ karair iva marīcimān // SoKss_4,1.12 //

vitrastaprasṛtās tasmin kṛṣṇasārāḥ pradhāvite /
babhuḥ pūrvābhibhūtānāṃ kaṭākṣāḥ kakubhām iva // SoKss_4,1.13 //

reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
sevāgateva tacchṛṅgapātamuktā vanābjinī // SoKss_4,1.14 //

vyāttavaktrapatatprāsaproteṣv api mṛgāriṣu /
sāntargarjitaniṣkrāntajīviteṣu tutoṣa saḥ // SoKss_4,1.15 //

śvānaḥ śvabhre vane tasmiṃs tasya vartmasu vāgurāḥ /
sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase // SoKss_4,1.16 //

evaṃ sukhopabhogeṣu vartamānaṃ tam ekadā /
rājānam āsthānagataṃ nārado munir abhyagāt // SoKss_4,1.17 //

nijadehaprabhābaddhamaṇḍalo maṇḍanaṃ divaḥ /
kṛtāvatāras tejasvijātiprītyāṃśumān iva // SoKss_4,1.18 //

sa tena racitātithyo muhuḥ prahveṇa bhūbhṛtā /
prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata // SoKss_4,1.19 //

śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham /
babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ // SoKss_4,1.20 //

taveva tasya dve eva bhavye bhārye babhūvatuḥ /
ekā kuntī dvitīyā ca mādrī nāma mahaujasaḥ // SoKss_4,1.21 //

sa pāṇḍuḥ pṛthivīm etāṃ jitvā jaladhimekhalām /
sukhī kadācit prayayau mṛgayāvyasanī vanam // SoKss_4,1.22 //

tatra kindamanāmānaṃ sa muniṃ muktasāyakaḥ /
jaghāna mṛgarūpeṇa sabhāryaṃ suratasthitam // SoKss_4,1.23 //

sa munir mṛgarūpaṃ tat tyaktvā kaṇṭhavivartibhiḥ /
prāṇaiḥ śaśāpa taṃ pāṇḍuṃ viṣaṇṇaṃ muktakārmukam // SoKss_4,1.24 //

svairastho nirvimarśena hato 'haṃ yat tvayā tataḥ /
bhāryāsaṃbhogakāle te madvan mṛtyur bhaviṣyati // SoKss_4,1.25 //

ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ /
patnībhyām anvitaḥ pāṇḍus tasthau śānte tapovane // SoKss_4,1.26 //

tatrastho 'pi sa śāpena preritas tena caikadā /
akasmāc cakame mādrīṃ priyāṃ prāpa ca pañcatām // SoKss_4,1.27 //

tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām /
kṣapitā hy anayānye 'pi nṛpās te te mṛgā iva // SoKss_4,1.28 //

ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā /
kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam // SoKss_4,1.29 //

tasmād viphalam āyāsaṃ jahīhi mṛgayārasam /
vanyavāhanahantṝṇāṃ samānaḥ prāṇasaṃśayaḥ // SoKss_4,1.30 //

tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me /
putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu // SoKss_4,1.31 //

purānaṅgāṅgasaṃbhūtyai ratyā stutibhir arcitaḥ /
tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt // SoKss_4,1.32 //

avatīrya nijāṃśena bhūmāv ārādhya māṃ svayam /
gaurī putrārthinī kāmaṃ janayiṣyaty asāv iti // SoKss_4,1.33 //

ataś caṇḍamahāsenasutā devī narendra sā /
jātā vāsavadatteyaṃ saṃpannā mahiṣī ca te // SoKss_4,1.34 //

tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
sarvavidyādharāṇāṃ yaś cakravartī bhaviṣyati // SoKss_4,1.35 //

ity uktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
pratyarpya tasmai sa yayau nāradarṣir adarśanam // SoKss_4,1.36 //

tasmin gate vatsarājaḥ sa tad vāsavadattayā /
jātaputrecchayā sākaṃ ninye taccintayā dinam // SoKss_4,1.37 //

anyedyus taṃ sa vatseśam upetyāsthānavartinam /
nityoditākhyaḥ pravaraḥ pratīhāro vyajijñapat // SoKss_4,1.38 //

śiśukadvayasaṃyuktā brāhmaṇī kāpi durgatā /
dvāri sthitā mahārāja devadarśanakāṅkṣiṇī // SoKss_4,1.39 //

tac chrutvaivābhyanujñāte tatpraveśe mahībhṛtā /
brāhmaṇī sā viveśātra kṛśapāṇḍuradhūsarā // SoKss_4,1.40 //

māneneva viśīrṇena vāsasā vidhurīkṛtā /
duḥkhadainyanibhāv aṅke vibhratī bālakāv ubhau // SoKss_4,1.41 //

kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat /
brāhmaṇī kulajā cāham īdṛśīṃ durgatiṃ gatā // SoKss_4,1.42 //

daivād yugapad etau ca jātau dvau tanayau mama /
tad deva nāsti me stanyam etayor bhojanaṃ vinā // SoKss_4,1.43 //

teneha kṛpaṇā nātha śaraṇāgatavatsalam /
prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ // SoKss_4,1.44 //

tac chrutvā sadayo rājā sa pratīhāram ādiśat /
iyaṃ vāsavadattāyai devyai nītvārpyatām iti // SoKss_4,1.45 //

tataś ca karmaṇā svena śubhenevāgrayāyinā /
nītābhūn nikaṭaṃ devyāḥ pratīhāreṇa tena sā // SoKss_4,1.46 //

rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām /
devī vāsavadattā sā brāhmaṇīṃ śraddadhetarām // SoKss_4,1.47 //

yugmāpatyāṃ ca paśyantī dīnām etāṃ vyacintayat /
aho vāmaikavṛttitvaṃ kimapy etat prajāpateḥ // SoKss_4,1.48 //

aho vastuni mātsaryam aho bhaktir avastuni /
nādyāpy eko 'pi me jāto jātau tv asyāṃ yamāv imau // SoKss_4,1.49 //

evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī /
brāhmaṇyāś ceṭikās tasyāḥ snapanādau samādiśat // SoKss_4,1.50 //

snapitā dattavastrā ca tābhiḥ svādu ca bhojitā /
brāhmaṇī sāmbusikteva taptā bhūḥ samudaśvasat // SoKss_4,1.51 //

samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum /
kṣaṇāntare nijagade devyā vāsavadattayā // SoKss_4,1.52 //

bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti /
tac chrutvā sā tathety uktvā kathāṃ vaktuṃ pracakrame // SoKss_4,1.53 //

purābhūj jayadattākhyaḥ sāmānyaḥ ko'pi bhūpatiḥ /
devadattābhidhānaś ca putras tasyodapadyata // SoKss_4,1.54 //

yauvanasthasya tasyātha vivāhaṃ tanayasya saḥ /
vidhātum icchan nṛpatir matimān ity acintayat // SoKss_4,1.55 //

veśyeva balavadbhogyā rājaśrīr aticañcalā /
vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā // SoKss_4,1.56 //

tasmād vivāhaṃ putrasya karomi vaṇijāṃ gṛhāt /
rājye 'sya bahudāyāde yena nāpad bhaviṣyati // SoKss_4,1.57 //

iti niścitya putrasya kṛte vavre sa bhūpatiḥ /
vaṇijo vasudattasya kanyāṃ pāṭaliputrakāt // SoKss_4,1.58 //

vasudatto 'pi sa dadau ślāghyasaṃbandhavāñchayā /
dūradeśāntare 'py asmai rājaputrāya tāṃ sutām // SoKss_4,1.59 //

pūrayām āsa ca tathā ratnair jāmātaraṃ sa tam /
agalad bahumāno 'sya yathā svapitṛvaibhave // SoKss_4,1.60 //

avāptāḍhyavaṇikputrīsahitenātha tena saḥ /
tanayena samaṃ tasthau jayadattanṛpaḥ sukham // SoKss_4,1.61 //

ekadā tatra cāgatya sotkaḥ saṃbandhisadmani /
sa vaṇig vasudattas tāṃ nināya svagṛhaṃ sutām // SoKss_4,1.62 //

tato 'kasmāt sa nṛpatir jayadatto divaṃ yayau /
udbhūya gotrajais tasya tac ca rājyam adhiṣṭhitam // SoKss_4,1.63 //

tadbhītyā tasya tanayo jananyā nijayā niśi /
devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ // SoKss_4,1.64 //

tatrāha rājaputraṃ taṃ māta duḥkhitamānasā /
devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ // SoKss_4,1.65 //

tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ /
ity uktaḥ sa tadā mātrā rājaputro jagāda tām // SoKss_4,1.66 //

tatra māṃ niṣparikaraṃ gataṃ ko bahu maṃsyate /
tac chrutvā punar apy evaṃ sā mātā tam abhāṣata // SoKss_4,1.67 //

śvaśurasya gṛhaṃ gatvā tvaṃ hi prāpya tato dhanam /
kṛtvā parikaraṃ gaccha nikaṭaṃ cakravartinaḥ // SoKss_4,1.68 //

iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ /
kramāt pratasthe sāyaṃ ca prāpa tacchvāśuraṃ gṛham // SoKss_4,1.69 //

pitṛhīno vinaṣṭaśrīr bāṣpapātābhiśaṅkayā /
akāle nāśakac cātra praveṣṭuṃ lajjayā niśi // SoKss_4,1.70 //

nikaṭe sattrabāhye 'tha sthitaḥ śvaśuramandirāt /
naktaṃ rajjvāvarohantīm akasmāt striyam aikṣata // SoKss_4,1.71 //

kṣaṇāc ca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām /
ulkām ivābhrapatitāṃ parijñāyābhyatapyata // SoKss_4,1.72 //

sā tu taṃ dhūsarakṣāmaṃ dṛṣṭvāpy aparijānatī /
ko 'sīty apṛcchat tac chrutvā pāntho 'ham iti so 'bravīt // SoKss_4,1.73 //

tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
anvagād rājaputro 'pi sa tāṃ guptam avekṣitum // SoKss_4,1.74 //

sā cātra puruṣaṃ kaṃcid upāgāt puruṣo 'pi tām /
tvaṃ cireṇāgatāsīti pādaghātair atāḍayat // SoKss_4,1.75 //

tataḥ sā dviguṇībhūtarāgā pāpā prasādya tam /
puruṣaṃ tena sahitā tatra tasthau yadṛcchayā // SoKss_4,1.76 //

tad dṛṣṭvā tu sa suprajño rājaputro vyacintayat /
kopasyāyaṃ na kālo me sādhyam anyad dhi vartate // SoKss_4,1.77 //

kathaṃ ca prasaratv etac chastraṃ kṛpaṇayor dvayoḥ /
śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama // SoKss_4,1.78 //

kim etayā kuvadhvā vā kṛtyam etad dhi durvidheḥ /
maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ // SoKss_4,1.79 //

atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati /
muktvā balibhujaṃ kākī kokile ramate katham // SoKss_4,1.80 //

ity ālocya sa tāṃ bhāryām upaikṣata sakāmukām /
satāṃ gurujigīṣe hi cetasi strītṛṇaṃ kiyat // SoKss_4,1.81 //

tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat /
vaṇiksutāyāḥ śravaṇāt san muktāḍhyaṃ vibhūṣaṇam // SoKss_4,1.82 //

tac ca sā na dadarśaiva suratānte ca satvarā /
yayau yathāgataṃ geham āpṛcchyopapatiṃ tataḥ // SoKss_4,1.83 //

tasminn api gate kvāpi drutaṃ pracchannakāmuke /
sa rājaputro dṛṣṭvā tadratnābharaṇam agrahīt // SoKss_4,1.84 //

sphuradratnaśikhājālaṃ dhātrā mohatamo 'paham /
hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe // SoKss_4,1.85 //

mahārghaṃ ca tad ālokya rājaputraḥ sa tatkṣaṇam /
nirgatya siddhakāryaḥ san kānyakubjaṃ tato yayau // SoKss_4,1.86 //

tatra bandhāya dattvā tat svarṇalakṣeṇa bhūṣaṇam /
krītvā hastyaśvam agamat sa pārśvaṃ cakravartinaḥ // SoKss_4,1.87 //

taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe /
prāpa tat paitṛkaṃ rājyaṃ kṛtī mātrābhinanditaḥ // SoKss_4,1.88 //

tac ca bandhād vinirmocya bhūṣaṇaṃ śvaśurāntikam /
prāhiṇot prakaṭīkartuṃ rahasyaṃ tad aśaṅkitam // SoKss_4,1.89 //

so 'pi tacchvaśuro dṛṣṭvā svasutākarṇabhūṣaṇam /
tat tathopāgataṃ tasyai saṃbhrāntaḥ samadarśayat // SoKss_4,1.90 //

sāpi pūrvaparibhraṣṭaṃ cāritram iva vīkṣya tat /
buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat // SoKss_4,1.91 //

idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare /
yasyāṃ tatra sthito dṛṣṭaḥ sa ko'pi pathiko mayā // SoKss_4,1.92 //

tan nūnaṃ so 'tra bhartā me śīlajijñāsayāyayau /
mayā tu sa na vijñātas tenedaṃ prāpi bhūṣaṇam // SoKss_4,1.93 //

ity evaṃ cintayantyāś ca durnayavyaktiviklavam /
vaṇiksutāyā hṛdayaṃ tasyāḥ kātaram asphuṭat // SoKss_4,1.94 //

tatas tasyā rahasyajñāṃ pṛṣṭvā ceṭīṃ svayuktitaḥ /
tatpitā sa vaṇig buddhvā tattvaṃ tatyāja tacchucam // SoKss_4,1.95 //

rājaputro 'tha saṃprāptarājyo labdhvā guṇārjitām /
sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam // SoKss_4,1.96 //

tad itthaṃ sāhase strīṇāṃ hṛdayaṃ vajrakarkaśam /
tad eva sādhvasāvegasaṃpāte puṣpapelavam // SoKss_4,1.97 //

tās tu kāścana sadvaṃśajātā muktā ivāṅganāḥ /
yāḥ suvṛttācchahṛdayā yānti bhūṣaṇatāṃ bhuvi // SoKss_4,1.98 //

hariṇīva ca rājaśrīr evaṃ viplavinī sadā /
dhairyapāśena banddhuṃ ca tām eke jānate budhāḥ // SoKss_4,1.99 //

tasmād āpady api tyājyaṃ na sattvaṃ saṃpadeṣibhiḥ /
ayam evātra vṛttānto mamātra ca nidarśanam // SoKss_4,1.100 //

yan mayā vidhure 'py asmiṃś cāritraṃ devi rakṣitam /
yuṣmaddarśanakalyāṇaprāptyā tat phalitaṃ hi me // SoKss_4,1.101 //

iti tasyā mukhāc chrutvā brāhmaṇyās tatkṣaṇaṃ kathām /
devī vāsavadattā sā sādarā samacintayat // SoKss_4,1.102 //

brāhmaṇī kulavaty eṣā dhruvam asyā hy udāratām /
bhaṅgiḥ svaśīlopakṣepe vacaḥprauḍhiś ca śaṃsati // SoKss_4,1.103 //

rājasaṃsatpraveśe 'syāḥ prāvīṇyam ata eva ca /
iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt: // SoKss_4,1.104 //

bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
tac chrutvā brāhmaṇī bhūyaḥ sātha vaktuṃ pracakrame // SoKss_4,1.105 //

mālave devi ko 'py āsīd agnidatta iti dvijaḥ /
nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ // SoKss_4,1.106 //

tasya ca svānurūpau dvāv utpannau tanayau kramāt /
jyeṣṭhaḥ śaṃkaradattākhyo nāmnā śāntikaro 'paraḥ // SoKss_4,1.107 //

tayoḥ śāntikaro 'kasmād vidyārthī svapitur gṛhāt /
sa bāla eva nirgatya gataḥ kvāpi yaśasvini // SoKss_4,1.108 //

dvitīyaś ca sa tadbhrātā jyeṣṭho māṃ pariṇītavān /
tanayāṃ yajñadattasya yajñārthabhṛtasaṃpadaḥ // SoKss_4,1.109 //

kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā /
vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā // SoKss_4,1.110 //

tīrthoddeśāc ca madbhartā dhṛtagarbhāṃ vimucya mām /
gatvā sarasvatīpūre śokenāndho jahau tanum // SoKss_4,1.111 //

vṛttānte kathite cāsminn etya tatsahayāyibhiḥ /
svajanebhyo mayā labdhaṃ nānugantuṃ sagarbhayā // SoKss_4,1.112 //

tato mayy ārdraśokāyām akasmād etya dasyubhiḥ /
asmannivāsaḥ sakalo 'py agrahāro viluṇṭhitaḥ // SoKss_4,1.113 //

tatkṣaṇaṃ tisṛbhiḥ sārdhaṃ brāhmaṇībhir ahaṃ tataḥ /
śīlabhraṃśabhayād āttasvalpavastrā palāyitā // SoKss_4,1.114 //

deśabhaṅgād vidūraṃ ca gatvā deśaṃ tadanvitā /
māsamātraṃ sthitābhūvaṃ kṛcchrakarmopajīvinī // SoKss_4,1.115 //

śrutvā cānāthaśaraṇaṃ lokād vatseśvaraṃ tataḥ /
sabrāhmaṇīkā śīlaikapātheyāham ihāgatā // SoKss_4,1.116 //

āgatyaiva prasūtāsmi yugapat tanayāv ubhau /
sthitāsu cāsu tisṛṣu brāhmaṇīṣu sakhīṣv api // SoKss_4,1.117 //

śoko videśo dāridryaṃ dviguṇaḥ prasavo 'py ayam /
aho apāvṛtaṃ dvāram āpadāṃ mama vedhasā // SoKss_4,1.118 //

tad etayor gatir nāsti bālayor vardhanāya me /
ity ālocya parityajya lajjāṃ yoṣidvibhūṣaṇam // SoKss_4,1.119 //

mayā praviśya vatseśo rājā sadasi yācitaḥ /
kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam // SoKss_4,1.120 //

tadādeśena ca prāptaṃ mayā tvaccaraṇāntikam /
vipadaś ca nivṛttā me dvārāt pratihatā iva // SoKss_4,1.121 //

ity eṣa mama vṛttānto nāmnā piṅgalikāpy aham /
ābālyāgnikriyādhūmair yan me piṅgalite dṛśau // SoKss_4,1.122 //

sa tu śāntikaro devi devaro me videśagaḥ /
kutra tiṣṭhati deśe 'sāv iti nādyāpi budhyate // SoKss_4,1.123 //

evam uktasvavṛttāntāṃ kulīnety avadhārya tām /
prītyenāṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt // SoKss_4,1.124 //

iha śāntikaro nāma sthito 'smākaṃ purohitaḥ /
vaideśikaḥ sa jāne 'haṃ devaras te bhaviṣyati // SoKss_4,1.125 //

ity uktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām /
devī śāntikaraṃ prātar ānāyyāpṛcchad anvayam // SoKss_4,1.126 //

uktānvayāya tasmai ca sā saṃjātasuniścayā /
iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat // SoKss_4,1.127 //

jātāyāṃ ca parijñaptau jñātabandhukṣayo 'tha saḥ /
brāhmaṇīṃ bhrātṛjāyāṃ tāṃ ninye śāntikaro gṛham // SoKss_4,1.128 //

tatrānuśocya pitarau bhrātaraṃ ca yathocitam /
āśvāsayām āsa sa tāṃ bālakadvitayānvitām // SoKss_4,1.129 //

devī vāsavadattāpi tasyās tau bālakau sutau /
purohitau svaputrasya bhāvinaḥ paryakalpayat // SoKss_4,1.130 //

jyeṣṭhas tayoḥ śāntisomo nāmnā vaiśvāgaro 'paraḥ /
kṛtas tayaiva devyā ca vitīrṇabahusaṃpadā // SoKss_4,1.131 //

andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ /
purogair nīyamānasya hetumātraṃ svapauruṣam // SoKss_4,1.132 //

yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ /
bālakau tau tayoḥ sā ca mātā śāntikaraś ca saḥ // SoKss_4,1.133 //

tato gacchatsu divaseṣv ekadā pañcabhiḥ sutaiḥ /
sahāgatām upādāya śarāvān kumbhakārikām // SoKss_4,1.134 //

dṛṣṭvā svamandire kāṃcid devyā vāsavadattayā /
sā brāhmaṇī piṅgalikā jagade pārśvavartinī // SoKss_4,1.135 //

pañcaitasyāḥ suto 'dyāpi naiko me sakhi dṛśyatām /
puṇyānām īdṛśaṃ pātram īdṛśy api na mādṛśī // SoKss_4,1.136 //

tataḥ piṅgalikāvādīd devi duḥkhāya jāyate /
prajeyaṃ pāpabhūyiṣṭhā daridreṣv eva bhūyasī // SoKss_4,1.137 //

yuṣmādṛśeṣu jāyeta yaḥ sa ko 'py uttamo bhavet /
tad alaṃ tvarayā prāpsyasy acirāt svocitaṃ sutam // SoKss_4,1.138 //

iti piṅgalikoktāpi sotsukā sutajanmani /
abhūd vāsavadattā sā taccintākrāntamānasā // SoKss_4,1.139 //

girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt /
tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ // SoKss_4,1.140 //

ity uktā vatsarājena tatkālaṃ cāgatena sā /
devī labdhāśayenāśu cakāra vrataniścayam // SoKss_4,1.141 //

tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ /
sarāṣṭraś cāpi vidadhe śaṃkarārādhanavratam // SoKss_4,1.142 //

trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ /
prasādaprakaṭībhūtaḥ svayaṃ svapne samādiśat // SoKss_4,1.143 //

uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ /
nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ // SoKss_4,1.144 //

iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya /
adhigatavaram āśu daṃpatī tau pramadam akṛtrimam āpatuḥ kṛtārthau // SoKss_4,1.145 //

utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ /
devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni // SoKss_4,1.146 //

katipayadivasāpagame tasyāḥ svapne jaṭādharaḥ puruṣaḥ /
ko 'py atha devyā vāsavadattāyāḥ phalam upetya dadau // SoKss_4,1.147 //

tataḥ sa viniveditasphuṭatathāvidhasvapnayā saha pramuditas tayā samabhinandito mantribhiḥ /
vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ // SoKss_4,1.148 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare naravāhanadattajananalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

atha vāsavadattāyā vatseśahṛdayotsavaḥ /
saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ // SoKss_4,2.1 //

sā babhau lolanetreṇa mukhenāpāṇḍukāntinā /
śaśāṅkeneva garbhasthakāmapremopagāminā // SoKss_4,2.2 //

āsīnāyāḥ patisnehād ratiprītī ivāgate /
rejatuḥ pratime tasyā maṇiparyaṅkapārśvayoḥ // SoKss_4,2.3 //

bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ /
mūrtā vidyā ivāyātāḥ sakhyas tāṃ paryupāsata // SoKss_4,2.4 //

vinīlapallavaśyāmamukhau sātha payodharau /
sūnor garbhābhiṣekāya babhāra kalaśāv iva // SoKss_4,2.5 //

svacchasphuritasacchāyamaṇikuṭṭimaśobhinaḥ /
sukhaśayyāgatā madhye mandirasya rarāja sā // SoKss_4,2.6 //

bhāvitattanayākrāntiśaṅkākampitavāribhiḥ /
upetya sevyamāneva samantād ratnarāśibhiḥ // SoKss_4,2.7 //

tasyā vimānamadhyastharatnotthā pratimā babhau /
vidyādharaśrīr nabhasā praṇāmārtham ivāgatā // SoKss_4,2.8 //

mantrasādhanasaṃnaddhasādhakendrakathāsu ca /
babhūva sā dohadinī prasaṅgopanatāsu ca // SoKss_4,2.9 //

sarasārabdhasaṃgītā vidyādharavarāṅganāḥ /
svapne tām ambarotsaṅgam ārūḍhām upatasthire // SoKss_4,2.10 //

prabuddhā sevituṃ sākṣāt tad evābhilalāṣa sā /
nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam // SoKss_4,2.11 //

taṃ ca dohadam etasyā devyā yaugandharāyaṇaḥ /
yantramantrendrajālādiprayogaiḥ samapūrayat // SoKss_4,2.12 //

vijahāra ca sā tais taiḥ prayogair gaganasthitā /
pauranārījanotpakṣmalocanāścaryadāyibhiḥ // SoKss_4,2.13 //

ekadā vāsakasthāyās tasyāś ca samajāyata /
hṛdi vidyādharodārakathāśravaṇakautukam // SoKss_4,2.14 //

tatas tayārthito devyā tatra yaugandharāyaṇaḥ /
tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām // SoKss_4,2.15 //

asty ambikājanayitā nagendro himavān iti /
na kevalaṃ girīṇāṃ yo gurur gaurīpater api // SoKss_4,2.16 //

vidyādharanivāse ca tasmin vidyādharādhipaḥ /
uvāsa rājā jīmūtaketur nāma mahācale // SoKss_4,2.17 //

tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ /
nāmnānvarthena vikhyāto yo manorathadāyakaḥ // SoKss_4,2.18 //

kadācic ca sa jīmūtaketū rājābhyupetya tam /
udyāne devatātmānaṃ kalpadrumam ayācata // SoKss_4,2.19 //

sarvadā prāpyate 'smābhis tvattaḥ sarvam abhīpsitam /
tad aputrāya me dehi deva putraṃ guṇānvitam // SoKss_4,2.20 //

tataḥ kalpadrumo 'vādīd rājann utpatsyate tava /
jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ // SoKss_4,2.21 //

tac chrutvā sa prahṛṣṭaḥ san kalpavṛkṣaṃ praṇamya tam /
gatvā nivedya tad rājā nijāṃ devīm anandayat // SoKss_4,2.22 //

atha tasyācirād eva rājñaḥ sūnur ajāyata /
jīmūtavāhanaṃ taṃ ca nāmnā sa vidadhe pitā // SoKss_4,2.23 //

tataḥ sahajayā sākaṃ sarvabhūtānukampayā /
jagāma sa mahāsattvo vṛddhiṃ jīmūtavāhanaḥ // SoKss_4,2.24 //

kramāc ca yauvarājyasthaḥ paricaryāprasāditam /
lokānukampī pitaraṃ vijane sa vyajijñapat // SoKss_4,2.25 //

jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ /
sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ // SoKss_4,2.26 //

paropakṛtisaṃbhūtaṃ tad eva yadi hanta tat /
kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam // SoKss_4,2.27 //

saṃpac ca vidyud iva sā lokalocanakhedakṛt /
lolā kvāpi layaṃ yāti yā parānupakāriṇī // SoKss_4,2.28 //

tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
parārthaṃ viniyujyeta tadāptaṃ tat phalaṃ bhavet // SoKss_4,2.29 //

tat tathāhaṃ karomīha yathaitasya samṛddhibhiḥ /
adaridrā bhavaty eṣa sarvārthijanasaṃhatiḥ // SoKss_4,2.30 //

iti vijñāpya pitaraṃ tadanujñām avāpya saḥ /
jīmūtavāhano gatvā taṃ kalpadrumam abravīt // SoKss_4,2.31 //

deva tvaṃ śaśvad asmākam abhīṣṭaṃ phaladāyakaḥ /
tad ekam idam adya tvaṃ mama pūraya vāñchitam // SoKss_4,2.32 //

adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe /
svasty astu te pradatto 'si lokāya draviṇārthine // SoKss_4,2.33 //

ity uktas tena dhīreṇa kalpavṛkṣo vavarṣa saḥ /
kanakaṃ bhūtale bhūri nananduś cākhilāḥ prajāḥ // SoKss_4,2.34 //

dayālur bodhisattvāṃśaḥ ko 'nyo jīmūtavāhanāt /
śaknuyād arthisāt kartum api kalpadrumaṃ kṛtī // SoKss_4,2.35 //

iti jātānurāgāsu tato dikṣu vidikṣv api /
jīmūtavāhanasyoccaiḥ paprathe viśadaṃ yaśaḥ // SoKss_4,2.36 //

tataḥ putraprathābaddhamūlaṃ rājyaṃ samatsarāḥ /
dṛṣṭvā jīmūtaketos tadgotrajā vikṛtiṃ yayuḥ // SoKss_4,2.37 //

dānopayuktasatkalpavṛkṣayuktāspadaṃ ca tat /
menire niṣprabhāvatvāj jetuṃ sukaram eva te // SoKss_4,2.38 //
[-yuktāspadaṃ em. for -muktāspadaṃ]

tataḥ saṃbhūya yuddhāya kṛtabuddhiṣu teṣu ca /
pitaraṃ tam uvācaivaṃ dhīro jīmūtavāhanaḥ // SoKss_4,2.39 //

yathā śarīram evedaṃ jalabudbudasaṃnibham /
pravātadīpacapalās tathā kasya kṛte śriyaḥ // SoKss_4,2.40 //

tā apy anyopamardena manasvī ko 'bhivāñchati /
tasmāt tata mayā naiva yoddhavyaṃ gotrajaiḥ saha // SoKss_4,2.41 //

rājyaṃ tyaktvā tu gantavyam itaḥ kvāpi vanaṃ mayā /
āsatāṃ kṛpaṇā ete mā bhūt svakulasaṃkṣayaḥ // SoKss_4,2.42 //

ity uktavantaṃ jīmūtavāhanaṃ sa pitā tataḥ /
jīmūtaketur apy evaṃ jagāda kṛtaniścayaḥ // SoKss_4,2.43 //

mayāpi putra gantavyaṃ kā hi vṛddhasya me spṛhā /
rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā // SoKss_4,2.44 //

evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ /
pitrā jagāma jīmūtavāhano malayācalam // SoKss_4,2.45 //

tatrādhivāse siddhānāṃ candanacchannanirjhare /
sa tasthāv āśramapade paricaryāparaḥ pituḥ // SoKss_4,2.46 //

atha siddhādhirājasya vaśī viśvāvasoḥ sutaḥ /
mittraṃ mittrāvasur nāma tasyātra samapadyata // SoKss_4,2.47 //

tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām /
janmāntarapriyatamāṃ jñānī jīmūtavāhanaḥ // SoKss_4,2.48 //

tatkālaṃ ca tayos tulyaṃ yūnor anyonyadarśanam /
abhūn manomṛgāmandavāgurābandhasaṃnibham // SoKss_4,2.49 //

tato 'kasmāt samabhetya trijagatpūjyam ekadā /
jīmūtavāhanaṃ prītaḥ sa mittrāvasur abhyadhāt // SoKss_4,2.50 //

kanyā malayavatyākhyā svasā me 'sti kanīyasī /
tām ahaṃ te prayacchāmi mamecchāṃ mānyathā kṛthāḥ // SoKss_4,2.51 //

tac chrutvaiva sa jīmūtavāhano 'pi jagāda tam /
yuvarāja mamābhūt sā bhāryā pūrve 'pi janmani // SoKss_4,2.52 //

tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt /
jātismaro 'smy ahaṃ sarvaṃ pūrvajanma smarāmi tat // SoKss_4,2.53 //

ity uktavantaṃ tatkālaṃ mittrāvasur uvāca tam /
janmāntarakathāṃ tāvac chaṃsaitāṃ kautukaṃ hi me // SoKss_4,2.54 //

etan mittrāvasoḥ śrutvā tasmai jīmūtavāhanaḥ /
sukṛtī kathayām āsa pūrvajanmakathām imām // SoKss_4,2.55 //

asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam /
himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana // SoKss_4,2.56 //

tataś cādhaḥ sthitas tatra krīḍan gauryā samaṃ haraḥ /
śaśāpollaṅghanakruddho martyayonau pateti mām // SoKss_4,2.57 //

prāpya vidyādharīṃ bhāryāṃ niyojya svapade sutam /
punar vaidyādharīṃ yoniṃ smṛtajātiḥ prapatsyase // SoKss_4,2.58 //

evaṃ niśamya śāpāntam uktvā śarve tirohite /
acireṇaiva jāto 'haṃ bhūtale vaṇijāṃ kule // SoKss_4,2.59 //

nagaryāṃ valabhīnāmnyāṃ mahādhanavaṇiksutaḥ /
vasudattābhidhānaḥ san vṛddhiṃ ca gatavān aham // SoKss_4,2.60 //

kālena yauvanasthaś ca pitrā kṛtaparicchadaḥ /
dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā // SoKss_4,2.61 //

āgacchantaṃ tato 'ṭavyāṃ taskarā vinipatya mām /
hṛtasvam anayan baddhvā svapallīṃ caṇḍikāgṛham // SoKss_4,2.62 //

viloladīrghayā ghoraṃ raktāṃśukapatākayā /
jighatsataḥ paśuprāṇān kṛtāntasyeva jihvayā // SoKss_4,2.63 //

tatrāham upahārārtham upanīto nijasya taiḥ /
prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam // SoKss_4,2.64 //

sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'py abhavan mayi /
vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam // SoKss_4,2.65 //

tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ /
aicchad ātmopahāreṇa kartuṃ pūjāsamāpanam // SoKss_4,2.66 //

maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam /
ity ukto divyayā vācā prahṛṣṭaś ca jagāda saḥ // SoKss_4,2.67 //

tvaṃ prasannā varaḥ ko 'nyas tathāpy etāvad arthaye /
janmāntare 'pi me sakhyam anena vaṇijāstv iti // SoKss_4,2.68 //

evam astv iti śāntāyāṃ vāci māṃ śabaro 'tha saḥ /
pradattasaviśeṣārthaṃ prajighāya nijaṃ gṛham // SoKss_4,2.69 //

mṛtyor mukhāt pravāsāc ca tataḥ pratyāgate mayi /
akaroj jñātavṛttāntaḥ pitā mama mahotsavam // SoKss_4,2.70 //

kālena tatra cāpaśyam ahaṃ sārthāvaluṇṭhanāt /
vaṣṭabhyānāyitaṃ rājñā tam eva śabarādhipam // SoKss_4,2.71 //

tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim /
mocitaḥ svarṇalakṣeṇa sa mayā vadhanigrahāt // SoKss_4,2.72 //

prāṇadānopakārasya kṛtvaivaṃ pratyupakriyām /
ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram // SoKss_4,2.73 //

satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam /
nidhāya mayi pallīṃ svāṃ prāyāt sa śabarādhipaḥ // SoKss_4,2.74 //

tatra pratyupakārārthaṃ cintayan prābhṛtaṃ mama /
svalpaṃ sa mene svādhīnaṃ muktākastūrikādy api // SoKss_4,2.75 //

tataḥ sātiśayaṃ prāptuṃ muktāsāraṃ sa matkṛte /
dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam // SoKss_4,2.76 //

bhramaṃś ca tatra tīrasthadevāgāraṃ mahat saraḥ /
prāpa tulyaiḥ kṛtaprītis tadabjair mittrarāgibhiḥ // SoKss_4,2.77 //

tatrāśaṅkyāmbupānārtham āgamaṃ vanyahastinām /
channaḥ sa tasthāv ekānte sacāpas tajjighāṃsayā // SoKss_4,2.78 //

tāvat tatra sarastīragataṃ pūjayituṃ haram /
āgatām adbhutākārāṃ kumārīṃ siṃhavāhanām // SoKss_4,2.79 //

sa dadarśa tuṣārādrirājaputrīm ivāparām /
paricaryāparāṃ śaṃbhoḥ kanyakābhāvavartinīm // SoKss_4,2.80 //

dṛṣṭvā ca vismayākrāntaḥ śabaraḥ sa vyacintayat /
keyaṃ syād yadi martyastrī tat kathaṃ siṃhavāhanā // SoKss_4,2.81 //

atha divyā kathaṃ dṛśyā mādṛśais tad iyaṃ dhruvam /
cakṣuṣoḥ pūrvapuṇyānāṃ mūrtā pariṇatir mama // SoKss_4,2.82 //

anayā yadi mittraṃ taṃ yojayeyam ahaṃ tataḥ /
kāpy anyaiva mayā tasya kṛtā syāt pratyupakriyā // SoKss_4,2.83 //

tad etām upasarpāmi tāvaj jijñāsituṃ varam /
ity ālocya sa mittraṃ me śabaras tām upāyayau // SoKss_4,2.84 //

tāvac ca sāvatīryaiva siṃhāc chāyāniṣādinaḥ /
kanyāgatya saraḥ padmāny avacetuṃ pracakrame // SoKss_4,2.85 //

taṃ ca dṛṣṭvāntikaprāptaṃ śabaraṃ sā kṛtānatim /
apūrvam atithiprītyā svāgatenānvarañjayat // SoKss_4,2.86 //

kas tvaṃ kiṃ cāgato 'sy etāṃ bhūmim atyantadurgamām /
iti pṛṣṭavatīṃ tāṃ ca śabaraḥ pratyuvāca saḥ // SoKss_4,2.87 //

ahaṃ bhavānīpādaikaśaraṇaḥ śabarādhipaḥ /
āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam // SoKss_4,2.88 //

tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt /
sārthavāhasutaḥ śrīmān vasudatto mayā smṛtaḥ // SoKss_4,2.89 //

sa hi tvam iva rūpeṇa yauvanena ca sundari /
advitīyo 'sya viśvasya nayanāmṛtanirjharaḥ // SoKss_4,2.90 //

sā dhanyā kanyakā loke yasyās teneha gṛhyate /
maittrīdānadayādhairyanidhinā kaṅkaṇī karaḥ // SoKss_4,2.91 //

tat tvadākṛtir eṣā cet tādṛśena na yujyate /
vyarthaṃ vahati tat kāmaḥ kodaṇḍam iti me vyathā // SoKss_4,2.92 //

iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā /
sābhūt kumārī kaṃdarpamohamantrākṣarair iva // SoKss_4,2.93 //

uvāca taṃ ca śabaraṃ preryamāṇā manobhuvā /
kva sa te suhṛd ānīya tāvan me darśyatām iti // SoKss_4,2.94 //

tac chrutvā ca tathety uktā tām āmantrya tadaiva saḥ /
kṛtārthamānī muditaḥ pratasthe śabaras tataḥ // SoKss_4,2.95 //

prāpya svapallīm ādāya muktāmṛgamadādikam /
bhūri bhāraśatair hāryam asmadgṛham athāyayau // SoKss_4,2.96 //

sarvaiḥ puraskṛtas tatra praviśya prābhṛtaṃ ca tat /
matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat // SoKss_4,2.97 //

utsavena ca yāte 'smin dine rātrau sa me rahaḥ /
kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat // SoKss_4,2.98 //

ehi tatraiva gacchāva ity uktvā ca samutsukam /
mām ādāya niśi svairaṃ sa prāyāc chabarādhipaḥ // SoKss_4,2.99 //

prātaś ca māṃ gataṃ kvāpi buddhvā saśabarādhipam /
tatprītipratyayāt tasthau dhṛtim ālambya matpitā // SoKss_4,2.100 //

ahaṃ ca prāpito 'bhūvaṃ kramāt tena tarasvinā /
śabareṇa tuṣārādriṃ kṛtādhvaparikarmaṇā // SoKss_4,2.101 //

tac ca prāpya saraḥ sāyaṃ snātvā svāduphalāśanau /
ahaṃ ca sa ca tām ekāṃ vane tatroṣitau niśām // SoKss_4,2.102 //

latābhiḥ kīrṇakusumaṃ bhṛṅgīsaṃgītasundaram /
śubhagandhavahaṃ hāri jvalitauṣadhidīpikam // SoKss_4,2.103 //

rates tad vāsaveśmeva viśrāntyai girikānanam /
āvayor abhavan naktaṃ pibatos tatsarojalam // SoKss_4,2.104 //

tato 'nyedyuḥ pratipadaṃ tattadutkalikābhṛtā /
pratyudgateva manasā mama tanmārgadhāvinā // SoKss_4,2.105 //

cakṣuṣā dakṣiṇenāpi sūcitāgamanāmunā /
didṛkṣayeva sphuratā sā kanyātrāgatābhavat // SoKss_4,2.106 //

saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā /
śaradambhodharotsaṅgasaṅginīvendavī kalā // SoKss_4,2.107 //

vilasadvismayautsukyasādhvasaṃ paśyataś ca tām /
mamāvartata tatkālaṃ na jāne hṛdayaṃ katham // SoKss_4,2.108 //

athāvatīrya siṃhāt sā puṣpāṇy uccitya kanyakā /
snātvā sarasi tattīragataṃ haram apūjayat // SoKss_4,2.109 //

pūjāvasāne copetya sa sakhā śabaro mama /
praṇamyātmānam āvedya tām avocat kṛtādarām // SoKss_4,2.110 //

ānītaḥ sa mayā devi suhṛd yogyo varas tava /
manyase yadi tat tubhyaṃ darśayāmy adhunaiva tam // SoKss_4,2.111 //

tac chrutvā darśayety ukte tayā sa śabaras tataḥ /
āgatya nikaṭaṃ nītvā māṃ tasyāḥ samadarśayat // SoKss_4,2.112 //

sāpi māṃ tiryag ālokya cakṣuṣā praṇayasrutā /
madanāveśavaśagā śabareśaṃ tam abhyadhāt // SoKss_4,2.113 //

sakhā te mānuṣo nāyaṃ kāmaṃ ko 'py ayam āgataḥ /
madvañcanāya devo 'dya martyasyaiṣākṛtiḥ kutaḥ // SoKss_4,2.114 //

tad ākarṇyoktavān asmi tāṃ pratyāyayituṃ svayam /
satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane // SoKss_4,2.115 //

ahaṃ hi sārthavāhasya valabhīvāsinaḥ sutaḥ /
mahādhanābhidhānasya maheśvaravarārjitaḥ // SoKss_4,2.116 //

tapasyan sa hi putrārtham uddiśya śaśiśekharam /
samādiśyata tenaivaṃ svapne devena tuṣyatā // SoKss_4,2.117 //

uttiṣṭhotpatsyate ko'pi mahātmā tanayas tava /
rahasyaṃ paramaṃ caitad alam uktvātra vistaram // SoKss_4,2.118 //

etac chrutvā prabuddhasya tasya kālena cātmajaḥ /
aham eṣa samutpanno vasudatta iti śrutaḥ // SoKss_4,2.119 //

ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛn mayā /
deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ // SoKss_4,2.120 //

eṣa me tattvasaṃkṣepa ity uktvā virate mayi /
ābhāṣatātha kanyā sa lajjayāvanatānanā // SoKss_4,2.121 //

asty etan māṃ ca jāne 'dya svapne 'rcitavatīṃ haraḥ /
prātaḥ prāpsyasi bhartāram iti tuṣṭaḥ kilādiśat // SoKss_4,2.122 //

tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
iti vāksudhayā sā mām ānandya viratābhavat // SoKss_4,2.123 //

saṃmantryātha tayā sākaṃ vivāhāya yathāvidhi /
akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham // SoKss_4,2.124 //

tataḥ sā siṃham āhūya vāhanaṃ taṃ svasaṃjñayā /
atrārohāryaputreti mām abhāṣata sundarī // SoKss_4,2.125 //

athāhaṃ tena suhṛdānuyātaḥ śabareṇa tam /
siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān // SoKss_4,2.126 //

tataḥ prasthitavān asmi kṛtakṛtyo nijaṃ gṛham /
kāntayā saha siṃhastho mitre tasmin puraḥsare // SoKss_4,2.127 //

tadīyaśaranirbhinnahariṇāmiṣavṛttayaḥ /
krameṇa te vayaṃ sarve saṃprāptā valabhīṃ purīm // SoKss_4,2.128 //

tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham /
sāścaryas tad drutaṃ gatvā mama pitre 'bravīj janaḥ // SoKss_4,2.129 //

so 'pi pratyudgato harṣād avatīrṇaṃ mṛgendrataḥ /
pādāvanamraṃ dṛṣṭvā mām abhyanandat savismayaḥ // SoKss_4,2.130 //

ananyasadṛśīṃ tāṃ ca kṛtapādābhivandanām /
paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit // SoKss_4,2.131 //

praveśya mandiraṃ cāsmān vṛttāntaṃ paripṛcchya ca /
praśaṃsañ śabarādhīśasauhārdaṃ cotsavaṃ vyadhāt // SoKss_4,2.132 //

tato mauhūrtikādeśād anyedyur varakanyakā /
sā mayā pariṇītābhūn militākhilabandhunā // SoKss_4,2.133 //

tad ālokya ca so 'kasmān madvadhūvāhanas tadā /
siṃhaḥ sarveṣu paśyatsu saṃpannaḥ puruṣākṛtiḥ // SoKss_4,2.134 //

kim etad iti vibhrānte jane tatra sthite 'khile /
sa divyavastrābharaṇo naman mām evam abravīt // SoKss_4,2.135 //

ahaṃ citrāṅgado nāma vidyādhara iyaṃ ca me /
sutā manovatī nāma kanyā prāṇādhikapriyā // SoKss_4,2.136 //

etām aṅke sadā kṛtvā vipinena bhramann aham /
prāptavān ekadā gaṅgāṃ bhūritīratapovanām // SoKss_4,2.137 //

tapasvilaṅghanatrāsāt tasyā madhyena gacchataḥ /
apatan mama daivāc ca puṣpamālā tadambhasi // SoKss_4,2.138 //

tato 'kasmāt samutthāya nārado 'ntarjalasthitaḥ /
pṛṣṭhe tayā patitayā kruddho mām aśapan muniḥ // SoKss_4,2.139 //

auddhatyenāmunā pāpa gaccha siṃho bhaviṣyasi /
himācale gataś caitāṃ sutāṃ pṛṣṭhena vakṣyasi // SoKss_4,2.140 //

yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate /
tadā taddarśanād eva śāpād asmād vimokṣase // SoKss_4,2.141 //

ity ahaṃ muninā śaptaḥ siṃhībhūya himācale /
atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan // SoKss_4,2.142 //

anantaraṃ yathā yatnāc chabarādhipater idam /
saṃpannaṃ sarvakalyāṇaṃ tathā viditam eva te // SoKss_4,2.143 //

tat sādhayāmi bhadraṃ vas tīrṇaḥ śāpo mayaiṣa saḥ /
ity uktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ // SoKss_4,2.144 //

tatas tadvismayākrānto nandatsvajanabāndhavaḥ /
ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam // SoKss_4,2.145 //

ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati /
suhṛtsu naiva tṛpyanti prāṇair apy upakṛtya ye // SoKss_4,2.146 //

iti cātra na ko nāma sacamatkāram abhyadhāt /
dhyāyan dhyāyann udāraṃ tac chabarādhipaceṣṭitam // SoKss_4,2.147 //

rājāpi tat tathā buddhvā tatratyas tasya sanmateḥ /
atuṣyad asmatsnehena śabarādhipateḥ param // SoKss_4,2.148 //

tuṣṭaś ca tasmai matpitrā dāpitaḥ sahasaiva ca /
aśeṣam aṭavīrājyaṃ ratnopāyanadāyinā // SoKss_4,2.149 //

tatas tayā manovatyā patnyā mittreṇa tena ca /
kṛtārthaḥ śabarendreṇa tatrātiṣṭham ahaṃ sukhī // SoKss_4,2.150 //

sa ca ślathīkṛtātmīyadeśavāsarasas tataḥ /
bhūyasāsmadgṛheṣv eva nyavasac chabarādhipaḥ // SoKss_4,2.151 //

parasparopakāreṣu sarvakālam atṛptayoḥ /
sa dvayor agamat kālo mama tasya ca mittrayoḥ // SoKss_4,2.152 //

acirāc ca manovatyāṃ tasyām ajani me sutaḥ /
bahiṣkṛtaḥ kulasyeva kṛtsnasya hṛdayotsavaḥ // SoKss_4,2.153 //

hiraṇyadattanāmā ca sa śanair vṛddhim āyayau /
kṛtavidyo yathāvac ca pariṇīto 'bhavat tataḥ // SoKss_4,2.154 //

tad dṛṣṭvā jīvitaphalaṃ pūrṇaṃ matvā ca matpitā /
vṛddho bhāgīrathīṃ prāyāt sadāro deham ujjhitum // SoKss_4,2.155 //

tato 'haṃ pitṛśokārtaḥ kathaṃcid bāndhavair dhṛtim /
grāhito gṛhabhāraṃ svam udvoḍhuṃ pratipannavān // SoKss_4,2.156 //

tadā manovatīmugdhamukhadarśanam ekataḥ /
anyataḥ śabarendreṇa saṃgamo māṃ vyanodayat // SoKss_4,2.157 //

tataḥ satputrasānandāḥ sukalatramanoramāḥ /
suhṛtsamāgamasukhā gatās te divasā mama // SoKss_4,2.158 //

kālenātha pravṛddhaṃ mām agrahīc cibuke jarā /
kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam // SoKss_4,2.159 //

tenāhaṃ sahasotpannavairāgyas tanayaṃ nijam /
kuṭumbabhārodvahane vanaṃ vāñchann ayojayam // SoKss_4,2.160 //

sadāraś ca gato 'bhūvaṃ giriṃ kālañjaraṃ tataḥ /
matsnehatyaktarājyena samaṃ śabarabhūbhṛtā // SoKss_4,2.161 //

tatra prāptena cātmīyā jātir vaidyādharī mayā /
śāpaś ca prāptaparyantaḥ sa śārvaḥ sahasā smṛtaḥ // SoKss_4,2.162 //

tac ca patnyai manovatyai tadaivākhyātavān aham /
sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum // SoKss_4,2.163 //

bhāryāmittre ime eva bhūyāstāṃ smarato mama /
anyajanmany apīty uktvā hṛdi kṛtvā ca śaṃkaram // SoKss_4,2.164 //

mayā giritaṭāt tasmān nipatya prasabhaṃ tataḥ /
tābhyāṃ svapatnīmittrābhyāṃ saha muktaṃ śarīrakam // SoKss_4,2.165 //

so 'haṃ tataḥ samutpanno nāmnā jīmūtavāhanaḥ /
vidyādharakule 'muṣminn eṣa jātismaro 'dhunā // SoKss_4,2.166 //

sa cāpi śabarendras tvaṃ jāto mittrāvasuḥ punaḥ /
tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ // SoKss_4,2.167 //

sāpi vidyādharī mittra mama bhāryā manovatī /
tava svasā samutpannā nāmnā valayavaty asau // SoKss_4,2.168 //

evaṃ me pūrvapatny eṣā bhaginī te bhavān api /
pūrvamittram ato yuktā pariṇetum asau mama // SoKss_4,2.169 //

kiṃ tu pūrvam ito gatvā mama pitror nivedaya /
tayoḥ pramāṇīkṛtayoḥ śiddhyaty etat tavepsitam // SoKss_4,2.170 //

itthaṃ niśamya jīmūtavāhanāt prītamānasaḥ /
gatvā mittrāvasuḥ sarvaṃ tatpitṛbhyāṃ śaśaṃsa tat // SoKss_4,2.171 //

abhinanditavākyaś ca tābhyāṃ hṛṣṭas tadaiva saḥ /
upagamya tam evārthaṃ svapitṛbhyāṃ nyavedayat // SoKss_4,2.172 //

tayor īpsitasaṃpattituṣṭayoḥ satvaraṃ ca saḥ /
yuvarājo vivāhāya saṃbhāram akarot svasuḥ // SoKss_4,2.173 //

tato jagrāha vidhivat tasyā jīmūtavāhanaḥ /
pāṇiṃ malayavatyāḥ sa siddharājapuraskṛtaḥ // SoKss_4,2.174 //

babhūva cotsavas tatra cañcaddyucaracāraṇaḥ /
saṃmilatsiddhasaṃghāto valgadvidyādharoddhuraḥ // SoKss_4,2.175 //

kṛtodvāhas tatas tasthau tasmiñ jīmūtavāhanaḥ /
malayādrau mahārheṇa vibhavena vadhūsakhaḥ // SoKss_4,2.176 //

ekadā ca śvaśuryeṇa sa mittrāvasunā saha /
velāvanāni jaladher avalokayituṃ yayau // SoKss_4,2.177 //

tatrāpaśyac ca puruṣaṃ yuvānaṃ vignam āgatam /
nivartayantaṃ jananīṃ hā putreti virāviṇīm // SoKss_4,2.178 //

apareṇa parityaktaṃ bhaṭenevānuyāyinā /
puruṣeṇa pṛthūttuṅgaṃ prāpayyaikaṃ śilātalam // SoKss_4,2.179 //

kas tvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
sa papraccha tataḥ so 'pi tasmai vṛttāntam abravīt // SoKss_4,2.180 //

purā kaśyapabhārye dve kadrūś ca vinatā tathā /
mithaḥ kathāprasaṅgena vivādaṃ kila cakratuḥ // SoKss_4,2.181 //

ādyā śyāmān raver aśvān avādīd aparā sitān /
anyonyadāsabhāvaṃ ca paṇam atra babandhatuḥ // SoKss_4,2.182 //

tato jayārthinī kadrūḥ svairaṃ nāgair nijātmajaiḥ /
viṣaphūtkāramalinān arkasyāśvān akārayat // SoKss_4,2.183 //

tādṛśāṃś copadarśyaitān vinatāṃ chadmanā jitām /
dāsīcakāra kaṣṭā hi strīṇām anyāsahiṣṇutā // SoKss_4,2.184 //

tad buddhvāgatya vinatātanayo garuḍas tadā /
sāntvena mātur dāsatvamuktiṃ kadrūm ayācata // SoKss_4,2.185 //

tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvat /
bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ // SoKss_4,2.186 //

tataḥ sudhāṃ samāhṛtya prativastu prayaccha naḥ /
mātaraṃ svīkuruṣvātha bhavān hi balināṃ varaḥ // SoKss_4,2.187 //

etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim /
sudhārthaṃ darśayām āsa garuḍo guru pauruṣam // SoKss_4,2.188 //

tataḥ parākramaprīto devas tatra svayaṃ hariḥ /
tuṣṭo 'smi te varaṃ kaṃcid vṛṇīṣvety ādideśa tam // SoKss_4,2.189 //

nāgā bhavantu me bhakṣyā iti so 'pi hares tataḥ /
vainateyo varaṃ vavre mātur dāsyena kopitaḥ // SoKss_4,2.190 //

tatheti hariṇādiṣṭo nijavīryārjitāmṛtaḥ /
sa caivam atha śakreṇa gadito jñātavastunā // SoKss_4,2.191 //

tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate /
nāgaiḥ sudhā yathā caināṃ tebhyaḥ pratyāharāmy aham // SoKss_4,2.192 //

etac chrutvā tathety uktvā sa vaiṣṇavavaroddhuraḥ /
sudhākalaśam ādāya tārkṣyo nāgān upāyayau // SoKss_4,2.193 //

varaprabhāvabhītāṃś ca mugdhān ārāj jagāda tān /
idam ānītam amṛtaṃ muktvāmbāṃ mama gṛhyatām // SoKss_4,2.194 //

bhayaṃ cet sthāpayāmy etad ahaṃ vo darbhasaṃstare /
unmocyāmbāṃ ca gacchāmi svīkurudhvam itaḥ sudhām // SoKss_4,2.195 //

tathety ukte ca tair nāgaiḥ sa pavitre kuśāstare /
sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ // SoKss_4,2.196 //

dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate /
yāvad ādadate nāgā niḥśaṅkās tat kilāmṛtam // SoKss_4,2.197 //

tāvan nipatya sahasā tān vimohya svaśaktitaḥ /
taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt // SoKss_4,2.198 //

viṣaṇṇās te 'tha nāgās taṃ lilihur darbhasaṃstaram /
kadācid amṛtaścyotalepo 'py asmin bhaved iti // SoKss_4,2.199 //

tena pāṭitajihvās te vṛthā prāpur dvijihvatām /
hāsyād ṛte kim anyat syād atilaulyavatāṃ phalam // SoKss_4,2.200 //

athālabdhāmṛtarasān nāgān vairī harer varāt /
tārkṣyaḥ pravavṛte bhoktuṃ tān nipatya punaḥ punaḥ // SoKss_4,2.201 //

tadāpāte ca pātālaṃ trāsanirjīvarājilam /
prabhṛṣṭagarbhiṇīgarbham abhūt kṣapitapannagam // SoKss_4,2.202 //

taṃ dṛṣṭvā cānvahaṃ tatra vāsukir bhujageśvaraḥ /
kṛtsnam ekapade naṣṭaṃ nāgalokam amanyata // SoKss_4,2.203 //

tato durvāravīryasya sadyas tasya vicintya saḥ /
samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ // SoKss_4,2.204 //

ekam ekaṃ pratidinaṃ nāgaṃ te preṣayāmy aham /
āhārahetoḥ pakṣīndra payodhipulinācale // SoKss_4,2.205 //

ātāle tu praveṣṭavyaṃ na tvayā mardakāriṇā /
nāgalokakṣayāt svārthas tavaiva hi vinaśyati // SoKss_4,2.206 //

iti vāsukinā proktas tatheti garuḍo 'nvaham /
tatpreṣitam ihaikaikaṃ nāgaṃ bhoktuṃ pracakrame // SoKss_4,2.207 //

tena krameṇa cāsaṃkhyāḥ phaṇino 'tra kṣayaṃ gatāḥ /
ahaṃ ca śaṅkhacūḍākhyo nāgo vāro mamādya ca // SoKss_4,2.208 //

ato 'haṃ garuḍāhārahetor vadhyaśilām imām /
mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ // SoKss_4,2.209 //

iti tasya vacaḥ śrutvā śaṅkhacūḍasya duḥkhitaḥ /
sāntaḥkhedaḥ sa jīmūtavāhanas tam abhāṣata // SoKss_4,2.210 //

aho kim api niḥsattvaṃ rājatvaṃ bata vāsukeḥ /
yat svahastena nīyante ripor āmiṣatāṃ prajāḥ // SoKss_4,2.211 //

kiṃ na prathamam ātmaiva tena datto garutmate /
klībenābhyarthitā keyaṃ svakulakṣayasākṣitā // SoKss_4,2.212 //

utpadya kaśyapāt pāpaṃ tārkṣyo 'pi kurute kiyat /
dehamātrakṛte mohaḥ kīdṛśo mahatām api // SoKss_4,2.213 //

tad ahaṃ tāvad adyaikaṃ rakṣāmi tvāṃ garutmataḥ /
svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe // SoKss_4,2.214 //

tac chrutvā śaṅkhacūḍo 'pi dhairyād etad uvāca tam /
śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ // SoKss_4,2.215 //

na kācasya kṛte jātu yuktā muktāmaṇeḥ kṣatiḥ /
na cāpy ahaṃ gamiṣyāmi kathāṃ kulakalaṅkitām // SoKss_4,2.216 //

ity uktvā taṃ niṣidhy aiva sādhur jīmūtavāhanam /
matvā garuḍavelāṃ ca sa kṣaṇāntaragāminīm // SoKss_4,2.217 //

śaṅkhacūḍo yayau tatra vāridhes tīravartinam /
antakāle namaskartuṃ gokarṇākhyam umāpatim // SoKss_4,2.218 //

gate tasmin sa kāruṇyanidhir jīmūtavāhanaḥ /
tattrāṇāyātmadānena bubudhe labdham antaram // SoKss_4,2.219 //

tatas tadvismṛtam iva kṣipraṃ kṛtvā svayuktitaḥ /
kāryāpadeśād vyasṛjan nijaṃ mittrāvasuṃ gṛham // SoKss_4,2.220 //

tatkṣaṇaṃ ca samāsannatārkṣyapakṣānilāhatā /
tatsattvadarśanāścaryād iva sā bhūr aghūrṇata // SoKss_4,2.221 //

tenāhiripum āyāntaṃ matvā jīmūtavāhanaḥ /
parānukampī tāṃ vadhyaśilām adhyāruroha saḥ // SoKss_4,2.222 //

kṣaṇāc cātra nipatyaiva mahāsattvaṃ jahāra tam /
āhatya cañcvā garuḍaḥ svacchāyāc chāditāmbaraḥ // SoKss_4,2.223 //

parisravadasṛgdhāraṃ cyutotkhātaśikhāmaṇim /
nītvā bhakṣayituṃ cainam ārebhe śikhare gireḥ // SoKss_4,2.224 //

tatkālaṃ puṣpavṛṣṭiś ca nipapāta nabhastalāt /
taddarśanāc ca kiṃ nv etad iti tārkṣyo visismiye // SoKss_4,2.225 //

tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
dadarśa rudhirāsārasiktaṃ vadhyaśilātalam // SoKss_4,2.226 //

hā dhiṅ madarthaṃ tenātmā datto nūnaṃ mahātmanā /
tat kutra nītas tārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati // SoKss_4,2.227 //

anviṣyāmi drutaṃ tāvat kadācit tam avāpnuyām /
iti sādhuḥ sa tadraktadhārām anusaran yayau // SoKss_4,2.228 //

atrāntare ca hṛṣṭaṃ taṃ dṛṣṭvā jīmūtavāhanam /
garuḍo bhakṣaṇaṃ muktvā savismayam acintayat // SoKss_4,2.229 //

kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā /
vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati // SoKss_4,2.230 //

ity antar vimṛśantaṃ ca tārkṣyaṃ tādṛgvidho 'pi saḥ /
nijagāda nijābhīṣṭasiddhyai jīmūtavāhanaḥ // SoKss_4,2.231 //

pakṣirāja mamāsty eva śarīre māṃsaśoṇitam /
tad akasmād atṛpto 'pi kiṃ nivṛtto 'si bhakṣaṇāt // SoKss_4,2.232 //

tac chrutvāścaryavaśagas taṃ sa papraccha pakṣirāṭ /
nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti // SoKss_4,2.233 //

nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya /
ārabdhā hy asamāptaiva kiṃ dhīrais tyajyate kriyā // SoKss_4,2.234 //

iti yāvac ca jīmūtavāhanaḥ prativakti tam /
tāvat sa śaṅkhacūḍo 'tra prāpto dūrād abhāṣata // SoKss_4,2.235 //

mā mā garutman naivaiṣa nāgo nāgo hy ahaṃ tava /
tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ // SoKss_4,2.236 //

tac chrutvātīva vibhrānto babhūva sa khageśvaraḥ /
vāñchitāsiddhikhedaṃ ca bheje jīmūtavāhanaḥ // SoKss_4,2.237 //

tato 'nyonyasamālāpakrandadvidyādharādhipam /
buddhvā taṃ bhakṣitaṃ mohād garutmān abhyatapyata // SoKss_4,2.238 //

aho bata nṛśaṃsasya pāpam āpatitaṃ mama /
kiṃ vā sulabhapāpā hi bhavanty unmārgavṛttayaḥ // SoKss_4,2.239 //

ślāghyas tv eṣa mahātmaikaḥ parārthaprāṇadāyinā /
mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam // SoKss_4,2.240 //

iti taṃ cintayantaṃ ca garuḍaṃ pāpaśuddhaye /
vahniṃ vivikṣuṃ jīmūtavāhano 'tha jagāda saḥ // SoKss_4,2.241 //

pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet /
tad idānīṃ na bhūyas te bhakṣyā hīme bhujaṃgamāḥ // SoKss_4,2.242 //

kāryaś cānuśayas teṣu pūrvabhukteṣu bhogiṣu /
eṣo 'tra hi pratīkāro vṛthānyac cintitaṃ tava // SoKss_4,2.243 //

ity uktas tena sa prītas tārkṣyo bhūtānukampinā /
tatheti pratipede tadvākyaṃ tasya guror iva // SoKss_4,2.244 //

yayau cāmṛtam ānetuṃ nākāj jīvayituṃ javāt /
kṣatāṅgaṃ tatra taṃ cānyān asthiśeṣān ahīn api // SoKss_4,2.245 //

tataś ca sākṣād āgatya devyā sikto 'mṛtena saḥ /
jīmūtavāhano gauryā tadbhāryābhaktituṣṭayā // SoKss_4,2.246 //

tenādhikatarodbhūtakāntīny aṅgāni jajñire /
tasya sānandagīrvāṇadundubhidhvanibhiḥ saha // SoKss_4,2.247 //

svasthotthite tatas tasminn ānīya garuḍo 'pi tat /
kṛtsne velātaṭe 'py atra vavarṣāmṛtam ambarāt // SoKss_4,2.248 //

tena sarve samuttasthur jīvantas tatra pannagāḥ /
babhau tac ca tadā bhūribhujaṃgakulasaṃkulam // SoKss_4,2.249 //

velāvanaṃ vinirmuktavainateyabhayaṃ tataḥ /
pātālam iva jīmūtavāhanālokanāgatam // SoKss_4,2.250 //

tato kṣayeṇa dehena yaśasā ca virājitam /
buddhvābhyanandat taṃ bandhujano jīmūtavāhanam // SoKss_4,2.251 //

nananda tasya bhāryā ca sajñātiḥ pitarau tathā /
ko na prahṛṣyed dūḥkhena sukhatvaparivartinā // SoKss_4,2.252 //

visṛṣṭas tena ca yayau śaṅkhacūḍo rasātalam /
svacchandam avisṛṣṭaṃ ca lokāṃs trīn api tadyaśaḥ // SoKss_4,2.253 //

tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemus taṃ vidyādharatilakam abhyetya sabhayāḥ /
svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim // SoKss_4,2.254 //

tair eva cārthyamānaḥ sukṛtī jīmūtavāhanaḥ sa tataḥ /
malayācalād agacchan nijanilayaṃ tuhinaśailataṭam // SoKss_4,2.255 //

tatra pitṛbhyāṃ sahito mittrāvasunā ca malayavatyā ca /
dhīraś cirāya bubhuje vidyādharacakravartipadam // SoKss_4,2.256 //

evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām /
svayam anudhāvanti sadā kalyāṇaparamparāḥ padavīm // SoKss_4,2.257 //

ity ākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt /
mumude vāsavadattā garbhabharodāradohadinī // SoKss_4,2.258 //

tadanu tadanuṣaṅgaprāptayā prītibhājām anavaratanideśapratyayād devatānām /
nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya // SoKss_4,2.259 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare naravāhanadattajananalambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tato vāsavadattā sā vatsarājaṃ samīpagam /
vijane sacivair yuktam anyedyur idam abravīt // SoKss_4,3.1 //

yataḥ prabhṛti garbho 'yam āryaputra dhṛto mayā /
tataḥ prabhṛti tadrakṣā tīvrā māṃ hṛdi bādhate // SoKss_4,3.2 //

adya taccintayā cāhaṃ suptā niśi kathaṃcana /
jāne dṛṣṭavatī kaṃcit svapne puruṣam āgatam // SoKss_4,3.3 //

bhasmāṅgarāgasitayā śekharīkṛtacandrayā /
piśaṅgajaṭayā mūrtyā śobhitaṃ śūlahastayā // SoKss_4,3.4 //

sa ca mām abhyupetyaiva sānukampa ivāvadat /
putri garbhakṛte cintā na kāryā kācana tvayā // SoKss_4,3.5 //

ahaṃ tavainaṃ rakṣāmi datto hy eṣa mayaiva te /
kiṃcānyac chṛṇu vacmy eva tava pratyayakāraṇam // SoKss_4,3.6 //

śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati /
avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim /
pañcabhis tanayair yuktā bahubandhujanāvṛtā // SoKss_4,3.7 //

sā ca duścāriṇī yoṣit svabāndhavabalāt patim /
taṃ ghātayitum icchantī sarvaṃ mithyā bravīti tat // SoKss_4,3.8 //

tvaṃ cātra putri vatseśaṃ pūrvaṃ vijñāpayes tathā /
tasyāḥ sakāśāt sa yathā sādhur mucyeta kustriyaḥ // SoKss_4,3.9 //

ity ādiśya gate tasminn antardhānaṃ mahātmani /
prabuddhā sahasaivāhaṃ bibhātā ca vibhāvarī // SoKss_4,3.10 //

evam ukte tayā devyā śarvānugrahavādinaḥ /
tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ // SoKss_4,3.11 //

tasminn eva kṣaṇe cātra praviśyārtānukampinam /
vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat // SoKss_4,3.12 //

āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā /
pañcaputrān gṛhītvā svam ākṣipya vivaśaṃ patim // SoKss_4,3.13 //

tac chrutvā nṛpatir devīsvapnasaṃvādavismitaḥ /
praveśyatām ihaiveti pratīhāraṃ tam ādiśat // SoKss_4,3.14 //

svapnasatyatvasaṃjātasatputraprāptiniścayaḥ /
devī vāsavadattāpi sā saṃprāpa parāṃ mudam // SoKss_4,3.15 //

atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam /
pratīhārājñayā yoṣid bhartṛyuktā viveśa sā // SoKss_4,3.16 //

praviśyāśritadainyā ca yathākramakṛtānatiḥ /
atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat // SoKss_4,3.17 //

ayaṃ niraparādhāyā mama bhartā bhavann api /
na prayacchaty anāthāyā bhojanācchādanādikam // SoKss_4,3.18 //

ity uktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat /
deva mithyā vadaty eṣā sabandhur madvadhaiṣiṇī // SoKss_4,3.19 //

ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ /
etadbandhava evānye taṭasthā me 'tra sākṣiṇaḥ // SoKss_4,3.20 //

evaṃ vijñāpitas tena rājā svayam abhāṣata /
devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā // SoKss_4,3.21 //

tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabandhavā /
iti rājñodite 'vādīd dhīmān yaugandharāyaṇaḥ // SoKss_4,3.22 //

tathāpi sākṣivacanāt kāryaṃ deva yathocitam /
loko hy etad ajānāno na pratīyāt kathaṃcana // SoKss_4,3.23 //

tac chrutvā sākṣiṇo rājñā tathety ānāyya tatkṣaṇam /
pṛṣṭāḥ śaśaṃsus te cātra tāṃ mithyāvādinīṃ striyam // SoKss_4,3.24 //

tataḥ prakhyātasadbhartṛdrohām etāṃ sabāndhavām /
saputrāṃ ca sa vatseśaḥ svadeśān niravāsayat // SoKss_4,3.25 //

visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ /
vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu // SoKss_4,3.26 //

pumāṃsam ākulaṃ krūrā patitaṃ durdaśāvaṭe /
jīvantam eva kuṣṇāti kākīva kukuṭumbinī // SoKss_4,3.27 //

snigdhā kulīnā mahatī gṛhiṇī tāpahāriṇī /
tarucchāyeva margasthā puṇyaiḥ kasyāpi jāyate // SoKss_4,3.28 //

iti caitatprasaṅgena vadantaṃ taṃ mahīpatim /
vasantakaḥ sthitaḥ pārśve kathāpaṭur avocata // SoKss_4,3.29 //

kiṃ ca deva virodho vā sneho vāpīha dehinām /
prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate // SoKss_4,3.30 //

tathā ca śrūyatām atra katheyaṃ varṇyate mayā /
āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ // SoKss_4,3.31 //

tasyābhūd vallabho bhṛtyo nāmnā siṃhaparākramaḥ /
yo raṇeṣv iva sarveṣu dyūteṣv apy asamo jayī // SoKss_4,3.32 //

tasyābhavac ca vikṛtā vapuṣīvāśaye 'py alam /
khyātā kalahakārīti nāmnānvarthena gehinī // SoKss_4,3.33 //

sa tasyāḥ satataṃ bhūri rājato dyūtatas tathā /
prāpya prāpya dhanaṃ dhīraḥ sarvam eva samarpayat // SoKss_4,3.34 //

sā tu tasya samutpannaputratrayayutā śaṭhā /
tathāpi kṣaṇam apy ekaṃ na tasthau kalahaṃ vinā // SoKss_4,3.35 //

bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
ity āraṭantī sasutā sā taṃ nityam atāpayat // SoKss_4,3.36 //

prasādyamānāpy āhārapānavastrair aharniśam /
durantā bhogatṛṣṇeva bhṛśaṃ jajvāla tasya sā // SoKss_4,3.37 //

tataḥ krameṇa tanmanyukhinnas tyaktvaiva tadgṛham /
sa vindhyavāsinīṃ draṣṭum agāt siṃhaparākramaḥ // SoKss_4,3.38 //

sā taṃ svapne nirāhārasthitaṃ devī samādiśat /
uttiṣṭha putra tām eva gaccha vārāṇasīṃ purīm // SoKss_4,3.39 //

tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ /
tanmūlāt khanyamānāt tvaṃ svairaṃ nidhim avāpsyasi // SoKss_4,3.40 //

tanmadhyāl lapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam /
pātraṃ garuḍamāṇikyamayaṃ nistriṃśanirmalam // SoKss_4,3.41 //

tatrārpitekṣaṇo drakṣyasy antaḥ pratimitām iva /
sarvasya jantoḥ prāgjātiṃ yā syāj jijñāsitā tava // SoKss_4,3.42 //

tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ /
avāptārthaḥ sukhī tatra gatakhedo nivatsyasi // SoKss_4,3.43 //

evam uktaś ca devyā sa prabuddhaḥ kṛtapāraṇaḥ /
vārāṇasīṃ prati prāyāt prātaḥ siṃhaparākramaḥ // SoKss_4,3.44 //
[devyā em. for devyāḥ]

gatvā ca tāṃ purīṃ prāpya tasmān nyagrodhamūlataḥ /
lebhe nidhānaṃ tanmadhyāt pātraṃ maṇimayaṃ mahat // SoKss_4,3.45 //

apaśyac cātra jijñāsuḥ pātre pūrvatra janmani /
ghorām ṛkṣīṃ svabhāryāṃ tām ātmānaṃ ca mṛgādhipam // SoKss_4,3.46 //
[ṛkṣīṃ em. for ukṣīṃ]

pūrvajātimahāvairavāsanāniścalaṃ tataḥ /
buddhvā bhāryātmanor dveṣaṃ śokamohau mumoca saḥ // SoKss_4,3.47 //

atha bahvīḥ parijñātās tatra pātraprabhāvataḥ /
prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ // SoKss_4,3.48 //

tulyāṃ janmāntare siṃhīṃ pariṇinye vicintya saḥ /
bhāryāṃ dvitīyāṃ siṃhaśrīnāmnīṃ siṃhaparākramaḥ // SoKss_4,3.49 //

kṛtvā kalahakārīṃ ca tāṃ sa grāmaikabhāginīm /
nidhānaprāptisukhitas tasthau navavadhūsakhaḥ // SoKss_4,3.50 //
[grām- em. for grās-]

itthaṃ dārādayo 'pīha bhavanti bhuvane nṛṇām /
prāksaṃskāravaśāyātavairasnehā mahīpate // SoKss_4,3.51 //

ity ākarṇya kathāṃ citrāṃ vatsarājo vasantakāt /
bhṛśaṃ tutoṣa sahito devyā vāsavadattayā // SoKss_4,3.52 //

evaṃ dineṣu gacchatsu rājñas tasya divāniśam /
atṛptasya lasadgarbhadevīvaktrendudarśane // SoKss_4,3.53 //

mantriṇām udapadyanta sarveṣāṃ śubhalakṣaṇāḥ /
krameṇa tanayās tatra bhāvikalyāṇasūcakāḥ // SoKss_4,3.54 //

prathamaṃ mantrimukhyasya jāyate sma kilātmajaḥ /
yaugandharāyaṇasyaiva marubhūtir iti śrutaḥ // SoKss_4,3.55 //

tato rumaṇvato jajñe suto hariśikhābhidhaḥ /
vasantakasyāpy utpede tanayo 'tha tapantakaḥ // SoKss_4,3.56 //

tato nityoditākhyasya pratīhārādhikāriṇaḥ /
ityakāparasaṃjñasya putro 'jāyata gomukhaḥ // SoKss_4,3.57 //

vatsarājasutasyeha bhāvinaś cakravartinaḥ /
mantriṇo 'mī bhaviṣyanti vairivaṃśāvamardinaḥ // SoKss_4,3.58 //

iti teṣu ca jāteṣu vartamāne mahotsave /
tatrāśarīrā nabhaso niḥsasāra sarasvatī // SoKss_4,3.59 //

divaseṣv atha yāteṣu vatsarājasya tasya sā /
devī vāsavadattābhūd āsannaprasavodayā // SoKss_4,3.60 //

adhyāsta sā ca tac citraṃ putriṇībhiḥ pariṣkṛtam /
jātavāsagṛhaṃ sārkaśamīguptagavākṣakam // SoKss_4,3.61 //

ratnadīpaprabhāsaṅgamaṅgalair vividhāyudhaiḥ /
garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam // SoKss_4,3.62 //

mantribhis tantritānekamantratantrādirakṣitam /
jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam // SoKss_4,3.63 //

tatrāsūta ca sā kāle kumāraṃ kāntadarśanam /
dyaur indum iva nirgacchadacchāmṛtamayadyutim // SoKss_4,3.64 //

yena jātena na paraṃ mandiraṃ tatprakāśitam /
yāvad dhṛdayam apy asyā mātur niḥśokatāmasam // SoKss_4,3.65 //

tataḥ pramode prasaraty atrāntaḥpuravāsinām /
vatseśaḥ sutajanmaitac chuśrāvābhyāntarāj janāt // SoKss_4,3.66 //

tasmai sa rājyam api yatprītaḥ priyanivedine /
na dadau tadanaucityabhayena na tu tṛṣṇayā // SoKss_4,3.67 //

etya cāntaḥpuraṃ sadyo baddhautsukyena cetasā /
cirāt phalitasaṃkalpaḥ sa dadarśa sutaṃ nṛpaḥ // SoKss_4,3.68 //

raktāyatādharadalaṃ calorṇācārukesaram /
mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam // SoKss_4,3.69 //

prāg evānyanṛpaśrībhir bhityeva nijalāñchanaiḥ /
ujjhitair aṅkitaṃ mṛdvoḥ padayoś chattracāmaraiḥ // SoKss_4,3.70 //

tato harṣabharāpūrapīḍanotphullayā dṛśā /
sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau // SoKss_4,3.71 //

nandatsv api ca yaugandharāyaṇādiṣu mantriṣu /
gaganād uccacāraivaṃ kāle tasmin sarasvatī // SoKss_4,3.72 //

kāmadevāvatāro 'yaṃ rājañ jātas tavātmajaḥ /
naravāhanadattaṃ ca jānīhy enam ihākhyayā // SoKss_4,3.73 //

anena bhavitavyaṃ ca divyaṃ kalpam atandriṇā /
sarvavidyādharendrāṇām acirāc cakravartinā // SoKss_4,3.74 //

ity uktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt /
puṣpavarṣair nipatitaṃ prasṛtaṃ dundubhisvanaiḥ // SoKss_4,3.75 //

tataḥ surakṛtārambhajanitābhyadhikādaram /
sa rājā sutarāṃ hṛṣṭaś cakāra param utsavam // SoKss_4,3.76 //

babhramus tūryaninadā nabhasto mandirodgatāḥ /
vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum // SoKss_4,3.77 //

saudhāgreṣv aniloddhūtāḥ śoṇarāgāḥ svakāntibhiḥ /
patākā api sindūram anyonyam akirann iva // SoKss_4,3.78 //

bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ /
samāgatāḥ pratipadaṃ nanṛtur vārayoṣitaḥ // SoKss_4,3.79 //

adṛśyata ca sarvā sā samānavibhavā purī /
rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ // SoKss_4,3.80 //

tadā hy arthān nṛpe tasmin varṣaty arthyanujīviṣu /
koṣād ṛte na tatratyo dadhau kaścana riktatām // SoKss_4,3.81 //

maṅgalyapūrvāḥ svācāradakṣiṇā nartitāparāḥ /
satprābhṛtottarās tais taiḥ surakṣibhir adhiṣṭhitāḥ // SoKss_4,3.82 //

prasṛtātodyanirhrādāḥ sākṣād diśa ivākhilāḥ /
samantād āyayuś cātra sāmantāntaḥpurāṅganāḥ // SoKss_4,3.83 //

ceṣṭā nṛttamayī tatra pūrṇapātramayaṃ vacaḥ /
vyavahāro mahātyāgamayas tūryamayo dhvaniḥ // SoKss_4,3.84 //

cīnapiṣṭamayo lokaś cāraṇaikamayī ca bhūḥ /
ānandamayyāṃ sarvasyām api tasyām abhūt puri // SoKss_4,3.85 //

evaṃ mahotsavas tatra bhūrivāsaravardhitaḥ /
nivartate sma sa samaṃ pūrṇaiḥ pauramanorathaiḥ // SoKss_4,3.86 //

so 'pi vrajatsu divaseṣv atha rājaputro vṛddhiṃ śiśuḥ pratipad indur ivājagāma /
pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā // SoKss_4,3.87 //

yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi /
tāni skhalanti dadato vadataś ca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa // SoKss_4,3.88 //

atha tasmai mantrivarāḥ svasutān ānīya rājaputrāya /
śiśave śiśūn mahīpatihṛdayānandān samarpayām āsuḥ // SoKss_4,3.89 //

yaugandharāyaṇaḥ prāṅ marubhūtiṃ hariśikhaṃ rumaṇvāṃś ca /
gomukham ityakanāmā tapantakākhyaṃ vasantakaś ca sutam // SoKss_4,3.90 //

śāntikaro 'pi purodhā bhrātṛsutaṃ śāntisomam aparaṃ ca /
vaiśvānaram arpitavān piṅgalikāputrakau yamajau // SoKss_4,3.91 //

tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat // SoKss_4,3.92 //

bālye 'pi tair abhimatair atha mantriputraiḥ ṣaḍbhis tadekanirataiś ca sa rājaputraḥ /
yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ // SoKss_4,3.93 //

taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
putraṃ smerānanasarasijaṃ sādaraṃ paśyatas te baddhvānandāḥ kim api divasā vatsarājasya jagmuḥ // SoKss_4,3.94 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare naravāhanadattajananalambake tṛtīyas taraṅgaḥ /

samāptaś cāyaṃ naravāhanadattajananalambakaś caturthaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


caturdārikā nāma pañcamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_5,0.1 //


prathamas taraṅgaḥ /

madaghūrṇitavakrotthaiḥ sindūraiś churayan mahīm /
herambaḥ pātu vo vighnān svatejobhir dahann iva // SoKss_5,1.1 //

evaṃ sa devīsahitas tasthau vatseśvaras tadā /
naravāhanadattaṃ tam ekaputraṃ vivardhayan // SoKss_5,1.2 //

tadrakṣākātaraṃ taṃ ca dṛṣṭvā rājānam ekadā /
yaugandharāyaṇo mantrī vijanasthitam abravīt // SoKss_5,1.3 //

rājan na rājaputrasya kṛte cintādhunā tvayā /
naravāhanadattasya vidhātavyā kadācana // SoKss_5,1.4 //

asau bhagavatā bhāvī bhargeṇa hi bhavadgṛhe /
sarvavidyādharādhīśacakravartī vinirmitaḥ // SoKss_5,1.5 //

vidyāprabhāvād etac ca buddhvā vidyādharādhipāḥ /
gatāḥ pāpecchavaḥ kṣobhaṃ hṛdayair asahiṣṇavaḥ // SoKss_5,1.6 //

tad viditvā ca devena rakṣārthaṃ śaśimaulinā /
etasya stambhako nāma gaṇeśaḥ sthāpito nijaḥ // SoKss_5,1.7 //

sa ca tiṣṭhaty alakṣyaḥ san rakṣann etaṃ sutaṃ tava /
etac ca kṣipram abhyetya nārado me nyavedayat // SoKss_5,1.8 //

iti tasmin vadaty eva mantriṇi vyomamadhyataḥ /
kirīṭī kuṇḍalī divyaḥ khaḍgī cāvātarat pumān // SoKss_5,1.9 //

praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam /
kas tvaṃ kim iha te kāryam ity apṛcchat sakautukam // SoKss_5,1.10 //

so 'py avādīd ahaṃ martyo bhūtvā vidyādharādhipaḥ /
saṃpannaḥ śaktivegākhyaḥ prabhūtāś ca mamārayaḥ // SoKss_5,1.11 //

so 'haṃ prabhāvād vijñāya bhāvy asmaccakravartinam /
bhavatas tanayaṃ draṣṭum āgato 'smy avanīpate // SoKss_5,1.12 //

ity uktavantaṃ taṃ dṛṣṭabhaviṣyaccakravartinam /
prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt // SoKss_5,1.13 //

vidyādharatvaṃ prāpyeta kathaṃ kīdṛgvidhaṃ ca tat /
tvayā ca tat kathaṃ prāptam etat kathaya naḥ sakhe // SoKss_5,1.14 //

tac chrutvā vacanaṃ rājñaḥ sa tadā vinayānataḥ /
vidyādharaḥ śaktivegas tam evaṃ pratyavocata // SoKss_5,1.15 //

rājann ihaiva pūrve vā janmany ārādhya śaṃkaram /
vidyādharapadaṃ dhīrā labhante tadanugrahāt // SoKss_5,1.16 //

tac cānekavidhaṃ vidyākhaḍgamālādisādhanam /
mayā ca tad yathā prāptaṃ kathayāmi tathā śṛṇu // SoKss_5,1.17 //

evam uktvā svasaṃbaddhāṃ śaktivegaḥ sa saṃnidhau /
devyā vāsavadattāyāḥ kathām ākhyātavān imām // SoKss_5,1.18 //

abhavad vardhamānākhye pure bhūtalabhūṣaṇe /
nāmnā paropakārīti purā rājā paraṃtapaḥ // SoKss_5,1.19 //

tasyonnatimataś cābhūn mahiṣī kanakaprabhā /
vidyuddhārādharasyeva sā tu nirmuktacāpalā // SoKss_5,1.20 //

tasyāṃ tasya ca kālena devyām ajani kanyakā /
rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā // SoKss_5,1.21 //

avardhata śanaiḥ sā ca lokalocanacandrikā /
pitrā kanakarekheti mātṛnāmnā kṛtātmajā // SoKss_5,1.22 //

ekadā yauvanasthāyāṃ tasyāṃ rājā sa tatpitā /
vijanopasthitāṃ devīṃ jagāda kanakaprabhām // SoKss_5,1.23 //

vardhamānā sahaivaitatsamānodvāhacintayā /
eṣā kanakarekhā me hṛdayaṃ devi bādhate // SoKss_5,1.24 //

sthānaprāptivihīnā hi gītivat kulakanyakā /
udvejinī parasyāpi śrūyamāṇaiva karṇayoḥ // SoKss_5,1.25 //

vidyeva kanyakā mohād apātre pratipāditā /
yaśase na na dharmāya jāyetānuśayāya tu // SoKss_5,1.26 //

tat kasmai dīyate hy eṣā mayā nṛpataye sutā /
ko 'syāḥ samaḥ syād iti me devi cintā garīyasī // SoKss_5,1.27 //

tac chrutvā sā vihasyaivaṃ babhāṣe kanakaprabhā /
tvam evam āttha kanyā tu necchaty udvāham eva sā // SoKss_5,1.28 //

adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā /
vatse kadā vivāhaṃ te drakṣyāmīty uditā mayā // SoKss_5,1.29 //

sā tac chrutvaiva sākṣepam evaṃ māṃ pratyavocata /
mā maivam amba dātavyā naiva kasmaicid apy aham // SoKss_5,1.30 //

madviyogo na cādiṣṭaḥ kanyaivāsmi suśobhanā /
anyathā māṃ mṛtāṃ viddhi kiṃcid asty atra kāraṇam // SoKss_5,1.31 //

evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā /
tanniṣiddhavivāhāyāḥ kā varasya vicāraṇā // SoKss_5,1.32 //

iti rājñīmukhāc chrutvā samudbhrāntaḥ sa bhūpatiḥ /
kanyakāntaḥpuraṃ gatvā tām avādīt tadā sutām // SoKss_5,1.33 //

prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ /
bhartṛlābhaḥ kathaṃ vatse sa niṣiddhaḥ kila tvayā // SoKss_5,1.34 //

etat pitur vacaḥ śrutvā bhūtalanyastalocanā /
tadā kanakarekhā sā nijagāda nṛpātmajā // SoKss_5,1.35 //

tāta naivepsitas tāvad vivāho mama sāṃpratam /
tat tātasyāpi kiṃ tena kāryaṃ kaś cātra vo grahaḥ // SoKss_5,1.36 //

ity uktaḥ sa tayā rājā duhitrā dhīmatāṃ varaḥ /
paropakārī sa punar evam etām abhāṣata // SoKss_5,1.37 //

kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye /
na ca bandhuparādhīnā kanyā svātantryam arhati // SoKss_5,1.38 //

jātaiva hi parasyārthe kanyakā nāma rakṣyate /
bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham // SoKss_5,1.39 //

ṛtumatyāṃ hi kanyāyāṃ bāndhavā yānty adhogatim /
vṛṣalī sā varaś cāsyā vṛṣalīpatir ucyate // SoKss_5,1.40 //

iti tenoditā pitrā rājaputrī manogatām /
vācaṃ kanakarekhā sā tatkṣaṇaṃ samudairayat // SoKss_5,1.41 //

yady evaṃ tāta tad yena vipreṇa kṣatriyeṇa vā /
dṛṣṭā kanakapuryākhyā nagarī kṛtinā kila // SoKss_5,1.42 //

tasmai tvayāhaṃ dātavyā sa me bhartā bhaviṣyati /
nānyathā tāta mithyaiva kartavyā me kadarthanā // SoKss_5,1.43 //

evaṃ tayokte sutayā sa rājā samacintayat /
diṣṭyodvāhasya tat tāvat prasaṅgo 'ṅgīkṛto 'nayā // SoKss_5,1.44 //

nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe /
iyat kathaṃ vijānāti bālā bhūtvānyathā hy asau // SoKss_5,1.45 //

iti saṃcintya tatkālaṃ tathety uktvā ca tāṃ sutām /
utthāya dinakartavyaṃ sa cakāra mahīpatiḥ // SoKss_5,1.46 //

anyedyur āsthānagato jagāda sa ca pārśvagān /
dṛṣṭā kanakapuryākhyā purī yuṣmāsu kenacit // SoKss_5,1.47 //

yena dṛṣṭā ca sā tasmai viprāya kṣatriyāya vā /
mayā kanakarekhā ca yauvarājyaṃ ca dīyate // SoKss_5,1.48 //

śrutāpi naiva sāsmābhir darśane deva kā kathā /
iti te cāvadan sarve anyonyānanadarśinaḥ // SoKss_5,1.49 //

tato rājā pratīhāram ānīyādiśati sma saḥ /
gaccha bhramaya kṛtsne 'tra pure paṭahaghoṣaṇām // SoKss_5,1.50 //

jānīhi yadi kenāpi dṛṣṭā sā nagarī na vā /
ity ādiṣṭaḥ pratīhāraḥ sa tatheti viniryayau // SoKss_5,1.51 //

nirgatya ca samādiśya tatkṣaṇaṃ rājapūruṣān /
bhrāmayām āsa paṭahaṃ kṛtaśravaṇakautukam // SoKss_5,1.52 //

vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm /
vadatu sa tasmai rājā dadāti tanayāṃ ca yauvarajyaṃ ca // SoKss_5,1.53 //

iti cetas tatas tatra nagare dattavismayam /
tad aghoṣyata sarvatra paṭahānantaraṃ vacaḥ // SoKss_5,1.54 //

keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate /
yā vṛddhair api nāsmābhir dṛṣṭā jātu na ca śrutā // SoKss_5,1.55 //

ity evaṃ cāvadan paurāḥ śrutvā tāṃ tatra ghoṣaṇām /
na punaḥ kaścid eko 'pi mayā dṛṣṭety abhāṣata // SoKss_5,1.56 //

tāvac ca tannivāsy ekaḥ śaktideva iti dvijaḥ /
baladevatanūjas tām aśṛṇot tatra ghoṣaṇām // SoKss_5,1.57 //

sa yuvā vyasanī sadyo dyūtena vidhanīkṛtaḥ /
acintayad rājasutāpradānākarṇanonmanāḥ // SoKss_5,1.58 //

dyūtahāritaniḥśeṣavittasya mama nādhunā /
praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe // SoKss_5,1.59 //

tasmād agatikas tāvad varaṃ mithyā bravīmy aham /
mayā sā nagarī dṛṣṭety evaṃ paṭahaghoṣakān // SoKss_5,1.60 //

ko māṃ pratyety avijñānaṃ kena dṛṣṭā kadā hi sā /
syād evaṃ ca kadācin me rājaputryā samāgamaḥ // SoKss_5,1.61 //

iti saṃcintya gatvā tān sa rājapuruṣāṃs tadā /
śaktidevo mayā dṛṣṭā sā purīty avadan mṛṣā // SoKss_5,1.62 //

diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam /
uktavadbhiś ca taiḥ sākaṃ sa pratīhāram abhyagāt // SoKss_5,1.63 //
[īti em. for īhi]

tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā /
tenāpi satkṛtya tato rājāntikam anīyata // SoKss_5,1.64 //

rājāgre 'py avikalpaḥ saṃs tathaiva ca tad abravīt /
dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram // SoKss_5,1.65 //

rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān /
tasyāḥ kanakarekhāyā duhitur nikaṭaṃ tadā // SoKss_5,1.66 //

tayā ca sa pratīhāramukhāj jñātvāntikāgataḥ /
kaccit tvayā sā kanakapurī dṛṣṭety apṛcchyata // SoKss_5,1.67 //

bāḍhaṃ mayā sā nagarī dṛṣṭā vidyārthinā satā /
bhramatā bhuvam ity evaṃ so 'pi tāṃ pratyabhāṣata // SoKss_5,1.68 //

kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā /
iti bhūyas tayā pṛṣṭaḥ sa vipro 'py evam abravīt // SoKss_5,1.69 //

ito harapuraṃ nāma nagaraṃ gatavān aham /
tato 'pi prāptavān asmi purīṃ vārāṇasīṃ kramāt // SoKss_5,1.70 //

vārāṇasyāś ca divasair nagaraṃ pauṇḍravardhanam /
tasmāt kanakapuryākhyāṃ nagarīṃ tāṃ gato 'bhavam // SoKss_5,1.71 //

dṛṣṭā mayā ca sā bhogabhūmiḥ sukṛtakarmaṇām /
animeṣekṣaṇāsvādyaśobhā śakrapurī yathā // SoKss_5,1.72 //

tatrādhigatavidyaś ca kālenāham ihāgamam /
iti tenāsmi gatavān pathā sāpi purīdṛśī // SoKss_5,1.73 //

evaṃ viracitoktau ca dhūrte tasmin dvijanmani /
śaktideve sahāsaṃ sā vyājahāra nṛpātmajā // SoKss_5,1.74 //

aho satyaṃ mahābrahman dṛṣṭā sā nagarī tvayā /
brūhi brūhi punas tāvat kenāsi gatavān pathā // SoKss_5,1.75 //

tac chrutvā sa yadā dhārṣṭyaṃ śaktidevo 'karot punaḥ /
tadā taṃ rājaputrī sā ceṭībhir niravāsayat // SoKss_5,1.76 //

nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā /
kiṃ satyam āha vipro 'sāv iti pitrāpy apṛcchyata // SoKss_5,1.77 //

tataś ca sā rājasutā janakaṃ nijagāda tam /
tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase // SoKss_5,1.78 //

kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn /
sa hi mithyaiva vipro māṃ pratārayitum īhate // SoKss_5,1.79 //

na punar nagarī tena dṛṣṭā sālīkavādinā /
dhūrtair anekākārāś ca kriyante bhuvi vañcanāḥ // SoKss_5,1.80 //

śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
ity uktvā rājakanyā sā vyājahāra kathām imām // SoKss_5,1.81 //

asti ratnapuraṃ nāma yathārthaṃ nagarottamam /
śivamādhavasaṃjñau ca dhūrtau tatra babhūvatuḥ // SoKss_5,1.82 //

parivārīkṛtānekadhūrtau tau cakratuś ciram /
māyāprayoganiḥśeṣamuṣitāḍhyajanaṃ puram // SoKss_5,1.83 //

ekadā dvau ca tāv evaṃ mantraṃ vidadhatur mithaḥ /
idaṃ nagaram āvābhyāṃ kṛtsnaṃ tāvad viluṇṭhitam // SoKss_5,1.84 //

ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm /
tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ // SoKss_5,1.85 //

śaṃkarasvāmināmā ca tasmād yuktyā hṛtair dhanaiḥ /
mālavastrīvilāsānāṃ yāsyāmo 'tra rasajñatām // SoKss_5,1.86 //

āskandī dakṣinārdhasya sa tatra bhrukuṭīmukhaḥ /
saptakumbhīnidhāno hi kīnāśo gīyate dvijaiḥ // SoKss_5,1.87 //

kanyāratnaṃ ca tasyāsti viprasyaikam iti śrutam /
tad apy etatprasaṅgena dhruvaṃ tasmād avāpsyate // SoKss_5,1.88 //

iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam /
śivamādhavadhūrtau tu purāt prayayatus tataḥ // SoKss_5,1.89 //

śanaiś cojjayinīṃ prāpya mādhavaḥ saparicchadaḥ /
rājaputrasya veṣeṇa tasthau grāme kvacid bahiḥ // SoKss_5,1.90 //

śivas tv avikalaṃ kṛtvā varṇiveṣaṃ viveśa tām /
nagarīm eka evāgre bahumāyāvicakṣaṇaḥ // SoKss_5,1.91 //

tatrādhyuvāsa siprāyā maṭhikāṃ tīrasīmani /
dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām // SoKss_5,1.92 //

sa ca prabhātakāleṣu ghanayāṅgaṃ mṛdālipat /
avīcikardamālepasūtrapātam ivācaran // SoKss_5,1.93 //

sarittoye ca sa ciraṃ nimajjyāsīd avāṅmukhaḥ /
kukarmajām ivābhyasyan bhaviṣyantīm adhogatim // SoKss_5,1.94 //

snānotthito 'rkābhimukhas tasthāv ūrdhvaṃ ciraṃ ca saḥ /
śūlādhiropaṇaucityam ātmano darśayann iva // SoKss_5,1.95 //

tato devāgrato gatvā kuśakūrcakaro japan /
āsta padmāsanāsīnaḥ sadambhacaturānanaḥ // SoKss_5,1.96 //

antarā hṛdayānīva sādhūnāṃ kaitavena saḥ /
svacchāny āhṛtya puṣpāṇi purāriṃ paryapūjayat // SoKss_5,1.97 //

kṛtapūjaś ca bhūyo 'pi mithyā japaparo 'bhavat /
dattāvadhānaḥ kusṛtiṣv iva dhyānaṃ tatāna saḥ // SoKss_5,1.98 //

aparāhṇe ca bhikṣārthī kṛṣṇasārājināmbaraḥ /
puri tadvañcanāmāyākaṭākṣa iva so 'bhramat // SoKss_5,1.99 //

ādāya dvijagehebhyo maunī bhikṣātrayaṃ tataḥ /
sadaṇḍājinakaś cakre triḥ satyam iva khaṇḍaśaḥ // SoKss_5,1.100 //

bhāgaṃ dadau ca kākebhyo bhāgam abhyāgatāya ca /
bhāgena dambhabījena kukṣibhastrām apūrayat // SoKss_5,1.101 //

punaḥ sa sarvapāpāni nijāni gaṇayann iva /
japann āvartayām āsa ciraṃ mithyākṣamālikām // SoKss_5,1.102 //

rajanyām advitīyaś ca sa tasthau maṭhikāntare /
api sūkṣmāṇi lokasya marmasthānāni cintayan // SoKss_5,1.103 //
[marma- em. for tarka-]

evaṃ pratidinaṃ kurvan kaṣṭaṃ vyājamayaṃ tapaḥ /
sa tatrāvarjayām āsa nagarīvāsināṃ manaḥ // SoKss_5,1.104 //

aho tapasvī śānto 'yam iti khyātiś ca sarvataḥ /
udapadyata tatrāsya bhaktinamre 'khile jane // SoKss_5,1.105 //

tāvac ca sa dvitīyo 'sya sakhā cāramukhena tam /
vijñāya mādhavo 'py etannagarīṃ praviveśa tām // SoKss_5,1.106 //

gṛhītvā vasatiṃ cātra dūre devakulāntare /
sa rājaputracchadmā san snātuṃ siprātaṭaṃ yayau // SoKss_5,1.107 //

snātvā sānucaro dṛṣṭvā devāgre japatatparam /
taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ // SoKss_5,1.108 //

jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ /
asakṛd dhi mayā dṛṣṭas tīrthāny eṣa bhramann iti // SoKss_5,1.109 //

śivas tu taṃ vilokyāpi dambhastambhitakaṃdharaḥ /
tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau // SoKss_5,1.110 //

rātrau militvā caikatra bhuktvā pītvā ca tāv ubhau /
mantrayām āsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param // SoKss_5,1.111 //

yāme ca paścime svairam āgāt svamaṭhikāṃ śivaḥ /
mādhavo 'pi prabhāte svaṃ dhūrtam ekaṃ samādiśat // SoKss_5,1.112 //

etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam /
śaṃkarasvāminaḥ pārśvam iha rājapurodhasaḥ // SoKss_5,1.113 //

rājaputraḥ parābhūto mādhavo nāma gotrajaiḥ /
pitryaṃ bahu gṛhītvārtham āgato dakṣiṇāpathāt // SoKss_5,1.114 //

samaiḥ katipayair anyai rājaputrair anudrutaḥ /
sa ceha yuṣmadīyasya rājñaḥ sevāṃ kariṣyati // SoKss_5,1.115 //

tena tvaddarśanāyāhaṃ preṣito yaśasāṃ nidhe /
iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ // SoKss_5,1.116 //

evaṃ sa mādhavenoktvā dhūrtaḥ saṃpreṣitas tadā /
jagāmopāyanakaro gṛhaṃ tasya purodhasaḥ // SoKss_5,1.117 //

upetyāvasare dattvā prābhūtaṃ vijane ca tat /
tasmai mādhavasaṃdeśaṃ śaṃsati sma yathocitam // SoKss_5,1.118 //

so 'py upāyanalobhāt tac chraddadhe kalpitāyatiḥ /
upapradānaṃ lipsūnām ekaṃ hy ākarṣaṇauṣadham // SoKss_5,1.119 //

tataḥ pratyāgate tasmin dhūrte 'nyedyuḥ sa mādhavaḥ /
labdhāvakāśas tam agāt svayaṃ draṣṭuṃ purohitam // SoKss_5,1.120 //

dhṛtakārpaṭikākārai rājaputrāpadeśibhiḥ /
vṛtaḥ pārśvacarair āttakāṣṭhakhaṇḍakalāñchanaiḥ // SoKss_5,1.121 //

purogāveditaś cainam abhyagāt sa purohitam /
tenāpy abhyudgamānandasvāgatair abhyanandyata // SoKss_5,1.122 //

tatas tena saha sthitvā kathālāpaiḥ kṣaṇaṃ ca saḥ /
āyayau tadanujñāto mādhavo vasatiṃ nijām // SoKss_5,1.123 //

dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam /
bhūyo 'pi tam upāgacchat purohitam uvāca ca // SoKss_5,1.124 //

parivārānurodhena kila sevārthino vayam /
tena tvam āśrito 'smābhir arthamātrāsti naḥ punaḥ // SoKss_5,1.125 //

tac chrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ /
pratiśuśrāva tat tasmai mādhavāya samīhitam // SoKss_5,1.126 //

kṣaṇāc ca gatvā rājānam etadarthaṃ vyajijñapat /
tadgauraveṇa rājāpi tat tathā pratyapadyata // SoKss_5,1.127 //

apare 'hni ca nītvā taṃ mādhavaṃ saparicchadam /
nṛpāyādarśayat tasmai sa purodhāḥ sagauravam // SoKss_5,1.128 //

nṛpo 'pi mādhavaṃ dṛṣṭvā rājaputropamākṛtim /
ādareṇānujagrāha vṛttiṃ cāsya pradiṣṭavān // SoKss_5,1.129 //

tato 'tra sevamānas taṃ nṛpaṃ tasthau sa mādhavaḥ /
rātrau rātrau ca mantrāya śivena samagacchata // SoKss_5,1.130 //

ihaiva vasa madgehe iti tena purodhasā /
so 'rthitaś cābhaval lobhād upacāropajīvinā // SoKss_5,1.131 //

tataḥ sahacaraiḥ sākaṃ tasyaivāśiśriyad gṛham /
vināśahetur vāsāya madguḥ skandhaṃ taror iva // SoKss_5,1.132 //
[alternative reading for cd: vināśaheturvāṃso 'yam ākhoḥ skandhe taror iva]

kṛtvā kṛtrimamāṇikyamayair ābharaṇair bhṛtam /
bhāṇḍaṃ ca sthāpayām āsa tadīye koṣaveśmani // SoKss_5,1.133 //

antarā ca tad udghāṭya tais tair vyājārdhadarśitaiḥ /
jahārābharaṇais tasya śaṣpair iva paśor manaḥ // SoKss_5,1.134 //

viśvaste ca tatas tasmin purodhasi cakāra saḥ /
māndyam alpatarāhārakṛśīkṛtatanur mṛṣā // SoKss_5,1.135 //

yāte katipayāhne ca taṃ śayyopāntavartinam /
purohitaṃ sa vakti sma dhūrtarājo 'lpayā girā // SoKss_5,1.136 //
[-āhne em. for -āhe]

mama tāvac charīre 'smin vartate viṣamā daśā /
tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya // SoKss_5,1.137 //

yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe /
asthire jīvite hy āsthā kā dhaneṣu manasvinaḥ // SoKss_5,1.138 //

ity uktaḥ sa purodhāś ca tena dānopajīvakaḥ /
evaṃ karomīty āha sma so 'patac cāsya pādayoḥ // SoKss_5,1.139 //

tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
viśeṣecchānibhāt taṃ taṃ śraddadhe na sa mādhavaḥ // SoKss_5,1.140 //

tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam /
na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate // SoKss_5,1.141 //

tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
sthitaḥ saṃprati bhāty asya na vety etan nirūpyatām // SoKss_5,1.142 //
[śiprā em. for siprā]

tac chrutvā mādhavo 'vādīt kṛtārtis taṃ purohitam /
hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ // SoKss_5,1.143 //

ity uktas tena ca yayau sa śivasyāntikaṃ tataḥ /
purodhās tam apaśyac ca racitadhyānaniścalam // SoKss_5,1.144 //

upāviśac ca tasyāgre tataḥ kṛtvā pradakṣiṇam /
tatkṣaṇaṃ so 'pi dhūrto 'bhūc chanair utmīlitekṣaṇaḥ // SoKss_5,1.145 //

tataḥ praṇamya taṃ prahvaḥ sa uvāca purohitaḥ /
na cet kupyasi tat kiṃcit prabho vijñāpayāmy aham // SoKss_5,1.146 //

tan niśamya ca tenoṣṭhapuṭonnamanasaṃjñayā /
anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ // SoKss_5,1.147 //

iha sthito dākṣiṇātyo rājaputro mahādhanaḥ /
mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ // SoKss_5,1.148 //

manyase yadi tat tubhyaṃ sa sarvaṃ tat prayacchati /
nānānarghamahāratnamayālaṃkaraṇojjvalam // SoKss_5,1.149 //

tac chrutvā sa śanair muktamaunaḥ kila śivo 'bravīt /
brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ // SoKss_5,1.150 //

tataḥ purohito 'py evaṃ sa taṃ punar abhāṣata /
maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam // SoKss_5,1.151 //

kṛtadāro gṛhe kurvan devapitratithikriyāḥ /
dhanais trivargaṃ prāpnoti gṛhī hy āśramiṇāṃ varaḥ // SoKss_5,1.152 //

tataḥ so 'pi śivo 'vādīt kuto me dārasaṃgrahaḥ /
na hy ahaṃ pariṇeṣyāmi kulād yādṛśatādṛśāt // SoKss_5,1.153 //

tac chrutvā sukhabhogyaṃ ca matvā tasya tathā dhanam /
sa prāptāvasaro lubdhaḥ purodhās tam abhāṣata // SoKss_5,1.154 //

asti tarhi sutā kanyā vinayasvāminīti me /
atirūpavatī sā ca tāṃ ca tubhyaṃ dadāmy aham // SoKss_5,1.155 //

yac ca pratigrahadhanaṃ tasmāt prāpnoṣi mādhavāt /
tad ahaṃ tava rakṣāmi tad bhajasva gṛhāśramam // SoKss_5,1.156 //

ity ākarṇya sa saṃpannayatheṣṭārthaḥ śivo 'bravīt /
brahman grahas tavāyaṃ cet tat karomi vacas tava // SoKss_5,1.157 //

hemaratnasvarūpe tu mugdha evāsmi tāpasaḥ /
tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru // SoKss_5,1.158 //

etac chivavacaḥ śrutvā parituṣṭas tatheti tam /
mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ // SoKss_5,1.159 //

saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ /
yathākṛtaṃ śaśaṃsaitan mādhavāyābhinandate // SoKss_5,1.160 //

tadaiva ca dadau tasmai sutāṃ kleśavivardhitām /
nijāṃ śivāya saṃpattim iva mūḍhatvahāritām // SoKss_5,1.161 //

kṛtodvāhaṃ tṛtīye 'hni pratigrahakṛte ca tam /
nināya vyājamandasya mādhavasya tato 'ntikam // SoKss_5,1.162 //

atarkyatapasaṃ vande tvām ity avitathaṃ vadan /
mādhavo 'py apatat tasya śivasyotthāya pādayoḥ // SoKss_5,1.163 //

dadau ca tasmai vidhivat koṣāgārāt tadāhṛtam /
bhūrikṛtrimamāṇikyamayābharaṇabhāṇḍakam // SoKss_5,1.164 //

śivo 'pi pratigṛhyaitat tasya haste purodhasaḥ /
nāhaṃ vedmi tvam evaitad vetsīty uktvā samarpayat // SoKss_5,1.165 //

aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā /
ity uktvā tac ca jagrāha tatkṣaṇaṃ sa purohitaḥ // SoKss_5,1.166 //

kṛtāśiṣi tato yāte svavadhūvāsakaṃ śive /
nītvā sa sthāpayām āsa tan nije koṣaveśmani // SoKss_5,1.167 //

mādhavo 'pi tad anyedyur māndyavyājaṃ śanais tyajan /
rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ // SoKss_5,1.168 //

tvayā dharmasahāyena samuttirṇo 'ham āpadaḥ /
iti cāntikam āyāntaṃ praśaśaṃsa purohitam // SoKss_5,1.169 //

etatprabhāvād etan me śarīram iti kīrtayan /
prakāśam eva cakre ca śivena saha mitratām // SoKss_5,1.170 //

śivo 'pi yāteṣu dineṣv avādīt taṃ purohitam /
evam eva bhavadgehe bhokṣyate ca kiyan mayā // SoKss_5,1.171 //

tat kiṃ tvam eva mūlyena gṛhṇāsy ābharaṇaṃ na tat /
mahārgham iti cen mūlyaṃ yathāsaṃbhavi dehi me // SoKss_5,1.172 //

tac chrutvā tad anarghaṃ ca matvā tanniṣkrayaṃ dadau /
tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ // SoKss_5,1.173 //

tadarthaṃ ca svahastena jīvaṃ lekhyam akārayat /
svayaṃ cāpy akarod buddhvā tad dhanaṃ svadhanādhikam // SoKss_5,1.174 //

anyonyalikhitaṃ haste gṛhītvā sa purohitaḥ /
pṛthag āsīt pṛthak so 'pi śivo bheje gṛhasthitim // SoKss_5,1.175 //

tataś ca sa śivaḥ so 'pi mādhavaḥ saṃgatāv ubhau /
purohitārthān bhuñjānau yathecchaṃ tatra tasthatuḥ // SoKss_5,1.176 //

gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe /
tato 'laṃkāraṇād ekaṃ vikretuṃ kaṭakaṃ yayau // SoKss_5,1.177 //

tatraitad ratnatattvajñāḥ parīkṣya vaṇijo 'bruvan /
aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam // SoKss_5,1.178 //

kācasphaṭikakhaṇḍā hi nānārāgoparañjitāḥ /
rītibaddhā ime naite maṇayo na ca kāñcanam // SoKss_5,1.179 //

tac chrutvā vihvalo gatvā sa purodhās tadaiva tat /
ānīyābharaṇaṃ gehāt kṛtsnaṃ teṣām adarśayat // SoKss_5,1.180 //

te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat /
ūcire ca sa tac chrutvā vajrāhata ivābhavat // SoKss_5,1.181 //

tataś ca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt /
gṛhṇīṣva svān alaṃkārāṃs tan me dehi nijaṃ dhanam // SoKss_5,1.182 //

kuto mamādyāpi dhanaṃ tad dhy aśeṣaṃ gṛhe mayā /
kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata // SoKss_5,1.183 //

tato vivadamānau tau pārśvāvasthitamādhavam /
purodhaś ca śivaś cobhau rājānam upajagmatuḥ // SoKss_5,1.184 //

kācasphaṭikayoḥ khaṇḍai rītibaddhaiḥ surañjitaiḥ /
racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat // SoKss_5,1.185 //
[dattvā em. Tawney for tatrā]

śivena mama sarvasvam ajānānasya bhakṣitam /
iti vijñāpayām āsa nṛpatiṃ sa purohitaḥ // SoKss_5,1.186 //

tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam /
anenaiva tad abhyarthya grāhito 'haṃ pratigraham // SoKss_5,1.187 //

tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā /
ratnādiṣv anabhijñasya pramāṇaṃ me bhavān iti // SoKss_5,1.188 //

ahaṃ sthitas tavātreti pratyapadyata caiṣa tat /
pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam // SoKss_5,1.189 //
[tat em. for sat]

tato 'nena gṛhītaṃ tat svecchaṃ mūlyena me prabho /
vidyate cāvayor atra svahastalikhitaṃ mithaḥ // SoKss_5,1.190 //

idānīṃ caiva sāhāyyaṃ paraṃ jānāty ataḥ prabhuḥ /
evaṃ śive samāptoktāv uvāca sa ca mādhavaḥ // SoKss_5,1.191 //

maivam ādiśa mānyas tvam aparādho mamātra kaḥ /
na gṛhītaṃ mayā kiṃcid bhavato vā śivasya vā // SoKss_5,1.192 //

paitṛkaṃ dhanam anyatra ciraṃ nyāsīkṛtaṃ sthitam /
tadā tad eva cānītaṃ mayā dattaṃ dvijanmane // SoKss_5,1.193 //

satyaṃ yadi na tat svarṇaṃ na ca ratnāni tāni tat /
rītisphaṭikakācānāṃ pradānād astu me phalam // SoKss_5,1.194 //

nirvyājahṛdayatvena dāne ca pratyayo mama /
dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram // SoKss_5,1.195 //

ity abhinnamukhacchāyam uktavaty atra mādhave /
jahāsa mantrisahito rājā tasmai tutoṣa ca // SoKss_5,1.196 //

naivam anyāyataḥ kiṃcin mādhavasya śivasya vā /
iti tatra sabhāsadbhiḥ sāntarhāsam udīrite // SoKss_5,1.197 //

purohitaḥ so 'tha yayau hāritārtho vilajjitaḥ /
kāsāṃ hi nāpadāṃ hetur atilobhāndhabuddhitā // SoKss_5,1.198 //

tau ca dhūrtau tatas tatra tasthatuḥ śivamādhavau /
parituṣṭanṛpāvāptaprasādasukhitau ciram // SoKss_5,1.199 //

evaṃ sūtraśatais tais tair jihvājālāni tanvate /
jālopajīvino dhūrtā dhārāyāṃ dhīvarā iva // SoKss_5,1.200 //

tat tāta mithyā kanakapurīṃ dṛṣṭām iva bruvan /
eṣo 'pi vañcayitvā tvāṃ vipro matprāptim icchati // SoKss_5,1.201 //

ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim // SoKss_5,1.202 //

ity uktaḥ sutayā rājā tayā kanakarekhayā /
paropakārī sa tadā tām evaṃ pratyabhāṣata // SoKss_5,1.203 //

yauvane kanyakābhāvaś ciraṃ putri na yujyate /
mithyā vadanti doṣaṃ hi durjanā guṇamatsarāḥ // SoKss_5,1.204 //

uttamasya viśeṣeṇa kalaṅkotpādako janaḥ /
harasvāmikathām atra śṛṇv etāṃ kathayāmi te // SoKss_5,1.205 //

gaṅgopakaṇṭhe kusumapuraṃ nāmāsti yat puram /
harasvāmīti ko 'py āsīt tīrthārthī tatra tāpasaḥ // SoKss_5,1.206 //

sa bhaikṣavṛttir vipro 'tra gaṅgātīrakṛtoṭajaḥ /
tapaḥprakarṣāl lokasya gauravāspadatāṃ yayau // SoKss_5,1.207 //

kadācic cātra taṃ dṛṣṭvā dūrād bhikṣāvinirgatam /
janamadhye jagādaikas tadguṇāsahanaḥ khalaḥ // SoKss_5,1.208 //

api jānītha jāto 'yaṃ kīdṛk kapaṭatāpasaḥ /
anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ // SoKss_5,1.209 //

tac chrutvā ca dvitīyo 'tra tatrāvocata tādṛśaḥ /
satyaṃ śrutaṃ mayāpy etad ucyamānaṃ janair iti // SoKss_5,1.210 //

evam etad iti smāha tṛtīyo 'pi samarthayan /
badhnāty āryaparīvādaṃ khalasaṃvādaśṛṅkhalā // SoKss_5,1.211 //

tenaiva ca krameṇaiva gataḥ karṇaparaṃparām /
pravādo bahulībhāvaṃ sarvatrātra pure yayau // SoKss_5,1.212 //

paurāś ca sarve gehebhyo balād bālān na tatyajuḥ /
harasvāmī śiśūn nītvā bhakṣayaty akhilān iti // SoKss_5,1.213 //

tataś ca brāhmaṇās tatra saṃtatikṣayabhīravaḥ /
saṃbhūya mantrayām āsuḥ purāt tasya pravāsanam // SoKss_5,1.214 //

graseta kupitaḥ so 'smān iti sākṣād bhayān na te /
yadā tasyāśakan vaktuṃ dūtān visasṛjus tadā // SoKss_5,1.215 //

te ca gatvā tadā dūtā dūrād eva tam abruvan /
nagarād gamyatām asmād ity āhus tvāṃ dvijātayaḥ // SoKss_5,1.216 //

kiṃ nimittam iti proktā vismitenātha tena te /
punar ūcus tvam aśnāsi bāladarśam iheti tam // SoKss_5,1.217 //

tac chrutvā sa harasvāmī svayaṃ pratyāyanecchayā /
viprāṇāṃ nikaṭaṃ teṣāṃ bhītinaśyajjano yayau // SoKss_5,1.218 //

viprāś cāruruhus trāsāt taṃ dṛṣṭvaiva maṭhopari /
pravādamohitaḥ prāyo na vicārakṣamo janaḥ // SoKss_5,1.219 //

atha dvijān harasvāmī tān ekaikam adhaḥ sthitaḥ /
nāmagrāhaṃ samāhūya sa jagādopari sthitān // SoKss_5,1.220 //

ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam /
kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ // SoKss_5,1.221 //

tac chrutvā yāvad anyonyaṃ viprāḥ parimṛśanti te /
tāvat sarve 'pi sarveṣāṃ jīvanto bālakāḥ sthitāḥ // SoKss_5,1.222 //

kramān niyuktāś cānye 'pi paurās tatra tathaiva tat /
pratyapadyanta sarve 'pi savipravaṇijo 'bruvan // SoKss_5,1.223 //

aho vimūḍhair asmābhiḥ sādhur mithyaiva dūṣitaḥ /
jīvanti bālāḥ sarveṣāṃ tat kasyānena bhakṣitāḥ // SoKss_5,1.224 //

ity uktavatsu sarveṣu harasvāmī tadaiva saḥ /
saṃpannaśuddhir nagarād gantuṃ pravavṛte tataḥ // SoKss_5,1.225 //

durjanotpāditāvadyaviraktīkṛtacetasi /
avivekini durdeśe ratiḥ kā hi manasvinaḥ // SoKss_5,1.226 //

tato vaṇigbhir vipraiś ca prārthitaś caraṇānataiḥ /
kathaṃcit sa harasvāmī tatra vastum amanyata // SoKss_5,1.227 //

itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
kiṃcit kiṃ punar āpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ // SoKss_5,1.228 //

tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
na sveccham arhasi ciraṃ khalu kanyakātvam āsevituṃ sulabhadurjanaduṣpravādam // SoKss_5,1.229 //

ity uktā narapatinā pitrā prāyeṇa kanakarekhā sā /
nijagāda rājatanayā tam avasthitaniścayā bhūyaḥ // SoKss_5,1.230 //

dṛṣṭā kanakapurī sā vipreṇa kṣatriyeṇa vā yena /
tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā // SoKss_5,1.231 //

tac chrutvā dṛḍhaniścayāṃ vigaṇayañ jātismarāṃ tāṃ sutāṃ nāsyāś cānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
deśe tatra tataḥ prabhṛty anudinaṃ praṣṭuṃ navāgantukān bhūyo bhūmipatiḥ sa nityapaṭahaprodghoṣaṇām ādiśat // SoKss_5,1.232 //

yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
sarvatrāghoṣyataivaṃ punar api paṭahānantaraṃ cātra śaśvan na tv ekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma // SoKss_5,1.233 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare caturdārikālambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

atrāntare dvijayuvā śaktidevaḥ sa durmanāḥ /
acintayad abhipretarājakanyāvamānitaḥ // SoKss_5,2.1 //

mayeha mithyākanakapurīdarśanavādinā /
vimānanā paraṃ prāptā na tv asau rājakanyakā // SoKss_5,2.2 //

tad etatprāptaye tāvad bhramaṇīyā mahī mayā /
yāvat sā nagarī dṛṣṭā prāṇair vāpi gataṃ mama // SoKss_5,2.3 //

tāṃ hi dṛṣṭvā purīm etya tatpaṇopārjitaṃ na cet /
labheya rājatanayām enāṃ kiṃ jīvitena tat // SoKss_5,2.4 //

evaṃ kṛtapratijñaḥ san vardhamānapurāt tataḥ /
dakṣiṇāṃ diśam ālambya sa pratasthe tadā dvijaḥ // SoKss_5,2.5 //

krameṇa gacchaṃś ca prāpa so 'tha vindhyamahāṭavīm /
viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām // SoKss_5,2.6 //

tasyāṃ ca mārutādhūtamṛdupādapapallavaiḥ /
vījayantyām ivātmānaṃ taptam arkakarotkaraiḥ // SoKss_5,2.7 //

bhūricauraparābhūtiduḥkhād iva divāniśam /
krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ // SoKss_5,2.8 //

svacchandīcchaladuddāmamahāmarumarīcibhiḥ /
jigīṣantyām ivātyugrāṇy api tejāṃsi bhāsvataḥ // SoKss_5,2.9 //

jalasaṃhatihīnāyām apy aho sulabhāpadi /
satatollaṅghyamānāyām api dūrībhavadbhuvi // SoKss_5,2.10 //
[saṃhati em. for saṃgati]

divasair dūram adhvānam atikramya dadarśa saḥ /
ekānte śītalasvacchasalilaṃ sumahat saraḥ // SoKss_5,2.11 //

puṇḍarīkocchritacchattraṃ prollasaddhaṃsacāmaram /
kurvāṇam iva sarveṣāṃ sarasām adhirājatām // SoKss_5,2.12 //

tasmin snānādi kṛtvā ca tatpārśve punar uttare /
apaśyad āśramapadaṃ saphalasnigdhapādapam // SoKss_5,2.13 //

tatrāśvatthataror mūle niṣaṇṇaṃ tāpasair vṛtam /
sa sūryatapasaṃ nāma sthaviraṃ munim aikṣata // SoKss_5,2.14 //

svavayobdaśatagranthisaṃkhyayevākṣamālayā /
jarādhavalakarṇāgrasaṃśrayiṇyā virājitam // SoKss_5,2.15 //

praṇāmapūrvakaṃ taṃ ca munim abhyājagāma saḥ /
tenāpy atithisatkārair muninā so 'bhyanandyata // SoKss_5,2.16 //

apṛcchyata ca tenaiva saṃvibhajya phalādibhiḥ /
kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti // SoKss_5,2.17 //

vardhamānapurāt tāvad bhagavann aham āgataḥ /
gantuṃ pravṛttaḥ kanakapurīm asmi pratijñayā // SoKss_5,2.18 //

na jāne kva bhavet sā tu bhagavān vaktu vetti cet /
iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt // SoKss_5,2.19 //

vatsa varṣaśatāny aṣṭau mamāśramapade tv iha /
atikrāntāni na ca sā śrutāpi nagarī mayā // SoKss_5,2.20 //

iti tenāpi muninā gaditaḥ sa viṣādavān /
punar evābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha // SoKss_5,2.21 //

tataḥ krameṇa jñātārthaḥ sa munis tam abhāṣata /
yadi te niścayas tarhi yad ahaṃ vacmi tat kuru // SoKss_5,2.22 //

asti kāmpilyaviṣayo yojanānāṃ śateṣv itaḥ /
triṣu tatrottarākhyaś ca giris tatrāpi cāśramaḥ // SoKss_5,2.23 //

tatrāryo 'sti mama bhrātā jyeṣṭho dīrghatapā iti /
tatpārśvaṃ vraja jānīyāt sa vṛddho jātu tāṃ purīm // SoKss_5,2.24 //

etac chrutvā tathety uktvā jātāsthas tatra tāṃ niśām /
nītvā pratasthe sa prātaḥ śaktidevo drutaṃ tataḥ // SoKss_5,2.25 //

kleśātikrāntakāntāraśataś cāsādya taṃ cirāt /
kāmpilyaviṣayaṃ tasminn ārurohottare girau // SoKss_5,2.26 //

tatra taṃ dīrghatapasaṃ munim āśramavartinam /
dṛṣṭvā praṇamya ca prītaḥ kṛtātithyam upāyayau // SoKss_5,2.27 //

vyajijñapac ca kanakapurīṃ rājasutoditām /
prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī // SoKss_5,2.28 //

sā ca me 'vaśyagantavyā tatas tadupalabdhaye /
ṛṣiṇā sūryatapasā preṣito 'smi tavāntikam // SoKss_5,2.29 //

ity uktavantaṃ taṃ śaktidevaṃ so 'py abravīn muniḥ /
iyatā vayasā putra purī sādya śrutā mayā // SoKss_5,2.30 //

deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo ca me /
na ca tāṃ śrutavān asmi dūre taddarśanaṃ punaḥ // SoKss_5,2.31 //
[ca me em. for na me]

jānāmy ahaṃ ca niyataṃ davīyasi tayā kvacit /
bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te // SoKss_5,2.32 //

asti vārinidher madhye dvīpam utsthalasaṃjñakam /
tatra satyavratākhyo 'sti niṣādādhipatir dhanī // SoKss_5,2.33 //

tasya dvīpāntareṣv asti sarveṣv api gatāgatam /
tena sā nagarī jātu bhaved dṛṣṭā śrutāpi vā // SoKss_5,2.34 //

tasmāt prayāhi jaladher upakaṇṭhapratiṣṭhitam /
nagaraṃ prathamaṃ tāvad viṭaṅkapurasaṃjñakam // SoKss_5,2.35 //

tataḥ kenāpi vaṇijā samaṃ pravahaṇena tat /
niṣādasyāspadaṃ gaccha dvīpaṃ tasyeṣṭasiddhaye // SoKss_5,2.36 //

ity uktas tena muninā śaktidevaḥ sa tatkṣaṇam /
tathety uktvā tam āmantrya prayāti sma tadāśramāt // SoKss_5,2.37 //

kālena prāpya collaṅghya deśān krośān vahaṃś ca saḥ /
vāridhes tīratilakaṃ tad viṭaṅkapuraṃ param // SoKss_5,2.38 //

tasmin samudradattākhyam utsthaladvīpayāyinam /
anviṣya vaṇijaṃ tena saha sakhyaṃ cakāra saḥ // SoKss_5,2.39 //

tadīyaṃ yānapātraṃ ca samaṃ tenādhiruhya saḥ /
tatprītipūrṇapātheyaḥ pratasthe 'mbudhivartmanā // SoKss_5,2.40 //

tato 'lpadeśe gantavye samuttasthāv aśaṅkitam /
kālo vidyullatājihvo garjan parjanyarākṣasaḥ // SoKss_5,2.41 //

laghūn unnamayan bhāvān gurūn apy avapātayan /
vavau vidher ivārambhaḥ pracaṇḍaś ca prabhañjanaḥ // SoKss_5,2.42 //

vātāhatāś ca jaladher udatiṣṭhan mahormayaḥ /
āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ // SoKss_5,2.43 //

yayau ca tat pravahaṇaṃ kṣaṇam ūrdhvam adhaḥ kṣaṇam /
ucchrāyapātaparyāyaṃ darśayad dhaninām iva // SoKss_5,2.44 //

kṣaṇāntare ca vaṇijām ākrandais tīvrapūritam /
bharād iva tad utpatya vahanaṃ samabhajyata // SoKss_5,2.45 //

bhagne ca tasmiṃs tatsvāmī sa vaṇik patito 'mbudhau /
tīrṇaś ca phalakārūḍhaḥ prāpyānyad vahanaṃ cirāt // SoKss_5,2.46 //

śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ /
aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān // SoKss_5,2.47 //

sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran /
utsthaladvīpanikaṭaṃ jagāma vidhiyogataḥ // SoKss_5,2.48 //

tatra tasyaiva kaivartapateḥ satyavratasya saḥ /
śapharagrāhibhir bhṛtyaiḥ prāpya daivād agṛhyata // SoKss_5,2.49 //

te ca taṃ sumahākāyaṃ ninyur ākṛṣya kautukāt /
tadaiva dhīvarās tasya nijasya svāmino 'ntikam // SoKss_5,2.50 //

so 'pi taṃ tādṛśaṃ dṛṣṭvā tair eva sakutūhalaḥ /
pāṭhīnaṃ pāṭayām āsa bhṛtyaiḥ satyavrato nijaiḥ // SoKss_5,2.51 //

pāṭitasyodarāj jīvañ śaktidevo 'tha tasya saḥ /
anubhūtāparāścaryagarbhavāso viniryayau // SoKss_5,2.52 //

niryātaṃ ca kṛtasvastikāraṃ taṃ ca savismayaḥ /
yuvānaṃ vīkṣya papraccha dāśaḥ satyavratas tataḥ // SoKss_5,2.53 //

kas tvaṃ kathaṃ kutaś caiṣā śapharodaraśāyitā /
brahmaṃs tvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ // SoKss_5,2.54 //

tac chrutvā śaktidevas taṃ dāśendraṃ pratyabhāṣata /
brāhmaṇaḥ śaktidevākhyo vardhamānapurād aham // SoKss_5,2.55 //

avaśyagamyā kanakapurī ca nagarī mayā /
ajānānaś ca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam // SoKss_5,2.56 //

tato dīrghatapovākyāt saṃbhāvya dvīpagāṃ ca tām /
tajjñaptaye dāśapater utsthaladvīpavāsinaḥ // SoKss_5,2.57 //

pārśvaṃ satyavratasyāhaṃ gacchan vahanabhaṅgataḥ /
magno 'mbudhau nigīrṇo 'haṃ matsyena prāpito 'dhunā // SoKss_5,2.58 //

ity uktavantaṃ taṃ śaktidevaṃ satyavrato 'bravīt /
satyavrato 'ham evaitad dvīpaṃ tac cedam eva te // SoKss_5,2.59 //

kiṃ tu dṛṣṭā bahudvīpadṛśvanāpi na sā mayā /
nagarī tvadabhipretā dvīpānteṣu śrutā punaḥ // SoKss_5,2.60 //

ity uktvā śaktidevaṃ ca viṣaṇṇaṃ vīkṣya tatkṣaṇam /
punar abhyāgataprītyā taṃ sa satyavrato 'bhyadhāt // SoKss_5,2.61 //

brahman mā gā viṣādaṃ tvam ihaivādya niśāṃ vasa /
prātaḥ kaṃcid upāyaṃ te vidhāsyāmīṣṭasiddhaye // SoKss_5,2.62 //

ity āśvāsya sa tenaiva dāśena prahitas tataḥ /
sulabhātithisatkāraṃ dvijo vipramaṭhaṃ yayau // SoKss_5,2.63 //

tatra tadvāsinaikena kṛtāhāro dvijanmanā /
viṣṇudattābhidhānena saha cakre kathākramam // SoKss_5,2.64 //

tatprasaṅgāc ca tenaiva pṛṣṭas tasmai samāsataḥ /
nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ // SoKss_5,2.65 //

tad buddhvā parirabhyainaṃ viṣṇudattaḥ sa tatkṣaṇam /
babhāṣe harṣabāṣpāmbughargharākṣarajarjaram // SoKss_5,2.66 //

diṣṭyā mātulaputras tvam ekadeśabhavaś ca me /
ahaṃ ca bālya eva prāk tasmād deśād ihāgataḥ // SoKss_5,2.67 //

tad ihaivāsva nacirāt sādhayiṣyati cātra te /
iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā // SoKss_5,2.68 //

ity uktvānvayam āvedya viṣṇudatto yathocitaiḥ /
taṃ śaktidevaṃ tatkālam upacārair upācarat // SoKss_5,2.69 //

śaktidevo 'pi saṃprāpa vismṛtādhvaklamo mudam /
videśe bandhulābho hi marāv amṛtanirjharaḥ // SoKss_5,2.70 //

amaṃsta ca nijābhīṣṭasiddhim abhyarṇavartinīm /
antarāpāti hi śreyaḥ kāryasaṃpattisūcakam // SoKss_5,2.71 //

tato rātrāv anidrasya śayanīye niṣeduṣaḥ /
abhivāñchitasaṃprāptigatacittasya tasya saḥ // SoKss_5,2.72 //

śaktidevasya pārśvastho viṣṇudattaḥ samarthanam /
vinodapūrvakaṃ kurvan kathāṃ kathitavān imām // SoKss_5,2.73 //

purābhūt sumahāvipro govindasvāmisaṃjñakaḥ /
mahāgrahāre kālindyā upakaṇṭhaniveśini // SoKss_5,2.74 //

jāyete sma ca tasya dvau sadṛśau guṇaśālinaḥ /
aśokadatto vijayadattaś ceti sutau kramāt // SoKss_5,2.75 //

kālena tatra vasatāṃ teṣām ajani dāruṇam /
durbhikṣaṃ tena govindasvāmī bhāryām uvāca saḥ // SoKss_5,2.76 //

ayaṃ durbhikṣadoṣeṇa deśas tāvad vināśitaḥ /
tan na śaknomy ahaṃ draṣṭuṃ suhṛdbāndhavadurgatim // SoKss_5,2.77 //

dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ /
tad dattvā mittrabandhubhyo vrajāmo viṣayād itaḥ // SoKss_5,2.78 //

vārāṇasīṃ ca vāsāya sakuṭumbāḥ śrayāmahe /
ity uktayā so 'numato bhāryayānnam adān nijam // SoKss_5,2.79 //

sadārasutabhṛtyaś ca sa deśāt prayayau tataḥ /
utsahante na hi draṣṭum uttamāḥ svajanāpadam // SoKss_5,2.80 //

gacchaṃś ca mārge jaṭilaṃ bhasmapāṇḍuṃ kapālinam /
sārdhacandram ivīśānaṃ mahāvratinam aikṣata // SoKss_5,2.81 //

upetya jñāninaṃ taṃ ca natvā snehena putrayoḥ /
śubhāśubhaṃ sa papraccha so 'tha yogī jagāda tam // SoKss_5,2.82 //

putrau te bhāvikalyāṇau kiṃ tv etena kanīyasā /
brahman vijayadattena viyogas te bhaviṣyati // SoKss_5,2.83 //

tato 'syāśokadattasya dvitīyasya prabhāvataḥ /
etena saha yuṣmākaṃ bhūyo bhāvī samāgamaḥ // SoKss_5,2.84 //

ity uktas tena govindasvāmī sa jñāninā tadā /
sukhaduḥkhādbhutākrāntas tam āmantrya tato yayau // SoKss_5,2.85 //

prāpya vārāṇasīṃ tāṃ ca tadbāhye caṇḍikāgṛhe /
dinaṃ tatrāticakrāma devīpūjādikarmaṇā // SoKss_5,2.86 //

sāyaṃ ca tatraiva bahiḥ sakuṭumbas taros tale /
samāvasat kārpaṭikaiḥ so 'nyadeśāgataiḥ saha // SoKss_5,2.87 //

rātrau ca tatra supteṣu sarveṣv adhigatādhvasu /
śrānteṣv āstīrṇaparṇādipānthaśayyāniṣādiṣu // SoKss_5,2.88 //

tadīyasya vibuddhasya tasyākasmāt kanīyasaḥ /
sūnor vijayadattasya mahāñ śītajvaro 'jani // SoKss_5,2.89 //

sa tena sahasā bhāvibandhuviśleṣahetunā /
bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ // SoKss_5,2.90 //

śītārtaś ca prabodhyaiva pitaraṃ svam uvāca tam /
bādhate tāta tīvro mām iha śītajvaro 'dhunā // SoKss_5,2.91 //

tan me samidham ānīya śītaghnaṃ jvalayānalam /
nānyathā mama śāntiḥ syān nayeyaṃ na ca yāminīm // SoKss_5,2.92 //

tac chrutvā taṃ sa govindasvāmī tadvedanākulaḥ /
tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt // SoKss_5,2.93 //

nanv ayaṃ nikaṭe tāta dṛśyate 'gnir jvalann itaḥ /
bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmy aham // SoKss_5,2.94 //

tasmāt sakampaṃ haste māṃ gṛhītvā prāpaya drutam /
ity uktas tena putreṇa punar vipro 'pi so 'bravīt // SoKss_5,2.95 //

śmaśānam etad eṣā ca citā jvalati tat katham /
gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ // SoKss_5,2.96 //

etac chrutvā pitur vākyaṃ vatsalasya vihasya saḥ /
vīro vijayadattas taṃ sāvaṣṭambham abhāṣata // SoKss_5,2.97 //

kiṃ piśācādibhis tāta varākaiḥ kriyate mama /
kim alpasattvaḥ ko 'py asmi tad aśaṅkaṃ nayātra mām // SoKss_5,2.98 //

ity āgrahād vadantaṃ taṃ sa pitā tatra nītavān /
so 'py aṅgaṃ tāpayan bālaś citām upasasarpa tām // SoKss_5,2.99 //

jvalantīm analajvālādhūmavyākulamūrdhajām /
nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo 'dhidevatām // SoKss_5,2.100 //

kṣaṇāt tatra samāśvasya so 'rbhakaḥ pitaraṃ ca tam /
citāntar dṛśyate vṛttaṃ kim etad iti pṛṣṭavān // SoKss_5,2.101 //

kapālaṃ mānuṣasyaitac citāyāṃ putra dahyate /
iti taṃ pratyavādīc ca so 'pi pārśvasthitaḥ pitā // SoKss_5,2.102 //

tataḥ svasāhaseneva dīptāgreṇa nihatya tam /
kapālaṃ sphoṭayām āsa kāṣṭhenaikena so 'rbhakaḥ // SoKss_5,2.103 //

tenoccaiḥ prasṛtā tasmān mukhe tasyāpatad vasā /
śmaśānavahninā naktaṃcarīsiddhir ivārpitā // SoKss_5,2.104 //

tadāsvādena bālaś ca saṃpanno 'bhūt sa rākṣasaḥ /
ūrdhvakeśaḥ śikhotkhātakhaḍgo daṃṣṭrāviśaṅkaṭaḥ // SoKss_5,2.105 //

ākṛṣya ca kapālaṃ tad vasāṃ pītvā lileha saḥ /
asthilagnānalajvālālolayā nijajihvayā // SoKss_5,2.106 //

tatas tyaktakapālaḥ san pitaraṃ nijam eva tam /
govindasvāminaṃ hantum udyatāsir iyeṣa saḥ // SoKss_5,2.107 //

kapālasphoṭa bho deva na hantavyaḥ pitā tava /
iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ // SoKss_5,2.108 //

tac chrutvā nāma labdhvā ca kapālasphoṭa ity adaḥ /
sa baṭuḥ pitaraṃ muktvā rakṣobhūtas tirodadhe // SoKss_5,2.109 //

tatpitā so 'pi govindasvāmī hā putra hā guṇin /
hā hā vijayadatteti muktākrandas tato yayau // SoKss_5,2.110 //

etya caṇḍīgṛhaṃ tac ca prātaḥ patnyai sutāya ca /
jyāyase 'sokadattāya yathāvṛttaṃ śaśaṃsa saḥ // SoKss_5,2.111 //

tatas tābhyāṃ sahānabhravidyudāpātadāruṇam /
yathā śokānalāveśam ājagāma sa tāpasaḥ // SoKss_5,2.112 //

tathā vārāṇasīsaṃstho devīsaṃdarśanāgataḥ /
tatropetya jano 'py anyo yayau tatsamaduḥkhatām // SoKss_5,2.113 //
[tathā em. for yathā]

tāvac ca devīpūjārtham āgatyaiko mahāvaṇik /
apaśyad atra govindasvāminaṃ taṃ tathāvidham // SoKss_5,2.114 //

samudradattanāmāsāv upetyāśvāsya taṃ dvijam /
tadaiva svagṛhaṃ sādhur nināya saparicchadam // SoKss_5,2.115 //

snānādinopacāreṇa tatra cainam upācarat /
nisargo hy eṣa mahatāṃ yadāpannānukampanam // SoKss_5,2.116 //

so 'pi jagrāha govindasvāmī patnyā samaṃ dhṛtim /
mahāvrativacaḥ śrutvā jātāsthaḥ sutasaṃgame // SoKss_5,2.117 //

tataḥ prabhṛti caitasyāṃ vārāṇasyām uvāsa saḥ /
abhyarthito mahāḍhyasya tasy aiva vaṇijo gṛhe // SoKss_5,2.118 //

tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ /
dvitīyo 'śokadattākhyo bāhuyuddham aśikṣata // SoKss_5,2.119 //

krameṇa ca yayau tatra prakarṣaṃ sa tathā yathā /
ajīyata na kenāpi pratimallena bhūtale // SoKss_5,2.120 //

ekadā devayātrāyāṃ tatra mallasamāgame /
āgād eko mahāmallaḥ khyātimān dakṣiṇāpathāt // SoKss_5,2.121 //

tenātra nikhilā mallā rājño vārāṇasīpateḥ /
pratāpamukuṭākhyasya purato 'nye parājitāḥ // SoKss_5,2.122 //

tataḥ sa rājā mallasya yuddhe tasya samādiśat /
ānāyyāśokadattaṃ taṃ śrutaṃ tasmād vaṇigvarāt // SoKss_5,2.123 //

so 'pi mallo bhujaṃ hatvā hastenārabhatāhavam /
mallaṃ cāśokadattas tu bhujaṃ hatvā nyapātayat // SoKss_5,2.124 //

tatas tatra mahāmallanipātotthitaśabdayā /
yuddhabhūmyāpi saṃtuṣya sādhuvāda ivodite // SoKss_5,2.125 //

sa rājāśokadattaṃ taṃ tuṣṭo ratnair apūrayat /
cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam // SoKss_5,2.126 //

so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam /
śevadhiḥ śūravidyasya viśeṣajño viśāṃpatiḥ // SoKss_5,2.127 //

so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure /
supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam // SoKss_5,2.128 //

kṛtārcanas tato naktaṃ śmaśānasyāntikena saḥ /
āgacchann aśṛṇod etāṃ tanmadhyād udgatāṃ giram // SoKss_5,2.129 //

ahaṃ daṇḍādhipeneha mithyā badhyānukīrtanāt /
dveṣeṇa viddhaḥ śūlāyāṃ tṛtīyaṃ divasaṃ prabho // SoKss_5,2.130 //

adyāpi na ca niryānti prāṇā me 'pāpakarmaṇaḥ /
tad deva tṛṣito 'tyartham ahaṃ dāpaya me jalam // SoKss_5,2.131 //
[em. - not in ed]

tac chrutvā kṛpayā rājā sa pārśvastham uvāca tam /
aśokadattam asyāmbhaḥ prahiṇotu bhavān iti // SoKss_5,2.132 //

ko 'tra rātrau vrajed deva tad gacchāmy aham ātmanā /
ity uktvāśokadattaḥ sa gṛhītvāmbhas tato yayau // SoKss_5,2.133 //

yāte ca svapurīṃ rājñi sa vīro gahanāntaram /
mahattareṇa tamasā sarvato 'ntaradhiṣṭhitam // SoKss_5,2.134 //

śivāvakīrṇapiśitaprattasaṃdhyāmahābali /
kvacitkvaciccitājyotirdīpradīpaprakāśitam // SoKss_5,2.135 //

lasaduttālavetālatālavādyaṃ viveśa tat /
śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam // SoKss_5,2.136 //

kenāmbho yācitaṃ bhūpād ity uccais tatra sa bruvan /
mayā yācitam ity evam aśṛṇod vācam ekataḥ // SoKss_5,2.137 //

gatvā tadanusāreṇa nikaṭasthaṃ citānalam /
dadarśa tatra śūlāgre viddhaṃ kaṃcit sa pūruṣam // SoKss_5,2.138 //

adhaś ca tasya rudatīṃ sadalaṃkārabhūṣitām /
adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata // SoKss_5,2.139 //

kṛṣṇapakṣaparikṣīṇe gate 'staṃ rajanīpatau /
citārohāya tadraśmiramyāṃ rātrim ivāgatām // SoKss_5,2.140 //

kā tvam amba kathaṃ ceha rudaty evam avasthitā /
iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt // SoKss_5,2.141 //

asyāhaṃ śūlaviddhasya bhāryā vigatalakṣaṇā /
niścitāśā sthitāsmīha citārohe sahāmunā // SoKss_5,2.142 //

kaṃcit kālaṃ pratīkṣe ca prāṇānām asya niṣkramam /
tṛtīye 'hni gate 'py adya yānty etasya hi nāsavaḥ // SoKss_5,2.143 //

yācate ca muhus toyam ānītaṃ ca mayeha tat /
kiṃ tv ahaṃ nonnate śūle prāpnomy asya mukhaṃ sakhe // SoKss_5,2.144 //

iti tasyā vacaḥ śrutvā sa pravīro 'py uvāca tām /
idaṃ tv asya nṛpeṇāpi haste me preṣitaṃ jalam // SoKss_5,2.145 //

tan me pṛṣṭhe padaṃ dattvā dehy etasyaitadānane /
na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam // SoKss_5,2.146 //

etac chrutvā tathety āttajalā dattvā padadvayam /
śūlamūlāvanamrasya pṛṣṭhaṃ tasyāruroha sā // SoKss_5,2.147 //

kṣaṇād bhuvi svapṛṣṭhe ca raktabinduṣv aśaṅkitam /
patatsu mukham unnamya sa vīro yāvad īkṣate // SoKss_5,2.148 //

tāvat striyam apaśyat tāṃ chittvā churikayā muhuḥ /
khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ // SoKss_5,2.149 //

tatas tāṃ vikṛtiṃ matvā krodhād ākṛṣya sa kṣitau /
āsphoṭayiṣyañ jagrāha pāde raṇitanūpure // SoKss_5,2.150 //

sāpi taṃ tarasā pādam ākṣipyaiva svamāyayā /
kṣipraṃ gaganam utpatya jagāma kvāpy adarśanam // SoKss_5,2.151 //

tasya cāśokadattasya tatpādān maṇinūpuram /
tasmād ākarṣaṇasrastam avatasthe karāntare // SoKss_5,2.152 //

tatas tāṃ peśalām ādāv adhaḥkartrīṃ ca madhyataḥ /
ante vikāraghorāṃ ca durjanair iva saṃgatim // SoKss_5,2.153 //

naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram /
savismayaḥ sābhitāpaḥ saharṣaś ca babhūva saḥ // SoKss_5,2.154 //

tataḥ śmaśānatas tasmāt sa jagāmāttanūpuraḥ /
nijagehaṃ prabhāte ca snāto rājakulaṃ yayau // SoKss_5,2.155 //

kiṃ tasya śūlaviddhasya dattaṃ vārīti pṛcchate /
rājñe sa ca tathety uktvā taṃ nūpuram upānayat // SoKss_5,2.156 //

etat kuta iti svairaṃ pṛṣṭas tena sa bhūbhṛtā /
tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam // SoKss_5,2.157 //

tataś cānanyasāmānyaṃ sattvaṃ tasyāvadhārya saḥ /
tuṣṭo 'py anyaguṇotkarṣāt tutoṣa sutarāṃ nṛpaḥ // SoKss_5,2.158 //

gṛhītvā nūpuraṃ taṃ ca gatvā devyai dadau svayam /
hṛṣṭas tatprāptivṛttāntaṃ tasyai ca samavarṇayat // SoKss_5,2.159 //

sā tad buddhvā ca dṛṣṭvā ca taṃ divyaṃ maṇinūpuram /
aśokadattaślāghaikatatparā mumude rahaḥ // SoKss_5,2.160 //

tato jagāda tāṃ rājā devi jātyeva vidyayā /
satyeneva ca rūpeṇa mahatām apy ayaṃ mahān // SoKss_5,2.161 //

aśokadatto bhavyāyā bhartā ca duhitur yadi /
bhaven madanalekhāyās tad bhadram iti me matiḥ // SoKss_5,2.162 //

varasyāmī guṇāḥ prekṣyā na lakṣmīḥ kṣaṇabhaṅginī /
tad etasmai pravīrāya dadāmy etāṃ sutām aham // SoKss_5,2.163 //

iti bhartur vacaḥ śrutvā devī sā sādarāvadat /
yuktam etad asau hy asyā yuvā bhartānurūpakaḥ // SoKss_5,2.164 //

sā ca tena madhūdyānadṛṣṭena hṛtamānasā /
śūnyāśayā dineṣv eṣu na śṛṇoti na paśyati // SoKss_5,2.165 //

tatsakhītaś ca tad buddhvā sacintāhaṃ niśākṣaye /
suptā jāne striyā svapne kayāpy uktāsmi divyayā // SoKss_5,2.166 //

vatse madanalekheyaṃ deyānyasmai na kanyakā /
eṣa hy aśokadattasya bhāryā janmāntarārjitā // SoKss_5,2.167 //

tac ca śrutvā prabuddhyaiva gatvā pratyūṣa eva ca /
svayaṃ tatpratyayād vatsāṃ samāśvāsitavaty aham // SoKss_5,2.168 //

idānīṃ cāryaputreṇa svayam eva mamoditam /
tasmāt sametu tenāsau vṛkṣeṇevārtavī latā // SoKss_5,2.169 //

ity uktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
āhūyāśokadattāya tasmai tāṃ tanayāṃ dadau // SoKss_5,2.170 //

tayoś ca so 'bhūd rājendraputrīviprendraputrayoḥ /
saṃgamo 'nyonyaśobhāyai lakṣmīvinayayor iva // SoKss_5,2.171 //

tataḥ kadācid rājānaṃ taṃ devī vadati sma sā /
aśokadattānītaṃ tad uddiśya maṇinūpuram // SoKss_5,2.172 //

āryaputrāyam ekākī nūpuro na virājate /
anurūpas tad etasya dvitīyaḥ parikalpyatām // SoKss_5,2.173 //

tac chrutvā hemakārādīn ādideśa sa bhūpatiḥ /
nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti // SoKss_5,2.174 //

te tan nirūpya jagadur nedṛśo deva śakyate /
aparaḥ kartum etad dhi divyaṃ śilpaṃ na mānuṣam // SoKss_5,2.175 //

ratnānīdṛṃśi bhūyāṃsi na bhavanty eva bhūtale /
tasmād eṣa yataḥ prāptas tatraivānyo gaveṣyatām // SoKss_5,2.176 //

etac chrutvā sadevīke viṣaṇṇe rājñi tatkṣaṇam /
aśokadattas tatrasthas tad dṛṣṭvā sahasābravīt // SoKss_5,2.177 //

aham evānayāmy asya dvitīyaṃ nūpurasya te /
evaṃ kṛtapratijñaś ca rājñā sāhasaśaṅkinā // SoKss_5,2.178 //

snehān nivāryamāṇo 'pi niścayān na cacāla saḥ /
gṛhītvā nūpuraṃ tac ca śmaśānaṃ sa punar yayau // SoKss_5,2.179 //

niśi kṛṣṇacaturdaśyāṃ yatraiva tam avāptavān /
praviśya tatra ca prājyacitādhūmamalīmasaiḥ // SoKss_5,2.180 //

pāśopaveṣṭitagalaskandhollambitamānuṣaiḥ /
pādapair iva rakṣobhir ākīrṇe pitṛkānane // SoKss_5,2.181 //
["pādapairiva-" ity asmātpūrvam, "antargatūlkāhutabhukprajvalat koṭarānanaiḥ" ity ardhaślokaḥ pustakāntare 'dhikaḥ]

apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye /
upāyam ekaṃ bubudhe sa mahāmāṃsavikrayam // SoKss_5,2.182 //

tarupāśād gṛhītvātha śavaṃ babhrāma tatra saḥ /
vikrīṇāno mahāmāṃsaṃ gṛhyatām iti ghoṣayan // SoKss_5,2.183 //

mahāsattva gṛhītvaitad ehi tāvan mayā saha /
iti kṣaṇāc ca jagade sa dūrād ekayā striyā // SoKss_5,2.184 //

tac chrutvā sa tathaivaitām upetyānusaran striyam /
ārāt tarutale divyarūpāṃ yoṣitam aikṣata // SoKss_5,2.185 //

strībhir vṛtām āsanasthāṃ ratnābharaṇabhāsurām /
asaṃbhāvyasthitiṃ tatra marāv ambhojinīm iva // SoKss_5,2.186 //

striyā tayopanītaś ca tām upetya tathāsthitām /
nṛmāṃsam asmi vikrīṇe gṛhyatām ity uvāca saḥ // SoKss_5,2.187 //

bho mahāsattva mūlyena kenaitad dīyate tvayā /
iti sāpi tadāha sma divyarūpā kilāṅganā // SoKss_5,2.188 //

tataḥ sa vīro hastasthaṃ tam ekaṃ maṇinūpuram /
saṃdarśya skandhapṛṣṭhasthapretakāyo jagāda tām // SoKss_5,2.189 //

yo dadāty asya sadṛśaṃ dvitīyaṃ nūpurasya me /
māṃsaṃ tasya dadāmy etad asty asau yadi gṛhyatām // SoKss_5,2.190 //

tac chrutvā sāpy avādīt tam asty anyo nūpuro mama /
asau madīya evaiko nūpuro hi hṛtas tvayā // SoKss_5,2.191 //

saivāhaṃ yā tvayā dṛṣṭā śūlaviddhasya pārśvataḥ /
kṛtānyarūpā bhavatā parijñātāsmi nādhunā // SoKss_5,2.192 //

tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
tad dvitīyaṃ dadāmy asya tulyaṃ tubhyaṃ svanūpuram // SoKss_5,2.193 //

ity uktaḥ sa tadā vīraḥ pratipadya tad abravīt /
yat tvaṃ vadasi tat sarvaṃ karomy eva kṣaṇād iti // SoKss_5,2.194 //

tatas tasmai jagādaivam ā mūlāt sā manīṣitam /
asti bhadra trighaṇṭākhyaṃ himavacchikhare puram // SoKss_5,2.195 //

tatrāsīl lambajihvākhyaḥ pravīro rākṣasādhipaḥ /
tasya vidyucchikhā nāma bhāryāhaṃ kāmarūpiṇī // SoKss_5,2.196 //

sa caikasyāṃ sutāyāṃ me jātāyāṃ daivataḥ patiḥ /
prabhoḥ kapālasphoṭasya purato nihato raṇe // SoKss_5,2.197 //

tato nijapuraṃ tan me prabhuṇā tena tuṣyatā /
pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā // SoKss_5,2.198 //

sā ca madduhitedānīm ārūḍhā navayauvanam /
tatpravīravaraprāpticintā ca mama mānasam // SoKss_5,2.199 //

atas tadā samaṃ rājñā yāntaṃ tvām amunā pathā /
dṛṣṭvā naktaṃ caturdaśyām ihasthāham acintayam // SoKss_5,2.200 //

ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ /
tad etatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye // SoKss_5,2.201 //

iti saṃkalpya yācitvā śūlaviddhavacomiṣāt /
jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā // SoKss_5,2.202 //

māyādarśitarūpādiprapañcālīkavādinī /
vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam // SoKss_5,2.203 //

ākarṣaṇāya bhūyas te yuktyā caikaṃ svanūpuram /
saṃtyajya śṛṅkhalāpāśam iva yātā tato 'py aham // SoKss_5,2.204 //

adya cetthaṃ mayā prāpto bhavāṃs tad gṛham etya naḥ /
bhajasva me sutāṃ kiṃ ca gṛhāṇāparanūpuram // SoKss_5,2.205 //

ity uktaḥ sa niśācaryā tathety uktvā tayā saha /
vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau // SoKss_5,2.206 //

sauvarṇaṃ tad apaśyac ca śṛṅge himavataḥ puram /
nabho 'dhvakhedaviśrāntam arkabimbam ivācalam // SoKss_5,2.207 //

rakṣo 'dhipasutāṃ tatra nāmnā vidyutprabhāṃ sa tām /
svasāhasamahāsiddhim iva mūrtām avāptavān // SoKss_5,2.208 //

tayā ca saha tatraiva kaṃcit kālam uvāsa saḥ /
aśokadattaḥ priyayā śvaśrūvibhavanirvṛtaḥ // SoKss_5,2.209 //

tato jagāda tāṃ śvaśrūṃ mahyaṃ tad dehi nūpuram /
yataḥ saṃprati gantavyā purī vārāṇasī mayā // SoKss_5,2.210 //

tatra hy etat pratijñātaṃ svayaṃ narapateḥ puraḥ /
ekatvannūpuraspardhidvitīyānayanaṃ mayā // SoKss_5,2.211 //

ity uktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram /
tasmai dattvā punaś caikaṃ suvarṇakamalaṃ dadau // SoKss_5,2.212 //

prāptābjanūpuras tasmāt sa purān niryayau tataḥ /
aśokadatto vacasā niyamyāgamanaṃ punaḥ // SoKss_5,2.213 //

tayā śvaśrvaiva cākāśapathena punar eva tam /
śmaśānaṃ prāpitaḥ so 'bhūn nijasiddhiprabhāvataḥ // SoKss_5,2.214 //

tarumūle ca tatraiva sthitvā sā taṃ tato 'bravīt /
sadā kṛṣṇacaturdaśyām iha rātrāv upaimy aham // SoKss_5,2.215 //

tasyāṃ niśi ca bhūyo 'pi tvam eṣyasi yadā yadā /
tadā tadā vaṭataror mūlāt prāpsyasi mām itaḥ // SoKss_5,2.216 //
[tasyāṃ em. Tawney for tasmāt]

etac chrutvā tathety uktvā tām āmantrya niśācarīm /
aśokadattaḥ sa tato yayau tāvat pitur gṛham // SoKss_5,2.217 //

kanīyaḥsutaviśleṣaduḥkhadvaiguṇyadāyinā /
tādṛśā tatpravāsena pitarau tatra duḥkhitau // SoKss_5,2.218 //

atarkitāgato yāvad ānandayati tatkṣaṇāt /
tāvat sa buddhvā śvaśuras tatraivāsyāyayau nṛpaḥ // SoKss_5,2.219 //

sa taṃ sāhasikasparśabhītair iva sakaṇṭakaiḥ /
aṅgaiḥ praṇatam āliṅgya mumude bhūpatiś ciram // SoKss_5,2.220 //

tatas tena samaṃ rājñā viveśa nṛpamandiram /
aśokadattaḥ sa tadā pramodo mūrtimān iva // SoKss_5,2.221 //

dadau rājñe sa saṃyuktaṃ tad divyaṃ nūpuradvayam /
kurvāṇam iva tadvīryastutiṃ jhaṇajhaṇāravaiḥ // SoKss_5,2.222 //

arpayām āsa tac cāsmai kāntaṃ kanakapaṅkajam /
rakṣaḥkoṣaśriyo hastāl līlāmbujam ivāhṛtam // SoKss_5,2.223 //

pṛṣṭo 'tha kautukāt tena rājñā devīyutena saḥ /
avarṇayad yathāvṛttaṃ svaṃ karṇānandadāyi tat // SoKss_5,2.224 //

vicitracaritollekhacamatkāritacetanam /
prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam // SoKss_5,2.225 //

evaṃ vadaṃs tatas tena jāmātrā kṛtakṛtyatām /
mene sa rājā devī ca prāptanūpurayugmakā // SoKss_5,2.226 //

utsavātodyanirhrādi tadā rājagṛhaṃ ca tat /
aśokadattasya guṇānudgāyad iva nirbabhau // SoKss_5,2.227 //

anyedyuś ca sa rājā tat svakṛte surasadmani /
hemābjaṃ sthāpayām āsa sadraupyakalaśopari // SoKss_5,2.228 //

ubhau kalaśapadmau ca śuśubhāte sitāruṇau /
yaśaḥpratāpāv iva tau bhūpālāśokadattayoḥ // SoKss_5,2.229 //

tādṛśau ca vilokyaitau sa harṣotphullalocanaḥ /
rājā māheśvaro bhaktirasāveśād abhāṣata // SoKss_5,2.230 //

aho vibhāti padmena tuṅgo 'yaṃ kalaśo 'munā /
bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā // SoKss_5,2.231 //

abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam /
asthāpayiṣyatāmuṣmin dvitīye kalaśe 'pi tat // SoKss_5,2.232 //

iti rājavacaḥ śrutvāśokadattas tato 'bravīt /
āneṣyāmy aham ambhojaṃ dvitīyam api deva te // SoKss_5,2.233 //

tac chrutvā na mamānyena paṅkajena prayojanam /
alaṃ te sāhaseneti rājāpi pratyuvāca tam // SoKss_5,2.234 //

divaseṣv atha yāteṣu hemābjaharaṇaiṣiṇi /
aśokadatte sā bhūyo 'py agāt kṛṣṇacaturdaśī // SoKss_5,2.235 //

tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
dyusaraḥsvarṇakamale yāte 'staśikharaṃ ravau // SoKss_5,2.236 //

saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt /
tamorakṣaḥsu dhāvatsu dhūmadhūmreṣu sarvataḥ // SoKss_5,2.237 //

sphuraddīpāvalīdantamālābhāsvarabhīṣaṇe /
jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe // SoKss_5,2.238 //

prasuptarājaputrīkāt svairaṃ nirgatya mandirāt /
aśokadattaḥ sa yayau śmaśānaṃ punar eva tat // SoKss_5,2.239 //

tatra tasmin vaṭataror mūle tāṃ punar āgatām /
dadarśa rākṣasīṃ śvaśrūṃ vihitasvāgatādarām // SoKss_5,2.240 //

tayā ca saha bhūyas tad agamat tanniketanam /
sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam // SoKss_5,2.241 //

kaṃcit kālaṃ samaṃ vadhvā tatra sthitvābravīc ca tām /
śvaśrūṃ dehi dvitīyaṃ me kutaścit kanakāmbujam // SoKss_5,2.242 //

tac chrutvā sāpy avādīt taṃ kuto 'nyat paṅkajaṃ mama /
etat kapālasphoṭasya vidyate 'smatprabhoḥ saraḥ // SoKss_5,2.243 //

atredṛśāni jāyante hemābjāni samantataḥ /
tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān // SoKss_5,2.244 //

evaṃ tayokte so 'vādīt tarhi tan māṃ sarovaram /
naya yāvat svayaṃ tasmād ādāsye kanakāmbujam // SoKss_5,2.245 //

na śakyam etad rakṣobhir dāruṇais tad dhi rakṣyate /
evaṃ niṣiddho 'pi tayā nirbandhaṃ na sa taṃ jahau // SoKss_5,2.246 //

tataḥ kathaṃcin nītaś ca tayā śvaśrvā dadarśa tat /
dūrāt sarovaraṃ divyaṃ tuṅgādrikaṭakāśritam // SoKss_5,2.247 //

channaṃ nirantaroddaṇḍadīptahemasaroruhaiḥ /
satatonmukhatāpītasaṃkrāntārkaprabhair iva // SoKss_5,2.248 //

gatvaiva tatra yāvac ca padmāny avacinoti saḥ /
tāvat tadrakṣiṇo ghorā rurudhus taṃ niśācarāḥ // SoKss_5,2.249 //

saśastraḥ so 'vadhīc cainān anyān anye palāyya ca /
gatvā kapālasphoṭāya svāmine tan nyavedayan // SoKss_5,2.250 //

sa tad buddhvaiva kupitas tatra rakṣaḥpatiḥ svayam /
āgatyāśokadattaṃ tam apaśyal luṇṭhitāmbujam // SoKss_5,2.251 //

kathaṃ bhrātā mamāśokadattaḥ so 'yam ihāgataḥ /
iti pratyabhyajānāc ca tatkṣaṇaṃ taṃ savismayaḥ // SoKss_5,2.252 //

tataḥ śastraṃ samutsṛjya harṣabāṣpāplutekṣaṇaḥ /
dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam // SoKss_5,2.253 //

ahaṃ vijayadattākhyaḥ sodaryaḥ sa tavānujaḥ /
āvāṃ dvijavarasyobhau govindasvāminaḥ sutau // SoKss_5,2.254 //

iyac ciraṃ ca jāto 'haṃ daivād īdṛṅ niśācaraḥ /
citākapāladalanāt kapālasphoṭanāmakaḥ // SoKss_5,2.255 //

tvaddarśanād idānīṃ ca brāhmaṇyaṃ tat smṛtaṃ mayā /
gataṃ ca rākṣasatvaṃ me mohācchāditacetanam // SoKss_5,2.256 //

evaṃ vijayadattasya vadataḥ parirabhya saḥ /
yāvat kṣālayatīvāṅgaṃ rākṣasībhāvadūṣitam // SoKss_5,2.257 //

aśokadatto bāṣpāmbupūrais tāvad avātarat /
prajñaptikauśiko nāma vidyādharagurur divaḥ // SoKss_5,2.258 //

sa tau dvāv apy upetyaiva bhrātarau gurur abravīt /
yūyaṃ vidyādharāḥ sarve śāpād etāṃ daśāṃ gatāḥ // SoKss_5,2.259 //

adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ /
tad gṛhṇīta nijā vidyā bandhusādhāraṇīr imāḥ // SoKss_5,2.260 //

vrajataṃ ca nijaṃ dhāma svīkṛtasvajanau yuvām /
ity uktvā dattavidyo 'sau tayor dyām udyayau guruḥ // SoKss_5,2.261 //

tau ca vidyādharībhūtau prabuddhau jagmatus tataḥ /
vyomnā tad dhimavacchṛṅgaṃ gṛhītakanakāmbujau // SoKss_5,2.262 //

tatra cāśokadattas tāṃ rakṣaḥpatisutāṃ priyām /
upāgāt sāpy abhūt kṣīṇaśāpā vidyādharī tadā // SoKss_5,2.263 //

tayā ca sākaṃ sudṛśā bhrātarau tāv ubhāv api /
vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau // SoKss_5,2.264 //

tatra copetya pitarau viprayogāgnitāpitau /
niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau // SoKss_5,2.265 //

adehabhede 'py ākrāntacitrajanmāntarau ca tau /
na pitror eva lokasyāpy utsavāya babhūvatuḥ // SoKss_5,2.266 //

cirād vijayadattaś ca gāḍham āśliṣyataḥ pituḥ /
bhujamadhyam ivātyarthaṃ manoratham apūrayat // SoKss_5,2.267 //

tatas tatraiva tad buddhvā pratāpamukuṭo 'pi saḥ /
aśokadattaśvaśuro rājā harṣād upāyayau // SoKss_5,2.268 //

tatsatkṛtaś ca tadrājadhānīṃ sotkasthitapriyām /
aśokadattaḥ svajanaiḥ sārdhaṃ baddhotsavām agāt // SoKss_5,2.269 //

dadau ca kanakābjāni rājñe tasmai bahūni saḥ /
abhyarthitādhikaprāptihṛṣṭaḥ so 'py abhavan nṛpaḥ // SoKss_5,2.270 //

tato vijayadattaṃ taṃ sarveṣv atra sthiteṣu saḥ /
pitā papraccha govindasvāmī sāścaryakautukaḥ // SoKss_5,2.271 //

tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te /
abhavat kīdṛśo vatsa vṛttānto varṇyatām iti // SoKss_5,2.272 //

tato vijayadattas taṃ babhāṣe tāta cāpalāt /
prasphoṭitacitādīptakapālo 'haṃ vidher vaśāt // SoKss_5,2.273 //

mukhapraviṣṭayā sadyas tadvasāchaṭayā tadā /
rakṣobhūtas tvayā tāvad dṛṣṭo māyāvimohitaḥ // SoKss_5,2.274 //

kapālasphoṭa ity evaṃ nāma kṛtvā hi rākṣasaiḥ /
tato 'nyair aham āhūtas tanmadhye milito 'bhavam // SoKss_5,2.275 //

taiś ca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt /
so 'pi dṛṣṭvaiva māṃ prītaḥ senāpatye nyayojayat // SoKss_5,2.276 //

tataḥ kadācid gandharvān abhiyoktuṃ madena saḥ /
gato rakṣaḥpatis tatra saṅgrāme nihato 'ribhiḥ // SoKss_5,2.277 //

tadaiva pratipannaṃ ca tadbhṛtyair mama śāsanam /
tato 'haṃ rakṣasāṃ rājyam akārṣaṃ tatpure sthitaḥ // SoKss_5,2.278 //
[tad em. for mad, following Tawney's translation]

tatrākasmāc ca hemābjahetoḥ prāptasya darśanāt /
āryasyāśokadattasya praśāntā sā daśā mama // SoKss_5,2.279 //

anantaraṃ yathāsmābhiḥ śāpamokṣavaśān nijāḥ /
vidyāḥ prāptās tathāryo vaḥ kṛtsnam āvedayiṣyati // SoKss_5,2.280 //

evaṃ vijayadattena tena tatra nivedite /
aśokadattaḥ sa tadā tad ā mūlād avarṇayat // SoKss_5,2.281 //

purā vidyādharau santau gaganād gālavāśrame /
āvāṃ snāntīr apaśyāva gaṅgāyāṃ munikanyakāḥ // SoKss_5,2.282 //

tulyābhilāṣās tāś cātra vāñchantau sahasā rahaḥ /
buddhvā tadbandhubhiḥ krodhāc chaptau svo divyadṛṣṭibhiḥ // SoKss_5,2.283 //

pāpācārau prajāyethāṃ martyayonau yuvām ubhau /
tatrāpi viprayogaś ca vicitro vāṃ bhaviṣyati // SoKss_5,2.284 //

mānuṣāgocare deśe viprakṛṣṭe 'py upāgatam /
ekaṃ dṛṣṭvā dvitīyo vāṃ yadā prajñānam āpsyati // SoKss_5,2.285 //

tadā vidyādharaguror vidyāṃ prāpya bhaviṣyathaḥ /
punar vidyādharau yuktau śāpamuktau svabandhubhiḥ // SoKss_5,2.286 //

evaṃ tair munibhiḥ śaptau jātāv āvām ubhāv iha /
viyogo 'tra yathā bhūtas tat sarvaṃ viditaṃ ca vaḥ // SoKss_5,2.287 //

idānīṃ padmahetoś ca śvaśrūsiddhiprabhāvataḥ /
rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā // SoKss_5,2.288 //

tatraiva ca guroḥ prāpya vidyāḥ prajñaptikauśikāt /
sadyo vidyādharībhūya vayaṃ kṣipram ihāgatāḥ // SoKss_5,2.289 //

ity uktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
tais taiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattas tadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ // SoKss_5,2.290 //

tatas tam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena /
utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma // SoKss_5,2.291 //

tatrālokya tam ājñāṃ prāpya ca tasmād aśokavega iti /
nāma sa bibhrat so 'pi ca tadbhrātā vijayavega iti // SoKss_5,2.292 //

vidyādharavarataruṇau svajanānugatāv ubhau nijanivāsam /
govindakūṭasaṃjñakam acalavaraṃ bhrātarau yayatuḥ // SoKss_5,2.293 //

so 'py āścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ /
taddattair aparaiḥ suvarṇakamalair abhyarcitatryambakas tatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam // SoKss_5,2.294 //

evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñ jantavo jīvaloke /
sattvotsāhau svocitau te dadhānā duṣprāpām apy arthasiddhiṃ labhante // SoKss_5,2.295 //

tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ /
prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam // SoKss_5,2.296 //

sāpi tvadīpsitā nanu divyā rājātmajā kanakarekhā /
bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim // SoKss_5,2.297 //

iti rahasi niśamya viṣṇudattāt sarasakathāprakaraṃ sa śaktidevaḥ /
hṛdi kanakapurīvilokanaiṣī dhṛtim avalambya nināya ca triyāmām // SoKss_5,2.298 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare caturdārikālambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tatas tatrotsthaladvīpe prabhāte taṃ maṭhasthitam /
śaktidevaṃ sa dāśendraḥ satyavrata upāyayau // SoKss_5,3.1 //

sa ca prākpratipannaḥ sann upetyainam abhāṣata /
brahmaṃs tvadiṣṭasiddhyartham upāyaś cintito mayā // SoKss_5,3.2 //

asti dvīpavaraṃ madhye ratnakūṭākhyam ambudheḥ /
kṛtapratiṣṭhas tatrāste bhagavān harir abdhinā // SoKss_5,3.3 //

āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā /
āyānti sarvadvīpebhyaḥ pūjāyai yatnato janāḥ // SoKss_5,3.4 //

tatra jñāyeta kanakapurī sā jātucit purī /
tad ehi tatra gacchāvaḥ pratyāsannā hi sā tithiḥ // SoKss_5,3.5 //

iti satyavratenoktaḥ śaktidevas tatheti saḥ /
jagrāha hṛṣṭaḥ pātheyaṃ viṣṇudattopakalpitam // SoKss_5,3.6 //

tato vahanam āruhya sa satyavrataḍhaukitam /
tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā // SoKss_5,3.7 //

gacchaṃś ca tatra sa dvīpanibhanakre 'dbhutālaye /
satyavrataṃ taṃ papraccha karṇadhāratayā sthitam // SoKss_5,3.8 //

ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau /
yadṛcchāprodgatodagrasapakṣagirivibhramam // SoKss_5,3.9 //

tataḥ satyavrato 'vādīd asau devo vaṭadrumaḥ /
asyāhuḥ sumahāvartam adhastād vaḍavāmukham // SoKss_5,3.10 //

etaṃ ca parihṛtyaiva pradeśam iha gamyate /
atrāvarte gatānāṃ hi na bhavaty āgamaḥ punaḥ // SoKss_5,3.11 //

iti satyavrate tasmin vadaty evāmbuvegataḥ /
tasyām eva pravavṛte gantuṃ tadvahanaṃ diśi // SoKss_5,3.12 //

tad dṛṣṭvā śaktidevaṃ sa punaḥ satyavrato 'bravīt /
brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ // SoKss_5,3.13 //

yad akasmāt pravahaṇaṃ paśyātraiva prayāty adaḥ /
śakyate naiva roddhuṃ ca katham apy adhunā mayā // SoKss_5,3.14 //

tad āvarte gabhīre 'tra vayaṃ mṛtyor ivānane /
kṣiptā evāmbunākṛṣya karmaṇeva balīyasā // SoKss_5,3.15 //

etac ca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram /
duḥkhaṃ tu yan na siddhas te kṛcchreṇāpi manorathaḥ // SoKss_5,3.16 //

tad yāvad vārayāmy etad ahaṃ pravahaṇaṃ manāk /
tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam // SoKss_5,3.17 //

kadācij jīvitopāyo bhaved bhavyākṛtes tava /
vidher vilāsān abdheś ca taraṅgān ko hi tarkayet // SoKss_5,3.18 //

iti satyavratasyāsya dhīrasattvasya jalpataḥ /
babhūva nikaṭe tasya taroḥ pravahaṇaṃ tataḥ // SoKss_5,3.19 //

tatkṣaṇaṃ sa kṛtotphālaḥ śaktidevo visādhvasaḥ /
pṛthulām agrahīc chākhāṃ tasyābdhivaṭaśākhinaḥ // SoKss_5,3.20 //

satyavratas tu vahatā dehena vahanena ca /
parārthakalpitenātra viveśa vaḍavāmukham // SoKss_5,3.21 //

śaktidevaś ca śākhābhiḥ pūritāśasya tasya saḥ /
āśrityāpi taroḥ śākhāṃ nirāśaḥ samacintayat // SoKss_5,3.22 //

na tāvat sā ca kanakapurī dṛṣṭā mayā purī /
apade naśyatā tāvad dāśendro 'py eṣa nāśitaḥ // SoKss_5,3.23 //

yadi vā satatanyastapadā sarvasya mūrdhani /
kāmaṃ bhagavatī kena bhajyate bhavitavyatā // SoKss_5,3.24 //

ity avasthocitaṃ tasya tataś cintayatas tadā /
viprayūnas taruskandhe dinaṃ tat paryahīyata // SoKss_5,3.25 //

sāyaṃ ca sarvatas tasmin sa mahāvihagān bahūn /
vaṭavṛkṣe praviśataḥ śabdāpūritadiktaṭān // SoKss_5,3.26 //

apaśyat pṛthutatpakṣavātadhūtārṇavūrmibhiḥ /
gṛdhrān paricayaprītyā kṛtapratyudgamān iva // SoKss_5,3.27 //

tataḥ śākhāvilīnānāṃ sa teṣāṃ pakṣiṇāṃ mithaḥ /
manuṣyavācā saṃlāpaṃ pattraughaiś chādito 'śṛṇot // SoKss_5,3.28 //

kaścid dvīpāntaraṃ kaścid giriṃ kaścid digantaram /
tad ahaścaraṇasthānam ekaikaḥ samavarṇayat // SoKss_5,3.29 //

ekaś ca vṛddhavihagas teṣāṃ madhyād abhāṣata /
ahaṃ vihartuṃ kanakapurīm adya gato 'bhavam // SoKss_5,3.30 //

prātaḥ punaś ca tatraiva gantāsmi carituṃ sukham /
śramāvahena ko 'rtho me vidūragamanena hi // SoKss_5,3.31 //

ity akāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ /
vacasā śāntatāpaḥ sañ śaktidevo vyacintayat // SoKss_5,3.32 //

diṣṭyā sāsty eva nagarī tatprāptyai cāyam eva me /
upāyaḥ sumahākāyo vihago vāhanīkṛtaḥ // SoKss_5,3.33 //

ity ālocya śanair etya tasya suptasya pakṣiṇaḥ /
pṛṣṭhapakṣāntare so 'tha śaktidevo vyalīyata // SoKss_5,3.34 //

prātaś cetas tatas teṣu gateṣv anyeṣu pakṣiṣu /
sa pakṣī darśitāścarya pakṣapāto vidhir yathā // SoKss_5,3.35 //

dattāskando vahan pṛṣṭhe śaktidevam alakṣitam /
kṣaṇād agacchat kanakapurīṃ tāṃ carituṃ punaḥ // SoKss_5,3.36 //

tatrodyānāntare tasminn ūpaviṣṭe vihaṃgame /
sa śaktidevo nibhṛtaṃ tasya pṛṣṭhād avātarat // SoKss_5,3.37 //

apasṛtya sa tatpārśvād yāvad bhrāmyati tatra saḥ /
dve puṣpāvacayavyagre tāvad aikṣata yoṣitau // SoKss_5,3.38 //

upagamya śanais te ca tadvilokanavismite /
so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti // SoKss_5,3.39 //

iyaṃ kanakapuryākhyā purī vidyādharāspadam /
candraprabheti caitasyām āste vidyādharī sakhe // SoKss_5,3.40 //

tasyāś cāvām ihodyāne jānīhy udyānapālike /
puṣpoccayas tadartho 'yam iti te ca tam ūcatuḥ // SoKss_5,3.41 //

tataḥ so 'py avadad vipro yuvāṃ me kurutaṃ tathā /
yathāham api paśyāmi tāṃ yuṣmatsvāminīm iha // SoKss_5,3.42 //

etac chrutvā tathety uktvā nītavatyāv ubhe ca te /
striyāv antar nagaryās taṃ yuvānaṃ rājamandiram // SoKss_5,3.43 //

so 'pi prāptas tad adrākṣīn maṇikyastambhabhāsvaram /
sauvarṇabhitti saṃketaketanaṃ saṃpadām iva // SoKss_5,3.44 //

tatrāgataṃ ca dṛṣṭvā taṃ sarvaḥ parijano 'bravīt /
gatvā candraprabhāyās tan mānuṣāgamanādbhutam // SoKss_5,3.45 //

sāpy ādiśya pratīhāram avilambitam eva tam /
abhyantaraṃ svanikaṭaṃ vipraṃ prāveśayat tataḥ // SoKss_5,3.46 //

praviṣṭaḥ so 'py apaśyat tāṃ tatra netrotsavapradām /
dhātur adbhutanirmāṇaparyāptim iva rūpiṇīm // SoKss_5,3.47 //

sā ca sadratnaparyaṅkād dūrād utthāya taṃ svayam /
svāgatenādṛtavatī taddarśanavaśīkṛtā // SoKss_5,3.48 //

upaviṣṭam apṛcchac ca kalyāṇin kas tvam īdṛśaḥ /
kathaṃ ca mānuṣāgamyām imāṃ prāpto bhavān bhuvam // SoKss_5,3.49 //

ity uktaḥ sa tayā candraprabhayā sakutūhalam /
śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca // SoKss_5,3.50 //

tatpurīdarśanapaṇāt prāptuṃ taṃ rājakanyakām /
yathā kanakarekhākhyām āgatas tad avarṇayat // SoKss_5,3.51 //

tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ /
candraprabhā taṃ vijane śaktidevam abhāṣata // SoKss_5,3.52 //

śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
asty asyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi // SoKss_5,3.53 //

vayaṃ tasya catāsraś ca jātā duhitaraḥ kramāt /
jyeṣṭhā candraprabhety asmi candrarekheti cāparā // SoKss_5,3.54 //

śaśirekhā tṛtīyā ca caturthī ca śaśiprabhā /
tā vayaṃ kramaśaḥ prāptā vṛddhim atra pitur gṛhe // SoKss_5,3.55 //

ekadā ca bhaginyo me snātuṃ tisro 'pi tāḥ samam /
mayi kanyāvratasthāyāṃ jagmur mandākinītaṭam // SoKss_5,3.56 //

tatrāgryatapasaṃ nāma muniṃ yauvanadarpataḥ /
toyair jalastham asicann ārabdhajalakelayaḥ // SoKss_5,3.57 //

atinirbandhinīs tāś ca muniḥ kruddhaḥ śaśāpa saḥ /
kukanyakāḥ prajāyadhvaṃ martyaloke 'khilā iti // SoKss_5,3.58 //

tad buddhvā so 'smadīyena pitrā gatvā prasāditaḥ /
pṛthak pṛthak sa śāpāntam uktvā tāsāṃ yathāyatham // SoKss_5,3.59 //

jātismaratvaṃ divyena vijñānenopabṛṃhitam /
martyabhāvena sarvāsām ādideśa mahāmuniḥ // SoKss_5,3.60 //

tatas tāsu tanūs tyaktvā martyalokaṃ gatāsu saḥ /
dattvā me nagarīm etāṃ pitā khedād gato vanam // SoKss_5,3.61 //

atheha nivasantīṃ māṃ devī svapne kilāmbikā /
mānuṣaḥ putri bhartā te bhaviteti samādiśat // SoKss_5,3.62 //

tena vidyādharāṃs tāṃs tān varān uddiśato bahūn /
pitur vidhāraṇaṃ kṛtvā kanyaivādyāpy ahaṃ sthitā // SoKss_5,3.63 //

idānīṃ cāmunāścaryamayenāgamanena te /
vapuṣā ca vaśīkṛtya tubhyam evāham arpitā // SoKss_5,3.64 //

tad vrajāmi caturdaśyām āgāminyāṃ bhavatkṛte /
kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim // SoKss_5,3.65 //

tatra tasyāṃ tithau sarve milanti prativatsaram /
devaṃ haraṃ pūjayituṃ digbhyo vidyādharottamāḥ // SoKss_5,3.66 //

tātas tatraiva cāyāti tadanujñām avāpya ca /
ihāgacchāmy ahaṃ tūrṇaṃ tataḥ pariṇayasva mām // SoKss_5,3.67 //

tat tiṣṭha tāvad ity uktvā sā taṃ vidyādharocitaiḥ /
candraprabhā śaktidevaṃ tais tair bhogair upācarat // SoKss_5,3.68 //

tasya cābhūt tathety atra tiṣṭhatas tat tadā sukham /
yaddāvānalataptasya sudhāhradanimajjane // SoKss_5,3.69 //

prāptāyāṃ ca caturdaśyāṃ sā taṃ candraprabhābravīt /
adya gacchāmi vijñaptyai tātasyāhaṃ bhavatkṛte // SoKss_5,3.70 //

sarvaḥ parijanaś cāyaṃ mayaiva saha yāsyati /
tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam // SoKss_5,3.71 //

ekena punar etasmin mandire 'py avatiṣṭhatā /
madhyamā bhavatā bhūmir nāroḍhavyā kathaṃcana // SoKss_5,3.72 //

ity uktvā sā yuvānaṃ taṃ nyastacittā tadantike /
tadīyacittānugatā yayau candraprabhā tataḥ // SoKss_5,3.73 //

so 'py ekākī tatas tatra sthitaś ceto vinodayan /
sthānasthāneṣu babhrāma śaktidevo maharddhiṣu // SoKss_5,3.74 //

kiṃsvid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam /
vidyādharaduhitreti jātakautūhalo 'tha saḥ // SoKss_5,3.75 //

tasyaiva madhyamāṃ bhūmiṃ mandirasyāruroha tām /
prāyo vāritavāmā hi pravṛttir manaso nṛṇām // SoKss_5,3.76 //

ārūḍhas tatra cāpaśyad guptāṃs trīn ratnamaṇḍapān /
ekaṃ codghāṭitadvāraṃ tanmadhyāt praviveśa saḥ // SoKss_5,3.77 //

praviśya cāntaḥ sadratnaparyaṅke nyastatūlike /
paṭāvaguṇṭhitatanuṃ śayānaṃ kaṃcid aikṣata // SoKss_5,3.78 //

vīkṣate yāvad utkṣipya paṭaṃ tāvan mṛtāṃ tathā /
paropakārinṛpates tanayāṃ varakanyakām // SoKss_5,3.79 //

dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam /
kim aprabodhasupteyaṃ kiṃ vā bhrāntir abādhakā // SoKss_5,3.80 //

yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati /
asāv apagataprāṇā tatra deśe ca jīvati // SoKss_5,3.81 //

amlānakāntir asyāś ca tad vidhātrā mama dhruvam /
kenāpi kāraṇenedam indrajālaṃ vitanyate // SoKss_5,3.82 //

iti saṃcintya nirgatya tāv anyau maṇḍapau kramāt /
praviśyāntaḥ sa dadṛśe tadvad anye ca kanyake // SoKss_5,3.83 //

tato 'pi nirgatas tasya sāścaryo mandirasya saḥ /
upaviṣṭaḥ sthito 'paśyad vāpīm atyuttamām adhaḥ // SoKss_5,3.84 //

tattīre ratnaparyāṇaṃ dadarśaikaṃ ca vājinam /
tenāvatīryaiva tatas tatpārśvaṃ kautukād yayau // SoKss_5,3.85 //

iyeṣa ca tam āroḍhuṃ śūnyaṃ dṛṣṭvā sa tena ca /
aśvenāhatya pādena tasyāṃ vāpyāṃ nicikṣape // SoKss_5,3.86 //

tannimagnaḥ sa ca kṣipraṃ vardhamānapurān nijāt /
udyānadīrghikāmadhyād unmamajja sasaṃbhramaḥ // SoKss_5,3.87 //

dadarśa janmabhūmau ca sadyo vāpījale sthitam /
ātmānaṃ kumudais tulyaṃ dīnaṃ candraprabhāṃ vinā // SoKss_5,3.88 //

vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī /
aho kim etad āścaryamāyāḍambarajṛmbhitam // SoKss_5,3.89 //

kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ /
yadi vā ko 'tra jānāti kīdṛśī bhavitavyatā // SoKss_5,3.90 //

ity ādi cintayan so 'tha vāpīmadhyāt samutthitaḥ /
savismayaḥ śaktidevo yayau pitṛgṛhaṃ nijam // SoKss_5,3.91 //

tatrāpadiṣṭapaṭahabhramaṇaḥ kṛtakaitavaḥ /
pitrābhinanditas tasthau sotsavaiḥ svajanaiḥ saha // SoKss_5,3.92 //

dvitīye 'hni bahir gehān nirgataś cāśṛṇot punaḥ /
ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ // SoKss_5,3.93 //

viprakṣatriyamadhyāt kanakapurī yena tattvato dṛṣṭā /
vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ // SoKss_5,3.94 //

tac chrutvaiva sa gatvā tān paṭahodghoṣakān kṛtī /
mayā dṛṣṭā purī seti śaktidevo 'bravīt punaḥ // SoKss_5,3.95 //

tais tūrṇaṃ nṛpater agraṃ sa nīto 'bhūn nṛpo 'pi tam /
prāgvan mene parijñāya punar vitathavādinam // SoKss_5,3.96 //

mithyā ced vacmi na mayā dṛṣṭa sā nagarī yadi /
tad idānīṃ śarīrasya nigraheṇa paṇo mama // SoKss_5,3.97 //

adya sā rājaputrī māṃ pṛcchatv ity udite tataḥ /
gatvā cānucarai rājā tatraivānāyayat sutām // SoKss_5,3.98 //

sā dṛṣṭā dṛṣṭapūrvaṃ taṃ vipraṃ rājānam abhyadhāt /
tāta mithyaiva bhūyo 'pi kiṃcid vakṣyaty asāv iti // SoKss_5,3.99 //

śaktidevas tato 'vādīd ahaṃ satyaṃ mṛṣaiva vā /
vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam // SoKss_5,3.100 //

mayā kanakapuryāṃ tvaṃ paryaṅke gatajīvitā /
dṛṣṭā ceha ca paśyāmi jīvantīṃ bhavatīṃ katham // SoKss_5,3.101 //

ity uktā śaktidevena sābhijñānaṃ nṛpātmajā /
sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ // SoKss_5,3.102 //

tāta dṛṣṭāmunā satyaṃ nagarī sā mahātmanā /
acirāc caiṣa bhartā me tatrasthāyā bhaviṣyati // SoKss_5,3.103 //

tatra madbhaginīś cānyās tisro 'yaṃ pariṇeṣyati /
vidyādharādhirājyaṃ ca tasyāṃ puri kariṣyati // SoKss_5,3.104 //

mayā tv adya praveṣṭavyā svā tanuś ca purī ca sā /
muneḥ śāpād ahaṃ hy atra jātābhūvaṃ bhavadgṛhe // SoKss_5,3.105 //

yadā kanakapuryāṃ te deham ālokya mānuṣaḥ /
martyabhāvabhṛtas tattvapratibhedaṃ kariṣyati // SoKss_5,3.106 //

tadā te śāpamuktiś ca sa ca syān mānuṣaḥ patiḥ /
iti me ca sa śāpāntaṃ punar evādiśan muniḥ // SoKss_5,3.107 //

jātismarā ca mānuṣye 'py ahaṃ jñānavatī tathā /
tad vrajāmy adhunā siddhyai nijaṃ vaidyādharaṃ padam // SoKss_5,3.108 //

ity uktvā rājaputrī sā tanuṃ tyaktvā tirodadhe /
tumulaś codabhūt tasminn ākrando rājamandire // SoKss_5,3.109 //

śaktidevo 'py ubhayato bhraṣṭas tais tair duruttaraiḥ /
kleśaiḥ prāpyāpi na prāpte dhyāyaṃs te dve api priye // SoKss_5,3.110 //

nindan khinno 'pi cātmānam asaṃpūrṇamanorathaḥ /
nirgatya rājabhavanāt kṣaṇād evam acintayat // SoKss_5,3.111 //

abhīṣṭaṃ bhāvi me tāvad uktaṃ kanakarekhayā /
tat kimarthaṃ viṣīdāmi sattvādhīnā hi siddhayaḥ // SoKss_5,3.112 //

pathā tenaiva kanakapurīṃ gacchāmi tāṃ punaḥ /
bhūyo 'py avaśyaṃ daivaṃ me tatropāyaṃ kariṣyati // SoKss_5,3.113 //

ity ālocyaiva sa prāyāc chaktidevaḥ purāt tataḥ /
asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ // SoKss_5,3.114 //

gacchaṃś cirāc ca saṃprāpa jaladheḥ pulinasthitam /
tad viṭaṅkapuraṃ nāma nagaraṃ punar eva saḥ // SoKss_5,3.115 //

tatrāpaśyac ca vaṇijaṃ taṃ saṃmukham upāgatam /
yena sākaṃ gatasyābdhiṃ potam ādāv abhajyata // SoKss_5,3.116 //

so 'yaṃ samudradattaḥ syāt kathaṃ ca patito 'mbudhau /
uttīrṇo 'yaṃ na vā citram aham eva nidarśanam // SoKss_5,3.117 //

ity ālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ /
tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik // SoKss_5,3.118 //

anaiṣīc ca nijaṃ gehaṃ kṛtātithyaś ca pṛṣṭavān /
potabhaṅge tvam ambhodheḥ katham uttirṇavān iti // SoKss_5,3.119 //

śaktidevo 'pi vṛttāntaṃ tathā taṃ kṛtsnam abravīt /
yathā matsyanigīrṇaḥ prāg utsthaladvīpam āpa saḥ // SoKss_5,3.120 //

anantaraṃ ca tam api pratyapṛcchad vaṇigvaram /
kathaṃ tadā tvam apy abdhim uttirṇo varṇyatām iti // SoKss_5,3.121 //

athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau /
dinatrayaṃ bhramann āsam ekaṃ phalahakaṃ śritaḥ // SoKss_5,3.122 //

tatas tena pathākasmād ekaṃ vahanam āgatam /
tatrasthaiś cāham ākrandan dṛṣṭvā cātrādhiropitaḥ // SoKss_5,3.123 //

ārūḍhaś cātra pitaraṃ svam apaśyam ahaṃ tadā /
gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam // SoKss_5,3.124 //

sa māṃ dṛṣṭvā parijñāya kṛtakaṇṭhagrahaḥ pitā /
rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam // SoKss_5,3.125 //

cirakālaprayāte 'pi tāta tvayy anupāgate /
svadharma iti vāṇijye svayam asmi pravṛttavān // SoKss_5,3.126 //

tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ /
adyāmbudhau nimagnaḥ san prāpya yuṣmābhir uddhṛtaḥ // SoKss_5,3.127 //

evaṃ mayoktas tāto māṃ sopālambham abhāṣata /
ārohasi kim arthaṃ tvam īdṛśān prāṇasaṃśayān // SoKss_5,3.128 //

dhanam asti hi me putra sthitaś cāhaṃ tadarjane /
paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam // SoKss_5,3.129 //

ity uktvāśvāsya tenaiva vahanena nijaṃ gṛham /
viṭaṅkapuram ānītas tenaivedam ahaṃ tataḥ // SoKss_5,3.130 //

ity etad vaṇijas tasmāc chaktidevo niśamya saḥ /
viśramya sa triyāmāṃ tām anyedyus tam abhāṣata // SoKss_5,3.131 //

gantavyam utsthaladvīpaṃ sārthavāha punar mayā /
tat kathaṃ tatra gacchāmi sāṃprataṃ kathyatām iti // SoKss_5,3.132 //

gantuṃ pravṛttās tatrādya madīyā vyavahāriṇaḥ /
tadyānapātram āruhya prayātu saha tair bhavān // SoKss_5,3.133 //

ity uktas tena vaṇijā sa tais tadvyavahāribhiḥ /
sākaṃ tad utsthaladvīpaṃ śaktidevo yayau tataḥ // SoKss_5,3.134 //

yaḥ sa bandhur mahātmā me viṣṇudatto 'tra tiṣṭhati /
prāgvat tasyaiva nikaṭaṃ vastum icchāmi tan maṭham // SoKss_5,3.135 //

iti saṃprāpya ca dvīpaṃ tatkālaṃ ca vicintya saḥ /
vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ // SoKss_5,3.136 //

tāvac ca tatra daivāt taṃ dṛṣṭvā dāśapateḥ sutāḥ /
satyavratasya tasyārāt parijñāyaivam abruvan // SoKss_5,3.137 //

tātena sākaṃ kanakapurīṃ cinvann itas tadā /
brahmann agās tvam ekaś ca katham adyāgato bhavān // SoKss_5,3.138 //
[tātena em. for pātena]

śaktidevas tato 'vādīd amburāśau sa vaḥ pitā /
patito 'mbubhir ākṛṣṭavahano vaḍavāmukhe // SoKss_5,3.139 //

tac chrutvā dāśaputrās te kruddhā bhṛtyān babhāṣire /
badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā // SoKss_5,3.140 //

anyathā katham ekasmin sati pravahaṇe dvayoḥ /
vaḍavāgnau pated eko dvitīyaś cottaret tataḥ // SoKss_5,3.141 //

tad eṣa caṇḍikādevyāḥ purastāt pitṛghātakaḥ /
asmābhir upahantavyaḥ śvaḥ prabhāte paśūkṛtaḥ // SoKss_5,3.142 //

ity uktvā dāśaputrās te bhṛtyān baddhvaiva taṃ tadā /
śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham // SoKss_5,3.143 //

śaśvatkavalitānekajīvaṃ pravitatodaram /
khacadghaṇṭāvalīdantamālaṃ mṛtyor ivānanam // SoKss_5,3.144 //

tatra baddhaḥ sthito rātrau saṃśayānaḥ svajīvite /
sa śaktidevo devīṃ tāṃ caṇḍīm evaṃ vyajijñapat // SoKss_5,3.145 //

bālārkabimbanibhyā bhagavati mūrtyā tvayā paritrātam /
nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat // SoKss_5,3.146 //

tan māṃ satatapraṇataṃ niṣkāraṇavidhuravargahastagatam /
rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade // SoKss_5,3.147 //

iti devīṃ sa vijñapya prāpya nidrāṃ kathaṃcana /
apaśyad yoṣitaṃ svapne tadgarbhagṛhanirgatām // SoKss_5,3.148 //

sā divyākṛtir abhyetya sadayeva jagāda tam /
bhoḥ śaktideva mā bhaiṣīr na te 'niṣṭaṃ bhaviṣyati // SoKss_5,3.149 //

asty eṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā /
sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati // SoKss_5,3.150 //

tac ca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati /
na ca sā dhīvarī sā hi divyā strī śāpataś cyutā // SoKss_5,3.151 //

etac chrutvā prabuddhasya tasya netrāmṛtacchaṭā /
prabhāte dāśakanyā sā taddevīgṛham āyayau // SoKss_5,3.152 //

babhāṣe cainam abhyetya nivedyātmānam utsukā /
ito 'haṃ mocayāmi tvāṃ tat kuruṣvepsitaṃ mama // SoKss_5,3.153 //

bhrātṝṇāṃ saṃmatā hy ete pratyākhyātā varā mayā /
tvayi dṛṣṭe tu me prītiḥ saṃjātā tad bhajasva mām // SoKss_5,3.154 //

ity uktaḥ sa tayā bindumatyā dāśendrakanyayā /
śaktidevaḥ smarasvapnaṃ hṛṣṭas tat pratyapadyata // SoKss_5,3.155 //

tayaiva mocitas tāṃ ca sumukhīṃ pariṇītavān /
svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām // SoKss_5,3.156 //

tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā /
rūpāntaropāgatayā sa tayā saha divyayā // SoKss_5,3.157 //

ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam /
mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām // SoKss_5,3.158 //

vandyās trijagato 'py etā yāḥ kṛśodari dhenavaḥ /
tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham // SoKss_5,3.159 //

tac chrutvā sāpy avādīt taṃ patiṃ bindumatī tadā /
acintyam āryaputraitat pāpam atra kim ucyate // SoKss_5,3.160 //

ahaṃ gavāṃ prabhāveṇa svalpād apy aparādhataḥ /
jātā dāśakule 'muṣmin kā tv etasyātra niṣkṛtiḥ // SoKss_5,3.161 //

evam uktavatīm eva śaktidevo jagāda tām /
citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te // SoKss_5,3.162 //

atinirbandhataś caivaṃ pṛcchantaṃ tam uvāca sā /
vadāmi gopyam apy etadvacanaṃ me karoṣi cet // SoKss_5,3.163 //

bāḍhaṃ priye karomīti tenokte śapathottaram /
sā tadainaṃ jagādaivam ādau tāvat samīhitam // SoKss_5,3.164 //

asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
sā cāryaputra nacirād dhṛtagarbhā bhaviṣyati // SoKss_5,3.165 //

aṣṭame garbhamāse ca pāṭayitvodaraṃ tvayā /
tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca // SoKss_5,3.166 //

evam uktavatī tasmin kim etad iti vismite /
lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt // SoKss_5,3.167 //
[ghṛṇe em. for dhṛṇe]

ity etat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ /
athedaṃ śṛṇu yā cāhaṃ dāśajanma yathā ca me // SoKss_5,3.168 //

ahaṃ janmāntare 'bhūvaṃ kāpi vidyādharī purā /
martyaloke ca śāpena paribhraṣṭāsmi sāṃpratam // SoKss_5,3.169 //

vidyādharatve ca yadā chittvā dantair ayojayam /
vīṇāsu tantrīs teneha jātāhaṃ dāśaveśmani // SoKss_5,3.170 //

tad evaṃ vadane spṛṣṭe śuṣkeṇa snāyunā gavām /
īdṛśy adhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe // SoKss_5,3.171 //

ity evaṃ kathayantyāṃ ca tatra tasyāṃ sasaṃbhramam /
eko 'bhyupetya tadbhrātā śaktidevam abhāṣata // SoKss_5,3.172 //

uttiṣṭha sumahān eṣa kuto 'py utthāya sūkaraḥ /
hatānekajano darpād ito 'bhimukham āgataḥ // SoKss_5,3.173 //

tac chrutvā so 'vatīryaiva śaktidevaḥ svaharmyataḥ /
āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati // SoKss_5,3.174 //

prajahāra ca dṛṣṭvaiva tasmin vīre 'bhidhāvati /
palāyya vraṇitaḥ so 'pi varāhaḥ prāviśad bilam // SoKss_5,3.175 //

śaktidevo 'pi tatraiva tadanveṣī praviśya ca /
kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat // SoKss_5,3.176 //

tatrasthaś ca dadarśaikāṃ kanyām atyadbhutākṛtim /
sasaṃbhramam upāyātāṃ prītyeva vanadevatām // SoKss_5,3.177 //

tām apṛcchac ca kalyāṇi kā tvaṃ kiṃ saṃbhramaś ca te /
tac chrutvā sāpi sumukhī tam evaṃ pratyabhāṣata // SoKss_5,3.178 //

asti dakṣiṇadiṅnātho nṛpatiś caṇḍavikramaḥ /
tasyāhaṃ bindurekhākhyā sutā subhaga kanyakā // SoKss_5,3.179 //

ihākasmāc ca pāpo māṃ daityo jvalitalocanaḥ /
apahṛtya cchalenādya pitur ānītavān gṛhāt // SoKss_5,3.180 //

sa cāmiṣārthī vārāhaṃ rūpaṃ kṛtvā bahir gataḥ /
viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit // SoKss_5,3.181 //

viddhamātraḥ praviśyeha pañcatām āgataś ca saḥ /
tadadūṣitakaumārā palāyyāhaṃ ca nirgatā // SoKss_5,3.182 //

tac chrutvā śaktidevas tām ūce kas tarhi saṃbhramaḥ /
mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje // SoKss_5,3.183 //

tataḥ sāpy avadat tarhi brūhi me ko bhavān iti /
vipro 'haṃ śaktidevākhya iti pratyabravīc ca saḥ // SoKss_5,3.184 //

tarhi tvam eva me bhartety uditaḥ sa tayā tataḥ /
tathety ādāya tāṃ vīro biladvāreṇa niryayau // SoKss_5,3.185 //

gṛhaṃ gatvā ca bhāryāyai bindumatyai nivedya tat /
tacchraddhitaḥ kumārīṃ tāṃ bindurekhām udūḍhavān // SoKss_5,3.186 //

tatas tasya dvibhāryasya śaktidevasya tiṣṭhataḥ /
tatraikā bindurekhā sā bhāryā garbham adhārayat // SoKss_5,3.187 //

aṣṭame garbhamāse ca tasyāḥ svairam upetya tam /
ādyā bindumatī bhāryā śaktidevam uvāca sā // SoKss_5,3.188 //

vīra tat smara yan mahyaṃ pratiśrutam abhūt tvayā /
so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamas tava // SoKss_5,3.189 //

tad gatvā garbham etasyā vipāṭyodaram āhara /
anatikramaṇīyaṃ hi nijaṃ satyavacas tava // SoKss_5,3.190 //

evam uktas tayā śaktidevaḥ snehakṛpākulaḥ /
pratijñāparatantraś ca kṣaṇam āsīd anuttaraḥ // SoKss_5,3.191 //

jātodvegaś ca nirgatya bindurekhāntikaṃ yayau /
sāpi khinnam upāyāntaṃ taṃ vilokyaivam abravīt // SoKss_5,3.192 //

āryaputra viṣaṇṇo 'si kim adya nanu vedmy aham /
bindumatyā niyuktas tvaṃ garbhasyotpāṭane mama // SoKss_5,3.193 //

tac ca te 'vaśyakartavyaṃ kāryaṃ kiṃcid dhi vidyate /
nṛśaṃsatā ca nāsty atra kācit tan mā ghṛṇāṃ kṛthāḥ // SoKss_5,3.194 //

tathā hi śṛṇu nāthātra devadattakathām imām /
purābhūd dharidattākhyaḥ kambukākhye pure dvijaḥ // SoKss_5,3.195 //

tasya ca śrīmataḥ putraḥ kṛtavidyo 'pi śaiśave /
devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā // SoKss_5,3.196 //

dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham /
ekadā ca viveśaikaṃ sa śūnyaṃ devatāgṛham // SoKss_5,3.197 //

tatra cāpaśyad ekākī sādhitānekakārmaṇam /
japantaṃ jālapādākhyaṃ mahāvratinam ekakam // SoKss_5,3.198 //

cakāra ca śanais tasya praṇāmam upagamya saḥ /
tenāpy apāstamaunena svāgatenābhyanandyata // SoKss_5,3.199 //

sthitaḥ kṣaṇāc ca tenaiva pṛṣṭo vaidhuryakāraṇam /
śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām // SoKss_5,3.200 //

tatas taṃ sa jagādaivaṃ devadattaṃ mahāvratī /
nāsti vyasanināṃ vatsa bhuvi paryāptaye dhanam // SoKss_5,3.201 //

icchā ca vipadaṃ hātuṃ yadi te kuru madvacaḥ /
vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā // SoKss_5,3.202 //
[prāptuṃ em. for prāptaṃ]

tat sādhaya tvam apy etan mayā saha sulakṣaṇa /
macchāsanaṃ tu pālyaṃ te naśyantu vipadas tava // SoKss_5,3.203 //

ity ukto vratinā tena pratiśrutya tatheti tat /
sa devadattas tatpārśve tadaiva sthitim agrahīt // SoKss_5,3.204 //

anyedyuś ca śmaśānānte gatvā vaṭataror adhaḥ /
vidhāya rajanau pūjāṃ paramānnaṃ nivedya ca // SoKss_5,3.205 //

balīn dikṣu ca vikṣipya saṃpāditatadarcanaḥ /
taṃ pārśvavartinaṃ vipram uvāca sa mahāvratī // SoKss_5,3.206 //

evam eva tvayā kāryam iha pratyaham arcanam /
vidyutprabhe gṛhāṇemāṃ pūjām ity abhidhāyinā // SoKss_5,3.207 //

ataḥ paraṃ ca jāne 'haṃ siddhiś caivaṃ dhruvāvayoḥ /
ity uktvā sa yayau tena samaṃ svanilayaṃ vratī // SoKss_5,3.208 //

so 'pi nityaṃ taros tasya mūle gatvā tathaiva tat /
devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ // SoKss_5,3.209 //

ekadā ca saparyānte dvidhābhūtāt taros tataḥ /
akasmāt paśyatas tasya divyā nārī viniryayau // SoKss_5,3.210 //

ehy asmatsvāminī bhadra vakti tvām iti vādinī /
sā taṃ praveśayām āsa tasyaivābhyantaraṃ taroḥ // SoKss_5,3.211 //

sa praviśya dadarśātra divyaṃ maṇimayaṃ gṛham /
paryaṅkavartinīm ekāṃ tatra cāntar varastriyam // SoKss_5,3.212 //

rūpiṇī siddhir asmākam iyaṃ syād iti sa kṣaṇāt /
yāvad dhyāyati tāvat sā kṛtātithyā varāṅganā // SoKss_5,3.213 //

raṇitābharaṇair aṅgair vihitasvāgatair iva /
utthāya nijaparyaṅke tam upāveśayat svayam // SoKss_5,3.214 //

jagāda ca mahābhāga sutā yakṣapater aham /
kanyā hi ratnavarṣasya khyātā vidyutprabhākhyayā // SoKss_5,3.215 //

ārādhayac ca mām eṣa jālapādo mahāvratī /
tasyārthasiddhidaivāsmi tvaṃ prāṇeṣv api me prabhuḥ // SoKss_5,3.216 //

tasmād dṛṣṭānurāgiṇyāḥ kuru pāṇigrahaṃ mama /
ity uktaḥ sa tayā cakre devadattas tatheti tat // SoKss_5,3.217 //

sthitvā ca kaṃcit kālaṃ sa garbhabhāre tayā dhṛte /
jagāma punar āgantuṃ taṃ mahāvratinaṃ prati // SoKss_5,3.218 //

śaśaṃsa ca yathāvṛttaṃ taṃ tasmai sabhayaṃ tataḥ /
so 'py evam ātmasiddhyarthī jagādainaṃ mahāvratī // SoKss_5,3.219 //

bhadra sādhu kṛtaṃ kiṃ tu gatvāsyā yakṣayoṣitaḥ /
vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya // SoKss_5,3.220 //

ity uktvā smārayitvā ca vratinā pūrvasaṃgaram /
preṣitas tena bhūyas tāṃ devadatto 'py agāt priyām // SoKss_5,3.221 //

tatra tiṣṭhati yāvac ca tadvibhāvanadurmanāḥ /
tāvad vidyutprabhā sā taṃ yakṣī svayam abhāṣata // SoKss_5,3.222 //

āryaputra viṣaṇṇo 'si kimarthaṃ viditaṃ mayā /
ādiṣṭaṃ jālapādena tava madgarbhapāṭanam // SoKss_5,3.223 //

tad garbham etam ākarṣa pāṭayitvā mamodaram /
na cet svayaṃ karomy etat kāryaṃ hy asty atra kiṃcana // SoKss_5,3.224 //

evaṃ tayoktaḥ sa yadā kartuṃ tan nāśakad dvijaḥ /
tad ākṛṣṭavatī garbhaṃ sā svayaṃ pāṭitodarā // SoKss_5,3.225 //

taṃ ca kṛṣṭaṃ puras tyaktvā devadattaṃ tam abhyadhāt /
bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam // SoKss_5,3.226 //

ahaṃ ca śāpād yakṣītve jātā vidyādharī satī /
ayam īdṛk ca śāpānto mama jātismarā hy aham // SoKss_5,3.227 //

idānīṃ yāmi dhāma svaṃ saṃgamaś cāvayoḥ punaḥ /
tatraivety abhidhāyaiṣā kvāpi vidyutprabhā yayau // SoKss_5,3.228 //

devadatto 'pi taṃ garbhaṃ gṛhītvā khinnamānasaḥ /
jagāma jālapādasya tasya sa vratino 'ntikam // SoKss_5,3.229 //

upānayac ca taṃ garbhaṃ tasmai siddhipradāyinam /
bhajanty ātmaṃbharitvaṃ hi durlabhe 'pi na sādhavaḥ // SoKss_5,3.230 //

so 'pi tat pācayitvaiva garbhamāṃsaṃ mahāvratī /
vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm // SoKss_5,3.231 //

tato dattabalir yāvad etya paśyati sa dvijaḥ /
tāvan māṃsam aśeṣaṃ tad vratinā tena bhakṣitam // SoKss_5,3.232 //

kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
jihmo vidyādharo bhūtvā jālapādaḥ kham udyayau // SoKss_5,3.233 //

vyomaśyāmalanistriṃśe hārakeyūrarājite /
tasminn utpatite so 'tha devadatto vyacintayat // SoKss_5,3.234 //

kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā /
yadi vātyantam ṛjutā na kasya paribhūtaye // SoKss_5,3.235 //

tad etasyāpakārasya katham adya pratikriyām /
kuryāṃ vidyādharībhūtam apy enaṃ prāpnuyāṃ katham // SoKss_5,3.236 //

tan nāsty upāyo vetālasādhanād aparo 'tra me /
iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ // SoKss_5,3.237 //

tatrāhūya taror mūle vetālaṃ nṛkalevare /
pūjayitvākarot tasya nṛmāṃsabalitarpaṇam // SoKss_5,3.238 //

atṛpyantaṃ ca vetālaṃ tam anyānayanāsaham /
tarpayiṣyan svamāṃsāni cchettum ārabhate sma saḥ // SoKss_5,3.239 //

tatkṣaṇaṃ taṃ sa vetālo mahāsattvam abhāṣata /
sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ // SoKss_5,3.240 //

tad bhadra kim abhipretaṃ tava yat sādhayāmi te /
ity uktavantaṃ vetālaṃ sa vīraḥ pratyuvāca tam // SoKss_5,3.241 //

viśvastavañcako yatra jālapādo vratī sthitaḥ /
vidyādharanivāsaṃ taṃ naya tannigrahāya mām // SoKss_5,3.242 //

tathety uktavatā tena vetālena sa tatkṣaṇāt /
skandhe 'dhiropya nabhasā ninye vaidyādharaṃ padam // SoKss_5,3.243 //

tatrāpaśyac ca taṃ jālapādaṃ prāsādavartinam /
sa vidyādhararājatvadṛptaṃ ratnāsanasthitam // SoKss_5,3.244 //

pratārayantaṃ tām eva labdhavidyādharīpadām /
vidyutprabhām anicchantīṃ bhāryātve tattaduktibhiḥ // SoKss_5,3.245 //

dṛṣṭvaiva ca savetālo 'py abhyadhāvat sa taṃ yuvā /
hṛṣyadvidyutprabhānetracakorāmṛtacandramāḥ // SoKss_5,3.246 //

jālapādo 'pi so 'kasmāt taṃ dṛṣṭvaivāgataṃ tathā /
vitrāsād bhraṣṭanistriṃśo nipapātāsanād bhuvi // SoKss_5,3.247 //

devadatto 'pi tat khaḍgaṃ sa labdhvāpy avadhīn na tam /
ripuṣv api hi bhīteṣu sānukampā mahāśayāḥ // SoKss_5,3.248 //

jighāṃsantaṃ ca vetālaṃ taṃ jagāda sa vārayan /
pākhaṇḍinā kim etena kṛpaṇena hatena naḥ // SoKss_5,3.249 //

sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā /
āstāṃ tatraiva bhūyo 'pi pāpaḥ kāpālikā varam // SoKss_5,3.250 //

ity evaṃ vadatas tasya devadattasya tatkṣaṇam /
divo 'vatīrya śarvāṇī devī pratyakṣatāṃ yayau // SoKss_5,3.251 //

sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā /
ananyasadṛśeneha sattvotkarṣeṇa saṃprati // SoKss_5,3.252 //

tad vidyādhararājatvaṃ mayā dattam ihaiva te /
ity uktvārpitavidyā sā devī sadyas tiro 'bhavat // SoKss_5,3.253 //

jālapādaś ca nītvaiva vetālena sa bhūtale /
vibhraṣṭasiddhir nidadhe nādharmaś ciram ṛddhaye // SoKss_5,3.254 //

devadatto 'pi sahitaḥ sa vidyutprabhayā tayā /
vidyādharādhirājyaṃ tat prāpya tatra vyajṛmbhata // SoKss_5,3.255 //

ity ākhyāya kathāṃ patye śaktidevāya satvarā /
sā bindurekhā bhūyas taṃ babhāṣe mṛdubhāṣiṇī // SoKss_5,3.256 //

itīdṛṃśi bhavanty eva kāryāṇi tad idaṃ mama /
bindumatyuditaṃ garbhaṃ muktaśokaṃ vipāṭaya // SoKss_5,3.257 //

ity evaṃ bindurekhāyāṃ vadantyāṃ pāpaśaṅkite /
śaktideve ca gaganād udabhūt tatra bhāratī // SoKss_5,3.258 //

bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā /
kaṇṭhe muṣṭyā gṛhīto hi khaḍgo 'sau te bhaviṣyati // SoKss_5,3.259 //

iti divyāṃ giraṃ śrutva pāṭitodaram āśu saḥ /
garbhaṃ tasyāḥ samākṛṣya pāṇinā kaṇṭhato 'grahīt // SoKss_5,3.260 //

gṛhītamātro jajñe ca sa khaḍgas tasya hastagaḥ /
ākṛṣṭaḥ sattvataḥ siddheḥ keśapāśa ivāyataḥ // SoKss_5,3.261 //

tato vidyādharaḥ kṣiprāt sa vipraḥ samajāyata /
bindurekhā ca tatkālam adarśanam iyāya sā // SoKss_5,3.262 //

tad dṛṣṭvā ca sa gatvaiva dāśaputryai nyavedayat /
bindumatyai dvitiyasyai patnyai sarvaṃ tathāvidhaḥ // SoKss_5,3.263 //

sā tam āha vayaṃ nātha vidyādharapateḥ sutāḥ /
tisro bhaginyaḥ kanakapurītaḥ śāpataś cyutāḥ // SoKss_5,3.264 //

ekā kanakarekhā sā vardhamānapure tvayā /
yasyā dṛṣṭaḥ sa śāpāntaḥ sā ca tāṃ svāṃ purīṃ gatā // SoKss_5,3.265 //

śāpānto hīdṛśas tasyā vicitro vidhiyogataḥ /
aham eva tṛtīyā ca śāpāntaś cādhunaiva me // SoKss_5,3.266 //

mayā cādyaiva gantavyā nagarī sā nijā priya /
vidyādharaśarīrāṇi tatraivāsmākam āsate // SoKss_5,3.267 //
["mayā cādy aiva-" ity asmātpūrvaṃ pustakāntare, "vidyāvijñānavatyaś ca mānuṣye 'py akhilā vayam" iti ślokārthamadhikam]

candraprabhā ca bhaginī jyāyasī hi sthitātra naḥ /
tad āyāhi tvam apy āśu khaḍgasiddhiprabhāvataḥ // SoKss_5,3.268 //

tatra hy asmāṃś catasro 'pi bhāryāḥ saṃprāpya cādhikāḥ /
vanasthenārpitāḥ pitrā puri rājyaṃ kariṣyasi // SoKss_5,3.269 //

iti nijaparamārtham uktavatyā samam anayā punar eva bindumatyā /
atha kanakapurīṃ sa śaktidevo gaganapathena tatheti tāṃ jagāma // SoKss_5,3.270 //

tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni /
nirjīvitāny apaśyat pūrvaṃ triṣu maṇḍapeṣu divyāni // SoKss_5,3.271 //

tāni yathāvat svātmabhir anupraviṣṭāḥ sa kanakarekhādyāḥ /
prāpto bhūyaḥ praṇatā adrākṣīt tā nijapriyās tisraḥ // SoKss_5,3.272 //

tāṃ ca caturthīm aikṣata tajjyeṣṭhāṃ racitamaṅgalāṃ tatra /
candraprabhāṃ pibantīṃ ciradarśanasotkayā dṛṣṭyā // SoKss_5,3.273 //

svasvaniyogavyāpṛtaparijanavanitābhinanditāgamanaḥ /
vāsagṛhāntaḥ prāptaś candraprabhayā tayā jagade // SoKss_5,3.274 //

yā tatra kanakarekhā rājasutā subhaga vardhamānapure /
dṛṣṭā bhavatā seyaṃ bhaginī me candrarekhākhyā // SoKss_5,3.275 //

yā dāśādhipaputrī bindumatī prathamam utsthaladvīpe /
pariṇītābhūd bhavatā śaśirekhā matsvasā seyam // SoKss_5,3.276 //

yā tadanu bindurekhā rājasutā tatra dānavānītā /
bhāryā ca te tad ābhūc chaśiprabhā seyam anujā me // SoKss_5,3.277 //

tad idānīm ehi kṛtinn asmatpitur antikaṃ sahāsmābhiḥ /
tena prattāś caitā drutam akhilāḥ pariṇayasvāsmān // SoKss_5,3.278 //

iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām /
api catasṛbhir ābhiḥ sākam etatpitus tan nikaṭam anuvanāntaṃ śaktidevo jagāma // SoKss_5,3.279 //

sa ca caraṇanatābhis tābhir āveditārtho duhitṛbhir akhilābhir divyavākpreritaś ca /
yugapad atha dadau tāḥ śaktidevāya tasmai muditamatir aśeṣās tatra vidyādharendraḥ // SoKss_5,3.280 //

tadanu kanakapuryām ṛddham asyāṃ svarājyaṃ sapadi sa vitatāra svāś ca vidyāḥ samastāḥ /
api ca kṛtinam enaṃ śaktivegaṃ svanāmnā vyadhita samucitena sveṣu vidyādhareṣu // SoKss_5,3.281 //

anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punar udeṣyati cakravartī /
yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ // SoKss_5,3.282 //

ity ūcivāṃś ca visasarja mahāprabhāvo vidyādharādhipatir ātmatapovanāt tam /
satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ // SoKss_5,3.283 //

atha so 'pi śaktivego rājā bhūtvā viveśa kanakapurīm /
svavadhūbhiḥ saha gatvā vidyādharalokavaijayantīṃ tām // SoKss_5,3.284 //

tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām /
vāmākṣībhiś catasṛbhir asau ratnasopānavāpīhṛdyodyāneṣv alabhata tarāṃ nirvṛtiṃ preyasībhiḥ // SoKss_5,3.285 //

iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam /
nijagāda śaktivego vāgmī vatseśvaraṃ bhūyaḥ // SoKss_5,3.286 //

taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhy upāgatam imaṃ khalu vatsarāja /
utpannabhāvinijanūtanacakravarti yuṣmatsutāṅghriyugadarśanasābhilāṣam // SoKss_5,3.287 //

itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt /
gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ // SoKss_5,3.288 //
[dṛṣṭa em. for dṛṣṭaḥ]

ity uktvā racitāñjalau ca vadati prāptābhyanujñe tatas tasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt /
devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām // SoKss_5,3.289 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare caturdārikālambake tṛtīyas taraṅgaḥ /

samāpto 'yaṃ caturdārikālambakaḥ pañcamaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


madanamañcukā nāma ṣaṣṭho lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_6,0.1 //


prathamas taraṅgaḥ /

tarjayann iva vighnaughān namitonnamitena yaḥ /
muhur vibhāti śirasā sa pāyād vo gajānanaḥ // SoKss_6,1.1 //

namaḥ kāmāya yadbāṇapātair iva nirantaram /
bhāti kaṇṭakitaṃ śaṃbhor apy umāliṅgitaṃ vapuḥ // SoKss_6,1.2 //

ityādidivyacaritaṃ kṛtvātmānaṃ kilānyavat /
prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau // SoKss_6,1.3 //

naravāhanadatto 'tra sapatnīkair maharṣibhiḥ /
pṛṣṭaḥ prasaṅge kutrāpi tad idaṃ śṛṇutādhunā // SoKss_6,1.4 //

atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ /
naravāhanadatto 'bhūd vyutkrāntāṣṭamavatsaraḥ // SoKss_6,1.5 //

vinīyamāno vidyāsu krīḍann upavaneṣu ca /
saha mantrisutair āsīd rājaputras tadā ca saḥ // SoKss_6,1.6 //

devī vāsavadattā ca rājñī padmāvatī tathā /
āstām ekatamasnehāt tadekāgre divāniśam // SoKss_6,1.7 //

ārohadguṇanamreṇa reje sadvaṃśajanmanā /
śanair āpūryamāṇena vapuṣā dhanuṣā ca saḥ // SoKss_6,1.8 //

pitā vatseśvaraś cāśya vivāhādimanorathaiḥ /
āsannaphalasaṃpattikāntaiḥ kālaṃ nināya tam // SoKss_6,1.9 //

atrāntare kathāsaṃdhau yad abhūt tan niśamyatām /
āsīt takṣaśilā nāma vitastāpuline purī // SoKss_6,1.10 //

tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ /
pātālanagarīvādhastacchobhālokanāgatā // SoKss_6,1.11 //

tasyāṃ kaliṅgadattākhyo rājā paramasaugataḥ /
abhūt tārāvarasphītajinabhaktākhilaprajaḥ // SoKss_6,1.12 //

rarāja sā purī yasya caityaratnair nirantaraiḥ /
mattulyā nāma nāstīti madaśṛṅgair ivoditaḥ // SoKss_6,1.13 //

prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
yāvad gurur iva jñānam api svayam upādiśat // SoKss_6,1.14 //

tathā ca tasyāṃ ko 'py āsin nagaryāṃ saugato vaṇik /
dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ // SoKss_6,1.15 //

ratnadattābhidhānaś ca tasyābhūt tanayo yuvā /
sa ca taṃ pitaraṃ śaśvat pāpa ity ājugupsata // SoKss_6,1.16 //

putra nindasi kasmān mām iti pitrā ca tena saḥ /
pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata // SoKss_6,1.17 //

tāta tyaktatrayīdharmas tvam adharmaṃ niṣevase /
yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi // SoKss_6,1.18 //

snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ /
apāstasaśikhāśeṣakeśakaupīnasusthitāḥ // SoKss_6,1.19 //

vihārāspadalābhāya sarve 'py adhamajātayaḥ /
yam āśrayanti kiṃ tena saugatena nayena te // SoKss_6,1.20 //
[lābhāya em. for lobhāya]

tac chrutvā sa vaṇik prāha na dharmasyaikarūpatā /
anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ // SoKss_6,1.21 //

brāhmaṇyam api tat prāhur yad rāgādivivarjanam /
satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ // SoKss_6,1.22 //

kiṃ ca darśanam etat tvaṃ sarvasattvābhayapradam /
prāyaḥ puruṣadoṣeṇa na dūṣayitum arhasi // SoKss_6,1.23 //

upakārasya dharmatve vivādo nāsti kasyacit /
bhūteṣv abhayadānena nānyā copakṛtir mama // SoKss_6,1.24 //

tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini /
darśane 'tiratiś cen me tad adharmo mamātra kaḥ // SoKss_6,1.25 //

iti tenoditaḥ pitrā vaṇikputraḥ prasahya saḥ /
na tathā pratipede tanninindābhyadhikaṃ punaḥ // SoKss_6,1.26 //

tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ /
rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt // SoKss_6,1.27 //

so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam /
mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat // SoKss_6,1.28 //

śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī /
nirvicāraṃ tad eṣo 'dya hanyatāṃ deśadūṣakaḥ // SoKss_6,1.29 //

ity ūcivāṃs tataḥ pitrā kṛtavijñāpanaḥ kila /
nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham // SoKss_6,1.30 //

saṃvidhārya tadante ca punar ānayanāya saḥ /
tasyaiva tatpitur haste nyastavāṃs taṃ vaṇiksutam // SoKss_6,1.31 //

so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ /
kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan // SoKss_6,1.32 //

akāraṇaṃ dvimāsānte maraṇaṃ bhāvi bhāvayan /
anidro 'pacitāhāraklāntas tasthau divāniśam // SoKss_6,1.33 //

tato māsadvaye yāte rājāgre kṛśapāṇḍuraḥ /
punaḥ svapitrā tenāsau vaṇiksūnur anīyata // SoKss_6,1.34 //

rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata /
kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam // SoKss_6,1.35 //

tac chrutvā sa vaṇikputro rājānaṃ tam abhāṣata /
ātmāpi vismṛto bhītyā mama kā tv aśane kathā // SoKss_6,1.36 //

yuṣmadādiṣṭanidhanaśravaṇāt prabhṛti prabho /
mṛtyum āyāntam āyāntam anvahaṃ cintayāmy aham // SoKss_6,1.37 //

ity uktavantaṃ taṃ rājā sa vaṇikputram abravīt /
bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ // SoKss_6,1.38 //

īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet /
tadrakṣaṇopakārāc ca dharmaḥ ko 'bhyadhiko vada // SoKss_6,1.39 //

tad etat tava dharmāya mumukṣāyai ca darśitam /
mṛtyubhīto hi yatate naro mokṣāya buddhimān // SoKss_6,1.40 //

ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ // SoKss_6,1.41 //

dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ /
mokṣāyecchā prajātā me tam apy upadiśa prabho // SoKss_6,1.42 //

tac chrutvā taṃ vaṇikputraṃ prāpte tatra purotsave /
tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ // SoKss_6,1.43 //

idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām /
tailabindunipātaś ca rakṣaṇīyas tvayā suta // SoKss_6,1.44 //

nipatiṣyati yady ekas tailabindur itas tava /
sadyo nipātayiṣyanti tvām ete puruṣās tataḥ // SoKss_6,1.45 //

evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam /
utkhātakhaḍgān puruṣān dattvā paścāt sa bhūpatiḥ // SoKss_6,1.46 //

vaṇikputro 'pi sa bhayād rakṣaṃs tailalavacyutim /
purīṃ tām abhito bhrāntvā kṛcchrād āgān nṛpāntikam // SoKss_6,1.47 //

nṛpo 'py agalitānītatailaṃ dṛṣṭvā tam abhyadhāt /
kaścit purabhrame 'py adya dṛṣṭo 'tra bhramatā tvayā // SoKss_6,1.48 //
['tra em. for 'tre]

tac chrutvā sa vaṇikputraḥ provāca racitāñjaliḥ /
yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcin na ca śrutam // SoKss_6,1.49 //

ahaṃ hy ekāvadhānena tailaleśaparicyutam /
khaḍgapātabhayād rakṣaṃs tadānīm abhramaṃ purīm // SoKss_6,1.50 //

evaṃ vaṇiksutenokte sa rājā nijagāda tam /
dṛśyatailaikacittena na tvayā kiṃcid īkṣitam // SoKss_6,1.51 //

tat tenaivāvadhānena parānudhyānam ācara /
ekāgro hi bahirvṛttinivṛttas tattvam īkṣate // SoKss_6,1.52 //

dṛṣṭatattvaś ca na punaḥ karmajālena badhyate /
eṣa mokṣopadeśas te saṃkṣepāt kathito mayā // SoKss_6,1.53 //

ity uktvā prahito rājñā patitvā tasya pādayoḥ /
kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau // SoKss_6,1.54 //

evaṃ kaliṅgadattasya prajās tasyānuśāsataḥ /
tārādattābhidhānābhūd rājñī rājñaḥ kulocitā // SoKss_6,1.55 //

yayā sa rājā śuśubhe rītimatyā suvṛttayā /
nānādṛṣṭāntarasiko bhāratyā sukavir yathā // SoKss_6,1.56 //

yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ /
tasyāmṛtamayasyābhūd avibhinnaiva bhūpateḥ // SoKss_6,1.57 //

tayā devyā samaṃ tatra sukhinas tasya tiṣṭhataḥ /
nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ // SoKss_6,1.58 //

atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ /
kuto 'pi hetos tridive vartate sma mahotsavaḥ // SoKss_6,1.59 //

tatrāpsaraḥsu sarvāsu nartituṃ militāsv api /
ekā surabhidattākhyā nādṛśyata varāpsarāḥ // SoKss_6,1.60 //

praṇidhānāt tataḥ śakras tāṃ dadarśa rahaḥsthitām /
vidyādhareṇa kenāpi sahitāṃ nandanāntare // SoKss_6,1.61 //

tad dṛṣṭvā jātakopo 'ntaḥ sa vṛtrārir acintayat /
aho etau durācārau madanāndhāv ubhāv api // SoKss_6,1.62 //

ekā yad ācaraty eva vismṛtyāsmān svatantravat /
karoty avinayaṃ cānyo devabhūmau praviśya yat // SoKss_6,1.63 //

athavāsya varākasya doṣo vidyādharasya kaḥ /
ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā // SoKss_6,1.64 //

kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā /
lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ // SoKss_6,1.65 //

cakṣubhe kiṃ na śarvo 'pi purā dṛṣṭvā tilottamām /
dhātrā gṛhītvā racitām uttamebhyas tilaṃ tilam // SoKss_6,1.66 //

tapaś ca menakāṃ dṛṣṭvā viśvāmitro na kiṃ jahau /
śarmiṣṭhārūpalobhāc ca yayātir nāptavāñ jarām // SoKss_6,1.67 //

ato vidyādharayuvā naivāyam aparādhyati /
trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ // SoKss_6,1.68 //

iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī /
praveśitaḥ surān hitvā yayāyam iha nandane // SoKss_6,1.69 //

ity ālocya vimucyainaṃ vidyādharakumārakam /
ahalyākāmukaḥ so 'syai śāpam apsarase dadau // SoKss_6,1.70 //

pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām /
divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti // SoKss_6,1.71 //

atrāntare ca sā tasya rājñas takṣaśilāpuri /
rājñī kaliṅgadattasya tārādattā yayāv ṛtum // SoKss_6,1.72 //

tasyāḥ surabhidattā sā śakraśāpacyutāpsarāḥ /
saṃbabhūvodare devyā dehasaundaryadāyinī // SoKss_6,1.73 //

tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā /
tārādattā kila svapne praviśantīṃ nijodare // SoKss_6,1.74 //

prātaś cāvarṇayat svapnaṃ bhartre taṃ sā savismayā /
rājñe kaliṅgadattāya so 'pi prīto jagāda tām // SoKss_6,1.75 //

devi divyāḥ patanty eva śāpān mānuṣyayoniṣu /
taj jāne devajātīyaḥ ko'pi garbhe tavārpitaḥ // SoKss_6,1.76 //

vicitrasadasatkarmanibaddhāḥ saṃcaranti hi /
jantavas trijagaty asmiñ śubhāśubhaphalāptaye // SoKss_6,1.77 //

ity uktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam /
satyaṃ karmaiva balavad bhogadāyi śubhāśubham // SoKss_6,1.78 //

tathā cedam upodghātaṃ śrutaṃ vacmy atra te śṛṇu /
abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ // SoKss_6,1.79 //

nāgaśrīr iti tasyāsīd rājñī yā patidevatā /
bhūmāv arundhatī khyātā rundhanty api satīdhuram // SoKss_6,1.80 //

kāle gacchati tasyāṃ ca devyāṃ tasya ca bhūpateḥ /
aham eṣā samutpannā duhitāhitasūdana // SoKss_6,1.81 //

tato mayy atibālāyāṃ deva sā jananī mama /
akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt // SoKss_6,1.82 //

rājann akāṇḍa evādya pūrvajanma smṛtaṃ mayā /
aprītyai tad anākhyātam ākhyātaṃ mṛtaye ca me // SoKss_6,1.83 //

aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave /
iti hy āhur ato deva mayy atīva viṣāditā // SoKss_6,1.84 //

ity uktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata /
priye mayāpi prāg janma tvayeva sahasā smṛtam // SoKss_6,1.85 //

tan mamācakṣva tāvat tvaṃ kathayiṣyāmy ahaṃ ca te /
yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām // SoKss_6,1.86 //

iti sā preritā tena bhartrā rājñī jagāda tam /
nirbandho yadi te rājañ śṛṇu tarhi vadāmy aham // SoKss_6,1.87 //

ihaiva deśe viprasya mādhavākhyasya kasyacit /
gṛhe 'ham abhavaṃ dāsī suvṛttā pūrvajanmani // SoKss_6,1.88 //

devadāsābhidhānaś ca patir atra mamābhavat /
kasyāpy ekasya vaṇijaḥ sādhuḥ karmakaro gṛhe // SoKss_6,1.89 //

tāv āvām avasāvātra kṛtvā gehaṃ nijocitam /
svasvasvāmigṛhānītapakvānnakṛtavartanau // SoKss_6,1.90 //

vāridhānī ca kumbhaś ca mārjanī mañcakas tathā /
ahaṃ ca matpatiś ceti yugmatritayam eva nau // SoKss_6,1.91 //

akaliprasare gehe saṃtoṣaḥ sukhinor abhūt /
devapitratithiprattaśeṣaṃ pramitam aśnatoḥ // SoKss_6,1.92 //

ekaikato 'dhikaṃ kiṃcid yad ācchādanam apy abhūt /
sudurgatāya kasmaicit tad āvābhyām adīyata // SoKss_6,1.93 //

athātrodabhavat tīvro durbhikṣas tena cāvayoḥ /
bhṛtyannam anvahaṃ prāpyam alpam alpam upānamat // SoKss_6,1.94 //

tataḥ kṣutkṣāmavapuṣoḥ śanair nāv avasīdatoḥ /
kadācid āgād āhārakāle klānto 'tithir dvijaḥ // SoKss_6,1.95 //

tasmai niḥśeṣam āvābhyāṃ dvābhyām api nijāśanam /
prāṇasaṃśayakāle 'pi dattaṃ yāvac ca yac ca tat // SoKss_6,1.96 //

bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan /
arthiny asyādaro nāsmāsv iti manyuvaśād iva // SoKss_6,1.97 //

tataś cāhaṃ samādhāya patye samucitāṃ citām /
ārūḍhā cāvarūḍhaś ca vipadbhāro mamātmanaḥ // SoKss_6,1.98 //

atha rājagṛhe jātā jātāhaṃ mahiṣī tava /
acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ // SoKss_6,1.99 //

ity uktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt /
ehi priye sa evāhaṃ pūrvajanmapatis tava // SoKss_6,1.100 //

vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ /
etad eva mayāpy adya prāktanaṃ janma hi smṛtam // SoKss_6,1.101 //

ity uktvā svāny abhijñānāny udīrya sa tayā saha /
devyā viṣaṇṇo hṛṣṭaś ca rājā sadyo divaṃ gataḥ // SoKss_6,1.102 //

evaṃ tayoś ca matpitror lokāntaram upeyuṣoḥ /
mātuḥ svasā vardhayituṃ mām anaiṣīn nijaṃ gṛham // SoKss_6,1.103 //

kanyāyāṃ mayi cābhyāgād ekas tatrātithir muniḥ /
mātṛsvasā ca māṃ tasya śuśrūṣāyai samādiśat // SoKss_6,1.104 //

sa ca kunty eva durvāsā yatnenārādhito mayā /
tadvarāc ca mayā prāpto dhārmikas tvaṃ patiḥ prabho // SoKss_6,1.105 //

evaṃ bhavanti bhadrāṇi dharmād eva yad ādarāt /
pitṛbhyāṃ saha saṃprāpya rājyaṃ jātir api smṛtā // SoKss_6,1.106 //

etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ /
kaliṅgadatto dharmaikasādaro nijagāda tām // SoKss_6,1.107 //

satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet /
tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu // SoKss_6,1.108 //

kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit /
brāhmaṇasyābhavañ śiṣyāḥ sapta brāhmaṇaputrakāḥ // SoKss_6,1.109 //

sa tāñ śiṣyān upādhyāyo dhenuṃ durbhikṣadoṣataḥ /
gomataḥ śvaśurād ekāṃ yācituṃ prāhiṇot tataḥ // SoKss_6,1.110 //

te ca gatvānyadeśasthaṃ durbhikṣakṣāmakukṣayaḥ /
taṃ tadgirā tacchvaśuraṃ tacchiṣyā gāṃ yayācire // SoKss_6,1.111 //

so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat /
kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau // SoKss_6,1.112 //

tatas te tāṃ gṛhītvā gām āyānto 'rdhapathe kṣudhā /
udgāḍhapīḍitāḥ klāntā nipetur dharaṇītale // SoKss_6,1.113 //

upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam /
durlabhaṃ sarvataś cānnaṃ tat prāṇair gatam eva naḥ // SoKss_6,1.114 //

evaṃ ca dhenur apy eṣā nistoyavanamānuṣe /
araṇye 'smin vipannaiva gurvartho 'lpo 'pi kas tataḥ // SoKss_6,1.115 //

tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api /
saṃbhāvayām astaccheṣair āpatkālo hi vartate // SoKss_6,1.116 //

iti saṃmantrya saptāpi jaghnuḥ sabrahmacāriṇaḥ /
śāstroktavidhinā dhenuṃ tāṃ paśūkṛtya tatra te // SoKss_6,1.117 //

iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivac ca tat /
jagmur ādāya taccheṣam upādhyāyasya cāntikam // SoKss_6,1.118 //

tasmai praṇamya sarvaṃ te śasaṃsus tad yathā kṛtam /
sa tebhyaḥ sāparādhebhyo 'py atuṣyat satyabhāṣaṇāt // SoKss_6,1.119 //

dinaiḥ saptāpi durbhikṣadoṣāt te ca vipedire /
jātismarāś ca bhūyo 'pi tena satyena jajñire // SoKss_6,1.120 //

itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā /
puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva // SoKss_6,1.121 //

tad eva dūṣitaṃ devi duṣṭasaṃkalpapāthasā /
phalaty aniṣṭam atredaṃ vacmy anyad api tac chṛṇu // SoKss_6,1.122 //

gaṅgāyāṃ tulyakālau dvau tapasy anaśane janau /
eko vipro dvitīyaś ca caṇḍālas tasthatuḥ purā // SoKss_6,1.123 //

tayor vipraḥ kṣudhākrānto niṣādān vīkṣya tatragān /
matsyān ādāya bhuñjānān evaṃ mūḍho vyacintayat // SoKss_6,1.124 //

aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ /
ye yathākāmam aśnanti pratyahaṃ śapharāmiṣam // SoKss_6,1.125 //

dvitīyas tu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān /
acintayad dhigas tv etān kravyādān prāṇighātinaḥ // SoKss_6,1.126 //

tat kim evaṃ sthitasyeha dṛṣṭair eṣāṃ mukhair mama /
iti saṃmīlya netre sa tatrāsīt svātmani sthitaḥ // SoKss_6,1.127 //

kramāc cānaśanenobhau vipannau tau dvijāntyajau /
dvijas tatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ // SoKss_6,1.128 //

tato 'kṛtātmā kaivartakula evātra sa dvijaḥ /
abhyajāyata tīrthasya guṇāj jātismaras tv abhūt // SoKss_6,1.129 //

caṇḍālo 'pi sa tatraiva gaṅgātīre mahībhujaḥ /
gṛhe jātismaro jajñe dhīro 'nupahatātmakaḥ // SoKss_6,1.130 //

jātayoś ca tayor evaṃ prāgjanmasmarator dvayoḥ /
eko 'nutepe dāsaḥ san rājā san mumude 'paraḥ // SoKss_6,1.131 //

iti dharmataror mūlam aśuddhaṃ yasya mānasam /
śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ // SoKss_6,1.132 //

ity etad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ /
kaliṅgadattaḥ punar apy uvācaināṃ prasaṅgataḥ // SoKss_6,1.133 //

kiṃ ca sattvādhikaṃ karma devī yan nāma yādṛśam /
phalāya tad yataḥ sattvam anudhāvanti saṃpadaḥ // SoKss_6,1.134 //

tathā ca kathayāmy atra śṛṇu citrām imāṃ kathām /
astīha bhuvanakhyātāvantīṣūjjayinī purī // SoKss_6,1.135 //

rājate sitaharmyair yā mahākālanivāsabhūḥ /
tatsevārasasaṃprāptakailāsaśikharair iva // SoKss_6,1.136 //

saccakravartipānīyaḥ praviśad vāhinīśataḥ /
yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ // SoKss_6,1.137 //

tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā /
rājā vairimṛgā yasya naiva san saṃmukhāḥ kvacit // SoKss_6,1.138 //

sa ca niṣpratipakṣatvād alabdhasamarotsavaḥ /
astreṣu bāhuvīrye ca sāvajño 'ntar atapyata // SoKss_6,1.139 //

atha so 'maraguptena tadabhirpāyavedinā /
kathāntare prasaṅgena mantriṇā jagade nṛpaḥ // SoKss_6,1.140 //

deva dordaṇḍadarpeṇa śastravidyāmadena ca /
āśaṃsatām api ripūn rājñāṃ doṣo na durlabhaḥ // SoKss_6,1.141 //

tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
darpād bhujasahasrasya tāvad ārādhya yācitaḥ // SoKss_6,1.142 //

yāvat prāpta tathābhūtatadvaraḥ sa murāriṇā /
devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ // SoKss_6,1.143 //

tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā /
kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana // SoKss_6,1.144 //

śastraśikṣā svavīryaṃ ca darśanīyaṃ taveha cet /
yogyabhūmāv aṭavyāṃ tanmṛgayāyāṃ ca darśaya // SoKss_6,1.145 //

rājñāṃ cākheṭakam api vyāyāmādikṛte matam /
yuddhādhvani na śasyante rājāno hy akṛtaśramāḥ // SoKss_6,1.146 //

āraṇyāś ca mṛgā duṣṭāḥ śūnyām icchanti medinīm /
tena te nṛpater vadhyā ity apy ākheṭam iṣyate // SoKss_6,1.147 //

na cāti te niṣevyante tatsevāvyasanena hi /
gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam // SoKss_6,1.148 //

ity ukto 'maraguptena mantriṇā sa sumedhasā /
rājā vikramasiṃho 'tra tatheti tad amanyata // SoKss_6,1.149 //

anyedyuś cāśvapādātasārameyamayīṃ bhuvam /
vicitravāgurocchrāyamayīś ca sakalā diśaḥ // SoKss_6,1.150 //

saharṣamṛgayugrāmaninādamayam ambaram /
kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ // SoKss_6,1.151 //

nirgacchan gajapṛṣṭhastho bāhye śūnye surālaye /
puruṣau dvāv apaśyac ca vijane sahitasthitau // SoKss_6,1.152 //

svairaṃ mantrayamāṇau ca mithaḥ kim api tāv ubhau /
dūrāt sa tarkayan rājā jagāma mṛgayāvanam // SoKss_6,1.153 //

tatra protkhātakhaḍgeṣu vṛddhavyāghreṣu ca vyadhāt /
toṣaṃ sa siṃhanādeṣu bhūbhāgeṣu nageṣu ca // SoKss_6,1.154 //

tāṃ sa vikramabījābhair mahīṃ tastāra mauktikaiḥ /
siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ // SoKss_6,1.155 //

tiryañcas tiryag evāsya petur vakraplutā mṛgaḥ /
laghu nirbhidya tān pūrvaṃ harṣaṃ prāpad avakragaḥ // SoKss_6,1.156 //

kṛtākheṭaś ca suciraṃ rājāsau śrāntasevakaḥ /
āgāc chithilitajyena cāpenojjayinīṃ punaḥ // SoKss_6,1.157 //

tasyāṃ devakule tasmiṃs tāvat kālaṃ tathaiva tau /
sthitau dadarśa puruṣau nirgacchanyau sa dṛṣṭavān // SoKss_6,1.158 //

kāv etau mantrayete ca kiṃ svid evam iyac ciram /
nūnaṃ cārāv imau dīrgharahasyālāpasevinau // SoKss_6,1.159 //

ity ālocya pratīhāraṃ visṛjyānāyayat sa tau /
puruṣau dvāv avaṣṭabhya rājā baddhau cakāra ca // SoKss_6,1.160 //

dvitīye 'hani cāsthānaṃ tāv ānāyya sa pṛṣṭavān /
kau yuvāṃ suciraṃ kaś ca mantrastāvān sa vāmiti // SoKss_6,1.161 //

tatas tayoḥ svayaṃ rājñā tatra paryanuyuktayoḥ /
yācitābhayayor eko yuvā vaktuṃ pracakrame // SoKss_6,1.162 //

śrūyatāṃ varṇayāmy etad yathāvad adhunā prabho /
abhūt karabhako nāma vipro 'syām eva vaḥ puri // SoKss_6,1.163 //

tasya pravīraputrecchakṛtāgnyārādhanodbhavaḥ /
aham eṣa mahārāja vedavidyāvidaḥ sutaḥ // SoKss_6,1.164 //

tasmiṃś ca bhāryānugate pitari svargate śiśuḥ /
adhītavidyo 'py ānāthyāt svamārgaṃ tyaktavān aham // SoKss_6,1.165 //

pravṛttaś cābhavaṃ dyūtaṃ śastravidyāś ca sevitum /
kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam // SoKss_6,1.166 //

tena krameṇa cottīrṇe śaiśave jātadormadaḥ /
aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam // SoKss_6,1.167 //

tāvat tena pathā caikā nagaryā nirgatā vadhūḥ /
āgāt karṇīrathārūḍhā janyair bahubhir anvitā // SoKss_6,1.168 //

akasmāc ca tadaivātra karī troṭitaśṛṅkhalaḥ /
kuto 'py āgatya tām eva vadhūm abhyāpatan madāt // SoKss_6,1.169 //

tadbhayena ca sarve 'pi tyaktvā tām anuyāyinaḥ /
tadbhartrāpi saha klībāḥ palāyyetas tato gatāḥ // SoKss_6,1.170 //

tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam /
hā kathaṃ kātarair ebhis tyaktaikeyaṃ tapasvinī // SoKss_6,1.171 //

tad ahaṃ vāraṇād asmād rakṣyāmy aśaraṇām imām /
āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā // SoKss_6,1.172 //

ity ahaṃ muktanādas taṃ gajendraṃ prati dhāvitaḥ /
gajo 'pi tāṃ striyaṃ hitvā sa mām evābhyadudruvat // SoKss_6,1.173 //

tato 'haṃ bhītayā nāryā vīkṣyamāṇas tayā nadan /
palāyamānaś ca gajaṃ taṃ dūram apakṛṣṭavān // SoKss_6,1.174 //

kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ /
ātmānaṃ ca tayācchādya tarumadhyamagām aham // SoKss_6,1.175 //

tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt /
palāyito 'haṃ hastī ca sa tāṃ śākhām acūrṇayat // SoKss_6,1.176 //

tato 'haṃ yoṣitas tasyāḥ samīpam agamaṃ drutam /
śarīrakuśalaṃ caitām apṛccham iha bhīṣitām // SoKss_6,1.177 //

sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā /
kiṃ me kuśalametasmai dattā kāpuruṣāya yā // SoKss_6,1.178 //

īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho /
etat tu kuśalaṃ yat tvam akṣataḥ punar īkṣitaḥ // SoKss_6,1.179 //

tan me sa katamo bhartā tvam idānīṃ patir mama /
yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham // SoKss_6,1.180 //

sa caiṣa dṛśyate bhṛtyaiḥ sahāgacchan patir mama /
ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam // SoKss_6,1.181 //

labdhe 'ntare hi milita yāsyāmo yatrakutracit /
evaṃ tayoktas tad ahaṃ tatheti pratipannavān // SoKss_6,1.182 //

surūpāpy arpitātmāpi parastrīyaṃ kim etayā /
iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ // SoKss_6,1.183 //

kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī /
tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt // SoKss_6,1.184 //

ahaṃ ca gupta taddattapātheyaḥ paravartmanā /
paścād alakṣitas tasya dūram adhvānam abhyagām // SoKss_6,1.185 //

sā ca hastibhayabhraṣṭabhaṅgāṅgajanitāṃ rujam /
pathi mithyā vadantī taṃ patiṃ sparśe 'py avarjayat // SoKss_6,1.186 //

kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā /
tiṣṭhed anapakṛtya strī bhujagīva vikāritā // SoKss_6,1.187 //

kramāc ca lohanagaraṃ prāptāḥ smas te puraṃ vayam /
vaṇijyājīvino yatra bhartus tasya gṛhaṃ striyāḥ // SoKss_6,1.188 //

sthitāḥ smas tad ahaś cātra sarve bāhye surālaye /
tatra saṃmilitaś caiṣa dvitīyo brāhmaṇaḥ sakhā // SoKss_6,1.189 //

nave 'pi darśane 'nyonyam āśvāsaḥ samabhūc ca nau /
cittaṃ jānāti jantūnāṃ prema janmāntarārjitam // SoKss_6,1.190 //

tato rahasyam ātmīyaṃ sarvam asmai mayoditam /
tad buddhvaiva tadā svairaṃ mām evam ayam abravīt // SoKss_6,1.191 //

tuṣṇīṃ bhavāsty upāyo 'tra yatkṛte tvam ihāgataḥ /
etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ // SoKss_6,1.192 //

gṛhītārthā mayā sākam itaḥ sā gantum udyatā /
tat kariṣye tadīyena sāhāyyena tavepsitam // SoKss_6,1.193 //

ity uktvā mām ayaṃ vipro gatvā tasyās tadā rahaḥ /
vaṇigvadhū nanāndus tad yathāvastu nyavedayat // SoKss_6,1.194 //

anyedyuḥ kṛtasaṃvic ca sā nanāndā sametya tām /
prāveśayad bhrātṛjāyāṃ tatra devagṛhāntare // SoKss_6,1.195 //

tatrāntaḥ sthitayor nau ca madhyād etaṃ tadaiva sā /
mittraṃ me bhrātṛjāyāyās tasyā veṣam akārayat // SoKss_6,1.196 //

kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram /
bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam // SoKss_6,1.197 //

ahaṃ ca nirgatya tatas tayā puruṣaveṣayā /
vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām // SoKss_6,1.198 //

tan nanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ /
mattasuptajanād gehād anena saha nirgatā // SoKss_6,1.199 //

tataś cāyaṃ gṛhītvā tāṃ vipracchannaiḥ prayāṇakaiḥ /
āgato nagarīm etām athāvāṃ militāv iha // SoKss_6,1.200 //

ity āvābhyām ubhe bhārye prāpte pratyagrayauvane /
nanāndṛbhrātṛjāye te svānurāgasamarpite // SoKss_6,1.201 //

ato nivāse sarvatra deva śaṅkāmahe vayam /
kasyāśvasiti ceto hi vihitasvairasāhasam // SoKss_6,1.202 //

tadavasthānahetoś ca vittārthaṃ ca rahaś ciram /
āvāṃ mantrayamāṇau hy o dṛṣṭau devena dūrataḥ // SoKss_6,1.203 //

dṛṣṭvānāyya ca saṃyamya sthāpitau cāraśaṅkayā /
adya pṛṣṭau ca vṛttāntaṃ sa caiṣa kathito mayā // SoKss_6,1.204 //

devaḥ prabhavatīdānīm ity anenodite tadā /
rājā vikramasiṃhas tau viprau dvāv apy abhāṣata // SoKss_6,1.205 //

tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam /
aham eva ca dāsyāmi paryāptaṃ yuvayor dhanam // SoKss_6,1.206 //

ity uktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ /
tau ca bhāryānvitau tasya nikaṭe tasthatuḥ sukham // SoKss_6,1.207 //

itthaṃ kriyāsu nivasanty api yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
evaṃ ca sāhasadhaneṣv atha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti // SoKss_6,1.208 //

ity aihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena /
śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ // SoKss_6,1.209 //

tat svapnavṛttanibhato nabhasaś cyutā yā jvālā tvayāntar udaraṃ viśatīha dṛṣṭā /
sā kāpi devi surajātir asaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā // SoKss_6,1.210 //

iti nijabhartur vadanāc chrutvā nṛpateḥ kaliṅgadattasya /
devī tārādattā prāpa sagarbhā paraṃ pramadam // SoKss_6,1.211 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tataḥ kaliṅgadattasya rājño garbhabharālasā /
rājñī takṣaśilāyāṃ sā tārādattā śanair abhūt // SoKss_6,2.1 //

udeṣyac candralekhāṃ ca prācīm anucakāra sā /
āsannaprasavā pāṇḍumukhī taralatārakā // SoKss_6,2.2 //

jajñe ca tasyā nacirād ananyasadṛśī sutā /
vedhasaḥ sarvasaundaryasargavarṇakasaṃnibhā // SoKss_6,2.3 //

īdṛk putro na kiṃ jāta itīva snehaśālinaḥ /
rakṣāpradīpās tatkrāntijitā vicchāyatāṃ yayuḥ // SoKss_6,2.4 //

pitā kaliṅgadattaś ca jātāṃ tāṃ tādṛśīm api /
dṛṣṭvā tadrūpaputrāśāvaiphalyavimanā abhūt // SoKss_6,2.5 //

divyāṃ tām api saṃbhāvya sa putrecchur adūyata /
śokakandaḥ ka kanyā hi kānandaḥ kāyavān sutaḥ // SoKss_6,2.6 //

tataś cetovinodāya khinno nirgatya mandirāt /
yayau nānājinākāraṃ vihāraṃ sa mahīpatiḥ // SoKss_6,2.7 //

tatraikadeśe śuśrāva dharmapāṭhakabhikṣuṇā /
janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ // SoKss_6,2.8 //

arthapradānam evāhuḥ saṃsāre sumahattapaḥ /
arthadaḥ prāṇadaḥ proktaḥ prāṇā hy artheṣu kīlitāḥ // SoKss_6,2.9 //

buddhena ca parasyārthe karuṇākulacetasā /
ātmāpi tṛṇavaddattaḥ kā varāke dhane kathā // SoKss_6,2.10 //

tādṛśena ca dhīreṇa tapasā sa gataspṛhaḥ /
saṃprāptadivyavijñāno buddho buddhatvam āgataḥ // SoKss_6,2.11 //

ā śarīram ataḥ sarveṣv iṣṭeṣv āśānivartanāt /
prājñaḥ sattvahitaṃ kuryāt samyaksaṃbodhalabdhaye // SoKss_6,2.12 //

tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ /
ajāyantātisubhagaḥ kramāt sapta kumārikāḥ // SoKss_6,2.13 //

bālā eva ca tās tyaktvā vairāgyeṇa pitur gṛham /
śmaśānaṃ śiśriyuḥ pṛṣṭā jagaduś ca paricchadam // SoKss_6,2.14 //

asāraṃ viśvam evaitat tatrāpīdaṃ śarīrakam /
tatrāpy abhīṣṭasaṃyogasukhādi svapnavibhramaḥ // SoKss_6,2.15 //

ekaṃ parihitaṃ tv atra saṃsāre sāram ucyate /
tadenenāpi dehena kurmaḥ sattvahitaṃ vayam // SoKss_6,2.16 //

kṣipāmo jīvadevaitaccharīraṃ pitṛkānane /
kravyād gaṇopayogāya kāntenāpi hy anena kim // SoKss_6,2.17 //

tathā ca rājaputro 'tra viraktaḥ ko 'py abhūt purā /
sa yuvāpi sukānto 'pi parivrajyām aśiśriyat // SoKss_6,2.18 //

sa jātu bhikṣuḥ kasyāpi praviṣṭo vaṇijo gṛham /
dṛṣṭas taruṇyā tatpatnyā padmapatrāyatekṣaṇaḥ // SoKss_6,2.19 //

sā tallocanalāvaṇyahṛtacittā tam abravīt /
katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam // SoKss_6,2.20 //

sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate /
pratyuktaḥ sa tayā bhikṣuś cakṣur ekam apāṭayat // SoKss_6,2.21 //

ūce ca haste kṛtvā tanmātaḥ paśyed amīdṛśam /
jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate // SoKss_6,2.22 //

īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /
ity uktā tena tad dṛṣṭvā vyaṣīdat sā vaṇigvadhūḥ // SoKss_6,2.23 //

uvāca ca hahā pāpaṃ mayā kṛtam abhavyayā /
yad ahaṃ hetutāṃ prāptā locanotpāṭane tava // SoKss_6,2.24 //

tac chrutvā bhikṣur avadan mā bhūd amba tava vyathā /
mama tvayā hy upakṛtaṃ yataḥ śṛṇu nidarśanam // SoKss_6,2.25 //

āsīt ko'pi purā kānte kutrāpy upavane yatiḥ /
anujāhnavi vairāgyaniḥśeṣanikaṣecchayā // SoKss_6,2.26 //

tapasyataś ca ko 'py asya rājā tatraiva daivataḥ /
vihartum āgataḥ sākam avarodhavadhūjanaiḥ // SoKss_6,2.27 //

vihṛtya pānasuptasya pārśvād utthāya tasya ca /
nṛpasya cāpalād rājñyas tadudyāne kilābhraman // SoKss_6,2.28 //

dṛṣṭvā tatraikadeśe ca taṃ samādhisthitaṃ munim /
atiṣṭhan parivāryainaṃ kim etad iti kautukāt // SoKss_6,2.29 //

cirasthitāsu tāsv atra prabuddhaḥ so 'tha bhūpatiḥ /
apaśyan dayitāḥ pārśve tata babhrāma sarvataḥ // SoKss_6,2.30 //

dadarśa cātra rājñīs tāḥ parivārya muniṃ sthitāḥ /
kupitaś cerṣyayā tasmin khaḍgena prāharan munau // SoKss_6,2.31 //

aiśvaryam īrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekitā /
ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā // SoKss_6,2.32 //

tato gate nṛpe tasmin kṛttāṅgam api taṃ munim /
akruddhaṃ prakaṭībhūya kāpy uvācātra devatā // SoKss_6,2.33 //

mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
svaśaktyā tam ahaṃ hanmi manyate yadi tad bhavān // SoKss_6,2.34 //

tac chrutvā sa jagādarṣidevi mā smaivam ādiśaḥ /
sa hi dharmasahāyo me na viprīyakaraḥ punaḥ // SoKss_6,2.35 //

tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam /
kasya kṣameya kiṃ devi naivaṃ cet sa samācaret // SoKss_6,2.36 //

kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ /
priyāpriyeṣu sāmyena kṣamā hi brahmaṇaḥ padam // SoKss_6,2.37 //

ity uktā muninā sātha tapasā tasya toṣitā /
aṅgāni devatā kṛtvā nirvraṇāni tirodadhe // SoKss_6,2.38 //

tad yathā so 'pi tasyarṣer upakārī mato nṛpaḥ /
netrotkhananahetos tvaṃ tapovṛddhyā tathāmba me // SoKss_6,2.39 //

ity uktvā sa vaśī bhikṣur vinamrāṃ tāṃ vaṇigvadhūm /
kānte 'pi vapuṣi svasminn anāsthaḥ siddhaye yayau // SoKss_6,2.40 //

tasmād bāle 'pi ramye 'pi kaḥ kāye gatvare grahaḥ /
sattvopakāras tv etasmād ekaḥ prājñasya śasyate // SoKss_6,2.41 //

tad imā vayam etasmin nisargasukhasadmani /
śmaśāne prāṇinām arthe vinyasyama śarīrakam // SoKss_6,2.42 //

ity uktvā parivāraṃ vāḥ sapta rājakumārikāḥ /
tathaiva cakruḥ prāpuś ca saṃsiddhiṃ paramāṃ tataḥ // SoKss_6,2.43 //

evaṃ nije śarīre 'pi mamatvaṃ nāsti dhīmatām /
kiṃ punaḥ sutadārādiparigrahatṛṇotkare // SoKss_6,2.44 //

ity ādi sa nṛpaḥ śrutvā vihāre dharmapāṭhakāt /
kaliṅgadatto nītvā ca dinaṃ prāyāt svamandiram // SoKss_6,2.45 //

tatrānubādhyamānaś ca kanyājanmaśucā punaḥ /
sa rājā gṛhavṛddhena kenāpy ūce dvijanmanā // SoKss_6,2.46 //

rājan kiṃ kanyakāratnajanmanā paritapyase /
putre 'bhyo 'py uttamāḥ kanyāḥ śivāś ceha paratra ca // SoKss_6,2.47 //

rājyalubdheṣu kā teṣu putreṣv āsthā mahībhujām /
ye bhakṣayanti janakaṃ bata markaṭakā iva // SoKss_6,2.48 //

nṛpās tu kuntibhojād yaḥ kuntyāditanayāguṇaiḥ /
tīrṇā duḥsahadurvāsaḥprabhṛtibhyaḥ parābhavam // SoKss_6,2.49 //

phalaṃ yac ca sutādānāt kutaḥ putrāt paratra tat /
sulocanākathām atra kiṃ ca vacmi niśamyatām // SoKss_6,2.50 //

āsīd rājā suṣeṇākhyaś citrakūṭācale yuvā /
kāmo 'nya iva yo dhātrā nirmitas tryambakerṣyayā // SoKss_6,2.51 //

sa cakre divyam ārāmaṃ mūle tasya mahāgireḥ /
suraṇāṃ nandanodyānavāsavairasyadāyinam // SoKss_6,2.52 //

tanmadhye ca cakāraikāṃ vāpīm utphallapaṅkajām /
lakṣmīlīlāravindānāṃ navākaramahīm iva // SoKss_6,2.53 //

tasyās tasthau ca sadratnasopānāyās taṭe sadā /
patnīnaṃ svānurūpāṇām abhāvād avadhūsakhaḥ // SoKss_6,2.54 //

ekadā tena mārgeṇa nabhasā surasundarī /
rambhā jambhāribhavanād ājagāma yadṛcchayā // SoKss_6,2.55 //

sā taṃ dadarśa rājānaṃ tatrodyāne vihāriṇam /
sākṣān madhum ivotphullapuṣpakānanamadhyagam // SoKss_6,2.56 //

vāpikāpadmapatitāṃ divo 'nu patitaḥ śriyam /
candraḥ kim eṣa naitad vā śrīr asya hy anapāyinī // SoKss_6,2.57 //

nūnaṃ puṣpeṣur udyānaṃ puṣpecchuḥ so 'yam āgataḥ /
kiṃ tu sā ratir etasya kva gatā sahacāriṇī // SoKss_6,2.58 //

ity autsukyakṛtollekhā sāvatīrya nabhontarāt /
rambhā mānuṣarūpeṇa rājānaṃ tam upāgamat // SoKss_6,2.59 //

upetāṃ tāṃ ca sahasa dṛṣṭvā rājā savismayaḥ /
acintayad aho keyam asaṃbhavyavapur bhavet // SoKss_6,2.60 //

na tāvan mānuṣī yena pādau nāsya rajaḥspṛśau /
na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpy asau // SoKss_6,2.61 //

praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit /
ratibhedāsahāḥ prāyo divyāḥ kāraṇasaṃgatāḥ // SoKss_6,2.62 //

iti dhyāyan sa nṛpatiḥ kṛtasaṃbhāṣaṇas tayā /
tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān // SoKss_6,2.63 //

cikrīḍa ca ciraṃ so 'tra sākam apsarasā tayā /
divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ // SoKss_6,2.64 //

tatsakhīyakṣiṇīvṛṣṭair apūri svarṇarāśibhiḥ /
sāsya bhūmir narendrasya dyaur meruśikharair iva // SoKss_6,2.65 //

kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ /
asūtānanyasadṛśīṃ dhṛtagarbhā satī sutām // SoKss_6,2.66 //

prasūtamātraiva ca sā jagādainaṃ mahīpatim /
rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā // SoKss_6,2.67 //

ahaṃ hi rambhā nākastrī tvayi dṛṣṭe 'nurāgiṇī /
jāte ca garbhe muktvā taṃ gacchāmas tatkṣaṇaṃ vayam // SoKss_6,2.68 //

samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām /
etadvivāhān nāke nau bhūyo bhāvī samāgamaḥ // SoKss_6,2.69 //

evam uktvāpsarā rambhā vivaśā sā tirodadhe /
tadduḥkhāc ca sa rājābhūt tadā prāṇavyayodyataḥ // SoKss_6,2.70 //

nirāsthenāpi kiṃ tyaktaṃ viśvāmitreṇa jīvitam /
menakāyāṃ prayātāyāṃ prasūyaiva śakuntalām // SoKss_6,2.71 //

ity ādi sacivair ukto jñātārthaḥ sa nṛpo dhṛtim /
śanair ādatta kanyāṃ ca punaḥ saṃgamakāraṇam // SoKss_6,2.72 //

tāṃ ca bālāṃ tadekāgraḥ pitā sarvāṅgasundarīm /
so 'tilocanasaundaryān nāmnā cakre sulocanām // SoKss_6,2.73 //

kālena yauvanaprāptām udyānasthaṃ dadarśa tām /
yuvā yadṛcchayā bhrāmyan vatsākhyaḥ kāśyapo muniḥ // SoKss_6,2.74 //

sa taporāśirūpo 'pi dṛṣṭvaivaitāṃ nṛpātmajām /
anurāgarasajño 'bhūd iti cātra vyacintayat // SoKss_6,2.75 //

aho rūpaṃ kim apy asyāḥ kanyāyāḥ paramādbhutam /
nemāṃ prāpnoti ced bhāryāṃ kim anyat tapasaḥ phalam // SoKss_6,2.76 //

iti dhyāyan muniyuvā sa sulocanayā tayā /
adarśi prajvalattejā vidhūma iva pāvakaḥ // SoKss_6,2.77 //

taṃ vīkṣya sāpi sapremā sākṣasūtrakamaṇḍalum /
śāntaś ca kamanīyaś ca ko 'yaṃ syād ity acintayat // SoKss_6,2.78 //

varaṇāyeva copetya nayanotpalamālikām /
kṣipantī tasya vapuṣi praṇāmam akaron muneḥ // SoKss_6,2.79 //

patiṃ samāpnuhīty āśīs tasyās tenābhyadhīyata /
surāsuradurullaṅghyamanmathājñāvaśātmanā // SoKss_6,2.80 //

tato 'sāmānyatadrūpalobhaluṇṭhitalajjayā /
tayāpy ūce sa vinamadvaktrayā munipuṃgavaḥ // SoKss_6,2.81 //

eṣā yadīcchā bhavato nirmālāpo na ced ayam /
tad deva dātā nṛpatiḥ pitā me yacyatām iti // SoKss_6,2.82 //

athānvayaṃ parijanān munis tasyā niśamya saḥ /
gatvā nṛpaṃ tatpitaraṃ suṣeṇaṃ tām ayācata // SoKss_6,2.83 //

so 'pi taṃ vīkṣya tapasā vapuṣā cātibhūmigam /
uvāca racitātithyo rājā munikumārakam // SoKss_6,2.84 //

jātāpsarasi rambhāyāṃ kanyaiṣā bhagavan mama /
asyā vivāhān nāke me tayā bhāvī samāgamaḥ // SoKss_6,2.85 //

evaṃ tayā vrajantyā dyāṃ rambhayaiva mamoditam /
etat kathaṃ mahābhāga bhaved iti nirūpyatām // SoKss_6,2.86 //

tac chrutvā muniputro 'sau kṣaṇam evam acintayat /
kiṃ purā menakodbhūtā sarpadaṣṭā pramadvarā // SoKss_6,2.87 //

dattvāyuṣo 'rdhaṃ muninā na bhāryā ruruṇā kṛtā /
triśaṅkuḥ kiṃ na nīto dyāṃ viśvāmitreṇa lubdhakaḥ // SoKss_6,2.88 //

tad idaṃ svatapobhāgavyayāt kiṃ na karomy aham /
ity alocya na bhāro 'yam ity uktvā so 'bravīn muniḥ // SoKss_6,2.89 //

he devatās tapoṃśena madīyenaiṣa bhūpatiḥ /
saśarīro divaṃ yātu rambhāsaṃbhogasiddhaye // SoKss_6,2.90 //

ity ukte tena muninā śṛṇvantyāṃ rājasaṃsadi /
evam astv iti suvyaktā divyā vāg udabhūt tataḥ // SoKss_6,2.91 //

tataḥ sulocanāṃ tasmai munaye kāśyapāya tām /
vatsāya dattvā tanayāṃ sa rājā divam udyayau // SoKss_6,2.92 //

tatra divyatvam āsādya tayā śakraniyuktayā /
sa reme rambhayā sākaṃ bhūyo divyānubhāvayā // SoKss_6,2.93 //

itthaṃ kṛtārthatāṃ deva suṣeṇaḥ prāpa kanyayā /
kanyā yuṣmādṛśāṃ geheṣv īdṛśyo 'vataranti hi // SoKss_6,2.94 //

tad eṣā kāpi divyā te jāta śāpacyutā gṛhe /
kanyā nūnam ato mā gāḥ śucaṃ taj janmanā vibho // SoKss_6,2.95 //

iti śrutvā kathāṃ rājā gṛhavṛddhād dvijanmanaḥ /
kaliṅgadatto nṛpatir jahau cintāṃ tutoṣa ca // SoKss_6,2.96 //

tāṃ ca cakre nijasutāṃ nayanānandadāyinīm /
nāmnā kaliṅgaseneti bālām indukalopamām // SoKss_6,2.97 //

sāpi tasya pitur gehe rājaputrī tataḥ kramāt /
kaliṅgasenā vavṛdhe vayasyāmadhyavartinī // SoKss_6,2.98 //

vijahāra ca harmyeṣu sā gṛheṣu vaneṣu ca /
krīḍārasamayasyeva laharī śaiśavāmbudheḥ // SoKss_6,2.99 //

kadācid atha harmyasthāṃ kelisaktāṃ dadarśa tām /
māyāsurasutā yāntī vyomnā somaprabhābhidhā // SoKss_6,2.100 //

sā tām ālokya rūpeṇa munimānasamohinīm /
somaprabhā nabhaḥsthaiva jātaprītir acintayat // SoKss_6,2.101 //

keyaṃ kim aindavī mūrtiḥ kāntis tasyā divā kutaḥ /
ratir vā yadi kāmaḥ kva kanyakā tad avaimy aham // SoKss_6,2.102 //

atra rājagṛhe kāpi divyā śāpacyutā bhavet /
jāne janmāntare cābhūn nūnaṃ sakhyaṃ mamaitayā // SoKss_6,2.103 //

etad dhi me vadaty asyām atisnehākulaṃ manaḥ /
tadyuktaṃ kartum etāṃ me svayaṃ varasakhīṃ punaḥ // SoKss_6,2.104 //

iti saṃcintya bālāyās tasyāḥ saṃtrāsaśaṅkayā /
somaprabhā sā aganādalakṣitam avātarat // SoKss_6,2.105 //

manuṣyakanyakābhāvam āśrityāśvāsakāraṇam /
sāsyāḥ kaliṅgasenāyāḥ śanair upasasarpa ca // SoKss_6,2.106 //

diṣṭyā rājasutā kāpi svayam atyadbhutākṛtiḥ /
asau samāgatā pārśvam uciteyaṃ sakhī mama // SoKss_6,2.107 //

iti taddarśanād eva vicintyotthāya cādarāt /
kaliṅgasenāpy āliṅgat sā tāṃ somaprabhāṃ tadā // SoKss_6,2.108 //

upaveśya ca papraccha kṣaṇād anvayanāmanī /
vakṣyāmi sarvaṃ tiṣṭheti tāṃ ca somaprabhābravīt // SoKss_6,2.109 //

tataḥ kathākrameṇaiva vācā sakhyam abadhyata /
tābhyām ubhābhyam anyonyahastagrahapuraḥsaram // SoKss_6,2.110 //

atha somaprabhāvādīt sakhi tvaṃ rājakanyakā /
rājaputraiḥ samaṃ sakhyaṃ kṛcchrād apy ativāhyate // SoKss_6,2.111 //

alpenāpy aparādhena te hi kupyanty amātrayā /
rājaputravaṇikputrakathāṃ śṛṇv atra vacmi te // SoKss_6,2.112 //

nagaryāṃ puṣkarāvatyāṃ gūḍhasenābhidho nṛpaḥ /
āsīt tasya ca jāto 'bhūd eka eva kilātmajaḥ // SoKss_6,2.113 //

sa rājaputro dṛptaḥ sann ekaputratayā śubham /
aśubhaṃ vāpi yac cakre pitā tasyāsahiṣṭa tat // SoKss_6,2.114 //

bhrāmyatopavane jātu dṛṣṭas tenaikaputrakaḥ /
vaṇijo brahmadattasya svatulyavibhavākṛtiḥ // SoKss_6,2.115 //

dṛṣṭvā ca sadyaḥ so 'nena svayaṃvarasuhṛtkṛtaḥ /
tadaiva caikarūpau tau jātau rājavaṇiksutau // SoKss_6,2.116 //

sthātuṃ na śekatuḥ kṣipraṃ tāv anyonyam adarśanam /
āśu badhnāti hi prema prāgjanmāntarasaṃstavaḥ // SoKss_6,2.117 //

nopabhuṅkte sma taṃ bhogaṃ rājaputraḥ kadācana /
vaṇikputrasya yas tasya nādāv evopakalpitaḥ // SoKss_6,2.118 //

ekadā suhṛdas tasya niścityodvāham āditaḥ /
ahicchatraṃ vivāhāya sa pratasthe nṛpātmajaḥ // SoKss_6,2.119 //

mittreṇa tena sākaṃ ca gajārūḍhaḥ sasainikaḥ /
gacchann ikṣumatītīraṃ prāpya sāyaṃ samāvasat // SoKss_6,2.120 //

tatra candrodaye pānam āsevya śayanaṃ śritaḥ /
arthito nijayā dhātryā kathāṃ vaktuṃ pracakrame // SoKss_6,2.121 //

upakrāntakatho jahre śrānto mattaś ca nidrayā /
dhātrī ca tadvat so 'py āsīt snehāj jāgradvaṇiksutaḥ // SoKss_6,2.122 //

tataḥ supteṣu cānyeṣu strīṇām iva mithaḥ kathā /
gagane śuśruve tena vaṇikputreṇa jāgratā // SoKss_6,2.123 //

anākhyāya kathāṃ suptaḥ pāpo 'yaṃ tac chapāmy aham /
paridrakṣyaty asau hāraṃ prātastaṃ ced grahīṣyati // SoKss_6,2.124 //

kaṇṭhalagnena tenaiṣa tatkṣaṇaṃ mṛtyum āpsyati /
ity uktvā virarāmaikā dvitīyā ca tato 'bravīt // SoKss_6,2.125 //

ato yady ayam uttīrṇas tad drakṣyaty āmrapādapam /
viyokṣyate phalāny asya tataḥ prāṇair vimokṣyate // SoKss_6,2.126 //

ity uktvā vyaramat sāpi tṛtīyābhidhadhe tataḥ /
yady etad api tīrṇo 'yaṃ tadvivāhakṛte gṛham // SoKss_6,2.127 //

praviṣṭaś cet tad evāsya hantuṃ pṛṣṭhe patiṣyati /
uktveti nyavṛtat sāpi caturthī vyāharat tataḥ // SoKss_6,2.128 //

ato 'pi yadi nistīrṇas tan naktaṃ vāsaveśmani /
praviṣṭaḥ śatakṛtvo 'yaṃ kṣutaṃ sadyaḥ kariṣyati // SoKss_6,2.129 //

śatakṛtvo 'pi yady asya jīveti na vadiṣyati /
kaścid atra tataś caiṣa mṛtyor vaśam upaiṣyati // SoKss_6,2.130 //

yena cedaṃ śrutaṃ so 'sya rakṣārthaṃ yadi vakṣyati /
tasyāpi bhavitā mṛtyur ity uktvā sā nyavartata // SoKss_6,2.131 //

vaṇiksutaś ca tat sarvaṃ śrutvā nirghātadāruṇam /
sa tasya rājaputrasya snehodvigno vyacintayat // SoKss_6,2.132 //

upakrantām anākhyātāṃ dhik kathāṃ yady alakṣitāḥ /
devataḥ śrotum āyātāḥ śapantyas tu kutūhalāt // SoKss_6,2.133 //

tad etasmin mṛte rājasute ko 'rtho mamāsubhiḥ /
ato 'yaṃ rakṣaṇīyo mety uktyā prāṇasamaḥ suhṛt // SoKss_6,2.134 //

vṛttānto 'pi na vācyo 'sya mā bhūd doṣo mamāpy ataḥ /
ity ālocya niśāṃ ninye sa kṛcchreṇa vaṇiksutaḥ // SoKss_6,2.135 //

rājaputro 'pi sa prātaḥ prasthitas tatsakhaḥ pathi /
dadarśa purato hāraṃ tam ādātum iyeṣa ca // SoKss_6,2.136 //

tato 'bravīd vaṇikputro hāraṃ mā sma grahīḥ sakhe /
māyeyam anyathā naite paśyeyuḥ sainikāḥ katham // SoKss_6,2.137 //

tac chrutvā taṃ parityajya gacchann agre dadarśa saḥ /
āmravṛkṣaṃ phalāny asya bhoktuṃ caicchan nṛpātmajaḥ // SoKss_6,2.138 //

vaṇikputreṇa ca prāgvat tato 'pi sa nivāritaḥ /
sāntaḥkhedaḥ śanair gacchan prāpa śvaśuraveśma tat // SoKss_6,2.139 //

tatrodvāhakṛte veśma viśan dvārān nivartitaḥ /
tenaiva sakhyā yāvac ca tāvat tatpatitaṃ gṛham // SoKss_6,2.140 //

tataḥ kathaṃcid uttīrṇaḥ kiṃcit sapratyayo niśi /
nivāsakaṃ viveśānyaṃ rājaputro vadhūsakhaḥ // SoKss_6,2.141 //

tatra tasmin vaṇikputre praviśyālakṣitasthite /
śatakṛtvaḥ kṣutaṃ cakre śayanīyāśrito 'tha saḥ // SoKss_6,2.142 //

śatakṛtvo 'pi tasyātra nīcair jīvety udīrya saḥ /
kṛtakāryo vaṇikputro hṛṣṭaḥ svairaṃ bahir yayau // SoKss_6,2.143 //

niryāntaṃ tam apaśyac ca rājaputro vadhūsakhaḥ /
īrṣyāvismṛtatatsnehaḥ kruddho dvāḥsthān uvāca ca // SoKss_6,2.144 //

pāpātmāyaṃ rahaḥsthasya praviṣṭo 'ntaḥpuraṃ mama /
tad baddhvā sthāpyatāṃ yāvat prabhāte 'sau nigṛhyate // SoKss_6,2.145 //

tad buddhvā rakṣibhir baddho niśāṃ ninye vaṇiksutaḥ /
prātar vadhyabhuvaṃ taiś ca nīyamāno 'bravītsa tān // SoKss_6,2.146 //

ādau nayata māṃ tāvad rājaputrāntikaṃ yataḥ /
vakṣyāmi kāraṇaṃ kiṃcit tataḥ kuruta me vadham // SoKss_6,2.147 //

ity uktais tena tair gatvā vijñaptaḥ sa nṛpātmajaḥ /
sacivair bodhitaś cānyais tasyānayanam ādiśat // SoKss_6,2.148 //

ānītaḥ so 'bravīt tasmai vṛttāntaṃ rājasūnave /
pratyayād gṛhapātotthān mene satyaṃ ca so 'pi tat // SoKss_6,2.149 //

tatas tuṣṭaḥ samaṃ sakhya vadhamuktena tena saḥ /
āyayau rājatanayaḥ kṛtadāro nijāṃ purīm // SoKss_6,2.150 //

tatra so 'pi suhṛt tasya kṛtadāro vaṇiksutaḥ /
stūyamānaguṇaḥ sarvair janair āsīd yathāsukham // SoKss_6,2.151 //

evam ucchṛṅkhalā bhūtvā svaniyantṛpramāthinaḥ /
rājaputrā na manyante hitaṃ mattā gajā iva // SoKss_6,2.152 //

vetālais taiś ca kā maittrī ye vihasya haranty asūn /
tad rājaputri sakhyaṃ me ma sma vyabhicaraḥ sadā // SoKss_6,2.153 //

iti śrutvā kathām etāṃ harmye somaprabhāmukhāt /
kaliṅgasenā sasnehaṃ tāṃ sakhīṃ pratyabhāṣata // SoKss_6,2.154 //

ete piśācā na tv ete rājaputrā matāḥ sakhi /
piśācadurgrahakathām aham ākhyāmi te śṛṇu // SoKss_6,2.155 //

yajñasthalākhye ko 'py āsīd agrahāre purā dvijaḥ /
sa jātu durgataḥ kāṣṭhāny āhartum aṭavīṃ yayau // SoKss_6,2.156 //

tatra kāṣṭhaṃ kuṭhāreṇa pāṭyamānaṃ vidher vaśāt /
āpatya tasya jaṅghāyāṃ bhittvāntaḥ praviveśa tat // SoKss_6,2.157 //

tataḥ sa prasravadrakto dṛṣṭvā kenāpi mūrcchitaḥ /
utkṣipyānīyata gṛhaṃ puṃsāṃ pratyabhijānatā // SoKss_6,2.158 //

tatra vihvalayā patnyā tasya prakṣālya śoṇitam /
āśvāsya tasya jaṅghāyāṃ nibaddho vraṇapaṭṭakaḥ // SoKss_6,2.159 //

tataś cikitsyamānaḥ san vraṇas tasya dine dine /
na paraṃ na rurohaiva yāvan nāḍītvam āyayau // SoKss_6,2.160 //

tato nāḍīvraṇāt khinno daridro maraṇodyataḥ /
abhyetya sakhyā vipreṇa kenāpi jagade rahaḥ // SoKss_6,2.161 //

sakhā me yajñadattākhyaś ciraṃ bhūtvātidurgataḥ /
piśācasādhanaṃ kṛtvā dhanaṃ prāpya sukhī sthitaḥ // SoKss_6,2.162 //

tac ca tatsādhanaṃ tena mamāpy uktaṃ tvam apy ataḥ /
piśācaṃ sādhaya sakhe sa te ropayitā vraṇam // SoKss_6,2.163 //

ity uktvākhyātamantro 'sāv uvācāsya kriyām imām /
utthāya paścime yāme muktakeśo digambaraḥ // SoKss_6,2.164 //

anācāntaś ca muṣṭī dvau taṇḍulānāṃ yathākṣamam /
dvābhyām ādāya hastābhyāṃ japan gaccheś catuṣpatham // SoKss_6,2.165 //

tatra taṇḍulamuṣṭī dvau sthāpayitvā tataḥ sakhe /
maunenaiva tvam āgaccher mā vīkṣiṣṭhāś ca pṛṣṭhataḥ // SoKss_6,2.166 //

evaṃ kuru sadā yāvat piśāco vyaktatāṃ gataḥ /
ahaṃ hi hanmi te vyādhim iti tvāṃ vakṣyati svayam // SoKss_6,2.167 //

tato 'bhinandes taṃ so 'tha tava rogaṃ hariṣyati /
ity uktas tena mittreṇa sa dvijas tat tathākarot // SoKss_6,2.168 //

tataḥ siddhaḥ piśācaḥ sa tasyārtasya mahauṣadhīḥ /
himācalendrād ānīya ropayām āsa taṃ vraṇam // SoKss_6,2.169 //

jagāda ca prahṛṣṭaṃ taṃ so 'tha lagnagraho dvijam /
dehi vraṇaṃ dvitīyaṃ me yāvat taṃ ropayāmy aham // SoKss_6,2.170 //

na cet sṛjāmy anarthaṃ te śarīraṃ saṃharāmi vā /
tac chrutvā sa dvijo bhītaḥ sadyo muktyai tam abhyadhāt // SoKss_6,2.171 //

vraṇaṃ dvitīyaṃ dāsyāmi saptabhis te dinair iti /
tatas tenojjhitaḥ so 'bhūn nirāśo jīvite dvijaḥ // SoKss_6,2.172 //

ity uktvā viratā madhyād aślīlākhyānalajjayā /
kaliṅgasenā bhūyaḥ sāvādīt somaprabhām idam // SoKss_6,2.173 //

tato vraṇāntarālābhād ārtaṃ vipram uvāca tam /
dṛṣṭvā pṛṣṭvā ca duhitā vidagdhā mṛtabhartṛkā // SoKss_6,2.174 //

vañcaye 'haṃ piśācaṃ taṃ gaccha tvaṃ brūhi taṃ punaḥ /
nāḍīvraṇo madduhitur bhavatā ropyatām iti // SoKss_6,2.175 //

tac chrutvā mudito gatvā tathaivoktvā ca sa dvijaḥ /
anaiṣīd duhitus tasyāḥ piśācaṃ taṃ tato 'ntikam // SoKss_6,2.176 //

sā ca tasya piśācasya varāṅgaṃ svam adarśayat /
ropayemaṃ vraṇaṃ bhadra mameti bruvatī rahaḥ // SoKss_6,2.177 //

sa ca mūḍhaḥ piśāco 'syā varāṅge satataṃ dadau /
piṇḍīlepādi na tv āsīt sa taṃ ropayituṃ kṣamaḥ // SoKss_6,2.178 //

dinaiś ca khinnas tasyāḥ sa kṛtvā jaṅghe nijāṃsayoḥ /
kiṃsvin na rohatīty evaṃ tadvarāṅgaṃ vyalokayat // SoKss_6,2.179 //

yāvad dvitīyaṃ tasyādhaḥ sa payuvraṇam aikṣata /
taṃ dṛṣṭvaiva ca saṃbhrāntaḥ sa piśāco vyacintayat // SoKss_6,2.180 //

eko na ropito yāvad utpanno 'yaṃ vraṇo 'paraḥ /
satyaḥ pravādo yacchidreṣv anarthā yānti bhūritām // SoKss_6,2.181 //

prabhavanti yato lokāḥ pralayaṃ yānti yena ca /
saṃsāravartma vivṛtaṃ kaḥ pidhātuṃ tad īśvaraḥ // SoKss_6,2.182 //

ity ālocya viruddhārthasiddhyā bandhanaśaṅkayā /
sa piśācas tato mūrkhaḥ palāyyādarśanaṃ yayau // SoKss_6,2.183 //

evaṃ ca vañcayitvā taṃ piśācaṃ mocitas tayā /
duhitrā sa dvijas tasthau rogottīrṇo yathāsukham // SoKss_6,2.184 //

itthaṃ piśācās tat tulyā bālā rājasutāś ca ye /
te siddhā apy anarthāya sakhi rakṣyās tu buddhibhiḥ // SoKss_6,2.185 //

rājaputryaḥ kulīnās tu naitādṛśyaḥ śrutāḥ kvacit /
ato 'nyathā na bhāvyaṃ te sakhi matsaṃgataṃ prati // SoKss_6,2.186 //

evaṃ kaliṅgasenāyā mukhāc chrutvā yathākramam /
sahāsacitramadhuraṃ toṣaṃ somaprabhā yayau // SoKss_6,2.187 //

ito me ṣaṣṭiyojanyāṃ gṛhaṃ yāti ca vāsaraḥ /
ciraṃ sthitāsmi tat tanvi yāmīty etām uvāca ca // SoKss_6,2.188 //

tato 'stagiriśekharaṃ vrajati vāsareśe śanaiḥ sakhīṃ punar upāgamat praṇayinīṃ samāpṛcchya tām /
kṣaṇaṃ janitavismayā gaganamārgam utpatya sā jagāma vasatiṃ nijāṃ prasabham eva somaprabhā // SoKss_6,2.189 //

vilokya ca tad adbhutaṃ bahuvitarkam atyadbhutaṃ praviśya samacintayat kila kaliṅgasenā ca sā /
na vedmi kim asāv aho mama sakhī hi siddhāṅganā bhavet kim athavāpsarāḥ kim athavāpi vidyādharī // SoKss_6,2.190 //

divyā tāvad iyaṃ bhavaty avitathaṃ vyomāgrasaṃcāriṇī divyā yānti ca mānuṣībhir asamasnehāhṛtāḥ saṃgatim /
bheje kiṃ nṛpateḥ pṛthos tanayayā sakhyaṃ na sārundhatī tatprītyā pṛthur ānināya surabhiṃ svargān na kiṃ bhūtale // SoKss_6,2.191 //

tatkṣīrāśanato na kiṃ punar asau bhraṣṭo 'pi yāto divaṃ saṃbhūtāś ca tataḥ prabhṛty avikalā gāvo na kiṃ bhūtale /
tad dhanyāsmi śubhodayād upanatā divyā sakhīyaṃ mama prātaś cānvayanāmanī sunipuṇaṃ prakṣyāmi tām āgatām // SoKss_6,2.192 //

ity ādi rājatanayā hṛdi cintayantī tāṃ yāminīm anayad atra kaliṅgasenā /
somaprabhā ca nijaveśmani bhūya eva taddarśanotsukamanā rajanīṃ nināya // SoKss_6,2.193 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tataḥ somaprabhā prātas tadvinodopapādinīm /
nyastadārumayānekam āyasadyantraputrikām // SoKss_6,3.1 //

karaṇḍināṃ samādāya sā nabhastalacāriṇī /
tasyāḥ kaliṅgasenāyā nikaṭaṃ punar āyayau // SoKss_6,3.2 //

kaliṅgasenāpy ālokya tām ānandāśrunirbharā /
utthāya kaṇṭhe jagrāha pārśvāsīnām uvāca ca // SoKss_6,3.3 //

tvadīyamukhapūrṇendudarśanena vinā sakhi /
tamomayī triyāmādya śatayām eva me gatā // SoKss_6,3.4 //

tajjanmāntarasaṃbandhaḥ kīdṛśaḥ syāt tvayā mama /
yasyāyaṃ pariṇāmo 'dya tvaṃ devī vetsi ced vada // SoKss_6,3.5 //

tac chrutvā rājaputrīṃ tām evaṃ somaprabhābravīt /
īdṛṅ me nāsti vijñānaṃ na hi jātiṃ smarāmy aham // SoKss_6,3.6 //

na cātra munayo 'bhijñāḥ ke cit tu yadi jānate /
taiḥ kṛtaṃ tādṛśaṃ pūrvaṃ paratattvavidaś ca te // SoKss_6,3.7 //

evam uktavatīṃ bhūyaḥ premaviśrambhapeśalam /
kaliṅgasenā papraccha vijane tāṃ sakautukā // SoKss_6,3.8 //

brūhi me sakhi kasyeha devajāteḥ pitus tvayā /
janmanālaṃkṛto vaṃśo muktayeva suvṛttayā // SoKss_6,3.9 //

jagatkarṇāmṛtaṃ kiṃ ca tava nāma sulakṣaṇe /
karaṇḍikā kimartheyam asyām asti ca vastu kim // SoKss_6,3.10 //

evaṃ kaliṅgasenāyāḥ śrutvā sapraṇayaṃ vacaḥ /
somaprabhā sā sarvaṃ tat kramād vaktuṃ pracakrame // SoKss_6,3.11 //

asti trijagati khyāto mayo nāma mahāsuraḥ /
āsuraṃ bhāvam utsṛjya śauriṃ sa śaraṇaṃ śritaḥ // SoKss_6,3.12 //

tena dattābhayaś cakre sa ca vajrabhṛtaḥ sabhām /
daityāś ca devapakṣo 'yam iti taṃ prati cukrudhuḥ // SoKss_6,3.13 //

tadbhayāt tena vindhyādrau māyāvivaramandiram /
agamyam asurendrāṇāṃ bahvāścaryamayaṃ kṛtam // SoKss_6,3.14 //

tasyāvāṃ dve duhitarau mayasya brahmacāriṇī /
jyeṣṭhā svayaṃprabhā nāma kumārī tadgṛhasthitā // SoKss_6,3.15 //

ahaṃ somaprabhā nāma kaniṣṭhā sā tv ahaṃ sakhi /
nalakūbarasaṃjñāya dattā dhanadasūnave // SoKss_6,3.16 //

pitrā ca śikṣitāsmīha māyāyantrāṇy anekadhā /
tvatprītyā ceyam ānītā pūrṇā tava karaṇḍikā // SoKss_6,3.17 //

ity uktvādarśayat tasyāḥ prodghāṭya bahukautukāḥ /
somaprabhā kāṣṭhamayīḥ svamāyāyantraputrikāḥ // SoKss_6,3.18 //

kīlikāhatimātreṇa kācid gatvā vihāyasā /
tadājñayā puṣpamālām ādāya drutam āyayau // SoKss_6,3.19 //

kācit tathaiva pānīyam ānināya yadṛcchayā /
kācinn anarta kācic ca kathālāpam athākarot // SoKss_6,3.20 //

ity ādibhir mahāścaryaiḥ kaṃcit kālaṃ vinodya tām /
surakṣitāṃ sthāpayitvā tāṃ ca yantrakaraṇḍikām // SoKss_6,3.21 //

kaliṅgasenām āmantrya sotkāṃ somaprabhā tataḥ /
yayau bhartṛparāyattā nabhasā nijamandiram // SoKss_6,3.22 //

kaliṅgasenāpy āścaryadarśanadhvastayā kṣudhā /
prahṛṣṭā tad ahas tasthau sarvāhāraparāṅmukhī // SoKss_6,3.23 //

tad dṛṣṭvā ca tatas tasyā jananī rogaśaṅkinī /
ānandākhyena bhiṣajā nirūpyāvikaloditā // SoKss_6,3.24 //

kuto 'pi hetor harṣeṇa naṣṭāsyāḥ kṣun na rogataḥ /
utphullanetraṃ vakty etad asyā hasad ivānanam // SoKss_6,3.25 //

ity uktā bhiṣajā harṣahetuṃ tajjananī ca sā /
papraccha tāṃ yathāvṛttaṃ sāpi tasyai tad abravīt // SoKss_6,3.26 //

tataḥ ślāghyasakhī saṅgahṛṣṭāṃ matvābhinandya ca /
āhāraṃ kārayām āsa jananī tāṃ yathocitam // SoKss_6,3.27 //

athānyedyur upāgatya viditārthā krameṇa sā /
kaliṅgasenāṃ tām eva rahaḥ somaprabhābhyadhāt // SoKss_6,3.28 //

mayā tvatsakhyam āvedya tvatpārśvāgamane 'nvaham /
anujñā jñānino bhartur gṛhītā viditārthataḥ // SoKss_6,3.29 //

tasmāt tvam apy anujñātā pitṛbhyāṃ bhava sāṃpratam /
yena svairaṃ mayā sākaṃ niḥśaṅkā vihariṣyasi // SoKss_6,3.30 //

evam uktavatīṃ haste tāṃ gṛhītvaiva tatkṣaṇam /
kaliṅgasenā svapitur mātuś ca nikaṭaṃ yayau // SoKss_6,3.31 //

tatra nāmānvayākhyānapūrvaṃ caitām adarśayat /
pitre kaliṅgadattāya rājñe somaprabhāṃ sakhīm // SoKss_6,3.32 //

mātre ca tārādattāyai tathaivaitām adarśayat /
tau ca dṛṣṭvā yathākhyānam enām abhinanandatuḥ // SoKss_6,3.33 //

ūcatuś cākṛtiprītau daṃpatī tāv ubhau tataḥ /
satkṛtya duhitṛsnehāt tāṃ mahāsurasundarīm // SoKss_6,3.34 //

vatse kaliṅgaseneyaṃ haste tava samarpitā /
tad idānīṃ yathakāmam ubhe viharatāṃ yuvām // SoKss_6,3.35 //

etat tayor vaco dve cāpy abhinandya nirīyatuḥ /
samaṃ kaliṅgasenā ca sā ca somaprabhā tataḥ // SoKss_6,3.36 //

jagmatuś ca vihārāya vihāraṃ rājanirmitam /
āninyatuś ca tāṃ tatra māyāyantrakaraṇḍikām // SoKss_6,3.37 //

tato yantramayaṃ yakṣaṃ gṛhītvā prāhiṇot tadā /
somaprabhā svaprayogād buddhārcānayanāya sā // SoKss_6,3.38 //

sa yakṣo nabhasā gatvā dūram adhvānam āyayau /
ādāya muktāsadratnahemāmburuhasaṃcayam // SoKss_6,3.39 //

tenābhipūjya sugatān bhasayām āsa tatra sā /
somaprabhā sanilayān sarvāścaryapradāyinā // SoKss_6,3.40 //

tad buddhvāgatya dṛṣṭvā ca vismito mahiṣīsakhaḥ /
rājā kaliṅgadattas tām apṛcchad yantraceṣṭitam // SoKss_6,3.41 //

tataḥ somaprabhāvādīd rājann etāny anekadhā /
māyāyantrādiśilpāni pitrā sṛṣṭāni me purā // SoKss_6,3.42 //

yathā cedaṃ jagadyantraṃ pañcabhūtātmakaṃ tathā /
yantrāṇy etāni sarvāṇi śṛṇu tāni pṛthak pṛthak // SoKss_6,3.43 //

pṛthvīpradhānaṃ yantraṃ yad dvārādi pidadhāti tat /
pihitaṃ tena śaknoti na codghāṭayituṃ paraḥ // SoKss_6,3.44 //

ākāras toyayantrotthaḥ sajīva iva dṛśyate /
tejomayaṃ tu yad yantraṃ taj jvalāḥ parimuñcati // SoKss_6,3.45 //

vātayantraṃ ca kurute ceṣṭā gatyāgamādikāḥ /
vyaktīkaroti cālāpaṃ yantram ākāśasaṃbhavam // SoKss_6,3.46 //

mayā caitāny avāptāni tātāt kiṃ tvam ṛtasya yat /
rakṣakaṃ cakrayantraṃ tat tāto jānāti nāparaḥ // SoKss_6,3.47 //

iti tasyā vadantyās tadvacaḥ śraddadhatām iva /
madhyāhne pūryamāṇānāṃ śaṅkhānām udabhūd dhvaniḥ // SoKss_6,3.48 //

tataḥ svocitam āhāraṃ dātuṃ vijñāpya taṃ nṛpam /
prāpy anujñāṃ vimāne tāṃ sānugāṃ yantranirmite // SoKss_6,3.49 //

kaliṅgasenām ādāya pratasthe gaganena sā /
somaprabhā pitṛgṛhaṃ jyeṣṭhāyāḥ svasur antikam // SoKss_6,3.50 //

kṣaṇāc ca prāpya vindhyādrivarti tatpitṛmandiram /
tasyāḥ svayaṃprabhāyāś ca pārśvaṃ tām anayat svasuḥ // SoKss_6,3.51 //

tatrāpaśyaj jaṭājūṭamālinīṃ tāṃ svayaṃprabhām /
kaliṅgasenā lambākṣamālāṃ sā brahmacāriṇīm // SoKss_6,3.52 //

susitāmbarasaṃvītāṃ hasantīm iva pārvatīm /
kāmabhogamahābhogagṛhītogratapaḥkriyām // SoKss_6,3.53 //

sāpi somaprabhākhyātāṃ praṇatāṃ tāṃ nṛpātmajām /
svayaṃprabhā kṛtātithyā saṃvibheje phalāśanaiḥ // SoKss_6,3.54 //

sakhi bhuktaiḥ phalair etair jarā te na bhaviṣyati /
vināśinyasya rūpasya padmasyeva himāhatiḥ // SoKss_6,3.55 //

etadartham iha snehād ānītā bhavatī mayā /
iti somaprabhā caitāṃ rājaputrīm abhāṣata // SoKss_6,3.56 //

tataḥ kaliṅgasenātra tāny abhuṅkta phalāni sā /
sadyo 'mṛtarasāsārasiktāṅgīva babhūva ca // SoKss_6,3.57 //

dadarśa ca purodyānaṃ bhramantī tatra kautukāt /
sasuvarṇābjavāpīkaṃ sudhāsvāduphaladrumam // SoKss_6,3.58 //

haimacitrakhagākīrṇaṃ san maṇistambhavibhramam /
bhittibuddhikaraṃ śūnye bhittau śūnyapratītidam // SoKss_6,3.59 //

jale sthaladhiyaṃ kurvat sthale ca jalabuddhikṛt /
lokāntaram ivāpūrvaṃ mayamāyāvinirmitam // SoKss_6,3.60 //

praviṣṭapūrvaṃ plavagaiḥ purā sītāgaveṣibhiḥ /
svayaṃprabhāprasādena cirāt saṃprāptanirgamaiḥ // SoKss_6,3.61 //

tatas tadadbhutapuraprakāmālokavismitām /
ajarābhājanībhūtāṃ tām āpṛcchya svayaṃprabhām // SoKss_6,3.62 //

kaliṅgasenām āropya yantre bhūyo vihāyasā /
somaprabhā takṣaśilām ānināya svamandiram // SoKss_6,3.63 //

tatra sā tad yathāvastu pitroḥ sarvam avarṇayat /
kaliṅgasenā tau cāpi paraṃ saṃtoṣam īyatuḥ // SoKss_6,3.64 //

itthaṃ tayor dvayoḥ sakhyor gacchatsu divaseṣv atha /
ūce kaliṅgasenāṃ tām evaṃ somaprabhaikadā // SoKss_6,3.65 //

yāvan na pariṇīta tvaṃ tāvat sakhyaṃ mama tvayā /
tvadbhartṛbhavane paścān mama syād āgamaḥ kutaḥ // SoKss_6,3.66 //

na dṛśyo hi sakhībhartā nāṅgīkāryaḥ kathaṃcana /
avervṛkīva snuṣāyāḥ śvaśrūr māṃsāni khādati // SoKss_6,3.67 //

tathā ca śṛṇu vacmy etāṃ kīrtisenākathāṃ tava /
// SoKss_6,3.68 //

pure pāṭaliputrākhye dhuryo dhanavatāṃ vaṇik /
nāmnā yathārthena purā dhanapālita ity abhūt // SoKss_6,3.69 //

kīrtisenābhidhānā ca tasyājāyata kanyakā /
rūpeṇānanyasadṛśī prāṇebhyo 'py adhikapriyā // SoKss_6,3.70 //

sā ca tena samānāya magadheṣu maharddhaye /
devasenābhidhānāya dattābhūd vaṇije sutā // SoKss_6,3.71 //

tasya cātisuvṛttasya devasenasya durjanī /
vipannajanakasyāsīj jananī svāminī gṛhe // SoKss_6,3.72 //

sā snuṣāṃ kīrtisenāṃ tāṃ paśyantī patisaṃmatām /
krudhā jvalantī putrasya parokṣam akadarthayat // SoKss_6,3.73 //

kīrtisenā ca sā patyur vaktuṃ naiva śaśāka tat /
kaṣṭā hi kuṭilaśvaśrūparatantravadhūsthitiḥ // SoKss_6,3.74 //

ekadā sa patis tasyā devaseno vaṇijyayā /
gantuṃ pravavṛte bandhuprerito valabhīṃ purīm // SoKss_6,3.75 //

tataḥ sā kīrtisenā taṃ patim evam abhāṣata /
iyac ciraṃ mayā naitad āryaputra tavoditam // SoKss_6,3.76 //

kadarthayati mām eṣā tavāmbā tvayy api sthite /
tvayi tu proṣite kiṃ me kuryād iti na vedmy aham // SoKss_6,3.77 //

tac chrutvā sa samudbhrāntas tatsnehāt sabhayaḥ śanaiḥ /
devasenas tadā gatvā mātaraṃ praṇato 'bravīt // SoKss_6,3.78 //

kīrtisenādhunā haste tavāmba prasthitasya me /
nāsyā niḥsnehatā kāryā kulīnatanayā hy asau // SoKss_6,3.79 //

tac chrutvā kīrtisenāṃ tām āhūyodvartitekṣaṇā /
taṃ devasenaṃ mātā sā tatkālaṃ samabhāṣata // SoKss_6,3.80 //

kṛtaṃ mayā kiṃ pṛcchaitām evaṃ tvāṃ prerayatyasu /
gṛhabhedakarī putra mama tu dvau yuvāṃ samau // SoKss_6,3.81 //

śrutvaitac chāntacitto 'bhūt tatkṛte sa vaṇigvaraḥ /
vyājasapraṇayair vākyair jananyā yo na vañcyate // SoKss_6,3.82 //

kīrtisenā tu sā tūṣṇīm āsīd udvegasasmitā /
devasenas tu so 'nyedyuḥ pratasthe valabhīṃ vaṇik // SoKss_6,3.83 //

tatas tadvirahakleśajuṣas tasyāḥ krameṇa sā /
tanmātā kīrtisenāyā dāsīḥ pārśvān nyavārayat // SoKss_6,3.84 //

kṛtvā ca gṛhacāriṇyā svaceṭyā saha saṃvidam /
ānāyyābhyantaraṃ guptaṃ tāṃ vivastraṃ cakāra sā // SoKss_6,3.85 //

pāpe harasi me putram ity uktvā sakacagraham /
pādair dantair nakhaiś caitāṃ ceṭyā samam apāṭayat // SoKss_6,3.86 //

cikṣepa caināṃ bhūgehe sapidhāne dṛḍhārgale /
tatratye 'bhyuddhṛtāśeṣapūrvajātārthasaṃcaye // SoKss_6,3.87 //

nyadhāc ca tasyās tatrāntaḥ pratyahaṃ sā dinātyaye /
pāpā tādṛgavasthāyā bhaktasyārdhaśarāvakam // SoKss_6,3.88 //

acintayac ca dūrasthe patyāv evaṃ mṛtā svayam /
imāṃ vyutthāpya yāteti vakṣyāmi divasair iti // SoKss_6,3.89 //

itthaṃ bhūmigṛhe kṣiptā śvaśrvā pāpakṛtā tayā /
sukhārhā rudatī tatra kīrtisenā vyacintayat // SoKss_6,3.90 //

āḍhyaḥ patiḥ kule janma saubhāgyaṃ sādhuvṛttatā /
tad apy aho mama śvaśrūprasādād īdṛśī vipat // SoKss_6,3.91 //

etadarthaṃ ca nindanti kanyānāṃ janma bāndhavāḥ /
śvaśrūn anandṛsaṃtrāsam asaubhāgyādidūṣitam // SoKss_6,3.92 //

iti śocanty akasmāt sā kīrtisenā khanitrakam /
lebhe 'smād bhūgṛhād dhātrā manaḥ śalyam ivoddhṛtam // SoKss_6,3.93 //

ayomayena tenātra suruṅgāṃ nicakhāna sā /
tāvad yāvat tayottasthe daivāt svād vāsaveśmanaḥ // SoKss_6,3.94 //

dadarśa ca pradīpena prāktanenātha tadgṛham /
akṣīṇena kṛtālokā dharmeṇaiva nijena sā // SoKss_6,3.95 //

ādāyātaś ca vastrāṇi svaṃ varṇaṃ ca niśākṣaye /
nirgatyaiva tato guptaṃ jagāma nagarād bahiḥ // SoKss_6,3.96 //

evaṃvidhāyā gantuṃ me na yuktaṃ pitṛveśmani /
kiṃ vakṣye tatra lokaś ca pratyeṣyati kathaṃ mama // SoKss_6,3.97 //

ataḥ svayuktyā gantavyaṃ patyur evāntikaṃ mayā /
ihāmutra ca sādhvīnāṃ patir ekā gatir yataḥ // SoKss_6,3.98 //

ity ālocya cakārātra taḍāgāmbukṛtāplavā /
rājaputrasya veṣaṃ sā kīrtisenā subṛṃhitam // SoKss_6,3.99 //

tato gatvāpaṇe dattvā kiṃcin mūlyena kāñcanam /
kasyāpi vaṇijo gehe dine tasminn uvāsa sā // SoKss_6,3.100 //

anyedyus tatra cakre ca valabhīṃ gantum icchatā /
samudrasenanāmnā sā vaṇijā saha saṃstavam // SoKss_6,3.101 //

tena sākaṃ sabhṛtyena prāptuṃ prākprasthitaṃ patim /
sadrājaputraveṣā sā pratasthe valabhīṃ prati // SoKss_6,3.102 //

jagāda taṃ ca vaṇijaṃ gotrajair asmi bādhitaḥ /
tat tvayā saha gacchāmi valabhīṃ svajanāntikam // SoKss_6,3.103 //

tac chrutvā sa vaṇikputro mārge paryacarac ca tām /
rājaputro dhruvaṃ bhavyaḥ ko 'py asāv iti gauravāt // SoKss_6,3.104 //

yayau ca sa vaṇiksārthaḥ puraskṛtyāṭavīpatham /
bahuśulkabhayatyaktamārgāntarajanāśritam // SoKss_6,3.105 //

dinaiḥ prāpyāṭavīdvāraṃ sāyaṃ sārthe kṛtasthitau /
cakre kṛtāntadūtīva śabdaṃ bhayakaraṃ śivā // SoKss_6,3.106 //

tadabhijñe vaṇigloke cauradyāpātaśaṅkini /
haste gṛhītaśastreṣu sarvato ripur akṣiṣu // SoKss_6,3.107 //

dhvānte dhāvati dasyūnām agrayāyibalopame /
kīrtisenā tad ālokya puṃveṣā sā vyacintayat // SoKss_6,3.108 //

aho duṣkṛtināṃ karma saṃtānenaiva vardhate /
paśya śvaśrūkṛtā vyāpad ihāpi phalitā mama // SoKss_6,3.109 //

prathamaṃ mṛtyunevāhaṃ śvaśrūkopena bhakṣitā /
praviṣṭā bhūgṛhaṃ paścād garbhavāsam ivāparam // SoKss_6,3.110 //

daivāt tato 'pi niṣkrāntā jāteva punar apy aham /
ihādyāgatya saṃprāptā bhūyo jīvitasaṃśayam // SoKss_6,3.111 //

caurair yadi hatāsmīha tacchvaśrūr mama vairiṇī /
anyāsaktā gatā kvāpīty abhidhāsyati te patim // SoKss_6,3.112 //

strīti jñātāsmi kenāpi hṛtavastrāntarā yadi /
tato mṛtyur mama śreyān na punaḥ śīlaviplavaḥ // SoKss_6,3.113 //

tena cātmaiva me rakṣyo nāpekṣyo 'yaṃ suhṛdvaṇik /
satīdharmo hi sustrīṇāṃ cintyo na suhṛdādayaḥ // SoKss_6,3.114 //

iti niścitya sā prāpa cinvatī tarumadhyagam /
gartaṃ gṛhākṛtiṃ dattaṃ kṛpayevāntaraṃ bhuvā // SoKss_6,3.115 //

tatra praviśya cācchādya tṛṇaparṇādibhis tanum /
tasthau saṃdhāryamāṇā sā patisaṃgamavāñchayā // SoKss_6,3.116 //

tato niśīthe sahasā nipatyaivodyatāyudhā /
caurasenā sumahatī sārthaṃ vaiṣṭayati sma tam // SoKss_6,3.117 //

ninadad dasyukālābhraṃ śastrajvālāciraprabham /
tataḥ sarudhirāsāraṃ tatrābhūd yuddhadurdinam // SoKss_6,3.118 //

hatvā samudrasenaṃ ca sānugaṃ taṃ vaṇikpatim /
balino 'tha yayuś caurā gṛhītadhanasaṃcayāḥ // SoKss_6,3.119 //

tadā ca kīrtisenā sā śrutakolāhalā balāt /
yan na muktāsubhis tatra kāraṇaṃ kevalo vidhiḥ // SoKss_6,3.120 //

tato niśāyāṃ yātāyām udite tigmatejasi /
nirjagāma ca sā tasmād gartād viṭapamadhyataḥ // SoKss_6,3.121 //

kāmaṃ bhartrekabhaktānām aviskhalitatejasām /
devatā eva sādhvīnāṃ trāṇam āpadi kurvate // SoKss_6,3.122 //

yat tatra nirjane 'raṇye siṃho dṛṣṭvāpi tāṃ jahau /
na paraṃ yāvad abhyetya kutaścit ko'pi tāpasaḥ // SoKss_6,3.123 //

pṛṣṭodantāṃ samāśvāsya jalapānaṃ kamaṇḍaloḥ /
dattvopadiśya panthānaṃ tasyāḥ kvāpi tirodhadhe // SoKss_6,3.124 //

tatas tṛptāmṛteneva kṣutpipāsāvinākṛtā /
tāpasoktena mārgeṇa pratasthe sā pativrata // SoKss_6,3.125 //

athāstaśikharārūḍhaṃ prasāritakaraṃ ravim /
rātrim ekāṃ kṣamasveti vadantam iva vīkṣya sā // SoKss_6,3.126 //

mahato 'raṇyavṛkṣasya gṛhābhaṃ mūlakoṭaram /
viveśa pidadhe cāsya dvāram anyena dāruṇā // SoKss_6,3.127 //

pradoṣe ca dadarśātra dvāracchindrāntareṇa sā /
rākṣasīm āgatāṃ ghorāṃ bālakair anvitāṃ sutaiḥ // SoKss_6,3.128 //

tīrṇāny avipad adyāham anayā bhakṣiteti sā /
trastā yāvat tarau tāvad ārūḍhā tatra rākṣasī // SoKss_6,3.129 //

anvārūḍhāś ca tatputrās tatra tāṃ kila rākṣasīm /
abruvann amba naḥ kiṃcid bhakṣyaṃ dehīti tatkṣaṇam // SoKss_6,3.130 //

tataḥ sā rākṣasī bālāṃs tān uvācādya putrakāḥ /
mahāśmaśānaṃ gatvāpi bhakṣyaṃ nāsāditaṃ mayā // SoKss_6,3.131 //

yācito ḍākinīsaṃgho 'py atra bhāgam adān na me /
tatkhedād atha vijñapya yācito bhairavo mayā // SoKss_6,3.132 //

sa ca nāmānvayau pṛṣṭvā devo mām evam ādiśat /
bhayaṃkari kulīnāsi kharadūṣaṇavaṃśajā // SoKss_6,3.133 //

tad ito nātidūrasthaṃ masudattapuraṃ vraja /
tatrāste vasudattākhyo rājā dharmaparo mahān // SoKss_6,3.134 //

yaḥ kṛtsnām aṭavīm etāṃ paryantastho 'bhirakṣati /
svayaṃ gṛhṇāti śulkaṃ ca nigṛhṇāti ca taskarān // SoKss_6,3.135 //

tasyāṭavyāṃ ca mṛgayāśramasuptasya bhūpateḥ /
ajñātaiva praviṣṭāntaḥ karṇe śatapadī laghu // SoKss_6,3.136 //

sā ca kālena bahuśaḥ prasutāsya śirontare /
tena rogeṇa rājāsau snāyuśeṣo 'dya vartate // SoKss_6,3.137 //

vaidyāś cāsya na taṃ vyādhiṃ vidanty anyo 'pi ko'pi cet /
na jñāsyati tataś caiṣa dinair alpair vipatsyate // SoKss_6,3.138 //

tasya māṃsāni bhuñjīthā vipannasya svamāyayā /
bhakṣitais tarhi ṣaṇmāsān paritṛptā bhaviṣyasi // SoKss_6,3.139 //

itthaṃ me bhairaveṇāpi saṃvibhāgaḥ sasaṃśayaḥ /
kālavāṃś cādya vihitas tatputrāḥ kiṃ karomy aham // SoKss_6,3.140 //

evaṃ tayoktā rākṣasyā putrās te tām athābruvan /
jñātāpanīte roge 'smin kiṃ sa rājāmba jīvati // SoKss_6,3.141 //

kathaṃ ca tādṛśo rogo vada tasyāpanīyate /
evam uktavatas tān sā tanayān rākṣasī jagau // SoKss_6,3.142 //

jñātāpanīte roge 'smiñ jīvaty eva sa bhūpatiḥ /
śrūyatāṃ ca yathā so 'sya mahārogo 'panīyate // SoKss_6,3.143 //

śiraḥ pūrvaṃ ghṛtābhyaktaṃ tasya nyastoṣṇasarpiṣā /
kṛtvā madhyāhnakaṭhine sthāpitasyātape ciram // SoKss_6,3.144 //

niveśya karṇakuhare suṣirāṃ vaṃśanāḍikām /
śītāmbughaṭapṛṣṭhasthaśarāvacchidrasaṅginīm // SoKss_6,3.145 //

tena svedātapaklāntā nirgatyāsya śirontarāt /
karṇarandhreṇa tenaiva vaṃśanāḍīṃ praviśya tām // SoKss_6,3.146 //

ghaṭe śītābhilāṣiṇyaḥ śatapadyaḥ patanti tāḥ /
evaṃ sa nṛpatis tasmān mahārogād vimucyate // SoKss_6,3.147 //

ity uktvā rākṣasīṃ putrān vṛkṣasthān virarāma sā /
kīrtisenā ca tat sarvam aśṛṇot koṭarasthitā // SoKss_6,3.148 //

śrutvā ca cintayām āsa nistariṣyāmi ced itaḥ /
tad gatvaivaitayā yuktyā jīvayiṣyāmi taṃ nṛpam // SoKss_6,3.149 //

etām aivāṭavīṃ so 'lpaśulkaḥ prāntasthito 'vati /
tatsaukaryāc ca vaṇijaḥ sarve yānty amunā pathā // SoKss_6,3.150 //

etat samudraseno 'pi svargāmī so 'bravīd vaṇik /
tad etenaiva mārgeṇa sa me bhartāgamiṣyati // SoKss_6,3.151 //

ato gatvāṭavīprānte vasudattapure nṛpam /
rogād uttārya tatrasthā pratīkṣe bhartur āgamam // SoKss_6,3.152 //

eyaṃ vicintayantī sā kṛcchrāt tām anayan niśām /
prātar naṣṭeṣu rakṣaḥsu niragāt koṭarāt tataḥ // SoKss_6,3.153 //

kramāt tato 'ṭavīmadhye yāntī puruṣaveṣabhṛt /
prāpte 'parāhṇe gopālam ekaṃ sādhuṃ dadarśa sā // SoKss_6,3.154 //

tatsaukumāryadūrādhvadarśanārdrīkṛtaṃ ca tam /
papracchopetya sā ko 'yaṃ pradeśaḥ kathyatām iti // SoKss_6,3.155 //

so 'pi gopālako 'vādīd vasudattasya bhūpateḥ /
vasudattapuraṃ nāma puram etatpuraḥ sthitam // SoKss_6,3.156 //

rājāpi sa mahātmātra mumūrṣur vyādhitaḥ sthitaḥ /
tac chrutvā kīrtisenā taṃ gopālakam abhāṣata // SoKss_6,3.157 //

yadi māṃ nayate kaścid rājñas tasyāntikaṃ tataḥ /
ahaṃ taṃ tasya jānāmi nivārayitum āmayam // SoKss_6,3.158 //

tac chrutvaivāvadad gopaḥ pure 'traiva vrajāmy aham /
tad āyāhi mayā sākaṃ yāvad yatnaṃ karomi te // SoKss_6,3.159 //

tathety uktavatīṃ tāṃ ca kīrtisenāṃ tadaiva saḥ /
vasudattapuraṃ gopaḥ puṃveṣāṃ nayati sma tām // SoKss_6,3.160 //

tac ca tatra tathā vastu nivedyātārya tatkṣaṇāt /
pratīhārāya kalyāṇalakṣaṇāṃ tāṃ samarpayat // SoKss_6,3.161 //

pratīhāro 'pi rājānaṃ vijñapyaiva tadājñayā /
praveśayām āsa sa tāṃ tasyāntikam aninditām // SoKss_6,3.162 //

rājā ca so 'tra rogārtas tāṃ dṛṣṭvaivādbhutākṛtim /
āśvasto vasudatto 'bhūd vetty ātmaiva hitāhitam // SoKss_6,3.163 //

uvāca caitāṃ puṃveṣāṃ yadīmām apaneṣyasi /
rujam etat pradāsyāmi rājyārdhaṃ te sulakṣaṇa // SoKss_6,3.164 //

jāne jahāra pṛṣṭhān me svapne strī kṛṣṇakambalam /
tan niścitam imaṃ rogaṃ hariṣyati bhavān mama // SoKss_6,3.165 //

tac chrutvā kīrtisenā taṃ jagādādya dinaṃ gatam /
deva śvaste 'paneṣyāmi rogaṃ mā smādhṛtiṃ kathāḥ // SoKss_6,3.166 //

ity uktvā mūrdhni rājño 'sya gavyaṃ ghṛtam adāpayat /
tena tasyāyayau nidrā yayau sā cātivedanā // SoKss_6,3.167 //

bhiṣagrūpeṇa devo 'yaṃ puṇyair naḥ ko 'py upāgataḥ /
iti tatra ca tāṃ sarve kīrtisenāṃ tato 'stuvan // SoKss_6,3.168 //

mahādevī ca tais tais tām upacārair upācarat /
naktaṃ veśma pṛthak cāsyāḥ sadāsīkam akalpayat // SoKss_6,3.169 //

athāparedyur madhyāhne mantriṣv antaḥpureṣu ca /
paśyatsu tasya bhūpasya kīrtisenā cakarṣa sā // SoKss_6,3.170 //

śirasaḥ karṇamārgeṇa sārdhaṃ śatapadīśatam /
rākṣasyuditayā pūrvaṃ yuktyātyadbhutayā tayā // SoKss_6,3.171 //

sthāpayitvā ca ghaṭake sā tāḥ śatapadīs tataḥ /
ghṛtakṣīrādisekena taṃ nṛpaṃ samatarpayat // SoKss_6,3.172 //

kramāt tasmin samāśvaste rogamukte mahīpatau /
ghaṭe tān prāṇino dṛṣṭvā ko na tatra visismiye // SoKss_6,3.173 //

rājā ca sa vilokyaitān kukīṭān mūrdhanirgatān /
tatrāsa dadhyau mumude mene janma nijaṃ punaḥ // SoKss_6,3.174 //

kṛtotsavaś ca sa snātaḥ kīrtisenām apūjayat /
tām anādṛtarājyārdhāṃ grāmahastyaśvakāñcanaiḥ // SoKss_6,3.175 //

devī ca mantriṇaś caitāṃ hemnā vastrair apūrayan /
prabhuprāṇaprado 'smākaṃ pūjyo bhiṣag asāv iti // SoKss_6,3.176 //

sā ca tasyaiva rājñas tān haste 'rthān saṃprati nyadhāt /
kaṃcit kālaṃ vratastho 'ham ity uktvā bhartrapekṣiṇī // SoKss_6,3.177 //

tataḥ saṃmānyamānātra sarvaiḥ kāny apy ahāni sā /
yāvat puruṣaveṣeṇa kīrtisenāvatiṣṭhate // SoKss_6,3.178 //

tavāc chuśrāva lokāt taṃ valabhītaḥ samāgatam /
sārthavāhaṃ pathā tena devasenaṃ nijaṃ patim // SoKss_6,3.179 //

puri tatrātha taṃ sārthaṃ prāptaṃ buddhvaiva sābhyagāt /
bhartāraṃ tam apaśyac ca mayūrīva navāmbudam // SoKss_6,3.180 //

citteneva cirautsukyasaṃtāpapravilāyinā /
dattārghānandabāṣpeṇa pādayos tasya cāpatat // SoKss_6,3.181 //

so 'pi pratyabhyajānāc ca veṣacchannāṃ nirūpya tām /
bhartā bhāsvatkarālakṣmyāṃ divā mūrtim ivaindavīm // SoKss_6,3.182 //

tasya tadvadanenduṃ ca candrakāntasya paśyataḥ /
devasenasya hṛdayaṃ citraṃ na galati sma yat // SoKss_6,3.183 //

athāsyāṃ kīrtisenāyām evaṃ prakaṭitātmani /
kim etad iti sāścaryaṃ sthite tasmiṃś ca tatpatau // SoKss_6,3.184 //

vismite ca vaṇiggrāme tad buddhvaiva savismayaḥ /
sa rājā vasudatto 'tra svayam eva kilāyayau // SoKss_6,3.185 //

tena pṛṣṭā ca sā kīrtisenā patyuḥ puro 'khilam /
śvaśrūduścaritotpannaṃ svavṛttāntam avarṇayat // SoKss_6,3.186 //

devasenaś ca tac chrutvā tadbhartā sa svamātari /
parāṅmukho 'bhavat kopakṣamāvismayaharṣavān // SoKss_6,3.187 //

bhartṛbhaktir athārūḍhāḥ śīlasaṃnāharakṣitāḥ /
dharmasārathayaḥ sādhvyo jayanti matihetayaḥ // SoKss_6,3.188 //

iti tatra sthito 'vādīd ākarṇyaiva tad adbhutam /
caritaṃ kīrtisenāyāḥ sānandaḥ sakalo janaḥ // SoKss_6,3.189 //

rājāpy uvāca patyartham āśritakleśayānayā /
sītādevy api rāmasya parikleśavahā jitā // SoKss_6,3.190 //

tad eṣā dharmabhaginī mama prāṇapradāyinī /
ity uktavantaṃ taṃ bhūpaṃ kīrtisenātha sābravīt // SoKss_6,3.191 //

deva tvatprītidāyo yas tava haste mama sthitaḥ /
grāmahastyaśvaratnādiḥ sa me bhartre samarpyatām // SoKss_6,3.192 //

evam uktas tayā rājā dattvā grāmādi tasya tat /
tadbhartur devasenasya prītaḥ paṭṭaṃ babandha saḥ // SoKss_6,3.193 //

atha narapatidattais tair vaṇijyārjitaiś ca prasabhabharitakoṣo devaseno dhanoghaiḥ /
parihṛtajananīkaḥ saṃstuvan kīrtisenāṃ kṛtavasatir amuṣminn eva tasthau pure saḥ // SoKss_6,3.194 //

sukham apagatapāpaśvaśrukaṃ kīrtisenāpy asamacaritalabdhakhyātir āsādya tatra /
nyavasad akhilabhogaiśvaryabhāgāntikasthā sukṛtaphalasamṛddhir dehabaddhveva bhartuḥ // SoKss_6,3.195 //

evaṃ viṣahya vidhurasya vidher niyogam āpatsu rakṣitacaritradhanā hi sādhvyaḥ /
guptāḥ svasattvavibhavena mahattamena kalyāṇam ādadhati patyur athātmanaś ca // SoKss_6,3.196 //

itthaṃ ca pārthivakumāri bhavanti doṣāḥ śvaśrūn anāndṛvihitā bahavo vadhūnām /
tadbhartṛveśma tava tādṛśam arthaye 'haṃ śvaśrūr na yatra na ca yatra śaṭhā nanāndā // SoKss_6,3.197 //

itīdam ānandikathādbhutaṃ sā mukhān niśamyāsurarājaputryāḥ /
somaprabhāyā manujendraputrī kaliṅgasenā parituṣyati sma // SoKss_6,3.198 //

tato vicitrārthakathāvasānaṃ dṛṣṭveva gantuṃ m ihire pravṛtte /
sotkāṃ samāliṅgya kaliṅgasenāṃ somaprabhā svaṃ bhavanaṃ jagāma // SoKss_6,3.199 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tataḥ svasadma yātāyāḥ paścān mārgam avekṣitum /
somaprabhāyāḥ snehena mārgaharmyāgram āsthitām // SoKss_6,4.1 //

kaliṅgasenām ārāt tāṃ dadarśa gaganāgataḥ /
daivān madanavegākhyo yuvā vidyādharādhipaḥ // SoKss_6,4.2 //

sa tāṃ dṛṣṭvaiva rūpeṇa jagattritayamohinīm /
kṣobhaṃ jagāma kāmaindrajālikasyeva picchikām // SoKss_6,4.3 //

alaṃ vidyādharastrībhiḥ kā kathāpsarasām api /
yatredṛg etad etasyā mānuṣyā rūpam adbhutam // SoKss_6,4.4 //

tad eṣā yadi me na syād bhāryā kiṃ jīvitena tat /
kathaṃ ca mānuṣīsaṅgaṃ kuryāṃ vidyādharo 'pi san // SoKss_6,4.5 //

ity ālocya sa dadhyau ca vidyāṃ prajñaptisaṃjñikām /
sā cāvirbhūya sākārā tam evam avadattadā // SoKss_6,4.6 //

tattvato mānuṣī neyam eṣā śāpacyutāpsarāḥ /
jātā kaliṅgadattasya gṛhe subhaga bhūpateḥ // SoKss_6,4.7 //

ity ukte vidyayā so 'tha hṛṣṭo gatvā svadhāmani /
vidyādharo 'nyavimukhaḥ kāmārtaḥ samacintayat // SoKss_6,4.8 //

haṭhād yadi harāmy etāṃ tad etan me na yujyate /
strīṇāṃ haṭhopabhoge hi mama śāpo 'sti mṛtyudaḥ // SoKss_6,4.9 //

tad etatprāptaye śaṃbhur ārādhyas tapasā mayā /
tapo 'dhīnāni hi śreyāṃsy upāyo 'nyo na vidyate // SoKss_6,4.10 //

iti niścitya cānyedyur gatvā ṛṣabhaparvatam /
ekapādasthitas tepe nirāhāras tapāṃsi saḥ // SoKss_6,4.11 //

atha tuṣṭo 'cirāt tīvrais tapobhir dattadarśanaḥ /
evaṃ madanavegaṃ tam ādideśāmbikāpatiḥ // SoKss_6,4.12 //

eṣā kaliṅgasenākhyā khyātā rūpeṇa bhūtale /
kanyā nāsyāś ca bhartāpi sadṛśo rūpasaṃpadā // SoKss_6,4.13 //

ekas tu vatsarājo 'sti sa caitām abhivāñchati /
kiṃ tu vāsavadattāyā bhītyā nārthayate sphuṭam // SoKss_6,4.14 //

eṣāpi rūpalubdhā taṃ śrutvā somaprabhāmukhāt /
svayaṃvarāya vatseśaṃ rājaputry abhivāñchati // SoKss_6,4.15 //

tatra yāvad vivāho 'syā na bhavet tāvad antarā /
kṛtvā kālāsahasyeva rūpaṃ vatseśvarasya tat // SoKss_6,4.16 //

gatvā gāndharvavidhinā bhāryāṃ kuryād bhavān imām /
evaṃ kaliṅgasenāsau tava setsyati sundarī // SoKss_6,4.17 //

ity ādiṣṭaḥ sa śarveṇa praṇipatyātha taṃ yayau /
gṛhaṃ madanavegaḥ svaṃ kālakūṭagires taṭam // SoKss_6,4.18 //

atrāntare pratiniśaṃ gacchantyā nijamandiram /
pratiprabhātam āyāntyā yantreṇa vyomagāminā // SoKss_6,4.19 //

tayā takṣaśilāpuryāṃ sā somaprabhayā saha /
kaliṅgasenā krīḍantī tāṃ jagādaikadā rahaḥ // SoKss_6,4.20 //

sakhi vācyaṃ na kasyāpi tvayā yat te bravīmy aham /
vivāho mama saṃprāpta iti jāne yataḥ śṛṇu // SoKss_6,4.21 //

iha māṃ yācituṃ dūtāḥ preṣitā bahubhir nṛpaiḥ /
te ca tātena saṃvṛtya tathaiva preṣitā itaḥ // SoKss_6,4.22 //

yas tu prasenajinnāma śrāvastyām asti bhūpatiḥ /
tadīyaḥ kevalaṃ dūtaḥ sādaraṃ tena satkṛtaḥ // SoKss_6,4.23 //

mantritaṃ cāmbayāpy etat tan manye madvaro nṛpaḥ /
sa tātasya tathāmbāyāḥ kulīna iti saṃmataḥ // SoKss_6,4.24 //

sa hi tatra kule jāto yatrāmbāmbālikādikāḥ /
pitāmahyaḥ kurūṇāṃ ca pāṇḍavānāṃ ca jajñire // SoKss_6,4.25 //

tat prasenajite tasmai sakhi dattāsmi sāṃpratam /
tātena rājñe śrāvastyāṃ nagaryām iti niścayaḥ // SoKss_6,4.26 //

etat kaliṅgasenātaḥ śrutvā somaprabhā śucā /
sṛjantīvāparaṃ hāraṃ sadyo dhārāśruṇārudat // SoKss_6,4.27 //

jagāda caitāṃ pṛcchantīṃ vayasyām aśrukāraṇam /
dṛṣṭaniḥśeṣabhūloka sā mayāsuraputrikā // SoKss_6,4.28 //

vayo rūpaṃ kulaṃ śīlaṃ vittaṃ ceti varasya yat /
mṛgyate sakhi tatrādyaṃ vayo vaṃśādikaṃ tataḥ // SoKss_6,4.29 //

prasenajic ca pravayāḥ sa dṛṣṭo nṛpatir mayā /
jātīpuṣpasya jātyeva jīrṇasyāsya kulena kim // SoKss_6,4.30 //

himaśubhreṇa tena tvaṃ heman teneva padminī /
parimlānāmbujamukhī yuktā śocyā bhaviṣyasi // SoKss_6,4.31 //

ato jāto viṣādo me praharṣas tu bhaven mama /
yadi syād vatsarājas te kalyāṇy udayanaḥ patiḥ // SoKss_6,4.32 //

tasya nāsti hi rūpeṇa lāvaṇyena kulena ca /
śauryeṇa ca vibhūtyā ca tulyo 'nyo nṛpatir bhuvi // SoKss_6,4.33 //

tena ced yujyase bhartrā sadṛśena kṛśodari /
dhātuḥ phalati lāvaṇyanirmāṇaṃ tad idaṃ tvayi // SoKss_6,4.34 //

iti somaprabhākḷptair vakyair yantrair iveritam /
yayau kaliṅgasenāyā mano vatseśvaraṃ prati // SoKss_6,4.35 //

tataś ca sā tāṃ papraccha rājakanyā mayātmajām /
kathaṃ sa vatsarājākhyaḥ sakhi kiṃvaṃśasaṃbhavaḥ // SoKss_6,4.36 //

kathaṃ codayano nāmnā tvayā me kathyatām iti /
sātha somaprabhāvādīc chṛṇu tat sakhi vacmi te // SoKss_6,4.37 //

vatsa ity asti vikhyāto deśo bhūmer vibhūṣaṇam /
purī tatrāsti kauśāmbī dvitīyevāmarāvatī // SoKss_6,4.38 //

tasyāṃ sa kurute rājyaṃ yato vatseśvaras tataḥ /
vaṃśaṃ ca tasya kalyāṇi kīrtyamānaṃ mayā śṛṇu // SoKss_6,4.39 //

pāṇḍavasyārjunasyābhūd abhimanyuḥ kilātmajaḥ /
cakravyūhabhidā yena nītā kurucamūḥ kṣayam // SoKss_6,4.40 //

tasmāt parīkṣid abhavad rājā bharatavaṃśabhṛt /
sarpasattrapraṇetābhūt tato 'pi janamejayaḥ // SoKss_6,4.41 //

tato 'bhavac chatānīkaḥ kauśāmbīm adhyuvāsa yaḥ /
yaś ca devāsuragaṇe daityān hatvā vyapadyata // SoKss_6,4.42 //

tasmād rājā jagacchlāghyaḥ sahasrānīka ity abhūt /
yaḥ śakrapreṣitaratho divi cakre gatāgatam // SoKss_6,4.43 //

tasya devyāṃ mṛgāvatyām asāv udayano 'jani /
bhūṣaṇaṃ śaśino vaṃśe jagannetrotsavo nṛpaḥ // SoKss_6,4.44 //

nāmno nimittam apy asya śṛṇu sā hi mṛgāvatī /
antarvatnī sati rājño janany asya sujanmanaḥ // SoKss_6,4.45 //

utpannarudhirasnānadohadā pāpabhīruṇā /
bhartrā racitalākṣādirasavāpīkṛtāplavā // SoKss_6,4.46 //

pakṣiṇā tārkṣyavaṃśyena nipatyāmiṣaśaṅkayā /
nītvā vidhivaśāt tyaktā jīvantyevodayācale // SoKss_6,4.47 //

tatra cāśvāsitā bhūyo bhartṛsaṃgamavādinā /
jamadagnyarṣiṇā dṛṣṭā sthitāsau tatra cāśrame // SoKss_6,4.48 //

avajñājaniterṣyāyāḥ kaṃcit kālaṃ hi tādṛśaḥ /
śāpas tilottamāto 'bhūt tadbhartus tadviyogadaḥ // SoKss_6,4.49 //

divasaiḥ sā ca tatraiva jamadagnyāśrame sutam /
udayādrau prasūte sma dyaur indum iva nūtanam // SoKss_6,4.50 //

asāv udayano jātaḥ sārvabhaumo mahīpatiḥ /
janiṣyate ca putro 'sya sarvavidyādharādhipaḥ // SoKss_6,4.51 //

ity uccāryāmbarād vāṇīm aśarīrāṃ tadā kṛtam /
nāgodayana ity asya devair udayajanmataḥ // SoKss_6,4.52 //

so 'pi śāpāntabaddhāśaḥ kālaṃ mātalibodhitaḥ /
kṛcchrāt sahasrānīkas tāṃ vinānaiṣīn mṛgāvatīm // SoKss_6,4.53 //

prāpte śāpāvasāne tu śabarād vidhiyogataḥ /
udayādrer upāyātāt prāpyābhijñānam ātmanaḥ // SoKss_6,4.54 //

āveditārthas tatkālaṃ gaganodgatayā girā /
śabaraṃ taṃ puraskṛtya jagāmaivodayācalam // SoKss_6,4.55 //

tatra vāñchitasaṃsiddhim iva prāpya mṛgāvatīm /
bhāryām udayanaṃ taṃ ca manorājyam ivātmajam // SoKss_6,4.56 //

tau gṛhītvātha kauśāmbīm āgatyaivābhiṣiktavān /
yauvarājye tanūjaṃ taṃ tadguṇotkarṣatoṣitaḥ // SoKss_6,4.57 //

yaugandharāyaṇādīṃś ca tasmai mantrisutān dadau /
tenāttabhāro bubhuje bhogān bhāryāsakhaś ciram // SoKss_6,4.58 //

kālenāropya rājye ca tam evodayanaṃ sutam /
vṛddhaḥ sabhāryāsacivo yayau rājā mahāpatham // SoKss_6,4.59 //

evaṃ sa pitryaṃ rājyaṃ tat prāpya jitvā tato 'khilām /
yaugandharāyaṇasakhaḥ praśāsty udayano mahīm // SoKss_6,4.60 //

ity āśu kathayitvā sā kathāṃ somaprabhā rahaḥ /
sakhīṃ kaliṅgasenāṃ tāṃ punar evam abhāṣata // SoKss_6,4.61 //

evaṃ vatseṣu rājatvād vatsarājaḥ sugātri saḥ /
pāṇḍavān vayasaṃ bhūtyā somavaṃśodbhavas tathā // SoKss_6,4.62 //

nāmnāpy udayanaḥ prokto devair udayajanmanā /
rūpeṇa cātra saṃsāre kaṃdarpo 'pi na tādṛśaḥ // SoKss_6,4.63 //

sa ekas tava tulyo 'sti patis trailokyasundari /
sa ca vāñchati lāvaṇyalubdhas tvāṃ prārthitāṃ dhruvam // SoKss_6,4.64 //

kiṃ tu caṇḍamahāsenamahīpatitanūdbhavā /
asti vāsavadattākhyā tasyāgryamahiṣī sakhi // SoKss_6,4.65 //

tathā sa ca vṛtas tyaktvā bāndhavān atiraktayā /
uṣāśakuntalādīnāṃ kanyānāṃ hṛtalajjayā // SoKss_6,4.66 //

naravāhanadattākhyas tasyāṃ jāto 'sya cātmajaḥ /
ādiṣṭaḥ kila devair yo bhāvī vidyādharādhipaḥ // SoKss_6,4.67 //

atas tasyāḥ sa vatseśo bibhyat tvāṃ neha yācate /
sā ca dṛṣṭā mayā na tvāṃ spardhate rūpasaṃpadā // SoKss_6,4.68 //

evam uktavatīṃ tāṃ ca sakhīṃ somaprabhāṃ tadā /
kaliṅgasenā vatseśa sotsukā nijagāda sā // SoKss_6,4.69 //

jāne 'ham etadvaśyāyāḥ pitroḥ śakyaṃ tu kiṃ mama /
sarvajñā saprabhāvāc ca tattvam evātra me gatiḥ // SoKss_6,4.70 //

daivāyattam idaṃ kāryaṃ tathā cātra kathāṃ śṛṇu /
somaprabhā tām ity uktvā śaśaṃsyāsyai kathām imām // SoKss_6,4.71 //

rājā vikramasenākhya ujjayinyām abhūt purā /
tasya tejasvatīty āsīd rūpeṇāpratimā sutā // SoKss_6,4.72 //

tasyāś cābhimataḥ kaścit prāyo nābhūd varo nṛpaḥ /
ekadā ca dadarśaikaṃ puruṣaṃ sā svaharmyagā // SoKss_6,4.73 //

tena svākṛtinā daivāt saṃgatiṃ vāñchati sma sā /
svābhiprāyaṃ ca saṃdiśya tasmai svāṃ vyasṛjat sakhīm // SoKss_6,4.74 //

sā gatvā tatsakhī tasya puṃsaḥ sāhasaśaṅkinaḥ /
anicchato 'pi prārthyaivaṃ yatnāt saṃketakaṃ vyadhāt // SoKss_6,4.75 //

etad devakulaṃ bhadra viviktaṃ paśyasīha yam /
atra rātrau pratīkṣethā rājaputryās tvam āgamam // SoKss_6,4.76 //

ity uktvā sā tam āmantrya gatvā tasyai tad abhyadhāt /
tejasvatyai tataḥ sāpi tasthau sūryāvalokinī // SoKss_6,4.77 //

pumāṃś ca so 'numānyāpi bhayāt kvāpy anyato yayau /
na bhekaḥ kokanadinīkiṃjalkāsvādakovidaḥ // SoKss_6,4.78 //

atrāntare ca ko 'py atra rājaputraḥ kulodgataḥ /
mṛte pitari tanmittraṃ rājānaṃ draṣṭum āyayau // SoKss_6,4.79 //

sa cātra sāyaṃ saṃprāptaḥ somadattābhidho yuvā /
dāyādahṛtarājyādir ekākī kāntadarśanaḥ // SoKss_6,4.80 //

viveśa daivāt tatraiva netuṃ devakule niśām /
rājaputryāḥ sakhī yatra puṃsaḥ saṃketam ādiśat // SoKss_6,4.81 //

taṃ tatra sthitam abhyetya rājaputry avibhāvya sā /
niśāyām anurāgāndhā svayaṃvarapatiṃ vyadhāt // SoKss_6,4.82 //

so 'py abhyananda tūṣṇīṃ tāṃ prajño vidhisamarpitām /
saṃsūcayantīṃ bhāvinyā rājalakṣmyā samāgamam // SoKss_6,4.83 //

tataḥ kṣaṇād rājasutā sā vilokyaivam eva tam /
kamanīyatamaṃ mene dhātrātmānam avañcitam // SoKss_6,4.84 //

anantaraṃ kathāṃ kṛtvā yathāsvaṃ saṃvidā tayoḥ /
ekā svamandiram agād anyas tatrānayan niśām // SoKss_6,4.85 //

prātar gatvā pratīhāramukhenāvedya nāma saḥ /
rājaputraḥ parijñāto rājñaḥ prāviśad antikam // SoKss_6,4.86 //

tatroktarājyahārādiduḥkhasya sa kṛtādaraḥ /
aṅgīcakre sahāyatvaṃ rājā tasyārimardane // SoKss_6,4.87 //

matiṃ cakre ca tāṃ tasmai dātuṃ prāgditsitāṃ sutām /
mantribhyaś ca tadaivaitam abhiprāyaṃ śaśaṃsa saḥ // SoKss_6,4.88 //

ahai tasmai ca rājñe taṃ sutāvṛttāntam abhyadhāt /
devī svābodhitā pūrvaṃ tayaivāptasakhīmukhaiḥ // SoKss_6,4.89 //

asiddhān iṣṭasiddheṣṭakākatālīyavismitam /
tatas taṃ tatra rājānam eko mantrī tadābravīt // SoKss_6,4.90 //

vidhir eva hi jāgarti bhavyānām arthasiddhiṣu /
asaṃcetayamānānāṃ sadbhṛtyaḥ svāminām iva // SoKss_6,4.91 //

tathā ca kathayāmy etāṃ rājann atra kathāṃ śṛṇu /
babhūva hariśarmākhyaḥ ko'pi grāme kvacid dvijaḥ // SoKss_6,4.92 //

sa daridraś ca mūrkhaś ca vṛttyabhāvena duḥsthitaḥ /
pūrvaduṣkṛtabhogāya jāto 'tibahubālakaḥ // SoKss_6,4.93 //

sakuṭumbo bhraman bhikṣāṃ prāpyaikaṃ nagaraṃ kramāt /
śiśriye sthūladattākhyaṃ gṛhasthaṃ sa mahādhanam // SoKss_6,4.94 //

gavādirakṣakān putrān bhāryāṃ karmakarīṃ nijām /
tasya kṛtvā gṛhābhyarṇe praiṣyaṃ kurvann uvāsa saḥ // SoKss_6,4.95 //

ekadā sthūladattasya sutāpariṇayotsavaḥ /
tasyābhūd āgatān ekajanyayātrājanākulaḥ // SoKss_6,4.96 //

tadā ca hariśarmātra tadgṛhe sakuṭumbakaḥ /
ākaṇṭhaghṛtamāṃsādibhojanāsthāṃ babandha saḥ // SoKss_6,4.97 //

tadvelāṃ vīkṣamāṇo 'tha smṛtaḥ kenāpi nātra saḥ /
tato 'nāhāranirviṇṇo bhāryām ity abravīn niśi // SoKss_6,4.98 //

dāridryād iha maurkhyāc ca mamedṛśam agauravam /
tad atra kṛtrimaṃ yuktyā vijñānaṃ prayunajmy aham // SoKss_6,4.99 //

yenāsya sthūladattasya bhaveyaṃ gauravāspadam /
tvaṃ prāpte 'vasare cāsmai jñāninaṃ māṃ nivedaya // SoKss_6,4.100 //

ity uktvā tāṃ vicintyātra dhiyā supte jane hayaḥ /
sthūladattagṛhāt tena jahre jāmātṛvāhanaḥ // SoKss_6,4.101 //

dūre pracchannam etena sthāpitaṃ prātar atra tam /
itas tato vicinvanto 'py aśvaṃ janyā na lebhire // SoKss_6,4.102 //

athāmaṅgalavitrastaṃ hayacauragaveṣiṇam /
hariśarmavadhūr etya sthūladattam uvāca sā // SoKss_6,4.103 //

bhartā madīyo vijñānī jyotirvidyādikovidaḥ /
aśvaṃ vo lambhayaty enaṃ kimarthaṃ sa na pṛcchyate // SoKss_6,4.104 //

tac chrutvā sthūladattas taṃ hariśarmāṇam āhvayat /
hyo vismṛto hṛteśve tu smṛto 'smy adyeti vādinam // SoKss_6,4.105 //

vismṛtaṃ naḥ kṣamasveti prārthitaṃ brāhmaṇaṃ ca saḥ /
papraccha kenāpahṛto hayo naḥ kathyatām iti // SoKss_6,4.106 //

hariśarmā tato mithyā rekhāḥ kurvann uvāca saḥ /
ito dakṣiṇasīmānte cauraiḥ saṃsthāpito hayaḥ // SoKss_6,4.107 //

pracchannastho dinānte ca dūraṃ yāvan na nīyate /
tāvad ānīyatāṃ gatvā tvaritaṃ sa turaṃgamaḥ // SoKss_6,4.108 //

tac chrutvā dhāvitaiḥ prāpya kṣaṇāt sa bahubhir naraiḥ /
āninye 'śvaḥ praśaṃsadbhir vijñānaṃ hariśarmaṇaḥ // SoKss_6,4.109 //

tato jñānīti sarveṇa pūjyamāno janena saḥ /
uvāsa hariśarmātra sthūladattārcitaḥ sukham // SoKss_6,4.110 //

atha gacchatsu divaseṣv atra rājagṛhāntarāt /
hemaratnādi caureṇa bhūri kenāpy anīyata // SoKss_6,4.111 //

nājñāyata yadā cauras tadā jñāniprasiddhitaḥ /
ānāyayām āsa nṛpo hariśarmāṇam āśu tam // SoKss_6,4.112 //

sa cānītaḥ kṣipan kālaṃ vakṣye prātar iti bruvan /
vāsake sthāpito jñānavigno rājñāsurakṣitaḥ // SoKss_6,4.113 //

tatra rājakule cāsīn nāmnā jihveti ceṭikā /
yayā bhrātrā samaṃ tac ca nītam abhyantarād dhanam // SoKss_6,4.114 //

sā gatvā niśi tatrāsya vāsake hariśarmaṇaḥ /
jijñāsayā dadau dvāri karṇaṃ tajjñānaśaṅkitā // SoKss_6,4.115 //

hariśarmā ca tatkālam ekako 'bhyantare sthitaḥ /
nijāṃ jihvāṃ ninindaivaṃ mṛṣāvijñānavādinīm // SoKss_6,4.116 //

bhogalampaṭayā jihve kim idaṃ vihitaṃ tvayā /
durācāre sahasva tvam idānīm iha nigraham // SoKss_6,4.117 //

tac chrutvā jñāninānena jñātāsmīti bhayena sā /
jihvākhyā ceṭikā yuktyā praviveśa tadantikam // SoKss_6,4.118 //

patitvā pādayos tasya jñānivyañjanam abravīt /
brahmann iyaṃ sā jihvāhaṃ tvayā jñātārthahāriṇī // SoKss_6,4.119 //

nītvā tac ca mayāsyaiva mandirasyeha pṛṣṭhataḥ /
udyāne dāḍimasyādho nikhātaṃ bhūtale dhanam // SoKss_6,4.120 //

tad rakṣa māṃ gṛhāṇemaṃ kiṃcin me hema hastagam /
etac chrutvā sagarvaṃ sa hariśarmā jagāda tām // SoKss_6,4.121 //

gaccha jānāmy ahaṃ sarvaṃ bhūtaṃ bhavyaṃ bhavat tathā /
tvāṃ tu nodghāṭayiṣyāmi kṛpaṇāṃ śaraṇāgatām // SoKss_6,4.122 //

yac ca hastagataṃ te 'sti tad dāsyasi punar mama /
ity uktā tena sā ceṭī tathety āśu tato yayau // SoKss_6,4.123 //

hariśarmā ca sa tato vismayād ity acintayat /
asādhyaṃ sādhayaty arthaṃ helayābhimukho vidhiḥ // SoKss_6,4.124 //

yad ihopasthite 'narthe siddho 'rtho 'śaṅkitaṃ mama /
svajihvāṃ nindato jihvā caurī me patitā puraḥ // SoKss_6,4.125 //

śaṅkayaiva prakāśan te bata pracchannapātakāḥ /
ity ādy ākalayan so 'tra hṛṣṭo rātriṃ nināya tām // SoKss_6,4.126 //

prāyaś cālīkavijñānayuktyā nītvā sa taṃ nṛpam /
tatrodyāne nikhātasthaṃ prāpayām āsa tad dhanam // SoKss_6,4.127 //

cauraṃ cāpy apanītāṃśaṃ śaśaṃsa prapalāyitam /
tatas tuṣṭo nṛpas tasmai grāmān dātuṃ pracakrame // SoKss_6,4.128 //

kahaṃ syān mānuṣāgamyaṃ jñānaṃ śāstraṃ vinedṛśam /
tan nūnaṃ caurasaṃketakṛteyaṃ dhūrtajīvikā // SoKss_6,4.129 //

tasmād eṣo 'nyayā yuktyā vāram ekaṃ parīkṣyatām /
deva jñānīti karṇe taṃ mantrī rājānam abhyadhāt // SoKss_6,4.130 //

tato 'ntaḥ kṣiptamaṇḍūkaṃ sapidhānaṃ navaṃ ghaṭam /
svairam ānāyya rājā taṃ hariśarmāṇam abravīt // SoKss_6,4.131 //

brahman yad asmin ghaṭake sthitaṃ jānāsi tad yadi /
tad adya te kariṣyāmi pūjāṃ sumahatīm aham // SoKss_6,4.132 //

tac chrutvā nāśakālaṃ taṃ matvā smṛtvā tato nijam /
pitrā krīḍākṛtaṃ bālye maṇḍūka iti nāma saḥ // SoKss_6,4.133 //

vidhātṛpreritaḥ kurvaṃs tenātra paridevanam /
brāhmaṇo hariśarmātra sahasaivaivam abravīt // SoKss_6,4.134 //

sādhor eva tu maṇḍūka tavākāṇḍe ghaṭo 'dhunā /
avaśasya vināśāya saṃjāto 'yaṃ haṭhād iha // SoKss_6,4.135 //

tac chrutvāho mahājñānī bheko 'pi vidito 'munā /
iti jalpan nanāndātra prastutārthānvayāj janaḥ // SoKss_6,4.136 //

tatas tatprātibhajñānaṃ manvāno hariśarmaṇe /
tuṣṭo rājā dadau grāmān sahemacchatravāhanān // SoKss_6,4.137 //

kṣaṇāc ca hariśarmā sa jajñe sāmantasaṃnibhaḥ /
itthaṃ daivena sādhyante sadarthāḥ śubhakarmaṇām // SoKss_6,4.138 //

tat somadattaṃ sadṛśaṃ daivenaivābhisāritā /
nivāryāsadṛśaṃ rājaṃs tava tejasvatī sutā // SoKss_6,4.139 //

iti mantrimukhāc chrutvā tasmai rājasutāya tām /
rājā vikramaseno 'tha dadau lakṣmīm ivātmajām // SoKss_6,4.140 //

tataḥ śvaśurasainyena gatvā jitvā ripūṃś ca saḥ /
somadattaḥ svarājyasthas tasthau bhāryāsakhaḥ sukham // SoKss_6,4.141 //

evaṃ vidher bhavati sarvam idaṃ viśeṣāt tvām īdṛśīṃ ghaṭayituṃ ka iha kṣameta /
vatseśvareṇa sadṛśena vinaiva daivaṃ kuryām ahaṃ sakhi kim atra kaliṅgasene // SoKss_6,4.142 //

itthaṃ kathāṃ rahasi rājasutā niśamya somaprabhāvadanato 'tra kaliṅgasenā /
tatprārthinī śithilabandhubhayatrapā sā vatseśasaṃgamasamutkamanā babhūva // SoKss_6,4.143 //

athāstam upayāsyati tribhuvanaikadīpe ravau prabhātasamayāgamāvadhi kathaṃcid āmantrya tām /
sakhīm abimatodyamasthitamatiṃ khamārgeṇa sā mayāsurasutā yayau nijagṛhāya somaprabhā // SoKss_6,4.144 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

tato 'nyedyurupetāṃ tāṃ prātaḥ somaprabhāṃ sakhīm /
kaliṅgasenā viśrambhātkatāṃ kurvatyuvāca sā // SoKss_6,5.1 //

māṃ prasenajite rājñe tāto dāsyati niścitam /
etac chrutaṃ mayāmbāto dṛṣṭo vṛddhaḥ sa ca tvayā // SoKss_6,5.2 //

vatseśastu yathā rūpe tvay aiva kathitastathā /
śrutimārgapraviṣṭena hṛtaṃ tena yathā manaḥ // SoKss_6,5.3 //

tatprasenajitaṃ pūrvaṃ pradarśya naya tatra mām /
āste vatseśvaro yatra kiṃ tātena kimambayā // SoKss_6,5.4 //

evam uktavatīṃ tāṃ ca sotkāṃ somaprabhābravīt /
gantavyaṃ yadi tadyāmo yantreṇa vyomagāminā // SoKss_6,5.5 //

kiṃ tu sarvaṃ gṛhāṇa tvaṃ nijaṃ parikaraṃ yataḥ /
dṛṣṭvā vatseśvaraṃ bhūyo nāgantum iha śakṣyasi // SoKss_6,5.6 //

na ca tvaṃ drakṣyasi punaḥ pitarau na smariṣyasi /
dūrasthāṃ prāptadayitā vismariṣyasi mām api // SoKss_6,5.7 //

nahyevam ahameṣyāmi bhartṛveśmani te sakhi /
tac chrutvā rājakanyā sā rudatī tām abhāṣata // SoKss_6,5.8 //

tarhi vatseśvaraṃ taṃ tvam ihaivānaya me sakhi /
notsahe tatra hi sthātuṃ kṣaṇam ekaṃ tvayā vinā // SoKss_6,5.9 //

nāninye cāniruddhaḥ kimupāyāccitralekhayā /
jānatyapi tathā caitāṃ mattastvaṃ tatkathāṃ śṛṇu // SoKss_6,5.10 //

bāṇāsurasya tanayā babhūvoṣeti viśrutā /
tasyāścārādhitā gaurī patiprāptyai varaṃ dadau // SoKss_6,5.11 //

svapne prāpsyasi yatsaṅgaṃ sa te bhartā bhaved iti /
tato devakumārābhaṃ kaṃcitsvapne dadarśa sā // SoKss_6,5.12 //

gāndharvavidhinā tena pariṇītā tathaiva ca /
prāptatatsatyasaṃbhogā prābudhyata niśākṣaye // SoKss_6,5.13 //

adṛṣṭvā taṃ patiṃ dṛṣṭaṃ dṛṣṭvā saṃbhogalakṣaṇam /
smṛtvā gaurīvaraṃ sābhūtsātaṅkabhayavismayā // SoKss_6,5.14 //

tāmyantī ca tataḥ sā taṃ svapne dṛṣṭaṃ priyaṃ vinā /
pṛcchantyai citralekhāyai sakhyai sarvaṃ śaśaṃsa tat // SoKss_6,5.15 //

sāpi nāmādyabhijñānaṃ na kiṃcittasya jānatī /
yogeśvarī citralekhā tāmuṣām evam abravīt // SoKss_6,5.16 //

sakhi devīvarasyāyaṃ prabhāvo 'tra kimucyate /
kiṃ tv abhijñānaśūnyas te so 'nveṣṭavyaḥ priyaḥ katham // SoKss_6,5.17 //

parijānāsi cettaṃ te sasurāsuramānuṣam /
jagallikhāmi tanmadhye taṃ me darśaya yena saḥ // SoKss_6,5.18 //

ānīyate mayety uktā sā tathety udite tayā /
citralekhā kramādviśvamalikhadvarnavartibhiḥ // SoKss_6,5.19 //

tatroṣā so 'yamityasyā hṛṣṭāṅgulyā sakampayā /
dvārāvatyāṃ yadukulādaniruddhamadarśayat // SoKss_6,5.20 //

citralekhā tato 'vādītsakhi dhanyāsi yattvayā /
bhartāniruddhaḥ prāpto 'yaṃ pautro bhagavato hareḥ // SoKss_6,5.21 //

yojanānāṃ sahasreṣu ṣaṣṭau vasati sa tvitaḥ /
acchrutvā sādhikautsukyavaśāttām abravīduṣā // SoKss_6,5.22 //

nādya cetsakhi tasyāṅkaṃ śraye śrīkhaṇḍaśītalam /
tadatyuddāmakāmāgninirdagdhāṃ viddhi māṃ mṛtām // SoKss_6,5.23 //

śrutvaitaccitralekhā sā tāmāśvāsya priyāṃ sakhīm /
tadaivotpatya nabhasā yayau dvāravatīṃ purīm // SoKss_6,5.24 //

dadarśa ca pṛthūttuṃgairmandirairabdhimadhyagām /
kurvatī taṃ punaḥ kṣiptamanthādriśikharabhramam // SoKss_6,5.25 //

tasyāṃ suptaṃ niśi prāpya sāniruddhaṃ vibodhya ca /
uṣānurāgaṃ taṃ tasmai śaśaṃsa svapnadarśanāt // SoKss_6,5.26 //

ādāya cāttatadrūpasvapnavṛttāntam eva tam /
sotkaṃ siddhiprabhāveṇa kṣaṇenaivāyayau tataḥ // SoKss_6,5.27 //

etya cāvekṣamāṇāyās tasyāḥ sakhyāḥ svavartmanā /
prāveśayaduṣāyāstaṃ guptamantaḥpuraṃ priyam // SoKss_6,5.28 //

sā dṛṣṭvaivāniruddhaṃ tamuṣā sākṣādupāgatam /
amṛtāṃśumivāmbhodhivelā nāṅgeṣv avartata // SoKss_6,5.29 //

tatas tena samaṃ tasthau sakhīdattena tatra sā /
jīviteneva mūrtena vallabhena yathāsukham // SoKss_6,5.30 //

tajjñānātpitaraṃ cāsyāḥ kruddhaṃ bāṇaṃ jigāya saḥ /
aniruddhaḥ svavīryeṇa pitāmahabalena ca // SoKss_6,5.31 //

tato dvāravatīṃ gatvā tāvabhinnatanū ubhau /
uṣāniruddhau jajñāte girijāśaṃkarāviva // SoKss_6,5.32 //

ity uṣāyāḥ priyo 'hnaiva melitaścitralekhayā /
tvaṃ saprabhāvāpyadhikā tato 'pi sakhi me matā // SoKss_6,5.33 //

tanmamānaya vatseśam iha mā sma ciraṃ kṛthāḥ /
evaṃ kaliṅgasenātaḥ śrutvā somaprabhābravīt // SoKss_6,5.34 //

citralekhā surastrī sā samutkṣipyānayatparam /
mādṛśī kiṃ vidadhyāttu parasparśādyakurvatī // SoKss_6,5.35 //

tattvāṃ nayāmi tatraiva yatra vatseśvaraḥ sakhi /
prākprasenajitaṃ taṃ te darśayitvā tvadarthinam // SoKss_6,5.36 //

iti somaprabhoktā sā tathety uktvā tayā saha /
kaliṅgasenā tatkḷptaṃ māyāyantravimānakam // SoKss_6,5.37 //

tadaivaruhya nabhasā sakoṣā saparicchadā /
kṛtaprāsthānikā prāyātpitroraviditā tataḥ // SoKss_6,5.38 //

na hi paśyati tuṅgaṃ vā śvabhraṃ vā strījano 'grataḥ /
smareṇa nītaḥ paramāṃ dhārāṃ vājīva sādinā // SoKss_6,5.39 //

śrāvastīṃ prāpya pūrvaṃ ca taṃ prasenajitaṃ nṛpam /
mṛgayānirgataṃ dūrājjarāpāṇḍuṃ dadarśa sā // SoKss_6,5.40 //

vṛddhādvrajāsmād iti tāṃ dūrādiva niṣedhatā /
uddhūyamānena muhuścāmareṇopalakṣitam // SoKss_6,5.41 //

so 'yaṃ prasenajidrājā pitrāsmai tvaṃ praditsitā /
paśyeti somaprabhayā darśitaṃ sopahāsayā // SoKss_6,5.42 //

jarayāyaṃ vṛto rājā kā vṛṇīte 'parā tvamum /
taditaḥ sakhi śīghraṃ māṃ naya vatseśvaraṃ prati // SoKss_6,5.43 //

iti somaprabhāṃ coktvā tatkṣaṇaṃ sā tayā saha /
kaliṅgasenā vyomnaiva kauśāmbīṃ nagarīṃ yayau // SoKss_6,5.44 //

tatrodyānagataṃ sā taṃ vatseśaṃ sakhyudīritam /
dadarśa dūrāt sotkaṇṭhā cakorīvāmṛtatviṣam // SoKss_6,5.45 //

sā tadutphullayā dṛṣṭyā hṛnnyastena ca pāṇinā /
praviṣṭo 'yaṃ pathānena māmatretyabravīd iva // SoKss_6,5.46 //

sakhi saṃgamayādy aiva vatsarājena mām iha /
enaṃ vilokya hi sthātuṃ na śaktā kṣaṇam apy aham // SoKss_6,5.47 //

iti coktavatīṃ tāṃ sā sakhī somaprabhābravīt /
adyāśubhaṃ mayā kiṃcinnimittamupalakṣitam // SoKss_6,5.48 //

tadidaṃ divasaṃ tūṣṇīmudyāne 'sminnalakṣitā /
adhitiṣṭhasva mā kārṣīḥ sakhi dūraṃ gatāgatam // SoKss_6,5.49 //

prātarāgatya yuktiṃ vā ghaṭayiṣyāmi saṃgame /
adhunā gantumicchāmi bhartuścittagṛhe gṛham // SoKss_6,5.50 //

ity uktvā tām avasthāpya yayau somaprabhā tataḥ /
vatsarājo 'pi codyānātsvamandiramathāviśat // SoKss_6,5.51 //

tataḥ kaliṅgasenā sā tatrasthā svamahattaram /
yathātattvaṃ svasaṃdeśaṃ dattvā vatseśvaraṃ prati // SoKss_6,5.52 //

prāhiṇotprāṅniṣiddhāpi svasakhyā śakunajñayā /
svatantro 'bhinavārūḍho yuvatīnāṃ manobhavaḥ // SoKss_6,5.53 //

sa ca gatvā pratīhāramukhenāvedya tatkṣaṇam /
mahattaraḥ praviśy aivaṃ vatsarājaṃ vyajijñapat // SoKss_6,5.54 //

rājan kaliṅgadattasya rājñas takṣaśilāpateḥ /
sutā kaliṅgasenākhyā śrutvā tvāṃ rūpavattaram // SoKss_6,5.55 //

svayaṃvarārtham iha te saṃprāptā tyaktabāndhavā /
māyāyantravimānena sānugā vyomagāminā // SoKss_6,5.56 //

ānītā guhyacāriṇyā sakhyā somaprabhākhyayā /
mayāsurasyātmajayā nalakūbarabhāryayā // SoKss_6,5.57 //

tayā vijñāpanāyāhaṃ preṣitaḥ svīkuruṣva tām /
yuvayorastu yogo 'yaṃ kaumudīcandrayor iva // SoKss_6,5.58 //

evaṃ mahattarāc chrutvā taṃ tathety abhinandya ca /
prahṛṣṭo hemavastrādyair vatsarājo 'bhyapūjayat // SoKss_6,5.59 //

āhūya cābravīnmantrimukhyaṃ yaugandharāyaṇam /
rājñaḥ kaliṅgadattasya khyātarūpā kṣitau sutā // SoKss_6,5.60 //

svayaṃ kaliṅgasenākhyā varaṇāya mam āgatā /
tadbrūhi śīghramatyājyāṃ kadā pariṇayāmi tām // SoKss_6,5.61 //

ity ukto vatsarājena mantrī yaugandharāyaṇaḥ /
asyāyatihitāpekṣī kṣaṇam evam acintayat // SoKss_6,5.62 //

kaliṅgasenā sā tāvatkhyātarūpā jagattraye /
nāstyanyā tādṛśī tasyai spṛhayanti surā api // SoKss_6,5.63 //

tāṃ labdhvā vatsarājo 'yaṃ sarvamanyatparityajet /
devī vāsavadattā ca tataḥ prāṇair viyujyate // SoKss_6,5.64 //

naravāhanadatto 'pi naśyedrājasutas tataḥ /
padmāvatyapi tatsnehāddevī jīvati duṣkaram // SoKss_6,5.65 //

tataś caṇḍamahāsenapradyotau pitarau dvayoḥ /
devyorvimuñcataḥ prāṇān vikṛtiṃ vāpi gacchataḥ // SoKss_6,5.66 //

evaṃ ca sarvanāśaḥ syānna ca yuktaṃ niṣedhanam /
rājño 'sya vyasanaṃ yasmādvāritasyādhikībhavet // SoKss_6,5.67 //

tasmādanupraveśasya siddhyai kālaṃ harāmy aham /
ity ālocya sa vatseśaṃ prāha yaugandharāyaṇaḥ // SoKss_6,5.68 //

deva dhanyo 'si yaṣyaiṣā svayaṃ te gṛham āgatā /
kaliṅgasenā bhṛtyatvaṃ prāptaścaitatpitā nṛpaḥ // SoKss_6,5.69 //

tat tvayā gaṇakān pṛṣṭvā sulagne 'syā yathāvidhi /
kāryaḥ pāṇigraho rājño bṛhato duhitā hy asau // SoKss_6,5.70 //

adyāsyā dīyatāṃ tāvadyogyaṃ vāsagṛhaṃ pṛthak /
dāsīdāsā visṛjyantāṃ vastrāṇyābharaṇāni ca // SoKss_6,5.71 //

ity ukto mantrimukhyena vatsarājastatheti tat /
prahṛṣṭahṛdayaḥ sarvaṃ saviśeṣaṃ cakāra saḥ // SoKss_6,5.72 //

kaliṅgasenā ca tataḥ praviṣṭā vāsaveśma tat /
svamanorathamāsannaṃ matvā prāpa parāṃ mudam // SoKss_6,5.73 //

yaugandharāyaṇaḥ so 'pi kṣaṇādrājakulātataḥ /
nirgatya svagṛhaṃ gatvā dhīmānevam acintayat // SoKss_6,5.74 //

prāyo 'śubhasya kāryasya kālahāraḥ pratikriyā /
tathā ca vṛtraśatrau prāgbrahmahatyāpalāyite // SoKss_6,5.75 //

devarājyamavāptena nahuṣeṇabhivāñchitā /
rakṣitā devaguruṇā śacī śaraṇamāśritā // SoKss_6,5.76 //

adya prātar upaiti tvāmity uktvā kālahārataḥ /
yāvatsa naṣṭo nahuṣo huṃkārādbrahmaśāpataḥ // SoKss_6,5.77 //

prāptaś ca pūrvavacchakraḥ sa punardevarājatām /
evaṃ kaliṅgasenārte kālaḥ kṣepyo mayā prabhoḥ // SoKss_6,5.78 //

iti saṃcintya sarveṣāṃ gaṇakānāṃ sa saṃvidam /
dūralagnapradānāya mantrī guptaṃ vyadhāttadā // SoKss_6,5.79 //

atha vijñāya vṛttāntaṃ devyā vāsavadattayā /
āhūya sa mahāmantrī svamandiramanīyata // SoKss_6,5.80 //

tatra praviṣṭaṃ praṇataṃ rudatī sā jagāda tam /
ārya pūrvaṃ tvayoktaṃ me yathā devi mayi sthite // SoKss_6,5.81 //

padmāvatyā ṛte nānyā sapatnī te bhaviṣyati /
kaliṅgasenāpy adyaiṣā paśyeha pariṇeṣyate // SoKss_6,5.82 //

sā ca rūpavatī tasyāmāryaputraś ca rajyati /
ato vitathavādī tvaṃ jāto 'haṃ ca mṛtādhunā // SoKss_6,5.83 //

tac chrutvā tām avocatsa mantrī yaugandharāyaṇaḥ /
dhīrā bhava kathaṃ hy etaddevi syānmama jīvataḥ // SoKss_6,5.84 //

tvayā tu nātra kartavyā rājño 'sya pratikūlatā /
pratyutālambya dhīratvaṃ darśanīyānukūlatā // SoKss_6,5.85 //

nāturaḥ pratikūloktair vaśe vaidyasya vartate /
vartate tvanukūloktaiḥ sāmnaivācarataḥ kriyām // SoKss_6,5.86 //

pratīpaṃ kṛṣyamāṇo hi nottareduttarennaraḥ /
vāhyamāno 'nukūlaṃ tu nodyogādvyasanāttathā // SoKss_6,5.87 //

ataḥ samīpamāyāntaṃ rājānaṃ tvamavikriyā /
upacārairupacareḥ saṃvṛtyākāramātmanaḥ // SoKss_6,5.88 //

kaliṅgasenāsvīkāraṃ śraddadhyās tasya sāṃpratam /
vṛddhiṃ bruvāṇā rājyasya sahāye tatpitaryapi // SoKss_6,5.89 //

evaṃ kṛte ca mahātmyaguṇaṃ dṛṣṭvā paraṃ tava /
pravṛddhasnehadākṣiṇyo rājāsau bhavati tvayi // SoKss_6,5.90 //

matvā kaliṅgasenāṃ ca svādhīnāṃ notsuko bhavet /
vāryamāṇasya vāñchā hi viṣayeṣv abhivardhate // SoKss_6,5.91 //

devī padmāvatī caitacchikṣaṇīyā tvayānaghe /
evaṃ sa rājā kārye 'smin kālakṣepaṃ saheta naḥ // SoKss_6,5.92 //

ataḥ paraṃ ca jāne 'haṃ paśyeryuktibalaṃ mama /
saṃkaṭe hi parīkṣyante prājñāḥ śūrāś ca saṃgare // SoKss_6,5.93 //

taddevi mā viṣaṇṇā bhūriti devīṃ prabodhya tām /
tayādṛtoktiḥ sa yayau tato yaugandharāyaṇaḥ // SoKss_6,5.94 //

vatseśvaraś ca tadahar na divā na rātrau devyordvayor api sa vāsagṛhaṃ jagāma /
tādṛk svayaṃvararasopanamatkaliṅgasenāsamānanavasaṃgamasotkacetāḥ // SoKss_6,5.95 //

rātriṃ ca durlabharasotsukatātigāḍha cintāmahotsavamayīm iva tāṃ tatas te /
ninyuḥ svasadmasu pṛthakpṛthageva devī vatseśatatsacivamukhyakaliṅgasenā // SoKss_6,5.96 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ pratīkṣamāṇaṃ taṃ vatsarājamupetya saḥ /
yaugandharāyaṇo dhūrtaḥ prātarmantrī vyajijñapat // SoKss_6,6.1 //

lagnaḥ kaliṅgasenāyā devasya ca śubhāvahaḥ /
vivāhamaṅgalāyeha kiṃ nādy aiva vilokyate // SoKss_6,6.2 //
[pustakāntare 'smāc chlokātpūrvaṃ "rājankaliṅgadattasya rājñastakṣaśilāpateḥ / ... //" ayaṃ truṭitottarārdhaḥ śloko vartate]

tac chrutvā so 'bravīdrājā mamāpyevaṃ hṛdi sthitam /
tāṃ vinā hi muhūrtaṃ me sthātuṃ na sahate manaḥ // SoKss_6,6.3 //

ity uktvaiva sa tatkālaṃ pratīhāraṃ puraḥsthitam /
ādiśyānāyayām āsa gaṇakānsaralāśayaḥ // SoKss_6,6.4 //

tena pṛṣṭā mahāmantripūrvasthāpitasaṃvidaḥ /
ūcurlagno 'nukūlo sti rājño māseṣu ṣaṭsvitaḥ // SoKss_6,6.5 //

tac chrutvaiva mṛṣā kopaṃ kṛtvā yaugandharāyaṇaḥ /
ajñā ime dhig ity uktvā rājānaṃ nipuṇo 'bravīt // SoKss_6,6.6 //

yo 'sau jñānīti devena pūjito gaṇakaḥ purā /
sa nāgato 'dya taṃ pṛṣṭvā yathāyuktaṃ vidhīyatām // SoKss_6,6.7 //

etanmantrivacaḥ śrutvā vatseśo gaṇakaṃ tadā /
tam apy ānāyayām āsa dolārūḍhena cetasā // SoKss_6,6.8 //

so 'py asya kālahārāya sthitasaṃvit tathaiva tam /
lagnaṃ pṛṣṭo 'bravīddhyātvā ṣaṇmāsānte vyavasthitam // SoKss_6,6.9 //

tato rājānamudvigna iva yaugandharāyaṇaḥ /
jagāda deva kartavyaṃ kimatrādiśyatāmiti // SoKss_6,6.10 //

rājāpyutkaḥ sulagnaiṣī sa vimṛśya tato 'bhyadhāt /
kaliṅgasenā praṣṭavyā sā kimāhetavekṣyatām // SoKss_6,6.11 //

tac chrutvā sā tathety uktvā gṛhītvā gaṇakadvayam /
pārśvaṃ kaliṅgasenāyā yayau yaugandharāyaṇaḥ // SoKss_6,6.12 //

tayā kṛtādaro dṛṣṭvā tadrūpaṃ sa vyacintayat /
prāpyemāṃ vyasanādrājā sarvaṃ rājyaṃ tyajed iti // SoKss_6,6.13 //

uvāca cainām udvāhalagnaṃ te gaṇakaiḥ saha /
niścetum āgato 'smy etair janmarkṣaṃ tan nivedyatām // SoKss_6,6.14 //

tac chrutvā janmanakṣatraṃ tasyāḥ parijanoditam /
gaṇakāste mṛṣā kṛtvā vicāraṃ mantrisaṃvidā // SoKss_6,6.15 //

lagnaṃ tam eva tatrāpi māsaṣaṭkāntavartinam /
nārvāgataḥ puro 'stīti vadantaḥ punarabhyadhuḥ // SoKss_6,6.16 //

śrutvā dūrataraṃ taṃ ca lagnamāvignacetasi /
tataḥ kaliṅgasenāyāṃ tanmahattarako 'bhyadhāt // SoKss_6,6.17 //

prekṣyo lagno 'nukūlaḥ prāgyena syādetayoḥ śubham /
yāvatkālaṃ hi daṃpatyoḥ kiṃ cireṇācireṇa vā // SoKss_6,6.18 //

etanmahattaravacaḥ śrutvā sarve 'pi tatkṣaṇam /
saduktam evam evaitad iti tatra babhāṣire // SoKss_6,6.19 //

yaugandharāyaṇo 'py āha hā kulagne kṛte ca naḥ /
kaliṅgadattaḥ saṃbandhī rājā khedaṃ vrajed iti // SoKss_6,6.20 //

tataḥ kaliṅgasenāpi sarvāṃstānavaśā satī /
yathā bhavanto jānantīty uktvā tūṣṇīṃ babhūva sā // SoKss_6,6.21 //

tadeva ca vacas tasyā gṛhītvāmantrya tāṃ tataḥ /
yaugandharāyaṇo rājñaḥ pārśvaṃ sagaṇako yayau // SoKss_6,6.22 //

tatra tasmai tadāvedya vatseśāya tathaiva saḥ /
yuktyā ca tamavasthāpya sa jagāma nijaṃ gṛham // SoKss_6,6.23 //

siddhakālātipātaś ca kāryaśeṣāya tatra saḥ /
yogeśvarākhyaṃ suhṛdaṃ sasmāra brahmarākṣasam // SoKss_6,6.24 //

sa pūrvapratipannastaṃ svairaṃ dhyānādupasthitaḥ /
rākṣaso mantriṇaṃ natvā kiṃ smṛto 'smīty avocata // SoKss_6,6.25 //

tataḥ sa mantrī tasmai taṃ kṛtsnaṃ vyasanadaṃ prabhoḥ /
kaliṅgasenāvṛttāntam uktvā bhūyo jagāda tam // SoKss_6,6.26 //

kālo mayā hṛto mittra tanmadhye tvaṃ svayuktitaḥ /
vṛttaṃ kaliṅgasenāyāḥ pracchanno 'syā nirūpayeḥ // SoKss_6,6.27 //

vidyādharādayastāṃ hi channaṃ vāñchanti niścitam /
yato 'nyā tādṛśī nāsti rūpeṇāsmiñjagattraye // SoKss_6,6.28 //

ataḥ kenāpi siddhena saṅgaṃ vidyādhareṇa vā /
gacchetsā yadi tac ca tvaṃ paśyestadbhadrakaṃ bhavet // SoKss_6,6.29 //

anyarūpāgataś cātra lakṣyaste divyakāmukaḥ /
svāpakāle yato divyāḥ suptāḥ sve rūpa āsate // SoKss_6,6.30 //

evaṃ tvaddṛṣṭitas tasyā doṣo 'smābhir vilokyate /
tasyāṃ rājā virajyec ca tatkāryaṃ nirvahec ca naḥ // SoKss_6,6.31 //

ity ukto mantriṇā tena so 'bravīdbrahmarākṣasaḥ /
yuktyāham eva kiṃ naitāṃ dhvaṃsayāmi nihanmi vā // SoKss_6,6.32 //

tac chrutvaiva mahāmantrī taṃ sa yaugandharāyaṇaḥ /
uvāca naitatkartavyam adharmo hi mahān bhavet // SoKss_6,6.33 //

yaś ca dharmamabādhitvā svena saṃsarate pathā /
tasyopayāti sāhāyyaṃ sa evābhīṣṭasiddhiṣu // SoKss_6,6.34 //

tattasyāḥ svotthito doṣaḥ prekṣaṇīyastvayā sakhe /
yenāsmābhirbhavanmaitryā rājakāryaṃ kṛtaṃ bhavet // SoKss_6,6.35 //

iti mantrivarādiṣṭaḥ sa gatvā brahmarākṣasaḥ /
gṛhaṃ kaliṅgasenāyā yogacchannaḥ praviṣṭavān // SoKss_6,6.36 //

atrāntare sakhī tasyāḥ sā mayāsuraputrikā /
āgāt kaliṅgasenāyāḥ pārśvaṃ somaprabhā punaḥ // SoKss_6,6.37 //

sā pṛṣṭvā rātrivārtāṃ tāṃ yuktabandhuṃ mayātmajā /
rājaputrīm uvācaivaṃ tasmiñ śṛṇvati rākṣase // SoKss_6,6.38 //

adya pūrvāhṇa evāhaṃ vicitya tvām ihāgatā /
channā tvatiṣṭhaṃ tvatpārśve dṛṣṭvā yaugandharāyaṇam // SoKss_6,6.39 //

śrutaś ca yuṣmadālāpaḥ sarvaṃ cāvagataṃ mayā /
tatkiṃ tvayā hy a evaitadārabdhaṃ manniṣiddhayā // SoKss_6,6.40 //

avyapohyānimittaṃ hi kāryaṃ cāvagataṃ mayā /
tadaniṣṭāya kalpteta tathā cemāṃ kathāṃ śṛṇu // SoKss_6,6.41 //

antarvedyām abhūt pūrvaṃ vasudatta iti dvijaḥ /
visṇudattābhidhānaś ca putras tasyodapadyata // SoKss_6,6.42 //

sa viṣṇudatto vayasā pūrṇaṣoḍaśavatsaraḥ /
gantuṃ pravavṛte vidyāprāptaye valabhīṃ purīm // SoKss_6,6.43 //

milanti sma ca tasyānye sapta viprasutāḥ samāḥ /
saptāpi te punarmūkhāḥ sa vidvānsatkulodgataḥ // SoKss_6,6.44 //

kṛtvānyonyaparityāgaśapathaṃ taiḥ samaṃ tataḥ /
viṣṇudattaḥ pratasthe sa pitroravidito niśi // SoKss_6,6.45 //

prasthitaś cāgrato 'kasmād animittam upasthitam /
dṛṣṭvā so 'tra vayasyāṃstānsahaprasthāyino 'bhyadhāt // SoKss_6,6.46 //

animittamidaṃ hanta yuktamadya nivartitum /
punar eva prayasyāmaḥ siddhaye śakunānvitāḥ // SoKss_6,6.47 //

tac chrutvaiva sakhāyastaṃ mūrkhāḥ saptāpi te 'bruvan /
mṛṣā mājīgaṇaḥ śaṅkāṃ nahyato bibhimo vayam // SoKss_6,6.48 //

tvaṃ cedbibheṣi tanmā gā vayaṃ yāmo 'dhunaiva tu /
prātarviditaghṛttāntā nāsmāṃstyakṣyanti bāndhavāḥ // SoKss_6,6.49 //

ity uktavadbhirajñaistaiḥ sākaṃ śapathayantritaḥ /
viṣṇudatto yayāveva sa smṛtvāghaharaṃ harim // SoKss_6,6.50 //

rātryante ca vilokyānyadanimittaṃ punarvadan /
mūrkhaistaiḥ sakhibhiḥ sarvaiḥ sa evaṃ nirabhartsyata // SoKss_6,6.51 //

etadevānimittaṃ naḥ kimanyenādhvamīluka /
yattvamasmābhirānītaḥ kākaśaṅkī pade pade // SoKss_6,6.52 //

ityādi bhartsanāṃ kṛtvā gacchadbhis taiḥ samaṃ ca saḥ /
vivaśaḥ prayayau viṣṇudattas tūṣṇīṃ babhūva ca // SoKss_6,6.53 //

nopadeśo vidhātavyo mūrkhasya svābhicāriṇaḥ /
saṃskāro 'vaskarasyeva tiraskarakaro hi saḥ // SoKss_6,6.54 //

eko bahūnāṃ mūrkhāṇāṃ madhye nipatato budhaḥ /
padmaḥ pāthastaraṅgāṇām iva viplavate dhruvam // SoKss_6,6.55 //

tasmādeṣāṃ na vaktavyaṃ mayā bhūyo hitāhitam /
tūṣṇīm eva prayātavyaṃ vidhiḥ śreyo vidhāsyati // SoKss_6,6.56 //

ity ādyākalayanmūrkhaiḥ prakramaṃstaiḥ samaṃ pathi /
viṣṇudatto dinasyānte śabaragrāmamāpa saḥ // SoKss_6,6.57 //

tatra bhrāntvā niśi prāpa taruṇyādhiṣṭhitaṃ striyā /
gṛham ekaṃ yayāce ca nivāsaṃ so 'tha tāṃ striyam // SoKss_6,6.58 //

tayā datte 'pavarake sahānyaistair viveśa saḥ /
sakhibhiste ca saptāpi tatra nidrāṃ kṣaṇaṃ yayuḥ // SoKss_6,6.59 //

sa eko jāgradevāsīdamanuṣyagṛhāśrayāt /
svapantyajñā hi niśceṣṭāḥ kuto nidrā vivekinām // SoKss_6,6.60 //

tāvac ca tatra puruṣaḥ ko 'py eko nibhṛtaṃ yuvā /
abhyantaragṛhaṃ tasyāḥ praviveśāntikaṃ striyāḥ // SoKss_6,6.61 //

tena sākaṃ ca sā reme ciraṃ guptābhibhāṣiṇī /
ratiśrāntau ca tau devānnidrāṃ dvāvapi jagmatuḥ // SoKss_6,6.62 //

tac ca dīpaprakāśena sarvaṃ dvārāntareṇa saḥ /
viṣṇudatto viloky aivaṃ sanirvedamacintayat // SoKss_6,6.63 //

kaṣṭaṃ kathaṃ praviṣṭāḥ smo duścāriṇyāḥ striyā gṛham /
dhruvaṃ jñāto 'yam etasyā na kaumāraḥ patiḥ punaḥ // SoKss_6,6.64 //

nānyathā hi bhavatyeṣā saśaṅkanibhṛtā gatiḥ /
mayā capalacitteyamādāveva ca lakṣitā // SoKss_6,6.65 //

anyālābhāt praviṣṭāḥ smaḥ kiṃ tv atrānyonyasākṣiṇaḥ /
ity evaṃ cintayañ śabdaṃ janānāṃ so 'śṛṇod bahiḥ // SoKss_6,6.66 //

dadarśa praviśantaṃ ca svasvasthānasthitānugam /
yuvānamabhipaśyantaṃ sakhaḍgaṃ śabarādhipam // SoKss_6,6.67 //

ke yūyamiti pṛcchantaṃ matvā gṛhapatiṃ sa tam /
bhītaḥ pānthāḥ sma ityāha viṣṇudattaḥ pulindapam // SoKss_6,6.68 //

sa cāntaḥ śabaro gatvā dṛṣṭvā bhāryāṃ tathāsthitām /
ciccheda tasya suptasya tajjārasyāsinā śiraḥ // SoKss_6,6.69 //

bhāryā tu nigṛhītā na tena sā nāpi bodhitā /
bhuvi nyastāsinānyatra paryaṅke suptam eva tu // SoKss_6,6.70 //

tad dṛṣṭvā sapradīpe 'tra viṣṇudatto vyacintayat /
yuktaṃ strīti na yadbhāryā hatā dāraharo hataḥ // SoKss_6,6.71 //

kiṃ tu kṛtvedṛśaṃ karma yadanenātra supyate /
visrabdhaṃ tadaho citraṃ vīryamudriktacetasām // SoKss_6,6.72 //

ity atra cintayatyeva viṣṇudatte prabudhya sā /
kustrī dadarśa jāraṃ svaṃ hataṃ suptaṃ ca taṃ patim // SoKss_6,6.73 //

utthāya ca gṛhītvā tatskandhe jārakabandhakam /
hastenaikena cādāya tacchiraḥ sā viniryayau // SoKss_6,6.74 //

gatvā bahiś ca nikṣipya bhasmakūṭāntare drutam /
kabandhaṃ saśiraskaṃ tamāyayau nibhṛtaṃ tataḥ // SoKss_6,6.75 //

viṣṇudattaś ca nirgatya sarvaṃ dūrādvilokya tat /
madhye sakhīnāṃ suptānāṃ praviśyāsīttathaiva saḥ // SoKss_6,6.76 //

sā cāgatya praviśyāntaḥ patyuḥ suptasya durjanī /
tenaiva tatkṛpāṇena tasya mūrdhānamacchinat // SoKss_6,6.77 //

nirgatya śrāvayantī ca bhṛtyāñ śabdaṃ cakāra sā /
hā hatāsmi hato bhartā mamaibhiḥ pathikair iti // SoKss_6,6.78 //

tataḥ parijanāḥ śrutvā pradhāvyālokya taṃ prabhum /
hataṃ tānviṣṇudattādīnabhyadhāvannudāyudhāḥ // SoKss_6,6.79 //

etaiścāhanyamāneṣu teṣu trastotthiteṣv atha /
anyeṣu tatsahāyeṣu viṣṇudatto 'bravīddrutam // SoKss_6,6.80 //

alaṃ vo brahmahatyābhirnaivāsmābhiridaṃ kṛtam /
etay aiva kṛtaṃ hy etatkustriyānyaprasaktayā // SoKss_6,6.81 //

mayā cāpāvṛtadvāramārgeṇā mūlamīkṣitam /
nirgatya ca bahirdṛṣṭaṃ kṣamadhvaṃ yadi vacmi tat // SoKss_6,6.82 //

ity uktvā tānsa śabarānviṣṇudatto nivārya ca /
tebhyo niḥśeṣamā mūlādvṛttāntaṃ tamavarṇayat // SoKss_6,6.83 //

nītvā cādarśayatteṣāṃ kabandhaṃ taṃ śironvitam /
sadyo hataṃ tayā kṣiptaṃ striyā tasminn avaskare // SoKss_6,6.84 //

tataḥ svena vivarṇena mukhenāṅgīkṛte tayā /
kulaṭāṃ tāṃ tiraskṛtya sarve tatraivamabruvan // SoKss_6,6.85 //

smarākṛṣṭā tanotyeva yā sāhasamaśaṅkitā /
sā parasvīkṛtā kustrī kṛpāṇīva na hanti kam // SoKss_6,6.86 //

ity uktvā viṣṇudattādīnsarvāṃste mumucustata /
viṣṇudattaṃ ca saptānye sahāyāste 'tha tuṣṭuvuḥ // SoKss_6,6.87 //

rakṣāratnapradīpastvaṃ jāto naḥ svapatāṃ niśi /
tvatprasādena tīrṇāḥ smo mṛtyumadyānimittajam // SoKss_6,6.88 //

stutvaivaṃ viṣṇudattaṃ taṃ śamayitvā ca durvacaḥ /
praṇatāste yayuḥ prātaḥ svakāryāy aiva tadyutāḥ // SoKss_6,6.89 //

itthaṃ kaliṅgasenāyāḥ kathayitvā kathāṃ mithaḥ /
somaprabhā sā kauśāmbyāṃ sakhīṃ punaruvāca tām // SoKss_6,6.90 //

evaṃ kāryapravṛttānāmanimittamupasthitam /
vilambadyapratihataṃ sakhyaniṣṭaṃ prayacchati // SoKss_6,6.91 //

tataś cātrānutapyante prājñavākyāvamāninaḥ /
pravartamānā rabhasātparyante mandabuddhayaḥ // SoKss_6,6.92 //

ato 'śubhe nimitte hy o vatseśaṃ prati yattvayā /
ātmagrahāya prahito dūto yuktaṃ na tatkṛtam // SoKss_6,6.93 //

tadavighnaṃ vivāhaṃ ca vidadhātu vidhis tava /
kulagnenāgatā gehādvivāhastena dūrataḥ // SoKss_6,6.94 //

devā api ca lubhyanti tvayi rakṣyamidaṃ tataḥ /
cintyaś ca nītinipuṇo mantrī yaugandharāyaṇaḥ // SoKss_6,6.95 //

rājavyasanaśaṅkī sanso 'tra vighnaṃ samācaret /
vihite 'pi vivāhe vā doṣamutpādayettava // SoKss_6,6.96 //

dhārmikaḥ sanna kuryādvā doṣaṃ tad api te sakhi /
sapatnī sarvathā cintyā kathāṃ vacmyatra te śṛṇu // SoKss_6,6.97 //

astīhekṣumatī nāma purī tasyāś ca pārśvataḥ /
nadī tadabhidhānaiva viśvāmitrakṛte ubhe // SoKss_6,6.98 //

tatsamīpe mahaccāsti vanaṃ tatra kṛtāśramaḥ /
ūrdhvapādastapaścakre munirmaṅkaṇakābhidhaḥ // SoKss_6,6.99 //

tapasyatā ca tenātra gaganenāgatāpsaraḥ /
adarśi menakā nāma vātena calitāmbarā // SoKss_6,6.100 //

tato labdhāvakāśena kāmena kṣobhitātmanaḥ /
nūtane kadalīgarbhe vīryaṃ tasyāpatanmuneḥ // SoKss_6,6.101 //

jajñe tataś ca kanyā sā sadyaḥ sarvāṅgasundarī /
amoghaṃ hi maharṣīnāṃ vīryaṃ phalati tatkṣaṇam // SoKss_6,6.102 //

saṃbhūtā kadalīgarbhe yasmāttasmāccakāra tām /
nāmnā sa kadalīgarbhāṃ pitā maṅkaṇako muniḥ // SoKss_6,6.103 //

tasyāśrame sā vavṛdhe gautamasya kṛpī yathā /
droṇabhāryā purā rambhādarśanacyutavīryajā // SoKss_6,6.104 //

ekadā ca viveśaitamāśramaṃ mṛgayārasāt /
dṛḍhavarmā hṛto 'svena madhyadeśabhavo nṛpaḥ // SoKss_6,6.105 //

sa tāṃ dadarśa kadalīgarbhāṃ prāvṛtavalkalām /
munikanyocitenātra veṣeṇātyantaśobhitām // SoKss_6,6.106 //

sā ca dṛṣṭvāsya nṛpateḥ svīcakre hṛdayaṃ tathā /
yathāvakāśo 'pi hṛtas tatrāntaḥpurayoṣitām // SoKss_6,6.107 //

apīmāṃ prāpnuyāṃ bhāryāṃ kasyāpīha sutāmṛṣeḥ /
duṣyanta iva kaṇvasya muneḥ kanyāṃ śakuntalām // SoKss_6,6.108 //

iti saṃcintayanneva saṃgṛhītasamitkuśam /
so 'trāpaśyattamāyāntaṃ muniṃ maṅkaṇakaṃ nṛpaḥ // SoKss_6,6.109 //

vavande cainamabhyetya pādayorbhuktavāhanaḥ /
pṛṣṭaścātmānametasmai munaye sa nyavedayat // SoKss_6,6.110 //

tataḥ sa kadalīgarbhāṃ munir ādiśati sma tām /
vatse rājño 'titherasya tvayārghyaṃ kalpyatāmiti // SoKss_6,6.111 //

tatheti kalpitātithyastayā rājā sa namrayā /
īdṛkkutaste kanyeyamiti papraccha taṃ munim // SoKss_6,6.112 //

muniś ca sa tatas tasyāstāmutpattiṃ ca nāma ca /
anvarthaṃ kadalīgarbhetyasmai rājñe nyavedayat // SoKss_6,6.113 //

tatas tāṃ sa muneḥ kanyāṃ menakābhāvanodbhavām /
matvāpsarasamatyutko rājā tasmādayācata // SoKss_6,6.114 //

so 'py etāṃ kadalīgarbhāṃ dadau tasmai sutāmṛṣiḥ /
divyānubhāvaṃ pūrveṣāmavicāryaṃ hi ceṣṭitam // SoKss_6,6.115 //

tac ca buddhvā prabhāveṇa tatrābhyetya surāṅganāḥ /
menakāprītitas tasyāś cakrur udvāhamaṇḍanam // SoKss_6,6.116 //

dattvā ca sarṣapān haste jagadus tāṃ tadaiva tāḥ /
yāntī mārge vapasvaitāṃs tvam abhijñānasiddhaye // SoKss_6,6.117 //

yadi bhartra kṛtāvajñā kadācittvam ihaiṣyasi /
tajjātairebhirāyāntī panthānaṃ putri vetsyati // SoKss_6,6.118 //

ity uktāṃ tābhirāropya kṛtodvāhāṃ svavājini /
sa rājā kadalīgarbhāṃ dṛḍhavarmā yayau tataḥ // SoKss_6,6.119 //

prāptānvāgatasainyo 'tha vapantyā sarṣapān pathi /
vadhvā tayā saha prāpa rājadhānīṃ nijāṃ ca saḥ // SoKss_6,6.120 //

tatrānyapatnīvimukhaḥ kadalīgarbhayā tayā /
samaṃ sa tasthāvākhyātatadvṛttāntaḥ svamantriṣu // SoKss_6,6.121 //

tatas tasya mahādevī tadīyaṃ mantriṇaṃ rahaḥ /
smārayitvopakārānsvāñjagādātyantaduḥkhitā // SoKss_6,6.122 //

rājñā nūtanabhāryaikasaktenādāhamujjhitā /
tattathā kuru yenaiṣā sapatnī me nivartate // SoKss_6,6.123 //

tac chrutvā so 'bravīnmantrī devi kartuṃ na yujyate /
mādṛśānāṃ praboḥ patnyā vināśo 'tha viyojanam // SoKss_6,6.124 //

eṣa pravrājakastrīṇāṃ viṣayaḥ kuhakādiṣu /
prayogeṣv abhiyuktānāṃ saṃgatānāṃ tathāvidhaiḥ // SoKss_6,6.125 //

tā hi kaitavatāpasyaḥ praviśyaivānivāritāḥ /
gṛheṣu māyākuśalāḥ karma kiṃ kiṃ na kurvate // SoKss_6,6.126 //

ity uktā tena sā devī vinatevāha taṃ hriyā /
alaṃ tarhi mamānena garhitena satāmiti // SoKss_6,6.127 //

tadvaco hṛdi kṛtvā tu taṃ visṛjya ca mantriṇam /
kāṃcitpravrājikāṃ ceṭīmukhenānayati sma sā // SoKss_6,6.128 //

tasyāḥ śaśaṃsa cāmūlāttatsarvaṃ svamanīṣitam /
aṅgīcakāra dātuṃ ca siddhe kārye dhanaṃ mahat // SoKss_6,6.129 //

sāpyarthalobhād ārtāṃ tām ity uvāca kutāpasī /
devī kiṃ nāma vastv etad ahaṃ te 'sadhayāmy adaḥ // SoKss_6,6.130 //

nānāvidhān hi jānāmi prayogān subahūn aham /
evam āśvāsya tāṃ devīṃ sātha pravrājikā yayau // SoKss_6,6.131 //

maṭhikāṃ prāpya ca nijāṃ bhītevetthamacintayat /
aho atīva bhogāśā kaṃ nāma na viḍambayet // SoKss_6,6.132 //

yan mayā sahasā devyāḥ pratijñā purataḥ kṛtā /
vijñānaṃ cātra tādṛṅ me samyak kiṃcin na vidyate // SoKss_6,6.133 //

anyatr eva ca na vyājaṃ kartuṃ rājagṛhe kṣamam /
jñātvā jātu hi kurvīrannigrahaṃ prabhaviṣṇavaḥ // SoKss_6,6.134 //

ekas tatrābhyupāyaḥ syād yat suhṛn me 'sti nāpitaḥ /
idṛgvijñānakuśalaḥ sa cetkuryādihodyamam // SoKss_6,6.135 //

ity ālocy aiva sā tasya nāpitasyāntikaṃ yayau /
tasmai manīṣitaṃ sarvaṃ tacchaśaṃsārthasiddhidam // SoKss_6,6.136 //

tataḥ sa nāpito vṛddho dhūrtaścaivamacintayat /
upasthitamidaṃ diṣṭyā lābhasthānaṃ mamādhunā // SoKss_6,6.137 //

tanna bādhyā navā rājavadhū rakṣyā tu sā yataḥ /
divyadṛṣṭiḥ pitā tasya sarvaṃ prakhyāpayedidam // SoKss_6,6.138 //

viśliṣyaitāṃ tu nṛpaterdevīṃ saṃprati bhuñjmahe /
kurahasyasahāye hi bhṛte bhṛtyāyate prabhuḥ // SoKss_6,6.139 //

saṃśleṣya kāle rājñe ca vācyametattathā mayā /
yathā syādupajīvyo me rājā sā cārṣikanyakā // SoKss_6,6.140 //

evaṃ ca nātipāpaṃ syādbhaveddirghā ca jīvikā /
ity ālocya sa tāṃ prāha nāpitaḥ kūṭatāpasīm // SoKss_6,6.141 //

amba sarvaṃ karomyetatkiṃ tu yogabalena cet /
eṣā rājño navā bhāryā hanyate tanna yujyate // SoKss_6,6.142 //

buddhvā kadācid rājā hi sarvān asmān vināśayet /
strīhatyāpātakaṃ ca syāttatpitā ca muniḥ śapet // SoKss_6,6.143 //

tasmādbuddhibalenaiṣā rājño viśleṣyate param /
yena devī sukhaṃ tiṣṭhed arthaprāptir bhavec ca naḥ // SoKss_6,6.144 //

etac ca me kiyat kiṃ hi na buddhyā sādhayāmy aham /
prajñānaṃ māmakīnaṃ ca śrūyatāṃ varṇayāmi te // SoKss_6,6.145 //

abhūd asya pitā rājño duḥśīlo dṛḍhavarmaṇaḥ /
ahaṃ ca dāsas tasyeha rājñaḥ svocitakarmakṛt // SoKss_6,6.146 //

sa kadācid iha bhrāmyan bhāryām aikṣata māmakīm /
tasyāṃ tasya surūpāyāṃ taruṇyāṃ ca mano yayau // SoKss_6,6.147 //

nāpitastrīti cābodhi pṛṣṭvā parijanaṃ sa tām /
kiṃ nāpitaḥ karotīti praviśy aiva sa me gṛham // SoKss_6,6.148 //

upabhujy aiva tāṃ svecchaṃ madbhāryāṃ kunṛpo yayau /
ahaṃ ca tadahardaivādgṛhādāsaṃ bahiḥ kvacit // SoKss_6,6.149 //

anyedyuś ca praviṣṭena dṛṣṭā sānyādṛśī mayā /
pṛṣṭā bhāryā yathāvṛttaṃ sābhimāneva me 'bhyadhāt // SoKss_6,6.150 //

tatkrameṇaiva tāṃ bhāryām aśaktasya niṣedhane /
nityam evopabhuñjānaḥ sa mamottabdhavān nṛpaḥ // SoKss_6,6.151 //

kuto gamyamagamyaṃ vā kuśīlonmādinaḥ prabhoḥ /
vātodbhūtasya dāvāgneḥ kiṃ tṛṇaṃ kiṃ ca kānanam // SoKss_6,6.152 //

tato yāvad gatir me 'sti na kācit tannivāraṇe /
tāvatsvalpāśanakṣāmo māndyavyājamaśiśriyam // SoKss_6,6.153 //

tādṛśaś ca gato 'bhūvaṃ rājñas tasyāham antikam /
svavyāpāropasevārthaṃ niḥśvasankṛśapāṇḍuraḥ // SoKss_6,6.154 //

tatra mandamivālokya sābhiprāyaḥ sa māṃ nṛpaḥ /
papraccha re kimīdṛktvaṃ saṃjātaḥ kathyatāmiti // SoKss_6,6.155 //

nirbandhapṛṣṭas taṃ cāhaṃ vijane yācitābhayaḥ /
pratyavocaṃ nṛpaṃ deva bhāryāsti mama ḍākinī // SoKss_6,6.156 //

sā ca suptasya me 'ntrāṇi gudenākṛṣya cūṣati /
tathaiva cāntaḥ kṣipati tenāhaṃ kṣāmatāṃ gataḥ // SoKss_6,6.157 //

poṣaṇāya ca me nityaṃ bṛṃhaṇaṃ bhojanaṃ kutaḥ /
ity uktaḥ sa mayā rājā jātāśaṅko vyacintayat // SoKss_6,6.158 //

kiṃ satyaṃ ḍākinī sā syāttenāhaṃ kiṃ hṛtastathā /
kiṃsvidāharapuṣṭasya cūṣedantraṃ mamāpi sā // SoKss_6,6.159 //

tadadya tām ahaṃ yuktyā jijñāsiṣye svayaṃ niśi /
iti saṃcintya rājā me so 'trāhāramadāpayat // SoKss_6,6.160 //

tato gatvā gṛhaṃ tasyā bhāryāyāḥ saṃnidhāvaham /
aśrūṇyamuñca pṛṣṭaś ca tayā tām evam abravam // SoKss_6,6.161 //

priye na vācyaṃ kasyāpi tvayā śṛṇu vadāmi te /
asya rājño gude jātā dantā vajrāśrisaṃnibhāḥ // SoKss_6,6.162 //

tac ca bhagno 'dya jātyo 'pi kṣuro me karma kurvataḥ /
evaṃ cātra mamedānīṃ kṣurastruṭyetpade pade // SoKss_6,6.163 //

tannavaṃ navamāneṣye kuto nityam ahaṃ kṣuram /
ato rodimi naṣṭā hi jīvikeyaṃ gṛhe mama // SoKss_6,6.164 //

ity uktā sā mayā bhāryā matimādhādupaiṣyataḥ /
rātrau rājño 'sya suptasya gudadantādbhutekṣaṇe // SoKss_6,6.165 //

ā saṃsārādadṛṣṭaṃ tadasatyaṃ na tvabodhi sā /
vidadhā api vañcyante viṭavarṇanayā striyaḥ // SoKss_6,6.166 //

athaitya tāṃ ni śi svairaṃ madbhāryāmupabhujya saḥ /
rājā śramādivālīkaṃ suptavānmadvacaḥ smaran // SoKss_6,6.167 //

madbhāryāpyatha taṃ suptaṃ matvā tasya śanaiḥ śanaiḥ /
hastaṃ prasārayām āsa gude dantopalabdhaye // SoKss_6,6.168 //

gudaprāpte ca tatpāṇāvutthāya sahasaiva saḥ /
ḍākinī ḍākinīty uktvā trasto rājā tato yayau // SoKss_6,6.169 //

tataḥ prabhṛti sā tena bhītyā tyaktā nṛpeṇa me /
bhāryā gṛhītasaṃtoṣā madekāyattatāṃ gatā // SoKss_6,6.170 //

ekaṃ pūrvaṃ nṛpādbuddhyā gṛhiṇī mocitā mayā /
iti tāṃ tāpasīmuktvā nāpitaḥ so 'bravītpunaḥ // SoKss_6,6.171 //

tadetatprajñayā kāramārye yuṣmanmanīṣitam /
yathā ca kriyate mātastadidaṃ vacmi te śṛṇu // SoKss_6,6.172 //

ko 'py antaḥpuravṛddho 'tra svīkāryo yo bravītyamum /
jāyā te kadalīgarbhā ḍākinīti nṛpaṃ rahaḥ // SoKss_6,6.173 //

āraṇyakāyā nahyasyāḥ kaścitparijanaḥ svakaḥ /
sarvaḥ paro bhedasaho lobhātkurvīta kiṃ na yat // SoKss_6,6.174 //

tato 'smin rājñi sāśaṅke śravaṇān niśi yatnataḥ /
hastapādādi kadalīgarbhādhāmni nidhīyate // SoKss_6,6.175 //

tatprabhāte viloky aiva rājā satyamavetya tat /
vṛddhoktaṃ kadalīgarbhāṃ bhītastāṃ tyakṣyati svayam // SoKss_6,6.176 //

evaṃ sapatnīvirahāddevī sukhamavāpnuyāt /
tvāṃ ca sā bahu manyeta lābhaḥ kaścidbhavec ca naḥ // SoKss_6,6.177 //

ity uktā tāpasī tena nāpitena tatheti sā /
gatvā rājño mahādevyai yathāvastu nyavedayat // SoKss_6,6.178 //

devī ca tattathā cakre sā tadyuktyā nṛpo 'pi tām /
pratyakṣaṃ vīkṣya kadalīgarbhāṃ duṣṭeti tāṃ jahau // SoKss_6,6.179 //

tuṣṭayā ca tato devyā tayā guptamadāyi yat /
pravrājikā tadbubhuje sā yatheṣṭaṃ sanāpita // SoKss_6,6.180 //

tyaktā ca kadalīgarbhā sā tena dṛḍhavarmaṇā /
rājñābhiśāpasaṃtaptā niryayau rājamandirāt // SoKss_6,6.181 //

yenājagāma tenaiva prayayau piturāśramam /
pūrvoptajātasiddhārthasābhijñānena sā pathā // SoKss_6,6.182 //

tatra tām āgatāṃ dṛṣṭvā so 'kasmāttatpitā muniḥ /
tasyā duścaritāśaṅkī tasthau maṅkaṇakaḥ kṣaṇam // SoKss_6,6.183 //

praṇidānāc ca taṃ kṛtsnaṃ tadvṛttāntamavetya saḥ /
āśvāsya ca svayaṃ snehāttāmādāya yayau tataḥ // SoKss_6,6.184 //

etya tasmai yadācakyau svayaṃ prahvāya bhūbhṛte /
devyā sapatnīdoṣeṇa kṛtaṃ kapaṭanāṭakam // SoKss_6,6.185 //

tatkālaṃ svayamabhyetya rājñe tasmai sa nāpitaḥ /
yathāvṛttaṃ tadācaṣṭa punar evamuvāca ca // SoKss_6,6.186 //

itthaṃ viśleṣya kadalīgarbhā rājñī mayā prabho /
abhicāravaśādyuktyā devīṃ saṃtoṣya rakṣitā // SoKss_6,6.187 //

tac chrutvā niścayaṃ dṛṣṭvā munīndravacanasya saḥ /
jagrāha kadalīgarbhāṃ saṃjātapratyayo nṛpaḥ // SoKss_6,6.188 //

anuvrajya muniṃ taṃ ca saṃvibheje sa nāpitam /
bhakto mamāyamityarthairdhūrtairbhojyā bateśvarāḥ // SoKss_6,6.189 //

tatas tayā samaṃ tasthau kadalīgarbhay aiva saḥ /
rājā svadevīvimukho dṛḍhavarma sunirvṛtaḥ // SoKss_6,6.190 //

evaṃvidhānvidadhate subahūnsapatnyo doṣānmṛṣāpyanavamāṅgi kaliṅgasene /
tvaṃ kanyakā ca cirabhāvivivāhalagnā vāñchantyacintyagatayaś ca surā api tvām // SoKss_6,6.191 //

tatsarvataḥ sāṃpratam ātmanā tvam ātmānam ekaṃ jagadekaratnam /
vatseśvaraikārpitam atra rakṣer vairaṃ tavāyaṃ hi nijaḥ prakarṣaḥ // SoKss_6,6.192 //

ahaṃ hi neṣyāmi sakhi tvadantikaṃ sthitādhunā tvaṃ patimandire yataḥ /
sakhīpateḥ sadma na yānti satstriyaḥ sugātri bhartādya nivāritāsmi ca // SoKss_6,6.193 //

na ca guptam ihāgamaḥ kṣamo me tvadatisnehavaśāt sa divyadṛṣṭiḥ /
tadavaiti hi matpatiḥ kathaṃcit tamanujñāpya kilāgatāhamadya // SoKss_6,6.194 //

iha nāstyadhunā hi māmakīnaṃ sakhi kāryaṃ tava yāmi tadgṛhāya /
yadi māmanumaṃsyate ca bhartā tadihaiṣyāmi punarvilaṅghya lajjām // SoKss_6,6.195 //

itthaṃ sabāṣpamabhidhāya kaliṅgasenāṃ tām aśrudhautavadanāṃ manujendraputrīm /
āśvāsya cāhni vigalatyasurendraputrī somaprabhā svabhavanaṃ nabhasā jagāma // SoKss_6,6.196 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tataḥ somaprabhāṃ yātāṃ smarantī tāṃ priyāṃ sakhīm /
kaliṅgasenā saṃtyaktanijadeśasvabāndhavā // SoKss_6,7.1 //

sā vilambita vatseśapāṇigrahamahotsavā /
naredrakanyā kauśāmbyāṃ mṛgīvāsīdvanacyutā // SoKss_6,7.2 //

kaliṅgasenāvivāhavilambanavicakṣaṇān /
gaṇakān prati sāsūya iva vatseśvaro 'pi ca // SoKss_6,7.3 //

autsukyavimanāstasmin dine ceto vinodayan /
devyā vāsavadattāyā nivāsabavanaṃ yayau // SoKss_6,7.4 //

tatra sā taṃ patiṃ devī nirvikārā viśeṣataḥ /
upācarat svopacāraiḥ prāṅmantrivaraśikṣitā // SoKss_6,7.5 //

kaliṅgasenāvṛttānte khyāte 'py avikṛtā katham /
devīyamiti sa dhyātvā rājā jijñāsurāha tām // SoKss_6,7.6 //

kaccidevi tvayā jñātaṃ svayaṃvarakṛte mama /
kaliṅgasenā nāmaiṣā rājaputrī yad āgatā // SoKss_6,7.7 //

tac chrutvaivāvibhinnena mukharāgeṇa sābravīt /
jñātaṃ mayātiharṣo me lakṣmīḥ sā hy āgateha naḥ // SoKss_6,7.8 //

vaśage hi mahārāje tatprāptyā tatpitary api /
kaliṅgadatte pṛthvī te sutarāṃ vartate vaśe // SoKss_6,7.9 //

ahaṃ ca tvadvibhūtyaiva sukhitā tvatsukhena ca /
āryaputra tavaitac ca viditaṃ prāgapi sthitam // SoKss_6,7.10 //

tanna dhanyāsmi kiṃ yasyā mama bhartā tvamīdṛśaḥ /
yaṃ rājakanyā vāñchanti vāñchyamānā nṛpāntaraiḥ // SoKss_6,7.11 //

evaṃ vatseśvaraḥ prokto devyā vāsavadattayā /
yaugandharāyaṇaprattaśikṣayāntastutoṣa saḥ // SoKss_6,7.12 //

tay aiva ca sahāsevya pānaṃ tadvāsake niśi /
tasyāṃ suṣvāpa madhye ca prabuddhaḥ samacintayat // SoKss_6,7.13 //

kiṃsvinmahānubhāvetthaṃ devī māmanuvartate /
kaliṅgasenām api yatsapatnīmanumanyate // SoKss_6,7.14 //

kathaṃ vā śaknuyādetāṃ soḍhuṃ saiṣā tapasvinī /
padmāvatīvivāhe 'pi yā daivānna jahāvasṛn // SoKss_6,7.15 //

tadasyāścedaniṣṭaṃ syātsarvanāśastato bhavet /
etadālambanāḥ putraśvaśuryaśvaśurāś ca me // SoKss_6,7.16 //

padmāvatī ca rājyaṃ ca kimabhyadhikamucyate /
ataḥ kaliṅgasenaiṣā pariṇeyā kathaṃ mayā // SoKss_6,7.17 //

evamālocya vatseśo niśānte nirgatas tataḥ /
aparāhṇe yayau devyāḥ padmāvatyāḥ sa mandiram // SoKss_6,7.18 //

sāpyenam āgataṃ dattaśikṣā vāsavadattayā /
tathaivopācarattadvatpṛṣṭāvocattathaiva ca // SoKss_6,7.19 //

tato 'nyedyustayordevyorekaṃ cittaṃ vacaś ca tat /
yaugandharāyaṇāyāsau śaśaṃsa vimṛśannṛpaḥ // SoKss_6,7.20 //

so 'pi taṃ vīkṣya rājānaṃ vicārapatitaṃ śanaiḥ /
kālavedī jagādaivaṃ mantrī yaugandharāyaṇaḥ // SoKss_6,7.21 //

jāne 'haṃ naitadetāvadabhiprāyo 'tra dāruṇaḥ /
devībhyāṃ jīvitatyāgadārḍhyāduktaṃ hi tattathā // SoKss_6,7.22 //

anyāsakte gate ca dyāṃ striyo maraṇaniścitāḥ /
bhavantyadainyagambhīrāḥ sādhvyaḥ sarvatra niḥspṛhāḥ // SoKss_6,7.23 //

asahyaṃ hi puraṃdhrīṇāṃ premṇo gāḍhasya khaṇḍanam /
tathā ca rājaṃs tatraitāṃ śrutasainakathāṃ śṛṇu // SoKss_6,7.24 //

abhūd dakṣiṇabhūmau prāggokarṇākhye pure nṛpaḥ /
śrutasena iti khyātaḥ kulabhūṣāśrutānvitaḥ // SoKss_6,7.25 //

tasya caikābhavac cintā rājñaḥ saṃpūrṇasaṃpadaḥ /
ātmānurūpāṃ bhāryāṃ yat sa na tāvad avāptavān // SoKss_6,7.26 //

ekadā ca nṛpaḥ kurvaścintāṃ tāṃ tatkathāntare /
agniśarmābhidhānena jagade so 'grajanmanā // SoKss_6,7.27 //

āścarye dve mayā dṛṣṭe te rājanvarṇaye śṛṇu /
tīrthayātrāgataḥ pañcatīrthīṃ tām ahamāptavān // SoKss_6,7.28 //

yasyāmapsarasaḥ pañca grāhatvamṛṣiśāpataḥ /
prāptāḥ satīrudaharattirthayātrāgato 'rjunaḥ // SoKss_6,7.29 //

tatra tīrthavare snātvā pañcarātropavāsinām /
nārāyaṇānucaratādāyini snāyināṃ nṛṇām // SoKss_6,7.30 //

yāvadvrajāmi tāvac ca lāṅgalollikhitāvanim /
gāyantaṃ kaṃcidadrākṣaṃ kārṣikaṃ kṣetramadhyagam // SoKss_6,7.31 //

sa pṛṣṭaḥ kārṣiko mārgaṃ mārgāyātena kenacit /
pravrājakena sadvākyaṃ nāśṛṇodgītatatparaḥ // SoKss_6,7.32 //

tataḥ sa tasmai cukrodha parivrāḍ vidhuraṃ bruvan /
so 'pi gītaṃ vimucyātha kārṣikas tam abhāṣata // SoKss_6,7.33 //

aho pravrājako 'si tvaṃ dharmasyāśaṃ na vetsyasi /
mūrkheṇāpi mayā jñātaṃ sāraṃ dharmasya yatpunaḥ // SoKss_6,7.34 //

tac chrutvā kiṃ tvayā jñātam iti tena ca kautukāt /
pravrājakena pṛṣṭaḥ san kārṣikaḥ sa jagāda tam // SoKss_6,7.35 //

ihopaviśa pracchāye śṛṇu yāvad vadāmi te /
asmin pradeśe vidyante brāhmaṇā bhrātaras trayaḥ // SoKss_6,7.36 //

brahmadattaḥ somadatto viśvadattaś ca puṇyakṛt /
teṣāṃ jyeṣṭhau dāravantau kaniṣṭhastvaparigrahaḥ // SoKss_6,7.37 //

sa tayor jyeṣṭhayor ājñāṃ kurvan karmakaro yathā /
mayā sahāsīd akrudhyann ahaṃ teṣāṃ hi kārṣikaḥ // SoKss_6,7.38 //

tau ca jyeṣṭhāvabudhyetāṃ mṛduṃ taṃ buddhivarjitam /
sādhumatyaktasanmārgamṛjumāyāsavarjitam // SoKss_6,7.39 //

ekadā bhrātṛjāyābhyāṃ sakāmābhyāṃ raho 'rthitaḥ /
kaniṣṭho viśvadatto 'tha mātṛvatte nirākarot // SoKss_6,7.40 //

tatas te nijayorbhartrorubhe gatvā mṛṣocatuḥ /
vāñchatyāvāṃ rahasyeṣa kanīyānyuvayoriti // SoKss_6,7.41 //

tena taṃ prati tau jyeṣṭhau sāntaḥkopau babhūvatuḥ /
sadasadvā na vidatuḥ kustrīvacanamohitau // SoKss_6,7.42 //

athaitau bhrātarau jātu viśvadattaṃ tamūcatuḥ /
gaccha tvaṃ kṣetramadhyasthaṃ valmīkaṃ taṃ samīkuru // SoKss_6,7.43 //

tathety āgatya valmīkaṃ kuddālenākhanatsa tam /
mā m aivaṃ kṛṣṇasarpo 'tra vasatītyudito mayā // SoKss_6,7.44 //

tac chrutvāpi sa valmīkam akhanad yad bhavatv iti /
pāpaiṣiṇor apy ādeśaṃ jyeṣṭhabhrātror alaṅghayan // SoKss_6,7.45 //

khanyamānāt tataḥ prāpa kalaśaṃ hemapūritam /
na kṛṣṇasarpaṃ dharmo hi sāṃnidhyaṃ kurute satām // SoKss_6,7.46 //

taṃ ca nītvā sa kalaśaṃ bhrātṛbhyāṃ sarvamarpayat /
nivāryamāṇo 'pi mayā jyeṣṭhābhyāṃ dṛḍhabhaktitaḥ // SoKss_6,7.47 //

tau punastata evāṃśaṃ dattvā prerya ca ghātakān /
tasyācchedayatāṃ pāṇipādaṃ dhanajihīrṣayā // SoKss_6,7.48 //

tathāpi na sa cukrodha nirmanyurbhrātarau prati /
tena satyena tasyātra hastapādamajāyata // SoKss_6,7.49 //

tadāprabhṛti tad dṛṣṭvā tyaktaḥ krodho 'khilo mayā /
tvayā tu tāpasenāpi krodho 'dyāpi na mucyate // SoKss_6,7.50 //

akrodhena jitaḥ svargaḥ paśyaitadadhunaiva bhoḥ /
ity uktvaiva tanuṃ tyaktvā kārṣikaḥ sa divaṃ gataḥ // SoKss_6,7.51 //

ity āścaryaṃ mayā dṛṣṭaṃ dvitīyaṃ śṛṇu bhūpate /
ity uktvā śrutasenaṃ sa nṛpaṃ vipro 'bravītpunaḥ // SoKss_6,7.52 //

tato 'pi tīrthayātrārthaṃ paryaṭannambudhestaṭe /
ahaṃ vasantasenasya rājño rāṣṭramavāptavān // SoKss_6,7.53 //

tatra bhoktuṃ praviṣṭaṃ māṃ rājasattre 'bruvan dvijāḥ /
brahman pathāmunā mā gāḥ sthitā hy atra nṛpātmajā // SoKss_6,7.54 //

vidyuddyotābhidhānā tāṃ paśyedapi muniryadi /
sa kāmaśaranirbhinnaḥ prāpyonmādaṃ na jīvati // SoKss_6,7.55 //

tato 'haṃ pratyavocaṃ tānnaitaccitraṃ sadā hy aham /
paśyāmyaparakandarpaṃ śrutasenamahīpatim // SoKss_6,7.56 //

yātrādau nirgate yasmin rakṣibhir dṛṣṭigocarāt /
utsāryante satīvṛttabhaṅgabhītyā kulāṅganāḥ // SoKss_6,7.57 //

ity uktavantaṃ vijñāya bhāvatkaṃ bhojanāya mām /
nṛpāntikaṃ nītavantau sattrādhipapurohitau // SoKss_6,7.58 //

tatra sā rājatanayā vidyudyotā mayekṣitā /
kāmasyeva jaganmohamantravidyā śarīriṇī // SoKss_6,7.59 //

cirāttaddarśanakṣobhaṃ niyamyāhamacintayam /
asmatprabhoś ced bhāryeyaṃ bhaved rājyaṃ sa vismaret // SoKss_6,7.60 //

tathāpi kathanīyo 'yamudantaḥ svāmine mayā /
unmādinīdevasenavṛttānto hy anyathā bhavet // SoKss_6,7.61 //

devasenasya nṛpateḥ purā rāṣṭre vaṇiksutā /
unmādinītyabhūtkanyā jagadunmādakāriṇī // SoKss_6,7.62 //

āveditāpi sā pitrā na tenāttā mahībhṛtā /
vipraiḥ kulakṣaṇety uktā tasya vyasanarakṣibhiḥ // SoKss_6,7.63 //

pariṇītā tadīyena mantrimukhyena sā tataḥ /
vātāyanāgrād ātmānaṃ rājñe 'smai jātv adarśayat // SoKss_6,7.64 //

tayā bhujaṃgyā rājendro durāddṛṣṭiviṣāhataḥ /
muhurmumūrccha na ratiṃ lebhe nāhāramāharat // SoKss_6,7.65 //

prārthito 'pi a tadbhartṛpramukhaiḥ so 'tha mantribhiḥ /
dhārmikastāṃ na jagrāha tatsaktaś ca jahāvasūn // SoKss_6,7.66 //

tadīdṛśe pramāde 'tra vṛtte drohaḥ kṛto bhavet /
ity ālocya mayoktaṃ te citrametya tato 'dya tat // SoKss_6,7.67 //

śrutvaitatsa dvijāttasmānmadanājñānibhaṃ vacaḥ /
vidyuddyotāhṛtamanāḥ śrutasenanṛpo 'bhavat // SoKss_6,7.68 //

tatkṣaṇaṃ ca visṛjy aiva tatra vipraṃ tam eva saḥ /
tathākarodyathānīya śīghraṃ tāṃ pariṇītavān // SoKss_6,7.69 //

tataḥ sā nṛpates tasya vidyuddyotā nṛpātmajā /
śarīrāvyatiriktāsīdbhāskarasya prabhā yathā // SoKss_6,7.70 //

atha svayaṃvarāyāgāt taṃ nṛpaṃ rūpagarvitā /
kanyakā mātṛdattākhyā mahādhanavaṇiksutā // SoKss_6,7.71 //

adharmabhītyā jagrāha sa rājā tāṃ vaṇiksutām /
vidyuddyotātha tad buddhvā hṛtsphoṭena vyapadyata // SoKss_6,7.72 //

rājāpy āgata tāṃ kāntāṃ paśyann eva tathā gatām /
aṅke kṛtvā sa vilapan sadyaḥ prāṇair vyayujyata // SoKss_6,7.73 //

tato vaṇiksutā vahniṃ mātṛdattā viveśa sā /
itthaṃ praṇaṣṭaṃ sarvaṃ tad api rāṣṭraṃ sarājakam // SoKss_6,7.74 //

ato rājan prakṛṣṭasya bhaṅgaḥ premṇaḥ suduḥsahaḥ /
viśeṣeṇa manasvinyā devyā vāsavadattayā // SoKss_6,7.75 //

tasmātkaliṅgaseṇaiṣā pariṇītā yadi tvayā /
devī vāsavadattā tatprāṇāñjahyānna saṃśayaḥ // SoKss_6,7.76 //

devī padmāvatī tadvattayorekaṃ hi jīvitam /
naravāhanadattaś ca putraste syātkathaṃ tataḥ // SoKss_6,7.77 //

tañca devasya hṛdayaṃ soḍhuṃ jāne na śaknuyāt /
evam ekapade sarvamidaṃ naśyenmahīpate // SoKss_6,7.78 //

devyoryaccoktigāmbhīryaṃ tadeva kathayatyalam /
hṛdayaṃ jīvitatyāgagāḍhaniścitaniḥspṛham // SoKss_6,7.79 //

tatsvārtho rakṣaṇīyaste tiryañco 'pi hi jānate /
svarakṣāṃ kiṃ punardeva buddhimanto bhavādṛśāḥ // SoKss_6,7.80 //

iti mantrivarāc chrutvā svairaṃ yaugandharāyaṇāt /
samyagvivekapadavīṃ prāpya vatseśvaro 'bravīt // SoKss_6,7.81 //

evametanna saṃdeho naśyetsarvamidaṃ mama /
tasmātkaliṅgasenāyāḥ ko 'rthaḥ pariṇayena me // SoKss_6,7.82 //

ukto lagnaś ca dūre yat tad yuktaṃ gaṇakaiḥ kṛtam /
svayaṃvarāgatātyāgād adharmo vā kiyān bhavet // SoKss_6,7.83 //

ity ukto vatsarājena hṛṣṭo yaugandharāyaṇaḥ /
cintayām āsa kāryaṃ naḥ siddhaprāyaṃ yathepsitam // SoKss_6,7.84 //

upāyarasasaṃsiktā deśakālopabṛṃhitā /
seyaṃ nītimahāvallīṃ kiṃ nāma na phaletphalam // SoKss_6,7.85 //

iti saṃcintya sa dhyāyandeśakālau praṇamya tam /
rājānaṃ prayayau mantrī gṛhaṃ yaugandharāyaṇaḥ // SoKss_6,7.86 //

rājāpi racitātithyagūḍhakārāmupetya saḥ /
devīṃ vāsavadattāṃ tāṃ sāntvayannevam abravīt // SoKss_6,7.87 //

kimarthaṃ vacmi jānāsi tvam eva hariṇākṣi yat /
vāri vāriruhasyeva tvatprema mama jīvitam // SoKss_6,7.88 //

nāmāpi hi kimanyasyā grahītumahamutsahe /
kaliṅgasenā tu haṭhādupāyātā gṛhaṃ mama // SoKss_6,7.89 //

prasiddhaṃ cātra yadrambhā tapaḥsthena nirākṛtā /
pārthena ṣaṇḍhatāśāpaṃ dadau tasyai haṭhāgatā // SoKss_6,7.90 //

sa śāpastiṣṭhatā tena varṣaṃ vairāṭaveśmani /
strīveṣeṇa mahāścaryarūpeṇāpyativāhitaḥ // SoKss_6,7.91 //

ataḥ kaliṅgasenaiṣā niṣiddhā na tadā mayā /
vinā tvadicchayāhaṃ tu na kiṃcidvaktumutsahe // SoKss_6,7.92 //

ity āśvāsyopalabhyātha hṛdayeneva rāgiṇā /
mukhārpitena madyena satyaṃ krūraṃ tadāśayam // SoKss_6,7.93 //

tay aiva saha rātriṃ tāṃ rājñā vāsavadattayā /
mantrimukhyamatiprauḍhituṣṭo vatseśvaro 'vasat // SoKss_6,7.94 //

atrāntare ca yaṃ pūrvaṃ divārātrau prayuktavān /
kaliṅgasenāvṛttāntajñaptyai yaugandharāyaṇaḥ // SoKss_6,7.95 //

sa brahmarākṣaso 'bhyetya suhṛdyogeśvarābhidhaḥ /
tasyām eva niśi svairaṃ taṃ mantrivaramabhyadhāt // SoKss_6,7.96 //

kaliṅgasenāsadane sthito 'smy antarbahiḥ sadā /
divyānāṃ mānuṣāṇāṃ vā paśyāmi na tathāgamam // SoKss_6,7.97 //

adyāvyakto mayā śabdaḥ śruto 'kasmānnabhastale /
pracchannenātra harmyāgrasaṃnikarṣe niśāmukhe // SoKss_6,7.98 //

prabhāvaṃ tasya vijñātuṃ prayuktāpi tato mama /
vidyā na prābhavattena vimṛśyāhamacintayam // SoKss_6,7.99 //

ayaṃ divyaprabhāvasya śabdaḥ kasyāpi niścitam /
kaliṅgasenālāvaṇyalubdhasya bhramato 'mbare // SoKss_6,7.100 //

yena na kramate vidyā tadvīkṣe kiṃcidantaram /
na duṣprāpaṃ paracchidraṃ jāgradbhirnipuṇairyataḥ // SoKss_6,7.101 //

divyānāṃ vāñchitaiṣeti proktaṃ mantrivareṇa ca /
somaprabhā sakhī cāsyā vadantyetan mayā śrutā // SoKss_6,7.102 //

iti niścitya tat tubhyam ihāhaṃ vaktum āgataḥ /
idaṃ prasaṅgāt pṛcchāmi tan me tāvat tvayocyatām // SoKss_6,7.103 //

tiryañco 'pi hi rakṣanti svātmānam iti yat tvayā /
ukto rajā tad aśrauṣaṃ yogād aham alakṣitaḥ // SoKss_6,7.104 //

nidarśanaṃ ced atrāsti tan me kathaya sanmate /
iti yogeśvareṇoktaḥ smāha yaugandharāyaṇaḥ // SoKss_6,7.105 //

asti mittraṃ tathā cātra kathāmākhyāmi te śṛṇu /
vidiśānagarībāhye nyagrodho 'bhūtpurā mahān // SoKss_6,7.106 //

catvāraḥ prāṇinas tatra vasanti sma mahātarau /
nakulolūkamārjāramūṣakāḥ pṛthagālayāḥ // SoKss_6,7.107 //

bhinne bhinne bile mūla āstāṃ nakulamūṣakau /
mārjāro madhyabhāgasthe tarormahati koṭare // SoKss_6,7.108 //

ulūkastu śirobhāge 'nanyalabhye latālaye /
mūṣako 'tra tribhirvadhyo mārjāreṇa trayo 'pare // SoKss_6,7.109 //

annāya mārjārabhayānmūṣako nakulastathā /
svabhāvenāpyulūkaś ca paribhremurniśi trayaḥ // SoKss_6,7.110 //

mārjāraś ca divārātrau nirbhayaḥ prabhramaty asau /
tatrāsanne yavakṣetre sadā muṣakalipsayā // SoKss_6,7.111 //

ye 'nye 'pi yuktyā jagmustatsvakāle 'nnābhivāñchayā /
ekadā lubdhakas tatra caṇḍālaḥ kaścidāyayau // SoKss_6,7.112 //

sa mārjārapadaśreṇiṃ dṛṣṭvā tatkṣetragāminīm /
tadvadhāyābhitaḥ kṣetraṃ pāśāndattvā tato yayau // SoKss_6,7.113 //

tatra rātrau ca mārjāraḥ sa mūṣakajighāṃsayā /
etya praviṣṭas tatpāśaiḥ kṣetre tasminn abadhyata // SoKss_6,7.114 //

mūṣako 'pi tato 'nnārthī sa tatra nibhṛtāgataḥ /
baddhaṃ taṃ vīkṣya mārjāraṃ jaharṣa ca nanarta ca // SoKss_6,7.115 //

yāvadviśati tatkṣetraṃ dūrādekena vartmanā /
tatra tau tāvadāyātābulūkanakulāvapi // SoKss_6,7.116 //

dṛṣṭamārjārabandhau ca mūṣakaṃ labdhumaicchatām /
mūṣako 'pi ca tad dṛṣṭvā dūrādvigno vyacintayat // SoKss_6,7.117 //

nakulolūkabhayadaṃ mārjāraṃ saṃśraye yadi /
baddho 'py ekaprahāreṇa śatru rmām eṣa mārayet // SoKss_6,7.118 //

mārjārāddūragaṃ hanyādulūko nakulaś ca mām /
tacchatrusaṃkaṭagataḥ kva gacchāmi karomi kim // SoKss_6,7.119 //

hanta mārjāram eveha śrayāmy āpadgato hy ayam /
ātmatrāṇāya māṃ rakṣetpāśacchedopayoginam // SoKss_6,7.120 //

ity ālocya śanairgatvā mārjāraṃ mūṣako 'bravīt /
baddhe tvayyatiduḥkhaṃ me tatte pāśaṃ chinadbhyaham // SoKss_6,7.121 //

ṛjūnāṃ jāyate snehaḥ sahavāsādripuṣvapi /
kiṃ tu me nāsti viśvāsastava cittamajānataḥ // SoKss_6,7.122 //

tac chrutvovāca mārjāro bhadra viśvasyatāṃ tvayā /
adya prabhṛti me mittraṃ bhavān prāṇapradāyakaḥ // SoKss_6,7.123 //

iti śrutvaiva mārjārāttasyotsaṅgaṃ sa śiśriye /
tad dṛṣṭvā nakulolūkau nirāśau yayatus tataḥ // SoKss_6,7.124 //

tato jagāda mārjāro mūṣakaṃ pāśapīḍitaḥ /
gataprāyā niśā mittra tatpāśāṃśchindhi me drutam // SoKss_6,7.125 //

mūṣako 'pi śanaiśchindallubdhakāgamanonmukhaḥ /
mṛṣā kaṭakaṭāyadbhir daśanair akaroc ciram // SoKss_6,7.126 //

kṣaṇādrātrau prabhātāyāṃ lubdhake nikaṭāgate /
mārjāre 'rthayamāne drākpāśāṃściccheda mūṣakaḥ // SoKss_6,7.127 //

chinnapāśe 'tha mārjāre lubdhakatrāsavidrute /
mūṣako mṛtyumuktaḥ san palāyya prāviśad bilam // SoKss_6,7.128 //

nāśvasatpunarāhūto mārjāreṇa jagāda ca /
kālayuktyā hy arirmittraṃ jāyate na ca sarvadā // SoKss_6,7.129 //

evaṃ bahubhyaḥ śatrubhyaḥ prajñayātmābhirakṣitaḥ /
mūṣakena tiraścāpi kiṃ punarmānuṣeṣu yat // SoKss_6,7.130 //

etaduktastadā rājā mayā yattattvayā śrutam /
buddhyā kāryaṃ nijaṃ rakṣeddevi saṃrakṣaṇād iti // SoKss_6,7.131 //

buddhirnāma ca sarvatra mukhyaṃ mittraṃ na pauruṣam /
yogeśvara tathā caitām atrāpi tvaṃ kathāṃ śṛṇu // SoKss_6,7.132 //

śrāvastītyasti nagarī tasyāṃ pūrvaṃ prasenajit /
rājābhūttatra cābhyāgāt ko 'py apūrvo dvijaḥ puri // SoKss_6,7.133 //

so śūdrānnabhugekena vaṇijā guṇavāniti /
brāhmaṇasya gṛhe tatra kasyacitsthāpito dvijaḥ // SoKss_6,7.134 //

tatraiva tena śuṣkānnadakṣiṇādibhiranvaham /
āpūryata tato 'nyaiśca śanairbuddhvā vaṇigvaraiḥ // SoKss_6,7.135 //

tenāsau hemadīnārasahasraṃ kṛpaṇaḥ kramāt /
saṃcitya gatvāraṇye tan nihatya kṣiptavān bhuvi // SoKss_6,7.136 //

ekākī pratyahaṃ gatvā tac ca sthānamavaikṣata /
ekadā hemaśūnyaṃ tatkhātaṃ vyāttaṃ ca dṛṣṭavān // SoKss_6,7.137 //

śūnyaṃ tatkhātakaṃ tasya paśyato hatacetasaḥ /
na paraṃ hṛdi saṃkrāntā citraṃ dikṣv api śūnyatā // SoKss_6,7.138 //

athopāgāc ca vilapaṃstaṃ vipraṃ yadgṛhe sthitaḥ /
pṛṣṭastaṃ ca svavṛttāntaṃ tasmai sarvaṃ nyavedayat // SoKss_6,7.139 //

gatvā tīrthamabhuñjānaḥ prāṇāṃstyaktumiyeṣa ca /
buddhvā ca so 'nnadātāsya vaṇiganyaiḥ sahāyayau // SoKss_6,7.140 //

sa taṃ jagāda kiṃ brahmanvittahetormumūrṣasi /
akālameghavadvittamakasmād eti yāti ca // SoKss_6,7.141 //

ity ādyukto 'pi tenāsau na jahau maraṇagraham /
prāṇebhyo 'py arthamātrā hi kṛpaṇasya garīyasī // SoKss_6,7.142 //

tataś ca mṛtaye tīrthaṃ gacchato 'sya dvijanmanaḥ /
svayaṃ prasenajidrājā tad buddhvāntikamāyayau // SoKss_6,7.143 //

papraccha cainaṃ kiṃ kiṃcid asti tatropalakṣaṇam /
yatra bhūmau nikhātāste dīnārā brāhmaṇa tvayā // SoKss_6,7.144 //

tac chrutva sa dvijo 'vādīdasti kṣudro 'tra pādapaḥ /
aṭavyāṃ deva tanmūle nikhātaṃ tanmayā dhanam // SoKss_6,7.145 //

ity ākarṇyābravīdrājā dāsyāmyanviṣya tattava /
dhanaṃ svakoṣādathavā mā tyākṣīrjīvitaṃ dvija // SoKss_6,7.146 //

ity uktvā maraṇodyogānnivārya vinidhāya ca /
dvijaṃ taṃ vaṇijo haste sa rājābhyantaraṃ gataḥ // SoKss_6,7.147 //

tatrādiśya pratīhāraṃ śirortivyapadeśataḥ /
vaidyānānāyayatsarvāndattvā paṭahaghoṣaṇām // SoKss_6,7.148 //

āturāste kiyanto 'tra kasyādāḥ kiṃ tvamauṣadham /
ity upānīya papraccha tānekaikaṃ viviktagaḥ // SoKss_6,7.149 //

te 'pi tasmai tadaikaikaḥ sarvamūcurmahīpateḥ /
eko 'tha vaidyas tanmadhyāt kramapṛṣṭo 'bravīd idam // SoKss_6,7.150 //

vaṇijo mātṛdattasya deva nāgabalā mayā /
asvasthasyopadiṣṭādya dvitīyaṃ dinamoṣadhiḥ // SoKss_6,7.151 //

tac chrutvā sa tamāhūya rājā vaṇijamabhyadhāt /
nanu nāgabalā kena tavānītocyatāmiti // SoKss_6,7.152 //

deva karmakareṇeti tenokte vaṇijā tadā /
kṣipramānāyya taṃ rājā sa karmakaram abravīt // SoKss_6,7.153 //

tvayā nāgabalāhetoḥ khanatā śākhinastalam /
dīnārajātaṃ yallabdhaṃ brahmasvaṃ tatsamarpaya // SoKss_6,7.154 //

ity ukto bhūbhṛtā bhītaḥ pratipady aiva tatkṣaṇam /
sa tānānīya dīnārāṃs tatra karmakaro jahau // SoKss_6,7.155 //

rājāpy upoṣitāyāsmai dvijāyāhūya tān dadau /
dīnārān hāritaprāptān prāṇān iva bahiś carān // SoKss_6,7.156 //

evaṃ sa labdhavān buddhyā nītaṃ mūlatalāttaroḥ /
dvijārthaṃ bhūpatir jānann oṣadhiṃ tāṃ tadudbhavām // SoKss_6,7.157 //

tadevaṃ sarvadā buddheḥ prādhānyaṃ jitapauruṣam /
īdṛśeṣu ca kāryeṣu kiṃ vidadhyātparākramaḥ // SoKss_6,7.158 //

tadyogeśvara kurvīthāstvam api prajñayā tathā /
yathā kaliṅgasenāyā doṣo jñāyata kaścana // SoKss_6,7.159 //

asti caitadyathā tasyāṃ lubhyantīha surāsurāḥ /
tathā ca divi kasyāpi niśi śabdaḥ śrutastvayā // SoKss_6,7.160 //

labdhe 'tha doṣe tasyāś ca bhavedakuśalaṃ na naḥ /
nopayaccheta tāṃ rājā na cādharmaḥ kṛto bhavet // SoKss_6,7.161 //

ity udāradhiyaḥ śrutvā sarvaṃ yaugandharāyaṇāt /
yogeśvarastaṃ saṃtuṣya jagāda brahmarākṣasaḥ // SoKss_6,7.162 //

kastvayā sadṛśo nītāvanyo devādbṛhaspateḥ /
ayaṃ tvamṛtaseko 'sya tvanmantro rājyaśākhinaḥ // SoKss_6,7.163 //

so 'haṃ kaliṅgasenāyā jijñāsiṣye gatiṃ sadā /
buddhyā śaktyāpi cety uktvā tato yogeśvaro yayau // SoKss_6,7.164 //

tatkālaṃ sā ca harmyādau paryaṭantaṃ svaharmyagā /
kaliṅgasenā vatseśaṃ dṛṣṭvā dṛṣṭvā sma tāmyati // SoKss_6,7.165 //

tanmanāḥ smarasaṃtaptā mṛṇālāṅgadahāriṇī /
sā śrīkhaṇḍāṅgarāgā ca na lebhe nirvṛtiṃ kvacit // SoKss_6,7.166 //

atrāntare sa tāṃ pūrvaṃ dṛṣṭvā vidyādharādhipaḥ /
tasthau madanavegākhyo gāḍhānaṅgaśarārditaḥ // SoKss_6,7.167 //

tatprāptaye tapaḥ kṛtvā vare labdhe 'pi śaṃkarāt /
sānyāsaktānyadeśasthā sukhaprāpyāsya nābhavat // SoKss_6,7.168 //

yatastenāntaraṃ labdhumasau vidyādhareśvaraḥ /
rajanīṣu divi bhrāmyannāsīttanmandiropari // SoKss_6,7.169 //

saṃsmṛtya tu tamādeśaṃ tapastuṣṭasya dhūrjaṭeḥ /
ekasyāṃ niśi vatseśarūpaṃ cakre svavidyayā // SoKss_6,7.170 //

tadrūpaś ca viveśāsya mandiraṃ dvāḥsthavanditaḥ /
kālakṣepākṣamo guptaṃ mantriṇāṃ sa ivāgataḥ // SoKss_6,7.171 //

kaliṅgasenāpy uttasthau taṃ dṛṣṭvotkampaviklavā /
na so 'yamiti sā rāvair vāryamāṇeva bhūṣaṇaiḥ // SoKss_6,7.172 //

tato vatseśarūpeṇa kramādviśvāsya tena sā /
bhāryā madanavegena gāndharvavidhinā kṛtā // SoKss_6,7.173 //

tatkālaṃ ca praviṣṭastad dṛṣṭvā yogādalakṣitaḥ /
yogeśvaro viṣaṇṇo 'bhūd vatseśālokanabhramāt // SoKss_6,7.174 //

yaugandharāyaṇāyaitadgatvoktvā tannideśataḥ /
yuktyā vāsavadattāyā vatseśaṃ vīkṣya pārśvagam // SoKss_6,7.175 //

hṛṣṭo mantrivaroktyaiva rūpaṃ suptasya veditum /
kaliṅgasenāpracchannakāminaḥ so 'gamatpunaḥ // SoKss_6,7.176 //

gatvā kaliṅgasenāyāḥ suptāyāḥ śayanīyake /
suptaṃ madanavegaṃ taṃ svarūpe sthitamaikṣata // SoKss_6,7.177 //

chatradhvajāṅkanirdhūlipādābjaṃ divyamānuṣam /
svāpāntarhitatadvidyāvītarūpavivartanam // SoKss_6,7.178 //

tatra gatvā yathādṛṣṭaṃ niveśa paritoṣavān /
yogeśvaro jagādāsau hṛṣṭo yaugandharāyaṇam // SoKss_6,7.179 //

na vetti mādṛśaḥ kiṃcidvetsi tvaṃ nīticakṣuṣā /
tava mantreṇa duḥsādhyaṃ siddhaṃ kāryamidaṃ prabhoḥ // SoKss_6,7.180 //

kiṃ vā vyoma vinārkeṇa kiṃ toyena vinā saraḥ /
kiṃ mantreṇa vinā rājyaṃ kiṃ satyena vinā vacaḥ // SoKss_6,7.181 //

ity uktavantam āmantrya prīto yogeśvaraṃ tataḥ /
prātar vatseśvaraṃ draṣṭumāgādyaugandharāyaṇaḥ // SoKss_6,7.182 //

tamupetya yathāvac ca kathāprastāvato 'bravīt /
nṛpaṃ kaliṅgasenārthe pṛṣṭakāryaviniścayam // SoKss_6,7.183 //

svacchandāsau na te rājan pāṇisparśam ihārhati /
eṣā hi svecchayā draṣṭuṃ prasenajitam āgatā // SoKss_6,7.184 //

viraktā vīkṣya taṃ vṛddhaṃ tvāṃ prāptā rūpalobhataḥ /
tadanyapuruṣāsaṅgam api svecchaṃ karoty asau // SoKss_6,7.185 //

tac chrutvā kulakanyeyaṃ katham evaṃ samācaret /
śaktiḥ kasya praveṣṭuṃ vā madīyāntaḥpurāntare // SoKss_6,7.186 //

iti rājñodite 'vādīddhīmānyaugandharāyaṇaḥ /
ady aiva darśayāmyetatpratyakṣaṃ niśi deva te // SoKss_6,7.187 //

divyās tām abhivāñchanti siddhādyā mānuṣo 'tra kaḥ /
divyānāṃ ca gatī roddhuṃ rājan keneha śakyate // SoKss_6,7.188 //

tadehi sākṣāt paśyeti vādinā tena mantriṇā /
saha gantuṃ matiṃ cakre tatra rātrau sa bhūpatiḥ // SoKss_6,7.189 //

padmāvatyā ṛte rājñyā na vivāhyapareti yat /
proktaṃ devi pratijñātaṃ mayā nirvyūḍham adya tat // SoKss_6,7.190 //

ity athābhyetya tāṃ devīm uktvā yaugandharāyaṇaḥ /
kaliṅgasenāvṛttāntaṃ taṃ tasyai sarvam uktavān // SoKss_6,7.191 //

tvadīyaśikṣānuṣṭhānaphalam etan mameti sā /
devī vāsavadattāpi praṇatābhinananda tam // SoKss_6,7.192 //

tato niśīthe saṃsupte jane vatseśvaro yayau /
gṛhaṃ kaliṅgasenāyāḥ sa ca yaugandharāyaṇaḥ // SoKss_6,7.193 //

adṛṣṭaś ca praviṣṭo 'tra tasyā nidrājuṣo 'ntike /
suptaṃ madanavegaṃ taṃ svarūpasthaṃ dadarśa saḥ // SoKss_6,7.194 //

hantumicchati yāvac ca sa taṃ sāhasikaṃ nṛpaḥ /
tāvatsa vidyayā vidyādharo 'bhūtpratibodhitaḥ // SoKss_6,7.195 //

prabuddhaś ca sa nirgatya jhagityudapatannabhaḥ /
kṣaṇātkaliṅgasenāpi sā prabuddhābhavat tataḥ // SoKss_6,7.196 //

śūnyaṃ śayanamālokya jagāda ca kathaṃ hi mām /
pūrvaṃ prabudhya vatseśaḥ suptāṃ muktvaiva gacchati // SoKss_6,7.197 //

tadākarṇya sa vatseśamāha yaugandharāyaṇaḥ /
eṣā vidhvaṃsitānena śṛṇu tvadrūpadhāriṇā // SoKss_6,7.198 //

saiṣa yogabalājjñātvā sākṣātte darśito mayā /
kiṃ tu divyaprabhāvatvādasau hantuṃ na śakyate // SoKss_6,7.199 //

ity uktvā sa ca rājā ca saha tāmupajagmatuḥ /
kaliṅgasenā sāpyetau dṛṣṭvā tasthau kṛtādarā // SoKss_6,7.200 //

adhunaiva kva gatvā tvaṃ rājan prāptaḥ samantrikaḥ /
iti bruvāṇām avadattāṃ sa yaugandharāyaṇaḥ // SoKss_6,7.201 //

kaliṅgasene kenāpi māyā vatseśarūpiṇā /
saṃmohya pariṇītāsi na tvaṃ matsvamināmunā // SoKss_6,7.202 //

tac chrutvā sātisaṃbhrāntā viddheva hṛdi pattriṇā /
kaliṅgasenā vatseśaṃ jagādodaśrulocanā // SoKss_6,7.203 //

gāndharvavidhināhaṃ te pariṇītāpi vismṛtā /
kiṃsvidrājanyathā pūrvaṃ duṣyantasya śakuntalā // SoKss_6,7.204 //

ity uktaḥ sa tayā rājā tāmuvācānatānanaḥ /
satyaṃ na pariṇītāsi mayādyaivāgato hy aham // SoKss_6,7.205 //

ity uktavantaṃ vatseśaṃ mantrī yaugandharāyaṇaḥ /
ehīty uktvā tataḥ svairamanaiṣīdrājamandiram // SoKss_6,7.206 //

tataḥ samantrike rājñi gate sātra videśagā /
mṛgīva yūthavibhraṣṭā parityaktasvabāndhavā // SoKss_6,7.207 //

saṃbhogavidalatpatramukhābjā gajapīḍitā /
padminīva parikṣiptakabarībhramarāvaliḥ // SoKss_6,7.208 //

vinaṣṭakanyakābhāvā nirupāyakramā satī /
kaliṅgasenā gaganaṃ vīkṣamāṇedam abravīt // SoKss_6,7.209 //

vatseśarūpiṇā yena pariṇītāsmi kenacit /
prakāśaḥ so 'stu kaumāraḥ sa eva hi patir mama // SoKss_6,7.210 //

evaṃ tayokte gaganāt so 'tra vidyādharādhipaḥ /
avātarad divyarūpo hārakeyūrarājitaḥ // SoKss_6,7.211 //

ko bhavāniti pṛṣṭaś ca tay aivaṃ sa jagāda tām /
ahaṃ madanavegākhyas tanvi vidyādharādhipaḥ // SoKss_6,7.212 //

mayā ca prāgvilokya tvāṃ purā pitṛgṛhe sthitām /
tvatprāptidastapaḥ kṛtvā varaḥ prāpto maheśvarāt // SoKss_6,7.213 //

vatseśvarānuraktā ca tadrūpeṇa mayā drutam /
avṛttatadvivāhaiva pariṇītāsi yuktitaḥ // SoKss_6,7.214 //

iti vāksudhayā tasya śrutimārgapraviṣṭayā /
kiṃcitkaliṅgasenābhūd ucchvāsitahṛdambujā // SoKss_6,7.215 //

atha sa madanavegastāṃ samāśvāsya kāntāṃ vihitadhṛtivitīrṇasvarṇarāśiḥ sa tasyai /
ucita iti tayāntarbaddhasadbhartṛbhaktiḥ punarupagamanāya dyāṃ tadaivotpapāta // SoKss_6,7.216 //

divyāspadaṃ svapatisadma na martyagamyaṃ kāmāt pitur bhavanam ujjhitam ity avekṣya /
tatraiva vastumatha sāpi kaliṅgasena cakre dhṛtiṃ madanavegakṛtābhyanujñā // SoKss_6,7.217 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake saptamas taraṅgaḥ /


aṣṭamas taraṅgaḥ /

tataḥ kaliṅgasenāyāḥ smarannanupamaṃ vapuḥ /
ekadā manmathāviṣṭo niśi vatseśvaro 'bhavat // SoKss_6,8.1 //

utthāya khaḍgahastaḥ san gatvaiva praviveśa saḥ /
ekākī mandiraṃ tasyāḥ kṛtātithyādarastayā // SoKss_6,8.2 //

tatra prārthayamānas tāṃ bhāryārthe sa mahīpatiḥ /
parapatnyahamasmīti pratyākhyātastayābravīt // SoKss_6,8.3 //

tṛtīyaṃ puruṣaṃ prāptā yatastvamasi bandhakī /
paradāragato doṣo na me tvadgamane tataḥ // SoKss_6,8.4 //

evaṃ kaliṅgasenā sā rājñoktā pratyuvāca tam /
tvadartham āgatā rājannahaṃ vidyādhareṇa hi // SoKss_6,8.5 //

vyūḍhā madanavegena svairaṃ tvadrūpadhāriṇā /
sa evaikaś ca bhartā me tatkasmādasmi bandhakī // SoKss_6,8.6 //

kiṃ vātikrāntabandhūnāṃ svecchācārahatātmanām /
imāstā vipadaḥ strīṇāṃ kumārīṇāṃ kathaiva kā // SoKss_6,8.7 //

dṛṣṭāśakunayā sakhyā niṣiddhāpi vyasarjayam /
tvatpārśvaṃ yadahaṃ dūtaṃ tasya cedaṃ phalaṃ mama // SoKss_6,8.8 //

tatspṛśyasi balānmāṃ cet prāṇāṃstyakṣyāmy ahaṃ tataḥ /
kā nāma kulajā hi strī bhartṛdrohaṃ kariṣyati // SoKss_6,8.9 //

tathā ca kathayāmy atra tava rājan kathāṃ śṛṇu /
purābhūd indradattākhyaś cedideśamahīpatiḥ // SoKss_6,8.10 //

sa pāpaśodhane tīrthe kīrtyai devakulaṃ mahat /
cakre yaśaḥśarīrārthī śarīraṃ vīkṣya bhaṅguram // SoKss_6,8.11 //

tac ca bhaktirasācchaśvadīkṣituṃ sa yayau nṛpaḥ /
sarvaś ca tīrthasnānāya sadā tatrāyayau janaḥ // SoKss_6,8.12 //

ekadā ca dadarśaikāṃ tīrthasnānārtham āgatām /
sa rājātra vaṇigbhāryāṃ pravāsasthitabhartṛkām // SoKss_6,8.13 //

svacchakāntisudhāsiktāṃ citrarūpavibhūṣaṇām /
jaṅgamām iva kaṃdarparājadhānīṃ manoramām // SoKss_6,8.14 //

tvayāhaṃ vijaye viśvamiti prītyeva pādayoḥ /
āśliṣṭāṃ pañcabāṇasya tūṇīradvayaśobhayā // SoKss_6,8.15 //

sā dṛṣṭaiva manas tasya jahāra nṛpatestathā /
yathānviṣya gṛhaṃ tasyāḥ sa yayau vivaśo niśi // SoKss_6,8.16 //

tāṃ ca prārthayamānaḥ sañjagade sa tayā nṛpaḥ /
rakṣitā tvaṃ na yuktaṃ te paradārābhimarśanam // SoKss_6,8.17 //

haṭhāt spṛśasi vā māṃ ced adharmas te mahān bhavet /
mariṣyāmi ca sadyo 'haṃ na sahiṣye ca dūṣaṇam // SoKss_6,8.18 //

ity ukte 'pi tayā tasmin balaṃ rājñi cikīrṣati /
śīlabhraṃśabhayāttasyāḥ sadyo hṛdayamasphuṭat // SoKss_6,8.19 //

tad dṛṣṭvā sapadi hrītaḥ sa gatvaiva yathāgatam /
dinaistenānutāpena rājā pañcatvamāyayau // SoKss_6,8.20 //

ity ākhyāya kathāmetāṃ sabhayapraśrayānatā /
bhūyaḥ kaliṅgasenā sā vatseśvaramabhāṣata // SoKss_6,8.21 //

tasmādadharme matprāṇaharaṇe mā matiṃ kṛthāḥ /
ihāśritāyā vastuṃ me dehi yāmyanyato 'nyathā // SoKss_6,8.22 //

etatkaliṅgasenātaḥ śrutvā vatseśvaro 'tha saḥ /
vicārya virato bhūtvā dharmajñastām abhāṣata // SoKss_6,8.23 //

rājaputri vasa svecchaṃ bhartrā samam ihādhunā /
nāhaṃ vakṣyāmi te kiṃcididānīṃ mā bhayaṃ kṛthāḥ // SoKss_6,8.24 //

ity uktvaiva gate tasmin svairaṃ rājñi svamandiram /
śrutvā madanavegastannabhaso 'vatatāra saḥ // SoKss_6,8.25 //

priye sādhu kṛtaṃ naivamakariṣyaḥ śubhe yadi /
nābhaviṣyacchubhaṃ yasmānnāsahiṣyata tanmayā // SoKss_6,8.26 //

ity uktvā sāntvayitvā tāṃ niśāṃ nītvā tayā saha /
tatraiva gacchann āgacchann āsīd vidyādharo 'tha saḥ // SoKss_6,8.27 //

kaliṅgasenāpi ca sā patyau vidyādhareśvare /
tatrāsta martyabhāve 'pi divyabhogasukhānvitā // SoKss_6,8.28 //

vatsarājo 'pi taccintāṃ muktvā mantrivacaḥ smaran /
nananda labdhaṃ manvāno devīṃ rājyaṃ sutaṃ tathā // SoKss_6,8.29 //

devī vāsavadattā ca mantrī yaugandharāyaṇaḥ /
abhūtāṃ nirvṛtau siddhe nītikalpalatāphale // SoKss_6,8.30 //

atha gacchatsu divaseṣvāpāṇḍumukhapaṅkajā /
dadhre kaliṅgasenā sā garbhamutpannadohadā // SoKss_6,8.31 //

tuṅgau virejatus tasyāḥ stanāvāśyāmacūcukau /
nidhānakumbhau kāmasya madamudrāṅkitāviva // SoKss_6,8.32 //

tato madanavegastāmupetya patirabhyadhāt /
kaliṅgasene divyānāmasmākaṃ samayo 'sty ayam // SoKss_6,8.33 //

jātaṃ mānuṣagarbhaṃ yan muktvā yāmo vidūrataḥ /
kaṇvāśrame na tatyāja menakā kiṃ śakuntalām // SoKss_6,8.34 //

tvaṃ yadyapyapsarāḥ pūrvaṃ tadapyavinayānnijāt /
śakraśāpena saṃprātā mānuṣyaṃ devi sāṃpratam // SoKss_6,8.35 //

tenaiva bandhakīśabdo jātaḥ sādhvyā apīha te /
tasmādapatyaṃ rakṣestvaṃ sthānaṃ yāsyāmy ahaṃ nijam // SoKss_6,8.36 //

smariṣyasi yadā māṃ ca saṃnidhāsye tadā tava /
evaṃ kaliṅgasenāṃ tāmuktvā sāśruvilocanām // SoKss_6,8.37 //

samāśvāsyātha dattvā ca tasyai tadratnasaṃcayam /
taccittaḥ samayākṛṣṭo yayau vidyādhareśvaraḥ // SoKss_6,8.38 //

kaliṅgasenāpy atrāsīd apatyāśāṃ sakhīm iva /
ālambya vatsarājasya bhujacchāyāmapāśritā // SoKss_6,8.39 //

atrāntare kṛtavatīṃ sāṅgabhartrāptaye tapaḥ /
ādideśa ratiṃ bharyāmanaṅgasyāmbikāpatiḥ // SoKss_6,8.40 //

vatsarājagṛhe jāto dagdhapūrvaḥ sa te patiḥ /
naravāhanadattākhyo 'yonijo madvilaṅghanāt // SoKss_6,8.41 //

madārādhanatastvaṃ tu martyaloke 'py ayonijā /
janiṣyase tatas tena bhartrā sāṅgena yokṣyase // SoKss_6,8.42 //

evam uktvā ratiṃ śaṃbhuḥ prajāpatimathādiśat /
kaliṅgasenā tanayaṃ soṣyate divyasaṃbhavam // SoKss_6,8.43 //

taṃ hṛtvā māyayā tasyāstatsthāne tvamimāṃ ratim /
nirmāya mānuṣīṃ kanyāṃ tyaktadivyatanuṃ kṣipeḥ // SoKss_6,8.44 //

itīśvarājñām ādāya mūrdhni vedhasyatho gate /
kaliṅgasenā prasavaṃ prāpte kāle cakāra sā // SoKss_6,8.45 //

jātamātraṃ sutaṃ tasyā hṛtvaivātra svamāyayā /
ratiṃ tāṃ kanyakāṃ kṛtvā nyadhādvidhiralakṣitam // SoKss_6,8.46 //

sarvaś ca tatra tām eva kanyāṃ jātām alakṣata /
divāpyakāṇḍapratipaccandralekhāmivoditām // SoKss_6,8.47 //

kāntidyotitatadvāsagṛhāṃ nirjitya kurvatīm /
ratnadīpaśikhāśreṇīrlajjitā iva niṣprabhāḥ // SoKss_6,8.48 //

kaliṅgasenā tāṃ dṛṣṭvā jātām asadṛśīṃ sutām /
putrajanmādhikaṃ toṣādutsavaṃ vitatāna sā // SoKss_6,8.49 //

atha vatseśvaro rājā sadevīkaḥ samantrikaḥ /
kanyāṃ kaliṅgasenāyā jātāṃ śuśrāva tādṛśīm // SoKss_6,8.50 //

śrutvā ca sa nṛpo 'kasmāduvāceśvaracoditaḥ /
devīṃ vāsavadattāṃ tāṃ stite yaugandharāyaṇe // SoKss_6,8.51 //

jāne kaliṅgasenaiṣā divyā strī śāpataścyutā /
asyāṃ jātā ca kanyevaṃ divyaivāścaryarūpadhṛk // SoKss_6,8.52 //

tadasau kanyakā tulyā rūpeṇa tanayasya me /
naravāhanadattasya mahādevītvamarhati // SoKss_6,8.53 //

tac chrutvā jagade rājā devyā vāsavadattayā /
mahārāja kim evaṃ tvamakasmādadya bhāṣase // SoKss_6,8.54 //

kuladvayaviśuddho 'yaṃ kva putraste bata kva sā /
kaliṅgasenātanayā bandhakīgarbhasaṃbhavaḥ // SoKss_6,8.55 //

śrutvaitad vimṛśan rājā so 'bravīn na hy ahaṃ svataḥ /
vadāmy etat praviśyāntaḥ ko'pi jalpayatīva mām // SoKss_6,8.56 //

naravāhanadattasya kanyeyaṃ pūrvanirmitā /
bhāryety evaṃ vadantīṃ ca śṛṇomīva giraṃ divaḥ // SoKss_6,8.57 //

kaliṅgasenā kiṃ cāsāv ekapatnī kulodgatā /
pūrvakarmavaśāt tv asyā bandhakīśabdasaṃbhavaḥ // SoKss_6,8.58 //

iti rājñodite prāha mantrī yaugandharāyaṇaḥ /
śrūyate deva yaccakre ratirdagdhe smare tapaḥ // SoKss_6,8.59 //

martyalokāvatīrṇena saśarīreṇa saṃgamaḥ /
martyabhāvagatāyāste svena bhartrā bhaviṣyati // SoKss_6,8.60 //

iti cādādvaraṃ śarvo ratyai svapatimīpsave /
kāmāvatāraś coktaḥ prāgdivyavācā sutas tava // SoKss_6,8.61 //

ratyāvataraṇīyaṃ ca martyabhāve harājñayā /
garbhagrāhikayā cādya mam aivaṃ varṇitaṃ rahaḥ // SoKss_6,8.62 //

mayā kaliṅgasenāyā garbhaḥ prāggarbhaśayyayā /
yukto dṛṣṭastadaivānyadapaśyaṃ tadvivarjitam // SoKss_6,8.63 //

tadāścaryaṃ vilokyāhaṃ tavākhyātum ihāgatā /
iti striyā tayoktaṃ me jātaiṣā pratibhāpi te // SoKss_6,8.64 //

tajjāne māyayā devaiḥ saiṣā ratirayonijā /
kaliṅgasenātanayā garbhacauryeṇa nirmitā // SoKss_6,8.65 //

bhāryā kāmāvatārasya putrasya tava bhūpate /
tathā cātra kathāmetāṃ yakṣasaṃbandhinīṃ śṛṇu // SoKss_6,8.66 //

bhṛtyo vaiśravaṇasyābhūd virūpākṣa iti śrutaḥ /
yakṣo nidhānalakṣāṇāṃ pradhānādhyakṣatāṃ gataḥ // SoKss_6,8.67 //

mathurāyāṃ bahiḥsaṃsthaṃ nidhānaṃ sa ca rakṣitum /
yakṣaṃ niyuktavānekaṃ śilāstambhamivācalam // SoKss_6,8.68 //

tatra taṃ nagarīvāsī kaścitpāśupato dvijaḥ /
nidhānānveṣaṇāyāgāt khanyavādī kadācana // SoKss_6,8.69 //

sa mānuṣavasādīpahasto yāvatparīkṣate /
sthānaṃ tattāvadasyātra karāddīpaḥ papāta saḥ // SoKss_6,8.70 //

lakṣaṇena ca tenātra sthitaṃ nidhimavetya saḥ /
udghāṭayitumārebhe sahānyaiḥ sakhibhirdvijaiḥ // SoKss_6,8.71 //

atha yo 'sau niyukto 'bhūd yakṣo rakṣāvidhau sa tat /
dṛṣṭvā gatvā yathāvastu virūpākṣaṃ vyajijñapat // SoKss_6,8.72 //

gaccha vyāpādaya kṣipraṃ kṣudrāṃs tān khanyavādinaḥ /
ity ādideśa taṃ yakṣaṃ virūpākṣaḥ sa kopanaḥ // SoKss_6,8.73 //

tataḥ sa yakṣo gatvaiva svayuktyā nijaghāna tān /
nidhānavādino viprānasaṃprāptamanorathān // SoKss_6,8.74 //

tad buddhvā dhanadaḥ kruddho virūpākṣam uvāca tam /
brahmahatyā kathaṃ pāpa kāritā sahasā tvayā // SoKss_6,8.75 //

durgato vārtikajano lobhāt kiṃ nāma nācaret /
nivāryate sa vitrāsya vighnaistaistair na hanyate // SoKss_6,8.76 //

ity uktvātha śaśāpainaṃ virūpākṣaṃ dhanādhipaḥ /
martyayonau prajāyasva duṣkṛtācaraṇād iti // SoKss_6,8.77 //

prāptaśāpo 'tha kasyāpi bhūtale brāhmaṇasya saḥ /
virūpākṣaḥ suto jāto brāhmaṇasyāgrahāriṇaḥ // SoKss_6,8.78 //

tato 'sya yakṣiṇī patnī dhanādhyakṣaṃ vyajijñapat /
deva yatra sa bhartā me kṣiptas tatraiva māṃ kṣipa // SoKss_6,8.79 //

prasīda na hi śaknomi viyuktā tena jīvitum /
evaṃ tayā sa vijñaptaḥ sādhvyā vaiśravaṇo 'bhyadhāt // SoKss_6,8.80 //

tasya viprasya sadane jāto bhartā sa te 'naghe /
tasyaiva dāsyā gehe tvaṃ nipatiṣyasyayonijā // SoKss_6,8.81 //

tatra tena samaṃ bhartrā saṃgamaste bhaviṣyati /
tvatprasādātsa śāpaṃ ca tīrtvā matpārśvameṣyati // SoKss_6,8.82 //

iti vaiśravaṇādeśāt sādhvī sā patitā tataḥ /
dāsyās tasyā gṛhadvāri kanyā bhūtvaiva mānuṣī // SoKss_6,8.83 //

akasmāc ca tayā dāsyā kanyā dṛṣṭādbhutākṛtiḥ /
gṛhītvā darśitā cāsya svāmino 'tra dvijanmanaḥ // SoKss_6,8.84 //

divyeyaṃ kanyakā kāpi niḥsaṃdehamayonijā /
ity ātmā mama vaktīhānaya tāṃ tvamaśaṅkitam // SoKss_6,8.85 //

iyaṃ hi mama putrasya manye bhāryātvamarhati /
iti so 'pi dvijo dāsīṃ tāmuvāca nananda ca // SoKss_6,8.86 //

kramādatra vivṛddhā sā kanyā viprātmajaś ca saḥ /
anyonyadarśanābaddhagāḍhasnehau babhūvatuḥ // SoKss_6,8.87 //

tataḥ kṛtavivāhau tau tena vipreṇa daṃpatī /
ajātismaraṇe 'py āstāmuttīrṇavirahāviva // SoKss_6,8.88 //

atha kālena dehānte tayā so 'nugataḥ patiḥ /
tattapaḥkṣatapāpaḥ sanyakṣaḥ svaṃ prāptavān padam // SoKss_6,8.89 //

itīhāvatarantyeva nirāgastvādayonijāḥ /
bhūtale kāraṇavaśāddivyā daivatanirmitāḥ // SoKss_6,8.90 //

kulaṃ kiṃ nṛpate te 'syās tasmād bhārya sutasya te /
kaliṅgasenāputrīyaṃ yathoktaṃ d aivanirmitā // SoKss_6,8.91 //

yaugandharāyaṇenaivam ukte vatseśvaraś ca tat /
devī vāsavadattā ca tatheti hṛdi cakratuḥ // SoKss_6,8.92 //

tatas tasmin gṛhaṃ yāte mantrimukhye sa bhūpatiḥ /
pānādikrīḍayā ninye sabhāryastaddinaṃ sukhī // SoKss_6,8.93 //

tato dineṣu gacchatsu mohabhraṣṭasvakasmṛtiḥ /
kaliṅgasenātanayā sā samaṃ rūpasaṃpadā // SoKss_6,8.94 //

krameṇa vavṛdhe nāmnā kṛtā madanamañcukā /
sutā madanavegasyetyato mātrā janena ca // SoKss_6,8.95 //

nūnaṃ sā śiśriye rūpaṃ sarvānyavarayoṣitām /
anyathā tāḥ puras tasyā virūpā jajñire katham // SoKss_6,8.96 //

śrutvā rūpavatīṃ tāṃ ca kautukātsvayam ekadā /
devi vāsavadattā tāmānināyātmano 'ntikam // SoKss_6,8.97 //

tatra dhātryā mukhāsaktāṃ vatsarājo dadarśa tām /
yaugandharāyaṇādyāś ca varterdīpaśikhām iva // SoKss_6,8.98 //

dṛṣṭvā cādṛṣṭapūrvaṃ tat tasyā netrāmṛtaṃ vapuḥ /
ratir evāvatīrṇeyam iti mene na tatra kaḥ // SoKss_6,8.99 //

tataś cānāyayāṃcakre devyā vāsavadattayā /
naravāhanadatto 'tra jagannetrotsavaḥ sutaḥ // SoKss_6,8.100 //

so 'tra phullamukhāmbhoje dīprāṃ madanamañcukām /
tām apaśyannavāṃ saurīm iva padmākaraḥ prabhām // SoKss_6,8.101 //

sāpi taṃ locanānandaṃ paśyantī vikacānanā /
na tṛptimāyayau bālā cakorīvāmṛtatviṣam // SoKss_6,8.102 //

tataḥprabhṛti tau bālāvapi sthātuṃ na śekatuḥ /
dṛṣṭipāśairivābaddhau pṛthagbhūtāvapi kṣaṇam // SoKss_6,8.103 //

dinairniścitya saṃbandhaṃ devanirmitam eva tu /
vivāhavidhaye buddhiṃ vyadhād vatseśvarastayoḥ // SoKss_6,8.104 //

kaliṅgasenā tad buddhvā nananda ca babandha ca /
naravāhanadatte 'smiñ jāmātṛprītito dhṛtim // SoKss_6,8.105 //

saṃmantrya mantribhiḥ sārdhaṃ tataś cākārayatpṛthak /
vatsarājaḥ svaputrasya tasya svam iva mandiram // SoKss_6,8.106 //

tataḥ saṃbhṛtya saṃbhārān putraṃ rājā sa kālavit /
yauvarājye 'bhyaṣiñcat taṃ dṛṣṭaślāghyaguṇagraham // SoKss_6,8.107 //

pūrvaṃ tasyāpatanmūrdhni pitrorānandabāṣpajam /
tataḥ śrautamahāmantrapūtaṃ sattīrthajaṃ payaḥ // SoKss_6,8.108 //

abhiṣekāmbubhis tasya dhaute vadanapaṅkaje /
citraṃ nirmalatāṃ prāpurmukhāni kukuhām api // SoKss_6,8.109 //

maṅgalyāmālyapuṣpeṣu tasya kṣipteṣu mātṛbhiḥ /
mumoca divyamālyaughavarṣaṃ dyaur api tatkṣanam // SoKss_6,8.110 //

devadundubhinirhrādaspardhayeva jajṛmbhire /
ānandatūryanirghoṣapratiśabdā nabhastale // SoKss_6,8.111 //

praṇanāmābhiṣiktaṃ taṃ yuvarājaṃ na tatra kaḥ /
svaprabhāvād ṛte tenaivonnanāma tadā hi saḥ // SoKss_6,8.112 //

tato vatseśvaras tasya sūnorbālasakhīnsataḥ /
svamantriputrān āhūya sacivatve samādiśat // SoKss_6,8.113 //

yaugandharāyaṇasutaṃ mantritve marubhūtikam /
senāpatye hariśikhaṃ rumaṇvattanayaṃ tataḥ // SoKss_6,8.114 //

vasantakasutaṃ krīḍāsakhitve tu tapantakam /
gomukhaṃ ca pratīhāradhurāyāmityakātmajam // SoKss_6,8.115 //

paurohitye ca pūrvoktāvubhau piṅgalikāsutau /
vaiśvānaraṃ śāntisomaṃ bhrātuḥ putrau purodhasaḥ // SoKss_6,8.116 //

ity ājñapteṣu putrasya sācivye teṣu bhūbhṛtā /
gamanādudabhūd vāṇī puṣpavṛṣṭipuraḥsara // SoKss_6,8.117 //

sarvārthasādhakā ete bhaviṣyantyasya mantriṇaḥ /
śarīrād avibhinno 'sya gomukhastu bhaviṣyati // SoKss_6,8.118 //

ity ukto divyayā vācā hṛṣṭo vatseśvaraś ca saḥ /
sarvān saṃmānayām āsa vastrair ābharaṇaiś ca tān // SoKss_6,8.119 //

anujīviṣu tasmiṃś ca vasu varṣati rājani /
daridraśabdasyaikasya nāsīt tatrārthasaṃgatiḥ // SoKss_6,8.120 //

pavanollāsitākṣiptapatākāpaṭapaṅktibhiḥ /
āhūtair iva sāpūri nartakīcāraṇaiḥ purī // SoKss_6,8.121 //

āgādvaidyādharī sākṣāllakṣmīs tasyaiva bhāvinī /
kaliṅgasenājāmātur utsave 'tra bhaviṣyataḥ // SoKss_6,8.122 //

tato vāsavadattā ca sā ca padmāvatī tathā /
harṣeṇa nanṛtustisro militā iva śaktayaḥ // SoKss_6,8.123 //

mārutāndolitalatāḥ pranṛtyanniva sarvataḥ /
udānataravo 'py atra cetaneṣu kathaiva kā // SoKss_6,8.124 //

tataḥ kṛtābhiṣekaḥ sannāruhya jayakuñjaram /
naravāhanadattaḥ sa yuvarājo viniryayau // SoKss_6,8.125 //

avākīryata cotkṣiptairnetrairnīlasitāruṇaiḥ /
paurastrībhiḥ sa nīlābjalājapadmāñjaliprabhaiḥ // SoKss_6,8.126 //

dṛṣṭvā ca tatpurīpūjyadevatā bandimāgadhaiḥ /
stūyamānaḥ sasacivaḥ sa viveśa svamandiram // SoKss_6,8.127 //

tatra divyāni bhojyāni tathā pānānyupāharat /
kaliṅgasenā tasyādau svavibhūtyadhikāni sā // SoKss_6,8.128 //

dadau tasmai suvastrāṇi divyānyābharaṇāni ca /
samantrisakhibhṛtyāya jāmātṛsnehakātarā // SoKss_6,8.129 //

evaṃ mahotsavenāsāvamṛtāsvādasundaraḥ /
eṣāṃ vatseśvarādīnāṃ sarveṣāṃ vāsaro yayau // SoKss_6,8.130 //

tato niśāyāṃ prāptāyāṃ sutodvāhavimarśinī /
kaliṅgasenā sasmāra tāṃ sā somaprabhāṃ sakhim // SoKss_6,8.131 //

etayā smṛtamātrāṃ tāṃ mayāsurasutāṃ tadā /
bhavyāṃ bhartā mahājñānī jagāda nalakūbaraḥ // SoKss_6,8.132 //

kaliṅgasenā tvāmadya sotsukā smarati priye /
tadgaccha divyamudyānaṃ kuru caitatsutākṛte // SoKss_6,8.133 //

ity uktvā bhāvi bhūtaṃ ca kathayitvā catadgatam /
tadaiva preṣayām āsa patnīṃ somaprabhāṃ patiḥ // SoKss_6,8.134 //

sā cāgatya cirotkaṇṭhākṛtakaṇṭhagrahāṃ sakhīm /
kaliṅgasenāṃ kuśalaṃ pṛṣṭvā somaprabhābravīt // SoKss_6,8.135 //

vidyādhareṇa tāvattvaṃ pariṇītā maharddhinā /
avatīrṇā ratiste ca sutā śārvādanugrahāt // SoKss_6,8.136 //

kāmāvatārasyaiṣā ca vatseśāl labdhajanmanaḥ /
naravāhanadattasya pūrvabhāryā vinirmitā // SoKss_6,8.137 //

vidyādharādhirājyaṃ sa divyaṃ kalpaṃ kariṣyati /
tasyaiṣānyāvarodhānāṃ mūrdhni mānyā bhaviṣyati // SoKss_6,8.138 //

tvaṃ cāvatīrṇā bhūloke śakraśāpacyutāpsaraḥ /
niṣpannakāryaśeṣā ca śāpamuktimavāpsyasi // SoKss_6,8.139 //

etan me sarvamākhyātaṃ bhartrā jñānavatā sakhi /
tasyāccintā na te kāryā bhāvi sarvaṃ śubhaṃ tava // SoKss_6,8.140 //

ahaṃ ceha karomyeṣā divyaṃ tvattanayākṛte /
udyānaṃ nāsti pātāle na bhūmau yanna vā divi // SoKss_6,8.141 //

ity uktvā divyamudyānaṃ sā nirāya svamāyayā /
kaliṅgasenām āmantrya sotkāṃ somaprabhā yayau // SoKss_6,8.142 //

tato niśi prabhātāyāmakasmānnandanaṃ divaḥ /
bhūmāviva cyutaṃ loko dadarśodyānamatra tat // SoKss_6,8.143 //

buddhvāta rājā vatseśaḥ sabhāryaḥ sacivaiḥ saha /
naravāhanadattaś ca sānugo 'tra samāyayau // SoKss_6,8.144 //

dadṛśuste tamudyānaṃ sadā puṣpaphaladrumam /
nānāmaṇimayastambhabhittibhūbhāgavāpikam // SoKss_6,8.145 //

suvarṇavarṇavihagaṃ divyasaurabhamārutam /
devādeśāvatīrṇaṃ tatsvargāntaram iva kṣitau // SoKss_6,8.146 //

dṛṣṭvā tadadbhutaṃ rājā kimetad iti pṛṣṭavān /
kaliṅgasenām ātithyavyagrāṃ vatseśvarastadā // SoKss_6,8.147 //

sā pratyuvāca sarveṣu śṛnvatsu nṛpatiṃ ca tam /
viśvakarmāvatāro 'sti mayo nāma mahāsuraḥ // SoKss_6,8.148 //

yudhiṣṭhirasya yaś cakre puraṃ ramyaṃ ca vajriṇaḥ /
tasya somaprabhā nāma tanayāsti sakhī mama // SoKss_6,8.149 //

tayā rātrāvihāgatya matsamīpaṃ svamāyayā /
prītyā kṛtamidaṃ divyamudyānaṃ matsutākṛte // SoKss_6,8.150 //

ity uktvā yac ca saskhyāsyā bhūtaṃ bhāvyuditaṃ tayā /
tattayaivoktamity uktvā tadā sarvaṃ śaśaṃsa sā // SoKss_6,8.151 //

tataḥ kaliṅgasenoktiṃ sasaṃvādāmavekṣya tām /
nirastasaṃśayāḥ sarve toṣaṃ tatrātulaṃ yayuḥ // SoKss_6,8.152 //

kaliṅgasenāthithyena nināya divasaṃ ca tam /
udyāne 'traiva vatseśo bhāryāputrādibhiḥ saha // SoKss_6,8.153 //

anyedyurnirgato draṣṭuṃ devaṃ devakule ca saḥ /
dadarśa nṛpatirbahnīḥ suvastrābharaṇāḥ striyaḥ // SoKss_6,8.154 //

kā yūyamiti pṛṣṭāś ca tena tāstaṃ babhāṣire /
vayaṃ vidyāḥ kalāścaitāstvatputrārtham ihāgatāḥ // SoKss_6,8.155 //

gatvā viśāma khastāntarity uktvā tāstiro 'bhavan /
savismayaḥ sa rājāpi vatseśo 'bhyantaraṃ yayau // SoKss_6,8.156 //

tatra vāsavadattāyai devyai mantrigaṇāya ca /
tacchaśaṃsābhyanandaṃste devatānugrahaṃ ca tam // SoKss_6,8.157 //

tato rājanideśena viṇā vāsavadattayā /
naravāhanadatte 'tra praviṣṭe jagṛhe kṣaṇāt // SoKss_6,8.158 //

vādayantīṃ tatas tāṃ ca mātaraṃ vinayena saḥ /
rājaputro 'bravīdvīṇā cyutā sthānādasāviti // SoKss_6,8.159 //

tvaṃ vādaya gṛhāṇaitām iti pitrodite 'tha saḥ /
vīṇām avādayat kurvan gandharvān api vismitān // SoKss_6,8.160 //

evaṃ sarvāsu vidyāsu kalāsu ca parīkṣitaḥ /
pitrā yāvadvṛtastābhiḥ svayaṃ sarvaṃ viveda saḥ // SoKss_6,8.161 //

vīkṣya taṃ saguṇaṃ putraṃ vatseśastām aśikṣayat /
kaliṅgasenātanayāṃ nṛttaṃ madanamañcukām // SoKss_6,8.162 //

yathā yathā pūrṇakalā sābhūttanurivandavī /
naravāhanadattābdhiścakṣubhe sa tathā tathā // SoKss_6,8.163 //

araṃsta tāṃ ca gāyantīṃ nṛtyantīṃ ca vilokayan /
paṭhantīm iva kāmājñāmaṅgādyabhinayair vṛtām // SoKss_6,8.164 //

sāpi kṣaṇamapaśyantī tamudaśruḥ sudhāmayam /
kāntamāsīduṣaḥkāle jalārdr eva kumudvatī // SoKss_6,8.165 //

satataṃ cāsahaḥ sthātuṃ tanmukhālokanaṃ vinā /
naravāhanadatto 'sau tattadudyānamāyayau // SoKss_6,8.166 //

tatra pārśvaṃ tayānīya sutāṃ madanamañcukām /
kaliṅgasenayā prītyā rajyamānaḥ sa tasthivān // SoKss_6,8.167 //

gomukhaś cāsya cittajñaḥ svāmino 'tra cirasthitim /
icchan kaliṅgasenāyai tāṃ tām akathayat kathām // SoKss_6,8.168 //

cittagraṇeṇa tenāsyā rājaputrastutoṣa saḥ /
hṛdayānupraveśo hi prabhoḥ saṃvananaṃ param // SoKss_6,8.169 //

nṛttādiyogyāṃ kurute tasmin madanamañcukām /
tatra svayaṃ ca saṃgītaveśmanyudyānavartini // SoKss_6,8.170 //

naravāhanadattaḥ sa hrepayanvaracāraṇān /
tasyāṃ priyāyāṃ nṛtyantyāṃ sarvātodyānyavādayat // SoKss_6,8.171 //

jigāya cāgatān digbhyo vividhān paṇḍitāṃs tathā /
gajāśvarathaśastrāstracitrapustādikovidaḥ // SoKss_6,8.172 //

evaṃ viharato vidyāsvayaṃvaravṛtasya te /
naravāhanadattasya śaiśave vāsarā yayuḥ // SoKss_6,8.173 //

ekadā cātra yātrāyām udyānaṃ sa priyāsakhaḥ /
yayau nāgavanaṃ nāma rājaputraḥ samantrikaḥ // SoKss_6,8.174 //

tatrābhilāṣiṇī kācidvaṇigbhāryā nirākṛtā /
iyeṣa gomukhaṃ hantuṃ saviṣāhṛtapānakā // SoKss_6,8.175 //

tadviveda ca tatsakhyā mukhādatra sa gomukhaḥ /
nādade pānakaṃ tac ca striya evaṃ nininda ca // SoKss_6,8.176 //

aho dhātrā purā sṛṣṭaṃ sāhasaṃ tadanu striyaḥ /
naitāsāṃ duṣkaraṃ kiṃcin nisargād iha vidyate // SoKss_6,8.177 //

nūnaṃ strī nāma sṛṣṭeyamamṛtena viṣeṇa ca /
anuraktāmṛtaṃ sā hi viraktā viṣam eva ca // SoKss_6,8.178 //

jñāyate kāntavadanā kena pracchannapātakā /
kustrī praphullakamalā gūḍhanakr eva padminī // SoKss_6,8.179 //

divaḥ patati kācittu guṇacakrapracodinī /
bhartṛślāhāsahā sustrī prabhā bhānorivāmalā // SoKss_6,8.180 //

hantyevāśu gṛhītānyā pararaktā gataspṛhā /
pāpā virāgaviṣabhṛdbhartāraṃ bhujagīva sā // SoKss_6,8.181 //

tathā hi kutracidgrāme śatrughna iti ko 'py abhūt /
puruṣas tasya bhāryā ca babhūva vyabhicāriṇī // SoKss_6,8.182 //

sa dadarśaikadā sāyaṃ bhāryāṃ tāṃ jārasaṃgatām /
jaghāna taṃ ca tajjāraṃ khaḍgenāntargṛhasthitam // SoKss_6,8.183 //

rātryapekṣī ca tasthau sa dvāri bhāryāṃ nirudhya tām /
tatkālaṃ ca nivāsārthī tamatra pathiko 'bhyagāt // SoKss_6,8.184 //

dattvā tasyāśrayaṃ yuktyā tenaiva saha taṃ hatam /
pāradārikamādāya rātrau tatrāṭavīṃ yayau // SoKss_6,8.185 //

tatrāndhakūpe yāvatsa śavaṃ kṣipati taṃ tayā /
tāvadāgatayā paścātkṣiptaḥ so 'py atra bhāryayā // SoKss_6,8.186 //

evaṃ kuyoṣitkurute kiṃ kiṃ nāma na sāhasam /
iti strīcaritaṃ bālo 'py anindatso 'tra gomukhaḥ // SoKss_6,8.187 //

tato nāgavane tatra nāgānabhyarcya sa svayam /
naravāhanadatto 'gāt svāvāsaṃ saparicchadaḥ // SoKss_6,8.188 //

tatra jijñāsur anyedyuḥ sacivān gomukhādikān /
jānann api sa papraccha rājanīteḥ samuccayam // SoKss_6,8.189 //

sarvajñastvaṃ tathāpyetadbrūmaḥ pṛṣṭā vayaṃ tvayā /
ity uktvā sāramanyonyaṃ te niścityaivamabruvan // SoKss_6,8.190 //

āruhya nṛpatiḥ pūrvamindriyāśvānvaśīkṛtān /
kāmakrodhādikāñjitvā ripūnābhyantarāṃś ca tān // SoKss_6,8.191 //

jayedātmānamevādau vijayāyānyavidviṣām /
ajitātmā hi vivaśī vaśīkuryātkathaṃ param // SoKss_6,8.192 //

tato jānapadatvādiguṇayuktāṃś ca mantriṇaḥ /
purohitaṃ cātharvajñaṃ kuryād dakṣaṃ taponvitam // SoKss_6,8.193 //

upādhibhirbhaye lobhe dharme kāme parīkṣitān /
yogyeṣv amātyān kāryeṣu yuñjītāntaravittamaḥ // SoKss_6,8.194 //

satyaṃ dveṣaprayuktaṃ vā snehoktaṃ svarthasaṃhatam /
vacasteṣāṃ parīkṣeta mithaḥ kāryeṣu jalpatām // SoKss_6,8.195 //

satye tuṣyed asatye tu yathārhaṃ daṇḍam ācaret /
jijñāseta pṛthak caiṣāṃ cārair ācaritaṃ sadā // SoKss_6,8.196 //

ity anāvṛtadṛk paśyan kāryāṇy utkhāya kaṇṭakān /
upārjya koṣadaṇḍādi sādhayed baddhamūlatām // SoKss_6,8.197 //

utsāhaprabhutāmantraśaktitrayayutas tataḥ /
paradeśajigīṣuḥ syādvicārya svaparāntaram // SoKss_6,8.198 //

āptaiḥ śrutānvitaiḥ prājñairmantraṃ kuryādanāyatam /
tairniścitaṃ svabuddhyā tatsarvāṅgaṃ pariśodhayet // SoKss_6,8.199 //

sāmadānādyupāyajño yogakṣemaṃ prasādhayet /
prayuñjīta tataḥ saṃdhivigrahādīn guṇāṃś ca ṣaṭ // SoKss_6,8.200 //

evaṃ vitandro vidadhatsvadeśaparadeśayoḥ /
cintāṃ rājā jayatyeva na punarjātu jīyate // SoKss_6,8.201 //

ajñastu kāmalobhāndho vṛthā mārgapradarśibhiḥ /
nītvā śvabhreṣu nikṣipya muṣyate dhūrtaceṭakaiḥ // SoKss_6,8.202 //

naivāvakāśaṃ labhate rājñas tasyāntike 'paraḥ /
dhūrtair nibaddhavāṭasya śāler iva kṛṣīvalaiḥ // SoKss_6,8.203 //

antarbhūya rahasyeṣu tair vaśīkriyate hi saḥ /
tataḥ śrīraviśeṣajñātkhinnā tasmātpalāyate // SoKss_6,8.204 //

tasmājjitātmā rājā syādyuktadaṇḍo viśeṣavit /
prajānur āgād evaṃ hi sa bhavedbhājanaṃ śriyaḥ // SoKss_6,8.205 //

pūrvaṃ ca śūrasenākhyo bhṛtyaikapratyayo nṛpaḥ /
sacivaiḥ peṭakaṃ kṛtvā bhujyate sma vaśīkṛtaḥ // SoKss_6,8.206 //

yas tasya sevako rājñastasmai tanmantriṇo 'tra te /
dātuṃ naicchaṃstṛṇam api ditsatyapi ca bhūpatau // SoKss_6,8.207 //

teṣāṃ tu sevako yo 'tra dadustasmai svayaṃ ca te /
te ca vijñapya rājānamanarhāyāpyadāpayan // SoKss_6,8.208 //

tad dṛṣṭvā sa nṛpo buddhvā śanaistaddhūrtapeṭakam /
anyonyaṃ prajñayā yuktyā sacivāṃstānabhedayat // SoKss_6,8.209 //

bhinneṣu teṣu naṣṭeṣu mithaḥ paiśunyakāriṣu /
samyak chaśāsa rājyaṃ tat sa rājānyair avañcitaḥ // SoKss_6,8.210 //

harisiṃhaś ca rājābhūtsāmātyo nītitattvavit /
kṛtabhaktabudhāmātyaḥ sadurgaḥ sārthasaṃcayaḥ // SoKss_6,8.211 //

anuraktāḥ prajāḥ kṛtvā ceṣṭate sma yathā tathā /
cakravartyabhiyukto 'pi na jagāma parābhavam // SoKss_6,8.212 //

evaṃ vicāraś cintā ca sāraṃ rājye 'dhikaṃ nu kim /
ity ādyuktvā yathāsvaṃ te viremurgomukhādayaḥ // SoKss_6,8.213 //

naravāhanadattaśca teṣāṃ śraddhāya tadvacaḥ /
cintye puruṣakartavye 'py acintyaṃ d aivamabhyadhāt // SoKss_6,8.214 //

tataś cotthāya tair eva sākaṃ tāṃ prekṣituṃ yayau /
sa vilambakṛtotkaṇṭhāṃ priyāṃ madanamañcukām // SoKss_6,8.215 //

prāpte tanmandiraṃ tasminn āsanasthe kṛtādarā /
kṣaṇaṃ kaliṅgasenātra gomukhaṃ vismitābravīt // SoKss_6,8.216 //

naravāhanadatte 'tra rājasūtāvanāgate /
utsukā padavīmasya draṣṭuṃ madanamañcukā // SoKss_6,8.217 //

harmyāgrabhūmim ārūḍhā gomukhānugatā mayā /
yāvattāvatpumāneko nabhaso 'trāvatīrṇavān // SoKss_6,8.218 //

sa kirīṭī ca khaḍgī ca māṃ divyākṛtirabravīt /
ahaṃ mānasavegākhyo rājā vidyāhareśvaraḥ // SoKss_6,8.219 //

svaḥstrī surabhidattākhyā tvaṃ ca śāpacyutā bhuvi /
sutā ca tava divyeyametan me viditaṃ kila // SoKss_6,8.220 //

taddehi me sutāmetāṃ saṃbandhaḥ sadṛśo hy ayam /
ity ukte tena sahasā vihasyāhaṃ tam abravam // SoKss_6,8.221 //

naravāhanadatto 'syā bhartā devair vinirmitaḥ /
sarveṣāṃ yo 'tra yuṣmākaṃ cakravartī bhaviṣyati // SoKss_6,8.222 //

ity uktaḥ sa mayotpatya vyoma vidyādharo gataḥ /
matputrīnayanodvegākāṇḍavidyullatopamaḥ // SoKss_6,8.223 //

tac chrutvā gomukho 'vādījjāte 'smin svāminīha naḥ /
rājaputre 'ntarikṣokterbuddhvāmuṃ bhāvinaṃ prabhum // SoKss_6,8.224 //

pāpaṃ vidhātum apy aicchansadyo vidyādharā hi te /
ucchṛṅkhalo niyantāraṃ ka icchedbalinaṃ prabhum // SoKss_6,8.225 //

tato 'yaṃ rakṣitaḥ sākṣādgaṇānādiśya śaṃbhunā /
nāradoktiriyaṃ tātenocyamānā śrutā mayā // SoKss_6,8.226 //

ato vidyādharāḥ saṃpratyete 'smākaṃ virodhinaḥ /
śrutvā kaliṅgasenaitatsvavṛttāntabhiyābravīt // SoKss_6,8.227 //

māyayā tarhi no yāvanmadvanmadanamañcukā /
vañcyate rājaputreṇa kiṃ na tāvadvivāhyate // SoKss_6,8.228 //

etatkaliṅgasenātaḥ śrutvā tāṃ gomukhādayaḥ /
ūcustvay aiva kārye 'smin vatseśaḥ preryatāmiti // SoKss_6,8.229 //

tatas tadgatadhīstasminn udyāne vyāharaddinam /
naravāhanadattastāṃ paśyanmadanamañcukām // SoKss_6,8.230 //

utphullapadmavadanāṃ dalatkuvalayekṣaṇām /
bandhūkakamanīyauṣṭhīṃ mandārastabakastanīm // SoKss_6,8.231 //

śirīṣasukumārāṅgīṃ pañcapuṣpamayīm iva /
ekām eva jagajjetrīṃ smareṇa vihitāmiṣum // SoKss_6,8.232 //

kaliṅgasenāpy anyedyur gatvā vatseśvaraṃ svayam /
sutāvivāhahetostadyathābhīṣṭaṃ vyajijñapat // SoKss_6,8.233 //

vatseśo 'pi visṛjyaitāmāhūya nijamantriṇaḥ /
devyāṃ vāsavadattāyāṃ sthitāyāṃ nijagāda tān // SoKss_6,8.234 //

kaliṅgasenā tvarate sutodvāhāya tatkatham /
kurmo yadbandhakītyetāṃ loko vaktyuttamāmiti // SoKss_6,8.235 //

lokaś ca sarvadā rakṣyastatpravādena kiṃ purā /
rāmabhadreṇa śuddhāpi tyaktā devī na jānakī // SoKss_6,8.236 //

ambā hṛtāpi bhīṣmeṇa yatnādbhrātuḥ kṛte tathā /
pratīpaṃ kiṃ na vā tyaktā vṛtapūrvānyabhartṛkā // SoKss_6,8.237 //

evaṃ kaliṅgasenaiṣā svayaṃvaravṛte mayi /
vyūḍhā madanavegena tenaitāṃ garhate janaḥ // SoKss_6,8.238 //

ato 'syāstanayāmetāṃ gāndharvavidhinā svayam /
naravāhanadatto 'sāv udvahatv anurūpikām // SoKss_6,8.239 //

ity ukte vatsarājena smāha yaugandharāyaṇaḥ /
icchetkaliṅgasenaitadanaucityaṃ kathaṃ prabho // SoKss_6,8.240 //

divyaiṣā hi na sāmānyā sasutetyasakṛdgatam /
mittreṇa caitaduktaṃ me jñāninā brahmarakṣasā // SoKss_6,8.241 //

ity ādi tatra te yāvadvimṛśanti parasparam /
evaṃ māheśvarī tāvadvāṇī prādurabhūd divaḥ // SoKss_6,8.242 //

mannetrānaladagdhasya sṛṣṭasyāta manobhuvaḥ /
naravāhanadattasya may aivaiṣā vinirmitā // SoKss_6,8.243 //

tapastuṣṭena bhāryāsya ratirmadanamañcukā /
etayā sahitaścāyaṃ sarvāntaḥpuramukhyayā // SoKss_6,8.244 //

vidyādharādhirājyaṃ sa divyaṃ kalpaṃ kariṣyati /
matprasādādvijityārīnity uktvā virarāma vāk // SoKss_6,8.245 //

śrutvaitāṃ bhagavadvāṇīṃ vatseśaḥ saparicchadaḥ /
taṃ praṇamya sudodvāhe sanando niścayaṃ vyadhāt // SoKss_6,8.246 //

atha sa sacivamukhyaṃ pūrvavijñātatattvaṃ narapatirabhinandyāhūya mauhūrtikāṃśca /
śubhaphaladamapṛcchallagnamūcustu te taṃ katipayadinamadhye bhāvinaṃ prāptapūjāḥ // SoKss_6,8.247 //

kālaṃ manāganubhaviṣyati kaṃcidatra putro viyogamanayā saha bhāryayā te /
jānīmahe vayamidaṃ nijaśāstradṛṣṭyā vatseśvareti jagadurgaṇakāḥ punaste // SoKss_6,8.248 //

tataḥ sa sūnor nijavaibhavocitaṃ vivāhasaṃbhāravidhiṃ vyadhān nṛpaḥ /
tathā yathāsya svapurī na kevalaṃ pṛthivyapi kṣobhamagāt tadudyamāt // SoKss_6,8.249 //

prāpte vivāhadivase 'tha kaliṅgasenā pitrā nisṛṣṭanijadivyavibhūṣaṇāyāḥ /
tasyāḥ prasādhanavidhiṃ duhituścakāra somaprabhā patinideśavaśāgatā ca // SoKss_6,8.250 //

kṛtadivyakautukā sā sutarāmatha madanamañcukā vibabhau /
nanvevam eva kāntā candratanuḥ kārtikānugatā // SoKss_6,8.251 //

divyāṅganāś ca tasyā harājñayā śrūyamāṇagītaravāḥ /
tadrūpajitācchannā hrītā iva maṅgalaṃ vidadhuḥ // SoKss_6,8.252 //

bhaktānukampini jayādrisute tvayādya ratyās tapaḥ svayamupetya kṛtaṃ kṛtārtham /
ity ādi divyavaracāraṇavādyamiśra vākyānumeyam api saṃdadhate 'tra gauryāḥ // SoKss_6,8.253 //

atha naravāhanadattaḥ praviveśa sa madanamañcukādhyuṣitam /
kṛtavarakautukaśobhī vividhamahātodyabhṛdvivāhagṛham // SoKss_6,8.254 //

nirvartya tatra bahalodyatavipramattavīvāhamaṅgalavidhiṃ ca vadhūvarau tau /
vedīṃ samāruruhaturjvalitāgnimuccai rājñāṃ śirobhuvamivāmalaratnadīpām // SoKss_6,8.255 //

yadi yugapad ihendumūrtibhānū kanakagiriṃ bhramato 'bhitaḥ kadācit /
bhavati tadupamā tayostadānīṃ jagati vadhūvarayoḥ pradakṣiṇe 'gneḥ // SoKss_6,8.256 //

yathā vivāhotsavatūryanādān apothayan dundubhayo 'ntarikṣe /
tathā vadhūtsāritahomalājāḥ surojjhitāḥ kausumavṛṣṭayo 'tra // SoKss_6,8.257 //

tataḥ kanakarāśibhirmaṇimayaiś ca jāmātaraṃ samarcayadudāradhīḥ kila kaliṅgasenā tathā /
yathātra bubudhe janair api sudurgato 'syāḥ puraḥ sa kāmamalakāpatiḥ kṛpaṇabhūbhṛto 'nye tu ke // SoKss_6,8.258 //

niṣpannatādṛśacirābhimatānurūpapāṇigrahotsavavidhī ca vadhūvarau tau /
abhyantaraṃ viviśatuḥ pramadoparuddhaṃ lokasya mānasamivāmalacitrabhakti // SoKss_6,8.259 //

sadvāhinīparigatair api viśvavandya śauryāś citair api jitāvanatairnarendraiḥ /
sā vārirāśibhirivāśu purī pupūre vatseśvarasya sadupāyanaratnahastaiḥ // SoKss_6,8.260 //

anujīvijanāya so 'pi rājā vyakiraddhema tathā mahotsave 'smin /
yadi paramabhavanna jātarūpā jananīgarbhagatā yathāsya rāṣṭre // SoKss_6,8.261 //

varacāraṇanartakīsamūhair vividhadigantasamāgatais tadātra /
paritaḥ stavanṛttagītavādyair bubudhe tanmaya eva jīvalokaḥ // SoKss_6,8.262 //

vātoddhūtapatākābāhulatā cotsave 'tra kauśāmbī /
sāpi nanarteva purī paurastrīracitamaṇḍanābharaṇā // SoKss_6,8.263 //

evaṃ ca sa pratidinaṃ parivardhamāno nirvartyate sma sucireṇa mahotsavo 'tra /
sarvaḥ sad aiva ca suhṛtsvajano janaś ca hṛṣṭas tataḥ kim api pūrṇamanoratho 'bhūt // SoKss_6,8.264 //

sa ca naravāhanadatto yuvarājo madanamañcukāsahitaḥ /
bhajate sma sucirakāṅkṣitamudayaiṣī jīvalokasukham // SoKss_6,8.265 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake 'ṣṭamas taraṅgaḥ /

samāptaś cāyaṃ madanamañcukālambakaḥ ṣaṣṭhaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


ratnaprabhā nāma saptamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_7,0.1 //


prathamas taraṅgaḥ /

kelikeśagrahavyagragaurīkaranakhāvṛtam /
śivāyānekacandrāḍhyam iva śārvaṃ śiro 'stu vaḥ // SoKss_7,1.1 //

karaṃ dānāmbhasārdraṃ yaḥ kuñcitāgraṃ prasārayan /
dadatsiddhimivābhāti sa pāyādvo gajānanaḥ // SoKss_7,1.2 //

evaṃ sa tatra kauśāmbyāṃ putro vatseśvarasya tām /
pariṇīya yuvā prāṇasamāṃ madanamañcukām // SoKss_7,1.3 //

naravāhanadattaḥ svaiḥ sacivairgomukhādibhiḥ /
samaṃ tasthau yathākāmaṃ paripūrṇamanorathaḥ // SoKss_7,1.4 //

ekadā collasanmattakokilārāvarājite /
pravartitalatālāsyavalganmalayamārute // SoKss_7,1.5 //

pragītabhṛṅgasubhage saṃprāpte ca madhūtsave /
yayau vihartumudyānaṃ rājaputraḥ samantrikaḥ // SoKss_7,1.6 //

tatra bhrāntvāgato 'kasmād upetya nijagāda tam /
praharṣotphullanayanaḥ svavayasyastapantakaḥ // SoKss_7,1.7 //

yuvarāja mayā dṛṣṭā kāpīto nātidūrataḥ /
kanyāvatīrya gaganāt sthitāśokataroradhaḥ // SoKss_7,1.8 //

tay aiva preṣitaścāhamupetya sasakhīkayā /
svakāntidyotitadiśā tvadāhvānāya kanyayā // SoKss_7,1.9 //

tac chrutvā sa svasacivaiḥ sākaṃ taddarśanotsukaḥ /
naravāhanadattastattarumūlamagāddrutam // SoKss_7,1.10 //

dadarśa tatra tāṃ kāntāṃ lolalocanaṣaṭpadām /
śoṇauṣṭhapallavāṃ pīnastanastabakaśobhitām // SoKss_7,1.11 //

parāgapuñjagaurāṅgīṃ chāyayā tāpahāriṇīm /
āttocitākṛtiṃ sākṣādivopavanadevatām // SoKss_7,1.12 //

upāyayau ca praṇatāṃ sa tām abhinananda ca /
divyakanyāṃ nṛpasutastadrūpāpahṛtekṣaṇaḥ // SoKss_7,1.13 //

atha tatsacivaḥ sarveṣūpaviṣṭeṣu gomukhaḥ /
tām apṛcchacchubhe kā tvaṃ kimarthaścāgamo 'tra te // SoKss_7,1.14 //

tac chrutvā sā durullaṅghyamanmathājñojjhitatrapā /
naravāhanadattasya vadanāmbhoruhaṃ muhuḥ // SoKss_7,1.15 //

paśyantī cakṣuṣā tiryagasamapraṇavasrutā /
vistareṇātmavṛttāntakathām evam avarṇayat // SoKss_7,1.16 //

asti trijagati khyāto nagendro himavāniti /
bhūriśṛṅgasya tasyaikaṃ śṛṅgaṃ gaurīpatergiriḥ // SoKss_7,1.17 //

bhāsvanmaṇiprabhāmālī vilasattuhinadyutiḥ /
gaganābhoga iva yaḥ paricchetuṃ na śakyate // SoKss_7,1.18 //

haraprasādalabhyānāṃ jarāmṛtyubhayacchidām /
siddhīnāmoṣadhīnāṃ ca nidhānaṃ yasya sānavaḥ // SoKss_7,1.19 //

yena vidyādharavrātaśarīrarucipiñjaraiḥ /
śikharair amarādrīndraśṛṅgaśobhābhibhūyate // SoKss_7,1.20 //

tatra kāñcanaśṛṅgākhyamasti hemamayaṃ puram /
bhābhiḥ prabhākarasthānam iva yadbhāti bhāsuram // SoKss_7,1.21 //

bahuyojanavistīrṇe tasmin vidyādhareśvaraḥ /
āste hemaprabho nāma dṛḍhabhaktirumāpatau // SoKss_7,1.22 //

tasya cāsti mahādevī patnīṣu bahuṣu priyā /
alaṃkāraprabhā nāma rohiṇīva himatviṣaḥ // SoKss_7,1.23 //

tayā saha sa rājā ca prātar utthāya dhārmikaḥ /
snātvārcayitvā vidhivadgaurīyuktaṃ maheśvaram // SoKss_7,1.24 //

etya mānuṣalokaṃ ca ratnamiśraṃ dine dine /
brāhmaṇebhyo daridrebhyaḥ svarṇalakṣaṃ prayacchati // SoKss_7,1.25 //

tataś cāgatya dharmeṇa rājakṛtyānyavekṣya saḥ /
karotyāhārapānādi munivanniyatavrataḥ // SoKss_7,1.26 //

evaṃ diveṣu gacchatsu tasyodghātavaśātkila /
aputratākṛtā rājñaś cintā jātūdapadyata // SoKss_7,1.27 //

tayātidurmanaskaṃ ca dṛṣṭvā papraccha taṃ priyā /
alaṃkāraprabhā devī daurmanasyasya kāraṇam // SoKss_7,1.28 //

tataḥ sa rājāvādīt tāṃ sarvasaṃpattirasti me /
ekaṃ tu putro nāstīti duḥkhaṃ māṃ devi bādhate // SoKss_7,1.29 //

yā mayā prāgaputrasya puṃsaḥ sattvavataḥ kathā /
śrutā tatsmaraṇodghātāccintaiṣā codgatā mama // SoKss_7,1.30 //

kīdṛśī sā kathā devety ukto devā tayā ca saḥ /
rājā tasyai kathām evaṃ saṃkṣepāttām avarṇayat // SoKss_7,1.31 //

nagare citrakūṭākhye brāhmaṇārcanatatparaḥ /
babhūva brāhmaṇavaro nāmnānvartho mahīpatiḥ // SoKss_7,1.32 //

tasyāsītsattvaśīlākhyo jayī yuddhaikasevakaḥ /
māse māse ca lebhe sa tasmātsvarṇaśataṃ nṛpāt // SoKss_7,1.33 //

paryāptyai tac ca naivābhūttyāginas tasya kāñcanam /
aputratvāc ca dānaikavinodāsaktacetasaḥ // SoKss_7,1.34 //

putro vinodaheturme dattastāvanna vedhasā /
dattaṃ ca dānavyasanaṃ tadapyarthavinākṛtam // SoKss_7,1.35 //

varaṃ jīrṇasya śuṣkasya tarorjanmopalasya vā /
na saṃsāre daridrasya tyāgaikavyasanasya ca // SoKss_7,1.36 //

iti saṃcintayan nityaṃ sattvaśīlaḥ sa jātucit /
udyāne saṃcaran prāpa nidhiṃ daivāt kadācana // SoKss_7,1.37 //

sabhṛtyaś ca tamādāya bhūrikāñcana bhāsvaram /
mahārgharatnaruciraṃ nināya prasabhaṃ gṛham // SoKss_7,1.38 //

tataḥ sa bhogān bhuñjāno brāhmaṇebhyo dadadvasu /
bhṛtyebhyaś ca suhṛdbhyaś ca yāvad āste 'tra sāttvikaḥ // SoKss_7,1.39 //

tāvaddṛṣṭvā tadabhyūhyaṃ nidhilābhaḥ sa gotrajaiḥ /
tasya rājakule gatvā svairaṃ rājñe niveditaḥ // SoKss_7,1.40 //

atha rājñā samāhūtaḥ pratīhāranideśataḥ /
kṣaṇaṃ rājāṅgaṇaikānte sattvaśīlaḥ sa tasthivān // SoKss_7,1.41 //

tatra hastasthayā līlāvajramuṣṭyā khanan kṣitim /
sa lebhe tāmrakumbhīsthaṃ nidhānaṃ cāparaṃ mahat // SoKss_7,1.42 //

dattvedaṃ rañjanīyaste rājeti hṛdayaṃ nijam /
vidhinā sattvatuṣṭena prakāśam iva darśitam // SoKss_7,1.43 //

tathaivācchādayām āsa mṛdā tac ca viveśa ca /
āveditaḥ pratīhāreṇāntikaṃ nṛpates tataḥ // SoKss_7,1.44 //

jñātaṃ mayā nidhirlabdhastvayā taṃ naḥ samarpaya /
iti tatra sa rājñā ca praṇato jagade svayam // SoKss_7,1.45 //

kimarpayāmi devādyaṃ kimadyatanamucyatām /
so 'pi tatreti rājānaṃ sattvaśīlo jagāda tam // SoKss_7,1.46 //

arpayābhinavaprāptam ity uktaś ca sa bhūbhṛtā /
gatvā rājāṅgaṇaikānte nidhiṃ tasmai samarpayat // SoKss_7,1.47 //

ādyaṃ nidhiṃ yathecchaṃ tvaṃ bhuṅkṣveti preṣito 'tha saḥ /
nṛpeṇa nidhituṣṭena sattvaśīlo 'gamadgṛham // SoKss_7,1.48 //

tatrāsīddānabhogābhyāṃ tanvannāmno yathārthatām /
nudaṃścāputratāduḥkhadaurmanasyaṃ kathaṃcana // SoKss_7,1.49 //

ity etatsattvaśīlasya vṛttaṃ pūrvaṃ śrutaṃ mayā /
saṃsmṛtya sthīyate duḥkhaṃ putrāsadbhāvacintayā // SoKss_7,1.50 //

iti vidyādharendreṇa bhāryā hemaprabheṇa sā /
alaṃkāraprabhā devī gaditā nijagāda tam // SoKss_7,1.51 //

satyam evaṃ susattvānāṃ sāhāyyaṃ bhajate vidhiḥ /
kiṃ nāparo nidhirlabdhaḥ sattvaśīlena saṃkaṭe // SoKss_7,1.52 //

tatsvasattvaprabhāveṇa tvam api prāptsyasīpsitam /
śṛṇu vikramatuṅgasya kathāṃ cātra nidarśanam // SoKss_7,1.53 //

asti pāṭaliputrākhyaṃ bhuvo 'laṃkaraṇaṃ puram /
pūrṇavarṇavyavasthānaistaistaiḥ sanmaṇibhiścitam // SoKss_7,1.54 //

tatra vikramatuṅgākhyo rājābhūt sattvavān purā /
yo 'bhūt parāṅmukho dāne nārthināṃ na yudhi dviṣām // SoKss_7,1.55 //

sa jātu mṛgayāhetoḥ praviṣṭo nṛpatirvanam /
bilvairhomaṃ vidadhataṃ tatra brāhmaṇamaikṣata // SoKss_7,1.56 //

taṃ dṛṣṭvā praṣṭukāmo 'pi parihṛtya tadantikam /
yayau sa dūraṃ mṛgayārasena sabalas tataḥ // SoKss_7,1.57 //

utpatadbhiḥ patadbhiś ca hanyamānaiḥ svapāṇinā /
ciraṃ mṛgaiśca siṃhaiś ca krīḍitvā kandukair iva // SoKss_7,1.58 //

āvṛttastaṃ tathaivātra dṛṣṭvā homaparaṃ dvijam /
upetya natvā papraccha nāma homaphalaṃ ca saḥ // SoKss_7,1.59 //

tataḥ sa brāhmaṇo bhūpaṃ kṛtāśīstam abhāṣata /
vipro 'haṃ nāgaśarmākhyo home ca śṛṇu me phalam // SoKss_7,1.60 //

anena bilvahomena prasīdati yadānalaḥ /
hiraṇmayāni bilvāni tadā niryānti kuṇḍataḥ // SoKss_7,1.61 //

tato 'gniḥ prakaṭībhūya varaṃ sākṣātprayacchati /
vartate mama bhūyāṃś ca kālo bilvāni juhvataḥ // SoKss_7,1.62 //

mandapuṇyasya nādyāpi tuṣyatyeva sa pāvakaḥ /
tiyukte tena rājā taṃ dhīrasattvo 'bhyabhāṣata // SoKss_7,1.63 //

tarhi me dehi bilvaṃ tvam ekaṃ yāvajjuhomi tat /
prasādayāmi ca brahmannadhunaiva tavānalam // SoKss_7,1.64 //

kathaṃ prasādayasi taṃ vahnimaprayato 'śuciḥ /
yo mam aivaṃ vratasthasya pūtasyāpi natuṣyati // SoKss_7,1.65 //

ity uktas tena vipreṇa rājā tamavadatpunaḥ /
m aivaṃ prayaccha me bilvaṃ paśyāścaryaṃ kṣaṇād iti // SoKss_7,1.66 //

tataḥ sa rājñe vipro 'smai dadau bilcaṃ sakautukaḥ /
rājā ca sa tadā tatra dṛḍhasattvena cetasā // SoKss_7,1.67 //

hutenānena bilvena na cettuṣyati tacchiraḥ /
tvayyagne svaṃ juhomīti dhyātvā tasmiñjuhāva tat // SoKss_7,1.68 //

āvirāsīc ca saptārciḥ kuṇḍādbilvaṃ hiraṇmayam /
svayamādāya tattasya phalaṃ sattvataror iva // SoKss_7,1.69 //

jagāda ca sa sākṣāttaṃ jātavedā mahīpatim /
sattvenānena tuṣṭo 'smi tadgṛhāṇa varaṃ nṛpa // SoKss_7,1.70 //

tac chrutvā sa mahāsattvo rājā taṃ praṇato 'bravīt /
ko mamānyo varo dehi dvijāyāsmai yathepsitam // SoKss_7,1.71 //

iti rājño vacaḥ śrutvā suprīto 'gnirjagāda tam /
rājanmaghādhanapatirbrāhmaṇo 'yaṃ bhaviṣyati // SoKss_7,1.72 //

tvam apy akṣīṇakoṣaśrīrmatprasādādbhaviṣyasi /
evaṃ dattavaraṃ vahniṃ brāhmaṇaḥ sa vyajijñapat // SoKss_7,1.73 //

āvirbhūto 'si sahasā rājñaḥ svecchāvihāriṇaḥ /
na me saniyamasyāpi kimetadbhagavanniti // SoKss_7,1.74 //

tato 'gnirvaradaḥ prāha nādāsyaṃ darśanaṃ yadi /
ahoṣyadeva svaśirastīvrasatto nṛpo mayi // SoKss_7,1.75 //

tīvrasattvasya nacirādbhavantyeva hi siddhayaḥ /
mandasattvasya tu cirādbrahmanyuṣmādṛśasya tāḥ // SoKss_7,1.76 //

ity uktvāntarhite vahnau nṛpam āmantrya sa dvijaḥ /
nāgaśarmā tato gatvā krameṇābhūn mahādhanaḥ // SoKss_7,1.77 //

nṛpo 'pi dṛṣṭasattvaḥ sa stūyamāno 'nuyāyibhiḥ /
yayau vikramatuṅgaḥ svaṃ puraṃ pāṭaliputrakam // SoKss_7,1.78 //

tatra sthitamakasmāttaṃ praviśya prabhum ekadā /
rahaḥ śatruṃjayo nāma pratīhāro vyajijñapat // SoKss_7,1.79 //

vijane deva vijñaptiṃ cikīrṣurbrāhmaṇo baṭuḥ /
dattaśarmeti nāma svaṃ bruvāṇo dvāri tiṣṭhati // SoKss_7,1.80 //

praveśayeti bhūpena tenādiṣṭe praveśitaḥ /
svastipūrvaṃ sa rājānaṃ praṇamyopāviśadbaṭuḥ // SoKss_7,1.81 //

vyajijñapac ca devāhaṃ cūrṇayuktyā kayācana /
sadyaḥ sāhayituṃ jāne tāmrātkanakamuttamam // SoKss_7,1.82 //

guruṇā hy upadiṣṭā sā yuktirmama mayā ca tat /
dṛṣṭaṃ sākṣāttayā yukyā saṃsiddhaṃ tasya kāñcanam // SoKss_7,1.83 //

ity ukte baṭunā tena tāmramānāyayannṛpaḥ /
vilīne ca kṛte tasmin sa baṭuścūrṇamakṣipat // SoKss_7,1.84 //

kṣipyamāṇaṃ ca taccūrṇamadṛśyaḥ ko 'py apāharat /
yakṣastaṃ ca dadarśaikaḥ sa rājā tuṣṭapāvakaḥ // SoKss_7,1.85 //

aprāptacūrṇaṃ tāmraṃ ca na suvarṇībabhūva tat /
evaṃ triḥ kurvatas tasya baṭormoghaḥ śramo 'bhavat // SoKss_7,1.86 //

tato viṣaṇṇād ādāya rājā tasmād baṭoḥ svayam /
cūrṇaṃ vilīne cikṣepa tāmre tejasvināṃ varaḥ // SoKss_7,1.87 //

tasya tannāharaccūrṇaṃ yakṣaḥ smitvā yayau tu saḥ /
tena taccūrṇasaṃyogāt tāmraṃ kanakatām agāt // SoKss_7,1.88 //

vismitāya tatas tasmai baṭave paripṛcchate /
sa rājā yakṣavṛttāntaṃ yathādṛṣṭaṃ śaśaṃsa tam // SoKss_7,1.89 //

śikṣitvā cūrṇayuktiṃ ca baṭostasmāttadaiva tām /
nṛpaścakre kṛtārthaṃ taṃ kṛtadāraparigraham // SoKss_7,1.90 //

bheje ca pūrṇakoṣaśrīr hemnā tadyuktijanmanā /
sāvarodho 'samān bhogān adaridrīkṛtadvijaḥ // SoKss_7,1.91 //

tadevaṃ bhīta iva vā parituṣṭa ivāthavā /
dadāti tīvrasattvānāmiṣṭamīśvara eva hi // SoKss_7,1.92 //

tvattaś ca dhīrasattvo 'nyaḥ ko 'sti dātā ca deva tat /
dāsyatyārādhitaḥ śaṃbhuḥ putraṃ te mā śucaṃ kṛthāḥ // SoKss_7,1.93 //

ity udāramalaṃkāraprabhādevīmukhādvacaḥ /
śrutvā hemaprabho rājā śraddadhe ca tutoṣa ca // SoKss_7,1.94 //

mene ca tanayaprāptiṃ gaurīśārādhanāddhruvam /
sūcitāṃ hṛdayenaiva nijenotsāhaśālinā // SoKss_7,1.95 //

tato 'nyedyuḥ sadevīkaḥ snāto 'bhyarcitaśaṃkaraḥ /
navakāñcanakoṭīś ca viprebhyaḥ pratipādya saḥ // SoKss_7,1.96 //

tanayārthaṃ tapastepe nirāhāro harāgrataḥ /
dehastyakto mayā śarvastoṣito veti niścitaḥ // SoKss_7,1.97 //

tapasthaś ceti tuṣṭāva varadaṃ girijāpatim /
helāvitīrṇadugdhābdhiṃ prapannāyopamanyave // SoKss_7,1.98 //

namaste 'stu jagatsargasthitisaṃhārahetave /
gaurīśa tattadvyomādibhedabhinnāṣṭamūrtaye // SoKss_7,1.99 //

namaste satatotphullahṛtkuśeśayaśāyine /
viśuddhamānasāvāsakalahaṃsāya śaṃbhave // SoKss_7,1.100 //

namo divyaprakāśāya nirmalāya jalātmane /
prakṣīṇadoṣair dṛśyāya somāyātyadbhutāya te // SoKss_7,1.101 //

dehārdhadhṛtakāntāya kevalabrāhmacāriṇe /
icchānirmitaviśvāya namo viśvamayāya te // SoKss_7,1.102 //

evaṃ kṛtastutiṃ taṃ ca rājānaṃ girijāpatiḥ /
trirātropoṣitaṃ svapne sākṣādbhūyedam abravīt // SoKss_7,1.103 //

uttiṣṭha rājan bhāvī te vīro vaṃśadharaḥ sutaḥ /
gaurīprasādā tkanyāpi bhaviṣyatyuttamā tava // SoKss_7,1.104 //

naravāhanadattasya yuṣmākaṃ cakravartinaḥ /
bhaviṣyato bhavitrī yā mahiṣī mahasāṃ nidheḥ // SoKss_7,1.105 //

ity uktvāntarhite śarve so 'tha vidyādhareśvaraḥ /
hemaprabhaḥ prabubudhe prahṛṣṭo rajanīkṣaye // SoKss_7,1.106 //

ānandayad alaṃkāraprabhāṃ svapnaṃ nivedya saḥ /
gauryā svapne tathaivoktāṃ bhāryāṃ saṃvādaśaṃsinīm // SoKss_7,1.107 //

utthāya ca tataḥ snātaḥ sa rājārcitadhūrjaṭiḥ /
cakāra dattadānaḥ sannutsavaṃ kṛtapāraṇaḥ // SoKss_7,1.108 //

divaseṣv atha yāteṣu devī katipayeṣu sā /
alaṃkāraprabhā tasya rājño garbhamadhārayat // SoKss_7,1.109 //

ānandayām āsa ca taṃ mukhena madhugandhinā /
lolanetrālinā kāntaṃ paṅkajeneva pāṇḍunā // SoKss_7,1.110 //

ākhyātaślāghyajanmānamudārairgarbhadohadaiḥ /
asūta tanayaṃ kāle dyaurarkam iva sā tataḥ // SoKss_7,1.111 //

yena jātena sahajaistejobhiravabhāsitam /
sindūrāruṇatāṃ nītam api tajjātavāsakam // SoKss_7,1.112 //

pitā ca taṃ śiśuṃ rājā śatrugotrabhayāvaham /
divyavāgupadiṣṭena nāmnā vajraprabhaṃ vyadhāt // SoKss_7,1.113 //

tataḥ sa vavṛdhe bālaḥ pārvaṇendur iva kramāt /
kalābhiḥ pūryamāṇaḥ sanvṛddhihetoḥ kulāmbudheḥ // SoKss_7,1.114 //

athācirātpunas tasya rājño hemaprabhasya sā /
alaṃkāraprabhā rājñī sagarbhā samapadyata // SoKss_7,1.115 //

sagarbhā cāśrayodbhūtasaviśeṣadyutistathā /
satyaṃ hemāsanārūḍhā bheje 'ntaḥpuraratnatām // SoKss_7,1.116 //

vidyākalpitasatpadmavimānena nabhastale /
babhrāma ca tathābhūtavilasadgarbhadohadā // SoKss_7,1.117 //

prāpte ca samaye tasyā devyāḥ kanyājaniṣṭa sā /
paryāptaṃ varṇanaṃ yasyā janma gaurīprasādataḥ // SoKss_7,1.118 //

naravāhanadattasya bhāryeyaṃ bhāvinīti vāk /
tadāśrāvi harādeśavacaḥsaṃvādinī divaḥ // SoKss_7,1.119 //

tato rāja sutotpattinirviśeṣakṛtotsavaḥ /
tāṃ sa hemaprabho 'kārṣīnnāmnā ratnaprabhāṃ sutām // SoKss_7,1.120 //

svavidyāsaṃskṛtā sā ca tasya ratnaprabhā pituḥ /
avardhata gṛhe dikṣu prakāśastūdapadyata // SoKss_7,1.121 //

tataḥ sa rājā taṃ varmaharaṃ vajraprabhaṃ sutam /
kṛtadārakriyaṃ kṛtvā yauvarājye 'bhiṣiktavān // SoKss_7,1.122 //

vinyastarājyabhāraś ca tasmin nāsīt sa nirvṛtaḥ /
sutāvivāhacintā tu tasyaikābhūttadā hṛdi // SoKss_7,1.123 //

ekadā so 'ntikāsīnāṃ pradeyāṃ vīkṣya tāṃ sutām /
rājābravīdalaṃkāraprabhāṃ devīṃ samīpagām // SoKss_7,1.124 //

kulālaṃkārabhūtāpi paśya devi jagattraye /
kanyā nāma mahadduḥkhaṃ dhigaho mahatām api // SoKss_7,1.125 //

vinītāpyāptavidyāpi rūpayauvanavatyapi /
ratnaprabhā varaprāptyā vinaiṣā yaddunoti mām // SoKss_7,1.126 //

nāravāhanadattasya bhāryoktā daivatairiyam /
tatkiṃ na diyate tasmai bhāvyasmaccakravartine // SoKss_7,1.127 //

iti coktastayā devyā sa rājā punarabravīt /
bāḍhaṃ sā kanyakā dhanyā yā taṃ varamavāpnuyāt // SoKss_7,1.128 //

sa hi kāmāvatāro 'tra kiṃ tu nādyāpi divyatām /
prāptas tena mayā tasya vidyāprāptiḥ pratīkṣyate // SoKss_7,1.129 //

ity evaṃ vadatas tasya sadyastair vacanaiḥ pituḥ /
karṇapraviṣṭaiḥ kaṃdarpamohamantrapadopamaiḥ // SoKss_7,1.130 //

bhrāntevāviṣṭacitteva supteva lihiteva ca /
abhūd ratnaprabhā tena hṛtacittā vareṇa sā // SoKss_7,1.131 //

tataḥ kathaṃcitpitarau praṇamyāntaḥpuraṃ nijam /
gatvā cintāturā nidrāṃ cireṇa katham apy agāt // SoKss_7,1.132 //

prātaḥ śubhaṃ dinaṃ putri tatsa vatseśvarātmajaḥ /
draṣṭavyaḥ svavaro gatvā kauśāmbīṃ nagarīṃ tvayā // SoKss_7,1.133 //

tataśva svapure 'muṣminnānīya tvatpitā svayam /
tava tasya ca kalyāṇi vivāhaṃ saṃvidhāsyati // SoKss_7,1.134 //

iti svapne 'tha taṃ gaurī sānukampā samādiśat /
prabudhya sā ca taṃ svapnaṃ prātarmātre nyavedayat // SoKss_7,1.135 //

tataḥ sā tadanujñātā buddhvā vidyāprabhāvataḥ /
udyānasthaṃ varaṃ draṣṭuṃ prāvartata nijātpurāt // SoKss_7,1.136 //

tāmāryaputra māmetāṃ vettha ratnaprabhāmiti /
prāptāmutkāṃ kṣaṇenādya vittha yūyamataḥ param // SoKss_7,1.137 //

etattasyā vacaḥ śrutvā mādhuryanyakkatāmṛtam /
vilokya netrapīyūṣaṃ vidyādharyā vapuś ca tat // SoKss_7,1.138 //

naravāhanadatto 'ntarvidhātāraṃ nininda saḥ /
śrotranetramayaṃ kṛtsnamakarotkiṃ na māmiti // SoKss_7,1.139 //

jagāda tāṃ ca dhanyo 'haṃ janmādya saphalaṃ mama /
yo 'ham evaṃ svayaṃ tanvi snehādabhisṛtastvayā // SoKss_7,1.140 //

ity anyonyanavapremakṛtasaṃlāpayostayoḥ /
akasmāddadṛśe tatra vidyādharabalaṃ divi // SoKss_7,1.141 //

tāto 'yam āgato 'treti drāgratnaprabhayodite /
rājā hemaprabho vyomnaḥ saputro 'vatatāra saḥ // SoKss_7,1.142 //

upāyayau ca putreṇa saha vajraprabheṇa saḥ /
naravāhanadattaṃ taṃ vihitasvāgatādaram // SoKss_7,1.143 //

anyonyaracitācārā yāvattiṣṭhanti te kṣaṇāt /
tāvattatrāyayau buddhvā vatsarājaḥ samantrikaḥ // SoKss_7,1.144 //

kṛtātithyanidhiṃ taṃ ca nṛpaṃ hemaprabho 'tha saḥ /
yathā ratnaprabhoktaṃ taṃ vṛttāntaṃ samabodhayat // SoKss_7,1.145 //

jagāda ca mayā ceyaṃ jñātā vidyāprabhāvataḥ /
ihāgatā sutā sarvaṃ vṛttāntaṃ cātra vedmy aham // SoKss_7,1.146 //

/
cakravartivimānaṃ hi bhāvyagre 'muṣya tādṛśam // SoKss_7,1.147 //

anumanyasva taddrakṣyasyacirādetamātmajam /
ratnaprabhāvadhūyuktaṃ yuvarājam ihāgatam // SoKss_7,1.148 //

evaṃ vatseśamabhyarthya tenānumatavāñchitaḥ /
saputraḥ kalpayitvā tadvimānaṃ nijavidyayā // SoKss_7,1.149 //

tatrāropya trapānamramukhaṃ ratnaprabhāyutam /
naravāhanadattaṃ taṃ sahitaṃ gomukhādibiḥ // SoKss_7,1.150 //

yaugandharāyaṇenāpi pitrānupreṣitena saḥ /
hemaprabho nināya svaṃ puraṃ kāñcanaśṛṅgakam // SoKss_7,1.151 //

naravāhanadattaś ca dadarśa prāpya tatpuram /
śvāśuraṃ kāñcanamayaṃ hemaprākārabhāsuram // SoKss_7,1.152 //

raśmipratānair niryadbhir alaṃkṛtam ivābhitaḥ /
prasāritānekabhujaṃ jāmātṛprītisaṃbhramāt // SoKss_7,1.153 //

tatra tāṃ vidhivattasmai rājā hemaprabho dadau /
ratnaprabhāṃ mahārambho haraye 'bdhir iva śriyam // SoKss_7,1.154 //

prāyacchadratnarāśīṃś ca tadā tasmai sa bhāsvarān /
pradīptānekavīvāhavahnivibhramaśālinaḥ // SoKss_7,1.155 //

sotsavasya pure cāsya rājño vittāni varṣataḥ /
labdhavastrā iva babhuḥ sapatākā gṛhā api // SoKss_7,1.156 //

naravāhanadattaś ca nirvyūḍhodvāhamaṅgalaḥ /
divyabhogabhugatrāsta sa ratnaprabhayā samam // SoKss_7,1.157 //

reme ca divyānyudyānavāpīdevakulāni saḥ /
paśyaṃstayā samāruhya tadvidyābalato nabhaḥ // SoKss_7,1.158 //

evaṃ ca tatra katiciddivasānuṣitvā vidyādharādhipapure sa vadhūsahāyaḥ /
vatseśvarasya tanayaḥ svapurīṃ prayātuṃ yaugandharāyaṇamatena matiṃ cakāra // SoKss_7,1.159 //

śvaśrvā tato racitamaṅgalasaṃvidhānaḥ saṃpūjitaḥ sasacivaḥ śvaśureṇa bhūyaḥ /
tenaiva putrasahitena saha pratasthe kāntāsakhastadadhiruhya punarvimānam // SoKss_7,1.160 //

prāpyāśu tāṃ pramadanirbhara vatsarāja baddhotsavāṃ sa jananīnayanāmṛtaughaḥ /
ratnaprabhāṃ dadhad atha svapurīṃ viveśa hemaprabheṇa sasutena sahānugaiśca // SoKss_7,1.161 //

vatseśvaro 'pi saha vāsavadattayā taṃ pādānataṃ samabhinandya sutaṃ vadhūṃ ca /
hemaprabhaṃ satanayaṃ vibhavānurūpaṃ saṃbandhinaṃ navamapūjayadūrjitaśrīḥ // SoKss_7,1.162 //

atha vidyādhararāje tasminn āpṛcchya vatsarājādīn /
utpatya nabhaḥ sasute gatavati hemaprabhe svapuram // SoKss_7,1.163 //

naravāhanadatto 'sau ratnaprabhayā samadanamañcukayā /
saha sukhitas tadanaiṣīd divasaṃ sakhibhir nijair yuktaḥ // SoKss_7,1.164 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

evaṃ vidyādharīṃ bhāryāṃ bhavyāṃ ratnaprabhāṃ navām /
tasya prāptavato 'nyedyustadveśmani tayā saha // SoKss_7,2.1 //

naravāhanadattasya sthitasya prātarāyayuḥ /
darśanārthamupadvāraṃ sacivā gomukhādayaḥ // SoKss_7,2.2 //

dvāḥsthayā kṣaṇaruddheṣu teṣv atrāvediteṣv atha /
praviṣṭeṣv ādṛteṣv etāṃ dvāḥsthāṃ ratnaprabhābhyadhāt // SoKss_7,2.3 //

dvārameṣāṃ na roddhavyam iha praviśatāṃ punaḥ /
āryaputravayasyānāṃ svaṃ śarīramamī hi naḥ // SoKss_7,2.4 //

rakṣā cāntaḥpureṣvīdṛṅnaivametan mataṃ mama /
iti dvāḥsthāmuditvā sā svapatiṃ tamathābravīt // SoKss_7,2.5 //

āryaputra prasaṅgena vadāmi tava tac chṛṇu /
nītimātramahaṃ manye strīṇāṃ rakṣāniyantraṇam // SoKss_7,2.6 //

īrṣyākṛto 'thavā mohaḥ kāryaṃ tena na kiṃcana /
mahattareṇa rakṣyante śīlenaiva kulastriyaḥ // SoKss_7,2.7 //

dhātāpi na prabhuḥ prāyaścapalānāṃ tu rakṣaṇe /
mattā nadī ca nārī ca niyantuṃ kena pāryate // SoKss_7,2.8 //

tathā ca śrūyatām atra kathāṃ vaḥ kathayāmy aham /
astīha ratnakūṭākhyaṃ dvīpaṃ madhye 'mbudhermahat // SoKss_7,2.9 //

tatra rājā mahotsāhaḥ purā paramavaiṣṇavaḥ /
yathārthenābhidhānena ratnādhipatirityabhūt // SoKss_7,2.10 //

sa rājā vijayaṃ pṛthvyāḥ sarvarājātmajāstathā /
bhāryāḥ prāptuṃ tapastepe viṣṇorārādhanaṃ mahat // SoKss_7,2.11 //

saṃtuṣṭas tapasā sākṣādbhagavānādideśa tam /
uttiṣṭha rājaṃs tuṣṭo 'smi tadidaṃ vacmi te śṛṇu // SoKss_7,2.12 //

kaliṅgaviṣaye ko'pi gandharvo muniśāpataḥ /
samutpanno gajaḥ śvetaḥ śvetaraśmiriti śrutaḥ // SoKss_7,2.13 //

pūrvajanmatapaḥ siddhiyogānmadbhaktitastathā /
jñānī gaganagāmī ca gajo jātismaraś ca saḥ // SoKss_7,2.14 //

dattādeśo mayā svapne sa ca hastī mahāṃstava /
etya svayaṃ dyumārgeṇa vāhanatvaṃ prapatsyate // SoKss_7,2.15 //

tamāruhya gajaṃ śvetaṃ surebham iva vajrabhṛt /
vyomamārgeṇa yaṃ yaṃ tvaṃ rājānamabhiyāsyasi // SoKss_7,2.16 //

sa sa divyānubhāvāya bhītastubhyaṃ pradāsyati /
svapne may aiva dattājñaḥ kanyādānanibhātkaram // SoKss_7,2.17 //

evaṃ vijeṣyase kṛtsnāṃ pṛthvīmantaḥpurāṇi ca /
rājaputrīsahasrāṇi tvamaśītimavāpyasi // SoKss_7,2.18 //

ity uktvāntarhite viṣṇau sa rājā kṛtapāraṇaḥ /
anyedyurāgataṃ vyomnā taṃ dadarśa gajaṃ śubham // SoKss_7,2.19 //

āruhyopanataṃ taṃ ca yathādiṣṭaḥ sa viṣṇunā /
tathā vijitya pṛthivīmājahre rājakanyakāḥ // SoKss_7,2.20 //

sahasrāśītisaṃkhyābhistatas tābhiḥ samaṃ ca saḥ /
uvāsa rātnakūṭe 'tra yathecchaṃ viharannṛpaḥ // SoKss_7,2.21 //

śāntyarthaṃ śītaraśmeś ca tasya divyasya dantinaḥ /
pratyahaṃ bhojayām āsa viprāṇāṃ śatapañcakam // SoKss_7,2.22 //

kadācic ca tamāruhya paribhramya sa bhūpatiḥ /
dvīpāntarāṇi svaṃ dvīpaṃ ratnādhipatirāyayau // SoKss_7,2.23 //

tatrāvataratas tasya gaganāt tu gajottamam /
cañcvā tārkṣyodbhavaḥ pakṣī mūrdhnī daivād atāḍayat // SoKss_7,2.24 //

sa ca pakṣī pradudrāva rājñā tīkṣṇāṅkuśāhataḥ /
hastī tu bhūmāv apatac cañcvāghātena mūrcchitaḥ // SoKss_7,2.25 //

nṛpe 'vatīrṇe sa gajo labhasaṃjño 'pi nāśakat /
utthāpyamāno 'py utthātuṃ nirastakavalagrahaḥ // SoKss_7,2.26 //

pañcāhāni tathaivāsminvāraṇe patitasthite /
duḥkhitaḥ sa nirāhāro rājā cāpy evam abravīt // SoKss_7,2.27 //

bho lokapālā vrūtāsminnupāyaṃ saṃkaṭe mama /
anyathopahariṣyāmi chittvāhaṃ svaśiro 'dya vaḥ // SoKss_7,2.28 //

ity uktvaivāttakhaḍgaṃ taṃ svaśiraśchettumudyatam /
aśarīrā jagādaivaṃ vāṇī tatkṣaṇamambarāt // SoKss_7,2.29 //

mā sāhasaṃ kṛthā rājansādhvī kācitkaroti cet /
hastasparśaṃ gajasyāsya taduttiṣṭhati nānyathā // SoKss_7,2.30 //

tac chrutvaivāmṛtalatāṃ nāma hṛṣṭaḥ sa bhūpatiḥ /
mukhyāmānāyayām āsa nijāṃ devīṃ surakṣitām // SoKss_7,2.31 //

tayā spṛṣṭaḥ sa hastena nodatiṣṭhadgajo yadā /
tadā so 'nyā nijāḥ sarvā devīrānāyayannṛpaḥ // SoKss_7,2.32 //

tābhiḥ kṛtakarasparśaḥ samastābhir api sphuṭam /
dṛṣṭvā vilajjitānyeva sa rājā janasaṃnidhau // SoKss_7,2.33 //

antaḥpurasahastrāṇi tām āśītim api sphuṭam /
dṛṣṭvā vilajjitānyeva sa rājā janasaṃnidhau // SoKss_7,2.34

vilakṣaḥ svapurāttasmādānāyya nikhilāḥ striyaḥ /
krameṇa hastinas tasya hastasparśamakārayat // SoKss_7,2.35 //

tathāpi yatsa nottasthau gajendrastatsa bhūpatiḥ /
kaṣṭaṃ pure me sādhvī strī naikāpīti trapāṃ yayau // SoKss_7,2.36 //

tāvac ca harṣaguptākhyās tāmraliptyāḥ samāgataḥ /
vaṇik tatrāyayau buddhvā vṛttāntaṃ taṃ sakautukaḥ // SoKss_7,2.37 //

tasya karmakarī paścādājagāma pativratā /
ekā śīlavatī nāma sā tad dṛṣṭvā tam abravīt // SoKss_7,2.38 //

spṛśāmy ahaṃ kareṇaitaṃ svabhartuścāparo mayā /
manasāpi na ceddhyātastaduttiṣṭhatvayaṃ dvipaḥ // SoKss_7,2.39 //

ity uktvopetya hastena sā ca pasparśa taṃ jagam /
udatiṣṭhatsa ca svasthaḥ kavalaṃ ca tato 'grahīt // SoKss_7,2.40 //

imās tā viralāḥ sādhvyaḥ kāścideveśvaropamāḥ /
sargapālanasaṃhārasamarthā jagato 'sya yāḥ // SoKss_7,2.41 //

iti śīlavatīṃ tatra kṛtakolāhalo janaḥ /
tāṃ tuṣṭāva tadā dṛṣṭvā śvetaraśmiṃ tamutthitam // SoKss_7,2.42 //

rājāpi ratnādhipatiḥ parituṣyābhinandya tām /
so 'pūrayadasaṃkhyātai ratnaiḥ śīlavatīṃ satīm // SoKss_7,2.43 //

tatsvāminaṃ ca vaṇijaṃ harṣaguptaṃ tathaiva tam /
apūjayaddadau cāsya gṛhaṃ rājagṛhāntike // SoKss_7,2.44 //

parivarjitasaṃsparśā nijabhāryāstathaiva saḥ /
piṇḍācchādanamātraikabhāginīrakarot tataḥ // SoKss_7,2.45 //

athānāyya kṛtāhāro harṣaguptasya saṃnidhau /
sādhvīṃ śīlavatīṃ tāṃ sa jagāda vijane nṛpaḥ // SoKss_7,2.46 //

śīlavaty asti te kācitkanyā pitṛkulād iti /
tāṃ me dāpaya jāne hi sāpi syāttvādṛśī dhruvam // SoKss_7,2.47 //

ity uktā tena sā rājñā śīlavatyabravīttadā /
rājadatteti nāmnāsti tāmraliptyāṃ svasā mama // SoKss_7,2.48 //

upayacchasva tāṃ deva ślāghyarūpāṃ yadīcchasi /
ity uktaḥ sa tayā rājñā pratipede tatheti tat // SoKss_7,2.49 //

niścitya ca tadanyedyuḥ śīlavatyā tayā saha /
tenāpi harṣaguptena tamāruhya svagāminam // SoKss_7,2.50 //

śvetaraśmiṃ svayaṃ gatvā tāmraliptīṃ sa bhūpatiḥ /
viveśa harṣaguptasya vaṇijas tasya mandiram // SoKss_7,2.51 //

tatra papraccha tadaharlagnaṃ śīlavatīsvasuḥ /
vivāhe rājadattāyā gaṇakānātmanastathā // SoKss_7,2.52 //

gaṇakāścobhayoḥ pṛṣṭvā nakṣatrāṇyevam abruvan /
lagno vāṃ śobhano rājannasti māseṣvitastriṣu // SoKss_7,2.53 //

adya vā vidyate yādṛktenaiṣā cedvivāhyate /
rājadattā tato 'vaśyam asādhvī bhavati prabho // SoKss_7,2.54 //

gaṇakair evam ukto 'pi kamanīyavadhūtsukaḥ /
ekākī ciramasthāsnuḥ sa rājā samacintayat // SoKss_7,2.55 //

alaṃ vicāreṇādyaiva rājadattām ihodvahe /
śīlavatyāḥ svasā hy eṣā nirdarpā nāsatī bhavet // SoKss_7,2.56 //

yattatsamudramadhye 'sti dvīpakhaṇḍamamānuṣam /
ekaśūnyacatuḥśālaṃ tatraitāṃ sthāpayāmi ca // SoKss_7,2.57 //

durgame 'tra parīvāraṃ strīrevāsyāḥ karomi ca /
puruṣādarśanādevam asatī syādiyaṃ katham // SoKss_7,2.58 //

iti niścitya tadahaḥ pariṇinye sa bhūpatiḥ /
tāṃ rājadattāṃ sahasā śīlavatya samarpitām // SoKss_7,2.59 //

kṛtodvāhaḥ kṛtācāro harṣaguptena tāṃ vadhūm /
ādāya tenaiva samaṃ śīlavatyā tayā ca saḥ // SoKss_7,2.60 //

śvetaraśmiṃ tamāruhya kṣaṇena nabhasā nijam /
mārgonmukhajanaṃ dvīpaṃ ratnakūṭaṃ tadāyayau // SoKss_7,2.61 //

saṃvibheje ca tāṃ bhūyastathā śīlavatīṃ yathā /
prāptasādhvīvrataphalā kṛtārthā samapādi sā // SoKss_7,2.62 //

tatas tatraiva kariṇi śvetaraśmau nabhaścare /
āropya tāṃ navavadhūṃ rājadattāṃ sa cintite // SoKss_7,2.63 //

nītvā tatrābdhimadhyasthe dvīpe mānuṣadurgame /
āsthāpayaccatuḥśāle nārīmayaparicchadām // SoKss_7,2.64 //

yadyadvastūpayuktaṃ ca tasyāstattadaviśvasan /
vyomnaiva prāpayām āsa tatra tena gajena saḥ // SoKss_7,2.65 //

svayaṃ tadanuraktaś ca tatraivāsīt sadā niśi /
āyayau rājakāyārthaṃ ratnakūṭaṃ divā punaḥ // SoKss_7,2.66 //

ekadā sa tayā sākaṃ pratyūṣe rājadattayā /
rājā pratighnan duḥsvapnaṃ siṣeve pānamaṅgalam // SoKss_7,2.67 //

tena mattām amuñcantīm api muktvā sa tāṃ yayau /
ratnakūṭaṃ svakāryārthaṃ nityasnigdhā hi rājatā // SoKss_7,2.68 //

tatra tasthau saśaṅkena kurvan kāryāṇi cetasā /
kṣībā kim ekakā muktā sā tvayetīva śaṃsatā // SoKss_7,2.69 //

tāvac ca rājadattā sā sthāne tatrātidurgame /
mahānasādivyagrāsu dāsīṣvekākinī sthitā // SoKss_7,2.70 //

dvāre vidhimivānyaṃ tattadrakṣāvijigīṣayā /
āgataṃ puruṣaṃ kaṃciddadarśāścaryadāyakam // SoKss_7,2.71 //

kastvaṃ kathamidaṃ sthānamagamyaṃ cāgato bhavān /
iti taṃ cāntikaprāptaṃ kṣībā papraccha sā kila // SoKss_7,2.72 //

tataḥ sa dṛṣṭabahulakleśastāṃ puruṣo 'bravīt /
mugdhe pavanasenākhyo vaṇikputro 'smi māthuraḥ // SoKss_7,2.73 //

hṛtasvo gotrajaiḥ so 'hamanāthaḥ pramayātpituḥ /
gatvā videśe kṛpaṇāṃ parasevāmaśiśriyam // SoKss_7,2.74 //

tataḥ kṛcchreṇa saṃprāpya dhanaleśaṃ vaṇijyayā /
gacchandeśāntaraṃ mārge muṣito 'smy etya taskaraiḥ // SoKss_7,2.75 //

tato bhikṣāṃ bhramaṃstulyaiḥ sahānyairgatavānaham /
ratnānāmākarasthānaṃ kanakakṣetrasaṃjñakam // SoKss_7,2.76 //

tatrāṅgīkṛtya bhūpasya bhāgaṃ saṃvatsarāvadhi /
khāte khanan kṣitiṃ ratnaṃ naikam apy asmi labdhavān // SoKss_7,2.77 //

nandatsu labdharatneṣu madvidheṣv apareṣu ca /
gatvābdhitīre duḥkhārtaḥ kāṣṭhānyahamupāharam // SoKss_7,2.78 //

agnipraveśāya citāṃ yāvattatra karomi taiḥ /
jīvadattābhidhastāvatko 'py atra vaṇigāyayau // SoKss_7,2.79 //

nivārya maraṇāttena dattvā vṛttiṃ dayālunā /
gṛhīto 'haṃ pravahaṇe svarṇadvīpaṃ yiyāsatā // SoKss_7,2.80 //

tato 'kasmātpravahaṇenābdhimadhyena gacchatām /
pañcasvahaḥsu yāteṣu megho 'kasmādadṛśyata // SoKss_7,2.81 //

pravṛṣṭe sthūladhārābhirmeghe 'smin mārutena tat /
aghūrṇata pravahaṇaṃ mattahastiśiro yathā // SoKss_7,2.82 //

kṣaṇānnimajjya bhagne 'smin yānapātre vidhervaśāt /
ekaḥ phalahakaḥ prāptastatkālaṃ majjatā mayā // SoKss_7,2.83 //

tadārūḍhas tataḥ śānte meghāṭope vidhervaśāt /
imaṃ pradeśaṃ prāyāhamuttīrṇaḥ sāṃprataṃ vane // SoKss_7,2.84 //

vīkṣya cedaṃ catuḥśālaṃ praviśyābhyantaraṃ mayā /
dṛṣṭā dṛṣṭisudhāvṛṣṭistvaṃ tāpaśamanī śubhe // SoKss_7,2.85 //

ity uktavantaṃ paryaṅke niveśyaivāliliṅga tam /
mohitā rājadattā sā madena madanena ca // SoKss_7,2.86 //

strītvaṃ kṣībatvam ekāntaḥ puṃso lābho 'niyantraṇā /
yatra pañcāgnayas tatra vārtā śīlatṛṇasya kā // SoKss_7,2.87 //

na caivaṃ kṣamate nārī vicāraṃ māramohita /
yadiyaṃ cakame rājñī tamakāmyaṃ vipadgatam // SoKss_7,2.88 //

tāvac ca ratnādhipatiḥ sa rājā ratnakūṭataḥ /
ājagāmotsukastūrṇaṃ dyucaradvipavāhanaḥ // SoKss_7,2.89 //

praviśaṃś cātra so 'paśyattādṛśenāpi tena tām /
puruṣeṇa samaṃ bhāryāṃ rājadattāṃ ratisthitām // SoKss_7,2.90 //

dṛṣṭvā jighāṃsitam api kṣitīśaḥ puruṣaṃ sa tam /
nāvadhītpādapatitaṃ bruvāṇaṃ kṛpaṇā giraḥ // SoKss_7,2.91 //

bhāryāṃ bhītāṃ ca mattāṃ tāṃ sa vīkṣy aivamacintayat /
madye māraikasuhṛdi prasaktā strī satī kutaḥ // SoKss_7,2.92 //

niyantuṃ capalā nārī rakṣayāpi na śakyate /
kiṃ nāmotpātavātālī bāhubhyāṃ jātu badhyate // SoKss_7,2.93 //

na kṛtaṃ gaṇakoktaṃ yattadidaṃ tasya me phalam /
vipākakaṭukaṃ tasya nāptavākyāvadhīraṇam // SoKss_7,2.94 //

śīlavatyāḥ svasetīmāṃ jānato bata vismṛtā /
sudhāyāḥ sahajā sā me kālakūṭaviṣacchaṭā // SoKss_7,2.95 //

athavā kaḥ samarthaḥ syādasaṃbhāvyaṃ viceṣṭitam /
jetuṃ puruṣakāreṇa vidheradbhutakarmaṇaḥ // SoKss_7,2.96 //

ity ālocya na cukrodha kasmaicittaṃ jahau ca saḥ /
pṛṣṭodantaṃ vaṇikputraṃ rājā pracchannakāmukam // SoKss_7,2.97 //

so 'pi muktas tato 'paśyan gatiṃ kāṃcid vaṇiksutaḥ /
nirgatyābdhau pravahaṇaṃ dūrād āgacchad aikṣata // SoKss_7,2.98 //

tataḥ phalahakaṃ bhūyas tam evāruhya so 'mbudhau /
bhraman pūtkṛtya cakranda mām uddharata bho iti // SoKss_7,2.99 //

tena taṃ krodhavarmākhyo vaṇik tadyānapātragaḥ /
samuddhṛtya vaṇikputraṃ cakārāntikavartinam // SoKss_7,2.100 //

yasya yadvihitaṃ dhātrā karma nāśāya tasya tat /
padavīṃ yatra tatrāpi dhāvato 'py anudhāvati // SoKss_7,2.101 //

yatsas tatra sthito mūḍhastatpatnyā saṃgato rahaḥ /
vilokya vaṇijā tena kṣepito 'bdhau vyapadyata // SoKss_7,2.102 //

tāvac ca ratnādhipatiḥ sa rājā saparicchadām /
āropya śvetaraśmau tāṃ rājadattām akopanaḥ // SoKss_7,2.103 //

prāpayya ratnakūṭaṃ ca śīlavatyāḥ samarpya ca /
tasyai ca sacivebhyaś ca tadvṛttāntamavarṇayat // SoKss_7,2.104 //

jagāda ca kiyadduḥkhamanubhūtamaho mayā /
asāraviraseṣveṣu bhogeṣvāsaktacetasā // SoKss_7,2.105 //

tadidānīṃ vanaṃ gatvā hariṃ śaraṇamāśraye /
yena syāṃ naiva duḥkhānāṃ bhājanaṃ punarīdṛśām // SoKss_7,2.106 //

ity ūcivānsa sacivair vāryamāṇo 'pi duḥkhitaḥ /
śīlavatyā ca vairāgyān niścayaṃ naiva tajjahau // SoKss_7,2.107 //

tato 'rdhamarpayitvādāvekaṃ sādhvyai svakoṣataḥ /
śīlavatyai dvijebhyo 'rdhaṃ dattvānyadbhoganispṛhaḥ // SoKss_7,2.108 //

pāpabhañjanasaṃjñāya brāhmaṇāya yathāvidhi /
dadau guṇagariṣṭhāya nijaṃ rājyaṃ sa bhūpatiḥ // SoKss_7,2.109 //

dattarājyaś ca nabhasā sa gamiṣyaṃstapovanam /
ānāyayac chvetaraśmiṃ paurāṇāṃ sāśru paśyatām // SoKss_7,2.110 //

ānītamātraḥ sa karī śarīraṃ pravimucya tat /
puruṣo divyarūpo 'bhūd dhārakeyūrarājitaḥ // SoKss_7,2.111 //

ko bhavān kim idaṃ ceti pṛṣṭo rājñā jagāda saḥ /
gandharvau bhrātarāv āvām ubhau malayavāsinau // SoKss_7,2.112 //

ahaṃ somaprabho nāma jyeṣṭho devaprabhaś ca saḥ /
tasya caikaiva madbhrāturbhāryā sā cātivallabhā // SoKss_7,2.113 //

sa tāṃ rājavatīṃ nāma kṛtvotsaṅge paribhraman /
ekadā siddhavāsākhyaṃ sthānaṃ prāyānmayā saha // SoKss_7,2.114 //

keśavāyatane tatra vayamabhyarcitācyutāḥ /
prāvartāmahi sarve 'pi gātuṃ bhagavataḥ puraḥ // SoKss_7,2.115 //

tāvadāgatya tatraikaḥ siddhastāṃ śravyagāyinīm /
dṛśā rājavatīṃ paśyannatiṣṭhadanimeṣayā // SoKss_7,2.116 //

siddho 'pi sābhilāṣaḥ kiṃ paranārīṃ nirīkṣase /
iti serṣyaḥ sa madbhrātā kruddhaḥ siddhaṃ tam abravīt // SoKss_7,2.117 //

tataḥ sa siddhaḥ kupitaḥ śaptum evaṃ tam abhyadhāt /
gītāścaryānmayā mūḍha vīkṣiteyaṃ na kāmataḥ // SoKss_7,2.118 //

tanmartyayonāvīrṣyāluḥ pata tvamanayā saha /
paśyaitām eva bhāryāṃ tvaṃ sākṣāttatrānyasaṃgatām // SoKss_7,2.119 //

ity ūcivānmayā so 'tha bālyāttacchāpakopataḥ /
hastasthenāhataḥ krīḍāmṛṇmayaśvetahastinā // SoKss_7,2.120 //

tataḥ sa māṃ samaśapadyenāhaṃ bhavatāhataḥ /
tādṛkśveto gajo bhūmau bhavān utpadyatām iti // SoKss_7,2.121 //

athānunīto madbhrātrā tena devaprabheṇa saḥ /
siddhaḥ kṛpāluḥ śāpāntam evam asmākam abravīt // SoKss_7,2.122 //

hareḥ prasādān martyo 'pi bhūtvā dvīpeśvaro bhavān /
gajībhūtamimaṃ prāpsyasyanujaṃ divyavāhanam // SoKss_7,2.123 //

antaḥpurasahasrāṇi tvam aśītim avāpsyasi /
teṣāṃ vetsyasi dauḥśīlyaṃ sarveṣāṃ janasaṃnidhau // SoKss_7,2.124 //

athaitāṃ mānuṣībhūtāṃ svabhāryāṃ pariṇeṣyasi /
pratyakṣamenām api ca drakṣyasyanyena saṃgatām // SoKss_7,2.125 //

tato viraktahṛdayo dattvā rājyaṃ dvijanmane /
devaprabha yadā śānto vanaṃ gantuṃ pravatsyasi // SoKss_7,2.126 //

tadā prathamamukte 'smin gajatvādanuje tava /
anayā bhāryayā sākaṃ śapāttvam api mokṣyase // SoKss_7,2.127 //

iti siddhoktaśāpāntā vayaṃ prākkarmabhedataḥ /
evaṃ jātāḥ pṛthagyogācchāpāntaḥ saiṣa cādya naḥ // SoKss_7,2.128 //

evaṃ somaprabheṇokte sa ratnādhipatirnṛpaḥ /
jātiṃ smṛtvābravīddhanta saiṣa devaprabho hy aham // SoKss_7,2.129 //

eṣāpi rājadattā sā patnī rājavatī mama /
ity uktvā sa tayā sākaṃ bhāryayā tāṃ tanuṃ jahau // SoKss_7,2.130 //

kṣaṇātsarve 'pi gandharvā bhutvā lokasya paśyataḥ /
khamutpatya nijaṃ dhāma yayuste malayācalam // SoKss_7,2.131 //

śīlavatyapi śīlasya māhātmyātprāpya saṃpadam /
tāmraliptīṃ purīṃ gatvā tasthau dharmopasevinī // SoKss_7,2.132 //

iti jagati narakṣituṃ samarthaḥ kvacidapi kaścid api prasahya nārīm /
avati tu satataṃ viśuddha ekaḥ kulayuvatīṃ nijasattvapāśabandhaḥ // SoKss_7,2.133 //

evaṃ cerṣyā nāma duḥkhaikahetur doṣaḥ puṃsāṃ dveṣadāyī pareṣām /
yo 'yaṃ mā bhūd rakṣaṇāyāṅganānām atyautsukyaṃ pratyutāsāṃ karoti // SoKss_7,2.134 //

iti naravāhanadatto ratnaprabhayā svabhāryayā kathitām /
sa niśamya kathāmarthyāṃ sacivaiḥ sārdhaṃ paraṃ mumude // SoKss_7,2.135 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

evaṃ ratnaprabhākhyātakathākramavaśādatha /
naravāhanadattaṃ taṃ sacivo gomukho 'bravīt // SoKss_7,3.1 //

satyaṃ sādhvyaḥ praviralāścapalāstu sadā striyaḥ /
aviśvāsyāstathā caitām api deva kathāṃ śṛṇu // SoKss_7,3.2 //

ihāsyujjayinī nāma nagarī viśvaviśrutā /
tasyāṃ niścayadattākhyo vaṇikputro 'bhavatpurā // SoKss_7,3.3 //

sa dyūtakāro dyūtena dhanaṃ jitvā dine dine /
snātvā siprājale 'bhyarcya mahākālamudāradhīḥ // SoKss_7,3.4 //

dattvā dānaṃ dvijātibhyo dīnānāthebhya eva ca /
vyadhādvilepanāhāratāmbūlādyaviśeṣataḥ // SoKss_7,3.5 //

sadā snānārcanādyante mahākālālayāntike /
gatvā vyalimpadātmānaṃ śmaśāne ccandanādinā // SoKss_7,3.6 //

tatrasthe ca śilāstambhe sa vinyasya vilepanam /
vililepa kaṣan pṛṣṭhaṃ yuvā pratyaham ekakaḥ // SoKss_7,3.7 //

tena stambhaḥ sa suślakṣṇaḥ kālenābhavadekataḥ /
athāgācitrakṛttena pathā rūpakṛtā saha // SoKss_7,3.8 //

sa stambhaṃ vīkṣya suślakṣṇaṃ tatra gaurīṃ samālikhat /
rūpakāro 'pi śastreṇa krīḍayaivollilekha tām // SoKss_7,3.9 //

tatas tayorgatavatormahākālāranāgatā /
vidyādharasutaikātra stambhe devīṃ dadarśa tām // SoKss_7,3.10 //

sulakṣaṇatvāt sāṃnidhyaṃ tasyāṃ matvā kṛtārcanā /
adṛśyā viśramāyaitaṃ śilāstambhaṃ viveśa sā // SoKss_7,3.11 //

tāvanniścayadattaḥ sa tatrāgatya vaṇiksutaḥ /
sāścaryaḥ stambhamadhye tāṃ dadarśollikhitāmumām // SoKss_7,3.12 //

vilipyāṅgāni tatstambhabhāge 'nyatrānulepanam /
nyasya pṛṣṭhaṃ samalābdhuṃ prārebhe nikaṣaṃś ca saḥ // SoKss_7,3.13 //

tadvilokya vilolākṣī sā vidyādharakanyakā /
stambhāntarasthā tadrūpahṛtacittā vyacintayat // SoKss_7,3.14 //

īdṛśasyāpi ko 'py asya nāsti pṛṣṭhānulepakaḥ /
tadahaṃ tāvadadyāsya pṛṣṭhameṣā samālabhe // SoKss_7,3.15 //

ity ālocya prasāry aiva karaṃ stambhāntarāt tataḥ /
vyalipattasya sā pṛṣṭhaṃ snehādvidyādharī tadā // SoKss_7,3.16 //

tatkṣaṇaṃ labdhasaṃsparśaḥ śrutakaṅkaṇaniḥsvanaḥ /
jagrāha hastaṃ hastena sa tasyāstaṃ vaṇiksutaḥ // SoKss_7,3.17 //

mahābhāgāparāddhaṃ te kiṃ mayā muñca me karam /
ity adṛśyaiva taṃ vidyādharī stambhād uvāca sā // SoKss_7,3.18 //

pratyakṣā brūhi me kā tvaṃ tato mokṣyāmi te karam /
iti niścayadatto 'pi pratyuvāca sa tāṃ tataḥ // SoKss_7,3.19 //

pratyakṣadṛśyā sarvaṃ te vacmīti śapathottaram /
vidyādharyā tayokto 'tha karaṃ tasyā mumoca saḥ // SoKss_7,3.20 //

atha stambhādvinirgatya sākṣātsarvāṅgasundarī /
tanmukhāsaktanayanā taṃ jagādopaviśya sā // SoKss_7,3.21 //

asti prāleyaśailāgre nagarī puṣkarāvatī /
nāmnā vindhyaparas tasyāmāste vidyādharādhipaḥ // SoKss_7,3.22 //

anurāgaparā nāma tasyāhaṃ kanyakā sutā /
mahākālārcanāyātā viśrāntāsmīha saṃprati // SoKss_7,3.23 //

tāvac ca tvam ihāgatya kurvan pṛṣṭhavilepanam /
dṛṣṭaḥ stambhe 'tra mārīyamohanāstropamo mayā // SoKss_7,3.24 //

tataḥ prāganurāgeṇa rañjitaḥ svāntavānmama /
paścātpṛṣṭhavilepinyā aṅgarāgeṇa te karaḥ // SoKss_7,3.25 //

ataḥ paraṃ te viditaṃ tatpiturdhāma saṃprati /
gacchāmīti tayokto 'tha vaṇikputro jagāda saḥ // SoKss_7,3.26 //

svīkṛtaṃ tanmayā caṇḍi na svāntaṃ bhavatīhṛtam /
amuktasvīkṛtasvāntā katham evaṃ tu gacchasi // SoKss_7,3.27 //

iti tenoditā sā ca laghurāgavaśīkṛtā /
saṃgamiṣye tvayā kāmameṣyasyasmatpurīṃ yadi // SoKss_7,3.28 //

durgamā sā na te nātha setsyate te samīhitam /
na hi duṣkaramastīha kiṃcidadhyavasāyinām // SoKss_7,3.29 //

ity udīrya khamutpatya sānurāgaparā yayau /
agānniścayadatto 'pi sa tadgatamanā gṛham // SoKss_7,3.30 //

smarandrumādiva stambhādudbhinnaṃ karapallavam /
hā dhiktasyā gṛhītvāpi nāptaḥ pāṇigraho mayā // SoKss_7,3.31 //

tadvrajāmyantikaṃ tasyāḥ purīṃ tāṃ puṣkarāvatīm /
prāṇāṃstyakṣyāmi daivaṃ vā sāhāyyaṃ me kariṣyati // SoKss_7,3.32 //

iti saṃcintayannītvā smarārtaḥ so 'tra taddinam /
pratiṣṭhita tataḥ prātaravalambyottarāṃ diśam // SoKss_7,3.33 //

tataḥ prakrāmatas tasya trayo 'nye sahayāyinaḥ /
milanti sma vaṇikputrā uttarāpathagāminaḥ // SoKss_7,3.34 //

taiḥ samaṃ samatikrāman puragrāmāṭavīnadīḥ /
kramād uttaradigbhūmiṃ prāpa sa mlecchabhūyasīm // SoKss_7,3.35 //

tatra tair eva sahitaḥ pathi prāpy aiva tājikaiḥ /
nītvāparasmai mūlyena datto 'bhūttājikāya saḥ // SoKss_7,3.36 //

tenāpi tāvad bhṛtyānāṃ haste kośalikākṛte /
muravārābhidhānasya turuṣkasya vyasṛjyata // SoKss_7,3.37 //

tatra nītaḥ sa tadbhṛtyairyuktastairaparaistribhiḥ /
muravāraṃ mṛtaṃ buddhvā tatputrāya nyavedyata // SoKss_7,3.38 //

pituḥ kośalikā hy eṣā mittreṇa preṣitā mama /
tattasyaivāntike prātaḥ khāte kṣepyā ime mayā // SoKss_7,3.39 //

ity ātmanā caturthaṃ taṃ tatputro 'pi sa tāṃ niśām /
saṃyamya sthāpayām āsa turuṣko nigaḍairdṛḍham // SoKss_7,3.40 //

tato 'tra bandhane rātrau maraṇatrāsakātarān /
sakhīnniścayadattastānsa jagāda vaṇiksutān // SoKss_7,3.41 //

kā viṣādena vaḥ siddhirdhairyamālambya tiṣṭhata /
bhītā iva hi dhīrāṇaṃ yānti dūre vipattayaḥ // SoKss_7,3.42 //

smarataikāṃ bhagavatīṃ durgāmāpadvimocinīm /
iti tān dhīrayan bhaktyā devīṃ tuṣṭāva so 'tha tām // SoKss_7,3.43 //

namastubhyaṃ mahādevi pādau te yāvakāṅkṣitau /
mṛditāsuralagnāsrapaṅkāviva namāmy aham // SoKss_7,3.44 //

jitaṃ śaktyā śivasyāpi viśvaiśvaryakṛtā tvayā /
tvadanuprāṇitaṃ cedaṃ ceṣṭate bhuvanatrayam // SoKss_7,3.45 //

paritrātāstvayā lokā mahiṣāsurasūdini /
paritrāyasva māṃ bhaktavatsale śaraṇāgatam // SoKss_7,3.46 //

ity ādi samyag devīṃ tāṃ stutvā sahacaraiḥ saha /
so 'tha niścayadatto 'tra śrānto nidrāmagāddrutam // SoKss_7,3.47 //

uttiṣṭhata sutā yāta vigataṃ bandhanaṃ hi vaḥ /
ity ādideśa sā svapne devī taṃ cāparāṃś ca tān // SoKss_7,3.48 //

prabudhya ca tadā rātrau dṛṣṭvā bandhānsvataścyutān /
anyonyaṃ svapnam ākhyāya hṛṣṭās te niryayus tataḥ // SoKss_7,3.49 //

gatvā dūramathādhvānaṃ kṣīṇāyāṃ niśi te 'pare /
ūcurniścayadattaṃ taṃ dṛṣṭatrāsā vaṇiksutāḥ // SoKss_7,3.50 //

āstāṃ bahumlecchatayā digeṣā dakṣiṇāpatham /
vayaṃ yāmaḥ sakhe tvaṃ tu yathābhimatamācara // SoKss_7,3.51 //

ity uktastairanujñāya yatheṣṭāgamanāya tān /
ucīcīm eva tāmāśāmavalambya punaś ca saḥ // SoKss_7,3.52 //

eko niścayadatto 'tha pratasthe prasabhaṃ pathi /
anurāgaparāpremapāśakṛṣṭo nirastadhīḥ // SoKss_7,3.53 //

krameṇa gacchanmilitaḥ sa mahāvratikaiḥ saha /
caturbhiḥ prāpya saritaṃ vitastāmuttatāra saḥ // SoKss_7,3.54 //

uttīrya ca kṛtāhāraḥ sūrye 'stācalacumbini /
viveśa tair eva samaṃ vanaṃ mārgavaśāgatam // SoKss_7,3.55 //

tatra cāgrāgatāḥ kecittamūcuḥ kāṣṭhabhārikāḥ /
kva gacchatha dine yāte grāmaḥ ko 'py asti nāgrataḥ // SoKss_7,3.56 //

ekastu vipine 'muṣminnasti śūnyaḥ śivālayaḥ /
tatra tiṣṭhati yo rātrāvantarvā bahir eva vā // SoKss_7,3.57 //

taṃ śṛṅgotpādinī nāma śṛṅgotpādanapūrvakam /
mohayitvā paśūkṛtya bhakṣayatyeva yakṣiṇī // SoKss_7,3.58 //

etac chrutvāpi sāvajñāste mahāvratinastadā /
ūcurniścayadattaṃ te catvāraḥ sahayāyinaḥ // SoKss_7,3.59 //

ehi kiṃ kurute 'smākaṃ varākī sātra yakṣiṇī /
teṣu teṣu śmaśāneṣu niśāsu hi vayaṃ sthitāḥ // SoKss_7,3.60 //

ity uktavadbhis taiḥ sākaṃ gatvā prāpya śivālayam /
śūnyaṃ niścayadattastāṃ rātriṃ netuṃ viveśa saḥ // SoKss_7,3.61 //

tatrāṅgaṇe vidhāyāśu bhasmanā maṇḍalaṃ mahat /
praviśya cāntare tasya prajvālyāgniṃ sahendhanaiḥ // SoKss_7,3.62 //

dhīro niścayadattaḥ sa te mahāvratinastathā /
manttraṃ japanto rakṣārthaṃ sarva evāvatasthire // SoKss_7,3.63 //

athāyayau vādayantī dūrātkaṅkālakiṃnarīm /
nṛtyantī yakṣiṇī tatra sā śṛṅgotpādinī niśi // SoKss_7,3.64 //

etya teṣu caturṣvekaṃ sā mahāvratinaṃ prati /
dattadṛṅmanttramapaṭhatsanṛttaṃ maṇḍalādvahiḥ // SoKss_7,3.65 //

tena mantreṇa saṃjātaśṛṅgo mohita utthitaḥ /
nṛtyaṃstasmiñjvalatyagnau sa mahāvratiko 'patat // SoKss_7,3.66 //

patitaṃ cārdhadagdhaṃ tamākṛṣyaivāgnimadhyataḥ /
sā śṛṅgotpādinī hṛṣṭā bhakṣayām āsa yakṣiṇī // SoKss_7,3.67 //

tato dvitīye vratini nyastadṛṣṭistathaiva sā /
taṃ śṛṅgotpādanaṃ mantraṃ papāṭha ca nanarta ca // SoKss_7,3.68 //

so 'pi dvitīyas tanmantrajātaśṛṅgaḥ pranartitaḥ /
patito 'gnau tayākṛṣya paśyatsvanyeṣv abhakṣyata // SoKss_7,3.69 //

evaṃ krameṇa saṃmohya tānmahāvratino niśi /
tayābhakṣyanta yakṣiṇyā catvāro 'pi saśṛṅgakāḥ // SoKss_7,3.70 //

caturthaṃ bhakṣayantyā ca tayā māṃsāsramattayā /
svayaṃ kiṃnarikātodyaṃ daivādbhūmau nyadhīyata // SoKss_7,3.71 //

tāvac ca kṣipram utthāya tadgṛhītvaiva vādayan /
dhīro niścayadatto 'pi pranṛtyan vihasan bhraman // SoKss_7,3.72 //

taṃ śṛṅgotpādanaṃ mantramasakṛcchrutaśikṣitam /
pāpaṭhyate sma yakṣiṇyās tasyā nyastekṣaṇo mukhe // SoKss_7,3.73 //

tatprayogaprabhāveṇa vivaśā mṛtyuśaṅkinī /
utthātukāmaśṛṅgī sā prahvā taṃ prāha yakṣiṇī // SoKss_7,3.74 //

mā vadhīstvaṃ mahāsattva striyaṃ māṃ kṛpaṇāmimām /
idānīṃ śaraṇaṃ tvaṃ me mantrapāṭhādi saṃhara // SoKss_7,3.75 //

rakṣa māṃ vedmy ahaṃ sarvamīpsitaṃ sādhayāmi te /
anurāgaparā yatra tatra tvaṃ prāpayāmy aham // SoKss_7,3.76 //

iti saprayayaṃ proktastayā dhīrastatheti saḥ /
cakre niścayadatto 'tra mantrapāṭhādisaṃhṛtim // SoKss_7,3.77 //

tataḥ sa tasyā yakṣiṇyāḥ skandhamāruhya tadgirā /
nīyamānastayā vyomnā pratasthe tāṃ priyāṃ prati // SoKss_7,3.78 //

prabhātāyāṃ ca rajanau prāpyaikaṃ girikānanam /
namrā niścayadattaṃ taṃ kuhyakī sā vyajijñapat // SoKss_7,3.79 //

sūryodaye 'dhunā gantuṃ śaktir nāsi mamopari /
tad asmin kānane kānte gamayedaṃ dinaṃ prabho // SoKss_7,3.80 //

phalāni bhuṅkṣva svādūni nirjharāmbhaḥ śubhaṃ piba /
ahaṃ yāmi nijaṃ sthānameṣyāmi ca niśāgame // SoKss_7,3.81 //

neṣyāmi ca tadaiva tvāmanurāgaparāntikam /
maulimālāṃ himagirernagarīṃ puṣkarāvatīm // SoKss_7,3.82 //

ity uktvā tadanujñātā skandhāttatrāvatārya tam /
yakṣiṇī punarāgantuṃ satyasaṃdhā jagāma sā // SoKss_7,3.83 //

tato niścayadatto 'syāṃ gatāyāmaikṣatātra saḥ /
agādhamantaḥ saviṣaṃ svacchaśītaṃ bahiḥ saraḥ // SoKss_7,3.84 //

rāginstrīcittametādṛgityarkeṇa nidarśanam /
prasāritakareṇeva prakaṭīkṛtya darśitam // SoKss_7,3.85 //

sa tadviṣāktaṃ gandhena buddhvā mānuṣakṛtyataḥ /
tyaktvāmbhorthī tṛṣārtaḥ sandivye tatrābhramadgirau // SoKss_7,3.86 //

bhramannunnatabhūbhāge padmarāgamaṇī iva /
sphurantau dvāv apaśyac ca bhuvaṃ tāṃ nicakhāna ca // SoKss_7,3.87 //

apāstamṛttikaścāsya jīvato markaṭasya saḥ /
śiro dadarśa te cāsya padmarāgāvivākṣiṇī // SoKss_7,3.88 //

tato vismayate yāvatkimetad iti cintayan /
tāvanmanuṣyavācāsau markaṭastam abhāṣata // SoKss_7,3.89 //

mānuṣo markaṭībhūto vipro 'haṃ māṃ samuddhara /
kathayiṣyāmi te sādho svavṛttāntaṃ tato 'khilam // SoKss_7,3.90 //

etac chrutvaiva sāścaryo mṛttikāmapanīya saḥ /
bhūmerniścayadattastamujjahārātha markaṭam // SoKss_7,3.91 //

uddhṛtaḥ pādapatitastaṃ bhūyo 'pi sa markaṭaḥ /
uvāca dattāḥ prāṇā me kṛcchrāduddharatā tvayā // SoKss_7,3.92 //

tad ehi yāvac chrāntas tvam upayuṅkṣva phalāmbunī /
tvatprasādādahaṃ cāpi kariṣye pāraṇaṃ cirāt // SoKss_7,3.93 //

ity uktvā tamanaiṣītsa dūraṃ girinadītaṭam /
kapiḥ svādhīnasusvāduphalasacchāyapādapam // SoKss_7,3.94 //

tatra snātvopabhuktāmbuphalaḥ sa kṛtapāraṇam /
kapiṃ niścayadattastaṃ pratyāgatya tato 'bravīt // SoKss_7,3.95 //

kathaṃ tvaṃ markaṭībhūto mānuṣo 'py ucyatāmiti /
tataḥ sa markaṭo 'vādīcchṛṇvidānīṃ vadāmyadaḥ // SoKss_7,3.96 //

candrasvāmīti nāmnāsti vārāṇasyāṃ dvijottamaḥ /
tasya patnyāṃ suvṛttāyāṃ jāto 'smyeṣa sutaḥ sakhe // SoKss_7,3.97 //

somasvāmīti pitrā ca kṛtanāmā kramādaham /
ārūḍho madanavyālagajaṃ madaniraṅkuśam // SoKss_7,3.98 //

taṃ māṃ kadācidadrākṣīddūrādvātāyanāgragā /
śrīgarbhākhyasya vaṇijastatpurīvāsinaḥ sutā // SoKss_7,3.99 //

taruṇī bandhudattākhyā māthurasya vaṇikpateḥ /
bhāryā varāhadattasya piturveśmanyavasthitā // SoKss_7,3.100 //

sā madālokasaṃjātamanmathānviṣya nāma me /
vayasyāṃ prāhiṇodāptāṃ mahyaṃ matsaṃgamārthinī // SoKss_7,3.101 //

sā tadvayasyā kāmāndhāmupagamya janāntikam /
ākhyātatadabhiprāyā māmanaiṣīnnijaṃ gṛham // SoKss_7,3.102 //

tatra māṃ sthāpayitvā ca gatvā guptaṃ tadaiva sā /
tāṃ bandhudattām ānaiṣīd autsukyāgaṇitatrapām // SoKss_7,3.103 //

ānītaiva ca sā me 'tra kaṇṭhāśleṣam upāgamat /
ekavīro hi nārīṇāmatibhūmiṃ gataḥ smaraḥ // SoKss_7,3.104 //

evaṃ dine dine svairam āgatyātra piturgṛhāt /
araṃsta bandhudattā sā mayā saha sakhīgṛhe // SoKss_7,3.105 //

ekadā tāṃ nijagṛhaṃ netuṃ tatra cirasthitām /
āgataḥ sa patis tasyā mathurāto mahāvaṇik // SoKss_7,3.106 //

tataḥ pitrābhyanujñātā patyā tena ninīṣitā /
rahasyajñāṃ dvitīyāṃ sā bandhudattābravītsakhīm // SoKss_7,3.107 //

niścitaṃ sakhi netavyā bhartrāhaṃ mathurāṃ purīm /
na ca jīvāmy ahaṃ tatra somasvāmivinākṛtā // SoKss_7,3.108 //

tadatra ko 'bhyupāyo me kathayetyuditā tayā /
sakhī sukhaśayā nāma yoginī tāṃ jagāda sā // SoKss_7,3.109 //

dvau sto mantraprayogau me yayorekena sūtrake /
kaṇṭhabaddhe jhagityeva mānuṣo markaṭo bhavet // SoKss_7,3.110 //

dvitīyena ca mukte 'smin sūtrake saiṣa mānuṣaḥ /
punarbhavetkapitve ca nāsya prajñā vilupyate // SoKss_7,3.111 //

tadyadīcchati suśroṇi somasvāmī priyaḥ sa te /
tadetaṃ markaṭaśiśuṃ saṃpratyeva karomy aham // SoKss_7,3.112 //

tataḥ krīḍānibhādetaṃ gṛhītvā mathurāṃ vraja /
mantrayuktidvayaṃ caitad bhavatīṃ śikṣayāmy aham // SoKss_7,3.113 //

saṃvidhāsyasi yenainaṃ pārśvasthaṃ markaṭākṛtim /
rahaḥsthāne ca puruṣaṃ priyaṃ saṃpādayiṣyasi // SoKss_7,3.114 //

evam uktā tayā sakhyā bandhudattā tathaiva sā /
rahasyānāyya sasnehaṃ tadarthaṃ māmabodhayat // SoKss_7,3.115 //

kṛtānujñaṃ ca māṃ baddhamantrasūtraṃ gale kṣaṇāt /
tatsakhī sā sukhaśayā vyadhānmarkaṭapotakam // SoKss_7,3.116 //

tadrūpeṇa svabhartre sā bandhudattopanīya mām /
sakhyā mahyaṃ vinodāya datto 'sāv ity adarśayat // SoKss_7,3.117 //

atuṣyatsa ca māṃ dṛṣṭvā krīḍanīyaṃ tadaṅkagam /
ahaṃ ca kapirevāsaṃ prājño 'pi vyaktavāgapi // SoKss_7,3.118 //

aho strīcaritaṃ citramityantaś ca hasannapi /
tathātiṣṭhamahaṃ ko hi kāmena na viḍambyate // SoKss_7,3.119 //

sakhyā śikṣitatanmantrā bandhudattāhnyathāpare /
mathurāṃ prati sā prāyādbhartrā saha piturgṛhāt // SoKss_7,3.120 //

māṃ cāpy ekasya bhṛtyasya skandhamāropayattadā /
sa bhartā bandhudattāyāḥ pathi tatpriyakāmyayā // SoKss_7,3.121 //

tato vayaṃ te sarve 'pi yānto madhye pathi sthitam /
dinairdvitrair vanaṃ prāptā bahumarkaṭabhīṣaṇam // SoKss_7,3.122 //

tato 'bhyadhāvan dṛṣṭvā māṃ markaṭā gaṇaśo 'bhitaḥ /
kṣiptaṃ kilakilārāvairāhvayantaḥ parasparam // SoKss_7,3.123 //

āgatya khādituṃ te ca prārabhanta plavaṃgamāḥ /
durvārāstaṃ vaṇigbhṛtyaṃ yasya skandhe 'hamāsitaḥ // SoKss_7,3.124 //

sa tena vihvalaḥ skandhāttyaktvaiva bhuvi māṃ bhayāt /
palāyito 'bhūd atha mām agṛhṇaṃs te 'tra markaṭāḥ // SoKss_7,3.125 //

matsnehād bandhudattā ca tadbhartā tasya cānugāḥ /
pāṣāṇair laguḍair ghnanto jetuṃ tān nāśakan kapīn // SoKss_7,3.126 //

tatas te markaṭā mūḍhasyāṅge 'ṅge loma loma me /
nakhair vyalumpan dantaiś ca kukarmakupitā iva // SoKss_7,3.127 //

kaṇṭhasūtrasya māhātmyācchaṃbhoś ca smaraṇāt tataḥ /
ahaṃ labdhabalastebhyo bandhamunmucya vidrutaḥ // SoKss_7,3.128 //

praviśya gahane teṣāṃ vyatīto dṛṣṭigocarāt /
kramādvanādvanaṃ gacchannidaṃ prāpto 'smi kānanam // SoKss_7,3.129 //

bhraṣṭasya bandhudattāyā janmanyatraiva te katham /
markaṭatvaphalo jātaḥ paradārasamāgamaḥ // SoKss_7,3.130 //

iti duḥkhatamondhasya bhramataḥ prāvṛṣīha me /
duḥkhāntaram api prattamasaṃtuṣṭena vedhasa // SoKss_7,3.131 //

yanmāmakasmād āgatya karākrāntaṃ kareṇukā /
meghāmbhaḥplutavalmīkakardamāntarnyaveśayat // SoKss_7,3.132 //

bhavitavyaniyuktā ca jāne sā kāpi devatā /
yadyatnānnāśakaṃ tasmātpaṅkāccalitum apy alam // SoKss_7,3.133 //

āśvāsyamāne caitasmin na mṛto 'smi na kevalam /
yāvajjñānaṃ mamotpannamaniśaṃ dhyāyato haram // SoKss_7,3.134 //

tāvatkālaṃ ca naivāsītkṣuttṛṣṇā ca sakhe mama /
yāvadadyoddhṛtaḥ śuṣkapaṅkakūṭādahaṃ tvayā // SoKss_7,3.135 //

jñāne prāpte 'pi śaktirme tāvatī naiva vidyate /
mocayeyaṃ yayātmānamito markaṭabhāvataḥ // SoKss_7,3.136 //

kaṇṭhasūtraṃ yadā kāpi tanmantreṇaiva mokṣyati /
yoginī me tadā bhūyo bhavitāsmīha mānuṣaḥ // SoKss_7,3.137 //

ity eṣa mama vṛttāntastvaṃ tvagamyamidaṃ vanam /
kim āgataḥ kathaṃ ceti brūhīdānīṃ vayasya me // SoKss_7,3.138 //

evaṃ markaṭarūpeṇa somasvāmidvijena saḥ /
ukto niścayadattaḥ svaṃ tasmai vṛttāntam abravīt // SoKss_7,3.139 //

yathā vidyādharīhetorujjayinyāḥ sam āgataḥ /
ānīto dhairyajitayā yakṣiṇyā ca tayā niśi // SoKss_7,3.140 //

tataḥ śrutatadāścaryavṛttāntaḥ kapirūpadhṛt /
dhīmānniścayadattaṃ taṃ somasvāmī jagāda saḥ // SoKss_7,3.141 //

anubhūtaṃ tvayā duḥkhaṃ may aiva strīkṛte mahat /
na ca śriyaḥ striyaśceha kadācitkasyacitsthirāḥ // SoKss_7,3.142 //

saṃdhyāvatkṣaṇarāgiṇyo nadīvatkuṭilāśayāḥ /
bhujagīvadaviśvāsyā vidyudvaccapalāḥ striyaḥ // SoKss_7,3.143 //

tatsā vidyādharī raktāpyanurāgaparā kṣaṇāt /
prāpya kaṃcitsvajātīyaṃ virajyettvayi mānuṣe // SoKss_7,3.144 //

tadalaṃ strīnimittena prayāsenāmunādhunā /
kiṃpākaphalatulyena viṣākavirasena te // SoKss_7,3.145 //

mā gā vidyādharapurīṃ tāṃ sakhe puṣkarāvatīm /
yakṣiṇīskandhamāruhya tāmebojjayinīṃ vraja // SoKss_7,3.146 //

kuru madvacanaṃ mittraṃ pūrvaṃ mittravaco mayā /
na kṛtaṃ rāgiṇā tena paritapye 'dhunāpyaham // SoKss_7,3.147 //

bandhudattānuraktaṃ hi susnigdho brāhmaṇas tadā /
vārayan bhavaśarmākhyaḥ suhṛn mām evam abravīt // SoKss_7,3.148 //

striyāḥ sakhe vaśaṃ mā gāḥ strīcittaṃ hy atidurgamam /
tathā ca mama yadvṛttaṃ tad idaṃ vacmi te śṛṇu // SoKss_7,3.149 //

vārāṇasyām ihaivāsīttaruṇī rūpaśālinī /
brāhmaṇī somadā nāma capalā guptayoginī // SoKss_7,3.150 //

tayā ca saha me daivātsamabhūtsaṃgamo rahaḥ /
tatsaṃgamakramāttasyāṃ mama prītiravardhata // SoKss_7,3.151 //

ekadā tām ahaṃ svairamīrṣyākopādatāḍayam /
taccāsahiṣṭa sā krūrā kopaṃ pracchādya tatkṣaṇam // SoKss_7,3.152 //

anyedyuḥ praṇayakrīḍāvyājāc ca mama sūtrakam /
gale 'badhnādahaṃ dāntastatkṣaṇaṃ balado 'bhavam // SoKss_7,3.153 //

tato 'haṃ baladībhūtastayā dāntoṣṭrajīvinaḥ /
ekasya puṃso vikrīto gṛhītābhīṣṭamūlyayā // SoKss_7,3.154 //

tenāropitabhāraṃ māṃ kliśyamānamavaikṣata /
badhamocanikā nāma yoginyatra kṛpānvitā // SoKss_7,3.155 //

sā jñānataḥ somadayā viditvā māṃ paśūkṛtam /
mumoca kaṇṭhāt sūtraṃ me madgosvāminyapaśyati // SoKss_7,3.156 //

tato 'haṃ mānuṣībhūtaḥ sa ca kṣiprādvilokayan /
palāyitaṃ māṃ manvāno matsvāmī prābhramaddiśaḥ // SoKss_7,3.157 //

ahaṃ ca bandhamocinyā tayā saha tato vrajan /
daivādāgatayā dūrāddṛṣṭaḥ somadayā tayā // SoKss_7,3.158 //

sā krodhena jvalantī tāṃ jñāninīṃ bandhamocinīm /
avādītkimayaṃ pāpastiryaktvānmocitastvayā // SoKss_7,3.159 //

dhikprāpsyasi durācāre phalamasya kukarmaṇaḥ /
prātastvāṃ nihaniṣyāmi sahitāṃ pāpmanāmunā // SoKss_7,3.160 //

ity uktvaiva gatāyāṃ ca tasyāṃ sā siddhayoginī /
tatpratīghātahetormāmavocadbandhamocinī // SoKss_7,3.161 //

hantuṃ māṃ kṛṣṇaturagīrūpeṇaiṣābhyupaiṣyati /
mayā ca śoṇavaḍavārūpamatrāśrayiṣyate // SoKss_7,3.162 //

tato yuddhe pravṛtte nau pṛṣṭhataḥ khaḍgapāṇinā /
somadāyāṃ prahartavyaṃ tvayāsyāmapramādinā // SoKss_7,3.163 //

evametāṃ haniṣyāvastatprātastvaṃ gṛhe mama /
āgaccherityuditvā sā gṛhaṃ me svamadarśayat // SoKss_7,3.164 //

tatra tasyāṃ praviṣṭāyāmahaṃ nijagṛhānagām /
anubhūtādbhutānekajanāmutraiva janmani // SoKss_7,3.165 //

prātaḥ kṛpāṇapāṇiś ca gatavānasmi tadgṛham /
athāgāt somadā sātra kṛṣṇāśvārūpadhāriṇī // SoKss_7,3.166 //

sāpi śoṇahayārūpamakarodbandhamocinī /
khuradantaprahāraiś ca tato yuddhamabhūttayoḥ // SoKss_7,3.167 //

mayā pradattanistriṃśaprahārā kṣudraśākinī /
nihatā bandhamocinyā tayā sā somadā tataḥ // SoKss_7,3.168 //

athāhaṃ nirbhayībhūtastīrṇatiryaktvadurgatiḥ /
na kustrīsaṃgamaṃ bhūyo manasā samacintayam // SoKss_7,3.169 //

cāpalaṃ sāhasikatā śākinīśambarādayaḥ /
doṣāḥ strīṇāṃ trayaḥ prāyo lokatrayabhayāvahāḥ // SoKss_7,3.170 //

tacchākinīsakhīṃ bandhudattāṃ kimanudhāvasi /
sneho yasyā na patyau sve tasyāstu tvayy asau kutaḥ // SoKss_7,3.171 //

evam ukto 'py ahaṃ tena mitreṇa bhavaśarmaṇā /
nākārṣaṃ vacanaṃ tasya prāpto 'smīmāṃ gatiṃ tataḥ // SoKss_7,3.172 //

atastvāṃ vacmi mā kārṣīranurāgaparāṃ prati /
kleśaṃ sā hi svajātīye prāpte tvāṃ tyakṣyati dhruvam // SoKss_7,3.173 //

bhṛṅgīva puṣpaṃ puruṣaṃ strī vāñchati navaṃ navam /
ato 'nutāpo bhavitā mam eva bhavataḥ sakhe // SoKss_7,3.174 //

ity etatkapirūpasthasomasvāmivaco hṛdi /
tasya niścayadattasya nāviśadrāganirbhare // SoKss_7,3.175 //

uvāca sa kapiṃ taṃ hi na sā vyabhicarenmayi /
vidyādharādhipakule śuddhe jātā hy asāviti // SoKss_7,3.176 //

evaṃ tayorālapatoḥ saṃdhyārakto 'stabhūdharam /
yayau niścayadattasya priyecchur iva bhāskaraḥ // SoKss_7,3.177 //

athāgatāyāṃ rajanāvagradūtyāmivāyayau /
sā śṛṅgotpādinī tasya nikaṭaṃ tatra yakṣiṇī // SoKss_7,3.178 //

yayau niścayadattastatskandhārūḍhaḥ priyāṃ prati /
prayātum āpṛcchya kapiṃ smartavyo 'smīti vādinam // SoKss_7,3.179 //

niśīthe ca himādrau tām anurāgaparā pituḥ /
purīṃ vidyādharapateḥ prāptavān puṣkarāvatīm // SoKss_7,3.180 //

tāvatprabhāvato buddhvā tadabhyāgamanāya sā /
tato nagaryā niragādanurāgaparā bahiḥ // SoKss_7,3.181 //

iyamāyāti te kāntā niśi netrotsavapradā /
indumūrtirdvitīyeva tadidānīṃ vrajāmy aham // SoKss_7,3.182 //

ity uktvā darśayitvā tāmaṃsāgrādavatāritam /
natvā niścayadattaṃ tamatha sā yakṣiṇī yayau // SoKss_7,3.183 //

tataḥ sāpi cirautsukyasaṃrambhāliṅganādibhiḥ /
upagamyābhyanandattamanurāgaparā priyam // SoKss_7,3.184 //

so 'py āśliṣya bahukleśalabdhatatsaṃgamotsavaḥ /
avartamānaḥ sve dehe tanuṃ tasyā ivāviśat // SoKss_7,3.185 //

tena gāndharvavidhinā bhāryā bhūtvātha tasya sā /
anurāgaparā sadyo vidyayā nirmame puram // SoKss_7,3.186 //

tasmin niścayadatto 'sau bāhye tasthau tayā saha /
tadvidyācchannadṛṣṭibhyāṃ tatpitṛbhyāmatarkitaḥ // SoKss_7,3.187 //

pṛṣṭas tāṃs tādṛśāṃs tasyai mārgakleśāñ śaśaṃsa yat /
tena sā bahu mene taṃ bhogaiś ceṣṭair upācarat // SoKss_7,3.188 //

atha tanmarkaṭībhūtasīmasvāmikathādbhutam /
so 'tra niścayadattosyai vidyādharyai nyavedayat // SoKss_7,3.189 //

jagāda caitan mittraṃ me tvatprayatnena kenacit /
tiryaktvādyadi mucyeta tatpriye sukṛtaṃ bhavet // SoKss_7,3.190 //

ity uktā tena sāvocad anurāgaparāpi tam /
yoginyā mantramārgo 'yaṃ nāsmākaṃ viṣayaḥ punaḥ // SoKss_7,3.191 //

tathāpi sādhayiṣyāmi priyametadahaṃ tava /
abhyarthya bhadrarūpākhyāṃ vayasyāṃ siddhayoginīm // SoKss_7,3.192 //

tac chrutvā sa vaṇikputro hṛṣṭastām avadatpriyām /
tarhi taṃ paśya manmittramehi yāva tadantikam // SoKss_7,3.193 //

tadety ukte tayānyedyustadutsaṅgasthitaś ca saḥ /
vyomnā niścayadatto 'gāt sakhyus tasyāspadaṃ vanam // SoKss_7,3.194 //

tatra taṃ suhṛdasṃ dṛṣṭvā kapirūpamupetya saḥ /
praṇamatpriyayā sākamapṛcchatkuśalaṃ tadā // SoKss_7,3.195 //

adya me kuśalaṃ yattvamanurāgaparāyutaḥ /
dṛṣṭo mayeti so 'py uktvā somasvāmikapiḥ kila // SoKss_7,3.196 //

tam abhyanandatpradadau tatpriyāyai tathāśiṣam /
tataḥ sarve 'py upāvikṣaṃs tatra ramye śilātale // SoKss_7,3.197 //

cakruś ca tatkathālāpaṃ tattattasya kapeḥ kṛte /
ādau niścayadattena cintitaṃ kāntayā saha // SoKss_7,3.198 //

tatas taṃ kapimāpṛcchya preyasīsadanaṃ ca tat /
yayau niścayadatto dyāmutpatyāṅke dhṛtastayā // SoKss_7,3.199 //

anyedyustām avādīc ca so 'nurāgaparāṃ punaḥ /
ehi tasyāntikaṃ sakhyuḥ kṣaṇaṃ yāva kaperiti // SoKss_7,3.200 //

tataḥ sāpi tamāha sma tvamevādya vraja svayam /
gṛhāṇotpatanīṃ vidyāṃ matto 'vataraṇīṃ tathā // SoKss_7,3.201 //

ity uktaḥ sa tadādāya tadvidyādvitayaṃ tataḥ /
vyomnā niścayadatto 'gāt sakhyus tasyāntikaṃ kapeḥ // SoKss_7,3.202 //

tatra yāvatsa kurute tena sākaṃ ciraṃ kathāḥ /
sānurāgaparā tāvadudyānaṃ niryayau gṛhāt // SoKss_7,3.203 //

tatratasyāṃ niṣaṇṇāyāṃ vidyādharakumārakaḥ /
ko 'py ājagāma nabhasā paribhrāmyanyadṛcchayā // SoKss_7,3.204 //

sa dṛṣṭvaiva smarāveśavivaśastāmupāyayau /
vidyādharīṃ sa tāṃ buddhvā vidyayā martyabhartṛkām // SoKss_7,3.205 //

sāpy upetaṃ tam ālokya subhagaṃ vinatānanā /
kastvaṃ kim āgato 'sīti śanaiḥ papraccha kautukāt // SoKss_7,3.206 //

tataḥ sa pratyavocattāṃ svavidyājñānaśālinam /
viddhi vidyādharaṃ mugdhe nāmnā māṃ rājabhañjanam // SoKss_7,3.207 //

so 'haṃ saṃdarśanādeva sahasā hariṇekṣaṇe /
manobhuvā vaśīkṛtya tubhyam eva samarpitaḥ // SoKss_7,3.208 //

tadalaṃ devi sevitvā martyaṃ dharaṇigocaram /
pitā vetti na yāvatte tāvattulyaṃ bhajasva mām // SoKss_7,3.209 //

iti tasmin bruvāṇe sā kaṭākṣārdhavilokinī /
acintayadayaṃ yukto mameti capalāśayā // SoKss_7,3.210 //

tato labdhvāśayaṃ cakre bhāryā tenaiva tatra sā /
apekṣate dvayoraikacittye kiṃ rahasi smaraḥ // SoKss_7,3.211 //

atha vidyādhare tasmin saṃpratyapasṛte tataḥ /
āgānniścayadatto 'tra somasvāmisamīpataḥ // SoKss_7,3.212 //

āgatasya na sā cakre viratkāliṅganādikam /
anurāgaparā tasya vyapadiśya śirorujam // SoKss_7,3.213 //

sa tu tadvyājamavidannṛjuḥ snehavimohitaḥ /
asvāsthyam eva matvāsyā duḥkhaṃ tadanayaddinam // SoKss_7,3.214 //

prātaś ca durmanā bhūyastaṃ kapiṃ suhṛdaṃ prati /
sa somasvāminaṃ prāyānnabhasā vidyayorbalāt // SoKss_7,3.215 //

yāte tasminn upāgāt tāṃ so 'nurāgaparāṃ punaḥ /
kāmī vidyādharo rātrikṛtonnidrastayā vinā // SoKss_7,3.216 //

niśāvirahasotkaṇṭhāṃ kaṇṭhe tām avalambya ca /
suratāntapariśrānto nidrākrānto babhūva saḥ // SoKss_7,3.217 //

sāpyaṅkasuptaṃ pracchādya priyaṃ vidyābalena tam /
rātrijāgaraṇānnidrāmanurāgaparā yayau // SoKss_7,3.218 //

tāvanniścayadatto 'pi prāpa tasyāntikaṃ kapeḥ /
so 'pi papraccha taṃ kṛtvā svāgataṃ vānaraḥ suhṛt // SoKss_7,3.219 //

durmanaskamivādya tvāṃ kiṃ paśyāmyucyatāmiti /
tato niścayadatto 'pi sa taṃ vānaram abravīt // SoKss_7,3.220 //

anurāgaparātyarthamasvasthā mittra vartate /
tenāsmi duḥsthitaḥ sā hi prāṇebhyo 'pi priyā mama // SoKss_7,3.221 //

ity uktas tena sa jñānī markaṭastam abhāṣata /
gaccha suptāmidānīṃ tāṃ sthitāṃ kṛtvāṅgavartinīm // SoKss_7,3.222 //

taddattavidyayā vyomnā tāmānaya madantikam /
yāvanmahadihāścaryaṃ darśayāmyadhunaiva te // SoKss_7,3.223 //

tac chrutvā khena gatvaiva so 'nurāgaparāṃ tataḥ /
dṛṣṭvā niścayadattastāṃ suptām aṅke 'grahīllaghu // SoKss_7,3.224 //

taṃ tu vidyādharaṃ tasyā nāṅge lagnaṃ dadarśa saḥ /
suptaṃ vidyābalenādāvadṛśyaṃ vihitaṃ tayā // SoKss_7,3.225 //

utpatya cāntarikṣaṃ tām anurāgaparāṃ kṣaṇāt /
ānināya kapes tasya sa somasvāmino 'ntikam // SoKss_7,3.226 //

sa kapirdivyadṛktasmai tadā yogamupādiśat /
yena vidyādharaṃ tasyāḥ kaṇṭhe lagnaṃ dadarśa saḥ // SoKss_7,3.227 //

dṛṣṭvā ca hā dhigetatkimiti taṃ vādinaṃ kapiḥ /
sa eva tattvadarśī tadyathāvṛttam abodhayat // SoKss_7,3.228 //

kruddhe niścayadatte 'tha tasmin vidyādharo 'tra saḥ /
prabuddhastatpriyākāmī khamutpatya tirodadhe // SoKss_7,3.229 //

sāpi prabuddhā tatkālamanurāgaparātmanaḥ /
rahasyabhedaṃ taṃ dṛṣṭvā hriyā tasthavadhomukhī // SoKss_7,3.230 //

tato niścayadattastāmuvācodaśrulocanaḥ /
viśvasto 'haṃ kathaṃ pāpe tvay aivaṃ bata vañcitaḥ // SoKss_7,3.231 //

ayantacañcalasyeha pāradasya nibandhane /
kāmaṃ vijñāyate yuktir na strīcittasya kācana // SoKss_7,3.232 //

iti bruvati tasmin sānuttarā rudatī śanaiḥ /
anurāgaparotpatya divaṃ dhāma nijaṃ yayau // SoKss_7,3.233 //

tato niścayadattaṃ taṃ suhṛnmarkaṭako 'bravīt /
etāṃ yadanvadhāvastvaṃ vārito 'pi mayā priyām // SoKss_7,3.234 //

tasyedaṃ tīvrarāgāgneḥ phalaṃ yadanutapyase /
ko hi saṃpatsu capalāsvāśvāso vanitāsu ca // SoKss_7,3.235 //

tadalaṃ paritāpena tavedānīṃśamaṃ kuru /
bhavitavyaṃ hi dhātrāpi na śakyamativartitum // SoKss_7,3.236 //

iti tasmātkapeḥ śrutvā śokamohaṃ vihāya tam /
yayau niścayadatto 'tra viraktaḥ śaraṇaṃ śivam // SoKss_7,3.237 //

atha tatravane suhṛdā kapinā saha tiṣṭhatastato nikaṭam /
tasyājagāma daivāttapasvinī mokṣadā nāma // SoKss_7,3.238 //

sā taṃ krameṇa dṛṣṭvā praṇataṃ papraccha mānuṣasya sataḥ /
citraṃ katham iha jāto mittraṃ te markaṭo 'yamiti // SoKss_7,3.239 //

tataḥ svaṃ vṛttāntaṃ tadanu ca sa mittrasya caritaṃ samācakhyau tasyai kṛpaṇamatha tām evam avadat /
prayogaṃ mantraṃ vā yadi bhagavatī vetti tad imaṃ kapitvātsanmittraṃ suhṛdamadhunā mocayatu me // SoKss_7,3.240 //

tac chrutvā sā tasya bāḍhaṃ kapes tat sūtraṃ kaṇṭhān mantrayuktyā mumoca /
so 'tha tyaktvā mārkaṭīmākṛtiṃ tāṃ somasvāmī pūrvavanmānuṣo 'bhūt // SoKss_7,3.241 //

tasyāṃ tataś ca taḍitīva tirohitāyāṃ divyaprabhāvabhṛti bhūri tapo vidhāya /
kālena tatra kila niścayadattasomasvāmidvijau prayayatuḥ paramāṃ gatiṃ tau // SoKss_7,3.242 //

evaṃ nisargacapalā lalanā vivekavairāgyadāyibahuduścaritaprabandhāḥ /
sādhvī tu kācidapi tāsu kulaṃ viśālaṃ yālaṃkarotyabhinavā khamivendulekhā // SoKss_7,3.243 //

ity etāṃ naravāhanadattaḥ sacivasya gomukhasya mukhāt /
citrāmākarṇya kathāṃ tutoṣa ratnaprabhāsahitaḥ // SoKss_7,3.244 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

gomukhīyakathātuṣṭaṃ dṛṣṭvā tatspardhayā kila /
naravāhanadattaṃ taṃ marubhūtirathābravīt // SoKss_7,4.1 //

prāyeṇa capalāḥ kāmaṃ striyo naikāntataḥ punaḥ /
veśyā api ca dṛśyante sattvāḍhyāḥ kimutāparāḥ // SoKss_7,4.2 //

tathā ca deva vikhyātāmimāmatra kathāṃ śṛṇu /
vikramāditya ityāsīdrājā pāṭaliputrake // SoKss_7,4.3 //

tasyābhūtām abhiprete mittre hayapatirnṛpaḥ /
rājā gajapatiścobhau bahvaśvagajasādhanau // SoKss_7,4.4 //

śatrurnarapatirbhūripādātas tasya cābhavat /
mānino narasiṃhākhyaḥ pratiṣṭhāneśvaro balī // SoKss_7,4.5 //

taṃ ripuṃ prati sāmarṣaḥ sa mittrabalagarvitaḥ /
cakāra vikramādityaḥ pratijñāṃ rabhasādimām // SoKss_7,4.6 //

tathā mayā vijetavyo rājā narapatiryathā /
sa bandimāgadhairdvāri sevako me nivedyate // SoKss_7,4.7 //

evaṃ kṛtapratijñaste mittre hayagajādhipau /
samānīya samaṃ tābhyāṃ hastyaśvakṣobhitakṣitiḥ // SoKss_7,4.8 //

abhiyoktuṃ narapatiṃ narasiṃhaṃ prasahya tam /
sa yayau vikramādityo rājākhilabalānvitaḥ // SoKss_7,4.9 //

prāpte tasmin pratiṣṭhānanikaṭaṃ so 'py avetya tat /
narasiṃho narapatiḥ saṃnahyāgre 'sya niryayau // SoKss_7,4.10 //

tatas tayorabhūd yuddhaṃ rājñorjanitavismayam /
gajāśvena samaṃ yatra yudhyante sma padātayaḥ // SoKss_7,4.11 //

kramāc ca narasiṃhasya koṭisaṃkhyapadātibhiḥ /
bhagnaṃ tadvikramādityabalaṃ narapaterbalaiḥ // SoKss_7,4.12 //

bhagnaś ca vikramādityaḥ puraṃ pāṭaliputrakam /
yayau palāyya tanmitre svaṃ svaṃ deśaṃ ca jagmatuḥ // SoKss_7,4.13 //

narasiṃho narapatirjitaśatrurnijaṃ puram /
praviveśa pratiṣṭhānaṃ bandibhiḥ stutavikramaḥ // SoKss_7,4.14 //

tataḥ sa vikramādityo 'siddhakāryo vyacintayat /
śastrairajeyaṃ śatruṃ taṃ jayāmi prajñayā varam // SoKss_7,4.15 //

kāmaṃ kecidvigarhantāṃ mā pratijñānyathā tu bhūt /
iti saṃcintya nikṣipya rājyaṃ yogyeṣu mantriṣu // SoKss_7,4.16 //

nirgatya nagarādguptaṃ mukhyenaikena mantriṇā /
saha buddhivarākhyeṇa rājaputravaraistathā // SoKss_7,4.17 //

pañcabhiḥ kulajaiḥ śūraiḥ sa kārpaṭikaveṣabhṛt /
bhūtvā puraṃ nijaripoḥ pratiṣṭhānaṃ jagāma tat // SoKss_7,4.18 //

tatra vāravilāsinyā narendrasadanopamam /
yayau madanamāleti khyātāyā varamandiram // SoKss_7,4.19 //

kṛtāhvānam iva prāṃśuprākāraśikharocchritaiḥ /
dhvajāṃśukairmṛdumarudvikṣiptākṣiptapallavaiḥ // SoKss_7,4.20 //

pradhāne pūrvadigdvāre vividhāyudhaśālinām /
guptaṃ sahasraviṃśatyā padātīnāṃ divāniśam // SoKss_7,4.21 //

anyāsu dikṣu tisṛṣu dvāri dvāri madoddhataiḥ /
daśabhirdaśabhiḥ śūrasahasrairabhirakṣitam // SoKss_7,4.22 //

āveditaḥ pratīhāraistathābhūtaḥ praviśya ca /
kvacitpravitatānekavarāśvaśreṇiśobhitam // SoKss_7,4.23 //

kvacidābaddhamātaṅgaghaṭāsaṃghaṭṭasaṃcaram /
kvacidāyudhasaṃdarbhagambhīrākāragumbhitam // SoKss_7,4.24 //

kvacidratnaprabhābhāsvadbahukoṣagṛhojjvalam /
kvacitsevakasaṃghātasaṃtatābaddhamaṇḍalam // SoKss_7,4.25 //

kvaciduccaiḥ paṭhadbandivṛndakolāhalākulam /
kvacinnibaddhasaṃgītamṛdaṅgadhvanināditam // SoKss_7,4.26 //

saptakakṣyāvibhaktaṃ tatsa paśyansaparicchadaḥ /
prāpanmadanamālāyā vāsaprāsādamunnatam // SoKss_7,4.27 //

sā taṃ kakṣyāsu sākūtanirvarṇitahayādikam /
śrutvā parijanānmatvā pracchannaṃ kaṃciduttamam // SoKss_7,4.28 //

pratyudgamya praṇamyātha sābhilāṣaṃ sakautukam /
rājocite praveśyāntarupāveśayadāsane // SoKss_7,4.29 //

so 'pi tadrūpalāvaṇyavinayāhṛtacetanaḥ /
tām abhyanandadātmānam aprakāśyaiva bhūpatiḥ // SoKss_7,4.30 //

tato madanamālā sā snānapuṣpānulepanaiḥ /
vastrairābharaṇairbhūpaṃ mahārhaistamamānayat // SoKss_7,4.31 //

dattvā divasavṛttiṃ ca teṣāṃ tadanuyāyinām /
āhāraistaṃ sasacivaṃ nānārūpairupācarat // SoKss_7,4.32 //

nināya ca samaṃ tena dinaṃ pānādilīlayā /
ātmānaṃ cārpayattasmai sā darśanavaśīkṛtā // SoKss_7,4.33 //

tathaivārādhyamāno 'tha cchanno 'py aharahastayā /
sa tasthau vikramādityaścakravartyucitaiḥ kramaiḥ // SoKss_7,4.34 //

yācakebhyo dadau nityaṃ vittaṃ yāvac ca yac ca saḥ /
dṛṣṭā madanamālā sā tattasmai svamupānayat // SoKss_7,4.35 //

tenopabhujyamānaṃ ca sā śarīraṃ dhanaṃ tathā /
mene kṛtārtham anyasmin puṃsyarthe ca parāṅmukhī // SoKss_7,4.36 //

tatpremṇā hy api tatratyam anuraktaṃ narādhipam /
āyāntaṃ narasiṃhaṃ taṃ vārayām āsa yuktibhiḥ // SoKss_7,4.37 //

evaṃ tayā sevyamānaḥ kadācinmantriṇaṃ rahaḥ /
rājā sahacaraṃ so 'tra taṃ buddhivaramabhyadhāt // SoKss_7,4.38 //

arthārthinī na kāme 'pi veśyā rajyati taṃ vinā /
tāsāṃ lobho hi vidhinā datto nirmāya yācakān // SoKss_7,4.39 //

iyaṃ madanamālā tu bhujyamāne dhane mayā /
na virajyatyatisnehanmayi pratyuta tuṣyati // SoKss_7,4.40 //

tadasyāḥ saṃprati kathaṃ karomi pratyupakriyām /
yena kāmaṃ pratijñāpi krameṇa mama setsyati // SoKss_7,4.41 //

tac chrutvā taṃ bravīti sma mantrī buddhivaro nṛpam /
yadyevaṃ tadanarghāṇi yāni ratnānyupāharat // SoKss_7,4.42 //

prapañcabuddhir bhikṣus te tebhyo 'syai dehi kānicit /
ity ukto mantriṇā tena rājā taṃ pratyabhāṣata // SoKss_7,4.43 //

dattaiḥ samagrair api tair nāsyaḥ kiṃcit kṛtaṃ bhavet /
etadvṛttāntasaṃśliṣṭā kiṃ tvasyānyatra niṣkṛtiḥ // SoKss_7,4.44 //

tac chrutvā so 'bravīn mantrī deva kiṃ tena bhikṣuṇā /
tvatsevā sā kṛtetyeṣa tadvṛttāntas tvayocyatām // SoKss_7,4.45 //

ity ukto mantriṇā tena rājā buddhivareṇa saḥ /
jagāda śṛṇu tatraitāṃ tatkathāṃ varṇayāmi te // SoKss_7,4.46 //

pūrvaṃ pāṭaliputre me praviśyāsthānamanvaham /
bhikṣuḥ prapañcabuddhyākhyaḥ samudgakamupānayat // SoKss_7,4.47 //

ahaṃ tathaiva satataṃ varṣamātraṃ samarpayan /
bhāṇḍāgārikahaste tadanudghāṭitam eva sat // SoKss_7,4.48 //

ekadā bhikṣuṇā tena ḍhaukitaṃ tatsamudgakam /
daivātpāṇermama pataddvidhābhūtam abhūd bhuvi // SoKss_7,4.49 //

niragāc ca mahāratnaṃ tasmādanalabhāsuram /
prāṅmayevāparijñātaṃ hṛdayaṃ tena darśitam // SoKss_7,4.50 //

tad dṛṣṭvādāya cānyāni tānyānāyya vibhajya ca /
samudgakāni sarvebhyo ratnānyahamavāptavān // SoKss_7,4.51 //

tataḥ prapañcabuddhiṃ tamaprākṣaṃ vismayādaham /
kimaho sevase ratnair evaṃ māmīdṛśairiti // SoKss_7,4.52 //

athātra vijanaṃ kṛtvā sa bhikṣurmāmavocata /
asyāṃ kṛṣṇacaturdaśyāmāgāminyāṃ niśāgame // SoKss_7,4.53 //

śmaśāne sādhanīyā me vidyā kācittato bahiḥ /
tatra sāhāyake vīra tvadāgamanamarthaye // SoKss_7,4.54 //

vīrasāhāyyanirvighnāḥ sukhalabhyā hi siddhayaḥ /
ity ukto bhikṣuṇā tena tadahaṃ pratipannavān // SoKss_7,4.55 //

atha hṛṣṭe gate tasmin dinaiḥ kṛṣṇacaturdaśī /
āgāt sā śramaṇasyāsya tasyāsmārṣamahaṃ vacaḥ // SoKss_7,4.56 //

tataḥ kṛtāhniko bhūtvā pradoṣaṃ pratipālayan /
kṛtasaṃdhyāvidhirdaivātkṣipraṃ nidrāmagāmaham // SoKss_7,4.57 //

tatkṣaṇaṃ garuḍārūḍho bhagavān bhaktavatsalaḥ /
hariḥ padmāṅkitotsaṅgaḥ svapne mām evam ādiśat // SoKss_7,4.58 //

prapañcabuddhiranvarthanāmāyaṃ maṇḍalārcane /
putra śmaśāne nītvā tvāmupahārīkariṣyati // SoKss_7,4.59 //

ato vakṣyati yatsa tvāṃ jighāṃsurmā sma tatkṛthāḥ /
tvaṃ pūrvaṃ kuru śikṣitvā kariṣyāmīti taṃ vadeḥ // SoKss_7,4.60 //

tatas tathā taṃ kurvāṇaṃ tacchidreṇaiva tatkṣaṇam /
hanyās tvaṃ tadabhipretā siddhis tava bhaviṣyati // SoKss_7,4.61 //

ity uktvāntarhite viṣṇau prabuddho 'hamacintayam /
hareranugrahājjñāto vadhyo māyī mayādya saḥ // SoKss_7,4.62 //

evaṃ vicintya yāminyāḥ prathame prahare gate /
kṛpāṇapāṇir ekākī tacchmaśānam agām aham // SoKss_7,4.63 //

tatra dṛṣṭvā tam abhyāgāṃ bhikṣumarcitamaṇḍalam /
so 'pi vīkṣyābhyanandanmām abravīc ca tadā śaṭhaḥ // SoKss_7,4.64 //

mīlitākṣaḥ prasāryāṅgaṃ pata bhūmāvavāṅmukhaḥ /
rājannevaṃ bhavetsiddhirdvayorapyāvayoriti // SoKss_7,4.65 //

tato haṃ pratyavocaṃ taṃ tvam evaṃ prathamaṃ kuru /
mahyaṃ darśaya śikṣitvā vidhāsyāmi tathaiva tat // SoKss_7,4.66 //

tac chrutvā śramaṇo mūḍhastathā bhuvi sa cāpapat /
chinnaṃ tasya ca nistriṃśaprahāreṇa mayā śiraḥ // SoKss_7,4.67 //

athāntarikṣādudabhūd bhāratī sāhu bhūpate /
tvayā hi bhikṣuḥ pāpo 'yamupahārīkṛto 'dya yat // SoKss_7,4.68 //

yāsya sādhyā bhavetsā te siddhādya gagane gatiḥ /
ahaṃ dhairyeṇa tuṣṭaste kāmacārī dhanādhipaḥ // SoKss_7,4.69 //

tadasmatto vṛṇīṣvānyaṃ varaṃ yamabhivāñchasi /
ity uktvā prakaṭībhūtaṃ praṇamyāhaṃ tam abravam // SoKss_7,4.70 //

yadā tvāmarthayiṣye 'hamupayuktaṃ tadā varam /
saṃsmṛtopasthito bhūtvā bhagavanme pradāsyasi // SoKss_7,4.71 //

evam astviti māmuktvā tiro 'bhūtsa dhanādhipaḥ /
labdhasiddhiś ca rabhasātsvamandiramagāmaham // SoKss_7,4.72 //

ity uktaste svavṛttāntastatkuberavareṇa me /
kāryā madanamālāyāstenāsyāḥ pratyupakriyā // SoKss_7,4.73 //

tadbuddhivara gaccha tvaṃ tāvatpāṭaliputrakam /
veṣacchannaṃ samādāya rājaputraparicchadam // SoKss_7,4.74 //

ahaṃ ca kṛtvā pratyagrā priyāyāḥ pratyupakriyām /
punarāgamanāyeha tatraivaiṣyāmi saṃprati // SoKss_7,4.75 //

evam uktvā sa sacivaṃ vikramādityabhūpatiḥ /
dinakṛtyaṃ sa kṛtvā taṃ vyasṛjatsaparicchadam // SoKss_7,4.76 //

tatheti ca gate tasmiṃstāṃ nināya niśāṃ nṛpaḥ /
bhāviviśleṣasotkaṇṭhaḥ samaṃ madanamālayā // SoKss_7,4.77 //

sāpi dūrībhavantaṃ taṃ śaṃsatevāntarātmanā /
āliṅgatī muhuḥ sotkā nāsyāṃ nidrāmagānniśi // SoKss_7,4.78 //

tataḥ prātaḥ sa rājā tu vihitāvaśyakakriyaḥ /
nityadevārcanāgāraṃ viveśaiko japacchalāt // SoKss_7,4.79 //

tatra vaiśravaṇaṃ devaṃ saṃsmṛtopasthitaṃ ca saḥ /
varaṃ prākpratipannaṃ taṃ praṇamy aivamayācata // SoKss_7,4.80 //

prayaccha deva tenādya vareṇāṅgīkṛtena me /
sauvarṇān pañca mahataḥ puruṣāṃs tān ihākṣayān // SoKss_7,4.81 //

yeṣāmiṣṭopabhogāya cchidyamānānyanāratam /
tādṛśānyeva jāyante tānyaṅgāni punaḥ punaḥ // SoKss_7,4.82 //

evaṃ bhavantu tadrūpāḥ puruṣāste yathecchasi /
ity uktvā sa dhanādhyakṣo jagāmādarśanaṃ kṣaṇāt // SoKss_7,4.83 //

rājāpi tatkṣaṇaṃ so 'tra devagāre dadarśa tān /
sthitān akasmāt sauvarṇānmahataḥ pañca pūruṣān // SoKss_7,4.84 //

tataḥ praviṣṭo niragāt svāṃ pratijñāmavismaran /
dyāmupatya yayau tāvatpuraṃ pāṭaliputrakam // SoKss_7,4.85 //

tatrābhinandito 'mātyaiḥ paurairantaḥpuraiś ca saḥ /
tasthau kāryāṇi kurvāṇaḥ pratiṣṭhānasthayā dhiyā // SoKss_7,4.86 //

tāvac cātra pratiṣṭhāne prāviśattasya sā priyā /
cirapraviṣṭaṃ taṃ kāntaṃ vīkṣituṃ devasadma tat // SoKss_7,4.87 //

praviṣṭā tatra nādrākṣīt priyaṃ taṃ nṛpatiṃ kvacit /
adrākṣīt tu mahocchrāyān sauvarṇān pañca pūruṣān // SoKss_7,4.88 //

tāndṛṣṭvā tamanāsādya duḥkhitā sā vyacintayat /
nūnaṃ vidyādharaḥ ko'pi gandharvo vā sa me priyaḥ // SoKss_7,4.89 //

yaḥ saṃvibhajya māmebhiḥ pumbhirutpatya khaṃ gataḥ /
tadetairbhāratulyaiḥ kiṃ tadviyuktā karomy aham // SoKss_7,4.90 //

iti saṃcintya pṛcchantī nijaṃ parijanaṃ muhuḥ /
tatpravṛttiṃ vinirgatya tatra babhrāma sarvataḥ // SoKss_7,4.91 //

na ca lebhe ratiṃ kvāpi harmyodyānagṛhādiṣu /
vilapantī viyogārtā śarīratyāgasaṃmukhī // SoKss_7,4.92 //

mā viṣādaṃ kṛthā devi ko'pi kāmacaro hi saḥ /
devo yadṛcchayā bhūyo bhavyāṃ tvāmabhyupaiṣyati // SoKss_7,4.93 //

ity ādibhiḥ pradattāsthair vākyaiḥ parijanena sā /
āśvāsitā katham api pratijñāmakarodimām // SoKss_7,4.94 //

ṣaṇmāsamadhye yadi me na sa dāsyati darśanam /
dattasarvasvayā vahnau praveṣṭavyaṃ tato mayā // SoKss_7,4.95 //

iti pratijñayātmānaṃ saṃstabhyābhūttataś ca sā /
anvahaṃ dadatī dānaṃ dhyāyantī taṃ svavallabham // SoKss_7,4.96 //

ekadā svarṇapuṃsāṃ ca teṣām ekasya sā bhujau /
chedayitvā dvijātibhyo dadau dānaikatatparā // SoKss_7,4.97 //

dvitīye 'hni ca sādrākṣīttādṛśāveva tasya tau /
rātrimadhye samutpannau bhujau saṃjātavismayā // SoKss_7,4.98 //

tataḥ krameṇa sānyeṣāṃ bhujau dānārthamacchinat /
utpedire ca sarveṣāṃ punasteṣāṃ tathaiva te // SoKss_7,4.99 //

atha tānakṣayāndṛṣṭvā viprebhyo vedasaṃkhyayā /
adhyetṛbhyo dadau chittvā tadbhujānsā śubhānvaham // SoKss_7,4.100 //

dinaścālpairgatāṃ dikṣu śrutvā tāṃ khyātimāyayau /
tatra saṅgrāmadattākhyo vipraḥ pāṭaliputrakāt // SoKss_7,4.101 //

sa daridraścaturvedo guṇairyuktastadantikam /
pratigrahārthī prāvikṣattadā dvāḥsthaniveditaḥ // SoKss_7,4.102 //

sā tasmai vedasaṃkhyākāndadau sauvarṇapuṃbhujān /
arcitāya vratakṣāmairaṅgair virahapāṇḍuraiḥ // SoKss_7,4.103 //

tataḥ sa vipro duḥkhārtāc chrutvā tatparivāritaḥ /
tadvṛttāntaṃ mahāghorapratijñātamaśeṣataḥ // SoKss_7,4.104 //

hṛṣṭo viṣaṇṇaś cāropya sauvarṇānuṣṭrayordvayoḥ /
bhujānetānnivāsaṃ svaṃ yayau pāṭaliputrakam // SoKss_7,4.105 //

arājarakṣite kṣemaṃ nāsminme kāñcane bhavet /
iti tatra sa saṃcintya praviśyāsthānavartinam // SoKss_7,4.106 //

nṛpatiṃ vikramādityaṃ brāhmaṇaḥ sa vyajijñapat /
ihaivāsmi mahārāja vāstavyo nagare dvijaḥ // SoKss_7,4.107 //

so 'haṃ daridro vittārthī prayāto dakṣiṇāpatham /
prāptaḥ paraṃ pratiṣṭhānaṃ narasiṃhasya bhūpateḥ // SoKss_7,4.108 //

tatra pratigrahārthī san prakhyātayaśaso gṛham /
ahaṃ madanamālāyā gaṇikāyā gato 'bhavam // SoKss_7,4.109 //

tasyāḥ sakāśe divyo hi ko 'py uṣitvā ciraṃ pumān /
gataḥ kvāpy akṣayān dattvā puruṣān pañca kāñcanān // SoKss_7,4.110 //

tatas tadviprayogārtā jīvitaṃ viṣavedanām /
dehaṃ niṣphalamāyāsa nāhāraṃ caurayātanām // SoKss_7,4.111 //

manyamānā gatadhṛtiḥ kathaṃcidanujīvibhiḥ /
āśvāsyamānā vyadhita pratijñāṃ sā manasvinī // SoKss_7,4.112 //

yadi ṣaṇmāsamadhye māṃ na sa saṃbhāvayiṣyati /
tanmayāgnau praveṣṭavyaṃ daurbhāgyopahatātmanā // SoKss_7,4.113 //

iti baddhapratijñā sā maraṇādhyavasāyinī /
dadātyanudinaṃ dānaṃ sumahatsukṛtaiṣiṇī // SoKss_7,4.114 //

sā ca dṛṣṭā mayā deva viśṛṅkhalapadasthitiḥ /
anahārakṛśenāpi śarīreṇātiśobhitā // SoKss_7,4.115 //

dānatoyārdritakarā militālikulākulā /
duḥsthitā kāmakariṇo madāvastheva dehinī // SoKss_7,4.116 //

manye nindyaś ca vandyaś ca sa kāmī yo jahāti tām /
kānto yena vinā sā cā ca tnuṃ tyajati sundarī // SoKss_7,4.117 //

tayātra mahyaṃ catvāraḥ svarṇāḥ puruṣabāhavaḥ /
caturvedāya vidhivatpradattā vedasaṃkhyayā // SoKss_7,4.118 //

tatsusattragṛhaṃ kṛtvā svadharmam iha sevitum /
icchāmi tatra devena sāhāyyaṃ me vidhīyatām // SoKss_7,4.119 //

iti tasya mukhāc chrutvā priyāvārtāṃ dvijasya saḥ /
sadyo 'bhūd vikramādityas tadākṣiptamanā nṛpaḥ // SoKss_7,4.120 //

ādiśya ca pratīhāraṃ dvijasyāsyeṣṭasiddhaye /
vicintya dṛḍharāgāṃ ca tāṃ tṛṇīkṛtajīvitām // SoKss_7,4.121 //

pratijñāsiddhisāhāyye sahasotkaḥ svakāminīm /
gaṇayitvālpaśeṣaṃ ca tasyā dehavyayāvadhim // SoKss_7,4.122 //

satvaraṃ mantrinikṣiptarājyo gatvā vihāyasā /
pratiṣṭhānaṃ sa nṛpatiḥ priyāveśma viveśa tat // SoKss_7,4.123 //

tatra jyotsnacchavasanāṃ vibudhārpitavaibhavām /
kṛśām apaśyat kāntāṃ tāṃ parvaṇīndukalām iva // SoKss_7,4.124 //

sāpi netrasudhāsāramatarkitamupasthitam /
dṛṣṭvā madanamālā tamudbhrāntevābhavatkṣaṇam // SoKss_7,4.125 //

āliṅgantī tato bhūyaḥ palāyanabhayād iva /
kaṇṭhe bhujalatāpāśam arpayām āsa tasya sā // SoKss_7,4.126 //

kiṃ māmanāgasaṃ tyaktvā gatavānasi niṣkṛpa /
ity uvāca ca taṃ bāṣpaghargharākṣarayā girā // SoKss_7,4.127 //

ehi vakṣyāmi rahasīty uktvā so 'bhyantaraṃ rahaḥ /
tayā saha yayau rājā parivārābhinanditaḥ // SoKss_7,4.128 //

tatrātmānaṃ prakāśyāsyi svavṛttāntamavarṇayat /
narasiṃhanṛpaṃ yuktyā jetumatrāgamadyathā // SoKss_7,4.129 //

yathā prapañcabuddhiṃ ca hatvā khecaratāṃ yayau /
yathā varaṃ dhanādhyakṣātprāpya saṃvyabhajac ca tām // SoKss_7,4.130 //

yathā ca brāhmaṇādvārtāṃ śrutvā tatrāgataḥ punaḥ /
tatsarvamā pratijñārthāduktvā bhūyo jagāda tām // SoKss_7,4.131 //

tatpriye narasiṃho 'yamajeyo 'tibalī balaiḥ /
dvandvayuddhena ca mayā sākameṣa niyudhyate // SoKss_7,4.132 //

bhūcaraṃ dyucaro bhūtvā na cainaṃ hatavānaham /
adharmayuddhena jayaṃ ko hīcchetkṣattriyo bhavan // SoKss_7,4.133 //

tan me pratijñāsādhyaṃ yadbandibhirdvāravartinaḥ /
āvedanaṃ nṛpasyāsya tatra sāhāyakaṃ kuru // SoKss_7,4.134 //

etac chrutvaiva dhanyāsmīty uktvā rājñāmunā saha /
saṃmantrya gaṇikātha svānāhūyovāca bandinaḥ // SoKss_7,4.135 //

narasiṃho yadā rājā gṛhameṣyati me tadā /
dvārasaṃnihitairbhāvyaṃ bhavadbhirdattadṛṣṭibhiḥ // SoKss_7,4.136 //

deva bhakto 'nuraktaś ca narasiṃhanṛpastvayi /
iti vācyaṃ ca yuṣmābhis tasya praviśato muhuḥ // SoKss_7,4.137 //

kaḥ sthito 'treti yadi ca prakṣyatyutprekṣya tatkṣaṇam /
sthito 'tra vikramāditya iti vaktavya eva saḥ // SoKss_7,4.138 //

ity uktvā tānvisṛjyātha pratīhārīṃ jagāda sā /
narasiṃho na rājātra niṣedhyaḥ praviśanniti // SoKss_7,4.139 //

evaṃ kṛtvā punaḥ prāptaprāṇanāthā yathāsukham /
tasthau madanamālā sā niḥsaṃkhyaṃ dadatī vasu // SoKss_7,4.140 //

tataḥ śrutvātidānaṃ tatsauvarṇapuruṣodbhavam /
narasiṃhanṛpo hitvāpyāgāddraṣṭuṃ sa tadgṛham // SoKss_7,4.141 //

pratīhārāniṣiddhasya tasya praviśato 'tra ca /
ā bahirdvāratastāramūcuḥ sarve 'pi bandinaḥ // SoKss_7,4.142 //

narasiṃho nṛpo deva praṇato bhaktimāniti /
tac ca śṛṇvansa māmarṣaḥ saśaṅkaścābhavannṛpaḥ // SoKss_7,4.143 //

pṛṣṭvā ca kaḥ sthito 'treti buddhvā tatra sthitaṃ ca tam /
rājānasṃ vikramādityaṃ kṣaṇam evam acintayat // SoKss_7,4.144 //

tadidaṃ prākpratijñātaṃ dvāri madvinivedanam /
nirvyūḍhamamunā rājñā prasahyāntaḥ praviśya me // SoKss_7,4.145 //

aho rājāyamojasvī yenādy aivamahaṃ jitaḥ /
na ca vadhyo balenāsāvekākī me gṛhāgataḥ // SoKss_7,4.146 //

tattāvatpraviśāmīti narasiṃho vicintya saḥ /
viveśābhyantaraṃ rājā bandivṛndaniveditaḥ // SoKss_7,4.147 //

praviṣṭaṃ taṃ ca dṛṣṭvaiva sasmitaṃ sasmitānanaḥ /
utthāya vikramādityaḥ kaṇṭhe jagrāha bhūpatim // SoKss_7,4.148 //

athopaviṣṭau tau dvāvapyanyonyakuśalaṃ nṛpau /
tasyāṃ madanamālāyāṃ pārśvasthāyāmapṛcchatām // SoKss_7,4.149 //

kathākramāc ca papraccha vikramādityam atra saḥ /
narasiṃhaḥ kuto 'treme suvarṇapuruṣā iti // SoKss_7,4.150 //

tato 'tra vikramādityo nihataśramaṇādhamam /
sādhitākāśagamanaṃ vitteśvaravareṇa ca // SoKss_7,4.151 //

saṃprāptākṣayasauvarṇamahāpuruṣapañcakam /
kṛtsnaṃ kathitavānasmai svavṛttāntaṃ tamadbhutam // SoKss_7,4.152 //

narasiṃho 'tha matvā taṃ mahāśaktiṃ nabhaścaram /
apāpabuddhiṃ vṛtavānmitravāya nṛpo nṛpam // SoKss_7,4.153 //

pratipannasuhṛttvaṃ ca kṛtācāravidhiṃ tadā /
rājadhānīṃ nijāṃ nītvā svopacārairupācarat // SoKss_7,4.154 //

saṃmānya prahitas tena rājñā ca sa nṛpaḥ punaḥ /
gṛhaṃ madanamālāyā vikramāditya āyayau // SoKss_7,4.155 //

atha sa nijaujaḥ pratimāsaṃpāditadustarapratijñārthaḥ /
gantuṃ cakāra ceto nijanagaraṃ vikramādityaḥ // SoKss_7,4.156 //

tena samaṃ sā jigamiṣur asahā virahasya madanamālāpi /
tyakṣyantī taṃ deśaṃ brāhmaṇasādakṛtavasatiṃ svām // SoKss_7,4.157 //

tatas tayā sākamananyacittayā tadīyahastyaśvapadātyanudrutaḥ /
sa vikramādityanarendracandramā nijaṃ puraṃ pāṭaliputrakaṃ yayau // SoKss_7,4.158 //

tatra tena saha baddhasauhṛdas tasthivānsa narasiṃhabhūbhṛtā /
anvito madanamālayā tayā premamuktanijadeśayā sukham // SoKss_7,4.159 //

iti deva bhavatyudārasattvo dṛḍharaktaś ca vilāsinījano 'pi /
avarodhasamo mahīpatīnāṃ kimutānyaḥ kulajaḥ puraṃdhrilokaḥ // SoKss_7,4.160 //

itthaṃ niśamya marubhūtimukhādudārām etāṃ kathāṃ sa naravāhanadattabhūpaḥ /
vidyādharottamakulaprabhavā ca sāsya ratnaprabhā navavadhurvyadhita pramodam // SoKss_7,4.161 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

evaṃ kathitavatyatra marubhūtau camūpatiḥ /
naravāhanadattasya puro hariśikho 'bravīt // SoKss_7,5.1 //

satyam eva na sustrīṇāṃ bharturanyatparāyaṇam /
tathā ca śrūyatāmeṣāpyatra citratarā kathā // SoKss_7,5.2 //

vardhamānapuraṃ nāma yadasti nagaraṃ bhuvi /
tatra vīrabhujākhyo 'bhūd rājā dharmabhṛtāṃ varaḥ // SoKss_7,5.3 //

antaḥpuraśate tasya vidyamāne 'py abhūtprabhoḥ /
ekā guṇavarā nāma rājñī prāṇādhikapriyā // SoKss_7,5.4 //

patnīśatasya madhye ca na tāvadd aivayogataḥ /
ekasyām api kasyāṃcit putras tasyodapadyata // SoKss_7,5.5 //

tena vaidyaṃ sa papraccha śrutavardhanasaṃjñakam /
kaccidastyauṣadhaṃ tādṛgyena syātputrasaṃbhavaḥ // SoKss_7,5.6 //

tac chrutvā so 'bravīdvaidyo devaitatsādhayāmy aham /
vanyacchagalakaḥ kiṃ tu devenānāyyatāṃ mama // SoKss_7,5.7 //

ity ākarṇya bhiṣagvākyaṃ pratīhāraṃ sa bhūpatiḥ /
ādiśyānāyayām āsa tasya cchagalakaṃ vanāt // SoKss_7,5.8 //

taṃ chāgaṃ rājasūdebhyaḥ samarpya sa bhiṣaktataḥ /
tanmāṃsaiḥ sādhayām āsa rājñarthaṃ rasakottamam // SoKss_7,5.9 //

ādiśyaikatra rājñīnāṃ melakaṃ devam arcitum /
gate rājñi milanti sma devya ekatra tatra tāḥ // SoKss_7,5.10 //

ekā tu militā nāsīdrājño guṇavarātra sā /
rājño devārcanasthasya tatkālaṃ nikaṭe sthitā // SoKss_7,5.11 //

militābhyaś ca tābhyastatpānārthaṃ cūrṇamiśritam /
avibhāvy aiva rasakaṃ niḥśeṣaṃ sa dadau bhiṣak // SoKss_7,5.12 //

kṣaṇātkṛtārcanaḥ so 'tra rājāgatya priyāyutaḥ /
vīkṣyāśeṣopayuktaṃ taddravyaṃ vaidyaṃ tam abhyadhāt // SoKss_7,5.13 //

aho na sthāpitaṃ kiṃcittvayā guṇavarākṛte /
yatpradhāno 'yamārambhastadeva tava vismṛtam // SoKss_7,5.14 //

ity uktvā sa vilakṣaṃ taṃ vaidyaṃ sūdānnṛpo 'bravīt /
kiṃ tasya cchagalasyāsti māṃsaśeṣo 'tra kaścana // SoKss_7,5.15 //

śṛṅge pare sta ity ukte sūdair vaidyo 'tha so 'bravīt /
sādhu tarhyuttamaṃ hi syādrasakaṃ śṛṅgagarbhajam // SoKss_7,5.16 //

ity uktvā kārayitvaiva tat tataḥ śṛṅgamāṃsataḥ /
tasyai guṇavarāyai sa cūrṇamiśraṃ bhiṣagdadau // SoKss_7,5.17 //

tatas tasyātha navatirdevyo rājño navādhikāḥ /
āsansagarbhāḥ kāle ca sarvāḥ suṣuvire sutān // SoKss_7,5.18 //

arvāgupāttagarbhā ca sā sarvottamalakṣaṇam /
prāsūta sma mahādevī paścādguṇavarā sutam // SoKss_7,5.19 //

śṛṅgamāṃsarasotpannaṃ nāmnā śṛṅgabhujaṃ ca tam /
pītā vīrabhujaścakre rājā kṛtamahotsavaḥ // SoKss_7,5.20 //

vardhamānaḥ sahānyaistairbhrātṛbhirvayasā param /
kaniṣṭhaḥ so 'bhavatteṣāṃ guṇairjyeṣṭhatamastvabhūt // SoKss_7,5.21 //

kramātsa rājaputraś ca rūpe kāmasamo 'bhavat /
dhanurvede 'rjunasamo bhīmasenasamo bale // SoKss_7,5.22 //

tataḥ saputrāṃ sutarāṃ dṛṣṭvā vīrabhujasya tām /
priyāṃ guṇavarāṃ rājño devyo 'nyā matsaraṃ yayuḥ // SoKss_7,5.23 //

atha tāsvayaśolekhā nāma rājñī durāśayā /
saṃmantrya tābhiranyābhiḥ saha kṛtvā ca saṃvidam // SoKss_7,5.24 //

samastābhiḥ sapatnībhistaṃ rājānaṃ gṛhāgatam /
mṛṣādhṛtamukhaglāniḥ pṛcchantaṃ kṛcchrato 'bravīt // SoKss_7,5.25 //

āryaputra kathaṃ nāma sahase gṛhadūṣaṇam /
parasya rakṣitāvadyaṃ na rakṣasyātmanaḥ katham // SoKss_7,5.26 //

yaḥ surakṣitanāmāyamantaḥpurapatiryuvā /
tatsaktā hi tvadīyaiṣa rājñī guṇavarā kila // SoKss_7,5.27 //

tadanyasya na lābho 'sti sauvidallābhirakṣite /
antaḥpure 'tra puṃso yadato 'sau tena saṃgatā // SoKss_7,5.28 //

sarvatrāntaḥpure caitatprasiddham iha gīyate /
ity uktaḥ sa tayā rājā dadhyau ca vimamarśa ca // SoKss_7,5.29 //

gatvā caikaikaśo rājñīranyāḥ papraccha tāḥ kramāt /
tāś ca tasmai tathaivocuḥ sarvā racitakaitavāḥ // SoKss_7,5.30 //

tataḥ sa matimānrājā jitakrodho vyacintayat /
tayoḥ saṃbhāvyate naitatpravādaścāyamīdṛśaḥ // SoKss_7,5.31 //

tadāniścitya kāryo me pratibhedo na kasyacit /
yuktyā tu parihāryau tau saṃpratyantamavekṣitum // SoKss_7,5.32 //

iti niścitya so 'nyedyur āsthāne 'ntaḥ purādhipam /
surakṣitaṃ tam āhūya kṛtakopaḥ samabhyadhāt // SoKss_7,5.33 //

brāhmahatyā tvayā pāpa kṛtetyavagataṃ mayā /
tattvāmakṛtasattīrthayātraṃ na draṣṭumutsahe // SoKss_7,5.34 //

tac chrutvā taṃ samudbhrāntaṃ brahmahatyā kuto mayā /
kṛtā deveti jalpantaṃ sa rājā punarabravīt // SoKss_7,5.35 //

mā sma dhārṣṭyaṃ kṛthā gaccha kāśmīrān pāpanāśanān /
yatra tadvijayakṣetraṃ nandikṣetraṃ ca pāvanam // SoKss_7,5.36 //

vārāhaṃ yatra ca kṣetraṃ ye pūtāścakrapāṇinā /
dhatte nāma vitasteti vahantī yatra jāhnavī // SoKss_7,5.37 //

yatra tanmaḍavakṣetraṃ yatra cottaramānasam /
tattīrthayātrāpūto māṃ punar drakṣyasi nānyathā // SoKss_7,5.38 //

evam uktvā tamavaśaṃ visasarja surakṣitam /
sa yuktyā tīrthayātrāyāṃ dūraṃ vīrabhujo nṛpaḥ // SoKss_7,5.39 //

tato guṇavarādevyāḥ pūrvaṃ tasyā jagāma saḥ /
sasnehaś ca sakopaś ca savimarśaś ca bhūpatiḥ // SoKss_7,5.40 //

tatra sā khinnamanasaṃ taṃ dṛṣṭvāpṛcchadākulā /
āryaputra kimady aivamakasmaddurmanāyase // SoKss_7,5.41 //

tac chrutvā sa mahībhṛttām evaṃ kṛtakamabhyadhāt /
adyāgatya mahājñānī devī māṃ ko 'py abhāṣata // SoKss_7,5.42 //

rājan guṇavarā devī kālaṃ kaṃcana bhūgṛhe /
sthāpanīyā tvayā bhāvyaṃ svayaṃ ca brahmacāriṇā // SoKss_7,5.43 //

rājyabhraṃśo 'nyathā te syānmṛtyus tasyāś ca niścitam /
ity uktvā sa gato jñānī viṣādo 'yaṃ tato mama // SoKss_7,5.44 //

evaṃ tenodite rājñā rājñī guṇavarā tu sā /
bhayānurāgavibhrāntā taṃ jagāda pativrata // SoKss_7,5.45 //

tarhy āryaputra nādyaiva kiṃ māṃ kṣipasi bhūgṛhe /
dhanyā hy asmi yadi prāṇair api syān me hitaṃ tava // SoKss_7,5.46 //

mama vā mṛtyurastveva tava mā bhūd anirvṛtiḥ /
ihāmutra ca nārīṇāṃ paramā hi gatiḥ patiḥ // SoKss_7,5.47 //

iti tasyā vacaḥ śrutvā sāśruḥ so 'cintayatprabhuḥ /
śaṅke na pāpametasyāṃ na ca tasmin surakṣite // SoKss_7,5.48 //

sa hy amlānamukhacchāyo nirāśaṅko mayekṣitaḥ /
kaṣṭaṃ tathāpi jijñāse pravādasyāsya niścayam // SoKss_7,5.49 //

ity ālocya sa tāṃ rājā rājñīmāha sma duḥkhitaḥ /
tadihaiva varaṃ dehi bhūgṛhaṃ kriyatāmiti // SoKss_7,5.50 //

tatheti ca tayā proktas tatraivāntaḥpure sugam /
vidhāya bhūgṛhaṃ rājā devīṃ tāṃ nidadhe 'tha saḥ // SoKss_7,5.51 //

putraṃ śṛṅgabhujaṃ tasyā viṣaṇṇaṃ pṛṣtakāraṇam /
āśvāsayat tad evoktvā rājñīṃ tāṃ sa yad uktavān // SoKss_7,5.52 //

sāpi rājño hitamiti svargaṃ mene dharāgṛham /
svasukhaṃ nāsti sādhvīnāṃ tāsāṃ bhartṛsukhaṃ sukham // SoKss_7,5.53 //

evaṃ kṛte 'yaśolekhā tasya rājñyaparātha sā /
nirvāsabhujanāmānaṃ svairaṃ svasutam abhyadhāt // SoKss_7,5.54 //

rājñāsmadvidhurā tāvatkhāte guṇavarārpitā /
etatputraś ca deśāccedito gacchetsukhaṃ bhavet // SoKss_7,5.55 //

tat sa śṛṅgabhujo deśān nirvāsyetācirād yathā /
tāṃ putra cintayer yuktiṃ tvam anyair bhrātṛbhiḥ saha // SoKss_7,5.56 //

iti mātroditaḥ so 'nyān bhrātṝn uktvā samatsaraḥ /
āste sma nirvāsabhujas tatropāyaṃ vicintayan // SoKss_7,5.57 //

ekadā te mahāstrāṇi prayuñjānāṃ nṛpātmajāḥ /
prāsādāgre mahākāyaṃ sarve 'pi dadṛśurbakam // SoKss_7,5.58 //

vikṛtaṃ pakṣiṇaṃ taṃ ca paśyatastānsavismayān /
jñānī kṣapaṇakaḥ ko'pi pathā tenāgato 'bravīt // SoKss_7,5.59 //

rājaputrā bako nāyaṃ rūpeṇānena rākṣasaḥ /
bhramatyagniśikhākhyo 'yaṃ nagarāṇi vināśayan // SoKss_7,5.60 //

tadvidhyatainaṃ kāṇḍena yāvadgacchatvito hataḥ /
etatkṣapaṇakāc chrutvā navatiste navādhikāḥ // SoKss_7,5.61 //

kāṇḍāni cikṣipur jyeṣṭhā naiko 'py āhatavān bakam /
tato nagnakṣapaṇakaḥ punas tān abravīc ca saḥ // SoKss_7,5.62 //

ayaṃ kanīyān yuṣmākaṃ bhrātā śṛṅgabhujo bakam /
śaknoti hantumetaṃ tadgṛhṇātveṣa kṣamaṃ dhanuḥ // SoKss_7,5.63 //

tac chrutvaiva smaranmātustallabdhāvasaraṃ vacaḥ /
sa nirvāsabhujo jālmastatkṣaṇaṃ samacintayat // SoKss_7,5.64 //

so 'yaṃ śṛṅgabhujasyāsya syādupāyaḥ pravāsane /
tad arpayāmas tātasya saṃbandhyasmai dhanuḥśaram // SoKss_7,5.65 //

sauvarṇaṃ taccharaṃ hṛtvā viddho yāsyati cedbakaḥ /
paścādeṣo 'pi gantāsya mārgastvasmāsu taṃ śaram // SoKss_7,5.66 //

yadā ca lapsyate naitaṃ cinvanrakṣobakaṃ tadā /
sthāsyatītastato bhrāmyannaiṣyatīha śaraṃ vinā // SoKss_7,5.67 //

ity ālocya dadau tasmai pāpaḥ śṛṅgabhujāya saḥ /
bakaghātāya saśaraṃ pitṛsaṃbandhi kārmukam // SoKss_7,5.68 //

sa gṛhītvā tadākṛṣya tena svarṇaśareṇa tam /
ratnapuṅkhena vivyādha bakaṃ śṛṅgabhujo balī // SoKss_7,5.69 //

sa viddhamātras taṃ kāyalagnamādāya sāyakam /
bakaḥ sravadasṛgdhāraḥ palāyy aiva tato yayau // SoKss_7,5.70 //

tataḥ śṛṅgabhujaṃ vīraṃ sa nirvāsabhujaḥ śaṭhaḥ /
tatsaṃjñāpreritāste ca bhrātaro 'nye tamabruvan // SoKss_7,5.71 //

dehi hemamayaṃ taṃ nastātasaṃbandhinaṃ śaram /
anyathādya śarīrāṇi tyakṣyāmaḥ puratastava // SoKss_7,5.72 //

tātas tena vinā hy asmānito irvāsayiṣyati /
na ca kartuṃ grahītuṃ vā śakyaṃ tatpratirūpakam // SoKss_7,5.73 //

tac chrutvaiva sa jihmāṃstānvīraḥ śṛṅgabhujo 'bravīt /
dhīrā bhavata mā bhūd vo bhayaṃ kārpaṇyamujjhata // SoKss_7,5.74 //

āneṣyāmi śaraṃ gatvā hatvā taṃ rākṣasādhamam /
ity uktvā saśaraṃ cāpaṃ nijaṃ śṛṅgabhujo 'grahīt // SoKss_7,5.75 //

yayau ca tāṃ samuddiśya diśaṃ yāṃ sa bako gataḥ /
patitāṃ tadasṛgdhārāṃ bhūmāvanusarañjavāt // SoKss_7,5.76 //

hṛṣṭeṣu teṣu cānyeṣu mātṛpārśvaṃ gateṣv atha /
gacchansa kramaśaḥ prāpa dūrāṃ śṛṅgabhujo 'tavīm // SoKss_7,5.77 //

tasyāṃ dadarśa cinvāno vanasyāntarmahatpuram /
bhogāyopanataṃ kāle phalaṃ puṇyataror iva // SoKss_7,5.78 //

tatrodyānatarormūle sa viśrāntaḥ kṣaṇād iva /
āścaryarūpām āyāntīm atra kanyāmavaikṣata // SoKss_7,5.79 //

virahe jīvitaharāṃ saṃgame prāṇadāyinīm /
vicitrāṃ nirmitāṃ dhārā viṣāmṛtamayīm iva // SoKss_7,5.80 //

śanairupagatāṃ tāṃ ca cakṣuṣā premavarṣiṇā /
paśyantīṃ tadgatamanāḥ sa papraccha nṛpātmajaḥ // SoKss_7,5.81 //

kiṃnāmadheyaṃ kasyedaṃ puraṃ hariṇalocane /
tvaṃ ca kā kiṃ tavehāyamāgamaḥ kahyatāmiti // SoKss_7,5.82 //

tataḥ sācīkṛtamukhī nyastaddṛṣṭirmahītale /
sā taṃ jagāda sudatī madhurasnigdhayā girā // SoKss_7,5.83 //

idaṃ dhūmapuraṃ nāma sarvasaṃpadgṛhaṃ puram /
asminvasatyagniśikho nāma rākṣasapuṃgavaḥ // SoKss_7,5.84 //

tasya rūpaśikhāṃ nāma sadṛśīṃ viddhi māṃ sutām /
ihāgatām asāmānyatvadrūpāhṛtamānasām // SoKss_7,5.85 //

tvaṃ bhrūhi me 'dhunā ko 'si kim ihābhyāgato 'si ca /
evam ukte tayā tasyai sarvaṃ śṛṅgabhujaṃ kṣaṇam // SoKss_7,5.86 //

yo 'sau yannāmadheyaś ca yasya putro mahīpateḥ /
yayā śaranimittena taddhūmapuram āgataḥ // SoKss_7,5.87 //

tato viditavṛttāntā sā taṃ rūpaśikhābhyadhāt /
na tvayā sudṛganyo 'sti trailokye 'pi dhanurdharaḥ // SoKss_7,5.88 //

yena tāto 'py asau viddho bakarūpo maheṣunā /
sa ca hemamayo bāṇaḥ svīkṛtaḥ krīḍayā mayā // SoKss_7,5.89 //

tātastu nirvraṇaḥ sadyo mahādaṃṣṭreṇa mantriṇā /
viśalyakaraṇīmukhyamahauṣadhividā kṛtaḥ // SoKss_7,5.90 //

tadyāmi tātaṃ saṃbodhya nayāmyabhyantaraṃ drutam /
tvāmāryaputra nyasto hi tvayyātmāyaṃ mayādhunā // SoKss_7,5.91 //

ity uktvā tamavasthāpya tatra śṛṅgabhujaṃ kṣaṇam /
yayau rūpaśikhā pārśvaṃ pituragniśikhasya sā // SoKss_7,5.92 //

tāta śṛṅgabhujo nāma rājasūnurihāgataḥ /
ko 'py ananyasamo rūpakulaśīlavayoguṇaiḥ // SoKss_7,5.93 //

jāne ko 'py avatīrṇo 'tra devāṃśo na sa mānuṣaḥ /
sa cedbhartā na me syāttattyajeyaṃ jīvitaṃ dhruvam // SoKss_7,5.94 //

ity uktaḥ sa tayā tatra pitā tāṃ rākṣaso 'bravīt /
mānuṣāḥ putri bhakṣyā nastathāpi yadi te grahaḥ // SoKss_7,5.95 //

tadastu rājaputraṃ tam ihaivānāyya darśaya /
tac chrutvā sā yayau rūpaśikhā śṛṅgabhujāntikam // SoKss_7,5.96 //

uktvā yathā kṛtaṃ tac ca taṃ nināyāntikaṃ pituḥ /
so 'pi taṃ namramādṛtya tatpitāgniśikho 'bravīt // SoKss_7,5.97 //

dadāmi rājaputraitāṃ tubhyaṃ rūpaśikhāmaham /
yadi madvacanaṃ kiṃcinnātikrāmasi jātucit // SoKss_7,5.98 //

ity uktavantaṃ taṃ so 'pi prahvaḥ śṛṅgabhujo 'bravīt /
bāḍhamullaṅghayiṣyāmi naivājñāvacanaṃ tava // SoKss_7,5.99 //

iti śṛṅgabhujenoktastuṣṭaḥ so 'gniśikho 'bhyadhāt /
uttiṣṭha tarhi snātvā tvamāgaccha snānaveśmanaḥ // SoKss_7,5.100 //

tam evam uktvāvādīt tāṃ sutāṃ rūpaśikhāṃ ca saḥ /
tvaṃ gaccha sarvā bhaginīrādāyāgaccha satvaram // SoKss_7,5.101 //

evam agniśikhenoktau tena nirjagmatus tataḥ /
tatheti tāvubhau śṛṅgabhujo rūpaśikhā ca sā // SoKss_7,5.102 //

tatas taṃ sā sudhīḥ śṛṅgabhujaṃ rūpaśikhābhyadhāt /
āryaputra kumārīṇāṃ svasṝṇāmasti me śatam // SoKss_7,5.103 //

sarvā vayaṃ sadṛśyaś ca tulyābharaṇavāsasaḥ /
sarvāsāṃ santi kaṇṭheṣu tuyā hāralatāś ca naḥ // SoKss_7,5.104 //

tattāto melayitvāsmāṃs tvāṃ vimohayituṃ priya /
āsāṃ madhyādabhīṣṭāṃ vaṃ vṛṇīsveti vadiṣyati // SoKss_7,5.105 //

jānāmy etam ahaṃ tasya vyājābhiprāyam īdṛśam /
sarvāḥ saṃghaṭayaty asmān kimartham ayam anyathā // SoKss_7,5.106 //

tadā mūrdhni kariṣye ca kaṇṭhād dhāralatām aham /
tadabhijñānalabdhāyāṃ vanamālāṃ mayi kṣipeḥ // SoKss_7,5.107 //

bhautaprāyaś ca tāto 'yaṃ buddhirnāsya vivekinī /
tathā mayyapi mārgo 'sya jātisiddhaḥ kva gacchati // SoKss_7,5.108 //

tadeṣa vañcanārthaṃ te yadyatkiṃcidvadiṣyati /
aṅgīkṛtya tvayā tattadvācyaṃ me vedmy ahaṃ param // SoKss_7,5.109 //

ity uktvā bhaginīnāṃ sā pārśvaṃ rūpaśikhā yayau /
tathety uktvā ca gatavānsnātuṃ śṛṅgabhujo 'pi saḥ // SoKss_7,5.110 //

athāgāt svasṛbhiḥ sākaṃ pārśva rūpaśikhā pituḥ /
so 'pi śṛṅgabhujaśceṭīsnapito 'trāyayau punaḥ // SoKss_7,5.111 //

āsāṃ madhyānnijeṣṭāyāḥ prayacchaitāmiti bruvan /
vanamālāṃ dadau śṛṅgabhujāyāgniśikho 'tha saḥ // SoKss_7,5.112 //

so 'py ādāyaiva tāṃ rūpaśikhāyāḥ kṣiptavān gale /
prāṅmūrdhanyastasaṃketahārayaṣṭer nṛpātmajaḥ // SoKss_7,5.113 //

tataḥ so 'gniśikho rūpaśikhāṃ śṛṅgabhujānvitām /
nijagāda vidhāsye vāṃ prātar udvāhamaṅgalam // SoKss_7,5.114 //

ity uktvā tau ca tāścānyā visasarja sutā gṛham /
kṣaṇāc ca taṃ śṛṅgabhujaṃ samāhūy aivam abravīt // SoKss_7,5.115 //

gacchedaṃ dāntayugalaṃ samādāya purādbahiḥ /
rāśisthaṃ bhuvi tatrādya tilakhārīśataṃ vapa // SoKss_7,5.116 //

tac chrutvā sa tathety uktvā gatvā śṛṅgabhujo 'bravīt /
vigno rūpaśikhāyāstatsāpyevaṃ nijagāda tam // SoKss_7,5.117 //

āryaputra na kāryaste viṣādo 'tra manāgapi /
gaccha tvaṃ sādhayāmyetadahaṃ kṣipraṃ svamāyayā // SoKss_7,5.118 //

tac chrutvā tatra gatvā sa dṛṣṭvā rājasutastilān /
rāśisthānvihvalo yāvadaptuṃ prakramate kṛṣan // SoKss_7,5.119 //

tāvad dadarśa bhūmiṃ tāṃ kṛṣṭam uptāṃś ca tāṃs tilān /
priyāmāyābalāt sarvān krameṇaiva suvismitaḥ // SoKss_7,5.120 //

gatvā cāgniśikhāyaitatkṛtaṃ kāryaṃ nyavedayat /
tataḥ sa vañcako bhūyastam abhāṣata rākṣasaḥ // SoKss_7,5.121 //

na mamoptaistilaiḥ kāryaṃ gaccha rāśīkuruṣva tān /
tac chrutvopetya tadrūpaśikhāyai so 'bravītpunaḥ // SoKss_7,5.122 //

sā taṃ visṛjya bhūmiṃ tāṃ sṛṣṭvāsaṃkhyāḥ pipīlikāḥ /
tābhiḥ saṃghaṭayām āsa tilāṃstānnijamāyayā // SoKss_7,5.123 //

tad dṛṣṭvaiva punargatvā tasmai so 'gniśikhāya tān /
nyavedayacchṛṅgabhujastilānrāśīkṛtānapi // SoKss_7,5.124 //

tataḥ so 'gniśikho mūrkhaḥ śaṭho bhūyo 'py uvāca tam /
ito dakṣiṇato gatvā yojanadvayamātrakam // SoKss_7,5.125 //

asti devakulaṃ śūnyamaraṇye bhadra śāṃbhavam /
tasmin dhūmaśikho nāma bhrātā vasati me priyaḥ // SoKss_7,5.126 //

tatredānīṃ vrajaivaṃ ca veder devakulāgrataḥ /
bho dhūmaśikha dūtas te sānugasya nimantraṇe // SoKss_7,5.127 //

prahito 'gniśikhenāhaṃ śīghramāgamyatāṃ tvayā /
bhāvī rūpaśikhāyā hi prātaḥ pariṇayotsavaḥ // SoKss_7,5.128 //

etāvad uktvaivātra tvam ihāyāhyadya satvaram /
prātaḥ pariṇayasvaitāṃ sutāṃ rūpaśikhāṃ mama // SoKss_7,5.129 //

ity uktas tena pāpena tathety uktvā tathaiva ca /
gatvā rūpaśikhāyāstatsarvaṃ śṛṅgabhujo 'bravīt // SoKss_7,5.130 //

sā sādhvī mṛttikāṃ toyaṃ kaṇṭakānagnim eva ca /
dattvā tasmai varāśvaṃ ca nijam evaṃ jagāda tam // SoKss_7,5.131 //

etamāruhya turagaṃ natvā devakulaṃ ca tat /
drutaṃ dhūmaśikhasyoktvā tattātoktaṃ nimantraṇam // SoKss_7,5.132 //

āgantavyaṃ tvayā śīghramaśvenānena dhāvatā /
pṛṣṭhato vīkṣitavyaṃ ca muhurvalitakaṃdharam // SoKss_7,5.133 //

paścāttam āgataṃ dhūmaśikhaṃ drakṣyasi cet tataḥ /
tanmārge mṛttikaiṣā te prakṣeptavyātmapṛṣṭhataḥ // SoKss_7,5.134 //

tato 'pi paścād āgacchet sa te dhūmaśikho yadi /
tathaiva pṛṣṭhatastyājyaṃ toyam evaṃ tvayāntarā // SoKss_7,5.135 //

tadapyeṣyati cetkṣepyāstadvadete 'sya kaṇṭakāḥ /
tathāpi cetso 'nupatettanmadhye 'gnimimaṃ kṣipeḥ // SoKss_7,5.136 //

evaṃ kṛte hi nirdainyastvam ihaiṣyasi mā ca te /
vikalpo bhūd vraja drakṣyasyadya vidyābalaṃ mama // SoKss_7,5.137 //

ity uktaḥ sa tayā śṛṅgabhujo dhṛtamṛdādikaḥ /
tatheti taddhayārūḍho 'raṇye devakulaṃ yayau // SoKss_7,5.138 //

tatra vāmasthagaurīkaṃ dakṣiṇasthavināyakam /
dṛṣṭvā natvā ca viśveśamuktaivāgniśikhoditam // SoKss_7,5.139 //

nimantraṇavacas tasya tūrṇaṃ dhūmaśikhasya tat /
tataś cacāla caturaṃ pradhāvitaturaṃgamaḥ // SoKss_7,5.140 //

kṣaṇāc ca pṛṣṭhato yāvadvīkṣate valitānanaḥ /
tāvaddhumaśikhaṃ paścādāgataṃ taṃ dadarśa saḥ // SoKss_7,5.141 //

cikṣepa cāśu mārge 'sya mṛttikāṃ tāṃ svapṛṣṭhataḥ /
kṣiptayātra tayā madhye sadyo 'bhutparvato mahān // SoKss_7,5.142 //

tamullaṅghya kathaṃcittam āgataṃ vīkṣya rākṣasam /
tathaiva pṛṣṭhatastoyaṃ tatsa rājasuto 'kṣipat // SoKss_7,5.143 //

tena tatrāntarā jajñe velladvīcirmahānadī /
tām apy utīrya katham apy āgate 'sminniśācare // SoKss_7,5.144 //

śīghraṃ śṛṅgabhujaḥ paścātkaṇṭakāṃstānavākirat /
tair udbabhūva gahanaṃ vanaṃ madhye sakaṇṭakam // SoKss_7,5.145 //

tato 'pi nirgate tasmin rakṣasyagniṃ svapṛṣṭhataḥ /
jahau tena sa jajvāla mārgaḥ satṛṇakānanaḥ // SoKss_7,5.146 //

taṃ vīkṣya khāṇḍavam iva jvalitaṃ duratikramam /
yayau dhūmaśikhaḥ khinno bhītaś ca sa yathāgatam // SoKss_7,5.147 //

tadā rūpaśikhāmāyāmohitaḥ sa hi rākṣasaḥ /
padbhyāmāgādagāccaiva na sasmāra nabhogatim // SoKss_7,5.148 //

atha praśaṃsann antas tatpriyāmāyāvijṛmbhitam /
gatabhīrāyayau dhūmapuraṃ śṛṅgabhujaḥ sa tat // SoKss_7,5.149 //

tato rūpaśikhāyai taṃ samarpyāśvaṃ nivedya ca /
yathā kṛtaṃ sa hṛṣṭāyai jagāmāgniśikhāntikam // SoKss_7,5.150 //

nimantrito mayā gatvā bhrātā dhūmaśikhastava /
ity uktavantaṃ taṃ so 'tra saṃbhranto gniśikho 'bravīt // SoKss_7,5.151 //

yadi tatra gato 'bhūstvamabhijñānaṃ taducyatām /
iti tenoditaḥ śṛṅgabhujo jihmaṃ jagāda tam // SoKss_7,5.152 //

śṛṇvidaṃ vacmyabhijñānaṃ tatra devakule vibhoḥ /
vāme 'sti pārvatī pārśve dakṣiṇe ca vināyakaḥ // SoKss_7,5.153 //

tac chrutvā vismitaḥ so 'gniśikhaḥ kṣaṇam acintayat /
kathaṃ gato 'pi madbhrātrā śakito naiṣa khāditum // SoKss_7,5.154 //

tajjāne mānuṣo nāyaṃ devo 'yaṃ ko'pi niścitam /
anurūpas tad eṣo 'stu bhartāsyā duhiturmama // SoKss_7,5.155 //

iti saṃcintya taṃ śṛṅgabhujaṃ rūpaśikhāntikam /
kṛtārthaṃ vyasṛjatsvaṃ tu nāṅgabhedaṃ viveda saḥ // SoKss_7,5.156 //

sa ca śṛṅgabhujas tatra gatvā pariṇayotsukaḥ /
bhuktapītastayā sākaṃ kathaṃcidanayanniśām // SoKss_7,5.157 //

prātaś cāgniśikhas tasmai tāṃ sa rūpaśikhāṃ dadau /
ṛddhyā svasiddhyucitayā vidhivadvahnisākṣikam // SoKss_7,5.158 //

kva rākṣasasutā kutra rājaputraḥ kva caitayoḥ /
vivāho bata citraiva gatiḥ prāktanakarmaṇām // SoKss_7,5.159 //

sa reje rājasūnustāṃ prāpya rakṣaḥsutāṃ priyām /
peśalāṃ paṅkasaṃbhūtāṃ rājahaṃso 'bjinīm iva // SoKss_7,5.160 //

tasthau ca sa tayā tatra tadekamanasā saha /
bhuñjāno vividhān bhogān rakṣaḥ siddhyupakalpitān // SoKss_7,5.161 //

gateṣv atha dineṣv atra tāṃ sa rūpaśikhāṃ rahaḥ /
avādīdehi gacchāvo vardhamānapuraṃ priye // SoKss_7,5.162 //

sā hi svā rājadhānī nas tasyāścaivaṃ pravāsanam /
paraiḥ soḍhuṃ na śaknomi mānaprāṇā hi mādṛśāḥ // SoKss_7,5.163 //

tanmuñca janmabhūmiṃ tvamatyājyām api matkṛte /
āvedaya pitustaṃ ca haste hemaśaraṃ kuru // SoKss_7,5.164 //

iti śṛṅgabhujenoktā sā taṃ rūpaśikhābravīt /
yadādiśasi tatkāryamāryaputra mayādhunā // SoKss_7,5.165 //

kā janmabhūḥ kaḥ svajanaḥ sarvametadbhavānmama /
na pativyatirekeṇa sustrīṇāmaparā gatiḥ // SoKss_7,5.166 //

tātasyāvedanīyaṃ tu naitatso 'smān hi na tyajet /
tasmād aviditaṃ tasya gantavyaṃ krodhanasya naḥ // SoKss_7,5.167 //

āgamiṣyati cetpaścādbuddhvā parijanāt tataḥ /
mohayiṣyāmyabuddhiṃ taṃ bhautatulyaṃ svavidyayā // SoKss_7,5.168 //

iti tasyā vacaḥ śrutvā prahṛṣṭaḥ so 'pare 'hani /
dattarājyārdhayānargharatnapūrṇasamudgayā // SoKss_7,5.169 //

tayaivānītataccārusuvarṇaśarayā saha /
āruhya śaravegākhyaṃ tadīyaṃ turagottamam // SoKss_7,5.170 //

vañcayitvā parijanaṃ svairodyānabhramacchalāt /
tataḥ śṛṅgabhujaḥ prāyād vardhamānapuraṃ prati // SoKss_7,5.171 //

gatayordūramadhvānaṃ buddhvā so 'gniśikhastayoḥ /
daṃpatyorāyayau paścānnabhasā rākṣasaḥ krudhā // SoKss_7,5.172 //

tasyāgamanavegotthaṃ śabdaṃ śrutvā ca dūrataḥ /
mārge rūpaśikhā sātha taṃ śṛṅgabhujam abravīt // SoKss_7,5.173 //

āryaputrāgatastāto nivartayitumeṣa naḥ /
tattvamāsveha niḥśaṅkaḥ paśyainaṃ vañcaye katham // SoKss_7,5.174 //

naiṣa drakṣyati sāśvaṃ tvāṃ vidyayācchāditaṃ mayā /
ity uktvāśvāvatīrṇā sā puṃrūpaṃ māyayākarot // SoKss_7,5.175 //

ihāyāti mahadrakṣastattvaṃ tūṣṇīṃ kṣaṇaṃ bhava /
ity uktvā kāṣṭhikaṃ cātra dārvarthaṃ vanam āgatam // SoKss_7,5.176 //

tatkuṭhāreṇa kāṣṭhāni pāṭayantī kilāsta sā /
tadā rūpaśikhā śṛṅgabhuje paśyati sasmite // SoKss_7,5.177 //

tāvatso 'gniśikhas tatra prāpyaitāṃ kāṣṭhikākṛtim /
dṛṣṭvāvatīrya gaganānmūḍhaḥ papraccha rākṣasaḥ // SoKss_7,5.178 //

kiṃ bho dṛṣṭau pathānena yāntau strīpuruṣāviti /
tataḥ kathaṃcit khinneva puṃveṣā sā tam abravīt // SoKss_7,5.179 //

na dṛṣṭau kaucidāvābhyāṃ svinnadṛgbhyāṃ pariśramāt /
rakṣaḥpater mṛtasyādya dāhāyāgniśikhasya hi // SoKss_7,5.180 //

āvāṃ kāṣṭhāni bhūyāṃsi pāṭayantāviha sthitau /
tac chrutvā rākṣasaḥ so 'tra mūḍhabuddhirvyacintayat // SoKss_7,5.181 //

aho kathaṃ vipanno 'haṃ tatkiṃ me sutayā tayā /
gacchāmi tāvat pṛcchāmi gṛhe parijanaṃ nijam // SoKss_7,5.182 //

iti saṃcintya sa gṛhaṃ tūrṇam agniśikho yayau /
bhartrā samaṃ hasantī sā prāgvatprāsthita tatsutā // SoKss_7,5.183 //

kṣaṇāc ca punarapyāgāt sāntarhāsātparicchadāt /
pṛṣṭājjīvantamātmānaṃ śrutvā hṛṣṭaḥ sa rākṣasaḥ // SoKss_7,5.184 //

buddhvā ghoreṇa śabdena dūrāttaṃ punarāgatam /
hayāvatīrṇā pracchādya māyayā pūrvavatpatim // SoKss_7,5.185 //

mārgāgatasya kasyāpi lekhahārasya has tataḥ /
lekhamādāya puṃrūpaṃ cakre rūpaśikhā punaḥ // SoKss_7,5.186 //

tāvac ca pūrvavatprāptatadrūpāṃ tāṃ sa rākṣasaḥ /
papraccha pathi sastrīkastvayā dṛṣṭaḥ pumāniti // SoKss_7,5.187 //

tataḥ puruṣarūpā sā śvasantī nijagāda tam /
na tvarāhṛtacittena tādṛkko 'pīkṣito mayā // SoKss_7,5.188 //

ahamagniśikhenādya raṇe śatruhatena hi /
kiṃciccheṣāsunā rājyaṃ svamarpayitumicchatā // SoKss_7,5.189 //

āhvānāya svanagare sthitenocchṛṅkhalasthiteḥ /
bhrāturdhūmaśikhasyeha prahito lekhahārakaḥ // SoKss_7,5.190 //

tac chrutvāgniśikhaḥ so 'tra kiṃ hato 'haṃ parairiti /
saṃbhrāntaḥ prayayau bhūyaḥ svagṛhaṃ tadavekṣitum // SoKss_7,5.191 //

ko hataḥ svastha eṣo 'ham ity abodhi tu naiva saḥ /
ko 'py aho tāmasaś citro mūḍhasargaḥ prajāpateḥ // SoKss_7,5.192 //

gṛhaṃ prāptaśca tadbuddhvāpyasatyaṃ lokahāsanam /
punaḥ sa nāyayau mohaśrānto vismṛtya tāṃ sutām // SoKss_7,5.193 //

sāpi saṃmohya pitaraṃ prāgvadrūpaśikhā patim /
tam abhyagāt patihitādanyatsādhvyo na jānate // SoKss_7,5.194 //

tatas tayā samaṃ śṛṅgabhujaḥ patnyā sa satvaram /
āścaryaturagārūḍho vardhamānapuraṃ yayau // SoKss_7,5.195 //

tatra buddhvā tamāyāntaṃ yuktaṃ śṛṅgabhujaṃ tayā /
pitā vīrabhujas tasya hṛṣṭo 'gre niryayau nṛpaḥ // SoKss_7,5.196 //

sa dṛṣṭvā śobhitaṃ vadhvā taṃ śaurim iva bhāmayā /
prāptāṃ tadā navāṃ mene narendro rājyasaṃpadam // SoKss_7,5.197 //

aśvāvatīrṇamenaṃ ca pādalagnaṃ savallabham /
utthāpyāliṅgya tanayaṃ harṣabāṣpāmbu bibhratā // SoKss_7,5.198 //

cakṣuṣeva kṛtodāranirvicchamanamaṅgalaḥ /
prāveśayad rājadhānīṃ sa tato vihitotsavaḥ // SoKss_7,5.199 //

kva gato 'bhūstvamityatra tena pṛṣṭaḥ suto 'tha saḥ /
nijamāmūlataḥ śṛṅgabhujo vṛttāntam abravīt // SoKss_7,5.200 //

āhūya tatsamakṣaṃ ca bhrātṛbhyastatsamarpayat /
sa nirvāsabhujādibhyastebhyo hemamayaṃ śaram // SoKss_7,5.201 //

tatsa buddhvā ca pṛṣṭvā ca teṣu vīrabhujo nṛpaḥ /
vyarajyadanyeṣu suteṣvekaṃ mene ca taṃ sutam // SoKss_7,5.202 //

tataḥ sa rājā matimān samyag evam acintayat /
jāne yathaiṣa vidveṣād abhūd ebhiḥ pravāsitaḥ // SoKss_7,5.203 //

pāpairniraparādho 'pi śatrubhirbhrātṛnāmabhiḥ /
tathaiva nūnameteṣāṃ jananībhirmama priyā // SoKss_7,5.204 //

mātāsya sā guṇavarā nirdoṣā dūṣitā mṛṣā /
tatkiṃ cireṇa paśyāmi yāvadady aiva niścayam // SoKss_7,5.205 //

ity ālocya yathāvattadīnaṃ nītvābhyagānniśi /
jijñāsurayaśolekhāṃ rājñīṃ tāṃ sa nṛpo 'parām // SoKss_7,5.206 //

tadabhyāgamahṛṣṭā sā madyaṃ tenātipāyitā /
ratāntasuptā vyalapadrājñi tasmin sajāgare // SoKss_7,5.207 //

mithyā guṇavarāyāścennāvadiṣyāma dūṣaṇam /
tatkim evamupāyāsyadayaṃ rājādya mām iha // SoKss_7,5.208 //

iti tasyā vacaḥ śrutvā suptāyā duṣṭacetasaḥ /
utpannaniścayo rājā krodhādutthāya niryayau // SoKss_7,5.209 //

gatvā svāvāsamānāyya sa jagāda mahattarān /
uddhṛtya tāṃ guṇavarāṃ snātāmānayata drutam // SoKss_7,5.210 //

ayaṃ kṣaṇo hy adyatano jñānināniṣṭaśāntaye /
tasyā bhūgṛhavāsasya kathito 'bhūtkilāvadhiḥ // SoKss_7,5.211 //

tac chrutvā taistathety uktvā gatvā snātā vibhūṣitā /
rājñī guṇavarā kṣipramāninye sā tadantikam // SoKss_7,5.212 //

tatas tau daṃpatī tīrṇavirahārṇavanirvṛtau /
anyonyāliṅganātṛptau ninyatustāṃ vibhāvarīm // SoKss_7,5.213 //

avarṇayatsa rājātra devyai tasyai mudā tadā /
taṃ śṛṅgabhujavṛttāntaṃ tadeva nijasūnave // SoKss_7,5.214 //

sātha prabuddhā rājānaṃ gataṃ buddhvā savākchalam /
saṃbhāvyaivāyaśolekhā viṣādam agamat param // SoKss_7,5.215 //

prātaś ca sa nṛpo vīrabhujo guṇavarāntikam /
ānāyayacchṛṅgabhujaṃ sutaṃ rūpaśikhāyutam // SoKss_7,5.216 //

so 'bhyetya mātaraṃ dṛṣṭvā hṛṣṭo bhūgṛhanirgatām /
tayorvavande caraṇau pitrornavavadhūyutaḥ // SoKss_7,5.217 //

adhvottīrṇaṃ tamāśliṣya putraṃ guṇavarāpi sā /
tāṃ ca snuṣāṃ tathā prāptāmutsavādutsavaṃ yayau // SoKss_7,5.218 //

tataḥ pitur nideśāt sa tasyai śṛṅgabhujo 'bravīt /
vistareṇa svavṛttāntaṃ yac ca rūpaśikhākṛtam // SoKss_7,5.219 //

tato guṇavarā rājñī sā prahṛṣṭā jagāda tam /
kiṃ kiṃ na rūpaśikhayā kṛtaṃ putra tavānayā // SoKss_7,5.220 //

hitvā svajīvitaṃ bandhundeśaṃ ceha yadetayā /
trīṇyetāni pradattāni tubhyaṃ citracaritrayā // SoKss_7,5.221 //

tvadarthamavatīrṇaiṣā kāpi devī vidhervaśāt /
pativratānāṃ sarvāsāṃ yayā mūrdhni padaṃ kṛtam // SoKss_7,5.222 //

evam ukte tayā rājñā tadvākyamabhinandati /
rājñi rūpaśikhāyāṃ ca vinayānatamūrdhani // SoKss_7,5.223 //

āyayau sa tay aiva prāgayaśolekhayā mṛṣā /
dūṣito 'ntaḥpurādhyakṣo bhrāntatīrthaḥ surakṣitaḥ // SoKss_7,5.224 //

kṣatrā niveditaṃ taṃ ca prahṛṣṭaṃ caraṇānatam /
jñātārtho 'pujayadrājā bhṛśaṃ vīrabhujo 'tha saḥ // SoKss_7,5.225 //

tenaivānāyya cānyāstā rājñīratraiva durjanīḥ /
tamevovāca gacchaitā bhūgṛhe nikhilāḥ kṣipa // SoKss_7,5.226 //

tac chrutvā tāsu bhītāsu kṣiptāsu kṛpayā nṛpam /
taṃ sā guṇavarā devī pādalagnā vyajijñapat // SoKss_7,5.227 //

deva mām eva bhūyo 'pi ciraṃ sthāpaya bhūgṛhe /
prasīda naivametā hi bhītāḥ śaknomi vīkṣitum // SoKss_7,5.228 //

iti prārthya nṛpaṃ tāsāṃ bandhanaṃ sā nyavārayat /
mahatāmanukampā hi viruddheṣu pratikriyā // SoKss_7,5.229 //

tatas tāḥ preṣitā rājñā lajjitāḥ svagṛhānyayuḥ /
aniṣṭam api vāñchantyo dīyamānaṃ bhujāntaram // SoKss_7,5.230 //

tāṃ ca rājā guṇavarāṃ bahu mene mahāśayām /
ātmānaṃ ca tayā patnyā kṛtapuṇyamamanyata // SoKss_7,5.231 //

athānāyya sutānanyānsa nirvāsabhujādikān /
nirvāsayiṣyan yuktyā tān rājā kṛtakamabhyadhāt // SoKss_7,5.232 //

śrutaṃ mayā vaṇikpāpairbhavadbhiḥ pathiko hataḥ /
tadbhrāntuṃ sarvatīrthāni yāta mā smeha tiṣṭhata // SoKss_7,5.233 //

tac chrutvā taṃ na śekuste nṛpaṃ bodhayituṃ nṛpāḥ /
prabhau haṭhapravṛtte hi kasya pratyāyanā bhavet // SoKss_7,5.234 //

tatas tān gacchato dṛṣṭvā bhrātṝñ śṛṅgabhujo 'tha saḥ /
kṛpodbhutāśrupūrṇākṣaḥ pitaraṃ taṃ vyajijñapat // SoKss_7,5.235 //

tātāparādham ekaṃ tvaṃ kṣamasvaiṣāṃ kṛpāṃ kuru /
ity uktvā pādayos tasya nipapāta sa bhūpateḥ // SoKss_7,5.236 //

so 'pi matvā narendras taṃ bhūbhṛtbhārasahaṃ sutam /
yaśodayāśritaṃ bālye 'py avatāraṃ harer iva // SoKss_7,5.237 //

gūḍhāśayo vairarakṣī vacas tasya tathākarot /
te 'pi taṃ bhrātaraṃ sarve prāṇadaṃ menire nijam // SoKss_7,5.238 //

sarvāḥ prakṛtayo 'py atra tasya śṛṅgabhujasya tam /
guṇātiśayamālokya dadhustadanurāgitām // SoKss_7,5.239 //

tato 'nyedyurguṇajyeṣṭhaṃ tajjyeṣṭheṣv api satsu saḥ /
pitā vīrabhujo rājā yauvarājye 'bhiṣiktavān // SoKss_7,5.240 //

sa ca prāptābhiṣekaḥ san digjayāya yayau tataḥ /
vijñapya pitaraṃ sarvair balaiḥ śṛṅgabhujaḥ saha // SoKss_7,5.241 //

bāhuvīryajitāśeṣavasudhādhipamaṇḍalam /
ādāya cāyayau dikṣu pravikīrya yaśaḥśriyam // SoKss_7,5.242 //

tato vahan rājyabhāraṃ praṇatair bhrātṛbhiḥ saha /
niścintabhogasukhitau rañjayan pitarau kṛtī // SoKss_7,5.243 //

dānaṃ dadad brāhmaṇebhyas tasthau śṛṅgabhujaḥ sukhī /
rūpavatyārthasiddhyeva sa rūpaśikhayā saha // SoKss_7,5.244 //

ity ananyāḥ patiṃ sādhvyaḥ sarvākāramupāsate /
ete gunavarārūpaśikhe śvaśrūsnuṣe yathā // SoKss_7,5.245 //

iti naravāhanadatto hariśikhamukhataḥ kathāmimāṃ śrutvā /
ratnaprabhāsametaḥ sādhviti jalpaṃstutoṣa param // SoKss_7,5.246 //

utthāya cāhnikamathāśu vidhāya gatvā vatseśvarasya nikaṭaṃ sa pituḥ sabhāryaḥ /
bhuktvāparāhṇamativāhya ca gītavādyaiḥ svāntaḥpure sadayito rajanīṃ nināya // SoKss_7,5.247 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ prātaḥ punā ratnaprabhāsadmani taṃ sthitam /
naravāhanadattaṃ te gomukhādyā upāgaman // SoKss_7,6.1 //

marubhūtiḥ sa tu manākpītāsavamadālasaḥ /
baddhapuṣpo 'nuliptaś ca vilambita upāyayau // SoKss_7,6.2 //

praskhalatpadayā gatyā hāsayaṃstaṃ girā tadā /
tannītirañjitamukho narmaṇovāca gomukhaḥ // SoKss_7,6.3 //

yaugandharāyaṇasuto bhūtvā nītiṃ na vetsi kim /
prātaḥ pibasi madyaṃ yanmattaḥ prabhumupaiṣi ca // SoKss_7,6.4 //

tac chrutvā taṃ krudhā kṣībo marubhūtir jagāda saḥ /
etan me prabhuṇā vācyamamunā guruṇāpi vā // SoKss_7,6.5 //

tvaṃ tu kaḥ śikṣayasi māmityakātmaja re vada /
ity uktavantaṃ taṃ bhūyo hasannāha sa gomukhaḥ // SoKss_7,6.6 //

bhartsayantyavinītaṃ kiṃ svavācā prabhaviṣṇavaḥ /
avaśyaṃ tasya vaktavyaṃ tatpārśvasthairyathocitam // SoKss_7,6.7 //

satyaṃ cetyakaputro 'haṃ tvaṃ mantrivṛṣabhaḥ punaḥ /
vakti te jāḍyam evaitadviṣāṇe staḥ paraṃ na te // SoKss_7,6.8 //

ity ukto gomukhenātra marubhūtirabhāṣata /
tav aiva vṛṣabhatvaṃ hi gomukhasyopapadyate // SoKss_7,6.9 //

tathāpi yadadānto 'si so 'yaṃ te jātisaṃkaraḥ /
etac chrutvātra sarveṣu hasatsūvāca gomukhaḥ // SoKss_7,6.10 //

marubhūtirayaṃ ratnaṃ jātu yatnaśatairapi /
avedhyaṃ vajrametasmin guṇaṃ ko hi praveśayet // SoKss_7,6.11 //

anyatpuruṣaratnaṃ tadyadayatnena vedhyate /
sikatāsetuvṛttāntaṃ śṛṇu cātra nidarśanam // SoKss_7,6.12 //

āsīt ko'pi pratiṣṭhāne tapodatta iti dvijaḥ /
sa pitrā kleśyamāno 'pi vidyā nādhyaita śaiśave // SoKss_7,6.13 //

anantaraṃ garhyamāṇaḥ sarvairanuśayānvitaḥ /
sa vidyāsiddhaye taptuṃ tapo gaṅgātaṭaṃ yayau // SoKss_7,6.14 //

tatrāśritogratapasas tasya taṃ vīkṣya vismitaḥ /
vārayiṣyandvijacchadmā śakro nikaṭamāyayau // SoKss_7,6.15 //

āgatya ca sa gaṅgāyāstaṭāccikṣepa vāriṇi /
uddhṛtyoddhṛtya sikatāḥ paśyatas tasya sormiṇi // SoKss_7,6.16 //

tad dṛṣṭvā muktamaunas taṃ tapodattaḥ sa pṛṣṭavān /
aśrāntaḥ kim idaṃ brahman karoṣīti sakautukam // SoKss_7,6.17 //

nirbandhapṛṣṭaḥ sa ca taṃ śakro 'vādīddvijākṛtiḥ /
setuṃ badhnāmi gaṅgāyāṃ tārāya prāṇināmiti // SoKss_7,6.18 //

tato 'bravīttapodattaḥ setuḥ kiṃ mūrkha badhyate /
gaṅgāyāmoghahāryābhiḥ sikatābhiḥ kadācana // SoKss_7,6.19 //

tac chrutvā tam uvācaivaṃ śakro 'tha dvijarūpadhṛk /
yadyevaṃ vetsi tadvidyāṃ vinā pāṭhaṃ vinā śrutam // SoKss_7,6.20 //

kasmādvratopavāsādyaistvaṃ sādhayitumudyataḥ /
iyaṃ śaśaviṣāṇecchā vyomni vā citrakalpanā // SoKss_7,6.21 //

anakṣaro lipinyāso yadvidyādhyayanaṃ vinā /
evaṃ yadi bhavedetannahyadhīyīta kaścana // SoKss_7,6.22 //

ity uktaḥ sa tapodattaḥ śakreṇa dvijarūpiṇā /
vicārya tattathā matvā tapastyaktvā gṛhaṃ yayau // SoKss_7,6.23 //

evaṃ sudhīḥ sukhaṃ bodhyo marubhūtistu durmatiḥ /
na śakyate bodhayituṃ bodhyamānaś ca kupyati // SoKss_7,6.24 //

ity ukte gomukhenātra madhye hariśikho 'bhyadhāt /
bhavanti sukhasaṃbodhyāḥ satyaṃ deva sumedhasaḥ // SoKss_7,6.25 //

tathā ca pūrvamabhavad vārāṇasyāṃ dvijottamaḥ /
kaścidvirūpaśarmākhyo virūpo nirdhanastathā // SoKss_7,6.26 //

sa cavairūpyadaurgatyanirviṇṇastattapovanam /
gatvā tīvraṃ tapaścakre rūpadraviṇakāṅkṣayā // SoKss_7,6.27 //

tataḥ surapatiḥ kṛtvā vikṛtavyādhitākṛteḥ /
jambukasyādhamaṃ rūpametyāgre tasya tasthivān // SoKss_7,6.28 //

taṃ vilokya parītāṅgamakṣikābhiralakṣaṇam /
virūpaśarmā śanakairmanasā vimamarśa saḥ // SoKss_7,6.29 //

īdṛśā api jāyante saṃsāre pūrvakarmabhiḥ /
tanmamālpamidaṃ dhātrā kṛtaṃ yannedṛśaḥ kṛtaḥ // SoKss_7,6.30 //

ko daivalikhitaṃ bhogaṃ laṅghayed ity avetya saḥ /
virūpaśarmā śanakais tapaḥsthānād yayau gṛham // SoKss_7,6.31 //

itthaṃ subuddhiralpena deva yatnena bodhyate /
na kṛcchreṇāpi mahatā nirvicāramatiḥ punaḥ // SoKss_7,6.32 //

evaṃ hariśikhenokte śraddhadhāne ca gomukhe /
marubhūtiranātmajñaḥ kṣībo 'tikupito 'bravīt // SoKss_7,6.33 //

balaṃ gomukha vācyeva na tu bāhvorbhavādṛśām /
vācālaiḥ kalahaḥ klībaistrapākṛdbāhuśālinām // SoKss_7,6.34 //

iti bruvāṇaṃ yuddhecchuṃ marubhūtiṃ smitānanaḥ /
naravāhanadatto 'tha prabhuḥ svayamasāntvayat // SoKss_7,6.35 //

visṛjya taṃ ca svagṛhaṃ taṃ bālasakhivatsalaḥ /
kurvandivasakāryāṇi nināya tadahaḥ sukham // SoKss_7,6.36 //

prātaś ca sarveṣv āyāteṣv eṣu mantriṣu taṃ priyā /
ratnaprabhā jagādaivaṃ marubhūtau trapānate // SoKss_7,6.37 //

tvamāryaputra sukṛtī yasya te sacivā ime /
ābālyasnehanigaḍanibaddhāḥ śuddhacetasaḥ // SoKss_7,6.38 //

ete ca dhanyā yeṣāṃ tvamīdṛksnehaparaḥ prabhuḥ /
prākkarmopārjitā yūyamanyonyasya na saṃśayaḥ // SoKss_7,6.39 //

evam ukte tayā rājñyā vasantakasuto 'bravīt /
naravāhanadattasya narmamittraṃ tapantakaḥ // SoKss_7,6.40 //

satyaṃ purvārjito 'yaṃ naḥ svāmī sarvaṃ hi tiṣṭhati /
pūrvakarmavaśādeva tathā ca śrūyatāṃ kathā // SoKss_7,6.41 //

abhucchrīkaṇṭhanilaye vilāsapuranāmani /
pure vinayaśīlākhyo nāmnānvarthena bhūpatiḥ // SoKss_7,6.42 //

tasya prāṇasamā devī babhūva kamalaprabhā /
tayā sākaṃ ca bhogaikasaktas tasthau cirāya saḥ // SoKss_7,6.43 //

atha kālena bhūpasya jarā saundaryahāriṇī /
tasyāvirāsīt tāṃ dṛṣṭvā sa cāsīdatiduḥkhitaḥ // SoKss_7,6.44 //

himāhatamivāmbhojaṃ palitamlānamānanam /
darśayāmi kathaṃ devyai hā dhiṅme maraṇaṃ varam // SoKss_7,6.45 //

ityādi cintayan so 'tha sadasyāhūya bhūpatiḥ /
vaidyaṃ taruṇacandrākhyaṃ nijagāda kṛtādaraḥ // SoKss_7,6.46 //

bhadra bhaktastvamasmāsu kuśalaś ceti pṛcchyase /
apy asti kācid yuktiḥ sā yayeyaṃ vāryate jarā // SoKss_7,6.47 //

tac chrutvaiva kalāmātrasāro vāñchansa pūrṇatām /
vakrastaruṇacandro 'ntaḥ satyanāmā vyacintayat // SoKss_7,6.48 //

mūrkho 'yaṃ nṛpatirbhojyo mayā vetsyāmi ca kramāt /
iti saṃcintya sa bhiṣaktam evam avadannṛpam // SoKss_7,6.49 //

ekastvaṃ bhūgṛhe māsānaṣṭau yadidamauṣadham /
upayuṅkṣe tato deva jarāmapanayāmi te // SoKss_7,6.50 //

etac chrutvaiva sa nṛpastadbhūgṛhamakārayat /
kṣamante na vicāraṃ hi mūrkhā viṣayalolupāḥ // SoKss_7,6.51 //

rājansattvena pūrveṣāṃ tapasā ca damena ca /
rasāyanāni siddhāni prabhāveṇa yugasya ca // SoKss_7,6.52 //

adyatve ca śrutānyeva rasānyetāni bhūpate /
sāmagryabhāvāt kurvanti yatpratyuta viparyayam // SoKss_7,6.53 //

tanna yuktamidaṃ dhūrtāḥ krīḍantyeva hi bāliśaiḥ /
kiṃ deva samatikrāntamāgacchati punarvayaḥ // SoKss_7,6.54 //

ity ādi mantriṇāṃ vākyaṃ na lebhe tasya cāntaram /
āvṛte hṛdaye rājño gāḍhayā bhogatṛṣṇayā // SoKss_7,6.55 //

viveśa ca girā tasya bhiṣajastatsa bhūgṛham /
ekākī vāritāśeṣarājocitaparicchadaḥ // SoKss_7,6.56 //

eko vaidyaḥ svabhṛtyena sahaikenaiva tasya saḥ /
tatrauṣadhādicaryāyāṃ babhūva paricārakaḥ // SoKss_7,6.57 //

tasthau ca tatra sa nṛpo bhūmigarbhe tamomaye /
ajñāna iva bhūyastvātprasṛte hṛdayādbahiḥ // SoKss_7,6.58 //

gateṣu cātra māseṣu ṣaṇmātreṣv asya bhūpateḥ /
vilokyābhyadhikībhūtāṃ tāṃ jarāṃ sa śaṭho bhiṣak // SoKss_7,6.59 //

ājahāra kam apy ekaṃ puruṣaṃ tādṛśākṛtim /
rājānaṃ tvāṃ karomīti yuvānaṃ kṛtasaṃvidam // SoKss_7,6.60 //

tataḥ suraṅgāṃ bhūgehe dūrāddattvātra taṃ nṛpam /
suptaṃ hatvā tayā nītvā so 'ndhakūpe 'kṣipanniśi // SoKss_7,6.61 //

tay aiva puruṣaṃ taṃ ca taruṇaṃ tatra bhūgṛhe /
praveśya sthāpayām āsa suraṅgāṃ pidadhe ca tām // SoKss_7,6.62 //

saṃprāpya mūḍhabuddhīnāmavakāśaṃ nirargalam /
ucchṛṅkhalamatiḥ kuryātprākṛtaḥ kiṃ na sāhasam // SoKss_7,6.63 //

tataḥ sa sarvāḥ prakṛtīr vaidyo 'nyedyur abhāṣata /
ajaro 'yaṃ kṛtas tāvat ṣaḍbhir māsair mayā nṛpaḥ // SoKss_7,6.64 //

māsadvayena caitasya rūpamanyadbhaviṣyati /
taddūrātkiṃcidātmānamasmai darśayatādhunā // SoKss_7,6.65 //

ity uktvā bhūgṛhadvāri sarvānānīya darśayan /
tasmai nyavedayadyūne sa teṣāṃ nāmakarmaṇī // SoKss_7,6.66 //

ity antaḥpuraparyantaṃ māsadvitayamanvaham /
bhūgṛhe 'bodhayadyuktyā yuvānaṃ puruṣaṃ sa tam // SoKss_7,6.67 //

prāpte ca samaye taṃ sa bhogapuṣṭaṃ dharāgṛhāt /
ujjahārājaraḥ so 'yaṃ jāto rājetyudāharan // SoKss_7,6.68 //

tataś cauṣadhisaṃsiddhiḥ saiṣa rājeti tatra saḥ /
paryavāryata hṛṣṭābhiḥ pumān prakṛtibhir yuvā // SoKss_7,6.69 //

atha snātastathā labdharājyo rājocitāḥ kriyāḥ /
cakāra sa sahāmātyaiḥ sotsavastaruṇaḥ pumān // SoKss_7,6.70 //

tadāprabhṛti tasthau ca kurvanrājyaṃ sukhena saḥ /
nāmājara iti prāpya krīḍannantaḥpuraiḥ saha // SoKss_7,6.71 //

sarve caitamasaṃbhāvyavaidyavṛttāviśaṅkinaḥ /
rasāyanaparāvṛttarūpaṃ svaṃ menire prabhum // SoKss_7,6.72 //

prītyānurañjya prakṛtīrdevīṃ ca kamalaprabhām /
so 'tha svamitrairajaro rājābhuṅkta saha śriyam // SoKss_7,6.73 //

mittraṃ bheṣajacandrākhyaṃ tathānyaṃ padmadarśanam /
ubhe ātmasame cakre hasyaśvagrāmapūrite // SoKss_7,6.74 //

vaidyaṃ taruṇacandraṃ tu prakriyārthamamānayat /
na tu tasmin viśaśvāsa satyadharmacyutātmani // SoKss_7,6.75 //

ekadā ca sa vaidyastaṃ svairaṃ rājānam abravīt /
kiṃ māmagaṇayitvaiva svātantryeṇa viceṣṭase // SoKss_7,6.76 //

tadvismṛtaṃ yadā rājā bhavāniha mayā kṛtaḥ /
tac chrutvaiva sa rājā tamajaro vaidyamabhyadhāt // SoKss_7,6.77 //

aho mūrkho 'si kaḥ kasya kartā dātāpi vā pumān /
prāktanaṃ karma hi sakhe karoti ca dadāti ca // SoKss_7,6.78 //

atastvaṃ mā kṛthā darpaṃ tapaḥsiddhamidaṃ hi me /
etac ca darśayiṣyāmi pratyakṣamacireṇa te // SoKss_7,6.79 //

ity uktas tena sa trasta iva vaidyo vyacintayat /
aho kim apy adhṛṣṭo 'yaṃ dhīro jñānīva bhāṣate // SoKss_7,6.80 //

yadrahasyāntaraṅgatvaṃ svāmisaṃvananaṃ param /
tad api kṣamate nāsminnanuvartyastadeṣa me // SoKss_7,6.81 //

paśyāmi tāvatkimayaṃ sākṣānme darśayiṣyati /
ity ālocya tathety evaṃ bhiṣaktūṣṇīṃ babhūva saḥ // SoKss_7,6.82 //

anyedyuścājaro rājā paribhrāntuṃ sa niryayau /
krīḍaṃstaruṇacandrādyaiḥ sevyamānāḥ suhṛtsakhaḥ // SoKss_7,6.83 //

bhrāmyan prāpto nadītīraṃ yasyā madhye dadarśa saḥ /
pravāhe vahadāyātaṃ sauvarṇaṃ padmapañcakam // SoKss_7,6.84 //

ānāyayac ca bhṛtyaistadgṛhītvā pravilokya ca /
vaidyaṃ taruṇacandraṃ taṃ jagāda nikaṭasthitam // SoKss_7,6.85 //

nadītīreṇa gaccha tvamupariṣṭādito 'munā /
utpattisthānam eteṣāṃ paṅkajānāṃ gaveṣaya // SoKss_7,6.86 //

tac ca dṛṣṭvā tvamāgaccheḥ sumahatkautukaṃ hi me /
adbhuteṣveṣu padmeṣu tvaṃ ca dakṣaḥ suhṛnmama // SoKss_7,6.87 //

ity uktvā preṣitas tena rājñā sa vivaśo bhiṣak /
yathādiṣṭena mārgeṇa tatheti prayayau tataḥ // SoKss_7,6.88 //

rājāpyayāsīt svapuraṃ sa ca gacchan bhiṣak kramāt /
prāpadāyatanaṃ śaivaṃ nadyās tasyās taṭasthitam // SoKss_7,6.89 //

tadagre tatsarittīrthataṭe vaṭamahātarum /
apaśyal lambamānaṃ ca tasminnarakaraṅkakam // SoKss_7,6.90 //

tataḥ śrāntaḥ kṛtasnāno devam abhyarcya tatra saḥ /
yāvattiṣṭhati megho 'tra tāvadāgatya vṛṣṭavān // SoKss_7,6.91 //

meghābhivṛṣṭāt tasmāc ca vaṭaśākhāvalambinaḥ /
mānuṣāsthikaraṅkādye nyapataṃstoyabindavaḥ // SoKss_7,6.92 //

nadyāstīrthajale tasyāstebhyastāni dadarśa saḥ /
jāyamānāni padmāni sauvarṇāni kṣaṇādbhiṣak // SoKss_7,6.93 //

aho kimidamāścaryaṃ kaṃ pṛcchāmyajane vane /
yadi vā veda kaḥ sargaṃ bahvāścaryamayaṃ vidheḥ // SoKss_7,6.94 //

dṛṣṭastāvanmayā so 'yaṃ kanakāmbhoruhākaraḥ /
tadetatprakṣipāmyatra tīrthe narakalevaram // SoKss_7,6.95 //

dharmo 'stu vaitatpṛṣṭhe ca jāyantām ambujāni vā /
ity ālocya sa vṛkṣāgrāt tataḥ kaṅkālamakṣipat // SoKss_7,6.96 //

nītvā ca taddinaṃ tatra siddhakaryo 'pare 'hani /
pratyāvartiṣṭa sa tato bhiṣagdeśaṃ nijaṃ prati // SoKss_7,6.97 //

dinaiḥ katipayaḥ prāpa tadvilāsapuraṃ ca saḥ /
tasyājarasya nikaṭaṃ rājño 'dhvakṛśadhūsaraḥ // SoKss_7,6.98 //

dvāḥsthenāvedito yāvatpraviśya caraṇānataḥ /
sa pṛṣṭakuśalo rājñā vṛttāntaṃ vakti taṃ bhiṣak // SoKss_7,6.99 //

tāvat sa vijanaṃ kṛtvā rājā taṃ svayam abhyadhāt /
dṛṣṭaṃ hemāmbujotpattisthānaṃ tadbhavatā sakhe // SoKss_7,6.100 //

tatkṣetramuttamaṃ caivaṃ tatra dṛṣṭastvayā ca saḥ /
karaṅko vaṭavṛkṣe tāṃ prāktanīṃ viddhi me tanum // SoKss_7,6.101 //

tadūrdhvapādena mayā lambamānena kurvatā /
tapas tatra purā tyaktamupaśoṣya kalevaram // SoKss_7,6.102 //

tapasas tasya māhātmyātkaraṅkātpracyutais tataḥ /
meghāmbubhis te jāyante padmās tatra hiraṇmayāḥ // SoKss_7,6.103 //

sa karaṅkaś ca yatkṣiptastīrthe tatra mama tvayā /
yuktaṃ tadvihitaṃ tvaṃ hi mittraṃ me pūrvajanmani // SoKss_7,6.104 //

eṣa bheṣajacandraś ca tathāsau padmadarśanaḥ /
etāvapi ca tajjanmasaṃgatau suhṛdau mama // SoKss_7,6.105 //

tattasya tapaso mittra prāktanasya prabhāvataḥ /
jātismaratvaṃ jñānaṃ ca rājyaṃ copanataṃ mama // SoKss_7,6.106 //

tadetaddarśitaṃ tubhyaṃ yuktyā pratyakṣato mayā /
bhavatkṣiptāsthisaṃghātaṃ sābhijñānaṃ ca varṇitam // SoKss_7,6.107 //

tasmāttubhyaṃ mayā rājyamadāyīti mama tvayā /
ahaṃkāro na kartavyaḥ sthāpyaṃ ceto na duḥsthitam // SoKss_7,6.108 //

vinā hi prāktanaṃ karma na dātā ko'pi kasyacit /
agarbhājjanturaśnāti pūrvakarmataroḥ phalam // SoKss_7,6.109 //

ity uktaḥ sa bhiṣaktena rājñā dṛṣṭvā tathaiva tat /
asaṃtoṣaṃ punarnaiva tatsevāsukhito 'bhyagāt // SoKss_7,6.110 //

so 'pi rājājaro jātismarastaṃ bhiṣajaṃ tataḥ /
saṃmānyārthapradānena yathocitamudāradhīḥ // SoKss_7,6.111 //

antaḥpuraiḥ suhṛdbhiś ca sākaṃ nayajitāṃ mahīm /
bhuñjānaḥ sukṛtaprāptāṃ sukhamāstāpakaṇṭakām // SoKss_7,6.112 //

evaṃ bhavati loke 'smin deva sarvasya sarvadā /
prākkarmopārjitaṃ jantoḥ sarvam eva śubhāśubham // SoKss_7,6.113 //

tasmāttvam api naḥ svāmī manye janmāntarārjitaḥ /
satsv anyeṣv evam asmākaṃ prasanno 'sy anyathā katham // SoKss_7,6.114 //

ity apūrvaramaṇīyavicitrāṃ kāntayā saha tapantakavaktrāt /
saṃniśamya sa kahāmudatiṣṭhat snātum atra naravāhanadattaḥ // SoKss_7,6.115 //

kṛtasnāno gatvā nikaṭamatha vatseśanṛpateḥ pitur muñcan mātur muhur amṛtavarṣaṃ nayanayoḥ /
kṛtāhāras tābhyāṃ saha sadayito mantrisahitaḥ sukhair āpānādyair dinam anayad etāṃ ca rajanīm // SoKss_7,6.116 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tataḥ sa ratnaprabhayā samaṃ tadvāsaveśmani /
sthito 'nyedyuḥ kathāḥ kurvaṃstāstāḥ sa sacivaiḥ saha // SoKss_7,7.1 //

naravāhanadatto 'tra mandiraprāṅgaṇe bahiḥ /
akasmātpuruṣasyeva śuśrāvākranditadhvanim // SoKss_7,7.2 //

kim evam iti kasmiṃścit pṛcchatyāgatya ceṭikāḥ /
abruvan kañcukī krandaty eṣa dharmagiriḥ prabho // SoKss_7,7.3 //

ihāgatya hi mūrkheṇa mittreṇa kathito 'dhunā /
tīrthayātrāgato 'muṣya bhrātā deśāntare mṛtaḥ // SoKss_7,7.4 //

tena rājakulastho 'smīty asmarañ śokamohitaḥ /
sākrandaḥ san gṛhaṃ nītaḥ saṃpraty eṣa bahir janaiḥ // SoKss_7,7.5 //

tac chrutvā yuvarāje 'smiñ jātaduḥkhe 'nukampayā /
rājñī ratnaprabhā tatra viṣaṇṇeva jagāda sā // SoKss_7,7.6 //

priyabandhuviyogotthamaho duḥkhaṃ durutsaham /
kaṣṭaṃ kiṃ na kṛto dhātrā jano 'yamajarāmaraḥ // SoKss_7,7.7 //

iti rājñīvacaḥ śrutvā marubhūtiruvāca tām /
martyeṣvetatkuto devi tathāhīmāṃ kathāṃ śṛṇu // SoKss_7,7.8 //

cirāyurnāmni nagare cirāyurnāma bhūpatiḥ /
pūrvaṃ cirāyurevāsītketanaṃ sarvasaṃpadām // SoKss_7,7.9 //

tasya nāgārjuno nāma bodhisattvāṃśasaṃbhavaḥ /
dayālurdānaśīlaś ca mantrī vijñānavānabhūt // SoKss_7,7.10 //

yaḥ sarvauṣadhiyuktijñaścakre siddharasāyanaḥ /
ātmānaṃ taṃ ca rājānaṃ vijaraṃ cirajīvitam // SoKss_7,7.11 //

kadācinmantriṇas tasya bālaḥ pañcatvamāyayau /
nāgārjunasya putreṣu sarveṣu dayitaḥ sutaḥ // SoKss_7,7.12 //

sa tena dṛṣṭasaṃtāpo martyānāṃ mṛtyuśāntaye /
amṛtaṃ saṃdadhe dravyaistapodānaprabhāvataḥ // SoKss_7,7.13 //

śeṣauṣadhasya tvekasya kālayogaṃ sa melane /
yāvatpratīkṣate tāvadindreṇa tadabudhyata // SoKss_7,7.14 //

indraḥ sam āmantrya surairaśvināvevamādiśat /
gatvā nāgārjunaṃ brūtamidaṃ madvacanādbhuvi // SoKss_7,7.15 //

ko 'yaṃ kartum ihārabdho mantriṇāpyanayastvayā /
kiṃ tvaṃ prajāpatiṃ jetumudyato bata sāṃpratam // SoKss_7,7.16 //

martyā maraṇadharmāṇas tena ye kila nirmitāḥ /
sādhayitvāmṛtaṃ yat tān amarān kartum icchasi // SoKss_7,7.17 //

evaṃ kṛte viśeṣo hi kaḥ syād devamanuṣyayoḥ /
yaṣṭavyayājakābhāvādbhajyate ca jagatsthitiḥ // SoKss_7,7.18 //

tadasmadvacanādetatsaṃharāmṛtasādhanam /
anyathā kupitā devāḥ śāpaṃ dāsyanti te dhruvam // SoKss_7,7.19 //

yacchokādeṣa yatnaste sa svarge tvatsutaḥ sthitaḥ /
iti saṃdiśya śakrastau prajighāyāśvināvubhau // SoKss_7,7.20 //

tau cāgatya gṛhītārghau tadāgamanatoṣiṇe /
ūcatuḥ śakrasaṃdeśaṃ tasmai nāgārjunāya tam // SoKss_7,7.21 //

putraṃ jagadatuścāsya divi devaiḥ samaṃ sthitam /
tato nāgārjunaḥ so 'tra viṣaṇṇaḥ sannacintayat // SoKss_7,7.22 //

na karomīndravakyaṃ ceddevāstattāvadāsatām /
imāveva na kiṃ śāpamaśvinau me prayacchataḥ // SoKss_7,7.23 //

tadetadāstām amṛtaṃ na siddho me manorathaḥ /
putraś ca me prāksukṛtairaśocyāṃ sa gato gatim // SoKss_7,7.24 //

ity ālocyāśvinau devau so 'tra nāgārjuno 'bravīt /
anuṣṭhitā mayendrājñā saṃharāmyamṛtakriyām // SoKss_7,7.25 //

pañcāhenāmṛte siddhe kṛtaivaiṣājarāmarā /
mayābhaviṣyatpṛthivī yuvāṃ cennāgamiṣyatam // SoKss_7,7.26 //

ity uktvā tatsamakṣaṃ tattadvākhyānnicakhāna saḥ /
dharaṇyāmamṛtaṃ siddhaprāyaṃ nāgārjunastadā // SoKss_7,7.27 //

tato 'śvinau tam āpṛcchya gatvā śakrāya taddivi /
ācakhyatuḥ kṛtaṃ kāryaṃ nanandātha ca devarāṭ // SoKss_7,7.28 //

tāvaccāra cirāyuḥ sa rājā nāgārjunaprabhuḥ /
putraṃ jīvaharaṃ nāma yauvarājye 'bhiṣiktavān // SoKss_7,7.29 //

abhiṣiktaṃ ca taṃ mātā prāṇāmārthamupāgatam /
rājñī dhanaparā nāma hṛṣṭaṃ dṛṣṭvābravītsutam // SoKss_7,7.30 //

yauvarājyamidaṃ prāpya putra hṛṣyasi kiṃ mṛṣā /
rājyaprāptyai kramo hy eṣa tapasā ca na vidyate // SoKss_7,7.31 //

yuvarājā hi bahavo gatāḥ putrāḥ pitustava /
na rājyaṃ kenacitprāptaṃ prāptaṃ sarvair viḍambanam // SoKss_7,7.32 //

nāgārjunena dattaṃ hi tadrājñe 'smai rasāyanam /
vayo varṣaśataṃ yena prāptamasyedamaṣṭamam // SoKss_7,7.33 //

ko jānāti kiyantyanyānyapi prāpsyanti ca kramāt /
yuvarājānnṛpasyāsya kurvato 'lpāyuṣaḥ sutān // SoKss_7,7.34 //

etac chrutvā viṣaṇṇaṃ taṃ putraṃ sā punarabravīt /
yadi rājyena te kṛtyaṃ tadupāyamimaṃ kuru // SoKss_7,7.35 //

eṣa nāgārjuno mantrī pratyahaṃ vihitāhnikaḥ /
āhārasamaye dātā karotyudghoṣaṇāmimām // SoKss_7,7.36 //

ko 'rthī prārthayate kaḥ kiṃ tasmai kiṃ dīyatāmiti /
svaśiro me prayaccheti tatkālaṃ bruhi gaccha tam // SoKss_7,7.37 //

satyavāci tatas tasmiṃśchinnamūrdhni mṛte nṛpaḥ /
tacchokātpañcatāṃ yāyādvanaṃ vaiṣa samāśrayet // SoKss_7,7.38 //

tataḥ prāpsyasi rājyaṃ tvamupāyo 'nyo 'tra nāsti te /
iti māturvacaḥ śrutvā rājaputrastutoṣa saḥ // SoKss_7,7.39 //

tatheti tadvidhātuṃ ca cakār aiva sa niścayam /
kaṣṭo hi bāndhavasnehaṃ rājyalobho 'tivartate // SoKss_7,7.40 //

atha rājasuto 'nyedyuḥ svairaṃ jīvaharo yayau /
tasya bhojanavelāyāṃ gṛhaṃ nāgārjunasya saḥ // SoKss_7,7.41 //

kaḥ kiṃ yācata ityādi tadā tatra ca mantriṇam /
vadantaṃ taṃ praviśy aiva sa mūrdhānamayācata // SoKss_7,7.42 //

āścaryaṃ vatsa śirasā kiṃ karoṣi mamāmunā /
māṃsāsthikeśasaṃgho hi kvopayujyata eṣa te // SoKss_7,7.43 //

tathāpyarthastavānena yadi cchittvā gṛhāṇa tat /
ity uktvopānayattasmai sa ca mantrī śirodharām // SoKss_7,7.44 //

rasāyanadṛḍhāyāṃ ca tasyāṃ praharataściram /
rājasūnoryayuḥ khaḍgā bahavas tasya khaṇḍaśaḥ // SoKss_7,7.45 //

tāvadbuddhvaitadāyāntaṃ rājānaṃ taṃ cirāyuṣam /
vārayantaṃ śirodānātso 'tra nāgārjuno 'bravīt // SoKss_7,7.46 //

jātismaro 'haṃ nṛpate navatiṃ ca navādhikām /
janmāni svaśiro dattaṃ mayā janmani janmani // SoKss_7,7.47 //

idaṃ śatatamaṃ janma śirodānāya me prabho /
tanmā sma vocaḥ kiṃcittvaṃ vimukho 'rthī na yāti me // SoKss_7,7.48 //

tadidānīṃ dadāmyasyai tvatputrāya nijaṃ śiraḥ /
tvanmukhālokanāyaiṣa kṛpāṇaṃ tena tasya saḥ // SoKss_7,7.49 //

ityuktvāśliṣya taṃ bhūpaṃ cūrṇamānāyya koṣataḥ /
alipadrājaputrasya kṛpāṇaṃ tena tasya saḥ // SoKss_7,7.50 //

tatkṛpāṇaprahāreṇa so 'tha tasya nṛpātmajaḥ /
nāgārjunasya ciccheda śiro nālādivāmbujam // SoKss_7,7.51 //

athotthite mahākrande prāṇatyāgonmukhe nṛpe /
ity uccacāra gaganādaśarīrātra bhāratī // SoKss_7,7.52 //

akāryaṃ mā kṛthā rājannaśocyo hy eṣa te sakhā /
nāgārjuno 'punarjanmā gato buddhasamāṃ gatim // SoKss_7,7.53 //

etac chrutvā sa virataścirāyurmaraṇānnṛpaḥ /
dattadānaḥ śucā tyaktarājyo vanamaśiśriyat // SoKss_7,7.54 //

tatra kālena tapasā sa prāpa paramāṃ gatim /
tatputro 'py adhitasthau tadrājyaṃ jīvaharo 'tra saḥ // SoKss_7,7.55 //

prāptarājyaś ca nacirādrāṣṭrabhedaṃ vidhāya saḥ /
hato nāgārjunasutaiḥ smaradbhistadvadhaṃ pituḥ // SoKss_7,7.56 //

tacchokād atha tanmātus tasyā hṛdayamasphuṭat /
anāryajuṣṭena pahā pravṛttānāṃ śivaṃ kutaḥ // SoKss_7,7.57 //

rājye ca rājñyām anyasyāṃ jātas tasya cirāyuṣaḥ /
śatāyur nāma putras tair mantrimukhyair nyaveśyata // SoKss_7,7.58 //

evaṃ nāgārjunārabdhaṃ martyānāṃ mṛtyunāśanam /
na soḍhuṃ daivatairyāvatso 'pi mṛtyuvaśaṃ gataḥ // SoKss_7,7.59 //

tasmādvidhātṛvihito 'yamanitya eva durvāraduḥkhabahulo nanu jīvalokaḥ /
śakyaṃ na kartum api yatnaśatais tadatra kenāpi kiṃcid api necchati yadvidhātā // SoKss_7,7.60 //

ityākhyāya kathāṃ kila virate marubhūtike samaṃ sacivaiḥ /
naravāhanadatto nijamutthāya cakāra divasakartavyam // SoKss_7,7.61 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake saptamas taraṅgaḥ /


aṣṭamas taraṅgaḥ /

tato 'hani pare prāptaḥ sotkāṃ ratnaprabhāṃ priyām /
śīghraṃ pratyāgamiṣyāmītyāśvāsyākheṭakāya saḥ // SoKss_7,8.1 //

vatseśena samaṃ pitrā vayasyaiścāṭavīṃ yayau /
naravāhanadatto 'śvairgajaiś ca parivāritaḥ // SoKss_7,8.2 //

tatra bhinnebhakumbhānāṃ nakhodaraparicyutaiḥ /
siṃhānāṃ hatasuptānāmuptabījeva mauktikaiḥ // SoKss_7,8.3 //

vyāghrāṇāṃ bhallalūnānāṃ daṃṣtrābhiḥ sāṅkur eva ca /
sapallaveva kṣatajair hariṇānāṃ parisrutaiḥ // SoKss_7,8.4 //

nimagnakaṅkapatrāṅkaiḥ kroḍaiḥ stabakiteva ca /
śarīraiḥ śarabhāṇāṃ ca patitaiḥ phaliteva ca // SoKss_7,8.5 //

babhūva tasya nipataddhanaśabdaśilīmukhā /
prītaye mṛgayālīlālatā śobhitakānanā // SoKss_7,8.6 //

śanaiḥ śrāntaḥ sa viśramya praviveśa vanāntaram /
hayārūdhaḥ sahaikena gomukhenāśvasādinā // SoKss_7,8.7 //

tatrārebhe ca gulikākrīḍāṃ kām api tatkṣaṇam /
tāvac ca tāpasī kāpi pathā tena kilāyayau // SoKss_7,8.8 //

tasyās tasya karādbhraṣṭā gulikā mūrdhni cāpatat /
tato vihasya kiṃcitsā tāpasī tam abhāṣata // SoKss_7,8.9 //

evam eva mado 'yaṃ cettava tadyadyavāpsyasi /
jātu karpūrikāṃ bhāryāṃ tataḥ kīdṛgbhaviṣyati // SoKss_7,8.10 //

etac chrutvāvaruhy aiva turagāccaraṇānataḥ /
naravāhanadattastāṃ tāpasīṃ nijagāda saḥ // SoKss_7,8.11 //

tvaṃ na dṛṣṭā mayā daivādgulikā cātra me gatā /
pradīda tadbhagavati kṣamasva skhalitaṃ mama // SoKss_7,8.12 //

tac chrutvā nāsti me putra kopa ityabhidhāya ca /
tāpasī sā jitakrodhā tamāśīrbhirasāntvayat // SoKss_7,8.13 //

tataś ca vaśinīṃ matvā prabuddhāṃ satyatāpasīm /
naravāhanadattastāṃ papraccha vinayena saḥ // SoKss_7,8.14 //

kaiṣā karpūrikā nāma bhagavatyudita tvayā /
etādādiśi tuṣṭāsi mayi cetkautukaṃ hi me // SoKss_7,8.15 //

ity uktavantaṃ praṇataṃ tāpasī taṃ jagāda sā /
asti pārembudhi paraṃ nāmnā karpūrasaṃbhavam // SoKss_7,8.16 //

anvarthas tatra rājāsti karpūraka iti śrutaḥ /
tasya karpūrikā nāma sutāsti varakanyakā // SoKss_7,8.17 //

ekāṃ vilokya kamalāṃ nirmathyāpahṛtāṃ suraiḥ /
yā dvitīyeva nikṣipya tatra gopāyitābdhinā // SoKss_7,8.18 //

puruṣadveṣinī sā ca vivāhaṃ nābhivāñchati /
tvayy upete yadi paraṃ bhaviṣyati tadarthinī // SoKss_7,8.19 //

tattatra gaccha putra tvaṃ tāṃ ca prāpsyasi sundarīm /
gacchataś cātra te 'ṭavyāṃ mahākleśo bhaviṣyati // SoKss_7,8.20 //

mohas tatra na kāryas te sarvaṃ svantaṃ hi bhāvi tat /
ity uktvaiva kham utpatya tāpasī sā tirodadhe // SoKss_7,8.21 //

naravāhanadatto 'tha tadvāṇīmadanājñayā /
ākṛṣṭaḥ sa tamāha sma gomukhaṃ pārśvavartinam // SoKss_7,8.22 //

ehi karpūrikāpārśvaṃ puraṃ karpūrasaṃbhavam /
gacchāvastām adṛṣṭvā hi na kṣaṇaṃ sthātumutsahe // SoKss_7,8.23 //

tac chrutvā gomukho 'vādīddevālaṃ sāhasena te /
kva tvaṃ kvābdhiḥ puraṃ tatkva kva so 'dhvā kanyakā kva sā // SoKss_7,8.24 //

nāmni śrute kim ekākī tyaktadivyāṅganājanaḥ /
nirabhiprāyasaṃdigdhāmabhidhāvasi mānuṣīm // SoKss_7,8.25 //

evaṃ sa gomukhenokto vatsarājasutastadā /
abravītsiddhatāpasyā na tasyā vacanaṃ mṛṣā // SoKss_7,8.26 //

tanmayāvaśyagantavyaṃ prāptuṃ tāṃ rājakanyakām /
ity uktvā sa hayārūḍhaḥ pratasthe tatkṣaṇaṃ tataḥ // SoKss_7,8.27 //

anvagāt sa ca taṃ tūṣṇīmanicchannapi gomukhaḥ /
akurvanvacanaṃ bhṛtyairanugamyaḥ paraṃ prabhuḥ // SoKss_7,8.28 //

tāvad vatseśvaro 'py āgāt kṛtākheṭo nijāṃ purīm /
manvānaḥ sa tamāyāntaṃ sutaṃ svabalamadhyagam // SoKss_7,8.29 //

svabalaṃ tac ca tasyāgānmarubhūtyādibhiḥ saha /
purīṃ tām eva matvā taṃ sainyamadhyasthitaṃ prabhum // SoKss_7,8.30 //

tatra prāptā vicinvantaste buddhvā tamanāgatam /
vatseśvarādayo jagmuḥ sarve ratnaprabhāntikam // SoKss_7,8.31 //

sā cādau tac chrutenārtā dhyātayā nijavidyayā /
ākhyātadayitodantā vignaṃ śvaśuram abravīt // SoKss_7,8.32 //

karpūrikāṃ rājasutāṃ tāpasyā kathitāṃ vane /
āryaputro gataḥ prāptuṃ puraṃ karpūrasaṃbhavam // SoKss_7,8.33 //

śīghraṃ ca kṛtakāryaḥ sann ihaiṣyati sagomukhaḥ /
tadalaṃ cintayaitad dhi vidyāto 'dhigataṃ mayā // SoKss_7,8.34 //

ity uktvāśvāsayatsā taṃ vatseśaṃ saparicchadam /
ratnaprabhānyāṃ vidyāṃ ca bhartuḥ prāyuṅkta tasya sa // SoKss_7,8.35 //

naravāhanadattasya pathi kleśopaśāntaye /
neṣyāṃ bhartṛhitaiṣiṇyo gaṇayanti hi sustriyaḥ // SoKss_7,8.36 //

tāvac ca dūramadhvānaṃ sa yayau vājipṛṣṭhagaḥ /
naravāhanadatto 'syām aṭavyāṃ gomukhānvitaḥ // SoKss_7,8.37 //

athākasmādupetyāta kumārī pathyuvāca tam /
ahaṃ māyāvatī nāma vidyā ratnaprabheritā // SoKss_7,8.38 //

rakṣāmyadṛśyā mārge tvāṃ niścintastadvrajādhunā /
ity uktvā rupiṇī vidyā tiro 'bhūtsāsya paśyataḥ // SoKss_7,8.39 //

tatprabhāvāt tataḥ śāntakṣuttṛṣṇaḥ pathi sa vrajan /
naravāhanadattastāṃ stuvanratnaprabhāṃ priyām // SoKss_7,8.40 //

sāyaṃ svacchasaraḥ prāpya vanaṃ svādutaraiḥ phalaiḥ /
jalaiścāhārapānādi snātaścakre sagomukhaḥ // SoKss_7,8.41 //

naktaṃ ca tatra saṃyamya dattaghāsau hayāvadhaḥ /
mantridvitīyo vāsārthamāruroha mahātarum // SoKss_7,8.42 //

tasyoruśākhāsaṃviṣṭo vitrastahayaheṣitaiḥ /
prabuddhaḥ so 'ntarādhastādapaśyatsiṃham āgatam // SoKss_7,8.43 //

dṛṣṭvā cāvatitīrṣuṃ tam aśvārthe gomukho 'bravīt /
aho dehānapekṣaḥ sann amantreṇaiva ceṣṭase // SoKss_7,8.44 //

śarīramūlā hi nṛpā mantramūlā ca rājatā /
yuyutsase tat tīryagbhir nakhadaṃṣṭrāyudhaiḥ katham // SoKss_7,8.45 //

etadrakṣārthamevāvām ihārūḍhau hi saṃprati /
iti gomukhavāgruddho yuvarājaḥ sa tatkṣaṇam // SoKss_7,8.46 //

siṃhaṃ taṃ turagaṃ ghnantaṃ dṛṣṭvā churikayā drutam /
ājaghāna taroḥ pṛṣṭhātkṣiptayā sa nimagnayā // SoKss_7,8.47 //

sa tathā tena viddho 'pi taṃ hatvaiva hayaṃ balī /
siṃho vyāpādayām āsa dvitīyam api vājinam // SoKss_7,8.48 //

tato vatseśvarasutaḥ khaḍgamādāya gomukhāt /
tena kṣiptena madhye taṃ siṃhaṃ dvedhā cakāra saḥ // SoKss_7,8.49 //

avatīrya ca saṃgṛhya kṛpāṇīṃ siṃhadehataḥ /
khaḍgaṃ cāruhya so 'traiva vṛkṣe rātrimuvāsa tām // SoKss_7,8.50 //

prātastato 'vatīrṇaś ca pratasthe gomukhānvitaḥ /
naravāhanadatto 'tastāṃ sa karpūrikāṃ prati // SoKss_7,8.51 //

atha padbhyāṃ prayāntaṃ taṃ siṃhena hatavāhanam /
dṛṣṭvā vinodayannevamuvāca pathi gomukhaḥ // SoKss_7,8.52 //

deva prāsaṅgikīmetāṃ kathāmākhyāmi te śṛṇu /
astīhairāvatī nāma nagarī vijitālakā // SoKss_7,8.53 //

tasyāmabhūtparityāgaseno nāma mahīpatiḥ /
babhūvatuś ca tasya dve devyau prāṇasame priye // SoKss_7,8.54 //

ekā svamantritanayā nāmato 'dhikasaṃgamā /
nāmnā tu kāvyālaṃkārā dvitīyā rājavaṃśajā // SoKss_7,8.55 //

tābhyāṃ samaṃ ca so 'putro rājā putrārthamambikām /
ārādhayannirāhāro darbhaśāyī vyadhāttapaḥ // SoKss_7,8.56 //

tataḥ sā taṃ tapastuṣṭā svapne dattvā phaladvayam /
divyaṃ samādiśatsākṣādbhavānī bhaktavatsalā // SoKss_7,8.57 //

uttiṣṭha dehi dārebhyo bhakṣyam etat phaladvayam /
tato rājan pravīrau te janiṣyete sutāv ubhau // SoKss_7,8.58 //

ity uktvāntardadhe gaurī prabuddhaḥ sa ca bhūpatiḥ /
nananda prātar utthāya haste paśyannubhe phale // SoKss_7,8.59 //

svapnena tena cānandya varṇitena parigraham /
snāto mṛḍānīm abhyarcya cakāra vratapāraṇam // SoKss_7,8.60 //

naktaṃ copetya tāṃ pūrvaṃ rājñīmadhikasaṃgamām /
phalam ekaṃ dadau tasyai sā ca tadbubhuje tadā // SoKss_7,8.61 //

tatas tanmandire tasyām uvāsa sa nṛpo niśi /
tatpiturmantrimukhyasya nijasya kila gauravāt // SoKss_7,8.62 //

tac cātra nidadhe saṃpratyātmaśayyāśirontike /
dvitīyasyāḥ kṛte devyā dvitīyaṃ kalpitaṃ phalam // SoKss_7,8.63 //

suptasyātra nṛpasyātha rājñī sādhikasaṃgamā /
utthāyātmana eva dvāvicchantī sadṛśau sutau // SoKss_7,8.64 //

śīrṣāntādbhakṣayām āsa dvitīyam api tatphalam /
nisargasiddho nārīṇāṃ sapatnīṣu hi matsaraḥ // SoKss_7,8.65 //

prātaś cotthāya cinvānaṃ tatphalaṃ taṃ mahīpatim /
mayaiva tatphalaṃ bhuktaṃ dvitīyamiti sābravīt // SoKss_7,8.66 //

tataḥ sa rājā vimanā nirgatyātītya vāsaram /
naktaṃ tasyā dvitīyasyā devyā vāsagṛhaṃ yayau // SoKss_7,8.67 //

tatra tatphalam ekaṃ tāṃ yācamānāṃ ca so 'bravīt /
suptasya me tadapyaśnātsapatnī te chalād iti // SoKss_7,8.68 //

tataḥ sā tanayotpattihetumaprāpya tatphalam /
babhūva kāvyālaṃkārā rājñī tūṣṇīṃ suduḥkhitā // SoKss_7,8.69 //

gacchatsvastha dineṣv atra rājñī sādhikasaṃgamā /
sagarbhābhūd asūtātha kāle dvau yugapatsutau // SoKss_7,8.70 //

rājāpi sa tadutpattiphalitasvamanorathaḥ /
nandati sma parityāgasenaḥ kṛtamahotsavaḥ // SoKss_7,8.71 //

tayoś ca sutayorjyeṣṭhamindīvaranibhekṣaṇam /
nāmnendīvarasenaṃ sa nṛpaścakre 'dbhutākṛtim // SoKss_7,8.72 //

vidadhe ca kanīyāṃsamanicchāsenamākhyayā /
tajjananyā yato bhuktaṃ phalaṃ tattadanicchayā // SoKss_7,8.73 //

athātra tasya rājñī sā dvitīyā bhūmipasya tat /
ālokya kāvyālaṃkārā sāmarṣā samacintayat // SoKss_7,8.74 //

aho ahaṃ sutaprāpteḥ sapatnyā vañcitaitayā /
tadetasyā mayāvaśyaṃ kāryā manyupratikriyā // SoKss_7,8.75 //

vināśyau tanayāvetāvetadīyau svayuktitaḥ /
iti saṃcintya sā tasthau tadupāyaṃ vicinvatī // SoKss_7,8.76 //

yathā yathā ca tau tatra vavṛdhāte nṛpātmajau /
tathā tathāsyā vavṛdhe hṛdaye vairapādapaḥ // SoKss_7,8.77 //

krameṇa yauvanasthau ca tau vijñāpayataḥ sma tam /
rājaputrau svapitaraṃ jigīṣū bhujaśālinau // SoKss_7,8.78 //

astreṣu śikṣitau tāvad āvāṃ saṃprāptayauvanau /
tadbhujān viphalān etān bibhratau katham āsvahe // SoKss_7,8.79 //

kṣatriyasyājigīṣasya dhigbāhū dhik ca yauvanam /
ato 'nujānīhy adhunā tāta digvijayāya nau // SoKss_7,8.80 //

iti sūnvorvacaḥ śrutvā rājā hṛṣṭo 'numanya saḥ /
yātrārambhaṃ parityāgasenaḥ saṃvidadhe tayoḥ // SoKss_7,8.81 //

yadyatra saṃkaṭaṃ jātu yuvayoḥ syāttadāmbikā /
smartavyārtiharā devī tayā dattau hi me yuvām // SoKss_7,8.82 //

ity uktvā ca sa tau rājā yātrāyai prāhiṇotsutau /
yuktau sainyaiḥ sasāmantairjananyā kṛtamaṅgalau // SoKss_7,8.83 //

nijaṃ mantripradhānaṃ ca paścānmātām ahaṃ tayoḥ /
prajñāsahāyaṃ vyasṛjannāmnā prathamasaṃgamam // SoKss_7,8.84 //

atha tau rājaputrau dvau sabalau bhrātarau kramāt /
gatvā prācīṃ diśaṃ pūrvaṃ jigyatuḥ prājyavikramau // SoKss_7,8.85 //

tato 'pratihatau vīrau militānekapārthivau /
jetuṃ siddhapratāpau tau jagmaturdakṣiṇāṃ diśam // SoKss_7,8.86 //

tāṃ ca vārtāṃ tayoḥ śrutvā pitarau tau nanandatuḥ /
jajvālāparamātā tu sāntarvidveṣavahninā // SoKss_7,8.87 //

etābhyāṃ bhujadarpeṇa pṛthvīṃ jitvā nihatya mām /
rājyaṃ madīyaṃ svīkartuṃ matputrābhyāṃ vicintitam // SoKss_7,8.88 //

tadyūyaṃ mayi bhaktāścettadetāvatra matsutau /
avicāry aiva yuṣmābhirnihantavyāvubhāvapi // SoKss_7,8.89 //

iti tatkaṭakasthebhyaḥ sāmantebhyas tataḥ śaṭhā /
rājādeśaṃ tadā rātrī tannāmnaivābhilikhya sā // SoKss_7,8.90 //

saṃdhivigrahakāyasthenāhṛtenārthasaṃcayaiḥ /
upāṃśu kāvyālaṃkārā vyasṛjallekhahārakam // SoKss_7,8.91 //

sa ca guptaṃ tayorgatvā kaṭakaṃ rājaputrayoḥ /
sāmantebhyo dadau tebhyastāṃllekhāṃllekhahārakaḥ // SoKss_7,8.92 //

te vācayitvā tānsarve rājanītiṃ sukarkaśām /
vicintya tāṃ prabhorājñāmanullaṅghyāmavetya ca // SoKss_7,8.93 //

rātrau militvā saṃmantrya nihatuṃ tau nṛpātmajau /
vivaśā niścayaṃ cakrustadguṇāvarjitā api // SoKss_7,8.94 //

tac ca buddhv aiva tanmadhyādekasya suhṛdo mukhāt /
tau sa mātāmaho mantrī rājaputrau saha sthitaḥ // SoKss_7,8.95 //

bhodhayitvā yathātattvam āropya varavājinoḥ /
apasāritavān guptaṃ tatkālaṃ kaṭakāt tataḥ // SoKss_7,8.96 //

tenāpasāritau tau ca vrajantau niśi tadyutau /
vindhyāṭavīṃ viviśaturmārgājñānānnṛpātmajau // SoKss_7,8.97 //

tatra rātrāvatītāyāṃ kramātprakrāmyatostayoḥ /
madhyāhne 'titṛṣākrāntau hayau pañcatvamāpatuḥ // SoKss_7,8.98 //

sa ca mātāmaho vṛddhaḥ kṣuttṛṣṇāśuṣkatālukaḥ /
vyapadyatātapaklāntaḥ śrāntayoḥ paśyatostayoḥ // SoKss_7,8.99 //

anāgasau kathaṃ pitrā gamitau svo daśāmimām /
sakāmāṃ kurvatā tāṃ nau duṣṭāmaparamātaram // SoKss_7,8.100 //

iti tau tatra śocantau duḥkhitau bhrātarau tataḥ /
prākpitraivopadiṣṭāṃ tāṃ devīṃ dadhyaturambikām // SoKss_7,8.101 //

tasyā dhyānaprabhāveṇa śaraṇyāyāstadaiva tau /
vigatakṣutklamatṛṣau balinau ca babhūvatuḥ // SoKss_7,8.102 //

tatas tatpratyayāśvastāvavijñātapathaśramau /
tām eva yayaturdraṣṭuṃ vindhyakāntāravāsinīm // SoKss_7,8.103 //

tatra prāptau tadagre ca bhrātarau tāvubhāvapi /
prārabhetāṃ nirāhārau tāmārādhayituṃ tapaḥ // SoKss_7,8.104 //

atrāntare ca te tatra sāmantāḥ kaṭake sthitāḥ /
saṃbhūya yāvadāyānti tayoḥ pāpaṃ cikīrṣavaḥ // SoKss_7,8.105 //

tāvatkvacinna dadṛśurvicinvanto 'pi sarvataḥ /
tau samātāmahau kvāpi rājaputrau palāyitau // SoKss_7,8.106 //

tataś cāśaṅkya taṃ mantrabhedaṃ sarve 'pi te bhayāt /
rājñas tasya parityāgasenasyāntikamāyayuḥ // SoKss_7,8.107 //

pradarśya tasmai lekhāṃś ca yathāvṛttaṃ tamabruvan /
so 'tha buddhvā tadudbhrāntaḥ kruddhastānevam abravīt // SoKss_7,8.108 //

naite matprahitā lekhā indrajālaṃ kim apy adaḥ /
yūyaṃ ca na kimetāvadapi jānītha bāliśāḥ // SoKss_7,8.109 //

yadanalpatapaḥprāptāvahaṃ hanmi kathaṃ sutau /
yuṣmābhistau hatāveva sukṛtaiḥ svaistu rakṣitau // SoKss_7,8.110 //

mātāmahena ca tayor darśitaṃ mantritāphalam /
ity uktvā tān sa sāmantān kāyasthaṃ kūṭalekhakam // SoKss_7,8.111 //

taṃ palāyitam apy āśu svaśaktyānāyya bhūpatiḥ /
samyakpṛṣṭvā yathāvṛttaṃ yathāvannigṛhītavān // SoKss_7,8.112 //

bhāryāṃ ca kāvyālaṃkārāṃ tādṛkkāryavidhāyinīm /
bhūgṛhe sa nicikṣepa pāpāṃ tāṃ putraghātinīm // SoKss_7,8.113 //

avicārya tu paryantamatidveṣāndhayā dhiyā /
sahasā hi kṛtaṃ pāpaṃ kathaṃ mā bhūd vipattaye // SoKss_7,8.114 //

ye ca te rājaputrābhyāṃ saha gatvābhyupāgatāḥ /
sāmantāstānnivāryānyāṃstatpade sa nṛpo vyadhāt // SoKss_7,8.115 //

tasthau ca vārtām anviṣyan satataṃ putrayos tayoḥ /
tanmātrā saha duḥkhārto dharmāsakto 'mbikāṃ smaran // SoKss_7,8.116 //

tāvac ca rājaputrasya tapasā sānujasya sā /
tasyendīvarasenasya tuṣṭābhūd vindhyavāsinī // SoKss_7,8.117 //

dattvā ca khaḍgaṃ svapne sā sākṣādevaṃ tamādiśat /
asya prabhāvāt khaḍgasya śatrūñjeṣyasi durjayān // SoKss_7,8.118 //

cintayiṣyasi yatkiṃcittac ca saṃpatsyate tava /
dvāvapyetena ca yuvāmiṣṭasiddhimavāpsyathaḥ // SoKss_7,8.119 //

ity uktvāntarhitāyāṃ ca devyaṃ tasyāṃ prabudhya saḥ /
tatrendīvarasenastaṃ hastasthaṃ khaḍgamaikṣata // SoKss_7,8.120 //

atha khaḍgena tatsvapnavarṇanena ca so nujam /
āśvāsya cakre tadyuktaḥ prātarvanyena pāraṇam // SoKss_7,8.121 //

tataḥ praṇamya devīṃ tāṃ tatprasādahṛtaklamaḥ /
hṛṣṭastatkhaḍgahastaś ca samaṃ bhrātrā yayau tataḥ // SoKss_7,8.122 //

gatvā ca dūraṃ sa prāpadekaṃ puravaraṃ mahat /
kurvāṇaṃ meruśikharabhrāntiṃ hemamayairgṛhaiḥ // SoKss_7,8.123 //

tatra raudraṃ dadarśaikaṃ pratolīdvāri rākṣasam /
papraccha taṃ ca vīro 'sya purasyākhyāṃ patiṃ ca saḥ // SoKss_7,8.124 //

idaṃ śailapuraṃ nāma nagaraṃ rākṣasādhipaḥ /
adhyāste yamadaṃṣṭrākhyaḥ svāmī naḥ śatrumardanaḥ // SoKss_7,8.125 //

ity ukte rakṣasā tena yamadaṃṣṭrajighāṃsayā /
tatrendīvaraseno 'tha sa praveṣṭuṃ pravṛttavān // SoKss_7,8.126 //

nirundhantaṃ ca taṃ dvāḥsthaṃ rākṣasaṃ sa mahābhujaḥ /
ekakhaḍgaprahāreṇa śiraśchittvā nyapātayat // SoKss_7,8.127 //

taṃ hatvā rājabhavanaṃ praviśyāntardadarśa saḥ /
śūraḥ siṃhāsanasthaṃ taṃ yamadaṃṣṭraṃ niśācaram // SoKss_7,8.128 //

daṃṣṭrāghoramukhaṃ vāmapārśvasthitavarāṅganam /
āśritetarapārśvaṃ ca kumāryā divyarūpayā // SoKss_7,8.129 //

dṛṣṭvā ca so 'mbikādattakhaḍgahasto raṇāya tam /
āhūtavānsa cottasthau khaḍgamākṛṣya rākṣasaḥ // SoKss_7,8.130 //

pravṛtte ca tayoryuddhe chinnaśchinno 'tha rakṣasaḥ /
tasyendīvarasenena mūrdhā muhurajāyata // SoKss_7,8.131 //

tāṃ tasya māyām ālokya tatpārśvasthitayā tayā /
kurmāyā kṛtasaṃjñaḥ sandarśanenānuraktayā // SoKss_7,8.132 //

sa rājaputraś chittvaiva rakṣasas tasya tacchiraḥ /
bhūyaḥ khaḍgaprahāreṇa laghuhasto dvidhākarot // SoKss_7,8.133 //

tayāsya naṣṭamāyasya rakṣasaḥ pratimāyayā /
nājāyata punarmūrdhā tena rakṣo vyapādi tat // SoKss_7,8.134 //

hate tasmin prahṛṣṭe te tadvarastrīkumārike /
sānujo rājaputro 'sāv upaviśyātha pṛṣṭavān // SoKss_7,8.135 //

āsīt kim īdṛśe 'muṣmin pure dvāḥsthaikarakṣitaḥ /
rākṣaso 'yaṃ yuvāṃ ke ca hate 'smin kiṃ ca hṛṣyathaḥ // SoKss_7,8.136 //

etac chrutvā tayor madhyāt kumārī sā jagāda tam /
asmiñ śailapure vīrabhujo nāmābhavan nṛpaḥ // SoKss_7,8.137 //

eṣā madanadaṃṣṭreti bhāryā tasya sa cāmunā /
māyayā rākṣasenaitya yamadaṃṣṭreṇa bhakṣitaḥ // SoKss_7,8.138 //

grastaḥ paricchadaścāsya surūpeti na bhakṣitā /
ekā madanadaṃṣṭraiṣā bhāryā ca vihitātmanaḥ // SoKss_7,8.139 //

tato vivikte ramye 'smin pure nirmāya kāñcanān /
gṛhāneṣo 'nayā krīḍannāstāpāstaparicchadaḥ // SoKss_7,8.140 //

ahaṃ ca khaḍgadaṃṣṭrākhyā kanīyasyasya rakṣasaḥ /
bhaginī kanyakā dṛṣṭe tvayi sadyo 'nurāgiṇī // SoKss_7,8.141 //

ato hate 'smin hṛṣṭeyam ahaṃ ca tadihādhunā /
upayacchasva māmāryaputra premasamarpitām // SoKss_7,8.142 //

evam uktavatīṃ khaḍgadaṃṣṭrā sa pariṇītavān /
tāmindīvaraseno 'tha gāndharvavidhinā tadā // SoKss_7,8.143 //

tasthau cātraiva nagare devīkhaḍgaprabhāvataḥ /
cintitopanamadbhogaḥ kṛtadāro 'nujānvitaḥ // SoKss_7,8.144 //

ekadā ca kanīyāṃsaṃ bhrātaraṃ vyomagāmini /
svakhaḍgacintāratnasya prabhāvāddhyānanirmite // SoKss_7,8.145 //

vimāne vīramāropya so 'nicchāsenamaśramāt /
prāhiṇodantikaṃ pitroḥ svodantāvedanāya tam // SoKss_7,8.146 //

so 'pi gatvā vimānena tena kṣiprādvihāyasā /
purīm anicchāsenas tāṃ pituḥ prāpadirāvatīm // SoKss_7,8.147 //

tatra tau nandayām āsa pitarau darśanena saḥ /
tīvraduḥkhātapaklāntau cakoraviva candramāḥ // SoKss_7,8.148 //

upetya cāṅghripatitaḥ paryāyāliṅgitastayoḥ /
nirāsa pṛcchatoḥ śaṅkāṃ bhrātṛkalyāṇavārtayā // SoKss_7,8.149 //

śaśaṃsa taṃ ca vṛttāntametayoḥ purato 'khilam /
āpātaduḥkhaṃ saukhyāntaṃ bhraturātmana eva ca // SoKss_7,8.150 //

śuśrāva cātra vihitaṃ tādṛśaṃ pāpayā tayā /
dveṣeṇāparamātrā tadātmanāśāya kaitavam // SoKss_7,8.151 //

tataḥ pitrotsavavatā yukto mātrā ca nirvṛtaḥ /
tasthāv anicchāseno 'tra pūjyamāno janena sa // SoKss_7,8.152 //

yāte katipayāhe ca dṛṣṭaduḥsvapnaśaṅkitaḥ /
bhrātaraṃ prati sotkaś ca pitaraṃ sa vyajijñapat // SoKss_7,8.153 //

gacchāmi yuṣmadutkaṇṭhāmabhidhāyānayāmy aham /
āryendīvarasenaṃ tamanujānīhi tāta mām // SoKss_7,8.154 //

tac chrutvānumatas tena pitrā putrotsukena saḥ /
jananyā ca vimānaṃ svaṃ tadevāruhya satvaraḥ // SoKss_7,8.155 //

prāyād anicchāsenas tadvyomnā śailapuraṃ puram /
prātaś ca tatra prāvikṣatsvabhrātus tasya mandiram // SoKss_7,8.156 //

dadarśa tatra niḥsaṃjñaṃ patitasthitamagrajam /
rudatyorantike khaḍgadaṃṣṭrāmadanadaṃṣṭrayoḥ // SoKss_7,8.157 //

kimetad iti saṃbhrāntaṃ pṛcchantaṃ tamadhomukhī /
jagāda khaḍgadaṃṣṭrā sā ninditāparayā tayā // SoKss_7,8.158 //

tvayyasthite mayi snātuṃ gatāyām ekadānayā /
tvadbhrātāyaṃ sahāraṃsta raho madanadaṃṣṭrayā // SoKss_7,8.159 //

kṣaṇātsnātvāgatā cāhaṃ sākṣādenaṃ tathā sthitam /
etayā yuktamadrākṣaṃ vācā ca nirabhartsayam // SoKss_7,8.160 //

tato 'nunītāpy etena niyatyevāvilaṅghyayā /
īrṣyayā mohitātyarthamaham evam acintayam // SoKss_7,8.161 //

aho agaṇayitvaiva māmayaṃ bhajate 'parām /
jāne 'sya khaḍgamāhātmyakṛtto darpo 'yamīdṛśaḥ // SoKss_7,8.162 //

tad asya gopayāmy enam iti saṃcintya mūḍhayā /
etatkhaḍgo niśi kṣiptaḥ supte 'smin dahane mayā // SoKss_7,8.163 //

kalaṅkitaś ca khaḍgo 'sau gataś caiṣa daśām imām /
anutaptāsmi cākruṣṭā tato madanadaṃṣtrayā // SoKss_7,8.164 //

ahaitasyāṃ ca mayi ca dvayoḥ śokāndhacetasoḥ /
maraṇādhyavasāyinyorāgatastvam ihādhunā // SoKss_7,8.165 //

tadgṛhāṇa tvam evaitatkhaḍgaṃ nistriṃśakarmikām /
atyaktajātidharmāṃ māmetenaiva nipātaya // SoKss_7,8.166 //

ity uktaḥ sa tayānicchāseno 'tra bhrātṛjāyayā /
tāpādavadhyāṃ matvā tāṃ chettum aicchan nijaṃ śiraḥ // SoKss_7,8.167 //

m aivaṃ kārṣīrmṛto nāyaṃ rājaputra tavāgrajaḥ /
khaḍgapramādakopena devyā tveṣa vimohitaḥ // SoKss_7,8.168 //

asyāṃ ca khaḍgadaṃṣṭrāyāṃ mantavyā nāparādhitā /
yataḥ śāpāvatīrṇānāmetaddhastavijṛmbhitam // SoKss_7,8.169 //

ete cāsya tava bhrātuḥ pūrvabhārye ubhe api /
tatprasādaya tām eva devīmabhimatāptaye // SoKss_7,8.170 //

iti tatkālamudbhūtām antarikṣātsarasvatīm /
śrutvā nivavṛte 'nicchāsenaḥ sa maraṇodyamāt // SoKss_7,8.171 //

āruhy aiva vimānaṃ tadgṛhītvāgnikalaṅkitam /
khaḍgaṃ taṃ vindhyavāsinyāḥ pādamūlaṃ jagāma saḥ // SoKss_7,8.172 //

tatra mūrdhopahāreṇa toṣayiṣyannupoṣitaḥ /
devīṃ tāmudgatāmetāṃ gaganādaśṛṇodgiram // SoKss_7,8.173 //

mā putra sāhasaṃ kārṣīrgaccha jīvatu te 'grajaḥ /
jāyatāṃ nirmalaḥ khaḍgo bhaktyā tuṣṭā hy ayaṃ tava // SoKss_7,8.174 //

etaddivyaṃ vacaḥ śrutvā tatkṣaṇaṃ niṣkalaṅkatām /
prāptaṃ dṛṣṭvā kare khaḍgaṃ kṛtvā tasyāḥ pradakṣiṇam // SoKss_7,8.175 //

manorathamivāruhya vimānaṃ siddhamāśugam /
ājagāmotsuko 'nicchāsenaḥ śailapuraṃ sa tat // SoKss_7,8.176 //

tatra dṛṣṭotthitaṃ sadyo labdhasaṃjñaṃ tamagrajam /
jagrāha pādayoḥ sāśruḥ kaṇṭhe so 'py enamagrahīt // SoKss_7,8.177 //

tvayā nau rakṣito bhartetyubhe te pādayos tataḥ /
nipatya bhrātṛjāye tamanicchāsenamūcatuḥ // SoKss_7,8.178 //

athendīvarasenāya pṛcchate so 'grajāya tat /
// SoKss_7,8.179 //

/
nākrudhyatkhaḍgadaṃṣṭrāyai bhrātaryasmiṃstutoṣa ca // SoKss_7,8.180 //

śuśrāva caitasya mukhātpitarau darśanotsukau /
māyāmaparamātrā ca kṛtāṃ tāṃ tadviyogadām // SoKss_7,8.181 //

tato bhrātrārpitaṃ khaḍgaṃ gṛhītvā tatprabhāvataḥ /
dhyātopanatamāruhya vimānaṃ sumahac ca saḥ // SoKss_7,8.182 //

sahemamandiro bhāryādvayena saha sānujaḥ /
tāmindīvarasenaḥ svāṃ purīmāgādirāvatīm // SoKss_7,8.183 //

tatrāvatīrya nabhaso vismayālokito janaiḥ /
rājaveśma pituḥ pārśvaṃ viveśa saparicchadaḥ // SoKss_7,8.184 //

tathabhūtaś ca pitaraṃ taṃ dṛṣṭvā mātaraṃ ca saḥ /
papāta pādayoścāśrudhārādhautamukhastayoḥ // SoKss_7,8.185 //

tau ca taṃ sahasā dṛṣṭaṃ putramāśliṣya sānujam /
amṛteneva siktāṅgau tāpanirvāṇamīyatuḥ // SoKss_7,8.186 //

divyarūpe ca tadbhārye kṛtapādābhivandane /
snuṣe ubhe te paśyantau hṛṣāvabhinanandatuḥ // SoKss_7,8.187 //

kathāprasaṅgād buddhvā ca tasya te pūrvanirmite /
divyavākkathite bhārye yayatustau parāṃ mudam // SoKss_7,8.188 //

vimānagatisauvarṇamandirānayanādinā /
prabhāveṇa sutasyāsya vismayena nanandatuḥ // SoKss_7,8.189 //

tatas tābhyāṃ sa sahitaḥ pitṛbhyāṃ saparigrahaḥ /
āstendīvaraseno 'tra pradattajanatotsavaḥ // SoKss_7,8.190 //

ekadā ca parityāgasenaṃ taṃ janakaṃ nṛpam /
vijñapya sānujaḥ prāyātpunardigvijayāya saḥ // SoKss_7,8.191 //

khaḍgaprabhāvāj jitvā ca pṛthvīṃ kṛtsnāṃ mahābhujaḥ /
āyayau hemahastyaśvaratnānyāhṛtya bhūbhujām // SoKss_7,8.192 //

avāpa nagarīṃ tāṃ ca nijāṃ vijitayā bhayāt /
anuyāta ivodbhūtasainyadhūlinibhādbhuvā // SoKss_7,8.193 //

praviśya rājadhānīṃ ca pitrā pratyudgato 'tha saḥ /
jananīṃ nandayām āsa sanujo 'dhikasaṃgamām // SoKss_7,8.194 //

saṃmānya rājalokaṃ ca svabhāryāsvajanānvitaḥ /
tatrendīvarasenastatpramodenānayaddinam // SoKss_7,8.195 //

anyedyustatkaradvāreṇārpayitvā ca medinīm /
pitre sa rājaputraḥ svāmakasmājjātimasmarat // SoKss_7,8.196 //

tataḥ suptaprabuddhābho janakaṃ tam uvāca ca /
mayā jātiḥ smṛtā tāta tadidaṃ śṛṇu vacmi te // SoKss_7,8.197 //

asti muktāpuraṃ nāma sānau himavataḥ puram /
tatrāsti muktāsenākhyo rājā vidyādhareśvaraḥ // SoKss_7,8.198 //

kambuvatyabhidānāyāṃ devyāṃ tasya sutau kramāt /
jātau dvau padmasenaś ca rūpasenaś ca sadguṇau // SoKss_7,8.199 //

padmasenaṃ tayoḥ premṇā svayaṃ vṛtavatī patim /
kanyādityaprabhā nāma vidyādharavarātmajā // SoKss_7,8.200 //

tad buddhvā tadvayasyāpi nāmnā candravatī svayam /
etyāvṛṇīta kāmārtā taṃ vidyādharakanyakā // SoKss_7,8.201 //

dvibhāryaḥ sa tadā padmaseno nityamakhidyata /
sapatnīserṣyayādityaprabhayā bhāryayā tayā // SoKss_7,8.202 //

īrṣyāndhabhāryākalahaṃ soḍhuṃ śaknomi nānvaham /
tapovanāya gacchāmi nirvedasyāsya śāntaye // SoKss_7,8.203 //

tattāta dehi me 'nujñāmiti nirbandhato muhuḥ /
janakaṃ padmasenaḥ svaṃ muktāsenaṃ jagāda saḥ // SoKss_7,8.204 //

so 'pi taṃ tadgrahakruddhaḥ sabhāryamaśapatpitā /
kiṃ te tapovanaṃ gatvā martyalokamavāpnuhi // SoKss_7,8.205 //

tatraiṣā kalahāsaktā bhārtyādityaprabhā tava /
rākṣasīṃ yonimāsādya tvadbhāry aiva bhaviṣyati // SoKss_7,8.206 //

dvitīyā candravatyeṣā tvayi raktātivallabhā /
rājastrī rākṣasī bhūtvā bhūmau tvāṃ prāpsyati priyam // SoKss_7,8.207 //

sābhilāṣo 'nusartuṃ tvāṃ jyeṣṭhaṃ yallakṣito mayā /
tadeṣa rūpaseno 'pi bhāvī bhrātaiva tatra te // SoKss_7,8.208 //

dvibhāryatvakṛtaṃ kiṃcidduḥkhaṃ tatrāpyavāpsyasi /
evam uktvā viramyetthaṃ śāpāntamakarotsa naḥ // SoKss_7,8.209 //

rājaputro bhuvaṃ jitvā pṛthvīṃ pitroḥ pradāsyasi /
yadā tadā sahāmībhirjātiṃ smṛtvā vimokṣyase // SoKss_7,8.210 //

iti pitroditas tena padmaseno nijena saḥ /
tatkālaṃ saha tairanyairmartyalokamavātarat // SoKss_7,8.211 //

sa padmasenas tātāyam ahaṃ jātaḥ sutastava /
nāmnendīvaraseno 'tra kartavyaṃ ca kṛtaṃ mayā // SoKss_7,8.212 //

yo 'paro rūpasenaś ca vidyādharakumārakaḥ /
anicchāsena ityeva jātaḥ so 'nuja eva me // SoKss_7,8.213 //

yā sādityaprabhā bhāryā yā ca candrāvatīti me /
viddhi te dve ime khaḍgadaṃṣṭrāmadanadaṃṣṭrike // SoKss_7,8.214 //

idānīṃ cāyamavadhiḥ prāptaḥ śāpasya so 'sya naḥ /
tadvrajāmo vayaṃ tāta nijaṃ vaidyādharaṃ padam // SoKss_7,8.215 //

ity uktvā sa samaṃ bhāryābhrātṛbhiḥ smṛtajātibhiḥ /
tyaktvaiva mānuṣīṃ mūrtiṃ bhūtvā vidyādharākṛtiḥ // SoKss_7,8.216 //

praṇamya pitroścaraṇau kṛtvāṅke dayitādvayam /
sānujaḥ prayayau vyomnā nijaṃ vaidyādharaṃ puram // SoKss_7,8.217 //

tatrābhinanditaḥ pitrā muktāsenena sanmatiḥ /
mātṛnetrotsavo bhrātrā rūpasenena saṃgataḥ // SoKss_7,8.218 //

uvāsa padmaseno 'sau bhūyo 'nāviṣkṛterṣyayā /
ādityaprabhayā candravatyā ca saha nirvṛtaḥ // SoKss_7,8.219 //

ity etāṃ gomukho ramyāṃ kathayitvā kathāṃ pathi /
naravāhanadattaṃ tam uvāca sacivaḥ punaḥ // SoKss_7,8.220 //

itthaṃ syānmahatām eva mahākleśastathodayaḥ /
anyeṣāṃ tu kiyāndeva kleśo vāpyudayo 'pi vā // SoKss_7,8.221 //

tvaṃ tu ratnaprabhādevīvidyāśaktyānupālitaḥ /
karpūrikāṃ rājasutām akleśāttām avāpsyasi // SoKss_7,8.222 //

iti naravāhanadattaḥ śrutvā sumukhasya gomukhasya mukhāt /
prākrāmatpathi tasminn ajñātapariśramaḥ sa tatsahitaḥ // SoKss_7,8.223 //

gacchaṃś ca tatra kalakūjitarāj ahaṃ samacchaṃ sudhāsarasaśītalabhūrivāri /
āmrāvalīpanasadāḍimaramyarodhaḥ sāyaṃ saro vikacavārijamāsasāda // SoKss_7,8.224 //

tasmin snātvā himagirisutākāntam abhyarcya bhaktyā kṛtvāhāraṃ surabhimadhurāsvādahṛdyaiḥ phalais taiḥ /
sakhyā sārdhaṃ mṛdukisalayāstīrṇaśayyāprasuptas tattīre tāṃ rajanimanayasto 'tra vatseśasūnuḥ // SoKss_7,8.225 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake 'ṣṭamas taraṅgaḥ /


navamas taraṅgaḥ /

tataḥ prātaḥ sarastīrāttasmādutthāya mantriṇam /
naravāhanadattastaṃ gomukhaṃ prasthito 'bravīt // SoKss_7,9.1 //

vayasya jāne kāpyadya rātryante dhavalāmbarā /
kumārī divyarūpā māmetya svapne 'bhyadhādidam // SoKss_7,9.2 //

niścinto bhava vatsa tvamitaḥ śīghramavāpsyasi /
abdhestīre vanāntaḥsthamāścaryaṃ nagaraṃ mahat // SoKss_7,9.3 //

viśrāntas tatra cākleśātprāpya karpūrasaṃbhavam /
puraṃ karpūrikāṃ prāpsyasyatra tāṃ rājakanyakām // SoKss_7,9.4 //

ity uktvā māṃ tiro 'bhūtsā prabuddhaścāsmi tatkṣaṇam /
evaṃ tamuktavantaṃ ca prītaḥ provāca gomukhaḥ // SoKss_7,9.5 //

devairanugṛhītastvaṃ deva kiṃ te 'sti duṣkaram /
tanniścitamakṛcchreṇa tava setsyatyabhīpsitam // SoKss_7,9.6 //

evam uktavatā tena gomukhena samaṃ pathi /
naravāhanadatto 'tra sa prāyātsatvaras tataḥ // SoKss_7,9.7 //

kramātprāpac ca jaladherupakaṇṭhagataṃ sa tat /
adrikūṭanibhāṭṭālapratolīgopurānvitam // SoKss_7,9.8 //

mervābhasarvasauvarṇarājamandirarājitam /
nagaraṃ vipulābhogaṃ bhūmaṇḍalamivāparam // SoKss_7,9.9 //

praviśya tatra vipaṇīmārgeṇa sa dadarśa ca /
kāṣṭhayantramayaṃ sarvaṃ ceṣṭamānaṃ sajīvavat // SoKss_7,9.10 //

vaṇigvilāsinīpaurajanaṃ janitavismayam /
vijñāyamānaṃ nirjīva iti vāgvirahātparam // SoKss_7,9.11 //

kramāc ca gomukhasakhaḥ so 'ntikaṃ rājaveśmanaḥ /
prāpa tādṛśamevātra hastyaśvādi vilokayan // SoKss_7,9.12 //

viveśa cāsya sauvarṇapuramastakaśobhinaḥ /
abhyantaraṃ sasacivaḥ sāścaryo rājasadmanaḥ // SoKss_7,9.13 //

tatra yantrapratīhāravāranārīpariśritam /
jaḍānāṃ spandane hetuṃ teṣāṃ cetanam ekakam // SoKss_7,9.14 //

indriyāṇāmivāmānamadhiṣṭhātṛtayā sthitam /
ratnasiṃhāsanāsīnaṃ bhavyaṃ puruṣamaikṣata // SoKss_7,9.15 //

so 'pi taṃ puruṣo dṛṣṭvā cottamākṛtimutthitaḥ /
vidhāya svāgataṃ svasminnupāveśayadāsane // SoKss_7,9.16 //

papraccha copaviśyāgre kaḥ kathaṃ kimamānuṣām /
kṣmāmātmanā dvitīyaḥ sannimāṃ prāpto bhavāniti // SoKss_7,9.17 //

tataḥ so 'pi svavṛttāntaṃ nivedya tamaśeṣataḥ /
naravāhanadattastaṃ prahvaṃ papraccha pūruṣam // SoKss_7,9.18 //

kastvaṃ kiṃ cedamāścaryaṃ puraṃ te bhadra kahyatām /
tac chrutvā sa pumānvaktuṃ svodantamupacakrame // SoKss_7,9.19 //

asti kāñcīti nagarī garīyoguṇagumphitā /
kāñcīva vasudhāvadhvāḥ sadalaṃkṛtitāṃ gatā // SoKss_7,9.20 //

tasyāṃ bāhubalākhyo 'sti kāñcyāṃ khyāto mahīpatiḥ /
koṣe baddhvā kṛtā yena calāpi śrīrbhujārjitā // SoKss_7,9.21 //

tasya rāṣṭre nṛpasyāvāṃ takṣāṇau bhrātarāvubhau /
mayapraṇītadārvādimāyāyantravicakṣaṇau // SoKss_7,9.22 //

jyeṣṭhaḥ prāṇadharo nāma veśyāvyasanaviplutaḥ /
ahaṃ kaniṣṭhas tadbhakto nāmnā rājyadharaḥ prabho // SoKss_7,9.23 //

tena bhuktvā dhanaṃ pitryaṃ madbhartrā svaṃ ca kiṃcana /
bhuktaṃ madarjitam api snehārdreṇārpitaṃ mayā // SoKss_7,9.24 //

tato 'pi so 'tivyasanī veśyārthārthajihīrṣayā /
rajjuyantravahaṃ dārumayaṃ haṃsayugaṃ vyadhāt // SoKss_7,9.25 //

taddhaṃsayugalaṃ rajjughaṭṭanapreritaṃ niśi /
rājño bāhuvalasyātra kośādyantraprayogataḥ // SoKss_7,9.26 //

gavākṣeṇa praviśyāntaś cañcvā paṭalake sthitam /
ādāyābharaṇaṃ tasya madbhrātur gṛham āgamat // SoKss_7,9.27 //

tac ca vikrīya so 'bhuṅkta majjyeṣṭhaḥ saha veśyayā /
tathaivāharniśaṃ koṣamamuṣṇātsa ca bhūpateḥ // SoKss_7,9.28 //

vāryamāṇo 'pi ca mayā nākāryādvyaramat tataḥ /
ko hi mārgamamārgaṃ vā vyasanāndho nirīkṣate // SoKss_7,9.29 //

tathā ca muṣyamāṇe 'pi rātriṣvacalitārgale /
nirmūṣake rājagañje dināni katicidbhayāt // SoKss_7,9.30 //

vicinvan pratyahaṃ tūṣṇīṃ paritapto 'dhikādhikam /
tadbhāṇḍagāriko gatvā sphuṭaṃ rājñe nyavedayat // SoKss_7,9.31 //

rājāpi taṃ tathānyāṃś ca rakṣakāñjāgrato niśi /
koṣāntaḥ sthāpayām āsa tatra tatvamavekṣitum // SoKss_7,9.32 //

te niśīthe praviṣṭau tau gavākṣeṇātra rakṣakāḥ /
madbhrātṛyantrahaṃsau dvāv apaśyan rajjughaṭṭitau // SoKss_7,9.33 //

yantrayuktiparibhrāntau cañcūpāttavibhūṣaṇau /
chinnarajjū agṛhṇaṃś ca rājñe darśayituṃ prage // SoKss_7,9.34 //

tatkālaṃ ca sa madbhrātā jyeṣṭho 'vādītsasaṃbhramaḥ /
bhrātargṛhītau haṃsau dvau madīyau gañjarakṣibhiḥ // SoKss_7,9.35 //

rajjur hi śithilībhūtā yantre srastā ca kīlikā /
tasmādito 'pasartavyamadhunaivāvayordvayoḥ // SoKss_7,9.36 //

caurāviti nigṛhṇīyātprātarbuddhvā nṛpo hi nau /
āvām eva hi vikhyātau māyāyantravidāvubhau // SoKss_7,9.37 //

vātayantravimānaṃ ca tanmamāstīha maṅkṣu yat /
yojanāṣṭaśatī yāti sakṛtprahatakīlikam // SoKss_7,9.38 //

tena dūraṃ vrajāvo 'dya videśam api duḥkhadam /
pāpe karmaṇyavajñātahitavākye kutaḥ sukham // SoKss_7,9.39 //

yanmayā na kṛtaṃ vākyaṃ tava duṣkṛtabuddhinā /
tasyaiṣa pākaḥ prasṛto yo 'yaṃ tvayyapyapāpini // SoKss_7,9.40 //

evam uktvā samārohadvimānaṃ vyomagāmi tat /
sa me prāṇadharo bhrātā tadaiva sakuṭumbakaḥ // SoKss_7,9.41 //

ahaṃ tūkto 'pi tenātra nārohaṃ bahubhirvṛte /
tatas tena khamutpatya sa prāyātkvāpi dūrataḥ // SoKss_7,9.42 //

gate prāṇadhare tasminn ahamanvarthanāmani /
prabhāte bhāvi saṃbhāvya rājato bhayam ekakaḥ // SoKss_7,9.43 //

āruhya svakṛte 'nyasminvātayantravimānake /
drutaṃ tato gato 'bhūvaṃ yojanānāṃ śatadvayam // SoKss_7,9.44 //

preritena punas tena vimānena khagāminā /
tato 'pi yojanaśatadvayamanyadagāmaham // SoKss_7,9.45 //

tataḥ samudranaikaṭyaśaṅkātyaktavimānakaḥ /
padbhyāṃ vrajanniha prāptaḥ śūnyaṃ puramidaṃ kramāt // SoKss_7,9.46 //

kautukāc ca praviṣṭo 'haṃ devedaṃ rājamandiram /
vastrābharaṇaśayyādirājopakaraṇānvitam // SoKss_7,9.47 //

sāyaṃ codyānavāpyambhaḥ snāto bhuktvā phalānyaham /
rājaśayyāgato rātrāv ekākī samacintayam // SoKss_7,9.48 //

nirjane kiṃ karomīha tatprātaryatra kutracit /
vrajāmīto gataṃ me hi bhayaṃ bāhubalānnṛpāt // SoKss_7,9.49 //

iti saṃcintya saṃsuptaṃ niśānte divyarūpadhṛt /
puruṣo barhiṇārūḍhaḥ svapne mām evam abhyadhāt // SoKss_7,9.50 //

ihaiva bhadra vastavyaṃ gantavyaṃ nānyatastvayā /
āhārakāle cāruhya sthātavyaṃ madhyame pure // SoKss_7,9.51 //

ity uktvāntarhite tasmin prabuddho 'hamacintayam /
kumāranirmitamidaṃ divyasthānaṃ suniścitam // SoKss_7,9.52 //

kṛtaś ca tena me svapne pūrvapuṇyairanugrahaḥ /
utthito 'smīha nūnaṃ hi śreyo 'sti vasato 'tra me // SoKss_7,9.53 //

iti baddhāsthamutthāya kṛtvāhnikamahaṃ sthitaḥ /
āruhya yāvadāhārakāle 'smin madhyame pure // SoKss_7,9.54 //

tāvaddhiraṇmayeṣv agre pātreṣūpanateṣu me /
apatatkhāddhṛtakṣīraśālibhaktādibhojanam // SoKss_7,9.55 //

cintitaṃ cintitaṃ cānyanmama bhojyamupānamat /
tadbhuktvā cāhamabhavaṃ devātīveha nirvṛtaḥ // SoKss_7,9.56 //

tato gṛhītaiva mayā sthitir asmin pure prabho /
cintitopanamadrājabhogena prativāsaram // SoKss_7,9.57 //

bhāryā paricchado vā me cintitastu na tiṣṭhati /
tena yantramayo 'trāyaṃ janaḥ sarvaḥ kṛto mayā // SoKss_7,9.58 //

itīhāgatya takṣāpi devaikākī karomy aham /
rājño līlāyituṃ rājyadharo nāma vidhervaśāt // SoKss_7,9.59 //

tad devanirmite 'muṣmin bhavanto 'dya pure dinam /
viśrāmyantu yathāśakti paricaryapare mayi // SoKss_7,9.60 //

ity uktvā tatpurodyānaṃ tena rājyadhareṇa saḥ /
naravāhanadatto 'tra nīyate sma sagomukhaḥ // SoKss_7,9.61 //

tatra vāpījalasnāto vārijārcitadhūrjaṭiḥ /
tāṃ madhyamapurāhārabhūmiṃ ca prāpito 'bhavat // SoKss_7,9.62 //

bubhuje tatra cāhārān dhyātopasthāpitāñ śubhān /
tena rājyadhareṇāgrasthitena sa samantrikaḥ // SoKss_7,9.63 //

tataḥ kenāpyadṛṣṭena pramṛṣṭāhārabhūmikaḥ /
anu tāmbūlabhogaṃ sa tasthau pītāsavaḥ sukham // SoKss_7,9.64 //

atha cintāmaṇiprakhyapuramāhātmyavismitaḥ /
bhukte rājyadhare naktaṃ sa bheje śayanottamam // SoKss_7,9.65 //

karpūrikānavautsukyavinidraṃ cātra tatkathām /
pṛcchantam abravīdrājyadharo 'tha śayanasthitaḥ // SoKss_7,9.66 //

kiṃ na nidrāsi kalyāṇin prāpsyasy evepsitāṃ priyām /
udārasattvaṃ vṛṇute svayaṃ hi śrīr ivāṅgana // SoKss_7,9.67 //

pratyakṣadṛṣṭamatredaṃ tathā ca śṛṇu vacmi te /
yaḥ sa kāñcīpatirbāhubalo rājā mayoditaḥ // SoKss_7,9.68 //

tasyānvartho 'rthalobhākhyaḥ pratīhāro 'rthavānabhūt /
tasya mānaparā nāma bhāryābhūd rūpaśālinī // SoKss_7,9.69 //

so 'rthalobho vaṇigdharmāllobhādbhṛtyeṣv aviśvasan /
vaṇijyāvyavahāreṣu madhye bhāryāṃ nyayuṅkta tām // SoKss_7,9.70 //

sānicchantyapi tadvaśya vaṇigbhiḥ saṃvyavāharat /
madhureṇāhṛtajanā rūpeṇa vacanena ca // SoKss_7,9.71 //

gajāśvaratnavastrādivikrayaṃ yaṃ vyadhatta sā /
taṃ taṃ sopacayaṃ dṛṣṭvā so 'rthalobho 'nvamodata // SoKss_7,9.72 //

ekadā cātra ko 'py āgāddūrāddeśāntarādvaṇik /
mahānsukhadhano nāma prabhūtāśvadibhāṇḍadhṛt // SoKss_7,9.73 //

taṃ buddhvaivāgataṃ bhāryāmarthalobho 'bravītsa tām /
vaṇiksukhadhano nāma prāpto deśāntarādiha // SoKss_7,9.74 //

priye vājisahasrāṇi tenānītāni viṃśatiḥ /
cīnadeśajasadvastrayugmānyagaṇanāni ca // SoKss_7,9.75 //

tadgatvaśvasahasrāṇi pañca tasmāttvamānaya /
krītvā sadvastrayugmānāṃ sahasrāṇi tathā daśa // SoKss_7,9.76 //

yāvadaśvasahasraiḥ svaistathā taiścāpi pañcabhiḥ /
karomi darśanaṃ rājño vaṇijyāṃ vidadhāmi ca // SoKss_7,9.77 //

evam uktvārthalobhena preṣitā tena pāpmana /
āgānmānaparā tasya pārśvaṃ sukhadhanasya sā // SoKss_7,9.78 //

mārgati sma ca mūlyena tān vastrasahitān hayān /
racitasvāgatāt tasmāt tadrūpāhṛtacakṣuṣaḥ // SoKss_7,9.79 //

sa ca tāṃ kāmavivaśo nītvaikānte 'bravīdvaṇik /
mūlyena vastram ekaṃ te hayaṃ vā na dadāmy aham // SoKss_7,9.80 //

vatsyasyekāṃ niśāṃ sākaṃ mayā cettaddadāmi te /
śatāni vājināṃ pañcasahasrāṇi ca vāsasām // SoKss_7,9.81 //

ity uktvā so 'dhikenāpi tāṃ prārthayata sundarīm /
strīṣvanargalaceṣṭāsu kasyecchā nopajāyate // SoKss_7,9.82 //

tataḥ sā pratyavocattam evaṃ pṛcchāmy ahaṃ patim /
atrāpi hi sa jāne māṃ prerayedatilobhataḥ // SoKss_7,9.83 //

ity uktvā svagṛhaṃ gatvā patye tasmai tad abravīt /
yaduktā tena vaṇijā rahaḥ sukhadhanena sā // SoKss_7,9.84 //

so 'tha pāpo 'rthalobhastaṃ kīnāśaḥ patirabravīt /
priye vastrasahasrāṇi pañca vājiśatāni ca // SoKss_7,9.85 //

ekayā yadi labhyante rātryā doṣastadatra kaḥ /
tadgaccha pārśvaṃ tasyādya prabhāte drutameṣyasi // SoKss_7,9.86 //

etac chrutvā vacas tasya bhartuḥ kāpuruṣasya sā /
hṛdi mānaparā jātavicikitsā vyacintayat // SoKss_7,9.87 //

dāravikrayiṇaṃ pāpaṃ hīnasattvaṃ dhig astv imam /
lobhabhāvanayā nityaṃ bata tan mayatāṃ gatam // SoKss_7,9.88 //

varaṃ sa eva bhartā me yo māmaśvaśatairniśām /
cīnapaṭṭasahasraiś ca krīṇātyekāmudāradhīḥ // SoKss_7,9.89 //

ity ālocya na me doṣa ityanujñāpya taṃ tataḥ /
kubhartāramagāt tasya gṛhaṃ sukhadhanasya sā // SoKss_7,9.90 //

sa ca tām āgatāṃ dṛṣṭvā pṛṣṭvā buddhvā ca tattathā /
citrīyamāṇas tatprāpteramaṃstātmani dhanyatām // SoKss_7,9.91 //

prāhiṇoccārthalobhāya tasmai tatpataye drutam /
tacchulkabhūtān aśvāṃś ca vastrāṇi ca yathoditam // SoKss_7,9.92 //

uvāsa ca tayā sākaṃ pūrṇakāmaḥ sa tāṃ niśām /
mūrtayeva ciraprāptanijasaṃpatphalaśriyā // SoKss_7,9.93 //

prātaś cāhvayakān bhṛtyān arthalobhena nisrapam /
klībena tena prahitān sātha mānaparābravīt // SoKss_7,9.94 //

vikrītā saṃgatānyena bhūtvā tasya kathaṃ punaḥ /
bhāryā bhavāmi nirlajjaḥ sa yahā kimahaṃ tathā // SoKss_7,9.95 //

yūyam eva mama brūta yadyetacchobhate 'dhunā /
tadyāta yena krītāsmi sa eva hi patirmama // SoKss_7,9.96 //

ity uktāste tayā bhṛtyāstato gatvā tathaiva tat /
abruvannarthalobhāya vākyaṃ tasyā adhomukhāḥ // SoKss_7,9.97 //

sa tac chrutvā balādaicchadānetuṃ tāṃ narādhamaḥ /
tato harabalo nāma vayasyastam abhāṣata // SoKss_7,9.98 //

na sā sukhadhanāt tasmād ānetuṃ śakyate tvayā /
pravīrasya na tasyāgre tava paśyāmi dhīratām // SoKss_7,9.99 //

sa hi tyāgānurāgiṇyā nāryā śūrīkṛtas tayā /
balī ca balibhiścānyairyukto mittraiḥ sahāgataḥ // SoKss_7,9.100 //

tvaṃ tu kārpaṇyavikrītaviviktadayitojjhitaḥ /
avamānanirutsāho garhitaḥ klībatāṃ gataḥ // SoKss_7,9.101 //

na ca svato balī tādṛṅ na ca mittrabalānvitaḥ /
tatkathaṃ tvaṃ samarthaḥ syās tasya pratyarthino jaye // SoKss_7,9.102 //

rājā ca kupyed buddhvā te dāravikrayaduṣkṛtam /
tattūṣṇīṃ bhava bhūyo 'pi mā kṛthā hāsyavibhramam // SoKss_7,9.103 //

iti sakhyā niṣiddho 'pi krodhāgatvā sasainikaḥ /
yāvad ruṇaddhy arthalobho gṛhaṃ sukhadhanasya saḥ // SoKss_7,9.104 //

tāvattasya samittrasya sainyaiḥ sukhadhanasya tat /
sainyaṃ tadīyaṃ nirgatya kṛtsnaṃ bhagnamabhūtkṣaṇāt // SoKss_7,9.105 //

tataḥ palāyitaḥ prāyātso 'rthalobho nṛpāntikam /
dārāḥ sukhadhanākhyena vaṇijā deva me hṛtāḥ // SoKss_7,9.106 //

iti vyajijñapaccātra nṛpaṃ nihnutadurnayaḥ /
nṛpo 'py aicchadavaṣṭabdhuṃ sa taṃ sukhadhanaṃ ruṣā // SoKss_7,9.107 //

tataḥ saṃdhānanāmā taṃ mantrī rājānam abravīt /
yathātathā na śakyo 'sav avaṣṭabdhuṃ vaṇikprabho // SoKss_7,9.108 //

tasyaikādaśabhirmittraiḥ sahāyātairyutasya hi /
lakṣamabhyadhikaṃ deva vartate varavājinām // SoKss_7,9.109 //

tattvaṃ ca nātra vijñātaṃ nahyetatsyādakāraṇam /
tatpreṣya dūtaṃ praṣṭavyaḥ kiṃ tāvatso 'tra jalpati // SoKss_7,9.110 //

iti mantrivacaḥ śrutvā rājā bāhubalas tataḥ /
praṣṭuṃ tatprāhiṇoddūtaṃ tasmai sukhadhanāya saḥ // SoKss_7,9.111 //

sa dūtastaṃ tadādeśād gatvā yāvac ca pṛcchati /
tāvanmānaparā sāsmai svavṛttāntaṃ tam abhyadhāt // SoKss_7,9.112 //

śrutvaiva ca tadāścaryaṃ rūpaṃ tasyāś ca vīkṣitum /
gṛhaṃ sukhadhanasyāgāt sārthalobho mahīpatiḥ // SoKss_7,9.113 //

tatrāpaśyatsukhadhane prahve mānaparāṃ sa tām /
vidhātur api lāvaṇyalakṣmya vismayadāyinīm // SoKss_7,9.114 //

pādānatāyāḥ so 'syāś ca pṛṣṭāyāś ca svayaṃ mukhāt /
aśṛṇottadyathāvṛttamarthalobhasya śṛṇvataḥ // SoKss_7,9.115 //

śrutvā ca matvā satyaṃ tadarthalobhe niruttare /
tām apṛcchatsa sumukhīṃ kimidānīṃ bhavatviti // SoKss_7,9.116 //

tataḥ sā niścitāvādīddeva yenāsmyanāpadi /
vikrītānyasya niḥsattvaṃ lubdhaṃ kathamupaimi tam // SoKss_7,9.117 //

etac chrutvā nṛpe tasmin sādhūktamiti vādini /
avocatso 'rthalobho 'tra kāmakrodhatrapākulaḥ // SoKss_7,9.118 //

ayaṃ sukhadhano rājannahaṃ cānubalaṃ vinā /
yudhyāvahe svasainyābhyāṃ sattvāsattvamavekṣyatām // SoKss_7,9.119 //

ity arthalobhasya vacaḥ śrutvā sukhadhano 'bhyadhāt /
tarhi yudhyāvahe hy āvāṃ dvāveva kimu sainikaiḥ // SoKss_7,9.120 //

yaḥ prāpsyati jayaṃ mānaparā tasya bhaviṣyati /
śrutvaitadbāḍhamastvevamiti rājāpyabhāṣata // SoKss_7,9.121 //

tato mānaparāyāṃ ca rājñi cāvekṣamāṇayoḥ /
yuddhabhūmiṃ hayārūḍhau tāvavātaratāmubhau // SoKss_7,9.122 //

pravṛtte cāhave tatra kuntāghātotpataddhayam /
arthalobhaṃ sukhadhanaḥ paryāsthadvasudhātale // SoKss_7,9.123 //

tathaiva vārāṃ strīn anyān hatāśvaṃ patitaṃ kṣitau /
dhīrayandharmayodhī sa na taṃ sukhadhano 'vadhīt // SoKss_7,9.124 //

vāre tu pañcame 'śvena patitvopari tāḍitaḥ /
arthalobhaḥ sa niśceṣṭastato bhṛtyairanīyata // SoKss_7,9.125 //

tataḥ sukhadhanaṃ sarvaiḥ sādhuvādābhipūjitam /
sa taṃ bāhubalo rājā yathocitamamānayat // SoKss_7,9.126 //

prābhṛtaṃ ca tadānītaṃ tasma eva samarpayat /
aharaccārthalobhasya sarvasvamaśubhārjitam // SoKss_7,9.127 //

tatpade cāparaṃ kṛtvā tuṣṭaḥ prāyātsvamandiram /
nivṛttapāpasaṃparkāḥ santo yānti hi nirvṛtim // SoKss_7,9.128 //

so 'pi prasahya viharann āsīt sukhadhanaḥ sukham /
sahito mānaparayā bhāryayā cānuraktayā // SoKss_7,9.129 //

evaṃ dārāḥ palāyante hīnasattvāddhanāni ca /
susattvasyopatiṣṭhante svayametya yatas tataḥ // SoKss_7,9.130 //

tadalaṃ cintayā nidrāṃ bhajasva nacireṇa hi /
rājaputrīmavāptāsi tvaṃ tāṃ karpūrikāṃ prabho // SoKss_7,9.131 //

iti rājyadharāc chrutvā rātrau tatrārthavadvacaḥ /
naravāhanadattaḥ sa bheje nidrāṃ sagomukhaḥ // SoKss_7,9.132 //

prātaś cātra kṛtāhāraḥ kṣaṇaṃ yāvatsa tiṣṭhati /
tāvatsa gomukho dhīmāṃstaṃ rājyadharamabhyadhāt // SoKss_7,9.133 //

kuru yantravimānaṃ tanmatprabhorasya yena tat /
karpūrasaṃbhavapuraṃ prāpya prāpnoty asau priyām // SoKss_7,9.134 //

etac chrutvā sa takṣāsmai vātayantravimānakam /
naravāhanadattāya pūrvakḷptamaḍhaukayat // SoKss_7,9.135 //

tatrāruhya manaḥśīghre khagāmini sagomukhaḥ /
taddhairyālokasollāsamivocchalitavīcikam // SoKss_7,9.136 //

makarākaramullaṅghya prāpa tattīravarti saḥ /
naravāhanadattastatpuraṃ karpūrasaṃbhavam // SoKss_7,9.137 //

tatrāvatīrṇānnabhaso vimānādavaruhya saḥ /
purāntaḥ paribabhrāma kautukena sagomukhaḥ // SoKss_7,9.138 //

pṛṣṭāc ca lokato buddhvā tadevābhīpsitaṃ puram /
prāptaṃ niḥsaṃśayaṃ hṛṣṭo yayau rājakulāntikam // SoKss_7,9.139 //

tatraikaṃ ruciraṃ veśma vṛddhayādhiṣṭhitaṃ striyā /
sa viveśa nivāsāya namrayānumatastayā // SoKss_7,9.140 //

yuktiṃ jijñāsamānaś ca kṣaṇāt papraccha tāṃ striyam /
ārye kimabhidhāno 'tra rājāpatyaṃ ca tasya kim // SoKss_7,9.141 //

rūpaṃ ca tasya naḥ śaṃsa yato vaideśikā vayam /
ity uktā tena vṛddhā sā taṃ vilokyottamākṛtim // SoKss_7,9.142 //

pratyuvāca mahābhāga śṛṇu sarvaṃ vadāmi te /
iha karpūrako nāma rājā karpūrasaṃbhave // SoKss_7,9.143 //

sa cānapatyaḥ saṃtānahetoruddiśya śaṃkaram /
buddhikāryā samaṃ devyā nirāhāro 'karottapaḥ // SoKss_7,9.144 //

trirātropoṣitaṃ devo haraḥ svapne tamādiśat /
uttiṣṭha putrābhyadhikā sā te kanyā janiṣyate // SoKss_7,9.145 //

vidyādharāṇāṃ sāmrājyaṃ yasyāḥ patiravāpsyati /
ity ādiṣṭo hareṇāsau prataḥ prābuddha bhūpatiḥ // SoKss_7,9.146 //

nivedya buddhikāryai ca devyai svapnaṃ tamutthitaḥ /
prahṛṣṭo 'tha tayā sākaṃ cakāra vratapāraṇam // SoKss_7,9.147 //

tatas tasyācirādrājño rājñī garbhamadhatta sā /
kāle cāsūta saṃpūrṇe kanyāṃ sarvāṅgasundarīm // SoKss_7,9.148 //

yayā prabhājitās tatra jātaveśmani dīpakāḥ /
kajjalodgāramiṣato niḥśvāsanamucann iva // SoKss_7,9.149 //

karpūriketi tasyāś ca nijaṃ nāma tataḥ pitā /
eṣa karpūriko rājā vyadhatta vihitotsavaḥ // SoKss_7,9.150 //

kramāc ca vṛddhiṃ prāptā sā lokalocanacandrikā /
karpūrikā rājaputrī yauvanasthādya vartate // SoKss_7,9.151 //

pitā ceha nṛpas tasyā vivāhamabhikāṅkṣati /
puruṣadveṣiṇī sā tu taṃ necchati manasvinī // SoKss_7,9.152 //

kanyājanmaphalaṃ kasmādvivāhaṃ sakhi necchasi /
iti matsutayā sā ca sakhyā pṛṣṭedam abravīt // SoKss_7,9.153 //

sakhi jātismarāyā me prāgvṛttaṃ śṛṇu kāraṇam /
asti tīre mahāmbhodhermahāṃścandanapādapaḥ // SoKss_7,9.154 //

tasyāsti nikaṭe phullanalinālaṃkṛtaṃ saraḥ /
tatrāhamabhavaṃ haṃsī pūrvajanmani karmataḥ // SoKss_7,9.155 //

sāhamabdhitaṭājjātu tasmiṃścandanapādape /
akārṣaṃ rājahaṃsena svena bhartrā sahālayam // SoKss_7,9.156 //

tatrālaye vasantyā me prajātān potakān sutān /
akasmād etya balavān samudrormir apāharat // SoKss_7,9.157 //

hṛteṣv apatyeṣv oghena krandanty aham anaśnatī /
āsaṃ śucābdhitīrasthaśivaliṅgāgravartinī // SoKss_7,9.158 //

tataḥ sa rājahaṃso māmupetya patirabhyadhāt /
uttiṣṭha kimapatyāni vyatītānyanuśocasi // SoKss_7,9.159 //

anyāni nau bhaviṣyanti sarvaṃ jīvadbhir āpyate /
iti tadvākśareṇāhaṃ hṛdi viddhā vyacintayam // SoKss_7,9.160 //

dhig aho puruṣāḥ pāpā bālāpatyeṣv apīdṛśāḥ /
niḥsnehā niṣkṛpāścaiva strīṣu bhaktimatīṣvapi // SoKss_7,9.161 //

tanme kimamunā patyā kiṃ vā dehena duḥkhinā /
ity ālocya haraṃ natvā kṛtvā bhaktyā ca taṃ hṛdi // SoKss_7,9.162 //

tatraiva puratas tasya patyur haṃsasya paśyataḥ /
jātismarā rājaputrī bhūyāsaṃ jananāntare // SoKss_7,9.163 //

iti saṃkalpya tatkṣiptaṃ śarīraṃ jaladhau mayā /
tato 'haṃ sakhi jātādya tathābhūteha janmani // SoKss_7,9.164 //

pūrvajātau ca tasyāṃ tāṃ bhartus tasya nṛśaṃsatām /
saṃsmarantyā na kasmiṃścidvare rajyati me manaḥ // SoKss_7,9.165 //

ato vivāhaṃ necchāmi daivāyattamataḥ param /
ity uktaṃ rājasutayā matsutāyai tayā rahaḥ // SoKss_7,9.166 //

tayā matsutayāpyetan mahyam āgatya varṇitam /
tadevaṃ te mayā khyātaṃ putra yatpṛṣṭavānasi // SoKss_7,9.167 //

tav aiva bhāvinī bhāryā nūnaṃ caiṣā nṛpātmajā /
sarvavidyādharāṇāṃ hi bhaviṣyaccakravartinaḥ // SoKss_7,9.168 //

mahiṣīyaṃ samādiṣṭā pūrvaṃ devena śaṃbhunā /
tallakṣaṇaiś ca yuktaṃ tvāṃ paśyāmi tilakādibhiḥ // SoKss_7,9.169 //

kiṃsvittadarthamānītaḥ ko'pi tvam iha vedhasā /
uttiṣṭha tāvan madgehe drakṣyāmaḥ kiṃ bhaviṣyati // SoKss_7,9.170 //

ity uktvopahṛtāhāro vṛddhayātra tayā niśām /
naravāhanadattastām anaiṣīdgomukhānvitaḥ // SoKss_7,9.171 //

prātaḥ saṃmantrya kāryaṃ ca gomukhena samaṃ rahaḥ /
mahāvratikaveṣaṃ ca kṛtvā vatseśvarātmajaḥ // SoKss_7,9.172 //

taddvitīyo 'tra hā haṃsi hā haṃsīti vadanmuhuḥ /
gatvā rājakuladvāri babhrāma janatekṣitaḥ // SoKss_7,9.173 //

tathābhūtaṃ ca taṃ dṛṣṭvā tatra gatvaiva ceṭikāḥ /
karpūrikāṃ rājasutāṃ tamavocansavismayāḥ // SoKss_7,9.174 //

siṃhadvāre yuvā devi dṛṣṭo 'smābhir mahāvratī /
sadvitīyo 'pi yo dhatte saundaryeṇādvitīyatām // SoKss_7,9.175 //

nārījanamahāmohadāyinaṃ mantramadbhutam /
uccārayati hā haṃsi hā haṃsīti divāniśam // SoKss_7,9.176 //

tac chrutvā pūrvahaṃsī sā rājaputrī sakautukā /
ānāyayattametābhistadrūpaṃ pārśvamātmanaḥ // SoKss_7,9.177 //

dadarśa caitamuddāmarūpālaṃkṛtabhūmikam /
śaṃkarārādhanopāttavrataṃ navam iva smaram // SoKss_7,9.178 //

nijagāda ca paśyantī vismayotphullayā dṛśā /
kimetadeva hā haṃsi hā haṃsītyucyate tvayā // SoKss_7,9.179 //

evaṃ tayokte 'pi tadā hā haṃsītyeva so 'bravīt /
tataḥ sahasthitas tasya gomukhaḥ pratyuvāca tam // SoKss_7,9.180 //

ahaṃ te kathayāmyetac chṛṇu devi samāsataḥ /
pūrvajanmani haṃso 'yamabhavatkarmayogataḥ // SoKss_7,9.181 //

tatraiṣa jaladhestīre mahataḥ sarasastaṭe /
kṛtālayaḥ samaṃ haṃsyā tasthau candanapādape // SoKss_7,9.182 //

tasmin daivādapatyeṣu samudrorm ihṛteṣu sā /
etasya haṃsī śokārtā tatraivātmānamakṣipat // SoKss_7,9.183 //

tato 'sau tadviyogārtaḥ pakṣijātau viraktimān /
tyaktukāmaḥ śarīraṃ tatsaṃkalpamakaroddhṛdi // SoKss_7,9.184 //

jātismaro 'haṃ bhūyāsaṃ rājaputro 'nyajanmani /
eṣā ca tatra me bhāryā bhūyājjātismarā satī // SoKss_7,9.185 //

iti saṃkalpya taṃ dehaṃ tadā saṃsmṛtya śaṃkaram /
virahānalasaṃtaptaḥ samudrāmbhasyapātayat // SoKss_7,9.186 //

tato 'yaṃ vatsarājasya kauśāmbyāṃ tanayo 'dhunā /
naravāhanadattākhyo jāto jātismaraḥśubhe // SoKss_7,9.187 //

asau vidyādharendrāṇāṃ cakravartī bhaviṣyati /
iti vāgudabhūd divyā jātasyāsya sphuṭaṃ tadā // SoKss_7,9.188 //

krameṇa yauvarājyasthaḥ pitrāyaṃ pariṇāyitaḥ /
divyāṃ kāraṇasaṃbhūtāṃ devīṃ madanamañcukām // SoKss_7,9.189 //

tato hemaprabhākyasya vidyādharapateḥ sutā /
etya svayaṃ vṛtavatī kanyā ratnaprabhetyamum // SoKss_7,9.190 //

tathāpi tāṃ smaran haṃsīṃ nāyaṃ bhajati nirvṛtim /
etac ca bālabhṛtyāya mahyam etena varṇitam // SoKss_7,9.191 //

athāsya mṛgayāyātasyāsītsaṃdarśanaṃ vane /
kayāpi siddhatāpasyā maddvitīyasya daivataḥ // SoKss_7,9.192 //

kathāprasaṅgāt sā caitam evaṃ sānugrahābravīt /
karmayogāt purā putra kāmo haṃsatvam āgataḥ // SoKss_7,9.193 //

tasya cāmbudhitīrasthacandanadrumavāsinaḥ /
priyā bhāryābhavaddhaṃsī divyastrī śāpataścyutā // SoKss_7,9.194 //

velājalahṛtāpatyaśokāttasyāṃ ca vāridhau /
kṣiptātmani sa haṃso 'pi tatraivātmānamakṣipat // SoKss_7,9.195 //

so 'dya śaṃbhoḥ prasādāttvaṃ jāto vatseśvarātmajaḥ /
pūrvajātiṃ ca tāṃ vatsa vetsi jātismaro hy asi // SoKss_7,9.196 //

sā haṃsyapyevamevābdheḥ pāre karpūrasaṃbhave /
pure karpūrikā nāma jātā rājasutādhunā // SoKss_7,9.197 //

tadgaccha tatra putra tvaṃ priyāṃ bhāryāmavāpsyasi /
ity uktvā sā khamutpatya tiro 'bhūtsiddhatāpasī // SoKss_7,9.198 //

ayaṃ cāsmatprabhurjñātapravṛttistatkṣaṇaṃ tataḥ /
ito 'bhimukhamāgantuṃ prāvartata mayā saha // SoKss_7,9.199 //

tvatsnehāskṛṣyamāṇaś ca paṇīkṛtya svajīvitam /
uttīrya kāntāraśataṃ prāpa deśo 'mbudhestaṭam // SoKss_7,9.200 //

tatra hemapurastho 'smai takṣā rājyadharābhidhaḥ /
maddvitīyāya militaḥ pradādyantravimānakam // SoKss_7,9.201 //

tasminn āruhya bhayade hā mūrta iva sāhase /
abdhikāntāramullaṅghya prāptāvāvāmidaṃ puram // SoKss_7,9.202 //

etadarthamasāvevaṃ hā haṃsīti vadanniha /
bhrānto devi mama svāmī yāvatprāptastvadantike // SoKss_7,9.203 //

idānīṃ tvanmukhodārarākāramaṇadarśanāt /
asaṃkhyaduḥkhasāṃnidhyatamopahnutim aśnute // SoKss_7,9.204 //

/
taddṛṣṭinīlanalinasrajārcaya mahātithim // SoKss_7,9.205 //

evaṃ vaco viracitaṃ gomukhasya niśamya sā /
saṃvādapratyayātsatyaṃ mene karpūrikā tadā // SoKss_7,9.206 //

aho mayyāryaputrasya sneho 'muṣya mudhaiva me /
viraktatābhūd ity antaḥ premārdrā vimamarśa ca // SoKss_7,9.207 //

uvāca cāhaṃ satyaṃ sā haṃsī dhanyā ca yatkṛte /
evaṃ janmadvaye kleśamāryaputro 'nubhūtavān // SoKss_7,9.208 //

tadahaṃ vo 'dhunā dāsī premakrīteti vādinī /
naravāhanadattaṃ taṃ snānādyaiḥ samamānayat // SoKss_7,9.209 //

tataḥ parīvāramukhenaitat sarvam abodhayat /
pitaraṃ svaṃ sa copāgat tadbudhaiva tadantikam // SoKss_7,9.210 //

tatrotpannavivāhecchāṃ sutām tāṃ tadvaraṃ tathā /
naravāhanadattaṃ taṃ saṃprāptam ucitaṃ cirāt // SoKss_7,9.211 //

vidyādharamahācakravartilakṣaṇalāñchitam /
dṛṣṭvā kṛtārthamātmānaṃ so 'manyata tadā nṛpaḥ // SoKss_7,9.212 //

pradadau cāmajāmetāṃ tasmai karpūrikāṃ tataḥ /
naravāhanadattāya yathāvidhi sa sādaram // SoKss_7,9.213 //

adādasmai ca jāmātre prativahnipradakṣiṇam /
koṭīstisraḥ suvarṇasya karpūrasya ca tāvatīḥ // SoKss_7,9.214 //

yadrāśayo babhūs tatra śobhāṃ draṣṭum ivāgatāḥ /
girijodvāhadṛśvāno merukailāsasānavaḥ // SoKss_7,9.215 //

punastadvastrakoṭīś ca daśa dāsīśatatrayam /
svalaṃkṛtaṃ dadau so 'smai kṛtī karpūrako nṛpaḥ // SoKss_7,9.216 //

tatas tasthau kṛtodvāhaḥ sa karpūrikayā tayā /
naravāhanadatto 'tra samaṃ prītyeva mūrtayā // SoKss_7,9.217 //

kasya nābhūn manaḥprītyai sa vadhūvarayostayoḥ /
saṃgamo mādhavīvallīvasantotsavayor iva // SoKss_7,9.218 //

ehi vrajāvaḥ kauśāmbīmityanyedyuś ca so 'bravīt /
naravāhanadattastāṃ kṛtī karpūrikāṃ priyām // SoKss_7,9.219 //

tataḥ pratyabravītsā taṃ yadyevaṃ tatkhagāminā /
tenaiva tvadvimānena vrajāmastvaritaṃ na kim // SoKss_7,9.220 //

taccetsvalpaṃ tadaparaṃ vistīrṇaṃ ḍhaukayāmy aham /
iha prāṇadharākhyo hi takṣā yantravimānakṛt // SoKss_7,9.221 //

āste deśāntarāyātastacchīghraṃ kārayāmyadaḥ /
ity uktvā sā pratīhāramānāyya kṣatturādiśat // SoKss_7,9.222 //

gatvā taṃ yantratakṣāṇaṃ vada prāṇadharaṃ mahat /
vyomagāmi vimānaṃ naḥ prasthānāyopakalpaya // SoKss_7,9.223 //

evaṃ visṛjya kṣattāraṃ rājñe karpūrikātha sā /
ceṭīmukhena pitre tāṃ prasthānecchāṃ nyavedayat // SoKss_7,9.224 //

sa ca buddhv aiva tadyāvadāyātyatraiva bhūpatiḥ /
naravāhanadatto 'ntastāvadevam acintayat // SoKss_7,9.225 //

takṣā rājyadharabhrātā so 'yaṃ prānadharo dhruvam /
rājabhītyā svadeśādyo vidrutas tena varṇitaḥ // SoKss_7,9.226 //

ity asmiṃścintayatyeva rājñi ca kṣipram āgate /
āgāt pratīhārayutastakṣā prāṇadharo 'tra saḥ // SoKss_7,9.227 //

vyajijñapac ca sumahadvimānaṃ kṛtamasti me /
yanmānuṣasahasrāṇi vahayadyāvahelayā // SoKss_7,9.228 //

ity uktavantaṃ takṣāṇaṃ sādhvity uktvābhipūjya ca /
naravāhanadatto 'tha taṃ papraccha sa sādaram // SoKss_7,9.229 //

kaccidrājyadharasya tvaṃ bhrātā prāṇadharo 'grajaḥ /
nānāyantraprayogāṇāṃ vettā sumahatām api // SoKss_7,9.230 //

sa eva tasya bhrātāhaṃ devo vetti tu nau kutaḥ /
iti prāṇadharaḥ so 'pi praṇataḥ pratyuvāca tam // SoKss_7,9.231 //

tato yathā rājyadhareṇoktaṃ dṛṣto yathā ca saḥ /
naravāhanadattas tat tathā tasmai śaśaṃsa saḥ // SoKss_7,9.232 //

atha tena mudā prāṇadhareṇa samupāhṛte /
mahāvimāne 'numataḥ śvaśureṇātra bhūbhujā // SoKss_7,9.233 //

tam āmantrya samāropya dāsīkarpūrakāñcanam /
tena rājavisṛṣṭena saha prāṇadhareṇa saḥ // SoKss_7,9.234 //

tena ca kṣattṛmukhyena śvaśrūracitamaṅgalaḥ /
karpūrikāṃ rājaputrīṃ navāmādāya tāṃ vadhūm // SoKss_7,9.235 //

dattadāno dvijātibhyaḥ sadvastranicayaiśca taiḥ /
naravāhanadatto 'sāvāruroha sagomukhaḥ // SoKss_7,9.236 //

pūrvamabdhestaṭaṃ tāvadyāmo rājyadharāntikam /
tato hṛhamiti prāṇadharaṃ taṃ nijagāda saḥ // SoKss_7,9.237 //

tatas tenāhatenāśu vimānenotpapāta saḥ /
nabho manoratheneva pūrṇena saparigrahaḥ // SoKss_7,9.238 //

kṣaṇādutīrya jaladhiṃ punastattīravarti ca /
prāpa hemapuraṃ dhāma tasya rājyadharasya at // SoKss_7,9.239 //

tatra rājyadharaṃ prahvaṃ prahṛṣṭaṃ bhrātṛdarśanāt /
dāsībhistamadāsīkaṃ saṃvibheje ca sotsavam // SoKss_7,9.240 //

āpṛcchya ca tamudbāṣpaṃ katham apy ujjhitāgrajam /
yayau tenaiva kauśāmbīṃ vimānena tadaiva saḥ // SoKss_7,9.241 //

tatrāmbarādaśaṅkitamavatīrṇaṃ varavimānavahanaṃ tam /
sānucaraṃ navavadhvā yuktaṃ dṛṣṭvā visismiye janata // SoKss_7,9.242 //

paurotsāhaiḥ prakaṭaṃ putraṃ buddhvā pitāsya vatseśaḥ /
prīto niragādagre devīsacivasnuṣādibhiḥ sahitaḥ // SoKss_7,9.243 //

dṛṣṭvā vimānavāhanasūcitabhavitavyakhacarasāmrājyam /
taṃ so 'bhinandata sutaṃ rājā caraṇānataṃ vadhūsahitam // SoKss_7,9.244 //

mātā vāsavadattā padmāvatyā samaṃ tamāśliṣya /
vigalitam iva tadadarśanaduḥkhagranthiṃ jahau bāṣpam // SoKss_7,9.245 //

ratnaprabhā ca bhāryā sānandā madanamañcukā ca tadā /
tasya premahaterṣye caraṇau hṛdayaṃ ca jagṛhatustulyam // SoKss_7,9.246 //

yaugandharāyaṇādīn pitṛsacivānsvāṃś ca so 'tha nṛpasūnuḥ /
marubhūtisukhān praṇatān anandayat kṛtayathārthasatkāraḥ // SoKss_7,9.247 //

sarve ca te vibhūṣitasudaśārhakulena jaladhim ākramya /
samupāhṛtāṃ svapatinā vyaktaṃ sodaryamūrtim amṛtasya // SoKss_7,9.248 //

ajarāṅganāśatayutāmāyātāṃ śriyamivābhyanandaṃstām /
karpūrikāṃ navavadhūṃ vatseśādyā yathocitāvanatām // SoKss_7,9.249 //

tasyāś ca paitṛkaṃ taṃ vatseśo 'pūjayatpratīhāram /
arpitavimānavāhitakāñcanakarpūravastrakoṭicayam // SoKss_7,9.250 //

ākhyātaṃ naravāhanadattena tato vimānakartāram /
upakāriṇāṃ sa rājā prāṇadharaṃ tam api mānayāmāsa // SoKss_7,9.251 //

kathameṣā rājasutā saṃpraptā kahamitaś ca yātau svaḥ /
iti papraccha saharṣaḥ saṃmānya sa gomukhaṃ nṛpatiḥ // SoKss_7,9.252 //

atha mṛgayāvanagamanātprabhṛti yathā darśanaṃ tapasvinyāḥ /
rājyadharasamāsāditavimānayuktyā yathā ca tīrṇo 'bdhiḥ // SoKss_7,9.253 //

karpūrikā vivāhe vimukhāpi ca saṃmukhī yathā vihitā /
prāṇadharalābhalabdhenāgamanaṃ prāgyathā vimānena // SoKss_7,9.254 //

yuktyaikānte sa tathā tadaśeṣaṃ gomukho yathāvṛttam /
kathayāṃcakāra tasmai sadārasacivāya vatsarājāya // SoKss_7,9.255 //

kvākheṭaḥ kva ca tāpasī kva ca tathodanvattaṭe yantravit takṣā rājyadharastadīyavahanenollaṅghanaṃ kvāmbudheḥ /
tatpāre ca vimānakarturaparasyāsya kva pūrvaṃ gatir bhavyānāṃ śubhasiddhyupāyaracanācintāṃ vidhatte vidhiḥ // SoKss_7,9.256 //

iti tair nikhilaiḥ savismayapramadākampitamas takais tataḥ /
jagade vidadhe ca gomukhe prabhubhaktistutir atra sādaraiḥ // SoKss_7,9.257 //

ratnaprabhāṃ ca rājñīṃ pativratādharmajanitaparitoṣām /
praśaśaṃsuste bhartur nijavidyāvihitapatharakṣām // SoKss_7,9.258 //

atha naravāhanadatto vinītagaganāṅgaṇāgamanakhedaḥ /
sa viveśa rājadhānīṃ pitṛbhirbhāryādibhiś ca samam // SoKss_7,9.259 //

tatropāgatamānitabandhusuhṛtsvarṇakūṭabhṛtakoṣaḥ /
vasubhis tau pūritavān prāṇadharaśvāśurapratīhārau // SoKss_7,9.260 //

bhuktottaraṃ ca sapadi prāṇadharastaṃ vyajijñapatpraṇataḥ /
devāvayoḥ kilaivaṃ karpūrakabhūbhṛtā samādiṣṭam // SoKss_7,9.261 //

āgantavyaṃ tvaritaṃ madduhitari bhartṛbhavanamāptāyām /
yenāhaṃ jānīyāṃ saṃprāptām atra śīghram iti // SoKss_7,9.262 //

tadgantavyaṃ niścitamāvābhyāṃ deva caturamadhunaiva /
dāpaya karpūrikayā rājño lekhaṃ svahastalikhitaṃ nau // SoKss_7,9.263 //

na hi tasya sutāsnigdhaṃ hṛdayaṃ rājño 'nyathā samāśvasiti /
sa hy ārūḍhavimāno na jātucicchaṅkate prapātamataḥ // SoKss_7,9.264 //

tallekhadānapūrvaṃ saṃprati sahitaṃ mayā pradhānam imam /
anujānīhi vimānaprasthānapronmukhaṃ pratīhāram // SoKss_7,9.265 //

ahamādāya kuṭumbakameṣyāmi punastvihaiva yuvarāja /
śakṣyāmi nāmṛtamayaṃ caraṇāmbhojadvayaṃ tava tyaktum // SoKss_7,9.266 //

iti tena sudṛḍhamukte prāṇadhareṇaiṣa vatsarājasutaḥ /
lekhasya lekhane tāṃ nyayuṅkta karpūrikāṃ tadaiva vadhūm // SoKss_7,9.267 //

tāta na cintā mayi te kāryā sadbhartṛsaukhyasadanajuṣi /
kiṃ hi mahābdheḥ kamalā cintāspadamāśritottamaṃ puruṣam // SoKss_7,9.268 //

iti ca svahastalikhite karpūrikayā tayārpite lekhe /
kṣattṛprāṇadharau tau vatseśasuto 'rcitau sa visasarja // SoKss_7,9.269 //

tau cāruhya vimānaṃ gaganagatī jātavismayaiḥ sarvaiḥ /
dṛṣṭau tīrtvā jaladhiṃ yayatuḥ karpūrasaṃbhavaṃ nagaram // SoKss_7,9.270 //

tatra sutāṃ patisadanaprāpāṃ saṃśrāvya dattalekhau tau /
ānandayāṃbabhūvaturatha taṃ karpūrakaṃ narādhipatim // SoKss_7,9.271 //

anyedyuranujñāpya prāṇadharastaṃ nṛpaṃ sa sakuṭumbaḥ /
saṃbhāvitarājyadharo naravāhanadattapārśvamevāgāt // SoKss_7,9.272 //

so 'trāgatāya sadyaḥ kṛtakāryāyātmamandirasamīpe /
naravāhanadatto 'smai pradadau vasatiṃ ca jīvanaṃ ca mahat // SoKss_7,9.273 //

cikrīḍa ca tadvihitairavarodhasakho vimānakair vicaran /
abhyasyadiva bhaviṣyadvidyādharacakravartigaganagatim // SoKss_7,9.274 //

ity atra nanditasuhṛtsvajanāvarodho vatseśvarasya tanayo 'tha sa tānyahāni /
ratnaprabhāmadanamañcukayostṛtīyāṃ karpūrikāṃ samadhigamya sukhaṃ nināya // SoKss_7,9.275 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake navamas taraṅgaḥ /

samāptaś cāyaṃ ratnaprabhālambakaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


sūryaprabho nāmāṣṭamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_8,0.1 //


prathamas taraṅgaḥ /

calatkarṇanilodbhūtasindūrāruṇitāmbaraḥ /
jayatyakāle 'pi sṛjansaṃdhyām iva gajānanaḥ // SoKss_8,1.1 //

evaṃ vatseśvarasutaḥ kauśāmbyāṃ sa piturgṛhe /
naravāhanadattastā bhāryāḥ prāptyāvasatsukham // SoKss_8,1.2 //

ekadā piturāsthāne sthitaś ca puruṣaṃ divaḥ /
avatīryāgataṃ tatra divyarūpaṃ dadarśa saḥ // SoKss_8,1.3 //

praṇataṃ taṃ ca satkṛtya pitrā sākaṃ kṣaṇāntare /
kastvaṃ kim āgato 'sīti pṛṣṭavānso 'py athābravīt // SoKss_8,1.4 //

astīha vajrakūṭākhyaṃ pṛṣṭhe himavataḥ puram /
vajrasāramayatvādyatkhyātamanvarthanāmakam // SoKss_8,1.5 //

tatra vajraprabhākhyo 'hamāsaṃ vidyādharādhipaḥ /
vajranirmitadehatvānnāmānvarthaṃ tathaiva me // SoKss_8,1.6 //

mannirmite yathākālaṃ bhaktaḥ saṃścakravartini /
ajeyas tvaṃ vipakṣāṇāṃ matprasādādbhaviṣyasi // SoKss_8,1.7 //

iti cāhaṃ tapastuṣṭenādiṣṭaḥ śaṃbhunā yadā /
tadā prabhoḥ praṇāmārtham āgato 'smīha sāṃpratam // SoKss_8,1.8 //

vatsarājasuto divyaṃ kalpaṃ kāmāṃśasaṃbhavaḥ /
naravāhanadatto naḥ śaśiśekharanirmitaḥ // SoKss_8,1.9 //

martyo 'py ubhayavedyardhacakravartī bhaviṣyati /
iti vidyāprabhāveṇa vijñātaṃ hy adhunā mayā // SoKss_8,1.10 //

āsīc ca divyaṃ kalpaṃ naḥ purā martyo 'py anugrahāt /
śārvātsūryaprabho nāma cakravartīha yadyapi // SoKss_8,1.11 //

tathāpyabhūtsa ekasminvedyarthe dakṣiṇe prabhuḥ /
uttare śrutaśarmākhyaścakravartī tvabhūttadā // SoKss_8,1.12 //

ubhayostu tayorekaḥ kalpasthāyī dyucāriṇām /
cakravartyatra bhavitā deva evātipuṇyavān // SoKss_8,1.13 //

ity uktavantaṃ vatseśasahitastaṃ kutūhalāt /
naravāhanadattaḥ sa prāha vidyādharaṃ punaḥ // SoKss_8,1.14 //

kathaṃ vidyādharaiśvaryaṃ mānuṣeṇa satā purā /
prāptaṃ sūryaprabheṇeti tvayā naḥ kathyatāmiti // SoKss_8,1.15 //

tato vivikte devīnāṃ mantriṇāṃ saṃnidhau ca saḥ /
rājā vajraprabho vaktuṃ kathāṃ tāmupacakrame // SoKss_8,1.16 //

śākalaṃ nāma madreṣu babhūva nagaraṃ purā /
candraprabhākhyas tatrāsīdrājāṅgāraprabhātmajaḥ // SoKss_8,1.17 //

ālhādakārī viśvasya nāmnānvartho 'pi yo bhavan /
saṃtāpakārī śatrūṇāṃ babhūva jvalanaprabhaḥ // SoKss_8,1.18 //

kīrtimatyabhidhānāyāṃ tasya devyāmajāyata /
putro nṛpasyātiśubairlakṣaṇaiḥ sūcitodayaḥ // SoKss_8,1.19 //

eṣa sūryaprabho nāma rājā jātaḥ purāriṇā /
bhāvī vidyādharādhīśacakravartī vinirmitaḥ // SoKss_8,1.20 //

ity uccacāra gaganāttasmiñjāte sphuṭaṃ vacaḥ /
sudhāvarṣaṃ śravaṇayoścandraprabhamahībhṛtaḥ // SoKss_8,1.21 //

tatas tasya purārātiprasādotsavaśālinaḥ /
sūryaprabhaḥ sa vavṛdhe rājaputraḥ piturgṛhe // SoKss_8,1.22 //

bāla eva ca vidyānāṃ kalānāṃ ca krameṇa saḥ /
sarvāsāṃ sumatiḥ pāramupāsitagururyayau // SoKss_8,1.23 //

pūrṇaṣoḍaśavarṣaṃ ca guṇairāvarjitaprajam /
yauvarājye 'bhyaṣiñcittaṃ pitā candraprabho 'tha saḥ // SoKss_8,1.24 //

sa eva mantriputrāṃś ca nijāṃs tasmai samarpayat /
bhāsaprabhāsasiddhārthaprahastaprabhṛtīn bahūn // SoKss_8,1.25 //

taiḥ samaṃ yuvarājatvadhuraṃ tasmiṃś ca bibhrati /
ājagāmaikadā tatra mayo nāma mahāsuraḥ // SoKss_8,1.26 //

āsthāne ca sa taṃ candraprabhaṃ sūryaprabhe sthite /
upetya racitātithyaṃ jagādaivaṃ mayo nṛpam // SoKss_8,1.27 //

rājanvidyādhareśānāṃ cakravartī triśūlinā /
ayaṃ vinirmito bhāvī putraḥ sūryaprabhastava // SoKss_8,1.28 //

tatkiṃ na sādhayatyeṣa vidhāstatprāptidāyinīḥ /
etadarthaṃ visṛṣṭo 'ham iha devena śaṃbhunā // SoKss_8,1.29 //

anujānīhi tadyāvannītvainaṃ śikṣayāmy aham /
vidyādharendratāhetuṃ vidyāsādhanasatkriyām // SoKss_8,1.30 //

etasya paripanthī hi kārye 'smin khecareśvaraḥ /
vidyate śrutaśarmākhyaḥ so 'pi śakreṇa nirmitaḥ // SoKss_8,1.31 //

siddhavidyāprabhāvastu sahāsmābhirvijitya tam /
eṣa vidyādharādhīśacakravartitvamāpsyati // SoKss_8,1.32 //

evaṃ mayenābhihite rājā candraprabho 'bravīt /
dhanyāḥ smaḥ puṇyavāneṣa yathecchaṃ nīyatām iti // SoKss_8,1.33 //

tatas tam āmantrya nṛpaṃ tadanujñānamāśu tam /
sūryaprabhaṃ sa sāmātyaṃ pātālaṃ nītavānmayaḥ // SoKss_8,1.34 //

tatropadiṣṭavāṃstasmai sa tapāṃsi tathā yathā /
rājaputraḥ sa sāmātyo vidyāḥ śīghramasādhayat // SoKss_8,1.35 //

vimānasādhanaṃ tasmai tathaivopadideśa saḥ /
tena bhūtāsanaṃ nāma sa vimānamupārjayat // SoKss_8,1.36 //

tadvimānādhirūḍhaṃ taṃ siddhavidyaṃ samantrikam /
sūryaprabhaṃ sa pātālānmayaḥ svapuramānayat // SoKss_8,1.37 //

prāpayya pitroḥ pārśvaṃ ca taṃ jagāda vrajāmy aham /
tvaṃ siddhibhogān bhuṅkṣveha yāvadeṣyāmy ahaṃ punaḥ // SoKss_8,1.38 //

ity ūcivān āttapūjo jagāma sa mayāsuraḥ /
nananda vidyāsiddhyā ca sūnoścandraprabho nṛpaḥ // SoKss_8,1.39 //

so 'tha sūryaprabho vidyāprabhāvāt sacivaiḥ saha /
nānādeśānvimānena sadā babhrāma līlayā // SoKss_8,1.40 //

yatra yatra ca yā yā tamapaśyadrājakanyakā /
tatra tatra svayaṃ vavre sā sā taṃ kāmamohitā // SoKss_8,1.41 //

ekā madanasenākhyā tāmraliptyāṃ mahīpateḥ /
sutā vīrabhaṭākhyasya kanyā lokaikasundarī // SoKss_8,1.42 //

dvitīyā subhaṭākhyasya tanayā candrikāvatī /
aparāntādhirājasya siddhairnītvojjhitānyataḥ // SoKss_8,1.43 //

kāñcīnagaryā nṛpateḥ kumbhīrākhyasya cātmajā /
khyātā varuṇasenākhyā tṛtīyā rūpaśālinī // SoKss_8,1.44 //

lāvāṇakādhirājasya pauravākhyasya bhūpateḥ /
sutā sulocanā nāma caturthī cārulocanā // SoKss_8,1.45 //

cīnadeśapate rājñaḥ surohasyātmasaṃbhavā /
harihemāvadātāṅgī vidyunmāleti pañcamī // SoKss_8,1.46 //

kāntisenasya nṛpateḥ śrīkaṇṭhaviṣayaprabhoḥ /
sutā kāntimatī nāma ṣaṣṭhī kāntijitāpsarāḥ // SoKss_8,1.47 //

janamejayabhūpasya kauśāmbīnagarīpateḥ /
tanayā parapuṣṭākhyā saptamī mañjubhāṣiṇī // SoKss_8,1.48 //

avijñātahṛtānāṃ ca tāsāṃ buddhvāpi bāndhavāḥ /
vidyābaloddhate tasminn āsanvetasavṛttayaḥ // SoKss_8,1.49 //

tābhiścopāttavidyābhiḥ samaṃ yugapadāramat /
vidyāviracitānekadehaḥ sūryaprabho 'tra saḥ // SoKss_8,1.50 //

nabhovihārasaṃgītapānagoṣṭhyādibhistathā /
cikrīḍa sahitastābhiḥ prahastādyaiś ca mantribhiḥ // SoKss_8,1.51 //

divyacitrakalābhijño likhanvidyādharāṅganāḥ /
kurvaṃś ca narmavakroktīḥ kopayām āsa tāḥ priyāḥ // SoKss_8,1.52 //

reme ca tāsāṃ vadanaiḥ sabhrūbhaṅgāruṇekṣaṇaiḥ /
vacanaiś ca sakampauṣṭhapuṭaviskhalitākṣaraiḥ // SoKss_8,1.53 //

sadārastāmraliptīṃ ca gatvodyāneṣu khecaraḥ /
sa rājasūnurvyaharatsamaṃ madanasenayā // SoKss_8,1.54 //

sthāpayitvā priyāś cātra bhūtāsanavimānagaḥ /
jagāma vajrasārākhyaṃ prahastaikasakhaḥ puram // SoKss_8,1.55 //

jagrāha tatra tanayāṃ rājño rambhasya paśyataḥ /
raktāṃ tārāvalīṃ nāma dahyamānāṃ smarāgninā // SoKss_8,1.56 //

āyayau tāmraliptīṃ ca punas tatrāpyupāharat /
aparāṃ rājatanayāṃ kanyāṃ nāmnā vilāsinīm // SoKss_8,1.57 //

tadarthaṃ kupitāyātaṃ tasyā bhrātaramuddhatam /
sa sahasrāyudhaṃ nāma vidyayā stambhitaṃ vyadhāt // SoKss_8,1.58 //

mātulaṃ ca sahāyātaṃ tasya saṃstabhya sānugam /
cakre muṇḍitamūrdhānaṃ tatkāntāharaṇaiṣiṇam // SoKss_8,1.59 //

bhāryābandhū iti kruddho 'py avaddhīnna sa tāvubhau /
darpabhaṅgavilakṣau tu vihasya pratimuktavān // SoKss_8,1.60 //

tataḥ sa navabhiḥ sūryaprabhaḥ kāntābhiranvitaḥ /
pitrāhūto vimānena svapuraṃ śākalaṃ yayau // SoKss_8,1.61 //

tataś cāsya pituścandraprabhabhūmibhṛto 'ntikam /
prāhiṇottāmraliptīto dūtaṃ vīrabhaṭo nṛpaḥ // SoKss_8,1.62 //

saṃdideśa ca putreṇa tava me 'pahṛte sute /
tad astu vidyāsiddho hi ślāghya eṣa patistayoḥ // SoKss_8,1.63 //

snehaś ca yadi vo 'smāsu tadihāgacchatādhunā /
vivāhācārasatkārasakhyaṃ yāvad vidadhmahe // SoKss_8,1.64 //

etac chrutvā sa satkṛtya dūtaṃ niścitavāṃstadā /
śva eva tatra gamanaṃ rājā candraprabho drutam // SoKss_8,1.65 //

satyatvaniścayaṃ jñātuṃ rājño vīrabhaṭasya tu /
prahastaṃ prāhiṇonmatvā dūraṃ dūtagamāgamau // SoKss_8,1.66 //

sa prahasto javādgatvā dṛṣṭvā vīrabhaṭaṃ ca tam /
nṛpaṃ dṛṣṭvā ca tatkāryaṃ tacchraddhitasupūjitaḥ // SoKss_8,1.67 //

tasmai savismayāyoktvā prabhūṇāṃ prātarāgasam /
muhūrtenāyayau candraprabhapārśvaṃ vihāyasā // SoKss_8,1.68 //

śaśaṃsa tasmai rājñe ca sajjaṃ vīrabhaṭaṃ sthitam /
so 'pi taṃ sacivaṃ sūnostuṣṭo rājābhyapūjayat // SoKss_8,1.69 //

tataḥ kīrtimatīdevya saha candraprabhaḥ prabhuḥ /
sūryaprabho vilāsinyā tathā madanasenayā // SoKss_8,1.70 //

bhūtāsanavimānaṃ tadāruhya saparicchadau /
sāmātyau cāparedyustau prātaḥ prayayatus tataḥ // SoKss_8,1.71 //

ahnaḥ praharamātreṇa tāmraliptīmavāpatuḥ /
dṛśyamānau janair vyomni kautukotkṣiptalocanaiḥ // SoKss_8,1.72 //

nabhastalāvatīrṇau ca kṛtapratyudgamena tau /
rājñā vīrabhaṭenaitāṃ samaṃ viviśatuḥ purīm // SoKss_8,1.73 //

candanodakasaṃsiktacārurathyāṃ pade pade /
kaṭākṣaiḥ pauranārīṇāṃ prakīrṇendīvarām iva // SoKss_8,1.74 //

tatra saṃbandhijāmātroḥ kṛtvā vīrabhaṭastayoḥ /
pūjāṃ yathāvattanayāvivāhaprakriyāṃ vyadhāt // SoKss_8,1.75 //

viśuddhasya hi bhārāṇāṃ sahasraṃ kāñcanasya ca /
bhṛtaṃ ca śatamu ṣṭrāṇāṃ ratnābharaṇabhārakaiḥ // SoKss_8,1.76 //

uṣṭrapañcaśatīṃ nānāvastrabhārābhipūritām /
vājināṃ ca sahasrāṇi sapta pañca ca dantinām // SoKss_8,1.77 //

rūpābharaṇayuktānāṃ sahasraṃ vārayoṣitām /
vedyāṃ duhitroḥ pradadau rājā vīrabhaṭastayoḥ // SoKss_8,1.78 //

sūryaprabhasya jāmātustatpituś ca tayoḥ punaḥ /
upacāraṃ sa sadratnaiścakāra viṣayaistathā // SoKss_8,1.79 //

tanmantriṇo yathāvac ca prahastādīnamānayat /
cakāra sotsavaṃ hṛṣyadaśeṣanagarījanam // SoKss_8,1.80 //

sūryaprabhaś ca tatrāsītpitṛyuktaḥ priyāsakhaḥ /
tatkālaṃ vividhāhārapānageyādibhogabhuk // SoKss_8,1.81 //

tāvac ca tatra rambhasya sakāśādvajrarātrataḥ /
āgāddūtaḥ sa cāsthāne jagāda svaprabhorvacaḥ // SoKss_8,1.82 //

vidyābalāvaliptena yuvarājena naḥ kṛtaḥ /
sūryaprabheṇa tanayāharaṇotthaḥ parābhavaḥ // SoKss_8,1.83 //

adya ca jñātamasmābhiryadvīrabhaṭabhūbhṛtaḥ /
pratipannāḥ stha saṃdhāne samānavyasanasya naḥ // SoKss_8,1.84 //

tathaiva cānumanyadhve yadyasmatsaṃdhimāśu tat /
ihāpyāgamyatāṃ no cenmṛtyunā no 'tra niṣkṛtiḥ // SoKss_8,1.85 //

tac chrutvā taṃ ca saṃmānya dūtaṃ vīrabhaṭārcitaḥ /
prahastaṃ so 'bravīdrājā tatra candraprabhaḥ punaḥ // SoKss_8,1.86 //

tvam eva gaccha taṃ rambhamasmadvākyādidaṃ vada /
kiṃ tapyase vṛthā bhāvī cakravartī hi nirmitaḥ // SoKss_8,1.87 //

vidyādharāṇāṃ giriśenaiṣa sūryaprabho 'dhunā /
asyaitāstvatsutādyāś ca bhāryāḥ siddhairudāhṛtāḥ // SoKss_8,1.88 //

tatprāptā te sutā sthānaṃ karkaśastvaṃ tu nārthitaḥ /
tatprīyasva sakhā nastvameṣyāmo 'trāpyamī vayam // SoKss_8,1.89 //

iti rājñoktasaṃdeśaḥ prahasto gaganena saḥ /
gatvā praharamātreṇa vajrarātramavāpa tat // SoKss_8,1.90 //

tatra rambhāya saṃdeśamuktvā tenānumoditaḥ /
tathaivāgatya so 'vādīdrājñe candraprabhāya tat // SoKss_8,1.91 //

candraprabho 'tha sacivaṃ prabhāsaṃ preṣya śākalāt /
ānāyayattāṃ rambhasya pārśvaṃ tārāvalīṃ sutām // SoKss_8,1.92 //

tato yayau vimānena saha sūryaprabheṇa saḥ /
rājñā vīrabhaṭenāpi sarvaiścānyaiḥ susevitaḥ // SoKss_8,1.93 //

vajrarātraṃ ca saṃprāpa mārgonmukhajanākulam /
rambheṇābhyudgatas tasya rājadhānīṃ viveśa saḥ // SoKss_8,1.94 //

tatra rambho 'py asau kḷptavivāhaprakriyotsavaḥ /
asaṃkhyahemahastyaśvaratnādi duhiturdadau // SoKss_8,1.95 //

jāmātaraṃ ca sa tathā sūryaprabhamupācarat /
yathā tasya nijā bhogāḥ sarve vismṛtimāyayuḥ // SoKss_8,1.96 //

yāvac ca tatra te tiṣṭhantyutsavānanditāḥ sukham /
tāvadrambhāntikaṃ kāñcīnagaryā dūta āyayau // SoKss_8,1.97 //

sa tasmācchrutasaṃdeśo rambhaścandraprabhaṃ nṛpam /
prāha kāñciśvaro rājā kumbhīrākhyo 'sti me 'grajaḥ // SoKss_8,1.98 //

tenāptaḥ preṣito me 'dya dūto vaktumidaṃ vacaḥ /
mama sūryaprabheṇādau sutā nītā tatas tava // SoKss_8,1.99 //

kṛtaṃ cādya tvayā sakhyaṃ taiḥ saheti mayā śrutam /
tanmamāpi tathaiva tvaṃ sakhyaṃ taiḥ saha sādhaya // SoKss_8,1.100 //

āyāntu te mama gṛhaṃ yāvatsūryaprabhāya tām /
svahastenārpayāmīha sutāṃ varuṇasenikām // SoKss_8,1.101 //

ity eṣābhyarthanā tasya kriyatāmiti vādinaḥ /
rambhasya śraddadhe candraprabho rājā tadā vacaḥ // SoKss_8,1.102 //

prahastaṃ prekṣya ca kṣipraṃ śākalāttām anāyayat /
purādvaruṇasenāṃ sa kumbhīrasyāntikaṃ pituḥ // SoKss_8,1.103 //

anyedyuś ca vimānena sa ca sūryaprabhaś ca saḥ /
rambho vīrabhaṭaḥ sarve kāñcīṃ te sānugā yayuḥ // SoKss_8,1.104 //

kumbhīrābhyudgatās tāṃ ca nānāratnacitāṃ purīm /
kāñcīṃ kāñcīm iva bhuvaḥ prāviśan guṇagumphitām // SoKss_8,1.105 //

tatratāṃ vidhinā dattvā sutāṃ sūryaprabhāya saḥ /
varavadhvoradādbhūri kumbhīro draviṇaṃ tayoḥ // SoKss_8,1.106 //

nirvṛtte cavivāhe 'tra bhuktottarasukhasthitam /
candraprabhamuvācaivaṃ prahastaḥ sarvasaṃnidhau // SoKss_8,1.107 //

deva śrīkaṇṭhaviṣaye prabhraman gatavān aham /
tatra prasaṅgadṛṣṭo māṃ kāntisenanṛpo 'bravīt // SoKss_8,1.108 //

sūryaprabho mamādāya sutāṃ kāntimatīṃ hṛtām /
gṛhametu kariṣyāmi vidhivattasya satkriyām // SoKss_8,1.109 //

no cettyakṣyāmy ahaṃ dehaṃ duhitṛsnehamohitaḥ /
ity uktas tena tatrāhaṃ prastāve ca mayoditam // SoKss_8,1.110 //

evam ukte prahastena rājā candraprabho 'bhyadhāt /
gaccha kāntimatīṃ tarhi tāṃ prāpaya tadantikam // SoKss_8,1.111 //

tatas tatra vayaṃ yāma ity uktas tena bhūbhṛtā /
tadaiva nabhasā gatvā prahastastattathākarot // SoKss_8,1.112 //

prātaś ca te sakumbhīrāḥ sarve candraprabhādayaḥ /
śrīkaṇṭhaviṣayaṃ jagmurvimānena dyugāminā // SoKss_8,1.113 //

tatrāpyagrāgato rājā kāntisenaḥ svamandiram /
tāvatpraveśya duhiturvyadhādudvāhamaṅgalam // SoKss_8,1.114 //

dadau tasyi tadā kāntimatyai sūryaprabhāya ca /
āścaryajananaṃ rājñāmamitaṃ ratnasaṃcayam // SoKss_8,1.115 //

tataḥ sthiteṣu teṣv atra nānābhogopaseviṣu /
sarveṣu dūtaḥ kauśāmbyā āgatyaivamabhāṣata // SoKss_8,1.116 //

janamejayabhūpālo bravīti bhavatāmidam /
hṛtā kenāpi naciraṃ parapuṣṭeti me sutā // SoKss_8,1.117 //

jñātaṃ cehāda yatprāptā hastaṃ sūryaprabhasya sā /
tattayā saha so 'smākaṃ gṛhamāyātvaśaṅkitaḥ // SoKss_8,1.118 //

satkṛtya preṣayiṣyāmi sabhāryaṃ taṃ yathāvidhi /
anyathā śatravo yūyaṃ mama yuṣmākam apy aham // SoKss_8,1.119 //

ity uktvā svāmivacanaṃ dūtastūṣṇīṃ babhūva saḥ /
atha candraprabhaḥ sarvānekānte kṣitipo 'bravīt // SoKss_8,1.120 //

katham evaṃ sadarpoktergamyate tasya veśmani /
tac chrutvā tasya siddhārthanāmā mantryevam abhyadhāt // SoKss_8,1.121 //

nānyathā deva mantavyaṃ vaktum evaṃ hi so 'rhati /
sa hi rājā mahādātā paṇḍitaḥ satkulodgataḥ // SoKss_8,1.122 //

śūro 'śvamedhayājī ca sadaivānyāparājitaḥ /
viruddhaṃ kiṃ nu tenoktaṃ yathāvastvabhidhāyinā // SoKss_8,1.123 //

śatrutodāhṛtā yā vā sā vāsavakṛte 'dhunā /
tadgantavyaṃ gṛhe tasya satyasaṃdho nṛpo hi saḥ // SoKss_8,1.124 //

tad api preṣyatāṃ kaścittasya cittopalabdhaye /
iti siddhārthavacanaṃ sarve śraddadhuratra te // SoKss_8,1.125 //

tato jijñāsituṃ candraprabhastaṃ janamejayam /
prahastaṃ vyasṛjattaṃ ca dūtaṃ tasyāpyamānayat // SoKss_8,1.126 //

prahastaś ca sa gatvā taṃ kauśāmbīśaṃ sasaṃvidam /
vidhāyānīya tallekhaṃ candraprabhamatoṣayat // SoKss_8,1.127 //

so 'pi rājā tamevāśu prahastaṃ preṣya śākalāt /
janamejayapārśvaṃ tāṃ parapuṣṭāmanāyayat // SoKss_8,1.128 //

tataś candraprabhādyāste sūryaprabhapurogamāḥ /
sakāntisenāḥ kauśāmbīṃ vimānenāgamannṛpāḥ // SoKss_8,1.129 //

tatra saṃbandhijāmātṛmukhān pratyudgamādinā /
prahvastān pūjayām āsa sa rājā janamejayaḥ // SoKss_8,1.130 //

dadau ca kṛtvā duhiturvivāhavidhisatkriyām /
pañca hastisahasrāṇi lakṣaṃ ca varavājinām // SoKss_8,1.131 //

ratnakāñcanasadvastrakarpūrāgarupūritaiḥ /
bhārair bhṛtānām uṣṭrāṇāṃ sahasrāṇyapi pañca saḥ // SoKss_8,1.132 //

cakre ca vādyanṛttaikamayaṃ lokamahotsavam /
pūjitabrāhmaṇavaraṃ mānitākhilarājakam // SoKss_8,1.133 //

tāvaccāśaṅkitaṃ tatra nabhaḥ piñjaratāṃ yayau /
raktāruṇatvamabhyarṇabhāvi śaṃsadivātmanaḥ // SoKss_8,1.134 //

tumulākulaśabdāś ca babhūvuḥ sahasā diśaḥ /
bhītā ivāgataṃ dṛṣṭvā parasainyaṃ vihāyasā // SoKss_8,1.135 //

tāvac ca tatkṣaṇaṃ vātuṃ pravṛtto 'bhūn mahānilaḥ /
khecaraiḥ saha yuddhāya bhūcarānutkṣipann iva // SoKss_8,1.136 //

kṣaṇāc ca dadṛśe vyomni vidyādharabalaṃ mahat /
dīptidyotitadikcakram udyannādaṃ mahājavam // SoKss_8,1.137 //

tanmadhye cātisubhagaṃ vidyādharakumārakam /
ekaṃ sūryaprabhādyāste paśyanti sma suvismitāḥ // SoKss_8,1.138 //

āṣāḍheśvaratanayo dāmodara eṣa jayati yuvarājaḥ /
re martya dharaṇigocara sūryaprabha nipata pādayorasya // SoKss_8,1.139 //

praṇama ca re janamejaya bhavatā dattā sutā kim asthāne /
ārādhaya tam imaṃ taddevaṃ naiṣo 'nyathā kṣamate // SoKss_8,1.140 //

iti tasmin kṣaṇe vidyādharabandī tato 'mbarāt /
tasya dāmodarasyāgrāvyājahāroccayā girā // SoKss_8,1.141 //

tac chrutvā dṛṣṭatatsainyo gṛhītvā khaḍgacarmaṇī /
sūryaprabho nabhaḥ krodhādutpapāta svavidyayā // SoKss_8,1.142 //

anūtpetuś ca sacivās tasya sarve dhṛtāyudhāḥ /
prahastaś ca prabhāsaś ca bhāsaḥ siddhārtha eva ca // SoKss_8,1.143 //

prajñāḍhyaḥ sarvadamano vītabhītiḥ śubhaṃkaraḥ /
vidyādharāṇāṃ taiḥ sākaṃ prāvartata mahāhavaḥ // SoKss_8,1.144 //

sūryaprabhaś cābhyadhāvad yato dāmodaras tataḥ /
khaḍgenāghnan ripūn gṛhṇaṃs tacchastrāṇi svacarmaṇā // SoKss_8,1.145 //

te janāḥ kati saṃkhye ca lakṣasaṃkhyā nabhaścarāḥ /
samatvam eva vividuryudhyamānāḥ parasparam // SoKss_8,1.146 //

babhuḥ khaḍgalatāś cātra sākulā rudhirāruṇāḥ /
patantyaḥ śūrakāyeṣu kṛtāntasyeva dṛṣṭayaḥ // SoKss_8,1.147 //

vidyādharāś ca dharaṇau bhiyeva śaraṇārthinaḥ /
śirobhiś ca śarīraiś ca petuścandraprabhāgrataḥ // SoKss_8,1.148 //

sūryaprabho babhau lokadṛṣṭayā khecaraśriyā /
sindūreṇeva kīrṇena nabho 'bhūd asṛjāruṇam // SoKss_8,1.149 //

sūryaprabhaś ca saṃprāpya yuyudhe tena saṃmukham /
khaḍgacarmadhareṇaiva saha dāmodareṇa saḥ // SoKss_8,1.150 //

yudhyamānaś ca karaṇaprayogeṇa praviśya tam /
khaḍgakhaṇḍitacarmāṇaṃ ripuṃ bhūmāvapātayat // SoKss_8,1.151 //

chettumicchati yāvac ca śiras tasya vivellataḥ /
tāvad āgatya nabhasā huṃkāro viṣṇunā kṛtaḥ // SoKss_8,1.152 //

tac chrutvā vīkṣya ca hariṃ namrastadgauraveṇa saḥ /
dāmodaramamuñcattaṃ vadhātsūryaprabhas tataḥ // SoKss_8,1.153 //

vadhamuktaṃ tamādāya bhaktaṃ kvāpi yayau hariḥ /
bhagavānsa hi sadbhaktam ihāmutra ca rakṣati // SoKss_8,1.154 //

dāmodarānugāste ca yayuḥ sarve yatas tataḥ /
sūryaprabho 'pi gaganātpituḥ pārśvamavātarat // SoKss_8,1.155 //

sāmātyamakṣataprāptaṃ pitā candraprabhasya tam /
abhyanandannṛpāścānye tuṣṭuvurdṛṣṭavikramam // SoKss_8,1.156 //

tato 'tra yāvat sarve te hṛṣṭāstatkathayā sthitāḥ /
āgāt subhaṭasaṃbandhī tāvaddūto 'paras tataḥ // SoKss_8,1.157 //

sa ca candraprabhasyaiva lekhamagre samarpayat /
tamudghāṭya ca siddhārthaḥ sadasyevam avācayat // SoKss_8,1.158 //

śrīmānunnatavaṃśamauktikamaṇiścandraprabho bhūpatī rājā śrīsubhaṭena sādaramidaṃ śrīkoṅkaṇādbodhyate /
nītā me tanayāpahṛtya rajanau sattvena kenāpi yā sā prāptā tava sūnunetyavagataṃ yattena tuṣṭā vayam // SoKss_8,1.159 //

tadyuktena sutena tena saha tatsūryaprabheṇodyamo yuṣmābhiḥ kriyatām anargalam ihāpyasmadgṛhābhyāgame /
yāvattāṃ paralokataḥ punar iva pratyāgatāmātmajāṃ paśyāmaś ca vivāhakāryamadhunā kurmaś ca tasyā vayam // SoKss_8,1.160 //

ity atra vācite lekhe siddhārthena tatheti saḥ /
rājā candraprabho dūtaṃ saccakāra jaharṣa ca // SoKss_8,1.161 //

ānāyayac ca subhaṭasyāntikaṃ candrikāvatīm /
tatsutām aparāntaṃ taṃ prahastaṃ preṣya satvaram // SoKss_8,1.162 //

prātaś ca jagmuḥ sarve te kṛtvā sūryaprabhaṃ puraḥ /
aparāntaṃ vimānena janamejayasaṃyutāḥ // SoKss_8,1.163 //

tatra tānsubhaṭo rājā duhitṛprāptinanditaḥ /
bhṛśamānarca cakre ca sutāpariṇayotsavam // SoKss_8,1.164 //

dadau ca candrikāvatyai so 'syai ratnādikaṃ tathā /
yathā vīrabhaṭādyāste svadattena lalajjire // SoKss_8,1.165 //

tataḥ sūryaprabhe tatra sthite śvaśuraveśmani /
āgāt pauravasaṃbandhī dūto lāvāṇakādapi // SoKss_8,1.166 //

so 'pi candraprabham idaṃ nijasvāmivaco 'bhyadhāt /
sutā sulocanā nītā śrīmatsūryaprabheṇa me // SoKss_8,1.167 //

tato me naiva saṃtāpastadyuktaḥ kiṃ tu madgṛham /
ānīyatāṃ sa yuṣmābhirācāraṃ yad vidadhmahe // SoKss_8,1.168 //

tac chrutvaiva mudābhyarcya dūtaṃ candraprabho nṛpaḥ /
ānāyayatprahastena pituḥ pārśvaṃ sulocanām // SoKss_8,1.169 //

tataḥ sasubhaṭāḥ sarve saha sūryaprabheṇa te /
lāvāṇakaṃ vimānena yayurdhyātopagāminā // SoKss_8,1.170 //

tatrodvāhotsavaṃ kṛtvā sūryaprabhasulocane /
ratnairapūrayatso 'pi pauravo 'rcitarājakaḥ // SoKss_8,1.171 //

tenopacaryamāṇeṣu sukhastheṣv atra teṣu ca /
prajighāya suroho 'pi dūtaṃ cīnanareśvaraḥ // SoKss_8,1.172 //

so 'py anyavaddūtamukhenārthayām āsa pārthivaḥ /
hṛtakanyastayā sākaṃ teṣāmāgamanaṃ gṛhe // SoKss_8,1.173 //

tataś candraprabho rājā hṛṣṭas tasyāpi tāṃ sutām /
vidyunmālāṃ prahastenānāyayām āsa ketanam // SoKss_8,1.174 //

anyedyuś ca vimānena sahasūryaprabhā yayuḥ /
candraprabhādyāḥ sarve te cīnadeśaṃ sapauravāḥ // SoKss_8,1.175 //

tatrāgre nirgato rājā nijakoṭṭaṃ praveśya tān /
sa suroho 'pi duhituścakre vaivāhikaṃ vidhim // SoKss_8,1.176 //

ādāc ca vidyunmālāyai tasyai sūryaprabhāya ca /
asaṃkhyahemahastyaśvaratnacīnāṃśukādikam // SoKss_8,1.177 //

tasthuś ca tatra te tais tair bhogaiś candraprabhādayaḥ /
dināni katicitsarve surohābhyarcitāstadā // SoKss_8,1.178 //

āsītsūryaprabhaś cātra vilasaddhanayauvanaḥ /
prāvṛṭkālo yathā vidyunmālayā śobhitastayā // SoKss_8,1.179 //

evaṃ sa bubhuje tatra tatra śvaśuraveśmani /
tattatkāntāsakhaḥ sūryaprabho bhogānsabāndhavaḥ // SoKss_8,1.180 //

tataḥ saṃmantrya siddhārthapramukhaiḥ sacivaiḥ saha /
kramādvīrabhaṭādīṃstānaśvīyasahitānnṛpān // SoKss_8,1.181 //

visṛjya nijadeśeṣu taṃ surohamahīpatim /
āmantrya tatsutāyuktaḥ pitṛbhyāṃ saha sānugaḥ // SoKss_8,1.182 //

bhūtāsanavimānaṃ tadāruhya vyomavartmanā /
svaṃ sa sūryaprabhaḥ prāyācchālakaṃ nagaraṃ kṛtī // SoKss_8,1.183 //

kvacin nṛttāsaṅgaḥ kvacid api ca saṃgītakarasaḥ kvacit pānakrīḍā kvacana sudṛśāṃ maṇḍanavidhiḥ /
kvacil labdhābīṣṭastutimukharavaitālikaravaḥ pure tasminn āsīt pramada iti tasyāgamanajaḥ // SoKss_8,1.184 //

tatrānyāḥ pitṛveśmasu sthitavatīrānāyya sa svapriyā dattais tatpitṛbhir gajāśvanivahais tābhiḥ sahaivāgataḥ /
nānāratnasupūrṇabhāravinatair uṣṭraiś ca saṃkhyātigair līlādarśitadigjayotthavibhavaś cakre prajākautukam // SoKss_8,1.185 //

bahuvasu bhūrinidhānaṃ tena mahābhoginā tadādhyuṣitam /
suradhanadabhujaganagaraiḥ kṛtam iva tac chākalaṃ vibabhau // SoKss_8,1.186 //

tato madanasenayā saha sa tatra sūryaprabho yathābhimatabhogabhuksakalapūrṇasaṃpatsukhī /
uvāsa pitṛsaṃyutaḥ sasacivo 'nyapatnīyutaḥ kṛtāgamanasaṃvidaṃ mayam udīkṣamāṇo 'nvaham // SoKss_8,1.187 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

atha tatraikadāsthānasthite candraprabhe nṛpe /
sūryaprabhe ca tatrasthe samagrasacivānvite // SoKss_8,2.1 //

siddhārthodīritakathāprasaṅgena maye smṛte /
akasmād atra vasudhā sabhāmadhye vyadīryata // SoKss_8,2.2 //

tato bhūvivarād ādau saśabdaḥ surabhir marut /
āvirāsīt tataḥ paścād ujjagāma mayāsuraḥ // SoKss_8,2.3 //

kṛṣṇonnataśiraḥ śṛṅgajvalatkeśamahauṣadhiḥ /
raktāmbarocchaladdhātur niśāyām iva parvataḥ // SoKss_8,2.4 //

yathārhakṛtapūjaś ca rājñā candraprabheṇa saḥ /
ratnāsanopaviṣṭaḥ san dānavendro 'bhyabhāṣata // SoKss_8,2.5 //

bhuktā bhogā ime bhaumā bhavadbhir adhunā ca vaḥ /
kālo 'nyeṣāṃ tadudyoge matiṃ kuruta sāṃpratam // SoKss_8,2.6 //

dūtān preṣyānayadhvaṃ svān nṛpān saṃbandhibāndhavān /
tato vidyādharendreṇa miliṣyāmaḥ sumeruṇā // SoKss_8,2.7 //

jeṣyāmaḥ śrutaśarmāṇaṃ prāpsyāmaḥ khacaraśriyam /
sumeruś ca sahāyatve bandhubuddhyā sthito 'tra naḥ // SoKss_8,2.8 //

rakṣeḥ sūryaprabhaṃ dadyās tvaṃ caitasmai nijāṃ sutām /
ity ādāv eva devena sa hy ādiṣṭaḥ pinākinā // SoKss_8,2.9 //

evaṃ mayāsureṇokte prahastādīn sa khecarān /
candraprabhaḥ prahitavān dūtān sarvamahībhṛtām // SoKss_8,2.10 //

sūryaprabhaś ca vidyābhiḥ svabhāryāmantriṇo 'khilān /
saṃvibheje mayādeśāt saṃvibhaktā na ye purā // SoKss_8,2.11 //

tāvac cātra sthiteṣv eva prabhābhāsitadiṅmukhaḥ /
avatīryāmbaratalān nārado munir āyayau // SoKss_8,2.12 //

gṛhītārghopaviṣṭaś ca sa candraprabham abravīt /
preṣito 'ham ihendreṇa tena coktam idaṃ tava // SoKss_8,2.13 //

jñātaṃ mayā yad yuṣmābhir maheśvaranideśataḥ /
mayāsurasakhaiḥ sūryaprabhasyājñānamohitaiḥ // SoKss_8,2.14 //

asya martyaśarīrasya saṃsādhayitum iṣyate /
sarvavidyādharādhīśacakravartipadaṃ mahat // SoKss_8,2.15 //

tad ayuktaṃ yad asmābhir dattaṃ hi śrutaśarmaṇe /
vidyādharakulābdhīndos tac ca tasya kramāgatam // SoKss_8,2.16 //

asmākaṃ prātipakṣyeṇa dharmabādhena caiva yat /
kurudhve tad vināśāya niścitaṃ vaḥ prakalpate // SoKss_8,2.17 //

pūrvaṃ ca rudrayajñena yajamāno bhavān mayā /
prāg yajasvāśvamedhenety ukte ca kṛtavān na tam // SoKss_8,2.18 //

tad devān anapekṣyaiva rudrapratyāśayaikayā /
yad ācaratha darpeṇa bhavatāṃ na śivāya tat // SoKss_8,2.19 //

ity ukte śakrasaṃdeśe nāradena vihasya tam /
mayo 'vādīn na sādhūktaṃ surendreṇa mahāmune // SoKss_8,2.20 //

sūryaprabhasya martyatvaṃ yad vakti tad apārthakam /
tad dāmodarasaṅgrāme na jñātaṃ tena tasya kim // SoKss_8,2.21 //

martyā eva hi sattvāḍhyāḥ sarvasiddhyadhikāriṇaḥ /
aindraṃ na sādhitaṃ pūrvaṃ padaṃ kiṃ nahuṣādibhiḥ // SoKss_8,2.22 //

yac cāha dattam asmābhiḥ sāmrājyaṃ śrutaśarmaṇe /
kramāgataṃ ca tat tasyety etad apy asamañjasam // SoKss_8,2.23 //

dātā maheśvaro yatra prāmāṇyaṃ tatra kasya kim /
jyeṣṭhāgataṃ hiraṇyākṣasyendratvaṃ ca kathaṃ hṛtam // SoKss_8,2.24 //

yac cāparaṃ prātipakṣyam adharmaṃ cāha tan mṛṣā /
sa eva hi haṭhāt svārthe prātipakṣyaṃ karoti naḥ // SoKss_8,2.25 //

kaś cādharmo jigīṣāmo vayaṃ hi paripanthinam /
na harāmo muner bhāryāṃ brahmahatyāṃ na kurmahe // SoKss_8,2.26 //

yac cāśvamedhākaraṇaṃ devāvajñāṃ ca jalpati /
tad asad rudrayajñe hi vihite 'nyaiḥ kim adhvaraiḥ // SoKss_8,2.27 //
[yac em. for yaś]

arcite devadeve ca śaṃbhau devo na ko 'rcitaḥ /
yac cāhaikaiva rudrāsthā na śiveti tad apy asat // SoKss_8,2.28 //

kiṃ tatra devanivahair anyair yatrodyato haraḥ /
ravāv abhyudite 'nyāni kiṃ tejāṃsi cakāsati // SoKss_8,2.29 //

tad etad devarājāya sarvaṃ vācyaṃ tvayā mune /
vayaṃ ca prastutaṃ kurmaḥ sa yad vetti karotu tat // SoKss_8,2.30 //

evaṃ mayāsureṇokto nāradarṣis tatheti tam /
pratisaṃdeśam ādāya yayau surapatiṃ prati // SoKss_8,2.31 //

gate tasmin munau so 'tra taṃ candraprabhabhūpatim /
śakrasaṃdeśasāśaṅkam uvācaivaṃ mayāsuraḥ // SoKss_8,2.32 //

na śakrād vo bhayaṃ kāryaṃ sa ca syāc chrutaśarmaṇaḥ /
pakṣe devagaṇaiḥ sārdham asmaddveṣeṇa saṃyuge // SoKss_8,2.33 //

tad asaṃkhyā mahārāja prahlādādhiṣṭhitā vayam /
yuṣmatpakṣe sthitā eva sahitā daityadānavaiḥ // SoKss_8,2.34 //

kṛtaprasāde cāsmākam udyukte tripurāntake /
varākasyāparasyāsti kasya śaktir jagattraye // SoKss_8,2.35 //

tad vīrāḥ kurutodyogaṃ kārye 'sminn ity udīrite /
mayena hṛṣṭāḥ sarve te tat tathaiveti menire // SoKss_8,2.36 //

atha dūtoktasaṃdeśāt sarve tatrāyayuḥ kramāt /
nṛpā vīrabhaṭādyās te ye cānye mittrabāndhavāḥ // SoKss_8,2.37 //

kṛtocitasaparyeṣu sasainyeṣv eṣu rājasu /
punaś candraprabhaṃ bhūpam uvācaivaṃ mayāsuraḥ // SoKss_8,2.38 //

kurudhvam adya rudrasya rātrau rājan mahābalim /
tato yathāhaṃ vakṣyāmi tathā sarvaṃ vidhāsy atha // SoKss_8,2.39 //

etan mayavacaḥ śrutvā rājā candraprabho 'tha saḥ /
rudrasya balisaṃbhāraṃ kārayām āsa tatkṣaṇam // SoKss_8,2.40 //

tato gatvāṭavīṃ rātrau maye karmopadeṣṭari /
candraprabhaḥ svayaṃ cakre baliṃ rudrasya bhaktitaḥ // SoKss_8,2.41 //

homakarmapravṛtte ca rājñi tasminn aśaṅkitam /
sākṣād āvirabhūt tatra nandī bhūtagaṇādhipaḥ // SoKss_8,2.42 //

so 'rcito vidhivad rājñā prahṛṣṭenedam abravīt /
manmukhenedam ādiṣṭaṃ svayaṃ devena śaṃbhunā // SoKss_8,2.43 //

api śakraśatān mābhūd bhayaṃ vo matprasādataḥ /
sūryaprabhaś cakravartī bhavitaiva dyucāriṇām // SoKss_8,2.44 //

ity uktaśaṃkarādeśo gṛhītabalibhāgakaḥ /
nandīśvaro bhūtagaṇaiḥ saha tatra tirodadhe // SoKss_8,2.45 //

tataś candraprabho jātapratyayas tanayodaye /
baliṃ samāpya homānte viveśa samayaḥ puram // SoKss_8,2.46 //

prātaś ca devyā putreṇa rājabhiḥ sacivair yutam /
ekāntasthaṃ ca taṃ candraprabhabhūpaṃ mayo 'bhyadhāt // SoKss_8,2.47 //

śṛṇu rājan rahasyaṃ te vacmy adya cirarakṣitam /
tvaṃ dānavaḥ sunīthākhyo mama putro mahābalaḥ // SoKss_8,2.48 //

sūryaprabhaḥ sumuṇḍīkasaṃjñakaś ca tavānujaḥ /
devāhave hatau jātau pitāputrau yuvām iha // SoKss_8,2.49 //

tad dānavaśarīraṃ te saṃrakṣya sthāpitaṃ mayā /
ālipya yuktyā divyābhir oṣadhībhir ghṛtena ca // SoKss_8,2.50 //

tasmāt praviśya vivaraṃ pātālam upanamya ca /
praviśa svaṃ śarīraṃ tadyuktyā madupadiṣṭayā // SoKss_8,2.51 //

taccharīrapraviṣṭaś ca tejovīryabalādhikaḥ /
tathā bhaviṣyasi yathā jeṣyasi dyucarān raṇe // SoKss_8,2.52 //

sūryaprabhas tv anenaiva kāntena vapuṣāciram /
sumuṇḍīkāvatāro 'yaṃ bhavitā khecareśvaraḥ // SoKss_8,2.53 //

etan mayāsurāc chrutvā tathety aṅgīcakāra saḥ /
rājā candraprabho hṛṣṭaḥ siddhārthas tv idam uktavān // SoKss_8,2.54 //

anyadehapraviṣṭaḥ kiṃ kim ayaṃ pañcatāṃ gataḥ /
iti bhrāntau tadāsmākaṃ kā dhṛtir dānavottama // SoKss_8,2.55 //

kiṃ caiṣa vismaraty asmāṃs tadā dehāntarāśritaḥ /
paralokagato yadvat tataḥ ko 'yaṃ vayaṃ ca ke // SoKss_8,2.56 //

etat siddhārthataḥ śrutvā sa jagāda mayāsuraḥ /
praviśantam imaṃ tasmiñ charīre yogayuktitaḥ // SoKss_8,2.57 //

svatantraṃ yūyam āgatya sākṣāt tatraiva paśyata /
na caivaṃ vismaraty eṣa yuṣmāñ śṛṇuta kāraṇam // SoKss_8,2.58 //

asvatantro mṛto 'nyatra garbhe yo jāyate na saḥ /
kiṃcit smaraty antaritaḥ kleśais tair maraṇādibhiḥ // SoKss_8,2.59 //

svātantryeṇa tu yo 'nyasmiñ śarīre yogayuktitaḥ /
antaḥkaraṇam āviśya praviśed indriyāṇi ca // SoKss_8,2.60 //

aviplutamanobuddhir gṛhād iva gṛhāntaram /
sahasā sa smaraty eva jñānī yogeśvaro 'khilam // SoKss_8,2.61 //

tasmād vikalpo mā bhūd vaḥ pratyutaiṣa nṛpo mahat /
divyaṃ śarīram āpnoti jarārogavivarjitam // SoKss_8,2.62 //

yūyaṃ ca dānavāḥ sarve praviśyaiva rasātalam /
sudhāpānena nīrogadivyadehā bhaviṣyatha // SoKss_8,2.63 //

etan mayāsuravacaḥ śrutvā sarve tatheti te /
tatpratyayaparityaktaśaṅkās tat pratipedire // SoKss_8,2.64 //

tadvākyena ca so 'nyedyur militākhilarājakaḥ /
candraprabhaś candrabhāgairāvatyoḥ saṃgamaṃ yayau // SoKss_8,2.65 //

tatrāvasthāpya nṛpatīn bahir nikṣipya teṣu ca /
sūryaprabhāvarodhāṃs tān upetya mayadarśitam // SoKss_8,2.66 //

viveśa vivaraṃ toye saha sūryaprabheṇa saḥ /
candraprabhaḥ samaṃ devyā siddhārthādyaiś ca mantribhiḥ // SoKss_8,2.67 //

praviśya gatvā dīrghaṃ ca tenādhvānaṃ dadarśa saḥ /
divyaṃ devakulaṃ tac ca sarvaiḥ saha viveśa taiḥ // SoKss_8,2.68 //

tāvac ca ye sthitās tatra rājāno vivarād bahiḥ /
teṣāṃ vidyādharā vyomnā sainyai saha samāpatan // SoKss_8,2.69 //

te tān saṃstabhya māyābhir bhāryāḥ sūryaprabhasya tāḥ /
aharaṃs tatkṣaṇaṃ caivam udagād bhāratī divaḥ // SoKss_8,2.70 //

śrutaśarmann are pāpa yady etāś cakravartinaḥ /
bhāryāḥ sprakṣyasi tat sadyaḥ sasainyo mṛtyum āpsyasi // SoKss_8,2.71 //

tasmān mātṛvad etās tvaṃ paśyan rakṣeḥ sagauravam /
adhunaiva na hatvā tvāṃ yad etā mocitā mayā // SoKss_8,2.72 //

tatrāsti kāraṇaṃ kiṃcit tat tiṣṭhantv atra saṃprati /
ity ukte divyayā vācā khecarās te tirodadhuḥ // SoKss_8,2.73 //

rājānas te ca nītās tā dṛṣṭvā vīrabhaṭādayaḥ /
āsann anyonyayuddhena dehatyāge kṛtodyamāḥ // SoKss_8,2.74 //

naitāsām asti vidhvaṃsaḥ prāpsyathaitāḥ sutāḥ punaḥ /
tat sāhasaṃ na yuṣmābhiḥ kāryaṃ kalyāṇam astu vaḥ // SoKss_8,2.75 //

iti vāṅ nābhasī teṣāṃ tam udyogaṃ nyavārayat /
tataḥ pratīkṣamāṇās te tasthus tatraiva bhūbhujaḥ // SoKss_8,2.76 //

atrāntare ca pātāle tasmin devakule sthitam /
sarvair vṛtam avocat tam evaṃ candraprabhaṃ mayaḥ // SoKss_8,2.77 //

rajann ekamanā bhūtvā śṛṇv idānīm anuttamam /
upadekṣyāmi te yogam anyadehapraveśadam // SoKss_8,2.78 //

ity uktvākhyāya sāṃkhyaṃ ca yogaṃ ca sarahasyakam /
yuktiṃ dehāntarāveśe tasmād upadideśa saḥ // SoKss_8,2.79 //

jagāda ca sa yogīndraḥ saiṣā siddhir idaṃ ca tat /
jñānaṃ svātantryam aiśvaryam aṇimādiniketanam // SoKss_8,2.80 //

atraiśvarye sthitā mokṣaṃ na vāñchanti sureśvarāḥ /
etadarthaṃ japatapaḥkleśam anye 'pi kurvate // SoKss_8,2.81 //

saṃprāptam api necchanti svargabhogaṃ mahāśayāḥ /
tathā ca śrūyatām atra kathāṃ vaḥ kathayāmy aham // SoKss_8,2.82 //

āsīt ko'pi purākalpe kālo nāma mahādvijaḥ /
sa gatvā puṣkare tīrthe japaṃ cakre divāniśam // SoKss_8,2.83 //

japatas tasya tatrāgād divyaṃ varṣaśatadvayam /
tato 'sya śiraso 'cchinnam arcir āvir abhūn mahat // SoKss_8,2.84 //

yena sūryāyuteneva prodgatenāmbare gatiḥ /
siddhādīnāṃ niruddhābhūj jajvāla ca jagattrayam // SoKss_8,2.85 //

brahman yas te varo 'bhīṣṭas taṃ gṛhāṇa jvalanty amī /
lokās tvadarciṣety ūcur brahmendrādyā upetya tam // SoKss_8,2.86 //

japād anyatra mā bhūn me ratir ity eṣa eva me /
varo nānyad vṛṇe kiṃcid iti tān pratyuvāca saḥ // SoKss_8,2.87 //

nirbandhaṃ teṣu kurvatsu tato gatvāpi dūrataḥ /
uttare himavatpārśve japann āsīt sa jāpakaḥ // SoKss_8,2.88 //

tatrāpy asahyaṃ tattejaḥ saviśeṣaṃ kramād yadā /
tadā vighnāya tasyendraḥ prajighāya surāṅganāḥ // SoKss_8,2.89 //

sa dhīro lobhayantīs tā na tṛṇāyāpy amanyata /
nisṛṣṭārthaṃ tatas tasmai mṛtyuṃ visasṛjuḥ surāḥ // SoKss_8,2.90 //

upetya sa tam āha sma brahman martyair iyac ciram /
na jīvyate tad ātmānaṃ tyaja mā laṅghaya sthitim // SoKss_8,2.91 //

tac chrutvā sa dvijo 'vādīd yadi pūrṇo mamāvadhiḥ /
āyuṣas tan na kasmān māṃ nayase kiṃ pratīkṣase // SoKss_8,2.92 //

svayaṃ ca nāham ātmānaṃ tyajeyaṃ pāśahasta re /
ātmaghātī bhaveyaṃ ca śarīraṃ kāmatas tyajan // SoKss_8,2.93 //

ity uktavantaṃ taṃ netuṃ prabhāvān nāśakad yadā /
tadā parāṅmukho mṛtyur jagāma sa yathāgatam // SoKss_8,2.94 //

tato vijitakālaṃ taṃ kālaṃ sānuśayo dvijam /
balād utkṣipya bāhubhyāṃ nināyendraḥ surālayam // SoKss_8,2.95 //

tatra tadbhogavimukho japād aviramaṃś ca saḥ /
devāvatārito bhūyas tam evāgād dhimālayam // SoKss_8,2.96 //

tatrāpindrādayo bhūyo varārthaṃ bodhayanti tam /
yāvat tāvan nṛpas tena mārgeṇekṣvākur āyayau // SoKss_8,2.97 //

sa tad buddhvā yathāvastu jāpakaṃ tam abhāṣata /
devebhyaś cen na gṛhṇāsi varaṃ matto gṛhāṇa bhoḥ // SoKss_8,2.98 //

tac chrutvā sa vihasyainaṃ jāpako 'bhyavadan nṛpam /
tvaṃ śakto varadāne me tridaśebhyo 'py agṛhṇataḥ // SoKss_8,2.99 //

ity ūcivāṃsaṃ taṃ vipram ikṣvākuḥ pratyuvāca saḥ /
śakto na te 'haṃ śaktas tvaṃ mama tad dehi me varam // SoKss_8,2.100 //

tataḥ sa jāpako 'vādīd yat te 'bhīṣṭaṃ vṛṇīṣva tat /
dāsyāmy eveti tac chrutvā rājāntar vimamarśa saḥ // SoKss_8,2.101 //

ahaṃ dadāmi vipro 'yaṃ gṛhṇātīty ucito vidhiḥ /
viparītam idaṃ gṛhṇāmy aham eṣa dadāti yat // SoKss_8,2.102 //

iti yāvat sa nṛpatir vicikitsan vilambate /
tāvad vivadamānau dvau tatra viprāv upeyatuḥ // SoKss_8,2.103 //

tau taṃ dṛṣṭvā nṛpaṃ tasya puro nyāyārtham ūcatuḥ /
eko 'bravīt pradattā me gaur anena sadakṣiṇā // SoKss_8,2.104 //

tāṃ me pratidadānasya hastād gṛhṇāty asau na kim /
athāparo 'bhyadhān nāhaṃ kṛtapūrvapratigrahaḥ // SoKss_8,2.105 //

na cārthitā me tat kasmād grāhayaty eṣa māṃ balāt /
etac chrutvā nṛpo 'vādīd ākṣeptāyaṃ na śudhyati // SoKss_8,2.106 //

pratigṛhya kathaṃ dātre balāt pratidadāti gām /
ity uktavantaṃ taṃ bhūpaṃ śakro labdhāntaro 'bravīt // SoKss_8,2.107 //

rājañ jānāsi ced evaṃ nyāyyaṃ taj jāpakād dvijāt /
varam abhyarthya saṃprāptaṃ kasmād gṛhṇāsi nāmutaḥ // SoKss_8,2.108 //

tato niruttaro rājā jāpakaṃ taṃ jagāda saḥ /
bhagavan svajapasyārdhāt phalaṃ vitara me varam // SoKss_8,2.109 //

bāḍham evaṃ japasyārdhān madīyasyāstu te phalam /
iti tasmai tato rājñe jāpakaḥ sa varaṃ dadau // SoKss_8,2.110 //

sarvalokagatiṃ lebhe tena rājā sa so 'pi ca /
jāpakaḥ saśivākhyānaṃ devānāṃ lokam āptavān // SoKss_8,2.111 //

tatra sthitvā bahūn kalpān punar āgatya bhūtale /
prāpya svatantratāṃ yogāt siddhiṃ lebhe ca śāśvatīm // SoKss_8,2.112 //

evaṃ svargādivimukhaiḥ siddhir evārthyate budhaiḥ /
sā tvayāptā svatantras tad rājan svaṃ deham āviśa // SoKss_8,2.113 //

ity uktaḥ prattayogena mayena mumude param /
sadāratanayāmātyo rājā candraprabho 'tha saḥ // SoKss_8,2.114 //

tato dvitīyaṃ pātālaṃ nītvā tena mayena saḥ /
prāveśyata gṛhaṃ divyaṃ putrādisahito nṛpaḥ // SoKss_8,2.115 //

tatrāntar dadṛśus te ca sarve suptam iva sthitam /
mahāntam ekaṃ puruṣaṃ patitaṃ śayanottame // SoKss_8,2.116 //

mahauṣadhighṛtābhyaktaṃ vikṛtākṛtibhīṣaṇam /
viṣaṇṇavadanāmbhojadaityarājasutāvṛtam // SoKss_8,2.117 //

so 'yam atra svadehas te pūrvabhāryāvṛtaḥ sthitaḥ /
praviśaitam iti smāha tataś candraprabhaṃ mayaḥ // SoKss_8,2.118 //

so 'tha tenopadiṣṭaṃ taṃ yogam āsthāya bhūpatiḥ /
tasmin puruṣadehe 'ntas tyaktasvatanur āviśat // SoKss_8,2.119 //

tataḥ sa jṛmbhikāṃ kṛtvā śanair unmīlya locane /
gatanidra ivottasthau puruṣaḥ śayanīyataḥ // SoKss_8,2.120 //

diṣṭyā devaḥ sunītho 'dya pratyujjīvita eṣa naḥ /
iti tatrodabhūn nādo hṛṣṭāsuravadhūkṛtaḥ // SoKss_8,2.121 //

sūryaprabhādyāḥ sarve tu viṣaṇṇāḥ sahasābhavan /
dṛṣṭvā nipatitaṃ candraprabhadeham ajīvitam // SoKss_8,2.122 //

candraprabhasunīthaś ca sukhasvāpād ivotthitaḥ /
dṛṣṭvā mayaṃ vavande sa pitaraṃ pādayoḥ patan // SoKss_8,2.123 //

sa pitāpi tam āliṅgya pṛṣṭavān sarvasaṃnidhau /
kaccit smarasi putra dve janmanī tvaṃ hi saṃprati // SoKss_8,2.124 //

so 'pi smarāmīty uktvaiva yac candraprabhajanmani /
sunīthajanmani ca yat tasya vṛttaṃ tad uktavān // SoKss_8,2.125 //

nāmagrāhaṃ sadevīkān sa ca sūryaprabhādikān /
ekaikam āśvāsitavān pūrvabhāryāś ca dānavīḥ // SoKss_8,2.126 //

candraprabhatve jātaṃ ca dehaṃ dvairājyayuktitaḥ /
bhavej jātūpayogīti sthāpayām āsa rakṣitam // SoKss_8,2.127 //

tato 'bhyanandan praṇatā jātapratyayanirvṛtāḥ /
candraprabhasunīthaṃ taṃ hṛṣṭāḥ sūryaprabhādayaḥ // SoKss_8,2.128 //

mayāsuro 'tha sarvāṃs tān harṣān nītvā purāt tataḥ /
anyat praveśayām āsa hemaratnacitaṃ puram // SoKss_8,2.129 //

praviṣṭās tatra vaidūryavāpīṃ te dadṛśur bhṛtām /
sudhārasena tasyāś ca tīre sarve 'py upāviśan // SoKss_8,2.130 //

papuś ca tatsudhāpānam amṛtādhikam atra te /
sunīthabhāryopahṛtair vicitrair maṇibhājanaiḥ // SoKss_8,2.131 //

tena pānena te sarve mattasuptotthitās tataḥ /
saṃpedire divyadehā mahābalaparākramāḥ // SoKss_8,2.132 //

candraprabhasunīthaṃ ca tato 'vādīn mayāsuraḥ /
putraihi yāmaḥ paśya svaṃ mātaraṃ sucirād iti // SoKss_8,2.133 //

tatas tatheti codyuktaḥ sunītho 'gresare maye /
yayau caturthaṃ pātālaṃ saha sūryaprabhādibhiḥ // SoKss_8,2.134 //

tatra citrāṇi paśyanto nānādhātumayāni te /
purāṇy ekaṃ puraṃ prāpuḥ sarve sarvahiraṇmayam // SoKss_8,2.135 //

tatra ratnamayastambhe sarvasaṃpanniketane /
dadṛśur mayabhāryāṃ tāṃ te sunīthasya mātaram // SoKss_8,2.136 //

nāmnā līlāvatīṃ rūpeṇādhaḥkṛtasurāṅganām /
vṛtām asurakanyābhiḥ sarvābharaṇabhūṣitām // SoKss_8,2.137 //

sā dṛṣṭvaiva sunīthaṃ tam udatiṣṭhat sasaṃbhramam /
sunītho 'py apatat tasyā abhivādyaiva pādayoḥ // SoKss_8,2.138 //

tataḥ sā taṃ ciraspṛṣṭam āśliṣyodaśrur ātmajam /
punas tatprāptihetuṃ taṃ praśasaṃsa mayaṃ patim // SoKss_8,2.139 //

athābravīn mayo devi sumuṇḍīko 'paraḥ sa te /
putraḥ putro 'sya putrasya jātaḥ sūryaprabho 'py ayam // SoKss_8,2.140 //

eṣa vidyādharendrāṇāṃ cakravartī purāriṇā /
etenaiva śarīreṇa bhāvī devi vinirmitaḥ // SoKss_8,2.141 //

tac chrutvaivābhipaśyantyās tasyāḥ sotsukayā dṛśā /
sūryaprabhaḥ papātaitya pādayoḥ sacivaiḥ saha // SoKss_8,2.142 //

kiṃ sumuṇḍīkadehena vatsaitenaiva śobhase /
iti līlāvatī dattvā cāśiṣaṃ tam abhāṣata // SoKss_8,2.143 //

tato 'tra putrābhyudaye mayo mandodarīṃ sutām /
vibhīṣaṇaṃ ca sasmāra smṛtāv ājagmatuś ca tau // SoKss_8,2.144 //

gṛhītotsavasatkāraḥ sa taṃ prāha vibhīṣaṇaḥ /
karoṣi yadi me vākyaṃ dānavendra vadāmi tat // SoKss_8,2.145 //

dānaveṣu tvam evaikaḥ sukṛtī śubhajīvitaḥ /
devaiḥ saha na te kāryā tad akāraṇavairitā // SoKss_8,2.146 //

tadvirodhe hi nāpāyād ṛte kaścid guṇo 'sti vaḥ /
nihatā hi suraiḥ saṃkhyeṣv asurā nāsuraiḥ surāḥ // SoKss_8,2.147 //

tac chrutvā taṃ mayo 'vocan na balāt kurmahe vayam /
haṭhāt kurvati śakre tu kathaṃ brūhi sahāmahe // SoKss_8,2.148 //

ye cāsurā hatā devais te babhūvuḥ pramādinaḥ /
apramattās tu kiṃ naiva baliprabhṛtayo hatāḥ // SoKss_8,2.149 //

ityādyukto mayenātha mandodaryā sahaiva saḥ /
rakṣasendras tam āmantrya jagāma vasatiṃ nijām // SoKss_8,2.150 //

sūryaprabhādibhir yuktaḥ sunītho 'tha mayena saḥ /
ninye tṛtīyaṃ pātālaṃ baliṃ rājānam īkṣitum // SoKss_8,2.151 //

svargād apy adhike tatra sarve te dadṛśur balim /
āmuktahāramukuṭaṃ vṛtaṃ ditijadānavaiḥ // SoKss_8,2.152 //

nipetuḥ pādayos tasya sunīthādyāḥ krameṇa te /
so 'pi tān mānayām āsa satkāreṇa yathocitam // SoKss_8,2.153 //

mayāveditavṛttāntahṛṣṭaḥ so 'tra balis tataḥ /
prahlādam ānāyitavāñ śīghram anyāṃś ca dānavān // SoKss_8,2.154 //

tān apy atra sunīthādyāḥ pādayos te vavandire /
te cāpy abhinanandus tān prahvān ānandanirbharāḥ // SoKss_8,2.155 //

athātra balir āha sma bhūtvā candraprabho bhuvi /
sunīthaḥ svatanuprāptyā pratyujjīvita eṣa naḥ // SoKss_8,2.156 //

sumuṇḍīkāvatāraś ca prāptaḥ sūryaprabho 'py ayam /
śarveṇa cāyam ādiṣṭo bhāvī vidyādhareśvaraḥ // SoKss_8,2.157 //

etadyajñaprabhāvāc ca jāto 'haṃ ślathabandhanaḥ /
tad etābhyām avāptābhyāṃ dhruvam abhyudayo 'sti naḥ // SoKss_8,2.158 //

etad balivacaḥ śrutvā śukraḥ provāca tadguruḥ /
dharmeṇa caratāṃ satye nāsty anabhyudayaḥ kva cit // SoKss_8,2.159 //

tasmād dharmeṇa vartadhvaṃ kurutādyāpi madvacaḥ /
tac chrutvā dānavās tatra tatheti niyamaṃ vyadhuḥ // SoKss_8,2.160 //

saptapātālapatayo ye tatra militās tadā /
baliś cātrotsavaṃ cakre sunīthaprāptiharṣataḥ // SoKss_8,2.161 //

atrāntare ca tatrāgāt sa punar nārado muniḥ /
gṛhītārghopaviṣṭaś ca dānavāṃs tān uvāca saḥ // SoKss_8,2.162 //

preṣito 'ham ihendreṇa sa caivaṃ vakti vaḥ kila /
sunīthajīvitaprāptyā saṃtoṣaḥ paramo mama // SoKss_8,2.163 //

tad idānīṃ na kāryaṃ naḥ punar vairam akāraṇam /
viroddhavyaṃ na caivāsmatpakṣeṇa śrutaśarmaṇā // SoKss_8,2.164 //

evam uktendravākyaṃ taṃ prahlādo munim abravīt /
sunīthajīvitāt tuṣṭir indrasyeti kim anyathā // SoKss_8,2.165 //

akāraṇavirodhaṃ ca vayaṃ tāvan na kurmahe /
adyaiva niyamo 'smābhiḥ kṛtaḥ sarvair guroḥ puraḥ // SoKss_8,2.166 //

śrutaśarmā sapakṣatvam āśritya sa balād yadi /
asmadviruddhaṃ kurute kāsmākaṃ tatra vācyatā // SoKss_8,2.167 //

sūryaprabhasya pakṣeṇa devadevena śaṃbhunā /
prāg eva hy ayam ādiṣṭaḥ sa pūrvārādhito 'sya yat // SoKss_8,2.168 //

tad asminn īśvarādiṣṭe kārye kiṃ kurmahe vayam /
tan niṣkāraṇam evaitac chakro vakty asamañjasam // SoKss_8,2.169 //

ity ukto dānavendreṇa prahlādena sa nāradaḥ /
tatheti vāsavaṃ nindann adarśanam agān muniḥ // SoKss_8,2.170 //

tasmin gate dānavendrān uśanās tān abhāṣata /
vairānubandhaḥ kārye 'smiṃs tāvad indrasya dṛśyate // SoKss_8,2.171 //

kiṃ tv asmāsu prasādaikabaddhakakṣye maheśvare /
kā tasya śaktiḥ kiṃ kuryād āsthā vā tasya vaiṣṇavī // SoKss_8,2.172 //

iti śukravacaḥ śrutvā dānavās te 'numanya ca /
sahaprahlādam āmantrya baliṃ jagmur nijālayān // SoKss_8,2.173 //

tataś caturthaṃ pātālaṃ prahlāde svālayaṃ gate /
utthāya sadaso rājā viveśābhyantaraṃ baliḥ // SoKss_8,2.174 //

mayaḥ sunīthaś cānye ca sarve sūryaprabhādayaḥ /
praṇamya balim ājagmus tad eva svaṃ niketanam // SoKss_8,2.175 //

tatrocitakṛtāhārapāneṣv eṣu sametya sā /
līlāvatī sunīthaṃ taṃ jagāda jananī nijā // SoKss_8,2.176 //

putra jānāsi yad imā bhāryās te mahatāṃ sutāḥ /
tejasvatī dhaneśasya tumburor maṅgalāvatī // SoKss_8,2.177 //
[dhaneśasya em. for dhaneśamya]

candraprabhaśarīreṇa pariṇītā ca yā tvayā /
prabhāsasya vasor etāṃ vetsi kīrtimatīṃ sutām // SoKss_8,2.178 //

tisras tad etā draṣṭavyāḥ samadṛṣṭyā suta tvayā /
ity uktvā mukhyabhāryās tās tisro 'smai sā samarpayat // SoKss_8,2.179 //

tatas tasmin dine rātrau sunītho jyeṣṭhayā tayā /
tejasvatyā samaṃ śayyāvāsaveśma viveśa saḥ // SoKss_8,2.180 //

tatropabhuṅkte sma tayā sucirotsukayā saha /
ratakrīḍāsukhaṃ tat tat prāg bhuktam api nūtanam // SoKss_8,2.181 //

sūryaprabhas tu sacivaiḥ saha vāsagṛhe 'pare /
niśi tasyām apatnīko nyaṣīdac chayanīyake // SoKss_8,2.182 //

niḥsnehena kim etena svapriyās tyajatā bahiḥ /
itīva nidrā strī nityasyaikasyāpy asya nāyayau // SoKss_8,2.183 //

prahastasya ca serṣyeva kāryacintaikasaṅginaḥ /
anye tu paritaḥ sūryaprabhaṃ nidrāṃ yayuḥ sukham // SoKss_8,2.184 //

tāvat sūryaprabhaḥ so 'tra prahastaś ca sakhīyutām /
praviśantīṃ dadṛśartuvarakanyām anuttamām // SoKss_8,2.185 //

mā bhūt surāṅganāsargo vicchāyo 'syāḥ puro mama /
ity utpādyāpi vidhinā pātāle sthāpitām iva // SoKss_8,2.186 //

sūryaprabhaś ca keyaṃ syād iti yāvad vimarśati /
tāvat sā tatsakhīn etya suptān ekaikam aikṣata // SoKss_8,2.187 //

acakravarticihnāṃs tān hitvā tallakṣaṇānvitam /
dṛṣṭvā sūryaprabhaṃ sā tam upāgān madhyaśāyinam // SoKss_8,2.188 //

uvāca ca sakhīṃ so 'yaṃ sakhi tat spṛśa pādayoḥ /
etaṃ toyasuśītābhyāṃ karābhyāṃ pratibodhaya // SoKss_8,2.189 //
[etaṃ em. for etāṃ]

tac chrutvā tatsakhī sā tat tathā cakre sa cekṣaṇe /
sūryaprabho vyājasuptaṃ vihāya prodaghāṭayat // SoKss_8,2.190 //

vīkṣya covāca kanye te ke yuvāṃ kim ihāgamaḥ /
bhavatyor iti tac chrutvā tatsakhī tam abhāṣata // SoKss_8,2.191 //

śṛṇu devāsti pātāle dvitīye 'dhipatir jayī /
amīla iti daityendro hiraṇyākṣasuto balī // SoKss_8,2.192 //

kalāvatīti tasyaiṣā prāṇebhyo 'py adhikā sutā /
sa ito 'dya baleḥ pārśvād āgatyaitat pitābravīt // SoKss_8,2.193 //

diṣṭyādya jīvitaṃ prāptaḥ sunīthaḥ punar īkṣitaḥ /
sumuṇḍīkāvatāraś ca dṛṣṭaḥ sūryaprabho yuvā // SoKss_8,2.194 //

sṛṣṭaḥ khecarasaccakravartī bhāvī hareṇa yaḥ /
tad ihānandasaṃmānaṃ sunīthasya karomy aham // SoKss_8,2.195 //

sutāṃ sūryaprabhāyaitāṃ prayacchāmi kalāvatīm /
sunīthasyaikagotratvād dātuṃ caiṣā na yujyate // SoKss_8,2.196 //

sūryaprabhaś ca putro 'sya rājajanmani nāsure /
tatsutasya ca saṃmānaḥ kṛtas tasya kṛto bhavet // SoKss_8,2.197 //

etat pitur vacaḥ śrutvā tvadguṇākṛṣṭamānasā /
matsakhīyam ihāyātā tvaddarśanakutūhalāt // SoKss_8,2.198 //

evaṃ tayokte tatsakhyā nidrāti sma mṛṣaiva saḥ /
tadabhiprāyatātparyaṃ jñātuṃ sūryaprabhas tadā // SoKss_8,2.199 //

sātha kanyā vinidrasya prahastasyāntikaṃ śanaiḥ /
gatvā sakhīmukhenoktvā sarvam asmai bahir yayau // SoKss_8,2.200 //

prahastaś cāpy upāgatya deva jāgarṣi kiṃ na vā /
iti sūryaprabhaṃ smāha sa conmiṣya tam abhyadhāt // SoKss_8,2.201 //

sakhe jāgarmi nidrā hi mamādyaikākinaḥ kutaḥ /
viśeṣaṃ tu vadāmy evaṃ śṛṇu gopyaṃ hi kiṃ tvayi // SoKss_8,2.202 //

adhunaiva praviṣṭeha mayā dṛṣṭā sakhīyutā /
kanyakaikā samā yasyās trailokye 'pi na dṛśyate // SoKss_8,2.203 //

kṣaṇena ca gatā kvāpi hṛtvaiva mama mānasam /
tad gaveṣaya sadyas tām ihaiva kvacana sthitām // SoKss_8,2.204 //

iti sūryaprabheṇoktaḥ prahasto 'tha bahir gataḥ /
dṛṣṭvātra tāṃ samaṃ sakhyā sthitāṃ kanyām abhāṣata // SoKss_8,2.205 //

mayā tvaduparodhena svasvāmy eṣa vibodhitaḥ /
tat tvaṃ maduparodhena punar dehy asya darśanam // SoKss_8,2.206 //

paśyāsya rūpaṃ bhūyo 'pi kṛtārthakaraṇaṃ dṛśoḥ /
tava paśyatu caiṣo 'pi dṛṣṭimātravaśīkṛtaḥ // SoKss_8,2.207 //

prabuddhena hy anenāham uktaḥ kṛtvā bhavatkathām /
kuto 'pi darśayānīya tāṃ me prāṇimi nānyathā // SoKss_8,2.208 //

tato 'haṃ tvām upāyātas tad ehy ālokaya svayam /
iti prahastenoktā sā kanyāsulabhayā hriyā // SoKss_8,2.209 //

prasahya nāśakad gantuṃ vimṛśantī yadā tadā /
haste gṛhītvā nītābhūt tena sūryaprabhāntikam // SoKss_8,2.210 //

sūryaprabhaś ca tāṃ dṛṣṭvā pārśvāyātāṃ kalāvatīm /
uvāca caṇḍi yuktaṃ te kim etad yad ihādya me // SoKss_8,2.211 //

tvayā suptasya cauryeṇa praviśya hṛdayaṃ hṛtam /
tad ihānigṛhītā tvaṃ cauri na tyakṣyase mayā // SoKss_8,2.212 //

etac chrutvā vidagdhā sā tatsakhī vyājahāra tam /
pūrvaṃ jñātvaiva pitraiva caurīyaṃ nigrahāya te // SoKss_8,2.213 //

niścitārpayituṃ yasmāt tasmāt kas te niṣedhakaḥ /
asyāś cauryocitaṃ kāmaṃ nigrahaṃ na karoṣi kim // SoKss_8,2.214 //

tac chrutvāliṅgituṃ sūryaprabhe vāñchati satrapā /
ma māryaputra kanyāsmīty avocat sā kalāvati // SoKss_8,2.215 //

tataḥ prahasto 'vādīt tāṃ mā vikalpo 'stu devi te /
gāndharvo hy eṣa sarveṣāṃ vivāhānām ihottamaḥ // SoKss_8,2.216 //

ity uktvaiva samaṃ sarvaiḥ prahaste nirgate bahiḥ /
sūryaprabhas tadaivaitāṃ bhāryāṃ cakre kalāvatīm // SoKss_8,2.217 //

tayā saha ca pātālakanyayā martyadurlabham /
bheje suratasaṃbhogam acintyanavasaṃgamam // SoKss_8,2.218 //

rātryante ca kalāvatyāṃ gatāyāṃ vasatiṃ nijām /
sūryaprabhaḥ sunīthasya yayau pārśvaṃ mayasya ca // SoKss_8,2.219 //

te militvātha sarve 'pi prahlādasyāntikaṃ yayuḥ /
sa tān yathārhaṃ saṃmānya sabhāstho mayam abravīt // SoKss_8,2.220 //

sunīthasyotsave 'muṣmin priyaṃ kartavyam eva naḥ /
tad adya yāvat sarve 'pi vayam ekatra bhuñjmahe // SoKss_8,2.221 //

evaṃ kurmo 'tra ko doṣa ity ukte ca mayena saḥ /
dūtair nimantrayām āsa prahlādo 'trāsurādhipān // SoKss_8,2.222 //

āyayuś cātra sarvebhyaḥ pātālebhyaḥ krameṇa te /
pūrvam āgād balī rājā sahāsaṃkhyair mahāsuraiḥ // SoKss_8,2.223 //

anantaramamīlaś ca durārohaś ca vīryavān /
sumāyas tantukacchaś ca vikaṭākṣaḥ prakampanaḥ // SoKss_8,2.224 //

dhūmaketur mahāmāyo ye cānye 'py asureśvarāḥ /
ekaiko nijasāmantasahasreṇāyayau vṛtaḥ // SoKss_8,2.225 //

apūryata sabhā taiś ca vihitānyonyavandanaiḥ /
yathākramopaviṣṭāṃś ca prahlādas tān amānayat // SoKss_8,2.226 //

prāpte cāhārakāle te sarve saha mayādibhiḥ /
gaṅgāsnātāḥ samājagmur bhojanāya mahāsabhām // SoKss_8,2.227 //

śatayojanavistīrṇāṃ suvarṇamaṇikuṭṭimām /
ratnastambhacitāṃ nyastavicitramaṇibhājanām // SoKss_8,2.228 //

tatra prahlādasahitāḥ sasunīthamayāś ca te /
sūryaprabheṇa sacivair yuktena ca sahāsurāḥ // SoKss_8,2.229 //
[sahāsurāḥ em. for sahāsuraḥ]

tat tan nānāvidhaṃ bhakṣyabhojyalehyādi ṣaḍrasam /
divyam annaṃ bubhujire papuḥ pānam athottamam // SoKss_8,2.230 //

bhuktapītāś ca gatvānyat sarve ratnamayaṃ sadaḥ /
daityadānavakanyānāṃ dadṛśur nṛttam uttamam // SoKss_8,2.231 //

tatprasaṅge dadarśātra pranṛttāṃ pitur ājñayā /
prahlādasya sutāṃ sūryaprabho nāmnā mahallikām // SoKss_8,2.232 //

dyotayantīṃ diśaḥ kāntyā varṣantīm amṛtaṃ dṛśoḥ /
kautukād iva pātālam āgatāṃ mūrtim aindavīm // SoKss_8,2.233 //

lalāṭatilakopetāṃ cārunūpurapādikām /
smeradṛṣṭiṃ vidhātraiva sṛṣṭāṃ nṛttamayīm iva // SoKss_8,2.234 //

keśair arālair daśanaiḥ śikharair bibhratīṃ stanau /
uromaṇḍalinau nṛttaṃ sṛjatīm iva nūtanam // SoKss_8,2.235 //

dṛṣṭvaiva ca tadā caṇḍī tasya sūryaprabhasya sā /
api svīkṛtam anyābhir jahāra hṛdayaṃ haṭhāt // SoKss_8,2.236 //

tataḥ sāpy asurendrāṇāṃ madhye dūrād dadarśa tam /
haradagdhe smare sṛṣṭaṃ dhātrāparam iva smaram // SoKss_8,2.237 //

dṛṣṭvaiva tadgatamanās tathābhūd acalad yathā /
āṅgiko 'bhinayo 'py asyā dṛṣṭvevāvinayaṃ ruṣā // SoKss_8,2.238 //
[-eva em. for -aiva]

sabhāsthāś ca tayor bhāvaṃ taṃ dvayor apy alakṣayan /
prekṣaṇaṃ copasaṃjahruḥ śrāntā rājasuteti te // SoKss_8,2.239 //

tataḥ sūryaprabhaṃ tiryak paśyantī sā mahallikā /
pitrā visṛṣṭā vanditvā dānavendrān agād gṛham // SoKss_8,2.240 //

dānavendrāś ca te sarve yathāsvam agaman gṛhān /
sūryaprabho 'pi svāvāsam ājagāma dinakṣaye // SoKss_8,2.241 //

pradoṣe ca kalāvatyā punar āgatayā saha /
suṣvāpābhyantare guptaṃ bahiḥ suptākhilānugaḥ // SoKss_8,2.242 //

tāvan mahallikā sāpi tatsaṃdarśanasotsukā /
tatrāyayau savisrambhavayasyādvayasaṃgatā // SoKss_8,2.243 //

antaḥ praveṣṭum icchantīṃ prajñāḍhyākhyo dadarśa tām /
sūryaprabhasya sacivo nidrayā tatkṣaṇojjhitaḥ // SoKss_8,2.244 //

devi tiṣṭha kṣaṇaṃ yāvat praviśyābhyantarād aham /
nirgacchāmīti sa ca tāṃ parijñāyotthito 'bhyadhāt // SoKss_8,2.245 //

ruddhāḥ smaḥ kiṃ bahiḥ kasmād yūyaṃ ceti saśaṅkayā /
tayā pṛṣṭaḥ sa bhūyo 'pi prajñāḍhyo nijagāda tām // SoKss_8,2.246 //

svairaṃ suptasya sahasaivāntikaṃ kiṃ praviśyate /
suptaś cāsmatprabhur asāv eko vratavaśād iti // SoKss_8,2.247 //

tatas tayā viśasva tvam ity uktaḥ savilakṣayā /
prahlādadaityasutayā prajñāḍhyo 'ntar viveśa saḥ // SoKss_8,2.248 //

suptāṃ kalāvatīṃ dṛṣṭvā tasmai sūryaprabhāya saḥ /
prabodhya svairam ācakhyāv āgatāṃ tāṃ mahallikām // SoKss_8,2.249 //

sūryaprabhaś ca buddhvā tac chanair utthāya nirgataḥ /
dṛṣṭvā mahallikām ātmatṛtīyām apy abhāṣata // SoKss_8,2.250 //

nītaḥ kṛtārthatāṃ tāvad ayam abhyāgato janaḥ /
nīyatāṃ sthānam apy etad āsanaṃ parigṛhyatām // SoKss_8,2.251 //

tac chrutvopaviveśātha sahānyābhyāṃ mahallikā /
sūryaprabho 'py upāvikṣat sa prajñāḍhyayutas tataḥ // SoKss_8,2.252 //

upaviśya sa covāca tanvi yady api me kṛtā /
tvayāvajñā sadasy anyā prekṣyānte vardhamānayā // SoKss_8,2.253 //

tathāpi tāval lolākṣi dṛṣṭamātreṇa me tava /
saundaryeṇeva nṛttena locane saphalīkṛte // SoKss_8,2.254 //

iti sūryaprabheṇoktā sā prahlādasutābravīt /
nāryaputrāparādho 'sau mama so 'trāparādhyati // SoKss_8,2.255 //

yenāhaṃ saṃsadi kṛtā bhagnābhinayalajjitā /
etac chrutvā jito 'smīti hasan sūryaprabho 'bravīt // SoKss_8,2.256 //

jagrāha ca kareṇāsyāḥ karaṃ rājasuto 'tha saḥ /
balātkāragrahād bhītam iva sasvedavepathum // SoKss_8,2.257 //

muñcāryaputra kanyāhaṃ pitṛvaśyeti vādinīm /
tato 'surendratanayāṃ prajñāḍhyas tām uvāca saḥ // SoKss_8,2.258 //

kanyānāṃ kiṃ ca gāndharvo vivāho devi vidyate /
na ca pradāsyaty anyasmai pitā tvāṃ lakṣitāśayaḥ // SoKss_8,2.259 //

etasya cātra saṃmānaṃ niścitaṃ sa kariṣyati /
tad alaṃ sādhvasenedṛg vṛthā mā bhūt samāgamaḥ // SoKss_8,2.260 //

evaṃ mahallikāṃ yāvat prajñāḍhyas tāṃ bravīti saḥ /
tāvat sābhyantare tatra prabuddhābhūt kalāvatī // SoKss_8,2.261 //

apaśyantī ca taṃ sūryaprabhaṃ sā śayanīyake /
pratīkṣya kiṃcid udvignaśaṅkitā niragād bahiḥ // SoKss_8,2.262 //

dṛṣṭvā mahallikopetaṃ taṃ cātra nijavallabham /
sakopā ca salajjā ca sabhayā ca babhūva sā // SoKss_8,2.263 //

mahallikāpi dṛṣṭvaiva tām āsīd bhītalajjitā /
sūryaprabhaś ca niḥspandas tasthāv ālikhito yathā // SoKss_8,2.264 //

dṛṣṭā kathaṃ palāye 'haṃ jihremīrṣyāmi vā yadi /
iti tatpārśvam evāgāt kalāvaty api sā tataḥ // SoKss_8,2.265 //

kuśalaṃ sakhi kutra tvam āgataivam ito niśi /
evaṃ mahallikāṃ tāṃ ca sābhyasūyam uvāca sā // SoKss_8,2.266 //

tato mahallikāvocan mamaitad gṛham atra tu /
tvam anyapātālagṛhāt prāptā prāghuṇikādya me // SoKss_8,2.267 //

tac chrutvā sā vihasyaitāṃ kalāvaty evam abravīt /
satyaṃ dṛśyata evedaṃ yat tvaṃ sarvasya kasyacit // SoKss_8,2.268 //

karoṣīhāgatasyaiva prāghuṇātithyasatkriyām /
evam ukte kalāvatyā sā jagāda mahallikā // SoKss_8,2.269 //

yadi prītyā mayoktā tvaṃ tat kiṃ sadveṣaniṣṭhuram /
evaṃ vadasi nirlajje kim ahaṃ sadṛśī tava // SoKss_8,2.270 //

kim ahaṃ bāndhavādattā dūrād etya parasthale /
parasya śayane suptā rahasy ekākinī niśi // SoKss_8,2.271 //

ahaṃ pituḥ prāghuṇikaṃ svasthāne draṣṭum āgatā /
ātithyenādhunaivaiṣā sakhīdvitayasaṃgatā // SoKss_8,2.272 //

yadāsmān vipralabhyādāv asau mantrī praviṣṭavān /
tadaivaitan mayā jñātaṃ tvayā vyaktīkṛtaṃ svataḥ // SoKss_8,2.273 //

evaṃ mahallikoktā sā kalāvaty agamat tataḥ /
tiryak kopakaṣāyeṇa paśyantī cakṣuṣā priyam // SoKss_8,2.274 //

tato mahallikā sāpi bahuvallabha yāmy aham /
saṃpratīti ruṣā sūryaprabham uktvā tato yayau // SoKss_8,2.275 //

sūryaprabhaś ca vimanā yuktaṃ yad abhavat tadā /
kāntābhyāṃ hi samaṃ tasya tadāsaktaṃ mano gatam // SoKss_8,2.276 //

atha jñātuṃ kalāvatyāḥ kalahāntaraceṣṭitam /
prāhiṇod drutam utthāpya prabhāsaṃ sa svamantriṇam // SoKss_8,2.277 //

mahallikāyās tadvac ca prahastaṃ sa visṛṣṭavān /
svayaṃ ca tatpratīkṣaḥ sann āsīt prajñāḍhyasaṃyutaḥ // SoKss_8,2.278 //

athānviṣya kalāvatyāś ceṣṭitaṃ sa samāyayau /
prabhāso nikaṭaṃ tasya pṛṣṭaś caivam uvāca tam // SoKss_8,2.279 //

ito dvitīyapātālavarti tad gatavān aham /
vāsaveśma kalāvatyāḥ svavidyācchāditātmakaḥ // SoKss_8,2.280 //

bahis tatra dvayoś ceṭyor ālāpaś ca śruto mayā /
ekābravīt sakhi kim adyodvignāste kalāvatī // SoKss_8,2.281 //

tato dvitīyāpy avadat sakhi śṛṇv atra kāraṇam /
sumuṇḍīkāvatāro hi caturthe 'dya rasātale // SoKss_8,2.282 //

sthitaḥ sūryaprabho nāma rūpeṇa jitamanmathaḥ /
tasmai gatvā svayaṃ guptam ātmā dattaḥ kilaitayā // SoKss_8,2.283 //

gatāyām adya caitasyāṃ tatsakāśaṃ niśāgame /
prahlādaduhitāpy āgāt svayaṃ tatra mahallikā // SoKss_8,2.284 //

tayā saherṣyākalahaṃ kṛtvā saty ātmaghātane /
udyataiṣā sukhāvatyā svasrā dṛṣṭvaiva rakṣitā // SoKss_8,2.285 //

tataś cāntaḥ praviśyaiva nipatya śayanīyake /
sthitā tayā saha svasrā pṛṣṭavṛttāntavignayā // SoKss_8,2.286 //

evaṃ ceṭyoḥ kathāṃ śrutvā praviśyātra tathaiva te /
kalāvatīsukhāvatyau dṛṣṭe tulyākṛtī mayā // SoKss_8,2.287 //

iti prabhāso yāvat taṃ vakti sūryaprabhaṃ rahaḥ /
tāvat prahasto 'py atrāgāt pṛṣṭaḥ so 'py abravīd idam // SoKss_8,2.288 //

ito mahallikāvāsagṛhaṃ yāvad ahaṃ gataḥ /
tāvat tatra praviṣṭā sā sakhībhyāṃ saha durmanāḥ // SoKss_8,2.289 //

ahaṃ tatraiva cādṛśyo vidyāyuktyā praviṣṭavān /
dṛṣṭā mayātra tasyāś ca sakhyo dvādaśa tatsamāḥ // SoKss_8,2.290 //

tāś ca sadratnaparyaṅkaniṣaṇṇāṃ parivṛtya tām /
mahallikām upavikṣann ekā covāca tāṃ tataḥ // SoKss_8,2.291 //

sakhi kasmād akasmāt tvam udvignevādya dṛśyase /
vivāhe prastute 'py eṣā bata kā te viṣāditā // SoKss_8,2.292 //

tac chrutvā savimarśā sā tāṃ prahlādasutābravīt /
ko me vivāho dattāsmi kasmai kenoditaṃ tava // SoKss_8,2.293 //

evaṃ tayokte sarvās tā jagadur niścitaṃ tava /
prātar vivāho dattāsi sakhi sūryaprabhāya ca // SoKss_8,2.294 //

tvajjananyā ca devyaitad adyoktaṃ tvadasaṃnidhau /
asmān niyojayantyā te kautukapratikarmaṇi // SoKss_8,2.295 //

tad dhanyāsi ca yasyās te bhāvī sūryaprabhaḥ patiḥ /
yadrūpalubdho nidrāti niśi nehāṅganājanaḥ // SoKss_8,2.296 //

asmākaṃ tu viṣādo 'yaṃ kvedānīṃ tvaṃ vayaṃ kva ca /
tasmin hi bhartari prāpte tvam asmān vismariṣyasi // SoKss_8,2.297 //

etan mahallikā tāsāṃ mukhāc chrutvā jagāda sā /
kaccit sa dṛṣṭo yuṣmābhir manas tasmin gataṃ ca vaḥ // SoKss_8,2.298 //

tac chrutvā tām avocaṃs tā harmyāt so 'smābhir īkṣitaḥ /
kā ca sā strī mano yasyā na sa dṛṣṭo hared iti // SoKss_8,2.299 //

tataḥ sāpy avadat tarhi tātaṃ vakṣyāmy ahaṃ tathā /
yuṣmān apy akhilās tasmai dāpayiṣyāmy amūr yathā // SoKss_8,2.300 //

ittham anyonyaviraho na syān naḥ sahavāsataḥ /
iti bruvāṇāṃ kanyās tāḥ saṃbhrāntāḥ saṃbabhāṣire // SoKss_8,2.301 //

sakhi maivaṃ kṛthā naitad yuktam eṣā trapā hi naḥ /
evam uktavatīr etāḥ sā jagādāsurendrajā // SoKss_8,2.302 //

kim ayuktaṃ na tenaikā pariṇeyāham eva hi /
tasmai sarve 'pi dāsyanti duhitṝr daityadānavāḥ // SoKss_8,2.303 //

anyāś ca rājatanayās tasyodūḍhā bhuvi sthitāḥ /
pariṇeṣyati bahvīś ca sa vidyādharakanyakāḥ // SoKss_8,2.304 //

tanmadhye pariṇītāsu yuṣmāsu mama kā kṣatiḥ /
sukhaṃ pratyuta vatsyāmo vayaṃ sakhyaḥ parasparam // SoKss_8,2.305 //

anyābhis tu viruddhābhiḥ kas tābhiḥ saṃstavo mama /
yuṣmākaṃ ca trapā kātra sarvam etat karomy aham // SoKss_8,2.306 //

iti tāsāṃ kathā yāvad vartate tvadgatātmanām /
tāvat tato 'haṃ nirgatya svairaṃ tvatpārśvam āgataḥ // SoKss_8,2.307 //

etat prahastasya mukhāc chrutvā sūryaprabho 'tra saḥ /
anidra eva śayane tāṃ niśām anayan mudā // SoKss_8,2.308 //

prātaḥ saha sunīthena mayena sacivaiś ca saḥ /
asurādhipatiṃ draṣṭuṃ prahlādaṃ tatsabhāṃ yayau // SoKss_8,2.309 //

sunīthaṃ tatra sa prāha prahlādo darśitādaraḥ /
sutāṃ sūryaprabhāyāhaṃ dadāmy asmai mahallikām // SoKss_8,2.310 //

asya hi prāghuṇātithyaṃ kāryaṃ me tava ca priyam /
etat prahlādavacanaṃ sunītho 'bhinananda saḥ // SoKss_8,2.311 //

tato vedīṃ samāropya madhyajvalitapāvakām /
tatprabhābhrājitodagraratnastambhāvabhāsitām // SoKss_8,2.312 //

mahallikāṃ tāṃ svasutāṃ prādāt sūryaprabhāya saḥ /
prahlādo 'surasāmrājyasadṛśībhir vibhūtibhiḥ // SoKss_8,2.313 //

dadau sadratnarāśīṃś ca sa duhitre varāya ca /
tridaśāvajayānītān sumeruśikharopamān // SoKss_8,2.314 //

tāta tā api dehy asmai sakhīr me dvādaśa priyāḥ /
evaṃ mahallikā svairaṃ prahlādaṃ sā tadābravīt // SoKss_8,2.315 //

putri madbhrātradhīnās tās tena bandīkṛtā yataḥ /
mama dātuṃ na yujyanta iti so 'pi jagāda tām // SoKss_8,2.316 //

kṛtodvāhotsavaś cāsmin yāte sūryaprabho dine /
viveśa vāsakaṃ naktaṃ sa mahallikayā saha // SoKss_8,2.317 //

sarvakāmopacārāḍhyaṃ tatra taṃ suratotsavam /
anayā samanaḥprītisaukhyaṃ so 'nubabhūva ca // SoKss_8,2.318 //

prātar gate ca prahlāde sabhāṃ tasmin sahānuge /
amīlo dānavādhīśaḥ prahlādādīn abhāṣata // SoKss_8,2.319 //

adya yuṣmābhir akhilair āgantavyaṃ gṛhe mama /
tatrātithyaṃ yataḥ sūryaprabhasyāsya karomy aham // SoKss_8,2.320 //

sutāṃ kalāvatīṃ tasmai dadāmi yadi vo hitam /
etat tadvacanaṃ sarve tatheti pratipedire // SoKss_8,2.321 //

tato dvitīyaṃ pātālaṃ tasminn eva kṣaṇe ca te /
sarve jagmuḥ samaṃ sūryaprabheṇa samayādinā // SoKss_8,2.322 //

tatrāmīlo dadau tasmai sutāṃ sūryaprabhāya tām /
kalāvatīṃ prakriyayā dattātmānam api svayam // SoKss_8,2.323 //

kṛtvā vivāhaṃ prahlādagṛhe bhuktvāsurānvitaḥ /
ninye bhogopacāreṇa dinaṃ sūryaprabho 'tra tat // SoKss_8,2.324 //

dvitīye 'hni tathaivaitān durāroho 'sureśvaraḥ /
nimantrya sarvān anayat pañcamaṃ svarasātalam // SoKss_8,2.325 //

tatra sūryaprabhāya svāṃ nāmnā sa kumudāvatīm /
prādād anyavad ātithyahetor vidhivad ātmajām // SoKss_8,2.326 //

tataḥ sarvaiḥ sametas tair bhogair nītvā dinaṃ sa tat /
vāsakaṃ kumudāvatyā bheje sūryaprabho niśi // SoKss_8,2.327 //

tatra trilokasundaryā navasaṃgamasotkayā /
sa snigdhamugdhayā sākaṃ tayā rātrim uvāsa tām // SoKss_8,2.328 //

prātaś ca tantukacchena prahlādapramukhair vṛtaḥ /
nimantrya saptamaṃ ninye pātālaṃ sa svamandiram // SoKss_8,2.329 //

tatrāsurapatiḥ so 'smai sutāṃ nāmnā manovatīm /
dadau saratnābharaṇāṃ taptajāmbūnadadyutim // SoKss_8,2.330 //

tataḥ sūryaprabhaḥ so 'tra nītvādhikasukhaṃ dinam /
manovatīnavāśleṣasukhinīm anayan niśām // SoKss_8,2.331 //

aparedyuś ca taṃ sarvayuktaṃ kṛtanimantraṇaḥ /
pātālam anayat ṣaṣṭhaṃ svaṃ sumāyo 'surādhipaḥ // SoKss_8,2.332 //

tatra so 'pi dadau tasmai subhadrāṃ nāma kanyakām /
dūrvālatāśyāmalāṅgīṃ mūrtiṃ pāñcaśarīm iva // SoKss_8,2.333 //

tayā suratasaṃbhogayogyayā śyāmayātra saḥ /
sahāsīt tad ahaḥ sūryaprabhaḥ pūrṇenduvaktrayā // SoKss_8,2.334 //

anyedyuś ca balī rājā tadvad eva nināya tam /
sūryaprabhaṃ svapātālaṃ tṛtīyaṃ so 'surānugaḥ // SoKss_8,2.335 //

so 'pi tatra sutāṃ tasmai sundarīṃ nāma dattavān /
bālapravālasacchāyāṃ mādhavīm iva mañjarīm // SoKss_8,2.336 //

strīratnena samaṃ tena reme sūryaprabho 'tra saḥ /
surañjitas tad divasaṃ divyabhogavibhūṣitam // SoKss_8,2.337 //

apare 'hni mayaḥ so 'pi rājaputraṃ tathaiva tam /
caturthapātālagataṃ bhūyo 'naiṣīt svamandiram // SoKss_8,2.338 //

vicitraratnaprāsādaṃ nijamāyāvinirmitam /
navaṃ navam ivābhāsamānaṃ lakṣmyā pratikṣaṇam // SoKss_8,2.339 //

tatra so 'pi dadau tasmai sumāyākhyāṃ nijāṃ sutām /
jagadāścaryarūpāṃ svāṃ śaktiṃ mūrtimatīm iva // SoKss_8,2.340 //

mānuṣatvāc ca tasmai tāṃ naivādeyām amanyata /
so 'pi reme tayā sākam atra sūryaprabhaḥ kṛtī // SoKss_8,2.341 //

vidyāvibhaktadeho 'tha sarvābhir yugapat saha /
araṃstāsurakanyābhis tābhiḥ saha nṛpātmajaḥ // SoKss_8,2.342 //

tāttvikena tu dehena bhajate sma sa bhūyasā /
mahallikāṃ priyatamāṃ prahlādāsurakanyakām // SoKss_8,2.343 //

ekadā ca niśi svairaṃ sthitas tāṃ sa mahallikām /
evaṃ sūryaprabho 'pṛcchad abhijātāṃ kathāntare // SoKss_8,2.344 //

priye rātrau sahāyāte ye dve sakhyau tadā tava /
te kutastye na paśyāmi kiṃ ca te kva gate iti // SoKss_8,2.345 //

tato mahallikāvādīt suṣṭhv ahaṃ smāritā tvayā /
te na dve eva tāḥ santi vayasyā dvādaśeha me // SoKss_8,2.346 //

matpitṛvyeṇa ca svargād ānītā apahṛtya tāḥ /
ekāmṛtaprabhā nāma dvitīyā keśinī tathā // SoKss_8,2.347 //

parvatasya muner ete tanaye śubhalakṣaṇe /
kālindīti tṛtīyā ca caturthī bhadriketi ca // SoKss_8,2.348 //

tathā darpakamāleti pañcamī cārulocanā /
etā mahāmunes tisro devalasyātmasaṃbhavāḥ // SoKss_8,2.349 //

ṣaṣṭhī saudāmanī nāma saptamī cojjvalābhidhā /
ete hāhābhidhānasya gandharvasya sute ubhe // SoKss_8,2.350 //

aṣṭamī pīvarā nāma gandharvasya huhoḥ sutā /
navamy añjanikā nāma kālasya duhitā vibhoḥ // SoKss_8,2.351 //

piṅgalāc ca gaṇāj jātā daśamī kesarāvalī /
ekādaśī mālinīti nāmnā kambalanandinī // SoKss_8,2.352 //

nāmnā mandāramāleti dvādaśī vasukanyakā /
apsaraḥsu samutpannāḥ sarvā divyastriyas tu tāḥ // SoKss_8,2.353 //

pātālaṃ prathamaṃ nītās tāś codvāhe kṛte mama /
tubhyaṃ mayā ca deyās tās tadyuktā syāṃ sadā yathā // SoKss_8,2.354 //

pratijñātaṃ mayā caitat tāsāṃ sneho hi tāsu me /
tāto 'py ukto mayā tena na dattā bhrātrapekṣiṇā // SoKss_8,2.355 //

etac chrutvā savailakṣyas tāṃ sa sūryaprabho 'bravīt /
priye mahānubhāvā tvam ahaṃ kuryāṃ kathaṃ tv idam // SoKss_8,2.356 //
[-vailakṣyas em. for vailakṣas]

evaṃ sūryaprabheṇoktā ruṣāvocan mahallikā /
matsamakṣaṃ vahasy anyā madvayasyās tu necchasi // SoKss_8,2.357 //

yābhir viyuktā rajyeyaṃ nāham ekam api kṣaṇam /
ity uktas tu tayā sūryaprabhas tuṣṭyānvamaṃsta tat // SoKss_8,2.358 //

tatas tad eva pātālaṃ nītvaiva prathamaṃ tayā /
prahlādasutayā tasmai pradattā dvādaśāpi tāḥ // SoKss_8,2.359 //

athāmṛtaprabhāmukhyās tāḥ sa sūryaprabhaḥ kramāt /
pariṇīyopabhuṅkte sma tasyāṃ divyāṅganā niśi // SoKss_8,2.360 //

prātaś ca tāḥ prabhāsena nāyayitvā rasātalam /
caturthaṃ sthāpayām āsa cchannāḥ pṛṣṭvā mahallikām // SoKss_8,2.361 //

svayaṃ cālakṣitaḥ sākaṃ tayā tatraiva so 'gamat /
sabhājanāya ca prāgvat prahlādasya sabhāṃ yayau // SoKss_8,2.362 //

tatrāsurendro vakti sma taṃ sunīthaṃ mayaṃ ca saḥ /
yāta sarve ditidanū draṣṭuṃ devyāv ubhe iti // SoKss_8,2.363 //

tathety atha rasātalāt sapadi nirgatās te tato yathāsvam asuraiḥ samaṃ mayasunīthasūryaprabhāḥ /
vimānam anucintitaṃ tad adhiruhya bhūtāsanaṃ sumerugirisānugaṃ prayayur āśramaṃ kāśyapam // SoKss_8,2.364 //

tatra te ditidanū sahasthite sādarair munijanair niveditāḥ /
abhyupetya dadṛśuḥ krameṇa te pādayoś ca śirasā vavandire // SoKss_8,2.365 //

te ca tān asuramātarāv ubhe sānugān samavalokya sādare /
sāśru mūrdhni paricumbya saṃmadād āśiṣo 'nupadam ūcatur mayam // SoKss_8,2.366 //

prāptajīvitam amuṃ tavātmajaṃ vīkṣya putraka sunītham āvayoḥ /
cakṣur adya saphalatvam āgataṃ tvāṃ ca puṇyakṛtam eva manmahe // SoKss_8,2.367 //

sumuṇḍīkaṃ caitaṃ kṛtinam iha sūryaprabhatayā punarjātaṃ divyākṛtidharam asādhāraṇaguṇam /
citaṃ bhāviśreyaḥprathamapiśunair lakṣaṇagaṇair vilokyāntastoṣāt sphuṭam iha namāvaḥ svavapuṣi // SoKss_8,2.368 //

tac chīghram uttiṣṭhata yāta vatsāḥ prajāpatiṃ draṣṭum ihāryaputram /
taddarśanād vo bhavitārthasiddhiḥ kāryaṃ ca vas tadvacanaṃ śivāya // SoKss_8,2.369 //

iti tābhyām ādiṣṭā devībhyāṃ te tathaiva gatvā tam /
kaśyapamuniṃ mayādyā dadṛśur divyāśrame tatra // SoKss_8,2.370 //

drutaśuddhahāṭakābhaṃ tejomayam āśrame ca devānām /
jvālākapilajaṭādharam analasamānaṃ durādharṣam // SoKss_8,2.371 //

upagamya ca tasya pādayos te nipatanti sma sahānugaiḥ krameṇa /
atha so 'pi muhuḥ kṛtocitāśīḥ paritoṣād upaveśya tān uvāca // SoKss_8,2.372 //

ānandaḥ paramo mamaiṣa yad amī dṛṣṭāḥ stha sarve sutāḥ ślāghyas tvaṃ maya satpathād acalito yaḥ sarvavidyāspadam /
dhanyas tvaṃ ca sunītha yena gatam apy āptaṃ punar jīvitaṃ tvaṃ sūryaprabha puṇyavāṃś ca bhavitā yaḥ khecarāṇāṃ patiḥ // SoKss_8,2.373 //

tad dharme pathi vartitavyam adhunā boddhavyam asmadvaco bhokṣyadhve satataṃ sukhāni paramām āsādya yena śriyam /
naiva syāc ca purā yathā paribhavo bhūyaḥ parebhyo 'tra vo dharmātikramiṇo 'surā hi murajiccakrasya yātā vaśam // SoKss_8,2.374 //

ye cāsurā devahatāḥ sunītha martyapravīrās ta ime 'vatīrṇāḥ /
yo 'bhūt sumuṇḍīka ihānujas te sūryaprabhaḥ saiṣa kilādya jātaḥ // SoKss_8,2.375 //

anye 'pi te 'mī asurā vayasyā asyaiva jātāḥ khalu bāndhavāś ca /
yaḥ śambarākhyaś ca mahāsuro 'bhūt saiṣo 'dya jātaḥ sacivaḥ prahastaḥ // SoKss_8,2.376 //

yaś cāsuro 'bhūt triśirā sa jātaḥ siddhārthanāmā sacivo mayasya /
vātāpir ity āsa ca dānavo yaḥ prajñāḍhyanāmāsya sa eva mantrī // SoKss_8,2.377 //

ulūkanāmā danujaś ca yo 'bhūt so 'yaṃ vayasyo 'sya śubhaṃkarākhyaḥ /
yo 'yaṃ vayasyo 'sya ca vītabhītiḥ sa kālanāmāpy abhavat surāriḥ // SoKss_8,2.378 //

yaś caiṣa bhāṣaḥ sacivo 'sya so 'yaṃ daityo 'vatīrṇo vṛṣaparvanāmā /
yo 'yaṃ prabhāsaś ca sa eṣa daityo vatsāvatīrṇaḥ prabalābhidhānaḥ // SoKss_8,2.379 //

mahātmanā ratnamayena yena devair vipakṣair api yācitena /
kṛtvā śarīraṃ dalaśo 'vatīrṇaṃ ratnāni jātāny akhilāni yasmāt // SoKss_8,2.380 //

tattoṣataś caṇḍikayāsya devyā varo 'nyadehānugataḥ sa dattaḥ /
yena prabhāso 'dya sa eṣa jāto mahābalo duṣprasaho ripūṇām // SoKss_8,2.381 //

yau dānavāv abhūtāṃ pūrvaṃ sundopasundanāmānau /
tāv etau sarvadamanabhayaṃkarāv asya mantriṇau jātau // SoKss_8,2.382 //

yaś ca hayagrīvākhyo vikaṭākṣaś cāsurāv abhūtāṃ dvau /
sthirabuddhimahābuddhī utpannāv asya tāv imau sacivau // SoKss_8,2.383 //

anye 'py asya ya ete śvaśurāḥ sacivādibāndhavā ye ca /
te 'py avatīrṇā asurā yair indrādyāḥ purā jitā bahuśaḥ // SoKss_8,2.384 //

tad yuṣmākaṃ pakṣaḥ punar apy evaṃ kramād gato vṛddhim /
dhīrā bhavata samṛddhiṃ prāpsyatha dharmād avicyutāḥ paramām // SoKss_8,2.385 //

iti vadati kaśyaparṣau dākṣāyaṇyaḥ kilāsya patnyo 'tra /
aditipramukhāḥ sarvā mādhyaṃdinasavanasamaya ājagmuḥ // SoKss_8,2.386 //

dattvāśiṣaṃ mayādiṣu namatsu bhartuḥ kṛtāhnikājñāsu /
tāsv atha śakro 'trāgāt salokapālo 'pi taṃ muniṃ draṣṭum // SoKss_8,2.387 //

vanditasadārakaśyapamunicaraṇo vandito mayādyaiś ca /
so 'tha saroṣaṃ paśyan sūryaprabham uktavān mayaṃ śakraḥ // SoKss_8,2.388 //

eṣo 'rbhakaḥ sa jāne vidyādharacakravartitākāmaḥ /
tad asau svalpena kathaṃ saṃtuṣṭo nendratāṃ kim arthayate // SoKss_8,2.389 //

tac chrutvaiva mayas taṃ jagāda deveśa tat tvayindratvam /
parameśvareṇa nirmitam ādiṣṭaṃ cāsya khecareśatvam // SoKss_8,2.390 //

iti mayavacanān maghavā sa tadā vihasann uvāca sāmarṣaḥ /
atyalpaṃ hi tad asyāḥ sulakṣaṇasyākṛter amuṣyeti // SoKss_8,2.391 //

atha sa mayo 'py avadat taṃ śrutaśarmā yatra khecarendratve /
yogyas tatrāsaṃśayam ākṛtir asyeyam arhatindratvam // SoKss_8,2.392 //
[eyam em. for of āyam]

ity uktavate tasmai mayāya kupitaḥ sa vajram udyamya /
maghavottasthau kaśyapamunir akaroc cātha kopahuṃkāram // SoKss_8,2.393 //

dhikkāramukharatāmrair vadanaiḥ kopaṃ yayuś ca dityādyāḥ /
tata indraḥ śāpabhayād upāviśat saṃhṛtāyudho 'vanataḥ // SoKss_8,2.394 //

praṇipatya pādayor atha dārayutaṃ taṃ surāsuraprabhavam /
kaśyapamuniṃ prasādya ca vijñāpitavān kṛtāñjaliḥ śakraḥ // SoKss_8,2.395 //

śrutaśarmaṇe mayā yad bhagavan vidyādharādhirājatvam /
dattaṃ tad eṣa hartuṃ sūryaprabha udyato 'dhunā tasya // SoKss_8,2.396 //

eṣa ca sarvākāraṃ mayo 'sya tatsādhane kṛtodyogaḥ /
tac chrutvā sa tam indraṃ ditidanusahitaḥ prajāpatir avocat // SoKss_8,2.397 //

iṣṭas te śrutaśarmā maghavan sūryaprabhaś ca śarvasya /
na ca tasyecchāmi tathā tenājñaptaś ca pūrvam atra mayaḥ // SoKss_8,2.398 //

tat tvaṃ mayasya kiṃ khalu jalpasi kathayātra ko 'parādho 'sya /
eṣa hi dharmapathastho jñānī vijñānavān gurupraṇataḥ // SoKss_8,2.399 //

bhasmākariṣyad asmatkrodhāgnis tvām aghaṃ vyadhāsyaś cet /
na ca śaktas tvam imaṃ prati prabhāvam etasya kiṃ na jānāsi // SoKss_8,2.400 //

iti muninātra sadāreṇokte lajjābhayānate cendre /
aditir uvāca sa kīdṛk śrutaśarmā darśyatām ihānīya // SoKss_8,2.401 //

etan niśamya śakro mātalim ādiśya tatkṣaṇaṃ tatra /
ānāyayati sma sa taṃ śrutaśarmāṇaṃ nabhaścarādhīśam // SoKss_8,2.402 //

taṃ dṛṣṭvā kṛtavinatiṃ vīkṣya ca sūryaprabhaṃ tam aprākṣuḥ /
kaśyapamuniṃ svabhāryāḥ ka etayo rūpalakṣaṇāḍhya iti // SoKss_8,2.403 //

atha sa munīndro 'vādīc chrutaśarmāsyāpi na prabhāsasya /
etat sacivasya samaḥ kiṃ punar etasya nirupamānasya // SoKss_8,2.404 //

sūryaprabha eṣa yato divyais tai rūpalakṣaṇair yuktaḥ /
yair asyādhyavasāyaṃ vidadhānasyindratāpi nāsulabhā // SoKss_8,2.405 //

iti kaśyaparṣivacanaṃ sarve 'pi śraddadhus tathety atra /
tata eṣa mayāya varaṃ dadau muniḥ śṛṇvato mahendrasya // SoKss_8,2.406 //

yat putra nirvikāraṃ bhavatā sthitam udyatāyudhe 'pindre /
tenājarāmaro 'ṅgair vajramayair akṣataś ca bhavitāsi // SoKss_8,2.407 //

etāv api te sadṛśau sunīthasūryaprabhau mahāsattvau /
śaśvad aparibhavanīyau bhaviṣyataḥ sakalavairivargasya // SoKss_8,2.408 //

eṣa suvāsakumāraś cāpadrajanīṣu cintitopagataḥ /
sāhāyakaṃ kariṣyati mattanayaḥ śaradijendusamakāntiḥ // SoKss_8,2.409 //

ity uktavato 'sya muner bhāryā ṛṣayaś ca lokapālāś ca /
sadasi mayaprabhṛtibhyas tebhyaḥ sarve varān dadus tadvat // SoKss_8,2.410 //

aditir atha śakram avadad viramāvinayāt prasādayendra mayam /
dṛṣṭaṃ vinayaphalaṃ hi tvayādya yad anena sadvarāḥ prāptāḥ // SoKss_8,2.411 //

tac chrutvā mayam indraḥ pāṇāv ālambya toṣayām āsa /
sūryaprabhābhibhūtaḥ śrutaśarmā cābhavad dinendunibhaḥ // SoKss_8,2.412 //

praṇamya tam atha kṣaṇāt surapatir guruṃ kaśyapaṃ jagāma sa yathāgataṃ nikhilalokapālānvitaḥ /
mayaprabhṛtayo 'pi te munivarasya tasyājñayā tataḥ khalu tadāśramāt prakṛtakāryasiddhyai yayuḥ // SoKss_8,2.413 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake dvitīyastaraṅgaḥ /


tṛtīyas taraṅgaḥ /

tato mayasunīthau tau gatvā sūryaprabhaś ca saḥ /
kaśyapasyāśramāt tasmāt saṃprāpuḥ sarva eva te // SoKss_8,3.1 //

saṃgamaṃ candrabhāgāyā airāvatyāś ca yatra te /
sthitāḥ sūryaprabhasyārthe rājāno mittrabāndhavāḥ // SoKss_8,3.2 //

prāptaṃ sūryaprabhaṃ te ca dṛṣṭvā tatra sthitā nṛpāḥ /
rudanto 'gre samuttasthur viṣaṇṇā maraṇonmukhāḥ // SoKss_8,3.3 //

candraprabhādarśanajāṃ teṣām āśaṅkya duḥkhitām /
sūryaprabho 'khilaṃ tebhyo yathāvṛttaṃ śaśaṃsa tat // SoKss_8,3.4 //

tathāpi vignāḥ pṛṣṭās te tena kṛcchrād avarṇayan /
tasya bhāryāpaharaṇaṃ vihitaṃ śrutaśarmaṇā // SoKss_8,3.5 //

tatparābhavaduḥkhāc ca dehatyāgodyamaṃ nijam /
vāritaṃ divyayā vācā tathaivāsmai nyavedayat // SoKss_8,3.6 //

tataḥ sūryaprabhas tatra pratijñām akarot krudhā /
yadi brahmādayaḥ sarve 'py abhirakṣanti taṃ surāḥ // SoKss_8,3.7 //

tathāpy unmūlanīyo me śrutaśarmā sa niścitam /
paradārāpaharaṇe chadmaprāgalbhyavāñ śaṭhaḥ // SoKss_8,3.8 //

evaṃ kṛtapratijñaś ca gantuṃ tadvijayāya saḥ /
lagnaṃ niścitavān dṛṣṭaṃ gaṇakaiḥ saptame 'hani // SoKss_8,3.9 //

tatas taṃ niścitaṃ jñātvā gṛhītavijayodyamam /
draḍhayitvā punar vācā prāha sūryaprabhaṃ mayaḥ // SoKss_8,3.10 //

satyaṃ kṛtodyamas tvaṃ cet tad vadāmi mayā tadā /
māyāṃ pradarśya nītvā te pātāle sthāpitāḥ priyāḥ // SoKss_8,3.11 //

evaṃ tvaṃ vijayodyogaṃ karoṣi rabhasād iti /
naivam eva tathā hy agnir jvaled vāterito yathā // SoKss_8,3.12 //

tad ehi yāmaḥ pātālaṃ priyās te darśayāmi tāḥ /
evaṃ mayavacaḥ śrutvā nananduḥ sarva eva te // SoKss_8,3.13 //

prāktanena ca tenaiva praviśya vivareṇa te /
jagmuś caturthaṃ pātālaṃ mayāsurapuraḥsarāḥ // SoKss_8,3.14 //

tatraikato vāsagṛhān mayaḥ sūryaprabhāya tāḥ /
bharyā madanasenādyā ānīyāsau samarpayat // SoKss_8,3.15 //

gṛhītvā tās tathānyāś ca patnīs tāḥ so 'surātmajāḥ /
yayau sūryaprabho draṣṭuṃ prahlādaṃ mayavākyataḥ // SoKss_8,3.16 //

mayāc chrutavaraprāptiḥ praṇataṃ taṃ ca so 'suraḥ /
āttāyudho 'tha jijñāsuḥ kṛtakakrodham abhyadhāt // SoKss_8,3.17 //

śrutaṃ mayā durācāra yat kanyā dvādaśa tvayā /
bhrātrārjitā me 'pahṛtās tat tvāṃ hanmy eṣa paśya mām // SoKss_8,3.18 //

tac chrutvā nirvikāras taṃ paśyan sūryaprabho 'bravīt /
maccharīraṃ tvadāyattam avinītaṃ praśādhi mām // SoKss_8,3.19 //

ity uktavantaṃ prahlādo vihasya tam uvāca saḥ /
prekṣito 'si mayā yāvad darpaleśo 'pi nāsti te // SoKss_8,3.20 //

varaṃ gṛhāṇa tuṣṭo 'smīty uktas tena tatheti saḥ /
bhaktiṃ guruṣu śaṃbhau ca vavre sūryaprabho varam // SoKss_8,3.21 //

tatas tuṣṭeṣu sarveṣu tasmai sūryaprabhāya saḥ /
prahlādo yāminīṃ nāma dvitīyāṃ tanayāṃ dadau // SoKss_8,3.22 //

sahāyatve ca putrau dvau tasyādāt so 'sureśvaraḥ /
tataḥ sarvaiḥ sahāmīlapārśvaṃ sūryaprabho yayau // SoKss_8,3.23 //

so 'pi śrutavaraprāptituṣṭas tasmai sukhāvatīm /
dadau dvitīyāṃ tanayāṃ sāhāyye ca sutadvayam // SoKss_8,3.24 //

tataḥ sabhājayann anyān sāhāyyāyāsurādhipān /
sthitaḥ sūryaprabhaḥ so 'tra teṣv ahaḥsu priyāsakhaḥ // SoKss_8,3.25 //

tisraḥ sunīthabhāryāś ca svabhāryāś ca nṛpātmajāḥ /
sarvāḥ sagarbhāḥ saṃjātā mayādisahito 'śṛṇot // SoKss_8,3.26 //

pṛṣṭāś ca dohadaṃ tulyaṃ śaśaṃsur akhilā api /
mahāhavadidṛkṣāṃ tā nanandātha mayāsuraḥ // SoKss_8,3.27 //

etāsu diṣṭyā saṃbhūtā asurā ye purā hatāḥ /
tena jāto 'bhilāṣo 'yam etāsām iti so 'vadat // SoKss_8,3.28 //

evaṃ yayuḥ ṣaḍdivasāḥ saptame te rasātalāt /
bhāryādiyuktā nirjagmuḥ sarve sūryaprabhādayaḥ // SoKss_8,3.29 //

utpātamāyā vighnāya yā teṣāṃ darśitāribhiḥ /
sā suvāsakumāreṇa smṛtāyātena nāśitā // SoKss_8,3.30 //

tataś cāndraprabhaṃ pṛthvīrājye ratnaprabhaṃ śiśum /
abhiṣicya samārūḍhabhūtāsanavimānakāḥ // SoKss_8,3.31 //

sarve vidyādharendrasya sumeros te niketanam /
yayur mayagirā pūrvagaṅgātīratapovanam // SoKss_8,3.32 //

tatra tān sauhṛdaprāptān sa sumerur apūjayat /
mayoktāśeṣavṛttāntaḥ pūrvājñāṃ śāṃbhavīṃ smaran // SoKss_8,3.33 //

taddeśasthāś ca te svaṃ svaṃ sainyaṃ sūryaprabhādikāḥ /
kārtsnyenānāyayām āsur bandhūṃś ca suhṛdas tathā // SoKss_8,3.34 //

āyayuḥ prathamaṃ sūryaprabhasya śvaśurātmajāḥ /
rājaputrā mayādiṣṭā vidyāḥ saṃsādhya sodyamāḥ // SoKss_8,3.35 //

teṣāṃ haribhaṭādīnāṃ ṣoḍaśānāṃ rathāyutam /
dve cāyute padātīnām ekaikasyānugaṃ balam // SoKss_8,3.36 //

tadanu sthitasaṃketā ājagmur daityadānavāḥ /
śvaśuryāḥ śvaśurā mittrāṇy anye caitasya bāndhavāḥ // SoKss_8,3.37 //

hṛṣṭaromā mahāmāyaḥ siṃhadaṃṣṭraḥ prakampanaḥ /
tantukaccho durārohaḥ sumāyo vajrapañjaraḥ // SoKss_8,3.38 //

dhūmaketuḥ pramathano vikaṭākṣaś ca dānavaḥ /
bahavo 'nye 'pi cājagmur ā saptamarasātalāt // SoKss_8,3.39 //

kaścid rathānām ayutaiḥ saptabhiḥ kaścid aṣṭabhiḥ /
kaścit ṣaḍbhis tribhiḥ kaścid yo 'tisvalpo 'yutena saḥ // SoKss_8,3.40 //

padātīnāṃ tribhir lakṣaiḥ kaścil lakṣadvayena ca /
kaścit kaścit tu lakṣeṇa lakṣārdhenādhamas tu yaḥ // SoKss_8,3.41 //

ekaikasya ca hastyaśvam āgāt tadanusārataḥ /
asaṃkhyam āyayau cānyat sainyaṃ mayasunīthayoḥ // SoKss_8,3.42 //

sūryaprabhasya cāmeyam ājagāma nijaṃ balam /
vasudattādibhūpānāṃ sumeroś ca tathaiva ca // SoKss_8,3.43 //

tato mayāsuro 'pṛcchac cintitopasthitaṃ munim /
taṃ suvāsakumārākhyaṃ saha sūryaprabhādibhiḥ // SoKss_8,3.44 //

vikṣiptam etad bhagavan sainyaṃ nehopalakṣyate /
tad brūhi kutra vistīrṇaṃ yugapad dṛśyatām iti // SoKss_8,3.45 //

ito yojanamātre 'sti kalāpagrāmasaṃjñakaḥ /
pradeśas tatra vistīrṇe gatvaitat pravilokyatām // SoKss_8,3.46 //

ity ukte tena muninā tadyuktāḥ sasumerukāḥ /
yayuḥ kalāpagrāmaṃ taṃ sarve te svabalaiḥ saha // SoKss_8,3.47 //

tatronnatasthānagatā dadṛśus te pṛthak pṛthak /
saṃniveśyāsurāṇāṃ ca nṛpāṇāṃ ca varūthinīḥ // SoKss_8,3.48 //

tataḥ sumerur āha sma śrutaśarmā balādhikaḥ /
santi vidyādharādhīśās tasya hy ekottaraṃ śatam // SoKss_8,3.49 //
[-ādhīśās em. for -āvīśās]

teṣāṃ ca pṛthag ekaiko rājñāṃ dvātriṃśataḥ patiḥ /
tad astu bhittvā kāṃścit tān melayiṣyāmy ahaṃ tava // SoKss_8,3.50 //

tat prātar etad gacchāmaḥ sthānaṃ valmīkasaṃjñitam /
phālgunasyāsitā prātar aṣṭamī hi mahātithiḥ // SoKss_8,3.51 //

tasyāṃ cotpadyate tatra lakṣaṇaṃ cakravartinaḥ /
tūrṇaṃ vidyādharā yānti tatkṛte cātra tāṃ tithim // SoKss_8,3.52 //

evaṃ sumeruṇā prokte sainyasaṃvidhinā dinam /
nītvā prātar yayus tat te valmīkaṃ sabalā rathaiḥ // SoKss_8,3.53 //

tatra te dakṣiṇe sānau himādrer ninadadbalāḥ /
niviṣṭā dadṛśuḥ prāptān bahūn vidyādharādhipān // SoKss_8,3.54 //

te ca vidyādharās tatra kuṇḍeṣv ādīpitānalāḥ /
homapravṛttā abhavañ japavyagrāś ca kecana // SoKss_8,3.55 //

tataḥ sūryaprabho 'py atra vahnikuṇḍaṃ mahad vyadhāt /
svayaṃ jajvāla tatrāgnis tasya vidyāprabhāvataḥ // SoKss_8,3.56 //

tad dṛṣṭvā tuṣṭir utpede sumeror matsaraḥ punaḥ /
vidyādharāṇām udabhūt tadaikas tam abhāṣata // SoKss_8,3.57 //

vidyādharendratāṃ tyaktvā dhik sumero 'nuvartase /
sūryaprabhābhidham imaṃ kathaṃ dharaṇigocaram // SoKss_8,3.58 //

tac chrutvā sa sumerus taṃ sakopaṃ nirabhartsayat /
sūryaprabhaṃ ca tannāma pṛcchantam idam abravīt // SoKss_8,3.59 //

asti vidyādharo bhīmanāmā tasya ca gehinīm /
brahmākāmayata svairaṃ tata eṣo 'bhyajāyata // SoKss_8,3.60 //

guptaṃ yad brahmaṇo jāto brahmaguptas tad ucyate /
ata evaitad etasya svajanmasadṛśaṃ vacaḥ // SoKss_8,3.61 //

ity uktvākāri tenāpi vahnikuṇḍaṃ sumeruṇā /
tataḥ sūryaprabhas tena sahāhauṣīd dhutāśanam // SoKss_8,3.62 //

kṣaṇāc ca bhūmivivarād ujjagāmātibhīṣaṇaḥ /
... kasmād ajagaro mahān // SoKss_8,3.63 //

taṃ grahītum adhāvat sa vidyādharapatir madāt /
brahmaguptābhidhāno 'tha sumerur yena garhitaḥ // SoKss_8,3.64 //

sa tenājagareṇātra mukhaphūtkāravāyunā /
nītvā hastaśate kṣipto nyapataj jīrṇaparṇavat // SoKss_8,3.65 //

tatas tejaḥprabho nāma taṃ jighṛkṣur upāgamat /
sarpaṃ vidyādharādhīśaḥ so 'py akṣepi tathāmunā // SoKss_8,3.66 //

tatas taṃ duṣṭadamano nāma vidyādhareśvaraḥ /
upāgāt so 'pi niḥśvāsenānyavat tena cikṣipe // SoKss_8,3.67 //

tato virūpaśaktyākhyaḥ khecarendras tam abhyagāt /
so 'pi tena tathaivāstaḥ śvāsena tṛṇahelayā // SoKss_8,3.68 //

athābhyadhāvatāṃ tadvad aṅgārakavijṛmbhakau /
rājānau yugapat tau ca dūre śvāsena so 'kṣipat // SoKss_8,3.69 //

evaṃ vidyādharādhīśāḥ kramāt sarve 'pi tena te /
kṣiptāḥ kathaṃcid uttasthur aṅgair aśmāvacūrṇitaiḥ // SoKss_8,3.70 //

tato darpeṇa taṃ sarpaṃ śrutaśarmābhyupeyivān /
jighṛkṣuḥ so 'pi tenātra cikṣipe śvāsamārutaiḥ // SoKss_8,3.71 //

adūrapatitaḥ so 'tha punar utthāya dhāvitaḥ /
tena dūrataraṃ nītvā śvāsenākṣepi bhūtale // SoKss_8,3.72 //

vilakṣe cūrṇitāṅge 'sminn utthite śrutaśarmaṇi /
sūryaprabho 'her grahaṇe preṣito 'bhūt sumeruṇā // SoKss_8,3.73 //

paśyataiṣo 'py ajagaraṃ grahītum imam utthitaḥ /
aho ime nirvicārā markaṭā iva mānuṣāḥ // SoKss_8,3.74 //

anyena kriyamāṇaṃ yat paśyanty anuharanti tat /
iti vidyādharāḥ sūryaprabhaṃ te jahasus tadā // SoKss_8,3.75 //

teṣāṃ prahasatām eva gatvā sūryaprabheṇa saḥ /
stimitāsyo gṛhītaś ca kṛṣṭaś cājagaro bilāt // SoKss_8,3.76 //

tatkṣaṇaṃ pratipede sa bhujagas tūṇaratnatām /
mūrdhni sūryaprabhasyāpi puṣpavṛṣṭir divo 'patat // SoKss_8,3.77 //

sūryaprabhākṣayaṃ tūṇaratnaṃ siddham idaṃ tava /
tadgṛhāṇaitad ity uccair divyā vāg udabhūt tadā // SoKss_8,3.78 //

tato vidyādharā mlāniṃ yayuḥ sūryaprabho 'grahīt /
tūṇaṃ mayasunīthau ca sumeruś cābhajan mudam // SoKss_8,3.79 //

śrutaśarmaṇi yāte 'tha vidyādharabalānvite /
etya sūryaprabhaṃ dūtas tadīya idam abhyadhāt // SoKss_8,3.80 //

tvāṃ samādiśati śrīmāñ cchrutaśarmā prabhur yathā /
samarpayaitat tūṇaṃ me kāryaṃ cej jīvitena te // SoKss_8,3.81 //

sūryaprabho 'tha pratyāha dūtedaṃ brūhi gaccha tam /
svadeha eva bhavitā tūṇas te maccharāvṛtaḥ // SoKss_8,3.82 //

etat prativacaḥ śrutvā gate dūte parāṅmukhe /
prāhasan rabhasoktiṃ tāṃ sarve te śrutaśarmaṇaḥ // SoKss_8,3.83 //

sūryaprabho 'tha sānandam āśliṣyoce sumeruṇā /
diṣṭyādya śāṃbhavaṃ vākyaṃ phalitaṃ tad asaṃśayam // SoKss_8,3.84 //

tūṇaratne hi siddhe 'smin siddhā te cakravartitā /
tad ehi sādhayedānīṃ dhanūratnaṃ nirākulaḥ // SoKss_8,3.85 //

etat sumeroḥ śrutvā te tasminn evāgrayāyini /
sūryaprabhādayo jagmur hemakūṭācalaṃ tataḥ // SoKss_8,3.86 //

pārśve tasyottare te ca mānasākhyaṃ sarovaram /
prāpuḥ samudranirmāṇe vidhātur iva varṇakam // SoKss_8,3.87 //

mukhāni divyanārīṇāṃ krīḍantīnāṃ jalāntare /
nihnuvānaṃ maruddhūtair utphullaiḥ kanakāmbujaiḥ // SoKss_8,3.88 //

ālokayanti yāvac ca sarasas tasya te śriyam /
tāvat tatrāyayuḥ sarve śrutaśarmādayo 'pi te // SoKss_8,3.89 //

tataḥ sūryaprabhas te ca homaṃ cakrur ghṛtāmbujaiḥ /
kṣaṇāc cātrodagād ghoro meghas tasmāt sarovarāt // SoKss_8,3.90 //

sa vyāpya gaganaṃ megho mahad varṣam avāsṛjat /
tanmadhye ca papātaiko nāgaḥ kālo 'mbudāt tataḥ // SoKss_8,3.91 //

sumeruvākyāc cotthāya gāḍhaṃ sūryaprabheṇa yat /
gṛhīto vidhyamāno 'pi tat sa nāgo 'bhavad dhanuḥ // SoKss_8,3.92 //

tasmin dhanuṣṭvam āpanne dvitīyo 'bhrāt tato 'patat /
nāgo viṣāgnivitrāsanaśyanniḥśeṣakhecaraḥ // SoKss_8,3.93 //

so 'pi sūryaprabheṇātra gṛhītas tena pūrvavat /
dhanurguṇatvaṃ saṃprāpa meghaś cāśu nanāśa saḥ // SoKss_8,3.94 //

sūryaprabhāmitabalaṃ siddham etad dhanus tava /
acchedyaś ca guṇo 'py eṣa ratne ete gṛhāṇa tat // SoKss_8,3.95 //

ity aśrāvi ca vāg divyā puṣpavṛṣṭipuraḥsarā /
sūryaprabhaś ca saguṇaṃ dhanūratnaṃ tad agrahīt // SoKss_8,3.96 //

śrutaśarmāpy agād vignaḥ sānugaḥ sa tapovanam /
sūryaprabho 'tha sarve ca harṣam āpur mayādayaḥ // SoKss_8,3.97 //

pṛṣṭo 'tha dhanurutpattiṃ taiḥ sumerur uvāca saḥ /
iha kīcakaveṇūnāṃ divyam asti vanaṃ mahat // SoKss_8,3.98 //

tato ye kīcakāś chittvā kṣipyante 'tra sarovare /
mahānty etāni divyāni saṃpadyante dhanūṃṣi te // SoKss_8,3.99 //

sādhitāni ca tāny eva devais tais taiḥ purātmanaḥ /
asurair atha gandharvais tathā vidyādharottamaiḥ // SoKss_8,3.100 //

bhinnāni teṣāṃ nāmāni cakravartidhanūṃṣi tu /
atrāmitabalākhyāni nikṣiptāni purā suraiḥ // SoKss_8,3.101 //
[mita em. for mṛta]

tāni caitaiḥ parikleśaiḥ sidhyanti śubhakarmaṇām /
keṣāṃcid īśvarecchāto bhaviṣyaccakravartinām // SoKss_8,3.102 //

tac ca sūryaprabhasyaitat siddham adya mahad dhanuḥ /
svocitāni vayasyās tat sādhayantv asya tāny amī // SoKss_8,3.103 //

yeṣāṃ hi siddhavidyānāṃ vīrāṇām asti yogyatā /
yathānurūpaṃ bhavyānāṃ siddhyanty adyāpi tāni hi // SoKss_8,3.104 //

etat sumeruvacanaṃ śrutvā sūryaprabhasya te /
vayasyāḥ kīcakavanaṃ tat prabhāsādayo yayuḥ // SoKss_8,3.105 //

tadrakṣakaṃ ca rājānaṃ caṇḍadaṇḍaṃ vijitya te /
ānīya kīcakāṃs tatra nidadhuḥ saraso 'ntare // SoKss_8,3.106 //

tattīropoṣitānāṃ ca japatāṃ juhvatāṃ tathā /
sidhyanti sma dhanūṃṣy eṣāṃ saptāhāt sattvaśālinām // SoKss_8,3.107 //

prāptais tair uktavṛttāntair mayādyaiś ca sahātha saḥ /
āgāt sūryaprabhas tāvat tat sumeros tapovanam // SoKss_8,3.108 //

tatrovāca sumerus taṃ jito veṇuvaneśvaraḥ /
tvanmittraiś caṇḍadaṇḍo yad ajeyo 'pi tad adbhutam // SoKss_8,3.109 //

tasyāsti mohinī nāma vidyā tena sa durjayaḥ /
nūnaṃ sā sthāpitā tena pradhānasya ripoḥ kṛte // SoKss_8,3.110 //

ataḥ prayuktā naiteṣu tvadvayasyeṣu saṃprati /
sakṛd eva hi sā tasya phaladā na punaḥ punaḥ // SoKss_8,3.111 //

gurāv eva hi sā tena prabhāvāvekṣaṇāya bhoḥ /
prayuktābhūd ataḥ śāpas tena datto 'sya tādṛśaḥ // SoKss_8,3.112 //

tac cintyam etad vidyānāṃ prabhāvo hi durāsadaḥ /
tatkāraṇaṃ ca bhavatā pṛcchyatāṃ bhagavān mayaḥ // SoKss_8,3.113 //

asyāgre kim ahaṃ vacmi kaḥ pradīpo raveḥ puraḥ /
evaṃ sumeruṇā sūryaprabhasyokte mayo 'bravīt // SoKss_8,3.114 //

satyaṃ sumeruṇoktaṃ te saṃkṣepāc chṛṇu vacmy adaḥ /
avyaktāt prabhavantīha tās tāḥ śaktyanuśaktayaḥ // SoKss_8,3.115 //

tatrodgataḥ prāṇaśakter nādo bindupathāśritaḥ /
vidyādimantratām eti paratattvakalānvitaḥ // SoKss_8,3.116 //

tāsāṃ ca mantravidyānāṃ jñānena tapasāpi vā /
siddhājñayā vā siddhānāṃ prabhāvo duratikramaḥ // SoKss_8,3.117 //

tat putra sarvavidyās te siddhā dvābhyāṃ tu hīyase /
mohinīparivartinyau na vidye sādhite tvayā // SoKss_8,3.118 //

yājñavalkyaś ca te vetti tad gaccha prārthayasva tam /
evaṃ mayoktyā tasya rṣer yayau sūryaprabho 'ntikam // SoKss_8,3.119 //

sa munis taṃ ca saptāhaṃ nivāsya bhujagahrade /
agnimadhye tryahaṃ caiva tapaścaryām akārayat // SoKss_8,3.120 //

dadau soḍhāhidaṃśasya saptāhāc cāsya mohinīm /
vidyāṃ visoḍhavahneś ca tryahād viparivartinīm // SoKss_8,3.121 //

prāptavidyasya bhūyo 'pi vahnikuṇḍapraveśanam /
tasyādideśa sa muniḥ sa tathety akaroc ca tat // SoKss_8,3.122 //

tatkṣaṇaṃ ca mahāpadmavimānaṃ tasya kāmagam /
abhūd upanataṃ sūryaprabhasya gaganecaram // SoKss_8,3.123 //

aṣṭottareṇa pattrāṇāṃ purāṇāṃ ca śatena yat /
alaṃkṛtaṃ mahāratnair nānārūpair vinirmitam // SoKss_8,3.124 //

cakravartivimānaṃ te siddham etad amuṣya ca /
pureṣv antaḥpurāṇy eṣu sarveṣu sthāpayiṣyasi // SoKss_8,3.125 //

yena tāny apradhṛṣyāṇi bhaviṣyanti bhavaddviṣām /
ity antarikṣād dhīraṃ tam uvācātha sarasvatī // SoKss_8,3.126 //

tataḥ sa yājñavalkyaṃ taṃ guruṃ prahvo vyajijñapat /
ādiśyatāṃ prayacchāmi kīdṛśīṃ dakṣiṇām iti // SoKss_8,3.127 //

nijābhiṣekakāle māṃ smarer eṣaiva dakṣiṇā /
gaccha tāvat svakaṃ sainyam iti taṃ so 'bravīn muniḥ // SoKss_8,3.128 //

natvā tatas taṃ sa muniṃ vimānaṃ cādhiruhya tat /
tat sumerunivāsasthaṃ sainyaṃ sūryaprabho yayau // SoKss_8,3.129 //

tatrākhyātasvavṛttāntaṃ sasunīthasumeravaḥ /
siddhavidyāvimānaṃ tam abhyanandan mayādayaḥ // SoKss_8,3.130 //

tataḥ sunīthaḥ sasmāra taṃ suvāsakumārakam /
sa cāgatya mayādīṃs tāñ jagādaivaṃ sarājakān // SoKss_8,3.131 //

siddhaṃ vimānaṃ vidyāś ca sarvāḥ sūryaprabhasya tat /
udāsīnāḥ kim adyāpi sthitāḥ stha ripunirjaye // SoKss_8,3.132 //

tac chrutvā sa mayo 'vādīd yuktaṃ bhagavatoditam /
kiṃ tu prāk preṣyatāṃ dūto nītis tāvat prayujyatām // SoKss_8,3.133 //

evaṃ mayāsureṇokte so 'bravīn muniputrakaḥ /
astv evaṃ kā kṣatis tarhi prahastaḥ preṣyatām ayam // SoKss_8,3.134 //

eṣa sapratibho vagmī gatijñaḥ kāryakālayoḥ /
karkaśaś ca sahiṣṇuś ca sarvadūtaguṇānvitaḥ // SoKss_8,3.135 //

iti tadvacanaṃ sarve śraddhāya vyasṛjaṃs tataḥ /
prahastaṃ dattasaṃdeśaṃ dautyāya śrutaśarmaṇe // SoKss_8,3.136 //

tasmin gate 'bravīt sūryaprabhas tān nikhilān nijān /
śrūyatāṃ yan mayā dṛṣṭam apūrvaṃ svapnakautukam // SoKss_8,3.137 //

jāne 'dya kṣīyamāṇāyāṃ paśyāmi rajanāv aham /
yāvan mahājalaughena vayaṃ sarve hriyāmahe // SoKss_8,3.138 //

hriyamāṇāś ca nṛtyāmo na majjāmaḥ kathaṃ cana /
athaughaḥ sa parāvṛttaḥ pratikūlena vāyunā // SoKss_8,3.139 //

tataḥ kenāpi puruṣeṇaitya jvalitatejasā /
uddhṛtya vahnau kṣiptāḥ smo na ca dahyamahe 'gninā // SoKss_8,3.140 //

etyātha megho raktaughaṃ pravṛṣṭas tena cāsṛjā /
vyāptā diśas tato nidrā naṣṭā me niśayā saha // SoKss_8,3.141 //

ity uktavantaṃ taṃ smāha sa suvāsakumārakaḥ /
āyāsapūrvo 'bhyudayaḥ svapnenānena sūcitaḥ // SoKss_8,3.142 //

yo jalaughaḥ sa saṅgrāmo dhairyaṃ tad yad amajjanam /
nṛtyatāṃ hriyamāṇānāṃ jalais tatparivartakaḥ // SoKss_8,3.143 //

yo yuṣmākaṃ marut so 'pi śaraṇaḥ ko'pi rakṣitā /
yaś coddhartā jvalattejāḥ pumān sākṣāt sa śaṃkaraḥ // SoKss_8,3.144 //

kṣiptāḥ sthāgnau ca yat tena tan nyastāḥ stha mahāmṛdhe /
meghodayas tato yac ca sa bhūyo 'pi bhayāgamaḥ // SoKss_8,3.145 //

raktaughavarṣaṇaṃ yac ca tad bhayasya vināśanam /
diśāṃ yad raktapūrṇatvam ṛddhiḥ sā mahatī ca vaḥ // SoKss_8,3.146 //

svapnaś cānekadhānyārtho yathārtho 'pārtha eva ca /
yaḥ sadyaḥ sūcayaty artham anyārthaḥ so 'bhidhīyate // SoKss_8,3.147 //

prasannadevatādeśarūpaḥ svapno yathārthakaḥ /
gāḍhānubhavacintādikṛtam āhur apārthakam // SoKss_8,3.148 //

rajomūḍhena manasā bāhyārthavimukhena hi /
jantur nidrāvaśaḥ svapnaṃ tais taiḥ paśyati kāraṇaiḥ // SoKss_8,3.149 //

ciraśīghraphalatvaṃ ca tasya kālaviśeṣataḥ /
eṣa rātryantadṛṣṭas tu svapnaḥ śīghraphalapradaḥ // SoKss_8,3.150 //

etan munikumārāt te śrutvā tasmāt sunirvṛtāḥ /
utthāya dinakartavyaṃ vyadhuḥ sūryaprabhādayaḥ // SoKss_8,3.151 //

tāvat prahastaḥ pratyāgāc chrutaśarmasakāśataḥ /
pṛṣṭo mayādibhiś caivaṃ yathāvṛttam avarṇayat // SoKss_8,3.152 //

ito gato 'haṃ tarasā trikūṭācalavartinīm /
tāṃ trikūṭapatākākhyāṃ nagarīṃ hemanirmitām // SoKss_8,3.153 //

tasyāṃ praviśya cāpaśyam ahaṃ kṣattṛniveditaḥ /
vṛtaṃ taṃ śrutaśarmāṇaṃ tais tair vidyādharādhipaiḥ // SoKss_8,3.154 //

pitrā trikūṭasenena tathā vikramaśaktinā /
dhuraṃdhareṇa cānyaiś ca śūrair dāmodarādibhiḥ // SoKss_8,3.155 //
[dhareṇa em. for dhureṇa]

upaviśyātha tam ahaṃ śrutaśarmāṇam abhyadhām /
śrīmatā prahitaḥ sūryaprabheṇāhaṃ tvadantikam // SoKss_8,3.156 //

saṃdiṣṭaṃ tena cedaṃ te prasādād dhūrjaṭer mayā /
vidyā ratnāni bhāryāś ca sahāyāś caiva sādhitāḥ // SoKss_8,3.157 //

tad ehi mila sainye me sahaitaiḥ khecareśvaraiḥ /
nihantāhaṃ viruddhānāṃ rakṣitā namatāṃ punaḥ // SoKss_8,3.158 //

yā cāgamyā hṛtājñāte sunīthatanayā tvayā /
kāmacūḍāmaṇiḥ kanyā muñca tām aśubhaṃ hi tat // SoKss_8,3.159 //

evaṃ mayokte sarve te kruddhās tatraivam abhyadhuḥ /
ko nāma sa yad asmāsu darpāt saṃdiśatīdṛśam // SoKss_8,3.160 //

martyeṣu saṃdiśatv evaṃ kas tu vidyādhareṣu saḥ /
varāko mānuṣo bhūtvāpy evaṃ dṛpyan vinaṅkṣyati // SoKss_8,3.161 //

tac chrutvoktaṃ mayā kiṃ kiṃ ko nāma sa niśamyatām /
sa hareṇeha yuṣmākaṃ cakravartī vinirmitaḥ // SoKss_8,3.162 //

martyo vā yadi tan martyair devatvam api sādhitam /
vidyādharaiś ca martyasya tasya dṛṣṭaḥ parākramaḥ // SoKss_8,3.163 //

nāśaś cehāgate tasmin kadācid vo hi dṛśyate /
ity evokte mayā kruddhā sā sabhā kṣobham āyayau // SoKss_8,3.164 //

adhāvatāṃ ca hantuṃ māṃ śrutaśarmadhuraṃdharau /
evaṃ paśyāmi śauryaṃ vām ity avocam ahaṃ ca tau // SoKss_8,3.165 //

tato dāmodareṇaitāv utthāya vinivāritau /
śāntaṃ dūtaś ca vipraś ca na vadhya iti jalpatā // SoKss_8,3.166 //

tato vikramaśaktir mām avādīd gaccha dūta bhoḥ /
tvatsvāmīva hi sarve 'pi vayam īśvaranirmitāḥ // SoKss_8,3.167 //

tad āyātu sa paśyāmas tasyātithyakṣamā vayam /
evaṃ sagarvaṃ tenokte vihasann aham abravam // SoKss_8,3.168 //

haṃsāḥ padmavane tāvan nādaṃ kurvanti susthitāḥ /
yāvat paśyanti nāyāntaṃ megham ācchāditāmbaram // SoKss_8,3.169 //

ity uktvotthāya sāvajñaṃ nirgatyāham ihāgataḥ /
etat prahastāc chrutvā tais tuṣṭiḥ prāpi mayādibhiḥ // SoKss_8,3.170 //

niścitya cāhavodyogaṃ sarve senāpatiṃ vyadhuḥ /
prabhāsam atha te sūryaprabhādyā raṇadurmadam // SoKss_8,3.171 //

sarve ca raṇadīkṣāyāṃ te suvāsakumārataḥ /
nideśaṃ prāpya tad ahaḥ prāviśan niyatavratāḥ // SoKss_8,3.172 //

rātrau sūryaprabhaś cātra vrataśayyāgṛhāntaram /
praviṣṭām aikṣatāpūrvām anidro varakanyakām // SoKss_8,3.173 //

sā tasya vyājasuptasya prasuptasacivasya ca /
svairaṃ nikaṭam āgatya sakhīm āha sahasthitām // SoKss_8,3.174 //

yadi suptasya viśrāntavilāsāpīyam īdṛśī /
rūpaśobhāsya tat kīdṛk prabuddhasya bhavet sakhi // SoKss_8,3.175 //

tad astu na prabodhyo 'sau pūritaṃ kautukaṃ dṛśoḥ /
adhikaṃ hi nibaddhena kim atra hṛdayena me // SoKss_8,3.176 //

bhaviṣyaty asya saṅgrāmaḥ samaṃ hi śrutaśarmaṇā /
tat tatra ko vijānāti bhavitā kila kasya kim // SoKss_8,3.177 //

prāṇavyayāya śūrāṇāṃ jāyate hi raṇotsavaḥ /
tatrāsyāstu śivaṃ tāvat tato jñāsyāmahe punaḥ // SoKss_8,3.178 //

kāmacūḍāmaṇir yena kiṃ ca vyomavihāriṇā /
dṛṣṭā tasyāsya hṛdayaṃ mādṛśī kā nu rañjayet // SoKss_8,3.179 //

evaṃ tayokte sāvādīt tatsakhī kiṃ bravīṣy adaḥ /
asaṅgo hṛdayasyāsminn āyattaś caṇḍi kiṃ tava // SoKss_8,3.180 //

yena dṛṣṭena hṛdayaṃ kāmacūḍāmaṇer hṛtam /
so 'nyasyā na haret kasyā yadi sākṣād arundhatī // SoKss_8,3.181 //

vidyāvaśāc ca kalyāṇaṃ vetsi kiṃ nāsya saṃgare /
etasya bhāryāś coktāḥ stha siddhaiḥ saccakravartinaḥ // SoKss_8,3.182 //

kāmacūḍāmaṇis tvaṃ ca suprabhā caikagotrajā /
eṣv eva pariṇītā ca dineṣv etena suprabhā // SoKss_8,3.183 //

tat kim asyāśivaṃ yuddhe na hi siddhavaco mṛṣā /
kiṃ cāhṛtaṃ suprabhayā cittaṃ yasyāsya tasya kim // SoKss_8,3.184 //

nāhared bhavatī tvaṃ hi rūpeṇābhyadhikānaghe /
bāndhavāpekṣayā vā te vikalpo yadi tan na sat // SoKss_8,3.185 //
[-aghe em. for -adhe]

bhartāraṃ hi vinā nānyaḥ satīnām asti bāndhavaḥ /
etatsakhīvacaḥ śrutvā sāvocad varakanyakā // SoKss_8,3.186 //

satyaṃ sakhi tvayā proktaṃ na kāryaṃ me 'nyabandhubhiḥ /
saṃkhye cāsyāryaputrasya jayaṃ jāne svavidyayā // SoKss_8,3.187 //

siddhāni cāsya ratnāni vidyāś cādyāpi kiṃ punaḥ /
naitasyauṣadhayaḥ siddhās tena me dūyate manaḥ // SoKss_8,3.188 //

candrapādagirau tāś ca sarvāḥ santi guhāntare /
sidhyanti puṇyabhājaś ca cakravartina eva tāḥ // SoKss_8,3.189 //

tad eṣa sādhayed gatvā tatra sarvauṣadhīr yadi /
bhadraṃ tat syād yad āsannaḥ prātar asya mahāhavaḥ // SoKss_8,3.190 //

etac chrutvākhilaṃ tyaktvā vyājanidrāṃ sa utthitaḥ /
sūryaprabhaḥ savinayaṃ tām uvācātra kanyakām // SoKss_8,3.191 //

darśito 'tīva mugdhākṣi pakṣapāto mayi tvayā /
tad eṣa tatra gacchāmi kāsi tvam iti śaṃsa me // SoKss_8,3.192 //

etac chrutvā śrutaṃ sarvam aneneti trapānatā /
tūṣṇīṃ babhūva sā kanyā tatsakhī tu jagāda sā // SoKss_8,3.193 //

eṣā vidyādharendrasya sumeror anujātmajā /
kanyā vilāsinī nāma tvaddarśanasakautukā // SoKss_8,3.194 //

evam uktavatīm eva tāṃ sakhīṃ sā vilāsinī /
ehi saṃprati gacchāva ity uktvā prayayau tataḥ // SoKss_8,3.195 //

tataḥ prabhāsādibhyas tat prabodhya tadudīritam /
sūryaprabhaḥ svamantribhyaḥ śaśaṃsauṣadhisādhanam // SoKss_8,3.196 //

visasarja prahastaṃ ca yogyaṃ tatsādhanāya saḥ /
tad ākhyātuṃ sunīthasya sumeroś ca mayasya ca // SoKss_8,3.197 //

tair āgataiḥ śraddadhānaiḥ samaṃ sa sacivānvitaḥ /
niśi sūryaprabhaḥ prāyāc candrapādācalaṃ prati // SoKss_8,3.198 //

gacchatāṃ ca kramāt teṣām uttasthur mārgarodhinaḥ /
yakṣaguhyakakūṣmāṇḍā vighnā nānāyudhodyatāḥ // SoKss_8,3.199 //

kāṃścid astrair vimohyaitān kāṃścit saṃstabhya vidyayā /
candrapādagiriṃ taṃ te prāpuḥ sūryaprabhādayaḥ // SoKss_8,3.200 //

tatraiṣāṃ tadguhādvāraprāptānāṃ śāṃkarā gaṇāḥ /
etya praveśaṃ rurudhur vicitravikṛtānanāḥ // SoKss_8,3.201 //

etaiḥ saha na yoddhavyaṃ kupyed dhi bhagavān haraḥ /
tannāmāṣṭasahasreṇa tam eva varadaṃ stumaḥ // SoKss_8,3.202 //

tenaiva te prasīdanti tadgaṇā ity avocata /
sa suvāsakumāras tān atha sūryaprabhādikān // SoKss_8,3.203 //

tatas tatheti sarve te tathaiva haram astuvan /
svāmistutiprasannāś ca tān vadanti sma te gaṇāḥ // SoKss_8,3.204 //

mukteyaṃ vo guhāsmābhir gṛhṇītāsyāṃ mahauṣadhīḥ /
sūryaprabheṇa tv etasyāṃ na praveṣṭavyam ātmanā // SoKss_8,3.205 //

prabhāsaḥ praviśatv etām etasya sugamā hy asau /
etad gaṇavacaḥ sarve te tathety anumenire // SoKss_8,3.206 //

tataḥ praviśatas tasya prabhāsasya tadaiva sā /
guhā baddhāndhakārāpi suprakāśā kim apy abhūt // SoKss_8,3.207 //

utthāya ca mahāghorarūpā apy atra rākṣasāḥ /
catvāraḥ kiṃkarā ūcuḥ praṇatāḥ praviśeti tam // SoKss_8,3.208 //

atha praviśya saṃgṛhya divyāḥ saptauṣadhīḥ sa tāḥ /
prabhāso nirgataḥ sūryaprabhāya nikhilā dadau // SoKss_8,3.209 //

mahāprabhāvāḥ saptaitāḥ siddhāḥ sūryaprabhādya te /
oṣadhya iti tatkālaṃ gaganād udagād vacaḥ // SoKss_8,3.210 //

tac chrutvā muditāḥ sūryaprabhādyāḥ sarva eva te /
svasainyam āyayuḥ kṣipraṃ sumervāspadam āśritam // SoKss_8,3.211 //

tatrāpṛcchat sunītho 'tha taṃ suvāsakumārakam /
mune sūryaprabhaṃ hitvā prabhāsaḥ kiṃ praveśitaḥ // SoKss_8,3.212 //

gaṇair guhāyāṃ kiṃ caiṣa kiṃkarair api satkṛtaḥ /
etac chrutvā sa sarveṣu śṛṇvatsu munir abhyadhāt // SoKss_8,3.213 //
[gaṇair em. for guṇair]

śrūyatāṃ kathayāmy etat prabhāso hitakṛt param /
sūryaprabhasyātmabhūto na bhedo 'sty anayor dvayoḥ // SoKss_8,3.214 //

kiṃ ca prabhāsena samo nānyaḥ śauryaprabhāvavān /
asti prāgjanmasukṛtair etadīyā ca sā guhā // SoKss_8,3.215 //

yo 'yaṃ yādṛk purā cābhūt tad idaṃ kathayāmi vaḥ /
babhūva namucir nāma pūrvaṃ dānavasattamaḥ // SoKss_8,3.216 //

yasya dānaprasaktasya mahāvīrasya nābhavat /
adeyam ahitāyāpi yācamānāya kiṃcana // SoKss_8,3.217 //

daśavarṣasahasrāṇi sa taptvā dhūmapas tapaḥ /
lohāśmakāṣṭhāvadhyatvaṃ viriñcāt prāptavān varam // SoKss_8,3.218 //

tato sakṛd vijityendraṃ kāṃdiśīkaṃ sa taṃ vyadhāt /
tat prārthya kaśyaparṣis taṃ devaiḥ saṃdhim akārayat // SoKss_8,3.219 //

atha viśrāntavairās te saṃmantryaiva surāsurāḥ /
dugdhāmbhonidhim abhyetya mamanthur mandarādriṇā // SoKss_8,3.220 //

tato 'cyutādayo bhāgān kamalāprabhṛtīn yathā /
prāpus tathoccaiḥśravasaṃ hayaṃ namucir āptavān // SoKss_8,3.221 //

anye devāsurāś cānyān pradiṣṭān brahmaṇā pṛthak /
lebhire vividhān bhāgān mathyamānārṇavotthitān // SoKss_8,3.222 //

manthaparyantalabdhe ca tridaśair amṛte hṛte /
teṣām athāsurāṇāṃ ca punar vairam ajāyata // SoKss_8,3.223 //

tato devāsuraraṇe jaghne yo yo 'suraḥ suraiḥ /
āghrāyoccaiḥśravās taṃ taṃ jīvāyām āsa tatkṣaṇam // SoKss_8,3.224 //

ajeyā jajñire tena devānāṃ daityadānavāḥ /
tato viṣaṇṇaṃ vakti sma rahaḥ śakraṃ bṛhaspatiḥ // SoKss_8,3.225 //

ekas tavātropāyo 'sti taṃ kuruṣvāvilambitam /
svayaṃ yācasva gatvā tvaṃ namuciṃ taṃ hayottamam // SoKss_8,3.226 //

vipakṣāyāpi tubhyaṃ taṃ sa hayaṃ na na dāṣyati /
khaṇḍayiṣyati nājanmasaṃcitaṃ dātṛtāyaśaḥ // SoKss_8,3.227 //

ity ukto devaguruṇā mahendras tridaśaiḥ saha /
gatvā yayāce namuciṃ tam uccaiḥśravasaṃ hayam // SoKss_8,3.228 //

na me parāṅmukho gacchaty arthī tatrāpi vāsavaḥ /
tad asmai namucir bhūtvā dadyāṃ nāhaṃ kathaṃ hayam // SoKss_8,3.229 //

jagatsu dātṛtākīrtir yā mayā ciram arjitā /
sā cen mlāniṃ gatā tan me kiṃ śriyā jīvitena vā // SoKss_8,3.230 //

iti saṃcintya śakrāya tam uccaiḥśravasaṃ dadau /
vāryamāṇo 'pi śukreṇa namuciḥ sa mahāśayaḥ // SoKss_8,3.231 //
[namuciḥ em. for namuciṃ]

dattāśvam atha viśvāsya taṃ gāṅgena jaghāna saḥ /
śastrādyavadhyaṃ phenena vajranyastena vṛtrahā // SoKss_8,3.232 //

aho durantā saṃsāre bhogatṛṣṇā yayā hṛtāḥ /
anaucityād akīrteś ca devā api na bibhyati // SoKss_8,3.233 //

tad buddhvā tasya namucer danur mātā tapobalāt /
cakāra duḥkhasaṃtaptā saṃkalpaṃ śokaśāntaye // SoKss_8,3.234 //

sa eva me punar garbhe saṃbhūyān namucir balī /
bhūyāc ca sarvadevānām ajeyaḥ saṃyugeṣv iti // SoKss_8,3.235 //

tataḥ sa tasyāḥ saṃbhūya garbhe jāto 'suraḥ punaḥ /
sarvaratnamayo nāmnā prabalo balayogataḥ // SoKss_8,3.236 //

so 'pi taptatapāḥ prīṇan prāṇair apy arthinaḥ kṛtī /
śatakṛtvo jigāyendraṃ prabalo dānaveśvaraḥ // SoKss_8,3.237 //

tataḥ saṃmantrya devās tam upetyaivaṃ yayācire /
dehaṃ puruṣamedhārtham asmabhyaṃ dehi sarvathā // SoKss_8,3.238 //

tac chrutvā sa ripubhyo 'pi tebhyo deham adān nijam /
prāṇān udārā visṛjanty arthino na parāṅmukhān // SoKss_8,3.239 //

tataḥ sa khaṇḍaśo devaiḥ kṛtaḥ prabaladānavaḥ /
manuṣyaloke jāto 'dya prabhāsavapuṣā punaḥ // SoKss_8,3.240 //

tad evam ādau namucis tato 'bhūt prabalaś ca saḥ /
saiṣa prabhāsas tatpuṇyaprabhāvād durjayo 'ribhiḥ // SoKss_8,3.241 //

yā ca saṃbandhinī tasya prabalasyauṣadhīguhā /
tena prabhāsasyātmīyā vaśyā sāsya sakiṃkarā // SoKss_8,3.242 //

tadadhaś cāsti pātāle mandiraṃ prabalasya tat /
yatra dvādaśa santy asya mukhyabhāryāḥ svalaṃkṛtāḥ // SoKss_8,3.243 //

vividhāni ca ratnāni nānāpraharaṇāni ca /
cintāmaṇiś ca lakṣaṃ ca yodhānāṃ turagās tathā // SoKss_8,3.244 //

tat prabhāsasya saṃbandhi sarvam asya purārjitam /
tad īdṛśaḥ prabhāso 'yaṃ nāsyedaṃ kiṃcid adbhutam // SoKss_8,3.245 //

evaṃ tato munikumārakato niśamya sūryaprabhaprabhṛtayaḥ samayaprabhāsāḥ /
ratnādy avāptum atha tat prayayus tadaiva pātālagaṃ prabalaveśmabilapraveśam // SoKss_8,3.246 //

tena praviśya parigṛhya ca pūrvapatnīś cintāmaṇiṃ ca turagān asurāṃś ca yodhān /
nirgatya cāttanikhiladraviṇaḥ sa ekaḥ sūryaprabhaṃ kim api toṣitavān prabhāsaḥ // SoKss_8,3.247 //

atha samayasunīthaḥ saprabhāsaḥ sumeruprabhṛtibhir anuyāto rājabhir mantribhiś ca /
drutam abhimatasiddhiṃ prāpya sūryaprabho 'sau punar api nijasenāsaṃniveśaṃ tam āgāt // SoKss_8,3.248 //

tatra so 'suranarādhipādiṣu svasvavāsakagateṣu teṣu tam /
rātriśeṣam anayat kuśāstare saṃnigṛhya raṇadīkṣitaḥ punaḥ // SoKss_8,3.249 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tataḥ prātaḥ samaṃ sainyaiḥ sa sumerutapovanāt /
tasmāt sūryaprabhaḥ prāyāc chrutaśarmajigīṣayā // SoKss_8,4.1 //

tannivāsasya nikaṭaṃ trikūṭādrer avāpya ca /
āvāsito 'bhūt tatrasthaṃ balenotsārya tadbalam // SoKss_8,4.2 //

āvāsite ca tatrāsmin sasumerumayādike /
āsthānasthe trikūṭeśasaṃbandhī dūta āyayau // SoKss_8,4.3 //

sa cāgatya jagādaivaṃ sumeruṃ khecareśvaram /
śrutaśarmapitā rājā tava saṃdiṣṭavān idam // SoKss_8,4.4 //

dūrasthasya na te 'smābhir ācāro jātucit kṛtaḥ /
adyāsmadviṣayaṃ prāptaḥ sa tvaṃ prāghuṇikaiḥ saha // SoKss_8,4.5 //

tad ātithyam idānīṃ vo vidhāsyāmo yathocitam /
śrutvaitaṃ śatrusaṃdeśaṃ sumeruḥ pratyuvāca tam // SoKss_8,4.6 //

sādhu nāsmatsamaṃ pātram atithiṃ prāpsyathāparam /
ātithyaṃ na pare loke dāsyatīhaiva tatphalam // SoKss_8,4.7 //

tad ime vayam ātithyaṃ kriyatām ity udāhṛte /
sumeruṇā tathaivāgāt sa dūtaḥ svaṃ prabhuṃ prati // SoKss_8,4.8 //

athonnatapradeśasthās te tu sūryaprabhādayaḥ /
sainyāni dadṛśuḥ svāni niviṣṭāni pṛthak pṛthak // SoKss_8,4.9 //

tataḥ sunīthaḥ pitaraṃ svam uvāca mayāsuram /
pravibhāgaṃ rathādīnām asmatsainye 'tra śaṃsa naḥ // SoKss_8,4.10 //

evaṃ karomi śṛṇutety uktvāṅgulyā nidarśayan /
dānavendraḥ sa sarvajño vaktum evaṃ pracakrame // SoKss_8,4.11 //

asau subāhur nirghāto muṣṭiko goharas tathā /
pralambaś ca pramāthaś ca kaṅkaṭaḥ piṅgalo 'pi ca // SoKss_8,4.12 //

vasudattādayaś caite rājāno 'rdharathā ime /
aṅkurī suviśālaś ca daṇḍibhūṣaṇasomilāḥ // SoKss_8,4.13 //

unmattako devaśarmā pitṛśarmā kumārakaḥ /
ete saharidattādyāḥ sarve pūrṇarathā matāḥ // SoKss_8,4.14 //

prakampano darpitaś ca kumbhīro mātṛpālitaḥ /
mahābhaṭaḥ sograbhaṭo vīrasvāmī surādharaḥ // SoKss_8,4.15 //

bhaṇḍīraḥ siṃhadattaś ca guṇavarmā sakīṭakaḥ /
bhīmo bhayaṃkaraś ceti sarve 'mī dviguṇā rathāḥ // SoKss_8,4.16 //

virocano vīraseno yajñaseno 'tha khujjaraḥ /
indravarmā śabarakaḥ krūrakarmā nirāsakaḥ // SoKss_8,4.17 //

bhaveyus triguṇā ete rathā rājasutāḥ suta /
suśarmā bāhuśālī ca viśākhaḥ krodhano 'py ayam // SoKss_8,4.18 //

pracaṇḍaś cety amī rājaputrā rathacaturguṇāḥ /
juñjarī vīravarmā ca pravīravara eva ca // SoKss_8,4.19 //

supratijño 'marārāmaś caṇḍadatto 'tha jālikaḥ /
trayaḥ siṃhabhaṭavyāghrabhaṭaśatrubhaṭā api // SoKss_8,4.20 //

rājāno rājaputrāś ca rathāḥ pañcaguṇā amī /
ugravarmā tv ayaṃ rājaputraḥ syāt ṣaḍguṇo rathaḥ // SoKss_8,4.21 //

rājaputro viśākhaś ca sutantuḥ sugamo 'pi ca /
narendraśarmā cety ete rathāḥ saptaguṇā matāḥ // SoKss_8,4.22 //

mahārathaḥ punar ayaṃ sahasrāyunṛpātmajaḥ /
mahārathānāṃ yūthasya śatānīkas tv ayaṃ patiḥ // SoKss_8,4.23 //

subhāsaharṣavimalāḥ sūryaprabhavayasyakāḥ /
mahābuddhyacalākhyau ca priyaṃkaraśubhaṃkarau // SoKss_8,4.24 //

ete mahārathā yajñarucidharmarucī tathā /
evaṃ viśvarucir bhāsaḥ siddhārthaś cety amī trayaḥ // SoKss_8,4.25 //

sūryaprabhasya sacivāḥ syur mahārathayūthapāḥ /
prahastaś ca mahārthaś ca tasyātirathayūthapau // SoKss_8,4.26 //

yūthapau rathayūthānāṃ prajñāḍhyasthirabuddhikau /
dānavaḥ sarvadamanas tathā pramathano 'py asau // SoKss_8,4.27 //

dhūmaketuḥ pravahaṇo vajrapañjara eva ca /
kālacakro marudvego rathātirathapā amī // SoKss_8,4.28 //

prakampanaḥ siṃhanādo rathātirathayūthapau /
mahāmāyaḥ kāmbalikaḥ kālakampanako 'py ayam // SoKss_8,4.29 //
[rathāti em. for rathāri]

prahṛṣṭaromā cety ete catvāro 'py asurādhipāḥ /
putr ātirathayūthādhipatīnām adhipā ime // SoKss_8,4.30 //

sūryaprabhasamaś cāyaṃ prabhāsaḥ sainyanāyakaḥ /
sumerutanayaś caiṣa śrīkuñjarakumārakaḥ // SoKss_8,4.31 //

dvau mahārathayūthādhipatiyūthādhipāv imau /
ity ete 'smadbale 'nye ca śūrāḥ svaiḥ svair balair vṛtāḥ // SoKss_8,4.32 //

parasainye 'dhikāḥ santi tathāpy asmadbalasya te /
na paryāptā bhaviṣyanti saprasāde maheśvare // SoKss_8,4.33 //

iti yāvat sunīthaṃ taṃ bravīti sa mayāsuraḥ /
śrutaśarmapituḥ pārśvād dūto 'nyas tāvad āyayau // SoKss_8,4.34 //

sa covāca trikūṭādhipatir evaṃ bravīti vaḥ /
saṅgrāmo nāma śūrāṇām utsavo hi mahān ayam // SoKss_8,4.35 //

tasyaiṣā saṃkaṭā bhūmis tasmād āgamyatām itaḥ /
yāmaḥ kalāpagrāmākhyaṃ pradeśaṃ vipulāntaram // SoKss_8,4.36 //

etac chrutvā sunīthādyāḥ sainyaiḥ saha tatheti te /
sarve kalāpagrāmaṃ taṃ sūryaprabhayutā yayuḥ // SoKss_8,4.37 //

śrutaśarmādayas te 'pi tathaiva samaronmukhāḥ /
tam eva deśam ājagmur vidyādharabalair vṛtāḥ // SoKss_8,4.38 //

śrutaśarmabale dṛṣṭvā gajān sūryaprabhādayaḥ /
ānāyayan gajānīkaṃ svaṃ vimānādhiropitam // SoKss_8,4.39 //

tataḥ senāpatiś cakre senāyāṃ śrutaśarmaṇaḥ /
dāmodaro mahāsūcivyūhaṃ vidyādharottamaḥ // SoKss_8,4.40 //

tatra pārśve svayaṃ tasthau śrutaśarmā samantrikaḥ /
agre dāmodaraś cāsīd anyatrānye mahārathāḥ // SoKss_8,4.41 //

sainye sūryaprabhasyāpi prabhāso 'nīkinīpatiḥ /
ardhacandraṃ vyadhād vyūhaṃ madhye tasyābhavat svayam // SoKss_8,4.42 //

sakuñjarakumāraś ca prahastaś cāsya koṇayoḥ /
sūryaprabhasunīthādyās tasthuḥ sarve 'tra pṛṣṭhataḥ // SoKss_8,4.43 //

sumerau tatsamīpasthe sasuvāsakumārake /
āhanyanta raṇātodyāny ubhayor api sainyayoḥ // SoKss_8,4.44 //

tāvac ca gaganaṃ devaiḥ saṅgrāmaṃ draṣṭum āgataiḥ /
sendraiḥ salokapālaiś ca sāpsaraskair apūryata // SoKss_8,4.45 //

āyayau cātra viśveśaḥ śaṃkaraḥ pārvatīyutaḥ /
devatābhir gaṇair bhūtair mātṛbhiś cāpy anudrutaḥ // SoKss_8,4.46 //

āgāc ca bhagavān brahmā sāvitryādibhir anvitaḥ /
mūrtair vedaiś ca śāstraiś ca nikhilaiś ca maharṣibhiḥ // SoKss_8,4.47 //

ājagāma ca devībhir lakṣmīkīrtijayādibhiḥ /
dhṛtacakrāyudho devaḥ pakṣirājaratho hariḥ // SoKss_8,4.48 //

sabhāryaḥ kaśyapo 'py āgād ādityā vasavo 'pi ca /
yakṣarākṣasanāgendrāḥ prahlādādyās tathāsurāḥ // SoKss_8,4.49 //

tair āvṛte nabhobhāge śastrasaṃpātadāruṇaḥ /
prāvartata mahānādaḥ saṅgrāmaḥ senayos tayoḥ // SoKss_8,4.50 //

dikcakre bāṇajālena ghanenācchādite tadā /
anyonyaśarasaṃgharṣajātānalataḍillate // SoKss_8,4.51 //

śastrakṣatagajāśvaugharaktadhārāvapūritāḥ /
vīrakāyavahadgrāhā niryayuḥ śoṇitāpagāḥ // SoKss_8,4.52 //

nṛtyatāṃ taratāṃ rakte nadatāṃ cotsavāya saḥ /
śūrāṇāṃ pheravāṇāṃ ca bhūtānaṃ cābhavad raṇaḥ // SoKss_8,4.53 //

śānte tumulasaṅgrāme nihatāsaṃkhyasainike /
lakṣyamāṇe vibhāge ca śanaiḥ svaparasainyayoḥ // SoKss_8,4.54 //

pratipakṣapravīrāṇāṃ prayuddhānāṃ sumerutaḥ /
nāmādau śrūyamāṇe ca kramāt sūryaprabhādibhiḥ // SoKss_8,4.55 //

pūrvaṃ subāhor nṛpater vidyādharapates tathā /
aṭṭahāsābhidhānasya dvandvayuddham abhūd dvayoḥ // SoKss_8,4.56 //

suciraṃ yudhyamānasya tasya viddhasya sāyakaiḥ /
aṭṭahāso 'rdhacandreṇa subāhor acchinac chiraḥ // SoKss_8,4.57 //

dṛṣṭvā subāhuṃ nihataṃ muṣṭiko 'bhyāpatat krudhā /
so 'pi tenāṭṭahāsena hṛdi bāṇahato 'patat // SoKss_8,4.58 //

muṣṭike nihate kruddhaḥ pralambo nāma bhūpatiḥ /
abhidhāvyāṭṭahāsaṃ taṃ śaravarṣair ayodhayat // SoKss_8,4.59 //

aṭṭahāso 'pi tatsainyaṃ hatvā hatvā ca marmaṇi /
pralambam api taṃ vīraṃ rathapṛṣṭhe nyapātayat // SoKss_8,4.60 //

vīkṣya pralambaṃ nihataṃ mohano nāma bhūpatiḥ /
saṃnipatyāṭṭahāsaṃ taṃ tāḍayām āsa sāyakaiḥ // SoKss_8,4.61 //

tato 'ṭṭahāsas taṃ chinnakodaṇḍaṃ hatasārathim /
dṛḍhaprahārābhihataṃ pātayām āsa mohanam // SoKss_8,4.62 //

dṛṣṭvāṭṭahāsena hatāṃś caturaś catureṇa tān /
śrutaśarmabalaṃ harṣād unnanāda jayonmukham // SoKss_8,4.63 //

tad dṛṣṭvā kupito harṣaḥ sūryaprabhavayasyakaḥ /
sasainyam abhyadhāvat tam aṭṭahāsaṃ sasainikaḥ // SoKss_8,4.64 //

nivārya ca śarais tasya śarān sainyaṃ nihatya ca /
vyāpādya sārathiṃ dvis trir dhanuś chittvā ca sadhvajam // SoKss_8,4.65 //

harṣo yad aṭṭahāsasya nirbibheda śaraiḥ śiraḥ /
tenāsau rudhirodgārī nipapāta rathād bhuvi // SoKss_8,4.66 //

aṭṭahāse hate tādṛk kṣobho 'bhūd atra saṃyuge /
kṣaṇād ardhāvaśeṣaṃ tad yena jajñe baladvayam // SoKss_8,4.67 //

nipetur eva nihatās tatrāśvagajapattayaḥ /
raṇamūrdhani cottasthuḥ kabandhā eva kevalam // SoKss_8,4.68 //

tato vikṛtadaṃṣṭrākhyo harṣaṃ vidyādhareśvaraḥ /
etyāṭṭahāsanidhanakruddho bāṇair avākirat // SoKss_8,4.69 //

harṣo 'pi tasya nirdhūya śarān sadhvajasārathīn /
hatvā rathāśvāṃś ciccheda śiro lalitakuṇḍalam // SoKss_8,4.70 //

hate vikṛtadaṃṣṭre tu cakravāla iti śrutaḥ /
rājā vidyādharo harṣam abhyadhāvad amarṣitaḥ // SoKss_8,4.71 //

sa yudhyamānam avadhīd asakṛcchinnakārmukam /
cakravālo yudhi śrāntaṃ harṣaṃ śīrṇāparāyudham // SoKss_8,4.72 //

tatkrodhād etya nṛpatiḥ pramāthas tam ayodhayat /
so 'py ahanyata tenātha cakravālena saṃyuge // SoKss_8,4.73 //

tathaiva tena cātrānye 'py ekaśo dhāvitāḥ kramāt /
catvāraś cakravālena rājamukhyā nipātitāḥ // SoKss_8,4.74 //

kaṅkaṭaś ca viśālaś ca pracaṇḍaś cāṅkurī tathā /
tad dṛṣṭvābhyapatat krodhān nirghāto nāma taṃ nṛpaḥ // SoKss_8,4.75 //

tau cakravālanirghātau yudhyamānau ciraṃ kramāt /
anyonyacūrṇitarathāv abhūtāṃ pādacāriṇau // SoKss_8,4.76 //

asicakradharau dvāv apy ākopamilitau ca tau /
khaḍgāhatidvidhābhūtamūrdhānau bhuvi petatuḥ // SoKss_8,4.77 //

vipannau vīkṣya tau vīrau viṣaṇṇe 'pi baladvaye /
raṇāgram āyayau vidyādharendraḥ kālakampanaḥ // SoKss_8,4.78 //

rājaputro 'bhyadhāvac ca taṃ prakampananāmakaḥ /
sa kālakampanenātra kṣaṇāt tena nyapātyata // SoKss_8,4.79 //

tasmin nipatite tasya pañcānye 'bhyapatan rathāḥ /
jālikaś caṇḍadattaś ca gopakaḥ somilo 'pi ca // SoKss_8,4.80 //

pitṛśarmā ca sarve te śarāṃs tasmin sahāmucan /
sa tu pañcāpi tān kālakampano virathīkṛtān // SoKss_8,4.81 //

jaghāna yugapad vidhyan nārācair hṛdi pañcabhiḥ /
praṇeduḥ khecarās tena vyaṣīdan manujāsurāḥ // SoKss_8,4.82 //

tato 'bhyadhāvann apare catvāras taṃ rathāḥ samam /
unmattakaḥ praśastaś ca vilambakadhuraṃdharau // SoKss_8,4.83 //

sa tān apy avadhīt kālakampano līlayākhilān /
tathaiva dhāvitān anyān ṣaḍ rathān nijaghāna saḥ // SoKss_8,4.84 //

tejikaṃ geyikaṃ caiva vegilaṃ śākhilaṃ tathā /
bhadraṃkaraṃ daṇḍinaṃ ca bhūrisainyān mahārathān // SoKss_8,4.85 //

aparāṃś ca punaḥ pañca so 'vadhīn militān yudhi /
bhīmabhīṣaṇakumbhīravikaṭān savilocanān // SoKss_8,4.86 //

tad dṛṣṭvā kadanaṃ kālakampanena kṛtaṃ raṇe /
adhāvat sugaṇo nāma rājaputro 'sya saṃmukhaḥ // SoKss_8,4.87 //

sa tena tāvad vidadhe samaṃ yuddham ubhāv api /
hatāśvasārathī yāvad virathau tau babhūvatuḥ // SoKss_8,4.88 //

tatas taṃ khaḍgayuddhena sugaṇaṃ pādacāriṇam /
sa kālakampanaḥ pādacāry eva bhuvi jaghnivān // SoKss_8,4.89 //

tāvac ca mānuṣair vidyādharāṇāṃ samam āhavam /
asaṃbhāvyaṃ vilokyeva khinno 'staṃ prayayau raviḥ // SoKss_8,4.90 //

raktāmbupūrabharitaṃ na paraṃ samarāṅgaṇam /
yāvat saṃdhyākṛtapadaṃ yayau vyomāpi śoṇatam // SoKss_8,4.91 //

kabandhaiḥ saha bhūteṣu saṃdhyānṛttodyateṣv atha /
saṃhṛtya yuddhaṃ yayatuḥ svaniveśāya te bale // SoKss_8,4.92 //

śrutaśarmabale tasmin dine vīrā hatās trayaḥ /
trayastriṃśat pravīrās tu bale sauryaprabhe hatāḥ // SoKss_8,4.93 //

tena bāndhavamittrādinidhanena sudurmanāḥ /
sūryaprabhas triyāmāṃ tām āsīd antaḥpurair vinā // SoKss_8,4.94 //

anidra eva sacivaiḥ saha saṅgrāmasaṃkathāḥ /
tās tāḥ kurvan nināyaitāṃ punaryuddhonmukho niśām // SoKss_8,4.95 //

tadbhāryāś ca milanti sma hatabāndhavaduḥkhitāḥ /
ekatra tasyāṃ rajanāv anyonyāśvāsanāgatāḥ // SoKss_8,4.96 //

ruditāvasare 'py atra kathā nānāvidhā vyadhuḥ /
strīṇāṃ na sa kṣaṇo yatra na kathāsv aparāśrayā // SoKss_8,4.97 //

tatprasaṅgena tatraikā rājaputrīdam abravīt /
āścaryam āryaputro 'dya kathaṃ supto niraṅganaḥ // SoKss_8,4.98 //

tac chrutvā vyājahārānyā saṅgrāme svajanakṣayāt /
duḥkhito hy āryaputro 'dya ramate strījane katham // SoKss_8,4.99 //

tato 'parā bravīti sma prāpnoty abhinavāṃ yadi /
varakanyāṃ sa tadduḥkhaṃ vismaraty adhunaiva tat // SoKss_8,4.100 //

athetarābravīn maivaṃ yady api strīṣu lampaṭaḥ /
tathāpi na sa duḥkhe 'sminn īdṛśaḥ syāt tathāvidhaḥ // SoKss_8,4.101 //

iti tāsu vadantīṣu jagādaikā savismayam /
brūta strīlampaṭaḥ kasmād āryaputro batedṛśaḥ // SoKss_8,4.102 //

āhṛtāsv api bhāryāsu bhūyasīṣu navā navāḥ /
aniśaṃ rājaputrīr yat sa gṛhṇan naiva tuṣyati // SoKss_8,4.103 //

etac chrutvā vidagdhaikā tāsu nāmnā manovatī /
uvāca śrūyatāṃ yena rājāno bahuvallabhāḥ // SoKss_8,4.104 //

deśarūpavayaśceṣṭāvijñānādivibhedataḥ /
bhinnā guṇā varastrīṇāṃ naikā sarvaguṇānvitā // SoKss_8,4.105 //

karṇāṭalāṭasaurāṣṭramadhyadeśādideśajāḥ /
yoṣā deśasamācārai rañjayanti nijair nijaiḥ // SoKss_8,4.106 //

kāścid dharanti sudṛśaḥ śāradendunibhair mukhaiḥ /
anyāḥ kanakakumbhābhaiḥ stanair unnatasaṃhataiḥ // SoKss_8,4.107 //

smarasiṃhāsanaprakhyair aparā jaghanasthalaiḥ /
itarāś cetarair aṅgaiḥ svasaundaryamanoramaiḥ // SoKss_8,4.108 //

kācit kāñcanagaurāṅgī priyaṅguśyāmalāparā /
anyā raktāvadātā ca dṛṣṭvaiva haratīkṣaṇe // SoKss_8,4.109 //

kācit pratyagrasubhagā kācit saṃpūrṇayauvanā /
kācit prauḍhatvasurasā prasaradvibhramojjvalā // SoKss_8,4.110 //

hasantī śobhate kācit kācit kope 'pi hāriṇī /
vrajantī gajavat kāpi haṃsavat kāpi rājate // SoKss_8,4.111 //

ālapanty amṛteneva kācid āsiñcati śrutim /
sabhrūvilāsaṃ paśyantī svabhāvād bhāti kācana // SoKss_8,4.112 //

nṛttena rocate kācit kācid gītena rājate /
vīṇādivādanajñānenānyā kāntā ca rocate // SoKss_8,4.113 //

kācid bāhyaratābhijñā kācid ābhyantarapriyā /
prasādhanojjvalā kācit kācid vaidagdhyaśobhitā // SoKss_8,4.114 //

bhartṛcittagrahābhijñā cānyā saubhāgyam aśrute /
kiyad vā vacmi bahavo 'py anye 'nyāsāṃ pṛthag guṇāḥ // SoKss_8,4.115 //

tad evam iha kasyāścid guṇaḥ ko'pi varastriyaḥ /
na tu sarvaguṇāḥ sarvās trilokyām api kāścana // SoKss_8,4.116 //

ato nānārasāsvādalabdhakakṣyāḥ kileśvarāḥ /
āhṛtyāpy āharantyeva bhāryā navanavāḥ sadā // SoKss_8,4.117 //

uttamās tu na vāñchanti paradārān kathaṃcana /
tann āryaputrasyaiṣa syād doṣo nerṣyā ca naḥ kṣamā // SoKss_8,4.118 //

evamādyā manovatyā proktāḥ sūryaprabhāṅganāḥ /
anyā madanasenādyās tathaivocuḥ kathāḥ kramāt // SoKss_8,4.119 //

tato 'tirasataś ca tā vigatayantraṇānargalāḥ parasparam upādiśan suratakāryatantrāṇy api /
prasaṅgamilitāḥ kathāprasarasaktacittā mithas tad asti na kim apy aho yad iha nodvamanti striyaḥ // SoKss_8,4.120 //

atha katham api dīrghā sā kathā cātra tāsām avasitim upayātā sā ca rātriḥ krameṇa /
timiravigamavelāvekṣaṇaikābhikāṅkṣo ripubalavijigīṣos tatra sūryaprabhasya // SoKss_8,4.121 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ //

atha yuddhabhuvaṃ prātar jagmuḥ sūryaprabhādayaḥ /
śrutaśarmādayas te ca saṃnaddhāḥ sabalāḥ punaḥ // SoKss_8,5.1 //

punaś ca sendrāḥ sabrahmaviṣṇurudrāḥ surāsurāḥ /
sayakṣoragagandharvāḥ saṅgrāmaṃ draṣṭum āyayuḥ // SoKss_8,5.2 //

śrutaśarmabale cakravyūhaṃ dāmodaro vyadhāt /
vajravyūhaṃ prabhāsaś ca sūryaprabhabale 'karot // SoKss_8,5.3 //

tataḥ pravavṛte yuddhaṃ tayor ubhayasainyayoḥ /
tūryaiḥ subhaṭanādaiś ca badhirīkṛtadiktaṭam // SoKss_8,5.4 //

samyak chastrahatāḥ śūrā bhindanti mama maṇḍalam /
itīva śarajālāntaśchanno bhānur abhūd bhiyā // SoKss_8,5.5 //

dāmodarakṛtaṃ cakravyuham anyena durbhidam /
bhittvā prabhāsaḥ prāvikṣad atha sūryaprabhājñayā // SoKss_8,5.6 //

taṃ ca dāmodaro vyūhacchidram etyāvṛṇot svayam /
prabhāso yayudhe taṃ ca tatraikaratha eva saḥ // SoKss_8,5.7 //

praviṣṭam ekakaṃ taṃ ca dṛṣṭvā sūryaprabho 'tha saḥ /
paścāt pañcadaśaitasya visasarja mahārathān // SoKss_8,5.8 //

prakampanaṃ dhūmaketuṃ kālakampanakaṃ tathā /
mahāmāyaṃ marudvegaṃ prahastaṃ vajrapañjaram // SoKss_8,5.9 //

kālacakraṃ pramathanaṃ siṃhanādaṃ sakambalam /
vikaṭākṣaṃ pravahaṇaṃ taṃ kuñjarakumārakam // SoKss_8,5.10 //

taṃ ca prahṛṣṭaromāṇam asurādhipasattamam /
te pradhāvya yayuḥ sarve vyūhadvāraṃ mahārathāḥ // SoKss_8,5.11 //

tatra dāmodaro pūrvaṃ svapauruṣam adarśayat /
yad eka eva yuyudhe taiḥ pañcadaśabhiḥ saha // SoKss_8,5.12 //

tad dṛṣṭvā nāradamuniṃ pārśvasthaṃ vāsavo 'bhyadhat /
sūryaprabhādyā asurāvatārā akhilās tathā // SoKss_8,5.13 //

śrutaśarmā madaṃśaś ca sarve vidyādharā ime /
devāṃśās tad ayaṃ yuktyā mune devāsurāhavaḥ // SoKss_8,5.14 //

tasmiṃś ca paśya devānāṃ sahāyaḥ sarvadā hariḥ /
dāmodaras tadaṃśo 'yam evaṃ tad iha yudhyate // SoKss_8,5.15 //

evaṃ śakre vadaty asya dāmodaracamūpateḥ /
mahārathāḥ samājagmuḥ sāhāyyāya caturdaśa // SoKss_8,5.16 //

brahmagupto vāyubalo yamadaṃṣṭraḥ suroṣaṇaḥ /
roṣāvaroho 'tibalas tejaḥprabhadhuraṃdharau // SoKss_8,5.17 //

kuberadatto varuṇaśarmā kambalikas tathā /
vīraś ca duṣṭamadano dohanārohaṇāv ubhau // SoKss_8,5.18 //

dāmodarayutās te 'pi vīrāḥ pañcadaśaiva tān /
sūryaprabhīyān rurudhur vīrān vyūhāgrayodhinaḥ // SoKss_8,5.19 //

tato 'tra dvandvayuddhāni teṣām āsan parasparam /
dāmodareṇāstrayuddhaṃ samaṃ cakre prakampanaḥ // SoKss_8,5.20 //

brahmadattena ca samaṃ dhūmaketur ayudhyata /
mahāmāyas tu yuyudhe sahaivātibalena ca // SoKss_8,5.21 //

tejaḥprabheṇa yuyudhe dānavaḥ kālakampanaḥ /
saha vāyubalenāpi marudvego mahāsuraḥ // SoKss_8,5.22 //

yamadaṃṣṭreṇa ca samaṃ yuyudhe vajrapañjaraḥ /
samaṃ suroṣaṇenāpi kālacakro 'surottamaḥ // SoKss_8,5.23 //

sākaṃ kuberadattena yuddhaṃ pramathano vyadhāt /
siṃhanādaś ca daityendraḥ samaṃ varuṇaśarmaṇā // SoKss_8,5.24 //

yuddhaṃ pravahaṇo duṣṭadamanena sahākarot /
prahṛṣṭaromā roṣāvaroheṇāpi ca dānavaḥ // SoKss_8,5.25 //

dhuraṃdhareṇa ca samaṃ vikaṭākṣo vyadhād yudham /
yuddhaṃ kambalikaś cakre samaṃ kambalikena ca // SoKss_8,5.26 //

ārohaṇena ca samaṃ sa kuñjarakumārakaḥ /
mahotpātāparākhyeṇa prahasto dohanena ca // SoKss_8,5.27 //

evaṃ mahārathadvandveṣv eṣu tatra parasparam /
vyūhāgre yudhyamāneṣu sunītho mayam abhyadhāt // SoKss_8,5.28 //

kaṣṭam asmadrathāḥ śūrā nānāyuddhavido 'py amī /
ruddhāḥ pratirathair etaiḥ paśya vyūhapraveśataḥ // SoKss_8,5.29 //

prabhāsaś caika evāgre praviṣṭo 'trāvicāritam /
tan na jānīmahe kasya kim ivātra bhaviṣyati // SoKss_8,5.30 //

etac chrutvā bravīti sma taṃ suvāsakumārakaḥ /
trailokye 'pi na paryāptāḥ sasurāsuramānuṣāḥ // SoKss_8,5.31 //

ekasyāsya prabhāsasya kiṃ punaḥ khecarā ime /
tad eṣā katham asthāne śaṅkā vo jānatām api // SoKss_8,5.32 //

evaṃ munikumāre 'smin bruvāṇe kālakampanaḥ /
vidyādharaḥ prabhāsasya yudhi saṃmukham āyayau // SoKss_8,5.33 //

tataḥ prabhāso 'vādīt taṃ re re hy apakṛtaṃ tvayā /
atīva nas tad adyeha paśyāmas tava pauruṣam // SoKss_8,5.34 //

ity uktvā vyasṛjat tasmin prabhāso viśikhāvalim /
so 'pi taṃ sāyakaiḥ kālakampano 'vākirac chitaiḥ // SoKss_8,5.35 //

astrapratyastrayuddhena yuyudhāte mithas tataḥ /
pradattabhuvanāścaryau tau vidyādharamānuṣau // SoKss_8,5.36 //

atha prabhāso viśikhenaikenāpātayad dhvajam /
dvitīyenāvadhīt kālakampanasya ca sārathim // SoKss_8,5.37 //

caturbhiś caturaś cāśvān dhanur ekena cācchinat /
dvabhyāṃ hastau bhujau dvābhyāṃ dvābhyāṃ ca śravaṇāv ubhau // SoKss_8,5.38 //

ekena śitadhāreṇa śiraś ciccheda tasya ca /
prabhāsaḥ pattriṇā śatror darśitādbhutalāghavaḥ // SoKss_8,5.39 //

evaṃ prāṅnihitānekapravīrotthena manyunā /
prabhāso nigrahaṃ kālakampanasya vyadhād iva // SoKss_8,5.40 //

dṛṣṭvā ca taṃ hataṃ vidyādhareśaṃ manujāsuraiḥ /
nādaś cakre viṣādaś ca jagme sapadi khecaraiḥ // SoKss_8,5.41 //

tato vidyutprabho nāma kālañjaragirīśvaraḥ /
prabhāsam abhyadhāvat taṃ krudhā vidyādharādhipaḥ // SoKss_8,5.42 //

tasyāpi yudhyamānasya prabhāsaḥ sa mahādhvajam /
chittvā cakarta kodaṇḍam āttam āttaṃ punaḥ punaḥ // SoKss_8,5.43 //

tataḥ sa māyayotpatya cchanno vidyutprabho nabhaḥ /
prabhāsasyopari hrīto vavarṣāsigadādikān // SoKss_8,5.44 //

prabhāso 'pi vidhūyāstrais tadāyudhaparamparām /
kṛtvā prakāśanāstreṇa prakāśaṃ taṃ nabhaścaram // SoKss_8,5.45 //

dattvā mahāstram āgneyaṃ tattejodagdham ambarāt /
vidyutprabhaṃ bhūmitale gatajīvam apātayat // SoKss_8,5.46 //

tad dṛṣṭvā śrutaśarmā tān nijagāda mahārathān /
paśyatānena nihatau dvau mahārathayūthapau // SoKss_8,5.47 //

tat kiṃ sahadhve saṃbhūya yuṣmābhir hanyatām ayam /
tac chrutvāṣṭau rathāḥ kruddhāḥ prabhāsaṃ paryavārayan // SoKss_8,5.48 //

ekaḥ kaṅkaṭakādrīndranivāsī rathayūthapaḥ /
ūrdhvarometi vikhyāto vidyādharamahīpatiḥ // SoKss_8,5.49 //

dharaṇīdharaśailādhipatir vikrośanābhidhaḥ /
vidyādharāṇām adhipo dvitīyaś ca mahārathaḥ // SoKss_8,5.50 //

indumālī tṛtīyaś ca līlāparvataketanaḥ /
vīro 'tirathayūthasya patir vidyādharaprabhuḥ // SoKss_8,5.51 //

malayādrinivāsī ca kākāṇḍaka iti śrutaḥ /
rathayūthapatī rājā caturthaḥ khecarottamaḥ // SoKss_8,5.52 //

niketādripatir nāmnā darpavāhaś ca pañcamaḥ /
ṣaṣṭhaś ca dhūrtavahano nāmnāñjanagirīśvaraḥ // SoKss_8,5.53 //

vidyādharāv imau cātirathayūthapatī ubhau /
saptamo gardabharatho rājā kumudaparvate // SoKss_8,5.54 //

nāmnā varāhasvāmīti yo mahārathayūthapaḥ /
tadrupo dundubhikṣmābhṛd ratho medhāvaro 'ṣṭamaḥ // SoKss_8,5.55 //

ebhir aṣṭabhir āgatya muktān bāṇān vidhūya saḥ /
prabhāso yugapat sarvān sāyakair vidhyati sma tān // SoKss_8,5.56 //

jaghāna kasyacic cāśvān kasyacit sārathiṃ tathā /
cakarta kasyacit ketuṃ kasyacic cācchinad dhanuḥ // SoKss_8,5.57 //

medhāvaraṃ caturbhis tu śarair viddhvā samaṃ hṛdi /
apātayan mahīpṛṣṭhe sadyo 'pahṛtajīvitam // SoKss_8,5.58 //

tataś ca yodhayann anyān kuñcitodbaddhakuntalam /
śareṇāñjalikenārād ūrdhvaromṇaḥ śiro 'cchinat // SoKss_8,5.59 //

śeṣāṃś ca ṣaṭ tān ekaikabhallanirlūnakaṃdharān /
hatāśvasārathīn kṛtvā sa prabhāso nyapātayat // SoKss_8,5.60 //

papāta puṣpavṛṣṭiś ca tasya mūrdhni tato divaḥ /
uttejitāsuranṛpā vicchāyīkṛtakhecarā // SoKss_8,5.61 //

tato 'nye tatra catvāraḥ preṣitāḥ śrutaśarmaṇā /
mahārathāḥ prabhāsaṃ taṃ rundhanti sma dhanurdharāḥ // SoKss_8,5.62 //

ekaḥ kācarako nāma kuraṇḍakagireḥ patiḥ /
dvitīyo diṇḍimālī ca pañcakādrisamāśrayaḥ // SoKss_8,5.63 //

vibhāvasus tṛtīyaś ca rājā jayapurācale /
caturtho dhavalo nāma bhūmituṇḍakaśāsitā // SoKss_8,5.64 //

te mahārathayūtādhipatayaḥ khecarottamāḥ /
prabhāse pañca pañceṣuśatāni mumucuḥ samam // SoKss_8,5.65 //

prabhāsaś ca kramāt teṣām ekaikasyāvahelayā /
ekena dhvajam ekena dhanur ekena sārathim // SoKss_8,5.66 //

caturbhir aśvān iṣuṇā tv ekenāpātayac chiraḥ /
śarair aṣṭabhir ekaikaṃ samāpyaivaṃ nanāda saḥ // SoKss_8,5.67 //

atha vidyādharā bhūyaḥ śrutaśarmājñayā yudhi /
anye catvāra evāsya prabhāsasya samāgaman // SoKss_8,5.68 //

ekaḥ kuvalayaśyāmaḥ kṣetre viśvāvasor budhāt /
jāto bhadraṃkaro nāma dvitīyaś ca niyantrakaḥ // SoKss_8,5.69 //

utpanno jambhakakṣetre bhaumād agninibhaprabhaḥ /
tṛtīyaḥ kālakopākhyaḥ kṣetre dāmodarasya ca // SoKss_8,5.70 //

jātaḥ śanaiścarāt kṛṣṇakṛṣṇaḥ kapilamūrdhajaḥ /
jātaś coḍupateḥ kṣetre mahendrasacivād grahāt // SoKss_8,5.71 //

nāmnā vikramaśaktiś ca caturthaḥ kanakadyutiḥ /
trayo 'tirathayūthādhipatīnām eṣu yūthapāḥ // SoKss_8,5.72 //

caturthas tu mahāvīras tadabhyadhikavikramaḥ /
te ca prabhāsaṃ divyāstrair yodhayām āsur uddhatāḥ // SoKss_8,5.73 //
[mahā em. for sahā]

tāni nārāyaṇāstreṇa prabhāso 'strāṇy avārayat /
teṣāṃ ca helayaikaikasyāṣṭakṛtvo 'cchinad dhanuḥ // SoKss_8,5.74 //

tatas tatprahitān prāsagadādīn pratihatya saḥ /
hatāśvasārathīn sarvān virathān akaroc ca tān // SoKss_8,5.75 //

tad dṛṣṭvā visasarjānyāñ chrutaśarmā drutaṃ daśa /
rathayūthapayūthādhipatīn vidyādharādhipān // SoKss_8,5.76 //

damākhyaṃ niyamākhyaṃ ca svarūpasadṛśākṛtī /
ketumāleśvarakṣetre jātau dvāv aśvinoḥ sutau // SoKss_8,5.77 //

vikramaṃ saṃkramaṃ caiva parākramam athākramam /
saṃmardanaṃ mardanaṃ ca pramardanavimardanau // SoKss_8,5.78 //

kṣetrajān makarandasyāpy aṣṭau vasusutān samān /
teṣv āgateṣu cādyās te 'py ārohann aparān rathān // SoKss_8,5.79 //

taiś caturdaśabhiḥ kṛtsnair militaiḥ śaravarṣibhiḥ /
niṣkampa eva yuyudhe prabhāsaś citram ekakaḥ // SoKss_8,5.80 //

tataḥ sūryaprabhādeśād vyūhāgrāt tyaktasaṃgarau /
sa kuñjarakumāraś ca prahastaś ca dhṛtāyudhau // SoKss_8,5.81 //

utpatya vyomamārgeṇa dhavalaśyāmalākṛtī /
tasyopajagmatuḥ pārśvaṃ rāmakṛṣṇāv ivāparau // SoKss_8,5.82 //

tau padātī rathasthau dvau damaṃ ca niyamaṃ ca tam /
vyākulīcakratuś chinnacāpau nihatasārathī // SoKss_8,5.83 //

bhayād ārūḍhayor vyoma tayor ārohataḥ sma tau /
sa kuñjarakumāraś ca prahastaś ca dhṛtāyudhau // SoKss_8,5.84 //

tad dṛṣṭvā rabhasāt sūryaprabho 'tra prāhiṇot tayoḥ /
mahābuddhyacaladbuddhī sārathitve svamantriṇau // SoKss_8,5.85 //

so 'tha prahasto dṛṣṭvā tāv adṛśyāv api māyayā /
siddhāñjanaprayogeṇa sakuñjarakumārakaḥ // SoKss_8,5.86 //

tathā vivyādha bāṇaughaiḥ palāyya yayatur yathā /
damaś ca niyamaś cobhau tau vidyādharaputrakau // SoKss_8,5.87 //

prabhāso yudhyamānaś ca śeṣair dvādaśabhiḥ saha /
teṣāṃ cakarta kodaṇḍān asakṛt kalitān api // SoKss_8,5.88 //

prahasto 'bhyetya sarveṣām avadhīt sārathīn samam /
sa kuñjarakumāro 'pi jaghānaiṣāṃ turaṃgamān // SoKss_8,5.89 //

tatas tatrārathāḥ sarve dvādaśāpi sametya te /
hanyamānās tribhir vīraiḥ palāyya samarād yayuḥ // SoKss_8,5.90 //

tato 'nyau śrutaśarmā dvau rathātirathayūthapau /
vidyādharau preṣitavān duḥkhakrodhatrapākulaḥ // SoKss_8,5.91 //

ekaṃ candrakulādrīndrapateḥ kṣetre niśākarāt /
utpannaṃ candraguptākhyaṃ kāntaṃ candram ivāparam // SoKss_8,5.92 //

dhuraṃdharācalādhīśakṣetre jātaṃ mahādyutim /
nagaraṃgamanāmānaṃ dvitīyaṃ sacivaṃ svakam // SoKss_8,5.93 //

tāv api kṣiptabāṇaughau kṣaṇena virathīkṛtau /
taiḥ prabhāsādibhis tyaktvā yuddhaṃ naṣṭau babhūvatuḥ // SoKss_8,5.94 //

tato nadatsu manujeṣv asureṣu ca sa svayam /
āgāc caturbhiḥ sahitaḥ śrutaśarmā mahārathaiḥ // SoKss_8,5.95 //

mahaughārohaṇotpātavetravatsaṃjñakaiḥ kramāt /
tvaṣṭur bhagasya cāryamṇaḥ pūṣṇaś cāpy ātmasaṃbhavaiḥ // SoKss_8,5.96 //

caturṇāṃ citrapādādividyādharamahībhujām /
malayādyadrināthānāṃ kṣetrajaiḥ prājyavikramaiḥ // SoKss_8,5.97 //

tatas tenātyamarṣāndhenātmanā pañcamena te /
ayudhyanta prabhāsādyās trayo 'tra śrutaśarmaṇā // SoKss_8,5.98 //

tadā tair muktam anyonyaṃ bāṇajālaṃ babhau divi /
raṇalakṣmyā tapaty arke vitānakam ivātatam // SoKss_8,5.99 //

tato vidyādharās te 'pi punas tatrāyayur mṛdhe /
virathībhūya ye naṣṭā babhūvuḥ samarāt tadā // SoKss_8,5.100 //

atha tāñ śrutaśarmādīn militān āhave bahūn /
dṛṣṭvā sūryaprabho 'nyān svān prabhāsādyanupoṣaṇe // SoKss_8,5.101 //

mahārathān prahitavān prajñāḍhyaprabhṛtīn sakhīn /
vīrasenaśatānīkamukhyān rājasutāṃs tadā // SoKss_8,5.102 //

vyomnātra teṣāṃ yātānāṃ sa ca sūryaprabho rathān /
bhūtāsanavimānena prajighāya dyuvartmanā // SoKss_8,5.103 //

tataḥ sarveṣu teṣv atra rathārūḍheṣu dhanviṣu /
vidyādharendrāḥ śeṣā apy ājagmuḥ śrutaśarmaṇaḥ // SoKss_8,5.104 //

teṣāṃ vidyādhareśānāṃ taiḥ prabhāsādibhiḥ saha /
saṃprahāraḥ pravṛtto 'bhūn mahāsainyakṣayāvahaḥ // SoKss_8,5.105 //

tatra ca dvandvasaṅgrāmeṣv anyonyaṃ sainyayor dvayoḥ /
hatā mahārathās te te mānuṣāsurakhecarāḥ // SoKss_8,5.106 //

vīrasenena nihataḥ sānugo dhūmralocanaḥ /
vīraseno 'pi virathībhūtaḥ san hariśarmaṇā // SoKss_8,5.107 //

hato vidyādharo vīro hiraṇyākṣo 'bhimanyunā /
abhimanyuḥ sunetreṇa hato haribhaṭas tathā // SoKss_8,5.108 //

sunetraś ca prabhāsena śiraś chitvā nipātitaḥ /
jvālāmālī mahāyuś cāpy anyonyena hatāv ubhau // SoKss_8,5.109 //

kumbhīrako nīrasakaḥ prāharan daśanair api /
kharvaś ca bhujayoś chedāt suśarmā cogravikramaḥ // SoKss_8,5.110 //

trayaḥ śatrubhaṭavyāghrabhaṭasiṃhabhaṭā api /
hatāḥ pravahaṇenaite vidyādharamahībhṛtā // SoKss_8,5.111 //

sa surohavirohābhyāṃ dvābhyāṃ pravahaṇo hataḥ /
śmaśānavāsinā dvau ca hatau siṃhabalena tau // SoKss_8,5.112 //

sa pretavāhanaḥ siṃhabalaḥ kapilako 'pi ca /
citrāpīḍas tato vidyādharendro 'tha jagajjvaraḥ // SoKss_8,5.113 //

tataḥ kāntāpatiḥ śūraḥ suvarṇaś ca mahābalaḥ /
dvau ca kāmaghanakrodhapatī vidyādhareśvarau // SoKss_8,5.114 //

baladevas tato rājā vicitrāpīḍa eva ca /
rājaputraśatānīkenaite daśa nipātitāḥ // SoKss_8,5.115 //

evaṃ hateṣu vīreṣu dṛṣṭvā vidyādharakṣayam /
śrutaśarmā śatānīkam abhyadhāvat svayaṃ krudhā // SoKss_8,5.116 //

tatas tayor ā dināntaṃ sainyakṣayakaraṃ mahat /
āścaryam api devānāṃ tāvad yuddham abhūd dvayoḥ // SoKss_8,5.117 //

śatāni yāvad utthāya kabandhānāṃ samantataḥ /
bhūtānāṃ cakrur ālambaṃ saṃdhyānṛttotsavāgame // SoKss_8,5.118 //

ahnaḥ kṣaye 'tha bahusainyavināśavignā vidyādharā nihatabāndhavaduḥkhitāś ca /
martyāsurāḥ prasabhalabdhajayāś ca jagmuḥ saṃhṛtya yuddham ubhaye svaniveśanāni // SoKss_8,5.119 //

tatkālam atra ca sumeruniveditau dvau vidyādharāv adhipatī rathayūthapānām /
abhyetya taṃ parihṛtaśrutaśarmapakṣau sūryaprabhaṃ jagadatur vihitapraṇāmau // SoKss_8,5.120 //

āvāṃ mahāyānasumāyasaṃjñāv ubhāv ayaṃ siṃhabalas tṛtīyaḥ /
mahāśmaśānādhipatitvasiddhā vidyādharendrair aparair adhṛṣyāḥ // SoKss_8,5.121 //

teṣāṃ śmaśānāntasukhasthitānām asmākam āgan nikaṭaṃ kadācit /
sadā prasannā śarabhānanākhyā sadyoginī divyamahāprabhāvā // SoKss_8,5.122 //

kutra sthitā tvaṃ vada kiṃ ca tatra dṛṣṭaṃ bhavatyā bhagavaty apūrvam /
sāsmābhir itthaṃ praṇipatya pṛṣṭā vṛttāntam evaṃ vadati sma deva // SoKss_8,5.123 //

draṣṭuṃ prabhuṃ svaṃ saha yoginībhir devaṃ mahākālam ahaṃ gatāsam /
vyajijñapat tatra ca matsamakṣam āgatya vetālapatis tam ekaḥ // SoKss_8,5.124 //

asmanmahāsainyapates tanūjāṃ vidyādhareśair nihatasya deva /
paśyāgnikākhyasya haraty akāṇḍe tejaḥprabho nāma mahārgharūpām // SoKss_8,5.125 //

siddhaiś ca vidyādharacakravartipatnībhavitrī gaditā prabho sā /
tan mocayaināṃ kuru naḥ prasādaṃ yāvan na dūraṃ hriyate haṭhena // SoKss_8,5.126 //

ity ārtavetālavaco niśamya prayāta tāṃ mocayateti so 'smān /
devaḥ samādikṣad athāmbareṇa gatvaiva sāsmābhir avāpi kanyā // SoKss_8,5.127 //

saccakravartiśrutaśarmahetor etāṃ harāmīti ca taṃ vadantam /
saṃstabhya tejaḥprabham ātmaśaktyā sāsmābhir ānīya vibhor vitīrṇā // SoKss_8,5.128 //
[-prabham em. for -prabhav]

tenārpitā ca svajanāya kanyā dṛṣṭaṃ mayā kāmam apūrvam etat /
tato 'tra kāṃścid divasān uṣitvā praṇamya devaṃ tam ihāgatāsmi // SoKss_8,5.129 //

ity uktavākyā śarabhānanā sā yoginy athāsmābhir apṛcchyataivam /
ko brūhi vidyādharacakravartī bhaviṣyati tvaṃ khalu vetsi sarvam // SoKss_8,5.130 //

sūryaprabho hanta bhaviṣyatīti prokte tayā siṃhabalo 'bravīn nau /
asatyam etan nanu baddhakakṣyā devā hi sendrāḥ śrutaśarmapakṣe // SoKss_8,5.131 //

śrutvaitad āryā vadati sma sā nau na pratyayaś cec chṛṇutaṃ bravīmi /
yathā bhaviṣyaty acireṇa yuddhaṃ sūryaprabhasya śrutaśarmaṇaś ca // SoKss_8,5.132 //

haniṣyate siṃhabalo yadāyaṃ yuṣmatsamakṣaṃ yudhi mānuṣeṇa /
yuvām abhijñānam idaṃ vilokya vijñāsyathaḥ satyam idaṃ vaco me // SoKss_8,5.133 //

etāvad uktvā kila yoginī sā yayau ca yātāni ca tāny ahāni /
pratyakṣam adyeha ca dṛṣṭam etan martyena yat siṃhabalo hato 'sau // SoKss_8,5.134 //

tatpratyayān niścitam eva matvā tvām eva sarvadyucarādhirājam /
avām imau pādasarojayugmaṃ samāśritau śāsanavartinau te // SoKss_8,5.135 //

ity uktavantau sa mayādiyuktaḥ sūryaprabhas tāv atha khecarendrau /
śraddhāya saṃmānitavān yathārhaṃ hṛṣṭau mahāyānasumāyakau dvau // SoKss_8,5.136 //

tac chrutvā śrutaśarmaṇo 'tra sutarām udvegabhājo vyadhād āśvāsaṃ kila dūtyayā śatamakhaḥ saṃpreṣya viśvāvasum /
dhīras tvaṃ bhava sarvadevasahitaḥ prātaḥ kariṣyāmi te sāhāyyaṃ raṇamūrdhanīti dhṛtikṛt saṃdeśya tatsnehataḥ // SoKss_8,5.137 //

sa ca parabalabhedālokanotpannatoṣaḥ samaraśirasi dṛṣṭārātipakṣakṣayaś ca /
punar api nijakāntāḥ projjhya sūryaprabhas tā niśi sacivasameto vāsakaṃ svaṃ viveśa // SoKss_8,5.138 //
[dṛṣṭā- em. for dṛbdhā-]

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ sa rātrāv astrīkaḥ śayanastho raṇonmukhaḥ /
sūryaprabhaḥ svasacivaṃ vītabhītim abhāṣata // SoKss_8,6.1 //

nidrā me nāsti tat kāṃcit sattvavīrāśritāṃ sakhe /
kathām apūrvām ākhyāhi rātrāv asyāṃ vinodinīm // SoKss_8,6.2 //

etat sūryaprabhavaco vītabhītir niśamya saḥ /
yathājñāpayasīty uktvā kathāṃ kathitavān imām // SoKss_8,6.3 //

asty alaṃkṛtir etasyāṃ pṛthvyām ujjayinī purī /
ratnair aśeṣair nicitā sunirmalaguṇombhitaiḥ // SoKss_8,6.4 //

tasyām abhūn mahāseno nāma rājā guṇipriyaḥ /
kalānāṃ caikanilayaḥ sūryendūbhayarūpadhṛk // SoKss_8,6.5 //

tasyāśokavatī nāma rājñī prāṇasamābhavat /
yasyā rūpeṇa sadṛśī nāsīd anyā jagattraye // SoKss_8,6.6 //

tayā devyā samaṃ tasya rājyaṃ rājño 'nuśāsataḥ /
guṇaśarmābhidhāno 'bhūd vipro mānyas tathā priyaḥ // SoKss_8,6.7 //

sa ca śūro 'tirūpaś ca vedavidyāntago yuvā /
kalāśastrāstravid vipraḥ siṣeve taṃ nṛpaṃ sadā // SoKss_8,6.8 //

ekadāntaḥpure nṛttakathāprastāvataḥ sa tam /
rājā rājñī ca pārśvasthaṃ guṇaśarmāṇam ūcatuḥ // SoKss_8,6.9 //

sarvajñas tvaṃ na dolātra tad asmākaṃ kutūhalam /
nartituṃ ced vijānāsi tat prasīdādya darśaya // SoKss_8,6.10 //

etac chrutvā smitamukho guṇaśarmā jagāda tau /
jānāmi kiṃ tu tad yuktam asti nṛttaṃ na saṃsadi // SoKss_8,6.11 //

hāsanaṃ mūḍhanṛttaṃ tat prāyaśaḥ śāstragarhitam /
tatrāpi rājñaḥ purato rājñāś ca dhig aho trapā // SoKss_8,6.12 //

ity uktavantaṃ taṃ rājā guṇaśarmāṇam atra saḥ /
pratyuvāca tayā rājñā preryamāṇaḥ kutūhalāt // SoKss_8,6.13 //

nedaṃ raṅgādinṛttaṃ tad yat syāt puṃsas trapāvaham /
mittragoṣṭhī rahasy eṣā svavaidagdhyapradarśinī // SoKss_8,6.14 //

na cāhaṃ bhavato rājā tvaṃ me mittraṃ hy ayantraṇam /
tan nādya bhokṣye bhāvatkam adṛṣṭvā nṛttakautukam // SoKss_8,6.15 //

iti baddhagrahe rājñi sa vipro 'ṅgīcakāra tat /
kathaṃ hi laṅghyate bhṛtyair grahikasya prabhor vacaḥ // SoKss_8,6.16 //

tataḥ sa guṇaśarmātra nanartāṅgair yuvā tathā /
rājā rājñī ca cittena tau dvau nanṛtatur yathā // SoKss_8,6.17 //

tadante ca dadau rājā vādanāyāsya vallakīm /
tasyāṃ ca sāraṇām eṣa dadad evābravīn nṛpam // SoKss_8,6.18 //

devāpraśastā vīṇeyaṃ tad anyā dīyatāṃ mama /
asyās tantryāṃ yad etasyāṃ śvavālo vidyate 'ntare // SoKss_8,6.19 //

ahaṃ hy etad vijānāmi tantrījhāṃkāralakṣaṇaiḥ /
ity uktvā guṇaśarmāṅkāt tāṃ vipañcīṃ mumoca saḥ // SoKss_8,6.20 //

tataḥ sa siktvā tantrīṃ tāṃ yāvad udveṣṭya bhūpatiḥ /
vīkṣate niragāt tāvad vālas tadgarbhataḥ śunaḥ // SoKss_8,6.21 //

tataḥ sarvajñatāṃ tasya praśaṃsan so 'tivismitaḥ /
vīṇām ānāyayām āsa mahāsenanṛpo 'parām // SoKss_8,6.22 //

tāṃ sa vāditavān gāyan guṇaśarmā trimārgagām /
gaṅgām ivaughasubhagāṃ karṇapāvananiḥsvanām // SoKss_8,6.23 //

tataś citrīyamāṇāya rājñe tasmai sajānaye /
darśayām āsa śastrāstravidyā api sa tatkramāt // SoKss_8,6.24 //

athāvocat sa rājā taṃ niyuddhaṃ yadi vetsi tat /
ekaṃ me bandhakaraṇaṃ śūnyahastaṃ pradarśaya // SoKss_8,6.25 //

gṛhāṇa deva śastrāṇi mayi prahara ca kramāt /
yāvat te darśayāmīti sa vipraḥ pratyuvāca tam // SoKss_8,6.26 //

tataḥ sa rājā khaḍgādi yad yad āyudham agrahīt /
tat tat praharatas tasya guṇaśarmāvahelayā // SoKss_8,6.27 //

tenaiva bandhakaraṇenāpahṛtyāpahṛtya saḥ /
babandha rājño hastaṃ ca gātraṃ cāpy akṣato muhuḥ // SoKss_8,6.28 //

tatas taṃ rājyasāhāyyasahaṃ matvā dvijottamam /
saṃstuvan bahu mene sa rājā sarvātiśāyinam // SoKss_8,6.29 //

sā tv aśokavatī rājñī tasya rūpaṃ guṇāṃś ca tān /
dṛṣṭvā dṛṣṭvā dvijasyābhūt sadyas tadgatamānasā // SoKss_8,6.30 //

etaṃ cet prāpnuyāṃ nāhaṃ tat kiṃ me jīvite phalam /
iti saṃcintya yuktyā sā rājānam idam abravīt // SoKss_8,6.31 //

āryaputra prasīdājñāṃ dehy asmai guṇaśarmaṇe /
yathā māṃ śikṣayaty eṣa vīṇāṃ vādayituṃ prabho // SoKss_8,6.32 //

asyaitad adya dṛṣṭvā hi vīṇāvādananaipuṇam /
utpannaḥ ko 'py ayaṃ tatra mama prāṇādhiko rasaḥ // SoKss_8,6.33 //

tac chrutvā guṇaśarmāṇaṃ sa rājā nijagāda tam /
vallakīvādanaṃ devīm imāṃ śikṣaya sarvathā // SoKss_8,6.34 //

yathādiśasi kurmo 'tra prārambhaṃ suśubhe 'hani /
ity uktvāmantrya sa nṛpaṃ guṇaśarmā gṛhaṃ yayau // SoKss_8,6.35 //

vīṇārambhāvahāraṃ tu cakre sa divasān bahūn /
dṛṣṭim anyādṛśīṃ rājñyāḥ prekṣyāpanayaśaṅkitaḥ // SoKss_8,6.36 //

ekasmiṃś ca dine rājño bhuñjānasyāntike sthitaḥ /
vyañjanaṃ dadataṃ sūdam ekaṃ mā mety avārayat // SoKss_8,6.37 //

kim etad iti pṛṣṭaś ca rājñā prājño jagāda saḥ /
saviṣaṃ vyañjanam idaṃ mayā jñātaṃ ca lakṣaṇaiḥ // SoKss_8,6.38 //

sūdena mama dṛṣṭaṃ hi vyañjanaṃ dadatāmunā /
mukhaṃ bhayasakampena śaṅkācakitadṛṣṭinā // SoKss_8,6.39 //

dṛśyate cādhunaivaitat kasmaicid dīyatām idam /
bhojanavyañjanaṃ yasya nirhariṣyāmy ahaṃ viṣam // SoKss_8,6.40 //

ity ukte tena rājā sa sūpakāraṃ tam eva tat /
vyañjanaṃ bhojayām āsa bhuktvā tac ca mumūrccha saḥ // SoKss_8,6.41 //

mantrāpāstaviṣas tena tataḥ sa guṇaśarmaṇā /
rājñā pṛṣṭo yathātattvam eva vakti sma sūpakṛt // SoKss_8,6.42 //

devāhaṃ gauḍapatinā rājñā vikramaśaktinā /
viṣaṃ prayoktuṃ prahito yuṣmākam iha vairiṇā // SoKss_8,6.43 //

so 'haṃ vaideśiko bhūtvā kuśalaḥ sūdakarmaṇi /
devāyātmānam āvedya praviṣṭo 'tra mahānase // SoKss_8,6.44 //

tac cādya dadad evāhaṃ viṣaṃ vyañjanamadhyagam /
lakṣito dhīmatānena prabhur jānāty ataḥ param // SoKss_8,6.45 //

ity uktavantaṃ taṃ sūdaṃ nigṛhya guṇaśarmaṇe /
prīto grāmasahasraṃ sa prāṇadāya dadau nṛpaḥ // SoKss_8,6.46 //

anyedyuś cānubadhnantyā rājñyā rājā sa yatnataḥ /
vīṇāyā guṇaśarmāṇaṃ śikṣārambham akārayat // SoKss_8,6.47 //

tataḥ śikṣayatas tasya vīṇāṃ sā guṇaśarmaṇaḥ /
rājñī vilāsahāsādi cakre 'śokavatī sadā // SoKss_8,6.48 //

ekadā sā kararuhair vidhyantī vijane muhuḥ /
uvāca vārayantaṃ taṃ dhīraṃ smaraśarāturā // SoKss_8,6.49 //

vīṇāvādyāpadeśena tvaṃ sundara mayārthitaḥ /
tvayi gāḍho 'nurāgo hi jāto me tad bhajasva mām // SoKss_8,6.50 //

evam uktavatīṃ rājñīṃ guṇaśarmā jagāda tām /
maivaṃ vādīr mama tvaṃ hi svāmidārā na cedṛśam // SoKss_8,6.51 //
[svāmi- em. for svābhi-]

asmādṛśaḥ prabhudrohaṃ kuryād virama sāhasāt /
ity ūcivāṃsaṃ sā rājñī guṇaśarmāṇam āha tam // SoKss_8,6.52 //

kim idaṃ niṣphalaṃ rūpaṃ vaidagdhyaṃ ca kalāsu te /
mām īdṛśīṃ praṇayinīṃ nīrasopekṣase katham // SoKss_8,6.53 //

tac chrutvā guṇaśarmā tāṃ sopahāsam abhāṣata /
suṣṭhūktaṃ tasya rūpasya vaidagdhyasya ca kiṃ phalam // SoKss_8,6.54 //

paradārāpahāreṇa yan nākīrtimalīmasam /
ihāmutra ca yan na syāt pātāya narakārṇave // SoKss_8,6.55 //

ity ukte tena sā rājñī sakopeva tam abravīt /
maraṇaṃ me dhruvaṃ tāvan madvacasy akṛte tvayā // SoKss_8,6.56 //

tad ahaṃ mārayitvā tvāṃ mariṣyāmy avamānitā /
guṇaśarmā tato 'vādīt kāmaṃ bhavatu nāma tat // SoKss_8,6.57 //

varaṃ yad dharmapāśena kṣaṇam ekaṃ hi jīvitam /
paraṃ na yad adharmeṇa kalpakoṭiśatāny api // SoKss_8,6.58 //
[kṣanam em. for kṣamam]

ślāghyaś cākṛtapāpasya mama mṛtyur agarhitaḥ /
na punaḥ kṛtapāpasya garhitaṃ rājaśāsanam // SoKss_8,6.59 //

etac chrutvāpi sā rajñī punar evam uvāca tam /
ātmano mama ca drohaṃ mā kṛthāḥ śṛṇu vacmi te // SoKss_8,6.60 //

nātikrāmati rājāyam aśakyam api madvacaḥ /
tad asya kṛtvā vijñaptiṃ viṣayān dāpayāmi te // SoKss_8,6.61 //

kārayāmi ca sāmantān sarvāṃs tvadanuyāyinaḥ /
tena saṃpatsyase rājā tvam eveha guṇojjvalaḥ // SoKss_8,6.62 //

tatas te kiṃ bhayaṃ kas tvāṃ kathaṃ paribhaviṣyati /
tan māṃ bhajasva niḥśaṅkam anyathā na bhaviṣyasi // SoKss_8,6.63 //

iti tāṃ bruvatīṃ matvā sānubandhāṃ nṛpāṅganām /
guṇaśarmābravīd yuktyā tatkṣaṇaṃ sa vyapohitum // SoKss_8,6.64 //

yadi te 'tyantanirbandhas tat kariṣye vacas tava /
pratibhedabhayād devi sahasā tu na yujyate // SoKss_8,6.65 //

sahasva divasān kāṃścit satyaṃ jānīhi madvacaḥ /
sarvanāśaphalenārthas tvadvirodhena ko mama // SoKss_8,6.66 //

ity āśayā tāṃ saṃtoṣya pratipannavacās tayā /
guṇaśarmā sa nirgatya yayāv ucchvasitas tataḥ // SoKss_8,6.67 //

tato dineṣu gacchatsu sa mahāsenabhūpatiḥ /
gatvaiva veṣṭayām āsa koṭṭasthaṃ somakeśvaram // SoKss_8,6.68 //

tatra prāptaṃ viditvā ca gauḍanāthaḥ sa bhūpatiḥ /
etya vikramaśaktis taṃ mahāsenam aveṣṭayat // SoKss_8,6.69 //

tataḥ sa guṇaśarmāṇaṃ mahāsenanṛpo 'bravīt /
ekaṃ ruddhvā sthitāḥ santo ruddhāḥ smo 'nyena śatruṇā // SoKss_8,6.70 //

tad idānīm aparyāptāḥ kathaṃ yudhyāmahe dvayoḥ /
ayuddhe ruddhake vīra sthāsyāmaś ca kiyac ciram // SoKss_8,6.71 //

tad asmin saṃkaṭe 'smābhiḥ kiṃ kāryam iti tena saḥ /
pṛṣṭaḥ pārśvasthito rājñā guṇaśarmābhyabhāṣata // SoKss_8,6.72 //

dhīro bhava kariṣyāmi devopāyaṃ tathāvidham /
yenāsmān nistariṣyāmaḥ saṃkaṭād api kāryataḥ // SoKss_8,6.73 //

ity āśvāsya nṛpaṃ dattvā so 'ntardhānāñjanaṃ dṛśoḥ /
rātrau vikramaśaktes tad adṛśyaḥ kaṭakaṃ yayau // SoKss_8,6.74 //

praviśya cāntikaṃ tasya suptaṃ ca pratibodhya tam /
jagāda viddhi māṃ rājan devadūtam upāgatam // SoKss_8,6.75 //

saṃdhiṃ kṛtvā mahāsenanṛpeṇāpasara drutam /
anyathā te sasainyasya nāśaḥ syād iha niścitam // SoKss_8,6.76 //

preṣite ca tvayā dūte sa saṃdhiṃ te 'numaṃsyate /
iti vaktuṃ bhagavatā viṣṇunā prahito 'smi te // SoKss_8,6.77 //

bhaktas tvaṃ ca sa bhaktānāṃ yogakṣemam avekṣate /
tac chrutvā cintitaṃ tena rajñā vikramaśaktinā // SoKss_8,6.78 //

niścitaṃ satyam evaitad duṣpraveśe 'nyathā katham /
iha yaḥ praviśet kaścin naiṣā martyocitā kṛtiḥ // SoKss_8,6.79 //

ity ālocya sa taṃ prāha rājā dhanyo 'smi yasya me /
devaḥ samādiśaty evaṃ yathādiṣṭaṃ karomi tat // SoKss_8,6.80 //

iti vādina evāsya rājñaḥ pratyayam ādadhat /
añjanāntarhito bhūtvā guṇaśarmā tato yayau // SoKss_8,6.81 //

gatvā yathākṛtaṃ tac ca mahāsenāya so 'bhyadhāt /
so 'py abhyanandat kaṇṭhe taṃ gṛhītvā prāṇarājyadam // SoKss_8,6.82 //

prātar vikramaśaktiś ca sa dūtaṃ preṣya bhūpatiḥ /
mahāsenena saṃdhāya sasainyaḥ prayayau tataḥ // SoKss_8,6.83 //

mahāseno 'pi jitvā taṃ somakaṃ prāpya hastinaḥ /
aśvāṃś cūjjayinīm āgāt prabhāvād guṇaśarmaṇaḥ // SoKss_8,6.84 //

tatrasthaṃ ca nadīsnāne grāhād upavane ca tam /
sarpadaṃśaviṣād bhūpaṃ guṇaśarmā rarakṣa saḥ // SoKss_8,6.85 //

gateṣv atha dineṣv āptabalo rājā sa vairiṇam /
mahāseno 'bhiyoktuṃ taṃ yayau vikramaśaktikam // SoKss_8,6.86 //

so 'pi buddhvaiva tasyāgre nṛpo yuddhāya niryayau /
tataḥ pravavṛte tatra saṅgrāmo 'timahāṃs tayoḥ // SoKss_8,6.87 //

kramāc ca dvandvayuddhena militau tāv ubhāv api /
rājānau sahasābhūtām anyonyaṃ virathīkṛtau // SoKss_8,6.88 //

tatas tayor dhāvitayoḥ prakopāt khaḍgahastayoḥ /
ākulatvena caskhāla mahāsenanṛpaḥ kṣitau // SoKss_8,6.89 //

skhalite 'smin praharataś cakreṇa bhujam acchinat /
rājño vikramaśakteḥ sa guṇaśarmā sakhaḍgakam // SoKss_8,6.90 //

punaś ca hṛdi hatvā taṃ parigheṇa nyapātayat /
tac cotthāya mahāseno rājā dṛṣṭvā tutoṣa saḥ // SoKss_8,6.91 //

kiṃ vacmi pañcamaṃ vāram idaṃ prāṇā ime mama /
vipravīra tvayā dattā iti taṃ cāvadan muhuḥ // SoKss_8,6.92 //

tato vikramaśaktes tat tasya sainyaṃ sarāṣṭrakam /
ācakrāma mahāseno hatasya guṇaśarmaṇā // SoKss_8,6.93 //

ākramya cānyān nṛpatīn sahāye guṇaśarmaṇi /
āgatyojjayinīṃ tasthau sa rājā sukhitas tadā // SoKss_8,6.94 //

sā tv aśokavatī rājñī sotsukā guṇaśarmaṇaḥ /
virarāma na nirbandhaprārthanāto divāniśam // SoKss_8,6.95 //

sa tu nāṅgīcakāraiva tad akāryaṃ kathaṃcana /
dehapātam apīcchanti santo nāvinayaṃ punaḥ // SoKss_8,6.96 //

tato 'śokavatī buddhvā niścayaṃ tasya vairataḥ /
ekadā vyājakhedaṃ sā kṛtvā tasthau rudanmukhī // SoKss_8,6.97 //

praviṣṭo 'tha mahāsenas tām ālokya tathāsthitām /
papraccha rājā kim idaṃ priye kenāsi kopitā // SoKss_8,6.98 //

brūhi tasya karomy eṣa dhanaiḥ prāṇaiś ca nigraham /
iti bruvāṇaṃ taṃ bhūpaṃ rājñī kṛcchrād ivāha sā // SoKss_8,6.99 //

yena me 'pakṛtaṃ tasya naiva tvaṃ nigrahe kṣamaḥ /
na sa tādṛk tad etena mithyaivodghāṭitena kim // SoKss_8,6.100 //

ity uktvā sānubandhe sā rājñi mithyaivam abravīt /
āryaputrātinirbandho yadi te vacmi tac chṛṇu // SoKss_8,6.101 //

arthaṃ gauḍeśvarāt prāptuṃ tena saṃsthāpya saṃvidam /
guṇaśarmā tava drohaṃ kartum aicchac chalād ataḥ // SoKss_8,6.102 //

taṃ ca koṣanibandhādi gauḍaṃ kārayituṃ nṛpam /
visasarja sa dūtaṃ svaṃ guptam āptaṃ dvijādhamaḥ // SoKss_8,6.103 //

taṃ dṛṣṭvā tatra sūdas tam āpto rājānam abhyadhāt /
ahaṃ te sādhayāmy etat kāryaṃ mārthakṣayaṃ kṛthāḥ // SoKss_8,6.104 //

ity uktvā bandhayitvā taṃ sa dūtaṃ guṇaśarmaṇaḥ /
sūdo mantrasrutiṃ rakṣann ihāgād viṣadāyakaḥ // SoKss_8,6.105 //

tanmadhye ca palāyyaiva tato nirgatya bandhanāt /
guṇaśarmāntikaṃ dūtas tadīyaḥ so 'py upāgamat // SoKss_8,6.106 //

tenādhigatavṛttāntenoktvā sarvaṃ sa darśitaḥ /
sūdo mahānase 'smākaṃ praviṣṭo guṇaśarmaṇe // SoKss_8,6.107 //

tato jñātvā sa dhūrtena sūpakṛd brahmabandhunā /
viṣadānodyatas tena tubhyam āvedya ghātitaḥ // SoKss_8,6.108 //

adya tasyeha sūdasya mātṛbhārye tathānujām /
vārtām anveṣṭum āyātān guṇaśarmā sa buddhimān // SoKss_8,6.109 //

buddhvā tena hatā tasya bhāryā mātā ca so 'sya tu /
bhrātā palāyitau daivāt praviśan mama mandiram // SoKss_8,6.110 //

tena tad varṇyate yāvat sarvaṃ me śaraṇārthinā /
guṇaśarmā sa madvāsagṛhaṃ tāvat praviṣṭavān // SoKss_8,6.111 //

taṃ dṛṣṭvā nāma ca śrutvā bhrātā sūdasya tasya saḥ /
bhayān nirgatya matpārśvān na jāne kva palāyitaḥ // SoKss_8,6.112 //

guṇaśarmāpi taṃ dṛṣṭvā svabhṛtyaiḥ pūrvadarśitam /
abhūt sadyaḥ savailakṣyo vimṛśann iva kiṃcana // SoKss_8,6.113 //

guṇaśarman kim adyaivam anyādṛśa ivekṣyase /
ity apṛccham ahaṃ taṃ ca jijñāsur vijane tataḥ // SoKss_8,6.114 //

so 'tha svīkartukāmo mām āha smodbhedaśaṅkitaḥ /
devi tvadanurāgāgnidagdho 'haṃ tad bhajasva mām // SoKss_8,6.115 //

anyathāhaṃ na jīveyaṃ dehi me prāṇadakṣiṇām /
ity uktvā vāsake śūnye pādayor apatat sa me // SoKss_8,6.116 //

tato 'haṃ pādam ākṣipya saṃbhramād yāvad utthitā /
tāvad utthāya tenāham abalāliṅgitā balāt // SoKss_8,6.117 //

tatkṣaṇaṃ ca praviṣṭā me ceṭī pallavikāntikam /
tāṃ dṛṣṭvaiva sa niṣkramya guṇaśarmā bhayād gataḥ // SoKss_8,6.118 //

yadi pallavikā nātra prāvekṣyat tat sa niścitam /
adhvaṃsayiṣyat pāpo mām ity evaṃ vṛttam adya me // SoKss_8,6.119 //

ity uktvā sā mṛṣā rājñī virarāma ruroda ca /
ādāv asatyavacanaṃ paścājjātā hi kustriyaḥ // SoKss_8,6.120 //

rājā ca sa tad ākarṇya jajvāla jhaṭiti krudhā /
strīvacaḥpratyayo hanti vicāraṃ mahatām api // SoKss_8,6.121 //

abravīc ca sa kāntāṃ svāṃ samāśvasihi sundari /
tasyāvaśyaṃ kariṣyāmi drohiṇo vadhanigraham // SoKss_8,6.122 //

kiṃ tu yuktyā sa hantavyo bhaved apayaśo 'nyathā /
khyātaṃ hi yat pañcakṛtvo dattaṃ me tena jīvitam // SoKss_8,6.123 //

tvadāskandanadoṣaś ca loke vaktuṃ na yujyate /
ity uktā tena rājñā sā rājñī taṃ pratyabhāṣata // SoKss_8,6.124 //

avācya eṣa doṣaś cet tadā vācyo 'sya so 'pi kim /
yo gauḍeśvarasakhyena prabhudreho samudyamaḥ // SoKss_8,6.125 //

evam ukte tayā yuktam uktam ity abhidhāya saḥ /
yayau rājā mahāseno nijam āsthānasaṃsadam // SoKss_8,6.126 //

tatra sarve samājagmur darśanāyāsya bhūpateḥ /
rājāno rājaputrāś ca sāmantā mantriṇas tathā // SoKss_8,6.127 //

tāvac ca guṇaśarmāpi gṛhād rājakula prati /
āgān mārge ca subahūny animittāny avaikṣata // SoKss_8,6.128 //

vāmas tasmābhavat kākaḥ śvā vāmād dakṣiṇaṃ yayau /
dakṣiṇo 'haribhūd vāmaḥ saskandhaś cāsphurad bhujaḥ // SoKss_8,6.129 //

aśubhaṃ sūcayanty etāny animittāni me dhruvam /
tan mamaivāstu yat kiṃcin mā bhūd rājñas tu matprabhoḥ // SoKss_8,6.130 //

ity antaś cintayan so 'tha nṛpasyāsthānam āviśat /
mā syād rājakule kiṃcid viruddham iti bhaktitaḥ // SoKss_8,6.131 //

praṇamyātropaviṣṭaṃ ca na taṃ rājā sa pūrvavat /
abhyanandad apaśyat tu tiryak krodheddhayā dṛśā // SoKss_8,6.132 //

kim etad iti tasmiṃś ca guṇaśarmaṇi śaṅkite /
sa utthāyāsanād rājā tasya skandha upāviśat // SoKss_8,6.133 //

vismitāṃś cābravīt sabhyān nyāyaṃ me guṇaśarmaṇaḥ /
śṛṇuteti tatas taṃ sa guṇaśarmā vyajijñapat // SoKss_8,6.134 //

bhṛtyo 'haṃ tvaṃ prabhus tan nau vyavahāraḥ kathaṃ samaḥ /
adhitiṣṭhāsanaṃ paścād yathecchasi tathādiśa // SoKss_8,6.135 //

iti dhīreṇa tenokto mantribhiś ca prabodhitaḥ /
adhyāste smāsanaṃ rājā punaḥ sabhyān uvāca ca // SoKss_8,6.136 //

viditaṃ tāvad etad vo mantriṇo yat kramāgatān /
vihāya guṇaśarmāyaṃ tāvad ātmasamaḥ kṛtaḥ // SoKss_8,6.137 //

śrūyatāṃ mama caitena kīdṛg dūtagatāgataiḥ /
gauḍeśvareṇa kṛtvaikyaṃ drohaḥ kartum acintyata // SoKss_8,6.138 //

ity uktvā varṇayām āsa tat tebhyaḥ sa mahīpatiḥ /
yad aśokavatī tasmai jagāda racitaṃ mṛṣā // SoKss_8,6.139 //

yo 'py ātmadhvaṃsanākṣepas tayā tasya mṛṣoditaḥ /
niṣkāsya lokān āptebhyaḥ so 'py uktas tena bhūbhujā // SoKss_8,6.140 //

tataḥ sa guṇaśarmā tam uvācāsatyam īdṛśam /
deva kenāsi vijñaptaḥ khacitraṃ kena nirmitam // SoKss_8,6.141 //

tac chrutvaiva nṛpo 'vādīt pāpa satyaṃ na ced idam /
carubhāṇḍāntarasthaṃ tat kathaṃ jñātaṃ viṣaṃ tvayā // SoKss_8,6.142 //

prajñayā jñāyate sarvam ity ukte guṇaśarmaṇā /
aśakyam etad ity ūcus taddveṣeṇānyamantriṇaḥ // SoKss_8,6.143 //

deva tattvam ananviṣya vaktum eva na te kṣamam /
prabhuś ca nirvicāraś ca nītijñair na praśasyate // SoKss_8,6.144 //

ity asya vadato bhūyaḥ sa rājā guṇaśarmaṇaḥ /
dhāvitvā churikāghātaṃ dadau dhṛṣṭa iti bruvan // SoKss_8,6.145 //

tasmin prahāre karaṇaprayogāt tena vañcite /
anye tu praharanti sma vīre tasmin nṛpānugāḥ // SoKss_8,6.146 //

sa cāpi yuddhakaraṇair vañcayitvā kṛpāṇikāḥ /
guṇaśarmā samaṃ teṣāṃ sarveṣām apy apāharat // SoKss_8,6.147 //

babandha caitān anyonyakeśapāśena veṣṭitān /
kṛtvā karaṇayuktyaiva citraśikṣitalāghavaḥ // SoKss_8,6.148 //

niryayau ca tatas tasyāḥ prasahya nṛpasaṃsadaḥ /
jaghāna śatamātraṃ ca yodhānām anudhāvatām // SoKss_8,6.149 //

tato dattvāñcalasthaṃ tad antardhānāñjanaṃ dṛśoḥ /
adṛśyaḥ prayayau tasmād deśāt tatkṣaṇam eva saḥ // SoKss_8,6.150 //

dakṣiṇāpatham uddiśya gacchaṃś cācintayat pathi /
nūnaṃ tayāśokavatyā mūḍho 'sau prerito nṛpaḥ // SoKss_8,6.151 //

aho viṣād apy adhikāḥ striyo raktavimānitāḥ /
aho asevyāḥ sādhūnāṃ rājāno tattvadarśinaḥ // SoKss_8,6.152 //

ityādi cintayan prāpa guṇaśarmā kathaṃcana /
grāmaṃ tatra vaṭasyādho dadarśaikaṃ dvijottamam // SoKss_8,6.153 //

śiṣyān adhyāpayantaṃ tam upasṛtyābhyavādayat /
so 'pi taṃ vihitātithyaḥ papraccha brāhmaṇaḥ kṣaṇāt // SoKss_8,6.154 //

he brahman katamāṃ śākhām adhīṣe kathyatām iti /
tataḥ sa guṇaśarmā taṃ brāhmaṇaṃ pratyavocata // SoKss_8,6.155 //

paṭhāmi dvādaśa brahmañ śākhā dve sāmavedataḥ /
ṛgvedād dve yajurvedāt sapta caikām atharvataḥ // SoKss_8,6.156 //

tac chrutvā tarhi devas tvam ity uktvā brāhmaṇo 'tha saḥ /
ākṛtyā kathitotkarṣaṃ prahvaḥ papraccha taṃ punaḥ // SoKss_8,6.157 //

ko deśaḥ ko 'nvayo brūhi janmanālaṃkṛtas tvayā /
kiṃ te nāma kathaṃ ceyat tvayādhītaṃ kva vā vada // SoKss_8,6.158 //

tac chrutvā guṇaśarmā tam uvācojjayinīpuri /
ādityaśarmanāmāsīt ko'pi brāhmaṇaputrakaḥ // SoKss_8,6.159 //

pitā tasya ca bālasya sataḥ pañcatvam āyayau /
mātā tena samaṃ patyā viveśa ca hutāśanam // SoKss_8,6.160 //

tataḥ sa vavṛdhe tasyāṃ puri mātulaveśmani /
ādityaśarmādhīyāno vedān vidyāḥ kalās tathā // SoKss_8,6.161 //

prāptavidyasya tasyātra japavrataniṣeviṇaḥ /
pravrājakena kenāpi sakhyaṃ samudapadyata // SoKss_8,6.162 //

sa parivrāṭ samaṃ tena mittreṇādityaśarmaṇā /
gatvā pitṛvane homaṃ yakṣiṇīsiddhaye vyadhāt // SoKss_8,6.163 //

tatra tasyāvirāsīc ca kārtasvaravimānagā /
varakanyāparivṛtā divyakanyā svalaṃkṛtā // SoKss_8,6.164 //

sā taṃ madhurayā vācā babhāṣe maskarinn aham /
vidyunmālābhidhā yakṣī yakṣiṇyaś cāparā imāḥ // SoKss_8,6.165 //

tad ito matparīvārād gṛhāṇaikāṃ yathāruci /
etāvad eva siddhaṃ te mantrasādhanayānayā // SoKss_8,6.166 //

tvayā hi naiva vijñātaṃ pūrṇaṃ manmantrasādhanam /
ato 'haṃ te na siddhaiva mānyaṃ kleśaṃ vṛthā kṛthāḥ // SoKss_8,6.167 //

evam uktas tayā yakṣyā parivrāḍ anumānya saḥ /
yakṣiṇīm agrahīd ekāṃ tasmāt tatparivārataḥ // SoKss_8,6.168 //

tataś ca vidyunmālā sā tiro 'bhūt tāṃ ca yakṣiṇīm /
ādityaśarmā papraccha siddhā pravrājakasya yā // SoKss_8,6.169 //

apy asti vidyunmālāto yakṣiṇī kācid uttamā /
tac chrutvā yakṣiṇī sā taṃ pratyuvācāsti sundara // SoKss_8,6.170 //

vidyunmālā candralekhā tṛtīyā ca sulocanā /
uttamā yakṣiṇīṣv etā etāsv api sulocanā // SoKss_8,6.171 //

ity uktvā sā yathākālam āgantuṃ yakṣiṇī yayau /
ādityaśarmaṇā sākam agāt pravrāṭ ca tadgṛham // SoKss_8,6.172 //

tatra pratidinaṃ tasmai prītā pravrajakāya sā /
prāyacchad yakṣiṇī bhogān iṣṭān kālopagāminī // SoKss_8,6.173 //

ekadādityaśarmā ca pravrājakamukhena tām /
sulocanāmantravidhiṃ ko jānātīti pṛṣṭavān // SoKss_8,6.174 //

sāpi tanmukha evāsmai yakṣiṇy evaṃ kilābravīt /
asti tumbavanaṃ nāma sthānaṃ dakṣiṇadigbhuvi // SoKss_8,6.175 //

tatrāsti viṣṇuguptākhyo veṇātīrakṛtāspadaḥ /
pravrājako bhadantāgryaḥ sa tad vetti savistaram // SoKss_8,6.176 //

buddhvaitad yakṣiṇīvākyāt taṃ deśaṃ cotsukau yayau /
ādityaśarmānugataḥ prītyā pravrājakena saḥ // SoKss_8,6.177 //

tatrānviṣya yathāvat taṃ bhadantam abhigamya ca /
paricaryāparo bhaktyā trīṇi varṣāṇy asevata // SoKss_8,6.178 //

upācarac ca yakṣiṇyā parivrāṭ siddhayā tayā /
yathopayogopahṛtair upacārair amānuṣaiḥ // SoKss_8,6.179 //

tatas tuṣṭo bhadanto 'sau tasmāy ādityaśarmaṇe /
dadau sulocanāmantram arthitaṃ savidhānakam // SoKss_8,6.180 //

tataś cādityaśarmā taṃ mantraṃ prāpya samāpya ca /
homaṃ cakāra saṃpūrṇaṃ gatvaikānte yathāvidhi // SoKss_8,6.181 //

tatas tasya vimānasthā yakṣiṇī sā sulocanā /
prādurbabhūva rūpeṇa jagadāścaryadāyinā // SoKss_8,6.182 //

jagāda caitam ehy ehi siddhāhaṃ tava kiṃ punaḥ /
ṣaṇmāsaṃ kanyakābhāvo nāpaneyo mama tvayā // SoKss_8,6.183 //

yadi matto mahāvīramṛddhipātraṃ sulakṣaṇam /
sarvajñakalpam ajitaṃ putraṃ saṃprāptum icchasi // SoKss_8,6.184 //

ity uktvā sā tathety enam uktavantaṃ ca yakṣiṇī /
ādāyādityaśarmāṇaṃ vimānenālakāṃ yayau // SoKss_8,6.185 //

sa ca tatra samīpasthāṃ tāṃ paśyann āsta sarvadā /
ādityaśarmā ṣaṇmāsān asidhārāvrataṃ caran // SoKss_8,6.186 //

tatas tuṣṭo dhanādhyakṣo divyena vidhinā svayam /
ādityaśarmaṇe tasmai vyatarat tāṃ sulocanām // SoKss_8,6.187 //

tasyāṃ tasya dvijasyātra jāto 'yam aham ātmajaḥ /
pitrā ca me kṛtaṃ nāma guṇaśarmeti sadguṇāt // SoKss_8,6.188 //

tatas tatraiva yakṣādhipater maṇidharābhidhāt /
kramād vedāś ca vidyāś ca kalāś cādhigatā mayā // SoKss_8,6.189 //

athaikadā kim apy āgāc chakro 'tra dhanadāntikam /
udatiṣṭhaṃś ca taṃ dṛṣṭvā ye tatrāsata kecana // SoKss_8,6.190 //

matpitādityaśarmā tu tatkālaṃ vidhiyogataḥ /
anyatra gatacittatvān nodatiṣṭhat sasaṃbhramaḥ // SoKss_8,6.191 //

tatas tam aśapat kruddhaḥ sa śakro dhig jaḍa vraja /
svam eva martyalokaṃ taṃ neha yogyo bhavān iti // SoKss_8,6.192 //

praṇipatyānunīto 'tha sa sulocanayā tayā /
śakro 'bravīt tarhi mā gān martyalokamayaṃ svayam // SoKss_8,6.193 //

etat putras tu yātv eṣa putro hy ātmaiva kathyate /
mā bhūn madvacanaṃ mogham ity uktvendraḥ śamaṃ yayau // SoKss_8,6.194 //

tataḥ pitrāham ānīya nijamātulaveśmani /
ujjayinyāṃ vinikṣipto bhavitavyaṃ hi yasya tat // SoKss_8,6.195 //

tatrājāyata sakhyaṃ me rājñātratyena daivataḥ /
tato 'tra mama yad vṛttaṃ tat sarvaṃ śṛṇu vacmi te // SoKss_8,6.196 //

ity uktvāmūlavṛttāntaṃ yad aśokavatīkṛtam /
yac ca rājñā kṛtaṃ tasya yuddhāntaṃ tad avarṇayat // SoKss_8,6.197 //

punaś covāca taṃ brahmann ittham asmi palāyitaḥ /
deśāntaraṃ vrajan mārge bhavantam iha dṛṣṭavān // SoKss_8,6.198 //

śrutvaitad brāhmaṇas taṃ sa guṇaśarmāṇam abhyadhāt /
tarhi dhanyo 'smi saṃvṛttas tvadabhyāgamanāt prabho // SoKss_8,6.199 //

tad ehi me gṛhaṃ tāvad agnidattaṃ ca viddhi mām /
nāmnā madagrahāraś ca grāmo 'yaṃ nirvṛto bhava // SoKss_8,6.200 //

ity uktvā so 'gnidattas taṃ gṛhaṃ prāveśayan nijam /
ṛddhimad guṇaśarmāṇaṃ bahugomahiṣīhayam // SoKss_8,6.201 //

tatra snānāṅgarāgābhyāṃ vastrair ābharaṇaiś ca tam /
atithiṃ mānayām āsa bhojanair vividhaiś ca saḥ // SoKss_8,6.202 //

adarśayac ca tasmai svāṃ kāmyarūpāṃ surair api /
lakṣaṇāvekṣaṇam iṣāt sundarīṃ nāma kanyakām // SoKss_8,6.203 //

guṇaśarmāpi so 'nanyasamarūpāṃ vilokya tām /
sapatnyo 'syā bhaviṣyantīty agnidattam uvāca tam // SoKss_8,6.204 //

nāsāyāṃ tilako 'sty asyās tatsaṃbandhāc ca vacmy aham /
urasy asti dvitīyo 'pi tayoś caitat phalaṃ viduḥ // SoKss_8,6.205 //

evaṃ tenodite tasyā bhrātā pitur anujñayā /
udghāṭayaty uro yāvat tāvat tīlakam aikṣata // SoKss_8,6.206 //

tato 'gnidattaḥ sāścaryo guṇaśarmāṇam abhyadhāt /
sarvajñas tvam imau tv asyās tilakau nāśubhapradau // SoKss_8,6.207 //

sapatnyo hi bhavantīha prāyaḥ śrīmati bhartari /
daridro bibhṛyād ekām api kaṣṭaṃ kuto bahūḥ // SoKss_8,6.208 //

tac chrutvā guṇaśarmā taṃ pratyuvāca yathāttha bhoḥ /
sulakṣaṇāyā īdṛśyā hy akṛter aśubhaṃ kutaḥ // SoKss_8,6.209 //

ity ūcivān prasaṅgena pṛṣṭas tasmai śaśaṃsa saḥ /
pratyaṅgaṃ tilakādīnāṃ phalaṃ strīpuṃsayoḥ pṛthak // SoKss_8,6.210 //

tadā ca guṇaśarmāṇaṃ taṃ sā dṛṣṭvaiva sundarī /
ity eṣa pātuṃ dṛṣṭyaiva cakorīvendum utsukā // SoKss_8,6.211 //

tato 'gnidatto vijane guṇaśarmāṇam āha tam /
mahābhāga dadāmy etāṃ kanyāṃ te sundarīm aham // SoKss_8,6.212 //

mā gā videśaṃ tiṣṭheha gṛhe mama yathāsukham /
etat tadvacanaṃ śrutvā guṇaśarmāpy uvāca tam // SoKss_8,6.213 //

satyam evaṃ kṛte kiṃ kiṃ na saukhyaṃ mama kiṃ tu mām /
mithyā rājāvamānāgnitaptaṃ prīṇāsti naiva tat // SoKss_8,6.214 //

kāntā candrodayo vīṇāpañcamadhvanir ity amī /
ye nandayanti sukhitān duḥkhitān vyathayanti te // SoKss_8,6.215 //

jāyā ca svarasā raktā bhaved avyabhicārinī /
avaśā pitṛdattā tu syād aśokavatī yathā // SoKss_8,6.216 //

itaḥ pradeśān nikaṭā sā kiṃ cojjayinī puri /
tad buddhvā sa nṛpo jātu mama kuryād upadravam // SoKss_8,6.217 //

tat paribhramya tīrthāni prakṣālyājanmakilbiṣam /
śarīram etat tyakṣyāmi bhaviṣyāmy atha nirvṛtaḥ // SoKss_8,6.218 //

ity uktavantaṃ pratyāha so 'gnidatto vihasya tam /
tavāpi moho yatredṛk tatrānyasya kim ucyatām // SoKss_8,6.219 //

ajñāvamānād dhāniḥ kā vada śuddhāśayasya te /
paṅko hi nabhasi kṣiptaḥ kṣeptuḥ patati mūrdhani // SoKss_8,6.220 //

rājaiva so cirāt prapsyaty aviśeṣajñatāphalam /
mohāndham avivekaṃ hi śrīś cirāya na sevate // SoKss_8,6.221 //

kiṃ cāśokavatī dṛṣṭvā vairasyaṃ strīṣu cet tava /
satīṃ dṛṣṭvā na kiṃ tāsu śraddhā vetsi ca lakṣaṇam // SoKss_8,6.222 //

nikaṭojjayinī vā cet tava dāsyāmy ahaṃ tathā /
yathā tvām iha tiṣṭhantaṃ naiva jñāsyati kaścana // SoKss_8,6.223 //

tīrthayātrā taveṣṭā vā tac chastā tasya sā budhaiḥ /
saṃpattir vidhivan na syād vaidike yasya karmaṇi // SoKss_8,6.224 //

anyathā devapitragnikriyāvratajapādibhiḥ /
gṛhe yā puṇyaniṣpattiḥ sādhvani bhramataḥ kutaḥ // SoKss_8,6.225 //

bhujopadhāno bhūśāyī bhikṣāśī kevalo 'dhanaḥ /
muneḥ samatvaṃ prāpyāpi na kleśair mucyate 'dhvagaḥ // SoKss_8,6.226 //

dehatyāgāt sukhaṃ yad vā vāñchasy eṣa tava bhramaḥ /
itaḥ kaṣṭataraṃ duḥkham amutra hy ātmaghātinām // SoKss_8,6.227 //

tad eṣo 'nucito moho yūnaś ca viduṣaś ca te /
svayaṃ vicārayāvaśyaṃ kartavyaṃ madvacas tava // SoKss_8,6.228 //

kārayāsmīha guptaṃ te bhūgṛhaṃ pṛthu sundaram /
vivāhya sundarīṃ duḥkham amutra hy ātmaghātinām // SoKss_8,6.229 //

iti tenāgnidattena bodhitaḥ sa prayatnataḥ /
guṇaśarmā tathety etat pratipadya jagāda tam // SoKss_8,6.230 //

kṛtaṃ mayā te vacanaṃ ko bhāryāṃ sundarīṃ tyajet /
kiṃ tv etām akṛtī nāhaṃ pariṇeṣyāmi te sutām // SoKss_8,6.231 //

ārādhayāmy ahaṃ tāvad devaṃ kaṃcit susaṃyataḥ /
yena tasya kṛtaghnasya rājñaḥ kuryāṃ pratikriyām // SoKss_8,6.232 //

iti tadvacanaṃ hṛṣṭaḥ so 'gnidatto 'nvamanyata /
so 'pi tāṃ guṇaśarmātra viśaśrāma sukhaṃ niśām // SoKss_8,6.233 //

anyedyuś cāgnidatto 'sya saukhyārthaṃ tatra guptimat /
pātālavasatiprakhyaṃ kārayām āsa bhūgṛham // SoKss_8,6.234 //

tatrasthaś cāgnidattaṃ sa guṇaśarmābravīd rahaḥ /
ihāntar brūhi kaṃ devaṃ kena mantreṇa bhaktitaḥ // SoKss_8,6.235 //

ārādhayāmy ahaṃ tāvad varadaṃ vratacaryayā /
ity uktavantaṃ taṃ dhīram agnidatto 'bhyabhāṣata // SoKss_8,6.236 //

asti svāmikumārasya mantro me guruṇoditaḥ /
tenārādhaya taṃ devaṃ senānyaṃ tārakāntakam // SoKss_8,6.237 //

yasya janmārthibhir devaiḥ preṣitaḥ śatrupīḍitaiḥ /
dagdho 'pi kāmaḥ saṃkalpajanmā śarveṇa nirmitaḥ // SoKss_8,6.238 //

maheśvarād agnikuṇḍād agneḥ śaravaṇād api /
kṛttikābhyaś ca śaṃsanti vicitraṃ yasya saṃbhavam // SoKss_8,6.239 //

jātenaiva jagat kṛtsnaṃ duṣpradharṣeṇa tejasā /
ānandya yena nihato durjayas tārakāsuraḥ // SoKss_8,6.240 //

tan mantram imam ādatsva matta ity abhidhāya saḥ /
agnidatto dadau tasmai mantraṃ taṃ guṇaśarmaṇe // SoKss_8,6.241 //

tenārādhitavān skandaṃ guṇaśarmā sa bhūgṛhe /
tayopacaryamāṇaḥ san sundaryā niyatavrataḥ // SoKss_8,6.242 //

tataḥ pratyakṣatām etya sākṣād devaḥ sa ṣaṇmukhaḥ /
tuṣṭo 'smi te varaṃ putra vṛṇīṣveti tam ādiśat // SoKss_8,6.243 //

// SoKss_8,6.244 //

ākṣīṇakoṣo bhūtvā tvāṃ mahāsenaṃ vijitya ca /
gatvāpratihataḥ putra pṛthvīrājyaṃ kariṣyasi // SoKss_8,6.245 //

iti dattvādhikaṃ tasmai varaṃ skandas tirodadhe /
saṃprāptākṣayakośaś ca guṇaśarmāpi so 'bhavat // SoKss_8,6.246 //

ṛddhyā tataḥ svamahimocitayāgnidattaviprātmajām anudinādhikabaddhabhāvām /
bhāvyarthasiddhim iva rūpavatīm upetāṃ tāṃ sundarīṃ sa sukṛtī vidhinopayeme // SoKss_8,6.247 //

ākṣīṇakoṣanicayaprabhavaprabhāvāt saṃbhūtabhūrigajavājipadātisainyaḥ /
dānaprasādamilitākhilapārthivānāṃ rundhan balair avanim ujjayinīṃ jagāma // SoKss_8,6.248 //

prakhyāpya tasyāṃ tad aśokavatyāḥ prajāsv aśīlaṃ samare ca bhūpam /
jitvā mahāsenam apāsya rājyāt pṛthvīpatitvaṃ sa samāsasāda // SoKss_8,6.249 //

anyāś ca kanyāḥ pariṇīya rājñām abdhes taṭeṣv apy aparāṅmukhākṣaḥ /
iṣṭān sa bhogān guṇaśarmasamrāṭ cirāya bhuṅkte sma sasundarīkaḥ // SoKss_8,6.250 //

iti puruṣaviśeṣājñānato mūḍhabuddhiḥ sapadi vipadam āpa prāṅ mahāsenabhūpaḥ /
iti ca sa guṇaśarmā dhairyam ekaṃ sahāyaṃ kṛtamatir avalambya prāptavān ṛddhim agryām // SoKss_8,6.251 //

evaṃ kathāṃ svasacivasya mukhād udārāṃ sūryaprabho niśi niśamya sa vītabhīteḥ /
vīro mahāsamarasāgaram uttitīrṣur utsāham abhyadhikam āpa śanaiś ca śiśye // SoKss_8,6.252 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tataḥ sūryaprabhaḥ prātar utthāya sacivaiḥ saha /
dānavādibalaiḥ sarvair yuto yuddhabhuvaṃ yayau // SoKss_8,7.1 //

yāyayau śrutaśarmā ca vidyādharabalair vṛtaḥ /
ājagmuś ca punar draṣṭuṃ sarve devāsurādayaḥ // SoKss_8,7.2 //

sainye dve api te vyūhāv ardhacandrau ca cakratuḥ /
prāvartata tato yuddhaṃ balayor ubhayos tayoḥ // SoKss_8,7.3 //

saśabdam abidhāvanto nikṛntantaḥ parasparam /
pattrārūḍhāḥ prajavino yuddhyante sma śarā api // SoKss_8,7.4 //

koṣān anāgraniryātāḥ sudīrghāḥ pītaśoṇitāḥ /
lolāḥ khaḍgalatā reju kṛtāntarasanā iva // SoKss_8,7.5 //

śūrotphullamukhāmbhojasaṃpataccakrasaṃhati /
rājahaṃsakṣayāyāsīt tadāhavamahāsaraḥ // SoKss_8,7.6 //

utphaladbhiḥ patadbhiś ca nirlūnaiḥ śūramurdhabhiḥ /
kṛtāntakandukakrīḍāsaṃnibhā samid ābabhau // SoKss_8,7.7 //

kṣatajāsekanirdhūtadhūlidhvānte raṇājire /
mahārathānām abhavan dvandvayuddhāny amarṣiṇām // SoKss_8,7.8 //

āsīt sūryaprabhasyātra saṅgrāmaḥ śrutaśarmaṇā /
dāmodareṇa ca samaṃ prabhāsasyāhavo 'bhavat // SoKss_8,7.9 //

mahotpātena sākaṃ ca siddhārtho yuyudhe tadā /
prahasto brahmaguptena saṃgamena ca vītabhīḥ // SoKss_8,7.10 //

prajñāḍhyaś candraguptenāpy akrameṇa priyaṃkaraḥ /
yuyudhe sarvadamanaḥ sahaivātibalena ca // SoKss_8,7.11 //

dhuraṃdhareṇa yuyudhe sa kuñjarakumārakaḥ /
anye mahārathāś cānyair ayudhyanta pṛthak pṛthak // SoKss_8,7.12 //

tatra pūrvaṃ mahotpātaḥ pratihatya śaraiḥ śarān /
siddhārthasya dhanuś chittvā jaghānāśvān sasārathīn // SoKss_8,7.13 //

virathaḥ so 'pi siddhārtho dhāvitvā tasya taṃ krudhā /
ayodaṇḍena mahatā sāśvaṃ ratham acūrṇayat // SoKss_8,7.14 //

tatas taṃ pādacārī sa siddhārthaḥ pādacāriṇam /
bāhuyuddhena dharaṇau mahotpātam apātayat // SoKss_8,7.15 //

yāvac cecchati niṣpeṣṭuṃ sa taṃ tāvat sa khecaraḥ /
bhagena rakṣitaḥ pitrā protthāya prayayau raṇāt // SoKss_8,7.16 //

prahastabrahmaguptau cāpy anyonyaṃ virathīkṛtau /
karaṇaiḥ khaḍgayuddhena yudhyete sma pṛthag vidhaiḥ // SoKss_8,7.17 //

prahastaś cāsinirlūnacarmāṇaṃ karaṇakramāt /
yuktyā taṃ pātayām āsa brahmaguptaṃ bhuvas tale // SoKss_8,7.18 //

patitasya śiras tasya sa yāvac chettum icchati /
tavan nivārito dūrāt pitrāsya brahmaṇā svayam // SoKss_8,7.19 //

sutān rakṣitum āyātā yūyaṃ na prekṣituṃ raṇam /
ity uktvā dānavāḥ sarve devān vijahasus tadā // SoKss_8,7.20 //

tāvad vītabhayaś chinnadhanvānaṃ hatasārathim /
jaghāna hṛdaye viddhvā pradyumnāstreṇa saṃkramam // SoKss_8,7.21 //

prajñāḍhyaś candraguptaṃ ca padātiṃ rathayoḥ kṣayāt /
padātiḥ khaḍgayuddhena nyavadhīt kṛttam astakam // SoKss_8,7.22 //

tataḥ putravadhakruddhaḥ svayam āgatya candramāḥ /
rajñāḍhyaṃ yodhayām āsa yuddhaṃ cāsīt tayoḥ samam // SoKss_8,7.23 //

priyaṃkaraś ca viratho virathaṃ rathanāśataḥ /
ekakhaḍgaprahāreṇa karoti smākramaṃ dvidhā // SoKss_8,7.24 //

chinne dhanuṣi nikṣiptenāṅkuśena hṛdi kṣatam /
hatavān sarvadamano helayātibalaṃ raṇe // SoKss_8,7.25 //

tato dhuraṃdharaṃ taṃ ca sa kuñjarakumārakaḥ /
astrapratyastrayuddhena cakāra virathaṃ muhuḥ // SoKss_8,7.26 //

muhur vikramaśaktiś ca tasmai ratham aḍhaukayat /
rarakṣa saṃkaṭe taṃ cāpy astrair astrāṇi vārayan // SoKss_8,7.27 //

sa kuñjarakumāro 'tha dhāvitvā mahatīṃ śilām /
kruddho vikramaśakter drāk cikṣepa syandanopari // SoKss_8,7.28 //

gate vikramaśaktau ca cūrṇitasyandane tataḥ /
tayaiva śilayā taṃ sa dhuraṃdharam acūrṇayat // SoKss_8,7.29 //

sūryaprabhaḥ prayuddho 'pi sahātra śrutaśarmaṇā /
virocanavadhakrodhāj jaghānaikeṣuṇā damam // SoKss_8,7.30 //

tatkrodhād aśvinau devau yuddhāyāpatitau śaraiḥ /
sunīthaḥ pratijagrāha teṣāṃ yuddham abhūn mahat // SoKss_8,7.31 //

sthirabuddhiś ca saṅgrāme śaktyā hatvā parākramam /
vasubhis tadvadhakruddhaiḥ sahāṣṭābhir ayudhyata // SoKss_8,7.32 //

virathīkṛtabhāsaṃ ca prabhāso vīkṣya mardanam /
dāmodararaṇāsakto 'py ekeneveṣuṇāvadhīt // SoKss_8,7.33 //

prakampano 'strayuddhena hatvā tejaḥprabhaṃ yudhi /
yuyudhe tadvadhakruddhenāgninā saha dānavaḥ // SoKss_8,7.34 //

dhūmaketoś ca samare yamadaṃṣṭraṃ nijaghnuṣaḥ /
kupitena yamenābhūt saha yuddhaṃ sudāruṇam // SoKss_8,7.35 //

cūrṇayitvā sa śilayā siṃhadraṣṭaṃ suroṣaṇam /
samaṃ nirṛtinā yuddhe tadvadhāmarṣaśālinā // SoKss_8,7.36 //

kālacakro 'pi cakreṇa cakre vāyubalaṃ dvidhā /
ayudhyata ca tatkopāj jvalatā vāyunā saha // SoKss_8,7.37 //

rūpair nāgādrivṛkṣāṇāṃ mahāmāyo vimohadam /
kuberadattaṃ hatavāṃs tārkṣyavajrāgnirūpadhṛt // SoKss_8,7.38 //

tataḥ kruddhaḥ kubero 'tra tena sākam ayudhyata /
evam anye 'py ayudhyanta surā svāṃśavadhakrudhā // SoKss_8,7.39 //

nijaghnire 'tra cānye 'pi te te vidyādharādhipāḥ /
utpatadbhiḥ pratipadaṃ tais tair manujadānavaiḥ // SoKss_8,7.40 //

tāvac cātra prabhāsasya saha dāmodareṇa tat /
parasparāstrapratyastrabhīmaṃ yuddham avartata // SoKss_8,7.41 //

atha dāmodaraś chinnadhanvā nihatasārathiḥ /
āttānyacāpaḥ saṃgṛhya svayaṃ raśmīn ayudhyata // SoKss_8,7.42 //

sādhuvādapradaṃ cāsya papracchendro 'mbujāsanam /
hīyamānaṃ prati kathaṃ tuṣṭo 'si bhagavann iti // SoKss_8,7.43 //

tato brahmā jagādainaṃ kathaṃ naitasya tuṣyate /
iyac ciraṃ prabhāsena saha yo 'nena yudhyate // SoKss_8,7.44 //

dāmodaraṃ harer aṃśaṃ vinā kuryād idaṃ hi kaḥ /
ekasya hi prabhāsasya sarve 'py alpāḥ surā raṇe // SoKss_8,7.45 //

namucir nāma yo hy āsīd asuraḥ suramardanaḥ /
prabalākhyas tato jajñe sarvaratnamayaś ca yaḥ // SoKss_8,7.46 //

saiṣa prabhāso jāto 'dya putro bhāsasya durjayaḥ /
bhāso 'pi pūrvam abhavat kālanemir mahāsuraḥ // SoKss_8,7.47 //

bhūyo hiraṇyakaśipus tato bhūtvā kapiñjalaḥ /
sumuṇḍīko 'suro yo 'bhūt so 'yaṃ sūryaprabho 'dya ca // SoKss_8,7.48 //

hiraṇyākṣaś ca yo 'bhūt prāksa sunīthāsuro 'py ayam /
prahastādyāś ca ye 'py ete te sarve daityadānavāḥ // SoKss_8,7.49 //

ye yuṣmābhir hatās te 'mī punar jātā yato 'surāḥ /
mayādayo 'ta evāmī pakṣam eṣām upāśritāḥ // SoKss_8,7.50 //

sūryaprabhādibhiḥ sviṣṭarudrayajñaprabhāvataḥ /
visrastabandhanaḥ paśya balir draṣṭum ihāgataḥ // SoKss_8,7.51 //

svaṃ satyavacanaṃ rakṣan pātāleṣv eva tiṣṭhati /
tvadrājyakālaparyantaṃ tataś cen ro bhaviṣyati // SoKss_8,7.52 //

ete parigṛhītāś ca sāṃprataṃ tripurāriṇā /
tan nāyaṃ jayakālo vaḥ saṃdhiṃ kuruta kiṃ grahaiḥ // SoKss_8,7.53 //

iti yāvat surapatiṃ bravīti kamalāsanaḥ /
tāvat prabhāsaḥ prāmuñcad astraṃ pāśupataṃ mahat // SoKss_8,7.54 //

tad dṛṣṭvā sarvasaṃhāri raudram astraṃ vijṛmbhitam /
pramuktaṃ hariṇā cakraṃ sutasnehāt sudarśanam // SoKss_8,7.55 //

tataḥ sarūpayor āsīd yuddhaṃ divyāstrayos tayoḥ /
akāṇḍaviśvasaṃhārasaṃbhrāntabhuvanatrayam // SoKss_8,7.56 //

astraṃ svaṃ saṃharaitat tvaṃ yāvat svaṃ saṃharāmy aham /
ity ukto hariṇā so 'tha prabhāsaḥ pratyuvāca tam // SoKss_8,7.57 //

muktam astraṃ vṛthā na syāt tat prayātu parāṅmukhaḥ /
dāmodaro raṇaṃ hitvā tato 'straṃ saṃharāmy aham // SoKss_8,7.58 //

ity ukte tena bhagavān avādīt tarhi mānaya /
cakraṃ tvam api me mā bhūd vaiphalyam ubhayor api // SoKss_8,7.59 //

etac chaurer vacaḥ śrutvā prabhāsaḥ prāha kālavit /
evam astu rathaṃ hantu mama cakram idaṃ tava // SoKss_8,7.60 //

tatheti hariṇā dāmodare vyāvartite raṇāt /
prabhāsaḥ saṃjahārāstraṃ cakraṃ cāsyāpatad rathe // SoKss_8,7.61 //

āruhyānyaṃ rathaṃ so 'tha yayau sūryaprabhāntikam /
dāmodaro 'pi sa prāyāc chrutaśarmāntikaṃ tataḥ // SoKss_8,7.62 //

tāvac ca vāsavāṃśatvadṛptasya śrutaśarmaṇaḥ /
sūryaprabhasya ca dvandvayuddhaṃ kāṣṭhāṃ parām agāt // SoKss_8,7.63 //

śrutaśarmā prayuṅkte sma yad yad astraṃ prayatnataḥ /
pratyastraiḥ pratihanti sma tat tat sūryaprabhaḥ kṣaṇāt // SoKss_8,7.64 //

māyā yā yā ca tenātra prayuktā śrutaśarmaṇā /
sūryaprabheṇa sā sāsya nihatā pratimāyayā // SoKss_8,7.65 //

tato brahmāstram amucac chrutaśarmātikopataḥ /
sūryaprabho 'pi prāmuñcad astraṃ pāśupataṃ kṛtī // SoKss_8,7.66 //

tena raudramahāstreṇa brahmāstraṃ pratihatya tat /
yāvat sa duṣpradharmeṇa śrutaśarmābhibhūyate // SoKss_8,7.67 //

tāvad indraprabhṛtibhir lokapālaiḥ samantataḥ /
vajrādīni prayuktāni paramāstrāṇy amarṣibhiḥ // SoKss_8,7.68 //

tat tu pāśupataṃ tāni jitvā sarvāyudhāny api /
jajvāla sutarām astraṃ śrutaśarmajighāṃsayā // SoKss_8,7.69 //

tataḥ sūryaprabhaḥ stutvā mahāstraṃ tad vyajijñapat /
mā vadhīḥ śrutaśarmāṇaṃ baddhvā tvaṃ taṃ samarpaya // SoKss_8,7.70 //

tataḥ prasahya niḥśeṣaiḥ saṃnaddham abhavat suraiḥ /
tajjigīṣāvaśāc cānyaiḥ prekṣakair asurair api // SoKss_8,7.71 //

tatkṣaṇaṃ vīrabhadrākhyaḥ śaṃbhunā prerito gaṇaḥ /
āgatyaiva tadādeśam indrādibhyo 'bravīd idam // SoKss_8,7.72 //

yūyaṃ prekṣitum āyātās tad yoddhuṃ vaḥ kramo 'tra kaḥ /
maryādālaṅghanāc cānyad api syād asamañjasam // SoKss_8,7.73 //

etac chrutvāruvan devā hanyante ca hatāś ca naḥ /
sarveṣām atra tanayās tan na yudhyāmahe katham // SoKss_8,7.74 //

dustyajo hi sutasnehas tad avaśyaṃ pratikriyā /
tan nihantṛṣu kartavyā yathāśakty atra ko 'kramaḥ // SoKss_8,7.75 //

ity uktavatsu deveṣu vīrabhadre tato gate /
surāṇām asurāṇāṃ ca prāvartata mahāraṇaḥ // SoKss_8,7.76 //

sunīthaḥ samam aśvibhyāṃ prajñāḍhyaś ca sahendunā /
sthirabuddhiś ca vasubhiḥ kālacakraś ca vāyunā // SoKss_8,7.77 //

prakampano 'gninā siṃhadaṃṣṭro nirṛtinā tathā /
varuṇena prathamano dhūmaketur yamena ca // SoKss_8,7.78 //

mahāmāyaḥ sa ca tadā dhanādhipatinā saha /
ayudhyatāstrapratyastrair anyonyaiś ca samaṃ suraiḥ // SoKss_8,7.79 //

paryante paramāstraṃ ca yo yo yad yat suro 'kṣipat /
tasya tasya haras tat tad dhuṃkāreṇa vyanāśayat // SoKss_8,7.80 //

dhanadas tūdyatagadaḥ sāmnā śarveṇa vāritaḥ /
bhagnāstrāś ca surās te te parityajyāhavaṃ yayuḥ // SoKss_8,7.81 //

tataḥ sūryaprabhaṃ śakraḥ svayaṃ krodhād ayodhayat /
śaraugham amucat tasmiṃs tāni tāny āyudhāni ca // SoKss_8,7.82 //

sūryaprabhaś ca nirdhūya tadastrāṇy avahelayā /
ākarṇākṛṣṭanārācaśatenendram atāḍayat // SoKss_8,7.83 //

tataḥ kruddhaḥ sa kuliśaṃ jagrāha ca surādhipaḥ /
huṃkāraṃ cākarod rudraḥ kuliśaṃ ca nanāśa tat // SoKss_8,7.84 //

tataḥ parāṅmukhe yāte śakre nārāyaṇaḥ svayam /
prabhāsaṃ yodhayām āsa krodhāt koṭīmukhaiḥ śaraiḥ // SoKss_8,7.85 //

astrāṇy anyāni cāpy astrair niṣkampo yuyudhe samam /
hatāśvo virathībhūto 'py āruhyānyaṃ rathaṃ ca saḥ // SoKss_8,7.86 //

tena daityāriṇā sārdhaṃ nirviśeṣam ayudhyata /
tataḥ prakupito devo jvalac cakraṃ mumoca saḥ // SoKss_8,7.87 //

prabhāso 'py abhimantryaiva divyaṃ khaḍgaṃ pramuktavān /
tayor āyudhayor yudhyamānayor vīkṣya cakrataḥ // SoKss_8,7.88 //

hīyamānaṃ śanaiḥ khaḍgaṃ huṃkāraṃ kṛtavān haraḥ /
tena te khaḍgacakre dve antardhānam upeyatuḥ // SoKss_8,7.89 //

tato nanandur asurā viṣīdanti sma cāmarāḥ /
sūryaprabhe labdhajaye baddhe ca śrutaśarmaṇi // SoKss_8,7.90 //

saṃstutyārādhayām āsur atha devā vṛṣadhvajam /
tatas tuṣṭaḥ surān evam ādideśāmbikāpatiḥ // SoKss_8,7.91 //

sūryaprabha pratijñātaṃ varjayitvārthyatāṃ varaḥ /
deva yat te pratijñātaṃ kaḥ śaktaḥ kartum anyathā // SoKss_8,7.92 //

kiṃ tv asmābhiḥ pratijñātaṃ yad asya śrutaśarmaṇaḥ /
satyaṃ tad apy astu vibho mā bhūd vaṃśakṣayaś ca naḥ // SoKss_8,7.93 //

ity uktvā viratan devān bhagavān evam ādiśat /
saṃdhau kṛte bhavaty etat saṃdhiś caivam ihāstu vaḥ // SoKss_8,7.94 //

sūryaprabhaṃ praṇamatu śrutaśarmā sahānugaḥ /
tatas tathā vadiṣyāmo yathobhayahitaṃ bhavet // SoKss_8,7.95 //

itīśvaravaco devāḥ pratipadya tatheti ca /
sūryaprabhasya vidadhuḥ śrutaśarmāṇam ānatam // SoKss_8,7.96 //

tatas tayor mithas tyaktavairayoḥ kaṇṭhalagnayoḥ /
saṃdhiṃ devāsurāś cakruḥ śāntavairāḥ parasparam // SoKss_8,7.97 //

atha śṛṇvatsu nikhileṣv asureṣu sureṣu ca /
uvāca bhagavāñ śaṃbhuḥ sūryaprabham idaṃ vacaḥ // SoKss_8,7.98 //

kuru dakṣiṇavedyarthe cakravartitvam ātmanaḥ /
uttarasmiṃs tu vedyarthe dehi tac chrutaśarmaṇe // SoKss_8,7.99 //

prāptavyam acirāt putra tvayā hītaś caturguṇam /
sāmrājyaṃ kiṃnarādīnām aśeṣāṇāṃ dyucāriṇām // SoKss_8,7.100 //

tasmin prāpte ca dadyās tvaṃ vedyardham api dakṣiṇam /
tat kuñjarakumārāya saviśeṣapade sthitaḥ // SoKss_8,7.101 //

ye cātra nihatā vīrāḥ samity ubhayapakṣayoḥ /
uttiṣṭhantv akṣatair aṅgair jīvantaḥ sarva eva te // SoKss_8,7.102 //

ity uktvāntardadhe śaṃbhuḥ sarve cottasthur akṣatāḥ /
suptaprabuddhā iva te ye 'trābhūvan raṇe hatāḥ // SoKss_8,7.103 //

atha sūryaprabho mūrdhni dhṛtaśāṃbhavaśāsanaḥ /
gatvā viviktaṃ vistīrṇaṃ bhūmibhāgam ariṃdamaḥ // SoKss_8,7.104 //

upaviṣṭo mahāsthāne śrutaśarmāṇam āgatam /
nijasiṃhāsanārdhe tam upāveśitavān svayam // SoKss_8,7.105 //

tadvayasyāḥ prabhāsādyā vayasyāḥ śrutaśarmaṇaḥ /
dāmodarādyāś ca tayoḥ pārśvayoḥ sam upāviśan // SoKss_8,7.106 //

upāviśat sunīthaś ca mayaś cānye ca dānavāḥ /
āsaneṣu yathārheṣu tathā vidyādhareśvarāḥ // SoKss_8,7.107 //

tatas tatrāyayuḥ saptapātālapatayo 'khilāḥ /
prahlādapramukhā daityadānavendrāḥ praharṣataḥ // SoKss_8,7.108 //

śakraś ca lokapālādiyuto gurupuraḥsaraḥ /
vidyādharaḥ sumeruś ca sa suvāsakumārakaḥ // SoKss_8,7.109 //

danuprabhṛtayaḥ sarvāś cāyayuḥ kaśyapāṅganāḥ /
bhūtāsanavimānena bhāryāḥ sūryaprabhasya ca // SoKss_8,7.110 //

sarveṣv eṣu kṛtānyonyaprītyācāropaveśiṣu /
siddhir nāma sakhī datvās tadvākyenaivam abhyadhāt // SoKss_8,7.111 //

bho bhoḥ surāsurā devī danur yuṣmān bravīty asau /
asmin prītisamāje yat saumanasyaṃ sukhaṃ ca naḥ // SoKss_8,7.112 //

tad brūta yadi yuṣmābhir anubhūtaṃ kadācana /
tad anyonyaṃ na kartavyo virodho duḥkhadāruṇaḥ // SoKss_8,7.113 //

hiraṇyākṣādibhir jyeṣṭhair dyurājyāya kṛtaḥ sa yaiḥ /
te gatāḥ śakra evādya jyeṣṭhas tat kā virodhitā // SoKss_8,7.114 //

nirvairasukhitās tasmād vartadhvam itaretaram /
asmākaṃ yena saṃtoṣaḥ śivaṃ ca jagatāṃ bhavet // SoKss_8,7.115 //

iti siddhimukhāc chrutvā bhagavatyā danor vacaḥ /
śakreṇa vīkṣitamukho bṛhaspatir uvāca tām // SoKss_8,7.116 //

nānubandho 'sti devānām asurān prati kaścana /
vikurvate na yady ete mithyā devān imān prati // SoKss_8,7.117 //

ity ukte devaguruṇā dānavendro mayo 'bravīt /
syād vikāro 'surāṇāṃ cet tad dadyān nasmuciḥ katham // SoKss_8,7.118 //

uccaiḥśravasam indrāya mṛtasaṃjīvanaṃ hayam /
prabalaś ca śarīraṃ svaṃ surebhyaḥ katham arpayet // SoKss_8,7.119 //

trailokyaṃ haraye dattvā viśet kārāṃ kathaṃ baliḥ /
ayodehaḥ kathaṃ dehaṃ dadyād vā viśvakarmaṇe // SoKss_8,7.120 //

adhikaṃ vā kiyad vacmi nityasaṃbhāvino 'surāḥ /
chadmanā cen na bādhyante tad eṣāṃ nāsti vikriyā // SoKss_8,7.121 //

evaṃ mayāsureṇokte siddhyāvoci tathā yathā /
prītiṃ devāsurāś cakrur mithaḥ kaṇṭhagrahottaram // SoKss_8,7.122 //

tāvad bhavānyā prahitā pratīhārī jayābhidhā /
atrāgāt pūjitā sarvaiḥ sumeruma vadac ca sā // SoKss_8,7.123 //

devyāhaṃ preṣitā tvāṃ pratyādiṣṭaṃ ca tayā tava /
asti te kanyakā nāmnā kāmacūḍāmaṇiḥ sutā // SoKss_8,7.124 //

sūryaprabhāya tāṃ dehi śīghraṃ bhaktā hi sā mama /
ity ukto jayayā prahvaḥ sumeruḥ pratyuvāca tām // SoKss_8,7.125 //

yad ādiśati devī māṃ paramo 'nugraho hy ayam /
devenāpy ayam evārthaḥ prāg ādiṣṭo mamābhavat // SoKss_8,7.126 //

evaṃ sumeruṇā proktā prāha sūryaprabhaṃ jayā /
tvayaiṣā sarvabhāryāṇāṃ kartavyoparivartinī // SoKss_8,7.127 //

sarvābhyo 'bhimatānyābhyas tavāpy eṣā bhaviṣyati /
ityādiṣṭaṃ tavāpy adya devyā gauryā prasannayā // SoKss_8,7.128 //

ity uktvāntardadhe sūryaprabheṇābhyarcitā jayā /
atraivāhni sumeruś ca lagnaṃ niścitavān drutam // SoKss_8,7.129 //

vedīm akārayat so 'tra sadratnastambhakuṭṭimām /
yuktāṃ tadraśmijālena pihiteneva vahninā // SoKss_8,7.130 //

ānāyayām āsa ca tāṃ kāmacūḍāmaṇiṃ sutām /
nipīyam ānalāvaṇyāṃ lolair devāsurekṣaṇaiḥ // SoKss_8,7.131 //

umā himavato jātā jātā ceyaṃ sumerutaḥ /
itīva tatsamānena saundaryeṇa samāśritām // SoKss_8,7.132 //

tato vedīṃ samāropya kṛtakautukaśobhitām /
prasādhitāṃ sumerus tāṃ dadau sūryaprabhāya saḥ // SoKss_8,7.133 //

sūryaprabhaś ca jagrāha kāmacūḍāmaṇes tadā /
danuprabhṛtibhir baddhakaṅkaṇaṃ pāṇipaṅkajam // SoKss_8,7.134 //

dadau lājavisarge ca prathame tatkṣaṇāgatā /
jayā bhavānīprahitā divyāṃ mālām anaśvarīm // SoKss_8,7.135 //

sumeruś cāpy anarghāṇi ratnāni pradadau tadā /
airāvaṇāt samutpannaṃ divyaṃ ca varavāraṇam // SoKss_8,7.136 //

dvitīye lājamokṣe ca jayā ratnāvalīm adāt /
yayā kaṇṭhasthayā mṛtyuḥ kṣuttṛṣṇā ca na bādhate // SoKss_8,7.137 //

sumeruś ca dadāti sma dviguṇaṃ ratnasaṃcayam /
uccaiḥśravaḥprasūtaṃ ca hayaratnam anuttamam // SoKss_8,7.138 //

lājamokṣe tṛtīye ca dadāv ekāvalīṃ jayā /
yauvanaṃ kṣīyate naiva yayā kaṇṭhāvalagnayā // SoKss_8,7.139 //

sumerus triguṇaṃ rāśiṃ ratnānāṃ pravitīrya ca /
dattavān gulikāṃ divyāṃ sarvasiddhyupayoginīm // SoKss_8,7.140 //

tato vivāhe nirvṛtte sumeruḥ sasurāsurān /
vidyādharān devamātṛḥ sarvān evaṃ vyajijñapat // SoKss_8,7.141 //

bhoktavyam adya yuṣmābhiḥ sarvair eva gṛhe mama /
anugrahaś ca kartavyo baddho mūrdhni mayāñjaliḥ // SoKss_8,7.142 //

evam abhyarthanāṃ tasya sumeroḥ sarva eva te /
yāvan necchanti tāvac ca nandī tatrāgato 'bhavat // SoKss_8,7.143 //

sa tān avādīt praṇatān ādiṣṭaṃ vas triśūlinā /
gṛhe sumeror bhoktavyam eṣa hy asmatparigrahaḥ // SoKss_8,7.144 //

etad anneṣu bhukteṣu tṛptiḥ syāc chāśvatī ca vaḥ /
iti nandimukhāc chrutvā sarve sat pratipedire // SoKss_8,7.145 //

tato 'trājagmur amitāḥ śaṃkaraprahitā gaṇāḥ /
vināyakamahākālavīrabhadrādyadhiṣṭhitāḥ // SoKss_8,7.146 //

te ca bhojanasajjāṃ tāṃ vediṃ kṛtvā yathākramam /
tān upāveśayan devadyucarāsuramānuṣān // SoKss_8,7.147 //

upāharanta tebhyaś ca vidyākḷptān sumeruṇā /
āhārāñ śaṃkarādiṣṭakāmadhenūdbhavāṃs tathā // SoKss_8,7.148 //

ekaikasya yathārhaṃ ca tasthur icchāvidhāyinaḥ /
vīrabhadramahākālabhṛṅgiprabhṛtayaḥ surāḥ // SoKss_8,7.149 //

pade pade ca saṃtoṣamiladdyucaracāraṇam /
tadā saṃgītakam abhūd divyastrīnṛtyasundaram // SoKss_8,7.150 //

āhārānte ca sarveṣāṃ teṣāṃ nandīśvarādayaḥ /
dadur divyāni mālyāni vastrāṇy ābharaṇāni ca // SoKss_8,7.151 //

evaṃ saṃmānya devādīn nandiprabhṛtayo 'khilāḥ /
gaṇeśvarā gaṇaiḥ sarvaiḥ saha jagmur yathāgatam // SoKss_8,7.152 //

tato devāsurāḥ sarve tāś ca tanmātaro yayuḥ /
śrutaśarmādayas te cāpy āmantrya svaṃ svam āspadam // SoKss_8,7.153 //

sūryaprabhaḥ sabhāryaś ca savayasyavadhūyataḥ /
vimānena yayāv ādyaṃ tat sumerutapovanam // SoKss_8,7.154 //

preṣayām āsa harṣaṃ ca svavayasyaṃ mahībhṛtām /
ratnaprabhasya ca bhrātur ākhyātum udayaṃ nijam // SoKss_8,7.155 //

dinānte ca sa sadratnaparyaṅkaṃ sādhunirmitam /
kāmacūḍāmaṇer vadhvā vāsaveśma viveśa tat // SoKss_8,7.156 //

tatraitāṃ ca ghanāśleṣadaśanacchadakhaṇḍanaiḥ /
tyājayitvā śanair lajjāṃ navoḍhāsulabhāṃ kramāt // SoKss_8,7.157 //

anirvācyaṃ navaṃ mugdhavidagdhamadhuraṃ ratam /
anāsvāditam anyābhyaḥ siṣeve sa tayā saha // SoKss_8,7.158 //

idānīṃ bahir anyāsāṃ niveśo hṛdaye 'stu me /
antaḥ punas tavaikasyā iti tāṃ cānvarañjayat // SoKss_8,7.159 //

tato ratāntasuptasya priyāśleṣasukhāvahā /
śanaiḥ samāptim agaman niśā nidrā ca tasya sā // SoKss_8,7.160 //

prabhāte ca sa utthāya gatvā sūryaprabhas tataḥ /
ādyās tā rañjayām āsa nijabhāryāḥ saha sthitāḥ // SoKss_8,7.161 //

tās taṃ navavadhūraktaṃ yāvat parihasanti ca /
sanarmavakramadhurasnigdhamugdhair vacaḥkramaiḥ // SoKss_8,7.162 //

dvāḥsthenāveditas tāvad āgatya praṇipatya ca /
vidyādharaḥ suṣeṇākhyaḥ kṛtinaṃ taṃ vyajijñapat // SoKss_8,7.163 //

deva trikūṭanāthādyaiḥ sarvair vidyādhareśvaraiḥ /
preṣito 'ham ihaivaṃ ca devaṃ vijñāpayanti te // SoKss_8,7.164 //

ṛṣabhādrau tṛtīye 'hni hy abhiṣekaḥ śubhas tava /
saṃvādyatāṃ tat sarveṣām udyamo 'tra vidhīyatām // SoKss_8,7.165 //

tac chrutvā pratyavocat taṃ dūtaṃ sūryaprabhas tadā /
gaccha trikūṭādhipatiprabhṛtīn brūhi madgirā // SoKss_8,7.166 //

bhavanta eva kurvantu samārambhaṃ vadantu ca /
ātmanaiva paraṃ sajjā vayam ete sthitāḥ punaḥ // SoKss_8,7.167 //

saṃvādanaṃ tu sarveṣāṃ kariṣyāmo yathāyatham /
ity āttapratisaṃdeśaḥ suṣeṇaḥ sa tato yayau // SoKss_8,7.168 //

sūryaprabho 'pi caikaikaṃ prabhāsaprabhṛtīn sakhīn /
devānāṃ yājñavalkyādimunīnāṃ bhūbhṛtāṃ tathā // SoKss_8,7.169 //

vidyādharāsurāṇāṃ ca visasarja pṛthak pṛthak /
nimantraṇāya sarveṣāṃ svābhiṣekamahotsave // SoKss_8,7.170 //

svayaṃ jagāma caikākī kailāsaṃ parvatottamam /
harasya cāmbikāyāś ca nimantraṇakṛtodyamaḥ // SoKss_8,7.171 //

ārohaṃś ca tam adrākṣīc chubhrabhūtisitaṃ girim /
sevyaṃ devarṣisiddhānāṃ dvitīyam iva śaṃkaram // SoKss_8,7.172 //

ardhād adhikam āruhya durārohaṃ tataḥ param /
sa taṃ paśyan dadarśātra vaidrumaṃ dvāram ekataḥ // SoKss_8,7.173 //

yadā praveśaṃ naivātra siddhimān apy avāpa saḥ /
tadaikāgreṇa manasā stauti sma śaśiśekharam // SoKss_8,7.174 //

tatas tad dvāram udghāṭya pumān gajamukho 'bravīt /
ehi praviśa tuṣṭas te herambo bhagavān iti // SoKss_8,7.175 //

tataḥ sūryaprabhas tatra praviśyāntaḥ savismayaḥ /
upaviṣṭe mahābhoge jyotīrasaśilātale // SoKss_8,7.176 //

dvādaśādityasaṃkāśam ekadaṃṣṭraṃ gajānanam /
lambodaraṃ trinetraṃ ca jvalatparaśumudgaram // SoKss_8,7.177 //

vināyakaṃ parivṛtaṃ nānāprāṇimukhair gaṇaiḥ /
dadarśātha vavande ca pādayoḥ praṇipatya tam // SoKss_8,7.178 //

so 'pi taṃ vighnajitprītaḥ pṛṣṭvāgamanakāraṇam /
ārohānena mārgeṇety avocat snigdhayā girā // SoKss_8,7.179 //

tena sūryaprabhaḥ so 'nyām ārūḍhaḥ pañcayojanīm /
padmarāgamayaṃ dvāram apaśyad aparaṃ mahat // SoKss_8,7.180 //

anavāptapraveśaś ca tatrāpi sa pinākinam /
devaṃ nāmasahasreṇa tuṣṭāvānanyamānasaḥ // SoKss_8,7.181 //

tataḥ kumāraputreṇa svayaṃ dvāraṃ vivṛtya tat /
uktātmanā viśākhākhyenāntaḥ prāveśyatātra saḥ // SoKss_8,7.182 //

praviṣṭaś ca dadarśātra skandaṃ jvālānaladyutim /
yuktaṃ śākhaviśākhādyaiḥ sadṛśaiḥ pañcabiḥ sutaiḥ // SoKss_8,7.183 //

sa jātamātrakaprahvair duṣṭagrahaśiśugrahaiḥ /
vṛtaṃ taṃ koṭisaṃkhyākair gaṇeśaiś caraṇānataiḥ // SoKss_8,7.184 //

tenāpi parituṣṭena pṛṣṭvā kāraṇam āgame /
tasyārohaṇamārgo 'tra vyādiṣṭaḥ śarajanmanā // SoKss_8,7.185 //

evaṃ krameṇa cānyāni ratnadvārāṇi pañca saḥ /
sabhairavamahākālavīrabhadreṇa nandinā // SoKss_8,7.186 //

bhṛṅgiṇā cānugaiḥ sākaṃ niruddhāni yathākramam /
atītya prāpa pṛṣṭhe 'dreḥ sphāṭikaṃ dvāram uttamam // SoKss_8,7.187 //

tataḥ stuvan devadevaṃ rudreṣv ekena sādaram /
praveśitas tad adrākṣīc chaṃbhoḥ svargādhikaṃ padam // SoKss_8,7.188 //

divyagandhavahad vātaṃ sadāpuṣpaphaladrumam /
gandharvārabdhasaṃgītam apsaronṛttasotsavam // SoKss_8,7.189 //

tatraikadeśe sphaṭikamayasiṃhāsane sthitam /
trilocanaṃ śūlapāṇiṃ svacchasphaṭikasaṃnibham // SoKss_8,7.190 //

baddhapiṅgajaṭājūṭaṃ cārucandrārdhaśekharam /
pārśvasthayā girijayā bhagavatyopasevitam // SoKss_8,7.191 //

sūryaprabhaḥ sa sānandaḥ paśyati sma maheśvaram /
upetya cāpatat tasya sadevīkasya pādayoḥ // SoKss_8,7.192 //

tataḥ pṛṣṭhe karaṃ dattvā tam utthāpyopaveśya ca /
kim artham āgato 'sīti papraccha bhagavān haraḥ // SoKss_8,7.193 //

pratyāsanno 'bhiṣeko me saṃnidhānaṃ tad arthaye /
prabhos tatreti taṃ sūryaprabhaḥ pratyabravīc ca saḥ // SoKss_8,7.194 //

tataḥ śaṃbhur uvācainam iyān kliṣṭo 'si tarhi kim /
saṃnidhānāya kiṃ putra tata evāsmi na smṛtaḥ // SoKss_8,7.195 //

tad astu saṃnidhāsye 'ham ity uktvā bhaktavatsalaḥ /
so 'ntikasthitam āhūya gaṇam ekaṃ samādiśat // SoKss_8,7.196 //

gacchaitam abhiṣekārtham ṛṣabhaṃ parvataṃ naya /
mahābhiṣekasthānaṃ hi tad eṣāṃ cakravartinām // SoKss_8,7.197 //

ityādiṣṭo bhagavatā sa taṃ sūryaprabhaṃ gaṇaḥ /
pradakṣiṇīkṛteśānam utsaṅge praṇato 'grahīt // SoKss_8,7.198 //

nītvā saṃsthāpayām āsa tasminn ṛṣabha parvate /
svasiddhyā tatkṣaṇenaiva yayau cādarśanaṃ tataḥ // SoKss_8,7.199 //

sūryaprabhasya cātrasthasyāyayuḥ svavayasyakāḥ /
kāmacūḍāmaṇimukhā bhāryā vidyādharādhipāḥ // SoKss_8,7.200 //

sendrāś ca devā asurāḥ samayādyā maharṣayaḥ /
śrutaśarmā sumeruś ca sa suvāsakumārakaḥ // SoKss_8,7.201 //

sūryaprabhaś ca sarvāṃs tāny athocitam amānayat /
uktarudrādivṛttāntam abhyanandaṃś ca te 'pi tam // SoKss_8,7.202 //

atha vividhauṣadhisahitaṃ nadīnadāmbhodhitīrthasaṃbhūtam /
maṇikanakamayaiḥ kumbhaiḥ svayam āninyur jalaṃ prabhāsādyāḥ // SoKss_8,7.203 //

tāvad gaurīsahito bhagavān atrāyayau purārātiḥ /
devāsuravidyādharanṛpatimaharṣipraṇamyamānāṅghriḥ // SoKss_8,7.204 //

sarveṣu teṣu suradānavakhecareṣu puṇyāhaghoṣamukhareṣv akhilair jalais te /
sūryaprabhaṃ tam ṛṣayo dyucarādhirājye siṃhāsane sam upaveśitam abhyaṣiñcan // SoKss_8,7.205 //

babandha paṭṭaṃ mukuṭaṃ ca tasya sa prahṛṣya vijñānamayo mayāsuraḥ /
nanāda tūryaiḥ saha devadundubhir varāpsaronṛttapuraḥ saro divi // SoKss_8,7.206 //

tāṃ ca maharṣisamūhaḥ sa kāmacūḍāmaṇiṃ samabhiṣicya /
sūryaprabhasya vidadhe tasya samucitāṃ mahādevīm // SoKss_8,7.207 //

tato gateṣu tridaśāsureṣu sūryaprabho bandhusuhṛdvayasyaiḥ /
sahātra vidyādharacakravartī mahābhiṣekotsavam ātatāna // SoKss_8,7.208 //

dinaiś ca vedyardhakam uttaraṃ tad dattvā haroktaṃ śrutaśarmaṇe saḥ /
anyāḥ priyāḥ prāpya samaṃ vayasyair bheje ciraṃ khecararājalakṣmīm // SoKss_8,7.209 //

evaṃ haraprasādaprabhāvataḥ prāpi mānuṣeṇāpi /
sūryaprabheṇa pūrvaṃ vidyādharacakravartitvam // SoKss_8,7.210 //

iti vidyādharadhuryo vyākhyāya kathāṃ sa vatsarājāgre /
vajraprabhaḥ praṇamya ca naravāhanadattam udyayau gaganam // SoKss_8,7.211 //

tasmin gate ca naravāhanadattadevo devyā svayā madanamañcukayā sametaḥ /
vatseśvarasya pitur āsta gṛhe sa vīro vidyādharendrapadalābham udīkṣamāṇaḥ // SoKss_8,7.212 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake saptamas taraṅgaḥ /

samāptaś cāyaṃ sūryaprabhalambako 'ṣṭamaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


alaṃkāravatī nāma navamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_9,0.1 //


prathamas taraṅgaḥ /

niśumbhabharanamrūrvīkharvitāḥ parvatā api /
yaṃ namantīva nṛtyantaṃ namāmas taṃ vināyakam // SoKss_9,1.1 //

evaṃ vatseśvarasutaḥ kauśāmbyāṃ bhavane pituḥ /
vasan vidyadharādhīśair ādāv eva kṛtānatiḥ // SoKss_9,1.2 //

naravāhanadattaḥ sa kadācin mṛgayāgataḥ /
viveśa gomukhasakho muktasainyo mahad dhanam // SoKss_9,1.3 //

sa tatra dakṣiṇenākṣṇā sphuratoktaśubhāgamaḥ /
divyavīṇāravonmiśram aśṛṇod ītaniḥsvanam // SoKss_9,1.4 //

gatvā tadanusāreṇa nātidūraṃ dadarśa saḥ /
svayaṃbhyāyatanaṃ śaivaṃ saṃyatāśvo viveśa ca // SoKss_9,1.5 //

tatropavīṇayantīṃ ca deveśaṃ devakanyakām /
apaśyad varakanyābhir bahvībhiḥ parivāritām // SoKss_9,1.6 //

sā dṛṣṭā tasya hṛdayaṃ prasaratkāntinirjharā /
indumūrtir ivāmbhodheḥ kṣobhayām āsa tatkṣaṇam // SoKss_9,1.7 //

sāpi taṃ sarasasnigdhamugdhenālokya cakṣuṣā /
tad ekagatacittābhūd vismṛtasvarasāraṇā // SoKss_9,1.8 //

naravāhanadattasya cittajño gomukhas tataḥ /
keyaṃ kasya sutā ceti yāvat pṛcchati tatsakhīḥ // SoKss_9,1.9 //

tāvac ca sadṛśī tasyāḥ pūrvaṃ hemāruṇaprabhā /
paścād avatatāraikā prauḍhā vidyādharī divaḥ // SoKss_9,1.10 //

sā cāvatīrya kanyāyās tasyāḥ pārśva upāviśat /
kanyāpy utthāya sā tasyāḥ pādayor apatat tadā // SoKss_9,1.11 //

sarvavidyādharādhīśaṃ nirvighnaṃ patim āpnuhi /
iti prauḍhāpi sā tasyāḥ kanyāyā āśiṣaṃ dadau // SoKss_9,1.12 //

naravāhanadatto 'tha tām upetya praṇamya ca /
dattāśiṣaṃ paryapṛcchat saumyāṃ vidyādharīṃ śanaiḥ // SoKss_9,1.13 //

keyaṃ kanyā bhavaty amba tava kā kathyatām iti /
tato vidyādharī sā tam uvāca śṛṇu vacmy adaḥ // SoKss_9,1.14 //

asti gaurīguroḥ śaile śrīsundarapuraṃ puram /
āste 'laṃkāraśīlākhyas tatra vidyādhareśvaraḥ // SoKss_9,1.15 //

tasyodāraguṇasyāsti mahiṣī kāñcanaprabhā /
tasyāṃ tasya ca kālena rājñaḥ sūnur ajāyata // SoKss_9,1.16 //

eṣa dharmaparo bhāvīty ādiṣṭam umayā yadā /
svapne tadā dharmaśīlaṃ nāmnā tam akarot pitā // SoKss_9,1.17 //

krameṇa yauvanaprāptaṃ dharmaśīlaṃ sa taṃ sutam /
rājā saṃyojya vidyābhir yauvarājye 'bhiṣiktavān // SoKss_9,1.18 //

tataḥ sa yauvarājyastho dharmaikaparamo vaśī /
arañjayad dharmaśīlaḥ pitur abhyadhikaṃ prajāḥ // SoKss_9,1.19 //

tato 'laṃkāraśīlasya rājñaḥ sā kāñcanaprabhā /
antarvatnī satī rājñī tasya sūte sma kanyakām // SoKss_9,1.20 //

naravāhanadattasya bhāryaiṣā cakravartinaḥ /
kanyā bhavitrīti tadā divyā vāgudaghoṣayat // SoKss_9,1.21 //

tato 'tra tenālaṃkāravatīti kṛtanāmikā /
pitrā krameṇāvardhiṣṭa bālā śaktikaleva sā // SoKss_9,1.22 //

kālena yauvanasthā ca prāptavidyā nijātpituḥ /
tattadāyatanaṃ śaṃbhorbhaktyā bhramitumudyatā // SoKss_9,1.23 //

tāvac ca dharmaśīlo 'sya bhrātā śānto yuvāpi san /
raho 'laṃkāraśīlaṃ taṃ pitaraṃ svaṃ vyajijñapat // SoKss_9,1.24 //

na māṃ bhogā ime tāta prīṇanti kṣaṇabhaṅgurāḥ /
kiṃ tadasti hi saṃsāre paryantavirasaṃ na yat // SoKss_9,1.25 //

tathā caitattvayā kiṃ na śrutaṃ vyāsamunervacaḥ /
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ // SoKss_9,1.26 //

saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam /
tadeṣu kā ratistāta naśvareṣu manasvinām // SoKss_9,1.27 //

paratra ca sahāyānti na bhogā nārthasaṃcayāḥ /
ekastu bāndhavo dharmo na jahāti padātpadam // SoKss_9,1.28 //

tasmādvanāya gatvāhaṃ sādhayāmyuttamaṃ tapaḥ /
āsādayeyaṃ tad yena śāśvataṃ paramaṃ padam // SoKss_9,1.29 //

ity uktavantaṃ taṃ putraṃ dharmaśīlaṃ samākulaḥ /
rājālaṃkāraśīlo 'tha vakti smodaśrulocanaḥ // SoKss_9,1.30 //

bālasyaiva tavākāṇḍe ko 'yaṃ putra matibhramaḥ /
upayukte hi tāruṇye praśamaḥ sadbhir iṣyate // SoKss_9,1.31 //

kṛtadārasya dharmeṇa rājyaṃ pālayatastava /
bhogān bhoktum ayaṃ kālo na vairāgyasya sāṃpratam // SoKss_9,1.32 //

etatpiturvacaḥ śrutvā dharmaśīlo 'bhyadhātpunaḥ /
na śamāśamayor atra niyamo 'sti vayaḥkṛtaḥ // SoKss_9,1.33 //

īśvarānugṛhīto hi kaścidbālo 'pi śāmyati /
vṛddho 'pi na śamaṃ yāti kaś citkāpuruṣaḥ punaḥ // SoKss_9,1.34 //

na ca rājye ratirme 'sti na vā dāraparigrahe /
mamaitajīvitaphalaṃ yacchivārādhanaṃ tapaḥ // SoKss_9,1.35 //

iti bruvāṇaṃ yatnenāpyanivāryamavekṣya tam /
pitālaṃkāraśīlo 'sau vimucyāśrūṇyabhāṣata // SoKss_9,1.36 //

yadi yūno 'pi te putra vairāgyam idamīdṛśam /
nāsti vṛddhasya me tatkimaham apy āśraye vanam // SoKss_9,1.37 //

ity uktvā martyalokaṃ ca gatvā bhārāyutaṃ dadau /
brāhmaṇebhyo daridrebhyo ratnānāṃ kāñcanasya ca // SoKss_9,1.38 //

etya ca svapuraṃ bhāryāmavocatkāñcanaprabhām /
tvayā madājñayehaiva sthātavyaṃ nagare nije // SoKss_9,1.39 //

rakṣālaṃkāravatyeṣā kanyā pūrṇe ca vatsare /
asti vaivāhalagno 'syāstithāvadyatane śubhaḥ // SoKss_9,1.40 //

naravāhanadattāya dāsyāmyetāmahaṃ tadā /
sa cakravartī jāmātā pāsyatīdaṃ puraṃ ca naḥ // SoKss_9,1.41 //

ity uktvā dattaśapathāṃ bhāryāṃ rājā nivartya saḥ /
sasutāṃ vilapantīṃ tāṃ saputraḥ śiśriye vanam // SoKss_9,1.42 //

sā tu svapuramadhyāsta tadbhāryā kāñcanaprabhā /
duhitrā saha sādhvī strī bhartrājñāṃ kā hi laṅghayet // SoKss_9,1.43 //

tatsutātha tayā mātrā saha snehānuyātayā /
alaṃkāravatī bhrāntā bahūnyāyatanāni ca // SoKss_9,1.44 //

ekadā tāṃ ca vakti sma vidyā prajñaptisaṃjñikā /
kaśmīreṣu svayaṃbhūni gatvā kṣetrāṇi pūjaya // SoKss_9,1.45 //

naravāhanadattaṃ hi nirvighnaṃ taṃ patiṃ tataḥ /
sarvavidyādharendraikacakravartinamāpsyasi // SoKss_9,1.46 //

ity uktā vidyayā gatvā kaśmīrānsā samātṛkā /
alaṃkāravatī śaṃbhuṃ puṇyakṣetreṣv apūjayat // SoKss_9,1.47 //

nandikṣetre mahādevagirāvamaraparvate /
sureśvaryādriṣu tathā vijaye kapaṭeśvare // SoKss_9,1.48 //

evamādiṣu saṃpūjya kṣetreṣu girijāpatim /
vidyādharendrakanyā sā tanmātā cāgate gṛhān // SoKss_9,1.49 //

tāmetāṃ viddhyalaṃkāravatīṃ subhaga kanyakām /
tāṃ ca mātarametasyā viddhi māṃ kāñcanaprabhām // SoKss_9,1.50 //

adya caiṣā mamānuktvaivāgatemaṃ śivālayam /
tataḥ prajñaptividyāto vijñāyāhamihāgatā // SoKss_9,1.51 //

tanmukhādeva ca jñātastvamapīhāgato mayā /
tadetāṃ devatādiṣṭām upayacchasva me sutām // SoKss_9,1.52 //

prātaś ca so 'syāḥ pitroktaḥ prāpto vaivāhavāsaraḥ /
tadadya putra kauśāmbīṃ svām eva nagarīṃ vraja // SoKss_9,1.53 //

āvāmitaś ca gacchāvaḥ prātaretya tapovanāt /
rājālaṃkāraśīlas te dāsyatyetāṃ sutāṃ svayam // SoKss_9,1.54 //

evaṃ tayokte 'laṃkāravatyās tasyāś ca tasya ca /
naravāhanadattasya kāpyavasthā dvayor abhūt // SoKss_9,1.55 //

anyonyarajanīmātraviśleṣāsahanātmanoḥ /
cakrāhvayor ivāsanne dinānte sāśrunetrayoḥ // SoKss_9,1.56 //

dṛṣṭvā tau tādṛśau dvāvapyavādītkāñcanaprabhā /
kimekarātriviśleṣe hy adhair yaṃ yuvayor idam // SoKss_9,1.57 //

aniścitāvadhiṃ dhīrāḥ sahante virahaṃ ciram /
śrūyatāṃ rāmabhadrasya sītādevyās tathā kathā // SoKss_9,1.58 //

rājño daśarathasyāsīdayodhyādhipateḥ sutaḥ /
rāmo bharataśatrughnalakṣmaṇānāṃ purāgrajaḥ // SoKss_9,1.59 //

viṣṇoravatatārāṃśo rāvaṇocchedanāya yaḥ /
sītā tasyābhavadbhāryā prāṇeśā janakātmajā // SoKss_9,1.60 //

sa pitrā bharatanyastarāyena vidhiyogataḥ /
preṣito 'bhūdvanaṃ sākaṃ sītayā lakṣmaṇena ca // SoKss_9,1.61 //

tatra tasyāharatsītāṃ māyayā rāvaṇaḥ priyām /
nināya ca purīṃ laṅkāṃ pathi hatvā jaṭāyuṣam // SoKss_9,1.62 //

tataḥ sa rāmo virahī sugrīvaṃ vālino vadhāt /
svīkṛtya mārutiṃ preṣya tatpravṛttimabudhyata // SoKss_9,1.63 //

gatvā ca sāgare setuṃ baddhvā hatvā ca rāvaṇam /
laṅkāṃ vibhīṣaṇe nyasya sītāṃ pratyājahāra saḥ // SoKss_9,1.64 //

athāvṛttasya vanataḥ śāsato bharatārpitam /
tasya rājyamayodhyāyāṃ sītā garbhamadhatta sā // SoKss_9,1.65 //

tāvac cātra prajāceṣṭāṃ jñātumalpaparicchadaḥ /
svair aṃ paribhramannekaṃ so 'paśyatpuruṣaṃ prabhuḥ // SoKss_9,1.66 //

has te gṛhītvā gṛhiṇīṃ nirasyantaṃ nijād gṛhāt /
parasyeyaṃ gṛhamagāditi doṣānukīrtanāt // SoKss_9,1.67 //

rakṣogṛhoṣitā sītā rāmadevena nojjhitā /
ayam abhyadhiko yo māmujjhati jñātiveśmagām // SoKss_9,1.68 //

iti tadgṛhiṇīṃ tāṃ ca bruvatīṃ taṃ nijaṃ patim /
rāmo rājā sa śuśrāva khinnaścābhyantaraṃ yayau // SoKss_9,1.69 //

lokāpavādabhītaś ca sītāṃ tatyāja tāṃ vane /
sahate virahakleśaṃ yaśasvī nāyaśaḥ punaḥ // SoKss_9,1.70 //

sā ca garbhālasā daivādvālmīkeḥ prāpadāśramam /
tenarṣiṇā samāśvāsya tatraiva grāhitā sthitim // SoKss_9,1.71 //

nūnaṃ sītā sadoṣeyaṃ tyaktā bhartrānyathā katham /
tadetaddarśanānnityaṃ pāpaṃ saṃkrāmatīha naḥ // SoKss_9,1.72 //

vālmīkaḥ kṛpayā caināṃ nirvāsayati nāśramāt /
etaddarśanajaṃ pāpaṃ tapasā ca vyapohati // SoKss_9,1.73 //

tadeta yāvad gacchāmo dvitīyaṃ kaṃcid āśramam /
iti saṃmantrayāmāsustatrānye munayastadā // SoKss_9,1.74 //

tadbuddhvā tānsa vālmīkirabravīnnātra saṃśayaḥ /
śuddhaiṣā prāṇidhānena mayā dṛṣṭā dvijā iti // SoKss_9,1.75 //

tathāpyapratyayasteṣāṃ yadā sīta tadābhyadhāt /
bhagavanto yathā vittha tathā śodhayateha mām // SoKss_9,1.76 //

aśuddhāyāḥ śiraśchedanigrahaḥ kriyatāṃ mama /
tac chrutvā jātakaruṇā jagadurmunayo 'tra te // SoKss_9,1.77 //

astyatra ṭīṭibhasaronāma tīrthaṃ mahadvane /
ṭīṭibhī hi purā kāpi bhartrānyāsaṅgaśaṅkinā // SoKss_9,1.78 //

mithyaiva dūṣitā sādhvī cakrandāśaraṇā bhuvam /
lokapālāṃś ca taistasyāḥ śuddhyarthaṃ tadvinirmitam // SoKss_9,1.79 //

tatraiṣā rāghavavadhūḥ pariśuddhiṃ karotu naḥ /
ity uktavadbhis taiḥ sākaṃ jānakī tatsaro yayau // SoKss_9,1.80 //

yady āryaputrād anyatra na svapne 'pi mano mama /
taduttareyaṃ sarasaḥ pāramamba vasuṃdhare // SoKss_9,1.81 //

ity uktvaiva praviṣṭā ca tasminsarasi sā satī /
nītā ca pāramutsaṅge kṛtvāvirbhūtayā bhuvā // SoKss_9,1.82 //

tatastāṃ te mahāsādhvīṃ praṇemurmunayo 'khilāḥ /
rāghavaṃ śaptum aicchaṃś ca tatparityāgamanyunā // SoKss_9,1.83 //

yuṣmābhir āryaputrasya na dhyātavyamamaṅgalam /
śaptumarhatha mām eva pāpāmañjalireṣa vaḥ // SoKss_9,1.84 //

iti yadvārayām āsa sītā tānsā pativratā /
tena te munayas tuṣṭās tasyāḥ putrāśiṣaṃ daduḥ // SoKss_9,1.85 //

tataḥ sā tatra tiṣṭhantī samaye suṣuve sutam /
taṃ ca nāmnā lavaṃ cakre sa vālmīkimuniḥ śiśum // SoKss_9,1.86 //

bālam ādāya taṃ tasyāṃ gatāyāṃ snātum ekadā /
tena śūnyaṃ taduṭajaṃ dṛṣṭvā so 'cintayanmuniḥ // SoKss_9,1.87 //

sthāpayitvārbhakaṃ yāti snātuṃ sā tat kva so 'rbhakaḥ /
nītaḥ sa śvāpadeneha nūnam anyaṃ sṛjāmi tat // SoKss_9,1.88 //

snātvāgatānyathā sītā na prāṇāndhārayediha /
iti dhyātvā kuśaiḥ kṛtvā pavitraṃ nirmame 'rbhakam // SoKss_9,1.89 //

lavasya sadṛśaṃ taṃ ca sa tathāsthāpayanmuniḥ /
āgatā taṃ ca sā dṛṣṭvā muniṃ sītā vyajijñapat // SoKss_9,1.90 //

svako 'yaṃ me sthito bālastadeṣo 'nyaḥ kuto mune /
tac chrutvā sa yathāvṛttamuktvā munir uvāca tām // SoKss_9,1.91 //

bhavitavyaṃ gṛhāṇaitaṃ dvitīyamanaghe sutam /
kuśasaṃjñaṃ mayāyaṃ yatsvaprabhāvātkuśaiḥ kṛtaḥ // SoKss_9,1.92 //

ity uktā tena muninā sītā lavakuśau sutau /
tenaiva kṛtasaṃskārau vardhayām āsa tatra tau // SoKss_9,1.93 //

bālāveva ca tau divyamastragrāmamavāpatuḥ /
vidyāś ca sarvā vālmīkamuneḥ kṣatrakumārakau // SoKss_9,1.94 //

ekadā āśramamṛgaṃ hatvā tanmāṃsamādatuḥ /
arcāliṅgaṃ ca vālmīkeścakratuḥ krīḍanīyakam // SoKss_9,1.95 //

tena khinno muniḥ so 'tha sītādevyānunāthitaḥ /
prāyaścittaṃ tayor evamādideśa kumārayoḥ // SoKss_9,1.96 //

gatvā kuberasarasaḥ svarṇapadmānyayaṃ lavaḥ /
tadudyānāc ca mandārapuṣpāṇyānayatu drutam // SoKss_9,1.97 //

tair etau bhrātarāv etalliṅgam arcayatām ubhau /
tenaitayor idaṃ pāpam upaśāntiṃ gamiṣyati // SoKss_9,1.98 //

etac chrutvaiva kailāsaṃ sa bālo 'pi lavo yayau /
ācaskanda kuberasya saraścopavanaṃ ca tat // SoKss_9,1.99 //

nihatya yakṣān ādāya padmāni kusumāni ca /
āgacchan pathi sa śrānto viśaśrāma tarostale // SoKss_9,1.100 //

atrāntare ca rāmasya naramedhe sulakṣaṇam /
cinvan puruṣam āgacchat tena mārgeṇa lakṣmaṇaḥ // SoKss_9,1.101 //

sa lavaṃ samarāhūtaṃ mohanāstreṇa mohitam /
kṣatradharmeṇa baddhvā tamayodhyāmanayatpurīm // SoKss_9,1.102 //

tāvac ca sītām āśvāsya lavāgamanaduḥsthitām /
vālmīkaḥ svāśrame tatra jñānī kuśam abhāṣata // SoKss_9,1.103 //

nīto 'yodhyāmavaṣṭabhya lakṣmaṇena suto lavaḥ /
gaccha mocaya taṃ tasmādebhir astrair vinirjitāt // SoKss_9,1.104 //

ity uktvā dattadivyāstrastena gatvā kuśas tataḥ /
rodhyamānāmayodhyāyāṃ yajñabhūmiṃ rurodha saḥ // SoKss_9,1.105 //

jigāya lakṣmaṇaṃ cātra tannimittaṃ pradhāvitam /
yuddhe divyair mahāstraistaistato rāmastamabhyagāt // SoKss_9,1.106 //

so 'pi prabhāvād vālmīker jetuṃ nāstraiḥ śaśāka tam /
kuśaṃ yattena papraccha ko 'rthas te ko bhavāniti // SoKss_9,1.107 //

kuśas tato 'bravīd baddhvā lakṣmaṇenāgrajo mama /
ānīta iha tasyāhaṃ mocanārthamihāgataḥ // SoKss_9,1.108 //

āvāṃ lavakuśau rāmatanayāviti jānakī /
mātā nau vakti cety uktvā tadvṛttāntaṃ śaśaṃsa saḥ // SoKss_9,1.109 //

tataḥ sabāṣpo rāmastaṃ lavamānāyya tāvubhau /
kaṇṭhe jagrāha saiṣo 'haṃ pāpo rāma iti bruvan // SoKss_9,1.110 //

atha sītāṃ praśaṃsatsu vīrau paśyatsu tau śiśū /
paureṣu militeṣv atra sa tau rāmo 'grahītsutau // SoKss_9,1.111 //

ānāyya sītādevīṃ ca vālmīker āśramāt tataḥ /
tayā saha sukhaṃ tasthau putranyastabharo 'tha saḥ // SoKss_9,1.112 //

evaṃ sahante virahaṃ dhīrāściramapīdṛśam /
na sahethe yuvāṃ putrau kathamekām apikṣapām // SoKss_9,1.113 //

ityātmajāmalaṃkāravatīṃ pariṇayotsukām /
naravāhanadattaṃ ca tamuktvā kāñcanaprabhā // SoKss_9,1.114 //

nabhasā prātarāgantumagādādāya tāṃ sutām /
naravāhanadatto 'pi kauśāmbīṃ vimanā yayau // SoKss_9,1.115 //

tatrānidraṃ niśi smāha gomukhastaṃ vinodayan /
pṛthvīrūpakathāṃ deva śṛṇvimāṃ kasthayāmi te // SoKss_9,1.116 //

asti nāmnā pratiṣṭhānaṃ nagaraṃ dakṣiṇāpathe /
pṛthvīrūpābhidhāno 'bhūdrājā tatrātirūpavān // SoKss_9,1.117 //

taṃ parijñāninau jātu śramaṇo dvāvupeyatuḥ /
vilokyādbhutarūpaṃ ca tāvevaṃ nṛpamūcatuḥ // SoKss_9,1.118 //

devāvāṃ pṛthivīṃ bhrāntau na ca rūpeṇa te samam /
anyaṃ pumāṃsaṃ nārīṃ vā dṛṣṭavantau kva citprabho // SoKss_9,1.119 //

kiṃ tu muktipuradvīpe rājño rūpadharasya yā /
asti hemalatādevyāṃ jātā rūpalatā sutā // SoKss_9,1.120 //

saikā te sadṛśī kanyā tasyāścaiko bhavānapi /
yuvayor yadi saṃyogo bhavetsyātsukṛtaṃ tataḥ // SoKss_9,1.121 //

iti śramaṇavākyena samaṃ madanasāyakāḥ /
praviśya śrutimārgeṇa rājñas tasyālagan hṛdi // SoKss_9,1.122 //

tataḥ samutsuko rājā nijaṃ citrakarottamam /
kumāridattanāmānāṃ pṛthvīrūpaḥ samādiśat // SoKss_9,1.123 //

paṭe yathāvallikhitāṃ samādāya madākṛtim /
etābhyāṃ saha bhikṣubhyāṃ dvīpaṃ muktipuraṃ vraja // SoKss_9,1.124 //

tatra rūpadharākhyasya rājñas tadduhitus tathā /
yuktyā rūpalatāyāstvaṃ madākāraṃ pradarśaya // SoKss_9,1.125 //

paśya kiṃ sa nṛpastāṃ me dadāti tanayāṃ na vā /
tāṃ ca rūpalatāṃ citre likhitvā tvamihānaya // SoKss_9,1.126 //

evam uktvābhilekhyaṃ svaṃ rūpaṃ citrapaṭe sa tam /
sabhikṣukaṃ citrakaraṃ dvīpaṃ taṃ prāhiṇonnṛpaḥ // SoKss_9,1.127 //

te ca kramāccitrakaraśramaṇāḥ prasthitās tataḥ /
prāpuḥ patrapuraṃ nāma nagaraṃ vāridhestaṭe // SoKss_9,1.128 //

tataḥ pravahaṇārūḍhā gatvaivāmbudhivartmanā /
te taṃ muktipuradvīpamavāpuḥ pañcabhir dinaiḥ // SoKss_9,1.129 //

tatra citrakaro gatvā rājadvāri sa cīrikām /
mama citrakarastulyo nānyo 'stītyudalambayat // SoKss_9,1.130 //

tadbuddhvaiva samāhūto rājñā rūpadhareṇa saḥ /
praviśya rājabhavanaṃ taṃ praṇamya vyajijñapat // SoKss_9,1.131 //

pṛthvīṃ bhrāntvā mayā deva na dṛṣṭaścitrakṛtsamaḥ /
taddevāsuramartyānāmālikhāmi kamādiśa // SoKss_9,1.132 //

tac chrutvānāyya nṛpatiḥ sa tāṃ rūpalatāṃ puraḥ /
imāmālikhya matputrīṃ darśayetyādideśa tam // SoKss_9,1.133 //

tataḥ kumāridattaḥ sa citrakṛdrājakanyakām /
ālikhya darśayām āsa tadrūpām eva tāṃ paṭe // SoKss_9,1.134 //

atha rūpadharo rājā tuṣṭo matvā vicakṣaṇam /
pṛcchati sma sa taṃ citrakaraṃ jāmātṛlipsayā // SoKss_9,1.135 //

bhadra pṛthvī tvayā bhrāntā tadbrūhi yadi kutracit /
rūpe madduhitustulyā dṛṣṭā strī puruṣo 'pi vā // SoKss_9,1.136 //

ity uktastena rājñā sa citrakṛtpratyuvāca tam /
naitattulyā mayā dṛṣṭā nārī kāpyathavā pumān // SoKss_9,1.137 //

ekas tu pṛthvīrūpākhyaḥ pratiṣṭhāne mahīpatiḥ /
dṛṣṭaḥ samo 'syās tenaiṣā yujyate yadi sādhu tat // SoKss_9,1.138 //

tulyarūpā yadā tena na prāptā rājakanyakā /
tadā nave 'pi tāruṇye sa tiṣṭhaty aparigrahaḥ // SoKss_9,1.139 //

mayā ca deva dṛṣṭvaiva sa rājā locanapriyaḥ /
abhilikhya paṭe samyag gṛhīto rūpakautukāt // SoKss_9,1.140 //

tac chrutvā kiṃ paṭaḥ so 'stīty uktastena sa bhūbhṛtā /
astīty uktvā ca taṃ citrakaraḥ paṭamadarśayat // SoKss_9,1.141 //

tatra dṛṣṭvā sa tadrūpaṃ pṛthvīrūpasya bhūpateḥ /
rājā rūpadharo dadhne vismayāghūrṇitaṃ śiraḥ // SoKss_9,1.142 //

jagāda ca vayaṃ dhanyā yair atra likhito 'py ayam /
dṛṣṭo rājā namastebhyaḥ sākṣātpaśyanti ye tvamum // SoKss_9,1.143 //

etatpitṛvacaḥ śrutvā dṛṣṭvā citre ca taṃ nṛpam /
sotkā rūpalatā nānyacchuśrāva na dadarśa ca // SoKss_9,1.144 //

tāṃ māramohitāṃ dṛṣṭvā sutāṃ sa nṛpatistadā /
kumāridattaṃ taṃ citrakaraṃ rūpadharo 'bhyadhāt // SoKss_9,1.145 //

nāstyālekhyavisaṃvādastava tadduhiturmama /
etasyāḥ pratirūpaḥ sa pṛthvīrūpanṛpaḥ patiḥ // SoKss_9,1.146 //

tadetaṃ matsutācitrapaṭaṃ nītvādya satvaram /
pṛthvīrūpanṛpāyaitāṃ matsutāṃ gaccha darśaya // SoKss_9,1.147 //

ākhyāya ca yathāvṛttaṃ tattasmai yadi rocate /
tadiha drutamāyātu pariṇetuṃ madātmajām // SoKss_9,1.148 //

ity uktvā pūjayitvārthaiḥ sa sahasthitabhikṣukam /
rājā citrakaraṃ taṃ ca svadūtaṃ ca visṛṣṭavān // SoKss_9,1.149 //

te gatvāmbudhimuttīrya citrakṛddūtabhikṣukāḥ /
sarve prāpuḥ pratiṣṭhānaṃ pṛthvīrūpanṛpāntikam // SoKss_9,1.150 //

tatra prābhṛtakaṃ datvā kāryaṃ tatte yathākṛtam /
sarūpadharasaṃdeśaṃ rājñe tasmai nyavedayan // SoKss_9,1.151 //

sa ca citrakṛdetasmai bhūbhṛte tāmadarśayast /
kumāridattaś citrasthāṃ priyāṃ rūpalatāṃ tataḥ // SoKss_9,1.152 //

rājñas tasya vapuṣyasyā lāvaṇyasarasīkṣataḥ /
magnā dṛṣṭis tathā naitāmuddhartumaśakadyathā // SoKss_9,1.153 //

sa hi kāntisudhāsyandamayīṃ tāṃ carvayannṛpaḥ /
nātṛpyadadhikotkaṇṭhyaścakoraścandrikāmiva // SoKss_9,1.154 //

prāha citrakaraṃ taṃ ca vandyo vedhāḥ karaś ca te /
yenedaṃ nirmitaṃ rūpaṃ yena cālikhitaṃ sakhe // SoKss_9,1.155 //

tadrūpadharabhūpasya pratipannaṃ vaco mayā /
yāmi muktipuradvīpam upayacche ca tatsutām // SoKss_9,1.156 //

ity uktvā citrakṛddūtabhikṣūn saṃmānya tāndhanaiḥ /
āsīccitrapaṭaṃ paśyan pṛthvīrūpanṛpo 'tra saḥ // SoKss_9,1.157 //

udyānādiṣu nītvā ca taddinaṃ virahāturaḥ /
lagnaṃ niścitya so 'nyedyuścakre rājā prayāṇakam // SoKss_9,1.158 //

yukto vividhahastyaśvaiḥ sāmantai rājasūnubhiḥ /
sarūpadharadūtaistaiścitrakṛcchramaṇaiś ca saḥ // SoKss_9,1.159 //

gajendraṃ maṅgalaghaṭaṃ rājāruhya vrajandinaiḥ /
prāpya vindhyāṭavīdvāraṃ sāyaṃ tatra sthito 'bhavat // SoKss_9,1.160 //

dvitīye 'hni samāruhya śatrumardanasaṃjñakam /
gajaṃ tāmaṭavīṃ rājā pṛthvīrūpo viveśa saḥ // SoKss_9,1.161 //

yāvadyāti purastāvadagrayāyi nijaṃ balam /
palāyamānamāvṛttamakasmātsa vyalokayat // SoKss_9,1.162 //

kimetaditi saṃbhrāntaṃ taṃ cābhyetyaiva tatkṣaṇam /
rājaputro gajārūḍho nirbhayākhyo vyajijñapat // SoKss_9,1.163 //

devāgrato 'timahatī bhillasenābhidhāvitā /
tair vāraṇā naḥ pañcāśanmātrā bhillai raṇe hatāḥ // SoKss_9,1.164 //

sahasraṃ ca padātīnām aśvānāṃ ca śatatrayam /
asmadīyaiś ca bhillānāṃ dve sahasre nipātite //SoKss_9,1.165 //

eko hy asmadbale dṛṣṭaḥ kabandho dvau ca tadbale /
tato 'smatsainikā bhagnāstadbāṇāśanipīḍitāḥ // SoKss_9,1.166 //

tac chrutvā kupito rājā pṛthvīrūpaḥ pradhāvya saḥ /
jaghāna senāṃ bhillānāṃ kauravāṇāmivārjunaḥ // SoKss_9,1.167 //

nirbhayādibhir anyeṣu nihateṣv atha dasyuṣu /
sa cicchedaikabhallena bhillasenāpateḥ śiraḥ // SoKss_9,1.168 //

bāṇavraṇagaladraktastasyebhaḥ śatrumardanaḥ /
sadhātunirjharodgāramañjanādriṃ vyaḍambayat // SoKss_9,1.169 //

tato labdhajayāvṛtte tatsainye milite 'khile /
palāyya hataśeṣāste bhillā daśa diśo yayuḥ // SoKss_9,1.170 //

tato nivṛttasaṅgrāmaḥ pṛthvīrūpo mahīpatiḥ /
sa rūpadharadūtena stūyamānaparākramaḥ // SoKss_9,1.171 //

vraṇitānīkaviśrāntyai tasyāmevāṭavībhuvi /
vijayī sarasītīre divasaṃ vasati sma tam // SoKss_9,1.172 //

prātas tataḥ prayātaś ca sa rājā kramaśo vrajan /
tatprāpa nagaraṃ patrapuraṃ tīrasthamambudheḥ // SoKss_9,1.173 //

tatraikāhaṃ viśaśrāma tatratyena mahībhṛtā /
udāracaritākhyena racitocitasatkriyaḥ // SoKss_9,1.174 //

tenaivopahṛtair yānapātraistīrtvā ca sāgaram /
aṣṭabhir divasaiḥ prāpa dvīpaṃ muktipuraṃ sa tat // SoKss_9,1.175 //

buddhvā rūpadharastac ca rājā hṛṣṭastamabhyagāt /
milataḥ sma ca tau bhūpau kṛtakaṇṭhagrahau mithaḥ // SoKss_9,1.176 //

tatastena samaṃ pṛthvīrūpo rājā sa tatpuram /
viveśa pauranārīṇāṃ pīyamāna ivekṣaṇaiḥ // SoKss_9,1.177 //

tatra hemalatā rājñī sa ca rūpadharo nṛpaḥ /
dṛṣṭvānurūpaṃ duhiturbhartāraṃ taṃ nanandatuḥ // SoKss_9,1.178 //

atha svasaṃpaducitai rājñā rūpadhareṇa saḥ /
ācārair arcitastasthau pṛthvīrūpo 'tra pārthivaḥ // SoKss_9,1.179 //

anyedyuś ca cirotkāyā vedīmāruhya śobhane /
lagne rūpalatāyāḥ sa sotsavaḥ pāṇimagrahīt // SoKss_9,1.180 //

satyaṃ śrutaṃ tvayā pūrvam iti vaktum iva śrutim /
prāpotphullā tayor dṛṣṭir anyonyarūpadarśinoḥ // SoKss_9,1.181 //

ratnāni lājamokṣeṣu dvayo rūpadharastayoḥ /
dadau tathā yathā saiṣa mene ratnākaro janaiḥ // SoKss_9,1.182 //

nirvṛtte ca sutodvāhe citrakṛcchramaṇānsa tān /
saṃpūjya vastrābharaṇaiḥ sarvānanyānapūjayat // SoKss_9,1.183 //

tataḥ pure sthitas tasmin pṛthvīrūpanṛpo 'tra saḥ /
taddvīpocitam āhāraṃ bheje pānaṃ ca sānugaḥ // SoKss_9,1.184 //

nṛttagītādibhir yāte dine naktaṃ viveśa ca /
sūtko rūpalatāvāsabhavanaṃ so 'vanīpatiḥ // SoKss_9,1.185 //

āstīrṇaratnaparyaṅkaṃ ratnakuṭṭimaśobhitam /
ratnastambhombhitābhogaṃ ratnadīpaprakāśitam // SoKss_9,1.186 //

tatra bheje tayā sākaṃ sa rūpalatayā yuvā /
cirasaṃkalpaguṇitaṃ yathecchaṃ suratotsavam // SoKss_9,1.187 //

surataśramasuptaś ca paṭhadbhir bandimāgadhaiḥ /
bodhitaḥ prātar utthāya tasthāvindro yathā divi // SoKss_9,1.188 //

evaṃ daśa dināny atra pṛthvīrūpanṛpo 'vasat /
dvīpe navanavair bhogair vilasañ śvaśurāhṛtaiḥ // SoKss_9,1.189 //

ekādaśe dine yuktaḥ sa rūpalatayā tataḥ /
gaṇakānumato rājā pratasthe kṛtamaṅgalaḥ // SoKss_9,1.190 //

kṛtānuyātraḥ śvaśureṇā samudrataṭaṃ ca saḥ /
vadhvā saha pravahaṇānyārurohānugānvitaḥ // SoKss_9,1.191 //

dināṣṭakena tīrtvābdhiṃ tīrasthe milite bale /
udāracarite cāgraprāpte patrapuraṃ yayau // SoKss_9,1.192 //

tatropacaritastena rājñā viśramya kānicit /
dināni sa tataḥ prāyātpṛthvīrūpo nareśvaraḥ // SoKss_9,1.193 //

priyāṃ rūpalatāṃ hastinyāropya jayamaṅgale /
kalyāṇagirināmāsnamātmanāruhya ca dvipam // SoKss_9,1.194 //

gacchan kramād avirataiḥ so 'tha rājā prayāṇakaiḥ /
utpatākadhvajaṃ prāpa pratiṣṭhānaṃ nijaṃ puram // SoKss_9,1.195 //

tatra rūpralatāṃ dṛṣṭvā rūpadarpaṃ purāṅganāḥ /
jahustatkālamāścaryanirnimeṣavilocanāḥ // SoKss_9,1.196 //

rājadhānīṃ praviśyātha pṛthvīrūpaḥ kṛtotsavaḥ /
dadau citrakṛte tasmai grāmāsnrājā dhanaṃ ca saḥ // SoKss_9,1.197 //

śramaṇau pūjayitvā ca vasubhistau yathocitam /
sāmantānsacivānrājaputrāṃś ca samamānayat // SoKss_9,1.198 //

tataḥ sa rūpalatayā priyayā sahitastayā /
jīvalokasukhaṃ tatra bheje pṛthvīpatiḥ kṛtī // SoKss_9,1.199 //

ityākhyāya kathāṃ mantrī gomukhastatsukhonmukhaḥ /
naravāhanadattāya tam uvācotsukaṃ punaḥ // SoKss_9,1.200 //

evaṃ viṣahyate dhīraiḥ sakleśo virahaściram /
tvaṃ punaḥ sahase naikām apideva niśāṃ katham // SoKss_9,1.201 //

prātarbhavānalaṃkāravatīṃ hi pariṇeṣyati /
gomukhenaivamukte ca tatra tatsamayāgataḥ // SoKss_9,1.202 //

yaugandharāyaṇasuto marubhūtirabhāṣata /
adṛṣṭasmarasaṃtāpaḥ svasthastvaṃ kiṃ na jalpasi // SoKss_9,1.203 //

tāvaddhate pumāndhair yaṃ vivekaṃ śīlam eva ca /
yāvat patati kāmasya sāyakānāṃ na gocare // SoKss_9,1.204 //

dhanyāḥ sarasvatī skando jinaś ca jagati trayaḥ /
paṭāntalagnatṛṇavatkṣipto vyādhūya yaiḥ smaraḥ // SoKss_9,1.205 //

marubhūtau vadatyevamudvignaṃ vīkṣya gomukham /
naravāhanadattas taṃ samarthayitum abhyadhāt // SoKss_9,1.206 //

vinodanārthametanme gomukho yuktamuktavān /
snigdho hi virahāyāse sādhuvādaṃ dadāti kim // SoKss_9,1.207 //

samāśvāso yathāśakti svajanair virahāturaḥ /
ataḥ paraṃ sa jānāti devaścāsamasāyakaḥ // SoKss_9,1.208 //

ityādi jalpañ chṛṇvaṃś ca tāstāḥ parijanātkathāḥ /
naravāhanadattas tāṃ triyāmāmatyavāhayat // SoKss_9,1.209 //

atha sa prātar utthāya vihitāvaśyakakriyaḥ /
gaganādavarohantīmapaśyastkāñcanaprabhām // SoKss_9,1.210 //

bhartrālaṃkāraśīlena dharmaśīlena sūnunā /
tayālaṃkāravatyā ca svaduhitrā samanvitām // SoKss_9,1.211 //

te cāvatīrya sarve 'pi tatsamīpam upāgaman /
abhyanandac ca tānso 'pi taṃ ca te 'pi yathocitam // SoKss_9,1.212 //

tāvac ca hemaratnādibhāravāhāḥ sahasraśaḥ /
anye 'py avataranti sma tatra vidyādharā divaḥ // SoKss_9,1.213 //

vijñāyaitaṃ ca vṛttāntaṃ vatsarājaḥ samantrikaḥ /
sapatnīkaś ca tatrāgāt tanayotkarṣaharṣitaḥ // SoKss_9,1.214 //

yathārhavihitātithye tasmin vatseśvare 'tha saḥ /
rājālaṃkāraśīlas tam uvāca praṇayānataḥ // SoKss_9,1.215 //

rājannalaṃkāravatī kanyeyaṃ tanayā mama /
jātaiva caiṣā vyādiṣṭā gaganodgatayā girā // SoKss_9,1.216 //

naravāhanadattasya bhāryāmuṣya sutasya te /
sarvavidyādharendrāṇāṃ bhāvinaścakravartinaḥ // SoKss_9,1.217 //

tadetasmai dadāmyenāṃ lagno hy adyānayoḥ śubhaḥ /
etadarthaṃ militvāhametaiḥ sarvair ihāgataḥ // SoKss_9,1.218 //

etadvidyādharendrasya tasya vatseśvaro vacaḥ /
mahānanugraha iti burvannabhinananda saḥ // SoKss_9,1.219 //

atha nijavidyāvibhavātpāṇitalotpāditena toyena /
abhyukṣati sma so 'ṅganabhūmiṃ vidyādharādhīśaḥ // SoKss_9,1.220 //

tatrotpede vedī kanakamayī divyavastrasaṃchannā /
nānāratnamayaṃ cāpy akṛtrimaṃ kautukāgāram // SoKss_9,1.221 //

uttiṣṭha lagnavelā prāptā snāhītyuvāca tadanu kṛtī /
taṃ naravāhanadattaṃ rājālaṃkāraśīlo 'sau // SoKss_9,1.222 //

snātāya kautukabhrte vedīmānīya dhṛtavadhūveṣām /
hṛṣṭo 'laṃkāravatīṃ sa dadau manasātmajāṃ tasmai // SoKss_9,1.223 //

maṇikanakavastrabhūṣaṇabhārasahasrāṇi divyanārīśca /
agnau lājavisargeṣv adadāc ca sa sātmajo duhituḥ // SoKss_9,1.224 //

nirvṛtte ca vivāhe sarvān saṃmānya tadanu cāmantrya /
saha patnyā putreṇa ca nabhasaiva yathāgataṃ sa yayau // SoKss_9,1.225 //

atha vīkṣya tathopacaryamāṇaṃ praṇataiḥ khecararājabhis tanūjam /
udayonmukham atra vatsarājo muditas taṃ ciram utsavaṃ tatāna // SoKss_9,1.226 //

sa ca naravāhanadattaḥ sadvṛttamanoramāmudāraguṇām /
prāpyālaṃkāravatīṃ vāṇīm iva sukavirāsta tadrasikaḥ // SoKss_9,1.227 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tato 'laṃkāravatyā sa yukto vatseśvarātmajaḥ /
naravāhanadatto 'tra navavadhvā pitur gṛhe // SoKss_9,2.1 //

tacceṭikānāṃ divyena nṛtyagītena rañjitaḥ /
āpānaṃ sevamānaś ca sacivaiḥ saha tasthivān // SoKss_9,2.2 //

ekadā ca tamāgatya sā śvaśrūḥ kāñcanaprabhā /
alaṃkāravatīmātā vihitātithyam abravīt // SoKss_9,2.3 //

āgacchāsmadgṛhaṃ paśya tatsundarapuraṃ puram /
ramasva tatropavaneṣv alaṃkāravatīyutaḥ // SoKss_9,2.4 //

etac chrutvā tathety uktvā piturāvedya tadgirā /
vasantakaṃ sahādāya vadhvā saha samantrikaḥ // SoKss_9,2.5 //

śvaśrvā vidyāprabhāveṇa tayaiva sa vinirmitam /
vimānavaramāruhya pratasthe vyomavartmanā // SoKss_9,2.6 //

vimānasthaś ca gaganāts o 'dhastāt pravilokayan /
sthalīparimitāṃ pṛthvīṃ samudrān parikhālaghūn // SoKss_9,2.7 //

... /
... // SoKss_9,2.8 //

śvaśrūbhāryādibhiḥ sākaṃ kramātprāpa himācalam /
nāditaṃ kiṃnarīgītaiḥ svarvadhūsaṃghasundaram // SoKss_9,2.9 //

tatrāścaryāṇi subahūnyeṣa paśyannavāptavān /
naravāhanadatto 'tha tatsundarapuraṃ yuvā // SoKss_9,2.10 //

sauvarṇai ratnanicitaiḥ prāsādair himavatyapi /
sumeruśikharabhrāntiṃ kurvadbhir upaśobhitam // SoKss_9,2.11 //

vyomāvatīrṇaś cottīrya vimānāt praviveśa tat /
sānāthyadarśanānnṛtyadiva lolair dhvajāṃśukaiḥ // SoKss_9,2.12 //

praviśadrājadhānīṃ ca sa śvaśrvā kṛtamaṅgalaḥ /
alaṃkāravatīyuktaḥ savayasyavasantakaḥ // SoKss_9,2.13 //

tatra taṃ divasaṃ divyair bhogaiḥ śvaśrūprabhāvajaiḥ /
uvāsa sukṛtī svarga iva śvaśuraveśmani // SoKss_9,2.14 //

anyedyustaṃ ca sā śvaśrūravocatkāñcanaprabhā /
asti svayaṃbhūrbhagavānnagare 'sminnumāpatiḥ // SoKss_9,2.15 //

sa dṛṣṭapūjito bhogaṃ mokṣaṃ caiva prayacchati /
alaṃkāravatīpitrā tatrodyānaṃ kṛtaṃ mahat // SoKss_9,2.16 //

tīrthaṃ gaṅgāsaraḥsaṃjñamanvarthaṃ cāvatāritam /
taṃ tatrārcayituṃ devaṃ vihartuṃ cādya gacchata // SoKss_9,2.17 //

evaṃ śvaśrvā tayoktastu śārvodyānaṃ sahānugaḥ /
naravāhanadatto 'gādalaṃkāravatīsakhaḥ // SoKss_9,2.18 //

tarubhiḥ kāñcanaskandhai ratnaśākhāmanoramaiḥ /
muktāgucchācchakusumaiḥ kāntaṃ vidrumapallavaiḥ // SoKss_9,2.19 //

tatra gaṅgāsaraḥ snātaḥ pūjitomāpatiś ca saḥ /
babhrāma ratnasopānā vāpīḥ kāñcanapaṅkajāḥ // SoKss_9,2.20 //

tāsāṃ tīreṣu hṛdyeṣu kalpavalligṛheṣu ca /
sahālaṃkāravatyā sa vijahārānugānvitaḥ // SoKss_9,2.21 //

divyair āpānasaṃgītaiḥ parihāsaiś ca peśalaiḥ /
marubhūtyārjavakṛtai ramate sma ca teṣu saḥ // SoKss_9,2.22 //

māsamatramuvāsaivaṃ krīḍannudyānabhūmiṣu /
naravāhanadatto 'tra śvaśrūvidyāvihūtibhiḥ // SoKss_9,2.23 //

tato devocitair vastrair alaṃkāraiś ca pūjitaḥ /
savadhūkaḥ sahāmātyaḥ kāñcanaprabhayā tayā // SoKss_9,2.24 //

āyayau sa vimānena tenaiva saha sānugaḥ /
kauśāmbīṃ sahito vadhvā pitrordattekṣaṇotsavaḥ // SoKss_9,2.25 //

tatra vāsavadattāyā vatsarājasya cāgrataḥ /
alaṃkāravatīm āha mātā sā kāñcanaprabhā // SoKss_9,2.26 //

duḥkhaṃ sthāpyastvayā bhartā nerṣyākopena jātucit /
tatpāpajo hi virahaḥ putri gāḍhānutāpakṛt // SoKss_9,2.27 //

īrṣyāvatyā mayā pūrvaṃ duḥkhaṃ yat sthāpitaḥ patiḥ /
tato 'dya paścāt tāpena dahye tasmin gate vanam // SoKss_9,2.28 //

ity uktvā tāṃ samāśliṣya bāṣpasaṃruddhanetrayā /
kāñcanaprabhayā jagme khamutpatya nijaṃ puram // SoKss_9,2.29 //

tatas tasmindine yāte prātaḥ kṛtvocitāḥ kriyāḥ /
naravāhanadatte 'tra sthite svasacivānvite // SoKss_9,2.30 //

alaṃkāravatīpārśvaṃ praviśyaiva vilāsinī /
ekābravīd bhītabhītā devi strīṃ rakṣa rakṣa mām // SoKss_9,2.31 //

eṣa hi brāhmaṇo hantumāgato māṃ bahiḥ sthitaḥ /
etadbhayātpraviṣṭāhaṃ palāyya śaraṇaiṣiṇī // SoKss_9,2.32 //

mā bhaiṣīrbrūhi vṛttāntaṃ ko 'yaṃ kiṃ tvāṃ jighāṃsati /
iti pṛṣṭā ca sā vaktuṃ bhūya eva pracakrame // SoKss_9,2.33 //

aśokamālā nāmāhasmasyām eva puri prabho /
balasenābhidhānasya kṣatriyasyātmasaṃbhavā // SoKss_9,2.34 //

sāhaṃ kanyā satī pūrvaṃ rūpalubdhena yācitā /
haṭhaśarMābhidhānena vipreṇārthavatā pituḥ // SoKss_9,2.35 //

nāhaṃ durākṛtiṃ ghoramukhamicchāmyamuṃ patim /
dattā nāse gṛhe 'syeti pitaraṃ cāham abravam // SoKss_9,2.36 //

tac chrutvāpyakarottāvaddhaṭhaśarmā gṛhe pituḥ /
prāyaṃ yāvadahaṃ dattā tenāsmai vadhabhīruṇā // SoKss_9,2.37 //

tato vivāhyān icchantīm apy anaiṣīt sa māṃ dvijaḥ /
ahaṃ gatā ca taṃ tyaktvaivānyaṃ kṣatriyaputrakam // SoKss_9,2.38 //

so 'bhibhūto 'rthasaṃdarpādyattena haṭhaśarmaṇā /
taddvitīyo mayā kṣattrakumāro dhanavāñchritaḥ // SoKss_9,2.39 //

tasya tenāgninā rātrau gatvaivoddīpitaṃ gṛham /
tatastena vimuktāhaṃ tṛtīyaṃ kṣatriyaṃ gatā // SoKss_9,2.40 //

tasyāpy ādīpitaṃ tena niśi veśma dvijanmanā /
tatastenāpyahaṃ tyaktā saṃpraptā kāṃdiśīkatām // SoKss_9,2.41 //

jambukādavikevātha bibhyatī hantukāmataḥ /
haṭhaśarmadvijāttasmātpadātpadamamuñcataḥ // SoKss_9,2.42 //

ihaiva yuṣmadbhṛtyasya balino vīraśarmaṇaḥ /
rājaputrasya dāsītvaṃ śaraṇyasyāham āśrayam // SoKss_9,2.43 //

tadbuddhvā mayi nair āśyavidhuro virahāturaḥ /
tvagasthiśeṣaḥ saṃvṛtto haṭhaśarmā nivāritaḥ // SoKss_9,2.44 //

madrakṣārthaṃ pravṛttaśca bandhanāyeha tasya saḥ /
rājaputro mayā devi vīraśarmā nivāritaḥ // SoKss_9,2.45 //

adya māṃ nirgatāṃ daivāddṛṣṭvākṛṣṭakṛpāṇikaḥ /
haṭhaśarmā sa hantuṃ māmito yāvat pradhāvitaḥ // SoKss_9,2.46 //

tenāgatā palāyyeha pratīhāryā dayārdrayā /
muktadvārā praviṣṭāhaṃ sa ca jāne sthito bahiḥ // SoKss_9,2.47 //

ity uktavatyāṃ tasyāṃ ca haṭhaśarmāṇamātmanaḥ /
naravāhanadattas tamagramānāyayaddvijam // SoKss_9,2.48 //

krodhādaśokamālāṃ tāṃ paśyantaṃ dīptayā dṛśā /
vikṛtaṃ kṣurikāhastaṃ kopakampāṅgasaṃdhikam // SoKss_9,2.49 //

uvāca cainaṃ kubrahmanstriyaṃ haṃsi dahasyapi /
tadarthaṃ paraveśmāni kimarthaṃ pāpakāryasi // SoKss_9,2.50 //

tac chrutvā sa dvijo 'vādīddharmadārā iyaṃ mama /
tyaktvā māṃ cānyato yātā saheya tadahaṃ katham // SoKss_9,2.51 //

ity ukte tena vignā sāśokamālā tadābravīt /
bho lokapālā brūtaitatkiṃ na yuṣmāsu sākṣiṣu // SoKss_9,2.52 //

anicchantī haṭhānnītā vivāhy ahamihāmunā /
kiṃ tadā ca mayā noktaṃ nāsiṣye te gṛheṣviti // SoKss_9,2.53 //

evam ukte tayā tatra divyā vāgevam abhyadhāt /
yathaivāśokamāleyaṃ vakti satyaṃ tathaiva tat // SoKss_9,2.54 //

na caiṣā mānuṣī tattvametadīyaṃ niśamyatām /
astyaśokakaro nāma vīro vidyādhareśvaraḥ // SoKss_9,2.55 //

tasyāputrasya caikeva daivādajani kanyakā /
aśokamālā nāmnā sāvardhatāsya pitur gṛhe // SoKss_9,2.56 //

yauvanasthā ca sā tena dīyamānānvayārthinā /
na kaṃcid aicchad bhartāram atirūpābhimānataḥ // SoKss_9,2.57 //

tena śāpamadātso 'syai nirbandhakupitaḥ pitā /
mānuṣyaṃ vraja nāmātra bhavitā ca svam eva te // SoKss_9,2.58 //

pariṇeṣyati cātra tvāṃ virūpo brāhmaṇo haṭhāt /
taṃ tyaktvā tadbhayādbhartṝn krameṇa trīn upaiṣyasi // SoKss_9,2.59 //

tato 'py upadrutā tena dāsītvenāśrayiṣyasi /
rājaputraṃ balīyāṃsaṃ na caiva sa nivartsyati // SoKss_9,2.60 //

dṛṣṭvā ca dhāvite tasmin hantukāme palāyitā /
praviṣṭā rājabhavanaṃ śāpādasmādvimokṣyase // SoKss_9,2.61 //

evaṃ yaśokamālā sā pitrā vidyadharī purā /
śaptā tenaiva nāmnādya saiṣā jātātra mānuṣī // SoKss_9,2.62 //

jātaś ca saiṣa śāpānto 'muṣyā gatvādhunā padam /
vaidyādharaṃ tvaṃ tatrasthā pravekṣyati nijāṃ tanum // SoKss_9,2.63 //

tato 'bhir ucitākhyena vidyādharamahībhujā /
vṛtena bhartrā sahitā śāpaṃ saṃsmṛtya raṃsyate // SoKss_9,2.64 //

ity uktvā virataṃ vācā divyayā sāpi tatkṣaṇam /
aśokamālā sahasā gatajīvāpatadbhuvi // SoKss_9,2.65 //

dṛṣṭvā ca tadalaṃkāravatī bāṣpāyitekṣaṇā /
naravāhanadattaś ca tatpārśvasthau babhūvatuḥ // SoKss_9,2.66 //

sa tu duḥkhajitāmarṣo rāgāndho vilapannapi /
akasmāddhaṭhaśarmābhūddharṣotphullānano dvijaḥ // SoKss_9,2.67 //

kimetaditi pṛṣṭaś ca sarvair vipro jagāda saḥ /
mayā janma smṛtaṃ pūrvaṃ tac ca vacmi niśamyatām // SoKss_9,2.68 //

himādrāvasti madanapuraṃ nāmottamaṃ puram /
pralambabhuja ityasti tatra vidyādhareśvaraḥ // SoKss_9,2.69 //

tasyodapadyata sthūlabhujākhyas tanayaḥ prabho /
sa ca rājasuto bhavyo yauvanastho 'bhavatkramāt // SoKss_9,2.70 //

tataḥ surabhivatsākhyo vidyādharapatiḥ svayam /
sakanyo gṛhamāgatya pralambabhujamāha tam // SoKss_9,2.71 //

iyaṃ surabhidattākhyā sutā tvatsūnave mayā /
dattā sthūlabhujāyādya guṇavān sa vahatvimām // SoKss_9,2.72 //

tac chrutvā pratipadyaiva samāhūya svasūnave /
sa pralambabhujastasmāyetamarthaṃ nyavedayat // SoKss_9,2.73 //

tataḥ sa taṃ sthūlabhujo rūpadarpātsuto 'bravīt /
pariṇeṣye na tātaināṃ rūpeṇaiṣā hi madhyamā // SoKss_9,2.74 //

kiṃ putrātyantarūpeṇa mānyā hyeṣā mahānvayā /
pitrā dattā mayā cāttā tvatkṛte mānyathā kṛthāḥ // SoKss_9,2.75 //

ity uktaś ca punastena pitrā sthūlabhujaḥ sa tat /
nākarodyattatas taṃ sa śaśāpa kupitaḥ pitā // SoKss_9,2.76 //

rūpāhaṃkāradoṣeṇa mānuṣye 'vatarāmunā /
bhaviṣyasi ca tatra tvaṃ vikṛto vikaṭānanaḥ // SoKss_9,2.77 //

bhāryāmaśokamālākhyāṃ prāpya śāpacyutāṃ haṭhāt /
prāptāsi virahakleśamanicchantyā tayojjhitaḥ // SoKss_9,2.78 //

tasyāścānyaprasaktāyāḥ kṛte duḥkhakṛśīkṛtaḥ /
kariṣyasyagnidāhādi pātakaṃ rāgamohitaḥ // SoKss_9,2.79 //

ity uktaśāpaṃ rudatī taṃ pralambabhujaṃ tadā /
sādhvī surabhidattā sā pādalagnā vyajijñapat // SoKss_9,2.80 //

dehi śāpaṃ mamāpyevaṃ samāstu gatirāvayoḥ /
mā bhūnme bharturekasya kleśo madaparādhataḥ // SoKss_9,2.81 //

evam uktavatīṃ tuṣṭaḥ sādhvīṃ tāṃ parisāntvayan /
sa pralambabhujaḥ sūnorevaṃ śāpāntam abhyadhāt // SoKss_9,2.82 //

yadaivāśokamālāyāḥ śāpamokṣo bhaviṣyati /
tadaiva jātiṃ smṛtvāyaṃ śāpādasmādvimokṣyate // SoKss_9,2.83 //

prāpya ca svatanuṃ śāpaṃ saṃsmarannirahaṃkṛtiḥ /
acirāttvāṃ vivāhyeha tvadyukto bhavitā sukhī // SoKss_9,2.84 //

ity uktā tena sā sādhvī kathaṃciddhṛtimādade /
taṃ ca jānīta māṃ sthūlabhujaṃ śāpādiha cyutam // SoKss_9,2.85 //

dṛṣṭaṃ mayā cāhaṃkāradoṣād duḥkham idaṃ mahat /
puṃsām adṛṣṭe dṛṣṭe vā śreyo 'haṃkāriṇāṃ kutaḥ // SoKss_9,2.86 //

kṣīṇo me sa ca śāpo 'dyety uktvā muktvā ca tāṃ tanum /
haṭhaśarmā sa saṃpede vidyādharakumārakaḥ // SoKss_9,2.87 //

aśokamālādehaṃ ca nītvā vidyāprabhāvataḥ /
adṛśyam eva cikṣepa gaṅgāyāmānṛśaṃsyataḥ // SoKss_9,2.88 //

vidyāprabhāvānītaiś ca tattoyair abhitaḥ kṣaṇāt /
akṣālayadalaṃkāravatīvāsagṛhaṃ sa tat // SoKss_9,2.89 //

naravāhanadattaṃ ca natvā taṃ bhāvinaṃ prabhum /
svakāryasiddhaye prāyādutpatya sa nabhas tataḥ // SoKss_9,2.90 //

vismiteṣv atha sarveṣu prasaṅgād atra gomukhaḥ /
anaṅgaratisaṃbaddhāmimāmakathayatkathām // SoKss_9,2.91 //

asti śūrapuraṃ nāma yathārthaṃ nagaraṃ bhuvi /
mahāvarāha ityāsīdrājā tatrātidurmadaḥ // SoKss_9,2.92 //

gauryārādhanatas tasya devyāṃ padmaratau sutā /
jajñe 'naṅgaratir nāma bhūpasyānanyasaṃtateḥ // SoKss_9,2.93 //

kālena yauvanārūḍhā sā ca rūpābhimāninī /
necchati sma patiṃ kaṃcidyācamāneṣu rājasu // SoKss_9,2.94 //

yaḥ śūro rūpavānekaṃ vijñānaṃ vetti śobhanam /
tasmai mayātmā dātavya ity uvāca tu niścayāt // SoKss_9,2.95 //

atha tatrāyayurvīrāścatvāro dakṣiṇāpathāt /
tatprepsavaḥ śrutodantāstadīpsitaguṇānvitāḥ // SoKss_9,2.96 //

dvāḥsthair āveditāṃs tāṃś ca praviṣṭān pṛcchati sma saḥ /
mahāvarāho nṛpatir anaṅgaratisaṃnidhau // SoKss_9,2.97 //

nāma kiṃ kasya yuṣmākaṃ jātirvijñānam eva ca /
etadrājavacaḥ śrutvā teṣvekastaṃ vyajijñapat // SoKss_9,2.98 //

pañcapaṭṭikanāmāhaṃ śūdro vijñānamasti me /
vayāmi pratyahaṃ pañca paṭṭikāyugalāni yat // SoKss_9,2.99 //

tebhya ekaṃ prayacchāmi brāhmaṇāya dadāmi ca /
dvitīyaṃ parameśāya tṛtīyaṃ ca vase svayam // SoKss_9,2.100 //

caturthaṃ me bhavedbhāryā yadi tasyai dadāmi tat /
śarīrayātrāṃ vikrīya pañcamena karomy aham // SoKss_9,2.101 //

atha dvitīyo 'pyācakhyāvahaṃ bhāṣājñasaṃjñakaḥ /
vaiśyo rutaṃ vijānāmi sarveṣāṃ mṛgapakṣiṇām // SoKss_9,2.102 //

tatastṛtīyo 'yavadadahaṃ khaḍgadharābhidhaḥ /
kṣatriyaḥ khaḍgayuddhena jīye nānyena kenacit // SoKss_9,2.103 //

caturthaścābravījjīvadattākhyo 'haṃ dvijottamaḥ /
gauriprasādavidyābhyāṃ jīvayāmi mṛtāṃ striyam // SoKss_9,2.104 //

evam uktavatāṃ śeṣāṃ śūdraviṭkṣatriyāstrayaḥ /
rūpaṃ śauryaṃ balaṃ caiva śaśaṃsuḥ pṛthagātmanaḥ // SoKss_9,2.105 //

brāhmaṇo rūpavarjaṃ tu balavīryaṃ śaśaṃsa saḥ /
tato mahāvarāhaḥ svaṃ kṣattāramavadannṛpaḥ // SoKss_9,2.106 //

nītvā viśramayaitāṃstvaṃ saṃprati svagṛhe 'khilān /
tac chrutvā sa tathety uktvā kṣattā tānānayadgṛham // SoKss_9,2.107 //

tato 'bravītsa rājā tāmanaṅgaratimātmajām /
eṣāṃ caturṇāṃ vīrāṇāṃ putri ko 'bhimatastava // SoKss_9,2.108 //

śrutvaitatpitaraṃ taṃ sā prāhānaṅgaratistadā /
caturṇām apitātaiṣāṃ na ko 'py abhimato mama // SoKss_9,2.109 //

śūdraś ca vayakaścaikaḥ kriyate tasya kiṃ guṇaiḥ /
vaiśyo dvitīyaḥ pakṣyādirutair jñātaiś ca tasya kim // SoKss_9,2.110 //

tābhyāṃ kathamahaṃ dadyāmātmānaṃ kṣatriyā satī /
tṛtīyastulyavarṇo me bhavati kṣatriyo guṇī // SoKss_9,2.111 //

kiṃ tu sevopajīvī sa daridraḥ prāṇavikrayī /
pṛthvīpatisutā bhūtvā kathaṃ syāṃ tasya gehinī // SoKss_9,2.112 //

caturtho brāhmaṇo jīvadatto 'py abhimato na me /
sa virūpo vikarmasthaḥ patito vedavarjitaḥ // SoKss_9,2.113 //

sa te daṇḍayituṃ yuktaḥ kiṃ nu tasmai dadāsi mām /
varṇāśramāṇāṃ dharmasya rājā tvaṃ tāta rakṣitā // SoKss_9,2.114 //

khaḍgaśūrāc ca nṛpaterdharmaśūraḥ praśasyate /
khaḍgaśūrasahasrāṇāṃ dharmaśūro bhavetpatiḥ // SoKss_9,2.115 //

ityādyuktavatīm etāṃ sutām antaḥpuraṃ nijam /
visṛjya ca samuttasthau snānādyarthaṃ sa bhūpatiḥ // SoKss_9,2.116 //

dvitīye 'hni ca te vīrā gṛhātkṣatturvinirgatāḥ /
babhramurnagare tatra catvaro 'pi sakautukāḥ // SoKss_9,2.117 //

tāvac ca padmakavalo nāmātra vyalavāraṇaḥ /
bhagnālāno janaṃ mathnañ śālāyā niragān madāt // SoKss_9,2.118 //

so 'py adhāvac ca tān dṛṣṭvā vīrān hantuṃ mahāgajaḥ /
te cāpi tasyābhimukhaṃ prādhāvann udyatāyudhāḥ // SoKss_9,2.119 //

tataḥ khaḍgadharākhyo yastanmadhye kṣatriyaḥ sa tān /
anyānnivārya trīn eko gajamabhyāpapāta tam // SoKss_9,2.120 //

lulāva ca karaṃ tasya garjato 'graprasāritam /
ekenāpi prahāreṇa visakandāvahelayā // SoKss_9,2.121 //

padamadhye ca nirgatya darśayitvā ca lāghavam /
prahāraṃ pradadau pṛṣṭhe dvitīyaṃ tasya dantinaḥ // SoKss_9,2.122 //

tṛtīyena ca ciccheda tasya pādāvubhāvapi /
tato muktāraṭir hastī papāta ca mamāra ca // SoKss_9,2.123 //

taṃ dṛṣṭvā vikramaṃ tasya janaḥ sarvo visismiye /
rājā mahāvarāhastadbuddhvā citrīyate sma ca // SoKss_9,2.124 //

anyedyuḥ sa gajārūḍho mṛgayāyai nṛpo yayau /
vīrāḥ khaḍgadharādyās te catvāro 'pi tam anvaguḥ // SoKss_9,2.125 //

tatra vyāghramṛgakroḍān sasainye rājñi nighnati /
adhāvan kupitāḥ siṃhāḥ śrutavāraṇabṛṃhitāḥ // SoKss_9,2.126 //

abhyāpatantamekaṃ ca siṃhaṃ khaḍgadharo 'tha saḥ /
ekena tīkṣṇanistriṃśaprahāreṇa dvidhākarot // SoKss_9,2.127 //

dvitīyaṃ ca gṛhītvaiva caraṇe vāmapāṇinā /
āsphoṭya bhūtale siṃhaṃ cakāra gatajīvitam // SoKss_9,2.128 //

bhāṣājño jīvadattaś ca pañcapaṭṭika eva ca /
ekaikaḥ siṃhamekaikaṃ tathaivāsphoṭayadbhuvi // SoKss_9,2.129 //

evaṃ krameṇa te rājñaḥ paśyataḥ pādacāribhiḥ /
līlayā bahavo vīraiḥ siṃhavyāghrādayo hatāḥ // SoKss_9,2.130 //

tataḥ savismayastuṣṭaḥ kṛtākheṭaḥ sa bhūpatiḥ /
viveśa svapuraṃ te 'pi vīrāḥ kṣatturgṛhaṃ yayuḥ // SoKss_9,2.131 //

sa ca rājñā praviśyāntaḥpuraṃ śrānto 'pi tatkṣaṇam /
tatraivānāyayām āsa tāmanaṅgaratiṃ sutām // SoKss_9,2.132 //

ākhyāya teṣāṃ vīrāṇāmekaikasya parākramam /
ākheṭake yathādṛṣṭaṃ tām uvācātivismitām // SoKss_9,2.133 //

pañcapaṭṭikabhāṣājñāvasavarṇāvubhau yadi /
vipro 'pi jīvadattaścedrūpahīno vikarmakṛt // SoKss_9,2.134 //

tatkṣitriyasya doṣo 'sti tasya khaḍgadharasya kaḥ /
supramāṇasurūpasya balavikramaśālinaḥ // SoKss_9,2.135 //

yena hastī hatas tādṛg yaḥ pinaṣṭi ca bhūtale /
gṛhītvā pādataḥ siṃhān khaḍgenānyān nihanti ca // SoKss_9,2.136 //

daridraḥ sevakaśceti doṣastasyocyate yadi /
ahaṃ taṃ sevyamanyeṣāṃ kariṣyāmīśvaraṃ kṣaṇāt // SoKss_9,2.137 //

tattaṃ vṛṇīṣva bhartāraṃ yadi te putri rocate /
ity uktā tena sānaṅgaratiḥ pitrā jagāda tam // SoKss_9,2.138 //

tarhyānīteṣu sarveṣu teṣu vīreṣviha tvayā /
gaṇakaḥ pṛcchyatāṃ tāvat paśyāmaḥ kiṃ bravīti saḥ // SoKss_9,2.139 //

evaṃ tayoktaḥ sa nṛpo vīrānānāyya tatra tān /
tatsaṃnidhau sānurodhaḥ papraccha gaṇakaṃ svayam // SoKss_9,2.140 //

paśyāsnaṅgaratereṣāṃ madhyātkena samaṃ mithaḥ /
astyānukūlyaṃ lagnaś ca bhavettasyāḥ kadā śubhaḥ // SoKss_9,2.141 //

tac chrutvā pṛṣṭanakṣatras teṣāṃ sa gaṇakottamaḥ /
gaṇayitvā ciraṃ kālaṃ rājānaṃ tam abhāṣata // SoKss_9,2.142 //

na cetkupyasi me devaṃ sphuṭaṃ vijñāpayāmi tat /
asti tvadduhiturnaiṣāmekenāpyanukūlatā // SoKss_9,2.143 //

na cehāsti vivāho 'syā eṣā śāpacyutātra yat /
vidyādharī sa śāpo 'syāstribhir māsair nivartsyati // SoKss_9,2.144 //

tasmānmāsatrayaṃ tāvat pratīkṣantāmamī iha /
naiṣāṃ svalokaṃ yātā cettata etadbhaviṣyati // SoKss_9,2.145 //

etanmauhūrtikasyāsya vacaḥ sarve 'pi tatra te /
śraddadhus tatra caivāsanvīrā māsatrayāvadhi // SoKss_9,2.146 //

gate māsatraye rājā tān vīrān gaṇakaṃ ca tam /
svāgramānāyayām āsa tām anaṅgaratiṃ ca saḥ // SoKss_9,2.147 //

dṛṣṭvā cādhikasaundaryāmakasmāttaṃ sutāṃ nṛpaḥ /
jaharṣa gaṇakastāṃ tu prāptakālām amanyata // SoKss_9,2.148 //

idānīṃ brūhi yadyuktaṃ te hi māsāstrayo gatāḥ /
iti yāvac ca taṃ rājā gaṇakaṃ pṛcchati sma saḥ // SoKss_9,2.149 //

tāvajjātiṃ nijāṃ smṛtvā sānaṅgaratirānanam /
ācchādya svottarīyeṇa mānuṣīṃ tāṃ tanuṃ jahau // SoKss_9,2.150 //

evameṣā sthitā kiṃsviditi rājñā svayaṃ mukham /
yāvaduddhāṭyate tasyās tāvat sā dadṛśe mṛtā // SoKss_9,2.151 //

vyāvṛttanetrabhramarā vivarṇavadanāmbujā /
haṃsamañjusvanonmuktā padminīva himāhatā // SoKss_9,2.152 //

tataḥ sa sadyas tacchokavajrapātāhato bhuvi /
bhūbhṛtpapāta niśceṣṭaḥ svapakṣacchedamūrcchitaḥ // SoKss_9,2.153 //

rājñī padmaratiḥ sāpi vyāmohapatitā yayau /
bhraṣṭābharaṇapuṣpā kṣmāmibhabhagneva mañjarī // SoKss_9,2.154 //

muktākrande parijane teṣu vīreṣu duḥkhiṣu /
labdhasaṃjñaḥ kṣaṇādrājā jīvadattam uvāca tam // SoKss_9,2.155 //

nātraiṣāṃ śaktir anyeṣām adhunāvasaro 'stu te /
pratijñātaṃ tvayā nārīṃ jīvayāmi mṛtāmiti // SoKss_9,2.156 //

yadi vidyābalaṃ te 'sti tajjīvaya sutāṃ mama /
dāsyāmi tubhyamevaitāsṃ viprāya prāptajīvitām // SoKss_9,2.157 //

iti rājño vacaḥ śrutvā jīvadatto 'bhimantritaiḥ /
abhyukṣya toyais tāṃ rājaputrīm āryām imāṃ jagau // SoKss_9,2.158 //

aṭṭāṭṭahāsahasite karaṅkamālākule durāloke /
cāmuṇḍe vikarāle sāhāyyaṃ me kuru tvaritam // SoKss_9,2.159 //

evaṃ tena kṛte yatne jīvadattena sā yadā /
bālā na jīvitaṃ prāpa viṣaṇṇaḥ so 'vadattadā // SoKss_9,2.160 //

dattāpi vindhyavāsinyā vidyā me niṣphalā gatā /
tadetenopahāsyena kiṃ kāryaṃ jīvitena me // SoKss_9,2.161 //

ity uktvā jīvadattaḥ svaṃ śiraśchettuṃ mahāsinā /
yāvat pravartate tāvadudagādbhāratī divaḥ // SoKss_9,2.162 //

bho jīvadatta mā kārṣīḥ sāhasaṃ śṛṇu saṃprati /
eṣānaṅgaprabhā nāma sadvidyādharakanyakā // SoKss_9,2.163 //

pitroḥ śāpena mānuṣyamiyantaṃ kālamāgatā /
tyaktvādyaitāṃ tanuṃ yātā svalokaṃ svatanuṃ śritā // SoKss_9,2.164 //

tadvindhyavāsinīm eva gatvārādhaya tāṃ punaḥ /
tatprasādādimāṃ prāpsyasy api vidyādharīṃ satīm // SoKss_9,2.165 //

na caiṣā divyabhogasthā śocyā rājño na cāpi te /
ity udīrya yathātattvaṃ divyā vāgvirarāma sā // SoKss_9,2.166 //

tataḥ sutāyāḥ saṃskāraṃ kṛtvā rājā jahau śucam /
sadāro 'pi yayuste 'nye trayo vīrā yathāgatam // SoKss_9,2.167 //

jīvadattastu jātāstho gatvā tāṃ vindhyavāsinīm /
tapasārādhayām āsa svapne sāpy ādideśa tam // SoKss_9,2.168 //

tuṣṭā tavāhamuttiṣṭha śṛṇu cedaṃ bravīmi te /
asti vīrapuraṃ nāma nagaraṃ tuhinācale // SoKss_9,2.169 //

vidyādharādhirājo 'sti samaro nāma tatra ca /
tasyānaṅgavatīdevyāṃ sutānaṅgaprabhājani // SoKss_9,2.170 //

sā rūpayauvanotsekā naicchatkaṃcitpatiṃ yadā /
tadātidurgrahakruddhau pitarau śapataḥ sma tām // SoKss_9,2.171 //

mānuṣyaṃ vraja tatrāpi na bhartṛsukhamāpsyasi /
kanyeva ṣoḍaśābdā tāṃ tyaktvā tanumihaiṣyasi // SoKss_9,2.172 //

martyo virūpo bhāvī ca khaḍgasiddho 'tha te patiḥ /
munikanyābhilāṣeṇa śāpānmartyatvamāgataḥ // SoKss_9,2.173 //

anicchantīm apitvāṃ ca martyalokaṃ sa neṣyati /
tvayā tasya viyogo 'tra bhaviṣyatyanyanītayā // SoKss_9,2.174 //

pūrvajanmani tenāṣṭau hṛtā hi parayoṣitaḥ /
tenāṣṭajanmabhogārhaṃ duḥkhaṃ so 'nubhaviṣyati // SoKss_9,2.175 //

tvaṃ cātra janmany ekasmin naṣṭānām iva janmanām /
duḥkhaṃ prāpsyasi vidyānāṃ bhraṃśena manujīkṛtā // SoKss_9,2.176 //

sarvasyaiva hi pāpiṣṭhasaṃparkaḥ pāpabhāgadaḥ /
samapāpaḥ punaḥ strīṇāṃ bhartrā pāpena saṃgamaḥ // SoKss_9,2.177 //

naṣṭasmṛtiḥ patīṃś cātra bahūn prāpsyasi mānuṣān /
tvayocitavaradveṣadurgraho vihito yataḥ // SoKss_9,2.178 //

yo 'yācata samānastvāṃ dyucaro madanaprabhaḥ /
bhūtvā sa mānuṣo bhūbhṛdante bhāvī patistava // SoKss_9,2.179 //

tatastvaṃ śāpanirmuktā svalokaṃ punarāgatā /
tam eva dyucarībhūtaṃ sasṃprāpsyasyucitaṃ patim // SoKss_9,2.180 //

tadevaṃ pitṛśaptā sā bhūtvānaṅgaratiḥ kṣitau /
prāptādya pitrornikaṭaṃ jātānaṅgaprabhā punaḥ // SoKss_9,2.181 //

ato vīrapuraṃ gatvā jitvā tatpitaraṃ raṇe /
jānantam apikaulīnarakṣitaṃ tāmavāpnuhi // SoKss_9,2.182 //

imaṃ gṛhāṇa khaḍgaṃ ca yena hastagatena te /
gatir bhaviṣyaty ākāśe kiṃ cājeyo bhaviṣyasi // SoKss_9,2.183 //

ity uktvārpitakhaḍgā sā tasya devī tirodadhe /
sa ca prabubudhe divyaṃ khaḍgaṃ has te dadarśa ca // SoKss_9,2.184 //

athotthāya prahṛṣṭātmā jīvadatto natāmbikaḥ /
tatprasādāmṛtāpyāyaśāntāśeṣatapaḥ klamaḥ // SoKss_9,2.185 //

khaḍgahastaḥ kham utpatya paribhramya himālayam /
prāpa vīrapurasthaṃ taṃ samaraṃ dyucareśvaram // SoKss_9,2.186 //

tena yuddhajitenātra pradattāṃ pariṇīya saḥ /
tāmanaṅgaprabhāṃ bheje divyāṃ saṃbhogasaṃpadam // SoKss_9,2.187 //

kaṃcitkālaṃ sthitaścātra śvaśuraṃ samaraṃ sa tam /
jīvadatto jagādaivaṃ tāṃ cānaṅgaprabhāṃ priyām // SoKss_9,2.188 //

manuṣyalokasṃ gacchāvastaṃ pratyutkaṇṭhito 'smi yat /
prāṇināṃ hi nikṛṣṭāpi janmabhūmiḥ parā priyā // SoKss_9,2.189 //

etac chrutvā vacas tasya śvaśuraḥ so 'nvamanyata /
sā tvanaṅgaprabhā kṛcchrādanumene vijānatī // SoKss_9,2.190 //

athāṅkopāttayā sākamanaṅgaprabhayā tayā /
jīvadattaḥ sa nabhasā martyalokamavātarat // SoKss_9,2.191 //

dṛṣṭvātra ramyamekaṃ ca parvataṃ sā jagāda tam /
śrāntānaṅgaprabhā kṣipramiha viśramyatāmiti // SoKss_9,2.192 //

tatas tatheti tatraiva so 'vatīrya tayā saha /
cakārāhārapānādi tattadvidyāprabhāvataḥ // SoKss_9,2.193 //

tato 'naṅgaprabhāṃ jīvadatto 'sau vidhicoditaḥ /
tām uvāca priye kiṃcinmadhuraṃ gīyatāṃ tvayā // SoKss_9,2.194 //

tac chrutvā gātumārebhe sā bhaktyā dhūrjaṭeḥ stutim /
tena tadgītaśabdena so 'tha nidrāmagāddvijaḥ // SoKss_9,2.195 //

tāvadākheṭakaśrānto nirjharāmbhobhilāṣukaḥ /
rājā harivaro nāma pathā tena kilāyayau // SoKss_9,2.196 //

sa tena gītaśabdena śrutena hariṇo yathā /
ākṛṣṭo 'bhyāpatattatra rathamunmucya kevalaḥ // SoKss_9,2.197 //

śakunaiḥ pūrvamākhyātaśubho 'paśyatsa bhūpatiḥ /
tāmanaṅgaprabhāṃ satyāmanaṅgasya prabhāmiva // SoKss_9,2.198 //

tadā tadgītarūpābhyaṃ nītaṃ tasya vihastatām /
nirbibheda yathākāmaṃ hṛdayaṃ madanaḥ śaraiḥ // SoKss_9,2.199 //

sāpi taṃ vīkṣya sahasā subhagaṃ puṣpadhanvanaḥ /
patitā gocare 'naṅgaprabhā kṣaṇamacintayat // SoKss_9,2.200 //

ko 'yaṃ kimayamunmuktapuṣpacāmo manobhavaḥ /
kiṃ mūrto gītatuṣṭasya śarvasyānugraho mayi // SoKss_9,2.201 //

iti saṃcintya papraccha sā taṃ madanamohitā /
kastvaṃ kathaṃ vanaṃ cedamāgato 'syucyatāmiti // SoKss_9,2.202 //

tato yathāgato yaḥ sa sarvaṃ tasyai śaśaṃsa tat /
sa rājā tāmathāpṛcchatkā tvaṃ sundari śaṃsa me // SoKss_9,2.203 //

yaś ca suptasthito 'trāyam eṣa kaḥ kamalānane /
iti taṃ pṛṣṭavantaṃ ca saṃkṣepeṇa jagāda sā // SoKss_9,2.204 //

ahaṃ vidyādharī khaḍgasiddhaś caiṣaḥ patir mama /
dṛṣṭamātre ca jātāsmi sānurāgādhunā tvayi // SoKss_9,2.205 //

tadehi tāvad gacchāvas tvadīyaṃ nagaraṃ drutam /
tāvat prabudhyate nāyaṃ tatra vakṣyāmi vistarāt // SoKss_9,2.206 //

śrutvaitattadvaco rājā pratipadya tatheti saḥ /
trailokyarajyasaṃprāptiharṣaṃ harivaro dadhe // SoKss_9,2.207 //

nṛpamaṅke gṛhītvemaṃ gacchāmyutpatya khaṃ javāt /
ityanaṅgaprabhā sāntaḥ satvarā samacintayat // SoKss_9,2.208 //

tāvac ca bhraṣṭavidyābhūdbhartṛdroheṇa tena sā /
smarantī pitṛśāpaṃ ca viṣādaṃ sahasā yayau // SoKss_9,2.209 //

taddṛṣṭvā kāraṇaṃ pṛṣṭvā sa rājā tām abhāṣata /
na viṣādasya kālo 'yaṃ prabudhyetaiṣa te patiḥ // SoKss_9,2.210 //

daivāyattaṃ ca vastvetacchocituṃ nārhasi priye /
ko hi svaśirasaś chāyāṃ vidheścollaṅghayedgatim // SoKss_9,2.211 //

tadehi yāma ity uktvā tāṃ sa śraddhitatadgiram /
aṅke harivaraścakrerājānaṅgaprabhāṃ drutam // SoKss_9,2.212 //

tato nidhānalabdhyeva tuṣṭo gatvā javāttataḥ /
rājāruroha svarathaṃ sa bhṛtyair abhinanditaḥ // SoKss_9,2.213 //

tena svanagaraṃ prāpa sa manaḥ śīghragāminā /
rathena ramaṇīyuktaḥ prajānāṃ dattakautukaḥ // SoKss_9,2.214 //

svanāmalāñchane tasminso 'naṅgaprabhayā tayā /
saha divyasukhastasthau tato harivaro nṛpaḥ // SoKss_9,2.215 //

sāpy anaṅgaprabhā tatraivāsīttadanurāgiṇī /
vismṛtya svaṃ prabhāvaṃ taṃ sarvaṃ śāpavimohitā // SoKss_9,2.216 //

atrāntare sa tatrādrau jīvadatto na kevalam /
prabuddho naikṣatānaṅgaprabhāṃ yāvat svam apy asim // SoKss_9,2.217 //

kva sānaṅgaprabhā kaṣṭaṃ kva sa khaḍgo 'pi kiṃ nu tam /
hṛtvā gatā sā kiṃ vā tau nītau dvāvapi kenacit // SoKss_9,2.218 //

ity udbhrānto bahūn kurvan vitarkān sa dinatrayam /
giriṃ taṃ vicinoti sma dahyamānaḥ smarāgninā // SoKss_9,2.219 //

tato 'vatīrya cinvāno vanāni divasāndaśa /
sa babhrāma na cāpaśyat tasyāḥ pādam apikva cit // SoKss_9,2.220 //

hā durjanavidhe kṛcchrātsā dattāpi kathaṃ tvayā /
khaḍgasiddhyā saha hṛtā priyānaṅgaprabhā mama // SoKss_9,2.221 //

ityākrandannirāhāro bhramasnnekamavāptavān /
grāmaṃ tatra viveśaikamāḍhyaṃ dvijagṛhaṃ ca saḥ // SoKss_9,2.222 //

gṛhiṇī tatra subhagā suvastrās copaveśya tam /
āsane priyadattākhyā svaceṭīḥ śīghram ādiśat // SoKss_9,2.223 //

tvaritaṃ jīvadattasya pādau kṣālayatāsya hi /
nirāhārasya virahāddinamadya trayodaśam // SoKss_9,2.224 //

tac chrutvā vismito jīvadatto 'ntarvimamarśa saḥ /
ihānaṅgaprabhā prāptā kiṃ kimeṣātha yoginī // SoKss_9,2.225 //

iti dhyāyan dhautapādo bhuktataddattabhojanaḥ /
praṇataḥ priyadattāṃ tāmatyārtyā pṛcchati sma saḥ // SoKss_9,2.226 //

ekaṃ brūhi kathaṃ vetsi madvṛttāntamanindite /
dvitīyaṃ cāpi kathaya priyākhaḍgau kva me gatau // SoKss_9,2.227 //

tac chrutvā tamavocatsā priyadattā pativratā /
bharturanyo na me citte svapne 'pi kurute padam // SoKss_9,2.228 //

putrabhrātṛsamān anyān paśyāmi puruṣān aham /
na ca me 'narcito yāti kadācid atithir gṛhāt // SoKss_9,2.229 //

tatprabhāveṇa jānāmi bhūtaṃ bhavyaṃ ca bhāvi ca /
sā cānaṅgaprabhā nītā rājñā harivareṇa te // SoKss_9,2.230 //

supte tvayi vidheryogāttanmārgāgāminā tadā /
gītākṛṣṭopayātena svanāmapuravāsinā // SoKss_9,2.231 //

sā ca śaktyā na te prāptuṃ sa hi rājā mahābalaḥ /
sā punastam apityaktvā kulaṭānyatra yāsyati // SoKss_9,2.232 //

khaḍgaṃca devī prādātte tatprāptyai tadvidhāya saḥ /
tasyāṃ hṛtāyāṃ divyatvāddevyā evāntikaṃ gataḥ // SoKss_9,2.233 //

kiṃca devyava te 'naṅgaprabhāśāpopavarṇane /
svapne bhāvi yadādiṣṭaṃ tatkathaṃ vismṛtaṃ tava // SoKss_9,2.234 //

tadeṣa bhavitavye 'rthe vyāmohas te vṛthaiva kaḥ /
pāpānubandhaṃ muñcainaṃ bhūyo bhūyo 'tiduḥkhadam // SoKss_9,2.235 //

kiṃ vādhunā tava tayā pāpayanyānuraktayā /
mānuṣībhūtayā bhrātastvaddrohabhraṣṭavidyayā // SoKss_9,2.236 //

ity uktaḥ sa tayā sādhvyā tyaktānaṅgaprabhāspṛhaḥ /
taccāpalaviraktātmā jīvadatto jagāda tām // SoKss_9,2.237 //

śāntastvadvacasā mohaḥ satyenāmbāmunā mama /
kāmaṃ na śreyase kasya saṃgamaḥ paṇyakarmabhiḥ // SoKss_9,2.238 //

pūrvapāpavaśādetadduḥkhamāpatitaṃ mama /
tatkṣālanāya yāsyāmi tīrthānyujjhitamatsaraḥ // SoKss_9,2.239 //

ko me 'naṅgaprabhāhetorvair eṇārthaḥ paraiḥ saha /
jitakrodhena sarvaṃ hi jagadetadvijīyate // SoKss_9,2.240 //

iti yāvat sa vaktyatra tāvattasyāḥ patirgṛhe /
āyayau priyadattāyā dhārmiko 'tithivatsalaḥ // SoKss_9,2.241 //

kṛtātithyena tenāpi tyajito duḥkhamatra saḥ /
viśramya tīrthayātrāyai prāyādāpṛcchya tāvubhau // SoKss_9,2.242 //

tataḥ krameṇa sarvāṇi pṛthvyāṃ tīrthāni so 'bhramat /
visoḍhānekakāntārakaṣṭo mūlaphalāśanaḥ // SoKss_9,2.243 //

bhrāntatīrthaś ca tām eva sa yayau vindhyavāsinīm /
tatra tepe tapastīvraṃ nirāhāraḥ kuśāstare // SoKss_9,2.244 //

tapastuṣṭā ca sā sākṣāduvācaivaṃ tamambikā /
uttiṣṭha putra yūyaṃ hi castvāro māmakā gaṇāḥ // SoKss_9,2.245 //

pañcamūlacaturvakramahodaramukhāstrayaḥ /
tvaṃ caturthaś ca vikaṭavadanāskhyaḥ kramottamaḥ // SoKss_9,2.246 //

te yūyaṃ jātu gaṅgāyā vihartuṃ pulinaṃ gatāḥ /
tatra snāntī ca yuṣmābhir dṛṣṭaikā munikanyakā // SoKss_9,2.247 //

cāpalekheti kapilajaṭākhyasya muneḥ sutā /
prārthyate sma ca sarvaiḥ sā bhavadbhir madanāturaiḥ // SoKss_9,2.248 //

kanyāhamapayāteti tayokte te trayo 'pare /
tūṣṇīmāsaṃstvayā sā tu haṭhādvāhāvagṛhyata // SoKss_9,2.249 //

krandati sma ca sā tāta tāta trāyasva māmiti /
tac chrutvā nikaṭastho 'tra sa kruddho munirāgamat // SoKss_9,2.250 //

taṃ dṛṣṭvā sā tvayā muktā tato yuṣmāñ śaśāpa saḥ /
manuṣyayoniṃ pāpiṣṭhāḥ sarve yāteti tatkṣaṇāt // SoKss_9,2.251 //

prārthitaḥ so 'tha śāpāntam evaṃ vo munirabhyadhāt /
yadānaṅgaprabhā rājasutā yuṣmābhir arthitā // SoKss_9,2.252 //

gatā vaidyādharaṃ lokaṃ mokṣyāścāmī tadā trayaḥ /
tvaṃ tu vidyādharībhūtāṃ prāpyaitāṃ hārayiṣyasi // SoKss_9,2.253 //

tataḥ prāptāsi vikaṭavadana vyasanaṃ mahat /
cirāc ca devīm ārādhya śāpād asmād vimokṣyase // SoKss_9,2.254 //

tvayāsyāścāpalekhāyā hastasparśo yataḥ kṛtaḥ /
paradārāpahārotthaṃ pāpamasti ca te bahu // SoKss_9,2.255 //

iti ye madgaṇā yūyaṃ śaptāstena maharṣiṇā /
te 'tha jātāḥ stha catvāraḥ pravīrā dakṣiṇāpathe // SoKss_9,2.256 //

pañcapaṭṭikahāṣājñau yau tau khaḍgadharaś ca yaḥ /
sakhāyas te trayastvaṃ ca caturtho jīvadattakaḥ // SoKss_9,2.257 //

te ca trayo 'naṅgaratau prayātāyāṃ nijaṃ padam /
ihāgatyaiva nirmuktā matprasādena śāpataḥ // SoKss_9,2.258 //

tvayā cārādhitāsmyadya jātaḥ śāpakṣayaś ca te /
tadāgneyīṃ gṛhītvemāṃ dhāraṇāṃ svatanuṃ tyaja // SoKss_9,2.259 //

aṣṭajanmopabhogyaṃ ca pātakaṃ tatsakṛddaha /
ity uktvā dhāraṇāṃ dattvā devī tasya tirodadhe // SoKss_9,2.260 //

sa martyadehaṃ pāpaṃ ca dagdhvā dhāraṇayā tayā /
jīvadattaścirācchāpamukto jajñe gaṇottamaḥ // SoKss_9,2.261 //

devānām apy aho yena pāpena kleśa īdṛśaḥ /
parastrīsaṃgamotthena hānyeṣāṃ tena kā gatiḥ // SoKss_9,2.262 //

tāvac ca tatra sānaṅgaprabhā harivare pure /
rājño harivarasyāntaḥpurāṇāṃ prāpa mukhyatām // SoKss_9,2.263 //

sa ca rājā tadekāgramanāstasthau divāniśam /
svamantriṇi sumantrākhye nyastarājyamahābharaḥ // SoKss_9,2.264 //

ekadā tasya rājñasya nikaṭaṃ madhyadeśataḥ /
āgāllabdhavaro nāma nāṭyācāryo 'tra nūtanaḥ // SoKss_9,2.265 //

sa dṛṣṭakauśalastena bhūbhṛtā vādyanāṭyayoḥ /
saṃmānyāntaḥpurastrīṇāṃ nāṭyācāryo vyadhīyata // SoKss_9,2.266 //

tenānaṅgaprabhā nṛtte prakarṣaṃ prāpitā tathā /
nṛtyanty api sapatnīnāṃ spṛhaṇīyābhavadyathā // SoKss_9,2.267 //

sahavāsāc ca tasyātha nṛttaśikṣārasādapi /
nāṭyācāryasya sānaṅgaprabhābhūdanurāgiṇī // SoKss_9,2.268 //

tasyāś ca rūpanṛttābhyāmākṛṣṭaḥ sa śanair aho /
nāṭyācāryo 'pi kāmena kim apy anyadanṛtyata // SoKss_9,2.269 //

vijane caikadānaṅgaprabhā sā nāṭyaveśmani /
prasahya nāṭyācāryaṃ tam upāgād ratalālasā // SoKss_9,2.270 //

suratānte ca sātyantasānurāgā jagāda tam /
tvayā vinā kṛtā nāhaṃ sthātuṃ śakṣyāmy api kṣaṇam // SoKss_9,2.271 //

rājā harivaraścaitad buddhvā naiva kṣamiṣyate /
tadehyanyatra gacchāvo yatra rājā na buddhyate // SoKss_9,2.272 //

asti hemahayoṣṭrādi dhanaṃ tava ca bhūbhṛtā /
nāṭyatuṣṭena yaddattam asti cābharaṇaṃ mama // SoKss_9,2.273 //

tat tatra tvaritaṃ yāmaḥ sthāsyāmo yatra nirbhayāḥ /
etat sa tadvaco hṛṣṭo nāṭyācāryo 'nvamanyata // SoKss_9,2.274 //

tataḥ puruṣaveṣaṃ sā kṛtvānaṅgaprabhā yayau /
nāṭyācāryagṛhaṃ ceṭyā saha susnigdhayaikayā // SoKss_9,2.275 //

tatas tadaina tenoṣṭrapṛṣṭhārpitadhanārthinā /
sākaṃ sā turagārūḍhā prāyānnāṭyopadeśinā // SoKss_9,2.276 //

sādau vaidyādharīṃ lakṣmīṃ tyaktvā rājaśriyaṃ punaḥ /
śiśriye cāraṇarddhiṃ sā dhik strīṇāṃ capalaṃ manaḥ // SoKss_9,2.277 //

gatvā ca nāṭyācāryeṇa tenānaṅgaprabhā saha /
dūraṃ sā nagaraṃ prāpa viyogapurasaṃjñakam // SoKss_9,2.278 //

tatra tatsahitā tasthau sukhaṃ sā so 'pi labdhayā /
tayā labdhavarākhyāṃ svāṃ satyāṃ mene naṭāgraṇīḥ // SoKss_9,2.279 //

tāvac ca tāṃ gatāṃ kvāpi buddhvānaṅgaprabhāṃ priyām /
rājā harivaraḥ so 'bhūddehatyāgonmukhaḥ śucā // SoKss_9,2.280 //

tataḥ sumantro mantrī tam uvācāśvāsayannṛpam /
deva kiṃ yanna vetsi tvaṃ paryālocaya tatsvayam // SoKss_9,2.281 //

khaḍgavidyādharaṃ tyaktvā patiṃ tvāṃ dṛṣṭam eva yā /
upāśritā kathaṃ tasyāḥ sthair yaṃ syāttvayy api prabho // SoKss_9,2.282 //

laghuṃ kaṃcidgṛhītvā sā gatā sadvastuniḥspṛhā /
tṛṇaratnaśalākeva tṛṇadṛṣṭyanurāgataḥ // SoKss_9,2.283 //

nāṭyācāryeṇa sā nūnaṃ nītā sa hi na dṛśyate /
saṃgītakagṛhe prātastau sthitāviti ca śrutam // SoKss_9,2.284 //

taddeva vada kastasyāṃ jānato 'pi tavāgrahaḥ /
vilāsinī hi sarvasya saṃdhyeva kṣaṇarāgiṇī // SoKss_9,2.285 //

ity ukto mantriṇā so 'tha vicārapatito nṛpaḥ /
acintayadaho satyamuktaṃ me sudhiyāmunā // SoKss_9,2.286 //

paryantavirasā kaṣṭā pratikṣaṇavivartinī /
bhavasthitirivānityasaṃbandhā hi vilāsinī // SoKss_9,2.287 //

patitaṃ majjayantīṣu darśitotkalikāsu ca /
prājñaḥ patatyagādhāsu na strīṣu ca nadīṣu ca // SoKss_9,2.288 //

vyasaneṣu nirudvegā vibhaveṣv apyagarvitāḥ /
kāryeṣv akātarā ye ca te dhīrāstair jitaṃ jagat // SoKss_9,2.289 //

ityālocya śucaṃ tyaktvā mantriṇo vacanena saḥ /
svadāreṣv eva saṃtoṣa rājā harivaro vyadhāt // SoKss_9,2.290 //

sāpy anaṅgaprabhā tatra viyogapuranāmani /
nāṭyācāryayutā tāvat kaṃcit kālaṃ sthitā pure // SoKss_9,2.291 //

tāvattatrāpi saṃjajña nāṭyācāryasya daivataḥ /
yūnā sudarśanākhyena dyūtakāreṇa saṃgatiḥ // SoKss_9,2.292 //

tena dyūtahṛtāśeṣadhano 'naṅgaprabhāgrataḥ /
kṛtaḥ sudarśanenātra nāṭyācāryo 'cireṇa saḥ // SoKss_9,2.293 //

tadroṣādiva niḥśrīkaṃ tyaktvānaṅgaprabhātha tam /
sā sudarśanamevaitaṃ prasahyāśiśriyatpatim // SoKss_9,2.294 //

naṣṭadāradhanaḥ so 'tha nāṭyācāryo 'pratiśrayaḥ /
vair āgyāttapase baddhajaṭo gaṅgātaṭaṃ yayau // SoKss_9,2.295 //

sā tvanaṅgaprabhā tena dyūtakāreṇa saṃgatā /
sudarśanena tatraiva tasthau navanavapriyā // SoKss_9,2.296 //

ekadā ca patistasyāstaskaraiḥ sa sudarśanaḥ /
muṣitāśeṣasarvasvaḥ praviśya rajanau kṛtaḥ // SoKss_9,2.297 //

tatas tāṃ draviṇābhāvād duḥsthitām anutāpinīm /
dṛṣṭvā sudarśano 'naṅgaprabhām idam uvāca saḥ // SoKss_9,2.298 //

hiraṇyaguptanāmā yaḥ suhṛnme 'sti mahādhanaḥ /
tatsakāśādṛṇaṃ kiṃcidehyadya mṛgayāmahe // SoKss_9,2.299 //

ity uktvā daivahatadhīḥ sa gatvaiva tayā saha /
ṛṇaṃ hiraṇyaguptaṃ taṃ vaṇiṅmukhyamayācata // SoKss_9,2.300 //

sa cānaṅgaprabhāṃ dṛṣṭvā vaṇiksāpi ca taṃ tadā /
anyonyasābhilāṣau tau babhūvaturubhāvapi // SoKss_9,2.301 //

uvāca caivaṃ sa vaṇiktaṃ sudarśanamādarāt /
prātardāsye hiraṇyaṃ vāmadyehaiva tu bhujyatām // SoKss_9,2.302 //

tac chrutvānyādṛśaṃ bhāvam upalakṣya tayor dvayoḥ /
sudarśano 'bravīnnāhaṃ bhojane 'dya paṭuḥ sthitaḥ // SoKss_9,2.303 //

vaṇikpatistato 'vādīttarhi tvadvanitā sakhe /
bhuṅktāṃ prathamamasmākameṣā hi gṛhamāgatā // SoKss_9,2.304 //

ity uktastena tūṣṇīṃ sa babhūva kitavo 'pi san /
sa cānaṅgaprabhāyukto yayāvabhyantaraṃ vaṇik // SoKss_9,2.305 //

tatra cakre tayā sākaṃ pānāhārādinirvṛtim /
atarkitopanatayā lasanmadavilāsayā // SoKss_9,2.306 //

sudarśanaḥ sa tasyāś ca nirgamaṃ pratipālayan /
bahiḥ sthitaḥ saṃs tadbhṛtyair ūce tatpreritais tataḥ // SoKss_9,2.307 //

bhuktvā gṛhaṃ gatā sā te niryāntī na tvayekṣitā /
tattvayā kimihādyāpi kriyate gamyatāmiti // SoKss_9,2.308 //

sāntaḥ sthitā na niryātā na yāsyāmīti sa bruvan /
dattvā pādapraharāṃs tais tadbhṛtyair nirakālyata // SoKss_9,2.309 //

tataḥ sudarśano gatvā duḥkhitaḥ sa vyacintayat /
kathaṃ me vaṇijā dārā mittreṇāpyamunā hṛtāḥ // SoKss_9,2.310 //

ihaivopanataṃ vā me svapāpaphalamīdṛśam /
yanmayā kṛtamanyasya tadanyena kṛtaṃ mama // SoKss_9,2.311 //

kupyāmi kiṃ tadanyasmai kopārhaṃ tatsvakarma me /
tacchinadmi na yena syātpunarmama parābhavaḥ // SoKss_9,2.312 //

ityālocya krudhaṃ tyaktvā gatvā badarikāśramam /
dyūtakārastadā tatra bhavacchedi vyadhāttapaḥ // SoKss_9,2.313 //

sā ca rūpādhikaṃ prāpya priyaṃ taṃ vaṇijaṃ patim /
reme 'naṅgaprabhā bhṛṅgī puṣpātpuṣpamivāgatā // SoKss_9,2.314 //

krameṇa tasya sā cābhūdvaṇijo vipulaśriyaḥ /
svāminī sānurāgasya prāṇeṣv api dhaneṣv api // SoKss_9,2.315 //

rājātra vīrabāhuś ca tatrasthāmekasundarīm /
buddhvāpi dharmamaryādāṃ rakṣannaiva jahāra tām // SoKss_9,2.316 //

dinaiś ca tadvyayaiḥ so 'bhūdvaṇigalpībhavaddhanaḥ /
mlāyati śrīḥ kulastrīva gṛhe bandhakyadhiṣṭhite // SoKss_9,2.317 //

tataḥ suvarṇabhūmyākhyaṃ dvīpaṃ saṃbhṛtabhāṇḍakaḥ /
hiraṇyaguptaḥ sa vaṇikprasthito 'bhūdvaṇijyayā // SoKss_9,2.318 //

viyogabhītyā cādāya tām anaṅgaprabhāṃ saha /
vrajan pathi kramāt prāpa sa sāgarapuraṃ puram // SoKss_9,2.319 //

tatra sāgaravīrākhyo vāstavyo dhīvarādhipaḥ /
nagare 'mbhodhinikaṭe tasyaiko milito 'bhavat // SoKss_9,2.320 //

tenābdhijīvinā sākaṃ so 'tha gatvāmbudhestaṭam /
taḍḍhaukitaṃ yānapātramāruroha priyāsakhaḥ // SoKss_9,2.321 //

tato 'bdhau yānapātreṇa tena yāvat prayāti saḥ /
vyayaḥ sāgaravīreṇa dināni katicidvaṇik // SoKss_9,2.322 //

ekasmindivase tāvajjaladvidyudvilocanaḥ /
ugraḥ saṃhārabhayadaḥ kālameghaḥ samāyayau // SoKss_9,2.323 //

svasthūlavarṣadhāreṇa vāyunā balinā hatam /
tato majjitumārebhe yānapātraṃ tadūrmiṣu // SoKss_9,2.324 //

muktākrande parijane manoratha iva svake /
majyamāne pravahaṇe kakṣyābaddhottarīyakaḥ // SoKss_9,2.325 //

vaṇigghiraṇyaguptaḥ so 'dṛṣṭvānaṅgaprabhāmukham /
hā priye kva tvamity uktvā cikṣepātmānamambudhau // SoKss_9,2.326 //

gatvā ca bāhuvikṣepātkāṃcitprāpa sa daivataḥ /
vaṇikpravahaṇīmekāṃ tāṃ cālambyāruroha saḥ // SoKss_9,2.327 //

sāpy anaṅgaprabhā rajjvā baddhe phalahakotkare /
tena sāgaravīreṇa jhagityevādhyaropyata // SoKss_9,2.328 //

svayaṃ cāruhya tatraiva bhītāmāśvāsayansa tām /
plavamāno yayāvabdhau bāhubhyāṃ vāri vikṣipan // SoKss_9,2.329 //

kṣaṇātpravahaṇe bhagne naṣṭābhramabhavannabhaḥ /
sādhoḥ praśāntakopasya tulyo 'bhūtstimito 'mbudhiḥ // SoKss_9,2.330 //

sa cārūḍhaḥ pravahaṇaṃ pañcāhenānileritam /
hiraṇyaguptaḥ prāpābdheḥ kūlaṃ daivādvaṇiktataḥ // SoKss_9,2.331 //

avatīrya taṭe so 'tha priyāvirahaduḥkhitaḥ /
aśakyapratikāraṃ ca matvā vidhiviceṣṭitam // SoKss_9,2.332 //

gatvā śanaiḥ svanagaraṃ baddhvā dhīrāśayo dhṛtim /
hiraṇyagupto bhūyo 'rthān upārjyāsta sunirvṛtaḥ // SoKss_9,2.333 //

sā tvanaṅgaprabhaikāhāccitraṃ phalahakasthitā /
tena sāgaravīreṇa prāpitāmbhonidhestaṭam // SoKss_9,2.334 //

tatrāśvāsya ca nītābhūdvīvarendreṇa tena sā /
tatsāgarapuraṃ nāma nagaraṃ bhavanaṃ nijam // SoKss_9,2.335 //

tatra rājasamaśrīkaṃ vīraṃ prāṇapradāyinam /
suyauvanaṃ surūpaṃ ca vicintyājñāvidhāyinam // SoKss_9,2.336 //

tam eva cakre sānaṅgaprabhā dāśapatiṃ patim /
na strī calitacāritrā nimnonnatam avekṣate // SoKss_9,2.337 //

tataḥ kaivartapatinā tena sākamuvāsa sā /
tadveśmanyupabhuñjānā tatsamṛddhiṃ tadarpitām // SoKss_9,2.338 //

ekadā sātra harmyāgrādapaśyadrathyayā tayā /
yāntaṃ vijayavarmākhyaṃ bhavyaṃ kṣatriyaputrakam // SoKss_9,2.339 //

rūpalubdhāvatīryaiva tam upetya jagāda sā /
darśanātkṛṣṭacittāṃ māṃ bhaja praṇayinīmiti // SoKss_9,2.340 //

sa cābhinandya hṛṣṭastāmākāśapatitāmiva /
gṛhītvā ca jagāma svaṃ gṛhaṃ trailokyasundarīm // SoKss_9,2.341 //

so 'tha sāgaravīrastāṃ buddhvā kvāpi gatāṃ priyām /
tyaktvā sarvaṃ tanuṃ tyakṣyaṃstapasā suranimnagām // SoKss_9,2.342 //

yadagāttatkathaṃ mā bhūdduḥkhaṃ tasya tathāvidham /
kva dāśatvaṃ kva tādṛśyā vidyādharyā hi saṃgamaḥ // SoKss_9,2.343 //

sā cānaṅgaprabhā tena samaṃ vijayavarmaṇā /
tasthau tatraiva nagare yathāsukhamanargalā // SoKss_9,2.344 //

tataḥ kadācit tatratyaḥ samārūḍhakareṇukaḥ /
rājā sāgaravarmākhyo niragād bhramituṃ puram // SoKss_9,2.345 //

svanāmasaṃjñaṃ svakṛtaṃ sa paśyaṃstatpuraṃ nṛpaḥ /
tenāyayau pathā yatra gṛhaṃ vijayavarmaṇaḥ // SoKss_9,2.346 //

buddhvā ca nṛpamāyāntaṃ taddarśanakutūhalāt /
ārurohātra sānaṅgaprabhā harmyatalaṃ tadā // SoKss_9,2.347 //

dṛṣṭvaiva sā taṃ rājānaṃ tathābhūttadvaśā yathā /
haṭhādrājakareṇusthaṃ hastyāroham abhāṣata // SoKss_9,2.348 //

bho hastyāroha naivāhamārūḍhā jātu hastinam /
tadārohaya māmatra vīkṣe tāvatkiyatsukham // SoKss_9,2.349 //

tac chrutvādhoraṇe tasminrājānanavilokini /
rājā dadarśa tāmindordivaḥ kāntim iva cyutām // SoKss_9,2.350 //

pibaṃś ca tāmatṛptena cakora iva cakṣuṣā /
nṛpastatprāptibaddhāśo hastyāroham uvāca saḥ // SoKss_9,2.351 //

nītvā kareṇuṃ nikaṭaṃ pūrayāsyā manoratham /
āropayenduvadanāmetāmatrāvilambitam // SoKss_9,2.352 //

iti rājñodite tena hastyāroheṇa ḍhaukitā /
adhastāttasya harmyasya tatkṣaṇaṃ sā kareṇukā // SoKss_9,2.353 //

dṛṣṭvā tāṃ nikaṭaprāptāṃ rājñaḥ sāgaravarmaṇaḥ /
utsaṅge tasya sānaṅgaprabhātmānamapātayat // SoKss_9,2.354 //

kvādau sa bhartṛvidveṣaḥ kaiṣā bhartṛṣvatṛptatā /
hā tasyāḥ pitṛśāpena darśito 'tiviparyayaḥ // SoKss_9,2.355 //

nipātabhīteva ca sā kaṇṭhe taṃ nṛpamagrahīt /
tatsparśāmṛtasiktāṅgaḥ so 'pi prāpa parāṃ mudam // SoKss_9,2.356 //

yuktyā samarpitātmānaṃ paricumbanalālasām /
tāṃ sa rājā gṛhītvaiva jagāmāśu svamandiram // SoKss_9,2.357 //

tatra tām uktavṛttāntāṃ tadaiva dyucarāṅganām /
sa cakāra mahādevīṃ praveśyāntaḥpure nṛpaḥ // SoKss_9,2.358 //

buddhvā rājahṛtāmetāmetya kṣattramivātha saḥ /
bahirvijayavarmātra rājabhṛtyānayodhayat // SoKss_9,2.359 //

yuddhe ca tatra tatyāja śarīramaparāṅmukhaḥ /
na śūrā viṣahante hi strīnimittaṃ parābhavam // SoKss_9,2.360 //

kimetayā varākyā te bhajāsmānehinandanam /
itīva ca surastrībhiḥ sanīto 'bhūtsurālayam // SoKss_9,2.361 //

sāpy anaṅgaprabhā tasminrājñi sāgaravarmaṇi /
nadīva sāgare sthair yaṃ babandhānanyagāminī // SoKss_9,2.362 //

bhavitavyabalānmene tena patyā kṛtārthatām /
so 'pi janmaphalaṃ prāptaṃ tayāmanyata bhāryayā // SoKss_9,2.363 //

dinaiś ca tasya rājñī sā rājñaḥ sāgaravarmaṇaḥ /
dadhre 'naṅgaprabhā garbhaṃ kāle ca suṣuve sutam // SoKss_9,2.364 //

nāmnā samudravarmāṇaṃ taṃ sa rājā pitā śiśum /
cakāra vihitodāraputrajanmamahotsavaḥ // SoKss_9,2.365 //

kramāc ca vṛddhimāyātaṃ saguṇaṃ prāptayauvanam /
yauvarājye 'bhyaṣiñcattaṃ sutaṃ sa bhujaśālinam // SoKss_9,2.366 //

vivāhahetos tasyātha sūnoḥ samaravarmaṇaḥ /
rājñaḥ kamalavatyākhyāṃ sutām āharati sma saḥ // SoKss_9,2.367 //

kṛtodvāhāya tasmai ca putrāyāvarjito guṇaiḥ /
samudravarmaṇe rājyaṃ nijaṃ prādātsa bhūpatiḥ // SoKss_9,2.368 //

so 'pi prāpyaiva tadrājyamojasvī kṣatradharmavit /
samudravarmā pitaraṃ praṇatastaṃ vyajijñapat // SoKss_9,2.369 //

anujānīhi māṃ tāta diśo jetuṃ vrajāmy aham /
ajigīṣuḥ patirbhūmernindyaḥ klība iva striyāḥ // SoKss_9,2.370 //

dharmyā kīrtikarī sā ca lakṣmīriha mahībhujām /
yā jitvā pararāṣṭrāṇi nijabāhubalārjitā // SoKss_9,2.371 //

kiṃ teṣāṃ tāta rājatvaṃ kṣudrāṇāmabhibhūtaye /
svaprajām eva khādanti mārjārā iva lolupāḥ // SoKss_9,2.372 //

icyūcivān sa tenoce pitrā sāgaravarmaṇā /
nūtanaṃ putra rājyaṃ te tattāvattvaṃ prasādhaya // SoKss_9,2.373 //

nāstyapuṇyamakīrtirvā prajā dharmeṇa śāsataḥ /
anavekṣya ca śaktiṃ svāṃ yukto rājñāṃ na vigrahaḥ // SoKss_9,2.374 //

vatsa yady api śūrastvaṃ sainyamasti ca te bahu /
tathāpi naiva viśvāso jayaśrīścapalā raṇe // SoKss_9,2.375 //

ityādi pitrā prokto 'pi tam anujñāpya yatnataḥ /
samudravarmā sa yayau tejasvī digjigīṣayā // SoKss_9,2.376 //

krameṇa ca diśo jitvā sthāpayitvā vaśe nṛpān /
prāptahastyaśvahemādirāyayau nagaraṃ nijam // SoKss_9,2.377 //

tatra pitrormahāratnair nānādeśodbhavaiś ca saḥ /
caraṇau pūjayām āsa praṇataḥ parituṣṭayoḥ // SoKss_9,2.378 //

tadājñayā ca pradadau brāhmaṇebhyo mahāyaśāḥ /
mahādānāni hastyaśvahemaratnamayāni saḥ // SoKss_9,2.379 //

tato vasu tathārthibhyo bhṛtyebhyaś ca vavarṣa saḥ /
eko daridraśabdo 'tra yathabhūdarthavarjitaḥ // SoKss_9,2.380 //

tad dṛṣṭvā putramāhātmyam ātmanaḥ kṛtakṛtyatām /
rājā sāgaravarmā sa mene 'naṅgaprabhāyutaḥ // SoKss_9,2.381 //

utsavena ca nītvā tānyahāni nṛpatiḥ sa tam /
putraṃ samudravarmāṇamavocanmantrisaṃnidhau // SoKss_9,2.382 //

yanmayā putra kartavyaṃ kṛtaṃ tad iha janmani /
bhuktaṃ rājyasukhaṃ dṛṣṭaḥ parebhyo na parābhavaḥ // SoKss_9,2.383 //

dṛṣṭastvaṃ cāttasāmrājyaḥ kimanyatprāpyamasti me /
tadāśrayāmyahaṃ tīrthaṃ yāvanme dhriyate tanuḥ // SoKss_9,2.384 //

vinaśvare śarīre 'smin kim adyāpi gṛhe tava /
itīvaiṣā jarā paśya karṇamūle bravīti me // SoKss_9,2.385 //

ity uktvā sa sute 'nicchaty api tasminnṛpaḥ kṛtī /
yayau sāgaravarmātha prayāgaṃ priyayā saha // SoKss_9,2.386 //

tamanuvrajya pitaraṃ sa cāgatya nijaṃ puram /
samudravarmā svaṃ rājyaṃ yathāvidhi śaśāsa tat // SoKss_9,2.387 //

rājā sāgaravarmāpi so 'naṅgaprabhayā yutaḥ /
prayāge tapasā devaṃ vṛṣadhvajamatoṣayat // SoKss_9,2.388 //

sa svapne tam uvācaivaṃ tripurārirniśākṣaye /
tuṣṭo 'smi te sabhāryasya tapasā tadidaṃ śṛṇu // SoKss_9,2.389 //

eṣānaṅgaprabhā tvaṃ ca yuvāṃ vidyādharāvubhau /
śāpakṣayānnijaṃ lokaṃ prātaḥ putra gamiṣyathaḥ // SoKss_9,2.390 //

tac chrutvā sa prabubudhe rājānaṅgaprabhā ca sā /
tadvadālokitasvapnā taccānyonyamathocatuḥ // SoKss_9,2.391 //

tataś ca nṛpatiṃ taṃ sā hṛṣṭānaṅgaprabhābhyadhāt /
āryaputra mayā jātiḥ kṛtsnātmīyā smṛtādhunā // SoKss_9,2.392 //

ahaṃ vidyādharendrasya samarasyātmasaṃbhavā /
eṣānaṅgaprabhā nāma pure vīrapurābhidhe // SoKss_9,2.393 //

pitṛśāpādihāgatya vidyābhraṃśena mānuṣī /
bhūtvā vidyādharībhāvaṃ sāhaṃ vyasmaramātmanaḥ // SoKss_9,2.394 //

idānīṃ ca prabuddhāhamiti yāvac ca vakti sā /
tāvat so 'vatatārātra samarastatpitā divaḥ // SoKss_9,2.395 //

namaskṛtaḥ sa tenātra rājñā sāgaravarmaṇā /
uvāca pādapatitāṃ tāmanaṅgaprabhāṃ sutām // SoKss_9,2.396 //

ehi putri gṛhĀṇaitā vidyāḥ śāpaḥ sa te gataḥ /
tvayāṣṭajanmaduḥkhaṃ hi bhuktamekatra janmani // SoKss_9,2.397 //

ity uktvotsaṅgamāropya vidyāstasyai punardadau /
tataḥ sāgaravarmāṇaṃ rājānaṃ tam abhāṣata // SoKss_9,2.398 //

bhavānvidyādharādhīśo madanaprabhasaṃjñakaḥ /
ahaṃ ca samaro nāma sutānaṅgaprabhā mama // SoKss_9,2.399 //

pradeyā pūrvameṣā ca varaistaistair ayācyata /
na ca teṣāṃ kam apy aicchadbhartāraṃ rūpagarvitā // SoKss_9,2.400 //

tatastulyaguṇenaiṣā tvayātyutkena yācitā /
vidhiyogāc ca na tadā tvam apy aṅgīkṛto 'nayā // SoKss_9,2.401 //

martyalokāgamāyāsyāstena śāpamadāmaham /
bhūyānme martyaloke 'pi bhāryeyamiti rāgiṇā // SoKss_9,2.402 //

saṃkalpya hṛdaye dhyātvā varadaṃ girijāpatim /
yogena svā tanus tyaktā tato vaidyādharī tvayā // SoKss_9,2.403 //

tatas tvaṃ mānuṣo jāto jātā bhāryā tavāpyasau /
āgacchatamidānīṃ svaṃ lokaṃ yuktau yuvāṃ mithaḥ // SoKss_9,2.404 //

iti samareṇa sa uktaḥ smṛtajātistāṃ tanuṃ prayāgajale /
muktvā sāgaravarmā babhūva madanaprabhaḥ sadyaḥ // SoKss_9,2.405 //

sā punaradhigatavidyā dīptānaṅgaprabhāpi tenaiva /
dehenānyeva babhau jātā vidyādharī jhagiti // SoKss_9,2.406 //

sānando madanaprabhaḥ sa ca tataḥ sā cāpy anaṅgaprabhā divyānyonyavapurvilokanalasadgāḍhānurāgāvubhau /
sa śrīmānsamaraś ca khecarapatiḥ sarve samutpatya khaṃ jagmurvīrapuraṃ sahaiva kila te vaidyādharaṃ tatpuram // SoKss_9,2.407 //

sa tatra samaro yathāvidhi sutām anaṅgaprabhāṃ tadaiva madanaprabhadyucarabhūbhṛte tāṃ dadau /
sa ca kṣapitaśāpayā samamathaitayā prītayā jagāma madanaprabhaḥ svapuramatra cāsītsukham // SoKss_9,2.408 //

itthaṃ svadurnayavipākavaśena divyāḥ śāpacyutā hy avataranti manuṣyaloke /
bhuktvā phalaṃ taducitaṃ ca nijāṃ gatiṃ te pūrvārjitena sukṛtena punaḥ prayānti // SoKss_9,2.409 //

iti sa kathāṃ naravāhanadattaḥ sacivān niśamya gomukhataḥ /
sālaṃkāravatīkas tutoṣa cakre tataś ca dinakṛtyam // SoKss_9,2.410 //


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tato 'nyedyuralaṃkāravatīpārśvasthitaṃ sakhā /
naravāhanadattaṃ taṃ marubhūtirvyajijñapat // SoKss_9,3.1 //

paśya paśya varāko 'yaṃ deva kārpaṭikastava /
carmakhaṇḍaikavasano jaṭālaḥ kṛśadhūsaraḥ // SoKss_9,3.2 //

siṃhadvārāddivārātraṃ śīte vāpyātape 'pi vā /
na calatyeva tannāsya kimadyāpi prasīdasi // SoKss_9,3.3 //

kāle dattaṃ varaṃ hy alpamakāle bahunāpi kim /
tadyāvanmriyate naiṣa tāvadasya kṛpāṃ kuru // SoKss_9,3.4 //

tac chrutvā gomukho 'vādītsādhūktaṃ marubhūtinā /
kiṃ punarnāparādho 'sti tava devātra kaścana // SoKss_9,3.5 //

kṣayo yāvanna vṛtto hi pāpasya paripanthinaḥ /
tāvaddānapravṛtto 'pi dātuṃ śaknoti na prabhuḥ // SoKss_9,3.6 //

parikṣīṇe punaḥ pāpe vāryamāṇo 'pi yatnataḥ /
īśvaraḥ pradadātyeva karmāyattamidaṃ kila // SoKss_9,3.7 //

tathā ca lakṣadattasya rājñaḥ kārpaṭikasya ca /
labdhadattasya devaitāṃ kathāmākhyāmi te śṛṇu // SoKss_9,3.8 //

abhūllakṣaparaṃ nāma nagaraṃ vasudhātale /
tatrāsīllakṣadattākhyas tyāgināmagraṇīrnṛpaḥ // SoKss_9,3.9 //

lakṣādūnaṃ na dātuṃ sa jānāti sma kilārthine /
saṃbabhāṣe tu yaṃ tasmai dadau lakṣāṇi pañca saḥ // SoKss_9,3.10 //

tutoṣa yasmai sa punarnidrāridryaṃ cakāra tam /
lakṣadatta iti khyātaṃ nāma tasyāta eva tat // SoKss_9,3.11 //

tasyaiko labdhadattākhyaḥ siṃhadvāre divāniśam /
tasthau kārpaṭikaścarmakhaṇḍaikakaṭikarpaṭaḥ // SoKss_9,3.12 //

sa nibaddhajaṭaḥ śītavarṣe grīṣmātape 'pi vā /
na cacāla tataḥ kṣipraṃ sa rājā ca dadarśa tam // SoKss_9,3.13 //

tathā tasya ciraṃ tatra tiṣṭhataḥ kleśavartinaḥ /
na sa rājā dadau kiṃciddātāpi sakṛpo 'pi san // SoKss_9,3.14 //

athaikadā sa nṛpatirjagāmākheṭakāṭavim /
sa ca taṃ laguḍaṃ bibhradanvakkārpaṭiko yayau // SoKss_9,3.15 //

tatra tasya sasainyasya vāhanasthasya dhanvinaḥ /
vyāghrān varāhān hariṇān bāṇavarṣeṇa nighnataḥ // SoKss_9,3.16 //

agrataḥ pādacārī san sa kārpaṭika ekakaḥ /
jaghāna laguḍenaiva varāhān hariṇān bahūn // SoKss_9,3.17 //

sa dṛṣṭvā vikramaṃ tasya citraṃ śūraḥ kiyānayam /
iti dadhyau sa rājāntarna tvasmai kiṃcidapyadāt // SoKss_9,3.18 //

kṛtākheṭaḥ sa nagaraṃ svasukhāyāviśannṛpaḥ /
sa ca kārpaṭikastasthau siṃhadvāre ca pūrvavat // SoKss_9,3.19 //

kadācidekasīmāntagotrajāvajayāya saḥ /
lakṣadatto yayau rājā yuddhaṃ cāsyābhavanmahat // SoKss_9,3.20 //

tatra yuddhe sa tasyāgre rājñaḥ kārpaṭiko bahūn /
dṛḍhakhādiradaṇḍāgraprahārair avadhītparān // SoKss_9,3.21 //

jitaśatruḥ sa rājā ca nijaṃ pratyāyayau puram /
na ca tasmai dadau kiṃcidapi dṛṣṭaparākramaḥ // SoKss_9,3.22 //

evaṃ kārpaṭikasyātra labdhadattasya tiṣṭhataḥ /
vyatīyuḥ pañca varṣāṇi tasya kāṣṭhena jīvataḥ // SoKss_9,3.23 //

ṣaṣṭhe pravṛtte dṛṣṭvā tamekadā daivayogataḥ /
sa rājā jātakaruṇo lakṣadatto vyacintayat // SoKss_9,3.24 //

nādyāpyasya mayā dattaṃ cirakliṣṭasya kiṃcana /
tadyuktyā kiṃcidetasmai dattvā paśyāmyahaṃ na kim // SoKss_9,3.25 //

kiṃ nāmāsya varākasya vṛttaḥ pāpakṣayo na vā /
kiṃ dadāti na vādyāpi lakṣmīrasya ca darśanam // SoKss_9,3.26 //

ityālocya nṛpaḥ svair aṃ bhāṇḍāgāraṃ praviśya saḥ /
ratnair bhṛtaṃ mātuluṅgaṃ samudgakam iva vyadhāt // SoKss_9,3.27 //

cakāra sarvāsthānaṃ ca sa vidhāya bahiḥ sabhām /
tatra ca prāviśansarve paurasāmantamantriṇaḥ // SoKss_9,3.28 //

tanmadhye ca praviṣṭaṃ taṃ rājā kārpaṭikaṃ svayam /
ito nikaṭamehīti jagāda snigdhayā girā // SoKss_9,3.29 //

tataḥ kārpaṭikaḥ śrutvā labdhadattaḥ praharṣavān /
agre savidhamāgatya rājñastasyopaviṣṭavān // SoKss_9,3.30 //

tatas tamavadadrājā brūhi kiṃcitsubhāṣitam /
tadākarṇyā papāṭhaitām āryāṃ kārpaṭiko 'tha saḥ // SoKss_9,3.31 //

pūrayati pūrṇam eṣā taraṅgiṇīsaṃhatiḥ samudram iva /
lakṣmīr adhanasya punar locanamārge 'pi nāyāti // SoKss_9,3.32 //

śrutvaitat pāṭhayitvā ca bhūyas tuṣṭaḥ sa bhūpatiḥ /
sadratnapūrṇaṃ tasmai tan mātuluṅgaphalaṃ dadau // SoKss_9,3.33 //

yasya tuṣyati rājāyaṃ dāridryaṃ tasya kṛntati /
śocyaḥ kārpaṭikas tv eṣa yam āhūyaivam ādarāt // SoKss_9,3.34 //

mātuluṅgam idaṃ dattaṃ tuṣṭenānena bhūbhṛtā /
kalpavṛkṣo 'py abhavyānāṃ prāyo yāti palāśatām // SoKss_9,3.35 //

iti sarve 'pi tad dṛṣṭvā tatrāsthāne viṣādinaḥ /
ajñātaparamārthatvātsvair amūcuḥ parasparam // SoKss_9,3.36 //

sa tu kārpaṭiko mātuluṅgamādāya niryayau /
āyayau cāgratas tasya bhikṣureko viṣīdataḥ // SoKss_9,3.37 //

sa rājabandināmā taddattvā śāṭakamagrahīt /
tasmātkārpaṭikānmātuluṅgaṃ dṛṣṭvā manoramam // SoKss_9,3.38 //

praviśya ca sa bhikṣustadrājñe phalamaḍhaukayat /
rājā ca tatparijñāya śramaṇaṃ pṛcchati sma tam // SoKss_9,3.39 //

mātuluṅgaṃ kuta idaṃ bhadanta bhavatāmiti /
tataḥ kārpaṭikaṃ so 'smai taddātāraṃ śaśaṃsa tam // SoKss_9,3.40 //

atha rājā viṣaṇṇaś ca vismitaś ca babhūva saḥ /
aho adyāpi na kṣīṇaṃ pāpaṃ tasyeti cintayan // SoKss_9,3.41 //

svīkṛtya mātuluṅgaṃ tadutthāyāsthānataḥ kṣaṇāt /
cakāra dinakartavyaṃ lakṣadattaḥ sa bhūpatiḥ // SoKss_9,3.42 //

so 'pi kārpaṭiko gatvā siṃhadvāre yathāsthitaḥ /
kṛtabhojanapānādirāsīdvikrītaśāṭakaḥ // SoKss_9,3.43 //

dvitīye 'hni sa rājā sa sarvāsthānaṃ tathaiva tat /
vidadhe tatra sarve ca sapaurāḥ prāviśan punaḥ // SoKss_9,3.44 //

dṛṣṭvā kārpaṭikaṃ taṃ ca praviṣṭaṃ so 'tha bhūmibhṛt /
tathaivāhūya punarapy upāveśayadantike // SoKss_9,3.45 //

pāṭhayitvā ca bhūyo 'pi tāmevāryāṃ prasādataḥ /
gūḍharatnaṃ dadau tasmai mātuluṅgaṃ tad eva saḥ // SoKss_9,3.46 //

aho dvitīye divase tuṣṭo 'syāyaṃ vṛthā prabhuḥ /
kiṃ tāvadetadityatra sarve dadhyuḥ savismayāḥ // SoKss_9,3.47 //

sa ca kārpaṭiko vigno has te kṛtvā tu tatphalam /
rājaprasādaṃ saphalaṃ manvāno niryayau bahiḥ // SoKss_9,3.48 //

tāvattasyāyayau ko'pi viṣayādhikṛto 'grataḥ /
pravivikṣutadāsthānaṃ draṣṭukāmo mahīkṣitam // SoKss_9,3.49 //

sa dṛṣṭvā mātuluṅgaṃ tadvavre kārpaṭikāttataḥ /
ādade śakunāpekṣī dattvāsmai vastrayor yugam // SoKss_9,3.50 //

praviśya ca nṛpāsthānaṃ pādanamro nṛpāya tat /
mātuluṅgaṃ dadāvādau tato 'nyatprābhṛtaṃ nijam // SoKss_9,3.51 //

parijñāya ca tadrājñā phalaṃ sa viṣayādhipaḥ /
kuta etattavety ukto 'vocatkārpaṭikāditi // SoKss_9,3.52 //

aho dadāti nādyāpi lakṣmīstasyeha darśanam /
ityantaścintayanso 'tha rājābhūdvimanā bhṛśam // SoKss_9,3.53 //

uttasthau mātuluṅgaṃ tadgṛhītvāsthānataś ca saḥ /
so 'tha kārpaṭiko vastrayugmaṃ prāpyāpaṇaṃ yayau // SoKss_9,3.54 //

cakre bhojanapānādi vikrīyaikaṃ ca śāṭakam /
dvitīyaṃ ca dvidhā kṛtvā vāsasī dve vyadhatta saḥ // SoKss_9,3.55 //

tatastṛtīye 'pi dine sarvāsthānaṃ sa pārthivaḥ /
vyadhāttathaiva sarvaś ca praviveśa punarjanaḥ // SoKss_9,3.56 //

tasmai praviṣṭāya ca tanmātuluṅgaṃ tathaiva saḥ /
bhūyo 'pyāhūya tāmāryāṃ pāṭhayitvā nṛpo dadau // SoKss_9,3.57 //

vismiteṣv atha sarveṣu so 'pi kārpaṭiko bahiḥ /
gatvā rājavilāsinyai tadadādbījapūrakam // SoKss_9,3.58 //

sā tasmai rājasaṃmānataruvallīva jaṅgamā /
jātarūpaṃ dadau puṣpamivāgraphalasūcakam // SoKss_9,3.59 //

tatsa vikrīya tadahastasthau kārpaṭikaḥ sukham /
vilāsiny api sā rājñaḥ praviveśāntikaṃ tadā // SoKss_9,3.60 //

tasmai ca sthūlaramyaṃ tanmātuluṅgamaḍhaukayat /
so 'pi tatpratyabhijñāya tāṃ papraccha tadāgamam // SoKss_9,3.61 //

tato jagāda sā dattamidaṃ kārpaṭikena me /
tac chrutvā sa nṛpo dadhyau lakṣmyā so 'dyāpi nekṣitaḥ // SoKss_9,3.62 //

mandapuṇyo na yo vetti matprasādamaniṣphalam /
mām eva caitānyāyānti mahāratnāny aho muhuḥ // SoKss_9,3.63 //

iti dhyātvā gṛhītvā tatsthāpayitvā ca rakṣitam /
mātuluṅgaṃ sa utthāya cakre bhūpatirāhnikam // SoKss_9,3.64 //

caturthe 'hni ca so 'kārṣīdrājāsthānaṃ tathaiva tat /
pūryate sma ca tatsarvaiḥ sāmantasacivādibhiḥ // SoKss_9,3.65 //

tatas tatra tamāyātaṃ bhūyaḥ kārpaṭikaṃ nṛpaḥ /
upaveśyāgrataḥ prāgvatsa tamāryāmapāṭhayat // SoKss_9,3.66 //

dadau ca mātuluṅgaṃ tattasmai tac ca drutojjhitam /
tasya hastārdhasaṃprāptaṃ dvidhābhūtpatitaṃ bhuvi // SoKss_9,3.67 //

pidhānasaṃdhibhagnāc ca tasmādratnāni niryayuḥ /
bhāsayanti tadāsthānaṃ mahārghāṇi bahūni ca // SoKss_9,3.68 //

tāni dṛṣtvābruvan sarve paramārtham ajānatām /
tryahaṃ mṛṣā bhramo 'bhūn naḥ prasādas tv īdṛśaḥ prabhoḥ // SoKss_9,3.69 //

etac chrutvābravīdrājā mayā yuktyānayā hy ayam /
darśanaṃ śrīrdadātyasya kiṃ na veti parīkṣitaḥ // SoKss_9,3.70 //

pāpāntaś ca tryahaṃ nāsya prāptaḥ prāpto 'sya so 'dya tu /
tenaiva darśanaṃ lakṣmyā dattametasya sāṃpratam // SoKss_9,3.71 //

ity uktvā tāni ratnāni grāmān hastyaśvakāñcanam /
dattvā cakāra sāmantaṃ sa taṃ kārpaṭikaṃ prabhuḥ // SoKss_9,3.72 //

uttathau ca tataḥ snātumāsthānātsaṃstuvajjanāt /
yayau kārpaṭikaḥ so 'pi kṛtārtho vasatiṃ nijām // SoKss_9,3.73 //

evaṃ yāvanna pāpānto vṛttastāvanna labhyate /
prabhuprasādo bhṛtyena kṛtaiḥ kaṣṭaśatair api // SoKss_9,3.74 //

ityākhyāya kathāmetāṃ mantrimukhyaḥ sa gomukhaḥ /
naravāhanadattaṃ taṃ jagāda svaprabhuṃ punaḥ // SoKss_9,3.75 //

taddeva jāne naitasya nūnaṃ kārpaṭikasya te /
vṛttaḥ pāpakṣayo 'dyāpi yena nāsya prasīdasi // SoKss_9,3.76 //

śrūtvaitadgomukhavaco hanta sādhvity udīrya ca /
tasmai kārpaṭikākhyāya nijakārpaṭikāya saḥ // SoKss_9,3.77 //

vatseśvarasutaḥ sadyaḥ pradadau grāmasaṃcayam /
hastyaśvaṃ hemakoṭiṃ ca sadvastrābharaṇāni ca // SoKss_9,3.78 //

tadaiva rājasadṛśaḥ so 'bhūtkārpaṭikaḥ kṛtī /
kṛtajñe satparīvāre prabhau sevāphalā kutaḥ // SoKss_9,3.79 //

evam sthitasya tasyātra jātu sevārtham āyayau /
naravāhanadattasya dākṣiṇātyo yuvā dvijaḥ // SoKss_9,3.80 //

pralambabāhunāmā ca sa vīrastaṃ vyajijñapat /
kīrtyākṛṣṭastavaiṣo 'haṃ pādau deva samāśritaḥ // SoKss_9,3.81 //

padātpadaṃ ca devasya padātirna calāmy aham /
gajavājirathair bhūmau gacchato nāmbare punaḥ // SoKss_9,3.82 //

vidyādharendratā yasmācchrūyate bhāvinī prabhoḥ /
dine dine svarṇaśataṃ dīyatāṃ vṛttaye mama // SoKss_9,3.83 //

evam uktavate tasmai tatkilātulatejase /
naravāhanadattas tāṃ dadau vṛttiṃ dvijātaye // SoKss_9,3.84 //

tatprasaṅgāc ca vakti sma gomukho deva sevakāḥ /
bhavantyevaṃvidhā rājñāṃ tathā ca śrūyatāṃ kathā // SoKss_9,3.85 //

astīha vikramapuraṃ nāmnā puravaraṃ mahat /
tatra vikramatuṅgākhyo babhūva nṛpatiḥ purā // SoKss_9,3.86 //

taikṣṇyaṃ kṛpāṇe yasyābhūnna daṇḍe nayaśālinaḥ /
dharme ca satatāsaktirna tu strīmṛgayādiṣu // SoKss_9,3.87 //

tasmiṃś ca rājñi kulayo rajaḥsu guṇavicyutiḥ /
sāyakeṣv avicāraś ca goṣṭheṣu paśurakṣinām // SoKss_9,3.88 //

tasya vīravaro nāma śūro mālavadeśajaḥ /
svākṛtiścāyayau rājño vipraḥ sevārthamekadā // SoKss_9,3.89 //

yasya dharmavatī nāma bhāryā vīravatī sutā /
putraḥ sattvavaraśceti trayaṃ parikaro gṛhe // SoKss_9,3.90 //

sevāparikaraścānyattrayaṃ kaṭyāṃ kṛpāṇikā /
pāṇau karatalaikasmiṃścarmānyasminsudarpaṇam // SoKss_9,3.91 //

iyanmātre parikare vṛttaye 'rthayate sma saḥ /
pratyahaṃ nṛpatestasmāddīnāraśatapañcakam // SoKss_9,3.92 //

rājā ca sa dadau tasmai vṛttiṃ tāṃ lakṣitaujase /
paśyāmi tāvadetasya prakarṣamiti cintayan // SoKss_9,3.93 //

dadau ca tasya cārānsa paścājjijñāsituṃ nṛpaḥ /
kuryādiyadbhir dīnāraiḥ kiṃ dvibāhurasāviti // SoKss_9,3.94 //

sa ca vīravarasteṣāṃ dīnārāṇāṃ dine dine /
śataṃ has te svabhāryāyā bhojanādikṛte dadau // SoKss_9,3.95 //

śatena vastramālyādi krīṇāti sma śataṃ punaḥ /
snātvā hariharādīnāmarcanārthamakalpayat // SoKss_9,3.96 //

dvijātikṛpaṇādibhyo dadāvanyacchatadvayam /
evaṃ sa viniyuṅkte sma nityaṃ pañcaśatīmapi // SoKss_9,3.97 //

tasthau ca pūrvamadhyāhnaṃ siṃhadvāre 'sya bhūpateḥ /
kṛtvāhnikādi cāgatya tatraivāsīn niśāṃ punaḥ // SoKss_9,3.98 //

etāṃ taddinacaryāṃ ca nityaṃ cārā nyavedayan /
rājñe tasmai tatastuṣṭaḥ sa tāṃścārānnyavartayat // SoKss_9,3.99 //

so 'pi vīravaras tasya rājñastasthau divāniśam /
snānādisamayaṃ muktvā siṃhadvāre dhṛtāyudhaḥ // SoKss_9,3.100 //

athātra taṃ vīravaraṃ jetumicchannivāyayau /
śūrapratāpāsahano garjitogro ghanāgamaḥ // SoKss_9,3.101 //

tadā cavarṣati ghane ghorā dhārāśarāvalīḥ /
na sa vīravaraḥ siṃhadvārātstambha ivācalat // SoKss_9,3.102 //

rājā vikramatuṅgaś ca prāsādādvīkṣya taṃ sadā /
āruroha sa jijñāsuḥ prāsādaṃ taṃ punarniśi // SoKss_9,3.103 //

siṃhadvāre sthitaḥ ko 'tretyupariṣṭājjagāda saḥ /
tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bhyadhāt // SoKss_9,3.104 //

aho ayaṃ mahāsattvaḥ sumahatpadamarhati /
siṃhadvāraṃ na yo muñcatyambude varṣatīdṛśe // SoKss_9,3.105 //

iti yāvac ca sa śrutvā vicintayati bhūmibhṛt /
tāvaddūrātsakaruṇaṃ rudatīmaśṛṇotstriyam // SoKss_9,3.106 //

duḥkhito me na rāṣṭre 'sti tadeṣā kā nu roditi /
ityālocyābravīdrājā sa taṃ vīravaraṃ tadā // SoKss_9,3.107 //

bho vīravara kāpi strī dūre rodity asau śṛṇu /
kaiṣā kiṃ duḥkhamasyāścetyatra gatvā nirūpaya // SoKss_9,3.108 //

tac chrutvā sa tathety uktvā gantuṃ pravavṛte tataḥ /
dhunvan karatalaṃ vīravaro baddhāsidhenukaḥ // SoKss_9,3.109 //

dṛṣṭvā taṃ prasthitaṃ meghe jvaladvidyuti tādṛśe /
dhārānipātasaṃruddharodorandhre sakautukaḥ // SoKss_9,3.110 //

sakṛpaścābatīryaiva prāsādāttasya pṛṣṭhataḥ /
alakṣitaḥ khaḍgapāṇiḥ pratasthe so 'pi bhūmipaḥ // SoKss_9,3.111 //

sa cānusarpanruditaṃ guptānvāgatabhūpatiḥ /
gatvā bahiḥ purādekaṃ prāpa vīravaraḥ saraḥ // SoKss_9,3.112 //

hā nātha hā kṛpālo hā śūra tyaktā tvayā katham /
vatsyāmīti ca tanmadhye rudatīṃ strīṃ dadarśa tām // SoKss_9,3.113 //

kā tvaṃ śocasi kaṃ nāthamiti pṛṣṭā ca tena sā /
uvāca putrā māmetāṃ viddhi vīravara kṣitim // SoKss_9,3.114 //

tasyā vikramatuṅgo me rājā nātho 'dya dhārmikaḥ /
mṛtyuś ca bhavitā tasya tṛtīye 'hani niścitam // SoKss_9,3.115 //

etādṛśaś ca bhūyo 'pi patiḥ syātputra me kutaḥ /
tenaitamanuśocāmi svātmānaṃ ca suduḥkhitā // SoKss_9,3.116 //

ahaṃ hi bhāvi paśyāmi divyadṛṣṭyā śubhāśubham /
tridivastho yathādrākṣītsuprabho devaputrakaḥ // SoKss_9,3.117 //

sa hi puṇyakṣayātsvargātpatanaṃ bhāvi divyadṛk /
saptāhātsūkarīgarbhe saṃbhavaṃ caikṣatātmanaḥ // SoKss_9,3.118 //

tataḥ sa sūkarīgarbhavāsakleśaṃ vibhāvayan /
devaputro 'nvaśocat tān divyān bhogān sahātmanā // SoKss_9,3.119 //

hā svarga hā hāpsaraso hā nandanalatāgṛhāḥ /
hā vatsyāmi kathaṃ kroḍīgarbhe tadanu kardame // SoKss_9,3.120 //

ityādi vilapantaṃ taṃ śrutvābhyetya surādhipaḥ /
papraccha so 'pi svaṃ tasmai duḥkhahetumavarṇayat // SoKss_9,3.121 //

tataḥ śakro jagādainam asty upāyo 'tra te śṛṇu /
vrajoṃ namaḥ śivāyeti japañ śaraṇam īśvaram // SoKss_9,3.122 //

taṃ gatvā śaraṇaṃ hitvā pāpaṃ puṇyamavāpsyasi /
yena prāpsyasi na kroḍayoniṃ svargān na ca cyutim // SoKss_9,3.123 //

ity ukto devarājena suprabho 'tha tatheti saḥ /
uktvā namaḥ śivāyeti śaṃbhuṃ śaraṇam agrahīt // SoKss_9,3.124 //

tanmayaḥ sa dinaiḥ ṣaḍbhis tatprasādān na kevalam /
nikṣiptaḥ sūkarīgarbhe yāvat svargād uparyagāt // SoKss_9,3.125 //

saptame 'hni ca taṃ svarge tatrāpaśyañ śatakratuḥ /
vīkṣate yāvad adhikaṃ lokāntaram asau gataḥ // SoKss_9,3.126 //

itthaṃ śuśoca sa yathā dṛṣṭvāghaṃ bhāvi suprabhaḥ /
tathaiva bhāvinaṃ mṛtyuṃ dṛṣṭvā śocāmi bhūbhṛtaḥ // SoKss_9,3.127 //

evam uktavatīṃ bhūmiṃ tāṃ sa vīravaro 'bravīt /
yathāmba suprabhasyābhūdupāyaḥ śakravākyataḥ // SoKss_9,3.128 //

tathā yadyasti rājño 'sya rakṣopāyastad ucyatām /
iti vīravareṇokte pṛthivī tam uvāca sā // SoKss_9,3.129 //

eka evāstyupāyo 'tra svādhīnaḥ sa tavaiva ca /
tac chrutvaiva ca so 'vādīddhṛṣṭo vīravaro dvijaḥ // SoKss_9,3.130 //

tarhi brūhi drutaṃ devi yadi śreyo bhavetprabhoḥ /
prāṇair me putradārair vā tajjanma saphalaṃ mama // SoKss_9,3.131 //

ity uktavantamavadatsā taṃ vīravaraṃ kṣitiḥ /
astyatra caṇḍikādevī yaiṣā rājakulāntike // SoKss_9,3.132 //

tasyai sattvavaraṃ putram upahārīkaroṣi cet /
tato jīvati rājāsau nāstyupāyo 'paraḥ punaḥ // SoKss_9,3.133 //

śrutvaitadvasudhāvākyaṃ dhīro vīravarastadā /
yāmi devi karomyetadadhunaivetyuvāca saḥ // SoKss_9,3.134 //

ko 'nyaḥ svāmihitas tvādṛgbhadraṃ te 'stu vrajeti bhūḥ /
uktvā tiro 'bhūt sarvaṃ ca rājā so 'nvāgato 'śṛṇot // SoKss_9,3.135 //

tato vikramatuṅge 'sminrājñi cchanne 'nugacchati /
drutaṃ vīravarastasyāṃ rātrau sa svagṛhaṃ yayau // SoKss_9,3.136 //

tatra prabodhya bhāryāyai dharmavatyai śaśaṃsa saḥ /
svaputram upahartavyaṃ rājārthe vacanādbhuvaḥ // SoKss_9,3.137 //

sā tac chrutvābravītkāryamavaśyaṃ svāmino hitam /
tatputrāścādya bhavatā pratibodhyocyatāmiti // SoKss_9,3.138 //

tataḥ prabodhya bālāya tasmai vīravareṇa tat /
ūce tadupahārāntaṃ rājārthe yadbhuvoditam // SoKss_9,3.139 //

tac chrutvā sa yathārthākhyo bālaḥ sattvavaro 'bhyadhāt /
prabhukāryopayuktāsuḥ puṇyavāṃstāta nāsmi kim // SoKss_9,3.140 //

bhuktaṃ mayā tadannaṃ yacchodhanīyaṃ mayāpi tat /
tannītvā tatkṛte devyā upahārīkuruṣva mām // SoKss_9,3.141 //

ityūcivāsaṃ taṃ sattvavaraṃ vīravaraḥ śiśum /
satyaṃ bhavasi majjāta ityavocadaviklavam // SoKss_9,3.142 //

etadvikramatuṅgaḥ sa rājā śrutvā bahiḥ sthitaḥ /
acintayadaho sarve samasattvā amī iti // SoKss_9,3.143 //

tato vīravaraḥ skandhe sutaṃ sattvavaraṃ sa tam /
bhāryā dharmavatī cāsya pṛṣṭhe vīravatīṃ sutām // SoKss_9,3.144 //

gṛhītvā jagmatustau dvau rātrau taccaṇḍikāgṛham /
rājā vikramAtuṅgaś ca paścācchanno yayau tayoḥ // SoKss_9,3.145 //

tatrāvatāritaḥ skandhātpitrā sattvavaro 'tha saḥ /
bālo 'pi dhair yarāśistāṃ natvā devīṃ vyajijñapat // SoKss_9,3.146 //

devi mūrdhopahāreṇa mama jīvatu naḥ prabhuḥ /
nṛpo vikramatuṅgo 'tra śāstu ca kṣmāmakaṇṭakām // SoKss_9,3.147 //

evam uktavatas tasya sādhu putretyudīrya saḥ /
kṛṣṭvā karatalāṃ sūnośchittvā vīravaraḥ śiraḥ // SoKss_9,3.148 //

pradadau caṇḍikādevyau rājñaḥ śreyo 'stviti bruvan /
nāstyaho svāmibhaktānāṃ putre vātmani vā spṛhā // SoKss_9,3.149 //

sādhu vīravara prattaṃ svāmino jīvitaṃ tvayā /
api prāṇaiḥ sutasyeti śuśruve vāktadā divaḥ // SoKss_9,3.150 //

tac cātivismite rājñi sarvam paśyati śṛṇvati /
bālā vīravatī tasya bhrātur vīravarātmajā // SoKss_9,3.151 //

hatasyopetya mūrdhānamāśliṣya paricumbya ca /
hā bhrātariti cākrandya hṛtsphoṭena vyapādi sā // SoKss_9,3.152 //

dṛṣṭvā sutām apimṛtāṃ sā taṃ vīravaraṃ tadā /
bhāryā dharmavatī dainyenābravīdracitāñjaliḥ // SoKss_9,3.153 //

rājñaḥ śivaṃ kṛtaṃ tāvattadanujñāṃ prayaccha me /
yāvadāttamṛtāpatyadvayāgniṃ praviśāmy aham // SoKss_9,3.154 //

bālā yatreyamajñānāpyevaṃ bhrātṛśucā mṛtā /
kā śobhā jīvitenātra naṣṭe 'patyadvaye 'pi me // SoKss_9,3.155 //

niścayeneti jalpantīṃ tāṃ sa vīravaro 'bravīt /
evaṃ kuruṣva kim vacmi nahīdānīm anindite // SoKss_9,3.156 //

apatyaśokaikamaye saṃsāre 'sti sukhaṃ tava /
tatpratīkṣasva yāvatte racayāmi citāmaham // SoKss_9,3.157 //

ity uktvātra sthitair devīkṣetranirmāṇadārubhiḥ /
nyastāpatyaśavāṃ cakre dīpāgnijvalitāṃ citām // SoKss_9,3.158 //

tato dharmavatī bhāryā pādau tasya praṇamya sā /
janmāntare 'pi me bhūyādaryaputra patirbhavān // SoKss_9,3.159 //

śivaṃ rājño 'stu cety uktvā sādhvī tasmiṃścitānale /
jvālājaṭāle nyapatacchītalahradalīlayā // SoKss_9,3.160 //

tatsa vikramatuṅgaś ca dṛṣṭvā guptasthito nṛpaḥ /
kenaiṣāmanṛṇo 'haṃ syāmityāsīddhyānamohitaḥ // SoKss_9,3.161 //

tato vīravaraḥ so 'pi dhīracetā vyacintayat /
saṃpannaṃ svāmikāryaṃ me sākṣād divyā hi vākchrutā // SoKss_9,3.162 //

bhuktānnapiṇḍaḥ saṃśuddhaḥ prabhostadadhunā mayā /
sarvamiṣṭaṃ vyayīkṛtya bharaṇīyaṃ kuṭumbakam // SoKss_9,3.163 //

ekasyātmabharitvena ca cakāstyeva jīvitam /
tat kiṃ nātmopahāreṇāpy arcayāmy ambikām imām // SoKss_9,3.164 //

iti vīravaraḥ sattvaniṣṭhaḥ saṃkalpya caṇḍikām /
devīṃ tāṃ varadāṃ pūrvaṃ sa stotreṇopatasthivān // SoKss_9,3.165 //

maheśvari namastubhyaṃ praṇatābhayadāyini /
saṃsārapaṅkam agraṃ māṃ śaraṇāgatamuddhara // SoKss_9,3.166 //

tvaṃ prāṇaśaktir bhūtānāṃ tvayedaṃ ceṣṭate jagat /
sṛṣṭer ādau svasaṃbhūtā svayaṃ dṛṣṭāsi śaṃbhunā // SoKss_9,3.167 //

jvalantī viśvamudbhāsya durnirīkṣyeṇa tejasā /
uccaṇḍākāṇḍabālārkakoṭipaṅktirivoditā // SoKss_9,3.168 //

bhujānāṃ cakravālena saṃchāditadigantarā /
khaḍgakheṭakakodaṇḍaśaraśūlādidhāriṇā // SoKss_9,3.169 //

saṃstutāsi ca tenaiva devenaivaṃ triśūlinā /
namas te caṇḍi cāmuṇḍe maṅgale tripure jaye // SoKss_9,3.170 //

ekānaṃśe śive durge nārāyaṇi sarasvati /
bhadrakāli mahālakṣmi siddhe ruruvidāriṇi // SoKss_9,3.171 //

tvaṃ gāyatrī mahārājñī revatī vindhyavāsinī /
umā kātyāyanī ca tvaṃ śarvaparvatavāsinī // SoKss_9,3.172 //

ityādibhir nāmabhis tvām devi stutiparaṃ haram /
śrutvā skando vasiṣṭhaś ca brahmādyās tvāṃ ca tuṣṭuvuḥ // SoKss_9,3.173 //

stuvantas tvāṃ ca bhagavaty amarā ṛṣayo narāḥ /
īpsitābhyadhikān kāmān prāptāś ca prāpnuvanti ca // SoKss_9,3.174 //

tanme prasīda varade gṛhāṇa tvamimāmapi /
maccharīropahārārcāṃ śreyo rājño 'stu matprabhoḥ // SoKss_9,3.175 //

ity udīrya śiraśchettuṃ yāvadicchati sa svakam /
udabhūdbhāratī tāvadaśarīrā nabhastalāt // SoKss_9,3.176 //

mā kārṣīḥ sāhasaṃ putra sattvenaivāmunā hy aham /
suprītā tava tanmattaḥ prārthayesvepsitaṃ varam // SoKss_9,3.177 //

tac chrutvā so 'bravīdvīravarastuṣṭāsi devi cet /
rajā vikramatuṅgastajjīvatvanyatsamāśatam // SoKss_9,3.178 //

bhāryāpatyāni jīvantu mama ceti vare 'rthite /
tena bhūyaḥ samudabhūdevamastviti vāgdivaḥ // SoKss_9,3.179 //

tatkṣaṇaṃ te ca jīvantas trayo 'pyuttasthurakṣataiḥ /
dehair dharmavatī sattvavaro vīravatī ca sā // SoKss_9,3.180 //

tato vīravaro hṛṣṭo bodhitāndevyanugrahāt /
nītvā tānsvagṛhaṃ sarvānrājño dvāramagātpunaḥ // SoKss_9,3.181 //

nṛpo vikramatuṅgaś ca taddṛṣṭvā hṛṣṭavismitaḥ /
gatvā punastaṃ prāsādamārohastvamalakṣitaḥ // SoKss_9,3.182 //

siṃhadvāre sthitaḥ ko 'tretyupariṣṭāduvāca ca /
tac chrutvādhaḥsthito vīravarastaṃ pratyuvāca saḥ // SoKss_9,3.183 //

ahaṃ sthito 'tra tāṃ ca strīṃ vīkṣituṃ gatavāhanam /
devateva ca sā kvāpi dṛṣṭanaṣṭeva me gatā // SoKss_9,3.184 //

śrutvaitatkṛtsnavṛttāntaṃ dṛṣṭvā so 'tyantamadbhutam /
bhūbhṛdvikramatuṅgo 'tra rātrāveko vyacintayat // SoKss_9,3.185 //

aho apūrvaḥ ko 'pyeṣa puruṣātiśayo bata /
yaḥ karotīdṛśaṃ ślāghyamullekhaṃ na ca śaṃsati // SoKss_9,3.186 //

gambhīro 'pi viśālo 'pi mahāsattvo 'pi nāmbudhiḥ /
acalena mahāvātasparśe 'pi spardhate 'munā // SoKss_9,3.187 //

parokṣaṃ niśi yenaivaṃ putradāravyayena me /
prāṇāḥ pradattās tasyāsya kuryāṃ kāṃ pratyupakriyām // SoKss_9,3.188 //

ityādyākalayanrājā prāsādādavatīrya saḥ /
praviśyābhyantaraṃ rātriṃ smayamāno nināya tām // SoKss_9,3.189 //

prātaś ca sa mahāsthāne tasminvīravare sthite /
tadīyaṃ kathayām āsa tadrātricaritādbhutam // SoKss_9,3.190 //

tataḥ saṃstūyamānasya sarvair vīravarasya saḥ /
babandha tasya sasutasyāpi paṭṭaṃ narādhipaḥ // SoKss_9,3.191 //

prādādbahūṃś ca viṣayānaśvānratnāni vāraṇān /
daśa kāñcanakoṭīś ca vṛttiṃ ṣaṣṭiguṇāmapi // SoKss_9,3.192 //

tatkṣaṇādrājatulyaś ca so 'bhūdvīravaro dvijaḥ /
ucchritenātapatreṇa kṛtārthaḥ sakuṭumbakaḥ // SoKss_9,3.193 //

iti sa kathāṃ kathayitvā vidadhānaḥ prastutopasaṃhāram /
naravāhanadattaṃ taṃ punaravadadgomukho mantrī // SoKss_9,3.194 //

evaṃ deva kṣmābhṛtāmekavīrā bhṛtyāḥ kecit puṇyayogān milanti /
ye svāmyarthe tyaktadehādyapekṣāḥ asmyaglokau dvau susattvā jayanti // SoKss_9,3.195 //

tadeṣa tādṛgvidha eva dṛśyate dvijapravīrastava deva sevakaḥ /
navāgataḥ sattvaguṇādhikādhikaḥ pralambabāhuḥ sthirasauṣṭhavākṛtiḥ // SoKss_9,3.196 //

iti nijasacivādudārasattvo vipulamater avadhārya gomukhāt saḥ /
naravāhanadattarājaputro hṛdi paritoṣamanuttamaṃ babhāra // SoKss_9,3.197 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

evaṃ sa nivasaṃs tatra vatseśasya pitur gṛhe /
gomukhādyaiḥ svasacivaiḥ sevyamāno 'nurāgibhiḥ // SoKss_9,4.1 //

viharaṃś cāpy alaṃkāravatyā devyānuraktayā /
mānavighnāsahodgāḍhatatpremamuṣiterṣyayā // SoKss_9,4.2 //

naravāhanadatto 'tha kadācinmṛgakānanam /
jagāma rathamāruhya paścādārūḍhagomukhaḥ // SoKss_9,4.3 //

pralambabāhau tasmiṃśca vipravīre 'grayāyini /
cakārākheṭakakrīḍāṃ sa tatra sahito 'nugaiḥ // SoKss_9,4.4 //

sarvaprāṇena dhāvatsu rathāśveṣvapi tasya saḥ /
pralambabāhus tadvegaṃ vijitya purato yayau // SoKss_9,4.5 //

so 'vadhītsāyakaiḥ siṃhavyāghrādīnsyandane sthitaḥ /
pralambabāhus tvasinā pādacārī jaghāna tān // SoKss_9,4.6 //

aho śauryamaho jaṅghājavo 'syeti visismiye /
naravāhanadattaś ca dṛṣṭvā dṛṣṭvā sa taṃ dvijam // SoKss_9,4.7 //

kṛtākheṭaḥ pariśrāntaḥ sa sasārathigomukhaḥ /
pralambabāhau subhaṭe tasminnagrasare tataḥ // SoKss_9,4.8 //

rathārūḍhastṛṣākrāntaḥ salilānveṣaṇakramāt /
vatseśvarātmajo dūraṃ viveśānyanmahāvanam // SoKss_9,4.9 //

tatrotphullahiraṇyābjaṃ divyaṃ prāpa mahatsaraḥ /
dvitīyam iva bahvarkabimbaṃ bhūmigataṃ nabhaḥ // SoKss_9,4.10 //

tatra sa snātapītāmbhāḥ kṛtasnānādisānugaḥ /
tadekadeśe caturo dūrādaikṣata pūruṣān // SoKss_9,4.11 //

divyākṛtīn divyavastrān divyābharaṇabhūṣitān /
hemāmbujāni sarasastasmāduccitya gṛhṇataḥ // SoKss_9,4.12 //

upāgātkautukāttāṃś ca pṛṣṭaḥ ko 'sīti tair api /
anvayaṃ nāma vṛttāntaṃ nijaṃ tebhyaḥ śaśaṃsa saḥ // SoKss_9,4.13 //

te 'pyevaṃ darśanaprītāḥ pṛṣṭavantaṃ tamabruvan /
asti madhye mahāmbhodheḥ śrīmaddvīpavaraṃ mahat // SoKss_9,4.14 //

yan nārikeladvīpākhyaṃ khyātaṃ jagati sundaram /
tatra santi ca catvāraḥ parvatā diyabhūmayaḥ // SoKss_9,4.15 //

maināko vṛṣabhaścakro balāhaka iti smṛtāḥ /
caturṣu teṣu catvāro nivasāma ime vayam // SoKss_9,4.16 //

eko 'smākaṃ rūpasiddhirnāmnā vividharūpadhṛt /
pramāṇasiddhiraparo bṛhatsūkṣmapramāṇadṛk // SoKss_9,4.17 //

jñānasiddhistṛtīyaś ca bhaviṣyadbhūtabhāvyavit /
devasiddhiścaturtho 'pi sarvadaivatasiddhibhṛt // SoKss_9,4.18 //

te vayaṃ hemakamalānyetānyādāya sāṃpratam /
devaṃ pūjayituṃ yāmaḥ śvetadvīpe śriyaḥ patim // SoKss_9,4.19 //

tadbhaktā hi vayaṃ sarve tatprasādena cādriṣu /
teṣu sveṣvādhipatyaṃ naḥ siddhiyuktāś ca saṃpadaḥ // SoKss_9,4.20 //

tadehi darśayāmas te śvetadvīpe hariṃ prabhum /
nayāmastvantarikṣeṇa yadi te rocate sakhe // SoKss_9,4.21 //

ity uktavadbhis taiḥ sākaṃ devaputrais tatheti saḥ /
naravāhanadatto 'tra svādhīnāmbuphalādike // SoKss_9,4.22 //

gomukhādīnavasthāpya śvetadvīpaṃ vihāyasā /
yayau gṛhītaḥ svotsaṅge tanmadhyāddevasiddhinā // SoKss_9,4.23 //

tatrāvatīrya gaganād dūrād evopasṛtya ca /
pārśvasthitābdhitanayaṃ pādāntasthavasuṃdharam // SoKss_9,4.24 //

śaṅkhacakragadāpadmaiḥ sevyamānaṃ savigrahaiḥ /
bhaktyopagīyamānaṃ ca gandharvair nāradādibhiḥ // SoKss_9,4.25 //

praṇamyamānaṃ devaiś ca siddhair vidyādharais tathā /
agropaviṣṭagaruḍaṃ śeṣaśayyāgataṃ harim // SoKss_9,4.26 //

sa dadarśa caturbhistaiḥ prāpito devaputrakaiḥ /
kasya nābhyudaye heturbhavetsādhusamāgamaḥ // SoKss_9,4.27 //

tato 'rcitaṃ devaputraiḥ kaśyapādyaiś ca saṃstutam /
naravāhanadattas tamastauṣītprāñjaliḥ prabhum // SoKss_9,4.28 //

namo 'stu tubhyaṃ bhagavan bhaktakalpamahīruha /
lakṣmīkalpalatāśliṣṭavapuṣe 'bhīṣṭadāyine // SoKss_9,4.29 //

namas te divyahaṃsāya sanmānasanivāsine /
satatoditanādāya parākāśavihāriṇe // SoKss_9,4.30 //

tubhyaṃ namo 'tisarvāya sarvābhyantaravartine /
guṇātikrāntarūpāya pūrṇaṣāḍguṇyamūrtaye // SoKss_9,4.31 //

brahmā te nābhikamale svadhyāyodyan mṛdudhvaniḥ /
tadbhūtānekacaraṇo 'py eṣa ṣaṭcāraṇāyate // SoKss_9,4.32 //

bhūmipādo dyumūrdhā tvaṃ dikśrotro 'rkendulocanaḥ /
brahmāṇḍajaṭharaḥ ko'pi puruṣo gīyase budhaiḥ // SoKss_9,4.33 //

tvatto dhāmanidheścāsau bhūtagrāmo vijṛmbhate /
nātha sphuliṅgasaṃghāta iva prajvalato 'nalāt // SoKss_9,4.34 //

punaś ca praviśatyeṣa tvām eva pralayāgame /
dinānte vigrahavrāta iva vāsamahādrumam // SoKss_9,4.35 //

sṛjasy ullasitaḥ svāṃśāṃs tvam etān bhuvaneśvarān /
anantavelākṣubhitas taraṅgān iva vāridhiḥ // SoKss_9,4.36 //

viśvarūpo 'py arūpastvaṃ viśvakarmāpi cākriyaḥ /
viśvādhāro 'py anādhāraḥ kaḥ sa tattvamavaiti te // SoKss_9,4.37 //

tāṃ tāmṛddhiṃ surāḥ prāptāstvatprasannekṣaṇekṣitāḥ /
tatprasīda prapannaṃ māṃ paśya paśyārdrayā dṛśā // SoKss_9,4.38 //

evaṃ kṛtastutiṃ dṛṣṭvā saprasādena cakṣuṣā /
naravāhanadattaṃ taṃ harirnāradam abhyadhāt // SoKss_9,4.39 //

gaccha kṣīrodasaṃbhūtā yā varāpsarasaḥ purā /
nyāsīkṛtya mayāhas te śakrasya sthāpitāḥ svakāḥ // SoKss_9,4.40 //

tāstasmānmama vākyena mṛgayitvā mahāmune /
āropya tadrathe sarvāḥ satvaraṃ tvamihānaya // SoKss_9,4.41 //

ity ukto hariṇā gatvā nāradaḥ sa tatheti tāḥ /
āninye 'psarasaḥ śakrāttadrathena samātaliḥ // SoKss_9,4.42 //

tena tāsūpanītāsu praṇatenāpsaraḥsvatha /
vatsarājatanūjaṃ taṃ bhagavānādideśa saḥ // SoKss_9,4.43 //

naravāhanadattaitāstubhyamapsaraso mayā /
dattā vidyādharendrāṇāṃ bhaviṣyaccakravartine // SoKss_9,4.44 //

tvamāsāmucito bhartā bhāryāścaitāstavocitāḥ /
kāmadevāvatāro hi nirmitastvaṃ purāriṇā // SoKss_9,4.45 //

tac chrutvā pādapatite tasminvatseśvarātmaje /
labdhaprasādamudite harirmātalimādiśat // SoKss_9,4.46 //

naravāhanadatto 'sāv apsaraḥ sahitastvayā /
prāpyatāṃ svagṛhaṃ yāvat pathā yenāyamicchati // SoKss_9,4.47 //

evaṃ bhagavatādiṣṭe sāpsaraskaḥ praṇamya tam /
naravāhanadattaḥ sa rathaṃ mātalisārathim // SoKss_9,4.48 //

āruhya devaputraistaiḥ sākaṃ kṛtanimantraṇaiḥ /
nārikelamagāddvīpaṃ devaiścaiva kṛtaspṛhaḥ // SoKss_9,4.49 //

tatra tair arcito rūpasiddhiprabhṛtibhiḥ kṛtī /
caturbhir divyapuruṣaiḥ śakrasārathinā yutaḥ // SoKss_9,4.50 //

mainākavṛṣabhādyeṣu tannivāsādriṣu kramāt /
apsarobhiḥ samaṃ tābhiḥ svargaspardhiṣvaraṃsta saḥ // SoKss_9,4.51 //

madhumāsāgamotphullanānātaruvanāsu ca /
vijahāra tadudyānavanabhūmiṣu kautukī // SoKss_9,4.52 //

paśyaitāstarumañjaryaḥ pṛthupuṣpavilocanaiḥ /
kāntaṃ vasantamāyāntaṃ paśyantīva vikasvaraiḥ // SoKss_9,4.53 //

janmakṣetre 'tra mā bhūnnaḥ saṃtāpo 'rkakaroṣmajaḥ /
itīvācchāditaṃ paśya phullaiḥ sarasijaiḥ saraḥ // SoKss_9,4.54 //

paśyojjvalaṃ karṇikāram upetyāpi visaurabham /
vimuñcantyalayo nīcaṃ śrīmantam iva sādhavaḥ // SoKss_9,4.55 //

paśyeha kiṃnarīgītaiḥ kokilānāṃ ca kūjitaiḥ /
rutair alīnāṃ saṃgītamṛturājasya tanyate // SoKss_9,4.56 //

ityādi devaputrāste bruvāṇāstāmadarśayan /
naravāhanadattāya tasmai svopavanāvalīm // SoKss_9,4.57 //

tatpureṣv api cikrīḍa paśyanvatseśvarātmajaḥ /
sa vasantotsavoddāmapranṛtyatpauracarcarīḥ // SoKss_9,4.58 //

bubhuje sāpsaraskaś ca bhogānatrāmarocitān /
sukṛto yatra gacchanti tatraiṣāmṛddhayo 'grataḥ // SoKss_9,4.59 //

evaṃ sthitvā tricaturāndivasāndevaputrakān /
naravāhanadattas tānsuhṛdo nijagāda saḥ // SoKss_9,4.60 //

gacchāmyahaṃ svanagarīṃ tātasaṃdarśanotsukaḥ /
tadyūyaṃ tāṃ purīmetya kṛtārthayata paśyata // SoKss_9,4.61 //

tac chrutvā te 'bruvandṛṣṭaḥ sārastasyāḥ puro bhavān /
kimanyatpraptividyena smartavyāstu vayaṃ tvayā // SoKss_9,4.62 //

ity uktvā pratimuktastair upanītendrasadratham /
naravāhanadatto 'sau mātaliṃ tam abhāṣata // SoKss_9,4.63 //

yatradivyasarastīre sthitā me gomukhādayaḥ /
tena mārgeṇa kauśāmbīṃ purīṃ prāpaya māmiti // SoKss_9,4.64 //

tatas tatheti tenoktaḥ sāpsaraskaḥ sa tadrathe /
āruhya tatsaraḥ prāpa gomukhādīndadarśa ca // SoKss_9,4.65 //

āyāta svapathā śīghraṃ sarvaṃ vakṣyāmi vo gṛhe /
ity uktvā tāṃś ca kauśāmbīṃ yayau śakrarathena saḥ // SoKss_9,4.66 //

tatrāvatīrya nabhasaḥ pūjitaṃ preṣya mātalim /
apsarobhir yutastābhiḥ sa viveśa svamandiram // SoKss_9,4.67 //

sthāpayitvā ca tās tatra gatvā vatseśvarasya saḥ /
tadāgamanahṛṣṭasya vavande caraṇau pituḥ // SoKss_9,4.68 //

māturvāsavadattāyāḥ padmāvatyās tathaiva ca /
abhyanandaṃś ca te 'pyenaṃ darśanātṛptacakṣuṣaḥ // SoKss_9,4.69 //

tāvac ca sa rathārūḍho gomukho 'tra sasārathiḥ /
pralambabāhunā tena vipreṇa samamāyayau // SoKss_9,4.70 //

atha sthite mantrivarge pitrā pṛṣṭaḥ śaśaṃsa saḥ /
naravāhanadattas taṃ svavṛttāntaṃ mahādbhutam // SoKss_9,4.71 //

dadāti tasya kalyāṇamitrasaṃyogamīśvaraḥ /
icchatyanugrahaṃ yasya kartuṃ sukṛtakarmaṇaḥ // SoKss_9,4.72 //

iti śaṃsatsu sarveṣu rājā vatseśvaro 'tha saḥ /
cakāra tuṣṭastanayasyācyutānugrahotsavam // SoKss_9,4.73 //

dadarśa pādapatanāyānītā gomukhena ca /
hariprasādalabdhāstāḥ sadāro 'psarasaḥ snuṣāḥ // SoKss_9,4.74 //

devarūpāṃ devaratiṃ devamālāṃ tathaiva ca /
devapriyāṃ caturthīṃ ca ceṭībhiḥ pṛṣṭanāmakāḥ // SoKss_9,4.75 //

kvāhaṃ kva mayyapsaraso diṣṭyāhaṃ rājasūnunā /
naravāhanadattena bhuvi svarnagarī kṛtā // SoKss_9,4.76 //

itīvāvakirantī mā sindūraṃ vitatotsavā /
caladraktapatākābhiḥ kauśāmbī dadṛśe tadā // SoKss_9,4.77 //

naravāhanadattaś ca pitrordattotsavo dṛśoḥ /
anyāḥ saṃbhāvayām āsa bhāryā mārgonmukhīrnijāḥ // SoKss_9,4.78 //

tāścaturbhir dinair varṣair iva taṃ ca kṛśīkṛtāḥ /
anandayan varṇayantyas tāṃ tāṃ virahavedanām // SoKss_9,4.79 //

gomukho vanavāse ca rakṣato rathavājinaḥ /
pralambabāhoḥ siṃhādivadhaśauryamavarṇayat // SoKss_9,4.80 //

evaṃ śrutisukhāñ śṛṇvan kathālāpān ayantraṇān /
nirvarṇayamś ca kāntānāṃ rūpaṃ sa nayanāmṛtam // SoKss_9,4.81 //

kurvaṃścāṭūni ca pibanmadhūni sacivair yutaḥ /
naravāhanadatto 'tra taṃ kālamavasatsukhī // SoKss_9,4.82 //

ekadāntaralaṃkāravatīvāsagṛhe sthitaḥ /
savayasyaḥ sa śuśrāva tūryakolāhalaṃ bahiḥ // SoKss_9,4.83 //

tato hariśikhaṃ senāpatiṃ nijam uvāca saḥ /
akasmātkuta etatsyāttūryanādo mahāniha // SoKss_9,4.84 //

etac chrutvaiva nirgatya praviśya ca sa taṃ kṣaṇāt /
vyajijñapaddhariśikho vatsarājasutaṃ prabhum // SoKss_9,4.85 //

rudro nāma vaṇigdeva nagaryāmiha vidyate /
itaḥ suvarṇadvīpaṃ ca sa jagāma vaṇijyayā // SoKss_9,4.86 //

āgacchato nijas tasya saṃprāpto 'py arthasaṃcayaḥ /
abdhau vahanabhaṅgena nimagno nāśamāgataḥ // SoKss_9,4.87 //

uttīrṇaścātmanaivaiko deva jīvansa vāridheḥ /
prāptaścādya dinaṃ ṣaṣṭhamihāpanno nijaṃ gṛham // SoKss_9,4.88 //

dināni katicidyāvadiha tiṣṭhati duḥkhitaḥ /
tāvat svārāmato daivātprāptastena nidhirmahān // SoKss_9,4.89 //

tadgotrajānāṃ ca mukhājjñātaṃ vatseśvareṇa tat /
tato 'dyāgatya tenāsau vijñapto vaṇijā prabhuḥ // SoKss_9,4.90 //

saratnaughā mayā labdhāścatasro hemakoṭayaḥ /
tadādiśati devaścedarpayiṣyāmi tā iti // SoKss_9,4.91 //

jalāśayena muṣitaṃ dīnaṃ dṛṣṭvaiva vedhasā /
kṛpayā saṃvibhaktaṃ tvāṃ ko muṣṇātyajaḍāśayaḥ // SoKss_9,4.92 //

gaccha bhuṅkṣa yathākāmaṃ dhanaṃ prāptaṃ svabhūmitaḥ /
iti vatseśvareṇāpi vyādiṣṭo 'sau vaṇiktataḥ // SoKss_9,4.93 //

sa eṣa pādayo rājñaḥ patitvā harṣanirbharaḥ /
tūryāṇi vādayanyāti svagṛhaṃ sānugo vaṇik // SoKss_9,4.94 //

evaṃ hariśikhenoktāṃ śrutvā dhārmikatāṃ pituḥ /
naravāhanadattaḥ svān sacivānvismito 'bravīt // SoKss_9,4.95 //

yadi tāvad dharaty arthāṃs tadanveva dadāti kim /
citramucchrāyapātābhyāṃ krīḍatīva vidhirnṛṇām // SoKss_9,4.96 //

tac chrutvā gomukho 'vādīdīdṛśyeva gatirvidheḥ /
samudraśūrasya kathā tathā cātra niśamyatām // SoKss_9,4.97 //

babhūva nagaraṃ pūrvaṃ nṛpater harṣavarmaṇaḥ /
sphītaṃ harṣapuraṃ nāma saurājyasukhitaprajam // SoKss_9,4.98 //

tasminsamudraśūrākhyo nagare 'bhūnmahāvaṇik /
kulajo dhārmiko dhīrasattvo bahudhaneśvaraḥ // SoKss_9,4.99 //

sa vaṇijyāvaśādgacchansuvarṇadvīpamekadā /
āruroha pravahaṇaṃ taṭaṃ prāpya mahāmbudheḥ // SoKss_9,4.100 //

gacchatas tasya tenābdhau kiṃciccheṣe tadadhvani /
ghoraḥ samudabhūnmegho vāyuś ca kṣobhitārṇavaḥ // SoKss_9,4.101 //

tenormivegavikṣipte vahane makarāhate /
bhagne parikaraṃ baddhvā so 'mbudhāvapatadvaṇik // SoKss_9,4.102 //

yāvac ca bāhuvikṣepair vīro 'tra tarati kṣaṇam /
tāvac ciramṛtaṃ prāpta puruṣaṃ pavaneritam // SoKss_9,4.103 //

tadārūḍhaś ca bāhubhyāṃ kṣiptāmburvidhinaiva saḥ /
nītaḥ suvarṇadvīpaṃ tad anukūlena vāyunā // SoKss_9,4.104 //

tatrāvatīrṇaḥ puline sa tasmānmṛtamānuṣāt /
kaṭīnibaddhaṃ sagranthiṃ tasyāvaikṣata śāṭakam // SoKss_9,4.105 //

unmucya vīkṣate yāvac chāṭakaṃ kaṭito 'sya tat /
tāvattadantarāddivyaṃ ratnāḍhyaṃ prāpa kaṇṭhakam // SoKss_9,4.106 //

taṃ dṛṣṭvānarghamādāya kṛtasnānastutoṣa saḥ /
manvāno 'bdhau vinaṣṭaṃ taddhanaṃ tasyāgratastṛṇam // SoKss_9,4.107 //

tato gatvānna kalaśapurākhyaṃ nagaraṃ kramāt /
hastasthakaṇṭhako devakulamekaṃ viveśa saḥ // SoKss_9,4.108 //

tatra chāyopaviṣṭaḥ sa vārivyāyāmato bhṛśam /
pariśrāntaḥ śanair nidrāṃ yayau vidhivimohitaḥ // SoKss_9,4.109 //

suptasya tatra cākasmādāgatāḥ purarakṣiṇaḥ /
dadṛśus tasya hastasthaṃ kaṇṭhakaṃ tamasaṃvṛtam // SoKss_9,4.110 //

ayaṃ sa kaṇṭhako rājasutāyā iha kaṇṭhataḥ /
hāritaścakrasenāyā dhruvaṃ cauro 'yam eva saḥ // SoKss_9,4.111 //

ity uktvā taiḥ prabodhyāsau ninye rājakulaṃ vaṇik /
tatra pṛṣṭaḥ svayaṃ rājñā sa yathāvṛttam abhyadhāt // SoKss_9,4.112 //

mithyā vakty eṣa cauro 'yam imaṃ paśyata kaṇṭhakam /
iti prasārya taṃ rājā yāvat sabhyān bravīti saḥ // SoKss_9,4.113 //

tāvat prabhāsvaraṃ dṛṣṭvā nipatya nabhaso javāt /
gṛdhrastaṃ kaṇṭhakaṃ hṛtvā jagāma kvāpy adarśanam // SoKss_9,4.114 //

athātyārtasya vaṇijaḥ krandataḥ śaraṇaṃ śivam /
vadhe rājñā krudhādiṣṭe śuśruve bhāratī divaḥ // SoKss_9,4.115 //

mā sma rājanvadhīrenamasau harṣapurādvaṇik /
sādhuḥ samuraśūrākhyo viṣaye 'bhyāgatastava // SoKss_9,4.116 //

kaṇṭhako yena nīto 'bhūtsa cauraḥ purarakṣiṇām /
bhayena vihvalo naśyannipastyābdhau mṛto niśi // SoKss_9,4.117 //

ayaṃ tu tasya caurasya kāyaṃ prāpyādhiruhya ca /
vaṇigbhagnapravahaṇastīrtvāmbhodhimihāgataḥ // SoKss_9,4.118 //

tadā ca tatkaṭībaddhaśāṭakagranthito 'munā /
vaṇijā kaṇṭhakaḥ prāpto na nīto 'nena ve gṛhāt // SoKss_9,4.119 //

tadacauramimaṃ rājanvaṇijaṃ muñca dhārmikam /
saṃmānya prahiṇuṣvainam ity uktvā virarāma vāk // SoKss_9,4.120 //

etac chrutvā sa saṃtuṣya muktvā taṃ vaṇijaṃ vadhāt /
samudraśūraṃ saṃmānya dhanai rājā visṛṣṭavān // SoKss_9,4.121 //

sa ca prāptadhanaḥ krītabhāṇḍo bhūyo bhayaṃkaram /
svadeśameṣyanvahanenottatārāmbudhiṃ vaṇik // SoKss_9,4.122 //

tīrṇābdhiś ca tato gatvā sārthena saha sa kramāt /
aṭavīṃ prāpadekasminvāsare divasātyaye // SoKss_9,4.123 //

tasyāmāvasite sārthe rātrau tasmiṃś ca jāgrati /
samudraśūro nyapataccaurasenātra durjayā // SoKss_9,4.124 //

hanyamāne tayā sārthe bhāṇḍāṃstyaktvā palāyya saḥ /
samūdraśūro nyagrodhamārūḍho 'bhūdalakṣitaḥ // SoKss_9,4.125 //

hṛtāśeṣadhane yāte caurasainye bhayākulaḥ /
tatraiva tāṃ tarau rātriṃ duḥkhārtaś ca nināya saḥ // SoKss_9,4.126 //

prātas tasya taroḥ pṛṣṭhe gatadṛṣṭiḥ sa daivataḥ /
dīpaprabhāmivāpaśyatsphurantīṃ pattramadhyagām // SoKss_9,4.127 //

vismayāttatra cārūḍho gṛdhranīḍamavaikṣata /
antaḥsthabhāsvarānargharatnābharaṇasaṃcayam // SoKss_9,4.128 //

jagrāha tasmāt sarvaṃ tat tanmadhye prāpa kaṇṭhakam /
taṃ sa yaṃ prāptavānsvarṇadvīpe gṛdhro 'harac ca yam // SoKss_9,4.129 //

tataḥ prāptāmitadhano nyagrodhād avaruhya saḥ /
hṛṣṭo gacchan kramāt prāpa nijaṃ harṣapuraṃ puram // SoKss_9,4.130 //

tatra tasthau vaṇikso 'tha vītānyadraviṇaspṛhaḥ /
samudraśūraḥ svajanaiḥ saha nandanyathecchayā // SoKss_9,4.131 //

abdhau tatpatanaṃ so 'rthanāśastattaraṇaṃ tataḥ /
sā kaṇṭhakasya ca prāptis tasyaivāpagamaḥ sa ca // SoKss_9,4.132 //

sā niṣkāraṇanigrāhyadaśāvāptiḥ sa tatkṣaṇam /
tuṣṭvāddvīpeśvarāllābhastadabdhestaraṇaṃ punaḥ // SoKss_9,4.133 //

so 'tha sarvāpahāraś ca pathiḥ sauraiḥ samāgamāt /
paryante tasya vaṇijastarupṛṣṭhāddhanāgamaḥ // SoKss_9,4.134 //

tadevamīdṛśaṃ deva vicitraṃ ceṣṭitaṃ vidheḥ /
sukṛtī cānubhūyaiva duḥkham apy aśrute sukham // SoKss_9,4.135 //

iti gomukhataḥ śrutvā śraddhāyotthāya ca vyadhāt /
naravāhanadatto 'tra snānādidivasakriyām // SoKss_9,4.136 //

anyedyuretya cāsthānagataṃ taṃ bālasevakaḥ /
śūraḥ samaratuṅgākhyo rājaputro vyajijñapat // SoKss_9,4.137 //

deva saṅgrāmavarṣeṇa nāśito gotrajena me /
deśaścaturbhir yuktena putrair vīrajitādibhiḥ // SoKss_9,4.138 //

tadeṣa gatvā pañcāpi baddhvā tānānayāmy aham /
prabhorviditamastvetadity uktvā tatra so 'gamat // SoKss_9,4.139 //

tam alpasainyaṃ tān anyān bhūrisainyān avetya saḥ /
vatseśvarasutas tasya dideśānu balaṃ nijam // SoKss_9,4.140 //

so 'gṛhītvaiva tanmānī gatvā pañcāpi tānripūn /
svabāhubhyāṃ raṇe jitvā saṃyamyānītavān samam // SoKss_9,4.141 //

tathā jayinamāyāntaṃ vīraṃ saṃmānya sa prabhuḥ /
naravāhanadattas taṃ praśaśaṃsa svasevakam // SoKss_9,4.142 //

citram ākrāntaviṣayān sabalān indriyopamān /
jitvānena ripūn pañca puruṣārthaḥ prasādhitaḥ // SoKss_9,4.143 //

tac chrutvā gomukho 'vādīc chrutā ced deva nedṛśī /
rājñaś camaravālasya kathā tac chṛṇu vacmi tām // SoKss_9,4.144 //

hastināpuramityasti nagaraṃ tatra cābhavat /
rājā cāmaravālākhyaḥ koṣadurgabalānvitaḥ // SoKss_9,4.145 //

babhūvus tasya samarabālādyā bhūmyanantarāḥ /
rājāno gotrajāste ca saṃbhūyaivamacintayan // SoKss_9,4.146 //

ayaṃ camaravālo 'smānekaikaṃ bādhate sadā /
tadete militāḥ sarve vidadhmo 'sya parābhavam // SoKss_9,4.147 //

iti saṃmantrya pañcaite tajjayāya yiyāsavaḥ /
prasthānalagnaṃ kṣitipāḥ papracchurgaṇakaṃ rahaḥ // SoKss_9,4.148 //

apaśyansa śubhaṃ lagnaṃ paśyannaśakunāni ca /
jagāda gaṇako nāsti lagnaṃ saṃvatsare 'tra vaḥ // SoKss_9,4.149 //

yathā tathā ca yātānāṃ na yuṣmākaṃ bhavejjayaḥ /
kiṃ cātra vo 'nubandhena samṛddhiṃ tasya paśyatām // SoKss_9,4.150 //

bhogo nāma phalaṃ lakṣmyāḥ sa tasmādadhiko 'sti vaḥ /
na cecchrutā śrūyatāṃ tatkathātra vaṇijordvayoḥ // SoKss_9,4.151 //

babhūva kautukapuraṃ nāmeha nagaraṃ purā /
tasminn anvarthanāmābhūd rājā bahusuvarṇakaḥ // SoKss_9,4.152 //

yaśovarmeti tasyāsītsevakaḥ kṣatriyo yuvā /
tasmai dātāpi sa nṛpo nādātkiṃcitkadācana // SoKss_9,4.153 //

yadā yadā ca nṛpatistenārtyā yācyate sma saḥ /
ādityaṃ darśayannevaṃ tam uvāca tadā tadā // SoKss_9,4.154 //

ahamicchāmi te dātuṃ kiṃ punarbhagavānayam /
tubhyaṃ necchati me dātuṃ kiṃ karomyucyatāmiti // SoKss_9,4.155 //

tataḥ so 'vasaraṃ cinvan yāvat tiṣṭhati duḥkhitaḥ /
sūryoparāgasamayas tāvad atrāgato 'bhavat // SoKss_9,4.156 //

tatkālaṃ sa yaśovarmā gatvā satatasevakaḥ /
nṛpaṃ bhūrimahādānapravṛttaṃ taṃ vyajijñapat // SoKss_9,4.157 //

yo dadāti na te tubhyaṃ dātuṃ saiṣa raviḥ prabho /
grasto 'dya vairiṇā yāvat tāvat kiṃcit prayaccha me // SoKss_9,4.158 //

tac chrutvā sa hasitvā ca dattadāno mahīpatiḥ /
dadau vastrahiraṇyādi tasmai bahusuvarṇakam // SoKss_9,4.159 //

kramattasmindhane bhukte khinnaḥ so 'dadati prabhau /
mṛtajāniryaśovarmā prayayau vindhyavāsinīm // SoKss_9,4.160 //

kiṃ nirarthena dehena jīvatāpi mṛtena me /
tyakṣyāmyetaṃ puro devyā varaṃ prāpsyāmi vepsitam // SoKss_9,4.161 //

ityagre vindhyavāsinyāḥ saṃviṣṭo darbhasaṃstare /
tanmanāḥ sa nirāhārastapo mahadatapyata // SoKss_9,4.162 //

ādiśattaṃ ca sā svapne devī tuṣṭāsmi putra te /
dadāmyarthaśriyaṃ kiṃ te kiṃ vā bhogaśriyaṃ vada // SoKss_9,4.163 //

tac chrutvā sa yaśovarma devīṃ tāṃ pratyabhāṣata /
etayor nipuṇaṃ vedmi nāhaṃ bhedaṃ śriyoriti // SoKss_9,4.164 //

tatas tamavadaddevī svadeśe tarhi yau tava /
bhogavarmārthavarmāṇau vidyete vaṇijāvubhau // SoKss_9,4.165 //

tayor gatvā śriyaṃ paśya tato yatsadṛśī ca te /
rociṣyate tatsadṛśī tvayāgatyārthyatāmiti // SoKss_9,4.166 //

etac chrutvā prabudhyaiva sa prātaḥ kṛtapāraṇaḥ /
svadeśaṃ kautukaparaṃ yaśovarmā tato yayau // SoKss_9,4.167 //

tatrāgātprathamaṃ tāvat sa gṛhānarthavarmaṇaḥ /
asaṃkhyahemaratnādivyavahārārjitaśriyaḥ // SoKss_9,4.168 //

paśyaṃstāṃ saṃpadaṃ tasya yathāvattam upāyayau /
kṛtātithyaś ca tenāsau bhojanāya nyamantryata // SoKss_9,4.169 //

tato 'trābhuṅkta saghṛtaṃ samāṃsavyañjanaṃ ca saḥ /
prāghuṇocitamāhāraṃ pārśve tasyārthavarmaṇaḥ // SoKss_9,4.170 //

arthavarmā tu bhuṅkte sma ghṛtārdhapalasaṃyutān /
saktūn bhaktam api stokaṃ māṃsavyañjanam alpakam // SoKss_9,4.171 //

sārthavāha kimetāvadaśnāsīti sakautukam /
sa yaśovarmaṇā pṛṣṭo vaṇigevam abhāṣata // SoKss_9,4.172 //

adya tvaduparodhena samāṃsavyañjanaṃ mayā /
bhuktaṃ stokaṃ ghṛtasyārdhapalaṃ bhuktaṃ ca saktavaḥ // SoKss_9,4.173 //

sadā tu ghṛtakarṣaṃ ca saktūṃścāśnāmi kevalān /
ato 'dhikaṃ me mandāgnerudare naiva jīryate // SoKss_9,4.174 //

tac chrutvā sa yaśovarmā vicikitsannininda tām /
hṛdayena śriyaṃ tasya viphalāmarthavarmaṇaḥ // SoKss_9,4.175 //

tato niśāgame bhaktaṃ kṣīraṃ cānāyayatpunaḥ /
arthavarmā vaṇiktasya sa yaśovarmaṇaḥ kṛte // SoKss_9,4.176 //

yaśovarmā ca bhūyastadyathākāmamabhuṅkta saḥ /
athavarmāpi sa tadā kīrasyekaṃ palaṃ papau // SoKss_9,4.177 //

tatraiva caikasthāne tāv āstīrṇaśayanāv ubhau /
yaśovarmārthavarmāṇau śanair nidrām upeyatuḥ // SoKss_9,4.178 //

niśīthe ca yaśovarmā svapne 'paśyad aśaṅkitam /
praviṣṭān atra puruṣān daṇḍahastān bhayaṃkarān // SoKss_9,4.179 //

dhigalpābhyadhikaḥ karṣo ghṛtasya kimiti tvayā /
māṃsaudanaś ca bhukto 'dya pītaṃ ca payasaḥ palam // SoKss_9,4.180 //

iti krodhādbruvāṇaistair ākṛṣyaivātha pādataḥ /
puruṣair arthavarmā sa laguḍaiḥ paryatāḍyata // SoKss_9,4.181 //

ghṛtakarṣapayomāṃsabhaktam abhyadhikaṃ ca yat /
bhuktaṃ tatsarvamudarādācakarṣuś ca tasya te // SoKss_9,4.182 //

taddṛṣṭvā sa yaśovarmā prabuddho yāvadīkṣate /
tāvattasyāyayau śūlaṃ vibuddhasyārthavarmaṇaḥ // SoKss_9,4.183 //

tataḥ krandan parijanair madyamānodaraś ca saḥ /
vamati smārthavarmā tadadhikaṃ yat sa bhuktavān // SoKss_9,4.184 //

śāntaśūle tatas tasminyaśovarmā vyacintayat /
dhigdhigarthaśriyamimāṃ yasyā bhogo 'yamīdṛśaḥ // SoKss_9,4.185 //

khalīkṛteyamīdṛśyā bhūyādabhavaniḥ śriyaḥ /
ityantaścintayanso 'tra rātriṃ tāmatyavāhayat // SoKss_9,4.186 //

prātastamarthavarmāṇamāmantryaṃ sa yayau tataḥ /
yaśovarmā gṛhaṃ tasya vaṇijo bhogavarmaṇaḥ // SoKss_9,4.187 //

tatrābhyāgādyathāvattaṃ tenāpi ca kṛtādaraḥ /
nimantrito 'bhūdvaṇijā tadaharbhojanāya saḥ // SoKss_9,4.188 //

na cāsya vaṇijo 'paśyatsa kāṃciddhanasaṃpadam /
apaśyattu śubhaṃ veśma vāsāṃsyabharaṇāni ca // SoKss_9,4.189 //

tataḥ sthite yaśovarmaṇy asmin prāvartatātra saḥ /
bhogavarmā vaṇik kartuṃ vyavahāraṃ nijocitam // SoKss_9,4.190 //

anyasmādbhāṇḍamādāya dadāvanyasya tatkṣaṇam /
vinaiva svadhanaṃ mahyāddīnārānudapādayast // SoKss_9,4.191 //

tvaritaṃ tān sa dīnārān bhṛtyahaste visṛṣṭavān /
svabhāryāyai vicitrann apānasaṃpādanāya ca // SoKss_9,4.192 //

kṣaṇāc ca suhṛdekastamicchābharaṇanāmakaḥ /
upāgatyaiva rabhasādbhogavarmāṇam abhyadhāt // SoKss_9,4.193 //

siddhaṃ bhojanamasmākamuttiṣṭhāgaccha bhuñjmahe /
suhṛdo militā hy anye tvatpratīkṣāḥ sthitā iti // SoKss_9,4.194 //

adyāhaṃ nāgamiṣyāmi prāghuṇo 'yaṃ sthito hi me /
iti bruvāṇaṃ punarapyenaṃ sa suhṛdabravīt // SoKss_9,4.195 //

bhavatā samamāyātu tarhi prāghuṇiko 'py ayam /
eṣo 'pi na kimasmākaṃ mittramuttiṣṭha satvaram // SoKss_9,4.196 //

ity āgrahād bhogavarmā nīto mittreṇa tena saḥ /
yaśovarmayuto gatvā bhuṅkte smāharam uttamam // SoKss_9,4.197 //

pītvā ca pānam āgatya sāyaṃ sa svagṛhe punaḥ /
sa yaśovarmako bheje vicitraṃ pānabhojanam // SoKss_9,4.198 //

prāptāyāṃ niśi papraccha nijaṃ parijanaṃ ca saḥ /
kimadya rātriparyāptamasti naḥ sarakaṃ na vā // SoKss_9,4.199 //

svāminnāstīti tenoktaḥ sa bheje śayanaṃ vaṇik /
pāsyāmo 'pararātre 'dya kathaṃ jalamiti bruvan // SoKss_9,4.200 //

yaśovarmātha tatpārśve suptaḥ svapne 'tra dṛṣṭavān /
praviṣṭhān puruṣān dvitrān anyāṃs teṣāṃ ca pṛṣṭhataḥ // SoKss_9,4.201 //

kasmād apararātrārthaṃ sarakaṃ bhogavarmaṇaḥ /
cintitaṃ nādya yuṣmābhiḥ kva bhavadbhiḥ sthitaṃ śaṭhāḥ // SoKss_9,4.202 //

iti paścāt praviṣṭās te puruṣā daṇḍapāṇayaḥ /
pūrvapraviṣṭān krodhāt tān daṇḍāghātair atāḍayan // SoKss_9,4.203 //

aparādho 'yameko naḥ kṣamyatāmiti vādinaḥ /
daṇḍāhatās te puruṣās te cānye niragus tataḥ // SoKss_9,4.204 //

yaśovarmātha taddṛṣṭvā prabuddhaḥ samacintayat /
acintyopanatiḥ ślāghā bhogaśrīrbhogavarmaṇaḥ // SoKss_9,4.205 //

bhogahīnā samṛddhāpi nārthaśrīrarthavarmaṇaḥ /
iti cintayatas tasya sāticakrāma yāminī // SoKss_9,4.206 //

prātaś ca sa yaśovarmā tamāmantrya vaṇigvaram /
jagāma vindhyavāsinyāḥ pādamūlaṃ punas tataḥ // SoKss_9,4.207 //

tapaḥsthaḥ svapnadṛṣṭāyāstasyāḥ pūrvoktayor dvayoḥ /
śriyorbhogaśriyaṃ tatra vavre sāsmai dadau ca tām // SoKss_9,4.208 //

athāgatya yaśovarmā gṛhaṃ devīprasādataḥ /
acintitopagāminyā tasthau bhogaśriyā sukham // SoKss_9,4.209 //

tadevaṃ bhogasaṃpannā śrīrapyalpatarā varam /
na punarbhogarahitā suvistīrṇāpyapārthakā // SoKss_9,4.210 //

tatkiṃ camaravālasya rājñaḥ kārpaṇyasaṃpadā /
tapyadhve dānabhogāḍhyāṃ vīkṣadhve svāṃ śriyaṃ na kim // SoKss_9,4.211 //

atastaṃ prati yuṣmākam avaskando na bhadrakaḥ /
yātrālagnaś ca nāstyeva nāpi vā dṛśyate jayaḥ // SoKss_9,4.212 //

ity uktā api te tena pañca jyotirvidā nṛpāḥ /
yayuścamaravālaṃ taṃ nṛpaṃ pratyasahiṣṇavaḥ // SoKss_9,4.213 //

sīmāprāptāṃś ca tān buddhvā niryāsyansamarāya saḥ /
rājā camaravālaḥ prāk snātvā haram apūjayat // SoKss_9,4.214 //

aṣṭaṣaṣṭyuttamasthānaniyatair nāmabhiḥ śubhaiḥ /
yathāvattaṃ ca tuṣṭāva pāpaghnaiḥ sarvakāmadaiḥ // SoKss_9,4.215 //

rājanyudhyasva niḥśaṅkaṃ śatrūñjeṣyasi saṃgare /
ity udgatāṃ ca gaganātso 'tha śuśrāva bhāratīm // SoKss_9,4.216 //

tataḥ prahṛṣṭaḥ saṃnahya teṣāṃ nijabalānvitaḥ /
rājā camaravālo 'gne yuddhāya niragāddviṣām // SoKss_9,4.217 //

triṃśadgajasahasrāṇi trīṇi lakṣāṇi vājinām /
koṭiḥ pādabhaṭānāṃ ca tasyāsīdvairiṇāṃ bale // SoKss_9,4.218 //

svabale ca padātīnāṃ tasya lakṣāṇi viṃśati /
daśa dantisahasrāṇi hayānāṃ lakṣam apy abhūt // SoKss_9,4.219 //

pravṛtte tu mahāyuddhe tayor ubhayasenayoḥ /
yathārthanāmni vīrākhye pratīhāre 'grayāyini // SoKss_9,4.220 //

svayaṃ camaravālo 'sau rājā tatsamarāṅgaṇam /
mahāvarāho bhagavānmahārṇavamivāviśat // SoKss_9,4.221 //

mamarda cālpasainyo 'pi parasainyaṃ mahat tathā /
yathāśvagajapattīnāṃ hayānāṃ rāśayo 'bhavan // SoKss_9,4.222 //

dhāvitvā cātra samarabalaṃ taṃ saṃmukhāgatam /
āhatya śaktyā rājānaṃ pāśenākṛṣya baddhavān // SoKss_9,4.223 //

tataḥ samaraśūraṃ ca hṛdi bāṇāhataṃ nṛpam /
dvitīyaṃ tadvadākṛṣya pāśenaiva babandha saḥ // SoKss_9,4.224 //

tṛtīyaṃ cātra samarajitaṃ nāma mahīpatim /
vīrākhyas tatpratīhāro baddhvā tatpārśvamānayat // SoKss_9,4.225 //

senāpatirdevabalastasyānīya samarpayat /
nṛpaṃ pratāpacandrākhyaṃ caturthaṃ sāyakāhatam // SoKss_9,4.226 //

tataḥ pratapasenākhyas taddṛṣṭvā pañcamo nṛpaḥ /
krodhāccamaravālaṃ taṃ bhūpamabhyapatadraṇe // SoKss_9,4.227 //

sa tu nirdhūya tadbāṇānsvaśaraugheṇa viddhavān /
rājā camaravālastaṃ lalāṭe tribhir āśugaiḥ // SoKss_9,4.228 //

kaṇṭhakṣiptena pāśena taṃ ca kāla ivātha saḥ /
ākṛṣya svavaśe cakre śarāghātavighūrṇitam // SoKss_9,4.229 //

evaṃ rājasubaddheṣu teṣu pañcasvapi kramāt /
hataśeṣāṇi sainyāni diśasteṣāṃ pradudruvuḥ // SoKss_9,4.230 //

amitaṃ hemaratnādi bahūnyantaḥpurāṇi ca /
rājñā camaravālena praptānyeṣāṃ mahībhujām // SoKss_9,4.231 //

tanmadhye ca mahādevī yaśolekheti viśrutā /
rājñaḥ pratāpasenasya prāptā tenāṅganottamā // SoKss_9,4.232 //

tataḥ praviśya nagaraṃ vīradevabalau ca saḥ /
kṣattṛsenapatī paṭṭaṃ baddhvā ratnair apūrayat // SoKss_9,4.233 //

pratāpasenāmahiṣīṃ kṣattradharmajiteti tām /
yaśolekhāṃ sa nṛpatiḥ svāvarodhavadhūṃ vyadhāt // SoKss_9,4.234 //

bhujārjitāhamasyeti sehe sā capalāmi tam /
kāmamohapravṛttānāṃ śabalā dharmavāsanā // SoKss_9,4.235 //

dinaś cābhyarthito rājñyā sa yaśolekhayā tayā /
rājā camaravālas tān baddhān pañcāpi bhūpatīn // SoKss_9,4.236 //

pratāpasenaprabhṛtīn gṛhītavinayān natān /
mumoca nijarājyeṣu satkṛtya visasarja ca // SoKss_9,4.237 //

tataḥ sa tadakaṇṭakaṃ vijitaśatru rājyaṃ nijaṃ samṛddhamaśiṣacciraṃ camaravālapṛthvīpatiḥ /
araṃsta ca varāpsarobhyadhikarūpalāvaṇyayā dviṣajjayapatākayā saha tayā yaśolekhayā // SoKss_9,4.238 //

evaṃ bahūnapi ripūn rabhasapravṛttān dveṣākulān agaṇitasvaparasvarūpān /
eko 'py ananyasamapauruṣabhagnasāradarpajvarāñjayati saṃyugamūrdhni dhīraḥ // SoKss_9,4.239 //

iti gomukhena kathitāmarthyāṃ śrutvā kathāṃ kṛtaślāghaḥ /
akarodatha naravāhanadattaḥ snānādi dinakāryam // SoKss_9,4.240 //

nināya saṃgītarasāc ca tāṃ tathā niśāṃ sa gāyansvayamaṅganāsakhaḥ /
sarasvatī tasya nabhaḥsthitā yathā dadau priyābhiś cirasaṃstavaṃ varam // SoKss_9,4.241 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

tato 'nyedyuralaṃkāravatīvāsagṛhe sthitam /
naravāhanadattaṃ taṃ saṃnidhau sarvamantriṇām // SoKss_9,5.1 //

etya vijñāpayām āsa marubhūtikasevakaḥ /
sodaryaḥ sauvidallasya tadantaḥ purarakṣiṇaḥ // SoKss_9,5.2 //

marubhūtermayā deva sevā varṣadvayaṃ kṛtā /
bhojanācchādanaṃ dattaṃ sabhāryasyāmunā mama // SoKss_9,5.3 //

ābhāṣitāstu tatpṛṣṭhe dīnārāḥ prativatsaram /
pañcāśadye mamānena tāneṣa na dadāti me // SoKss_9,5.4 //

mṛgyamāṇena caitena caraṇenāhamāhataḥ /
tenopaviṣṭaḥ prāye 'haṃ siṃhadvāre 'sya tāvake // SoKss_9,5.5 //

vicārayati cennātra devo me tatkaromy aham /
agnipraveśamadhikaṃ kiṃ vacmyeṣa hi me prabhuḥ // SoKss_9,5.6 //

ity uktvā virate tasminmarubhūtirabhāṣata /
deyā mayāsmai dīnārāḥ sāṃprataṃ tu na santi me // SoKss_9,5.7 //

ity uktavantaṃ sarveṣu prahasatsu svamantriṇam /
naravāhanadattas taṃ marubhūtim abhāṣata // SoKss_9,5.8 //

kimevaṃ mūrkhabhāvas te nādhikeyaṃ matistava /
uttiṣṭha dīnāraśataṃ dehyasmā avilambitam // SoKss_9,5.9 //

etatprabhorvacaḥ śrutvā marubhūtirvilajjitaḥ /
tadaivānīya tattasmai sa dīnāraśataṃ dadau // SoKss_9,5.10 //

tato 'tra gomukho 'vādīnna vācyo marubhūtikaḥ /
vicitracittavṛttiryatsargo deva prajāpateḥ // SoKss_9,5.11 //

yuṣmābhir eṣā kiṃ cātra ciradātur mahīpateḥ /
tatsevakasya ca kathā prasaṅgākhyasya na śrutā // SoKss_9,5.12 //

ciradātetyabhūtpūrvaṃ rājā cirapureśvaraḥ /
sujanasyāpi tasyāsītparivāro 'tidurjanaḥ // SoKss_9,5.13 //

deśāntarāgatas tasya prasaṅgo nāma bhūpateḥ /
mittrābhyāṃ sahito dvābhyāṃ babhūva kila sevakaḥ // SoKss_9,5.14 //

sevāṃ cakurvatas tasya vyatītaṃ varṣapañcakam /
na sa rājā dadau kiṃcinnimitte 'pyutsavādike // SoKss_9,5.15 //

sa ca tasya na saṃprāpa vijñaptyavasaraṃ prabhoḥ /
parivārasya dauratmyātsakhyoḥ prerayatoḥ sadā // SoKss_9,5.16 //

ekadā tasya rājñaś ca bālaḥ putro vyapadyata /
duḥkhitaṃ caitya sarve 'pi bhṛtyāstaṃ paryavārayan // SoKss_9,5.17 //

tanmadhye ca prasaṅgākhyaḥ śokādeva sa sevakaḥ /
sakhibhyāṃ vāryamāṇo 'pi rājānaṃ taṃ vyajijñapat // SoKss_9,5.18 //

bahukālaṃ vayaṃ deva sevakā na ca nastvayā /
dattaṃ kiṃcittathāpīha sthitāḥ smastvatsutāśayā // SoKss_9,5.19 //

tvayā yadi na dattaṃ tattvatputro 'smasu dāsyati /
so 'pi daivena nītaścettan naḥ kimiha sāṃpratam // SoKss_9,5.20 //

vrajāma iti jalpitvā patitvā so 'sya pādayoḥ /
rājña prasaṅgo niragātsakhidvayayutas tataḥ // SoKss_9,5.21 //

aho putre 'pi baddhāsthāḥ sevakā me dṛḍhā ime /
tadete mama na tyājyā iti saṃcintya tatkṣaṇam // SoKss_9,5.22 //

sa rājā tān prasaṅgādīn ānāyyaiva tathā dhanaiḥ /
apūrayad yathā bhūyo naitān dāridryam aspṛśat // SoKss_9,5.23 //

evaṃ vicitrā dṛśyante svabhāvā deva dehinām /
yatkāle sa nṛpo nādādakāle tu dadau tathā // SoKss_9,5.24 //

ityākhyāya kathākhyānapaṭurbhūyaḥ sa gomukhaḥ /
vatseśvarasutādeśādimāmakathayatkathām // SoKss_9,5.25 //

āsīdgaṅgātaṭe pūrvaṃ pūtapauraṃ tadambubhiḥ /
saurājyaramyaṃ kanakapurākhyaṃ nagarottamam // SoKss_9,5.26 //

yatra bandhaḥ kavigirāṃ chedaḥ prattreṣv adṛśyata /
bhaṅgo 'lakeṣu nārīṇāṃ sasyasaṃgrahaṇe khalaḥ // SoKss_9,5.27 //

tatra vāsukināgendratanayātpriyadarśanāt /
jāto yaśodharākhyāyāṃ rājaputryāṃ mahāyaśāḥ // SoKss_9,5.28 //

āsītkanakavarṣākhyo nagare nṛpatiḥ purā /
kṛtsnabhūbhāravoḍhāpi yo 'śeṣaguṇabhūṣitaḥ // SoKss_9,5.29 //

lubdho yaśasi na tvarthe bhītaḥ pāpānna śatrutaḥ /
mūrkhaḥ parāpavādeṣu na ca śāstreṣu yo 'bhavat // SoKss_9,5.30 //

alpatvaṃ yasya kope 'bhūnna prasāde mahātmanaḥ /
cāpe ca baddhamuṣṭitvaṃ na dāne dhīracetasaḥ // SoKss_9,5.31 //

yenātyadbhutarūpeṇa rakṣatā cākhilaṃ jagat /
māravyathākulaścakre dṛṣṭenaivābalājanaḥ // SoKss_9,5.32 //

sa kadāciccharatkāle soṣmaṇyunmadavāraṇe /
rājahaṃsaparīvāre sotsavānanditapraje // SoKss_9,5.33 //

ātmatulyaguṇe rantuṃ citraprāsādam āviśat /
ākṛṣṭakamalāmodavahanmārutaśītalam // SoKss_9,5.34 //

tatra nirvarṇayanyāvattaccitraṃ sa praśaṃsati /
tāvat praviśya bhūpaṃ taṃ pratīhāro vyajijñapat // SoKss_9,5.35 //

ihāgato vidarbhebhyo 'pūrvaścitrakaraḥ prabho /
ananyasamamātmānaṃ citrakarmaṇyudāharan // SoKss_9,5.36 //

roladevābhidhānena siṃhadvāre 'tra tena ca /
etaddevābhilikhyādya cīrikollambitā kila // SoKss_9,5.37 //

tac chrutvaivādarādbhūpenādiṣṭānayanaṃ sa tam /
ānināya pratīhāro gatvā citrakaraṃ kṣaṇāt // SoKss_9,5.38 //

sa praviśya dadarśātra citrālokanalīlayā /
sthitaṃ kanakavarṣaṃ taṃ nṛpaṃ citrakaro rahaḥ // SoKss_9,5.39 //

varanārīkucotsaṅgasamarpitatanūbharam /
sahelodañcitakaropāttatāmbūlavīṭikam // SoKss_9,5.40 //

praṇamya copaviṣṭastāṃ rājānaṃ vihitādaram /
śanair vijñāpayām āsa roladevaḥ sa citrakṛt // SoKss_9,5.41 //

cīrikollambitā deva tvatpādābjadidṛkṣayā /
mayā na vijñānamadāttatkṣantavyamidaṃ mama // SoKss_9,5.42 //

ādiśyatāṃ ca citre kimalikhāmīha rūpakam /
bhavatvetatkalāśikṣāyatno me saphalaḥ prabho // SoKss_9,5.43 //

iti citrakareṇokte sa rājā nijagāda tam /
upādhyāya yathākāmaṃ kiṃcidālikhyatāṃ tvayā // SoKss_9,5.44 //

hlādayāmo vayaṃ cakṣurbhrāntistvatkauśale tu kā /
ity ukte tena rājñātra tatpārśvasthā babhāṣire // SoKss_9,5.45 //

rājaivālikhyatāmanyair virūpaiḥ kiṃ prayojanam /
tac chrutva citrakṛttuṣṭaḥ sa taṃ rājānamālikhat // SoKss_9,5.46 //

tuṅgena nāsāvaṃśena dīrgharaktena cakṣuṣā /
vipulena lalāṭena kutalaiḥ kuñcitāsitaiḥ // SoKss_9,5.47 //

vistīrṇenorasā rūḍhabāṇādivraṇaśobhinā /
bhujayugmena digdantikarākāreṇa hāriṇā // SoKss_9,5.48 //

madhyena muṣṭimeyena kesarīndrakiśorakaiḥ /
upāyanīkṛteneva parākramaparājitaiḥ // SoKss_9,5.49 //

yauvanadviradālānanibhenoruyugeṇa ca /
aśokapallavanibhenāṅghriyugmena cāruṇā // SoKss_9,5.50 //

dṛṣṭvaiva svānurūpeṇa rūpeṇālikhitaṃ nṛpam /
sādhuvādaṃ daduḥ sarve tasya citrakṛtastadā // SoKss_9,5.51 //

jagadustaṃ ca necchāmo draṣṭumekākinaṃ prabhum /
citrabhittau tadetasyāmetāsvālikhitāsviha // SoKss_9,5.52 //

rājñīṣu madhyād ekāṃ tvaṃ suvicāryānurūpikām /
likhopādhyāya pārśve 'tra pūrṇo netrotsavo 'stu naḥ // SoKss_9,5.53 //

tac chrutvā sā vilokyātra citraṃ citrakaro 'bravīt /
bhūyasīṣvapi naitāsu tulyā rājño 'sti kācana // SoKss_9,5.54 //

jāne ca pṛthvyām evāsya tulyarūpāsti nāṅganā /
astyekā rājaputrī ca śṛṇutākhyāmi tāṃ ca vaḥ // SoKss_9,5.55 //

vidarbheṣv asti nagaraṃ śrīmatkuṇḍinasaṃjñakam /
devaśaktiriti khyātastatrāsti ca mahīpatiḥ // SoKss_9,5.56 //

tasyānantavatītyasti rājñī prāṇādhikapriyā /
tasyāṃ tasya sutotpannā nāmnā madanasundarī // SoKss_9,5.57 //

yasyā varṇayituṃ rūpam ekayā jihvayānayā /
mādṛśaḥ kaḥ pragalbheta kiṃ tv etāvad vadāmy aham // SoKss_9,5.58 //

tāṃ nirmāya vidhirmanye saṃjāteccho 'pi tadrasāt /
nirmātumanyāṃ tadrūpāṃ yugair api na vetsyati // SoKss_9,5.59 //

saikāsya rājñaḥ sadṛśī pṛthivyāṃ rājakanyakā /
rūpalāvaṇyavinayair vayasā ca kulena ca // SoKss_9,5.60 //

ahaṃ tayā hi tatrasthaḥ kadācitpreṣya ceṭikām /
āhūto 'ntapuraṃ tasyā rājaputryā gato 'bhavam // SoKss_9,5.61 //

tatrāpaśyamahaṃ tāṃ ca candanārdravilepanām /
mṛṇālahārāṃ bisinīpattraśayyāvivartinīm // SoKss_9,5.62 //

kadalīpattrapavanair vījyamānāṃ sakhījanaiḥ /
pāṇḍukṣāmāmabhivyaktasmarasaṃjvaralakṣaṇām // SoKss_9,5.63 //

he sakhyaś candanālepakadalīdalamārutaiḥ /
kṛtam ebhiḥ kim etena viphalena śrameṇa vaḥ // SoKss_9,5.64 //

ete hi mandapuṇyāṃ māṃ dahanti śiśirā api /
evaṃ nivārayantīṃ ca sakhīr āśvāsanākulāḥ // SoKss_9,5.65 //

vilokya tadavasthāṃ tāṃ tadvitarkasamākulaḥ /
kṛtapraṇāmas tasyāś ca purato 'ham upāviśam // SoKss_9,5.66 //

upādhyāyedṛgālikhya citre me dehi rūpakam /
ity uktvā vepamānena pāṇinā dhṛtavartinā // SoKss_9,5.67 //

śanair ālikhya sā bhūmau darśayantī nṛpātmajā /
alekhayanmayā kaṃcidyuvānaṃ rūpavattaram // SoKss_9,5.68 //

ālikhya sundaraṃ taṃ ca deva cintitavānaham /
kāma evānayā sākṣādayamālekhito mayā // SoKss_9,5.69 //

kiṃ tu puṣpamayaścāpo has te yannāsya lekhitaḥ /
tena jāne na kāmo 'yaṃ tadrūpaḥ ko 'py asau yuvā // SoKss_9,5.70 //

ayaṃ ca nūnamanayā dṛṣṭaḥ kvāpi śruto 'pi vā /
etannibandhanaṃ cedamasyāḥ smaravijṛmbhitam // SoKss_9,5.71 //

tadito me 'payātavyamugradaṇḍo hy ayaṃ nṛpaḥ /
etatpitā devaśaktirbuddhvedaṃ na kṣameta me // SoKss_9,5.72 //

ityālocyeva natvā tāmahaṃ madanasundarīm /
rājakanyāṃ niragamaṃ tayā saṃmānitas tataḥ // SoKss_9,5.73 //

śrutaṃ cātra mahārāja mayā parijanānmithaḥ /
svair aṃ kathayato yatsā sānurāgā śrute tvayi // SoKss_9,5.74 //

tataścitrapaṭe guptaṃ likhitāṃ tāṃ nṛpātmajām /
ādāyāhaṃ bhavatpādamūlaṃ tvaritamāgataḥ // SoKss_9,5.75 //

dṛṣṭvā ca devasyākāraṃ nivṛttaḥ saṃśayo mama /
deva eva tayā citre maddhastenābhilekhitaḥ // SoKss_9,5.76 //

sā cāsakṛnna sadṛśī śakyā likhitumity aham /
citre devasya pārśve tāṃ na likhāmi samāmapi // SoKss_9,5.77 //

ity uktavantaṃ taṃ roladevaṃ rājā jagāda saḥ /
tarhi tvayā sā taccittrapaṭasthā darśyatāmiti // SoKss_9,5.78 //

tato valgulikātastaṃ kṛṣṭvā paṭamadarśayat /
sa citrakṛttāṃ citrasthāṃ rājñe madanasundarīm // SoKss_9,5.79 //

rājā kanakavarṣo 'pi tāṃ sa citragatāmapi /
vicitrarūpām ālokya sadyaḥ smaravaśaṃ yayau // SoKss_9,5.80 //

pūrayitvā ca bahunā hemnā citrakaraṃ sa tam /
āttapriyācitrapaṭo viveśābhyantaraṃ nṛpaḥ // SoKss_9,5.81 //

tatra tadrūpalāvaṇyadarśanāttṛptalocanaḥ /
tyaktasarvakriyastasthau tadekamayamānasaḥ // SoKss_9,5.82 //

babādhe dhair yahārī taṃ nighnaṃllabdhāntaraḥ śaraiḥ /
rūpaspardhāsamudbhūtamātsarya iva manmathaḥ // SoKss_9,5.83 //

yā dattā rūpalubdhānāṃ smarārtistena yoṣitām /
phaliteva ca saivāsya śataśākhaṃ mahīkṣitaḥ // SoKss_9,5.84 //

tato dinaiś ca virahakṣāmapāṇḍuḥ śasaṃsa saḥ /
āptebhyaḥ sacivebhyastatpṛcchyadbhyaḥ svaṃ manogatam // SoKss_9,5.85 //

mantrayitvā ca taiḥ sākaṃ kanyāṃ madanasundarīm /
yācituṃ prāhiṇoddūtaṃ sa rājñe devaśaktaye // SoKss_9,5.86 //

saṃgamasvāmināmānaṃ kālajñaṃ kāryavedinam /
vipramāttaṃ kulīnaṃ ca madhurodāttabhāṣiṇam // SoKss_9,5.87 //

sa gatvā sumahārheṇa vipraḥ parikareṇa tān /
vidarbhānsaṃgamasvāmī prāviśatkuṇḍinaṃ puram // SoKss_9,5.88 //

yathāvattatra rājānaṃ devaśaktiṃ dadarśa tam /
sa svāmino 'rthe tasmāc ca prārthayām āsa tatsutām // SoKss_9,5.89 //

deyā tāvanmayānyasmai uhitaiṣā sa cocitaḥ /
bhūpaḥ kanakavarṣo 'smādṛśo 'pyetāṃ ca yācate // SoKss_9,5.90 //

tadetasmai dadāmyenāmiti saṃmantrya so 'pi ca /
śraddadhe devaśaktistatsaṃgamasvāmino vacaḥ // SoKss_9,5.91 //

darśayām āsa tasmai ca tasyā rūpamivādbhutam /
nṛttaṃ madanasundaryāḥ sutāyāḥ sa mahīpatiḥ // SoKss_9,5.92 //

tatas taddarśanaprītaṃ saṃgamasvāminaṃ sa tam /
pratipannasutādānaḥ saṃmānya prāhiṇonnṛpaḥ // SoKss_9,5.93 //

niścitya lagnamudvāhahetorāgamyatāmiha /
saṃdiśyeti samaṃ tena pratidūtaṃ sasarja ca // SoKss_9,5.94 //

āgatya saṃgamasvāmī pratidūtayuto 'tha saḥ /
rājñe kanakavarṣāya siddhaṃ kāryaṃ nyavedayat // SoKss_9,5.95 //

tato lagnaṃ viniścitya pratidūtaṃ prapūjya tam /
asakṛttāṃ ca vijñāya raktāṃ madanasundarīm // SoKss_9,5.96 //

tadvivāhāya durvāravīryo niḥśaṅkamānasaḥ /
rājā kanakavarṣo 'sau prāyāttatkuṇḍinaṃ puram // SoKss_9,5.97 //

aśokalatayārūḍhaḥ pratyantāraṇyavāsinaḥ /
prāṇiprāṇaharān nighnan siṃhādīñ śabarān iva // SoKss_9,5.98 //

vidarbhān prāpya nagaraṃ kuṇḍinaṃ tadviveśa saḥ /
nirgatenāgrato rājñā sahito devaśaktinā // SoKss_9,5.99 //

tatra paurapuraṃdhrīṇāṃ vilabdhanayanotsavaḥ /
sajjitodvāhasaṃbhāraṃ prāviśadrājamandiram // SoKss_9,5.100 //

viśrāmyati sma tatraitatsa dinaṃ saparicchadaḥ /
devaśaktinṛpodārakṛtācārānurañjitaḥ // SoKss_9,5.101 //

anyedyurdevaśaktistāṃ tasmai madanasundarīm /
sutāṃ rājyaikaśeṣeṇa sarvasvena samaṃ dadau // SoKss_9,5.102 //

sthitvā ca tatra saptāhaṃ sa rājā nagaraṃ nijam /
āgātkanakavarṣo 'tha navavadhvā samaṃ tayā // SoKss_9,5.103 //

prāpte kāntāyute tasmiñjagadānandadāyini /
sakaumudīke śaśinīvāsīttatsotsavaṃ puram // SoKss_9,5.104 //

sātha prāṇādhikā tasya rājño madanasundarī /
āsīdbahvavarodhasyāpyacyutasyeva rukmiṇī // SoKss_9,5.105 //

anyonyavadanāsaktalocanaiḥ smarasāyakaiḥ /
kīlitāviva tau cāstāṃ daṃpatī cārupakṣmabhiḥ // SoKss_9,5.106 //

ekadā cājagāmātra vikasatkesarāvaliḥ /
dalayanmāninīmānamātaṅgaṃ madhukesarī // SoKss_9,5.107 //

lagnālimālāmaurvīkāḥ puṣpeṣoḥ kusumākaraḥ /
sajjīcakāra cotphullacūtavallīdhanurlatāḥ // SoKss_9,5.108 //

vavau copavanānīva cetāṃsyadhvagayoṣitām /
samuddīpitakāmāni kampayanmalayānilaḥ // SoKss_9,5.109 //

pūrā nadīnāṃ puṣpāṇi tarūṇāṃ śaśinaḥ kalāḥ /
kṣīṇāni punarāyānti yauvanāni na dehinām // SoKss_9,5.110 //

bho muktamānakalahā ramadhvaṃ dayitānvitāḥ /
itīva madhurālāpāḥ kokilā jagadur janān // SoKss_9,5.111 //

tatkāle ca madhudyānaṃ vihartuṃ praviveśa saḥ /
rājā kanakavarṣo 'tra sarvair antaḥpuraiḥ saha // SoKss_9,5.112 //

muṣṇañ śriyam aśokānāṃ raktaiḥ parijanāmbaraiḥ /
gītair varāṅganānāṃ ca kokilabhramaradhvanim // SoKss_9,5.113 //

devyā madanasundaryā samaṃ tatra sa bhūpatiḥ /
cikrīḍa sāvarodho 'pi kusumāvacayādibhiḥ // SoKss_9,5.114 //

vihṛtya cātra suciraṃ snātuṃ godāvarīṃ nṛpaḥ /
avatīrya jalakrīḍāṃ sāntaḥpurajano vyadhāt // SoKss_9,5.115 //

mukhaiḥ padmāni nayanair utpalāni payodharaiḥ /
rathāṅganāmnāṃ yugmāni nitambaiḥ pulinasthalīḥ // SoKss_9,5.116 //

vijitya tasyāḥ saritaḥ kṣobhayāmāsurāśayam /
tarāṅgadarśitāmarṣabhrūbhaṅgāyāstadaṅganāḥ // SoKss_9,5.117 //

ambhovihāravicaladvastravyaktāṅgabhaṅgiṣu /
reme kanakavarṣasya tāsu tasya tadā manaḥ // SoKss_9,5.118 //

ekāṃ cātāḍayadrājñīṃ hemakumbhadvayopame /
kucayugme ca visrastavasane karavāriṇā // SoKss_9,5.119 //

taddṛṣṭvā sā cukopāsyai serṣyā madanasundarī /
kiyatkṣobhyā nadītyeva sodvegeva jagāda ca // SoKss_9,5.120 //

uttīrya cāmbhasaḥ prāyādāttavastrāntarā ruṣā /
priyāparādhaṃ śaṃsantī taṃ sakhībhyaḥ svamandiram // SoKss_9,5.121 //

tato jñātāśayastasyā jalakrīḍāṃ vimucya saḥ /
rājā kanakavarṣo 'pi tadvāsagṛham āyayau // SoKss_9,5.122 //

vāryamāṇo ruṣā tatra pañjarasthaiḥ śukair api /
praviśya sa dadarśāntardevīṃ tāṃ manyupīḍitām // SoKss_9,5.123 //

vāmahastatalanyastaviṣaṇṇavadanāmbujām /
svacchamuktāphalanibhaiḥ patadbhir bāṣpabindubhiḥ // SoKss_9,5.124 //

jaï viraho ṇa sahijjaï māṇo [suhā v] parivajjaṇīo te /
viraho hiaa sahijjaï māṇo [evva] parivaḍhḍhaṇīo te // SoKss_9,5.125 //
[yadi viraho na sahyate mānaḥ [sukhād api] parivarjanīyas te
viraho hṛdaya sahyate manaḥ [eva] parivardhanīyas te]


ia jāṇiūṇa ṇiuṇaṃ ciṭṭhasu olambiūṇa ikkadaram /
uhaataadiṇṇapāo majjhaṇiviḍio dhuvaṃ viṇissihasi // SoKss_9,5.126 //
[iti jñātvā nipuṇaṃ tiṣṭhasvāvalambyaikataram
ubhayataṭadattapādo madhayanipatito dhruvaṃ vinaśiṣyasi]


itīmaṃ dvipadīkhaṇḍaṃ paṭhantīṃ sāśrugadgadam /
niryaddantāṃśuhāriṇyā girāpabhraṃśamugdhayā // SoKss_9,5.127 //

vilokya ca tathābhūtāṃ tāṃ kope 'pi manoramām /
upāyayau salajjaś ca sabhayaś ca sa bhūpatiḥ // SoKss_9,5.128 //

parāṅmukhīmathāśliṣya vacobhiḥ prītipeśalaiḥ /
pravṛtto 'bhūtsavinayaistāṃ prasādayituṃ ca saḥ // SoKss_9,5.129 //

vakroktisūcitāvadye parivāre papāta ca /
tasyāścaraṇayor nindannātmānamaparādhinam // SoKss_9,5.130 //

tatas tanmanyunevāśruvāsriṇā galitena sā /
siñcantī kaṇṭhalagnāsya prasasāda mahīpateḥ // SoKss_9,5.131 //

athaiṣa hṛṣṭo nītvā taddinaṃ kupitatuṣṭayā /
rājā tayā sahāsevya rataṃ nidrāmagānniśi // SoKss_9,5.132 //

supto dadarśa cākasmātsvapne vikṛtayā striyā /
hṛtāmekāvalīṃ kaṇṭhāccūḍāratnaṃ ca mūrdhataḥ // SoKss_9,5.133 //

tato 'py apaśyad vetālaṃ nānāprāṇyaṅgavigraham /
bāhuyuddhe pravṛttaṃ ca taṃ sa bhūmāv apātayat // SoKss_9,5.134 //

pṛṣṭhopaviṣṭaś coḍḍīya pakṣiṇeva vihāyasā /
nītvā tena nṛpo 'mbhodhau vetālena sa cikṣipe // SoKss_9,5.135 //

tataḥ kathaṃciduttīrṇaḥ paramekāvalīṃ gale /
cūḍāmaṇiṃ ca taṃ mūrdhni pūrvavatsthitamaikṣata // SoKss_9,5.136 //

etaddṛṣṭvā prabuddhaḥ sa prātaḥparicayāgatam /
asya kṣapaṇakaṃ rājā phalaṃ svapnasya pṛṣṭavān // SoKss_9,5.137 //

... /
na vācyamapriyaṃ kiṃ tu kathaṃ pṛṣṭo na vacmi ye // SoKss_9,5.138 //

yā tvayaikāvalī dṛṣṭā hṛtā cūḍāmaṇis tathā /
saiṣa devyā viyogas te putreṇa ca bhaviṣyati // SoKss_9,5.139 //

prāpte caikāvalīratne yaduttīrṇābdhinā tvayā /
duḥkhānte so 'pi bhāvī te devīputrasamāgamaḥ // SoKss_9,5.140 //

iti kṣapaṇakenokte vimṛśya sa nṛpo 'bravīt /
putro me 'dyāpi nāstyeva sa tāvajjāyatāmiti // SoKss_9,5.141 //

athopayātād aśrauṣīt sa rāmāyaṇapāṭhakāt /
putrārthaṃ vihitakleśaṃ rājā daśarathaṃ nṛpam // SoKss_9,5.142 //

tenodbhūtasutaprāpticintaḥ kṣapaṇake gate /
rājā kanakavarṣastannināya vimanā dinam // SoKss_9,5.143 //

rātrāv akasmāc caikākī vinidraḥ śayanasthitaḥ /
dvāre 'nudghāṭite 'py antaḥ praviṣṭāṃ striyam aikṣata // SoKss_9,5.144 //

vinītā saumyarūpā ca sā taṃ sāścaryamutthitam /
kṛtapraṇāmaṃ dattāśīḥ kṣitīśvaram abhāṣata // SoKss_9,5.145 //

putra māṃ viddhi tanayāṃ nāgarājasya vāsukeḥ /
tvatpiturbhaginīṃ jyeṣṭhāṃ nāmnā ratnaprabhāmimām // SoKss_9,5.146 //

rakṣārthaṃ te 'ntike śaśvadadṛṣṭā ca vasāmy aham /
adya dṛṣṭvā sacintaṃ tvamātmā te darśito mayā // SoKss_9,5.147 //

na draṣṭumutsahe glāniṃ tava tadbrūhi kāraṇam /
ity uktaḥ sa tayā rājā pitṛṣvasrā jagāda tām // SoKss_9,5.148 //

dhanyo 'hamamba yasyaivaṃ tvaṃ prasādaṃ karoṣi me /
anirvṛtiṃ ca me viddhi putrāsaṃbhavahetukām // SoKss_9,5.149 //

api rājarṣayo yatra purā daśarathādayaḥ /
svargārtham aicchaṃs tatrāmba kathaṃ necchantu mādṛśāḥ // SoKss_9,5.150 //

etatkanakavarṣasya nṛpates tasya sā vacaḥ /
śrutvā ratnaprabhā nāgī bhrātuḥ putram uvāca tam // SoKss_9,5.151 //

tarhi putra vadāmyekaṃ yam upāyaṃ kuruṣva tam /
gatvā svāmikumāraṃ tvametadarthaṃ prasādaya // SoKss_9,5.152 //

kumāradhārāṃ vighnāya patantīṃ mūrdhni duḥsahām /
śarīrāntaḥpraviṣṭāyāḥ prabhavānme sahiṣyase // SoKss_9,5.153 //

vighnajātaṃ vijityānyadapi prāpsyasi vāñchitam /
ity uktvāntardadhe nāgī rājā hṛṣṭo 'kṣipatkṣapām // SoKss_9,5.154 //

prātarmantriṣu vinyasya rājyaṃ putrābhikāṅkṣayā /
yayau svāmikumārasya pādamūlaṃ sa bhūpatiḥ // SoKss_9,5.155 //

tatra tīvraṃ tapaścakre tamārādhayituṃ prabhum /
tayārpitabalo nāgyā śarīrāntaḥpraviṣṭayā // SoKss_9,5.156 //

tato 'śaninibhā rājñaḥ patituṃ tasya mūrdhani /
kumāravāridhārā sā pravṛttābhūdanāratam // SoKss_9,5.157 //

sa ca sehe śarīrāntargatanāgībalena tām /
tatas tasyādhivighnārthaṃ herambaṃ prair ayadguhaḥ // SoKss_9,5.158 //

herambaścāsṛjattatra dhārāmadhye mahāviṣam /
tasyājagaramatyugraṃ na sa tenāpyakampata // SoKss_9,5.159 //

tato vināyakaḥ sākṣāddantāghātānuraḥsthale /
etya dātuṃ pravavṛte tasyājayyaḥ surair api // SoKss_9,5.160 //

matvā taṃ durjayaṃ devaṃ so 'tha stutibhir arcitum /
rājā kanakavarṣastadviṣahyaivopacakrame // SoKss_9,5.161 //

namaḥ sarvārthasaṃsiddhinidhikumbhopamātmane /
lambodarāya vighneśa vyālālaṃkaraṇāya te // SoKss_9,5.162 //

līlotkṣiptakarāghātavidhutāsanapaṅkajam /
brahmāṇam apisotkampaṃ kurvañjaya gajānana // SoKss_9,5.163 //

surāsuramunīndrāṇām apisanti na siddhayaḥ /
atuṣṭe tvayi lokaikaśaraṇye śaṃkarapriya // SoKss_9,5.164 //

ghaṭodaraḥ śūrpakarṇo gaṇādhyakṣo madotkaṭaḥ /
pāśahasto 'mbarīṣaś ca jambakastriśikhāyudhaḥ // SoKss_9,5.165 //

evamādyaiḥ stuvanti sma pāpaghnair aṣṭaṣaṣṭibhiḥ /
tatsaṃkhyasthānaniyatair nāmabhistvāṃ surottamāḥ // SoKss_9,5.166 //

smarataḥ stuvataś ca tvāṃ vinaśyati bhayaṃ prabho /
raṇarājakuladyūtacaurāgniśvāpadādijam // SoKss_9,5.167 //

iti stutipadair etair anyair bahuvidhaiś ca saḥ /
nṛpaḥ kanakavarṣastaṃ vighneśvaramapūjayat // SoKss_9,5.168 //

tuṣṭo 'smi na kariṣyāmi vighnaṃ te putramāpnuhi /
ity uktvāntardadhe tatra rājñas tasya sa vighnajit // SoKss_9,5.169 //

tataḥ svāmikumārastaṃ taddhārādhāriṇaṃ nṛpam /
uvāca dhīra tuṣṭo 'smi tava yācasva tadvaram // SoKss_9,5.170 //

tac chrutvā sa prahṛṣṭastaṃ devaṃ rājā vyajijñapat /
tvatprasādena me nātha sūnurutpadyatāmiti // SoKss_9,5.171 //

evamastu suto bhāvī bhavato madgaṇāṃśajaḥ /
nāmnā hiraṇyavarṣaś ca bhaviṣyati sa bhūpate // SoKss_9,5.172 //

ity uktvā garbhagehāntaḥ praveśāya tamāhvayat /
saviśeṣaprasādepsur nṛpatiṃ barhivāhanaḥ // SoKss_9,5.173 //

tenādṛśyāsya niragānnāgī dehānnṛpasya sā /
viśanti śāpabhītā hi na kumāragṛhaṃ striyaḥ // SoKss_9,5.174 //

tataḥ kanakavarṣo 'sau svena mānuṣatejasā /
viveśa garbhabhavanaṃ tasya devasya pāvakeḥ // SoKss_9,5.175 //

sa taṃ nāgyanadhiṣṭhānātpūrvatejovinākṛtam /
dṛṣṭvā nṛpaṃ kim etat syād iti devo 'py acintayat // SoKss_9,5.176 //

jñātvā nāgībalavyājanirvyūḍhaviṣamavratam /
praṇidhānāc ca taṃ kruddhaḥ śaśāpa sa nṛpaṃ guhaḥ // SoKss_9,5.177 //

vyājastvayā kṛto yasmādato jātena sūnunā /
mahādevyā ca durdānta viyogas te bhaviṣyati // SoKss_9,5.178 //

nirghātadāruṇaṃ śrutvā śāpametaṃ sa bhūpatiḥ /
sūktaistuṣṭāva taṃ devaṃ mohaṃ muktvā mahākaviḥ // SoKss_9,5.179 //

sa subhāṣitatuṣṭo 'tha ṣaṇmukhastam abhāṣata /
rājaṃstuṣṭo 'smi sūktaiste śāpāntaṃ tava vacmi tat // SoKss_9,5.180 //

bhaviṣyatyabdamekaṃ te patnīputraviyuktatā /
mukto 'pamṛtyutritayāttau ca prāpsyasyataḥ param // SoKss_9,5.181 //

ity uktvā viratālāpe ṣaṇmukhe sa praṇamya tam /
tatprasādasudhātṛpto rājā svapuramāyayau // SoKss_9,5.182 //

tatra tasyāmṛtasyando jyotsnāyām iva śītagoḥ /
devyāṃ madanasundaryāṃ kramātsūnurajāyata // SoKss_9,5.183 //

dṛṣṭvā sutamukhaṃ so 'tha rājā rājñī ca sā muhuḥ /
atyānandasamāyukte nāvartetāṃ tadātmani // SoKss_9,5.184 //

tatkālaṃ cotsavaṃ cakre vasu varṣan sa bhūpatiḥ /
nijāṃ kanakavarṣākhyāṃ nayan bhuvi yathārthatām // SoKss_9,5.185 //

pañcarātre gate ṣaṣṭhyāṃ rajanau jātaveśmani /
kṛte rakṣāvidhau tatra megho 'śaṅkitamāgataḥ // SoKss_9,5.186 //

tena vṛddhimavāptena tatrāvavre nabhaḥ kramāt /
śatruṇopekṣiteneva rājyaṃ rājñaḥ pramādinaḥ // SoKss_9,5.187 //

madasyeva kṣipandhārā varṣasyonmūlitadrumaḥ /
tato dhāvitumārebhe vātamattamataṅgajaḥ // SoKss_9,5.188 //

tatkṣaṇaṃ sārgalam apidvāramudghāṭya bhīṣaṇā /
strī kāpi kṣurikāhastā jātaveśma viveśa tat // SoKss_9,5.189 //

sā taṃ madanasundaryāḥ stanāsaktamukhaṃ sutam /
hṛtvā devyāḥ pradudrāva saṃmohyaiva paricchadam // SoKss_9,5.190 //

hā hā hṛto me rākṣasyā suta ityatha vihvalā /
krandantī cānvadhāvattāṃ rājñī sā strīṃ tamasyapi // SoKss_9,5.191 //

sā ca gatvā papāta strī sarasyantaḥ sabālakā /
rājñī cānvapatatsāpi tatraivāpatyatṛṣṇayā // SoKss_9,5.192 //

kṣaṇānmegho nivavṛte jagāmāntaṃ ca yāminī /
jātaveśmani cākrandaḥ parivārasya śuśruve // SoKss_9,5.193 //

rājā kanakavarṣo 'tha tac chrutvā jātavāsakam /
etya putrapriyāśūnyaṃ dṛṣṭvā mohaṃ jagāma saḥ // SoKss_9,5.194 //

samāśvasya ca hā devi hā putraka śiśo iti /
vilapannatha sasmāra śāpaṃ taṃ vatsarāvadhim // SoKss_9,5.195 //

bhagavañ śāpasaṃpṛkto mandapuṇyasya me varaḥ /
kathaṃ skanda tvayā dattaḥ saviṣāmṛtasaṃnibhaḥ // SoKss_9,5.196 //

hāhā yugasahasrābhaṃ kathaṃ neṣyāmi vatsaram /
devyā madanasundaryā jīvitādhikayā vinā // SoKss_9,5.197 //

ityākrandaṃś ca sa jñātavṛttāntair mantribhir nṛpaḥ /
bodhyamāno 'pi na prāpa devyā saha gatāṃ dhṛtim // SoKss_9,5.198 //

kramāc ca madanāvegavivaśo nirgataḥ purāt /
viveśa vindhyakāntāramunmanībhūya sa bhraman // SoKss_9,5.199 //

tatra bālamṛgīnetraiḥ priyāyā locanaśriyam /
kabarībhārasaundaryaṃ camarīvālasaṃcayaiḥ // SoKss_9,5.200 //

dṛṣṭaiḥ karikareṇūnāṃ gatair mantharatāṃ gateḥ /
smaratas tasya jajvāla sutarāṃ madanānalaḥ // SoKss_9,5.201 //

bhrāmyaṃstṛṣṇātapaklānto vindhyapādamavāpya saḥ /
pītanirjharapānīyastarumūla upāviśat // SoKss_9,5.202 //

tāvadguhāmukhādvindhyasyāṭṭahāsa ivonnadan /
siṃhaḥ saṭālo nirgatya hantumabhyutpapāta tam // SoKss_9,5.203 //

tatkṣaṇaṃ gaganāyātaḥ ko'pi vidyādharo javāt /
nipatyāsiprahāreṇa siṃhaṃ tamakaroddvidhā // SoKss_9,5.204 //

samīpam etya cāpṛcchad rājānaṃ taṃ sa khecaraḥ /
rājan kanakavarṣaivaṃ prāpto 'syetāṃ kathaṃ bhuvam // SoKss_9,5.205 //

tac chrutvā saṃsmṛtiṃ labdhā sa rājā pratyuvāca tam /
virahānalavikṣiptaṃ kutastvaṃ vetsi māmiti // SoKss_9,5.206 //

tato vidyādharo 'vādīdahaṃ pravrājako bhavan /
mānuṣo bandhumittrākhyas tvatpure nyavasaṃ purā // SoKss_9,5.207 //

sevayā prārthitenātra tvayā sāhāyake kṛte /
vidyādharatvaṃ prāpto 'smi vīravetālasādhanāt // SoKss_9,5.208 //

tena tvaṃ pratyabhijñāya kartuṃ te pratyupakriyām /
tvajjighāṃsurayaṃ dṛṣṭvā siṃho vyapadito mayā // SoKss_9,5.209 //

nāmnā bandhuprabhaścādya saṃvṛtto 'smīti vādinam /
rājā kanakavarṣastaṃ jātaprītirabhāṣata // SoKss_9,5.210 //

hanta smarāmi sā ceha maittrī nirvāhitā tvayā /
tadbrūhi me kadā bhāvī bhāryāputrasamāgamaḥ // SoKss_9,5.211 //

iti tasya vacaḥ śrutvā buddhvā vidyāprabhāvataḥ /
vidyādharo 'bravīdbandhuprabhastaṃ sa mahībhṛtam // SoKss_9,5.212 //

dṛṣṭayā vindhyavāsinyā patnīputrau tvamāpsyasi /
tattatra gaccha siddhyai tvaṃ svalokaṃ ca vrajāmy aham // SoKss_9,5.213 //

ity uktvā khaṃ gate tasminrājā labdhadhṛtiḥ śanaiḥ /
prāyātkanakavarṣo 'sau draṣṭuṃ tāṃ vindhyavāsinīm // SoKss_9,5.214 //

gacchantam abhyadhāvat taṃ nṛpaṃ vanyo mahān pathi /
adhūtamastako mattaḥ prasāritakaraḥ karī // SoKss_9,5.215 //

taṃ dṛṣṭvā śvabhramārgeṇa sa rājāpāsarat tathā /
yathānudhāvansa gajo vipede śvabhrapātataḥ // SoKss_9,5.216 //

tataḥ so 'dhvaśramāyāsaklānto rājā vrajan kramāt /
uddaṇḍapuṇḍarīkāḍhyaṃ prāpad ekaṃ mahatsaraḥ // SoKss_9,5.217 //

tatra snātvā ca pītvā ca jalaṃ jagdhamṛṇālakaḥ /
viśrāntaḥ pādapatale kṣaṇaṃ jahre sa nidrayā // SoKss_9,5.218 //

tāvac ca tena mṛgayānivṛttāḥ śabarāḥ pathā /
āgatā dadṛśuḥ suptaṃ taṃ rājānaṃ sulakṣaṇam // SoKss_9,5.219 //

te ca devyupahārāryaṃ baddhvā ninyustadaiva tam /
svasya muktāphalākhyasya pārśvaṃ śabarabhūbhṛtaḥ // SoKss_9,5.220 //

so 'pyenaṃ śabarādhīśaḥ praśastaṃ vīkṣya nītavān /
ketanaṃ vindhyavāsinyāḥ paśūkartuṃ narādhipam // SoKss_9,5.221 //

dṛṣṭvaiva ca sa devīṃ tāṃ praṇamaṃstadanugrahāt /
rājā skandaprasādācca babhūva srastabandhanaḥ // SoKss_9,5.222 //

tadālokyādbhutaṃ matvā tasya taṃ devyanugraham /
mumoca taṃ sa rājānaṃ śabarādhipatirvadhāt // SoKss_9,5.223 //

evaṃ kanakavarṣasya tṛtīyādapamṛtyutaḥ /
atikrāntasya tasyābhūtpūrṇaṃ tacchāpavatsaram // SoKss_9,5.224 //

tāvac ca tasya sā nāgī rājño madanasundarīm /
devīṃ saputrām ādāya tatraivāgāt pitṛṣvasā // SoKss_9,5.225 //

jagāda taṃ ca bho rājañ jñātakaumāraśāpayā /
etau te rakṣitau yuktvā nītvā svabhavanaṃ mayā // SoKss_9,5.226 //

tasmāt kanakavarṣa svau gṛhāṇaitau priyāsutau /
bhuṅkṣvedaṃ pṛthivīrājyaṃ kṣīṇaśāpo 'dhunā hy asi // SoKss_9,5.227 //

ity uktvā praṇataṃ sā taṃ nṛpaṃ nāgī tirodadhe /
nṛpo 'pi svapnam iva tanmene bhāryāsutāgamam // SoKss_9,5.228 //

tato 'sya rājño rājñyāś ca cirād āśliṣṭayor mithaḥ /
agaladvirahakleśo harṣabāṣpāmbubhiḥ saha // SoKss_9,5.229 //

tataḥ kanakavarṣaṃ taṃ buddhvā pṛthvīpatiṃ prabhum /
muktāphalo 'patattasya śabarendraḥ sa pādayoḥ // SoKss_9,5.230 //

kṣamayitvā ca pallīṃ svāṃ praveśya ca nijocitaiḥ /
taistaiḥ sasutadāraṃ tam upacārair upācarat // SoKss_9,5.231 //

so 'tha tatra sthito rājā dūtair ānāyayannṛpam /
śvaśuraṃ devaśaktiṃ taṃ svasainyaṃ ca nijātpurāt // SoKss_9,5.232 //

athāsthitakareṇukā madanasundarī tāṃ priyāṃ sutaṃ ca śarajanmanoditahiraṇyavarṣābhidham /
vidhāya puratas tataḥ śvaśuraveśmavāsāditaś cacāla sa tadanvitaḥ kanakavarṣapṛthvīpatiḥ // SoKss_9,5.233 //

avāpa ca sa vāsaraiḥ katipayair gṛhaṃ śvāśuraṃ vidarbhaviṣayāśritaṃ tadatha kuṇḍinākhyaṃ puram /
samṛddhimati tatra ca śvaśurasatkṛtaḥ kānicid dinānyabhajata sthitiṃ tanayadārasenāyutaḥ // SoKss_9,5.234 //

prasthāya tataś ca śanaiḥ kanakapuraṃ prāptavānnijaṃ nagaram /
pauravadhūjananayanaiścirotsukaiḥ pīyamāna iva // SoKss_9,5.235 //

aviśac ca rājadhānīṃ sutasahito madanasundarīyuktaḥ /
utsava iva vigrahavān pramodaśobhānvitaḥ sa nṛpaḥ // SoKss_9,5.236 //

abhiṣicya baddhapaṭṭāṃ tatra ca tāṃ madanasundarīmakarot /
sarvāntaḥpuramukhyāmabhyudaye mānitaprakṛtiḥ // SoKss_9,5.237 //

devyā tayā saha sutena ca tena baddhanityotsavaḥ punar adṛṣṭaviyogaduḥkhaḥ /
niṣkaṇṭakaṃ kanakavarṣanareśvaro 'tha bhūmaṇḍalaṃ sacaturantamidaṃ śaśāsa // SoKss_9,5.238 //

iti gomukhataḥ svamantrimukhyād rucirāṃ tatra kathāmimāṃ niśamya /
naravāhanadattarājaputraḥ sadalaṃkāravatīyutastutoṣa // SoKss_9,5.239 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ sa gomukhākhyātakathātuṣṭaḥ priyāsakhaḥ /
dṛṣṭvā sakopavikṛtiṃ marubhūtiṃ tadīrṣyayā // SoKss_9,6.1 //

naravāhanadattas taṃ nijagādānurañjayan /
marubhūte tvam apy ekāṃ kiṃ nākhyāsi kathām iti // SoKss_9,6.2 //

tataḥ sa bāḍhamākhyāmīty uktvā tuṣṭena cetasā /
samākhyātuṃ kathāmetāṃ marubhūtiḥ pracakrame // SoKss_9,6.3 //

candrasvāmītyabhūtpūrvaṃ rājñaḥ kamalavarmaṇaḥ /
nagare deva kamalapurākhye brahmaṇottamaḥ // SoKss_9,6.4 //

tasya lakṣmīsarasvatyostṛtīyā vinayojjvalā /
bhāryā devamatir nāma samānā sumaterabhūt // SoKss_9,6.5 //

tasyāṃ tasya ca viprasya patnyāṃ jajñe sulakṣaṇaḥ /
putraḥ sa yasya jātasya vāgevamudagāddivaḥ // SoKss_9,6.6 //

candrasvāmīnmahīpālo nāmnā kāryaḥ sutastvayā /
rājā bhūtvā ciraṃ yasmātpālayiṣyatyayaṃ mahīm // SoKss_9,6.7 //

etaddivyaṃ vacaḥ śrutvā sa mahīpālam eva tam /
candrasvāmisutaṃ nāmna cakāra racitotsavaḥ // SoKss_9,6.8 //

kramāc ca sa mahīpālo vivṛddho grāhito 'bhavat /
śastrāstravedaṃ vidyāsu samaṃ sarvāsu śikṣitaḥ // SoKss_9,6.9 //

tāvac ca suṣuve tasya sā candrasvāminaḥ punaḥ /
bhāryā devamatiḥ kanyāṃ sarvāvayavasundarīm // SoKss_9,6.10 //

sā ca candravatī nāma mahīpālaḥ sa ca kramāt /
bhrātarau vavṛdhāte tau svapitus tasya veśmani // SoKss_9,6.11 //

athāvṛṣṭikṛtas tatra deśe durbhikṣaviplavaḥ /
udapadyata dagdheṣu sasyeṣu raviraśmibhiḥ // SoKss_9,6.12 //

taddoṣeṇa ca rājātra prārebhe taskarāyitum /
adharmeṇa prajābhyo 'rthamākarṣanmuktasatpathaḥ // SoKss_9,6.13 //

tato 'vasīd atyatyarthaṃ deśe tasminn uvāca sā /
bhāryā devamatir vipraṃ candrasvāminam atra tam // SoKss_9,6.14 //

āgaccha matpitṛgṛhaṃ vrajāmo nagarāditaḥ /
ete hy apatye naśyetāmāvayor iha jātucit // SoKss_9,6.15//

tac chrutvā tāṃ sa vakti sma candrasvāmī svagehinīm /
maivaṃ pāpaṃ mahadgehāddurbhikṣe hi palāyanam // SoKss_9,6.16 //

tadahaṃ bālakāvetau nītvā tatpitṛveśmani /
sthāpayāmi tvamāsveha śīghraṃ caiṣyāmyahaṃ punaḥ // SoKss_9,6.17 //

ity uktvā sthāpayitvā tāṃ tathety uktavatīṃ gṛhe /
bhāryāṃ ca candrasvāmī tau gṛhītvā dārakau nijau // SoKss_9,6.18 //

mahīpālaṃ ca taṃ tāṃ ca kanyāṃ candravatīmubhau /
tataḥ pratasthe nagarātpatnīṃ pitṛgṛhaṃ prati // SoKss_9,6.19 //

gacchan kramāt tricaturair dinaiḥ prāpa mahāṭavīm /
arkāṃśutaptasikatāṃ viśuṣkaviraladrumām // SoKss_9,6.20 //

tasyāṃ tṛṣābhibhūtau tau sthāpayitvā sa dārakau /
candrasvāmī yayau dūramanveṣṭuṃ vāri tatkṛte // SoKss_9,6.21 //

tatra tasyāyayāvagre sānugaḥ śabarādhipaḥ /
akasmātsiṃhadaṃṣṭrākhyaḥ kāryāya prasthitaḥ kva cit // SoKss_9,6.22 //

sa taṃ dṛṣṭvānna pṛṣṭvā ca buddhvā bhillo jalārthinam /
saṃjñāṃ kṛtvābravīdbhṛtyānnītvāmbhaḥ prāpyatāmayam // SoKss_9,6.23 //

tac chrutvā tasya bhṛtyāste dvitrā labdhāśayā ṛjum /
te candrasvāminaṃ pallīṃ nītvā baddhamakurvata // SoKss_9,6.24 //

naropahārāyātmānaṃ tebhyo buddhvā sa saṃyatam /
candrasvāmī śuśoca svau dārakāvaṭavīgatau // SoKss_9,6.25 //

hā mahīpāla hā vatse candravatyapade katham /
mayāraṇye yuvāṃ tyaktvā siṃhavyaghrāmiṣīkṛtau // SoKss_9,6.26 //

ātmā ca ghātitaścaurair na cāsti śaraṇaṃ mama /
ityākrandansa vipro 'rkaṃ vyomnyapaśyadasaṃmadāt // SoKss_9,6.27 //

hanta mohaṃ vihāyaitaṃ svaṃ prabhuṃ śaraṇaṃ śraye /
ityālocya dvijaḥ sūryaṃ sa stotum upacakrame // SoKss_9,6.28 //

tubhyaṃ paraparākāśaśāyine jyotiṣe vibho /
ābhyantaraṃ ca bāhyaṃ ca tamaḥ praṇudate namaḥ // SoKss_9,6.29 //

tvaṃ viṣṇustrijagadvyāpī tvaṃ śivaḥ śreyasāṃ nidhiḥ /
suptaṃ viceṣṭayanviśvaṃ paramastvaṃ prajāpatiḥ // SoKss_9,6.30 //

aprakāśau prakāśetāmetāsvityagnicandrayoḥ /
nyastātmatejā dayayevāntardhiṃ yāsi yāminīm // SoKss_9,6.31 //

vidravanty api rakṣāṃsi prabhavanti na dasyavaḥ /
pramodante ca guṇino bhāsvannabhyudite tvayi // SoKss_9,6.32 //

tadrakṣa śaraṇāpannaṃ trailokyaikapradīpa mām /
idaṃ duḥkhāndhakāraṃ me vidāraya dayāṃ kuru // SoKss_9,6.33 //

ityādibhistadā vākyair bhaktyā stutavato ravim /
candrasvāmidvijasyāsya gaganāduccacāra vāk // SoKss_9,6.34 //

tuṣṭo 'smi candrasvāmiṃs te na tvaṃ vadhamavāpsyasi /
matprasādāc ca putrādisaṃgamas te bhaviṣyati // SoKss_9,6.35 //

ity ukto divyayā vācā jātasthas tatra tasthivān /
candrasvāmī sa śabaropāhṛtasnānabhojanaḥ // SoKss_9,6.36 //

tāvac ca taṃ mahīpālaṃ svasrā yuktamaraṇyagam /
pitary anāyaty ākrandavidhuraṃ śaṅkitāśubham // SoKss_9,6.37 //

dadarśa tena mārgeṇa sārthavāhaḥ samāgataḥ /
mahānsārthadharo nāma vṛttāntaṃ pṛcchati sma ca // SoKss_9,6.38 //

sa tamāśvāsya kṛpayā śiśuṃ dṛṣṭvā sulakṣaṇam /
sārthavāho nināya svaṃ deśaṃ svasṛsakhaṃ tataḥ // SoKss_9,6.39 //

tatrāsītsa mahīpālo bālye 'py agnikriyārataḥ /
sadane tasya vaṇijaḥ putrasnehena paśyataḥ // SoKss_9,6.40 //

ekadā nṛpatermantrī tārāpuranivāsinaḥ /
tārādharmābhidhānasya kāryāttenāgataḥ pathā // SoKss_9,6.41 //

viveśa sārthavāhasya tasya mittraṃ dvijottamaḥ /
gṛhān anantasvāmīti sahastyaśvapadātikaḥ // SoKss_9,6.42 //

sa viśrānto 'tra taṃ dṛṣṭvā mahīpālaṃ śubhākṛtim /
japāgnikāryādirataṃ vṛttāntaṃ paripṛcchya ca // SoKss_9,6.43 //

anapatyo viditvā ca savarṇaṃ sārthavāhataḥ /
tasmādyayāce 'patyārthī mantrī tadbhaginīṃ ca tām // SoKss_9,6.44 //

tatas tau tena vaiśyena dattāvādāya dārakau /
sārthavāhena so 'nantasvāmī tārāpuraṃ yayau // SoKss_9,6.45 //

tatra putrīkṛtastena mahīpālaḥ sa mantriṇā /
tasthau tadbhavane 'py asya vidyāvipulasaṃpadi // SoKss_9,6.46 //

atrāntare ca baddhaṃ taṃ candrasvāminametya saḥ /
bhillādhipaḥ siṃhadaṃṣṭraḥ pallyāṃ tasyām abhāṣata // SoKss_9,6.47 //

brahmansvapne 'hamādiṣṭas tathā devena bhānunā /
yathā saṃpūjya moktavyo na hantavyo mayā bhavān // SoKss_9,6.48 //

taduttiṣṭha vraja svecchamity uktvā sa mumoca tam /
prattamuktāmṛgamadaṃ kḷptāraṇyānuyātrikam // SoKss_9,6.49 //

so 'tha muktastataścandrasvāmī tamanujāyutam /
aprāpyāraṇyataḥ putraṃ mahīpālaṃ gaveṣayan // SoKss_9,6.50 //

bhramannabdhestaṭe prāpya nāmnā jalapuraṃ puram /
praviveśātithirbhūtvā gṛhaṃ viprasya kasyacit // SoKss_9,6.51 //

tatra bhuktottarākhyātasvavṛttāntaṃ prasaṅgataḥ /
taṃ sa vipro gṛhapatiścandrasvāminam abhyadhāt // SoKss_9,6.52 //

vaṇikkanakavarmākhyo 'tīteṣvāgāddineṣviha /
tenāṭavyāṃ svasṛsakhaḥ prāpto brāhmaṇadārakaḥ // SoKss_9,6.53 //

tau cādāyātibhavyau dvau dārakau sa ito gataḥ /
nārikelamahādvīpe noktaṃ tannāma tena tu // SoKss_9,6.54 //

tac chrutvā māmakāveva nūnaṃ tāviti cintayan /
candrasvāmī matiṃ cakre gantuṃ dvīpavaraṃ sa tam // SoKss_9,6.55 //

nītvā ca rātrimanviṣya vaṇijā viṣṇuvarmaṇā /
sa vyadhātsaṃgatiṃ dvīpaṃ nārikelaṃ prayāsyatā // SoKss_9,6.56 //

tenaiva ca sahāruhya yānapātraṃ jagāma saḥ /
candrasvāmī sutasnehād dvīpam abdhipathena tam // SoKss_9,6.57 //

tatra pṛcchantamūcustaṃ vaṇijastannivāsinaḥ /
vaṇikkanakavarmākhyaḥ kāmamāsīdihāgataḥ // SoKss_9,6.58 //

surūpāvaṭavīprāptāvādāya dvijadārakau /
gataḥ kaṭāhadvīpaṃ tu tadyuktaḥ sa ito 'dhunā // SoKss_9,6.59 //

tac chrutvā sa tato vipro vaṇijā dānavarmaṇā /
potena gacchatā sākaṃ kaṭāhadvīpamabhyagāt // SoKss_9,6.60 //

tatrāpi sa dvijo 'śrauṣīd gataṃ taṃ vaṇijaṃ tataḥ /
dvīpāt kanakavarmāṇaṃ dvīpaṃ karpūrasaṃjñakam // SoKss_9,6.61 //

evaṃ krameṇa karpūrasuvarṇadvīpasiṃhalān /
vaṇigbhiḥ saha gatvāpi taṃ prāpa vaṇijaṃ na saḥ // SoKss_9,6.62 //

siṃhalebhyastu śuśrāva gataṃ taṃ vaṇijaṃ nijam /
deśaṃ kanakavarmāṇaṃ citrakūṭābhidhaṃ puram // SoKss_9,6.63 //

tataḥ koṭīśvarākhyena vaṇijā sa samaṃ yayau /
candrasvāmī citrakūṭaṃ tatpotottīrṇavāridhiḥ // SoKss_9,6.64 //

tasmin kanakavarmāṇaṃ vaṇijaṃ tam avāpa saḥ /
ācakhyau cākhilaṃ tasmai svodantaṃ dārakotsukaḥ // SoKss_9,6.65 //

tataḥ kanakavarmā tau jñātārtiḥ so 'sya dārakau /
darśayām āsa yau tena labdhā nītavaraṇyataḥ // SoKss_9,6.66 //

candrasvāmī ca tau yāvadvīkṣate dārakāvubhau /
tāvannaiva tadīyau tau tāvanyāveva kaucana // SoKss_9,6.67 //

tataḥ sabāṣpaṃ śokārto nirāśo vilalāpa saḥ /
iyadbhrāntvāpi hā prāpto na putro na sutā mayā // SoKss_9,6.68 //

dhātrā kuprabhuṇevāśā darśitā me na pūritā /
bhrāmito 'smi ca mithyaiva dūrāddūraṃ durātmanā // SoKss_9,6.69 //

ityādi śocanvaṇijā kramātkanakavarmaṇā /
āśvāsitaḥ sa tenātha candrasvāmī śucābravīt // SoKss_9,6.70 //

vatsareṇātmajau tau cenna prāpsyāmi bhuvaṃ bhraman /
tatastyakṣyāmi tapasā gaṅgātīre śarīrakam // SoKss_9,6.71 //

ity uktavantaṃ tatrastho jñānī ko'pi tam abhyadhat /
nārāyaṇyāḥ prasādāttau prāpsyasyevātmajau vraja // SoKss_9,6.72 //

tac chrutvā sa prahṛṣṭātmā bhāskarānugrahaṃ smaran /
vaṇigbhiḥ pūjitaḥ prāyāccandrasvāmī purāttataḥ // SoKss_9,6.73 //

tato 'grahārān grāmāṃś ca cinvan sa nagarāṇi ca /
bhraman prāpaikadā sāyaṃ vanaṃ prāṃśubahudrumam // SoKss_9,6.74 //

tatra kṣapayituṃ rātriṃ kṛtvā vṛttiṃ phalāmbubhiḥ /
sa tasthau tarumāruhya siṃhavyāghrādiśaṅkayā // SoKss_9,6.75 //

anidraś ca niśīthe 'tra dadarśa sa taroradhaḥ /
mahannārāyaṇīmukhyaṃ mātṛcakraṃ samāgatam // SoKss_9,6.76 //

upahārānsamāhṛtya nānārūpānnijocitān /
pratīkṣamāṇaṃ devasya bhair avasya kilāgamam // SoKss_9,6.77 //

cirayaty adya kiṃ deva iti tatra ca mātaraḥ /
nārāyaṇīm athāpṛcchan sā jahāsa tu nābravīt // SoKss_9,6.78 //

atinirbandhapṛṣṭā ca tābhistāḥ pratyuvāca sā /
lajjāvahaṃ yadapyetatsakhyastadapi vacmy aham // SoKss_9,6.79 //

astīha surasenākhyo rājā surapure pure /
tasya vidyādharī nāma khyātarūpāsti cātmajā // SoKss_9,6.80 //

pradeyāyāś ca tenāsyā rājñā rūpasamaḥ śrutaḥ /
vimalākhyasya tanayo rājño nāmnā prabhākaraḥ // SoKss_9,6.81 //

tasmai ditsati tāṃ tasminrājñi tenāpi sā śrutā /
vimalena sutā asya nijaputrānurūpikā // SoKss_9,6.82 //

tataḥ sa vimalastasmātsurasenādayācata /
vidyādharīṃ dūtamukhātputrārthe tāṃ tadātmajām // SoKss_9,6.83 //

so 'py apekṣitasaṃpattyā tatsutāya sutāmadāt /
prabhākarāya tasmai tāṃ suraseno yathāvidhi // SoKss_9,6.84 //

tataḥ sā prapya vimalapurākhyaṃ śvāśuraṃ puram /
vidyādharī samaṃ bhartrā śayanīyam agān niśi // SoKss_9,6.85 //

tatrāsaṃbhogasuptaṃ sā patiṃ sotkā prabhākaram /
yāvannirīkṣate tāvattamapaśyannapuṃsakam // SoKss_9,6.86 //

hā hatāsmiḥ kathaṃ ṣaṇḍhaḥ patiḥ prāpto mayeti sā /
śocantī cetasā rātriṃ rājaputrī nināya tām // SoKss_9,6.87 //

napuṃsakāya dattāhamananviṣya kathaṃ tvayā /
iti lekhaṃ likhitvā ca pitre sā prāhiṇottataḥ // SoKss_9,6.88 //

sa lekhaṃ vācayitvaiva vimalenāsmi vañcitaḥ /
chadmanetyagamatkrodhaṃ tatpitā vimalaṃ prati // SoKss_9,6.89 //

sutāṃ napuṃsakāyāhaṃ yadvyājād dāpitas tvayā /
putrāya tatphalaṃ bhuṅkṣva paśya tvām etya hanmy aham // SoKss_9,6.90 //

iti tasmai svalekhena saṃdideśa sa bhūpatiḥ /
suraseno balodrikto vimalāya mahīkṣite // SoKss_9,6.91 //

vimalaścādhigatyaitaṃ tallekhārthaṃ samantrikaḥ /
vimṛśandurjaye tasminnopāyaṃ kaṃcidaikṣata // SoKss_9,6.92 //

tatas taṃ piṅgadattākhyo mantrī vimalam abhyadhāt /
eka evāstyupāyo 'tra taṃ deva śreyase kuru // SoKss_9,6.93 //

asti sthūlaśirā nāma yakṣas tasya ca vedmy aham /
mantramārādhanaṃ yena varamiṣṭaṃ dadāti saḥ // SoKss_9,6.94 //

tenopāttena mantreṇa yakṣamārādhya saṃprati /
liṅgaṃ yācasva putrārthaṃ sadyaḥ śāmyatu vigrahaḥ // SoKss_9,6.95 //

ity ukto mantriṇā tasmān mantram ādāya taṃ nṛpaḥ /
sutārthaṃ yakṣamārādhya sa taṃ liṅgamayācata // SoKss_9,6.96 //

tena saṃprati datte ca liṅge yakṣeṇa tatsutaḥ /
pumān prabhākaraḥ so 'bhūd yakṣas tvāsīn napuṃsakaḥ // SoKss_9,6.97 //

sā tu vidyādharī dṛṣṭvā pumāṃsaṃ taṃ prabhākaram /
tena patyā sahāvāptaratasaukhyā vyacintayat // SoKss_9,6.98 //

bhrāntāhaṃ madadoṣeṇa na me bhartā napuṃsakaḥ /
pumānevaiṣa subhago nātra kāryānyathā matiḥ // SoKss_9,6.99 //

ityālocyainamevārthaṃ likhitvā lajjitā punaḥ /
pitre sā prāhiṇollekhaṃ śamaṃ bheje ca tena saḥ // SoKss_9,6.100 //

etaṃ jñātvā ca vṛttāntaṃ bhair aveṇādya kupyatā /
ānāyya sa sthulaśirāḥ śapto devena guhyakaḥ // SoKss_9,6.101 //

liṅgatyāgena ṣaṇḍhatvamāśritaṃ yattvayā tataḥ /
ṣaṇḍha eva bhavājīvaṃ pumān so 'stu prabhākaraḥ // SoKss_9,6.102 //

evaṃ napuṃsakībhūto guhyakaḥ so 'dya duḥkhabhāk /
prabhākaraś ca puruṣībhūto bhogasukhāya saḥ // SoKss_9,6.103 //

tadetenādya kāryeṇa devasyāgamane manāk /
jāto vilambaḥ kṣiprāc ca jānītāgatam eva tam // SoKss_9,6.104 //

iti nārāyaṇī devī mātṛryāvadbravīti sā /
devaścakreśvarastāvadāyayau so 'tra bhair ava // SoKss_9,6.105 //

saṃpūjitaś ca sarvābhir upahāraiḥ sa mātṛbhiḥ /
tāṇḍavena kṣaṇaṃ nṛtyannakrīḍadyoginīsakhaḥ // SoKss_9,6.106 //

tac ca sarvaṃ taroḥ pṛṣṭhāccandrasvāmī vilokayan /
nārāyaṇyā dadarśaikāṃ dāsīṃ sāpi tamaikṣata // SoKss_9,6.107 //

anyonyasābhilāṣau ca daivāddvau tau babhūvatuḥ /
sā ca nārāyaṇī devī tathābhūtau viveda tau // SoKss_9,6.108 //

gate 'tha mātṛsahite bhair ave sā vilambya tam /
nārāyaṇī pādapasthaṃ candrasvāminamāhvayat // SoKss_9,6.109 //

avaruhyāgataṃ taṃ ca svadāsīṃ tāṃ ca sā tataḥ /
papraccha kaccidanyonyamabhilāṣo 'sti vāmiti // SoKss_9,6.110 //

asti devīti vijñaptā tābhyāṃ tathyaṃ tataś ca sā /
devī vimuktakopā taṃ candrasvāminam abhyadhāt // SoKss_9,6.111 //

satyenoktena tuṣṭāhaṃ yuvayor na śapāmi vām /
dadāmyetāṃ tu dāsīṃ te bhavataṃ nirvṛtau yuvām // SoKss_9,6.112 //

tac chrutvā so 'bravīdvipro devi yady api cañcalam /
mano ruṇadhmi tadapi spṛśāmi na parastriyam // SoKss_9,6.113 //

manasaḥ prakṛtirhyeṣā rakṣyaṃ pāpaṃ tu kāyikam /
ityūcivāṃsaṃ taṃ dhīraṃ vipraṃ devī jagāda sā // SoKss_9,6.114 //

prītāsmi te varaś cāyaṃ putrādīñ śīghram apsyasi /
idaṃ cotpalam amlāyi viṣādighnaṃ gṛhāṇa me // SoKss_9,6.115 //

ity uktvā nīrajaṃ dattvā candrasvāmidvijasya sā /
nārāyaṇī sadāsīkā devī tasya tirodadhe // SoKss_9,6.116 //

sa ca prāptotpalo rātrau kṣīṇāyāṃ prasthitas tataḥ /
tārāpuraṃ tan nagaraṃ prāpa vipraḥ paribhraman // SoKss_9,6.117 //

yatrāsya sa sthitaḥ putro mahīpālaḥ sutā ca sā /
anantasvāminas tasya gṛhe viprasya mantriṇaḥ // SoKss_9,6.118 //

tatra gatvā sa tasyaiva mantriṇo bhojanepsayā /
dvāre prādhyayanaṃ cakre śrutvā tamatithiṃ priyam // SoKss_9,6.119 //

sa ca mantrī pratīhārair āvedyāntaḥ praveśitam /
nyamantrayata dṛṣṭvaiva vidvāṃsaṃ bhojanāya tam // SoKss_9,6.120 //

nimantrito 'tha sa śrutvā tatra pāpaharaṃ saraḥ /
candrasvāmī yayau snātumanantahṛdasaṃjñakam // SoKss_9,6.121 //

āgacchati tataḥ snātvā yāvattāvat samantataḥ /
hākaṣṭaśabdaṃ śuśrāva nagare tatra sa dvijaḥ // SoKss_9,6.122 //

tatkāraṇaṃ ca pṛcchantaṃ tam evamavadajjanaḥ /
iha sthito mahīpālo nāma brāhmaṇaputrakaḥ // SoKss_9,6.123 //

aṭavyāḥ sārthavāhena prāptaḥ sārthadhareṇa saḥ /
tasmātsulakṣaṇo dṛṣṭvā yācitvā bhaginīsakhaḥ // SoKss_9,6.124 //

anantasvāminā yatnādihānītaḥ sa mantriṇā /
putrīkṛtaś cāputreṇa sa tena priyatāṃ gataḥ // SoKss_9,6.125 //

tārāvarmanṛpasyeha rāṣṭrasyāsya ca sadguṇaḥ /
so 'dya kṛṣṇāhinā daṣṭastena hāhāravaḥ pure // SoKss_9,6.126 //

etac chrutvā sa evaiṣa matputra iti cintayan /
āyayau tvaritaścandrasvāmī mantrigṛhaṃ sa tat // SoKss_9,6.127 //

tatra sarvair vṛtaṃ dṛṣṭvā parijñāya ca taṃ sutam /
nandati sma sa hastasthadevīdattāgadotpalaḥ // SoKss_9,6.128 //

aḍhaukayac ca nāsāyāṃ mahīpālasya tasya tat /
nīlotpalaṃ tadaivābhūttadgandhena sa nirviṣaḥ // SoKss_9,6.129 //

uttasthau ca mahīpālo nidrāyukta ivāsta saḥ /
pure cātrotsavaṃ cakre janaḥ sarvaḥ sarājakaḥ // SoKss_9,6.130 //

candrasvāmī ca sa tadā devāṃśaḥ ko 'py asāv iti /
anantasvāminā paurai rājñā cārthair apūjyata // SoKss_9,6.131 //

tasthau ca tatraiva sukhaṃ mantriveśmani so 'rcitaḥ /
paśyan putraṃ mahīpālaṃ sutāṃ candravatīṃ ca tām // SoKss_9,6.132 //

parijñāyāpi cānyonyaṃ tūṣṇīṃ tasthustrayo 'pi te /
kurvantyakāle 'bhivyaktiṃ na kāryāpekṣiṇo budhāḥ // SoKss_9,6.133 //

atha tasmai mahīpālāyāntaḥ saṃtoṣito guṇaiḥ /
rājā bandhumatīṃ nāma tārāvarmā dadau sutām // SoKss_9,6.134 //

pradattanijarājyārdhe tasminneva vyadhāttadā /
sukhī rājyabharaṃ kṛtsnaṃ sa nṛpo 'nanyaputrakaḥ // SoKss_9,6.135 //

mahīpālo 'pi sa prāptarājyaḥ prakhyāpya taṃ nijam /
pitaraṃ svānujāṃ sthāne dattvā tasthau yathāsukham // SoKss_9,6.136 //

ekadā taṃ pitā candrasvāmī svair am abhāṣata /
ehi svadeśaṃ gacchāvo māturānayanāya te // SoKss_9,6.137 //

rājyasthaṃ tvāṃ hi buddhvā sā kathaṃ tenāsmi vismṛtā /
iti kruddhā śapejjātu putrāticiraduḥkhitā // SoKss_9,6.138 //

matāpitṛbhyāṃ śaptaḥ sanna jātu sukhamaśnute /
tathā caitāṃ purāvṛttāṃ vaṇikputrakathāṃ śṛṇu // SoKss_9,6.139 //

cakro nāma vaṇikputro dhavalākhye 'bhavatpure /
so 'nicchatoragātpitroḥ svarṇadvīpaṃ vaṇijyayā // SoKss_9,6.140 //

tataḥ sa pañcabhir varṣair upārjitamahādhanaḥ /
āgacchannārurohābdhau vahanaṃ ratnapūritam // SoKss_9,6.141 //

alpāvaśeṣe gantavye vāridhau tasya connadan /
udatiṣṭhanmahāvātavarṣavegākulo 'mbudaḥ // SoKss_9,6.142 //

pitarāvavamanyaiṣa kimāyāta itīva tat /
krodhātpravahaṇaṃ tasya nirbabhañjurmahormayaḥ // SoKss_9,6.143 //

tatsthāḥ ke 'pi hṛtāstoyair makaraiḥ ke 'pi bhakṣitāḥ /
cakrastvāyurbalānnītvā tīre kṣiptaś ca vīcibhiḥ // SoKss_9,6.144 //

tatrastho niḥsahaḥ svapna iva raudrāsitākṛtim /
pāśahastaṃ dadarśaikaṃ puruṣaṃ sa vaṇiksutaḥ // SoKss_9,6.145 //

tenotkṣipya ca nīto 'bhūtsa cakraḥ pāśaveṣṭitaḥ /
dūraṃ siṃhāsanasthena puruṣeṇāsthitāṃ sabhām // SoKss_9,6.146 //

tasyājñayāsanasthasya tenaiva sa vaṇigyuvā /
nītvā pāśabhṛtā lohamaye gehe nyaveśyata // SoKss_9,6.147 //

tatrāntaḥ pīḍyamānaṃ sa cakraḥ puruṣamaikṣata /
mūrdhni taptena lauhena cakreṇa bhramatāniśam // SoKss_9,6.148 //

kastvaṃ kenāśubhenedaṃ tava jīvasyaho katham /
ityapṛcchatsa cakrastaṃ so 'pyevaṃ pratyuvāca tam // SoKss_9,6.149 //

khaḍgākhyo 'haṃ vaṇikputraḥ pitroryac ca vaco mayā /
na kṛtaṃ tena saṃkruddhau tau māmaśapatāṃ krudhā // SoKss_9,6.150 //

śiraḥsthāyasasaṃtaptacakrābhau nau dunoṣi yat /
tadīdṛśyeva te pīḍā durācāra bhaviṣyati // SoKss_9,6.151 //

ity uktvā tau viramyobhau rudantaṃ māmavocatām /
mā rodīrekamevāstu māsaṃ pīḍā tavedṛśī // SoKss_9,6.152 //

tacchruvāhaṃ śucā nītvā taddinaṃ śayanāśritaḥ /
niśi svapna ivādrākṣaṃ bhīmaṃ puruṣamāgatam // SoKss_9,6.153 //

tenādāya balenāhamasmiṃllohamaye gṛhe /
kṣipto nyastaṃ ca me mūrdhni jvalaccakramidaṃ bhramat // SoKss_9,6.154 //

iti me pitṛśāpo 'yaṃ tena prāṇa na yānti me /
sa ca māso 'dya saṃpūrṇo na ca mucye tathāpy aham // SoKss_9,6.155 //

ity uktavantaṃ taṃ khaḍgaṃ sa cakraḥ sakṛpo 'bravīt /
pitroḥ pravasatārthārthaṃ mayāpi na kṛtaṃ vacaḥ // SoKss_9,6.156 //

prāptaṃ naṅkṣyati te vittamiti māṃ śapataḥ sma tau /
tenābdhau me dhanaṃ naṣṭaṃ kṛtsnaṃ dvīpāntarārjitam // SoKss_9,6.157 //

eṣaiva vārtā cānyatra tatko 'rtho jīvitena me /
dehyetanmūrdhni me cakraṃ khaḍga śāpo 'payātu te // SoKss_9,6.158 //

iti cakre vadaty eva vāṇī divyātra śuśruve /
khaḍga mukto 'si cakrasya mūrdhny etac cakramarpaya // SoKss_9,6.159 //

tac chrutvā cakraśirasi nyastacakrastadaiva saḥ /
khaḍgaḥ kenāpyadṛśyena ninye pitṛhṛhaṃ tataḥ // SoKss_9,6.160 //

tatrāsītsa punaḥ pitroranullaṅghitaśāsanaḥ /
cakrastvādāya tanmūrdhni cakraṃ tatraivam abhyadhāt // SoKss_9,6.161 //

papino 'nye 'pi mucyantāṃ pṛthvyāṃ tatpātakair api /
ā papakṣayametanme cakraṃ bhrāmyatu mūrdhani // SoKss_9,6.162 //

ity uktavantaṃ taṃ cakraṃ dhīrasattvaṃ nabhaḥsthitāḥ /
puṣpavṛṣṭimuco devāḥ parituṣyaivam abruvan // SoKss_9,6.163 //

sādhu sādhu mahāsattva śāntaṃ karuṇayānayā /
pāpaṃ te vraja vittaṃ ca tavākṣayyaṃ bhaviṣyati // SoKss_9,6.164 //

ity uktavatsu deveṣu cakrasya śirasaḥ kṣaṇāt /
āyasaṃ tasya taccakraṃ jagāma kvāpy adarśanam // SoKss_9,6.165 //

tathopetyāmbarādeko vidyādharakumārakaḥ /
tuṣṭendrapreṣitaṃ dattvā mahārghaṃ ratnasaṃcayam // SoKss_9,6.166 //

aṅke kṛtvaiva taṃ cakraṃ nagaraṃ dhavalābhidham /
nijaṃ tatprāpayām āsa jagāma ca yathāgatam // SoKss_9,6.167 //

so 'tha cakro 'ntikaṃ pitroḥ prāpyānanditabāndhavaḥ /
tasthāvākhyātavṛttāntas tatra dharmāparicyutaḥ // SoKss_9,6.168 //

ityākhyāya mahīpālaṃ candrasvāmyavadatpunaḥ /
īdṛkpāpaphalaṃ putra mātāpitrorvirodhanam // SoKss_9,6.169 //

kāmadhenus tu tadbhaktis tatrāpyetāṃ kathāṃ śṛṇu /
āsīt ko'pi muniḥ pūrvaṃ vanacārī mahātapāḥ // SoKss_9,6.170 //

tarucchāyopaviṣṭasya tasyopari balākayā /
viṣṭhā kadācin muktābhūt so 'tha kruddho dadarśa tām // SoKss_9,6.171 //

dṛṣṭam atraiva sā tena balākā bhasmasādabhūt /
tapaḥ prabhāvāhaṃkāraṃ sa ca bheje tato muniḥ // SoKss_9,6.172 //

ekadā nagare kvāpi sa brāhmaṇagṛhaṃ muniḥ /
ekaṃ praviśya gṛhiṇīṃ tatra bhikṣāmayācata // SoKss_9,6.173 //

pratīkṣasva manāgbhartuḥ paricaryāṃ samāpaye /
iti taṃ sā ca gṛhiṇī nijagāda pativratā // SoKss_9,6.174 //

tatas taṃ kruddhayā dṛṣṭyā vīkṣamāṇaṃ vihasya sā /
abhāṣata mune nāhaṃ balākā mṛṣyatām iti // SoKss_9,6.175 //

śrutvaitatsa munistasthavupaviśyātra sādbhutaḥ /
etatkatham iva jñātamanayeti vicintayan // SoKss_9,6.176 //

tataḥ kṛtvāgnikāryādeḥ śuśrūṣāṃ bharturatra sā /
sādhvī bhikṣāṃ samādāya tasyāgādantikaṃ muneḥ // SoKss_9,6.177 //

so 'tha baddhāñjalirbhūtvā munistāmavadatsatīm /
kathaṃ balākāvṛttāntaḥ parokṣo 'pi mama tvayā // SoKss_9,6.178 //

jñāta ityādito brūhi bhikṣāṃ gṛhṇāmyahaṃ tataḥ /
ity uktavantaṃ tamṛṣiṃ sāvocatpatidevatā // SoKss_9,6.179 //

na bhartṛbhakter aparaṃ dharmaṃ kaṃcana vedmy aham /
tena me tatprasādena vijñānabalamīdṛśam // SoKss_9,6.180 //

kiṃ ceha dharmavyādhākhyaṃ māṃsavikrayajīvinasm /
gatvā paśya tataḥ śreyo nirahaṃkāramāpsyasi // SoKss_9,6.181 //

evaṃ sarvavidā proktaḥ sa pativratayā muniḥ /
gṛhītāthitibhāgastāṃ praṇamya niragāttataḥ // SoKss_9,6.182 //

anyedyuḥ sa munirdharmavyādhamanviṣya tatra tam /
vipaṇistham upāgacchatkurvāṇaṃ māṃsavikrayam // SoKss_9,6.183 //

dharmavyādhaś ca dṛṣṭvaiva sa taṃ munim abhāṣata /
kiṃ pativratayā brahmanniha tvaṃ preṣitastayā // SoKss_9,6.184 //

tac chrutvā vismito 'vādīddharmasvyādhamṛṣiḥ sa tam /
īdṛśaṃ te kathaṃ jñānaṃ māṃsavikrayiṇaḥ sataḥ // SoKss_9,6.185 //

ity uktavantaṃ tamṛṣiṃ dharmavyādho jagāda saḥ /
mātāpitrorahaṃ bhaktastau mamaikaṃ parāyaṇam // SoKss_9,6.186 //

tayoḥ snapitayoḥ snāmi bhuñje bhojitayostayoḥ /
śaye śayitayostena jñānam īdṛgvidhaṃ mama // SoKss_9,6.187 //

māṃsaṃ cānyahatasyāhaṃ mṛgādervṛttaye param /
svadharmanirato bhūtvā vikrīṇe nārthagardhataḥ // SoKss_9,6.188 //

jñānavighnamahaṃkāramahaṃ sā ca pativratā /
naiva kurvo mune tena nirbādhajñānamāvayoḥ // SoKss_9,6.189 //

tasmāttvam apy ahaṃkāraṃ muktvā śuddhyai munivrataḥ /
svadharmaṃ cara yenāśu paraṃ jyotiravāpsyasi // SoKss_9,6.190 //

iti tesnānuśiṣṭaś ca dharmavyādhena tadgṛhān /
gatvā dṛṣṭvā ca taccaryāṃ munistuṣṭo vanaṃ yayau // SoKss_9,6.191 //

siddhastadupadeśāc ca so 'bhūttāvapi jagmatuḥ /
siddhiṃ pativratādharmavyādhau taddharmacaryayā // SoKss_9,6.192 //

eṣa prabhāvo bhaktānāṃ patyau pitari mātari /
tadehi saṃbhāvaya tāṃ mātaraṃ darśanotsukām // SoKss_9,6.193 //

evaṃ pitrā mahīpālaḥ sa candrasvāminoditaḥ /
pratipede svadeśāya gantuṃ mātranurodhataḥ // SoKss_9,6.194 //

anantasvāmine sarvaṃ dharmapitre nivedya tat /
tenāttabhāraḥ sa tataḥ prāyātpitṛsakho niśi // SoKss_9,6.195 //

kramātprāpya svadeśaṃ ca jananīṃ darśanena tām /
anandayaddevamatiṃ madhuḥ pikavadhūmiva // SoKss_9,6.196 //

kaṃcitkālaṃ mahīpālastasthau bāndhavasatkṛtaḥ /
tatra mātṛyutaḥ pitrā vṛttāntākhyāyinā saha // SoKss_9,6.197 //

tāvattārāpure tatra tadbhāryā tu nṛpātmajā /
niśākṣaye bandhumatī sāntaḥ suptā vyabudhyata // SoKss_9,6.198 //

buddhvā ca taṃ patiṃ kvāpi gataṃ virahaviklavā /
na lebhe sā ratiṃ kvāpi prāsādopavanādiṣu // SoKss_9,6.199 //

dviguṇīkṛtahāreṇa bāṣpeṇa rudatī param /
āsītpralāpaikamayī vāñchantī mṛtyunā sukham // SoKss_9,6.200 //

yāmi kāryeṇa kenāpi śīghrameṣyāmi ceti me /
svair amuktvaiva sa gatastanmā putri śucaṃ kṛthāḥ // SoKss_9,6.201 //

ityāśādarśibhir vākyair anantasvāminā tataḥ /
mantriṇāśvāsitābhyetya kṛcchrātsā dhṛtimādade // SoKss_9,6.202 //

tataḥ pravṛttijñānārthaṃ bhartur deśāntarāgatān /
pūjayantī sadaivāsīd dānaiḥ sā dvijapuṃgavān // SoKss_9,6.203 //

tena saṃgamadattākhyaṃ dīnaṃ dānāgataṃ dvijam /
bhartuḥ papraccha sā vārtāmuktvābhijñānanāmanī // SoKss_9,6.204 //

tatastāṃ sa dvijo 'vādīdṛṣṭo naivaṃvidho mayā /
kaś cittathāpi devyatra kāryā naivādhṛtistvayā // SoKss_9,6.205 //

cirādavāpyate 'bhīṣṭasaṃyogaḥ śubhakarmabhiḥ /
tathā ca yanmayā dṛṣṭamāścaryaṃ vacmi tacchṛṇu // SoKss_9,6.206 //

tīrthānyaṭannahaṃ prāpaṃ himādrau mānasaṃ saraḥ /
tatrādarśamivāpaśyamantarmaṇimayaṃ gṛham // SoKss_9,6.207 //

tato 'kasmāc ca nirgatya khaḍgapāṇiḥ pumān gṛhāt /
adhyārohat sarastīraṃ divyanārīgaṇānvitaḥ // SoKss_9,6.208 //

tatrodyāne saha strībhiḥ so 'krīḍat pānalīlayā /
dūrāt sakautukaś cāhaṃ paśyan nāsamalakṣitaḥ // SoKss_9,6.209 //

tāvatkuto 'pi tatrāgātsubhagaḥ puruṣo 'paraḥ /
militāya ca tattasmai yathādṛṣṭaṃ mayoditam // SoKss_9,6.210 //

darśitaś ca sa sastrīkaḥ pumāndūrātkutūhalāt /
taddṛṣṭvaiva svavṛttāntam evamākhyātavānmama // SoKss_9,6.211 //

pure tribhuvanākhye 'haṃ rājā tribhuvanābhidhaḥ /
tatra me suciraṃ sevāmekaḥ pāśupato vyadhāt // SoKss_9,6.212 //

... /
... // SoKss_9,6.213 //

sa pṛṣṭaḥ kāraṇaṃ svair aṃ bilakhaḍgaprasādhane /
sahāyaṃ prārthayata māṃ pratipannaṃ mayā ca tat // SoKss_9,6.214 //

tato mayā sahāraṇyaṃ gatvā homādinā niśi /
prakaṭīkṛtya vivaraṃ sa māṃ pāśupato 'bhyadhāt // SoKss_9,6.215 //

vīra praviśa pūrvaṃ tvaṃ khaḍgaṃ prāpya ca māmapi /
praveśayestvaṃ nirgatya samayaṃ cātra me kuru // SoKss_9,6.216 //

ity uktastena tasyāhaṃ kṛtvā samayamāśu tat /
praviśya vivaraṃ prāpamekaṃ ratnamayaṃ gṛham // SoKss_9,6.217 //

tato nirgatya māṃ caikā pradhānāsurakanyakā /
antaḥ prāveśayatpremṇā prādāt khaḍgaṃ ca sātra me // SoKss_9,6.218 //

sarvasiddhipradimimaṃ khaḍgaṃ khagatidāyinam /
rakṣerity uktavatyāhaṃ tayā tatrāvasaṃ saha // SoKss_9,6.219 //

smṛtvātha khaḍgahasto 'haṃ nirgatya vivareṇa tam /
prāveśayaṃ pāśupataṃ tasminnasuramandire // SoKss_9,6.220 //

tatrāhamādyayā sākaṃ tayā saparivārayā /
so 'pi dvitīyayā sākamāsīdasurakanyayā // SoKss_9,6.221 //

ekadā pānamāttasya sa me pāśupataśchalāt /
hṛtvā pārśvasthitaṃ khaḍgamakaronnijahastagam // SoKss_9,6.222 //

tasmin hastasthite labdhamahāsiddhiḥ sa pāṇitaḥ /
mām ādāyaiva niṣkālya vivarāt prākṣipadbahiḥ // SoKss_9,6.223 //

tato dvādaśavarṣāṇi masyā bilamukheṣu saḥ /
gaveṣitaḥ kadācittaṃ nirgataṃ prāpnuyāmiti // SoKss_9,6.224 //

so 'yamadyeha me dṛṣṭipathe nipatitaḥ śaṭhaḥ /
madīyayaitayā sākaṃ krīḍannasurakanyayā // SoKss_9,6.225 //

iti yāvattribhuvanaḥ sa rājā devi vakti mām /
tāvat pānamadānnidrāmagātpāśupato 'tra saḥ // SoKss_9,6.226 //

suptasya tasya gatvaiva pārśvātkhaḍgaṃ tamagrahīt /
sa rājā tena bhūyaś ca prabhāvaṃ divyamāptavān // SoKss_9,6.227 //

tataḥ pāśupataṃ pādaprahāreṇa prabodhya tam /
nirabhartsayadāpannaṃ sa vīro nāvadhītpunaḥ // SoKss_9,6.228 //

prāviśaccāsurapuraṃ saparicchadayā tayā /
prāptayā sa svayā sākaṃ siddhyaivāsurakanyayā // SoKss_9,6.229 //

sa ca pāśupataḥ siddibhraṣṭaḥ kaṣṭamagātparam /
kṛtaghnāścirasiddhārthā api bhraśyanti hi dhruvam // SoKss_9,6.230 //

etatsākṣādvilokyāhamiha prāptaḥ paribhraman /
taddevi priyasaṃyogastava bhāvī cirādapi // SoKss_9,6.231 //

yathā tribhuvanasyābhūcchubhakṛnnahi sīdati /
iti tasmāddvijāc chrutvā toṣaṃ bandhumatī yayau // SoKss_9,6.232 //

cakāra ca kṛtārthaṃ taṃ vipraṃ dattvā dhanaṃ bahu /
anyedyuś ca dvijo 'pūrvastatrāgāddūradeśajaḥ // SoKss_9,6.233 //

taṃ ca bandhumatī sotkā proktābhijñānanāmakā /
bharturvārtāmapṛcchatsā so 'tha tāṃ brāhmaṇo 'bhyadhāt // SoKss_9,6.234 //

na sa devi mayā dṛṣṭastvadbhartā kvāpi kiṃ tvaham /
anvarthaḥ sumanonāmā tavādya gṛhamāgataḥ // SoKss_9,6.235 //

tadāsu saumanasyaṃ te bhāvītyākhyāti me manaḥ /
bhavatyeva ca saṃyogaściraviśleṣiṇāmapi // SoKss_9,6.236 //

tathā ca kathayāmyetāmatra devi kathāṃ śṛṇu /
niṣadhādhipatī rājā nalo nāmābhavatpurā // SoKss_9,6.237 //

yasya rūpeṇa vijitaḥ kāmo manye 'vamānataḥ /
kopitatripurārātinetrāgnāvajuhottanum // SoKss_9,6.238 //

tenābhāryeṇa sadṛśī bhāryāśrāvi vicinvatā /
damayantīti bhīmasya vidarbhādhipateḥ sutā // SoKss_9,6.239 //

bhīmenāpi vicitya kṣmāṃ dadṛśe tena rājasu /
na nalādaparo rājā tulyaḥ svaduhituḥ patiḥ // SoKss_9,6.240 //

atrāntare svanagare damayantī sarovaram /
bhīmātmajā jalakrīḍāhetoravatatāra sā // SoKss_9,6.241 //

tatraikaṃ rājahaṃsaṃ sā dṛṣṭvā daṣṭotpalāmbujam /
babandha krīḍayā bālā yuktikṣiptottarīyakā // SoKss_9,6.242 //

sa baddho divyahaṃsastām uvāca vyaktayā girā /
rājaputryupakāraṃ te kariṣyāmi vimuñca mām // SoKss_9,6.243 //

naiṣadho 'sti nalo nāma rājā hṛdi vahanti yam /
sadguṇair gumphitaṃ hāram iva divyāṅganā api // SoKss_9,6.244 //

tasya tvaṃ sadṛśī bhāryā bhartā sa sadṛśastava /
tad atra tulyasaṃyoge kāmadūto bhavāmi vām // SoKss_9,6.245 //

tac chrutvā divyahaṃsaṃ sā matvā satyābhibhāṣiṇam /
mumoca damayantī tam evamastviti vādinī // SoKss_9,6.246 //

na mayā varaṇīyo 'nyo nalāditi jagāda ca /
śrutimārgapraviṣṭena tenāpahṛtamānasā // SoKss_9,6.247 //

sa ca haṃsastato gatvā niṣedhaṣvāśu śiśriye /
jalakrīḍāpravṛttena nalenādhyāsitaṃ saraḥ // SoKss_9,6.248 //

nalaḥ sa rājā dṛṣṭvā taṃ rājahaṃsaṃ manoramam /
babandha svottarīyeṇa līlākṣiptena kautukāt // SoKss_9,6.249 //

so 'tha haṃso 'bravīnmuñca nṛpate māmahaṃ yataḥ /
iha tvadupakārārthamāgataḥ śṛṇu vacmi te // SoKss_9,6.250 //

vidarbheṣv asti bhīmasya rājñaḥ kṣititilottamā /
damayantīti duhitā spṛhaṇīyā surair api // SoKss_9,6.251 //

tvam eva ca madākhyātaguṇo baddhānurāgayā /
tayā bhartā vṛtastac ca tavāhaṃ vaktumāgataḥ // SoKss_9,6.252 //

iti haṃsottamasyāsya vacobhiḥ satphalojjvalaiḥ /
viśikhaiś ca sa puṣpeṣornalaḥ samamavidhyata // SoKss_9,6.253 //

abravītsa ca haṃsaṃ taṃ dhanyo 'haṃ vihagottama /
yo manorathasaṃpattyā mūrtayeva vṛtastayā // SoKss_9,6.254 //

ity uktvā tena muktaḥ sa haṃso gatvā śaśaṃsa tat /
damayantyai yathāvastu yathākāmaṃ jagāma ca // SoKss_9,6.255 //

damayantī ca sotkaṇṭhā yuktyā mātṛmukhena sā /
pituḥ svātprārthayām āsa nalaprāptyai svayaṃvaram // SoKss_9,6.256 //

anumanya sa tasyāś ca svayaṃvarakṛte pitā /
bhīmaḥ pṛthivyāṃ sarveṣāṃ rājñāṃ dūtānvisṛṣṭavān // SoKss_9,6.257 //

prāptadūtāś ca nikhilā vidarbhān prati bhūmipāḥ /
vrajanti sma nalo 'py utko rathārūḍhaś cacāla saḥ // SoKss_9,6.258 //

tataś ca damayantyāstau nalapremasvayaṃvarau /
indrādayo lokapālāḥ śuśruvurnāradānmuneḥ // SoKss_9,6.259 //

teṣāṃ ca balabhidvāyuyamāgnivaruṇās tataḥ /
saṃmantrya damayanty uktvā nalasyaivāntikaṃ yayuḥ // SoKss_9,6.260 //

ūcuś ca prāpya taṃ prahvaṃ vidarbhān prasthitaṃ pathi /
gatvāsmadvacanād brūhi damayantīm idaṃ nṛpa // SoKss_9,6.261 //

pañcānāṃ varayaikaṃ naḥ kiṃ martyena nalena te /
martyā maraṇadharmāṇastridaśāstvamarā iti // SoKss_9,6.262 //

asmadvarāc ca tatpārśvamadṛṣṭo 'nyaiḥ pravekṣyasi /
tathetyetāṃ ca devājñāṃ pratipede nalo 'tha saḥ // SoKss_9,6.263 //

gatvā cāntaḥpuraṃ tasyāḥ praviśyādṛṣṭa eva ca /
damayantyāḥ śaśaṃsaiva devādeśaṃ tathaiva tam // SoKss_9,6.264 //

sā taṃ śrutvābravītsādhvī devāste santu tādṛśāḥ /
tathāpi me nalo bhartā na kāryaṃ tridaśair mama // SoKss_9,6.265 //

iti samyagvacastasyāḥ śrutvātmānaṃ prakāśya ca /
nalo gatvā tathaivaitadindrādibhyaḥ śaśaṃsa saḥ // SoKss_9,6.266 //

vaśyā vayamidānīṃ te smṛtamātropagāminaḥ /
tathyavādinniti ca te tuṣṭāstasmai dudurvarān // SoKss_9,6.267 //

tato hṛṣṭe nale yāte vidarbhānvañcanepsubhiḥ /
damayantyāḥ sureśādyair nalarūpamakāri taiḥ // SoKss_9,6.268 //

gatvā ca bhīmasya sabhāṃ martyadharmānupāśritāḥ /
svayaṃvare prastute te nalāntika upāviśan // SoKss_9,6.269 //

athaitya damayantī sā bhrātrā svenaikaśo nṛpān /
āvedyamānān ujjhantī kramātpāpa nalāntikam // SoKss_9,6.270 //

dṛṣṭvā chāyānimeṣādiguṇāṃs tatra ca ṣaṇnalān /
sā bhrātari samudbhrānte vyākulā samacintayat // SoKss_9,6.271 //

nūnaṃ me lokapālaistair māyeyaṃ pañcabhiḥ kṛtā /
ṣaṣṭhaṃ manye nalaṃ tvatra na cānyatrāsti me gatiḥ // SoKss_9,6.272 //

ityālocyaiva sādhvī sā nalaikāsaktamānasā /
ādityābhimukhī bhūtvā damayantyevam abravīt // SoKss_9,6.273 //

bho lokapālāḥ svapne 'pi nalādanyatra cenna me /
manastattena satyena svaṃ darśayata me vapuḥ // SoKss_9,6.274 //

varātpūrvavṛtāccānye kanyāyāḥ parapūruṣāḥ /
paradārāś ca sā teṣāṃ tatkathaṃ moha eṣa vaḥ // SoKss_9,6.275 //

śrutvaitatpañca śakrādyāḥ svena rūpeṇa te 'bhavan /
ṣaṣṭhaḥ satyanalaścābhūtsvarūpasthaḥ sa bhūpatiḥ // SoKss_9,6.276 //

tasminsā damayantī tāṃ phullendīvarasundarīm /
dṛśaṃ varaṇamālāṃ ca hṛṣṭā rājñi nale nyadhāt // SoKss_9,6.277 //

papāta puṣpavṛṣṭiś ca nabhomadhyāttato nṛpaḥ /
vivāhamaṅgalaṃ bhīmaścakre tasya nalasya ca // SoKss_9,6.278 //

vihitocitapūjāś ca tena vaidarbhabhūbhṛtā /
nṛpā yathāgataṃ jagmurdevāḥ śakrādayaś ca te // SoKss_9,6.279 //

śakrādayastu dadṛśurdvau kalidvāparau pathi /
buddhvā ca damayantyarthamāgatau tau ca te 'bruvan // SoKss_9,6.280 //

na gantavyaṃ vidarbheṣu tata evāgatā vayam /
vṛttaḥ svayaṃvaro rājā damayantyā nalo vṛtaḥ // SoKss_9,6.281 //

tac chrutvaivocatuḥ pāpau tau kalidvāparau ruṣā /
devān bhavādṛśāṃs tyaktvā yat sa martyo vṛtas tayā // SoKss_9,6.282 //

tadavaśyaṃ kariṣyāvo viyogamubhayostayoḥ /
evaṃ kṛtapratijñau tau nivartya yayatus tataḥ // SoKss_9,6.283 //

nalaś ca sapta divasānsthitvā śvaśuraveśmani /
damayantyā samaṃ vadhvā kṛtārtho niṣadhānagāt // SoKss_9,6.284 //

tatrāsītprema daṃpatyorgaurīśarvādhikaṃ tayoḥ /
śarvasya gaurī dehārdhaṃ tasya tvātmaiva sābhavat // SoKss_9,6.285 //

kālena cenrasenākhyaṃ damayantī nalātsutam /
prasūte sma tadanvekāmindrasenāṃ ca kanyakām // SoKss_9,6.286 //

tāvac ca sa kaliś chidraṃ tasyānucchāstravartinaḥ /
nalasyāsīc ciraṃ cinvan pratijñātārthaniścitaḥ // SoKss_9,6.287 //

athaikadānupāsyaiva saṃdhyāmakṣālitāṅghrikaḥ /
sa suṣvāpa nalaḥ pānamadena muṣitasmṛtiḥ // SoKss_9,6.288 //

chidrametadavāpyaiva dattadṛṣṭirdivāniśam /
kalis tasya śarīrāntarnalasya praviveśa saḥ // SoKss_9,6.289 //

tena dehapraviṣṭena kalinā sa nalo nṛpaḥ /
vihāya dharmyamācāramācacāra yathāruci // SoKss_9,6.290 //

akṣair adīvyad dāsībhir araṃstāsatyam abravīt /
asevata divā svapnaṃ sa jajāgara rātriṣu // SoKss_9,6.291 //

cakārākāraṇaṃ kopamanyāyenārthamādade /
avamānaṃ satāṃ cakre saṃmānamasatāṃ ca saḥ // SoKss_9,6.292 //

tadbhrātaraṃ puṣkarākhyaṃ tathaivotkrāntasatpatham /
chidraṃ prāpya śarīrāntaḥpraviṣṭo dvāparo vyadhāt // SoKss_9,6.293 //

kadācit puṣkarākhyas ya gṛhe tasyānujasya saḥ /
nalo dadarśa dāntākhyaṃ sundaraṃ dhavalaṃ vṛṣam // SoKss_9,6.294 //

lobhānmṛgayamānāya taṃ tasmai jyāyase na saḥ /
dvāparagrastatadbhaktiḥ puṣkarākhyo vṛṣaṃ dadau // SoKss_9,6.295 //

jagāda taṃ ca yadyasti vāñchāsminvṛṣabhe tava /
taddyūtena vijityainaṃ mattaḥ svīkuru mā ciram // SoKss_9,6.296 //

tac chrutvā sa nalo mohātpratipede tatheti tat /
tataḥ pravavṛte dyūtaṃ tayor bhātroḥ parasparam // SoKss_9,6.297 //

puṣkarākhyas ya sa vṛṣo nalasyebhādayaḥ paṇaḥ /
jigāya puṣkarākhyaś ca nalo muhurajīyata // SoKss_9,6.298 //

dinair dvitrair bale koṣe hārite 'pi durodarāt /
na nalo vāryamāṇo 'pi cacāla kaliviplutaḥ // SoKss_9,6.299 //

tena matvā gataṃ rājyaṃ damayantī nijau śiśū /
rathottamaṃ samāropya prāhiṇotsvapitur gṛham // SoKss_9,6.300 //

tāvannalena rājyaṃ svaṃ samagram apihāritam /
tataḥ sa puṣkarākhyena jagade jitakāśinā // SoKss_9,6.301 //

tvayānyaddhāritaṃ sarvaṃ tattasyokṣṇaḥ paṇasya me /
damayantīmidānīṃ tvaṃ dyūte pratipaṇaṃ kuru // SoKss_9,6.302 //

ity uktivātyayā tasya nalo 'nala iva jvalan /
na cākāle 'bravītkiṃcinna ca cakre paṇakriyām // SoKss_9,6.303 //

tataḥ sa puṣkarākhyas tamavādīnna karoṣi cet /
bhāryāṃ paṇaṃ tadasmānme deśānniryāhi tatsakhaḥ // SoKss_9,6.304 //

tac chrutvaiva nalo deśāddamayantyā samaṃ tataḥ /
niragādrājapuruṣair ā sīmāntaṃ pravāsitaḥ // SoKss_9,6.305 //

hā nalasyāpi yatredṛgavasthā kalinā kṛtā /
tatrocyatāṃ kimanyeṣāṃ krimīṇām iva dehinām // SoKss_9,6.306 //

dhigdhiṅnirdharma niḥsnehaṃ rājarṣīṇāmapīdṛśām /
vipadāmāspadaṃ dyūtaṃ kalidvāparajīvitam // SoKss_9,6.307 //

atha bhrātṛhṛtaiśvaryo videśaṃ sa nalo brajan /
damayantyā saha prāpa kṣudhāklānto vanāntaram // SoKss_9,6.308 //

tatra sākaṃ tayā darbhabhinnapeśalapādayā /
sa viśrāntaḥ sarastīre haṃsau dvāvaikṣatāgatau // SoKss_9,6.309 //

āhārārthaṃ ca sa tayor grahaṇāyottarīyakam /
cikṣepa tac ca hṛtvaiva haṃsau tau tasya jagmatuḥ // SoKss_9,6.310 //

haṃsarūpeṇa tāvetāvakṣau vāso 'py upetya te /
hṛtvā gatāviti nalaḥ sa vācaṃ cāśṛṇoddivaḥ // SoKss_9,6.311 //

upaviśyaikavastro 'tha sa yuktyā vimanā nṛpaḥ /
panthānaṃ darśayām āsa damayantyāḥ pitur gṛhe // SoKss_9,6.312 //

ayaṃ mārgo vidarbheṣu priye pitṛgṛhe iva /
ayamaṅgeṣu mārgo 'yamaparaḥ kośaleṣu ca // SoKss_9,6.313 //

tac chrutvā damayantī sā śaṅkitevābhavattadā /
tyakṣyannivārya putro me mārgaṃ kiṃ vakty asāv iti // SoKss_9,6.314 //

tatas tau phalamūlānnau vane tatra niśāgame /
śrāntau saṃviśataḥ smobhau daṃpatī kuśasaṃstare // SoKss_9,6.315 //

damayantī śanair nidrāmadhvakhinnā jagāma sā /
nalo gantumanāstvāsīdanidraḥ kalimohitaḥ // SoKss_9,6.316 //

utthāya caikavastrāṃ tāṃ damayantīṃ vimucya saḥ /
chinnaṃ taduttarīyārdhaṃ prāvṛtya ca tato yayau // SoKss_9,6.317 //

damayantī ca rātryante prabuddhā taṃ patiṃ vane /
apaśyantī gataṃ tyaktvā vilalāpa vicintya sā // SoKss_9,6.318 //

hāryaputra mahāsattva ripāvapi kṛpāpara /
hā madvatsala kenāsi mayi niṣkaruṇīkṛtaḥ // SoKss_9,6.319 //

ekākī ca kathaṃ padbhyāmaṭavīṣu prayāsyasi /
kas te śramāpanodāya paricaryāṃ kariṣyati // SoKss_9,6.320 //

maulimālāparāgeṇa rañjitau yau mahībhujām /
tau te pati kathaṃ pādau dhūliḥ kaluṣayiṣyati // SoKss_9,6.321 //

haricandanacūrṇenāpyāliptaṃ sahate na yat /
aṅgaṃ sahiṣyate tatte madhyāhnārkātapaṃ katham // SoKss_9,6.322 //

kiṃ me bālena putreṇa kiṃ duhitrā kimātmanā /
tavaikasya śivaṃ devāḥ kurvatāṃ yadyahaṃ satī // SoKss_9,6.323 //

ityekakānuśocantī damayantī nalaṃ tadā /
tatpūrvadarśitenaiva pratasthe sā tataḥ pathā // SoKss_9,6.324 //

kathaṃciccāticakrāma nadīśailavanāṭavīḥ /
nāticakrāma bhaktiṃ tu sā bhartari kathaṃcana // SoKss_9,6.325 //

satītejaś ca mārge tāmarakṣadyena lubdhakaḥ /
bhasmīkṛto 'hestrātāyāṃ tasyāṃ gatamanāḥ kṣaṇāt // SoKss_9,6.326 //

tatau daivād vaṇiksārthenāntarā militena sā /
saha gatvā puraṃ prāpa subāhvākhyasya bhūpateḥ // SoKss_9,6.327 //

tatra sā rājasutayā durāddṛṣṭvaiva harmyataḥ /
saundaryaprītayānāyya svamātre prābhṛtīkṛtā // SoKss_9,6.328 //

tasyāḥ pārśve mahādevyāḥ sā tasthau ca tadādṛtā /
tyaktvā gato māṃ bharteti pṛṣṭā caitāvadabravīt // SoKss_9,6.329 //

tāvac ca tatpitā bhīmo nalodantamavetya tam /
tayor anveṣaṇāyāptānnarāndikṣu visṛṣṭavān // SoKss_9,6.330 //

tanmadhyāc ca suṣeṇākhya ekastatsacivo bhraman /
subāho rājadhānīṃ tāṃ prāpa brāhmaṇarūpabhṛt // SoKss_9,6.331 //

sa tatra damayantīṃ tāmāgantūṃścinvatīṃ sadā /
adrākṣītsāpy apaśyattaṃ duḥkhitā pitṛmantriṇam // SoKss_9,6.332 //

anyonyaṃ pratyabhijñāya sametya rudataḥ sma tau /
tathā yathātra rājñī sā subāhostadabudhyata // SoKss_9,6.333 //

yāvac cānāyya sā devī tau yathāvastu pṛcchati /
bubudhe damayantīm tāṃ tāvat svabhaginīsutām // SoKss_9,6.334 //

tataḥ sā bharturāvedya tāṃ saṃmānya pitur gṛham /
rathe 'dhiropya vyasṛjat sasuṣeṇāṃ sasainikām // SoKss_9,6.335 //

tatra sā damayantyāsītprāptāpatyadvayā tataḥ /
pitrāpi dṛśyamānā sā bharturvārtāṃ vicinvatī // SoKss_9,6.336 //

tatpitā vyasṛjaccārānanveṣṭuṃ taṃ ca tatpatim /
sudūsyandanavidyābhyāṃ divyābhyām upalakṣitam // SoKss_9,6.337 //

bālāṃ vane prasuptāṃ nṛśaṃsa saṃtyajya kumudinīkāntām /
prāpyaivāmbarakhaṇḍaṃ candrādṛśyaḥ kva yāto 'si // SoKss_9,6.338 //

evaṃ bhavadbhir vaktavyaṃ sthitaḥ śaṅkyeta yatra saḥ /
ityādideśa cārāṃstānsa ca bhīmo mahīpatiḥ // SoKss_9,6.339 //

atrāntare sa rājā ca nalastasminvane niśi /
prāvṛtārdhapaṭo dūraṃ gatvā dāvāgnimaikṣata // SoKss_9,6.340 //

bho mahāsattva yāvanna dahye 'hamabalo 'munā /
apasāraya māṃ tāvaddāvāgnernikaṭāditaḥ // SoKss_9,6.341 //

ityatra tadvacaḥ śrutvā dattadṛṣṭirdadarśa saḥ /
ābaddhamaṇḍalaṃ nāgaṃ nalo dāvānalāntike // SoKss_9,6.342 //

phaṇāratnaprabhājālajaṭilaṃ vanavahninā /
gṛhītam iva tenograhetihastena mūrdhani // SoKss_9,6.343 //

upetya kṛpayāṃse taṃ kṛtvā nītvā ca dūrataḥ /
tyaktumicchati yāvat sa tāvannāgo 'bravītsa tam // SoKss_9,6.344 //

gaṇayitvā daśānyāni padāni naya māmitaḥ /
tataḥ sa prayayāvevaṃ padāni gaṇayannalaḥ // SoKss_9,6.345 //

ekaṃ dve trīṇi catvāri pañca ṣaṭ sapta śṛṇvahe /
aṣṭau nava daśety uktavantamukticchalena tam // SoKss_9,6.346 //

nalaṃ skandhasthito nāgo lalāṭānte dadaṃśa saḥ /
tena hasvabhujaḥ kṛṣṇo virūpaḥ so 'bhavannṛpaḥ // SoKss_9,6.347 //

tato 'vatārya skandhāttaṃ sa rājā pṛṣṭavān ahim /
ko bhavān kā kṛtā ceyaṃ tvayā me pratyupakriyā // SoKss_9,6.348 //

etan nalavacaḥ śrutvā sa nāgaḥ pratyuvāca tam /
rājan kārkoṭanāmānaṃ nāgarājam avehi mām // SoKss_9,6.349 //

daṃśo guṇāya ca mayā dattas te tac ca vetsyasi /
gūḍhavāse ca vairūpyaṃ mahatāṃ kāryasiddhaye // SoKss_9,6.350 //

gṛhāṇa cāgniśaucākhyamidaṃ vastrayugaṃ mama /
anena prāvṛtenaiva svaṃ rūpaṃ pratipatsyase // SoKss_9,6.351 //

ity uktvā dattatadvastrayuge kārkoṭake gate /
nalastasmādvanādgatvā krameṇa prāpa kośalān // SoKss_9,6.352 //

kośalādhipates tatra ṛtuparṇasya bhūpateḥ /
sa hrasvabāhunāmā sansūdatvaṃ śiśriye gṛhe // SoKss_9,6.353 //

bhojanāni ca yat tasya cakre divyarasāni saḥ /
tena prasiddhiṃ prāpātra rathavijñānatas tathā // SoKss_9,6.354 //

tatrasthe hrasvabāhvākhye nale tasmin kadācana /
vidarbharājacāreṣu teṣv eko 'tra kilāyayau // SoKss_9,6.355 //

hrasvabāhuritīhāsti svavidyārathavidyayoḥ /
nalatulyo navaḥ sūda iti cāro 'tra so 'śṛṇot // SoKss_9,6.356 //

nalaṃ saṃbhāvya taṃ buddhyā cāsthāne nṛpateḥ sthitam /
yuktyā sa tatra gatvaitāṃ papāṭhāryāṃ prabhūditām // SoKss_9,6.357 //

bālāṃ vane prasuptāṃ nṛśaṃsa saṃtyajya kumudinīkāntām /
prāpyaivāmbarakhaṇḍaṃ candrādṛśyaḥ kva yāto 'si // SoKss_9,6.358 //

tac chrutvonmattavākhyābhaṃ tatrasthā avajajñire /
sūdacchadmasthitastvatra sa nalaḥ pratyuvāca tam // SoKss_9,6.359 //

kṣīṇo 'mbaraikadeśaṃ candraḥ prāpyānyamaṇḍalaṃ praviśan /
kumudinyā yadadṛśyo jātastatkā nṛśaṃsatā tasya // SoKss_9,6.360 //

etattaduttaraṃ śrutvā satyaṃ saṃbhāvya taṃ nalam /
vipadudbhūtavair ūpyaṃ cāraḥ so 'tha yayau tataḥ // SoKss_9,6.361 //

vidarbhān prāpya bhīmāya rājñe bhāryāyutāya saḥ /
damayantyai ca tatsarvaṃ dṛṣṭaśrutam avarṇayat // SoKss_9,6.362 //

tato 'tra damayantī sā pitaraṃ svair am abravīt /
niḥsaṃdehaṃ sa evāryaputraḥ sūdamiṣaṃ śritaḥ // SoKss_9,6.363 //

tattadānayane yuktirmanmatā kriyatāmiha /
ṛtuparṇasya nṛpates tasya dūto visṛjyatām // SoKss_9,6.364 //

prāptamātraś ca taṃ bhūpamevaṃ tatra bravītu saḥ /
gataḥ kvāpi nalo rājā pravṛttirnāsya budhyate // SoKss_9,6.365 //

tatprātaḥ kurute bhūyo damayantī svayaṃvaram /
ato 'dyaiva vidarbheṣu śighramāgamyatāmiti // SoKss_9,6.366 //

tataḥ śrutaitadvārtena sa rathajñāninā nṛpaḥ /
ekāhenāryaputreṇa sākaṃ dhruvam ihaiṣyati // SoKss_9,6.367 //

evaṃ sapitṛkālocya saṃdiśya ca tathaiva sā /
kośalānvyasṛjaddūtaṃ damayantī yathocitam // SoKss_9,6.368 //

tenartuparṇo gatvā sa tathaivoktaḥ samutsukaḥ /
jagāda sūdarūpaṃ taṃ praṇayātpārśvagaṃ nalam // SoKss_9,6.369 //

hrasvabāho rathajñānaṃ mamāstītyavadadbhavān /
tatprāpaya vidarbhānmāmadyaivotsahase yadi // SoKss_9,6.370 //

tac chrutvaiva nalo bāḍhaṃ prāpayāmītyudīrya saḥ /
gatvā varāśvān saṃyojya sajjaṃ cakre rathottamam // SoKss_9,6.371 //

svayaṃvarapravādo 'yaṃ jāne matprāptaye tayā /
kṛto na damayantī tu sā svapne 'pīdṛśī bhavet // SoKss_9,6.372 //

tat tatra tāvad gacchāmi paśyāmīti vicintya saḥ /
rājñas tasyartuparṇasya sajjaṃ ratham upānayat // SoKss_9,6.373 //

ārūḍhe ca nṛpe tasmiṃstaṃ saṃvāhayituṃ ratham /
nalaḥ pravavṛte tārkṣyajavajaitreṇa raṃhasā // SoKss_9,6.374 //

rathavegacyutaṃ vastraṃ prāptaṃ rathavidhāraṇam /
bruvāṇamatha mārge tamṛtuparṇaṃ nalo 'bravīt // SoKss_9,6.375 //

rājan kva tava tadvastram anenaiva kṣaṇena hi /
bahūni yojanāny eṣa vyatikrānto rathas tava // SoKss_9,6.376 //

śrutvaitadṛtuparṇastamavādīdaṅga dehi me /
rathajñānamidaṃ tubhyamakṣajñānaṃ dadāmy aham // SoKss_9,6.377 //

yena vaśya bhavantyakṣāḥ saṃkhyājñānaṃ ca jāyate /
saṃpratyeva ca paśyātra vadāmi pratyayaṃ tava // SoKss_9,6.378 //

dṛśyate 'gre taruryo 'yaṃ saṃkhyāmetasya te 'dhunā /
vacmyahaṃ phalaparṇānāṃ gaṇayitvā ca paśya tām // SoKss_9,6.379 //

ity uktvā phalaparṇāni yāvantyeva jagāda saḥ /
nalena gaṇitānyāsaṃstāvantyevātra śākhinaḥ // SoKss_9,6.380 //

tato nalo rathajñānamṛtuparṇāya taddadau /
ṛtuparṇo 'py adādakṣajñānaṃ tasmai nalāya tat // SoKss_9,6.381 //

parīkṣate sma tajjñānaṃ nalo gatvāpare tarau /
samyak ca bubudhe saṃkhyā pattrādiṣv atra tena sā // SoKss_9,6.382 //

tato hṛṣyati yāvat sa tāvattasya śarīrataḥ /
niragātpuruṣaḥ kṛṣṇastaṃ sa ko 'sīti pṛṣṭavān // SoKss_9,6.383 //

ahaṃ kaliḥ śarīrāntardamayantīvṛtasya te /
īrṣyayā prāviśaṃ tena bhraṣṭā dyūtena te śriyaḥ // SoKss_9,6.384 //

tatastvāṃ daśatā tena kārkoṭena tadā vane /
na dagdhastvamahaṃ tveṣa paśya dagdhastvayi sthitaḥ // SoKss_9,6.385 //

mithyā parāpakāro hi kṛtaḥ syātkasya śarmaṇe /
tadgacchāmyavakāśo hi nāstyanyeṣu na vatsa me // SoKss_9,6.386 //

ity uktvā sa kalis tasya tiro 'bhūtso 'pi tatkṣaṇam /
jātadharmamatiḥ prāptatejāḥ prāgvadabhūnnalaḥ // SoKss_9,6.387 //

āgatya cāruhya rathaṃ tasminnevāhni taṃ javāt /
vidarbhānṛtuparṇaṃ taṃ prāpayām āsa bhūpatim // SoKss_9,6.388 //

sa copahasyamāno 'tra pṛṣṭāgamanakāraṇaiḥ /
ṛtuparṇo janai rājagṛhāsanne samāvasat // SoKss_9,6.389 //

prāptaṃ taṃ tatra buddhvā sā śrutāścaryarathasvanā /
damayantī jaharṣāntaḥ saṃbhāvitanalāgamā // SoKss_9,6.390 //

visasarjātha sā tattvamanveṣṭuṃ ceṭikāṃ nijām /
sā cānviṣyāgatā ceṭī tām uvāca priyotsukām // SoKss_9,6.391 //

devi gatvā mayānviṣṭameṣa yaḥ kośaleśvaraḥ /
svayaṃvarapravādaṃ te mithyā śrutvā kilāgataḥ // SoKss_9,6.392 //

ānīto rathavāhena sūdena hrasvabāhunā /
ekenaiva dinenādya rathavijñānaśālinā // SoKss_9,6.393 //

sa ca tatsūdaśālāyāṃ gatvā sūdo mayekṣitaḥ /
kṛṣṇavarṇo virūpaś ca prabhāvaḥ ko'pi tasya tu // SoKss_9,6.394 //

akṣiptam eva yat tasya pānīyaṃ caruṣūdgatam /
kāṣṭhānyanarpitāgnīti svayaṃ prajvalitāni ca // SoKss_9,6.395 //

kṣaṇāc ca bhojanaistaistair niṣpannaṃ divyam eva ca /
etaddṛṣṭvā mahāścaryaṃ tataścāhamihāgatā // SoKss_9,6.396 //

etacceṭīmukhāc chrutvā damayantī vyacintayat /
vaśyāgnivaruṇaḥ sūdo rathavidyārahasyavit // SoKss_9,6.397 //

āryaputro bhavatyeṣa gato vairūpyamanyathā /
jāne madviprayogārtaṃ jijñāse 'haṃ tadapyamum // SoKss_9,6.398 //

iti saṃkalpya yuktyā svau saha ceṭyā tayaiva sā /
tasyāntikaṃ darśayituṃ prāhiṇoddārakāvubhau // SoKss_9,6.399 //

sa tau nijaśiśū dṛṣṭvā kṛtvā cāṅke nalaściram /
baddhadhārāpravāheṇa tūṣṇīmarudadaśruṇā // SoKss_9,6.400 //

īdṛśāveva me bālau mātāmahagṛhe sthitau /
jātaṃ me tatsmṛterduḥkhamity uvāca ca ceṭikām // SoKss_9,6.401 //

sā śiśubhyāṃ sahāgatya ceṭī sarvaṃ śaśaṃsa tat /
damayantyai tataḥ sāpi jātāsthā sutarāmabhūt // SoKss_9,6.402 //

apareyuś ca tāṃ prātaḥ svaceṭīmādideśa sā /
gatvā tamṛtuparṇasya sūdaṃ madvacanādvada // SoKss_9,6.403 //

śrutaṃ mayā yadbhavatā tulyo nānyo 'sti sūpakṛt /
tanmamādya tvayāgatya vyañjanaṃ sādhyatāmiti // SoKss_9,6.404 //

tatheti sa tadā gatvā nalaśceṭyā tayārthitaḥ /
ṛtuparṇamanujñāpya damayantīm upāyayau // SoKss_9,6.405 //

satyaṃ brūhi nalo rājā yadi tvaṃ sūdarūpabhṛt /
cintābdhimagnāṃ pāraṃ māṃ prāpayādyetyuvāca sā // SoKss_9,6.406 //

tac chrutvā sa nalaḥ snehaharṣaduḥkhatrapākulaḥ /
avāṅmukhaḥ prāptakālaṃ tām uvācāśrugadgadam // SoKss_9,6.407 //

sa evāsmi nalaḥ satyaṃ pāpaḥ kuliśakarkaśaḥ /
tvāṃ saṃtāpayatā yena vyamohādanalāyitam // SoKss_9,6.408 //

ity uktavān sa pṛṣṭo 'bhūddamayantyā tayā nalaḥ /
yadyevaṃ tarhyarūpatvaṃ kathaṃ prāpto bhavāniti // SoKss_9,6.409 //

tataḥ sa tasyai svodantaṃ nalaḥ kṛtsnamavarṇayat /
kārkoṭasakhyād ārabhya kalinirgamanāvadhim // SoKss_9,6.410 //

tadaiva cāgniśaucaṃ taddattaṃ kārkoṭakena saḥ /
prāvṛtya vastrayugalaṃ rūpaṃ svaṃ pratyapadyata // SoKss_9,6.411 //

dṛṣṭvā nalaṃ punaravāptanijābhir āmarūpaṃ tamāśu vikasadvadanāravindā /
netrāmbubhiḥ śamitaduḥkhadavānaleva harṣaṃ kam apy anupamaṃ damayantyavāpa // SoKss_9,6.412 //

buddhvā ca tatparijanātpramadapravṛttād āgatya tatra sahasā sa vidarbharājaḥ /
bhīmo nalaṃ samabhinandya kṛtānurūpapūjaṃ mahotsavamayaṃ svapuraṃ cakāra // SoKss_9,6.413 //

hasatā hṛdi bhīmabhūbhujā kṛtasaṃvṛttyupacārasatkriyaḥ /
ṛtuparṇanṛpo 'pi taṃ nalaṃ pratipūjyātha jagāma kośalān // SoKss_9,6.414 //

atha niṣadhanareśvaro nijaṃ kalidaurātmyavijṛmbhitaṃ nalaḥ /
śvaśurāya sa tatra varṇayann avasat prāṇasamāsakhaḥ sukham // SoKss_9,6.415 //

gatvālpaiś ca dinais tataḥ sa niṣadhānsainyaiḥ saha śvāśurair akṣajñānajitaṃ vidhāya vinataṃ taṃ puṣkarākhyaṃ punaḥ /
dharmātmā kṛtasaṃvibhāgamanujaṃ dehādgatadvāparaṃ rājyaṃ svaṃ damayantyavāptisukhito bheje yathāvannalaḥ // SoKss_9,6.416 //

iti sa vyākhyāya kathāṃ nagare tārāpure dvijaḥ sumanāḥ /
rājasutāṃ bandhumatīṃ proṣitapatikām uvāca tāṃ bhūyaḥ // SoKss_9,6.417 //

evaṃ devi mahānto viṣahya duḥkhaṃ bhajanti kalyāṇam /
anubhūyāstamanaṃ kila dinakṛtpramukhā vrajantyudayam // SoKss_9,6.418 //

tasmātvam apitamāpsyasi patimanaghe proṣitāgataṃ nacirāt /
kuru dhṛtimaratiṃ parihara vihara ca patikāmanālābhaiḥ // SoKss_9,6.419 //

iti taṃ dvijamuktayuktavākyaṃ bahunābhyasrcya dhanena sadguṇaṃ sā /
avalambya dhṛtiṃ pratīkṣamāṇā dayitaṃ bandhumatī svamatra tasthau // SoKss_9,6.420 //

alpair eva ca tasyā dinaiḥ sa patirāyayau mahīpālaḥ /
deśāntare sthitāṃ tāṃ jananīmādāya pitṛsahitaḥ // SoKss_9,6.421 //

āgatya cāmṛtāṃśuḥ pārvaṇa iva vārirāśijalalakṣmīm /
jananayanotsavadāyī bandhumatīṃ nandayāmāsa // SoKss_9,6.422 //

aha tatra tayā sahitas tatpitrā pūrvadattarājyadhuraḥ /
sa mahīpālo bubhuje rājā sann īpsitān bhogān // SoKss_9,6.423 //

ityātmamantrimarubhūtimukhānniśamya citrāṃ kathāmanupamāmanurāgaramyām /
rāmāsakhaḥ sa naravāhanadattadevo vatseśvarasya tanayo bhṛśamabhyatuṣyat // SoKss_9,6.424 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake ṣaṣṭhas taraṅgaḥ /

samāptaś cāyam alaṃkāravatīlambako navamaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


śaktiyaśo nāma daśamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila tathāmṛtaṃ haramukhāmbudherudgatam /
prasahya rasayanti ye vigatavighnalabdhardvayo dhuraṃ dadhati vaivudhīṃ bhuvi bhavaprasādena te // SoKss_10,0.1 //


prathamas taraṅgaḥ /

avāraṇīyaṃ ripubhir vāraṇīyaṃ karaṃ numaḥ /
herambasya sasindūramasiṃ dūramaghacchidam // SoKss_10,1.1 //

pāyādvaḥ puradāhāya śaṃbhoḥ saṃdadhataḥ śaram /
samaṃ vyagreṣu netreṣu tṛtīyamadhikaṃ sphurat // SoKss_10,1.2 //

raktāruṇā nṛsiṃhasya kuṭilā vidviṣo vadhe /
nakhaśreṇī ca dṛṣṭiś ca nihantuṃ duritāni vaḥ // SoKss_10,1.3 //

evaṃ vatseśvarasutaḥ kauśāmbyāṃ sacivaiḥ saha /
naravāhanadattaḥ sa tasthau bhāryāsakhaḥ sukhī // SoKss_10,1.4 //

ekadā cāsthite tasminnāsthānasthasya tatpituḥ /
vatseśvarasya vijñaptyai tadvāsī vaṇigāyayau // SoKss_10,1.5 //

sa ratnadattanāmā taṃ pratīhāraniveditaḥ /
praviśya natvā rājānaṃ vaṇigevaṃ vyajijñapat // SoKss_10,1.6 //

nāmnā vasudharo deva daridro 'stīha bhārikaḥ /
akasmāc ca dadat khādan pibaṃś cādya sa dṛśyate // SoKss_10,1.7 //

kautukāc ca gṛhaṃ nītvā yatheṣṭaṃ pānabhojanam /
dattvā sa kṣībatāṃ nītvā mayā pṛṣṭo 'bravīdidam // SoKss_10,1.8 //

labdhaṃ rājakuladvārātsaratnaṃ kaṭakaṃ mayā /
utpāṭya ratnamekaṃ ca tato vikrītavānaham // SoKss_10,1.9 //

tac ca dīnāralakṣeṇa mūlyena vaṇijo mayā /
dattaṃ hiraṇyaguptasya tenādyāhaṃ sukhaṃ sthitaḥ // SoKss_10,1.10 //

ity uktvā darśitaṃ tena devanāmāṅkitaṃ mama /
kaṭakaṃ yattato deva vijñapto 'dya mayā prabhuḥ // SoKss_10,1.11 //

etac chrutvā sa vatseśastatrānāyayati sma tau /
bhārikaṃ taṃ savalayaṃ saratnaṃ vāṇijaṃ ca tam // SoKss_10,1.12 //

hanta smṛtaṃ prakoṣṭhānme bhraṣṭametatpurabhrame /
iti tatkaṭakaṃ dṛṣṭvā sa rājābhidadhe svayam // SoKss_10,1.13 //

nirhṛtaṃ rājanāmāṅkaṃ labdhvā kiṃ kaṭakaṃ tvayā /
iti pṛṣṭo 'tha sabhyaiḥ sa rājāgre bhāriko 'bhyadhāt // SoKss_10,1.14 //

bhārajīvī kuto vedmi rājanāmākṣarāṇy aham /
dāridryaduḥkhadagdhena labdhvaitat svīkṛtaṃ mayā // SoKss_10,1.15 //

ity ukte tena ratnārthamākṣiptaḥ so 'bravīdvaṇik /
prasahya mūlyena mayā gṛhītaṃ ratnamāpaṇe // SoKss_10,1.16 //

na cāsya rājābhijñānam asti tanmayam ucyate /
mūlyāt pañcasahasrī tu nītānena paraṃ sthitam // SoKss_10,1.17 //
[tad ayam ucyate iti pustakāntarapāṭhaḥ]

etaddhiraṇyaguptasya vaco yaugandharāyaṇaḥ /
śrutvā tatra sthito 'vādīnnātra doṣo 'sti kasyacit // SoKss_10,1.18 //

daridrasyālipijñasya bhaṇyatāṃ bhārikasya kim /
dāridryātkriyate cauryaṃ labdhaṃ kenojjhitaṃ punaḥ // SoKss_10,1.19 //

mūlyena ratnagrāhī ca na vācyo vaṇig apy asau /
etan mahāmantrivaco vatseśaḥ śraddadhe tadā // SoKss_10,1.20 //

dattvā pañcasahasrīṃ ca bhārikeṇa vyayīkṛtām /
hiraṇyaguptādvaṇijo ratnaṃ tasmātsvamādade // SoKss_10,1.21 //

bhārikaṃ cākaronmuktaṃ gṛhītvā kaṭakaṃ nijam /
bhuktapañcasahasrīko gatabhīḥ so 'py agādgṛham // SoKss_10,1.22 //

viśvastaghātī pāpo 'yamiti cāntardviṣannṛpaḥ /
ratnadattaṃ sa vaṇijaṃ kāryārthaṃ tamamānayat // SoKss_10,1.23 //

gateṣu teṣu rājāgragato 'vocadvasantakaḥ /
aho daivābhiśaptānāṃ prāpto 'py arthaḥ palāyate // SoKss_10,1.24 //

asya bhadraghaṭodantaḥ saṃvṛtto bhārikasya yat /
tathāhi kaścidāsītprākpure pāṭaliputrake // SoKss_10,1.25 //

śubhadattaḥ sa nāmnā ca pratyahaṃ kāṣṭhabhārakam /
vanādānīya vikrīya puṣṇāti sma kuṭumbakam // SoKss_10,1.26 //

ekadā cāgato dūraṃ vanaṃ daivāddadarśa saḥ /
tatrasthāṃścaturo yakṣāndivyābharaṇavāsasaḥ // SoKss_10,1.27 //

te bhītaṃ vīkṣya taṃ prītyā sarve pṛṣṭvā yathātatham /
buddhvā daridramutpannakṛpā yakṣā babhāṣire // SoKss_10,1.28 //

ihāsmadantike tiṣṭha bhadra karmakaro bhavān /
akleśaṃ gṛhanirvāhaṃ kariṣyāmo vayaṃ tava // SoKss_10,1.29 //

ity uktastais tathetyāsīcchubhadattastadantike /
snānādiparicaryāṃ ca kṛtsnāṃ teṣāṃ cakāra saḥ // SoKss_10,1.30 //

saṃjāte bhojanasthāne yakṣāste jagaduś ca tam /
āhāramasmānamuto dehi bhadraghaṭāditi // SoKss_10,1.31 //

antaḥśūnyaṃ sa taṃ dṛṣṭvā ghaṭaṃ yāvadvilambate /
tāvatte guhyakā bhūyastamāhuḥ sasmitānanāḥ // SoKss_10,1.32 //

śubhadatta na vetsi tvaṃ kṣipa hastaṃ ghaṭāntare /
yatheṣṭaṃ lapsyase sarvaṃ ghaṭaḥ kāmaprado hy asau // SoKss_10,1.33 //

tac chrutvā prakṣipatyantaḥ pāṇiṃ yāvaddhaṭāntare /
tāvad āhārapānādi kāmitaṃ dṛṣṭavān asau // SoKss_10,1.34 //

... /
śubhadatto dadau tebhyo bubhuje ca svayaṃ tataḥ // SoKss_10,1.35 //

evaṃ paricaran yakṣān bhaktyā bhītyā ca so 'nvaham /
tasthau kuṭumbacintārtaḥ śubhadattas tadantike // SoKss_10,1.36 //

tatkuṭumbaṃ ca duḥkhārtaṃ svapnādeśena guhyakaiḥ /
āśvāsitaṃ tatprasādād ramate sma tataś ca saḥ // SoKss_10,1.37 //

māsamātreṇa yakṣāste śubhadattaṃ tam abhyadhuḥ /
tuṣṭāḥ smas te 'nayā bhaktyā brūhi kiṃciddadāma te // SoKss_10,1.38 //

tac chrutvā sa jagādaitāṃstuṣṭāḥ stha yadi satyataḥ /
eṣa bhadraghaṭastanme yuṣmābhir dīyatāmiti // SoKss_10,1.39 //

tatas tam ūcur yakṣās te naitaṃ śakṣyasi rakṣitum /
bhaṅge palāyate hyeṣa tadvṛṇīṣvāparaṃ varam // SoKss_10,1.40 //

ity ukto 'pi sa yakṣaistaiḥ śubhadatto 'paraṃ yadā /
varaṃ naicchattadā tasmai te taṃ bhadraghaṭaṃ daduḥ // SoKss_10,1.41 //

tataḥ praṇamya tān hṛṣṭo ghaṭam ādāya taṃ javāt /
gṛhaṃ sa śubhadattaḥ svaṃ prāpa nanditabāndhavaḥ // SoKss_10,1.42 //

tatra tasmāddhaṭāllabdhvā bhojanādi niveśya tat /
guptyarthamanyabhāṇḍeṣu so 'bhuṅkta svajanaiḥ saha // SoKss_10,1.43 //

bhāramukto bhajan bhogān pānamatto 'tha jātu saḥ /
kutas tavaiṣā bhogaśrīr ity apṛcchyata bandhubhiḥ // SoKss_10,1.44 //

sa vyaktamabruvanmūḍho gareṇepsitakāmadam /
gṛhītvā ghaṭakaṃ skandhe prārebhe bata nartitum // SoKss_10,1.45 //

nṛtyatas tasya ca skandhānmadodrekaskhaladgateḥ /
sa bhadraghaṭako yātaḥ patitvā bhuvi khaṇḍaśaḥ // SoKss_10,1.46 //

tadaiva cākṣatībhūya sa jagāma yathāgatam /
pūrvāvasthāṃ ca sa prāpa śubhadatto viṣādavān // SoKss_10,1.47 //

tadevaṃ pānadoṣādiprabhādāhatabuddhayaḥ /
abhavyāḥ prāptamatyarthaṃ naiva jānanti rakṣitum // SoKss_10,1.48 //

iti bhadraghaṭākhyānahāsaṃ śrutvā vasantakāt /
utthāya cakre vatseśaḥ snānāhārādikāḥ kriyāḥ // SoKss_10,1.49 //

naravāhanadatto 'pi snātvā bhuktvāntike pituḥ /
dinānte sakhibhiḥ sākaṃ jagāma bhavanaṃ nijam // SoKss_10,1.50 //

tatra rātrāvanidraṃ taṃ śayanīyagataṃ suhṛt /
śṛṇvatsu saciveṣveteṣv avocanmarubhūtikaḥ // SoKss_10,1.51 //

dāsīsaṅgecchayā deva jāne nāntaḥpuraṃ tvayā /
āhūtaṃ sāpi nāhūtā tena nidrādya nāsti te // SoKss_10,1.52 //

tatkimadyāpi veśyāsu jānannapyanurajyase /
nahyāsāṃ cāsti sadbhāvas tathā caitāṃ kathāṃ śṛṇu // SoKss_10,1.53 //

astīha citrakūṭākhyamṛddhimannagaraṃ mahat /
tatrābhūdratnavarmākhyo mahādhanapatirvaṇik // SoKss_10,1.54 //

īśvarārādhanādekas tasya sūnurajāyata /
ataś ceśvaravarmāṇaṃ nāmnā cakre sa taṃ sutam // SoKss_10,1.55 //

adhītavidyamāsannayauvanaṃ vīkṣya taṃ ca saḥ /
ekaputro vaṇiṅmukhyo ratnavarmā vyacintayat // SoKss_10,1.56 //

rūpiṇī kusṛtiḥ sṛṣṭā dhanaprāṇāpahāriṇi /
āḍhyānāṃ yauvanāndhānāṃ veśyā nāmeha vedhasā // SoKss_10,1.57 //

tadarpayāmi kuṭṭanyāḥ kasyāścidamumātmajam /
veśyāvyājopaśikṣārthaṃ yena tābhir na vañcyate // SoKss_10,1.58 //

ityālocya sa putreṇa sahaiveśvaravarmaṇā /
yamajihvābhidhānāyāḥ kuṭṭanyāḥ sadanaṃ yayau // SoKss_10,1.59 //

tatra sthūlahanuṃ dīrghadaśanāṃ bhugnanāsikām /
śikṣayantīṃ duhitaram kuṭṭanīṃ tāṃ dadarśa saḥ // SoKss_10,1.60 //

dhanena pūjyate putri sarvo veśyā viśeṣataḥ /
tac ca nāsty anurāgiṇyā rāgaṃ veśyā tyajed ataḥ // SoKss_10,1.61 //

doṣāgradūto rāgo hi veśyāpaścimasaṃdhyayoḥ /
mithyaiva darśayedveśyā taṃ naṭīva suśikṣitā // SoKss_10,1.62 //

rañjayettena sā pūrvaṃ duhyādraktaṃ tato dhanam /
dugdhārthaṃ ca tyajedante prāptārthaṃ punarāharet // SoKss_10,1.63 //

samo yūni śiśau vṛddhe virūpe rūpavatyapi /
veśyājano yo munivatsa cārthaṃ paramaśrute // SoKss_10,1.64 //

iti bruvāṇāṃ duhitustām upāgātsa kuṭṭanīm /
ratnavarmā kṛtātithyastayā ca samupāviśat // SoKss_10,1.65 //

abravīttāṃ ca putro me tvayārye śikṣyatāmayam /
veśayoṣitkalā yena vaidagdhyaṃ prāpnuyādasau // SoKss_10,1.66 //

dīnārāṇāṃ sahasraṃ ca niṣkrayaṃ te dadāmy aham /
tac chrutvā tasya kāmaṃ taṃ pratipede tatheti sā // SoKss_10,1.67 //

tato vitīrya dīnārānputraṃ tasyai samarpya ca /
sa tam īśvaravarmāṇaṃ ratnavarmā yayau gṛham // SoKss_10,1.68 //

athātreśvaravarmā sa yamajihvāgṛhe kalāḥ /
varṣeṇaikena śikṣitvā pitus tasya gṛhaṃ yayau // SoKss_10,1.69 //

prāptaṣoḍaśavarṣaś ca pitaraṃ tam uvāca saḥ /
arthāddhi dharmakāmau naḥ pūjārthādarthataḥ prathā // SoKss_10,1.70 //

evam uktavate tasmai śraddhāya sa tatheti tat /
pañcānāṃ dravyakoṭīnāṃ bhāṇḍaṃ prīto dadau pitā // SoKss_10,1.71 //

tadādāya vaṇikputraḥ sasārthaḥ sa śubhe 'hani /
prāyād īśvaravarmātha svarṇadvīpābhivāñchayā // SoKss_10,1.72 //

gacchan kramāt pathi prāpa sa kāñcanapurābhidham /
nagaraṃ tatra cāsannabāhyodyāne samāvasat // SoKss_10,1.73 //

snātabhuktānuliptaś ca praviśya nagare 'tra saḥ /
yuvā prekṣaṇakaṃ draṣṭumekaṃ devakulaṃ yayau // SoKss_10,1.74 //

tatrāpaśyac ca nṛtyantīṃ sundarīṃ nāma lāsikīm /
tāruṇyavātocchalitāṃ rūpābdherlaharīmiva // SoKss_10,1.75 //

dṛṣṭvaiva tāṃ tadā so 'bhūttadekagatamānasaḥ /
kruddheva kuṭṭanīśikṣā dūre tasyābhavadyathā // SoKss_10,1.76 //

vayasyaṃ preṣya nṛttānte prārthayām āsa tāṃ ca saḥ /
dhanyāsmīti vidantī ca prahvā sāpy anvamanyata // SoKss_10,1.77 //

sthāpayitvā nivāse sve nipuṇāmbhāṇḍarakṣiṇaḥ /
tasyā īśvaravarmāsau sundaryā vasatiṃ yayau // SoKss_10,1.78 //

tasminmakarakaṭyākhyā tanmātā tam upāgatam /
amānayadgṛhācāraistaistaistatsamayocitaiḥ // SoKss_10,1.79 //

niśāgame vāsagṛhaṃ sphuradratnavitānakam /
nyastaparyaṅkaśayanaṃ prāveśyata tayā ca saḥ // SoKss_10,1.80 //

tatrāramata sundaryā tayānumatayā saha /
vicitrakaraṇe nṛtte surate ca vidagdhayā // SoKss_10,1.81 //

gāḍhadarśitarāgāṃ tāṃ pārśvādanapagāminīm /
dṛṣṭvā dvitīye 'hni tato nirgantuṃ nāśakac ca saḥ // SoKss_10,1.82 //

dadau ca hemaratnādilakṣāṇāṃ pañcaviṃśatim /
tasyai dinadvaye tasminsundaryai sa vaṇigyuvā // SoKss_10,1.83 //

prāptaṃ mayā dhanaṃ bhūri nāhaṃ prāptā bhavādṛśam /
sa eva cenmayā prāptaḥ kiṃ dhanena karomy aham // SoKss_10,1.84 //

ityasatyānubandhena sundarīṃ tadagṛhṇatīm /
mātā makarakaṭyevamekāpatyaiva sāha tām // SoKss_10,1.85 //

idānīmasmadīyaṃ yattadasyaiva svakaṃ dhanam /
tanmadhye sthāpayitvā tadgṛhyatāṃ putri kā kṣatiḥ // SoKss_10,1.86 //

ity uktā sundarī mātrā kṛcchrādiva tadagrahīt /
mene ceśvaravarmā tāṃ mūḍhaḥ satyānurāgiṇīm // SoKss_10,1.87 //

tasyā rūpeṇa nṛttena gītena ca hṛtātmanaḥ /
vaṇijo 'tra sthitasyātha tasya māsadvayaṃ yayau // SoKss_10,1.88 //

tāvac ca tasyai sundaryai koṭyau dve sa dadau kramāt /
athopetyārthadattākhyaḥ sakhā svair am uvāca tam // SoKss_10,1.89 //

sakhe kiṃ kuṭṭanīśikṣā sā yatnopāritāpi te /
kātarasyāstravidyeva niṣphalāvasare gatā // SoKss_10,1.90 //

veśyāpremaṇi sadbhāvo yad asmin budhyate tvayā /
satyaṃ bhavati kiṃ jātu jalaṃ marumarīciṣu // SoKss_10,1.91 //

tatsarvaṃ kṣīyate yāvadihaiva na dhanaṃ tava /
tāvadvrajāmo budhvā hi kṣametaitatpitā na te // SoKss_10,1.92 //

ity uktas tena mittreṇa vaṇikputro jagāda saḥ /
satyaṃ na veśyāsvāśvāsaḥ sundarī tu na tādṛśī // SoKss_10,1.93 //

kṣaṇaṃ hi māmapaśyantī muñcetprāṇānasau sakhe /
tadgatvā bodhayatyetāṃ gantavyaṃ yadi sarvathā // SoKss_10,1.94 //

evam uktaḥ sa tenārthadattastasyaiva saṃnidhau /
māturmakarakaṭyāś ca sundarīmavadattataḥ // SoKss_10,1.95 //

tava tāvadasāmānyā prītirīśvaravarmaṇi /
gantavyaṃ cādhunāvaśyaṃ svarṇadvīpaṃ vaṇijyayā // SoKss_10,1.96 //

tataḥ prāpsyatyayaṃ lakṣmīṃ yayāgatya tvadantike /
yāvatkālaṃ sukhaṃ sthāsyatyanumanyasva tatsakhi // SoKss_10,1.97 //

tacchrutvā sāśrunayanā paśyantīśvaravarmaṇaḥ /
mukhaṃ kṛtaviṣādā sā sundarī ca tam abhyadhāt // SoKss_10,1.98 //

yūyaṃ jānīta kimahaṃ vacmyantamanavekṣya kaḥ /
kasya pratyeti tadalaṃ yadvidhattāṃ vidhirmama // SoKss_10,1.99 //

tac chrutvovāca mātā tāṃ mā duḥkhaṃ dhṛtirastu te /
eṣyatyeva priyo 'yaṃ te siddhārthastvāṃ na hāsyati // SoKss_10,1.100 //

iti mātā kilāśvāsya kṛtasaṃvittayā saha /
mārgāgre guptam ekasmin kūpe jālam akārayat // SoKss_10,1.101 //

tadā ceśvaravarmābhūttaddolārūḍhamānasaḥ /
śucevālpālpamāhārapānaṃ cakre ca sundarī // SoKss_10,1.102 //

gītavāditranṛtteṣu na babandha ratiṃ ca sā /
āśvāsyate sma praṇayaistaistair īśvaravarmaṇā // SoKss_10,1.103 //

tato dine vayasyokte sundarīmandirāttataḥ /
cacāleśvaravarmā sa kuṭṭanīkṛtamaṅgalaḥ // SoKss_10,1.104 //

anuvavrāja codaśruḥ sundarīṃ taṃ samātṛkā /
nagarādbahirā kūpadbaddhāntarjālakāttataḥ // SoKss_10,1.105 //

tato nivartya yāvac ca sundarīṃ tāṃ prayāti saḥ /
tāvadātmā tayā kūpe jālapṛṣṭhe nicikṣipe // SoKss_10,1.106 //

hā hā svāmini hā putrītyākrandaḥ sumahāṃs tataḥ /
dāsīnāṃ bhṛtyavargasya tanmātuścātra śuśruve // SoKss_10,1.107 //

tena pratinivṛttyaiva samittraḥ sa vaṇiksutaḥ /
kūpe kṣiptatanuṃ kāntāṃ buddhvā mohamagātkṣaṇam // SoKss_10,1.108 //

sapralāpaṃ ca śocantī tasmin makarakaṭy atha /
svānavātārayadbhṛtyān kūpe snigdhān sasaṃvidaḥ // SoKss_10,1.109 //

rajjubhiste 'vatīryaiva diṣṭyā jīvati jīvati /
ity uktvā tāṃ tataḥ kūpādutkṣipanti sma sundarīm // SoKss_10,1.110 //

utkṣiptā mṛtakalpaṃ sā kṛtvātmānaṃ niveditam /
pratyāgataṃ vaṇikputramālāpaṃ śanakair dadau // SoKss_10,1.111 //

samāśvastāṃ samādāya hṛṣṭastāṃ sānugaḥ priyām /
agādīśvaravarmāsau pratyāvṛttyaiva tadgṛham // SoKss_10,1.112 //

niścitya sundarīpremapratyayaṃ janmanaḥ phalam /
tatprāptim eva matvā sa yātrābuddhiṃ punarjahau // SoKss_10,1.113 //

tato baddhasthitiṃ tatra so 'rthadattaḥ sakhā punaḥ /
tam abhyadhātsakhe mohātkimātmā nāśitastvayā // SoKss_10,1.114 //

mā bhūtte sundarīsnehapratyayaḥ kūpapātataḥ /
atarkyā kuṭṭanīkūṭaracanā hi vidherapi // SoKss_10,1.115 //

pituś ca kṣapitārthaḥ kiṃ vakṣyase yāsyasi kva vā /
tadito 'dyāpi niryāhi kalyāṇe cenmatistava // SoKss_10,1.116 //

etat tasya vacaḥ sakhyur avadhīrya vaṇig yuvā /
māsenānyadvyayīcakre tatra koṭitrayaṃ sa tat // SoKss_10,1.117 //

tato hṛtasvo dattārdhacandrakaḥ sundarīgṛhāt /
tayā makarakaṭyātha kuṭṭanyā niravāsyata // SoKss_10,1.118 //

arthadattādayas te ca gatvā svanagaraṃ drutam /
tatpitre tatsamācakhyuryathāvṛttamaśeṣataḥ // SoKss_10,1.119 //

sa tatpitā ratnavarmā tad buddhvā duḥkhito bhṛśam /
kuṭṭanīṃ yamajihvāṃ tāṃ gatvāvocad vaṇikpatiḥ // SoKss_10,1.120 //

gṛhītvā mūlyamīdṛksa tvayā me śikṣitaḥ sutaḥ /
hṛtaṃ makarakaṭyā yatsarvasvaṃ tasya helayā // SoKss_10,1.121 //

ity uktvā putravṛttāntaṃ tasyai sa tamavarṇayat /
tataḥ sā yamajihvāṃ taṃ vṛddhakuṭṭanyabhāṣata // SoKss_10,1.122 //

ānāyayeha putraṃ te kariṣyāmi tathā yathā /
tasyā makarakaṭyāstatsarvasvaṃ sa hariṣyati // SoKss_10,1.123 //

evaṃ tayā pratijñāte kuṭṭanyā yamajihvayā /
tadaiva śīghraṃ saṃdiśya vṛttyā dānapuraḥsaram // SoKss_10,1.124 //

ratnavarmā tatas tasya putrasyānayanāya saḥ /
tanmittramarthadattaṃ ca prajighāya hitaiṣiṇam // SoKss_10,1.125 //

arthadattaḥ sa gatvā ca tatkāñcanapuraṃ puram /
tasmai taṃ sarvasaṃdeśaṃ śaśaṃseśvaravarmaṇe // SoKss_10,1.126 //

punastaṃ cābravīnmitraṃ nākārṣīstvaṃ vaco hi me /
tad adya veśyāsadbhāvo dṛṣṭaḥ pratyakṣatas tvayā // SoKss_10,1.127 //

ardhacandras tvayā prāpto dattvā tatkoṭipañcakam /
kaḥ prājño vāñchati snehaṃ veśyāsu sikatāsu ca // SoKss_10,1.128 //

kimucyate vā bhavato vastudharmo 'yamīdṛśaḥ /
tāvadvidagdho vīraś ca naro bhāgī śubhasya ca // SoKss_10,1.129 //

yāvat patati naivāsau rāmāvibhramabhūmiṣu /
tadāgaccha pituḥ pārśvaṃ manyupratikṛtiṃ kuru // SoKss_10,1.130 //

ity uktvā so 'rthadattena tenānīyata satvaram /
āśvāsyeśvaravarmāsau pituḥ pārśvamupāgataḥ // SoKss_10,1.131 //

pitrā caikasutasnehātsāntvayitvaiva tena saḥ /
nīto 'bhūdyamajihvāyāḥ kuṭṭanyā nikaṭaṃ punaḥ // SoKss_10,1.132 //

pṛṣṭaścātra tayācakhyau so 'rthadattamukhena tam /
svodantaṃ sundarīkūpanipātāntaṃ dhanakṣayam // SoKss_10,1.133 //

yamajihvā tato 'vādīd aham evāparādhinī /
yad vismṛtya mayā māyām etām eṣa na śikṣitaḥ // SoKss_10,1.134 //

kūpe makarakaṭyā hi jālamantarnyabadhyata /
tatpṛṣṭhe sundarī dehamakṣipanna mamāra yat // SoKss_10,1.135 //

tadatrāsti pratīkāra ity uktvā sāpi kuṭṭanī /
ānāyayastvadāsībhir ālaṃ nāma svamarkaṭam // SoKss_10,1.136 //

dattvāgre svaṃ ca dīnārasahasraṃ tam uvāca sā /
nigileti tataḥ so 'pi śikṣitastannigīrṇavān // SoKss_10,1.137 //

putrāsmai viṃśatiṃ dehi dehyasmai pañcaviṃśatim /
ṣaṣṭimasmai śataṃ cāsmā iti nānāvyayeṣu ca // SoKss_10,1.138 //

dāpyamāno nigīrṇāṃstāṃstayātra yamajihvayā /
udgīryodgīrya dīnārāṃs tathaiva sa kapirdadau // SoKss_10,1.139 //

ālayuktiṃ pradarśyaitāṃ yamajihvābravītpunaḥ /
gṛhāṇeśvaravarmaṃstvametaṃ markaṭapotakam // SoKss_10,1.140 //

punastatsundarīveśma prāgvadgatvā dine dine /
evaṃ guptanigīrṇāṃs tān mṛgayasvāmuto vyaye // SoKss_10,1.141 //

dṛṣṭvā cintāmaṇiprakhyaṃ saitamālaṃ ca sundarī /
dattvā te prārthya sarvasvaṃ kapimekaṃ grahīṣyati // SoKss_10,1.142 //

gṛhītataddhano dattvā nigīrṇāhardvayavyayam /
imaṃ tasyai tato dūraṃ yāyāstvamavilambitam // SoKss_10,1.143 //

ity uktvā yamajihvā tattasmāyīśvaravarmaṇe /
markaṭaṃ taṃ dadau bhāṇḍaṃ pitā koṭidvayasya ca // SoKss_10,1.144 //

tadgṛhītvaiva sa prāyāttatkāñcanapuraṃ punaḥ /
sṛṭāgradūtaḥ sundaryā tadgṛhaṃ praviveśa ca // SoKss_10,1.145 //

sā taṃ sādhanasarvasvaṃ nirbandham iva sundarī /
abhyanandatsasuhṛdaṃ kaṇṭhāśleṣādisaṃbhramaiḥ // SoKss_10,1.146 //

viśvāsyeśvaravarmātha tatsamakṣaṃ kṣaṇāntare /
ālamānaya gatveti so 'rthadattam abhāṣata // SoKss_10,1.147 //

tatheti tena gatvā ca samānīyata markaṭaḥ /
nigīrṇapūrvadīnārasahasraṃ sa jagāda tam // SoKss_10,1.148 //

āla putra prayacchādya dīnārāṇāṃ śatatrayam /
āhārapānasya kṛte tāmbūlādivyaye śatam // SoKss_10,1.149 //

śataṃ makarakaṭyai ca dehyambāyai dvijātiṣu /
śataṃ śeṣaṃ sahasrādyatsundaryai tatsamarpaya // SoKss_10,1.150 //

evamīśvaravarmokto markaṭaḥ sa tathaiva tān /
udgīryodgīrya dīnārān prāṅnigīrṇānvyayeṣv adāt // SoKss_10,1.151 //

itthaṃ yuktyānayā nityaṃ yāvadīśvaravarmaṇā /
ālo vyayeṣu dīnārāndāpyate pakṣamātrakam // SoKss_10,1.152 //

tāvanmakarakaṭyevaṃ sundarī ca vyacintayat /
aho cintāmaṇirayaṃ siddho 'sya kapirūpadhṛt // SoKss_10,1.153 //

dine dine sahasraṃ yo dīnārāṇāṃ prayacchati /
eṣo 'munā ced asmākaṃ dattaḥ siddhaṃ manorathaiḥ // SoKss_10,1.154 //

ityālocya samaṃ mātrā vijane 'rthayate sma tam /
sundarīśvaravarmāṇaṃ bhuktottarasukhasthitam // SoKss_10,1.155 //

prasādo mayi satyaṃ cedālametaṃ prayaccha me /
tac chrutveśvaravarmā tāṃ nijagāda hasanniva // SoKss_10,1.156 //

asau tātasya sarvasvaṃ tac ca dātuṃ na yujyate /
ityūcivāṃsaṃ ca punaḥ sundarī tam uvāca sā // SoKss_10,1.157 //

dadāmi pañcakoṭīrvastadayaṃ dīyatāmiti /
tata īśvaravarmā ca niścityaiva jagāda tam // SoKss_10,1.158 //

dadāsi yadi sarvasvamidaṃ vā nagaraṃ mama /
tathāpi yujyate naiṣa dātuṃ kimiti koṭibhiḥ // SoKss_10,1.159 //

śrutvaitatsundarī smāha sarvasvaṃ te dadāmy aham /
dehyetaṃ markaṭaṃ mahyamambā kupyatu nāma me // SoKss_10,1.160 //

ity uktvā sundarī pādau jagrāheśvaravarmaṇaḥ /
ūcustato 'rthadattādyā dīyatāṃ yadbhavatviti // SoKss_10,1.161 //

tataśceśvaravarmā taṃ tathā dātumamanyata /
anayat saha sundaryā dinaṃ tac ca prahṛṣṭayā // SoKss_10,1.162 //

prātaścābhyarthamānāyai sundaryai markaṭaṃ sa tam /
nigīrṇaguptadīnārasahasradvitayaṃ dadau // SoKss_10,1.163 //

tanmūlyaṃ gṛhasarvasvaṃ tasyāścādāya tatkṣaṇam /
tataḥ prāyāddrutaṃ cāgātsvarṇadvīpaṃ vaṇijyayā // SoKss_10,1.164 //

sundaryai ca prahṛṣṭāsyai dadāvālo dinadvayam /
sa sahasraṃ sahasraṃ tāndīnārānyācitaḥ kapiḥ // SoKss_10,1.165 //

tṛtīye 'hnyasakṛtprītyā yācyamāno 'py asau yadā /
nādātkiṃcittadā muṣṭyāṃ sundarī tamatāḍayat // SoKss_10,1.166 //

sa tāḍitaḥ krudhotpatya markaṭo daśanair nakhaiḥ /
sundaryās tajjananyāś ca ghnantyoḥ pāṭitavān mukham // SoKss_10,1.167 //

tatas tajjananī sā taṃ sravadraktamukhī krudhā /
laguḍaistāḍayām āsa tenālo 'tra mamāra saḥ // SoKss_10,1.168 //

taṃ mṛtaṃ vīkṣya sarvasvaṃ naṣṭamālocya duḥkhitā /
prāṇatyāgodyatā sābhūjjananyā saha sundarī // SoKss_10,1.169 //

jālaṃ makarakaṭyā tatkṛtvā yasya hṛtaṃ dhanam /
ālaṃ kṛtvādya tenāsyāḥ sarvasvaṃ sudhiyā hṛtam // SoKss_10,1.170 //

tayānyasya kṛtaṃ jālamālaṃ jñātaṃ tu nātmanaḥ /
ity uvācātra vijñātavṛttānto vihasañjanaḥ // SoKss_10,1.171 //

tataḥ sā sundarī kṛcchrāddehatyāgānnyavartyata /
svajanair jananīyuktā naṣṭārthā pāṭitānanā // SoKss_10,1.172 //

sa cārjitādhikaśrīkaḥ svarṇadvīpāttato 'cirāt /
āgādīśvaravarmā taccitrakūṭe pitur gṛham // SoKss_10,1.173 //

tam upāgatamarjitāmitārthaṃ sutamālokya pitā ca ratnavarmā /
abhipūjya sa kuṭṭanīṃ dhanena yamajihvāṃ sumahotsavaṃ cakāra // SoKss_10,1.174 //

sa ca viditātulamāyo viraktacetā vilāsinīsaṅge /
āsīdīśvaravarmā tato 'tra kṛtadārasaṃgrahaḥ svagṛhe // SoKss_10,1.175 //

evaṃ nareśa vanitāhṛdaye na jātu kūṭādṛte vasati satyakathālavo 'pi /
tatsārthasādhyagamanāsu sadaiva tāsu śūnyāṭavīṣviva rameta na bhūtikāmaḥ // SoKss_10,1.176 //

iti marubhūtervadanāc chrutvā sa yathāvadālajālakathām /
naravāhanadattas tacchraddhāya jahāsa gomukhādiyutaḥ // SoKss_10,1.177 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsarītsāgare śaktiyaśolambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

evaṃ veśyāsvasadbhāve kathite marubhūtinā /
ācakhyau gomukho dhīmāṃstadvatkumudikākathām // SoKss_10,2.1 //

āsīdvikramasiṃhākhyaḥ pratiṣṭhāne mahīpatiḥ /
vyadhāyi vidhinānvartho yaḥ siṃha iva vikrame // SoKss_10,2.2 //

yasyeśvarasya subhagā nadīnaprabhavā priyā /
alaṃkāratanurdevī śaśilekheti cābhavat // SoKss_10,2.3 //

tamekadā svanagare sthitaṃ saṃbhūya gotrajāḥ /
pañcaṣā gṛhamāgatya rājānaṃ paryaveṣṭayan // SoKss_10,2.4 //

mahābhaṭo vīrabāhuḥ subāhuḥ subhaṭas tathā /
nṛpaḥ pratāpādityaś ca sarve 'py ete mahābalāḥ // SoKss_10,2.5 //

teṣu sāmādi yuñjānaṃ nirākṛtya svamantriṇam /
rājā vikramasiṃho 'sau yuddhāyaiṣāṃ viniryayau // SoKss_10,2.6 //

pravṛtte śastrasaṃpāte sa nṛpaḥ sainyayor dvayoḥ /
śauryadarpādgajārūḍhaḥ praviveśāhavaṃ svayam // SoKss_10,2.7 //

dhanurdvitīyaṃ dṛṣṭvā taṃ dalayantaṃ dviṣaccamūm /
mahābhaṭādyāḥ pañcāpi rājāno 'bhyapatansamam // SoKss_10,2.8 //

tadbale ca samaṃ bhūyasyakhile 'py abhidhāvati /
balaṃ vikramasiṃhasya tadatulyam abhajyata // SoKss_10,2.9 //

tato 'nantaguṇākhyas taṃ mantrī pārśvasthito 'bravīt /
bhagnamasmadbalaṃ tāvajjayo nāstīha sāṃpratam // SoKss_10,2.10 //

vidhūyāsmān kṛtaś cāyaṃ balavadvigrahas tvayā /
tacchivāyādhunāpīdaṃ madīyaṃ vacanaṃ kuru // SoKss_10,2.11 //

avaruhya dvipād asmād āruhya ca turaṅgamam /
ehy anyaviṣayaṃ yāvo jīvañ jetāsyarīn punaḥ // SoKss_10,2.12 //

iti mantrigirā svair amavatīrya sa vāraṇāt /
hayārūḍhaḥ samaṃ tena svabālānniryayau punaḥ // SoKss_10,2.13 //

yayau ca veṣacchannaḥ san sahitas tena mantriṇā /
rājā vikramasiṃho 'sau kramād ujjayinīṃ purīm // SoKss_10,2.14 //

tasyāṃ kumudikākhyāyāḥ prakhyātavasusaṃpadaḥ /
mantridvitīyo vasatiṃ vilāsinyā viveśa saḥ // SoKss_10,2.15 //

akasmāttaṃ gṛhāyātaṃ dṛṣṭvā sāpi vyacintayat /
puruṣātiśayaḥ ko'pi mamāyaṃ gṛhamāgataḥ // SoKss_10,2.16 //

tejasā lakṣaṇaiś caiṣa mahān rājeti sūcyate /
tan me yathepsitaṃ sidhyed īdṛk cet svīkṛto bhavet // SoKss_10,2.17 //

ityālocya tamutthāya svāgatenābhinandya ca /
cakāra mahadātithyaṃ rājñaḥ kumudikāsya sā // SoKss_10,2.18 //

viśrāntaṃ ca jagādainaṃ rājānaṃ sā kṣaṇāntare /
dhanyāhamadya sukṛtaṃ prāktanaṃ phalitaṃ mama // SoKss_10,2.19 //

devena svayamāgatya yadgṛhaṃ me pavitritam /
tadanena prasādena krītā dāsīyamasmi te // SoKss_10,2.20 //

yadasti me hastiśataṃ hayānāṃ dve tathāyute /
mandiraṃ pūrṇaratnaṃ ca tadāyattamidaṃ tava // SoKss_10,2.21 //

ity uktvā sā kumudikā rājānaṃ tam upācarat /
snānādinopacāreṇa mahārheṇa samantrikam // SoKss_10,2.22 //

tatas tanmandire sākaṃ tayā tatrārpitasvayā /
rājā vikramasiṃho 'sau khinnastasthau yathāsukham // SoKss_10,2.23 //

bubhuje draviṇaṃ tasyā yācakebhyo dadau ca saḥ /
na ca sādarśayat tasya vikāraṃ tuṣyati sma tu // SoKss_10,2.24 //

aho mayyanurakteyamiti tuṣṭaṃ tato nṛpam /
taṃ so 'nantaguṇo mantrī raho 'vādītsahasthitaḥ // SoKss_10,2.25 //

veśyānāṃ deva sadbhāvo nāstyeva kurute punaḥ /
yatte kumudikā bhaktiṃ na jāne tatra kāraṇam // SoKss_10,2.26 //

etattasya vacaḥ śrutvā sa rājā nijagāda tam /
maivaṃ kumudikā prāṇānapi muñcati matkṛte // SoKss_10,2.27 //

na cetpratyeṣi tadahaṃ pratyayaṃ darśayāmi te /
ity uktvā taṃ svasacivaṃ rājā vyājamimaṃ vyadhāt // SoKss_10,2.28 //

śanaiḥ kṛśīkṛtya tanuṃ mitapāno 'lpabhojanaḥ /
cakāra mṛtamātmānaṃ niśceṣṭaṃ luṭhitāṅgakam // SoKss_10,2.29 //

tato 'dhiropya śibikāṃ ninye parijanena saḥ /
śmaśānaṃ śocatānantaguṇe kṛtakaduḥkhite // SoKss_10,2.30 //

sā ca śokākumudikā vāryamāṇāpi bāndhavaiḥ /
āgatya tenaiva samaṃ samārohaccitopari // SoKss_10,2.31 //

yāvanna dīpyate vahnistāvadanvāgatāṃ sa tām /
buddhvā kumudikāṃ rāja samuttasthau sajṛmbhikam // SoKss_10,2.32 //

pratyujjīvita eṣo 'tra diṣṭyā diṣṭyeti vādinaḥ /
sarve kumudikāyuktaṃ ninyustaṃ svagṛhaṃ mudā // SoKss_10,2.33 //

athotsave kṛte prāptaḥ sa rājā prakṛtiṃ rahaḥ /
kacciddṛṣṭo 'nurāgo 'syā iti taṃ smāha mantriṇam // SoKss_10,2.34 //

tatas taṃ so 'bravīnmantrī na pratyemyevam apy aham /
astyatra kāraṇaṃ nūnaṃ tatpaśyāmo 'tra niścayam // SoKss_10,2.35 //

prakāśayām astv ātmānam asyai yenaitad arpitam /
balaṃ mittrabalaṃ cānyat prāpya hanmo ripūn raṇe // SoKss_10,2.36 //

evaṃ tasminvadatyeva mantriṇyatrāyayau punaḥ /
sa guptaprahitaścāraḥ sa ca pṛṣṭo 'bravīdidam // SoKss_10,2.37 //

vair ibhir viṣayo vyāptaḥ śaśilekhā tu lokataḥ /
devī rājño mṛṣā śrutvā vipattiṃ vahnimāviśat // SoKss_10,2.38 //

etaccāravacaḥ śrutvā śokāśanihatastadā /
hā devi hā satītyādi vilalāpa sa bhūpatiḥ // SoKss_10,2.39 //

tataḥ krameṇa vijñātatattvā kumudikātra sā /
etya vikramasiṃhaṃ tamāśvāsyovāca bhūpatim // SoKss_10,2.40 //

prāgeva mama nādiṣṭaṃ kiṃ devenādhunāpi yat /
dhanair madīyaiḥ sabalaiḥ kriyatāmarinigrahaḥ // SoKss_10,2.41 //

ity uktaḥ sa tayā kṛtvā taddhanair adhikaṃ balam /
yayau rājā svamittrasya rājño balavato 'ntikam // SoKss_10,2.42 //

tadbalaiḥ svabalaistaiś ca saha gatvā nihatya tān /
pañcāpy arinṛpānyuddhe tadrājyānyapyavāpa saḥ // SoKss_10,2.43 //

tatastuṣṭaḥ kumudikāṃ so 'bravīttāṃ saha sthitām /
prīto 'smi te tavābhīṣṭaṃ kiṃ karomyucyatāmiti // SoKss_10,2.44 //

athāvocatkumudikā satyaṃ tuṣṭo 'si cetprabho /
taduddharedaṃ hṛcchalyamekaṃ mama cirasthitam // SoKss_10,2.45 //

ujjayinyāṃ dvijasutaṃ śrīdharaṃ nāma me priyam /
rājñālpenāparādhena baddhaṃ tasmādvimocaya // SoKss_10,2.46 //

dṛṣṭvā tvāṃ bhāvikalyāṇamuttamai rājalakṣaṇaiḥ /
etatkāryakṣamaṃ deva bhaktyā sevitavaty aham // SoKss_10,2.47 //

abhīṣṭasiddhinair āśyādārohaṃ tvaccitāmapi /
viphalaṃ jīvitaṃ matvā vinā taṃ vipraputrakam // SoKss_10,2.48 //

evam uktavatīṃ tāṃ sa rājāvocadvilāsinīm /
sādhayiṣyāmyahaṃ tatte dhīrā suvadane bhava // SoKss_10,2.49 //

ity uktvā mantrivacanaṃ saṃsmṛtyācintayac ca saḥ /
satyaṃ veśyāsvasadbhāvaḥ prokto 'nantaguṇena me // SoKss_10,2.50 //

atastu pūraṇīyaiṣā varākhyāḥ kāmanā mayā /
iti saṃkalpya sabalaḥ sa tāmujjayinīmagāt // SoKss_10,2.51 //

śrīdharaṃ mocayitvā taṃ dattvā ca draviṇaṃ bahu /
vyādhātkumudikāṃ tatra priyasaṃgamasusthitām // SoKss_10,2.52 //

āgatya ca svanagaraṃ mantrimantram alaṅghayan /
kramād vikramasimho 'sau bubhuje sakalāṃ mahīm // SoKss_10,2.53 //

evaṃ hṛdayamajñeyamagādhaṃ veśayoṣitām /
... // SoKss_10,2.54 //

ityākhyāya kathāṃ tasminvirate tatra gomukhe /
naravāhanadattāgre jagādātha tapantakaḥ // SoKss_10,2.55 //

deva na pratyayaḥ strīṣu capalāsvakhilāsvapi /
ciraṇṭīṣvapi na grāhyo veśastrīṣv iva sarvadā // SoKss_10,2.56 //

ihaiva yanmayā dṛṣṭamāśvaryaṃ vacmi tacchṛṇu /
balavarmābhidhāno 'bhūdasyām eva vaṇikpuri // SoKss_10,2.57 //

candraśrīs tasya bhāryābhūt sā ca vātāyanāgrataḥ /
bhavyaṃ śīlaharaṃ nāma dadarśaikaṃ vaṇiksutam // SoKss_10,2.58 //

sakhīgṛhaṃ tamānīya tanmukhenaiva tatkṣaṇam /
araṃsta madanākrāntā tena sākamalakṣitā // SoKss_10,2.59 //

pratyahaṃ ca samaṃ tena yāvat sā ramate tathā /
tāvattatsaṅginī jñātā samagrair bhṛtyabāndhavaiḥ // SoKss_10,2.60 //

ekas tu balavarmā tāṃ nājñāsīd asatīṃ patiḥ /
prāyeṇa bhāryādauḥśīlyaṃ snehāndho nekṣate janaḥ // SoKss_10,2.61 //

atha dāhajvaras tasya samabhūdvalavarmaṇaḥ /
tena cāntyāmavasthāṃ sa kramātsaṃprāptavānvaṇik // SoKss_10,2.62 //

tadavasthe 'pi tasmiṃś ca tadbhāryā sā dine dine /
agādupapates tasya nikaṭaṃ svasakhīgṛhe // SoKss_10,2.63 //

tatraiva cāsyāṃ tiṣṭhantyāmanyedyustatpatirmṛtaḥ /
agacchatsā ca tadbuddhvā tamāpṛcchyāśu kāmukam // SoKss_10,2.64 //

ārohaca samaṃ tena patyā sā tacchucā citām /
svajanair vāryamāṇāpi śīlajñaiḥ kṛtaniścayā // SoKss_10,2.65 //

itthaṃ duravadhāryaiva strīcittasya gatiḥ kila /
anyāsaṅgaṃ ca kurvanti mriyante ca patiṃ vinā // SoKss_10,2.66 //

evaṃ tapantakenokte kramāddhariśikho 'bhyadhāt /
atrāpi devadāsasya yadvṛttaṃ tan na kiṃ śrutam // SoKss_10,2.67 //

kuṭumbī devadāsākhyo grāme sa hy abhavatpurā /
duḥśīleti ca tasyāsīnnāmnānvarthena gehinī // SoKss_10,2.68 //

tāṃ cānyapuruṣāsaktāṃ vividuḥ prātiveśikāḥ /
ekadā devadāso 'sau kāryādrājakulaṃ yayau // SoKss_10,2.69 //

ānīya sā ca tatkālaṃ tadbhāryā tadvadhaiṣiṇī /
gṛhasyoparibhūmau taṃ nidadhe parapūruṣam // SoKss_10,2.70 //

āgataṃ ca tatas taṃ sā devadāsaṃ nijaṃ patim /
niśīthe tena jāreṇa bhuktasuptamaghātayat // SoKss_10,2.71 //

visṛjyopapatiṃ taṃ ca sthitvā tūṣṇīṃ niśātyaye /
nirgatya cakranda hato bhartā me taskarair iti // SoKss_10,2.72 //

tato 'tra bandhavo 'bhyetya dṛṣṭvāvocannayaṃ yadā /
caurair hataḥ kathaṃ nītaṃ na kiṃcidapi tair itaḥ // SoKss_10,2.73 //

ity uktvātra sthitaṃ bālaṃ papracchuste tadātmajam /
tāto hatas te keneti tataḥ sa spaṣṭam abravīt // SoKss_10,2.74 //

pṛṣṭhabhūmāv ihāruhya ko 'pyāsīddivase yuvā /
rātrau tenāvatīryaiva tāto me paśyato hataḥ // SoKss_10,2.75 //

ambā tu māṃ gṛhītvādau tātapārśvāttadotthitā /
ity ukte śiśunā buddhvā bhāryājāreṇa taṃ hatam // SoKss_10,2.76 //

jaghnustadbandhavo 'nviṣya tajjāraṃ taṃ tadaiva te /
svīkṛtya taṃ śiśuṃ tāṃ ca duḥśīlāṃ niravāsayan // SoKss_10,2.77 //

ity anyaraktacittā strībhujaṃgī hanty asaṃśayam /
evaṃ hariśikhenokte babhāṣe gomukhaḥ punaḥ // SoKss_10,2.78 //

kimanyeneha yadvṛttaṃ vajrasārasya saṃprati /
vatseśa sevakasyeha hāsyaṃ tacchrūyatām idam // SoKss_10,2.79 //

tasya śūrasya kāntasya surūpā mālavodbhavā /
vajrasārasya bhāryābhūtsvaśarīrādhikapriyā // SoKss_10,2.80 //

ekadā tasya bhāryāyāstasyāḥ putrānvitaḥ pitā /
nimantraṇāya mālavyaḥ sotkaṇṭho 'bhyāyayau svayam // SoKss_10,2.81 //

vajrasāro 'tha satkṛtya taṃ sa rājñe nivedya ca /
nimantritas tena samam sabhāryo mālavaṃ yayau // SoKss_10,2.82 //

māsamātraṃ ca viśramya so 'tra śvaśuraveśmani /
ihāgādrājasevārthaṃ tadbhāryā tvāsta tatra sā // SoKss_10,2.83 //

tato dineṣu yāteṣu vajrasāram upetya tam /
akasmātkrodhano nāma suhṛdevam abhāṣata // SoKss_10,2.84 //

bhāryāṃ pitṛgṛhe tyaktvā kiṃ gṛhaṃ nāśitaṃ tvayā /
tatrānyapuruṣāsaṅgaḥ pāpayā hi kṛtastayā // SoKss_10,2.85 //

āgatena tato 'dyaitadāptena kathitaṃ mama /
mā maṃsthā vitathaṃ tasmānnigṛhyaitāṃ vahāparām // SoKss_10,2.86 //

ity uktvā krodhane yāte sthitvā mūḍha iva kṣaṇam /
acintayad vajrasāraḥ śaṅke satyaṃ bhaved idam // SoKss_10,2.87 //

āhvāyake visṛṣṭe 'pi sānyathā nāgatā katham /
tadetāṃ svayamānetuṃ yāmi paśyāmi kiṃ bhavet // SoKss_10,2.88 //

iti saṃkalpya gatvaiva mālavaṃ śvaśurau sa tau /
anujñāpya gṛhītvaitāṃ bhāryāṃ prasthitavāṃs tataḥ // SoKss_10,2.89 //

gatvā ca dūramadhvānaṃ sa yuktyā vañcitānugaḥ /
utpathenāviśadbhāryāmādāya gahanaṃ vanam // SoKss_10,2.90 //

tatropaveśya madhye tāṃ vijane vadati sma saḥ /
tvamanyapuruṣāsaktetyāptānittrānmayā śrutam // SoKss_10,2.91 //

mayā cātra sthitenaiva yadāhūtāsi nāgatā /
tatsatyaṃ brūhi no cedvā kariṣye nigrahaṃ tava // SoKss_10,2.92 //

tac chrutvā tamavādītsā tavaiṣa yadi niścayaḥ /
tatkiṃ pṛcchasi māṃ yatte rocate tatkuruṣva me // SoKss_10,2.93 //

iti sāvajñamākarṇya vacastasyāḥ sa kopataḥ /
vajrasārastarau baddhvā latābhistāmatāḍayat // SoKss_10,2.94 //

vastraṃ harati yāvac ca tasyāstāvadvilokya tām /
nagnāṃ riraṃsā mūḍhasya tasyājāyata rāgiṇaḥ // SoKss_10,2.95 //

tato niveśya baddhvā tāṃ rantum āśliṣyati sma saḥ /
necchati sma ca sā tena prārthyamānā jagāda ca // SoKss_10,2.96 //

latābhistāḍitā baddhvā yathāhaṃ bhavatā tathā /
yadyahaṃ tāḍayeyaṃ tvāṃ tata icchāmi nānyathā // SoKss_10,2.97 //

tatheti pratipede tatsa ca vyasanamohitaḥ /
tṛṇasārīkṛtaścitraṃ vajrasāro manobhuvā // SoKss_10,2.98 //

tataḥ sahastapādaṃ taṃ sā babandha dṛḍhaṃ tarau /
tacchastreṇaiva baddhasya karṇanāsaṃ cakarta sā // SoKss_10,2.99 //

gṛhītvā tasya śastraṃ ca vāsāṃsi ca vidhāya ca /
pāpā puruṣaveṣaṃ sā yathākāmamagāttataḥ // SoKss_10,2.100 //

vajrasārastu tatrāsīcchinnaśravaṇanāsikaḥ /
galatā śoṇitaughena mānena ca natānanaḥ // SoKss_10,2.101 //

atha tatrāgataḥ kaścid oṣadhyarthaṃ vane bhiṣak /
dṛṣṭvā taṃ kṛpayonmucya sādhuḥ svaṃ nītavān gṛham // SoKss_10,2.102 //

tatra cāśvāsitas tena śanaiḥ svagṛham āgamat /
sa vajrasāro na ca tāṃ cinvan prāpa kugehinīm // SoKss_10,2.103 //

avarṇayac ca taṃ tasmai vṛttāntaṃ krodhanāya saḥ /
tenāpi vatsarājāgre kathitaṃ sarvam eva tat // SoKss_10,2.104 //

ayaṃ niṣpauruṣāmarṣaḥ strībhūta iti bhāryayā /
puṃveṣo 'sya hṛto nūnaṃ nigrahaścocitaḥ kṛtaḥ // SoKss_10,2.105 //

iti rājakule sarvajanopahasito 'pi saḥ /
vajrasāra ihaivāste vajrasāreṇa cetasā // SoKss_10,2.106 //

tadevaṃ kasya viśvāsaḥ strīṣu deveti gomukhe /
uktavatyatha bhūyo 'pi jagāda marubhūtikaḥ // SoKss_10,2.107 //

apratiṣṭhaṃ manaḥ strīṇāmatrāpi śrūyatāṃ kathā /
pūrvaṃ siṃhabalo nāma rājābhūddakṣiṇāpathe // SoKss_10,2.108 //

tasya kalyāṇavatyākhyā sarvāntaḥpurayoṣitām /
priyā mālavasāmantasutā bhāryā babhūva ca // SoKss_10,2.109 //

tayā saha sa rājyaṃ svaṃ śāsannṛpatirekadā /
niṣkāsito 'bhūdbalibhir deśātsaṃbhūya gotrajaiḥ // SoKss_10,2.110 //

devīdvitīyaḥ pracchannaṃ sāyudho 'lpaparicchadaḥ /
sa pratasthe tato rājā mālavaṃ śvaśurāspadam // SoKss_10,2.111 //

gacchan pathi ca so 'ṭavyāṃ siṃham ādhāvitaṃ puraḥ /
śaraḥ khaḍgaprahāreṇa dvidhā cakre 'vahelayā // SoKss_10,2.112 //

vanadvipaṃ ca garjantamāyāntaṃ maṇḍalair bhraman /
khaḍgacchinnakarāṅghrīkaṃ muktāraṭimapātayat // SoKss_10,2.113 //

ekākī taskaracamūrvidalannavapaṅkajāḥ /
mamāthāraṇyavikrāntaḥ karī kamalinīriva // SoKss_10,2.114 //

evaṃ mārgamatikramya dṛṣṭātyadbhutavikramām /
mālavaṃ prāpya devīṃ svāṃ so 'bravītsatvasāgaraḥ // SoKss_10,2.115 //

na mārgavṛttametanme vācyaṃ pitṛgṛhe tvayā /
lajjaiṣā devi kā ślāghā kṣatriyasya hi vikrame // SoKss_10,2.116 //

ity uktvā ca tayā sākaṃ prāviśattatpiturhṛham /
saṃbhramāttena pṛṣṭaś ca nijaṃ vṛttāntamuktavān // SoKss_10,2.117 //

saṃmānya dattahastyaśvas tenaiva śvaśureṇa saḥ /
gajānīkābhidhasyāgādrājño 'tibalino 'ntikam // SoKss_10,2.118 //

devīṃ tu kalyāṇavatīṃ bhāryāṃ tāṃ pitṛveśmani /
tatraiva sthāpayām āsa vipakṣavijayodyataḥ // SoKss_10,2.119 //

tasmin prayāte yāteṣu divaseṣv ekad atra sā /
devī vātāyanāgrasthā kaṃcit puruṣam aikṣata // SoKss_10,2.120 //

sa dṛṣṭa eva rūpeṇa tasyāścittamapāharat /
smareṇākṛṣyamāṇā ca tatkṣaṇaṃ sā vyacintayat // SoKss_10,2.121 //

jāne 'haṃ nāryaputrādyatsurūpo 'nyo na śauryavān /
dhāvatyeva tathāpyasmipuruṣe bata me manaḥ // SoKss_10,2.122 //

tadadyaiva bhajāmyenamiti saṃcintya sā tadā /
sakhyai rahasyadhāriṇyai svābhiprāyaṃ śaśaṃsa tam // SoKss_10,2.123 //

tayaivānāyya naktaṃ ca vātāyanapathena sā /
antaḥpuraṃ taṃ paruṣaṃ rajjūtkṣiptaṃ nyaveśayet // SoKss_10,2.124 //

sa praviṣṭo 'tra puruṣo naivādhyāsitumojasā /
śaśāka tasyāḥ paryaṅkaṃ nyaṣīdatpṛthagāsane // SoKss_10,2.125 //

taddṛṣṭvā bata nīco 'yamiti yāvadviṣīdati /
rājñī sā tāvadatrāgādupariṣṭādbhramannahiḥ // SoKss_10,2.126 //

taṃ vilokya bhiyotthāya sahasā puruṣo 'tra saḥ /
dhanurādāya bhujagaṃ jaghāna viśikhena tam // SoKss_10,2.127 //

vipannapatitaṃ taṃ ca gavākṣeṇākṣipadbahiḥ /
harṣeṇa tadbhayottīrṇo nanarta sa ca kātaraḥ // SoKss_10,2.128 //

nṛtyantaṃ vīkṣya taṃ vignā sā kalyāṇavatī bhṛśam /
dadhyau dhigdhikkimetena niḥsattvenādhamena me // SoKss_10,2.129 //

dṛṣṭvaiva tadviraktāṃ tāṃ cittajñā sā ca tatsakhī /
nirgatyāśu praviśyātra jagāda kṛtasaṃbhramā // SoKss_10,2.130 //

āgatas te pitā devi tad ayam yātu saṃprati /
yathāgatenaiva pathā svagṛhaṃ tvaritaṃ yuvā // SoKss_10,2.131 //

evaṃ tayokte niryāto rajjvā vātāyanādbahiḥ /
bhayākulaḥ sa patito na daivātpañcatāṃ gataḥ // SoKss_10,2.132 //

gate tasminnavocattāṃ sā kalyāṇavatī sakhīm /
sakhi suṣṭhu kṛtaṃ nīco yattvayaiṣa bahiḥkṛtaḥ // SoKss_10,2.133 //

jñātaṃ tvayā me hṛdayaṃ ceto hi mama dūyate /
bhartā me vyāghrasiṃhādīnnipātyāpahnute hriyā // SoKss_10,2.134 //

ayaṃ tu bhujagaṃ hatvā hīnasattvaḥ panṛtyati /
tattādṛśaṃ taṃ hitvā kimasminme prākṛte ratiḥ // SoKss_10,2.135 //

tadapratiṣṭhitamatiṃ dhiṅ māṃ dhigathavā striyaḥ /
yā dhāvantyaśuciṃ hitvā karpūraṃ makṣikā iva // SoKss_10,2.136 //

iti jātānutāpā sā rājñī nītvā niśāṃ tataḥ /
pratīkṣamāṇā bhartāramāsīttatra pitur gṛhe // SoKss_10,2.137 //

tāvat sa dattānyabalo gajānīkena bhūbhujā /
gatvā tān gotrajān pañca pāpān siṃhabalo 'vadhīt // SoKss_10,2.138 //

tataḥ sa saṃprāpya punaḥ svarājyam ānīya bhāryāṃ ca pitur gṛhāttām /
prapūrya taṃ ca śvaśuraṃ dhanaughair niṣkaṇṭakāṃ kṣmāṃ suciraṃ śaśāsa // SoKss_10,2.139 //

iti pravīre subhage ca satpatau vivekinīnām api deva yoṣitām /
calaṃ mano dhāvati yatra kutracid viśuddhasattvā viralāḥ punaḥ striyaḥ // SoKss_10,2.140 //

iti marubhūtinigaditāmākarṇya kathāṃ sa vatsarājasutaḥ /
naravāhanadattas tāṃ sukhasupto nītavānrajanīm // SoKss_10,2.141 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tataḥ prātaḥ kṛtāvaśyakāryaḥ sa sacivaiḥ saha /
naravāhanadattaḥ svamudyānaṃ viharanyayau // SoKss_10,3.1 //

tatrasthaś ca prabhapuñjamādau vyomno 'py anantaram /
tato vidyādharīrvahvīravatīrṇā dadarśa saḥ // SoKss_10,3.2 //

tāsāṃ madhye ca dīptānāṃ dadarśaikāṃ sa kanyakām /
tārāṇām iva śītāṃśulekhāṃ locanahārinīm // SoKss_10,3.3 //

vikasatpadmavadanāṃ lolalocanaṣaṭpadām /
salīlahaṃsagamanāṃ bahadutpalasaurabhām // SoKss_10,3.4 //

taraṅgahāritrivalīlatālaṃkṛtamadhyamām /
sākṣādiva smarodyānavāpīśobhādhidevatām // SoKss_10,3.5 //

smarasaṃjīvanīṃ tāṃ ca dṛṣṭvā sotkalikāmataḥ /
cāndrīṃ mūrtimivāmbhodhiścukṣubhe sa nṛpātmajaḥ // SoKss_10,3.6 //

aho sundaranirmāṇavaicitrī kāpy asau vidheḥ /
iti śaṃsansa sacivaiḥ sahitastām upāyayau // SoKss_10,3.7 //

tiryakpremārdrayā dṛṣṭyā paśyantīṃ tāṃ ca sa kramāt /
papraccha kā tvaṃ kalyāṇi kimihāgamanaṃ ca te // SoKss_10,3.8 //

tac chrutvā sābravītkanyā śṛṇutaitadvadāmi vaḥ /
asti kāñcanaśṛṅgākhyaṃ puraṃ haimaṃ himācale // SoKss_10,3.9 //

tatrāsti nāmnā sphaṭikayaśā vidyādhareśvaraḥ /
dhārmikaḥ kṛpaṇānāhaśaraṇāgatavatsalaḥ // SoKss_10,3.10 //

tasya hemaprabhādevyāṃ jātāṃ gaurīvarodbhavām /
māṃ śaktiyaśasaṃ nāma jānīhi tanayāmimām // SoKss_10,3.11 //

pituḥ prāṇapriyā sāhaṃ pañcabhrātṛkanīyasī /
atoṣayaṃ tadādeśādvrataiḥ stotraiś ca pārvatīm // SoKss_10,3.12 //

tuṣṭā sā sakalā vidyā dattvā māmevamādiśat /
piturdaśaguṇaṃ putri bhāvi vidyābalaṃ tava // SoKss_10,3.13 //

naravāhanadattaś ca bhartā tava bhaviṣyati /
vatsarājasuto bhāvicakravartī dyucāriṇām // SoKss_10,3.14 //

ity uktvā śarvapatnī me tiro 'bhūttatprasādataḥ /
labdhavidyābalā cāhaṃ saṃprāptā yauvanaṃ kramāt // SoKss_10,3.15 //

adyādiśac ca sā rātrau devī māṃ dattadarśanā /
prātaḥ putri tvayā gatvā draṣṭavyaḥ sa nijaḥ patiḥ // SoKss_10,3.16 //

āgantavyam ihaivādya māsena hi pitā tava /
cittasthitaitatsaṃkalpo vivāhaṃ saṃvidhāsyati // SoKss_10,3.17 //

ityādiśya tiro 'bhūtsā devī yātā ca yāminī /
tato 'hamāryaputraiṣā tvāmiha draṣṭumāgatā // SoKss_10,3.18 //

tatsaṃprati vrajāmīti gaditvā sasakhījanā /
utpatya khaṃ śaktiyaśāḥ sā jagāma puraṃ pituḥ // SoKss_10,3.19 //

naravāhanadattaś ca tadvivāhotsukas tataḥ /
viveśābhyantaraṃ vignaḥ paśyan māsam yugopamam // SoKss_10,3.20 //

tatra dṛṣṭvā vimanasaṃ so 'tha taṃ gomukho 'bravīt /
śṛṇu deva kathāmekāṃ tavākhyāmi vinodinīm // SoKss_10,3.21 //

babhūva kāñcanapurītyākhyayā nagarī purā /
tasyāṃ ca sumanā nāma mahānāsīnmahīpatiḥ // SoKss_10,3.22 //

ākrāntadurgakāntārabhūminā yena cakrire /
citraṃ virājamānena tādṛśā api śatravaḥ // SoKss_10,3.23 //

tamekadāsthānagataṃ pratīhāro vyajijñapat /
deva muktālatā nāma niṣādādhipakanyakā // SoKss_10,3.24 //

pañjarasthitamādāya śukaṃ dvāri bahiḥ sthitā /
vīraprabheṇānugatā bhrātrā devaṃ didṛkṣate // SoKss_10,3.25 //

praviśatviti rājñoke pratīhāranideśataḥ /
bhillakanyā nṛpāsthānaprāṅgaṇaṃ praviveśa sā // SoKss_10,3.26 //

na mānuṣīyaṃ divyastrī kāpi nūnamasāviti /
sarve 'py acintayaṃs tatra dṛṣṭvā tadrūpamadbhutam // SoKss_10,3.27 //

sā ca praṇamya rājānamevaṃ vyajñāpayattadā /
devāyaṃ śāstragañjākhyaś caturvedadharaḥ śukaḥ // SoKss_10,3.28 //

kaviḥ kṛtsnāsu vidyāsu kalāsu ca vicakṣaṇaḥ /
mayeśvaropayogitvādihānīto 'dya gṛhyatām // SoKss_10,3.29 //

ityarpitastayādāya pratīhāreṇa kautukāt /
nīto 'gre nṛpateretaṃ śukaḥ ślokaṃ papāṭha saḥ // SoKss_10,3.30 //

rājanyuktamidaṃ sadaiva yadayaṃ devasya saṃdhyukṣyate dhūmaśyāmamukho dviṣadvirahiṇīniḥśvāsavātodgamaiḥ /
etattvadbhutam eva yatparibhavādbāṣpāmbupūraplavair āsāṃ prajvalatīha dikṣu daśasu prājyaḥ pratāpānalaḥ // SoKss_10,3.31 //

evaṃ paṭhitvā vyākhyāya śuko 'vādītpunaś ca saḥ /
kiṃ prameyaṃ kutaḥ śāstrādbravīmyādiśyatāmiti // SoKss_10,3.32 //

tato 'tivismite rājñī mantrī tasyābravīdidam /
śaṅke śāpācchukībhūtaḥ pūrvarṣiḥ ko 'py ayaṃ prabho // SoKss_10,3.33 //

jātismaro dharmavaśātpurādhītaṃ smaratyataḥ /
ity ukte mantriṇā rājā sa śukaṃ pṛcchati sma tam // SoKss_10,3.34 //

kautukaṃ bhadra me brūhi svavṛttāntaṃ kva janma te /
śukatve śāstravijñānaṃ kutaḥ ko vā bhavāniti // SoKss_10,3.35 //

tataḥ sa bāṣpamutsṛjya vadati sma śukaḥ śanaiḥ /
avācyam apidevaitacchṛṇu vacmi tvadājñayā // SoKss_10,3.36 //

himavannikaṭe rājannastyeko rohiṇītaruḥ /
āmnāya iva digvyāpibhūriśākhāśritadvijaḥ // SoKss_10,3.37 //

tasminnekaḥ samaṃ śukyā śukastasthau kṛtālayaḥ /
tasmādeṣo 'hamutpannastasyāṃ duṣkarmayogataḥ // SoKss_10,3.38 //

jātasyaiva ca me mātā śukī sā pañcatāṃ gatā /
tātastu vṛddhaḥ pakṣāntaḥ kṣiptvā vardhayati sma mām // SoKss_10,3.39 //

nikaṭasthaśukānītabhuktaśeṣaphalāni ca /
aśnanmahyaṃ ca vitarannatha tatrāsta matpitā // SoKss_10,3.40 //

ekadā tatra tūryābhidhmātagośṛṅganādinī /
akheṭakāya samagādbhillasenā bhayaṃkarī // SoKss_10,3.41 //

vitrastakṛṣṇasārākṣī dhūlivyālulitāṃśukā /
saṃbhramodvelacamarīvisrastakabarībharā // SoKss_10,3.42 //

vidrutavyākulevābhūt sahasā sā mahāṭavī /
pulindavṛnde vividhaprāṇighātāya dhāvati // SoKss_10,3.43 //

kṛtāntakrīḍitaṃ kṛtvā dinamākheṭabhūmiṣu /
āgācchabarasainyaṃ tadāttaiḥ piśitabhārakaiḥ // SoKss_10,3.44 //

ekastu vṛddhaśabarastatrānāsāditāmiṣaḥ /
adrākṣītsa taruṃ sāyaṃ kṣudhitastam upāgamat // SoKss_10,3.45 //

āruhya ca sa tatrāśu śukānanyāṃś ca pakṣiṇaḥ /
ākṛṣyākṛṣya nīḍebhyo hatvā hatva bhuvi nyadhāt // SoKss_10,3.46 //

tathāyāntaṃ ca nikaṭaṃ yamakiṃkarasaṃnibham /
taṃ dṛṣṭvāhaṃ bhayāllīnaḥ śanaiḥ pakṣāntare pituḥ // SoKss_10,3.47 //

tāvac cāsmatkulāyaṃ sa prāpyākṛṣyaiva pātakī /
tātaṃ me pīḍitagrīvaṃ hatvā tarutale 'kṣipat // SoKss_10,3.48 //

ahaṃ ca tātena samaṃ patitvā tasya pakṣateḥ /
nirgatya tṛṇaparṇāntaḥ sabhayaḥ prāviśaṃ śanaiḥ // SoKss_10,3.49 //

athāvatīrya bhillo 'sāvagnau bhṛṣṭānabhakṣayat /
śukānanyānsamādāya pāpaḥ pallīṃ nijāmagāt // SoKss_10,3.50 //

tataḥ śāntabhayo duḥkhadīrghāṃ nītvā niśāmaham /
prātarbhūyiṣṭhamudite jagaccakṣuṣi bhāsvati // SoKss_10,3.51 //

agacchaṃ pakṣasaṃruddhavasudhaḥ praskhalanmuhuḥ /
tṛṣārtaḥ padmasarasastīramāsannavartinaḥ // SoKss_10,3.52 //

tatrāpaśyaṃ kṛtasnānamahaṃ tatsaikatasthitam /
muniṃ marīcināmānaṃ pūrvapuṇyamivātmanaḥ // SoKss_10,3.53 //

sa maṃ dṛṣṭvā samāśvāsya mukhakṣiptodabindubhiḥ /
kṛtvā pattrapuṭe 'naiṣīdāśramaṃ kṛpayā muniḥ // SoKss_10,3.54 //

tatra dṛṣṭvā kulapatirmaṃ pulastyaḥ kilāhasat /
tenānyamunibhiḥ pṛṣṭo divyadṛṣṭir uvāca saḥ // SoKss_10,3.55 //

imaṃ śāpaśukaṃ dṛṣṭvā duḥkhena hasitaṃ mayā /
vakṣyāmi caitat saṃbaddhāṃ kathāṃ vo vihitāhnikaḥ // SoKss_10,3.56 //

jātiṃ yacchravaṇādeṣa prāgvṛttaṃ ca smariṣyati /
ity uktvā sa pulastyarṣirāhnikāyotthito 'bhavat // SoKss_10,3.57 //

kṛtāhnikaś ca munibhiḥ punarabhyarthito 'tra saḥ /
matsaṃbaddhāṃ kathāmetāṃ mahāmuniravarṇayat // SoKss_10,3.58 //

āsījjyotiṣprabho nāma rājā ratnākare pure /
āratnākaramurvīṃ yaḥ śaśāsorjitaśāsanaḥ // SoKss_10,3.59 //

tasya tīvratapastuṣṭagaurīpativarodbhavaḥ /
harṣavatyabhidhānāyāṃ putro devyāmajāyata // SoKss_10,3.60 //

svapne mukhapraviṣṭaṃ yatsomaṃ devī dadarśa sā /
tena somaprabhaṃ nāmnā taṃ cakre svasutaṃ nṛpaḥ // SoKss_10,3.61 //

vavṛdhe ca sa tanvānaḥ prajānāṃ nayanotsavam /
rājaputro 'mṛtamayair guṇaiḥ somaprabhaḥ kramāt // SoKss_10,3.62 //

dṛṣṭvā bharakṣamaṃ śūraṃ yuvānaṃ prakṛtipriyam /
yauvarājye bhyaṣiñcattaṃ prīto jyotiṣprabhaḥ pitā // SoKss_10,3.63 //

prabhākarābhihānasya tanayaṃ nijamantriṇaḥ /
dadau priyaṃkaraṃ nāma mantritve cāsya sadguṇam // SoKss_10,3.64 //

tatkālamambarād aśvaṃ divyam ādāya mātaliḥ /
avatīrṇas tam abhyetya somaprabham abhāṣata // SoKss_10,3.65 //

vidyādharaḥ sakhā śakrasyāvatīrṇo bhavāniha /
tena cāśuśravā nāma śakreṇoccaiḥ śravaḥsutaḥ // SoKss_10,3.66 //

pūrvasnehena te rājan prahitas turagottamaḥ /
atrādhirūḍhaḥ śatrūṇām ajeyas tvaṃ bhaviṣyasi // SoKss_10,3.67 //

ity uktvā vājiratnaṃ taddatvā somaprabhāya saḥ /
āttapūjaḥ khamutpatya yayau vāsavasārathiḥ // SoKss_10,3.68 //

tato nītvaiva divasaṃ tamutsavamanoramam /
somaprabhastamanyedyur uvāca pitaraṃ nṛpam // SoKss_10,3.69 //

tāta na kṣatriyasyaiṣa dharmo yad ajigīṣutā /
tadājñāṃ dehi me yāvad digjayāya vrajāmy aham // SoKss_10,3.70 //

tac chrutvā sa pitā tuṣṭas tatheti pratyabhāṣata /
cakre jyotiṣprabhas tasya yātrasaṃvidam eva ca // SoKss_10,3.71 //

tataḥ praṇamya pitaraṃ digjayāya balaiḥ saha /
prayāc chakrahayārūḍhaḥ śubhe somaprabho 'hani // SoKss_10,3.72 //

jigāya so 'śvaratnena tena dikṣu mahīpatīn /
ājahāra ca ratnāni tebhyo durvāravikramaḥ // SoKss_10,3.73 //

nāmitaṃ svadhanustena vidviṣāṃ ca śiraḥ samam /
unnatiṃ taddhanuḥ prāpa na tu taddviṣatāṃ śiraḥ // SoKss_10,3.74 //

āgacchan kṛtakāryo 'tha himādrinikaṭe pathi /
saṃniviṣṭabalaś cakre mṛgayāṃ sa vanāntare // SoKss_10,3.75 //

daivātsadratnakhacitaṃ tatrāpaśyatsa kiṃnaram /
abhyadhāvac ca taṃ prāptuṃ tena śākreṇa vājinā // SoKss_10,3.76 //

sa kiṃnaro giriguhāṃ praviśyādarśanaṃ yayau /
somaprabhastu tenāśvenātidūramanīyata // SoKss_10,3.77 //

tāvat prakīrya kāṣṭhāsu prakāśaṃ tigmatejasi /
prāpte pratīcīṃ kakubhaṃ saṃdhyāsaṃgamakāriṇīm // SoKss_10,3.78 //

śrāntaḥ kathaṃcidāvṛtya sa dadarśa mahatsaraḥ /
tattīre tāṃ niśāṃ netukāmaścāśvādavātarat // SoKss_10,3.79 //

dattvā tṛṇodakaṃ tasmāyāhṛtāmbuphalodakaḥ /
viśrāntaścaikato 'kasmādaśṛṇodgītaniḥsvanam // SoKss_10,3.80 //

gatvā tadanusāreṇa kautukānnātidūrataḥ /
so 'paśyacchivaliṅgāgre gāyantīṃ divyakanyakām // SoKss_10,3.81 //

keyamadbhutarūpā syād iti taṃ ca savismayam /
sāpy udārākṛtiṃ dṛṣṭvā kṛtvātithyam avocata // SoKss_10,3.82 //

kastvaṃ kathamimāṃ bhūmimekaḥ prāpto 'si durgamām /
etac chrutvā svavṛttāntamuktvā papraccha so 'pi tām // SoKss_10,3.83 //

tvaṃ me kathaya kāsitvaṃ vane 'smin kā ca te sthitiḥ /
iti taṃ pṛṣṭavantaṃ ca divyakanyā jagāda sā // SoKss_10,3.84 //

kautukaṃ cenmahābhāga tadvacmi śṛṇu matkathām /
ity uktvā sā lasadbaṣpapūrā vaktuṃ pracakrame // SoKss_10,3.85 //

astīha kāñcanābhākhyaṃ himādrikaṭake puram /
padmakūṭābhidhāno 'sti tatra vidyādhareśvaraḥ // SoKss_10,3.86 //

tasya hemaprabhādevyāṃ rājñaḥ putrādhikapriyām /
manorathaprabhāṃ nāma viddhi māṃ tanayāmimām // SoKss_10,3.87 //

sāhaṃ vidyāprabhāveṇa sakhībhiḥ samamāśramān /
dvīpāni kulaśailāṃś ca vanānyupavanāni ca // SoKss_10,3.88 //

krīḍitvā pratyahaṃ caivamāhārasamaye pituḥ /
āgacchāmi svabhavanaṃ vāsarapraharaistribhiḥ // SoKss_10,3.89 //

ekadāhamiha prāptā viharantī sarastaṭe /
muniputrakamadrākṣaṃ savayasyamiha sthitam // SoKss_10,3.90 //

tadrūpaśobhayākṛṣṭā dūtyevāhaṃ tamabhyagām /
so 'pi sākūtayā dṛṣṭyaivākarotsvāgataṃ mama // SoKss_10,3.91 //

tato mamopaviṣṭāyāḥ sakhī jñātobhayāśayā /
kastvaṃ brūhi mahābhāgetyapṛcchattadvayasyakam // SoKss_10,3.92 //

sa cābravīt tadvayasyo nātidūramitaḥ sakhi /
nivasaty āśramapade munir dīdhitimān iti // SoKss_10,3.93 //

sa brahmacārī sarasi snātumatra kadācana /
āgato dadṛśe devyā tatkālāgatayā śriyā // SoKss_10,3.94 //

sā taṃ śarīreṇāprāpyaṃ praśāntaṃ manasaiva yat /
sakāmā cakame tena putraṃ saṃprāpa mānasam // SoKss_10,3.95 //

tvaddarśanānmamotpannaḥ putro 'yaṃ pratigṛhyatām /
iti nītvaiva tajjātaṃ sā dīdhitimataḥ sutam // SoKss_10,3.96 //

bālakaṃ munaye tasmai samarpya śrīstirodadhe /
so 'py anāyāsalabdhaṃ taṃ putraṃ hṛṣṭo 'grahīnmuniḥ // SoKss_10,3.97 //

raśmimāniti nāmnā ca kṛtvā saṃvardhya ca kramāt /
upanīya samaṃ sarvā vidyāḥ snehādaśikṣayat // SoKss_10,3.98 //

taṃ raśmimantaṃ jānītametaṃ munikumārakam /
śriyaḥ sutaṃ mayā sākaṃ viharantamihāgatam // SoKss_10,3.99 //

ity uktvā tadvayasyena pṛṣṭā tenāpi matsakhī /
sā sanāmānvayaṃ sarvaṃ maduktaṃ taṃ tadabravīt // SoKss_10,3.100 //

tato 'nyonyānvayajñānānnitarāmanurāgiṇau /
muniputraḥ sa cāhaṃ ca yāvattatra sthitāvubhau // SoKss_10,3.101 //

tāvadetya dvitīyā māṃ svagṛhādavadatsakhī /
uttiṣṭhāhārabhūmau tvāṃ pitā mugdhe pratīkṣate // SoKss_10,3.102 //

tac chrutvā śrīghram eṣyāmīty uktvāvasthāpya cātra tam /
muniputraṃ gatābhūvaṃ bhītyāhaṃ pitur antikam // SoKss_10,3.103 //

tatra kiṃcitkṛtāhārā yāvac cāhaṃ vinirgatā /
tāvadādyā sakhī sā mamāgatya svair am abravīt // SoKss_10,3.104 //

āgato muniputrasya tasyeha sa sakhā sakhi /
sthitaś ca prāṅgaṇadvāri satvaraś ca mamāvadat // SoKss_10,3.105 //

manorathaprabhāpārśvamahaṃ raśmimatādhunā /
preṣito vyomagamanīṃ vidyāṃ dattvaiva paitṛkīm // SoKss_10,3.106 //

prāṇeśvarīṃ vinā tāṃ hi madanena sa dāruṇām /
daśāṃ nīto na śaknoti praṇāndhārayituṃ kṣaṇam // SoKss_10,3.107 //

tac chrutvaivāsmi nirgatya tena yuktāgrayāyinā /
muniputrakamittreṇa sakhyā cāhamihāgatā // SoKss_10,3.108 //

prāptā ca tamihādrākṣaṃ muniputraṃ vinā mayā /
candrodgamenaiva samaṃ vṛttaprāṇodgamānmṛtam // SoKss_10,3.109 //

tato 'haṃ tadviyogārtā nindantī tanumātmanaḥ /
praveṣṭumaicchamanalaṃ gṛhītvā tatkalevaram // SoKss_10,3.110 //

tāvaddivo 'vatīryaiva tejaḥpuñjākṛtiḥ pumān /
ādāya taccharīraṃ sa cotpatya gaganaṃ yayau // SoKss_10,3.111 //

athāhaṃ kevalaivāgnau patituṃ yāvadudyatā /
tāvaduccarati smaivaṃ gaganādiha bhāratī // SoKss_10,3.112 //

manorathaprabhe maivaṃ kṛthā bhūyo bhaviṣyati /
etena muniputreṇa tava kālena saṃgamaḥ // SoKss_10,3.113 //

etac chrutvā parāvṛttya maraṇāttatpratīkṣiṇī /
sthitāsmīhaiva baddhāśā śaṃkarārcanatatparā // SoKss_10,3.114 //

muniputrasuhṛtso 'pi gato me kvāpy adarśanam /
iti tāṃ vādinīṃ vidyādharīṃ somaprabho 'bhyadhāt // SoKss_10,3.115 //

sthitāsyekākinī tarhi kathaṃ sāpi sakhī kva te /
etac chrutvā tamāha sma sā vidyādharakanyakā // SoKss_10,3.116 //

siṃhavikrama ityasti nāmnā vidyādhareśvaraḥ /
tasyānanyasamā cāsti tanayā makarandikā // SoKss_10,3.117 //

sā me sakhī prāṇasamā kanyā madduḥkhaduḥkhitā /
tayā sakhī preṣitābhūdvārtāṃ jñātumihādya me // SoKss_10,3.118 //

tato mayāpi tatsakhyā samaṃ sā prahitā nijā /
sakhī tadantikaṃ tena sthitāsmyekaiva saṃprati // SoKss_10,3.119 //

evaṃ vadantī gaganādavatīrṇāṃ tadaiva tām /
svasakhīṃ darśayām āsa tasmai somaprabhāya sā // SoKss_10,3.120 //

tāmathoktasakhīvārtāṃ parṇaśayyāmakārayat /
somaprabhasya tadvāhasyāpi ghāsamadāpayat // SoKss_10,3.121 //

tato nītvā niśāṃ sarve tatra te prātar utthitāḥ /
vyomno 'vatīrṇaṃ dadṛśurvidyādharam upāgatam // SoKss_10,3.122 //

sa ca vidyādharo devajayo nāma kṛtānatiḥ /
manorathaprabhāmevam upaviśya jagāda tām // SoKss_10,3.123 //

manorathaprabhe rājā vakti tvāṃ siṃhavikramaḥ /
yāvattava na niṣpanno varastāvanna matsutā // SoKss_10,3.124 //

vivāhamicchati snehāttvatsakhī makarandikā /
tadetāṃ bodhayāgatya yenodvāhe pravartate // SoKss_10,3.125 //

etac chrutvā sakhisnehāttāṃ vidyādharakanyakām /
gantuṃ pravṛttāṃ vakti sma rājā somaprabho 'tha saḥ // SoKss_10,3.126 //

draṣṭuṃ vaidyādharaṃ lokamanaghe kautukaṃ mama /
tattatra naya māmaśvo dattaghāso 'tra tiṣṭhatu // SoKss_10,3.127 //

tac chrutvā sā tathety uktvā vyomnā sadyaḥ sakhīyutā /
tena devajayotsaṅgāropitena samaṃ yayau // SoKss_10,3.128 //

prāptā tatra kṛtātithyā makarandikayā tayā /
dṛṣṭvā somaprabhaṃ ko 'yamiti svair amapṛcchyata // SoKss_10,3.129 //

tayoktatadudantā ca tataḥ sā makarantikā /
somaprabheṇa tenābhūtsadyo 'pahṛtamānasā // SoKss_10,3.130 //

so 'pi tāṃ manasā prāpya lakṣmīṃ rūpavatīmiva /
sa tu kaḥ sukṛtī yo 'syā varaḥ syādityacintayat // SoKss_10,3.131 //

tataḥ svair aṃ kathālāpe tāmāha makarandikām /
manorathaprabhā caṇḍi kasmānnodvāhamicchasi // SoKss_10,3.132 //

tac chrutvā sāpy avocattāṃ tvayānaṅgīkṛte vare /
kathaṃ vivāhamiccheyaṃ tvaṃ śarīrādhikā hi me // SoKss_10,3.133 //

evaṃ tayā sapraṇayaṃ makarandikayodite /
manorathaprabhāvādīdvṛto mugdhe mayā varaḥ // SoKss_10,3.134 //

tatsaṃgamapratīkṣā hi tiṣṭhāmītyudite tayā /
karomi tarhi tvadvākyamityāha makarandikā // SoKss_10,3.135 //

manorathaprabhā sātha jñātacittā jagāda tām /
sakhi somaprabhaḥ pṛthvīṃ bhrāntvā prāpto 'tithistava // SoKss_10,3.136 //

tadasyātithisatkāraḥ kartavyaḥ sundari tvayā /
ityākarṇyaiva jagade makarandikayā tayā // SoKss_10,3.137 //

ā śarīrānmayā sarvam idametasya sāṃpratam /
arghapātrīkṛtaṃ kāmaṃ svīkarotu yadīcchati // SoKss_10,3.138 //

evaṃ tayokte tatprītiṃ kramādāvedya tatpituḥ /
manorathaprabhā cakre tayor udvāhaniścayam // SoKss_10,3.139 //

tataḥ somaprabho labdhadhṛtistuṣṭo jagāda tām /
tvadāśramamahaṃ yāmi sāṃprataṃ tatra jātu me // SoKss_10,3.140 //

cinvānaṃ padavīṃ sainyamāgacchenmantryadhiṣṭhitam /
māmaprāpyāhitāśaṅki tac ca gacchetparāṅmukham // SoKss_10,3.141 //

tadgatvā sainyavṛttāntaṃ buddhvāgatya tataḥ punaḥ /
niścitya pariṇeṣyāmi śubhe 'hni makarandikām // SoKss_10,3.142 //

tac chrutvā sā tathety uktvā tamanaiṣīnnijāśramam /
manorathaprabhā devajayāṅkāropitaṃ punaḥ // SoKss_10,3.143 //

tāvat priyaṃkaro mantrī tasya somaprabhasya saḥ /
vicinvānaś ca padavīṃ tatraivāgātsasainikaḥ // SoKss_10,3.144 //

militāya tatas tasmai prahṛṣṭo nijamantriṇe /
somaprabhaḥ svavṛttāntaṃ yāvat sarvaṃ sa śaṃsati // SoKss_10,3.145 //

tāvat tasyāyayau dūtaḥ śīghram āgamyatām iti /
lekhe likhitvā saṃdeśam ādāya pitur antikāt // SoKss_10,3.146 //

tena sainyaṃ samādāya sacivānumatena saḥ /
pitrājñāmanatikrāmañjagāma nagaraṃ nijam // SoKss_10,3.147 //

tātaṃ dṛṣṭvāhameṣyāmi nacirādity uvāca ca /
manorathaprabhāṃ tāṃ ca taṃ ca devajayaṃ vrajan // SoKss_10,3.148 //

so 'tha devajayo gatvā tatsarvaṃ makarandikām /
tathaivābodhayattena jajñe sā virahāturā // SoKss_10,3.149 //

nodyāne sā ratiṃ lebhe na gīte na sakhījane /
śukānām apiśuśrāva na vinodavatīrgiraḥ // SoKss_10,3.150 //

nāhāram apisā bheje kā kathā maṇḍanādike /
prayatnair bodhyamānāpi pitṛbhyāṃ nāgrahīddhṛtim // SoKss_10,3.151 //

utsṛjya bisinīpatraśayanaṃ cācireṇa sā /
unmādinīva babhrāma pitror udvegadāyinī // SoKss_10,3.152 //

yadā na pratipede sā samāśvāsayatostayoḥ /
vacastadā tau kupitau pitarau śapataḥ sma tām // SoKss_10,3.153 //

niṣādamadhye niḥśrīke kaṃcitkālaṃ patiṣyasi /
anenaiva śarīreṇa svajātismṛtivarjitā // SoKss_10,3.154 //

iti śaptā pitṛbhyāṃ sā niṣādabhavanaṃ gatā /
niṣādakanyā saṃpannā tadaiva makarandikā // SoKss_10,3.155 //

sa cānutapya tacchokāttatpitā siṃhavikramaḥ /
vidyādhareśvaraḥ patnyā saha pañcatvamāyayau // SoKss_10,3.156 //

sa ca vidyādharendro 'bhūtprāgṛṣiḥ sarvaśāstravit /
kenāpi prāktanāpuṇyaśeṣeṇa śukatāṃ gataḥ // SoKss_10,3.157 //

tathaiva tasya bhāryā ca sā jātāraṇyasūkarī /
so 'yaṃ śukaḥ purādhītaṃ vetti caiva tapobalāt // SoKss_10,3.158 //

atha karmagatiṃ citrāṃ dṛṣṭvāsya hasitaṃ mayā /
etāṃ rājasadasty uktvā kathāṃ caiṣa vimokṣyate // SoKss_10,3.159 //

somaprabhaś ca tāmasya sutāṃ dyucarajanmani /
prāpsyatyeva niṣādītvamāgatāṃ makarandikām // SoKss_10,3.160 //

manorathaprabhā taṃ ca jātaṃ saṃprati bhūmipam /
raśmimantaṃ munisutaṃ tadaiva patimāpsyati // SoKss_10,3.161 //

somaprabho 'pi pitaraṃ dṛṣṭvā gatvā tadāśrame /
sāṃprataṃ sa priyāprāptyai śarvamārādhayansthitaḥ // SoKss_10,3.162 //

ityākhyāya kathāṃ tatra pulastyo vyaramanmuniḥ /
ahaṃ ca jātimasmārṣaṃ harṣaśokapariplutaḥ // SoKss_10,3.163 //

tato yenāhamabhavaṃ nītastatkṛpayāśramam /
sa marīcimunis tatra gṛhītvā māmavardhayat // SoKss_10,3.164 //

jātapakṣaś ca pakṣitvasulabhāccāpalādaham /
itas tataḥ paribhrāmyanvidyāścaryaṃ pradarśayan // SoKss_10,3.165 //

niṣādahas te patitaḥ kramātprāptastvadantikam /
idānīṃ ca mama kṣīṇaṃ duṣkṛtaṃ pakṣiyonijam // SoKss_10,3.166 //

iti sadasi kathām udīrya tasmin viduṣi śuke virate vicitravāci /
sapadi sa sumanomahībhṛdāsīt pramadataraṅgitavismṛtāntarātmā // SoKss_10,3.167 //

atrāntare taṃ parituṣya śaṃbhuḥ svapne ca somaprabhamādideśa /
uttiṣṭha rājansumanonṛpasya pārśvaṃ vraja prāpsyasi tatra kāntām // SoKss_10,3.168 //

muktālatākhyā pitṛśāpato hi bhūtvā niṣādī makarandikākhyā /
ādāya taṃ svaṃ pitaraṃ gatāsya rājño 'ntikaṃ sā śukatāmavāptam // SoKss_10,3.169 //

smariṣyati tvāṃ tu vilokya jātiṃ vidyādharī sā vinivṛttaśāpā /
anyonyavijñānavivṛddhaharṣaśobhī bhaviṣyaty atha saṃgamo vām // SoKss_10,3.170 //

iti bhūmipatiṃ nigadya taṃ giriśaḥ svāśramagāṃ tathaiva tām /
aparāṃ sa manorathaprabhāṃ bhagavān bhaktakṛpālur abravīt // SoKss_10,3.171 //

yo raśmimān munisuto 'bhimato varas te jātaḥ sa saṃprati punaḥ sumanobhidhānaḥ /
tat tatra gaccha tam avāpnuhi sa svajātiṃ sadyaḥ smariṣyati śubhe tava darśanena // SoKss_10,3.172 //

evaṃ te somaprabhavidyādharakanyake pṛthagvibhunā /
svapnādiṣṭe nṛpates tasya sadaḥ sumanasastadā yayatuḥ // SoKss_10,3.173 //

somaprabhaṃ tatra ca taṃ vilokya saṃsmṛtya jātiṃ makarandikā svām /
divyaṃ prapadyaiva nijaṃ vapus taj jagrāha kaṇṭhe ciraśāpamuktā // SoKss_10,3.174 //

so 'pi prasādādgirijāpatestāṃ saṃprāpya vidyādhararājaputrīm /
somaprabhaḥ sākṛtidivyabhogalakṣmīm ivāśliṣya kṛtī babhūva // SoKss_10,3.175 //

sa cāpi dṛṣṭvaiva manorathaprabhāṃ smṛtasvajātiḥ sumanomahīpatiḥ /
praviśya pūrvāṃ nabhasaścyutāṃ tanuṃ munīndraputraś ca babhūva raśmimān // SoKss_10,3.176 //

tayā ca saṃgamya punaḥ svakāntayā cirotsukaḥ sa prayayau svamāśramam /
yayau sa somaprabhabhūpatiś ca tāṃ priyāṃ samādāya nijāṃ nijaṃ puram // SoKss_10,3.177 //

śuko 'pi muktvaiva sa vaihagīṃ tanuṃ jagāma dhāma svatapobhir arjitam /
itīha dūrāntarito 'pi dehināṃ bhavaty avaśyaṃ vihitaḥ samāgamaḥ // SoKss_10,3.178 //

iti naravāhanadatto nijasacivādgomukhātkathāṃ śrutvā /
adbhutavicitrarucirāṃ śaktiyaśaḥ sotsukastutoṣa tadā // SoKss_10,3.179 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tato vidyādharīyugmakathām ākhyāya gomukhaḥ /
naravāhanadattaṃ tam uvāca sacivāgraṇīḥ // SoKss_10,4.1 //

keciddeva sahante 'tra lokadvayahitaiṣiṇaḥ /
sāmānyā api kāmāderāvegaṃ kṛtabuddhayaḥ // SoKss_10,4.2 //

tathā ca śūravarmākhyo babhūva kulaputrakaḥ /
rājñaḥ kuladharākhyasya sevakaḥ khyātapauruṣaḥ // SoKss_10,4.3 //

sa grāmadāgato jātu praviṣṭo 'śaṅkitaṃ gṛhe /
bhāryāṃ svenaiva mittreṇa dadarśa svair asaṃgatām // SoKss_10,4.4 //

dṛṣṭvā niyamya sa krodhaṃ cintayām āsa dhair yataḥ /
kiṃ mitradrohiṇaitena paśunā nihatena me // SoKss_10,4.5 //

duścāriṇyānayā vāpi pāpayā nigṛhītayā /
kiṃ karomy aham apy enamātmānaṃ pāpabhāginam // SoKss_10,4.6 //

ityālocya parityajya tāvubhāvapyuvāca saḥ /
hanyāmahaṃ taṃ yuvayor yaṃ paśyeyaṃ punaḥ punaḥ // SoKss_10,4.7 //

nāgantavyamito bhūyo mama locanagocaram /
ity uktvā tena muktau tau yayatuḥ kvāpi dūrataḥ // SoKss_10,4.8 //

sa tvanyāṃ pariṇīyābhūcchūravarma sunirvṛtaḥ /
evaṃ deva jitakrodho na duḥkhasyāspadībhavet // SoKss_10,4.9 //

kṛtaprajñaś ca vipadā deva jātu na bādhyate /
tiraścām apihi prajñā śreyase na parākramaḥ // SoKss_10,4.10 //

tathā ca śṛṇvimāṃ siṃhavṛṣabhādigatāṃ kathām /
āsīt ko'pi vaṇikputro dhanavānnagare kva cit // SoKss_10,4.11 //

tasyaikadā vaṇijyārthaṃ gacchato mathurāṃ purīm /
bhāravoḍhā yugaṃ karṣan bhareṇa yugabhaṅgataḥ // SoKss_10,4.12 //

giriprasravaṇodbhūtakardame skhalitaḥ pathi /
saṃjīvakākhyo vṛṣabhaḥ papātāṅgair vicūrṇitaiḥ // SoKss_10,4.13 //

dṛṣṭvābhighātaniśceṣṭamasiddhotthāpanakramaḥ /
nirāśastaṃ cirāttyaktvā vaṇikputro jagāma saḥ // SoKss_10,4.14 //

sa ca saṃjīvako daivāt samāśvasto vṛṣaḥ śanaiḥ /
utthāya śaṣpān samṛdūn aśnan prakṛtim āptavān // SoKss_10,4.15 //

gatvā ca yamunātīraṃ haritāni tṛṇāni saḥ /
khādan svacchandacārī san pṛṣṭāṅgo balavān abhūt // SoKss_10,4.16 //

vyacarat pīnakakudo mādyan haravṛṣopamaḥ /
śṛṅgotpāṭitavalmīkaḥ sa ca tatronnadan muhuḥ // SoKss_10,4.17 //

tatkālaṃ cābhavattatra nātidūre vanāntare /
siṃhaḥ piṅgalako nāma vikramākrāntakānanaḥ // SoKss_10,4.18 //

mṛgarājasya tasyās tāṃ mantriṇau jambukāv ubhau /
eko damanako nāma tathā karaṭako 'paraḥ // SoKss_10,4.19 //

sa siṃho jātu toyārtham āgacchan yamunātaṭam /
tasyārān nādam aśrauṣīt saṃjīvakakakudmataḥ // SoKss_10,4.20 //

śrutvā cāśrutapūrvaṃ taṃ tannādaṃ dikṣu mūrcchitam /
sa siṃho 'cintayatkasya bata nādo 'yamīdṛśaḥ // SoKss_10,4.21 //

nūnamatra mahatsattvaṃ kiṃcittiṣṭhatyavaimi tat /
taddhi dṛṣṭvaiva māṃ hanyādvanādvāpi pravāsayet // SoKss_10,4.22 //

iti so 'pītapānīya eva gatvā vanaṃ drutam /
bhītaḥ siṃho nigūhyāsīdākāramanuyāyiṣu // SoKss_10,4.23 //

atha prājño damanakaḥ sa mantrī tasya jambukaḥ /
tam avocat karaṭakaṃ dvitīyaṃ mantriṇaṃ rahaḥ // SoKss_10,4.24 //

asmatsvāmī payaḥ pātuṃ gato 'pītvaiva tatkatham /
āgatastvaritaṃ bhadra praṣṭavyo 'traiṣa kāraṇam // SoKss_10,4.25 //

tataḥ karaṭako 'vādīdvyāpāro 'smākameṣa kaḥ /
śrutastvayā na vṛttāntaḥ kiṃ kīlotpāṭinaḥ kapeḥ // SoKss_10,4.26 //

nagare kvāpi kenāpi vaṇijā devatāgṛham /
kartuṃ prārabdham abhavad bhūrisaṃbhṛtadārukam // SoKss_10,4.27 //

tatra karmakarāḥ kāṣṭhaṃ krakacordhvārdhatāṭitam /
dattāntaḥkīlayantraṃ te sthāpayitvā gṛhaṃ yayuḥ // SoKss_10,4.28 //

tāvadāgatya tatraiko vānaraś cāpalotplutaḥ /
kīlavyastavibhāge 'pi kāṣṭhe tasminn upāviśat // SoKss_10,4.29 //

nāḍyantare mukhe mṛtyoriva tatropaviśya ca /
kīlamutpāṭayām āsa hastābhyāṃ niṣprayojanam // SoKss_10,4.30 //

nipatyotkhātakīlena saha kāṣṭhena tena ca /
tadbhāgadvayasaṃghaṭṭapīḍitāṅgo mamāra saḥ // SoKss_10,4.31 //

evaṃ na yasya yastkarma sa tatkurvanvinaśyati /
tasmātkiṃ mṛgarājasya vijñātenāśayena naḥ // SoKss_10,4.32 //

etatkaraṭakāc chrutvā dhīro damanako 'bravīt /
antarbhūya prabhoḥ prāpyo viśeṣaḥ sarvadā budhaiḥ // SoKss_10,4.33 //

ko hi nāma na kurvīta kevalodarapūraṇam /
evaṃ damanakenokte sādhuḥ karaṭako 'bravīt // SoKss_10,4.34 //

svecchayātipraveśo yo na dharmaḥ sevakasya saḥ /
iti coktaḥ karaṭakenedaṃ damanako 'bhyadhāt // SoKss_10,4.35 //

maivamātmānurūpaṃ hi phalaṃ sarvo 'pi vāñchati /
śvā tuṣyatyasthimātreṇa kesarī dhāvati dvipe // SoKss_10,4.36 //

etac chrutvā karaṭako 'vādīdevaṃ kṛte yadi /
kupyati pratyuta svāmī tadviśeṣaphalaṃ kutaḥ // SoKss_10,4.37 //

atīva karkaśāḥ stabdhā hiṃsrair jantubhir āvṛtāḥ /
durāsadāś ca viṣamā īśvarāḥ parvatā iva // SoKss_10,4.38 //

tato damanako 'vādītsatyametadbudhastu yaḥ /
svabhāvānupraveśena svīkaroti śanaiḥ prabhum // SoKss_10,4.39 //

evaṃ kurviti tenoktas tataḥ karaṭakena saḥ /
yayau damanakas tasya siṃhasya svāmino 'ntikam // SoKss_10,4.40 //

praṇipatyopaviṣṭaś ca siṃhaṃ piṅgalakaṃ sa tam /
svāminaṃ kṛtasatkāraṃ kṣaṇādevaṃ vyajijñapat // SoKss_10,4.41 //

ahaṃ kramāgatastāvaddeva bhṛtyo hitastava /
hitaḥ paro 'pi svīkāryo heyaḥ svo 'py ahitaḥ punaḥ // SoKss_10,4.42 //

krītvānyato 'pi mūlyena mārjāraḥ poṣyate hitaḥ /
ahito hanyate yatnādgṛhajāto 'pi mūṣakaḥ // SoKss_10,4.43 //

śrotavyaṃ ca hitaiṣibhyo bhṛtyebhyo bhūtimicchatā /
apṛṣṭair api kartavyaṃ taiś ca kāle hitaṃ prabhoḥ // SoKss_10,4.44 //

tadviśvasiṣi ceddeva na kupyasi na nihnuṣe /
pṛcchāmi tadahaṃ kiṃcinna codvegaṃ karoṣi cet // SoKss_10,4.45 //

evaṃ damanakenoktaḥ siṃhaḥ piṅgalako 'bravīt /
viśvāsārho 'si bhakto 'si tanniḥśaṅkaṃ tvayocyatām // SoKss_10,4.46 //

iti piṅgalakenokte 'vocaddamanako 'tha saḥ /
deva pānīyapānārthaṃ tṛṣito gatavānasi // SoKss_10,4.47 //

tadapītajalaḥ kiṃ tvamāgato vimanā iva /
etattadvacanaṃ śrutvā sa mṛgenro vyacintayat // SoKss_10,4.48 //

lakṣito 'smyamunā tatkiṃ bhaktasyāsya nigūhyate /
ityālocyābravīttaṃ sa śṛṇu gopyaṃ na te 'sti me // SoKss_10,4.49 //

jalapārśvagatenātra nādo 'pūrvaḥ śruto mayā /
sa cāsmadadhikasyogro jāne sattvasya kasyacit // SoKss_10,4.50 //

bhāvyaṃ śabdānurūpeṇa prāyeṇa prāṇinā yataḥ /
prajāpatervicitro hi prāṇisargo 'dhikādhikaḥ // SoKss_10,4.51 //

tena ceha praviṣṭena na śarīraṃ na me vanam /
tasmādito mayānyatra gantavyaṃ kānane kva cit // SoKss_10,4.52 //

iti vādinamāha sma siṃhaṃ damanako 'tha tam /
śūraḥ sanniyatā deva kiṃ vanaṃ tyaktumicchasi // SoKss_10,4.53 //

jalena bhajyate setuḥ snehaḥ karṇejapena tu /
arakṣaṇena mantraś ca śabdamātreṇa kātaraḥ // SoKss_10,4.54 //

yantrādiśabdās te te hi bhavanty eva bhayaṃkarāḥ /
paramārtham avijñāya na bhetavyam ataḥ prabho // SoKss_10,4.55 //

tathā ca bherīgomāyukatheyaṃ śrūyatāṃ tvayā /
ko'pi kvāpi vanoddeśe gomāyur abhavat purā // SoKss_10,4.56 //

sa bhakṣyārthī bhramanvṛttayuddhāṃ prāpya bhuvaṃ dhvanim /
gambhīramekataḥ śrutvā bhīto dṛṣṭiṃ tato dadau // SoKss_10,4.57 //

tatrādṛṣṭacarāṃ bherīmapaśyatpatitasthitām /
kimīdṛśo 'yaṃ prāṇī syātko 'pyevaṃrūpaśabdakṛt // SoKss_10,4.58 //

iti saṃcintayandṛṣṭvā niḥspandāṃ tām upāgataḥ /
yāvat paśyati tāvat sa nāyaṃ prāṇītyabudhyata // SoKss_10,4.59 //

vātavellaccharastambahatacarmapuṭodbhavam /
śabdaṃ nirūpya tasyāṃ ca sa gomāyurjahau bhayam // SoKss_10,4.60 //

syātkiṃcidbhakṣyamatrāntarity utpāṭya sa puṣkaram /
praviśya vīkṣate yāvatkevale dārucasrmaṇī // SoKss_10,4.61 //

taddeva śabdamātreṇa kiṃ bibhyati bhavādṛśāḥ /
manyase yadi tattatra tadvijñātuṃ vrajāmy aham // SoKss_10,4.62 //

ityūcivāndamanako gaccha śakto 'si cediti /
gaditastena siṃhena sa yayau yamunātaṭam // SoKss_10,4.63 //

tatra śabdānusāreṇa yāvat svairaṃ sa gacchati /
tāvattṛṇāni khādantaṃ vṛṣabhaṃ taṃ dadarśa saḥ // SoKss_10,4.64 //

upetya cāntikaṃ tasya kṛtvā tena ca saṃvidam /
gatvā tasmai sa siṃhāya yathāvastu śaśaṃsa tat // SoKss_10,4.65 //

mahokṣaḥ sa tvayā dṛṣṭaḥ saṃstavaś ca kṛto yadi /
tadihānaya taṃ yuktyā tāvat paśyāmi kīdṛśaḥ // SoKss_10,4.66 //

ity uktvā sa prahṛṣṭastaṃ siṃhaḥ piṅgalakas tataḥ /
vṛṣasya prāhiṇottasya pārśvaṃ damanakaṃ punaḥ // SoKss_10,4.67 //

ehyahvayati tuṣṭastvamasmatsvāmī mṛgādhipaḥ /
iti gatvā damanakenoktaḥ sa vṛṣabho bhayāt // SoKss_10,4.68 //

yadā na pratipede tattadā gatvā punarvanam /
taṃ nijasvāminaṃ siṃhaṃ tasyābhayamadāpayat // SoKss_10,4.69 //

etyābhayena cāśvāsya tataḥ saṃjīvakaṃ sa tam /
vṛṣabhaṃ taṃ damanako 'naiṣītkesariṇo 'ntikam // SoKss_10,4.70 //

sa cāgataṃ taṃ praṇataṃ dṛṣṭvā siṃhaḥ kṛtādaraḥ /
uvācehaiva tiṣṭha tvaṃ matpārśve nirbhayo 'dhunā // SoKss_10,4.71 //

tadeti tena tatrasthenāhṛtaḥ sa tathā kramāt /
ukṣṇā yathānyavimukhas tadvaśo 'bhūt sa kesarī // SoKss_10,4.72 //

tato damanako 'vādītkhinnaḥ karaṭakaṃ rahaḥ /
paśya saṃjīvakahṛtaḥ svāmī nāvāmavekṣate // SoKss_10,4.73 //

eka evāmiṣaṃ bhuṅkte na bhāgaṃ nau prayacchati /
mūḍhabuddhiḥ prabhuścāyamukṣṇānenādya śikṣyate // SoKss_10,4.74 //

kṛto mayaiva doṣo 'yaṃ yadetaṃ vṛṣamānayam /
tat tathāhaṃ kariṣyāmi yathokṣāyaṃ vinaṅkṣyati // SoKss_10,4.75 //

asthānavyasanāccāyaṃ nivartsyati yathā prabhuḥ /
etaddamanakāc chrutvā vacaḥ karaṭako 'tha saḥ // SoKss_10,4.76 //

sakhe na kartumadhunā śakṣyatyetadbhavānapi /
tato damanako 'vādīcchakṣyāmi prajñayā dhruvam // SoKss_10,4.77 //

na sa śaknoti kiṃ yasya prajñā nāpadi hīyate /
tathā ca makarasyaitāṃ bakahantuḥ kathāṃ śṛṇu // SoKss_10,4.78 //

āsīt ko'pi bakaḥ pūrvaṃ matsyāḍhye sarasi kva cit /
matsyās tatra palāyanta tasya dṛṣṭipathādbhayāt // SoKss_10,4.79 //

aprāpnuvaṃś ca mithyā tānsa matsyānabravīdbakaḥ /
ihāgato matsyaghātī puruṣaḥ ko'pi jālavān // SoKss_10,4.80 //

sa jālenācirād yuṣmān gṛhītvā nihaniṣyati /
tat kurudhvaṃ mama vaco viśvāso vo 'sti cen mayi // SoKss_10,4.81 //

astyekānte saraḥ svacchamajñātamiha dhīvaraiḥ /
ete tatra nivāsārthaṃ nītvaikaikaṃ kṣipāmi vaḥ // SoKss_10,4.82 //

tac chrutvā sabhayair ūce matsyaistair jaḍabuddhibhiḥ /
evaṃ kuruṣva viśvastā vayaṃ tvayyakhilā iti // SoKss_10,4.83 //

tato bakas tān ekaikaṃ matsyān nitvā śilātale /
vinyasya bhakṣayām āsa sa bahūn vipralambhakaḥ // SoKss_10,4.84 //

dṛṣṭvā mīnānnayantaṃ taṃ makarastatsarogataḥ /
eko bakaṃ taṃ papraccha nayasi kva timīniti // SoKss_10,4.85 //

tatas taṃ sa tadevāha bako matsyānuvāca yat /
tena bhīto jhaṣo 'vocatsa mām apinayeti tam // SoKss_10,4.86 //

so 'pi tanmāṃsagardhāndhabuddhirādāya taṃ bakaḥ /
utpatya prāpayati tadyāvavadhyaśilātalam // SoKss_10,4.87 //

tāvattajjagdhamīnāsthiśakalānyatra vīṣya saḥ /
taṃ budhyate sma makaro bakaṃ viśvāsya bhakṣakam // SoKss_10,4.88 //

tataḥ śilātalanyastamātras tasya sa tatkṣaṇam /
bakasya makaro dhīmāṃścakartāvihvalaḥ śiraḥ // SoKss_10,4.89 //

gatvā ca śeṣamatsyānāṃ yathāvatsa śaśaṃsa tat /
te cāpy abhinanandustaṃ tuṣṭāḥ prāṇapradāyinam // SoKss_10,4.90 //

prajñā nāma balaṃ tasmānniṣprajñasya balena kim /
etāṃ ca siṃhāśaśayoḥ kathāmatrāparāṃ śṛṇu // SoKss_10,4.91 //

abhūtkvāpi vane siṃha ekavīro 'parājitaḥ /
sa ca yaṃ yaṃ dadarśātra sattvaṃ taṃ taṃ nyapātayat // SoKss_10,4.92 //

tataḥ so 'bhyarthitaḥ sarvaiḥ saṃbhūyātra mṛgādibhiḥ /
āhārāya tavaikaikaṃ preṣayāmo dine dine // SoKss_10,4.93 //

sarvān no yugapaddhatvā svārthahāniṃ karoṣi kim /
iti tadvacanaṃ siṃhaḥ sa tathety anvamanyata // SoKss_10,4.94 //

tataḥ prāṇinamekaikaṃ tasminnanvahamaśnati /
ekadā śaśakasyāgādvāra ekasya tatkṛte // SoKss_10,4.95 //

sa sarvaiḥ preṣito gacchañ śaśo dhīmān acintayat /
sa dhīro yo na saṃmoham āpatkāle 'pi gacchati // SoKss_10,4.96 //

upasthite 'pi mṛtyau tadyuktiṃ tāvatkaromy aham /
ityālocya sa taṃ siṃhaṃ vilambya śaśako 'bhyagāt // SoKss_10,4.97 //

āgataṃ tu vilambena kesarī nijagāda saḥ /
are velā vyatikrāntā mamāhāre kathaṃ tvayā // SoKss_10,4.98 //

vadhādapyadhikaṃ kiṃ vā kartavyaṃ te mayā śaṭha /
ity uktavantaṃ taṃ siṃhaṃ prahvaḥ sa śaśako 'bravīt // SoKss_10,4.99 //

na me devāparādho 'yaṃ svavaśo nāhamadya yat /
mārge vidhārya siṃhena dvitīyenojjhitaścirāt // SoKss_10,4.100 //

tac chrutvāsphālya lāṅgūlaṃ siṃhaḥ krodhāruṇekṣaṇaḥ /
so 'bravītko dvitīyo 'sau siṃho me darśyatāṃ tvayā // SoKss_10,4.101 //

āgatya dṛśyatāṃ devety uktvā so 'pi nināya tam /
tathety anvāgataṃ siṃhaṃ dūraṃ kūpāntikaṃ śaśaḥ // SoKss_10,4.102 //

ihāntaḥsthaṃ sthitaṃ paśyety uktas tatra ca tena saḥ /
śaśakena krudhā garjansiṃho 'ntaḥkūpamaikṣata // SoKss_10,4.103 //

dṛṣṭvā svacche ca toye svaṃ pratibimbaṃ niśamya ca /
svagarjitapratiravaṃ matvā tatrātigarjitam // SoKss_10,4.104 //

pratisiṃhaṃ sa kopena tadvadhāya mṛgādhipaḥ /
ātmānamakṣipastkūpe mūḍho 'traiva vyapādi ca // SoKss_10,4.105 //

śaśaḥ sa prajñayottīrya mṛtyoruttārya cākhilān /
mṛgān gatvā tad ākhyāya svavṛttaṃ tān anandayat // SoKss_10,4.106 //

evaṃ prajñaiva paramaṃ balaṃ na tu parākramaḥ /
yatprabhāveṇa nihataḥ śaśakenāpi kesarī // SoKss_10,4.107 //

tadahaṃ sādhayāmyeva prajñayā svamabhīpsitam /
evaṃ damanakenokte tūṣṇiṃ karaṭako 'bhavat // SoKss_10,4.108 //

tato damanakaścāpi tasya piṅgalakasya saḥ /
siṃhasya svaprabhorāsīdantike durmanā iva // SoKss_10,4.109 //

pṛṣṭaś ca kāraṇaṃ tena tam uvāca janāntikam /
buddhvā na yujyate tūṣṇīṃ sthātuṃ deva vadāmyataḥ // SoKss_10,4.110 //

aniyukto 'pi ca brūyādyadīcchetsvāmino hitam /
tadvihāyānyathābuddhiṃ madvijñaptimimāṃ śṛṇu // SoKss_10,4.111 //

vṛṣaḥ saṃjīvako 'yaṃ tvāṃ hatvā rājyaṃ cikīrṣati /
mantriṇā hi satānena tvaṃ bhīruriti niścitaḥ // SoKss_10,4.112 //

dhunoti tvāṃ jighāṃsuś ca śṛṅgayugmaṃ nijāyudham /
nirbhayā jīvatha sukhaṃ mayi rājñi tṛṇāśane // SoKss_10,4.113 //

tadeta hanmo yuktyāmuṃ mṛgendraṃ māṃsabhojanam /
āśvāsyopajapatyevaṃ prāṇinaś ca vane vane // SoKss_10,4.114 //

tadetaṃ cintaya vṛṣaṃ nāstyasminsati śarma te /
evaṃ damanakenoktaḥ sa taṃ piṅgalako 'bhyadhāt // SoKss_10,4.115 //

balīvardo varāko 'yaṃ kiṃ kuryāttṛṇabhuṅmama /
dattābhayaṃ kathaṃ hanyāmenaṃ ca śaraṇāgatam // SoKss_10,4.116 //

etac chrutvā damanakaḥ prāha mā smaivamādiśa /
yastulyaḥ kriyate rājñā na tadvacchrīḥ prasarpati // SoKss_10,4.117 //

dvayor dattapadā sā ca tayor ucchritayoścalā /
na śaknoti ciraṃ sthātuṃ dhruvamekaṃ vimuñcati // SoKss_10,4.118 //

prabhuś ca yo hitaṃ dveṣṭi sevate cāhitaṃ sadā /
sa varjanīyo vidvadbhir vaidyair duṣṭāturo yathā // SoKss_10,4.119 //

apriyasya prathamataḥ pariṇāme hitasya ca /
vaktā śrotā ca yatra syāttatra śrīḥ kurute padam // SoKss_10,4.120 //

na śṛṇoti satāṃ mantram asatāṃ ca śṛṇoti yaḥ /
acireṇa sa saṃprāpyaḥ vipadaṃ paritapyate // SoKss_10,4.121 //

tad asmin ukṣṇi kaḥ snehas tava deva kim asya vā /
druhyato 'bhayadānaṃ ca śaraṇāgatatā ca kā // SoKss_10,4.122 //

kiṃ caitasya bhavetpārśve nityasaṃnihitasya goḥ /
deva kītāḥ prajāyante te tanmūtrapurīṣayoḥ // SoKss_10,4.123 //

te ced viśanti mattebhadantāghātavranāvṛte /
śarīre bhavataḥ kiṃ na vṛttaḥ syād yuktito vadhaḥ // SoKss_10,4.124 //

durjanaś cet svayaṃ dosaṃ vipaścin na karoti tat /
utpatsyate sa tatsaṅgād atra ca śrūyatāṃ kathā // SoKss_10,4.125 //

rājñaḥ kasyāpi śayane ciramāsīdalakṣitā /
yūkā kutaścidāgatya nāmnā mandavisarpiṇī // SoKss_10,4.126 //

akasmāt tatra copetya kuto 'pi pavaneritaḥ /
viveśa śayanīyaṃ tat ṭiṭṭibho nāma matkuṇaḥ // SoKss_10,4.127 //

mannivāsamimaṃ kasmādāgatastvaṃ vrajānyataḥ /
iti mandavisarpiṇyā sa dṛṣṭvā jagade tayā // SoKss_10,4.128 //

apītapūrvaṃ paśyāmi rajāsṛk tatprasīda me /
dehīha vastum iti tām avādīt so 'pi ṭiṭṭibhaḥ // SoKss_10,4.129 //

tato 'nurodhād āha sma sā taṃ yady evam āssva tat /
kiṃ tvasya rājño nākāle daṃśo deyas tvayā sakhe // SoKss_10,4.130 //

deyo 'sya daṃśaḥ suptasya ratiśaktasya vā laghu /
tac chrutvā ṭiṭṭibhaḥ so 'tra tathety uktvā vyatiṣṭhata // SoKss_10,4.131 //

naktaṃ śayyāsthitaṃ taṃ ca nṛpamāśu dadaṃśa saḥ /
uttasthau ca tato rājā hā daṣṭo 'smīti sa bruvan // SoKss_10,4.132 //

tataḥ palāyite tasmiṃstvaritaṃ matkuṇe śaṭhe /
vicintya rājabhṛtyaiḥ sa labdhā yuktā vyapātyata // SoKss_10,4.133 //

evaṃ ṭiṭṭibhasaṃparkānnaṣṭā mandavisarpiṇī /
tatsaṃjīvakasaṃghas te na śivasya bhaviṣyati // SoKss_10,4.134 //

na me pratyeṣi cettattvaṃ svayaṃ drakṣyasyupāgatam /
śiro dhunānaṃ darpeṇa śṛṅgayoḥ śūlaśātayoḥ // SoKss_10,4.135 //

ity uktvā vikṛtiṃ tena nīto damanakena saḥ /
siṃhaḥ piṅgalakaścakre vadhyaṃ saṃjīvakaṃ hṛdi // SoKss_10,4.136 //

labdhvā tasyāśayaṃ svair aṃ kṣaṇāddamanakas tataḥ /
tasya saṃjīvakasyāgāt sa viṣaṇṇa ivāntikam // SoKss_10,4.137 //

kimīdṛgasi kiṃ mitra śarīre kuśalaṃ tava /
iti pṛṣṭaś ca tenātra vṛṣeṇa sa jagādatam // SoKss_10,4.138 //

kiṃ sevakasya kuśalaṃ kaś ca rājñāṃ sadā priyaḥ /
ko 'rthī na lāghavaṃ yātaḥ kaḥ kālasya na gocaraḥ // SoKss_10,4.139 //

ity uktavantaṃ papraccha taṃ sa saṃjīvakaḥ punaḥ /
kimudvigna ivaivaṃ tvaṃ vayasyādyocyatāmiti // SoKss_10,4.140 //

tato damanako 'vādīcchṛṇu prītyā vadāmi te /
mṛgarājo viruddho 'sau jātaḥ piṅgalako 'dya te // SoKss_10,4.141 //

nirapekṣo 'sthirasneho hatvā tvāṃ bhoktumicchati /
hiṃsraṃ paricchadaṃ cāsya paśyāmi prerakaṃ sadā // SoKss_10,4.142 //

vaco damanakasyaitatsa pūrvapratyayādṛjuḥ /
satyaṃ vicintya vṛṣabho vimanā nijagāda tam // SoKss_10,4.143 //

dhiksevāpratipanno 'pi kṣudraḥ kṣudraparigrahaḥ /
prabhurvair itvamevaiti tathā cemāṃ kathāṃ śṛṇu // SoKss_10,4.144 //

āsīnmadotkaṭo nāma siṃhaḥ kvāpi vanāntare /
trayastasyānugāścāsandvīpivāyasajambukāḥ // SoKss_10,4.145 //

sa siṃho 'tra vane 'drākṣīdadṛṣṭacaramekadā /
karabhaṃ sārthavibhraṣṭaṃ praviṣṭaṃ hāsanākṛtim // SoKss_10,4.146 //

ko 'yaṃ prāṇīti sāścaryaṃ vadatyasminmṛgādhipe /
uṣṭro 'yamiti vakti sma deśadraṣṭātra vāyasaḥ // SoKss_10,4.147 //

tato dattābhayastena siṃhenānāyya kautukāt /
uṣṭraḥ so 'nucarīkṛtya svāntike sthāpito 'bhavat // SoKss_10,4.148 //

ekadā vraṇito 'svasthaḥ sa siṃho gajayuddhataḥ /
upavāsān bahūṃś cakre svasthais taiḥ sahito 'nugaiḥ // SoKss_10,4.149 //

tataḥ klāntaḥ sa bhakṣyārthaṃ bhramansiṃho 'navāpya tat /
kiṃ kāryamityapṛcchattānuṣṭraṃ muktvānugānrahaḥ // SoKss_10,4.150 //

te tamūcuḥ prabho vācyamasmābhir yuktamāpadi /
uṣṭreṇa sākaṃ kiṃ sakhyaṃ kiṃ nāsāveva bhakṣyate // SoKss_10,4.151 //

tṛṇāśī cāyamasmākaṃ bhakṣya evāmiṣāśinām /
bahūnāmāmiṣasyārthe kiṃ caikastyajyate na kim // SoKss_10,4.152 //

dattābhayaṃ kathaṃ hanmītyucyate prabhuṇā yadi /
dāpayāmaḥ svavācā tadyuktyā tanumamuṃ vayam // SoKss_10,4.153 //

ity ukte tair anujñātastena siṃhena vāyasaḥ /
vadhāya saṃvidaṃ kṛtvā karabhaṃ tam abhāṣata // SoKss_10,4.154 //

eṣa svāmī kṣudhākrānto 'py asmānvakti na kiṃcana /
tadasyātmapradānoktyā priyaṃ kurmo yathā vayam // SoKss_10,4.155 //

tathā tvam apikurvīthā yenāsau prīyate tvayi /
ity ukto vāyasenoṣṭraḥ sādhustatpratyapadyata // SoKss_10,4.156 //

upāyayau ca taṃ siṃha saha kākena tena saḥ /
tataḥ kāko 'bravīddeva svāyattaṃ bhuṅkṣva māmimam // SoKss_10,4.157 //

kiṃ tvayā svalpakāyenety ukte siṃhena jambukaḥ /
māṃ bhuṅkṣvetyavadattaṃ ca sa tathaiva nirākarot // SoKss_10,4.158 //

dvīpī tam abravīddeva māṃ bhuṅkṣveti tam apy asau /
nābhuṅkta hariruṣṭro 'tha babhāṣe bhuṅkṣva māmiti // SoKss_10,4.159 //

vākchalena sa tenaiva hatvā kṛtvā ca khaṇḍaśaḥ /
uṣṭras tair bhakṣitaḥ sadyaḥ sasiṃhair vāyasādibhiḥ // SoKss_10,4.160 //

evaṃ kenāpi piśunenaiṣa piṅgalako mayi /
prerito 'kāraṇaṃ rājā pramāṇamadhunā vidhiḥ // SoKss_10,4.161 //

gṛdhro 'pi hi varaṃ rājā sevyo haṃsaparicchadaḥ /
na gṛdhraparivārastu haṃso 'pi kimutāparaḥ // SoKss_10,4.162 //

etatsaṃjīvakāc chrutvāvādīddamanako 'nṛjuḥ /
dhair yeṇa sādhyate sarvaṃ śṛṇu vacmyatra te kathām // SoKss_10,4.163 //

ko 'yāsīṭṭiṭṭibhaḥ pakṣī sabhāryo vāridhestaṭe /
dhṛtagarbhā sati bhāryā ṭiṭṭibhī nijagāda tam // SoKss_10,4.164 //

ehi kvāpy anyato yāvaḥ prasūtāyā mameha hi /
hared apatyāny ambhodhiḥ kadācid ayam ūrmibhiḥ // SoKss_10,4.165 //

etadbhāryāvacaḥ śrutvā ṭiṭṭibhaḥ sa jagāda tām /
na śaknoti mayā sākaṃ virodhaṃ kartumambudhiḥ // SoKss_10,4.166 //

tac chrutvā ṭiṭṭibhī prāha maivaṃ kā te tulābdhinā /
hitopadeśo 'nuṣṭheyo vināśaḥ prāpyate 'nyathā // SoKss_10,4.167 //

tathā ca kambugrīvākhyaḥ kūrmaḥ kvāpi sarasy abhūt /
tasyāstāṃ suhṛdau haṃsau nāmnā vikaṭasaṃkaṭau // SoKss_10,4.168 //

ekadāvagrahakṣīṇajale sarasi tatra tau /
haṃsavanyatsaro gantukāmau kūrmo jagāda saḥ // SoKss_10,4.169 //

yuvāṃ yatrodyatau gantuṃ nayataṃ tatra māmapi /
tac chrutvā tāvubhau haṃsau kūrmaṃ taṃ mittramūcatuḥ // SoKss_10,4.170 //

saro dūrāddavīyastadyatrāvāṃ gantumudyatau /
tatrāgantuṃ tavecchā cetkāryamasmadvacastvayā // SoKss_10,4.171 //

asmaddhṛtāṃ gṛhītvaiva dantair yaṣṭiṃ divi vrajan /
nirālāpo 'vatiṣṭhethā bhraṣṭo vyāpatsyase 'nyathā // SoKss_10,4.172 //

tatheti tena dantāttayaṣṭinā saha tau nabhaḥ /
kūrmeṇotpetaturhaṃsau prāntayor āttayaṣṭikau // SoKss_10,4.173 //

kramāc ca tatsarobhyarṇaṃ prāptau tau kūrmahāriṇau /
dadṛśustadadhovartinagarāśrayiṇo janāḥ // SoKss_10,4.174 //

kimetannīyate citraṃ haṃsābhyāmiti tair janaiḥ /
kriyamāṇaṃ kalakalaṃ sa kūrmaścapalo 'śṛṇot // SoKss_10,4.175 //

kutaḥ kalakalo 'dhastād iti vaktrād vihāya tām /
yaṣṭiṃ sa pṛcchan haṃsau tau bhraṣṭo jaghne janair bhuvi // SoKss_10,4.176 //

evaṃ buddhicyuto naśyet kūrmo yaṣṭicyuto yathā /
itthaṃ tayoktaṣ ṭiṭṭibhyā ṭiṭṭibhaḥ sa jagāda tām // SoKss_10,4.177 //

satyam etat priye kiṃ tu tvam apy etāṃ kathāṃ śṛṇu /
nadyantaḥsthe hṛde 'bhūvan kvāpi matsyāḥ purā trayaḥ // SoKss_10,4.178 //

anāgatavidhātaikaḥ pratyutpannamatis tathā /
tṛtīyo yadbhaviṣyaś ca trayas te sahacāriṇaḥ // SoKss_10,4.179 //

te dāśānāṃ vaco jātu tena mārgeṇa gacchatām /
aho asmin hrade matsyāḥ santīti kila śuśruvuḥ // SoKss_10,4.180 //

tenāśaṅkya vadhaṃ dāśair nadīsrotaḥ praviśya saḥ /
anāgatavidhātātha buddhimānanyato yayau // SoKss_10,4.181 //

pratyutpannamatistvāsītsa tatraivāvikampitaḥ /
ahaṃ pratividhāsyāmi bhayaṃ cedāpatediti // SoKss_10,4.182 //

yanme bhaviṣyatītyāsīdyadbhaviṣyastu tatra saḥ /
athāgatyākṣipañjālaṃ tatra me dhīvarā hrade // SoKss_10,4.183 //

jālotkṣiptastu taiḥ sadyaḥ pratyutpannamatiḥ sudhīḥ /
kṛtvā niṣpandamātmānaṃ tiṣṭhati sma mṛto yathā // SoKss_10,4.184 //

svayaṃ mṛto 'yamiti teṣv aghnatsu timighātiṣu /
patitvā sa nadīsrotasyagacchaddrutamanyataḥ // SoKss_10,4.185 //

yadbhaviṣyas tu jālāntarudvartanavivartane /
kurvan gṛhītvā nihato mandabuddhiḥ sa dhīvaraiḥ // SoKss_10,4.186 //

tasmātpratividhāsye 'haṃ na yāsyāmyambudhair bhayāt /
ity uktvā ṭiṭṭibho bhāryāṃ tatraivāsītsvanīḍake // SoKss_10,4.187 //

tatrāśrauṣīdvacas tasya sāhaṃkāraṃ mahodadhiḥ /
divasaiś ca prasūtā sā tadbhāryā tatra ṭiṭṭibhī // SoKss_10,4.188 //

jahāra sa tato 'ṇḍāni tasyā jaladhirūrmiṇā /
paśyāmi ṭiṭṭibho 'yaṃ me kiṃ kuryāditi kautukān // SoKss_10,4.189 //

prāptaṃ tadetadvyasanaṃ yanmayoktamabhūttava /
ityāha rudatī sā taṃ ṭiṭṭibhī ṭiṭṭibhaṃ patim // SoKss_10,4.190 //

tataḥ sa ṭiṭṭibho dhīrastāṃ svabhāryām abhāṣata /
paśyeha kiṃ karomyasya pāpasya jaladheraham // SoKss_10,4.191 //

ity uktvā pakṣiṇaḥ sarvān saṃghāṭyoktaparābhavaḥ /
gatvā taiḥ saha cakranda śaraṇaṃ garuḍaṃ prabhum // SoKss_10,4.192 //

abdhināṇḍāpahāreṇa vayaṃ nāthe sati tvayi /
anāthavatparābhūtā ityūcustaṃ ca te khagāḥ // SoKss_10,4.193 //

tataḥ kruddhena tārkṣyeṇa vijñapto harirambudhim /
āgneyāstreṇa saṃśoṣya ṭiṭṭibhāṇḍānyadāpayat // SoKss_10,4.194 //

tasmād atyaktadhair yeṇa bhāvyam āpadi dhīmatā /
upasthitam idānīm tu yuddhaṃ piṅgalakena te // SoKss_10,4.195 //

yadaivotkṣiptalāṅgūlaś caturbhiś caraṇaiḥ samam /
utthāsyati sa te vidyāḥ prajihīrṣuṃ tadaiva tam // SoKss_10,4.196 //

sajjo nataśirā bhūtvā śṛṅgābhyām udare ca tam /
hatvābhipatitaṃ kuryāḥ kīrṇāntranikaraṃ ripum // SoKss_10,4.197 //

evam uktvā damanakaḥ saṃjīvakavṛṣaṃ sa tam /
gatvā karaṭakāyobhau siddhabhedau śaśaṃsa tau // SoKss_10,4.198 //

tataḥ saṃjīvakaḥ prāyācchanaiḥ piṅgalakāntikam /
jijñāsuriṅgitākāraiścittaṃ tasya mṛgaprabhoḥ // SoKss_10,4.199 //

dadarśotkṣiptalāṅgūlaṃ yuyutsuṃ taṃ samāṅghrikam /
siṃhaṃ siṃho 'py apaśyattaṃ śaṅkoddhūtasvamastakam // SoKss_10,4.200 //

tataḥ prāharadutpatya sa siṃho 'sminvṛṣe nakhaiḥ /
vṛṣo 'pi tasmiñ śṛṅgābhyaṃ prāvartiṣṭāhavas tayoḥ // SoKss_10,4.201 //

tac ca dṛṣṭvā damanakaṃ sādhuḥ karaṭako 'bravīt /
kiṃ svārthasiddhyai vyasanaṃ prabhorutpāditaṃ tvayā // SoKss_10,4.202 //

saṃpatprajānutāpena maittrī śāṭhyena kāminī /
pāruṣyeṇāhṛtā mittra na cirasthāyinī bhavet // SoKss_10,4.203 //

alaṃ vā yo bahu brūte hitavākyāvamāninaḥ /
sa tasmāllabhate doṣaṃ kapeḥ sūcīmukho yathā // SoKss_10,4.204 //

pūrvamāsanvane kvāpi vānarā yūthacāriṇaḥ /
te śīte jātu khadyotaṃ dṛṣṭvāgniriti menire // SoKss_10,4.205 //

tasmiṃś ca tṛṇaparṇāni vinyasyāṅgamatāpayan /
ekastu teṣāṃ khadyotamadhamattaṃ mukhānilaiḥ // SoKss_10,4.206 //

taddṛṣṭvā tatra taṃ prāha pakṣī sūcimukhābhidhaḥ /
naiṣo 'gnireṣa khadyoto mā kleśamanubhūriti // SoKss_10,4.207 //

tac chrutvāpy anivṛttaṃ taṃ pakṣī so 'bhyetya vṛkṣataḥ /
nyavārayad yan nirbandhāt kapis tena cukopa saḥ // SoKss_10,4.208 //

kṣiptayā śilayā taṃ ca sūcīmukham acūrṇayat /
tasmān na tasya vaktavyaṃ yaḥ kuryān na hitaṃ vacaḥ // SoKss_10,4.209 //

ataḥ kiṃ vacmi doṣāya bhedastāvatkṛtastvayā /
duṣṭayā kriyate yac ca buddhyā tan na śubhaṃ bhavet // SoKss_10,4.210 //

tathā cābhavatāṃ pūrvaṃ bhrātarau dvau vaṇiksutau /
dharmabuddhis tathā duṣṭabuddhiḥ kvacana pattane // SoKss_10,4.211 //

tāvarthārthaṃ piturgehādgatvā deśāntaraṃ saha /
kathaṃcitsvarṇadīnārasahasradvayamāpatuḥ // SoKss_10,4.212 //

tad gṛhītvā svanagaraṃ punar ājagmatuś ca tau /
vṛkṣamūle ca dīnārān bhūtale tān nicakhnatuḥ // SoKss_10,4.213 //

śatamekaṃ gṛhītvā ca dīnārāṇāṃ vibhajya ca /
parasparaṃ samāṃśena tasthatuḥ pitṛveśmani // SoKss_10,4.214 //

ekadā duṣṭabuddhiḥ sa gatvā tarutalāttataḥ /
eka evāgrahītsvair aṃ dīnārāṃstānasadvyayī // SoKss_10,4.215 //

māsamātre gate taṃ ca dharmabuddhim uvāca saḥ /
ehyārya vibhajāvastāndīnārānasti me vyayaḥ // SoKss_10,4.216 //

tac chrutva dharmabuddhistāṃ gatvā bhūmiṃ tatheti saḥ /
cakhāna tenaiva samaṃ dīnārānyatra tānnyadhāt // SoKss_10,4.217 //

saṃprāptā na yadā te ca dīnārāḥ svātakāttataḥ /
tadā sa duṣṭabuddhistaṃ dharmabuddhiṃ śaṭho 'bravīt // SoKss_10,4.218 //

nītāste bhavatā tanme svamardhaṃ dīyatāmiti /
na te nītā mayā nītāstvayetyāha sma taṃ ca saḥ // SoKss_10,4.219 //

evaṃ pravṛtte kalahe so 'śmanātāḍayac chiraḥ /
duṣṭabuddhī rājakulaṃ dharmabuddhiṃ nināya ca // SoKss_10,4.220 //

tatroktasvasvapakṣau tāvanāsāditanirṇayaiḥ /
sthāpitāvā dinaccedamubhau rājādhikāribhiḥ // SoKss_10,4.221 //

yasya mūle nyadhīyanta dīnārāste vanaspateḥ /
sa sākṣī vakti yannītāste 'munā dharmabuddhinā // SoKss_10,4.222 //

ity uvācātha tānduṣṭabuddhī rājādhikāriṇaḥ /
prakṣyāmastarhi taṃ prātarityūcuste 'tivismitāḥ // SoKss_10,4.223 //

tatas tair dharmabuddhiś ca duṣṭabuddhiś ca tāv ubhau /
dattapratibhuvau muktau vibhinnau jagmatur gṛham // SoKss_10,4.224 //

duṣṭabuddhistu vastūktvā dattvārthaṃ pitaraṃ rahaḥ /
bhava me vṛkṣagarbhāntaḥ sthitvā sākṣītyabhāṣata // SoKss_10,4.225 //

bāḍhamity uktavantaṃ ca nītvā mahati koṭare /
niveśya taṃ tarau tatra rātrau sa gṛhamāyayau // SoKss_10,4.226 //

prātaś ca rājādhikṛtaiḥ saha tau bhrātarau tarum /
gatvā papracchatuḥ kastāndīnārānnītavāniti // SoKss_10,4.227 //

dīnāradharmabuddhistānnītavāniti sa sphuṭam /
tadvṛkṣakoṭarāntaḥsthastato 'bhāṣata tatpitā // SoKss_10,4.228 //

tadasaṃbhāvyamākarṇya niścitaṃ duṣṭabuddhinā /
atrāntaḥ sthāpitaḥ ko 'pīty uktvādhikṛtakāś ca te // SoKss_10,4.229 //

tarugarbhe dudurdhūmaṃ yenādhmātaḥ sa niḥsaran /
nipatyādhogataḥ kṣmāyāṃ duṣṭabuddhipitā mṛtaḥ // SoKss_10,4.230 //

taddṛṣṭvā vastu buddhvā ca rājādhikṛtakaiḥ sa taiḥ /
dāpito duṣṭabuddhistāndīnārāndharmabuddhaye // SoKss_10,4.231 //

nikṛttahastajihvaś ca taiḥ sa nirvāsitas tataḥ /
duṣṭabuddhiryathārthākhyo dharmabuddhiś ca mānitaḥ // SoKss_10,4.232 //

evamanyāyyayā buddhyā kṛtaṃ karmāśubhāvaham /
tasmāttannyāyyayā kuryādbakenāheḥ kṛtaṃ yathā // SoKss_10,4.233 //

pūrvaṃ bakasya kasyāpi jātaṃ jātamabhakṣayat /
bhujago 'patyamāgatya sa saṃtepe tato bakaḥ // SoKss_10,4.234 //

jhaṣopadeśāt tenātha bakena nakulālayāt /
āruhyāhibilaṃ yāvan matsyamāṃsaṃ vyakīryata // SoKss_10,4.235 //

nirgatya nakulastac ca khādaṃstadanusārataḥ /
dṛṣṭvā bilaṃ praviṣṭastaṃ sāpatyamavadhīdahim // SoKss_10,4.236 //

evaṃ bhavatyupāyena kāryamanyac ca me śṛṇu /
āsīt ko'pi tulāśeṣaḥ pitryārthātprāgvaṇiksutaḥ // SoKss_10,4.237 //

ayaḥpalasahasreṇa ghaṭitāṃ tāṃ tulāṃ ca saḥ /
kasyāpi vaṇijo has te nyasya deśāntaraṃ yayau // SoKss_10,4.238 //

āgataś ca tato yāvattasmānmṛgayate tulām /
ākhubhir bhakṣitā seti tāvattaṃ so 'bravīdvaṇik // SoKss_10,4.239 //

satyaṃ susvādu tallohaṃ tena jagdhaṃ tadākhubhiḥ /
iti so 'pi tam āha sma vaṇikputro hasan hṛdi // SoKss_10,4.240 //

prārthayām āsa ca tato vaṇijo 'smātsa bhojanam /
so 'pi saṃtuṣya tattasmai pradātuṃ pratyapadyata // SoKss_10,4.241 //

tataḥ sa saha kṛtvāsya vaṇijaḥ putramarbhakam /
snātuṃ vaṇiksutaḥ prāyāddattāmalakamātrakam // SoKss_10,4.242 //

snātvārbhakaṃ taṃ nikṣipya guptaṃ kvāpi suhṛdgṛhe /
eka evāyayau tasya sa dhīmānvaṇijo gṛham // SoKss_10,4.243 //

arbhakaḥ kva sa ityevaṃ pṛcchantaṃ vaṇijaṃ ca tam /
śyenena so 'rbhako nītaḥ khānnipatyetyuvāca saḥ // SoKss_10,4.244 //

chādito me tvayā putra iti kruddhena tena ca /
nītaḥ sa vaṇijā rājakule 'pyāha sma tat tathā // SoKss_10,4.245 //

asaṃbhāvyamidaṃ śyeno nayetkathamivārbhakam /
iti sabhyaiś ca tatrokte vaṇikputro jagāda saḥ // SoKss_10,4.246 //

mūṣakair bhakṣyate lauhī deśe yatra mahātulā /
tatra dvipam api śyeno nayet kiṃ punar arbhakam // SoKss_10,4.247 //

tac chrutvā kautukātpṛṣṭavṛttāntais tasya dāpitā /
sabhyaistulā sā tenāpi sa ānīyārpito 'rbhakaḥ // SoKss_10,4.248 //

ity upāyena ghaṭayantyabhīṣṭaṃ buddhiśālinaḥ /
tvayā tu sāhasenaiva saṃdehe prāpitaḥ prabhuḥ // SoKss_10,4.249 //

etatkaraṭakāc chrutvāvādīddamanako hasan /
maivaṃ kimukṣayuddhe 'sti siṃhasya jayasaṃśayaḥ // SoKss_10,4.250 //

mattebhadaśanāghātaghanavraṇavibhūṣaṇaḥ /
kva kesarī kva dāntaś ca pratodakṣatavigrahaḥ // SoKss_10,4.251 //

ityādi jalpato yāvajjambukau tau parasparam /
tāvat saṃjīvakavṛṣaṃ yuddhe piṅgalako 'bravīt // SoKss_10,4.252 //

tasmin hate sa kila piṅgalakasya tasya pārśve samaṃ karaṭakena mṛgādhipasya /
tasthau tato damanako muditaś cirāya mantritvam apratihataṃ samavāpya bhūyaḥ // SoKss_10,4.253 //

iti naravāhanadatto nītimato buddhivibhavasaṃpannām /
mantrivarādgomukhataḥ śrutvā citrāṃ kathāṃ jaharṣa bhṛśam // SoKss_10,4.254 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

tataḥ śaktiyaśaḥ sotkaṃ gomukhaḥ sa vinodayan /
naravāhanadattaṃ taṃ mantrī punar abhāṣata // SoKss_10,5.1 //

śrutā prājñakathā deva tvayā mugdhakathāṃ śṛṇu /
mugdhabuddhirabhūtkaścidāḍhyaśya vaṇijaḥ sutaḥ // SoKss_10,5.2 //

jagāma sa vaṇijyāyai kaṭāhadvīpamekadā /
bhāṇḍamadhye ca tasyābhūnmahānagurusaṃcayaḥ // SoKss_10,5.3 //

vikrītā parabhāṇḍasya na tasyāguru tatra tat /
kaścijjagrāha tadvāsī jano vetti na tatra tat // SoKss_10,5.4 //

kāṣṭhikebhyastato 'ṅgārāndṛṣṭvāpi krīṇato janān /
sa kālāguru dagdhvā tadaṅgārānakarojjaḍaḥ // SoKss_10,5.5 //

vikrīyāṅgāramūlyena tac cāgatya tato gṛham /
tad eva kauśalaṃ śaṃsansa yayau lokahāsyatām // SoKss_10,5.6 //

kathito 'gurudāhyeṣa śrūyatāṃ tilakārṣikaḥ /
babhūva kaścid grāmīṇo bhūtaprāyaḥ kṛṣīvalaḥ // SoKss_10,5.7 //

sa kadācit tilān bhṛṣṭān bhuktvā svādūn avetya tān /
bhṛṣṭān evāvapadbhūrīṃs tādṛśotpattivāñchayā // SoKss_10,5.8 //

bhṛṣṭeṣu teṣv ajāteṣu naṣṭārthaṃ taṃ jano 'hasat /
tilakārṣika ukto 'sau jale 'gnikṣepakaṃ śṛṇu // SoKss_10,5.9 //

mandabuddhirabhūtkaś citpumānniśi sa caikadā /
prabhāte devatāpūjāṃ kariṣyannityacintayat // SoKss_10,5.10 //

upayuktau mama snānadhūpādyarthaṃ jalānalau /
sthāpayāmi tadekasthau tau śīghraṃ prāpnuyāṃ yathā // SoKss_10,5.11 //

ityālocyāmbukumbhāntaḥ kṣiptvāgniṃ saṃviveśa saḥ /
prātaś ca vīkṣate yāvadgato 'gnirnaṣṭamambu ca // SoKss_10,5.12 //

aṅgāramaline toye dṛṣṭe tasyābhavanmukham /
tādṛgeva sahāsasya lokasyāsītpunaḥ smitam // SoKss_10,5.13 //

śrutastvayāgnikumbhākhyo nāsikāropaṇaṃ śṛṇu /
babhūva kaś citpuruṣo mūrkho mūḍhamatiḥ kva cit // SoKss_10,5.14 //

sa bhāryāṃ cipiṭaghrāṇāṃ guruṃ cottuṅganāsikam /
dṛṣṭvā tasya prasuptasya nāsāṃ chittvāgrahīdguroḥ // SoKss_10,5.15 //

gatvā ca nāsikāṃ chittvā bhāryāyāstāmaropayat /
gurunāsāṃ mukhe tasyā na ca tatrāruroha sā // SoKss_10,5.16 //

evaṃ bhāryāgurū tena cchinnanāsau kṛtāv ubhau /
adhunā vanavāsī ca paśupālo niśāmyatām // SoKss_10,5.17 //

paśupālo mahāmugdhaḥ ko 'pyāsīddhanavānvane /
tasya dhūrtāḥ samāśritya mittratve bahavo 'milan // SoKss_10,5.18 //

te taṃ jagadurāḍhyasya sutā nagaravāsinaḥ /
tvatkṛte yācitāsmābhiḥ sā ca pitrā pratiśrutā // SoKss_10,5.19 //

tac chrutvā sa dadau tuṣṭastebhyo 'rthaṃ taṃ ca te punaḥ /
vivāhastava saṃpanna ityūcurdivasair gataiḥ // SoKss_10,5.20 //

tataḥ sa sutarāṃ tuṣṭastebhyo bhūri dhanaṃ dadau /
dinaiś ca taṃ vadanti sma putro jātastaveti te // SoKss_10,5.21 //

nananda tena sarvaṃ ca mūḍhastebhyaḥ samarpya saḥ /
putraṃ pratyutsuko 'smīti prārodīccāpare 'hani // SoKss_10,5.22 //

rudaṃścādatta lokasya hāsaṃ dhūrtaiḥ sa vañcitaḥ /
paśubhya iva saṃkrāntajaḍimā paśupālakaḥ // SoKss_10,5.23 //

paśupālaḥ śruto deva śṛṇv alaṃkāralambakam /
grāmyaḥ kaścit khanan bhūmiṃ prāpālaṃkaraṇaṃ mahat // SoKss_10,5.24 //

rātrau rājakulāccaurair nītvā tatra niveśitam /
yadgṛhītvā sa tatraiva bhāryāṃ tena vyabhūṣayat // SoKss_10,5.25 //

babandha mekhalāṃ mūrdhni hāraṃ ca jaghanasthale /
nūpurau karayostasyāḥ karṇayor api kaṅkaṇau // SoKss_10,5.26 //

hasadbhiḥ khyāpitaṃ lokair buddhvā rājā jahāra tat /
tasmātsvābharaṇaṃ taṃ tu paśuprāyaṃ mumoca saḥ // SoKss_10,5.27 //

ukto 'laṃkaraṇo deva śṛṇu vacmyatha tūlikam /
mūrkhaḥ kaś citpumāṃstūlavikrayāyāpaṇaṃ yayau // SoKss_10,5.28 //

aśuddhamiti tattasya na jagrāhātra kaścana /
tāvaddadarśa tatrāgnau hema niṣṭaptaśodhitam // SoKss_10,5.29 //

svarṇakāreṇa vikrītaṃ gṛhītaṃ grāhakeṇa ca /
tad dṛṣṭvāpi sa tattūlam icchañ śodhayituṃ jaḍaḥ // SoKss_10,5.30 //

agnau cikṣepa dagdhe ca tasmiṃl loko jahāsa tam /
śruto 'yaṃ tūliko devakharjūrīchedakaṃ śṛṇu // SoKss_10,5.31 //

kecinmūrkhāḥ samāhūya nyayojyantādhikāribhiḥ /
grāmyā rājakulādiṣṭaṃ kharjūrānayanaṃ prati // SoKss_10,5.32 //

te dṛṣṭvaikā sukhagrāhyāṃ kharjūrapatitāṃ svataḥ /
kharjūrīṃ tatra kharjūrīḥ sarvā grāme svake 'cchinan // SoKss_10,5.33 //

patitāstāś ca kalitāśeṣakharjūrasaṃcayāḥ /
utthāpyāropayāmāsurna caiṣāṃ siddhyati sma tat // SoKss_10,5.34 //

tataś cānītakharjūrā ādṛtāropaṇena te /
kharjūrīchedanaṃ buddhvā rājñā pratyuta daṇḍitāḥ // SoKss_10,5.35 //

uktaḥ kharjūrahāso 'yaṃ nidhyālokanamucyate /
nidhānadarśī kenāpi ko 'pyājahre mahībhujā // SoKss_10,5.36 //

mā gātkvāpi palāyyāyamiti rājakumantriṇā /
netre tasyodapāṭyetāṃ nidhānasthānadarśinaḥ // SoKss_10,5.37 //

bhūlakṣaṇānyapaśyantaṃ gatāvapyagatau samam /
andhaṃ dṛṣṭvā ca taṃ mantrī sa jaḍo jahase janaiḥ // SoKss_10,5.38 //

nidhānālokanaṃ śrutvā śrūyatāṃ lavaṇāśanam /
babhūva gahvaro grāmavāsī ko'pi jaḍaḥ pumān // SoKss_10,5.39 //

sa mitreṇa gṛhaṃ jātu nīto nagaravāsinā /
bhojito lavaṇasvādūnyannāni vyañjanāni ca // SoKss_10,5.40 //

keneyaṃ svādutānnāderityapṛcchatsa gahvaraḥ /
prādhānyāllavaṇeneti tenoce suhṛdā tadā // SoKss_10,5.41 //

tadeva tarhi bhoktavyamity uktvā lavaṇasya saḥ /
piṣṭasya muṣṭimādāya prakṣipyābhakṣayanmukhe // SoKss_10,5.42 //

taccūrṇaṃ tasya durbuddheroṣṭhau śmaśrūṇi cālipat /
hasatastu janasyātra mukhaṃ dhavalatāṃ yayau // SoKss_10,5.43 //

lavaṇāśī śruto deva tvayā godohakaṃ śṛṇu /
grāmyaḥ kaścidabhūnmugdho gaurekā tasya cābhavat // SoKss_10,5.44 //

sā ca tasyāsnvahaṃ dhenuḥ payaḥ palaśataṃ dadau /
kadāciccābhavattasya pratyāsannaḥ kilotsavaḥ // SoKss_10,5.45 //

ekavāraṃ grahīṣyāmi payo 'syāḥ prājyamutsave /
iti mūrkhaḥ sa naivaitāṃ masamātraṃ dudoha gām // SoKss_10,5.46 //

prāptotsavaś ca yāvattāṃ dogdhi tāvat payo 'khilam /
tattasyāśchinnamacchinnaṃ lokasya hasitaṃ tvabhūt // SoKss_10,5.47 //

śruto godohako mūrkhaḥ śrūyatāmaparāvimau /
khalatistāmrakumbhābhaśirāḥ kaś citpumānabhūt // SoKss_10,5.48 //

vṛkṣamūlopaviṣṭaṃ taṃ taruṇaḥ kaścidaikṣata /
āgato 'tra kapitthāni gṛhītvā kṣudhitaḥ pathā // SoKss_10,5.49 //

sa kapitthena tattasya krīḍayātāḍayacchiraḥ /
khalatiḥ so 'pi tatsehe na tasyovāca kiṃcana // SoKss_10,5.50 //

tato 'nyaiḥ kramaśaḥ sarvaiḥ sa kapitthair atāḍayat /
śiras tasya sa cātiṣṭatūṣṇīṃ rakte sravatyapi // SoKss_10,5.51 //

sa ca niṣphalatāruṇyakṛtakrīḍāvicūrṇitaiḥ /
vinā kapitthaiḥ kṣutklānto yayau mūrkhayuvā tataḥ // SoKss_10,5.52 //

kapitthaiḥ svādubhiḥ kiṃ na sahe ghātāniti bruvan /
sa khalvāṭo galadraktaśirā mūrkho yayau gṛham // SoKss_10,5.53 //

mūrkhasāmrājyabaddhena paṭṭeneva vṛtaṃ śiraḥ /
raktena tasya taddṛṣṭvā hasati sma na tatra kaḥ // SoKss_10,5.54 //

evaṃ devopahāsyatvaṃ loke gacchantyabuddhayaḥ /
labhante nārthasiddhiṃ ca pūjyante tu subuddhayaḥ // SoKss_10,5.55 //

iti gomukhataḥ śrutvā mugdhahāsakathā imāḥ /
naravāhanadattaḥ samutthāya vyadhitāhnikam // SoKss_10,5.56 //

niśāgame punastena niyuktaścotsukena saḥ /
gomukhaḥ kathayām āsa prajñāniṣṭhāmimāṃ kathām // SoKss_10,5.57 //

abhūt kvāpi vanoddeśe mahāñ śālmalipādapaḥ /
uvāsa laghupātīti kākas tatra kṛtālayaḥ // SoKss_10,5.58 //

sa kadācitsvanīḍastho dadarśātra taroradhaḥ /
jālahastaṃ salaguḍaṃ raudraṃ puruṣamāgatam // SoKss_10,5.59 //

tataḥ sa vīkṣate yāvatkākastāvadvitatya saḥ /
jālaṃ bhuvi vikīryātra vrīhīṃśchanno 'bhavatpumān // SoKss_10,5.60 //

tāvac ca citragrīvākhyaḥ pārāvatapatir bhraman /
tatrājagāma nabhasā pārāvataśatair vṛtaḥ // SoKss_10,5.61 //

sa vrīhiprakaraṃ dṛṣṭvā jāle 'trāhāralipsayā /
patitaḥ pāśanikarair baddho 'bhutsaparicchadaḥ // SoKss_10,5.62 //

taddṛṣṭvā cānugānsarvāṃścitragrīvo jagāda saḥ /
gṛhītvā cañcubhir jālaṃ khamutpatata vegataḥ // SoKss_10,5.63 //

tatas tatheti te jālamādāyotpatya vegataḥ /
kapotā nabhasā gantuṃ bhītāḥ prārebhir e 'khilāḥ // SoKss_10,5.64 //

so 'pyutthāyordhvadṛgvigno lubdhakaḥ saṃnyavartata /
nirbhayo 'tha jagādaitāṃścitragrīvo 'nuyāyinaḥ // SoKss_10,5.65 //

manmittrasya hiraṇyasya mūṣakasyāntikaṃ drutam /
vrajāmaḥ sa imān pāśāṃś chittvāsmān mocayiṣyati // SoKss_10,5.66 //

ity uktvā so 'nugaiḥ sākaṃ gatvā tair jālakarṣibhiḥ /
mūṣakasya biladvāraṃ prāpyākāśādavātarat // SoKss_10,5.67 //

bho bho hiraṇya niryāhi citragrīvo 'hamāgataḥ /
ityājuhāva taṃ tatra mūṣakaṃ sa kapotarāṭ // SoKss_10,5.68 //

sa śrutvā dvāramārgeṇa dṛṣṭvā taṃ cāgataṃ tathā /
suhṛdaṃ niryayāvākhustasmācchatamukhādbilāt // SoKss_10,5.69 //

upetya pṛṣṭvā vṛttāntaṃ saṃbhramātso 'pi mūṣakaḥ /
pārāvatapateḥ pāśānsānugasyācchinatsuhṛt // SoKss_10,5.70 //

chinnapāśastamāmantrya mūṣakaṃ vacanaiḥ priyaiḥ /
citragrīvaḥ khamutpatya yayau so 'nucaraiḥ saha // SoKss_10,5.71 //

anvāgataḥ sa kāko 'tra laghupātī vilokya tat /
bilapraviṣṭaṃ taddvāram āgatyovāca mūṣakam // SoKss_10,5.72 //

laghupātīti kāko 'haṃ dṛṣṭvā tvāṃ mittravatsalam /
mittratvāya vṛṇomīdṛgvipaduddharaṇakṣamam // SoKss_10,5.73 //

tac chrutvābhyantarād dṛṣṭvā mūṣakas taṃ sa vāyasam /
jagāda gaccha kā maittrī bhakṣyabhakṣakayor iti // SoKss_10,5.74 //

tataḥ sa vāyaso 'vādīc chāntaṃ bhukte mama tvayi /
tṛptiḥ kṣaṇaṃ syān mittre tu śaśvaj jīvitarakṣaṇam // SoKss_10,5.75 //

ityādy uktvā saśapathaṃ kṛtvāśvāsaṃ ca tena saḥ /
nirgatenākarot sakhyam ākhunā saha vāyasaḥ // SoKss_10,5.76 //

sa māṃsapeśīr ānaiṣīd ākhuḥ śālikaṇān api /
ekatra saha bhuñjānau tasthatus tāv ubhau sukham // SoKss_10,5.77 //

ekadā ca sa kākas taṃ mittraṃ mūṣakam abravīt /
ito 'vidūre mittrāsti vanamadhyagatā nadī // SoKss_10,5.78 //

tasyāṃ mantharako nāma kūrmaścāsti suhṛnmama /
tadarthaṃ yāmi tatsthānaṃ suprāpāmiṣabhojanam // SoKss_10,5.79 //

kṛcchrātprāpya ihāhāro nityaṃ vyādhabhayaṃ ca me /
ity uktavantaṃ taṃ kākaṃ mūṣako 'pi jagāda saḥ // SoKss_10,5.80 //

sahaiva tarhi vatsyāmo naya tatraiva māmapi /
mamāpyastīha nirvedo vakṣye tatraiva taṃ ca te // SoKss_10,5.81 //

iti vādinam ādāya cañcvā taṃ sa hiraṇyakam /
nabhasā laghupātī tad yayau vananadītaṭam // SoKss_10,5.82 //

militvā saha kūrmeṇa tatra mantharakeṇa saḥ /
kṛtāthithyena mittreṇa sa tasthau mūṣakānvitaḥ // SoKss_10,5.83 //

kathāntare ca kūrmāya tasmai svāgamakāraṇasm /
hiraṇyasakhyavṛttāntayuktaṃ kākaḥ śaśaṃsa saḥ // SoKss_10,5.84 //

tataḥ sa kūrmas taṃ kṛtvā mittraṃ vāyasasaṃstutam /
deśanirvāsanirvedahetuṃ papraccha mūṣakam // SoKss_10,5.85 //

tato hiraṇyaḥ sa tayor ubhayoḥ kākakūrmayoḥ /
śṛṇvatornijavṛttāntakathāmetāmavarṇayast // SoKss_10,5.86 //

ahaṃ mahābile tatra nagarāsannavartini /
vasanrājakulāddhāramānīyāsthāpayaṃ niśi // SoKss_10,5.87 //

dṛśyamānena hāreṇa tena jātaujasaṃ ca mām /
samarthamannāharaṇe mūṣakāḥ paryavārayan // SoKss_10,5.88 //

atrāntare ca tatrāsītkaścidasmadbilāntike /
parivrāṇmaṭhikāṃ kṛtvā nānābhikṣānnavṛttikaḥ // SoKss_10,5.89 //

sa bhuktaśeṣaṃ bhikṣānnaṃ naktaṃ sthāpayati sma tat /
bhikyabhāṇḍasthamullambya śaṅkau prātarjighatsayā // SoKss_10,5.90 //

suptasyātra ca tasyāham bilenāntaḥ praviśya tat /
dattordhvajhampo niḥśeṣamanaiṣaṃ pratiyāmini // SoKss_10,5.91 //

kadācittatra tasyāgātsuhṛtpravrājako 'paraḥ /
bhuktottaraṃ samaṃ tena kathāṃ rātrau sa cākarot // SoKss_10,5.92 //

tāvannetuṃ pravṛtte 'nnaṃ mayi jarjarakeṇa saḥ /
pravrāḍavādayaddattakarṇastadbhāṇḍakaṃ muhuḥ // SoKss_10,5.93 //

kathamācchidya kimidaṃ karoṣīti sa tena ca /
āgantunā parivrājā pṛṣṭaḥ pravrāṭ tam abravīt // SoKss_10,5.94 //

iha me mūṣakaḥ śatrurutpanno 'tha sadaiva yaḥ /
api dūrasthamutplutya nayatyannamito mama // SoKss_10,5.95 //

taṃ trāsayāmi calayañjarjareṇānnabhājanam /
ity uktavantaṃ pravrājaṃ parivrāṭ so 'paro 'bravīt // SoKss_10,5.96 //

lobho nāmaiṣa jantūnāṃ doṣāyātra kathāṃ śṛṇu /
tīrthāny ahaṃ bhraman prāpam ekaṃ nagaram ekadā // SoKss_10,5.97 //

tatra caikasya viprasya nivāsāyāviśaṃ gṛham /
sthite mayi sa vipraś ca vadati sma svagehinīm // SoKss_10,5.98 //

kṛsaraṃ brāhmaṇakṛte parvaṇy adya pacer iti /
kutas te nirdhanasyaitad ity avocac ca sāpi tam // SoKss_10,5.99 //

tataḥ sa vipro 'vādīttāṃ priye kārye 'pi saṃcaye /
nātisaṃcayadhīḥ kāryā śṛṇu cātra kathāmimām // SoKss_10,5.100 //

vane kvāpi kṛtākheṭo vyādho yantritasāyakaḥ /
prādāya māṃsaṃ dhanuṣi prādhāvatsūkaraṃ prati // SoKss_10,5.101 //

tenaiva kāṇḍabiddhena nihataḥ potravikṣataḥ /
sa vyapadyata taccātra dūrādaikṣata jambukaḥ // SoKss_10,5.102 //

sa cāgatya kṣudhārto 'pi cikīrṣuḥ saṃcayāya tat /
kroḍavyādhāmiṣātkiṃcinna cakhādātibhūyasaḥ // SoKss_10,5.103 //

bhoktuṃ pravavṛte tattu gatvā dhanuṣi yatsthitam /
tatkṣaṇaṃ coccaladyantraśaraviddho mamāra saḥ // SoKss_10,5.104 //

tan nātisaṃcayaḥ kārya iti tena dvijena sā /
bhāryoktā pratipadyaitat tilān prākṣipadātape // SoKss_10,5.105 //

praviṣṭāyāṃ gṛhaṃ tasyāṃ prāśya śvā tān adūṣayat /
tato na kṛṣarān etān kaścin mūlyādināgrahīt // SoKss_10,5.106 //

tadevaṃ nopabhogāya lobhaḥ kleśāya kevalam /
ity uktvā punarāha sma pravrāḍāgantuko 'tha saḥ // SoKss_10,5.107 //

khanitramasti cettanme dīyatāṃ yāvadadya vaḥ /
yuktyā nivārayāmyetaṃ mūṣakottham upadravam // SoKss_10,5.108 //

tac chrutvā tannivāsī sa pravrāṭ tasmai khanitrakam /
dadāvahaṃ ca cchannasthastaddṛṣṭvā prāviśaṃ bilam // SoKss_10,5.109 //

tatastena khanitreṇa pravrāḍāgantuko 'tha saḥ /
matsaṃcārabilaṃ vīkṣya prārebhye khanituṃ śaṭhaḥ // SoKss_10,5.110 //

kramāc ca tāvadakhanatpalāyanapare mayi /
yāvattaṃ prāpa tatrasthaṃ hāraṃ me cānyasaṃcayam // SoKss_10,5.111 //

tejasānena tasyābhūdākhostattādṛśaṃ balam /
ityāha sthāninaṃ taṃ ca pravrājaṃ mayi śṛṇvati // SoKss_10,5.112 //

nītvā ca tanme sarvasvaṃ hāraṃ mūrdhni nidhāya ca /
āgantusthāyinau hṛṣṭau pravrājau svapataḥ sma tau // SoKss_10,5.113 //

prasuptayostayostaṃ ca hartuṃ māṃ punarāgatam /
prabudhyātāḍayadyaṣṭyā pravrāṭ sthāyī sa mūrdhani // SoKss_10,5.114 //

tenāhaṃ vraṇito daivān na mṛto bilam āviśam /
bhūyaś ca śaktir nābhūn me tadannāharaṇaplave // SoKss_10,5.115 //

artho hi yauvanaṃ puṃsāṃ tadabhāvaś ca vārdhakam /
tenāsyojo balaṃ rūpamutsāhaścāpi hīyate // SoKss_10,5.116 //

athātmamātrabharaṇe yatnavantamavekṣya mām /
parityajya gataḥ sarvaḥ sa mūṣakaparicchadaḥ // SoKss_10,5.117 //

avṛttike prabhuṃ bhṛtyā apuṣpaṃ bhramarāstarum /
ajalaṃ ca saro haṃsā muñcanty api ciroṣitam // SoKss_10,5.118 //

itthaṃ tatra cirodvignaḥ suhṛdaṃ laghupātinam /
prāpyaitaṃ kacchapaśreṣṭha tvatpārśvamahamāgataḥ // SoKss_10,5.119 //

evaṃ hiraṇyakenokte kūrmo mantharako 'bhyadhāt /
svam eva sthānametatte tanmā mitrādhṛtiṃ kṛthāḥ // SoKss_10,5.120 //

gunino na videśo 'sti na saṃtuṣṭasya cāsukham /
dhīrasya ca vipannāsti nāsādhyaṃ vyavasāyinaḥ // SoKss_10,5.121 //

iti tasminvadatyeva kūrme citrāṅgasaṃjñakaḥ /
dūrato vyādhavitrasto mṛgastadvanamāyayau // SoKss_10,5.122 //

taṃ dṛṣṭvā tasya dṛṣṭvā ca paścādvyādhamanāgatam /
āśvāsitena tenāpi sakhyaṃ kūrmādayo vyadhuḥ // SoKss_10,5.123 //

nyavasaṃste tatas tatra kākakūrmamṛgākhavaḥ /
parasparopacāreṇa sukhitāḥ suhṛdaḥ samam // SoKss_10,5.124 //

ekadā kvāpi citrāṅgaṃ cirāyātaṃ tamīkṣitum /
āruhya tarumaikṣiṣṭa laghupātī sa tadvanam // SoKss_10,5.125 //

dadarśa ca nadītīre kīlapāśena saṃyatam /
citrāṅgamavaruhyaitadavadaccākhukūrmayoḥ // SoKss_10,5.126 //

tataḥ saṃmantrya cañcvā taṃ gṛhītvākhuṃ hiraṇyakam /
citrāṅgasyāntikaṃ tasya laghupātī nināya saḥ // SoKss_10,5.127 //

hiraṇyakaś ca taṃ bandhavidhuraṃ muṣako mṛgam /
kṣaṇādamuñcadāśvāsya daśanacchinnapāśakam // SoKss_10,5.128 //

tāvanmantharako 'bhyetya nadīmadhyena kacchapaḥ /
āruroha taṭaṃ teṣāṃ nikaṭaṃ sa suhṛtpriyaḥ // SoKss_10,5.129 //

tatkṣaṇaṃ sa kuto 'pyetya lubdhakaḥ pāśadāyakaḥ /
vidruteṣu mṛgādyeṣu labdhvā taṃ kūrmamagrahīt // SoKss_10,5.130 //

kṣiptvā ca jālakāntas taṃ yāvan naṣṭamṛgākulaḥ /
sa yāti tāvad duṣṭvaitad dīrghadṛśvākhuvākyataḥ // SoKss_10,5.131 //

mṛgo gatvā tato dūre patitvāsīnmṛto yathā /
kākastu mūrdhni tasyāsīccakṣuṣī pāṭayanniva // SoKss_10,5.132 //

taddṛṣṭvā sa gṛhītaṃ taṃ vyādho matvā mṛgaṃ mṛtam /
gantuṃ pravavṛte nadyāstaṭe kūrmaṃ nidhāya tam // SoKss_10,5.133 //

yātaṃ dṛṣṭvā tamabhyetya mūṣakas tasya jālikām /
kūrmasya so 'cchinattena mukto nadyāṃ papāta saḥ // SoKss_10,5.134 //

mṛgo 'pi nikaṭībhūtaṃ vyādhaṃ vīkṣya vikacchapam /
utthāya sa palāyyāgātkāko 'pyārūḍhavāṃstarum // SoKss_10,5.135 //

etya vyādho 'tra kūrmaṃ taṃ bandhacchedapalāyitam /
aprāpyobhayavibhraṣṭo daivaṃ śocannagādgṛham // SoKss_10,5.136 //

tato milanti smaikatra hṛṣṭāḥ kūrmādayo 'tra te /
mṛgastu prītimānevaṃ kūrmādīṃstānuvāca saḥ // SoKss_10,5.137 //

puṇyavānasmi yatprāptā bhavantaḥ suhṛdo mayā /
praṇānupekṣya yair evaṃ mṛtyoradyāhamuddhṛtaḥ // SoKss_10,5.138 //

evaṃ praśaṃsatā tena mṛgeṇa saha tatra te /
anyonyaprītisukhitāḥ kākakūrmākhavo 'vasan // SoKss_10,5.139 //

prajñayā sādhayantyevaṃ tiryañco 'pi samīhitam /
prāṇair api na muñcanti te 'pyevaṃ mittramāpadi // SoKss_10,5.140 //

evaṃ ca śreyasī mittreṣv āsaktir nāṅganāsu tām /
īrṣyāśrayatvāc chaṃsanti tathā ca śrūyatāṃ kathā // SoKss_10,5.141 //

nagare kvāpi ko 'py āsīd īrṣyāvān puruṣaḥ prabho /
babhūva tasya bhāryā ca vallabhā rūpaśālinī // SoKss_10,5.142 //

aviśvasto na tāṃ jātu mumocaikākinīṃ ca saḥ /
tasyā hi śīlavibhraṃśaṃ citrasthebhyo 'py aśaṅkata // SoKss_10,5.143 //

kenāpyavaśyakāryeṇa kadācitsa pumānatha /
sahaivādāya tāṃ bhāryāṃ pratasthe viṣayāntaram // SoKss_10,5.144 //

mārge sabhillāmaṭavīmagre dṛṣṭvā sa tadbhayāst /
sthāpayitvā gṛhe grāmyavṛddhaviprasya tāṃ yayau // SoKss_10,5.145 //

tatra sthitā ca sā dṛṣṭā bhillāṃs tenāgatān pathā /
ekena yūnā bhillena saha dhṛṣṭā yayau tataḥ // SoKss_10,5.146 //

tena yuktā ca tatpallīṃ yathākāmaṃ cacāra sā /
utkrānterṣyālupatikā bhagnaseturivāpagā // SoKss_10,5.147 //

tāvat sa tatpatiḥ kṛtvā kāryamāgatya taṃ dvijam /
grāmyaṃ yayāce tāṃ bhāryāṃ so 'pi vipro jagāda tam // SoKss_10,5.148 //

na jāne 'haṃ kva yātā sā jānāmyetāvadeva tu /
bhillā ihāgatā āsaṃstaiḥ sa nītā bhaviṣyati // SoKss_10,5.149 //

sā pallī nikaṭe ceha tattatra vraja satvaram /
tataḥ prāpsyasi tāṃ bhāryāmanyathā mā matiṃ kṛthāḥ // SoKss_10,5.150 //

ity uktas tena sa rudan nindan buddhiviparyayam /
jagāma bhillapallīṃ tāṃ bhāryāṃ tatra dadarśa ca // SoKss_10,5.151 //

sāpi dṛṣṭvā tamabhyetya pāpā bhītā tadābravīt /
na me doṣo 'hamānītā bhilleneha balāditi // SoKss_10,5.152 //

āyāhi tatra gacchāvo yāvatkaścinna paśyati /
iti bruvāṇaṃ rāgāndhaṃ tam uvāca patiṃ ca sā // SoKss_10,5.153 //

tasyāgamanaveleyaṃ bhillasyākheṭagāminaḥ /
āgataścānudhāvyaiva hanyāttvāṃ māṃ ca sa dhruvam // SoKss_10,5.154 //

tatpraviśya guhāmetāṃ pracchannastiṣṭha saṃprati /
rātrau ca suptaṃ hatvā taṃ yāsyāvo nirbhayāvitaḥ // SoKss_10,5.155 //

evaṃ tayoktaḥ śaṭhayā praviśyāsīdguhāṃ sa tām /
ko 'vakāśo vivekasya hṛdi kāmāndhacetasaḥ // SoKss_10,5.156 //

sātha kustrī gṛhāntaḥsthamānītaṃ vyasanena tam /
bhillāyādarśayattasmā āgatāya dinātyaye // SoKss_10,5.157 //

sa ca niṣkṛṣya taṃ bhillaḥ krūrakarmā parākramī /
prātardevyupahārārthaṃ babandha sudṛḍhaṃ tarau // SoKss_10,5.158 //

bhuktvā ca paśyatas tasya rātrau tadbhāryayā saha /
sa samāsevya surataṃ sukhaṃ suṣvāpa tadyutaḥ // SoKss_10,5.159 //

taṃ dṛṣṭvā suptamīrṣyāluḥ sa pumāṃstarusaṃyataḥ /
caṇḍīṃ stutibhir abhyarcya yayau śaraṇamārtitaḥ // SoKss_10,5.160 //

sāvirbhūya varaṃ tasmai taṃ dadau yena tasya saḥ /
tatkhaḍgenaiva bhillasya srastabandho 'cchinacchiraḥ // SoKss_10,5.161 //

ehīdānīṃ hataḥ pāpo mayāyamiti so 'tha tām /
prabodhya bhāryāṃ vakti sma sāpy uttasthau suduḥkhitā // SoKss_10,5.162 //

gṛhītvā tasya ca śiro bhillasyālakṣitaṃ niśi /
tataḥ pratasthe kustrī sa patyā tena sahaiva ca // SoKss_10,5.163 //

prātaś ca nagaraṃ prāpya darśayantī śiro 'tra tat /
bhartā hato me 'neneti cakrandākramya taṃ patim // SoKss_10,5.164 //

tataḥ sa nītas tadyukto rājāgre purarakṣibhiḥ /
pṛṣṭas tatra yathāvṛttam īrṣyālus tad avarṇayat // SoKss_10,5.165 //

rājātha tattvamanviṣya cchedayām āsa kustriyaḥ /
tasyāḥ karṇau ca nāsāṃ ca tatpatiṃ ca mumoca tam // SoKss_10,5.166 //

sa muktaḥ svagṛhaṃ prāyātkustrīsnehagrahojjhitaḥ /
evaṃ hi kurute deva yoṣidīrṣyāniyantritā // SoKss_10,5.167 //

śikṣayastyatyapuruṣāsaṅgamīrṣyaiva hi striyaḥ /
tadīrṣyāmaprakāśyaiva rakṣyā nārī subuddhinā // SoKss_10,5.168 //

rahasyaṃ ca na vaktavyaṃ vanitāsu yathā tathā /
puruṣeṇecchatā kṣemamatra ca śrūyatāṃ kathā // SoKss_10,5.169 //

nāgaḥ kaś citpalāyyāsīstkutracidgaṇikāgṛhe /
mānuṣaṃ rūpamāsthāya vainateyabhayadbhuvi // SoKss_10,5.170 //

gaṇikāpyagrahīdbhāṭiṃ sa hastiśatapañcakam /
svaprabhāvāc ca tattasyai sa nāgaḥ pratyahaṃ dadau // SoKss_10,5.171 //

kuto 'nvahamiyantas te hastino brūhi ko bhavān /
iti nirbandhataḥ sātha taṃ papraccha vilāsinī // SoKss_10,5.172 //

mā vocaḥ kasyacittārkṣyabhayādevamiha sthitaḥ /
nāgo 'hamiti vakti sma so 'pi tāṃ māramohitaḥ // SoKss_10,5.173 //

sā tadrahasi kuṭṭanyai śaśaṃsa gaṇikā tataḥ /
atha tārkṣyo jagaccinvannatrāgātpuruṣākṛtiḥ // SoKss_10,5.174 //

upetya kuṭṭanīṃ tāṃ ca jagāda tvatsutāgṛhe /
ahamadya vasāmyārye bhāṭirme gṛhyatāmiti // SoKss_10,5.175 //

iha nāgaḥ sthito nityamibhapañcaśatīṃ dadat /
tatkimekāhabhāṭyeti kuṭṭany api jagāda tam // SoKss_10,5.176 //

tataḥ sa garuḍo nāgaṃ tatra sthitamavetya tam /
viveśātithirūpeṇa tadvāravanitāgṛham // SoKss_10,5.177 //

tatra prāsādapṛṣṭhasthaṃ nāgaṃ tamavalokya saḥ /
prakāśyātmānamutplutya jaghāna ca jaghāsa ca // SoKss_10,5.178 //

ato na kathayetprājño rahasyaṃ strīṣvanargalam /
ity uktvā gomukho mugdhakathāṃ punaravarṇayat // SoKss_10,5.179 //

tāmrakumbhopamaśirāḥ ko 'yāsītkhalatiḥ pumān /
sa ca mūrkho 'rthavāṃlloke lajjate sma kacair vinā // SoKss_10,5.180 //

atha dhūrtastamāgatya ko 'pyuvācopajīvikaḥ /
eko 'sti vaidyo yo vetti keśotpādanamauṣadham // SoKss_10,5.181 //

etac chrutvā tamāha sma tamāsnayasi cenmama /
tato 'haṃ tava dāsyāmi dhanaṃ vaidyasya tasya ca // SoKss_10,5.182 //

evam uktavatas tasya dhanaṃ bhuktvācireṇa saḥ /
mugdhasyānītavānekaṃ dhūrto dhūrtacikitsakam // SoKss_10,5.183 //

upajīvya ciraṃ so 'pi khalvāṭaṃ taṃ bhiṣakchiraḥ /
apāsya veṣṭanaṃ yuktvā mugdhāyāsmāy adarśayat // SoKss_10,5.184 //

taddṛṣṭvāpyavimarśaḥ sanvaidyaṃ keśārthamauṣadham /
taṃ yayāce sa jaḍadhīstato vaidyo 'bravītsa tam // SoKss_10,5.185 //

khalvāṭaḥ svayamanyasya janayeyaṃ kathaṃ kacān /
iti te mūrkha nirloma darśitaṃ svaśiro mayā // SoKss_10,5.186 //

tathāpi tvaṃ na vetsyeva dhigity uktvā yayau bhiṣak /
evaṃ deva sadā dhūrtāḥ krīḍanti jaḍabuddhibhiḥ // SoKss_10,5.187 //

evaṃ śrutaḥ keśamugdhastailamugdho niśamyatām /
mugdho 'bhūtpuruṣaḥ kaścidbhūtyaḥ śiṣṭasya kasyacit // SoKss_10,5.188 //

sa tena svāminā tailamānetuṃ vaṇijo 'ntikam /
preṣito jātu tattasmātpātre tailam upādade // SoKss_10,5.189 //

tailapātraṃ gṛhītvā tadāgacchaṃs tatra kenacit /
ūce mittreṇa rakṣedaṃ tailapātraṃ sravatyadhaḥ // SoKss_10,5.190 //

tac chrutvā vīkṣitumadhaḥ pātraṃ tatparyavartayat /
sa mūḍhastena tatsarvaṃ tailaṃ tasyāpatadbhuvi // SoKss_10,5.191 //

tadbuddhvā lokahāsyo 'sau nirastaḥ svāminā gṛhāt /
tasmāt svabuddhir mugdhasya varaṃ na tvanuśāsanam // SoKss_10,5.192 //

tailamugdhaḥ śrutasāvadasthimugdho niśamyatām /
abhūn mūrkhaḥ pumān kaścid bhāryābhūt tasya cāsatī // SoKss_10,5.193 //

sā tasminnekadā patyau kāryāddeśāntaraṃ gate /
dattakartavyaśikṣāṃ svamāptāṃ karmakarīṃ gṛhe // SoKss_10,5.194 //

ananyadāsīṃ saṃsthāpya nirgatyaināntatas tataḥ /
yayāvupapatergehaṃ nirargalasukhecchayā // SoKss_10,5.195 //

athāgataṃ tatpatiṃ sa sthitaśikṣāśrugadgadam /
karmakaryavadadbharyā mṛtā dagdhā ca sā tava // SoKss_10,5.196 //

ity uktvā sā śmaśānaṃ ca nītvā tasmāyadarśayast /
asthīny anyacitāsthāni tāny ādāya rudaṃś ca saḥ // SoKss_10,5.197 //

kṛtodako 'ha tīrtheṣu prakṣipyāsthīni tāni ca /
prāvartata sa bhāryāyāstasyāḥ śrāddhavidhau jaḍaḥ // SoKss_10,5.198 //

sadvipra ity upānītaṃ karmakaryā tayaiva ca /
tam eva bhāryopapatiṃ śrāddhavipraṃ cakāra saḥ // SoKss_10,5.199 //

tenopapatinā sārdhaṃ tadbhāryābhyetya tatra sā /
udāraveṣā bhuṅkte sma mṛṣṭānnaṃ māsi māsi tat // SoKss_10,5.200 //

satīdharmaprabhāveṇa bhāryā te paralokataḥ /
paśyāgatya svayaṃ bhuṅkte brāhmaṇena samaṃ prabho // SoKss_10,5.201 //

iti karmakarī sā tamavocattatpatiṃ yathā /
tathaiva pratipede tatsarvaṃ mūrkhaśiromaṇiḥ // SoKss_10,5.202 //

vañcyante helayaivaivaṃ kustrībhiḥ saralāśayāḥ /
śruto 'sthimugdhaś caṇḍālakanyakā śrūyatāṃ tvayā // SoKss_10,5.203 //

abhūdrūpavatī kāpi mugdhā caṇḍālakanyakā /
sārvabhaumavaraprāptau saṃkalpaṃ hṛdi sākarot // SoKss_10,5.204 //

sā jātu dṛṣṭvā rājānaṃ nagarabhramanirgatam /
sarvottamaṃ bhartṛbuddheranuyātuṃ pracakrame // SoKss_10,5.205 //

tāvadāgātpathā tena munis tasya praṇamya saḥ /
pādau gajāvarūḍhaḥ sanrājā svabhavanaṃ yayau // SoKss_10,5.206 //

taddṛṣṭvā rājato 'pyenaṃ vicintya munimuttamam /
caṇḍālakanyā rājānaṃ tyaktvā sā munimanvagāt // SoKss_10,5.207 //

muniḥ so 'pi vrajandṛṣṭvā śūnyamagre śivālayam /
nyastajānuḥ kṣitau tatra śivaṃ natvā yayau tataḥ // SoKss_10,5.208 //

tadvīkṣya sāntyajā matvā munerapyuttamaṃ śivam /
bhartṛbuddhyā muniṃ tyaktvā devaṃ tatraiva śiśriye // SoKss_10,5.209 //

kṣaṇāccātra praviśya śvā devasyāruhya pīṭhikām /
jaṅghāmutkṣipya jāteryatsadṛśaṃ tasya tadvyadhāt // SoKss_10,5.210 //

tadvilokyāntyajā matvā devācchvānaṃ tam uttamam /
yāntaṃ tam evānvagāt sā tyaktvā devaṃ patīcchayā // SoKss_10,5.211 //

śvā cāgatyaiva caṇḍālagṛhaṃ paricitasya saḥ /
caṇḍālayūnaḥ praṇayālluloṭhaikasya pādayoḥ // SoKss_10,5.212 //

tadālokyottamaṃ matvā śunaścaṇḍālaputrakam /
svajātituṣṭā vavre sā tam eva patimantyajā // SoKss_10,5.213 //

evaṃ kṛtapadā dūre patanti svapade jaḍāḥ /
evaṃ ca mūrkhaṃ rājānaṃ saṃkṣepādaparaṃ śṛṇu // SoKss_10,5.214 //

mūrkhaḥ kaścidabhūdrājā kṛpaṇaḥ koṣavānapi /
ekadā jagaduścaivaṃ mantriṇastaṃ hitaiṣiṇaḥ // SoKss_10,5.215 //

dānaṃ harati deveha durgatiṃ pāralokikīṃ /
tad dehi dānam āyūṃṣi bhaṅgurāṇi dhanāni ca // SoKss_10,5.216 //

tacchrutvā sa nṛpo 'vādīddānaṃ dāsyāmyahaṃ tadā /
durgatiṃ prāptamātmānaṃ mṛto drakṣyāmi cediti // SoKss_10,5.217 //

tataścāntarhasantas te tūṣṇīmāsata mantriṇaḥ /
evaṃ nojjhati mūḍho 'rthānyāvadarthaiḥ sa nojjhitaḥ // SoKss_10,5.218 //

rājabhautaḥ śruto deva madhye mittradvayaṃ śṛṇu /
babhūva candrāpīḍākhyaḥ kānyakubje mahīpatiḥ // SoKss_10,5.219 //

tasyābhavac ca dhavalamukhākhyaḥ ko'pi sevakaḥ /
bahir bhuktvā ca pītvā ca sadaiva prāviśadgṛham // SoKss_10,5.220 //

bhuktapītaḥ kuto nityamāyāsīti ca bhāryayā /
pṛṣṭaḥ sa jātu dhavalamukhastāmevam abhyadhāt // SoKss_10,5.221 //

suhṛtpārśvādahaṃ śaśvadbhuktvā pītvā ca sundari /
sadaivāyāmi yenāsti loke mittradvayaṃ mama // SoKss_10,5.222 //

kalyāṇavarmanāmaiko bhojanādyupakārakṛt /
dvitīyo vīrabāhuś ca prāṇair apy upakārakaḥ // SoKss_10,5.223 //

evaṃ śrutvaiva dhavalamukho 'sau bhāryayā tayā /
ūce mittradvayaṃ tanme bhavatā darśyatāmiti // SoKss_10,5.224 //

tato yayau sa tadyuktas tasya kalyāṇavarmaṇaḥ /
gṛhaṃ so 'pi mahārhaistam upacārair upācarat // SoKss_10,5.225 //

anyedyuḥ sa yayau vīrabāhorbhāryāyuto 'ntikam /
sa ca dyūtasthitaḥ kṛtvā svāgataṃ taṃ visṛṣṭavān // SoKss_10,5.226 //

tato 'bravīt sā dhavalamukhaṃ bhāryā sakautukā /
kalyāṇavarmā mahatīṃ satkriyām akarot tava // SoKss_10,5.227 //

kṛtaṃ svāgatamātraṃ tu bhavato vīrabāhunā /
tadāryaputra taṃ mittraṃ manyase 'bhyadhikaṃ katham // SoKss_10,5.228 //

tac chrutvā so 'bravīdgaccha mithyā tau brūhyubhau kramāt /
rājā naḥ kupito 'kasmāttato jñāsyasyatha svayam // SoKss_10,5.229 //

ity uktā tena gatvaiva sā tatheti tadaiva tat /
kalyāṇavarmaṇo 'vocatsa śrutvaiva jagāda tām // SoKss_10,5.230 //

bhavatyahaṃ vaṇikputro brūhi rājñaḥ karomi kim /
ity uktā tena sā prāyād vīrabāhor athāntikam // SoKss_10,5.231 //

tasmai tathaiva sāśaṃsad rājakopaṃ svabhartari /
sa śrutvaivāyayau dhāvan gṛhītvā khaḍgacarmaṇī // SoKss_10,5.232 //

mantribhir vāritaḥ kopādrājāsau tadvrajeti tam /
vīrabāhuṃ sa dhavalamukho 'tha prāhiṇodgṛham // SoKss_10,5.233 //

evaṃ tadantaraṃ tanvi mittrayor etayor mama /
iti bhāryātha dhavalamukhenoktā tutoṣa sā // SoKss_10,5.234 //

ityanyadupacāreṇa mittramanyattu satyataḥ /
tulye 'pi snigdhatāyoge tailaṃ tailaṃ ghṛtaṃ ghṛtam // SoKss_10,5.235 //

ityākhyāya kathāmetāṃ mantrī mugdhakathāḥ kramāt /
naravāhanadattāya gomukho 'kathayatpunaḥ // SoKss_10,5.236 //

kaścinmugdho 'dhvagastīrtvā kṛcchrāttṛṣṇāturo 'ṭavīm /
nadīṃ prāpyāpi na papau vīkṣāṃcakre paraṃ jalam // SoKss_10,5.237 //

tṛṣito 'pi pibasyambhaḥ kiṃ nety ukto 'tra kenacit /
iyatkathaṃ pibāmīti mandabuddhir uvāca tam // SoKss_10,5.238 //

kiṃ daṇḍayati rājā tvāṃ sarvaṃ pītaṃ na cettvayā /
iti tenopahasito 'py ambu mugdhaḥ sa nāpibat // SoKss_10,5.239 //

evaṃ na śaknuvantīha yadyatkartumaśeṣataḥ /
yathāśakti na tasyāṃśam apikurvantyabuddhayaḥ // SoKss_10,5.240 //

jalabhītaḥ śruto deva śrūyatāṃ putraghātyayam /
bahuputro daridraś ca mūrkhaḥ kaścidabhūtpumān // SoKss_10,5.241 //

sa ekasminmṛte putre dvitīyamavadhītsvayam /
kathaṃ bālo 'yamekākī pathi dūre vrajediti // SoKss_10,5.242 //

tataḥ sa nindyo hāsyaś ca deśānnirvāsito janaiḥ /
evaṃ paśuś ca mūrkhaś ca nirvivekamatī samau // SoKss_10,5.243 //

śrutas tvayā putraghātī bhrātṛbhautam imaṃ śṛṇu /
janamadhye kathāḥ kurvan ko 'py āsīt kvāpi mugdhadhīḥ // SoKss_10,5.244 //

sa bhavyaṃ puruṣaṃ dūrād dṛṣṭvā mūrkho 'bravīd idam /
eṣa me bhavati bhrātā rikthamasya harāmyataḥ // SoKss_10,5.245 //

ahaṃ tu kaścin naitasya tena naitad ṛṇaṃ mama /
ity uktavān sa mūḍho 'tra pāṣāṇānapyahāsayat // SoKss_10,5.246 //

evaṃ mūḍhasya mūḍhatvaṃ svārthāndhasyāticitratā /
bhrātṛbhautaḥ śruto deva brahmacārisutaṃ śṛṇu // SoKss_10,5.247 //

kaś citpitṛguṇākhyānapravṛttasakhimadhyagaḥ /
mugdhaḥ svapiturutkarṣaṃ varṇayannevam abhyadhāt // SoKss_10,5.248 //

ābalyādbrahmacārī me pitā nānyo 'sti tatsamaḥ /
tac chrutvā tvaṃ kuto jāta iti taṃ suhṛdo 'bruvan // SoKss_10,5.249 //

mānaso 'haṃ sutas tasyety evaṃ punar api bruvan /
viśeṣato vihasitaḥ sa tair jaḍaśiromaṇiḥ // SoKss_10,5.250 //

atyārūḍhaṃ vadanty evam asaṃbaddhaṃ jaḍāśayāḥ /
brahmacārisutaṃ śrutvā śrūyatāṃ gaṇako 'py ayam // SoKss_10,5.251 //

babhūva nāma gaṇakaḥ kaścidvijñānavarjitaḥ /
sa bhāryāputrasahitaḥ svadeśādvṛttyabhāvataḥ // SoKss_10,5.252 //

gatvā deśāntaraṃ caivaṃ mithyāvijñānamātmanaḥ /
kṛtakapratyayenārthapūjāṃ prāptamadarśayat // SoKss_10,5.253 //

pariṣvajya sutaṃ bālaṃ sa taṃ sarvajanāgrataḥ /
ruroda pṛṣṭaś ca janair evaṃ pāpo jagāda saḥ // SoKss_10,5.254 //

bhūtaṃ bhavyaṃ bhaviṣyac ca jāne 'haṃ tadayaṃ śiśuḥ /
vipatsyate me divase saptame tena rodimi // SoKss_10,5.255 //

ity uktvā tatra vismāpya lokaṃ prāpte 'ni saptame /
pratyūṣa eva suptaṃ ca sa vyāpāditavānsutam // SoKss_10,5.256 //

dṛṣṭvātha taṃ mṛtaṃ bālaṃ saṃjātapratyayair janaiḥ /
pūjito dhanamāsādya svadeśaṃ svair amāyayau // SoKss_10,5.257 //

ity arthalobhān mithyaiva vijñānakhyāpanecchavaḥ /
mūrkhāḥ putram api ghnanti na rajyet teṣu buddhimān // SoKss_10,5.258 //

ayaṃ ca śrūyatāṃ mūrkhaḥ krodhanaḥ puruṣaḥ prabho /
bahiḥ sthitasya kasyāpi puṃsaḥ kutrāpi śṛṇvataḥ // SoKss_10,5.259 //

abhyantare guṇān kaścic chaśaṃsa svajanāgrataḥ /
tadā caiko 'bravīt tatra satyaṃ sa guṇavān sakhe // SoKss_10,5.260 //

kiṃ tu dvau tasya doṣau staḥ sāhasī krodhanaś ca yat /
iti vādinamevaitaṃ bahirvartī niśamya saḥ // SoKss_10,5.261 //

pumān praviśya sahasā vāsasāveṣṭayadgale /
re jālma sāhasaṃ kiṃ me krodhaḥ kaś ca mayā kṛtaḥ // SoKss_10,5.262 //

ity uvāca ca sākṣepaṃ pumān krodhāgninā jvalan /
tato hasantas tatrānye tam ūcuḥ kiṃ bravīty adaḥ // SoKss_10,5.263 //

pratyakṣadarśitakrodhasāhaso 'pi bhavāniti /
evaṃ svadoṣaḥ prakaṭo 'py ajñair deva na budhyate // SoKss_10,5.264 //

idānīṃ śrūyatāṃ mugdhaḥ kanyāvardhayitā nṛpaḥ /
rājābhūt ko'pi kanyaikā surūpājani tasya ca // SoKss_10,5.265 //

sa vardhayitukāmastāmatisnehena satvaram /
vaidyānānīya nṛpatiḥ prītipūrvam abhāṣata // SoKss_10,5.266 //

sadauṣadhaprayogaṃ taṃ kaṃcitkuruta yena me /
sutaiṣā vardhate śīghraṃ sadbhartre ca pradīyate // SoKss_10,5.267 //

tac chrutvā te 'bruvanvaidyā upajīvayituṃ jaḍam /
astyauṣadhamito dūrāttattu deśādavāpyate // SoKss_10,5.268 //

ānayāmaś ca yāvattattāvadeva sutā tava /
adṛśyā sthāpanīyaiṣā vidhānaṃ tatra hīdṛśam // SoKss_10,5.269 //

ity uktvā sthāspayāmāsuśchannāṃ te tāṃ nṛpatmajām /
saṃvatsarānatra bahūnauṣadhaprāptiśaṃsinaḥ // SoKss_10,5.270 //

yauvanasthāṃ ca tāṃ prāptāmauṣadhena pravardhitām /
bruvāṇā darśayāmāsuḥ sutāṃ tasmai mahībhṛte // SoKss_10,5.271 //

so 'pi tān pūrayām āsa vaidyāṃs tuṣṭo dhanoccayaiḥ /
iti vyājāj jaḍadhiyo dhūrtair bhujyanta īśvarāḥ // SoKss_10,5.272 //

ayaṃ cākarṇyatām ardhapaṇopārjitapaṇḍitaḥ /
abhūn nagaravāsyekaḥ pumān prajñābhimānavān // SoKss_10,5.273 //

grāmavāsī ca tasyaikaḥ pumānsaṃvatsarāvadhi /
bhṛtako vṛttyasaṃtoṣādāpṛcchya svagṛhaṃ yayau // SoKss_10,5.274 //

gate tasmiṃś ca papraccha bhāryāṃ tanvi gataḥ sa nā /
tvattaḥ kiṃcidgṛhītveti sāpy ardhapaṇam abhyadhāt // SoKss_10,5.275 //

tato daśapaṇān kṛtvā pātheyaṃ sa nadītaṭe /
gatvā svabhṛtakāt tasmāt tam ardhapaṇam ānayat // SoKss_10,5.276 //

taccārthakauśalaṃ śaṃsansa yayau lokahāsyatām /
evaṃ bahu kṣapayati svalpasyārthe dhanāndhadhīḥ // SoKss_10,5.277 //

athedānīmabhijñānakartā ca śrūyatāṃ prabho /
kasyacidyānapātreṇa mūrkhasya vrajato 'mbudhau // SoKss_10,5.278 //

rājataṃ bhājanaṃ hastādapatattajjalāntare /
sa tatra mūrkho 'bhijñānamāvartādikamagrahīt // SoKss_10,5.279 //

āgacchannuddhariṣyāmi tadito 'bdhijalāditi /
pāraṃ prāpyāmbudhestīrṇo dṛṣṭvāvartādi vāriṇi // SoKss_10,5.280 //

mamajja bhājanaṃ prāptumabhijñānadhiyā muhuḥ /
pṛṣṭaścoktāśayaḥ so 'nyair upāhasyata dhikkṛtaḥ // SoKss_10,5.281 //

evaṃ ca śṛṇutedānīṃ pratimāṃsapradaṃ nṛpam /
mugdhaḥ ko'pi nṛpo 'paśyatprāsadāddvāvatho narau // SoKss_10,5.282 //

... /
... // SoKss_10,5.283 //

tayor ekena ca hṛtaṃ māṃsaṃ dṛṣṭvā mahānase /
pañca māṃsapalānyaṅgāttasya harturvyakartayat // SoKss_10,5.284 //

utkṛttamāṃsaṃ krandantaṃ dṛṣṭvā taṃ patitaṃ bhuvi /
jātānukampo rājāsau pratīhāraṃ samādiśat // SoKss_10,5.285 //

cinne pañcapalī māṃse nāsya śāmyati sā vyathā /
tadato 'py adhikaṃ māṃsamamuṣmai dīyatāmiti // SoKss_10,5.286 //

kiṃ jīvati śiraśchinno dattair uta śiraḥśataiḥ /
dāsyāmi devety uktvā sa kṣattā gatvāhasadbahiḥ // SoKss_10,5.287 //

taṃ sāmāśvāsya vaidyebhyaḥ kṛttamāṃsaṃ samarpayat /
evaṃ mūḍhaprabhurvetti nigrahaṃ nāpyanugraham // SoKss_10,5.288 //

iyaṃ cākarṇyatāṃ mandā strī putrāntarakāṅkṣiṇī /
ekaputrāṃ striyaṃ kāṃcidanyaputrābhikāṅkṣayā // SoKss_10,5.289 //

pṛcchantīm abravītkācitpākhaṇḍā kṣudratāpasī /
yo 'yaṃ putro 'sti te bālastaṃ hatvā devatābaliḥ // SoKss_10,5.290 //

kriyate cettato 'nyas te niścitaṃ jāyate sutaḥ /
evaṃ tayoktā yāvat sā tat tathākartumicchati // SoKss_10,5.291 //

tāvadbuddhvā hitānyā strī vṛddhā tāmavadadrahaḥ /
haṃsi pāpe sutaṃ jātamajātaṃ prāptumicchasi // SoKss_10,5.292 //

yadi so 'pi na jātas te tatastvaṃ kiṃ kariṣyasi /
ity avāryata sā pāpād āryayā vṛddhayā tayā // SoKss_10,5.293 //

evaṃ patantyakāryeṣu śākinīsaṃgatāḥ striyaḥ /
vṛddhopadeśena tu tā rakṣyante kṛtayantraṇāḥ // SoKss_10,5.294 //

ayamāmalakānetā devedānīṃ niśamyatām /
kasyāpyabhūdgṛhasthasya bhṛtyaḥ kaścana mugdhadhīḥ // SoKss_10,5.295 //

samādiśadgṛhasthastaṃ bhṛtyamāmalakapriyaḥ /
gacchārāmātsumadhurāṇyānayāmalakāni me // SoKss_10,5.296 //

ekaikaṃ daśanacchedenāsvādyānītavāñjaḍaḥ /
āsvādya madhurāṇyetānyānītānīkṣatāṃ prabhuḥ // SoKss_10,5.297 //

so 'bravītso 'pi tānyardhocchiṣṭānyālokya kutsayā /
jahau gṛhapatistena bhṛtyenābuddhinā samam // SoKss_10,5.298 //

niṣprajño nāśayatyevaṃ prabhorarthamathātmanaḥ /
antarā cātra śṛṇuta bhrātṛdvayakathāmimām // SoKss_10,5.299 //

brāhmaṇau bhrātarāvāstāṃ pure pāṭaliputrake /
yajñasoma iti jyeṣṭhaḥ kīrtisomo 'sya cānujaḥ // SoKss_10,5.300 //

pitryaṃ cābhūddhanaṃ bhūri tayor brāhmaṇaputrayoḥ /
kīrtisomo nijaṃ bhāgaṃ vyavahārādavardhayat // SoKss_10,5.301 //

yajñasomastu bhuñjāno dadaccāpy anayatkṣayam /
tataḥ sa nirdhanībhūto nijāṃ bhāryām abhāṣata // SoKss_10,5.302 //

priye dhanāḍhyo bhūtvāhamidānīṃ nirdhanaḥ katham /
vasāmi madhye bandhūnāṃ tadvideśaṃ śrayāvahe // SoKss_10,5.303 //

pātheyena vinā kutra yāva ity udite tayā /
nirbandhaṃ sa yadā cakre tadā bhāryā tamāha sā // SoKss_10,5.304 //

avaśyaṃ yadi gantavyaṃ tadgatvā kīrtisomataḥ /
mṛgayasva dhanaṃ kiṃcitpātheyamanujāditi // SoKss_10,5.305 //

tato gatvānujaṃ yāvat pātheyaṃ taṃ sa mārgati /
tāvattadanujaḥ so 'tra jagade bhāryayā svayā // SoKss_10,5.306 //

kṣapitasvadhanāyāsmai vayaṃ dadmaḥ kutaḥ kiyat /
ya eva hi daridraḥ syāt sa evāsmān bhajiṣyati // SoKss_10,5.307 //

śrutvaitatkīrtisomo 'sau bhrātṛsnehānvito 'pi san /
naicchaddātuṃ kim apy asmai kaṣṭā kustrīṣu vaśyatā // SoKss_10,5.308 //

yajñasomastatastūṣṇīṃ gatvā patnyai nivedya tat /
tayā saha prasthitavāndaivaikaśaraṇas tataḥ // SoKss_10,5.309 //

gacchan prāpto 'ṭavīṃ daivān nigīrṇo 'jagareṇa saḥ /
tadbhāryā ca tad ālokya cakranda patitā bhuvi // SoKss_10,5.310 //

kimākrandasi bhadre tvamiti mānuṣabhāṣayā /
sā tenājagareṇoktā brāhmaṇī nijagāda tam // SoKss_10,5.311 //

na krandāmi kathaṃ yasmānmahāsattva mama tvayā /
duḥkhitāyā videśe 'dya hā bhikṣābhājanaṃ hṛtam // SoKss_10,5.312 //

tac chrutvājagaro vaktrādudgīryāsyai dadau mahat /
svarṇapātraṃ gṛhāṇedaṃ bhikṣābhāṇḍamiti bruvan // SoKss_10,5.313 //

ko mahābhāga bhikṣāṃ me dāsyatyasminstriyā iti /
uktas tayā sadbrāhmaṇyā jagādājagaraś ca saḥ // SoKss_10,5.314 //

na dāsyatyarthito yo 'tra bhikṣāṃ te tasya tatkṣaṇam /
śatadhā yāsyati śiraḥ satyametadvaco mama // SoKss_10,5.315 //

tac chrutvā brāhmaṇī sā tam uvācājagaraṃ satī /
yadevaṃ tattvamevātra bhartṛbhikṣāṃ prayaccha me // SoKss_10,5.316 //

ity uktamātre brāhmāṇyā satyā so 'jagaro mukhāt /
ujjagārākṣataṃ yajñasomaṃ jīvantam eva tam // SoKss_10,5.317 //

tamudgīryaiva sapadi divyaḥ so 'jagaraḥ pumān /
parituṣṭaś ca tau hṛṣṭau daṃpatī nijagāda saḥ // SoKss_10,5.318 //

ahaṃ kāñcanavegākhyo vidyādharamahīpatiḥ /
so 'haṃ gautamaśāpena prāpto 'smyājagarīṃ gatim // SoKss_10,5.319 //

sādhvīsaṃvādaparyantaḥ sa ca śāpo mamābhavat /
ity uktvā hemapatraṃ ca ratnair āpūrya tatkṣaṇāt // SoKss_10,5.320 //

vidyādhareśvaro hṛṣṭaḥ khamutpatya jagāma saḥ /
tau cāyayaturādāya ratnaughaṃ daṃpatī gṛham // SoKss_10,5.321 //

tatrāsta yajñasomo 'sāvakṣayāptadhanaḥ sukham /
sattvānurūpaṃ sarvasya dhātā sarvaṃ prayacchati // SoKss_10,5.322 //

śrūyatāṃ nāpitasyārthī mugdho 'tra ca pumānayam /
karṇāṭaḥ ko'pi bhūpaṃ svaṃ raṇe śauryādatoṣayat // SoKss_10,5.323 //

sa prasanno nṛpastasmāyabhīṣṭaṃ dattavānvaram /
tasyaiva nāpitaṃ vavre napuṃsakanibho bhaṭaḥ // SoKss_10,5.324 //

sarvaścittapramāṇena sadasadvābhivāñchati /
na kiṃcinmārgaṇaṃ cemamunmugdhaṃ śṛṇutādhunā // SoKss_10,5.325 //

kaś citpathi vrajanmūrkhaḥ śakaṭasthena kenacit /
ūce samaṃ kuruṣvaitacchakaṭaṃ me manāgiti // SoKss_10,5.326 //

samaṃ karomi cettanme kiṃ dadāsīti vādinam /
na kiṃcitte dadāmīti śakaṭī nijagāda tam // SoKss_10,5.327 //

tataḥ sa mūrkhaḥ śakaṭaṃ samaṃ kṛtvaiva tasya tat /
tan me na kiṃcid dehīti taṃ yayāce sa cāhasat // SoKss_10,5.328 //

iti deva sadaiva hāsyabhāvaṃ paribhāvaṃ ca janasya nindyatāṃ ca /
vipadāspadatāṃ ca yānti mūḍhā iha santastu bhavanti pūjanīyāḥ // SoKss_10,5.329 //

evaṃ sa gomukhamukhoktakathāvinodam etan niśamya rajanau sacivaiḥ sametaḥ /
viśrāntihetum akhilasya jagattrayasya nidrāmiyāya naravāhanadattadevaḥ // SoKss_10,5.330 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ prātaḥ samutthāya piturvatseśvarasya saḥ /
naravāhanadatto 'tra darśanāyāntikaṃ yayau // SoKss_10,6.1 //

tatra padmāvatīdevī bhrātari svagṛhāttataḥ /
āgate magadheśasya tanaye siṃhavarmaṇi // SoKss_10,6.2 //

tatsvāgatakathāpraśnapravādair divase gate /
naravāhanadattaḥ svaṃ bhuktvā mandiramāyayau // SoKss_10,6.3 //

tatra śaktiyaśaḥ sotkaṃ taṃ vinodayituṃ niśi /
tataḥ sa gomukho dhīmānimāmakathayatkathām // SoKss_10,6.4 //

babhūva kvāpi sacchāyo mahānnyagrodhapādapaḥ /
śakuntaśabdaiḥ pathikānviśramāyāhvayanniva // SoKss_10,6.5 //

tatrāsīn meghavarṇākhyaḥ kākarājaḥ kṛtālayaḥ /
tasyāvamardanāmābhūdulūkādhipatī ripuḥ // SoKss_10,6.6 //

sa tasya kākarājasya tatra rātrāv ulūkarāṭ /
etya kākān bahūn hatvā kṛtvā paribhavaṃ yayau // SoKss_10,6.7 //

prātaḥ sa kākarājo 'tra sabhājyovāca mantriṇaḥ /
uḍḍīvyaḍīvisaṃḍīvipraḍīvicirajīvinaḥ // SoKss_10,6.8 //

sa śatruḥ paribhūyāsmāṃllabdhalakṣyo balī punaḥ /
āpatedeva tattatra pratīkāro nirūpyatām // SoKss_10,6.9 //

tac chrutvābhāṣatoḍḍīvī śatrau balavati prabho /
anyadeśāśrayaḥ kāryastasyaivānunayo 'thavā // SoKss_10,6.10 //

śrutvaitad āḍīvy āha sma sadyo na bhayam apy adaḥ /
parāśayaṃ svaśaktiṃ ca vīkṣya kurmo yathākṣamam // SoKss_10,6.11 //

tato jagāda saṃḍīvī maraṇaṃ deva śobhanam /
na tu praṇamanaṃ śatrorvideśe vāpi jīvanam // SoKss_10,6.12 //

yoddhavyaṃ tena sākaṃ naḥ kṛtāvad yena śatruṇā /
rājā sahāyavāñ śūraḥ sotsāho jayati dviṣaḥ // SoKss_10,6.13 //

atha praḍīvī vakti sma na jayyaḥ sa balī raṇe /
saṃdhiṃ kṛtvā tu hantavyaḥ saṃprāpte 'vasare punaḥ // SoKss_10,6.14 //

cirajīvī tato 'vādītkaḥ saṃdhirdūta eva kaḥ /
āsṛṣṭi vairaṃ kākānāmulūkais tatra ko vrajet // SoKss_10,6.15 //

mantrasādhyamidaṃ mantro mūlaṃ rājyasya cocyate /
śrutvaitatkākarājastaṃ so 'bravīccīrajīvinam // SoKss_10,6.16 //

vṛddhastvaṃ vetsi cettanme brūhi tvaṃ kena hetunā /
kākolūkasya vairitvaṃ mantraṃ vakṣyasyataḥ param // SoKss_10,6.17 //

tac chrutvā kākarājaṃ taṃ cirajīvī jagāda saḥ /
vāgdoṣo 'yaṃ śrutā kiṃ na gardabhākhyāyikā tvayā // SoKss_10,6.18 //

kenāpi rajakenaitya gardabhaḥ puṣṭaye kṛśaḥ /
parasasyeṣu mukto 'bhūdācchādya dvīpicarmaṇā // SoKss_10,6.19 //

sa tāni khādan dvīpīti janais trāsān na vāritaḥ /
ekena dadṛśe jātu kārṣikeṇa dhanurbhṛtā // SoKss_10,6.20 //

sa taṃ dvīpīti manvānaḥ kubjībhūya bhayānataḥ /
kambalāveṣṭitatanurgantuṃ pravavṛte tataḥ // SoKss_10,6.21 //

taṃ ca dṛṣṭvā tathāyāntaṃ kharo 'yamiti cintayan /
kharastaṃ svarutenoccair vyāharatsasyapoṣitaḥ // SoKss_10,6.22 //

tac chrutvā gardabhaṃ matvā tam upetya sa kārṣikaḥ /
avadhīccharaghātena kṛtavair aṃ svayā girā // SoKss_10,6.23 //

evaṃ vāgdoṣato 'smākam ulūkaiḥ saha vairitā /
pūrvaṃ hy arājakā āsan kadācid api pakṣiṇaḥ // SoKss_10,6.24 //

te saṃbhūyārabhante sma pakṣirājābhiṣecanam /
sarve kartumulūkasya ḍhaukitacchattracāmaram // SoKss_10,6.25 //

tāvac ca gaganāyātastaddṛṣṭvā vāyaso 'bravīt /
re mūḍhāḥ santi no haṃsakokilādyā na kiṃ khagāḥ // SoKss_10,6.26 //

yena krūradṛśaṃ pāpamimamapriyadarśanam /
abhiṣiñcatha rājye 'smindhigulūkamamaṅgalam // SoKss_10,6.27 //

rājā prabhāvavān kāryo yasya nāmaiva siddhikṛt /
tathā ca śṛṇutātraikāṃ kathāṃ vo varṇayāmy aham // SoKss_10,6.28 //

asti candrasaro nāma mahadbhūrijalaṃ saraḥ /
śilīmukhākhyas tattīre 'pyuvāsa śaśakeśvaraḥ // SoKss_10,6.29 //

tatrāvagrahaśuṣke 'nyanipāne gajayūthapaḥ /
caturdantābhidhāno 'mbhaḥ pātum āgāt kadācana // SoKss_10,6.30 //

tasya yūthena śaśaka gāhamānena tatra te /
śilīmukhasya bahavaḥ śaśarājasya cūrṇitāḥ // SoKss_10,6.31 //

tato gajapatau tasmin gate so 'tra śilīmukhaḥ /
duḥkhito vijayaṃ nāma śaśaṃ prāhānyasaṃnidhau // SoKss_10,6.32 //

labdhāsvādo gajendro 'yaṃ punaḥ punarihaiṣyati /
niḥśeṣayiṣyaty asmāṃś ca tadupāyo 'tra cintyatām // SoKss_10,6.33 //

gaccha tasyāntikaṃ paśya yuktiḥ kāpyasti tena vā /
tvaṃ hi kāryam upāyaṃ ca vetsi vaktuṃ ca yuktimān // SoKss_10,6.34 //

yatra yatra gatastvaṃ hi tatra tatrābhavacchubham /
iti sa preṣitastena prītas tatra yayau śanaiḥ // SoKss_10,6.35 //

mārgānusārāt prāptaṃ ca vāraṇendraṃ dadarśa tam /
yathā tathā ca yuktaḥ syāt saṃgamo balineti saḥ // SoKss_10,6.36 //

śaśo 'driśikharārūḍho dhīmāṃstamavadadgajam /
ahaṃ devasya candrasya dūtastvāṃ caivamāha saḥ // SoKss_10,6.37 //

śītaṃ candrasaro nāma nivāso 'sti saro mama /
tatrāsate śaśāsteṣāṃ rājāhaṃ te ca me priyāḥ // SoKss_10,6.38 //

ata evāsmi śītāṃśuḥ śaśī ceti gataḥ prathām /
tatsaro nāśitaṃ te ca śaśakā me hatāstvayā // SoKss_10,6.39 //

bhūyaḥ kartāsi cedevaṃ mattaḥ prāpsyasi tatphalam /
etaddūtācchaśāc chrutvā gajendraḥ so 'bravīdbhayāt // SoKss_10,6.40 //

naivaṃ kariṣye bhūyo 'haṃ mānyo me bhagavāñ śaśī /
tadehi darśayāmas te yāvat taṃ prārthayeḥ sakhe // SoKss_10,6.41 //

ityūcivān sa nāgendramānīya saraso 'ntare /
tatra tasmai śaśaścandrapratibimbamadarśayat // SoKss_10,6.42 //

taddṛṣṭvā dūrato natva bhayātkampasamākulaḥ /
vanaṃ dvipendraḥ sa yayau bhūyas tatra ca nāyayau // SoKss_10,6.43 //

pratyakṣaṃ tac ca dṛṣṭvā sa śaśarājaḥ śilīmukhaḥ /
saṃmānya taṃ śaśaṃ dūtamavasattatra nirbhayaḥ // SoKss_10,6.44 //

ity uktvā vāyaso bhūyaḥ pakṣiṇastānabhāṣata /
evaṃ prabhuḥ svanāmnaiva yasya kaścinna bādhate // SoKss_10,6.45 //

tadulūko divāndho 'yaṃ kṣudro rājyaṃ kuto 'rhati /
kṣudraś ca syādaviśvāsyas tatra caitāṃ kathāṃ śṛṇu // SoKss_10,6.46 //

kadācitkvāpi vṛkṣe 'hamavasaṃ tatra cāpy adhaḥ /
pakṣī kapiñjalo nāma vasati sma kṛtālayaḥ // SoKss_10,6.47 //

sa kadācid gataḥ kvāpi yāvan na divasān bahūn /
āyāti tāvat tannīḍaṃ tam etya śaśako 'vasat // SoKss_10,6.48 //

dinaiḥ kapiñjalo 'trāgāttato 'sya śaśakasya ca /
nīḍo me tava netyevaṃ vivāda udabhūddvayoḥ // SoKss_10,6.49 //

nirṇetāraṃ tataḥ sabhyamanveṣṭuṃ prasthitāvubhau /
tāvahaṃ kautukāddraṣṭumanvagacchamalakṣitaḥ // SoKss_10,6.50 //

gatvā stokaṃ sarastīre 'hiṃsādhṛtamṛṣāvratam /
dhyānārdhamīlitadṛśaṃ mārjāraṃ tāvapaśyatām // SoKss_10,6.51 //

etam eva ca pṛcchāvaḥ kiṃ nyāyyamiha dhārmikam /
ity uktvā tau biḍālaṃ tam upetyaivamavocatām // SoKss_10,6.52 //

śṛṇu nau bhagavannyāyaṃ tapasvī tvaṃ hi dhārmikaḥ /
śrutvaitadalpayā vācā biḍālastau jagāda saḥ // SoKss_10,6.53 //

na śṛṇomi tapaḥkṣāmo dūrādāyāta me 'ntikam /
dharmo hy asamyaṅ nirṇīto nihantyubhayalokayoḥ // SoKss_10,6.54 //

ity uktvāśvāsya tāvagramānīyaṃ sa biḍālakaḥ /
ubhāvapyavadhītkṣudraḥ sākaṃ śaśakapiñjalau // SoKss_10,6.55 //

tadevaṃ nāsti viśvāsaḥ kṣudrakarmaṇi durjane /
tasmādulūko rājāyaṃ na kartavyo 'tidurjanaḥ // SoKss_10,6.56 //

ity uktāḥ pakṣiṇastena vāyasena tatheti te /
abhiṣekamulūkasya nivāryetastato yayuḥ // SoKss_10,6.57 //

adyaprabhṛti yūyaṃ ca vayaṃ cānyonyaśatravaḥ /
smara yāmītyulūkastaṃ kākamuktvā krudhā yayau // SoKss_10,6.58 //

kāko 'pi yuktamuktaṃ tu matvā vignastato 'bhavat /
vāṅmātrotpāditāsahyavair ātko nānutapyate // SoKss_10,6.59 //

evaṃ vāgdoṣasaṃbhūtaṃ vairaṃ naḥ kauśikaiḥ saha /
ity uktvā kākarājaṃ taṃ cirajīvyavadatpunaḥ // SoKss_10,6.60 //

bahavo balinas te ca jetuṃ śakyā na kauśikāḥ /
bahavo hi jayantīha śṛṇu cātra nidarśanam // SoKss_10,6.61 //

chāgaṃ krītaṃ gṛhītvāṃse grāmāt ko'pi vrajandvijaḥ /
bahubhir dadṛśe mārge dhūrtaiśchāgaṃ jihīrṣubhiḥ // SoKss_10,6.62 //

ekaś ca tebhya āgatya tam uvāca sasaṃbhramam /
brahman kathamayaṃ skandhe gṛhītaḥ śvā tvayā tyaja // SoKss_10,6.63 //

tac chrutvā tamanādṛtya sa dvijaḥ prākramadyadā /
tato 'nyau dvāvupetyāgre tadvadeva tamūcatuḥ // SoKss_10,6.64 //

tataḥ sasaṃśayo yāvad yāti cchāgaṃ nirūpayan /
tāvad anye trayo 'bhyetya tam evam avadañ śaṭhāḥ // SoKss_10,6.65 //

kathaṃ yajñopavītaṃ tvaṃ śvānaṃ ca vahase samam /
nūnaṃ vyādho na vipras tvaṃ haṃsyanena śunā mṛgān // SoKss_10,6.66 //

tac chrutvā sa dvijo dadhyau nūnaṃ bhūtena kenacit /
bhrāmito 'haṃ dṛśaṃ hṛtvā sarve paśyanti kiṃ mṛṣā // SoKss_10,6.67 //

iti vipraḥ sa taṃ tyaktvā chāgaṃ snātvā gṛhaṃ yayau /
dhūrtāś ca nītvā tam ajaṃ yathecchaṃ samabhakṣayan // SoKss_10,6.68 //

ity uktvā cirajīvī taṃ vāyaseśvaram abravīt /
tadevaṃ deva bahavo balavantaś ca durjayāḥ // SoKss_10,6.69 //

tasmādbalivirodhe 'sminyadahaṃ vacmi tatkuru /
kiṃcilluñcitapakṣaṃ māṃ tyaktvāsyaiva taroradhaḥ // SoKss_10,6.70 //

yūyaṃ girimimaṃ yāta kṛtārtho yāvadevy aham /
tac chrutvā taṃ tathetyatra krudhevolluñcitacchadam // SoKss_10,6.71 //

kṛtyādhastaṃ giriṃ prāyātkākarājaḥ sa sānugaḥ /
cirajīvi tu tatrāsītpatitvā svatarostale // SoKss_10,6.72 //

tatas tatrāyayau rātrau sānugaḥ sa ulūkarāṭ /
avamardo na cāpaśyattatraikam apivāyasam // SoKss_10,6.73 //

tāvat sa cirajīvyatra mandaṃ mandaṃ virautyadhaḥ /
śrutvā colūkarājastamavatīrya dadarśa saḥ // SoKss_10,6.74 //

kas tvaṃ kim evaṃbhūto 'sīty apṛcchat taṃ savismayaḥ /
tataḥ sa cirajīvī taṃ rujevālpasvaro 'vadat // SoKss_10,6.75 //

cirajīvītyahaṃ tasya sacivo vāyasaprabhoḥ /
sa ca dātumavaskandamaicchatte mantrisaṃmatam // SoKss_10,6.76 //

tatas tanmantriṇo 'nyāṃstānnirbhartsyāhaṃ tam abravam /
yadi pṛcchasi māṃ mantraṃ yadi cāhaṃ matastava // SoKss_10,6.77 //

tan na kāryo balavatā kauśikendreṇa vigrahaḥ /
kāryastvanunayas tasya nītiṃ cedanumanyase // SoKss_10,6.78 //

śrutvaitacchatrupakṣo 'yamiti krodhātprahṛtya me /
sa kākaḥ svaiḥ samaṃ mittrair mūrkho 'vasthāmimāṃ vyadhāt // SoKss_10,6.79 //

kṣiptvā ca māṃ tarutale kvāpi sānucaro gataḥ /
ity uktvā cirajīvī sa śvasannāsīdadhomukhaḥ // SoKss_10,6.80 //

ulūkarājaś ca tataḥ sa papraccha svamantriṇaḥ /
kimetasya vidhātavyamasmābhiś cirajīvinaḥ // SoKss_10,6.81 //

tac chrutvā dīptanayano nāma mantrī jagāda tam /
arakṣyo rakṣyate cauro 'py upakārīti sajjanaiḥ // SoKss_10,6.82 //

tathā hi pūrvaṃ kvāpy āsīdvaṇikko 'i sa kāmapi /
vṛddho 'py arthaprabhāveṇa pariṇinye vaṇiksutām // SoKss_10,6.83 //

sā tasya śayane nityaṃ jarāto 'bhūtparāṅmukhī /
vyatītapuṣpakāle 'tra bhramarīva tarorvane // SoKss_10,6.84 //

ekadā cāviśaccauro niśi śayyāsthayostayoḥ /
taṃ dṛṣṭvā sā parāvṛtya tamāśliṣyatpatiṃ bhayāt // SoKss_10,6.85 //

tamabhyudayamāścaryaṃ matvā yāvannirīkṣate /
diśas tatra vaṇiktāvatkoṇe cauraṃ dadarśa tam // SoKss_10,6.86 //

upakāryasi me tattvāṃ na bhṛtyair ghātayāmy aham /
ity uktvā so 'tha cauraṃ taṃ rakṣitvā prāhiṇodvaṇik // SoKss_10,6.87 //

evaṃ rakṣyo 'yamasmākaṃ cirajīvyupakārakaḥ /
ity uktvā dīptanayano mantrī tūṣṇīṃ babhūva saḥ // SoKss_10,6.88 //

tato 'nyaṃ vakranāsākhyaṃ mantriṇaṃ kauśikeśvaraḥ /
sa pṛcchati sma kiṃ kāryaṃ samyagvaktuṃ bhavāniti // SoKss_10,6.89 //

vakranāsatato 'vādīdrakṣyo 'yaṃ paramarmavit /
asmākametayor vairaṃ śreyase svāmimantriṇoḥ // SoKss_10,6.90 //

nidarśanakathā deva śrūyatāmatra vacmi te /
kaścitpratigraheṇa dve gāvau prāpa dvijottamaḥ // SoKss_10,6.91 //

tasya dṛṣṭvātha cauras te gāvau netumacintayat /
tatkālaṃ rākṣasaḥ ko'pi tamaicchatkhādituṃ dvijam // SoKss_10,6.92 //

tadarthaṃ niśi gacchantau daivāttau caurarākṣasau /
militvānyonyamuktārthau tatra prayayatuḥ samam // SoKss_10,6.93 //

ahaṃ dhenū harāmyādau tvadgṛhīto hy ayaṃ dvijaḥ /
supto yadi prabuddhastaddhareyaṃ goyugaṃ katham // SoKss_10,6.94 //

maivaṃ harāmy ahaṃ pūrvaṃ vipraṃ no ced vṛthā mama /
bhaved gokhuraśabdena prabuddhe 'smin pariśramaḥ // SoKss_10,6.95 //

iti praviśya tadviprasadanaṃ caurarākṣasau /
yāvattau kalahāyete tāvat prābodhi sa dvijaḥ // SoKss_10,6.96 //

utthāyāttakṛpāṇe ca tasminrakṣoghnajāpini /
brāhmaṇe jagmatuścaurarākṣasau dvau palāyya tau // SoKss_10,6.97 //

evaṃ tayor yathā bhedo hitāyābhūddvijanmanaḥ /
tathā bhedo hito 'smākaṃ kākendracirajīvinoḥ // SoKss_10,6.98 //

ity ukto vakranāsena kauśikendraḥ svamantriṇam /
taṃ ca prākārakarṇākhyamapṛcchatso 'pyuvāca tam // SoKss_10,6.99 //

cirajīvyanukampyo 'yamāpannaḥ śaraṇāgataḥ /
śaraṇāgatahetoḥ prāksvamāmiṣamadācchibiḥ // SoKss_10,6.100 //

prākārakarṇāc chrutvaitat sacivaṃ krūralocanam /
ulūkarājaḥ papraccha so 'pi tadvad abhāṣata // SoKss_10,6.101 //

tato raktākṣanāmānaṃ sacivaṃ kauśikeśvaraḥ /
tathaiva paripapraccha so 'pi prājño 'bravīdidam // SoKss_10,6.102 //

rājannapanayenaitair mantribhir nāśito bhavān /
pratīyante na nītijñāḥ kṛtāvajñasya vairiṇaḥ // SoKss_10,6.103 //

mūrkho dṛṣṭavyalīko 'pi vyājasāntvena tuṣyati /
tathā hi takṣā ko 'pyāsīdbhāryābhūttasya tu priyā // SoKss_10,6.104 //

tāṃ cānyapuruṣāsaktāṃ takṣā buddhvānyalokataḥ /
tattvaṃ jijñāsamānastāṃ bhāryāmavadadekadā // SoKss_10,6.105 //

priye rājājñayā dūraṃ svavyāpārāya yāmy aham /
tattvayā mama saktvādi pātheyaṃ dīyatāmiti // SoKss_10,6.106 //

tatheti dattapātheyastayā nirgatya gehataḥ /
saśiṣyo guptamāgatya tatraiva praviveśa saḥ // SoKss_10,6.107 //

tadadṛṣṭastu khaṭvāyāstasthau śiṣyayutasthale /
sāpy athānāyayattaṃ svaṃ tadbhāryā parapūruṣam // SoKss_10,6.108 //

tena sākaṃ ca khaṭvāyāṃ ramamāṇā patiṃ padā /
spṛṣṭvā kathaṃcit taṃ pāpā mene tatrastham eva tam // SoKss_10,6.109 //

kṣaṇāccopapatis tatra vyākulaḥ pṛcchati sma tām /
brūhi priye kimadhikaṃ priyo 'haṃ tava kiṃ patiḥ // SoKss_10,6.110 //

tac chrutvā kūṭakuśalā taṃ jāraṃ nijagāda sā /
priyo mama patis tasya kṛte prāṇāṃstyajāmy aham // SoKss_10,6.111 //

idaṃ tu cāpalaṃ strīṇāṃ sahajaṃ kriyate 'tra kim /
amedhyam apibhakṣyaṃ syānnāsāṃ syuryadi nāsikāḥ // SoKss_10,6.112 //

etattasyā vacaḥ śrutvā kulaṭāyāḥ sa kṛtrimam /
tuṣṭaḥ śayyātalāttakṣā nirgataḥ śiṣyam abhyadhāt // SoKss_10,6.113 //

dṛṣṭvaṃ tvayādya sākṣī tvaṃ mama bhakteyamīdṛśī /
amumevāśritā kāntaṃ tadetāṃ mūrdhnyahaṃ vahe // SoKss_10,6.114 //

ity uktvā sahasotkṣipya khaṭvāsthāveva tāvubhau /
saśiṣyaḥ sa jaḍo jāyātajjārau śirasāvahan // SoKss_10,6.115 //

itthaṃ pratyakṣadṛṣṭe 'pi doṣe kapaṭasāntvataḥ /
mūrkhastuṣyati hāsyatvaṃ nirvivekaś ca gacchati // SoKss_10,6.116 //

tadeṣa cirajīvī te rakṣyo nāriparigrahaḥ /
upekṣito hy ayaṃ deva hanyādroga iva drutam // SoKss_10,6.117 //

iti raktākṣataḥ śrutvā kauśikendro 'bravītsa tam /
kurvannasmaddhitaṃ sādhuḥ prāpto 'vasthāsmimāmayam // SoKss_10,6.118 //

tatkathaṃ syānna saṃrakṣyaḥ kiṃ kuryādekakaśca naḥ /
iti tatsa nirācakre mantrivākyamulūkarāṭ // SoKss_10,6.119 //

āśvāsayām āsa ca taṃ vāyasaṃ cirajīvinam /
tataḥ sa cirajīvī tamulūkeśaṃ vyajijñapat // SoKss_10,6.120 //

kiṃ mamaitadavasthasya jīvitena prayojanam /
tanme dāpaya kāṣṭhāni yāvadagniṃ viśāmy aham // SoKss_10,6.121 //

ulūkayoniṃ ca varaṃ prārthaye 'haṃ hutāśanam /
tartuṃ vāyasarājasya tasya vairapratikriyām // SoKss_10,6.122 //

ity uktavantaṃ vihasanraktākṣo nijagāda tam /
asmatprabhoḥ prasādāttvaṃ svastha eva kimagninā // SoKss_10,6.123 //

na ca tvaṃ kauśiko bhāvī yāvatkākatvamasti te /
yādṛśo yaḥ kṛto dhātrā bhavettādṛśa eva saḥ // SoKss_10,6.124 //

tathā ca prāṅmuniḥ kaścic chyenahastacyutaṃ śiśum /
mūṣikāṃ prāpya kṛpayā kanyāṃ cakre tapobalāt // SoKss_10,6.125 //

vardhitāmāśrame tāṃ ca sa dṛṣṭvā prāptayauvanām /
munirbalavate dātumicchannādityamāhvayat // SoKss_10,6.126 //

baline ditsitāmetāṃ kanyāṃ pariṇayasva me /
ity uvāca sa carṣistaṃ tatas taṃ so 'bravīdraviḥ // SoKss_10,6.127 //

matto 'pi balavānmeghaḥ sa māṃ sthagayati kṣaṇāt /
tac chrutvā taṃ visṛjyārkaṃ meghamāhūtavānmuniḥ // SoKss_10,6.128 //

aṃ tathaiva ca so 'vādīttenāpyevamavādi saḥ /
matto 'pi balavānvāyuryo vikṣipati dikṣu mām // SoKss_10,6.129 //

ity ukte tena sa munirvayumāhvayati sma tam /
sa tathaiva ca tenoktastam evamavadanmarut // SoKss_10,6.130 //

mayāpi ye na cālyante mattas te balino 'drayaḥ /
śrutvaitadekaṃ śailendramāhvayanmunisattamaḥ // SoKss_10,6.131 //

tathaiva yāvat taṃ vakti tāvat so 'drir jagāda tam /
mūṣakā balino matto ye me chidrāṇi kurvate // SoKss_10,6.132 //

iti krameṇa praty ukto daivatair jñānibhiḥ sa taiḥ /
maharṣirājuhāvaikaṃ mūṣakaṃ vanasaṃbhavam // SoKss_10,6.133 //

kanyāṃ vadaitām ity uktas tenovāca sa mūṣakaḥ /
kathaṃ pravekṣyati bilaṃ mamaiṣā dṛśyatāmiti // SoKss_10,6.134 //

pūrvavanmūṣikaivāstu varamityatha sa bruvan /
munistāṃ mūṣikāṃ kṛtvā tasmai prāyacchadākhave // SoKss_10,6.135 //

evaṃ sudūraṃ gatvāpi yo yādṛk tādṛg eva saḥ /
tadulūko na jātu tvaṃ cirajīvin bhaviṣyasi // SoKss_10,6.136 //

ity uktaścirajīvī sa raktākṣeṇa vyacintayat /
nītijñasya na caitasya rājñānena kṛtaṃ vacaḥ // SoKss_10,6.137 //

śeṣā mūrkhā ime sarve tatkāryaṃ siddham eva me /
iti saṃcintayantaṃ tam ādāya cirajīvinam // SoKss_10,6.138 //

avicāryaiva raktākṣavākyaṃ tadbalagarvitaḥ /
ulūkarājaḥ sa yayāvavamardo nijaṃ padam // SoKss_10,6.139 //

cirajīvī ca taddattamāṃsādyaśanapoṣitaḥ /
tatpārśvastho 'cireṇaiva barhīvābhūtsupakṣatiḥ // SoKss_10,6.140 //

ekadā tamulūkendramavadaddeva yāmy aham /
āśvāsya kākarājaṃ tamānayāmi svamāspadam // SoKss_10,6.141 //

yena rātrau nipatyādya yuṣmābhiḥ sa nihanyate /
ahaṃ bhajāmi caitasya tvatprasādasya niṣkṛtim // SoKss_10,6.142 //

yūyaṃ tṛṇādyair ācchādya dvāraṃ nīḍagṛhāntare /
divā tadāpātabhayātsarve tiṣṭhantu rakṣitāḥ // SoKss_10,6.143 //

ity uktvā tṛṇaparṇādicchannadvāraguhāgatān /
kṛtvolūkānyayau pārśvaṃ cirajīvī nijaprabhoḥ // SoKss_10,6.144 //

tadyuktaś cāyayāvāttavahnidīptacitolmukaḥ /
cañcvā pralambitaikaikakāṣṭhikaiḥ saha vāyasaiḥ // SoKss_10,6.145 //

āgatyaiva divāndhānāṃ teṣāṃ channaṃ tṛṇādibhiḥ /
ulūkānāṃ guhādvāraṃ jvālayām āsa vahninā // SoKss_10,6.146 //

prākṣipattadvadekaikastadānīṃ tāś ca kāṣṭhikaḥ /
samidhyāgniṃ dadāhātra tānulūkānsarājakān // SoKss_10,6.147 //

vināśya śatruṃ kākendrastadyukto 'tha tutoṣa saḥ /
samaṃ kākakulenāgānnijaṃ nyagrodhapādapam // SoKss_10,6.148 //

tatrākhyāya dviṣanmadhyavāsavṛttāntamātmanaḥ /
kākendraṃ meghavarṇaṃ taṃ cirajīvyabravīdidam // SoKss_10,6.149 //

raktākṣa eva sanmantrī tasyāsīttvadripoḥ prabho /
tasyaivākurvatā vākyaṃ madāndhenāsmyupekṣitaḥ // SoKss_10,6.150 //

yadasyākāraṇaṃ matvā vacanaṃ nākarocchaṭhaḥ /
ataḥ so 'panayī mūrkho mayā viśvāsya vañcitaḥ // SoKss_10,6.151 //

vyājānuvṛttyā viśvāsya maṇḍūkā ahinā yathā /
vṛddhaḥ kaś citsukhaṃ prāptumaśaktaḥ puruṣāśraye // SoKss_10,6.152 //

bhekānahiḥ sarastīre tasmiṃstasthau suniścalaḥ /
tathāsthitaṃ ca taṃ bhekāḥ papracchurdūravartinaḥ // SoKss_10,6.153 //

brūhi kiṃ pūrvavannāsmānaśnātyadya bhavāniti /
iti pṛṣṭastadā bhekaiḥ sa taiḥ provāca pannagaḥ // SoKss_10,6.154 //

mayā brāhmaṇaputrasya maṇḍūkamanudhāvatā /
bhrāntyā daṣṭo batāṅguṣṭhaḥ sa ca pañcatvamāyayau // SoKss_10,6.155 //

tatpitrā cāsmi śāpena bhekānāṃ vāhanīkṛtaḥ /
tad yuṣmān katham aśnāmi pratyutāhaṃ vahāmi vaḥ // SoKss_10,6.156 //

tac chrutvā tatra bhekānāṃ rājā vāhasamutsukaḥ /
jalāduttīrya tatpṛṣṭhamārohadgatabhīrmudā // SoKss_10,6.157 //

tatas taṃ vāhanasukhair āvarjya sacivair yutam /
kṛtvāvasannamātmānam uvāca sa sakaitavaḥ // SoKss_10,6.158 //

āhāreṇa vinā deva na gantumahamutsahe /
tanme dehyaśanaṃ bhṛtyo hy avṛttirvartate katham // SoKss_10,6.159 //

tac chrutvā bhekarājastamavocadvāhanapriyaḥ /
kāṃścitparimitāṃstarhi bhuṅkṣva me 'nucarāniti // SoKss_10,6.160 //

tataḥ kramātsa maṇḍūkānahiḥ svecchamabhakṣayat /
tadvāhanābhimānāndhaḥ sehe bhekapatiḥ sa tat // SoKss_10,6.161 //

evaṃ madhyapraviṣṭena mūrkhaḥ prājñena vañcyate /
mayāpyanupraviśyaivaṃ deva tvadripavo hatāḥ // SoKss_10,6.162 //

tasmānnītividā rājñā bhavitavyaṃ kṛtātmanā /
yathecchaṃ bhujyate bhṛtyair hanyate ca parair jaḍaḥ // SoKss_10,6.163 //

śrīriyaṃ ca sadā deva dyūtalīleva sacchalā /
vārivīcīva capalā madireva vimohinī // SoKss_10,6.164 //

sa dhīrasya sumantrasya rājño nirvyasanasya ca /
viśeṣajñasya sotsāhā pāśabaddheva tiṣṭhati // SoKss_10,6.165 //

tadidānīmavahitastvaṃ vidvadvacane sthitaḥ /
nihatārātisukhitaḥ śādhi rājyamakaṇṭakam // SoKss_10,6.166 //

ity ukto mantriṇā meghavarṇaḥ sa cirajīvinā /
saṃmānya taṃ kākarājaścakre rājyaṃ tathaiva tam // SoKss_10,6.167 //

ity uktvā gomukho bhūyo vatseśasutam abhyadhāt /
tadevaṃ prajñayā rājyaṃ tiryagbhir api bhujyate // SoKss_10,6.168 //

niṣprajñāstvavasīdanti lokopahasitāḥ sadā /
tathā ca jaḍadhīrbhṛtyo babhūvāḍhyasya kasyacit // SoKss_10,6.169 //

so 'jānannapi tasyāṅge jānāmītyabhimānataḥ /
sphāraṃ dadau maurkhyabalātprabhostvacamapāṭayat // SoKss_10,6.170 //

tatas tena parityaktaḥ svāmināvasasāda saḥ /
ajānāno haṭāt kurvan prājñamānī vinaśyati // SoKss_10,6.171 //

idaṃ ca śrūyatām anyanmālave bhrātarāv ubhau /
viprāv abhūtām advaidhaṃ tayoḥ pitryam abhūd dhanam // SoKss_10,6.172 //

vibhajyamāne cārthe 'sminnyūnādhikavivādinau /
stheyīkṛta upādhyāyaśchāndasastāvabhāṣata // SoKss_10,6.173 //

vastu vastu same dve dve ardhe kṛtvā vibhajyatām /
yuvābhyāṃ yena naiva syānnyūnādhikakṛtaḥ kaliḥ // SoKss_10,6.174 //

tacchruvā veśmaśayyādibhāṇḍaṃ sarvaṃ paśūnapi /
ekamekaṃ dvidhā kṛtvā mūḍhau vibhajataḥ sma tau // SoKss_10,6.175 //

ekā dāsī tayor āsītsāpi tābhyāṃ dvidhā kṛtā /
tadbuddhvā daṇḍitau rājñā sarvasvaṃ tāvubhāvapi // SoKss_10,6.176 //

dvau lokau nāśayantyevaṃ mūrkhā mūrkhopadeśataḥ /
tasmānmūrkhānna seveta prājñaḥ seveta paṇḍitān // SoKss_10,6.177 //

asaṃtoṣo 'pi doṣāya tathā cedaṃ niśamyatām /
āsan pravrājakāḥ kecid bhikṣāsaṃtoṣapīvarāḥ // SoKss_10,6.178 //

tāndṛṣṭvā puruṣāḥ kecidanyonyaṃ suhṛdo 'bruvan /
aho bhikṣāśino 'pyete pīnāḥ pravrājakā iti // SoKss_10,6.179 //

ekas teṣu tato 'vādīt kautukaṃ darśayāmi vaḥ /
ahaṃ kṛśīkaromy etān bhuñjānān api pūrvavat // SoKss_10,6.180 //

ity uktvā sa nimantryaitān kramāt pravrājakān gṛhe /
ekāhaṃ bhojayām āsa ṣaḍrasāhāram uttamam // SoKss_10,6.181 //

te 'tha mūrkhāstadāsvādaṃ smaranto bhaikṣabhojanam /
na tathābhilaṣanti sma tena durbalatāṃ yayuḥ // SoKss_10,6.182 //

tataḥ pradarśya suhṛdāṃ dṛṣṭvā tatsaṃnidhau ca tān /
pravrājakāṃstadāhāradāyī sa puruṣo 'bravīt // SoKss_10,6.183 //

tadā bhaikṣeṇa saṃtuṣṭā hṛṣṭapuṣṭā ime 'bhavan /
adhunā tadasaṃtoṣaduḥkhāddurbalatāṃ gatāḥ // SoKss_10,6.184 //

tasmātprājñaḥ sukhaṃ vāñchansaṃtoṣe sthāpayenmanaḥ /
lokadvaye 'py asaṃtoṣo duḥsahāśrāntaduḥkhadaḥ // SoKss_10,6.185 //

iti tenānuśiṣṭāste suhṛdo duṣkṛtāspadam /
asaṃtoṣaṃ jahuḥ kasya satsaṅgo na bhavecchubhaḥ // SoKss_10,6.186 //

ayaṃ suvarṇamugdhaś ca devedānīṃ niśamyatām /
pumān kaścij jalaṃ pātuṃ taḍāgamagamadyuvā // SoKss_10,6.187 //

sa jaḍo 'nokahasthasya svārṇacūḍasya pakṣiṇaḥ /
suvarṇavarṇaṃ tatrāmbhasyapaśyatpratibimbakam // SoKss_10,6.188 //

suvarṇamiti matvā tadgrahītuṃ praviveśa tam /
taḍāgaṃ na ca tatprāpa dṛṣṭanaṣṭaṃ cale jale // SoKss_10,6.189 //

āruhyāruhya ca jale sa tat paśyan praviśya tat /
punaḥ punas taḍāgāmbho jighṛkṣur nāpa kiṃcana // SoKss_10,6.190 //

pitrā ca svena dṛṣṭo 'tha pṛṣṭo ninye gṛhaṃ jaḍaḥ /
tāṃ dṛṣṭvā pratimāṃ toye khagaṃ vidrāvya bodhitaḥ // SoKss_10,6.191 //

nirvimarśā mṛṣājñānair muhyantyevamabuddhayaḥ /
upahāsyāḥ pareṣāṃ ca śocyāḥ sveṣāṃ bhavanti ca // SoKss_10,6.192 //

ayaṃ cānyo mahāmūrkhavṛttānto 'tra niśamyatām /
kasyāpyuṣṭro 'vasanno 'bhūdbhāreṇa vaṇijo 'dhvani // SoKss_10,6.193 //

sa bhṛtyānabravītkaṃciduṣṭraṃ gatvānyamānaye /
kritvāhaṃ yo 'sya karabhasyārdhaṃ bhārādito haret // SoKss_10,6.194 //

meghāgame yathāvastrapeṭāsvetāsu na spṛśet /
ambhaścasrmāṇi yuṣmābhis tathā kāryamiha sthitaiḥ // SoKss_10,6.195 //

ity uṣṭrapārśve 'vasthāpya bhṛtyāṃs tasmiṃs tato gate /
vaṇijy akasmād unnamya prārebhe varṣituṃ ghanaḥ // SoKss_10,6.196 //

tathā kāryaṃ yathā nāmbhaḥ peṭācarmāṇi saṃspṛśet /
iti naḥ svāminā proktamityālocyātha te jaḍāḥ // SoKss_10,6.197 //

kṛṣṭvā vastrāṇi peṭābhyas tais te tāny abhyaveṣṭayan /
carmāṇi tena vastrāṇi vineśus tena vāriṇā // SoKss_10,6.198 //

pāpāḥ kimatra sakalo vastraugho nāśito 'mbhasā /
ityāgato 'tha sa vaṇikkruddho bhṛtyānabhāṣata // SoKss_10,6.199 //

vayaivādiṣṭamudakātpeṭācarmābhir akṣaṇam /
doṣas tatra ca ko 'smākamiti te 'pi tam abhyadhuḥ // SoKss_10,6.200 //

carmasvārdreṣu naśyanti vastrāṇīti mayoditam /
vastrāṇām eva rakṣārthamuktaṃ vo na tu carmaṇām // SoKss_10,6.201 //

ity uktvā cānyakarabhanyastabhāro vaṇiktataḥ /
sa gatvā svagṛhaṃ bhṛtyānsarvasvaṃ tānadaṇḍayat // SoKss_10,6.202 //

evam ajñātahṛdayās mūrkhāḥ kṛtvā viparyayam /
ghnanti svārthaṃ parārthaṃ ca tādṛgdadati cottaram // SoKss_10,6.203 //

ayaṃ cāpūpikāmugdhaḥ saṃkṣepeṇa niśamyatām /
krīṇāti smādhvagaḥ kaś citpaṇenāṣṭāvapūpakān // SoKss_10,6.204 //

teṣāṃ ca yāvat ṣaḍbhuṅkte tāvan mene na tṛptatām /
saptamenātha bhuktena tṛptis tasyodapadyata // SoKss_10,6.205 //

tataścakranda sa jaḍo muṣito 'smi na kiṃ mayā /
eṣa evādito bhukto 'pūpo yenāsmi tarpitaḥ // SoKss_10,6.206 //

nāśitāḥ kiṃ vṛthaivānye mayā haste na kiṃ kṛtāḥ /
iti śocan kramāt tṛptim ajānañ jahase janaiḥ // SoKss_10,6.207 //

... /
... // SoKss_10,6.208 //

kaścid dāso hi vaṇijā mūrkhaḥ kenāpy abhaṇyata /
rakṣes tvaṃ vipaṇīdvāraṃ kṣaṇaṃ geham viśāmy aham // SoKss_10,6.209 //

ity uktavati yāte 'smin vaṇiji dvārapaṭṭakam /
vipaṇīto gṛhītvāṃse dāso draṣṭum agān naṭam // SoKss_10,6.210 //

āgacchaṃś ca tato dṛṣṭvā vaṇijā tena bhartsitaḥ /
tvaduktaṃ rakṣitaṃ dvāraṃ mayedamiti so 'bravīt // SoKss_10,6.211 //

ity anarthāya śabdaikaparo 'tātparyavijjaḍaḥ /
evaṃ ca mahiṣīmugdham apūrvaṃ śṛṇutādhunā // SoKss_10,6.212 //

kasyacinmahiṣaḥ kaiścidgrāmyair grāmasya bāhyataḥ /
nītvā vaṭatalaṃ bhillavāṭe vyāpādya bhakṣitaḥ // SoKss_10,6.213 //

tena gatvātha vijñapto mahiṣasvāminā nṛpaḥ /
grāmyānānāyayām āsa sa tānmahiṣabhakṣakān // SoKss_10,6.214 //

tatsamakṣaṃ sa rājāgre mahiṣasvāsmyabhāṣata /
taḍāganikaṭe deva nītvā vaṭataroradhaḥ // SoKss_10,6.215 //

ebhir me mahiṣo hatvā bhakṣitaḥ paśyato jaḍaiḥ /
tac chrutvānyeṣu teṣveko vṛddhamūrkho 'bravīdidam // SoKss_10,6.216 //

taḍāga eva nāsty asmin grāme na ca vaṭaḥ kvacit /
mithyā vakty eṣa mahiṣaḥ kva hato bhakṣito 'sya vā // SoKss_10,6.217 //

śrutvaitanmahiṣasvāmī so 'bravīnāsti kiṃ vaṭaḥ /
taḍāgaś ca sa pūrvasyāṃ diśi grāmasya tasya vaḥ // SoKss_10,6.218 //

aṣṭamyāṃ ca sa yuṣmābhir bhakṣito mahiṣo 'tra me /
ity uktastena sa punarvṛddhamūrkho 'bravīdidam // SoKss_10,6.219 //

pūrvā digeva nāstyasmadgrāme nāpyaṣṭamī tithiḥ /
etac chrutvā hasanrājā tamāhotsāhayañjaḍam // SoKss_10,6.220 //

tvaṃ satyavādī nāsatyaṃ kiṃcidvadasi tanmama /
satyaṃ brūhi sa yuṣmābhiḥ kiṃ bhukto mahiṣo na vā // SoKss_10,6.221 //

etac chrutvā jaḍo 'vādīnmṛte pitari vatsaraiḥ /
tribhir jāto 'smi tenaiva śikṣito 'smyuktipāṭavam // SoKss_10,6.222 //

tadasatyaṃ mahārāja na kadācidvadāmy aham /
bhukto 'sya mahiṣo 'smābhir anyadvakti mṛṣāhyasau // SoKss_10,6.223 //

śrutvaitatsānugo rājā hāsaṃ roddhuṃ sa nāśakat /
niryātya mahiṣaṃ tasya tāṃś ca grāmyānadaṇḍayat // SoKss_10,6.224 //

ity aguhyaṃ nigūhante guhyaṃ prakaṭayanti ca /
maurkhyābhimānenādātum mūrkhāḥ pratyayam ātmani // SoKss_10,6.225 //

kaṃciddaridraṃ gṛhiṇī caṇḍī mūrkham abhāṣata /
prataḥ pitṛgṛhaṃ yāsyāmyutsave 'mi nimantritā // SoKss_10,6.226 //

tattvayotpalamālaikā nānītā cetkuto 'pi me /
tan na bhāryāsmi te nāpi bhartā mama bhavāniti // SoKss_10,6.227 //

tatas tadarthaṃ rātrau sa rājakīyasaro yayau /
tatpraviṣṭaś ca ko 'sīti dṛṣṭvāpṛcchyata rakṣakaiḥ // SoKss_10,6.228 //

cakrāhvo 'smīti ca vadan baddhvā nītaḥ prage sa taiḥ /
rājāgre pṛcchyamānaś ca cakravākarutaṃ vyadhāt // SoKss_10,6.229 //

tataḥ sa rājñā kathitaḥ svayaṃ pṛṣṭo 'nubandhataḥ /
mūrkhaḥ kathitavṛttānto mukto dīno dayālunā // SoKss_10,6.230 //

kaścic ca mūḍhadhīrvaidyaḥ kenāpyūce dvijanmanā /
kakudaṃ mama putrasya kubjasyābhyantaraṃ naya // SoKss_10,6.231 //

etac chrutvābravīdvaidyo daśa dehi paṇānmama /
dadāmi te daśaguṇānsādhayāmi na cedidam // SoKss_10,6.232 //

evaṃ kṛtvā paṇaṃ tasmād gṛhītvā tān paṇān dvijāt /
sa taṃ svedādibhiḥ kubjam arujat kevalaṃ bhiṣak // SoKss_10,6.233 //

na cāśakat spaṣṭayituṃ dadau daśaguṇān paṇān /
ko hi kubjam ṛjūkartuṃ śaknuyād iha mānuṣam // SoKss_10,6.234 //

hāsāyaivamaśakyārthapratijñānavikatthanam /
tadīdṛśair mūḍhamārgaiḥ saṃcareta na buddhimān // SoKss_10,6.235 //

iti bhadramukhāt sa gomukhākhyāt sacivān mugdhakathāṃ niśamya rātrau /
naravāhanadattarājaputraḥ sumatiḥ prītamanās tutoṣa tasmai // SoKss_10,6.236 //

abhajac ca sa tatkathāvinodāc chanakaiḥ śaktiyaśaḥ samutsuko 'pi /
śayanīyam upāgato 'tha nidrāṃ savayobhiḥ sahito nijair vayasyaiḥ // SoKss_10,6.237 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tataḥ prātaḥ prabuddhas tāṃ sa śaktiyaśasaṃ priyām /
naravāhanadatto 'tra dhyāyanvyākulatāṃ yayau // SoKss_10,7.1 //

tadvivāhāvadheḥ śeṣaṃ māsasya yugasaṃnibham /
manvāno na ratiṃ lebhe navoḍhotkena cetasā // SoKss_10,7.2 //

tad buddhvā gomukhamukhāt snehāt tasya pitāntikam /
vatsarājaḥ svasacivān prāhiṇot savasantakān // SoKss_10,7.3 //

tadgauravāttadhair ye ca tasminvatseśvarātmaje /
vidagdho gomukho mantrī vasantakam uvāca tam // SoKss_10,7.4 //

yuvarājamanastuṣṭikarīmāryavasantaka /
vicitrāṃ kāṃcidākhyāhi kathāmabhinavāmiti // SoKss_10,7.5 //

tato vasantako dhīmān kathāṃ vaktuṃ pracakrame /
mālave śrīdharo nāma prakhyāto 'bhūd dvijottamaḥ // SoKss_10,7.6 //

utpadyete sma tasya dvau sadṛśau yamajau sutau /
jyeṣṭho yaśodharo nāma tasya lakṣmīdharo 'nujaḥ // SoKss_10,7.7 //

yauvanasthau ca tau vidyāprāptaye bhrātarāvubhau /
deśāntaraṃ pratasthāte sahitau pitṛsaṃjñayā // SoKss_10,7.8 //

kramātpathi vrajantau ca prāpatustau mahāṭavīm /
ajalāmatarucchāyāṃ saṃtaptasikatācitām // SoKss_10,7.9 //

tatra yāntau parikrāntāvātapena tṛṣā ca tau /
ekaṃ saphalasacchāyāṃ sāyaṃ saṃprāpatustarum // SoKss_10,7.10 //

mūle tasya taroścaikāṃ vāpīṃ pṛthagavasthitām /
śītalasvacchasalilāṃ kamalāmodavāsitām // SoKss_10,7.11 //

tasyāṃ snātvā kṛtāhārau pītaśītāmbunirvṛtau /
śilāpaṭṭopaviṣṭau ca kṣaṇaṃ viśrāmyataḥ sma tau // SoKss_10,7.12 //

astaṃ gate ravau saṃdhyām upāsya prāṇināṃ bhayāt /
netuṃ niśāṃ bhrātarau tau tamāruruhatustarum // SoKss_10,7.13 //

niśāmukhe ca tatrādho vāpyāstasmājjalāntarāt /
udgacchanti sma puruṣā bahavaḥ paśyatostayoḥ // SoKss_10,7.14 //

teṣāṃ cāśodhayatkaścidbhūmiṃ tāṃ kaścidālipat /
kaścic ca tatra puṣpāṇi pañcavarṇānyavākirat // SoKss_10,7.15 //

kaś citkanakaparyaṅkamānīyātra nyaveśayast /
kaś cittastāra tasmiṃś ca tūlikāṃ pracchadottarām // SoKss_10,7.16 //

kecitpuṣpāṅgarāgādi pānamāhāramuttamam /
ānīya sthāpayāmāsurekadeśe tarostale // SoKss_10,7.17 //

tato vāpītalāttasmādrūpeṇa jitamanmathaḥ /
udagātpuruṣaḥ khaḍgī divyābharaṇabhūṣitaḥ // SoKss_10,7.18 //

tasmiṃstatrāsanāsīne kḷptamālyānulepanāḥ /
sarve parijanāstasyāṃ vāpyām eva mamajjire // SoKss_10,7.19 //

athojjagāra sa sukhādekāṃ bhavyākṛtiṃ priyām /
vinītaveṣāṃ maṅgalyamālyābharaṇadhāriṇīm // SoKss_10,7.20 //

dvitīyāṃ cātirūpāḍhyāṃ sadvastrābharaṇojjvalām /
te ca bhārye ubhe tasya paścimā vallabhā punaḥ // SoKss_10,7.21 //

tato 'tra ratnapātrāṇi nyasya pātradvaye tayoḥ /
bhartuḥ sapatnyāś cāhāraṃ pānaṃ copānayat satī // SoKss_10,7.22 //

tayor bhuktavatoḥ sāpi bubhuje so 'tha tatpatiḥ /
paryaṅkaśayanaṃ bheje tayā sākaṃ dvitīyayā // SoKss_10,7.23 //

anubhūya ratikrīḍāsukhaṃ nidrāṃ jagāma saḥ /
ādyā ca bhāryā sā tasya pādasaṃvāhanaṃ vyadhāt // SoKss_10,7.24 //

dvitīyā sāpy anidraiva tasyābhūcchayane priyā /
dṛṣṭvaitattau vipraputrau tarusthāvūcaturmithaḥ // SoKss_10,7.25 //

ko 'yaṃ syādavatīryaitatpādasaṃvāhikāmimām /
etasya kila pṛcchāvaḥ sarve hy avikṛtā amī // SoKss_10,7.26 //

avatīryātha tau yāvadādyāṃ tām upasarpataḥ /
yaśodharaṃ tayostāvaddvitīyā sā dadarśa tam // SoKss_10,7.27 //

utthāya śayanātpatyuḥ suptasyoddāmacāpalā /
tam upetya surūpaṃ sā māṃ bhajasvetyabhāṣata // SoKss_10,7.28 //

pāpe tvaṃ paradārā me tavāhaṃ parapūruṣaḥ /
tatkimevaṃ bravīṣīti tenoktā sābravītpunaḥ // SoKss_10,7.29 //

tvādṛśānāṃ śatenāhaṃ saṃgatā kiṃ bhayaṃ tava /
na cetpratyeṣi paśyaitadaṅgulīyaśataṃ mama // SoKss_10,7.30 //

ekaikamaṅgulīyaṃ hi hṛtamekaikato mayā /
ity uktvā svāñcalāttasmāyaṅgulīyānyadarśayat // SoKss_10,7.31 //

tato yaśodharo 'vādītsaṃgacchasva śatena vā /
lakṣeṇa vā mama tvaṃ tu mātā nāhaṃ tathāvidhaḥ // SoKss_10,7.32 //

evaṃ nirākṛtā tena sā prabodhya patiṃ krudhā /
yaśodharaṃ taṃ saṃdarśya jagāda rudatī śaṭhā // SoKss_10,7.33 //

anena pāpmanā supte tvayyahaṃ dhvaṃsitā balāt /
tac chrutvaiva sa uttasthau khaḍgamākṛṣya tatpatiḥ // SoKss_10,7.34 //

athānyā sā satī bhāryā taṃ gṛhītvaiva pādayoḥ /
abravīnmā kṛthā mithyā pāpaṃ śṛṇu vaco mama // SoKss_10,7.35 //

anayā pāpayā dṛṣṭvā tvatpārśvotthitayā haṭhāt /
arthito 'yaṃ vaco nāsyāḥ sādhustatpratyapadyata // SoKss_10,7.36 //

mātā mama tvamity uktvā yadanena nirākṛtā /
prābodhayadamarṣāttvāṃ vadhāyaitasya kopataḥ // SoKss_10,7.37 //

anayā matsamakṣaṃ ca rātriṣviha tarau sthitāḥ /
hṛtāṅgulīyakā bhuktāḥ śatasaṃkhyāḥ prabho 'dhvagāḥ // SoKss_10,7.38 //

dveṣasaṃbhāvanabhayānmayā coktaṃ na jātu te /
adya tvatpāpabhītyaivamavācyamaham abravam // SoKss_10,7.39 //

vastrāñcale 'ṅgulīyāni paśyāsyāḥ pratyayo na cet /
na caiṣa me satīdharmo yadbhartaryanṛtaṃ vacaḥ // SoKss_10,7.40 //

satītvapratyayāyemaṃ prabhāvaṃ paśya me prabho /
ity uktvā bhasma cakre sā taruṃ taṃ krodhavīkṣitam // SoKss_10,7.41 //

prasādadṛṣṭaṃ ca punastaṃ pūrvābhyadhikaṃ vyadhāt /
taddṛṣṭvā sa cirādbhartā tuṣṭastām upagūḍhavān // SoKss_10,7.42 //

nirāsa ca dvitīyāṃ tāṃ chittvā nāsāṃ kugehinīm /
aṅgulīyāni saṃprāpya tadvastrāntātsa tatpatiḥ // SoKss_10,7.43 //

kṣamayām āsa kila taṃ dṛṣṭvādhyayanapāṭhakam /
yaśodharaṃ bhrātṛyutaṃ sanirvedo jagāda ca // SoKss_10,7.44 //

bhārye hṛdi nidhāyaite rakṣyāmīrṣyāvaśātsadā /
tathāpyeṣā na śakitā pāpaikā rakṣituṃ mayā // SoKss_10,7.45 //

vidyutaṃ kaḥ sthirīkuryātko rakṣeccapalāṃ striyam /
sādhvī yadi paraṃ svena śīlenaikena rakṣyate // SoKss_10,7.46 //

tadrakṣitā sā bhartāraṃ rakṣatyubhayalokayoḥ /
yathānayā śāpavarakṣamayādyāsmi rakṣitaḥ // SoKss_10,7.47 //

etatprasādātkulaṭāsaṃgamo 'pagato mama /
na copanatamatyugraṃ sadvipravadhapātakam // SoKss_10,7.48 //

ity uktvā sa tamaprākṣīdupaveśya yaśodharam /
āgatau sthaḥ kutaḥ kutra vrajathaḥ kathyatāmiti // SoKss_10,7.49 //

tato yaśodharastasmai svavṛttāntaṃ nivedya saḥ /
viśvāsaṃ prāpya papraccha tam apy evaṃ kutūhalāt // SoKss_10,7.50 //

na rahasyaṃ mahābhāga yadi tadbrūhi me 'dhunā /
kastvamīdṛśi bhoge 'pi kiṃ ca te jalavāsitā // SoKss_10,7.51 //

tac chrutvā śrūyatāṃ vacmīty uktvā sa puruṣastadā /
jalavāsī svavṛttāntam evaṃ vaktuṃ pracakrame // SoKss_10,7.52 //

himavaddakṣiṇo deśaḥ kaśmīrākhyo 'sti yaṃ vidhiḥ /
svargakautūhalaṃ kartuṃ martyānām iva nirmame // SoKss_10,7.53 //

yatra vismṛtya kailāsaśvetadvīpasukhasthitim /
svayaṃbhuvau sthānaśatāny adhyāsāte harācyutau // SoKss_10,7.54 //

vitastājalapūto yaḥ śūravidvajjanākulaḥ /
ajeyaśchaladoṣāṇāṃ dviṣatāṃ balināmapi // SoKss_10,7.55 //

tatrāhaṃ bhavaśarmākhyo grāmavāsī kilābhavam /
dvijātiputraḥ sāmānyo dvibhāryaḥ pūrvajanmani // SoKss_10,7.56 //

so 'haṃ kadācit saṃjātasaṃstavo bhikṣubhiḥ saha /
upoṣaṇākhyaṃ niyamaṃ tacchāstroktaṃ gṛhītavān // SoKss_10,7.57 //

tasmin samāptaprāye ca niyame śayane mama /
pāpā haṭhād upetyaikā bhāryā suptavatī kila // SoKss_10,7.58 //

tūrye tu yāme vismṛtya tadbrate tanniveṣaṇam /
nidrāmohāttayā sākaṃ rataṃ sevitavānaham // SoKss_10,7.59 //

tanmātrakhaṇḍite tasminvrate 'haṃ jalapūruṣaḥ /
ihādya jātas te dve ca bhārye jāte ihāpi me // SoKss_10,7.60 //

ekā sā kulaṭā pāpā dvitīyeyaṃ pativratā /
khaṇḍitasyāpi tasyedṛkprabhāvo niyamasya me // SoKss_10,7.61 //

jātiṃ smarāmi yadyac ca rātrau bhogā mamedṛśāḥ /
yadi nākhaṇḍayiṣyaṃ tadidaṃ syānme na janma tat // SoKss_10,7.62 //

ityākhyāya svavṛtāntamatithī tāvapūjayat /
samṛṣṭabhojanair divyavastraiś ca bhrātarāvubhau // SoKss_10,7.63 //

tato 'sya sā satī bhāryā pūrvavṛttamavetya tat /
vinyasya jānunī bhūmāv induṃ paśyantyabhāṣata // SoKss_10,7.64 //

bho lokapālāḥ satyaṃ cedahaṃ sādhvī pativratā /
tadambubāsamukto 'dya svargaṃ yātveṣa me patiḥ // SoKss_10,7.65 //

ity uktavatyām evāsyāṃ khād vimānam avātarat /
tadārūḍhau ca tau svargaṃ daṃpatī saha jagmatuḥ // SoKss_10,7.66 //

asādhyaṃ satyasādhvīnāṃ kimasti hi jagattraye /
tau ca viprau tadālokya vismayaṃ yayatuḥ param // SoKss_10,7.67 //

nītvā ca rātriśeṣaṃ taṃ prabhāte sa yaśodharaḥ /
lakṣmīdharaś ca viprau tau bhrātarau prasthitau tataḥ // SoKss_10,7.68 //

sāyaṃ ca nirjanāraṇye vṛkṣamūlamavāpatuḥ /
jalaprepsū ca tasmāttau vṛkṣācchuśruvaturgiram // SoKss_10,7.69 //

he viprau tiṣṭhataṃ tāvadahamadya karomi vām /
snānānnapānair ātithyaṃ gṛhaṃ me hy āgatau yuvām // SoKss_10,7.70 //

ity uktvā vyaramad vāk ca jajñe tatrāmbuvāpikā /
athopatasthe tattīre vicitraṃ pānabhojanam // SoKss_10,7.71 //

kimetaditi sāścaryau tatas tau dvijaputrakau /
snātvā vāpyāṃ yathākāmamāhārādyatra cakratuḥ // SoKss_10,7.72 //

tataḥ saṃdhyām upāsyaitau yāvattarutale sthitau /
tāvac ca kāntaḥ puruṣastarostasmādavātarat // SoKss_10,7.73 //

sa cābhivāditastābhyāṃ vihitasvāgataḥ kramāt /
upaviṣṭo dvijātibhyāṃ ko bhavānityapṛcchyata // SoKss_10,7.74 //

tataḥ sa puruṣo 'vādītpurāhaṃ durgato dvijaḥ /
abhūvaṃ tasya me jātā daivācchramaṇasaṃgatiḥ // SoKss_10,7.75 //

kurvaṃstadupadiṣṭaṃ ca jātu vratam upoṣaṇam /
śaṭhena sāyaṃ kenāpi bhojito 'smi balātpunaḥ // SoKss_10,7.76 //

tenāhaṃ khaṇḍitāttasmādvratājjāto 'smi guhyakaḥ /
pūrṇaṃ yadyakariṣyaṃ tadabhaviṣyaṃ suro divi // SoKss_10,7.77 //

evaṃ mayoktaḥ svodanto yuvāṃ kathayataṃ tu me /
kuto yuvāṃ kimetāṃ ca praviṣṭau stho marusthalīm // SoKss_10,7.78 //

tac chrutvā so 'bravīttasmai svavṛttāntaṃ yaśodharaḥ /
tatas tau brāhmaṇau yakṣaḥ punarevam abhāṣata // SoKss_10,7.79 //

yadyevaṃ tadahaṃ vidyāḥ svaprabhāvāddadāmi vām /
kṛtavidyau gṛhaṃ yātaṃ videśabhramaṇena kim // SoKss_10,7.80 //

ity uktvā sa dadau tābhyāṃ vidyāstau ca tadaiva tāḥ /
tatprabhāvājjagṛhatuḥ so 'tha yakṣo jagāda tau // SoKss_10,7.81 //

ekāmidānīṃ yāce 'haṃ bhavadbhyāṃ gurudakṣiṇām /
yuvābhyāṃ matkṛte kāryaṃ vratametadupoṣaṇam // SoKss_10,7.82 //

satyābhibhāṣaṇaṃ brahmacaryaṃ devapradakṣiṇām /
bhojanaṃ bhikṣuvelāyāṃ manasaḥ saṃyamaḥ kṣamā // SoKss_10,7.83 //

ekarātraṃ vidhāyaitadarpaṇīyaṃ phalaṃ mayi /
pūrṇavrataphalaṃ yena divyatvaṃ prāpnuyāmaham // SoKss_10,7.84 //

ityūcivānvinamrābhyāṃ tābhyāṃ yakṣas tatheti saḥ /
viprābhyāṃ pratipannārthastatraivāntardadhe tarau // SoKss_10,7.85 //

tau cāprayāsasiddhārthau prahṛṣṭau bhrātarāvubhau /
rātriṃ nītvā parāvṛttya svamevājagmaturgṛham // SoKss_10,7.86 //

tatrākhyāya svavṛttāntamānandya pitarau nijau /
upoṣaṇavrataṃ tattau yakṣapuṇyāya cakratuḥ // SoKss_10,7.87 //

athaitya sa gururyakṣo vimānastho jagāda tau /
yuṣmatprasādād devatvaṃ prāpto 'smy uttīrya yakṣatām // SoKss_10,7.88 //

tadātmārthamidaṃ kāryaṃ yuvābhyām apitadvratam /
bhavitā yena devatvaṃ dehānte yuvayor iti // SoKss_10,7.89 //

akṣīṇārthāv idānīṃ ca varān mama bhaviṣyathaḥ /
ity uktvā sa vimānena kāmacārī yayau divam // SoKss_10,7.90 //

tato yaśodharo lakṣmīdharaś ca bhrātarāv ubhau /
kṛtvā vrataṃ tatprāptārthavidyāv āstāṃ yathāsukham // SoKss_10,7.91 //

evaṃ dharmapravṛttānāṃ śīlaṃ kṛcchre 'py amuñcatām /
devatā api rakṣanti kurvantīṣṭārthasādhanam // SoKss_10,7.92 //

itthaṃ vasantakākhyātakathādbhutavinoditaḥ /
vatseśvarasutaḥ prepsuḥ sa śaktiyaśasaṃ priyām // SoKss_10,7.93 //

āhārasamaye pitrā samāhūtastadantikam /
naravāhanadatto 'tha yayau svasacivaiḥ saha // SoKss_10,7.94 //

athānurūpaṃ bhuktvā ca tatra sāyaṃ svamandiram /
vayasyaiḥ sa nijaiḥ sākamāyayau gomukhādibhiḥ // SoKss_10,7.95 //

tatra taṃ gomukho bhūyo vinodayitum abravīt /
śrūyatāmimamanyaṃ vo devākhyāmi kathākramam // SoKss_10,7.96 //

āsīdvalīmukho nāma paribhraṣṭaḥ svayūthataḥ /
udumbaravane tīre vāridhervānararṣabhaḥ // SoKss_10,7.97 //

tasya bhakṣayato hastāścyutamekamudumbaram /
jaghāsa śiśumāro 'tra vārirāśijalāśrayaḥ // SoKss_10,7.98 //

tatphalāsvādahṛṣṭaś ca sa pracakre kalaṃ ravam /
yadrasātsa bahūnyasmai phalāni kapirakṣipat // SoKss_10,7.99 //

tathaiva cākṣipannityaṃ phalāni sa tathaiva ca /
śiśumāro rutaṃ cakre jajñe sakhyaṃ tatas tayoḥ // SoKss_10,7.100 //

tenānvahaṃ taṭasthasya jalastho nikaṭe kapeḥ /
śiśumāro dinaṃ sthitvā sa sāyaṃ svagṛhaṃ yayau // SoKss_10,7.101 //

jñātārthā tasya bhāryā ca sadā virahadaṃ divā /
kapisakhyamanicchantī māndyavyājamaśiśriyat // SoKss_10,7.102 //

brūhi priye kimasvāsthyaṃ tava kena ca śāmyati /
ityārtastaṃ sa papraccha śiśumāraḥ priyāṃ muhuḥ // SoKss_10,7.103 //

nirbandhapṛṣṭāpi yadā na sā prativaco dadau /
rahasyajñā sakhī tasyāstadā taṃ pratyabhāṣata // SoKss_10,7.104 //

yady api tvaṃ na kuruṣe necchatyeṣā tathāpy aham /
bravīmi vibudhaḥ khedaṃ janānāṃ nihnute katham // SoKss_10,7.105 //

sa tādṛgasyā bhāryāyāstavotpanno mahāgadaḥ /
vinā vānarahṛtpadmayūṣaṃ na śamameti yaḥ // SoKss_10,7.106 //

ity uktaḥ sa priyāsakhyā śiśumāro vyacintayat /
kaṣṭaṃ vānarahṛtpadmaṃ kutaḥ saṃprāpnuyām aham // SoKss_10,7.107 //

sakhyuḥ karomi ceddrohaṃ kapestatkiṃ mamocitam /
sakhyā kimathavā bhāryā prāṇebhyo 'py adhikapriyā // SoKss_10,7.108 //

ityālocya svabhāryāṃ tāṃ śiśumāro jagāda saḥ /
tarhyānayāmyakhaṇḍaṃ te kapiṃ kiṃ dūyase priye // SoKss_10,7.109 //

ity uktvā sa yayau yasya mittrasya nikaṭaṃ kapeḥ /
kathāprasaṅgamutpādya tam evamavadatkapim // SoKss_10,7.110 //

adyāpi na sakhe dṛṣṭaṃ gṛhaṃ bhāryā ca me tvayā /
tadehi tatra gacchāvo viśramāyaikam apy ahaḥ // SoKss_10,7.111 //

bhujyate yatra nānyonyaṃ gṛhametya nirargalam /
pradṛśyante na dārāś ca kaitavaṃ tan na sauhṛdam // SoKss_10,7.112 //

iti pratārya jaladhāvavatāryāvalambya ca /
vānaraṃ śiśumāras taṃ gantuṃ pravavṛte 'tra saḥ // SoKss_10,7.113 //

gacchantaṃ taṃ sa dṛṣṭvā ca vānaraścakitākulam /
sakhe 'nyādṛśamadya tvāṃ paśyāmīti sa pṛṣṭavān // SoKss_10,7.114 //

nirbandhenātha pṛcchantaṃ matvā hastasthitaṃ ca tam /
plavaṃgamaṃ jagādaivaṃ śiśumāro jaḍāśayaḥ // SoKss_10,7.115 //

asvasthā me sthitā bhāryā sā ca pathyopayogi mām /
yācate kapihṛtpadmaṃ tenādya vimanāḥ sthitā // SoKss_10,7.116 //

śrutvaitatsa vacas tasya kapiḥ prājño vyacintayat /
hantaitadarthamānītaḥ pāpenāhamihāmunā // SoKss_10,7.117 //

aho strīvyasanākrānto mittradrohe 'yamudyataḥ /
kiṃ vā dantaiḥ svamāṃsāni bhūtagrasto na khādati // SoKss_10,7.118 //

itthaṃ saṃcintya ca prāha śiśumāraṃ sa vānaraḥ /
yadyevaṃ tattvayaitanme kiṃ noktaṃ prathamaṃ sakhe // SoKss_10,7.119 //

āgamiṣyaṃ svamādāya hṛtpadmaṃ tvatpriyākṛte /
vāsodumbaravṛkṣe hi tadidānīṃ mama sthitam // SoKss_10,7.120 //

tac chrutvā śiśumārastamārto mūrkho 'bravīdidam /
tarhyetadānayaihi tvamudumbarataroriti // SoKss_10,7.121 //

ānināyāmbudhestīraṃ śiśumāraḥ punaḥ sa tam /
tatra tenāntakeneva muktaḥ sa ca kapistaṭam // SoKss_10,7.122 //

utpatyāruhya vṛkṣāgraṃ śiśumāram uvāca tam /
gaccha re mūrkha hṛdayaṃ dehādbhavati kiṃ pṛthak // SoKss_10,7.123 //

mayaivaṃ mocito hy ātmā na cātraiṣyāmyahaṃ punaḥ /
kimatra na śrutā mūrkha gardabhākhyāyikā tvayā // SoKss_10,7.124 //

āsīdgomāyusacivaḥ siṃhaḥ ko'pi vane kva cit /
... // SoKss_10,7.125 //

sa jātvākheṭakāyātenātra bhūpena kenacit /
āhato hetibhir jīvan katham apy aviśudguhām // SoKss_10,7.126 //

tatra sthitaṃ gate tasmin rājñy anāhāraniḥsaham /
taccheṣāmiṣavṛttiḥ san gomāyuḥ sacivo 'bhyadhāt // SoKss_10,7.127 //

nirgatya kiṃ yathāśakti nāhāraṃ cinuṣe prabho /
sīdatyeva śarīraṃ te samaṃ parijanena yat // SoKss_10,7.128 //

ity uktaḥ sa sṛgālena tena siṃho jagāda tam /
sakhe nāhaṃ vraṇākrāntaḥ śaknomi bhramituṃ kva cit // SoKss_10,7.129 //

svarasya karṇahṛdayaṃ bhakṣyaṃ prāpnomi cedaham /
tanme vraṇāni rohanti prakṛtistho bhavāmi ca // SoKss_10,7.130 //

tadānaya kuto 'pi tvaṃ gatvā gardabhamāśu me /
ity uktastena gomāyuḥ sa tatheti yayau tataḥ // SoKss_10,7.131 //

bhramañjalāntike labdhvā rajakasya sa gardabham /
prītyevopetya vakti sma durbalaḥ kiṃ bhavāniti // SoKss_10,7.132 //

kṛśībhūto 'smi rajakasyāsya bhāraṃ vahansadā /
ity uktavantaṃ ca kharaṃ tam uvāca sa jambukaḥ // SoKss_10,7.133 //

iha kiṃ vahasi kleśamehi tvāṃ prāpayāmy aham /
vanaṃ svargasukhaṃ yatra kharībhiḥ saha vardhase // SoKss_10,7.134 //

tac chrutvā sa tathety uktvā gardabho bhogalolupaḥ /
vanaṃ siṃhasya tasyāgāttena gomāyunā saha // SoKss_10,7.135 //

taṃ ca dṛṣṭvaiva tasyaitya pṛṣṭhato gardabhasya saḥ /
siṃho dadau karāghātaṃ prāṇavaiklavyadurbalaḥ // SoKss_10,7.136 //

sa tena vīkṣitastrastaḥ palāyya sahasā kharaḥ /
āgacchanna ca taṃ siṃho 'py apatadvihvalākulaḥ // SoKss_10,7.137 //

siṃhastvasiddhakāryaḥ svāṃ tvaritaṃ prāviśadguhām /
tatas taṃ jambuko mantrī sopālambham abhāṣata // SoKss_10,7.138 //

na hato gardabho 'pyeṣa varākaścettvayā prabho /
hariṇādivadhe kā tadvārtā tava bhaviṣyati // SoKss_10,7.139 //

tac chrutvā so 'bravītsiṃho yathā vetsi tathā punaḥ /
tamānaya kharaṃ tāvat sajjo bhūtvā nihanmy aham // SoKss_10,7.140 //

iti sa preṣitastena punaḥ siṃhena jambukaḥ /
gatvā kharaṃ tamavadadvidrutaḥ kiṃ bhavāniti // SoKss_10,7.141 //

ahaṃ sattvena kenāpi tāḍito 'treti vādinam /
taṃ ca bhūyaḥ sa gomāyurvihasya kharam abravīt // SoKss_10,7.142 //

mithyaiva vibhramo dṛṣṭastvayā na tvatra tādṛśam /
sattvamasti sukhaṃ hy atra vasāmy ahamapīdṛśaḥ // SoKss_10,7.143 //

tadehyeva mayā sākaṃ tannirbādhasukhaṃ vanam /
iti tadvacasā mūḍhastatrāgātsa kharaḥ punaḥ // SoKss_10,7.144 //

āgataṃ taṃ ca dṛṣṭvaiva sa nirgatya guhāmukhāt /
nipatya pṛṣṭhe nyavadhīnmṛgārirdāritaṃ nakhaiḥ // SoKss_10,7.145 //

nikṛtya gardabhaṃ taṃ ca sthāpayitvā ca rakṣakam /
tasya taṃ jambukaṃ śrāntaḥ siṃhaḥ snātuṃ jagāma saḥ // SoKss_10,7.146 //

tatkālaṃ jambukas tasya sa māyāvī kharasya tat /
bhakṣayām āsa hṛdayaṃ karṇau cāpy ātmatṛptaye // SoKss_10,7.147 //

snātvāgatas tathābhūtaṃ taṃ dṛṣṭvā gardabhaṃ hariḥ /
kva karṇau hṛdayaṃ cāsyetyapṛcchattaṃ ca jambukam // SoKss_10,7.148 //

jambukaḥ so 'py avādīttamakarṇahṛdayaḥ prabho /
prāgevāsītkathaṃ gatvāpyāgacchedanyathā hy ayam // SoKss_10,7.149 //

tac chrutvā sa tathaivaitanmatvā kesaryabhakṣayat /
tanmāṃsam anyat taccheṣaṃ jambuko 'pi cakhāda saḥ // SoKss_10,7.150 //

ityākhyāya kapirbhūyaḥ śiśumāram uvāca tam /
tannātraiṣyāmyahaṃ bhūyaḥ kariṣyāmi kharāyitam // SoKss_10,7.151 //

evaṃ tasmātkapeḥ śrutvā śiśumāro yayau gṛham /
mohādasiddhaṃ bhāryārthaṃ śocanmittraṃ ca hāritam // SoKss_10,7.152 //

tatsakhyāpagamāccāsya bhārya prakṛtimāyayau /
kapiḥ so 'py ambudhestīre cacāra ca yathāsukham // SoKss_10,7.153 //

tadevaṃ viśvasennaiva buddhimāndurjane jane /
durjane kṛṣṇasarpe ca kuto viśvāsataḥ sukham // SoKss_10,7.154 //

ityākhyāya kathāsṃ mantrī gomukhaḥ punareva saḥ /
naravāhanadattaṃ taṃ nijagāda vinodayan // SoKss_10,7.155 //

śṛṇvidānīṃ kramādanyānupahāsyānimāñjaḍān /
tatremaṃ śṛṇu gāndharvaparitoṣakaraṃ jaḍam // SoKss_10,7.156 //

kaścidgāndharvikenāḍhyo gītavādyena toṣitaḥ /
bhāṇḍāgārikamāhūya tatsamakṣam abhāṣata // SoKss_10,7.157 //

dehi gāndharvikāyāsmai dve sahasre paṇān iti /
evaṃ karomīty uktvā ca sa bhāṇḍāgāriko yayau // SoKss_10,7.158 //

gāndharviko 'tha gatvā tān paṇāṃs tasmād ayācata /
na cāsmai sthitasaṃvittān paṇān bhāṇḍāriko dadau // SoKss_10,7.159 //

athāḍhyastena vijñaptastatkṛte vaiṇikena saḥ /
uvāca kiṃ tvayā dattaṃ yena pratidadāni te // SoKss_10,7.160 //

vīṇāvādyena me kṣipraṃ tvayā śrutisukhaṃ kṛtam /
tathaiva dānavākyena kṛtaṃ kṣipraṃ mayāpi te // SoKss_10,7.161 //

tac chrutvā vihatāśo 'pi hasitvā vaiṇiko yayau /
kīnāśoktyāsnayā kiṃ na hāso grāvṇo 'pi jāyate // SoKss_10,7.162 //

bhautaśiṣyadvayaṃ cedaṃ devedānīṃ niśamyatāsm /
guroḥ kasyapyabhūtāṃ dvau śiṣyāvanyonyamatsarau // SoKss_10,7.163 //

tayor eko guros tasya dakṣiṇaṃ pādamanvaham /
abhyañjankṣālayām āsa vāmaṃ pādaṃ tathetaraḥ // SoKss_10,7.164 //

dakṣiṇābhyañjake jātu grāmaṃ saṃpreṣite guruḥ /
abhyaktavāmapādaṃ taṃ dvitīyaṃ śiṣyam abhyadhāt // SoKss_10,7.165 //

tvam eva dakṣiṇaṃ pādamabhyajya kṣālayādya me /
śrutvaitanmūrkhaśiṣyo 'sau guruṃ svair am abhāṣata // SoKss_10,7.166 //

pratipakṣasya saṃbandhī na pādo 'bhyaṅgya eṣa me /
evam uktavataścāsya nirbandhaṃ so 'karodguruḥ // SoKss_10,7.167 //

tato vipakṣatacchiṣyaroṣād ādāya tasya tam /
guroḥ śiṣyaḥ sa caraṇaṃ balād grāvṇā ca bhagnavān // SoKss_10,7.168 //

muktākrande gurau tasmin kuśiṣyo 'nyaiḥ praviśya saḥ /
tāḍyamānaḥ saśokena guruṇā tena mocitaḥ // SoKss_10,7.169 //

anyedyuḥ so 'paraḥ śiṣyaḥ prāpto grāmād vilokya tām /
aṅghripīḍāṃ guroḥ pṛṣṭavṛttāntaḥ prajvalan krudhā // SoKss_10,7.170 //

nāhaṃ bhanajmi kiṃ pādaṃ tasya saṃbandhinaṃ dviṣaḥ /
ityākṛṣya dvitīyāṅghrīṃ guros tasya babhañja saḥ // SoKss_10,7.171 //

tato 'tra tāḍyamāno 'nyair api bhagnobhayāṅghriṇā /
guruṇā tena kṛpayā duḥśiṣyaḥ so 'py amocyata // SoKss_10,7.172 //

sarvadveṣyopahāsyau tau śiṣyau dvau yayatus tataḥ /
guruś ca svakṣamāślāghyaḥ svasthaḥ so 'py abhavatkramāt // SoKss_10,7.173 //

evamanyonyavidviṣṭo mūrkhaḥ parijanaḥ prabho /
svāmino 'rthaṃ nihantyeva na cātmahitamaśnute // SoKss_10,7.174 //

ayaṃ ca dviśiraḥsarpavṛttānto 'py avadhāryatām /
kasyāpy aher dve śirasī abhūtām agrapucchayoḥ // SoKss_10,7.175 //

paucchaṃ śirastvabhūdandhaṃ cakṣuṣmatprakṛtaṃ punaḥ /
ahaṃ mukhyamahaṃ mukhyamityāsīdāgrahastayoḥ // SoKss_10,7.176 //

sarpastu prakṛteneva mukhena vicacāra saḥ /
ekadāsya śiraḥ paucchaṃ mārge kaṣṭamavāpa tat // SoKss_10,7.177 //

veṣṭayitvā dṛḍhaṃ tac ca sarpasyāsyāruṇadgatim /
tatas tadbalavanmene sa sarpo 'graśirojayi // SoKss_10,7.178 //

tenaiva cāndhena tataḥ sa mukhena bhramannahiḥ /
avaṭe 'gnau paribraṣṭo mārgādṛṣṭeradahyata // SoKss_10,7.179 //

evaṃ guṇasya ye 'lpasya bahavo nāntaraṃ viduḥ /
te hīnaguṇasaṅgena mūḍhā yānti parābhavam // SoKss_10,7.180 //

imaṃ ca śṛṇutedānīṃ bhautam taṇḍulabhakṣakam /
agāt kaścit pumān mūrkhaḥ prathamaṃ śvāśuraṃ gṛham // SoKss_10,7.181 //

sa tatra taṇḍulāñ śvaśrvā pākārthaṃ sthāpitān sitān /
dṛṣṭvā bhakṣayituṃ teṣāṃ muṣṭiṃ prākṣipad ānane // SoKss_10,7.182 //

tatkṣaṇādāgatāyāṃ ca śvaśrvāṃ mūrkhaḥ sa taṇḍulān /
nāśakattānnigirituṃ na cāpy udgirituṃ hriyā // SoKss_10,7.183 //

tatpīnocchūnagallaṃ ca nirālāpamavetya tam /
tadrogaśaṅkayāhūya tacchvaśrūḥ patimānayat // SoKss_10,7.184 //

so 'pyālokya nināyāśu vaidyaṃ vaidyo 'py apāṭayat /
śophaśaṅkī hanuṃ tasya mūḍhasyākramya mastakam // SoKss_10,7.185 //

niryayurlokahāsena samaṃ tasya ca taṇḍulāḥ /
ityakāryaṃ karotyajño na ca jānāti gūhitum // SoKss_10,7.186 //

kecic ca dārakā mūrkhā dṛṣṭadohā gavādiṣu /
gardabhaṃ prāpya saṃrudhya dogdhumārebhire rasāt // SoKss_10,7.187 //

kaściddudoha kaścic ca kṣīrakuṇḍamadhārayat /
ahaṃ prathamikānyeṣāṃ payaḥ pātumavartata // SoKss_10,7.188 //

na ca te lebhir e kṣīraṃ kurvanto 'pi pariśramam /
avastuni kṛtakleśo mūrkho yātyavahāsyatām // SoKss_10,7.189 //

kaścic ca deva mūrkho 'bhūdvipraputraḥ pitā ca tam /
sāyaṃ jagāda gantavyo grāmaḥ putra tvayā prage // SoKss_10,7.190 //

śrutvetyapṛṣṭvā kāryaṃ taṃ pitaraṃ prātareva saḥ /
gatvā vṛthaiva taṃ grāmaṃ sāyamāgātkṛtaśramaḥ // SoKss_10,7.191 //

grāmaṃ gatvāhamāyāta ityāha pitaraṃ ca saḥ /
gate tvayi na kiṃ siddhamiti cāha sa tatpitā // SoKss_10,7.192 //

tadeti nirabhiprāyaceṣṭito lokahāsyatām /
mūrkho 'nubhavati kleśaṃ na kāryaṃ kurute punaḥ // SoKss_10,7.193 //

ityākarṇya kathāṃ pradhānasacivācchikṣāvatīṃ gomukhād ātmānaṃ ca nivedya śaktiyaśasaḥ saṃprāptibaddhaspṛham /
bhūyiṣṭhāṃ ca gatāmavetya rajanīṃ vatseśvarasyātmajo nidrāmudritalocanaḥ sa śayanaṃ bheje vayasyair yataḥ // SoKss_10,7.194 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake saptamas taraṅgaḥ /


aṣṭamas taraṅgaḥ /

tato 'nyedyuḥ punarnaktaṃ nijavāsagṛhe sthitam /
naravāhanadattaṃ taṃ dayitāprāptisotsukam // SoKss_10,8.1 //

vatseśvarasutaṃ mantrī tanniyogāt sa gomukhaḥ /
vinodayan kathās tasya kramād evam avarṇayat // SoKss_10,8.2 //

babhūva devaśarmākhyo brāhmaṇo nagare kva cit /
tasyābhūd devadatteti gehinī sadṛśānvayā // SoKss_10,8.3 //

dhṛtagarbhā ca sā tasya kālena suṣuve sutam /
daridro 'pi sa taṃ mene nidhiṃ labdham iva dvijaḥ // SoKss_10,8.4 //

sūtakānte ca sā tasya bhāryā snātumagānnadīm /
devaśarmā sa tasthau tu gṛhe rakṣansutaṃ śiśum // SoKss_10,8.5 //

tāvadāhvāyikā tasya rājāntaḥpurato drutam /
ceṭikā brāhmaṇasyāgātsvastivācanajīvinaḥ // SoKss_10,8.6 //

tataḥ sa dakṣiṇālobhānnakulajṃ rakṣakaṃ śiśoḥ /
sthāpayitvā yayau gehe ciramābālyavardhitam // SoKss_10,8.7 //

tasmin gate 'trākasmāc ca śiśos tasyāntikāgatam /
sarpam ālokya nakulaḥ svāmibhaktyā jaghāna tam // SoKss_10,8.8 //

atha taṃ devaśarmāṇamāgataṃ vīkṣya dūrataḥ /
sarpāsrasikto nakulo hṛṣṭo 'sya niragātpuraḥ // SoKss_10,8.9 //

sa devaśarmā tadrūpaṃ taṃ dṛṣṭvaivāśmanāvadhīt /
dhruvaṃ sa bālaḥ putro me hato 'neneti saṃbhramāt // SoKss_10,8.10 //

praviśya cāntar dṛṣṭvā taṃ bhujagaṃ nakulāhatam /
jīvantaṃ ca sthitaṃ bālaṃ brāhmaṇo 'ntar atapyata // SoKss_10,8.11 //

avicāryopakārī sa nakulaḥ kiṃ hatastvayā /
ity upālabhatāyātā bhāryāpi tadavetya tam // SoKss_10,8.12 //

tasmān na buddhimān kuryāt sahasā deva kiṃcana /
sahasā ceṣṭamāno hi hanyate lokayor dvayoḥ // SoKss_10,8.13 //

kurvaṃścāvidhinā karma virodhiphalamaśnute /
tathā ca vāyunākrāntadehaḥ ko 'py abhavatpumān // SoKss_10,8.14 //

bastyarthamauṣadhaṃ dattvā babhāṣe jātu taṃ bhiṣak /
tvaṃ peṣayaitatsvagṛhaṃ gatvā yāvadupaimy aham // SoKss_10,8.15 //

evam uktvā gato vaidyo yāvac cirayati kṣaṇam /
tāvattadauṣadhaṃ piṣṭvā mūrkho 'sau vāriṇāpibat // SoKss_10,8.16 //

utpannavyapadaṃ tena tamāgatya bhiṣaktataḥ /
sa dattvā vamanaṃ kṛcchrānmṛtakalpamajīvayat // SoKss_10,8.17 //

bastyauṣadhaṃ gude mūrkha dīyate na tu pīyate /
ahaṃ pratīkṣitaḥ kiṃ netyupālabhyata tena saḥ // SoKss_10,8.18 //

itīṣṭam apy aniṣṭāya jāyate 'vidhinā kṛtam /
tasmānna vidhimutsṛjya prājñaḥ kurvīta kiṃcana // SoKss_10,8.19 //

aprekṣāpūrvakārī ca nindyate 'vadyakṛtkṣaṇāt /
tathā ca kutracitkaścijjaḍabuddhirabhūtpumān // SoKss_10,8.20 //

tasya deśāntaraṃ jātu gacchato 'nvāgataḥ sutaḥ /
aṭavyāṃ vāsite cārthe viveśa viharanvanam // SoKss_10,8.21 //

pāṭito markaṭaiḥ so 'tra kṛcchrājjīvannupetya tam /
ṛkṣānabhijñaḥ pitaraṃ pṛcchantamavadajjaḍaḥ // SoKss_10,8.22 //

vane 'smi pāṭitaḥ kaiścillomaśaiḥ phalabhakṣibhiḥ /
tac chrutvā krodhakṛṣṭāsistatpitā tadvanaṃ yayau // SoKss_10,8.23 //

dṛṣṭvā phalāny ādadānāñ jaṭilāṃs tatra tāpasān /
so 'bhyadhāvatkṣato 'mībhiḥ suto me lomaśair iti // SoKss_10,8.24 //

ṛkṣaiste pāṭitaḥ putro maddṛṣṭair mā vadhīrmunīn /
ityavāryata pānthena tadvadhātso 'tha kenacit // SoKss_10,8.25 //

tataḥ sa daivād uttīrṇaḥ pātakāt sārtham āgataḥ /
tan na jātucidaprekṣāpūrvakārī bhaved budhaḥ // SoKss_10,8.26 //

kimanyatsarvadā bhāvyaṃ jantunā kṛtabuddhinā /
lokopahasitāḥ śaśvatsīdantyeva hy abuddhayaḥ // SoKss_10,8.27 //

tathā ca nirdhanaḥ kaś citprāptavānadhvani vrajan /
sārthavāhasya kasyāpi cyutāṃ hemabhṛtāṃ dṛtim // SoKss_10,8.28 //

sa mūḍhastāṃ gṛhītvaiva na jagāmānyato 'pi ca /
sthitvā tatraiva saṃkhyātumārebhe hema tac ca tat // SoKss_10,8.29 //

tāvat smṛtvā hayārūḍhaḥ pratyāgatya sa satvaram /
sārthavāho 'sya hṛṣṭasya hemabhastrāṃ jahāra tām // SoKss_10,8.30 //

tataḥ sa dṛṣṭanaṣṭārthaḥ śocan prāyād adhomukhaḥ /
prāpto 'py arthaḥ kṣaṇād eva hāryate mandabuddhinā // SoKss_10,8.31 //

kaścic ca pārvaṇaṃ candraṃ didṛkṣuḥ kenacijjaḍaḥ /
aṅgulyabhimukhaṃ paśyetyūce dṛṣṭanavendunā // SoKss_10,8.32 //

sa hitvā gaganaṃ tasyaivāṅguliṃ tāṃ vilokayasn /
tasthau na cendumadrākṣīdadrākṣīddhasato janān // SoKss_10,8.33 //

prajñayā sādhyate 'sādhyaṃ tathā ca śrūyatāsṃ kathā /
kācid grāmāntaraṃ nārī gantuṃ prāvartataikakā // SoKss_10,8.34 //

pathi sā ca jighṛkṣantamakasmādetya vānaram /
vañcayantī muhurvṛkṣaṃ saṃśritā paryavartata // SoKss_10,8.35 //

sa taṃ tasyāstaruṃ mūḍho bhujābhyāṃ kapirāvṛṇot /
sāpy asya bāhū hastābhyāṃ tatraivāpīḍayattarau // SoKss_10,8.36 //

tāvac ca tasmin niḥspande jātakrodhe ca vānare /
pathā tenāgataṃ kaṃcid ābhīraṃ strī jagāda sā // SoKss_10,8.37 //

mahābhāga gṛhāṇemaṃ kṣaṇaṃ bāhvoḥ plavaṃgamam /
yāvadvastraṃ ca veṇīṃ ca visrastāṃ saṃvṛṇomy aham // SoKss_10,8.38 //

evaṃ karomi bhajase yadi māmiti tena sā /
uktānumene tāvattatso 'tha taṃ kapimagrahīt // SoKss_10,8.39 //

tato 'sya kṣurikāṃ kṛṣṭvā sā strī hatvā ca taṃ kapim /
ekāntamehīty uktvā tamābhīraṃ dūramānayat // SoKss_10,8.40 //

militeṣv atha sārtheṣu taṃ vihāyaiva taiḥ saha /
sā jagāmepsitagrāmaṃ prajñārakṣitaviplavā // SoKss_10,8.41 //

itthaṃ prajñaiva nāmeha pradhānaṃ lokavartanam /
jīvatyarthadaridro 'pi dhīdaridro na jīvati // SoKss_10,8.42 //

idānīṃ śṛṇu devaitāṃ vicitrāmadbhutāṃ kathām /
ghaṭakarparanāmānau caurāvāstāṃ pure kva cit // SoKss_10,8.43 //

tayoḥ sa karparo jātu bahirnyasya ghaṭaṃ niśi /
saṃdhiṃ dattvā nṛpasutāvāsaveśma praviṣṭavān // SoKss_10,8.44 //

tatra koṭhasthitaṃ taṃ sā vinidrā rājakanyakā /
dṛṣṭvaiva sadyaḥ saṃjātakāmā svair am upāhvayat // SoKss_10,8.45 //

rantvā ca tena sākaṃ sā dattvā cārthaṃ tam abravīt /
dāsyāmyanyatprabhūtaṃ te punareṣyasi cediti // SoKss_10,8.46 //

tato nirgatya vṛttāntamākhyāyārthaṃ samarpya ca /
vyasṛjatprāpya rājārthaṃ ghaṭaṃ gehaṃ sa karparaḥ // SoKss_10,8.47 //

svayaṃ tadaivaṃ tu punarviveśāntaḥpuraṃ sa tat /
ākṛṣṭaḥ kāmalobhābhyāmapāyaṃ ko hi paśyati // SoKss_10,8.48 //

tatraiṣa surataśrāntaḥ pānamattastayā saha /
rājaputryā samaṃ supto na bubodha gatāṃ niśām // SoKss_10,8.49 //

prātaḥ praviṣṭair labdhvā sa baddhvāntaḥpurarakṣibhiḥ /
rājñe niveditaḥ so 'pi krudhā tasyādiśadbadham // SoKss_10,8.50 //

yāvat sa nīyate vadhyabhuvaṃ tāvat sakhāsya saḥ /
rātrāvanāgatasyāgādanveṣṭuṃ padavīṃ ghaṭaḥ // SoKss_10,8.51 //

tamāgataṃ sa dṛṣṭvātha ghaṭaṃ karparakaḥ punaḥ /
hṛtvā rājasutāṃ rakṣerityāha sma svasaṃjñayā // SoKss_10,8.52 //

ghaṭenāṅgīkṛteccho 'tha saṃjñayaiva sa karparaḥ /
nītvollambya tarau kṣipraṃ vadhakair avaśo hataḥ // SoKss_10,8.53 //

tato gatvā ghaṭo gehamanuśocanniśāgame /
bhittvā suraṅgāṃ prāvikṣatsa tadrājasutāgṛham // SoKss_10,8.54 //

tatraikakāṃ saṃyamitāṃ dṛṣṭopetya jagāda saḥ /
tvatkṛte 'dya hatasyāhaṃ karparasya sakhā ghaṭaḥ // SoKss_10,8.55 //

apanetum itas tvāṃ ca tatsnehād aham āgataḥ /
tad ehi yāvan nāniṣṭaṃ kiṃcit te kurute pitā // SoKss_10,8.56 //

ity ukte tena sā hṛṣṭā rājaputrī tatheti tat /
pratipede sa caitasyā bandhanāni nyavārayat // SoKss_10,8.57 //

tatas tayā samaṃ sadyaḥ samarpitaśarīrayā /
nirgatya sa yayau cauraḥ svaniketuṃ suruṅgayā // SoKss_10,8.58 //

prātaś ca khātadurlakṣyasuruṅgeṇa nijāṃ sutām /
kenāpyapahṛtāṃ buddhvā sa rājā samacintayat // SoKss_10,8.59 //

dhruvaṃ tasyāsti pāpasya nigṛhītasya bāndhavaḥ /
kaś citsāhasiko yena hṛtaivaṃ sā sutā mama // SoKss_10,8.60 //

iti saṃcintya nṛpatiḥ sa karparakalevaram /
rakṣituṃ sthāpayām āsa svabhṛtyānabravīc ca tān // SoKss_10,8.61 //

yaḥ śocannimamāgacchetkartuṃ dāhādikaṃ ca vaḥ /
avaṣṭabhyastato lapsye pāpāṃ tāṃ kuludūṣikām // SoKss_10,8.62 //

iti rājñā samādiṣṭā rakṣiṇo 'tra tatheti te /
rakṣantas tasthur aniśaṃ tatkarparakalevaram // SoKss_10,8.63 //

tat so 'nviṣya ghaṭo buddhvā rājaputrīm uvāca tām /
priye bandhuḥ sakhā yo 'bhūt paramaḥ karparo mama // SoKss_10,8.64 //

yatprasādān mayā prāptā tvaṃ sasadratnasaṃcayā /
snehānṛṇyamakṛtvāsya nāsti me hṛdi nirvṛtiḥ // SoKss_10,8.65 //

tattaṃ gatvānuśocāmi prekṣamāṇaḥ svayuktitaḥ /
kramāc ca saṃskaromyagnau tīrthe 'syāsthīni ca kṣipe // SoKss_10,8.66 //

bhayaṃ mā bhūc ca te nāhamabuddhiḥ karparo yathā /
ity uktvā tāṃ tadaivābhūtsa mahāvrativeṣabhṛt // SoKss_10,8.67 //

sa dadhyodanamādāya kasrpare karparāntikam /
mārgāgata ivopāgāccakre 'tra skhalitaṃ ca saḥ // SoKss_10,8.68 //

nipātya hastād bhaṅktvā ca taṃ sadadhyann akarparam /
hā karparāmṛtabhṛtetyādi tat tac chuśoca saḥ // SoKss_10,8.69 //

rakṣino menare tac ca bhinnabhāṇḍānuśocanam /
kṣaṇāc ca gṛhamāgatya rājaputryai śaśaṃsa tat // SoKss_10,8.70 //

anyedyuś ca vadhūveṣaṃ bhṛtyaṃ kṛtvaikamagrataḥ /
anyaṃ dhṛtasadhattūrabhakṣyabhāṇḍaṃ ca pṛṣṭhataḥ // SoKss_10,8.71 //

svayaṃ ca mattagrāmīṇaveṣo bhūtvā dinātyaye /
praskhalan nikaṭe teṣām agāt karpararakṣiṇām // SoKss_10,8.72 //

kas tvaṃ keyaṃ ca te bhrātaḥ kva yāsīti ca tatra taiḥ /
pṛṣṭaḥ sa dhūrtas tān evam uvāca skhalitākṣaram // SoKss_10,8.73 //

grāmyo 'hameṣā bhāryā me yāmītaḥ śvāśuraṃ gṛham /
bhakṣyakośalikā ceyamānītā tatkṛte mayā // SoKss_10,8.74 //

saṃbhāṣaṇac ca yūyaṃ me saṃjātāḥ suhṛdo 'dhunā /
tadardhaṃ tatra neṣyāmi bhakṣyāṇāmardhamastu vaḥ // SoKss_10,8.75 //

ity uktvā bhakṣyamekaikaṃ sa dadau teṣu rakṣiṣu /
te hasanto gṛhītvaiva bhuñjate smākhilā api // SoKss_10,8.76 //

tena rakṣiṣu dhattūramohiteṣveṣu so 'gnisāt /
niśi cakre ghaṭo dehaṃ karparasyāhṛtendhanaḥ // SoKss_10,8.77 //

gate tasmims tataḥ prātar buddhvā rājā nivārya tān /
vimūḍhān sthāpayām āsa rakṣiṇo 'nyānuvāca ca // SoKss_10,8.78 //

rakṣyāṇyasthīnyapīdānīṃ yastānyādātumeṣyati /
sa yuṣmābhir grahītavyo bhakṣyaṃ kiṃcic ca nānyataḥ // SoKss_10,8.79 //

iti rājñoditāste ca sāvadhānā divāniśam /
tatrāsanrakṣiṇastaṃ ca vṛttāntaṃ bbubudhe ghaṭaḥ // SoKss_10,8.80 //

tataḥ sa caṇḍikādattamohamantraprabhāvavit /
mittraṃ pravrājakaṃ kaṃciccakārāśvāsaketanam // SoKss_10,8.81 //

tatra gatvā samaṃ tena pravrājā mantrajāpinā /
rakṣiṇo mohayitvā tān karparāsthīni so 'grahīt // SoKss_10,8.82 //

kṣiptvā ca tāni gaṅgāyāmetyākhyāya yathākṛtam /
rājaputryā samaṃ tasthau sukhaṃ pravrājakānvitaḥ // SoKss_10,8.83 //

rājāpi so 'sthiharaṇaṃ buddhvā tadrakṣimohanam /
ā sutāharaṇātsarvaṃ mene tadyogiceṣṭitam // SoKss_10,8.84 //

yenedaṃ yoginākāri tanayāharaṇādi me /
dadāmi tasmai rājyārdhamabhivyaktiṃ sa yāti cet // SoKss_10,8.85 //

iti rājā svanagare dāpayām āsa ghoṣaṇāsm /
tāṃ śrutvā caicchadātmānaṃ ghaṭo darśayituṃ tadā // SoKss_10,8.86 //

maivaṃ kṛthā na kāryo 'sminviśvāsaśchadmaghātini /
rājñītyavāryata tayā rājaputryā tataś ca saḥ // SoKss_10,8.87 //

athodbhedabhayāttena sākaṃ pravrājakena saḥ /
ghaṭo deśāntaraṃ yāyādrājaputryā tayā yutaḥ // SoKss_10,8.88 //

mārge ca rājaputrī sā pravrājaṃ taṃ raho 'bravīt /
ekena dhvaṃsitānyena bhraṃśitāsmy amunā padāt // SoKss_10,8.89 //

taccauraḥ sa mṛto nāyaṃ ghaṭo me tvaṃ bahupriyaḥ /
ity uktvā tena saṃgamya sā viṣeṇāvadhīddhaṭam // SoKss_10,8.90 //

tatastena samaṃ yāntī pāpā pravrājakena sā /
dhanadevābhidhānena saṃjagme vaṇijā pathi // SoKss_10,8.91 //

ko 'yaṃ kapālī tvaṃ preyānmamety uktvā yayau samam /
vaṇijā tena saṃsuptaṃ sā pravrājaṃ vihāya tam // SoKss_10,8.92 //

pravrājakaś ca sa prātaḥ prabuddhaḥ samacintayat /
na sneho 'sti na dākṣiṇyaṃ strīṣvaho cāpalādṛte // SoKss_10,8.93 //

yadviśvāsyāpi māṃ pāpā hṛtārthā ca palāyitā /
saiṣa lābho 'thavā yanna hato 'smi ghaṭavattayā // SoKss_10,8.94 //

ityālocya nijaṃ deśaṃ yayau pravrājako 'tha saḥ /
vaṇijā saha taddeśaṃ prāptā rājasutāpi sā // SoKss_10,8.95 //

praveśayāmi sahasā bandhakīṃ kim imāṃ gṛham /
iti svadeśaprāptaś ca dhanadevo vicintayan // SoKss_10,8.96 //

vaṇiktatra kilaikasyā vṛddhayā veśma yoṣitaḥ /
praviveśa tayā sākaṃ rājaputryā dinātyaye // SoKss_10,8.97 //

tatra naktaṃ sa vṛddhāṃ tāṃ papracchāparijānatīm /
dhanadevavaṇiggehavārtām ambeha vetsi kim // SoKss_10,8.98 //

tac chrutvā sābravīdvṛddhā kā vārtā yatra tatra sā /
puṃsā navanavenaiva tadbhāryā ramate sadā // SoKss_10,8.99 //

carmapeṭā gavākṣeṇa rajjvā tatra hi lambyate /
nasktaṃ viśati yastasyāṃ sa evāntaḥ praveśyate // SoKss_10,8.100 //

niṣkālyate tathaivātra paścimāyāṃ punarniśi /
pānamattā ca sā naiva nibhālayati kiṃcana // SoKss_10,8.101 //

eṣā ca tatsthitiḥ khyātiṃ nagare 'trākhile gatā /
bahukālo gato 'dyāpi na cāyāti sa tatpatiḥ // SoKss_10,8.102 //

etadvṛddhāvacaḥ śrutvā dhanadevastadaiva saḥ /
yuktya nirgatya tatrāgātsāntarduḥkhaḥ sasaṃśayaḥ // SoKss_10,8.103 //

dṛṣṭvā sa tatra dāsībhiḥ peṭāṃ rajjvavalambitām /
viveśa sa tatastābhir utkṣipyāntaranīyata // SoKss_10,8.104 //

praviṣṭaḥ sa tayāliṅgya śayyāṃ ninye madāndhayā /
avijñātaḥ svagehinyā haṭhātkṣībatvamūḍhayā // SoKss_10,8.105 //

riraṃsā tasya yāvac ca nāsti taddoṣadarśanāt /
tāvat sā madadoṣeṇa nidrāṃ tadgehinī yayau // SoKss_10,8.106 //

niśānte ca sa dāsībhiḥ satvaraṃ rajjupeṭayā /
gavākṣeṇa bahiḥ kṣiptaḥ khinno vaṇigacintayat // SoKss_10,8.107 //

alaṃ me gṛhamohena gṛhe nāryo nibandhanam /
tāsāmevedṛśī vārtā tasmāc chreyo vanaṃ param // SoKss_10,8.108 //

iti niścitya saṃtyajya sa tāṃ rājasutāmapi /
dhanadevaḥ pravavṛte gantuṃ dūraṃ vanāntaram // SoKss_10,8.109 //

gacchatas tasya mārge ca milito mittratāmagāt /
brāhmaṇo rudrasomākhyaḥ pravāsādagataścirāt // SoKss_10,8.110 //

sa tenoktaḥ svavṛttāntaṃ svabhāryāśaṅkito dvijaḥ /
tenaiva vaṇijā sākaṃ sāyaṃ svagrāmamāsadat // SoKss_10,8.111 //

tatra svabhavanopānte gopaṃ dṛṭvā nadītaṭe /
mādyantam iva gāyantaṃ narmaṇā pṛcchati sma saḥ // SoKss_10,8.112 //

gopa te taruṇī kācitkaccidastyanurāgiṇī /
yenaivaṃ gāyasi madān manyamānas tṛṇaṃ jagat // SoKss_10,8.113 //

tac chrutvā so 'hasadgopo gopyaṃ vastu kiyanmayā /
ciraviproṣitasyeha rudrasomadvijanmanaḥ // SoKss_10,8.114 //

grāmādhipasya taruṇīmahaṃ bhāryāṃ sadā bhaje /
praveśayati taddāsī strīveṣaṃ tadgṛhe 'tra mām // SoKss_10,8.115 //

etadgopālataḥ śrutvā manyumantarnigṛhya ca /
tattvaṃ jijñāsamānastaṃ rudrasomo jagāda saḥ // SoKss_10,8.116 //

yadyevamatithiste 'haṃ svaveṣaṃ dehyamuṃ mama /
yāvattvam iva tatrādya yāmyahaṃ kautukaṃ hi me // SoKss_10,8.117 //

evaṃ kuru gṛhāṇemaṃ madīyaṃ kālakambalam /
laguḍaṃ cāsva caiveha taddāsī yāvadeṣyati // SoKss_10,8.118 //

madbuddhyā ca tayāhūya svair aṃ dattāṅganāmbaraḥ /
naktaṃ tatra vrajāhaṃ ca viśrāmyāmi niśāmimām // SoKss_10,8.119 //

evam uktavatastasmādgopāllaguḍakambalau /
gṛhītvā rudrasomo 'tra tadveṣeṇa sa tasthivān // SoKss_10,8.120 //

gopaś ca vaṇijā sākaṃ dhanadevena tena saḥ /
dūre tatra manāk tasthau dāsī sā cāyayau tataḥ // SoKss_10,8.121 //

sā taṃ tamasi tūṣṇīkāmetya strīveṣaguṇṭhitam /
ehīty uktvā tato rudrasomaṃ gopadhiyānayat // SoKss_10,8.122 //

sa ca nītaḥ svabhāryāṃ tāṃ dṛṣṭvā gopālabuddhitaḥ /
utthāyaiva kṛtāśleṣāṃ rudrasomo vyacintayat // SoKss_10,8.123 //

saṃnikṛṣṭe nikṛṣṭe 'pi kaṣṭaṃ rajyanti kustriyaḥ /
pāpānuraktā yadiyaṃ gope 'pyāsannavartini // SoKss_10,8.124 //

iti dhyāyanmiṣaṃ kṛtvā tadaivāsphuṭayā girā /
nirgatyaiva viraktātmā dhanadevāntikaṃ yayau // SoKss_10,8.125 //

uktasvagṛhavṛttānto vaṇijaṃ tam uvāca saḥ /
tvayā sahāham apy emi vanaṃ yātu gṛhaṃ kṣayam // SoKss_10,8.126 //

ity ūcivān rudrasomo dhanadevavaṇik ca saḥ /
vanaṃ prati pratasthāte tadaiva saha tau tataḥ // SoKss_10,8.127 //

militaś ca tayor mārge dhanadevasuhṛcchaśī /
kathāsprasaṅgāt tau tasmai svavṛttāntaṃ śaśaṃsatuḥ // SoKss_10,8.128 //

sa tac chrutvā śaśīrṣyāluścirāddeśāntarāgataḥ /
sāśaṅko 'bhūtsvagehinyāṃ nyastāyām apibhūgṛhe // SoKss_10,8.129 //

prakrāmaṃś ca samaṃ tābhyāṃ sāyaṃ sa svagṛhāntikam /
śaśī prāpa gṛhātithyaṃ tayoḥ kartumiyeṣa ca // SoKss_10,8.130 //

tāvac ca durgandhavaham kuṣṭhaśīrṇakarāṅghrikam /
tatrāpaśyat saśṛṅgāraṃ gāyantaṃ puruṣaṃ sthitam // SoKss_10,8.131 //

vismayāc ca tamaprākṣīdīdṛśaḥ ko bhavāniti /
kāmadevo 'hamasmīti kuṣṭhī so 'pi jagāda tam // SoKss_10,8.132 //

kā bhrāntiḥ kāmadevastvaṃ rūpaśobhaiva vakti te /
ity uktaḥ śaśinā bhūyaḥ so 'vādīcchṛṇu vacmi te // SoKss_10,8.133 //

iha dhūrtaḥ śaśī nāma dattaikaparicārikām /
bhāryāṃ nikṣipya bhūgehe serṣyo deśāntaraṃ gataḥ // SoKss_10,8.134 //

tadbhāryayā vidhivaśādiha dṛṣṭasya me tayā /
arpitaḥ sadya evātmā madanākṛṣṭacittayā // SoKss_10,8.135 //

ayā samaṃ ca satataṃ rātrau rātrāvahaṃ rame /
pṛṣṭhe gṛhītvā taddāsī praveśayati tatra māsm // SoKss_10,8.136 //

tadbrūhi kiṃ na kāmo 'haṃ prāptiḥ kasyānyayoṣitām /
yaccitrākāradhāriṇyā bhāryāyāḥ śaśinaḥ priyaḥ // SoKss_10,8.137 //

etatkuṣṭhivacaḥ śrutvā śaśī nirghātadāruṇam /
duḥkhaṃ nigūhya jijñāsurniścayaṃ tam uvāca saḥ // SoKss_10,8.138 //

satyaṃ bhavasi kāmastvaṃ tad evaṃ tvāhamarthaye /
tvattaḥ śrutāyām utpannaṃ tasyāṃ kautūhalaṃ mama // SoKss_10,8.139 //

tadadyaiva niśāṃ tatra tvadveṣeṇa viśāmy aham /
prasīdānvahalabhye 'rthe tavātra kiyatī kṣatiḥ // SoKss_10,8.140 //

ity uktaḥ śaśinā tena sa kuṣṭhī tam abhāṣata /
evamastu gṛhāṇemaṃ madveṣaṃ dehi me nijam // SoKss_10,8.141 //

tiṣṭhāham iva saṃveṣṭya pāṇipādaṃ ca vāsasā /
yāvadāyāti sā tasyā dāsī tamasi jṛmbhite // SoKss_10,8.142 //

madbuddhyā ca tayā pṛṣṭhe gṛhīto 'ham iva vraja /
ahaṃ hi pādavaikalyādgacchāmyatra tathā sadā // SoKss_10,8.143 //

ity uktaḥ kuṣṭhinā so 'tha śaśī tadveṣamāsthitaḥ /
tatrāsīttatsahāyau tau kuṣṭhī cāsanvidūrataḥ // SoKss_10,8.144 //

athāgatya tayā kuṣṭhiveṣo dṛṣṭaḥ sa taddhiyā /
ehīty uktvā śaśī bhāryādāsyā pṛṣṭhe 'dhyaropyata // SoKss_10,8.145 //

ninye ca naktaṃ sa tayā svabhāryāyāstato 'ntikam /
kuṣṭhijārapratīkṣiṇyāstasyastadbhūgṛhāntaram // SoKss_10,8.146 //

tatrāndhakāre śocantīm aṅgasparśena tāṃ dhruvam /
svabhāryām eva niścitya sa vairagyamagācchaśī // SoKss_10,8.147 //

tatas tasyāṃ prasuptāyāṃ nirgatyādṛṣṭa eva saḥ /
jagāma dhanadevasya rudrasomasya cāntikam // SoKss_10,8.148 //

ākhyāya ca svavṛttāntaṃ tayoḥ khinno jagāda saḥ /
hā dhiṅnimnābhipātinyo lolā dūrānmanoramāḥ // SoKss_10,8.149 //

sukṣobhyā na striyaḥ śakyāḥ pātuṃ śvabhrāpagā iva /
yadeṣā bhūgṛhasthāpi bhāryā me kuṣṭhinaṃ gatā // SoKss_10,8.150 //

tanmamāpi vanaṃ śreyo dhiggṛhāniti sa bruvan /
samaduḥkhavaṇigviprayutastāmanayanniśām // SoKss_10,8.151 //

prātastrayo 'pi sahitāḥ prasthitāste vanaṃ prati /
savāpīkatalaṃ prāpurdinānte pathi pādapam // SoKss_10,8.152 //

bhuktapītāś ca te rātrau tatrāruhya tarau sthitāḥ /
apaśyan pāntham āgatya suptam ekaṃ taror adhaḥ // SoKss_10,8.153 //

kṣaṇāc ca dadṛśurvāpīmadhyādaparamudgatam /
puruṣaṃ vidanodgīrṇasastrīkaśayanīyakam // SoKss_10,8.154 //

upabhujya striyaṃ tāṃ sa suṣvāpa śayanīyake /
strī ca dṛṣṭvaiva saṃjagme pānthenotthāya tena sā // SoKss_10,8.155 //

kau yuvām iti pṛṣṭā ca ratānte tena sābravīt /
nāga eṣo 'ham etasya bhāryeyaṃ nāgakanyakā // SoKss_10,8.156 //

mābhūdbhayaṃ ca te yasmātpānthānāṃ navatirmayā /
navādhikopabhuktaiva pūritaṃ tu śataṃ tvayā // SoKss_10,8.157 //

evaṃ vadantīṃ tāṃ taṃ ca pānthaṃ devātprabudhya saḥ /
nāgo daṣṭvā mukhājjvālāṃ muktvā bhasmīcakāra tau // SoKss_10,8.158 //

na śakyā rakṣituṃ yatra dehāntarnihitā api /
striyas tatra gṛhe tāsāṃ kā vārtā dhigdhigeva tāḥ // SoKss_10,8.159 //

iti nāge gate vāpīṃ bruvantas te trayo niśām /
śaśiprabhṛtayo nītvā nirvṛtāḥ prayayurvanam // SoKss_10,8.160 //

tasmin maitryādyavikalacaturbhāvanābhyāsaśāntaiś cittaiḥ samyaṅ niyatamatayaḥ sarvabhūteṣu saumyāḥ /
prāptāḥ siddhiṃ nirupamaparānandabhūmau samādhau jagmur mokṣaṃ kṣapitatamasas te trayo 'pi krameṇa // SoKss_10,8.161 //

tā yoṣitas tu teṣāṃ nijapāpavipākajanitakaṣṭadaśāḥ /
acirād eva vinaṣṭā duṣṭā lokadvayabhraṣṭāḥ // SoKss_10,8.162 //

evaṃ mohaprabhavo rāgo na strīṣu kasya duḥkhāya /
tāsv eva vivekabhṛtāṃ bhavati virāgas tu mokṣāya // SoKss_10,8.163 //

iti gomukhataḥ kathāvinodaṃ sacivācchaktiyaśaḥ samāgamotkaḥ /
punar eva sa vatsarājasūnuś ciram ākarṇya śanair jagāma nidrām // SoKss_10,8.164 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake 'ṣṭamas taraṅgaḥ /


navamas taraṅgaḥ /

athānyedyuḥ punarimāṃ niśi prāgvadvinodayan /
naravāhanadattāya gomukho 'kathayatkathām // SoKss_10,9.1 //

babhūva nagare kvāpi bodhisattvāṃśasaṃbhavaḥ /
kasyāpyāḍhyasya vaṇijastanayo mṛtamāmṛkaḥ // SoKss_10,9.2 //

anyajāyāprasaktena pitrā tatpreritena saḥ /
nirasto vanavāsāya sabhāryo niragādgṛhāt // SoKss_10,9.3 //

svānujaṃ tu sahāyāntaṃ tadvatpitrā nirākṛtam /
aśāntacittamutsṛjya so 'nyenaiva pathā yayau // SoKss_10,9.4 //

prakrāmaṃś ca kramātprāpa nistoyatṛṇapādapām /
pātheyahīnaś caṇḍāṃśutaptāṃ marumahāṭavīm // SoKss_10,9.5 //

tasyāṃ vrajansa saptāhaṃ bhāryāṃ klāntāṃ kṣudhā tṛṣā /
ajīvayatsvamāṃsāsraḥ pāpā tānyāharac ca sā // SoKss_10,9.6 //

aṣṭame 'hni saridvīcivācālaṃ girikānanam /
prāpa satphalasacchāyapādapaṃ snigdhaśādvalam // SoKss_10,9.7 //

tatra saṃbhāvya bhāryāṃ tāṃ klāntāṃ mūlaphalāmbubhiḥ /
avātaradgirinadīṃ snātuṃ kallolamālinīm // SoKss_10,9.8 //

tasyāṃ dadarśa ca cchinnahastapādacatuṣṭayam /
hriyamāṇaṃ jalaughena puruṣaṃ trāṇakāṅkṣiṇam // SoKss_10,9.9 //

bahūpavāsaklānto 'pi tāṃ vigāhya nadīṃ tataḥ /
ujjahāra kṛpālus taṃ mahāsattvaḥ sa pūruṣam // SoKss_10,9.10 //

kenedaṃ te kṛtaṃ bhrātariti kāruṇikena ca /
tenāropya sthalaṃ pṛṣṭaḥ sa ruṇḍaḥ puruṣo 'bhyadhāt // SoKss_10,9.11 //

nikṛttahastacaraṇo nadyāṃ kṣipto 'smi śatrubhiḥ /
ditsubhiḥ kleśamaraṇaṃ tvayāhaṃ tūddhṛtas tataḥ // SoKss_10,9.12 //

evam uktavatas tasya sa buddhvā vraṇapaṭṭikām /
dattvāhāraṃ mahāsattvaḥ snānādi vyadhitātmanaḥ // SoKss_10,9.13 //

tato mūlaphalāhāro bhāryāyukto 'tra kānane /
sa tasthau bodhisattvāṃśo vaṇikputrastapaścaran // SoKss_10,9.14 //

ekadā phalamūlārthaṃ gate tasminsmarāturā /
tadbhāryā tena ruṇḍena reme rūḍhavraṇena sā // SoKss_10,9.15 //

tatsasktā tena saṃmantrya bhartus tasya vadhaiṣiṇī /
yuktyā cakāra sānyedyurmāndyaṃ duścāriṇī mṛṣā // SoKss_10,9.16 //

śvabhre duravatāre 'tha sthitāṃ dustaranimnage /
darśayitvauṣadhiṃ pāpā patiṃ sā tam abhāṣata // SoKss_10,9.17 //

jīvāmyahaṃ tvayaiṣā cenmamānītā mahauṣadhiḥ /
jāne hyetāmihasthāṃ me svapne vakti sma devatā // SoKss_10,9.18 //

tac chrutvā sa tathetyeva śvabhre tatrauṣadheḥ kṛte /
tṛṇaveṣṭitayā rajjvāvātarattarubaddhayā // SoKss_10,9.19 //

avatīrṇasya rajjuṃ tāṃ cikṣeponmucya tasya sā /
tataḥ sa patito nadyāṃ tayā jahre mahaughayā // SoKss_10,9.20 //

dūrāddavīyo nītvā ca tayā sukṛtarakṣitaḥ /
nadyā kasyāpi nagarasyāsanne so 'rpitastaṭe // SoKss_10,9.21 //

tataḥ sa sthalamāruhya cintayanstrīviceṣṭitam /
jalāvagāhanaklānto viśaśrāma tarostale // SoKss_10,9.22 //

tasmin kāle ca nagare rājā tatra mṛto 'bhavat /
mṛte rājani cānādirdeśe tatredṛśī sthitiḥ // SoKss_10,9.23 //

yanmaṅgalagajaḥ paurair bhrāmyamāṇaḥ kareṇa yam /
āropayati pṛṣṭhe sve so 'tra rājye 'bhiṣicyate // SoKss_10,9.24 //

sa dhairyatuṣṭo dhāteva bhraman prāpto 'ntikaṃ gajaḥ /
utkṣipyāropayām āsa svapṛṣṭhe taṃ vaṇiksutam // SoKss_10,9.25 //

tataḥ sa nagaraṃ nītvā rājye prakṛtibhiḥ kṣaṇāt /
vaṇiksuto 'bhiṣikto 'bhūdbodhisattvāṃśasaṃbhavaḥ // SoKss_10,9.26 //

sa rājyaṃ prāpya karuṇāmuditākṣāntibhiḥ saha /
araṃsta na tu pāpābhiḥ strībhiś capalavṛttibhiḥ // SoKss_10,9.27 //

tadbhāryā sāpi niḥśaṅkā matvā taṃ ca nadīhṛtam /
babhrāmetastato jāraṃ ruṇḍaṃ pṛṣṭhe 'dhiropya tam // SoKss_10,9.28 //

vair ikṛttāṅghrihasto 'yaṃ bhartā me 'haṃ pativratā /
bhikṣitvā jīvayāmyetaṃ tadbhikṣāṃ me prayacchata // SoKss_10,9.29 //

iti sā bhikṣamāṇā ca grāme grāme pure pure /
rājyasthasyātmano bharturnagaraṃ prāpa tasya tat // SoKss_10,9.30 //

tathaiva bhikṣamāṇātra rājñas tasya krameṇa sā /
pativratety arcyamānā pauraiḥ śrutipathaṃ yayau // SoKss_10,9.31 //

ānāyayatsa rājā ca tāṃ pṛṣṭhārūḍharuṇḍikām /
kā sā pativratetyārātparijñāya ca pṛṣṭavān // SoKss_10,9.32 //

sāhaṃ pativratā devetyaparijñāya sāpi tam /
bhartāram abravītpāpā rājaśrītejasā vṛtam // SoKss_10,9.33 //

tataḥ sa bodhisattvāṃśo hasanrājā jagāda tām /
dṛṣṭaṃ pativratātvaṃ te phalenedaṃ mayaiva ca // SoKss_10,9.34 //

svaraktamāṃsaṃ dattvāpi svīkartuṃ śaṅkitā na yā /
svenāviluptahastena bhartrā mānuṣarākṣasī // SoKss_10,9.35 //

sā sadā raktamāṃsāni harantī bata me katham /
ruṇḍena vikalenāpi svīkṛtya vahanīkṛtā // SoKss_10,9.36 //

kiṃsvidūḍhaḥ sa bhartā yo nadyāṃ kṣiptastvayānaghaḥ /
karmaṇā tena vahase ruṇḍametaṃ bibharṣi ca // SoKss_10,9.37 //

ity udghāṭitavṛttaṃ taṃ parijñāya patiṃ tataḥ /
bhayātsā mūrcchitevābhūllikhiteva mṛteva ca // SoKss_10,9.38 //

kimetadbrūhi deveti so 'tha rājā sakautukaiḥ /
pṛṣṭo 'mātyair yathāvṛttaṃ tebhyaḥ sarvamavarṇayat // SoKss_10,9.39 //

tato bhartṛgṛhaṃ buddhvā chittvā tāṃ karṇanāsikam /
kṛtvāṅkaṃ mantriṇo deśātsaruṇḍāṃ niravāsayan // SoKss_10,9.40 //

chinnanāsikayā ruṇḍaṃ bodhisattvaṃ nṛpaśriyā /
yuktaṃ sadṛśasaṃyogaṃ tadā vidhiradarśayat // SoKss_10,9.41 //

evaṃ duravadhāryaiva gatiścittasya yoṣitām /
daivasyevāvicārasya nīcaikābhimukhasya ca // SoKss_10,9.42 //

evaṃ cātyaktaśīlānāṃ sasattvānāṃ jitakrudhām /
tuṣṭvevācintitā eva svayamāyānti saṃpadaḥ // SoKss_10,9.43 //

ityākhyāya kathāṃ mantrī gomukhaḥ punareva saḥ /
naravāhanadattāya kathāmetāmavarṇayat // SoKss_10,9.44 //

ko 'pyāsīdbodhisattvāṃśo vane kvāpi kṛtoṭajaḥ /
karuṇaikāgrahṛdayo mahāsattvastapaścaran // SoKss_10,9.45 //

sa tatra jantūn āpannān piśācāṃś ca samuddharan /
aparāṃś ca jalair annaiḥ svaprabhāvād atarpayat // SoKss_10,9.46 //

ekadānyopakārārthaṃ bhramanso 'trāṭavībhuvi /
mahāntaṃ kūpamadrākṣīttadantaś ca dadau dṛśam // SoKss_10,9.47 //

tāvac ca strī tadantaḥsthā taṃ dṛṣṭvoccair abhāṣata /
bho mahātmannahaṃ nārī siṃhaḥ svarṇaśikhaḥ khagaḥ // SoKss_10,9.48 //

bhujagaś ceti catvāraḥ kūpe 'tra rajanau vayam /
patitās tad ataḥ kleśād uddhārāsmān kṛpāṃ kuru // SoKss_10,9.49 //

etac chrutvā jagādaitāṃ striyaṃ yūyaṃ trayo yadi /
tamasāndhā nipatitāḥ khago 'tra patitaḥ katham // SoKss_10,9.50 //

tathaivaiṣo 'pi patito vyādhajālena saṃyataḥ /
iti sāpi mahāsattvaṃ taṃ nārī pratyabhāṣata // SoKss_10,9.51 //

tatas tān sa tapaḥśaktyā yāvad uddhartum icchati /
tāvac chaśākas noddhartuṃ siddhis tasya tv ahīyata // SoKss_10,9.52 //

pāpeyaṃ strī dhruvaṃ siddhiretatsaṃbhāṣaṇāddhi me /
naṣṭā yatas tv atra tāvad yuktim anyāṃ karomy aham // SoKss_10,9.53 //

iti saṃcintya rajjvā tāṃstṛṇāveṣṭitayākhilān /
ujjahāra mahāsattvaḥ sa kūpātkurvataḥ stutim // SoKss_10,9.54 //

savismayaś ca papracchas siṃhapakṣibhujaṃgamān /
vyaktā vāg vaḥ kathaṃ kīdṛgvṛttāntaś cocyatām iti // SoKss_10,9.55 //

tataḥ siṃho 'bravīdvyaktavāco jātismarā vayam /
anyonyabādhakāścāsmadvṛttāntaṃ ca kramācchṛṇu // SoKss_10,9.56 //

ity uktvā sa svavṛttāntaṃ siṃho vaktuṃ pracakrame /
asti vaidūryaśṛṅgākhyaṃ tuṣārādrau purottamam // SoKss_10,9.57 //

padmavegābhidhāno 'sti tatra vidyādhareśvaraḥ /
vajravegābhidhānaś ca putrastasyodapadyata // SoKss_10,9.58 //

sa vajravego 'haṃkārī virodhaṃ yenakenacit /
sākaṃ śauryamadāccakre loke vaidyādhare vasan // SoKss_10,9.59 //

niṣedhataḥ pitus tasya yadā nāgaṇayadvacaḥ /
tadā pitā tamaśapanmartyaloke pateti saḥ // SoKss_10,9.60 //

tato naṣṭamado bhraṣṭavidyaḥ śāpahato rudan /
vajravegaḥ sa pitaraṃ śāpāntaṃ tamayācata // SoKss_10,9.61 //

tataḥ sa tatpitā padmavego dhyātvābravītkṣaṇāt /
bhuvi viprasuto bhūtvā kṛtvāpyevaṃ madaṃ punaḥ // SoKss_10,9.62 //

pituḥ śāpāttataḥ siṃho bhūtvā kūpe patiṣyasi /
mahāsattvaś ca kṛpayā kaś cittvāmuddhariṣyati // SoKss_10,9.63 //

tasya pratyupakāraṃ ca vidhāyāpadi mokṣyase /
śāpād asmād iti pitā śāpāntaṃ tasya sa vyadhāt // SoKss_10,9.64 //

atheha vajravego 'sau viprasyājani mālave /
haraghoṣābhidhānasya devaghoṣābhidhaḥ sutaḥ // SoKss_10,9.65 //

sa tatrāpyakarodvair aṃ bahubhiḥ śauryagarvataḥ /
bahubhir ma kṛthā vairamiti taṃ cāvadatpitā // SoKss_10,9.66 //

akurvāṇaṃ vacas tasya śaptavān sa pitā krudhā /
śauryābhimānī durbuddhe siṃhastvaṃ bhava sāṃpratam // SoKss_10,9.67 //

evaṃ tasya pituḥ śāpāddevaghoṣaḥ punaś ca saḥ /
vidyādharāvatāraḥ sansiṃho jāto 'tra kānane // SoKss_10,9.68 //

tam imaṃ viddhi māṃ siṃhaṃ so 'haṃ daivādbhramanniśi /
kūpe 'dya patito 'muṣminmahāsattvoddhṛtastvayā // SoKss_10,9.69 //

tadyāmi tāvadāpac ca yadā syātkvāpi te tadā /
māṃ smarerupakāraṃ te kṛtvā mokṣye svaśāpataḥ // SoKss_10,9.70 //

ityūdīrya gate siṃhe bodhisattvena tena saḥ /
pṛṣṭaḥ suvarṇacūlo 'tha pakṣī svodantam abhyadhāt // SoKss_10,9.71 //

asti vidyādharādhīśo vajradaṃṣṭro himācale /
tasya devyāmajāyanta pañca kanyā nirantarāḥ // SoKss_10,9.72 //

tataḥ sa haramārādhya tapasā prāptavānsutam /
rājā rajatadaṃṣṭrākhyaṃ jīvitādadhikapriyam // SoKss_10,9.73 //

sa tena pitrā bālo 'pi vidyāḥ snehena lambhitaḥ /
vṛddhiṃ rajatadaṃṣṭro 'tra bandhunetrotsavo yayau // SoKss_10,9.74 //

ekadā bhaginīṃ jyeṣṭhāṃ nāmnā somaprabhāṃ ca saḥ /
gauryāḥ puraḥ piñjarakaṃ vādayantīmavaikṣata // SoKss_10,9.75 //

dehi piñjarakaṃ mahyaṃ vādayāmy aham apy adaḥ /
ityayācata tāṃ so 'tha bālatvādanubandhataḥ // SoKss_10,9.76 //

sā tannādādyadā tasmai tadā cāpalataḥ svayam /
tasyāstatso 'pahṛtyaiva pakṣīvodapatan nabhaḥ // SoKss_10,9.77 //

sātha svasā tamaśapadyanme piñjarakaṃ haṭhāt /
hatvoḍḍīno 'si tatpakṣī svarṇacūlo bhaviṣyasi // SoKss_10,9.78 //

tac chrutvā pādapatitenaitya sā tena yācitā /
svasā rajatadaṃṣṭreṇa tasya śāpāntam abravīt // SoKss_10,9.79 //

pakṣī bhūtvāndhakūpe tvaṃ yadā mūḍha patiṣyasi /
uddhariṣyati kaścic ca tadā tvāṃ karuṇāparaḥ // SoKss_10,9.80 //

tasya kṛtvopakārāṃśaṃ śāpametaṃ tariṣyasi /
ity uktaḥ sa tayā bhrātā svarṇacūlaḥ khago 'jani // SoKss_10,9.81 //

sa eṣa svarṇacūlo 'haṃ pakṣī bhraṣṭo 'vaṭe niśi /
ihoddhṛto 'smi bhavatā tadidānīṃ vrajāmy aham // SoKss_10,9.82 //

āpadi tvaṃ smarermāṃ ca tava kṛtvā hyupakriyām /
śāpānmokṣye 'hamity uktvā so 'pi pakṣī yayau tataḥ // SoKss_10,9.83 //

tataḥ sa bodhisattvena tena pṛṣṭo bhujaṃgamaḥ /
svodantaṃ kathayām āsa tasmāyatra mahātmane // SoKss_10,9.84 //

purā munikumāro 'hamabhūvaṃ kaśyapāśrame /
abhavattatra caiko me vayasyo muniputrakaḥ // SoKss_10,9.85 //

ekadā cāvatīrṇe 'sminsaraḥ snātuṃ vayasyake /
taṭasthito 'hamadrākṣaṃ triphaṇaṃ sarpamāgatam // SoKss_10,9.86 //

tena bhīṣayituṃ taṃ ca vayasyaṃ narmaṇā mayā /
tatsaṃmukhaṃ taṭānte sa baddho mantrabalādahiḥ // SoKss_10,9.87 //

kṣaṇātsnātvā taṭaṃ prāpto madvayasyo vilokya saḥ /
aśaṅkitaṃ mahāhiṃ taṃ trasto moham upāgamat // SoKss_10,9.88 //

cirādāśvāsitaḥ so 'tha mayā dhyānādavetya tat /
matkṛtaṃ trāsanaṃ kopācchapati sma sakhāpi mām // SoKss_10,9.89 //

gacchedṛgeva triphaṇaḥ sarpo bhava mahāniti /
anunīto 'tha śāpāntamṛṣiputraḥ sa me 'vadat // SoKss_10,9.90 //

sarpībhūtaṃ cyutaṃ kūpe yo 'sau tvāmuddhariṣyati /
tasyopakṛtyāvasare śāpamukto bhaviṣyasi // SoKss_10,9.91 //

ity uktvaiva gate tasminneṣo 'haṃ sarpatāṃ gataḥ /
uddhṛto 'smi tvayā cādya kūpāttadyāmi saṃprati // SoKss_10,9.92 //

smṛtaścaityopakāraṃ te kṛtvā mokṣye svaśāpataḥ /
ity uktvā bhujage yāte strī svavṛttamavarṇayat // SoKss_10,9.93 //

ahaṃ kṣatriyaputrasya bhāryā rājopasevinaḥ /
śūrasya tyāgino yūnaścārurūpasya māninaḥ // SoKss_10,9.94 //

kṛto 'nyapuruṣāsaṅgo mayā tadapi pāpayā /
tadvijñāya sa bhartā me nigrahāyākaronmatim // SoKss_10,9.95 //

sakhīmukhāc ca tadbuddhvā tadaibāhaṃ palāyitā /
rātrau vanaṃ praviṣṭedaṃ kūpabhraṣṭoddhṛtā tvayā // SoKss_10,9.96 //

tvatprasādādidānīṃ ca gatvā jīvāmi kutracit /
bhūyāttanme dinaṃ yatra kuryāṃte pratyupakriyām // SoKss_10,9.97 //

ity uktvā bodhisattvaṃ taṃ kulaṭā nikaṭāttataḥ /
gotravardhanasaṃjñasya rājñaḥ sā nagaraṃ yayau // SoKss_10,9.98 //

tasya saṃgatimutpādya parivārajanaiḥ saha /
tasthau rājamahādevyā dāsībhāvāśrayeṇa sā // SoKss_10,9.99 //

tasyāpi bodhisattvasya tasyāḥ saṃbhāṣaṇātstriyāḥ /
nāvirāsīdvane naṣṭasiddhermūlaphalādikam // SoKss_10,9.100 //

tataḥ kṣuttṛṣṇayā klāntaḥ prāksa siṃhaṃ tamasmarat /
smṛtāgataḥ sa caitasya vyadhādvṛttiṃ mṛgāmiṣaiḥ // SoKss_10,9.101 //

kaṃcitkālaṃ sa tanmāṃsaiḥ prakṛtisthaṃ vidhāya tam /
kesarī so 'bravītkṣīṇaḥ saśāpo me vrajāmy aham // SoKss_10,9.102 //

ity uktvā siṃhatāṃ muktvā bhūtvā vidyādharaś ca saḥ /
jagāma tadanujñātastamāmantrya nijaṃ padam // SoKss_10,9.103 //

tataḥ sa bodhisattvāṃśo vṛttiglānaḥ punaḥ khagam /
sasmāra svarṇacūlaṃ tam upāgātso 'pi tatsmṛtaḥ // SoKss_10,9.104 //

āveditārtis tenāsau gatvānīya khagaḥ kṣaṇāt /
ratnābharaṇasaṃpūrṇāṃ dadau tasmai karaṇḍikām // SoKss_10,9.105 //

uvāca caitenārthena vṛttiḥ syāc chāśvatī tava /
mama jātaś ca śāpāntaḥ svasti te sādhayāmy aham // SoKss_10,9.106 //

ity uktvā so 'pi bhūtvaiva vidyādharakumārakaḥ /
svalokaṃ nabhasā gatvā prāpa rājyaṃ nijātpituḥ // SoKss_10,9.107 //

so 'pi ratnāni vikretuṃ bodhisattvaḥ paribhraman /
tatprāpa nagaraṃ yatra sā strī kūpoddhṛtā sthitā // SoKss_10,9.108 //

tatraikasyāś ca vṛddhāyā brāhmaṇyā vijane gṛhe /
nidhāya tānyābharaṇānyāpaṇaṃ yāvadeti sasḥ // SoKss_10,9.109 //

tāvaddadarśa tām eva vane kūpātsamuddhṛtām /
striyaṃ saṃmukhamāyāntīṃ sāpi strī paśyati sma tam // SoKss_10,9.110 //

saṃbhāṣaṇe kṛte 'nyonyamatha sā strī kathākramāt /
svaṃ rājamahiṣīpārśvasthitamasmai nyavedayat // SoKss_10,9.111 //

so 'pi pṛṣṭasvavṛttāntastayā tasyai śaśaṃsa tām /
ratnābharaṇasaṃprāptiṃ svarṇacūlakhagādṛjuḥ // SoKss_10,9.112 //

nītvā cābharaṇaṃ tasyai vṛddhāveśmany adarśayat /
sāpi gatvā śaṭhā rājñyai svasvāminyai śaśaṃsa tat // SoKss_10,9.113 //

tasyāś ca rājñyā gehāntaḥ svarṇacūlena pakṣiṇā /
nītaṃ chalena paśyantyā evābharaṇabhāṇḍakam // SoKss_10,9.114 //

tac ca sā svapuraprāptaṃ rājñī tasyā mukhātstriyāḥ /
biddhvā viditavedyāyā rājānaṃ taṃ vyajijñapat // SoKss_10,9.115 //

rājāpi bodhisattvaṃ taṃ darśitaṃ kustriyā tayā /
ānāyayatsābharaṇaṃ bhṛtyair baddhvā gṛhāttataḥ // SoKss_10,9.116 //

paripṛcchya ca vṛttāntaṃ satyaṃ matvāpi tadvacaḥ /
sthāpayām āsa baddhaṃ taṃ gṛhītvābharaṇāny api // SoKss_10,9.117 //

sa bandhastho 'tra sasmāra bodhisattvo bhujaṃgamam /
ṛṣiputrāvatāraṃ tam upatasthe ca so 'pi tam // SoKss_10,9.118 //

dṛṣṭvā ca taṃ sa pṛṣṭārthaḥ sarpaḥ sādhum abhāṣata /
gatvāhaṃ veṣṭayāmyetamā mūrdhāntaṃ mahīpatim // SoKss_10,9.119 //

na ca muñcāmyamuṃ yāvadāgatyokto 'smi na tvayā /
mokṣyāmyahaṃ nṛpaṃ sarpāditi tvaṃ ca vaderiha // SoKss_10,9.120 //

tvayyāgate tvadvacasā mokṣyāmy ahamato nṛpam /
manmuktaścaiṣa rājā te svarājyārdhaṃ pradāsyati // SoKss_10,9.121 //

ity uktvā taṃ sa gatvaiva pariveṣṭitavānahiḥ /
rājānamāsta caitasya mūrdhni kṛtvā phaṇatrayam // SoKss_10,9.122 //

hā hā daṣṭo 'hinā rājetyākrandati jane 'tha saḥ /
bodhisattvo 'bravīdrakṣāmyahaṃ nṛpamaheriti // SoKss_10,9.123 //

śrutavadbhiś ca tadvākyaṃ vijñaptaḥ so 'nujīvibhiḥ /
ānāyya bodhisattvaṃ taṃ sarpākrānto 'bravīnnṛpaḥ // SoKss_10,9.124 //

yadi māṃ mocayasyasmātsarpāttatte dadāmy aham /
rājyārdhamantarasthāś ca tavaite mantriṇo 'tra me // SoKss_10,9.125 //

tac chrutvā bāḍhamity ukte mantribhiḥ sa jagāda tam /
bhujaṃgaṃ bodhisattvāṃśo muñca rājānamāśviti // SoKss_10,9.126 //

tatastenāhinā mukto rājyārdhaṃ nṛpatirdadau /
sa tasmai bodhisattvāya so 'pi svastho 'bhavatkṣaṇāt // SoKss_10,9.127 //

sarpaś ca kṣīṇaśāpaḥ san bhūtvā munikumārakaḥ /
sadasyākhyātavṛttānto jagāma nijamāśramam // SoKss_10,9.128 //

evaṃ niścitamabhyeti śubham eva śubhātmanām /
evaṃ cātikramo nāma kleśāya mahatāmapi // SoKss_10,9.129 //

aviśvāsāspadaṃ caiva strīṇāṃ spṛśati nāśayam /
prāṇadānopakāro 'pi kiṃ tāsāmanyaducyate // SoKss_10,9.130 //

ityākhyāya kathāṃ vatsarājaputraṃ sa gomukhaḥ /
uvāca kathayāmyetāḥ punarmugdhakathāḥ śṛṇu // SoKss_10,9.131 //

babhūva śramaṇaḥ kaścidvihāre kvāpi mūḍhadhīḥ /
sa rathyāyāṃ bhramañjātu śunā jānunyadaśyata // SoKss_10,9.132 //

śvadaṣṭaḥ sa vihāraṃ svam upāgatya vyacintayat /
kiṃ vṛttaṃ jānuni tavetyekaikaḥ prakṣyatīha mām // SoKss_10,9.133 //

pratyāyayiṣyāmy evaṃ ca kiyato 'haṃ kiyac ciram /
tadupāyaṃ karomy atra sarvān bodhayituṃ sakṛt // SoKss_10,9.134 //

ityālocya samāruhya sa vihāropari drutam /
gṛhītvā granthimusalaṃ mūḍho bhikṣuravādayat // SoKss_10,9.135 //

akāraṇamakāle kiṃ granthiṃ vādayasīti tam /
śrutvāścasryeṇa militāḥ papracchuratha bhikṣavaḥ // SoKss_10,9.136 //

śunā me bhakṣitaṃ jānu tadekaikasya pṛcchataḥ /
bruve 'haṃ kiyadityevaṃ yūyaṃ saṃghaṭitā mayā // SoKss_10,9.137 //

tad budhyadhvaṃ samaṃ sarve jānu me paśyateti saḥ /
bhikṣūn pratyabravīd etāñ śvadaṣṭaṃ jānu darśayan // SoKss_10,9.138 //

tataḥ pārśvopapīḍaṃ te samagrā bhikṣavo 'hasan /
kiyanmātre kṛto 'nena saṃrambho 'yaṃ kiyāniti // SoKss_10,9.139 //

ākhyātaḥ śramaṇo mūrkhaṣṭakkvamūrkho niśamyatāsm /
kadaryaḥ ko 'py abhūtkvāpi mūrkhaṣṭakko mahādhanaḥ // SoKss_10,9.140 //

sabhāyaḥ sa sadā bhuṅkte saktūṃllavaṇavarjitān /
anyasyānnasya bubudhe naiva svādaṃ sa jātucit // SoKss_10,9.141 //

ekadā prerito dhātrā sa bhāryām abravīnnijām /
kṣīriṇīṃ prati jātā me śraddhā tāmadya me paca // SoKss_10,9.142 //

tatheti tasya sā bhāryā papāca kṣīriṇīṃ tadā /
tasthau cābhyantare guptaṃ sa ṭakkaḥ śayanaṃ śritaḥ // SoKss_10,9.143 //

dṛṣṭvā prāghuṇikaḥ kaścid atra me mā sma bhūditi /
tāvattasya suhṛddhūrtaṣṭakkastatraika yāyayau // SoKss_10,9.144 //

kva te bharteti papraccha sa ca tāṃ tasya gehinīm /
sāpy adattotarā tasya prāviśadbharturantikam // SoKss_10,9.145 //

ākhyātamittrāgamanā so 'pi bhāryāṃ jagāda tām /
upaviśyeha rudatī pādāvādāya tiṣṭha me // SoKss_10,9.146 //

bhartā me mṛta ityevaṃ vadeś ca suhṛdaṃ mama /
tato gate 'sminn āvābhyāṃ bhoktavyā kṣīriṇī sukham // SoKss_10,9.147 //

ity uktā tena yāvat sā pravṛttā rodituṃ tadā /
tāvat praviśya so 'pṛcchatkimetaditi tāṃ suhṛt // SoKss_10,9.148 //

bhartā mṛto me paśyeti tayāktaḥ sa vyacintayat /
kva pacantī mayā dṛṣṭā sukhitā kṣīriṇāmiyam // SoKss_10,9.149 //

kvādhunaiva vipanno 'yametadbhartā vinā rujam /
nūnaṃ māṃ prāghunaṃ dṛṣṭvā kṛtamābhyāmidaṃ mṛṣā // SoKss_10,9.150 //

tanmayā naiva gantavyamityalocyopaviśya saḥ /
dhūrto hā mittra hā mittretyākrandaṃs tatra tasthivān // SoKss_10,9.151 //

śrutākrandāḥ praviśyātra bāndhavā mṛtavatsthitam /
śmaśānaṃ bhautaṭakkaṃ taṃ netumāsansamudyatāḥ // SoKss_10,9.152 //

uttiṣṭha bāndhavair yāvadetair nītvā na dahyase /
ity upāṃśvavadatkarṇamūle bhāryā tadā ca tam // SoKss_10,9.153 //

maivaṃ śaṭho 'yaṃ ṭakko me kṣīriṇīṃ bhoktumicchati /
nottiṣṭhāmi tad etasminn agate 'haṃ mṛto yadi // SoKss_10,9.154 //

prāṇebhyo 'py annamuṣṭirhi mādṛśānāṃ garīyasi /
iti pratyabravīdbhāryām upāṃśveva sa tāṃ jaḍaḥ // SoKss_10,9.155 //

tatastena kumittreṇa nītvā taiḥ svajanaiś ca saḥ /
dahyamāno 'pi niśceṣṭo dadau nāmaraṇādvacaḥ // SoKss_10,9.156 //

evaṃ sa mūḍho vijahau prāṇānna kṣīriṇīṃ punaḥ /
kleśārjitaṃ ca bubhuje tasyānyair helayā dhanam // SoKss_10,9.157 //

śrutaḥ kadaryaḥ śrūyantāmamī mārjārabhautakāḥ /
ujjayinyām upādhyāyo mugdhaḥ ko 'py abhavanmaṭhe // SoKss_10,9.158 //

tatra nidrā na tasyābhūnmūṣakopadravānniśi /
tatkhinnastac ca suhṛde sa kasmaicidavarṇayast // SoKss_10,9.159 //

mārjāraṃ sthāpayānīya so 'tra khādati mūṣakān /
iti so 'pi suhṛdviprastamupādhyāyamabravīt // SoKss_10,9.160 //

mārjāraḥ kīdṛśaḥ kvāste na sa dṛṣṭacaro mayā /
ity uktavatyupādhyāye taṃ suhṛtso 'bravītpunaḥ // SoKss_10,9.161 //

kācare locane tasya varṇaḥ kapiladhūsaraḥ /
pṛṣṭhe ca lomaśaṃ carma rathyāsvaṭati ceha saḥ // SoKss_10,9.162 //

tadebhistvamabhijñānair anviṣyānāyayāśu tam /
mitra mārjāramity uktvā tatsuhṛtsa yayau gṛham // SoKss_10,9.163 //

tataḥ śiṣyānupādhyāyaḥ sa jagāda jaḍo nijān /
abhijñānāni yuṣmābhiḥ śrutānyeva sthitair iha // SoKss_10,9.164 //

tadanviṣyata mārjāraṃ rathyāsu tamiha kva cit /
tatheti te gatāḥ śiṣyās tatra bhremuritas tataḥ // SoKss_10,9.165 //

tathāpi na tu tair dṛṣṭo mārjāraḥ sa kadācana /
athaikaṃ te baṭuṃ rathyāmukhādaikṣanta nirgatam // SoKss_10,9.166 //

kācaraṃ netrayugale varṇe dhūsarapiṅgalam /
pṛṣṭhopari dadhānaṃ ca lomaśaṃ hariṇājinam // SoKss_10,9.167 //

dṛṣṭvā taṃ saiṣa mārjāraḥ prāpto 'smābhir yathāśrutaḥ /
ityavaṣṭabhya taṃ ninyurupādhyāyāntikaṃ ca te // SoKss_10,9.168 //

upādhyāyo 'pi mittroktair yuktaṃ mārjāralakṣaṇaiḥ /
dṛṣṭvā taṃ sthāpayām āsa rātrau tatra maṭhāntare // SoKss_10,9.169 //

mārjāro nūnamastīti mene so 'pi baṭurjaḍaḥ /
mārjārākhyāṃ kṛtāṃ śṛṇvannātmanastair abuddhibhiḥ // SoKss_10,9.170 //

sa ca bhauto baṭuḥ śiṣyas tasya viprasya yena tat /
upādhyāyasya tasyoktaṃ maitryā mārjāralakṣaṇam // SoKss_10,9.171 //

prātaḥ so 'trāgato vipro baṭumantarvilokya tam /
iha kenāyamānīta iti bhautānuvāca tān // SoKss_10,9.172 //

śrutopalakṣaṇastvatto mārjāro 'smābhir eṣa saḥ /
ānīta ity upādhyāyo bhautaḥ śiṣyāś ca te 'vadan // SoKss_10,9.173 //

tato vihasya so 'vādīdvipro mūḍhāḥ kva mānuṣaḥ /
kva ca tiryaksa mārjāraścatuṣpātpucchavānapi // SoKss_10,9.174 //

tac chrutvā taṃ baṭuṃ muktvā te 'bruvanmandabuddhayaḥ /
tarhyanviṣyānayāmastaṃ mārjāraṃ tādṛśaṃ punaḥ // SoKss_10,9.175 //

evam uktavato mūḍhāñjanas tatra jahāsa tān /
ajñatā nāma kasyeha nopahāsāya jāyate // SoKss_10,9.176 //

mārjārabhautaḥ kathitaḥ śrūyantāmapare 'py amī /
āsīdbahūnāṃ mugdhānāṃ mukhyo mugdho maṭhe kva cit // SoKss_10,9.177 //

sa kenacid vācyamānād dharmaśāstrāt kadācana /
taḍāgakartur aśrauṣīd amutra sumahatphalam // SoKss_10,9.178 //

tataḥ sa dhanasaṃpūrṇo vipulaṃ vāripūritam /
taḍāgaṃ kārayām āsa nātidūre nijānmaṭhāt // SoKss_10,9.179 //

ekadā sa taḍāgaṃ taṃ draṣṭuṃ mugdhāgraṇīrgataḥ /
kenāpyutpāṭitānyasya pulināni vyalokayat // SoKss_10,9.180 //

tathaivāgatya so 'nyedyurutkhātaṃ taṭamanyataḥ /
dṛṣṭvā tasya taḍāgasya sodvegaḥ samacintayat // SoKss_10,9.181 //

prātaḥ prabhātād ārabhya sthāsyāmīhaiva vāsaram /
drakṣyāmi kaḥ karoty etad ity ālocya yayau prage // SoKss_10,9.182 //

anyedyuryāvadetyāste tāvattatra dadarśa saḥ /
divo 'vatīrya śṛṅgābhyāṃ khanantaṃ vṛṣabhaṃ taṭam // SoKss_10,9.183 //

divyo vṛṣo 'yaṃ tatkiṃ na divaṃ yāmi sahāmunā /
ity upetya vṛṣasyāsya hastābhyāṃ pucchamagrahīt // SoKss_10,9.184 //

tataḥ pucchāgralagnaṃ taṃ bhautamutkṣipya vegataḥ /
kṣaṇānnināya kailāsaṃ svaṃ dhāma bhagavānvṛṣaḥ // SoKss_10,9.185 //

tatra divyāni bhakṣyāṇi modakādīny avāpya saḥ /
bhuñjāno nyavasad bhauto dināni katicit sukhaṃ // SoKss_10,9.186 //

gatātagāni kurvāṇaṃ sa dṛṣṭvā taṃ mahāvṛṣam /
acintayata bhautānāṃ mukhyo daivena mohitaḥ // SoKss_10,9.187 //

gacchāmi vṛṣapucchāgralagnaḥ paśyāmi bāndhavān /
kathayitvādbhutamidaṃ tathaivaiṣyāmyahaṃ punaḥ // SoKss_10,9.188 //

iti saṃcintya vṛṣabhasyaikadopetya tasya saḥ /
ālambya gacchataḥ pucchamāgādbhauto bhuvastalam // SoKss_10,9.189 //

tataḥ prāpto maṭhe bhautair anyair āśliṣya tatsthitaiḥ /
kva gato 'sīti pṛṣṭastaṃ svavṛttāntaṃ śaśaṃsa saḥ // SoKss_10,9.190 //

tataḥ sarve śrutāścasryā bhautāste prārthayanta tam /
prasīda naya tatrāsmānapi bhojaya modakān // SoKss_10,9.191 //

tac chrutvā sa tathetyetānyuktimuktvāpare dine /
taḍāgopāntamanayatsa ca tatrāyayau vṛṣaḥ // SoKss_10,9.192 //

jagrāha tasya lāṅgūlaṃ mukhyaḥ pāṇidvayena saḥ /
tasyāspyagṛhṇāccaraṇāvanyastasyāpi cetaraḥ // SoKss_10,9.193 //

ityanyonyāṅghrilagnaistair bhautair yāvac ca śṛṅkhalā /
racitā sa vṛṣastāvadutpapāta javānnabhaḥ // SoKss_10,9.194 //

yāti tasmiṃś ca vṛṣabhe lāṅgūlālambibhautake /
mukhyabhautaṃ tamaprākṣīdeko bhauto 'tha daivataḥ // SoKss_10,9.195 //

śraddhāmākhyāhi nastāvadyatheṣṭasulabhā divi /
kiyatpramāṇā bhavatā modakā bhakṣitā iti // SoKss_10,9.196 //

tato bhraṣṭānusaṃdhāno vṛṣapucchaṃ vimucya tam /
padmākārau karau kṛtvā saṃśliṣṭau bhautanāyakaḥ // SoKss_10,9.197 //

iyatpramāṇā ity āśu yāvat tān prativakti saḥ /
tāvat so 'nye ca te sarve khān nipatya vipedire // SoKss_10,9.198 //

vṛṣaḥ prāyāc ca kailāsaṃ jano dṛṣṭvā jahāsa ca /
doṣāya nirvimarśaivaṃ bhautapraśnottarakriyā // SoKss_10,9.199 //

śrutā dyugāmino bhautāḥ śrūyatāmaparo 'py ayam /
kaścidbhauto visasmāra mārgaṃ mārgāntaraṃ vrajan // SoKss_10,9.200 //

tarornadītaṭasthasya gacchāsyoparivartmanā /
ity ucyate sma panthānaṃ paripṛcchañjanaiś ca saḥ // SoKss_10,9.201 //

tatas tasya taroḥ pṛṣṭhaṃ gatvārūḍhaḥ sa mūḍhadhīḥ /
etatpṛṣṭhena me panthā upadiṣṭo janair iti // SoKss_10,9.202 //

tatpṛṣṭhe sarpataścāsya bharātparyantavartinī /
śākhā nanāma yatnena papātālambya naiṣa tām // SoKss_10,9.203 //

tāmālambya sthito yāvattāvattenāyayau pathā /
āroheṇoparisthena nadyāṃ pītajalaḥ karī // SoKss_10,9.204 //

taṃ dṛṣṭvā taruśākhāgralambhī bhautaḥ sa dīnavāk /
mahātmanmāṃ gṛhāṇeti hastyāroham uvāca tam // SoKss_10,9.205 //

hastyārohaś ca bhautaṃ tam avatārayituṃ taroḥ /
pādayor agrahīd dvābhyāṃ pāṇibhyām ujjhitāṅkuśaḥ // SoKss_10,9.206 //

tāvac ca nirgatya gate gaje bhautasya tasya saḥ /
lalambe pādayohastipako vṛkṣāgralambinaḥ // SoKss_10,9.207 //

tataḥ sa tvarayan bhauto hastyārohaṃ tam abhyadhāt /
yadi jānāsi tacchrighraṃ yat kiṃcid gīyatāṃ tvayā // SoKss_10,9.208 //

ito 'vatārayejjātu yacchrutvāgatya nau janaḥ /
patitāvanyathādhastāddharedāvāmiyaṃ nadī // SoKss_10,9.209 //

ity uktaḥ sa gajārohastena mañju tathā jagau /
yathā sa eva bhauto 'tra paritoṣamagātparam // SoKss_10,9.210 //

sādhuvādaṃ ca sa dadadvismṛtyojjhitapādapaḥ /
dātuṃ prāvartata dvābhyāṃ hastābhyāṃ choṭikāṃ jaḍaḥ // SoKss_10,9.211 //

tatkṣaṇaṃ vinipatyaiva sahastyāroha eva saḥ /
nadyāṃ vipede mūrkhair hi saṅgaḥ kasyāsti śarmaṇe // SoKss_10,9.212 //

ityākhyāya kathāṃ bhūyo vatseśvarasutāya saḥ /
gomukhaḥ kathayām āsa hiraṇyākṣakathāmimām // SoKss_10,9.213 //

astīha himavatkukṣau deśaḥ pṛthvīśiromaṇiḥ /
kaśmīra iti vidyānāṃ dharmasya ca niketanam // SoKss_10,9.214 //

tatrādhiṣṭhānamabhavaddhiraṇyapuranāmakam /
kanakākṣa iti khyātastasminrājā babhūva ca // SoKss_10,9.215 //

tasya ratnaprabhādevyāṃ śaṃkarārādhanodbhavaḥ /
putro hiraṇyākṣa iti kṣmāpaterudapadyata // SoKss_10,9.216 //

sa jātu gulikākrīḍāṃ kurvan gulikayā chalāt /
tāpasīṃ rājatanayo mārgāyātām atāḍayat // SoKss_10,9.217 //

sā tāpasī jitakrodhā rājaputraṃ vihasya tam /
yogīśvarī hiraṇyākṣam uvāca vikṛtānanā // SoKss_10,9.218 //

svayauvanādikair īdṛg darpaś cet tava tāṃ yadi /
mṛgāṅkalekhām āpnoṣi bhāryāṃ tat kīdṛśo bhavet // SoKss_10,9.219 //

tac chrutvā kṣamayitvā tāṃ rājaputraḥ sa pṛṣṭavān /
keṣā mṛgāṅkalekhākhyā bhagavatyucyatāmiti // SoKss_10,9.220 //

tatas taṃ sābravīdasti śaśitejā iti śrutaḥ /
vidyādharendro himavatyacalendre mahāyaśāḥ // SoKss_10,9.221 //

mṛgāṅkalekhā tasyāsti tanayā varakanyakā /
rūpeṇa dyucarendrāṇā niśāsūnnidrakapradā // SoKss_10,9.222 //

sā cānurūpā bhāryā te tasyāstvamucitaḥ patiḥ /
ity uktaḥ siddhatāpasyā hiraṇyākṣo jagāda tām // SoKss_10,9.223 //

kathaṃ bhagavati prāpyā mayā sā tarhi kathyatām /
tac chrutvā sā hiraṇyākṣaṃ taṃ yogeśvaryabhāṣata // SoKss_10,9.224 //

gatvāhaṃ tvatkathākhyānādupalapsye tadāśayam /
āgatya cāham eva tvāṃ tatra neṣyāmyataḥ param // SoKss_10,9.225 //

ihāsti yo 'mareśākhyo devastatketane tvayā /
prātaḥ prāpsyāsmi nityaṃ hi tamarcitum upaimy aham // SoKss_10,9.226 //

ity uktvā nabhasā prāyāttāpasī sā svasiddhitaḥ /
tasyā mṛgāṅkalekhāyā nikaṭaṃ tuhinācalam // SoKss_10,9.227 //

tatra tasyai hiraṇyākṣaguṇān yuktyā śaśaṃsa sā /
tathā yathā divyakanyā sātyutkaivam uvāca tām // SoKss_10,9.228 //

tādṛśaṃ cenna bhartāraṃ prāpnuyāṃ bhagavaty aham /
tanniṣphalena kiṃ kāryamamunā jīvitena me // SoKss_10,9.229 //

ityārūḍhasmarāveśā nītvā tatkathayā dinam /
mṛgāṅkalekhā tāpasyā sahovāsa tayā niśām // SoKss_10,9.230 //

tāvat so 'pi hiraṇyākṣastaccintānītavāsaraḥ /
suptaḥ kathaṃcijjagade gauryā svapne niśākṣaye // SoKss_10,9.231 //

vidyādharaḥ san prāptas tvaṃ muniśāpena martyatām /
tāpasyāḥ karasaṃsparśādetasyā mokṣyase tataḥ // SoKss_10,9.232 //

mṛgāṅkalekhāṃ ca tatastāmāśu pariṇeṣyasi /
taccintā nātra kāryā te pūrvabhāryā hi sā tava // SoKss_10,9.233 //

ityādiśyaiva sā devī tiro 'bhūttasya so 'pi ca /
prabudhya prātar utthāya cakre snānādimaṅgalam // SoKss_10,9.234 //

tato 'vareśvarasyāgre gatvā tasthau praṇamya tam /
yatra saṃketakaṃ tasya tāpasyā vihitaṃ tayā // SoKss_10,9.235 //

atrāntare ca katham apy āptanidrāṃ svamandire /
mṛgāṅkalekhām apitāṃ gaurī svapne samādiśat // SoKss_10,9.236 //

kṣīṇaśāpaṃ hiraṇyākṣaṃ jātaṃ vidyādharaṃ punaḥ /
karasparśena tāpasyāḥ patiṃ prāpsyasy alaṃ śucā // SoKss_10,9.237 //

ity uktvāntarhitāyāṃ ca devyāṃ prātaḥ prabudhya sā /
mṛgāṅkalekhā tāpasyai tasyai svapnaṃ śaśaṃsa tam // SoKss_10,9.238 //

sā tac chrutvaiva cāgatya bhūlokaṃ siddhatāpasī /
sthitaṃ kṣetre 'mareśasya hiraṇyākṣaṃ tam abhyadhāt // SoKss_10,9.239 //

ehi vaidyādharaṃ lokaṃ putrety uktvā kareṇa sā /
praṇataṃ taṃ samādāya bāhāvudapatan nabhaḥ // SoKss_10,9.240 //

tāvat sa sa hiraṇyākṣo bhūtvā vidyādhareśvaraḥ /
smṛtvā śāpakṣayājjātiṃ tāpasīṃ tām abhāṣata // SoKss_10,9.241 //

himādrau vajrakūṭākhye pure jānīhi māmiyam /
vidyādharāṇāṃ rājānaṃ nāmnāpyamṛtatejasam // SoKss_10,9.242 //

so 'hamullaṅghanakrodhācchāpaṃ prāpya purā muneḥ /
martyayonim upāgacchaṃ tvatkarasparśanāvadhim // SoKss_10,9.243 //

śaptasya me tadā bhāryā yā duḥkhādajahattanum /
saiṣā mṛgāṅkalekhādya jātā pūrvapriyā mama // SoKss_10,9.244 //

idānīṃ ca tvayā sārdhaṃ gatvā prāpsyāmi tāmaham /
tvatkarasparśapūtasya śāntaḥ śāpo hi so 'dya me // SoKss_10,9.245 //

iti bruvaṃstayā sākaṃ tāpasyā gaganena saḥ /
jagāmāmṛtatejāstaṃ himādriṃ dyucarādhipaḥ // SoKss_10,9.246 //

mṛgāṅkalekhām udyānasthitāṃ tatra dadarśa saḥ /
sāpy apaśyat tam āyāntaṃ tāpasyāveditaṃ tayā // SoKss_10,9.247 //

citraṃ śrutipathenādau praviśyānyonyamānasam /
anirgatyāpyaviśatāṃ dṛṣṭimārgeṇa tau punaḥ // SoKss_10,9.248 //

vivāhasiddhaye pitre tvayedaṃ kathyatāmiti /
ūce mṛgāṅkalekhātra tāpasyā prauḍhayā tayā // SoKss_10,9.249 //

tato lajjānatamukhī sā gatvā pitaraṃ nijam /
sakhīmukhena tatsarvaṃ bodhayām āsa tatkṣaṇam // SoKss_10,9.250 //

so 'pi svapne 'mbikādiṣṭastatpitā khecareśvaraḥ /
tamanaiṣītsvabhavanaṃ saṃmānyāmṛtatejasam // SoKss_10,9.251 //

dadau mṛgāṅkalekhāṃ ca tasmai tāṃ sa yathāvidhi /
kṛtodvāhaś ca taṃ vajrakūṭaṃ svaṃ prayayau puram // SoKss_10,9.252 //

tatra so 'mṛtatejāḥ svaṃ rājyaṃ prāpya sabhāryakam /
ānītaṃ siddhatāpasyā martyatvātpitaraṃ nijam // SoKss_10,9.253 //

kanakākṣaṃ tamabhyarcya bhogaiḥ prāpayya bhūtalam /
mṛgāṅkalekhayā sākaṃ tāmṛddhiṃ bubhuje ciram // SoKss_10,9.254 //

iti pūrvakarmavihitaṃ bhavitavyaṃ jagati yasya jantoryat /
tadayatnena sa purataḥ patitaṃ prāpnotyasādhyamapi // SoKss_10,9.255 //

evaṃ gomukhakathitāṃ śaktiyaśasyutsuko niśamya kathām /
śayane niśi naravāhanadatto nidrāmasau bheje // SoKss_10,9.256 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake navamas taraṅgaḥ /


daśamas taraṅgaḥ /

tato 'nyedyuḥ punarnaktaṃ vinodārthaṃ sa gomukhaḥ /
naravāhanadattāya kathāmetāmavarṇayat // SoKss_10,10.1 //

dhāreśvarābhidhe śaive siddhakṣetre purāvasat /
upāsyamāno bahubhiḥ śiṣyaiḥ ko'pi mahāmuniḥ // SoKss_10,10.2 //

so 'bravījjātu śiṣyānsvānyuṣmāsu yadi kenacit /
apūrvamīkṣitaṃ kiṃcicchrutaṃ vā tannivedyatām // SoKss_10,10.3 //

ity ukte tena muninā śiṣya eko jagāda tam /
mayā śrutamapūrvaṃ yattadākhyāmi niśamyatām // SoKss_10,10.4 //

vijayākhyaṃ mahākṣetraṃ kaśmīreṣv asti śāṃbhavam /
tatra pravrājakaḥ kaścidāsīdvidyābhimānavān // SoKss_10,10.5 //

jayī sarvatra bhūyāsam ity āśaṃsan praṇamya saḥ /
śaṃbhuṃ pratasthe vādāya pravrāṭ pāṭaliputrakam // SoKss_10,10.6 //

gacchaṃś ca mārge 'tikrāmanvanāni sarito girīn /
prāpyāṭavīṃ pariśrānto viśaśrāma tarostale // SoKss_10,10.7 //

kṣaṇāc ca vāpīśiśire tatra dūrādhvadhūsaram /
dadarśa dhārmikaṃ daṇḍakuṇḍikāhastamāgatam // SoKss_10,10.8 //

kutastvaṃ kutra yāsīti niṣaṇṇo 'tra ca tena saḥ /
pravrājakena pṛṣṭastamityabhāṣita dhārmikaḥ // SoKss_10,10.9 //

āgato 'haṃ sakhe vidyākṣetrātpāṭaliputrakāt /
kaśmīrānyāmi tatratyāñjetuṃ vādena paṇḍitān // SoKss_10,10.10 //

śrutvaitaddhārmikavacaḥ sa parivrāḍacintayat /
ihaiko na jito 'yaṃ cenmayā pāṭaliputrakaḥ // SoKss_10,10.11 //

tat tatra gatvā jeṣyāmi katham anyān bahūn aham /
ity ālocya sa taṃ pravrāḍ ākṣipyāha sma dhārmikam // SoKss_10,10.12 //

viparītamidaṃ kiṃ te vada dhārmika ceṣṭitam /
kva dhārmiko mumukṣustvaṃ kva vādī vyasanāturaḥ // SoKss_10,10.13 //

vādābhimānabandhena saṃsārānmokṣamicchasi /
śamayasyagninoṣmāṇaṃ śītaṃ haṃsi himena ca // SoKss_10,10.14 //

uttitīrṣasi pāṣāṇanāvā mūḍha mahodadhim /
vātena jvalitaṃ vahniṃ nivārayitumīhase // SoKss_10,10.15 //

brāhmaṃ śīlaṃ kṣamā nāma kṣātramāpannarakṣaṇam /
mumukṣuśīlaṃ ca śamaḥ kalaho rakṣasāṃ smṛtam // SoKss_10,10.16 //

tasmācchāntena dāntena bhavitavyaṃ mumukṣuṇā /
nirastadvandvaduḥkhena saṃsārakleśabhīruṇā // SoKss_10,10.17 //

ataḥ śamakuṭhāreṇa cchindhīmaṃ bhavapādapam /
hetuvādābhimānāmbusekaṃ tasya tu mā sma dāḥ // SoKss_10,10.18 //

ity ukto dhārmikastena parituṣṭaḥ praṇamya tam /
gururbhavānmamety uktvā jagāma sa yathāgatam // SoKss_10,10.19 //

pravrāḍḍhasansthito 'traiva tarumūle tadantarāt /
yakṣasyālāpamaśṛṇotkrīḍato bhāryayā saha // SoKss_10,10.20 //

karṇaṃ dadāti yāvac ca sa pravrāṭ tāvad atra saḥ /
yakṣaḥ puṣpasrajā bhāryāṃ narmaṇā tāmatāḍayat // SoKss_10,10.21 //

tāvac ca mṛtakalpaṃ sā kṛtvātmānaṃ śaṭhā mṛṣā /
tasthau tatparivāraś ca muktākrando jhagityabhūt // SoKss_10,10.22 //

cirāccāgatajīveva sā dṛśāvudamīlayat /
kiṃ tvayā dṛṣṭamiti tāṃ yakṣo 'prākṣīttataḥ patiḥ // SoKss_10,10.23 //

atha mithyaiva sāvocattvayāhaṃ mālayā yadā /
abhyāhatā tadāpaśyaṃ kṛṣṇaṃ puruṣamāgatam // SoKss_10,10.24 //

pāśahastaṃ jvalannetraṃ prāṃśumūrdhvaśiroruham /
bhayānakaṃ nijacchāyāmalinīkṛtadiktaṭam // SoKss_10,10.25 //

tena nītāhamabhavaṃ duṣṭena yamamandiram /
tyajitāsmi ca tatratyaistaṃ nivāryādhikāribhiḥ // SoKss_10,10.26 //

evam tayokte yakṣiṇyā hasan yakṣo jagāda tām /
aho vinendrajālena strīṇāṃ ceṣṭā na vidyate // SoKss_10,10.27 //

ko mṛtyuḥ kusumāghātādāvṛttiḥ kā yamālayāt /
mūḍhe pāṭaliputrastrīvṛttānto 'nukṛtastvayā // SoKss_10,10.28 //

tasmin hi nagare rāja yo 'sti siṃhākṣanāmakaḥ /
tadbhāryā mantrisenānīpurohitabhiṣagvadhūḥ // SoKss_10,10.29 //

sahādāya trayodaśyāṃ śuklapakṣe kadācana /
sanāthīkṛtataddeśāmāgāddraṣṭuṃ sarasvatīm // SoKss_10,10.30 //

tatra tanmārgamilitaiḥ sarvāḥ kubjāndhapaṅgubhiḥ /
vyādhitair ity ayācyanta bhūpālapramukhāṅganāḥ // SoKss_10,10.31 //

rogāturāṇāṃ dīnānāmauṣadhaṃ naḥ prayacchata /
yena mucyāmahe rogātkurutārtānukampanam // SoKss_10,10.32 //

samudralaharīlolo vidyutsphuritabhaṅguraḥ /
jīvaloko hy ayaṃ yātrādyutsavakṣaṇasundaraḥ // SoKss_10,10.33 //

tadasāre 'tra saṃsāre sāraṃ dīneṣu yā dayā /
kṛpaṇeṣu ca yaddānaṃ guṇavān kva na jīvati // SoKss_10,10.34 //

āḍhyasya kiṃ ca dānena suhitasyāśanena kim /
kiṃ ca ndanena śītāloḥ kiṃ dhanena himāgame // SoKss_10,10.35 //

tadetānuddharata naḥ kṛpaṇānāmayāpadaḥ /
ity uktā vyādhitaistaistā nṛpabhāryādayo 'bruvan // SoKss_10,10.36 //

suṣṭhūpapannaṃ jalpanti kṛpaṇā vyādhitā ime /
sarvasvenāpyato 'smābhiḥ kāryameṣāṃ cikitsitam // SoKss_10,10.37 //

evamanyonyamālapya devīmabhyarcya yoṣitaḥ /
vyādhitāṃstānsvabhavanānyāninyustāḥ pṛthakpṛthak // SoKss_10,10.38 //

svabhartṝn prerya teṣāṃ ca mahāsattvān mahauṣadhaiḥ /
cikitsāṃ kārayām āsur nottasthuś ca tadantikāt // SoKss_10,10.39 //

sahavāsāc ca tair eva saṅgamudbhūtamanmathaiḥ /
tathā yayustāḥ saṃsāraṃ tanmayaṃ dadṛśuryathā // SoKss_10,10.40 //

kva rogiṇo 'mī kṛpaṇā bhartāraḥ kva nṛpādayaḥ /
iti na vyamṛśattāsāṃ manmathāndhīkṛtaṃ manaḥ // SoKss_10,10.41 //

tataś ca tā asaṃbhāvyarogisaṃbhogasaṃbhavaiḥ /
nakhadantakṣatair yuktāḥ patayo dadṛśurnijāḥ // SoKss_10,10.42 //

te ca bhūpālatanmantrisenāpatimukhādayaḥ /
tadācakhyuḥ sasaṃdehāḥ parasparamatandritāḥ // SoKss_10,10.43 //

tato rājābravīdanyānyūyaṃ saṃprati tiṣṭhata /
ahamadya nijāṃ bhāryāṃ tāvat pṛcchāmi yuktitaḥ // SoKss_10,10.44 //

ity uktvā tānvisṛjyaiva gatvā vāsagṛhaṃ ca saḥ /
pradarśitasnehabhayo bhāryāṃ papraccha tāṃ nṛpaḥ // SoKss_10,10.45 //

daṣṭaḥ kenādharo 'yaṃ te kṣatau kena nakhaiḥ stanau /
satyamākhyāsi cedasti śreyas te nānyathā punaḥ // SoKss_10,10.46 //

ity uktvā tena rājñā sā rājñī kṛtakam abravīt /
avācyam apy athanyāhaṃ vacmyāścaryamidaṃ śṛṇu // SoKss_10,10.47 //

citrabhitterito rātrau pumāṃścakragadādharaḥ /
nirgatyaivopabhuṅkte māṃ prātaścātraiva līyate // SoKss_10,10.48 //

yadaṅgaṃ candrasūryābhyām apidṛṣṭaṃ na jātu me /
tatredṛgetya kriyate tenāvasthā sthite tvayi // SoKss_10,10.49 //

etattasyāḥ saduḥkhāyā iva śrutvā vaco nṛpaḥ /
pratyeti sma tathā mūrkho māyāmāśaṅkya vaiṣṇavīm // SoKss_10,10.50 //

śaśaṃsa mantryādibhyaś ca tebhyas te 'pi tathā jaḍāḥ /
matvācyutopabhuktās tā bhāryās tūṣṇīṃ kilābhavan // SoKss_10,10.51 //

ityasatyaikaracanācaturāḥ kustriyaḥ śaṭhāḥ /
vañcayante jaḍamatīnnāhaṃ mūrkhastu tādṛśaḥ // SoKss_10,10.52 //

iti yakṣo bruvan bhāryāṃ sa vilakṣīcakāra tām /
tac ca pravrājako 'śrauṣīt sarvaṃ tarutale sthitaḥ // SoKss_10,10.53 //

tataḥ kṛtāñjaliryakṣaṃ taṃ sa pravrāḍ vyajijñapat /
bhagavannāśramaprāptastavāhaṃ śaraṇāgataḥ // SoKss_10,10.54 //

tatkṣamasvāparādhaṃ me tvadvaco yanmayā śrutam /
ity uktaḥ satyavacanāttasya yakṣastutoṣa saḥ // SoKss_10,10.55 //

sarvasthānagatākhyo 'haṃ yakṣastuṣṭastavāsmi ca /
gṛhāṇa varamityūce pravrāḍ yakṣeṇa tena saḥ // SoKss_10,10.56 //

manyumasyāṃ svabhāryāyāṃ mā kṛthā eṣa eva me /
varo 'stviti tamāha sma sa pravrāḍapi guhyakam // SoKss_10,10.57 //

tataḥ sa yakṣo 'vādīttaṃ tuṣṭo 'smi sutarāṃ tava /
tadeṣa te varo datto mayānyaḥ prārthyatāmiti // SoKss_10,10.58 //

tataḥ pravrājako 'vādīttarhyayaṃ me 'paro varaḥ /
adyaprabhṛti putraṃ māṃ jānītaṃ daṃpatī yuvām // SoKss_10,10.59 //

śrutvaitatsa sabhāryo 'pi pratyakṣībhūya tatkṣaṇam /
yakṣastam abravīdbāḍhaṃ putra putrastvamāvayoḥ // SoKss_10,10.60 //

asmastprasādānna ca te bhaviṣyati vipatkva cit /
vivāde kalahe dyūte vijayī ca bhaviṣyasi // SoKss_10,10.61 //

ity ukvāntarhitaṃ yakṣaṃ taṃ praṇamyativāhya ca /
rātrimatrāyayau pravrāṭ sa taṃ pāṭaliputrakam // SoKss_10,10.62 //

tatra dvāḥsthamukhenāntas tasmai siṃhākṣabhūbhṛte /
kaśmīrāgatam ātmānam ākhyāti sma sa vādinam // SoKss_10,10.63 //

anujñātapraveśaś ca tenāsthāne mahībhujā /
praviśyātra sthitānvādāyācikṣepa sa paṇḍitān // SoKss_10,10.64 //

jitvā vādena tānyakṣavaramāhātmyato 'khilān /
rājāgre sa punasteṣāṃ cakārākṣepamīdṛśam // SoKss_10,10.65 //

citrabhittervinirgatya gadācakradharaḥ pumān /
daṣṭādharauṣṭhīṃ daśanaiḥ kṣatastanataṭāṃ nakhaiḥ // SoKss_10,10.66 //

kṛtvopabhujya rātrau māṃ tadbhittāveva līyate /
etatkimiti vaḥ pṛcchāmyuttaraṃ me 'tra dīyatām // SoKss_10,10.67 //

etac chrutvā vaco nātra budhāḥ prativaco daduḥ /
paramārthamajānānā anyonyānanadarśinaḥ // SoKss_10,10.68 //

tato rājā sa siṃhākṣaḥ svayam eva tam abravīt /
yadetaduktaṃ bhavatā tadācakṣva tvam eva naḥ // SoKss_10,10.69 //

etac chrutvā sa rājñe 'smai pravrāṭ sarvaṃ śaśaṃsa tat /
tadbhāryāvyājacaritaṃ yakṣādaśrāvi tena yat // SoKss_10,10.70 //

na tatkuryādabhiṣvaṅgaṃ pāpajñaptyekahetave /
strībhiḥ kadācana janastamityūce nṛpaṃ ca saḥ // SoKss_10,10.71 //

tuṣṭastasmai nijaṃ rājyaṃ rājā datumiyeṣa saḥ /
sa tu svadeśaikarataḥ pravrāṭ tannāgrahīdyadā // SoKss_10,10.72 //

tadā saṃmānayām āsa rājā ratnotkareṇa tam /
āttaratnaḥ sa kaśmīrān pravrāṭ svaṃ deśam āgamat // SoKss_10,10.73 //

tatra yakṣaprasādena sa nirdainyaḥ sukhaṃ sthitaḥ /
ityākhyāya sa śiṣyastaṃ mahāmunim abhāṣata // SoKss_10,10.74 //

ahaṃ pravrājakāttasmādevaṃ tac chrutavāniti /
tataḥ sa vismitaḥ sānyaśiṣyaściramabhūnmuniḥ // SoKss_10,10.75 //

ity uktvā gomukho bhūyo vatseśātmajam abravīt /
evametāni kustrīṇāṃ ceṣṭitāni ca vedhasaḥ // SoKss_10,10.76 //

vicitrāṇi sadā deva lokasya caritāni ca /
iyaṃ ca śrūyatāmanyā nāryekādaśamārikā // SoKss_10,10.77 //

grāmavāsī pumānāsītkuṭumbī ko'pi mālave /
tasyodapādi duhitā dvitriputrakanīyasī // SoKss_10,10.78 //

tasyāṃ ca jātamātrāyāṃ bhāryā tasya vyapadyata /
tato 'lpair divasais tasya putra eko vyapādi ca // SoKss_10,10.79 //

tasminvipanne bhrātāsya vṛṣaśṛṅgahato mṛtaḥ /
so 'tha kanyāṃ kuṭumbī tāṃ nāmnā cakre trimārikām // SoKss_10,10.80 //

trayo 'nayā lakṣaṇayā jātayā māritā iti /
kālena yauvanasthāṃ tāṃ pitustasmādayācata // SoKss_10,10.81 //

trimārikām āḍhyaputraḥ kaścit tadgrāmasaṃbhavaḥ /
pitā ca tasmai prādāttāṃ sa yathāvat kṛtotsavaḥ // SoKss_10,10.82 //

tena bhartrā sahāraṃsta kālaṃ kam apitatra sā /
acirāc ca tatas tasyāḥ sa bhartā pañcatāmagāt // SoKss_10,10.83 //

divasair eva sā cānyaṃ capalā patimagrahīt /
so 'py alpenaiva kālena vipattiṃ prāpa tatpatiḥ // SoKss_10,10.84 //

tataḥ sā yauvanonmattā tṛtīyaṃ patimādade /
so 'pi tasyā vipanno 'bhūtpatighnyāḥ patiranyavat // SoKss_10,10.85 //

evaṃ krameṇa patayo daśa tasyā vipedire /
tato hāsyena sā nāmnā paprathe daśamārikā // SoKss_10,10.86 //

athānyabhartṛsvīkārāt pitrā hrītena vāritā /
sā varjyamānā ca janais tasthau tasya pitur gṛhe // SoKss_10,10.87 //

ekadā ca viveśātra pāntho bhavyākṛtiryuvā /
ekarātrinivāsārthaṃ tatpitrānumato 'tithiḥ // SoKss_10,10.88 //

taṃ dṛṣṭvā tadgatamanāḥ sābhavaddaśamārikā /
pāntho 'pi taruṇīṃ dṛṣṭvā so 'bhūttadabhilāṣukaḥ // SoKss_10,10.89 //

tataḥ sā pāramuṣitatrapā pitaram abhyadhāt /
ekametamahaṃ tāta vṛṇomi pathikaṃ patim // SoKss_10,10.90 //

vipatsyate ced eṣo 'pi grahīṣyāmi tato vratam /
evaṃ śṛṇvati pānthe tāṃ bruvatīṃ sa pitābravīt // SoKss_10,10.91 //

mā putri lajjā mahatī daśa te patayo mṛtāḥ /
tad etasminn api mṛte hasiṣyatitarāṃ janaḥ // SoKss_10,10.92 //

tac chrutvaiva trapāṃ tyaktvā pathiko 'pi jagāda saḥ /
nāhaṃ mriye daśa mṛtāḥ kramādbhāryā mamāpi hi // SoKss_10,10.93 //

samāvāvāṃ śamāpyatra pādasparśena dhūrjaṭeḥ /
ity ukte tena pānthena nācitrīyata tatra kaḥ // SoKss_10,10.94 //

buddhvā ca militair grāmyair dattānumatayā tayā /
daśamārikayā so 'tha pathiko jagṛhe patiḥ // SoKss_10,10.95 //

tena sākaṃ ca yāvat sā kālaṃ kam apitiṣṭhati /
tāvac chītajvarākrāntaḥ so 'pi tasyāḥ kṣayaṃ yayau // SoKss_10,10.96 //

tataḥ sā hāsinī grāvṇām apy ekādaśamārikā /
vignā gaṅgātaṭaṃ gatvā pravrajyām eva śiśriye // SoKss_10,10.97 //

ity uktvā hasitaṃ vatsarājaputraṃ sa gomukhaḥ /
bhūyo 'bravītkathāmanyāṃ śṛṇvimāṃ dāntajīvinaḥ // SoKss_10,10.98 //

pumān kaścid daridro 'bhūd grāme kvāpi kuṭumbavān /
eka eva balīvardas tasya cābhūd gṛhe dhanam // SoKss_10,10.99 //

sa niḥsattvo 'śanābhāvātsīdaty api kuṭumbake /
sopavāso 'pi taṃ dāntaṃ vyakrīṇīta na lobhataḥ // SoKss_10,10.100 //

gatvā tu vindhyavāsinyāḥ purato darbhasaṃstare /
patitvā sa tapaścakre nirāhāro 'rthakāmyayā // SoKss_10,10.101 //

uttiṣṭhaiko balīvardaḥ sarvadā dhanamasti te /
atastam eva vikrīya jīviṣyasi sadā sukham // SoKss_10,10.102 //

ityādiṣṭastayā svapne devyā prātaḥ prabudhya saḥ /
utthāya pāraṇaṃ kiṃcitkṛtvā svagṛhamāyayau // SoKss_10,10.103 //

etyāpyadhīro vikretuṃ nokṣāṇaṃ taṃ śaśāka saḥ /
vikrīte 'sminnahaṃ niḥsvo naiva varteya jātviti // SoKss_10,10.104 //

atha taṃ kathitasvapnadevyādeśaṃ prasaṅgataḥ /
upavāsakṛśaṃ kaściduvāca sumatiḥ suhṛt // SoKss_10,10.105 //

eka evāsti dāntas te taṃ tvaṃ vikrīya sarvadā /
jīviṣyasīti devyoktaṃ tajjñātaṃ mūḍha na tvayā // SoKss_10,10.106 //

tadvikrīyaitamukṣāṇaṃ nirvāhaya kuṭumbakam /
tato bhaviṣyaty anyas te tataś cānyas tato 'paraḥ // SoKss_10,10.107 //

ity uktastena mittreṇa grāmīṇaḥ sa tathākarot /
ekaikavṛṣapaṇyāc ca jijīva satataṃ sukhī // SoKss_10,10.108 //

evaṃ phalati sarvasya vidhiḥ sattvānusārataḥ /
tatsusattvo bhavetsattvahīnaṃ na vṛṇate śriyaḥ // SoKss_10,10.109 //

śṛṇutānyāṃ kathāṃ cemāṃ dhūrtasyālīkamantriṇaḥ /
āsīt pṛthvīpatir nāma nagare dakṣiṇāpathe // SoKss_10,10.110 //

tadrāṣṭre ko 'py abhūddhūrtaḥ paravañcanajīvikaḥ /
sa caikadā mahecchatvādasaṃtuṣṭo vyacintayat // SoKss_10,10.111 //

dhūrtatvenedṛśā kiṃ me yadāhārādimātrakṛt /
prāpyate mahatī yena śrīstādṛṅ na karomi kim // SoKss_10,10.112 //

ityālocya vaṇigveṣamatyudāraṃ vidhāya saḥ /
upāsarpatpratīhāraṃ gatvā dvāraṃ mahīpateḥ // SoKss_10,10.113 //

tanmukhena praviśyāntaḥ prābhṛtaṃ copanīya saḥ /
ekānte me 'sti vijñaptiriti vyajñāpayannṛpam // SoKss_10,10.114 //

rājñāpi veṣabhrāntena prābhṛtāvarjitena ca /
tatheti racitaikāntas tam evaṃ sa vyajijñapat // SoKss_10,10.115 //

dine dine mayā sākamāsthāne sarvasaṃnidhau /
bhūtvaikānte kathālāpaṃ kṣaṇamekaṃ kuru prabho // SoKss_10,10.116 //

tāvatāhaṃ pratidinaṃ dīnāraśatapañcakam /
dadāmy upāyanaṃ devasyārthaye na tu kiṃcana // SoKss_10,10.117 //

tac chrutvācintayadrājā ko doṣaḥ kimayaṃ mama /
gṛhītvā yāti dīnārāndadāti pratyutānvaham // SoKss_10,10.118 //

mahatā vaṇijā sārdhaṃ kathālāpena kā trapā /
iti sa pratipadyaitadrājā tasya kathākarot // SoKss_10,10.119 //

so 'pi tasmai dadau rājñe dīnārāṃstānyathoditān /
lokastaṃ ca mahāmantripadaṃ prāptamamanyata // SoKss_10,10.120 //

ekasmiṃś ca dine dhūrto muhuḥ paśyanniyoginaḥ /
sākūtaṃ mukhamekasya cakre rājñā samaṃ kathām // SoKss_10,10.121 //

nirgataś ca bahistena mukhālokanakāraṇam /
etyādhikāriṇā pṛṣṭaḥ sa svair aṃ taṃ mṛṣāvadat // SoKss_10,10.122 //

deśo me luṇṭhito 'nenety evaṃ te kupito nṛpaḥ /
mayātas te mukhaṃ dṛṣṭaṃ śamayiṣyāmyahaṃ ca tam // SoKss_10,10.123 //

ity uktastena so 'līkamantriṇā sabhayo gṛham /
āgatyādhikṛtaḥ svarṇasahasraṃ tasya dattavān // SoKss_10,10.124 //

anyedyuś ca samaṃ rājñā kathāṃ kṛtvā tathaiva saḥ /
nirgatya dhūrto 'vādīttaṃ niyoginam upāgatam // SoKss_10,10.125 //

yuktiyuktermayā vākyaistava rājā prasāditaḥ /
dhīro bhavādhunāhaṃ te sarvacchidreṣu rakṣakaḥ // SoKss_10,10.126 //

iti svīkṛtya taṃ yuktyā visasarja ca so 'pi tam /
adhikārī sadā taistair upacārair upācarat // SoKss_10,10.127 //

evaṃ krameṇa sarvebhyo niyogibhyaḥ sa buddhimān /
rājabhyo rājaputrebhyaḥ sevakebhyaś ca yuktibhiḥ // SoKss_10,10.128 //

bahvībhir ādadāno 'rthānarjayām āsa sarvataḥ /
pañca koṭīḥ suvarṇasya kurvanrājā samaṃ kathāḥ // SoKss_10,10.129 //

tato rahasi rājānaṃ dhūrtamantrī jagāda saḥ /
deva dattvāpi nityaṃ te dīnāraśatapañcakam // SoKss_10,10.130 //

tvatprasādānmayā prāptāḥ pañca kāñcanakoṭayaḥ /
tatprasīda gṛhāṇaitastvaṃ svarṇamahamatra kaḥ // SoKss_10,10.131 //

ity uktvā prakaṭaṃ rājñe kanakaṃ tan nyavedayat /
rājāpi kṛcchrāt tat tasya jagrāhārdhaṃ tato dhanāt // SoKss_10,10.132 //

tuṣṭaś ca sthāpayāmāsa mahāmantripade sa tam /
so 'pi prāpya śriyaṃ dhūrto dānabhogairamānayat // SoKss_10,10.133 //

evaṃ prāpnoti mahataḥ prājño 'rthānnātipāpataḥ /
kūpakhānakavatprāpte phale doṣaṃ nihanti ca // SoKss_10,10.134 //

ity uktvā gomukhaḥ prāha vatsarājasutaṃ punaḥ /
ekām idānīm udvāhasotsukaḥ śṛṇv imāṃ kathām // SoKss_10,10.135 //

babhūva durmadārātikarīndrakulakesarī /
ratnākarākhye nagare nāmnā buddhiprabho nṛpaḥ // SoKss_10,10.136 //

ratnarekhābhidhānāyāṃ rājñyāṃ tasyodapadyata /
kanyā hemaprabhā nāma sarvalokaikasundarī // SoKss_10,10.137 //

sā ca vidyādharī śāpādavatīrṇā yadā tadā /
nabhovihārasaṃskāramadāccikrīḍa dolayā // SoKss_10,10.138 //

pātabhītyā niṣiddhāpi sā tato na cacāla yat /
tattasyāḥ sa pitā rājā capeṭaṃ kupito dadau // SoKss_10,10.139 //

tāvatā sāvamānena rājaputrī vanaiṣiṇī /
vihāravyapadeśena jagāmopavanaṃ bahiḥ // SoKss_10,10.140 //

pānamatteṣu bhṛtyeṣu saṃcarantī ca tatra sā /
praviśya vṛkṣagahanaṃ teṣāṃ dṛṣṭipathādyayau // SoKss_10,10.141 //

gatvā caikākinī dūraṃ vanaṃ viracitoṭajā /
phalamūlāśinī tasthau harārādhanatatparā // SoKss_10,10.142 //

tatpitāpi sa rājā tāṃ buddhvā kvāpi tato gatām /
anviyeṣa na ca prāpa mahad duḥkham uvāha ca // SoKss_10,10.143 //

cirāt kiṃcit tanūbhūtaduḥkhaś cittaṃ vinodayan /
buddhiprabhaḥ sa niragān mṛgayāyai mahīpatiḥ // SoKss_10,10.144 //

bhramaṃś ca daivāt tat prāpa sudūraṃ sa vanāntaram /
tapasyantī sutā sāsya yatra hemaprabhā sthitā // SoKss_10,10.145 //

uṭajaṃ tatra dṛṣṭvā sa rājābhyetya tadantare /
aśaṅkitaṃ tapaḥkṣāmāṃ tāṃ dadarśa nijāṃ sutām // SoKss_10,10.146 //

sāpi dṛṣṭvā tam utthāya pādayoḥ sahasāgrahīt /
āliṅgya sa pitā tāṃ ca sāśrur aṅke nyaveśayat // SoKss_10,10.147 //

tau cānyonyaṃ cirāddṛṣṭvā tathā rurudatus tataḥ /
udaśravo yathā tatra vane 'bhūvanmṛgā api // SoKss_10,10.148 //

tataḥ śanaiḥ samāśvāsya rājāvocatsa tāṃ sutām /
tyaktvā rājaśriyaṃ putri kimidaṃ vihitaṃ tvayā // SoKss_10,10.149 //

tadehi jananīpārśvaṃ vanavāsamimaṃ tyaja /
ityūcivāṃsaṃ janakaṃ sā taṃ hemaprabhābhyadhāt // SoKss_10,10.150 //

daivenaiva niyuktāsmi śaktistāta mamātra kā /
nacaiṣyāmi gṛhaṃ bhoktuṃ na tyajāmi tapaḥsukham // SoKss_10,10.151 //

iti bruvāṇā sā tasmānniścayānna cacāla yat /
tadrājākārayat tasyā vane tatraiva mandiram // SoKss_10,10.152 //

gatvā ca rājadhānīṃ svāṃ preṣayām āsa so 'nvaham /
tasyā atithipūjārthaṃ pakvānnāni dhanāni ca // SoKss_10,10.153 //

sā ca hemaprabhā tatra dhanair annaiś ca taiḥ sadā /
pūjayantyatithīnāsītphalamūlāśinī svayam // SoKss_10,10.154 //

ekadā cāyayau tasyā rājaputryāstamāśramam /
pravrājikaikā bhrāmyantī kaumārabrahmacāriṇī // SoKss_10,10.155 //

sa tayābhyarcitā hemaprabhayā svakathāntare /
pravrajyākāraṇaṃ pṛṣṭvā bālapravrājikābravīt // SoKss_10,10.156 //

saṃvāhayantī caraṇāv ahaṃ kanyā satī pituḥ /
sīdatkarayugābhūvaṃ nidrākulitalocanā // SoKss_10,10.157 //

kiṃ nidrāsīti pādena tataḥ pitrāhamāhatā /
tanmanyunā pravrajitā nirgatyaivāsmi tadgṛhāt // SoKss_10,10.158 //

iti pravrājikām uktavatīṃ hemaprabhātha sā /
samānaśīlaprītā tāṃ vanavāsasakhī vyadhāt // SoKss_10,10.159 //

ekadā tāmavocatsā prātaḥ pravrājikāṃ sakhīm /
sakhi svapne 'dya jāne 'hamuttīrṇā vipulāṃ nadīm // SoKss_10,10.160 //

ārūḍhāsmi tataḥ śvetaṃ gajaṃ tadanu parvatam /
tatrāśrame mayā dṛṣṭo bhagavānambikāpatiḥ // SoKss_10,10.161 //

tadagre prāpya vīṇāṃ ca gāyanty ahamavādayam /
tato 'drākṣaṃ ca puruṣaṃ divyākāram upāgatam // SoKss_10,10.162 //

taṃ dṛṣṭvā ca tvayā sākamahamutpatitā nabhaḥ /
iyaddṛṣṭvā prabuddhāsmi vyatikrāntā ca yāminī // SoKss_10,10.163 //

etac chrutvaiva tāṃ hemaprabhāmāha sma mā sakhī /
śāpāvatīrṇā kāpi tvaṃ divyā kalyāṇi niścitam // SoKss_10,10.164 //

pratyāsannaṃ ca śāpāntaṃ tava svapno vadatyasau /
śrutvaitadabhyanandatsā rājaputrī sakhīvacaḥ // SoKss_10,10.165 //

tato bhūyiṣṭhamudite jagaddīpe divākare /
āyayau turagārūḍho rājaputro 'tra kaścana // SoKss_10,10.166 //

sa tāṃ hemaprabhāṃ dṛṣṭvā tāpasīveṣadhāriṇīm /
jātaprītirupāgatya vavande muktavāhanaḥ // SoKss_10,10.167 //

sāpi taṃ racitātithyā kṛtāsanaparigraham /
saṃjātapraṇayāprākṣīn mahātman ko bhavān iti // SoKss_10,10.168 //

rājaputro 'tha so 'vādīnmahābhāge mahīpatiḥ /
pratāpasena ityasti śubhanāmānukīrtanaḥ // SoKss_10,10.169 //

sa tapyamānaḥ putrārthaṃ harasyārādhanaṃ tapaḥ /
tenādiśyata devena prādurbhūya prasādinā // SoKss_10,10.170 //

vidyādharāvatāras te putra eko bhaviṣyati /
sa ca śāpakṣaye lokaṃ nijam eva prapatsyate // SoKss_10,10.171 //

dvitīyastu suto bhāvī vaṃśarajyadharastava /
ity uktaḥ śaṃbhunotthāya hṛṣṭaścakre sa pāraṇam // SoKss_10,10.172 //

kālena jātas tasyaiko lakṣmīsenābhidhaḥ sutaḥ /
śūrasenābhidhānaś ca dvitīyo nṛpateḥ kramāt // SoKss_10,10.173 //

tadimaṃ māṃ vijānīhi lakṣmīsenaṃ varānane /
ānītam iha vātāśvenākṛṣyākheṭanirgatam // SoKss_10,10.174 //

ity uktā tena sāpy uktvā svodantaṃ tasya pṛcchataḥ /
sadyo hemaprabhā jātiṃ smṛtvā hṛṣṭā jagāda tam // SoKss_10,10.175 //

tvayi dṛṣṭe mayā jātir vidyābhiḥ saha saṃsmṛtā /
sākaṃ sakhyānayā śāpacyutā vidyādharī hy aham // SoKss_10,10.176 //

tvaṃ ca vidyādharaḥ śāpacyutaḥ svasacivānvitaḥ /
bhartā me tvaṃ ca matsakhyā asyāstvatsacivaś ca saḥ // SoKss_10,10.177 //

kṣīṇaś ca sasakhīkāyāḥ sa śāpo mama sāṃpratam /
loke vaidyādhare bhūyaḥ sarveṣāṃ naḥ samāgamaḥ // SoKss_10,10.178 //

ity uktā divyarūpatvaṃ prāpya sakhyā samaṃ tayā /
hemaprabhā khamutpatya sā svalokamagāttadā // SoKss_10,10.179 //

lakṣmīsenaś ca yāvat sa sāścaryo 'tra sthitaḥ kṣaṇāt /
tāvat sa sacivas tasya cinvāno mārgamāyayau // SoKss_10,10.180 //

tasmai sa rājaputraś ca sakhye yāvadbravīti tat /
tāvadbuddhiprabho 'pyāgātsa rājā svasutotsukaḥ // SoKss_10,10.181 //

so 'dṛṣṭvaiva sutāṃ dṛṣṭvā lakṣmīsenasḥ samantrikaḥ /
smṛtvā śāpakṣayājjātiṃ svalokaṃ nabhasā yayau // SoKss_10,10.182 //

tato buddhiprabhe vigne lakṣmīsenaḥ samantrikaḥ /
smṛtvā śāpakṣayāj jātiṃ khalokaṃ nabhasā yayau // SoKss_10,10.183 //

prāpya hemaprabhāṃ bhāryāmāgatya ca tayā saha /
buddhiprabhaṃ tamāmantrya vyasṛjatsa nijaṃ puram // SoKss_10,10.184 //

gatvā ca prāptabhāryeṇa tena sakhyā samaṃ tataḥ /
pitre pratāpasenāya svavṛttāntamavarṇayat // SoKss_10,10.185 //

tena dattaṃ kramaprāptaṃ rājyaṃ dattvānujanmane /
śūrasenāya sa yayau vaidyādharapuraṃ nijam // SoKss_10,10.186 //

tatra vidyādharaiśvaryasukhaṃ hemaprabhāyutaḥ /
lakṣmīsenaḥ sa bhuṅkte sma sakhyā tenānvitaściram // SoKss_10,10.187 //

itthaṃ kathā nigaditāḥ kila gomukhena śṛṇvan kramāt sa naravāhanadattadevaḥ /
āsannavartinavaśaktiyaśovivāhasūtko 'pi tāṃ kṣaṇam iva kṣaṇadāṃ nināya // SoKss_10,10.188 //

evaṃ vinodya ca dināni sa rājaputraḥ prāpte vivāhadivase piturantikasthaḥ /
vatseśvarasya nabhasaḥ sahasāvatīrṇaṃ vaidyādharaṃ tapanadīpti balaṃ dadarśa // SoKss_10,10.189 //

tanmadhye ca svakaduhitaraṃ ditsitāṃ tāṃ gṛhītvā prītyā prāptaṃ sphaṭikayaśasaṃ vīkṣya vidyādharendram /
pratyudgamya śvaśura iti taṃ pūjayām āsa harṣādvatseśena prathamavihitātithyamarghyādinā saḥ // SoKss_10,10.190 //

so 'pyāvedya yathārthamambaracarādhīśaḥ kṣaṇātkalpitā śeṣasvocitadivyavaibhavavidhiḥ siddhiprabhāvāttataḥ /
ratnaughapratipūritāya vidhivadvatseśaputrāya tāṃ tasmai svāṃ vitatāra śaktiyaśasaṃ pūrvapradiṣṭāṃ sutām // SoKss_10,10.191 //

sa ca naravāhanadatto bhāryāṃ vidyādharendratanayāṃ tām /
saṃprāpya śaktiyaśasaṃ padma ivārkadyutiṃ vyarucat // SoKss_10,10.192 //

sphaṭikayaśasyupayāte kauśāmbyāṃ puri sa vatsarājasutaḥ /
śaktiyaśovadanāmbujasaktekṣaṇaṣaṭpadas tadā tasthau // SoKss_10,10.193 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake daśamas taraṅgaḥ /

samāptaś cāyaṃ śaktiyaśolambako daśamaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


velā nāmaikādaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_11,0.1 //


prathamas taraṅgaḥ /

namatāśeṣavighnaughavāraṇaṃ vāraṇānanam /
kāraṇaṃ sarvasiddhīnāṃ duritārṇavatāraṇam // SoKss_11,1.1 //

evaṃ sa śaktiyaśasaṃ prāpyānyāḥ prathamāś ca tāḥ /
ratnaprabhādyā devīṃ ca mukhyāṃ madanamañcukām // SoKss_11,1.2 //

atiṣṭhadviharanvatsayuvarājaḥ suhṛdyutaḥ /
naravāhanadatto 'tha kauśāmbyāṃ pitṛpārśvagaḥ // SoKss_11,1.3 //

ekadā ca tamudyānagataṃ deśāntarāgatau /
bhrātarau rājaputrau dvāvakasmādabhyupeyatuḥ // SoKss_11,1.4 //

kṛtātithyapraṇatayostayor eko 'bravīc ca tam /
vaiśākhyākhye pure rājñaḥ putrāvāvāṃ dvimātṛkau // SoKss_11,1.5 //

nāmnā ruciradevo 'haṃ dvitīyaścaiṣa potakaḥ /
javinī hastinī me 'sti turagau dvāvamuṣya ca // SoKss_11,1.6 //

tannimittaṃ samutpanno vivādaścāvayor dvayoḥ /
ahaṃ javādhikāṃ vacmi hastinīṃ turagāvayam // SoKss_11,1.7 //

ahaṃ yadi jitastanme paṇaḥ saiva kareṇukā /
ayaṃ yadi jito vā syāttadaśvāveva tau paṇau // SoKss_11,1.8 //

teṣāṃ javāntaraṃ jñātuṃ kṣamo nāstyastvayā vinā /
tadasmadgṛhamāgatya tatparīkṣāṃ kuru prabho // SoKss_11,1.9 //

prasīda tvaṃ hi sarvārthaprārthanākalpapādapaḥ /
āvāṃ cābhyāgatau dūrādetadarthaṃ tavārthinau // SoKss_11,1.10 //

evaṃ ruciradevena so 'rthito 'śvavaśārasāt /
anurodhāc ca vatseśasūnus tatpratyapadyata // SoKss_11,1.11 //

tadupānītavātāśvarathārūḍhastadaiva saḥ /
pratasthe prāpa vaiśākhapuraṃ tābhyāṃ samaṃ ca tat // SoKss_11,1.12 //

ko 'yaṃ syāt kiṃsvid aprāptaratiḥ kāmo navodbhavaḥ /
kiṃ vā dvitīyaś candro 'yam akalaṅko divācaraḥ // SoKss_11,1.13 //

uta vā puruṣākāro dhātrā kāmasya nirmitaḥ /
taruṇīhṛdayākāṇḍasamūlonmūlanaḥ śaraḥ // SoKss_11,1.14 //

ity unmadākulotpakṣmalocanābhir vilokya saḥ /
varṇyamānaḥ purastrībhistadviveśa purottamam // SoKss_11,1.15 //

śṛṅgāraikamayaṃ tatra yuvarājo dadarśa saḥ /
pūrvaiḥ kṛtapratiṣṭhasya kāmadevasya mandiram // SoKss_11,1.16 //

tasminratiprītipade praviśya praṇipatya tam /
kāmadevaṃ sa viśramya kṣaṇamadhvaśramaṃ jahau // SoKss_11,1.17 //

tatas taddevasadanābhyarṇavarti viveśa ca /
prītyā ruciradevasya mandiraṃ tatpuraskṛtaḥ // SoKss_11,1.18 //

varavājigajākīrṇaṃ tadāgamanasotsavam /
ūrjitaśri sa tatpaśyanreme vatseśvarātmajaḥ // SoKss_11,1.19 //

tais tai ruciradevena satkāraiḥ satkṛto 'tha saḥ /
tatra tadbhaginīṃ kanyāṃ dadarśātyadbhutākṛtim // SoKss_11,1.20 //

tadrūpaśobhākṛṣṭena cakṣuṣā mānasena ca /
na so 'paśyatpravāsaṃ vā virahaṃ svajanena vā // SoKss_11,1.21 //

sāpi dṛṣṭyeva nīlābjamālayeva praphullayā /
premanikṣiptayā tasya cakāreva svayaṃvaram // SoKss_11,1.22 //

tato jayendrasenākhyāṃ tāṃ sa dadhyau yathā tathā /
āsatāṃ niśi nāryo 'nyā na nidrāpi jahāra tam // SoKss_11,1.23 //

anyedyuḥ potakānītam apivātasamaṃ jave /
tadaśvaratnayugalaṃ vāhavidyārahasyavit // SoKss_11,1.24 //

svayaṃ ruciradevī yāṃ tāmāruhya kareṇukām /
tadvegena jigāyaiva javādhānabalena saḥ // SoKss_11,1.25 //

tato ruciradevena vājiratnayuge jite /
yāvat sa vatseśasuto viśatyabhyantaraṃ tataḥ // SoKss_11,1.26 //

tāvattasya pituḥ pārśvāddūto 'ntikam upāyayau /
sa dṛṣṭvā pādayor dūtastaṃ praṇamyābravīdidam // SoKss_11,1.27 //

iha prayātaṃ buddhvā tvāṃ parivārātpitā tava /
rājā māṃ prāhiṇottvāṃ pratyevamādiśati sma ca // SoKss_11,1.28 //

iyaddūramanāvedya yāto 'syudyānataḥ katham /
adhṛtirnastadāyāhi muktavyāsaṅgasatvaram // SoKss_11,1.29 //

iti śṛṇvan pitur dūtāt priyāprāptiṃ ca cintayan /
naravāhanadatto 'bhūt sa dolārūḍhamānasaḥ // SoKss_11,1.30 //

tāvatkṣaṇāc ca tatraikaḥ sārthavāho 'tiharṣalaḥ /
dūrādeva namannetya yuvarājam uvāca tam // SoKss_11,1.31 //

jaya vīra jayāpuṣpakodaṇḍakusumāyudha /
bhāvividyādharādhīśa cakravartiñjaya prabho // SoKss_11,1.32 //

bālo na kiṃ manohārī vardhamāno na kiṃ dviṣām /
vitrāsakārī dṛṣṭo 'si deva tasmādasaṃśayam // SoKss_11,1.33 //

acirādacyutaguṇaṃ tvāṃ drakṣyantyeva khecarāḥ /
ākrāmantaṃ krameṇa dyāṃ kurvantaṃ balinirjayam // SoKss_11,1.34 //

ityādi stutavāṃstena yuvarājena satkṛtaḥ /
pṛṣṭaścākathayattasmai svavṛttāntaṃ mahāvaṇik // SoKss_11,1.35 //

asti lampeti nagarī pṛthivīmaulimālikā /
tasyāṃ kusumasārākhyo vaṇigāḍhyo mahānabhūt // SoKss_11,1.36 //

tasya dharmaikavasateḥ śaṃkarārādhanārjitaḥ /
eko 'haṃ candrasārākhyaḥ putro vatseśanandana // SoKss_11,1.37 //

so 'haṃ mittraiḥ samaṃ jātu devayātrāmavekṣitum /
gatastatrāparānāḍhyānadrākṣaṃ dadato 'rthiṣu // SoKss_11,1.38 //

tato dhanārjanecchā me pradānaśraddhayodabhūt /
asaṃtuṣṭasya bahvyāpi pitrupārjitayā śriyā // SoKss_11,1.39 //

tena dvīpāntaraṃ gantum aham ambudhivartmanā /
arūḍhavān pravahaṇaṃ nānāratnaprapūritam // SoKss_11,1.40 //

daivenevānukūlena vāyunā preritaṃ ca tat /
alpair eva dinaiḥ prāpa taṃ dvīpaṃ vahanaṃ mama // SoKss_11,1.41 //

tatrāpratītamudriktaratnavyavahṛtiṃ ca mām /
buddhvā rājārthalobhena baddhvā kārāgṛhe nyadhāt // SoKss_11,1.42 //

tasmin gṛhe duṣkṛtibhiḥ krandadbhiḥ kṣuttṛḍarditaiḥ /
pretair iva sthito yāvad ahaṃ nirayasaṃnibhe // SoKss_11,1.43 //

tāvadasmatkulābhijñastannivāsī mahāvaṇik /
mahīdharākhyo rājānaṃ matkṛte taṃ vyajijñapat // SoKss_11,1.44 //

lampānivāsino deva putra eṣa vaṇikpateḥ /
nirdoṣasya tadetasya bandhanādyayaśaskaram // SoKss_11,1.45 //

ityādi bodhitastena sa māmunmocya bandhanāt /
ānāyya cāntikaṃ rājā sādaraṃ samamānayat // SoKss_11,1.46 //

tato rājaprasādena tanmittropāśrayeṇa ca /
tatrāsaṃ mahataḥ kurvanvyavahārānahaṃ sukhī // SoKss_11,1.47 //

ekadātra madhūdyānayātrāyāṃ dṛṣṭavān aham /
vaṇijaḥ śikharākhyasya tanayāṃ varakanyakām // SoKss_11,1.48 //

tayā kaṃdarpadarpābdhilaharyeva hṛtas tataḥ /
gatvaiva tatpitustasmādahaṃ yācitavāṃś ca tām // SoKss_11,1.49 //

sa ca kṣaṇaṃ vicintyāntastatpitā mām abhāṣata /
sākṣānna yujyate dātumeṣā me 'styatra kāraṇam // SoKss_11,1.50 //

tadetāṃ siṃhaladvīpamahaṃ mātāmahāntikam /
prahiṇomyupayacchasva gatvaināmarthitāṃ tataḥ // SoKss_11,1.51 //

saṃdekṣyāmi tathā tatra yathaitattava setsyati /
ity uktvā māṃ sa saṃmānya śikharo vyasṛjadgṛham // SoKss_11,1.52 //

anyedyuś ca sa tāṃ kanyām āropya saparicchadām /
yānapātre 'bdhimārgeṇa prāhiṇot siṃhalān prati // SoKss_11,1.53 //

atha yāvadahaṃ tatra gantumicchāmi sotsukaḥ /
tāvadvidyunnipātogrā vārtā tatrodabhūdiyam // SoKss_11,1.54 //

śikharasya sutā yena yātā pravahaṇena tat /
magnamabdhau na caiko 'pi tata uttīrṇavāniti // SoKss_11,1.55 //

tadvārtāvātyayā bhagnadhair yaḥ pravahaṇākulaḥ /
ahaṃ sadyo nirālambe nyapataṃ śokasāgare // SoKss_11,1.56 //

vṛddhair āśvāsyamānaś ca cittamāśābhir ākṣipasn /
akārṣaṃ niścayaṃ jñātuṃ taddvīpagamane matim // SoKss_11,1.57 //

aha rājapriyo 'py arthaistaistair upacito 'pi san /
āruhyāmbunidhau potaṃ gantumārabdhavānaham // SoKss_11,1.58 //

gacchataś ca mahāśabdo muñcandhārāśarāvalīḥ /
udatiṣṭhanmamākasmāddhoro vāridataskaraḥ // SoKss_11,1.59 //

tadvāyunā viruddhena vidhinaiva balīyasā /
utkṣipyotkṣipya ca muhurbhagnaṃ me vahanaṃ tataḥ // SoKss_11,1.60 //

magne 'mbudhau parijane dhane ca vidhiyogataḥ /
ekaṃ prāpi mahatkāṣṭhaṃ patitena satā mayā // SoKss_11,1.61 //

tena prasāriteneva dhātrā sapadi bāhunā /
śanair vātavaśād abdhe pulinaṃ prāptavān aham // SoKss_11,1.62 //

tatrādhiruhya duḥkhārto nindandaivamaśaṅkitam /
svarṇaleśamahaṃ prāpaṃ taṭopāsntacyutasthitam // SoKss_11,1.63 //

tadvikrīyātra nikaṭe grāme kṛtvāśanādikam /
krītavastrayugo 'tyākṣamabdhivāhaklamaṃ manāk // SoKss_11,1.64 //

tato diśamajānāno dayitāvirahī bhraman /
dṛṣṭavānasmi sikatāśivaliṅgabhṛtāṃ bhuvam // SoKss_11,1.65 //

vicaranmunikanyāyāṃ tasyāṃ cādrākṣamekataḥ /
kanyāṃ liṅgārcanavyagrāṃ vanaveṣe 'pi śobhinīm // SoKss_11,1.66 //

aho priyā susadṛśī kāpyeṣā saiva kiṃ bhavet /
kuto vaitan na tādṛṃśi bhāgadheyāni yanmama // SoKss_11,1.67 //

iti māṃ cintayantaṃ sa saiveyamiti dakṣiṇam /
locanaṃ vadati smaivaṃ sāhlādaṃ prasphuranmuhuḥ // SoKss_11,1.68 //

tanvi prāsādavāsārhā tvamaraṇye 'tra kā vada /
iti pṛṣṭā tataḥ sā ca mayā nāha sma kiṃcana // SoKss_11,1.69 //

muniśāpabhayenātha latāgulmāntarāśritaḥ /
sthitavānasmi tāṃ paśyannavitṛptena cakṣuṣā // SoKss_11,1.70 //

kṛtārcanā sā ca muhuḥ sasnehaṃ parivṛtya mām /
paśyantī vimṛśantī ca kiṃcitprāyāttataḥ śanaiḥ // SoKss_11,1.71 //

gatāyāṃ dṛkpathāttasyāṃ tamondhā paśyato diśaḥ /
niśācakrāhvasadṛśī kāpyavasthā mamābhavat // SoKss_11,1.72 //

kṣaṇāccāśaṅkitāyātāṃ tejasārkaprabhānibhām /
sutāṃ mataṅgasya munerābālyādbrahmacāriṇīm // SoKss_11,1.73 //

yamunākhyāṃ tapaḥ kṣāmaśarīrāṃ divyacakṣuṣam /
sākṣāddhṛtimivāpaśyamahaṃ kalyāṇadarśanām // SoKss_11,1.74 //

sā māmavadadālambya candrasāra dhṛtiṃ śṛṇu /
śikharākhyo vaṇigyo 'sāvasti dvīpāntare mahān // SoKss_11,1.75 //

sa rūpavatyāṃ jātāyāṃ kanyāyāṃ suhṛdā kila /
jinarakṣitasaṃjñena jñānināvādi bhikṣuṇā // SoKss_11,1.76 //

svayaṃ tvayā na deyeyaṃ kanyaiṣā hy anyamātṛkā /
doṣaḥ syātte svayaṃ dāne vihitaṃ tādṛśaṃ hitam // SoKss_11,1.77 //

ity ukto bhikṣuṇā so 'tha tāṃ pradeyāṃ sutāṃ vaṇik /
tanmātāmahahastena dātum aicchat tvadarthitām // SoKss_11,1.78 //

ataḥ sā siṃhaladvīpaṃ tena mātāmahāntikam /
pitrā visṛṣṭā vahane bhagne nyapatadambudhau // SoKss_11,1.79 //

āyurbaleva cānīya daiveneva mahormiṇā /
velātaṭe samudreṇa nikṣiptā sā vaṇiksutā // SoKss_11,1.80 //

tāvat pitā me bhagavānmataṅgamunirambudhau /
saśiṣyaḥ snātumāyāto mṛtakalpāṃ dadarśa tām // SoKss_11,1.81 //

sa dayāluḥ samāśvāsya tāṃ svamāśramamānayat /
yamune tava pālyeyamiti ca nyastavānmayi // SoKss_11,1.82 //

velātaṭādiyaṃ prāptā mayeti sa mahāmuniḥ /
nāmnā tāmakarodvelāṃ bālāṃ munijanapriyām // SoKss_11,1.83 //

tatsnehena ca cittaṃ me 'payasnehakṛpāmayaḥ /
brahmacaryanirasto 'pi hā saṃsāro 'dya bādhate // SoKss_11,1.84 //

āpāṇigrahaṇāṃ tāṃ ca navayauvanaśobhinīm /
dūyate candrasāraitāṃ darśaṃ darśaṃ mano mama // SoKss_11,1.85 //

sā ca prāgjanmabhāryā te buddhvā ca tvām ihāgatam /
praṇidhānādahaṃ putra saṃprāptaiṣā tavāntikam // SoKss_11,1.86 //

tadāgacchopayacchasva velāṃ tāmasmadarpitām /
kleśo 'nubhūtaḥ sāphalyaṃ bhajatāṃ yuvayor ayam // SoKss_11,1.87 //

ityānandya girānabhravṛṣṭyeva nayati sma sā /
yamunā māṃ bhagavatī mataṅgasyāśramaṃ pituḥ // SoKss_11,1.88 //

vijñaptaś ca tayā tatra tāṃ mataṅgamuniḥ sa me /
dadau velāṃ manorājyasaṃpattim iva rūpiṇīm // SoKss_11,1.89 //

tatas tayā samaṃ tatra velayāhaṃ sukhasthitaḥ /
ekadā tadyuto 'kārṣaṃ jalakeliṃ sarombhasi // SoKss_11,1.90 //

apaśyatā savelenāpyavelaṃ kṣipatā jalam /
siktaḥ snānapravṛtto 'tra sa mataṅgamunirmayā // SoKss_11,1.91 //

sa tena kupitaḥ śāpaṃ sabhārye mayyapātayat /
viyogo bhavitā pāpau daṃpatyoryuvayor iti // SoKss_11,1.92 //

tatas tayā dīnagirā velayā pādalagnayā /
prārthitaḥ sa munirdhyātvā śāpāntaṃ nau samādiśat // SoKss_11,1.93 //

jetā kareṇuvegena yo 'śvaratnayugaṃ balī /
naravāhanadattaṃ taṃ bhāvividyādhareśvaram // SoKss_11,1.94 //

candrasāra yadā drakṣyasyārādvatseśvarātmajam /
saṃgaṃsyase tadā śāpāpraśamādbhāryayānayā // SoKss_11,1.95 //

ity uktvā sa mataṅgarṣiḥ kṛtvā snānādikāṃ kriyām /
darśanāya harervyomnā śvetadvīpaṃ gato 'bhavat // SoKss_11,1.96 //

vidyādhareṇa pādāgrādyaḥ prāpto dhūrjaṭeḥ purā /
tasmānmayā ca bālatvādātto yaścūtapādapaḥ // SoKss_11,1.97 //

so 'yaṃ sadratnanicito datto vāmadhunā mayā /
ity uktvā māṃ sabhāryaṃ sā tatraiva yamunāpyagāt // SoKss_11,1.98 //

athāhaṃ prāptadayito nirviṇṇo vanavāsataḥ /
viyogabhīterabhavaṃ svaṃ deśaṃ prati sotsukaḥ // SoKss_11,1.99 //

tataḥ pravṛttaś cāgantum ahaṃ prāpyām budhes taṭam /
labdhe vaṇikpravahaṇe bhāryām āropayaṃ puraḥ // SoKss_11,1.100 //

svayaṃ cāroḍhumicchāmi yāvattāvat samīraṇaḥ /
muniśāpātsuhṛtpotaṃ taṃ dūramaharanmama // SoKss_11,1.101 //

potena hṛtabhāryasya moho 'pi vinipatya me /
labdhacchidra ivāhārṣīccetanāṃ vihvalātmanaḥ // SoKss_11,1.102 //

tato 'tra tāpasaḥ kaścidāgato vīkṣya mūrcchitam /
kṛpayā māṃ samāśvāsya nītavānāśramaṃ śanaiḥ // SoKss_11,1.103 //

pṛṣṭvā cātra yathāvṛttaṃ śrutvā śāpavijṛmbhitam /
buddhvā ca sāvadhiṃ śāpaṃ dhṛtibandhaṃ vyadhātsa me // SoKss_11,1.104 //

tato 'bdhau bhagnavahanottīrṇaṃ prāpya vaṇigvaram /
sakhāyaṃ milito 'bhūvamanviṣyaṃstāṃ priyāṃ punaḥ // SoKss_11,1.105 //

śāpakṣayāśayā dattahastālambaś ca durgamān /
tāṃstānullaṅghayandeśāndivasāṃś ca bahūnaham // SoKss_11,1.106 //

kramāc ca vaiśākhapuraṃ saṃprāpyedaṃ śruto mayā /
tvaṃ vatseśvarasadvaṃśamukāmaṇirihāgataḥ // SoKss_11,1.107 //

dṛṣṭe ca dūrād dhastinyā vijitāśvayuge tvayi /
ujjhitaḥ sa mayā śāpabhāro laghvantarātmanā // SoKss_11,1.108 //

kṣaṇāc ca saṃmukhāyātāmadrākṣamiha tāṃ priyām /
velāṃ vaṇigbhir ānītāṃ tena potena sādhubhiḥ // SoKss_11,1.109 //

tatas tayāhaṃ yamunāprattasadratnahastayā /
militastvatprasādena tīrṇaśāpamahārṇavaḥ // SoKss_11,1.110 //

ataḥ praṇantuṃ tvāmasmi vatsarājasutāgataḥ /
nirvṛto yāmi cedānīṃ svadeśaṃ dayitāyutaḥ // SoKss_11,1.111 //

iti sa vaṇiji tasminn ātmavṛttāntam uktvā gatavati caritārthe candrasāre praṇamya /
abhavad ativinamro vatsarājātmaje 'smin sa kila ruciradevo dṛṣṭamāhātmyahṛṣṭaḥ // SoKss_11,1.112 //

prādāc ca tāṃ svabhaginīm upacāravṛttim ālambya yuktimanurāgahṛtāya tasmai /
prāgditsitāṃ susadṛśīṃ sa jayendrasenāṃ sadyaḥ kareṇuturagottamayugmayuktām // SoKss_11,1.113 //

sa ca tāmādāya vadhūṃ sāśvavaśāṃ ruciradevamāmantrya /
naravāhanadattaḥ svāṃ kauśāmbīmāyayau nagarīm // SoKss_11,1.114 //

tasyāmāsta ca viharannanditavatseśvarastayā sahitaḥ /
anyābhiś ca sa sukhito devībhir madanamañcukādyābhiḥ // SoKss_11,1.115 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare velālambake prathamas taraṅgaḥ /

samāptaś cāyaṃ velālambaka ekādaśaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


śaśāṅkavatī nāma dvādaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_12,0.1 //


prathamas taraṅgaḥ /

avyādvo vighnavidhvaṃsakīrtistambhamivotkṣipan /
karaṃ gaṇapatiḥ krīḍālīnabhṛṅgākṣarāvalim // SoKss_12,1.1 //

arāgam apirāgāḍhyaracanācaturaṃ param /
haraṃ navanavāścaryasargacitrakaraṃ numaḥ // SoKss_12,1.2 //

jitaṃ smaraśarair yeṣu pauṣpeṣv api patatsviha /
vajrādīny api jāyante kuṇṭhitānyeva tadbhṛtām // SoKss_12,1.3 //

evaṃ vatseśvarasutastāṃ tāṃ bhāryāmavāpya saḥ /
naravāhanadatto 'tra kauśāmbyāmatha tasthivān // SoKss_12,1.4 //

bahubhāryo 'pi tāmādyāṃ daivīṃ madanamañcukām /
prāṇebhyo 'py adhikāṃ mene rukmiṇīm iva mādhavaḥ // SoKss_12,1.5 //

ekadā ca niśi svapne nabhasāgatya divyayā /
kayāpi kanyayātmānaṃ hriyamāṇaṃ dadarśa saḥ // SoKss_12,1.6 //

prabuddhaś ca mahāśailasānau sacchāyapādape /
apaśyatsthitamātmānaṃ tārkṣyaratnaśilātale // SoKss_12,1.7 //

tāṃ ca kanyāṃ svapārśvasthā niśi dyotitakānanām /
īkṣate sma smarasyeva viśvasaṃmohanauṣadhim // SoKss_12,1.8 //

anayāhamihānīta iti matvā ca vīkṣya ca /
lajjāvilambitecchāṃ tāṃ kṛtvā cālīkasuptakam // SoKss_12,1.9 //

pralapanniva jijñāsurevaṃ dhūrto 'tha so 'bravīt /
kva tvamāliṅga māmehi priye madanamañcuke // SoKss_12,1.10 //

tac chrutveva taduddhātāsmṛtvā nirvrīḍayantraṇam /
rūpaṃ taddayitāyāḥ sā tasyāḥ kṛtvāliliṅga tam // SoKss_12,1.11 //

tataḥ sa netre unmīlya dṛṣṭvā tāṃ svapriyākṛtim /
aho vijñānamity uktvā kaṇṭhe jagrāha sasmitaḥ // SoKss_12,1.12 //

sātha hitvā trapāṃ rūpaṃ svaṃ pradarśya jagāda tam /
āryaputra gṛhāṇemāṃ māmidānīṃ svayaṃvarām // SoKss_12,1.13 //

evam uktavatīṃ tāṃ ca pariṇinye sa kanyakām /
naravāhanadatto 'tra gāndharvavidhinā tadā // SoKss_12,1.14 //

nītvātha tatra tāṃ rātriṃ yathāvatsa tayā saha /
prātastāṃ dayitāṃ yuktyā kulajijñāsayābhyadhāt // SoKss_12,1.15 //

priye śṛṇu kathāmetāmapūrvāṃ kathayāmi te /
brahmasiddhiriti kvāpi munirāsīttapovane // SoKss_12,1.16 //

tasyāśramasamīpe ca yogasiddhasya sanmuneḥ /
abhūcchṛgālī jaratī guhāyāṃ vihitāspadā // SoKss_12,1.17 //

tāṃ durdine nirāhārāṃ bhakṣyārthaṃ jātu nirgatām /
vaśāviśleṣasonmādo hantumāgādvanadvipaḥ // SoKss_12,1.18 //

taddṛṣṭvā sa munirjñāsnī kṛpālustāṃ śṛgālikām /
pareṇa kariṇīṃ cakre 'nugrahāyaitayor dvayoḥ // SoKss_12,1.19 //

tataḥ sa hastī tāṃ dṛṣṭvā kareṇuṃ śāntavaikṛtaḥ /
anurakto 'bhavattasyāṃ sāpi mṛtyoramucyata // SoKss_12,1.20 //

tato bhramaṃstayā sākaṃ sa gajo jātu tatkṛte /
prāviśatpadmamānetuṃ śaratpaṅkākulaṃ saraḥ // SoKss_12,1.21 //

mamajja tatra paṅkāntarna śaśāka viceṣṭitum /
tasthau kuliśanirlūnapakṣo bhraṣṭa ivācalaḥ // SoKss_12,1.22 //

dṛṣṭvā tathāvasannaṃ taṃ sā śṛgālīkareṇukā /
tadaivānyaṃ samāśritya vāraṇaṃ kvāpy agāttataḥ // SoKss_12,1.23 //

tāvac ca pūrvaviśliṣṭā kariṇī tasya sā nijā /
anviṣyantī gajasyāgāttaṃ pradeśaṃ vidhervaśāt // SoKss_12,1.24 //

sā bhadrajātir dṛṣṭvaiva grastaṃ paṅkena taṃ patim /
anusartuṃ saraḥpaṅkaṃ tam eva praviśattadā // SoKss_12,1.25 //

tatkāle sa munirbrahmasiddhistenāgataḥ pathā /
śiṣyayuktastadālokya babhūva karuṇānvitaḥ // SoKss_12,1.26 //

uddhārayām āsa ca tau vaśānāgau mahātapāḥ /
śiṣyair varodbhūtabalaiḥ saraḥ paṅkāntarāttataḥ // SoKss_12,1.27 //

tatas tasminmunau yāte daṃpatī tau vaśāgajau /
mṛtyor viyogāc cottīrṇau yathākāmaṃ vijahratuḥ // SoKss_12,1.28 //

evamuttamajanmānastiryañco 'pyāpadi priye /
prabhuṃ nojjhanti mittraṃ vā tārayanti tataḥ punaḥ // SoKss_12,1.29 //

hīnajātyudbhavā ye tu teṣāṃ spṛśati nāśayam /
kadācidapi sattvaṃ vā sneho vā cañcalātmanām // SoKss_12,1.30 //

etadvatseśvarasutāc chrutvā sā divyakanyakā /
tam uvācaivamevaitatsaṃśayo nātra vidyate // SoKss_12,1.31 //

abhiprāyaś ca vijñāto mayaivaṃvādinastava /
tadimām apimattastvamāryaputra kathāṃ śṛṇu // SoKss_12,1.32 //

śūradattābhidhāno 'bhūt kānyakubje dvijottamaḥ /
mahīpater bāhuśakter mānyo grāmaśateśvaraḥ // SoKss_12,1.33 //

bhāryā vasumatī nāma tasyāsītpatidevatā /
tasyāṃ sa vāmadattākhyaṃ bhavyaṃ putramajījanat // SoKss_12,1.34 //

sa vāmadatto nacirātsarvavidyāsu śikṣitaḥ /
bhāryāṃ śaśiprabhāṃ nāma pariṇinye pitṛpriyaḥ // SoKss_12,1.35 //

kālena pitari svargaṃ bhāryayānugate gate /
prāvartata ca gārhasthye sa tayā bhāryayā saha // SoKss_12,1.36 //

sā ca tasyābhavadbhāryā svecchācāriṇyajānataḥ /
daivāt kutaścit saṃprāptaśākinīsiddhisaṃvarā // SoKss_12,1.37 //

ekadā rājasevārthaṃ sthitas tatkaṭake ca saḥ /
gṛhādetya pitṛvyena nijena jagade rahaḥ // SoKss_12,1.38 //

naṣṭamasmatkulaṃ putra yato bhāryā mayā tava /
dṛṣṭā mahiṣapālena tvadīyenaiva saṃgatā // SoKss_12,1.39 //

etat pitṛvyād ākarṇya kaṭake taṃ niveśya ca /
sa vāmadattaḥ khaḍgaikasakhaḥ svagṛhamāyayau // SoKss_12,1.40 //

tatra guptaṃ sthito yāvat puṣpārāme praviśya saḥ /
naktamāgātsa tatraiva tāvanmahiṣapālakaḥ // SoKss_12,1.41 //

kṣaṇāc ca tam upāgātsā tatropapatimutsukā /
tadbhāryā vividhāhārahastā mahiṣapālakam // SoKss_12,1.42 //

tato bhuktavatā tena sākaṃ sā śasyanaṃ yayau /
taddṛṣṭvā vāmadatto 'sau so 'bhyadhāvadudāyudhaḥ // SoKss_12,1.43 //

āḥ pāpau gacchathaḥ kveti vadatas tasya gehinī /
sā dṛṣṭvotthāya dhigjālmety uktvā dhūliṃ mukhe nyadhāt // SoKss_12,1.44 //

tadā sa mānuṣo 'pyāśu mahiṣaḥ samapadyata /
vāmadattaḥ smṛtistvasya tadbhāve na vyalupyata // SoKss_12,1.45 //

tato mahiṣamadhye sā nikṣipya laguḍaiḥ śaṭhā /
bhāryā mahiṣapālena tāḍayām āsa tena tam // SoKss_12,1.46 //

tadaiva taṃ ca kasyāpi vaṇijo mahiṣārthinaḥ /
vikrīṇīte sma sā krūrā tiryaktvavivaśīkṛtam // SoKss_12,1.47 //

tenāropitabhāro 'tha mahiṣībhāvapīḍitaḥ /
sa vāmadatto nīto 'bhūdgrāmaṃ gaṅgāsamīpagam // SoKss_12,1.48 //

viśvas tasya gṛhe bhāryā sudurvṛttāpyatarkitā /
kakṣāntarapraviṣṭeva bhujagī kasya śarmaṇe // SoKss_12,1.49 //

iti taṃ cintayantaṃ ca tatrodvāṣpaṃ suduḥkhitam /
bhārakleśāsthiśeṣāṅgamapaśyatkāpi yoginī // SoKss_12,1.50 //

sā buddhvā jñānataḥ sarvaṃ tadvṛttāntaṃ kṛpākulā /
mantratoyena siktvā taṃ mahiṣatvādamocayat // SoKss_12,1.51 //

prāptamānuṣarūpāya saiva nītvā nijaṃ gṛham /
tasmai kāntimatīṃ nāma kanyāṃ duhitaraṃ dadau // SoKss_12,1.52 //

ebhir āhatya durbhāryāmādyāṃ tāṃ vaḍavāṃ kuru /
ity uktvā pradadau cāsmai sarṣapānabhimantritān // SoKss_12,1.53 //

tataḥ sa tāṃ kāntimatīṃ bhāryāmādāya nūtanām /
svagṛhaṃ vāmadattastadājagāma sasarṣapaḥ // SoKss_12,1.54 //

hatvā mahiṣapālaṃ taṃ tatra kṛtvā ca sarṣapaiḥ /
vaḍavāmādyabhāryāṃ tāṃ śālābaddhāṃ vyadhatta saḥ // SoKss_12,1.55 //

dattvā ca pratyahaṃ tasyai laguḍāhatisaptakam /
sa cakre bhojanaṃ baddhapratijño vairaśuddhaye // SoKss_12,1.56 //

evaṃ tatra sthitasyāsya kāntimatyā samaṃ punaḥ /
bhāryayā vāmadattasya ko 'pyāgādatithirgṛhe // SoKss_12,1.57 //

bhoktuṃ tasmin pravṛtte ca so 'bhuktvā niryayau drutam /
vāmadattaḥ smṛtādattakubhāryālaguḍāhatiḥ // SoKss_12,1.58 //

dattvā ca tasyai vaḍavārūpāyai laguḍāhatīḥ /
niyatās tāḥ praviśyātra bubhuje jātanirvṛtiḥ // SoKss_12,1.59 //

tato 'tithir vismitaḥ sa taṃ papraccha sakautukaḥ /
tyaktāhāraḥ kva yāto 'bhūtsaṃbhrameṇa bhavāniti // SoKss_12,1.60 //

tataḥ sa vāmadatto 'tra tasmāyatithaye 'bravīt /
tamā mūlātsvavṛttāntamatha so 'pi tam abhyadhāt // SoKss_12,1.61 //

durgraheṇa kim etena paśutvaṃ te hṛtaṃ yayā /
tām evārādhya svaśvaśrūṃ pakarṣaṃ kaṃcid āhara // SoKss_12,1.62 //

ity ukto 'tithinā tena vāmadattas tatheti tat /
śraddhāya so 'tithiṃ prātaḥ satkṛtya visasarja tam // SoKss_12,1.63 //

athākasmādgṛhāyātāṃ śvaśrūṃ tāṃ siddhayoginīm /
anugrahārthī so 'bhyarcya prārthayām āsa yatnataḥ // SoKss_12,1.64 //

sātha yogeśvarī tasmai sabhāryāya yathāvidhi /
kālasaṃkarṣiṇīṃ vidyāṃ dīkṣāpūrvam upādiśat // SoKss_12,1.65 //

tataḥ śrīparvataṃ gatvā sa vidyāṃ tāmasādhayat /
sā ca siddhā satī sākṣāttasmai khaḍgottamaṃ dadau // SoKss_12,1.66 //

prāptakhaḍgaś ca saṃpannaḥ sa tayā bhāryayā saha /
kāntimatyā kṛtī vāmadatto vidyādharottamaḥ // SoKss_12,1.67 //

tato rajatakūṭākhye śṛṅge malayabhūbhṛtaḥ /
kṛtaṃ puravaraṃ tena nijasiddhiprabhāvataḥ // SoKss_12,1.68 //

tato vidyādharendrasya tatra kālena kanyakā /
tasyāṃ patnyāṃ samutpannā nāmnā lalitalocanā // SoKss_12,1.69 //

jātamātraiva yā vidyādharasaccakravartinaḥ /
bhāryā bhavitrī nirdiṣṭā gaganodbhūtayā girā // SoKss_12,1.70 //

tāmāryaputra māṃ viddhi viditārthāṃ svavidyayā /
anuraktāṃ tavānetrīmasminsve malayācale // SoKss_12,1.71 //

ityākhyātakulāṃ tāṃ buddhvā vidyādharīṃ sa bahu mene /
naravāhanadatto 'tha prītamanā lalitalocanāṃ bhāryām // SoKss_12,1.72 //

āsta ca tatra tayā saha saṃprati taṃ cāsya vatsarājādyāḥ /
ratnaprabhādividyāvibhavādvṛttāntam adhijagmuḥ // SoKss_12,1.73 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tatastāṃ nūtanāṃ prāpya bhāryāṃ lalitalocanām /
naravāhanadattaḥ sa tasminmalayaparvate // SoKss_12,2.1 //

madhupravṛttisubhage vijahāra tayā saha /
teṣu teṣu vanānteṣu puṣpitadrumaśobhiṣu // SoKss_12,2.2 //

ekasmiṃś ca vane krīḍākusumāvacayakramāt /
tasyāṃ priyāyāṃ gahane gatāyāṃ dṛṣṭigocarāt // SoKss_12,2.3 //

saṃcaransa dadarśaikaṃ mahadacchajalaṃ saraḥ /
satārakamivākāśaṃ puṣpaistīratarucyutaiḥ // SoKss_12,2.4 //

puṣpāṇy uccinvatī yāvan na samabhyeti sā priyā /
tāvat snātvā sarasy asmin kṣaṇam āse sarastaṭe // SoKss_12,2.5 //

iti saṃcintya sa snātvā kṛtadevārcano 'tra ca /
sacandanatarucchāyam adhyāste sma śilātalam // SoKss_12,2.6 //

tatrastho rājahaṃsīnāṃ dṛṣṭvā tatsadṛśīṃ gatim /
śrutvā tannibhamālāpaṃ pikīnāṃ cūtavalliṣu // SoKss_12,2.7 //

vilokya hariṇīnāṃ ca tannetrābhe vilocane /
dūrasthāṃ tāṃ sa sasmāra priyāṃ madanamañcukām // SoKss_12,2.8 //

smṛtvaivodbhūtakāmāgnisaṃtaptaś ca mumūrccha saḥ /
tatkṣaṇaṃ cāyayau snātuṃ tatraiko punipuṃgavaḥ // SoKss_12,2.9 //

sa piśaṅgajaṭo nāma tadavasthamavekṣya tam /
asiñcatsvapriyāsparśatulyaiścandanavāribhiḥ // SoKss_12,2.10 //

tataḥ prabuddhaṃ praṇataṃ divyadṛṣṭiḥ sa taṃ muniḥ /
uvāca putra prāpnoṣi yatheṣṭaṃ dhair yamāpnuhi // SoKss_12,2.11 //

tena hi prāpyate sasrvaṃ tathā caitya madāśramam /
kathāṃ mṛgāṅkadattīyāṃ mattaḥ śṛṇu na cecchrutā // SoKss_12,2.12 //

ity uktvā sa muniḥ snātvā nināya nijamāśramam /
naravāhanadattaṃ taṃ cakre ca tvarayāhnikam // SoKss_12,2.13 //

kṛtvātithyaṃ phalais tasya tatra bhuktaphalaḥ svayam /
sa piṅgalajaṭo vaktuṃ kathāṃ tasmai pracakrame // SoKss_12,2.14 //

astyayodhyeti nagarī bhuvanastrayaviśrutā /
tasyāmamaradattākhyaḥ pūrvamāsīnmahīpatiḥ // SoKss_12,2.15 //

tasya nityānuraktaikā pradīptataratejasaḥ /
bhāryā vahneriva svāhā babhūva surataprabhā // SoKss_12,2.16 //

tasyāṃ mṛgāṅkadattākhyaḥ sutastasyodapadyata /
svakodaṇḍa ivābhūdyaḥ koṭiprāptaguṇānataḥ // SoKss_12,2.17 //

tasyābhavaṃś ca sacivā rājasūnornijā daśa /
pracaṇḍaśaktiḥ sa sthūlabāhurvikramakesarī // SoKss_12,2.18 //

dṛḍhamuṣṭir meghabalas tathā bhīmaparākramaḥ /
tadvad vimalabuddhiś ca vyāghrasenaguṇākarau // SoKss_12,2.19 //

vicitrakathasaṃjñaś ca daśamas te ca satkulāḥ /
sarve yuvānaḥ śūrāś ca prājñāḥ prabhuhitaiṣiṇaḥ // SoKss_12,2.20 //

taiḥ samaṃ sa sukhaṃ tiṣṭhanrājaputraḥ pitur gṛhe /
mṛgāṅkadattaḥ sadṛśīṃ na bhāryāṃ tāvadāptavān // SoKss_12,2.21 //

ekadā ca rahasyeko mantrī bhīmaparākramaḥ /
tamāha śrūyatāṃ deva rātrau vṛttaṃ mamādya yat // SoKss_12,2.22 //

ahaṃ prāsādasupto 'dya prabuddho 'śaṅkitaṃ niśi /
vajrogranakharaṃ siṃham apaśyam abhidhāvitam // SoKss_12,2.23 //

utthite churikāhas te mayi so 'tha palāyitum /
siṃhaḥ prāvartatāhaṃ ca tam evānvapataṃ javāt // SoKss_12,2.24 //

sa ca gatvā nadīpāraṃ prasārya rasanāṃ mayi /
āsīdahaṃ ca tāmasya dīrghāṃ churikayācchidam // SoKss_12,2.25 //

tayaiva setupṛthvyā ca yāvattīrṇo 'smi tāṃ nadīm /
tāvat sa siṃhaḥ sumahānsaṃpanno vikṛtaḥ pumān // SoKss_12,2.26 //

ko bhavāniti pṛṣṭaś ca mayā sa puruṣo 'bravīt /
vetālo 'haṃ tvayā vīra sattvenāsmi ca toṣitaḥ // SoKss_12,2.27 //

tac chrutvāhaṃ tamaprākṣaṃ yadyevaṃ tattvayocyatām /
bhāryā mṛgāṅkadattasya kā bhaviṣyati me prabhoḥ // SoKss_12,2.28 //

etanmadvacanaṃ śrutvā sa vetālo 'bravīttadā /
asyujjayinyāṃ nṛpatiḥ karmasena iti śrutaḥ // SoKss_12,2.29 //

tasyāsti tanayā rājño lāvaṇyanyakkṛtāpsarāḥ /
nidhānabhūmiḥ saundaryasargasyeva prajāpateḥ // SoKss_12,2.30 //

sā śaśāṅkavatī nāma bhāryā tasya bhaviṣyati /
tvatprabhustadavāptyā ca pṛthvīrājyaṃ kariṣyati // SoKss_12,2.31 //

ity uktvā sa tiro 'bhūnme vetālo 'haṃ tathaiva ca /
āgato gṛhamityetanniśi vṛttaṃ mama prabho // SoKss_12,2.32 //

etanmṛgāṅkadatto 'sau śrutvā bhīmaparākramāt /
āhūya śrāvayām āsa sarvāṃstānnijamantriṇaḥ // SoKss_12,2.33 //

jagāda caitāñ śṛṇuta svapne dṛṣṭaṃ mayā ca yat /
jāne mahāṭavīṃ kāṃcit praviṣṭā nikhilā vayam // SoKss_12,2.34 //

tatrādhvatṛṣitāḥ kṛcchrātprāpya toyaṃ pipāsavaḥ /
ruddhāḥ smaḥ sāyudhaiḥ puṃbhistata utthāya pañcabhiḥ // SoKss_12,2.35 //

tān hatvā punar icchāmaḥ pātuṃ yāvat tṛṣāturāḥ /
tāvan na tatra puṃsas tān apaśyāma na tajjalam // SoKss_12,2.36 //

tataḥ kṛcchrāṃ daśāṃ prāptāścandrojjvalamaśaṅkitam /
vṛṣabhārūḍhamāyāntamaikṣāmahi maheśvaram // SoKss_12,2.37 //

so 'smāsu praṇateṣv akṣṇo dakṣiṇādaśruṇaḥ kaṇam /
bhūmāv apātayatso 'tra samudraḥ samapadyata // SoKss_12,2.38 //

tasmānmuktāvalīṃ prāptāṃ śubhāṃ baddhvā mayā gale /
pīto raktānuliptena nṛkapālena so 'mbudhiḥ // SoKss_12,2.39 //

tatkṣaṇaṃ ca prabuddho 'smi prayātā ca vibhāvarī /
evaṃ mṛgāṅkadattena svapnāścarye nivedite // SoKss_12,2.40 //

mantrī vimalabuddhistaṃ nandatsvanyeṣv abhāṣata /
tvaṃ deva dhanyo yasyaivaṃ vihitānugraho haraḥ // SoKss_12,2.41 //

svapne muktāvalīṃ labdhvā yatpītaś ca tvayāmbudhiḥ /
tacchaśāṅkavatīṃ prāpya bhoktāsi pṛthivīṃ dhruvam // SoKss_12,2.42 //

anyan manāk tu kleśāyety ukte vimalabuddhinā /
tato mṛgāṅkadattas tān uvāca sacivān punaḥ // SoKss_12,2.43 //

yathā phalaṃ me svapnasya yathā bhīmaparākramaḥ /
śrutavāniha vetālāt tathā yady api bhāvi tat // SoKss_12,2.44 //

tathāpi karmasenasya baladurgābhimāninaḥ /
prajñābalānmayā prāpyā sā śaśāṅkavatī sutā // SoKss_12,2.45 //

prajñābalaṃ ca sarveṣu mukhyaṃ kāryeṣu sādhanam /
tathā ca śṛṇutātraitāṃ kathāṃ vaḥ kathayāmy aham // SoKss_12,2.46 //

bhadrabāhurabhūnnāmnā magadheṣu mahīpatiḥ /
tasyāsīnmantraguptākhyo mantrī buddhimatāṃ varaḥ // SoKss_12,2.47 //

sa rājā taṃ nijāmātyaṃ kadācitsvair am abravīt /
anaṅgalīleti sutā rājño vārāṇasīpateḥ // SoKss_12,2.48 //

asti yā dharmagopasya jagattritayasundarī /
tāmārthito 'pi dveṣānme na sa rājā prayacchati // SoKss_12,2.49 //

dantino bhadradantasya prabhāvātsa ca durjayaḥ /
notsahe jīvituṃ cāhaṃ tayā tatsutayā vinā // SoKss_12,2.50 //

tad atra nāstyupāyo me sakhe kiṃ kāryamucyatām /
iti tenodite rājñā sa mantrī nijagāda tam // SoKss_12,2.51 //

kiṃ deva vikramādeva siddhirasti na buddhitaḥ /
tadalaṃ cintayāhaṃ te svabuddhyā sādhayāmyadaḥ // SoKss_12,2.52 //

ity uktvā nṛpamanyedyuḥ pañcasaptānugānvitaḥ /
mahāvratikaveṣaḥ sanmantrī vārāṇasīṃ yayau // SoKss_12,2.53 //

tatra taṃ śiṣyaveṣāste siddho 'yamiti sarvataḥ /
svānugāḥ khyāpayāmāsurbhaktiprahvamilajjanam // SoKss_12,2.54 //

ekadā ca niśi bhrāmyan kāryayuktyupalabdhaye /
sānugaḥ sa dadarśātra dūrād gṛhavinirgatām // SoKss_12,2.55 //

gṛhiṇīṃ hastipālasya śaṅkātvaritagāminīm /
nīyamānāṃ tricaturaiḥ puruṣaiḥ kvāpi sāyudhaiḥ // SoKss_12,2.56 //

dhruvaṃ vyutthāya yāteyaṃ tatpaśyāmaḥ kva gacchati /
iti saṃcintya sa svair aṃ sānugo 'nusasāra tām // SoKss_12,2.57 //

gatvā praviṣṭā sā yatra tac ca gehaṃ vidūrataḥ /
dṛṣṭvā nivāsasthānaṃ svam ājagāma tadaiva saḥ // SoKss_12,2.58 //

prātaś ca hastipālasya hṛtārthā tāṃ gatāṃ priyām /
cinvānasyāntikaṃ yuktyā prāhiṇodbhramato 'nugān // SoKss_12,2.59 //

te taṃ dṛṣṭvā tadaprāptiduḥkhajagdhaviṣaṃ tadā /
nivāritaviṣaṃ cakruḥ kṛpayeva svavidyayā // SoKss_12,2.60 //

āgacchāsmadguroḥ pārśvaṃ jñānī sarvaṃ hi vetti saḥ /
ity uktvā ca tamāninyurnikaṭaṃ tasya mantriṇaḥ // SoKss_12,2.61 //

sa ca hastipako dṛṣṭvā pādayoś ca praṇamya tam /
bhāryāpravṛttiṃ papraccha vratākalpopaśobhitam // SoKss_12,2.62 //

so 'pi mantrī mṛṣā dhyātvā sābhijñānaṃ śaśaṃsa tat /
sthānaṃ tasmai parair nītā puruṣair yatra sā niśi // SoKss_12,2.63 //

tataḥ praṇamya taṃ gatvā samaṃ nagararakṣibhiḥ /
sa hastipālakaḥ prāpya sthānaṃ tatparyaveṣṭayat // SoKss_12,2.64 //

abadhītpuruṣāṃstāṃś ca pāpāndārāpahāriṇaḥ /
prāpa sābharaṇāṃ tāṃ ca sadhanāṃ nijayoṣitām // SoKss_12,2.65 //

dvitīye 'hni sa ca prātaretya natvā kṛtasthitiḥ /
cakāra vyājasiddhasya tasyāhāranimantraṇam // SoKss_12,2.66 //

gṛhapraveśān icchoś ca naktabhojitvavādinaḥ /
pradoṣe hastiśālāyāṃ tasyāhāramakalpayat // SoKss_12,2.67 //

so 'pi mantrabalātsarvaṃ vaṃśanāḍīniveśitam /
guptaṃ gṛhītvā gatvātra mantrī bhuṅkte sma sānugaḥ // SoKss_12,2.68 //

tato gate hastipāle supteṣv anyeṣu tatra saḥ /
hastino bhadradantasya vaṃśanāḍyā niveśya tam // SoKss_12,2.69 //

karṇe suptasya bhujagaṃ rātriṃ nītvaiva tatra tām /
yayau svadeśaṃ magadhān hastī tena vyapādi ca // SoKss_12,2.70 //

hatvā taṃ dharmagopasya gajaṃ darpamivāgate /
tasminmantrivare rājā bhadrabāhurnananda saḥ // SoKss_12,2.71 //

tato vārāṇasīṃ tasmai dharmagopāya yācitum /
anaṅgalīlāṃ kanyāṃ tāṃ dūtaṃ ca visasarja saḥ // SoKss_12,2.72 //

so 'pi tāṃ pradadau tasmai tadgajābhāvadurbalaḥ /
bhajanti vaitasīṃ vṛttiṃ rājānaḥ kālavedinaḥ // SoKss_12,2.73 //

tadevaṃ prajñayā tasya mantraguptasya mantriṇaḥ /
anaṅgalīlāṃ saṃprāpa bhadrabāhuḥ sa bhūpatiḥ // SoKss_12,2.74 //

tasmānmayāpi buddhyā sā bhāryā prāpyeti vādinam /
mṛgāṅkadattaṃ sacivastaṃ vicitrakatho 'bravīt // SoKss_12,2.75 //

sarvaṃ setsyati te hārāt svapnadṛṣṭād anugrahāt /
amogho devatānāṃ ca prasādaḥ kiṃ na sādhayet // SoKss_12,2.76 //

tathā ca śṛṇutātraikāṃ varṇyamānāṃ mayā kathām /
āsīttakṣaśilāpūryāṃ bhadrākṣo nāma bhūpatiḥ // SoKss_12,2.77 //

sa putrakāmaḥ padmānāṃ śatenāṣṭabhir eva ca /
sitānāṃ pūjayām āsa khaḍge lakṣmīṃ dine dine // SoKss_12,2.78 //

ekadārcayatas tasya rājño maunamamuñcataḥ /
ūnamekamabhūtpadmaṃ daivādgaṇayato dhiyā // SoKss_12,2.79 //

sa hṛtpadmaṃ vipāṭya svaṃ dadau devyai tataś ca sā /
tuṣṭā tasmai dadau sārvabhaumaputrapradaṃ varam // SoKss_12,2.80 //

kṛtvā cākṣatadehaṃ taṃ nṛpaṃ prāyādadarśanam /
atha tasya suto rājño mahādevyāmajāyata // SoKss_12,2.81 //

hṛtpuṣkaraprasādena jāsto 'yamiti taṃ ca saḥ /
puṣkarākṣaṃ nṛpaścakre nāmnā putraṃ sulakṣaṇam // SoKss_12,2.82 //

kramāc ca yauvanaprāptaṃ tanayaṃ taṃ guṇānvitam /
rājye 'bhiṣicya bhadrākṣaḥ sa rājā śiśriye vanam // SoKss_12,2.83 //

puṣkarākṣo 'pi saṃprāpya rājyaṃ pratidinaṃ haram /
pūjayannekadābhyarcya bhāryāṃ tasmādayācata // SoKss_12,2.84 //

sarvaṃ saṃpatsyate putra yathābhilaṣitaṃ tava /
iti śuśrāva sa giraṃ gaganādudgatāṃ tadā // SoKss_12,2.85 //

tataḥ prahṛṣṭo jātāsthaḥ sa tiṣṭhañjātucinnṛpaḥ /
ākheṭakavinodāya jagāma mṛgakānanam // SoKss_12,2.86 //

tatra saṃbhogasaṃsaktabhujaṃgamithunāśane /
pravṛttaṃ karabhaṃ dṛṣṭvā śokākrānto nyapātayat // SoKss_12,2.87 //

sa nipātitamātraḥ sanmuktvā tāṃ karabhastanum /
bhūtvā vidyādharaḥ prītaḥ puṣkarākṣaṃ tam abravīt // SoKss_12,2.88 //

bhavān kṛtopakāro me tatte yad vacmi tac chṛṇu /
raṅkumālīti nāmnāsti rājan vidyādharottamaḥ // SoKss_12,2.89 //

taṃ rūpalubdhā taruṇaṃ vavre dṛṣṭvānurāgiṇī /
svayaṃ tārāvalī nāma vidyādharavarātmajā // SoKss_12,2.90 //

tasyāḥ pitā ca svecchātastayoḥ kṛtavivāhayoḥ /
kopādapātayacchāpaṃ kaṃcitkālaṃ viyogadam // SoKss_12,2.91 //

tatastārāvalīraṅkumālinau tau vijahratuḥ /
daṃpatī prasaratprītī tāsu tāsu svabhūmiṣu // SoKss_12,2.92 //

kadācittena śāpena mitho dṛṣṭipathāccyutau /
anyonyaviprayuktau tau jātau kvāpi vanāntare // SoKss_12,2.93 //

tatastārāvalī sā tamanviṣyantī patiṃ kramāt /
paścimābdheragātpāre vanaṃ siddharṣisevitam // SoKss_12,2.94 //

tatra sāpaśyadutphullamekaṃ jambumahātarum /
āśvāsayantaṃ prītyeva madhurair bhramarāravaiḥ // SoKss_12,2.95 //

upāviśac ca viśrāntyai bhṛṅgīrūpaṃ vidhāya sā /
vṛkṣe tasminn athaikasmin kusume madhupāyinī // SoKss_12,2.96 //

kṣaṇāddaivāttamatraiva prāptaṃ dṛṣṭvā cirātpatim /
harṣacyutena vīryeṇa siktaṃ puṣpaṃ tayāśu tat // SoKss_12,2.97 //

tyaktvā bhṛṅgīvapurgatvā saṃgatābhūc ca tena sā /
jyotsneva śaśinā bhartrā cinvatā raṅkumālinā // SoKss_12,2.98 //

tatastena samaṃ tasyāṃ gatāyāṃ svaniketanam /
tadvīryasiktā tatrābhūjjambupuṣpāttataḥ phalam // SoKss_12,2.99 //

tasya cāntaḥ phalasyātra kālayogena kanyakā /
samabhūnnahi divyānāṃ vīryaṃ bhajati moghatām // SoKss_12,2.100 //

kadācitphalamūlārthaṃ vijitāśvābhidho muniḥ /
tatrāgādapatattac ca pakvaṃ jambutaroḥ phalam // SoKss_12,2.101 //

tasmātpatitabhagnāc ca divyā nirgatya kanyakā /
avandata munes tasya caraṇau vinayānatā // SoKss_12,2.102 //

sa divyadṛṣṭir dṛṣṭvā tāṃ buddhvā tattvaṃ savismayaḥ /
nītvāśramaṃ svaṃ vinayavatīṃ nāmnākaronmuniḥ // SoKss_12,2.103 //

tatra kālena sā vṛddhiṃ prāptā tasyāśrame muneḥ /
dṛṣṭā vinayavatyeṣā nabhasā gacchatā mayā // SoKss_12,2.104 //

tato 'haṃ rūpagarveṇa madanena ca mohitaḥ /
upetya tāmanicchantīṃ haṭhāddhartuṃ pravṛttavān // SoKss_12,2.105 //

tatkṣaṇaṃ sa muniḥ kruddhaḥ krandantyā śrāvitastayā /
vijitāsurupāgatya śāpaṃ mahyamadānnṛpa // SoKss_12,2.106 //

rūpagarvita sarvāṅganinditaḥ karabho bhava /
puṣkarākṣānnṛpātprāpte vadhe śāpādvimokṣyase // SoKss_12,2.107 //

bhartā vinayavatyāś ca sa evāsyā bhaviṣyati /
ityahaṃ muninā śapto jāto 'syāṃ karabho bhuvi // SoKss_12,2.108 //

jātaś ca so 'dya śāpāntastvattastatpaścimāmbudheḥ /
pārasthaṃ tadvanaṃ gaccha nāmnā surabhimārutam // SoKss_12,2.109 //

bhāryāmāpnuhi tāṃ divyāṃ rūpadarpaharāṃ śriyaḥ /
ity uktvā puṣkarākṣaṃ sa divaṃ vidyādharo yayau // SoKss_12,2.110 //

puṣkarākṣo 'pi gatvā svāṃ purīṃ vinyasya mantriṣu /
rājyaṃ rātrau tataḥ prāyādeko 'śvamadhiruhya saḥ // SoKss_12,2.111 //

gacchan kramāc ca saṃprāpya paścimābdhes taṭaṃ punaḥ /
kathaṃ tareyam ambhodhim iti tatra vyacintayat // SoKss_12,2.112 //

tato dadarśa tatraikaṃ sa śūnyaṃ caṇḍikāgṛham /
praviśya ca tataḥ snātvā devīṃ tāṃ praṇanāma ca // SoKss_12,2.113 //

kenāpi nihitāṃ tatra vīṇāmādāya sādaraḥ /
upavīṇayati smaitāṃ devīmatra svagītakaiḥ // SoKss_12,2.114 //

upavīṇitatuṣṭā ca suptaṃ tatraiva sā niśi /
bhūtagrāmeṇa taṃ svena pāramabdheranāyayat // SoKss_12,2.115 //

tataḥ prātaḥ prabuddho 'bdhestīre rājā dadarśa saḥ /
vanāntaḥsthitamātmānaṃ na tasmiṃścaṇḍikāgṛhe // SoKss_12,2.116 //

utthāya vismitaścātra bhramannāśramamaikṣata /
praṇamantamivātithyātphalabhārānatair drumaiḥ // SoKss_12,2.117 //

kurvāṇaṃ svāgatam iva kvaṇitena patatriṇām /
praviśya tatra cāpaśyatsthitaṃ śiṣyair vṛtaṃ munim // SoKss_12,2.118 //

upetya ca vavande tamṛṣiṃ rājā sa pādayoḥ /
so 'pyenaṃ vihitātithyo jñānavānmunirabravīt // SoKss_12,2.119 //

puṣkarākṣa yadarthaṃ tvamāgataḥ sā kṣaṇaṃ gatā /
idhmādihetor vinayavatī tattiṣṭha saṃprati // SoKss_12,2.120 //

upayacchasva tāṃ pūrvabhāryāmadyaiva bhūpate /
ity ukto muninā so 'pi puṣkarākṣo vyacintayat // SoKss_12,2.121 //

diṣṭyā muniḥ sa evāyaṃ vijitāsustadeva ca /
vanametaddhruvaṃ devyā tārito 'haṃ mahārṇavamf // SoKss_12,2.122 //

citraṃ ca pūrvabhāryaiṣā mamoktā munināmunā /
ityālocyaiva hṛṣṭastaṃ sa papraccha muniṃ nṛpaḥ // SoKss_12,2.123 //

bhagavan pūrvabhāryaiṣā kathaṃ me kathyatām iti /
tato jagāda sa muniḥ śrūyatāṃ yadi kautukam // SoKss_12,2.124 //

babhūva dharmasenākhyas tāmraliptyāṃ purā vaṇik /
vidyullekheti nāmnā ca bhāryā tasyābhavacchubhā // SoKss_12,2.125 //

sa daivānmuṣitaścauraiḥ śastraiścābhyāhato vaṇik /
mumūrṣurniragādvahniṃ praveṣṭuṃ bhāryayā saha // SoKss_12,2.126 //

apaśyatāmakasmāc ca tāvubhāvapi daṃpatī /
ākāśenāgataṃ haṃsamithunaṃ rucirākṛti // SoKss_12,2.127 //

tatas tadgatacittau tau praviśya dahanaṃ mṛtau /
rājahaṃsau samutpannau punarbhāryāpatī ubhau // SoKss_12,2.128 //

kadācittau ca varṣāsu rātrau kharjūrapādape /
nīḍasthitau tamunmūlya taruṃ vātyā vyayūyujat // SoKss_12,2.129 //

prātaḥ sa haṃsas tāṃ haṃsīṃ cinvañ śānte prabhañjane /
saraḥsv atha diganteṣu na kutaścid avāptavān // SoKss_12,2.130 //

tatas tatkālasaṃsevyaṃ haṃsānāṃ mānasaṃ saraḥ /
smarārtaḥ sa yayau haṃsyā janitāśo 'nyayā pathi // SoKss_12,2.131 //

tatra tāṃ prāpya haṃsīṃ svāṃ nītvā ca jaladāgamam /
giriśṛṅgaṃ jagāmaikaṃ vihartuṃ sa tayā saha // SoKss_12,2.132 //

tatra tasya hatāṃ haṃsīṃ mṛtām ādāya vīkṣya ca /
dūrān mārgāgatān kāṃścit puruṣān sāyudhān bahūn // SoKss_12,2.133 //

lubdhakas tāṃ hatāṃ haṃsīṃ mṛtām ādāya vīkṣya ca /
dūrān mārgāgatān kāṃścit puruṣān sāyudhān bahūn // SoKss_12,2.134 //

drutaṃ churikayā chinnaistāmācchādya tṛṇair bhuvi /
haṃsīṃ nyadhādvilokyaitāṃ hareyurjātvamī iti // SoKss_12,2.135 //

gateṣu teṣu puruṣeṣūpagamya jighṛkṣataḥ /
lubdhakasyoddhṛtatṛṇā haṃsī sā tasya paśyataḥ // SoKss_12,2.136 //

tattṛṇāntarnikṛttāyā mṛtasaṃjīvanauṣadheḥ /
rasena jīvitaṃ prāpya khamutpatya tato yayau // SoKss_12,2.137 //

tāvat sa haṃsas tadbhartā gatvaikasminsarastaṭe /
mūḍho 'patad dhaṃsayūthe paśyaṃstām eva tanmanāḥ // SoKss_12,2.138 //

tatkṣaṇaṃ dhīvaraḥ ko'pi kṣiptvā jālaṃ nibadhya tān /
haṃsānsarvānupāvikṣadāhārārthaṃ kila kṣaṇāt // SoKss_12,2.139 //

tāvac cāgatya tatraiva sā haṃsī cinvatī patim /
dadarśa jālabaddhaṃ taṃ diśaścārtā vyalokayat // SoKss_12,2.140 //

tataḥ snātuṃ pravṛttena kenāpyatra sarastaṭe /
puṃsā vastropari nyastāmapaśyadratnakaṇṭhikām // SoKss_12,2.141 //

gatvā cāpaśyatas tasya tāṃ gṛhītvaiva kaṇṭhikām /
dāśāya darśayantī sā tasmai vyomnā śanair yayau // SoKss_12,2.142 //

dāśo 'pi so 'nvadhāvat tāṃ dṛṣṭvā cañcvāttakaṇṭhikām /
haṃsīṃ gṛhītalaguḍaḥ pakṣijālaṃ vihāya tat // SoKss_12,2.143 //

haṃsī ca gatvā śailāgre dūre tāṃ kaṇṭhikāṃ nyadhāt /
dhīvaro 'pi sa tallobhāttatrāroḍhuṃ pracakrame // SoKss_12,2.144 //

tad dṛṣṭvā sā drutaṃ gatvā haṃsī patyuḥ samīpage /
baddhasya vṛkṣe saṃsuptaṃ kapiṃ cañcvākṣṇy atāḍayat // SoKss_12,2.145 //

sa kapistāḍitastrastaḥ patitvoparyapāṭayat /
jālaṃ tattena nirjagmurhaṃsāḥ sarve 'pi te tataḥ // SoKss_12,2.146 //

atha tau saṃgatāvuktasvavṛttāntau parasparam /
haṃsau bhāryāpatī hṛṣṭau yathākāmaṃ vijahratuḥ // SoKss_12,2.147 //

dāśaṃ taṃ cāgataṃ prāptakaṇṭhikaṃ pakṣilobhataḥ /
lebhe 'tra sa pumāṃś cinvan hṛtā sā yasya kaṇṭhikā // SoKss_12,2.148 //

sa bhītisūcitasyāsya hastātsaṃprāpya kaṇṭhikām /
dāśasya dakṣiṇaṃ pāṇiṃ pumāṃśchurikayācchinat // SoKss_12,2.149 //

tau cāpi jātu haṃsau dvau chattīkṛtyaikamambujam /
madhyāhnakāle sarasaḥ protthāya vyomni ceratuḥ // SoKss_12,2.150 //

kṣaṇāc ca nadyāḥ kasyāścitkhagau tau tīramāpatuḥ /
muninādhyāsitaṃ kenāpyarcāvyagreṇa dhūrjaṭeḥ // SoKss_12,2.151 //

tatra vyādhena kenāpi yāntau tau saha daṃpatī /
hatāvekena yugapacchareṇa bhuvi petatuḥ // SoKss_12,2.152 //

ātapatrāmbujaṃ tac ca tadīyamapatattadā /
munerarcayatas tasya śivaliṅgasya mūrdhani // SoKss_12,2.153 //

tato vyādhaḥ sa dṛṣṭvā tau haṃsaṃ svīkṛtya haṃsikām /
tāṃ dadau munaye tasmai so 'pyānarca śivaṃ tayā // SoKss_12,2.154 //

talliṅgamūrdhni sras tasya tasyābjasya prabhāvataḥ /
sa puṣkarākṣa haṃsastvaṃ jāto rājanvaye 'dhunā // SoKss_12,2.155 //

haṃsī ca saiṣā vinayavatī vidyādharānvaye /
jātā viśeṣato hy asyā māṃsair abhyarcito haraḥ // SoKss_12,2.156 //

itthaṃ te pūrvabhāryāsāv ity ukto vijitāsunā /
muninā puṣkarākṣaḥ sa rājā taṃ punar abravīt // SoKss_12,2.157 //

katham agnipraveśasya tasyāghaughavighātinaḥ /
pakṣiyonāv abhūj janma bhagavan phalam āvayoḥ // SoKss_12,2.158 //

ity uktavantaṃ rājānaṃ taṃ sa pratyabravīnmuniḥ /
yadbhāvitātmā mriyate jantūstadrūpamaśnute // SoKss_12,2.159 //

tathā hyujjayinīpuryāṃ naiṣṭhikī brahmacāriṇī /
lāvaṇyamañjarī nāma kumārī brāhmaṇī purā // SoKss_12,2.160 //

yuvānaṃ brāhmaṇaṃ dṛṣṭvā kamalodayasaṃjñakam /
sahasā tadgatasvāntā dahyamānā smarāgninā // SoKss_12,2.161 //

amuñcantī svaniyamaṃ tadbhogadhyānabhāvitā /
gatvā gandhavatītīraṃ tīrthe tatyāja jīvitam // SoKss_12,2.162 //

tayā bhāvanayā kiṃ na jātābhūdbhogasaṃginī /
nagaryāmekalavyāyāṃ veśyā rūpavatīti sā // SoKss_12,2.163 //

tīrthavrataprabhāvāc ca saiva jātismarā satī /
prasaṅgāccoḍakarṇāya jāpakāya dvijanmane // SoKss_12,2.164 //

svapūrvajanmavṛttāntarahasyaṃ tadavarṇayat /
japakarmaikacittatve kurvāṇasyānuśāsanam // SoKss_12,2.165 //

ante ca śuddhasaṃkalpā yayau veśyāpi sadgatim /
tadrājanyo 'tra yaccittastanmayatvam upaiti saḥ // SoKss_12,2.166 //

evam uktvā sa rājānaṃ snānāya visasarja tam /
munirmadhyāhnasavanaṃ svayaṃ ca niravartayat // SoKss_12,2.167 //

rājā sa puṣkarākṣo 'pi gato vananadītaṭam /
tāṃ dadarśātra vinayavatīṃ puṣpāṇi cinvatīm // SoKss_12,2.168 //

bhāsamānāṃ svavapuṣā prabhām iva vivasvataḥ /
adṛṣṭapūrvaṃ gahanaṃ praviṣṭāṃ kautukādvanam // SoKss_12,2.169 //

keyaṃ syāditi yāvac ca sa cintayati sotsukaḥ /
tāvatkathāṃ niṣaṇṇā sā visrabdhāmavadatsakhīm // SoKss_12,2.170 //

sakhi vidyādharo yo māṃ hartumaicchatpurā sa me /
āgatya śāpamukto 'dya bhartṛprāptimihoktavān // SoKss_12,2.171 //

tac chrutvā pratyavocattāṃ sā sakhī munikanyakām /
astyetanmayi śṛṇvatyāṃ muñjakeśo 'dya hi prage // SoKss_12,2.172 //

itthamukto nijaḥ śiṣyo muninā vijitāsunā /
gaccha tārāvalīraṅkumālināvānaya drutam // SoKss_12,2.173 //

kāmaṃ vinayavatyā hi vatseha duhitustayoḥ /
rājñaś ca puṣkarākṣasya vivāho 'dya bhaviṣyati // SoKss_12,2.174 //

ity ukto guruṇā muñjakeśo yātas tatheti saḥ /
ata ehyāśramapadaṃ gacchāvaḥ sakhi saṃprati // SoKss_12,2.175 //

evaṃ tayokte vinayavatī sātha tato yayau /
puṣkarākṣaś ca śuśrāva sa taddūrādalakṣitaḥ // SoKss_12,2.176 //

jvalatkāmāgnisaṃtāpādiva nadyāṃ nimajjya ca /
jagāma vijitāsostamāśramaṃ sa punarnṛpaḥ // SoKss_12,2.177 //

tatra tārāvalīr aṅkumālinau tau samāgatau /
ānarcatustaṃ praṇataṃ parivavruś ca tāpasāḥ // SoKss_12,2.178 //

tato vedyāṃ svatejobhir bhāsitāyāṃ maharṣiṇā /
dvitīyeneva mūrtena vahninā vijitāsunā // SoKss_12,2.179 //

tasmai sa rājñe vinayavatīṃ tāṃ pratyapādayat /
raṅkumālī dadau cāsmai rathaṃ divyaṃ nabhaścaram // SoKss_12,2.180 //

catuḥ samudrāṃ pṛthivīṃ praśādhi samametayā /
ityetasmai varaṃ cādādvijitāsurmahāmuniḥ // SoKss_12,2.181 //

athaiṣa tadanujñayā navavadhūm upādāya tāṃ nṛpo gaganagāminaṃ tamadhiruhya divyaṃ ratham /
vilaṅghya ca payonidhiṃ sapadi puṣkarākṣastato jagāma nagarīṃ nijāṃ prakṛtinetracandrodayaḥ // SoKss_12,2.182 //

tatra ca jitvā pṛthivīṃ rathaprabhāvādavāptasāmrājyaḥ /
āste sma vinayavatyā sahito bhogāṃścirāya bhuñjānaḥ // SoKss_12,2.183 //

itthaṃ suduṣkaram apisvarasena kāryaṃ siddhyatyanugrahavatīṣviha devatāsu /
tatsvapnadṛṣṭagirijādayitaprasādāt setsyaty abhīṣṭam acireṇa tavāpi deva // SoKss_12,2.184 //

etāṃ niśamya sa vicitrakathāmamātyād autsukyavānadhigamāya śaśāṅkavatyāḥ /
rājātmajaḥ svasacivaiḥ samamujjayinyāṃ buddhiṃ babandha gamanāya mṛgāṅkadattaḥ // SoKss_12,2.185 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

evaṃ mṛgāṅkadatto 'tra karmasenanṛpātmajām /
tāṃ śaśāṅkavatīṃ prāptukāmo vetālavarṇitām // SoKss_12,3.1 //

gantumujjayinīṃ guptaṃ svanagaryā nivirgamam /
mahāvratikaveṣeṇa so 'mantrayata mantribhiḥ // SoKss_12,3.2 //

ādideśa ca khaṭvāṅgakapālādisamāhṛtau /
sa rājaputraḥ sacivaṃ svair aṃ bhīmaparākramam // SoKss_12,3.3 //

tena tac cāhṛtaṃ svasmin gṛhe cārādabudhyata /
mṛgāṅkadattasya pitur mantrī mukhyo 'tra bhūpateḥ // SoKss_12,3.4 //

tatkālaṃ cātra so 'kasmāt saṃcaran harmyapṛṣṭhataḥ /
mṛgāṅkadattas tāmbūlaniṣṭhīvanarasaṃ jahau // SoKss_12,3.5 //

sa ca tasyāpatanmūrdhni daivāttatpitṛmantriṇaḥ /
adṛṣṭasya kilādhastāttena mārgeṇa gacchataḥ // SoKss_12,3.6 //

buddhvā mṛgāṅkadattena muktaṃ niṣṭhīvanaṃ sa tat /
mantrī paribhavakrodhaṃ kṛtasnāno hṛdi nyadhāt // SoKss_12,3.7 //

athātrāmaradattasya rājño daivādviṣūcikā /
mṛgāṅkadattajanakasyānyedyurudapadyata // SoKss_12,3.8 //

tataḥ so 'vasaraṃ labdhvā mantrī taṃ vijane nṛpam /
sahasod bhūtarogārtamavadadyācitābhayaḥ // SoKss_12,3.9 //

abhicāraḥ prabho bhīmaparākramagṛhe tava /
mṛgāṅkadattenārabdhaḥ kartuṃ tenāsi pīḍitaḥ // SoKss_12,3.10 //

mayā cāramukhājjñātaṃ pratyakṣaṃ tac ca dṛśyate /
tannirākuru deśāttaṃ dehādvyādhimivātmajam // SoKss_12,3.11 //

tac chrutvā sa samudbhrāntaḥ prāhiṇottadavekṣaṇe /
nijaṃ senāpatiṃ bhīmaparākramagṛhaṃ nṛpaḥ // SoKss_12,3.12 //

sa ca keśakalāpādi labdhvā senāpatis tataḥ /
ānīya tatkṣaṇaṃ tasmai rājñe sākṣādadarśayat // SoKss_12,3.13 //

rājyalubdhaḥ sa putro me drohī nirvāsyatāmitaḥ /
nagaryāḥ sahito 'mātyaistvayādyaivāvilambitam // SoKss_12,3.14 //

ityādiśatsa taṃ kruddho rājā senāpatiṃ tataḥ /
āśvasto vetti kusṛtiṃ prabhuḥ ko hi svamantriṇām // SoKss_12,3.15 //

so 'tha senāpatirgatvā rājādeśaṃ nivedya tam /
mṛgāṅkadattaṃ sāmātyaṃ nagaryā nirakālayat // SoKss_12,3.16 //

so 'py apekṣitasaṃpattirhṛṣṭo 'rcitavināyakaḥ /
mṛgāṅkadatto manasā praṇamya pitarau tataḥ // SoKss_12,3.17 //

ayodhyāto vinirgatya dūraṃ tānsahayāyinaḥ /
pracaṇḍaśaktipramukhānuvāca daśa mantriṇaḥ // SoKss_12,3.18 //

śaktirakṣitanāmāsti kirātādhipatirmahān /
sabrahmacārī vidyāsu sa ca bālasuhṛnmama // SoKss_12,3.19 //

yuddhabandīkṛtena prāksa hi pitrātmamuktaye /
niyamāya pratinidhistātasyeha samarpyata // SoKss_12,3.20 //

mṛte pitari codbhūtagotrajaḥ svabalena saḥ /
madvijñaptena tātena pitrye rājye 'dhiropitaḥ // SoKss_12,3.21 //

tattasya nikaṭaṃ tāvadgacchāmaḥ suhṛdas tataḥ /
krameṇojjayinīṃ yāmastāṃ śaśāṅkavatīṃ prati // SoKss_12,3.22 //

ity uktavāṃs tathety uktavadbhistaiḥ sacivaiḥ saha /
prayayau sa tataḥ prāpa sāyaṃ caikāṃ mahāṭavīm // SoKss_12,3.23 //

tasyāṃ nirvṛkṣatoyāyāṃ kṛcchrādekamavāpa saḥ /
tīropāntaprarūḍhaikaśuṣkapādapakaṃ saraḥ // SoKss_12,3.24 //

tasminsāṃdhyamanuṣṭhāya vidhiṃ pītvā jalāni saḥ /
śrāntaḥ suṣvāpa sāmātyas tasya śuṣkataroradhaḥ // SoKss_12,3.25 //

rātrau ca candraśubhrāyāṃ prabuddhaḥ sa dadarśa tam /
śuṣkavṛkṣaṃ dalaiḥ puṣpaiḥ phalaiścāpūritaṃ kramāt // SoKss_12,3.26 //

pakvāni ca phalānyasya patantyālokya tatkṣaṇam /
prabodhya darśayām āsa sacivebhyas tadadbhutam // SoKss_12,3.27 //

tatas tair vismayāviṣṭaiḥ kṣudhitaiḥ saha tāni saḥ /
phalāni tasya susvādurasāni bubhuje taroḥ // SoKss_12,3.28 //

bhuktavatsu ca teṣv atra paśyatsvevākhileṣu saḥ /
śuṣkavṛkṣaḥ kṣaṇādviprakumāraḥ samapadyata // SoKss_12,3.29 //

pṛṣṭho mṛgāṅkadattena vismitenātha so 'bravīt /
damadhir nāma ko 'pyāsīdayodhyāyāṃ dvijottamaḥ // SoKss_12,3.30 //

tasyāhaṃ śrutadhir nāma putraḥ sa ca mayā saha /
durbhikṣe mṛtajāniḥ san bhraman prāpad imāṃ bhuvam // SoKss_12,3.31 //

iha kenāpi dattāni prāpya pañca phalāni saḥ /
kṣutkṣāmas trīṇi me prādāddve cāsthāpayad ātmane // SoKss_12,3.32 //

tataḥ snātuṃ saras toyaṃ gate tasmin phalāny aham /
tānīha bhuktvā niḥśeṣāṇy akārṣaṃ vyājasuptakam // SoKss_12,3.33 //

so 'tha snātvāgato buddhvā chadmataḥ kāṣṭhavatsthitam /
māṃ śaptavān bhavehaiva śuṣkavṛkṣaḥ sarastaṭe // SoKss_12,3.34 //

rātrau ca te puṣpaphalaṃ candravatyāṃ bhaviṣyati /
tarpayitvātithīñjātu phalaiḥ śāpādvimokṣase // SoKss_12,3.35 //

iti pitrābhiśapto 'haṃ sadyaḥ śuṣkadrumo 'bhavam /
yuṣmadbhuktaphalaścādya cirānmukto 'smi śāpataḥ // SoKss_12,3.36 //

ity uktanijavṛttāntaṃ pṛcchantaṃ śrutadhiṃ tataḥ /
mṛgāṅkadatto 'pi sa taṃ svavṛttāntamabodhayat // SoKss_12,3.37 //

tataḥ so 'bāndhavo nītāvadhīti śrutadhirdvijaḥ /
mṛgāṅkadattādvṛtavānvaraṃ tadanuyāyitām // SoKss_12,3.38 //

tato nītvā niśāṃ prātastena śrutadhinā saha /
mṛgāṅkadattaḥ sa tataḥ pratasthe sacivānvitaḥ // SoKss_12,3.39 //

gacchaṃś ca sa prāpya vanaṃ karimaṇḍitasaṃjñakam /
dadarśa puruṣān pañca bhūrikeśān durākṛtīn // SoKss_12,3.40 //

upetya praśrayātte ca tamūcurjātavismayam /
kāśipuryāṃ vayaṃ jātā viprā dhenūpajīvinaḥ // SoKss_12,3.41 //

te 'vagrahapluṣṭatṛṇāttato deśādidaṃ vanam /
āgatāḥ smo bahutṛṇaṃ durbhikṣe saha dhenubhiḥ // SoKss_12,3.42 //

iha ca prāptamasmābhir vāpīvāri rasāyanam /
tīrarūḍhadrumabhraśyattriphalānityabhāvitam // SoKss_12,3.43 //

pibatāṃ tatsadāsmākameṣāṃ kṣīrabhujāṃ satām /
pañca varṣaśatānyasmihnvyatītānyajane vane // SoKss_12,3.44 //

tenedṛśā vayaṃ deva yūyaṃ cātithayo 'dhunā /
asmābhir daivataḥ prāptāstadetāsmākamāśramam // SoKss_12,3.45 //

iti tair arthito gatvā sānugaḥ sa tadāśramam /
mṛgāṅkadattaḥ kṣīrādibhojī tadanayaddinam // SoKss_12,3.46 //

prasthitaś ca tataḥ prātaranyāny api vilokayan /
kautukāni sa saṃprāpa kirātaviṣayaṃ kramāt // SoKss_12,3.47 //

prāhiṇocchrutadhiṃ cātra svāgamāvedanāsya saḥ /
taṃ kirātapatiṃ mittraṃ śaktirakṣitakaṃ prati // SoKss_12,3.48 //

so 'pi buddhvā kirāteśo nirgatyāgre tamānataḥ /
mṛgāṅkadattaṃ sāmātyaṃ puraṃ prāveśayannijam // SoKss_12,3.49 //

tatastenopacaritastasthau tatra sa kāṃścana /
mṛgāṅkadatto divasānuktāgamanakāraṇaḥ // SoKss_12,3.50 //

svakārye prāptakālaṃ ca sāhāyye śaktirakṣitam /
sthāpayitvātra sajjaṃ tamāmantrya ca nṛpātmajaḥ // SoKss_12,3.51 //

prātiṣṭhata sa puṇyāhe punarujjayinīṃ prati /
śaśāṅkavatyā hṛtadhīrātmanā dvādaśas tataḥ // SoKss_12,3.52 //

gacchaṃś ca so 'ṭavīṃ prāpya śūnyāṃ tarutalasthitam /
tapasvinaṃ dadarśaikaṃ bhasmājinajaṭābhṛtam // SoKss_12,3.53 //

nirāśramapade 'raṇye kimekākīha tiṣṭhasi /
bhagavannity upāgamya sa taṃ papraccha sānugaḥ // SoKss_12,3.54 //

so 'tha taṃ tāpaso 'vādīdahaṃ śiṣyo mahāguroḥ /
śuddhakīrtyabhidhānasya nānāmantraughasiddhimān // SoKss_12,3.55 //

so 'haṃ kadāpyakaravaṃ svasthāveśaṃ prasaṅgataḥ /
śubhalakṣaṇamāsādya kaṃcitkṣatrakumārakam // SoKss_12,3.56 //

sa kumāraḥ samāviṣṭaḥ pṛṣṭo nānāvidhāni me /
siddhauṣadhirasakṣetrāṇyudīryedamathābravīt // SoKss_12,3.57 //

astīhottaradigbhāge kevalaḥ śiṃśapātaruḥ /
vindhyāṭavyāmadhaścāsya nāgendrabhavanaṃ mahat // SoKss_12,3.58 //

tac cārdradhūlipracchannajalaṃ sadupalakṣyate /
madhyāhne haṃsamithunauḥ krīḍadbhiḥ sāmbusārasaiḥ // SoKss_12,3.59 //

tatra pārāvatākhyo 'sti nāmnā nāgavaro balī /
tasya devāsuraraṇātprāptaḥ khaḍgo 'styanuttamaḥ // SoKss_12,3.60 //

vaidūryakāntir nāmnā taṃ khaḍgaṃ prāpnoti yo naraḥ /
sa siddhādhipatir bhūtvā vicaratyaparājitaḥ // SoKss_12,3.61 //

sa cāsiḥ prāpyate vīraiḥ sahāyair ity udīrite /
tenāviṣṭena tasyāhamathākārṣaṃ visarjanam // SoKss_12,3.62 //

tato 'nyavimukhaḥ khaḍgaṃ prepsustaṃ pṛthivīmaham /
bhrāntvā sahāyān aprāpya khinno martum ihāgataḥ // SoKss_12,3.63 //

etanmṛgāṅkadatto 'tra śrutvā tasmātsa tāpasāt /
ahaṃ sahāyaḥ sāmātyas taveti tam abhāṣata // SoKss_12,3.64 //

sa cābhinandya tattena sānugena samaṃ yayau /
tasya nāgasya bhavanaṃ pādalepena tāpasaḥ // SoKss_12,3.65 //

tatrābhijñānasaṃprāpte mantrabaddhāsu dikṣu ca /
rātrau mṛgāṅkadattādīnsthāpayitvābhimantritaiḥ // SoKss_12,3.66 //

sarṣapaiḥ prakaṭīkṛtya kṣiptaistaddhūlito jalam /
sa nāgadamanair mantrair homaṃ kartuṃ pracakrame // SoKss_12,3.67 //

vighnāṃścotpātameghādīnmantraśaktyā jigāya saḥ /
tato 'tra niryayau tasmād divyā strī śiṃśapātaroḥ // SoKss_12,3.68 //

mohamantraṃ paṭhantīva sā ratnābharaṇāravaiḥ /
upetya taṃ kṣaṇāccakre kaṭākṣakṣatamānasam // SoKss_12,3.69 //

hṛtadhair yā ca sā tasya samāliṅgya ghanastanī /
hastādvismṛtamantrasya homabhāṇḍamapātayat // SoKss_12,3.70 //

labdhāntaraś ca tatkālaṃ sa nāgo bhavanāttataḥ /
pārāvatākhyaḥ kalpāntaghanāghana ivodagāt // SoKss_12,3.71 //

taṃ dṛṣṭvā nayanajvālāghoraṃ garjitadāruṇam /
sa naṣṭadivyanārīko hṛtsphoṭaṃ prāpa tāpasaḥ // SoKss_12,3.72 //

tasminvinaṣṭe tasyātra kṛtasāhāyakānsa tān /
nāgo mṛgāṅkadattādīnaśapacchāntavaikṛtaḥ // SoKss_12,3.73 //

yuṣmābhir etat saṃghātāt kṛtaṃ niṣkāraṇaṃ yataḥ /
viprayuktāstato 'nyonyaṃ kaṃcitkālaṃ bhaviṣyatha // SoKss_12,3.74 //

ity uktvāntarhite nāge sarve te tatra tatkṣaṇam /
dhvāntaruddhadṛśo dhvastaśabdaśravaṇaśaktayaḥ // SoKss_12,3.75 //

jagmurmṛgāṅkadattādyā viprayuktā yatas tataḥ /
śāpaprabhāvāt krośantiś cinvantaś ca parasparam // SoKss_12,3.76 //

mṛgāṅkadattaś ca tataḥ sa gate rātrivibhrame /
bhrāmyannitastato 'ṭavyāṃ tatrāsītsacivair vinā // SoKss_12,3.77 //

gateṣv evaṃ ca māseṣu dvitreṣv atrātha tasya saḥ /
akasmāc chrutadhirvipro vicinvan prāpad antikam // SoKss_12,3.78 //

sa pādapatitaḥ sāśruḥ śrutadhistaṃ kṛtādaram /
svamantrivārtāṃ pṛcchantaṃ samāśvāsyaivam abhyadhāt // SoKss_12,3.79 //

na dṛṣṭāste mayā kiṃ tu jāne yāsyanti te prabho /
purīmujjayinīṃ saiva gantavyā vartate hi vaḥ // SoKss_12,3.80 //

ityādyuktavatā tena preritastadyuto 'tha saḥ /
mṛgāṅkadattaḥ śanakaiḥ prāyādujjayinīṃ prati // SoKss_12,3.81 //

gacchanstokaiś ca divasair mārgeṇāśaṅkitāgatam /
hṛṣṭo vimalabuddhiṃ sa saṃprāpa nijamantriṇam // SoKss_12,3.82 //

taddarśanodvāṣpadṛśaṃ praṇataṃ parirabhya saḥ /
upaveśya ca papraccha vārtāmitaramantriṇām // SoKss_12,3.83 //

tato vimalabuddhistaṃ bhṛtyapriyam uvāca saḥ /
na jāne deva kasteṣu kva gato nāgaśāpataḥ // SoKss_12,3.84 //

tvaṃ tu tān prāpsyasīty etad yathā jāne tathā śṛṇu /
tadāhaṃ nāgapāśena dūrākṛṣṭaḥ paribhraman // SoKss_12,3.85 //

aṭavyāḥ pūrvadigbhāge klāntaḥ kenāpi sādhunā /
āśramaṃ prāpito 'bhūvaṃ maharṣerbrahmadaṇḍinaḥ // SoKss_12,3.86 //

tatra tenarṣiṇā dattaiḥ phalāmbhobhir gataklamaḥ /
paryaṭannāśramādārādadrākṣaṃ bṛhatīṃ guhām // SoKss_12,3.87 //

praviśya kautukāttasyāṃ dṛṣṭvāntarmaṇimandiram /
pravṛttavānahaṃ jālagavākṣais tatra vīkṣitum // SoKss_12,3.88 //

tāvat sthitāntaś cakraṃ strī bhrāmayantī sabhṛṅgakam /
bhṛṅgāste 'thāśritā bhedenātrasthau vṛṣagardabhau // SoKss_12,3.89 //

tābhyāṃ ca vāntau kṣīrāsṛkphenau pītvā yathāśrayam /
dvaye sitāsitā bhūtvā jātāste jālakārakāḥ // SoKss_12,3.90 //

svaviṣṭhābhistatas taiś ca dvividhair vividhāḥ kṛtāḥ /
jālapāśāḥ supuṣpaiś ca viṣapuṣpaiś ca saṃgatāḥ // SoKss_12,3.91 //

teṣu pāśeṣu te saktā jālakārā yathāsukham /
śvetakṛṣṇobhayamukhenaitya daṣṭā mahāhinā // SoKss_12,3.92 //

nānāghaṭeṣv atha kṣiptās tayā nāryā samutthitāḥ /
punas tathaiva tān eva pāśāñ śliṣṭvā yathātatham // SoKss_12,3.93 //

viṣodvegāc ca tatpuṣpajālastheṣvāraṭatsvatha /
anye 'pi te 'nyajālasthāḥ pravṛttāḥ krandituṃ tadā // SoKss_12,3.94 //

tacchabdabhagnadhyānena tatrasthena kṛpālunā /
kenāpi bhālato muktā tato jvālā tapasvinā // SoKss_12,3.95 //

tayā nirdagdhapāśāste daṇḍaṃ suṣiravaidrumam /
praviśyaiva tadūrdhvasthe līnā jyotiṣi bhāsvare // SoKss_12,3.96 //

tāvatkvāpi gatā sā strī sacakravṛṣagardabhā /
taddṛṣṭvā vismito yāvat sthito 'haṃ tatra paryaṭan // SoKss_12,3.97 //

tāvat puṣkariṇīṃ hṛdyāmapaśyaṃ bhṛṅganāditaiḥ /
ihāpyāgatya vīkṣasvetyāhvayantīmivāmbujaiḥ // SoKss_12,3.98 //

tīropaviṣṭas tasyāś ca vīkṣe yāvadvanaṃ mahat /
jālāntare vane caiko lubdhakas tatra tena ca // SoKss_12,3.99 //

daśabāhuravāpyaikaḥ siṃhapoto vivardhya ca /
anāyatta iti krodhādvanāttasmātpravāsitaḥ // SoKss_12,3.100 //

so 'pi siṃhaḥ samākarṇya siṃhāḥ śabdaṃ vanāntare /
tatra gacchanmahāvātenāvakīrṇabhujaḥ kṛtaḥ // SoKss_12,3.101 //

tato lambodareṇaitya puṃsāropitabāhukaḥ /
saṃpāditaḥ sa yātastadvanaṃ kesariṇīkṛte // SoKss_12,3.102 //

tatra tasyāḥ kṛte kleśamanubhūya vanāntare /
prāgāttāṃ prāpya tadyuktaḥ sa nijaṃ vanamāgataḥ // SoKss_12,3.103 //

sabhāryamāgataṃ taṃ ca dṛṣṭvaiva karimardanam /
vanaṃ samarpya tattasmai lubdhakaḥ sa tato gataḥ // SoKss_12,3.104 //

etadapy ahamālokya gatvāśramapadaṃ tataḥ /
ubhayaṃ tanmahāścaryamavocaṃ brahmadaṇḍine // SoKss_12,3.105 //

so 'tha prītyā trikālajño munirmāmevam abhyadhāt /
dhanyo 'si darśitaṃ sarvaṃ prasanneneśvareṇa te // SoKss_12,3.106 //

yā dṛṣṭā strī tvayā tatra sā māyā bhramitaṃ ca yat /
tayā saṃsāracakraṃ tadye bhṛṅgāste ca jantavaḥ // SoKss_12,3.107 //

vṛṣagardabharūpau tau dharmādharmau pṛthakpṛthak /
śritāstadbāntadugdhāsṛgrūpe sukṛtaduṣkṛte // SoKss_12,3.108 //

svāsvāśrayotthe saṃsevya bhūtvā ca śvetakalmaṣāḥ /
dvividhā jālakārābha viṣṭabdhā nijavīryataḥ // SoKss_12,3.109 //

nirmāya dvividhāneva jālapāśānsutādikān /
satpuṣpaviṣapuṣpābhasukhaduḥkhānuṣaṅgiṇaḥ // SoKss_12,3.110 //

yathāsvaṃ teṣu saṃsaktāḥ kālenoragarūpiṇā /
śubhāśubhābhyāṃ vaktrābhyāṃ hatāḥ putra yathocitam // SoKss_12,3.111 //

tato ghaṭakarūpāsu nānāyoniṣu māyayā /
strīrūpayā tayā kṣiptās tathaivotthāya te punaḥ // SoKss_12,3.112 //

tulyāsu patitāḥ śvetakṛṣṇāsvākṛtiṣu dvidhā /
putrādijālapāśeṣu sukhaduḥkhānubandhiṣu // SoKss_12,3.113 //

tataḥ kṛṣṇā nijair jālair baddhā duḥkhaviṣārditāḥ /
pravṛttāḥ krandituṃ vignāḥ śaraṇaṃ parameśvaram // SoKss_12,3.114 //

taddṛṣṭvā jātavair āgyāste śvetā api jantavaḥ /
prārabdhā nijajālasthāstam evākrandituṃ prabhum // SoKss_12,3.115 //

tataḥ prabudhya devena tena tāpasarūpiṇā /
jñānāgnijvālayā dagdhapāśāḥ sarve 'pi te kṛtāḥ // SoKss_12,3.116 //

tena vidrumasaddaṇḍarūpamādityamaṇḍalam /
praviśya tattadūrdhvasthaṃ paramaṃ dhāma te śritāḥ // SoKss_12,3.117 //

naṣṭā ca cakrākāreṇa saṃsāreṇa sahaiva sā /
māyā vṛṣakharākāradharmādharmasamanvitāḥ // SoKss_12,3.118 //

evaṃ bhramanti saṃsāre śuklakṛṣṇāḥ svakarmabhiḥ /
īśvarārādhanādeva vimucyante ca jantavaḥ // SoKss_12,3.119 //

iti te mohaśāntyarthamīśvareṇa pradarśitam /
vāpījale ca yaddṛṣṭaṃ bhavatā tadidaṃ śṛṇu // SoKss_12,3.120 //

mṛgāṅkadattabhāvyarthapradarśanamidaṃ jale /
pratibimbamivotpādya kṛtaṃ bhagavatā tava // SoKss_12,3.121 //

sa hi bālamṛgārātipotatulyo bhujopamaiḥ /
sacivair daśabhir yukto vardhito vanasaṃnibhāt // SoKss_12,3.122 //

deśāllubdhakatulyena pitrā kopātpravāsitaḥ /
avantideśād udbhūtāṃ khyātimanyavanopamāt // SoKss_12,3.123 //

śaśāṅkavatyās tatsiṃhyā iva śrutvā pradhāvitaḥ /
nāgaśāpena vātena bhraṣṭamantribhujaḥ kṛtaḥ // SoKss_12,3.124 //

tato vināyakenātra sa lambodararūpiṇā /
saṃghāṭitāmātyabhujaḥ prakṛtisthaḥ punaḥ kṛtaḥ // SoKss_12,3.125 //

tato gatvānubhūyātikleśaṃ prāptāṃ tato 'nyataḥ /
tāṃ śaśāṅkavatīṃ siṃhīmādāyātrāgataś ca saḥ // SoKss_12,3.126 //

tataś ca nikaṭaṃ prāptaṃ vidyutārātivāraṇam /
mṛgāṅkadattasiṃhaṃ taṃ dṛṣṭvā bhāryāsamanvitam // SoKss_12,3.127 //

tatsvadeśavanaṃ tasmai samarpya sakalaṃ svataḥ /
tatpitā lubdhakanibhaḥ sa prayātastapovanam // SoKss_12,3.128 //

iti saṃpannavadbhāvi darśitaṃ vibhunā tava /
tadyuṣmānmantriṇo bhāryāṃ rājyaṃ cāpsyati vaḥ prabhuḥ // SoKss_12,3.129 //

ity ahaṃ munivareṇa bodhitas tena labdhadhṛtirāśramāttataḥ /
nirgato 'tha śanakair upāvrajann adya deva militāstvayā saha // SoKss_12,3.130 //

tasmādabhimatamāpsyasi sacivāṃllabdhvā pracaṇḍaśaktimukhān /
prasthānakālapūjāprasannavighneśvaro niyatam // SoKss_12,3.131 //

iti svasacivāt kṣaṇaṃ vimalabuddhitaḥ so 'dbhutaṃ niśamya paritoṣavān api mṛgāṅkadattaḥ punaḥ /
vicārya saha tena tām aparamantryavāptyai kramād avantinagarīṃ prati vrajitavānsvakāryāya ca // SoKss_12,3.132 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tataḥ śrutadhiyuktena samaṃ vimalabuddhinā /
sa śaśāṅkavatīhetorgacchannujjayinīṃ prati // SoKss_12,4.1 //

mṛgāṅkadattaḥ saṃprāpadantarā narmadānadīm /
vīcivelladbhujalatāṃ vilasatphenapāṇḍurām // SoKss_12,4.2 //

diṣṭyā miladamātyo 'yaṃ saṃvṛtta iti vīkṣya tam /
harṣādiva pranṛtyantīṃ hasantīṃ capalāśayām // SoKss_12,4.3 //

tasyāṃ snānāvatīrṇe ca tasmin kaścid upāyayau /
tatra māyābaṭur nāma snātuṃ śabarabhūpatiḥ // SoKss_12,4.4 //

taṃ snāntaṃ sahasotthāya trayo 'tra jalamānuṣāḥ /
yugapajjagṛhurbhillaṃ bhītinaśyatparicchadam // SoKss_12,4.5 //

tad dṛṣṭvākṛṣṭakhaḍgo 'ntaḥ praviśya jalamānuṣān /
hatvā mṛgāṅkadattas tān bhillendraṃ tam amocayat // SoKss_12,4.6 //

sa tadgrāhabhayānmukto bhillarājo jalotthitaḥ /
taṃ rājaputraṃ papraccha patitvā pādayos tataḥ // SoKss_12,4.7 //

dhātrā kastvamihānītaḥ prāṇatrāṇāya me vada /
kasya cālaṃkṛto vaṃśastvayā sukṛtinaḥ pituḥ // SoKss_12,4.8 //

ko vā kaṭākṣitaḥ puṇyair deśo yatra gamiṣyasi /
ity uktvā śrutadheḥ śrutvā tadvṛttāntamaśeṣataḥ // SoKss_12,4.9 //

sutarāṃ praṇatastaṃ sa śabarendro 'bravītpunaḥ /
tarhyahaṃ te yathādiṣṭe sahāyo 'trābhivāñchite // SoKss_12,4.10 //

sakhyā durgapiśācena mātaṅgapatinā saha /
tatprasādaṃ kuruṣvehi gṛhān bhṛtyasya me prabho // SoKss_12,4.11 //

iti sapraṇayaistaistair vacobhiḥ prārthya taṃ tataḥ /
mṛgāṅkadattaṃ pallīṃ svāṃ śabarendro nināya saḥ // SoKss_12,4.12 //

upācarac ca taṃ tatra yathāvatsvavibhūtibhiḥ /
rājaputramaśeṣeṇa pallīlokena pūjitam // SoKss_12,4.13 //

so 'pi mātaṅgarājo 'tra sametyābhinananda tam /
dāsībhūya suhṛtprāṇapradaṃ nyastaśirā bhuvi // SoKss_12,4.14 //

tato māyābaṭos tasya bhillendrasyānurodhataḥ /
mṛgāṅkadattas tatraiva tasthau kāṃścitsa vāsarān // SoKss_12,4.15 //

ekadā ca sthite tasmindyūtaṃ sa śabareśvaraḥ /
samaṃ nijapratīhāreṇārebhe caṇḍaketunā // SoKss_12,4.16 //

tāvannabhasi megheṣu garjatsu gṛhabarhiṇaḥ /
pranṛttāndraṣṭumuttasthau sa māyābaṭubhūpatiḥ // SoKss_12,4.17 //

tataḥ sa dyūtarasikaḥ pratīhārastam abhyadhāt /
kimebhiḥ prekṣitai rājannasuśikṣitatāṇḍavaiḥ // SoKss_12,4.18 //

sa mayūro gṛhe me 'sti nāsti yo 'nyatra bhūtale /
darśayiṣyāmi taṃ prātastubhyaṃ tadrasiko 'si cet // SoKss_12,4.19 //

tac chrutvā darśanīyo me sarvathā sa tvayeti ca /
uktvā sa taṃ pratīhāraṃ dinakṛtyaṃ vyadhānnṛpaḥ // SoKss_12,4.20 //

mṛgāṅkadatto 'pyākarṇya sarvaṃ tattatra sānugaḥ /
tathaivotthāya vidadhe snānāhārādikāḥ kriyāḥ // SoKss_12,4.21 //

tato rātrāvupetāyāmandhe tamasi jambhite /
kastūrikānuliptāṅgo vasāno nīlavāsasī // SoKss_12,4.22 //

sa rājaputraḥ svoddeśādvīracaryārthamekakaḥ /
suptānugādvāsagṛhātkhaḍgapāṇirviniryayau // SoKss_12,4.23 //

bhramaṃś ca tatra kenāpi puṃsā mārgāgatena saḥ /
apaśyatā dhvāntavaśādaṃsenāṃse 'bhyahanyata // SoKss_12,4.24 //

tataḥ so 'bhyabhavatkruddho yuddhāyāhvayati sma tam /
sa cāhataḥ pumān prauḍhas tatkālocitam abhyadhāt // SoKss_12,4.25 //

kiṃ tāmyasyavicāryaiva vicārayasi cettataḥ /
vācyo niśāpatiryena niśaiṣā na prakāśitā // SoKss_12,4.26 //

dhātā vā yena pūrṇo 'sya nādhikāro 'tra nirmitaḥ /
yena vairāṇi jāyante tamasīdṛśyakāraṇam // SoKss_12,4.27 //

tac chrutvā satyamity uktvā tuṣṭo nāgarikoktitaḥ /
mṛgāṅkadattaḥ ko 'sīti sa taṃ papraccha pūruṣam // SoKss_12,4.28 //

cauro 'hamiti tenoktaḥ puṃsā so 'py avadanmṛṣā /
hastamānaya sa brahmacārī mama bhavāniti // SoKss_12,4.29 //

kṛtvā ca sakhyaṃ jijñāsuḥ sa tenaiva saha vrajan /
mṛgāṅkadattaḥ saṃprāpa jīrṇakūpajṃ tṛṇāvṛtam // SoKss_12,4.30 //

tatra tena praviṣṭena puṃsā saha suruṅgayā /
gatvā māyābaṭos tasya rājño 'ntaḥpuramāptavān // SoKss_12,4.31 //

tatra dīpena dṛṣṭvā taṃ parijajñe sa pūruṣam /
yāvat so 'tra pratīhāraścaṇḍaketurna taskaraḥ // SoKss_12,4.32 //

pratīhāras tu na sa taṃ mandālokaikakoṇagam /
parijajñe 'nyaveṣasthaṃ rājastrīchannakāmukaḥ // SoKss_12,4.33 //

rājavadhvā ca sa tayā prāpta evāsnuraktayā /
utthāya kaṇṭhe jagṛhe mañjumatyabhidhānayā // SoKss_12,4.34 //

upaveśya ca paryaṅke sa pṛṣṭo 'bhūttayā tadā /
adyaiva bhavatā ko 'yamihānītaḥ pumāniti // SoKss_12,4.35 //

suhṛnmamāyaṃ viśvastā bhavety uktā ca tena sā /
pratīhāreṇa sodvegā mañjumatyevam abravīt // SoKss_12,4.36 //

kuto me mandabhāgyāyā viśvāso yadasau nṛpaḥ /
mṛtyormṛgāṅkadattena mukhaṃ prāpto 'pi rakṣitaḥ // SoKss_12,4.37 //

tac chrutvā sa pratīhārastāmavādīdalaṃ śucā /
nṛpaṃ mṛgāṅkadattaṃ ca haniṣyāmyacirātpriye // SoKss_12,4.38 //

ity uktavantaṃ taṃ daivātsābravītkiṃ vikatthase /
ākrānto 'bhūdyadā grāhair nṛpo 'sau narmadāmbhasi // SoKss_12,4.39 //

mṛgāṅkadatta evaikastadā tadrakṣaṇodyataḥ /
tvayā kiṃ na hatas tatra bhīto hi tvaṃ palāyitaḥ // SoKss_12,4.40 //

tattūṣṇīṃ bhava mā kaścidetacchroṣyasi te vacaḥ /
tato mṛgāṅkadattātvaṃ śūrādaśivamāpsyasi // SoKss_12,4.41 //

evam uktavatīṃ tāṃ ca jāraḥ kṣattā na cakṣame /
pāpe mṛgāṅkadatte tvaṃ baddhabhāvādhunā dhruvam // SoKss_12,4.42 //

tadasyānubhavedānīmadhikṣepasya me phalam /
ity uktvā ca sa hantuṃ tāmuttasthau sāsidhenukaḥ // SoKss_12,4.43 //

tato rahasyadhāriṇyā tatra ceṭikayaikayā /
dhāvitvā churikā tasyāvaṣṭabdhābhūtkareṇa sā // SoKss_12,4.44 //

tāvadyayau mañjumatī tato nirgatya sānyataḥ /
kṣattā ca tasyāś ceṭyās tāṃ nikṛttāṅgulitaḥ karāt // SoKss_12,4.45 //

ākṣipya churikāṃ prāyātsvagṛhaṃ sa yathāgatam /
mṛgāṅkadattena samamākulo vismitātmanā // SoKss_12,4.46 //

gacchāmy ahaṃ bhavān prāpto gṛhān iti ca tatra tam /
mṛgāṅkadattaḥ kṣattāraṃ tamasyaprakaṭo 'bravīt // SoKss_12,4.47 //

iha nidrāṃ bhaja kṣipraṃ pariśrānto bhṛśaṃ hy asi /
iti so 'pi pratīhāro rājaputraṃ tam abhyadhāt // SoKss_12,4.48 //

tatas tatheti tenokte tacceṣṭālokanaiṣiṇā /
kṣattā svabhṛtyamatraikaṃ samāhūya jagāda saḥ // SoKss_12,4.49 //

sa mayūraḥ sthito yatra tatrainaṃ naya vāsakam /
puruṣaṃ viśramāyāsmai śayanīyaṃ prayaccha ca // SoKss_12,4.50 //

tatheti ca sa tadbhṛtyas tasmin prāveśayed gṛhe /
nītvā mṛgāṅkadattaṃ taṃ dattaśayyaṃ sadīpake // SoKss_12,4.51 //

gate tasmin bahirdvāraṃ baddhvā śṛṅkhalayātra saḥ /
mṛgāṅkadatto 'paśyat taṃ mayūraṃ pañjarasthitam // SoKss_12,4.52 //

so 'yamukto 'munā kṣattrā śikhītyālocya kautukāt /
tasya coddhāṭayām āsa mayūrasya sa pañjaram // SoKss_12,4.53 //

mayūraḥ sa ca nirgatya nipuṇaṃ vīkṣya pādayoḥ /
mṛgāṅkadattasya muhurnipapāta luloṭha ca // SoKss_12,4.54 //

luṭhatas tasya dṛṣṭvā ca kaṇṭhabaddhaṃ sa sūtrakam /
rājaputro mumocāśu matvā taṃ tena pīḍitam // SoKss_12,4.55 //

sa muktakaṇṭhasūtraś ca mayūras tasya paśyataḥ /
saṃpanno 'bhūttadā tasya mantrī bhīmaparākramaḥ // SoKss_12,4.56 //

tato mṛgāṅkadattastamāśliṣyotsukamānatam /
sakhe kathaya kiṃ nvetaditi papraccha vismayāt // SoKss_12,4.57 //

avocad atha saṃhṛṣṭaḥ sa taṃ bhīmaparākramaḥ /
śṛṇu deva svavṛttāntamā mūlātkathayāmi te // SoKss_12,4.58 //

tadāhaṃ nāgaśāpena vibhraṣṭo bhavadantikāt /
bhramannaṭavyāṃ saṃprāpamekaṃ śālmalipādapam // SoKss_12,4.59 //

tasminnikhātarūpāṃ ca gaṇeśapratimāmaham /
dṛṣṭvā praṇamya tanmūle pariśrānta upāviśam // SoKss_12,4.60 //

acintayaṃ ca dhiksarvamidaṃ pāpaṃ mayā kṛtam /
rāstrivetālavṛttāntamāvedya svāmine tadā // SoKss_12,4.61 //

tadihaiva tyajāmyetamātmānamaparādhinam /
ityālocyātra devāgre sthito 'bhūvamabhojanaḥ // SoKss_12,4.62 //

gate katipayāhe ca ko'pi tenāgataḥ pathā /
vṛddhapānthas taros tasya cchāyāyāṃ sam upāviśat // SoKss_12,4.63 //

evaṃ mlānamukhaḥ putra kiṃ sthito 'sīha nirjane /
iti dṛṣṭvā ca so 'pṛcchatsādhurmāmanubandhataḥ // SoKss_12,4.64 //

tato mayā svavṛttānte yathāvadvinivedite /
sa vṛddhapathikaḥ prītyā dhīrayanmām abhāṣata // SoKss_12,4.65 //

ātmānaṃ haṃsi vīro 'pi kathaṃ strīvatstriyo 'pi vā /
dhair yamāpadi nojjhanto tathā cemāṃ kathāṃ śṛṇu // SoKss_12,4.66 //

nagaryāṃ kośalākhyāyāṃ vimalākara ityabhūt /
rājā tasya ca putro 'bhūtkamalākarasaṃjñakaḥ // SoKss_12,4.67 //

yastejorūpadātṛtvaguṇaiḥ ślāghyo vinirmame /
dhātreva skandakaṃdarpakalpadrumajigīṣayā // SoKss_12,4.68 //

tasyaikadā kumārasya dikṣu stutyasya bandibhiḥ /
gāthāmekāṃ papāṭhaiko bandī paricitaḥ puraḥ // SoKss_12,4.69 //

padmāsādanasotsavanānāmukharadvijāliparigītam /
kamalākaramaprāptā kva ratiṃ haṃsāvalīṃ labhatām // SoKss_12,4.70 //

evaṃ muhuḥ paṭhan pṛṣṭas tena bandī jagāda tam /
sa manorathasiddhyākhyaḥ kumāraṃ kamalākaram // SoKss_12,4.71 //

deva bhrāmyan gato 'bhūvaṃ rājño 'haṃ meghamālinaḥ /
nagarīṃ vidiśāṃ nāma līlodyānabhuvaṃ śriyaḥ // SoKss_12,4.72 //

tatra dardurakākhyasya gītācāryasya veśmani /
aham āsaṃ sa caivaṃ māṃ prasaṅgenaikadābravīt // SoKss_12,4.73 //

iha haṃsāsvalī nāma duhitā nṛpateḥ puraḥ /
navīnaśikṣitaṃ prātaḥ svanṛttaṃ darśayiṣyati // SoKss_12,4.74 //

tac chrutvā kautukādyuktvā samaṃ tenāpare 'hani /
ahaṃ rājakulaṃ gatvā prāviśaṃ raṅgamaṇḍapam // SoKss_12,4.75 //

tatrāhatamahātodye tāmapaśyaṃ sumadhyamām /
haṃsāsvalīṃ rājakanyāṃ nṛtyantīṃ pituragrataḥ // SoKss_12,4.76 //

ālolapuṣpābharaṇāṃ pāṇipreṅkhitapallavām /
vallīm iva smarataroryauvanānilaghūrṇitām // SoKss_12,4.77 //

tataścācintayamahaṃ naivāsyā hariṇīdṛśaḥ /
bhartāsti kaścid yogo 'nyaḥ kumārātkamalākarāt // SoKss_12,4.78 //

tena cettādṛśeneyaṃ yujyate nedṛśī tataḥ /
kāmasya kiṃ kṛte puṣpakārmukāropaṇagrahaḥ // SoKss_12,4.79 //

tadupāyaṃ karomyatra tāvadityanucintayan /
prekṣaṇānte tato rājakuladvāramagāmaham // SoKss_12,4.80 //

citraṃ likhatu yo 'trāsti citrakṛtsadṛśo mayā /
abhilikhyeti tatrāhaṃ cīrikāmudalambayam // SoKss_12,4.81 //

apāṭitāyām anyena tasyāṃ buddhvā nṛpo 'tra tat /
āhūya svasutāvāse citrakṛtye nyayuṅkta mām // SoKss_12,4.82 //

tato vāsagṛhe tasyā haṃsāvalyāḥ sabhṛtyakaḥ /
bhittau mayābhilikhitastvaṃ deva kamalākara // SoKss_12,4.83 //

spaṣṭaṃ cetkhyāpayāmyetattaddhūrtaṃ vetti māmiyam /
tadetāṃ rājatanayāṃ yuktyaitadbodhayāmy aham // SoKss_12,4.84 //

iti saṃcintya suhṛdaṃ viśvastaṃ kṛtasaṃvidam /
tatraikamahamunmattarūpaṃ ramyamakārayam // SoKss_12,4.85 //

sa unmatto bhraman gāyan nṛtyaṃś cālokya dūrataḥ /
ānāyyata krīḍanako rājaputrair nijāntikam // SoKss_12,4.86 //

tataḥ krīḍāvaśāddṛṣṭvā haṃsāvalyā svavāsakam /
praveśitaś ca saṃpaśyansa citraṃ tvatstutiṃ vyadhāt // SoKss_12,4.87 //

diṣṭyā dṛṣṭo 'bjaśaṅkhāṅkapāṇirlakṣmīvilāsabhūḥ /
so 'yaṃ haririvānantaguṇaughaḥ kamalākaraḥ // SoKss_12,4.88 //

ityādi nṛtyatastasmādrājakanyā niśamya sā /
māmapṛcchatkimāhāyaṃ kaścaiṣa likhitastvayā // SoKss_12,4.89 //

iti tāmanubandhena pṛcchantīmahamuktavān /
dṛṣṭapūrvo 'munā nūnamunmattenaiṣa sundari // SoKss_12,4.90 //

rājaputro mayā yo 'yaṃ likhito rūpagauravāt /
ity uktvā tvaṃ mayā tasyai guṇair nāmnā ca varṇitaḥ // SoKss_12,4.91 //

tataḥ sphūrjadbhavatpremarasāsekāplute hṛdi /
saṃbhūto 'bhinavastasyā haṃsāvalyāḥ smaradrumaḥ // SoKss_12,4.92 //

athāgatena rājñātra pitrā tasyā vilokya saḥ /
nṛtyannanmattako 'haṃ ca krodhānniṣkālitau tataḥ // SoKss_12,4.93 //

tataḥ prabhṛti cotkā sā kṣiyamāṇā dine dine /
kṛṣṇapakṣendulekheva yātā lāvaṇyaśeṣatām // SoKss_12,4.94 //

māndyavyājāc ca pāpaghnamāśrityāyatanaṃ hareḥ /
vijanāsevinī yuktyā jātā sānujñayā pituḥ // SoKss_12,4.95 //

bhavaccintāvinidrā ca candracandrātapā sahā /
sthitā niśāvāsarayor atra bhedamajānatī // SoKss_12,4.96 //

tatra cāyatanoddeśātpraviṣṭaṃ māṃ vilokya sā /
āhūya vastrābharaṇaiḥ sagauravamapūjayat // SoKss_12,4.97 //

pūjito nirgataścāhaṃ taddattavasanāñcale /
gāsthāmapaśyaṃ likhitāṃ tvatkṛte śṛṇu tāṃ punaḥ // SoKss_12,4.98 //

padmāsādanasotsavanānāmukharadvijāliparigītam /
kamalākaramaprāptā kva ratiṃ haṃsāvalī labhatām // SoKss_12,4.99 //

vācayitvāhametāṃ ca labdhataccittaniścayaḥ /
tvadbodhanārthamāgatya tavaināṃ purato 'paṭham // SoKss_12,4.100 //

idaṃ vastraṃ ca tadyatra gāthaiṣā likhitā tayā /
iti bandivacaḥ śrutvā gāthāṃ tāṃ pravilokya ca // SoKss_12,4.101 //

sa śrotreṇota netreṇa praviṣṭām iva tāṃ hṛdi /
tadā haṃsāvalīṃ dhyāyañ jaharṣa kamalākaraḥ // SoKss_12,4.102 //

tatprāptyupāyaṃ yāvac ca sa cintayati sūtsukaḥ /
tāvat pitā tamāhūya rājā daivādabhāṣata // SoKss_12,4.103 //

alasāḥ putra rājāno mantrabaddhā ivoragāḥ /
naśyantyanye tu naṣṭā apyudayante kathaṃ punaḥ // SoKss_12,4.104 //

tvayā ca dṛṣṭā nādyāpi jigīṣā sukhasaṅginā /
tadudyukto bhavālasyamutsṛjya mayi tiṣṭhasi // SoKss_12,4.105 //

vijayasvāgrato gatvā tvam aṅgādhipatiṃ ripum /
asmān prati kṛtārambhaṃ nijadeśād vinirgatam // SoKss_12,4.106 //

etatpitṛvaco hṛṣṭaḥ pratipede tatheti saḥ /
śūraḥ priyāṃ prati ca tāṃ yiyāsuḥ kamalākaraḥ // SoKss_12,4.107 //

tataḥ pitrā samādiṣṭaiḥ pratasthe sa balaiḥ saha /
ākampayanmahīpṛṣṭhaṃ hṛdayāni ca vidviṣām // SoKss_12,4.108 //

atha prayāṇakaiḥ kaiścitprāpyāṅgādhipateścamūm /
pratyavaskandabhagnena sahāyudhyata tena saḥ // SoKss_12,4.109 //

abdherjalamivāgastyastejasvī tasya ca dviṣaḥ /
balaṃ papau sa jagrāha jīvagrāhaṃ ca taṃ jayī // SoKss_12,4.110 //

prajighāya ca saṃyamya pituḥ pāsrśvamamuṃ ripum /
pratīhārasya dhuryasya has te dattvānuyāstrikān // SoKss_12,4.111 //

ahamanyānripūñjetumitastāta gato 'dhunā /
iti kṣatturmukhenāsmai pitre saṃdiśati sma saḥ // SoKss_12,4.112 //

tato jayan krameṇānyān nṛpānupacito balaiḥ /
sa prāpa vidiśāpuryā nikaṭaṃ kamalākaraḥ // SoKss_12,4.113 //

tatra sthitaś ca vyasṛjatsa dūtaṃ meghamāline /
rājñe haṃsāvalīpitre yācituṃ tāṃ tadātmajāsm // SoKss_12,4.114 //

so 'pi dūtādaduṣṭaṃ taṃ buddhvā kanyārthamāgatam /
meghamālī nṛpaḥ prītyā tatpārśvaṃ svayamāyayau // SoKss_12,4.115 //

kṛtātithyo 'bravīccainaṃ rājaputraṃ kṛtādaram /
svayaṃ pariśramo dūtasādhye 'rthe kiṃ kṛtastvayā // SoKss_12,4.116 //

mamābhivāñchitaṃ hyetatkāraṇaṃ śṛṇu cātra yat /
etāṃ haṃsāvalīṃ bālye 'py acyutārcanatatparām // SoKss_12,4.117 //

śirīṣasukumārāṅgīṃ dṛṣṭvā cintā mamodabhūt /
īdṛgguṇāyāḥ sadṛśo varaḥ ko 'syā bhavediti // SoKss_12,4.118 //

apaśyataś ca sadṛśaṃ varamasyāstamo mama /
taccintayā vinidrasya hyudapādi mahāñjvaraḥ // SoKss_12,4.119 //

tatpraśāntyai ca saṃpūjya kṛtavijñaptimārtitaḥ /
rātrāvīṣatsanidraṃ māṃ hariḥ svapne samādiśat // SoKss_12,4.120 //

yatkṛte putra jāto 'yaṃ jvaras te saiva pāṇinā /
haṃsāvalī tvāṃ spṛśatu tataḥ śāmyasti te jvaraḥ // SoKss_12,4.121 //

matpūjāpāvanenaiṣā yaṃ yaṃ hastena saṃspṛśet /
tasya tasya hy asādhyo 'pi jvaro naśyedasaṃśayam // SoKss_12,4.122 //

etadvivāhacintā ca na kāryā bhavatā punaḥ /
rājaputraḥ patir bhāvī yato 'syāḥ kamalākaraḥ // SoKss_12,4.123 //

kālaṃ tu kaṃcid etasyā manāk kleśo bhaviṣyati /
iti śārṅgabhṛtādiṣṭaḥ prabuddho 'smi niśākṣaye // SoKss_12,4.124 //

tato haṃsāvalīhastasparśājjāto 'smi vijvaraḥ /
tadaivaṃ yuvayor eṣa saṃyogo devanirmitaḥ // SoKss_12,4.125 //

tatte haṃsāvalī dattā mayety uktvā prakalpya ca /
lagnaṃ sa rājadhānīṃ svāṃ meghamālī nṛpo yayau // SoKss_12,4.126 //

tatroktaṃ tena tatsarvaṃ śrutvā haṃsāvalī rahaḥ /
saskhīmāha rahasyajñāsṃ nāmnā kanakamañjarīm // SoKss_12,4.127 //

tvayāsau dṛśyatāṃ gatvā rājaputraḥ sa eva kim /
citrakṛllikhiteneha yena me hṛdayaṃ hṛtam // SoKss_12,4.128 //

tātaḥ kadācidanyasmai sabalāyāgatāya mām /
dadyāttannāmadheyāya bhayāddhi prābhṛtīkṛtām // SoKss_12,4.129 //

ity uktvā preṣitā svair aṃ tayā kanakamañjarī /
sākṣasūtrājinajaṭaṃ tāpasīveṣaḍambaram // SoKss_12,4.130 //

vidhāya gatvā kaṭakaṃ rājaputrasya tasya sā /
āveditā parijanaiḥ praviśyaiva vilokya tam // SoKss_12,4.131 //

kāmasyeva jagajjaitramohanāstrādhidaivatam /
tadrūpahṛtacittābhūtsamādhistheva tatkṣaṇam // SoKss_12,4.132 //

sotkā cācintayat syān me saṃgamo nedṛśena cet /
dhigjanma tarhi yuktaṃ tatkariṣye 'tra yad astv iti // SoKss_12,4.133 //

athopasṛtya dattāśīstasmai maṇim upānayat /
uvāca copaviṣṭā tamāttaratnaṃ kṛtādaram // SoKss_12,4.134 //

mayāyamasakṛddṛṣṭapratyayo maṇiruttamaḥ /
dhāritenāmunā śatroḥ stambhyate śastramuttamam // SoKss_12,4.135 //

guṇānurāgāc ca mayā tubhyameṣa samarpitaḥ /
yasthā tavopayukto 'yaṃ rājaputra na me tathā // SoKss_12,4.136 //

evam uktavatī tena vyāhṛtā rājasūnunā /
ekabhikṣāvratavyājātsā niṣidhya yayau tataḥ // SoKss_12,4.137 //

vimucya tāpasīveṣaṃ kṛtvodvignamivānanam /
haṃsāvalīm upāgātsā pṛṣṭā tāṃ ca mṛṣābravīt // SoKss_12,4.138 //

avācyam apite rājarahasyaṃ vacmi bhaktitaḥ /
ito māṃ tāpasīveṣāṃ rājaputrasya tasya tam // SoKss_12,4.139 //

gatāṃ kaṭakamabhyetya svair ameko 'bhyadhātpumān /
bhagavaty api jānāsi bhūtatantravidhikramam // SoKss_12,4.140 //

tac chrutvā taṃ pratīhāram iva dṛṣṭvāham abravam /
suṣṭhu jānāmi kiṃ nāma mamaitatkila vastviti // SoKss_12,4.141 //

tato 'haṃ tena tasyaiva sakāśaṃ devi tatkṣaṇam /
rājaputrasya kamalākarasyātra praveśitā // SoKss_12,4.142 //

sa ca dṛṣṭo mayā rugṇo bhūtāviṣṭo viṣaṇṇayā /
saṃyamyamānaḥ pārśvasthair ābaddhauṣadhisanmaṇiḥ // SoKss_12,4.143 //

racitālīkarakṣā ca nirgatāhaṃ tataḥ kṣaṇāt /
prātaretyāpaneṣyāmi doṣamasyetivādinī // SoKss_12,4.144 //

tato 'śaṅkitadṛṣṭedṛganiṣṭātyarthaduḥkhitā /
āgatāsmi tavākhyātuṃ pramāṇaṃ tvamataḥ param // SoKss_12,4.145 //

śrutvaitadracitaṃ tasyā vaco nirghātadāruṇam /
ṛjvī haṃsāvalī kṣipraṃ saṃmuhyaiva jagāda tām // SoKss_12,4.146 //

guṇavatyāṃ svasṛṣṭāvapyaho dhiṅmatsaro vidheḥ /
indroḥ kalaṅko doṣaś ca tasya yenaiṣa nirmitaḥ // SoKss_12,4.147 //

dhṛtaś ca sa mayā bhartā na śakyaścopalakṣitum /
tasmānme maraṇaṃ śreyo vane vā gamanaṃ kva cit // SoKss_12,4.148 //

tad atra vada kiṃ kāryam ity uktā mugdhayātayā /
māyinī tām avādīt sā punaḥ kanakamañjarī // SoKss_12,4.149 //

vivāhe vinidhāyaikāṃ tvadveṣāmiha ceṭikām /
nirgatya kvāpi yāsyāvastatkālaṃ vyākule jane // SoKss_12,4.150 //

tac chrutvā rājaputrī sā kusakhīṃ tām abhāṣata /
tvam eva tarhi madveṣaṃ kṛtvātmānaṃ vivāhaya // SoKss_12,4.151 //

tena rājasutenānyā kā mamāptā bhavādṛśī /
ity uktā sā tayā pāpāvocatkanakamañjarī // SoKss_12,4.152 //

evaṃ kariṣye yuktyāhaṃ bhavāśvastā yadastu me /
tatkālaṃ tu yathā vakṣye kurvīthāstvaṃ tathaiva tat // SoKss_12,4.153 //

ityāśvāsyaiva tāṃ gatvāśokakaryai śaśaṃsa sā /
viśvāsabhūmaye sakhyai svarahasyaṃ cikīrṣitam // SoKss_12,4.154 //

tayaiva sahitā tāṃcas tānyahānyanvasevata /
haṃsāvalīṃ vimanasaṃ kṛtakartavyasaṃvidam // SoKss_12,4.155 //

prāpte codvāhadivase vare sāyam upāgate /
tasmin gajāśvapādātasahite kamalākare // SoKss_12,4.156 //

sarvasminnutsavavyagre jane yuktyānyaceṭikāḥ /
nivārya vāsakaṃ guptaṃ prasādhananibhāddrutam // SoKss_12,4.157 //

haṃsāvalīṃ praveśyaiva kṛtvā tadveṣamātmanaḥ /
cakre 'śokakarīveṣāṃ tāṃ sā kanakamañjarī // SoKss_12,4.158 //

aśokakaryāḥ svaṃ veṣaṃ sahacaryā vidhāya ca /
prāpte niśāgame haṃsāvalīmetām uvāca sā // SoKss_12,4.159 //

paścimena vinirgatya dvāreṇāsyāḥ puro bahiḥ /
krośamātre purāṇo 'sti suṣiraḥ śālmalidrumaḥ // SoKss_12,4.160 //

gatvā tasyāntare sthitvā pratīkṣasva madāgamam /
kṛte kārye ca tatrāhaṃ tvām upaiṣyāmi niścitam // SoKss_12,4.161 //

ity uktā sā tayā vyājasakhyā haṃsāvalī tadā /
niragāttatsakhīveṣā tathetyantaḥpurānniśi // SoKss_12,4.162 //

prāyāc ca janyākīrṇena purīdvāreṇa tena sā /
nirgatyālakṣitā tasya mūlaṃ śālmaliśākhinaḥ // SoKss_12,4.163 //

dṛṣṭvāndhakāragahanaṃ tadgarbhaṃ nāviśac ca sā /
bibhyatī tatsamīpasthaṃ tvāruroha vaṭadrumam // SoKss_12,4.164 //

tatrāsītpallavacchannā kusakhī mārgadarśinī /
bubudhe na tu tasyāstāṃ kusṛtiṃ saralāśayā // SoKss_12,4.165 //

tāvadrājakule tatra lagnakāle 'bhyupasthite /
dhṛtahaṃsāsvalīveṣāṃ sthitāṃ kanakamañjarīm // SoKss_12,4.166 //

ānāyyāropitāṃ vedīṃ rājñā tāṃ kamalākaraḥ /
upayeme sanīraṅgīṃ niśi kenāpyalakṣitām // SoKss_12,4.167 //

kṛtodvāho gṛhītvā ca vyājahaṃsāvalīṃ drutam /
māyākanakamañjaryāśokakaryā yutāṃ satām // SoKss_12,4.168 //

adyaiva śubhanakṣatravaśātsvakaṭakaṃ prati /
tena pratyakpurīdvāramārgeṇa prayayau tataḥ // SoKss_12,4.169 //

gacchaṃś ca śālmalitarornikaṭaṃ prāpa tasya saḥ /
yasyāntike vipralabdhā sthitā haṃsāvalī vaṭe // SoKss_12,4.170 //

prāptaṃ cātra tamāliṅgya trasteva kamalākaram /
kūṭahaṃsāvalī sāśu tadārūḍhebhapṛṣṭhagā // SoKss_12,4.171 //

sabhramāttena pṛṣṭā ca kaitavātsāśrurabravīt /
āryaputrādya jāne 'haṃ svapne 'smācchālmalidrumāst // SoKss_12,4.172 //

nirgatya rākṣasīva strī māsṃ bhakṣayitumagrahīt /
tataḥ pradhāvya kenāpi brāhmaṇenāsmi mocitā // SoKss_12,4.173 //

tenaivāśvāsya coktāhaṃ putryamuṃ dāhayestarum /
etasmānniriyātstrī cetkṣeptavyātraiva sā punaḥ // SoKss_12,4.174 //

evaṃ śivaṃ syād ity uktvā dvije tasmiṃs tirohite /
prabuddhāhaṃ smṛtaṃ caitad dṛṣṭvā tarum amuṃ mayā // SoKss_12,4.175 //

tena bhītāhamity uktastayā sa kamalākaraḥ /
ādideśāśu bhṛtyānsvāṃstayor dāhe tarustriyoḥ // SoKss_12,4.176 //

adhākṣuste ca taṃ vṛkṣaṃ kūṭahaṃsāvalī ca sā /
dagdhāṃ haṃsāvalīmatra mene tasmādanirgatām // SoKss_12,4.177 //

tatas tayā sa kamalākaro nirvṛtayā saha /
satyahaṃsāvalīlābhaṃ manvānaḥ kaṭakaṃ yayau // SoKss_12,4.178 //

tato 'pi tvaritaṃ yātaḥ prātaḥ svāṃ kośalāṃ purīm /
kṛtakāryatvatuṣṭena pitrā rājye 'bhyaṣicyata // SoKss_12,4.179 //

vanaṃ pitari yāte ca so 'nuśāsti sma medinīm /
vyājahaṃsāsvalīṃ bhāryāṃ bibhratkanakamañjarīm // SoKss_12,4.180 //

sa manorathasiddhistu dūre rājakulādabhūt /
bandī tayā parijñānāccharīrabhayaśaṅkayā // SoKss_12,4.181 //

sāpi haṃsāvalī tasyāṃ rātrau tatra vaṭe sthitā /
śrutvā dṛṣṭvā ca tatsarvaṃ vañcitāsmītyabudhyata // SoKss_12,4.182 //

acintayat tu tatkālaṃ prayāte kamalākare /
aho mamaitayā kāntaḥ kusakhyā chadmanā hṛtaḥ // SoKss_12,4.183 //

aho dagdhvaiva māmasmānnirvṛtiṃ prāptumīpsati /
aśreyase na vā kasya viśvāso durjane jane // SoKss_12,4.184 //

tadasya matkṛte dagdhasyāṅgārārciṣi śālmaleḥ /
kṣipāmyabhavyamātmānaṃ bhavasyāmyānṛṇā taroḥ // SoKss_12,4.185 //

ityālocyāsvaruhyātha vaṭāstprāṇavyayonmukhī /
jātabuddhirvidheryogādityantarvimamarśa sā // SoKss_12,4.186 //

kiṃ tyajāmi vṛthāstmānaṃ jīvantī nacirādaham /
manyupratikriyāṃ tasyāḥ kariṣyāmi sakhīdruhaḥ // SoKss_12,4.187 //

tātasya hitadā svapne jvarāskrāntasya śauriṇā /
tacchāntiṃ matkarasparśādādiśyoktamabhūdidam // SoKss_12,4.188 //

haṃsāvalī patiṃ prāpsyatyucitaṃ kamalākaram /
kālaṃ kam apitu kleśo bhavitāsyā manāgiti // SoKss_12,4.189 //

tadgatvā kvāpi paśyāmi tāvadityavadhārya sā /
haṃsāvalī tataḥ prāyānnirjanāmaṭavīṃ prati // SoKss_12,4.190 //

dūraṃ gatāyās tasyāś ca klāntāyāḥ praskhaladgateḥ /
mārgaprakaṭanāyeva dayayā sā yayau kṣapā // SoKss_12,4.191 //

taddarśanasamudbhūtakṛpāveśavaśādiva /
mumoca dyauravaśyāsyabāṣpavārikaṇotkaram // SoKss_12,4.192 //

tadaśrumārjanāyeva prasāritakaro raviḥ /
darśitāśākṛtāśvāsamudagādguṇibāndhavaḥ // SoKss_12,4.193 //

tataḥ sā kiṃciducchvastā nirastajanadarśanā /
utpathaiḥ kramaśo yāntī kuśakaṇṭakavikṣatā // SoKss_12,4.194 //

rājaputrī cirātprāpa vanamekaṃ vihaṃgamaiḥ /
guñjadbhir ita ehīti vadadbhir iva rājitam // SoKss_12,4.195 //

tatra sā prāviśacchrāntā vījyamāneva sādaram /
vātavellallatājālatālavṛntair anokahaiḥ // SoKss_12,4.196 //

dadarśa ca vanaṃ sā tanmadhusphītaṃ priyotsukā /
praphullasahakārasthakalakūjitakokilam // SoKss_12,4.197 //

vignā ca cintayām āsa māṃ dahatyatra yadyapi /
puṣpareṇupiśaṅgo 'yaṃ malayānilapāvakaḥ // SoKss_12,4.198 //

tarubhyo nipatantaś ca kusumaprakarā ime /
nadatsvaliṣu nighnanti kāmabāṇotkarā iva // SoKss_12,4.199 //

tathāpi kusumair ebhiḥ pūjayantī ramāpatim /
ihaiva tāvat tiṣṭhāmi kṣapayantī svaduṣkṛtam // SoKss_12,4.200 //

iti saṃcintya vāpīṣu snāntī tasthau phalāśanā /
tatra pūjāparā śaureḥ prepsuḥ sā kamalākaram // SoKss_12,4.201 //

atrāntare kośalāyāṃ vidhiyogājjvareṇa saḥ /
cāturthikena dīrgheṇa jagṛhe kamalākaraḥ // SoKss_12,4.202 //

taddṛṣṭvā tatra sā pāpā kūṭahaṃsāvalī tadā /
bhītā vyacintayaccetasyevaṃ kanakamañjarī // SoKss_12,4.203 //

ekaṃ tāvadbhayaṃ me 'ntaḥ sadāśokakarīkṛtam /
mantrabhedāttadupari dvitīyam idamāgatam // SoKss_12,4.204 //

yadyasya matprabhoḥ pūrvaṃ kathito jvaranāśanaḥ /
haṃsāvalīkarasparśastatpitrā janasaṃnidhau // SoKss_12,4.205 //

taccādhunā jvarākrānto yadaivaiṣa smariṣyati /
atatprabhāvā naṅkṣyāmi tadaivoddhāṭitā satī // SoKss_12,4.206 //

tanme kayāpi yoginyā yaḥ pūrvaṃ jvaraceṭakaḥ /
prokto vidhivadasyārthe jvaraghnaṃ sādhayāmi tam // SoKss_12,4.207 //

tasyaivāgre ca hanmyetāṃ yuktyāśokakarīṃ yataḥ /
mānuṣāṅgaiḥ kṛtārghādiḥ sa siddho 'bhīṣṭakṛdbhavet // SoKss_12,4.208 //

evaṃ rājño jvare naṣṭe 'śokakaryānayā saha /
ubhe bhaye me śāmyetāṃ na paśyāsmyanyathā śivam // SoKss_12,4.209 //

ityālocyāviruddhaṃ yattattasyai svamanīṣitam /
śaśaṃsāśokakaryai sā mānuṣāghātavarjitam // SoKss_12,4.210 //

tato dattānumatayā saṃbhāre ḍhaukite tayā /
taddvitīyā svayā yuktyā bahiḥ kṛtvā paricchadam // SoKss_12,4.211 //

dvārāntareṇa nirgatya guptamantaḥpurānniśi /
yayau śūnyaikaliṅgaṃ sā khaḍgahastā śivālayam // SoKss_12,4.212 //

tatra khaḍgahatacchāgaśoṇitasnātarañjitam /
tadasrakalpitārghaṃ ca tadantrasragviveṣṭitam // SoKss_12,4.213 //

ānarca śivaliṅgaṃ sā taddhṛtpadmena mūrdhani /
dhūpaṃ dattvā tadakṣibhyāṃ tacchiro 'smai baliṃ dadau // SoKss_12,4.214 //

tatas tadagravedyāṃ ca liptāyāṃ raktacandanaiḥ /
lilekha gorocanayā kamalaṃ sāṣṭapallavam // SoKss_12,4.215 //

tatkarṇikāyāṃ sāsreṇa piṣṭena racitaṃ jvaram /
bhasmamuṣṭipraharaṇaṃ tripādaṃ trimukhaṃ nyadhāt // SoKss_12,4.216 //

pallaveṣu niveśyātra parivāraṃ yathāvidhi /
jvarasya nijamantreṇa tasyāhvānaṃ vyadhatta sā // SoKss_12,4.217 //

tataḥ pūrvoktavatsāsya snānārghyādyaupahārikam /
cikīrṣur mānuṣāṅgāsraiḥ prāhāśokakarīṃ sma tām // SoKss_12,4.218 //

bhūtale nyastasarvāṅgaṃ devasya sakhi sāṃpratam /
kuru praṇāmamevaṃ hi śreyastava bhaviṣyati // SoKss_12,4.219 //

tatas tatheti dharaṇau praṇatāyā durāśayā /
tasyāḥ khaḍgaprahāraṃ sā dadau kanakamañjarī // SoKss_12,4.220 //

tena daivānmanākskandhe kṣatā satrāsamutthitā /
vidrutā sānuyāntīṃ tāṃ dṛṣṭvā kanakamañjarīm // SoKss_12,4.221 //

trāyadhvamiti cakranda yadāśokakarī muhuḥ /
tenābhyadhāvannagarīrakṣiṇo 'trābhito janāḥ // SoKss_12,4.222 //

te dṛṣṭvākṛṣṭakhaḍgāṃ tāṃ bhīmāṃ kanakamañjarīm /
mṛtakalpāṃ vyadhuḥ śastraprahārai rākṣasīdhiyā // SoKss_12,4.223 //

buddhvāśokakarīvaktrādyathātattvaṃ tataś ca te /
dve te rājakulaṃ ninyuḥ puraskṛtya purādhipam // SoKss_12,4.224 //

vijñaptas tatra tai rājā saṃbhrāntaḥ kamalākaraḥ /
ānāyayatkubhāryāṃ tāṃ svāntikaṃ tāṃ ca tatsakhīm // SoKss_12,4.225 //

tayoścānītayor bhītyā prahāravyathayā ca sā /
tīvrayotkrāntajīvābhūtsadyaḥ kanakamañjarī // SoKss_12,4.226 //

tato 'śokakarīṃ rājā vraṇitāṃ tāṃ sa tatsakhīm /
kimidaṃ nirbhayā brūhītyapṛcchadatidurmanāḥ // SoKss_12,4.227 //

sā catasmai tadā mūlāt tathā sarvamavarṇayat /
yathā kanakamañjaryā kṛtaṃ tadvyājasāhasam // SoKss_12,4.228 //

tato 'dhigatatattvārthaḥ sa rājā kamalākaraḥ /
evaṃ śuśoca tatkālamātmānaṃ bhṛśaduḥkhitaḥ // SoKss_12,4.229 //

vipralabdho 'smyahaṃ kūṭahaṃsāvalyā vataitayā /
mūḍhena yatsvahastena dagdhā haṃsāvalī mayā // SoKss_12,4.230 //

svaduṣkṛtaphalaṃ tāvat pāpayā labdhametayā /
yadrājamahiṣī bhūtvā prāptaiṣā vadhamīdṛśam // SoKss_12,4.231 //

kathaṃ tu rūpamātreṇa saṃmohyāhaṃ śiśuryathā /
hṛtaratnena muṣito dattvā kācaṃ kuvedhasā // SoKss_12,4.232 //

jvaraśāntyai mayā so 'pi jñaptikṛdvata na smṛtaḥ /
haṃsāvalīkarasparśas tatpitur viṣṇunoditaḥ // SoKss_12,4.233 //

evaṃ sa vilapansmṛtvā vyamṛśatkamalākaraḥ /
haṃsāvalīṃ patiṃ prāpsyatyeṣā kleśo manākpunaḥ // SoKss_12,4.234 //

bhavitāsyā iti vaco vaiṣṇavaṃ meghamālinā /
tatpitroktaṃ hi me tac ca prasiddhaṃ na bhavenmṛṣā // SoKss_12,4.235 //

tatsā kathaṃcidanyatra gatā jīvetkadācana /
strīcittasyeva daivasya ko vetti gahanāṃ gatim // SoKss_12,4.236 //

tanmanorathasiddhiḥ sa bandī me 'tra gatiḥ punaḥ /
ityālocya sa taṃ bandivaramānāyayannṛpaḥ // SoKss_12,4.237 //

abravīc ca kathaṃ bhadra bhavānnaiveha dṛśyate /
kva manorathasiddhirvā teṣāṃ ye dhūrtavañcitāḥ // SoKss_12,4.238 //

tac chrutvā so 'vadadbandī mantrabhedabhayāhatā /
eṣaivāśokakaryatra mahārāja mamottaram // SoKss_12,4.239 //

na ca haṃsāvalīhetoḥ kāryā te 'tra viṣāditā /
ādiṣṭā hariṇaivāsyāḥ kaṃcitkālaṃ hi duḥsthitiḥ // SoKss_12,4.240 //

tannityārādhanodyogānniścitaṃ tāṃ sa rakṣati /
prabhavatyeva dharmo hi neha dṛṣṭaṃ tathā ca kim // SoKss_12,4.241 //

tadahaṃ deva yāsyāmi tatpravṛttyupalabdhaye /
iti tena sa vijñapto bandinā kṣitipo 'bravīt // SoKss_12,4.242 //

ātmanāhaṃ prayāsyāmi tāmanveṣṭuṃ tvayā saha /
anyathā naiva me cetaḥ kṣaṇam apy avatiṣṭhate // SoKss_12,4.243 //

evam uktvā viniścitya prajñāḍhyākhyasya mantriṇaḥ /
haste 'nyedyur nicikṣepa rājyaṃ sa kamalākaraḥ // SoKss_12,4.244 //

vāryamāṇo 'py alaṃ tena nagaryā prayayau tataḥ /
nirgatyālakṣitaḥ sākaṃ sa manorathasiddhinā // SoKss_12,4.245 //

babhrāma ca vicinvānaḥ kṣetrāśramavanāni saḥ /
anapekṣitadehārtigurvī hy ājñā manobhuvaḥ // SoKss_12,4.246 //

krameṇa prāpa daivāttatkānanaṃ yatra sā sthitā /
haṃsāvalī tapasyantī samanorathasiddhikaḥ // SoKss_12,4.247 //

tatrāpaśyac ca tāṃ mūle raktāśokasya bhāsvataḥ /
antyām iva kalāmindoḥ kṣāmāṃ pāṇḍumanoramām // SoKss_12,4.248 //

uvāca bandinaṃ taṃ sa keyaṃ niḥśabdaniścalā /
dhyānasthā devatā kiṃ syādrūpamasyā hy amānuṣam // SoKss_12,4.249 //

tac chrutvā vīkṣya so 'vādīd bandī diṣṭyābhivardhase /
deva haṃsāvalīprāptyā saiva hy eṣātra tiṣṭhati // SoKss_12,4.250 //

śrutvā tatprekṣya tau taṃ ca pratyabhijñāya bandinam /
cakranda sā navībhūtaduḥkhā haṃsāvalī tadā // SoKss_12,4.251 //

hā tāta hā hatāsmyāryaputra hā kamalākara /
hā manorathasiddhe hā viparītavidhe vidhe // SoKss_12,4.252 //

ity evaṃ vilapantī sā mumūrccha bhuvi so 'pi tām /
śrutvā dṛṣṭvāpatadbhūmau duḥkhārtaḥ kamalākaraḥ // SoKss_12,4.253 //

āśvāsitā tatastena tau manorathasiddhinā /
ubhau niścitavijñāstaparasparasunirvṛtau // SoKss_12,4.254 //

viṣayogāsrṇavottīrṇau kāṃcinmudamavāpatuḥ /
anyonyaṃ ca kramāstsarvaṃ svaṃ svaṃ vṛttāntamūcatuḥ // SoKss_12,4.255 //

tato haṃsāvalīṃ tāṃ sa gṛhītvā kamalākaraḥ /
bandinā sahitastena yayau svāṃ kośalāṃ purīm // SoKss_12,4.256 //

tatrāmayaharaṃ tasyāḥ pāṇiṃ vidhivadagrahīt /
ānāyite tatpitari pratīte meghamālini // SoKss_12,4.257 //

tadā tayā samaṃ yukto viśuddhobhayapakṣayā /
haṃsāvalyāstivimalaḥ śuśubhe kamalākaraḥ // SoKss_12,4.258 //

araṃsta ca tayā sākaṃ kṛtī phalitadhair yayā /
śāsanmahīmaviyutaḥ sa manorathasiddhinā // SoKss_12,4.259 //

evam āpady asaṃtyaktadhair yaiḥ sarvam avāpyate /
tad vatsa mā tanuṃ tyākṣīr jīvan prāpsyasi taṃ prabhum // SoKss_12,4.260 //

itthaṃ sa vṛddhapathikaḥ kathāmākhyāya deva me /
nivārya maraṇānmāsṃ ca yathākāmajṃ yayau tataḥ // SoKss_12,4.261 //

ity uktvā tatra rātrau ca caṇḍaketugṛhe tadā /
mṛgāṅkadattamavadatpunarbhīmaparākramaḥ // SoKss_12,4.262 //

atha labdhopadeśaḥ saṃstato 'ṭavyāstvadāptaye /
gantuṃ tavābhilaṣitāsmagāmujjayinīmaham // SoKss_12,4.263 //

tatra yuṣmānasaṃprāpya śrāntaḥ kasyāścana striyaḥ /
dattabhojanamūlyo 'haṃ vāsāya prāviśaṃ gṛham // SoKss_12,4.264 //

tatra taddattaśayanaḥ kṣaṇaṃ suptaḥ śramādaham /
prabudhya yāvat paśyāmi kautukānnibhṛtasthitaḥ // SoKss_12,4.265 //

tāvat sā strī gṛhītvaiva yavamuṣṭiṃ gṛhāntare /
samantādāvapattatra mantreṇa sphuritādharā // SoKss_12,4.266 //

tair yavaistatkṣaṇaṃ jātaiḥ phalaitaiḥ pakvatāṃ gataiḥ /
lūnair bhṛṣṭaiś ca piṣṭaiś ca saktavo vihitāstayā // SoKss_12,4.267 //

tān saktūn kāṃsyapātryāṃ sā nidhāyādbhiḥ samukṣitān /
pūrvāvasthaṃ gṛhaṃ kṛtvā snānāya niragād drutam // SoKss_12,4.268 //

tatas tāṃ śākinīṃ matvā svairam utthāya satvaram /
anyatra saktubhāṇḍe tān pātryāṃ saktūn nyadhām aham // SoKss_12,4.269 //

saktubhāṇḍāttataścānyānsaktūnuddhṛtya tāvataḥ /
tasyāṃ sthāpitavān asmi pātryāṃ rakṣitasaṃkaraḥ // SoKss_12,4.270 //

tato mayyāśrite bhūyaḥ śayanaṃ strī praviśya sā /
utthāpya mām adāt pātryāstān saktūn bhojanāya me // SoKss_12,4.271 //

svayaṃ ca bubhuje tasmād gṛhītvā saktubhāṇḍataḥ /
tān siddhasaktūn ajñātamatkṛtavyatyayā satī // SoKss_12,4.272 //

bhuktais taiḥ saktubhiś chāgī samapadyata sā tadā /
tato nītvā mayāmarṣādvikrītā saunikasya sā // SoKss_12,4.273 //

tataḥ sainikabhāryā mām upetyāvocata krudhā /
matsakhī vipralabdheyaṃ tvayā tallapsyase phalam // SoKss_12,4.274 //

iti tattarjito gatvā tato guptaṃ bahiḥ puraḥ /
śrāntaḥ śayitavānasmi mūle nyagrodhaśākhinaḥ // SoKss_12,4.275 //

tathābhūtasya me tatra tayā sainikabhāryayā /
āgatya duṣṭayoginyā gale 'badhyata sūtrakam // SoKss_12,4.276 //

tasyāṃ gatāyāṃ pāpāyāṃ prabuddho 'haṃ ca tatkṣaṇam /
paśyāmi yāvat prāpto 'smi mayūratvaṃ sthitasmṛtiḥ // SoKss_12,4.277 //

tato dināni katicid vigno bhrāmyann itas tataḥ /
jīvañ śākunikenāhaṃ gṛhīto 'bhūvam ekadā // SoKss_12,4.278 //

sa cānīya dadāti sma māmasmai caṇḍaketave /
bhillarājapratīhāramukhyāya prābhṛtīkṛtam // SoKss_12,4.279 //

pratīhāro 'py ayaṃ prādātsvabhāryāyai tadaiva tām /
tayāhasṃ sthāpitaścāsmi maṇḍape krīḍanīyakaḥ // SoKss_12,4.280 //

adyeha daivānītena tvayā me kaṇṭhasūtrake /
mukte prāpto 'smi tāṃ deva punaḥ svāṃ manuṣākṛtim // SoKss_12,4.281 //

tad ito maṅkṣu gacchāvaḥ pratīhāro hi hanty asau /
rātricaryāsakhīn pāpaḥ pratibhedabhayāt sadā // SoKss_12,4.282 //

tvaṃ cānīto 'munā rātricaryādraṣṭādya tatprabho /
yoginīnirmitaṃ baddhvā kaṇṭhe sūtramidaṃ bhavān // SoKss_12,4.283 //

mayūrībhūya niryātu gavākṣeṇāmunā bahiḥ /
tataḥ prasāritabhujaḥ sūtraṃ kaṇṭhāttavocchritāt // SoKss_12,4.284 //

muktvā baddhvātmanaḥ kaṇṭhe tadvanniryāsmyahaṃ drutam /
tvayātha mukte me sūtre bhavāvaḥ prakṛtisthitau // SoKss_12,4.285 //

bahirargalitenāsti dvāreṇa na vinirgamaḥ /
evam uktavati prājñe tasmin bhīmaparākrame // SoKss_12,4.286 //

mṛgāṅkadattas tadyuktas tatheti niragāttataḥ /
jagāma ca svanilayaṃ sthitānyasacivadvayam // SoKss_12,4.287 //

tatra sarve 'pi te 'nyonyakṛtsnavṛttāntavarṇanaiḥ /
ninyur mṛgāṅkadattādyāḥ prahṛṣṭāstāṃ vibhāvarīm // SoKss_12,4.288 //

prātarmṛgāṅkadattasya pārśvaṃ tasyājagāma saḥ /
māyābaṭur bhillarājas tasyāṃ pallyāmadhīśvaraḥ // SoKss_12,4.289 //

sa pṛṣṭarātrisaukhyāstaṃ rājaputraṃ vinodayan /
akṣaiḥ krīḍāma ehīti māyābaṭurabhāṣata // SoKss_12,4.290 //

tatas taṃ sapratīhāraṃ vīkṣya bhillaṃ samāgatam /
sakhā mṛgāṅkadattasya so 'tha śrutadhirabhyadhāt // SoKss_12,4.291 //

kimakṣair vismṛtaṃ kiṃ vā dṛśyamadya hi vartate /
pratīhāramayūrasya nṛtyamuktaṃ hy a eva yast // SoKss_12,4.292 //

śrutvaitac chrutadheḥ smṛtvā kautukācchabareśvaraḥ /
prāhiṇotsa pratīhāraṃ mayūrānayanāya tam // SoKss_12,4.293 //

kathaṃ pramādād vismṛtya na sa cauro mayā hataḥ /
sākṣī rātrirahasyasya kṣipto 'pi śikhiveśmani // SoKss_12,4.294 //

tadyāmi śrīghramubhayaṃ karomīti vicintayan /
smṛtvoddhātātpratīhāraḥ so 'py agātsatvaraṃ gṛham // SoKss_12,4.295 //

tatra yāvat praviśyaiva vīkṣate śikhiveśmani /
tāvanna cauraṃ nāpyatra sa mayūraṃ dadarśa tam // SoKss_12,4.296 //

atha bhītaviṣaṇṇaḥ sa gatvā svaṃ nṛpam abravīt /
niśi caureṇa me nītaḥ sa mayūraḥ prabho iti // SoKss_12,4.297 //

prasiddhaḥ sa mahācauro yena barhī hṛtaḥ sa te /
iti tatra smitamukhenokte śrutadhinā tataḥ // SoKss_12,4.298 //

dṛṣṭvā mṛgāṅkadattādīn hasato 'nyonyadarśinaḥ /
māyābaṭus tān nirbandhāt kim etad iti pṛṣṭavān // SoKss_12,4.299 //

tataḥ kṣattrā yathā tena rātrau melo yathā ca saḥ /
rājapatnyā gṛhaṃ kāmī gatvā śastrakaliṃ vyadhāt // SoKss_12,4.300 //

yathā kṣattṛgṛhaprāptiryathā bhīmaparākramaḥ /
mocito 'tra mayūratvān nirgamaś ca yathā tataḥ // SoKss_12,4.301 //

tathā mṛgāṅkadattaḥ svaṃ kṣattuḥ saṃbandhinaṃ ca tam /
vṛttāntaṃ śabarendrāya tasmai sarvaṃ śaśaṃsa saḥ // SoKss_12,4.302 //

tadbuddhvāchurikāparikṣatakarāmantaḥpure ceṭikāṃ dṛṣṭvā tāmatha vīkṣya kaṇṭharacite tasmin kṣaṇaṃ sūtrake /
bhūyo bhīmaparākramasya śikhitāṃ śuddhāntavidhvaṃsinaṃ kṣattāraṃ śabareśvaraḥ sapadi taṃ māyābaṭuṃ so 'vadhīt // SoKss_12,4.303 //

tāṃ tvavinītāṃ rājñīṃ mṛgāṅkadattena rakṣitāṃ vadhataḥ /
dūrasthitāṃ cakāra sa mañjumatīṃ parihṛtasparśām // SoKss_12,4.304 //

tatpūjitaḥ sa ca tato 'tra pulindapallyām āsīd dināni kila tāni mṛgāṅkadattaḥ /
baddhodyamo 'py adhigamāya śaśāṅkavatyāḥ saṃprāptaśeṣasakhisaṃgamasavyapekṣaḥ // SoKss_12,4.305 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

evaṃ vimalabuddhyādiyuto yāvat sa tiṣṭhati /
mṛgāṅkadatto bhillādhipatermāyābaṭorgṛhe // SoKss_12,5.1 //

tāvattatsaṃnidhāvetya tamātmīyaścamūpatiḥ /
ekadā śabarādhīśaṃ sasaṃrambho vyajijñapat // SoKss_12,5.2 //

tvadādeśādvicinvadbhir bhagavatyāḥ kṛte prabho /
upahārāya puruṣaḥ prāpto 'smābhiḥ sa tādṛśaḥ // SoKss_12,5.3 //

yenāsmadvīrayodhānāṃ khaṇḍitaṃ śatapañcakam /
ānītaś ca sa bhūyiṣṭhaprahāravivaśīkṛtaḥ // SoKss_12,5.4 //

tac chrutvā sa pulindendraḥ senāpatim uvāca tam /
praveśyatāmihaivāśu so 'smākaṃ darśyatāmiti // SoKss_12,5.5 //

tataḥ praveśitas tena yāvat sarvaiḥ sa dṛśyate /
śastrakṣatodyadraktāktaraṇadhūlīkalaṅkitaḥ // SoKss_12,5.6 //

gaṇḍasindūrasaṃpṛktasravaddānāmbupaṅkilaḥ /
pāśair viveṣṭito ghūrṇanmatto baddha iva dvipaḥ // SoKss_12,5.7 //

tāvattaṃ pratyabhijñāya mantriṇaṃ svaṃ guṇākaram /
mṛgāṅkadatto dhāvitvā kaṇṭhe prarudito 'grahīt // SoKss_12,5.8 //

buddhvātha tatsakhibhyas taṃ sa bhillendro guṇākaram /
prahvastamāśvāsitavān pādalagnaṃ nijaprabhoḥ // SoKss_12,5.9 //

praveśya ca gṛhaṃ snātaṃ taṃ baddhavraṇapaṭṭakam /
upācaradbhiṣakproktaiḥ sa pathyaiḥ pānabhojanaiḥ // SoKss_12,5.10 //

tato mṛgāṅkadattastaṃ samāśvastaṃ svamantriṇam /
sakhe kathaya vṛttāntaḥ kastaveti sa pṛṣṭavān // SoKss_12,5.11 //

atha sarveṣu śṛṇvatsu sa jagāda guṇākaraḥ /
śrūyatāṃ deva vṛttāntamātmīyaṃ kathayāmi vaḥ // SoKss_12,5.12 //

tato nāgasya śāpena bhavadbhyo 'haṃ viyojitaḥ /
na kiṃcidavidaṃ mohāddūrāṃ tāmaṭavīṃ bhraman // SoKss_12,5.13 //

cirātsaṃprāptabuddhiś ca duḥkhito 'hamacintayam /
aho duḥśikṣitasyaiṣa vilāsaḥ ko'pi vedhasaḥ // SoKss_12,5.14 //

mṛgāṅkadattaḥ khidyeta sthito harmyatale 'pi yaḥ /
so 'syāmaṭavyāṃ saṃtaptasikatāyāṃ kathaṃ bhavet // SoKss_12,5.15 //

kathaṃ ca te vayasyāḥ syurityantarvimṛśanmuhuḥ /
daivātsaṃprāptavānasmi paryaṭanvindhyavāsinīm // SoKss_12,5.16 //

tasyā upāhṛtānekanānājīvamaharniśam /
prāviśaṃ bhavanaṃ devyāḥ kṛtāntasadanopamam // SoKss_12,5.17 //

tatra devīṃ praṇamyāhamapaśyaṃ puruṣaṃ śavam /
kaṇṭhāntargatanistriṃśahastamātmopahāriṇam // SoKss_12,5.18 //

taṃ dṛṣṭvaiva punarduḥkhahetorme tvadviyoginaḥ /
abhūdātmopahāreṇa devīṃ toṣayituṃ matiḥ // SoKss_12,5.19 //

tatkhaḍgam eva dhāvitvā yāvadasmi gṛhītavān /
tāvannivārayantīva dūrādvārdhakakampinā // SoKss_12,5.20 //

śirasā samupetyaiva sakṛpā kāpi tāpasī /
nirvāya maraṇātpṛṣṭvā vṛttāntaṃ nijagāda mām // SoKss_12,5.21 //

maivaṃ kṛthāḥ punardṛṣṭo mṛtānām apisaṃgamaḥ /
kiṃ punarjīvatāṃ putra tathā caitāṃ kathāṃ śṛṇu // SoKss_12,5.22 //

ahicchattreti nāmnāsti vikhyātā nagarī bhuvi /
tasyām udayatuṅgākhyaḥ purābhūdrājakuñjaraḥ // SoKss_12,5.23 //

tasya kṣattā ca kamalamatir nāma mahānabhūt /
vinītamatirityāsīttasyāpy asadṛśaḥ sutaḥ // SoKss_12,5.24 //

samāhṛtaguṇenāpi prāpi yasya na tulyatā /
sacchidreṇa mṛṇālena cāpena kuṭilena ca // SoKss_12,5.25 //

sa kadācitsudhādhautaprāsādopari pañcake /
sthito dadarśa śītāṃśumudgacchantaṃ niśāmukhe // SoKss_12,5.26 //

kāmakalpadrumotthena pallavena vinirmitam /
rajanyā vāsavadiśaḥ karṇapūramivojjvalam // SoKss_12,5.27 //

kramāttadraśmijālaiś ca jagadvīkṣya virājitam /
sa vinītamatirjātahṛdullāso vyacintayat // SoKss_12,5.28 //

aho candrikayā mārgāḥ sudhayevāvabhāsitāḥ /
dṛśyante tadamīṣveko gatvā na viharāmi kim // SoKss_12,5.29 //

iti dhyātvaiva sa dhanurdharo nirgatya paryaṭan /
krośamātraṃ gato 'kasmācchuśrāva ruditadhvanim // SoKss_12,5.30 //

gatvā tadanusāreṇa dadarśaikāṃ sa kanyakām /
divyarūpāṃ prarudatīṃtarumūlasamāśrayām // SoKss_12,5.31 //

papraccha ca śubhe kā tvaṃ kiṃ cāyaṃ nīyate tulām /
mukhenduḥ samalasyendostvayāśrumalinīkṛtaḥ // SoKss_12,5.32 //

ity uktā tena sāvocat sutā nāgapater aham /
kanyā vijayavatyākhyā mahātman gandhamālinaḥ // SoKss_12,5.33 //

sa me pitā raṇānnaṣṭaḥ śapto vāsukinaikadā /
yāsyasi tvaṃ ripoḥ pāpa jitaḥ sandāsatāmiti // SoKss_12,5.34 //

tacchāpātsa ca yakṣeṇa kālajihvena vairiṇā /
jitvā manonugaḥ puṣpabhāravāhīkṛtaḥ sadā // SoKss_12,5.35 //

tadduḥkhāttatkṛte gaurīṃ tapasāhamatoṣayam /
pratyakṣībhūya me sā ca bhagavatyevam abravīt // SoKss_12,5.36 //

vatse śṛṇvasti saraso mānasasyāntare mahat /
sahasradalavistīrṇaṃ sphāṭikaṃ divyamambujam // SoKss_12,5.37 //

yadarkakarasaṃsparśakīrṇatejo virājate /
śeṣasyeva śiro bhūriphaṇaṃ ratnāṃśupiñjaram // SoKss_12,5.38 //

tad ekadā vaiśravaṇo dṛṣṭvā snātvātra mānase /
jātaśraddho 'mbuje tasmin harasyārabhatārcanam // SoKss_12,5.39 //

tatkālaṃ cānugās tasya yakṣās tatra sarontare /
vijahruścakrahaṃsādirūpair vāricarocitaiḥ // SoKss_12,5.40 //

tatra yuṣmadripos tasya kālajihvasya daivataḥ /
vidyujjihva iti jyeṣṭho bhrātā yakṣaḥ priyāsakhaḥ // SoKss_12,5.41 //

krīḍaṃś cakrāhvarūpeṇa pakṣavikṣepaghaṭṭanāt /
kuberasya karāgrasthamarghyapātramapātayat // SoKss_12,5.42 //

tataḥ sa dhanadaḥ kruddhaḥ śāpenātraiva mānase /
cakrāhvam eva taṃ cakre vidyujjihvaṃ sabhāryakam // SoKss_12,5.43 //

tathākṛtaṃ ca saṃprītyā rātrau rātrau vinodayan /
kṛtatatpreyasīrūpo virahāturamagrajam // SoKss_12,5.44 //

kālajihvo 'dya tatrāste sa divā nijarūpabhṛt /
dāsīkṛtena tvatpitrā sahito gandhamālinā // SoKss_12,5.45 //

tattatra preryatāṃ putri pratīhārasutastvayā /
ahicchatro mahāsvīro vinītamatirudyamī // SoKss_12,5.46 //

imamaścaṃ ca khaḍgaṃ ca gṛhāṇābhyāṃ vijitya tam /
yakṣaṃ sa hi pravīras te janakaṃ mocayiṣyati // SoKss_12,5.47 //

khaḍgaratnasya caitasya svāmī bhavati yaḥ pumān /
sa jitvā nikhilāñ śatrūn rājā bhavati bhūtale // SoKss_12,5.48 //

evam uktvāśvakhaḍgau me devī dattvā tiro 'bhavat /
atha tvatpreraṇāyādya krameṇāhamihāgatā // SoKss_12,5.49 //

devīprasādasahitaṃ vīkṣya tvāṃ nirgataṃ niśi /
yuktyā cānītavatyasmi saṃśrāvya ruditadhvanim // SoKss_12,5.50 //

tadetatsādhayeṣṭaṃ me subhageti tayārthitaḥ /
sa vinītamatistasyāḥ pratipede tatheti tat // SoKss_12,5.51 //

tato gatvaiva sā nāgakanyā tatkṣaṇam eva tam /
vājinaṃ javanaṃ śvetaṃ piṇḍibhūtamivaindavam // SoKss_12,5.52 //

raśmijālaṃ diganteṣu tamo hantuṃ pradhāvitam /
tac ca vīrāvalokinyā viprekṣitam iva śriyā // SoKss_12,5.53 //

khaḍgaratnam upānīya satāragaganacchavi /
tasmai vinītamataye samarpayata te ubhe // SoKss_12,5.54 //

so 'pyāttakhaḍgasturagaṃ tamāruhya tayā saha /
prasthito 'śvaprabhāveṇa tadaiva prāpa mānasam // SoKss_12,5.55 //

vātoddhūtāmbujakaraṃ cakravākārtakūjitaiḥ /
niṣedhadiva mā meti kālajihvānukampayā // SoKss_12,5.56 //

dṛṣṭvā sa tatra yakṣāṇāṃ vaśe taṃ gandhamālinam /
muktaye tasya tān kṣudrān vyadrāvayad asikṣatān // SoKss_12,5.57 //

taddṛṣṭvā sa saromadhyānmuktacakrāṅganāvapuḥ /
kālajihvaḥ samuttasthau prāvṛṇmegha ivennadan // SoKss_12,5.58 //

pravṛtte cāhave vyomni kālajihvaṃ tamutplutam /
vinītamatirutplutya sāśvaḥ keśeṣu so 'grahīt // SoKss_12,5.59 //

chettumicchati yāvac ca śiraḥ khaḍgena tasya saḥ /
tāvat sa kṛpaṇaṃ jalpanyakṣastaṃ śaraṇaṃ yayau // SoKss_12,5.60 //

dadau ca tasmai muktaḥ sannītighnaṃ svāṅgulīyakam /
prahvo mumoca dāsyāc ca nāgaṃ taṃ gandhamālinam // SoKss_12,5.61 //

gandhamālī ca mudito vinītamataye tadā /
tasmai sutāṃ tāṃ vijayavatīṃ dattvā gṛhānagāt // SoKss_12,5.62 //

tataḥ khaḍgāṅgulīyāśvakanyāratnayutaḥ kṛtī /
sa vinītamatirjāte prabhāte gṛhamāyayau // SoKss_12,5.63 //

tatrābhinanditaḥ pitrā pṛṣṭavṛttāntatoṣiṇā /
rājñā ca svena tāṃ nāgakanyāṃ sa pariṇītavān // SoKss_12,5.64 //

atha ratnaiścaturbhistair guṇaiḥ svaiścopabṛṃhitam /
pitā kadācitkamalamatiḥ provāca taṃ rahaḥ // SoKss_12,5.65 //

ihāsyodayatuṅgasya sutaiṣā yāsti bhūpate /
putrodayavatī nāma sarvavidyāsu śikṣitā // SoKss_12,5.66 //

tasyāṃ paṇaḥ kṛto 'nena yo vipraḥ kṣattriyo 'pi vā /
vāde parājayetaitāṃ tasmai dadyāmimāmiti // SoKss_12,5.67 //

parājitāś ca vādena vādino 'nye 'nayākhilāḥ /
jagadāścaryarūpeṇa rūpeṇevāmarāṅganāḥ // SoKss_12,5.68 //

tvaṃ caikavīraḥ svakṣatravāde tūṣṇīṃ ca tatkatham /
sthito 'si vijayasvaināṃ vāde pariṇayasva caf // SoKss_12,5.69 //

ity uktastena pitrā savinītamatirabravīt /
peśalābhiḥ saha strībhir vādaḥ kastāta mādṛśām // SoKss_12,5.70 //

tathāpyetaṃ tvadādeśaṃ kariṣyāmītyudīrite /
prauḍhena tena sa yayau tatpitā kṣitipāntikam // SoKss_12,5.71 //

rājaputryā samaṃ vādaḥ prātardeva kariṣyate /
vinītamatinetyatra sa taṃ bhūpaṃ vyajijñapat // SoKss_12,5.72 //

bhūpena pratipannārtho gṛhametya ca sūnave /
vinītamataye tasmai tat tathaiva śaśaṃsa saḥ // SoKss_12,5.73 //

tataḥ prāptaḥ svayaṃ tena rājahaṃsena saṃśritām /
vinītamatirāgatya vādī vidvatsabhābjinīm // SoKss_12,5.74 //

bhāsvān sa bhāsayām āsa lolalocanaṣaṭpadaiḥ /
vilokyamāno 'bhimukhair guṇivṛndais tadāśritaiḥ // SoKss_12,5.75 //

kṣaṇāntare cāyayau sā tatrodayavatī śanaiḥ /
rājaputrī guṇākṛṣṭā kāmasyeva dhanurlatā // SoKss_12,5.76 //

śobhitā guṇavadbhiḥ svaiścāruśabdair vibhūṣaṇaiḥ /
tatpūrvapakṣopakṣepam iva kurvadbhir āditaḥ // SoKss_12,5.77 //

nirdoṣe nirmalā cetsyādindulekhāmbare tataḥ /
bhajetsāmyaṃ niṣaṇṇāyāstasyā marakatāsane // SoKss_12,5.78 //

cakre 'tha pūrvapakṣaṃ sā sphuraddantāṃśutantuṣu /
gumphayantīva suślakṣṇapadaratnamayīṃ srajam // SoKss_12,5.79 //

tamavadyārthasiddhāntaṃ sa vinītamatirvyadhāt /
kṣaṇānniruttarīkṛtya sumukhīṃ tāṃ pade pade // SoKss_12,5.80 //

tataḥ sabhyaiḥ stute tasminsātmano rājaputrikā /
parājaye 'pi sadbhartṛlābhājjayamamanyata // SoKss_12,5.81 //

sa cāpy udayatuṅgo 'tha rājā hṛṣṭo 'tra tāṃ sutām /
tasmai vinītamataye dadau vādapaṇārjitām // SoKss_12,5.82 //

taddattaratnapūrṇo 'tra sa vinītamatis tataḥ /
tābhyāṃ nāgasutārājasutābhyāṃ saha tasthivān // SoKss_12,5.83 //

ekadā jīyamāno 'nyair dyūtastho vyākulāśayaḥ /
nirbandhādbrāhmaṇenaitya sa bhojanamayācyata // SoKss_12,5.84 //

tataḥ sa karṇe bhṛtyasya kathayitvā krudhā vṛtaḥ /
vastreṇācchādya sikatāpātramasmāyadāpayat // SoKss_12,5.85 //

sa tadvipro gṛhītvaiva gurutvātsahiraṇyakam /
matvā praharṣād ekāntamṛjurgatvodaghāṭayat // SoKss_12,5.86 //

dṛṣṭvā ca vālukāpūrṇamutsārya dharaṇītale /
vipralabdho 'smi teneti viṣaṇṇaḥ svagṛhaṃ yayau // SoKss_12,5.87 //

vinītamatirapyetadavicintya vimucya tat /
dyūtaṃ tasthau yathākāmaṃ svagṛheṣu priyāsakhaḥ // SoKss_12,5.88 //

yāti kāle ca jarasā viśliṣyatsaṃdhivigrahaḥ /
so 'bhūd udayatuṅgo 'tra rājā rājyabharākṣamaḥ // SoKss_12,5.89 //

tato jāmātaraṃ rājye vinītamatim eva tam /
so 'bhiṣicya yayau gaṅgāmaputro dehamuktaye // SoKss_12,5.90 //

prāptarājyaś ca nacirātsa vinītamatis tataḥ /
aśvakhaḍgaprabhāveṇa jigāyāpi diśo daśa // SoKss_12,5.91 //

ītighnasyāṅgulīyasya prabhāvādasya cābhavat /
rāṣṭraṃ nīrogadurbhikṣaṃ rājño raghupateriva // SoKss_12,5.92 //

ekadābhyāyayau taṃ ca bhikṣurdeśāntarānnṛpam /
ratnacandramatir nāma vādidviradakesarī // SoKss_12,5.93 //

sa ca bhikṣuḥ kṛtātithyo rājānaṃ taṃ guṇipriyam /
prārthayām āsa vādārthamīdṛśaṃ ca paṇaṃ jagau // SoKss_12,5.94 //

tvayā jitena rājendra grāhyaṃ sugataśāsanam /
mayā jitena śuśrūṣyā viprāḥ saṃtyajya cīvaram // SoKss_12,5.95 //

etac chrutvā tathety uktvā vādaṃ tena sahākarot /
sa vinītamatī rājā bhikṣuṇā dinasaptakam // SoKss_12,5.96 //

aṣṭame 'hani bhikṣustaṃ sa jigāya mahīpatim /
yenodayavatī vādimuṇḍamudgarikā jitā // SoKss_12,5.97 //

tatastenopadiṣṭaṃ sa bhikṣuṇā saugataṃ matam /
sattvopakārapuṇyāḍhyaṃ jātaśraddho 'grahīnnṛpaḥ // SoKss_12,5.98 //

bhīkṣūṇāṃ brāhmaṇādīnāṃ sarveṣāṃ ca cakāra saḥ /
vihārasattravasatīr jinapūjāparāyaṇaḥ // SoKss_12,5.99 //

tadabhyāsopaśāntaś ca bhikṣostasmādayācata /
sa bodhisattvacaryāyāmājñāṃ sattvopakāriṇīm // SoKss_12,5.100 //

so 'tha bhikṣustamāha sma rājanvigatakalmaṣaiḥ /
bodhisattvamahācaryā caritavyeha netaraiḥ // SoKss_12,5.101 //

tava cāsmādṛśair lakṣyaṃ sthūlaṃ nāsty eva kilbiṣam /
kiṃ tu tvaṃ sūkṣmamanayā yuktyānviṣya śamaṃ naya // SoKss_12,5.102 //

ity uktvopādiśat tasmai sa bhikṣuḥ svapnamāṇavam /
so 'pi tena nṛpaḥ svapnaṃ dṛṣṭvāsmai prātarabhyadhāt // SoKss_12,5.103 //

ācārya jāne svapne 'dya paralokamahaṃ gataḥ /
tatra kṣudhārthitānnaṃ māṃ puruṣā daṇḍino 'bruvan // SoKss_12,5.104 //

bhuṅkṣvaitā bhūyasī rājannarjitāstaptavālukāḥ /
yā dattāḥ kṣudhitāya prāgbrāhmaṇāyārthine tvayā // SoKss_12,5.105 //

dattvā daśa svarṇakoṭīḥ pāpādasmādvimokṣyase /
ity ukto daṇḍahastaistaiḥ prabuddho 'haṃ niśākṣaye // SoKss_12,5.106 //

evam uktvā tadākhyāya mūlaṃ dattvā ca tā daśa /
svarṇakoṭīḥ punaścakre sa rājā svapnamāṇavam // SoKss_12,5.107 //

dṛṣṭvā punaś ca sa svapnam utthāyoṣasyavarṇayat /
adyāpi dattaṃ svapne taiḥ kṣudhitasya paratra me // SoKss_12,5.108 //

vālukābhojanaṃ puṃbhiḥ pṛṣṭāste ca tato mayā /
datte 'pi dāne bhokṣyāmi kimimāḥ sikatā iti // SoKss_12,5.109 //

tatas te mā rudanti sma taddānaṃ tava niṣphalam /
tatraikaṃ viprasaṃbandhi suvarṇamabhavadyataḥ // SoKss_12,5.110 //

etac chrutvā prabuddho 'hamiti svapnamudīrya saḥ /
rājā prāyacchadarthibhyaḥ svarṇakoṭīḥ punardaśa // SoKss_12,5.111 //

cakre tataś ca bhūyo 'pi niśāyāṃ svapnam āṇavam /
dṛṣṭvā punaś ca sa svapnamutthāyoṣasyavarṇayat // SoKss_12,5.112 //

adyāpyaho taiḥ puruṣaistadeva sikatāśanam /
dattaṃ paratra me svapne pṛṣṭaścokto 'smi tair idam // SoKss_12,5.113 //

rājaṃstadapi te dānaṃ niṣphalaṃ dasyubhir yataḥ /
aṭavyāṃtava deśe 'dya muṣitvā nihato dvijaḥ // SoKss_12,5.114 //

na ca rakṣā tvadīyābhūdarakṣāviphalaṃ tataḥ /
tattavādyatanaṃ dānaṃ taddehi dviguṇaṃ punaḥ // SoKss_12,5.115 //

śrutvaiveha prabuddho 'hamityākhyāya sa bhikṣave /
gurave nṛpatiḥ svapnaṃ dānaṃ taddviguṇaṃ dadau // SoKss_12,5.116 //

tato jagāda taṃ bhikṣumācārya kathamīdṛśaḥ /
bahucchidro 'nupālyaḥ syāddharmo jagati mādṛśaiḥ // SoKss_12,5.117 //

tac chrutvā so 'bravīdbhikṣurdeva naitāvatā budhaiḥ /
dharmasya rakṣaṇavidhau kāryānutsāhinī matiḥ // SoKss_12,5.118 //

dhīrānutsāhasaṃpannānsvadharmānavamāninaḥ /
devatā abhir akṣanti puṣṇantyeṣāṃ ca vāñchitam // SoKss_12,5.119 //

tathā cedaṃ bhagavato bodhisattvasya jātakam /
vārāhaṃ na śrutaṃ rājanyadi tacchrūyatāṃ tvayā // SoKss_12,5.120 //

purā guhāyāṃ vindhyādrāvāsīdbuddhāṃśasaṃbhavaḥ /
varāhaḥ ko'pi suhṛdā markaṭena samaṃ sudhīḥ // SoKss_12,5.121 //

sa sarvasattvahitakṛtsakhyā tena yutaḥ sadā /
atithīn pūjayan kālaṃ nināya svocitaiḥ kramaiḥ // SoKss_12,5.122 //

ekadā codabhūt tatra durdinaṃ pañca vāsarān /
acchinnadhārāvicchinnaprāṇisaṃcāradāruṇam // SoKss_12,5.123 //

pañcame 'hni varāhasya suptasya sakaperniśi /
agāttasya guhādvāraṃ siṃho bhāryāsutānvitaḥ // SoKss_12,5.124 //

sa siṃhas tatra bhāryāṃ tāmavādīddurdine dhruvam /
mariṣyāmo 'dya dīrghe 'sminnaprāptaprāṇinaḥ kṣudhā // SoKss_12,5.125 //

tac chrutvā sābravītsiṃhī sarve tāvatkṣudhā vayam /
na bhavāmastadekāṃ māṃ bhuktvā dvau jīvataṃ yuvām // SoKss_12,5.126 //

tvaṃ hi prabhurayaṃ putraḥ prāṇasarvasvamāvayoḥ /
mādṛśī bhavitānyā te tanmayaivāstu vāṃ śivam // SoKss_12,5.127 //

evamanyonyasaṃlāpo jāyāpatyostayostadā /
daivātprabuddhaḥ śuśrāva sa varāho mahāśayaḥ // SoKss_12,5.128 //

prītaścācintayaddiṣṭyā kva niśeyaṃ kva durdinam /
kva cedṛgatithiprāptiraho puṇyodayo 'dya me // SoKss_12,5.129 //

tadvighno na bhavedyāvattāvatkṣaṇavināśinā /
kimanena na dehena tarpayāmyatithīnamūn // SoKss_12,5.130 //

ity utthāya sa nirgatya varāhaḥ snigdhayā girā /
siṃhaṃ jagāda taṃ bhadra mā gamastvaṃ viṣāditām // SoKss_12,5.131 //

ayaṃ sasutadārasya bhakṣyaḥ prāpto 'smyahaṃ tava /
tadbhuṅkṣva māmiti kroḍenokte tena sa kesarī // SoKss_12,5.132 //

hṛṣṭastām abravīdbhāryāṃ pūrvaṃ bhuṅktāmayaṃ śiśuḥ /
anantaramahaṃ bhokṣye bhokṣyase tvamataḥ param // SoKss_12,5.133 //

tathety ukte tayā pūrvaṃ siṃhapotena bhakṣite /
kroḍasya tasya māṃse 'tha siṃho bhoktuṃ pracakrame // SoKss_12,5.134 //

bhuñjānaṃ catamāha sma mahāsattvaḥ sa sūkaraḥ /
śīghraṃ pibaitad raktaṃ me yāvad bhūmau na līyate // SoKss_12,5.135 //

kuru tṛptiṃ ca manmāṃsaiḥ śeṣamaśnātu te priyā /
iti jalpan kramāt tena sa siṃhenāsthiśeṣatām // SoKss_12,5.136 //

nīto 'pi sūkaraḥ prāṇaiḥ sattvastho na vyamucyata /
tatra taddhair yaparyantamavekṣitum iva sthitaiḥ // SoKss_12,5.137 //

tāvac ca sā kṣudhāklāntā siṃhī tatra vyapadyata /
sa sutaḥ kvāpy agāt siṃhaḥ kṣīyate sma ca yāminī // SoKss_12,5.138 //

atrāntare prabuddhaḥ sa sakā nirgatya markaṭaḥ /
varāhaṃ taṃtathābhūtaṃ dṛṣṭvā papraccha saṃbhramāt // SoKss_12,5.139 //

kenāsvasthā kṛteyaṃ te brūhi śaknoṣi cetsakhe /
tac chrutvā sa yathāvṛttaṃ dhīro 'smai sūkaro 'bhyadhāt // SoKss_12,5.140 //

tato rudansa taṃ natvā pādayoḥ kapirabravīt /
tvaṃ devatāṃśo yenātmā tiryaktvānmocito 'mutaḥ // SoKss_12,5.141 //

tatkaṃcidabhilāṣaṃ me brūhi saṃsādhayāmi te /
ity uktastena kapinā sa varāho jagādatam // SoKss_12,5.142 //

yo vayasyābhilāṣo me duḥsādhyo vidhināpi saḥ /
paśyato me mṛtā yeyaṃ kṣudhā siṃhī tapasvinī // SoKss_12,5.143 //

eṣā saṃprāptapūrvāṅgaṃ punarmāṃ prāsptajīvitā /
bhuktvā tṛpyatviti sakhe ceto hi mama vāñchati // SoKss_12,5.144 //

iti taṃ vādinaṃ kroḍaṃ pratyakṣībhūya pāṇinā /
parāmṛśya vyadhāddharmo munīndraṃ divyavigraham // SoKss_12,5.145 //

uvāca ca mayaiveyaṃ māyā siṃhādirūpiṇās /
kṛtābhūttvāṃ parārthaikabaddhakakṣyaṃ jigīṣatā // SoKss_12,5.146 //

tvayā tvakhaṇḍasattvena parārthe prāṇadāyinā /
vijitya māmimaṃ dharmaṃ prāptaivādya munīndratā // SoKss_12,5.147 //

tac chrutvā dharmamālokya puraḥsthaṃ so 'bravīnmuniḥ /
sakhyāvasminnasaṃtyaktatiryaktve markaṭe 'dhunā // SoKss_12,5.148 //

na māṃ prīṇāti bhagavan prāptāpy eṣā munīndratā /
śrutvaitat sa muniṃ cakre dharmas tam api markaṭam // SoKss_12,5.149 //

dhruvaṃ phalāya mahate mahadbhiḥ saha saṃgamaḥ /
atha dharmastiro 'bhūtsa siṃhī cāntardadhe mṛtā // SoKss_12,5.150 //

evaṃ sattvabalāttyaktadharmotsāhair adurlabhāḥ /
devatākṛtasāhāyyai rājanvāñchitasiddhayaḥ // SoKss_12,5.151 //

iti bhikṣorvacaḥ śrutvā sa vinītamatiḥ punaḥ /
dānaśūro nṛpaścakre rātrau taṃ svapnamāṇavam // SoKss_12,5.152 //

dṛṣṭvā śaśaṃsa ca svapnaṃ prātastasmai sa bhikṣave /
jāne svapne 'dya māmevaṃ divyaḥ ko 'py avadanmuniḥ // SoKss_12,5.153 //

putra niṣkalmaṣo bodhisattvacaryāṃ carādhunā /
tac chrutvaiva ca tadvākyaṃ prabuddho 'smyadya nirvṛtaḥ // SoKss_12,5.154 //

evaṃ nivedya gurave bhikṣave sa mahīpatiḥ /
jagrāha tāṃ mahācaryāṃ śubhe 'hni tadanujñayā // SoKss_12,5.155 //

tasthau ca kāmānarthibhyo varṣann avirataṃ tataḥ /
dhanaṃ cāsyākṣayaṃ jajñe dharmamūlā hi saṃpadaḥ // SoKss_12,5.156 //

athaikadā tamabhyetya brāhmaṇo 'rthī vyajijñapat /
vipro 'haṃ deva vāstavyaḥ pure pāṭaliputrake // SoKss_12,5.157 //

tatrāgniśālām āvṛtya putro 'pi brahmarakṣasā /
āvṛto me na caitasminn upāyaḥ kramate mama // SoKss_12,5.158 //

ato 'rthikalpavṛkṣaṃ tvāmāgato 'smīha yācitum /
dehyetatsarvadoṣaghnamaṅgulīyaṃ śivāya me // SoKss_12,5.159 //

ityarthitaḥ sa vipreṇa tena rājāṅgulīyakam /
kālajihvādavāptaṃ tattasmai prādādavihvalaḥ // SoKss_12,5.160 //

ādāya tadgate tasminvipre taya ca bhūpateḥ /
bodhisattvavratayaśo diganteṣv api paprathe // SoKss_12,5.161 //

tataḥ kadācidaparastasyāgāduttarāpathāt /
ko 'pīndukalaśo nāma rājaputro 'tithiḥ prabhoḥ // SoKss_12,5.162 //

sa kṛtapraśrayastena rājñā jñātottamānvayaḥ /
pṛṣṭakāmaś ca dhīreṇa rājaputrastam abravīt // SoKss_12,5.163 //

tvaṃ tāvadarthisārthasya khyātaścintāmaṇirbhuvi /
prāṇānām apite hy arthī na prayāti parāṅmukhaḥ // SoKss_12,5.164 //

ahaṃ cāskandya kanakakalaśākhyena rājyataḥ /
bhrātrā nirvāsitaḥ pitryādarthitvāttvam upāgataḥ // SoKss_12,5.165 //

tadaśvakhaḍgaratne te ye state vīra dehi me /
yatprabhāveṇa dāyādaṃ jitvā rājyamavāpnuyām // SoKss_12,5.166 //

tacchrutvaivāśvakhaḍgau tau rājyarakṣāmaṇī api /
dadau rājasutāyāsmai sa vinītamatirnṛpaḥ // SoKss_12,5.167 //

na ca tasyābhavatkaścidvikalpo dhīracetasaḥ /
adhomukheṣu muñcatsu niḥśvāsānapi mantriṣu // SoKss_12,5.168 //

so 'tha prāptāśvakhaḍgaḥ san gatvā rājasutas tataḥ /
tatprabhāveṇa jitvā taṃ bhrātaraṃ rājyam āptavān // SoKss_12,5.169 //

tadbhrātā so 'pi kanakakalaśo rājyataścyutaḥ /
tasyaṃ tāṃ nagarīmāgādvinītamatibhūpateḥ // SoKss_12,5.170 //

agnipraveśaṃ kartuṃ ca duḥkhenārabhatātra saḥ /
tadbuddhvā sa nṛpo 'mātyānvinītamatirabravīt // SoKss_12,5.171 //

eṣa sādhurimāṃ prāpto daśāṃ madaparādhataḥ /
tatsvarājyapradānena bhavāmyasyānṛṇo 'dhunā // SoKss_12,5.172 //

parārthānupayuktena kiṃ rājyenāmunā ca me /
eṣa evānapatyasya putro me 'stu ca rājyabhṛt // SoKss_12,5.173 //

ityuktvāhūya kanakakalaśāya sa taddadau /
tasmai svarājyaṃ saciveṣvanicchatsvapi bhūpatiḥ // SoKss_12,5.174 //

dattarājyaś ca niragānnagaryāstatkṣaṇaṃ tataḥ /
bhāryābhyāṃ sahito dvābhyāṃ nirvikalpena cetasā // SoKss_12,5.175 //

hā hā dhigjagadāpyāyī saṃpūrṇo 'mṛtadīdhitiḥ /
jātaś cāntaritaś caitya meghenākāṇḍapātinā // SoKss_12,5.176 //

pravṛttaiścaiṣa sarvāśāpūraṇe sarvadehinām /
nītaś ca vidhinā kvāpi prajākalpadrumo nṛpaḥ // SoKss_12,5.177 //

ityādyākrandamukharāstaddṛṣṭvā vihvalāstadā /
bāṣpāmbusiktavasudhāḥ paurāstamanu niryayuḥ // SoKss_12,5.178 //

nivartya ca kathaṃcittānsabhāryo 'kampitas tataḥ /
sa vinītamatiḥ prāyādaraṇyaṃ pratyavāhanaḥ // SoKss_12,5.179 //

kramātprāpārkasaṃtaptasikatāṃ nirjaladrumām /
marubhūmiṃ sa vidhinā sṛṣṭāṃ dhair yamavekṣitum // SoKss_12,5.180 //

tadekadeśe tṛṣṇārto dūrādhvaklamaviklavaḥ /
niṣaṇṇaḥ sa kṣaṇaṃ jahre sapatnīko 'pi nidrayā // SoKss_12,5.181 //

prabuddho vīkṣate yāvattāvattatra dadarśa saḥ /
svasattvotkarṣaniṣpannaṃ mahadudyānamadbhutam // SoKss_12,5.182 //

phullābjaśītalasvacchasalilāpūrṇavāpikam /
nīlaśādvalasaṃchannaṃ phalabhārānatadrumam // SoKss_12,5.183 //

pracchāyagatasuślakṣṇapṛthutuṅgaśilātalam /
dānaprabhāveṇākṛṣṭaṃ tridivād iva nandanam // SoKss_12,5.184 //

svapnaḥ kiṃ nu bhramo vāyaṃ devatānugraho 'tha me /
iti tadvīkṣya vīkṣyaiṣa yāvac citrīyate nṛpaḥ // SoKss_12,5.185 //

tāvaddyucāriṇā haṃsadvandvarūpeṇa kenacit /
siddhadvayena gaganādīritāmaśṛṇodgiram // SoKss_12,5.186 //

rājan svasattvamāhātmye tava ko 'trātivismayaḥ /
tad asmin kānane svecchaṃ sadāpuṣpaphale vasa // SoKss_12,5.187 //

iti siddhavacaḥ śrutvā nirvṛtas tatra kānane /
tapasyansaha patnībhyāṃ vinītamatirāsta saḥ // SoKss_12,5.188 //

ekadā ca dadarśārācchilātalagato 'tra saḥ /
udbandhanena puruṣaṃ kam apy ātmavadhodyatam // SoKss_12,5.189 //

drutaṃ gatvā priyair vākyair anunīya nivārya ca /
maraṇātkāraṇaṃ tatra puruṣaṃ taṃ sa pṛṣṭavān // SoKss_12,5.190 //

tataḥ sa puruṣo 'vādīdāmūlaṃ śṛṇu vacmi te /
nāgaśūrasuto nāmnā somaśūro 'smi somakaḥ // SoKss_12,5.191 //

so 'haṃ jātakanirdiṣṭacauryastacchāstravedibhiḥ /
tadbhītyādhyāpitaḥ pitrā dharmaśāstraṃ prayatnataḥ // SoKss_12,5.192 //

tadadhītyāpi caurye 'haṃ pravṛtto duṣṭasaṃgateḥ /
kasya prākkarma keneha śakyate kartumanyathā // SoKss_12,5.193 //

athaikadā cauramadhyādgṛhītvā purarakṣibhiḥ /
śūlādhiropaṇasthānaṃ vadhāya prāpito 'bhavam // SoKss_12,5.194 //

tatkṣaṇaṃ rājasaṃbandhī bhagnālāno mahādvipaḥ /
matto vyapādayañjantūṃstadeva sthānamāgamat // SoKss_12,5.195 //

tattrāsān māṃ parityajya kvāpi te vadhakā gatāḥ /
ahaṃ ca tumule tasmin palāyyaiva tato gataḥ // SoKss_12,5.196 //

vadhāya nīyamānaṃ māṃ śrutvaivotkrāntajīvitam /
pitaraṃ lokato 'śrauṣaṃ mātrā me 'nugataṃ tataḥ // SoKss_12,5.197 //

atha śokāturo bhrāmyan khinno dehavyayonmukhaḥ /
kramādidam ahaṃ prāpto vijano kānanaṃ mahat // SoKss_12,5.198 //

iha praviṣṭamātraṃ māmakasmāddattadarśanā /
upetya kāpi divyā strī kṛtāśvāsābhyabhāṣata // SoKss_12,5.199 //

tvaṃ vinītamateḥ putra rājarṣerimamāśramam /
prāpto gataṃ ca te pāpaṃ jñānaṃ tasmāc ca lapsyase // SoKss_12,5.200 //

idamuktvā tiro 'bhūtsā bhrāmyaṃścāhamanāpnuvan /
rājarṣiṃ taṃ śucātmānaṃ tyaktumicchaṃstvayekṣitaḥ // SoKss_12,5.201 //

ity uktavanta nītvā taṃ somaśūraṃ nijoṭajam /
āvedyātmānamatithiṃ sa rājarṣirapūjayat // SoKss_12,5.202 //

kṛtāhāraś ca taṃ prahvaṃ nānādharmakathāntare /
nivārayiṣyann ajñānāt sa rājamunir abravīt // SoKss_12,5.203 //

ajñānaṃ vatsa hātavyaṃ viparyastadhiyāṃ hi tat /
lokadvaye 'pi doṣāya śṛṇu cātrāgamaśrutim // SoKss_12,5.204 //

pāñcāleṣu purā devabhūtināmābhavaddvijaḥ /
tasyābhūdbhogavatyākhyā bhāryā vedavataḥ satī // SoKss_12,5.205 //

sā snānāya gate tasmiñ śākārthaṃ śākavāṭikām /
praviṣṭā dhāvakakharaṃ khādantaṃ śākamaikṣata // SoKss_12,5.206 //

gṛhītalaguḍā taṃ ca sābhyadhāvatkharaś ca saḥ /
palāyamānaḥ patitaḥ śvabhre bhagnakhuro 'bhavat // SoKss_12,5.207 //

tadbuddhvā so 'tra tatsvāmī krodhādāgatya dhāvakaḥ /
laguḍaiḥ pādaghātaiś ca brāhmaṇīṃ tāmatāḍayat // SoKss_12,5.208 //

tena sākāṇḍavibhraṣṭagarbhābhūdgarbhiṇī satī /
tataḥ sa kharamādāya dhāvakaḥ svagṛhaṃ yayau // SoKss_12,5.209 //

snātvāgato 'tha tadbhartā tadbuddhvā vīkṣya tāṃ ca saḥ /
bhāryāṃ vipraḥ purādhyakṣaṃ gatvodvigno vyajijñapat // SoKss_12,5.210 //

sa balāsuranāmānaṃ tadaivānīya dhāvakam /
śrutvā tayor dvayor vādaṃ mūrkho vivṛtavānidam // SoKss_12,5.211 //

khurabhaṅgātkharasyāsya dhāvakasya vahatvayam /
kharabhāraṃ dvijo yāvat prakṛtistho bhavetkharaḥ // SoKss_12,5.212 //

dhāvako 'py ayametasya bhāryāyāmagrajanmanaḥ /
garbhaṃ prajanayatvanyaṃ tasyāṃ tadgarbhapātanāt // SoKss_12,5.213 //

eṣo 'nayor dvayor daṇḍa ity ukte tena sa dvijaḥ /
saṃtāpādbhakṣitaviṣaḥ sabhāryo 'pi jahāvasūn // SoKss_12,5.214 //

tadbuddhvā tatra nihato rājñā durabadhārakaḥ /
brahmahā sa purādhyakṣastiryagyoniṃ gataściram // SoKss_12,5.215 //

ityajñānatamaśchannāḥ svadoṣonmārgagāminaḥ /
apuraskṛtasacchāstradīpā bhraśyanti niścitam // SoKss_12,5.216 //

evam uktvā sa rājarṣirupadeśārthinaṃ punaḥ /
somaśūraṃ vinetuṃ taṃ vinītamatirabhyadhāt // SoKss_12,5.217 //

vatsa pāramitārthaṃ te vacmi tāvatkramācchṛṇu /
pūrvaṃ rājā kurukṣetre malayaprabha ityabhūt // SoKss_12,5.218 //

taṃ kadācitprajābhyo 'rthaṃ durbhikṣe dadataṃ nṛpam /
mantribhir vāritaṃ lobhājjagādenduprabhaḥ sutaḥ // SoKss_12,5.219 //

upekṣase prajāstāta kathaṃ durmantriṇāṃ girā /
tvaṃ hi kalpadrumastāsāṃ tāś ca te kāmadhenavaḥ // SoKss_12,5.220 //

nirbandhāditi jalpantaṃ putraṃ mantrivaśo nṛpaḥ /
khedāttaṃ so 'bravīdvatsa kiṃ me 'sti dhanamakṣayam // SoKss_12,5.221 //

vinā tena prajākalpapādapaścedbhavāmy aham /
tattvam eva kimetāsāṃ na dhatse kalpavṛkṣatām // SoKss_12,5.222 //

etac chrutvā pituścakre pratijñāṃ sa nṛpātmajaḥ /
martavyaṃ kalpavṛkṣatvaṃ sādhyaṃ vā tapasā mayā // SoKss_12,5.223 //

iti niścitya sa prāyānmahāsattvastapovanam /
ārūḍha eva tasmiṃś ca sa durbhikṣo nyavartata // SoKss_12,5.224 //

tato 'rthitavarastīvratapastuṣṭānmahendrataḥ /
svasminneva sa saṃjajñe nagare kalpapādapaḥ // SoKss_12,5.225 //

ākarṣanniva dūrasthānāhvayanniva cārthinaḥ /
prasāritābhiḥ śākhābhir dikṣu śabdaiś ca pakṣiṇām // SoKss_12,5.226 //

dadau ca kāmānarthibhyo duṣprāpān api so 'nvaham /
cakre ca tā nirākāṅkṣāḥ prajāḥ svargasthitā iva // SoKss_12,5.227 //

kālena ca mahendrastamāgatyovāca lobhayan /
pūrṇaḥ paropakāras te svargāyāgamyatāmiti // SoKss_12,5.228 //

tataḥ kalpadrumībhūtastaṃ sa rājasuto 'bhyadhāt /
yatra puṣpaiḥ phalai ramyair apyanyataravo 'py amī // SoKss_12,5.229 //

pārārthyam eva satataṃ bhajanti svārthaniḥspṛhāḥ /
tatra kalpatarurbhūtvā svasukhāya kathaṃ divam // SoKss_12,5.230 //

iyato 'sya janasyāśācchedaṃ kṛtvā vrajāmy aham /
ity udāraṃ vacas tasya śrutvā śakro 'bravītpunaḥ // SoKss_12,5.231 //

tarhi prajāpi te kṛtsnā svargamāyātvasāviti /
tatas tamavadadrājasūnuḥ kalpadrumo 'pi saḥ // SoKss_12,5.232 //

tuṣṭo 'si cennaya svargaṃ prajā nārtho 'sti tena me /
ahaṃ paropakāraikasiddhyai tapsye tapo mahat // SoKss_12,5.233 //

ity uktavantaṃ stutvā taṃ sugatāśaṃ tatheti saḥ /
ādāya ca prajāstuṣṭaḥ surendrastridivaṃ yayau // SoKss_12,5.234 //

so 'pi tāṃ tarutāṃ tyaktvā rājaputraḥ svarūpabhṛt /
tapasenduprabhaḥ prāpa vanastho bodhisattvatām // SoKss_12,5.235 //

evaṃ syāddānasaktānāṃ siddhiratyuditā mayā /
dānapāramitaiṣā te śīlapāramitāṃ śṛṇu // SoKss_12,5.236 //

purā śukānāṃ rājābhūdvindhyādrau sugatāṃśajaḥ /
prāgjanmābhyastaśīlāḍhyo nāmnā hemaprabho vaśī // SoKss_12,5.237 //

tasya jātismarasyāsīdapi dharmopadeśinaḥ /
rāgimūrkhaḥ pratīhāro nāmnā cārumatiḥ śukaḥ // SoKss_12,5.238 //

sa jātu pāśinā bhāryāṃ vyādhena nihatāṃ śukīm /
śocannavasthāṃ karuṇāṃ tadviyogāturo yayau // SoKss_12,5.239 //

tataḥ sa śukarājastaṃ yuktyā śokaṃ nivārayan /
hemaprabho hitāyaivam uvāca matimānmṛṣā // SoKss_12,5.240 //

na sā tava mṛtā bhāryā pāśācchākunikasya sā /
gatā palāyya dṛṣṭā hi jīvantyeva mayādhunā // SoKss_12,5.241 //

darśayāmyehi tubhyaṃ tāmity uktvā sa nināya tam /
rājā cārumatiṃ vyomamārgeṇaikaṃ jalāśayam // SoKss_12,5.242 //

tatra saṃdarśya tasyaiva pratibimbaṃ jalāntare /
tam abravīdiyaṃ sā te bhāryāṃ paśyeha tiṣṭhati // SoKss_12,5.243 //

tac chrutvā vīkṣya cātrātmapratibimbaṃ sa mūḍhadhīḥ /
hṛṣṭaḥ praviśya toye tāmāliliṅga cucumba ca // SoKss_12,5.244 //

aprāpnuvan priyāsparśam aśṛṇvaṃs tadvacaś ca saḥ /
sparśālāpau priyā kiṃ me na dadātīty acintayat // SoKss_12,5.245 //

kopāśaṅkī tato gatvaivānīyāmalakaṃ tataḥ /
cāṭvarthaṃ dayitābuddhyā nyadhāstve pratibimbake // SoKss_12,5.246 //

tanmagnotpatitaṃ kāntāpratikṣiptamavetya ca /
gatvā sakhedo rājānaṃ taṃ hemaprabham abhyadhāt // SoKss_12,5.247 //

deva bhāryā na sā sparśamālāpaṃ vā dadāti me /
kiṃ caitayā pratikṣiptaṃ dattamāmalakaṃ mayā // SoKss_12,5.248 //

etac chrutvā sa rājā taṃ śanaiḥ kṛcchrād ivābravīt /
na yuktam etad vaktuṃ me vacmi snehāt tathāpi te // SoKss_12,5.249 //

anyānuraktā hy adyaiṣā tvayi prītiṃ kathaṃ bhajet /
darśayāmi ca te sākṣādehyatraiva jalāntare // SoKss_12,5.250 //

ity uktvā tatra nītvā taṃ svaṃ tadīyaṃ ca vāriṇi /
pratibimbe ubhe rājā tasmai śliṣṭe adarśayat // SoKss_12,5.251 //

te dṛṣṭvaiva sa tāṃ bhāryāṃ mūrkho mastvānyasaṃgatām /
saṃnivṛtya viraktastaṃ svaṃ rājānaṃ vyajijñapat // SoKss_12,5.252 //

deva tvadupadeśo yan mayā mūḍhena na śrutaḥ /
tasyaiṣa pākas tan me 'tra kartavyamadhunādiśa // SoKss_12,5.253 //

iti taṃ kṛtavijñaptiṃ rājā hemaprabho 'tha saḥ /
labdhopadeśāvasaraḥ pratīhāram abhāṣata // SoKss_12,5.254 //

varaṃ hālāhalaṃ bhuktamahirbaddho varaṃ gale /
na punaḥ strīṣu viśvāso maṇimantrādyagocaraḥ // SoKss_12,5.255 //

kalaṅkayanti sanmārgajuṣaḥ paribhavantyalam /
vātyā ivāticapalāḥ striyo bhūrirajobhṛtaḥ // SoKss_12,5.256 //

tattāsu na prasaktavyaṃ dhīrasattvaiḥ sabuddhibhiḥ /
śīlamabhyasanīyaṃ tu vītarāgapadāptaye // SoKss_12,5.257 //

iti tenānuśiṣṭaḥ sa rājñā cārumatiḥ striyaḥ /
parihṛtya babhūvordhvaretā buddhasamaḥ kramāt // SoKss_12,5.258 //

ityanyānapi śīlāḍhyāstārayantīti te mayā /
śīlapāramitā proktā kṣamāpāramitāṃ śṛṇu // SoKss_12,5.259 //

āsīcchubhanayo nāma kedārādrau mahāmuniḥ /
sadā mandākinītoyasnāyī dāntastapaḥ kṛśaḥ // SoKss_12,5.260 //

niśi tatraikadā pūrvanikhātaṃ bhuvi kāñcanam /
anveṣṭum āyayuś caurā na ca prāpuḥ kuto'pi tat // SoKss_12,5.261 //

tato 'tra vijane matvā tena tanmuninā hṛtam /
praviśya maṭhikāṃ tasya caurāste bruvate smatam // SoKss_12,5.262 //

are dambhamune muñca nītaṃ naḥ kāñcanaṃ kṣiteḥ /
caurāṇām apy aho caurastvamasmākam upasthitaḥ // SoKss_12,5.263 //

ityākṣiptaḥ sa taiḥ pāpair ahṛtārtho mṛṣā muniḥ /
na nītaṃtanmayā kiṃcinna dṛṣṭaṃ cetyabhāṣata // SoKss_12,5.264 //

tatas tair laguḍair duṣṭais tāḍito 'pi sa dasyubhiḥ /
yadā tad eva vakti sma satyavāṅmunisattamaḥ // SoKss_12,5.265 //

tadā te cicchidus tasya krūro 'yamiti taskarāḥ /
kramāddhastau ca pādau ca nayane codapāṭayan // SoKss_12,5.266 //

tathāpyananyavacanaṃ nirvikāramavetya tam /
matvānyaluptaṃ svarṇaṃ te jagmuścaurā yathāgatam // SoKss_12,5.267 //

prāptaś ca śekharajyotir nāma rājātra taṃ munim /
paśyati sma tathābhūtaṃ śiṣyastaddarśanāgataḥ // SoKss_12,5.268 //

tataḥ sa guruśokārtastaṃ dṛṣṭvā tadavetya ca /
anviṣyānāyayaccaurāṃstāṃstatraiva tadā prabhuḥ // SoKss_12,5.269 //

teṣāṃ vadhe pravṛttaṃ ca nṛpaṃ taṃ so 'bravīnmuniḥ /
rājanyadi nihaṃsyetāṃstadātmānaṃ nihanmy aham // SoKss_12,5.270 //

śastreṇedaṃ kṛtaṃ cenme tadeṣāṃ kāparādhitā /
tasya vā prerakā hyete tarhyeteṣām apikrudhaḥ // SoKss_12,5.271 //

tāsām api svarṇanāśas tasya matpūrvaduṣkṛtam /
tasyāpi svaṃ mamājñānaṃtasmāttadapakāri me // SoKss_12,5.272 //

tatas tadeva me ghātyaṃ kiṃ ca yadyapakārataḥ /
vadhyā ete kathaṃ nātra rakṣyāḥ syurupakārataḥ // SoKss_12,5.273 //

naite kuryuridaṃ cenme kṣamāṃ mokṣaphalāmaham /
kasya kuryāṃ tadetair me pūrṇaivopakṛtiḥ kṛtā // SoKss_12,5.274 //

ityādibhiḥ sa bahubhir vākyaiḥ kṣāntiparo muniḥ /
prabodhya taṃ nṛpaṃ caurānnigrahāttānamocayat // SoKss_12,5.275 //

tapasaścāsya māhātmyāttatkṣaṇaṃ prāgvadakṣatam /
śarīramabhavattasya siddhiścāvirabhūttadā // SoKss_12,5.276 //

evaṃ taranti kṣamiṇaḥ saṃsāramiti varṇitā /
kṣamāpāramitā tubhyaṃ dhair yapāramitāṃ śṛṇu // SoKss_12,5.277 //

āsīnmālādharo nāma pūrvaṃ brāhmaṇaputrakaḥ /
so 'paśyadekadā siddhakumāraṃ vyomagāminam // SoKss_12,5.278 //

tatspardhayā tṛṇamayān pakṣān ābadhya pārśvayoḥ /
utplutyoplutya gagane gatyabhyāsam aśikṣata // SoKss_12,5.279 //

pratyahaṃ ca tathā kurvan pariśramam apārthakam /
dadṛśe sa kumāreṇa kadācid vyomacāriṇā // SoKss_12,5.280 //

dhair yamuktaḥ pariśrāmyanduṣprāpe 'rthe 'pi sodyamaḥ /
bālo 'yamanukampyo me mama hyeṣa parigrahaḥ // SoKss_12,5.281 //

iti saṃcintya tuṣṭena nītvā tena svaśaktitaḥ /
skandena dvijamukhyo 'sāvātmano 'nucaraḥ kṛtaḥ // SoKss_12,5.282 //

itthaṃ dhair yeṇa tuṣyanti devatā api te mayā /
dhair yapāramitā proktā dhyānapāramitāṃ śṛṇu // SoKss_12,5.283 //

āsīdvijayamālīti karṇāṭeṣu purā vaṇik /
abhūnmalayamālīti maharddhes tasya cātmajaḥ // SoKss_12,5.284 //

sa tena pitrā sahito jātu rājakulaṃ gataḥ /
rājñas tasya yuvāpaśyadindukesariṇā sutām // SoKss_12,5.285 //

sā tasyenduyaśā nāma māravalliva mohinī /
vaṇikputrasya dṛṣṭvaiva viveśa hṛdi kanyakā // SoKss_12,5.286 //

tataḥ sa gṛhamāgatya vinidro niśi pāṇḍuraḥ /
divā saṃkucitastasthāvālambya kumudavratam // SoKss_12,5.287 //

tām eva cānvahaṃ dhyāyannāhārādiparāṅmukhaḥ /
pṛṣṭo 'pi svajanair naiva mūkavatkiṃcidabhyadhāt // SoKss_12,5.288 //

athaikānte tathārūpaṃ tamāpto virahāturam /
suhṛnmantharako nāma rājacitrakaro 'bravīt // SoKss_12,5.289 //

sakhe kiṃ bhittisaktastvaṃ tiṣṭhasyālikhito yathā /
rūpaikasāro 'nāśvāsī na śṛṇoṣi na paśyasi // SoKss_12,5.290 //

iti nirbandhatastasmai pṛcchate sa vaṇiksutaḥ /
sakhye malayamālī svamabhiprāyaṃ śaśaṃsa tam // SoKss_12,5.291 //

yuktā na te vaṇikputra rājaputrīṃ prati spṛhā /
haṃso vāñchatu nāmānyasarombujasukhaśriyam // SoKss_12,5.292 //

harinābhīhradāmbhojabhogalakṣmyāḥ sa kaḥ punaḥ /
iti bruvansa ca yadā citrakṛnna śaśāka tam // SoKss_12,5.293 //

pratiṣeddhuṃ tadā tasmai tāmutkaṇṭhāvinodinīm /
kālātivāhāyālikhya rājaputrīṃ paṭe dadau // SoKss_12,5.294 //

so 'pi citrasthitāṃ prāpya paśyannanunayanspṛśan /
āsīnmalayamālī tāṃ bhūṣayaṃś ca vaṇiksutaḥ // SoKss_12,5.295 //

seyaminduyaśā rājaputrītyevaṃ sa bhāvayan /
kramāttanmayatāṃ prāpya tayā vṛttyākarotkriyāḥ // SoKss_12,5.296 //

śanaiś ca tām ālapantīṃ cumbanādi ca kurvatīm /
tadbhāvanābhāvitaḥ sannapaśyallikhitāmapi // SoKss_12,5.297 //

tataḥ sa bhāvanāsiddhakāntāsaṃbhogasusthitaḥ /
tasthau citrapaṭasthaikakṛtsnasaṃsāranirvṛtaḥ // SoKss_12,5.298 //

ekadādāya taṃ citrapaṭaṃ candrodaye 'tha saḥ /
nirgatyodyānamagamadvihartuṃ priyayā saha // SoKss_12,5.299 //

tatraikasya tarormūle taṃ niveśya paṭaṃ ca saḥ /
viprakṛṣṭaṃ yayau puṣpāṇyavacetuṃ priyākṛte // SoKss_12,5.300 //

tatkālaṃ vinayajyotirnāmāmbaratalānmuniḥ /
dṛṣṭvā taṃ kṛpayā mohāduddhariṣyannavātarat // SoKss_12,5.301 //

so 'tra citrapaṭasyaikadeśe tasya svaśaktitaḥ /
sajīvaṃ sarpamālikhya kṛṣṇaṃ tasthāvalakṣitaḥ // SoKss_12,5.302 //

tāvan malayamālī ca puṣpāṇyuccitya tatra saḥ /
āgatya kṛṣṇasarpaṃ taṃ paṭe dṛṣṭvā vyacintayat // SoKss_12,5.303 //

sarpaḥ kuto 'dhunātraiṣo vidhinā kiṃ nu nirmitaḥ /
nidhānabhūtāṃ rūpasya rakṣituṃ sundarīmimām // SoKss_12,5.304 //

iti saṃcintya puṣpaistāmalaṃkṛtya priyāṃ paṭe /
bhāvanopanatāṃ yāvadāliṅgyaitatsa pṛcchati // SoKss_12,5.305 //

tāvaddadarśa tasyātra munermāyāprabhāvataḥ /
etāṃ kṛṣṇāhinā tena daṣṭāṃ vigatajīvitām // SoKss_12,5.306 //

tataḥ sa vismṛtapaṭo hāhety uktvaiva mohitaḥ /
papāta paṭasaṃsiddhavidyādhara iva kṣitau // SoKss_12,5.307 //

kṣaṇāc ca saṃjñāṃ saṃprāpya vilapanmaraṇonmukhaḥ /
utthāyāruhya vṛkṣāgrāttuṅgādātmānamakṣipat // SoKss_12,5.308 //

patantam eva tasmāc ca pāṇibhyāṃ sa tamagrahīt /
munīndraḥ prakaṭībhūya samāśvāsya jagāda ca // SoKss_12,5.309 //

mūḍha vetsi na kiṃ yatsā rājaputrī svamandire /
sthitā citrapaṭe caiṣā nirjīvā citraputrikā // SoKss_12,5.310 //

tadāliṅgasi kāṃ kā vā tava daṣṭā mahāhinā /
rāgiṇas te svasaṃkalpabhāvanābhrama eṣa kaḥ // SoKss_12,5.311 //

etāvaddhyānadārḍhyena tattvaṃ jijñāsase na kim /
yenedṛśānāṃ duḥkhānāṃ na punaryāsi pātratām // SoKss_12,5.312 //

ity uktastena muninā jātamohaniśākṣayaḥ /
prabuddhaḥ sa vaṇikputraḥ praṇipatya jagāda tam // SoKss_12,5.313 //

tvatprasādena bhagavannetāṃ tīrṇo 'hamāpadam /
yathā tareyaṃ saṃsāraṃ prasādaṃ me tathā kuru // SoKss_12,5.314 //

evaṃ so 'bhyarthito bodhisattvo malayamālinā /
munistasmai svavijñānam upadiśya tirodadhe // SoKss_12,5.315 //

tato malayamālī sa vanaṃ gatvā tapobalāt /
sahetuheyopādeyatattvajño 'rhattvam āptavān // SoKss_12,5.316 //

āgatya ca kṛpālustamindukesariṇaṃ nṛpam /
cakre jñānopadeśena sapauraṃ muktibhāginam // SoKss_12,5.317 //

ityasatyam apidhyānabalināmeti satyatām /
dhyānapāramitaiṣoktā prajñāpāramitāṃ śṛṇu // SoKss_12,5.318 //

cauraḥ prāksiṃhaladvīpe siṃhavikrama ityabhūt /
ājanmapoṣitatanuḥ parasvaiḥ sarvato hṛtaiḥ // SoKss_12,5.319 //

vṛddhībhūtaḥ sa kālena viramyaitadacintayat /
paratra ko 'bhyupāyo me kaṃ tatra śaraṇaṃ śraye // SoKss_12,5.320 //

yadi vrajāmi śaraṇaṃ śaṃbhuṃ śaurimathātra tam /
ko 'haṃ tayor yayor devā munayo 'nye ca sevakāḥ // SoKss_12,5.321 //

tadyo likhati jantūnām ekaḥ sukṛtaduṣkṛte /
taṃ citraguptaṃ seve 'haṃ sa rakṣenmāṃ svayuktitaḥ // SoKss_12,5.322 //

kāyastho hi karotyeko vyāpāraṃ brahmarudrayoḥ /
likhatyutpuṃsayati ca kṣaṇādviśvaṃ karasthitam // SoKss_12,5.323 //

iti saṃcintya tasyaiva bhaktimārabhate sma saḥ /
tam evānarca tatprītyai viprānnityamabhojayat // SoKss_12,5.324 //

evamācaratas tasya cittaṃ caurasya vīkṣitum /
citragupto gṛhānāgādekadāstithirūpabhṛt // SoKss_12,5.325 //

so 'tha caurastamabhyarcya bhojitaṃ dattadakṣiṇam /
uvāca citraguptas te prīto 'stvity ucyatāmiti // SoKss_12,5.326 //

tataḥ sa citraguptastamavocadbrāhmaṇākṛtiḥ /
muktvā hariharādīṃste citraguptena kiṃ vada // SoKss_12,5.327 //

tac chrutvā so 'py avādīttaṃ taskaraḥ siṃhavikramaḥ /
kiṃ tavānena nārtho me tadanyair daivatair iti // SoKss_12,5.328 //

atha sa dvijarūpī taṃ citragupto 'bravītpunaḥ /
tarhi me yadi bhāryāṃ svāṃ dadāsyevaṃ vadāmi tat // SoKss_12,5.329 //

śrutvaivaitat sa hṛṣṭas tam avādīt siṃhavikramaḥ /
abhīṣṭadaivataprītyai bhāryā dattaiva te mayā // SoKss_12,5.330 //

citragupto 'tha tac chrutvā pradarśyātmānam abravīt /
saiṣa tuṣṭo 'smi tatkiṃ te karavai kathyatāmiti // SoKss_12,5.331 //

tato hṛṣṭo 'bhyadhāttaṃ sa viśeṣātsiṃhavikramaḥ /
bhagavanna yathā mṛtyurbhavenmama tathā kuru // SoKss_12,5.332 //

tato 'bravīc citragupto mṛtyuḥ śakyo na rakṣitum /
tathāpi tāvad yuktiṃ te kariṣye tāṃ ca me śṛṇu // SoKss_12,5.333 //

tataḥ prabhṛti nirdagdhaḥ kālaḥ śvetanimittataḥ /
kupiteneśvareṇeha punaḥ kāryāc ca nirmitaḥ // SoKss_12,5.334 //

tataḥ prabhṛti yatraiva śveto vasati tatra saḥ /
na jantūn bādhate 'pyānapyājñayā yantritaḥ prabhoḥ // SoKss_12,5.335 //

sa cādhunā śvetamuniḥ pāre pūrvāmbudheḥ sthitaḥ /
taraṅgiṇīṃ nāma nadīṃ samuttīrya tapovane // SoKss_12,5.336 //

tatra mṛtyoranākramye nītvā tvāṃ sthāpayāmy aham /
taraṅgiṇyā idaṃ pāramāgantavyaṃ ca na tvayā // SoKss_12,5.337 //

āgataṃ vā pramādāttvāṃ mṛtyur bādhiṣyate yadi /
tadupāyaṃ kariṣyāmi paralokāgatasya te // SoKss_12,5.338 //

ity uktvā citraguptastaṃ prahṛṣṭaḥ siṃhavikramam /
nītvā śvetāśrame tasminnidhāyādarśanaṃ yayau // SoKss_12,5.339 //

tataḥ kālena tatrasthaṃ netuṃ taṃ siṃhavikramam /
kālastasyāstaraṅgiṇyā idaṃ pāram upāyayau // SoKss_12,5.340 //

tatra sthito dadarśānyam upāyaṃ na yadā tadā /
sa tasmai prāhiṇoddivyāṃ striyaṃ nirmāya māyayā // SoKss_12,5.341 //

sā gatvopetya taṃ yuktyā vaśīcakre vilāsinī /
mohayitvā svalāvaṇyasaṃpadā siṃhavikramam // SoKss_12,5.342 //

gateṣv ahaḥ su sā bandhudidṛkṣāvyapadeśataḥ /
sataraṅgāṃ tarītuṃ tāṃ praviveśa taraṅgiṇīm // SoKss_12,5.343 //

vīkṣamāṇe 'nvagāyāte tīrasthe siṃhavikrame /
madhyenadi ca sā cakre pariskhalitamātmanaḥ // SoKss_12,5.344 //

oghena hriyamāṇeva tāraṃ cakranda tatra sā /
vīkṣase mriyamāṇāṃ māmāryaputra na rakṣasi // SoKss_12,5.345 //

sṛgālavikramaḥ kiṃ tvaṃ na punaḥ siṃhavikramaḥ /
tac chrutvaivāvatīrṇo 'bhūtsa nadyāṃ siṃhavikramaḥ // SoKss_12,5.346 //

sāpi strī vārivegena nīyamāneva tatra tam /
trātuṃ tamanugacchantaṃ tatpāramanayatkṣaṇāt // SoKss_12,5.347 //

tatra prāptaṃ galakṣiptapāśaḥ kālastam abravīt /
apāyo mastakastho hi viṣayagrastacetasām // SoKss_12,5.348 //

tato yamasabhāṃ nītaṃ kālenaitaṃ pramādinam /
citragupto 'bravīddṛṣṭvā prākprasanno janāntikam // SoKss_12,5.349 //

pūrvaṃ kiṃ narakaṃ bhuṅkṣe kiṃ vā svargamitīha cet /
pṛcchyase prārthayethāstatsvargavāsaṃ tvamagrataḥ // SoKss_12,5.350 //

svarge vasaṃś ca kurvīthāḥ puṇyaṃ taddārḍhyasiddhaye /
tataḥ kuryāstapas tatra kṛtsnapāpāpanuttaye // SoKss_12,5.351 //

ity uktaścitraguptena sa svair aṃ siṃhavikramaḥ /
vilakṣo 'dhomukho bhītaḥ pratipede tatheti tat // SoKss_12,5.352 //

kṣaṇāc ca dharmarājo 'tra citraguptam abhāṣata /
kaccitko 'py asya puṇyāṃśaścaurasyāstyatra kiṃ na vā // SoKss_12,5.353 //

citraguptastato 'vādīdastyasāvatithipriyaḥ /
prādāddārānapi sveṣṭadevatāprītaye 'rthine // SoKss_12,5.354 //

tato 'sya divasaṃ divyamasti svargagatiḥ prabho /
śrutvaitaddharmarājastamapaśyatsiṃhavikramam // SoKss_12,5.355 //

re śubhāśubhayoḥ pūrvaṃ bhuṅkṣe kiṃ kathyatām iti /
tataḥ prārthitavān pūrvaṃ sa śubhaṃ siṃhavikramaḥ // SoKss_12,5.356 //

tenājñayā dharmarājasyāgataṃ sa vimānakam /
āruhya tridivaṃ prāyāccitraguptavacaḥ smaran // SoKss_12,5.357 //

tatra vyomasaritsnānajapavrataparāyaṇaḥ /
dvitīyaṃ divasaṃ prāpa sa svarge bhoganiḥspṛhaḥ // SoKss_12,5.358 //

evaṃ krameṇa cāsādya svargaṃ tīvratapobalāt /
ārādhya śaṃkaraṃ prāpa jñānaṃ nirdagdhakilbiṣaḥ // SoKss_12,5.359 //

tato 'sya nārakā dūtā na śekurmukhamīkṣitum /
citragupto mamārjāghaṃ bhūrje tūṣṇīmabhūdyamaḥ // SoKss_12,5.360 //

itthaṃ cauro 'pi satprajñābalātsiddhimavāpa saḥ /
siṃhavikrama ityeṣā prajñāpāramitoditā // SoKss_12,5.361 //

evaṃ cāruhya nautulyāṃ tarantyeva bhavāmbudhim /
vatsa buddhoktadānādiṣaṭkapāramitāṃ budhāḥ // SoKss_12,5.362 //

iti tasminvane somaśūraṃ tasyānuśāsataḥ /
bodhisattvapadasthasya vinītamatibhūpateḥ // SoKss_12,5.363 //

bhāskarastā niśamyaiva praśāmyandharmadeśanāḥ /
saṃdhyārāgāttakāṣāyo viveśāstādrikaṃdaram // SoKss_12,5.364 //

tataḥ saṃdhyām upasthāya yathāvattatra tāṃ niśām /
sa vinītamatī rājā somaśūraś ca ninyatuḥ // SoKss_12,5.365 //

anyedyuś ca kramāttasmai somaśūrāya śāsanam /
sa vinītamatirbauddhaṃ sarahasyam upādiśat // SoKss_12,5.366 //

tataḥ sa somaśūrastam upāsīno guruṃ vane /
tasthau samādhiniṣṭho 'tra vṛkṣamūle kṛtoṭajaḥ // SoKss_12,5.367 //

kramāc ca tau samaṃ tatra guruśiṣyāvubhāvapi /
labdhayogamahāsiddhī parāṃ bodhimavāpatuḥ // SoKss_12,5.368 //

atrāntare sa kanakakalaśo matsarānnṛpaḥ /
tenendukalaśenaitya tatkhaḍgāśvaprabhāvataḥ // SoKss_12,5.369 //

bhrātrā nirvāsitastasmādapyahicchattrarājyataḥ /
yadvinītamatistasmai tadutkhātāya dattavān // SoKss_12,5.370 //

sa rājyavicyuto bhrāmyandvitrasvasacivānvitaḥ /
tadvinītamateḥ prāpa daivādāśramakāsnanam // SoKss_12,5.371 //

tatra yāvat sa durvārakṣuttṛṣṇārto 'bhivāñchati /
phalamūlāmbu tāvattanmāyafyendreṇa kānanam // SoKss_12,5.372 //

dagdhvā mārūkṛtaṃ prāgvattaṃ vañcayitumicchatā /
vinītamatimetādṛgadhvagātithyalobhataḥ // SoKss_12,5.373 //

so 'py akasmānmarūbhūtamātmāśramamavekṣya tam /
vinītamatirudbhrānto babhrāmetas tataḥ kṣaṇam // SoKss_12,5.374 //

dadarśa taṃ ca kanakakalaśaṃ bhrāntamāgatam /
kṣudhā kaṇṭhagataprāṇamatithiṃ sānugaṃ tataḥ // SoKss_12,5.375 //

upetya tādṛśaṃ taṃ ca vṛttāntaṃ paripṛcchya ca /
ātitheyaḥ kṛtapraśno bodhisattvo jagāda saḥ // SoKss_12,5.376 //

araṇye 'sminnirātithye marubhūmitvamāgate /
jīvitopāyam apy etaṃ kṣudhitāsnāṃ vadāmi vaḥ // SoKss_12,5.377 //

ito 'rdhakrośamātre 'tra patitvā khātake mṛtaḥ /
mṛgas tiṣṭhati tanmāṃsaiḥ prāṇān rakṣata gacchata // SoKss_12,5.378 //

tathetyārte 'tithau tatra sānuge gantumudyate /
sa vinītamatirbodhisattvaḥ pūrvaṃ tato yayau // SoKss_12,5.379 //

prāpya tatkhātakaṃ kṛtvā mṛgarūpaṃ ca yogataḥ /
nikṣipya tatra cātmānaṃ so 'rthihetorjahāvasūn // SoKss_12,5.380 //

tataḥ śanaiste kanakakalaśādyāḥ sam āyayuḥ /
khātaṃ taddadṛśuścātra taṃ vipannasthitaṃ mṛgam // SoKss_12,5.381 //

uddhṛtya tamathotpādya jvalanaṃ tṛṇakaṇṭakaiḥ /
bhṛṣṭvā ca tasya māṃsāni te niḥśeṣāṇyabhakṣayan // SoKss_12,5.382 //

tāvac ca tasya bhārye dve bodhisattvasya vihvale /
paśyantyāvāśramadhvaṃsamapaśyantau ca taṃ patim // SoKss_12,5.383 //

gatvā nāgasutārājasute tasmai tadūcatuḥ /
somaśūrāya nibiḍāccalitāya samādhitaḥ // SoKss_12,5.384 //

so 'pi tatpraṇidhānena vijñāya guruceṣṭitam /
śaśaṃsa gurupatnībhyāsṃ tābhyāṃ duḥkhapradāyyapi // SoKss_12,5.385 //

tābhyām eva samaṃ cāśu tatkhātanikaṭaṃ yayau /
yatrātithibhyas tenātmā datto 'sya guruṇā tathā // SoKss_12,5.386 //

tatra te nāgatanayārājaputryau mṛgākṛtim /
śṛṅgāsthimātraśeṣaṃ taṃ patiṃ dṛṣṭvānvaśocatām // SoKss_12,5.387 //

tacchṛṅgāsthīni cādāya svāśramāddārusaṃcayam /
ānīyāgnipraveśaṃ te kurutaḥ sma pativrate // SoKss_12,5.388 //

tatas tatra sthitaḥ so 'pi jñātavṛttāntaduḥkhitaḥ /
agnipraveśaṃ kanakakalaśaḥ sānugo vyadhāst // SoKss_12,5.389 //

evaṃgate somaśūro guruduḥkhāsaho 'tra saḥ /
darbhasaṃstaramadhyāsta prāṇotkrāntividhitsayā // SoKss_12,5.390 //

tatkṣaṇaṃ ca tamāgatya sākṣādindro 'bhyabhāṣata /
maivaṃ kṛthā mayā hyeṣa gurustava parīkṣataḥ // SoKss_12,5.391 //

asthibhasmāvaśeṣo 'pi jīvannutthāpito hy asau /
siktvaivāmṛtavarṣeṇa sabhāryaḥ sātithirmayā // SoKss_12,5.392 //

itīndravacanaṃ śrutva taṃ praṇamyotthito mudā /
gatvā sa vīkṣate somaśūro yāvat sa tadguruḥ // SoKss_12,5.393 //

bodhisattvaḥ punarjīvanvinītamatirutthitaḥ /
bhāryābhyāṃ taiś ca kanakakalaśapramukhaiḥ saha // SoKss_12,5.394 //

tataḥ sa taṃ sapatnīkaṃ paralokāgataṃ gurum /
mūrdhnāvandata vākpuṣpair ārcayaccakṣuṣā papau // SoKss_12,5.395 //

bhaktiprahveṣu kanakakalaśādiṣu teṣu ca /
brahmaviṣṇumukhā devāḥ sarve tatrāyayus tataḥ // SoKss_12,5.396 //

sattvāttuṣṭāś ca te tasmai vinītamataye varān /
divyānubhāvān pārārthyavṛtān dattvā tirodadhuḥ // SoKss_12,5.397 //

so 'pi tair uktavṛttāntair vinītamatiranvitaḥ /
somaśūrādibhiḥ prāyāddivyamanyattapovanam // SoKss_12,5.398 //

evaṃ milantīha punarbhasmībhāvaṃ gatā api /
kiṃ punastāta jīvantaḥ svacchandagatayo narāḥ // SoKss_12,5.399 //

tadalaṃ dehamutsṛjya vatsa vīro hy asi vraja /
bhāvī mṛgāṅkadattena tavāvaśyaṃ samāgamaḥ // SoKss_12,5.400 //

ity etāṃ vṛddhatāpasyā mukhāc chrutvā kathām aham /
jātāsthaḥ khaḍgahastas tāṃ natvā prasthitavāṃs tataḥ // SoKss_12,5.401 //

kramātprāpto 'ṭavīmetāmebhir labdho 'smi daivataḥ /
upahāraṃ vicinvadbhiḥ śabaraiścaṇḍikākṛte // SoKss_12,5.402 //

vaṣṭabhya caitair ānītaḥ prayuddhe 'haṃ vraṇārditaḥ /
śabarādhipaterasya pārśvaṃ māyābaṭoriha // SoKss_12,5.403 //

atra labdho mayā dvitramantriyukto bhavān prabho /
tvatprasādāc ca jātā me nirvṛtiḥ svagṛhe yathā // SoKss_12,5.404 //

iti tena guṇākareṇa sakhyā nijavṛttāntamudīritaṃ niśamya /
śabareśagṛhasthitaḥ sa bheje paritoṣaṃ paramaṃ mṛgāṅkadattaḥ // SoKss_12,5.405 //

samavekṣya ca tasya saṃgare tāṃ vraṇitasyocitapathyadehacaryām /
ahani valati so 'parair vayasyaiḥ samam utthāya nijāhnikaṃ cakāra // SoKss_12,5.406 //

āsīc ca tatrātha guṇākaraṃ tam ullāghayan saṃprati tāny ahāni /
śeṣān sakhīn prāptum asau śaśāṅkavatyāptaye cojjayinīṃ yiyāsuḥ // SoKss_12,5.407 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

atha rūḍhavraṇe svasthe jāte tasmin guṇākare /
śubhe 'hani tam āpṛcchya suhṛdaṃ śabarādhipam // SoKss_12,6.1 //

sudūramanvagāyātaṃ kāryāya kṛtasaṃvidam /
sakhyā durgapiśācena mātaṅgapatinā yutam // SoKss_12,6.2 //

māyābaṭuṃ sānucaraṃ sa śaśāṅkavatīkṛte /
mṛgāṅkadattas tatpallyāḥ prāyādujjayinīṃ prati // SoKss_12,6.3 //

gacchaṃś ca sa śrutadhinā tadā vimalabuddhinā /
guṇākareṇa ca samaṃ sahabhīmaparākramaḥ // SoKss_12,6.4 //

cinvannanyānsakhīṃstasyāṃ vindhyāṭavyāmathaikadā /
sāmātyaḥ pathi suṣvāpa rātrau kvāpi tarostale // SoKss_12,6.5 //

akasmāc ca prabuddhaḥ sanyāvadutthāya vīkṣate /
tāvattatra dadarśaikaṃ suptasthaṃ mānuṣaṃ param // SoKss_12,6.6 //

vivṛṇoti mukhaṃ yāvat tasya tāvat svamantriṇam /
pratyabhijñātavān prāptaṃ vicitrakathasaṃjñakam // SoKss_12,6.7 //

so 'pi prabuddho dṛṣṭvaiva taṃ vicitrakathaḥ prabhum /
mṛgāṅkadattaṃ sānandaṃ sādhurjagrāha pādayoḥ // SoKss_12,6.8 //

tenāpyāliṅgito 'kāṇḍadarśanotphullacakṣuṣā /
tanmantribhiś ca taiḥ sarvaiḥ prabuddhair abhyanandyata // SoKss_12,6.9 //

athoktasvasvavṛttāntaiḥ pṛṣṭastair akhilaiḥ kramāt /
sa vicitrakatho vaktuṃ svavṛttāntaṃ pracakrame // SoKss_12,6.10 //

tadā pārāvatākhyasya śāpād yuṣmāsv itas tataḥ /
vibhraṣṭeṣv aham ekāki mohāt tatrābhramaṃ ciram // SoKss_12,6.11 //

dūrabhrānto 'paredyuś ca naṣṭasaṃjño 'hamāptavān /
akasmādaṭavīprānte klānto divyaṃ mahatpuram // SoKss_12,6.12 //

tatra divyaḥ pumāneko divyanārīdvayānvitaḥ /
māmāśvāsitavāndṛṣṭvā snapitaṃ śītalair jalaiḥ // SoKss_12,6.13 //

praveśya cāntaḥ prādānme yatnāddivyaṃ sa bhojanam /
tato 'bhuṅkta svayaṃ nāryāvabhuñjātāṃ tato 'pi te // SoKss_12,6.14 //

bhukttottaraṃ ca tam ahaṃ viśrānto 'tra vyajijñapam /
ko bhavān kiṃ ca mām evaṃ mumūrṣuṃ trātavān asi // SoKss_12,6.15 //

mayā hy avaśyaṃ tyaktavyaṃ śarīraṃ svaprabhuṃ vinā /
ity uktvā varṇitas tasmai svavṛttānto 'khilo mayā // SoKss_12,6.16 //

tataś ca sa mahātmā māṃ prītimānevam abravīt /
yakṣo 'hamete madbhārye tvaṃ ca prāpto 'dya me 'tithiḥ // SoKss_12,6.17 //

yathāśaktyatitheḥ pūjā dharmo hi gṛhamedhinām /
mayārcito 'syataḥ kiṃ ca prāṇān kasmān mumukṣasi // SoKss_12,6.18 //

viyogo nāgaśāpena kaṃcitkālamayaṃ hi vaḥ /
avaśyaṃ kṣīṇaśāpānāṃ yuṣmākaṃ syātsamāgamaḥ // SoKss_12,6.19 //

nirduḥkho nāma kaścātra saṃsāre bhadra jāyate /
yakṣeṇāpi mayā duḥkhaṃ yaddṛṣṭaṃ vacmi tacchṛṇu // SoKss_12,6.20 //

astyasyā vasudhāvadhvā maulimaṇḍanamālikā /
trigartā nāma nagarī sumanoguṇagumphitā // SoKss_12,6.21 //

tasyāṃ dvijayuvā ko'pi pavitradhara ityabhūt /
dhanair daridraḥ svajanair adaridraḥ kulādibhiḥ // SoKss_12,6.22 //

sa vasañ śrīmatāṃ madhye dvijo mānī vyacintayat /
eṣām arthavatāṃ madhye vṛtthastho 'pi na bhāmy aham // SoKss_12,6.23 //

ekaḥ satkāvyaśabdānām iva śabdo nirarthakaḥ /
manasvī ca na śaknomi sevāṃ nāpi pratigraham // SoKss_12,6.24 //

tadgatvā kva cidekānte yakṣiṇīṃ sādhayāmy aham /
asti mantropadeśo hi tatra me guruvakrataḥ // SoKss_12,6.25 //

iti saṃkalpya vidhivadgatvāraṇyāya yakṣiṇīm /
bhāryātve sādhayām āsa sa pavitradharo dvijaḥ // SoKss_12,6.26 //

siddhayā ca tayā yuktaḥ saudāminyabhidhānayā /
tasthau ghorahimottīrṇo viṭapīva madhuśriyā // SoKss_12,6.27 //

ekadā taṃ sutotpattiṃ vinā duḥkhitacetasam /
dṛṣṭvā sā yakṣiṇī bhāryā pavitradharam abravīt // SoKss_12,6.28 //

māryaputra kṛthāścintāṃ sūnurūtpadyate hi nau /
imaṃ ca śṛṇu vṛttāntamatrāhaṃ kathayāmi te // SoKss_12,6.29 //

asti dakṣiṇadikprānte prāvṛṣo janmabhūriva /
pihitārkā ghanaśyāmā tamālavanavīthikā // SoKss_12,6.30 //

tasyāṃ pṛthūdaro nāma yakṣo vasati viśrutaḥ /
tasyāhamiyamekaiva nāmnā saudāminī sutā // SoKss_12,6.31 //

sā snehāttena pitrāhaṃ nīyamānā kulādriṣu /
teṣu teṣu sadākrīḍaṃ divyopavanabhūmiṣu // SoKss_12,6.32 //

ekadā ca samaṃ sakhyā krīḍantī kapiśabhruvā /
adrākṣamaṭṭahāsākhyaṃ kailāse yakṣaputrakam // SoKss_12,6.33 //

so 'pi māṃ sakhimadhyastho dṛṣṭavānatha tatkṣaṇam /
jātāvāvāṃ kilānyonyarūpākṛṣṭavilocanau // SoKss_12,6.34 //

taddṛṣṭvā tulyasaṃyogamavetyāhūya cātra tam /
sadyo 'ṣṭahāsaṃ tātena vivāho nau viniścitaḥ // SoKss_12,6.35 //

sthāpite lagnadivase tāte māmanayadgṛham /
aṭṭahāso 'pi muditaḥ samitraḥ svagṛhānagāt // SoKss_12,6.36 //

anyedyuś ca viṣaṇṇeva kapiśabhrūḥ sakhī mama /
āgātsamīpaṃ pṛṣṭā ca kṛcchrādevam abhāṣata // SoKss_12,6.37 //

anākhyeyamapīdaṃ te kathayāmyapriyaṃ sakhi /
adyāyāntyā mayā dṛṣṭaḥ so 'ṭṭahāso varastava // SoKss_12,6.38 //

citrasthalākhye himavatsānūdyāne tvadutsukaḥ /
vinodayadbhiḥ sakhibhiḥ krīḍayā yakṣarāṭ kṛtaḥ // SoKss_12,6.39 //

bhrātā dīptaśikhas tasya tatputr onaḍakūbaraḥ /
kalpitastaiḥ svayaṃ te ca tasya sācivyamāśrayan // SoKss_12,6.40 //

evaṃ kṛtavinodaṃ taṃ vayasyais tvatpriyaṃ tadā /
vyomnā yadṛcchayās gacchann apaśyan naḍakūbaraḥ // SoKss_12,6.41 //

sa tamāhūya saṃkruddho dhanādhipasuto 'śapat /
bhṛtyo bhūtvā prabhorlīlāmabhivāñchasi yattataḥ // SoKss_12,6.42 //

durmate bhava martyastvamūrdhvamicchannadho vraja /
ity uktastena vignastaṃ so 'ṭṭahāso vyajijñapat // SoKss_12,6.43 //

autsukyaṃ nudatā deva mūrkheṇedaṃ mayā kṛtam /
nādhikārābhimānena tatkṣamāṃ kuru me prabho // SoKss_12,6.44 //

ityārtaṃ tadvacaḥ śrutvā praṇidhānāttathaiva tat /
buddhvā śāpāntahetostaṃ so 'bravīnnaḍakūbaraḥ // SoKss_12,6.45 //

yasyāṃ tvamutsukastasyāṃ yakṣiṇyāṃ mānuṣo bhavan /
janayitvānujaṃ dīptaśikhamevaitamātmajam // SoKss_12,6.46 //

śāpādvimuktaḥ svapadaṃ tayā patnyā sahāpsyasi /
bhrātā tu te suto bhūtvā kṛtvā rājyamasau bhuvi // SoKss_12,6.47 //

śāponmokṣyata ity ukte tena vitteśasūnunā /
so 'ṭṭahāsastirobhūtaḥ kvāpi śāpaprabhāvataḥ // SoKss_12,6.48 //

taddṛṣṭvāhamihāyātā pārśvaṃ te sakhi duḥkhitā /
ity uktāhaṃ tayā sakhyā duḥkhātkām apy agāṃ daśām // SoKss_12,6.49 //

ātmānamanuśocyātha gatvā pitrornivedya tat /
anaiṣaṃ tamahaṃ kālaṃ punaḥ saṃgamavāñchayā // SoKss_12,6.50 //

so 'ṭṭahāsastvamutpannaḥ sā cāhaṃ militāvubhau /
adyehāvāṃ tad evaṃ nau janitaivācirātsutaḥ // SoKss_12,6.51 //

evaṃ tayokte jñāninyā saudāminyā praharṣavān /
abhūdutpannaputrāsthaḥ sa pavitradharo dvijaḥ // SoKss_12,6.52 //

kālena tasya yakṣiṇyāṃ tasyāṃ sūnurajāyata /
gṛhaṃ cittaṃ ca jātena tayor yena prakāśitam // SoKss_12,6.53 //

dṛṣṭvā ca tasya putrasya sa pavitradharo mukham /
saṃpede so 'ṭṭahāso 'tra yakṣo divyākṛtiḥ kṣaṇāt // SoKss_12,6.54 //

uvāca yakṣiṇīṃ caitā priye śāpo gataḥ sa nau /
jātaḥ saiṣo 'ṭṭahāso 'hamehi yāvo nijāṃ gatim // SoKss_12,6.55 //

ity uktavantaṃ taṃ bhāryā sāvādīcchiśureva te /
bhrātā śāpātsutībhūtā kathaṃ syāditi cintyatām // SoKss_12,6.56 //

tac chrutvā dhyānato 'vekṣya so 'ṭṭahāso jagāda tām /
devadarśana ityasti brāhmaṇo 'syāṃ puri priye // SoKss_12,6.57 //

pañcāgnes tasya cānyau dvāvadhikaṃ jvalataḥ kṣudhā /
jaṭharāgnī sabhāryasya daridrasya prajādhanaiḥ // SoKss_12,6.58 //

dhanaputrārthinaṃ taṃ ca tapasi sthitamekadā /
ārādhayantaṃ bhagavānagniḥ svapne samādiśat // SoKss_12,6.59 //

auraso nāsti putras te kṛtrimastu bhaviṣyati /
tadvaśādeva ca brahmandāridryaṃ te nivartsyati // SoKss_12,6.60 //

ityagnyādeśato viprastatpratīkṣo 'dya saṃsthitaḥ /
tasmai śiśurayaṃ deyo bhavitavyamidaṃ hi tat // SoKss_12,6.61 //

ity uktvā tāṃ priyāṃ svarṇapūrṇakumbhopari sthitam /
kṛtvā ca taṃ galābaddhadivyaratnasrajaṃ śiśum // SoKss_12,6.62 //

kṣiptvā tasya gṛhe rātrau prasuptasya dvijanmanaḥ /
sabhāryaya sabhāryaḥ svāṃ so 'ṭṭahāso yayau gatim // SoKss_12,6.63 //

so 'pi prabudhya vipro 'tra visphuradratnatārakam /
apaśyadbālacandraṃ taṃ sabhāryo devadarśanaḥ // SoKss_12,6.64 //

kimetaditi vismitya hemakumbhaṃ vilokya tam /
sa svapnādeśamāgneyaṃ sasmāra ca nananda caf // SoKss_12,6.65 //

jagrāha bālakaṃ taṃ ca putraṃ vidhisamarpitam /
dhanaṃ ca tatprabhāte ca vidadhe sa mahotsavam // SoKss_12,6.66 //

ekādaśe ca divase taya putrasya tatra saḥ /
bālasya svocitaṃ nāma śrīdarśana iti vyadhāt // SoKss_12,6.67 //

tato mahādhano bhūtvā tasthau kratvādikāḥ kriyāḥ /
kurvan bhogāṃś ca bhuñjānaḥ sa vipro devadarśanaḥ // SoKss_12,6.68 //

so 'pi śrīdarśanas tatra vṛddhiṃ prāptaḥ pitur gṛhe /
prakarṣaṃ vedavidyāsu prāpāstreṣu ca vīryavān // SoKss_12,6.69 //

kālena yauvanasthasya sa pitā devadarśanaḥ /
tīrthayātrāgatas tasya prayāge praśamaṃ yayau // SoKss_12,6.70 //

tadbuddhvā tasya māstāpi praviṣṭāgniṃ tataś ca saḥ /
vyadhācchrīdarśanaḥ śocaṃstayoḥ śāstroditāḥ kriyāḥ // SoKss_12,6.71 //

śanaiś ca sa tanūbhūtaśoko 'kṛtaparigrahaḥ /
dyūtakrīḍāprasakto 'bhūddaivātprājño 'py abāndhavaḥ // SoKss_12,6.72 //

acireṇa ca kālena tasya kṣīṇārthasaṃpadaḥ /
tena durvyasanenāsīdbhojane 'pi kadarthanā // SoKss_12,6.73 //

ekadā dyūtaśālāyāṃ nirāhārasthitaṃ try aham /
aśaknuvantaṃ nirgantuṃ lajjayānucitāmbaram // SoKss_12,6.74 //

anyair dattamabhuñjānaṃ duḥkhitaṃ kitavaḥ sakhā /
kaścinmukharako nāma taṃ śrīdarśanam abhyadhāt // SoKss_12,6.75 //

kiṃ muhyasīd dṛg evedaṃ dyūtavyasanapātakam /
aśrīkaṭākṣapātāḥ kimakṣā na viditāstava // SoKss_12,6.76 //

bāhū prāvaraṇaṃ śayyā pāṃsavaścatvaraṃ gṛham /
bhāryā vidhvastatā dhātrā kitavasya hi nirmitam // SoKss_12,6.77 //

kiṃ tan na bhuṅkṣe vidvān apy ātmānaṃ kim upekṣase /
jīvan hi dhīro 'bhimataṃ kiṃ nāma na yadāpnuyāt // SoKss_12,6.78 //

tathā ca citrām atraitāṃ bhūnandanakathāṃ śṛṇu /
astīhābharaṇaṃ bhūmeḥ kaśmīrā iti maṇḍalam // SoKss_12,6.79 //

dṛśyabhogaṃ vidhāyaikaṃ tridivaṃ sukṛtāṃ kṛte /
bhogyabhogaṃ vidhātā yaddvitīyam iva nirmame // SoKss_12,6.80 //

ahamatrādhikā nāhamityanyonyamiverṣyayā /
praviṣṭābhyāṃ śritaṃ dvābhyāṃ sarasvatyā śriyā ca yat // SoKss_12,6.81 //

dharmadruhaḥ praveśo tra kalermā bhūditīva yat /
svadehapariveṣeṇa rakṣyate tuhinādriṇā // SoKss_12,6.82 //

devatīrthamayāddūramito yāhīti kalmaṣam /
vīcihastair nudantyeva bhūṣitaṃ yadvitastayā // SoKss_12,6.83 //

yasminsitasudhādhautāstuṅgāḥ prāsādapaṅktayaḥ /
kurvantyāsannahimavatpādaśailāvalībhramam // SoKss_12,6.84 //

tasmin varṇāśramaguruḥ prajānandanacandramāḥ /
abhūd vidyāgamabudho nāmnās bhūnandano nṛpaḥ // SoKss_12,6.85 //

nakharājiniyukteṣu vireje yasya vikramaḥ /
kāminīkucayugmeṣu maṇḍaleṣu ca vidviṣām // SoKss_12,6.86 //

yasya nītimato 'py āsan prajāḥ śaśvadanītayaḥ /
kṛṣṇaikāsaktacittasyāpy akṛṣṇataramānasāḥ // SoKss_12,6.87 //

sa jātu rājā dvādaśyāṃ vidhivatpūjitācyutaḥ /
svapne kām apy upāyātāmapaśyaddaityakanyakām // SoKss_12,6.88 //

tayā saṃprāpya saṃyogaṃ prabuddho na dadarśa tām /
vyaktaṃ dadarśa saṃbhogacihnamaṅge tu vismitaḥ // SoKss_12,6.89 //

nāyaṃ svapnaḥ sphuṭo hyeṣa saṃbhogastarkayāmy aham /
vipralabdhastayā nūnaṃ nāryā kim apidivyayā // SoKss_12,6.90 //

ityavetya ca taccittas tathābhūdvirahāturaḥ /
yathā sa rājakāryāṇi jahau sarvāṇy api kramāt // SoKss_12,6.91 //

apaśyan prāptyupāyaṃ ca tasyāḥ so 'cintayan nṛpaḥ /
hareḥ prasādāt so 'bhūn me tathā tatsaṃgamakṣaṇaḥ // SoKss_12,6.92 //

ārādhayāmi tatprāptyai gatvaikānte tam eva tat /
rājyapāśaṃ vimucyemaṃ hā tadvirahanīrasam // SoKss_12,6.93 //

iti saṃkalpya saṃbodhya sacivānanujāya saḥ /
sunandanābhidhānāya rājyaṃ bhūnandano dadau // SoKss_12,6.94 //

tyaktarājyaś ca sa yayau pādanyāsodbhavaṃ hareḥ /
tīrthaṃ kramasaro nāma trivikramakṛtaṃ purā // SoKss_12,6.95 //

yadadhyāsitam abhyarṇaparvatāgraniveśibhiḥ /
śṛṅgākārais tribhir devair brahmaviṣṇumaheśvaraiḥ // SoKss_12,6.96 //

yena viṣṇupadenānyā kāśmīreṣu surāpagā /
sṛṣṭā viṣuvatī nāma vitastā matsarādiva // SoKss_12,6.97 //

tatrāsītsa tapaḥ kurvanrājānyarasaniḥspṛhaḥ /
klāmyannavyarasākāṅkṣī nidāgha iva cātakaḥ // SoKss_12,6.98 //

vyatītadvādaśābde ca tasmiṃs tatra tapaḥsthite /
agāttena pathā ko'pi tapasvī jñānināṃ varaḥ // SoKss_12,6.99 //

piṅgalāgrajaṭaścīravāsāḥ śiṣyagaṇānvitaḥ /
tattīrthaśailaśikharādavatīrṇa iveśvaraḥ // SoKss_12,6.100 //

sa taṃ dṛṣṭvaiva rājānaṃ jātaprītirupetya ca /
prahvaḥ pṛṣṭvā ca vṛttāntaṃ dhyātvā kṣaṇamivābravīt // SoKss_12,6.101 //

rājansā daityakanyā te priyā pāstālavāsinī /
tadāśvasihi tasyāstvāmantikaṃ prāpayāmy aham // SoKss_12,6.102 //

ahaṃ hi dākṣiṇātyasya yajñasaṃjñasya yajvanaḥ /
putro bhūtivasur nāma brāhmaṇo yogināṃ guruḥ // SoKss_12,6.103 //

so 'haṃ saṃkramitajñānaḥ pitrā pātālaśāstrataḥ /
śikṣitvā haṭakeśānamantratantravidhikramam // SoKss_12,6.104 //

gatvā śrīparvate 'kārṣaṃ tryambakārādhanaṃ tapaḥ /
tena tuṣṭo 'tha māṃ tatra sākṣādityādiśacchivaḥ // SoKss_12,6.105 //

gaccha daityāṅganāyukto bhuktvā bhogānrasātale /
mām upaiṣyasyupāyaṃ ca tatprāptau śṛṇu vacmi te // SoKss_12,6.106 //

santi bhūyāṃsi pātālavivarāṇyatra bhūtale /
prakāśaṃ tv asti kaśmīreṣv ekaṃ mayakṛtaṃ mahat // SoKss_12,6.107 //

yena praveśya guptāsu dānavodyānabhūmiṣu /
uṣā bāṇasutā kāsntamaniruddhaṃ vyanodayat // SoKss_12,6.108 //

pradyumnaś ca tadā putraṃ rakṣituṃ taṃ vyadhatta yat /
prakaṭaṃ giriśṛṅgeṇa prakalpya dvāramekataḥ // SoKss_12,6.109 //

taddvārarakṣāhetoś ca yatra durgāṃ nyaveśayat /
ārādhya sa stutiśataḥ śārikānām adhāriṇīm // SoKss_12,6.110 //

yena pradyumnaśikharaṃ śārikākūṭamityapi /
nāmadvayena tattatra sthānamadyābhidhīyate // SoKss_12,6.111 //

gaccha tena bilāgreṇa praviśyānucaraiḥ saha /
pātālaṃ matprasādāc ca siddhiste 'tra bhaviṣyati // SoKss_12,6.112 //

ity uktvāntarhite deve tatprasādaprabhāvataḥ /
utpannākhilavijñānaḥ kaśmīrānāgato 'smyamūn // SoKss_12,6.113 //

tad asmābhiḥ samaṃ rājañ śārikākūṭam ehi tat /
yāvad iṣṭāṅganāpārśvaṃ pātālaṃ tvāṃ nayāmy aham // SoKss_12,6.114 //

evam uktavatā tena tathesi sa tapasvinā /
samaṃ tacchārikākūṭaṃ yayau bhūnandano nṛpaḥ // SoKss_12,6.115 //

tatra snātvā vitastāyāmarcayitvā vināyakam /
saṃpūjya śārikāṃ devīṃ digbandhādipuraḥ saram // SoKss_12,6.116 //

vidhivatsarṣapakṣepāddharānugrahaśālinā /
mahātapasvinā tena vivare prakaṭīkṛte // SoKss_12,6.117 //

praviśya tenaiva samaṃ saśiṣyeṇa sa bhūpatiḥ /
jagāma pātālapathaṃ pañcāhāni divāniśam // SoKss_12,6.118 //

ṣaṣṭhe 'hni sarve 'pyuttīrya gaṅgāṃ pātālavāhinīm /
bhūmau rajatamayyāṃ te divyamaikṣanta kānanam // SoKss_12,6.119 //

sthalapraphullasauvarṇakamalāmodavāsitam /
udyatpravālakarpūracandanāgurupādapam // SoKss_12,6.120 //

tanmadhye sumahābhogaṃ ratnasopānasundaram /
sauvarṇabhitti māṇikyastambhasaṃbhārabhāsuram // SoKss_12,6.121 //

candrakāntaśilābaddhaviśālāmalasārakam /
prahṛṣṭā dadṛśuḥ prāṃśu śaivamāyatanaṃ ca te // SoKss_12,6.122 //

tataś ca sa tapasvī tānsvaśiṣyāṃstaṃ ca bhūpatim /
bhūnandanaṃ jñānivaro jātāścaryānabhāṣata // SoKss_12,6.123 //

ayaṃ sa devaḥ pātālanilayo hāṭakeśvaraḥ /
gīyate triṣu lokeṣu tadasau pūjyatāmiti // SoKss_12,6.124 //

tataḥ sarve 'pi te taistaiḥ puṣpaiḥ pātālasaṃbhavaiḥ /
tadgaṅgāmbhaḥplutāḥ śaṃbhuṃ pūjayāmāsuratra tam // SoKss_12,6.125 //

tatpūjākṣaṇaviśrāntā gatvā prāpustataś ca te /
patatpakvaphalaṃ divyam ekaṃ jambumahādrumam // SoKss_12,6.126 //

taṃ prekṣya sa tapasvī tānavocanna phalāni vaḥ /
bhakṣyāṇyetasya vighnaṃ hi bhuktānyetāni kurvate // SoKss_12,6.127 //

tac chrutvāpi cakhādaikastacchiṣyastatphalaṃ kṣudhā /
khāditvaiva ca saṃpede niśceṣṭaḥ sthāvarākṛtiḥ // SoKss_12,6.128 //

tatas taddarśanatrāsaparityaktaphalaspṛhaiḥ /
sa tapasvī sahānyaistaiḥ śiṣyair bhūnandanānvitaḥ // SoKss_12,6.129 //

krośamātramatikramya hemaprākāramucchritam /
sadratnaracitadvāramatrāvasthitamaikṣata // SoKss_12,6.130 //

taddvārapārśvayor lohamayāṅgāvubhayor ubhau /
praveśarodhinau meṣau dṛṣṭvā śṛṅgaprahāriṇau // SoKss_12,6.131 //

hatvā sapadi daṇḍena nyastamanttreṇa mūrdhani /
vidrāvayām āsa sa tau kvāpi vajrahatāviva // SoKss_12,6.132 //

tataḥ sa tena dvāreṇas tacchiṣyāś ca nṛpaś ca saḥ /
praviśya dadṛśur divyān hemaratnamayān gṛhān // SoKss_12,6.133 //

dvāri dvāri ca teṣāṃ te dantadaṣṭādharotkaṭān /
gṛhītalohamusalānapaśyandvārarakṣiṇaḥ // SoKss_12,6.134 //

tataś copāviśan sarve tatraikasya varos tale /
sa tapasvī tu duṣṭaghnīm abadhnād yogadhāraṇām // SoKss_12,6.135 //

taddhāraṇāprabhāveṇa raudrās te dvārarakṣakāḥ /
sarve 'pi sarvadvārebhyaḥ palāyyādarśanaṃ yayuḥ // SoKss_12,6.136 //

kṣaṇāc ca tebhyo dvārebhyo divyābharaṇavāsasaḥ /
daityakanyāparīvāravāranāryo viniryayuḥ // SoKss_12,6.137 //

tāḥ pṛthakpṛthagabhyetya tānsarvānā tapasvinaḥ /
praveśāyārthayāmāsuryathāsvaṃ svāminīgirā // SoKss_12,6.138 //

antaḥpraviṣṭair yuṣmābhir nollaṅghyaṃ svapriyāvacaḥ /
iti tānaparānuktvā sa tapasvī kṛtī tataḥ // SoKss_12,6.139 //

katibhiś ca samaṃ tābhiḥ praviśya varamandiram /
ekāṃ prāpottamāṃ daityakanyāṃ bhogāṃś ca vāñchitān // SoKss_12,6.140 //

anye 'py ekaikaśo 'nyābhis tābhis te divyaveśmasu /
praveśitā yayur daityasutāsaṃbhogapātratām // SoKss_12,6.141 //

rājā bhūnandanaḥ so 'pi nīto 'bhūdekayā tadā /
praśrayānatayā tatra bahirmaṇimayaṃ gṛham // SoKss_12,6.142 //

parīvāravarastrīṇāṃ pratibimbaiḥ samantataḥ /
sajīvacitravinyāsam iva yadratnabhittiṣu // SoKss_12,6.143 //

yatsuślakṣṇamahānīlamayabhūbhaganirmitam /
divaḥ pṛṣṭhamivārūḍhaṃ vimānavijigīṣayā // SoKss_12,6.144 //

madākulalasadrāmaṃ hṛdyapradyumnavibhramam /
yadacyutaprabhāvāḍhyaṃ vṛṣṇīnām iva ketanam // SoKss_12,6.145 //

bālātapasahaṃ puṣpam apiyatra na yoṣitām /
vapuṣaḥ sukumāratve prāpnuyādupamānatām // SoKss_12,6.146 //

tatra praviṣṭaḥ so 'paśyaddivyasaṃgītanādini /
rājā prāksvamadṛṣṭāṃ tāṃ kāntāmasurakanyakām // SoKss_12,6.147 //

yasyāsḥ prakāśite kāntyā pātāle 'rkādivarjite /
ratnādyālokanirmāṇaṃ punaruktaṃ prajāpateḥ // SoKss_12,6.148 //

tāṃ sa paśyannanirvācyarūpāṃ harṣāśruṇā nṛpaḥ /
anyāvalokanamalaṃ cakṣuṣordhautavāniva // SoKss_12,6.149 //

sāpi taṃ vīkṣya rājendraṃ khyāpyamānāligītibhiḥ /
bālā kumudinī nāma kam apipramadaṃ dadhau // SoKss_12,6.150 //

utthāya pāṇāvādāya kleśito 'si mayeti ca /
bruvatī sādarā sā tam upāveśayadāsane // SoKss_12,6.151 //

kaṇamātraṃ ca viśrāntaṃ snātaṃ vastrādyalaṃkṛtam /
sā nināya tamudyānamāpānāyāsurāṅganā // SoKss_12,6.152 //

tatra tīratarūllambiśavaraktavasāsavaiḥ /
pūrṇāyāḥ sā taṭe vāpyāstena sākam upāviśat // SoKss_12,6.153 //

tadvasāsavapūrṇaṃ ca pātraṃ tasmai nṛpāya sā /
dadau pānāya sa ca tan na jagrāha jugupsitam // SoKss_12,6.154 //

na te kṣemaṃ bhavedetadasmatpānaṃ niṣedhataḥ /
iti nirbandhatastāṃ ca bruvāṇāṃ so 'bravīnnṛpaḥ // SoKss_12,6.155 //

apeyaṃ niścitaṃ naiva pāsyāmyetadyadastviti /
tataḥ sā tasya tanmūrdhni pātraṃ kṣiptvānyato yayau // SoKss_12,6.156 //

sa ca kūṇitanetrāsyo rājānyasyāṃ jalāntare /
tacceṭikābhir ādāya dīrghikāyāṃ nicikṣipe // SoKss_12,6.157 //

kṣipta eva ca tatkālaṃ tasmin pūrvatapovane /
tīrthe kramasarasy eva prāptam ātmānam aikṣata // SoKss_12,6.158 //

paśyaṃś ca sa himaṃ tatra hasantam iva taṃ nagam /
viṣaṇṇavismitodbhrānto vañcitaḥ sa vyacintayat // SoKss_12,6.159 //

kva taddaityasutodyānaṃ kvāyaṃ kramasaro giriḥ /
aho kim idamāścaryaṃ kiṃ māyā kiṃ matibhramaḥ // SoKss_12,6.160 //

kimanyadvā dhruvaṃ tasya yanmayollaṅghitaṃ vacaḥ /
tapasvivākyaṃ śrutvāpi tasyedaṃ me vijṛmbhitam // SoKss_12,6.161 //

na ca tanninditaṃ pānaṃ sā mamaiva parīkṣiṇī /
mūrdhni cyutena yattena divyamāyāti saurabham // SoKss_12,6.162 //

tatsarvathā hy abhavyānāṃ kṛtaḥ kleśo mahānapi /
na phalāya vidhisteṣu tathā vāmo hi vartate // SoKss_12,6.163 //

ityevaṃ cintayannetya bhṛṅgair bhūnandano 'tra saḥ /
aveṣṭyatāsurasutāpānasiktāṅgagandhataḥ // SoKss_12,6.164 //

kaṣṭamiṣṭaphalo mā bhūjjāto 'niṣṭaphalastu me /
parikleśo 'lpasattvasya vetālotthāpanaṃ yathā // SoKss_12,6.165 //

iti tair daśyamānaś ca bhṛṅgaiḥ sa vimṛśaṃstadā /
jātodvego matiṃ cakre dehatyāgāya bhūpatiḥ // SoKss_12,6.166 //

tāvac ca tena mārgeṇa ko'pi daivātsamāgataḥ /
muniputraḥ kṣitipatiṃ tathābhūtaṃ dadarśa tam // SoKss_12,6.167 //

so 'bhyupetya nivāryāśu bhramarān karuṇārdradhīḥ /
ṛṣiḥ pṛṣṭvā ca vṛttāntaṃ nṛpam etam abhāṣata // SoKss_12,6.168 //

rājanyāvadayaṃ dehastāvadduḥkhakṣayaḥ kutaḥ /
tadanudvegataḥ sādhyaḥ puruṣārthaḥ sadā budhaiḥ // SoKss_12,6.169 //

yāvac ca nācyuteśānaviriñciṣvekatāmatiḥ /
bhedopāsanajāstāvadbhaṅgurā eva siddhayaḥ // SoKss_12,6.170 //

tadabhedadhiyā dhyāyan brahmaviṣṇumaheśvarān /
dhair yeṇa dvādaśānyāni varṣāṇīha tapaḥ kuru // SoKss_12,6.171 //

tataḥ prāpsyasi kāntāṃ tāmante siddhiṃ ca śāsvatīm /
dehas tu tāvat siddhas te paśyāyaṃ divyasaurabhaḥ // SoKss_12,6.172 //

samattraṃ ca gṛhāṇedaṃ mama kṛṣṇamṛgājinam /
kṛtāvaguṇṭhano yena bhramarairnahi bādhyase // SoKss_12,6.173 //

ity uktvājinamantrau sa tasmai dattvā muniryayau /
tathetyāttadhṛtiḥ so 'pi tīrthe tatrāvasannṛpaḥ // SoKss_12,6.174 //

dvādaśābdoṣitaṃ taṃ ca tapasārādhiteśvaram /
bhūpaṃ kumudinī daityakanyā sā svayamabhyagāt // SoKss_12,6.175 //

tayā sākaṃ sa pātālaṃ gatvā dayitayā ciram /
rājā bhūnandano bhogān bhuñjānaḥ siddhim āptavān // SoKss_12,6.176 //

ityanudvegaśīlā ye bhavyā dhairyāvalambinaḥ /
dūrabhraṣṭāmapi nijāṃ bhūmiṃ saṃprāpnuvanti te // SoKss_12,6.177 //

tvaṃ ceha bhāvikalyāṇaḥ śrīdarśana sulakṣaṇaḥ /
tadāhāraṃ vinātmānaṃ kimudvegādupekṣase // SoKss_12,6.178 //

ityukto dyūtaśālāntaḥ sakhyā mukharakeṇa saḥ /
tena śrīdarśano rātrau nirāhāro jagāda tam // SoKss_12,6.179 //

yathāttha tvaṃ kulīnaḥ san kiṃ tv asyāṃ puri lajjayā /
nirgantuṃ na bahiḥ śaknomīdṛśo dyūtadurgataḥ // SoKss_12,6.180 //

tadasyāmeva cedrātrau videśe gamanaṃ kvacit /
na niṣedhasi me miśra tadāhāraṃ karomyaham // SoKss_12,6.181 //

tacchrutvaiva tathetyuktvā tasmai mukharako 'tha saḥ /
ānīya bhojanaṃ prādātso 'pi tadbubhuje tadā // SoKss_12,6.182 //

bhuktvaiva ca sa tenaiva saha śrīdarśanastataḥ /
prāyātsnehānuyātena sakhyā deśāntaraṃ prati // SoKss_12,6.183 //

gacchantaṃ cātra taṃ mārge yakṣau daivādapaśyatām /
yadṛcchayāgatau vyomnā jananījanakau niśi // SoKss_12,6.184 //

saudāminyaṭṭahāsau tau yābhyāṃ viprasya veśmani /
sa devadarśanasyātra jātamātro nyadhīyata // SoKss_12,6.185 //

tau vijñāya tamāpannaṃ dyūtavyasananirdhanam /
videśaprasthitaṃ snehādadṛśyāvūcaturdivaḥ // SoKss_12,6.186 //

bhoḥ śrīdarśana mātrā te devadarśanabhāryayā /
bhūmāvābharaṇānyantaḥ sthāpitāni svavāsake // SoKss_12,6.187 //

tāni gatvā gṛhītvā tvaṃ niścintaṃ mālavaṃ vraja /
ūrjitaśrīrhi tatrāsti śrīsena iti bhūpatiḥ // SoKss_12,6.188 //

sa ca dyūtavipatkliṣṭaḥ kumāratve bhṛśaṃ yataḥ /
atastena kṛtaḥ sphītaḥ kitavānāṃ mahāmaṭhaḥ // SoKss_12,6.189 //

labhante kitavāstatra vasanto 'bhīṣṭabhojanam /
tadvatsa tatra gaccha tvaṃ bhadraṃ tava bhaviṣyati // SoKss_12,6.190 //

iti vācaṃ divaḥ śrutvā gatvā śrīdarśano gṛham /
bhuvaḥ khātātsamiśrastānyādattābharaṇāni saḥ // SoKss_12,6.191 //

tato hṛṣṭaḥ samaṃ tena sakhyā mukharakeṇa saḥ /
devatānugrahaṃ matvā pratasthe mālavaṃ prati // SoKss_12,6.192 //

gatvā sudūramadhvānaṃ tayā rātryā dinena ca /
sāyaṃ sa bahusasyākhyaṃ grāmaṃ tena sahāptavān // SoKss_12,6.193 //

śrāntaśca tasya grāmasya nātidūre suhṛtsakhaḥ /
upāviśatta āgasya tīre vimalapāthasaḥ // SoKss_12,6.194 //

tatra tasmin kṣaṇaṃ dhautapāde pītāmbhasi sthite /
kāpy ananyasamā rūpe kanyā toyārtham āyayau // SoKss_12,6.195 //

nīlotpalasavarṇāṅgalekhā ratirivaikikā /
haradagdhasya kāmasya dhūmena śyāmalīkṛtā // SoKss_12,6.196 //

sā taṃ śrīdarśanaṃ dṛṣṭvā premanirbharayā dṛśā /
upetya darśanaprītaṃ savayasyamabhāṣata // SoKss_12,6.197 //

kutrāgatau mahābhāgau yuvāmiha vipattaye /
kimajñānājjvalatyagnau patitau sthaḥ pataṅgavat // SoKss_12,6.198 //

etacchrutvā sa saṃbhrāntaḥ kanyāṃ mukharako 'tra tām /
papraccha kā tvaṃ kiṃ caitattvayoktaṃ kathyatām iti // SoKss_12,6.199 //

tato 'bravītsā saṃkṣepādvacmyetacchṛṇutaṃ yuvām /
astyagrahāraḥ sumahānsughoṣo nāma viśrutaḥ // SoKss_12,6.200 //

tatrābhūtpadmagarbhākhyo brāhmaṇo vedavittamaḥ /
tasyottamakulā bhāryā nāmnā śaśikalābhavat // SoKss_12,6.201 //

tasyāṃ ca tasyāpatye dve jāte āstāṃ sujanmanaḥ /
suto mukharako nāma padmiṣṭheti sutāpy aham // SoKss_12,6.202 //

sa me mukharako bhrātā dyūtavyasanaviplutaḥ /
bālye 'pi nirgatya gṛhātkvāpi deśāntaraṃ gataḥ // SoKss_12,6.203 //

tena śokena paścatvaṃ gatāyāṃ mama mātari /
matpitobhayaduḥkhārtastyaktavānsa gṛhasthitim // SoKss_12,6.204 //

ekākī ca gṛhītvā māṃ taṃ gaveṣayituṃ sutam /
bhrāmyagnitastataḥ prāpadimaṃ grāmaṃ vidhervaśāt // SoKss_12,6.205 //

iha cāsti mahān grāme cauraś cauracamūpatiḥ /
vasubhūtir iti khyāto brāhmaṇo nāmamātrataḥ // SoKss_12,6.206 //

teneha prāpya pāpena sabhṛtyena piturmama /
tasya prāṇāḥ suvarṇaṃ ca śarīrāntargataṃ hṛtam // SoKss_12,6.207 //

ahaṃ ca tena nītvaiva gṛhaṃ bandīkṛtā satī /
subhūtināmne putrāya pradātuṃ parikalpitā // SoKss_12,6.208 //

sa cāsya putro muṣituṃ sārthaṃ kvāpi gataḥ sthitaḥ /
nāyātyadyāpi matpuṇyaiḥ pramāṇaṃ me 'dhunā vidhiḥ // SoKss_12,6.209 //

tadeṣa cauro dṛṣṭvā vāṃ kuryādatyāhitaṃ dhruvam /
vimucyethe yathaitasmādupāyaṃ kurutaṃ tathā // SoKss_12,6.210 //

evam uktavatīṃ jātapratyabhijñastadaiva tām /
kanyāṃ kaṇṭhe samālambya rudanmukharako 'bravīt // SoKss_12,6.211 //

hā padmiṣṭhe sa eṣo 'haṃ bhrātā mukharakastava /
bandhudrohī bhaginike mandabhāgyo hato 'smi hā // SoKss_12,6.212 //

tac chrutvā sāpi padmiṣṭhā vignā dṛṣṭe 'graje tathā /
kṛpayevākhilair duḥkhaiḥ parivavre javādyathā // SoKss_12,6.213 //

tatas tau pitarāvārtyā śocantau bhrātarāvubhau /
śrīdarśanaḥ samāśvāsya kālocitam abhāṣata // SoKss_12,6.214 //

śokasyāvasaro nāyaṃ rakṣyo hy ātmaiva sāṃpratam /
tyaktvāpyarthaṃ tataḥ kāryā caurasyāsya pratikriyā // SoKss_12,6.215 //

evaṃ śrīdarśanenokte duḥkhaṃ saṃhṛtya dhair yataḥ /
kartavyasaṃvidaṃ cakruste trayo 'pi parasparam // SoKss_12,6.216 //

tataḥ śrīdarśano māndyaṃ vidhāyāsīnnipatya saḥ /
tīre tasya taḍāgasya kṛśaḥ pūrvair abhojanaiḥ // SoKss_12,6.217 //

pādau tasya gṛhītvā ca tasthau mukharako rudan /
padmiṣṭhā ca yayau tasya pārśvaṃ caurapaterdrutam // SoKss_12,6.218 //

abravīc ca taḍāgānte mandaḥ ko 'pyāgataḥ sthitaḥ /
pānthas tasya dvitīyaś ca tatrāste paricārakaḥ // SoKss_12,6.219 //

tac chrutvaiva sa cauro 'tra bhṛtyāṃścaurānvisṛṣṭavān /
te gatvā tau tathārūpau dṛṣṭvā mukharakaṃ tayoḥ // SoKss_12,6.220 //

apṛcchannasya kiṃ bhadra kṛte rodiṣi yadbhṛśam /
etac chrutvā kṛtārtistāṃścaurānmukharako 'bravīt // SoKss_12,6.221 //

agrajo brāhmaṇo 'yaṃ me tīrthayātrāpravāsataḥ /
rogākrāntaḥ śanair bhrāmyanniha prāpto 'dya matsakhaḥ // SoKss_12,6.222 //

prāpta eva ca niśceṣṭībhūto māmayamuktavān /
uttiṣṭha vatsa me darbhasaṃstaraṃ kuru satvaram // SoKss_12,6.223 //

brāhmaṇaṃ kaṃcidasmāc ca grāmādguṇinamānaya /
tasmai dadāmi sarvasvaṃ nādya jīvāmyahaṃ niśi // SoKss_12,6.224 //

ity ukto 'hamaneneha videśe 'staṃ gate ravau /
kartavyamūḍho duḥkhārto rodanaṃ śaraṇaṃ śritaḥ // SoKss_12,6.225 //

tadyūyaṃ brāhmaṇaṃ kaṃcidasyānayata jīvataḥ /
yāvaddadātyayaṃ tasmai svahastena yadasti nau // SoKss_12,6.226 //

eṣa hy adya dhruvaṃ rātrau nabhaviṣyatyahaṃ ca tat /
duḥkhaṃ soḍhuṃ na śaknomi śvaḥ pravekṣyāmi pāvakam // SoKss_12,6.227 //

tadasmadarthanāmetāṃ kurudhvaṃ yatkṛpālavaḥ /
militā yūyamasmākamihākāraṇabāndhavāḥ // SoKss_12,6.228 //

tac chrutvā jātakaruṇāścaurā gatvā tathaiva tat /
uktvā taṃ vasubhūtiṃ te svāminaṃ punarabruvan // SoKss_12,6.229 //

tadāgaccha gṛhāṇa tvaṃ svayaṃ tasmātprayacchataḥ /
pratigraheṇa viprāttaddhanaṃ grāhyaṃ nipātya yat // SoKss_12,6.230 //

ity ukto vasubhūtistair avādīdeṣa kaḥ kramaḥ /
anipātya dhanādānamasmākamanayaḥ paraḥ // SoKss_12,6.231 //

kurvīta niścayaṃ doṣaṃ hṛtasvo hy anipātitaḥ /
ity uktavantaṃ taṃ pāpaṃ bhṛtyāḥ pratyūcuratra te // SoKss_12,6.232 //

keyaṃ śaṅkā kva haraṇaṃ kva mumūrṣoḥ pratigrahaḥ /
prātarvā tau haniṣyāmo dvijau jīviṣyato yadi // SoKss_12,6.233 //

anyathā tu vṛthā brahmahatyāpāpena kiṃ phalam /
śrutvaitatpratipede sa vasubhūtis tatheti tat // SoKss_12,6.234 //

āgātpratigrahārthaṃ ca naktaṃ śrīdarśanāntikam /
śrīdarśano 'py avacchādya kiṃcitkiṃciddadau śvasan // SoKss_12,6.235 //

mātrābharaṇam asmai tat kṛtvā grastākṣarāṃ giram /
tataḥ kṛtārthaś cauro 'sau sānugo 'pi gṛhān yayau // SoKss_12,6.236 //

atha supteṣu caureṣu rātrau śrīdarśanasya sā /
padmiṣṭhopāyayau tasya pārśvaṃ mukharakasya ca // SoKss_12,6.237 //

tatastrayo 'pi te tūrṇaṃ mantrayitvā yayus tataḥ /
pathā cauravihīnena mālavaṃ prati taṃ punaḥ // SoKss_12,6.238 //

tayā rātryā ca dūraṃ te gatvā prāpurmahāṭavīm /
nityaṃ kaṇṭakitāṃ bhrāmyatkṛṣṇasāramṛgekṣaṇām // SoKss_12,6.239 //

śuṣyattanulatāṃ tāracīracītkārarodinīm /
unnadadvyāghrasiṃhādiprāṇibhyo bibhyatīmiva // SoKss_12,6.240 //

tasyāṃ ca gacchatāṃ teṣāṃ kleśaṃ dṛṣṭvākhilaṃ dinam /
kṛpayevopasaṃhṛtya bhāsamastaṃ yayau raviḥ // SoKss_12,6.241 //

tataḥ śrāntāḥ kṣudhārtāste vṛkṣamūlam upāśritāḥ /
pradoṣe 'gneriva jvālāṃ dadṛśus tatra dūrataḥ // SoKss_12,6.242 //

grāmo 'yamatra jātu syāttadgatvālokayāmy aham /
ity uktvānusarañjvālāṃ so 'tha śrīdarśano yayau // SoKss_12,6.243 //

prāpto 'tra vīkṣate yāvattāvadratnamayaṃ gṛham /
sa dadarśa mahattāṃ ca tasya jvālām iva prabhām // SoKss_12,6.244 //

tadantardivyarūpāṃ ca yakṣiṇīṃ bahubhir vṛtām /
viparītāṅghribhir yakṣair ākekaravilocanaiḥ // SoKss_12,6.245 //

vividhaṃ cānnapānaṃ tair āhṛtaṃ tatra vīkṣya saḥ /
upetyātithibhāgaṃ tāṃ vīro 'yācata yakṣiṇīm // SoKss_12,6.246 //

sattvatuṣṭā ca sā tasmai yathārthitamadāpayat /
annamātmatṛtīyasya saṃtṛptyai tasya vāri ca // SoKss_12,6.247 //

tadgṛhītvā tadādiṣṭayakṣaskandhādhiropitam /
āyayau sa tayoḥ pārśvaṃ padmiṣṭhāsvavayasyayoḥ // SoKss_12,6.248 //

visṛjya yakṣaṃ bubhuje tābhyāṃ saha ca tatra saḥ /
tadannaṃ v ividhaṃ divyaṃ papau śītācchamambu ca // SoKss_12,6.249 //

tataḥ sattvaprabhāvāḍhyāṃ devāṃśaṃ tamavetya saḥ /
ātmano dhanyatāṃ vāñchaṃstuṣṭo mukharako 'bravīt // SoKss_12,6.250 //

tvaṃ tāvat ko'pi devāṃśaḥ padmiṣṭheyaṃ ca matsvasā /
lokaikasundarī tatte dattaiṣādya mayocitā // SoKss_12,6.251 //

tac chrutvā suhṛdaṃ taṃ sānandaḥ śrīdarśano 'bhyadhāt /
mayābhinanditamidaṃ tvadvākyaṃ pūrvakāṅkṣitam // SoKss_12,6.252 //

etāṃ tu pariṇeṣyāmi sthānaṃ prāpya yathāvidhi /
ityūcivān sa tau cobhau hṛṣṭāstāmanayanniśām // SoKss_12,6.253 //

prātaś ca prasthitāḥ sarve tataḥ prāpuḥ krameṇa te /
nagaraṃ mālavendrasya tasya śrīsenabhūpateḥ // SoKss_12,6.254 //

tatra praviviśuste 'tha sadyaḥ śrāntāgatā gṛham /
viśrāntihetoḥ kasyāścidvṛddhāyā dvijayoṣitaḥ // SoKss_12,6.255 //

tatra taiś ca prasaṅgoktanijavṛttāntanāmabhiḥ /
vigneva dṛṣṭā pṛṣṭā sā vṛddhayoṣiduvāca tān // SoKss_12,6.256 //

ahaṃ yaśasvatī nāma rājasevopajīvinaḥ /
bhāryā satyavratākhyasya viprasyehāmalānvayā // SoKss_12,6.257 //

mṛte bhartaryaputrāyāstasyā me vṛttaye 'munā /
tajjīvanacaturbhāgo datto rājñā dayālunā // SoKss_12,6.258 //

adya caiṣa mamāpuṇyair viśvāpyāyakaro 'pi san /
gṛhīto rājaśaśabhṛdvaidyāsādhyena yakṣmaṇā // SoKss_12,6.259 //

mantrāś cauṣadhayaś cāsmin kramante naiva tadvidām /
ekena tu pratijñātam asyāgre mantravādinā // SoKss_12,6.260 //

yadi vīraḥ sahāyo me tādṛgbhavati ko'pi tat /
vetālasādhanenāhaṃ rujaṃ hanyāmimāmiti // SoKss_12,6.261 //

tato hate 'pi paṭahe yadā prāpto na tādṛśaḥ /
vīraḥ ko'pi tadā rājā sacivānevamādiśat // SoKss_12,6.262 //

kitavānāṃ kṛte yo 'yamiha khyāto mahāmaṭhaḥ /
āgantuko 'tra kitavo vīraścintyaḥ sa kaścana // SoKss_12,6.263 //

kitavā nirapekṣā hi dārabandhudhanojjhitāḥ /
nirbhayā vṛkṣamūlādiśāyino yogino yathā // SoKss_12,6.264 //

iti rājñā samādiṣṭair mantribhistanmaṭhādhipaḥ /
tathaivokto vicinute vīramāgantukaṃ sadā // SoKss_12,6.265 //

yūyaṃ ca kitavās tvaṃ ca tasmin karmaṇi cet kṣamaḥ /
tan nayāmy aham evādya tvāṃ śrīdarśana taṃ maṭham // SoKss_12,6.266 //

satkāraṃ prāpnuyāstvaṃ ca rājato mama ca tvayā /
kṛtā bhavedupakṛtirduḥkhaṃ prāṇāntakṛddhi me // SoKss_12,6.267 //

evam uktavatīṃ tāṃ ca vṛddhāṃ śrīdarśano 'bravīt /
bāḍhaṃ śakto 'smi tatkāryaṃ kartuṃ tan naya māṃ maṭham // SoKss_12,6.268 //

etac chrutvā sapadmiṣṭhaṃ sā taṃ mukharakānvitam /
nītvā vṛddhā maṭhe tatra maṭhādhipatim abhyadhāt // SoKss_12,6.269 //

brāhmaṇo dyūtakāro 'yaṃ rājārthe mantravādinaḥ /
tasya sāhāyake śakto vīro deśāntarāgataḥ // SoKss_12,6.270 //

tac chrutvā maṭhapaḥ pṛṣṭvā taṃ tathetyeva vādinam /
śrīdarśanaṃ sa satkṛtya nināyāśu nṛpāntikam // SoKss_12,6.271 //

tatra cāveditastena rājānaṃ sa dadarśa tam /
śrīdarśanaḥ pāṇḍukṛśaṃ śaśāṅkam iva pārvaṇam // SoKss_12,6.272 //

rājāpi praṇataṃ bhavyam upaviṣṭaṃ vilokya tam /
ākāratuṣṭaḥ śrīseno jātāśvāso jagāda saḥ // SoKss_12,6.273 //

tvadyatnādeṣa me rogo nāśameṣyatyasaṃśayam /
etattvaddarśanadhvastapīḍā vakti hi me tanuḥ // SoKss_12,6.274 //

tatkuruṣvārya sāhāyyamity ukte tena bhūbhṛtā /
deva kiṃ nāma vastvetaditi śrīdarśano 'bravīt // SoKss_12,6.275 //

athānāyya sa rājā taṃ mantravādinamabhyadhāt /
ayaṃ vīraḥ sahāyaste yattvayoktaṃ kuruṣva tat // SoKss_12,6.276 //

tacchrutvā mantravādī taṃ śrīdarśanamuvāca saḥ /
vetālāhvānasāhāyye samartho bhadra cedasi // SoKss_12,6.277 //

tattvaṃ kṛṣṇacaturdaśyāmadyaivāsyāṃ niśāgame /
iha śmaśānamāgaccherantikaṃ mama siddhaye // SoKss_12,6.278 //

ityuktvā sa tato 'yāsīttapasvī mantrasādhakaḥ /
srīdarśano 'py agacchattaṃ maṭhamāmantrya bhūpatim // SoKss_12,6.279 //

tatra padmiṣṭhayā sākaṃ bhuktvā mukharakeṇa ca /
ekaḥ kṛpāṇabhṛdrātrau śmaśānaṃ tajjagāma saḥ // SoKss_12,6.280 //

bhūribhūtākulaṃ śūnyamaśivaṃ ninadacchivam /
gāḍhāndhakāramālokaṃ kam apy upacitaṃ dadhat // SoKss_12,6.281 //

tatrāspade viruddhānāṃ vīro bhrāntvā dadarśa saḥ /
śrīdarśano madhyabhāgasthitaṃ taṃ mantrasādhakam // SoKss_12,6.282 //

bhasmānuliptasarvāṅgaṃ dhṛtakeśopavītakam /
pretavastrakṛtoṣṇīṣaṃ saṃvītāsitavāsasam // SoKss_12,6.283 //

upetyāveditātmā ca sa taṃ śrīdarśanas tataḥ /
ābaddhakakṣyaḥ papraccha brūhi kiṃ karavāṇi te // SoKss_12,6.284 //

gacchārdhakrośamātre 'sti paścimāyāmito diśi /
citāgnitāpanirdagdhapallapaḥ śiṃśapātaruḥ // SoKss_12,6.285 //

tasya sthitaḥ śavo mūle tamakṣatamihānaya /
iti so 'pi tamāha sma sādhako hṛṣṭamānasaḥ // SoKss_12,6.286 //

tatas tatheti sa gatas tatra śrīdarśano drutam /
anyena nīyamānaṃ taṃ kenāpi śavamaikṣata // SoKss_12,6.287 //

dhāvitvā tasya ca skandhāccakarṣa tamamuñcataḥ /
muñca dāhyaṃ kva me mittraṃ nayasy etam iti bruvan // SoKss_12,6.288 //

tataḥ so 'pi dvitīyo 'tra taṃ śrīdarśanam abravīt /
na mokṣyāmi mama hy eṣa mittraṃ ko 'sya bhavān iti // SoKss_12,6.289 //

evaṃ tayor ubhayataḥ skandhayoḥ karṣatoḥ śavaḥ /
vetālānupraviṣṭaḥ sannamuñcadbhair avaṃ ravam // SoKss_12,6.290 //

tena trasto dvitīyaḥ sa hṛtsphoṭena vyapadyata /
śrīdarśanaś cacālātha sa gṛhītvaiva taṃ śavam // SoKss_12,6.291 //

tāvac cātra dvitīyaḥ sa mṛto 'pyutthāya pūruṣaḥ /
vetālādhiṣṭhito rundhaṃstaṃ śrīdarśanamuktavān // SoKss_12,6.292 //

tiṣṭha skandhārpitaṃ kṛtvā mittraṃ me mā sma gā iti /
tataḥ sa bhūtāviṣṭaṃ taṃ matvā śrīdarśano 'bhyadhāt // SoKss_12,6.293 //

kiṃ pramāṇaṃ tavaitasya mittratve mittrameṣa me /
tac chrutvā so 'paro 'vādītpramāṇamayam eva nau // SoKss_12,6.294 //

śrīdarśanastato 'vocanmittraṃ svaṃ tarhi vaktyasau /
tatas tatskandhavartī sa savetālaḥ śavo 'bravīt // SoKss_12,6.295 //

ahamevaṃ bruve mahyamāhāraṃ yaḥ prayaṃcchati /
kṣudhitāya sa me mittraṃ svecchaṃ nayatu māṃ ca saḥ // SoKss_12,6.296 //

etac chrutvā sa vetālo dvitīyaḥ so 'vadacchavaḥ /
mama nāstyasya cedasti tadāhāraṃ dadātu te // SoKss_12,6.297 //

tac chrutvāhaṃ dadāmīti vadanyāvattam eva saḥ /
srīdarśano nijāṃsasthavetālāhārasiddhaye // SoKss_12,6.298 //

hanti khaḍgena tāvat sa hanyamānaḥ svasiddhitaḥ /
antardadhe dvitīyo 'tra savetālaḥ śavastadā // SoKss_12,6.299 //

atha śrīdarśanaṃ taṃ sa vetālo 'ṃsasthito 'bravīt /
pratipannamidānīṃ me bhojanaṃ dīyatāmiti // SoKss_12,6.300 //

tato yadā na lebhe 'nyanmāṃsaṃ śrīdarśano 'tra saḥ /
bhojanāya tatas tasmai svamutkṛtyāsinā dadau // SoKss_12,6.301 //

tena tuṣṭaḥ sa vetālas tam evam avadat tadā /
prīto 'smi te mahāsattva dehas te 'stv ayam akṣataḥ // SoKss_12,6.302 //

naya mām adhunā kāryaṃ tavaivedaṃ hi setsyati /
sa sādhakas tapasvī tu svalpasattvo vinaṅkṣyati // SoKss_12,6.303 //

ity uktas tena bhūtvaiva sa svasthāṅgas tadaiva tam /
nītvā śrīdarśanas tasmai sādhakāya samarpayat // SoKss_12,6.304 //

sa cābhinandya saṃpūjya raktamālyānulepanaiḥ /
narāsthicūrṇalikhite koṇanyastāsrakumbhake // SoKss_12,6.305 //

mahātailajvaladdīpe maṇḍale vipulāntare /
vetālaṃ taṃ tadottānamāttapretatanuṃ vyadhāst // SoKss_12,6.306 //

vakṣasthalopaviṣṭaś ca tasyāsyakuhare 'tha saḥ /
narāsthisruksruvakaro homaṃ kartuṃ pracakrame // SoKss_12,6.307 //

kṣaṇāc ca tasya vetālasyāsyājjvālodabhūttadā /
yathā sa sādhakastrāsādutthāyāpāsarattataḥ // SoKss_12,6.308 //

sattvacyutaṃ ca taṃ srastasruksruvaṃ paridhāvya saḥ /
vetālo vyāttavadanaḥ sāṅgopāṅgaṃ nigīrṇavān // SoKss_12,6.309 //

taddṛṣṭvā khaḍgamudyamya yāvac chrīdarśanaḥ sa tam /
abhidhāvati tāvat sa vetālastam abhāṣata // SoKss_12,6.310 //

bhoḥ śrīdarśana dhairyeṇa tuṣṭo 'smy evaṃvidhena te /
tatsarṣapān gṛhāṇa tvam imān manmukhasaṃbhavān // SoKss_12,6.311 //

ebhiḥ śironibaddhaiś ca pāṇisthaiścaiṣa bhūpatiḥ /
nivṛttayakṣmadoṣārtiḥ sadya eva bhaviṣyati // SoKss_12,6.312 //

tvaṃ cācireṇa sarvasyāḥ pṛthvyā rājā bhaviṣyasi /
iti tadvacanaṃ śrutvā taṃ sa śrīdarśano 'bhyadhāt // SoKss_12,6.313 //

sādhakena vinaitena tatra yāsyāmyahaṃ katham /
anena sa hataḥ svārthalobhāditi vadennṛpaḥ // SoKss_12,6.314 //

evaṃ śrīdarśanenokte vetālaḥ sa jagāda tam /
vacmi te pratyayaṃ yena śuddhistava bhaviṣyati // SoKss_12,6.315 //

imaṃ mṛtaṃ mannigīrṇamihāsyaiva śavasya hi /
udaraṃ pāṭayitvā tvamantasthaṃ darśayiṣyasi // SoKss_12,6.316 //

ity uktvā sa yayau kvāpi vetālo 'rpitasarṣapaḥ /
nirgatyaivā śavāttasmācchavaḥ so 'py apatadbhuvi // SoKss_12,6.317 //

svīkṛtya sarṣapānso 'pi gatvā śrīdarśanas tataḥ /
sahāyādhyuṣite tasminmaṭhe rātriṃ nināya tām // SoKss_12,6.318 //

prage rājño 'ntikaṃ gatvā rātrivṛttaṃ nivedya tat /
mantribhyo 'darśayannītvā sādhakaṃ taṃ śavodarāt // SoKss_12,6.319 //

tato babandha rājñas tān pāṇau mūrdhni ca sarṣapān /
tena so 'bhūn nṛpo naṣṭaniḥśeṣavyādhinirvṛtaḥ // SoKss_12,6.320 //

atha tuṣṭaḥ sa nṛpatiḥ śrīsenaḥ prāṇadāyinam /
anapatyaḥ sutatvena taṃ śrīdarśanamagrahīt // SoKss_12,6.321 //

abhyaṣiñcac ca taṃ vīraṃ yauvarājye tadaiva saḥ /
uptaṃ sukṛtabījaṃ hi sukṣetreṣu mahāphalam // SoKss_12,6.322 //

tataḥ śrīdarśanaḥ śrīmānupayeme sa tatra tām /
padmiṣṭhāṃ pūrvasevārthaṃ lakṣmīm iva sahāgatām // SoKss_12,6.323 //

tayā samaṃ sa bhuñjāno bhogānmukharakeṇa ca /
tadbhrātrā so 'tha tatrāsīt pṛthvīṃ vīro 'nupālayan // SoKss_12,6.324 //

ekadā jaladhestīrātprāpya ratnavināyakam /
upendraśaktirānīya dadau tasmai mahāvaṇik // SoKss_12,6.325 //

tamanarghaṃ samālokya yuvarājaḥ sa bhaktitaḥ /
tatra pratiṣṭhāpitavānvibhavenātibhūyasā // SoKss_12,6.326 //

dādau grāmasahasraṃ ca nityabhogāya tatra saḥ /
yātrotsavaṃ ca vidadhe militākhilamānavam // SoKss_12,6.327 //

nṛttavāditragītaiś ca tatra sātiśayair niśi /
parituṣṭo gaṇānevamādideśa gaṇādhipaḥ // SoKss_12,6.328 //

matprasādādayaṃ bhāvī samrāṭ śrīdarśano bhuvi /
tadihāstyaparāmbhodhau haṃsadvīpamiti śrutam // SoKss_12,6.329 //

dvīpaṃ tatrāsti ca kṣmābhṛdanaṅgodayasaṃjñakaḥ /
anaṅgamañjarīty asti strīratnaṃ tasya cātmajā // SoKss_12,6.330 //

madbhaktā sā ca kanyā mām arcitvā yācate sadā /
sarvapṛthvīśvaraṃ dehi patiṃ me bhagavann iti // SoKss_12,6.331 //

ataḥ śrīdarśanenaitāṃ patyā saṃyojayāmy aham /
ubhayor etayor evaṃ dattaṃ bhaktiphalaṃ bhavet // SoKss_12,6.332 //

tasmāc chrīdarśanas tatra nītvā yuṣmābhir etayoḥ /
anyonyadarśanaṃ yuktyā saṃpādyānīyatāṃ drutam // SoKss_12,6.333 //

saṃyogastu śanaiḥ samyakkrameṇa bhavitānayoḥ /
adyaiva tu sa nāstyeva bhavitavyaṃ hi tat tathā // SoKss_12,6.334 //

kiṃ caiva vaṇijo 'py asya pratimāprāpakasya me /
upendraśakter asty eva vihitā kāpy upakriyā // SoKss_12,6.335 //

evaṃ gaṇeśenādiṣṭā gaṇā rātrau tadaiva tam /
suptaṃ śrīdarśanaṃ ninyurhaṃsadvīpaṃ svasiddhitaḥ // SoKss_12,6.336 //

tatra cānaṅgamañjaryāstaṃ praveśyaiva vāsake /
suptāyāḥ śayane tasyā rājaputryā nyaveśayan // SoKss_12,6.337 //

prabuddhaḥ sa kṣaṇāttatra jvaladratnapradīpake /
dyotamānavitānādinānānarghamahāmaṇau // SoKss_12,6.338 //

rājāvartopalaśyāmatale sadvāsaveśmani /
paryaṅkaśayane dhautasitapaṭṭottaracchade // SoKss_12,6.339 //

śayānām amṛtasyandasundaraprasaraddyutim /
sarvataḥ prasphurattāratārāvalimanorame // SoKss_12,6.340 //

gagane dhavalāmbhodaśakalotsaṅgavartinīm /
śaracchaśabhṛto murtimivānandakarīṃ dṛśoḥ // SoKss_12,6.341 //

śrīdarśanastāṃ sahasā dadarśānaṅgamañjarīm /
hṛṣṭavismitavibhrāntaścintayām āsa ca kṣaṇam // SoKss_12,6.342 //

kva suptaḥ kva prabuddho 'smi kimidaṃ keyamaṅganā /
svapno dhruvamasau so 'pi varamastvayamīdṛśaḥ // SoKss_12,6.343 //

prabodhya tadimāṃ tāvat paśyāmīti vivicya saḥ /
nudati sma śanair aṃse pāṇinānaṅgamañjarīm // SoKss_12,6.344 //

sāpi tasya karasparśādindoriva kumudvatī /
vyālolanetrabhramarā prabodhaṃ prāpa tatkṣaṇam // SoKss_12,6.345 //

dṛṣṭā ca taṃ kṣaṇaṃ dadhyau ko 'yaṃ divyākṛtirbhavet /
duṣpraveśe praviṣṭo 'tra devo nūnamasāviti // SoKss_12,6.346 //

utthāya caitaṃ papraccha saṃbhramapraśrayākulā /
kastvaṃ kasmātkathaṃ ceha praviṣṭo 'syucyatāmiti // SoKss_12,6.347 //

tataḥ śrīdarśanenokte svodante sāpy avocata /
tatpṛṣṭā sundarī cāsmai deśanāmānvayānnijān // SoKss_12,6.348 //

sotkāvanyonyasaṃtyaktasvapnabhrāntī tataś ca tau /
bhūṣaṇānāṃ vinimayaṃ cakraturniścayāptaye // SoKss_12,6.349 //

athobhāvapi gāndharvavivāhotsukamānasau /
te gaṇā mohayitvā tau ninyurnidrāvaśaṃ tadā // SoKss_12,6.350 //

jātinidraṃ gṛhītvā ca taṃ tu śrīdarśanaṃ tataḥ /
svagṛhaṃ prāpayāmāsustadaivāprāptavāñchitam // SoKss_12,6.351 //

tatrāpagatanidraś ca dhāmni śrīdarśano nije /
sthitaḥ stryābharaṇair yuktaṃ dṛṣṭvātmānaṃ vyacintayat // SoKss_12,6.352 //

aho kimetatkva nu sā haṃsadvīpeśvarātmajā /
kva tadvāsagṛhaṃ divyaṃ kvāhaṃ punarihaiva ca // SoKss_12,6.353 //

na ca svapnaḥ sa yattāni tadīyābharaṇāni me /
tiṣṭhantyetāni tannūnaṃ vilāsaḥ ko 'py ayaṃ vidheḥ // SoKss_12,6.354 //

ityādi cintayan patnyā pṛṣṭaḥ suptaprabuddhayā /
padmiṣṭhayā dhīryamāṇaḥ sādhvyā tāṃ so 'nayan niśām // SoKss_12,6.355 //

prātaś ca sarvaṃ rājñe 'pi śrīsenāsya tadabravīt /
anaṅgamañjarīnāmacihnitābharaṇānvitaḥ // SoKss_12,6.356 //

rājāpi tatpriyaiṣī sa haṃsadvīpaṃ gaveṣayan /
mārgaṃ dattvāpi paṭahaṃ nopalebhe kutaścana // SoKss_12,6.357 //

tataḥ śrīdarśanas tatra sa vinānaṅgamañjarīm /
āsītsmarajvarākrāntaḥ sarvabhogaparāṅmukhaḥ // SoKss_12,6.358 //

nāhāraṃ śraddadhe paśyannā hāraṃ tadalaṃkṛtīḥ /
svāpaṃ jahāvapaśyaṃstu svāpaṃ tanmukhapaṅkajam // SoKss_12,6.359 //

atrāntare ca sā tatra haṃsadvīpe nṛpātmajā /
tūryaśabdaiḥ prabubudhe prabhāte 'naṅgamañjarī // SoKss_12,6.360 //

smṛtvā tadrātrivṛttaṃ sā dṛṣṭvā cālaṃkṛtā tanum /
śrīdarśanālaṃkaraṇaiścintāsmautsukyato yayau // SoKss_12,6.361 //

svapnabhrāntiharair dattapremabhir dulabhe jane /
ebhir ābharaṇair nītāsmyahaṃ jīvitasaṃśayam // SoKss_12,6.362 //

ityādi cintayantīṃ tāṃ puruṣābharaṇair yutām /
pitānaṅgodayo 'kasmātpraviśyātra vyalokayat // SoKss_12,6.363 //

vāsasācchāditāṅgīṃ ca lajjayāvanatāṃ tataḥ /
papracchotsaṅgamāropya sa tāṃ rājātivatsalaḥ // SoKss_12,6.364 //

kimayaṃ putri puṃveṣaḥ kiṃ trapā cedṛśī vada /
mā kṛthā mayyaviśvāsaṃ baddhāḥ pāṇā hi me tvayi // SoKss_12,6.365 //

ityādibhiḥ priyālāpaistena mandīkṛtatrapā /
pitrā śanaistaṃ vṛttāntaṃ kṛtsnaṃ tasmai śaśaṃsa sā // SoKss_12,6.366 //

tataḥ so 'syā pitā rājā tadamānuṣagocaram /
indrajālamivāvaitya yayau kartavyasaṃśayam // SoKss_12,6.367 //

gatvaiva tac ca papraccha suprītaṃ siddhayoginam /
mahāvratadharaṃ brahmasomaṃ nāma svadeśajam // SoKss_12,6.368 //

sa vīkṣya praṇidhānena nṛpaṃ taṃ tāpaso 'bhyadhāt /
mālavātsatyamāninye gaṇaiḥ śrīdarśano nṛpaḥ // SoKss_12,6.369 //

gaṇeśvaraḥ prasanno hi tvatputryās tasya cobhayoḥ /
tatprasādāc ca rājā sa sārvabhaumo bhaviṣyati // SoKss_12,6.370 //

tacchlāghanīyo duhitustava bhartā sa tādṛśaḥ /
ity ukte jñāninā tena prahvo rājā jagāda tam // SoKss_12,6.371 //

kva mālavaḥ kva bhagavan haṃsadvīpo mahānayam /
panthā durgaś ca kāryaṃ ca nedaṃ kālāntarakṣamam // SoKss_12,6.372 //

tatprasādaparo nityaṃ tvamevātra gatirmama /
iti rājñā sa vijñaptastapasvī bhaktavatsalaḥ // SoKss_12,6.373 //

eṣo 'haṃ sādhayāmyetadity uktvāntardadhe tataḥ /
kṣaṇāc ca mālavaṃ prāpa puraṃ śrīsenabhūbhṛtaḥ // SoKss_12,6.374 //

tatra tasmin praviśyaiva śrīdarśanavinirmite /
devāgāre gaṇādhīśaṃ praṇamyopaviveśa saḥ // SoKss_12,6.375 //

namo 'stu tubhyaṃ nakṣatramālāmaṇḍitamūrdhane /
sumeruśikharābhāya kalyāṇamayamūrtaye // SoKss_12,6.376 //

naumi nṛttotsavotkṣiptasaralābhraṃlihaṃ tava /
karaṃ tribhuvanāgāradhāraṇastambhasaṃnibham // SoKss_12,6.377 //

nidhānaṃ sarvasiddhīnāṃ vighnāntaka namāmy aham /
pṛthulodarakumbhaṃ te pannagābharaṇaṃ vapuḥ // SoKss_12,6.378 //

iti tatra sa yāvac ca gaṇeśaṃ stauti tāpasaḥ /
tāvattatpratimānetuḥ putras tasya vaṇikpateḥ // SoKss_12,6.379 //

upendraśakter uddāmacironmādaviśṛṅkhalaḥ /
bhrāmyanmahendraśaktyākhyo viveśātraiva daivataḥ // SoKss_12,6.380 //

abhyadhāvadgrahītuṃ ca tam eva sa tapasvinam /
tataḥ sa pāṇinā tatra tapasvī tamatāḍayat // SoKss_12,6.381 //

sa tena nyastamantreṇa pāṇinā tasya tāḍitaḥ /
śāntonmādas tathaivābhūtsvasthabuddhirvaṇikstutaḥ // SoKss_12,6.382 //

jātalajjaś ca sa tato nirgatyaiva digambaraḥ /
hastācchāditakaupīno jagāma svagṛhaṃ prati // SoKss_12,6.383 //

tatkālaṃ lokato buddhvā sametyānandanirbharaḥ /
upendraśaktiḥ svapitā tamanaiṣīnnijaṃ gṛham // SoKss_12,6.384 //

tatra taṃ snapayitvā ca kṛtvā vastrādyalaṃkṛtam /
tadyuktastāpasaṃ taṃ sa brahmasomam upāsyayau // SoKss_12,6.385 //

upānayac ca bahvasmai dhanaṃ putrapradāyine /
sa tu tannaiva jagrāha tāpaso divyasiddhibhṛt // SoKss_12,6.386 //

atrāntare ca tadbuddhvā tam upāgāttapasvinam /
śrīdarśanānvito bhaktyā śrīsenanṛpatiḥ svayam // SoKss_12,6.387 //

praṇipatya stutiṃ kṛtvā taṃ sa rājā vyajijñapat /
saṃpannā vaṇijastāvat putrasvāsthyādupakriyā // SoKss_12,6.388 //

yuṣmadāgamanādasya tanmamāpi tathā kuru /
yathā śrīdarśanasyāsya matsūnoḥ kuśalaṃ bhavet // SoKss_12,6.389 //

iti tenārthito rājñā tāpasaḥ so 'bravīd dhasan /
rājan kimasya caurasya karomy aham abhīpsitam // SoKss_12,6.390 //

yo rājaputryā hṛdayaṃ muṣitvābharaṇāni ca /
rātrāvanaṅgamañjaryā haṃsadvīpādihāgataḥ // SoKss_12,6.391 //

tathāpi tvadvacaḥ kāryaṃ mayety uktvā prakoṣṭhataḥ /
śrīdarśanaṃ tamādāya tāpaso 'ntardadhe 'tha saḥ // SoKss_12,6.392 //

sa prāpya haṃsadvīpaṃ ca rājño 'naṅgodayasya tam /
prāveśayad rājadhānīṃ tatsutābharaṇair yutam // SoKss_12,6.393 //

so 'py abhyanandat taṃ rājā prāptaṃ śrīdarśanaṃ tadā /
hṛṣṭaḥ pūrvaṃ tam abhyarcya pādanamras tapasvinam // SoKss_12,6.394 //

dadau ca tāṃ sutāṃ tasmai puṇyāhe 'naṅgamañjarīm /
śrīdarśanāya ratnaughamālinīṃ vasudhāmiva // SoKss_12,6.395 //

tayā baddhvā sametaṃ ca taṃ sa jāmātaraṃ punaḥ /
mālavaṃ prāpayām āsa śaktyā tasya tapasvinaḥ // SoKss_12,6.396 //

tatra prāptaś ca sa tataḥ kāsntādvitayasaṃgataḥ /
śrīdarśanaḥ sukhaṃ tasthau hṛṣṭarājābhinanditaḥ // SoKss_12,6.397 //

kālena tasmiñ śrīsene rājñi lokāntaraṃ gate /
tadrājyaṃ prāpya pṛthivīṃ kṛtsnāṃ vīro jigāya saḥ // SoKss_12,6.398 //

samāsāditasāmrājyaḥ sa tayor bhāryayor dvayoḥ /
padmiṣṭhānaṅgamañjaryostanayau dvāvajījanat // SoKss_12,6.399 //

ekaṃ tayoḥ padmasenaṃ nāmnā sa kṛtavānnṛpaḥ /
anaṅgasenamaparaṃ vṛddhiṃ tau cātra nītavān // SoKss_12,6.400 //

yāti kāle ca devībhyāṃ saha so 'bhyantare sthitaḥ /
śrīdarśano 'śṛṇodrājā viprasyākranditaṃ bahiḥ // SoKss_12,6.401 //

praveśya taṃ ca papraccha vipramākrandakāraṇam /
tataḥ sa darśitodvego viprastam idam abravīt // SoKss_12,6.402 //

yo 'bhūddīptaśikho 'gnirme so 'ṭṭahāsamucādhunā /
sajyotidhūmalekho 'pi kālameghena nāśitaḥ // SoKss_12,6.403 //

ity uktvā dṛṣṭanaṣṭo 'bhūdbrāhmaṇaḥ so 'tra tatkṣaṇam /
kimetaduktametena kva gataśceti vismayāt // SoKss_12,6.404 //

yāvat sa rājā brūte ca tāvaddevyāvaśaṅkitam /
dhārāśruṇā rudantyau te tasya pañcatvamāpatuḥ // SoKss_12,6.405 //

taddṛṣṭvāśanipātograṃ sahasā sa mahīpatiḥ /
hā hā kim idamityārto vilapannapadadbhuvi // SoKss_12,6.406 //

patitaṃ ca tamādāya pārśvagā ninyuranyataḥ /
devyoś ca vahnisaṃskāraṃ nītvā mukharako vyadhāt // SoKss_12,6.407 //

labdhasaṃjño 'nuśocyātha bhārye te suciraṃ nṛpaḥ /
tayor nirvartayām āsa sa snehādaurdhvadaihikam // SoKss_12,6.408 //

bāṣpadurdinabaddhāndhakāraṃ nītvā ca vatsaram /
dvābhyāṃ vibhajya putrābhyāṃ pṛthvīrājyaṃ dadau dvidhā // SoKss_12,6.409 //

tato nirgatya nagarātprakṛtīranuyāyinīḥ /
nirvatya jātavair āgyaḥ śiśriye tapase vanam // SoKss_12,6.410 //

phalamūlāśanas tatra vasañjātu yadṛcchayā /
bhramanso 'ntikamekasya prāpa nyagrodhaśākhinaḥ // SoKss_12,6.411 //

tatra prāptamakasmāttaṃ nirgatyaiva taros tataḥ /
ūcaturdivyarūpe dve phalamūlakare striyau // SoKss_12,6.412 //

rājannehi gṛhāṇaitānyadya mūlaphalāni nau /
tac chrutvā so 'bravīdbrūtaṃ tāvanme ke yuvāmiti // SoKss_12,6.413 //

tatas te divyanāryau tamūcatustarhi nau gṛham /
ehi praviśya tatraitadvakṣyāmas te yathātatham // SoKss_12,6.414 //

tac chrutvā sa tathety uktvā tābhyāṃ śrīdarśanaḥ saha /
praviṣṭo 'tra dadarśāntardivyaṃ hemamayaṃ puram // SoKss_12,6.415 //

viśrāntas tatra divyāni bhuktavāṃś ca phalāni saḥ /
nārībhyāṃ jagade tābhyāmidānīṃ nṛpate śṛṇu // SoKss_12,6.416 //

āsītkamalagarbhākhyaḥ pratiṣṭhāne purā dvijaḥ /
tasyābhūtāṃ ca bhārye dve ekā pathyā balāparā // SoKss_12,6.417 //

jarākrāntāś ca kālena te bhāryāpatayastrayaḥ /
paryante viviśurvahniṃ sahānyonyānurāgiṇaḥ // SoKss_12,6.418 //

bhāryāpatitvaṃ sarvasmin bhūyājjanmani naḥ prabho /
iti prārthyata tasmiṃś ca kāle tair analādvaraḥ // SoKss_12,6.419 //

tataḥ kamalagarbho 'sau yakṣayonāvajāyata /
pradīptākṣasya yakṣasya putr odīptaśikhābhidhaḥ // SoKss_12,6.420 //

kanīyānaṭṭahāsasya bhrātā tīvratapobalāt /
tadbhārye api te pathyābale yakṣapateḥ sute // SoKss_12,6.421 //

dhūmaketvabhidhānasya jajñāte yakṣakanyake /
jyotirlekhābhidhānaikā dhūmalekheti cāparā // SoKss_12,6.422 //

kālena ca bhaginyau te kanyake prāptayauvane /
bhartrarthaṃ tapasā gatvāraṇye 'toṣayatāṃ haram // SoKss_12,6.423 //

sa tuṣṭo darśanaṃ dattvā devas te dve samādiśat /
samam eva praviśyāgniṃ yuvābhyāṃ pūrvajanmani // SoKss_12,6.424 //

yena sākaṃ vṛtaṃ bhāryāpatitvaṃ sarvajanmasu /
sa vāṃ yakṣo 'ṭṭahāsasya bhrātā dīptaśikhābhidhaḥ // SoKss_12,6.425 //

jātaḥ sa svāmiśāpena punarmartyatvamāgataḥ /
jātaḥ śrīdarśano nāma tadyuvām apigacchatam // SoKss_12,6.426 //

bhavetāṃ martyaloke 'sya bhārye śāpakṣaye punaḥ /
yūyaṃ ca bhāryāpatayo yakṣāḥ sarve bhaviṣyatha // SoKss_12,6.427 //

iti gaurīpatervākyādubhe te yakṣakanyake /
padmiṣṭhānaṅgamañjaryāvajāyetāṃ bhuvastale // SoKss_12,6.428 //

śrīdarśanasya bhāryātvaṃ prāpte satyau ca te 'cirāt /
etya tenāṭṭahāsena yuktyā brāhmaṇarūpiṇā // SoKss_12,6.429 //

śliṣṭoktyā smārite daivājjātiṃ nāmānyudīrya yat /
tena te tāṃ tanuṃ tyaktvā yakṣaṇītvam upāgate // SoKss_12,6.430 //

te cāvāṃ tvamime viddhi bahvāndīptaśikhaś ca saḥ /
ity ukta eva tābhyāṃ tāṃ jātiṃ śrīdarśano 'smarat // SoKss_12,6.431 //

saṃpannaś ca tataḥ sadyo yakṣo dīptaśikho 'tra saḥ /
prāptaś ca tābhyāṃ bhāryābhyāṃ saṃyogaṃ vidhivatpunaḥ // SoKss_12,6.432 //

tam imaṃ viddhi māṃ yakṣaṃ vicitrakatha te ime /
jyotirlekhāṃ tathā dhūmalekhāṃ jānīhi me priye // SoKss_12,6.433 //

tadevaṃ mādṛśāṃ devavaṃśajānāmapīdṛśam /
sukhaduḥkhaṃ bhavetkāmaṃ mānuṣāṇāṃ kathaiva kā // SoKss_12,6.434 //

yuṣmākaṃ cācirādvatsa bhaviṣyati samāgamaḥ /
bhartrā mṛgāṅkadattena mā viṣādamataḥ kṛthāḥ // SoKss_12,6.435 //

ahaṃ ceha tavātithyahetor āsthām idaṃ hi me /
bhaumaṃ dhāma tadāssveha kariṣye 'bhimataṃ tava // SoKss_12,6.436 //

tato yāsyāmi kailāsaṃ svaṃ dhāmeti nijāṃ kathām /
uktvā sa yakṣo māṃ tatra kaṃcitkālam upācarat // SoKss_12,6.437 //

adya yuṣmāniha prāptāñjñātvā rātrau sa sanmatiḥ /
suptānāṃ bhavatāṃ madhye suptamānīya māṃ nyadhāt // SoKss_12,6.438 //

tato dṛṣṭo 'smi yuṣmābhir yūyaṃ dṛṣṭā mayāpi ca /
ity eṣa yuṣmadviśleṣe vṛttānto deva māmakaḥ // SoKss_12,6.439 //

iti nijasacivān niśamya tasmān niśi sa vicitrakathādyathārthanāmnaḥ /
sukhamabhajadatīva rājaputraḥ samamaparaiḥ sacivair mṛgāṅkadattaḥ // SoKss_12,6.440 //

nītvātra rātrimaṭavībhuvi nāgaśāpa viśleṣitān militaśeṣasakhīnvicinvan /
abhyujjayinyudacalac ca śaśāṅkavatyā lābhāya so 'rpitamatiḥ saha tair vayasyaiḥ // SoKss_12,6.441 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tatas taiḥ sacivair yuktaḥ kramāc chrutadhipañcamaiḥ /
mṛgāṅkadattas tasyāṃ sa gacchan vindhyāṭavībhuvi // SoKss_12,7.1 //

saṃprāpa saphalasnigdhatarucchāyamanoramam /
ekaṃ kānanamacchācchasvāduśītajalāśayam // SoKss_12,7.2 //

tatra snātaḥ sasacivo bhuktanānāphalaś ca saḥ /
ekadeśe latācchanne samālāpamivāśṛṇot // SoKss_12,7.3 //

gatvā dadāti yāvac ca dṛṣṭiṃ tatra latāntare /
tāvaddadarśa tatrāntarmahāntaṃ varavāraṇam // SoKss_12,7.4 //

āśvāsayantaṃ puruṣaṃ pathi śrāntamacakṣuṣam /
kareṇopāhṛtaistoyaiḥ phalaiḥ karṇānilais tathā // SoKss_12,7.5 //

kaccitkiṃcitsamāśvasto bhavāniti ca taṃ muhuḥ /
sādhumānuṣavatprītyā vadantaṃ vyaktayā girā // SoKss_12,7.6 //

taṃ dṛṣṭvā sa sakhīnāha rājaputraḥ savismayaḥ /
paśyata kva gajo vanyaḥ kvācāro mānuṣocitaḥ // SoKss_12,7.7 //

avaśyaṃ ko 'py ayaṃ hetoḥ kuto 'pyevamiha sthitaḥ /
ayaṃ pracaṇḍaśakteś ca sakhyuḥ susadṛśaḥ pumān // SoKss_12,7.8 //

kiṃ tvandha eṣa tatkṣipraṃ paśyāma iti tānsakhīn /
uktvā mṛgāṅkadatto 'tra tasthau śṛṇvannalakṣitaḥ // SoKss_12,7.9 //

tāvat sa taṃ samāśvastam andhaṃ papraccha vāraṇaḥ /
kas tvaṃ katham ihāyāto 'syandhaḥ san kathyatām iti // SoKss_12,7.10 //

tataḥ so 'pi jagādaitaṃ pumānandho gajottamam /
astīhāmaradattākhyo rājāyodhyāpurīpatiḥ // SoKss_12,7.11 //

mṛgāṅkadatta ityasti tasyottamaguṇaḥ sutaḥ /
tasya pracaṇḍaśaktyākhyo bhṛtyo 'haṃ śubhajanmanaḥ // SoKss_12,7.12 //

sa rājaputraḥ kenāpi kāraṇena svadeśataḥ /
pitrā nirvāsito 'smābhiḥ sahāyair daśabhir vṛtaḥ // SoKss_12,7.13 //

te śaśāṅkavatīhetorvayamujjayinīṃ tataḥ /
prasthitā nāgaśāpena sarve 'ṭavyāṃ viyojitāḥ // SoKss_12,7.14 //

ahaṃ cāndhatvamāyātastacchāpena paribhraman /
iha prāpto yathālabdhaphalamūlajalāśanaḥ // SoKss_12,7.15 //

śvabhrādipātānaśanair mṛtyuriṣṭatamo 'pi me /
anubhāvayatā kleśaṃ na datto bata vedhasā // SoKss_12,7.16 //

jāne tvadya yathā śāntaṃ kṣudduḥkhaṃ tvatprasādataḥ /
tathāndhyam apime śāmyetkim apitvaṃ hi daivatam // SoKss_12,7.17 //

ity ukte tena saṃjātaniścayo harṣaśokayoḥ /
mṛgāṅkadatto madhyasthaḥ sacivāṃstānabhāṣata // SoKss_12,7.18 //

pracaṇḍaśaktirevāyaṃ kaṣṭametāṃ daśāṃ gataḥ /
na caiṣa saṃbhāvayituṃ yukto nastvarayādhunā // SoKss_12,7.19 //

netropakāramasyaiṣa dvipaḥ kurvīta jātucit /
asmāndṛṣṭvā tvasau naśyeddraṣṭavyo 'ntastad atra naḥ // SoKss_12,7.20 //

ity uktvā sānugaḥ śṛṇvaṃstasthau rājasuto 'tra saḥ /
pracaṇḍaśaktiś ca tatas taṃ sa papraccha vāraṇamf // SoKss_12,7.21 //

idānīṃ brūhi vṛttāntaṃ mahātman mama ko bhavān /
kaiṣā te gajatā vāk ca samadasyāpi nirmadā // SoKss_12,7.22 //

tadākarṇya sa niḥśvasya gajendrastam abhāṣata /
śṛṇvimaṃ nijavṛttāntamāmūlātkathayāmi te // SoKss_12,7.23 //

nagaryāmekalavyāyāṃ purā śrutadharābhidhaḥ /
rājābhūttasya cābhūtāṃ sutau dvau bhāryayor dvayoḥ // SoKss_12,7.24 //

tayoḥ śīladharaṃ nāma jyeṣṭhaṃ tasmindivaṃ gate /
rājyātsatyadharo nāma kanīyānniravāsayat // SoKss_12,7.25 //

so 'tha śīladharo gatvā tenāmarṣeṇa śaṃkaram /
ārādhya tapasā tuṣṭāttasmādvaramayācata // SoKss_12,7.26 //

bhūyāsaṃ deva gandharvo yenāmbaracaro bhavan /
taṃ satyadharadāyādaṃ hanyāmevāvahelayā // SoKss_12,7.27 //

tac chrutvā bhagavānevaṃ śaṃbhurādiśati sma tam /
etatte bhāvi kiṃ tvadya sa śatruste mṛtaḥ svayam // SoKss_12,7.28 //

janiṣyate ca rāḍhāyāṃ punarugrabhaṭasya saḥ /
nṛpasya putraḥ samarabhaṭo nāma pitṛpriyaḥ // SoKss_12,7.29 //

tvaṃ ca bhīmabhaṭo nāma tasya dvaimāturo 'grajaḥ /
bhrātā janiṣyate taṃ ca hatvā rājyaṃ kariṣyasi // SoKss_12,7.30 //

sāmarṣeṇa tvayā caitadyatastaptaṃ tapas tataḥ /
muniśāpātpadabhraṣṭo vanyo hastī bhaviṣyasi // SoKss_12,7.31 //

jātismaro vyaktavān kva bhavān āśvāsayiṣyati /
yadāvasannam atithiṃ svavṛttāntaṃ ca vakṣyati // SoKss_12,7.32 //

tadā gajatvān nirmukto gandharvas tvaṃ bhaviṣyasi /
upakāraś ca tasyāpi bhaviṣyaty atithes tadā // SoKss_12,7.33 //

ityādiśya tirobhūte bharge śīladharo 'tra saḥ /
dṛṣṭvā ciratapaḥkṣīṇāṃ gaṅgāyāṃ tanumakṣipat // SoKss_12,7.34 //

atrāntare kathāsaṃdhau pūrvoddiṣṭasya bhūpateḥ /
tasyograbhaṭasaṃjñasya rāḍhāyāṃ puri tulyayā // SoKss_12,7.35 //

manoramākhyayā devyā samaṃ nivasataḥ sukham /
pārśvaṃ deśāntarādāgāllāsako nāma nartakaḥ // SoKss_12,7.36 //

sa ca nāṭyaprayogaṃ taṃ rājñe tasmāyadarśayat /
daityānāṃ hariṇā yatra hṛtaṃ strīrūpiṇāmṛtam // SoKss_12,7.37 //

tatra cāmṛtikābhūmau nṛtyantīṃ nartakasya saḥ /
dadarśa tanayāṃ tasya nāmnā lāsyavatīṃ nṛpaḥ // SoKss_12,7.38 //

tasyāḥ sa rūpaṃ dṛṣṭvaiva viśvakṣobhitadānavam /
satyāmṛtāyā iva tadrājā kāmavaśaṃ yayau // SoKss_12,7.39 //

nṛttānte ca dhanaṃ bhūri tatpitre pravitīrya saḥ /
prāveśayattāṃ tatkālaṃ kanyāmantaḥpuraṃ svakam // SoKss_12,7.40 //

tatas tayā sa nartakyā vihitodvāhayā saha /
lāsyavatyā nṛpastasthau tanmukhāsaktalocanaḥ // SoKss_12,7.41 //

ekadā sa yajuḥsvāmisaṃjñaṃ prāha purohitam /
putro nāstīha me tattvaṃ putreṣṭiṃ mama kurviti // SoKss_12,7.42 //

tatas tatheti vidhivattāmiṣṭiṃ tasya bhūpateḥ /
purohitaḥ sa vidadhe vidvadbhir brāhmaṇaiḥ saha // SoKss_12,7.43 //

prāśayanmantrapūtaṃ ca taddevīṃ tāṃ manoramām /
bhāgamagryaṃ carorjyeṣṭhāṃ sa pūrvārādhitastayā // SoKss_12,7.44 //

śeṣaṃ tasyai dvitīyasyai lāsyavatyai dadau ca saḥ /
tataś ca tau tayoḥ śīladharasatyadharāvubhau // SoKss_12,7.45 //

ubhayor udare rājñyoḥ pūrvoktau saṃbabhūvatuḥ /
prāpte ca samaye cātra devī tasya mahīpateḥ // SoKss_12,7.46 //

manoramā prasūte sma putraṃ kalyāṇalakṣaṇam /
eṣa bhīmabhaṭo nāma jātaḥ khyātayaśā nṛpaḥ // SoKss_12,7.47 //

ity uccacāra tatkālaṃ suspaṣṭā bhāratī divaḥ /
tato 'nyedyuḥ prasuṣuve sāpi lāsyavatī sutam // SoKss_12,7.48 //

pitā cataṃ sa samarabhaṭaṃ nāmnākaronnṛpaḥ /
atha tau kṛtasaṃskārāvavardhetāṃ śanaiḥ śiśū // SoKss_12,7.49 //

jyeṣṭho bhīmabhaṭastaṃ tu kaniṣṭhamajayadguṇaiḥ /
tatsaṃgharṣeṇa cānyonyaṃ tayor vairamavardhata // SoKss_12,7.50 //

ekadā bāhunā bāhuyuddhakelau samatsaraḥ /
hanti sma kaṇṭhe samarabhaṭo bhīmabhaṭaṃ haṭhāt // SoKss_12,7.51 //

tato bhīmabhaṭaḥ krodhādbhujābhyāṃ pariveṣṭya tam /
nyadhādutkṣipya samarabhaṭaṃ caṭaditi kṣitau // SoKss_12,7.52 //

sa tenābhihato gāḍhaṃ sarvadvārair asṛgvaman /
samutthāpyāntikaṃ māturnīto 'bhūnnijasevakaiḥ // SoKss_12,7.53 //

sā taṃ dṛṣṭvā ca buddhvā ca vṛttāntaṃ snehakātarā /
tasya mūrdhani mūrdhānamāsajya prārudadbhṛśam // SoKss_12,7.54 //

tāvadrājñā praviṣṭena taddṛṣṭvākulacetasā /
kimetaditi pṛṣṭā sā lāsyavatyevam abravīt // SoKss_12,7.55 //

iyaṃ bhīmabhaṭenāsya kṛtāvasthā sutasya me /
sadā cābhibhavatyenaṃ na cāhaṃ deva vacmi te // SoKss_12,7.56 //

idaṃ dṛṣṭvā tu jāne 'haṃ tavaiva syācchivaṃ katham /
tasminnevaṃvidhe putre vicārayatu vā bhavān // SoKss_12,7.57 //

evaṃ tayoktaḥ priyayā sa tamugrabhaṭo nṛpaḥ /
kruddho bhīmabhaṭaṃ svātmasaṃnikarṣānnyavārayat // SoKss_12,7.58 //

hṛtavṛttiṃ ca kṛtvainaṃ rājaputraśataṃ vyadhāt /
rakṣārthaṃ tasya samarabhaṭasya saparicchadam // SoKss_12,7.59 //

svādhīnaṃ cākarottasya bhāṇḍāgāraṃ kanīyasaḥ /
taṃ tu bhīmabhaṭaṃ jyeṣṭhaṃ sarvākāramapākarot // SoKss_12,7.60 //

tato mātā tamāhūya sā vakti sma manoramā /
nartakīrāgiṇā tāvat pitrā tvaṃ parivarjitaḥ // SoKss_12,7.61 //

tanmātāmahaśālāṃ tvaṃ gaccha pāṭaliputrakam /
tatra mātāmahaḥ svaṃ te rājyaṃ dāsyatyaputrakaḥ // SoKss_12,7.62 //

iha tvāṃ caiṣa samarabhaṭo hanyādripurbalī /
iti māturvacaḥ śrutvā tāṃ sa bhīmabhaṭo 'bravīt // SoKss_12,7.63 //

kṣatriyaḥ sanna deśaṃ svaṃ tyakṣyāmi klībavadbhayāt /
dhīrā bhavāmba kaḥ śakto varāko māṃ prabādhitum // SoKss_12,7.64 //

ity uktavantaṃ taṃ mātā sābravīt tarhi bhūyasaḥ /
sahāyān kuru rakṣārthaṃ madīyais tvaṃ dhanair iti // SoKss_12,7.65 //

tato bhīmabhaṭo 'vādīd etad amba na śobhate /
evaṃ hi satyaṃ tātasya prātipakṣyaṃ kṛtaṃ bhavet // SoKss_12,7.66 //

tanme tvadāśiṣaiva syātkalyāṇaṃ nirvṛtā bhava /
ityāśvāsya sa tāṃ bhīmabhaṭo niragamattataḥ // SoKss_12,7.67 //

tāvac ca tatra buddhvā tatpaurāḥ sarve vyacintayan /
anaucityaṃ paraṃ rājñā kṛtaṃ bhīmabhaṭasya tu // SoKss_12,7.68 //

naivāsya rājyaṃ samarabhaṭo hartuṃ pragalbhate /
tadeṣa pūrvasevāyāḥ kālo bhīmabhaṭasya naḥ // SoKss_12,7.69 //

iti niścitya guptaṃ te paurā bhīmabhaṭaṃ dhanaiḥ /
tathāpuṣyanyathā so 'tra tasthau bhṛtyaiḥ samaṃ sukham // SoKss_12,7.70 //

kaniṣṭhaḥ sa tu tasyāsīdvadham eva nirūpayan /
pituḥ paricchadakṛtaḥ parikalpya tadāśayam // SoKss_12,7.71 //

tāvac ca śaṅkadattākhyo vipraḥ śūro yuvā dhanī /
dvayor vayasyaḥ samarabhaṭam etya tam abravīt // SoKss_12,7.72 //

bhrātrā vairaṃ na yuktaṃ te naiṣa dharmo na ca tvayā /
jyāyānsa bādhituṃ śakyaḥ syādakīrtiḥ paraṃ tava // SoKss_12,7.73 //

iti bruvannadhikṣipya sa tena nirabhartsyata /
hitopadeśo mūrkhasya kopāyaiva na śāntaye // SoKss_12,7.74 //

tatas tatkopato gatvā dhīrastadvijigīṣayā /
śaṅkhadatto vyadhādekasakhyaṃ bhīmabhaṭena saḥ // SoKss_12,7.75 //

athātra maṇidattākhyaḥ ko'pi deśāntarāgataḥ /
ānītavān aśvaratnam ekam atyuttamaṃ vaṇik // SoKss_12,7.76 //

śaśāṅkadhavalaṃ śuddhaśaṅkhādiśravyaniḥsvanam /
dugdhābdheriva kallolajālamucchritamutthitam // SoKss_12,7.77 //

rocamānaiḥ samāyuktacūḍāmaṇyaṅgadādibhiḥ /
gandharvakulasaṃbhūtisaṃsiddhair iva bhūṣitam // SoKss_12,7.78 //

ākhyātaṃ śaṅkhadattena taṃ ca gatvā hayottamam /
krīṇāti sma dhanair bhīmabhaṭastasmādvaṇigvarāt // SoKss_12,7.79 //

tatkṣaṇaṃ cātra samarabhaṭo buddhvā tadaitya saḥ /
mūlyena dviguṇenāśvaṃ vaṇijo mārgati sma tam // SoKss_12,7.80 //

paratantrīkṛtaṃ taṃ ca tasmai nādādvaṇigyadā /
tadā so 'śvaṃ balānnetuṃ taṃ prāvartata matsarāt // SoKss_12,7.81 //

tenobhayostayo rājaputrayoḥ śastrapāṇiṣu /
bhṛtyeṣu dhāviteṣv atra samabhūdyuddhamuddhatam // SoKss_12,7.82 //

tatra bhīmabhaṭoccaṇḍadordaṇḍanihatānugaḥ /
tyaktvā hayaṃ sa samarabhaṭo 'bhajyata tadbhayāt // SoKss_12,7.83 //

bhajyamānaṃ ca dhāvitvā keśeṣvākṛṣya pṛṣṭhataḥ /
nihanti śaṅkhadattas taṃ yāvan manyubharākulaḥ // SoKss_12,7.84 //

tāvadbhīmabhaṭaḥ paścādupetyainaṃ nyavārayat /
āstāṃ saṃprati tātasya duḥkhamevaṃ bhavediti // SoKss_12,7.85 //

tataḥ sa śaṅkhadattena mukto raktaṃ vraṇair vaman /
trastaḥ palāyya samarabhaṭaḥ pārśvamagātpituḥ // SoKss_12,7.86 //

tato 'tra svīkṛtāṃśvaṃ taṃ vīraṃ bhīmabhaṭaṃ kṣaṇāt /
upetya brāhmaṇaḥ kaścinnītvā vijanam abravīt // SoKss_12,7.87 //

mātā manoramā devī yajuḥsvāmī purohitaḥ /
pitṛmantrī sa sumatistvāmidaṃ bruvate 'dhunā // SoKss_12,7.88 //

jānāsi yādṛśo vatsa rājā tvayi viśeṣataḥ /
asminvyatikare vṛtte śatrutām eva te gataḥ // SoKss_12,7.89 //

tadātmānaṃ ca dharmaṃ ca yaśaś ca yadi rakṣasi /
āyatiṃ yadi jānāsi yadyasmānmanyase hitān // SoKss_12,7.90 //

tadarko 'staṃ gato yāvaditastāvadalakṣitaḥ /
nirgatya sāṃprataṃ siddhyai mātāmahagṛhaṃ vraja // SoKss_12,7.91 //

iti saṃdiṣṭavadbhiś ca sadratnasvarṇapūritam /
tair idaṃ preṣitaṃ bhāṇḍaṃ maddhastena ca gṛhyatām // SoKss_12,7.92 //

etattasmāddvijāc chrutvā sa tathetyabhinandya ca /
sudhīstatsvarṇasadratnabhāṇḍaṃ bhīmabhaṭo 'grahīt // SoKss_12,7.93 //

dattvā ca pratisaṃdeśamanurūpaṃ visṛjya tam /
dvijaṃ kṛpāṇapāṇistamārūḍho 'bhūtturaṅgamam // SoKss_12,7.94 //

gṛhītahemaratnena dvitīyāśvādhirohiṇā /
sahitaḥ śaṅkhadattena so 'tha prasthitavāṃs tataḥ // SoKss_12,7.95 //

dūraṃ vyatītya cādhvānaṃ niśīthe sa nṛpātmajaḥ /
prāpadbhīmabhaṭo mārgamadhye śaravaṇaṃ mahāt // SoKss_12,7.96 //

tatrānavarataṃ tasya savayasyasya gacchataḥ /
patadvājikhurakṣuṇṇaśaraśabdaprabodhitam // SoKss_12,7.97 //

utthāya siṃhamitunamudgarjatpotakaiḥ saha /
apāṭayattu turagau nakhair udarayor adhaḥ // SoKss_12,7.98 //

sadvitīyaś ca tānsarvānsiṃhāvīraḥ sa tatkṣaṇam /
khaḍgaprahāralūnāṅgānakarodgatajīvitān // SoKss_12,7.99 //

samittro 'py avaruhyātha turagau yāvadīkṣate /
tāvadvigalitāntrau tau bhūmāv apatatāmubhau // SoKss_12,7.100 //

taddṛṣṭvā sa viṣaṇṇastaṃ śaṅkhadattam abhāṣata /
sakhe viruddhātsvajanādvayaṃ yatnātpalāyitāḥ // SoKss_12,7.101 //

brūhi yatnaśatenāpi kva palāyāmahe vidheḥ /
yenehāpi hatāḥ smo 'dya vāhamātrāsahiṣṇunā // SoKss_12,7.102 //

yatkṛte vihito deśatyāgaḥ so 'pi hayo mṛtaḥ /
tadasmābhiḥ kathaṃ padbhyāṃ gamyeyamaṭavī niśi // SoKss_12,7.103 //

ity uktastena sa suhṛcchaṅkhadattastam abravīt /
naitan navaṃ jayati yatpauruṣaṃ vidhuro vidhiḥ // SoKss_12,7.104 //

nisarga evaṃ tasyāyaṃ dhairyeṇa tu sa jīyate /
vāto 'drer iva kiṃ kuryād dhīrasyākampitasya saḥ // SoKss_12,7.105 //

tadehyārūḍhadhair yāśvau vrajāvo 'treti vādinā /
śaṅkhadattena sa samaṃ prāyādbhīmabhaṭas tataḥ // SoKss_12,7.106 //

vyatikrāntasya śanakaiḥ kāntāramatha tasya tat /
śarapāṭitapādasya śarvarī paryahīyata // SoKss_12,7.107 //

udite 'tha jagaddīpe bhānau naiśatamomuṣi /
mārgābjinīsarojeṣu madhurakvaṇitāliṣu // SoKss_12,7.108 //

diṣṭyā siṃhādisaṃkīrṇā tīrṇo 'yamaṭavīmimām /
jalpatsvivotphullamukheṣv anyonyamavalokya tam // SoKss_12,7.109 //

krameṇa gacchann uṭajaiḥ samakīrṇaṃ tapasvinām /
pulinaṃ jahnukanyāyāḥ prāpat sa savayasyakaḥ // SoKss_12,7.110 //

tatra śārvaśirovāsalagnacandrāmṛtair iva /
tajjalaiḥ svādubhiḥ śītaiḥ snāto viśrāmyati sma saḥ // SoKss_12,7.111 //

vyādhānmārgāgatātkrītair bhṛṣṭaiś ca hariṇāmiṣaiḥ /
śaṅkhadattopanītaiś ca dehavṛttiṃ vyadhatta saḥ // SoKss_12,7.112 //

uttarītum aśakyāṃ ca pūrṇām ālokya jāhnvavīm /
taraṅgahastair asakṛd vārayantīm ivocchritaiḥ // SoKss_12,7.113 //

tasyāḥ kūlena sa tato gatvā brāhmaṇaputrakam /
svādhyāyāsaktamadrākṣīdvijanasthoṭajāṅgaṇe // SoKss_12,7.114 //

upetya tamapṛcchac ca kastvaṃ kimiha nirjane /
ekākyeva karoṣīti tataḥ so 'pyenam abhyadhāt // SoKss_12,7.115 //

ahaṃ vārāṇasīvāsī śrīkaṇṭhākhyadvijātmajaḥ /
nīlakaṇṭhābhidhaḥ pitrā kṛtasaṃskārapaddhatiḥ // SoKss_12,7.116 //

so 'haṃ gurukulādhītavidyo bālye nijaṃ gṛham /
upaimi yāvat tāvan me vinaṣṭāḥ sarvabāndhavāḥ // SoKss_12,7.117 //

tenānātho 'rthahīnaś ca gārhasthyāsiddhiduḥsthitaḥ /
nirviṇṇo 'hamihāgatya tapastīvramaśiśriyam // SoKss_12,7.118 //

tataḥ svapne 'bravīddevī gaṅgā dattvā phalāni me /
etāni khādaṃs tiṣṭheha yāvat prāpsyasi vāñchitam // SoKss_12,7.119 //

etac chrutvā prabuddhyaiva gatvā snātvā niśākṣaye /
prāpaṃ phalāni gaṅgāyāmāgatāni jalāntare // SoKss_12,7.120 //

tānyānīyāmṛtasvādūnyuṭaje 'haṃ ca bhuktavān /
evaṃ tānyanvahaṃ prāptānyāśnannahamiha sthitaḥ // SoKss_12,7.121 //

iti tenodite śaṅkhadattaṃ bhīmabhaṭo 'bravīt /
asmai gārhasthyaparyāptaṃ dadāmi guṇine dhanam // SoKss_12,7.122 //

tac chrutvā śraddhitavacāstena rājasuto 'tha saḥ /
mātrā nisṛṣṭaṃ taddravyamadāttasmai dvijanmane // SoKss_12,7.123 //

aluptasattvakoṣāṇāṃ mahattvaṃ mahatāṃ hi kim /
ākarṇitāṃ parasyārtiṃ na cecchindanti tatkṣaṇam // SoKss_12,7.124 //

kṛtārthīkṛtya taṃ vipraṃ tato gatvā sa sarvataḥ /
cinvannuttaraṇopāyaṃ gaṅgāyāṃ nāptavānyadā // SoKss_12,7.125 //

tadā bhīmabhaṭo mūrdhanibaddhāsivibhūṣaṇaḥ /
śaṅkhadattayuto dorbhyāṃ tarītuṃ tāmavātarat // SoKss_12,7.126 //

madhyabhāge ca vāryoghadūrīkṛtavayasyakaḥ /
kathaṃcit tīrṇavān pāraṃ hriyamāṇaḥ sa vīcibhiḥ // SoKss_12,7.127 //

pāraṃ prāptasya mittraṃ taṃ śaṅkhadattamapaśyataḥ /
anviṣyataścānutaṭaṃ tasyāstamagamadraviḥ // SoKss_12,7.128 //

tato nirāśo hā mittretyākrandannatiduḥkhitaḥ /
gaṅgāyāṃ kṣeptumātmānamudyato 'bhūnniśāgame // SoKss_12,7.129 //

jīvitaṃ me sahā devi jāhnavyapahṛtastvayā /
tacchūnyaṃ deham apy etaṃ tvaṃ gṛhāṇādhunā mama // SoKss_12,7.130 //

ity uktvā yāvadātmānaṃ kṣeptumicchati tatra saḥ /
tāvadāvirabhūtsākṣādgaṅgā tasyāmbumadhyataḥ // SoKss_12,7.131 //

abravīttīvrasaṃvegatuṣṭā sā taṃ ca tatkṣaṇam /
mā putra sāhasaṃ kārṣīḥ sa te jīvansakhā sthitaḥ // SoKss_12,7.132 //

acireṇa ca saṃyogastava tena bhaviṣyati /
pratilomānulomākhyāṃ vidyāṃ caitāṃ gṛhāṇa me // SoKss_12,7.133 //

adṛśyaḥ syāt parasyaitām anulomāṃ paṭhan naraḥ /
pratilomāṃ paṭhan kuryād iṣṭarūpaprakāśanam // SoKss_12,7.134 //

etatprabhāvā vidyeyaṃ yat sā saptākṣarobhitā /
etatprabhāvāt tvaṃ cāsyāṃ pṛthvyāṃ rājā bhaviṣyasi // SoKss_12,7.135 //

ity uktvā dattavidyā sā tiro 'bhūttasya jāhnavī /
jātāsthaḥ sakhilābhādau maraṇātso 'py upāramat // SoKss_12,7.136 //

mittraprāptyutsuko nītvā kṛcchrāt padma iva kṣapām /
prātar bhīmabhaṭas taṃ sa cinvan prasthitavāṃs tataḥ // SoKss_12,7.137 //

athānveṣṭuṃ kramādetaṃ śaṅkhadattaṃ paribhraman /
deśaṃ sa lāṭaviṣayaṃ kadācitprāpadekakaḥ // SoKss_12,7.138 //

yatrāsaṃkīrṇavarṇo 'pi janaścitrojjvalasthitiḥ /
nilayo 'pi kalānāṃ yo na doṣākaraśabdabhāk // SoKss_12,7.139 //

tatrāntarnagare devakulāvāsānvilokayan /
bhrāntvā sa dyūtakārāṇāmekāṃ śālāmavāptavānf // SoKss_12,7.140 //

tatra praviśya cāpaśyatkitavānakṣadevinaḥ /
kaṭikarpaṭamātraikavasanānapi peśalaiḥ // SoKss_12,7.141 //

vibhaktaiḥ pīvaraiścāṅgair bhogavyāyāmasūcakaiḥ /
śaṃsato gūḍham aiśvaryam arthārthāśritatatkalam // SoKss_12,7.142 //

kṛtālāpaiś ca taiḥ sākaṃ dyūtamārabhate sma saḥ /
ayaṃ sābharaṇo 'smākaṃ bhakṣya ityāttabuddhibhiḥ // SoKss_12,7.143 //

tatastena hṛtaṃ teṣāṃ jitvākṣair akhilaṃ dhanam /
dhūrtair yadvañcayitvānyāṃstair abhūtsam upārjitam // SoKss_12,7.144 //

hāritārthāṃś ca kitavān svagṛhān gantum udyatān /
dvārārpitabhujo ruddhvā sa tān bhīmabhaṭo 'bravīt // SoKss_12,7.145 //

kva gacchathedaṃ gṛhṇīta dhanaṃ kimamunā mama /
mayaitaddeyamiṣṭebhyo yūyaṃ ceṣṭā na kiṃ mama // SoKss_12,7.146 //

bhavadbhiḥ sadṛśān iṣṭān sakhīn prāpnomy ahaṃ kutaḥ /
iti tasmin vadaty eva teṣv agṛhṇatsu ca hriyā // SoKss_12,7.147 //

akṣakṣapaṇako nāma tatraikaḥ kitavo 'bravīt /
taddyūtaparibhāṣaiṣā hāritaṃ yanna dīyate // SoKss_12,7.148 //

tathāpyeṣa suhṛdbhūtvā yadyasmabhyaṃ prayacchati /
svecchayā jitam apy arthaṃ tadgṛhṇīmo vayaṃ na kim // SoKss_12,7.149 //

tac chrutvā te 'bruvannanye sakhyaṃ cedeṣa śāśvatam /
tādṛśaṃ kurute 'smābhistadaitadupapadyate // SoKss_12,7.150 //

evam uktavatastānsa matvā vīrāṃs tatheti taiḥ /
vyadhādbhīmabhaṭaḥ sakhyamadāttebhyaś ca taddhanam // SoKss_12,7.151 //

tadarthitaś ca taiḥ sākamudyāne sakuṭumbakaiḥ /
gatvā bhojanapānādyair vyaharattadupāhṛtaiḥ // SoKss_12,7.152 //

tato 'kṣakṣapaṇādyais taiḥ pṛṣṭas tebhyo 'bravīn nijam /
sa vaṃśanāmavṛttāntam apṛchac ca tathaiva tān // SoKss_12,7.153 //

athaivamakṣakṣapaṇastasmai svodantam abhyadhāt /
śivadattābhidhāno 'bhūdbrāhmaṇo hastināpure // SoKss_12,7.154 //

tasyāhaṃ vasudattākhyo mahādhanavataḥ sutaḥ /
bālye mayā śastravidyā vedavidyāś ca śikṣitāḥ // SoKss_12,7.155 //

tato vivāhaḥ pitrā me vihitaḥ sadṛśātkulāt /
mātā tu me mahāraudrā durārādhyātikopanā // SoKss_12,7.156 //

tayā codvejito 'py arthaṃ dṛṣṭvā māṃ saparigraham /
pitā me svagṛhaṃ tyaktvā sa gataḥ kvāpy atarkitaḥ // SoKss_12,7.157 //

tad dṛṣṭvā sabhayo 'mbāyāś cittagrahavidhāvaham /
yatnān niyuktavān bhāryāṃ sāpi bhītā tathākarot // SoKss_12,7.158 //

ambā tu tasyā nātuṣyatkathaṃcitkalahodyatā /
tūṣṇīṃsthānamavajñānaṃ dainyālāpaṃ ca kaitavam // SoKss_12,7.159 //

pratyāyanaṃ vivādaṃ ca manyamānā durāśayā /
ko hi tyājayituṃ śakto vahneḥ svāṃ dahanātmatām // SoKss_12,7.160 //

tatas tasyā viruddhaistaiśceṣṭitaiḥ sā mamācirāt /
khinnā bhāryāpi nirgatya na jāne kva gatā gṛhāt // SoKss_12,7.161 //

athodvigno gṛhaṃ tyaktumanā api balādaham /
militvā bandhubhiḥ pāpair vivāhaṃ kārito 'param // SoKss_12,7.162 //

sāpi bhāryā mama tayā tathā saṃtāpitāmbhayā /
udbadhya pāśenātmānaṃ vyāpāditavatī yathā // SoKss_12,7.163 //

tato 'haṃ nitarāṃ khinno videśaṃ gantumudyataḥ /
nivārayadbhyo bandhubhyo 'varṇayaṃ mātṛduṣṭatām // SoKss_12,7.164 //

pitṛpravāsanādau me kāraṇāntaravādinām /
teṣāṃ yatpratyayo nābhūttadyuktyā dāruputrikā // SoKss_12,7.165 //

kārayitvā mayaikānte pariṇītā mṛṣā punaḥ /
ānīya sthāpitā cāntargṛhe 'nyatrārpitārgale // SoKss_12,7.166 //

rakṣikaikā kṛtā cāsyā nārī karmakarīnibhā /
mayaiṣā nūtanā bhāryā sthāpitaiva pṛthaggṛhe // SoKss_12,7.167 //

tvaṃ cāhaṃ cādhunātraiva svagṛhe pṛthagāsvahe /
na gantavyaṃ tvayā tatra nāgantavyamitastayā // SoKss_12,7.168 //

ārādhanaṃ tavāprauḍhā na sā vetti hi saṃprati /
ityambām abravaṃ cāhamanvamanyata sāpi tat // SoKss_12,7.169 //

tato dineṣu yāteṣu yadā tāṃ kapaṭasnuṣām /
na kathaṃcidapi prāpatsārgale 'ntargṛhe sthitām // SoKss_12,7.170 //

tadāśmanā sā mūrdhānamāhatya svayamekadā /
tāramākrandati smāmbā raktāktā svagṛhāṅgaṇe // SoKss_12,7.171 //

śrutvākrandaṃ praviṣṭena mayā sarvaiś ca bāndhavaiḥ /
dṛṣṭvā kim etad brūhīti pṛṣṭā sāsūyam abhyadhāt // SoKss_12,7.172 //

īdṛśī snuṣayāgatya vināhetuḥ kṛtā mama /
avasthā tadidānīṃ me maraṇenaiva niṣkṛtiḥ // SoKss_12,7.173 //

tac chrutvaiva sakopāste tāṃ sahādāya bāndhavāḥ /
tatrāgacchanmayā sākaṃ yatra sā dāruputrikā // SoKss_12,7.174 //

apāsyārgalamuddhāṭya dvāraṃ yāvaddiśanti te /
tāvatkāṣṭhamayīṃ nārīmapaśyaṃs tatra kevalām // SoKss_12,7.175 //

tato viḍambitātmānaṃ hasanto 'mbāṃ vilakṣitām /
utpannapratyayā yātā bāndhavāste yathāgatam // SoKss_12,7.176 //

ahaṃ ca tyaktataddeśo bhrāmyannimamavāptavān /
pradeśamiha ca dyūtaśālāṃ daivātkilāviśam // SoKss_12,7.177 //

atraitānahamadrākṣaṃ pañcākṣair dīvyato janān /
imaṃ caṇḍabhujaṃgākhyametaṃ pāṃsupaṭaṃ tathā // SoKss_12,7.178 //

amuṃ śmaśānavetālamimaṃ kālavarāṭakam /
śāriprastarametaṃ ca śūrāṃstulyaparākramān // SoKss_12,7.179 //

etaiḥ samaṃ ca dyūtena tatra krīḍitavānaham /
dāsaḥ syādvijito jeturiti baddhvā mithaḥ paṇam // SoKss_12,7.180 //

tato dyūtena vijitā mama dāsyamime gatāḥ /
ahaṃ guṇair jitastveṣāṃ dāsatāmāgataḥ svayam // SoKss_12,7.181 //

ebhiḥ samaṃ ca vasataḥ svaduḥkhaṃ vismṛtaṃ mama /
nāmnāvasthocitenātra viddhyakṣakṣapaṇaṃ ca mām // SoKss_12,7.182 //

ityahaṃ satkulotpannair ihaivaṃ gūhitātmabhiḥ /
etaiḥ saha sthitaḥ puṇyaistvaṃ cādya milito 'tra naḥ // SoKss_12,7.183 //

tadidānīṃ tvamasmākaṃ prabhuḥ prāgeva caitayāf /
buddhyā tavāttamasmābhistaddhanaṃ guṇarāgibhiḥ // SoKss_12,7.184 //

ityakṣakṣapaṇenokte svavṛttānte krameṇa te /
sarve bhīmabhaṭāyānye 'pyudantānsvānavarṇayan // SoKss_12,7.185 //

tato 'rthārtham upāttābhiḥ kalābhiś chāditātmanaḥ /
pravīrāṃstānsakhīnmatvā kṛtvānyā vividhāḥ kathāḥ // SoKss_12,7.186 //

nītvā vihāreṇa dinaṃ dṛṣṭvā pauraṃdarīṃ diśam /
udbhāsamānaśītāṃśutilakālaṃkṛtānanām // SoKss_12,7.187 //

agād bhīmabhaṭas tasmād udyānāt sa nṛpātmajaḥ /
akṣakṣapaṇakādyais taiḥ ṣaḍbhiḥ saha tadāspadam // SoKss_12,7.188 //

taiḥ samaṃ tiṣṭhataścātra tasya prāvṛḍupāgamat /
śaṃsantīva suhṛtprāptiṃ pravṛṣṭaghanagarjitaiḥ // SoKss_12,7.189 //

tadā cātra vipāśākhyā nadī mattā samudragā /
pratīpavāhinī jātā sāgaraugheṇa pūritā // SoKss_12,7.190 //

samāpūrya mahāvāripūreṇa pulinaṃ ca sā /
oghapraśāntāv ambhodhisaṃmukhīva jagāma sā // SoKss_12,7.191 //

tasmin kāle 'tra cānīya kṣiptas tenaughavāriṇā /
mahāmatsyo garīyas tvād vyāsakto 'bhūn nadītaṭe // SoKss_12,7.192 //

dṛṣṭvā ca taṃ pradhāvyaiva nihantuṃ vividhāyudhaiḥ /
tatratyāḥ pāṭayāmāsurjanāstasyodaraṃ timeḥ // SoKss_12,7.193 //

pāṭitānniragāccātra tasmājjīvanyuvā dvijaḥ /
taddarśanādbhutāttatra lokaḥ kolāhalaṃ vyadhāt // SoKss_12,7.194 //

tac chrutvā saha mittraistair gato bhīmabhaṭo 'tra saḥ /
apaśyacchaṅkhadattaṃ taṃ mittraṃ matsyādvinirgatān // SoKss_12,7.195 //

samāśliṣac ca dhāvitvā siñcandhārāśrubhiḥ sa tam /
mīnodaradarīvāsavisraṃ prakṣālayanniva // SoKss_12,7.196 //

so 'pi tadvipaduttīrṇaḥ prāpya taṃ parirabhya ca /
suhṛdaṃ śaṅkhadatto 'gādutsavādutsavaṃ tadā // SoKss_12,7.197 //

tato bhīmabhaṭenātra tena pṛṣṭaḥ sa kautukāt /
śaṅkhadattaḥ svavṛttāntaṃ saṃkṣepādevam abravīt // SoKss_12,7.198 //

tadā gaṅgormivegena hṛtas tvaddṛṣṭigocarāt /
aśaṅkitaṃ nigīrṇo 'smi matsyenātimahīyasā // SoKss_12,7.199 //

tasyodaramahāveśmapraviṣṭo 'haṃ tataś ciram /
atiṣṭhaṃ churikotkṛttaṃ tanmāṃsaṃ bhakṣayan kṣudhā // SoKss_12,7.200 //

adya so 'yamihānīya dhātrā kṣiptaḥ kathaṃcana /
matsyo hato janair ebhiḥ kṛṣṭaś cāsyodarād aham // SoKss_12,7.201 //

dṛṣṭo mayā tvamarkaś ca prakāśaṃ me gatā diśaḥ /
eṣa me mittra vṛttānto vedmi nāhamataḥ param // SoKss_12,7.202 //

ity uktaḥ śaṅkhadattena tena bhīmabhaṭaś ca saḥ /
anye ca sarve tatrasthā vismayādevamabruvan // SoKss_12,7.203 //

kva gaṅgāyāṃ nigaraṇaṃ matsyenābdhau kva tadgatiḥ /
kva ca tadvartmanā tasya vipāśāyāṃ niveśanam // SoKss_12,7.204 //

kva vadhas tasya tasmāc ca jīvataḥ kvāsya nirgamaḥ /
aho vidheracintyaiva gatiradbhutakarmaṇaḥ // SoKss_12,7.205 //

ityādi taiḥ saha vadannakṣakṣapaṇakādibhiḥ /
anayacchaṅkhadattaṃ sa dhāma bhīmabhaṭo nijam // SoKss_12,7.206 //

tatra copācaratsnānavastrādyaistaṃ sa sotsavaḥ /
tenaiva vapuṣā jātam iva matsyodarātpunaḥ // SoKss_12,7.207 //

tatas tena samaṃ deśe tasmin bhīmabhaṭe sthite /
āgād yātrotsavas tatra nāgarājasya vāsukeḥ // SoKss_12,7.208 //

taddarśanāya sa prāyādrājaputraḥ suhṛdvṛtaḥ /
milanmahājanaṃ tasya nāgamukhyasya ketanam // SoKss_12,7.209 //

tatra praṇamya tanmūrtiṃ prāsāde mālyadāmabhiḥ /
bhṛte bhogigaṇākāraiḥ pāstālodakasaṃnibhe // SoKss_12,7.210 //

gatvā dakṣiṇato 'paśyanmahāntaṃ tasya sa hradam /
phaṇāratnaprabhāpuñjair iva raktāmbujaiścitam // SoKss_12,7.211 //

viṣāgnidhūmapaṭalair iva nīlotpalair bhṛtam /
vṛtaṃ vātapatatpuṣpair arcadbhir iva pādapaiḥ // SoKss_12,7.212 //

svalpaḥ samudro 'mudrasya puro 'sya pratibhāti me /
ananyahāriśrīkasya hṛtaśrīkaḥ sa śauriṇā // SoKss_12,7.213 //

iti yāvac ca taṃ dṛṣṭvā sa cintayati vismitaḥ /
tāvat snānārthamāyātāmadrākṣīttatra kanyakām // SoKss_12,7.214 //

rājño lāṭeśvarasyātra candrādityasya putrikām /
jātāṃ kuvalayāvalyāṃ nāmnā haṃsāvalīṃ śubhām // SoKss_12,7.215 //

aṅgair apahnuto 'py anyair yasyā divyānukāribhiḥ /
cakṣuṣā capalenokto martyabhāvo nimeṣataḥ // SoKss_12,7.216 //

sā puṣpapelavavapuṣkoṭiprāptasphuradguṇā /
muṣṭigrāhyeṇa madhyena mānmathīva dhanurlatā // SoKss_12,7.217 //

dṛṣṭvaiva tiryag valitair api locanasāyakaiḥ /
amohayadbhīmabhaṭaṃ hṛdi nirbhidya taṃ tadā // SoKss_12,7.218 //

so 'pi tasyāḥ praviśyaiva tiryaṅ nayanavartmanā /
hṛtkoṣamaharaddhair yaṃ jagatsaundaryataskaraḥ // SoKss_12,7.219 //

tato guptavisṛṣṭāptadakṣaceṭīmukhena sā /
anviṣyati sma mittrebhyas tasya nāmāspadādikam // SoKss_12,7.220 //

athāgātsā parijanair nīyamānā svamandiram /
snātā vivartitamukhī muhustadgatayā dṛśā // SoKss_12,7.221 //

tato bhīmabhaṭaḥ so 'pi svāvāsaṃ sakhibhiḥ saha /
pratyāgāttatpriyāpremapāśabandhaskhaladgatiḥ // SoKss_12,7.222 //

tatra tasmai kṣaṇāddūtīṃ tāṃ ceṭīṃ rājakanyakā /
haṃsāvalī sā vyasṛjaddattvā saṃdeśamīpsitam // SoKss_12,7.223 //

sābhupetya tamāha sma ceṭī bhīmabhaṭaṃ rahaḥ /
deva haṃsāvalī rājasutā tvāmanunāthati // SoKss_12,7.224 //

hriyamāṇaṃ smaraugheṇā dṛṣṭvā praṇayinaṃ janam /
imaṃ drutamanādṛtya na yuktā te taṭasthatā // SoKss_12,7.225 //

iti saṃprāpya dūtīto dayitāvacanāmṛtam /
labdhajīvitahṛṣṭastāṃ so 'tha bhīmabhaṭo 'bravīt // SoKss_12,7.226 //

oghastho na taṭastho 'hamiti vetti na kiṃ priyā /
tadvacastu kariṣyāmi kāmaṃ labdhāvalambanaḥ // SoKss_12,7.227 //

etya saṃbhāvayiṣyāmi naktamantaḥpure 'dya tām /
vidyācchannaṃ viśantaṃ ca nahi drakṣyati ko'pi mām // SoKss_12,7.228 //

ity uktā tena ceṭī sā tuṣṭā gatvā śaśaṃsa tat /
haṃsāvalyai tataḥ sāpi tasthau tatsaṃgamonmukhī // SoKss_12,7.229 //

so 'pi pradoṣasamaye divyābharaṇabhūṣitaḥ /
gaṅgāvitīrṇavidyāyā ānulomyena pāṭhataḥ // SoKss_12,7.230 //

adṛśyībhūya gatvā tattasyā antaḥpurottamam /
samāviśadbhīmabhaṭaḥ prāgviviktīkṛtaṃ tayā // SoKss_12,7.231 //

ratiprītikare tatra kālāgurusugandhini /
daśārdhavarṇavinyastapuṣpaprakaraśobhite // SoKss_12,7.232 //

kāmodyānanibhe kāntāṃ tāṃ vahaddivyasaurabhām /
so 'paśyadgāṅgasadvidyāvallīprasavasaṃnibhām // SoKss_12,7.233 //

prātilomyena vidyāṃ ca tāṃ paṭhitvā sa dṛśyatām /
sahasā subhagastasyā rājaputryā gato 'bhavat // SoKss_12,7.234 //

sā taṃ dṛṣṭvaiva sānandapulakotkampasādhvasā /
raṇatsvābharaṇātodyeṣv anṛtyadiva tatkṣaṇam // SoKss_12,7.235 //

āsīc ca kanyakābhāvalajjayā vinatānanā /
kartavyam iva pṛcchantī hṛdayaṃ tatpravṛttikṛt // SoKss_12,7.236 //

mugdhe prakāśitasyāpi hriyā kiṃ cetaso 'dhunā /
nigūhate na tadvastu kathameṣa tu gūhyate // SoKss_12,7.237 //

pulako 'ṅgeṣu kiṃ caitadvidalatsaṃdhi kañcukam /
ityādibhir vacobhistāmanyaiś ca praṇayakramaiḥ // SoKss_12,7.238 //

vidhāya sumukhīṃ muktalajjāṃ bhīmabhaṭo 'tha tām /
gāndharvodvāhavidhinā bhāryāṃ haṃsāvalīṃ vyadhāt // SoKss_12,7.239 //

nītvā tayā samaṃ rātriṃ tanmukhābjālilīlayā /
kṛcchrāttāṃ naktameṣyāmītyāmantryāgātsvamāspadam // SoKss_12,7.240 //

tāṃ ca haṃsāvalīṃ tatra praviṣṭāḥ svamahattarāḥ /
prātarantaḥpure 'drākṣuryuktāṃ saṃbhogalakṣaṇaiḥ // SoKss_12,7.241 //

lulitālakakeśāntāmārdradantanakhakṣatām /
sākṣātsmaraśaraśreṇivraṇavyākulitāmiva // SoKss_12,7.242 //

gatvā carājñe tatpitre te śaśaṃsus tathaiva tat /
so 'pi tatra vyadhādguptaṃ naktaṃ cārānavekṣitum // SoKss_12,7.243 //

so 'tha bhīmabhaṭo mittraiḥ sahitaś ca sukhaṃ dinam /
nītvā pradoṣe bhūyastatpriyāntaḥ puramāgamat // SoKss_12,7.244 //

alakṣitapraviṣṭaṃ taṃ tatra vidyāprabhāvataḥ /
dṛṣṭvā saṃbhāvya siddhaṃ ca cārāste niryayus tataḥ // SoKss_12,7.245 //

gatvā carājñe jagaduḥ so 'pi tānevamādiśat /
adṛśyo yaḥ praviṣṭo 'tra sugupte na sa mānuṣaḥ // SoKss_12,7.246 //

tattamānayatehaiva yāvat paśyāmi kiṃ tvidam /
brūta cāparuṣaṃ yūyam eva madvacanena tam // SoKss_12,7.247 //

prakaṭaṃ prārthitā mattaḥ kiṃ na mattanayā tvayā /
rahasyaṃ kiṃ kṛtaṃ tvādṛgguṇavān hi varaḥ kutaḥ // SoKss_12,7.248 //

ity uktvā preṣitā rājñā gatvā cārās tathaiva te /
dvārasthā eva tadvākyamāhurbhīmabhaṭāya tat // SoKss_12,7.249 //

so 'pi jñāto 'smi rājñeti buddhvāpy abhyantarasthitaḥ /
sudhīro rājaputras tān prasahya pratyabhāṣata // SoKss_12,7.250 //

madvākyādbrūta rājānaṃ prātarāsthānametya te /
tattvamāvedayiṣyāmi rātrirandhā hi saṃprati // SoKss_12,7.251 //

tac chrutvā tair gatais tadvaduktas tūṣṇīm abhūn nṛpaḥ /
prātar bhīmabhaṭaḥ so 'tha tato 'yāsīt sakhīn prati // SoKss_12,7.252 //

taiś ca sākaṃ kṛtoddāmaveṣo vīraiḥ sa saptabhiḥ /
āsthānamagamattasya candrādityasya bhūpateḥ // SoKss_12,7.253 //

tattejovairyasaundaryadarśinā tena satkṛte /
nijocitāsanāsīne tasmin bhīmabhaṭe dvijaḥ // SoKss_12,7.254 //

sa tatsakhā śaṅkhadatto rājānaṃ tam abhāṣata /
rājannugrabhaṭasyāyaṃ rājño rāḍhāpateḥ sutaḥ // SoKss_12,7.255 //

atarkyavidyāmāhātmyād duratikramavikramaḥ /
nāmnā bhīmabhaṭo yuṣmatsutāhetor ihāgataḥ // SoKss_12,7.256 //

tac chrutvā rātrivṛttāntaṃ smaranyogyamavekṣya tam /
hanta dhanyāḥ sma ity uktvā rājā śraddhitavāṃs tataḥ // SoKss_12,7.257 //

prādāc ca racitodvāhavibhavaprakriyo 'tha tām /
sutāṃ haṃsāvalīṃ bhīmabhaṭāya vibhavottaram // SoKss_12,7.258 //

tato bhīmabhaṭo bhūrihastyaśvagrāmalābhavān /
haṃsāvalyā ca lakṣmyā ca sahāsīttatra nirvṛtaḥ // SoKss_12,7.259 //

dinaiś ca tasmai śvaśuro lāṭarājyaṃ samarpya tat /
candrādityaḥ sa vṛddhaḥ sannaputraḥ prāvrajadvanam // SoKss_12,7.260 //

atha bhīmabhaṭaḥ prāpya tadrājyamaśiṣatkṛtī /
samyaktaiḥ saptabhir vīraiḥ śaṅkhadattādibhiḥ saha // SoKss_12,7.261 //

gateṣv atha dineṣv atra cārebhyo jātu so 'śṛṇot /
prayāgametya pitaraṃ mṛtamugrabhaṭaṃ nṛpam // SoKss_12,7.262 //

abhiṣiktaṃ ca tena sve rāḍhārājye mumūrṣatā /
putraṃ kaniṣṭhaṃ samarabhaṭaṃ taṃ nartakīsutam // SoKss_12,7.263 //

tato 'nuśocya pitaraṃ kṛtvā tasyaurdhvadaihikam /
tasmai sa dūtaṃ samarabhaṭāya prāhiṇon nṛpaḥ // SoKss_12,7.264 //

tātasiṃhāsane mūrkha nartakīputra kā tava /
yogyatā mama tat svaṃ hi lāṭarājye 'tra saty api // SoKss_12,7.265 //

atastvayādhiroḍhavyaṃ na tasminniti tasya ca /
saṃdiṣṭavān sa lekhena dāyādasyāpakāriṇaḥ // SoKss_12,7.266 //

sa ca dūto drutaṃ gatvā lekhaṃ tasmai samarpayat /
āveditātmā samarabhaṭāyāsthānavartine // SoKss_12,7.267 //

so 'pi taṃ tādṛśaṃ bhīmabhaṭanāmāṅkamuddhatam /
vācayitvaiva samarabhaṭaḥ kruddho 'bhyabhāṣata // SoKss_12,7.268 //

ayogya iti pitrā yo deśānnirvāsitaḥ purā /
tasyaiṣā durvinītasya yuktā mithyābhimānitā // SoKss_12,7.269 //

siṃhāyate sṛgālo 'pi svaguhāgṛhasaṃsthitaḥ /
siṃhasya darśanaṃ prāpto jñāyate sa tu tādṛśaḥ // SoKss_12,7.270 //

ityādyudgarjya lekhena saṃdiśya ca tathaiva tat /
so 'pi bhīmabhaṭāya svaṃ pratidūtaṃ visṛṣṭavān // SoKss_12,7.271 //

pratidūto 'pi gatvā sa lāṭadeśeśvarāya tam /
tasmai bhīmabhaṭāyādāllekhaṃ kṣattṛniveditaḥ // SoKss_12,7.272 //

so 'tha bhīmabhaṭastasmiṃllekhe tatrānuvācite /
muktāṭṭahāso dāyādapratidūtaṃ tam abhyadhāt // SoKss_12,7.273 //

gaccha re dūta madvākyādbrūhi taṃ nartakīsutam /
aśvagrahe śaṅkhadattādrakṣito 'si mayā tadā // SoKss_12,7.274 //

bālastātapriyaśceti kṣamiṣye na punaḥ punaḥ /
niścitaṃ tvāṃ praheṣyāmi vatsalasyāntikaṃ pituḥ // SoKss_12,7.275 //

sajjo bhava dinair eva jānīhi prāptamatra mām /
ity uktvā preṣya dūtaṃ taṃ yātrāṃ bhīmabhaṭo vyadhat // SoKss_12,7.276 //

tasmin gajādrim ārūḍhe rājendāv udayojjvale /
kṣubhyann udacalad baddhanādaḥ sainyamahāmbudhiḥ // SoKss_12,7.277 //

samāpūryanta cāsaṃkhyair upasaṃkhyām upasthitaiḥ /
sāmantai rājaputraiś ca prasthitaiḥ sabalair diśaḥ // SoKss_12,7.278 //

sākampā saṃpatad bhūrigajavājijavākulā /
barādvidalanatrāsādiva rauti sma medinī // SoKss_12,7.279 //

evaṃ bhīmabhaṭo gatvā sa rāḍhābhyarṇamāptavān /
kurvansenārajorājimuṣitārkaprabhaṃ nabhaḥ // SoKss_12,7.280 //

tāvac ca so 'pi samarabhaṭo buddhvā nṛpo 'kṣamī /
saṃnahya senayā tasya niragādyoddhumagrataḥ // SoKss_12,7.281 //

milataḥ sma ca tau sainyajaladhī pūrvapaścimau /
prāvartata ca śūrāṇāmāhavapralayo mahān // SoKss_12,7.282 //

saśabdakhaḍgasaṃpātajanmā tatrānalo nabhaḥ /
kupyatkṛtāntadantāgradalanottha ivāvṛṇot // SoKss_12,7.283 //

vahanti sma ca nārācāstīkṣṇāgrāyatapakṣmalāḥ /
vīrāvalokinākastrīlocanāpātavibhramāḥ // SoKss_12,7.284 //

tato reṇuvitānā sā sainyanirghoṣavāditā /
nṛtyatkabandhā vyarucat saṅgrāmāṅgaṇaraṅgabhūḥ // SoKss_12,7.285 //

karaṅkavāhinī cātra pramattā muṇḍamālinī /
aharatkālarātrīva jantucakramasṛṅnadī // SoKss_12,7.286 //

kṣaṇāc ca śaṅkhadattena tenākṣakṣapaṇena ca /
taiś ca caṇḍabhujaṃgādyair bāhuyuddhaviśāradaiḥ // SoKss_12,7.287 //

samaṃ mahābalaiḥ śūrair durmadair dviradair iva /
sa tadbhīmabhaṭo 'bhāṅkṣītparasainyaṃ dhanurdharaḥ // SoKss_12,7.288 //

bhagne ca sainye samarabhaṭaḥ so 'tha rathasthitaḥ /
pradhāvyārabhata kruddho raṇābdhau mandarāyitam // SoKss_12,7.289 //

tato bhīmabhaṭas tasya vāraṇastho 'bhipatya saḥ /
dhanuśchittvāvadhīdbāṇaiścaturo 'pi rathe hayān // SoKss_12,7.290 //

viratho 'py atha dhāvitvā tomareṇa gajottamam /
hanti sma kumbhe samarabhaṭo bhīmabhaṭasya saḥ // SoKss_12,7.291 //

sa ca tattomarahato gajastasyāpatadbhuvi /
tatas tau virathau dvāvapyabhūtāṃ pādacāriṇau // SoKss_12,7.292 //

gṛhītacarmakhaḍgau ca padātī eva tau tadā /
dvandvayuddhena nṛpatī ayudhyetāmamarṣaṇau // SoKss_12,7.293 //

vidyāvaśādadṛśyatvaṃ kṛtvā śakto 'pi tadvadhe /
dharmāpekṣī na taṃ śatruṃ tathā bhīmabhaṭo 'vadhīt // SoKss_12,7.294 //

prasahya yudhyamānastu tasya mūrdhānamacchinat /
khaḍgena khaḍgayuddhajño nartakītanayasya saḥ // SoKss_12,7.295 //

hate ca tasminsamarabhaṭe samyaksasainike /
pradatte sādhuvāde ca gaganātsiddhacāraṇaiḥ // SoKss_12,7.296 //

gate samāptiṃ saṅgrāme bandimāgadhasaṃstutaḥ /
rāḍhāpurīṃ bhīmabhaṭaḥ prāviśatsakhibhiḥ saha // SoKss_12,7.297 //

cirapravāsopayāto hatāris tatra mātaram /
sa rāma iva kauśalyāṃ darśanotkāmanandayat // SoKss_12,7.298 //

paurābhinanditaścātha kṛtī siṃhāsane pituḥ /
upāviśattatsacivaiḥ pūjyamāno guṇapriyaiḥ // SoKss_12,7.299 //

saṃmānya prakṛtīḥ kṛtsnāstataś ca vihitotsavaḥ /
śubhe 'hni śaṅkhadattāya lāṭarājyaṃ sa dattavān // SoKss_12,7.300 //

taṃ preṣya lāṭaviṣayaṃ taddeśajabalānvitam /
tebhyo 'kṣakṣapaṇādibhyo dadau grāmānvasūni ca // SoKss_12,7.301 //

tair yukto 'tha sa tatrāsīt praśāsan paitṛkaṃ padam /
lāṭendrasutayā devyā haṃsāvalyā tayā saha // SoKss_12,7.302 //

kramāc ca jitvā pṛthivīmāhṛtya nṛpakanyakāḥ /
tatsaṃbhogaikasakto 'bhūtso 'tha bhīmabhaṭo nṛpaḥ // SoKss_12,7.303 //

mantriṣu nyastabhāraś ca krīḍannantaḥpuraiḥ saha /
abhyantarānna niragātpānādivyasanena saḥ // SoKss_12,7.304 //

athaikadā munirdraṣṭuṃ tamuttaṅko yadṛcchayā /
pūrvaśarvasamādeśapākakāla ivāgamat // SoKss_12,7.305 //

dvāraṃ prāpte munau cāsmindvāḥstheṣvāvedayatsu ca /
rājā rāgamadaiśvaryadarpāndho na kilāśṛṇot // SoKss_12,7.306 //

tataḥ kruddho muniḥ so 'smai rājñe śāpamadādimam /
madāndha rājyād bhraṣṭas tvaṃ vanyo hastī bhaviṣyasi // SoKss_12,7.307 //

tac chrutvā sa bhayādbhraṣṭamado nirgatya bhūpatiḥ /
dīnaiḥ prāsādayadvākyair muniṃ taṃ caraṇānataḥ // SoKss_12,7.308 //

tataḥ sa śāntakopaḥ sanmaharṣistam abhāṣata /
bhaviṣyasi dvipastāvadrājanna syāttadanyathā // SoKss_12,7.309 //

kiṃ tu pracaṇḍaśaktyākhyaṃ nāgaśāpāvasāditam /
mṛgāṅkadattasacivaṃ cakṣurvaikalyamāgatam // SoKss_12,7.310 //

samāśvāsyātithībhūtaṃ yadā tasmai pravakṣyasi /
svavṛttāntaṃ tadaitasmānmokṣaṃ prāpsyasi śāpataḥ // SoKss_12,7.311 //

tac ca prāggiriśādiṣṭaṃ gandharvatvamavāpsyasi /
sa cātithiste cakṣuṣmāneva saṃpadyate tadā // SoKss_12,7.312 //

ity uktvaiva muniḥ prāyāduttaṅkaḥ sa yathāgatam /
so 'pi bhīmabhaṭo hastī saṃpanno rājyavicyutaḥ // SoKss_12,7.313 //

tam imaṃ māṃ gajībhūtaṃ viddhi bhīmabhaṭaṃ sakhe /
sa ca pracaṇaśaktistvaṃ jāne śāpānta eṣa me // SoKss_12,7.314 //

evam uktvā gajākāraṃ tyaktvā bhīmabhaṭo 'tra saḥ /
tatkṣaṇaṃ divyavibhavo gandharvaḥ samapadyata // SoKss_12,7.315 //

pracaṇḍaśaktiś cotpannalocanālokanotsavaḥ /
tatkālam eva saṃjajñe paśyan gandharvam atra tam // SoKss_12,7.316 //

tāvac ca vallījālāntaḥ sthitaḥ śrutvā tayoḥ kathām /
sahito 'nyaiḥ sa sacivaiḥ sudṛḍhotpannaniścayaḥ // SoKss_12,7.317 //

mṛgāṅkadattaḥ kālajñaḥ pradhāvya rabhasāddrutam /
pracaṇḍaśaktiṃ jagrāha kaṇṭhe taṃ nijamantriṇam // SoKss_12,7.318 //

so 'py akāṇasudhāvarṣasiktāṅga iva vīkṣya tam /
pracaṇḍaśaktiḥ sahasā pādayor agrahītprabhum // SoKss_12,7.319 //

tatas tau ciraviśliṣṭasaṃśliṣṭau bhṛśaduḥkhitau /
sa bhīmabhaṭagandharvo rudantau paryasāntvayat // SoKss_12,7.320 //

mṛgāṅkadatto 'pi sa taṃ gandharvaṃ praṇato 'bravīt /
yadasmābhir ayaṃ labdhaḥ sakhā yaccāmunā punaḥ // SoKss_12,7.321 //

cakṣuṣmattvamavāptaṃ tattvanmāhātmyānnamo 'stu te /
śrutvaitatso 'pi gandharvo rājaputram uvāca tam // SoKss_12,7.322 //

acirāt sacivāñ śeṣāṃl labdhvā kṛtsnān avāpsyasi /
tāṃ śaśāṅkavatīṃ bhāryāṃ sāmrājyaṃ ca mahītale // SoKss_12,7.323 //

tadadhair yaṃ na kāryaṃ te kalyāṇinsādhayāmy aham /
tadā ca saṃnidhāsye te yadā tvaṃ māṃ smariṣyasi // SoKss_12,7.324 //

iti sa vigataśāpaḥ prāptakalyāṇatoṣaḥ prakaṭitasakhibhāvo rājaputraṃ tamuktvā /
prasabhamudapataddyāṃ cārukeyūrahārakvaṇitamukharitāśo 'nanyagandharvadhuryaḥ // SoKss_12,7.325 //

so 'pi pracaṇḍaśaktiṃ prāpya vane tatra mantribhiḥ sahitaḥ /
anayan mṛgāṅkadatto jātavṛtir nṛpasutas tadahaḥ // SoKss_12,7.326 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake saptamas taraṅgaḥ /


aṣṭamas taraṅgaḥ /

pañcaviṃśatikā /

jitaṃ vighnajitā yasya puṣpavṛṣṭir ivāmbarāt /
tārāvalī karāghātacyutā patati nṛtyataḥ // SoKss_12,8.1 //

tato 'tivāhya rātriṃ tāṃ prabhāte kānanāt tataḥ /
pracaṇḍaśaktipramukhaiḥ prasthitaḥ sacivaiḥ saha // SoKss_12,8.2 //

sa śaśāṅkavatīhetoḥ punar ujjayinīṃ prati /
mṛgāṅkadattaḥ prayayau cinvañ śeṣān svamantrinaḥ // SoKss_12,8.3 //

gacchatā dadṛśe tena mārge vikramakesarī /
mantrī puṃsātivikṛtenohyamāno nabhastale // SoKss_12,8.4 //

darśyate cānyamantribhyo yāvat tena sa saṃbhramāt /
tāvat sa mantrī gaganāt tatsamīpe 'vatīrṇavān // SoKss_12,8.5 //

avaruhya ca tasyāśu puṃsaḥ skandhād upetya saḥ /
mṛgāṅkadattaṃ jagrāha pādayoḥ sāśrulocanaḥ // SoKss_12,8.6 //

tenāśliṣṭaś ca hṛṣṭena tathā tanmantribhiḥ kramāt /
visasarja pumāṃsaṃ taṃ smṛto 'bhyeṣyasi mām iti // SoKss_12,8.7 //

tato mṛgāṅkadattena kautukād upaviśya saḥ /
pṛṣṭaḥ svodantam ācakhyau vane vikramakesarī // SoKss_12,8.8 //

tadā bhavadbhyo vibhraṣṭo nāgaśāpāt paribhraman /
bahūny ahāni cinvāno yuṣmān aham acintayam // SoKss_12,8.9 //

gacchāmy ujjayinīṃ tatra gantavyaṃ tair dhruvaṃ yataḥ /
evaṃ niścitya ca prāyām ahaṃ tāṃ nagarīṃ prati // SoKss_12,8.10 //

kramāt tannikaṭaṃ prāpya grāmaṃ brahmasthalābhidham /
vāpītaṭe 'ham ekasmin vṛkṣamūla upāviśam // SoKss_12,8.11 //

tatraitya sarpadaṃśārto vṛddho māṃ brāhmaṇo 'bravīt /
ita uttiṣṭha mā putra madīyāṃ gatim āpsyasi // SoKss_12,8.12 //

ihāsti hi mahāsarpo yena daṣṭo rujārditaḥ /
udyato 'syāṃ mahāvāpyām eṣo 'haṃ deham ujjhitam // SoKss_12,8.13 //

ity uktavantaṃ kṛpayā dehatyāgān nivārya tam /
tatrākārṣam ahaṃ vipraṃ nirviṣaṃ viṣavidyayā // SoKss_12,8.14 //

tataḥ sa vipraḥ sākūtam udantaṃ kṛtsnam ādarāt /
pṛṣṭvā māṃ prītimān evaṃ viditārtho 'bhyabhāṣata // SoKss_12,8.15 //

prāṇās tvayā mama prattā tat pravīra gṛhāṇa me /
vetālasādhanaṃ mantram imaṃ prāptaṃ mayā pituḥ // SoKss_12,8.16 //

tvādṛśām upayukto 'yaṃ siddhikṛt sattvaśālinām /
mādṛśāḥ punar ete na klībāḥ kiṃ nāma kurvate // SoKss_12,8.17 //

ity uktas tena tam ahaṃ pratyavocaṃ dvijottamam /
mṛgāṅkadattaviyuto vetālaiḥ kiṃ karomy aham // SoKss_12,8.18 //

tac chrutvā sa vihasyaivaṃ vipro māṃ punar abravīt /
kiṃ na jānāsy abhīṣṭaṃ yad vetālāt sarvam āpyate // SoKss_12,8.19 //

api vidyādharaiśvaryaṃ vetālasya prasādataḥ /
kiṃ trivikramasenena na prāptaṃ bhūbhujā purā // SoKss_12,8.20 //

tathā ca kathayāmy etāṃ tadīyāṃ te kathāṃ śṛṇu pratiṣṭhānābhidhāno 'sti deśo godāvarītaṭe // SoKss_12,8.21 (Vet_0.1) //

tatra vikramasenasya putraḥ śakraparākramaḥ /
prāk trivikramasenākhyaḥ khyātakīrtir abhūn nṛpaḥ // SoKss_12,8.22 (Vet_0.2) //

tasya pratyaham āsthānagatasyopetya bhūpateḥ /
sevārthaṃ kṣāntiśīlākhyo bhikṣuḥ phalam upānayat // SoKss_12,8.23 (Vet_0.3) //

so 'pi rājā tad ādāya phalam āsannavartinaḥ /
haste dadau pratidinaṃ koṣāgārādhikāriṇaḥ // SoKss_12,8.24 (Vet_0.4) //

itthaṃ gateṣu varṣeṣu daśasv atra kilaikadā /
dattvā rājñe phalaṃ tasmai bhikṣāv āsthānato gate // SoKss_12,8.25 (Vet_0.5) //

sa rājā tat phalaṃ prādāt praviṣṭāyātra daivataḥ /
krīḍāmarkaṭapotāya hastabhraṣṭāya rakṣiṇām // SoKss_12,8.26 (Vet_0.6) //

sa markaṭas tad aśnāti yāvat tāvat phalāt tataḥ /
vibhinnamadhyān niragād anarghaṃ ratnam uttamam // SoKss_12,8.27 (Vet_0.7) //

tad dṛṣṭvādāya papraccha taṃ bhāṇḍāgārikaṃ nṛpaḥ /
bhikṣūpanītāni mayā yāni nityaṃ phalāni te // SoKss_12,8.28 (Vet_0.8) //

haste dattāni tāni kva sthāpitāni sadā tvayā /
tac chrutvā taṃ sa sabhayaḥ koṣādhyakṣo vyajijñapat // SoKss_12,8.29 (Vet_0.9) //

kṣiptāni tāny anudghāṭya mayā gañje gavākṣataḥ /
yady ādiśasi tad deva tam udghāṭya gaveṣaye // SoKss_12,8.30 (Vet_0.10) //

ity ūcivān anumato rājñā gatvā kṣaṇena saḥ /
koṣādhyakṣaḥ samāgatya prabhuṃ vyajñāpayat punaḥ // SoKss_12,8.31 (Vet_0.11) //

śīrṇāni nātra paśyāmi koṣe tāni phalāny aham /
ratnarāśiṃ tu paśyāmi raśmijvālākulaṃ vibho // SoKss_12,8.32 (Vet_0.12) //

tac chrutvā tān manīn dattvā tuṣṭo 'smai koṣarakṣiṇe /
rājānyedyur apṛcchat sa bhikṣuṃ taṃ prāgvad āgatam // SoKss_12,8.33 (Vet_0.13) //

bhikṣo dhanavyayenaivaṃ sevase māṃ kim anvaham /
nedānīṃ te grahīṣyāmi phalaṃ yāvan na vakṣyasi // SoKss_12,8.34 (Vet_0.14) //

ity uktavantaṃ rājānaṃ bhikṣus taṃ vijane 'bravīt /
vīrasācivyasāpekṣaṃ mantrasādhanam asti me // SoKss_12,8.35 (Vet_0.15) //

tatra vīrendra sāhāyyaṃ kriyamānaṃ tvayārthaye /
tac chrutvā pratipede tat tathety asya sa bhūpatiḥ // SoKss_12,8.36 (Vet_0.16) //

tataḥ sa śramaṇas tuṣṭo nṛpaṃ puna uvāca tam /
tarhi kṛṣṇacaturdaśyām āgāminyāṃ niśāgame // SoKss_12,8.37 (Vet_0.17) //

ito mahāśmaśānāntarvaṭasyādhaḥ sthitasya me /
āgantavyaṃ tvayā deva pratipālayato 'ntikam // SoKss_12,8.38 (Vet_0.18) //

bāḍham evaṃ kariṣyāmīty ukte tena mahībhujā /
sa kṣāntiśīlaḥ śramaṇo hṛṣṭaḥ svanilayaṃ yayau // SoKss_12,8.39 (Vet_0.19) //

atha tāṃ sa mahāsattvaḥ prāpya kṛṣṇacaturdaśīm /
prārthanāṃ pratipannāṃ tāṃ bhikṣos tasya nṛpaḥ smaran // SoKss_12,8.40 (Vet_0.20) //

pradoṣe nīlavasanas tamālakṛtaśekharaḥ /
niryayau rājadhānītaḥ khaḍgapāṇir alakṣitaḥ // SoKss_12,8.41 (Vet_0.21) //

yayau ca ghoranibiḍadhvāntavrātamalīmasam /
citānalogranayanajvālādāruṇadarśanam // SoKss_12,8.42 (Vet_0.22) //

asaṃkhyanarakaṅkālakapālāsthiviśaṅkaṭam /
hṛṣyatsaṃnihitottālabhūtavetālaveṣṭitam // SoKss_12,8.43 (Vet_0.23) //

bhairavasyāparaṃ rūpam iva gambhīrabhīṣaṇam /
sphūrjan mahāśivārāvaṃ śmaśānaṃ tad avihvalaḥ // SoKss_12,8.44 (Vet_0.24) //

vicitya cātra taṃ prāpya bhikṣuṃ vaṭataror adhaḥ /
kurvāṇaṃ maṇḍalanyāsam upasṛtya jagāda saḥ // SoKss_12,8.45 (Vet_0.25) //

eṣo 'ham āgato bhikṣo brūhi kiṃ karavāṇi te /
tac chrutvā sa nṛpaṃ dṛṣṭvā hṛṣṭo bhikṣur uvāca tam // SoKss_12,8.46 (Vet_0.26) //

rājan kṛtaḥ prasādaś cet tad ito dakṣiṇāmukham /
gatvā vidūram ekākī vidyate śiṃśapātaruḥ // SoKss_12,8.47 (Vet_0.27) //

tasminn ullambitamṛtaḥ ko 'py ekaḥ puruṣaḥ sthitaḥ /
tam ihānaya gatvā tvaṃ sānāthyaṃ kuru vīra me // SoKss_12,8.48 (Vet_0.28) //

tac chrutvaiva tathety uktvā sa rājā satyasaṃgaraḥ /
dakṣiṇāṃ diśam ālambya pravīraḥ prayayau tataḥ // SoKss_12,8.49 (Vet_0.29) //

āttadīptacitālātalakṣitena pathātra saḥ /
gatvā tamasi taṃ prāpa kathaṃcic chiṃśapātarum // SoKss_12,8.50 (Vet_0.30) //

tasya skandhe citādhūmadagdhasya kravyagandhinaḥ /
so 'paśyal lambamānaṃ taṃ bhūtasyeva śavaṃ taroḥ // SoKss_12,8.51 (Vet_0.31) //

āruhya cātra bhūmau taṃ chinna rajjum apātayat /
patitaś cātra so 'kasmāc cakranda vyathito yathā // SoKss_12,8.52 (Vet_0.32) //

tato 'varuhya kṛpayā jīvāśaṅkī sa tasya yat /
rājāṅgaṃ prāmṛśat tena so 'ṭṭahāsaṃ vyadhāc chavaḥ // SoKss_12,8.53 (Vet_0.33) //

tataḥ sa rājā matvā taṃ vetālādhiṣṭhitaṃ tadā /
kiṃ hasasy ehi gacchāva iti yāvad akampitaḥ // SoKss_12,8.54 (Vet_0.34) //

vakti tāvan na bhūmau savetālaṃ śavam aikṣata /
aikṣatātraiva vṛkṣe tu lambamānaṃ sthitaṃ punaḥ // SoKss_12,8.55 (Vet_0.35) //

tato 'dhiruhya bhūyo 'pi tam avātārayat tataḥ /
vajrād api hi vīrāṇāṃ cittaratnam akhaṇḍitam // SoKss_12,8.56 (Vet_0.36) //

āropya ca savetālaṃ skandhe maunena taṃ śavam /
sa trivikramaseno 'tha rājā gantuṃ pracakrame // SoKss_12,8.57 (Vet_0.37) //

yāntaṃ ca taṃ śavāntaḥstho vetālo 'ṃsasthito 'bravīt /
rājann adhvavinodāya kathām ākhyāmi te śṛṇu // SoKss_12,8.58 (Vet_0.38) //

asti vārāṇasī nāma purārivasatiḥ purī /
sthalīva kailāsagirer yā puṇyajanasevitā // SoKss_12,8.59 (Vet_1.1) //

bhūrivāribhṛtā śaśvadupakaṇṭhaniveśinī /
hārayaṣṭir ivābhāti yasyāḥ svargataraṅgiṇī // SoKss_12,8.60 (Vet_1.2) //

pratāpānalanirdagdhavipakṣakulakānanaḥ /
tasyāṃ pratāpamukuṭo nāma rājābhavat purā // SoKss_12,8.61 (Vet_1.3) //

tasyābhūd vajramukuṭas tanayo rūpaśauryayoḥ /
kurvāṇo darpadalanaṃ smarasyārijanasya ca // SoKss_12,8.62 (Vet_1.4) //

rājaputrasya tasyātra mantriputro mahāmatiḥ /
āsīd buddhiśarīrākhyaḥ śarīrābhyadhikaḥ sakhā // SoKss_12,8.63 (Vet_1.5) //

tena sakhyā saha krīḍan sa kadācin nṛpātmajaḥ /
jagāma dūram adhvānaṃ mṛgayāti prasaṅgataḥ // SoKss_12,8.64 (Vet_1.6) //

śauryaśrīcāmarāṇīva siṃhānāṃ mastakāni saḥ /
chindac charaiḥ saṭālāni viveśaikaṃ mahāvanam // SoKss_12,8.65 (Vet_1.7) //

tatrāsthāne smarasyeva paṭhat kokilabandini /
dattopakāre tarubhir mañjarīcalacāmaraiḥ // SoKss_12,8.66 (Vet_1.8) //

so 'nvito mantriputreṇa tenāpaśyat sarovaram /
vicitrakamalotpattidhāmāmbudhim ivāparam // SoKss_12,8.67 (Vet_1.9) //

tasmiṃs tadaiva sarasi snānārthaṃ kācid āgatā /
tena divyākṛtiḥ kanyā dadṛśe saparicchadā // SoKss_12,8.68 (Vet_1.10) //

pūrayantīva lāvaṇyanirjhareṇa sarovaram /
dṛṣṭipātaiḥ sṛjantīva tatrotpalavanaṃ navam // SoKss_12,8.69 (Vet_1.11) //

pratyādiśantīva mukhenāmbujāni jitendunā /
sā jahāra manas tasya rājaputrasya tatkṣaṇam // SoKss_12,8.70 (Vet_1.12) //

so 'py ahārṣīt tathā tasyā yuvā dṛṣṭvā vilocane /
yathā naikṣata sā kanyā lajjāṃ svām apy alaṃkṛtim // SoKss_12,8.71 (Vet_1.13) //

yūni paśyati tasmin sā keyaṃ syād iti sānuge /
saṃjñāṃ svadeśādyākhyātuṃ vilāsacchadmanākarot // SoKss_12,8.72 (Vet_1.14) //

karoti smautpalaṃ karṇe gṛhītvā puṣpaśekharāt /
ciraṃ ca dantaracanāṃ cakārādāya ca vyadhāt // SoKss_12,8.73 (Vet_1.15) //

padmaṃ śirasi sākūtaṃ hṛdaye cādadhe karam /
rājaputraś ca tasyās tāṃ saṃjñāṃ na jñātavāṃs tadā // SoKss_12,8.74 (Vet_1.16) //

mantriputras tu bubudhe sa sakhā tasya buddhimān /
kṣaṇāc ca sā yayau kanyā nīyamānānugais tataḥ // SoKss_12,8.75 (Vet_1.17) //

prāpya ca svagṛhaṃ tasthau paryaṅge 'ṅgaṃ nidhāya sā /
cittaṃ tu nijasaṃjñārtham āsthāt tasmin nṛpātmaje // SoKss_12,8.76 (Vet_1.18) //

so 'pi rājasuto bhraṣṭavidyo vidyādharo yathā /
gatvā svanagarīṃ kṛcchrāṃ prāpāvasthāṃ tayā vinā // SoKss_12,8.77 (Vet_1.19) //

sakhyā ca mantriputreṇa tena pṛṣṭas tadā rahaḥ /
śaṃsatā tām aduṣprāpāṃ tyaktadhairyo jagāda saḥ // SoKss_12,8.78 (Vet_1.20) //

yasyā na nāma na grāmo nānvayo vāvabudhyate /
sā kathaṃ prāpyate tan mām āśvāsayasi kiṃ mṛṣā // SoKss_12,8.79 (Vet_1.21) //

ity ukto rājaputreṇa mantriputras tam abhyadhāt /
kiṃ na dṛṣṭaṃ tvayā tad yat saṃjñayā sūcitaṃ tayā // SoKss_12,8.80 (Vet_1.22) //

nyastaṃ yad utpalaṃ karṇe tenaitat te tayoditam /
karṇotpalasya rāṣṭre 'haṃ nivasāmi mahībhṛtaḥ // SoKss_12,8.81 (Vet_1.23) //

kṛtā yad dantaracanā tenaitat kathitaṃ tayā /
tatra jānīhi māṃ dantaghāṭakasya sutām iti // SoKss_12,8.82 (Vet_1.24) //

padmāvatīti nāmoktaṃ tayottaṃsitapadmayā /
tvayi prāṇā iti proktaṃ hṛdayārpitahastayā // SoKss_12,8.83 (Vet_1.25) //

kaliṅgadeśe hy asty atra khyātaḥ karṇotpalo nṛpaḥ /
tasya prasādavitto 'sti mahān yo dantaghāṭakaḥ // SoKss_12,8.84 (Vet_1.26) //

saṅgrāmavardhanākhyasya tasyāpy asti jagattraye /
ratnaṃ padmāvatī nāma kanyā prāṇādhikapriyā // SoKss_12,8.85 (Vet_1.27) //

etac ca lokato deva yathāvad viditaṃ mama /
ato jñātā mayā saṃjñā tasyā deśādiśaṃsinī // SoKss_12,8.86 (Vet_1.28) //

ity ukto mantriputrena tena rājasuto 'tha saḥ /
tutoṣa tasmai sudhiye labdhopāyo jaharṣa ca // SoKss_12,8.87 (Vet_1.29) //

saṃmantrya ca samaṃ tena sa tadyuktaḥ svamandirāt /
priyārthī mṛgayāvyājāt punas tām agamad diśam // SoKss_12,8.88 (Vet_1.30) //

ardhamārge ca vātāśvavegavañcitasainikaḥ /
taṃ mantriputraikayutaḥ kaliṅgaviṣayaṃ yayau // SoKss_12,8.89 (Vet_1.31) //

tatra tau prāpya nagaraṃ karṇotpalamahībhṛtaḥ /
anviṣya dṛṣṭvā bhavanaṃ dantaghāṭasya tasya ca // SoKss_12,8.90 (Vet_1.32) //

tad adūre ca vāsārtham ekasyā vṛddhayoṣitaḥ /
gṛhaṃ prāviśatāṃ mantriputrarājasutāv ubhau // SoKss_12,8.91 (Vet_1.33) //

dattāmbuyavasau vāhau gupte 'vasthāpya cātra saḥ /
rājaputre sthite vṛddhāṃ mantriputro jagāda tām // SoKss_12,8.92 (Vet_1.34) //

kaccid vetsy amba saṅgrāmavardhanaṃ dantaghāṭakam /
tac chrutvā sā jaradyoṣit saśraddhā tam abhāṣata // SoKss_12,8.93 (Vet_1.35) //

vedmy eva dhātrī tasyāsmi sthāpitā tena cādhunā /
padmāvatyāḥ svaduhituḥ pārśve jyeṣṭhatarety aham // SoKss_12,8.94 (Vet_1.36) //

kiṃ tv ahaṃ na sadā tatra gacchāmy upahatāmbarā /
kuputraḥ kitavo vastraṃ dṛṣṭvā hi harate mama // SoKss_12,8.95 (Vet_1.37) //

evam uktavatīṃ prītaḥ svottarīyādidānataḥ /
saṃtoṣya so 'tra vṛddhāṃ tāṃ mantriputro 'bravīt punaḥ // SoKss_12,8.96 (Vet_1.38) //

mātā tvaṃ tad vadāmas te guptaṃ yat tat kuruṣva naḥ /
dantaghāṭasutām etāṃ gatvā padmāvatīṃ vada // SoKss_12,8.97 (Vet_1.39) //

so 'trāgato rājaputro dṛṣṭo yaḥ sarasi tvayā /
tena ceha tad ākhyātuṃ preṣitā praṇayād aham // SoKss_12,8.98 (Vet_1.40) //

tac chrutvā sā tathety uktvā vṛddhā dānavaśīkṛtā /
gatvā padmāvatīpārśvam ājagāma kṣaṇāntare // SoKss_12,8.99 (Vet_1.41) //

pṛṣṭā jagāda tau rājasutamantrisutau ca sā /
yuṣmadāgamanaṃ gatvā guptaṃ tasyā mayoditam // SoKss_12,8.100 (Vet_1.42) //

tayā śrutvā ca nirbhartsya pāṇibhyām aham āhatā /
dvābhyāṃ karpūraliptābhyām ubhayor gaṇḍayor mukhe // SoKss_12,8.101 (Vet_1.43) //

tataḥ paribhavodvignā rudaty aham ihāgatā /
etās tad aṅgulīmudrāḥ putrau me paśyataṃ mukhe // SoKss_12,8.102 (Vet_1.44) //

evaṃ tayokte nairāśyaviṣaṇṇaṃ taṃ nṛpātmajam /
jagāda sa mahāprājño mantriputro janāntikam // SoKss_12,8.103 (Vet_1.45) //

mā gā viṣādaṃ rakṣantyā mantraṃ nirbhartsya yat tayā /
karpūraśubhrā vaktre 'syāḥ svāṅgulyo daśa pātitāḥ // SoKss_12,8.104 (Vet_1.46) //

tad etad uktaṃ pakṣe 'smiñ śukle candravatīr imāḥ /
rātrīr daśa pratīkṣadhvaṃ saṃgamānucitā iti // SoKss_12,8.105 (Vet_1.47) //

ity āśvāsya sa taṃ rājasutaṃ mantrisutas tataḥ /
vikrīya guptaṃ hastasthaṃ kāñcanaṃ kiṃcid āpaṇe // SoKss_12,8.106 (Vet_1.48) //

vṛddhayā sādhayāmāsa mahārhaṃ bhojanaṃ tayā /
tatas tau bubhujāte dvau tat tayā saha vṛddhayā // SoKss_12,8.107 (Vet_1.49) //

evaṃ nītvā daśāhāni jijñāsārthaṃ punaḥ sa tām /
padmāvatyantikaṃ vṛddhāṃ mantriputro visṛṣṭavān // SoKss_12,8.108 (Vet_1.50) //

sāpi mṛṣṭānnapānādilubdhā tad anurodhataḥ /
gatvā vāsagṛhaṃ tasyā bhūyo 'bhyetya jagāda tau // SoKss_12,8.109 (Vet_1.51) //

ito gatvādya tūṣṇīm apy ahaṃ tatra sthitā tayā /
yuṣmatkathāparādhaṃ tam udgirantyā svayaṃ punaḥ // SoKss_12,8.110 (Vet_1.52) //

sā laktakābhis tisṛbhiḥ karāṅgulibhir āhatā /
urasy asminn athaiṣāham ihāyātā tad antikāt // SoKss_12,8.111 (Vet_1.53) //

tac chrutvā rājaputraṃ taṃ svairaṃ mantrisuto 'bravīt /
mā kārṣīr anyathā śaṅkām asyā hi hṛdaye tayā // SoKss_12,8.112 (Vet_1.54) //

sā laktakāṅgulīmudrātrayaṃ vinyasya yuktitaḥ /
rajasvalā niśās tisraḥ sthitāham iti sūcitam // SoKss_12,8.113 (Vet_1.55) //

evam uktvā nṛpasutaṃ mantriputras tryahe gate /
padmāvatyai punas tasyai vṛddhāṃ tāṃ prajighāya saḥ // SoKss_12,8.114 (Vet_1.56) //

sā gatā mandiraṃ tasyās tayā saṃmānya bhojitā /
prītyā pānādilīlābhir dinaṃ cātra vinoditā // SoKss_12,8.115 (Vet_1.57) //

sāyaṃ ca yāvat sā vṛddhā gṛham āgantum icchati /
udabhūd bhayakṛt tāvat tatra kolāhalo bahiḥ // SoKss_12,8.116 (Vet_1.58) //

hā hā bhraṣṭo 'yam ālānāj janān mathnan pradhāvati /
mattahastīti lokasya tatrākrando 'tha śuśruve // SoKss_12,8.117 (Vet_1.59) //

tataḥ padmāvatī sā tāṃ vṛddhām evam abhāṣata /
spaṣṭena hastiruddhena gantuṃ yuktaṃ na te pathā // SoKss_12,8.118 (Vet_1.60) //

tat pīṭhikāṃ samāropya baddhālambanarajjukām /
bṛhadgavākṣeṇānena tvām atra prakṣipāmahe // SoKss_12,8.119 (Vet_1.61) //

gṛhodyāne tato vṛkṣam āruhyāmuṃ vilaṅghya ca /
prākāram avaruhyānyavṛkṣeṇa svagṛhaṃ vraja // SoKss_12,8.120 (Vet_1.62) //

ity uktvā sā gavākṣeṇa kṣepayāmāsa tatra tām /
vṛddhāṃ ceṭībhir udyāne rajjupīṭhikayā tataḥ // SoKss_12,8.121 (Vet_1.63) //

sātha gatvā yathoktena pathā sarvaṃ śaśaṃsa tat /
yathāvad rājaputrāya tasmai mantrisutāya ca // SoKss_12,8.122 (Vet_1.64) //

tataḥ sa mantriputras taṃ rājaputram abhāṣata /
siddhaṃ taveṣṭaṃ mārgo hi yuktyā te darśitas tayā // SoKss_12,8.123 (Vet_1.65) //

tad gacchādyaiva tatra tvaṃ pradoṣe 'smin nṛpāgate /
etenaiva pathā tasyāḥ priyāyā mandiraṃ viśa // SoKss_12,8.124 (Vet_1.66) //

ity uktas tena tadyukto rājaputro yayau sa tat /
udyānaṃ vṛddhayoktena tena prākāravartmanā // SoKss_12,8.125 (Vet_1.67) //

tatrāpaśyac ca rajjuṃ tāṃ lambamānāṃ sapīṭhikām /
mārgonmukhābhiś ceṭībhir upariṣṭād adhiṣṭhitām // SoKss_12,8.126 (Vet_1.68) //

ārūḍhas tāṃ ca dṛṣṭvaiva dāsībhis tābhir āśu saḥ /
rajjūtkṣipto gavākṣeṇa praviveśa priyāntikam // SoKss_12,8.127 (Vet_1.69) //

tasmin praviṣṭe sa yayau mantriputraḥ svam āspadam /
rājaputras tu tāṃ padmāvatīṃ tatra dadarśa saḥ // SoKss_12,8.128 (Vet_1.70) //

pūrṇāmṛtāṃśuvadanāṃ prasaratkānticandrakām /
kṛṣṇapakṣabhayād guptasthitāṃ rākāniśām iva // SoKss_12,8.129 (Vet_1.71) //

sāpi dṛṣṭvā tam utthāya cirautsukyocitais tataḥ /
kaṇṭhagrahādibhis tais tair upacārair amānayat // SoKss_12,8.130 (Vet_1.72) //

tatas tayā sa gāndharvavidhinodūḍhayā saha /
guptaṃ rājasutas tasthau pūrṇecchas tatra kāntayā // SoKss_12,8.131 (Vet_1.73) //

sthitvā cāhāni katicid rātrau tām avadat priyām /
sakhā mama sahāyāto mantriputra iti sthitaḥ // SoKss_12,8.132 (Vet_1.74) //

sa cātra tiṣṭhaty ekākī tvajjyeṣṭhatarikāgṛhe /
gatvā saṃbhāvya taṃ tanvi puna eṣyāmi te 'ntikam // SoKss_12,8.133 (Vet_1.75) //

tac chrutvā tam avocat sā dhūrtā padmāvatī priyam /
hantāryaputra pṛcchāmi tāḥ saṃjñā matkṛtās tvayā // SoKss_12,8.134 (Vet_1.76) //

jñātā kiṃ kim uvā tena sakhyā mantrisutena te /
evam uktavatīm etāṃ rājaputro jagāda saḥ // SoKss_12,8.135 (Vet_1.77) //

na jñātaṃ tan mayā kiṃcij jñātvā sarvaṃ ca tena me /
ākhyātaṃ mantriputreṇa divyaprajñānaśālinā // SoKss_12,8.136 (Vet_1.78) //

etac chrutvā vicintyaiva bhāminī sā jagāda tam /
tarhy ayuktaṃ kṛtaṃ yan me cirāt sa kathitas tvayā // SoKss_12,8.137 (Vet_1.79) //

sa me bhrātā sakhā yas te tasya ca prathamaṃ mayā /
tāmbūlādisamācāraḥ kartavyo hi sadā bhavet // SoKss_12,8.138 (Vet_1.80) //

ity uktavatyānumatas tayā pūrvapathena saḥ /
rajāputro 'ntikaṃ tasya sakhyur āgāt tato niśi // SoKss_12,8.139 (Vet_1.81) //

śaśaṃsa ca kathāmadhye tat tasmai yat tadāśrayam /
saṃjñāvijñānakathanaṃ kṛtaṃ tena priyāntike // SoKss_12,8.140 (Vet_1.82) //

mantriputras tu so 'yuktam iti na śraddadhe 'sya tat /
tāvac ca sā tayos tatra vibhātābhūd vibhāvarī // SoKss_12,8.141 (Vet_1.83) //

athaitayor vidhau sāṃdhye nivṛtte kurvatoḥ kathāḥ /
āgāt pakvānnatāmbūlahastā padmāvatīsakhī // SoKss_12,8.142 (Vet_1.84) //

sā mantriputraṃ kuśalaṃ pṛṣṭvā dattopacārikā /
niṣeddhuṃ rājaputrasya bhojanaṃ tatra yuktitaḥ // SoKss_12,8.143 (Vet_1.85) //

kathāntare svāminīṃ svāṃ bhojanādau tadāgamam /
pratīkṣamāṇām āvedya kṣaṇād guptaṃ tato yayau // SoKss_12,8.144 (Vet_1.86) //

tatas taṃ mantriputraḥ sa rājaputram abhāṣata /
kautukaṃ paśya devaikaṃ darśayāmy adhunā tava // SoKss_12,8.145 (Vet_1.87) //

ity uktvā bhakṣyam ekaṃ sa pakvānnaṃ dattavāṃs tataḥ /
sārameyāya sa ca tat khāditvaiva vyapadyata // SoKss_12,8.146 (Vet_1.88) //

tad dṛṣṭvā kim idaṃ citram iti rājasuto 'tra saḥ /
papraccha mantriputraṃ taṃ sa caitaṃ pratyabhāṣata // SoKss_12,8.147 (Vet_1.89) //

saṃjñājñānena dhūrtaṃ māṃ viditvā hantukāmayā /
tayā viṣānnaṃ prahitaṃ mama tvadanuraktayā // SoKss_12,8.148 (Vet_1.90) //

nāsmin sati madekāgro rājaputro bhaved ayam /
etadvaśaś ca muktvā māṃ nagarīṃ svāṃ vrajed iti // SoKss_12,8.149 (Vet_1.91) //

tan muñca manyum etasyāṃ bandhutyāgān mahātmanaḥ /
kuryās tvaṃ haraṇe yuktiṃ vakṣyāmy ālocya yām aham // SoKss_12,8.150 (Vet_1.92) //

ity uktavantaṃ taṃ mantrisuto rājasuto 'tra saḥ /
satyaṃ buddhiśarīras tvam iti yāvat praśaṃsati // SoKss_12,8.151 (Vet_1.93) //

aśaṅkitaṃ bahis tāvad duḥkhākulajanāravaḥ /
hā dhig rājñaḥ suto bālo vipanna iti śuśruve // SoKss_12,8.152 (Vet_1.94) //

tadākarṇanahṛṣṭo 'tha mantriputro nṛpātmajam /
jagāda hanta gacchādya padmāvatyā gṛhaṃ niśi // SoKss_12,8.153 (Vet_1.95) //

tatra tāṃ pāyayes tāvad yāvat pānamadena sā /
niḥsaṃjñā naṣṭaceṣṭā ca gatajīveva jāyate // SoKss_12,8.154 (Vet_1.96) //

tatas tasyāḥ sanidrāyāḥ śūlenāṅkaṃ kaṭītaṭe /
dattvāgnitaptenādāya tadābharaṇasaṃcayam // SoKss_12,8.155 (Vet_1.97) //

āgacches tvaṃ gavākṣeṇa rajjulambavinirgataḥ /
tataḥ paraṃ yathā bhadraṃ bhavej jñāsyāmy ahaṃ tathā // SoKss_12,8.156 (Vet_1.98) //

ity uktvā kārayitvā ca kroḍavālanibhāśrikam /
mantriputro dadau tasmai triśūlaṃ rājasūnave // SoKss_12,8.157 (Vet_1.99) //

rājaputraḥ sa haste tat kṛtvā kuṭilakarkaśam /
kālāyasa dṛḍhaṃ cittam iva kāntāvayasyayoḥ // SoKss_12,8.158 (Vet_1.100) //

tatheti pūrvavad rātrāv agāt padmāvatīgṛham /
avicāryaṃ prabhūṇāṃ hi śucer vākyaṃ svamantriṇaḥ // SoKss_12,8.159 (Vet_1.101) //

tatra tāṃ madyaniśceṣṭāṃ śūlena jaghane 'ṅkitām /
hṛtālaṃkaraṇāṃ kṛtvā tasyāgāt sakhyur antikam // SoKss_12,8.160 (Vet_1.102) //

darśitābharaṇas tasmai śaśaṃsa ca yathākṛtam /
tataḥ sa mantriputro 'pi siddhaṃ mene manīṣitam // SoKss_12,8.161 (Vet_1.103) //

prātar gatvā śmaśānaṃ ca so 'bhūt tāpasaveṣabhṛt /
svairaṃ rājasutaṃ taṃ ca vidadhe śiṣyarūpiṇam // SoKss_12,8.162 (Vet_1.104) //

abravīt taṃ ca gacchaikam ito 'laṃkaraṇād imām /
muktāvalīṃ samādāya tvaṃ vikretum ivāpaṇe // SoKss_12,8.163 (Vet_1.105) //

bahumūlyaṃ vadeś cāsyā yenaitāṃ naiva kaś cane /
gṛhṇīyād bhrāmyamāṇāṃ ca sarvaḥ ko'pi vilokayet // SoKss_12,8.164 (Vet_1.106) //

guruṇā mama vikretum iyaṃ dattety anākulaḥ /
brūyāś ca yadi gṛhṇīyur atra tvāṃ purarakṣiṇaḥ // SoKss_12,8.165 (Vet_1.107) //

iti sa preṣitas tena gatvā rājasutas tadā /
atiṣṭhad āpaṇe bhrāmyan vyaktaṃ muktāvalīṃ dadhat // SoKss_12,8.166 (Vet_1.108) //

tathābhūtaś ca jagṛhe sa dṛṣṭvā purarakṣibhiḥ /
dantaghāṭasutāmoṣajñapteś cauregaveṣibhiḥ // SoKss_12,8.167 (Vet_1.109) //

ninye ca nagarādhyakṣanikaṭaṃ taiḥ sa tatkṣaṇāt /
sa ca taṃ tāpasākāraṃ dṛṣṭvā papraccha sāntvataḥ // SoKss_12,8.168 (Vet_1.110) //

kuto muktāvalīyaṃ te bhagavann iha hāritā /
dantaghāṭakakanyāyā hṛtaṃ hy ābharaṇaṃ niśi // SoKss_12,8.169 (Vet_1.111) //

tac chrutvā rājaputras taṃ so 'vādīt tāpasākṛtiḥ /
guruṇā mama datteyam etyāsau pṛcchyatām iti // SoKss_12,8.170 (Vet_1.112) //

tataś copetya taṃ natvā papraccha nagarādhipaḥ /
muktāvalīyaṃ bhagavan kutas te śiṣyahastagā // SoKss_12,8.171 (Vet_1.113) //

śrutvaitad vijanaṃ kṛtvā sa dhūrtas tam abhāṣata /
ahaṃ tapasvī bhrāmyāmi sadāraṇyeṣv itas tataḥ // SoKss_12,8.172 (Vet_1.114) //

so 'haṃ daivād iha prāptaḥ śmaśāne 'tra sthito niśi /
apaśyaṃ yoginīcakraṃ samāgatam itas tataḥ // SoKss_12,8.173 (Vet_1.115) //

tanmadhye caikayānīya yoginyā rājaputrakaḥ /
udghāṭitahṛdambhojo bhairavāya niveditaḥ // SoKss_12,8.174 (Vet_1.116) //

pānamattā ca sā hartuṃ japato me 'kṣamālikām /
prāvartata mahāmāyā vikārān kurvatī mukhe // SoKss_12,8.175 (Vet_1.117) //

atipravṛttā ca mayā kruddhena jaghanasthale /
aṅkitā sā triśūlena mantraprajvālitāśriṇā // SoKss_12,8.176 (Vet_1.118) //

hṛtā muktāvalī ceyaṃ tasyāḥ kaṇṭhān mayā tadā /
saiṣādya tāpasānarhā vikreyā mama vartate // SoKss_12,8.177 (Vet_1.119) //

etac chrutvā purādhyakṣo gatvā bhūpaṃ vyajijñapat /
bhūpo 'py ākarṇya tat tāṃ ca buddhvā tanmauktikāvalīm // SoKss_12,8.178 (Vet_1.120) //

prekṣaṇapreṣitāyātavṛddhāptavanitāmukhāt /
śrutvā ca dṛśyaśūlāṅkāṃ jaghane satyam eva tām // SoKss_12,8.179 (Vet_1.121) //

grastaḥ suto me ḍakinyā tayety utpannaniścayaḥ /
svayaṃ tasyāntikaṃ gatvā mantriputratapasvinaḥ // SoKss_12,8.180 (Vet_1.122) //

pṛṣṭvā ca nigrahaṃ tasyāḥ padmāvatyāḥ sa tadgirā /
pitṛbhyāṃ śocyamānāyāḥ purān nirvāsanaṃ vyadhāt // SoKss_12,8.181 (Vet_1.123) //

nirvāsitāṭavīsthā sā vignāpi na jahau tanum /
upāyaṃ mantriputreṇa taṃ saṃbhāvya tathā kṛtam // SoKss_12,8.182 (Vet_1.124) //

dinānte tāṃ ca śocantīm aśvārūḍhāv upeyatuḥ /
tyaktatāpasaveṣau tau mantriputranṛpātmajau // SoKss_12,8.183 (Vet_1.125) //

āśvāsyāropya turage svarāṣṭraṃ ninyatuś ca tām /
tatra tasthau tayā sākaṃ rājaputraḥ sa nirvṛtaḥ // SoKss_12,8.184 (Vet_1.126) //

dantaghāṭas tv araṇye tāṃ kravyādair bhakṣitāṃ sutām /
matvā vyapādi śokena bhāryā cānujagāma tam // SoKss_12,8.185 (Vet_1.127) //

ity ākhyāya sa bhūyas taṃ vetālo nṛpam abravīt /
tan me 'tra saṃśayaṃ chinddhi daṃpatyor etayor vadhāt // SoKss_12,8.186 (Vet_1.128) //

mantriputrasya kiṃ pāpaṃ rājaputrasya kiṃ nu vā /
padmāvatyāḥ kim atha vā tvaṃ hi buddhimatāṃ varaḥ // SoKss_12,8.187 (Vet_1.129) //

jānānaś ca na ced rājan mama tattvaṃ vadiṣyasi /
tad eṣa śatadhā mūrdhā niścitaṃ te sphuṭiṣyati // SoKss_12,8.188 (Vet_1.130) //

ity uktavantaṃ vetālaṃ vijānañ śāpabhītitaḥ /
sa trivikramasenas tam evaṃ pratyabravīn nṛpaḥ // SoKss_12,8.189 (Vet_1.131) //

yogeśvara kim ajñeyam etan naiṣāṃ hi pātakam /
trayāṇām api rājñas tu pāpaṃ karṇotpalasya tat // SoKss_12,8.190 (Vet_1.132) //

vetālo 'py āha rājñaḥ kiṃ te hi tatkāriṇas trayaḥ /
kākāḥ kim aparādhyanti haṃsair jagdheṣu śāliṣu // SoKss_12,8.191 (Vet_1.133) //

rājā tato 'bravīc cainaṃ na duṣyanti trayo 'pi te /
mantrisūnor hi tat tāvat prabhukāryam apātakam // SoKss_12,8.192 (Vet_1.134) //

padmāvatīrājaputrau tau hi kāmaśarāgninā /
saṃtaptāv avicārārhāv adoṣau svārtham udyatau // SoKss_12,8.193 (Vet_1.135) //

karṇotpalas tu rājā sa nītiśāstreṣv aśikṣitaḥ /
caraiḥ prajāsv ananviṣyaṃs tattvaśuddhiṃ nijāsv api // SoKss_12,8.194 (Vet_1.136) //

ajānan dhūrtacaritānīṅgitādyavicakṣaṇaḥ /
tathā tan nirvicāraṃ yac cakre tena sa pāpabhāk // SoKss_12,8.195 (Vet_1.137) //

ity ākarṇya vimuktamaunam udite samyaṅ nṛpeṇottare skandhāt tasya sa dārḍhyam ākalayituṃ māyābalāt tatkṣaṇam /
vetālo nṛkalevarāntaragataḥ kvāpy apratarkyo yayau niḥkampaḥ sa ca bhūpatiḥ punar amuṃ prāptuṃ vyadhān niścayam // SoKss_12,8.196 (Vet_1.138) //


navamas taraṅgaḥ /

tato 'tra puna ānetuṃ taṃ vetālam agān nṛpaḥ /
sa trivikramasenas tac chiṃśapāpādapāntikam // SoKss_12,9.1 (Vet_2.1) //

prāpto 'tra vīkṣate yāvac citālokavaśān niśi /
tāvad dadarśa taṃ bhūmau kūjantaṃ patitaṃ śavam // SoKss_12,9.2 (Vet_2.2) //

atha taṃ mṛtadehasthaṃ vetālaṃ sa mahīpatiḥ /
āropya skandham ānetuṃ tūṣṇīṃ pravavṛte javāt // SoKss_12,9.3 (Vet_2.3) //

tataḥ skandhāt sa vetālo bhūyas taṃ nṛpam abravīt /
rājan mahaty anucite kleśe 'smin patito bhavān // SoKss_12,9.4 (Vet_2.4) //

atas tava vinodāya khatayāmi khatāṃ śṛṇu /
asty agrahāraḥ kālindīkūle brahmasthalābhidhaḥ // SoKss_12,9.5 (Vet_2.5) //

agnisvāmīti tatrāsīd brāhmaṇo vedapāragaḥ /
tasyātirūpā mandāravatīty ajani kanyakā // SoKss_12,9.6 (Vet_2.6) //

yāṃ nirmāya navānarghalāvaṇyāṃ niyataṃ vidhiḥ /
svargastrīpūrvanirmāṇaṃ nijam evājugupsata // SoKss_12,9.7 (Vet_2.7) //

tasyāṃ ca yauvanasthāyām āyayuḥ kānyakubjataḥ /
samasarvaguṇās tatra trayo brāhmaṇaputrakāḥ // SoKss_12,9.8 (Vet_2.8) //

teṣāṃ cātmārtham ekaikas tatpitus tām ayācata /
anicchan dānam anyasmai tasyāḥ prānavyayād api // SoKss_12,9.9 (Vet_2.9) //

tatpitā sa tu tanmadhyān naikasmā api tāṃ dadau /
bhīto 'nyayor vadhāt tena tasthau kanyaiva sā tataḥ // SoKss_12,9.10 (Vet_2.10) //

te ca trayo 'pi tadvaktracandraikāsakta dṛṣṭhayaḥ /
cakoravratam ālambya tatraivāsan divāniśam // SoKss_12,9.11 (Vet_2.11) //

athākasmātsamutpanna dāhajvaravaśena sā /
jagāma mandāravatī kumārī kila pañcatām // SoKss_12,9.12 (Vet_2.12) //

tatas tāṃ vipraputrās te parāsuṃ śokaviklavāḥ /
kṛtaprasādhanāṃ nītvā śmaśānaṃ cakrur agnisāt // SoKss_12,9.13 (Vet_2.13) //

ekaś ca teṣāṃ tatraiva vidhāya maṭhikāṃ tataḥ /
kṛtatadbhasmaśayyaḥ sann āstāyācitabhaikṣabhuk // SoKss_12,9.14 (Vet_2.14) //

dvitīyo 'sthīny upādāya tasyā bhāgīrathīṃ yayau /
tṛtīyas tāpaso bhūtvā bhrāntuṃ deśāntarāṇy agāt // SoKss_12,9.15 (Vet_2.15) //

sa bhrāmyaṃs tāpasaḥ prāpa grāmaṃ vakrolakābhidham /
tatrātithiḥ san kasyāpi viprasya prāviśad gṛham // SoKss_12,9.16 (Vet_2.16) //

tatpūjitaḥ sa yāvac ca bhoktuṃ tatra pracakrame /
tāvad ekaḥ śiśus tatra pravṛtto 'bhūt praroditum // SoKss_12,9.17 (Vet_2.17) //

sa sāntvyamāno 'pi yadā na vyaraṃsīt tadā krudhā /
bāhāv ādāya gṛhiṇī jvalaty agnau tam akṣipat // SoKss_12,9.18 (Vet_2.18) //

kṣipta mātraḥ sa mṛdvaṅgo bhasmībhāvam avāptavān /
tad dṛṣṭvā jātaromāñcaḥ so 'bravīt tāpaso 'tithiḥ // SoKss_12,9.19 (Vet_2.19) //

hā dhikkaṣṭaṃ praviṣṭo 'smi brahmarākṣasaveśmani /
tanmūrtaṃ kilbiṣam idaṃ na bhokṣye 'nnam ihādhunā // SoKss_12,9.20 (Vet_2.20) //

evaṃ vadantaṃ taṃ so 'tra gṛhasthaḥ prāha paśya me /
śaktiṃ paṭhitasiddhasya mantrasya mṛtajīvanīm // SoKss_12,9.21 (Vet_2.21) //

ity uktvādāya tan mantrapustikām anuvācya ca /
tatra bhasmani cikṣepa sa dhūlim abhimantritām // SoKss_12,9.22 (Vet_2.22) //

tenodatiṣṭhat tadrūpa eva jīvan sa bālakaḥ /
tataḥ sa nirvṛtas tatra bhuktavān vipratāpasaḥ // SoKss_12,9.23 (Vet_2.23) //

gṛhastho 'pi sa tāṃ nāgadante 'vasthāpya pustikām /
bhukvā ca śayanaṃ bheje rātrau tatraiva tadyutaḥ // SoKss_12,9.24 (Vet_2.24) //

supte gṛhapatau tasmin svairam utthāya śaṅkitaḥ /
sa priyājīvitārthī tāṃ pustikāṃ tāpaso 'grahīt // SoKss_12,9.25 (Vet_2.25) //

gṛhītvaiva ca nirgatya tato rātridinaṃ vrajan /
kramāc chmaśānaṃ tat prāpa yatra dagdhāsya sā priyā // SoKss_12,9.26 (Vet_2.26) //

dadarśa cātra tatkālaṃ taṃ dvitīyam upāgatam /
yaḥ sa gaṅgāmbhasi kṣeptuṃ tadasthīni gato 'bhavat // SoKss_12,9.27 (Vet_2.27) //

tatas taṃ ca tam ādyaṃ ca tasyā bhasmani śāyinam /
nibaddhamaṭhikaṃ tatra dvāv apy etau jagāda saḥ // SoKss_12,9.28 (Vet_2.28) //

maṭhikāpāsyatām eṣā yāvad utthāpayāmi tām /
jīvantīṃ bhasmataḥ kāntāṃ mantraśaktyā kayāpy aham // SoKss_12,9.29 (Vet_2.29) //

iti tau prerya nirbandhān nirloṭhya maṭhikāṃ ca saḥ /
udghāṭya tāpaso vipraḥ pustikāṃ tām avācayat // SoKss_12,9.30 (Vet_2.30) //

abhimantrya ca mantreṇa dhūliṃ bhasmany avākṣipat /
udatiṣṭhac ca jīvantī sā mandāravatī tataḥ // SoKss_12,9.31 (Vet_2.31) //

vahniṃ praviśya niṣkrāntaṃ vapuḥ pūrvādhikadyuti /
tadā babhāra sā kanyā kañcaneneva nirmitam // SoKss_12,9.32 (Vet_2.32) //

tādṛśīṃ tāṃ punar jātāṃ te dṛṣṭvaiva smarāturāḥ /
prāptukāmās trayo 'py evam anyonaṃ kalahaṃ vyadhuḥ // SoKss_12,9.33 (Vet_2.33) //

eko 'bravīd iyaṃ bhāryā mama mantrabalārjitā /
tīrthaprabhāvajā bhāryā mameyam iti cāparaḥ // SoKss_12,9.34 (Vet_2.34) //

rakṣitvā bhasma tapasā jīviteyaṃ mayeha yat /
tad eṣā mama bhāryeti tṛtīyo 'tra jagāda saḥ // SoKss_12,9.35 (Vet_2.35) //

vivādanirṇaye teṣāṃ tvaṃ tāvan me mahīpate /
niścayaṃ brūhi kasyaiṣā kanyā bhāryopapadyate // SoKss_12,9.36 (Vet_2.36) //

vidaliṣyati mūrdhā te yadi jānan na vakṣyasi /
iti vetālataḥ śrutvā taṃ sa rājaivam abhyadhāt // SoKss_12,9.37 (Vet_2.37) //

yaḥ kleśam anubhūyāpi mantreṇaitām ajīvayat /
pitā sa tasyās tatkāryakaraṇān na punaḥ patīḥ // SoKss_12,9.38 (Vet_2.38) //

yaś cāstīni nināyāsya gaṅgāyāṃ sa suto mataḥ /
yas tu tad bhasmaśayyaṃ tām āśliṣyāsīt tapaś caran // SoKss_12,9.39 (Vet_2.39) //

śmaśāna eva tat prītyā bhartā tasyāḥ sa ucyate /
kṛtaṃ tadanurūpaṃ hi tena gāḍhānurāgiṇa // SoKss_12,9.40 (Vet_2.40) //

evaṃ nṛpāt trivikramasenāc chrutvaiva muktamaunāt saḥ /
tasya skandhād agamad vetālo 'tarkitaḥ svapadam // SoKss_12,9.41 (Vet_2.41) //

rājātha bhikṣvarthasamudyatas taṃ prāptuṃ sa bhūyo 'pi mano babandha /
prāṇātyaye 'pi pratipannam arthaṃ tiṣṭhanty anirvāhya na dhīrasattvāḥ // SoKss_12,9.42 (Vet_2.42) //

daśamas taraṅgaḥ /

atha bhūyo 'pi vetālam ānetuṃ nṛpasattamaḥ /
sa trivikramasenas tam upāgāc chiṃśapātarum // SoKss_12,10.1 (Vet_3.1) //

tatrastham etaṃ saṃprāpya mṛtadehagataṃ punaḥ /
skandhe gṛhītvaivāgantuṃ tūṣṇīṃ pravavṛte tataḥ // SoKss_12,10.2 (Vet_3.2) //

prayāntaṃ ca tam āha sma sa vetālo 'sya pṛṣṭhagaḥ /
citraṃ nodvijase rājan niśi kurvan gamāgamam // SoKss_12,10.3 (Vet_3.3) //

tad akhedāya bhūyas te varṇayāmi kathāṃ śṛṇu /
asti pāṭaliputrākhyaṃ khyātaṃ bhūmaṇḍale puram // SoKss_12,10.4 (Vet_3.4) //

tatrāsīn nṛpatiḥ pūrvaṃ nāmnā vikramakesarī /
guṇānām iva ratnānām āśrayaṃ yaṃ vyadhād vidhiḥ // SoKss_12,10.5 (Vet_3.5) //

tatra śāpāvatīrṇo 'bhūd divyavijñānavāñ śukaḥ /
vidagdhacūdamaṇir ity ākhyayā sarvaśāstravit // SoKss_12,10.6 (Vet_3.6) //

tenopadiṣṭāṃ sadṛśīṃ rājaputrīṃ nṛpātmajaḥ /
māgadhīm upayeme sa bhāryāṃ candraprabhābhidhām // SoKss_12,10.7 (Vet_3.7) //

tasyā api tathābhūtā sarvavijñānaśālinī /
śārikā somikā nāma rājaputryāḥ kilābhavat // SoKss_12,10.8 (Vet_3.8) //

te caikapañjarasthe dve tatrāstāṃ śukaśārike /
sevamāne svaviñjānair daṃpatī tau nijaprabhū // SoKss_12,10.9 (Vet_3.9) //

ekadā sābhilāṣas tāṃ śārikāṃ so 'bravīc chukaḥ /
ekaśayyāsanāhāraṃ subhage bhaja mām iti // SoKss_12,10.10 (Vet_3.10) //

nāhaṃ puruṣasaṃsargam icchāmi puruṣā yataḥ /
duṣṭāḥ kṛtaghnā iti sā sārikā pratyuvāca tam // SoKss_12,10.11 (Vet_3.11) //

na duṣṭāḥ puruṣā duṣṭā nṛśaṃsahṛdayāḥ striyaḥ /
iti bhūyaḥ śukenokte vivādo 'trālagat tayoḥ // SoKss_12,10.12 (Vet_3.12) //

kṛtadāsatvabhāryātvapaṇau tau śakunī mithaḥ /
niścayāyātha sabhyaṃ taṃ rājaputram upeyatuḥ // SoKss_12,10.13 (Vet_3.13) //

sa vivādapadaṃ śrutvā tayor āsthānagaḥ pituḥ /
kathaṃ kṛtaghnāḥ puruṣā brūhīty āha sma śārikām // SoKss_12,10.14 (Vet_3.14) //

tataḥ sā śṛṇutety uktvā nijapakṣaprasiddhaye /
puṃdoṣākhyāyinīm etāṃ śārikākathayat kathām // SoKss_12,10.15 (Vet_3.15) //

asti kāmandikā nāma yā mahānagarī bhuvi /
arthadattābhidhāno 'sti vaṇik tasyāṃ mahādhanaḥ // SoKss_12,10.16 (Vet_3.16) //

dhanadattābhidhānaś ca putras tasyodapadyata /
pitary uparate so 'pi babhūvocchṛṅkhalo yuvā // SoKss_12,10.17 (Vet_3.17) //

dyūtādisaṅge dūrtāś ca militvā tam apātayan /
kāmaṃ vyasanavṛkṣasya mūlaṃ durjanasaṃgatiḥ // SoKss_12,10.18 (Vet_3.18) //

acirād vyasanakṣīṇadhano daurgatyalajjayā /
so 'tha tyaktvā svadeśaṃ taṃ bhrāntuṃ deśāntarāṇy agāt // SoKss_12,10.19 (Vet_3.19) //

gacchaṃś ca candanapuraṃ nāma sthānam avāpya saḥ /
viveśa bhojanārthī sann ekasya vaṇijo gṛham // SoKss_12,10.20 (Vet_3.20) //

sa vaṇik sukumāraṃ taṃ dṛṣṭvā pṛṣṭvānvayādikam /
jñātvā kulīnaṃ satkṛtya svīcakre daivayogataḥ // SoKss_12,10.21 (Vet_3.21) //

dadau ca sadhanāṃ tasmai nāmnā ratnāvalīṃ sutām /
tataḥ sa dhanadatto 'tra tasthau śvaśuraveśmani // SoKss_12,10.22 (Vet_3.22) //

dineṣv eva ca yāteṣu sukhavismṛtadurgatiḥ /
svadeśaṃ gantukāmo 'bhūt prāptārtho vyasanonmukhaḥ // SoKss_12,10.23 (Vet_3.23) //

tato 'numānya katham apy avaśaṃ śvaśuraṃ śaṭhaḥ /
taṃ duhitrekasaṃtānaṃ gṛhītvā tām alaṃkṛtām // SoKss_12,10.24 (Vet_3.24) //

bhāryāṃ ratnāvalīṃ yuktām ekayā vṛddhayā striyā /
sa ātmanā tṛtīyaḥ sandeśāt prasthitavāṃs tataḥ // SoKss_12,10.25 (Vet_3.25) //

kramāt prāpyāṭavīṃ dūrām uktvā taskarajāṃ bhiyam /
gṛhītvābharaṇaṃ tasyā bhāryāyāḥ svīcakāra saḥ // SoKss_12,10.26 (Vet_3.26) //

dṛśyatāṃ dyūtaveśyādikaṣṭavyasanasaṅginām /
hṛdayaṃ hā kṛtaghnānāṃ puṃsāṃ nistriṃśakarkaśam // SoKss_12,10.27 (Vet_3.27) //

so 'tha pāpo 'rthahetos tāṃ bhāryāṃ guṇavatīm api /
hantuṃ śvabhre nicikṣepa tayā vṛddhastriyā yutām // SoKss_12,10.28 (Vet_3.28) //

kṣiptvaiva ca gate tasmin sātha vṛddhā vyapadyata /
tad bhāryā tu latāgulmavignayā na vyapādi sā // SoKss_12,10.29 (Vet_3.29) //

uttasthau ca tataḥ śvabhrāt krośantī karuṇaṃ śaṇaiḥ /
ālambya tṛṇagulmādi saśeṣatvāt kilāyuṣaḥ // SoKss_12,10.30 (Vet_3.30) //

āyayau vikṣatāṅgī ca pṛṣṭvā mārgaṃ pade pade /
yathāgatenaiva pathā kṛcchrāt tat sadanaṃ pituḥ // SoKss_12,10.31 (Vet_3.31) //

tatrākasmāt tathābhūtā prāptā pṛṣṭā sasaṃbhramam /
mātrā pitrā ca rudatī sādhvī saivam abhāṣata // SoKss_12,10.32 (Vet_3.32) //

muṣitāḥ sma pathi stenair nīto baddhvā ca matpatiḥ /
vṛddhā mṛtā nipatyāpi śvabhre nāhaṃ mṛtā punaḥ // SoKss_12,10.33 (Vet_3.33) //

athāgatena kenāpi pathikena kṛpālunā /
uddhṛtāhaṃ tataḥ śvabhrāt prāptāsmīha ca daivataḥ // SoKss_12,10.34 (Vet_3.34) //

evam uktavatī mātrā pitrā cāśvāsitā tataḥ /
bhartṛcittaiva sā tasthau tatra ratnāvalī satī // SoKss_12,10.35 (Vet_3.35) //

yāti kāle ca tadbhartā sa svadeśagataḥ punaḥ /
dyūtakṣapitatadvitto danadatto vyacintayat // SoKss_12,10.36 (Vet_3.36) //

ānayāmi punar gatvā mārgitvā śvaśurād dhanam /
gṛhe sthitā me tvat putrīty abhidhāsye ca tatra tam // SoKss_12,10.37 (Vet_3.37) //

evaṃ sa hṛdaye dhyātvā prāyāc chvaśuraveśma tat /
prāptaṃ ca tatra taṃ dūrāt svabhāryā paśyati sma sā // SoKss_12,10.38 (Vet_3.38) //

dhāvitvā cāpatat tasya sā pāpasyāpi pādayoḥ /
duṣṭe 'pi patyau sādhvīnāṃ nānyathāvṛttimānasam // SoKss_12,10.39 (Vet_3.39) //

bhītāya ca tatas tasmai tad aśeṣaṃ nyavedayat /
yan mṛṣā caurapātādi pitroḥ prāg varṇitaṃ tayā // SoKss_12,10.40 (Vet_3.40) //

tatas tayā samaṃ tatra nirbhayaḥ śvāśure gṛhe /
praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭvābhyanandyata // SoKss_12,10.41 (Vet_3.41) //

diṣṭyā jīvann ayaṃ muktaś caurair iti mahotsavaḥ /
tena tacchvaśureṇātha cakre militabandhunā // SoKss_12,10.42 (Vet_3.42) //

tataḥ sa dhanadatto 'tra bhuñjānaḥ śvaśuraśriyam /
ratnāvalyā tayā sākam āsīt patnyā yathāsukham // SoKss_12,10.43 (Vet_3.43) //

ekadā tatra rātrau ca sa nṛśaṃsaś cakāra yat /
kathoparodhataḥ śāntam avācyam api kathyate // SoKss_12,10.44 (Vet_3.44) //

hatvāṅkasuptāṃ bhāryāṃ tāṃ tadābharaṇasaṃcayam /
apahṛtya tataḥ prāyāt sa svadeśam alakṣitaḥ // SoKss_12,10.45 (Vet_3.45) //

īdṛśāḥ puruṣāḥ pāpā iti śārikayodite /
tvam idānīṃ vadety āha rājaputras tadā śukam // SoKss_12,10.46 (Vet_3.46) //

tato jagāda sa śuko deva duḥsahasāhasāḥ /
striyo duścaritāḥ pāpās tathā ca śrūyatāṃ kathā // SoKss_12,10.47 (Vet_3.47) //

asti harṣavatī nāma nagarī tatra cābhavat /
agraṇīr dharmadattākhyo bahukoṭīśvaro vaṇik // SoKss_12,10.48 (Vet_3.48) //

vasudattābhidhānā ca rūpe 'nanyasamā sutā /
babhūva tasya vaṇijaḥ prāṇebhyo 'py adhikapriyā // SoKss_12,10.49 (Vet_3.49) //

sā ca tena samānāya rūpayauvanaśāline /
dattā varāṅganānetracakorāmṛtaraśmaye // SoKss_12,10.50 (Vet_3.50) //

nāmnā samudradattāya vaṇikputrāya sādhave /
nagaryām āryajuṣṭāyāṃ tāmraliptyāṃ nivāsine // SoKss_12,10.51 (Vet_3.51) //

kadācit sā svadeśasthe patyau svasya pitur gṛhe /
sthitā vaṇiksutā dūrāt kaṃcit puruṣam aikṣata // SoKss_12,10.52 (Vet_3.52) //

taṃ yuvānaṃ sukāntaṃ sā capalā māramohitā /
guptaṃ sakhīmukhānītaṃ bheje pracchannakāmukam // SoKss_12,10.53 (Vet_3.53) //

tataḥprabhṛti tenaiva saha tatra sadā rahaḥ /
rātrau rātrāv araṃstāsau tadekāsaktamānasā // SoKss_12,10.54 (Vet_3.54) //

ekadā ca sa kaumāraḥ patis tasyāḥ svadeśataḥ /
ājagāmātra tatpitroḥ pramoda iva mūrtimān // SoKss_12,10.55 (Vet_3.55) //

sotsave ca dine tasmin sā naktaṃ kṛtamaṇḍanā /
mātrānupreṣitā bheje śayyāsthāpi na taṃ patim // SoKss_12,10.56 (Vet_3.56) //

prārthitā tena cālīkasuptaṃ cakre 'nyamānasā /
pānamatto 'dhvakhinnaś ca so 'pi jahre 'tha nidrayā // SoKss_12,10.57 (Vet_3.57) //

tataś ca supte sarvasmin bhuktapīte jane śanaiḥ /
saṃdhiṃ bhittvā viveśātra cauro vāsagṛhāntare // SoKss_12,10.58 (Vet_3.58) //

tatkālaṃ tam apaśyantī sāpy utthāya vaṇiksutā /
svajārakṛtasaṃketā niragān nibhṛtaṃ tataḥ // SoKss_12,10.59 (Vet_3.59) //

tadālokya sa cauro 'tra vighniteccho vyacintayat /
yeṣām arthe praviṣṭo 'haṃ tair evābharaṇair vṛtā // SoKss_12,10.60 (Vet_3.60) //

niśīthe nirgataiṣā tad vīkṣe 'haṃ sā kva gacchati /
ity ākalayya nirgatya sa cauras tāṃ vaṇiksutām // SoKss_12,10.61 (Vet_3.61) //

vasudattām anu yayau dattadṛṣṭir alakṣitaḥ /
sāpi puṣpādihastaikasasaṃketasakhīyutā // SoKss_12,10.62 (Vet_3.62) //

gatvā bāhyaṃ praviṣṭābhūd udyānaṃ nātidūragam /
tatrāpaśyac ca taṃ vṛkṣe lambamānaṃ svakāmukam // SoKss_12,10.63 (Vet_3.63) //

saṃketakāgataṃ rātrau labdhvā nagararakṣibhiḥ /
ullambitaṃ caurabuddhyā pāśakaṇṭhaṃ mṛtaṃ sthitam // SoKss_12,10.64 (Vet_3.64) //

tataḥ sā vihvalodbhrāntā hā hatāsmīti vādinī /
papāta bhūmau kṛpaṇaṃ vilapantī ruroda ca // SoKss_12,10.65 (Vet_3.65) //

avatāryātha vṛkṣāt taṃ gatāsuṃ nijakāmukam /
upaveśyāṅgarāgeṇa puṣpaiś cālaṃcakāra sā // SoKss_12,10.66 (Vet_3.66) //

samāliṅgya ca niḥsaṃjñaṃ rāgaśokāndhamānasā /
unnamayya mukhaṃ yāvat tasyārtā paricumbati // SoKss_12,10.67 (Vet_3.67) //

tāvat sa tasyāḥ sahasā nirjīvaḥ parapūruṣaḥ /
vetālānupraviṣṭaḥ sad dantaiś ciccheda nāsikām // SoKss_12,10.68 (Vet_3.68) //

tena sā vihvalā tasmāt savyathāpasṛtāpy aho /
kiṃ svij jīved iti hatā puna etya tam aikṣata // SoKss_12,10.69 (Vet_3.69) //

dṛṣṭvā ca vītavetālaṃ niśceṣṭaṃ mṛtam eva tam /
sā bhītā paribhūtā ca cacāla rudatī śanaiḥ // SoKss_12,10.70 (Vet_3.70) //

tāvac channaḥ sthitaḥ so 'tha cauraḥ sarvaṃ vyalokayat /
acintayac ca kim idaṃ pāpayā kṛtam etayā // SoKss_12,10.71 (Vet_3.71) //

aho batāśayaḥ strīṇāṃ bhīṣaṇo ghanatāmasaḥ /
andhakūpa ivāgādhaḥ pātāya gahanaḥ param // SoKss_12,10.72 (Vet_3.72) //

tad idānīm iyaṃ kiṃ nu kuryād iti vicintya saḥ /
kautukād dūrataś cauro bhūyo 'py anusasāra tām // SoKss_12,10.73 (Vet_3.73) //

sāpi gatvā praviśyaiva tat suptasthitabhartṛkam /
gṛhaṃ tadā svakaṃ prauccaiḥ prarudaty evam abravīt // SoKss_12,10.74 (Vet_3.74) //

paritrāyadhvam etena duṣṭena mama nāsikā /
chinnā niraparādhāyā bhartṛrūpeṇa śatruṇā // SoKss_12,10.75 (Vet_3.75) //

śrutvaitaṃ muhur ākrandaṃ tasyāḥ sarve sasaṃbhramam /
udatiṣṭhan prabudhyātra patiḥ parijanaḥ pitā // SoKss_12,10.76 (Vet_3.76) //

etyātha tatpitā dṛṣṭvā tām ārdracchinnanāsikām /
kruddhas taṃ bandhayāmāsa bhāryādrohīti tat patim // SoKss_12,10.77 (Vet_3.77) //

sa tu naivābravīt kiṃcid badhyamāno 'pi mūkavat /
viparyasteṣu sarveṣu śṛṇvatsu śvaśurādiṣu // SoKss_12,10.78 (Vet_3.78) //

tato jñatvaiva tac caure tasminn apasṛte laghu /
kolāhalena tasyāṃ ca vyatītāyāṃ kramān niśi // SoKss_12,10.79 (Vet_3.79) //

sa ninye vaṇijā tena śvaśureṇa vaṇiksutaḥ /
rājāntikaṃ tayā sārdhaṃ bhāryayā chinnanāsayā // SoKss_12,10.80 (Vet_3.80) //

rājā ca kṛtavijñaptiḥ svadāradrohy asāv iti /
tasyādiśad vaṇiksūnor vadhaṃ nyakkṛtatadvacāḥ // SoKss_12,10.81 (Vet_3.81) //

tato vadhyabhuvaṃ tasmin nīyamāne saḍiṇḍimam /
upāgamya sa cauro 'tra babhāṣe rājapūruṣān // SoKss_12,10.82 (Vet_3.82) //

niḥkāraṇaṃ na vadhyo 'yaṃ yathāvṛttaṃ tu vedmy aham /
māṃ prāpayata rājāgraṃ yāvat sarvaṃ vadāmy ataḥ // SoKss_12,10.83 (Vet_3.83) //

ity ūcivān sa nītas tair nṛpasyāgraṃ vṛtābhayaḥ /
ā mūlād rātrivṛttāntaṃ cauraḥ sarvaṃ nyavedayat // SoKss_12,10.84 (Vet_3.84) //

abravīc ca na ced deva madvāci pratyayas tava /
tat sā nāsā mukhe tasya śavasyādyāpi vīkṣyatām // SoKss_12,10.85 (Vet_3.85) //

tac chrutvā vīkṣituṃ bhṛtyān preṣya satyam avetya tat /
sa rājā taṃ vaṇikputraṃ muktavān vadhanigrahāt // SoKss_12,10.86 (Vet_3.86) //

tāṃ ca karṇāv api chitvā duṣṭāṃ deśān nirastavān /
tad bhāryāṃ śvaśuraṃ cāsya taṃ sarvasvam adaṇḍayat // SoKss_12,10.87 (Vet_3.87) //

cauraṃ ca taṃ purādhyakṣaṃ tuṣṭaś cakre sa bhūpatiḥ /
evaṃ striyo bhavantīha nisargaviṣamāḥ śaṭhāḥ // SoKss_12,10.88 (Vet_3.88) //

ity uktavān eva śuko bhūtvā citrarathābhidhaḥ /
kṣīṇendraśāpo gandharvo divyarūpo divaṃ yayau // SoKss_12,10.89 (Vet_3.89) //

śārikā sāpi tatkālaṃ bhūtvā svaḥstrī tilottamā /
tathaiva kṣīṇatacchāpā jagāma sahasā divam // SoKss_12,10.90 (Vet_3.90) //

vivādaś cāpy anirṇītaḥ sabhāyāṃ so 'bhavat tayoḥ /
ity ākhyāya kathāṃ bhūyas taṃ vetālo 'bravīn nṛpam // SoKss_12,10.91 (Vet_3.91) //

tad bhavān vaktu kiṃ pāpāḥ puruṣāḥ kimuta striyaḥ /
ajalpato jāna tas te śiro yasyati khaṇḍaśaḥ // SoKss_12,10.92 (Vet_3.92) //

etan niśamya vacanaṃ vetālasyāṃsavartinas tasya /
sa jagāda bhūpatis taṃ yogeśvara yoṣitaḥ pāpāḥ // SoKss_12,10.93 (Vet_3.93) //

puruṣaḥ ko'pi hi tādṛk kvāpi kadācid bhaved durācāraḥ /
prāyaḥ sarvatra sadā striyas tu tādṛgvidhā eva // SoKss_12,10.94 (Vet_3.94) //

ity uktavato nṛpateḥ prāgvat skandhāt sa tasya vetālaḥ /
naṣṭo 'bhūt sa ca rājā jagrāha punas tadānayanayatram // SoKss_12,10.95 (Vet_3.95) //


ekādaśas taraṅgaḥ /

tato gatvā punas tasya nikaṭaṃ śiṃśapātaroḥ /
sa trivikramaseno 'tra śmaśānaṃ niśi bhūpatiḥ // SoKss_12,11.1 (Vet_4.1) //

labdhvā muktāttahāsaṃ taṃ vetālaṃ nṛśarīragam /
niḥkampaḥ skandham āropya tūṣṇīm udacalat tataḥ // SoKss_12,11.2 (Vet_4.2) //

calantaṃ ca tam aṃsastho vetālaḥ so 'bravīt punaḥ /
rājan kubhikṣor etasya kṛte ko 'yaṃ tava śramaḥ // SoKss_12,11.3 (Vet_4.3) //

āyāse niṣphale 'muṣmin viveko bata nāsti te /
tad imāṃ śṛṇu mattas tvaṃ kathāṃ pathi vinodinīm // SoKss_12,11.4 (Vet_4.4) //

asti śobhāvatī nāma satyākhyā nagarī bhuvi /
tasyāṃ ca śūdrakākhyo 'bhūd bhūpatiḥ prājyavikramaḥ // SoKss_12,11.5 (Vet_4.5) //

yasya jajvāla jayinaḥ pratāpajvalano niśam /
bandīkṛtārilalanādhūtacāmaramārutaiḥ // SoKss_12,11.6 (Vet_4.6) //

aluptadharmacaraṇasphītā manthe vasuṃdharā /
rājñi yasmin visasmāra rāmādīn api bhūpatīn // SoKss_12,11.7 (Vet_4.7) //

taṃ kadācin mahīpālaṃ priyaśūram upāyayau /
sevārthaṃ mālavād eko namnā vīravaro dvijaḥ // SoKss_12,11.8 (Vet_4.8) //

yasya dharmavatī nāma bhāryā satvavaraḥ sutaḥ /
kanyā vīravatī ceti trayaṃ gṛhaparicchadaḥ // SoKss_12,11.9 (Vet_4.9) //

sevāparicchadaś cānyat trayaṃ kaṭyāṃ kṛpāṇikā /
kare karatalaikatra cāru carma paratra ca // SoKss_12,11.10 (Vet_4.10) //

tāvanmātraparīvāro dīnāraśatapañcakam /
pratyahaṃ prārthayāmāsa rājñas tasmāt sa vṛttaye // SoKss_12,11.11 (Vet_4.11) //

rājāpi sa tam ākārasūcitodārapauruṣam /
vīkṣya tasmai dadau vṛttiṃ sūdrakas tāṃ yathepsitām // SoKss_12,11.12 (Vet_4.12) //

alpe parikare 'py ebhir iyadbhiḥ svarṇarūpakaiḥ /
kim eṣa vyasanaṃ puṣṇāty atha kaṃcana sadvyayam // SoKss_12,11.13 (Vet_4.13) //

ity anveṣṭuṃ samācāraṃ kautukāt sa mahīpatiḥ /
pracchannān sthāpayāmāsa cārānasyātra pṛṣṭhataḥ // SoKss_12,11.14 (Vet_4.14) //

sa ca vīravaraḥ prātaḥ kṛtvā bhūpasya darśanam /
sthitvā ca tasyā madhyāhnaṃ siṃhadvāre dhṛtāyudhaḥ // SoKss_12,11.15 (Vet_4.15) //

gatvā svavṛttilabdhānāṃ dīnārāṇāṃ śataṃ gṛhe /
bhojanārthaṃ svabhāryāyā haste prādāt kilānvaham // SoKss_12,11.16 (Vet_4.16) //

vastrāṅgarāgatāmbūlaṃ krīṇāti sma śatena ca /
śataṃ snātvā ca pūjārthaṃ vyadhād viṣṇoḥ śivasya ca // SoKss_12,11.17 (Vet_4.17) //

viprebhyaḥ kṛpaṇebhyaś ca dadau dānaṃ śatadvayam /
evaṃ vibheje pañcāpi tāni nityaṃ śatāny asau // SoKss_12,11.18 (Vet_4.18) //

tataḥ kṛtvāgnikāryādi bhūktvā gatvaikako niśi /
siṃhadvāre punas tasthau pāṇau karatalāṃ dadhat // SoKss_12,11.19 (Vet_4.19) //

etāṃ satatacaryāṃ ca tasya vīravarasya saḥ /
rājā cāramukhāc chrutvā tutoṣa hṛdi śudrakaḥ // SoKss_12,11.20 (Vet_4.20) //

nivārayāmāsa ca tāṃś cārāṃs tasyānumārgagān /
mene viśeṣapūjārhaṃ puruṣātiśayaṃ ca tam // SoKss_12,11.21 (Vet_4.21) //

atha yāteṣu divaseṣv avahelāvalaṅghite /
grīṣme vīravareṇātra supracaṇḍārkatejasi // SoKss_12,11.22 (Vet_4.22) //

tadīrṣyāta ivodbhūtavidyutkaratalāṃ dadhat /
dhārāprahārī ninadann ājagāma ghanāgamaḥ // SoKss_12,11.23 (Vet_4.23) //

tadā ca ghora meghaughe pravarṣati divāniśam /
siṃhadvāre tathaivāsīt so 'tra vīravaro 'calaḥ // SoKss_12,11.24 (Vet_4.24) //

taṃ ca dṛṣṭvā divā rājā prāsādāgrāt sa śūdrakaḥ /
niśi bhūyas tadārohaj jijñāsus tasya tāṃ sthitim // SoKss_12,11.25 (Vet_4.25) //

jagāda ca tataḥ ko nu siṃhadvāre sthito 'tra bhoḥ /
tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bravīt // SoKss_12,11.26 (Vet_4.26) //

aho sudṛḍhasattvo 'yaṃ bhakto vīravaro mayi /
tad eṣa prāpaṇīyo me 'vaśyam eva mahat padam // SoKss_12,11.27 (Vet_4.27) //

iti saṃcintya nṛpatiḥ prāsādād avatīrya saḥ /
śūdrakaḥ śayanaṃ bheje praviśyāntaḥpuraṃ tataḥ // SoKss_12,11.28 (Vet_4.28) //

anyedyuś ca bhṛśaṃ meghe dhārāsāreṇa varṣati /
pradoṣe guptabhavane kāle tamasi jṛmbhite // SoKss_12,11.29 (Vet_4.29) //

punaḥ sa rājā jijñāsuḥ prāsādam adhiruhya tam /
siṃhadvāre sthitaḥ ko 'trety ekākī prāha taṃ sphuṭam // SoKss_12,11.30 (Vet_4.30) //

ahaṃ sthita iti prokte punar vīravareṇa ca /
yāvad vismayate so 'tra rājā taddhairyadarśanāt // SoKss_12,11.31 (Vet_4.31) //

tāvad vidūre śuśrāva sahasā rudatīṃ striyam /
viṣādavikalām ekāṃ pralāpakaruṇasvanam // SoKss_12,11.32 (Vet_4.32) //

na me rāṣṭre parābhūto na daridro na duḥkhitaḥ /
kaś cid asti tad eṣā kā rodity ekākinī niśi // SoKss_12,11.33 (Vet_4.33) //

iti cācintayac chrutvā sa jātakaruṇo nṛpaḥ /
ādideśa ca taṃ vīravaram ekam adhaḥ sthitam // SoKss_12,11.34 (Vet_4.34) //

bho vīravara śṛṇv eṣā dūre strī kāpi roditi /
kāsau roditi kiṃ ceti tvayā gatvā nirūpyatām // SoKss_12,11.35 (Vet_4.35) //

tac chrutvā sa tathety uktvā gantuṃ vīravaras tataḥ /
prāvartata nibaddhāsidhenuḥ karatalākaraḥ // SoKss_12,11.36 (Vet_4.36) //

na ca meghāndhakāraṃ taj jvaladvidyudvilocanam /
sthūladhārāśilāvārṣi rakṣorūpam ajīgaṇat // SoKss_12,11.37 (Vet_4.37) //

prasthitaṃ vīkṣya tādṛśyāṃ tasyāṃ rātrau tam ekakam /
karuṇākautukāviṣṭo rājā prāsādapṛṣṭhataḥ // SoKss_12,11.38 (Vet_4.38) //

āvatīrya gṛhītāsir ekākī tasya pṛṣṭhataḥ /
so 'pi pratasthe tatraiva śudrako 'nupalakṣitaḥ // SoKss_12,11.39 (Vet_4.39) //

sa ca vīravaro gatvā ruditānusṛtikriyaḥ /
bahirnagaryāḥ prāpaikaṃ saras tatra dadarśa ca // SoKss_12,11.40 (Vet_4.40) //

hā śūra hā kṛpālo hā tyāgiñ śūnyā tvayā katham /
vatsyāmītyādi rudatīṃ tāṃ striyaṃ vārimadhyagām // SoKss_12,11.41 (Vet_4.41) //

kā tvaṃ rodiṣi kiṃ caivam ity anvakprāptabhūpatiḥ /
papraccha tāṃ ca sāścaryas tataḥ sāpy evam abhyadhāt // SoKss_12,11.42 (Vet_4.42) //

bho vīravara jānīhi vatsa māṃ pṛthivīm imām /
tasyā mamādhunā rājā śūdrako dhārmikaḥ patiḥ // SoKss_12,11.43 (Vet_4.43) //

tṛtīye ca dine tasya rājño mṛtyur bhaviṣyati /
tādṛśaṃ ca patiṃ prāpsyāmy aham anyaṃ nṛpaṃ kutaḥ // SoKss_12,11.44 (Vet_4.44) //

atas tam anuśocāmi duḥkhitātmānam eva ca /
etac chrutvā sa tāṃ trasta iva vīravaro 'bravīt // SoKss_12,11.45 (Vet_4.45) //

he devi kac cid apy asti ko 'py upāyaḥ sa tādṛśaḥ /
yenāsya na bhavenmṛtyur jagadrakṣāmaṇeḥ prabhoḥ // SoKss_12,11.46 (Vet_4.46) //

iti tad vacanaṃ śrutvā sā jagāda vasuṃdharā /
eko 'sty upāyas taṃ caikaḥ kartuṃ śakto bhavān iti // SoKss_12,11.47 (Vet_4.47) //

tato vīravaro 'vādīt tarhi devi vada drutam /
yāvat tat sādhayāmy āśu ko 'rthaḥ prāṇair mamānyathā // SoKss_12,11.48 (Vet_4.48) //

tac chrutvovāca vasudhā viraḥ ko 'nyas tvayā samaḥ /
svāmibhaktas tad etasya śarmopāyam imaṃ śṛṇu // SoKss_12,11.49 (Vet_4.49) //

rājñā kṛtapratiṣṭāsti yaiṣā rājakulāntike /
uttamā caṇḍikā devī sāṃnidhyotkarṣaśālinī // SoKss_12,11.50 (Vet_4.50) //

tasyai sattvavaraṃ putram upahārīkaroṣi cet /
tan naiṣa rājā mriyate jīvaty anyat samāśatam // SoKss_12,11.51 (Vet_4.51) //

adyaiva caitad bhavatā kṛtaṃ ced asti tac chivam /
anyathāsya tṛtīye 'hni prāpte nāsty eva jīvitam // SoKss_12,11.52 (Vet_4.52) //

ity uktaḥ sa tayā pṛthvyā vīro vīravaras tadā /
yāmi devi karomy etad adhunaivety abhāṣata // SoKss_12,11.53 (Vet_4.53) //

tato bhadraṃ tavety uktvā vasudhā sā tirodadhe /
tac ca sarvaṃ sa śuśrāva guptam anvaksthito nṛpaḥ // SoKss_12,11.54 (Vet_4.54) //

tataś ca gūḍhe jijñāsau tasmin rājñy anugacchati /
śūdrake tvaritaṃ gehaṃ niśi vīravaro yayau // SoKss_12,11.55 (Vet_4.55) //

tatra putropahāro 'sya rājārthe dharayā yathā /
uktas tathābravīt patnyai dharmavatyai vibodhya saḥ // SoKss_12,11.56 (Vet_4.56) //

tac chrutvā sā tam āha sma nātha kāryaṃ śivaṃ prabhoḥ /
tatprabodhya sutasyāsya śiśor vaktu bhavān iti // SoKss_12,11.57 (Vet_4.57) //

tataḥ prabodhya suptaṃ taṃ bālaṃ sattvavaraṃ sutam /
ākhyāya taṃ ca vṛttāntam evaṃ vīravaro 'bravīt // SoKss_12,11.58 (Vet_4.58) //

tat putra caṇḍikādevyā upahārīkṛte tvayi /
rājā jīvaty asau no cet tṛtīye 'hni vipadyate // SoKss_12,11.59 (Vet_4.59) //

etac chrutvaiva bālo 'pi yathārthaṃ nāma darśayan /
aklībacittaḥ pitaraṃ taṃ sa sattvavaro 'bravīt // SoKss_12,11.60 (Vet_4.60) //

kṛtārtho 'haṃ mama prāṇai rājā cet tāta jīvati /
bhuktasya hi tadannasya dattā syān niṣkṛtir mayā // SoKss_12,11.61 (Vet_4.61) //

tatkiṃ vilambyate nītvā bhagavatyāḥ puro 'dhunā /
upahārīkurudhvaṃ mām astu śāntir mayā prabhoḥ // SoKss_12,11.62 (Vet_4.62) //

iti sattvavareṇokte tena vīravaro 'tra saḥ /
sādhu satyaṃ prasūto 'si mattaḥ putrety abhāṣata // SoKss_12,11.63 (Vet_4.63) //

etat so 'nvāgato rājā sarvaṃ śrutvā bahiḥ sthitaḥ /
aha eṣāṃ samaṃ sattvaṃ sarveṣām ity acintayat // SoKss_12,11.64 (Vet_4.64) //

tato vīravaraḥ skandhe kṛtvā sattvavaraṃ sutam /
bharyā dharmavatī cāsya kanyāṃ vīravatīm api // SoKss_12,11.65 (Vet_4.65) //

ubhau tau yayatus tasyāṃ rātrau tac caṇḍikāgṛham /
rājāpi śūdrakaś channaḥ pṛṣṭataḥ sa tayor yayau // SoKss_12,11.66 (Vet_4.66) //

tatra devyāḥ puraḥ skandhāt so 'tha pitrāvatāritaḥ /
devīṃ sattvavaro natvā dhairyarāśir vyajijñapat // SoKss_12,11.67 (Vet_4.67) //

mama mūrdhopahāreṇa rājā jīvatu śudrakaḥ /
anyad varṣaśataṃ devi kuryād rājyam akaṇṭakam // SoKss_12,11.68 (Vet_4.68) //

evam uktavatas tasya sādhu sādhv ity udīrya saḥ /
sūnoḥ sattvavarasyātha kṛṣṭvā karatalāṃ śiśoḥ // SoKss_12,11.69 (Vet_4.69) //

chittvā śiraś caṇḍikāyai devyai vīravaro dadau /
matputreṇopahāreṇa rājā jīvatv iti bruvan // SoKss_12,11.70 (Vet_4.70) //

sādhu kaḥ svāmibhakto 'nyaḥ samo vīravara tvayā /
yenaivam ekasatputraprāṇavyayavidhāyinā // SoKss_12,11.71 (Vet_4.71) //

datto jīvaś ca rājyaṃ ca śudrakasyāsya bhūpateḥ /
ity antarikṣād udagāt tatkṣaṇaṃ tatra bhāratī // SoKss_12,11.72 (Vet_4.72) //

tac ca sarvaṃ nṛpe tasmiṃś channe śṛṇvati pasyati /
kanyā vīravatī sā tu bālā vīravarātmajā // SoKss_12,11.73 (Vet_4.73) //

upetyāśliṣya mūrdhāṇaṃ tasya bhrātur hatasya tam /
vilapanty uruśokāndhā hṛtsphoṭena vyapadyata // SoKss_12,11.74 (Vet_4.74) //

tato vīravaraṃ bhāryā dharmavaty evam abravīt /
rājñas tāvat kṛtaṃ śreyas tad idānīṃ vadāmi te // SoKss_12,11.75 (Vet_4.75) //

nirjñānā yatra bālāpi bhrātṛśokād iyaṃ mṛtā /
naṣṭe 'patyadvaye 'py asmiṃs tatra kiṃ jīvitena me // SoKss_12,11.76 (Vet_4.76) //

prāg eva rājñaḥ śreyorthaṃ mūḍhayā svaśiro mayā /
devyai nopahṛtaṃ tasmād dehy anujñāṃ mamādhunā // SoKss_12,11.77 (Vet_4.77) //

praviṣamy analaṃ tāvad āttāpatyakalevarā /
ityāgrahād vadantīṃ tāṃ so 'tha vīravaro 'bravīt // SoKss_12,11.78 (Vet_4.78) //

evaṃ kuruṣva bhadraṃ te kā hi saṃprati te ratiḥ /
apatyaduḥkhaikamaye jīvitavye manasvini // SoKss_12,11.79 (Vet_4.79) //

kiṃ na datto mayaivātmety eṣā mā bhūc ca te vyathā /
dadyāṃ kiṃ nāham ātmānam anyasādhyaṃ bhaved yadi // SoKss_12,11.80 (Vet_4.80) //

tat pratīkṣasva yāvat te citām atra karomy aham /
amībhir dārubhir devīkṣetranirmāṇasaṃbhṛtaiḥ // SoKss_12,11.81 (Vet_4.81) //

ity uktvā dārubhis taiḥ sa kṛtvā vīravaraś citām /
dīpāgre jvālayāmāsa nyastāpatyaśavadvayām // SoKss_12,11.82 (Vet_4.82) //

tato dharmavatī patnī patitvā sāsya pādayoḥ /
praṇamya devīṃ caṇḍīṃ tāṃ vyajijñapad apāṃsulā // SoKss_12,11.83 (Vet_4.83) //

janmāntare 'py ayaṃ bhūyād āryaputraḥ patir mama /
etat prabhos tu rājño 'stu maddehenāmunā śivam // SoKss_12,11.84 (Vet_4.84) //

ity udīryaiva sā sādhvī tasminn ambhovahelayā /
jvālākalāpajaṭile nipapāta citānale // SoKss_12,11.85 (Vet_4.85) //

tataś ca cintayāmāsa vīro vīravaro 'tra saḥ /
niṣpannaṃ rājakāryaṃ me vāg divyā hy udgatā yathā // SoKss_12,11.86 (Vet_4.86) //

bhuktasya cānnapiṇḍasya jāto 'ham anṛṇaḥ prabhoḥ /
tad idānīṃ mamaikasya keyaṃ jīvitagṛdhnutā // SoKss_12,11.87 (Vet_4.87) //

bharaṇīyaṃ priyaṃ kṛtsnaṃ vyayīkṛtya kuṭumbakam /
jīvayann ekam ātmānaṃ mādṛśaḥ ko hi śobhate // SoKss_12,11.88 (Vet_4.88) //

tat kim ātmopahāreṇāpy etāṃ prīṇāmi nāmbikām /
ity ālocya sa devīṃ tāṃ stutyā prāg upatasthivān // SoKss_12,11.89 (Vet_4.89) //

jaya mahiṣāsuramāriṇi dāriṇi rurudānavasya śūlakare /
jaya vibudhotsavakāriṇi dhāriṇi bhuvanatrayasya mātṛvare // SoKss_12,11.90 (Vet_4.90) //

jaya jagad arcitacaraṇe śaraṇe niḥśreyasasya bhaktānām /
jaya dhṛtabhāskarakiraṇe haraṇe duritāndhakāravṛndānām // SoKss_12,11.91 (Vet_4.91) //

jaya kāli jaya kapālini jaya kaṅkālini śive namas te 'stu /
śūdrakanṛpater adhunā prasīda manmastakopahāreṇa // SoKss_12,11.92 (Vet_4.92) //

ity upasthāya devyāṃ sa tasyāṃ vīravaraḥ punaḥ /
sadyaḥ karatalāghātenottamāṅgaṃ svamacchinat // SoKss_12,11.93 (Vet_4.93) //

tad ālokyākhilaṃ tatra channasthaḥ śudrako nṛpaḥ /
sākulaś ca saduḥkhaś ca sāścaryaś ca vyacintayat // SoKss_12,11.94 (Vet_4.94) //

aho kim apy anenaitad anyatrādṛṣṭam aśrutam /
sādhunā sakuṭumbena duḥkaraṃ matkṛte kṛtam // SoKss_12,11.95 (Vet_4.95) //

vicitre 'py atra saṃsāre dhīraḥ syādīdṛśaḥ kutaḥ /
akhyāpayan prabho arthe parokṣaṃ yo dadāty asūn // SoKss_12,11.96 (Vet_4.96) //

etasya copakārosya na kuryāṃ sadṛśaṃ yadi /
tan me kā prabhutā kiṃ ca jīvitavyaṃ paśor iva // SoKss_12,11.97 (Vet_4.97) //

iti saṃcintya nṛpatiḥ khaḍgam ākṛṣya kopataḥ /
upetya śūdrako devīṃ tāṃ pravīro vyajijñapat // SoKss_12,11.98 (Vet_4.98) //

satatānuprapannasya bhagavaty adhunāmunā /
mama mūrdhopahāreṇa suprītā kurv anugraham // SoKss_12,11.99 (Vet_4.99) //

ayaṃ vīravaro vipro nāmānuguṇaceṣṭitaḥ /
madartham ujjhitaprāṇaḥ sakuṭumbo 'pi jīvatu // SoKss_12,11.100 (Vet_4.100) //

ity udīryāsinā rājā śiraś chettuṃ sa śūdrakaḥ /
yāvat pravartate tāvad udabhūd bhāratī divaḥ // SoKss_12,11.101 (Vet_4.101) //

mā sāhasaṃ kṛthās tuṣṭā sattvenānena te hy aham /
pratyujjīvatu sāpatyadāro vīravaro dvijaḥ // SoKss_12,11.102 (Vet_4.102) //

ity uktvā vyaramad vāk sā sa cottasthau saputrakaḥ /
sākaṃ duhitrā patnyā ca jīvan vīravaro 'kṣataḥ // SoKss_12,11.103 (Vet_4.103) //

tad vilokyādbhutaṃ rājā channo bhūtvā punaś ca saḥ /
paśyann atṛptas tām āsīd dṛṣṭyā harṣāśrupūrṇayā // SoKss_12,11.104 (Vet_4.104) //

so 'pi vīravaro dṛṣṭvā suptotthita ivāśu tam /
putradāraṃ tathātmānam abhūd vibhrāntamānasaḥ // SoKss_12,11.105 (Vet_4.105) //

papraccha ca pṛthaṅ nāmagrāhaṃ dārasutān sa tān /
bhasmībhūtāḥ kathaṃ yūyaṃ jīvantaḥ puna utthitāḥ // SoKss_12,11.106 (Vet_4.106) //

mayāpi svaśiraś chinnaṃ jīvāmy eṣaś ca kiṃ nv idam /
kiṃ vibhramo 'yam āho svit suspaṣṭo devyanugrahaḥ // SoKss_12,11.107 (Vet_4.107) //

evaṃ vadan sa tair ūce dārāpatyair alakṣitaḥ /
devyanugraha evāyaṃ jīvāmo yad amī iti // SoKss_12,11.108 (Vet_4.108) //

tataḥ sa tat tathā matvā natvā vīravaro 'mbakām /
ādāya putradārāṃs tānsiddhakāryo gṛhaṃ yayau // SoKss_12,11.109 (Vet_4.109) //

tatra praveśya putraṃ taṃ bhāryāṃ duhitaraṃ ca tām /
siṃhadvāram agād rājño rātrau tasyāṃ sa pūrvavat // SoKss_12,11.110 (Vet_4.110) //

rājā sa śūdrako 'py etad dṛṣṭvā sarvam alakṣitaḥ /
gatvāruroha svāvāsaprāsādaṃ taṃ punas tadā // SoKss_12,11.111 (Vet_4.111) //

vyāharac ca sthitaḥ ko 'tra siṃhadvārīti pṛṣṭhataḥ /
tato vīravaro 'vādīt saiṣa tiṣṭhāmy ahaṃ prabho // SoKss_12,11.112 (Vet_4.112) //

devādeśād gataś cāham abhūvaṃ tāṃ striyaṃ prati /
rākṣasīva ca sā kvāpi dṛṣṭanaṣṭaiva me gatā // SoKss_12,11.113 (Vet_4.113) //

etac chrutvā vacas tasya rājā vīravarasya saḥ /
sutarāṃ vismayāviṣṭo dṛṣṭodanto vyacintayat // SoKss_12,11.114 (Vet_4.114) //

aho samudragambhīradhīracittā manasvinaḥ /
kṛtvāpy ananyasāmānyam ullekhaṃ nodgiranti ye // SoKss_12,11.115 (Vet_4.115) //

ity ādy ākalayaṃs tūṣṇīṃ prāsādād avaruhya saḥ /
praviśyāntaḥpuraṃ rājā rātriśeṣaṃ nināya tam // SoKss_12,11.116 (Vet_4.116) //

prātaś cāsthānasamaye darśanopagatasthite /
tasmin vīravare prītas tathā kṛtsnaṃ sa bhūpatiḥ // SoKss_12,11.117 (Vet_4.117) //

tadīyaṃ rātrivṛttāntaṃ mantribhyas tam avarṇayat /
yathā babhūvur āścaryamohitā iva te 'khilāḥ // SoKss_12,11.118 (Vet_4.118) //

dadau tasmai saputrāya prītyā vīravarāya ca /
lāṭadeśe tato rājyaṃ sa karṇāṭayute nṛpaḥ // SoKss_12,11.119 (Vet_4.119) //

tato 'tra tulyavibhavāv anyonyasyopakāriṇau /
āsātāṃ tau sukhaṃ vīravaraśūdrakabhūpatī // SoKss_12,11.120 (Vet_4.120) //

ity ākhyāya kathām etāṃ vetālo 'tyadbhutāṃ tadā /
taṃ trivikramasenaṃ sa rājānam avadat punaḥ // SoKss_12,11.121 (Vet_4.121) //

tad brūhi rājann eteṣu vīraḥ sarveṣu ko 'dhikaḥ /
pūrva eva sa śāpas te yadi jānan na vakṣyasi // SoKss_12,11.122 (Vet_4.122) //

etac chrutvā sa bhūpālo vetālaṃ pratyuvāca tam /
eteṣu śudrako rājā pravīraḥ so 'khileṣv iti // SoKss_12,11.123 (Vet_4.123) //

tato 'bravīt sa vetālo rājan vīravaro na kim /
so 'dhiko yasya tulyo 'syāṃ pṛthvyām eva na jāyate // SoKss_12,11.124 (Vet_4.124) //

tatpatnī nādhikā kiṃ vā strībhutā yānvamanyata /
tathopahārapaśutāṃ sūnoḥ pratyakṣadarśinī // SoKss_12,11.125 (Vet_4.125) //

sa vā sattvavaro nātra tatputro 'bhyadhikaḥ katham /
bālasyāpi sato yasya sattvotkarṣaḥ sa tādṛśaḥ // SoKss_12,11.126 (Vet_4.126) //

tat kasmāc chudrakaṃ bhūpam ebhyas tvaṃ bhāṣase 'dhikam /
ity uktavantaṃ vetālaṃ sa jagāda punar nṛpaḥ // SoKss_12,11.127 (Vet_4.127) //

maivaṃ vīravaras tāvat sa tādṛkkulaputrakaḥ /
tasya prāṇaiḥ sutair dāraiḥ svāmisaṃrakṣaṇaṃ vratam // SoKss_12,11.128 (Vet_4.128) //

tatpatnī sāpi kulajā sādvī patyekadevatā /
bhartṛvartmānusāreṇa tasyā dharmo 'stu ko 'paraḥ // SoKss_12,11.129 (Vet_4.129) //

tābhyāṃ jātas tu tadrūpa eva sattvavaro 'pi saḥ /
yādṛśās tantavaḥ kāmaṃ tādṛśo jāyate paṭaḥ // SoKss_12,11.130 (Vet_4.130) //

yeṣāṃ prāṇais tu bhṛtyānāṃ nṛpair ātmābhirakṣyate /
teṣām arthe tyajandehaṃ śudrako 'tra viśiṣyate // SoKss_12,11.131 (Vet_4.131) //

ity ākarṇya vacaḥ sa tasya nṛpater aṃsād asaṃlakṣitaḥ vetālaḥ sahasā yayau nijapadaṃ bhūyo 'pi tanmāyayā /
rājāpy uccalito babhūva punar apy ānetum etaṃ pathā pūrveṇaiva suniścitaḥ pitṛvane tasmin sa tasyāṃ niśi // SoKss_12,11.132 (Vet_4.132) //


dvādaśas taraṅgaḥ /

tatas tasya punar gatvā śiṃśapāśākhino 'ntikam /
tathaivollambamānaṃ taṃ dṛṣṭvā naraśarīragam // SoKss_12,12.1 (Vet_5.1) //

vetālam avatāryaiva kṛtvāsmai bahu vaikṛtam /
sa trivikramaseno drāg gantuṃ pravavṛte tataḥ // SoKss_12,12.2 (Vet_5.2) //

āgacchantaṃ ca taṃ tūṣṇīṃ vetālaḥ pūrvavatpathi /
rātrau mahāśmaśāne 'tra skandhastho vyājahāra saḥ // SoKss_12,12.3 (Vet_5.3) //

rājann abhiniviṣṭo 'si kaṣṭe 'tyantapriyo 'si ca /
tat te cetovinodāya varṇayāmi kathāṃ śṛṇu // SoKss_12,12.4 (Vet_5.4) //

ujjayinyām abhūd vipraḥ puṇyasenasya bhūpateḥ /
anujīvī priyo 'mātyo harisvāmīti sadguṇaḥ // SoKss_12,12.5 (Vet_5.5) //

tasyātmano 'nurūpāyāṃ bhāryāyāṃ gṛhamedhinaḥ /
guṇavān sadṛśaḥ putro devasvāmīty ajāyata // SoKss_12,12.6 (Vet_5.6) //

tadvac cānanya sāmānya rūpalāvaṇya viśrutā /
kanyā somaprabhā nāma tasyānvarthodapadyata // SoKss_12,12.7 (Vet_5.7) //

sā pradeyā satī kanyā rūpotkarṣābhimāninī /
mātur mukhena pitaraṃ bhrātaraṃ ca jagāda tam // SoKss_12,12.8 (Vet_5.8) //

śūrasya jñānino vāhaṃ deyā vijñānino 'pi vā /
anyasmai nāsmi dātavyā kāryaṃ majjīvitena cet // SoKss_12,12.9 (Vet_5.9) //

tac chrutvā tādṛśaṃ tasyāś cinvann ekatamaṃ varam /
tatpitā sa harisvāmī yāvac cintāṃ vahaty alam // SoKss_12,12.10 (Vet_5.10) //

tāvad vyasarjī rajñā sa puṇyasenena dūtyayā /
saṃdhyarthaṃ vigrahāyāta dākṣiṇātyanṛpāntikam // SoKss_12,12.11 (Vet_5.11) //

kṛtakāryaś ca tatrāsāv ekenābhyetya tāṃ sutām /
yācito 'bhūd dvijāgryeṇa śrutatadrūpasaṃpadā // SoKss_12,12.12 (Vet_5.12) //

vijñānino jñānino vā śūrād vā nāparaṃ patim /
matputrīcchati tat teṣāṃ madhyāt kathaya ko bhavān // SoKss_12,12.13 (Vet_5.13) //

ity uktas tena bhāryārthaḥ sa harisvāminā dvijaḥ /
ahaṃ jānāmi vijñānam iti taṃ pratyabhāṣata // SoKss_12,12.14 (Vet_5.14) //

tarhi tad darśayasveti puna uktaś ca tena saḥ /
vijñānī kalpayāmāsa svaśaktyā dyucaraṃ ratham // SoKss_12,12.15 (Vet_5.15) //

māyāyantrarathe tatra taṃ harisvāminaṃ kṣaṇāt /
āropya nītvā svargādīṃ lokāṃs tasmā adarśayat // SoKss_12,12.16 (Vet_5.16) //

ānināya ca tuṣṭaṃ taṃ tatraiva kaṭakaṃ punaḥ /
dākṣiṇātyasya nṛpater yatrāyātaḥ sa kāryataḥ // SoKss_12,12.17 (Vet_5.17) //

tataḥ so 'smai harisvāmī pratiśuśrāva tāṃ sutām /
vijñānine vivāhaṃ ca niścikāyāhni saptame // SoKss_12,12.18 (Vet_5.18) //

tatkālam ujjayinyām apy anyenaitya dvijanmanā /
devasvāmī sa tatputraḥ svasāraṃ tām ayācyata // SoKss_12,12.19 (Vet_5.19) //

jñānivijñāniśūrebhyo nānyam icchati sā patim /
iti tenāpi so 'py uktaḥ śūram ātmānam abhyadhāt // SoKss_12,12.20 (Vet_5.20) //

tato darśitaśastrāstraśriye tasmai dvijo 'nujām /
devasvāmī sa śūrāya dātuṃ tāṃ pratyapadyata // SoKss_12,12.21 (Vet_5.21) //

saptame 'hni ca tatraiva vivāhaṃ gaṇakoktitaḥ /
tasyāpi so 'bhyadhān mātuḥ parokṣaṃ kṛtaniścayaḥ // SoKss_12,12.22 (Vet_5.22) //

tanmātāpi harisvāmibhāryā tatkalam eva sā /
kenāpy etya tṛtīyena sutāṃ tāṃ yācitā pṛthak // SoKss_12,12.23 (Vet_5.23) //

jñānī śūro 'tha vijñānī bhartāsmad duhitur mataḥ /
ity uktaś ca tayā mātar ahaṃ jñānīti so 'bhyadhāt // SoKss_12,12.24 (Vet_5.24) //

pṛṣṭvā bhūtaṃ bhaviṣyac ca tasmai tāṃ jñānine sutām /
pratijajñe pradātuṃ sāpy ahni tatraiva saptame // SoKss_12,12.25 (Vet_5.25) //

anyedyuś cāgataḥ so 'tra harisvāmī yathā kṛtam /
patnyaiḥ putrāya cācakhyau taṃ kanyādānaniścayam // SoKss_12,12.26 (Vet_5.26) //

tau ca taṃ svakṛtaṃ tasmai bhinnaṃ bhinnam avocatām /
so 'pi tenākulo jajñe varatrayanimantraṇāt // SoKss_12,12.27 (Vet_5.27) //

athodvāhadine tasmin harisvāmigṛhe varāḥ /
āyayur jñānivijñāniśūrās tatra trayo 'pi te // SoKss_12,12.28 (Vet_5.28) //

tatkālaṃ cātra sā citraṃ kanyā somaprabhā vadhuḥ /
aśaṅkitaṃ gatā kvāpi na vicityāpy alabhyata // SoKss_12,12.29 (Vet_5.29) //

tato 'bravīd dharisvāmī jñāninaṃ taṃ sasaṃbhramaḥ /
jñāninn idānīṃ brūhy āśu duhitā me kva sā gatā // SoKss_12,12.30 (Vet_5.30) //

tac chrutvā so 'vadaj jñānī rākṣasenāpahṛtya sā /
nītā vindhyāṭavīṃ dhūmaśikhena vasatiṃ nijām // SoKss_12,12.31 (Vet_5.31) //

ity ukto jñāninā bhīto harisvāmī jagāda saḥ /
hā dhik kathaṃ sā prapyeta vivāhaś cāpi hā katham // SoKss_12,12.32 (Vet_5.32) //

śrutvaitat prāha vijñānī dhīro bhava nayāmi vaḥ /
tatrādhunaiva yatraiṣo jñānī vadati tāṃ sthitām // SoKss_12,12.33 (Vet_5.33) //

ity uktvā tatkṣaṇaṃ kṛtvā rathaṃ sarvāstrasaṃyutam /
tatrāropya harisvāmijñāniśūrān khagāmini // SoKss_12,12.34 (Vet_5.34) //

tān sa saṃprāpayāmāsa kṣaṇād vindhyāṭavībhuvi /
jñāninā tāṃ samākhyātāṃ vasatiṃ tatra rakṣasaḥ // SoKss_12,12.35 (Vet_5.35) //

tatra taṃ rākṣasaṃ kruddhaṃ jñātavṛttāntanirgatam /
śūro 'tha yodhayāmāsa harisvāmipuraskṛtaḥ // SoKss_12,12.36 (Vet_5.36) //

tadāścaryam abhūd yuddhaṃ tayor mānuṣarakṣasoḥ /
citrāstrayodhinoḥ stryarthaṃ rāmarāvaṇayor iva // SoKss_12,12.37 (Vet_5.37) //

kṣaṇena ca sa saṅgrāmadurmadasyāpi rakṣasaḥ /
ardhacandreṇa bāṇena śūras tasyācchinac chiraḥ // SoKss_12,12.38 (Vet_5.38) //

hate rakṣasi tāṃ somaprabhām āptāṃ tadāspadāt /
ādāya vijñānirathenājagmus te tato 'khilāḥ // SoKss_12,12.39 (Vet_5.39) //

harisvāmigṛhaṃ prāpya teṣāṃ lagne 'py upasthite /
jñānivijñāniśūrāṇāṃ vivāda udabhūn mahān // SoKss_12,12.40 (Vet_5.40) //

jñānī jagāda nāhaṃ cej jānīyāṃ tad iyaṃ katham /
prāpyeta kanyā gūḍhasthā deyā mahyam asāv itaḥ // SoKss_12,12.41 (Vet_5.41) //

vijñānī tv avadan nāhaṃ kuryāṃ ced vyomagaṃ ratham /
gamāgamau kathaṃ syātāṃ devānām iva vaḥ kṣaṇāt // SoKss_12,12.42 (Vet_5.42) //

kathaṃ syāc cārathaṃ yuddhaṃ rathinā rakṣasā saha /
tasmān mahyam iyaṃ deyā lagno hy eṣa mayājitaḥ // SoKss_12,12.43 (Vet_5.43) //

śūro 'py uvāca hanyāṃ cen nāhaṃ taṃ rākṣasaṃ raṇe /
tad yuvābhyāṃ kṛte yatne 'py etāṃ kanyāṃ ka ānayet // SoKss_12,12.44 (Vet_5.44) //

tan mahyam eṣā dātavyety evaṃ teṣu vivādiṣu /
harisvāmī kṣaṇaṃ tūṣṇīm āsīd udbhrāntamānasaḥ // SoKss_12,12.45 (Vet_5.45) //

tat kasmai sātra deyeti rājan vadatu me bhavān /
na vadiṣyasi jānaṃś cet tat te mūrdhā sphuṭiṣyati // SoKss_12,12.46 (Vet_5.46) //

iti vetālatas tasmāc chrutvā maunaṃ vihāya ca /
sa trivikramasenas tam uvācaivaṃ mahīpatiḥ // SoKss_12,12.47 (Vet_5.47) //

śūrāya sā pradātavyā yena prāṇapaṇodyamāt /
arjitā bahuvīryeṇa hatvā taṃ yudhi rākṣasam // SoKss_12,12.48 (Vet_5.48) //

jñānivijñāninau tv asya dhātrā karmakarau kṛtau /
sadā gaṇakatakṣāṇau paropakaraṇe na kim // SoKss_12,12.49 (Vet_5.49) //

ity uktaṃ manujapater niśamya tasya skandhāgrāt sapadi sa pūrvavaj jagāma /
vetālo nijapadam eva so 'pi rājānudvegaḥ punar api taṃ prati pratasthe // SoKss_12,12.50 (Vet_5.50) //

trayodaśas taraṅgaḥ /

tato gatvā punas tasmāt prāpya taṃ śiṃśapātaroḥ /
vetālaṃ prāgvad ādāya skandhe maunena bhūpatiḥ // SoKss_12,13.1 (Vet_6.1) //

sa trivikramaseno 'tra yāvad āgacchati drutam /
tāvat pathi sa vetālo bhūyo 'py evam uvāca tam // SoKss_12,13.2 (Vet_6.2) //

rājan sudhīḥ susattvaś ca bhavāṃs tena priyo 'si me /
ato vinodinīṃ vacmi kathāṃ praśnaṃ ca me śṛṇu // SoKss_12,13.3 (Vet_6.3) //

āsīd rājā yaśaḥketur iti khyāto mahītale /
tasya śobhāvatī nāma rājadhāny abhavat purī // SoKss_12,13.4 (Vet_6.4) //

tasyām abhūn nagaryāṃ ca gauryāyatanam uttamam /
tasya dakṣiṇataś cāsīd gaurītīrthābhidhaṃ saraḥ // SoKss_12,13.5 (Vet_6.5) //

tasyāṣāḍhacaturdaśyāṃ śuklāyāṃ prativatsaram /
yātrāyāṃ snātum eti sma nānādigbhyo mahājanaḥ // SoKss_12,13.6 (Vet_6.6) //

ekadā ca tithau tasyāṃ snātum atrāyayau yuvā /
rajako dhavalo nāma grāmād brahmasthalābhidhāt // SoKss_12,13.7 (Vet_6.7) //

so 'paśyad rajakasyātra tīrthe snānāgatāṃ sutām /
kanyāṃ śuddhapaṭākhyasya nāmnā madanasundarīm // SoKss_12,13.8 (Vet_6.8) //

indor lāvaṇyahāriṇyā tayā sa hṛtamānasaḥ /
anviṣya tannāmakule kāmārto 'tha gṛhaṃ yayau // SoKss_12,13.9 (Vet_6.9) //

tatrānavasthitas tiṣṭhan nirāhāras tayā vinā /
pṛṣṭho mātrārtayā tasyai tac chaśaṃsa manogatam // SoKss_12,13.10 (Vet_6.10) //

sā gatvā vimalākhyāya tat svabhartre nyavedayat /
so 'py āgatya tathāvasthaṃ dṛṣṭvā taṃ sutam abhyadhāt // SoKss_12,13.11 (Vet_6.11) //

kiṃ viṣīdasi putraivam aduṣprāpye 'pi vāñchite /
sa hi madyācitaḥ śuddhapaṭo dāsyati te sutām // SoKss_12,13.12 (Vet_6.12) //

anyūnā hi vayaṃ tasmāt kulenārthena karmaṇā /
taṃ vedmy ahaṃ sa māṃ vetti tenaitan me na duḥkaram // SoKss_12,13.13 (Vet_6.13) //

ity āśvāsya sa taṃ putram āhārādau pravartya ca /
tadyukto vimalo 'nyedyur yayau śuddhapaṭāspadam // SoKss_12,13.14 (Vet_6.14) //

yayāce cātra putrasya tasyārthe dhavalasya saḥ /
kanyāṃ tasmāt sa cāsmai tāṃ pratiśuśrāva sādaram // SoKss_12,13.15 (Vet_6.15) //

lagnaṃ niścitya cānyedyus tāṃ sa śuddhapaṭaḥ sutām /
dhavalāya dadau tasmai tulyāṃ madanasundarīm // SoKss_12,13.16 (Vet_6.16) //

kṛtodvāhaś ca sa tayā sākaṃ darśanasaktayā /
bhāryayā svapitur gehaṃ jagāma dhavalaḥ kṛtī // SoKss_12,13.17 (Vet_6.17) //

sukhasthitasya tasyātha kadācic chvaśurātmajaḥ /
tasyā madanasundaryā bhrātā tatrāgato 'bhavat // SoKss_12,13.18 (Vet_6.18) //

sa kṛtapraśrayaḥ sarvaiḥ svasrāśliṣyābhinanditaḥ /
saṃbandhipṛṣṭakuśalo viśrāntaś ca jagāda tān // SoKss_12,13.19 (Vet_6.19) //

ahaṃ madanasundaryā jāmātuś ca nimantraṇe /
tātena preṣito yasmād devīpūjotsavo 'sti naḥ // SoKss_12,13.20 (Vet_6.20) //

śraddhāya caitat tadvākyaṃ yathārhaiḥ pānabhojanaiḥ /
te saṃbandhyādayaḥ sarve tad ahas tam upācaran // SoKss_12,13.21 (Vet_6.21) //

prātar madanasundaryā svaśuryeṇa ca tena saḥ /
sahito dhavalaḥ prāyād gṛhaṃ tac chvāśuraṃ prati // SoKss_12,13.22 (Vet_6.22) //

prāpya śobhāvatīṃ tāṃ ca purīm ātmatṛtīyakaḥ /
dadarśa nikaṭaṃ prāpya sa gauryāyatanaṃ mahat // SoKss_12,13.23 (Vet_6.23) //

nijagāda ca tau bhāryāśvaśuryau śraddhayā tataḥ /
etam etāṃ bhagavatīṃ paśyāmo devatām iha // SoKss_12,13.24 (Vet_6.24) //

tac chrutvā sa śvaśuryas taṃ niṣedhaṃ pratyabhāṣata /
iyanto riktahastāḥ kiṃ paśyāmo devatām iti // SoKss_12,13.25 (Vet_6.25) //

ahaṃ tāvad vrajāmy eko yuvām atraiva tiṣṭhatam /
ity uktvā dhavalo draṣṭuṃ devīṃ tāṃ sa tato yayau // SoKss_12,13.26 (Vet_6.26) //

praviśyāyatanaṃ tasyāḥ praṇamya ca vibhāvya ca /
tām aṣṭādaśadordaṇḍakhaṇḍitoccaṇḍadānavām // SoKss_12,13.27 (Vet_6.27) //

pādapadmatalākṣiptamahiṣāsuramardinīm /
sa vidhipreraṇotpannabuddhir evam acintayat // SoKss_12,13.28 (Vet_6.28) //

jīvopahārair vividhair imāṃ devīṃ jano 'rcati /
ahaṃ tu siddhyai kiṃ naitāṃ prīṇāmy ātmopahārataḥ // SoKss_12,13.29 (Vet_6.29) //

iti dhyātvaiva tadgarbhagṛhād ādāya nirjanāt /
khaḍgaṃ sāṃyātrikaiḥ kaiścid devyāḥ prāk prābhṛtīkṛtam // SoKss_12,13.30 (Vet_6.30) //

baddhvā śiroruhair ghaṇṭāśṛṅkhalāyāṃ nijaṃ śiram /
cicchedaitena khaḍgena tac chinnaṃ cāpatad bhuvi // SoKss_12,13.31 (Vet_6.31) //

ciraṃ yāvat sa nāyāti tāvad gatvā tam īkṣitum /
tatraiva devībhavane tacchvaśuryo viveśa saḥ // SoKss_12,13.32 (Vet_6.32) //

so 'pi dṛṣṭvā tam utkṛttamūrdhānaṃ bhaginīpatim /
vyāmohitas tathaiva svaṃ śiras tenāsinācchinat // SoKss_12,13.33 (Vet_6.33) //

so 'pi yāvac ca nāyāti tāvad udbhrāntamānasā /
taddevībhavanaṃ sāpi yayau madanasundarī // SoKss_12,13.34 (Vet_6.34) //

praviśya dṛṣṭvaiva patiṃ bhrātaraṃ ca tathāgatau /
hā kim etad dhatāsmīti vilapanty apatad bhuvi // SoKss_12,13.35 (Vet_6.35) //

kṣaṇāc cotthāya śocantī tāv akāṇḍahatāv ubhau /
kiṃ mamāpy adhunānena jīvitenety acintayat // SoKss_12,13.36 (Vet_6.36) //

vyajijñapac ca devīṃ tāṃ dehatyāgonmukhī satī /
devi saubhāgyacāritravidhānaikādhidevate // SoKss_12,13.37 (Vet_6.37) //

adhyāsitaśarīrārdhe bhartur māraripor api /
aśeṣalalanālokaśaraṇye duḥkhahāriṇi // SoKss_12,13.38 (Vet_6.38) //

hṛtāv ekapade kasmād bhartā bhrātā ca me tvayā /
na yuktam etan mayi te nityabhaktā hy ahaṃ tvayi // SoKss_12,13.39 (Vet_6.39) //

tan me śritāyāḥ śaraṇaṃ śṛṇv ekaṃ kṛpaṇaṃ vacaḥ /
etāṃ tāvat tyajāmy atra daurbhāgyopahatāṃ tanum // SoKss_12,13.40 (Vet_6.40) //

janiṣye devi bhūyas tu yatra kutrāpi janmani /
tatraitāv eva bhūyāstāṃ dvau bhartṛbhrātarau mama // SoKss_12,13.41 (Vet_6.41) //

iti saṃstutya vijñapya devīṃ natvā ca tāṃ punaḥ /
pāśaṃ viracayāmāsa latayāśokapādape // SoKss_12,13.42 (Vet_6.42) //

tatrārpayati yāvac ca pāśe kaṇṭhaṃ vitatya sā /
tāvat tatroccacāraivaṃ bhāratī gaganāṅgaṇāt // SoKss_12,13.43 (Vet_6.43) //

mā kṛthāḥ sāhasaṃ putri bālāyā api te 'munā /
sattvotkarṣeṇa tuṣṭāsmi pāśam etaṃ parityaja // SoKss_12,13.44 (Vet_6.44) //

saṃśleṣaya śiraḥ svaṃ svaṃ bhartṛbhrātṛkabandhayoḥ /
uttiṣṭhatāṃ te jīvantāv etau dvāv api madvarāt // SoKss_12,13.45 (Vet_6.45) //

etac chrutvaiva saṃtyajya pāśaṃ harṣād upetya sā /
avibhāvyātirabhasād bhrāntā madanasundarī // SoKss_12,13.46 (Vet_6.46) //

bālā bhartṛśiro bhrātṛdehena samayojayat /
bhartṛdehena ca bhrātṛśiro vidhiniyogataḥ // SoKss_12,13.47 (Vet_6.47) //

tato 'kṣatāṅgau jīvantāv ubhāv uttasthatuś ca tau /
śirovinimayāj jātasaṃkarau kāyayor mithaḥ // SoKss_12,13.48 (Vet_6.48) //

athānyonyoditasvasvayathāvṛttāntatoṣiṇaḥ /
praṇamya devīṃ śarvānīṃ yatheṣṭaṃ te yayus trayaḥ // SoKss_12,13.49 (Vet_6.49) //

yāntī ca dṛṣṭvā svakṛtaṃ śirovinimayaṃ tayoḥ /
vignā kiṃkāryatāmūḍhā sābhūn madanasundarī // SoKss_12,13.50 (Vet_6.50) //

tad brūhi rājan ko bhartā tasyāḥ saṃkīrṇayos tayoḥ /
purvoktaḥ syāt sa śāpas te jānāno na bravīṣi cet // SoKss_12,13.51 (Vet_6.51) //

ity ākarṇya kathāpraśnaṃ rājā vetālatas tataḥ /
sa trivikramaseno 'tra tam evaṃ pratyabhāṣata // SoKss_12,13.52 (Vet_6.52) //

yat saṃsthaṃ tatpatiśiraḥ saiṣa tasyāḥ patis tayoḥ /
pradhānaṃ ca śiro 'ṅgeṣu pratyabhijñā ca tadgatā // SoKss_12,13.53 (Vet_6.53) //

ity uktavato nṛpates tasyāṃsāt punar atarkitaḥ sa yayau /
vetālaḥ sa ca rājā jagāma bhūyas tam ānetum // SoKss_12,13.54 (Vet_6.54) //

caturdaśas taraṅgaḥ /

tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas taṃ skandhe jagrāha bhūpatiḥ // SoKss_12,14.1 (Vet_7.1) //

gṛhītvā prasthitaṃ taṃ ca vetālaḥ so 'bravīt pathi /
rājañ śramavinodārthaṃ kathām ākhyāmi te śṛṇu // SoKss_12,14.2 (Vet_7.2) //

astīha tāmraliptīti purī pūrvāmbudhes taṭe /
caṇḍasenābhidhānaś ca rājā tasyām abhūt puri // SoKss_12,14.3 (Vet_7.3) //

parāṅmukhaḥ parastrīṣu yo na saṅgrāmabhūmiṣu /
hartā ca śatrulakṣmīṇāṃ na paradravyasaṃpadām // SoKss_12,14.4 (Vet_7.4) //

tasyaikadā dākṣiṇātyo rājaputro janapriyaḥ /
āyayau sattvaśīlākhyaḥ siṃhadvāre 'tra bhūpateḥ // SoKss_12,14.5 (Vet_7.5) //

tatra cātmānam āvedya nairdhanyāttaṃ nṛpaṃ prati /
kapaṭaṃ pāṭayāmāsa rājaputraiḥ sahāparaiḥ // SoKss_12,14.6 (Vet_7.6) //

tataḥ kārpaṭiko bhūtvā bahūny abdāni tatra saḥ /
tasthau kurvan sadā sevān naiva prāpa phalaṃ nṛpāt // SoKss_12,14.7 (Vet_7.7) //

yadi rājānvaye janma nirdhanatvaṃ kim īdṛśam /
nirdhanatve 'pi kiṃ dhātrā kṛteyaṃ me mahecchatā // SoKss_12,14.8 (Vet_7.8) //

ayaṃ hi sevamānaṃ mām evaṃ kliṣṭaparicchadam /
ciraṃ kṣudhāvasīdantaṃ rājā nādyāpi vīkṣate // SoKss_12,14.9 (Vet_7.9) //

iti yāvac ca sa dhyāyaty atra kārpaṭikas tataḥ /
tāvad ākheṭakārthaṃ sa niragād ekadā nṛpaḥ // SoKss_12,14.10 (Vet_7.10) //

tasmin kārpaṭike dhāvaty agre laguḍavāhini /
jagāma cāśvapādātayutaḥ so 'tha mṛgāṭavīm // SoKss_12,14.11 (Vet_7.11) //

kṛtākheṭaś ca tatrārān mahāntaṃ mattasūkaram /
anudhāvan kṣaṇāt prāpad atidūraṃ vanāntaram // SoKss_12,14.12 (Vet_7.12) //

tatra parṇatṛṇacchannamārge hāritasūkaraḥ /
śrānto mahāvane so 'tha rājā diṅmoham āyayau // SoKss_12,14.13 (Vet_7.13) //

ekaḥ kārpaṭikaś cātha sa taṃ vātāśvapṛṣṭhagam /
prānānapekṣo 'nuyayau padātiḥ kṣuttṛṣārditaḥ // SoKss_12,14.14 (Vet_7.14) //

taṃ ca dṛṣṭvā tathābhūtam anvāyātaṃ sa bhūpatiḥ /
sasneham avadat kaccid vetsi mārgaṃ yathāgatam // SoKss_12,14.15 (Vet_7.15) //

tadākarṇyāñjaliṃ baddhvā sa taṃ kārpaṭiko 'bhyadhāt /
vedmi kiṃ ca kṣaṇaṃ tāvad iha viśrāmyatu prabhuḥ // SoKss_12,14.16 (Vet_7.16) //

dyuvadhūmekhalāmadhyamaṇir eṣa hi saṃprati /
dedīpyate sphuradraśmiśikhājālo 'bjinīpatiḥ // SoKss_12,14.17 (Vet_7.17) //

etac chrutvā sa rājā taṃ soparodham abhāṣata /
tarhi kvāpīha pānīyaṃ bhavatā prekṣyatām iti // SoKss_12,14.18 (Vet_7.18) //

tathety āruhya sa tatas tuṅgaṃ kārpaṭikas tarum /
nadīṃ dṛṣṭvāvaruhyātha nṛpaṃ tatra nināya tam // SoKss_12,14.19 (Vet_7.19) //

tad vāhaṃ ca viparyānīkṛtaṃ kṛtavivartanam /
dattāmbuśaṣpakavalaṃ vidadhe vigataśramam // SoKss_12,14.20 (Vet_7.20) //

kṛtasnānāya rājñe ca pronmucya vasanāñcalāt /
prakṣālyopānayat tasmai hṛdyāny āmalakāni saḥ // SoKss_12,14.21 (Vet_7.21) //

etāni kuta ity etaṃ pṛcchantaṃ sa ca bhūpatim /
evaṃ vyajijñapaj jānusthitaḥ sāmalakāñjaliḥ // SoKss_12,14.22 (Vet_7.22) //

etadvṛttir ahaṃ nityaṃ vyatītadaśavatsaraḥ /
carāmy ārādhayan devam anekāntamunivratam // SoKss_12,14.23 (Vet_7.23) //

tac chrutvā satyanāmā tvaṃ sattvaśīlaḥ kim ucyate /
ity uktvā sa kṛpākrānto hrītaś cācintayan nṛpaḥ // SoKss_12,14.24 (Vet_7.24) //

dhiṅ nṛpān kliṣṭam akliṣṭaṃ ye bhṛtyeṣa na jānate /
dhik ca taṃ parivāraṃ yo na jñāpayati tāṃs tathā // SoKss_12,14.25 (Vet_7.25) //

iti saṃcintya jagrāha sa rājāmalakadvayam /
hastāt kārpaṭikasyātha kathaṃcid anubadhnataḥ // SoKss_12,14.26 (Vet_7.26) //

bhuktvā ca tan nipīyāmbu viśaśrāmātra sa kṣaṇam /
jagdhāmalakasaṃpītajalakārpaṭikānvitaḥ // SoKss_12,14.27 (Vet_7.27) //

tataḥ sajjīkṛtaṃ tena vāhaṃ kārpaṭikena saḥ /
āruhyāgresare tasminn eva mārgapradarśini // SoKss_12,14.28 (Vet_7.28) //

paścādbhāgam anārūḍhe hayasyābhyarthite 'py alam /
yayau sa rājā svapuriṃ pathi prāptātmasainikaḥ // SoKss_12,14.29 (Vet_7.29) //

tatra prakhyāpya tadbhaktiṃ vasubhir viṣayaiś ca tam /
apūrayat kārpaṭikaṃ na cāmanyata niṣkṛtim // SoKss_12,14.30 (Vet_7.30) //

tataḥ kṛtārthaḥ pārśve 'sya caṇḍasiṃhasya bhūpateḥ /
muktakārpaṭikācāraḥ sattvaśīlaḥ sa tasthivān // SoKss_12,14.31 (Vet_7.31) //

ekadā tena rājñā ca sa siṃhalapateḥ sutām /
yācituṃ siṃhaladvīpam ātmārthaṃ preṣito 'bhavat // SoKss_12,14.32 (Vet_7.32) //

tatrābdhivartmanā gacchann arcitābhīṣṭadevataḥ /
āruroha pravahaṇaṃ rājādiṣṭaiḥ saha dvijaiḥ // SoKss_12,14.33 (Vet_7.33) //

gate tasmin pravahaṇe madhyabhāgam aśaṅkitam /
uttasthau jaladhes tasmād dhvajo janitavismayaḥ // SoKss_12,14.34 (Vet_7.34) //

abhramlihāgraḥ sumahāñ jāmbūnadavinirmitaḥ /
vicitravarṇavicaladvaijayantīvirājitaḥ // SoKss_12,14.35 (Vet_7.35) //

tatkālaṃ cātra sahasā samunnamya ghanāvalī /
bhṛśaṃ varṣitum ārebhe vavau tīvraś ca mārutaḥ // SoKss_12,14.36 (Vet_7.36) //

tair varṣavātaiḥ sa balād ākṛṣyādhoranair iva /
āsajyata dhvajastambhe tasmin pravahaṇadvipaḥ // SoKss_12,14.37 (Vet_7.37) //

tāvac ca sa dhvajas tasmin vāridhau vīciviplute /
vahanena samaṃ tena prāvartata nimajjitum // SoKss_12,14.38 (Vet_7.38) //

tato dvijās te tatrasthāś caṇḍasiṃhaṃ svabhūpatim /
uddiśyodghoṣayāmāsur abhrahmaṇyaṃ bhayākulāḥ // SoKss_12,14.39 (Vet_7.39) //

tad ākarṇyāsahiṣṇuś ca svāmibhakter anudhvajam /
sa sattvaśīlo nistriṃśahasto baddhottarīyakaḥ // SoKss_12,14.40 (Vet_7.40) //

ātmānam akṣipat tatra nirapekṣo mahodadhau /
udadheḥ kāraṇāśaṅkī vīraḥ pratividhitsayā // SoKss_12,14.41 (Vet_7.41) //

magne ca tasmin vātormidūrotkṣiptam abhajyata /
vahanaṃ tac ca tatstāś ca nipetur yādasāṃ mukhe // SoKss_12,14.42 (Vet_7.42) //

sa ca magno 'mbudhau tatra sattvaśīlo nirīkṣate /
yāvat tāvad dadarśātra purīṃ divyāṃ na vāridhim // SoKss_12,14.43 (Vet_7.43) //

tasmin maṇimayasthambhair bhāsvare hemamandire /
sadratnabaddhasopānavāpīkodyānaśobhini // SoKss_12,14.44 (Vet_7.44) //

nānāmaṇiśilābhittiratnacitrocchritadhvajam /
kātyāyanīdevagṛhaṃ merupronnatam aikṣata // SoKss_12,14.45 (Vet_7.45) //

tatra praṇamya devīṃ tāṃ stutyābhyarcya tadagrataḥ /
indrajālaṃ kim etat syād ity āścaryād upāviśat // SoKss_12,14.46 (Vet_7.46) //

tāvac ca devyagragataprabhāmaṇḍalakāntarāt /
akasmān niragāt kanyā divyodghāṭya kavāṭakam // SoKss_12,14.47 (Vet_7.47) //

indī varākṣī phullābjavadanā kusumasmitā /
mṛṇālanālamṛdvaṅgī jaṅgameva sarojinī // SoKss_12,14.48 (Vet_7.48) //

strīsahasraparīvārā devīgarbhagṛhaṃ ca sā /
viveśa sattvaśīlasya hṛdayaṃ ca tataḥ samam // SoKss_12,14.49 (Vet_7.49) //

niragāt kṛtapūjā ca devīgarbhagṛhāt tataḥ /
na punaḥ sattvaśīlasya hṛdayāt sā kathaṃ cana // SoKss_12,14.50 (Vet_7.50) //

prāviśat sā ca tatraiva prabhāmaṇḍalakāntare /
sattvaśīlo 'py asau tasyāḥ paścāt tatra praviṣṭavān // SoKss_12,14.51 (Vet_7.51) //

praviśya ca dadarśāntar anyad evottamaṃ puram /
saṃketodyānam iva yat sarvāsāṃ bhogasaṃpadām // SoKss_12,14.52 (Vet_7.52) //

tatrāntarmaṇiparyaṅkaniṣaṇṇāṃ tāṃ vilokya saḥ /
kanyām upetya tatpārśve sattvaśīla upāviśat // SoKss_12,14.53 (Vet_7.53) //

āsīc ca tanmukhāsaktalocano likhito yathā /
aṅgaiḥ sotkampapulakair vadann āliṅganotkatām // SoKss_12,14.54 (Vet_7.54) //

dṛṣṭvā ca taṃ smarāviṣṭaṃ ceṭīnām atra sā mukham /
adrākṣīt tāś ca tatkālam iṅgitajñās tam abruvan // SoKss_12,14.55 (Vet_7.55) //

atithis tvam iha prāptas tad asmatsvāminīkṛtam /
bhajasvātithyam uttiṣṭha snāhi bhuṅksva tataḥ param // SoKss_12,14.56 (Vet_7.56) //

tac chrutvā so 'valambyāśāṃ khatam apy utthitas tataḥ /
yayau pradarśitāṃ tābhir ekām udyānavāpikām // SoKss_12,14.57 (Vet_7.57) //

tasyāṃ nimagnaś cottasthau tāmraliptyāṃ sa tatkṣaṇāt /
caṇḍasiṃhanṛpodyānavāpīmadhyāt sasaṃbhramaḥ // SoKss_12,14.58 (Vet_7.58) //

tatra prāptam akasmāc ca vikṣyātmānam acintayat /
aho kim etat kvodyānam idaṃ divyaṃ kva tat puram // SoKss_12,14.59 (Vet_7.59) //

tatrāmṛtāsārasamaṃ kva tat tasyāś ca darśanam /
kva cānantaram evedaṃ tadviśleṣamahāviṣam // SoKss_12,14.60 (Vet_7.60) //

svapnaś ca nāyaṃ suspaṣṭo vinidro 'nubhavo hi me /
dhruvaṃ pātālakanyābhis tābhir mūḍho 'smi vañcitaḥ // SoKss_12,14.61 (Vet_7.61) //

iti dhyāyan vinā tāṃ sa kanyām unmādavān iva /
udyāne tatra babhrāma kāmārto vilalāpa ca // SoKss_12,14.62 (Vet_7.62) //

tadavasthaṃ ca taṃ dṛṣṭvā piśaṅgaiḥ puṣpareṇubhiḥ /
vātoddhūtaiḥ parītāṅgaṃ viprayogānalair iva // SoKss_12,14.63 (Vet_7.63) //

udyānapālā gatvaiva caṇḍasiṃhamahībhṛtam /
vyajijñapan sa codbhrāntaḥ svayam etya dadarśa tam // SoKss_12,14.64 (Vet_7.64) //

sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe /
kva prasthitas tvaṃ kva prāptaḥ kvāstaḥ kva patitaḥ śaraḥ // SoKss_12,14.65 (Vet_7.65) //

tac chrutvā sa svavṛttāntaṃ tasmai sarva śaśaṃsa tam /
sattvaśīlo nṛpataye so 'py athaivam acintayat // SoKss_12,14.66 (Vet_7.66) //

hanta vīro 'pi matpuṇyaiḥ kāmenaiṣo viḍambitaḥ /
ānṛṇyaṃ gantum etasya labdho hy avasaro mayā // SoKss_12,14.67 (Vet_7.67) //

ity antaś cintayitvā sa vīro rājā jagāda tam /
tahri muñca mudhā śokam ahaṃ tvāṃ prāpayāmi tām // SoKss_12,14.68 (Vet_7.68) //

nītvā tenaiva mārgeṇa priyām asurakanyakām /
iti cāśvāsayāmāsa taṃ sa snānādinā nṛpaḥ // SoKss_12,14.69 (Vet_7.69) //

anyedyur mantrivinyastarājyas tena samaṃ ca saḥ /
prāyāt pravahaṇārūḍhas taddarśitapatho 'mbudhim // SoKss_12,14.70 (Vet_7.70) //

prāpya tanmadhyabhāgaṃ ca dṛṣṭvā taṃ prāgvad utthitam /
sapatākaṃ dhvajaṃ sattvaśīlas taṃ nṛpam abhyadhāt // SoKss_12,14.71 (Vet_7.71) //

so 'yam abhyutthito divyaprabhāvo 'tra mahādhvajaḥ /
mayi magne 'tra maṅktavyaṃ devenaitam anu dhvajam // SoKss_12,14.72 (Vet_7.72) //

ity uktvā nikaṭaṃ prāpya dhvajasyāsya nimajjataḥ /
mārge sa sattvaśīlo 'sau pūrvam ātmānam akṣipat // SoKss_12,14.73 (Vet_7.73) //

tato rājāpi cikṣepa tatrātmānaṃ tathaiva saḥ /
anto magnau ca tau kṣipraṃ tad divyaṃ prāpatuḥ puram // SoKss_12,14.74 (Vet_7.74) //

tatra dṛṣṭvā sa sāścaryo rājā devīṃ praṇamya tām /
pārvatīṃ sattvaśīlena sahitaḥ samupāviśat // SoKss_12,14.75 (Vet_7.75) //

tāvac ca niragāt tatra sā sakhījanasaṃgatā /
rūpinīva prabhā kanyā prabhāmaṇḍalakāt tataḥ // SoKss_12,14.76 (Vet_7.76) //

iyaṃ sā sumukhīty ukte sattvaśīlena tāṃ nṛpaḥ /
dṛṣṭvā yuktam abhiṣvaṅgaṃ tasya tasyām amanyata // SoKss_12,14.77 (Vet_7.77) //

sāpi taṃ vīkṣya rājānaṃ śubhaśārīralakṣaṇam /
puruṣātiśayo 'pūrvaḥ ko 'yaṃ syād ity acintayat // SoKss_12,14.78 (Vet_7.78) //

viveśa cāmbikādhāma pūjāyai sā nṛpo 'pi saḥ /
jagāmodyānam ādāya sattvaśīlam avajñayā // SoKss_12,14.79 (Vet_7.79) //

kṣaṇāc ca kṛtapūjā sā niragād daityakanyakā /
yācitvā satpatiprāptiṃ devyā garbhagṛhāntarāt // SoKss_12,14.80 (Vet_7.80) //

nirgatya sā jagādaikāṃ sakhīṃ sakhi gaveṣyatām /
yo 'sāv iha mayā dṛṣṭo mahātmā kva sa tiṣṭhati // SoKss_12,14.81 (Vet_7.81) //

ātithyaṃ gṛhyatām etya prasādaḥ kriyatāṃ tvayā /
iti caiṣo 'rthyatāṃ pūjyaḥ pumān ko 'py uttamo hy asau // SoKss_12,14.82 (Vet_7.82) //

evaṃ sakhī tayoktā sā vicityodyānavartine /
svasvāminīnideśaṃ taṃ prahvā tasmai nyavedayat // SoKss_12,14.83 (Vet_7.83) //

tac chrutvā sa nṛpo vīraḥ sāvahelam uvāca tām /
eṣaivātithyam asmākam anyat kim upayujyate // SoKss_12,14.84 (Vet_7.84) //

etac chrutvā tayā gatvā sakhyā sā śrāvitā tadā /
mene mānyam udāraṃ taṃ sarvathā daityakanyakā // SoKss_12,14.85 (Vet_7.85) //

tataś cākṛṣyamāneva dhairyapāśena tena sā /
nṛpeṇa mānuṣāyogye 'py ātithye niḥspṛhātmanā // SoKss_12,14.86 (Vet_7.86) //

patyarthaṃ pārvatīsevāparipākasamarpitam /
matvā tat svayam udyānaṃ viveśāsuraputrikā // SoKss_12,14.87 (Vet_7.87) //

vicitraśakunālāpair vātāñcitalatābhujaiḥ /
vikīrṇakusumair ārān nandyamāneva pādapaiḥ // SoKss_12,14.88 (Vet_7.88) //

upagamya ca sā tatra yathāvat praśrayānatā /
ātithyagrahaṇārthaṃ taṃ prārthayāmāsa pārthivam // SoKss_12,14.89 (Vet_7.89) //

tataḥ sa sattvaśīlaṃ tam uddiśyovāca tāṃ nṛpaḥ /
anena kathitāṃ devīm ihāhaṃ draṣṭum āgataḥ // SoKss_12,14.90 (Vet_7.90) //

gaurīṃ dhvajapathaprāpyaparamādbhutaketanām /
sā dṛṣṭā tadanu tvaṃ ca kānyātithyārthitātra naḥ // SoKss_12,14.91 (Vet_7.91) //

tac chrutvā sābravīt kanyā kautukāt tarhi vīkṣitum /
āgamyatāṃ dvitīyaṃ me puraṃ trijagadadbhutām // SoKss_12,14.92 (Vet_7.92) //

evam uktavatīṃ tāṃ ca sa vihasya nṛpo 'bravīt /
tad apy anenaivoktaṃ me yatra sā snānavāpikā // SoKss_12,14.93 (Vet_7.93) //

tataḥ sā kanyakāvādīd deva mā smaivam ādiśa /
na viḍambanaśīlāhaṃ kā vā pūjye viḍambanā // SoKss_12,14.94 (Vet_7.94) //

ahaṃ hi sattvotkarṣeṇa yuṣmākaṃ kiṃkarīkṛtā /
tanmama prārthanābhaṅgaṃ naivaivaṃ kartum arhatha // SoKss_12,14.95 (Vet_7.95) //

etac chrutvā tathety uktvā sattvaśīlasakhaḥ sa tat /
prabhāmaṇḍalakopāntaṃ yayau rājā tayā saha // SoKss_12,14.96 (Vet_7.96) //

apāvṛtakavāṭe ca tasminn antas tathaiva saḥ /
praveśito dadarśāsyās tad divyam aparaṃ puram // SoKss_12,14.97 (Vet_7.97) //

nitya saṃnaddhasarvartu sadāpuṣpaphaladrumam /
merupṛṣṭham ivāśeṣaṃ nirmitaṃ ratnakāñcanaiḥ // SoKss_12,14.98 (Vet_7.98) //

ratnāsane mahārhe taṃ rājānam upaveśya sā /
yathocitopanītārghyā daityarājasutābravīt // SoKss_12,14.99 (Vet_7.99) //

kanyāham asurendrasya kālanemer mahātmanaḥ /
cakrāyudhena ca sa me svargatiṃ prāpitaḥ pitā // SoKss_12,14.100 (Vet_7.100) //

viśvakarmakṛtaṃ cedaṃ paitṛkaṃ me puradvayam /
na jarātra na mṛtyuś ca bādhate sarvakāmade // SoKss_12,14.101 (Vet_7.101) //

idānīṃ ca pitā tvaṃ me sapurāhaṃ vaśe tava /
ity arpitātmasarvasvāṃ tām uvāca sa bhūpatiḥ // SoKss_12,14.102 (Vet_7.102) //

yady evaṃ tat sute hy asmai mayā dattāsy anindite /
sattvaśīlāya vīrāya suhṛde bāndhavāya ca // SoKss_12,14.103 (Vet_7.103) //

evaṃ devīprasādena mūrteneva nṛpeṇa sā /
uktā guṇajñā vinatā tat tathety anvamanyata // SoKss_12,14.104 (Vet_7.104) //

tataḥ kṛtārthaṃ taṃ tasyāḥ kṛtapāṇigrahaṃ nṛpaḥ /
dattāsurapuraiśvaryaṃ sattvaśīlam uvāca saḥ // SoKss_12,14.105 (Vet_7.105) //

buktayor āmalakayos tayor ekaṃ mayā tava /
saṃśodhitam asaṃśuddhād ṛṇī te 'haṃ dvitīyataḥ // SoKss_12,14.106 (Vet_7.106) //

iti praṇatam uktvā taṃ daityaputrīṃ jagāda tām /
mārgo me darśyatāṃ yena svapurīṃ prāpnuyām iti // SoKss_12,14.107 (Vet_7.107) //

tato 'parājitaṃ nāma khaḍgaṃ bhakṣyaṃ phalaṃ ca sā /
ekaṃ jarāmṛtyuharaṃ tasmai daityasutā dadau // SoKss_12,14.108 (Vet_7.108) //

tābhyāṃ yuktas tayoktāyāṃ vāpyaṃ magnaḥ svadeśataḥ /
utthāya sarvasaṃsiddhakāmo 'bhūt sa kramān nṛpaḥ // SoKss_12,14.109 (Vet_7.109) //

sattvaśīlo 'pi daityastrīpurarājyaṃ śaśāsa saḥ /
tad brūhi ko 'bdhipatane dvayoḥ sattvādhiko 'nayoḥ // SoKss_12,14.110 (Vet_7.110) //

iti śrutvā tathā praśnaṃ vetālāc chapabhītitaḥ /
sa trivikramasenas taṃ bhūpatiḥ pratyabhāṣata // SoKss_12,14.111 (Vet_7.111) //

etayoḥ sattvaśīlo 'tra sa me sattvādhiko mataḥ /
sa hy avijñātatattvārtho nirāsthaḥ patito 'mbudhau // SoKss_12,14.112 (Vet_7.112) //

rājā tu tattvaṃ vijñāya viveśāmbhodhim āsthayā /
daityakanyāṃ ca nāvañchad asādhyā spṛhayeti saḥ // SoKss_12,14.113 (Vet_7.113) //

iti tasyākarṇya vaco nirastamaunasya bhūpateḥ skandhāt /
sa jagāma pūrvavat taṃ vetālaḥ śiṃśapātaruṃ svapadam // SoKss_12,14.114 (Vet_7.114) //

rājāpi tathaiva sa taṃ punar apy ānetum anujagāma javāt /
prārabdhe hy asamāpte kārye śithilībhavanti kiṃ sudhiyaḥ // SoKss_12,14.115 (Vet_7.115) //


pañcadaśas taraṅgaḥ /

gatvā tāṃ śiṃśapāṃ bhūyo vetālaṃ prāpya bhūmipaḥ /
taṃ trivikramaseno 'tra skandhe kṛtvoccacāla saḥ // SoKss_12,15.1 (Vet_8.1) //

prayāntaṃ sa punas taṃ ca vetālaḥ skandhato 'bravīt /
śramavismṛtaye rājan mattaḥ praśnam imaṃ śṛṇu // SoKss_12,15.2 (Vet_8.2) //

aṅgadeśe 'grahāro 'sti mahān vṛkṣaghaṭābhidhaḥ /
viṣṇusvāmīti tatrāsīd dvijo yajvā mahādhanaḥ // SoKss_12,15.3 (Vet_8.3) //

tasya ca svānurūpāyāṃ patnyāṃ jātāḥ kramāt trayaḥ /
babhūvus taruṇāḥ putrā divyavaidagdhyaśālinaḥ // SoKss_12,15.4 (Vet_8.4) //

te pitrā preṣitās tena kūrmahetoḥ kadācana /
prārabdhayajñena yayus te trayo bhrātaro 'mbudhim // SoKss_12,15.5 (Vet_8.5) //

prāpya kūrmaṃ tato jyāyān kaniṣṭhau tāv abhāṣata /
gṛhṇātu yuvayor ekaḥ kūrmaṃ kratukṛte pituḥ // SoKss_12,15.6 (Vet_8.6) //

aham etaṃ na śaknomi grahītuṃ visrapicchalam /
ity uktavantaṃ taṃ jyeṣṭhaṃ kaniṣṭhau tāv avocatām // SoKss_12,15.7 (Vet_8.7) //

tavātra vicikitsā cen nāvayor api sā katham /
tac chrutvā so 'bravīj jyeṣṭho gṛhṇītaṃ gacchataṃ yuvām // SoKss_12,15.8 (Vet_8.8) //

pitur yajñakriyālopo bhaved yuṣmatkṛto 'nyathā /
tato narakapātaḥ syād yuvayos tasya ca dhruvam // SoKss_12,15.9 (Vet_8.9) //

ity uktāv anujau tena tau vihasya tam ūcatuḥ /
dharmaṃ vetsy āvayor eva samānam api nātmanaḥ // SoKss_12,15.10 (Vet_8.10) //

tato jyeṣṭho 'bravīt kiṃ me jānītho naiva caṅgatām /
ahaṃ bhojanacaṅgo 'smi nārhaḥ spraṣṭuṃ jugupsitam // SoKss_12,15.11 (Vet_8.11) //

etat tasya vacaḥ śrutvā bhrātaraṃ madhyamo 'bravīt /
ahaṃ tarhy adhikaś caṅgo nārīcaṅgo vicakṣaṇaḥ // SoKss_12,15.12 (Vet_8.12) //

madhyamenaivam ukte tu jyāyān puna uvāca saḥ /
kūrmaṃ gṛhṇātu tarhy eṣa kanīyān āvayor iti // SoKss_12,15.13 (Vet_8.13) //

tataḥ sa bhrukuṭiṃ kṛtvā kanīyān apy uvāca tau /
he mūrkhau tūlikācaṅgaś caṅgo 'haṃ hi viśeṣataḥ // SoKss_12,15.14 (Vet_8.14) //

evaṃ te kalahāsaktās trayo 'pi bhrātaro mithaḥ /
nirṇayāyābhimānaikagrastāḥ kūrmaṃ vihāya tam // SoKss_12,15.15 (Vet_8.15) //

rājñaḥ prasenajinnāmnas tatpradeśabhuvo 'ntikam /
nagaraṃ sahasā jagmur viṭaṅkapuranāmakam // SoKss_12,15.16 (Vet_8.16) //

tatra pratīhāramukhenāvedyāntaḥ praviśya ca /
nṛpaṃ vijñāpayāmāsuḥ svavṛttāntaṃ tathaiva te // SoKss_12,15.17 (Vet_8.17) //

tiṣṭhatehaiva yāvad vaḥ parīkṣiṣye kramād aham /
ity uktas tena rājñā ca tasthus tatra tatheti te // SoKss_12,15.18 (Vet_8.18) //

svāhārakāle cānāyya tebhyaḥ so 'grāsanaṃ nṛpaḥ /
rājārhaṃ dāpayāmāsa ṣaḍrasaṃ svādubhojanam // SoKss_12,15.19 (Vet_8.19) //

bhuñjāneṣu ca sarveṣu tadaiko bubhuje na saḥ /
vipro bhojanacaṅgo 'tra jugupsākūṇitānanaḥ // SoKss_12,15.20 (Vet_8.20) //

kathaṃ na bhojanaṃ bhuṅkte brahman svādu sugandhy api /
iti rajñā svayaṃ pṛṣṭaḥ śanair vipro jagāda saḥ // SoKss_12,15.21 (Vet_8.21) //

śavadhūmadurāmodaḥ śālibhakte 'tra vidyate /
tena nāham idaṃ bhoktum utsahe svādv api prabho // SoKss_12,15.22 (Vet_8.22) //

ity ukte tena sarve 'pi tatrāghrāya nṛpājñayā /
ūcuḥ kalamaśālyannam adoṣaṃ tat sugandhi ca // SoKss_12,15.23 (Vet_8.23) //

sa tu bhojanacaṅgas tan nāśnāt pihitanāsikaḥ /
tataḥ sa rājā saṃcintya yāvad anviṣyati kramāt // SoKss_12,15.24 (Vet_8.24) //

tāvan niyogijanatas tad annaṃ bubudhe tathā /
grāmaśmaśānanikaṭakṣetrasaṃbhavaśālijam // SoKss_12,15.25 (Vet_8.25) //

tato 'tivismitas tuṣṭaḥ sa rājā tam abhāṣata /
satyaṃ bhojanacaṅgas tvaṃ tadanyadbhujyatām iti // SoKss_12,15.26 (Vet_8.26) //

kṛtāhāraś ca sa nṛpo viprān vāsagṛheṣu tān /
visṛjyānāyayāmāsa svam ekāṃ gaṇikottamām // SoKss_12,15.27 (Vet_8.27) //

tāṃ ca tasmai dvitīyasmai prāhiṇot kṛtamaṇḍanām /
viprāya nāricaṅgāya sāyaṃ sarvāṅgasundarīm // SoKss_12,15.28 (Vet_8.28) //

sā ca vāsagṛhaṃ tasya rājabhṛtyānvitā yayau /
rākāniśeva purṇendumukhī kaṃdarpadīpinī // SoKss_12,15.29 (Vet_8.29) //

praviṣṭāyāṃ ca tasyāṃ sa prabhābhāsitaveśmani /
utpannamūrcchaḥ saṃruddhanāsāgro vāmapāṇinā // SoKss_12,15.30 (Vet_8.30) //

nārīcaṅgo 'bravīd rājabhṛtyān niṣkāsyatām iti /
na cen mṛto 'haṃ niryāti gandho 'syāś chāgalo yataḥ // SoKss_12,15.31 (Vet_8.31) //

ity uktās tena ninyus te vignāṃ tāṃ rājapūruṣāḥ /
rājño 'ntikaṃ vāravadhūṃ vṛttāntaṃ jagaduś ca tam // SoKss_12,15.32 (Vet_8.32) //

rājāpy ānāyya tatkālaṃ nārīcaṅgam uvāca tam /
yeyaṃ śrīkhaṇḍakarpūrakālāgurumadottamaiḥ // SoKss_12,15.33 (Vet_8.33) //

kṛtaprasādhanā dikṣu prasaraccārusaurabhā /
tasyā vāravilāsinyā gandhaḥ syāc chāgalaḥ kutaḥ // SoKss_12,15.34 (Vet_8.34) //

ity ukto 'pi sa rājñā tan nārīcaṅgas tadā na yat /
pratipede tadā rājā vicārapatito 'bhavat // SoKss_12,15.35 (Vet_8.35) //

pṛcchaṃś ca yuktyā bubudhe tām ajakṣīravardhitām /
tanmukhād eva bālatve mātṛdhātrīviyogataḥ // SoKss_12,15.36 (Vet_8.36) //

tato 'tivismitas tasya nārīcaṅgasya caṅgatām /
praśaṃsan nṛpatis tasmai tṛtīyāya dvijanmane // SoKss_12,15.37 (Vet_8.37) //

tadrasāt tūlikācaṅgāyāśu śayyām adāpayat /
paryaṅkopari vinyastasaptasaṃkhyākatūlikām // SoKss_12,15.38 (Vet_8.38) //

tasyāṃ ca tūlikācaṅgo mahārhe vāsavesmani /
suṣvāpa dhautasuślakṣṇapaṭapracchadavāsasi // SoKss_12,15.39 (Vet_8.39) //

yāmārdha eva ca gate sa rātrau śayanāt tataḥ /
uttasthau pāṇyavaṣṭabdhapārśvaḥ krandan vyathārditaḥ // SoKss_12,15.40 (Vet_8.40) //

dadṛśe tasya pārśve ca tatratyai rājapūruṣaiḥ /
gāḍhalagnasya bālasya mudreva kuṭilāruṇā // SoKss_12,15.41 (Vet_8.41) //

gatvā ca tais tadākhyātaṃ rājñe rājāpy uvāca tān /
tūlikānāṃ tale kiṃcin mā syāt tad vīkṣyatām iti // SoKss_12,15.42 (Vet_8.42) //

gatvekṣante ca te yāvad ekaikaṃ tūlikātalam /
tāvat sarvatalād āpur vālaṃ paryaṅkapṛṣṭataḥ // SoKss_12,15.43 (Vet_8.43) //

nītvā cādarśayan rājñe so 'py ānītasya vīkṣya tat /
tadrūpaṃ tūlikācaṅgasyāṅgaṃ rājā visismiye // SoKss_12,15.44 (Vet_8.44) //

saptabhyas tūlikābhyo 'sya vālo lagnas tanau khatam /
iti citrīyamāṇas tāṃ rājā rātriṃ nināya saḥ // SoKss_12,15.45 (Vet_8.45) //

prātaś cādbhutavaidagdhyasaukumāryā amī iti /
tebhyas tribhyo 'pi caṅgebhyo hemalakṣatrayaṃ dadau // SoKss_12,15.46 (Vet_8.46) //

tatas te sukhitās tatra tasthur vismṛtakacchapāḥ /
pitur vighnitayajñārthaphalopārjitapātakāḥ // SoKss_12,15.47 (Vet_8.47) //

ity ākhyāya kathādbhutam aṃsaniṣaṇṇaḥ punaḥ sa vetālaḥ /
papraccha taṃ trivikramasenaṃ pṛthvīpatiṃ praśnam // SoKss_12,15.48 (Vet_8.48) //

rājan vicintya śāpaṃ pūrvoktaṃ brūhi me tvam eteṣām /
bhojananārīśayyācaṅgānāṃ ko 'dhikaś caṅgaḥ // SoKss_12,15.49 (Vet_8.49) //

tac chrutvaiva sa dhīmān vetālaṃ pratyuvāca taṃ nṛpatiḥ /
aham eṣāṃ niḥkaitavam adhikaṃ jānāmi tūlikācaṅgam // SoKss_12,15.50 (Vet_8.50) //

yasyāṅge pratyakṣaṃ vālapratibimbam udgataṃ dṛṣṭam /
itarābhyāṃ hi bhavet tat pūrvaṃ jātv anyato 'vagatam // SoKss_12,15.51 (Vet_8.51) //

iti tasyoktavato 'ṃsād vetālo bhūpater yayau prāgvat /
so 'pi tathaiva ca rājā tam anvayāsīd anirviṇṇaḥ // SoKss_12,15.52 (Vet_8.52) //


ṣoḍaśas taraṅgaḥ /

tato gatvā punas tasmāc chiṃśapāpādapān nṛpaḥ /
sa trivikramasenas taṃ skandhe vetālam agrahīt // SoKss_12,16.1 (Vet_9.1) //

prasthitaś ca tatas tena vetālenābhyadhāyi saḥ /
rājan kva rājyaṃ kvaitasmiñ śmaśāne bhramaṇaṃ niśi // SoKss_12,16.2 (Vet_9.2) //

kim etan nekṣase bhūtasaṃkulaṃ rātribhīṣaṇam /
citādhūmair iva dhvāntair niruddhaṃ pitṛkānanam // SoKss_12,16.3 (Vet_9.3) //

kaṣṭaṃ kīdṛg graho 'yaṃ te bhikṣos tasyānurodhataḥ /
tad idaṃ śṛṇu tāvan me praśnaṃ mārgavinodanam // SoKss_12,16.4 (Vet_9.4) //

avantiṣv asti nagarī yugādau devanirmitā /
śaivī tanur ivoddāmabhogibhūtivibhūṣitā // SoKss_12,16.5 (Vet_9.5) //

padmāvatī bhogavatī yā hiraṇyavatīti ca /
kṛtādiṣu triṣu khyātā kalāv ujjayinīti ca // SoKss_12,16.6 (Vet_9.6) //

tasyāṃ ca vīradevākhyo rājābhūd bhūbhṛtāṃ varaḥ /
tasya padmaratir nāma mahādevī babhūva ca // SoKss_12,16.7 (Vet_9.7) //

so 'tha rājā tayā sākaṃ gatvā mandākinītaṭe /
haram ārādhayāmāsa tapasā putrakāmyayā // SoKss_12,16.8 (Vet_9.8) //

ciraṃ tapaḥsthitaś cātra parituṣṭeśvaroditām /
kṛtasnānārcanavidhiḥ śuśrāvemāṃ giraṃ divaḥ // SoKss_12,16.9 (Vet_9.9) //

rājann utpatsyate putraḥ śūras tava kulodbhavaḥ /
kanyā cānanyasāmānyalāvaṇyanyakkṛtāpsarāḥ // SoKss_12,16.10 (Vet_9.10) //

śrutvaitāṃ nābhasīṃ vāṇīṃ siddhābhīṣṭaḥ sa bhūpatiḥ /
vīradevaḥ svanagarīm āyayau mahiṣīsakhaḥ // SoKss_12,16.11 (Vet_9.11) //

tatrāsya śūradevākhye jāte prathamam ātmaje /
tasyāṃ padmaratau devyāṃ kramād ajani kanyakā // SoKss_12,16.12 (Vet_9.12) //

anaṅgasyāpi rūpeṇa ratim utpādayed iyam /
ity anaṅgaratir nāmnā pitrā tena vyadhāyi sā // SoKss_12,16.13 (Vet_9.13) //

vṛddhiṃ gatāyās tasyāś ca sa pitā sadṛśaṃ varam /
prepsur ānāyayat pṛthvyāṃ paṭeṣu likhithān nṛpān // SoKss_12,16.14 (Vet_9.14) //

teṣv eko 'pi na yat tasya tattulyaḥ pratyabhāsata /
tena rājā sa vātsalyāt tāṃ sutāṃ pratyabhāṣata // SoKss_12,16.15 (Vet_9.15) //

ahaṃ tāvan na paśyāmi sadṛśaṃ putri te varam /
tat kuruṣva nṛpān sarvān melayitvā svayaṃvaram // SoKss_12,16.16 (Vet_9.16) //

etat pitṛvacaḥ śrutvā rājaputrī jagāda sā /
tāta svayaṃvaraṃ kartuṃ hrepaṇān nāham utsahe // SoKss_12,16.17 (Vet_9.17) //

kiṃ tv ekaṃ vetti yo 'pūrvaṃ vijñānaṃ svākṛtir yuvā /
tasmai tvayāhaṃ dātavyā nārtho 'nyenādhikena me // SoKss_12,16.18 (Vet_9.18) //

ity anaṅgarates tasyāḥ śrutvā svaduhitur vacaḥ /
tādṛśaṃ tadvaraṃ yāvad anviṣyati sa bhūpatiḥ // SoKss_12,16.19 (Vet_9.19) //

tāvat tallokato buddhvā catvāras tam upāyayuḥ /
vīrā vijñānino bhavyāḥ puruṣā dakṣiṇāpathāt // SoKss_12,16.20 (Vet_9.20) //

te rājñā pūjitās tasmai svaṃ svaṃ vijñānam ekaśaḥ /
śaśaṃsuḥ saṃnidhau tasyā rājaputryās tadarthinaḥ // SoKss_12,16.21 (Vet_9.21) //

eko jagāda śūdro 'ham ākhyayā pañcapaṭṭikaḥ /
pañcāgryavastrayugmāni karomy eko 'ham anvaham // SoKss_12,16.22 (Vet_9.22) //

tebhya ekaṃ prayacchāmi devāyaikaṃ dvijanmane /
ekaṃ ca parigṛhṇāmi vāsasor ātmanaḥ kṛte // SoKss_12,16.23 (Vet_9.23) //

ekaṃ dadāmi bhāryāyai yadi sā bhavatīha me /
ekaṃ vikrīya cāhārapānādi vidadhāmy aham // SoKss_12,16.24 (Vet_9.24) //

evaṃ vijñānine 'naṅgaratir me dīyatām iti /
ity ekenodite tena dvitīyaḥ puruṣo 'bravīt // SoKss_12,16.25 (Vet_9.25) //

bhāṣājño nāma vaiśyo 'haṃ sarveṣāṃ mṛgapakṣiṇām /
rutaṃ vedmi tad eṣā me rājaputrī pradīyatām // SoKss_12,16.26 (Vet_9.26) //

evam ukte dvitīyena tṛtīyaḥ proktavāṃs tataḥ /
ahaṃ khaḍgadharo nāma doḥśālī kṣatriyo nṛpa // SoKss_12,16.27 (Vet_9.27) //

na khaḍgavidyāvijñāne pratimallo 'sti me kṣitau /
tad eṣā tanayā rājaṃs tvayā mahyaṃ vitīryatām // SoKss_12,16.28 (Vet_9.28) //

ity ukte tu tṛtīyena caturtha idam abhyadhāt /
vipro 'haṃ jīvadattākhyo vijñānaṃ ca mamedṛśam // SoKss_12,16.29 (Vet_9.29) //

jantūṃ mṛtān apy ānīya darśayāmy āśu jīvataḥ /
tadvīracaryāsiddhaṃ māṃ patim eṣā prapadyatām // SoKss_12,16.30 (Vet_9.30) //

evaṃ vaktṝn sa tān paśyan divyaveṣākṛtīn nṛpaḥ /
vīradevaḥ sutāyukto dolārūḍha ivābhavat // SoKss_12,16.31 (Vet_9.31) //

ity ākhyāya kathām etāṃ vetālaḥ pṛṣṭavān nṛpam /
sa trivikramasenaṃ taṃ dattapūrvoktaśāpabhīḥ // SoKss_12,16.32 (Vet_9.32) //

tad bhavān vaktu tāvan me kasmai deyā viśāmpate /
teṣāṃ caturṇāṃ madhyāt sā kanyānaṅgaratir bhavet // SoKss_12,16.33 (Vet_9.33) //

etac chrutvā sa rājā taṃ vetālaṃ pratyabhāṣata /
maunaṃ tyājayati prāyaḥ kālakṣepāya māṃ bhavān // SoKss_12,16.34 (Vet_9.34) //

anyathā gahanaḥ ko 'yaṃ praśno yogeśvarocyatām /
śūdrāya hi kuvindāya kṣatriyā dīyate katham // SoKss_12,16.35 (Vet_9.35) //

vaiśyāyāpi kathaṃ deyā kṣatriyā yac ca tad gatam /
mṛgādibhāṣāvijñānaṃ kārye tat kvopayujyate // SoKss_12,16.36 (Vet_9.36) //

yo 'pi vipras tṛtīyo 'tra tenāpi patitena kim /
svakarmapracyutenendrajālinā vīramāninā // SoKss_12,16.37 (Vet_9.37) //

tasmāt tasmai kṣatriyāya caturthāya samāya sā /
deyā khaḍgadharāyaiva svavidyāvīryaśāline // SoKss_12,16.38 (Vet_9.38) //

etat tasya vaco niśamya nṛpater aṃsasthalāt pūrvavat vetālaḥ sa jagāma yogabalataḥ svasthānam evāśu tat /
bhūpālo 'pi sa taṃ tathaiva punar apy ānetum anvag yayau utsāhaikaghane hi vīrahṛdaye nāpnoti khedo 'ntaram // SoKss_12,16.39 (Vet_9.39) //


saptadaśas taraṅgaḥ /

sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ /
rājā jagrāha vetālaṃ punar aṃse cacāla ca // SoKss_12,17.1 (Vet_10.1) //

prayāntaṃ ca tam āha sma vetālaḥ so 'ṃsapṛṣṭhagaḥ /
śrānto 'si rājaṃs tad imāṃ śṛṇu śramaharāṃ kathām // SoKss_12,17.2 (Vet_10.2) //

abhūt sakalabhūpālamastakanyastaśāsanaḥ /
vīrabāhur iti khyāto nāmnā pārthivasattamaḥ // SoKss_12,17.3 (Vet_10.3) //

tasyānaṅgapuraṃ nāma babhūva nagarottamam /
tatrāsīd arthadattākhyaḥ sārthavāho mahādhanaḥ // SoKss_12,17.4 (Vet_10.4) //

tasyāsīd dhanadattākhyajyeṣṭhaputrakanīyasī /
sutā madanaseneti kanyāratnaṃ vaṇikpateḥ // SoKss_12,17.5 (Vet_10.5) //

tām ekadā nijodyāne krīḍantīṃ sasakhījanām /
dadarśa dharmadattākhyo bhrātṛmitraṃ vaṇiksutaḥ // SoKss_12,17.6 (Vet_10.6) //

sa tām ālokya lāvaṇyarasanirbharanirjharām /
ālakṣya kucakumbhāgrāṃ valitrayataraṅgitām // SoKss_12,17.7 (Vet_10.7) //

yauvanadviradasyeva krīḍāmajjanavāpikām /
sadyo 'bhūt smarabāṇaughasaṃtāpahṛtacetanaḥ // SoKss_12,17.8 (Vet_10.8) //

aho dhārādhirūḍhena rūpeṇa dyotitāmunā /
iyaṃ me mānasaṃ bhettuṃ bhallī māreṇa nirmitā // SoKss_12,17.9 (Vet_10.9) //

ity ādi yāvad dhyāyan sa nirvarṇayati tāṃ ciram /
tāvat tasyāticakrāma cakrāhvasyeva vāsaraḥ // SoKss_12,17.10 (Vet_10.10) //

tato madanasenā sā viveśa svagṛhāntaram /
cittaṃ ca dharmadattasya tadanālokanavyathā // SoKss_12,17.11 (Vet_10.11) //

tadadarśanaduḥkhāgnisaṃtāpeneva ca jvalan /
lohito nipapātāśu bhāsvān apy aparāmbudhau // SoKss_12,17.12 (Vet_10.12) //

tāṃ vijñāyaiva sumukhīṃ naktam abhyantare gatām /
udiyāya śanaiś candras tanmukhābjavinirjitaḥ // SoKss_12,17.13 (Vet_10.13) //

tāvad gatvā gṛhaṃ tāṃ sa dharmadatto 'nucintayan /
tasthau nipatya śayane candrapādāhato luṭhan // SoKss_12,17.14 (Vet_10.14) //

yatnena pṛcchyamāno 'pi sakhibhir bandhubhis tathā /
na kiṃcit kathayām āsa smaragrahavimohitaḥ // SoKss_12,17.15 (Vet_10.15) //

niśi kṛcchrāc ca saṃprāptanidraḥ svapne tathaiva tām /
paśyann anunayan kāntāṃ kiṃ kiṃ cakre na sotsukaḥ // SoKss_12,17.16 (Vet_10.16) //

prātaḥ prabuddho gatvā ca dadarśaikākinīṃ rahaḥ /
sakhīṃ pratīkṣamānāṃ tāṃ tatrodyānasthitāṃ punaḥ // SoKss_12,17.17 (Vet_10.17) //

upetya ca pariṣvaṅgalālasaḥ premapeśalaiḥ /
tām upacchandayāmāsa vacobhiś caraṇānataḥ // SoKss_12,17.18 (Vet_10.18) //

kanyāhaṃ paradārāś ca na tavāsmīha saṃpratam /
pitrā samudradattāya dattāhaṃ vaṇije yataḥ // SoKss_12,17.19 (Vet_10.19) //

dinaiḥ katipayair eva vivāho bhavitā ca me /
tad gaccha tūṣṇīṃ mā kaścit paśyed doṣo bhavet tataḥ // SoKss_12,17.20 (Vet_10.20) //

ity uktaḥ sa tayāty arthaṃ dharmadatto jagāda tām /
yad astu me na jīveyaṃ vinā hi bhavatīm aham // SoKss_12,17.21 (Vet_10.21) //

tac chrutvā sā vaṇikkanyā balātkārabhayākulā /
tam uvāca vivāho me tāvat saṃpadyatām iha // SoKss_12,17.22 (Vet_10.22) //

kanyādānaphalaṃ tātaḥ prāpnotu cirakāṅkṣitam /
tato 'haṃ tvām upaiṣyāmi niścitaṃ praṇayārjitā // SoKss_12,17.23 (Vet_10.23) //

śrutvaitat so 'bravīn neṣṭā hy anyapūrvā mama priyā /
parabhukte hi kamale kim aler jāyate ratiḥ // SoKss_12,17.24 (Vet_10.24) //

ity uktā tena sāvādīt kṛtodvāhaiva tarhy aham /
pūrvaṃ tvām upayāsyāmi tato 'bhyeṣyāmi taṃ patim // SoKss_12,17.25 (Vet_10.25) //

evam uktavatīṃ tasmin nojjhati pratyayaṃ vinā /
vaṇikputre saśapathaṃ satyavācaṃ babandha sā // SoKss_12,17.26 (Vet_10.26) //

tatas tenojjhatā vignā sā viveśa svamandiram /
prāpte ca lagnadivase nirvṛttodvāhamaṅgalā // SoKss_12,17.27 (Vet_10.27) //

gatvā patigṛhaṃ nītvā sotsavena ca taddinam /
sā patyā samam adhyāsta śayanīyagṛhaṃ niśi // SoKss_12,17.28 (Vet_10.28) //

tatra śayyāniṣaṇṇāpi na tasya pratyapadyata /
patyuḥ samudradattasya pariṣvaṅgam asaṃmukhī // SoKss_12,17.29 (Vet_10.29) //

tenānunīyamānāpi yad udaśrur babhūva sā /
tat sa nābhimato 'smy asyā nūnam ity akarod dhṛdi // SoKss_12,17.30 (Vet_10.30) //

jagāda cānabhimato yady ahaṃ tava sundari /
tan me nārthas tvayā gaccha yaḥ priyas tava taṃ prati // SoKss_12,17.31 (Vet_10.31) //

tac chrutvā sā natamukhī śanair evam uvāca tam /
tvaṃ me prāṇādhikaḥ preyān vijñaptiṃ kiṃ tu me śṛṇu // SoKss_12,17.32 (Vet_10.32) //

anutiṣṭha saharṣaṃ ca prayaccha ca mamābhayam /
kuruṣva śapathaṃ yāvad āryaputra vadāmi te // SoKss_12,17.33 (Vet_10.33) //

evam uktavatī kṛcchrāt tathā tena kṛte punaḥ /
salajjaṃ saviṣādaṃ ca sabhayaṃ ca jagāda sā // SoKss_12,17.34 (Vet_10.34) //

ekākinīṃ gṛhodyāne dṛṣṭvā mām ekadā yuvā /
aruṇad dharmadattākhyaḥ sakhā bhrātuḥ smarāturaḥ // SoKss_12,17.35 (Vet_10.35) //

rakṣantyā saparīvādaṃ kanyādānaphalaṃ pituḥ /
mayā haṭhapravṛttasya tasya vāksaṃyamaḥ kṛtaḥ // SoKss_12,17.36 (Vet_10.36) //

pūrvaṃ kṛtavivāhā tvām upaiṣyāmi tataḥ priyam /
tan me satyavacaḥ pālyam anumanyasva tat prabho // SoKss_12,17.37 (Vet_10.37) //

yāvat tan nikaṭaṃ gatvā kṣaṇenopaimi te 'ntikam /
na hi śaknomy atikrāntuṃ satyam ābālya sevitam // SoKss_12,17.38 (Vet_10.38) //

iti tasyā vacovajrapātena sahasā hataḥ /
samudradattaḥ satyena baddhaḥ kṣaṇam acintayat // SoKss_12,17.39 (Vet_10.39) //

aho dhig anyarakteyaṃ gantavyaṃ dhruvam etayā /
tatsatyaṃ hanmi kiṃ yātu ko 'syāḥ pariṇayagrahaḥ // SoKss_12,17.40 (Vet_10.40) //

ity ālocyānumene tāṃ yatheṣṭagamanāya saḥ /
sāpy utthāya tatas tasmān niryayau pativeśmanaḥ // SoKss_12,17.41 (Vet_10.41) //

tāvad atrodayādrīndraharmyāgraṃ himadīdhitiḥ /
āruroha karākrāntahasatpūrvadigaṅganaḥ // SoKss_12,17.42 (Vet_10.42) //

tatas tamaḥsv apy āśliṣya sthiteṣv adridarī priyāḥ /
sevamāneṣu bhṛṅgeṣv apy aparaṃ kumudākaram // SoKss_12,17.43 (Vet_10.43) //

yāntī madanasenā sā mārge dṛṣṭvaikakā niśi /
caureṇādhāvya kenāpi rurudhe vasanāñcale // SoKss_12,17.44 (Vet_10.44) //

kā tvaṃ brūhi kva yāsīti tenoktā bibhyatī ca sā /
uvāca kiṃ tavānena muñca kāryam ihāsti me // SoKss_12,17.45 (Vet_10.45) //

tataś cauro 'bravīn mattaś caurāt tvaṃ mucyase katham /
tac chrutvā sāvadat taṃ ca gṛhāṇābharaṇāni me // SoKss_12,17.46 (Vet_10.46) //

atha cauro 'bhyadhān mugdhe kim ebhir upalair mama /
candrakāntānanāṃ tārkṣyaratnāsitaśiroruhām // SoKss_12,17.47 (Vet_10.47) //

vajramadhyāṃ suvarṇāṅgīṃ padmarāgāṅghrihāriṇīm /
jagadābharaṇaṃ naiva mokṣyāmi bhavatīm aham // SoKss_12,17.48 (Vet_10.48) //

ity uktā tena caureṇa vivaśā sā vaṇiksutā /
ākhyāya nijavṛttāntam evaṃ prārthayate sma tam // SoKss_12,17.49 (Vet_10.49) //

kṣamasva me kṣaṇaṃ yāvat kṛtvā satyānupālanam /
ihasthasyaiva te pārśvam āgamiṣyāmi satvaram // SoKss_12,17.50 (Vet_10.50) //

nāham ullaṅghayiṣyāmi bhadra satyām imāṃ giram /
śrutvaitat satyasaṃdhāṃ tāṃ matvā cauro mumoca saḥ // SoKss_12,17.51 (Vet_10.51) //

tasthau pratīkṣamānaś ca tatraiva sa tadāgamam /
sāpi tasyāntikaṃ dharmadattasya vaṇijo yayau // SoKss_12,17.52 (Vet_10.52) //

sa cābhīṣṭām api prāptāṃ tathā tāṃ vijane sthitām /
dṛṣṭvā pṛṣṭvā yathāvṛttaṃ vicintya kṣaṇam abravīt // SoKss_12,17.53 (Vet_10.53) //

satyena tava tuṣṭo 'smi kiṃ tvayā me parastriyā /
yāvat tvāṃ nekṣate kaścit tāvad gaccha yathāgatam // SoKss_12,17.54 (Vet_10.54) //

iti tena parityaktā sā tathety āyayau tataḥ /
caurasya nikaṭaṃ tasya pratipālayataḥ pathi // SoKss_12,17.55 (Vet_10.55) //

brūhi kas te 'tra vṛttānto gatāyā iti pṛcchate /
tasmai sā tena vaṇijā yathā muktā tathābravīt // SoKss_12,17.56 (Vet_10.56) //

tataḥ sa cauro 'vādīt tāṃ yady evaṃ tan mayāpy asi /
vimuktā satyatuṣṭena gṛhaṃ sābharaṇā vraja // SoKss_12,17.57 (Vet_10.57) //

evaṃ tenāpi sā tyaktā rakṣitā cānuyāyinā /
aluptaśīlā muditā patyur evāyayau gṛham // SoKss_12,17.58 (Vet_10.58) //

tatra guptaṃ praviṣṭā sā prahṛṣṭopāgatā satī /
dṛṣṭvā pṛṣṭavate tasmai patye sarvam avarṇayat // SoKss_12,17.59 (Vet_10.59) //

so 'py aluptamukhacchāyāṃ tām asaṃbhogalakṣaṇām /
saṃbhāvyābhagnacāritrāṃ satyalābharatāṃ satīm // SoKss_12,17.60 (Vet_10.60) //

adṛṣṭamanasaṃ bhāryām abhinandya kulocitam /
tasthau samudradatto 'tha tayā saha yathāsukham // SoKss_12,17.61 (Vet_10.61) //

iti tatra kathām uktvā pitṛvanabhūmau tadā sa vetālaḥ /
vadati sma taṃ trivikramasenaṃ vasudhādhipaṃ bhūyaḥ // SoKss_12,17.62 (Vet_10.62) //

tad brūhi cauravaṇijām eṣāṃ madhyān narendra kas tyāgī /
jānan yadi na vadiṣyasi vidaliṣyati te śiraḥ śatadhā // SoKss_12,17.63 (Vet_10.63) //

tac chrutvā sa mahīpatir ujjhitamaunas tam āha vetālam /
eṣāṃ cauras tyāgī na punar vaṇijāv ubhāv api tau // SoKss_12,17.64 (Vet_10.64) //

yo hi patis tām ajahād atyājyāṃ tādṛśīṃ vivāhyāpi /
kulajaḥ so 'nyāsaktāṃ bhāryāṃ jānan kathaṃ vahatu // SoKss_12,17.65 (Vet_10.65) //

yo 'py aparaḥ sa bhayāt tām atyākṣīt kālajīrṇasaṃvegaḥ /
viditārtho bhartāsyāḥ prātar brūyān nṛpāyeti // SoKss_12,17.66 (Vet_10.66) //

cauras tu guptacārī nirapekṣaḥ pāpakarmakṛt prāptam /
strīratnaṃ yad amuñcat sābharaṇaṃ tena sa tyāgī // SoKss_12,17.67 (Vet_10.67) //

etac chrutvaivāṃsatas tasya rājño vetālo 'gāt pūrvavat svaṃ padaṃ saḥ /
rājā bhūyo 'py atra saṃprāptum etat prāyād evākhaṇḍitoddāmadhairyaḥ // SoKss_12,17.68 (Vet_10.68) //

aṣṭādaśas taraṅgaḥ /

tato gatvā punaḥ prāpya śiṃśapāto 'grahīn nṛpaḥ /
sa trivikramaseno 'ṃse vetālaṃ taṃ cacāla ca // SoKss_12,18.1 (Vet_11.1) //

āyāntaṃ ca tam aṃsastho vetālaḥ so 'bravīn nṛpam /
rājan vicitrām ekāṃ te varṇayāmi kathāṃ śṛṇu // SoKss_12,18.2 (Vet_11.2) //

ujjayinyām abhūt pūrvaṃ nāmnā dharmadhvajo nṛpaḥ /
tisras tasyābhavan bhāryā rājaputryo 'tivallabhāḥ // SoKss_12,18.3 (Vet_11.3) //

ekā tāsv indulekheti tārāvaly aparā tathā /
nāmnā mṛgāṅkavaty anyā niḥsāmānyavapurguṇāḥ // SoKss_12,18.4 (Vet_11.4) //

tābhiḥ sa viharan rājā rājñībhis tisṛbhiḥ saha /
āsāṃcakre kṛtī tatra jitāśeṣaripuḥ sukham // SoKss_12,18.5 (Vet_11.5) //

ekadā tatra saṃprāpte vasantasamayotsave /
priyābhiḥ sahitas tābhir udyānaṃ krīḍituṃ yayau // SoKss_12,18.6 (Vet_11.6) //

tatrālimālāmaurvīkāḥ paśyan puṣpānatā latāḥ /
cāpayaṣṭīr anaṅgasya madhunā sajjitā iva // SoKss_12,18.7 (Vet_11.7) //

śṛṇvaṃś ca taddrumāgrasthakokilodīritāṃ giram /
sambhogaikarasasyājñām iva mānasajanmanaḥ // SoKss_12,18.8 (Vet_11.8) //

siṣeve 'ntaḥpuraiḥ sākaṃ sa rājā vāsavopamaḥ /
pānaṃ madasya kaṃdarpajīvitasyāpi jīvitam // SoKss_12,18.9 (Vet_11.9) //

tanniḥśvāsasugandhīni tadbimbauṣṭharucīni ca /
priyāpītāvaśeṣāṇi piban reme madhūni saḥ // SoKss_12,18.10 (Vet_11.10) //

tatra tasyendulekhāyā rājñaḥ kelikacagrahāt /
tasyāḥ papāta karṇāgrād utsaṅge tvaṅgad utpalam // SoKss_12,18.11 (Vet_11.11) //

tenorupṛṣṭhe sahasā kṣate jāte 'bhighātaje /
abhijātā mahādevī hā hety uktvā mumūrccha sā // SoKss_12,18.12 (Vet_11.12) //

tad dṛṣṭvā vihvalenārtyā rājñā parijanena ca /
samāśvāsyata rājñī sā śanaiḥ śītāmbumārutaiḥ // SoKss_12,18.13 (Vet_11.13) //

tato nītvā sa rājā tāṃ rājadhānīṃ bhiṣakkṛtaiḥ /
priyām upācarad divyair āmuktavraṇapaṭṭikām // SoKss_12,18.14 (Vet_11.14) //

rātrau ca susthitāṃ dṛṣṭvā tāṃ sa rājā dvitīyayā /
tārāvalyā sahārohac candraprāsādam īśvaraḥ // SoKss_12,18.15 (Vet_11.15) //

tatra tasyāṅkasuptāyā rājñas tasyā himatviṣaḥ /
karā jālapathaiḥ petur aṅge calitavāsasi // SoKss_12,18.16 (Vet_11.16) //

tataḥ kṣaṇāt prabuddhā sā hā dagdhāsmīti vādinī /
śayanāt sahasottasthau tadaṅgaparimarśinī // SoKss_12,18.17 (Vet_11.17) //

kim etad iti saṃbhrāntaḥ prabuddho 'tha dadarśa saḥ /
utthāya rājā visphoṭān aṅge tasyā vinirgatān // SoKss_12,18.18 (Vet_11.18) //

pṛcchantaṃ sā ca taṃ prāha rājñī tārāvalī tadā /
nagnāṅge patitair indoḥ karair etat kṛtaṃ mama // SoKss_12,18.19 (Vet_11.19) //

ity uktavatyāḥ krandantyāḥ sārtir āhvayati sma saḥ /
tasyāḥ parijanaṃ rājā vihvalākuladhāvitam // SoKss_12,18.20 (Vet_11.20) //

tenāsyāḥ kārayāmāsa sajalair nalinīdalaiḥ /
śayyām adāpayac cāṅge śrīkhaṇḍārdravilepanam // SoKss_12,18.21 (Vet_11.21) //

tāvad buddhvā tṛtīyāsya sā mṛgāṅkavatī priyā /
tatpārśvam āgantumanā niryayau nijamandirāt // SoKss_12,18.22 (Vet_11.22) //

nirgatā sāśṛṇot kvāpi gṛhe dhānyāvaghātajam /
niḥśabdāyāṃ niśi vyaktaṃ vidūre musaladhvanim // SoKss_12,18.23 (Vet_11.23) //

śrutvaiva hā mṛtāsmīti bruvāṇā dhunvatī karau /
upāviśad vyathākrāntā mārge sā mṛgalocanā // SoKss_12,18.24 (Vet_11.24) //

tataḥ pratinivṛtyaiva nītvā parijanena sā /
svam evāntaḥpuraṃ bālā rudatī śayane 'patat // SoKss_12,18.25 (Vet_11.25) //

dadarśa tatra tasyāś ca cinvan sāśruḥ paricchadaḥ /
ālīnabhramarau padmāv iva hastau kiṇāṅkitau // SoKss_12,18.26 (Vet_11.26) //

gatvā ca so 'bravīd rājñe rājāpy āgatya vihvalaḥ /
kim etad iti papraccha so 'tha dharmadhvajaḥ priyām // SoKss_12,18.27 (Vet_11.27) //

sāpi pradarśya hastau tam ity uvāca rujānvitā /
śrute musalaśabde me jatāv etau kiṇāṅkitau // SoKss_12,18.28 (Vet_11.28) //

tataḥ sa dāhaśamanaṃ dāpayāmāsa hastayoḥ /
tasyāś candanalepādi rājādbhutaviṣādavān // SoKss_12,18.29 (Vet_11.29) //

ekasyā utpalenāpi patatā kṣatam āhitam /
dvitīyasyāḥ punar dagdham aṅgaṃ śaśikarair api // SoKss_12,18.30 (Vet_11.30) //

ekasyās tu tṛtīyasyāḥ śrutenāpi vinirgatāḥ /
kaṣṭaṃ musalaśabdena hastayor īdṛśāḥ kiṇāḥ // SoKss_12,18.31 (Vet_11.31) //

aho yugapad etāsāṃ preyasīnāṃ mamādhunā /
guṇo 'py atyabhijātatvaṃ jāto doṣāya daivataḥ // SoKss_12,18.32 (Vet_11.32) //

iti cintayatas tasya bhramato 'ntaḥpureṣu ca /
triyāmā śatayāmeva kṛcchrāt sā nṛpater yayau // SoKss_12,18.33 (Vet_11.33) //

prātaś ca sa bhiṣakśalyahartṛbhiḥ saha saṃvyadhāt /
tathā yathābhūd acirāt svasthāntaḥpuranirvṛtaḥ // SoKss_12,18.34 (Vet_11.34) //

evam etāṃ kathām uktvā vetālo 'tyadbhutāṃ tadā /
sa trivikramasenaṃ taṃ papracchāṃsasthito nṛpam // SoKss_12,18.35 (Vet_11.35) //

abhijātataraitāsu rājan rājñīṣu kā vada /
pūrvoktaḥ so 'stu śāpas te jānan yadi na jalpasi // SoKss_12,18.36 (Vet_11.36) //

tac chrutvā so 'bravīd rājā sukumāratarātra sā /
aspṛṣṭe musale yasyāḥ śabdenaivodgatāḥ kiṇāḥ // SoKss_12,18.37 (Vet_11.37) //

utpalendukaraiḥ sparśe vṛtte tv itarayor dvayoḥ /
saṃjātā vraṇavisphoṭās tena tasyā na te same // SoKss_12,18.38 (Vet_11.38) //

iti tasyoktavato 'ṃsād rājño bhūyo jagāma sa svapadam /
vetālaḥ sa ca rājā tathaiva taṃ sudṛḍhaniścayo 'nuyayau // SoKss_12,18.39 (Vet_11.39) //


navadaśas taraṅgaḥ /

sa trivikramaseno 'tha punas taṃ śiṃśapātarum /
gatvā prāpya ca vetālaṃ rājā skandhe cakāra tam // SoKss_12,19.1 (Vet_12.1) //

pratasthe ca tam ādāya tūṣṇīm eva sa pūrvavat /
tato bhūyas tam āha sma vetālaḥ so 'ṃsapṛṣṭhataḥ // SoKss_12,19.2 (Vet_12.2) //

rājann evam anudvignaḥ paryāptam asi me priyaḥ /
tad etāṃ śṛṇv akhedāya hṛdyām ākhyāmi te kathām // SoKss_12,19.3 (Vet_12.3) //

aṅgadeśe yaśaḥketur iti rājābhavat purā /
kṣmām āśrito 'ṅgaguptyartham adagdho 'nya iva smaraḥ // SoKss_12,19.4 (Vet_12.4) //

bāhuvīryajitāśeṣavairivargasya tasya ca /
dīrghadarśīty abhūn mantrī śakrasyeva bṛhaspatiḥ // SoKss_12,19.5 (Vet_12.5) //

tasmin mantriṇi vinyasya rājyaṃ sa hatakaṇṭakam /
śanaiḥ sukhaikasakto 'bhūd vayorūpamadān nṛpaḥ // SoKss_12,19.6 (Vet_12.6) //

tasthāv antaḥpure śaśvan nāsthāne pramadāspade /
śuśrāva raktimad gītaṃ vacanaṃ na hitaiṣiṇām // SoKss_12,19.7 (Vet_12.7) //

rajyati sma ca niścinto jālavātāyaneṣu saḥ /
na punā rājakāryeṣu bahucchidreṣu jātv api // SoKss_12,19.8 (Vet_12.8) //

dīrghadarśī tu tad rājyacintābhāraṃ samudvahan /
atiṣṭhat sa mahāmantrī divāniśam atandritaḥ // SoKss_12,19.9 (Vet_12.9) //

nāmamātre kṛtadhṛtiṃ prakṣipya vyasane nṛpam /
mantrī rājñaḥ śriyaṃ bhuṅkte dīrghadarśīha sāmpratam // SoKss_12,19.10 (Vet_12.10) //

ity utpanne mahaty atra janavāde 'tha gehinīm /
svairaṃ medhāvinīṃ nāma dīrghadarśī jagāda saḥ // SoKss_12,19.11 (Vet_12.11) //

priye rājñi sukhāsakte tadbhāraṃ vahato 'pi me /
rājyaṃ bhakṣitam etenety utpannam ayaśo jane // SoKss_12,19.12 (Vet_12.12) //

lokavādaś ca mithyāpi mahatām iha doṣakṛt /
tatyāja kiṃ na rāmo 'pi janavādena jānakīm // SoKss_12,19.13 (Vet_12.13) //

tad atra kiṃ mayā kāryam ity ukte tena mantriṇā /
bhāryā medhāvinī dhīrā sānvarthā tam abhāṣata // SoKss_12,19.14 (Vet_12.14) //

tīrthayātrāpadeśena yuktyāpṛcchya mahīpatim /
kaṃcit kālaṃ videśaṃ te gantuṃ yuktaṃ mahāmate // SoKss_12,19.15 (Vet_12.15) //

evaṃ te niḥspṛhasyaiṣa janavādo nivartsyati /
tvayy asthite tato rājyam udvakṣyati nṛpaḥ svayam // SoKss_12,19.16 (Vet_12.16) //

tataś cāsya śanair etad vyasanaṃ hānimeṣyati /
āgatasyātra nirgarhā bhavitrī mantritā ca te // SoKss_12,19.17 (Vet_12.17) //

ity ukto bhāryayā gatvā dīrghadarśī tatheti saḥ /
kathāprasaṅge taṃ bhūpaṃ yaśaḥketuṃ vyajijñapat // SoKss_12,19.18 (Vet_12.18) //

anujānīhi māṃ rājan divasān kāṃścid apy aham /
vrajāmi tīrthayātrāyai dharmo hi prepsitaḥ sa me // SoKss_12,19.19 (Vet_12.19) //

tac chrutvā so 'bravīd rājā maivaṃ tīrthair vinā paraḥ /
dānādiḥ kiṃ na dharmo 'sti svargyas te svagṛheṣv api // SoKss_12,19.20 (Vet_12.20) //

athāvocat sa mantrī tam arthaśuddhyādi mṛgyate /
dānādau nityaśuddhāni tīrthāni nṛpate punaḥ // SoKss_12,19.21 (Vet_12.21) //

yāvac ca yauvanaṃ rājaṃs tāvad gamyāni dhīmatā /
aviśvāsye śarīre hi saṃgamas taiḥ kuto 'nyadā // SoKss_12,19.22 (Vet_12.22) //

iti tasmin vadaty eva rājñi caivaṃ niṣedhati /
praviśyātra pratīhāro rājānaṃ taṃ vyajijñapat // SoKss_12,19.23 (Vet_12.23) //

deva vyomasaromadhyam aṃśumālī vigāhate /
tad uttiṣṭhata saiṣā vaḥ snānavelātivartate // SoKss_12,19.24 (Vet_12.24) //

śrutvaitat sahasā snātum udatiṣṭhan mahīpatiḥ /
yātronmukhaḥ sa mantrī ca taṃ praṇamya gṛhaṃ yayau // SoKss_12,19.25 (Vet_12.25) //

tatrāvasthāpya bhāryāṃ tām anuyātrānivāritām /
sa pratasthe tato yuktyā svabhṛtyair apy atarkitaḥ // SoKss_12,19.26 (Vet_12.26) //

ekākī ca bhramaṃs tāṃs tān deśāṃs tīrthāni ca vrajan /
sa prāpa puṇḍraviṣayaṃ dīrghadarśī suniścayaḥ // SoKss_12,19.27 (Vet_12.27) //

tatra pattana ekasminn adūre 'bdheḥ praviśya saḥ /
ekaṃ devakulaṃ śaivaṃ tatprāṅgaṇa upāviśat // SoKss_12,19.28 (Vet_12.28) //

tatrārkakarasaṃtāpaklāntaṃ dūrādhvadhūsaram /
dadarśa nidhidattākhyo vaṇig devārcanāgataḥ // SoKss_12,19.29 (Vet_12.29) //

sa taṃ tathāvidhaṃ dṛṣṭvā sopavītaṃ sulakṣaṇam /
saṃbhāvya cottamaṃ vipram ātitheyo 'nayad gṛham // SoKss_12,19.30 (Vet_12.30) //

tatra cāpūjayat snānabhojanādyais tam uttamaiḥ /
kaḥ kutas tvaṃ kva yāsīti viśrāntaṃ ca sa pṛṣṭavān // SoKss_12,19.31 (Vet_12.31) //

dīrghadarśīti vipro 'ham aṅgadeśād ihāgataḥ /
tīrthayātrārtham ity eva gāmbhīryāt so 'py uvāca tam // SoKss_12,19.32 (Vet_12.32) //

tataḥ sa nidhidatto 'pi taṃ jagāda mahāvaṇik /
suvarṇadvīpagamanāyodyato 'haṃ vaṇijyayā // SoKss_12,19.33 (Vet_12.33) //

tat tvaṃ tiṣṭheha madgehe yāvad eṣyāmy ahaṃ tataḥ /
tīrthayātrāpariśrānto viśrānto hy atha yāsyasi // SoKss_12,19.34 (Vet_12.34) //

tac chrutvā so 'bravīd dīrghadarśī tarhi mameha kim /
tvayaiva saha yāsyāmi sārthavāha yathāsukham // SoKss_12,19.35 (Vet_12.35) //

evam astv iti tenokte sādhunā so 'tha tadgṛhe /
cirād avāptaśayano niśāṃ mantrī nināya tām // SoKss_12,19.36 (Vet_12.36) //

anyedyur atha tenaiva vaṇijā saha vāridhim /
gatvāruroha tadbhāṇḍapūrṇaṃ pravahaṇaṃ ca saḥ // SoKss_12,19.37 (Vet_12.37) //

tena gacchan pravahaṇenābdhim adbhutabhīṣaṇam /
vilokayan sa saṃprāpa svarṇadvīpaṃ krameṇa tat // SoKss_12,19.38 (Vet_12.38) //

kva mantrimukhyatā cāsya kva vādhvollaṅghitāmbudhiḥ /
ayaśobhīravaḥ kiṃ na kurvate bata sādhavaḥ // SoKss_12,19.39 (Vet_12.39) //

tatra dvīpe samaṃ tena kaṃcit kālam uvāsa saḥ /
vaṇijā nidhidattena kurvatā krayavikrayau // SoKss_12,19.40 (Vet_12.40) //

āgacchaṃś ca tato 'kasmāt tadyukto vahanasthitaḥ /
kalpavṛkṣaṃ dadarśābdhāv ūrmeḥ paścāt samutthitam // SoKss_12,19.41 (Vet_12.41) //

pravālaśākhāsubhagaiḥ skandhair jāmbūnadojjvalaiḥ /
phalair maṇimayaiḥ kāntaiḥ kusumaiś copaśobhitam // SoKss_12,19.42 (Vet_12.42) //

tasya skandhe ca sadratnaparyaṅkotsaṅgavartinīm /
kanyām atyadbhutākārakamanīyām avaikṣata // SoKss_12,19.43 (Vet_12.43) //

aho kim etad ity evaṃ yāvad dhyāyati sa kṣaṇam /
tāvat sā vīṇinī kanyā gātum evaṃ pracakrame // SoKss_12,19.44 (Vet_12.44) //

yat karmabījam uptaṃ yena purā niścitaṃ sa tad bhuṅkte /
pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // SoKss_12,19.45 (Vet_12.45) //

ity udgāya kṣaṇāt tasminn ambhodhau divyakanyakā /
sakalpadrumaparyaṅkaśayyātraiva mamajja sā // SoKss_12,19.46 (Vet_12.46) //

kimapy apūrvam adyedaṃ mayā dṛṣṭam ihādbhutam /
kvābdhiḥ kva dṛṣṭanaṣṭo 'tra gāyaddivyāṅganas taruḥ // SoKss_12,19.47 (Vet_12.47) //

yadi vā vandya eṣo 'bdhir ākaraḥ śaśvad īdṛśām /
lakṣmīndupārijātādyā nāsmāt te te kim udgatāḥ // SoKss_12,19.48 (Vet_12.48) //

iti taṃ cintayantaṃ ca tatkṣaṇaṃ dīrghadarśinam /
vilokya vismayāviṣṭaṃ karṇadhārādayo 'bruvan // SoKss_12,19.49 (Vet_12.49) //

evam eṣā sadaiveha dṛśyate varakanyakā /
nimajjati ca tatkālaṃ tavaitad darśanaṃ navam // SoKss_12,19.50 (Vet_12.50) //

ity uktas taiḥ samaṃ tena nidhidattena sa kramāt /
mantrī citrīyamāṇo 'bdhes tīraṃ potagato 'bhyagāt // SoKss_12,19.51 (Vet_12.51) //

tatrottāritabhāṇḍena tenaiva vaṇijā saha /
jagāma hṛṣṭabhṛtyena sotsavaṃ so 'tha tadgṛham // SoKss_12,19.52 (Vet_12.52) //

sthitvā nāticiraṃ tatra nidhidattam uvāca tam /
sārthavāha bhavadgehe viśrānto 'haṃ ciraṃ sukham // SoKss_12,19.53 (Vet_12.53) //

idānīṃ gantum icchāmi svadeśaṃ bhadram astu te /
ity uktvā tam anicchantam apy āmantrya vaṇikpatim // SoKss_12,19.54 (Vet_12.54) //

dīrghadarśī sa sattvaikasahāyaḥ prasthitas tataḥ /
kramollaṅghitadūrādhvā prāpāṅgaviṣayaṃ nijam // SoKss_12,19.55 (Vet_12.55) //

tatra taṃ dadṛśuś cārā bahir nagaram āgatam /
ye yaśaḥketunā rājñā prāṅnyastās tadgaveṣaṇe // SoKss_12,19.56 (Vet_12.56) //

taiś ca gatvā sa vijñaptaś cārai rājā tam abhyagāt /
svayaṃ nirgatya nagarāt tadviśleṣasuduḥkhitaḥ // SoKss_12,19.57 (Vet_12.57) //

upetya ca pariṣvaṅgapūrvaṃ tam abhinandya saḥ /
nināyābhyantaraṃ bhūpaś cirādhvakṣāmadhūsaram // SoKss_12,19.58 (Vet_12.58) //

tyaktvāsmān kiṃ tvayā nītaṃ na paraṃ bata mānasam /
yāvac charīram apy etan niḥsnehaparuṣāṃ daśām // SoKss_12,19.59 (Vet_12.59) //

kiṃ vā bhagavato vetti bhavitavyasya ko gatim /
yad akasmāt tavaiṣābhūt tīrthādigamane matiḥ // SoKss_12,19.60 (Vet_12.60) //

tad brūhi ke tvayā bhrāntā deśā dṛṣṭaṃ ca kiṃ navam /
iti tatra ca taṃ rājā sa jagāda svamantriṇam // SoKss_12,19.61 (Vet_12.61) //

tataḥ suvarṇadvīpāntaṃ so 'dhvānaṃ varṇayan kramāt /
abdhāv udgaminīṃ tasmai tāṃ dṛṣṭāṃ divyakanyakām // SoKss_12,19.62 (Vet_12.62) //

gāyantīṃ trijagatsārabhūtāṃ kalpatarusthitām /
yathāvat kathayāmāsa dīrghadarśī mahībhṛte // SoKss_12,19.63 (Vet_12.63) //

sa tāṃ śrutvaiva ca nṛpas tathā smaravaśo 'bhavat /
yathā tayā vinā mene niṣphale rājyajīvite // SoKss_12,19.64 (Vet_12.64) //

jagāda ca tam ekānte nītvā svasacivaṃ tadā /
draṣṭavyāsau mayāvaśyaṃ jīvitaṃ nāsti me 'nyathā // SoKss_12,19.65 (Vet_12.65) //

yāmi tvaduktena pathā praṇamya bhavitavyatām /
nivāraṇīyo nāhaṃ te nānugamyaś ca sarvathā // SoKss_12,19.66 (Vet_12.66) //

guptam eko hi yāsyāmi rājyaṃ rakṣyaṃ tu me tvayā /
madvaco mānyathā kārṣīḥ śāpito 'si mamāsubhiḥ // SoKss_12,19.67 (Vet_12.67) //

ity uktvā tatprativaco nirasya visasarja tam /
mantriṇaṃ svagṛhaṃ rājā cirotkaṃ svajanaṃ prati // SoKss_12,19.68 (Vet_12.68) //

tatrānalpotsave 'py āsīd dīrghadarśī sudurmanāḥ /
svāminy asādhyavyasane sukhaṃ sanmantriṇāṃ kutaḥ // SoKss_12,19.69 (Vet_12.69) //

anyedyuś ca sa taddhastanyastarājyabharo nṛpaḥ /
yaśaḥketus tataḥ prāyān niśi tāpasaveṣabhṛt // SoKss_12,19.70 (Vet_12.70) //

gacchaṃś ca kuśanābhākhyaṃ muniṃ mārge dadarśa saḥ /
so 'tra taṃ tāpasākalpaṃ praṇataṃ munir ādiśat // SoKss_12,19.71 (Vet_12.71) //

lakṣmīdattena vaṇijā saha potena vāridhau /
gatvā prapsyasi tām iṣṭāṃ kanyāṃ vraja nirākulaḥ // SoKss_12,19.72 (Vet_12.72) //

iti tadvacasā prītās taṃ praṇamya sa pārthivaḥ /
gacchan deśān nadīr adrīn krāntvā taṃ prāpad ambudhim // SoKss_12,19.73 (Vet_12.73) //

sutāraśaṅkhadhavalair vīcibhrūbhir vikasvaraiḥ /
vīkṣamāṇam ivāvartanetrair ātithyasaṃbhramāt // SoKss_12,19.74 (Vet_12.74) //

tattīre vaṇijā tena muniproktena saṃgatiḥ /
lakṣmīdattena jajñe 'sya svarṇadvīpaṃ yiyāsunā // SoKss_12,19.75 (Vet_12.75) //

tenaiva saha cakrāṅkapādamudrādi darśanāt /
prahveṇāruhya vahanaṃ pratasthe so 'mbudhau nṛpaḥ // SoKss_12,19.76 (Vet_12.76) //

madhyam abdheś ca saṃprāpte vahane vārimadhyataḥ /
udagāt kalpaviṭapiskandhasthā sātra kanyakā // SoKss_12,19.77 (Vet_12.77) //

yāvat paśyati tāṃ rājā cakora iva candrikām /
tāvat sā gāyati smaivaṃ vallakīvādyasundaram // SoKss_12,19.78 (Vet_12.78) //

yat karmabījam uptaṃ yena purā niścitaṃ sa tad bhuṅkte /
pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // SoKss_12,19.79 (Vet_12.79) //

tasmād yatra yathā yad bhavitavyaṃ yasya daivayogena /
tatra tathā tatprāptyai vivaśo 'sau nīyate 'tra na bhrāntiḥ // SoKss_12,19.80 (Vet_12.80) //

iti sūcitabhavyārthāṃ gāyantīṃ tāṃ vibhāvayan /
niḥspandaḥ sa kṣaṇaṃ tasthau rājā smaraśarāhataḥ // SoKss_12,19.81 (Vet_12.81) //

ratnākara namaḥ satyam agādhahṛdayāya te /
yena tvayaitāṃ pracchādya vipralabdho hariḥ śriyā // SoKss_12,19.82 (Vet_12.82) //

tat surair apy alabhyāntaṃ sapakṣakṣmābhṛdāśrayam /
śaraṇaṃ tvāṃ prapanno 'ham iṣṭasiddhiṃ vidhatsva me // SoKss_12,19.83 (Vet_12.83) //

evaṃ yāvat samudraṃ taṃ sa nataḥ stauti bhūmipaḥ /
tāvat sā kanyakā tatra nimamajja sapādapā // SoKss_12,19.84 (Vet_12.84) //

tad dṛṣṭvaivānumārge 'syāḥ sa rājātmānam akṣipat /
vāridhāv atra kāmāgnisaṃtāpasyeva śāntaye // SoKss_12,19.85 (Vet_12.85) //

tad vīkṣyāśaṅkitaṃ matvā vinaṣṭaṃ taṃ sa sajjanaḥ /
lakṣmīdatto vaṇig duḥkhād dehatyāgodyato 'bhavat // SoKss_12,19.86 (Vet_12.86) //

mā kārṣīḥ sāhasaṃ nāsti magnasyāsyāmbhudhau bhayam /
eṣo rājā yaśaḥketur nāmnā tāpasaveṣabhṛt // SoKss_12,19.87 (Vet_12.87) //

etat kanyārtham āyātaḥ pūrvabhāryeyam asya ca /
etāṃ prāpya punaś cāsāv aṅgarājyaṃ sameṣyati // SoKss_12,19.88 (Vet_12.88) //

ity athāśvāsito vācā tatkālaṃ gaganotthayā /
sārthavāho yathākāmaṃ sa jagāmeṣṭasiddhaye // SoKss_12,19.89 (Vet_12.89) //

sa rājāpi yaśaḥketur nimagno 'nto mahodadhau /
akasmān nagaraṃ divyam apaśyaj jātavismayaḥ // SoKss_12,19.90 (Vet_12.90) //

bhāsvanmaṇimayastambhaiḥ kāñcanojjvalabhittibhiḥ /
virājamānaṃ prāsādair muktājālagavākṣakaiḥ // SoKss_12,19.91 (Vet_12.91) //

nānāratnaśilāpaṭṭabaddhasopānavāpikaiḥ /
kāmadaiḥ kalpavṛkṣāḍhyair udyānair upaśobhitam // SoKss_12,19.92 (Vet_12.92) //

samṛddhe 'pi pure tatra nirjane 'tha gṛhaṃ gṛham /
anupraviśya na yadā tāṃ dadarśa priyāṃ kvacit // SoKss_12,19.93 (Vet_12.93) //

tadā vicinvan dṛṣṭvaikam uttuṅgaṃ maṇimandiram /
āruhya dvāram udghāṭya praviveśa sa bhūpatiḥ // SoKss_12,19.94 (Vet_12.94) //

praviśya cāntaḥ sadratnaparyaṅkasthitam ekakam /
vastrācchāditasarvāṅgaṃ śayānaṃ kaṃcid aikṣata // SoKss_12,19.95 (Vet_12.95) //

kiṃ syāt saiveti sotkaṇṭham udghāṭayati tanmukham /
yāvat tāvad apaśyat tāṃ svepsitām eva so 'ṅganām // SoKss_12,19.96 (Vet_12.96) //

srastanīlāṃśukadhvāntahasanmukhaśaśiśriyam /
jyotsnāvadātāṃ pātālagatām iva divā niśām // SoKss_12,19.97 (Vet_12.97) //

taddarśanena cāsyābhūd avasthā kāpi sā tadā /
grīṣmartau marupānthasya saritsaṃdarśanena yā // SoKss_12,19.98 (Vet_12.98) //

sāpy unmīlitacakṣus taṃ kalyāṇākṛtilakṣaṇam /
vīkṣyākasmāt tathāprāptaṃ saṃbhramāc chayanaṃ jahau // SoKss_12,19.99 (Vet_12.99) //

kṛtātithyā natamukhī pūjayantīva pādayoḥ /
phullekṣaṇotpalanyāsaiḥ śanair etam uvāca ca // SoKss_12,19.100 (Vet_12.100) //

ko bhavān kim agamyaṃ ca praviṣṭho 'si rasātalam /
rājacihnāṅkitatanoḥ kiṃ ca te tāpasavratam // SoKss_12,19.101 (Vet_12.101) //

ity ādiśa mahābhāga prasādo yadi te mayi /
evaṃ tasyā vacaḥ śrutvā sa rājā pratyuvāca tām // SoKss_12,19.102 (Vet_12.102) //

aṅgarājo yaśaḥketur iti nāmnāsmi sundari /
āptād anvahadṛśyāṃ ca tvām aśrauṣam ihāmbudhau // SoKss_12,19.103 (Vet_12.103) //

tatas tvadarthaṃ kṛtvemaṃ veṣaṃ rājyaṃ vimucya ca /
āgatyaiṣa praviṣṭo 'ham anumārgeṇa te 'mbudhim // SoKss_12,19.104 (Vet_12.104) //

tan me kathaya kāsi tvam ity ukte tena cātha sā /
salajjā sānurāgā ca sānandā caivam abhyadhāt // SoKss_12,19.105 (Vet_12.105) //

mṛgāṅkasena ity asti śrīmān vidyādharādhipaḥ /
māṃ mṛgāṅkavatīṃ nāmnā viddhi tasya sutām imām // SoKss_12,19.106 (Vet_12.106) //

sa mām asmin svanagare vimucyaikākinīṃ pitā /
na jāne hetunā kena gataḥ kvāpi sapaurakaḥ // SoKss_12,19.107 (Vet_12.107) //

tenāhaṃ śūnyavasater nirviṇṇonmajjya vāridheḥ /
yantrakalpadrumārūḍhā gāyāmi bhavitavyatām // SoKss_12,19.108 (Vet_12.108) //

evam uktavatī tena smaratā tan muner vacaḥ /
tathārajyata sā rājñā vacobhiḥ premapeśalaiḥ // SoKss_12,19.109 (Vet_12.109) //

yathānurāgavivaśā bhāryātvaṃ tasya tatkṣaṇam /
aṅgīcakāra vīrasya samayaṃ tv ekam abhyadhāt // SoKss_12,19.110 (Vet_12.110) //

śuklakṛṣṇacaturdaśyām aṣṭamyāṃ cāryaputra te /
pratimāsam anāyattā caturo divasān aham // SoKss_12,19.111 (Vet_12.111) //

yatra kvāpi dineṣv eṣu gacchantī cāsmi na tvayā /
praṣṭavyā na niṣeddhavyā kāraṇaṃ hy atra vidyate // SoKss_12,19.112 (Vet_12.112) //

evaṃ tām uktasamayāṃ sa rājā divyakanyakām /
tathety uktvaiva gāndharvavidhinā pariṇītavān // SoKss_12,19.113 (Vet_12.113) //

bheje tataś ca saṃbhogasukhaṃ tatra tayā saha /
yathābhūd anya evāsyā mānmatho maṇḍanakramaḥ // SoKss_12,19.114 (Vet_12.114) //

keśeṣu srastamālyeṣu kacagrahanakhāvalī /
bimbādhare 'tha niṣpītanīrāge daśanakṣatiḥ // SoKss_12,19.115 (Vet_12.115) //

kucayoḥ karajaśreṇir bhinnamāṇikyamālayoḥ /
luptāṅgarāgeṣv aṅgeṣu gāḍhāliṅganarāgitā // SoKss_12,19.116 (Vet_12.116) //

iti taddivyasaṃbhogasukhāvasthitam atra tam /
sā mṛgāṅkavatī bhāryā bhūpaṃ prāhedam ekadā // SoKss_12,19.117 (Vet_12.117) //

tvam ihaiva pratīkṣethāḥ kāryārthaṃ kvāpi yāmy aham /
adya saiṣā hi saṃprāptā mama kṛṣṇacaturdaśī // SoKss_12,19.118 (Vet_12.118) //

iha sthas tv āryaputrāmuṃ mā sma gāḥ sphāṭikaṃ gṛham /
mātra vāpyāṃ nipatito bhūlokaṃ tvaṃ gamiṣyasi // SoKss_12,19.119 (Vet_12.119) //

ity uktvā sā tam āmantrya yayau tasmāt purād bahiḥ /
rājāpi prāptakhaḍgas tāṃ channo jijñāsur anvagāt // SoKss_12,19.120 (Vet_12.120) //

tatrāpaśyat tamaḥśyāmaṃ vyāttavakrabilaṃ ca saḥ /
sākāram iva pātālam āyāntaṃ rākṣasaṃ nṛpaḥ // SoKss_12,19.121 (Vet_12.121) //

sa rākṣaso nipatyaiva muktaghoraravas tadā /
tāṃ mṛgāṅkavatīṃ vaktre nikṣipyaiva nigīrṇavān // SoKss_12,19.122 (Vet_12.122) //

tad dṛṣṭvaivātikopena sahasā sa jvalann iva /
nirmokamuktabhujagaśyāmalena mahāsinā // SoKss_12,19.123 (Vet_12.123) //

koṣākṛṣṭena dhāvitvā rājasiṃho 'bhidhāvataḥ /
ciccheda rakṣasas tasya saṃdaṣṭauṣṭhapuṭaṃ śiraḥ // SoKss_12,19.124 (Vet_12.124) //

rakṣaḥkabandhavāntena rājñas tasyāsravāriṇā /
krodhajo 'tha śaśāmāgnir na tu kāntāviyogajaḥ // SoKss_12,19.125 (Vet_12.125) //

tato mohaniśāndhe 'smin vinaṣṭagatike nṛpe /
akasmān meghamalinasyāṅgaṃ bhittveva rakṣasaḥ // SoKss_12,19.126 (Vet_12.126) //

tasyoddyotitadikcakrā candramūrtir ivāmalā /
sā mṛgāṅkavatī jīvanty akṣatāṅgī viniryayau // SoKss_12,19.127 (Vet_12.127) //

tāṃ tathā saṃkaṭottīrṇāṃ dṛṣṭvā kāntāṃ sasaṃbhramam /
ehy ehīti vadan rājā pradhāvyaivāliliṅga saḥ // SoKss_12,19.128 (Vet_12.128) //

priye kim etat svapno 'yam uta māyeti tena sā /
pṛṣṭā nṛpeṇa saṃsmṛtya vidyādhary evam abravīt // SoKss_12,19.129 (Vet_12.129) //

śṛṇv āryaputra na svapno na māyeyam ayaṃ punaḥ /
vidhyādharendrāt svapituḥ śāpo 'bhūd īdṛśo mama // SoKss_12,19.130 (Vet_12.130) //

bahuputro 'pi sa hi me pitā pūrvaṃ vasann iha /
mayā vinātivātsalyān nāhāram akarot sadā // SoKss_12,19.131 (Vet_12.131) //

ahaṃ ca sarvadā śarvapūjāsakteha nirjane /
caturdaśyor athāṣṭamyor āgacchaṃ pakṣayor dvayoḥ // SoKss_12,19.132 (Vet_12.132) //

ekadā ca caturdaśyām ihāgatya rasān mama /
ciraṃ gaurīṃ samarcantyā daivād avasitaṃ dinam // SoKss_12,19.133 (Vet_12.133) //

tad ahar matpratīkṣaḥ san kṣudhito 'pi sa matpitā /
nābhuṅkta nāpibat kiṃcid āsīt kruddhas tu māṃ prati // SoKss_12,19.134 (Vet_12.134) //

tato rātrāv upetāṃ māṃ sāparādhām adhomukhīm /
bhavitavyabalagrastamatsnehaḥ śapati sma saḥ // SoKss_12,19.135 (Vet_12.135) //

yathā tvadavalepena grasto 'dyāham ayaṃ kṣudhā /
māsi māsi tathāṣṭamyoś caturdaśyoś ca kevalam // SoKss_12,19.136 (Vet_12.136) //

harārcanarasād yantīm atraiva tvāṃ bahiḥ pure /
nāmnā kṛtāntasaṃtrāso rākṣaso nigariṣyati // SoKss_12,19.137 (Vet_12.137) //

bhittvā bhittvāsya hṛdayaṃ jīvantī ca nireṣyasi /
na smariṣyasi śāpaṃ ca na tāṃ nigaraṇavyathām // SoKss_12,19.138 (Vet_12.138) //

sthāsyasy ekākinī cātrety uktaśāpavacāḥ śanaiḥ /
so 'nunīto mayā dhyātvā śāpāntaṃ me 'bravīt pitā // SoKss_12,19.139 (Vet_12.139) //

bhartā bhūtvā yaśaḥketunāmāṅganṛpatir yadā /
rākṣasena nigīrṇāṃ tvāṃ dṛṣṭvā taṃ nihaniṣyati // SoKss_12,19.140 (Vet_12.140) //

tadā tvaṃ mokṣyase śāpād dhṛdayāt tasya nirgatā /
saṃsmariṣyasi śāpādi vidyāḥ sarvās tathā nijāḥ // SoKss_12,19.141 (Vet_12.141) //

ity ādiśya sa śāpāntaṃ tyaktvā mām ekakām iha /
niṣadhādriṃ gatas tāto bhūlokaṃ saparicchadaḥ // SoKss_12,19.142 (Vet_12.142) //

ahaṃ tathā carantī ca śāpamohād ihāvasam /
kṣīṇaś caiṣa sa śāpo me jātā sarvatra ca smṛtiḥ // SoKss_12,19.143 (Vet_12.143) //

tat tātapārśvam adhunā niṣadhādriṃ vrajāmy aham /
śāpānte svāṃ gatiṃ yāma ity eṣa samayo hi naḥ // SoKss_12,19.144 (Vet_12.144) //

tvam ihāsva svarāṣṭraṃ vā vraja svātantryam atra te /
evaṃ tayokte sa nṛpo duḥkhito 'rthayate sma tām // SoKss_12,19.145 (Vet_12.145) //

saptāhāni na gantavyaṃ prasīda sumukhi tvayā /
kṣipāva tāvad autsukyam udyāne krīḍanair iha // SoKss_12,19.146 (Vet_12.146) //

tvaṃ gacchātha pituḥ sthānaṃ yāsyāmy aham api svakam /
etat tadvacanaṃ mugdhā tathety aṅgīcakāra sā // SoKss_12,19.147 (Vet_12.147) //

tato 'tra reme sa tayā sahodyāneṣu kāntayā /
sajalotpalanetrāsu vāpīṣu ṣaḍahaṃ nṛpaḥ // SoKss_12,19.148 (Vet_12.148) //

mā sma yātaṃ vihāyāsmān iti pūt kurvatīṣv iva /
utkṣiptavīcihastāsu haṃsasārasaniḥsvanaiḥ // SoKss_12,19.149 (Vet_12.149) //

saptame 'hni sa yuktyā tāṃ priyāṃ tatrānayad gṛhe /
bhūlokaprāpiṇī yatra sā yantradvāravāpikā // SoKss_12,19.150 (Vet_12.150) //

tatra kaṇṭhe gṛhītvā tāṃ tasyāṃ vāpyāṃ nipatya saḥ /
uttasthau svapurodyānavāpīmadhyāt tayā saha // SoKss_12,19.151 (Vet_12.151) //

tatra kāntāsakhaṃ prāptaṃ taṃ dṛṣṭvodyānapālakāḥ /
hṛṣṭās tan mantriṇe gatvā jagadur dīrghadarśine // SoKss_12,19.152 (Vet_12.152) //

so 'py etya pādapatitas tam ānītepsitāṅganam /
dṛṣṭvā prāveśayan mantrī sapauro 'bhyantaraṃ nṛpam // SoKss_12,19.153 (Vet_12.153) //

aho saiṣā kathaṃ prāptā rājñā divyāṅganāmunā /
vyomnīva vidyud iva yā kṣaṇadṛśyā mayekṣitā // SoKss_12,19.154 (Vet_12.154) //

yad yasya likhitaṃ dhātrā lalāṭākṣarapaṅktiṣu /
tad avaśyam asaṃbhāvyam api tasyopatiṣṭhate // SoKss_12,19.155 (Vet_12.155) //

ity atra mantrimukhye 'smin dhyāyaty anyajane 'pi ca /
divyastrīprāptisāścaryaṃ rājāgamanasotsave // SoKss_12,19.156 (Vet_12.156) //

sā mṛgāṅkavatī dṛṣṭvā taṃ svadeśagataṃ nṛpam /
iyeṣa pūrṇasaptāhā yātuṃ vaidyādharīṃ gatim // SoKss_12,19.157 (Vet_12.157) //

nāvirāsīc ca vidyāsyāḥ smṛtāpy utpatanī tadā /
tataḥ sā muṣitevātra viṣādam agamat param // SoKss_12,19.158 (Vet_12.158) //

kim akasmād viṣaṇṇeva dṛśyase vada me priye /
ity uktā tena rājñā sā vidhyādary evam abravīt // SoKss_12,19.159 (Vet_12.159) //

sthitāhaṃ śāpamuktāpi tvatsnehād yad iyac ciram /
tena vidyā mama bhraṣṭā naṣṭā divyā ca sā gatiḥ // SoKss_12,19.160 (Vet_12.160) //

tac chrutvā hanta siddheyaṃ mama vidyādharīti saḥ /
rājā tato yaśaḥketuḥ pūrṇaṃ cakre mahotsavam // SoKss_12,19.161 (Vet_12.161) //

tad dṛṣṭvā dīrghadarśī sa mantrī gatvā gṛhaṃ niśi /
śayanīyagato 'kasmād dhṛtsphoṭena vyapadyata // SoKss_12,19.162 (Vet_12.162) //

tato 'nubhūya tacchokaṃ dhṛtarājyabharaḥ svayam /
yaśaḥketuś ciraṃ tasthau sa mṛgāṅkavatīyutaḥ // SoKss_12,19.163 (Vet_12.163) //

ity etāṃ kathayitvā mārge tasmai kathāṃ sa vetālaḥ /
avadat punas trivikramasenaṃ nṛpatiṃ tam aṃsagataḥ // SoKss_12,19.164 (Vet_12.164) //

tad brūhi bhūpate te saṃpanne svāminas tathābhyudaye /
hṛdayaṃ sapadi sphuṭitaṃ tasya mahāmantriṇaḥ kim iti // SoKss_12,19.165 (Vet_12.165) //

divyastrī na mayā kiṃ prāpteti śucāsphuṭad dhṛdayam /
kiṃ vā rājyam abhīpsor rājāgamajena duḥkhena // SoKss_12,19.166 (Vet_12.166) //

etac ca yadi na vakṣyasi mahyaṃ jānann apīha tad rājan /
dharmaś ca tava vinaṅkṣyati yāsyati dalaśaś ca jhaṭiti śiraḥ // SoKss_12,19.167 (Vet_12.167) //

śrutveti tu trivikramaseno rājā jagāda vetālam /
naitat tasmin dvayam api śubhacarite yujyate hi mantrivare // SoKss_12,19.168 (Vet_12.168) //

kiṃ tu strīmātrarasād upekṣitaṃ yena bhūbhujā rājyam /
tasyādhunā tu divyastrīraktasyātra kā vārtā // SoKss_12,19.169 (Vet_12.169) //

tan me kaṣṭe 'pi kṛte pratyuta doṣo batādhikībhūtaḥ /
iti tasya vibhāvayato hṛdayaṃ tanmantriṇaḥ sphuṭitam // SoKss_12,19.170 (Vet_12.170) //

ity ukte narapatinā punaḥ sa māyī vetālo nijapadam eva taj jagāma /
rājāpi prasabham avāptum anvadhāvad bhūyo 'pi drutam atha taṃ sa dhīracetāḥ // SoKss_12,19.171 (Vet_12.171) //

viṃśas taraṅgaḥ /

atha gatvā punaḥ prāpya śiṃśapātas tato nṛpaḥ /
sa trivikramasenas taṃ skandhe vetālam ādade // SoKss_12,20.1 (Vet_13.1) //

āyāntaṃ ca sa vetālo bhūyas taṃ nṛpam abravīt /
rājañ śṛṇu kathām ekāṃ saṃkṣiptāṃ varṇayāmi te // SoKss_12,20.2 (Vet_13.2) //

asti vārāṇasī nāma purī haranivāsabhūḥ /
devasvāmīti tatrāsīn mānyo narapater dvijaḥ // SoKss_12,20.3 (Vet_13.3) //

mahādhanasya tasyaiko harisvāmīty abhūt sutaḥ /
tasya bhāryā ca lāvaṇyavatīty atyuttamābhavat // SoKss_12,20.4 (Vet_13.4) //

tilottamādinākastrīnirmāṇe prāptakauśalaḥ /
anargharūpalāvaṇyāṃ manye yāṃ nirmame vidhiḥ // SoKss_12,20.5 (Vet_13.5) //

tayā sa kāntayā sākaṃ harisvāmī kadācana /
ratiśrānto yayau nidrāṃ harmye candrāṃśuśītale // SoKss_12,20.6 (Vet_13.6) //

tat kālaṃ tena mārgeṇa kāmacārī vihāyasā /
āgān madanavegākhyo vidyādharakumārakaḥ // SoKss_12,20.7 (Vet_13.7) //

sa tatra lāvaṇyavatīṃ patyuḥ pārśve dadarśa tām /
suptāṃ ratiklamasrastavastravyaktāṅgasauṣṭhavām // SoKss_12,20.8 (Vet_13.8) //

tadrūpahṛtacittaḥ san madanāndhaḥ sa tat kṣaṇam /
suptām eva nipatyaitāṃ gṛhītvā nabhasā yayau // SoKss_12,20.9 (Vet_13.9) //

kṣaṇāt prabuddho 'tha yuvā harisvāmī sa tatpatiḥ /
prāṇeśvarīm apaśyaṃs tām udatiṣṭhat sasaṃbhramaḥ // SoKss_12,20.10 (Vet_13.10) //

aho kim etat kva gatā kupitā sā nu kiṃ mayi /
channā jijñāsituṃ kiṃ me cittaṃ parihasaty uta // SoKss_12,20.11 (Vet_13.11) //

ity anekavikalpaughavyākulas tām itas tataḥ /
harmyaprāsādavalabhīṣv anviṣyan so 'bhraman niśi // SoKss_12,20.12 (Vet_13.12) //

agṛhodyānataś cinvan yan na prāpa kuto 'pi tām /
tat sa śokāgnisaṃtapto vilalāpāśrugadgadam // SoKss_12,20.13 (Vet_13.13) //

hā candrabimbavadane hā jyotsnāgauri hā priye /
rātryā tulyaguṇadveṣāt kiṃ nu soḍhāsi nānayā // SoKss_12,20.14 (Vet_13.14) //

tvayā kāntyā jito bibhyad iva candanaśītalaiḥ /
karair asukhayad yo māṃ so 'yam indus tvayā vinā // SoKss_12,20.15 (Vet_13.15) //

labdhāntara ivedānīṃ tair eva tudati priye /
prajvaladbhir ivāṅgārair viṣadigdhair ivāśugaiḥ // SoKss_12,20.16 (Vet_13.16) //

ity ādi krandatas tasya sā harisvāminas tadā /
kṛcchrād vyatīyāya niśā na punar virahavyathā // SoKss_12,20.17 (Vet_13.17) //

prātar bibheda viśvasya karaiḥ saṃtamasaṃ raviḥ /
bhettuṃ na cakṣame tasya mohāndhatamasaṃ punaḥ // SoKss_12,20.18 (Vet_13.18) //

vilabdha iva cakrāhvais tasya tīrṇaniśais tadā /
bheje śatagunībhāvaṃ karuṇākranditadhvaniḥ // SoKss_12,20.19 (Vet_13.19) //

svajanaiḥ sāntvyamāno 'pi viyogānaladīpitaḥ /
na ca lebhe dvijayuvā dhṛtiṃ tāṃ preyasīṃ vinā // SoKss_12,20.20 (Vet_13.20) //

iha sthitam iha snātaṃ kṛtam atra prasādhanam /
vihṛtaṃ ca tayātreti yayau tv ita ito rudan // SoKss_12,20.21 (Vet_13.21) //

mṛtā tāvan na sā tat kim ātmaivaṃ hanyate tvayā /
avaśyaṃ tām avāptāsi jīvañ jātu kutaścana // SoKss_12,20.22 (Vet_13.22) //

tad dhairyam avalambasva tāṃ gaveṣaya ca priyām /
aprāpyaṃ nāma nehāsti dhīrasya vyavasāyinaḥ // SoKss_12,20.23 (Vet_13.23) //

iti bandhusuhṛdvākyair bodhitaḥ so 'tha kṛcchrataḥ /
dinaiḥ kaiścid dharisvāmī babandha dhṛtim āsthayā // SoKss_12,20.24 (Vet_13.24) //

acintayac ca sarvasvaṃ kṛtvā brāhmaṇasād aham /
bhramāmi tāvat tīrthāni kṣapayāmy aghasaṃcayam // SoKss_12,20.25 (Vet_13.25) //

pāpakṣayād dhi tāṃ jātu priyāṃ bhrāmyann avāpnuyām /
ity ālocya yathāvasthaṃ snānādy utthāya so 'karot // SoKss_12,20.26 (Vet_13.26) //

anyedyuś ca vicitrānnapānaṃ sattre dvijanmanām /
cakārāvāritaṃ kiṃ ca dadau dhanam aśeṣataḥ // SoKss_12,20.27 (Vet_13.27) //

brāhmaṇyamātravittasya nirgatyaiva svadeśataḥ /
priyāprāptīcchayā so 'tha tīrthāni bhramituṃ yayau // SoKss_12,20.28 (Vet_13.28) //

bhrāmyataś ca jagāmāsya bhīmo grīṣmartukesarī /
pracaṇḍādityavadano dīptatadraśmikesaraḥ // SoKss_12,20.29 (Vet_13.29) //

priyāvirahasaṃtaptapānthaniḥśvāsamārutaiḥ /
nyastoṣmāṇa ivātyuṣṇā vānti sma ca samīraṇāḥ // SoKss_12,20.30 (Vet_13.30) //

śuṣyadvidīrṇapaṅkāś ca hṛdayaiḥ sphuṭitair iva /
jalāśayā dadṛśire gharmaluptāmbusaṃpadaḥ // SoKss_12,20.31 (Vet_13.31) //

cīrīcītkāramukharās tāpamlānadalādharāḥ /
madhuśrīvirahān mārgeṣv arudann iva pādapāḥ // SoKss_12,20.32 (Vet_13.32) //

tasmin kāle 'rkatāpena viyogena kṣudhā tṛṣā /
nityādhvanā ca sa klānto virūkṣakṣāmadhūsaraḥ // SoKss_12,20.33 (Vet_13.33) //

bhojanārthi harisvāmī prāpa grāmaṃ kvacid bhraman /
padmanābhābhidhānasya gṛhaṃ viprasya sattriṇaḥ // SoKss_12,20.34 (Vet_13.34) //

tatra dṛṣṭvā sa bhuñjānān viprān abhyantare bahūn /
dvāraśākhāṃ samālambya tasthau niḥśabdaniścalaḥ // SoKss_12,20.35 (Vet_13.35) //

tathāsthitaṃ tam ālokya sattriṇas tasya gehinī /
padmanābhasya saṃjātadayā sādhvī vyacintayat // SoKss_12,20.36 (Vet_13.36) //

aho kṣun nāma gurvy eṣā na kuryāt kasya lāghavam /
yad evam ayam annārthī ko 'py āste dvāry adhomukhaḥ // SoKss_12,20.37 (Vet_13.37) //

dūrādhvābhyāgataḥ snātas tāvat kṣīṇendriyaḥ kṣudhā /
tad eṣaś cānnadānasya pātram ity avadhārya sā // SoKss_12,20.38 (Vet_13.38) //

paramānnabhṛtaṃ sādhvī tasmai saghṛtaśarkaram /
pātram utkṣipya pāṇibhyām ānīya praśritā dadau // SoKss_12,20.39 (Vet_13.39) //

jagāda caitaṃ bhuṅkṣvaitad gatvā vāpītaṭe kvacit /
idaṃ sthānaṃ samucchiṣṭaṃ bhuñjānair brāhmanair vṛtam // SoKss_12,20.40 (Vet_13.40) //

tatheti so 'nnapātraṃ tad gṛhītvā nātidūrataḥ /
gatvā sthāpitavān vāpyās taṭe vaṭataror adhaḥ // SoKss_12,20.41 (Vet_13.41) //

prakṣālya pāṇipādaṃ ca vāpyām ācamya cātra saḥ /
yāvad bhakṣayituṃ tuṣṭaḥ paramānnam upaiti tat // SoKss_12,20.42 (Vet_13.42) //

tāvad gṛhītvā kṛṣṇāhiṃ cañcvā pādayugena ca /
śyenaḥ kutaścid āgatya tarau tasminn upāviśat // SoKss_12,20.43 (Vet_13.43) //

tena tasyohyamānasya sarpasyākramya pakṣiṇā /
utkrāntajīvitasyāsyād viṣalālā viniryayau // SoKss_12,20.44 (Vet_13.44) //

sā tatrādhaḥsthite tasminn annapātre 'patat tadā /
tac cādṛṣṭvā harisvāmī sa etyānnam abhuṅkta tat // SoKss_12,20.45 (Vet_13.45) //

kṣudhārtasya tadā tasya mṛṣṭānnaṃ tat kṣaṇena tat /
kṛtsnaṃ bhuktavatas tīvrā prodabhūd viṣavedanā // SoKss_12,20.46 (Vet_13.46) //

aho vidhau viparyaste na viparyasyatīha kim /
yad viṣībhūtam annaṃ me sakṣīraghṛṭaśarkaram // SoKss_12,20.47 (Vet_13.47) //

iti jalpan viṣārtaḥ sa harisvāmī pariskhalan /
gatvā tāṃ sattriṇas tasya viprasyovāca gehinīm // SoKss_12,20.48 (Vet_13.48) //

tvaddattād viṣam annān me jātaṃ tad viṣamantriṇam /
kaṃcin mamānaya kṣipraṃ brahmahatyānyathāsti te // SoKss_12,20.49 (Vet_13.49) //

ity uktvaiva sa tāṃ sādhvīṃ kim etad iti vihvalām /
harisvāmī parāvṛttanetraḥ prāṇair vyayujyata // SoKss_12,20.50 (Vet_13.50) //

tataḥ sā tena nirdoṣāpy ātitheyy api sattriṇā /
bhāryā niṣkāsitā gehān mithyātithivadhakrudhā // SoKss_12,20.51 (Vet_13.51) //

sāpy utpannamṛṣāvadyā suśubhād api karmaṇaḥ /
jātāvamānā tapase sādhvī tīrtham aśiśriyat // SoKss_12,20.52 (Vet_13.52) //

kasya vipravadhaḥ so 'stu sarpaśyenānnadeśv iti /
tad abhūd dharmarājāgre vādo nāsīt tu nirṇayaḥ // SoKss_12,20.53 (Vet_13.53) //

tat trivikramasena tvaṃ rajan brūhi mamādhunā /
kasya sā brahmahatyeti pūrvaḥ śāpaḥ sa te 'nyathā // SoKss_12,20.54 (Vet_13.54) //

iti vetālato rājā śrutvā śāpaniyantritaḥ /
sa trivikramasenas taṃ muktamauno 'bravīd idam // SoKss_12,20.55 (Vet_13.55) //

tasya tat pātakaṃ tāvat sarpasya yadi vāsya kaḥ /
vivaśasyāparādho 'sti bhakṣyamāṇasya śatruṇā // SoKss_12,20.56 (Vet_13.56) //

atha syenasya tenāpi kiṃ duṣṭaṃ kṣudhitātmanā /
akasmāt prāptam ānīya bhakṣyaṃ bhakṣayatā nijam // SoKss_12,20.57 (Vet_13.57) //

daṃpatyor annadātror vā tayor ekasya vā kutaḥ /
abhāvyadoṣau dharmaikapravṛttau tāv ubhau yataḥ // SoKss_12,20.58 (Vet_13.58) //

tad ahaṃ tasya manye sā brahmahatyā jaḍātmanaḥ /
avicāryaiva yo brūyād eṣām ekatamasya tām // SoKss_12,20.59 (Vet_13.59) //

ity uktavato 'sya nṛpasyāṃsād bhūyo 'py agāt sa vetālaḥ /
nijapadam eva nṛpo 'pi sa punar api dhīras tam anvagād eva // SoKss_12,20.60 (Vet_13.60) //


ekaviṃśas taraṅgaḥ /

sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ /
bhūyo 'py āsādya vetālaṃ skandhe jagrāha bhūpatiḥ // SoKss_12,21.1 (Vet_14.1) //

prasthitaṃ ca tam urvīśaṃ sa vetālo 'bhyadhāt punaḥ /
rājañ śrānto 'si tac citrāṃ kathām ākhyāmi te śṛṇu // SoKss_12,21.2 (Vet_14.2) //

asty ayodhyeti nagarī rājadhānī babhūva yā /
rakṣaḥkulakṛtāntasya rāmarūpasya śārṅgiṇaḥ // SoKss_12,21.3 (Vet_14.3) //

tasyāṃ rājābhavad vīraketur nāma rarakṣa yaḥ /
kṣoṇīm imāṃ mahābāhuḥ prākāro nagarīm iva // SoKss_12,21.4 (Vet_14.4) //

tasmin mahīpatāv asyāṃ puryām eko mahāvaṇik /
ratnadattābhidhāno 'bhūd vaṇiṅnīvahanāyakaḥ // SoKss_12,21.5 (Vet_14.5) //

nandayantyabhidhānāyāṃ patnyāṃ tasyodapadyata /
sutā ratnavatī nāma devatārādhanārjitā // SoKss_12,21.6 (Vet_14.6) //

sā ca tasya pitur veśmany avardhata manasvinī /
rūpalāvaṇyavinayaiḥ sahaiva sahajair guṇaiḥ // SoKss_12,21.7 (Vet_14.7) //

yauvanasthāṃ ca tāṃ tasmād ratnadattān na kevalam /
mahānto vaṇijo yāvad rājāno 'pi yayācire // SoKss_12,21.8 (Vet_14.8) //

sā tu puṃdveṣiṇī naicchad bhartāram api vāsavam /
prāṇatyāgodyatā sehe na vivāhakathām api // SoKss_12,21.9 (Vet_14.9) //

tena tasyāḥ pitā tūṣṇīṃ tasthau vātsalyaduḥsthitaḥ /
sa ca pravādo 'yodyāyāṃ tasyāṃ sarvatra paprathe // SoKss_12,21.10 (Vet_14.10) //

atrāntare sadā caurair muṣyamāṇāḥ kilākhilāḥ /
saṃbhūyātra nṛpaṃ paurā vīraketuṃ vyajijñapan // SoKss_12,21.11 (Vet_14.11) //

nityaṃ muṣyāmahe caurai rātrau rātrāv iha prabho /
lakṣyante te ca nāsmābhis tad devo vettu yat param // SoKss_12,21.12 (Vet_14.12) //

iti pauraiḥ sa vijñapto rājā tām abhitaḥ purīm /
taskarānveṣaṇe channān ādiśad ratrirakṣakān // SoKss_12,21.13 (Vet_14.13) //

te 'pi prāpur na yac caurān purī sāmuṣyataiva ca /
tadaikadā svayaṃ rājā niśi svairaṃ viniryayau // SoKss_12,21.14 (Vet_14.14) //

ekākī cāttaśastro 'tra bhraman so 'paśyad ekataḥ /
ekaṃ prākārapṛṣṭena yāntaṃ kam api pūruṣam // SoKss_12,21.15 (Vet_14.15) //

niḥśabdapadavinyāsavicitragatikauśalam /
saśaṅkalolanayanaṃ paśyantaṃ pṛṣṭato muhuḥ // SoKss_12,21.16 (Vet_14.16) //

ayaṃ sa nūnaṃ cauro me muṣṇāty ekacaraḥ purīm /
iti matvaiva nikaṭaṃ sa tasyopayayau nṛpaḥ // SoKss_12,21.17 (Vet_14.17) //

tataḥ sa cauro dṛṣṭvā taṃ nṛpaṃ ko 'sīty abhāṣata /
cauro 'ham iti rājā taṃ cauraṃ pratyabravīt sa tam // SoKss_12,21.18 (Vet_14.18) //

so 'tha cauro 'bhyadhād dṛṣṭvā tarhi tulyo 'si me suhṛt /
tad ehi madgṛhaṃ tāvan mitrācāraṃ karomi te // SoKss_12,21.19 (Vet_14.19) //

tac chrutvā sa tathety uktvā tenaiva saha bhūpatiḥ /
yayau vanāntardharaṇīkhātāntarvarti tadgṛham // SoKss_12,21.20 (Vet_14.20) //

aśeṣabhogabhogāḍhyaṃ bhāsvaddīpaprakāśitam /
navīnam iva pātālaṃ balirājānadhiṣṭhitam // SoKss_12,21.21 (Vet_14.21) //

tatra praviṣṭe tasmiṃś ca kṛtāsanaparigrahe /
rājñi so 'bhyantaragṛhaṃ praviveśātha taskaraḥ // SoKss_12,21.22 (Vet_14.22) //

tat kṣaṇaṃ ca tam etyaikā dāsī tatrāvadan nṛpam /
mahābhāga praviṣṭas tvam iha mṛtyumukhe katham // SoKss_12,21.23 (Vet_14.23) //

ekacauro hy asau pāpaṃ nirgatyātaḥ kariṣyati /
dhruvaṃ visvāsaghātīti tad itas tvaritaṃ vraja // SoKss_12,21.24 (Vet_14.24) //

ity uktaḥ sa tayā rājā nirgatyaiva tato drutam /
gatvā svarājadhānīṃ ca niśi sainyāny asajjayat // SoKss_12,21.25 (Vet_14.25) //

saṃnaddhasainyaś cāgatya dasyos tasya rurodha tat /
bhūgṛhadvāravivaraṃ rasattūryākulair balaiḥ // SoKss_12,21.26 (Vet_14.26) //

tato ruddhe gṛhe vṛttaṃ pratibhedam avetya saḥ /
maraṇe niścitaś cauraḥ śūro yuddhāya niryayau // SoKss_12,21.27 (Vet_14.27) //

nirgataś ca raṇe cakre parākramam amānuṣam /
karāṃś cakarta kariṇāṃ jaṅghāś ciccheda vājinām // SoKss_12,21.28 (Vet_14.28) //

jahāra ca śirāṃsy eko bhaṭānāṃ khaḍgacarmabhṛt /
tatas taṃ kṣapitānīkam abhyadhāvat svayaṃ nṛpaḥ // SoKss_12,21.29 (Vet_14.29) //

sa tasya khaḍgavidyājño rājā karaṇayuktitaḥ /
hastāj jahāra nistriṃśam atha tāṃ kṣurikām api // SoKss_12,21.30 (Vet_14.30) //

aśastraṃ muktaśastro 'tha bāhuyuddhena taṃ nṛpaḥ /
cauraṃ nihatya dharaṇau sajīvagrāham agrahīt // SoKss_12,21.31 (Vet_14.31) //

nināya taṃ ca saṃyamya sadhanaṃ nagarīṃ nijām /
prātaś cājñāpayat tasya śūlāropaṇanigraham // SoKss_12,21.32 (Vet_14.32) //

nīyamānaṃ ca taṃ vadhyabhūmiṃ cauraṃ saḍiṇḍimam /
dadarśa sā ratnavatī vaṇikkanyātra harmyataḥ // SoKss_12,21.33 (Vet_14.33) //

vraṇitaṃ dhūliliptāṅgam apy etaṃ māramohitā /
dṛṣṭvaiva gatvā pitaraṃ ratnadattam uvāca sā // SoKss_12,21.34 (Vet_14.34) //

vadhāya nīyate yo 'yam eṣa bhartā vṛto mayā /
tan nṛpād rakṣa tātainaṃ na ced enam anu mriye // SoKss_12,21.35 (Vet_14.35) //

tac chrutvā tāṃ pitāvādīt kim idaṃ putri bhāṣase /
yā tvaṃ necchasi bhūpālām api bhartṝn abhīpsataḥ // SoKss_12,21.36 (Vet_14.36) //

sā pāpaṃ taskaram imaṃ vāñchasy āpadgataṃ katham /
ity ādi pitrā proktāpi niścayān na cacāla sā // SoKss_12,21.37 (Vet_14.37) //

tataḥ sa tatpitā gatvā tasya caurasya satvaram /
sarvasvenāpi rājānaṃ vadhān mokṣam ayācata // SoKss_12,21.38 (Vet_14.38) //

rājā tu taṃ na tatyāja hemakoṭiśatair api /
svaśarīrapaṇānītaṃ cauraṃ sarvāpahāriṇam // SoKss_12,21.39 (Vet_14.39) //

tataḥ pitary upāyāte vimukhe sā vaṇiksutā /
anumartuṃ kṛtasnānā vāryamāṇāpi bandhubhiḥ // SoKss_12,21.40 (Vet_14.40) //

āruhya śibikāṃ tasya dasyor vadhyabhuvaṃ yayau /
anvīyamānā rudatā pitrā mātrā janena ca // SoKss_12,21.41 (Vet_14.41) //

tāvac ca vadhakaiḥ so 'tra cauraḥ śūle 'dhiropitaḥ /
tāṃ dadarśa galatprāṇas tathā sajñātim āgatām // SoKss_12,21.42 (Vet_14.42) //

janāc chrutvā ca vṛttāntam aśru muktvā kṣaṇaṃ tataḥ /
hasan sa cauraḥ kim api prāṇāñ śūlagato jahau // SoKss_12,21.43 (Vet_14.43) //

tato 'vatāritaṃ śūlāt sā taccaurakalevaram /
ādāya cārurohātra citāṃ sādhvī vaṇiksutā // SoKss_12,21.44 (Vet_14.44) //

tat kṣaṇaṃ ca śmaśāne 'tra bhairavaḥ kṛtasaṃnidhiḥ /
adṛśyo bhagavān evaṃ tām uvācāntarikṣataḥ // SoKss_12,21.45 (Vet_14.45) //

asmin svayaṃvarapatāv evaṃ bhaktyā tavānayā /
tuṣṭo 'smi tad varaṃ mattaḥ prārthayasva pativrate // SoKss_12,21.46 (Vet_14.46) //

tac chrutvaiva varaṃ devād evaṃ vavre praṇamya sā /
nātha putraśataṃ bhūyād aputrasyāpi matpituḥ // SoKss_12,21.47 (Vet_14.47) //

yenānanyasuto naiṣaḥ prāṇāñ jahyān mayā vinā /
iti proktavatīm enāṃ sādhvīṃ devo 'bravīt punaḥ // SoKss_12,21.48 (Vet_14.48) //

pituḥ putraśataṃ te 'stu varam anyaṃ vṛṇīṣva ca /
tvādṛśī dṛḍhasattvā hi naitāvanmātram arhati // SoKss_12,21.49 (Vet_14.49) //

tad ākarṇyātha sāvādīt prasanno mayi cet prabhuḥ /
taj jīvatv eṣa bhartā me dhārmikaś ca sadāstv iti // SoKss_12,21.50 (Vet_14.50) //

evam astv akṣato jīvann uttiṣṭhatv eṣa te patiḥ /
dhārmikaś cāstu rājāsya vīraketuś ca tuṣyatu // SoKss_12,21.51 (Vet_14.51) //

ity uktavaty anālakṣyamūrtau śarve nabhaḥsthite /
uttasthāv akṣatāṅgo 'tra cauro jīvaṃs tadaiva saḥ // SoKss_12,21.52 (Vet_14.52) //

tato vismitahṛṣṭaḥ san ratnadattaḥ sutāṃ vaṇik /
ādāya tāṃ ratnavatīṃ cauraṃ jāmātaraṃ ca tam // SoKss_12,21.53 (Vet_14.53) //

prahṛṣṭair bāndhavaiḥ sākaṃ praviśya nijamandiram /
labdhaputravaraś cakre svānandocitam utsavam // SoKss_12,21.54 (Vet_14.54) //

jñātavṛttāntatuṣṭaś ca tadaivānāyya taṃ nṛpaḥ /
ekavīraṃ vīraketuś cauraṃ senāpatiṃ vyadhāt // SoKss_12,21.55 (Vet_14.55) //

cauryān nivṛtto 'tha sa tāṃ pariṇīya vaṇiksutām /
ekavīraḥ sukhaṃ tasthau mārgastho rājasaṃmataḥ // SoKss_12,21.56 (Vet_14.56) //

iti kathayitvā sa kathāṃ vetālo dattapūrvaśāpabhayam /
aṃsasthitas trivikramasenaṃ papraccha taṃ kṣitipam // SoKss_12,21.57 (Vet_14.57) //

rājan brūhi sapitṛkām upasthitāṃ tāṃ vaṇiksutāṃ dṛṣṭvā /
caureṇa śūlapṛṣṭe ruditaṃ hasitaṃ ca kiṃ tena // SoKss_12,21.58 (Vet_14.58) //

atha rājā pratyavadad ruditaṃ caureṇa duḥkhatas tena /
nāsyānṛṇyam akāraṇabandhor yāto 'smi vaṇija iti // SoKss_12,21.59 (Vet_14.59) //

āścaryataś ca hasitaṃ kim iyaṃ kanyā nṛpān varān hitvā /
mayy asminn anuraktā strīcittam aho vicitram iti // SoKss_12,21.60 (Vet_14.60) //

ity uktavākyasya mahībhṛto 'ṃsān māyī svaśaktyaiva tadā jagāma /
svaṃ dhāma vetālavaraḥ sa rājāpy etaṃ punaḥ pūrvavad anvagacchat // SoKss_12,21.61 (Vet_14.61) //

dvāviṃśas taraṅgaḥ /

tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas tam ādāyodacalat punaḥ // SoKss_12,22.1 (Vet_15.1) //

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'ṃsapṛṣṭhagaḥ /
jagāda bhūyo 'py etāṃ te rājan vacmi kathāṃ śṛṇu // SoKss_12,22.2 (Vet_15.2) //

abhūn nepālaviṣaye nāmnā śivapuraṃ puram /
yathārthanāmā tatrāsīd yaśaḥketuḥ purā nṛpaḥ // SoKss_12,22.3 (Vet_15.3) //

sa mantriṇi nyasya bharaṃ prajñāsāgarasaṃjñake /
candraprabhākhyayā devyā sārdhaṃ bhogān asevata // SoKss_12,22.4 (Vet_15.4) //

kālena tasyāṃ devyāṃ ca tasyājāyata kanyakā /
rājñaḥ śaśiprabhā nāma jagannetraśaśiprabhā // SoKss_12,22.5 (Vet_15.5) //

krameṇa yauvanasthā sā madhumāse kadācana /
yayau yātrotsavaṃ draṣṭum udyānaṃ saparicchadā // SoKss_12,22.6 (Vet_15.6) //

tatraikadeśe 'paśyat tāṃ kusumāvacayodyatām /
utkṣiptabāhulatikālakṣitaikapayodharām // SoKss_12,22.7 (Vet_15.7) //

prasūnavṛntavigalatsaṃdaṃśakaraśobhinīm /
āḍhyaputro manaḥsvāmī nāma yātrāgato dvijaḥ // SoKss_12,22.8 (Vet_15.8) //

sa tayā dṛṣṭayā sadyo hṛtasya manaso yuvā /
manaḥsvāmy api naivābhūt svāmī madanamohitaḥ // SoKss_12,22.9 (Vet_15.9) //

mārgaṇānāṃ kṛte kiṃ svid ratir eṣā manobhuvaḥ /
vasantasaṃbhṛtānīha puṣpāṇy uccinute svayam // SoKss_12,22.10 (Vet_15.10) //

kiṃ vārcayitukāmeyaṃ mādhavaṃ vanadevatā /
iti saṃcintayantaṃ taṃ sāpy apaśyan nṛpātmajā // SoKss_12,22.11 (Vet_15.11) //

dṛṣṭamātre ca sā tasmin sāṅge nava iva smare /
na puṣpāṇi na cāṅgāni sotkā nātmānam asmarat // SoKss_12,22.12 (Vet_15.12) //

ity anyonanavapremasarasau yāvad atra tau /
tiṣṭhatas tāvad udabhūd dhāhāheti mahāravaḥ // SoKss_12,22.13 (Vet_15.13) //

kim etad iti cotkṣiptakaṃdharaṃ paśyatos tayoḥ /
āyād atropalabdhānyagajagandhotthayā ruṣā // SoKss_12,22.14 (Vet_15.14) //

bhagnālāno vinirgatya matto mārgadrumān rujan /
patitādhorano dhāvaṃl lambamānāṅkuśaḥ karī // SoKss_12,22.15 (Vet_15.15) //

tataḥ parijane trastavidrute tāṃ sasaṃbhramam /
rājaputrīṃ pradhāvyaiva dorbhyām utkṣipya caikakām // SoKss_12,22.16 (Vet_15.16) //

aṅgaiḥ kiṃcit kṛtāśleṣāṃ bhayaprematrapākulām /
nināya sa manaḥsvāmī sudūraṃ gajagocarāt // SoKss_12,22.17 (Vet_15.17) //

athāgataiḥ parijanaiḥ stuvadbhis taṃ dvijottamam /
muhur vivṛtya paśyantī sā ninye nijamandiram // SoKss_12,22.18 (Vet_15.18) //

tatra tasthau tam evārtā smarantī prāṇadāyinam /
smarāgnipuṭapākena pacyamānā divāniśam // SoKss_12,22.19 (Vet_15.19) //

so 'py udyānān manaḥsvāmī tadā tasmād anuvrajan /
svāntaḥpurapraviṣṭāṃ tāṃ dṛṣṭvā sotko vyacintayat // SoKss_12,22.20 (Vet_15.20) //

naitāṃ vinādhunā sthātuṃ jīvituṃ vāham utsahe /
tan me śrīmūladevo 'tra dhūrthaḥ siddho gurur gatiḥ // SoKss_12,22.21 (Vet_15.21) //

iti saṃcintya katham apy asminn avasite dine /
prato yayau guros tasya mūladevasya so 'ntikam // SoKss_12,22.22 (Vet_15.22) //

dadarśa taṃ ca mitreṇa śaśinā nitya saṃgatam /
siddhamāyādbhutapathaṃ saśarīram ivāmbaram // SoKss_12,22.23 (Vet_15.23) //

nyavedayac ca tat tasmai praṇamya svamanīṣitam /
so 'pi sādhayituṃ tasya pratipede vihasya tat // SoKss_12,22.24 (Vet_15.24) //

tataḥ sa yogagulikāṃ kṣiptvā dhūrtapatir mukhe /
mūladevo vyadhād vṛddhabrāhmaṇākṛtim ātmanaḥ // SoKss_12,22.25 (Vet_15.25) //

dvitīyāṃ gulikāṃ dattvā mukhakṣepyāṃ cakāra ca /
sukāntakanyakārūpaṃ taṃ manaḥsvāminaṃ dvijam // SoKss_12,22.26 (Vet_15.26) //

tadrūpaṃ taṃ samādāya gatvā dhūrtādhipo 'tha saḥ /
tatpriyājanakaṃ bhūpam āsthāne taṃ vyajijñapat // SoKss_12,22.27 (Vet_15.27) //

rājann eko 'sti me putraḥ kanyā dūrāc ca tatkṛte /
mayaiṣā yācitānītā sa ca kvāpi gato 'dhunā // SoKss_12,22.28 (Vet_15.28) //

tam anveṣṭum ahaṃ yāmi tad eṣā rakṣyatāṃ tvayā /
ānayāmi sutaṃ yāvat tvaṃ hi viśvasya rakṣitā // SoKss_12,22.29 (Vet_15.29) //

tac chrutvā śāpabhītyā ca pratipadya sa bhūpatiḥ /
sutām ānāyayāmāsa yaśaḥketuḥ śaśiprabhām // SoKss_12,22.30 (Vet_15.30) //

jagāda caitāṃ putrīmāṃ kanyāṃ rakṣeḥ svamandire /
svapārśva eva cāhāraṃ śayyāṃ cāsyāḥ prakalpayeḥ // SoKss_12,22.31 (Vet_15.31) //

iti pitroktayā ninye kanyārūpas tatheti saḥ /
antaḥpuraṃ manaḥsvāmī rājaputryā tayā nijam // SoKss_12,22.32 (Vet_15.32) //

yathāruci tato yāte muladeve dvijākṛtau /
kanyārūpaḥ sa tatrāsīn manaḥsvāmī priyāntike // SoKss_12,22.33 (Vet_15.33) //

dinaiś ca tāṃ sakhīprītivisrambhaṃ samyagāgatām /
ekadā virahakṣāmāṃ śayanīyaluṭhattanum // SoKss_12,22.34 (Vet_15.34) //

rātrau raho rājasutām āsannaśayanasthitaḥ /
kanyārūpapraticchanno manaḥsvāmī sa pṛṣṭavān // SoKss_12,22.35 (Vet_15.35) //

sakhi kiṃ pāṇḍuracchāyā kṣīyamāṇā dine dine /
kāntapakṣaviyukteva duḥkhitāsi śaśiprabhe // SoKss_12,22.36 (Vet_15.36) //

brūhi me ko hy aviśvāsaḥ snigdhamugdhe sakhījane /
idānīṃ naiva bhokṣye 'haṃ na vadiṣyasi cen mama // SoKss_12,22.37 (Vet_15.37) //

tac chrutvā sā viniḥśvasya śanai rājasutābravīt /
kiṃ me tvayy apy aviśvāsaḥ śṛṇu tat sakhi vacmi te // SoKss_12,22.38 (Vet_15.38) //

ekadāhaṃ madhūdyānayātrāṃ draṣṭuṃ gatābhavam /
tatrāpaśyaṃ ca subhagaṃ kaṃcid brāhmaṇaputrakam // SoKss_12,22.39 (Vet_15.39) //

himamuktendusaśrīkaṃ darśanoddīpitasmaram /
madhumāsam ivālokakrīḍālaṃkṛtakānanam // SoKss_12,22.40 (Vet_15.40) //

cakorāyitum ete ca pravṛtte yāvad unmukhe /
tanmukhendudyutisudhāpāyinī me vilocane // SoKss_12,22.41 (Vet_15.41) //

tāvat sravanmadajalas tatrākasmān nirargalaḥ /
akālakālameghābho garjann āgān mahāgajaḥ // SoKss_12,22.42 (Vet_15.42) //

tatsaṃbhramāt parijane naṣṭe 'haṃ bhayavihvalā /
utkṣipya vipraputreṇa nītā tenaiva dūrataḥ // SoKss_12,22.43 (Vet_15.43) //

śrīkhaṇḍenānulipteva sikteva sudhayā tathā /
ahaṃ tadaṅgasparśena na jāne kāṃ daśām agām // SoKss_12,22.44 (Vet_15.44) //

kṣanāc ca parivāreṇa militenāvaśā tataḥ /
ihānītāsmi nikṣiptā svargād iva bhuvas tale // SoKss_12,22.45 (Vet_15.45) //

tadāprabhṛti saṃkalpais tais taiḥ kalpitasaṃgamam /
paśyāmi taṃ prabuddhāpi pārśvasthaṃ prāṇadaṃ patim // SoKss_12,22.46 (Vet_15.46) //

suptā svapne ca kurvāṇaṃ cāṭūny ālokayāmi tam /
tyājayantaṃ haṭhāl lajjāṃ cumbanāliṅganādhibhiḥ // SoKss_12,22.47 (Vet_15.47) //

na ca prāpnomy abhavyā tannāmādyajñānamohitā /
tad evaṃ māṃ dahaty eṣa prāṇeśavirahānalaḥ // SoKss_12,22.48 (Vet_15.48) //

iti vāksudhayā tasyāḥ pūrṇasvaśravaṇodaraḥ /
sānandaḥ sa manaḥsvāmī viprakanyāvapurdharaḥ // SoKss_12,22.49 (Vet_15.49) //

kṛtārthamānī matvā taṃ kālam ātmaprakāśane /
svarūpaṃ prakaṭīcakre niṣkṛṣya gulikāṃ mukhāt // SoKss_12,22.50 (Vet_15.50) //

jagāda ca vilolākṣi so 'ham evaiṣa yas tvayā /
udyāne darśanakrīto nīto nirvyājadāsatām // SoKss_12,22.51 (Vet_15.51) //

tvat saṃstavakṣaṇabhraṃśāt kleśaṃ taṃ cāptavān aham /
yasyaiṣaḥ pariṇāmo me kanyārūpagraho 'bhavat // SoKss_12,22.52 (Vet_15.52) //

tasmāt saphalayaitāṃ me visoḍhāṃ virahavyathām /
ātmanaś ca na tanvaṅgi kṣamate 'taḥ paraṃ smaraḥ // SoKss_12,22.53 (Vet_15.53) //

evaṃ vadantaṃ sahasā prāṇeśaṃ taṃ vilokya sā /
āsīd rājasutā kṣipraṃ snehāścaryatrapākulā // SoKss_12,22.54 (Vet_15.54) //

athātyautsukyanirvṛttagāndharvodvāhayos tayoḥ /
premṇas tasya mato yādṛk tādṛśo 'bhūd ratotsavaḥ // SoKss_12,22.55 (Vet_15.55) //

tataḥ so 'tra manaḥsvāmī kṛtī tasthau dvirūpabhṛt /
divā sagulikāḥ kanyā rātrāv agulikāḥ pumān // SoKss_12,22.56 (Vet_15.56) //

gateṣv atha dineṣv atra yaśaḥketor mahīpateḥ /
mṛgāṅkadattasaṃjñena svaśuryeṇa nijā sutā // SoKss_12,22.57 (Vet_15.57) //

dattā mṛgāṅkavatyākhyā mahārhavibhavottarā /
dvijātaye mahāmantriprajñāsāgarasūnave // SoKss_12,22.58 (Vet_15.58) //

tasmin mātulaputryāḥ sā rājaputrī śaśiprabhā /
vivāhe mātulagṛhaṃ taj jagāma nimantritā // SoKss_12,22.59 (Vet_15.59) //

tayā saha yayau so 'pi kanyakāparivārayā /
vipraputro manaḥsvāmī kāntakanyāsvarūpadhṛt // SoKss_12,22.60 (Vet_15.60) //

tatra taṃ kanyakārūpadharaṃ mantrisuto 'tha saḥ /
dṛṣṭvā kila smaravyādhagāḍhabāṇāhato 'bhavat // SoKss_12,22.61 (Vet_15.61) //

tato muṣitacittaḥ saṃs tayā kapaṭakanyayā /
yayau mantrisutaḥ śūnyaṃ svagṛhaṃ svavadhūsakhaḥ // SoKss_12,22.62 (Vet_15.62) //

tatra tanmukhalāvanyadhyānāsakto jagāma saḥ /
tīvrarāgamahāvyāladaṣṭo moham aśaṅkitam // SoKss_12,22.63 (Vet_15.63) //

kim etad iti saṃbhrānte jane tatrotsavojjhite /
tam upāgād drutaṃ buddhvā sa prajñāsāgaraḥ pitā // SoKss_12,22.64 (Vet_15.64) //

tena cāśvāsyamāno 'pi pitrā mohāt prabudhya saḥ /
pralapann iva sonmādam ujjagāra manogatam // SoKss_12,22.65 (Vet_15.65) //

asvādhīnaṃ ca taṃ matvā tat pitary ativihvale /
tasmin rājāpi tad buddhvā tatraiva samupāyayau // SoKss_12,22.66 (Vet_15.66) //

sa taṃ dṛṣṭvā jhaṭity eva gāḍhābhiṣvaṅgato gatam /
saptamīṃ madanāvasthāṃ jagāda prakṛtīr nṛpaḥ // SoKss_12,22.67 (Vet_15.67) //

kathaṃ brāhmaṇanikṣepaḥ kanyā sāsmai pradīyate /
tayā vinā ca niyataṃ paścimām ety asau daśām // SoKss_12,22.68 (Vet_15.68) //

asmin naṣṭe pitāsyaiṣo mama mantrī vinaṅkṣyati /
etannāśe rājyanāśas tad iha brūta kā gatiḥ // SoKss_12,22.69 (Vet_15.69) //

ity uktās tena rājñā tāḥ sarvāḥ prakṛtayo 'bruvan /
rājño dharmaṃ nijaṃ prāhuḥ prajānāṃ dharmarakṣaṇam // SoKss_12,22.70 (Vet_15.70) //

mūlaṃ tasya vidur mantraṃ sa ca mantriṣv avasthitaḥ /
mantrināśe mūlanāśād rakṣyā dharmakṣatir dhruvam // SoKss_12,22.71 (Vet_15.71) //

pāpaṃ ca syād dvijasyāsya sasūnor mantriṇo vadhāt /
tasmād rakṣyo 'yam āsanno 'vaśyaṃ te dharmaviplavaḥ // SoKss_12,22.72 (Vet_15.72) //

dātavyā mantriputrāya vipranyastā kumārikā /
kālāntarāgate vipre kruddhe pratividhāsyate // SoKss_12,22.73 (Vet_15.73) //

evam uktaḥ prakṛtibhis tatheti pratyapadyata /
sa rājā mantriputrāya dātuṃ tāṃ kūṭakanyakām // SoKss_12,22.74 (Vet_15.74) //

ānītaś ca sa niścitya lagnaṃ rājasutāgṛhāt /
kanyārūpo manaḥsvāmī taṃ jagāda mahīpatim // SoKss_12,22.75 (Vet_15.75) //

anyenānyārtham ānītām anyasmai māṃ dadāsi cet /
kāmaṃ tad astu rājā tvaṃ dharmādharmau tavādya tau // SoKss_12,22.76 (Vet_15.76) //

ahaṃ vivāham icchāmi samayenedṛśena tu /
ekaśayyāṃ na netavyā patyā tāvad ahaṃ haṭhāt // SoKss_12,22.77 (Vet_15.77) //

yāvat tīrthāni ṣaṇmāsān paribhramya sa nāgataḥ /
evaṃ na cet kṛttajihvāṃ dantair jānīhi māṃ mṛtām // SoKss_12,22.78 (Vet_15.78) //

ity ukte samaye tena yūnā kanyāvapurbhṛtā /
rājñā sa bodhitaḥ prāpa nirvṛttiṃ mantriputrakaḥ // SoKss_12,22.79 (Vet_15.79) //

tatheti pratipadyaitat kṛtvodvāhaṃ kilāśu tam /
ekasmin sthāpayitvā ca vāsake te surakṣite // SoKss_12,22.80 (Vet_15.80) //

tāṃ mṛgāṅkavatīm ādyāṃ vadhūṃ kūṭavadhūṃ ca tām /
jagāma tīrthayātrāyai mūḍaḥ kāntāpriyecchayā // SoKss_12,22.81 (Vet_15.81) //

sa covāsa manaḥsvāmī strīrūpo 'tra tayā saha /
mṛgāṅkavatyekagṛhe samānaśayanāsanaḥ // SoKss_12,22.82 (Vet_15.82) //

tathā sthitaṃ kadācit taṃ sā mṛgāṅkavatī niśi /
śayyāgṛhe raho 'vādīd bahiḥsupte paricchade // SoKss_12,22.83 (Vet_15.83) //

kathāṃ kāṃcit tvam ākhyāhi nidrā nāsti hi me sakhi /
tac chrutvākathayat so 'syai strīrūpas tāṃ kathāṃ yuvā // SoKss_12,22.84 (Vet_15.84) //

yatrelākhyasya rājarṣeḥ sūryavaṃśabhuvaḥ purā /
prāptasya gaurīśāpena strītvaṃ viśvaikamohanam // SoKss_12,22.85 (Vet_15.85) //

anyonyadarśanaprītyā devodyānavanāntare /
abhūd budhena saṃyogaḥ samabhūc ca purūravāḥ // SoKss_12,22.86 (Vet_15.86) //

tāṃ kathāṃ kathayitvā ca dhūrtaḥ puna uvāca saḥ /
tad evaṃ devatādeśān mantrauṣadhavaśena vā // SoKss_12,22.87 (Vet_15.87) //

puruṣaḥ strī kadācit syāt strī vā jātu pumān bhavet /
bhavanti caivaṃ saṃyogāḥ kāmajā mahatām api // SoKss_12,22.88 (Vet_15.88) //

śrutvaitat taruṇī mugdhā vivāhaproṣitānukā /
sā mṛgāṅkavatī smāha viśvastā sahavāsataḥ // SoKss_12,22.89 (Vet_15.89) //

śrutvaitāṃ me kathām etad aṅgaṃ simisimāyate /
hṛdayaṃ sīdatīvedaṃ tad etat sakhi kiṃ vada // SoKss_12,22.90 (Vet_15.90) //

tac chrutvā so 'ṅganārūpo vipraḥ puna uvāca tām /
etāni kāmacihnāni nanv apūrvāṇi te sakhi // SoKss_12,22.91 (Vet_15.91) //

mayaitāny anubhūtāni nigūhe na hy ahaṃ tava /
iti tenoditāvādīt sā mṛgāṅkavatī śanaiḥ // SoKss_12,22.92 (Vet_15.92) //

sakhi prāṇasamā tvaṃ me tat kālajñā na vacmi kim /
api puṃsaḥ praveśaḥ syād upāyena hi kenacit // SoKss_12,22.93 (Vet_15.93) //

evam uktavatīm etāṃ sa ca labdhāśayas tadā /
prāha dhūrtapateḥ śiṣyo yady evaṃ tad vadāmi te // SoKss_12,22.94 (Vet_15.94) //

vaiṣṇavo 'sti prasādo me yenāhaṃ svecchayā niśi /
puruṣaḥ syāṃ tad eṣo 'dya bhavāmi tvatkṛte pumān // SoKss_12,22.95 (Vet_15.95) //

ity uktvā sa manaḥsvāmī niṣkṛṣya gulikāṃ mukhāt /
yauvanoddāmam ātmānaṃ tasyai kāntam adarśayat // SoKss_12,22.96 (Vet_15.96) //

tataḥ kathitavisrambhaḥ sarvasvagatayantraṇaḥ /
kālocitarasaḥ ko'pi tayor āsīd ratotsavaḥ // SoKss_12,22.97 (Vet_15.97) //

atha tatra tayā sākaṃ sa mantrisutabhāryayā /
tasthau dvijo divā nārī rātrau ca puruṣo bhavan // SoKss_12,22.98 (Vet_15.98) //

āsannāgamanaṃ taṃ ca buddhvā mantrisutaṃ dinaiḥ /
tām ādāya niśi svairaṃ palāyya sa yayau tataḥ // SoKss_12,22.99 (Vet_15.99) //

etasmiṃś ca kathāsaṃdhau mūladevaḥ sa tadguruḥ /
buddhvā tad akhilaṃ bhūtvā bhūyo vṛddhadvijākṛtiḥ // SoKss_12,22.100 (Vet_15.100) //

śaśinānugataḥ sakhyā taruṇadvijarūpiṇā /
āgatya taṃ yaśaḥketuṃ prahvo rājānam abravīt // SoKss_12,22.101 (Vet_15.101) //

ānīto 'yaṃ mayā putro dehi me tāṃ snuṣām iti /
tataḥ saṃmantrya sa nṛpaḥ śāpabhītas tam abhyadhāt // SoKss_12,22.102 (Vet_15.102) //

brahman na jāne kva gatā sā snuṣā te kṣamasva tat /
aparādhāt sutasyārthe dadāmi svasutāṃ tava // SoKss_12,22.103 (Vet_15.103) //

ity uktvā dhūrtarājaṃ taṃ kṛtakakrodhaniṣṭhuram /
vibruvāṇaṃ jaradviprarūpaṃ prārthya sa bhūpatiḥ // SoKss_12,22.104 (Vet_15.104) //

tatsakhye kṛtatatputravyapadeśāya tāṃ dadau /
tanayāṃ śaśine tasmai yathāvidhi śaśiprabhām // SoKss_12,22.105 (Vet_15.105) //

tataḥ sa mūladevas tau yathābhūtau vadhūvarau /
ādāya svāspadaṃ prāyād rājārtheṣv akṛtaspṛhaḥ // SoKss_12,22.106 (Vet_15.106) //

tatra tasmiṃś ca milite manaḥsvāmīny abhūn mahān /
vivādo mūladevāgre śaśinas tasya cobhayoḥ // SoKss_12,22.107 (Vet_15.107) //

manaḥsvāmy abravīd eṣā dīyatāṃ me śaśiprabhā /
kanyaiva hi mayodūḍā prāg asau gurvanugrahāt // SoKss_12,22.108 (Vet_15.108) //

śaśī jagāda ko 'syās tvaṃ mūrkha dārā iyaṃ mama /
agnisākṣikam eṣā hi pitrā me pratipāditā // SoKss_12,22.109 (Vet_15.109) //

evaṃ māyābalaprāptarājaputrīnimittataḥ /
vivādāsaktayor nāsīt paricchedas tayor dvayoḥ // SoKss_12,22.110 (Vet_15.110) //

tad rājaṃs tvaṃ mama brūhi tāvat kasyopapadyate /
bhāryā sā saṃśayaṃ chindhi pūrvoktaḥ samayo 'sti te // SoKss_12,22.111 (Vet_15.111) //

iti vetālataḥ śrutvā tasmāt skandhāgravartinaḥ sa trivikramasenas taṃ nṛpatiḥ pratyabhāṣata // SoKss_12,22.112 (Vet_15.112) //

manye śaśina evāsau bhāryā nyāyyā nṛpātmajā /
yasmai pradattā prakaṭaṃ pitrā dharmyeṇa vartmanā // SoKss_12,22.113 (Vet_15.113) //

manaḥsvāmī tu tāṃ bheje cauryād gāndharvadharmataḥ /
caurasya tu parasveṣu svatvaṃ nyāyyaṃ na jātu cit // SoKss_12,22.114 (Vet_15.114) //

iti tasya vaco niśamya rājño vetālaḥ sa yayau punas tad eva /
sahasaiva tad aṃsataḥ svadhāma kṣitipaḥ so 'pi tam anviyāya tūrṇam // SoKss_12,22.115 (Vet_15.115) //


trayoviṃśas taraṅgaḥ /

atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt /
sa trivikramasenas tam ādāyodacalat tataḥ // SoKss_12,23.1 (Vet_16.1) //

āgacchantaṃ ca taṃ bhūpaṃ sa vetālo 'bravīt punaḥ /
rājañ śṛṇu kathām ekām udārāṃ kathayāmi te // SoKss_12,23.2 (Vet_16.2) //

astīha himavān nāma nagendraḥ sarvaratnabhūḥ /
yo gaurīgaṅgayos tulyaḥ prabhavo harakāntayoḥ // SoKss_12,23.3 (Vet_16.3) //

śūrāsaṃspṛṣṭapṛṣṭhaś ca yo madhye kulabhūbhṛtām /
abhimānonnataḥ satyaṃ gīyate bhuvanatraye // SoKss_12,23.4 (Vet_16.4) //

tasyāsti sānuny anvarthaṃ tat kāñcanapuraṃ puram /
nyāsīkṛtam ivārkeṇa raśmivṛndaṃ vibhāti yat // SoKss_12,23.5 (Vet_16.5) //

jīmūtaketur ity āsīt tasmin puravare purā /
vidyādhareśvaraḥ śrīmān merāv iva śatakratuḥ // SoKss_12,23.6 (Vet_16.6) //

tasyāsīt svagṛhodyāne kalpavṛkṣo 'nvayāgataḥ /
yathārthanāmā prathito yo manorathadāyakaḥ // SoKss_12,23.7 (Vet_16.7) //

taṃ prārthya devatātmānaṃ sa rājā tat prasādataḥ /
prāpa jātismaraṃ putraṃ bodhisattvāṃśasaṃbhavam // SoKss_12,23.8 (Vet_16.8) //

dānavīraṃ mahāsattvaṃ sarvabhūtānukampinam /
guruśuśrūṣaṇaparaṃ nāmnā jīmūtavāhanam // SoKss_12,23.9 (Vet_16.9) //

saṃprāptayauvanaṃ taṃ ca yauvarājye 'bhiṣiktavān /
tanayaṃ preritaḥ sadbhis tadguṇaiḥ sacivaiś ca saḥ // SoKss_12,23.10 (Vet_16.10) //

yauvarājyasthitaś caiṣo jātu jīmūtavāhanaḥ /
hitaiṣibhir upāgatya jagade pitṛmantribhiḥ // SoKss_12,23.11 (Vet_16.11) //

deva kalpatarur yo 'yam asti vaḥ sarvakāmadaḥ /
adhṛṣyaḥ sarvabhūtānāṃ saiṣa pūjyaḥ sadā tava // SoKss_12,23.12 (Vet_16.12) //

nāsmin sati hi śakro 'pi bādhetāsmān kuto 'paraḥ /
etac chrutvā sa jīmūtavāhano 'ntaracintayat // SoKss_12,23.13 (Vet_16.13) //

aho batedṛśam imaṃ saṃprāpyāmarapādapam /
nāsāditaṃ kim apy asmāt pūrvair nas tādṛśaṃ phalam // SoKss_12,23.14 (Vet_16.14) //

kevalaṃ kaiścid apy arthair arthitaiḥ kṛpaṇocitaiḥ /
ātmā caiṣo mahātmā ca nītau dvāv api lāghavam // SoKss_12,23.15 (Vet_16.15) //

tad ahaṃ sādhayīṣyāmi kāmam asmān manogatam /
iti niścitya sa yayau mahāsattvo 'ntikaṃ pituḥ // SoKss_12,23.16 (Vet_16.16) //

tatra saṃvihitāśeṣaśuśrūṣāparitoṣitam /
sukhāsīnaṃ tam ekānte pitaraṃ sa vyajijñapat // SoKss_12,23.17 (Vet_16.17) //

tata tvam eva jānāsi yad etasmin bhavāmbudhau /
āśarīram idaṃ sarvaṃ vīcivibhramacañcalam // SoKss_12,23.18 (Vet_16.18) //

viśeṣenācirasthāyiprakāśapravilāyinī /
saṃdhyā vidyuc ca lakṣmīś ca dṛṣṭā kutra kadā sthirā // SoKss_12,23.19 (Vet_16.19) //

ekaḥ paropakāras tu saṃsāre 'sminn anaśvaraḥ /
yo dharmayaśasī sūte yugāntaśatasākṣiṇī // SoKss_12,23.20 (Vet_16.20) //

tat tāta kṣaṇikeṣv eṣu bhogeṣv asmābhir īdṛśaḥ /
eṣa kalpataruḥ kasya kṛte mogho 'bhirakṣyate // SoKss_12,23.21 (Vet_16.21) //

yair vā mama mamety evam āgrahenaiṣa rakṣitaḥ /
pūrvais te kutra kutrāyaṃ teṣāṃ kaś caiṣa ko 'sya vā // SoKss_12,23.22 (Vet_16.22) //

tasmāt paropakāraikaphalasiddhyai tvadājñayā /
tātainaṃ viniyuñje 'haṃ kāmadaṃ kalpapādapam // SoKss_12,23.23 (Vet_16.23) //

evam astv iti pitrā ca dattānujño 'tha tena saḥ /
jīmūtavāhano gatvā kalpadrumam uvāca tam // SoKss_12,23.24 (Vet_16.24) //

abhīṣṭāḥ pūritāḥ kāmāḥ pūrveṣāṃ deva nas tvayā /
tan mamaikam imaṃ kāmam ananyaṃ paripūraya // SoKss_12,23.25 (Vet_16.25) //

adaridrāṃ yathā pṛthvīm imāṃ drakṣye tathā kuru /
bhadraṃ te vraja datto 'si lokāyārthārthine mayā // SoKss_12,23.26 (Vet_16.26) //

ity uktavati jīmūtavāhane racitāñjalau /
tyaktas tvayaiṣo jāto 'smīty udabhūd vāk taros tataḥ // SoKss_12,23.27 (Vet_16.27) //

kṣaṇāc cotpatya sa divaṃ kalpavṛkṣas tathā vasu /
vavarṣa bhuvi naivāsīt ko 'py asyāṃ durgato yathā // SoKss_12,23.28 (Vet_16.28) //

tatas tasya tayā tīvrasarvasattvānukampayā /
jīmūtavāhanasyātra trailokye paprathe yaśaḥ // SoKss_12,23.29 (Vet_16.29) //

tena tadgotrajāḥ sarve mātsaryād asahiṣṇavaḥ /
taṃ lokasātkṛtārtighnakalpavṛkṣavinākṛtam // SoKss_12,23.30 (Vet_16.30) //

jeyaṃ sapitṛkaṃ matvā saṃbhūya kṛtaniścayāḥ /
yuddhāya samanahyanta tad rājyāpajihīrṣayā // SoKss_12,23.31 (Vet_16.31) //

tad dṛṣṭvā prāha pitaraṃ svaṃ sa jīmūtavāhanaḥ /
tāta kasyāparasyāsti śaktis tvayi dhṛtāyudhe // SoKss_12,23.32 (Vet_16.32) //

kiṃ tv asya pāpakasyārthe śarīrasya vināśinaḥ /
hatvā bandhūn akṛpano rājyaṃ ko nāma vāñchati // SoKss_12,23.33 (Vet_16.33) //

tat kiṃ rājyena naḥ kāryaṃ gatvānyatra kvacid vayam /
dharmam eva cariṣyāmo lokadvayasukhāvaham // SoKss_12,23.34 (Vet_16.34) //

modantāṃ kṛpaṇā ete dāyādā rājyalolupāḥ /
ity uktavantaṃ jīmūtaketus taṃ sa pitābravīt // SoKss_12,23.35 (Vet_16.35) //

ahaṃ tvadartham icchāmi rājyaṃ putra tvam eva cet /
taj jahāsi kṛpāviṣṭas tan me vṛddhasya tena kim // SoKss_12,23.36 (Vet_16.36) //

evaṃ kṛtābhyanujñena pitrā mātrā ca so 'nvitaḥ /
malayādrim agāt tyaktarājyo jīmūtavāhanaḥ // SoKss_12,23.37 (Vet_16.37) //

tatra candanasaṃchannavahan nirjharakandare /
śuśrūṣamāṇaḥ pitaraṃ sa tasthau kalpitāśramaḥ // SoKss_12,23.38 (Vet_16.38) //

mitraṃ cāsyātra saṃpede mitrāvasur iti śrutaḥ /
viśvāvasoḥ sutaḥ siddharājasyaitannivāsinaḥ // SoKss_12,23.39 (Vet_16.39) //

ekadā cātra sa bhrāmyan viveśopavanasthitam /
draṣṭum āyatanaṃ devyā gauryā jīmūtavāhanaḥ // SoKss_12,23.40 (Vet_16.40) //

tatropavīṇayantīṃ ca dadarśa varakanyakām /
sakhījanānvitāṃ śailatanayārādhanodyatām // SoKss_12,23.41 (Vet_16.41) //

ākarṇyamānasaṃgītamañjuvīṇāravāṃ mṛgaiḥ /
dṛṣṭalocanalāvanyalajjitair iva niścalaiḥ // SoKss_12,23.42 (Vet_16.42) //

dadhatā tārakaṃ kṛṣṇam arjunena svacakṣuṣā /
pāṇḍavīyām iva camūṃ karṇamūlaṃ vivikṣatīm // SoKss_12,23.43 (Vet_16.43) //

paraḥparavimardena mukhendor iva darśanam /
atṛptāv iva vāñchantau bibhrantīṃ saṃmukhau stanau // SoKss_12,23.44 (Vet_16.44) //

dhātur ghaṭayato muṣṭigraheṇeva nipīḍite /
valīmagnāṅgulīmudre madhye kṣāmamanoramām // SoKss_12,23.45 (Vet_16.45) //

dṛṣṭayā ca tayā sadyaḥ so 'bhūj jīmūtavāhanaḥ /
tanvyā muṣitacitto 'nto dṛṣṭimārgapraviṣṭayā // SoKss_12,23.46 (Vet_16.46) //

sāpi taṃ bhūṣitodyānaṃ dṛṣṭvotkaṇṭhāvikāradam /
kāmāṅgadāhavairāgyād vanaṃ madhum ivāśritam // SoKss_12,23.47 (Vet_16.47) //

tathānurāgavivaśā bheje kanyā vihastatām /
yathā sakhīva vīṇāsyā vyākulālāpatāṃ yayau // SoKss_12,23.48 (Vet_16.48) //

tataḥ sa papraccha sakhīṃ tasyā jīmūtavāhanaḥ /
kiṃ dhanyaṃ nāma sakhyās te ko vaṃśo 'laṃkṛto 'nayā // SoKss_12,23.49 (Vet_16.49) //

tac chrutvā sā sakhī prāha nāmnā malayavaty asau /
mitrāvasusvasā siddharājaviśvāvasoḥ sutā // SoKss_12,23.50 (Vet_16.50) //

evam uktvā sahṛdayā sā taṃ jīmūtavāhanam /
nāmānvayau ca pṛṣṭvāsya muniputraṃ sahāgatam // SoKss_12,23.51 (Vet_16.51) //

tāṃ bravīti sma malayavatīṃ smitamitākṣaram /
sakhi vidyādharendrasya nāsyātithyaṃ karoṣi kim // SoKss_12,23.52 (Vet_16.52) //

jagatpūjyo 'tithir hy eṣa prāpta ity udite tayā /
sābhūd vidyādharasutā tūṣṇīṃ lajjānatānanā // SoKss_12,23.53 (Vet_16.53) //

lajjāvatīyaṃ matto 'rcā gṛhyatām iti vādinī /
ekātha tat sakhī tasmai sārghyāṃ mālām upānayat // SoKss_12,23.54 (Vet_16.54) //

sa cādāyaiva jīmūtavāhanaḥ premanirbharaḥ /
kaṇṭhe malayavatyās tāṃ mālāṃ tasyāḥ samarpayat // SoKss_12,23.55 (Vet_16.55) //

sāpi tiryakprasṛtayā paśyantī snigdhayā dṛśā /
nīlotpalamayīṃ mālām iva tasmin nyaveśayat // SoKss_12,23.56 (Vet_16.56) //

ity anyonakṛtāśabdasvayaṃvaraviśeṣayoḥ /
tayor etya jagādaikā ceṭī tāṃ siddhakanyakām // SoKss_12,23.57 (Vet_16.57) //

jananī rājaputri tvāṃ smaraty āgaccha māciram /
tac chrutvākṛṣya kāmeṣukīlitām iva kṛcchrataḥ // SoKss_12,23.58 (Vet_16.58) //

sotkāṃ priyamukhād dṛṣṭiṃ kathaṃcit sā yayau gṛham /
jīmūtavāhano 'py āgāt tan natātmā svamāśramam // SoKss_12,23.59 (Vet_16.59) //

sātha svāṃ jananīṃ dṛṣṭā prāṇeśavirahāturā /
gatvā malayavaty āśu papāta śayanīyake // SoKss_12,23.60 (Vet_16.60) //

athāntargatakāmāgnidhūmenevāvilekṣaṇā /
aśrudhārāṃ pramuñcantī saṃtāpakvathitāṅgakā // SoKss_12,23.61 (Vet_16.61) //

sakhībhiś candanair liptā vījitā cābjinīdalaiḥ /
ratiṃ na bheje śayane nāṅke sakhyā na bhūtale // SoKss_12,23.62 (Vet_16.62) //

gate 'tha vāsare kvāpi raktayā saha saṃdhyayā /
hasatprācīmukhaṃ candre samākramya ca cumbati // SoKss_12,23.63 (Vet_16.63) //

smareṇa preryamāṇāpi dūtīsaṃpreṣaṇādi sā /
lajjayā nāśakat kartuṃ jīvitaspṛhayojjhitā // SoKss_12,23.64 (Vet_16.64) //

nināya ca niśām induviṣamām abjinīva tām /
baddhamohālipaṭale hṛdi saṃkocam etya sā // SoKss_12,23.65 (Vet_16.65) //

tāvac ca tadviyogārtaḥ so 'pi jīmūtavāhanaḥ /
śayanastho 'pi patito haste kusumadhanvanaḥ // SoKss_12,23.66 (Vet_16.66) //

nūtanodbhinnarāgo 'pi pronmiṣatpāṇḍuracchaviḥ /
hrīmūko 'pi vadan pīḍāṃ kāmajām anayan niśām // SoKss_12,23.67 (Vet_16.67) //

prātaś cātyutsuko bhūyas tad gauryāyatanaṃ yayau /
yatra dṛṣṭābhavat tena sā siddhādhipaputrikā // SoKss_12,23.68 (Vet_16.68) //

tatra tena sa mitreṇa muniputreṇa pṛṣṭhataḥ /
āgatyāśvāsyate yāvan madanānalavihvalaḥ // SoKss_12,23.69 (Vet_16.69) //

tāvat tatraiva sāpy āgān nirgatyaikaiva nirjane /
guptaṃ malayavaty ātmatyāgāya virahāsahā // SoKss_12,23.70 (Vet_16.70) //

alakṣayantī kāntaṃ svaṃ pādapāntaritaṃ ca sā /
udaśrulocanā bālā devīṃ gaurīṃ vyajijñapat // SoKss_12,23.71 (Vet_16.71) //

tvadbhaktyā devi saṃvṛtto nāsmiñ janmani cen mama /
jīmūtavāhano bhartā tad bhūyāt so 'nyajanmani // SoKss_12,23.72 (Vet_16.72) //

ity uktvā racayāmāsa svottarīyeṇa tat kṣaṇam /
aśokataruśākhāyāṃ pāśaṃ sā girijāgrataḥ // SoKss_12,23.73 (Vet_16.73) //

hā nātha viśvavikhyātakaruṇenāpi na tvayā /
katham asmi paritrātā deva jīmūtavāhana // SoKss_12,23.74 (Vet_16.74) //

evam uktvā gale yāvat sā taṃ pāśaṃ niyacchati /
uccacāra divas tāvad bhāratī devyudīritā // SoKss_12,23.75 (Vet_16.75) //

putri mā sāhasaṃ kārṣīś cakravartī patis tava /
vidyādharendro jīmūtavāhano hi bhaviṣyati // SoKss_12,23.76 (Vet_16.76) //

ity uktavatyāṃ devyāṃ sa śrutvaiva savayasyakaḥ /
jīmūtavāhano hṛṣṭāṃ priyām upajagāma tām // SoKss_12,23.77 (Vet_16.77) //

saiṣa devyā varaḥ paśya vitīrṇaḥ satya eva te /
iti jalpati bālāṃ tāṃ tanmitre muniputrake // SoKss_12,23.78 (Vet_16.78) //

jīmūtavāhanas tat tad bruvan praṇayapeśalam /
svahastenaiva taṃ tasyāḥ kaṇṭhāt pāśam apānayat // SoKss_12,23.79 (Vet_16.79) //

tato 'kasmāt sudhāvarṣam iva manvānayos tayoḥ /
bhuvaṃ malayavatyāṃ ca likhantyāṃ hrītayā dṛśā // SoKss_12,23.80 (Vet_16.80) //

cinvānāgatya sahasā sakhī hṛṣṭā jagāda tām /
sakhi kalyāṇinī diṣṭyā vardhase 'bhīṣṭasiddhitaḥ // SoKss_12,23.81 (Vet_16.81) //

adyaiva hi mahārājas tava viśvāvasuḥ pitā /
kumāramitrāvasunā vijñaptaḥ saṃnidhau mama // SoKss_12,23.82 (Vet_16.82) //

ihāgato jaganmānyas tāta kalpatarupradaḥ /
vidyādharendratanayo yo 'yaṃ jīmūtavāhanaḥ // SoKss_12,23.83 (Vet_16.83) //

atithitvāt sa naḥ pūjyo varaś cānyo na tādṛśaḥ /
tasmān malayavatyāsau kanyāratnena pūjyatām // SoKss_12,23.84 (Vet_16.84) //

tatheti śraddhite rājñā bhrātā mitrāvasuḥ sa te /
tādarthyena mahābhāgasyāsyāśramapadaṃ gataḥ // SoKss_12,23.85 (Vet_16.85) //

jāne sadyaś ca bhāvī te vivāhas tat svamandiram /
āyāhi yātu caiṣo 'pi mahābhāgaḥ svam āspadam // SoKss_12,23.86 (Vet_16.86) //

ity uktā sā tayā sakhyā rājaputrī śanais tataḥ /
yayuḥ saharṣā sotkā ca muhur valitakaṃdharā // SoKss_12,23.87 (Vet_16.87) //

jīmūtavāhano 'py āśu gatvā svāśramam āgatāt /
mitrāvasor yathābhīṣṭaṃ kāryaṃ śrutvābhinandya ca // SoKss_12,23.88 (Vet_16.88) //

jātismaraḥ samācakhyau tasmai svaṃ pūrvajanma saḥ /
yatra mitraṃ sa tasyāsīt sā ca bhāryaiva tatsvasā // SoKss_12,23.89 (Vet_16.89) //

tato mitrāvasuḥ prītas tatpitroḥ parituṣyatoḥ /
āvedya gatvā pitarau kṛtārthaḥ svāv anandayat // SoKss_12,23.90 (Vet_16.90) //

nināya ca tadaiva svān gṛhāñ jīmūtavāhanam /
cakre cotsavasaṃbhāraṃ svasiddhyucitavaibhavam // SoKss_12,23.91 (Vet_16.91) //

tasminn eva ca dhanye 'hni tasya vidyādharaprabhoḥ /
svasur malayavatyāś ca vivāhaṃ samapādayan // SoKss_12,23.92 (Vet_16.92) //

tato navoḍhayā sākaṃ tayā jīmūtavāhanaḥ /
tasthau malayavatyā sa tatra siddhamanorathaḥ // SoKss_12,23.93 (Vet_16.93) //

ekadā kautukāc cātra sa mitrāvasunā saha /
malayādrau bhramann abdher velāvanam upeyivān // SoKss_12,23.94 (Vet_16.94) //

tatrāsthirāśīn subahūn dṛṣṭvā mitrāvasuṃ sa tam /
keṣām ete 'sthisaṃghātāḥ prāṇinām iti pṛṣṭavān // SoKss_12,23.95 (Vet_16.95) //

tato mitrāvasuḥ śyālas taṃ kāruṇikam abravīt /
śṛṇu vṛttāntam atremaṃ saṃkṣepād varṇayāmi te // SoKss_12,23.96 (Vet_16.96) //

nāgamātā purā kadrūr vinatāṃ tārkṣyamātaram /
nināya kila dāsatvaṃ savyājapaṇanirjitām // SoKss_12,23.97 (Vet_16.97) //

tena vaireṇa garuḍas tām unmocyāpi mātaram /
balī bhakṣayituṃ nāgān kadrūputrān pracakrame // SoKss_12,23.98 (Vet_16.98) //

sadā praviśya pātālaṃ so 'tha kāṃścij jaghāsa tān /
kāṃścin mamarda kecit tu svayaṃ trāsād vipedire // SoKss_12,23.99 (Vet_16.99) //

tad dṛṣṭvaikapade sarvakṣayam āśaṅkya nāgarāṭ /
vāsukiḥ prārthanāpūrvaṃ tārkṣyasya samayaṃ vyadhāt // SoKss_12,23.100 (Vet_16.100) //

ekam ekam ahaṃ nāgam āhārārthaṃ khagendra te /
pratyahaṃ preṣayāmy atra puline dakṣiṇodadheḥ // SoKss_12,23.101 (Vet_16.101) //

tvayā tu na praveṣṭavyaṃ pātāle 'smin kathaṃcana /
ko hi svārtho vinaṣṭeṣu nāgeṣv ekapade tava // SoKss_12,23.102 (Vet_16.102) //

ity ukte nāgarājena samayaṃ pratyapadyata /
svārthadarśī tathety eva garuḍo guruvikramaḥ // SoKss_12,23.103 (Vet_16.103) //

tadāprabhṛti caikaikaṃ nāgaṃ bhuṅkte dine dine /
vāsukipreṣitaṃ so 'tra khagendraḥ puline 'mbudheḥ // SoKss_12,23.104 (Vet_16.104) //

atas tadbhakṣyamāṇānāṃ nāganām asthisaṃcayāḥ /
ete 'tra giriśṛṅgābhā vṛddhiṃ kālakramād gatāḥ // SoKss_12,23.105 (Vet_16.105) //

iti mitrāvasor vaktrāt sāntarduḥkho niśamya saḥ /
nijagāda dayādhairyanidhir jīmūtavāhanaḥ // SoKss_12,23.106 (Vet_16.106) //

śocyaḥ sa vāsukī rājā yaḥ svahastena vidviṣe /
upahārīkaroti svāḥ prajāḥ klībo dine dine // SoKss_12,23.107 (Vet_16.107) //

dhṛtānanasahasraḥ sann ekenāpy ānanena saḥ /
mām ādau bhuṅkṣva tārkṣyeti bhāṣituṃ nāśakat katham // SoKss_12,23.108 (Vet_16.108) //

kathaṃ cābhyarthayāmāsa niḥsattvaḥ svakulakṣayam /
tārkṣyaṃ nāgāṅganākrandanityākarṇananirghṛṇaḥ // SoKss_12,23.109 (Vet_16.109) //

tārkṣyo 'pi kāśyapir vīraḥ kṛṣṇādhiṣṭhānapāvanaḥ /
īdṛśaṃ kurute pāpam aho mohasya gāḍhatā // SoKss_12,23.110 (Vet_16.110) //

ity uktvā sa mahāsattvo hṛdi cakre manoratham /
apy asāreṇa dehena sāram atrāpnuyām aham // SoKss_12,23.111 (Vet_16.111) //

ekasyāpy adya nāgasya kuryāṃ jīvitarakṣaṇam /
abāndhavasya bhītasya dattvātmānaṃ garutmate // SoKss_12,23.112 (Vet_16.112) //

iti saṃcintayaty eva tasmiñ jīmūtavāhane /
mitrāvasoḥ pituḥ pārśvāt kṣattāhvānārtham āyayau // SoKss_12,23.113 (Vet_16.113) //

vraja tvam aham eṣyāmi paścād iti tataś ca tam /
mitrāvasuṃ sa jīmūtavāhano vyasṛjad gṛham // SoKss_12,23.114 (Vet_16.114) //

gate tasmin sa cātraiko vāñchitārthonmukho bhraman /
kṛpālur aśṛnod dūrāt karuṇaṃ ruditadhvanim // SoKss_12,23.115 (Vet_16.115) //

gatvā dadarśa cottuṅgaśilātalasamīpagam /
yuvānam ekaṃ puruṣaṃ duḥkhitaṃ sundarākṛtim // SoKss_12,23.116 (Vet_16.116) //

puṃsā rājabhaṭeneva tyaktam ānīya tat kṣaṇam /
nivartayantaṃ rudatīṃ vṛddhāṃ sānunayaṃ striyam // SoKss_12,23.117 (Vet_16.117) //

ko 'yaṃ syād iti yāvac ca jijñāsuḥ so 'tra tiṣṭhati /
karuṇākulitaś channaḥ śṛṇvañ jīmūtavāhanaḥ // SoKss_12,23.118 (Vet_16.118) //

tāvat sā tatra vṛddhā strī duḥkhabhārātipīḍitā /
prāvartata yuvānaṃ taṃ dṛṣṭvā dṛṣṭvānuśocitum // SoKss_12,23.119 (Vet_16.119) //

hā śaṅkhacūḍa hā duḥkhaśatasaṃprāpta hā guṇin /
kulaikatanto hā putra kva tvāṃ drakṣyāmy ahaṃ punaḥ // SoKss_12,23.120 (Vet_16.120) //

vatsa tvanmukhacandre 'smin gate 'staṃ sa pitā tava /
sokāndhakārapatitaḥ kathaṃ vṛddho bhaviṣyati // SoKss_12,23.121 (Vet_16.121) //

athārkakarasaṃsparśād aṅgaṃ dūyeta yat tava /
kathaṃ śakṣyati tat soḍhuṃ tārkṣyabhakṣaṇajāṃ rujam // SoKss_12,23.122 (Vet_16.122) //

vistīrṇe nāgaloke 'pi dhātrā nāgādhipena ca /
labdhas tvaṃ kim abhavyāyā vicityaikasuto mama // SoKss_12,23.123 (Vet_16.123) //

iti tāṃ vilapantīṃ ca sa yuvā tanayo 'bravīt /
duḥkhārtam api mām amba kiṃ duḥkhayasi hā bhṛśam // SoKss_12,23.124 (Vet_16.124) //

nivartasva gṛhān eṣa praṇāmaḥ paścimas tava /
ihāgamanavelā hi bhavej jātu garutmataḥ // SoKss_12,23.125 (Vet_16.125) //

tac chrutvā hā hatāsmīha ko me pāsyati putrakam /
ita cakranda sā vṛddhā dikṣu kṣiptārtalocanā // SoKss_12,23.126 (Vet_16.126) //

tāvac ca bodhisattvāṃśaḥ sa taj jīmūtavāhanaḥ /
śrutvā dṛṣṭvā ca kṛpayā gāḍhākrānto vyacintayat // SoKss_12,23.127 (Vet_16.127) //

hantāyaṃ śaṅkhacūḍākhyo nāgo vāsukinā bata /
āhārahetos tārkṣyasya tapasvī preṣito 'dhunā // SoKss_12,23.128 (Vet_16.128) //

iyaṃ caitasya jananī snehenehānvag āgatā /
etadekasutā vṛddhā duḥkhadīnapralāpinī // SoKss_12,23.129 (Vet_16.129) //

tad enam ekam ārtaṃ ced dehenaikāntanāśinā /
rakṣāmi nāmunā nāgaṃ tan me dhig janma niḥphalam // SoKss_12,23.130 (Vet_16.130) //

ity ālocyopagamyaiva mudā jīmūtavāhanaḥ /
vṛddhām uvāca tāṃ mātaḥ putraṃ rakṣāmy ahaṃ tava // SoKss_12,23.131 (Vet_16.131) //

tac chrutvā bhāvitabhayā vṛddhā garuḍaśaṅkhinī /
saṃtrastā tārkṣya māṃ bhuṅkṣva māṃ bhuṅkṣveti jagāda sā // SoKss_12,23.132 (Vet_16.132) //

śaṅkhacūḍas tato 'vādīn naiṣas tārkṣyo 'mba mā trasīḥ /
kvāyaṃ candra ivāhlādī kva sa tārkṣyo bhayaṃkaraḥ // SoKss_12,23.133 (Vet_16.133) //

ity ukte śaṅkhacūḍena prāha jīmūtavāhanaḥ /
vidyādharo 'ham āyāto rākṣituṃ sutam amba te // SoKss_12,23.134 (Vet_16.134) //

dāsyāmi hi śarīraṃ svaṃ vastracchannaṃ garutmate /
kṣudhitāya prayāhi tvam ādāyainaṃ sutaṃ gṛham // SoKss_12,23.135 (Vet_16.135) //

tac chrutvā sābravīd vṛddhā maivaṃ tvaṃ hy adhiko mama /
putro yasyedṛśe kāle kṛpāsmāsv iyam īdṛśī // SoKss_12,23.136 (Vet_16.136) //

etac chrutvā sa jīmūtavāhanaḥ punar abravīt /
na me manorathasyāsya bhaṅgaṃ kartum ihārhatha // SoKss_12,23.137 (Vet_16.137) //

grahād evaṃ bruvāṇaṃ ca śaṅkhacūḍo jagāda tam /
darśitaiva mahāsattva tvayā satyaṃ kṛpālutā // SoKss_12,23.138 (Vet_16.138) //

na tv ahaṃ tvaccharīreṇa rakṣyāmi svaśarīrakam /
ratnavyayena pāṣāṇaṃ ko hi rakṣitum arhati // SoKss_12,23.139 (Vet_16.139) //

mādṛśais tu jagat pūrṇaṃ svātmamātrānukampibhiḥ /
anukampyaṃ jagad yeṣāṃ viralās te bhavādṛśāḥ // SoKss_12,23.140 (Vet_16.140) //

na cāhaṃ malinīkartuṃ śaṅkhapālakulaṃ śuci /
kalaṅka iva tīkṣṇāṃśubimbaṃ śakṣyāmi sanmate // SoKss_12,23.141 (Vet_16.141) //

iti taṃ pratiṣidhyaiva śaṅkhacūḍaḥ svamātaram /
jagādāmba nivartasva kāntārād durgamād itaḥ // SoKss_12,23.142 (Vet_16.142) //

na paśyasi kim atraitan nāgāsṛkkardamokṣitam /
kṛtāntalīlāparyaṅkaraudraṃ vadhyaśilātalam // SoKss_12,23.143 (Vet_16.143) //

ahaṃ cābdhitaṭe gatvā natvā gokarṇam īśvaram /
āgacchāmi drutaṃ yāvan nāyāti garuḍo 'tra saḥ // SoKss_12,23.144 (Vet_16.144) //

ity uktvā kṛpaṇākrandāṃ praṇamyāpṛcchya mātaram /
sa gokarṇapraṇāmārthaṃ śaṅkhacūḍo yayau tataḥ // SoKss_12,23.145 (Vet_16.145) //

asmiṃś ced antare prāptas tārkṣyaḥ siddho mamepsitaḥ /
parārtha iti jīmūtavāhano 'py akarod dhṛdi // SoKss_12,23.146 (Vet_16.146) //

tāvac cāsannapakṣīndrapakṣānilacalāṃs tarūn /
vilokyātra sa mā meti nivāraṇaparān iva // SoKss_12,23.147 (Vet_16.147) //

matvā garuḍavelāṃ ca prāptāṃ jīmūtavāhanaḥ /
parārthaprāṇado vadhyaśilām adhyāruroha tām // SoKss_12,23.148 (Vet_16.148) //

pavanāghūrṇite cābdhau sphuradratnaprabhādṛśā /
taṃ sattvātiśayaṃ tasya paśyatīva savismayam // SoKss_12,23.149 (Vet_16.149) //

āgatyācchāditanabhā nipatyaitacchilātalāt /
cañcvā garutmān āhatya mahāsattvaṃ jahāra tam // SoKss_12,23.150 (Vet_16.150) //

srutāsṛgdhāram utkhātaśiroratnaṃ ca taṃ javāt /
nītvā bhakṣayituṃ śṛṅge malayādreḥ pracakrame // SoKss_12,23.151 (Vet_16.151) //

evam eva parārthāya dehaḥ syāt pratijanma me /
mā bhūtāṃ svargamokṣau tu paropakṛtivarjitau // SoKss_12,23.152 (Vet_16.152) //

iti tārkṣyādyamānasya tasyānudhyāyatas tadā /
vidyādharendor apatat puṣpavṛṣṭir nabhotalāt // SoKss_12,23.153 (Vet_16.153) //

atrāntare sa tad raktadhārāsravaśiromaṇiḥ /
tasyā malayavatyāś ca tatpatnyāḥ prāpatat puraḥ // SoKss_12,23.154 (Vet_16.154) //

sā tad dṛṣṭvā parijñāya cūḍāratnaṃ suvihvalā /
antikasthā śvaśurayos tābhyāṃ sāśrur adarśayat // SoKss_12,23.155 (Vet_16.155) //

tau ca jāyāpatī sūnoḥ śiroratnaṃ vilokya tam /
kim etad iti saṃbhrāntau sahasaiva babhūvatuḥ // SoKss_12,23.156 (Vet_16.156) //

tataḥ svavidyānudhyānād yathāvṛttam avetya tat /
rājā jīmūtaketuḥ sā rājñī kanakavaty api // SoKss_12,23.157 (Vet_16.157) //

vadhvā malayavatyā tau prāvartetāṃ saha drutam /
gantuṃ tatraiva tau yatra tārkṣyajīmūtavāhanau // SoKss_12,23.158 (Vet_16.158) //

tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
dadarśa rudhirārdraṃ tad vigno vadhyaśilātalam // SoKss_12,23.159 (Vet_16.159) //

hā hato 'smi mahāpāpo dhruvaṃ tena mahātmanā /
ātmā garutmate datto matkṛte sukṛpālunā // SoKss_12,23.160 (Vet_16.160) //

tad anviṣyāmi nītaḥ sa kṣaṇe 'smin kvāhivairiṇā /
majjeyaṃ nāyaśaḥpaṅke jīvantaṃ cet tam āpnuyām // SoKss_12,23.161 (Vet_16.161) //

ity udaśrur vadan so 'tha sādhur dṛṣṭvā nirantarām /
patitāṃ bhuvi tadraktadhārām anusaran yayau // SoKss_12,23.162 (Vet_16.162) //

atrāntare bhakṣayaṃs taṃ dṛṣṭvā jīmūtavāhanam /
hṛṣṭaṃ viramya garuḍaś cintayāmāsa tat kṣaṇam // SoKss_12,23.163 (Vet_16.163) //

aho apūrvaḥ ko 'py eṣa bhakṣyamāno 'pi yo mayā /
prahṛṣyati mahāsattvo na tu prāṇair viyujyate // SoKss_12,23.164 (Vet_16.164) //

bibharti luptaśeṣe ca gātre romāñcakañcukam /
kiṃ copakāriṇīvāsya mayi dṛṣṭiḥ prasīdati // SoKss_12,23.165 (Vet_16.165) //

tan naiṣa nāgaḥ ko'py eṣa sādhuḥ pṛcchāmi nādmy amum /
iti tārkṣyaṃ vimṛśyantaṃ prāha jīmūtavāhanaḥ // SoKss_12,23.166 (Vet_16.166) //

pakṣīndra kiṃ nivṛtto 'si na hi me māṃsaśoṇitam /
dehe nāsti na cādyāpi paritṛpto 'si buṅkṣva tat // SoKss_12,23.167 (Vet_16.167) //

etac chrutvātisāścaryas taṃ papraccha sa pakṣirāṭ /
nāgo naivāsi tad brūhi mahātman ko bhavān iti // SoKss_12,23.168 (Vet_16.168) //

nāga evāsmi ko 'yaṃ te praśnaḥ prakṛtam ācara /
prastutārthaviruddhaṃ hi ko 'bhidadhyād abāliśaḥ // SoKss_12,23.169 (Vet_16.169) //

evaṃ prativadaty eva tārkṣyaṃ jīmūtavāhane /
prāptaḥ sa śaṅkhacūḍo 'tra dūrād evābhyabhāṣata // SoKss_12,23.170 (Vet_16.170) //

mā mā kṛthā mahāpāpaṃ sāhasaṃ vinatātmaja /
ko 'yaṃ bhramas te na hy eṣa nāgo nāgo 'ham eṣa te // SoKss_12,23.171 (Vet_16.171) //

ity uktvā drutam āgatya madhye sthitvā tayor dvayoḥ /
dṛṣṭvā ca tārkṣyaṃ vibhrāntaṃ śaṅkhacūḍo 'bravīt punaḥ // SoKss_12,23.172 (Vet_16.172) //

kiṃ bhrāmyasi phaṇāḥ kiṃ me jihve dve ca na paśyasi /
vidyādharasya kiṃ cāsya saumyāṃ paśyasi nākṛtim // SoKss_12,23.173 (Vet_16.173) //

śaṅkhacūḍe vadaty evaṃ bhāryā ca pitarau ca tau /
jīmūtavāhanasyātra sarve satvaram āyayuḥ // SoKss_12,23.174 (Vet_16.174) //

viluptāṅgaṃ ca taṃ dṛṣṭvā pitarau tasya tat kṣaṇam /
cakrandatus tau hā putra hā hā jīmūtavāhana // SoKss_12,23.175 (Vet_16.175) //

hā kāruṇika hā vatsa parārthaprattajīvita /
hā kathaṃ vainateyedam avimṛśya kṛtaṃ tvayā // SoKss_12,23.176 (Vet_16.176) //

etac chrutvaiva tārkṣyo 'tra so 'nutapto vyacintayat /
hā kathaṃ bodhisattvāṃśaḥ saṃmohād bhakṣito mayā // SoKss_12,23.177 (Vet_16.177) //

jīmūtavāhanaḥ so 'yaṃ parārthaprāṇadāyakaḥ /
yasya bhramati kṛtsne 'smiṃs trailokye kīrtighoṣaṇā // SoKss_12,23.178 (Vet_16.178) //

tan me mṛte 'smin pāpasya prāptam agnipraveśanam /
adharmaviṣavṛkṣasya pacyate svādu kiṃ phalam // SoKss_12,23.179 (Vet_16.179) //

iti cintākule tārkṣye dṛṣṭvā bandhūn nipatya saḥ /
vraṇavyathāyāṃ pañcatvaṃ prāpa jīmūtavāhanaḥ // SoKss_12,23.180 (Vet_16.180) //

tato vilapatos tatra tatpitroḥ śokadīnayoḥ /
utkruśya muhur ātmānaṃ śaṅkhacūḍe ca nindati // SoKss_12,23.181 (Vet_16.181) //

bhāryā malayavaty asya nabho dṛṣṭvāśrugadgadam /
pūrvaprasannāṃ varadām ity upālabhatāmbikām // SoKss_12,23.182 (Vet_16.182) //

vidyādharādhipo bhāvicakravartī patis tava /
bhavitety aham ādiṣṭā devi gaurī tadā tvayā // SoKss_12,23.183 (Vet_16.183) //

tan mithyāvādinī jātā tvam apy asi kathaṃ mayi /
ity uktavatyāṃ tasyāṃ sā gaurī pratyakṣatām agāt // SoKss_12,23.184 (Vet_16.184) //

na me mithyā vacaḥ putrīty uktvā sā svakamaṇḍaloḥ /
amṛtenāśu jīmūtavāhanaṃ siñcati sma tam // SoKss_12,23.185 (Vet_16.185) //

tena so 'kṣatasarvāṅgaḥ pūrvādhikataradyutiḥ /
jīvan sadyaḥ samuttasthau kṛtī jīmūtavāhanaḥ // SoKss_12,23.186 (Vet_16.186) //

utthitaṃ praṇataṃ taṃ ca sarveṣu praṇamatsu sā /
uvāca devī tuṣṭāsmi dehadānena te 'munā // SoKss_12,23.187 (Vet_16.187) //

tad eṣā tvābhiṣiñcāmi putrātmīyena pāṇinā /
vidyādharāṇām ākalpaṃ cakravartipade 'dhunā // SoKss_12,23.188 (Vet_16.188) //

evaṃ vadantī jīmūtavāhanaṃ kalaśāmbudhiḥ /
tam abhyaṣiñcac charvānī pūjitā ca tirodadhe // SoKss_12,23.189 (Vet_16.189) //

nipetuś cātra tat kālaṃ divyāḥ kusumavṛṣṭayaḥ /
nadanti sma ca sānandaṃ devadundubhayo divi // SoKss_12,23.190 (Vet_16.190) //

athovāca sa taṃ prahvas tārkṣyo jīmūtavāhanam /
cakravartinn ahaṃ prītaḥ puruṣātiśaye tvayi // SoKss_12,23.191 (Vet_16.191) //

apūrvodāramatinā trijagatkautukāvaham /
brahmāṇḍabhittilikhitaṃ yena citram idaṃ kṛtam // SoKss_12,23.192 (Vet_16.192) //

tan māṃ praśādhi mattaś ca vṛṇuṣvābhīpsitaṃ varam /
ity uktavantaṃ garuḍaṃ mahāsattvo jagāda saḥ // SoKss_12,23.193 (Vet_16.193) //

na bhakṣyāḥ sānutāpena bhūtvā nāgāḥ punas tvayā /
te 'py asthiśeṣā jīvantu ye tvayā pūrvabhakṣitāḥ // SoKss_12,23.194 (Vet_16.194) //

evam astu na bhokṣye 'haṃ nāgāñ śāntamataḥ param /
prāg ye ca bhuktās te jīvantv iti tārkṣyo 'py uvāca saḥ // SoKss_12,23.195 (Vet_16.195) //

tato 'stiśeṣā ye 'py āsan nāgās tatpūrvabhakṣitāḥ /
te 'pi sarve samuttasthus tadvarāmṛtajīvitāḥ // SoKss_12,23.196 (Vet_16.196) //

surair nagair muniganaiḥ sānandair militair atha /
sa lokatritayābhikhyām uvāha malayācalaḥ // SoKss_12,23.197 (Vet_16.197) //

tat kālaṃ taṃ ca jīmūtavāhanodantam adbhutam /
gauryāḥ prasādād vividuḥ sarve vidyādhareśvarāḥ // SoKss_12,23.198 (Vet_16.198) //

āgatya te ca caraṇāvanatā himādriṃ ninyuḥ kṣaṇān muditabandhusuhṛtsametam /
taṃ pārvatīsvakarakḷptamahābhiṣekaṃ saccakravartinam atha pratimuktatārkṣyam // SoKss_12,23.199 (Vet_16.199) //

tatra sa pitrā mātrā mitrāvasunā ca malayavatyā ca /
nijagṛhagatāgatena ca saṃyuktaḥ śaṅkhacūḍena // SoKss_12,23.200 (Vet_16.200) //

lokottaracaritādbhutasiddhāṃ jīmūtavāhanaḥ suciram /
abhajata ratnopacitāṃ vidyādharacakravartidhuram // SoKss_12,23.201 (Vet_16.201) //

ity atyudārasarasām ākhyāya kathāṃ tadā sa vetālaḥ /
puna eva taṃ trivikramasenaṃ papraccha rājānam // SoKss_12,23.202 (Vet_16.202) //

tad brūhi śaṅkhacūḍaḥ kiṃ vā jīmūtavāhano 'bhyadhikaḥ /
sattvena tayor ubhayoḥ pūrvoktaś cātra samayas te // SoKss_12,23.203 (Vet_16.203) //

ity asmād vetālāc chrutvā maunaṃ vihāya śāpabhayāt /
tam uvāca sa trivikramaseno nṛpatir nirudvegaḥ // SoKss_12,23.204 (Vet_16.204) //

bahujanmasiddham etac citraṃ jīmūtavāhanasya kiyat /
ślāghyaḥ sa śaṅkhacūḍo maraṇottīrṇo 'pi yo ripave // SoKss_12,23.205 (Vet_16.205) //

anyaprattātmānaṃ prāpya sudūraṃ gatāya tārkṣyāya /
paścād dhāvan gatvā svaṃ deham upānayat prasabham // SoKss_12,23.206 (Vet_16.206) //

etan niśamyaiva nṛpasya tasya vākyaṃ sa vetālavaro jagāma /
punaḥ svadhāmaiva tadaṃsapṛṣṭhān nṛpo 'pi taṃ so 'nuyayau tathaiva // SoKss_12,23.207 (Vet_16.207) //

caturviṃśas taraṅgaḥ /

tato gatvā punas tasmāt sa rājā śiṃśapātaroḥ /
taṃ trivikramaseno 'ṃse vīro vetālam agrahīt // SoKss_12,24.1 (Vet_17.1) //

prasthitaṃ ca tatas taṃ sa vetālaḥ skandhato 'bravīt /
rājañ śramavinodāya śṛṇv etāṃ vacmi te kathām // SoKss_12,24.2 (Vet_17.2) //

akhaṇḍadharmamaryādaṃ gaṅgākūle kṛtāspadam /
kaler agamyaṃ kanakapuraṃ nāmnābhavat puram // SoKss_12,24.3 (Vet_17.3) //

tasmin yaśodhanākhyo 'bhūd anvartho vasudhādhipaḥ /
rarakṣa viplavāmbhodher yo velādrir iva kṣitim // SoKss_12,24.4 (Vet_17.4) //

jagādāhlādakaś caṇḍapratāpo 'khaṇḍamaṇḍalaḥ /
vidhinā yaś ca candrārkāv ekīkṛtyeva nirmame // SoKss_12,24.5 (Vet_17.5) //

maurkhyaṃ paraparīvāde na śāstrārthe daridratā /
doṣe na koṣadaṇḍābhyāṃ yasyāsīc ca mahīpateḥ // SoKss_12,24.6 (Vet_17.6) //

pāpabhīrur yaśolubdhaḥ ṣaṇḍhaḥ parapuraṃdhriṣu /
yaḥ śauryaudāryaśṛṅgāramayo janatayā jage // SoKss_12,24.7 (Vet_17.7) //

tasya rājñaḥ pure tasminn abhūd eko mahāvaṇik /
unmādinīti khyātā ca kanyā tasyābhavat sutā // SoKss_12,24.8 (Vet_17.8) //

yo yas tāṃ hi dadarśātra sa sa tadrūpasaṃpadā /
unmādyati sma madanasyāpi mohanaśaktayā // SoKss_12,24.9 (Vet_17.9) //

tasyāṃ ca yauvanasthāyāṃ sa gatvā tatpitā vaṇik /
yaśodhanaṃ taṃ rājānaṃ nītivedī vyajijñapat // SoKss_12,24.10 (Vet_17.10) //

trailokyaratnabhūtā me pradeyāsti sutā prabho /
tām anāvedya devasya nānyasmai dātum utsahe // SoKss_12,24.11 (Vet_17.11) //

devo 'pi sarvaratnānāṃ prabhuḥ kṛtsne 'pi bhūtale /
tatsvīkṛtyānugṛhṇātu devas tāṃ pratimucya vā // SoKss_12,24.12 (Vet_17.12) //

ity ākarṇya vaṇigvākyaṃ sa rājā brāhmaṇān nijān /
sādaraṃ vyasṛjat tasyāḥ saulakṣaṇyam avekṣitum // SoKss_12,24.13 (Vet_17.13) //

te gatvā brāhmaṇā dṛṣṭvā tāṃ trailokyaikasundarīm /
sadyaḥ kṣobhaṃ yayuḥ kṣiprāl labdhvā dhairyam acintayan // SoKss_12,24.14 (Vet_17.14) //

imāṃ prāpnoti ced rājā tad rāṣṭram avasīdati /
etanmohitacitto hi kiṃ sa rājyam avekṣate // SoKss_12,24.15 (Vet_17.15) //

tasmāt sulakṣaṇety eṣā nākhyeyā kṣitipāya naḥ /
ity eva mantraṃ saṃmantrya rājñas te jagmur antikam // SoKss_12,24.16 (Vet_17.16) //

kulakṣaṇā sā deveti tam ūcuś cātra te mṛṣā /
tena rājā sa naivaitāṃ svīcakāra vaṇiksutām // SoKss_12,24.17 (Vet_17.17) //

tatas tadājñayā tāṃ sa kanyām unmādinīṃ pitā /
vaṇig baladharākhyāya tat senāpataye dadau // SoKss_12,24.18 (Vet_17.18) //

atha sā tadgṛhe tasthau bhartrā tena samaṃ sukham /
kulakṣaṇety ahaṃ rajñā tyaktety āttavimānanā // SoKss_12,24.19 (Vet_17.19) //

yāti kāle ca jātv atra hatvā hemantahastinam /
phullakundalatādantaṃ mathitāmbujinīvanam // SoKss_12,24.20 (Vet_17.20) //

ājagāma lasatpuṣpamañjarīkesarāvaliḥ /
cūtāṅkuranakhaḥ krīdan kānane madhukesarī // SoKss_12,24.21 (Vet_17.21) //

tat kālaṃ cātra nagare taṃ vasantamahotsavam /
sa rājā niryayau draṣṭuṃ gajārūḍho yaśodhanaḥ // SoKss_12,24.22 (Vet_17.22) //

tadrūpālokasaṃbhāvyaviplavāḥ kulayoṣitaḥ /
apasārayituṃ dattaṃ tadā codghoṣaḍiṇḍimam // SoKss_12,24.23 (Vet_17.23) //

sā śrutvonmādinī tasmai rājñe svagṛhaharmyataḥ /
ātmānaṃ darśayāmāsa parityāgāvamānataḥ // SoKss_12,24.24 (Vet_17.24) //

sa ca tāṃ cakṣubhe dṛṣṭvā rājā jvālām ivodgatām /
saṃdhukṣitasya kāmāgner madhunā malayānilaiḥ // SoKss_12,24.25 (Vet_17.25) //

nirvarṇayaṃś ca tadrūpaṃ jaitram astraṃ manobhuvaḥ /
gāḍhaṃ praviṣṭaṃ hṛdaye kṣaṇān moham upāyayau // SoKss_12,24.26 (Vet_17.26) //

bhṛtyair āśvāsitaś cātra rājadhānīṃ praviśya saḥ /
pṛṣṭebhyo bubudhe tebhyas tāṃ prāgupanatojjhitām // SoKss_12,24.27 (Vet_17.27) //

tato nirvāsya deśāt tāṃs tatkulakṣaṇavādinaḥ /
viprān anudinaṃ dadhyau tām evotkaḥ sa bhūpatiḥ // SoKss_12,24.28 (Vet_17.28) //

aho jaḍātmā nirlajjaś candro nityam udeti yat /
jagannetrotsave tasyā niḥkalaṅke mukhe sati // SoKss_12,24.29 (Vet_17.29) //

kaṭhorau hemakalaśau gajakumbhau ca karkaśau /
labhete nopamām asyāḥ stanayoḥ pīnatuṅgayoḥ // SoKss_12,24.30 (Vet_17.30) //

kāñcīnakṣatramālāṅkaṃ tat tasyā jaghanasthalam /
kaṃ na kaṃdarpamātaṅgamastakābhaṃ vilobhayet // SoKss_12,24.31 (Vet_17.31) //

iti tāṃ cintayann antaḥ kṣīyate sma dine dine /
kāmāgnipuṭapākena pacyamānaḥ sa bhūpatiḥ // SoKss_12,24.32 (Vet_17.32) //

hriyā nigūhamānaś ca pṛcchadbhyo bāhyalakṣaṇaiḥ /
kṛcchrāc chaśaṃsa cāptebhyaḥ svapīḍākāraṇaṃ sa tat // SoKss_12,24.33 (Vet_17.33) //

alaṃ saṃtapya bhajase svādhīnāṃ tarhi kiṃ na tām /
ity uktas taiś ca naivaitad anumene sa dhārmikaḥ // SoKss_12,24.34 (Vet_17.34) //

tato baladharo buddhvā sa senāpatir etya tam /
prabhum abhyarthayāmāsa sadbhaktaś caraṇānataḥ // SoKss_12,24.35 (Vet_17.35) //

dāsastrī tava dāsy eva sā deva na parāṅganā /
svayaṃ cāhaṃ prayacchāmi tad bhāryāṃ svīkuruṣva me // SoKss_12,24.36 (Vet_17.36) //

athavā tāṃ tyajāmīha deva devakule tataḥ /
na doṣo grahaṇe tasyās tava devakulastriyaḥ // SoKss_12,24.37 (Vet_17.37) //

iti svasenāpatinā nirbandhena sa pārthivaḥ /
tenānunāthyamāno 'pi sāntaḥkopam uvāca tam // SoKss_12,24.38 (Vet_17.38) //

rājā bhūtvā kathaṃ kuryām adharmam aham īdṛśam /
mayy ullaṅghitamaryāde ko hi tiṣṭhet svavartmani // SoKss_12,24.39 (Vet_17.39) //

bhakto 'pi ca bhavān pāpe niyojayati māṃ katham /
paralokamahāduḥkhahetau kṣaṇasukhāvahe // SoKss_12,24.40 (Vet_17.40) //

na kṣamiṣye ca te dharmyān dārān yadi vihāsyasi /
sahate mādṛśaḥ ko hi tādṛśaṃ dharmaviplavam // SoKss_12,24.41 (Vet_17.41) //

tad varaṃ mṛtyur ity uktvā sa rājā niṣiṣedha tam /
tyajanty uttamasattvā hi prāṇān api na satpatham // SoKss_12,24.42 (Vet_17.42) //

tathaivārthayamānāṃś ca paurajānapadān api /
militān sa nirācakre rājā sudṛḍhaniścayaḥ // SoKss_12,24.43 (Vet_17.43) //

tataḥ krameṇa tenaiva smarajvarabharoṣmaṇā /
prakṣīṇadehaḥ prayayau sa yaśaḥśeṣatāṃ nṛpaḥ // SoKss_12,24.44 (Vet_17.44) //

senāpatiś cāsahiṣṇus taṃ tathā pramayaṃ prabhoḥ /
so 'gniṃ viveśa bhaktānām anirvācyaṃ hi ceṣṭitam // SoKss_12,24.45 (Vet_17.45) //

ity ākhyātakathāścaryo vetālo 'ṃsasthitas tadā /
sa trivikramasenaṃ taṃ bhūyaḥ papraccha pārthivam // SoKss_12,24.46 (Vet_17.46) //

tad etayoḥ ko nṛpateḥ senāpatimahībhṛtoḥ /
sattvenābhyadhiko brūhi pūrvoktaḥ samayaś ca te // SoKss_12,24.47 (Vet_17.47) //

iti vetālataḥ śrutvā muktamaunaḥ sa taṃ nṛpaḥ /
pratyuvāca dvayor rājā sattvavān adhikas tayoḥ // SoKss_12,24.48 (Vet_17.48) //

tad ākarṇyaiva vetālaḥ sākṣepas tam abhāṣata /
senāpatiḥ kathaṃ nātra rājann abhyadhiko vada // SoKss_12,24.49 (Vet_17.49) //

yas tathā svāmine bhaktyā svabhāryāṃ tāṃ tathāvidhām /
sucirajñātatadbhogasukhāsvādo 'py upānayat // SoKss_12,24.50 (Vet_17.50) //

ātmānaṃ cāgnisāc cakre tasmin pañcatvam āgate /
anāsvāditatadbhogas tatkāntāṃ tu jahau nṛpaḥ // SoKss_12,24.51 (Vet_17.51) //

vetālenaivam uktas tu vihasya sa nṛpo 'bravīt /
yady apy evaṃ tathāpy etat kiṃ citraṃ kulaputrakaḥ // SoKss_12,24.52 (Vet_17.52) //

senāpatiḥ sa bhaktyā yat svāmyarthe tat tathākarot /
prāṇair api hi bhṛtyānāṃ svāmisaṃrakṣaṇaṃ vratam // SoKss_12,24.53 (Vet_17.53) //

rājānas tu madādhmātā gajā iva niraṅkuśāḥ /
chindanti dharmamaryādāśṛṅkhalāṃ viṣayonmukhāḥ // SoKss_12,24.54 (Vet_17.54) //

teṣāṃ hy udriktacittānām abhiṣekāmbubhiḥ samam /
viveko vigalaty oghenohyamāna ivākhilaḥ // SoKss_12,24.55 (Vet_17.55) //

kṣipyanta iva coddhūya calaccāmaramārutaiḥ /
vṛddhopadiṣṭaśāstrārtharajomaśakamakṣikāḥ // SoKss_12,24.56 (Vet_17.56) //

ātapatreṇa satyaṃ ca sūryāloko nivāryate /
vibhūtivātyopahatā dṛṣṭir mārgaṃ ca nekṣate // SoKss_12,24.57 (Vet_17.57) //

te te ca vipadaṃ prāptā māramohitacetasaḥ /
jagadvijayino 'pīha rājāno nahuṣādayaḥ // SoKss_12,24.58 (Vet_17.58) //

eṣo rājā punaḥ pṛthvyām ekacchatro 'pi yat tayā /
unmadinyā capalayā lakṣmyeva na vimohitaḥ // SoKss_12,24.59 (Vet_17.59) //

prāṇān api sa dharmātmā tatyāja na punaḥ padam /
amārge nidadhe dhīras tenāsau me 'dhiko mataḥ // SoKss_12,24.60 (Vet_17.60) //

ity ākarṇya nṛpasya tasya vacanaṃ bhūyas tadaṃsasthalād vetālaḥ sahasā svam eva sa padaṃ māyāprabhāvād yayau /
rājāpy anvasarat tathaiva sa punaḥ saṃprāptum etaṃ javād ārabdhe hi suduḥkare 'pi mahatāṃ madhye virāmaḥ kutaḥ // SoKss_12,24.61 (Vet_17.61) //

pañcaviṃśas taraṅgaḥ /

tataḥ pitṛvane tasmin kravyabhakṣibhir āvṛte /
jvālāvilolarasanair bhūtair iva citāgnibhiḥ // SoKss_12,25.1 (Vet_18.1) //

gatvaiva tasyām akṣobhyaḥ kṣapāyāṃ śiṃśapātarum /
sa trivikramasenas tam āsasāda punar nṛpaḥ // SoKss_12,25.2 (Vet_18.2) //

tatrāpaśyac ca vetālavikṛtān sadṛśākṛtīn /
ullambamānān subahūn pretakāyān aśaṅkitam // SoKss_12,25.3 (Vet_18.3) //

aho kim etat kiṃ vānyan māyī kālaṃ kṣipaty ayam /
vetālo me na vedmy eṣāṃ grāhyaṃ yeneha bhūyaṣām // SoKss_12,25.4 (Vet_18.4) //

asiddhārthasya ced rātrir iyaṃ mama gamiṣyati /
tato vahniṃ pravekṣyāmi na sahiṣye tu hāsyatām // SoKss_12,25.5 (Vet_18.5) //

iti cintayatas tasya rājño vijñāya niścayam /
sattvatuṣṭaḥ sa vetālaḥ svamāyāṃ saṃjahāra tām // SoKss_12,25.6 (Vet_18.6) //

tato dṛṣṭvaikam evātra vetālaṃ nṛkalevare /
avatīrya gṛhītvāṃse sa pratasthe punar nṛpaḥ // SoKss_12,25.7 (Vet_18.7) //

prakrāmantaṃ ca taṃ bhūyaḥ sa vetālo 'bhyabhāṣata /
rājan nodvijase citraṃ tad imāṃ me kathāṃ sṛṇu // SoKss_12,25.8 (Vet_18.8) //

asti gaurītapaḥkleśavṛtena tripurāriṇā /
asāmānyaguṇotkarṣalubdheneva svayaṃvṛtā // SoKss_12,25.9 (Vet_18.9) //

bhogavatyamarāvatyos tṛtīyojjayinī purī /
udārasukṛtaprāpyanānābhogopabṛṃhitā // SoKss_12,25.10 (Vet_18.10) //

yasyāṃ stabdhatvakārkaśye kuceṣu varayoṣitām /
tāsām eva bhruvor bhaṅgo locaneṣu ca cāpalam // SoKss_12,25.11 (Vet_18.11) //

tamo niśāsu vakratvaṃ yasyāṃ kavivaroktiṣu /
mado dantiṣu jāḍyaṃ ca muktāmalayajenduṣu // SoKss_12,25.12 (Vet_18.12) //

tasyāṃ candraprabhākhyasya rājño 'mātyo bahuśrutaḥ /
devasvāmīty abhūd vipro bhūriyajño mahādhanaḥ // SoKss_12,25.13 (Vet_18.13) //

tasya kālena tanayaś candrasvāmīty ajāyata /
so 'dhītavidyo 'pi yuvā dyūtaikavyasano 'bhavat // SoKss_12,25.14 (Vet_18.14) //

ekadā ca dvijasutaś candrasvāmī sa kāṃcana /
dyūtakāramahāṭhiṇṭhāṃ dyūtena krīḍituṃ yayau // SoKss_12,25.15 (Vet_18.15) //

āśliṣyāmaḥ kam atreti vipadbhir iva vīkṣitum /
vikṣiptaiḥ kṛṣṇaśārābhair netrair akṣair nirantarām // SoKss_12,25.16 (Vet_18.16) //

kaḥ so 'sti na śriyaṃ yasya harāmy apy alakāpateḥ /
itīva tanvatīṃ nādān dyūtakṛtkalahasvanaiḥ // SoKss_12,25.17 (Vet_18.17) //

tāṃ praviśya kramād dīvyann akṣaiḥ sa kitavaiḥ saha /
vastrādi hārayitvāpi dhanam anyad ahārayat // SoKss_12,25.18 (Vet_18.18) //

mṛgyamāṇaṃ ca yan nādāt sa tad dhanam asaṃbhavi /
tad avaṣṭabhya sabhyena laguḍaiḥ paryatāḍyata // SoKss_12,25.19 (Vet_18.19) //

laguḍāhatasarvāṅgaḥ pāṣāṇam iva niścalam /
kṛtvā mṛtam ivātmānaṃ tasthau viprasuto 'tha saḥ // SoKss_12,25.20 (Vet_18.20) //

tathaiva divasān dvitrāṃs tatra tasminn avasthite /
kruddhaḥ sa sabhyaṣ ṭhiṇṭhāyāṃ kitavān svān abhāṣata // SoKss_12,25.21 (Vet_18.21) //

śritānenāśmatā tāvat tad etaṃ kṣipata kvacit /
nītvāndhakūpe niḥsattvaṃ dhanaṃ dāsyāmy ahaṃ tu vaḥ // SoKss_12,25.22 (Vet_18.22) //

ity uktās tena kitavās taṃ candrasvāminaṃ tataḥ /
araṇyaṃ ninyur utkṣipya dūraṃ kūpagaveṣiṇaḥ // SoKss_12,25.23 (Vet_18.23) //

tatraiko vṛddhakitavas tān anyān evam abhyadhāt /
mṛto 'yaṃ prāyaśas tat kiṃ kūpe kṣiptena no 'munā // SoKss_12,25.24 (Vet_18.24) //

tad ihaivainam ujjhitvā vakṣyāmaḥ kūpa ujjhitam /
iti te tadvacaḥ sarve tatheti pratipedire // SoKss_12,25.25 (Vet_18.25) //

tatas tyaktvā gateṣv eṣu kitaveṣu sa utthitaḥ /
candrasvāmī viveśātra śūnyam ekaṃ śivālayam // SoKss_12,25.26 (Vet_18.26) //

tatra kiṃcit samāśvasya cintayāmāsa duḥkhitaḥ /
viśvasto māyayā kaṣṭaṃ muṣitaḥ kitavair aham // SoKss_12,25.27 (Vet_18.27) //

tad īdṛśaḥ kva gacchāmi nāgnopahatapāṃśulaḥ /
pitā bandhuḥ suhṛd vāpi dṛṣṭvā kiṃ hi vaden mama // SoKss_12,25.28 (Vet_18.28) //

tat saṃprati sthito 'smīha naktaṃ ca kṣutpraśāntaye /
paśyāmi nirgatya kathaṃ yatiṣye bhojanaṃ prati // SoKss_12,25.29 (Vet_18.29) //

ity ālocayatas tasya klāntasyānambarasya ca /
mandīkṛtātapo 'stādriṃ ravis tyaktāmbaro yayau // SoKss_12,25.30 (Vet_18.30) //

tāvac ca bhūtidigdhāṅgas tatrāyāti sma tāpasaḥ /
mahāvratī jaṭāśūladharo hara ivāparaḥ // SoKss_12,25.31 (Vet_18.31) //

sa candrasvāminaṃ dṛṣṭvā ko 'sīti paripṛcchya ca /
srutvā tasmāc ca vṛttāntaṃ prahvaṃ taṃ tāpaso 'bravīt // SoKss_12,25.32 (Vet_18.32) //

tvaṃ mamehāśramaṃ prāptaḥ kṣutklānto 'cintito 'tithiḥ /
tad uttiṣṭha kṛtasnāno bhikṣābhāgaṃ mamāhara // SoKss_12,25.33 (Vet_18.33) //

ity ukto vratinā so 'tha candrasvāmī jagāda tam /
vipro 'haṃ bhagavan bhokṣye bhikṣābhāgaṃ kathaṃ tava // SoKss_12,25.34 (Vet_18.34) //

tac chrutvā sa vratī siddhaḥ praviśya maṭhikāṃ nijām /
iṣṭasaṃpādinīṃ vidyāṃ sasmārātithivallabhaḥ // SoKss_12,25.35 (Vet_18.35) //

saṃsmṛtopasthitāṃ tāṃ ca kiṃ karomīti vādinīm /
amuṣyātithyam atitheḥ kuruṣveti śaśāsa tām // SoKss_12,25.36 (Vet_18.36) //

tathety ukte tayā tatra sodyānaṃ sāṅganājanam /
puraṃ sauvarṇam utpannaṃ candrasvāmī dadarśa saḥ // SoKss_12,25.37 (Vet_18.37) //

vismitaṃ ca tam abhyetya tasmād vārāṅganāḥ purāt /
ūcur uttiṣṭha bhadraihi snāhi bhuṅkṣva tyaja śramam // SoKss_12,25.38 (Vet_18.38) //

ity uktvābhyantaraṃ nītvā snāpayitvānulipya ca /
tābhiḥ sa dattasadvastro ninye 'nyad vāsakottamam // SoKss_12,25.39 (Vet_18.39) //

tatrāntaḥ sa dadarśaikāṃ pradhānayuvatiṃ yuvā /
sarvāṅgasundarīṃ dhātrā kautukād iva nirmitām // SoKss_12,25.40 (Vet_18.40) //

tayā sa sotkayotthāya svāsanārdhopaveśitaḥ /
bubhuje divyam āhāraṃ tayaivātra samaṃ tataḥ // SoKss_12,25.41 (Vet_18.41) //

bhuktapakvaphalasvādutāmbūlaḥ svarasena ca /
paryaṅkaśayane bheje tatsaṃbhogasukhaṃ niśi // SoKss_12,25.42 (Vet_18.42) //

prātaḥ prabuddhaś cāpaśyat tad evātra śivāyalam /
nāpi divyāṅganāṃ nāpi puraṃ tan na paricchadam // SoKss_12,25.43 (Vet_18.43) //

tataḥ sa vigno niryātaṃ maṭhikātaḥ smitānanam /
pṛṣṭarātrisukhaṃ prātas tāpasaṃ taṃ vyajijñapat // SoKss_12,25.44 (Vet_18.44) //

tatprasādād ahaṃ rātrāv uṣito bhagavan sukham /
kiṃ tu yāsyanti me prāṇās tayā divyastriyā vinā // SoKss_12,25.45 (Vet_18.45) //

tac chrutvā sa tapasvī taṃ hasan kāruṇiko 'bravīt /
ihaivāssva punar naktaṃ bhaviṣyati tathaiva te // SoKss_12,25.46 (Vet_18.46) //

ity ukte vratinā tena tadyuktyaiva pratikṣapam /
candrasvāmy atra so 'bhuṅkta bhogāṃs tāṃs tatprasādataḥ // SoKss_12,25.47 (Vet_18.47) //

buddhvā ca taṃ śanair vidyāprabhāvaṃ vidhicoditaḥ /
ekadā tāpasendraṃ taṃ sa prasādyānvayācata // SoKss_12,25.48 (Vet_18.48) //

satyaṃ kṛpā ced bhagavan mayi te śaraṇāgate /
tad etāṃ dehi me vidyāṃ yatprabhāvo 'yam īdṛśaḥ // SoKss_12,25.49 (Vet_18.49) //

iti bruvāṇaṃ nirbandhāt taṃ pratyāha sa tāpasaḥ /
asādhyā tava vidyeyaṃ sādhyate 'ntarjale hy asau // SoKss_12,25.50 (Vet_18.50) //

tatra caiṣā sṛjaty āśu japataḥ sādhakasya tat /
māyājālaṃ vimohāya yena siddhiṃ na so 'śnute // SoKss_12,25.51 (Vet_18.51) //

sa hi tatra punar jātaṃ bālam ātmānam īkṣate /
tato yuvānam udvyūḍhadāraṃ jātātmajaṃ tathā // SoKss_12,25.52 (Vet_18.52) //

suhṛn me 'yam ayaṃ śatrur iti mithyā sa muhyati /
na ca smarati janmedaṃ na vidyāsādhane kriyām // SoKss_12,25.53 (Vet_18.53) //

yas tu triraṣṭavarṣaḥ san guruvidyāprabodhitaḥ /
janma smṛtvā viditvā tad dhīro māyāvijṛmbhitam // SoKss_12,25.54 (Vet_18.54) //

tadvaśo 'py atra kurute tathaivāgnipraveśanam /
paramārthaṃ jalottīrṇaḥ siddhavidyaḥ sa paśyati // SoKss_12,25.55 (Vet_18.55) //

anyasya na paraṃ vidyā śiṣyasyaiṣā hi sidhyati /
asthānārpaṇato yāvad guror api vinaśyati // SoKss_12,25.56 (Vet_18.56) //

matsiddhyaiva phale siddhe kiṃ graheṇāmunā tava /
matsiddhihānyā mā jātu tavaitad api naṅkṣyati // SoKss_12,25.57 (Vet_18.57) //

evaṃ tapasvinokte 'pi candrasvāmī graheṇa saḥ /
śikṣyāmi sarvaṃ mā bhūd vaś cintātreti tam abravīt // SoKss_12,25.58 (Vet_18.58) //

tato 'smai pratipede tāṃ vidyāṃ dātuṃ sa tāpasaḥ /
batāśritānurodhena kiṃ na kurvanti sādhavaḥ // SoKss_12,25.59 (Vet_18.59) //

tato nītvā nadītīraṃ sa taṃ smāha mahāvratī /
vatsa vidyāṃ japan māyāṃ yadi drakṣyasi tāṃ tadā // SoKss_12,25.60 (Vet_18.60) //

māyāgnim eva praviśer vidhyayā bodhito mayā /
ahaṃ ca tāvat sthāsyāmi tavehaiva nadītaṭe // SoKss_12,25.61 (Vet_18.61) //

ity uktvādhyāpayāmāsa tam ācāntaṃ śuciṃ śuciḥ /
sa candrasvāminaṃ vidyāṃ samyak tāṃ vratināṃ varaḥ // SoKss_12,25.62 (Vet_18.62) //

tatas tīre sthite tasmin gurau mūrdhnā praṇamya tam /
candrasvāmī sa rabhasān nadīm avatatāra tām // SoKss_12,25.63 (Vet_18.63) //

tasyām antarjale vidyāṃ tāṃ japan sahasaiva saḥ /
tanmāyāmohito mithyā sarvaṃ vismṛtya janma tat // SoKss_12,25.64 (Vet_18.64) //

vīkṣate yāvad anyasyām utpannaḥ svātmanā puri /
putro viprasya kasyāpi buddhiṃ sa śanakair gataḥ // SoKss_12,25.65 (Vet_18.65) //

kṛtopanayano 'dhītavidyo dārān avāpya ca /
tadduḥkhasukhasaṃmūḍhaḥ saṃpūrṇo 'patyavān kramāt // SoKss_12,25.66 (Vet_18.66) //

tataś cātra sutasnehasvīkṛtas tat tad ācarat /
sthito baddharatiḥ sārdhaṃ pitṛbhyāṃ bandhubhis tathā // SoKss_12,25.67 (Vet_18.67) //

evaṃ janmāntaraṃ mithyā tasyānubhavato 'tra saḥ /
kāle prabodhinīṃ vidyāṃ guruḥ prāyuṅkta tāpasaḥ // SoKss_12,25.68 (Vet_18.68) //

sa tadvidyāprayogeṇa sadyas tena prabodhitaḥ /
smṛtvātmānaṃ guruṃ taṃ ca māyājālam avetya tat // SoKss_12,25.69 (Vet_18.69) //

udyato 'gnipraveśāya divyāsādhyaphalāptaye /
paryavāri niṣedhadbhir vṛddhāptagurubandhubhiḥ // SoKss_12,25.70 (Vet_18.70) //

bahudhā bodhyamāno 'pi tair divyasukhalolupaḥ /
sa sajjitacitaṃ prāyān nadītīraṃ sabāndhavaḥ // SoKss_12,25.71 (Vet_18.71) //

dṛṣṭvātra vṛddhau pitarau bhāryāṃ ca maraṇodyatām /
krandanti bālāpatyāni so 'tha mohād acintayat // SoKss_12,25.72 (Vet_18.72) //

kaṣṭaṃ mriyante svajanāḥ sarve me viśato 'nalam /
na ca jānāmi kiṃ satyaṃ guros tad vacanaṃ na vā // SoKss_12,25.73 (Vet_18.73) //

tat kiṃ nu praviśāmy agnim uta na praviśāmi kim /
athavā tat kathaṃ mithyā syāt saṃvādi guror vacaḥ // SoKss_12,25.74 (Vet_18.74) //

tad viśāmy analaṃ kāmam ity antaḥ pravimṛśya saḥ /
agnipraveśaṃ vidadhe candrasvāmī kila dvijaḥ // SoKss_12,25.75 (Vet_18.75) //

anubhūtahimasparśo vahneś ca sa savismayaḥ /
śāntamāyo nadītīrād utthāyopayayau taṭam // SoKss_12,25.76 (Vet_18.76) //

tatra sthitaṃ ca dṛṣṭvā taṃ guruṃ natvā ca pādayoḥ /
pṛcchantaṃ cāgniśaityāntaṃ svam udantam abodhayat // SoKss_12,25.77 (Vet_18.77) //

tatas taṃ sa guruḥ prāha vatsa śaṅke kṛtas tvayā /
apacāro 'tra śītas te kathaṃ jāto 'gnir anyathā // SoKss_12,25.78 (Vet_18.78) //

adṛṣṭam etad etasyā vidyāyāḥ sādhane yataḥ /
etad guror vacaḥ śrutvā candrasvāmī jagāda saḥ // SoKss_12,25.79 (Vet_18.79) //

nāpacāro mayā kaścid vihito bhagavann iti /
tataḥ sa tadgurur vidyāṃ jijñāsus tāṃ samasmarat // SoKss_12,25.80 (Vet_18.80) //

na ca sāvirabhūt tasya na tacchiṣyasya tasya vā /
naṣṭavidyāv athobhau tau viṣaṇṇau jagmatus tataḥ // SoKss_12,25.81 (Vet_18.81) //

ity ākhyāya kathām atha vetālaḥ pṛṣṭavān sa taṃ bhūyaḥ /
pṛthvīpatiṃ trivikramasenaṃ samayaṃ nigadya pūrvoktam // SoKss_12,25.82 (Vet_18.82) //

rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena /
vihite 'pi yathoddiṣṭe karmaṇi vidyobhayos tayor naṣṭā // SoKss_12,25.83 (Vet_18.83) //

etat sa vetālavaco niśamya taṃ pratyavocan manujendravīraḥ /
jāne bhavān me kṣipatīha kālaṃ yogeśvaraivaṃ tad api bravīmi // SoKss_12,25.84 (Vet_18.84) //

na duṣkareṇāpi hi karmaṇaiva śuddhena siddhiḥ puruṣasya labhyā /
yāvan na niṣkramya vikalpaśuddhaṃ dhīraṃ mano nirmalasattvavṛtti // SoKss_12,25.85 (Vet_18.85) //

tasyātra mandasya tu viprayūnaś cittaṃ prabudhyāpi vikalpate sma /
vidyā na sā tena gatāsya siddhir asthānadānāc ca guror vinaṣṭā // SoKss_12,25.86 (Vet_18.86) //

iti tasya nṛpasya sṛṣṭavāco bata vetālavaro 'ṃsataḥ sa bhūyaḥ /
nijam eva padaṃ yayāv alakṣyo nṛpatis taṃ ca tathaiva so 'nvayāsīt // SoKss_12,25.87 (Vet_18.87) //


ṣaḍviṃśas taraṅgaḥ /

atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt /
sa trivikramasenas taṃ gṛhītvodacalan nṛpaḥ // SoKss_12,26.1 (Vet_19.1) //

āgacchantaṃ ca taṃ bhūyo vetālaḥ so 'bhyabhāṣata /
rājañ śṛṇu katham ekāṃ hṛdyāṃ te kathayāmy aham // SoKss_12,26.2 (Vet_19.2) //

asti vakrolakaṃ nāma puraṃ surapuropamam /
tasmin sūryaprabhākhyo 'bhūd rājā jambhārisaṃnibhaḥ // SoKss_12,26.3 (Vet_19.3) //

saukaryodyatayā mūrtyā dattānando vasuṃdharām /
imāṃ harir ivoddhṛtya yo babhāra ciraṃ bhuje // SoKss_12,26.4 (Vet_19.4) //

dhūmāsaṅge 'śrusaṃpātaḥ śṛṅgāre mārasaṃkathāḥ /
dvāḥstheṣu hemadaṇḍāś ca rāṣṭre yasyābhavan prabhoḥ // SoKss_12,26.5 (Vet_19.5) //

sarvasaṃpatsamṛddhasya tasyaikābhūd anirvṛtiḥ /
nodapadyata yat putro bahuṣv antaḥpureṣv api // SoKss_12,26.6 (Vet_19.6) //

etasmiṃś ca kathāsaṃdhau tāmraliptyāṃ mahāpuri /
babhūva dhanapālākhyo dhuryo dhanavatāṃ vanik // SoKss_12,26.7 (Vet_19.7) //

tasya cājāyataikaiva nāmnā dhanavatī sutā /
vidyādharī cyutā śāpāt saundaryeṇaiva sūcitā // SoKss_12,26.8 (Vet_19.8) //

tasyāṃ ca yauvanasthāyāṃ sa vaṇik pañcatāṃ yayau /
taddhanaṃ rājasānāthyād ākrāntam atha gotrajaiḥ // SoKss_12,26.9 (Vet_19.9) //

tato hiraṇyavatyākhyā vaṇijas tasya gehinī /
ādāya ratnabharaṇaṃ nijam aprakaṭasthitam // SoKss_12,26.10 (Vet_19.10) //

dhanavatyā tayā sākaṃ svaduhitrā niśāmukhe /
palāyya dāyādabhayād gṛhād guptaṃ viniryayau // SoKss_12,26.11 (Vet_19.11) //

dhvāntena bahir antaś ca sā duḥkhenāndhakāritā /
kṛcchrād bahiḥpuraṃ prāyāt sutāhastāvalambinī // SoKss_12,26.12 (Vet_19.12) //

tatra saṃtamase yāntī vidhiyogād alakṣitam /
aṃsenātāḍayac cauraṃ śūlāgrāropitasthitam // SoKss_12,26.13 (Vet_19.13) //

sa sajīvas tadaṃsāgraghaṭṭanādhikapīḍitaḥ /
āḥ kṣate kṣāram etan me kṣiptaṃ kenety abhāṣata // SoKss_12,26.14 (Vet_19.14) //

tatas tatraiva sā ko 'sīty apṛcchat taṃ vaṇigvadhūḥ /
pratyuvāca tataś cauraś cauro 'ham iha sūcitaḥ // SoKss_12,26.15 (Vet_19.15) //

śūle pāpasya cādyāpi notkrāmanti mamāsavaḥ /
tad ārye tvaṃ mama brūhi kāsikvaivaṃ prayāsi ca // SoKss_12,26.16 (Vet_19.16) //

tac chrutvā taṃ vaṇigbhāryā yāvat svodantam āha sā /
tāvat tilakitaṃ prācyā mukham udbhāsitendunā // SoKss_12,26.17 (Vet_19.17) //

tato dikṣu prakāśāsu sa cauras tāṃ vaṇiksutām /
dṛṣṭvā dhanavatīṃ kanyāṃ tanmātaram uvāca tām // SoKss_12,26.18 (Vet_19.18) //

śṛṇu me prārthanām ekāṃ sahasraṃ kāñcanasya te /
dadāmi tad imāṃ mahyaṃ svasutāṃ dehi kanyakām // SoKss_12,26.19 (Vet_19.19) //

kim etayā tavety ukto hasantyātha tayātra saḥ /
punaś cauro 'bravīn nāsti putro mama gatāyuṣaḥ // SoKss_12,26.20 (Vet_19.20) //

na cāputro 'śnate lokāṃs tad eṣā yaṃ madājñayā /
kutracij janayet putraṃ kṣetrajaḥ sa bhaven mama // SoKss_12,26.21 (Vet_19.21) //

ity etāṃ prārthaye tvaṃ tu tad vidhatsva mamepsitam /
tac chrutvā sā vaṇigyoṣil lobhāt tat pratyapadyata // SoKss_12,26.22 (Vet_19.22) //

ānīya ca kuto 'py ambu pāṇau caurasya tasya sā /
eṣā sutā mayā tubhyaṃ kanyā dattety apātayat // SoKss_12,26.23 (Vet_19.23) //

so 'pi tadduhitur dattayathoktājño jagāda tām /
gacchāmuṣya vaṭasyādhaḥ khātvā svarṇaṃ gṛhāṇa tat // SoKss_12,26.24 (Vet_19.24) //

gatāsor dāhayitvā me dehaṃ yuktyā visṛjya ca /
asthīni tīrthe sasutā gaccher vakrolakaṃ puram // SoKss_12,26.25 (Vet_19.25) //

tatra sūryaprabhe rājñi saurājyasukhite jane /
nirupadravaniścintā sthāsyasi tvaṃ yathecchasi // SoKss_12,26.26 (Vet_19.26) //

ity uktvā tṛṣitaḥ pītvā tayaivopahṛtaṃ jalam /
śūlavyadhavyathotkrāntajīvaś cauro babhūva saḥ // SoKss_12,26.27 (Vet_19.27) //

tato gatvā vaṇikstrī sā svarṇaṃ vaṭataros talāt /
gṛhītvā sasutā guptam agād bhartṛsuhṛdgṛham // SoKss_12,26.28 (Vet_19.28) //

tatra sthitvā ca yuktyā tad dāhayitvā kalevaram /
caurasya tasya tīrthe 'sthikṣepādikam akārayat // SoKss_12,26.29 (Vet_19.29) //

anyedyuś cāttaguptārthā tato nirgatya sātmajā /
prayāntī kramaśaḥ prāpa sā tad vakrolakaṃ puram // SoKss_12,26.30 (Vet_19.30) //

tatraikaṃ vasudattākhyād gṛhaṃ krītvā vaṇigvarāt /
tasminn uvāsa sutayā dhanavatyā tayā saha // SoKss_12,26.31 (Vet_19.31) //

tadā ca tatropādhyāyo viṣṇusvāmīty abhūt pure /
manaḥsvāmīti tasyāsīc chiṣyo vipro 'tirūpavān // SoKss_12,26.32 (Vet_19.32) //

vidhyābhijanayukto 'pi sa yauvanavaśīkṛtaḥ /
tatra haṃsāvalīṃ nāma vāñchati sma vilāsinīm // SoKss_12,26.33 (Vet_19.33) //

sā ca sauvarṇadīnāraśatapañcakam agrahīt /
bhāṭiṃ tasya ca tan nābhūd vyaṣīdat tena so 'nvaham // SoKss_12,26.34 (Vet_19.34) //

ekadā ca tam adrākṣīt tādṛśaṃ sā vaṇiksutā /
kṣāmābhirāmavapuṣaṃ dhanavaty atra harmyataḥ // SoKss_12,26.35 (Vet_19.35) //

tadrūpahṛtacittā ca bhartuś caurasya tasya sā /
smṛtvānujñāṃ samīpasthāṃ yuktyāvocat svamātaram // SoKss_12,26.36 (Vet_19.36) //

amba viprasutasyāsya paśyaite rūpayauvane /
kīdṛśe bata viśvasya nayanāmṛtavarṣiṇī // SoKss_12,26.37 (Vet_19.37) //

etac chrutvaiva tasmiṃs tāṃ baddhabhāvām avetya ca /
tan mātā sā vaṇigbhāryā manasy evam acintayat // SoKss_12,26.38 (Vet_19.38) //

madduhitrānayā tāvad varaṇīyaḥ sutāptaye /
kaścid bhartrājñayā tasmād eṣa evārthyate na kim // SoKss_12,26.39 (Vet_19.39) //

ity ākalayya vyasṛjat tat saṃdiśya manīṣitam /
rahasyadhāriṇīṃ ceṭīṃ tam ānetuṃ sutākṛte // SoKss_12,26.40 (Vet_19.40) //

sā gatvā vijane nītvā ceṭī tasmai śaśaṃsa tat /
sa ca śrutvā dvijayuvā vyasanī tām abhāṣata // SoKss_12,26.41 (Vet_19.41) //

yadi haṃsāvalīhetor dīnāraśatapañcakam /
sauvarṇaṃ dīyate sahyaṃ tad ekām emi yāminīm // SoKss_12,26.42 (Vet_19.42) //

iti tenoktayā ceṭyā tayā gatvā tathaiva sā /
uktā vaṇikstrī tasmai tat taddhaste prāhiṇod dhanam // SoKss_12,26.43 (Vet_19.43) //

tad gṛhītvā manaḥsvāmī tatputryā vāsakaṃ yayau /
tasyāḥ sa tannisṛṣṭāyā dhanavatyaḥ saceṭikaḥ // SoKss_12,26.44 (Vet_19.44) //

tatra tāṃ vitatotkaṇṭhāṃ kāntāṃ bhūṣitabhūtalām /
sa cakora iva jyotsnāṃ dadarśa ca jaharṣa ca // SoKss_12,26.45 (Vet_19.45) //

tayā samaṃ ca nītvā tāṃ rātriṃ saṃbhogalīlayā /
nirgatya sa tato guptaṃ yayau prātar yathāgatam // SoKss_12,26.46 (Vet_19.46) //

sāpi tasmād dhanavatī sagarbhābhūd vaṇiksutā /
kāle ca suṣuve putraṃ lakṣaṇānumitāyatim // SoKss_12,26.47 (Vet_19.47) //

parituṣṭāṃ tadā tāṃ ca sutotpattyā samātṛkām /
ādideśa haraḥ svapne darśitasvavapur niśi // SoKss_12,26.48 (Vet_19.48) //

yuktaṃ hemasahasreṇa nītvā bālam uṣasy amum /
sūryaprabhanṛpasyeha mañcasthaṃ dvāri muñcatam // SoKss_12,26.49 (Vet_19.49) //

evaṃ syāt kṣemam ity uktā śūlinā sā vaṇiksutā /
tanmātā ca prabudhyaitaṃ svapnann anyonam ūcatuḥ // SoKss_12,26.50 (Vet_19.50) //

nītvā ca taṃ tatyajatur bhagavatpratyayāc chiśum /
rājñaḥ sūryaprabhasyāsya siṃhadvāre sahemakam // SoKss_12,26.51 (Vet_19.51) //

tāvac ca tam api svapne sutacintāturaṃ sadā /
tatra sūryaprabhaṃ bhūpam ādideśa vṛṣadhvajaḥ // SoKss_12,26.52 (Vet_19.52) //

uttiṣṭha rājan bālas te siṃhadvāre sakāñcanaḥ /
kenāpi sthāpito bhavyo mañcakasthaṃ gṛhāṇa tam // SoKss_12,26.53 (Vet_19.53) //

ity uktaḥ śaṃbhunā prātaḥ prabuddho 'pi tathaiva saḥ /
dvāḥsthaiḥ praviśya vijñapto niryayau nṛpatiḥ svayam // SoKss_12,26.54 (Vet_19.54) //

dṛṣṭvā ca siṃhadvāre taṃ bālaṃ sakanakotkaram /
rekhācchattradhvajādyaṅkapāṇipādaṃ śubhākṛtim // SoKss_12,26.55 (Vet_19.55) //

datto mamocitaḥ putraḥ śaṃbhunāyam iti bruvan /
svayaṃ gṛhītvā bāhubhyāṃ rājadhānīṃ viveśa saḥ // SoKss_12,26.56 (Vet_19.56) //

cakāra cotsavaṃ tāvad asaṃkhyātaṃ dadad vasu /
daridraśabdasyaikasya yāvad āsīn nirarthatā // SoKss_12,26.57 (Vet_19.57) //

nṛttavādyādibhir nītvā dvādaśāhaṃ tataḥ sa tam /
putraṃ candraprabhaṃ nāmnā cakre suryaprabho nṛpaḥ // SoKss_12,26.58 (Vet_19.58) //

vavṛdhe rājaputro 'tra so 'tha candraprabhaḥ kramāt /
vapuṣeva guṇaughenāpy āśritānandadāyinā // SoKss_12,26.59 (Vet_19.59) //

śanair yuvā ca saṃjañje śauryaudāryaśrutādibhiḥ /
āvarjitaprakṛtikaḥ kṣmābhārodvahanakṣamaḥ // SoKss_12,26.60 (Vet_19.60) //

tādṛśaṃ ca tato dṛṣṭvā taṃ sa sūryaprabhaḥ pitā /
rājye 'bhiṣicyaiva kṛtī vṛddho vārāṇasīṃ yayau // SoKss_12,26.61 (Vet_19.61) //

pṛthvīṃ śāsati tasmiṃś ca tanaye nayaśālina /
sa rājā tatra tatyāja caraṃs tīvratapas tanum // SoKss_12,26.62 (Vet_19.62) //

buddhvā pitṛvipattiṃ tām anuśocya kṛtakriyaḥ /
so 'tha candraprabho rājā sacivān dhārmiko 'bravīt // SoKss_12,26.63 (Vet_19.63) //

tātasya tāvat kenāham anṛṇo bhavituṃ kṣamaḥ /
tathāpy ekāṃ svahastena dadāmy etasya niṣkṛtim // SoKss_12,26.64 (Vet_19.64) //

nītvā kṣipāmi gaṅgāyām asthīny asya yathāvidhi /
gatvā sarvapitṛhyaś ca gayāṃ piṇḍaṃ dadāmy aham // SoKss_12,26.65 (Vet_19.65) //

prasaṅgāt tīrthayātrāṃ ca karomy āpūrvasāgaram /
ity uktavantaṃ rājānaṃ mantriṇas taṃ vyajijñapan // SoKss_12,26.66 (Vet_19.66) //

na deva yujyate kartum etad rājñaḥ kathaṃcana /
na hi rājyaṃ bahuchidraṃ kṣaṇaṃ tiṣṭhaty arakṣitam // SoKss_12,26.67 (Vet_19.67) //

tad eṣā parahastena kāryā te pitrupakriyā /
svadharmapālanād anyā tīrthayātrā ca kā tava // SoKss_12,26.68 (Vet_19.68) //

bahvapāyaṃ kva pānthatvāṃ nityaguptāḥ kva pārthivāḥ /
iti mantrivacaḥ śrutvā rājā candraprabho 'bravīt // SoKss_12,26.69 (Vet_19.69) //

alaṃ vikalpaiḥ pitrarthe gantavyaṃ niścitaṃ mayā /
draṣṭavyāni ca tīrthāni yāvan me kṣamate vayaḥ // SoKss_12,26.70 (Vet_19.70) //

paścā ko vetti kiṃ bhāvi śarire kṣaṇanaśvare /
rājyaṃ cāgamanaṃ yāvad rakṣyaṃ yuṣmābhir eva me // SoKss_12,26.71 (Vet_19.71) //

śrutvaitaṃ niścayaṃ rājñas tūṣṇīm āsata mantriṇaḥ /
tataḥ prayaṇasaṃbhāraṃ sajjīcakre sa bhūpatiḥ // SoKss_12,26.72 (Vet_19.72) //

athāhni sa śubhe snāto hutāgniḥ pūjitadvijaḥ /
suyuktaṃ ratham āsthāya prayataḥ śāntaveṣabhṛt // SoKss_12,26.73 (Vet_19.73) //

sāmantān rajaputrāṃś ca paurāñ janapadān api /
nivartyānicchataḥ kṛcchrād āsīmāntānuyāyinaḥ // SoKss_12,26.74 (Vet_19.74) //

brāhmaṇair vāhanārūḍhaiḥ samaṃ sa sapurohitaḥ /
pratasthe sacivanyastarājyaś candraprabho nṛpaḥ // SoKss_12,26.75 (Vet_19.75) //

vicitraveṣabhāṣādivilokanavinoditaḥ /
paśyan nānāvidhān deśān kramāt prāpa ca jāhnavīm // SoKss_12,26.76 (Vet_19.76) //

dadarśa tā ca jantūnāṃ jalakallolapaṅktibhiḥ /
tridivārohasopānapaddhatiṃ sṛjatīm iva // SoKss_12,26.77 (Vet_19.77) //

himavatprabhavāṃ śaṃbhoḥ kṛtakrīḍākacagrahām /
bibhratīṃ cāmbikālīlāṃ devarṣigaṇavanditām // SoKss_12,26.78 (Vet_19.78) //

rathāvatīrṇas tasyāṃ ca kṛtasnāno yathāvidhi /
cikṣepāsthīni bhūpasya tasya sūryaprabhasya saḥ // SoKss_12,26.79 (Vet_19.79) //

dattadānaḥ kṛtaśrāddho rathārūḍhas tato 'pi ca /
prasthitaḥ kramaśaḥ prāpa prayāgam ṛṣisaṃstutam // SoKss_12,26.80 (Vet_19.80) //

yatrārcirādyadhūmādim āgrāv iva samāgatau /
gaṅgāyamunayor vāhau bhātaḥ sugataye nṛṇām // SoKss_12,26.81 (Vet_19.81) //

tatropoṣya kṛtasnānadānaśrāddhādisatkriyaḥ /
vārāṇasīṃ jagāmātha sa candraprabhabhūpatiḥ // SoKss_12,26.82 (Vet_19.82) //

eta mokṣaṃ prayāteti vadantām iva dūrataḥ /
vātākṣiptasamutkṣiptaiḥ surasadmadhvajāṃśukaiḥ // SoKss_12,26.83 (Vet_19.83) //

tasyāṃ dināny upoṣya trīṇy abhyarcyātha vṛṣadhvajam /
bhogair nijocitais tais taiḥ prayayau sa gayāṃ prati // SoKss_12,26.84 (Vet_19.84) //

tataḥ phalaughanamitair mañjuguñjadvihaṃgamaiḥ /
pade pade sapraṇāmaṃ stūyamāna ivāṅghripaiḥ // SoKss_12,26.85 (Vet_19.85) //

vikṣiptavanyakusumair arcyamāna ivānilaiḥ /
nānāraṇyāny atikramya puṇyaṃ prāpa gayāśiraḥ // SoKss_12,26.86 (Vet_19.86) //

vidhāya tatra ca śrāddhaṃ vidhivad bhūridakṣiṇam /
candraprabhaḥ sa rājātra dharmāraṇyam upeyivān // SoKss_12,26.87 (Vet_19.87) //

gayākūpe 'sya dadataḥ pituḥ piṇḍaṃ tadantarāt /
samuttasthus tam ādātuṃ trayo mānuṣapāṇayaḥ // SoKss_12,26.88 (Vet_19.88) //

tad dṛṣṭvaiva sa vibhrāntaḥ kim etad iti pārthavaḥ /
kasmin haste kṣipe piṇḍam ity apṛcchan nijān dvijān // SoKss_12,26.89 (Vet_19.89) //

te tam ūcur ayaṃ tāvad ekaś caurasya niścatam /
hasto lohamayaḥ śaṅkur yasmin devaiṣa dṛśyate // SoKss_12,26.90 (Vet_19.90) //

dvitīyo brāhmaṇasyāyaṃ karo dhṛtapavitrakaḥ /
rājñaḥ pāṇis tṛtīyo 'yaṃ sāṅgulīyaḥ sulakṣaṇaḥ // SoKss_12,26.91 (Vet_19.91) //

tan na vidmaḥ kva piṇḍo 'yaṃ nikṣepyaḥ kim idaṃ bhavet /
ity uktas tair dvijaiḥ so 'tra rājā lebhe na niścayam // SoKss_12,26.92 (Vet_19.92) //

ity ākhyāya kathāścaryaṃ vetālo 'ṃsasthitas tadā /
sa trivikramasenaṃ taṃ jagāda nṛpatiṃ punaḥ // SoKss_12,26.93 (Vet_19.93) //

tat kasya haste deyaḥ syāt sa piṇḍa iti vaktu me /
bhavāṃs tāvat sa evātra prāktanaḥ samayaś ca te // SoKss_12,26.94 (Vet_19.94) //

iti vetālataḥ śrutvā muktamaunaḥ sa bhūpatiḥ /
taṃ trivikramaseno 'tra dharmajñaḥ pratyabhāṣata // SoKss_12,26.95 (Vet_19.95) //

caurasya haste dātavyaḥ sa piṇḍaḥ kṣetrajo yataḥ /
candraprabaḥ sa nṛpatiḥ putras tasyaiva nānyayoḥ // SoKss_12,26.96 (Vet_19.96) //

viprasya janakasyāpi sa hi putro na budhyate /
vikrīto hi dhanenātmā tām ekāṃ tena yāminīm // SoKss_12,26.97 (Vet_19.97) //

rājñaḥ sūraprabasyāpi saṃskārādānavardhanaiḥ /
bhavet sa putro na syāc cet svadhanaṃ tasya tatkṛte // SoKss_12,26.98 (Vet_19.98) //

śiśos tasya hi śīrṣānte mañcasthasyaiva hema yat /
nyastam āsīt tad evāsya mūlyaṃ saṃvardhanādike // SoKss_12,26.99 (Vet_19.99) //

tasmād dhastodakaprāptā tanmātā yasya yena sā /
ajñā tajjanane dattā yasya tan nikhilaṃ dhanam // SoKss_12,26.100 (Vet_19.100) //

tasya sa kṣetrajaḥ putraś caurasyaiva mahīpatiḥ /
piṇḍas tasyaiva haste ca deyas teneti me matiḥ // SoKss_12,26.101 (Vet_19.101) //

ity uktavato nṛpates tasyāṃsāt svapadam eva vetālaḥ /
prayayau sa ca trivikramaseno rājā tam anvayād bhūyaḥ // SoKss_12,26.102 (Vet_19.102) //

saptaviṃśas taraṅgaḥ /

tato gatvā gṛhītvāṃse vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas tam uccacāla punar nṛpaḥ // SoKss_12,27.1 (Vet_20.1) //

maunena prasthitaṃ taṃ ca vetālo 'ṃsād uvāca saḥ /
rājan kas te 'nubandho 'yaṃ gaccha rātrisukhaṃ bhaja // SoKss_12,27.2 (Vet_20.2) //

na yuktaṃ tava netuṃ māṃ kubhikṣos tasya gocaram /
graho vā tatra ced astu kathām ekām imāṃ śṛṇu // SoKss_12,27.3 (Vet_20.3) //

asti svarekhānutkrāntavarṇabhedavyavasthiti /
nagaraṃ citrakūṭākhyaṃ bibhrāṇaṃ satyanāmatām // SoKss_12,27.4 (Vet_20.4) //

tatrāmṛtarasāsāravarṣī praṇayicakṣuṣām /
candrāvaloka ity āsīd rājā rājaśikhāmaṇiḥ // SoKss_12,27.5 (Vet_20.5) //

ālānaṃ śauryakariṇas tyāgasyotpattiketanam /
vilāsaveśma rūpasya śaśaṃsur yaṃ vicakṣaṇāḥ // SoKss_12,27.6 (Vet_20.6) //

satīṣu sarvasaṃpatsu yan na prāpa nijocitām /
bhāryāṃ saikā paraṃ cintā yūnas tasyābhavad dhṛdi // SoKss_12,27.7 (Vet_20.7) //

ekadā ca tadudvegavinodāya mahāṭavīm /
jagāmāśvīyasahito mṛgayāyai sa bhūpatiḥ // SoKss_12,27.8 (Vet_20.8) //

tatra sūkaravṛndāni bhindan bāṇair nirantaraiḥ /
śyāmalāmbararociṣṇus tamāṃsīva raviḥ karaiḥ // SoKss_12,27.9 (Vet_20.9) //

śāyayañ śaraśayyāsu siṃhān samaradurmadān /
mūrdhajair dhavalair bhīṣmān arjunādhikavikramaḥ // SoKss_12,27.10 (Vet_20.10) //

vipakṣīkṛtya śarabhān pātayan parvatopamān /
dambholikarkaśaprāsapātair jambhārivikramaḥ // SoKss_12,27.11 (Vet_20.11) //

rasād vivikṣuḥ sa nṛpo vanābhyantaram ekakaḥ /
tīvrapārṣṇiprahāreṇa prerayāmāsa vājinam // SoKss_12,27.12 (Vet_20.12) //

sa vājī tena ca kaśāghātenottejito bhṛśam /
pārṣṇighātena viṣamaṃ samaṃ cāgaṇayan kṣaṇāt // SoKss_12,27.13 (Vet_20.13) //

vanāntaraṃ tato 'naiṣīd vātādhikajavo nṛpam /
mohitendriyavṛttiṃ taṃ vyatītya daśayojanīm // SoKss_12,27.14 (Vet_20.14) //

tatra tasmin sthite vāhe rājā diṅmoham etya saḥ /
bhramañ śrānto dadarśaikam ārāt suvipulaṃ saraḥ // SoKss_12,27.15 (Vet_20.15) //

mārutenābhimukhyena namitonnamitair muhuḥ /
ita ehīti hastābhaiḥ saṃjñāṃ kurvad ivāmbujaiḥ // SoKss_12,27.16 (Vet_20.16) //

tatra gatvā ca turagaṃ viparyāṇopavartitam /
snātapītaṃ tarucchāyābaddhaṃ dattatṛṇotkaram // SoKss_12,27.17 (Vet_20.17) //

kṛtvā svayaṃ kṛtasnānaḥ pītāmbur galitaśramaḥ /
ramyeṣu tatpradeśeṣu dadau dṛṣṭim itas tataḥ // SoKss_12,27.18 (Vet_20.18) //

ekatra cāśokataror adhastān munikanyakām /
āmuktapuṣpābharaṇāṃ valkalāṃśukaśobhinīm // SoKss_12,27.19 (Vet_20.19) //

mugdhabaddhajaṭājūṭasaviśeṣamanoramām /
sakhīdvitīyām āścaryarūpāṃ rājā dadarśa saḥ // SoKss_12,27.20 (Vet_20.20) //

acintayac ca puṣpeṣoḥ patitaḥ śaragocare /
keyaṃ syāt sarasi snātuṃ sāvitrī kiṃ svid āgatā // SoKss_12,27.21 (Vet_20.21) //

kiṃ harasyāṅkavibhraṣṭā gaurī bhūyaḥ śritā tapaḥ /
ahany astaṃgatasyendoḥ kāntiḥ kiṃ vā dhṛtavratā // SoKss_12,27.22 (Vet_20.22) //

tad etām upasṛtyeha śanair upalabhe varam /
ity ālocya yayau tasyāḥ kanyāyāḥ so 'ntikaṃ nṛpaḥ // SoKss_12,27.23 (Vet_20.23) //

sāpi dṛṣṭvā tam āyāntaṃ tadrūpākulitekṣaṇā /
pūrvaprārabdhapuṣpasraksannahastā vyacintayat // SoKss_12,27.24 (Vet_20.24) //

ko 'yam īdṛg araṇye 'smin siddho vidyādharo nu kim /
batāsya rūpaṃ viśvasya kṛtārthīkaraṇaṃ dṛśoḥ // SoKss_12,27.25 (Vet_20.25) //

evaṃ vitarkya paśyantī tiryak taṃ trapayā tataḥ /
utthāya sorustambhāpi gantuṃ prāvartataiva sā // SoKss_12,27.26 (Vet_20.26) //

athopetya sa rājā tām evaṃ nāgariko 'bravīt /
āstāṃ prathamadṛṣṭasya darśanaikaphalārthinaḥ // SoKss_12,27.27 (Vet_20.27) //

janasya dūrāyātasya sundari svāgatādikam /
ko 'yaṃ nv āśramiṇāṃ dharmo yad etasmāt palāyyate // SoKss_12,27.28 (Vet_20.28) //

ity ukte bhūbhujā tasyāḥ sakhī tadvad vicakṣaṇā /
tatropaveśya nṛpateś cakārātithyasatkriyām // SoKss_12,27.29 (Vet_20.29) //

atha sapraṇayaṃ rājā tāṃ sa papraccha sotsukaḥ /
bhadre kaḥ puṇyavān vaṃśas tvatsakhyālaṃkṛto 'nayā // SoKss_12,27.30 (Vet_20.30) //

kāni śrotrāmṛtasyandīny asyā nāmākṣarāṇi ca /
kiṃ caivam anayā puṣpasukumāram idaṃ vapuḥ // SoKss_12,27.31 (Vet_20.31) //

tāpasocitayā vṛttyā vijane 'smin kadarthyate /
iti rājño vacaḥ śrutvā tatsakhī pratyuvāca sā // SoKss_12,27.32 (Vet_20.32) //

eṣā maharṣeḥ kaṇvasya duhitā vardhitāśrame /
menakāsaṃbhavā kanyā nāmnā cendīvaraprabhā // SoKss_12,27.33 (Vet_20.33) //

ihāsmin sarasi snātum āgatānujñayā pituḥ /
ito 'tra nātidūre 'sti tasyaitat pitur āśramaḥ // SoKss_12,27.34 (Vet_20.34) //

ity uktaḥ sa tayā hṛṣṭo rājāruhya turaṅgamam /
yācituṃ tāṃ sutāṃ tasya kaṇvarṣer āśramaṃ yayau // SoKss_12,27.35 (Vet_20.35) //

viveśa ca vinītas taṃ bahiḥ sthāpitavāhanaḥ /
jaṭāvalkalibhiḥ pūrṇaṃ pādapair iva tāpasaiḥ // SoKss_12,27.36 (Vet_20.36) //

tanmadhye ca tam adrākṣīd ṛṣibhiḥ parivāritam /
tejasāhlādanaṃ kaṇvamuniṃ candram iva grahaiḥ // SoKss_12,27.37 (Vet_20.37) //

upetya pādayos taṃ ca vavande so 'pi taṃ muniḥ /
kalpitātithyaviśrāntaṃ jñānī kṣiprād abhāṣata // SoKss_12,27.38 (Vet_20.38) //

vatsa candravalokaitac chṛṇu yad vacmi te hitam /
jānāsi yādṛk saṃsāre prāṇināṃ mṛtyuto bhayam // SoKss_12,27.39 (Vet_20.39) //

tan niḥkāraṇam evaitān varākān haṃsi kiṃ mṛgān /
śastraṃ hi bhītarakṣārthaṃ dhātrā kṣatrasya nirmitam // SoKss_12,27.40 (Vet_20.40) //

tat prajā rakṣa dharmeṇa samun mūlaya kaṇṭakān /
hastyaśvāstrādiyogyābhiś calalakṣmyādi sādhaya // SoKss_12,27.41 (Vet_20.41) //

bhuṅkṣva rājyasukhaṃ dehi dhanaṃ dikṣu yaśaḥ kira /
kṛtāntakrīḍitaṃ hiṃsraṃ mṛgayāvyasanaṃ tyaja // SoKss_12,27.42 (Vet_20.42) //

hantur vadhyasya cānyasya yatra tulyā pramāditā /
kiṃ tena bahvanarthena pāṇḍor vṛttaṃ na kiṃ śrutam // SoKss_12,27.43 (Vet_20.43) //

etat kaṇvamuner vākyaṃ śrutvā samabhinandya ca /
rājā candrāvalokas tam arthajñaḥ pratyabhāṣata // SoKss_12,27.44 (Vet_20.44) //

anuśiṣṭo 'smi bhagavan kṛto me 'nugrahaḥ paraḥ /
mṛgayāyā nivṛtto 'haṃ prāṇinaḥ santu nirbhayāḥ // SoKss_12,27.45 (Vet_20.45) //

tac chrutvovāca sa munis tuṣṭo 'ham amunā tava /
prāṇiṣv abhayadānena tad vṛṇīṣvepsitaṃ varam // SoKss_12,27.46 (Vet_20.46) //

ity uktas tena muninā kālajñaḥ sa nṛpo 'bhyadhāt /
tuṣṭo 'si cet sutāṃ dehi mahyam indīvaraprabhām // SoKss_12,27.47 (Vet_20.47) //

ity arthitavate so 'smai rājñe snānagatāṃ muniḥ /
apsaraḥsaṃbhavāṃ kanyāṃ tāṃ dadāv anurūpikām // SoKss_12,27.48 (Vet_20.48) //

tataḥ kṛtavivāhas tāṃ munibhāryāprasādhitām /
kṛtānuyātrām udbāṣpais tāpasair ā nijāśramāt // SoKss_12,27.49 (Vet_20.49) //

indīvaraprabhāṃ bhāryām ādāyāruhya vājinam /
candrāvalokas tarasā pratasthe sa tato nṛpaḥ // SoKss_12,27.50 (Vet_20.50) //

gacchataś cāsya vitataṃ dṛṣṭvā taddinaceṣṭitam /
raviḥ khinna ivāstādrim astake samupāviśat // SoKss_12,27.51 (Vet_20.51) //

dadṛśe mṛganetrā ca kramād udriktamanmathā /
dhvāntanīlapaṭacchannarūpā rātryabhisārikā // SoKss_12,27.52 (Vet_20.52) //

tasmin kāle pathi prāpa sa rājāśvatthapādapam /
sajjanāśayasusvacchavāpījalataṭasthitam // SoKss_12,27.53 (Vet_20.53) //

śākhāpattraughasaṃchannaśādvalaśyāmalasthalam /
dṛṣṭvā ca taṃ vasāmīha rātrim ity akarod dhṛdi // SoKss_12,27.54 (Vet_20.54) //

tato 'vatīrya turagād dattvā tasmai tṛṇodakam /
viśramya puline vāpyā upayuktāmbumārutaḥ // SoKss_12,27.55 (Vet_20.55) //

muniputrikayā sārdhaṃ tayā tasya taros tale /
priyayā puṣpaśayyāyāṃ saṃviveśa sa bhūpatiḥ // SoKss_12,27.56 (Vet_20.56) //

tatkṣaṇaṃ ca samākramya timirāṃśukahāriṇā /
sarāgam ānanaṃ prācyāś cucumbe śaśalakṣmaṇā // SoKss_12,27.57 (Vet_20.57) //

virejuś candrakiraṇaiḥ samāśliṣya prasāritāḥ /
vītamānāvakāśāś cāśeṣā vitamaso diśaḥ // SoKss_12,27.58 (Vet_20.58) //

atrāntare latāgulmavivaraprasṛtaiḥ karaiḥ /
aindavai ratnadīpābhais tarumūle vibhāsite // SoKss_12,27.59 (Vet_20.59) //

so 'pi rājā siṣeve tām āśliṣyendīvaraprabhām /
navasaṃgamasotkaṇṭhasarasaṃ suratotsavam // SoKss_12,27.60 (Vet_20.60) //

visraṃsayāmāsa śanair nīvīṃ tasyās trapām iva /
akhaṇḍayac ca daśanair mugdhabhāvam ivādharam // SoKss_12,27.61 (Vet_20.61) //

racayāmāsa kucayor yauvanadvipakumbhayoḥ /
karajakṣatasadratnanavanakṣatramālikām // SoKss_12,27.62 (Vet_20.62) //

mukhaṃ kapolau nayane muhuḥ paricucumba ca /
lāvaṇyāmṛtaniḥṣyandam āpibann iva sarvataḥ // SoKss_12,27.63 (Vet_20.63) //

itthan nidhuvanakrīḍāsukhena sa tayā saha /
nināya kāntayā tatra rājā kṣaṇam iva kṣapām // SoKss_12,27.64 (Vet_20.64) //

prātaś ca muktaśayanaḥ sāṃdhyasyānantaraṃ vidheḥ /
svasainyāvāptaye yātum unmukho 'bhūd vadhūsakhaḥ // SoKss_12,27.65 (Vet_20.65) //

tāvac ca naktaṃ luptābjakhaṇḍaśobhaṃ niśāpatim /
bhiyevāstādrikuharapralīnaṃ dhvastatejasam // SoKss_12,27.66 (Vet_20.66) //

hantukāma iva krodhād ātāmratararociṣi /
prasāritakarotkṣiptamaṇḍalāgre vivasvati // SoKss_12,27.67 (Vet_20.67) //

akasmād ājagāmātra vidyutpiṅgaśiroruhaḥ /
kajjalaśyāmalaḥ kālameghābho brahmarākṣasaḥ // SoKss_12,27.68 (Vet_20.68) //

antramālākṛtottaṃsaḥ keśayajñopavītabhṛt /
khādan naraśiromāṃsaṃ kapālena pibann asṛk // SoKss_12,27.69 (Vet_20.69) //

so 'ṭṭahāsaṃ vimucyograṃ mukhenāgniṃ vaman krudhā /
daṃṣṭrākarālo rājānaṃ bhartsayan nijagāda tam // SoKss_12,27.70 (Vet_20.70) //

pāpa jvālāmukhaṃ nāma viddhi māṃ brahmarākṣasam /
nivāsaś caiṣa me 'śvattho devair api na laṅghyate // SoKss_12,27.71 (Vet_20.71) //

so 'yaṃ tvayā samākramya paribhuktaḥ striyā saha /
rātricaryāgatasyādya tad bhuṅkṣvāvinayāt phalam // SoKss_12,27.72 (Vet_20.72) //

eṣo 'haṃ te durācāra kāmopahatacetasaḥ /
utpāṭya hṛdayaṃ bhokṣye pāsyāmy eva ca śoṇitam // SoKss_12,27.73 (Vet_20.73) //

tac chrutvaiva tathā ghoraṃ tam avadhyam avekṣya ca /
trastāṅganaḥ savinayaṃ bhayāt pratyabravīn nṛpaḥ // SoKss_12,27.74 (Vet_20.74) //

ajānatāparāddhaṃ yan mayā te tat kṣamasva me /
tavāham āśrame hy asminn atithiḥ śaraṇāśritaḥ // SoKss_12,27.75 (Vet_20.75) //

dāsyāmi cepsitaṃ tubhyam ānīya puruṣaṃ paśum /
yena te bhavitā tṛptis tat prasīda krudhaṃ tyaja // SoKss_12,27.76 (Vet_20.76) //

iti rājño vacaḥ śrutvā śāntaḥ sa brahmarāksasaḥ /
astu ko doṣa ity anto vicintyaivam abhāṣata // SoKss_12,27.77 (Vet_20.77) //

yaḥ saptavarṣadeśyo 'pi mahāsattvo vivekavān /
tvadarthe svecchayātmānaṃ dadyād brāhmaṇaputrakaḥ // SoKss_12,27.78 (Vet_20.78) //

hanyamānaṃ ca yaṃ mātā hastayoḥ pādayoḥ pitā /
avaṣṭabhyātisudṛḍhaṃ saṃniveśya mahītale // SoKss_12,27.79 (Vet_20.79) //

tādṛśaṃ puruṣaṃ mahyam upahārīkaroṣi cet /
svayaṃ khaḍgaprahāreṇa hatvā saptadināntare // SoKss_12,27.80 (Vet_20.80) //

tat te kṣamiṣye nyakkāram anyathā tu mahīpate /
sadyo vināśayiṣyāmi tvām ahaṃ saparicchadam // SoKss_12,27.81 (Vet_20.81) //

śrutvaitat sa bhayād rājā pratipede tatheti tat /
tirobabhūva ca brahmarākṣasaḥ so 'pi tat kṣaṇam // SoKss_12,27.82 (Vet_20.82) //

atha candrāvaloko 'sau rājā sendīvaraprabhaḥ /
hayārūḍhas tataḥ prāyāt sainyaṃ cinvan sudurmanāḥ // SoKss_12,27.83 (Vet_20.83) //

aho ahaṃ mṛgayayā madanena ca mohitaḥ /
gataḥ pāṇḍur ivākāṇḍe vināśaṃ bata bāliśaḥ // SoKss_12,27.84 (Vet_20.84) //

prāpyate hy upahāro 'sya rākṣasas tādṛśaḥ kutaḥ /
tan nijaṃ nagaraṃ tāvad yāmi paśyāmi bhāvi kim // SoKss_12,27.85 (Vet_20.85) //

iti dhyāyan sa ca prāpa svasainyaṃ cinvad āgatam /
tadyuktaś ca sadāraḥ svaṃ citrakūṭam agāt puram // SoKss_12,27.86 (Vet_20.86) //

tatra tasyocitāṃ bhāryāprāptiṃ vīkṣya kṛtotsave /
rāṣṭre 'ntargataduḥkhasya dinaśeṣo jagāma saḥ // SoKss_12,27.87 (Vet_20.87) //

dvitīye 'hni rahaḥ sarvaṃ svavṛttāntaṃ śaśaṃsa saḥ /
mantribhyas teṣu caikas taṃ mantrī sumatir abravīt // SoKss_12,27.88 (Vet_20.88) //

viṣādo deva te mā bhūd upahāraṃ hi tādṛśam /
āneṣyāmy aham anviṣya bahvāścaryā hi medinī // SoKss_12,27.89 (Vet_20.89) //

evam āśvāsya rājānaṃ sa sauvarṇīm akārayat /
mantrī saptābdadeśīyabālakapratimāṃ drutam // SoKss_12,27.90 (Vet_20.90) //

ratnair alaṃkṛtāṃ tāṃ ca kṛtvā karṇirathārpitām /
bhrāmayāmāsa nagaragrāmaghoṣeṣv itas tataḥ // SoKss_12,27.91 (Vet_20.91) //

yaḥ saptavarṣadeśīyaḥ svecchayā vipraputrakaḥ /
dadāti sarvasattvārtham ātmānaṃ brahmarakṣase // SoKss_12,27.92 (Vet_20.92) //

upahārāya sattvastho mātāpitror anujñayā /
hanyamānaś ca yas tābhyāṃ hastapāde pragṛhyate // SoKss_12,27.93 (Vet_20.93) //

tasmai grāmaśatopetāṃ hemaratnamayīm imām /
dadāti pratimāṃ rājā pitror upacikīrṣave // SoKss_12,27.94 (Vet_20.94) //

iti ca bhrāmyamānāyās tasyāḥ pratikṛteḥ śiśoḥ /
paṭahodghoṣaṇāṃ mantrī so 'gre 'jasram adāpayat // SoKss_12,27.95 (Vet_20.95) //

tāvac chrutvā tad ekasminn agrahāre dvijārbhakaḥ /
ko'pi saptābdadeśīyo 'py atidhīro 'dbhutākṛtiḥ // SoKss_12,27.96 (Vet_20.96) //

pūrvābhyāsena bālye 'pi sadā parahite rataḥ /
prajāpuṇyaparīpāka iva sākāratāṃ gataḥ // SoKss_12,27.97 (Vet_20.97) //

uvācodghoṣakān etya yuṣmadarthe dadāmy aham /
ātmānaṃ pitarau gatvā bodhayitvābhyupaimi ca // SoKss_12,27.98 (Vet_20.98) //

ity ūcivāṃs tān muditān sa bālo 'numataś ca taiḥ /
gatvā gṛhaṃ jagāda svau pitarau racitāñjaliḥ // SoKss_12,27.99 (Vet_20.99) //

dadāmi sarvasattvārthaṃ deham etaṃ vinaśvaram /
tan mām abhyanujānītaṃ hatāṃ cāpadam ātmanaḥ // SoKss_12,27.100 (Vet_20.100) //

ātmapratikṛtiṃ hy etāṃ gṛhītvā vitarāmi vām /
hemaratnamayīṃ rājñā dattāṃ grāmaśatānvitām // SoKss_12,27.101 (Vet_20.101) //

evaṃ me yuṣmadānṛṇyaṃ parārthaś caiva sidhyati /
yuvāṃ ca dhvastadāridryau bahūn putrān avāpsyathaḥ // SoKss_12,27.102 (Vet_20.102) //

ity uktavantaṃ sahasā pitarau tau tam ūcatuḥ /
kim etad bhāṣase putra vātena kṣubhito 'si kim // SoKss_12,27.103 (Vet_20.103) //

kiṃ vā grahagṛhīto 'si pralapasy anyathā katham /
ko hy arthair ghātayet putraṃ dehaṃ dadyāc ca kaḥ śiśuḥ // SoKss_12,27.104 (Vet_20.104) //

etat pitror vacaḥ śrutvā bālaḥ puna uvāca saḥ /
na buddhimohāj jalpāmi śṛṇutaṃ me 'rthavad vacaḥ // SoKss_12,27.105 (Vet_20.105) //

avācyāśucisaṃpūrṇam utpattyaiva sugupsitam /
duḥkhakṣetraṃ vināśy eva śarīram acirād idam // SoKss_12,27.106 (Vet_20.106) //

tad etenātyasāreṇa sukṛtaṃ yad upārjyate /
tad eva sāraṃ saṃsāre kṛtabuddhibhir ucyate // SoKss_12,27.107 (Vet_20.107) //

sarvabhūtopakārāc ca kim anyat sukṛtaṃ param /
tatrāpi pitror bhaktiś cet kiṃ dehād dṛśyate phalam // SoKss_12,27.108 (Vet_20.108) //

ityādivākyaiḥ sa śiśuḥ śocantau dṛḍhaniścayaḥ /
tāv aṅgīkārayāmāsa pitarau svamanīṣitam // SoKss_12,27.109 (Vet_20.109) //

gatvā ca rājabhṛtyebhyaḥ pratimāṃ taṃ hiraṇmayīm /
ānīya pradadau tābhyāṃ sagrāmaśataśāsanām // SoKss_12,27.110 (Vet_20.110) //

tataḥ kṛtvāgrato rājabhṛtyāṃs tān eva sa drutam /
pitṛbhyām anvitaḥ prāyāc citrakūṭaṃ nṛpāntikam // SoKss_12,27.111 (Vet_20.111) //

tatra candrāvalokas taṃ vīkṣyākhaṇḍitatejasam /
rakṣāratnam iva prāptaṃ bālaṃ rājā nananda saḥ // SoKss_12,27.112 (Vet_20.112) //

āropya gajapṛṣṭaṃ ca racitasragvilepanam /
nīnāya taṃ sapitṛkaṃ ketanaṃ brahmarakṣasaḥ // SoKss_12,27.113 (Vet_20.113) //

tatra maṇḍalam ālikhya tasyāśvatthasya pārśvataḥ /
vihitocitapūjena hute vahnau purodhasā // SoKss_12,27.114 (Vet_20.114) //

āvirbabhūva muktāṭṭahāsaḥ so 'dhyayanaṃ paṭhan /
ghūrṇan raktāsavakṣībo jṛmbhamāṇo muhuḥ śvasan // SoKss_12,27.115 (Vet_20.115) //

jvalannetro diśaḥ kurvan dehacchāyāndhakāritāḥ /
jvālāmukho mahāraudradarśano brahmarākṣasaḥ // SoKss_12,27.116 (Vet_20.116) //

tataś candrāvalokas taṃ dṛṣṭvā prahvo 'bravīn nṛpaḥ /
naropahāro bhagavann ānītaḥ sa mayā tava // SoKss_12,27.117 (Vet_20.117) //

saptamo divasaś cādya pratijñātasya so 'sya te /
tat prasīda gṛhāṇaitam upahāraṃ yathāvidhi // SoKss_12,27.118 (Vet_20.118) //

iti rāñjārthito viprakumāraṃ brahmarākṣasaḥ /
sa tam ālokayāmāsa jihvayā sṛkkiṇī lihan // SoKss_12,27.119 (Vet_20.119) //

tat kṣaṇaṃ sa mahāsattvo bālo hṛṣyann acintayat /
svadehadānenānena sukṛtaṃ yan mayārjitam // SoKss_12,27.120 (Vet_20.120) //

tena mā bhūn mama svargo mokṣo vā nirupakriyaḥ /
bhūyāt tu me parārthāya deho janmani janmani // SoKss_12,27.121 (Vet_20.121) //

iti saṃkalpayaty eva tasminn āpūryata kṣaṇāt /
vimānaiḥ surasaṃghānāṃ puṣpavṛṣṭimucāṃ nabhaḥ // SoKss_12,27.122 (Vet_20.122) //

athāgre prāpitaṃ tasya bālaṃ taṃ brahmarakṣasaḥ /
mātā jagrāha karayoḥ pitā caraṇayos tathā // SoKss_12,27.123 (Vet_20.123) //

tato yāvat tam ākṛṣṭakhaḍgo rājā jighāṃsati /
tāvaj jahāsa sa śiśus tathā sarve 'tra te yathā // SoKss_12,27.124 (Vet_20.124) //

sabrahmarākṣasās tyaktvā svaṃ svaṃ karma savismayāḥ /
racitāñjalayaḥ prahvās tanmukhaprekṣiṇo 'bhavan // SoKss_12,27.125 (Vet_20.125) //

iti vyākhyāya vetālo vicitrasarasāṃ kathām /
taṃ trivikramasenaṃ sa nijagāda nṛpaṃ punaḥ // SoKss_12,27.126 (Vet_20.126) //

tad brūhi rājan ko hetur yat tena hasitaṃ tadā /
bālenaitādṛśe 'py asmin prāṇāntasamaye 'py aho // SoKss_12,27.127 (Vet_20.127) //

kautukaṃ ca mahan me 'tra tad etac cen na vakṣyasi /
jānāno 'pi tato mūrdhā śatadhā te sphuṭiṣyati // SoKss_12,27.128 (Vet_20.128) //

iti vetālataḥ śrutvā sa rājā pratyuvāca tam /
śṛṇu yo 'bhūd abhiprāyo hāse tasya śiśos tadā // SoKss_12,27.129 (Vet_20.129) //

yo nāma durbalo jantuḥ sa bhaye pratyupasthite /
krandati prāṇahetoḥ svaṃ pitaraṃ mātaraṃ tathā // SoKss_12,27.130 (Vet_20.130) //

tadvyapāye ca rājānam ārtatrāṇāya nirmitam /
tadalābhe 'pi yady atra yathāsaṃbhavi daivatam // SoKss_12,27.131 (Vet_20.131) //

tasya tv ekastham apy etat sarvaṃ saṃjātam anyathā /
pitṛbhyāṃ hastapādaṃ hi ruddhaṃ tasyārthatṛṣṇayā // SoKss_12,27.132 (Vet_20.132) //

rājā ca trātum ātmānaṃ svayaṃ taṃ hantum udyataḥ /
daivataṃ tatra yad brahmarakṣas tat tasya bhakṣakam // SoKss_12,27.133 (Vet_20.133) //

adhruvasyāntavirasasyādhivyādhikṣatasya ca /
dehasyārthe vimūḍhānāṃ teṣām īdṛg viḍambanā // SoKss_12,27.134 (Vet_20.134) //

brahmendraviṣṇurudrādyā yatrāvaśyaṃ vināśinaḥ /
tatraiṣām īdṛśī kāpi śarīrasthairyavāsanā // SoKss_12,27.135 (Vet_20.135) //

etat tan mohavaicitryaṃ dṛṣṭvā matvā ca vāñchitam /
siddham āścaryaharṣābhyāṃ sa jahāsa dvijārbhakaḥ // SoKss_12,27.136 (Vet_20.136) //

ity uktvā viratasya tasya nṛpater aṃsāt sa bhūyo 'pi tad vetālo jhagiti svakaṃ padam agād antarhito māyayā /
rājā so 'py avikalpam eva punar apy anvag yayau taṃ javād akṣobhyaṃ hṛdayaṃ bateha mahatām ambhonidhīnām iva // SoKss_12,27.137 (Vet_20.137) //

aṣṭāviṃśas taraṅgaḥ /

atha gatvā punaḥ prāpya śiṃśapātas tato 'grahīt /
sa trivikramaseno 'ṃse vetālaṃ taṃ narādhipaḥ // SoKss_12,28.1 (Vet_21.1) //

āgacchantaṃ ca taṃ bhūyaḥ sa vetālo 'bravīn nṛpam /
rājann udgāḍhakandarpāṃ śṛṇv ekāṃ vacmi te kathām // SoKss_12,28.2 (Vet_21.2) //

asti śakrapurīvānyā dhātrā sukṛtināṃ kṛte /
divaś cyutānāṃ vihitā viśālākhyā purī bhuvi // SoKss_12,28.3 (Vet_21.3) //

tasyāṃ babhūva nṛpatiḥ padmanābha iti śrutaḥ /
saccakranandakaḥ srīmān ākrāntabalirājakaḥ // SoKss_12,28.4 (Vet_21.4) //

tasmin pṛthvīpatau tasyāṃ nagaryāṃ sumahāvaṇik /
arthadattābhidhāno 'bhūd dhanair vijitavittapaḥ // SoKss_12,28.5 (Vet_21.5) //

tasyaikā ca sutānaṅgamañjarīty udapadyata /
svaḥsundarīpratikṛtir bhuvi dhātreva darśitā // SoKss_12,28.6 (Vet_21.6) //

dattā ca tena vaṇijā vaṇigvarasutāya sā /
maṇivarmābhidhānāya tāmraliptīnivāsine // SoKss_12,28.7 (Vet_21.7) //

ekāpatyatayā cātivatsalaḥ sa na tāṃ vaṇik /
bhartṛyuktāṃ sutāṃ gehāt tatyājānaṅgamañjarīm // SoKss_12,28.8 (Vet_21.8) //

tasyāś cānaṅgamañjaryāḥ patir dveṣyo babhūva saḥ /
maṇivarmā sarogasya kaṭutiktam ivauṣadham // SoKss_12,28.9 (Vet_21.9) //

patyus tu sāsya sumukhī jīvitād apy abhūt priyā /
dhanarddhiḥ kṛpaṇasyeva kṛcchrāt sucirasaṃcitā // SoKss_12,28.10 (Vet_21.10) //

ekadā cāntikaṃ pitros tāmraliptīṃ nijaṃ gṛham /
utkaṇṭhādinimittena maṇivarmā jagāma saḥ // SoKss_12,28.11 (Vet_21.11) //

tato dineṣu yāteṣu tīkṣṇasūryāṃśusāyakaiḥ /
proṣitānāṃ niruddhādhvā gharmakāla ihābhyagāt // SoKss_12,28.12 (Vet_21.12) //

vasantavirahād uṣṇā niḥśvāsāḥ kakubhām iva /
mallikāpāṭalāmodamedurā maruto vavuḥ // SoKss_12,28.13 (Vet_21.13) //

utpetuḥ pavanoddhūtā gagane reṇurājayaḥ /
dūtyo ghanāgamāyeva prahitās taptayā bhuvā // SoKss_12,28.14 (Vet_21.14) //

ākāṅkṣitatarucchāyāḥ kaṭhorātapatāpitāḥ /
pathikā iva yānti sma cireṇa divasā api // SoKss_12,28.15 (Vet_21.15) //

candrāṃśupāṇḍurucayo gāḍhāśleṣasukhapradam /
vinā hemantam agamann atidurbalatāṃ niśāḥ // SoKss_12,28.16 (Vet_21.16) //

tatkālaṃ candanālepadhavalā sā vaṇiksutā /
saṃvītatanukauśeyaśobhitānaṅgamañjarī // SoKss_12,28.17 (Vet_21.17) //

dadarśa svagṛhottuṅgavātāyanagataikadā /
āptasakhyā yutā bhavyaṃ yuvānaṃ vipraputrakam // SoKss_12,28.18 (Vet_21.18) //

saṃcarantaṃ ratiprāptyai navotpannam iva smaram /
kamalākaranāmānaṃ putraṃ rājapurodhasaḥ // SoKss_12,28.19 (Vet_21.19) //

so 'pīndor iva mūrtiṃ tāṃ kāntāṃ dṛṣṭvopari sthitām /
kumudākaratāṃ bheje sānandaḥ kamalākaraḥ // SoKss_12,28.20 (Vet_21.20) //

tayor abhūd amūlyaṃ tan manaḥsaṃvananaṃ tadā /
smaragurvājñayā yūnor anyonyasyāvalokanam // SoKss_12,28.21 (Vet_21.21) //

unmūlitahriyau tau ca dūravikṣiptacetasā /
rajobhibhūtau jahrāte manmathāvegavātyayā // SoKss_12,28.22 (Vet_21.22) //

dṛṣṭvā ca madanāviṣṭaḥ sakhyā sa kamalākaraḥ /
sahasthitena nīto 'bhūt kathaṃcid bhavanaṃ nijam // SoKss_12,28.23 (Vet_21.23) //

sāpi taṃ nāmato 'nviṣya vivaśānaṅgamañjarī /
tayā svayā samaṃ sakhyā prāviśad vāsakaṃ śanaiḥ // SoKss_12,28.24 (Vet_21.24) //

tatra saṃcintayantī ca kāntaṃ kāmajvarāturā /
nāpaśyan nāśṛṇot kiṃcil luṭhantī śayanīyake // SoKss_12,28.25 (Vet_21.25) //

gateṣv ahaḥsu dvitreṣu satrapā sabhayā ca sā /
asahā virahonmādaṃ visoḍhuṃ kṛśapāṇḍurā // SoKss_12,28.26 (Vet_21.26) //

duṣprāpapriyasaṃyoganirāsthā naktam ekadā /
gavākṣapreritakareṇākṛṣṭeva himāṃśunā // SoKss_12,28.27 (Vet_21.27) //

supte parijane svairaṃ nirgatya maraṇonmukhī /
jagāma svagṛhodyānavāpīṃ tarulatāvṛtām // SoKss_12,28.28 (Vet_21.28) //

tatra pitrā kṛtodārapratiṣṭhāṃ kuladevatām /
upetya caṇḍikāṃ devīṃ natvā stutvā vyajijñapat // SoKss_12,28.29 (Vet_21.29) //

asmiñ janmani ced bhartā na mayā kamalākaraḥ /
prāptas tad devi bhūyān me so 'nyasminn api janmani // SoKss_12,28.30 (Vet_21.30) //

ity uktvā puratas tasyā devyāḥ sāśokapādape /
pāśaṃ viracayāmāsa svottarīyeṇa rāgiṇī // SoKss_12,28.31 (Vet_21.31) //

tāvad āptā sakhī tasyāḥ sā prabudhyātra vāsake /
tām adṛṣṭvā tad udyānaṃ daivād āgād vicinvatī // SoKss_12,28.32 (Vet_21.32) //

tatra dṛṣṭvā ca tāṃ pāśam arpayantīṃ tathā gale /
mā mety uktvā pradhāvyaiva pāśaṃ tasyās tam acchinat // SoKss_12,28.33 (Vet_21.33) //

sāpi tāṃ vīkṣya saṃprāptāṃ kṛttapāśāṃ nijāṃ sakhīm /
anaṅgamañjarī bhūmau papātādhikaduḥkhitā // SoKss_12,28.34 (Vet_21.34) //

āśvāsitā svasakhyā ca tayā pṛṣṭā ca sā kṣaṇāt /
duḥkhahetuṃ samākhyāya puna enām abhāṣata // SoKss_12,28.35 (Vet_21.35) //

sakhi mālatike tan me durlabhe priyasaṃgame /
gurvādiparatantrāyā na sukhaṃ maraṇāt param // SoKss_12,28.36 (Vet_21.36) //

iti bruvāṇaivānaṅgaśarāgnijvalitā bhṛśam /
sānaṅgamañjarī mohaṃ yayau nairāśyaniḥsahā // SoKss_12,28.37 (Vet_21.37) //

kaṣṭaṃ smarājñā durlaṅghyā yayā nītā daśām imām /
anyāvinītavanitāhāsinīyaṃ sakhī mama // SoKss_12,28.38 (Vet_21.38) //

ityādivilapantī ca tāṃ sā mālatikā sakhī /
śanair āśvāsayāmāsa śītāmbupavanādibhiḥ // SoKss_12,28.39 (Vet_21.39) //

tāpopaśāntaye cāsyāś cakāra nalinīdalaiḥ /
śayyāṃ dadau ca hṛdaye hāraṃ tuhinaśītalam // SoKss_12,28.40 (Vet_21.40) //

tataḥ sāśrur uvācaitāṃ sakhīṃ sānaṅgamañjarī /
sakhi hārādibhir nāyaṃ dāho 'nto mama śāmyati // SoKss_12,28.41 (Vet_21.41) //

yena praśāmyati punaḥ svabuddhyaiva vidhatsva tat /
māṃ saṃyojaya kāntena jīvitaṃ me yadīcchasi // SoKss_12,28.42 (Vet_21.42) //

evam uktavatīṃ tāṃ sā snehān mālatikābravīt /
sakhi bhūyiṣṭayātādya rātriḥ prātar ahaṃ punaḥ // SoKss_12,28.43 (Vet_21.43) //

ihaiva kṛtasaṃketam āneṣyāmi priyaṃ tava /
tad ālambya dhṛtiṃ tāvan nijaṃ praviśa mandiram // SoKss_12,28.44 (Vet_21.44) //

ityuktavatyai saṃtuṣya tasyai sānaṅgamañjarī /
hāraṃ svakaṇṭhād ākṛṣya pradadau pāritoṣikam // SoKss_12,28.45 (Vet_21.45) //

gacchādhunaiva svagṛhaṃ prātaḥ siddhyai tato vraja /
iti caitāṃ sakhīṃ preṣya sā viveśa svavāsakam // SoKss_12,28.46 (Vet_21.46) //

prātaś ca sā mālatikā kenāpy anupalakṣitā /
tatsakhī tasya kamalākarasya bhavanaṃ yayau // SoKss_12,28.47 (Vet_21.47) //

cinvatī tatra codyāne tarumūle dadarśa tam /
candanārdrāmburuhiṇīpattraśayyāvivartinam // SoKss_12,28.48 (Vet_21.48) //

rahasyadhāriṇaikena kadalīdalamārutaiḥ /
āśvāsyamānaṃ suhṛdā dahyamānaṃ smarāgninā // SoKss_12,28.49 (Vet_21.49) //

tasyā vineyam asya syāt kāmāvasthedṛśīti sā /
vicintya tasthau pracchannā jñātuṃ tatra viniścayam // SoKss_12,28.50 (Vet_21.50) //

tāvac ca suhṛdā tena sa ūce kamalākaraḥ /
kṣaṇam ekam ihodyāne dattvā dṛṣṭiṃ manorame // SoKss_12,28.51 (Vet_21.51) //

vinodaya mano mitra mātra viklavatām agāḥ /
tac chrutvā taṃ svasuhṛdaṃ vipraputro jagāda saḥ // SoKss_12,28.52 (Vet_21.52) //

yan mamānaṅgamañjaryā vaṇikputryā tayā hṛtam /
vinodayāmi tad idaṃ kutaḥ śūnyāśayo manaḥ // SoKss_12,28.53 (Vet_21.53) //

smareṇa śūnyahṛdayo bāṇatūṇīkṛto hy aham /
tat prāpsyāmi manaścaurīṃ tāṃ yathā kuru me tathā // SoKss_12,28.54 (Vet_21.54) //

ity ukte vipraputreṇa tenātmānaṃ pradarśya sā /
hṛṣṭā mālatikābhyetya tam uvācāstasaṃśayā // SoKss_12,28.55 (Vet_21.55) //

tavāsmy anaṅgamañjaryā subhaga prahitāntikam /
saṃdeśaṃ cāham evaiṣā vispaṣṭārthaṃ bravīmi te // SoKss_12,28.56 (Vet_21.56) //

eṣa kaḥ śiṣṭadharmo yat praviśya hṛdayaṃ haṭhāt /
mano muṣitvā mugdhāyā gamyate sthagitātmanā // SoKss_12,28.57 (Vet_21.57) //

citraṃ ca yad vāmadṛśā tubhyam eva tayādhunā /
manoharāya deho 'pi dātuṃ prāṇaiḥ saheṣyate // SoKss_12,28.58 (Vet_21.58) //

niḥśvāsān sā hi saṃtaptān vimuñcati divāniśam /
jvalato hṛdi kandarpavahner dhūmodgamān iva // SoKss_12,28.59 (Vet_21.59) //

saṃpatanti muhuś cāsyāḥ sāñjanā bāṣpabindavaḥ /
vadanāmbhojasaugandhyalubdhā madhukarā iva // SoKss_12,28.60 (Vet_21.60) //

tad yadīcchasi tad vacmi śivaṃ vām ubhayor aham /
ity ukto mālatikayā so 'bravīt kamalākaraḥ // SoKss_12,28.61 (Vet_21.61) //

bhadre bhayaṃ karoty eṣā vāk tavāśvāsayaty api /
vadantī vidhurāvasthāṃ baddhabhāvāṃ ca me priyām // SoKss_12,28.62 (Vet_21.62) //

tad ekā gatir atra tvaṃ yathā vetsi tathā kuru /
ityuktavākye kamalākare mālatikābravīt // SoKss_12,28.63 (Vet_21.63) //

anaṅgamañjarīm adya guptaṃ tāṃ prāpayāmy aham /
naktaṃ svabhavanodyānaṃ tvaṃ tiṣṭhes tatra bāhyataḥ // SoKss_12,28.64 (Vet_21.64) //

tataḥ praveśayiṣyāmi tvām atrāntaḥ svayuktitaḥ /
evaṃ yatheṣṭo yuvayor bhaviṣyati samāgamaḥ // SoKss_12,28.65 (Vet_21.65) //

ity uktvānandya taṃ vipraputraṃ mālatikā tataḥ /
gatvā kṛtārthā sānaṅgamañjarīm apy anandayat // SoKss_12,28.66 (Vet_21.66) //

athāhnā saha yāte 'rke kvāpi saṃdhyānurāgiṇi /
aindryā diśendutilakenānane suprasādhite // SoKss_12,28.67 (Vet_21.67) //

tyaktapadmākarā prāptā śrīr mayetīva harṣataḥ /
hasaty uphullavadane viśade kumudākare // SoKss_12,28.68 (Vet_21.68) //

kṛtaprasādhanaḥ sotkaḥ svairaṃ sa kamalākaraḥ /
kāmī kāntāgṛhodyānadvārabāhyam upāgamat // SoKss_12,28.69 (Vet_21.69) //

tāvac ca sā mālatikā tāṃ yuktyānaṅgamañjarīm /
ānināya tad udyānaṃ kṛcchrād gamitavāsarām // SoKss_12,28.70 (Vet_21.70) //

upaveśya ca tāṃ madhye gulmake cūtaśākhinām /
prāveśayat taṃ nirgatya tatraiva kamalākaram // SoKss_12,28.71 (Vet_21.71) //

sa ca praviśya pattraughaghanapādapamadhyagām /
tām adhvaga iva chāyāṃ dadarśānaṅgamañjarīm // SoKss_12,28.72 (Vet_21.72) //

upaiti yāvac ca sa tāṃ tāvad dṛṣṭvā pradhāvya sā /
kāmavegahṛtavrīḍā kaṇṭhe taṃ sahasāgrahīt // SoKss_12,28.73 (Vet_21.73) //

kva yāsi labdho 'si mamety ālapantī ca tat kṣaṇam /
sātiharṣabharastabdhaniḥśvāsā pañcatām agāt // SoKss_12,28.74 (Vet_21.74) //

papāta ca mahīpṛṣṭhe vātarugṇā lateva sā /
vicitro bata kāmasya vipākaviṣamaḥ kramaḥ // SoKss_12,28.75 (Vet_21.75) //

tad dṛṣṭvāśanipātograṃ sadyaḥ sa kamalākaraḥ /
hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi // SoKss_12,28.76 (Vet_21.76) //

labdhasaṃjñaḥ kṣaṇenātha tām aṅkāropitāṃ priyām /
āliṅgan paricumbaṃś ca tat tac ca vilapan bahu // SoKss_12,28.77 (Vet_21.77) //

tathā dukhātibhāreṇa sa prasahya nipīḍitaḥ /
yathā tasya ṭasatkṛtya kṣaṇād dhṛdayam asphuṭat // SoKss_12,28.78 (Vet_21.78) //

atha tau mālatikayā śocyamānāv ubhāv api /
dṛṣṭvā prāptakṣayau śokād iva kṣīṇābhavat kṣapā // SoKss_12,28.79 (Vet_21.79) //

prāta udyānapālebhyo jñātvā bandhujanas tayoḥ /
tatrāyayau trapāścaryaduḥkhamohākulīkṛtaḥ // SoKss_12,28.80 (Vet_21.80) //

āsīt kartavyatāmūḍhaś ciraṃ khedād avāṅmukhaḥ /
kaṣṭāḥ kulakhalīkārahetavo bata kustriyaḥ // SoKss_12,28.81 (Vet_21.81) //

tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat /
sotkaṇṭho 'naṅgamañjaryā maṇivarmā pitur gṛhāt // SoKss_12,28.82 (Vet_21.82) //

sa śvāśuraṃ gṛhaṃ prāpya yathātattvam avetya tat /
bāṣpāndhalocano dhyāyaṃs tad evodyānam āyayau // SoKss_12,28.83 (Vet_21.83) //

tatra bhāryāṃ gatāsuṃ tāṃ dṛṣṭvānyasahitām api /
śokāgnijvalito rāgī sadyaḥ so 'pi jahāv asūn // SoKss_12,28.84 (Vet_21.84) //

tataḥ krandati tatrasthe jane kolāhalākulāḥ /
āyayur jñātavṛttāntāḥ paurāḥ sarve 'tra vismitāḥ // SoKss_12,28.85 (Vet_21.85) //

athātrānaṅgamañjaryāḥ pitrā pūrvāvatāritā /
devī saṃnihitā caṇḍī vijñaptābhūn nijair gaṇaiḥ // SoKss_12,28.86 (Vet_21.86) //

tvadākārapratiṣṭhākṛd arthadattaḥ sadaiṣa te /
bhakto vaṇik tad asyāsmin duḥkhe devi dayāṃ kuru // SoKss_12,28.87 (Vet_21.87) //

etad gaṇebhyaḥ śrutvā sā śaraṇyā śaṅkarapriyā /
śāntānaṅgās trayo 'py ete jīvantv iti samādiśat // SoKss_12,28.88 (Vet_21.88) //

atha sarve 'pi te suptapratibuddhā iva kṣaṇāt /
tatprasādāt samuttasthur jīvanto vītamanmathāḥ // SoKss_12,28.89 (Vet_21.89) //

tato dṛṣṭvā tad āścaryaṃ sānande sakale jane /
lajjānatamukhaḥ prāyāt svagṛhaṃ kamalākaraḥ // SoKss_12,28.90 (Vet_21.90) //

arthadatto 'pi tāṃ hrītām ādāyānaṅgamañjarīm /
sutāṃ svabhartṛsahitāṃ yayau baddhotsavo gṛhān // SoKss_12,28.91 (Vet_21.91) //

iti kathayitvā tasyāṃ rātrau mārge kathāṃ sa vetālaḥ /
nijagāda taṃ trivikramasenaṃ kṣoṇīpatiṃ bhūyaḥ // SoKss_12,28.92 (Vet_21.92) //

rājan kasya vadaiteṣv adhiko moho 'nurāgamūḍheṣu /
so 'tra ca pūrvoktas te śāpo jānan na ced vadasi // SoKss_12,28.93 (Vet_21.93) //

ity etad vetālāc chrutvā sa pratyuvāca taṃ nṛpatiḥ /
eteṣu rāgamūḍhaḥ pratibhāti mamādhikaḥ sa maṇivarmā // SoKss_12,28.94 (Vet_21.94) //

itarau hi tāv ubhāv api kālakramapakvamanmathāvasthau /
anyonasānurāgau yadi jīvitam ujjhataḥ sma tad bhavatu // SoKss_12,28.95 (Vet_21.95) //

maṇivarmā tv atimūḍho yo bhāryām anyapuruṣasaktamṛtām /
dṛṣṭvaiva kopakāle pratyuta raktaḥ śucāmucat prāṇān // SoKss_12,28.96 (Vet_21.96) //

iti gaditavataḥ sa tasya rājño bata vetālapatiḥ punar jagāma /
nijam eva padaṃ tad aṃsapīṭhād atha rājāpi tam anvagāt sa bhūyaḥ // SoKss_12,28.97 (Vet_21.97) //

navaviṃśas taraṅgaḥ /

tato rājā punar gatvā vetālaṃ śiṃśapāgrataḥ /
sa trivikramasenas taṃ prāpyāṃsāropitaṃ vyadhāt // SoKss_12,29.1 (Vet_22.1) //

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'bravīt pathi /
rājan sādhuḥ susattvas tvaṃ tad apūrvāṃ kathāṃ śṛṇu // SoKss_12,29.2 (Vet_22.2) //

babhūva pūrvaṃ kusumapurākhyanagareśvaraḥ /
pṛthvītale 'smin dharaṇīvarāho nāma bhūpatiḥ // SoKss_12,29.3 (Vet_22.3) //

tasya brāhmaṇabhūyiṣṭhe rāṣṭre brahmasthalābhidhaḥ /
agrahāro 'bhavat tatra viṣṇusvāmīty abhūd dvijaḥ // SoKss_12,29.4 (Vet_22.4) //

tasyānurūpā bhāryābhūd yathā svāhā havir bhujaḥ /
tasyāṃ ca tasya catvāraḥ kramād utpedire sutāḥ // SoKss_12,29.5 (Vet_22.5) //

adhītavedeṣūtkrāntaśaiśaveṣu ca teṣu saḥ /
viṣṇusvāmī divaṃ prāyād bhāryayānugatas tayā // SoKss_12,29.6 (Vet_22.6) //

tatas te tatra tatputrāḥ sarve 'py ānāyya duḥsthitāḥ /
gotrajair hṛtasarvasvā mantrayāṃcakrire mithaḥ // SoKss_12,29.7 (Vet_22.7) //

nāstīha gatir asmākaṃ tad vrajāmo vayaṃ na kim /
ito mātāmahagṛhaṃ grāmaṃ yañjasthalābhidham // SoKss_12,29.8 (Vet_22.8) //

etad eva viniścitya prasthitā bhaikṣyabhojanāḥ /
mātāmahagṛhaṃ prāpus te 'tha tad bahubhir dinaiḥ // SoKss_12,29.9 (Vet_22.9) //

tatra mātāmahābhāvān mātulair dattasaṃśrayāḥ /
bhuñjānās tadgṛhe tasthuḥ svādhyāyābhyāsatatparāḥ // SoKss_12,29.10 (Vet_22.10) //

kālakramāc ca teṣāṃ te mātulānām akiṃcanāḥ /
avajñāpātratāṃ jagmur bhojanācchādanādiṣu // SoKss_12,29.11 (Vet_22.11) //

tataḥ svajanasaṃsphūrjadavamānahatātmanām /
teṣāṃ rahaḥ sacintānāṃ jyeṣṭho bhrātābravīd idam // SoKss_12,29.12 (Vet_22.12) //

bho bhrātaraḥ kiṃ kriyate sarvam āceṣṭate vidhiḥ /
na śakyaṃ puruṣasyeha kvacit kiṃcit kadācana // SoKss_12,29.13 (Vet_22.13) //

ahaṃ hy udvegato bhrāmyan prāpto 'dya pitṛkānane /
vipannasthitam adrākṣaṃ trastāṅgaṃ puruṣaṃ bhuvi // SoKss_12,29.14 (Vet_22.14) //

acintayaṃ ca dṛṣṭvā tam ahaṃ tāṃ spṛhayan gatim /
dhanyo 'yam evaṃ viśrānto duḥkhabhāraṃ vimucya yaḥ // SoKss_12,29.15 (Vet_22.15) //

iti saṃcintya tat kālaṃ kṛtvā maraṇaniścayam /
vṛkṣāgrasaṅginā pāśenātmānam udalambayam // SoKss_12,29.16 (Vet_22.16) //

yāvac ca me visaṃjñasya tadā niryānti nāsavaḥ /
tāvat truṭitapāśo 'tra patito 'smi mahītale // SoKss_12,29.17 (Vet_22.17) //

labdhasaṃjñaś ca kenāpi puṃsā kṣiprāt kṛpālunā /
āśvāsyamānam ātmānam apaśyaṃ paṭamārutaiḥ // SoKss_12,29.18 (Vet_22.18) //

sakhe kathaya vidvān apy evaṃ kaṃ prati khidyase /
sukhaṃ hi sukṛtād duḥkhaṃ duḥkṛtād eti nānyataḥ // SoKss_12,29.19 (Vet_22.19) //

duḥkhād yadi tavodvegaḥ sukṛtaṃ tat samācara /
kathaṃ tu nārakaṃ duḥkham ātmatyāgena vāñchasi // SoKss_12,29.20 (Vet_22.20) //

ity uktvā māṃ samāśvāsya sa ca kvāpi gataḥ pumān /
ahaṃ cehāgatas tyaktvā tādṛśaṃ maraṇodyamam // SoKss_12,29.21 (Vet_22.21) //

tad evaṃ necchati vidhau na martum api labhyate /
idānīṃ ca tanuṃ tīrthe tapasā dāhayāmy aham // SoKss_12,29.22 (Vet_22.22) //

yena nirdhanatāduḥkhabhāgī na syām ahaṃ punaḥ /
ity uktavantaṃ jyeṣṭhaṃ taṃ kaniṣṭhā bhrātaro 'bruvan // SoKss_12,29.23 (Vet_22.23) //

arthair vinā kathaṃ prājño 'py ārya duḥkena bādhyase /
kiṃ na vetsi yad arthānāṃ śaradabhracalā gatiḥ // SoKss_12,29.24 (Vet_22.24) //

āhṛtya rakṣyamāṇāpi yatnenāntavirāgiṇī /
asanmaitrī ca veśyā ca śrīś ca kasya kadā sthirā // SoKss_12,29.25 (Vet_22.25) //

tad udyogena sa guṇaḥ ko 'py upārjyo manasvinā /
ānīyante haṭād baddhvā yenārthahariṇā muhuḥ // SoKss_12,29.26 (Vet_22.26) //

ity ukto bhrātṛbhir dhairyaṃ kṣaṇāj jyeṣṭho 'valambya saḥ /
uvāca ko guṇas tādṛgarjanīyo bhaved iti // SoKss_12,29.27 (Vet_22.27) //

tato vicitya sarve te vadanti sma parasparam /
vicintya pṛthvīṃ vijñānaṃ kiṃcic chikṣāmahe vayam // SoKss_12,29.28 (Vet_22.28) //

niścityaitac ca saṃketasthānam uktvā samāgame /
ekaikaśas te catvāraś catasraḥ prayayur diśaḥ // SoKss_12,29.29 (Vet_22.29) //

yāti kāle ca militās te saṃketaniketane /
kiṃ kena śikṣitam iti bhrātaro 'nyonyam abruvan // SoKss_12,29.30 (Vet_22.30) //

athātraiko 'bravīd īdṛg vijñānaṃ śikṣitaṃ mayā /
yenāsthiśakalaṃ prāpya prāṇino yasya kasyacit // SoKss_12,29.31 (Vet_22.31) //

utpādayāmy ahaṃ tasmin māṃsaṃ taducitaṃ kṣaṇāt /
etat tasya vacaḥ śrutvā dvitīyas teṣv abhāṣata // SoKss_12,29.32 (Vet_22.32) //

ahaṃ tatraiva saṃjātamāṃse 'sthiśakale kila /
jāne janayituṃ lomatvacaṃ tatprāṇisaṃbhavi // SoKss_12,29.33 (Vet_22.33) //

tatas tṛtīyo 'py avadaj jāne tatraiva cāsmy aham /
tatprānyavayavān sraṣṭuṃ jātatvaṅmāṃsalomani // SoKss_12,29.34 (Vet_22.34) //

caturthaś ca tato 'vādīd utpannāvayavākṛtim /
tam eva prāṇinaṃ prānair yuktaṃ kartum avaimy aham // SoKss_12,29.35 (Vet_22.35) //

evam uktvā mithaḥ svasvavijñānaprathanāya te /
catvāro 'py asthikhaṇḍāya prayayur bhrātaro 'ṭavīm // SoKss_12,29.36 (Vet_22.36) //

tatra siṃhasya te prāpur asthikhaṇḍaṃ vidher vaśāt /
avijñātaviśeṣāś ca gṛhnanti sma tathaiva tat // SoKss_12,29.37 (Vet_22.37) //

ekaś ca tat samucitais tato māṃsair ayojayat /
dvitīyo 'janayat tasya tadvat tvaglomasaṃhatīḥ // SoKss_12,29.38 (Vet_22.38) //

tṛtīyaś cākhilair aṅgais tadyogyais tad apūrayat /
caturthaś ca dadau tasya siṃhībhūtasya jīvitam // SoKss_12,29.39 (Vet_22.39) //

udatiṣṭhad athoddhūtasaṭābhāro 'tibhairavaḥ /
sa daṃṣṭrāsaṃkaṭamukhaḥ siṃhaḥ kharanakhāṅkuśaḥ // SoKss_12,29.40 (Vet_22.40) //

dhāvitvā ca svanirmātṝṃs tān eva caturo 'pi saḥ /
avadhīt kesarī tṛpto viveśa ca vanaṃ tataḥ // SoKss_12,29.41 (Vet_22.41) //

evaṃ te siṃhanirmāṇadoṣān naṣṭā dvijātayaḥ /
duṣṭaṃ hi jantum utthāpya kasyātmani sukhaṃ bhavet // SoKss_12,29.42 (Vet_22.42) //

itthaṃ copārjito yatnād guṇo 'pi vidhure vidhau /
saṃpattaye na na paraṃ jāyate tu vipattaye // SoKss_12,29.43 (Vet_22.43) //

mūle hy avikṛte daive sikte prajñānavāriṇā /
nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ // SoKss_12,29.44 (Vet_22.44) //

iti tasyāṃ niśi mārge vetālenāṃsataḥ kathāṃ tena /
ākhyāya sa trivikramaseno rājā punar jagade // SoKss_12,29.45 (Vet_22.45) //

rājaṃs teṣv aparādhyati caturṣu kas tatra siṃhanirmāṇe /
yan nyavadhīt tatkḷpto vada samayaḥ so 'tra pūrvas te // SoKss_12,29.46 (Vet_22.46) //

iti vetālāc chrutvā rājā so 'cintayad vimaunasya /
icchati gantum ayaṃ me yātv āneṣyāmy amuṃ bhūyaḥ // SoKss_12,29.47 (Vet_22.47) //

iti hṛdi niścitya sa taṃ mahīpatiḥ pratyuvāca vetālam /
yas tasya jīvadāyī siṃhasya sa pāpabhāk teṣu // SoKss_12,29.48 (Vet_22.48) //

prāṇiviśeṣam abuddhvā māṃsatvaglomagātranirmāṇam /
yuktibalāt tu kṛtaṃ yais teṣāṃ doṣo 'sti nājñānāt // SoKss_12,29.49 (Vet_22.49) //

yena tu siṃhākāraṃ dṛṣṭvā vidyāprakāśanotkena /
prāṇās tasya vitīrṇās tena kṛtā brahmahatyās tāḥ // SoKss_12,29.50 (Vet_22.50) //

etat sa rājño vacanaṃ niśamya svadhāma vetālavaro jagāma /
tasyāṃsatas tat puna eva māyī rājāpi taṃ so 'nusasāra bhūyaḥ // SoKss_12,29.51 (Vet_22.51) //

triṃśas taraṅgaḥ /

tato gatvā punaḥ prāpa śiṃśapāpādapāt tataḥ /
sa trivikramasenas taṃ vetālaṃ rājasattamaḥ // SoKss_12,30.1 (Vet_23.1) //

skandhe kṛtvā ca taṃ maunī darśitānekavaikṛtam /
yāvat pratiṣṭhate tāvat sa vetālas tam abravīt // SoKss_12,30.2 (Vet_23.2) //

rājann akārye 'py etasmin durvāro 'yaṃ grahas tava /
tat te śramavinodāya kathayāmi kathāṃ śṛṇu // SoKss_12,30.3 (Vet_23.3) //

āsīt kaliṅgaviṣaye nāmnā śobhāvatī purī /
divīva śakranagarī vasatiḥ śubhakarmaṇām // SoKss_12,30.4 (Vet_23.4) //

yāṃ pradyumna ivaiśvaryavīryātiśayaviśrutaḥ /
pradyumnanāmā nṛpatiḥ śaśāsorjitaśāsanaḥ // SoKss_12,30.5 (Vet_23.5) //

guṇāpakarṣaś cāpeṣu murajeṣu karāhatiḥ /
yugeṣv aśrūyata kalir yasyāṃ prajñāsu tīkṣṇatā // SoKss_12,30.6 (Vet_23.6) //

ekadeśe puras tasyā nṛpeṇa pratipāditaḥ /
yajñasthalābhidhāno 'bhūd agrahāro bahudvijaḥ // SoKss_12,30.7 (Vet_23.7) //

tatrāsīd yajñasomākhyo brāhmaṇo vedapāragaḥ /
mahādhano 'gnihotrī ca pūjitātithidevataḥ // SoKss_12,30.8 (Vet_23.8) //

tasya vyatīte tāruṇye manorathaśataiḥ sutaḥ /
bhāryāyām anurūpāyām eka evodapadyata // SoKss_12,30.9 (Vet_23.9) //

vavṛdhe ca pituḥ so 'sya gṛhe bālaḥ sulakṣaṇaḥ /
kṛtābhidhāno vidhivad devasoma iti dvijaiḥ // SoKss_12,30.10 (Vet_23.10) //

prāptaṣoḍaśavarṣaś ca sa vidyāvinayādibhiḥ /
āvarjitajano 'kasmāj jvareṇa prāpa pañcatām // SoKss_12,30.11 (Vet_23.11) //

tataḥ parāsuṃ snehāt tam āśliṣya saha bhāryayā /
yajñasenaḥ pitā śocan na dāhāya jahau ciram // SoKss_12,30.12 (Vet_23.12) //

brahman saṃsāragandharvanagarasya na vetsi kim /
parāvarajño 'pi gatiṃ vāribudbudabhaṅgurām // SoKss_12,30.13 (Vet_23.13) //

ye sainyaiḥ pūritadharā harmyapṛṣṭheṣu hāriṣu /
lasatsaṃgītanādeṣu ratnaparyaṅkavartinaḥ // SoKss_12,30.14 (Vet_23.14) //

śrīkhaṇḍadravaliptāṅgā varastrīparivāritāḥ /
vyalasann amaraṃmanyā bhūloke 'smin narādhipāḥ // SoKss_12,30.15 (Vet_23.15) //

te 'py ekakāḥ śmaśāneṣu rudatpretānuyāyiṣu /
citādhiśayino yatra jagdhāḥ kravyātkṛśānubhiḥ // SoKss_12,30.16 (Vet_23.16) //

śivābhir valitopāntāḥ kālena kavalīkṛtāḥ /
na roddhuṃ śakitāḥ kaiścit tatrānyeṣāṃ kathaiva kā // SoKss_12,30.17 (Vet_23.17) //

tad etaṃ pretam āśliṣya vidvan vada karoṣi kim /
ityādy abodhayan vṛddhā militās taṃ dvijaṃ tataḥ // SoKss_12,30.18 (Vet_23.18) //

tatas tena kathaṃcit taṃ muktam āropya tatsutam /
śibikāyāṃ gataprāṇaṃ kṛtapretaprasādhanam // SoKss_12,30.19 (Vet_23.19) //

bāndhavā vaiśasodaśrumiladbandhujanānvitāḥ /
śmaśānaṃ prāpayāmāsuḥ kolāhalasamākulāḥ // SoKss_12,30.20 (Vet_23.20) //

atrāntare ca tatrāsīc chmaśāne ko'pi tāpasaḥ /
vṛddhaḥ pāśupato yogī maṭhikāyāṃ kṛtasthitiḥ // SoKss_12,30.21 (Vet_23.21) //

vayasā tapasā cātibhūyasā sukṛśāṃ tanum /
bibhrāṇo bhaṅgabhītyeva sirābhiḥ pariveṣṭitam // SoKss_12,30.22 (Vet_23.22) //

nāmnā vāmaśivo bhasmapāṇḍuromāvṛtākṛtiḥ /
vidyutpiṅgajaṭājūṭo maheśvara ivāparaḥ // SoKss_12,30.23 (Vet_23.23) //

sa tāpaso 'tra tat kālaṃ dattopālambhakheditam /
mūrkhaṃ śaṭhaṃ dhyānayogādyavaliptam ahaṃkṛtam // SoKss_12,30.24 (Vet_23.24) //

bhikṣāphalavratadharaṃ śiṣyam antikavāsinam /
jagāda dūrāc chrutvā taṃ janakolāhalaṃ bahiḥ // SoKss_12,30.25 (Vet_23.25) //

uttiṣṭha gatvātra bahir vijñāyāgaccha satvaram /
kuto 'trāśrutapūrvo 'yaṃ śmaśāne tumulāravaḥ // SoKss_12,30.26 (Vet_23.26) //

ity ukte guruṇā tena sa śiṣyaḥ pratyuvāca tam /
nāhaṃ yāmi svayaṃ yāhi bhikṣāvelā hy apaiti me // SoKss_12,30.27 (Vet_23.27) //

tac chrutvovāca sa gurur dhiṅ mūrkhodaratatpara /
ahno 'rdhaprahare yāte bhikṣāvelātra kā tava // SoKss_12,30.28 (Vet_23.28) //

śrutvaivaitat sa taṃ kruddhaḥ kuśiṣyaḥ prāha tāpasam /
dhig jarājīrṇa nāhaṃ te śiṣyo na tvaṃ gurur mama // SoKss_12,30.29 (Vet_23.29) //

aham anyatra yāsyāmi vaha pātrīm imāṃ svayam /
ity uktvotthāya sa prāyāt tyaktvāgre daṇḍakuṇḍikām // SoKss_12,30.30 (Vet_23.30) //

vihasann atha nirgatya maṭhikāyāḥ sa tāpasaḥ /
tatrāgād yatra dāhārtham ānītaḥ sa dvijārbhakaḥ // SoKss_12,30.31 (Vet_23.31) //

dṛṣṭvā ca taṃ janatayā śocyamānāgryayauvanam /
yogī praveṣṭuṃ taddehaṃ matiṃ cakre jarārditaḥ // SoKss_12,30.32 (Vet_23.32) //

gatvā ca drutam ekānte muktakaṇṭhaṃ prarudya ca /
nanarta sa tataḥ kṣipram aṅgahārair yathocitaiḥ // SoKss_12,30.33 (Vet_23.33) //

tato viveśa yogāt tad dvijaputrakalevaram /
kṣaṇāt sa svatanuṃ tyaktvā tapasvī yauvanecchayā // SoKss_12,30.34 (Vet_23.34) //

tat kṣaṇaṃ racitāyāṃ ca citāyāṃ sahasaiva saḥ /
labdhajīvo dvijayuvā prottasthau kṛtajṛmbhikaḥ // SoKss_12,30.35 (Vet_23.35) //

tad dṛṣṭvā bandhuvargasya diṣṭyā jīvati jīvati /
ity udbabhūva nādo 'tra nikhilasya janasya ca // SoKss_12,30.36 (Vet_23.36) //

athāmokṣyan vrataṃ sarvān mṛṣā yogesvaraḥ sa tān /
vipraputraśarīrāntaḥpraviṣṭas tāpaso 'bravīt // SoKss_12,30.37 (Vet_23.37) //

lokāntaragatasyādya mahāpāśupatavratam /
grāhyaṃ sākṣān mamābhāṣya dattaṃ śarveṇa jīvitam // SoKss_12,30.38 (Vet_23.38) //

adhunaiva ca dhāryaṃ tad gatvaikānte vrataṃ mayā /
jīvitaṃ me 'nyathā nāsti tad yūyaṃ yāta yāmy aham // SoKss_12,30.39 (Vet_23.39) //

iti sarvān sa tatrasthān saṃbodhya dṛḍhaniścayaḥ /
svagṛhān preṣayāmāsa harṣaśokākulān vratī // SoKss_12,30.40 (Vet_23.40) //

svayaṃ ca gatvā śvabhre tat kṣiptvā pūrvakalevaram /
āttavrato mahāyogī yuvībhūto 'nyato yayau // SoKss_12,30.41 (Vet_23.41) //

iti vyākhyāya vetālaḥ kathāṃ niśi tadā pathi /
taṃ trivikramasenaṃ sa rājānaṃ punar abravīt // SoKss_12,30.42 (Vet_23.42) //

rājan brūhi sa yogīndraḥ kasmāt parapure vasan /
praruroda nanartātha kautukaṃ mahad atra me // SoKss_12,30.43 (Vet_23.43) //

iti vetālataḥ śrutvā śāpaśaṅkī sa bhūpatiḥ /
vimucya maunam evaṃ tam avādīd dhīmatāṃ varaḥ // SoKss_12,30.44 (Vet_23.44) //

śṛṇu tatra babhūvāsya yo 'bhiprāyas tapasvinaḥ /
saha vṛddhaṃ cirāyedaṃ śarīraṃ siddhisādhanam // SoKss_12,30.45 (Vet_23.45) //

pitṛbhyāṃ lālitaṃ bālye tyajāmy adyeti duḥkhitaḥ /
sa jarat tāpaso 'rodīd dehasneho hi dustyajaḥ // SoKss_12,30.46 (Vet_23.46) //

navaṃ dehaṃ pravekṣyāmi sādhayiṣyāmy ato 'dhikam /
iti harṣād anṛtyac ca kasya neṣṭaṃ hi yauvanam // SoKss_12,30.47 (Vet_23.47) //

etat tasya vaco niśamya nṛpater aṃsat sa bhūyo 'py agād vetālo mṛtapūruṣāntaragatas taṃ śiṃśapāpādapam /
rājā so 'pi tam anvadhāvad adhikotsāhaḥ punaḥ prepsayā kalpānte 'py acalaṃ kulādrivijayi sthairyaṃ hi dhīrātmanām // SoKss_12,30.48 (Vet_23.48) //

ekatriṃśas taraṅgaḥ /

tatas tāṃ timiraśyāmāṃ citāgnijvalitekṣaṇām /
smaśāne bhīṣaṇe tasmin vīro rajanirākṣasīm // SoKss_12,31.1 (Vet_24.1) //

ghorām agaṇayan rājā gatvā tāṃ śiṃśapāṃ punaḥ /
sa trivikramasenas taṃ tasyā vetālam ādade // SoKss_12,31.2 (Vet_24.2) //

skandhe kṛtvā ca taṃ yāvat prakrāmati sa pūrvavat /
tāvad bhūyaḥ sa vetālo naradevam uvāca tam // SoKss_12,31.3 (Vet_24.3) //

bho rājann aham udvigno na punas tvaṃ gatāgataiḥ /
tad ekaṃ me mahāpraśnam imaṃ kathayataḥ śṛṇu // SoKss_12,31.4 (Vet_24.4) //

āsīn māṇḍalikaḥ ko'pi nṛpatir dakṣiṇāpathe /
dharmābhidhāno dhaureyaḥ sādhūnāṃ bahugotrajaḥ // SoKss_12,31.5 (Vet_24.5) //

tasya candravatīnāma bhāryā mālavadeśajā /
abhūn mahākulotpannā varastrīmaulimālikā // SoKss_12,31.6 (Vet_24.6) //

tasyāṃ ca tasya bhāryāyāṃ bhūpater udapadyata /
ekaiva lāvaṇyavatī nāmānvarthābhidhā sutā // SoKss_12,31.7 (Vet_24.7) //

pradeyāyāṃ ca tasyāṃ sa sutāyāṃ dharmabhūpatiḥ /
unmūlito 'bhūn militair dāyādai rāṣṭrabhedibhiḥ // SoKss_12,31.8 (Vet_24.8) //

tataḥ palāyya niragāt sa deśād bhāryayā saha /
duhitrā ca tayā rātrav āttasadratnasaṃcayaḥ // SoKss_12,31.9 (Vet_24.9) //

mālavaṃ prati ca svairaṃ prasthitaḥ śvaśurāspadam /
vindhyāṭavīṃ tayā rātryā prāpa bhāryāsutāyutaḥ // SoKss_12,31.10 (Vet_24.10) //

tasyāṃ praviṣṭasyodaśrur ivāvaśyāyaśīkaraiḥ /
niśānuyātrāṃ dattveva yayau tasya mahīkṣitaḥ // SoKss_12,31.11 (Vet_24.11) //

ārurohātha pūrvādrim utkṣiptāgrakaro raviḥ /
mā gāś caurāṭavīm etām iti taṃ vārayann iva // SoKss_12,31.12 (Vet_24.12) //

tato 'tra sasutājāniḥ kṣatāṅghriḥ kuśakaṇṭakaiḥ /
padātiḥ sa nṛpo gacchan bhillānāṃ prāpa pallikām // SoKss_12,31.13 (Vet_24.13) //

pareṣāṃ prāṇasarvasvahāribhiḥ puṃbhir āvṛtām /
varjitāṃ dhārmikair durgāṃ kṛtāntanagarīm iva // SoKss_12,31.14 (Vet_24.14) //

tatra dṛṣṭvaiva taṃ dūrāt savastrābharaṇaṃ nṛpam /
moṣituṃ bahavo 'dhāvañ śabarā vividhāyudhāḥ // SoKss_12,31.15 (Vet_24.15) //

tān vilokya sutābhārye rājā dharmo jagāda saḥ /
purā spṛśanti vāṃ mlecchās tad ito viśataṃ vanam // SoKss_12,31.16 (Vet_24.16) //

iti rājñoditā rajñī vanamadhyaṃ viveśa sā /
lāvaṇyavatyā sutayā sārdhaṃ candravatī bhayāt // SoKss_12,31.17 (Vet_24.17) //

rājāpy abhimukhāyātān khaḍgacarmadharo 'tra saḥ /
avadhīt tān bahūñ śūraḥ śabarāñ śaravartiṇaḥ // SoKss_12,31.18 (Vet_24.18) //

tatas tenākhilā pallī patyājñaptā nipatya tam /
prahārakṣatacarmāṇam avadhīn nṛpam ekakam // SoKss_12,31.19 (Vet_24.19) //

gṛhītābharaṇe yāte dasyusainye vilokya tam /
bhartāraṃ nihataṃ dūrād vanagulmāntarasthitā // SoKss_12,31.20 (Vet_24.20) //

rājñī candravatī sātra duhitrā saha vihvalā /
palāyamānā gahanaṃ dūram anvag agād vanam // SoKss_12,31.21 (Vet_24.21) //

tatra madhyāhnatāpārtāsv iva mūlāni śākhinām /
chāyāsv api praviṣṭāsu śiśirāṇi sahādhvagaiḥ // SoKss_12,31.22 (Vet_24.22) //

ekadeśe 'bjasarasas tīre 'śokataros tale /
śokārtā rudatī śrāntā sasutā samupāviśat // SoKss_12,31.23 (Vet_24.23) //

tāvat tad vanam abhyarṇanivāsī mṛgayākṛte /
mahāmanuṣyaḥ ko 'py āgād aśvārūḍhaḥ saputrakaḥ // SoKss_12,31.24 (Vet_24.24) //

sa caṇḍasiṃhanāmā taṃ putraṃ siṃhaparākramam /
uvāca dṛṣṭvātra tayoḥ pāṃsūtthe padapaddhatī // SoKss_12,31.25 (Vet_24.25) //

ete surekhe subhage anusṛtyāpnuvo yadi /
strīyau te tat tayor ekāṃ svīkuruṣva yathāruci // SoKss_12,31.26 (Vet_24.26) //

ity uktavantaṃ taṃ smāha putraḥ siṃhaparākramaḥ /
yasyāḥ sūkṣmāv imau pādau sā bhāryā pratibhāti me // SoKss_12,31.27 (Vet_24.27) //

sā hi svalpavayā nūnaṃ jāne samucitā mama /
bṛhatpādā tu yogyeyam etajjyeṣṭhavayās tava // SoKss_12,31.28 (Vet_24.28) //

iti sūnor vacaḥ śrutvā caṇḍasiṃho jagāda tam /
kaiṣā kathā bhavanmātā pratyagraṃ hi gatā divam // SoKss_12,31.29 (Vet_24.29) //

tādṛśe sukalatre ca gate kānyatra vāsanā /
tac chrutvā so 'pi putras taṃ caṇḍasiṃham abhāṣata // SoKss_12,31.30 (Vet_24.30) //

tāta maivam abhāryaṃ hi śūnyaṃ gṛhapater gṛham /
anyac ca mūladevoktā gāthā kiṃ na śrutā tvayā // SoKss_12,31.31 (Vet_24.31) //

yatra ghanastanajaghanā nāste mārgāvalokinī kāntā /
ajaḍaḥ kas tad anigaḍaṃ praviśati gṛhasaṃjñakaṃ durgam // SoKss_12,31.32 (Vet_24.32) //

taj jīvitena me tāta śāpito 'si na tāṃ yadi /
dvitīyāṃ madabhīṣṭāyāṃ bhāryārthe svīkarīṣyasi // SoKss_12,31.33 (Vet_24.33) //

etat putravacaḥ śrutvā pratipadya ca tatsakhaḥ /
sa caṇḍasiṃho 'nusaran padapaṅktiṃ śanair yayau // SoKss_12,31.34 (Vet_24.34) //

prāpya tac ca saraḥsthānaṃ muktātāraughamaṇḍitām /
śyāmāṃ candravatīṃ rājñīṃ tāṃ dadarśāvabhāsitām // SoKss_12,31.35 (Vet_24.35) //

lāvaṇyavatyā sutayā jyotsnayevāvadātayā /
naiśīṃ dyām iva madhyāhne tarucchāyām upāśritām // SoKss_12,31.36 (Vet_24.36) //

upāyayau ca putreṇa sākaṃ tāṃ sa sakautukaḥ /
sāpi dṛṣṭvā tam uttasthau vitrastā cauraśaṅkinī // SoKss_12,31.37 (Vet_24.37) //

alaṃ trāsena nāmbaitau caurau saumyākṛtī imau /
suveṣau kaucid ākheṭakṛte nūnam ihāgatau // SoKss_12,31.38 (Vet_24.38) //

ity uktā sutayā rājñī yāvad dolāyate 'tra sā /
tāvad aśvāvatīrṇas te caṇḍasiṃho 'bravīd ubhe // SoKss_12,31.39 (Vet_24.39) //

kiṃ saṃbhrameṇa vām āvāṃ praṇayād draṣṭum āgatau /
tad visvasya nirātaṅke vadataṃ ke yuvām iti // SoKss_12,31.40 (Vet_24.40) //

haranetrānalajvālādagdhamanmathaduḥsthite /
ratiprītī ivāraṇyam idam evam upāgate // SoKss_12,31.41 (Vet_24.41) //

praviṣṭe sthaḥ kathaṃ ceha bata nirmānuṣe vane /
ratnaprāsādavāsārham idaṃ hi yuvayor vapuḥ // SoKss_12,31.42 (Vet_24.42) //

kathaṃ varāṅganotsaṅgayogyau kaṇṭakinīm imām /
bhuvaṃ vāṃ caraṇau bhrāntāv iti nau manasi vyathā // SoKss_12,31.43 (Vet_24.43) //

eṣā ca citraṃ yuvayoḥ patantī dhūlir ānane /
vātoddhūtā hatacchāyam āvayoḥ kurute mukham // SoKss_12,31.44 (Vet_24.44) //

bhavatyor eṣa cāṅge 'smin nipatan puṣpapeśale /
kiraṇoṣmā dahaty asmān uccaṇḍaś caṇḍadīdhiteḥ // SoKss_12,31.45 (Vet_24.45) //

tad brūtam ātmavṛttāntaṃ dūyate hṛdayaṃ hi naḥ /
draṣṭuṃ na śaknumo 'raṇye sthitiṃ vāṃ svāpadāvṛte // SoKss_12,31.46 (Vet_24.46) //

ity ukte caṇḍasiṃhena rājñī niḥsvasya sā śanaiḥ /
lajjāśokākulā tasmai svaṃ vṛttāntam avarṇayat // SoKss_12,31.47 (Vet_24.47) //

tato niḥsvāmikāṃ matvā tām āśvāsya ca sātmajām /
svīcakre madhurair vākyaiś caṇḍasiṃho 'nurañjayan // SoKss_12,31.48 (Vet_24.48) //

āropya cāsvayoḥ pṛṣṭhaṃ saputras tāṃ saputrikām /
nināya vittapapurīsamṛddhāṃ vasatiṃ nijām // SoKss_12,31.49 (Vet_24.49) //

sāpi janmāntaragatevāvaśāṅgīcakāra tam /
anāthā kṛcchrapatitā videśe strī karoti kim // SoKss_12,31.50 (Vet_24.50) //

tatas tāṃ sūkṣmapādatvād rājñīṃ siṃhaparākramaḥ /
caṇḍasiṃhasutas tatra bhāryāṃ candravatīṃ vyadhāt // SoKss_12,31.51 (Vet_24.51) //

tatsutāṃ tāṃ ca lāvaṇyavatīṃ nṛpatikanyakām /
bṛhattvāt pādayor bhāryāṃ caṇḍasiṃhaś cakāra saḥ // SoKss_12,31.52 (Vet_24.52) //

prāg ghi sūkṣmabṛhatpādamudrāpaṅktidvayekṣaṇāt /
pratipannaṃ tathā tābhyāṃ satyaṃ kaś cātivartate // SoKss_12,31.53 (Vet_24.53) //

evaṃ pādaviparyāsāt te pitāputrayos tayoḥ /
duhitāmātarau bhārye jāte śvaśrūsnuṣe tadā // SoKss_12,31.54 (Vet_24.54) //

kālena ca tayos tābhyāṃ bhartṛbhyāṃ jajñire dvayoḥ /
putrā duhitaraś caiva teṣām anye 'py atha kramāt // SoKss_12,31.55 (Vet_24.55) //

itthaṃ saṃprāpya tau caṇḍasiṃhasiṃhaparākramau /
tasthatus tatra lāvaṇyavatīṃ candravatīṃ ca te // SoKss_12,31.56 (Vet_24.56) //

iti vyāvarṇya vetālas tadā pathi kathāṃ niśi /
sa trivikramasenaṃ taṃ papraccha nṛpatiṃ punaḥ // SoKss_12,31.57 (Vet_24.57) //

tayor mātāduhitror ye putrapitros tayor nṛpa /
sakāśāj jantavo jātāḥ kramād ubhayapakṣayoḥ // SoKss_12,31.58 (Vet_24.58) //

jñātvedaṃ brūhi me teṣām anyonaṃ ke bhavanti te /
pūrvoktaḥ so 'tra śāpas te jānānaś cen na vakṣyasi // SoKss_12,31.59 (Vet_24.59) //

etad vetālataḥ śrutvā vimṛśan bahudhāpi saḥ /
nājñāsīt tad yadā rājā tūṣṇīkaḥ prayayau tadā // SoKss_12,31.60 (Vet_24.60) //

tatas tadaṃsakūṭastho vetālo vihasan hṛdi /
mṛtapūruṣadehānto niviṣṭaḥ samacintayat // SoKss_12,31.61 (Vet_24.61) //

nāyaṃ rājā mahāpraśne vetty asmin dātum uttaram /
tena tūṣṇīṃ vrajaty eṣa hṛṣṭo 'ticaturaiḥ padaiḥ // SoKss_12,31.62 (Vet_24.62) //

na ca vañcayituṃ śakyaḥ sattvarāśir ayaṃ param /
krīḍan bhikṣuḥ sa cāsmābhir iyataiva na śāmyati // SoKss_12,31.63 (Vet_24.63) //

tad adya vañcayitvā taṃ durātmānam upāyataḥ /
tatsiddhiṃ bhāvikalyāṇe rājany asmin niveśaye // SoKss_12,31.64 (Vet_24.64) //

ity ālocya sa vetālo nṛpaṃ tam avadat tadā /
rājan kṛṣṇaniśāghore smaśāne 'smin gatāgataiḥ // SoKss_12,31.65 (Vet_24.65) //

etaiḥ kliṣṭaḥ sukhārhas tvaṃ na vikalpaś ca ko'pi te /
tad āścaryeṇa dhairyeṇa tuṣṭo 'ham amunā tava // SoKss_12,31.66 (Vet_24.66) //

śavam etaṃ nayedānīṃ nirgacchāmy amuto hy aham /
idaṃ tu śṛṇu yad vacmi hitaṃ tava kuruṣva ca // SoKss_12,31.67 (Vet_24.67) //

ānītam etad bhavatā yasyārthe nṛkalevaram /
kubhikṣuḥ so 'dya mām asmin samāhūyārcayiṣyati // SoKss_12,31.68 (Vet_24.68) //

upahārīcikīrṣuś ca tvām eva sa śaṭhas tataḥ /
bhūmau praṇāmam aṣṭābhir aṅgaiḥ kurv iti vakṣyati // SoKss_12,31.69 (Vet_24.69) //

tvaṃ prāg darśaya tāvan me kariṣye 'haṃ tathaiva tat /
iti so 'pi mahārāja vaktavyaḥ śramaṇas tvayā // SoKss_12,31.70 (Vet_24.70) //

tato nipatya bhūtau sa praṇāmaṃ yāvad eva te /
darśayiṣyati tāvat tvaṃ chindyās tasyāsinā śiraḥ // SoKss_12,31.71 (Vet_24.71) //

tato vidyādharaiśvaryasiddhir yā tasya vāñchitā /
tāṃ tvaṃ prāpsyasi bhuṅkṣvemaṃ bhuvaṃ tadupahārataḥ // SoKss_12,31.72 (Vet_24.72) //

anyathā tu sa bhikṣus tvām upahārīkariṣyati /
etadarthaṃ kṛto vighnas tavātreyac ciraṃ mayā // SoKss_12,31.73 (Vet_24.73) //

tat siddhir astu te gacchety uktvā tasyāṃsapṛṣṭhagāt /
nirgatya sa yayau tasmād vetālaḥ pretakāyataḥ // SoKss_12,31.74 (Vet_24.74) //

atha sa narapatis taṃ prītavetālavākyāc chramaṇam ahitam eva kṣāntiśīlaṃ vicintya /
vaṭaviṭapitalaṃ tat tasya pārśvaṃ pratasthe mṛtapuruṣaśarīraṃ tad gṛhītvā prahṛṣṭaḥ // SoKss_12,31.75 (Vet_24.75) //

dvātriṃśas taraṅgaḥ /

tatas tasyāntikaṃ bhikṣoḥ kṣāntiśīlasya bhūpatiḥ /
sa trivikramaseno 'tra prāpa skandhe śavaṃ vahan // SoKss_12,32.1 (Vet_25.1) //

dadarśa taṃ ca śramaṇaṃ mārgābhimukham ekakam /
kṛṣṇapakṣakṣapāraudre śmaśāne tarumūlagam // SoKss_12,32.2 (Vet_25.2) //

asṛgliptasthale gaureṇāsthicūrṇena nirmite /
maṇḍale dikṣu vinyastapūrṇaśoṇitakumbhake // SoKss_12,32.3 (Vet_25.3) //

mahātailapradīpāḍhye hutapārśvasthavahnini /
saṃbhṛtocitasaṃbhāre sveṣṭadaivatapūjane // SoKss_12,32.4 (Vet_25.4) //

upāgāc ca sa taṃ rājā so 'pi bhikṣur vilokya tam /
ānītamaṭakaṃ harṣād utthāyovāca saṃstuvan // SoKss_12,32.5 (Vet_25.5) //

duḥkaro me mahārāja vihito 'nugrahas tvayā /
tvā dṛśāḥ kva kva ceṣṭeyaṃ deśakālau kva cedṛśau // SoKss_12,32.6 (Vet_25.6) //

niḥkampaṃ satyam evāhur mukhyaṃ tvāṃ kulabhūbhṛtām /
evam ātmānapekṣeṇa parārtho yena sādhyate // SoKss_12,32.7 (Vet_25.7) //

etad eva mahattvaṃ ca mahatām ucyate budhaiḥ /
pratipannād acalanaṃ prāṇānām atyaye 'pi yat // SoKss_12,32.8 (Vet_25.8) //

iti bruvan sa siddhārthamānī bhikṣur mahīpateḥ /
tasyāvatārayāmāsa skandhāt taṃ maṭakaṃ tadā // SoKss_12,32.9 (Vet_25.9) //

snapayitvā samālabhya baddhamālyaṃ vidhāya ca /
maṭakaṃ maṇḍalasyāntaḥ sthāpayāmāsa tasya tat // SoKss_12,32.10 (Vet_25.10) //

bhasmoddhūlitagātraś ca keśayajñopavītabhṛt /
prāvṛtapretavasano bhūtvā dhyānasthitaḥ kṣaṇam // SoKss_12,32.11 (Vet_25.11) //

tasmin mantrabalāhūtaṃ praveśya nṛkalevare /
taṃ vetālavaraṃ bhikṣuḥ pūjayāmāsa sa kramāt // SoKss_12,32.12 (Vet_25.12) //

dadau tasmai kapālārghapātreṇārghyaṃ sunirmalaiḥ /
naradantais tataḥ puṣpaṃ sugāndhi ca vilepanam // SoKss_12,32.13 (Vet_25.13) //

dattvā mānuṣanetraiś ca dhūpaṃ māṃsair baliṃ tathā /
samāpya pūjāṃ rājānaṃ tam uvāca sa pārśvagam // SoKss_12,32.14 (Vet_25.14) //

rājann ihāsya mantrādhirājasya kṛtasaṃvidheḥ /
praṇāmam aṅgair aṣṭābhir nipatya kuru bhūtale // SoKss_12,32.15 (Vet_25.15) //

yenābhipretasiddhiṃ te dāsyaty eṣa varapradaḥ /
śrutvaitat smṛtavetālavacā rājābravīt sa tam // SoKss_12,32.16 (Vet_25.16) //

nāhaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān /
tatas tathaiva tad ahaṃ kariṣye bhagavann iti // SoKss_12,32.17 (Vet_25.17) //

tato darśayituṃ yāvat sa bhikṣuḥ patito bhuvi /
tāvat khaḍgaprahāreṇa sa rājāsya śiro 'cchinat // SoKss_12,32.18 (Vet_25.18) //

ācakarṣa ca hṛtpadmam udarād asya pāṭitam /
vetālāya ca tasmai tacchirohṛtkamalaṃ dadau // SoKss_12,32.19 (Vet_25.19) //

sādhuvāde tato datte prītair bhūtagaṇais tataḥ /
tuṣṭo 'bravīt sa vetālo nṛpaṃ taṃ nṛkalevarāt // SoKss_12,32.20 (Vet_25.20) //

rājan vidyādharendratvaṃ bhikṣor āsīd yad īpsitam /
tat tāvad bhūmisāmrājyabhogānte te bhaviṣyati // SoKss_12,32.21 (Vet_25.21) //

kleśito 'si mayā yat tvaṃ tad abhīṣṭaṃ varaṃ vṛṇu /
ity uktavantaṃ vetālaṃ sa rājā tam abhāṣata // SoKss_12,32.22 (Vet_25.22) //

tvaṃ cet prasannaḥ ko nāma na siddho 'bhimato varaḥ /
tathāpy amoghavacanād idaṃ tvatto 'ham arthaye // SoKss_12,32.23 (Vet_25.23) //

ādyāḥ praśnakathā etā nānākhyānamanoramāḥ /
caturviṃśatir eṣā ca pañcaviṃśī samāptigā // SoKss_12,32.24 (Vet_25.24) //

sarvāḥ khyātā bhavantv etāḥ pūjanīyāś ca bhūtale /
iti tenārthito rājñā vetālo nijagāda saḥ // SoKss_12,32.25 (Vet_25.25) //

evam astu viśeṣaṃ ca śṛṇu vacmy atra bhūtale /
yāś caturviṃśatiḥ pūrvā yaiṣā caikā samāpinī // SoKss_12,32.26 (Vet_25.26) //

kathāvalīyaṃ vetālapañcaviṃśatikākhyayā /
khyātā jagati pūjyā ca śivā caiva bhaviṣyati // SoKss_12,32.27 (Vet_25.27) //

yaḥ ślokamātram apy asyāḥ kathayiṣyati sādaraḥ /
yo vā śroṣyati tau sadyo muktapāpau bhaviṣyataḥ // SoKss_12,32.28 (Vet_25.28) //

yakṣavetālakūṣmāṇḍaḍākinīrākṣasādayaḥ /
na tatra prabhaviṣyanti yatraiṣā kīrtayiṣyate // SoKss_12,32.29 (Vet_25.29) //

ity uktvā sa yayau tasmān nirgatya nṛkalevarāt /
yathābhirucitaṃ dhāma vetālo yogamāyayā // SoKss_12,32.30 (Vet_25.30) //

tatas tatra suraiḥ sārdhaṃ rājñas tasya maheśvaraḥ /
sākṣād āvirabhūt tuṣṭaḥ praṇataṃ cādideśa tam // SoKss_12,32.31 (Vet_25.31) //

sādhu vatsa hato 'dyāyaṃ yat tvayā kūṭatāpasaḥ /
vidyādharamahācakravartitāhaṭhakāmukaḥ // SoKss_12,32.32 (Vet_25.32) //

tvam ādau vikramādityaḥ sṛṣṭo 'bhūḥ svāṃśato mayā /
mleccharūpāvatīrṇānām asurāṇāṃ praśāntaye // SoKss_12,32.33 (Vet_25.33) //

adya coddāmadurvṛttadamanāya mayā punaḥ /
tvaṃ trivikramasenākhyo hīraḥ sṛṣṭo 'tra bhūpatiḥ // SoKss_12,32.34 (Vet_25.34) //

ataḥ sadvīpapātālāṃ sthāpayitvā mahīṃ vaśe /
vidyādharāṇam acirād adhirājo bhaviṣyasi // SoKss_12,32.35 (Vet_25.35) //

bhuktvā divyāṃś ciraṃ bhogān udvignaḥ svecchayaiva tān /
tyaktvā mamaiva sāyujyam ante yāsyasy asaṃśayam // SoKss_12,32.36 (Vet_25.36) //

aparājitanāmānaṃ khaḍgaṃ caitaṃ gṛhāṇa me /
yasya prasādāt sarvaṃ tvaṃ prāpsyasy etad yathoditam // SoKss_12,32.37 (Vet_25.37) //

ity uktvā khaḍgaratnaṃ tad dattvā tasmai mahībhṛte /
vākpuṣpābhyarcitas tena devaḥ śaṃbhus tirodadhe // SoKss_12,32.38 (Vet_25.38) //

atha dṛṣṭvaiva samāptaṃ kāryam aśeṣaṃ niśi prabhātāyām /
praviveśa sa trivikramasenaḥ svapuraṃ nṛpaḥ pratiṣṭhānam // SoKss_12,32.39 (Vet_25.39) //

tatra kramāvagatarātriviceṣṭitābhir abhyarcitaḥ prakṛtibhir vitatotsavābhiḥ /
snānapradānagiriśārcananṛttagītavādyādibhis tad akhilaṃ sa dinaṃ nināya // SoKss_12,32.40 (Vet_25.40) //

alpair eva ca vāsaraiḥ sa nṛpatiḥ śārvasya vīryād aseḥ sadvīpāṃ sarasā talāṃ ca bubhuje niḥkaṇṭakāṃ medinīm /
saṃprāpyātha harājñayā sumahatīṃ vidyādharādhīśatāṃ bhuktvā tāṃ suciraṃ jagāma bhagavatsāyujyam ante kṛtī // SoKss_12,32.41 (Vet_25.41) //

iti vikramakesarī sa mantrī ciramilitaḥ pathi śāpaviprayogāt /
abhidhāya punar mṛgāṅkadattaṃ prakṛtārthaṃ nijagāda rājaputram // SoKss_12,32.42 //

evaṃ deva sa vṛddho vipro vetālapañcaviṃśatikām /
etāmākhyāya kathāṃ grāme tasminnuvāca māṃ bhūyaḥ // SoKss_12,32.43 //

tatputra sa trivikramaseno rājā kilaivamaklībaḥ /
vetālānugrahataḥ kim iva na yatprāptavāniṣṭam // SoKss_12,32.44 //

tasmād iha tvam api mantram imaṃ gṛhītvā mattaḥ prasādaya vimuktaviṣādavṛttiḥ /
vetālamukhyam amunā prabhuṇā mṛgāṅkadattena saṃgamamavāpsyasi vīra yena // SoKss_12,32.45 //

nahyaprāpyaṃ kiṃcid utsāhabhājāṃ bhagnotsāho vatsa ko nāvasīdet /
tat te prītyā vacmi yat tat kuruṣva tvaṃ me bandhuḥ sarpadaṃśārtihartā // SoKss_12,32.46 //

ity uktavatas tasmād viprād ādāya sakriyaṃ mantram /
taṃ cāmantrya tato 'haṃ devojjayinīṃ gato 'bhūvam // SoKss_12,32.47 //

tatra śmaśāne maṭakaṃ rajanyām āhṛtya kṛtvā snapanādi tasya /
āhūya mantreṇa ca tena tasmin vetālamasmyarcitavānyathāvat // SoKss_12,32.48 //

bhojyaṃ mahāmāṃsamadāyi tasmai tṛptyai tadā so 'pi tadāśu jagdhvā /
tṛpto 'smi naivānyadupānayeti mām abhyadhānmānuṣamāṃsagṛdhruḥ // SoKss_12,32.49 //

kālaṃ yadā nākṣamatātra kiṃcid utkṛttya māṃsāni tadā nijāni /
prādāmahaṃ prītikarāṇi tasmai yogeśvarastena sa me 'bhyatuṣyat // SoKss_12,32.50 //

athābravīn māṃ sa sakhe dṛḍhena sattvena tuṣṭo 'smyamunādhunā te /
tatpūrvavadvīra bhavākṣatāṅgo vṛṇīṣva matto varamīpsitaṃ cā // SoKss_12,32.51 //

ity uktavantaṃ tam ahaṃ tadaiva pratyabravaṃ māṃ naya deva tatra /
yatra prabhurme sa mṛgāṅgadatto nātaḥ paro 'nyo 'bhimato varo me // SoKss_12,32.52 //

etat sa vetālapatir niśamya mām abhyadhāttarhi mamāṃsapṛṣṭham /
āroha yāvattarasā bhavantaṃ tasyāntikaṃ svasya vibhornayābhi // SoKss_12,32.53 //

ity eva tasyoktavatas tatheti skandhāgramārohamahaṃ prasahya /
tatovahanmāṃ sa nabhaḥpathena prātiṣṭhata pretatanupraviṣṭaḥ // SoKss_12,32.54 //

ānīya cehādya vilokya yuṣmān mārge 'vatāryāmbarataś ca tena /
etena vetālavareṇa deva saṃprāpito 'haṃ tava pādamūlam // SoKss_12,32.55 //

samāgataś ca prabhuṇāham adya gataḥ sa cāpy eṣa samāptakṛtyaḥ /
ity eṣa me mānada nāgaśāpād bhavadviyuktasya mahānudantaḥ // SoKss_12,32.56 //

iti vikramakesariṇo nijasacivāc chrutaviyogavṛttāntaḥ /
mārge mṛgāṅkadatto gacchan kāntānimittam ujjayinīm // SoKss_12,32.57 //

pārāvatākhyaśāpabhraṣṭakramamilitakatipayāmātyaḥ /
mumude sa rājaputraḥ saṃbhāvitasakalasādhyasaṃpattiḥ // SoKss_12,32.58 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake dvātriṃśas taraṅgaḥ /


trayastriṃśas taraṅgaḥ /

namo vighnajite yasya jānudeśe vivartate /
kumbhasrasteva nakṣatramālā rātriṣu nṛtyataḥ // SoKss_12,33.1 //

tataḥ kathāvasāne sa mārgamadhyātsamutthitaḥ /
mṛgāṅkadatto muditaḥ prāptavikramakesarī // SoKss_12,33.2 //

guṇākareṇa sahitas tathā vimalabuddhinā /
savicitrakatho bhīmaparākramasamanvitaḥ // SoKss_12,33.3 //

pracaṇḍaśaktiyuktaś ca śrutadhidvijasaṃgataḥ /
prāptaśeṣānvicinvānaḥ śāpaviśleṣitānsakhīn // SoKss_12,33.4 //

śaśāṅkavatyāḥ saṃprāptyai prāgevojjayinīṃ prati /
gantuṃ pravṛttaḥ punarapyuccacālātmanāṣṭamaḥ // SoKss_12,33.5 //

kramātprāpa ca sa grīṣmaśuṣkatoyāmapādapām /
aṭavīṃ caṇḍamārtaṇḍatāpasaṃtaptavālukām // SoKss_12,33.6 //

tasyāṃ vrajansa sacivānrājaputro jagāda tān /
paśyataiṣāṭavī kīdṛgdurgamāyatabhair avā // SoKss_12,33.7 //

eṣā hi vibhraṣṭapathā janatyaktā nirāśrayā /
udyadduḥkhānalajvālevābhir marumarīcibhiḥ // SoKss_12,33.8 //

vikīrṇarūkṣakeśeva tṛṇair ucchuṣkamarmaraiḥ /
siṃhavyāghrādivitrāsasaromāñceva kaṇṭakaiḥ // SoKss_12,33.9 //

rudatīvātapaklāntajalākāṅkṣīmṛgāravaiḥ /
tadeṣā tvarayāsmābhir laṅghanīyā viśaṅkaṭā // SoKss_12,33.10 //

ityūcivān sa taiḥ sārdhaṃ sacivaiḥ kṣuttṛṣārditaiḥ /
drutaṃ mṛgāṅkadattastāmaṭavīmudalaṅghayat // SoKss_12,33.11 //

dadarśa cāgre sumahatsvacchaśītajalair bhṛtam /
saro 'rkatāpagalitasyāmṛtāṃśoriva dravaiḥ // SoKss_12,33.12 //

digantavyāpivistāraṃ pratibimbamivātmanaḥ /
draṣṭuṃ trailokyalakṣmyeva vihitaṃ maṇidarpaṇam // SoKss_12,33.13 //

dhārtarāṣṭrakṛtakṣobhaṃ vicitrārjunavibhramam /
viśrāntikṛtsvādurasaṃ bhāratānukṛtiṃ dadhat // SoKss_12,33.14 //

upakaṇṭhamilannīlakaṇṭhapītaviṣottamam /
acyutāśritalakṣmīkaṃ manthakālābdhisaṃnibham // SoKss_12,33.15 //

sūryaraśmibhir aprāptagambhīraśiśirāntaram /
anantapadmanilayaṃ pātālam iva bhūmigam // SoKss_12,33.16 //

tasya tīre ca sarasaḥ paścime sa vyalokayat /
rājaputraḥ sasacivo mahāntaṃ divyapādapam // SoKss_12,33.17 //

vātāndolitavistāriśākhābhujakadambakam /
mūrdhalagnābhrasaritaṃ nṛtyantam iva śaṃkaram // SoKss_12,33.18 //

atyunnatena śirasā vyomapṛṣṭhāvagāhinā /
kautukānnandanodyānaśobhāṃ draṣṭumivodyatam // SoKss_12,33.19 //

śobhamānaṃ phalair divyarasaiḥ śākhāvalambibhiḥ /
kalpadrumaṃ surānaddhaiḥ pīyūṣakalaśair iva // SoKss_12,33.20 //

mā māṃ yathā tathā kaś citsprākṣīditi khagāravaiḥ /
vyāharantam iva preṅkhatpallavāgrakaraṃ muhuḥ // SoKss_12,33.21 //

yāvan mṛgāṅkadattas taṃ sa nirvarṇayati prabhuḥ /
tāvat tanmantriṇas tasmin pradhāvya kṣuttṛṣārditāḥ // SoKss_12,33.22 //

phalāni bhoktumārūḍhās tasya dṛṣṭvaiva tāni te /
phalatvaṃ ṣaḍapi prāptā mānuṣā apyaśaṅkitam // SoKss_12,33.23 //

tato mṛgāṅkadattastānapaśyanvihvalaḥ sakhīn /
ekaikaṃ sa tarau tatra nāmagrāhamaśabdayat // SoKss_12,33.24 //

yadā dadurna vacanaṃ na cādṛśyanta te kva cit /
tadā hā hā hato 'smīti nair āśyavidhuraṃ vadan // SoKss_12,33.25 //

sa rājaputro nyapatanmūrcchito 'tra mahītale /
drumānārūḍhapārśvasthakevalaśrutadhidvijaḥ // SoKss_12,33.26 //

śrutadhiḥ sa ca viprastam uvācāśvāsya tatkṣaṇam /
kṛtaprajño 'pi kiṃ deva tyaktadhair yo 'vasīdasi // SoKss_12,33.27 //

aśnute hi sa kalyāṇaṃ vyasane yo na muhyati /
nāgaśāpaviyuktān kiṃ naitān saṃprāptavān asi // SoKss_12,33.28 //

tathaiva punarapyetānmantriṇo 'nyāṃś ca lapsyase /
śaśāṅkavatyā saṃyogo 'py acirātte bhaviṣyati // SoKss_12,33.29 //

evaṃ śrutadhinoktaḥ sanrājaputro jagāda saḥ /
kuta etadidaṃ dhātrā nāśāyāsūtritaṃ hi naḥ // SoKss_12,33.30 //

kvānyathā niśi vetālaḥ kva ca bhīmaparākramaḥ /
kva śaśāṅkavatījñānaṃ tatsaṃvādaprasaṅgataḥ // SoKss_12,33.31 //

tāṃ ca prāptumayodhyāyāḥ kva cāsmākaṃ vinirgamaḥ /
vindhyāṭavyāṃ kva cānyonyaviyogo nāgaśāpataḥ // SoKss_12,33.32 //

tataḥ katipayānāṃ naḥ kramaśaḥ kva ca saṃgamaḥ /
kva cādhunā viyogo 'yamiṣṭatyāgaḥ punaḥ sakhe // SoKss_12,33.33 //

te hi vṛkṣe 'tra bhūtena grastāstaiś ca vinā mama /
kā śaśāṅkavatī kiṃ ca jīvitaṃ tadalaṃ bhramaiḥ // SoKss_12,33.34 //

ity ūcivāñ śucā so 'tra sarasy ātmānam ujjhitum /
mṛgāṅkadatta uttasthau śrutadhau vārayaty api // SoKss_12,33.35 //

tāvadvāgatra gaganāduccacārāśarīriṇī /
mā putra sāhasaṃ kārṣīḥ sarvaṃ svantaṃ hi bhāvi te // SoKss_12,33.36 //

asmin gaṇapatir devaḥ svayaṃ vasati pādape /
sa ca tvatsacivair etair adyājñānād vimānitaḥ // SoKss_12,33.37 //

te hy aśuddhā anācāntā akṣālitakarāṅghrayaḥ /
kṣudhārtāstannivāse 'sminnārūḍhāḥ phalalipsavaḥ // SoKss_12,33.38 //

tataḥ spṛṣṭeṣu teṣv atra phalatām eva te gatāḥ /
yaccittāstadgatiṃ gacchantviti vighneśaśāpataḥ // SoKss_12,33.39 //

anye 'pi ye tvatsacivāścatvāras te pathāmunā /
āgatā evamevāsminnārūḍhāḥ phalatāṃ gatāḥ // SoKss_12,33.40 //

tasmādārādhayaitaṃ tvaṃ tapobhir gaṇanāyakam /
etatprasādāt sarveṣṭasiddhis tava bhaviṣyati // SoKss_12,33.41 //

ity uktaḥ sa sudhāsārasṛjevākāśato girā /
mṛgāṅkadatto jātāstho dehatyāgānnyavartata // SoKss_12,33.42 //

kṛtvā ca sarasi snānaṃ tarau tasmin gaṇādhipam /
arcayitvojjhitāhāras tam astauṣīt kṛtāñjaliḥ // SoKss_12,33.43 //

jaya nijatāṇḍavaḍambaramardabharanyañcitena bhuvanena /
samahīśailavanena praṇamyamāneśa gajavadana // SoKss_12,33.44 //

jaya sasurāsuramānuṣabhuvanatrayapūjitāṅghrikamalayuga /
varavividhasiddhinirbharanidhāna kumbhopamākāra // SoKss_12,33.45 //

jaya yugapaduditacaṇḍadvādaśadinakṛtpradīptatejaska /
haraharisurapatidurjayaditijakulākālakalpānta // SoKss_12,33.46 //

jaya bhaktavṛjinavāraṇa līlānīrājanolmukeneva /
paraśuvareṇa virājitakaratalakalitānalajvāla // SoKss_12,33.47 //

abhimatasiddhyai bhartustripurāvajaye gaṇeśa gauryāpi /
yaḥ pūjito 'si taṃ tvāṃ śrito 'smi śaraṇaṃ namas te 'stu // SoKss_12,33.48 //

iti saṃstutavighneśo nirāhāraḥ kuśāstare /
mṛgāṅkadatto 'naiṣīttāṃ rātriṃ tasya tarostale // SoKss_12,33.49 //

tathaivaikādaśāhāni śrutadhau paricārake /
vighneśārādhanaparo rājaputro nināya saḥ // SoKss_12,33.50 //

dvādaśe 'hni niśi svapne taṃ jagāda gaṇeśvaraḥ /
vatsa tuṣṭo 'smi te muktaśāpān prāpsyasi mantriṇaḥ // SoKss_12,33.51 //

gatvā ca taiḥ samaṃ prāpya tāṃ śaśāṅkavatīṃ kramāt /
pratyāvṛtya svanagarīṃ pṛthvīrājyaṃ kariṣyasi // SoKss_12,33.52 //

evaṃ gaṇeśvarādiṣṭaḥ prabuddhaḥ sa niśākṣaye /
mṛgāṅkadattaḥ svapnaṃ taṃ dṛṣṭaṃ śrutadhaye 'bhyadhāt // SoKss_12,33.53 //

tenābhinanditaḥ prātaḥ snātvābhyarcya vināyakam /
tadvāsavṛkṣaṃ taṃ yāvatkurute sa pradakṣiṇam // SoKss_12,33.54 //

tāvat samaṃ tarostasmādavatīrya daśāpi te /
phalatvamuktāḥ sacivā nipetus tasya pādayoḥ // SoKss_12,33.55 //

vyāghrasenas tathā sthūlabāhurmeghabalo 'pi ca /
dṛḍhamuṣṭiścaturthaś ca ṣaṭ cādau ye 'tra varṇitāḥ // SoKss_12,33.56 //

tataḥ sa sakalānsamaṃ sapadi mantriṇaḥ prāpya tān dṛśākulitayā girā pramadamantharārambhayā /
nareśvarasuto 'dhikapraṇayam ekam ekaṃ muhur dadarśa pariṣasvaje tad anu saṃbabhāṣe kṛtī // SoKss_12,33.57 //

te 'pi navendukṣāmaṃ kṛtatapasaṃ vīkṣya taṃ prabhuṃ sāsrāḥ /
śrutadhinigaditayathārthāḥ praśaśaṃsurnārthavantamātmānam // SoKss_12,33.58 //

atha tatra sa tair mṛgāṅkadattaḥ sarasi kṛtāplavanādibhiḥ sahaiva /
sacivaiḥ sukhapāraṇaṃ saharṣo vidadhe labdhadhṛtiḥ svakāryasiddhyai // SoKss_12,33.59 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake trayastriṃśas taraṅgaḥ /


catustriṃśas taraṅgaḥ /

tataḥ so 'tra sarastīre kṛtapāraṇasusthitaḥ /
mṛgāṅkadattas taiḥ sākaṃ sacivaiḥ svair upāviśat // SoKss_12,34.1 //

tatas te tadahaḥ prāptāścatvāro nijamantriṇaḥ /
tenāpṛcchyanta viśleṣakālavṛttāntamādarāt // SoKss_12,34.2 //

atha sa vyāghrasenākhyas teṣāṃ madhyāt tam abravīt /
devāsmadīyavṛttāntaṃ śrūyatāṃ varṇayāmy aham // SoKss_12,34.3 //

yadā pārāvatākhyasya tasya nāgasya śāpataḥ /
bhavadbhyo dūravibhraṣṭo jāto 'haṃ naṣṭacetanaḥ // SoKss_12,34.4 //

tadā bhrāntvāṭavīṃ rātrau labdhasaṃjño 'py ahaṃ cirāt /
na diśo na ca panthānam apaśyaṃ tamasā vṛtaḥ // SoKss_12,34.5 //

kṛcchrāc ca duḥkhadīrghāyāṃ gatāyāṃ viratiṃ niśi /
udite bhagavatyarke kramādāśāprakāśake // SoKss_12,34.6 //

acintayamahaṃ hā dhik kva nu yātaḥ sa naḥ prabhuḥ /
asmadviyuktaś caikākī kathaṃ so 'tra bhaviṣyati // SoKss_12,34.7 //

kathaṃ vā tamavāpsyāmi kutrānviṣyāmi kā gatiḥ /
varamujjayinīṃ yāmi tatra prāpyeta jātu saḥ // SoKss_12,34.8 //

sā śaśāṅkavatīhetorgantavyā tasya hi sthitā /
ityāśayā śanaiḥ prāyāmahamujjayinīṃ prati // SoKss_12,34.9 //

gāhamāno 'tha kaṣṭāṃ tāmaṭavīṃ durdaśāmiva /
dahyamāno 'rkakiraṇair agnicūrṇotkarair iva // SoKss_12,34.10 //

kathaṃcitprāptavānasmi saraḥ phullotpalekṣaṇam /
haṃsādimadhurārāvaiḥ saṃbhāṣaṇamivācarat // SoKss_12,34.11 //

prayuktavīcihastāgraṃ prasannavipulāśayam /
darśanādeva sarvārtiharaṃ satpuruṣaṃ yathā // SoKss_12,34.12 //

tatra snātvā ca bhuktvā ca bisānyāpīya vāri ca /
yāvat sthito 'smi tāvat trīn etān adrākṣamāgatān // SoKss_12,34.13 //

dṛḍhamuṣṭimatha sthūlabāhuṃ meghabalaṃ tathā /
sametya ca bhavadvārtā mitho 'smābhir apṛcchyata // SoKss_12,34.14 //

ajānantaś ca sarve 'pi vayaṃ te pāpaśaṅkinaḥ /
akārṣma dehatyāgāya matiṃ tvadvirahāsahāḥ // SoKss_12,34.15 //

tāvac ca tasminsarasi snātuṃ munikumārakaḥ /
āgamad dīrghatapasaḥ suto nāmnā mahātapāḥ // SoKss_12,34.16 //

jaṭīkṛtanijajvālo bhūyo 'gniriva khāṇḍavam /
didhakṣurāśrito brāhmīṃ prajvalaṃstejasā tanum // SoKss_12,34.17 //

kṛṣṇājinena saṃvītaḥ savyenāttakamaṇḍaluḥ /
dakṣiṇena kareṇākṣamālāvalayamudvahan // SoKss_12,34.18 //

sahāgatamṛgaiḥ śṛṅgaprotkhātasnānamṛttikaḥ /
yuktaḥ katipayair anyaiḥ samānair muniputrakaiḥ // SoKss_12,34.19 //

so 'smān upāgād dṛṣṭvaiva saraḥ prapatanodyatān /
karuṇārdrā hi sarvasya santo 'kāraṇabāndhavāḥ // SoKss_12,34.20 //

avadac ca na kāryaṃ vaḥ pāpaṃ kāpuruṣocitam /
duḥkhāndhā hi patantyeva vipacchvabhreṣu kātarāḥ // SoKss_12,34.21 //

dhīrāstu dṛṣṭasanmārgā vivekāmalacakṣuṣaḥ /
na patantyavaṭe prāpyamavaśyaṃ prāpnuvanti ca // SoKss_12,34.22 //

yūyaṃ ca bhavyākṛtayaḥ kalyāṇaṃ prāpsyatha dhruvam /
tadbrūta kiṃ nu duḥkhaṃ vo mānasaṃ dūyate hi me // SoKss_12,34.23 //

evam uktavate tasmai muniputrāya tatkṣaṇam /
āmūlānnijavṛttāntaṃ sarvaṃ kathitavānaham // SoKss_12,34.24 //

tatastena vayaṃ taistair vākyair āyatidarśibhiḥ /
saṃbodhya sānugenāpi dehatyāgānnivartitā // SoKss_12,34.25 //

atha snātvā tato nātidūraṃ sa muniputrakaḥ /
asmān anaiṣīd ātithyaṃ vidhitsuḥ pitur āśramam // SoKss_12,34.26 //

tatroccaśākhordhvabhujair vedikāsūtthitasthitaiḥ /
prārabdhatapasīvārkaraśmipaiḥ pādapair api // SoKss_12,34.27 //

upaveśyaikadeśe 'smāndattārghyānsa muneḥ sutaḥ /
ekaikamāśramataruṃ gatvā bhikṣāmayācata // SoKss_12,34.28 //

apūryata kṣaṇāttasya phalaistebhyaḥ svataścyutaiḥ /
bhikṣāpātramathāgāttadgṛhītvā so 'smadantikam // SoKss_12,34.29 //

adāc ca divyāsvādāni tānyasmabhyaṃ phalāni saḥ /
yair bhuktair amṛteneva tṛptā jātā vayaṃ tadā // SoKss_12,34.30 //

kṣīṇe 'hni cābdhau patite sūrye jyotirbhir ambare /
tatpātocchalitair ambhaḥśīkarair iva pūrite // SoKss_12,34.31 //

tadvair āgyādiva prācīśailaśṛṅgatapovanam /
saṃvītacandrikādhautavalkale śaśini śrite // SoKss_12,34.32 //

ekasthānopaviṣṭānāṃ kṛtāśeṣasvakarmaṇām /
munīnāmāśrame tatra darśanāya gatā vayam // SoKss_12,34.33 //

praṇipatyopaviṣṭāś ca kṛtātithyaiḥ priyaṃvadaiḥ /
kuto yūyamiti kṣiprātpṛṣṭāḥ smastair maharṣibhiḥ // SoKss_12,34.34 //

tato munikumāreṇa tena tebhyo niveditaḥ /
tadāśramapraveśānto vṛttānto 'smannibandhanaḥ // SoKss_12,34.35 //

athāsmān atra kaṇvākhyo jñānī munir abhāṣata /
kimevaṃ vīrapuruṣā api klaibyaṃ gatāḥ stha bhoḥ // SoKss_12,34.36 //

āpadyabhagnadhair yatvaṃ saṃpadyanabhimānitā /
yadutsāhasya cātyāgastaddhi satpuruṣavratam // SoKss_12,34.37 //

mahāntaś ca mahānty eva kṛcchrāṇy uttīrya dhairyataḥ /
mahato 'rthānsamāsādya mahacchabdamavāpnuvan // SoKss_12,34.38 //

iyaṃ sundarasenasya tathā ca śrūyatāṃ kathā /
yathā mandāravatyarthe kleśastenānvabhūyata // SoKss_12,34.39 //

ity uktvā sa muniḥ kaṇvaḥ sarveṣv atra maharṣiṣu /
asmāsu copaśṛṇvatsu kathāmetāmavarṇayat // SoKss_12,34.40 //

astyalaṃkṛtakauberīdiṅmukho niṣadhābhidhaḥ /
deśastatrālakā nāma babhūva nagarīṃ purā // SoKss_12,34.41 //

yasyāṃ sadaiva sarvārthasamṛddhisukhito janaḥ /
kevalaṃ ratnadīpānāmāsīcchaśvadanirvṛtiḥ // SoKss_12,34.42 //

tasyāmanvarthanāmābhūnmahāseno mahīpatiḥ /
śarajanmādbhutāpyugragratāpapluṣṭaśātravaḥ // SoKss_12,34.43 //

tasya rājño mahāmantrī guṇapālita ityabhūt /
śauryālayo mahībhāravoḍhā śeṣa ivāparaḥ // SoKss_12,34.44 //

tasminnyastabharasyāsya sukhinaḥ kṣapitadviṣaḥ /
devyāṃ śaśiprabhākhyāyāmutpede nṛpateḥ sutaḥ // SoKss_12,34.45 //

nāmnā sundaraseno yaḥ śiśurevāśiśurguṇaiḥ /
śauryasaundaryalakṣmībhyāṃ svayaṃvarapatirvṛtaḥ // SoKss_12,34.46 //

tasya rājasutasyātra śūrāstulyavayoguṇāḥ /
ā bālyātsaha saṃvṛddhā babhūvuḥ pañca masntriṇaḥ // SoKss_12,34.47 //

caṇḍaprabho bhīmabhujas tathā vyāghraparākramaḥ /
vīro vikramaśaktiś ca dṛḍhabuddhiś ca pañcamaḥ // SoKss_12,34.48 //

te ca sarve mahāsattvā balabuddhisamanvitāḥ /
kulīnāḥ svāmibhaktāś ca rutajñā api pakṣiṇām // SoKss_12,34.49 //

taiḥ samaṃ sa uvāsātra rājaputraḥ pitur gṛhe /
anurūpāṃ vinā bhāryāṃ taruṇo 'py aparigrahaḥ // SoKss_12,34.50 //

anamrākramaṇaṃ śauryaṃ dhanaṃ nijabhujārjitam /
bhāryā rūpānurūpā ca puruṣasyeha pūjyate // SoKss_12,34.51 //

anyathā tu kimetena trayeṇāpītyacintayat /
sa ca sundaraseno 'tha vīrastaiḥ sacivaiḥ saha // SoKss_12,34.52 //

ekadā cānvitaḥ sainyair vayasyaistaiś ca pañcabhiḥ /
niryayau mṛgayāhetornagaryāḥ sa nṛpātmajaḥ // SoKss_12,34.53 //

niryātaṃ ca dadarśaitaṃ dūradeśāntarāgatā /
kāpi kātyāyanī nāma prauḍhā pravrājikottamā // SoKss_12,34.54 //

arohiṇīkaś candro 'yaṃ kiṃ vāpyaratikaḥ smaraḥ /
iti cāmānuṣaṃ vīkṣya tadrūpaṃ sā vyacintayat // SoKss_12,34.55 //

buddhvā ca rājaputraṃ taṃ pṛṣṭāttatparivārataḥ /
dhātuḥ sā sargavaicitryaṃ praśaṃsantī visismiye // SoKss_12,34.56 //

athārāttāradīrgheṇa rājaputraṃ svareṇa tam /
kumāra vijayasveti vadantī praṇanāma sā // SoKss_12,34.57 //

so 'pi sundarasenastadanākarṇyaiva tatkṣaṇam /
yayau svasacivārabdhakathāvyagreṇa cetasā // SoKss_12,34.58 //

athoccaiḥ śrāvayantī taṃ sā kruddhovāca tāpasī /
na śṛṇoṣyāśiṣaṃ kasmādrājaputra mamāpyaho // SoKss_12,34.59 //

kasyāhaṃ nārcitā pṛthvyāṃ rājño rājasutasya vā /
evam eva ca darpo 'yaṃ yadi te yauvanādibhiḥ // SoKss_12,34.60 //

tanmandāravatīṃ kanyāṃ haṃsadvīpeśvarātmajām /
jagallalāmabhūtāṃ ca bhāryātvena tvamāpsyasi // SoKss_12,34.61 //

tato manye mahendrāderapi śroṣyasi na dhruvam /
madāvalepādvacanaṃ ke varākāstu mānuṣāḥ // SoKss_12,34.62 //

evam uktavatīṃ śrutvā tāmāhūya sakautukaḥ /
prahvaḥ sundaraseno 'sau kṣamayām āsa tāpasīm // SoKss_12,34.63 //

prajighāya ca bhṛtyānāṃ has te viśramaṇāya saḥ /
gṛhaṃ vikramaśaktestāṃ praṣṭukāmaḥ svamantriṇaḥ // SoKss_12,34.64 //

tato gatvā kṛtākheṭaḥ pratyāgatya kṛtāhnikaḥ /
tāmānāyya sa papraccha kumāro bhuktabhojanām // SoKss_12,34.65 //

bhagavatyucyatāṃ kaiṣā tvayādya parikīrtitā /
kanyā mandāravatyākhyā paraṃ kautūhalaṃ hi naḥ // SoKss_12,34.66 //

tac chrutvā tāpasī sā tam uvāca śṛṇu vacmyadaḥ /
tīrthādihetoḥ sadvīpāṃ bhramāmi pṛthivīmimām // SoKss_12,34.67 //

bhramantī prāptavatyasmi haṃsadvīpaṃ prasaṅgataḥ /
tatra mandāradevasya rājño dṛṣṭā mayā sutā // SoKss_12,34.68 //

devaputropabhogārhā dṛśyā nāpuṇyakarmabhiḥ /
yā mandāravatītyākhyāṃ dhatte śrīriva nāndanī // SoKss_12,34.69 //

bibhratī hāriṇīṃ mūrtiṃ darśanoddīpitasmarā /
dhātrā sudhāmayī sṛṣṭā yā cānyevaindavī tanuḥ // SoKss_12,34.70 //

tasyā rūpeṇa sadṛśo nāstyevānyatra bhūtale /
jāne 'nuharati tveko bhavāṃstadrūpasaṃpadam // SoKss_12,34.71 //

yaiḥ sā na dṛṣṭā viphale teṣāṃ netre ca janma ca /
iti śrutvā ca tāpasyā mukhādrājasuto 'bravīt // SoKss_12,34.72 //

tasyāstattādṛśaṃ rūpaṃ paśyāmo 'mba vayaṃ katham /
etattadvacanaṃ śrutvā sāpi pravrājikābhyadhāt // SoKss_12,34.73 //

ahaṃ citrapaṭe tāṃ ca tatkālalikhitāṃ rasāt /
vahe valgulikāntaḥsthāṃ kautukaṃ yadi dṛśyatām // SoKss_12,34.74 //

evam uktavatī tasmai tuṣṭāya nṛpasūnave /
kṛṣṭvā valgulikātaḥ sā citrasthāṃ tāmadarśayat // SoKss_12,34.75 //

so 'pi sundarasenas tāṃ kanyāṃ citragatāmapi /
vicitrarūpām ānandaniḥspandaṃ pravilokayan // SoKss_12,34.76 //

romāñcakaṇṭakacitair aṅgair āste sma tatkṣaṇam /
kīlitaḥ puṣpacāpasya bāṇair iva nirantaraiḥ // SoKss_12,34.77 //

śanair aśṛṇvannavadannapaśyaṃścaiva kiṃcana /
tanmayībhūya citrastha iva so 'py abhavacciram // SoKss_12,34.78 //

taddṛṣṭvā mantriṇas tasya jagadustāṃ tapasvinīm /
ārye sundarasenaṃ tvaṃ devamatra paṭe likha // SoKss_12,34.79 //

sadṛśālekhyavijñānaṃ tāvadvīkṣāmahe tava /
tac chrutvaiva lilekhaitaṃ kumāraṃ sā kṣaṇātpaṭe // SoKss_12,34.80 //

taṃ cātisadṛśaṃ dṛṣṭvā sarve 'py atraivamabruvan /
nāstyālekhyavisaṃvādo bhagavatyā manāgiti // SoKss_12,34.81 //

ayaṃ kumāra eveti citre 'smiñjāyate hi dhīḥ /
tanmandāravatīdevīrūpaṃ nātra visaṃvadet // SoKss_12,34.82 //

ity uktavatsu saciveṣvāttacitrapaṭadvayaḥ /
prītaḥ sundarasenas tāṃ pūjayām āsa tāpasīm // SoKss_12,34.83 //

visṛjya ca yathārhaṃ tāmekasthānānivāsinīm /
viveśābhyantaragṛhaṃ kāntācitrapaṭaṃ vahan // SoKss_12,34.84 //

kiṃ mukhaṃ kimu kāntyāsyāḥ kṣālitāṅkamalaḥ śaśī /
rājyābhiṣekakalaśau smarasyaitāvuta stanau // SoKss_12,34.85 //

laharyo rūpajaladheḥ kimetāstrivalīlatāḥ /
nitambaḥ kimayaṃ kiṃ vā vilāsaśayanaṃ rateḥ // SoKss_12,34.86 //

iti citragatāṃ tatra pratyaṅgaṃ tā vibhāvayan /
sa mandāravatīṃ tasthau nipatya śayanīyake // SoKss_12,34.87 //

tathaiva cānvahaṃ tiṣṭhannāhārādiparāṅmukhaḥ /
smarajvarabharākrāntaḥ so 'lpair evābhavaddinaiḥ // SoKss_12,34.88 //

tadbuddhvāgatya pitarau tasya papracchatuḥ sakhīn /
śaśiprabhāmahāsenau svair amasvāsthyakāraṇam // SoKss_12,34.89 //

tadvayasyāś ca te tābhyāṃ tathā sarvaṃ tadabruvan /
yathātra hetutāṃ prāptā haṃsadvīpanṛpātmajā // SoKss_12,34.90 //

tataḥ sundarasenaṃ taṃ mahāseno jagāda saḥ /
putra kiṃ gūhyate sthāne khalvabhiṣvaṅga eṣa te // SoKss_12,34.91 //

kanyāratnaṃ hi mandāravatī yogyā tavaiva sā /
mittraṃ mandāradevaś ca paramaṃ tatpitā mama // SoKss_12,34.92 //

taddūtasādhye yukte ca kasminnarthe kadarthanā /
evaṃ tamuktvā saṃmantrya kanyāṃ tāṃ tasya yācitum // SoKss_12,34.93 //

rājño mandāradevasya haṃsadvīpaṃ visṛṣṭavān /
dūtaṃ suratadevākhyaṃ sa mahāsenabhūpatiḥ // SoKss_12,34.94 //

dadau sundarasenaṃ taṃ tāpasyā likhitaṃ tayā /
has te citrapaṭe tasya rūpotkarṣaprakāśakam // SoKss_12,34.95 //

sa dūtaścaturaṃ gatvā prāpyāmbudhitaṭe puram /
mahendrādityanṛpateḥ śaśāṅkapurasaṃjñakam // SoKss_12,34.96 //

tataḥ pravahaṇārūḍho haṃsadvīpamavāpa tat /
dinair mandāradevasya nṛpates tasya mandiram // SoKss_12,34.97 //

dvāḥsthair āveditas tatra praviśyāntarvilokya saḥ /
yathāvṛttaṃ nṛpaṃ dūto dattakośaliko 'bhyadhāt // SoKss_12,34.98 //

saṃdiṣṭaṃ te mahārāja mahāsenena bhūbhujā /
dehi sundarasenāya matputrāya nijāṃ sutām // SoKss_12,34.99 //

paṭe ca likhitā sā hi kātyāyanyabhidhānayā /
tāpasyā kanyakāratnamityānīyeha darśitā // SoKss_12,34.100 //

rūpānurūpyāc cāsmābhir jātecchair likhitaṃ paṭe /
rūpaṃ sundarasenasyāpyatra prahitamīkṣyatām // SoKss_12,34.101 //

eṣa cāsadṛśo rūpe bhāryāṃ svasadṛśīṃ vinā /
necchatyudvāhamekā ca tvatsutāsyānukāriṇī // SoKss_12,34.102 //

iti saṃdiśya has te me paṭo rājñāyamarpitaḥ /
dṛśyatāṃ yujyatāṃ devamadhunā mādhavī latā // SoKss_12,34.103 //

etaddūtavacaḥ śrutvā harṣādānāyayannṛpaḥ /
suptāṃ sa mandāravatīṃ devīṃ tasyāś ca mātaram // SoKss_12,34.104 //

tābhyāṃ saha tamuddhāṭya dṛṣṭvā citrapaṭaṃ ca saḥ /
tulyo madduhituḥ pṛthvyāṃ nāstītyetanmadaṃ jahau // SoKss_12,34.105 //

jagāda cāmunā rājaputreṇa yadi yujyate /
tadasyā rūpanirmāṇaṃ sutāyāḥ saphalaṃ mama // SoKss_12,34.106 //

anena rahitā hyeṣā rājate nānayāpyasau /
kā hy abjinī vinā haṃsaṃ kaś ca haṃso 'bjinīṃ vinā // SoKss_12,34.107 //

iti rājñodite rājñyāṃ śraddhāvatyāmatīva ca /
sā mandāravatī jajñe sadyo madanamohitā // SoKss_12,34.108 //

tasthau citrapaṭanyastaṅiścalotphullalocanā /
adhiṣṭhiteva supteva vinidrā likhiteva ca // SoKss_12,34.109 //

tato mandāradevastāṃ sutāṃ dṛṣṭvā tathāvidhām /
aṅgīkṛtyaiva taddānaṃ sa taṃ dūtamapūjayat // SoKss_12,34.110 //

anyedyuḥ prāhiṇottaṃ ca pratidūtaṃ ca sa svakam /
vipraṃ kumāradattākhyaṃ mahāsenanṛpaṃ prati // SoKss_12,34.111 //

jagāda cobhāvapi tau gatvā tamalakeśvaram /
mama vākyānmahāsenaṃ rājānaṃ vadataṃ drutam // SoKss_12,34.112 //

sauhārdena mayā tāvatkanyā dattā tad ucyatām /
tvatputraḥ kimihāyātu kiṃ kanyātra prahīyatām // SoKss_12,34.113 //

iti rājñoktasaṃdeśau tataḥ pravahaṇena tau /
saha prayayaturdūtāvabdhimārgeṇa satvaram // SoKss_12,34.114 //

śaśāṅkapuramāsādya tataḥ sthalapathena tau /
prāpatustāṃ purīmṛddhāmalakāmalakāmiva // SoKss_12,34.115 //

upetya rājasadmātha praviśya ca yathocitam /
kṛtādaraṃ mahāsenaṃ rājānaṃ tāvapaśyatām // SoKss_12,34.116 //

taṃ ca mandāradevoktaṃ pratisaṃdeśamūcatuḥ /
rājñe tasmai sa ca śrutvā tuṣṭastau dvāvapūjayat // SoKss_12,34.117 //

pṛṣṭvā ca kanyājanmarkṣaṃ tasmāt tatpitṛdūtataḥ /
lagnaṃ vivāhe papraccha sūnoḥ sa gaṇakānnṛpaḥ // SoKss_12,34.118 //

te ca māsatraye śuklapañcamyāṃ māsi kārtike /
lagnaṃ tasmai vadanti sma śubhaṃ vadhvā varasya ca // SoKss_12,34.119 //

tasmiṃllagne vivāhaṃ ca sūnoś ca preṣaṇaṃ tadā /
tasmai mandāradevāya saṃdideśālakāpatiḥ // SoKss_12,34.120 //

haste kumāradattasya taddūtasyāparasya ca /
candrasvāmyabhidhānasya svasya lekhe 'bhilikhya saḥ // SoKss_12,34.121 //

tau ca dūtau tato gatvā lekhaṃ dattvā tathaiva ca /
haṃsadvīpeśvarasyāgre tasya sarvaṃ śaśaṃsatuḥ // SoKss_12,34.122 //

so 'pi rājā tathety uktvā candrasvāminamarcitam /
vyasṛjyattaṃ mahāsenadūtaṃ svasvāmino 'ntikam // SoKss_12,34.123 //

pratyāgate 'lakāṃ tasminnnuktakāryaviniścaye /
lagnapratīkṣās te tasthuḥ sarve 'pyubhayapakṣayoḥ // SoKss_12,34.124 //

tāvac ca haṃsadvīpe sā prākcitrapaṭadarśanāt /
jātānurāgā mandāravatī taṃ cirabhāvinam // SoKss_12,34.125 //

vivāhalagnaṃ buddhvā taṃ tāvatkālakramāsahā /
preyasyatyutsukā gāḍhaṃ saṃtepe madanāgninā // SoKss_12,34.126 //

aṅgāravarṣamaṅge ca candanair api lepanam /
padminīpatraśayyāpi saṃtaptasikatāstaraḥ // SoKss_12,34.127 //

dīpradāvānalaśikhāḥ sudhāṃśorapi raśmayaḥ /
tasyāḥ sundarasenotkacetaso vata jajñire // SoKss_12,34.128 //

maunasthā varjitāhārā virahavratamāśritā /
ākulāptasakhīpṛṣṭā kṛcchrādevam uvāca sā // SoKss_12,34.129 //

sakhi dūre vivāho me na ca śaknomi taṃ vinā /
varaṃ pratīkṣituṃ kālamalakādhipateḥ sutam // SoKss_12,34.130 //

dūro deśaś ca kālaś ca vicitrā ca gatirvidheḥ /
tad atra madhye ko vetti kiṃ kasyeha bhaviṣyati // SoKss_12,34.131 //

tanme martavyameveti vadantī virahāturā /
jagāma mandāravatī sadyaḥ sā viṣamāṃ daśām // SoKss_12,34.132 //

tadbuddhvā tatsakhīvaktrāttāṃ ca dṛṣṭvā tathāvidhām /
sabhāryo mantrayām āsa tatpitā saha mantribhiḥ // SoKss_12,34.133 //

rājā sa mittramasmākaṃ mahāseno 'lakāpatiḥ /
eṣā ca mandāravatī kālaṃ suḍhumihākṣamā // SoKss_12,34.134 //

tatkā trapā yathā cāstu tatraiva preṣyatāmiyam /
kāntāntikasthā dhṛtyā hi kālakṣepaṃ sahiṣyate // SoKss_12,34.135 //

ityālocya samāśvāsya tāṃ mandāravatīṃ sutām /
āropya ca pravahaṇe sadhanāṃ saparicchadām // SoKss_12,34.136 //

śubhe 'hani tato haṃsadvīpādambudhivartmanā /
vivāhahetorvidhivajjananīkṛtamaṅgalām // SoKss_12,34.137 //

vinītamatināmānaṃ saha dattvā svamantriṇam /
rājā mandāradevo 'sau visasarjālakāṃ prati // SoKss_12,34.138 //

tato dināni katicidyāvat pravahaṇena sā /
prayāti mandāravatī rājaputrī mahodadhau // SoKss_12,34.139 //

akasmāttāvaduttasthau garjañjaladataskaraḥ /
saśūtkāramaruddhoramuktadhārāśarotkaraḥ // SoKss_12,34.140 //

kṣaṇāc ca duramākṛṣya vidhineva balīyasā /
vātena tasyā vahanaṃ hanyamānamabhajyata // SoKss_12,34.141 //

magne tasmin parīvāre vinītamatinā saha /
mamajja tasyāḥ sakalaṃ bhāṇḍāgāraṃ mahodadhau // SoKss_12,34.142 //

sā tvabdhinā rājaputrī jīvantyevormibāhunā /
utkṣipya nītvā nikaṭe kṣiptā velāvane tadā // SoKss_12,34.143 //

kvābdhau pātaḥ kva cātyuccenormiṇā prāpaṇaṃ vane /
bhavitavyasya nāsādhyaṃ dṛśyate bata dṛśyatām // SoKss_12,34.144 //

tataḥ sā tādṛśī trastavihvalā vijane vane /
dṛṣṭvaikākinamātmānaṃ duḥkhābdhāvapatatpunaḥ // SoKss_12,34.145 //

kva prasthitāsmi kva prāptā kva ca me sa paricchadaḥ /
kva vinītamatirvṛttamakasmātkimidaṃ mama // SoKss_12,34.146 //

mandabhāgyā kva gacchāmi hā hatāsmi karomi kim /
uttāritā hatavidhe kimahaṃ jaladhestvayā // SoKss_12,34.147 //

hā tāta hāmba hā hāryaputra putrālakāpateḥ /
tvāmaprāpya vipadye 'haṃ paśya kiṃ trāyase na mām // SoKss_12,34.148 //

ityādi vilapantī ca sā mandāravatī bhṛśam /
prarurodāśrubhiś chinnahāramuktāphalopamaiḥ // SoKss_12,34.149 //

tāvac ca nātidūrasthāttatrāśramapadānmuniḥ /
ājagāma mataṅgākhyaḥ snātuṃ jalanidherjale // SoKss_12,34.150 //

sa bālabrahmacāriṇyā duhitrā yamunākhyayā /
anvitastamṛṣistasyāḥ śuśrāva ruditadhvanim // SoKss_12,34.151 //

upetya kṛpayā tāṃ ca dadarśa tanayāyutaḥ /
yuthabhraṣṭām iva mṛgīṃ dikṣu kṣiptārtalocanām // SoKss_12,34.152 //

kā tvaṃ vane 'tra te prāptiḥ kathaṃ kasmāc ca rodiṣi /
iti tāṃ ca sa papraccha maharṣiḥ snigdhayā girā // SoKss_12,34.153 //

tatas taṃ sakṛpaṃ dṛṣṭvā sā mandāravatī śanaiḥ /
āśvāsyākathayattasmai svavṛttāntaṃ trapānatā // SoKss_12,34.154 //

atha sa praṇidhāyaitāṃ mataṅgamunirabravīt /
rājaputri viṣādena kṛtaṃ dhṛtimavāpnuhi // SoKss_12,34.155 //

śirīṣapeśalāṅgīṃ tvāṃ bādhate kleśaviplavaḥ /
apekṣante hi vipadaḥ kiṃ pelavamapelavam // SoKss_12,34.156 //

bhavatī tvacirādeva patiṃ prāpsyatyabhīpsitam /
tadāgacchāśramaṃ tāvannātidūramito mama // SoKss_12,34.157 //

tatrānayā matsutāyā sahāssva svagṛhe yathā /
... // SoKss_12,34.158 //

iti tāṃ sa samāśvāsya kṛtvā snānaṃ mahāmuniḥ /
nināya mandāravatīmāśramaṃ svaṃ sutānvitaḥ // SoKss_12,34.159 //

tatra sā saṃyatā tasthau bhartṛsaṃgamakāṅkṣiṇī /
paricaryāvinodena tasyarṣestatsutānvitā // SoKss_12,34.160 //

atrāntare cālakāyāṃ dināni gaṇayansadā /
tasyāṃ sa mandāravatīvivāhadivasonmukhaḥ // SoKss_12,34.161 //

kālaṃ sundaraseno 'pi cirotkaṇṭhākṛśo nayan /
āsīdāśvāsyamānaḥ svair mittraiścaṇḍaprabhādibhiḥ // SoKss_12,34.162 //

kramāc ca lagnadivase pratyāsanne pitā nṛpaḥ /
tasya yātrāsamārambhaṃ haṃsadvīpaṃ prati vyadhāt // SoKss_12,34.163 //

śubhe 'hni ca tataḥ prāyātkṛtaprasthānamaṅgalaḥ /
sainyaiḥ sundarasenaḥ kṣmāṃ kampayansa nṛpātmajaḥ // SoKss_12,34.164 //

gacchan krameṇa ca prāpa tuṣṭaḥ svasacivānvitaḥ /
tīrābharaṇam ambhodhe sa śaśāṅkapuraṃ puram // SoKss_12,34.165 //

tatra pratyudgato rājñā praśrayāvanatena saḥ /
buddhvā mahendrādityena praviveśānugaiḥ saha // SoKss_12,34.166 //

vātyāyamānarūpaśrīḥ paurastrīpadminīvane /
samāsasāda cārūḍhavāraṇo rājamandiram // SoKss_12,34.167 //

tatropacaritastena mahendrādityabhūbhujā /
pratipannānuyātreṇa sa viśaśrāma taddinam // SoKss_12,34.168 //

api vāridhimuttīrya tāmahaṃ prāpnuyāṃ priyām /
navoḍhāsulabhapremalajjāsādhvasaśīlinīm // SoKss_12,34.169 //

āliṅgyamānāṃ mā meti lapantīṃ śṛṇuyāṃ ca tām /
ityādibhir anaiṣīttāṃ yāminīṃ sa manorathaiḥ // SoKss_12,34.170 //

prātaścātraiva nagare sthāpayitvā svasainikam /
mahendrādityasahitaḥ kūlaṃ vārinidheryayau // SoKss_12,34.171 //

tatra tena samaṃ rājñā svayaṃ pravahaṇaṃ mahat /
ārurohaikamannāmbupūrṇaṃ svasacivair yutaḥ // SoKss_12,34.172 //

dvitīyasmin pravahaṇe rājaputraḥ paricchadam /
avaśyaneyaṃ saṃkṣiptaṃ samāropitavāṃś ca saḥ // SoKss_12,34.173 //

tato mukte pravahaṇe calavātapaṭadhvaje /
abhiprayayatuste dve diśaṃ dakṣiṇapaścimām // SoKss_12,34.174 //

dvitreṣv ahaḥ su yāteṣu gacchatoścāmbudhau tayoḥ /
akasmādudabhūttatra mahānutpātamārutaḥ // SoKss_12,34.175 //

aho vāyurapūrvo 'yamityāścaryavaśādiva /
vyāghūrṇante sma jaladhestaṭeṣu vanarājayaḥ // SoKss_12,34.176 //

vyatyastāś ca muhurvātādadharottaratāṃ yayuḥ /
vāridhervārinicayā bhāvāḥ kālakramādiva // SoKss_12,34.177 //

ākrandena samaṃ datte ratnair arghe mahābdhaye /
prayatnena sahāpāste karṇadhārair marutpaṭe // SoKss_12,34.178 //

muktāsu jivitāśābhiḥ saha sarvaiḥ sasaṃbhramaiḥ /
śilāsu śṛṅkhalābaddhāsvatigurvīṣu sarvataḥ // SoKss_12,34.179 //

taraṅgotkṣiptavikṣipte nāgabandhair ivāmbudhau /
prabhrematuḥ pravahaṇe prayuddha iva te ubhe // SoKss_12,34.180 //

tataḥ sundarasenastaddṛṣṭvā dhair yādivāsanāt /
calitastam uvācedaṃ mahendrādityabhūpatim // SoKss_12,34.181 //

mamāpuṇyair akāṇḍe vaḥ pralayo 'yam upasthitaḥ /
tan na śaknomyahaṃ draṣṭuṃ kṣipāmyātmānamambudhau // SoKss_12,34.182 //

ity uktvā svottarīyeṇa baddhvā parikaraṃ drutam /
sa rājaputro jaladhau tatrātmānamapātayat // SoKss_12,34.183 //

taddṛṣṭvā tadvayasyāste pañca caṇḍaprabhādayaḥ /
mahendrādityasahitāstatraivātmānamakṣipan // SoKss_12,34.184 //

bāhubhyāṃ ca tarantas te nadīnāṃ gatasaṃbhramāḥ /
sarve 'pītastato jagmurvikṣiptā vīcivegataḥ // SoKss_12,34.185 //

kṣaṇāc ca śānte pavane niḥśabdastimito 'mbudhiḥ /
dadau praśāntakopasya sajjanasya samānatām // SoKss_12,34.186 //

tāvac ca vātena kuto 'pyānītāṃ yānapātrikām /
prāpa sundaraseno 'tra sahito dṛḍhabuddhinā // SoKss_12,34.187 //

tamāruroha caikena samaṃ tena svamantriṇā /
sa jīvitapramayayor antardolāmivāparām // SoKss_12,34.188 //

tato diśamajānānaḥ payomayamivākhilam /
prabhraṣṭapauruṣaḥ paśyandevatāśaraṇastadā // SoKss_12,34.189 //

nāvā mandānukūlena daiveneva nabhasvatā /
saṃpreryamāṇayā tīraṃ prāpito 'bhūttribhir dinaiḥ // SoKss_12,34.190 //

tatastīravilagnāyāṃ tasyāmātmadvitīyakaḥ /
sthalaṃ ca jīvitāśāṃ ca samamadhyāruroha saḥ // SoKss_12,34.191 //

tatrasthaś ca samāśvasya dṛḍhabuddhim abhāṣata /
uttīrṇo 'py ambudherasmi pātālādapyadho gataḥ // SoKss_12,34.192 //

yato vikramaśaktiṃ taṃ taṃ ca vyāghraparākramam /
caṇḍaprabhaṃ bhīmabhujaṃ sacivāṃstāṃs tathāvidhān // SoKss_12,34.193 //

mahendrādityanṛpatiṃ taṃ cākāraṇabāndhavam /
vināśya sarvānadhunā kā śobhā jīvitena me // SoKss_12,34.194 //

ity uktavantaṃ taṃ mantrī dṛḍhabuddhirjagāda saḥ /
deva dhair yaṃ gṛhāṇa tvaṃ jāne kalyāṇamasti naḥ // SoKss_12,34.195 //

yathā hy āvāṃ tathā te 'pi tareyurjātu vāridhim /
śakyā hi kena niścetuṃ durjñānā niyatergatiḥ // SoKss_12,34.196 //

ityādi tat tad yāvat taṃ dṛḍhabuddhir bravīti saḥ /
tāvad ājagmatus tatra snānārthaṃ tāpasāv ubhau // SoKss_12,34.197 //

tau vilokya viṣaṇṇaṃ taṃ rājaputram upetya ca /
paripṛcchya ca vṛttāntaṃ sādhū sadayamūcatuḥ // SoKss_12,34.198 //

sumate nānyathābhāvaṃ balinaḥ pūrvakarmaṇaḥ /
api devāḥ kṣamāḥ kartuṃ sukhaduḥkhapradāyinaḥ // SoKss_12,34.199 //

hātumicchannato duḥkhaṃ dhīraḥ sukṛtamācaret /
sā hi pratikriyā tasya na śokaḥ śātanastanoḥ // SoKss_12,34.200 //

tadviṣādaṃ jahīhi tvaṃ śarīraṃ rakṣa dhair yataḥ /
śarīre sati ko nāma puruṣārtho na siddhyati // SoKss_12,34.201 //

kalyāṇalakṣaṇaścāsi bhāvyavaśyaṃ śubhaṃ tava /
ity uktvā tau samāśvāsya ninyatuḥ svāśramaṃ munī // SoKss_12,34.202 //

tatra kāṃścic ca divasān pratīkṣan sa nṛpātmajaḥ /
tasthau sundaraseno 'tha dṛḍhabuddhisamanvitaḥ // SoKss_12,34.203 //

atrāntare ca tanmantrī dorbhyāṃ bhīmabhujo 'mbudhim /
tīrtvā vikramaśaktiś ca dvau pṛthakprāpatustaṭam // SoKss_12,34.204 //

asmadvaduttarejjātu so 'pītyāśāvaśāc ca tau /
mahāṭavīṃ viviśatuścinvānau duḥkhamohitau // SoKss_12,34.205 //

śeṣau tatsacivau caṇḍaprabhavyāghraparākramau /
rājā mahendrādityaś ca tathaivottīrya vāridhim // SoKss_12,34.206 //

ārtāḥ sundarasenaṃ tamanviṣyaprāpya duḥkhitāḥ /
alabdhabhagnavahanāstacchaśāṅkapuraṃ yayuḥ // SoKss_12,34.207 //

tatas tau mantriṇau tatra taca prāksthāpitaṃ balam /
rudanto jñātavṛttāntā yayuḥ svāmalakāṃ purīm // SoKss_12,34.208 //

prāpteṣv arājatanayeṣv anuśocatsu teṣu sā /
ākrandaikamayī jajñe purī praruditaprajā // SoKss_12,34.209 //

mahāsenanṛpaścātra sadevīko niśamya tat /
sutodantaṃ na yatprāṇair jahe tadbalamāyuṣaḥ // SoKss_12,34.210 //

dehatyāgodyataṃ taṃ ca sadevīkaṃ nyavārayan /
sacivā vacanaistastair darśitāśopapattibhiḥ // SoKss_12,34.211 //

tataḥ sa nagarībāhye svayaṃbhvāyatane nṛpaḥ /
sūnoḥ pravṛttiṃ cinvānastapasyannāsta sānugaḥ // SoKss_12,34.212 //

tāvanmandāradevo 'pi haṃsadvīpe sa bhūpatiḥ /
jāmāturduhituścābdhipātodantamabudhyata // SoKss_12,34.213 //

śuśrāva cālakaprāptaṃ jāmātṛsacivadvayam /
mahāsenanṛpaṃ cāsthādhṛtaprāṇaṃ tapaḥ sthitam // SoKss_12,34.214 //

tataḥ so 'pi sutāśokakātaro maraṇodyamāt /
vārito mantribhistaistaisteṣu nyastabharo nṛpaḥ // SoKss_12,34.215 //

mahāsenanṛpasyāgātpārśvaṃ tasyālakāṃ purīm /
samaduḥkhasya sahito devyā kaṃdarpasenayā // SoKss_12,34.216 //

yadvijñātasutodantaniścayaḥ sa kariṣyati /
tadevāhaṃ samaṃ tena kariṣyāmīti niścitaḥ // SoKss_12,34.217 //

vijñātamandāravatīvṛttāntādhikaduḥkhinā /
mahāsenāvanīśena samāgamyānvaśocata // SoKss_12,34.218 //

tenaiva saha tatrāsīttapasyanniyatendriyaḥ /
mitāśī darbhaśayano haṃsadvīpeśvaro 'pi saḥ // SoKss_12,34.219 //

evaṃ dhātrā vikīrṇeṣu teṣu sarveṣvitas tataḥ /
māruteneva parṇeṣu prasthāya svāśramāttataḥ // SoKss_12,34.220 //

daivātsundaraseno 'tra mataṅgarṣyāśramasya saḥ /
tasya prāpāntikaṃ yatra sā mandāravatī sthitā // SoKss_12,34.221 //

tatra nānārasānekaparipakvaphalānataiḥ /
niruddhatīraṃ tarubhir dadarśācchajalaṃ saraḥ // SoKss_12,34.222 //

śrāntas tasmin kṛtasnāno bhuktasvāduphalas tataḥ /
dṛḍhabuddhisakho gatvā prāpaikāṃ vananimnagām // SoKss_12,34.223 //

tasyāstīreṇa gacchaṃś ca liṅgāyatanapārśvataḥ /
sa puṣpāvacayavyagrā dṛṣṭavān munikanyakāḥ // SoKss_12,34.224 //

tāsāṃ madhye dadarśaikāṃ kanyāṃ kokaikasundarīm /
kāntyā prakāśayantīṃ tajjyotsnayevākhilaṃ vanam // SoKss_12,34.225 //

vilokitena kurvāṇāṃ phullanīlotpalā diśaḥ /
tanvatīṃ caraṇanyāsair avanau nalinīvanam // SoKss_12,34.226 //

keyaṃ sahasranayanaprekṣaṇīyā kimapsarāḥ /
vanaśrīrathavā puṣpalagnāgrakarapallavā // SoKss_12,34.227 //

bahu divyāṅganāsargasiddhābhyāsena vedhasā /
etasyā nirmitamidaṃ nūnamatyadbhutaṃ vapuḥ // SoKss_12,34.228 //

tasyāścānuharatyeṣā citradṛṣṭākṛteraho /
priyāyā mama mandāravatyāḥ saiva bhavennu kim // SoKss_12,34.229 //

kathaṃ vaitatka sā haṃsadvīpe kvaitadvanāntaram /
tan na jānīmahe keyaṃ kutaḥ kutreha bhāminī // SoKss_12,34.230 //

iti rājasutastaṃ ca dṛḍhabuddhiṃ jagāda saḥ /
dṛḍhabuddhiś ca dṛṣṭvā tāṃ varakanyāṃ tadābravīt // SoKss_12,34.231 //

anyaiva deva kāpyasyā vanapuṣpamayeṣv api /
hārakāñcīkalāpādibhaṅgirābharaṇeṣviyam // SoKss_12,34.232 //

na cedaṃ jāyate rūpaṃ saukumāryaṃ ca kānane /
taddivyā rājakanyā vā kāpyeṣā narṣikanyakā // SoKss_12,34.233 //

uttiṣṭhāvaḥ kṣaṇaṃ jñātumiheti dṛḍhabuddhinā /
ukte tau tasthatus tatra pādapāntaritāvubhau // SoKss_12,34.234 //

tāvac coccitapuṣpāstā munikanyāstayā saha /
varakanyakayā snātuṃ saritaṃ tāmavātaran // SoKss_12,34.235 //

tatra tāsu jalakrīḍāpravṛttāsu vidhervaśāt /
grāheṇāgatya jagṛhe saivātra varakanyakā // SoKss_12,34.236 //

tadvilokyaiva tatkālaṃ kanyās tās trastavihvalāḥ /
cakrandur ārtās trāyadhvaṃ trāyadhvaṃ vanadevatāḥ // SoKss_12,34.237 //

eṣā hi mandāravatī snāntī nadyāmaśaṅkitam /
grāheṇāgatya tarasā gṛhītā hā vipadyate // SoKss_12,34.238 //

etac chrutvaiva kiṃ saiva syātpriyeti pradhāvya saḥ /
drutaṃ sundarasenastaṃ grāhaṃ kṣurikayāvadhīt // SoKss_12,34.239 //

mṛtyoriva mukhāttasmāddrutamutkṣipya rodhasi /
āśvāsayām āsa ca tāṃ sa mandāravatīṃ tataḥ // SoKss_12,34.240 //

sāpi tīrṇabhayā dṛṣṭvā subhagaṃ tamacintayat /
mahātmā prāṇadaḥ ko 'yaṃ mama bhāgyair ihāgataḥ // SoKss_12,34.241 //

citraṃ susadṛśaścaiṣa citradṛṣṭasya tasya me /
prāṇeśasyālakānāthatanayasya sujanmanaḥ // SoKss_12,34.242 //

api nāma sa eva syāddhigdhigduścintitaṃ mama /
īdṛśaḥ sa videśasthaḥ śāntaṃ mā bhūtkadācana // SoKss_12,34.243 //

tannānyapuruṣopānte sthātuṃ yuktaṃ mamādhunā /
vrajāmi taditaḥ svasti bhavatvasmai mahātmane // SoKss_12,34.244 //

iti saṃcintya mandāravatī prāha sma tāḥ sakhīḥ /
praṇamyaitaṃ mahābhāgameta yāmo 'dhunā vayam // SoKss_12,34.245 //

tac chrutvā bahusādhāro nāmaśravaṇamātrataḥ /
prāganucchinnasaṃdeho rājaputraḥ sa tatsakhīm // SoKss_12,34.246 //

ekāṃ sundaraseno 'tra papracchākhyāyatāṃ śubhe /
kasyātmajā kīdṛśīyaṃ sakhī vaḥ kautukaṃ hi me // SoKss_12,34.247 //

iti taṃ pṛṣṭavantaṃ sā munikanyaivam abhyadhāt /
rājño mandāradevasya haṃsadvīpapateriyam // SoKss_12,34.248 //

sutā mandāravatyākhyā kumārī rājasūnave /
dātuṃ sundarasenāya nīyamānālakāṃ purīm // SoKss_12,34.249 //

bhagnapravahaṇāmbhodhāvutkṣiptā vīcibhistaṭe /
ānīteha kila prāpya mataṅgamunināśramam // SoKss_12,34.250 //

evam ukte tayā harṣaviṣādākulitaṃ sakhā /
nṛtyansundarasenaṃ taṃ dṛḍhabuddhir uvāca saḥ // SoKss_12,34.251 //

diṣṭyādya mandāravatī devīlābhena vardhase /
saivaiṣā hi na yāsmākaṃ manorathapathe 'py abhūt // SoKss_12,34.252 //

ity uktvā sā sakhī tasyāḥ pṛcchantīrmunikanyakāḥ /
abodhayattaṃ vṛttāntaṃ tāḥ sakhīṃ tāmanandayan // SoKss_12,34.253 //

tataḥ sundarasenasya hāryaputretyudīrya sā /
papāta mandāravatī rudatī tasya pādayoḥ // SoKss_12,34.254 //

so 'py āśliṣya rurodaitāṃ rudatos tatra caitayoḥ /
arudan karuṇārdrāṇi kāṣṭhāny api tṛṇāny api // SoKss_12,34.255 //

gatvātha munikanyābhistābhiḥ sa śrāvito drutam /
ājagāma munis tatra mataṅgo yamunānvitaḥ // SoKss_12,34.256 //

so 'tra sundarasenaṃ tamāśvāsya caraṇānatam /
mandāravatyā sahitaṃ nināya nijamāśramam // SoKss_12,34.257 //

tadahaś ca tadātithyaviśrāntaṃ jātanirvṛtim /
anyedyuḥ sa tamāha sma rājaputraṃ mahāmuniḥ // SoKss_12,34.258 //

śvetadvīpe mayā putra gantavyaṃ kāryato 'dhunā /
tanmandāravatīyukto gaccha tvamalakāṃ prati // SoKss_12,34.259 //

tatra rājasutāmetāṃ pariṇīyānupālayeḥ /
suteti pratipannā hi tubhyameṣā mayārpitā // SoKss_12,34.260 //

suciraṃ cānayā sārdhaṃ pṛthvīrājyaṃ kariṣyasi /
sacivāṃś ca nijānsarvānacirāttānavāpsyasi // SoKss_12,34.261 //

ity uktvā savadhūkaṃ tamāmantrya nabhasā yayau /
muniryamunayā sākaṃ duhitrā sa svatulyayā // SoKss_12,34.262 //

tataḥ sundaraseno 'pi sa mandāravatīyutaḥ /
dṛḍhabuddhisahāyaś ca proccacālāśramāttataḥ // SoKss_12,34.263 //

prāpya vārinidhestīraṃ dadarśa nikaṭāgatam /
kenāpyadhiṣṭhitaṃ yūnā vaṇijā vahanaṃ laghu // SoKss_12,34.264 //

yayāce cāśrayaṃ tasminnadhvasaukaryalobhataḥ /
dṛḍhabuddhimukhenārāttatpatiṃ taṃ vaṇiksutam // SoKss_12,34.265 //

so 'pi tīre tathety asya vahanaṃ tad aḍhaukayat /
tāṃ mandāravatīṃ paśyan kuvaṇik smaramohitaḥ // SoKss_12,34.266 //

tataḥ sundaraseno 'tra tām āropyāgrataḥ priyām /
taṭasthitaḥ sann āroḍhum ātmanā yāvad icchati // SoKss_12,34.267 //

tāvat sa karṇadhārasya saṃjñāṃ kṛtvā vaṇigdrutam /
vahanaṃ cālayām āsa parastrīlolubhaḥ śaṭhaḥ // SoKss_12,34.268 //

krandadrājasutaṃ tac ca kṣaṇenādṛṣṭigocaram /
abhūtsundarasenasya vahanaṃ tasya paśyataḥ // SoKss_12,34.269 //

hā dhik cauraiḥ pramuṣito 'smīty ākrandan papāta saḥ /
vilapaṃś ca ciraṃ so 'tra jagade dṛḍhabuddhinā // SoKss_12,34.270 //

uttiṣṭha muñca vaiklavyaṃ nāyaṃ vīrocitaḥ kramaḥ /
ehi cauraṃ tamanveṣṭuṃ gacchāvo 'nena vartmanā // SoKss_12,34.271 //

āpatkāle ca kaṣṭe 'pi notsāhastyajyate budhaiḥ /
// SoKss_12,34.272 //

iti prabodhitastena kathaṃciddṛḍhabuddhinā /
tīrātsundaraseno 'bdherutthāya prasthito 'bhavat // SoKss_12,34.273 //

gacchan kramāc ca hā devi hā mandāravatīti saḥ /
vilapan sāśruniraśaṃ saṃtapto virahāgninā // SoKss_12,34.274 //

nirāhāraḥ sabāṣpaikadṛḍhabuddhiparicchadaḥ /
viveśa sonāda iva vyāmohena mahadvanam // SoKss_12,34.275 //

na cātra gaṇayām āsa sakhyus tasya vaco hitam /
tatra tatrābhyadhāvattu kevalaṃ dayitāmayaḥ // SoKss_12,34.276 //

unnidrapuṣpābharaṇā vaṇik caurāt palāyitā /
āgatā hi priyā sā syād iti phullāsu valliṣu // SoKss_12,34.277 //

bhayātsaronimagnā kiṃ vadanaṃ pakṣmalekṣaṇam /
unnamayyekṣate sā māmiti cābjeṣu sāliṣu // SoKss_12,34.278 //

kiṃ vyāharati saiṣātra mugdhā māṃ mañjubhāṣiṇī /
iti patralatācchannakokilākūjiteṣv api // SoKss_12,34.279 //

evaṃ pratipadaṃ muhyanyathārkeṇa tathendunā /
tāpyamānaḥ sa babhrāma tulyanaktaṃdinaściram // SoKss_12,34.280 //

kathaṃcinnirgatastasmādvanātsadṛḍhabuddhikaḥ /
rājaputro 'tha sa prāpa mārgabhraṣṭo mahāṭavīm // SoKss_12,34.281 //

udagrakhaḍgaviṣamāṃ siṃhādhiṣṭhānabhīṣaṇām /
senām iva sudurdarśāṃ dasyusenāniṣevitām // SoKss_12,34.282 //

tāṃ gāhamānaḥ sulabhānekapāyāṃ nirāśrayām /
durdaśām iva sa prāpi pulindair udyatāyudhaiḥ // SoKss_12,34.283 //

bhagavatyupahārārthaṃ cinvadbhiḥ puruṣān paśūn /
vindhyaketoḥ pulindendrasyājñayā tannivāsinaḥ // SoKss_12,34.284 //

videśo virahakleśo nīcātparibhavo 'pi saḥ /
anāhāro 'dhvasaṃtāpa iti pañcāgniviplave // SoKss_12,34.285 //

asṛjaddasyusaṃpātaṃ ṣaṣṭhamagnimaho vidhiḥ /
rājaputrasya tasyātra dhairyasyāntam avekṣitum // SoKss_12,34.286 //

sa cātmanā dvitīyas tān grahaṇārthaṃ pradhāvitān /
pṛṣatkavarṣiṇo dasyūn bahūn kṣurikayāvadhīt // SoKss_12,34.287 //

tadbuddhvā praiṣyata balaṃ rājñānyadvindhyaketunā /
tato 'pi subahūṃścaurānyuddhajño nijaghāna saḥ // SoKss_12,34.288 //

tataḥ sa savayasyo 'pi vraṇitaklāntamūrcchitaḥ /
baddhvā kārāgṛhe nītvā śabaraistair nicikṣipe // SoKss_12,34.289 //

tatra kīṭotkarākīrṇe jālakārālayāvile /
sūcyamānāhisaṃcāre nirmokair gartalambibhiḥ // SoKss_12,34.290 //

gulphadaghnocchaladdhūlāvākhukhātabilolbaṇe /
antaḥ kṣiptasthitānekabhītāpannajanākule // SoKss_12,34.291 //

nirayāṇāmivotpattidhāmni dvau tāvapaśyatām /
mantriṇau tadvadevādau baddhānītasthitāvubhau // SoKss_12,34.292 //

yau tau praviśatāṃ tadvadaṭavīṃ tīrṇavāridhī /
tamanveṣṭuṃ prabhuṃ bhīmabhujavikramaśaktikau // SoKss_12,34.293 //

tau rudantau parijñāya petatus tasya pādayoḥ /
so 'pi tau pratyabhijñātau kaṇṭhe bāṣpākulo 'grahīt // SoKss_12,34.294 //

tataḥ śataguṇībhūtaduḥkhāste 'nyonyadarśanāt /
āśvāsayadbhir aparair ūcire bandhanasthitaiḥ // SoKss_12,34.295 //

kṛtaṃ duḥkhena kiṃ śakyaṃ pūrvakarmātivartitum /
kiṃ na paśyatha sarveṣāṃ saha mṛtyum upasthitam // SoKss_12,34.296 //

āgāminyāṃ caturdaśyāṃ pulindakṣmābhṛtāmunā /
devyāḥ paśūpahārārthaṃ vayamete hi saṃbhṛtāḥ // SoKss_12,34.297 //

tatkiṃ śucā gatiścitrā jantuṣu krīḍato vidheḥ /
tadabhadraṃ yathā tadvaddadyādbhadraṃ sa eva vaḥ // SoKss_12,34.298 //

ity uktā bandhanasthaiste baddhāstatrāvatasthire /
kaṣṭaṃ niranurodhatvamāpadāṃ sumahatsvapi // SoKss_12,34.299 //

prāptāyāṃ ca caturdaśyāmatra rājājñayā tataḥ /
te sarve 'py upahārārthamanīyantāmbikāgṛham // SoKss_12,34.300 //

dīpajvālācalajjihvaṃ ghaṇṭālīdantamālayā /
vyāsaktavīraśirasā ghoraṃ mṛtyumukhaṃ yathā // SoKss_12,34.301 //

tatra sundarasenastāṃ dṛṣṭvāṃ devīṃ praṇamya saḥ /
bhaktiprahvena manasā stuvannevaṃ vyajijñapat // SoKss_12,34.302 //

dāritoddāmadaityena triśikhenāsravarṣiṇā /
śamitāsurasaṃtāpe praṇatābhayadāyini // SoKss_12,34.303 //

nirvāpaya prasannena locanenāmṛtaścyutā /
dṛṣṭā māṃ duḥkhadāvāgnidagdhaṃ devi namo 'stu te // SoKss_12,34.304 //

iti rājasute tasminvyāharatyeva tatra saḥ /
āgāt pūjayituṃ devīṃ vindhyaketuḥ pulindarāṭ // SoKss_12,34.305 //

taṃ dṛṣṭvaiva parijñāya bhillarājaṃ trapānataḥ /
sa tānsundarasenaḥ svānvayasyānsvair am abravīt // SoKss_12,34.306 //

aho saiṣa pulindendro vindhyaketurupaiti yaḥ /
tātasya pārśve sevārthaṃ bhuṅkte caitāṃ mahāṭavīm // SoKss_12,34.307 //

tad yad astu na vaktavyam asmābhir iha kiṃcana /
śreyān hi mānino mṛtyur nedṛgātmaprakāśanam // SoKss_12,34.308 //

iti mantrayate yāvat sakhibhiḥ sa nṛpātmajaḥ /
tāvat sa vindhyaketuḥ svānrājā bhṛtyānabhāṣata // SoKss_12,34.309 //

are pradarśayata taṃ pravīraṃ me mahāpaśum /
hatāḥ subahavo yodhā gṛhyamāṇena yena me // SoKss_12,34.310 //

tac chrutvaiva sa śuṣkāsṛgdigdho vraṇitadhūsaraḥ /
tasya sundaraseno 'gre tadbhṛtyaiḥ prāpito 'bhavat // SoKss_12,34.311 //

sa taṃ dṛṣṭvā pulindendraḥ parijñāya manāgiva /
brūhi kastvaṃ kutaśceti papraccha pariśaṅkitaḥ // SoKss_12,34.312 //

yo 'haṃ yataḥ kurudhvaṃ yatprastutaṃ kimanena vaḥ /
iti sundaraseno 'pi bhillendraṃ pratyuvāca tam // SoKss_12,34.313 //

tatas taṃ samyagālāpātpratyabhijñāya saṃbhramāt /
hā heti jalpannavanau vindhyaketuḥ papāta saḥ // SoKss_12,34.314 //

hā mahārāja pāpena mahāsena mayādhunā /
paśya yuṣmatprasādānāmucitaṃ kīdṛśaṃ kṛtam // SoKss_12,34.315 //

yatte prāṇasamaḥ sūnurnīto 'vasthāmihedṛśīm /
devaḥ sundaraseno 'yaṃ kuto 'pyevamihāgataḥ // SoKss_12,34.316 //

ityādyāśliṣya taṃ rājaputraṃ sa vyalapat tathā /
vindhyaketuryathā sarve 'py atrābhūvannudaśravaḥ // SoKss_12,34.317 //

etan na bahu yatpūrvaṃ pratyabhijñātavānasi /
rājaputramimaṃ paścādvṛtte 'rthe kiṃ vyadhāsyathāḥ // SoKss_12,34.318 //

tatko viṣādo harṣe 'sminnityāśvāsyata taiś ca saḥ /
hṛṣṭaiḥ sundarasenasya vayasyair bhillabhūpatiḥ // SoKss_12,34.319 //

tataś ca pādapatitaḥ sa rājā samamānayat /
prītyā sundarasenaṃ taṃ mocitākhilapuṃpaśum // SoKss_12,34.320 //

kṛtārcanaś ca nītvainaṃ svapallīṃ savayasyakam /
kramādupācaratpathyair ābaddhavraṇapaṭṭikam // SoKss_12,34.321 //

papraccha cehāgamanaṃ rājaputra kathaṃ nu te /
mahatkautukametaddhi mama tatkathyatāmiti // SoKss_12,34.322 //

tataḥ sundarasenena svavṛttānte 'nuvarṇite /
citrīyamāṇacetāstaṃ śabarendro jagāda saḥ // SoKss_12,34.323 //

kva mandāravatīhetoryātrā pātaḥ kva cāmbudhau /
kva mataṅgāśramaprāptiḥ kva tayā tatra saṃgamaḥ // SoKss_12,34.324 //

kvāpahāraś ca vaṇijā tasyā viśvāsataḥ punaḥ /
kva cāṭavīpraveśas te kopahāsrāya bandhanam // SoKss_12,34.325 //

kva cāsmābhiḥ pratyabhijñā mṛtyorāsyāc ca nirgamaḥ /
vicitravidhaye tasmai sarvathā vidhaye namaḥ // SoKss_12,34.326 //

tan na kāryā tvayā cintā kāntāṃ prati yato vidhiḥ /
yathedamakarotkartā tathaitadapi te drutam // SoKss_12,34.327 //

iti vādinamevaitaṃ pulindendraṃ drutāgataḥ /
nijasenāpatiḥ prītaḥ praviśyaivaṃ vyajijñapat // SoKss_12,34.328 //

devādāya dhanaṃ bhūri strīratnaṃ cātirūpavat /
praviṣṭaḥ sānugajanaḥ ko 'pyetāmaṭavīṃ vaṇik // SoKss_12,34.329 //

sa ca buddhvā mayā gatvā sabalena sahānugaḥ /
vaṣṭabhya sadhanastrīka ihānīto bahiḥ sthitaḥ // SoKss_12,34.330 //

tac chrutvā kiṃ vaṇiksa syātsā mandāravatī ca kim /
iti sundaraseno 'ntarvindhyaketuś ca dadhyatuḥ // SoKss_12,34.331 //

praveśyatāmihaivāsau strī cety uktavatostayoḥ /
prāveśayaccamūpastaṃ vaṇijaṃ tāṃ ca yoṣitam // SoKss_12,34.332 //

tato dṛṣṭvaiva tau so 'tra dṛḍhabuddhirabhāṣata /
saiva mandāravatyeṣā devī caiṣa ca durvaṇik // SoKss_12,34.333 //

hā devi gharmadagdheva latāvasthāmimāṃ katham /
gatāsyapuṣpābharaṇā viśuṣkādharapallavā // SoKss_12,34.334 //

iti krandati tasmiṃś ca dṛḍhabuddhau pradhāvya saḥ /
priyāṃ sundarasenastāṃ kaṇṭhe sarabhaso 'grahīt // SoKss_12,34.335 //

tato virahamālinyamaśrudhārājalena tau /
kṣālayantāvivānyonyaṃ priyau rurudatuściram // SoKss_12,34.336 //

athobhau tau samāśvāsya vindhyaketur uvāca tam /
vaṇijaṃ kiṃ tvayā dārā viśvas tasya hṛtā iti // SoKss_12,34.337 //

tato jagāda sa vaṇig bhayagadgadayā girā /
vṛthā mayedaṃ nāśāya kṛtameṣā tu rakṣitā // SoKss_12,34.338 //

nijenādharṣaṇīyena mahasaiva manasvinī /
vahnijvāleva na spraṣṭum apy asau śakitā mayā // SoKss_12,34.339 //

kiṃ ca nītvā nijaṃ deśaṃ śāntamanyuḥ prasāditā /
pariṇetumabhipretā pāpasyābhūdiyaṃ mama // SoKss_12,34.340 //

ity uktavantamādiṣṭavadhaṃ tenātra bhūbhujā /
so 'tha sundarasenas taṃ rarakṣa vaṇijaṃ vadhāt // SoKss_12,34.341 //

prāṇādhikaṃ tu tattasya dhanodrekamahārayat /
dine dine mriyante hi gatārthā na gatāsavaḥ // SoKss_12,34.342 //

evaṃ sundarasenena tasminvaṇiji mocite /
prāṇalābhena saṃtuṣṭe yathecchaṃ kṛpaṇe gate // SoKss_12,34.343 //

sa vindhyaketurādāya tāṃ mandāravatīṃ nṛpaḥ /
yuktāṃ sundarasenena svadevīmandiraṃ yayau // SoKss_12,34.344 //

tatrādiśya sa devīṃ tāṃ snānavastrānulepanaiḥ /
saṃmānya mandāravatīṃ tadvat snātamalaṃkṛtam // SoKss_12,34.345 //

svayaṃ sundarasenaṃ tam upaveśya varāsane /
prābhṛtair arcayām āsa muktāmṛgamadādibhiḥ // SoKss_12,34.346 //

cakre tayoś ca daṃpatyoḥ saṃgamādbhṛśamutsavam /
sa rājā muditāśeṣapranṛttaśabarāṅganam // SoKss_12,34.347 //

atha sundarasenastamanyedyurnṛpam abhyadhāt /
rūḍhaṃ vraṇair me siddhaṃ ca yatheṣṭaṃ tadito 'dhunā // SoKss_12,34.348 //

yāmo vayaṃ svanagarīṃ tātāya preṣayāśu tat /
lekhahāraṃ savṛttāntaṃ madāgamanaśaṃsinam // SoKss_12,34.349 //

ity ukto rājaputreṇa sa tena śabareśvaraḥ /
tathaiva dattasaṃdeśaṃ lekhahāraṃ visṛṣṭavān // SoKss_12,34.350 //

sa lekhahārako yāvattāṃ prāpnotyalakāṃ purīm /
tāvattatra mahāsenaḥ sadevīkaḥ sa bhūpatiḥ // SoKss_12,34.351 //

tasya sundarasenasya pravṛttyajñānaduḥkhitaḥ /
agnipraveśāyodyuktaḥ śaṃkarāyatanāgrataḥ // SoKss_12,34.352 //

abhūtkilānuśocadbhiḥ pauraiḥ parivṛto 'khilaiḥ /
... // SoKss_12,34.353 //

taṃ dṛṣṭvā sa mahāsenaṃ nṛpatiṃ lekhahārakaḥ /
upājagāma śabaro dhāvannāveditātmakaḥ // SoKss_12,34.354 //

dhūlīlipto dhanuṣpāṇirlatātvagbaddhamūrdhajaḥ /
śyāmaḥ kaṭīnivasanaṃ bilvapattramayaṃ dadhat // SoKss_12,34.355 //

diṣṭyādya vardhase deva yanmandāravatīyutaḥ /
putraḥ sundarasenas te nistīryāmbhodhimāgataḥ // SoKss_12,34.356 //

asmatprabhor vindhyaketoḥ sa hi prāpyantikaṃ prabho /
tenaiva sākamāgantuṃ pravṛttaḥ preṣya māṃ puraḥ // SoKss_12,34.357 //

ity udīrya ca tasyātra rājñaḥ pādāntike nyadhāt /
lekhaṃ sa bhillabhūpālalekhahāro harañ śucam // SoKss_12,34.358 //

tato hṛṣṭair janaiḥ sarvaiḥ kṛte kalakalārave /
lekhe ca vācite jñāte yathāvṛtte mahādbhute // SoKss_12,34.359 //

satkṛtya lekhahāraṃ sa tyaktaśokaḥ kṛtotsavaḥ /
rājadhānīṃ mahāsenanṛpaḥ sarvaiḥ sahāviśat // SoKss_12,34.360 //

utsukaś ca tato 'nyedyuḥ sūnostasyāgamiṣyataḥ /
agrato bhavituṃ prāyāddhaṃsadvīpeśvarānvitaḥ // SoKss_12,34.361 //

cacāla caturaṅgaṃ ca balaṃ tasyāmitaṃ tathā /
asahyamardabhīteva cakampe vasudhā yathā // SoKss_12,34.362 //

tāvat sundaraseno 'pi svagṛhābhimukhaṃ tataḥ /
pratasthe bhillapallītaḥ sa mandāravatīsakhaḥ // SoKss_12,34.363 //

bandhanāgāralabdhena tena vikramaśaktinā /
sakhyā bhīmabhujenāpi yuktaḥ sadṛḍhabuddhikaḥ // SoKss_12,34.364 //

vātaraṃhohayārūḍhaḥ sahito vindhyaketunā /
pulindasainyaiḥ pṛthivīṃ tanmayīm iva darśayan // SoKss_12,34.365 //

gacchan katipayair eva dinair mārge dadarśa tam /
pitaraṃ saṃmukhāyātaṃ saparicchadabāndhavam // SoKss_12,34.366 //

tato 'varuhya turagātsānandair vīkṣito janaiḥ /
upetya pādayos tasya savayasyo 'patatpituḥ // SoKss_12,34.367 //

so 'pi taṃ putramālokya rākācandramivodadhiḥ /
ātmanyeva na māti sma harṣollāsataraṅgitaḥ // SoKss_12,34.368 //

dṛṣṭvā ca mandāravatīṃ tāṃ pādāvanatāṃ snuṣām /
ātmānaṃ kṛtinaṃ mene kulaṃ caiva nananda ca // SoKss_12,34.369 //

tāṃś ca trīn dṛḍhabuddhyādīn praṇatān putramantriṇaḥ /
tato 'dhikaṃ so 'bhyanandadvindhyaketuṃ ca taṃ nṛpaḥ // SoKss_12,34.370 //

atha sundaraseno 'pi pitrā tena niveditam /
natvā mandāradevaṃ taṃ śvaśuraṃ mumude param // SoKss_12,34.371 //

tau ca pūrvāgatau caṇḍaprabhavyāghraparākramau /
dṛṣṭvāṅghrilagnau sacivau pūrṇānmene manorathān // SoKss_12,34.372 //

tatkṣaṇaṃ cātra so 'pyāgānmahendrādityabhūpatiḥ /
śaśāṅkapurataḥ prītyā śrutavṛttāntaharṣulaḥ // SoKss_12,34.373 //

atha taiḥ samaṃ samagraiḥ sundarasenaḥ sa rājasutaḥ /
naḍakūbara iva rambhāṃ mandāravatīṃ vahandayitām // SoKss_12,34.374 //

alakāpurīmayāsīnnijavasatiṃ vāhanottamārūḍhaḥ /
sakalasamṛddhiniketanabhūmiṃ bhūyiṣṭhapuṇyajanām // SoKss_12,34.375 //

tasyāṃ ca vātāyanasaṃśritābhir netrotpalaiḥ paurajanāṅganābhiḥ /
ākīryamāṇaḥ priyayā sametaḥ sa rājadhānīṃ svapiturviveśa // SoKss_12,34.376 //

ānandabāṣpākulalocanāyāḥ praṇamya mātuścaraṇau ca tatra /
sa rājaputro 'khilabandhubhṛtyabaddhotsavaṃ taṃ divasaṃ nināya // SoKss_12,34.377 //

athāparedyurgaṇakopadiṣṭe lagne sa tasyāścirakāṅkṣitaṃ tam /
jagrāha pāṇiṃ janakārpitāyā mandāravatyā naranāthasūnuḥ // SoKss_12,34.378 //

dadau ca tasmai śvaśuro mahārghāṇyaputrako mandaradevabhūpaḥ /
ratnāni bhūyāṃsi nijaṃ ca rājyaṃ prītaḥ svadehottarakālabhāvi // SoKss_12,34.379 //

cakāra cecchāvibhavānurūpaṃ pitā mahāsenanṛpaś ca tasyā /
adugdhaguṃ mocitabandhanasthaṃ mahotsavaṃ vṛṣṭahiraṇyavastram // SoKss_12,34.380 //

dṛṣṭvātha mandāravatīsamāgamāt kṛtārthatāṃ sundarasenamāgatam /
pramodamāsevya ca tadvivāhajaṃ pragītanṛtyannikhilāṅganāgaṇam // SoKss_12,34.381 //

yayau mahāsenamahībhṛtārcitaḥ svamaṇḍalaṃ mandaradevabhūpatiḥ /
śaśāṅkapūrvaṃ ca puraṃ sa pārthivaḥ sa vindhyaketuś ca mahāṭavīpatiḥ // SoKss_12,34.382 //

tato 'tra yāteṣu dineṣu sadguṇaṃ prajāpriyaṃ sundarasenamātmajam /
avekṣya rājye ca niveśya taṃ nije vanaṃ mahāsenanṛpo jagāma saḥ // SoKss_12,34.383 //

saṃprāpya rājyamatha sundarasenadevaḥ so 'pi svabāhubalanirjitavair ivargaḥ /
tair mantribhiḥ saha mahīmakhilāṃ śaśāsa mandāravatyadhigamaprasaratpramodaḥ // SoKss_12,34.384 //

iti tatra sarastīre vyākhyāya kathāṃ mṛgāṅkadattāya /
sa vyāghrasenanāmā sacivo nijagāda taṃ bhūyaḥ // SoKss_12,34.385 //

etatsa kaṇvo munirāśramāntaḥ kathādbhutaṃ varṇitavān prabho naḥ /
kathāvasāne ca dayālur asmān āśvāsayann evam asāv avocat // SoKss_12,34.386 //

tatputrakāḥ suviṣamāṇi duruttarāṇi kṛcchrāṇi dhīrahṛdayāḥ kila ye sahante /
te prāpnuvanti param ittham abhīpsitāni nānye tu ye galitasattvaviluptaceṣṭāḥ // SoKss_12,34.387 //

tasmādimāṃ tyajata viklavatāṃ prayāta yuṣmākam apy adhipatiḥ sa mṛgāṅkadattaḥ /
saṃprāptasarvasacivaḥ suciraṃ pṛthivyāṃ rājyaṃ kariṣyati sametya śaśāṅkavatyā // SoKss_12,34.388 //

iti tena vayaṃ maharṣiṇoktā dhṛtimālambya niśāṃ ca tatra nītvā /
calitāstata āśramādavāptāḥ kramaśaḥ kānanametadadhvakhinnāḥ // SoKss_12,34.389 //

iha cātitṛṣā kṣudhā ca taptāḥ phalahetorgaṇanāthavṛkṣametam /
adhiruhya phalatvam eva yātās tapasā deva tavādya mocitāḥ smaḥ // SoKss_12,34.390 //

ity asmākaṃ nāgaśāpopanīto vṛttānto 'yaṃ tvadviyoge caturṇām /
kṣīṇe śāpe cādhunāsmābhir etair yuktaḥ sarvaiḥ kāryasiddhyai prayāhi // SoKss_12,34.391 //

etanmṛgāṅkadatto nijasacivādvyāghrasenataḥ śrutvā /
lābhe śaśāṅkavatyā labdhadhṛtistāṃ niśāmanayat // SoKss_12,34.392 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake catustriṃśas taraṅgaḥ /


pañcatriṃśas taraṅgaḥ /

tataḥ prāptaḥ samutthāya tasmād varasaras taṭāt /
mṛgāṅkadattaḥ sacivair aśeṣair militaiḥ saha // SoKss_12,35.1 //

yuktaḥ śrutadhinā tena prāyādujjayinīṃ prati /
sa śaśāṅkavatīṃ prepsurnatvā taṃ vighnajiddrumam // SoKss_12,35.2 //

tatastāstā vanabhuvo bhūyo 'nekaśatahradāḥ /
tamālaśyāmalābhogā ghanāgamaniśā iva // SoKss_12,35.3 //

anyāś ca vicaradbhīmamattebhābhagnakīcakāḥ /
viparītārjunākārā virāṭanagarīnibhāḥ // SoKss_12,35.4 //

girīndrakaṃdarāścaiva śuddhāḥ puṣpavatīrapi /
krūrasattvāśritāḥ śāntair munibhiḥ saṃśritā api // SoKss_12,35.5 //

atikramya kramādvīraḥ sa sarvasacivānvitaḥ /
prāpadujjayinīpuryāḥ saṃnikarṣaṃ nṛpātmajaḥ // SoKss_12,35.6 //

tato gandhavatīṃ prāpya nadīṃ snānahṛtaklamaḥ /
tīrtvā ca tāṃ mahākālaśmaśānaṃ prāpa sānugaḥ // SoKss_12,35.7 //

dadarśa tac ca nānāsthikapālaśakalākulam /
dhṛtamānuṣakaṅkālakarālaṃ vīrasevitam // SoKss_12,35.8 //

bahubhūtagaṇākīrṇamākrīḍaḍḍākinīpriyam /
mahābhairava māsannacitādhūmamalīmasam // SoKss_12,35.9 //

tadatikramya cāpaśyatsa tāṃ yugapurātanīm /
purīmujjayinīṃ guptāṃ karmasenena bhūbhujā // SoKss_12,35.10 //

adhiṣṭhitapratolīkāṃ rakṣibhir vividhāyudhaiḥ /
pravīrakulajānekarājaputrābhir akṣitaiḥ // SoKss_12,35.11 //

girīndraśikharākāraiḥ prākāraiḥ pariveṣṭitām /
duṣpraveśāmavijñātair hastyaśvarathasaṃkulām // SoKss_12,35.12 //

vilokya tādṛśīṃ tāṃ ca sarvato 'py atidurgamām /
mṛgāṅkadatto vimanāḥ sacivānsvānuvāca saḥ // SoKss_12,35.13 //

kaṣṭaṃ kleṃśaśatair evamabhavyasyāgatasya me /
praveśa eva nāstīha priyāprāptau tu kā gatiḥ // SoKss_12,35.14 //

tac chrutvā te 'py avocaṃstaṃ kimeṣā pratibhāti te /
asmākamiyatāṃ deva balasādhyā mahāpurī // SoKss_12,35.15 //

upāyo 'tra vicetavyaḥ sa cāvaśyaṃ bhaviṣyati /
daivatair bahuśo hyetadādiṣṭaṃ vismṛtaṃ katham // SoKss_12,35.16 //

ity uktaḥ sacivais tasyā nagaryā bahir eva saḥ /
mṛgāṅkadatto divasān kāṃścit tasthau paribhraman // SoKss_12,35.17 //

prāksiddhamatha vetālaṃ dadhyau vikramakesarī /
tanmantrī vāsabhavanāttatpriyākarṣaṇecchayā // SoKss_12,35.18 //

so 'pi kṛṣṇacchaviḥ prāṃśuruṣṭragrīvo gajānanaḥ /
mahiṣāṅghrirulūkākṣo vetālaḥ kharakarṇakaḥ // SoKss_12,35.19 //

etya tatra praveṣṭuṃ yanna śaśāka jagāma tat /
śaṃbhorvarāttāṃ nagarīṃ nākrāmanti tathāvidhāḥ // SoKss_12,35.20 //

athāmātyair vṛtaṃ khinnaṃ praveśonmukhacetasam /
mṛgāṅkadattaṃ śrutadhirnītijñaḥ so 'bravīddvijaḥ // SoKss_12,35.21 //

kiṃ deva nītitattvajño 'py ajānanniva muhyasi /
svaparāntaramaprekṣya mataḥ kasyeha vikramaḥ // SoKss_12,35.22 //

ekaikasminnagaryāṃ hi dvāreṣv asyāṃ caturṣvapi /
kuñjarāṇāṃ sahasre dve vājināṃ pañcaviṃśatiḥ // SoKss_12,35.23 //

rathānāṃ daśalakṣaṃ ca padātīnāṃ divāniśam /
saṃnaddhamāste rakṣārthaṃ vīrādhiṣṭhānadurjayam // SoKss_12,35.24 //

tan naḥ katipayānāṃ yatsahasātra praveśanam /
paraṃ pataṅgavṛttiḥ sā nārthasiddhistu kācana // SoKss_12,35.25 //

sainyenāpi ca nālpena yuktā kṣeptum iyaṃ purī /
hastipādātayuddhaṃ tadvirodho 'dhibalena yat // SoKss_12,35.26 //

tanmāyābaṭunā tena pulindapṛthivībhṛtā /
suhṛdā narmadāgrāhabhayāttrātena dāruṇāt // SoKss_12,35.27 //

tanmittreṇa ca mātaṅgarājenātibalīyasā /
tena durgapiśācena tatsaṃbandhānurāgiṇā // SoKss_12,35.28 //

kirātarājena yathā bālasabrahmacāriṇā /
śaktirakṣitasaṃjñena tena vikramaśālinā // SoKss_12,35.29 //

sametya sabalaiḥ sarvaiḥ sainyapūritadiṅmukhaḥ /
samyaksahāyasaṃpannaḥ sādhayaitatsamīhitam // SoKss_12,35.30 //

kirātarājaś ca sa te dūtāgamanasaṃvidam /
pratīkṣamāṇaḥ sthita ityetatte vismṛtaṃ katham // SoKss_12,35.31 //

māyābaṭuś ca mātaṅgarājādeśāgato dhruvam /
sajjastena sahaivāste saṃvittasya kṛtā hy asau // SoKss_12,35.32 //

tattasya mātaṅgapatervindhyadakṣiṇapārśvagam /
nivāsakoṭṭaṃ gacchāmaḥ karabhagrīvanāmakam // SoKss_12,35.33 //

tatraivāhūyate rājā kair ātaḥ śaktirakṣitaḥ /
tataḥ saṃbhūya sarvaistair udyogaḥ siddhaye śubhaḥ // SoKss_12,35.34 //

śrutvaitac chrutadhervākyamarthavatprājñasaṃmatam /
mṛgāṅkadattaḥ sāmātyas tatheti śraddadhetarām // SoKss_12,35.35 //

anyedyuś ca namaskṛtya guṇibandhuṃ dhṛtodayam /
pradarśitāśaṃ viśvasya nabhonityādhvagaṃ ravim // SoKss_12,35.36 //

uccacāla tato vindhyapārśvaṃ taṃ dakṣiṇaṃ prati /
tasya durgapiśācasya mātaṅgendrasya ketanām // SoKss_12,35.37 //

tanmantriṇaś ca sa vyāghraseno bhīmaparākramaḥ /
guṇākaro meghabalaḥ samaṃ vimalabuddhinā // SoKss_12,35.38 //

sa vicitrakathaḥ sthūlabāhurvikramakesarī /
pracaṇḍaśaktiḥ śrutadhirdṛḍhamuṣṭistamanvaguḥ // SoKss_12,35.39 //

taiḥ samaṃ so 'tivistīrṇā nijacceṣṭā ivāṭavīḥ /
gahanāṃś ca vanoddeśānsvābhiprāyāniva kramāt // SoKss_12,35.40 //

atikrāmansarastīratarumūlaniśāśrayaḥ /
prāpyāruroha vindhyādrimātmacittamivonnatam // SoKss_12,35.41 //

tasyāgrāddakṣiṇaṃ pārśvamavaruhya ca dūrataḥ /
dantidattājinacitā bhillapallīrvilokayan // SoKss_12,35.42 //

kutra syādāspadaṃ tasya mātaṅgādhipateriha /
kuto jñāsyāma ityantardadhyau rājasuto 'tra saḥ // SoKss_12,35.43 //

tāvac ca saṃmukhāyātam ekaṃ munikumārakam /
sa dadarśa sahāmātyaiḥ papraccha ca kṛtānatiḥ // SoKss_12,35.44 //

api jānāsi kutreha gṛhaṃ mātaṅgabhūpateḥ /
saumya durgapiśācasya draṣṭavyo vartate hi naḥ // SoKss_12,35.45 //

tac chrutvā sa jagādaivaṃ sādhustāpasaputrakaḥ /
itaḥ pañcavaṭītyasti pradeśaḥ krośamātrake // SoKss_12,35.46 //

nātidūre ca tasyābhūdagastyasyāśramo muneḥ /
nākataḥ pātitotsiktanahuṣendrasya helayā // SoKss_12,35.47 //

yatra pitrājñayopāttavanavāsaḥ salakṣmaṇaḥ /
sītayānugato rāmo munimanvāsta taṃ ciram // SoKss_12,35.48 //

rakṣovināśapiśunau candrārkaviva yatra saḥ /
āskandituṃ pravṛtto 'bhūtkabandho rāmalakṣmaṇau // SoKss_12,35.49 //

yatra yojanabāhoś ca rāmo bhujamapātayat /
agastyaprārthanāyātanahuṣājagaropamam // SoKss_12,35.50 //

yatra meghāgame 'dyāpi śrutvā jaladharadhvanim /
smaranto rāmakodaṇḍaravasyāmbararodhinaḥ // SoKss_12,35.51 //

vīkṣya viṣvagdiśaḥ śūnyā gṛhṇantyudbāṣpalocanāḥ /
jānakīvardhitāḥ śaṣpakavalaṃ na jaranmṛgāḥ // SoKss_12,35.52 //

hataśeṣāniva trātuṃ hariṇānyatra rāghavam /
jahāra hemahariṇo vaidehīvirahapradaḥ // SoKss_12,35.53 //

kāverīvāribahale yatrānekamahāhrade /
pītvodgīrṇamivāgastyenābdhipāthaḥ pade pade // SoKss_12,35.54 //

tasyāśramasya nātyantadūre vindhyasya sānuni /
karabhagrīvanāmāsti koṭṭaḥ kuṭiladurgamaḥ // SoKss_12,35.55 //

tatra prativasatyantarbhūpālānirjito balī /
sa mātaṅgapatirdurgapiśācaścaṇḍavikramaḥ // SoKss_12,35.56 //

dhanurdharāṇāṃ lakṣasya teṣāmadhipatiś ca saḥ /
yodhapañcaśatī yeṣāmekaikamanudhāvati // SoKss_12,35.57 //

tair dasyubhiḥ sa muṣṇāti sārthāndalayati dviṣaḥ /
bhuṅkte mahāṭavīṃ caitāṃ tāṃstānagaṇayannṛpān // SoKss_12,35.58 //

etan munisutāc chrutvā tam āmantrya sa sānugaḥ /
mṛgāṅkadattas tenaiva mārgeṇa tvaritaṃ yayau // SoKss_12,35.59 //

prāpac ca tasya karabhagrīvasya nikaṭaṃ kramāt /
mātaṅgarājakoṭṭasya bhillapallīsamākulam // SoKss_12,35.60 //

dadarśādūrataścātra śabaraughānitas tataḥ /
barhibarhebhadaśanavyāghracarmamṛgāmiṣān // SoKss_12,35.61 //

tiryañca iva jīvanti paśyatāraṇyavṛttayaḥ /
citraṃ tadapyamī durgapiśācaṃ bruvate prabhum // SoKss_12,35.62 //

nāstyevārājakaṃ kiṃcidbata ko'pi prajāsvaho /
rājaśabdaḥ suraiḥ sṛṣṭo mātsyanyāyabhayādayam // SoKss_12,35.63 //

evaṃ mṛgāṅkadattas tān bhillān vīkṣya sakhīn bruvan /
yāvat sa karabhagrīvakoṭṭamārgaṃ vivitsati // SoKss_12,35.64 //

tāvanāyābaṭos tasya tatrādāvabhyupeyuṣaḥ /
taṃ pūrvadṛṣṭaṃ dadṛśuścārāḥ śabarabhūbhṛtaḥ // SoKss_12,35.65 //

te māyābaṭave tasmai gatvā sadyo nyavedayan /
tadāgamaṃ sasainyaś ca so 'pi pratyujjagāma tam // SoKss_12,35.66 //

nikaṭībhūya dṛṣṭvā ca muktavāhaḥ pradhāvya saḥ /
papāta pādayos tasya rājasūnoḥ pulindarāṭ // SoKss_12,35.67 //

kṛtakaṇṭhagrahaṃ rājā sa pṛṣṭakuśalaś ca tam /
sāmātyaṃ vāhanārūḍhamanaiṣītkaṭakaṃ nijam // SoKss_12,35.68 //

prāhiṇoc ca pratīhāraṃ tadāgamanaśaṃsinam /
tasmai mātaṅgarājāya nijaṃ sa śabarādhipaḥ // SoKss_12,35.69 //

ājagāma ca mātaṅgarājaḥ so 'pi svadeśataḥ /
drutaṃ durgapiśāco 'tra nāmno bibhradyathārthatām // SoKss_12,35.70 //

śilākūṭakaṭhorāṅgastamālamalinacchadhiḥ /
pulindāśritapāpaś ca vindhyācala ivāparaḥ // SoKss_12,35.71 //

bhrukuṭyā bhīṣaṇamukhaḥ prakṛtyaiva triśākhayā /
svīkartuṃ vindhyavāsinyā triśūleneva cihnitaḥ // SoKss_12,35.72 //

taruṇaḥ kṣapitāśeṣavayā apyasudarśanaḥ /
kṛṣṇo 'py ananyasevī ca bhūbhṛtpādopajīvyapi // SoKss_12,35.73 //

navābhra iva māyūrapicchacitradhanurdharaḥ /
hiraṇyākṣa ivoddāmavarāhakṣatavigrahaḥ // SoKss_12,35.74 //

ghaṭotkaca ivotsiktabhīmarūpadharo balī /
kalikāla ivādharmaniratocchṛṅkhalaprajaḥ // SoKss_12,35.75 //

āyayau ca balābhogastasyāpūritabhūtalaḥ /
mukto 'rjunabhujāsaṅgātpravāha iva nārmadaḥ // SoKss_12,35.76 //

śilākalāpo luṭhitaḥ kimañjanagirerayam /
kimutākālakalpāntameghaughaḥ patito bhuvi // SoKss_12,35.77 //

iti śaṅkāṃ sa vidadhaccaṇḍālānīkinīcayaḥ /
prasasarpāsitacchāyāmalinīkṛtadiṅmukhaḥ // SoKss_12,35.78 //

upagamya ca tatsvāmī dūrānnyastaśirāḥ kṣitau /
mṛgāṅkadattaṃ taṃ durgapiśācaḥ praṇanāma saḥ // SoKss_12,35.79 //

uvāsa cādya devī me prasannā vindhyavāsinī /
ucitocitavaṃśo yadgṛhān prāpto bhavān mama // SoKss_12,35.80 //

taddhanyo 'smi kṛtārtho 'smīty uktvā tasmādupāyanam /
mātaṅgarājaḥ sa dadau muktākastūrikādikam // SoKss_12,35.81 //

so 'py abhyanandat prītyā taṃ rājaputro yathocitam /
tatas tatraiva sarve te cakruḥ senāniveśanam // SoKss_12,35.82 //

ālānabaddhair dviradaisturagair mandurāśritaiḥ /
kṛtāspadaiś ca pādātaiḥ sthagitā sā mahāṭavī // SoKss_12,35.83 //

ājanmāpūrvanagarībhāvasaṃprāptisaṃpadā /
ghūrṇamāneva tatkālaṃ naiva svātmanyavartata // SoKss_12,35.84 //

tato 'tra kānanodyāne vihitasnānamaṅgalam /
kṛtāhāraṃ sukhāsīnamekānte sacivānvitam // SoKss_12,35.85 //

māyābaṭau sthite durgapiśāca sa kathāntare /
mṛgāṅkadattamavadatprītipraśrayapeśalam // SoKss_12,35.86 //

māyābaṭurayaṃ rājā bahukālamihāgataḥ /
tvannideśapratīkṣaḥ sansvāminsākaṃ mayā sthitaḥ // SoKss_12,35.87 //

tadrājaputra yuṣmābhiḥ kutra sthitam iyac ciram /
kiṃ kṛtaṃ ceti kāryaṃ svam asmān bodhayatādhunā // SoKss_12,35.88 //

etattadvacanaṃ śrutvā rājaputro jagāda saḥ /
tadā māyābaṭorasya gṛhādvimalabuddhinā // SoKss_12,35.89 //

guṇākareṇa ca samaṃ prāpya bhīmaparākramam /
gatvā śrutadhiyā sākaṃ cinvatānyānsakhīnmayā // SoKss_12,35.90 //

prāptaḥ pracaṇḍaśaktiś ca vicitrakatha eṣa ca /
mārgakrameṇa caiṣo 'pi tato vikramakesarī // SoKss_12,35.91 //

tato varasarastīre prāpya vighneśapādapam /
phalārthamadhiruhyaite tacchāpātphalatāṃ gatāḥ // SoKss_12,35.92 //

ārādhyātha gaṇeśaṃ taṃ kathaṃcinmocitā mayā /
śeṣāścādau tathābhūtās tatra muktās tathaiva me // SoKss_12,35.93 //

dṛḍhamuṣṭirayaṃ vyāghrasenameghabalāvimau /
sthūlabāhurasau ceti catvāraḥ sacivā ime // SoKss_12,35.94 //

dṛḍhamuṣṭirayaṃ vyāghrasenameghabalāvimau /
sthūlabāhurasau ceti catvāraḥ sacivā ime // SoKss_12,35.95 //

etaiḥ prāptaiḥ samaṃ sarvair ahamujjayinīmagām /
sainyahīnasya cābhūnme na dūtapreṣaṇārhatā // SoKss_12,35.96 //

tataḥ saṃmantrya yuṣmākamāgatā nikaṭaṃ vayam /
idānīṃ siddhaye yūyaṃ pramāṇamiha naḥ sakhe // SoKss_12,35.97 //

evaṃ mṛgāṅkadattena svavṛttānte 'bhyudīrite /
so 'tha urgapiśācastaṃ samāyābaṭurabravīt // SoKss_12,35.98 //

dhīro bhava kiyatkāryametadasmābhir añjasā /
prāṇāḥ prathamamevaite tvadartham upakalpitāḥ // SoKss_12,35.99 //

ānayāmo 'tra taṃ baddhvā karmasenaṃ mahībhṛtam /
prasahya ca harāmo 'sya tāṃ śaśāṅkavatīṃ sutān // SoKss_12,35.100 //

iti mātaṅgarājena samāyābaṭunodite /
mṛgāṅkadattaḥ saprītibahumānamabhāṣata // SoKss_12,35.101 //

kiṃ na saṃbhāvyate yuṣmāsviyameva hi vakti vaḥ /
pratipannasuhṛtkāryanirvāhaṃ dhīrasattvatā // SoKss_12,35.102 //

dārḍhyaṃ vindhyādritaḥ śauryaṃ vyāghrebhyo miśrarāgitām /
vanābjinībhyaś cādāya yūyaṃ dhātreha nirmitāḥ // SoKss_12,35.103 //

tadvicārya yathāyuktaṃ kurudhvam iti vādini /
mṛgāṅkadatte dinakṛdviśaśrāmāstamastake // SoKss_12,35.104 //

tatas tatra triyāmāṃ tāṃ skandhāvāre viśaśramuḥ /
te karmāntikakḷpteṣu niveśeṣu yathocitam // SoKss_12,35.105 //

prātar mṛgāṅkadattaś ca visasarja guṇākaram /
kirātarājamānetuṃ suhṛdaṃ śaktirakṣitam // SoKss_12,35.106 //

tena gatvoktavṛttāntaḥ svalpair eva dinaiś ca saḥ /
tadyukto 'timahāsainyaḥ kirātapatirāyayau // SoKss_12,35.107 //

padātilakṣadaśakaṃ dve lakṣe vājināmapi /
mahāvīrādhirūḍhānāmayutaṃ mattadantinām // SoKss_12,35.108 //

aṣṭāśītisahasrāṇi rathānāṃ ca mahīpatim /
anvāyayur dhvajacchattrasaṃchāditanabhāṃsi tam // SoKss_12,35.109 //

mṛgāṅkadattaś ca mudā pratyudgamyābhipūjya tam /
prāveśayatsakaṭakaṃ sasuhṛtsacivo nṛpam // SoKss_12,35.110 //

tāvanmātaṅgarājasya ye 'py anye mittrabāndhavāḥ /
māyābaṭoś ca taddattadūtāḥ sarve 'py upāyayuḥ // SoKss_12,35.111 //

vavṛdhe ca lasannādaḥ saṃmiladvāhinīśataḥ /
mṛgāṅkadattahṛdayānandaḥ śibiravāridhiḥ // SoKss_12,35.112 //

muktāmṛgamadair vastrair māṃsabhāraiḥ phalāsavaiḥ /
tānsa durgapiśāco 'tra nṛpatīnsamamānayat // SoKss_12,35.113 //

snānānulepanāhārapānaśayyādyanuttamam /
sarvebhyaḥ śabarādhīśo māyābaṭurupāharat // SoKss_12,35.114 //

mṛgāṅkadattaś caikatra bubhuje nikhilaiḥ saha /
tair yathocitabhūbhāgeṣūpaviṣṭair nareśvaraiḥ // SoKss_12,35.115 //

api mātaṅgarājaṃ taṃ so 'gre dūrādabhojayat /
kāryaṃ deśaś ca kālaś ca garīyānna punaḥ pumān // SoKss_12,35.116 //

viśrānte ca navāyāte kirātādibale tataḥ /
mṛgāṅkadattaḥ so 'nyedyurdantidantāsanasthitaḥ // SoKss_12,35.117 //

asthāne rājalokasya yathārhakṛtasatkriyaḥ /
vijanīkṛtya mātaṅgarājādīnsuhrado 'bravīt // SoKss_12,35.118 //

idānīṃ kālahāraḥ kiṃ kriyate kiṃ na gamyate /
anena sarvasainyena śīghramujjayinīṃ prati // SoKss_12,35.119 //

tac chrutvā śrutadhīrvipro rājaputraṃ jagāda tam /
śṛṇu deva vadāmyatra yathā nītividāṃ matam // SoKss_12,35.120 //

kāryākāryavibhāgaḥ prāgboddhavyo vijigīṣuṇā /
asādhyaṃ yadupāyena tadakāryaṃ parityajet // SoKss_12,35.121 //

tatkāryaṃ yadupāyena sādhyaṃ tatra caturvidhaḥ /
upāyaḥ sāma dānaṃ ca bhedo daṇḍa iti smṛtaḥ // SoKss_12,35.122 //

pūrvaḥ pūrvo varasteṣāṃ nikṛṣṭaś ca paraḥ paraḥ /
tasmātsāmaprayogas te pūrvaṃ deveha yujyate // SoKss_12,35.123 //

nirlobhe karmasene hi rājñi dānaṃ na siddhaye /
na bhedo nahi santyasya kruddhalubdhāvamānitāḥ // SoKss_12,35.124 //

daṇḍaś ca durgadeśasthe tasminnatibalādhike /
nṛpair ajitapūrve 'nyaiḥ prayuktaḥ saṃśayāvahaḥ // SoKss_12,35.125 //

aviśvāsyā ca yuddheṣu jayaśrīr balinām api /
na ca kanyārthino yuktaḥ kartuṃ tadbāndhavakṣayaḥ // SoKss_12,35.126 //

tattasya rājñaḥ sāmnaiva dūtastāvadvisṛjyatām /
tadasiddhau haṭhāyāto daṇḍa eva prayokṣyate // SoKss_12,35.127 //

ityetac chrutadhervākyaṃ sarve tatra tatheti te /
śraddadhuḥ praśaśaṃsuś ca tasya mantrakramajñatām // SoKss_12,35.128 //

tataḥ saṃmantrya tair eva samaṃ dūtaguṇānvitam /
kirātarājānucaraṃ tadākhyātaṃ dvijottamam // SoKss_12,35.129 //

dūtaṃ suvigrahaṃ nāma karmasenāya bhūbhṛte /
mṛgāṅkadatto vyasṛjallekhasaṃdeśahāriṇam // SoKss_12,35.130 //

sa gatvojjayinīṃ dūtaḥ pratīhāraniveditaḥ /
vallabhāśvadvipākīrṇakakṣyāntaramanoramam // SoKss_12,35.131 //

praviśya rājabhavanaṃ siṃhāsanagataṃ nṛpam /
dadarśa karmasenaṃ taṃ mantribhiḥ parivāritam // SoKss_12,35.132 //

praṇamya cāsanāsīnaḥ sa pṛṣṭakuśalaḥ kramāt /
rājñābhinanditastena lekhaṃ tasmai samarpayat // SoKss_12,35.133 //

ādāya taṃ ca tanmantrī mudrākṣepaprasāritam /
prajñākoṣābhidhāno 'tra spaṣṭamevamavācayat // SoKss_12,35.134 //

svasti śrīkarabhagrīvakoṭṭamūlāṭavītaṭāt /
mahārājādhirājasya putro 'yodhyāpurīpateḥ // SoKss_12,35.135 //

śrīmato 'maradattasya mahīmaṇḍalamaṇḍanam /
śrīmānmṛgāṅkadatto 'tra prahvopanatarājakaḥ // SoKss_12,35.136 //

ujjayinyāṃ mahārājakarmasenasya sādaram /
nijavaṃśapayodhīndoridaṃ saṃdiśati sphuṭam // SoKss_12,35.137 //

kanyā tavāsti sāvaśyaṃ deyānyasmai prayaccha tat /
mahyaṃ tāṃ sadṛśī sā me bhāryādiṣṭā hi daivataiḥ // SoKss_12,35.138 //

evaṃ nau bandhubhāvaḥ syānnaśyetpūrvā ca vairitā /
no cennijabhujāveva prārthayiṣye 'tra vastuni // SoKss_12,35.139 //

ity atra vācite lekhe prajñākoṣeṇa mantriṇā /
rājā sakopaḥ sacivān karmaseno jagāda saḥ // SoKss_12,35.140 //

vipakṣāste sadāsmākamanātmajñena tena ca /
etat tathaiva saṃdiṣṭaṃ paśyatādyāsamañjasam // SoKss_12,35.141 //

ātmābhilikhitaḥ pūrvaṃ vayaṃ paścādavajñayā /
darpādhmātena paryante bāhuvīryam udīritam // SoKss_12,35.142 //

tan na me pratisaṃdeśo yogyaḥ kanyākathaiva kā /
gaccha dūta bhavatsvāmī yatsa vetti karotu tat // SoKss_12,35.143 //

ity uktaḥ karmasenena rājñā dūto 'tra sa dvijaḥ /
suvigrahastamojasvī kramāyātam abhāṣata // SoKss_12,35.144 //

adṛṣṭvā rājaputraṃ taṃ saṃpratyojāyase jaḍa /
sajjo bhavāgate tasminvetsyasi svaparāntaram // SoKss_12,35.145 //

iti tenodite rājasabhā kṣobhamiyāya sā /
gacchāvadhyo 'si kiṃ kurma iti kruddho 'bhyadhānnṛpaḥ // SoKss_12,35.146 //

anye 'tra dantadaṣṭauṣṭhā mṛdnantaḥ svān karān karaiḥ /
kiṃ nādhunaiva gatvā taṃ hanma ity abruvan mithaḥ // SoKss_12,35.147 //

yātvayaṃ baṭuvācāṭasyāsya kiṃ kupyate girā /
drakṣyate yatkariṣyāma ityūcurdhair yataḥ pare // SoKss_12,35.148 //

bhrūbhaṅgaiḥ kecidāsannacāparopaṇasūcanam /
kurvanta iva niḥśabdaṃ tasthuḥ kopāruṇair mukhaiḥ // SoKss_12,35.149 //

evaṃ sabhāyāṃ kruddhāyāṃ sa nirgatya suvigrahaḥ /
dūto mṛgāṅkadattasya pārśvaṃ svakaṭakaṃ yayau // SoKss_12,35.150 //

tasmai sa karmasenoktaṃ samitrāya śaśaṃsa tat /
so 'pyādideśa tac chrutvā yātrāṃ sainye nṛpātmajaḥ // SoKss_12,35.151 //

tataḥ svāmyādeśaprabalapavanāpātavidhuto balāmbhodhir dhāvan naraturagamātaṅgamakaraḥ /
sapakṣāṇāṃ tanvan manasi paritoṣaṃ kṣitibhṛtāṃ sa saṃprāpa kṣobhaṃ pratibhayakaraṃ kātaranṛṇām // SoKss_12,35.152 //

kṣitimatha vidadhadbalāśvalālā gajamadakardamitāṃ mṛgāṅkadattaḥ /
badhiritabhuvanaḥ sa tūryanādair udacaladujjayinīṃ śanair jayāya // SoKss_12,35.153 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śāśāṅkavatīlambake pañcastriṃśas taraṅgaḥ /


ṣaṭtriṃśas taraṅgaḥ /

tataḥ sa vindhyamullaṅghya prāpa saṃnaddhasainikaḥ /
mṛgāṅkadattaḥ sīmāntamujjayinyāḥ suhṛdyutaḥ // SoKss_12,36.1 //

tadbuddhvā karmaseno 'pi rājāsya sabalo 'grataḥ /
dhīro yuddhāya saṃnahya nagaryā niragāttataḥ // SoKss_12,36.2 //

nikaṭībhūya cānyonyadarśinyorubhayostayoḥ /
tatsenayoḥ pravavṛte saṃgrāmo vīraharṣaṇaḥ // SoKss_12,36.3 //

nṛsiṃhanādavitrastabhagnaklībāsurākulaḥ /
so 'bhūddhiraṇyakaśipornivāsa iva saṃgaraḥ // SoKss_12,36.4 //

saṃtatā vinikṛntanto ghanā gaganagāminaḥ /
subhaṭeṣviṣavaḥ petuḥ sasyeṣu śalabhā iva // SoKss_12,36.5 //

khaḍgāhatebhakumbhottho babhau muktāphalotkaraḥ /
saṃrambhatruṭito hāra iva tatsamaraśriyaḥ // SoKss_12,36.6 //

tīkṣṇakuntāgradaśanaṃ grastāśvanarakuñjaram /
kṛtāntasyeva vadanaṃ tadvireje raṇājiram // SoKss_12,36.7 //

utphellurbhallalūnāni śirāṃsi bhujaśālinām /
divi dattordhvajhampāni divyastrīriva cumbitum // SoKss_12,36.8 //

kabandhā nanṛtuścātra subhaṭānāṃ pade pade /
nirbhāsitottamasvāmisaṃgarapramadādiva // SoKss_12,36.9 //

evaṃ ca pañcadivasānvahacchoṇitanimnagaḥ /
āsītkaraṅkakūṭāḍhyaḥ sa śūrāntakaro raṇaḥ // SoKss_12,36.10 //

pañcame 'hni rahaḥ sāyaṃ taṃ sametaṃ svamantribhiḥ /
mṛgāṅkadattaṃ śrutadhirvipro 'bhyetya jagāda saḥ // SoKss_12,36.11 //

yuṣmāsu samaravyagreṣvito bhikṣukarūpiṇā /
gatvā nirākuladvārāṃ praviśyojjayinīṃ mayā // SoKss_12,36.12 //

nikaṭādapyadṛśyena bhūtvā vidyāprabhāvataḥ /
yadanviṣṭaṃ yathavattacchṛṇu deva vadāmi te // SoKss_12,36.13 //

yadaiva karmaseno 'sau rājā yuddhāya nirgataḥ /
tadaivānujñayā mātuḥ sā śaśāṅkavatī gṛhāt // SoKss_12,36.14 //

nirgatya tatpurīvartigauryāyatanamāśritā /
tāmārādhayituṃ devīṃ śreyorthaṃ samare pituḥ // SoKss_12,36.15 //

tatrasthā ca rahasyekāṃ sakhīmāptām uvāca sā /
matkṛte sakhi tātasya vigraho 'yam upāgataḥ // SoKss_12,36.16 //

ākrāntaścārpayedeṣa tasmai rājasutāya mām /
gaṇayanti na rājyārthe 'patyasnehaṃ mahībhujaḥ // SoKss_12,36.17 //

na ca jāne 'nurūpaḥ kiṃ sa me rājasuto na vā /
kāmaṃ hi mṛtyumiccheyaṃ na virūpamahaṃ patim // SoKss_12,36.18 //

manye rūpābhisaṃpanno daridro 'pi varaṃ patiḥ /
na virūpaḥ punaḥ kṛtsnapṛthivīcakravartyapi // SoKss_12,36.19 //

tatkīdṛgiti gatvā taṃ vilokyāgaccha sainyataḥ /
prajñānena ca nāmnā ca śubhe caturikā hy asi // SoKss_12,36.20 //

evaṃ sakhī tayoktā sā yuktyā kaṭakametya naḥ /
tvāṃ vilokya vibho gatvā rājaputrīm uvāca tām // SoKss_12,36.21 //

kim anyat sakhi sā jihvā jāne nāsty api vāsuke /
yā śaktā gadituṃ tasya rūpaṃ rājasutasya tat // SoKss_12,36.22 //

bravīmi punaretāvadyathā nānyā samāsti te /
nārī rūpeṇa manujas tathā nānyo 'sti tatsamaḥ // SoKss_12,36.23 //

atyalpaṃ dhiṅmayoktaṃ vā manye hy asmiñjagattraye /
na siddho nāpi gandharvo na devo 'py asti tādṛśaḥ // SoKss_12,36.24 //

evaṃ sakhīgirā tasyāstvayi nyastaṃ ca mānasam /
śaśāṅkavatyāḥ kāmena kīlitaṃ ca samaṃ śaraiḥ // SoKss_12,36.25 //

tatkṣaṇātprabhṛti śreyaskāmā tava pituś ca sā /
kṛśībhavantī tapasā sthitā tvadviraheṇa ca // SoKss_12,36.26 //

tadguptaṃ niśi gatvādya hṛtvā gauryāśramāt tataḥ /
vijanādānayata tāṃ rājaputrīmalakṣitam // SoKss_12,36.27 //

yāta māyābaṭorasya gṛhānete nṛpās tataḥ /
paścātprakopaṃ rakṣitvā tatraiṣyanti samaṃ mayā // SoKss_12,36.28 //

nivartatāmidaṃ yuddhaṃ mā sma bhūtsainyasaṃkṣayaḥ /
astu vaḥ kuśalaṃ dehe rājñastvacchvaśurasya ca // SoKss_12,36.29 //

gatireṣā hy agatikā yuddhaṃ prāṇārpaṇena yat /
upāyeṣu jaghanyo 'yam upāyo gīyate budhaiḥ // SoKss_12,36.30 //

evam uktaḥ śrutadhinā sa guptaṃ prayayau niśi /
mṛgāṅkadattas tatrāśvān āruhya sacivaiḥ saha // SoKss_12,36.31 //

suptastrībālaśeṣāṃ tāṃ viveśojjayinīṃ ca saḥ /
gatvaiva saṃvṛtadvārāṃ suptaiḥ svalpaiś ca rakṣibhiḥ // SoKss_12,36.32 //

tataḥ śrutadhinā dattair abhijñānaiḥ sulakṣitam /
khyātaṃ puṣpakaraṇḍākhyamahodyānāntarasthitim // SoKss_12,36.33 //

tatkālālaṃkṛtaprācīmukhena śaśinā karaiḥ /
prakāśitaṃ rājasutastaṃ sa gauryāśramaṃ yayau // SoKss_12,36.34 //

tāvac ca paricaryādiśrānte supte sakhījane /
sā śaśāṅkavatī tatra vītanidrā vyacintayat // SoKss_12,36.35 //

madarthaṃ bata rājāno rājaputrā dine dine /
vīrāste te ca hanyante samityubhayasainyayoḥ // SoKss_12,36.36 //

sa ca rājasuto devyā svapne hy ambikayānayā /
ādiṣṭaḥ pūrvabhartā me madarthaprārthitāhavaḥ // SoKss_12,36.37 //

hṛdayaṃ ca yam ācchidya dattvā śaraparamparām /
siddhalakṣeṇa kāmena nītvā tasmai samarpitam // SoKss_12,36.38 //

tātastu mandapuṇyāṃ māṃ naiva tasmai pradāsyati /
pūrvavair āc ca darpāc ca lekhādityadya hi śrutam // SoKss_12,36.39 //

vāme vidhau ca kaḥ svapnadevatādeśaniścayaḥ /
priyaprāptau ca paśyāmi na kāṃcitsarvathā diśam // SoKss_12,36.40 //

tadyāvannāhitaṃ kiṃcittasya tātasya vā raṇe /
śṛṇomi tāvadātmānaṃ hatāśaṃ na tyajāmi kim // SoKss_12,36.41 //

ity utthāya puro gatvā gauryāḥ sāśokapādape /
pāśaṃ viracayām āsa svottarīyeṇa duḥkhitā // SoKss_12,36.42 //

tāvanmṛgāṅkadatto 'pi savayasyaḥ praviśya tam /
udyānaṃ tarubaddhāśvo gauryāgārāśramaṃ gataḥ // SoKss_12,36.43 //

tatra tatsacivenārādrājaputrīṃ vilokya tām /
mṛgāṅkadatto jagade svairaṃ vimalabuddhinā // SoKss_12,36.44 //

deva paśyātra kāpyeṣā pāśena varakanyakā /
udyatā hantumātmānaṃ tatkā nāma bhavediyam // SoKss_12,36.45 //

tac chrutvaiva vilokyaitāṃ rājasūnur uvāca saḥ /
aho keyaṃ ratiḥ kiṃsvidrūpiṇī kimu nirvṛtiḥ // SoKss_12,36.46 //

sākārā kāntirindorvā manmathājñāya jaṅgamā /
kiṃ vāmarāṅganā maivamasyāḥ pāśodyamaḥ katham // SoKss_12,36.47 //

tattāvadiha tiṣṭhāmaḥ pādapantaritāḥ kṣaṇam /
yāvajjānīmahe keyamiti vyaktaṃ kathaṃcana // SoKss_12,36.48 //

ity uktvā savayasyo 'tra yāvac channaḥ sa tiṣṭhati /
sā śaśāṅkavatī tāvadvignā devīṃ vyajijñapat // SoKss_12,36.49 //

asmiñjanmani ceddevi na sa rājasutaḥ patiḥ /
devo mṛgāṅkadatto me niṣpannaḥ pūrvaduṣkṛtaiḥ // SoKss_12,36.50 //

tvatprasādena tadbhūyādanyasminnapi janmani /
sa bhartā gauri bhagavatyāpannārtihare mama // SoKss_12,36.51 //

iti vijñapya devīṃ sā rājaputrī praṇamya ca /
kaṇṭhe samarpayām āsa pāśaṃ bāṣpārdralocanā // SoKss_12,36.52 //

tatkṣaṇaṃ ca prabuddhyaiva tadadarśanavihvalāḥ /
cinvantyaḥ sahasā tasyāḥ sakhyo 'ntikam upāyayuḥ // SoKss_12,36.53 //

hā hā kim idamārabdhaṃ sakhi dhiksāhasaṃ tvayā /
ity uktvaiva ca tāstasyāḥ pāśaṃ kaṇṭhādapāharan // SoKss_12,36.54 //

atha hrītaviṣaṇṇā sā yāvadbālātra tiṣṭhati /
udabhūdbhāratī tāvadgaurīgarbhagṛhāntarāt // SoKss_12,36.55 //

mā viṣādaṃ kṛthāḥ putri śaśāṅkavati naiva tat /
vaco mṛṣā me yatsvapne tavoktaṃ subhage mayā // SoKss_12,36.56 //

so 'yaṃ mṛgāṅkadatto hi pūrvabhartā tavāntike /
prāpta eva vrajānena saha bhuṅkṣvākhilāṃ bhuvam // SoKss_12,36.57 //

śrutvaitāṃ sahasā vāṇīṃ sā śaśāṅkavatī śanaiḥ /
yāvadvilokayatyatra pārśve kiṃcitsasādhvasā // SoKss_12,36.58 //

tāvanmṛgāṅkadattasya mantrī vikramakesarī /
tam upāgamya vakti sma darśayannagrapāṇinā // SoKss_12,36.59 //

devi satyaṃ bhavānyā te samādiṣṭamayaṃ hi saḥ /
rājaputraḥ patiḥ premapāśākṛṣṭastavāgrataḥ // SoKss_12,36.60 //

tacchrtuvā sā tatastiryaṅnyastadṛṣṭirdadarśa tam /
kāntaṃ tejasvinaṃ madhyavartinaṃ sahacāriṇām // SoKss_12,36.61 //

grahaiḥ parivṛtaṃ candramavatīrṇamivāmbarāt /
rūpopamānām anyeṣām amṛtasyandanaṃ dṛśoḥ // SoKss_12,36.62 //

tataḥ patadanaṅgeṣupuṅkhapakṣmacitair iva /
aṅgaiḥ kaṇṭakitair yāvadāste sā stambhaniścalā // SoKss_12,36.63 //

tāvan mṛgāṅkadattas tām upetya tyājayan hriyam /
sa kālocitam āha sma girā premamadhuś cyutā // SoKss_12,36.64 //

tyājayitvā nijaṃ deśaṃ rājyaṃ bandhūṃś ca dūrataḥ /
dāsīkṛtyāhamānīto guṇair baddhvā natāṅgi te // SoKss_12,36.65 //

tanmayāraṇyavāsasya vasudhāśayanasya ca /
phalāhārasya tīvrārkatāpasaṃsevanasya ca // SoKss_12,36.66 //

tapaḥkaṣṭasya tanvaṅgi saṃprāptaṃ phalamīdṛśam /
yaddṛṣṭā netrapīyūṣavṛṭireṣā tanustava // SoKss_12,36.67 //

yadi snehānurodhaś ca mayi te hariṇākṣi tat /
asmatpurīpuraṃdhrīṇāṃ prayaccha nayanotsavam // SoKss_12,36.68 //

saṅgrāmaḥ śāmyatu śreyo bhavatūbhayapakṣayoḥ /
kṛtārthaṃ jāyatāṃ janma saha gurvāśiṣā mama // SoKss_12,36.69 //

evaṃ mṛgāṅkadattena sā śaśāṅkavatī tadā /
uktā jagāda vasudhāvinyastanayanā śanaiḥ // SoKss_12,36.70 //

ayaṃ tāvadguṇakrīto janaḥ svādhīna eva te /
tadāryaputra kuśalaṃ yadavaiṣi kuruṣva tat // SoKss_12,36.71 //

iti vāksudhayā tasyāḥ kṛtī nirvāpito 'tha saḥ /
mṛgāṅkadatto devīṃ tāṃ gaurīṃ stutvā praṇamya ca // SoKss_12,36.72 //

āropya rājaputrīṃ ca tāṃ turaṃge svapṛṣṭhataḥ /
tatsakhībhiḥ samārūḍhapaścād bhāgāśvapṛṣṭhagaiḥ // SoKss_12,36.73 //

daśabhiḥ sahito vīraiḥ sacivaiḥ śastrapāṇibhiḥ /
uccacāla tato rātrau rājaputro dhṛtāyudhaḥ // SoKss_12,36.74 //

te caikādaśa dṛṣṭvāpi tatra roddhuṃ na śekire /
nagarīrakṣibhiḥ kruddhā rudrā eva durāsadāḥ // SoKss_12,36.75 //

vinirgatyojjayinyāś ca jagmur māyābaṭor gṛham /
saśaśāṅkavatīkāste yathā śrutadhinoditam // SoKss_12,36.76 //

ka ete kva prayātāścetyudbhrānteṣv atra rakṣiṣu /
sā cojjayinyāṃ bubudhe kramādrājasutā hṛtā // SoKss_12,36.77 //

taccākhyātuṃ mahādevī karmasenāya bhūbhṛte /
satvaraṃ nagarādhyakṣaṃ prāhiṇotkaṭakaṃ prati // SoKss_12,36.78 //

atrāntare ca kaṭake tatra rātrāvupetya tam /
cārādhikārī rājānaṃ karmasenaṃ vyajijñapat // SoKss_12,36.79 //

deva pradoṣa egvādya guptaṃ nirgatya sainyataḥ /
mṛgāṅkadattaḥ sāmātyo hayair ujjayinīṃ gataḥ // SoKss_12,36.80 //

tāṃ śaśāṅkavatīṃ hartuṃ gauryāyatanavartinīm /
iti samyaṅ mayā jñātaṃ prabhur jānāty ataḥ param // SoKss_12,36.81 //

ityākarṇya samāhūya karmasenaḥ sa bhūpatiḥ /
rahaḥ svasenāpataye yathāśrutamavarṇayat // SoKss_12,36.82 //

jagāda ca varāśvānāṃ sahitaḥ pañcabhiḥ śataiḥ /
śūrādhirūḍhaiḥ pracchannaṃ drutamujjayinīṃ braja // SoKss_12,36.83 //

mṛgāṅkadattaṃ jahi taṃ pāpaṃ prāpya badhāna vā /
viddhi māmāgataṃ paścātpṛṣṭhasthāpitasainikam // SoKss_12,36.84 //

ity uktastena rājñā sa yathādiṣṭabalānvitaḥ /
prāyātsenāpatī rātrau tathetyujjayinīṃ prati // SoKss_12,36.85 //

mārge tan nagarādhyakṣānmilitādaśṛṇoc ca saḥ /
rājaputrīṃ hṛtāṃ vīrair yathānyair eva kaiścana // SoKss_12,36.86 //

tataḥ sanagarādhyakṣaḥ pratyāgatya tathaiva tat /
karmasenaṃ sa rājānaṃ yathāvṛttamabodhayat // SoKss_12,36.87 //

sa tadbuddhvā vicintyaiva tadaśakyaṃ tato nṛpaḥ /
avaskandanivṛttastāṃ tūṣṇīmevānayanniśām // SoKss_12,36.88 //

mṛgāṅkadattasainye 'pi māyābaṭumukhā nṛpāḥ /
ninyus tathaiva tāṃ rātriṃ saṃnaddhāḥ śrutadhergirā // SoKss_12,36.89 //

prātaścānviṣṭhavṛttāntaḥ karmasenanṛpaḥ sudhīḥ /
mṛgāṅkadattakaṭake rājñāṃ dūtaṃ visṛṣṭavān // SoKss_12,36.90 //

mṛgāṅkadattena hṛtā sutā tāvac chalena me /
tadastu ko 'paro hy asyāstādṛśaḥ sadṛśaḥ patiḥ // SoKss_12,36.91 //

tadidānīṃ sa yuṣmābhiḥ samamāyātu madgṛham /
karomi yāvadudvāhaṃ tanayāyā yathāvidhi // SoKss_12,36.92 //

evaṃ sa saṃdideśāsya mukhe dūtasya bhūpatiḥ /
tac ca te saśrutadhayo rājānaḥ śraddadhustadā // SoKss_12,36.93 //

ūcuś ca dūtaṃ svapurīṃ tarhi yātveṣa vaḥ prabhuḥ /
yāvattamānayāmo tra gatvā rājasutaṃ vayam // SoKss_12,36.94 //

tac chrutvaiva tathā tena gatvā dūtena varṇite /
sa karmasenaḥ sabalas tathetyujjayinīmagāt // SoKss_12,36.95 //

taddṛṣṭvā te 'pi rājāno māyābaṭupuraḥsarāḥ /
mṛgāṅkadattaṃ prati taṃ celuḥ śrutadhinā saha // SoKss_12,36.96 //

tāvanmṛgāṅkadatto 'pi sa śaśāṅkavatīyutaḥ /
māyābaṭugṛhaṃ prāpa tatkāñcanapuraṃ puram // SoKss_12,36.97 //

tatra so 'ntaḥ purais tasya yathārhakṛtasatkriyaḥ /
savayasyo viśaśrāma siddhakāryaḥ priyāsakhaḥ // SoKss_12,36.98 //

anyedyuḥ saśrutadhayo nṛpāste 'tra sam āyayuḥ /
sa kirātapatirbīraḥ sasainyaḥ śaktirakṣitaḥ // SoKss_12,36.99 //

śabarādhipatiḥ so 'pi rājā māyābaṭurbalī /
śūro durgapiśācaś ca sa mātaṅgacamūpatiḥ // SoKss_12,36.100 //

sarve śaśāṅkavatyā te yuktaṃ rātry eva kairavam /
mṛgāṅkadattaṃ dṛṣṭvā tam abhyanandan kṛtotsavāḥ // SoKss_12,36.101 //

yathārhakṛtamānāya tasmai taṃ ca nyavedayan /
saṃdeśaṃ karmasenīyaṃ praveśaṃ ca nije gṛhe // SoKss_12,36.102 //

saṃniveśyātha kaṭakaṃ calannagarasaṃnibham /
mṛgāṅkadatto mantrāya samaṃ sarvair upāviśat // SoKss_12,36.103 //

vivāhāyojjayinyaṃ kiṃ gantavyamuta no mayā /
ucyatāmiti papraccha nṛpatīnsacivāṃś ca saḥ // SoKss_12,36.104 //

duṣṭaḥ sa rājā tadgehagamane kuśalaṃ kutaḥ /
kāryaṃ ca tatra nāstyeva prāptaiva hi tadātmajā // SoKss_12,36.105 //

ityaikamatyena nṛpāḥ sacivāścābruvanyadā /
tadā mṛgāṅkadattastamapṛcchacchrutadhiṃ dvijam // SoKss_12,36.106 //

udāsīna iva brahmaṃstūṣṇīmevaṃ sthito 'si kim /
kimetadevābhimataṃ tavāpyuta na vā vada // SoKss_12,36.107 //

tataḥ śrutadhirāha sma yadi śroṣyasi vacmi tat /
gantavyaṃ karmasenasya gṛheṣviti matirmama // SoKss_12,36.108 //

aśāṭhyena hi saṃdiṣṭametattenānyathā katham /
sutāpahāre sa balī yuddhaṃ tyaktvā gṛhaṃ vrajet // SoKss_12,36.109 //

sabalasya ca kiṃ kuryātprāptasyāpi gṛhaṃ sa te /
prītistu tatra yātasya bhavettena samaṃ tava // SoKss_12,36.110 //

sahāyo 'gre sa ca syānnaḥ snehena duhituḥ punaḥ /
necchatyavidhinodvāhaṃ tenaivaṃ vakti tattvataḥ // SoKss_12,36.111 //

tadyuktaṃ gamanaṃ tatrety ukte śrutadhinā tadā /
sādhu sādhviti tatrocuḥ sarve śraddhāya tadvacaḥ // SoKss_12,36.112 //

tato mṛgāṅkadattastānavocatsarvamastvadaḥ /
kiṃ tu tātaṃ vināmbāṃ ca vivāho me na rocate // SoKss_12,36.113 //

tadambātātayoḥ kaścid āhvānāya vrajatv itaḥ /
buddhvā ca tadabhiprāyaṃ kariṣyāmo yathocitam // SoKss_12,36.114 //

ityūcivān sa saṃmantrya pitroḥ pārśvaṃ svamantriṇam /
tatrastha eva vyasṛjadvīro bhīmaparākramam // SoKss_12,36.115 //

tāvac ca tatrāyodhyāyāṃ puri rājā sa tatpitā /
kālenāmaradattastajjñātavāṃs tasya lokataḥ // SoKss_12,36.116 //

mṛgāṅkadattasya kṛtaṃ deśanirvāsanapradam /
vinītamatinā mithyā rājaputrasya paiśunam // SoKss_12,36.117 //

tataḥ kumantriṇaṃ kopāttaṃ nihatya sa sānvayam /
putranirvāsanodagraduḥkhakaṣṭāmagāddaśām // SoKss_12,36.118 //

nirgatya ca purībāhye tasthāvāyatane hareḥ /
rājā sa nandigrāmākhye carandāraiḥ samaṃ tapaḥ // SoKss_12,36.119 //

tatra sthite cirāttasminsa cārāveditāgamaḥ /
ayodhyāṃ prāpa vātāśvavegādbhīmaparākramaḥ // SoKss_12,36.120 //

sa tāmapaśyadudvignāṃ gatarājasutāṃ purīm /
rāmapravāsavaidhuryakaṭaṃ punarivāgatām // SoKss_12,36.121 //

rājaputrasya pṛcchadbhir vārtāṃ paurair vṛto 'tha saḥ /
tanmukhāc chrutavṛttānto nandigrāmaṃ tato yayau // SoKss_12,36.122 //

tatrābhīṣṭasutodantasotsukaṃ mahiṣīyutam /
dadarśāmaradattaṃ taṃ tapaḥkṣāmatanuṃ nṛpam // SoKss_12,36.123 //

tam etya pādapatitaḥ kṛtakaṇṭhagrahaṃ nṛpam /
pṛṣṭodantam avocat sa sāsraṃ bhīmaparākramaḥ // SoKss_12,36.124 //

prāptā mṛgāṅkadattena sūnunā te svavīryataḥ /
sā śaśāṅkavatī deva karmasenanṛpātmajā // SoKss_12,36.125 //

tadvivāhaś ca devena vinā devyā ca sarvathā /
na tasya pitṛbhaktasya śobhanaḥ pratibhāsate // SoKss_12,36.126 //

atas tena visṛṣṭo 'ham ihaivāgamyatām iti /
vijñāpanāya dharaṇinyastamūrdhnā sutena vaḥ // SoKss_12,36.127 //

pratīkṣamāṇo yuṣmāṃś ca sa kāñcanapure sthitaḥ /
śabarādhipaterdeva rājño māyābaṭorgṛhe // SoKss_12,36.128 //

śṛṇvidānīṃ ca vṛttāntamity uktvā deśanirgamāt /
ārabhya so 'ṭavīvāsaviyogaviṣamāyatam // SoKss_12,36.129 //

sa yuddhaṃ karmasenīyasaṃdhyantaṃ vividhādbhutam /
kṛtsnaṃ svaprabhuvṛttāntaṃ jagau bhīmaparākramaḥ // SoKss_12,36.130 //

tac chrutvā sutakalyāṇe sa rājā jātaniścayaḥ /
tadaivāmaradattaḥ svaṃ harṣātprasthānamādiśat // SoKss_12,36.131 //

gajārūḍhaḥ samaṃ devyā rājabhiḥ sacivaiś ca saḥ /
sahastyaśvabalaḥ prāyātputraṃ pratyutsukas tataḥ // SoKss_12,36.132 //

alpair eva ca sa prāpa divasair avilambitaḥ /
śabarādhipadeśasthaṃ sutasya kaṭakaṃ nṛpaḥ // SoKss_12,36.133 //

tadbuddhvaiva ca tasyāgre samagrai rājabhiḥ saha /
mṛgāṅkadatto niragātsavayasyaścirotsukaḥ // SoKss_12,36.134 //

dṛṣṭvaiva dūrātturagādavatīryāsya pādayoḥ /
gajāvarūḍhasya piturmātuś ca nipapāta saḥ // SoKss_12,36.135 //

āliṅgitaḥ sa ca pituḥ śarīreṇa bhujāntaram /
manorathena hṛdayaṃ bāṣpaiś cāpūrayad dṛśau // SoKss_12,36.136 //

mātāpyāśliṣya sucirātpaśyantīṃ taṃ muhuḥ sutam /
bhūyo viyogabhīteva na moktumaśakacciram // SoKss_12,36.137 //

te cāpy amaradattaṃ taṃ sadevīkaṃ nṛpāḥ prabhum /
mṛgāṅkadattasuhṛdastadākhyātāstadāsnaman // SoKss_12,36.138 //

sa rājā sāpi taddevi daṃpatīvidhureṣu tān /
sahāyānekaputrasya snehādabhinanandatuḥ // SoKss_12,36.139 //

māyābaṭoḥ praviśyātha rājadhānīṃ vilokya ca /
sa śaśāṅkavatīṃ tatra tāṃ pādāvanatāṃ snuṣāsm // SoKss_12,36.140 //

gṛhītaprābhṛto devyā tayā ca snuṣayā saha /
nirgatyāmaradattaḥ sve kaṭake vasatiṃ vyadhāt // SoKss_12,36.141 //

bhuktvā ca tatra putreṇa saha sarvaiś ca rājabhiḥ /
gītavāditranṛttaistannināya sasukhaṃ dinam // SoKss_12,36.142 //

mene ca labdhayaśasā kṛtinaṃ tena sūnunā /
mṛgāṅkadattenātmānaṃ bhāvinā cakravartinā // SoKss_12,36.143 //

tāvac ca karmasenena rājñā tena sumedhasā /
dūto mṛgāṅkadattasya saṃmantryātra vyasṛjyata // SoKss_12,36.144 //

bhavānujjayinīṃ tāvadimāṃ naivāgamiṣyati /
tatpreṣayiṣyāmy atraiva suṣeṇākhyam ahaṃ sutam // SoKss_12,36.145 //

sa śaśāṅkavatīṃ tubhyaṃ vidhivadbhaginīṃ nijām /
dāsyatyato nāvidhinā sā vivāhyā tvayānagha // SoKss_12,36.146 //

asmatsnehānurodhaścediti taṃ saṃdideśa ca /
lekhe dūtamukhe cāsya rājasūnoḥ sa bhūpatiḥ // SoKss_12,36.147 //

rājasthāne śrute tasminsaṃdeśe rājasūnunā /
tatpitā tasya dūtasya sa rājaivottaraṃ dadau // SoKss_12,36.148 //

karmasenanṛpātko 'nyo vaktyetattasya sanmateḥ /
sneho 'sti kāmamasmāsu tadenaṃ preṣayatvitaḥ // SoKss_12,36.149 //

suṣeṇaṃ sa nijaṃ putraṃ kariṣyāmas tathā vayam /
yathā saṃtoṣakṛttasya sutodvāho bhaviṣyati // SoKss_12,36.150 //

ity uktvā pratisaṃdeśaṃ dūtaṃ taṃ preṣya satkṛtam /
rājā saśrutadhiṃ putraṃ nṛpatīṃś ca jagāda saḥ // SoKss_12,36.151 //

ayodhyāmadhunā yāmo vivāhas tatra śobhate /
suṣeṇasya ca satkāro yathāvattatra siddhyati // SoKss_12,36.152 //

rājā māyābaṭuśceha suṣeṇaṃ saṃpratīkṣatām /
tenāgatena sahito 'yodhyāṃ paścādupaiṣyati // SoKss_12,36.153 //

vayaṃ vivāhasaṃbhārahetoryāmo 'grataḥ punaḥ /
iti rājavacas tatra te sarve 'py anumenire // SoKss_12,36.154 //

tato 'nyedyuḥ samaṃ devyā sainyaiś ca sa mahīpatiḥ /
mṛgāṅkadattaś ca yutau rājabhiḥ sacivaiś ca taiḥ // SoKss_12,36.155 //

māyābaṭuṃ nidhāyātra suṣeṇāgamanāvadhi /
śaśāṅkavatyā sahitau celatuḥ kṛtinau tataḥ // SoKss_12,36.156 //

valgatturaṃgasaṃghātataraṅgaśatasaṃkulaḥ /
asaṃkhyasarpatpādātapāthaḥ pūritadiṅmukhaḥ // SoKss_12,36.157 //

tumulaprollasacchabdapihitānyaravaśravaḥ /
cacāla sa balāmbhodhistayor gambhīrabhīṣaṇaḥ // SoKss_12,36.158 //

kurvāṇau ca rajaś channāṃ vasudhāvibhramāṃ divam /
garjadgajaghanākīrṇāṃ vasudhāṃ ca dyuvibhramām // SoKss_12,36.159 //

mārge krameṇa gacchantau śaktirakṣitakasya tau /
gṛhaṃ kirātarājasya pitāputrāvavāpatuḥ // SoKss_12,36.160 //

tatra tena mahāratnahemasadvastrarāśibhiḥ /
sadāreṇa kṛtodārasaparyau saparigrahau // SoKss_12,36.161 //

dinamekaṃ kṛtāhārau viśramya sabalau tataḥ /
prasthāya ca svanagarīmayodhyāṃ prāpatuḥ kramāt // SoKss_12,36.162 //

harmyavātāyanārūḍhacañcatpaurāṅganānanaiḥ /
kāntipallavitaiḥ phullavilolakamalāmiva // SoKss_12,36.163 //

savadhūkacirāyātarājaputrekṣaṇotsukaiḥ /
netraiḥ pāriplavaiścāsāṃ calatkuvalayair iva // SoKss_12,36.164 //

saṃpatadbhir vṛtāṃ rājahaṃsair viviśatuś ca tām /
taraṅgitāṃ patākābhiḥ pravāte sarasīmiva // SoKss_12,36.165 //

tatrābhyanandan paurās tau dīyamānāśiṣau dvijaiḥ /
bandibhiḥ stūyamānau ca gīyamānau ca cāraṇaiḥ // SoKss_12,36.166 //

karmasenasya tanayāmimāmālokayedyadi /
na punaḥ sutayā lakṣmyā darpaṃ kuryānmahodadhiḥ // SoKss_12,36.167 //

na ca gauryāpi himavānityatra ca jagau janaḥ /
śaśāṅkavatyā lāvaṇyasaṃpadaṃ vīkṣya vismita // SoKss_12,36.168 //

tadā ca maṅgalamahātūryapratiravair diśaḥ /
utsavādhigame rājñāṃ saṃvedanam iva vyadhuḥ // SoKss_12,36.169 //

bahiḥ sṛteneva bharād anurāgeṇa nirbharā /
sindūreṇa pranṛttā sā sarvābhūtsotsavā purī // SoKss_12,36.170 //

anyeyurgaṇakaiḥ sūnorlagnāhe niścite nṛpaḥ /
cakārāmaradatto 'tra tadvivāhāya saṃbhṛtim // SoKss_12,36.171 //

apūri tasya nagarī taistair nānādigāgataiḥ /
ratnais tathā yathā cakre sā kuberapurīm adhaḥ // SoKss_12,36.172 //

athāgatyācirād eko hṛṣṭadvāḥsthaniveditaḥ /
dūto māyābaṭor atra nṛpatiṃ taṃ vyajijñapat // SoKss_12,36.173 //

devāgato rājaputraḥ suṣeṇo nṛpatiś ca saḥ /
māyābaṭurayodhyāyāḥ sīmānte 'syāḥ sthitābubhau // SoKss_12,36.174 //

śrutvaivāmaradattastadrājā sainyaiḥ samaṃ nijam /
senāpatiṃ suṣeṇasya tasyāgre visasarja saḥ // SoKss_12,36.175 //

tena sākamayodhyāto rājaputram upāgatam /
mṛgāṅkadattaḥ sasuhṛtprītyā pratyudyayau tataḥ // SoKss_12,36.176 //

dūrādvāhāvatīrṇau ca kṛtakaṇṭhagrahau mithaḥ /
tāvubhau pṛṣṭakuśalau milataḥ sma nṛpātmajau // SoKss_12,36.177 //

premṇā caikarathārūḍhau nagarīṃ viśataḥ sma tām /
diśantau pauranārīṇāṃ vilocanamahotsavam // SoKss_12,36.178 //

suṣeṇaścātra rājānaṃ dṛṣṭvā tadbahumānitaḥ /
śaśāṅkavatyāstadanu svasurvāsagṛhaṃ yayau // SoKss_12,36.179 //

tatrotthāya kṛtāśleṣastayā bāṣpāyamāṇayā /
upaviśya sa savrīḍāṃ rājaputrīṃ jagāda tām // SoKss_12,36.180 //

tātastvāmāha nāyuktaṃ putri kiṃcittvayā kṛtam /
adyaitaddhi mayā jñātaṃ yatsvapne 'mbikayā tava // SoKss_12,36.181 //

mṛgāṅkadatto bhartāsau samādiṣṭo nṛpātmajaḥ /
bhartṛmārgānusaraṇaṃ strīṇāṃ ca paramaṃ vratam // SoKss_12,36.182 //

ity uktā tena sā bālā hṛdayaṃ svamadhomukhī /
siddhamiṣṭaṃ tavetyevaṃ paśyantī vijahau trapām // SoKss_12,36.183 //

atha tasyai suṣeṇo 'sau nītvā rājāgrato dadau /
dhanaṃ śaśāṅkavatyai tadyat tasyā nijasaṃcitam // SoKss_12,36.184 //

hemno bhārasahasre dve ratnābharaṇakāraṇam /
subhṛtān pañca karabhān bhāṇḍaṃ cānyad dhiraṇmayam // SoKss_12,36.185 //

uvāca caitadasyāḥ svaṃ tātānupreṣitaṃ tu yat /
vivāhavedyām asyaitat pradāsyāmi kramād iti // SoKss_12,36.186 //

tataḥ sarve 'pi te tatra bhuktapītā nṛpāntike /
mṛgāṅkadattādiyutā ninyustannirvṛtā dinam // SoKss_12,36.187 //

prāpte lagnadine 'nyedyurvyagre rājñi svayaṃ mudā /
mṛgāṅkadattaḥ snānādi cakārātmānurūpataḥ // SoKss_12,36.188 //

tāṃ śaśāṅkavatīṃ cātra kāntyaiva kṛtakautukām /
nāryaḥ prasādhayāmāsurācāra iti kevalam // SoKss_12,36.189 //

nirgatya kautukāgārādatha vyagrasuṣeṇataḥ /
hutāśanavatī vedīmadhyāsātāṃ vadhūvarau // SoKss_12,36.190 //

tasyāṃ sa rājaduhitustasyā vyagrasuṣeṇataḥ /
dhṛtābjaśobhāruciraṃ pāṇiṃ lakṣmyā ivācyutaḥ // SoKss_12,36.191 //

babhau kim apitāpāc ca dhūmāccāgnipradakṣiṇe /
akope 'py aruṇodbāṣpaṃ tacchaśāṅkavatīmukham // SoKss_12,36.192 //

vahnau ca lājāñjalayo vikīrṇā vibabhustayā /
hāsāḥ prayatnasāphalyahṛṣṭasyeva manobhuvaḥ // SoKss_12,36.193 //

dadau lājavisarge ca suṣeṇaḥ prathame tadā /
pañcāśvānāṃ sahasrāṇi vāraṇānāṃ śataṃ tathā // SoKss_12,36.194 //

svarṇabhāraśate dve ca navatiṃ ca kareṇukāḥ /
bhṛtāḥ sadvastrasadratnamuktābharaṇabhārakaiḥ // SoKss_12,36.195 //

mahīvijayajaṃ vittaṃ tad eva dviguṇaṃ kramāt /
anyeṣu lājamokṣeṣu prādāttasyāḥ sa sodaraḥ // SoKss_12,36.196 //

athollasatyutsavatūryaniḥsvane viveśa niṣpannavivāhamaṅgalaḥ /
mṛgāṅkadattaḥ sa navoḍhayā tayā śaśāṅkavatyā saha mandiraṃ nijam // SoKss_12,36.197 //

pitā carājāsya yathārhadattair hastyaśvaratnābharaṇānnapānaiḥ /
ā rājacakraṃ śukaśārikāntaṃ so 'rañjayatsvāḥ prakṛtīḥ sapaurāḥ // SoKss_12,36.198 //

tyāgaprakarṣaś ca tadāsya rājñas tenaiva paryāptatayātra jajñe /
ābaddhavastrābharaṇā viterur drumā mahīkalpatarubhramaṃ yat // SoKss_12,36.199 //

tataḥ sa rājā samṛgāṅkadattaḥ śaśāṅkavatyā saha rājabhiś ca /
bhuktvā suṣeṇena ca sākam etam āpānagoṣṭhyā divasaṃ nināya // SoKss_12,36.200 //

atha sevitanṛttacarcarīke gṛhage tatra jane subhuktapīte /
paripītadharāraso gatādhvā ravirastācalakaṃdaraṃ viveśa // SoKss_12,36.201 //

tam avekṣya ca saṃdhyayā sametaṃ navarāgojjvalayā kva citprayātam /
vicalatkhagamekhalā kilerṣyākupitevānudadhāva vāsaraśrīḥ // SoKss_12,36.202 //

dadṛśe ca vilolatārakeṇa prabalībhūtamanobhuvā mukhena /
vilasattimirāsitāṃśukāntā prasṛtā rātryabhisārikā krameṇa // SoKss_12,36.203 //

udayācalabāraṇāṅkuśatvaṃ navasindūrasamujjvalo jagāma /
udayann atha kupyadāyatākṣīkuṭilāpāṅgasahodaraḥ śaśāṅkaḥ // SoKss_12,36.204 //

śaśinā kṛtakelikarṇapūraṃ rativallīnavapallavena tena /
tamaso 'pagame dhṛtaprasādā haridaindrī hasadānanaṃ babhāra // SoKss_12,36.205 //

kṛtasāṃdhyavidhiś ca so 'pi naktaṃ navavadhvā sahito mṛgāṅkadattaḥ /
praviveśa tayā śaśāṅkavatyā rajanīvāsagṛhaṃ mahārhaśayyam // SoKss_12,36.206 //

mukhacandramasā tadāṅganāyā niśi tasyāḥ praviluptatāmasena /
avabhāsitacitrabhittināntaḥ punaruktīkṛtasanmaṇipradīpam // SoKss_12,36.207 //

śayanīyagataś ca tatra tasyāḥ sthitavatyāḥ parivṛtya sapriyāyāḥ /
aharatparirabhya cumbanena kramaśaścādharakhaṇḍanena lajjām // SoKss_12,36.208 //

cirakāṅkṣitamanvabhūc ca mā mety alamalpoccaradakṣaraṃ sa tasyāḥ /
navamohanamantrasārasaukhyaṃ truṭitasphāramahārharatnakāñci // SoKss_12,36.209 //

aramata lulitālakena cāsyā mukhaśaśinārdhanimīlitekṣaṇena /
śramavaśaśithilālasaiś ca so 'ṅgair viralaviluptavilepanai ratānte // SoKss_12,36.210 //

atha tatparibhogalīlayeva kṣapitākṣīyata sā tayostriyāmā /
vikasat suratotsavābhilāṣaprasarā prītirupāyayau tu vṛddhim // SoKss_12,36.211 //

gatā niśā saṃprati deva mucyatāṃ vilāsaśayyā surataklamacchidaḥ /
amī hi cūrṇālakakampadāyino mṛgīdṛśāṃ vānti niśāntavāyavaḥ // SoKss_12,36.212 //

candraṃ niśāyāḥ sahasānuyāntyā hāsracyutānīva ca mauktikāni /
dūrvāvanāgreṣv avapiṇḍitāni sphuranti sacchāyamuṣojalāni // SoKss_12,36.213 //

koṣeṣu vyalasannipītamadhavo ye kair avāṇāṃ ciraṃ labdhābhyantarasusthitā vikasatāminduprabhāsaṃgame /
te saṃkocam upāgateṣu vigalacchrīkeṣu teṣv anyato bhṛṅgāḥ paśya kumāra yānti malināḥ kasya sthirā hy āpadi // SoKss_12,36.214 //

dinakṛtkaramaṇḍitādharām avalokyaiva niśāṃ manobhuvā /
apaśaśitilakaṃ vapuḥ kṛtaṃ mathitālpālpatamoñjanaṃ tathā // SoKss_12,36.215 //

iti mṛdumadhuraiḥ sa bandivākyair uṣasi śaśāṅkavatīvimuktakaṇṭhaḥ /
apagatasuratāntakhedanidraḥ sapadi jahau śayanaṃ mṛgāṅkadattaḥ // SoKss_12,36.216 //

utthāya ca vyadhita vāsarakṛtyameṣa pitrā nijocitakṛtākhilasaṃvidhānaḥ /
bhūyas tathaiva ca nināya tadā bahūni tānyutsavena dayitāsahito dināni // SoKss_12,36.217 //

atha rājāmaradattas tajjanakas tacchvaśuryasya /
śirasi suṣeṇasyādau babandha paṭṭaṃ kṛtābhiṣekasya // SoKss_12,36.218 //

viṣayaṃ tad ucitam ekaṃ hastyaśvahiraṇyabhāravastrāṇi /
śatasaṃkhyāś ca varastrīr dadau sa tasmai kṛtādaro nṛpatiḥ // SoKss_12,36.219 //

śabarakirātādhipatī māyābaṭuśaktirakṣitau ca tataḥ /
sahabāndhavau sadārau mātaṅgacamūpatiṃ ca taṃ sa nṛpam // SoKss_12,36.220 //

durgapiśācaṃ sacivān mṛgāṅkadattasya tāṃś ca saśrutadhīn /
samam ānayat pradattair viṣayair govājihemavastraiś ca // SoKss_12,36.221 //

tataḥ kirātendramukhān visṛjya tān nṛpān svadeśeṣu suṣeṇasaṃyutān /
śaśāsa rājyaṃ sutaśauryanirvṛtaḥ sa tatsukhenāmaradattabhūpatiḥ // SoKss_12,36.222 //

mṛgāṅkadatto 'pi vijitya vairiṇaḥ śaśāṅkavatyā sucirādavāptayā /
nijaiś ca tair bhīmaparākramādibhiḥ sahāvatasthe sacivaiściraṃ sukhī // SoKss_12,36.223 //

kāle 'tha yātyamaradattanṛpasya tasya svair aṃ jarā śravaṇamūlam upājagāma /
bhuktāḥ śriyaḥ pariṇataṃ vayasā śamasya nanveṣa kāla iti vaktumivāṅgabhūtā // SoKss_12,36.224 //

tataḥ sa bhogeṣu viraktamānaso mahīpatiḥ svānnijagāda mantriṇaḥ /
niśamyatāṃ saṃprati varṇayāmi vo vidhitsitaṃ yanmama vartate hṛdi // SoKss_12,36.225 //

gataṃ vayo naḥ palitena sāṃprataṃ kṛtāntadūtena kacagrahaḥ kṛtaḥ /
jarāgame jīrṇarasaṃ ca mādṛśāṃ kubhogatṛṣṇāvyasanaṃ viḍambanā // SoKss_12,36.226 //

vivṛddhibhājā vayasā samaṃ ca yad vivardhate lobhamanobhavagrahaḥ /
asaṃśayaṃ kāpuruṣavrataṃ hi tat svabhāvajaṃ satpuruṣair aśikṣitam // SoKss_12,36.227 //

tad asti me labdhayaśā mahītale sarājakāvantinarendranirjayāt /
svato 'nuraktaprakṛtirguṇādhiko mṛgāṅkadattaḥ susahāyavānayam // SoKss_12,36.228 //

tad etad asmai nijarājyamūrjitaṃ samarpya tīrthaṃ tapase 'hamāśraye /
parair anindyaṃ caritaṃ manasvināṃ vayonusārocitam eva śobhate // SoKss_12,36.229 //

iti kṣitīśasya vacaḥ suniścitaṃ niśamya dhīrāḥ kila tasya mantriṇaḥ /
krameṇa devīpramukhāś ca paurās tatheti sarve pratipedire tadā // SoKss_12,36.230 //

tataḥ sa rājā gaṇakoktalagne dine vivikte sahito dvijāgryaiḥ /
mṛgāṅkadattasya cakāra tasya rājyābhiṣekotsavamātmajasya // SoKss_12,36.231 //

itas tataḥ kṣattṛnideśadhāvajjanākulaṃ vyagraniyuktavargam /
tadāsya nṛtyadvaracāraṇastri mudā jughūrṇeva gṛhaṃ nṛpasya // SoKss_12,36.232 //

tīrthodakaṃ bhūri sabhāryakasya mṛgāṅkadattasya papāta mūrdhni /
jalapravāhāḥ punar asya pitroḥ sānandayor netrayugānnirīyuḥ // SoKss_12,36.233 //

adhiṣṭhite tena navena rājñā siṃhāsane siṃhaparākrameṇa /
tadvidviṣāṃ kopabhayānatānāṃ bhūmāv asiṃhāsanam eva mene // SoKss_12,36.234 //

tataḥ pitā tasya dināni sapta tatāna sajjīkṛtarājamārgam /
yathārhasaṃmānitarājalokaṃ mahotsavaṃ so 'maradattabhūpaḥ // SoKss_12,36.235 //

dine 'ṣṭame dārayuto nagaryā nirgatya putraṃ sa mṛgāṅkadattam /
nivartya taṃ bāṣpamukhaṃ sapauraṃ vārāṇasīṃ mantrisakho jagāma // SoKss_12,36.236 //

tasyāṃ sa gaṅgāmbupariplutāṅgo rājā trisaṃdhyaṃ tripurāntakasya /
kurvan saparyāṃ phalamūlavṛttis tasthau tapasyan munivat sadāraḥ // SoKss_12,36.237 //

āsādya rājyamatha so 'pi mṛgāṅkadatto bhāsvānivāmbaratalaṃ vipulāmalaṃ tat /
ākramya ca kṣitibhṛtaḥ karasaṃnipātaiḥ prāvartata pratapituṃ prasaratpratāpaḥ // SoKss_12,36.238 //

māyābaṭuprabhṛtibhiś ca sakarmasenaiḥ saṃbhūya saśrutadhibhiḥ sacivaiḥ sa taiḥ svaiḥ /
sadvīpametadavajitya caturdigantam ekātapatram avanīvalayaṃ śaśāsa // SoKss_12,36.239 //

tasmiṃś ca rājani kathāsu niśamyamānadurbhikṣadasyuparacakrabhayādiduḥkhā /
nityaprahṛṣṭasukhitā navarāmabhadrasaurājyasaukhyagasamaṃ vasudhā babhāra // SoKss_12,36.240 //

adhyāsya taiś ca sacivaiḥ saha tāmayodhyāṃ nānādigāgatanṛpārcitapādapadmaḥ /
samrāṭ samaṃ dayitayā sa śaśāṅkavatyā bhogānakaṇṭakasukhān bubhuje cirāya // SoKss_12,36.241 //

iti sa vyākhyāya kathāṃ malayavanānte muniḥ piśaṅgajaṭaḥ /
taṃ naravāhanadattaṃ rājasutaṃ virahiṇaṃ jagade // SoKss_12,36.242 //

tasmātsoḍhakleśo mṛgāṅkadatto yathā śaśāṅkavatīm /
prāpa purā putra tathā prāpsyasi tāṃ madanamañcukāṃ tvamapi // SoKss_12,36.243 //

iti tasmātsa munīndrādākarṇya vacomṛtaṃ piśaṅgajaṭāt /
hṛdi naravāhanadatto dhṛtimādhānmadanamañcukāprāptau // SoKss_12,36.244 //

tadgatacitto 'tha sa taṃ munivaramāmantrya hāritāṃ pūrvam /
tatrānetrīṃ cinvanmalayagirau lalitalocanāṃ vyacarat // SoKss_12,36.245 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake ṣaṭtriṃśas taraṅgaḥ /

samāptaś cāyaṃ śaśāṅkavatīlambako dvādaśaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


madirāvatī nāma trayodaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarandolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_13,0.1 //


prathamas taraṅgaḥ /

sa vo vighneśvaraḥ pāyānnamitonnamiteva yam /
anunṛtyati nṛtyantaṃ saṃdhyāsu bhuvanāvalī // SoKss_13,1.1 //

gaurīprasādhanālagnacaraṇālattakaśriyaḥ /
sakhī sukhāya bhūyādvaḥ śaṃbhorbhālekṣaṇaprabhā // SoKss_13,1.2 //

kavīndramānasāmbhojanivāsabhramarīṃ numaḥ /
devīṃ sahṛdayānandaśabdamūrti sarasvatīm // SoKss_13,1.3 //

tato virahasaṃtapto vinā madanamañcukām /
naravāhanadattaḥ sa teṣu vatseśvarātmajaḥ // SoKss_13,1.4 //

malayācalapādeṣu tadupantavaneṣu ca /
bhramanmadhumanojñeṣu naiva prāpa ratiṃ kva cit // SoKss_13,1.5 //

bibheda tasya mṛdurapyāpatadbhiḥ śilīmukhaiḥ /
smaracāpalatevātra hṛdayaṃ cūtamañjarī // SoKss_13,1.6 //

karṇau madhuram apy asya dunoti sma ca duḥsaham /
māranirbhartsanāvākyakaṭu kokilakūjitam // SoKss_13,1.7 //

puṣpareṇupiśaṅgaś ca madanāgnirivāpatan /
vidadāha tamaṅgeṣu śīto 'pi malayānilaḥ // SoKss_13,1.8 //

tato 'likulajhāṃkāramukharaistaiḥ sa kānanaiḥ /
niṣkālyamāna iva taṃ pradeśaṃ śanakair jahau // SoKss_13,1.9 //

gacchan krameṇa ca prāpa kathaṃcid devatāsakhaḥ /
gaṅgāgāmipathābhyarṇavanāntasarasastaṭam // SoKss_13,1.10 //

tarumūlopaviṣṭau ca tatra brāhmaṇaputrakau /
ubhau bhavyākṛtī svair aṃ kathāsaktau dadarśa saḥ // SoKss_13,1.11 //

tau ca dṛṣṭvā tam utthāya prahvau madanaśaṅkayā /
avocatāṃ namas tubhyaṃ bhagavan kusumāyudha // SoKss_13,1.12 //

brūhi deva kimekākī tyaktakausumakārmukaḥ /
ito bhramasi sā kutra ratiḥ sahacarī tava // SoKss_13,1.13 //

tac chrutvā tau sa vatseśasuto viprāvabhāṣata /
nāhaṃ kāmo manuṣyo 'haṃ naṣṭā satyaṃ tu me ratiḥ // SoKss_13,1.14 //

ity uktvākhyātavṛttāntastau viprau pṛṣṭavānnṛpaḥ /
kau yuvāṃ kīdṛśī caiṣā kathātra yuvayor iti // SoKss_13,1.15 //

tatas tayor viprayūnorekastaṃ vinato 'bravīt /
rājñāṃ bhavādṛśāmagre rahasyaṃ kathamucyate // SoKss_13,1.16 //

tathāpyājñānirodhātte kathayāmi niśamyatām /
asti śobhāvatī nāma kaliṅgaviṣaye purī // SoKss_13,1.17 //

kalinā na praviṣṭā sā na spṛṣṭā pāpakarmabhiḥ /
na dṛṣṭā pararāṣṭreṇa dhātrā sṛṣṭeva tādṛśī // SoKss_13,1.18 //

tasyāsṃ yaśaskaro nāma vidvānāḍhyo bahukratuḥ /
brāhmaṇo 'bhūdabhūttasya sapatnī mekhaleti ca // SoKss_13,1.19 //

tayor eko 'hamutpannaḥ suto vayasi madhyame /
vardhitaścopanītaś ca tābhyāmasmi tataḥ kramāt // SoKss_13,1.20 //

tataḥ paṭhatyadhyayanaṃ bāle mayyatidustaram /
tatrāvṛṣṭikṛtaṃ deśe durbhikṣamudapadyata // SoKss_13,1.21 //

tena tāto 'mbayā sākaṃ māmādāya tato gataḥ /
viśālāṃ nāma nagarīṃ sadhanaḥ saparicchadaḥ // SoKss_13,1.22 //

tasyāṃ lakṣmīsarasvatyorvasatau muktavair ayoḥ /
tato mittreṇa vaṇijā dattavāsaḥ sthitiṃ vyadhāt // SoKss_13,1.23 //

ahaṃ ca vidyādhigamaṃ kurvāṇo guruveśmani /
tatrāvasaṃ savayasāṃ madhye sabrahmacāriṇām // SoKss_13,1.24 //

ekaścas teṣu me mittramabhūtkṣatrakumārakaḥ /
guṇī vijayasenākhyo mahāḍhyakṣattriyāstmajaḥ // SoKss_13,1.25 //

ekadāsmadupādhyāyagṛhaṃ mittrasya tasya me /
svasā kumārī madirāvatī nāma sahāgamat // SoKss_13,1.26 //

yasyā vadanalāvaṇyaśeṣeṇa himadīdhiteḥ /
jananetrāmṛtaṃ jāne bimbaṃ dhātrā vinirmitam // SoKss_13,1.27 //

jagatsaṃmohanaṃ ṣaṣṭhamastramālokya tadvapuḥ /
pañcasvanyeṣu bāṇeṣu manye mandādaraḥ smaraḥ // SoKss_13,1.28 //

tāṃ dṛṣṭvā suhṛdastasmāc chrutanāmānvayāmaham /
smarājñāvivaśo 'bhūvaṃ sadyas tanmayamānasaḥ // SoKss_13,1.29 //

paśyasntī sāpi māṃ tiryaksnigdhamugdhena cakṣuṣā /
bruvāṇāṅkuritaṃ prema pulakena kapālayoḥ // SoKss_13,1.30 //

krīḍānibhācciraṃ sthitvā kathaṃcitsvagṛhānagāt /
kṣipantī valitāpāṅgāṃ prītidūtīṃ dṛśaṃ mayi // SoKss_13,1.31 //

tatas tadvirahārto 'haṃ gṛhaṃ gatvā nipatya ca /
sthale matsya ivākārṣamudvartanavivartane // SoKss_13,1.32 //

lāvaṇyāmṛtasarvasvanidhānaṃ yatprajāpateḥ /
api bhūyo 'pi tattasyāḥ paśyeyam aham ānanam // SoKss_13,1.33 //

dhanyaḥ sakhījano yaṃ sā tena smereṇa paśyati /
cakṣuṣā tena ca mukhenālapatyapayantraṇam // SoKss_13,1.34 //

ityādi cintayan kṛcchrād ahorātraṃ vyatītya tam /
tadupādhyāyasadanaṃ dvitīye 'hany ahaṃ gataḥ // SoKss_13,1.35 //

tatropetya savisrambhakathāmadhye sa sādaraḥ /
suhṛdvijayaseno māṃ sapraharṣo 'bravīdidam // SoKss_13,1.36 //

svasurme madirāvatyā mukhānmanmittramīdṛśam /
śrutvā tvāṃ māmakī mātā sasnehā draṣṭumicchati // SoKss_13,1.37 //

tadehyasmadgṛhaṃ sākaṃ maya sneho 'sti cenmayi /
tvatpādapadmarajasā tadvibhūṣitamastu naḥ // SoKss_13,1.38 //

etattadvacanaṃ sadyo nirvāpaṇamabhūnmama /
marubhumyadhvagasyeva mahadvarṣamaśaṅkitam // SoKss_13,1.39 //

tatheti tadgṛhaṃ gatvā dṛṣṭvā tanmātaraṃ tataḥ /
tat satkṛto 'haṃ tatrāsaṃ priyādarśananirvṛtaḥ // SoKss_13,1.40 //

gate vijayasene 'tha pitrāhūte madantikāt /
māmetya madirāvatyā dhātreyī praṇatāvadat // SoKss_13,1.41 //

bhartṛdārikayāsmākamudyāne bhartṛdāraka /
vivṛddhiṃ madirāvatyā nītā yā mālatīlatā // SoKss_13,1.42 //

nūtano vartate tasyāḥ khalu puṣpabharodgamaḥ /
madhusaṃgamasānandavilāsahasitojjvalaḥ // SoKss_13,1.43 //

viṣahyāpatitāṃstasyāḥ kusumeṣuśilīmukhān /
mukulānyuccitānyadya bhartṛdārikayā svayam // SoKss_13,1.44 //

mauktikair iva tair eṣā vidhāyaikāvalī tayā /
prahitā te navaṃ vastu pūrvaṃ preṣṭhāya dīyate // SoKss_13,1.45 //

ity uktvā sārpitā mahyaṃ mālā caturayā tayā /
sapañcaphalakarpūrair nāgavallīdalair yutā // SoKss_13,1.46 //

priyāsvahastaracitāṃ kaṇṭhe kṛtvā ca tāmaham /
sukhaṃ kim apisaṃprāpaṃ tattadāliṅganādhikam // SoKss_13,1.47 //

mukhe kṛtvā ca tāmbūlaṃ tāmavocaṃ priyāsakhīm /
kiṃ bravīmyadhikaṃ bhadre hṛdi kāmo mamedṛśaḥ // SoKss_13,1.48 //

tyajeyaṃ jīvitamidaṃ tvadvayasyākṛte yadi /
tadeva me janmaphalaṃ sā hi prāṇeṣu me prabhuḥ // SoKss_13,1.49 //

ity uktvā tāṃ visṛjyāham upādhyāyagṛhānagām /
samaṃ vijayasenena samāyātena tatkṣaṇam // SoKss_13,1.50 //

anyedyurmadirāvatyā sahito 'smadgṛhaṃ ca saḥ /
agādvijayaseno 'tra matpitrordattasaṃmadaḥ // SoKss_13,1.51 //

tadevaṃ madirāvatyā mama caikanivāsataḥ /
gūḍha eva gato vṛddhimanurāgo 'nuvāsaram // SoKss_13,1.52 //

ekadā madirāvatyā dāsī mām abravīdrahaḥ /
śṛṇu yatte mahābhāga vacmi citte tathā kuru // SoKss_13,1.53 //

yataḥ prabhṛti dṛṣṭastvaṃ tatropādhyāyaveśmani /
vatsayā madirāvatyā tataḥ prabhṛti sā kila // SoKss_13,1.54 //

abhinandati nāhāraṃ na tatnoti prasādhanam /
ramate na ca saṃgīte na krīḍati śukādibhiḥ // SoKss_13,1.55 //

kadalīpattrapavanaiḥ śrīkhaṇḍārdravilepanaiḥ /
tapyate candrapādaiś ca tuṣāraśiśirair api // SoKss_13,1.56 //

kṛṣṇapakṣendulekheva kṣāmībhavati sānvaham /
nirvāti yuṣmatkathayā kevalaṃ kriyamāṇayā // SoKss_13,1.57 //

etanme svaduhitroktaṃ tasyāḥ sarvakriyāvidā /
yā chāyeva na tatpārśvātkṣaṇam apy apasarpati // SoKss_13,1.58 //

punarnītvā ca visrambhaṃ sā svayaṃ madirāvatī /
pṛṣṭā mayā tayā proktaṃ svaṃ manastvadgataṃ mama // SoKss_13,1.59 //

tadidānīṃ yathā tasyāḥ phaledeva manorathaḥ /
tathā subhaga kurvīthā jīvantīṃ tāṃ yadīcchasi // SoKss_13,1.60 //

iti vāksudhayā tasyā dattānando 'ham abhyadhām /
yuṣmadāyattam evaitatsvādhīno 'yaṃ janastava // SoKss_13,1.61 //

etac chrutvā prahṛṣṭā sā tato yātā yathāgatam /
tatpratyayāc ca jātāstho nirvṛto 'hamagāṃ gṛham // SoKss_13,1.62 //

anyedyus tāṃ ca madirāvatīṃ pitur ayācata /
ujjayinyāḥ samāyāto mahān kṣattriyaputrakaḥ // SoKss_13,1.63 //

tatpitā ca sutāṃ tasmai pradātuṃ pratyapadyata /
tac cāhaṃ tatparijanāc chrutavāñ śrotradāruṇam // SoKss_13,1.64 //

tataḥ svārgādiva bhraṣṭo vajreṇeva samāhataḥ /
ākrānta iva bhūtena mohaṃ prāpam ahaṃ ciram // SoKss_13,1.65 //

āśvasyācintayaṃ cāhaṃ vaiklavyenādhunaiva kim /
paśyāmi tāvat paryantaṃ prāpnotīṣṭamaviklavaḥ // SoKss_13,1.66 //

ityāśayāhaṃ divasānyāvatkāṃścinnayāmi tān /
priyāsakhībhir āgatya dhāryamāṇastaduktibhiḥ // SoKss_13,1.67 //

lagno 'tra niścitastāvadabhyaktā madirāvatī /
prāptaścodvāhadivasastasyāḥ pravitatotsavaḥ // SoKss_13,1.68 //

svecchāsaṃcāraruddhāyāṃ tasyāṃ tatpitṛveśmani /
janyayātrāpraveśo 'bhūdāsannastūryanāditaiḥ // SoKss_13,1.69 //

taddṛṣṭvā tannirāśo 'haṃ kaṣṭaṃ jīvitavaiśasam /
kalayanmanyamānaś ca virahānmaraṇaṃ sukham // SoKss_13,1.70 //

gatvā ca nagarībāhyamāruhya vaṭapādapam /
pāśaṃ vyaracayaṃ tena pāśenānokahāttataḥ // SoKss_13,1.71 //

priyāprāptimanorājyam ātmānaṃ cātyajaṃ samam /
kṣaṇāccāpaśyamātmānaṃ naṣṭāṃ saṃprāpya cetanām // SoKss_13,1.72 //

yūnaḥ patitamutsaṅge chinnapāśasya kasyacit /
anena nūnaṃ trāto 'hamiti matvābravaṃ ca tam // SoKss_13,1.73 //

mahāsattva tvayā tāvaddarśitaiva dayālutā /
kiṃ tu me virahārtasya mṛtyuriṣṭo na jīvitam // SoKss_13,1.74 //

candro 'gnirviṣamāhāro gītāni śrutisūcayaḥ /
udyānaṃ bandhanaṃ pauṣpī mālā digdhā śarāvalī // SoKss_13,1.75 //

jvalitāṅgāravarṣaṃ ca candanādyanulepanam /
... // SoKss_13,1.76 //

yeṣāṃ mittraṃ viparyastaṃ saṃsāre vidhurātmanām /
jīvite ko rasasteṣāṃ mādṛśāṃ viprayoginām // SoKss_13,1.77 //

ity uktvāvarṇayaṃ cāsmai tamahaṃ kṛcchrabandhave /
pṛṣṭodantāya madirāv atīvṛttāntavistaram // SoKss_13,1.78 //

tato 'bravītsa sādhurmāṃ kiṃ prājño 'pi vimuhyasi /
sarvaṃ yasya kṛte tena kiṃ tyaktenātmanā phalam // SoKss_13,1.79 //

ātmīyamatra vṛttāntaṃ śṛṇvimaṃ kathayāmi te /
astīha niṣadho nāma deśo himavadāśrayaḥ // SoKss_13,1.80 //

kalividrāvitasyaiko yo dharmasya samāśrayaḥ /
janmakṣetraṃ ca satyasya gṛhaṃ kṛtayugasya ca // SoKss_13,1.81 //

atṛptiryatra lokasya śrute na tvarthasaṃcaye /
saṃtoṣaś ca svadāreṣu nopakāreṣu sarvadā // SoKss_13,1.82 //

tatra śīlaśrutāḍhyasya brāhmaṇasyāhamātmajaḥ /
so 'haṃ deśāntarālokakautukānnirgato gṛhāt // SoKss_13,1.83 //

bhraman deśānupādhyāyān paśyan prāpto 'smi ca kramāt /
sakhe śaṅkhapuraṃ nāma nātidūramitaḥ puram // SoKss_13,1.84 //

śaṅkhapālasya yatrāsti nāgarājasya pāvanam /
śaṅkha hrada iti khyātaṃ svacchatoyaṃ mahatsaraḥ // SoKss_13,1.85 //

tatropādhyāyasadane vasaṃstadahamekadā /
snānayātrotsave 'gacchaṃ draṣṭuṃ śaṅkhahradaṃ saraḥ // SoKss_13,1.86 //

asaṃkhyaiḥ pūritataṭaṃ nānādeśāgatair janaiḥ /
surāsurair ivāmbhodhiṃ kṣobhyamāṇaṃ samantataḥ // SoKss_13,1.87 //

vadhūnāṃ ślathadhammillavisrastakusumasrajām /
vīcihastaiḥ parāmṛṣṭajaghanastanamaṇḍalam // SoKss_13,1.88 //

āśliṣyāpahṛtenāṅgarāgeṇāpiñjarīkṛtam /
mahāhradaṃ tamadrākṣaṃ tanvānaṃ kāmukāyitam // SoKss_13,1.89 //

tasya dakṣiṇato gatvā tarukhaṇḍaṃ vyalokayam /
sāhūmam iva tāpicchaiḥ sāṅgāram iva kiṃśukaiḥ // SoKss_13,1.90 //

sajvālam iva cotphullalohitāśokavallibhiḥ /
haranetrānalapluṣṭaṃ dehaṃ ratipateriva // SoKss_13,1.91 //

tatrātimuktakalatāmaṇḍapadvāri kurvatīm /
kusumāvacayaṃ kāṃcidapaśyaṃ kanyakāmaham // SoKss_13,1.92 //

līlākaṭākṣavikṣepatarjitaśravaṇotpalām /
utkṣiptabāhulatikālakṣitaikapayodharām // SoKss_13,1.93 //

vahantīṃ kabarīpāśaṃ pṛṣṭhataḥ parimocitam /
vadanendubhayeneva timiraṃ śaraṇāgatam // SoKss_13,1.94 //

nūnaṃ rambhādinirmāṇasiddhahastena vedhasā /
sṛṣṭā sākṣṇor nimeṣeṇa vijñeyā mānuṣīti yā // SoKss_13,1.95 //

sā ca dṛṣṭā praviṣṭaiva hṛdayaṃ me mṛgekṣaṇā /
hastabhallīva mārasya jagattritayamohinī // SoKss_13,1.96 //

sāpi māmavalokyaiva sadyaḥ smaravaśābhavat /
vimucya puṣpāvacayakrīḍāṃ premavihastitā // SoKss_13,1.97 //

caladdhāralatāmadhyapadmarāgaprabhodgamaiḥ /
anurāgamivodbhinnaṃ bhareṇa hṛdayādbahiḥ // SoKss_13,1.98 //

darśayantī parāvṛtya tanuṃ muhurivaikṣata /
sā māmapāṅgaviśrāntatārakāntena cakṣuṣā // SoKss_13,1.99 //

evaṃ yavatsthitāvāvāmanyonyālokinau kṣaṇam /
tāvattatrodabhūnnaśyajjanahāhāravo mahān // SoKss_13,1.100 //

āgādvanyebhagandhāndho dhāvandalitaśṛṅkhalaḥ /
mattahastī dhutārohakarṇāntalulitāṅkuśaḥ // SoKss_13,1.101 //

taṃ dṛṣṭvaiva pradhāvyāhaṃ vitrastāṃ vidrutānugām /
janamadhyamanaiṣaṃ tāmutsaṅgāropitāṃ priyām // SoKss_13,1.102 //

samāśvasiti yāvat sā tatrāgataparicchadā /
tāvajjanaravākṛṣṭastatraivāgātsa vāraṇaḥ // SoKss_13,1.103 //

tadbhayādvidravadbhūrijanamadhyatirohitā /
anugaiḥ sāmyataḥ kvāpi nītāhaṃ ca gato 'nyataḥ // SoKss_13,1.104 //

tato gajabhaye śānte cinvānastāṃ sumadhyamām /
yan nāvāpamavijñātanāmānvayaniketanām // SoKss_13,1.105 //

tacchūnyacitto vibhraṣṭavidyo vidyādharo yathā /
bhramannupādhyāyagṛhaṃ katham apy ahamāptavān // SoKss_13,1.106 //

tatra saṃmūrchita iva pradhvasta iva cābhavam /
tatpremabhaṅgasotkampastadāśleṣasukhaṃ smaran // SoKss_13,1.107 //

kramāc ca sustrīsulabhādārdrabhāvāśrayādiva /
nipātito 'hamutsaṅge cintayā darśitāśayā // SoKss_13,1.108 //

aśrutyā ca parāmṛṣṭo hṛdaye vyathitātmanā /
uttamāṅge gṛhītaś ca śirortyātyantavṛddhayā // SoKss_13,1.109 //

tāvac ca dhair yeṇa samaṃ tanme vigalitaṃ dinam /
saṃkocamāgataṃ padmavanaṃ saha mukhena me // SoKss_13,1.110 //

manorathair madīyaiś ca sākaṃ vighaṭitānyatha /
rathāṅganāmnāṃ mithunānyastaṃ yāte vivasviti // SoKss_13,1.111 //

tataḥ smarasyaikasuhṛtsukhināṃ nayanotsavaḥ /
udagacchanniśānāthaḥ prācīmukhaviśeṣakaḥ // SoKss_13,1.112 //

tena jvaladbhir iva me karair api sudhāmayaiḥ /
āśāprakāśakeṇāpi jīvitāśāṃ nyamīlyata // SoKss_13,1.113 //

atha jyotsnānalakṣiptaśarīraṃ mṛtyukāṅkṣiṇam /
eko 'bravītsahādhyāyī vidhuraṃ vīkṣya tatra mām // SoKss_13,1.114 //

kim evaṃ duḥkhito 'syadya vyādhis tava na dṛśyate /
arthakāmakṛtas tvādhir yadi tad vacmi te śṛṇu // SoKss_13,1.115 //

atigardhena ye hy arthā vañcayitvā paraṃ ca ye /
apahṛtya pareṣāṃ vā vāñchyante naiva te sthirāḥ // SoKss_13,1.116 //

pāpamūlā yataḥ pāpaphalabhāraṃ prasūya te /
tadbhareṇaiva bhajyante śīghraṃ dhanaviṣadrumāḥ // SoKss_13,1.117 //

arjanādiparikleśaḥ kevalaṃ tair dhanair iha /
amutra duḥkhamācandratārakaṃ nārakaṃ mahat // SoKss_13,1.118 //

kāmo 'py aprāpya naṣṭo yaḥ sā prāṇāntaviḍambanā /
yaścādharmo 'gradūtaḥ sa nirayāgnermukhapriyaḥ // SoKss_13,1.119 //

nyāyyau tu pūrvasukṛtair dhīdhair yotsāhavān pumān /
arthakāmāv avāpnoti na tu klībo bhavādṛśaḥ // SoKss_13,1.120 //

tadbhadra dhair yamālambya yatasvābhīṣṭasiddhaye /
ity uktastena sakhyāhaṃ nādāṃ yastkiṃciduttaram // SoKss_13,1.121 //

nigūhyāśayamāśritya dhair yaṃ nītvā niśāṃ kramāt /
ihāgato 'haṃ sā nāma māsyāṃ puri vasediti // SoKss_13,1.122 //

atra prāptena dṛṣṭastvaṃ pāśārpitagalo mayā /
pāśottīrṇāc chrutaṃ vattastvadduḥkhaṃ svaṃ ca varṇitam // SoKss_13,1.123 //

tadavijñātanāmāderapi tasyāḥ kṛte sakhe /
sutanorāśritodyogaḥ pauruṣāgocare 'py aham // SoKss_13,1.124 //

atastvaṃ madirāvatyāḥ sthitāyā api gocare /
prāptau puruṣakārādi muktvā klībāyase katham // SoKss_13,1.125 //

na śrutaḥ pūrvavṛttāntaḥ kiṃ tvayā rukmiṇīgataḥ /
dattāpi cedipataye hṛtā sā hariṇā na kim // SoKss_13,1.126 //

iti bruvati mittre me tasminnātodyamaṅgalaiḥ /
agratastata evāgātsānugā madirāvatī // SoKss_13,1.127 //

mātṛdevakule 'muṣmin kāmapūjārtham āgatāḥ /
atra sthitāḥ kāmadevaṃ vivāhe 'rcanti kanyakāḥ // SoKss_13,1.128 //

ata evaitadagre 'sminvaṭe pāśo mayārpitaḥ /
ihāgatā sā tadarthaṃ mṛtaṃ paśyatu māmiti // SoKss_13,1.129 //

etac chrutvaiva sa suhṛdvīro mām abravīddvijaḥ /
tarhi devakule 'traiva praviśyābhyantare drutam // SoKss_13,1.130 //

mātṛṇāṃ pṛṣṭhataśchannāvehi sāṃpratamāsvahe /
paśyāvaḥ kim upāyo 'tra kaś citsyādāvayor na vā // SoKss_13,1.131 //

evam uktavatā tena sakhyā sākaṃ tathety aham /
gatvā devakulaṃ tatra tathaivāsamalakṣitaḥ // SoKss_13,1.132 //

tataḥ pariṇayodgītamaṅgalāgatya sā śanaiḥ /
prāviśattatra madirāvatī devakulāntare // SoKss_13,1.133 //

ekākinyeva yāciṣye varaṃ kaṃcinmanogatam /
kāmadevābhagavatastadbahirbhavatākhilāḥ // SoKss_13,1.134 //

itisarvā bahiṣkṛtvā sakhīranucaraiḥ saha /
ekaiva kāmadevaṃ tamarcayitvā vyajijñapat // SoKss_13,1.135 //

manobhavenāpi satā tvayā deva kathaṃ na me /
manogataḥ priyo jñāto vipralabdhā hatāsmi kim // SoKss_13,1.136 //

nāsmiñjanmani bhūtaścettvaṃ varāya kṣamo mama /
janmāntare 'pi tatkuryāḥ kṛpāṃ ratipate mayi // SoKss_13,1.137 //

tathā prasādaṃ kurvīthā yathā dehāntare 'pi me /
sa eva bhartā subhago bhavedviprakumārakaḥ // SoKss_13,1.138 //

ity uktvā sāvayor bālā paśyatoḥ śṛṇvatorapi /
śaṅkau kṛtvottarīyeṇa pāśaṃ kaṇṭhe nyaveśayat // SoKss_13,1.139 //

upetya darśayātmānamasyāḥ pāśaṃ galāddhara /
ity uktastena sakhyāham upāsarpaṃ tadaiva tām // SoKss_13,1.140 //

mā priye sāhasaṃ paśya saiṣa prāṇapaṇārjitaḥ /
ārtikāloktasahajasneho dāso 'gratastava // SoKss_13,1.141 //

ity ahaṃ vyāharan harṣabharagadgadayā girā /
sutanos tvaritaṃ tasyāḥ pāśaṃ kaṇṭhādapāharam // SoKss_13,1.142 //

tato māṃ vīkṣya sahasā yāvat sānandasādhvasā /
kṣaṇaṃ tiṣṭhati sā tāvat so 'bravīnmāṃ drutaṃ suhṛt // SoKss_13,1.143 //

dinakṣayāprakāśe 'smin kāle nirgatya yāmy aham /
veṣeṇa madirāvatyā etatparijanaiḥ saha // SoKss_13,1.144 //

āvayor uttarīyābhyāṃ saṃvītāṃ tvam imāṃ vadhūm /
ādāyāgaccha nirgatya dvitiyadvāravartmanā // SoKss_13,1.145 //

yāhi deśāntaraṃ rātrau yathākāmam alakṣitaḥ /
maccintāṃ mā kṛthā daivaṃ śivaṃ mama vidhāsyati // SoKss_13,1.146 //

ity uktvopāttamadirāvatīveṣaḥ suhṛtsa me /
nirgatyaiva tataḥ prāyānnaktaṃ tadanugair vṛtaḥ // SoKss_13,1.147 //

ahaṃ ca madirāvatyānargharatnasrajā samam /
dvāreṇānyena niṣkramya rātryā yāto 'smi yojanam // SoKss_13,1.148 //

prātarnirvartitāhāraḥ kramādgacchandinair aham /
prāpto 'calapuraṃ nāma nagaraṃ dayitāsakhaḥ // SoKss_13,1.149 //

mittrībhūya gṛhe datte tatraikena dvijanmanā /
pariṇītā mayā sātra sattvaraṃ madirāvatī // SoKss_13,1.150 //

tato 'tra vasataḥ siddhayatheṣṭasukhitasya me /
kiṃ syānmitrasya me vṛttaṃ tasyetyeṣābhavadvyathā // SoKss_13,1.151 //

tadanantaram eṣo 'dya dṛṣṭo 'kāraṇabāndhavaḥ /
mayeha gaṅgāsnānārtham āgatenottarāyaṇe // SoKss_13,1.152 //

ciraṃ caitaṃ savailakṣyamivāśliṣyopaviśya ca /
yāvat pṛcchāmi vṛttāntaṃ tāvaddeva ihāgataḥ // SoKss_13,1.153 //

tametamaparaṃ viddhi prāṇadārapradaṃ mama /
kṛcchraikamittraṃ pārśvasthaṃ vipraṃ vatseśanandana // SoKss_13,1.154 //

iti tena yathāvṛtte vipreṇaikena varṇite /
naravāhanadattas tamapṛcchadaparaṃ dvijam // SoKss_13,1.155 //

tuṣṭirme brūhi muktastvaṃ tādṛśātsaṃkaṭātkatham /
mittrārthāgaṇitaprāṇā durlabhā hi bhavādṛśāḥ // SoKss_13,1.156 //

etattasya vacaḥ śrutvā vatsarājasutasya saḥ /
dvitīyo 'pi svavṛttāntaṃ vipro vaktuṃ pracakrame // SoKss_13,1.157 //

tadā tato māṃ madirāvatīveṣaṃ vinirgatam /
devāgārāttadanugāstadbuddhyā paryavārayan // SoKss_13,1.158 //

āropya śibikāṃ taiś ca nṛtyavādyamadākulaiḥ /
nīto 'smi somadattasya bhavanaṃ vibhavānvitam // SoKss_13,1.159 //

kvacit sadvastrabhārāḍhyaṃ saṃbhṛtābharaṇaṃ kva cit /
kva cinniṣpannapakvānnaṃ kva citsajjitavedikam // SoKss_13,1.160 //

kva citpragītadāsīkaṃ kva ciccāraṇasaṃkulam /
lagnavelāpratīkṣyaiś ca kva cidadhyāsitaṃ dvijaiḥ // SoKss_13,1.161 //

tatraikasmin gṛhe pānakṣībaiḥ parijanair aham /
kṛtāvaguṇṭhano naktaṃ vadhūbuddhyā praveśitaḥ // SoKss_13,1.162 //

upaviṣṭaṃ ca māṃ tatra vanitāḥ paryavārayan /
vivāhotsavasānandanānāceṣṭāsamākulāḥ // SoKss_13,1.163 //

kṣaṇāddvāropakaṇṭhe ca mekhalānūpurāravaḥ /
aśrāvi prāviśaccātra kanyaikā sasakhījanā // SoKss_13,1.164 //

nāgīva visphuradratnamūrdhā dhavalakañcukā /
abdhivīcīva lāvaṇyapūrṇā muktāvalīcitā // SoKss_13,1.165 //

udyānadevatā sākṣād iva satpuṣpamālinī /
suparvabāhulatikāvirājatkarapallavā // SoKss_13,1.166 //

sā cāgatyopaviṣṭā me pārśve priyasakhīdhiyā /
paśyāmi yāvat saivātra cittacaurī samāgatā // SoKss_13,1.167 //

yā sā śaṅkhahrade dṛṣṭā kanyā snānāgatā mayā /
trātā gajād dṛṣṭanaṣṭā madhyelokamagānmama // SoKss_13,1.168 //

kimetatkākatālīyaṃ kiṃ svapnaḥ satyam eva vā /
iti harṣabharodbhrāntastadā cāhamacintayam // SoKss_13,1.169 //

kṣaṇāntare ca madirāvatīsakhyo 'bruvaṃś ca tām /
kimevamāryaduhitarunmanā iva lakṣyase // SoKss_13,1.170 //

etac chrutvābravītkanyā sā nigūhyāśayaṃ tadā /
jānītha kiṃ na madirāvatī me yādṛśī sakhi // SoKss_13,1.171 //

eṣā kṛtavivāhā ca yāsyati śvāśuraṃ gṛham /
etadviyuktā na sthātuṃ śakṣyāmītyasmi duḥkhitā // SoKss_13,1.172 //

tanniryāta bahiḥ kṣipraṃ yāvadvisrambhasaṃkathāḥ /
kurvatī madirāvatyā saha tiṣṭhāmyahaṃ sukham // SoKss_13,1.173 //

iti niṣkāsya tāḥ sarvā dvāre dattvārgalaṃ svayam /
upaviśya sakhībuddhyā sā māmevam abhāṣata // SoKss_13,1.174 //

madirāvati nāsty asmād duḥkhaṃ tvadduḥkhato 'dhikam /
prāṇapriye yad anyasmin pitrānyasmai pradīyase // SoKss_13,1.175 //

tathāpi te bhavejjātu darśanaṃ saṃgamo 'pi vā /
saṃstavājjñāyamānena tena svapreyasā saha // SoKss_13,1.176 //

mama tvanāsthamutpannaṃ yadduḥkhaṃ tadvadāmi te /
yathāhaṃ te tathā tvaṃ hi visrambhaikāspadaṃ mama // SoKss_13,1.177 //

gatavatyasmi yātrāyāṃ snātuṃ śaṅkhahradaṃ saraḥ /
vinodayitum ātmānaṃ bhāvitvadvirahāturam // SoKss_13,1.178 //

tatrodyānaṃ divā muktvā nabhaścandra ivāgataḥ /
ālānakāñcanastambha iva saundaryadantinaḥ // SoKss_13,1.179 //

navīnaśmaśrumadhupaśreṇīśritamukhāmbujaḥ /
ko'pi kānto dvijayuvā dṛṣṭo navavayā mayā // SoKss_13,1.180 //

vaneṣu kevalaṃ kliṣṭāstapobhir munikanyakāḥ /
na dṛṣṭo 'yaṃ yuvā yābhiḥ kiṃ tāsāṃ tapasaḥ phalam // SoKss_13,1.181 //

iti saṃcintayantyā me kāmena hṛdayaṃ śaraiḥ /
tathā viddhaṃ yathā lajjā bhayaṃ ca galitaṃ tataḥ // SoKss_13,1.182 //

tataḥ paśyāmi paśyantaṃ yāvattaṃ tiryagīkṣaṇā /
ālānamukto mattebhastāvadāgādaśaṅkitam // SoKss_13,1.183 //

tena naśyatparijanāṃ bhītāṃ dṛṣṭvā sa māṃ yuvā /
dhāvitvāṅke kṛtāṃ dūre madhye lokasya nītavān // SoKss_13,1.184 //

tatsaṃsparśāmṛtānandabhīlitāhaṃ tadā sakhi /
ko hastī kiṃ bhayaṃ kāhaṃ kva sthitāsmīti nāvidam // SoKss_13,1.185 //

tataḥ parijano yāvat prāpto me tāvadāgataḥ /
mattahastī sa tatraiva viraho mūrtimāniva // SoKss_13,1.186 //

utkṣipyāhamathānītā tadbhayādanugair gṛham /
sa ca me janasaṃkṣobhe na jāne kva gataḥ priyaḥ // SoKss_13,1.187 //

tadāprabhṛtyavijñātanāmādikamasupradam /
smarantī taṃ karaprāptaṃ kenāpīha hṛtaṃ nidhim // SoKss_13,1.188 //

sarvaduḥkhaharāṃ nidrāṃ svapne taddarśanecchayā /
vāñchantī cakravākībhiḥ samaṃ krandāmi rātriṣu // SoKss_13,1.189 //

tadevaṃ nirupāye 'sminduḥkhe mama vinodanam /
tvaddarśanaṃ yatsakhi taddūrībhavati cādhunā // SoKss_13,1.190 //

upasthitaṃ taditthaṃ me maraṇaṃ madirāvati /
tvanmukhālokanasukhaṃ saṃpratyanubhavāmi tat // SoKss_13,1.191 //

ity uktvā śrotrapīyūṣavarṣābhaṃ vacanaṃ mama /
kalaṅkayantī vaktrenduṃ sāñjanair aśrubindubhiḥ // SoKss_13,1.192 //

avaguṇṭhanamutkṣipya mukhānmama nirīkṣya mām /
parijñāya tadā sābhūtsaharṣāścaryasādhvasā // SoKss_13,1.193 //

tato mayoktaṃ mugdhe kiṃ saṃbhramaḥ so 'ham eva te /
vidhirhi ghaṭayatyarthānacintyānapi saṃmukhaḥ // SoKss_13,1.194 //

mayāpi tvatkṛte duḥkhamanubhūtaṃ suduḥsaham /
yādṛśaṃ yādṛśī caiṣā prapañcaracanā vidheḥ // SoKss_13,1.195 //

vakṣyāmi vistarāttatte nāyaṃ kālaḥ kathākrame /
nirgamopāya evaikaścintyatāṃ saṃprati priye // SoKss_13,1.196 //

ity uktā sā mayā bālā prāptakālam abhāṣata /
anena paścād dvāreṇa nirgacchāvaḥ śanair itaḥ // SoKss_13,1.197 //

bahiścātra gṛhodyānaṃ pituḥ sukṣattriyasya me /
tanmārgeṇaiva nirgatya vrajāvo yatra kutracit // SoKss_13,1.198 //

ity uktavatyaiva tayā guptābharaṇayā saha /
taduktenaiva mārgeṇa niragacchamahaṃ tataḥ // SoKss_13,1.199 //

rātryā ca duram adhvānaṃ tayā gatvā drutaṃ bhayāt /
prabhāte prāptavān asmi priyāyukto mahāṭavīm // SoKss_13,1.200 //

gacchatoścāvayostasyāṃ svakathaikavinodayoḥ /
nirmānuṣāyāṃ śanakair madhyāhnaḥ samavartata // SoKss_13,1.201 //

nirāśrayādhvagamanāṃ nirākrandāmatāpayat /
bhūmiṃ tāṃ duṣṭabhūpāla iva tīkṣṇakaraḥ karaiḥ // SoKss_13,1.202 //

tasmin kāle pariśrāntāṃ preyasīṃ tāṃ tṛṣārditām /
kṛcchraprāptāṃ tarucchāyāṃ śanaiḥ prāpitavān aham // SoKss_13,1.203 //

āśvāsayāmi yāvac ca tatra tāṃ paṭamārutaiḥ /
akasmānmahiṣastāvadāgādvraṇitavidrutaḥ // SoKss_13,1.204 //

tasya paścātpradhāvaṃś ca hayārūḍho dhanurdharaḥ /
āgāt ko'pi mahāsattva ityākṛtyaiva sūcitaḥ // SoKss_13,1.205 //

sa mahāmahiṣaṃ bhallīprahāreṇāpareṇa tam /
vajraghātena vajrīva giriṃ vīro nyapātayat // SoKss_13,1.206 //

dṛṣṭvā cāsmānupāgatya sa māṃ prītyaiva pṛṣṭavān /
kastvaṃ kaiṣā ca te sādho kvehāyātau yuvāmiti // SoKss_13,1.207 //

athopavītamudghāṭya proktaṃ satyānṛtaṃ mayā /
vipro 'hameṣā bhāryā me kāryāddeśāntarāgatau // SoKss_13,1.208 //

āvāṃ caurahatātsārthādvibhraṣṭau mārganāśataḥ /
iha praviṣṭau dṛṣṭaś ca bhavānnaṣṭāś ca bhītayaḥ // SoKss_13,1.209 //

evaṃ mayokte brāhmaṇyātsānukampaś ca so 'bhyadhāt /
ahaṃ vanacarādhīśo mṛgayārthamihāgataḥ // SoKss_13,1.210 //

yuvāṃ cānvapariśrāntau saṃprāptavatithī mama /
tadetaṃ viśramāyaitannātidūraṃ madāspadam // SoKss_13,1.211 //

ity uktvā matpriyāṃ śrāntāmāropya svaturaṃgame /
pādacārībhavannāvāṃ svanivāsaṃ sa nītavān // SoKss_13,1.212 //

tatra bāndhavavatso 'smān bhojanādyair upācarat /
kudeśeṣv api jāyante kvacit kecin mahāśayāḥ // SoKss_13,1.213 //

tato 'ṭavīṃ tām utkramya tadvitīrṇānuyātrikām /
prāpyāgrahāramekaṃ sā pariṇītā mayā vadhūḥ // SoKss_13,1.214 //

tataḥ paribhramandeśāndṛṣṭvā sārthaṃ samaṃ tayā /
adya bhāgirathīsnānamahaṃ kartumihāgataḥ // SoKss_13,1.215 //

ihaiva caiṣa saṃprāptaḥ svayaṃvarasuhṛnmayā /
devaś ca dṛṣṭa ityeṣa vṛttānto māmakaḥ prabho // SoKss_13,1.216 //

ity uktvā virataṃ sa yāvad atha taṃ nirvyājasattvocitaprāptābhīṣṭaphalaṃ praśaṃsatitarāṃ vatseśaputro dvijam /
yāvattaṃ yuvarājamātmasacivā bambhramyamāṇāściraṃ cinvantaḥ kila gomukhaprabhṛtayastatrāgatā lebhire // SoKss_13,1.217 //

sa ca naravāhanadattaś caraṇanatān harṣabāṣpadhautamukhān /
tān abhinananda sarvān saṃmānya yathocitaṃ sacivān // SoKss_13,1.218 //

atha tau viprayuvānau sadarthanītipriyau sahādāya /
sa yayau saha tair mantribhir anvāgatalalitalocanaḥ svapurīm // SoKss_13,1.219 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madirāvatīlambake prathamas taraṅgaḥ /

samāptaś cāyaṃ madirāvatīlambakastrayodaśaḥ /


mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


pañcalambakaścaturdaśaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_14,0.1 //


prathamas taraṅgaḥ /

tuṣṭena yena dehārdham apy umāyai samarpitam /
sa vo dadātvabhimataṃ varadaḥ pārvatīpatiḥ // SoKss_14,1.1 //

niśi vighnajito vo 'vyāttāṇḍavoddaṇḍitaḥ karaḥ /
śoṇaścandrātapatrasya tanvanvidrumadaṇḍatām // SoKss_14,1.2 //

tato vatseśvarasutas tās tās trailokyasundarīḥ /
bhāryā dadhānas tāṃ cādyāṃ devīṃ madanamañcukām // SoKss_14,1.3 //

naravāhanadatto 'tra kauśāmbyāṃ gomukhādibhiḥ /
uvāsa saha saṃpūrṇakāmaḥ pitṛvibhūtibhiḥ // SoKss_14,1.4 //

tasyābhīṣṭavadhūsaṅgasukhāmṛtamanoramāḥ /
nṛttagītakathālāparamyāste divasā yayuḥ // SoKss_14,1.5 //

athaikadā sa tāmagryāṃ kāntāṃ madanamañcukām /
na dadarśāvarodhāntarna vā parijanaṃ kva cit // SoKss_14,1.6 //

tām anālokayan kāntāṃ sa jagāma vivarṇatām /
rajanīvirahadhvastakāntir indur ivoṣasi // SoKss_14,1.7 //

cittaṃ jijñāsituṃ kiṃ nu cchannā syātkvāpi me priyā /
kiṃ vāparādhaleśātsā kuto 'pi kupitaiva me // SoKss_14,1.8 //

māyayācchāditā kenāpyathavāpahṛtā nu kim /
ityanekavikalpaughavihvalo 'tha babhūva saḥ // SoKss_14,1.9 //

anveṣayanyadā naiva labhate sma kuto 'pi tām /
saṃtepe sa tadoddāmatadviyogadavāgninā // SoKss_14,1.10 //

upetya jñātavṛttāntas tasya vatseśvaraḥ pitā /
mātaraḥ sacivā bhṛtyāḥ sarve vihvalatāṃ yayuḥ // SoKss_14,1.11 //

hāracandanacandrāṃśumṛṇālanalinīdalaiḥ /
vavṛdhe tasya saṃtāpo na jagāma śamaṃ punaḥ // SoKss_14,1.12 //

kaliṅgasenā sadyaś ca vihīnā sutayā tayā /
vidyādharīva vibhraṣṭavidyā saṃmūḍhatāṃ yayau // SoKss_14,1.13 //

atha tatrābravīdekā vṛttāntaḥpurarakṣikā /
naravāhanadattāgre sarveṣvākarṇayatsvidam // SoKss_14,1.14 //

harmyāgre tāṃ tadā kanyāṃ satīṃ madanamañcukām /
dṛṣṭvāvatīrya nabhasaḥ sadyo vidyādharo yuvā // SoKss_14,1.15 //

yo 'sau mānasavegākhyo nāmoktvā samayācata /
kaliṅgasenām abhyetya dehyetāṃ me sutāmiti // SoKss_14,1.16 //

tenaitayā niṣiddhena satā gatvā yathāgatam /
idānīṃ guptamāgatya hṛtā sā kiṃ na māyayā // SoKss_14,1.17 //

paradāragṛhaṃ naiva divyā yady api kurvate /
tathāpyamārgaṃ mārgaṃ vā rāgāndhaḥ ko hi paśyati // SoKss_14,1.18 //

śrutvaitaccittamākopavimarśavirahotplutam /
naravāhanadattasya jajñe vīciṣvivāmbujam // SoKss_14,1.19 //

rumaṇvānatha vakti sma purīyaṃ rakṣyate 'bhitaḥ /
praveśanirgamau neha vidyete gamanaṃ vinā // SoKss_14,1.20 //

haraprasādāc cāsty asyā nāniṣṭaṃ tad iha sthitā /
kva citpraṇayakopātsā tathā ca śrūyatāṃ kathā // SoKss_14,1.21 //

muniḥ purāṅgirā nāma vivāhārthamayācata /
aṣṭāvaktrasya tanayāṃ sāvitrīṃ nāma kanyakām // SoKss_14,1.22 //

aṣṭāvakro na tāṃ tasmai dadāvaṅgirase sutām /
saguṇāyāpi sāvitrīmanyasmai pūrvakalpitām // SoKss_14,1.23 //

tatas tadbhrātṛtanayamaśrutāṃ nāma so 'ṅgirāḥ /
upayeme tayā sākaṃ sa tasthau bhāryayā sukham // SoKss_14,1.24 //

sā ca bhāryāsya vetti sma sāvitrīṃ pūvavāñchitām /
ekadā so 'ṅgirā maunī japannāsīcciraṃ muniḥ // SoKss_14,1.25 //

bhāryātha sā taṃ papraccha muhuḥ sapraṇayāśrutā /
ciraṃ kimāryaputraivaṃ cintayasyucyatāmiti // SoKss_14,1.26 //

priye dhyāyāmi sāvitrīmity ukte tena sāśrutā /
sāvitrīṃ tāṃ munisutāṃ matvātmani cukopa ha // SoKss_14,1.27 //

durbhago 'yamiti tyaktuṃ dehaṃ gatvā vanaṃ ca sā /
śubhaṃ bharturanudhyāya kaṇṭhe pāśaṃ samarpayat // SoKss_14,1.28 //

mā putri sāhasaṃ kārṣīḥ patyā dhyātā na te 'ṅganā /
dhyātāhaṃ tena sāvitrīty uktvā pāśādrarakṣa tām // SoKss_14,1.29 //

prakaṭībhūya gāyatrī sākṣasūtrakamaṇḍaluḥ /
bhaktānukampinī caitāṃ samāśvāsya tirodadhe // SoKss_14,1.30 //

ahaiṣāṅgirasā bhartrā saṃprāptānviṣyatā vanāt /
tadevaṃ duḥsahaṃ strīṇāmiha praṇayakhaṇḍanam // SoKss_14,1.31 //

tatsvalpenāparādhena kupiteha kva citsthitā /
anveṣyā śaṃbhurakṣyā sā rājaputravadhūḥ punaḥ // SoKss_14,1.32 //

evaṃ rumaṇvatā prokte rājā vatseśvaro 'bravīt /
evametan na duritaṃ tasyāḥ saṃbhāvyate yataḥ // SoKss_14,1.33 //

naravāhanadattasya bhāryā devavinirmitā /
kāmāṃśasyāvatīrṇaiṣā ratirmadanamañcukā // SoKss_14,1.34 //

asau vidyādharaiśvaryaṃ divyaṃ kalpaṃ sahānayā /
kariṣyatīti divyā vāgabravīnna ca tanmṛṣā // SoKss_14,1.35 //

tadeṣānviṣyatāṃ samyagiti rājñodite svayam /
naravāhanadattaḥ sa tadavastho 'pi niryayau // SoKss_14,1.36 //

yathāyathā hi cinvāno na tāṃ prāpa tathātathā /
teṣu teṣu pradeśeṣu sonmāda iva so 'bhramat // SoKss_14,1.37 //

opete tatpurāt tasmin pihitadvārakā gṛhāḥ /
tadduḥkhadarśanodvegād iva saṃmīlitekṣaṇāḥ // SoKss_14,1.38 //

vaneṣu taṃ ca pṛcchantaṃ calatpallavapāṇayaḥ /
na sā dṛṣṭā tavāsmābhir ityūcuriva pādapāḥ // SoKss_14,1.39 //

udyāneṣūtpatantaś ca khagāstasmai vicinvate /
itaḥ sā na gatetyevaṃ śaśaṃsuriva sārasāḥ // SoKss_14,1.40 //

marubhūtirhariśikho gomukhaḥ savasantakaḥ /
te te ca sacivā bhremustāmanveṣṭuṃ samantataḥ // SoKss_14,1.41 //

atrāntare vegavatī nāma vidyādharī kila /
kanyā dṛṣṭacarodāravapurmadanamañcukā // SoKss_14,1.42 //

tadīyaṃ rūpamāsthāya tasthāvupavanāntare /
āgatyaikākinī svair amatrāśokataroradhaḥ // SoKss_14,1.43 //

tāṃ dadarśa vicinvāno marubhūtiḥ paribhraman /
sadyo viśalyakaraṇīṃ saśalyasyeva cetasaḥ // SoKss_14,1.44 //

naravāhanadattaṃ taṃ gatvā hṛṣṭo jagāda saḥ /
samāśvasihi dṛṣṭā te mayodyāne sthitā priyā // SoKss_14,1.45 //

ityevoktavatā tena sākaṃ tatkṣaṇam eva saḥ /
naravāhanadattas tadudyānaṃ mudito yayau // SoKss_14,1.46 //

tatrātivirahaklānto bhāryāsṃ madanamañcukām /
tāmapaśyatsa tṛṣito vāridhārāmivādhvagaḥ // SoKss_14,1.47 //

dṛṣṭvaivāliṅgituṃ tāṃ ca bhṛśārto yāvadicchati /
tāvat sā taṃ jagādaivaṃ dhūrtā pariṇayaiṣiṇī // SoKss_14,1.48 //

māṃ tvaṃ saṃprati mā sprākṣīḥ śṛṇu tāvadvaco mama /
mayopayācitā yakṣāstvatprāptyai prāgvivāhataḥ // SoKss_14,1.49 //

vivāhe vaḥ pradāsyāmi svahastena balīniti /
vivāhakāle te tasminmama prāṇeśa vismṛtāḥ // SoKss_14,1.50 //

tatkopāttair ahamito yakṣair apahṛtābhavam /
gaccha bhūyo vivāhaṃ taṃ kṛtvā dattvā baliṃ ca naḥ // SoKss_14,1.51 //

nijaṃ patim upeyāstvaṃ nānyathā te śivaṃ bhavet /
ity uktvā tair ihānīya yakṣair muktāsmi sāṃpratam // SoKss_14,1.52 //

tanmāṃ pariṇayasvāśu punaryāvaddadāmy aham /
yakṣebhyo 'bhimatāsṃ pūjāṃ tataḥ pūraya vāñchitam // SoKss_14,1.53 //

tac chrutvaiva samāhūya śāntisomaṃ purohitam /
kṣaṇātsaṃbhṛtya saṃbhārānmāyāmadanamañcukām // SoKss_14,1.54 //

vidyādharīṃ vegavatīm upayeme sa tatkṣaṇam /
naravāhanadattas tāṃ viyogakṣaṇakātaraḥ // SoKss_14,1.55 //

prahṛṣṭavatsarājo 'tha devyānandī mahotsavaḥ /
nandatkaliṅgaseno 'bhūt tatrātodyaravākulaḥ // SoKss_14,1.56 //

dadau baliṃ ca yakṣebhyo māyāmadanamañcukā /
vidyādharī svahastena sā madyapiśitādibhiḥ // SoKss_14,1.57 //

naravāhanadatto 'tha vāsakasthastayā saha /
papau sa sotsavaḥ pānaṃ pānaśauṇḍo 'pi tadgirā // SoKss_14,1.58 //

siṣeve ca tayā sākaṃ jīvalokasukhaṃ tataḥ /
chāyayeva dinādhīśaḥ parivartitarūpayā // SoKss_14,1.59 //

rahaḥsthā cābravītsā taṃ suptā nāhaṃ priya tvayā /
sahasā mukhamudghāṭya vīkṣaṇīyeha saṃprati // SoKss_14,1.60 //

tac chrutvā sa kim etat syād iti yāvat sakautukaḥ /
suptāyā rājaputro 'syā mukhamanyedyurīkṣate // SoKss_14,1.61 //

tāvadanyaiva sā kāpi na sā madanamañcukā /
svāpavelāvaśadhvastamāyārūpavivartanā // SoKss_14,1.62 //

tataḥ sa jāgrad evāsīd yāvat prabubudhe 'tra sā /
kā tvaṃ satyaṃ vadety evam atha tāṃ pṛcchati sma saḥ // SoKss_14,1.63 //

sāpy anidropaviṣṭaṃ taṃ dṛṣṭvā rūpe nije sthitā /
vaktuṃ pracakrame jātapratibhedā manasvinī // SoKss_14,1.64 //

śṛṇvidānīṃ bravīmyetadyathāvastu tava priya /
astyāṣāḍhapuraṃ nāma vidyādharapuraṃ giriḥ // SoKss_14,1.65 //

tatra vegavato rājñaḥ putro vidyādharādhipaḥ /
asti mānasavegākhyo rājā bhujabaloddhataḥ // SoKss_14,1.66 //

tasya vegavatī nāma bhaginyasmi kanīyasī /
sa ca bhrātā na me vidyāṃ dātumaicchadatidviṣan // SoKss_14,1.67 //

tato mayā tāḥ kleśena tapovanagatātpituḥ /
prāptāstadvarataścaitāḥ sarvādhikabalā mama // SoKss_14,1.68 //

sāhaṃ dṛṣṭavatī dīnāmudyāne rakṣibhir vṛtām /
āṣāḍhādripure tasminsthitāṃ madanamañcukām // SoKss_14,1.69 //

māyayāpahṛtā tena bhrātrā me dayitā tava /
rāvaṇeneva duḥkhārtā rāmabhadrasya jānakī // SoKss_14,1.70 //

anicchantī ca sā sādhvī tenākrāntuṃ na śakyate /
strīṇāṃ haṭhopabhoge hi śāpastasyāsti mṛtyujaḥ // SoKss_14,1.71 //

tatastena prayuktāhaṃ kubhrātrā tatprabodhane /
tasyāḥ samīpamagamaṃ tvatpralāpamayātmanaḥ // SoKss_14,1.72 //

tatprasaṅgāc ca kāmājñātulye tvannāmnyudīrite /
tayā sādhvyā tvadekāgramidaṃ jātaṃ mano mama // SoKss_14,1.73 //

sa te patiḥ syādyanāmni śrute smaravaśā bhaveḥ /
ityādyaś ca tadā devīsvapnādeśo mayā smṛtaḥ // SoKss_14,1.74 //

saṃsmṛtya grāhayitvā tāṃ dhṛtiṃ madanamañcukām /
tadrūpaṇe mayāgatya yuktyātmeha vivāhitaḥ // SoKss_14,1.75 //

tadehi yatra tvadbhāryā sthitā madanamañcukā /
tatraiva tatkṛpāviṣṭā prāṇeśa tvāsṃ nayāmy aham // SoKss_14,1.76 //

tvatpriyeti tavevāhaṃ sapatnyā api kiṃkarī /
mamātmanirapekṣā hi kāpi tvatpremavaśyatā // SoKss_14,1.77 //

ity uktvā sā svavidyānāṃ balādvegavatī niśi /
naravāhanadattaṃ taṃ gṛhītvodapatan nabhaḥ // SoKss_14,1.78 //

śanaiḥ prayāti sā vyomnā yāvattāvadadarśanāt /
jāyāpatyostayoḥ prāptaḥ parivāro 'tra cukṣubhe // SoKss_14,1.79 //

tac ca vatseśvaro buddhvā saha vāsavadattayā /
padmāvatyādibhiś cāśu vajrāhata ivābhavat // SoKss_14,1.80 //

yaugandharāyaṇādyāś ca saṃpaurās tasya mantriṇaḥ /
marubhūtimukhaiḥ putraiḥ sahābhūvansuvihvalāḥ // SoKss_14,1.81 //

tato 'ntarikṣatas tatra dvitīya iva bhāskaraḥ /
avātarat prabhābaddhamaṇḍalo nārado muniḥ // SoKss_14,1.82 //

vidyādharyā nijabhuvaṃ nītaḥ śīghramihaiṣyati /
putras te tava dhṛtyarthaṃ preṣitaścāsmi śūlinā // SoKss_14,1.83 //

ity uktvā vatsarājāya kṛtārghāya tato muniḥ /
sa vegavatyāścaritaṃ yathāvṛttaṃ śaśaṃsa tat // SoKss_14,1.84 //

tatas tasminsamāśvas te muniḥ so 'tra tirodadhe /
atrāntare vegavatī vyomnā prāpayati sma sā // SoKss_14,1.85 //

naravāhanadattaṃ taṃ tamāṣāḍhapuraṃ girim /
buddhvā mānasavegastatsa hantuṃ tāvadhāvata // SoKss_14,1.86 //

tatastena samaṃ bhrātrā yuddhaṃ vidyābaloddhatam /
vegavatyā abhūtstrīṇāṃ patiḥ prāṇā na bāndhavāḥ // SoKss_14,1.87 //

atha nijavidyābalato bhairavarūpaṃ vidhāya vikaṭaṃ sā /
mānasavegaṃ sahasā saṃmohya tam agniparvate nidadhe // SoKss_14,1.88 //

tam apica vidyāhas te naravāhanadattamādito nyastam /
nītvā gandharvapure kūpe cikṣepa rakṣituṃ vijale // SoKss_14,1.89 //

tatra sthitaṃ ca tam uvāca manāg iha tvaṃ tiṣṭhāryaputra bhavitā ca śivaṃ tavātra /
mā cādhṛtiṃ hṛdi kṛthāḥ śubhapātra sarvavidyādharādhipatitā tava bhāvinīha // SoKss_14,1.90 //

yāmi prasādhayitumadya punaryato 'haṃ jyeṣṭhavyatikramaṇadurbalitāḥ svavidyāḥ /
tvāmabhyupaimi nacirāditi sā tamuktvā vidyādharī kvacana vegavatī jagāma // SoKss_14,1.91 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare pañcalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tataḥ kūpasthitaṃ tatra gandharvaḥ ko 'py avaikṣata /
naravāhanadattaṃ taṃ vīṇādatta iti śrutaḥ // SoKss_14,2.1 //

parārthaphalajanmāno na syurmārgadrumā iva /
tāpacchido mahāntaścejjīrṇāraṇyaṃ jagadbhavet // SoKss_14,2.2 //

yaddṛṣṭvā taṃ sa sujanaḥ pṛṣṭvā cānvayanāmanī /
has te 'valambyodaharatkūpāttasmāduvāca ca // SoKss_14,2.3 //

mānuṣo 'si na devaścedgandharvanagaraṃ katham /
mānuṣāgamyametattvamāgataḥ kathyatāmiti // SoKss_14,2.4 //

vidyādharyāhamānīya kṣipto 'trātmabalāditi /
naravāhanadatto 'pi sa taṃ pratyabravīttadā // SoKss_14,2.5 //

tatas taṃ vīkṣya saccakravarticihnaṃ guṇī gṛham /
nītvā sa vīṇādattaḥ svair upacārair upācarat // SoKss_14,2.6 //

anyedyustatpuraṃ dṛṣṭvā vīṇāhastākhilaprajam /
naravāhanadattas taṃ vīṇādattaṃ sa pṛṣṭavān // SoKss_14,2.7 //

sarve 'pyābālamete kiṃ vīṇāhastā janā iti /
vīṇādatto 'pi sa tatas tam evaṃ pratyabhāṣata // SoKss_14,2.8 //

rājā sāgaradattākhyo gandharvāṇāmihāsti yaḥ /
tasya gandharvadattākhyā sutāsti nyakkṛtāpsarāḥ // SoKss_14,2.9 //

dhātrā kṛtaṃ sudhācandracandanādyair ivocitaiḥ /
sarvasundaranirmāṇavarṇakāyeva yadvapuḥ // SoKss_14,2.10 //

satataṃ sā ca gāyantī vīṇāyāṃ śauriṇā svayam /
dattaṃ svagītakaṃ kāṣṭhāṃ gāndharve paramāṃ gatā // SoKss_14,2.11 //

yo vādayati vīṇāyāṃ tribhir grāmaiś ca gāyati /
gāndharve kovidaḥ samyagvaiṣṇavaṃ stutigītakam // SoKss_14,2.12 //

sa me patiḥ syād ity asyā rājaputryāś ca niścayaḥ /
tena sarve 'tra vīṇāsu śikṣante na ca tadviduḥ // SoKss_14,2.13 //

etac chrutvaiva sānando vīṇādattamukhādvacaḥ /
naravāhanadatto 'sau rājaputro jagāda tam // SoKss_14,2.14 //

ahaṃ kalānāṃ sarvāsāṃ svayaṃvaravṛtaḥ patiḥ /
jānāmi sarvaṃ gāndharvaṃ trailokyodaravarti yat // SoKss_14,2.15 //

ity uktavantaṃ sa suhṛdvīṇādatto nināya tam /
rājñaḥ sāgaradattasya pārśvaṃ tatra jagāda ca // SoKss_14,2.16 //

naravāhanadatto 'yaṃ vatsarājasutaḥ kila /
iha vidyādharīhastādvibhaṣṭo nagare tava // SoKss_14,2.17 //

gāndharvācārya evāyaṃ keśavastutigītakam /
vetti gandharvadattāyā trayopari mahānrasaḥ // SoKss_14,2.18 //

tac chrutvā so 'bravīdrājā satyametanmayā śrutam /
gandharvāṇāṃ mukhātpūrvaṃ tanmānyo 'yamihādya naḥ // SoKss_14,2.19 //

devāṃśaścaiṣa na bhrāntirdevabhūmau kimanyathā /
iha vidyādharīsaṅgādāgacchenmānuṣo bhavan // SoKss_14,2.20 //

ānīyatāṃ tad gandharvadattā vīkṣāmahe 'dbhutam /
iti rājñodite jagmurānetuṃ tāṃ mahattarāḥ // SoKss_14,2.21 //

āgāc ca sā tataḥ kāntā kusumābharaṇojjvalā /
yauvanena vighūrṇantī vātenevārtavī latā // SoKss_14,2.22 //

upaviśya pituḥ pārśve tadvākyāc ca kṣaṇāntare /
bhṛtyaiḥ kathitavṛttāntā vīṇāyāṃ gītakaṃ jagau // SoKss_14,2.23 //

svarāñ śrutiṣu yuñjantyās tasyā brāhmyā iva śriyaḥ /
naravāhanadatto 'bhūd gīte rūpe ca vismitaḥ // SoKss_14,2.24 //

rājaputri na te vīṇā susvarā pratibhāti me /
jāne bālaḥ sthitas tantryām iti so 'tra jagāda ca // SoKss_14,2.25 //

tato 'ta vīkṣyate yāvadbālastāvadavāpi saḥ /
tena sarve 'pi te jagmurgandharvā api vismayam // SoKss_14,2.26 //

rājaputra gṛhāṇemāṃ karṇau siñcāmṛtena naḥ /
iti rājā sutāhastādvīṇāṃ tasmai dadau vadan // SoKss_14,2.27 //

so 'pi tāṃ vādayanviṣṇoragāyadgītakaṃ tathā /
yathā te tatra gandharvāścitranyastā ivābhavan // SoKss_14,2.28 //

tato gandharvadattā sā dṛṣṭyaiva praṇayārdrayā /
taṃ vavre phullanīlābjamālayevāstayā svayam // SoKss_14,2.29 //

tadālokya tathārūpāṃ tatpratijñāṃ smaraṃś ca saḥ /
rājā gandharvadattāṃ tāṃ sadyastasmai sutāṃ dadau // SoKss_14,2.30 //

divyātodyādikaścātra vivāho yastayor abhūt /
kopamā kathyate tasya yenānyadupamīyate // SoKss_14,2.31 //

tatas tayā samaṃ tatra tasthau gandharvadattayā /
naravāhanadatto 'sau divyair bhogair navoḍhayā // SoKss_14,2.32 //

ekasmiṃś ca dine draṣṭuṃ nirgato nagaraśriyam /
tāṃs tān pradeśān ālokya purodyānaṃ viveśa saḥ // SoKss_14,2.33 //

tatra vyomno 'varohantīṃ so 'paśyaddivyayoṣitam /
samaṃ duhitrānabhre 'pi savṛṣṭim iva vidyutam // SoKss_14,2.34 //

vatsarājasutaḥ so 'yaṃ putri bhāvi patistava /
iti tāṃ vīkṣya jalpantīṃ jñānatastāṃ nijāṃ sutām // SoKss_14,2.35 //

kā tvaṃ kimāgatāsīti so 'pṛcchattām upāgatām /
sapīpsitopakramiṇī divyayoṣittam abravīt // SoKss_14,2.36 //

devasiṃhābhidhānasya vidyādharapateraham /
bhāryā dhanavatī nāma kanyaiṣā ca sutā mama // SoKss_14,2.37 //

caṇḍasiṃhasya bhaginī nāmneyamajināvatī /
asyā bhartā tvamādiṣṭo gaganodgatayā girā // SoKss_14,2.38 //

vegavatyātra nikṣiptaṃ bhāvividyādhareśvaram /
buddhvāhaṃ nijavidyātastvāṃ prāptā vaktumīpsitam // SoKss_14,2.39 //

na vidyādharagamye 'tra sthāne yuktaṃ tavāsitum /
te hi dveṣeṇa hanyustvāmaprāptapadamekakam // SoKss_14,2.40 //

tadehi tadagamyāṃ tvāṃ nayāvaḥ sāṃprataṃ bhuvam /
nenduḥ kṣipati kiṃ kālaṃ parikṣīṇo 'rkamaṇḍale // SoKss_14,2.41 //

saṃprāpte 'vasare caitāṃ sutāṃ me pariṇeṣyasi /
ity uktvaiva tamādāya sasutā sā khamudyayau // SoKss_14,2.42 //

śrāvasyāṃ puri nītvaiva nikṣipyopavane ca tam /
samaṃ tayājināvatyā sutayā sā tirodadhe // SoKss_14,2.43 //

tatra prasenajidrājā dūrādākheṭakāgataḥ /
dadarśa rājaputraṃ tamudārākāralakṣaṇam // SoKss_14,2.44 //

sa sakautukamabhyetya pṛṣṭvā nāma kulaṃ tathā /
prītaḥ sapraśrayaṃ rājā nināyaitaṃ svamandiram // SoKss_14,2.45 //

ābaddhavāraṇaghaṭaṃ vājirājivirājitam /
bhramaṇaśrāntarājaśrīviśrāntibhavanopamam // SoKss_14,2.46 //

yatra tatra sthitaṃ sotkā naraṃ kalyāṇabhājanam /
saṃpado 'bhisarantyeva priyaṃ janamivāṅganāḥ // SoKss_14,2.47 //

yatsa tasmai dadau rājā guṇalubdho nijāṃ sutām /
naravāhanadattāya bhagīrathayaśobhidhām // SoKss_14,2.48 //

tayā samaṃ ca tatrāsīnmahārhavibhavaḥ sukham /
lakṣmy eva mūrtayā dhātrā tadvinodāya sṛṣṭayā // SoKss_14,2.49 //

ekadābhyudite lokalocanānandavarṣiṇi /
rajanīramaṇe prācīdigvadhūmukhamaṇḍane // SoKss_14,2.50 //

nirabhranirmalavyomadarpaṇapratibimbite /
bhagīrathayaśovaktra ivāmṛtamanorame // SoKss_14,2.51 //

kaumudīsudhayā dhaute harmyāgre sa tayā saha /
pradoṣe priyayā pānamasevata tadicchayā // SoKss_14,2.52 //

papau priyatamāvaktrapratimālaṃkṛtaṃ madhu /
rasanāyā ivānandadāyi locanayor api // SoKss_14,2.53 //

priyāsmukhasamaṃ kāntaminduṃ mene tadā na saḥ /
tasya te samadātāmranetrabhrūvibhramāḥ kutaḥ // SoKss_14,2.54 //

sevitāpānalīlaś ca praviśyābhyantaraṃ tataḥ /
bhagīrathayaśoyuktaḥ sa bheje śayanīyakam // SoKss_14,2.55 //

tatra priyāyāṃ suptāyāṃ tasyāṃ suptavinidrakaḥ /
naravāhanadatto 'sau smṛtvākasmātkilābravīt // SoKss_14,2.56 //

bhagīrathayaśaḥprītivismṛtā eva tā mama /
anyabhāryāḥ kathaṃ tatsyāditi cātra vidhiḥ prabhuḥ // SoKss_14,2.57 //

sacivā ye ca me dūre tebhyo 'pi marubhūtikaḥ /
vikramaikaraso nītimātre hariśikhaḥ sthitaḥ // SoKss_14,2.58 //

tābhyāṃ na sāṃprataṃ kṛtyaṃ gomukhaścasturaḥ punaḥ /
sarvāvasthāsu me mittraṃ vidūrastho dunoti mām // SoKss_14,2.59 //

ity ullapansa tatrāśu nidrāghnaṃ madhuraṃ mṛdu /
hā duḥkhamiti śuśrāva nāryevodīritaṃ vacaḥ // SoKss_14,2.60 //

śrutvā ca dīpradīpe 'tra sarvato yāvadīkṣate /
tāvannāryā mukhaṃ divyaṃ gavākṣāntardadarśa saḥ // SoKss_14,2.61 //

samalo vyomni dṛṣṭo 'dya candro 'neneti kautukāt /
avyomni darśitaṃ dhātrā candramanyamivāmalam // SoKss_14,2.62 //

aṅgaṃ śeṣamapaśyaṃś ca tasyāstaddarśanotsukaḥ /
tadrūpākṛṣṭanayano chagityevamacintayat // SoKss_14,2.63 //

ātāpidaityo yuktyā prāgbrahmaṇā sargavighnakṛt /
āścaryaṃ paśya gatvātrety uktvā praiṣyata nandanam // SoKss_14,2.64 //

tatra tenādbhutākāro dṛṣṭo 'ṅghriḥ kevalaṃ striyaḥ /
vipannaś ca tadanyāṅgadidṛkṣāvyasanena saḥ // SoKss_14,2.65 //

evaṃ mamāpi dhātredaṃ mukhamātraṃ vipattaye /
sṛṣṭaṃ syāditi yāvac ca so 'trākalayati kṣaṇam // SoKss_14,2.66 //

tāvad gavākṣād divyā strī pradarśya karapallavam /
ita ehīti sāṅgulyā saṃjñāṃ tasyākarot tadā // SoKss_14,2.67 //

tataḥ saṃsuptadayitātsvair aṃ nirgatya vāsakāt /
tasyāḥ samīpaṃ saṃprāpa sa sotko divyayoṣitaḥ // SoKss_14,2.68 //

anyāsaktaṃ praśaṃsantī patiṃ madanamañcuke /
hā hatāsīti sā cāsminnikaṭopagate 'bravīt // SoKss_14,2.69 //

tac chrutvā tāṃ priyāṃ smṛtvā prajvaladvirahānalaḥ /
naravāhanadattas tāṃ pṛcchati sma sa bhāminīm // SoKss_14,2.70 //

kā tvaṃ kutra tvayā dṛṣṭā priyā madanamañcukā /
mām upetā kimarthaṃ ca bhavatī kathyatāmiti // SoKss_14,2.71 //

tato vidūraṃ nītvā taṃ prauḍhā rājasutaṃ niśi /
śṛṇu sarvaṃ tvamity uktvā sātha vaktuṃ pracakrame // SoKss_14,2.72 //

nagaryāṃ puṣkarāvatyāmagnyārādhanapiṅgalaḥ /
asti piṅgalagāndhāro nāma vidyādhareśvaraḥ // SoKss_14,2.73 //

tasya prabhāvatīṃ nāma sutāsṃ māṃ viddhi kanyakām /
ārādhitaprasannāddhi varātprāptāṃ vibhāvasoḥ // SoKss_14,2.74 //

sāhaṃ tadāṣāḍhapuraṃ draṣṭuṃ vegavatīṃ sakhīm /
agacchaṃ na ca tāṃ tatra prāpaṃ kvāpi tapaḥsthitām // SoKss_14,2.75 //

tanmātuḥ pṛthivīdevyā mukhānmadanamañcukām /
buddhvā tāṃ tvatpriyāsṃ cātra sthitāṃ draṣṭumagāpaham // SoKss_14,2.76 //

apaśyaṃ tāmanāhārakṛśāṃ pāṇḍuradhūsarām /
baddhaikaveṇīṃ rudatīṃ tvadguṇaikapralāpinīm // SoKss_14,2.77 //

vṛtāṃ vidyādharādhīśakanyāvṛndair udaśrubhiḥ /
taddarśanatvacchravaṇaprodyadduḥkhasukhākulaiḥ // SoKss_14,2.78 //

tayoktatvasvarūpā ca bhavadānayanena tām /
āśvāsya tatkṛpākrānā tvadguṇākṛṣṭamānasā // SoKss_14,2.79 //

vidyāprabhāvād buddhvā ca saṃprati tvām iha sthitam /
āgatāsmi tavābhyāśaṃ tadarthasvārthasiddhaye // SoKss_14,2.80 //

vismṛtādya priyaṃ dṛṣṭvā vāmihānyapralāpinam /
mayā hā duḥkhamity uktvā sā te bhāryānuśocitā // SoKss_14,2.81 //

ity uktaḥ sa tayā sotko rājaputro jagāda tām /
naya māṃ tatra sā yatra niyuṅkṣva ca yathecchasi // SoKss_14,2.82 //

tac chrutvā sā tamādāya khamutpatya prabhāvatī /
vidyādharī candravatyāṃ gantuṃ pravavṛte niśi // SoKss_14,2.83 //

yāntī kvāpy agnimālokya jvālantaṃ sā pradakṣiṇam /
naravāhanadattasya tasyādāya karaṃ vyadhāt // SoKss_14,2.84 //

tenodvāhavidhiṃ yuktyā prauḍhā sā niravartayat /
saṃkalpaikapradhānā hi divyānāmakhilāḥ kriyāḥ // SoKss_14,2.85 //

tato nabhastalāttasya pṛthivīṃ vedikāmiva /
nadīrbhujaṃgīsadṛśīrvalmīkāniva parvatān // SoKss_14,2.86 //

tāni tāni tathānyāni kautukāni pade pade /
darśayantī priyasyātra yayau dūraṃ krameṇa sā // SoKss_14,2.87 //

ākāśagamanaśrānte tṛṣārte 'smiñjalārthini /
naravāhanadatte sā vyomamargādavātarat // SoKss_14,2.88 //

nināya ca vanāntaṃ taṃ candrāṃśudhavalāmbhasaḥ /
rājatena draveṇeva bhṛtasya saraso 'ntikam // SoKss_14,2.89 //

tatra śāntaṃ jalatṛṣā tasya pītāmbhaso vane /
utpannaṃ ramaṇīye tu kāntāsaṃbhogatṛṣṇayā // SoKss_14,2.90 //

tato haṭhārthitā kṛcchrātsaṃbhoge sā prabhāvatī /
sānukrośā kṛtaśvāsāṃ dhyātvā madanamañcukām // SoKss_14,2.91 //

naravāhanadattasya tasya pravavṛte tadā /
parārthapratipannā hi nekṣante svārthamuttamāḥ // SoKss_14,2.92 //

jagāda taṃ ca mā maṃsthā āryaputra tvamanyathā /
abhiprāyo mamāstīha tathā cātra kathāṃ śṛṇu // SoKss_14,2.93 //

purā pāṭaliputre 'bhūtkāpi strī mṛtabhartṛkā /
bālaikaputrā taruṇī nirdhanā rūpaśālinī // SoKss_14,2.94 //

sā cātmaparitoṣāya parapūruṣasaṃgamam /
vidadhānā yayau gehādrātrau rārau yatas tataḥ // SoKss_14,2.95 //

modakaṃ putra te prātarāneṣyāmīti taṃ sutam /
bālaṃ cāśvāsya sāyāsīttaṃ ca sānvahamānayat // SoKss_14,2.96 //

sa ca bālo gṛhe tūṣṇīṃ tayāsīnmodakāśayā /
ekadā na tayānīto vismṛtyāsya sa modakaḥ // SoKss_14,2.97 //

yācamānaṃ ca taṃ bālaṃ modakaṃ sā kilābravīt /
ahaṃ svakāmukaṃ vedmi modakaṃ nāparaṃ suta // SoKss_14,2.98 //

tac chrutvā nānayānīto modako me 'nyasaktayā /
iti tasya nirāśasya śiśorhṛdayamasphuṭat // SoKss_14,2.99 //

tadahaṃ priya pūrvaṃ tvāṃ sutarāṃ svīkaromi cet /
tanmayaiva kṛtāśvāsā tvatsaṃgamamahotsave // SoKss_14,2.100 //

matta eva nirāśā ced buddhvā madanamañcukā /
bhavet taddhṛdayaṃ tasyāḥ sphuṭet kusumapeśalam // SoKss_14,2.101 //

tadetenānṛśaṃsyena tāmanāśvāsya saṃprati /
na tathābhilaṣāmi tvām apiprāṇādhikaṃ priyam // SoKss_14,2.102 //

ity uktaḥ sa prabhāvatyā tayā sānandavismayaḥ /
naravāhanadatto 'tra tatkālaṃ samacintayat // SoKss_14,2.103 //

aho navanavāścaryanirmāṇe rasiko vidhiḥ /
acintyodāracaritā yena sṛṣṭā prabhāvatī // SoKss_14,2.104 //

iti dhyāyan sa tāṃ premṇā stutvā rājasuto 'bravīt /
tarhi māṃ naya sā yatra sthitā madanamañcukā // SoKss_14,2.105 //

tac chrutvā ca gṛhītvā taṃ nabhasā sā prabhāvatī /
kṣaṇena prāpayām āsa tamāṣāḍhapuraṃ girim // SoKss_14,2.106 //

tatra saṃgamayām āsa tena śuṣyattanuṃ cirāt /
pūreṇeva nadīṃ vṛṣṭiḥ sā tāṃ madanamañcukām // SoKss_14,2.107 //

so 'py apaśyadviyogārtāṃ kāntāṃ tāṃ kṛśapāṇḍurām /
naravāhanadatto 'tra parvaṇīndukalāmiva // SoKss_14,2.108 //

sa tadā prāṇalābhāya tayor anyonyasaṃgamaḥ /
babhūva jagadānandī śarvarīśaśinoriva // SoKss_14,2.109 //

virahānalasaṃtaptāvāśliṣṭau daṃpatī ca tau /
svedacchalāddravībhūtāvekatām iva jagmatuḥ // SoKss_14,2.110 //

tataḥ prabhāvatīvidyābalena niśi kalpitān /
bubhujāte 'tra tau sadyaḥ svair aṃ bhogānubhāvapi // SoKss_14,2.111 //

na dadarśa ca tadvidyābalenaivātra kaścana /
naravāhanadattaṃ taṃ vinā madanamañcukām // SoKss_14,2.112 //

prātastaṃ cātra muñcantamekavāṇīṃ nijaṃ priyam /
sā jagādāhitāmarṣavaśānmadanamañcukā // SoKss_14,2.113 //

hate mānasavege 'sau moktavyāsryasutena me /
mṛtāyāḥ pakṣibhir vāpi veṇī dāhyāthavāgninā // SoKss_14,2.114 //

iti pratijñātamabhūnmayā sādya mama tvayā /
jīvatyasminnṛpe muktā tena me dūyate manaḥ // SoKss_14,2.115 //

kṣipto 'pi na mṛto hyeṣa vegavatyāgniparvate /
tvaṃ cādṛśyā prabhāvatyā vihito 'tra svamāyayā // SoKss_14,2.116 //

anyathā tvatsamīpe hi śatrorasyānuśāyinaḥ /
ihaite saṃcaranto 'dya tvāṃ saheranvilokya kim // SoKss_14,2.117 //

evam uktastayā patnyā sādhvyā kālānurodhavān /
naravāhanadatto 'tra sāntvayansa jagāda tām // SoKss_14,2.118 //

sasṃpatsyate 'yaṃ kāmas te haniṣyāmyacirādamum /
śatruṃ vidyāḥ samāsādya pratīkṣasva manākpriye // SoKss_14,2.119 //

ityādyuktvā samāśvāsya sa tāṃ madanamañcukām /
naravāhanadatto 'tra tasthau vaidyādhare pure // SoKss_14,2.120 //

atha prabhāvatī tasya cakre vidyāprabhāvataḥ /
atarkyaṃ rūpamātmīyaṃ svayamantarhitā satī // SoKss_14,2.121 //

sa tadrūpeṇa tatrāsīdrājaputro yathāsukham /
aśaṅkitaḥ prakāśo 'pi tadvidyāsiddhabhogabhuk // SoKss_14,2.122 //

vegavatyā vayasyeyametāṃ madanamañcukām /
upācarati tatprītyā nijasakhyavaśena ca // SoKss_14,2.123 //

iti prabhavatītyenaṃ tadrūpacchannavigraham /
manvānāḥ sarva evocus tatra mānasavegataḥ // SoKss_14,2.124 //

athaikadā prasaṅgena tasmai madanamañcukā /
naravāhanadattāya svavṛttāntaṃ śaśaṃsa sā // SoKss_14,2.125 //

tadā mānasavego mām ihānīya svamāyayā /
pravartayitum abhyaicchad bhāyayan krūrakarmabhiḥ // SoKss_14,2.126 //

tāvac ca prakaṭībhūya bhagavān bhairavākṛtiḥ /
uddhṛtāsir lalajjihvaḥ kṛtvā huṃkāram abhyadhāt // SoKss_14,2.127 //

iyaṃ vidyādharendrāṇāṃ bhāvinaścakravartinaḥ /
bhāryā kathaṃ tvayāsmāsu sthiteṣu paribhūyate // SoKss_14,2.128 //

evam ukto bhagavatā papāta dharaṇītale /
pāpo mānasavego 'sau mukhena rudhiraṃ vaman // SoKss_14,2.129 //

tatastirohite deve samāśvastaḥ kṣaṇādasau /
gataḥ svamandiraṃ bhūyo mayi krauryānnyavartata // SoKss_14,2.130 //

atha bhītāṃ viyogārtāṃ prāṇatyāgonmukhīmiha /
etyāntaḥpuraceṭyo māṃ sāntvayantyo 'bruvannidam // SoKss_14,2.131 //

munikanyāṃ purā kāṃciddṛṣṭvā rūpavatīṃ haṭhāt /
haranmānasavego 'yaṃ tadbandhubhir aśapyata // SoKss_14,2.132 //

paranārīmanicchantīṃ yadā pāpa gamiṣyasi /
tadā te śatadhā mūrdhā vidaliṣyastyasāviti // SoKss_14,2.133 //

ato naiṣa balādgacchetparastrīṃ mā bhayaṃ kṛthāḥ /
devādeśāc ca bhartrā te bhūyo bhāvyeva saṃgamaḥ // SoKss_14,2.134 //

evaṃ mamokte ceṭībhiḥ kṣaṇādvegavatī svasā /
sāsya mānasavegasya saṃbodhayitumāgamat // SoKss_14,2.135 //

maddarśanakṛpāviṣṭā sā tvadānayanena mām /
āśvāsya tvāṃ yathā prāptā tathaiva viditaṃ tava // SoKss_14,2.136 //

atha jyotsnāsitair vastraiścāndrī tanurivāmalā /
darśanenaiva saumyena siñcantī sudhayeva mām // SoKss_14,2.137 //

upetā pṛthivīdevī mātā sādhvī durātmanaḥ /
asya mānasavegasya sasneham idam abravīt // SoKss_14,2.138 //

tyaktvāhāraṃ śubhodarkaṃ kimātmānam upekṣase /
śatrorannaṃ kathaṃ bhokṣya iti mā ca kṛthā hṛdi // SoKss_14,2.139 //

duhitur vegavatyā me rājye 'smin pitṛkalpitaḥ /
bhāgo 'sti sā ca bhartrā te pariṇītā sakhī tava // SoKss_14,2.140 //

tadhanaṃ bhartṛsaṃbandhi tava cātmīyam eva ca /
tadetadbhuṅkṣva vidyāto jñātvā satyaṃ vadāmi te // SoKss_14,2.141 //

evam uktvā saśapathaṃ bhojitāsmi tayā tadā /
avasthocitamāhāraṃ sutāsaṃbandhabaddhayā // SoKss_14,2.142 //

tatastvayā sahāgatya vegavatyaiṣa nirjitaḥ /
bhrāteha rakṣitastvaṃ ca śeṣamatra na vedmy aham // SoKss_14,2.143 //

aha vegavatīsiddhiṃ taddaivatavaco 'py aham /
smarantī nāmucaṃ prāṇāṃstvatprāptyāśāvalambitān // SoKss_14,2.144 //

tato mahānubhāvāyāḥ prabhāvatyāḥ prabhāvataḥ /
tvaṃ śatrusaṃkaṭe 'py asmin prāptas tāvan mayādhunā // SoKss_14,2.145 //

cintā tu me viluptā cedbhaved atra prabhāvatī /
naśyec ca tava tadrūpaṃ tato 'smākaṃ nu kiṃ bhavet // SoKss_14,2.146 //

ityādi bruvatīṃ dhīrīkurvanmadanamañcukām /
naravāhanadatto 'sau vīro 'trāsta tayā saha // SoKss_14,2.147 //

ekadā ca prabhāvatyāṃ yātāyāṃ bhavanaṃ pituḥ /
prabhātasamaye naṣṭatadrūpaṃ tadasaṃnidheḥ // SoKss_14,2.148 //

naravāhanadattaṃ taṃ dṛṣṭvā puruṣarūpiṇam /
pāradārika eṣo 'tra praviṣṭa iti sākulaḥ // SoKss_14,2.149 //

bhayādrājakule gatvā sarvaḥ parijano 'bhyadhāt /
vārayantīmapāsyaiva bhītāṃ madanamañcukām // SoKss_14,2.150 //

tato mānasavego 'tra sa rājā svabalānvitaḥ /
naravāhanadattaṃ taṃ dhāvitvā paryaveṣṭayat // SoKss_14,2.151 //

atha taṃ pṛthivīdevī mātā satvarametya sā /
rājānam abravītputra hantavyo 'yaṃ na te na me // SoKss_14,2.152 //

na pāradāriko hyeṣa vatsarājātmajo hy ayam /
naravāhanadatto 'tra nijāṃ bhāryām upāgataḥ // SoKss_14,2.153 //

vidyābalena jāne 'haṃ kopāndhaḥ kiṃ na vīkṣase /
jāmātā cāyamasmākaṃ pūjyaḥ śaśikulodbhavaḥ // SoKss_14,2.154 //

evam uktastayā mātrā tarhi śatrurayaṃ mama /
iti mānasavego 'sau jātāmarṣo jagāda tām // SoKss_14,2.155 //

tataḥ sā taṃ punarmātā jāmātṛsnehato 'bhyadhāt /
nādharmo labhyate kartuṃ loke vaidyādhare suta // SoKss_14,2.156 //

iha vidyādharāṇāṃ hi dharmārthā vidyate sabhā /
tatrāsya tatpradhānāgre doṣaṃ śirasi pātaya // SoKss_14,2.157 //

tato yatkriyate 'muṣya śobhate tadato 'nyathā /
vidyādharā vikurvīranna saheraṃś ca devatāḥ // SoKss_14,2.158 //

etat tasyā vaco mātur gauravāt pratipadya saḥ /
sabhāṃ mānasavegas taṃ neṣyan banddhuṃ pracakrame // SoKss_14,2.159 //

sa ca bandhāsahiṣṇuḥ sanstambhamutpāṭya toraṇāt /
naravāhanadatto 'tra tadbhṛtyānavadhīdbahūn // SoKss_14,2.160 //

tanmadhyātkhaḍgamekasya hatasyāsādya tatkṣaṇāt /
jaghāna so 'nyānapi tānvīro divyaparākramaḥ // SoKss_14,2.161 //

tato mānasavegastaṃ divyayā nijavidyayā /
babandha bhāryānugataṃ nayati sma ca tāṃ sabhām // SoKss_14,2.162 //

tatra bherīmahāśabdasamāhūtā itas tataḥ /
vidyādharā milanti sma sudharmāyāṃ yathā surāḥ // SoKss_14,2.163 //

āgatyopāviśaccātra ratnasiṃhāsanopari /
rājā vāyupatho nāma sabhyo vidyādharair vṛtaḥ // SoKss_14,2.164 //

vyādhunvadbhir ivādharmaṃ vījyamānasya cāmaraiḥ /
tasya mānasavego 'gre sthitvā pāpo 'bravīdidam // SoKss_14,2.165 //

martyo 'py antaḥ puradhvaṃsakārī vidhvaṃsakaḥ svasuḥ /
śatrurmamāyaṃ vadhyo 'dya svāmyakāmaḥ kilaiṣa naḥ // SoKss_14,2.166 //

tac chrutvā tena sabhyena pṛṣṭaḥ pratyuttaraṃ prati /
naravāhanadatto 'tra vīro visrabdham abravīt // SoKss_14,2.167 //

sā sabhā yatra sabhyo 'sti sa sabhyo dharmam āha yaḥ /
sa dharmo yatra satyaṃ syātatsatyaṃ yatra na cchalam // SoKss_14,2.168 //

baddho 'haṃ māyayātraiva sthito bhūmāv ayaṃ punaḥ /
asanasthaś ca muktaś ca ko vivādaḥ samo 'tra nau // SoKss_14,2.169 //

etadvāyupathaḥ śrutvā tam upāveśayatkṣitau /
nyāyānmānasavegaṃ sa taṃ muktaṃ cāpy akārayat // SoKss_14,2.170 //

tataḥ sarveṣu śṛṇvatsu tatra vāyupathāgrataḥ /
naravāhanadatto 'sāvevaṃ prativaco 'bhyadhāt // SoKss_14,2.171 //

hṛtānītāmanenaitāṃ bhāryāṃ madanamañcukām /
nijāṃ prāpto 'smi cetkasya śuddhānto dhvaṃsito mayā // SoKss_14,2.172 //

asyā rūpeṇa cābhyetya vipralabhya kṛto yadi /
ahaṃ bhartā bhaginyāsya tatra kā me 'parādhitā // SoKss_14,2.173 //

svāmyakāmo 'smi cetkāmaḥ kasya kutra na jāyate /
etac chrutvā vimṛśyātha rājā vāyupatho 'bravīt // SoKss_14,2.174 //

dharmyāmāha mahātmāyaṃ bhaviṣyatsumahodayaḥ /
asminmānasavegatvamadharmaṃ bhadra mā kṛthāḥ // SoKss_14,2.175 //

ity ukte tena nādharmānmohāndho yannyavartata /
so 'tra mānasavegastatkrodhaṃ vāyupatho yayau // SoKss_14,2.176 //

tato mānasavegena saha saṃnaddhasainikaḥ /
babhūva tasya saṃkṣobhas tatra dharmānurodhinaḥ // SoKss_14,2.177 //

dharmāsanopaviṣṭā hi durbalaṃ balinaṃ param /
ātmīyaṃ bata jānanti dhīrā nyāyaikadarśinaḥ // SoKss_14,2.178 //

vihāya māyāṃ yudhyasva spaṣṭam eva mayā saha /
yāvadekaprahāreṇa hanmi tvāṃ paśya pauruṣam // SoKss_14,2.179 //

iti mānasavegaṃ ca tadāvocadvilokayan /
naravāhanadatto 'tra divyakanyāḥ sakautukāḥ // SoKss_14,2.180 //

anyonyajātakalaheṣu ca tatra teṣu vidyādhareṣu sahasaiva sabhāntarasthāt /
stambhottamāṭṭasaditi pravibhinnamadhyād devo 'tha bhair avavapuḥ kila nirjagāma // SoKss_14,2.181 //

vyāptāmbaro 'ñjananibhaś ca vinihnutārko vidyullatātaraladīpravilocanārciḥ /
dantaprabhāvitatapaṅktipatadbalāko garjanmahāpralayamegha iva pracaṇḍaḥ // SoKss_14,2.182 //

na bhāvividyādharacakravartinaḥ parābhavo 'syāsti śaṭheti sa bruvan /
adhomukhaṃ mānasavegamīśvaro nirākarodvāyupathaṃ praharṣayan // SoKss_14,2.183 //

ādāya taṃ ca bhujayor bhagavānbhujābhyāṃ saṃrakṣaṇāya naravāhanadattamāśu /
prāpayya parvatavaraṃ śubhamṛṣyamūkam āsthāpayat sa kila tatra tatas tiro 'bhūt // SoKss_14,2.184 //

praśaśāma parasparaṃ sabhāyām atha vidyādharasaṃbhramaḥ sa tasyām /
sa ca vāyupatho yathāgataṃ taiḥ sahitaḥ svair aparaistato jagāma // SoKss_14,2.185 //

so 'pi ca mānasavegaḥ kṛtvā tāṃ madanamañcukāṃ purataḥ /
harṣaviṣādākulitām āṣāḍhapuraṃ nijaṃ yayau vignaḥ // SoKss_14,2.186 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare pañcalambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

manye kalyāṇam eva syātpuruṣasyāsamaṃ vidhiḥ /
mūhuḥ parīkṣate gāḍhaṃ dhīratvaṃ sukhaduḥkhayoḥ // SoKss_14,3.1 //

yadekakaṃ videśeṣu taistair dāraiḥ pade pade /
naravāhanadattaṃ sa yojayitvā vyayojayat // SoKss_14,3.2 //

athaitamṛṣyamūkādrau sthitaṃ tasmin prabhāvatī /
naravāhanadattaṃ taṃ samāgatyābravīt priyā // SoKss_14,3.3 //

madasaṃnidhidoṣeṇa labdhvā nīto bhavāṃstadā /
tāṃ hi mānasavegena sabhāṃ pāpaṃ cikīrṣuṇā // SoKss_14,3.4 //

tadbuddhvāgatya tatkālaṃ devavirbhāvaḍambaram /
kṛtvā vidyāprabhāveṇa mayeha prāpito bhavān // SoKss_14,3.5 //

nāsminvidyādharāṇāṃ hi girau balavatāmapi /
vidyāprapañcaḥ kramate siddhakṣetramidaṃ yataḥ // SoKss_14,3.6 //

mamāpi vidyāvibhavo nāta eveha siddhyati /
tanme duḥkhaṃ kathaṃ tvaṃ hi vanyāhāreṇa vartsyati // SoKss_14,3.7 //

ity uktavatyā tatrāsītkālākāṅkṣī tayā saha /
naravāhanadatto 'sau dhyāyanmadanamañcukām // SoKss_14,3.8 //

sasnau tatparvatāsanne pampāsarasi pāvane /
divyāsvādāni bubhuje mūlāni ca phalāni ca // SoKss_14,3.9 //

mṛgamāṃsopadaṃśaṃ ca puṇyaṃ vāpīpayaḥ papau /
phalaistīratarubhraṣṭaiḥ sarasaṃ ca sugandhi ca // SoKss_14,3.10 //

uvāsa vṛkṣamūleṣu guhāgarbhagṛheṣu ca /
rāmasyānuyayau vṛttaṃ taddeśavanavāsinaḥ // SoKss_14,3.11 //

rāmāśramāṃś ca dṛṣṭvātra tasmai tāṃs tān prabhāvatī /
sā rāmāyaṇavṛttāntaṃ vinodārtham avarṇayat // SoKss_14,3.12 //

iha rāmaḥ sasaumitriḥ sītayānugato vane /
uvāsa tāpasaiḥ sārdhaṃ tarumūle kṛtoṭajaḥ // SoKss_14,3.13 //

anasūyāṅgarāgeṇa sītāmoditakānanā /
ihāsta munipatnīnāṃ madhye valkaladhāriṇī // SoKss_14,3.14 //

atra dundubhidaityaś ca guhāyāṃ vālinā hataḥ /
valisugrīvayor vaire yadabhūtkāraṇaṃ purā // SoKss_14,3.15 //

sugrīvo hi bhramānmatvā hataṃ daityena vālinam /
guhāyāḥ parvatair dvāraṃ pidhāya sabhayo yayau // SoKss_14,3.16 //

vālī ca bhittvā taddvāraṃ nirgatya niravāsayat /
sugrīvaṃ rājyakāmo 'tra māmabadhnādasāviti // SoKss_14,3.17 //

sa sugrīvaḥ palāyyāsminnṛṣyamūke kapīśvaraḥ /
hanumatpramukhaiḥ sārdhamatra sānau padaṃ vyadhāt // SoKss_14,3.18 //

athaitya hemahariṇavyājavañcitacetasaḥ /
jahāra rāmadevasya rāvaṇo janakātmajām // SoKss_14,3.19 //

tataḥ sītāpravṛttyarthī sa vālinidhanārthinā /
sugrīveṇa samaṃ sakhyamatra cakre raghūdvahaḥ // SoKss_14,3.20 //

bibheda ca balajñaptyai tālānsaptātra pattriṇā /
ekaṃ yeṣv abhinatkṛcchrātso 'pi vālī mahābalaḥ // SoKss_14,3.21 //

ito gatvā ca kiṣkindhāṃ helāmuktaikasāyakaḥ /
hatvā taṃ vālinaṃ vīraḥ sugrīve tacchriyaṃ nyadhāt // SoKss_14,3.22 //

atha sītāpravṛttyarthaṃ hanumatprabhṛtiṣvitaḥ /
caturdikkaṃ prayāteṣu sugrīvasyānuyāyiṣu // SoKss_14,3.23 //

iha rāmeṇa varṣāsu saha meghair virāvibhiḥ /
pataddhārāśrutoyaiś ca samaduḥkhair ivāsitam // SoKss_14,3.24 //

saṃpātivacanottīrṇavāridheś ca hanūmataḥ /
yatnātpravṛttau jñātāyāṃ gatvā kapibalaiḥ saha // SoKss_14,3.25 //

baddhvābdhiṃ setunā tena hatvā laṅkeśvaraṃ ripum /
āninye jānakī devī vimānenāmunā pathā // SoKss_14,3.26 //

evaṃ prāpsyasi kalyāṇam āryaputra bhavān api /
āpatsu dhīrān puruṣān svayam āyānti saṃpadaḥ // SoKss_14,3.27 //

ityādi kathayantyā sa prabhāvatyā tayā saha /
naravāhanadatto 'tra krīḍannāsīditas tataḥ // SoKss_14,3.28 //

ekadā taṃ ca pampāyāṃ vidyādharyāvubhe divaḥ /
dhanavatyajināvatyāvavatīryopajagmatuḥ // SoKss_14,3.29 //

yābhyāṃ sa gandharvapurāc chrāvastīṃ prāpito 'bhavat /
bhagīrathayaśā yasyāṃ tena sā paryaṇīyata // SoKss_14,3.30 //

prabhāvatyājināvatyāṃ militāyāṃ svasakhyataḥ /
naravāhanadattaṃ sā dhanavatyevam abravīt // SoKss_14,3.31 //

eṣājināvatī prākte vācā dattā sutā mayā /
tasmātpariṇayasvaināmāsanno bhyudayo hi te // SoKss_14,3.32 //

etaddhanavatīvākyaṃ sakhīsnehātprabhāvatī /
naravāhanadattaś ca tathetyabhinanandatuḥ // SoKss_14,3.33 //

tato dhanavatī tasmai dadau tāmajināvatīm /
sā vatseśvaraputrāya yathārhavidhinā sutām // SoKss_14,3.34 //

svavidyākalpitodāradivyasaṃbhārasundaram /
nirvartayām āsa ca tatsā sutodvāhamaṅgalam // SoKss_14,3.35 //

naravāhanadattaṃ sā tamanyedyurathābravīt /
na putra yatra tatrehaṃ sthātuṃ yuktaṃ ciraṃ tava // SoKss_14,3.36 //

māyī vidyādharajano na ca kāryam ihāsti te /
tad gaccha bhāryāyuktas tvaṃ kauśāmbīmadhunā nijām // SoKss_14,3.37 //

ahaṃ ca tatraivaiṣyāmi caṇḍasiṃhena sūnunā /
saha vidyādharendrai śca svakair abhyudayāya te // SoKss_14,3.38 //

evam uktvā dhanavatī sajyotsnām iva sāhnyapi /
sitātmavasrtraprabhayā kurvāṇā divamudyayau // SoKss_14,3.39 //

prabhāvatyajināvatyau prāpayāmāsatuś ca tam /
naravāhanadattaṃ te kauśāmbīṃ nabhasā purīm // SoKss_14,3.40 //

so 'tra prāptastadudyānaṃ tasyāṃ vyomno 'vatāritaḥ /
naravāhanadatto 'bhūddṛṣṭaḥ parijanair nijaiḥ // SoKss_14,3.41 //

āgato rājaputro 'yaṃ diṣṭyā vardhāmahe vayam /
iti tatrodabhūnnādo janasyātha samantataḥ // SoKss_14,3.42 //

tato 'kāṇḍasudhāsārasaṃsikta iva sotsavaḥ /
vatsarājo 'tha tadbuddhvā yukto vāsavadattayā // SoKss_14,3.43 //

padmāvatyā vadhūbhiś ca drutaṃ ratnaprabhādibhiḥ /
yaugandharāyaṇādyāś ca ye vatseśvaramantriṇaḥ // SoKss_14,3.44 //

kaliṅgasenā sve caiva sacivā gomukhādayaḥ /
yathārhaṃ tam upājagmurgrīṣme hradamivādhvagāḥ // SoKss_14,3.45 //

dadṛśuste ca madhye taṃ sudaśārhakulaṃ dvayoḥ /
patnyoḥ kṛṣṇamivāsīnaṃ rukmiṇīsatyabhāmayoḥ // SoKss_14,3.46 //

aṅgeṣv eva na varteranphuṭatsv iti bhayād iva /
teṣāṃ taddarśane harṣabāṣpaiḥ pidadhire dṛśaḥ // SoKss_14,3.47 //

vatsarājaś ca devyau ca cirādāliṅgya taṃ sutam /
na śekurmoktumaṅgeṣu protaṃ kaṇṭakiteṣviva // SoKss_14,3.48 //

tataḥ prahatatūrye 'tra vartamāne mahotsave /
naravāhanadattasya bhāryā vegavataḥ sutā // SoKss_14,3.49 //

svasā mānasavegasya dyumārgeṇāvatīrya sā /
āgādvegavatī buddhvā siddhasvidyāprabhāvataḥ // SoKss_14,3.50 //

patitvā pādayoḥ śvaśrūśvaśurāṇāṃ nijaṃ patim /
naravāhanadattaṃ sa jagāda caraṇānatā // SoKss_14,3.51 //

tvatkṛte durbalībhūtāḥ sādhayitvā tapovane /
vidyā punarahaṃ prāptā tava kalyāṇino 'ntikam // SoKss_14,3.52 //

evam uktavatī patyā taiścānyair abhinanditā /
prabhāvatyajināvatyau sakhyāvupajagāma sā // SoKss_14,3.53 //

tābhyāmāśliṣya sā madhye yāvadatropaveśyate /
tāvanmātājināvatyā āyayau dhanavatyapi // SoKss_14,3.54 //

ājagmuś ca tayā sākaṃ te te vidyādharādhipāḥ /
ācchāditāmbaratalair meghair iva balair vṛtāḥ // SoKss_14,3.55 //

tasyā eva suto vīraś caṇḍasiṃho mahābhujaḥ /
tathāmitagatir nāma tadbandhuḥ sumahābalaḥ // SoKss_14,3.56 //

sa ca piṅgalagāndhāraḥ prabhāvatyāḥ pitā balī /
so 'pi vāyupathaḥ pūrvapratipannaḥ sabhāpatiḥ // SoKss_14,3.57 //

sa ca hemaprabhaḥ śūro rājā ratnaprabhāṣitā /
vajraprabheṇa putreṇa sākaṃ balasamanvitaḥ // SoKss_14,3.58 //

gandharvarājo gandharvadattayā sutayā yutaḥ /
āgātsāgaradatto 'pi saha citrāṅgadena saḥ // SoKss_14,3.59 //

upāgatāś ca te samyagvatsarājena pūjitāḥ /
saputreṇāsanevatra yathocitam upāviśan // SoKss_14,3.60 //

atha piṅgalagāndhāro rājā jāmātaraṃ kṣaṇāt /
naravāhanadattaṃ taṃ jagāda sadasi sthitam // SoKss_14,3.61 //

tvaṃ cakravartī sarveṣām asmākaṃ devanirmitaḥ /
atisnehavaśāt tvāṃ ca vayaṃ sarve 'bhyupāgatāḥ // SoKss_14,3.62 //

iyaṃ dhanavatī devī śvaśrūste niyatavratā /
divyajñānavatī sākṣasūtra kṛṣṇājināmbarā // SoKss_14,3.63 //

rakṣituṃ tvāṃ kṛtodyogā sākṣādbhagavatī yathā /
sāvitrī siddhavidyā vā vandyā vidyādharottamaiḥ // SoKss_14,3.64 //

tadasti kāryasiddhiste kiṃ tu yadvacmi tacchṛṇu /
iha vidyādharāṇāṃ dvau vedyardhau sto himācale // SoKss_14,3.65 //

uttaro dakṣiṇaścaiva nānātacchṛṅgabhūmigau /
parataḥ kila kailāsāduttaro 'rvāktu dakṣiṇaḥ // SoKss_14,3.66 //

tatrottarādhipatyārthamidānīṃ duścaraṃ tapaḥ /
eṣo 'mitagatiḥ kṛtvā śaṃkaraṃ paryatoṣayat // SoKss_14,3.67 //

naravāhanadattas te cakravartī samīhitam /
kariṣyatīti tenāyamādiṣṭastvām upāgataḥ // SoKss_14,3.68 //

tatra mandaradevākhyo mukhyo rājāsti durmatiḥ /
balavānapi nāsādhyaḥ prāptavidyasya so 'tra te // SoKss_14,3.69 //

yastu dakṣiṇamadhye 'sti gair imuṇḍa iti śrutaḥ /
rājā vidyāprabhāveṇa sa duṣṭātmātidurjayaḥ // SoKss_14,3.70 //

sa ca mānasavegasya śatroste paramaḥ suhṛt /
yāvanna sādhitaḥ so 'tra tāvatkāryaṃ na siddhyati // SoKss_14,3.71 //

tattvaṃ sādhaya sotkarṣaṃ śīghraṃ vidyābalaṃ mahast /
iti piṅgalagāndhāreṇokte dhanavatī jagau // SoKss_14,3.72 //

evaṃ putra yathāyaṃ te rājā vadati tat tathā /
siddhakṣetramato gatvā vidyāsiddhyarthamīśvaram // SoKss_14,3.73 //

ārādhaya prakarṣo hi tatprasādaṃ vinā kutaḥ /
militāścātra rakṣanti rājānastvāmamī iti // SoKss_14,3.74 //

tataś citrāṅgado 'vādīdevametadahaṃ punaḥ /
sarveṣāmagrayāyyeṣa vijayaḥ kriyatāmiti // SoKss_14,3.75 //

athaitad eva niścitya kṛtvā prasthānamaṅgalam /
pitror udbāṣpayoḥ pādau gurūṇāṃ ca praṇamya saḥ // SoKss_14,3.76 //

dattāśīs taiḥ samāruhya bhāryābhiḥ sacivais tathā /
sahāmitagatiprajñākalpitāṃ śibikottamām // SoKss_14,3.77 //

naravāhanadatto 'taḥ pratasthe sthagayannabhaḥ /
kalpāntapavanoddhūtasāgarāmbhonibhair balaiḥ // SoKss_14,3.78 //

senānādapratiśrudbhir diganteṣu dyucāriṇām /
āgataścakravartīva iti saṃvādayanniva // SoKss_14,3.79 //

kṣaṇāttaiś ca sa gandharvapatividyādhareśvaraiḥ /
dhanavatyā ca nīto 'bhūttaṃ siddhakṣetraparvatam // SoKss_14,3.80 //

tatrādiṣṭavrataḥ siddhaiḥ prātaḥsnāyī phalāśanaḥ /
bhūmiśāyī tapaścakre śaṃkarārādhanāya saḥ // SoKss_14,3.81 //

parivārya ca taṃ tasthū rājānas te dyucāriṇām /
sarvataḥ kṛtasaṃrakṣā divāniśamatandritāḥ // SoKss_14,3.82 //

vidyādharakumāryo 'tra tapasyantaṃ tamutsukāḥ /
netraprabhābhiḥ saṃvītakṛṣṇājinam iva vyadhuḥ // SoKss_14,3.83 //

taccintānarmukhair netraiḥ karaiścoraḥsthalārpitaiḥ /
adarśayannivānyāstaṃ praviṣṭaṃ hṛdi tatkṣaṇam // SoKss_14,3.84 //

pañcāparāś ca dṛṣṭvā taṃ sadvidyādharakanyakāḥ /
madanānalasaṃtaptāścakrire samayaṃ mithaḥ // SoKss_14,3.85 //

ayaṃ pañcabhir asmābhiḥ sakhībhir yugapatpatiḥ /
varaṇīyo vivāhaś ca tadvatkāryo na bhedataḥ // SoKss_14,3.86 //

ekā yadi pṛthakkuryādvivāhamamunā tataḥ /
praveṣṭavyo 'gniranyābhistāmuddiśya sakhīdruham // SoKss_14,3.87 //

iti divyāsu kanyāsu kṣubhyatīṣu vibhāvya tam /
tatrākasmānmahotpātāḥ prādurāsaṃstapovane // SoKss_14,3.88 //

vavau vāyurmahāraudro bhadrānunmūlayandrumān /
evaṃ śūrāḥ patiṣyanti raṇe 'treti vadanniva // SoKss_14,3.89 //

kimatra syāditi bhayādiva bhūmirakampata /
bhītāvakāśadānārthamivādīryanta sānavaḥ // SoKss_14,3.90 //

vidyādharāḥ prabhuṃ yatnādamuṃ rakṣata rakṣata /
ityabravīdivānabhraṃ ghoraśabdaṃ nabhastalam // SoKss_14,3.91 //

naravāhanadattaś ca so 'sminn utpātasaṃbhrame /
dhyāyanniṣkampa evāsīdbhagavantaṃ trilocanam // SoKss_14,3.92 //

saṃnaddhāste ca gandharvarājavidyādhareśvarāḥ /
aniṣṭāśaṅkino vīrāstaṃ rakṣanto 'vatasthire // SoKss_14,3.93 //

mumucuḥ siṃhanādāṃś ca vyādhūtāsilatāvanāḥ /
bhartsayanta ivotpātānahitāgamaśaṃsinaḥ // SoKss_14,3.94 //

tato 'nyedyurakasmāc ca kalpāntāsmbudameduram /
vidyādharabalaṃ vyomni ghoranādamadṛśyata // SoKss_14,3.95 //

so 'yaṃ mānasavegena gaurimuṇḍaḥ sahāgataḥ /
ity uvāca smarantī svāṃ vidyāṃ dhanavatī tadā // SoKss_14,3.96 //

tato vidyādharendrāṃstānsagandharvānudāyudhān /
samaṃ mānasavegena gaurimuṇḍo 'bhyadhāvata // SoKss_14,3.97 //

kva mānuṣo 'yaṃ kva vayaṃ tadetatpakṣapātinām /
darpaṃ vaḥ śamayāmyadya dyucarā iti vādinam // SoKss_14,3.98 //

citrāṅgado 'tha taṃ krodhād dhāvan pratyabhiyuktavān /
rājā sāgaradattaś ca gandharvāṇām adhīśvaraḥ // SoKss_14,3.99 //

caṇḍasiṃhāmitagatī rājā vāyupathas tathā /
kiṃ ca piṅgalagāndhāraḥ sarve vidyādhareśvarāḥ // SoKss_14,3.100 //

pāpaṃ mānasavegaṃ tam abhyadhāvanmahārathāḥ /
siṃhā ivābhigarjantaḥ senāsamudayānvitāḥ // SoKss_14,3.101 //

sainyareṇughanākīrṇaṃ śastrajvālātaḍillatam /
patadraktāmbu tadabhuddhoraṃ samaradurdinam // SoKss_14,3.102 //

śoṇitāsavasaṃpūrṇaṃ kīrṇaśatruśirobalim /
cakrurbhūtamahāyāgam iva citrāṅgadādayaḥ // SoKss_14,3.103 //

kabandhagrāhasaṃkīrṇā vahadāyudhapannagāḥ /
prāvartanta milanmedoḍiṇḍīrā rudhirāpagāḥ // SoKss_14,3.104 //

hatasainyo vadhaprāpto gaurimuṇḍas tataś ca saḥ /
pūrvārādhitasuprītāṃ gaurīvidyāṃ samasmarat // SoKss_14,3.105 //

āvirbhūya ca sā sākṣāt trinetrā triśikhāyudhā /
naravāhanadattīyān pravīrāṃs tān amohayat // SoKss_14,3.106 //

tato labdhabalo bāhuyuddhāyābhyapatan nadan /
naravāhanadattaṃ taṃ gaurimuṇḍaḥ pradhāvya saḥ // SoKss_14,3.107 //

tadbāhuyuddhaviddhaś ca māyī sasmāra tāṃ punaḥ /
sadvidyāṃ tadbalāt taṃ ca bāhvor ādāya khaṃ yayau // SoKss_14,3.108 //

hantuṃ dhanavatīvidyābalāttaṃ tu sa nāśakat /
gaurimuṇḍo nṛpasutaṃ cikṣepa tvagniparvate // SoKss_14,3.109 //

so 'pi mānasavegas tāṃs tatsakhīn gomukhādikān /
gṛhītvotpatya gaganaṃ dikṣu prāsthadanāsthayā // SoKss_14,3.110 //

utkṣiptāste ca rakṣitvā dhanavatyā prayuktayā /
rūpiṇyā vidyayā bhinnāḥ sthāpyante sma mahītale // SoKss_14,3.111 //

siddhakāryaṃ kuśalinaṃ śīghraṃ prāpsyatha taṃ prabhum /
ityāśvāsyaikaśastānsā vidyā teṣāṃ tirodadhe // SoKss_14,3.112 //

tato vijitamasmābhir iti matvā yathāgatam /
saha mānasavegena gaurimuṇḍo yayau gṛhān // SoKss_14,3.113 //

naravāhanadatto vaḥ siddhakāryaḥ sameṣyati /
na tasyāniṣṭamastīti dhanavatyābhyudīrite // SoKss_14,3.114 //

te 'py astamohā gandharvanātha vidyādhareśvarāḥ /
citrāṅgadādayaḥ svāni jagmuḥ sthānāni saṃprati // SoKss_14,3.115 //

sāpi tatra sapatnībhiḥ sahitāmajināvatīm /
svasutāṃ tāṃ gṛhītvā svaṃ yayau dhanavatī gṛham // SoKss_14,3.116 //

so 'pi mānasavegastāṃ gatvā madanamañcukām /
uvāca sa hato bhartā tava tadbhaja māmiti // SoKss_14,3.117 //

sa vo hantā na taṃ hanyātkaściddevavinirmitam /
iti sā tatpurasthāpi hasantī pratyuvāca tam // SoKss_14,3.118 //

naravāhanadattaṃ ca taddviṣā vahniparvate /
kṣipyamāṇaṃ tadāgatya divyaḥ ko 'py agrahītpumān // SoKss_14,3.119 //

nināya cāśu rakṣitvā śītaṃ mandākinītaṭam /
ko bhavāniti pṛṣṭaś ca tenāśvāsya jagāda tam // SoKss_14,3.120 //

amṛtaprabhanāmāhaṃ deva vidyādharādhipaḥ /
preṣitaś ca hareṇāhaṃ rakṣārthaṃ bhavato 'dhunā // SoKss_14,3.121 //

ayaṃ ca tannivāso 'driḥ kailāsas te sthito 'grataḥ /
atrārādhya śivaṃ śreyo nirvighnaṃ tvamavāpsyasi // SoKss_14,3.122 //

tadehyatra nayāmi tvāmity uktvā tatra tatkṣaṇāt /
prāpayyāmantrya ca yayau so 'tha vidyādharottamaḥ // SoKss_14,3.123 //

naravāhanadatto 'pi kailāsaṃ samavāpya saḥ /
tapasā toṣayām āsa tatrāgrasthaṃ vināyakam // SoKss_14,3.124 //

tena dattābhyanujñaś ca prāviśya girijāpateḥ /
āśramaṃ niyamakṣāmo dadarśa dvāri nindinam // SoKss_14,3.125 //

kṛtapradakṣiṇaṃ caitaṃ sa nandī sadayo 'bravīt /
prāyaḥ siddho 'si vighnā hi praśāntāste tavādhunā // SoKss_14,3.126 //

tadihasthastapasya tvaṃ bhagavattoṣaṇāvadhi /
duritaghnatapaḥśuddhisavyapekṣā hi siddhayaḥ // SoKss_14,3.127 //

ity ukte nandinā dhyāyan devaṃ devīṃ ca pārvatīm /
naravāhanadatto 'graṃ tapastepe 'nilāśanaḥ // SoKss_14,3.128 //

tapastuṣṭaś ca bhagavān sa dattvā darśanaṃ śivaḥ /
devyā girijayā sārdham eva prahvaṃ tamādiśat // SoKss_14,3.129 //

vidyādharāṇāṃ sarveṣāṃ cakravartī bhavādhunā /
sarvāḥ sarvātiśāyinyo vidyāḥ prādurbhavantu te // SoKss_14,3.130 //

asmatprabhāvāc chatrūṇām avijeyo bhaviṣyasi /
acchedyaścāpy abhedyaś ca haniṣyasyakhilānnripūn // SoKss_14,3.131 //

dṛṣṭe tvayi na vidyāś ca prabhaviṣyanti te dviṣām /
tad gaccha gaurīvidyāpi tvadāyattā bhaviṣyati // SoKss_14,3.132 //

iti gauryā samaṃ dattvā varaṃ tasmai dadau haraḥ /
cakravartimahāpadmavimānaṃ brahmanirmitam // SoKss_14,3.133 //

tatas tasyāvirāsaṃstā vidyāḥ sarvāḥ savigrahāḥ /
kimādiśasi yatkurma ityājñāsādhanotsukāḥ // SoKss_14,3.134 //

iti naravāhanadattaḥ siddhavaraughaḥ praṇamya parameśau /
adhiruhya tac ca divyaṃ padmavimānaṃ tadabhyanujñātaḥ // SoKss_14,3.135 //

prathamaṃ tāvadayāsīdamitagates tasya vakrapurasaṃjñam /
puramāveditamārgo vidyābhiḥ siddhacāraṇodgītaḥ // SoKss_14,3.136 //

so 'pyārūḍhavimānaṃ vyomnā prāptaṃ vilokya taṃ dūrāt /
amitagatiḥ sam upetya svagṛhaṃ prāveśayatkṛtapraṇatiḥ // SoKss_14,3.137 //

pradadau ca tatra varṇitanijasiddhiprāptaye mudā tasmai /
naravāhanadattāya sa sulocanākhyām upāyanaṃ svasutāsm // SoKss_14,3.138 //

so 'tra tayā saha vidyādharalakṣmyevāptayā tadāparayā /
nayati sma cakravartī tatotsavaṃ prītimāṃstadahaḥ // SoKss_14,3.139 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare pañcalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tato vakrapure tatra sthitamāsthānavartinam /
naravāhanadattaṃ taṃ nūtanaṃ cakravartinam // SoKss_14,4.1 //

anyedyur avatīryaiva vetrahasto nabhastalāt /
upagamya pumānekaḥ praṇamyaivaṃ vyajijñapat // SoKss_14,4.2 //

cakravartipratīhāraṃ viddhi deva kramāgatam /
māṃ paurarucidevākhyaṃ svasevārtham upāgatam // SoKss_14,4.3 //

tac chrutvā so 'mitagatermukhamaikṣata tena ca /
satyaṃ deveti vijñaptaḥ kṣattṛtve 'bhinananda tam // SoKss_14,4.4 //

atha prabhāvato buddhvā vegavatyādibhiḥ saha /
tatpatnībhir dhanavatī caṇḍasiṃhaś ca tatsutaḥ // SoKss_14,4.5 //

tathā piṅgalagāndhāro rājā vāyupathānvitaḥ /
samaṃ sāgaradattena tatra citrāṅgadaś ca saḥ // SoKss_14,4.6 //

āyayuḥ sainyaruddhārkāḥ saha hemaprabhādibhiḥ /
paratejo 'sahiṣṇutvaṃ sūcayanta ivāgrataḥ // SoKss_14,4.7 //

upetya pādayos tasya nipetuścakravartinaḥ /
so 'pi saṃmānayām āsa yathārhaṃ svāgatena tān // SoKss_14,4.8 //

dhanavatyāstu caraṇau gauravātpraṇanāma saḥ /
sāpi jāmātaraṃ prītā tamāśīrbhir avardhayat // SoKss_14,4.9 //

uktātmasiddhivṛttāntastena te prabhuṇā tataḥ /
caṇḍasiṃhādayaḥ sarve pramodaṃ sutarāṃ dadhuḥ // SoKss_14,4.10 //

pārśvopayāstāḥ patnīś ca dṛṣṭvā dhanavatīṃ tadā /
cakravartī sa papraccha kva te me sacivā iti // SoKss_14,4.11 //

kṣiptā mānasavegena rakṣitvā sthāpitā mayā /
vidyāmukhena te bhinnā iti sā pratyuvāca tam // SoKss_14,4.12 //

tataś cānāyayat tān sa vidyāmādiśya rūpiṇīm /
āgatān pṛṣṭhakuśalān pādalagnāñ jagāda ca // SoKss_14,4.13 //

iyanto divasāḥ kena kathaṃ kutrātivāhitāḥ /
ityekakena yuṣmābhiś citraṃ me kathyatāmiti // SoKss_14,4.14 //

tato 'vādītsvavṛttāntamādāvevaṃ sa gomukhaḥ /
dviṣā kṣiptaṃ tadā kāpi devī māṃ hastayor adhāt // SoKss_14,4.15 //

āśvāsya dūre 'raṇye ca sthāpayitvā tirodadhe /
tato 'haṃ duḥkhito dehaṃ tyaktumaicchaṃ prapātataḥ // SoKss_14,4.16 //

maivaṃ gomukha siddhārthaṃ punardrakṣyasi taṃ prabhum /
iti māṃ tapasastāvatko 'py upetya nyavārayat // SoKss_14,4.17 //

kastvaṃ kathaṃ ca vetsyetadity uktaś ca mayā tataḥ /
ehyāśramaṃ me vakṣyāmi tatraitaditi so 'bravīt // SoKss_14,4.18 //

tato mannāmavijñānasūcitajñānasaṃpadā /
ahaṃ tena sahāgacchaṃ śivakṣetraṃ tadāśramam // SoKss_14,4.19 //

tatra me sa kṛtātithyaḥ kathāṃ svāmevam abhyadhāt /
nāgasvāmīti nāmāhaṃ kuṇḍinākhyātpurāddvijaḥ // SoKss_14,4.20 //

pitari svargate so 'haṃ gatvā pāṭaliputrakam /
jayadattam upādhyāyaṃ vidyāhetor upāsadam // SoKss_14,4.21 //

śikṣyamāṇo 'pi jāḍyena na yadākṣaram apy aham /
avidaṃ tena māṃ tatra cchāttrāḥ sarve 'py upāhasan // SoKss_14,4.22 //

tato 'vamānagrasto 'haṃ prasthito vindhyavāsinīm /
draṣṭum ardhapathe prāpaṃ puraṃ vakrolakābhidham // SoKss_14,4.23 //

tatra mahyaṃ praviṣṭāya bhikṣārthaṃ gṛhiṇī gṛhāt /
ekasmādraktakamalaṃ pradadau bhikṣayā saha // SoKss_14,4.24 //

tadgṛhītvāparaṃ gehaṃ prāptaṃ māṃ vīkṣya cābravīt /
tatratyā gehinī hā dhigyoginyā svīkṛto bhavān // SoKss_14,4.25 //

paśya datto nṛhastas te raktābjavyājato 'nayā /
tac chrutvā yāvadīkṣe 'haṃ tāvat pāṇiḥ sa nāmbujam // SoKss_14,4.26 //

tattyaktvātha patitvāsyāḥ pādayor aham abravam /
mātaḥ kuruṣvopāyaṃ me yathā jīvāmy ahaṃ tathā // SoKss_14,4.27 //

tac chrutvā māmavādītsā gaccheto yojanatraye /
devarakṣita ityasti grāme karabhake dvijaḥ // SoKss_14,4.28 //

tasyāsti kapilā gehe sākṣātsurabhir uttamā /
sādya tvāṃ śaraṇaṃ prāptaṃ rakṣiṣyati niśāmimām // SoKss_14,4.29 //

evaṃ tayoktaḥ sabhayo dhāvann asmi dinakṣaye /
prāptavān karabhagrāme gṛhaṃ tasya dvijanmanaḥ // SoKss_14,4.30 //

praviśya tatra dṛṣṭvāhaṃ kapilāṃ tāṃ praṇamya ca /
bhītastvāṃ śaraṇaṃ devi prāpto 'smīti vyajijñapam // SoKss_14,4.31 //

tāvat sā tarjayantī māmanyābhiḥ saha yoginī /
tatrāgānnabhasā naktaṃ manmāṃsarudhirārthinī // SoKss_14,4.32 //

taddṛṣṭvā kapilā sātha khuramadhye niveśya mām /
arakṣadyodhayantī tā yoginīrakhilāṃ niśām // SoKss_14,4.33 //

prātastāsu gatāsveṣā kapilā vyaktayā girā /
māmavocanna putrāhaṃ tvāṃ śakṣyāmyadya rakṣitum // SoKss_14,4.34 //

tadgaccha pañcayojanyāmito 'raṇye śivālaye /
asti bhūtiśivo nāma jñānī pāśupatottamaḥ // SoKss_14,4.35 //

sa rakṣiṣyati rātriṃ tvāmadyaikāṃ śaraṇāgatam /
tac chrutvā tāṃ praṇamyaiva tato 'haṃ prasthito 'bhavam // SoKss_14,4.36 //

drutaṃ bhūtiśivaṃ taṃ ca prāpyāhaṃ śaraṇaṃ śritaḥ /
naktaṃ ca tatra yoginyas tās tathaivāgaman punaḥ // SoKss_14,4.37 //

tataḥ praveśya mām antargṛhaṃ bhūtiśivaḥ sa tāḥ /
triśūlahasto dvārastho yoginīr nirabhartsayat // SoKss_14,4.38 //

jitvaitā bhojayitvā māṃ prātarbhūtiśivo 'bhyadhāt /
brahmanna śakṣyāmyadhunā rakṣituṃ tvāmahaṃ punaḥ // SoKss_14,4.39 //

tadasti saṃdhyavāsākhye yojaneṣu daśasvitaḥ /
grāme vasumatir nāma viprastasyātikaṃ vraja // SoKss_14,4.40 //

tatas tṛtīyām adya tvaṃ rātrim uttīrya mokṣyase /
ity uktas tena natvā taṃ tataḥ prasthitavān aham // SoKss_14,4.41 //

gacchataś cādhvano dairghyād gato 'staṃ me 'ntarā raviḥ /
yoginyas tāś ca māṃ naktam agṛhṇannetya pṛṣṭhataḥ // SoKss_14,4.42 //

māṃ gṛhītvā ca yāvattā hṛṣṭā yānti vihāyasā /
tāvattāsāṃ puro 'pūrvā yoginyo 'nyāḥ parāpatan // SoKss_14,4.43 //

tābhiḥ sahodabhūdāsāmakasmādyuddhamuddhatam /
tena tāsāmahaṃ hastādbhraṣṭo deśe 'tinirjane // SoKss_14,4.44 //

ekamevātha tatrāhamapaśyaṃ mandiraṃ mahat /
praviśeti bruvadiva dvāreṇāpāvṛtena mām // SoKss_14,4.45 //

palāyyābhyantare tatra praviśyāhaṃ bhayākulaḥ /
adrākṣamadbhutākārāṃ nārīṃ nārīśatānvitām // SoKss_14,4.46 //

prakāśamānāṃ prabhayā pradoṣajvalitāmiva /
rakṣāmahauṣadhiṃ sṛṣṭāṃ dhātrā madanukampayā // SoKss_14,4.47 //

kṣaṇānmayā samāśvasya pṛṣṭā sā mām abhāṣata /
yakṣiṇyahaṃ sumittrākhyā śāpādevamiha sthitā // SoKss_14,4.48 //

mānuṣeṇa ca me saṅgaḥ pradiṣṭaḥ śāpaśāntaye /
tanmāmaśaṅkitaprāpto bhajasva bhava nirbhayaḥ // SoKss_14,4.49 //

ity uktvā kṣipramāviśya dāsīḥ snānavilepanaiḥ /
vastrair āhārapānaiś ca hṛṣṭaṃ sā mām upācarat // SoKss_14,4.50 //

kva ḍākinībhir bhītiḥ sā kva sukhaṃ tac ca tatkṣaṇam /
acintyo bata daivenāpyāpātaḥ sukhaduḥkhayoḥ // SoKss_14,4.51 //

tatas tayā samaṃ tatra yakṣiṇyā tāny ahāny aham /
sukhamāsam atha svairam ekadā sābravīc ca mām // SoKss_14,4.52 //

kṣīṇaḥ śāpaḥ sa me brahmaṃstadito 'dya vrajāmy aham /
matprasādāca divyaṃ te vijñānaṃ saṃbhaviṣyati // SoKss_14,4.53 //

tapasvī siddhabhogaś ca nirbhayaś ca bhaviṣyasi /
ihastho madgṛhasyāsya mā drākṣīrmadhyamaṃ puram // SoKss_14,4.54 //

evam uktvā tiro 'bhūtsā tato 'haṃ kautukena tat /
madhyamaṃ puramārūḍhastatrāpaśyaṃ turaṃgamam // SoKss_14,4.55 //

tenāhaṃ nikaṭaprāptaḥ kṣipto 'śvena khurāhataḥ /
kṣaṇād adrākṣam ātmānaṃ sthitam asmiñ śivālaye // SoKss_14,4.56 //

tataḥ prabhṛti cātrāhaṃ sthitaḥ siddho 'smi ca kramāt /
taditthaṃ mānuṣasyāpi trikālajñānamasti me // SoKss_14,4.57 //

evaṃ ca kleśabahulāḥ sarvasyāpīha siddhayaḥ /
tad ihāssva tavābhīṣṭasiddhiṃ śaṃbhur vidhāsyati // SoKss_14,4.58 //

ity ukto jñāninā tena tatreyanti dināny aham /
tvatpādaprāptijātāsthaḥ sthito 'bhūvaṃ tadāśrame // SoKss_14,4.59 //

svapnādiṣṭabhavatsiddhiḥ śarveṇādya kila prabho /
kayāpy ahamihānīto gṛhītvā divyayā striyā // SoKss_14,4.60 //

ityeṣa mama vṛttānta ity uktvā gomukhe sthite /
naravāhanadattāgre marubhūtirathābravīt // SoKss_14,4.61 //

kṣiptaṃ mānasavegena māṃ tadā kāpi devatā /
pāṇyorvidhāya vinyasya dūre 'ṭavyāṃ tiro 'bhavat // SoKss_14,4.62 //

tato 'haṃ tatra duḥkhārto maraṇopāyacintayā /
bhrāmyannadīparikṣiptaṃ dṛṣṭavānekamāśramam // SoKss_14,4.63 //

tatra praviśya cāpaśyam upaviṣṭaṃ śilātale /
jaṭābhistāpasaṃ taṃ ca praṇamyāham upāgamam // SoKss_14,4.64 //

kastvaṃ kathamanuprāpto 'syetāṃ bhūmimamānuṣīm /
iti pṛṣṭaś ca tenāhaṃ tasmai sarvamavarṇayam // SoKss_14,4.65 //

tataḥ sa buddhvāvocan māṃ mātmānaṃ sāṃprataṃ vadhīḥ /
jñāsyasīha prabhor vārtāṃ tataḥ kartāsi yatkṣamam // SoKss_14,4.66 //

iti tadvacanādyuṣmadvārtājijñāsayā sthite /
mayi tatra striyo divyā nadīṃ tāṃ snātumāgaman // SoKss_14,4.67 //

so 'tha māṃ tāpaso 'vādīdgacchāsyā vastramānaya /
āsu snāntyāstvamekasyā vārtāṃ jñāsyasyataḥ prabhoḥ // SoKss_14,4.68 //

tac chrutvāhaṃ tathākārṣaṃ māmanvāgāc ca sā vadhūḥ /
hṛtavastrārdravasanā sahastasvastikastanī // SoKss_14,4.69 //

naravāhanadattasya vartāmākhyāya vāsasī /
gṛhāṇetyuditā tena tāpasenātha sābravīt // SoKss_14,4.70 //

naravāhanadatto 'dya haramārādhayansthitaḥ /
kailāse divasair vidyādharasamrāḍ bhaviṣyati // SoKss_14,4.71 //

evam uktavatī tasya saṃpede tāpasasya sā /
bhāryā śāpavaśāddivyā tatkathāsaṃstavādvadhūḥ // SoKss_14,4.72 //

tatas tayā samaṃ tasthau vidyādharyā sa tāpasaḥ /
tadgirā cāhamatrāsaṃ jātāsthastvatsamāgame // SoKss_14,4.73 //

dinaiḥ sagarbhā ca satī garbhaṃ dyustrī prasūya tam /
sāvocattāpasaṃ śāntaḥ śāpastvatsaṅgato mama // SoKss_14,4.74 //

bhūyo matsaṅgavāñchā te yadi tattaṇḍulaiḥ saha /
paktvā bhuktvānvagādetāṃ khamutpatya sa tāpasaḥ // SoKss_14,4.75 //

ity uktvāsyām prayātāyām etadgarbhaṃ sataṇḍulam /
paktvā bhuktvānvagād etaṃ bhuṅkṣva prāpsyasi mām tataḥ // SoKss_14,4.76 //

ahaṃ tadukto 'pyādau tannāśnāṃ siddhimavekṣya tu /
bhaktasikthadvayaṃ prāpya pākabhāṇḍādabhakṣayam // SoKss_14,4.77 //

tena yatrāham aṣṭhīvam abhūt tat tatra kāñcanam /
athādainyaḥ paribhrāmyan prāpam ekam ahaṃ puram // SoKss_14,4.78 //

tatra veśyāgṛhe hemnā tenodāravyayasya me /
vasato vamanaṃ prādājjijñāsuḥ kuṭṭanī chalāt // SoKss_14,4.79 //

tena me vamato bhāsvatpadmarāganibhe ubhe /
prāgbhuktabhaktasikthe te mukhena niragacchatām // SoKss_14,4.80 //

nirgate eva kuṭṭanyā gṛhīte bhakṣite ca te /
naṣṭātha hemasiddhiḥ sā kuṭṭanyāpahṛtā tayā // SoKss_14,4.81 //

sacandrārdhaḥ śivo 'dyāspi hariryaccaḥ sakaustubhaḥ /
tattayor vedmi kuṭṭanyā gocarāpatane phalam // SoKss_14,4.82 //

kiṃ cedṛgeṣa saṃsāro bahvāścaryo bahucchalaḥ /
paricchettuṃ kadā kena samudra iva pāryate // SoKss_14,4.83 //

ityahaṃ vimṛśan khinnas tvatprāptyai caṇḍikāgṛham /
agacchaṃ tapasā devīṃ tām ārādhayituṃ tataḥ // SoKss_14,4.84 //

trirātropoṣitaṃ sā māṃ devī svapne samādiśat /
siddhakāmaḥ sa te svāmī saṃpanno gaccha paśya tam // SoKss_14,4.85 //

etac chrutvā prabuddho 'smi prātardevyā kayāpy aham /
tvatpādamūlamānīta ityeṣā deva me kathā // SoKss_14,4.86 //

ity uktavantaṃ kuṭṭanyā marubhūtiṃ viḍambitam /
naravāhanadatto 'sau jahāsa saha pārśvagaiḥ // SoKss_14,4.87 //

tato hariśikho 'vādītprāstaṃ māṃ ripuṇā tadā /
ujjayinyāṃ nyadhātkāpi rakṣitvā deva devatā // SoKss_14,4.88 //

tatrāhaṃ duḥkhito dehaṃ tyaktumicchanniśāgame /
gatvā śmaśānaṃ tatratyaiḥ kāṣṭhair aracayaṃ citām // SoKss_14,4.89 //

tāṃ prajvālya ca tatrāgniṃ pūjayantam upetya mām /
tālajaṅgha iti khyāto bhūtādhipatirabhyadhāt // SoKss_14,4.90 //

kimarthaṃ praviśasyagniṃ sthito jīvansa te prabhuḥ /
pūrṇasvasiddhikāmena tena tvaṃ saṃgamiṣyasi // SoKss_14,4.91 //

iti māṃ maraṇātprītyā sa krūro 'pi nyavārayat /
grāvāṇo 'pyārdratāṃ samyagbhajantyabhimukhe vidhau // SoKss_14,4.92 //

gatvā tato 'haṃ devāgre tapasyaṃś ca tataḥ sthitaḥ /
tavānītaḥ kayāpyadya pārśvaṃ devatayā prabho // SoKss_14,4.93 //

evaṃ hariśikhenokte tathaivānyair api kramāt /
naravāhanadatto 'sau rājāmitagatergirā // SoKss_14,4.94 //

tāmarhantīṃ dhanavatīṃ prerya vidyādharārcitām /
tebhyaḥ svasacivebhyo 'pi vidyāḥ sarvā adāpayast // SoKss_14,4.95 //

tato vidyādharībhūteṣveṣu tatsaciveṣv api /
śatrūñjayādhunety ukto dhanavatyā śubhe 'hani // SoKss_14,4.96 //

sa cakravartī sainyānāṃ prayāṇārambhamādiśat /
vīro govindakūṭākhyaṃ gaurimuṇḍapuraṃ prati // SoKss_14,4.97 //

athoccacāla cchannārkaṃ vidyādharabalaṃ divi /
vair iśītakarākālarāhūdayakṛtabhramam // SoKss_14,4.98 //

naravāhanadatto 'pi svayamāruhya karṇikām /
tasya padmavimānasya bhāryāḥ svāḥ kesareṣu ca // SoKss_14,4.99 //

āropya pattreṣu sakhīṃścaṇḍasiṃhādikeṣu ca /
puraḥsareṣu nabhasā pratasthe vijayāya saḥ // SoKss_14,4.100 //

gacchaṃścārdhapathaprāpte tasthau dhanavatīgṛhe /
tadarcitaḥ saṃs tadaharmātaṅgapurasaṃjñake // SoKss_14,4.101 //

tatrasthaścāhavāhvāne dūtamekaṃ vyasarjayat /
vidyādhareśayor gaurimuṇḍamānasavegayoḥ // SoKss_14,4.102 //

anyedyus tatra mātaṅgapure patnīrnidhāya saḥ /
govindakūṭaṃ taṃ prāyādrājabhir dyucaraiḥ saha // SoKss_14,4.103 //

tatra yuddhāya tau gaurimuṇḍamānasavegakau /
nirgatau pratyagṛhṇaṃste caṇḍasiṃhādayo 'grataḥ // SoKss_14,4.104 //

pravṛttasamarādiṣṭapatatsubhaṭapādapaḥ /
so 'bhūdgovindakūṭādriḥ sravadrudhiranirjharaḥ // SoKss_14,4.105 //

raktaliptalasatkhaḍgajatājihvo vyajṛmbhata /
saṅgrāmakālaḥ śūrāṇāṃ jighatsurjīvitāni saḥ // SoKss_14,4.106 //

māṃsāsṛṅmattavetālatālavādyaviśaṅkaṭaḥ /
abhūnnṛtyatkabandho 'sau bhūtaprītyai raṇotsavaḥ // SoKss_14,4.107 //

atha mānasavegaṃ taṃ raṇe 'smin saṃmukhāgatam /
naravāhanadattaḥ sa svayamabhyapatatkrudhā // SoKss_14,4.108 //

abhipatya ca keśeṣu gṛhītvā tasya tatkṣaṇam /
cakravartī sa ciccheda śiraḥ khaḍgena pāpmanaḥ // SoKss_14,4.109 //

taddṛṣṭvā kupitaṃ tatra gaurimuṇḍaṃ pradhāvitam /
keśeṣvākṛṣya taddṛṣṭinaṣṭavidyābalaṃ bhuvi // SoKss_14,4.110 //

kṣiptvā gṛhītvāṅghriyuge bhrāmayitvā nabhastale /
naravāhanadatto 'sau taṃ śilāyāmacūrṇayat // SoKss_14,4.111 //

evaṃ tena tayor gaurimuṇḍamānasavegayoḥ /
hatayostadbalaṃ śeṣamagādbhītaṃ palāyya tat // SoKss_14,4.112 //

papāta puṣpavṛṣṭiś ca tasyāṅge cakravartinaḥ /
gaganasthāḥ surāḥ sarve sādhu sādhviti cābruvan // SoKss_14,4.113 //

athātra gaurimuṇḍasya rājadhānīṃ viveśa saḥ /
naravāhanadattas taiḥ svaiḥ sarvai rājabhiḥ saha // SoKss_14,4.114 //

tadaiva gaurimuṇḍādisaṃbaddhās tasya śāsanam /
etya vidyādharādhīśāḥ praṇatāḥ pratipedire // SoKss_14,4.115 //

tato 'tra nihatārātirājyaprāptyutsavāntare /
upetya taṃ dhanavatī sā samrājaṃ vyajijñapat // SoKss_14,4.116 //

devāsti gaurimuṇḍasya sutā trailokyasundarī /
tāmihātmanikānāmnīm upayacchasva kanyakām // SoKss_14,4.117 //

ity uktaḥ sa tayā rājā tāmānāyyaiva tatkṣaṇam /
upayeme tayā sākamāsīc ca tadahaḥ sukham // SoKss_14,4.118 //

prātar mānasavegasya purān madanamañcukām /
ānāyayad vegavatīprabhāvatyau visṛjya saḥ // SoKss_14,4.119 //

ānītā harṣabāṣpārdravikasvaramukhī patim /
udayasthaṃ hatārātitamasaṃ pravilokya tam // SoKss_14,4.120 //

śūraṃ virahadoṣānte bheje kam apisaṃmadam /
sāvaśyāyajalotphullakamalā nalinīva sā // SoKss_14,4.121 //

so 'pi tasyai mudā dattvā sarvavidyāścirotsukaḥ /
reme tayā samaṃ sadyaḥ prāptavidyādharatvayā // SoKss_14,4.122 //

nināya tāni cāhāni bhāryābhiḥ saha tatra saḥ /
gaurimuṇḍapurodyānavartī pānādilīlayā // SoKss_14,4.123 //

prabhāvatīṃ visṛjyātha bhāgīrathayaśā api /
ānāyitābhūt tenātha vidyāś cāsyai sa dattavān // SoKss_14,4.124 //

ekadā ca tamāsthānavartinaṃ cakravartinam /
yathāvadetya vijñaptavantau vidyādharāvubhau // SoKss_14,4.125 //

āvāmuttaravedyardhaṃ devābhūva gatāvitaḥ /
jñātuṃ mandaradevasya ceṣṭāṃ dhanavatīgirā // SoKss_14,4.126 //

tatra dṛṣṭaḥ sa cāsthānagato vidyādhareśvaraḥ /
āvābhyāṃ channadehābhyām evaṃ yuṣmān prati bruvan // SoKss_14,4.127 //

śrutaṃ mayā yannihatā gaurimuṇḍādayo 'khilāḥ /
naravāhanadattena prāpya vidyādhareśatām // SoKss_14,4.128 //

tadupekṣy ona so 'smābhir hantavyastūdbhavanripuḥ /
etac chrutvā vacastasmādāvāṃ vaktumihāgatau // SoKss_14,4.129 //

iti cāramukhāc chrutvā babhau kopākulā sabhā /
naravāhanadattasya padminīvānilāhatā // SoKss_14,4.130 //

citrāṅgadasya bāhū svau vidhūtaprasṛtau punaḥ /
amārgatāmivādeśaṃ yoddhuṃ valayaniḥsvanaiḥ // SoKss_14,4.131 //

hāro 'mitagater vakṣasy utphalañ śvasataḥ krudhā /
uttiṣṭhottiṣṭha vīra tvam itīva muhur abravīt // SoKss_14,4.132 //

bhūmiṃ piṅgalagāndhāraḥ kareṇa ghnansaśabdakam /
cūrṇanopakramoṃkāram iva vyadhita vairiṇām // SoKss_14,4.133 //

mukhe vāyupathasyāpi bhrukuṭiḥ pādamādadhe /
kopenāropitā cāpalatevāntāya vidviṣām // SoKss_14,4.134 //

saṃkruddhaḥ pāṇinā pāṇiṃ caṇḍasiṃhaḥ pramardayan /
evaṃ vinirmathāmy asmiñ śatrūn ity abhyadhād iva // SoKss_14,4.135 //

bāhuḥ sāgaradattasya karāsphālanajanmanā /
śabdena mūrcchatā vyomni ripumāhvayateva tam // SoKss_14,4.136 //

naravāhanadattas tu kope 'pyāsīdanākulaḥ /
akṣobhyataiva mahatāṃ mahattvasya hi lakṣaṇam // SoKss_14,4.137 //

dyucāricakravartyaṅgaratnasādhanapūrvakam /
śatruṃ sa jetuṃ cakre 'tra yātrāyai niścayaṃ tadā // SoKss_14,4.138 //

athāruhya vimānaṃ tatsabhāryaḥ sacivānvitaḥ /
cakravartī pratasthe sa tato govindakūṭataḥ // SoKss_14,4.139 //

te ca sarve 'pi gandharvarājavidyādharādhipāḥ /
sabalāḥ parivṛttyaitaṃ celuścandram iva grahāḥ // SoKss_14,4.140 //

dhanavatyāṃ purogāyāmathāsādya himācalam /
naravāhanadattaḥ sa prāpadekaṃ mahatsaraḥ // SoKss_14,4.141 //

sitapadmocchritacchatramullasaddhaṃsacāmaram /
upasthitamivādāya samrāḍyogyam upāyanam // SoKss_14,4.142 //

uccair abhimukhodastair vīcihastair adūrataḥ /
kurvatsāmrājyasaṃsiddhisnānāhvānamivāsakṛt // SoKss_14,4.143 //

cakravartinsarasyasminsnātavyaṃ bhavateti saḥ /
samrāḍ vāyupathenoktas tatra snātumavātarat // SoKss_14,4.144 //

nācakravartinaḥ snānaṃ siddyatyatra tadadya te /
siddhaṃ taccakravartitvamiti divyābravīc ca vāk // SoKss_14,4.145 //

tac chrutvā cakravartī sa praviṣṭastajjalāntare /
cikrīḍāntaḥpuraiḥ sākaṃ pāthaspatirivāmbudhau // SoKss_14,4.146 //

dhautāñ janāruṇadṛśaḥ ślathadhammillabandhanāḥ /
reme so 'tra priyāḥ paśyann aṅgalagnārdravāsasaḥ // SoKss_14,4.147 //

saśabdamutpatantyo 'smāt sarasaḥ pattripaṅktayaḥ /
pratyudgatānāṃ raśanāstacchriyām iva rejire // SoKss_14,4.148 //

tadvadhūvadanāmbhojalāvaṇyavijitāni ca /
mamajjurlajjayevātra paṅkajāni jalormiṣu // SoKss_14,4.149 //

kṛtasnānaś ca tadahastasyaiva sarasastaṭe /
naravāhanadatto 'sāv uvāsa saparicchadaḥ // SoKss_14,4.150 //

tatra narmakathālāpaiḥ sa bhāryāsacivaḥ kṛtī /
sthitvā prātarvimānasthaḥ pratasthe sabalas tataḥ // SoKss_14,4.151 //

gacchanvāyupathasyātha prāpya mārgavaśātpuram /
tasthau tadanurodhena taṃ tatraiva sa vāsaram // SoKss_14,4.152 //

atra dṛṣṭacarī tena kanyā vāyupathasvasā /
vāyuvegayaśā nāma hyudyānasthābhyavāñchyata // SoKss_14,4.153 //

sā hemavālukanadītīrodyānavihāriṇī /
saṃpūrṇacandravadanā saumyālāpamanoramā // SoKss_14,4.154 //

sitahāsā guruśroṇibhārā sadgrahaśālinī /
vīkṣyāgataṃ taṃ tadraktacittāpyantardadhe tataḥ // SoKss_14,4.155 //

vilakṣo 'tha sa tāṃ matvā hetvantaraparāṅmukhīm /
naravāhanadatto 'tra nijamāvāsamāyayau // SoKss_14,4.156 //

tatra gomukhavaidagdhyavaśena marubhūtinā /
vṛttaṃ rājñaḥ sahasthena vṛttāntam upalabhya tam // SoKss_14,4.157 //

devyaś citrān parīhāsān samrājas tasya cakrire /
marubhūteravaidagdhyāt satrape gomukhe sthite // SoKss_14,4.158 //

salajjamatha rājānaṃ vīkṣyāśvāsya ca gomukhaḥ /
vāyuvegayaśaścittaṃ jijñāsustatpuraṃ yayau // SoKss_14,4.159 //

tato vāyupatho 'kasmātpuraṃ draṣṭumivāgatam /
dṛṣṭvā prītikṛtātithyo nītvaikānte jagāda tam // SoKss_14,4.160 //

vāyuvegayaśā nāma kanyāsti bhaginī mama /
siddhaiḥ sā bhāvinī cakravartibhāryā kiloditā // SoKss_14,4.161 //

atastāmiha ditsāmi prābhṛtaṃ cakravartine /
naravāhanadattāya tanme tvaṃ sādhayepsitam // SoKss_14,4.162 //

āgantuṃ prastutaścāhametadarthaṃ tavāntikam /
iti vāyupathenokte mantrī taṃ gomukho 'bravīt // SoKss_14,4.163 //

yadyapyarijigīṣārthaṃ prasthitaḥ prabhureṣa naḥ /
vijñāpaya tathāpi tvamahaṃ te sādhayāmyadaḥ // SoKss_14,4.164 //

ity uktvāmantrya taṃ gatvā siddhaṃ kāryaṃ nyavedayat /
naravāhanadattāya gomukho 'bhyarthanāṃ vinā // SoKss_14,4.165 //

anyedyuś ca tam atrārtham etya vāyupathe svayam /
vijñāpayati rājānaṃ taṃ dhīmān gomukho 'bravīt // SoKss_14,4.166 //

na kāryo 'bhyarthanābhaṅgo deva vāyupathasya te /
bhakto 'yaṃ yadbravītyeṣa kartavyaṃ tatprabhoriti // SoKss_14,4.167 //

tataḥ sa pratipede tadrājā vāyupatho 'pi tām /
tasmai prādādanicchantīm apy ānīya nijānujām // SoKss_14,4.168 //

vivāhyamānā sāvocadanicchantī balādaham /
bhrātrā datteti nādharmo lokapālā mamāstyataḥ // SoKss_14,4.169 //

etadbruvatyāṃ tasyāṃ ca sarvā vāyupathāṅganāḥ /
cakruḥ kolāhalaṃ yena nānye tacchuśruvurvacaḥ // SoKss_14,4.170 //

tato rājñasrapādāyitadvākyāśayalabdhaye /
gomukho yuktimanveṣṭuṃ tatrābhramaditas tataḥ // SoKss_14,4.171 //

bhrāntvā dadarśa caikānte vidyādharakumārikāḥ /
agnipraveśaṃ yugapaccatasraḥ kartumudyatāḥ // SoKss_14,4.172 //

kāraṇaṃ tena pṛṣṭāś ca jagadus tāḥ sumadhyamāḥ /
samayollaṅghanaṃ tasmai vāyuvegayaśaḥkṛtam // SoKss_14,4.173 //

tataḥ sa gomukho gatvā rājñastatsarvasaṃnidhau /
naravāhanadattāya yathāvastu nyavedayat // SoKss_14,4.174 //

tadbuddhvā vismite rājñi vāyuvegayaśāstadā /
jagādottiṣṭha gacchāmastvaritaṃ rakṣituṃ vayam // SoKss_14,4.175 //

āryaputra kumārīstāstato vakṣyāmi kāraṇam /
ity uktaḥ sa tayā rājā tatra sarvaiḥ samaṃ yayau // SoKss_14,4.176 //

dadarśa ca kumārīstāḥ puraḥprajvalitānalāḥ /
vidhāryaitāś ca rājānaṃ vāyuvegayaśā jagau // SoKss_14,4.177 //

eṣaikā kālikā nāma kālakūṭapateḥ sutā /
vidyutpuñjā dvitīyeyaṃ vidyutpuñjātmasaṃbhavā // SoKss_14,4.178 //

mandarasya sutā rājaṃstṛtīyaiṣā mataṅginī /
caturthīyaṃ mahādaṃṣṭrasutā padmaprabhā prabho // SoKss_14,4.179 //

pañcamyahaṃ ceti vayaṃ dṛṣṭvā tvāṃ māramohitāḥ /
siddhakṣetre tapasyantaṃ vyadadhma samayaṃ mithaḥ // SoKss_14,4.180 //

samaṃ pañcabhir asmābhir āhāryo 'yaṃ priyaḥ patiḥ /
nātmārpaṇīyas tv etasmai kayācid api bhinnayā // SoKss_14,4.181 //

ekā cetpṛthagetena vivāhaṃ vidadhīta tat /
praveśyo vahniranyābhir uddiśyaitāṃ sakhīdruham // SoKss_14,4.182 //

etatsamayabhītāhaṃ naicchaṃ pariṇayaṃ pṛthak /
na cātmā tubhyamadhunāpyāryaputra samarpyate // SoKss_14,4.183 //

mamāryaputra evātra lokapālāś ca sākṣiṇaḥ /
yadyeṣa samayo 'dyāpi svecchamullaṅghito mayā // SoKss_14,4.184 //

tadāryaputra tā etā upayacchasva me sakhīḥ /
yuṣmābhir etad bhoḥ sakhyo bhāvanīyaṃ ca nānyathā // SoKss_14,4.185 //

evaṃ tayokte tutuṣuḥ samāśliṣyaṃś ca tā mithaḥ /
kumāryo maraṇottīrṇā rājāpyantarjaharṣa saḥ // SoKss_14,4.186 //

buddhvā tatpitaras te ca tatra tatkṣaṇam āyayuḥ /
naravāhanadattāya tasmai prāduś ca tāḥ sutāḥ // SoKss_14,4.187 //

śāsanaṃ te 'pi tatkālaṃ jāmātuḥ pratipedire /
kālakūṭapatipraṣṭhās tasya vidyādhareśvarāḥ // SoKss_14,4.188 //

evaṃ pañca samaṃ prāpya mahāvidyādharātmajāḥ /
naravāhanadatto 'tra māhātmyaṃ sa paraṃ yayau // SoKss_14,4.189 //

tasthau ca tatra katicittābhiḥ saha dināni saḥ /
tataścaivaṃ hariśikhaḥ senāpatir uvāca tam // SoKss_14,4.190 //

śāstrajño 'pi kathaṃ deva nītimullaṅghya vartase /
vigrahāvasare ko 'yaṃ kāmabhogarasastava // SoKss_14,4.191 //

kvāyaṃ mandaradevaṃ taṃ jetuṃ yātrāsamudyamaḥ /
kva ceyanti dinānīha vihāro 'ntaḥpuraiḥ saha // SoKss_14,4.192 //

evaṃ hariśikhenokte mahārājo jagāda saḥ /
yuktamuktaṃ prayatnastu na bhogāyātra ko'pi me // SoKss_14,4.193 //

bandhuprāptiprado hyeṣa bhāryāvyatikaro mayā /
arimarde 'dhunā mukhyamaṅgamityabhinanditaḥ // SoKss_14,4.194 //

tadetāni calantvadya sainyānyarijayāya me /
ity uktavantaṃ rājānaṃ śvaśuro mandaro 'bravīt // SoKss_14,4.195 //

asiddhacakravartyaṅgasarvaratnasya durjayaḥ /
deva mandaradevo 'sau dūradurgamabhūmigaḥ // SoKss_14,4.196 //

devamāyamahāvīrarakṣitadvāradeśayā /
agrasthayā triśīrṣākhyaguhayā hy eṣa rakṣyate // SoKss_14,4.197 //

siddharatnena cākramya sā guhā cakravartinā /
taccakravartiratnaṃ yo deva candanapādapaḥ // SoKss_14,4.198 //

asyāṃ bhuvyasti taṃ tāvat sādhayābhīṣṭasiddhaye /
nācakravartī nikaṭaṃ taroḥ prāpnoti tasya ca // SoKss_14,4.199 //

śrutvaitanmandarādrātrau nirāhāro yatavrataḥ /
naravāhanadatto 'gāttaṃ candanataruṃ prati // SoKss_14,4.200 //

gacchanvitrāsyamāno 'pi vīro vighnaiḥ sudāruṇaiḥ /
na sa tatrāsa mūlaṃ ca prāpa tasya mahātaroḥ // SoKss_14,4.201 //

dṛṣṭvā ca taṃ mahāratnaṃ nibaddhottuṅgavedikam /
etyādhyāruhya sopānair vavande candanadrumam // SoKss_14,4.202 //

cakravartinnayamahaṃ siddhas te candanadrumaḥ /
smṛtasya saṃnidhāsye te tadito vraja sāṃpratam // SoKss_14,4.203 //

govindakūṭaṃ setsyanti ratnānyanyāni te tataḥ /
tato mandaradevaṃ tvaṃ helayaiva vijeṣyase // SoKss_14,4.204 //

ity uktaś ca girā tatra sa rātrāvaśarīrayā /
tathety uktvā praṇamyaitaṃ siddhimāndivyapādapam // SoKss_14,4.205 //

prahṛṣṭo vyomamārgeṇa mahāvidyādhareśvaraḥ /
naravāhanadatto 'tha nijaṃ kaṭakamāyayau // SoKss_14,4.206 //

atha nītvā sa niśāṃ tāmāsthāne sarvasaṃnidhau prātaḥ /
naiśaṃ sādhitacandanapādapavṛttāntamakhilamācakhyau // SoKss_14,4.207 //

tadbuddhvā dayitāś ca bālasacivāścāptāś ca vidyādharās te te vāyupathādayaḥ sakaṭakāścitrāṅgadādyāś ca te /
gandharvāḥ prasabhaprasādhitamahāsiddheḥ praharṣākulāḥ sattvotsāhadhṛtiprabhāvamahatīṃ tasyāstuvandhīratām // SoKss_14,4.208 //

saṃmantrya taiḥ saha sa mandaradevadarpaṃ rājā vijetumatha divyavimānagāmī /
śeṣānyacandanatarūditaratnasiddhyai govindakūṭagirim eva jagāma tāvat // SoKss_14,4.209 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare pañcalambake caturthas taraṅgaḥ /

samāptaś cāyaṃ pañcalambakaścaturdaśaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


mahābhiṣeko nāma pañcadaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_15,0.1 //


prathamas taraṅgaḥ /

niśāsu tāṇḍavoddaṇḍaśuṇḍāsītkāsraśīkaraiḥ /
jyotīṃṣi puṣṇann iva vas tamo muṣṇātu vighnajit // SoKss_15,1.1 //

tato govindakūṭe 'tra sthitamāsthānavartinam /
naravāhanadattaṃ taṃ cakravartinamāyayau // SoKss_15,1.2 //

vidyādharo dyumārgeṇa so 'mṛtaprabhasaṃjñakaḥ /
yenaiṣa rakṣitaḥ pūrvaṃ śatrukṣipto 'gniparvate // SoKss_15,1.3 //

āgatyāveditātmā ca praṇataścakravartinā /
tena prītikṛtātithyaḥ sa taṃ vidyādharo 'bravīt // SoKss_15,1.4 //

asti dakṣiṇadigvartī malayākhyo mahāgiriḥ /
tatrāśramapade cāste vāmadevo mahānṛṣiḥ // SoKss_15,1.5 //

sa tvāṃ kasyāpi kāryasya hetorekākinaṃ prabho /
āhvayatyetadarthaṃ ca tenāhaṃ preṣito 'dya te // SoKss_15,1.6 //

pūrvārjitaḥ prabhustvaṃ ca mama tenāsmi cāgataḥ /
tadehi siddhyai gacchāvaḥ śīghraṃ tasyāntikaṃ muneḥ // SoKss_15,1.7 //

evam uktavatā tena saha vidyādhareṇa saḥ /
tatraiva bhāryāḥ senāś ca sthāpayitvā tatheti tāḥ // SoKss_15,1.8 //

utpatya nabhasā kṣipraṃ prāpyaiva malayācalam /
naravāhanadattas taṃ vāmadevarṣimabhyagāt // SoKss_15,1.9 //

dadarśa taṃ ca jarasā pāṇḍuraṃ prāṃśuvigraham /
nirmāṃsanetrakuharasphurattārakasanmaṇim // SoKss_15,1.10 //

vidyādharendraratnānāṃ sthānaṃ vellajjaṭālatam /
himādriṃ siddhisāhāyyahetoriva sahāgatam // SoKss_15,1.11 //

tato vavande caraṇau munes tasya sa so 'pi tam /
rājānaṃ racitātithyo munirevam abhāṣata // SoKss_15,1.12 //

purā dagdho 'pi kāmastvaṃ ratyāstuṣṭena śaṃbhunā /
sarvavidyādharendrāṇāṃ cakravartī vinirmitaḥ // SoKss_15,1.13 //

tadāśrame mamaitasmin gambhīrāntarguhāntare /
santi ratnāni tāni tvaṃ madādiṣṭāni sādhaya // SoKss_15,1.14 //

jeyo mandaradevo hi siddharatnasya te bhavet /
etadarthaṃ tvamāhūto mayeha giriśājñayā // SoKss_15,1.15 //

ity uktvā tena muninaivopadiṣṭavidhiś ca saḥ /
naravāhanadattas tāṃ prahṛṣṭaḥ prāviśadguhām // SoKss_15,1.16 //

tasyāṃ vijitya vighnaughāṃstāṃstānvīro dadarśa saḥ /
gajendramabhidhāvantaṃ mattaṃ sagalagarjitam // SoKss_15,1.17 //

mukhe muṣṭiprahāraṃ ca dattvā pādau ca dantayoḥ /
āruroha ca taṃ mattagajaṃ rājā sa lāghavāst // SoKss_15,1.18 //

sādhu siddhaṃ mahāhastiratnaṃ te cakravartinaḥ /
iti vāṇī guhāmadhyādaśarīrodabhūttadā // SoKss_15,1.19 //

tataḥ khaḍgamahīndrābhaṃ sa dadarśa nipatya ca /
cakravartitvalakṣmyāstaṃ keśapāśamivāgrahīt // SoKss_15,1.20 //

sādhu bhoḥ khaḍgaratnaṃ te siddhaṃ jaitramariṃdama /
iti vāgudabhūdbhūyo 'py aśarīrā guhāntare // SoKss_15,1.21 //

tataḥ sa candrikāratnaṃ kāminīratnamatra ca /
vidhvaṃsinīti nāmnā ca vidyāratnamasādhayast // SoKss_15,1.22 //

evaṃ dvābhyāṃ sahādyābhyāṃ sarasā candanena ca /
kāryakālopayuktāni sapta māhātmyadāni ca // SoKss_15,1.23 //

sādhayitvā sa ratnāni guhāyā nirgatas tataḥ /
vāmadevarṣaye tasmai siddhaṃ sarvaṃ śaśaṃsa tat // SoKss_15,1.24 //

tataḥ sa munirāha sma taṃ prītyā cakravartinam /
putra siddhamahācakravartiratno vrajādhunā // SoKss_15,1.25 //

jaya mandaradevaṃ taṃ kailāsottarapārśvagam /
bhuṅkṣva cobhayatatpārśvasāmrājyaśriyamūrjitām // SoKss_15,1.26 //

ity uktastena muninā siddhakāryaḥ praṇamya tam /
cakravartī tato vyomnā sa yayau sāmṛtaprabhaḥ // SoKss_15,1.27 //

prāpa govindakūṭasthaṃ tac ca svaśibiraṃ kṣaṇāt /
mahāprabhāvayā śvaśrvā dhanavatyābhir akṣitam // SoKss_15,1.28 //

tatra mārgonmukhair dṛṣṭā nijair vidyādharādhipaiḥ /
bhāryābhiḥ sacivaiścaiva prahṛṣṭaiḥ so 'bhyanandyata // SoKss_15,1.29 //

athopaviṣṭaḥ pṛcchadbhyo vāmadevarṣidarśanam /
guhāpraveśaṃ ratnānāṃ siddhiṃ caibhyaḥ śaśaṃsa saḥ // SoKss_15,1.30 //

tatas tatra hatānandadivyatūryo mahotsavaḥ /
nṛtyadvidyādharīko 'bhūtpānamattajanas tathā // SoKss_15,1.31 //

anyedyuś ca ripusthānasthitāsaumyagraheṇa saḥ /
ākrāntakaṇṭakasthānasaumyenātmasamarddhinā // SoKss_15,1.32 //

sarvānyasaṃpadyuktena lagnena kṛtamaṅgalaḥ /
āruhya śarvadattaṃ tadvimānaṃ brahmanirmitam // SoKss_15,1.33 //

jetuṃ mandaradevaṃ taṃ sasainyo 'ntaḥpurānvitaḥ /
naravāhanadatto 'tra pratasthe nabhasā tataḥ // SoKss_15,1.34 //

celuścānucarāste te pravīrāḥ parivārya tam /
bhaktā bhītāś ca gandharvarājavidyādharādhipāḥ // SoKss_15,1.35 //

senāpaterhariśikhasyādeśānuvidhāyinaḥ /
caṇḍasiṃhaḥ samaṃ mātrā dhanavatyā sumedhasā // SoKss_15,1.36 //

vīraḥ piṅgalagāndhāras tathā vāyupatho balī /
vidyutpuñjo 'mitagatiḥ kālakūṭapatiś ca saḥ // SoKss_15,1.37 //

mandaraḥ samahādaṃṣṭraḥ svasakhā cāmṛtaprabhaḥ /
samaṃ sāgaradattena vīraścitrāṅgado 'pi saḥ // SoKss_15,1.38 //

ete cānye ca ye 'trāsan gaurimuṇḍavyapāśritāḥ /
samagrās te 'nvadhāvaṃstaṃ vijigīṣuṃ balānvitāḥ // SoKss_15,1.39 //

tadā tatsenayā channe gagane kvāpi bhāskaraḥ /
mamajja lajjayevātra tattejonihnutaprabhaḥ // SoKss_15,1.40 //

atha mānasamullaṅghya devarṣivrātasevitam /
atītya gaṇḍaśailaṃ ca līlodyānaṃ dyuyoṣitām // SoKss_15,1.41 //

sa cakravartī saṃprāpa sphaṭikāpāṇḍuratviṣaḥ /
mūlaṃ nijayaśorāśeriva kailāsabhūbhṛtaḥ // SoKss_15,1.42 //

tatra mandākinītīre niṣaṇṇaṃ nijagāda tam /
vidyādharādhipo dhīmānmandaro bandhuraṃ vacaḥ // SoKss_15,1.43 //

ihaiva tāvad devādya sthīyatāṃ dyunadītaṭe /
na yuktam imamullaṅghya kailāsaṃ gantumagrataḥ // SoKss_15,1.44 //

harāspadasya hyetasya vidyā naśyanti laṅghanāt /
triśīrṣaguhayā tasya gantavyaṃ pārśvamuttaram // SoKss_15,1.45 //

devamāyābhidhānena sā ca rājñābhir akṣyate /
sa cātidṛptas tasmāt tam ajitvā gamyate katham // SoKss_15,1.46 //

mandareṇaivamudite dhanavatyānumodite /
naravāhanadattas taṃ tatraivāsītsa vāsaram // SoKss_15,1.47 //

tatrastho devamāyāya dūtaṃ sāmnā vyasarjayat /
sa ca sāntvena naivāsya śāsanaṃ pratyapadyata // SoKss_15,1.48 //

tato 'paredyuḥ saṃnaddhaistaistaiḥ svai rājabhiḥ saha /
sa cakravartī taṃ prāyāddevamāyaṃ prati prabhuḥ // SoKss_15,1.49 //

devamāyo 'pi tadbuddhvā sasainyo yoddhumāyayau /
varāhavajramuṣṭyādibhūrirājānvito 'grataḥ // SoKss_15,1.50 //

tataḥ pravavṛte tatra saṅgrāmaḥ senayostayoḥ /
kailāse surasaṃghātavimānācchāditāmbaraḥ // SoKss_15,1.51 //

chinnabhūriśiraḥśreṇikarakāvarṣabhīṣaṇaḥ /
savīragarjitaḥ so 'bhūdghoro raṇaghanāgamaḥ // SoKss_15,1.52 //

devamāyasya senānyamagrayodhaṃ jaghāna yat /
varāhaṃ caṇḍasiṃho 'tra na nāmābhūttadādbhutam // SoKss_15,1.53 //

citraṃ tu yatsvayaṃ baddho devamāyo 'py amāyinā /
naravāhanadattena prahārair mūrcchito raṇe // SoKss_15,1.54 //

baddhe ca tasmiṃs tatsainyam abhajyata mahārathaiḥ /
vajramuṣṭimahābāhutīkṣṇadaṃṣṭrādibhiḥ saha // SoKss_15,1.55 //

tataḥ surair vimānasthaiḥ sādhu sādhvity udīrite /
sarve 'py abhinanandustaṃ jayinaṃ cakravartinam // SoKss_15,1.56 //

aha taṃ saṃyatānītaṃ samāśvāsya mahāprabhuḥ /
prasādenānujagrāha devamāyaṃ mumoca ca // SoKss_15,1.57 //

so 'i bāhujitas tasya śāsanaṃ cakravartinaḥ /
vajramuṣṭyādibhiḥ sārdhaṃ praṇataḥ pratyapadyata // SoKss_15,1.58 //

tato nivṛtte saṅgrāme tasminvyapagate 'hani /
prātarāsthānamāyātaḥ pārśvasthaścakravartinaḥ // SoKss_15,1.59 //

taṃ triśīrṣaguhāmnāyaṃ tena pṛṣṭo vivikṣuṇā /
devamāyo yathātattvamevaṃ kathayati sma saḥ // SoKss_15,1.60 //

kailāsasya purā deva vidyādharavarāśrite /
abhūtāṃ bhinnasāmrājye dve pārśve dakṣiṇottare // SoKss_15,1.61 //

ṛṣabhākhyo 'tha devena tapastuṣṭena śaṃbhunā /
cakravartī pradiṣṭo 'bhūdeka eva taṭīrdvayoḥ // SoKss_15,1.62 //

sa gantumuttaraṃ pārśvaṃ kailāsaṃ jātu laṅghayan /
adhaḥsthitaharakrodhādbhraṣṭavidyo 'pataddivaḥ // SoKss_15,1.63 //

tataḥ krūrena tapasā punarārādhitaṃ haram /
prāgvadādiṣṭasāmrājyamṛṣabhosau vyajijñapat // SoKss_15,1.64 //

kailāsollaṅghanaṃ tāvannāsmi naḥ kena tatpathā /
ubhayoḥ pārśvayor deva cakravartī bhavāmy aham // SoKss_15,1.65 //

tac chrutvottarapārśve 'sya gamanāya pinākabhṛt /
cakāra bhittvā kailāsaṃ tadguhāvivaraṃ mahat // SoKss_15,1.66 //

atha viddhaḥ sa kailāso vigno vyajñāpayac chivam /
mānuṣāgamyam etan me bhagavan pārśvam uttaram // SoKss_15,1.67 //

gamyaṃ teṣāmapīdānīmanayā guhayā kṛtam /
tat tathā kuru yenaiṣā maryādā me na bhajyate // SoKss_15,1.68 //

kailāseneti vijñapto guhāyāṃ rakṣakān haraḥ /
sthāpayām āsa digdantidṛgviṣāhīndraguhyakān // SoKss_15,1.69 //

dakṣiṇe 'sya mahāmāyaṃ dvāri vidyādhareśvaram /
uttare kālarātriṃ ca caṇḍikāmaparājitām // SoKss_15,1.70 //

evaṃ kṛtaguhārakṣo mahāratnāni śaṃkaraḥ /
utpādya bhagavāṃs tatra vyavasthāmādideśa saḥ // SoKss_15,1.71 //

siddharatnasya gamyeyaṃ dvipārśvī cakravartinaḥ /
dyucarāṇāṃ sadārāṇāṃ sadūtānāṃ bhaviṣyati // SoKss_15,1.72 //

anujñātāś ca ye tena rājānaḥ syurihottare /
teṣāṃ caiṣā guhā gamyā na tvanyasyātra kasyacit // SoKss_15,1.73 //

ityādiṣṭavati tryakṣe kurvannṛṣabhakas tataḥ /
sāmrājyaṃ yuyudhe darpād devair jaghne ca vajriṇā // SoKss_15,1.74 //

ityeṣo 'syās triśīrṣākhyaguhāyā āgamaḥ prabho /
agamyā caiva saiṣānyair vinā yuṣmādṛśair guhā // SoKss_15,1.75 //

tasya caitadguhādvārarakṣiṇaḥ kālataḥ kule /
mahāmāyasya jāto 'yaṃ devamāyo 'hamīśvara // SoKss_15,1.76 //

vidyādhareṣu jāto 'yaṃ durjayo ripubhir mṛdhe /
yaś ca jeṣyatyamuṃ so 'tra cakravartī bhaviṣyati // SoKss_15,1.77 //

tenāsya svāminā bhāvyaṃ so 'nuvartyo 'munā prabhuḥ /
iti janmani me divyā vyājahāra sarasvatī // SoKss_15,1.78 //

so 'haṃ jitastvayā tvaṃ ca siddharatnaḥ prabhāvavān /
kailāsobhayapārśvaikacakravartīha naḥ prabhuḥ // SoKss_15,1.79 //

tat triśīrṣaguhām etāṃ tīrtvā śeṣān ripūñ jaya /
ity ukte devamāyena cakravartī jagāda saḥ // SoKss_15,1.80 //

gacchāmo 'dya guhādvāre vasāmas tatra sāṃpratam /
kṛtasaṃvidhayaḥ prātaḥ pravekṣyāmaś ca tāṃ guhām // SoKss_15,1.81 //

ity uktavān sa gatvātha sarvaistai rājabhiḥ saha /
naravāhanadatto 'tra guhādvāre samāvasat // SoKss_15,1.82 //

dadarśa tāṃ ca gambhīranirālokodarāṃ guhām /
janmabhūmimanarkenduṃ kalpāntatamasāmiva // SoKss_15,1.83 //

dvitīye 'hni ca saṃpūjya viveśaitāṃ vimānagaḥ /
dhyātopanatasadratnasahāyaḥ saparicchadaḥ // SoKss_15,1.84 //

tamāṃsi candrikāratnaiś candanenāhidṛgviṣān /
diggajān hastiratnena khaḍgaratnena guhyakān // SoKss_15,1.85 //

vighnānanyāṃ ścānyaratnair nivārya saha senayā /
uttīya tāṃ guhāṃ codagdvāreṇa sa viniryayau // SoKss_15,1.86 //

dadarśa ca guhāgarbhanirgataḥ pārśvamuttaram /
kailāsasyāpunarjanmajīvalokāntaropamam // SoKss_15,1.87 //

sādhu ratnaprabhāvāptamāhātmyena guhā tvayā /
cakravartinniyaṃ tīrṇetyudabhūdvāktadā divaḥ // SoKss_15,1.88 //

athocaturdhanavatī devamāyaś ca taṃ prabhum /
deva saṃnihitā dvāre kālarātrirhi sarvadā // SoKss_15,1.89 //

eṣā cotpāditā pūrvaṃ viṣṇunāmṛtamanthane /
dāraṇī dānavendrāṇāmamṛtaṃ hartumicchatām // SoKss_15,1.90 //

saiṣādiṣṭā guhāmetāmiha śarveṇa rakṣitum /
yathā nānyastaredenāṃ yathoktaistvadvidhair vinā // SoKss_15,1.91 //

tvaṃ cakravartī tīrṇaś ca siddharatno guhāmimām /
tadeṣā pūjanīyā te pūjyā vijayasiddhaye // SoKss_15,1.92 //

evaṃ dhanavatīdevamāyoktasyaiva tasya saḥ /
naravāhanadattasya tatrākṣīyata vāsaraḥ // SoKss_15,1.93 //

saṃdhyāruṇā babhūvuś ca kailāsottarasānavaḥ /
sūcayanta ivāsannasaṅgrāmarudhirokṣaṇam // SoKss_15,1.94 //

āvṛṇotkaṭakaṃ tasya rājño labdhabalaṃ tamaḥ /
guhāgṛhaparābhūtivair amārdram iva smarat // SoKss_15,1.95 //

anarcādurmanaḥkālarātrikrodhāṅkurā iva /
babhramurbhūtavetālaḍākinīgaṇapheravaḥ // SoKss_15,1.96 //

kṣaṇāc ca jajñe niḥsaṃjñaṃ sainyaṃ suptamivākhilam /
naravāhanadattasya sa eko 'bhūnna mohitaḥ // SoKss_15,1.97 //

tato 'narcanasaṃkruddhakālarātrivijṛmbhitam /
manvānaścakravartī sa vākpuṣpaistāmathārcayat // SoKss_15,1.98 //

āśiraścakrasaṃcāracaturā praṇavākṛtiḥ /
tvaṃ prāṇaśaktir jantūnāṃ jīvanī tvāṃ namāmy aham // SoKss_15,1.99 //

sravanmahiṣakaṇṭhāsradhārābhistriśikhāśribhiḥ /
āśvāsitatribhuvane durgārūpe namo 'stu te // SoKss_15,1.100 //

rururaktabhṛtabhrāntakarasthitakapālayā /
nṛtyantā trijagadrakṣāpātrayeva jitaṃ tvayā // SoKss_15,1.101 //

ūrdhvākṣidīptidīpātryakapālā kālarātryapi /
kapālahastā sārkenduriva bhāsi bhavapriye // SoKss_15,1.102 //

iti stutā tutoṣātra kālarātrirna tasya yat /
tatsvamurdhopahāreṇa tāmarcitumiyeṣa saḥ // SoKss_15,1.103 //

mā putra sāhasaṃ kārṣīrevā siddhāsmi vīra te /
prakṛtisthaṃ tavāstvetatkaṭakaṃ jayamāpnuhi // SoKss_15,1.104 //

ity uvācāttakhaḍgaṃ taṃ sā devī tatra tatkṣaṇam /
suptaprabuddham iva tatkaṭakaṃ tasya cābhavat // SoKss_15,1.105 //

tato bhāryā vayasyāś ca sarve vidyādharāś ca te /
praśaśaṃsustametasya prabhāvaṃ cakravartinaḥ // SoKss_15,1.106 //

athaiṣa vihitāhārapānādyāvaśyakakriyaḥ /
vīro 'naiṣīttriyāmāṃ tāṃ śatayāsmāmivāyatām // SoKss_15,1.107 //

prātaś ca pūjayitvā tāṃ kālarātriṃ tato yayau /
vidyādharaniruddhāgramārgaṃ dhūmaśikhaṃ prati // SoKss_15,1.108 //

abhūttena samaṃ tasya saṅgrāmaścakravartinaḥ /
rājñā mandaradevīyapradhānena sa tādṛśaḥ // SoKss_15,1.109 //

yatra khaḍgamayaṃ vyoma śūramūrdhamayī mahī /
āsījjahi jahītyugravīravākyamayaṃ vacaḥ // SoKss_15,1.110 //

tatra dhūmaśikhaṃ yuddhe baddhvānītaṃ prasahya tam /
cakravartī sa saṃmānya grāhayām āsa śāsanam // SoKss_15,1.111 //

nyaveśayac ca tadahaḥ sainyamatraiva tatpure /
śāntadhūmaśikhodrekamagnidagdhendhanaṃ yathā // SoKss_15,1.112 //

dvitīye 'hi sa cārebhyo yoddhumāyāntamagrataḥ /
buddhvā mandaradevaṃ taṃ jñātavṛttāntamagrataḥ // SoKss_15,1.113 //

naravāhanadattas thaiḥ saha vidyādhareśvaraiḥ /
prayayau taṃ prati tatas tajjaye baddhaniścayaḥ // SoKss_15,1.114 //

kiṃcidgatvā dadarśāgre bahurājagaṇānvitam /
sainyaṃ mandaradevasya racitavyūhamāgatam // SoKss_15,1.115 //

tataḥ kṛtaprativyūharacano rājabhir vṛtaḥ /
naravāhanadattas tadabhyadhāvadarerbalam // SoKss_15,1.116 //

athāhavaḥ pravavṛte tayor ubhayasainyayoḥ /
pralayodvelajaladhikṣubhitaughānukāriṇoḥ // SoKss_15,1.117 //

tatas te caṇḍasiṃhādyā yudhyante sma mahārathāḥ /
śūrāḥ kāñcanadaṃṣṭrākhyarājaprabhṛtayo 'nyataḥ // SoKss_15,1.118 //

prakampitatribhuvano vikṣobhitakulācalaḥ /
vijajṛmbhe sa saṅgrāmaḥ kalpāntapavanāgamaḥ // SoKss_15,1.119 //

śoṇaikapārśvaḥ kailāsaḥ śūraśoṇitakuṅkumaiḥ /
bhūtiśvetānyapārśvaś ca tadā gaurīśamanvagāt // SoKss_15,1.120 //

khaḍgapaṭṭoditānekasūryabimbograbhāsvaraḥ /
satyaṃ pralayakālo 'bhūdvīrāṇāṃ sa mahāhavaḥ // SoKss_15,1.121 //

iyattadyuddhamāsīdyadvismayaṃ prekṣaṇāgatāḥ /
nāradādyā api yayurdṛṣṭadevāsurāhavāḥ // SoKss_15,1.122 //

itthaṃ ghore raṇe tasmiṃścaṇḍasiṃho 'bhidhāvitaḥ /
jaghne kāñcanadaṃṣṭrena gadayā mūrdhni bhīmayā // SoKss_15,1.123 //

taṃ gadāghātapatitaṃ dṛṣṭvā dhanavatī sutam /
śaptvā vidyābalenobhe sainye niścetane vyadhāt // SoKss_15,1.124 //

naravāhanadattaś ca cakravartī balāditaḥ /
tato mandaradevaś ca dvāvevāstāṃ sacetanau // SoKss_15,1.125 //

tadā dhanavatīṃ kruddhāṃ jagatsaṃharaṇakṣamām /
vīkṣyāmbaragatā devā api dikṣu pradudruvaḥ // SoKss_15,1.126 //

dṛṣṭvā mandaradevo 'tha cakravartinamekakam /
naravāhanadattaṃ tam abhyadhāvadudāyudhaḥ // SoKss_15,1.127 //

naravāhanadatto 'pi vimānādavatīrya saḥ /
utkhātakhaḍgaratnaḥ san pratijagrāha taṃ javāt // SoKss_15,1.128 //

tato mandaradevena māyayā jayamicchatā /
samadoddāmamātaṅgarūpaṃ cakre svavidyayā // SoKss_15,1.129 //

taddṛṣṭvākāri sumahatsiṃharūpaṃ svamāyayā /
naravāhanadattena vidyātiśayaśālinā // SoKss_15,1.130 //

tato bhagnebhavapuṣā muktasiṃhākṛtiḥ sphuṭam /
yuddhaṃ mandaradevena cakravartī tatāna saḥ // SoKss_15,1.131 //

nānāvicitrakaraṇāvaṅgahārakriyāsu tau /
maṇḍalāgradharau nāṭyapravṛttāviva rejatuḥ // SoKss_15,1.132 //

naravāhanadatto 'tha sākṣājjayamivāharat /
khaḍgaṃ mandaradevasya karātkaraṇayuktitaḥ // SoKss_15,1.133 //

hṛtakhaḍgasya cākṛṣṭakṣurikasyātra tāmapi /
tathaiva tasya sahasā cakravartī jahāra saḥ // SoKss_15,1.134 //

tato 'paśastraṃ bāhubhyāṃ yudhyamānaṃ sa gulphayoḥ /
prāpya mandaradevaṃ taṃ rājā bhūmāv apātayat // SoKss_15,1.135 //

prārebhe ca śiraścettuṃ keśeṣvākṛṣya tasya saḥ /
vakṣasi nyastacaraṇaḥ samrāṭ khaḍgena vidviṣaḥ // SoKss_15,1.136 //

tāvanmandaradevīti nāmnā kanyābhyupetya tam /
svasā mandaradevasya vārayantyevam abravīt // SoKss_15,1.137 //

tapovanastho dṛṣṭvā tvaṃ bhartā prākkalpito mayā /
tacchvuśuryamimaṃ rājanmā vadhīrbhrātaraṃ mama // SoKss_15,1.138 //

evaṃ tayoktaḥ sudṛśā vimucya jitalajjitam /
dhīro mandaradevaṃ taṃ mahārājo jagāda saḥ // SoKss_15,1.139 //

mukto mayā tvaṃ ma bhūtallajjā vidyādhareśa te /
capalau kila śūrāṇāṃ raṇe jayaparājayau // SoKss_15,1.140 //

iti mandaradevo 'sāv ukto rājñā jagāda tam /
kiṃ jīvitamidānīṃ me rakṣitasyāhave striyā // SoKss_15,1.141 //

tadahaṃ yāmi tapase vanasthasyāntikaṃ pituḥ /
tvamevobhayavedyardhacakravartīha nirmitaḥ // SoKss_15,1.142 //

ayamarthaś ca me bhāvī pitrā pūrvamasūcyata /
ity uktvā sa yayau mānī pituḥ pārśvaṃ tapovanam // SoKss_15,1.143 //

sādhu samyaṅmahācakravartiñjitvā ripūṃstvayā /
prāptaṃ sāmrājyamityūcurgaganasthāḥ surāstadā // SoKss_15,1.144 //

gate mandaradeve 'tha nijaṃ dhanavatī sutam /
ubhe ca sene vidadhe svaśaktyā labdhacetane // SoKss_15,1.145 //

iti suptapratibuddhā iva sarve vairiṇaṃ jitaṃ buddhvā /
sacivādayo vijayinaṃ naravāhanadattamabhinanandustam // SoKss_15,1.146 //

ye 'pi ca kāñcanadaṃṣṭrāśokakaraktākṣakālajihvādyāḥ /
mandaradevīyāste rājānas tasya śāsanaṃ jagṛhuḥ // SoKss_15,1.147 //

kāñcanadaṃṣṭrālokanasaṃsmṛtasamarāptatadgadāghātaḥ /
pracukopa caṇḍasiṃhaḥ pravidhutadṛḍhamuṣṭipīḍitāsivaraḥ // SoKss_15,1.148 //

kṛtam iha samareṇa vatsa kas tvāṃ samaramukhe vijayeta kiṃ tu yuktyā /
kṣaṇam iva vihitā mayaiva sābhūd ubhayabalakṣayarakṣaṇāya māyā // SoKss_15,1.149 //

iti ca dhanavatī tadā bruvāṇā nijatanayaṃ praśamayya taṃ prakopāt /
balam akhilam anandayat svasiddhyā sahanaravāhanadattacakravartī // SoKss_15,1.150 //

prāpte jitapraṇatavidrutavairivīravītāhavavyatikarottarapārśvarājye /
śarvācalasya naravāhanadattadevaḥ prītiṃ parāmabhajatākṣatamittravargaḥ // SoKss_15,1.151 //

tato 'rivijayotsavaprahatatāratūryaṃ kṛtī sa taddyucarasundarīruciranṛttagītāñcitam /
priyāsacivasaṃgataḥ pravararājavṛndānvitaḥ pratāpam iva vairiṇāṃ madhu pibannanaiṣīddinam // SoKss_15,1.152 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare mahābhiṣekalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

athāparedyurutthāya tataḥ kailāsasānutaḥ /
naravāhanadatto 'sau cakravartī balānvitaḥ // SoKss_15,2.1 //

rājñaḥ kāñcanadaṃṣṭrasya vacanādagragāminaḥ /
prāyānmandaradevīyaṃ puraṃ vimalasaṃjñakam // SoKss_15,2.2 //

saṃprāpa tac ca sauvarṇaprāṃśuprākārasundaram /
sumerum iva kailāsaṃ sabhājayitumāgatam // SoKss_15,2.3 //

viveśa cātigambhīramacyutaśrīvirājitam /
anantaratnanilayaṃ nistoyam iva sāgaram // SoKss_15,2.4 //

tatrāsthānopaviṣṭaṃ taṃ rājabhir dyucarair vṛtam /
samrājametya rājāntaḥpuravṛddhā vyajijñapan // SoKss_15,2.5 //

gate mandaradeve 'tra vanaṃ yuṣmatparājite /
taddevyo 'gniṃ vivikṣanti śrutvā vettyadhunā prabhuḥ // SoKss_15,2.6 //

ity uktastaiḥ sa maraṇāccakravartī nivārya tāḥ /
saṃvibheje nivāsādidānena bhaginīriva // SoKss_15,2.7 //

tena vidyādharādhīśavargaṃ nikhilam eva tam /
dattānurāganigaḍaṃ sa samrāṭ samapādayat // SoKss_15,2.8 //

taṃ ca tatrāmitagatiṃ rājānaṃ pūrvakalpitam /
rājye mandaradevasya kṛtajñaḥ so 'bhiṣiktavān // SoKss_15,2.9 //

arpayām āsa tasmai ca tadīyāṃs tān mahīkṣitaḥ /
rājñe kāñcanadaṃṣṭrādīn bhaktāyāvyabhicāriṇe // SoKss_15,2.10 //

reme ca tatra saptāham udyāneṣu maharddhiṣu /
kailāsottaradikpārśvalakṣmyāśliṣṭo navoḍhayā // SoKss_15,2.11 //

tataścobhayavedyardhavidyādharamahīkṣitām /
cakravartitvamāsadyāpyadhikecchurbabhūva saḥ // SoKss_15,2.12 //

gantuṃ pravavṛte jetuṃ vārito 'pi sa mantribhiḥ /
taddigvyavasthitālaṅghyamerubhūmīḥ surāśrayāḥ // SoKss_15,2.13 //

atyarthopacitāḥ kāmaṃ viśeṣāsādanaṃ vinā /
tejasvino na tiṣṭhanti dīprā dāvānalā iva // SoKss_15,2.14 //

tatas taṃ nārado 'bhyetya munirevam abhāṣata /
nītijñasyāspi te ko 'yaṃ rājannaviṣayodyamaḥ // SoKss_15,2.15 //

pravartamāno hryutsekādasādhye paribhūyate /
daśāsya iva darpeṇa kailāsonmūlanodyataḥ // SoKss_15,2.16 //

durlaṅghyo hy arkacandrābhyām apimerustaveha ca /
vidyāharendratādiṣṭā śarveṇa na surendratā // SoKss_15,2.17 //

vidyādharāṇāṃ bhūmirhi himavānvijitastvayā /
tanmerau devabhūmau te kiṃ kāryaṃ muñca durgraham // SoKss_15,2.18 //

pitā mandaradevasya yastvakampanasaṃjñakaḥ /
sa draṣṭavyastvayā gatvā vanasthaḥ śivamicchatā // SoKss_15,2.19 //

ity uktvā nāradamuniḥ pratipannaṃ tatheti tam /
cakravartinamāmantrya jagāma sa yathāgatam // SoKss_15,2.20 //

cakravarty api kāryajño nāradena ca vāritaḥ /
ṛṣabhasya tathā nāśaṃ devamāyāc chrutaṃ smaran // SoKss_15,2.21 //

sa vimṛśya svayaṃ buddhyā vinivṛttya tato yayau /
tapovanasthitaṃ draṣṭuṃ rājarṣiṃ tamakampanam // SoKss_15,2.22 //

prāpattapovanaṃ cāsya yoganiṣṭhair maharṣibhiḥ /
padmāsanopaviṣṭaiśca brahmalokamivāvṛtam // SoKss_15,2.23 //

tatra vṛddhaṃ dadarśaitaṃ jaṭāvalkaladhāriṇam /
akampanaṃ munijanair mahādrumamivāśritam // SoKss_15,2.24 //

vavande copasṛtyātra pādāvatya tapasvinaḥ /
asāvapi kṛtātithyo rājarṣirnijagāda tam // SoKss_15,2.25 //

yuktaṃ kṛtaṃ tvayā rājannimamāgacchatāśramam /
ullaṅghya gacchatas te hi dadyuḥ śāpaṃ maharṣayaḥ // SoKss_15,2.26 //

iti bruvati rājarṣau tasmiṃstaṃ cakravartinam /
tiṣṭhaṃstapovane tatra sa gṛhītamunivrataḥ // SoKss_15,2.27 //

āgānmandaradevo 'pi pitus tasya tadāntikam /
svasrā mandaradevyātra kumāryā sahitastayā // SoKss_15,2.28 //

naravāhanadattaś ca dṛṣṭvā kaṇṭhe tamagrahīt /
jitaśānteṣu dhīrāṇāṃ sneha evocito 'riṣu // SoKss_15,2.29 //

atha mandaradevīṃ tāṃ bhrātrā samam upāgatām /
dṛṣṭvākampanarājarṣiḥ sa samrājam uvāca tam // SoKss_15,2.30 //

iyaṃ mandaradevīti nāmnā rājansutā mama /
uktā ca divyavācaiṣā mahiṣī cakravartinaḥ // SoKss_15,2.31 //

tadetām upayacchasva cakravartinmayārpitām /
ity uktavati rājarṣau sā jagāda tadātmajā // SoKss_15,2.32 //

iha santi catasro me vayasyā varakanyakāḥ /
ekā kanakavatyākhyā kanyā kāñcanadaṃṣṭrajā // SoKss_15,2.33 //

dvitīyā kālajihvasya nāmnā kālavatī sutā /
tṛtīyā dīrghadaṃṣṭrasya śrutā nāma tanūdbhavā // SoKss_15,2.34 //

caturthī protrarājasya putrī nāmnāmbaraprabhā /
vidyādharendrakanyānāmahaṃ tāsāṃ ca pañcamī // SoKss_15,2.35 //

bhramantyastā vayaṃ pañca dṛṣṭvā pūrvaṃ tapovane /
āryaputramimaṃ sotkā vyadadhma samayaṃ mithaḥ // SoKss_15,2.36 //

samamasmābhir āhāryo bhartāyaṃ yā pṛthaktvamum /
bhajeduddiśya tāmātmā hantavyo 'nyābhir āśviti // SoKss_15,2.37 //

tatsakhībirvinā tābhir yuktaḥ pariṇayo na me /
mādṛśyo hi kathaṃ kuryuḥ satvollaṅghanasāhasam // SoKss_15,2.38 //

evaṃ tayā prauḍhayokte tatpitākampanaḥ sa tān /
vidyādharendrāṃścaturo 'pyāhvayatkanyakāpitṛn // SoKss_15,2.39 //

śaśaṃsa ca yathātattvaṃ sa tebhyas te 'pi tatkṣaṇam /
kṛtārthamāninaḥ kanyāstanayāstāḥ samānayan // SoKss_15,2.40 //

tato mandaradevītaḥ prabhṛtyetāḥ krameṇa saḥ /
naravāhanadatto 'nyāḥ pañcātra pariṇītavān // SoKss_15,2.41 //

tābhiḥ saha ca tatrāsīd vāsarāṇi bahūni saḥ /
ṛṣīṃs trisaṃdhyaṃ praṇaman kṛtotsavaparicchadaḥ // SoKss_15,2.42 //

rājanmahābhiṣekārthamṛṣabhādriṃ vrajādhunā /
ity ukte 'kampanenātha devamāyo 'pyuvāca tam // SoKss_15,2.43 //

devaivam eva kāryaṃ te yasmādṛṣabhakādayaḥ /
abhyaṣicyanta tatrādrau prāktanāścakravartinaḥ // SoKss_15,2.44 //

tac chrutvā nikaṭe ślāghye mandarādrau praśaṃsati /
abhiṣekaṃ hariśikhe vāgevamudabhūddivaḥ // SoKss_15,2.45 //

mahābhiṣekaṃ sarve hi rājann ṛṣabhaparvate /
pūrve prāptās tvam apy adya gaccha siddhapadaṃ hy adaḥ // SoKss_15,2.46 //

ity ukto divyayā vācā natvā sākampanānṛṣīn /
naravāhanadatto 'taḥ sa pratasthe śubhe 'hani // SoKss_15,2.47 //

prāpa tac ca triśīrṣākhyaguhāya dvāramuttaram /
sahāmitagatipraṣṭhaiḥ sarvavidyādhareśvaraiḥ // SoKss_15,2.48 //

tatra saṃpūjitāṃ kālarāstriṃ dvāreṇa tena saḥ /
praviśya tāṃ guhāṃ samrāḍ dakṣiṇena viniryayau // SoKss_15,2.49 //

niryātaś ca samaṃ sainyair devamāyasya mandire /
tadarthito viśaśrāma dine 'smin saparigrahaḥ // SoKss_15,2.50 //

tatrasthaś ca sa kailāse tasminsaṃnihitaṃ haram /
vicintya gomukhasakhaḥ svair aṃ draṣṭuṃ jagāma tam // SoKss_15,2.51 //

asādya cāśramaṃ tasya surabhiṃ vṛṣabhaṃ tathā /
dṛṣṭvā praṇamya ca dvāḥsthaṃ sa nandinam upeyivān // SoKss_15,2.52 //

pradakṣiṇapratītena muktadvāraś ca tena saḥ /
praviśya devīsahitaṃ dadarśa vṛṣabhadhvajam // SoKss_15,2.53 //

dūrādeva kṛtāhlādaṃ cūḍācandrakarotkaraiḥ /
itastato gataigauryā mukhadyatijitair iva // SoKss_15,2.54 //

krīḍantaṃ priyayā sākamakṣair akṣair ivecchayā /
svakāryadattasvātantryair lolair vaśagatair api // SoKss_15,2.55 //

dṛṣṭvā ca pādayos tasya papāta varadasya saḥ /
devyāḥ śailasutāyāś ca cakre ca dviḥpradakṣiṇam // SoKss_15,2.56 //

yuktaṃ yadāgato 'sīha doṣaḥ syād dhi tavānyathā /
bhaviṣyantyadhunā te tu vidyāḥ śaśvadabhaṅgurāḥ // SoKss_15,2.57 //

tad vatsa siddhakṣetraṃ tad gaccha tvam ṛṣabhācalam /
mahābhiṣekaṃ tatrāśu prāptakālamavāpnuhi // SoKss_15,2.58 //

ityādiṣṭaś ca devena cakravartī tatheti tam /
natvā sabhāryamāgāttaddevamāyasya mandiram // SoKss_15,2.59 //

kvāryaputra gato 'bhūstvaṃ prahṛṣṭaḥ kila dṛśyase /
ihāpi kiṃsvinmilitāstavānyāḥ pañca kanyakāḥ // SoKss_15,2.60 //

ityādinarmaṇā tatra devīṃ madanamañcukām /
bruvatīmuktatattvārtho nandayatsukhamāsta saḥ // SoKss_15,2.61 //

anyedyuḥ sarvagandharvavidyādharabalānvitaḥ /
dvibhāskaram iva vyoma kurvaṃstejasvinātmanā // SoKss_15,2.62 //

vimānavaramārūḍhaḥ sāvarodhaḥ samantrikaḥ /
naravāhanadatto 'taḥ prayayāvṛṣabhācalam // SoKss_15,2.63 //

prāpac ca taṃ giriṃ divyaṃ vātadhūtajaṭālataiḥ /
vikīrṇapuṣpair dattārghastāpasair iva pādapaiḥ // SoKss_15,2.64 //

tatra tasya samājahrus te te vidyādharādhipāḥ /
mahābhiṣekasaṃbhārān prabhāvasadṛśān prabhoḥ // SoKss_15,2.65 //

āyayuścābhiṣeke 'tra tasya prābhṛtapāṇayaḥ /
digbhyo vidyādharāḥ sarve bhaktabhītajitādṛtāḥ // SoKss_15,2.66 //

ardhāsane 'bhiṣektavyā mahādevīpade 'tra kā /
deva devīti papracchustaṃ ca vidyādharāstataḥ // SoKss_15,2.67 //

samaṃ mayābhiṣektavyā devī madanamañcukā /
iti rājñodite kṣipraṃ dhyānaṃ te dyucarā yayuḥ // SoKss_15,2.68 //

athoccacāra gaganādaśarīrā sarasvatī /
haṃho vidyādharā neyaṃ martyā madanamañcukā // SoKss_15,2.69 //

ratireṣāvatīrṇā hi kāmasyāsya bhavatprabhoḥ /
nāsau kaliṅgasenāyāṃ jātā madanavegataḥ // SoKss_15,2.70 //

ayonijeyaṃ devair hi māyayā parivartya tam /
garbhaṃ tasyāḥ prasūtāyā nikṣiptā tatra tatkṣaṇam // SoKss_15,2.71 //

jāto bhargastu yastasyāḥ so 'yamityakasaṃjñakaḥ /
sthito madanavegasya pārśve dhātrā samarpitaḥ // SoKss_15,2.72 //

tadeṣārdhāsanārhāsya patyurmadanamañcukā /
asyā hyetadvaraṃ prādāttapastuṣṭo haraḥ purā // SoKss_15,2.73 //

ity uktvā vyaramatsā ca vāṇī vidyādharāś ca te /
tutuṣuḥ praśaśaṃsuś ca devīṃ madanamañcukām // SoKss_15,2.74 //

tataḥ śubhe 'hani vyagre śāntisome purohite /
maṅgalyatūryanādeṣu sugīteṣu dyuyoṣitām // SoKss_15,2.75 //

brāhmaṇabrahmaghoṣeṣu vyāptavatsu diśo daśa /
siṃhāsanasthaṃ vāmārdhatiṣṭhanmadanamañcukam // SoKss_15,2.76 //

naravāhanadattaṃ taṃ nānātīrthasamudbhavaiḥ /
hemakumbhāhṛtaistoyair abhyaṣiñcanmaharṣayaḥ // SoKss_15,2.77 //

citraṃ tasya jalair mūrdhni patitair mantrapāvanaiḥ /
niragānmanaso dhautaṃ gūḍhaṃ vairamalaṃ dviṣām // SoKss_15,2.78 //

lakṣmīstadabhiṣekāmbu sāmudraṃ bandhubuddhitaḥ /
anvāgateva tasyāṅgaṃ sākṣāttena sahāvṛṇot // SoKss_15,2.79 //

puṣpamālatatis tasya nākanārīkarojjhitā /
svayaṃ patantī gaṅgeva bahusrotā vapuṣyabhāt // SoKss_15,2.80 //

so 'ruṇenāṅgarāgeṇa pratāpeneva bhūṣitaḥ /
udayastho 'mbudhijalasnāto bhāsvān babhau tataḥ // SoKss_15,2.81 //

baddhamandāramālyaś ca sadvastrābharaṇojjvalaḥ /
āmuktadivyamukuṭaḥ śriyaṃ śākrīmuvāha saḥ // SoKss_15,2.82 //

prāptābhiṣekā devī ca parśve madanamañcukā /
tasya divyair alaṃkāraiḥ śacīvendrasya nirbabhau // SoKss_15,2.83 //

nadaddundubhimeghaṃ dyupatatkusumavṛṣṭi ca /
svaḥstrīvidyudvṛtaṃ citraṃ durdinaṃ tadabhūddinam // SoKss_15,2.84 //

tato nagendranagare vidyādharavarāṅganāḥ /
nānṛtyan kevalaṃ yāvad vātoddhūtā latā api // SoKss_15,2.85 //

cāraṇair atra murajeṣvāhateṣu mahotsave /
nago 'py avādayadiva pratiśabdavatīrguhāḥ // SoKss_15,2.86 //

divyāsavarasakṣībavalgadvidyādharāvṛtaḥ /
sa parvato 'pi pānena ghūrṇamāna ivābabhau // SoKss_15,2.87 //

varṇitāsyābhiṣekasya śobhānenaiva vīkṣya yat /
indro 'pi svābhiṣeke 'bhūdbhagnamāno vimānagaḥ // SoKss_15,2.88 //

evaṃ prāptayathābhīṣṭacakravartyabhiṣecanaḥ /
naravāhanadatto 'tha sa sasmārotsukaḥ pituḥ // SoKss_15,2.89 //

saṃmantrya ca samaṃ sadyaḥ sacivair gomukhādibhiḥ /
samrāḍ rājānam āhūya sa vāyupatham ādiśat // SoKss_15,2.90 //

naravāhanadattas tvāṃ smaratyutkaṇṭhito bhṛśam /
ity uktvākhyātavṛttānto gaccha tātamihānaya // SoKss_15,2.91 //

devīś ca mantriṇaś cāsya tathaivoktyā tvam ānayeḥ /
tac chrutvaiva tathety uktvā vyomnā vāyupatho yayau // SoKss_15,2.92 //

kṣaṇāc ca prāpa kauśāmbīṃ dṛṣṭaḥ sabhayavismayaiḥ /
paurair vidyādharāṇāṃ sa saptabhiḥ koṭibhir vṛtaḥ // SoKss_15,2.93 //

dadarśodayanaṃ taṃ ca vatsarājaṃ samantrikam /
devībhiś cātra sahitaṃ yathārhavihitādaram // SoKss_15,2.94 //

upaviśyātha pṛṣṭvā ca kuśalaṃ taṃ jagāda saḥ /
nṛpaṃ vidyādharapatirdṛṣṭaḥ sarvaiḥ sakautukam // SoKss_15,2.95 //

naravāhanadattas te sūnurārādhya śaṃkaram /
sākṣātkṛṭya ca taṃ vidyāḥ sarvāḥ prāpyāridurjayāḥ // SoKss_15,2.96 //

hatvā mānasavegaṃ ca gaurimuṇḍaṃ ca dakṣiṇe /
jitā mandaradevaṃ ca vedyardhapatimuttare // SoKss_15,2.97 //

āsādyobhayavedyardhavidyādharamahībhujām /
sarveṣāṃ śāsanabhṛtāṃ cakravartipadaṃ mahat // SoKss_15,2.98 //

mahābhiṣekamṛṣabhe saṃprāptaḥ parvate 'dhunā /
rājansmarati sotkastvāṃ sadevīsacivādikam // SoKss_15,2.99 //

ahaṃ ca tena prahito drutamāgamyatāmitaḥ /
puṇyavanto hi saṃtānaṃ paśyantyuccaiḥ kṛtānvayam // SoKss_15,2.100 //

iti vāyupathāc chrutvā bhṛśotkaṇṭho babhāra saḥ /
vatsarājo 'mbudārāvahṛṣyadbarhiṇavibhramam // SoKss_15,2.101 //

pratipadya ca tadvākyaṃ samaṃ tenaiva tatkṣaṇam /
āruhya śibikāṃ vyomnā tadvidyānāṃ prabhāvataḥ // SoKss_15,2.102 //

kaliṅgasenānugataḥ sa bhāryasacivānvitaḥ /
gatvā saṃprāpa taṃ divyamṛṣabhākhyaṃ mahāgirim // SoKss_15,2.103 //

tatrāpaśyac ca taṃ putraṃ divyasiṃhāsanasthitam /
vidyādharendramadhyasthaṃ bahubhāryāsamanvitam // SoKss_15,2.104 //

pūrvādrimastakāsīnaṃ grahagrāmapariṣkṛtam /
śaśāṅkamanukurvantaṃ bhūritārāvalīvṛtam // SoKss_15,2.105 //

taddarśanasudhāsārasiktaḥ prollāsitāśayaḥ /
kāṃciccandrodayāmbhodhibhaṅgīṃ bheje sa bhūpatiḥ // SoKss_15,2.106 //

naravāhanadatto 'pi dṛṣṭvā taṃ janakaṃ cirāt /
utthāya saṃbhramātsotkaḥ so 'bhyagātsaparicchadaḥ // SoKss_15,2.107 //

āliṅgitaś ca tenātha pitrāṅkamadhiropya saḥ /
bhūyo 'pyānandabāṣpāmbupūreṇevābhyaṣicyata // SoKss_15,2.108 //

devī vāsavadattā ca ciramāśliṣya taṃ sutam /
tadālokasnutastanyair asicatsmṛtaśaiśavam // SoKss_15,2.109 //

padmāvatī ca yaugandharāyaṇādyāś ca mantriṇaḥ /
paitṛkā mātulaścaiva dṛṣṭvā gopālakaścirāt // SoKss_15,2.110 //

papuḥ satṛṣṇayā dṛṣṭyā tasyāmṛtamayaṃ vapuḥ /
cakorā iva samrājo yathārhakṛtasatkṛteḥ // SoKss_15,2.111 //

kaliṅgasenā taṃ dṛṣṭvā jāmātaramathātmajām /
trailokye 'pi na māti sma sveṣv aṅgeṣu tu kā kathā // SoKss_15,2.112 //

yaugandharāyaṇādyāś ca marubhūtimukhānsutān /
dṛṣṭvā prabhuprasādāptadivyatvānabhyanandiṣuḥ // SoKss_15,2.113 //

āmuktadivyābharaṇā devī madanamañcukā /
ratnaprabhāpyalaṃkāravatī lalitalocanā // SoKss_15,2.114 //

karpūrikā śaktiyaśā bhāgīrathayaśā api /
tathā ruciradevasya bhaginī divyarūpadhṛt // SoKss_15,2.115 //

vegavatyajināvatyau tathā gandharvadattayā /
prabhāvatī cātmanikā vāyuvegayaśās tatha // SoKss_15,2.116 //

tatsakhyaḥ kālikādyāś ca catasro 'tha sulocanā /
kiṃ ca mandaradevyādyāḥ pañcānyāś ca varāṅganāḥ // SoKss_15,2.117 //

naravāhanadattasya mahiṣyaścakravartinaḥ /
praṇemuḥ śvaśurasyātra pādau vatseśvarasya tāḥ // SoKss_15,2.118 //

tadvadvāsavadattāyāḥ padmāvatyās tathaiva ca /
te ca harṣādyathaucityamāśīrbhistā avardhayan // SoKss_15,2.119 //

yathocitāsanāsīne vatseśe 'ntaḥpurānvite /
naravāhanadattaḥ svamāruroha mahāsanam // SoKss_15,2.120 //

devī vāsavadattā ca navāstāstāstadā snuṣāḥ /
paśyantī mumude tāsāṃ pṛcchantī kulanāmanī // SoKss_15,2.121 //

naravāhanadattasya tāṃ te vatseśvarādayaḥ /
divyāṃ vibhūtiṃ paśyantaḥ kṛtārthaṃ janma menire // SoKss_15,2.122 //

atha pravṛtte tatraiva bandhusaṅgamahotsave /
partīhāro 'bravīddhīro rucidevaḥ praviśya saḥ // SoKss_15,2.123 //

āpānabhūmiḥ sajjeyaṃ tadatrāgamyatāmiti /
tac chrutvā te yayuḥ sarve tāmāpānabhuvaṃ śubhām // SoKss_15,2.124 //

vicitraratnacaṣakapraphullavividhāmbujām /
vikīrṇānekakusumāmudyānanalinīmiva // SoKss_15,2.125 //

vyāptāṃ mattāsavāpūrṇakalaśībhiḥ puraṃdhribhiḥ /
tanvatībhiḥ sudhāhartṛbāhutpannāmṛtabhramam // SoKss_15,2.126 //

papustatrāvarodhastrīlajjānigaḍabhedi te /
smarajīvitasarvasvaṃ vilāsasacivaṃ madhu // SoKss_15,2.127 //

mukhāni madhunā teṣāmutphullānyaruṇāni ca /
bālātapena sarasāṃ sarojānīva rejire // SoKss_15,2.128 //

devīvṛndādharajitair bhītaistatsaṃgamādiva /
cakre 'bjarāgacaṣakaiḥ svarucā śīdhunihnavaḥ // SoKss_15,2.129 //

āsannakopakāle 'pi sabhrūbhaṅgāruṇekṣaṇāḥ /
naravāhanadattasya tadā devyo madaspṛśaḥ // SoKss_15,2.130 //

tato bhojanabhūmiṃ te krameṇātra samāsadan /
vidyāvibhavasaṃbhūtavividhāhārahāriṇīm // SoKss_15,2.131 //

āstīrṇavastrāṃ pātrāḍhyā satiraskariṇīpaṭām /
nānāvidhāsvādyarasāṃ nāṭyavedīm iva śriyām // SoKss_15,2.132 //

tatra te vihitāhārā bhāskare saha saṃdhyayā /
viśrānte 'stagirau śayyāgṛheṣv atha viśaśramuḥ // SoKss_15,2.133 //

naravāhanadattaś ca vidyayā bahudhā vapuḥ /
vibhajya sarvadevīnāṃ saṃnidhatte sma veśmasu // SoKss_15,2.134 //

satyatastvinduvadanāṃ samadāṃ lolatārakām /
reme niśāmivādāya kāntāṃ madanamañcukām // SoKss_15,2.135 //

vatseśvaro 'pi tāṃ rātriṃ sānugo divyabhogavān /
tayaiva tanvā saṃprāptajanmāntara ivānayat // SoKss_15,2.136 //

prātaḥ prabudhya sarve ca taistair bhogais tathaiva te /
vidyāsiddhavarodyānamandirādiṣu remire // SoKss_15,2.137 //

iti vividhavihārair atra teṣāṃ prayāteṣv atha bahudivaseṣu prītimān vatsarājaḥ /
nijasutam upagamya svāṃ purīṃ gantukāmo nikhilakhacararājaṃ prahvam evaṃ jagāda // SoKss_15,2.138 //

putraiteṣu sacetano na ramate divyeṣu bhogeṣu kaḥ kiṃ vākarṣati janmabhūmivasatisnehaḥ svako mānuṣān /
tadyāmaḥ svapurīṃ vayaṃ śriyamimāṃ vadyādharīṃ tvaṃ punar bhuṅkṣvaitāstava divyamānuṣatayā yogyā yato bhūmayaḥ // SoKss_15,2.139 //

āhvātavyāḥ punaravasare putra bhūyo vayaṃ te janmanyetatphalamiha hi nastvanmukhenduṃ yadetam /
cakṣuḥpeyāmṛtarasamayaṃ kāntamālokayāmo divyāṃ lakṣmī yadapi bhavato vīkṣya modāmahe ca // SoKss_15,2.140 //

etadvaco 'kṛtakam eva pitur niśamya vatseśvarasya naravāhanadattadevaḥ /
vidyādharādhipatim āśu sa devamāyam āhūya bāṣpabharagadgadamādideśa // SoKss_15,2.141 //

tātaḥ prayāti khalu tāṃ nijarājadhānīm ambānvitaḥ svasacivādiyutas tad asya /
saṃpūrṇahemamaṇibhārasahasramagre prasthāpaya dyucaraviṣṭisahasrahāryam // SoKss_15,2.142 //

ityādiṣṭaḥ svāminā prītipūrvaṃ tena prahvo devamāyo jagāda /
ākauśāmbi svātmanaiva prayāsyāmy etatsiddhyai sānugo mānadeti // SoKss_15,2.143 //

atha tasya cakravartī vastrālaṃkārapūjitasya pituḥ /
vāyupathadevamāyau sānucarasyānuyātrikau sa dadau // SoKss_15,2.144 //

so 'pyārūḍho divyaṃ vahanaṃ vatseśvaraḥ saparivāraḥ /
dūrānugataṃ putraṃ nivartya taṃ nijapurīṃ prayayau // SoKss_15,2.145 //

devī vāsavadattā tatkālodbhūtaśataguṇotkaṇṭhā /
praṇataṃ nivartya rudatī paśyantī taṃ sutaṃ kathaṃcidagāt // SoKss_15,2.146 //

sa ca naravāhanadattaḥ sacivānugato gurūnanuvrajya /
bāṣpāndahakaritamukhaḥ pratyāgādṛṣabhakaṃ tam eva girim // SoKss_15,2.147 //

tatrāsta bālasacivaiḥ saha gomukhāyair vidyādharendranivahaiś ca sa cakravartī /
sāntaḥ puro madanamañcukayā sameto divyeṣu śaśvadupabhogasukheṣv atṛptaḥ // SoKss_15,2.148 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsagare mahābhiṣekalambake dvitīyas taraṅgaḥ /

samāptaś cāyaṃ mahābhiṣeko nāma pañcadaśo lambakaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


suratamañjarī nāma ṣoḍaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_16,0.1 //


prathamas taraṅgaḥ /

pātu vastāṇḍavoḍḍīnagaṇḍasindūramaṇḍanaḥ /
vāntābhipītapratyūhapratāpa iva vighnajit // SoKss_16,1.1 //

evaṃ tasminnṛṣabhake parvate tasya tiṣṭhataḥ /
naravāhanadattasya sabhāryasya samantriṇaḥ // SoKss_16,1.2 //

prāpya vidyādharādhīśacakravartiśriyaṃ parām /
bhuñjānasyāyayau puṣṇansukhāni madhurekadā // SoKss_16,1.3 //

prasasāda cirāccāru candrikā mṛgalakṣmaṇaḥ /
navīnaśādvalāśliṣṭā sasvedābhūdvasuṃdharāḥ // SoKss_16,1.4 //

āsannāliṅgyamānāś ca muhurmalayamārutaiḥ /
kampākulāḥ kaṇṭakitāḥ sarasā vānarājayaḥ // SoKss_16,1.5 //

puṣpacāpapratīhāraścūtayaṣṭiṃ bilokayan /
kvaṇanmānavatīmānaṃ niṣiṣedheva kokilaḥ // SoKss_16,1.6 //

niṣpetuḥ pupavallībhyaḥ saśabdā bhṛṅgarājayaḥ /
māravīradhanurmuktā iva nārācapaṅktayaḥ // SoKss_16,1.7 //

evaṃ madhupravṛttiṃ tāṃ tadā vīkṣya vyajijñapan /
naravāhanadattaṃ taṃ sacivā gomukhādayaḥ // SoKss_16,1.8 //

deva paśyānya evāyaṃ jātaḥ puṣpamayo 'dhunā /
ṛṣabhādrirmadhūtphullakānanālīnirantaraḥ // SoKss_16,1.9 //

anyonyaghaṭṭitaiḥ puṣpaiḥ kāṃsyatālavatīriva /
saṃgītā iva bhṛṅgīnāṃ virutair vātavepitāḥ // SoKss_16,1.10 //

vasantasajjitodyānamanmathāsthānagāminīḥ /
vilokaya latā rājan parāgapaṭamālinīḥ // SoKss_16,1.11 //

alimālāślathajyeyaṃ dṛśyatāṃ cūtamañjarī /
viśrāntasya jagajjitvā kāmasyeva dhanurlatā // SoKss_16,1.12 //

tad atra rucirodyāne deva mandākinītaṭe /
madhūtsavamimaṃ tāvadehi gatvopabhuñjmahe // SoKss_16,1.13 //

ity uktaḥ sacivaiḥ so 'tha sāvarodhavadhūjanaḥ /
naravāhanadattas tadyayau mandākinītaṭam // SoKss_16,1.14 //

tatra cikrīḍa codyāne nānāvihaganādite /
elālavaṅgabakulāśokamandāramaṇḍite // SoKss_16,1.15 //

upaviṣṭaś ca vipule candrakāntaśilātale /
pārśve kṛtvā mahādevīṃ vāme madanamañcukām // SoKss_16,1.16 //

anyāvarodhasahitastaistair vidyādhareśvaraiḥ /
caṇḍasiṃhāmitagatipramukhaiḥ parivāritaḥ // SoKss_16,1.17 //

āpānaṃ sevamāno 'tra tās tāḥ kurvan kathās tathā /
vicārya tam ṛtuṃ samrāṭ sacivān svān uvāca saḥ // SoKss_16,1.18 //

sukhasparśo mṛdurvāto dakṣiṇo vimalā diśaḥ /
puṣpitāni sugandhīni kānanāni pade pade // SoKss_16,1.19 //

madhurāḥ kokilālāpāḥ pānalīlāsukhāni ca /
sukhaṃ kiṃ na madhau preyoviyogastvatra duḥsahaḥ // SoKss_16,1.20 //

anyasyāstāṃ tiraścām apy atra kaṣṭā viyogitā /
tathā ca virahaklāntāmetāṃ paśyata kokilām // SoKss_16,1.21 //

eṣā hi naṣṭamanviṣya kūjantī suciraṃ priyam /
aprāpya taṃ sthitā cūte mṛtevālīya niḥsvanā // SoKss_16,1.22 //

ity uktavantaṃ samrājaṃ mantrī taṃ gomukho 'bravīt /
satyaṃ kāle 'tra viraho duḥsahaḥ sarvadehinām // SoKss_16,1.23 //

tathāhi deva śrāvasyāṃ yadvṛttaṃ vacmi tac chṛṇu /
tatraiko rājaputro 'bhūdgrāmabhugrājasevakaḥ // SoKss_16,1.24 //

śūrasenābhidhānasya tasya mālavadeśajā /
anurūpā suṣeṇeti bhāryābhūjjīvitādhikā // SoKss_16,1.25 //

sa jātu bhūpenāhūtaḥ kaṭakaṃ gantum udyataḥ /
śūraseno 'nurāgiṇyā jagade bhāryayā tayā // SoKss_16,1.26 //

āryaputra na muktvā mām ekakāṃ gantum arhasi /
nahi śakṣyāmy ahaṃ sthātuṃ kṣaṇam atra tvayā vinā // SoKss_16,1.27 //

evaṃ tayoktaḥ priyayā śūraseno jagāda tām /
rājāhūto na gacchāmi kathaṃ tanvi na vetsi kim // SoKss_16,1.28 //

rājaputraḥ parāyattavṛttirasmi hi sevakaḥ /
tac chrutvā sāśrunayanā sā bhāryā tam abhāṣata // SoKss_16,1.29 //

gantavyaṃ yadyavaśyaṃ te satsahiṣye kathaṃcana /
dinam apy anatikrāmannupaiṣyasi madhau yadi // SoKss_16,1.30 //

śrutvaitatso 'py avādīttāmantato niścitaṃ priye /
tyaktvāpi kāryameṣyāmi caitrasya prathame 'hani // SoKss_16,1.31 //

ity uktavān katham api priyayānumatas tayā /
rājñaḥ samīpaṃ kaṭakaṃ śūraseno jagāma saḥ // SoKss_16,1.32 //

tadbhāryāpyāśayā tasthau gaṇayantī dināni sā /
tadāgamāvadhimadhuprārambhadivasekṣiṇī // SoKss_16,1.33 //

gateṣv atha dineṣvāgātsa madhūtsavavāsaraḥ /
manmathāhvānamantrābhavilasatkokiladhvaniḥ // SoKss_16,1.34 //

śuśruve kusumāmodamādyanmadhukarāravaḥ /
kāmenāropyamāṇasya kārmukasyeva niḥsvanaḥ // SoKss_16,1.35 //

so 'yaṃ madhūtsavaḥ prāpto dhruvamadyaiṣyati priyaḥ /
iti tasmindine tasya śūrasenasya sā vadhūḥ // SoKss_16,1.36 //

vicintya vihitasnānā suṣeṇābhyarcitasmarā /
udvīkṣyamāṇā tanmārgaṃ tasthau racitamaṇḍanā // SoKss_16,1.37 //

dinātyaye 'pi na yadā sa tasyāḥ patirāyayau /
tadā sā niśi nair āśyavidhurā samacintayat // SoKss_16,1.38 //

mṛtyoḥ kālo 'yam āyāto na tvāyātaḥ patiḥ sa me /
parasevaikasaktānāṃ ko hi sneho nije jane // SoKss_16,1.39 //

ityevaṃ cintayantyāś ca tasyāstadgatacetasaḥ /
niryayuḥ smaradāvāgnidahyamānā ivāsavaḥ // SoKss_16,1.40 //

tāvac ca bhūpātkatham apy ātmānaṃ pratimocya saḥ /
śūraseno 'natikrāmandinaṃ taddayitotsukaḥ // SoKss_16,1.41 //

āruhya karabhaśreṣṭhamullaṅghyādhvānamāyatam /
āgataḥ paścime yāme rātreḥ prāpa nijaṃ gṛham // SoKss_16,1.42 //

tatrāpaśyadgataprāṇāṃ priyāṃ tāṃ kṛtamaṇḍanām /
latāmutphullakusumāṃ vātenonmūlitāmiva // SoKss_16,1.43 //

dṛṣṭvaiva vihvalasyaitāṃ kurvato 'ṅke viniryayuḥ /
pralāpaiḥ saha tasyāpi prāṇā virahiṇaḥ kṣaṇāt // SoKss_16,1.44 //

tathā vipannau dṛṣṭvā tau daṃpatī kuladevatā /
kṛpayā jīvayām āsa devī caṇḍī varapradā // SoKss_16,1.45 //

tataḥ pratyāgataprāṇau tataḥ prabhṛti tāvubhau /
dṛṣṭānurāgāv anyonyam aviyuktau babhūvatuḥ // SoKss_16,1.46 //

itthaṃ vasantasamaye malayānilavījitaḥ /
keṣāṃ na dehināṃ deva duḥsaho virahānalaḥ // SoKss_16,1.47 //

ityevaṃ gomukhenokte tad eva kila bhāvayan /
naravāhanadatto 'bhūt so 'kasmād vimanā iva // SoKss_16,1.48 //

mahātmanāṃ vinā hetorduḥsthitaḥ susthito 'pi vā /
sūcayantyantarātmā hi puro bhāvi śubhāśubham // SoKss_16,1.49 //

tato dine hy avasite samrāṭ saṃdhyām upāsya saḥ /
vāsaveśmani viśrāntaḥ praviśya śayanīyake // SoKss_16,1.50 //

svapne niśavasāne svaṃ pitaraṃ kṛṣṇayā striyā /
ākṛṣya dakṣiṇāmāśāṃ nīyamānamavaikṣata // SoKss_16,1.51 //

taddṛṣṭvaiva prabuddhaḥ saṃstātasyāniṣṭaśaṅkayā /
dhyātām upasthitāṃ vidyāṃ prajñaptiṃ nāma pṛṣṭavān // SoKss_16,1.52 //

brūhi tātasya vṛttānto vatsarājasya ko mama /
tannimittaṃ hi duḥsvapnadarśanādasmi śaṅkitaḥ // SoKss_16,1.53 //

ity uktā tena vidyā sā rūpiṇī tam abhāṣata /
śṛṇu yadvatsarājasya vṛttaṃ deva pitustava // SoKss_16,1.54 //

sa kauśāmbīsthito 'kasmādujjayinyāḥ samāgatāt /
dūtāccaṇḍamahāsenaṃ vipannamaśṛṇonnṛpam // SoKss_16,1.55 //

tasyāṅgāravatīṃ devīṃ kṛtānugamanāṃ tathā /
tasmādeva sa śuśrāva mohādbhūmau papāta ca // SoKss_16,1.56 //

labdhasaṃjñaś ciraṃ caitau samaṃ vāsavadattayā /
devyā śuśoca śvaśurau svargatau saparicchadaḥ // SoKss_16,1.57 //

bhaṅgure 'smin bhave kasya sthiratā sa ca bhūpatiḥ /
aśocyo yasya jāmātā bhavān gopālakaḥ sutaḥ // SoKss_16,1.58 //

naravāhanadattaś ca dauhitra iti mantribhiḥ /
prabodhyotthāpitaḥ so 'tha dadau śvaśurayor jalam // SoKss_16,1.59 //

tataḥ śvaśūryaṃ śokārtaṃ snehāt pārśvasthitaṃ tadā /
gopālakaṃ sa vatseśo vāṣpakaṇṭho 'bhyabhāṣata // SoKss_16,1.60 //

uttiṣṭhojjayinīṃ gaccha rājyaṃ pālaya paitṛkam /
pratīkṣante prajā hi tvāmiti dūtamukhāc chrutam // SoKss_16,1.61 //

tac chrutvā sa rudanvatsarājaṃ gopālako 'bravīt /
na deva gantuṃ śaknomi tyaktvā tvāṃ bhaginīṃ tathā // SoKss_16,1.62 //

na cotsahe tātaśūnyāṃ svapurīṃ draṣṭum apy aham /
tatpālako 'nujo me 'tra rājāstu madanujñayā // SoKss_16,1.63 //

evaṃ vadanyadā naicchadrājyaṃ gopālakastadā /
senāpatiṃ rumaṇvantaṃ visṛjyojjayinīṃ purīm // SoKss_16,1.64 //

vatseśvaraḥ kaniṣṭhaṃ taṃ śvaśuryaṃ pālakābhidham /
dattābhyanujñaṃ jyeṣṭhena tasyāṃ rājye bhyaṣecayat // SoKss_16,1.65 //

ālokya cāsthiraṃ sarvaṃ virakto viṣayeṣu saḥ /
yaugandharāyaṇādibhyaḥ sacivebhyo 'bravīdidam // SoKss_16,1.66 //

asāre 'smin bhave tāvadbhāvāḥ paryantanīrasāḥ /
kṛtaṃ ca rājyamasmābhir bhuktā bhogā jitā dviṣaḥ // SoKss_16,1.67 //

vidyādharādhirājatvaṃ prāpto dṛṣṭaḥ sutas tathā /
idānīṃ ca vayo 'tītamasmākaṃ bāndhavaiḥ saha // SoKss_16,1.68 //

mṛtyave dātumāttāś ca keśeṣu jarasā vayam /
klībarājyamivākrāntaṃ śarīraṃ valibhiś ca naḥ // SoKss_16,1.69 //

tasmātkālaṃjaragirau gatvā dehamaśāśvatam /
tyaktvemaṃ sādhayāmyatra yathoktaṃ śāśvataṃ padam // SoKss_16,1.70 //

ity uktāstena sacivā rājñā sarve vicārya tat /
devī vāsavadattā ca samacittāstamabruvan // SoKss_16,1.71 //

yathābhir ucitaṃ deva bhavatastvatprasādataḥ /
vayam apy upayāsyāmaḥ paratrāpyuttamāṃ gatim // SoKss_16,1.72 //

ity ātmatulyair uktas taiḥ sa rājā kṛtaniścayaḥ /
gopālakaṃ taṃ tatrasthaṃ śvaśuryaṃ dhuryam abhyadhāt // SoKss_16,1.73 //

naravāhanadattaś ca tvaṃ ca tulyau sutau mama /
tadetāṃ rakṣa kauśāmbīṃ rājya tubhyaṃ mayārpitam // SoKss_16,1.74 //

evaṃ vatseśvareṇoktastaṃ sa gopālako 'bravīt /
yuṣmākaṃ yā gatiḥ sā me nāhaṃ vastyaktumutsahe // SoKss_16,1.75 //

etadevānubandhena sa jalpansvasṛvatsalaḥ /
vatsarājena jagade kopaṃ kṛtvaiva kṛtrimam // SoKss_16,1.76 //

adyaiva tvamanāyatto jāto mithyānuvṛtta me /
khapadāc cyavamānasya kasyājñāṃ ko hi manyate // SoKss_16,1.77 //

ity ukto 'vāṅmukho rājñā rūkṣaṃ gopālako rudan /
vanāya kṛtabuddhiḥ sansaṃpratyatra nyavartata // SoKss_16,1.78 //

tato rājā gajārūḍho devyāvāsavadattayā /
padāvatyā ca sahitaḥ sa pratasthe samantrikaḥ // SoKss_16,1.79 //

kauśāmbyā nirgataṃ tasyāḥ sākrandāḥ sāśrudurdināḥ /
sayoṣidbālavṛddhāś ca paurāstamanu niryayuḥ // SoKss_16,1.80 //

gopālako vaḥ pāteti tānāśvāsya kathaṃcana /
nivartya ca sa vatseśaḥ prāyātkālaṃjaraṃ girim // SoKss_16,1.81 //

prāpya taṃ ca samāruhya praṇamya ca vṛṣadhvajam /
sarvakālapriyāṃ vīṇāṃ kṛtvā ghoṣavatīṃ kare // SoKss_16,1.82 //

pārśvagābhyāṃ sa devībhyāmanvito mantribhiḥ saha /
yaugandharāyaṇādyaistaiḥ patito 'bhūtprapātataḥ // SoKss_16,1.83 //

patanneva vimānena bhāsvareṇa sa bhūpatiḥ /
āgatenānugaiḥ sārdhaṃ dyotamāno divaṃ gataḥ // SoKss_16,1.84 //

etadvidyāmukhāc chrutvā hā tātetyabhidhāya saḥ /
naravāhanadatto 'tra papāta bhuvi mūrcchitaḥ // SoKss_16,1.85 //

labdhasaṃjñaś ca pitaraṃ mātaraṃ pitṛmantriṇaḥ /
anvaśocannijāmātyaiḥ pramītapitṛkaiḥ saha // SoKss_16,1.86 //

svarūpajño 'pi saṃsārasyaitasya kṣaṇabhaṅginaḥ /
indrajālopamānasya kathaṃ devi vimuhyasi // SoKss_16,1.87 //

anuśocasi cāśocyān kṛtakṛtyān pitṝn katham /
yeṣāṃ vidyādharendraikacakravartī bhavān sutaḥ // SoKss_16,1.88 //

iti vidyādharādhīśair dhanavatyā ca bodhitaḥ /
sa pitṛbhyo jalaṃ dattvā vidyāṃ papraccha tāṃ punaḥ // SoKss_16,1.89 //

mātulo me sa gopālaḥ kvāste kimakaroditi /
tato vidyāpi sā bhūyaḥ samrājaṃ tam abhāṣata // SoKss_16,1.90 //

gate mahāpathagiriṃ vatsarāje 'nuśocya tam /
bhaginīṃ cādhruvaṃ matvā sarvaṃ sthitvā bahiḥ puraḥ // SoKss_16,1.91 //

ujjayinyāstamānāyya bhrātaraṃ pālakaṃ ca saḥ /
prādādgopālakastasmai kauśāmbīrājyam apy adaḥ // SoKss_16,1.92 //

rājyadvayasthe tasmiṃś ca so 'nuje 'tha tapovanam /
vair āgyeṇāsitagiriṃ prayātaḥ kaśyapāśramam // SoKss_16,1.93 //

tatra valkalamādāya tapasyanmunimadhyagaḥ /
mātulastiṣṭhati sa te deva gopālako 'dhunā // SoKss_16,1.94 //

śrutvaitaddraṣṭumutkastaṃ mātulaṃ saparicchadaḥ /
naravāhanadatto 'gādvimānenāsitācalam // SoKss_16,1.95 //

tatrāvatīrya gaganādvṛto vidyādhareśvaraiḥ /
apaśyadāśramapadaṃ sa muneḥ kaśyapasya tat // SoKss_16,1.96 //

saprekṣitamivānekakṛṣṇasāramṛgabhramaiḥ /
sasvāgatācāram iva kvaṇitena patattriṇām // SoKss_16,1.97 //

juhvatām agnihotrāṇi dhūmarājisamudgamaiḥ /
pradarśayadivārohamārgaṃ divi tapasvinām // SoKss_16,1.98 //

bahubhūdharanāgendramāśritaṃ kapilotkaraiḥ /
apūrvam iva pātālamūrdhvavarti vitāmasam // SoKss_16,1.99 //

tatra madhye jaṭālaṃ taṃ taruvalkalavāsasam /
mūrtaṃ śamamivādrākṣīnmātulaṃ munibhir vṛtam // SoKss_16,1.100 //

so 'pi gopālako dṛṣṭvā bhāgineyam upāgatam /
utthāyāśliṣya cāṅge taṃ cakārodaśrulocanaḥ // SoKss_16,1.101 //

athobhau tau navībhūtaśokau bandhūnaśocatām /
svajanālokavāteddho duḥkhāgniḥ kaṃ na tāpayet // SoKss_16,1.102 //

tadduḥkhadarśanārteṣu tiryakṣvapyatra tau tataḥ /
upetyāśvāsayāmāsurmunayaḥ kaśyapādayaḥ // SoKss_16,1.103 //

atha tasminnahani gate prātargopālakaṃ sa taṃ samrāṭ /
ehi madaiśvarye tvaṃ nivasetyabhyarthayāmāsa // SoKss_16,1.104 //

gopālako 'pi tam uvāca sa kiṃ na vatsa paryāptam evamamunā tava darśanena /
snehas tavāsti mayi cet tad ihaiva varṣākālaṃ samāgatam imaṃ nivasāśrame tvam // SoKss_16,1.105 //

iti naravāhanadattas tenokto mātulena tatkālam /
sāricchadaḥ sa tasminnasitagirau kaśyapāśrame tasthau // SoKss_16,1.106 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare suratamañjarīlambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

athāsitagirau tasminnāsthānasthaṃ vyajijñapat /
naravāhanadattaṃ taṃ svasenāpatirekadā // SoKss_16,2.1 //

adyāhaṃ deva harmyastho rakṣansainyāni dṛṣṭavān /
divyena puṃsā nabhasi hriyamāṇāṃ niśi striyam // SoKss_16,2.2 //

krandantīṃ hāryaputreti kāntisarvasvahāriṇīm /
labdhvaivānāyitāṃ buddhvāṃ tatkālabalinendunā // SoKss_16,2.3 //

āḥ pāpa paradārāṃstvamapahṛtya kva yāsyasi /
naravāhanadattasya rājye devasya rakṣituḥ // SoKss_16,2.4 //

yojanānāṃ sahasreṣu ṣaṣṭau vaidyādhare pade /
tiryañco 'pi hi nādharmaṃ kurvanty anyeṣu kā kathā // SoKss_16,2.5 //

ity uktvaiva pradhāvyāśu sānugena mayā svayam /
saṃyamya sa pumānvyomnaḥ sanārīko 'vatāritaḥ // SoKss_16,2.6 //

avatārya ca paśyāmo yāvat syālaḥ sa te prabho /
bhrātā yuṣmanmahādevyā ityakākhyo nabhaścaraḥ // SoKss_16,2.7 //

devyāṃ kaliṅgasenāyāṃ jāto madanavegataḥ /
keyaṃ kimetāṃ harasīty ukto 'smābhiś ca so 'bhyadhāt // SoKss_16,2.8 //

iyaṃ mataṅgadevasya vidyādharapateḥ sutā /
utpannāśokamañjaryāṃ nāmnā suratamañjarī // SoKss_16,2.9 //

saiṣā prāgeva vācā me mātrā dattā satī kila /
anyasmai mānuṣāyātra svapitrā pratipāditā // SoKss_16,2.10 //

ato 'dyāsau nijā bhāryā yadi prāpya hṛtā mayā /
tanme ko doṣa ity uktvā so 'tra vyaramadityakaḥ // SoKss_16,2.11 //

kenārye pariṇītā tvaṃ kathaṃ prāptāsi cāmunā /
iti sātha mayā pṛṣṭāvocatsuratamañjarī // SoKss_16,2.12 //

asty ujjayinyāṃ nṛpatiḥ śrīmān pālakasaṃjñakaḥ /
kumāras tasya putro 'sti sunāmāvantivardhanaḥ // SoKss_16,2.13 //

teneha pariṇītāhaṃ suptā harmyatale 'dya ca /
āryaputrasya suptasya hṛtāsmyetena pāpmanā // SoKss_16,2.14 //

evam uktavatī sā ca saṃyatasthaḥ sa cetyakaḥ /
mayeha sthāpitau tau dvau pramāṇamadhunā prabhuḥ // SoKss_16,2.15 //

evaṃ hariśikhātsenāpateḥ śrutvā sasaṃśayam /
gatvā gopālakāyaitaccakravartī śaśaṃsa saḥ // SoKss_16,2.16 //

gopālako 'pi so 'vādīdvatsaitadviditaṃ na me /
sāṃprataṃ pariṇītaiṣā jāne pālakasūnunā // SoKss_16,2.17 //

ānīyatāṃ kumārastadujjayinyāḥ sa mantriṇā /
samaṃ bharataroheṇa jñāsyāmo niścayaṃ tataḥ // SoKss_16,2.18 //

tacchruvā mātulavacaścakravartī visṛjya saḥ /
vidyādharaṃ dhūmaśikhaṃ mātulasya kanīyasaḥ // SoKss_16,2.19 //

pālakasyāntikaṃ rājñastāvānāyitavānubhau /
ujjayinyāḥ kumāraṃ taṃ tatsutaṃ taṃ ca mantriṇam // SoKss_16,2.20 //

prāptau kṛtapraṇāmau ca sa tau gopālakānvitaḥ /
snehādarābhyāṃ saṃmānya prakṛtaṃ pṛcchati sma tam // SoKss_16,2.21 //

tatra sthite niśāhīnacandrābhe 'vantivardhane /
tathā suratamañjaryāṃ pitaryasyāś ca setyake // SoKss_16,2.22 //

satsu vāyupathādyeṣu munu tiṣṭhati kaśyape /
so 'nyeṣu ca jagādaivaṃ mantrī bharatarohakaḥ // SoKss_16,2.23 //

ā mūlācchṛṇu devaitadujjayinyāḥ kilaikadā /
evaṃ sametya vijñaptaḥ sarvaiḥ pālakabhūpatiḥ // SoKss_16,2.24 //

asyām udakadānākhyo bhavaty adyotsavaḥ puri /
hetuś cātra na cet samyak chrutas tac chrūyatāṃ prabho // SoKss_16,2.25 //

pūrvaṃ caṇḍamahāsenaḥ pitā te khaḍgamuttamam /
prāptuṃ ca bhāryāṃ tapasā devīṃ caṇḍīmatoṣayat // SoKss_16,2.26 //

sā svaṃ khaḍgaṃ dadau tasmai bhāryārthe caivam abhyadhāt /
aṅgārakākhyamasuraṃ hatvā tasyācirātsutām // SoKss_16,2.27 //

putrāṅgāravatīṃ nāma bhavyāṃ bhāryāmavāpsyasi /
ityādiṣṭastayā devyā tasthau rājā sa tanmanāḥ // SoKss_16,2.28 //

atrāntare cojjayinyāṃ yo yo 'bhūnagarādhipaḥ /
sa sa kenāpi sattvena rātrau rātrāvabhakṣyata // SoKss_16,2.29 //

tataś caṇḍamahāsenas tad anveṣṭuṃ svayaṃ niśi /
svairaṃ bhraman puri prāpa puruṣaṃ pāradārikam // SoKss_16,2.30 //

tasyācchinatsa khaḍgena śiro racitamaṇḍanam /
chinnakaṇṭhaṃ ca taṃ sadyaḥ ko 'pyetyādatta rākṣasaḥ // SoKss_16,2.31 //

so 'yaṃ purādhipānatti nūnamatretyudīrya saḥ /
ādāya keśeṣv ārebhe hantuṃ taṃ rākṣasaṃ nṛpaḥ // SoKss_16,2.32 //

tāvat sa rākṣaso 'vādīnmā rājanmāṃ vadhīrmṛṣā /
anya eva sa ko 'pīha yaḥ khādati purādhipān // SoKss_16,2.33 //

ko 'sau brūhīti rājñā tatpṛṣṭaṃ rakṣo 'bravītpunaḥ /
astīhāṅgārako nāma pātālanilayo 'suraḥ // SoKss_16,2.34 //

sa te purādhipānatti niśītheṣu paraṃtapa /
sarvato rājakanyāś ca haṭhena harati prabho // SoKss_16,2.35 //

karotyaṅgāravatyāś ca tāḥ sutāyāḥ paricchadam /
tamaṭavyāṃ bhramantaṃ tvaṃ dṛṣṭvā hatvā kṛtī bhava // SoKss_16,2.36 //

ity uktavantaṃ muktvā taṃ rākṣasaṃ sa svamandiram /
rājā yayāv ekadā ca jagāmākheṭakaṃ tataḥ // SoKss_16,2.37 //

tatrāpaśyan mahākāyaṃ kopajvalitalocanam /
sūkaraṃ sadarīkhaṇḍamañjanādrimivodyatam // SoKss_16,2.38 //

na varāho bhavedīdṛṅmāyī so 'ṅgārako nu kim /
iti dhyāyan sa rājā taṃ kroḍaṃ bāṇair atāḍayat // SoKss_16,2.39 //

sa tānagaṇayanneva bāṇānvyādhūya tadratham /
gatvā varāhaḥ sumahadviveśa vivaraṃ bhuvaḥ // SoKss_16,2.40 //

rājāpi vīras tatraiva tasya paścāt praviśya saḥ /
divyaṃ puraṃ dadarśātra na dadarśa ca sūkaram // SoKss_16,2.41 //

vāpītaṭopaviṣṭaś ca tatrāpaśyat sa kanyakām /
kanyāśataparīvārāṃ ratiṃ rūpavatīm iva // SoKss_16,2.42 //

sā kanyābhyetya pṛṣṭvā ca tatrāgamanakāraṇam /
paśyantī sāśrunayanā jātapremā jagāda tam // SoKss_16,2.43 //

kaṣṭaṃ kutra praviṣṭo 'si varāho yastvayekṣitaḥ /
sa daityo 'ṅgārako nāma vajrakāyo mahābalaḥ // SoKss_16,2.44 //

saṃprati tyaktavārāharūpaścāntaḥ svapityasau /
prabudhyāhārakāle tu kuryādatyahitaṃ tava // SoKss_16,2.45 //

ahaṃ ca subhagaitasya nāmnāṅgāravatī sutā /
tava cāniṣṭamāśaṅkya prāṇāḥ kaṇṭhāgatā mama // SoKss_16,2.46 //

ity uktaḥ sa tayā rājā devyā dattaṃ varaṃ smaran /
kāryasiddhirmamāstīti jātāsthaḥ pratyuvāca tām // SoKss_16,2.47 //

yadi mayyasti te snehastadidaṃ kuru madvacaḥ /
gatvā rudihi pārśve 'sya prabuddhasya sataḥ pituḥ // SoKss_16,2.48 //

pramattaṃ yadi kaścit tvāṃ hanyāt tan mama kā gatiḥ /
iti vācyaś ca mugdhākṣi sa pṛcchan kāraṇaṃ tvayā // SoKss_16,2.49 //

evaṃ kṛte mamāpyasti dhruvaṃ śreyastavāpi ca /
ity uktā tena rājñā sā gatvā madanamohitā // SoKss_16,2.50 //

upaviśya prabuddhasya pārśve tasyārudatpituḥ /
pṛṣṭā śaśaṃsa tasmai ca hetuṃ tadvadhajaṃ bhayam // SoKss_16,2.51 //

tataḥ sa daityo 'vādīttāṃ vajrāṅgaṃ ko hi hanti mām /
yaddhi vāmakare me 'sti marma rakṣati taddhanuḥ // SoKss_16,2.52 //

ityetattadvaco rājā pracchannaḥ sa tadāśṛṇot /
so 'tha daityaḥ pravavṛte snātvā pūjayituṃ haram // SoKss_16,2.53 //

tatkālaṃ prakaṭībhūya yuddhāyāhvayate sma saḥ /
daityaṃ gṛhītamaunaṃ taṃ rājā ropitakārmukaḥ // SoKss_16,2.54 //

so 'pi daityaḥ karaṃ vāmamutkṣipya vyāpṛtetaraḥ /
saṃjñāṃ tasyākarodrājñaḥ pratīkṣasva manāgiti // SoKss_16,2.55 //

tatkṣaṇaṃ tena rājñā ca kare tatra sa marmaṇi /
siddhalakṣyeṇa bāṇena hato daityo 'patad bhuvi // SoKss_16,2.56 //

tṛṣārto 'haṃ hato yena so 'bde 'bde cenna māṃ jalaiḥ /
tarpayiṣyati tattasya pañca naṅkṣyanti mantriṇaḥ // SoKss_16,2.57 //

ity uktvaiva vipanne 'smin daitye tāṃ tatsutāṃ nṛpaḥ /
ādāya so 'ṅgāravatīmāgādujjayinīmimām // SoKss_16,2.58 //

pariṇīya ca tāṃ devīṃ sa devo deva vaḥ pitā /
aṅgārakasyāmbudānaṃ prativarṣam akārayat // SoKss_16,2.59 //

sarve codakadānākhyaṃ kurvantīha mahotsavam /
prāptaḥ sa cādya tatpitrā yatkṛtaṃ te kuruṣva tat // SoKss_16,2.60 //

etatprajāvacaḥ śrutvā sa taṃ pālakabhūpatiḥ /
puri prāvartayattatra jaladānotsavaṃ tadā // SoKss_16,2.61 //

tasmin pravṛtte tadvyagre jane kolāhalākule /
akasmāt troṭitālāno gajo 'trādhāvadunmadaḥ // SoKss_16,2.62 //

sa vāraṇo 'ṅkuśaṃ jitvā vyādhūtādhoraṇo bhraman /
antarnagaryāṃ subahūn kṣaṇād vyāpādayaj janān // SoKss_16,2.63 //

pradhāviteṣu meṇṭheṣu mahāmātrānviteṣv api /
paureṣu ca na taṃ kaścinniyantumaśakadgajam // SoKss_16,2.64 //

kramādbhramati tasmiṃś ca gaje caṇḍālavāṭakam /
saṃprāpte niragāttasmādekā caṇḍālakanyakā // SoKss_16,2.65 //

jito 'nayā mukhenendur madvairītīva tuṣṭayā /
bhāsayantī bhuvaṃ pādalagnayā kamalaśriyā // SoKss_16,2.66 //

vyavṛttacetaso 'nyebhyo bhāvebhyastimitasthiteḥ /
nidreva sarvalokasya dṛśorviśrāntidāyinī // SoKss_16,2.67 //

sā kanyā vāraṇendraṃ taṃ saṃmukhopāgataṃ kare /
kareṇāhatya kuṭilaistaiḥ kaṭākṣair atāḍayat // SoKss_16,2.68 //

sa hastī tatkarasparśamohito vinatānanaḥ /
taddṛṣṭividdhas tāṃ paśyan padam apy atra nācalat // SoKss_16,2.69 //

tataḥ sā svottarīyeṇa kṛtāyāṃ tasya dantayoḥ /
utpatyāruhya dolāyāṃ prākrīḍadvarakanyakā // SoKss_16,2.70 //

dṛṣṭvā tāṃ ca sa gharmārtāṃ tarucchāyāmagāddvipaḥ /
etaddṛṣṭvā mahaccitraṃ paurāstatraivamabruvan // SoKss_16,2.71 //

aho divyeva kāpyeṣā kanyā sarvātiśāyinā /
rūpeṇeva prabhāveṇa tiryañco 'pyāhṛtā yayā // SoKss_16,2.72 //

atrāntare ca tadbuddhvā kumāro 'vantivardhanaḥ /
nirgataḥ kautukaṃ draṣṭumapaśyattāṃ sa kanyakām // SoKss_16,2.73 //

paśyatas tasya madanavyādhavāgurayā tayā /
dhāvitaś cittahariṇo rājasūnorabadhyata // SoKss_16,2.74 //

sāpi taṃ vīkṣya tadrūpahṛtacittā tadagrahīt /
gajendradantadolāyā avaruhyottarīyakam // SoKss_16,2.75 //

tato meṇṭhādhirūḍhe 'smin gaje sātha nṛpātmajam /
salajjaṃ sānurāgaṃ ca paśyantī svagṛhānagāt // SoKss_16,2.76 //

avantivardhanaḥ so 'pi praśānte gajasaṃbhrame /
tayā hṛtena cittena śūnyo 'yāsītsvamandiram // SoKss_16,2.77 //

tatra saṃtapyamānaś ca tāṃ vinā varakanyakām /
apṛcchad vismṛtārabdhajaladānotsavaḥ sakhīn // SoKss_16,2.78 //

jānītha kasya tanayā kiṃnāmā sā ca kanyakā /
tac chrutvā te vayasyāstaṃ rājaputraṃ babhāṣire // SoKss_16,2.79 //

astīhotpalahastākhyaḥ ko'pi caṇḍālavāṭake /
mātaṅgastattanūjā sā nāmnā suratamañjarī // SoKss_16,2.80 //

satāṃ darśanamātraikaphalaṃ tasyā manoramam /
citrasthitāyā iva tannopabhogakṣamaṃ vapuḥ // SoKss_16,2.81 //

tac chrutvā sa vayasyebhyaḥ kumārastānabhāṣata /
manye na mātaṅgasutā sā divyā kāpi niścitam // SoKss_16,2.82 //

nahi caṇḍālakanyāyāḥ sā tādṛśyākṛtirbhavet /
tadrūpā sā ca bhāryā me na cetsyājjīvitena kim // SoKss_16,2.83 //

iri bruvansa sacivair aśakyavinivāraṇaḥ /
atyarthaṃ tadviyogāgnisaṃtapto 'bhūnnṛpātmajaḥ // SoKss_16,2.84 //

tato 'vantivatī devī nṛpatiḥ pālakas tathā /
pitarau tasya buddhvā tadabhūtāṃ ciramākulau // SoKss_16,2.85 //

kathaṃ vāñchati putro nāvantyajāṃ rājavaṃśajaḥ /
iti cokte tayā devyā sa rājā pālako 'bravīt // SoKss_16,2.86 //

evaṃ dhāvati yaccetastasyāmasmatsutasya tat /
dhruvaṃ kāraṇamātaṅgī kāpi sānyaiva kanyakā // SoKss_16,2.87 //

vakti rajyadarajyadvā kāryākārye satāṃ manaḥ /
atra caiṣā kathā devi na śrutā cenniśamyatām // SoKss_16,2.88 //

prākprasenajito rājñaḥ supratiṣṭhitasaṃjñake /
pure kuraṅgī nāmnābhūdatirūpavatī sutā // SoKss_16,2.89 //

sā jātudyānaniryātā bandhabhraṣṭena hastinā /
uccikṣipe savahanā dhāvitvopari dantayoḥ // SoKss_16,2.90 //

vidrute parivāre 'syāḥ sākrande taṃ gajaṃ prati /
tatrāttakhaḍgaś caṇḍālakumāraḥ ko'py adhāvata // SoKss_16,2.91 //

sa taṃ lūnakaraṃ khaḍgaprahāreṇa mahāgajam /
hatvā tāṃ mocayām āsa pravīro rājakanyakām // SoKss_16,2.92 //

tato milatparijanā sā jagāma svamandiram /
ākṛṣṭahṛdayā tasya vīryasaundaryasaṃpadā // SoKss_16,2.93 //

sa me vāraṇatastrātā bhartā vā mṛtyureva vā /
iti saṃcintayantī ca tasthau tadbirahāturā // SoKss_16,2.94 //

sa caṇḍālakumāro 'pi śanair gatvā nijaṃ gṛham /
tadrūpahṛtacittaḥ sandhyāyaṃstāṃ paryatapyata // SoKss_16,2.95 //

kutrāhamantyajanmāyaṃ kutra sā rājakanyakā /
kākasya rājahaṃsyāś ca kīdṛśaḥ kva samāgamaḥ // SoKss_16,2.96 //

hāsyametac ca śaknomi na vaktuṃ nāpy upekṣitum /
tasmānmaraṇamevātra saṃkaṭe śaraṇaṃ mama // SoKss_16,2.97 //

ityālocya sa gatvā ca niśāyāṃ pitṛkānanam /
snātvā kṛtvā citāmagniṃ prajvālyaiva vyajijñapat // SoKss_16,2.98 //

eva pāvaka viśvātmaṃstvayyātmāhutidānataḥ /
janmāntare 'pi sā bhūyādbhāryā rājasutā mama // SoKss_16,2.99 //

ity uktavantaṃ hutabhujyātmānaṃ kṣeptumudyatam /
prakaṭībhūya sākṣāt taṃ prasanno 'gnir abhāṣata // SoKss_16,2.100 //

mā kṛthāḥ sāhasaṃ bhāryā bhaviṣyati tavaiva sā /
nahi tvaṃ pūrvacaṇḍālo yaś ca tvāṃ vacmi tacchṛṇu // SoKss_16,2.101 //

āste kapilaśarmākhyo nagare 'smin dvijottamaḥ /
tasyānnyagāre pratyakṣaḥ sakāraḥ sanvasāmy aham // SoKss_16,2.102 //

tatra jātvantikaprāptāṃ tatsutāṃ rūpalobhataḥ /
kanyāmakaravaṃ bhāryāṃ varotsāritadūṣaṇām // SoKss_16,2.103 //

tasyaṃ tadaiva jātastvaṃ mama vīryeṇa putraka /
tayā ca lajjayā rathyāmukhe kṣipto 'si tatkṣaṇam // SoKss_16,2.104 //

tatastvaṃ prāpya caṇḍālair ajākṣīreṇa vardhitaḥ /
tadaivaṃ brāhmaṇīgarbhasaṃbhūtastvaṃ mamātmajaḥ // SoKss_16,2.105 //

tato nāstyapavitratvaṃ mattejaḥ saṃbhavasya te /
prāpsyasyeva ca bhāryāṃ tāṃ kuraṅgīṃ rājakanyakām // SoKss_16,2.106 //

ity uktvāntardadhe vahniḥ so 'pi saṃprāptasaṃmadaḥ /
mātaṅgakṛtrimasuto jātāsthaḥ svagṛhaṃ yayau // SoKss_16,2.107 //

tataḥ prasenajidrājā svapne 'gniprerito dadau /
anviṣṭatattvas tasmai tāṃ sutāṃ pāvakasūnave // SoKss_16,2.108 //

evaṃ bhavanti pracchannā divyā devi sadā bhuvi /
tadeṣā kāpi divyaiva nāntyā suratamañjarī // SoKss_16,2.109 //

anyadeva hi tadratnaṃ matsūnoḥ sā ca niścitam /
janmāntarapriyatamā cakṣūrāgopavarṇitā // SoKss_16,2.110 //

evamasmāsu tiṣṭhatsu rājñi bruvati pālake /
avarṇayamahaṃ tatra kaivartīyāmimāṃ kathām // SoKss_16,2.111 //

abhunmalayasiṃhākhyo rājā rājagṛhe purā /
tasya māyāvatītyāsīdrūpeṇāpratimā sutā // SoKss_16,2.112 //

sā krīḍantī madhūdyāne rūpayauvanaśālinā /
kaivartakakumāreṇa dṛṣṭā kenāpi jātucit // SoKss_16,2.113 //

sa ca tāṃ suprahārākhyo dṛṣṭvā smaravaśo 'bhavat /
sādhyāsādhyavicāraṃ hi nekṣate bhavitavyatā // SoKss_16,2.114 //

gatvā ca svagṛhaṃ tyaktvā pāṭhīnāharaṇādi saḥ /
tasthau tadekacittaḥ sañ śayyāyām ujjhitāśanaḥ // SoKss_16,2.115 //

anubandhena pṛṣṭaś ca svābhiprāyaṃ śaśaṃsa saḥ /
mātre rakṣitakānāmnyai sāpi putraṃ tam abhyadhāt // SoKss_16,2.116 //

viṣādaṃ muñca putra tvamāhāraṃ bhaja niścitam /
etatte sādhayāmyeva svayuktyāhamabhīpsitam // SoKss_16,2.117 //

ity uktvāśvāsite tasmiñjātāsthe bhuktabhojane /
matsyānādāya hṛdyānsā yayau rajasutāgṛham // SoKss_16,2.118 //

tatra ceṭībhir ākhyātā sevoddeśātpraviśya sā /
dāśī rakṣitikā tasyai tanmatsyaprābhṛtaṃ dadau // SoKss_16,2.119 //

tenaiva ca krameṇaitaddadatī sā dine dine /
vacanākāṅkṣiṇīṃ cakre tām ārādhya nṛpātmajām // SoKss_16,2.120 //

brūhi vāñchasi yanmattastatkuryām apiduṣkaram /
iti prītātha sāvocattāṃ dāśīṃ rājakanyakā // SoKss_16,2.121 //

tataḥ sā dhīvarī prāha rahastāṃ yācitābhayā /
udyānadṛṣṭāṃ tvāṃ devi vinā klāmyati me sutaḥ // SoKss_16,2.122 //

āśāṃ pradarśya ca mayā prāṇatyāgātsa rakṣyate /
tatkṛpā mayi cettanme sutaṃ sparśena jīvaya // SoKss_16,2.123 //

evaṃ tayoktā kaivartayoṣitā sā nṛpāmajā /
salajjā sānurodhā ca vimṛśyaivam uvāca tām // SoKss_16,2.124 //

guptamānaya taṃ tāvannaktaṃ manmandiraṃ sutam /
tac chrutvaiva prahṛṣṭā sa yayau dāśī sutāntikam // SoKss_16,2.125 //

naktaṃ ca sā yathāśakti svair aṃ racitamaṇḍanam /
tamānināya tadrājakanyāntaḥpuramātmajam // SoKss_16,2.126 //

tatra taṃ rājaputrī sā suprahāraṃ cirotsukam /
has te gṛhītvā śayane kṛtaprītirnyaveśayat // SoKss_16,2.127 //

āśvāsayām āsa ca taṃ klāntāṅgaṃ virahāgninā /
śrīkhaṇḍaśiśirasparśakarasaṃvāhanena sā // SoKss_16,2.128 //

so 'pi tena sudhāsikta iva dāśīsutaściram /
kṛtārthamānī viśrānto jahre sapadi nidrayā // SoKss_16,2.129 //

supte cāsmin nṛpasutā gatvā suṣvāpa sānyataḥ /
yuktirañjitakaivartasutā rakṣitaviplavā // SoKss_16,2.130 //

tato 'sya tatkarasparśavigamapratibodhinaḥ /
hastopanatavibhraṣṭāṃ vallabhāṃ tāmapaśyataḥ // SoKss_16,2.131 //

nidhikumbhīmivātīva daridrasya viṣādinaḥ /
dāśasūnornirāśasya sadyaḥ prāṇā viniryayuḥ // SoKss_16,2.132 //

tadbuddhvāgatya nindantī sātmānaṃ rājakanyakā /
prātastena sahāroḍhuṃ citāṃ vyavasitābhavat // SoKss_16,2.133 //

tato malayasiṃho 'syāḥ pitā buddhvā nṛpo 'tra tat /
etyānivāryāṃ dṛṣṭvaitāmācamyaivaṃ vaco 'bravīt // SoKss_16,2.134 //

yadi satyam ahaṃ bhakto devadeve trilocane /
tan me vadata kartavyaṃ lokapālā yathocitam // SoKss_16,2.135 //

ity uktavantaṃ rājānaṃ divyā vāgevam abravīt /
pūrvabhāryeyametasya dāśayūno bhavatsutā // SoKss_16,2.136 //

grāme nāgasthalākhye hi mahīdharasutaḥ purā /
abhūdbaladharo nāma brāhmaṇo guṇavattaraḥ // SoKss_16,2.137 //

sa gate pitari svargaṃ hṛtavittaḥ svagotrajaiḥ /
virakto bhāryayā sākaṃ jagāma dyunadītaṭam // SoKss_16,2.138 //

dehaṃ tyakṣyannirāhāraḥ sthitas tatra vilokya saḥ /
dāśān bhakṣayato matsyān manasā śraddadhe kṣudhā // SoKss_16,2.139 //

tato 'tra pañcatāṃ yātaṃ tatsaṃkalpakalaṅkitam /
svabhāryā śuddhasaṃkalpā tapaḥsthaiva tamanvagāt // SoKss_16,2.140 //

sa eṣa jātaḥ saṃkalpadoṣāddāśakule dvijaḥ /
bhāryāsya sā ca sutapā jātaiṣā te sutā nṛpa // SoKss_16,2.141 //

tadetaṃ pūrvabhartāraṃ rājanneṣā tvadātmajā /
jīvayatvāyuṣo 'rdhena gatāyuṣamaninditā // SoKss_16,2.142 //

etattapaḥprabhāvāddhi tattīrthapramayāt tathā /
pūto 'yaṃ tava jāmātā bhūtvā rājā bhaviṣyati // SoKss_16,2.143 //

ity ukto divyayā vācā suprahārāya tāṃ sutām /
dattāyurardhāṃ ca dadau tasmai labdhāsave nṛpaḥ // SoKss_16,2.144 //

taddattair bhūmihasyaśvaratnair bhūtvā sa bhūpatiḥ /
suprahāraḥ kṛtī tasthau prāpya bhāryāṃ tadātmajām // SoKss_16,2.145 //

evaṃ prāgjanmasaṃbandhaḥ prāyaḥ prītyai śarīriṇām /
kiṃ caivaṃ caurasaṃbaddhāpy atreyaṃ śrūyatāṃ kathā // SoKss_16,2.146 //

ayodhyāyāmabhūdrājā vīrabāhuriti śrutaḥ /
yo rarakṣa svasaṃtānanirviśeṣaṃ sadā prajāḥ // SoKss_16,2.147 //

kadācit taṃ ca rājānam etya paurā vyajijñapan /
caurā muṣṇanti nagarīm imāṃ pratiniśaṃ prabho // SoKss_16,2.148 //

jāgradbhir api cāsmābhiḥ śakyā lakṣayituṃ na te /
tac chrutvā sthāpayām āsa so 'tra cārān nṛpo niśi // SoKss_16,2.149 //

te 'pi prāpurna yaccaurānna cāśāmyadupadravaḥ /
tena rājā svayaṃ rātrau tadanveṣṭuṃ viniryayau // SoKss_16,2.150 //

ekākī khaḍahastaś ca paribhrāmyansa sarvataḥ /
saṃcarantaṃ dadarśaikaṃ prākāropari pūruṣam // SoKss_16,2.151 //

bhayāllaghupadanyāsaṃ kākacañcalalocanam /
mṛgārim iva paśyantaṃ muhurvalitakaṃdharam // SoKss_16,2.152 //

vikoṣāsiviniryātair lakṣitaṃ khaḍgaraśmibhiḥ /
tāraratnāpahārārtham iva seraṇa rajjubhiḥ // SoKss_16,2.153 //

dṛṣṭvā cācintayadrājā cauro 'yaṃ vedmi niścitam /
dhruvamekacareṇeyaṃ muṣyate 'nena me purī // SoKss_16,2.154 //

ityālocya nṛpaścauraṃ caturastam upāgamat /
cauro 'pi sa tamaprākṣītsaśaṅkaṃ ko bhavāniti // SoKss_16,2.155 //

tato rājābravīdetaṃ bahuvyasanadurbharaḥ /
ahaṃ sāhasikaścaurastvaṃ ca me brūhi ko bhavān // SoKss_16,2.156 //

cauro 'pyuvācaikacarastaskaro 'haṃ mahādhanaḥ /
tadehi madgṛhaṃ yāvaddhanecchāṃ pūrayāmi te // SoKss_16,2.157 //

tac chrutvā dasyunā tena samaṃ rājā tatheti saḥ /
yayau vanāntas tadveśma kṣmātale khātanirmitam // SoKss_16,2.158 //

adhiṣṭhitaṃ varastrībhir bhūriratnaprakāśitam /
sadā navopabhogaṃ ca bhujaṃganagaropamam // SoKss_16,2.159 //

tato garbhagṛhaṃ tasmin praviṣṭe taskare nṛpam /
bāhyasthānasthitaṃ dāsī tam ekā sakṛpābhyadhāt // SoKss_16,2.160 //

kvāsi praviṣṭo niryāhi śīghraṃ viśvastaghātakaḥ /
hanyādekacaro hi tvāṃ pratibhedabhayādayam // SoKss_16,2.161 //

tac chrutvā nirgato rājā drutaṃ gatvā svamandiram /
senāpatiṃ samāhūya sasainyaḥ punarāyayau // SoKss_16,2.162 //

āgatya ruddhvā tadveśma śūrānantaḥ praveśya ca /
hṛtārthasaṃcayaṃ cauramavaṣṭabhyānināya tam // SoKss_16,2.163 //

gatāyāṃ niśi tenātha sa rājñādiṣṭanigrahaḥ /
cauro vipaṇimadhyena vadhyabhūmimanīyata // SoKss_16,2.164 //

nīyamānaṃ ca taṃ tatra dṛṣṭvā dṛṣṭyanurāgiṇī /
vaṇiksutaikā pitaraṃ tatkṣaṇaṃ svam abhāṣata // SoKss_16,2.165 //

yo 'yaṃ vadhyabhuvaṃ tāta nīyate dattaḍiṇḍimaḥ /
asau cet syān na me bhartā tan mṛtāṃ viddhi mām iti // SoKss_16,2.166 //

vīkṣyātha durnivārāṃ tāṃ gatvā bhūpaṃ sa tatpitā /
dravyakoṭyāpi caurasya tasya muktimayācata // SoKss_16,2.167 //

bhūpo 'pi tasmai vaṇije cukrodha na tu taskaram /
taṃ mumocāvilambyaiva śūlāyāṃ taṃ nyaveśayat // SoKss_16,2.168 //

tataḥ sā vāmadattākhyā vaṇikkanyā kalevaram /
caurasyādāya tasyāgniṃ praviveśānurāgataḥ // SoKss_16,2.169 //

evaṃ prāgjanmasaṃbandhaparāyat teṣu jantuṣu /
bhāvi ko vastv atikrāmet ko vā kiṃ kasya vārayet // SoKss_16,2.170 //

tasmātputrasya te kāpi pūrvasaṃbandhanirmitā /
avantivardhanasyaiṣā rājansuratamañjarī // SoKss_16,2.171 //

anyathā kathametasya rājasūnoḥ sujanmanaḥ /
mātaṅgyāmiha tasyāṃ syādabhiṣvaṅgo 'yamīdṛśaḥ // SoKss_16,2.172 //

tasmādutpalahastaḥ sa mātaṅgastatpitā prabho /
tāṃ sutāṃ yācyatāṃ tāvat paśyāmaḥ kiṃ bravītyasau // SoKss_16,2.173 //

evam ukto mayā rājā pālakaḥ prāhiṇottadā /
dūtānutpalahastāya tāṃ kanyāṃ tatra yācitum // SoKss_16,2.174 //

sa ca tair yācito dūtair mātaṅgo nijagāda tān /
etanme 'bhimataṃ kiṃ tu yo bhojayati madgṛhe // SoKss_16,2.175 //

aṣṭādaśasahasrāṇi viprāṇāṃ puravāsinām /
tasmai mayāsau dātavyā sutā suratamañjarī // SoKss_16,2.176 //

etac chrutvā vacas tasya sapratijñaṃ tathaiva te /
āgatya dūtā rājñe tatpālakāya nyavedayan // SoKss_16,2.177 //

etatsakāraṇaṃ matvā saṃghāṭya brāhmaṇān puri /
ujjayinyāṃ samākhyātavṛttāntaḥ kṣitipo 'bravīt // SoKss_16,2.178 //

bhuṅgdhvamutpalahas tasya mātaṅgasyeha veśmani /
aṣṭādaśasahasrāṇi yūyaṃ neccheyamanyathā // SoKss_16,2.179 //

ity uktā bhūbhṛtā bhītāścaṇḍālānnāc ca te dvijāḥ /
kartavyamūḍhāḥ saṃśritya mahākālaṃ vyadhustapaḥ // SoKss_16,2.180 //

annamutpalahas tasya gṛhe bhuṅgdhvamaśaṅkitāḥ /
vidyādharo hy ayaṃ nāyaṃ caṇḍālaḥ sakuṭumbakaḥ // SoKss_16,2.181 //

iti svapne samādiṣṭā viprāste tena śaṃbhunā /
utthāya gatvā rājñe tadākhyāya punarabruvan // SoKss_16,2.182 //

caṇḍālavāṭād anyatra śuddham annaṃ pacatv asau /
rājann utpalahasto 'tra tatas tadbhuñjmahe vayam // SoKss_16,2.183 //

tac chrutvotpalahas tasya rājā so 'nyaṃ gṛhaṃ vyadhāt /
prītaś ca kārubhiḥ śuddhaistatrāsyānnamapācayat // SoKss_16,2.184 //

snāte cotpalahas te 'smiñ śuddhavastre puraḥ sthite /
tatrāṣṭādaśabhir bhuktaṃ sahasrair agrajanmanām // SoKss_16,2.185 //

bhukteṣu teṣu copetya rājānaṃ rāṣṭrasaṃnidhau /
praṇamyotpalahasto 'sau pālakaṃ tam abhāṣata // SoKss_16,2.186 //

abhavadgaurimuṇḍākhyo dhuryāṃ vidyādhareśvaraḥ /
mataṅgadevanāmāhaṃ tasyābhūvaṃ samāśritaḥ // SoKss_16,2.187 //

asyāṃ suratamañjaryāṃ sutāyāṃ mama bhūpate /
utpannāyāṃ sa māṃ guptaṃ gaurimuṇḍo 'bravīdidam // SoKss_16,2.188 //

naravāhanadattākhyo yo 'yaṃ vatseśvarātmajaḥ /
bhaviṣyaccakravartīha so 'smākaṃ kathyate suraiḥ // SoKss_16,2.189 //

tadyāvac cakravartitvaṃ na prāptaḥ kaṇṭakaḥ sa naḥ /
tāvat svamāyayā gatvā taṃ nipātaya mā ciram // SoKss_16,2.190 //

ityahaṃ gaurimuṇḍena pāpena preritastadā /
tadarthaṃ nabhasā gacchan puro 'paśyaṃ maheśvaram // SoKss_16,2.191 //

sa māṃ sadyo 'śapatkruddhaḥ kṛtvā huṃkāramīśvaraḥ /
mahātmani jane pāpa kathaṃ pāpaṃ cikīrṣasi // SoKss_16,2.192 //

tadanenaiva dehena bhāryāduhitṛsaṃyutaḥ /
gacchojjayinyāṃ caṇḍālamadhye nipata durmate // SoKss_16,2.193 //

aṣṭādaśasahasrāṇi viprāṇāṃ puravāsinām /
tanayādānaśulkena yadā te bhojayiṣyati // SoKss_16,2.194 //

gṛheṣu kaścic chāpasya tadāntas te bhaviṣyati /
dātavyā ca tvayā tasmai sutā tacchulkadāyine // SoKss_16,2.195 //

ity uktvāntarhite śaṃbhāveṣo 'smi patitastadā /
anyeṣūtpalahastākhyo na ca taiḥ saṃkaro mama // SoKss_16,2.196 //

adya śāntaḥ sa śāpo me tvatputrasya prasādataḥ /
tanmayeyaṃ sutā dattā tasmai suratamañjarī // SoKss_16,2.197 //

idānīṃ caiṣa gacchāmi nijaṃ vaidyādharaṃ padam /
naravāhanadattasya sevārthaṃ cakravartinaḥ // SoKss_16,2.198 //

ity uktvaivārpitasutaḥ khamutpattyāṅganāyutaḥ /
āgānmataṅgadevo 'sau deva tvaccaraṇāntikam // SoKss_16,2.199 //

rājāpi pālako jñātatattvo hṛṣṭastato vyadhāt /
tasyāḥ suratamañjaryā vivāhaṃ svasutasya ca // SoKss_16,2.200 //

tatputro 'pi ca tāṃ bhāryāṃ prāpya vidyādharīmabhūt /
manorathādhikāvāptikṛtārtho 'vantivardhanaḥ // SoKss_16,2.201 //

ekadā ca kumāro 'sau supto harmye samaṃ tayā /
niśākṣaye prabuddhastāmakasmānnaikṣata priyām // SoKss_16,2.202 //

vicitya caitām aprāpya tathā krandannatapyata /
yathopetya pitāpyasya rājābhūdbhṛśavihvalaḥ // SoKss_16,2.203 //

rakṣiteyaṃ purī nāsyāṃ niśāyāṃ praviśetparaḥ /
dhruvaṃ hṛtā sā kenāpi pāpenākāśacāriṇā // SoKss_16,2.204 //

ityādyasmāsu jalpatsu militeṣv atra tatkṣaṇam /
vidyādharo dhūmaśikho yauṣmāko 'vātaraddivaḥ // SoKss_16,2.205 //

teneha so 'yamānītaḥ kumāro 'vantivardhanaḥ /
ahaṃ cākhyāya vṛttāntaṃ mārgitaḥ pālakānnṛpāt // SoKss_16,2.206 //

saiṣā cātra sthitā pitrā samaṃ suratamañjarī /
vṛttānta īdṛśaścāsyā devo jānātyataḥ param // SoKss_16,2.207 //

itthaṃ pālakamantrini kathayitvā bharatarohake virate /
naravāhanadattāgre mataṅgadevaṃ sabhāsado 'pṛcchan // SoKss_16,2.208 //

kasmai bhavatā dattā brūhi tvaṃ suratamañjarīyamiti /
so 'pyāha sma mayaiṣā dattaivāvantivardhanāyeti // SoKss_16,2.209 //

tvaṃ brūhi harasi kasmādetāmiti cetyako 'tha taiḥ pṛṣṭaḥ /
ādau mahyaṃ mātrā vācā datteyamityavādītsaḥ // SoKss_16,2.210 //

sati janake kā mātā taddāne 'py asti ko 'tra tava sākṣī /
tadiyaṃ paradārāste pāpeti tamūcurityakaṃ sabhyāḥ // SoKss_16,2.211 //

iti taiś ca niruttarīkṛtasya prasabhaṃ nigrahamityakasya tasya /
naravāhanadattacakravartī kupito durvinayātsamādideśa // SoKss_16,2.212 //

asyaikametamaparādhamiha kṣamasva syālo hi te madanavegasutaḥ kilāsau /
ityarthito munivarair atha kaśyapādyai rājā kathaṃcidapabhartsya sa taṃ mumoca // SoKss_16,2.213 //

tam apica mātulaputraṃ nijapatnyāvantivardhanaṃ yuktam /
vāyupathahastanihitaṃ sacivayutaṃ prāhiṇotsvapurīm // SoKss_16,2.214 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare suratamañjarīlambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

evaṃ tatrāsitagirau sādhvīṃ suratamañjarīm /
ityakāpahṛtāṃ tasmātsyālādapyapabhartsitāt // SoKss_16,3.1 //

hṛtvā samarpya bhartre ca munimadhye vyavasthitam /
naravāhanadattaṃ taṃ kaśyaparṣir abhāṣata // SoKss_16,3.2 //

nābhūnna bhavitā rājaṃścakravartī samastava /
yasya dharbhāsanasthasya na rāgādivaśā matiḥ // SoKss_16,3.3 //

dhanyāste 'pi ca paśyanti ye tvāṃ sukṛtinaṃ sadā /
īdṛśe 'pi hi sāmrājye nāvadyaṃ kiṃcidasti te // SoKss_16,3.4 //

āsannṛṣabhakādyā hi purānye cakravartinaḥ /
nānāvidhaiś ca doṣaiste grastā naṣṭāḥ śriyaścyutāḥ // SoKss_16,3.5 //

ṛṣabhaḥ sarvadamanastṛtīyo bandhujīvakaḥ /
atidarpeṇa te sarve śakrānnigrahamāgatāḥ // SoKss_16,3.6 //

jīmūtavāhano 'pyetya pṛṣṭo vidyādhareśvaraḥ /
cakravartipadaprāptikāraṇaṃ nāradarṣiṇā // SoKss_16,3.7 //

ācakhyau kalpavṛkṣasya dānaṃ nijatanos tathā /
tenābhraśyatpadātsvasmātsukṛtodīraṇena saḥ // SoKss_16,3.8 //

viśvāntarākhyo yaścāsīccakravartīha so 'pi ca /
indrīvarākṣe tanaye hate cedimahībhṛtā // SoKss_16,3.9 //

vasantatilakākhyena taddāradhvaṃsakāriṇī /
kuputraśokamohena dhair yahīno vyapadyata // SoKss_16,3.10 //

ekasārāvalokastu bhūtvā rājendra mānuṣaḥ /
vidyādharāṇāṃ saṃprāpya sukṛtaiścakravartitām // SoKss_16,3.11 //

anāsāditadoṣaḥ saṃściraṃ sāmrājyasaṃpadam /
bhuktvāvasāne vairāgyātsvayaṃ tyaktvā vanaṃ gataḥ // SoKss_16,3.12 //

itthaṃ vidyādharāḥ prāyaḥ svapadaprāptimohitāḥ /
nocite pathi tiṣṭhanti rāgādyandhāḥ patanti ca // SoKss_16,3.13 //

tattvaṃ nyāyyātpathaḥ śaśvadrakṣeḥ skhalitamātmanaḥ /
vidyādharaprajā ceyaṃ rakṣyā dharmavyatikramāt // SoKss_16,3.14 //

kaśyapenaivamuktastu samrāṭ śraddhitatadvacaḥ /
naravāhanadattas tamidaṃ papraccha sādaram // SoKss_16,3.15 //

kathaṃ tārāvalokena mānuṣeṇa satā purā /
prāptaṃ vidyādharaiśvaryaṃ bhagavanvarṇayasva naḥ // SoKss_16,3.16 //

tac chrutvā kaśyapo 'vādīcchrūyatāṃ kathayāmi vaḥ /
candrāvaloka ityāsīnnāmnā śibiṣu bhūpatiḥ // SoKss_16,3.17 //

tasyeśvarasyā mūrdhanyā candralekhetyabhūtpriyā /
dugdhābdhinirmalakulā śuddhā gaṅgāsamasthitiḥ // SoKss_16,3.18 //

abhūc ca vāraṇas tasya parasenāvimardanaḥ /
mahān kuvalayāpīḍa iti khyāto mahītale // SoKss_16,3.19 //

tatprabhāveṇa bhūpālo balināpi na śatruṇā /
sa paurasvāmike rājye paryabhūyata kenacit // SoKss_16,3.20 //

yauvanāpagame cāsya putra eko mahīpateḥ /
utpede candralekhāyāṃ devyāṃ kalyāṇalakṣaṇaḥ // SoKss_16,3.21 //

tārāvalokanāmā ca kramādvṛddhiṃ jagāma saḥ /
dānadharmavivekādyaiḥ sahajātair guṇaiḥ saha // SoKss_16,3.22 //

aśikṣata ca niḥśeṣaṃ vāṅmayārthaṃ mahāmatiḥ /
nāśikṣata na śabdārthamekaṃ kāmaprado 'rthiṣu // SoKss_16,3.23 //

kramādyuvāpi vayasā sthaviraḥ sa viceṣṭitaiḥ /
tejasā sūryasaṃkāśo 'py atyarthaṃ saumyadarśanaḥ // SoKss_16,3.24 //

rākācandra ivāśeṣakalāsaṃdohasundaraḥ /
kaṃdarpa iva viśvasya lokasyautsukyadāyakaḥ // SoKss_16,3.25 //

saṃjajñe pitṛśuśrūṣājitajīmūtavāhanaḥ /
abhivyaktamahācakravartilakṣaṇalāñchitaḥ // SoKss_16,3.26 //

tatas tasya kṛte sūnoḥ kanyā madreśvarātmajā /
candrāvalokenājahre mādrīnāma mahībhṛtā // SoKss_16,3.27 //

kṛtodvāhaṃ pitā taṃ ca tadguṇotkarṣatoṣitaḥ /
yauvarājye mahārājastadaivābhiṣiṣeca saḥ // SoKss_16,3.28 //

abhiṣiktaś ca pitrātra yuvarājastadājñayā /
tārāvalokaḥ so 'nnādidānasattrāṇyakārayat // SoKss_16,3.29 //

śayyotthāyaṃ ca pātrāṇi tāni svayam avekṣitum /
sadā kuvalayāpīḍam āruhya gajam abhramīt // SoKss_16,3.30 //

yo yadarthitavāṃs tasmai tad dadāv api jīvitam /
tena tasya yaśo dikṣu yuvarājasya paprathe // SoKss_16,3.31 //

atha tasya sutau mādryāṃ jāyete sma yamāvubhau /
tau ca nāmnā karoti sma sa pitā rāmalakṣmaṇau // SoKss_16,3.32 //

avardhetāṃ ca tau pitroḥ snehānandāvivārbhakau /
svapitāmahayoścaiva prāṇebhyo 'py adhikapriyau // SoKss_16,3.33 //

āropitagunāvetau tatkodaṇḍāvivānatau /
tārāvaloko mādrī ca na paśyantāvatṛpyatām // SoKss_16,3.34 //

tataḥ kuvalayāpīḍaṃ gajaṃ dātṛyaśaḥ sutau /
dṛṣṭvā tārāvalokasya viprānsvānripavo 'bruvan // SoKss_16,3.35 //

gatvā kuvalayāpīḍaṃ gajaṃ tārāvalokataḥ /
yācadhvaṃ yadi tāvattaṃ yuṣmabhyaṃ sa pradāsyati // SoKss_16,3.36 //

hariṣyāmastato rājyaṃ tadvihīnasya tasya tat /
na dāsyatyatha dātṛtvayaśas tasya vinaṅkṣyati // SoKss_16,3.37 //

ity uktāstais tathety uktvā gatvā te brāhmaṇās tataḥ /
rājñastārāvalokāttaṃ dānavīrādyayācire // SoKss_16,3.38 //

ko nāmārtho gajendreṇa yācitena dvijanmanām /
tajjāne niścitamime prayuktā mama kenacit // SoKss_16,3.39 //

tadyadastu mayā tāvaddātavyo 'yaṃ gajottamaḥ /
aprāptakāmo hy arthī me kathaṃ yāsyati jīvataḥ // SoKss_16,3.40 //

iti saṃcintya tebhyastaṃ dvijebhyo vāraṇottamam /
tārāvalokaḥ sa dadau niṣkampenaiva cetasā // SoKss_16,3.41 //

tatas tair nīyamānaṃ taṃ dṛṣṭvā karivaraṃ dvijaiḥ /
paurāścandrāvalokasya kruddhā rājño 'ntikaṃ yayuḥ // SoKss_16,3.42 //

ūcuś ca te sutenedaṃ rājyaṃ tyaktaṃ tavādhunā /
munidharmo gṛhītaś ca sarvasaṃnyāsakāriṇā // SoKss_16,3.43 //

yadetena śriyo mūlaṃ gandhabhagnānyavāraṇaḥ /
dattaḥ kuvalayāpīḍaḥ paśyārthibhyo mahāgajaḥ // SoKss_16,3.44 //

tadetaṃ tapase putraṃ vanaṃ prasthāpayāthavā /
gajaṃ pratyāharānyaṃ vā rājānaṃ kurmahe vayam // SoKss_16,3.45 //

iti candrāvalokas taih paurair uktas tathaiva tat /
sa putraṃ śrāvayām āsa pratīhāramukhena tam // SoKss_16,3.46 //

so 'pi tārāvalokastac chrutvā tattanayo 'bravīt /
hastī tāvanmayā datto nāstyadeyaṃ ca me 'rthiṣu // SoKss_16,3.47 //

īdṛśena tu rājyena paurāyattena kiṃ mama /
kiṃ cānyānupayoginyā lakṣmyā vidyudvilolayā // SoKss_16,3.48 //

tanme śreyo vane vāsaḥ sarvabhojyaphalaśriyām /
madhye tarūnāṃ na punarnṛpaśūnāmihedṛśām // SoKss_16,3.49 //

ity uktvā tulyasaṃkalpadhīrayā bhāryayānvitaḥ /
pitroḥ pādāvanudhyāya dattvārthibhyo 'rthasaṃcayam // SoKss_16,3.50 //

gṛhītavalkalaḥ sākaṃ sa putrābhyāṃ nijātpurāt /
tārāvaloko niragādrudataḥ sāntvayandvijān // SoKss_16,3.51 //

taṃ tathāprasthitaṃ dṛṣṭvā paśūnāṃ pakṣiṇāmapi /
karuṇaṃ krandatāmaśrudhārābhir bhūrasicyata // SoKss_16,3.52 //

sūnvorvāhanamātraikarathaśeṣaḥ pathi vrajan /
so 'tha tārāvaloko 'nyai rathāścānyācito dvijaiḥ // SoKss_16,3.53 //

sa tānatha dadau tebhyaścakarṣa ca rathaṃ svayam /
sabhāryaḥ sukumārau tau netuṃ bālau tapovanam // SoKss_16,3.54 //

tato 'avīmadhyagataṃ pariśrāntam upetya tam /
niraśvaṃ ratham apy atra yayāce brāhmaṇo 'paraḥ // SoKss_16,3.55 //

tasmai tam apiniḥśaṅko dattvā padbhyāṃ saputrakaḥ /
sabhāryaś ca kathaṃcitsa dhīraḥ prāpa tapovanam // SoKss_16,3.56 //

tatra mādryā kṛtodāraparicaryaḥ svabhāryayā /
tarumūle kṛtāvāsastasthau mṛgaparicchadaḥ // SoKss_16,3.57 //

vātāhaticalastpuṣpamañjarīcārucāmaraiḥ /
pṛthucchāyātarucchattraiḥ pattraśayyāśilāsanaiḥ // SoKss_16,3.58 //

gītair bhṛṅgāṅganānāṃ ca nānāphalarasāsavaiḥ /
vīraṃ vairāgyarājyasthaṃ vanāntāstaṃ siṣevire // SoKss_16,3.59 //

ekadā cātra tatpatnyāṃ mādryāṃ tasya kṛte svayam /
āhartuṃ phalapuṣpādi gatāyāmāśramādbahiḥ // SoKss_16,3.60 //

upetya brāhmaṇo vṛddhaḥ kaś cittamuṭajasthitam /
tārāvalokaṃ tanayau yayāce rāmalakṣmaṇau // SoKss_16,3.61 //

varaṃ putrāvimau nītau pārayiṣye śiśū api /
na punarbhagnakāmo 'yaṃ preṣito 'rthī kathaṃcana // SoKss_16,3.62 //

vidhirvīkṣitukāmo hi dhair yadhvaṃsaṃ śaṭho mama /
iti saṃcintya sa dadau tasmai viprāya tau sutau // SoKss_16,3.63 //

nīyamānau ca tau tena vipreṇa yayaturna yat /
tatsa vipro latābhistau baddhahastāvatāḍayat // SoKss_16,3.64 //

nināya caitau krandantau nṛśaṃso jananīṃ muhuḥ /
vivṛtya pitaraṃ taṃ ca paśyantau sāśrulocanau // SoKss_16,3.65 //

vatsa tārāvaloko 'tra paśyannapi na cukṣubhe /
cukṣubhe tvasya dhair yeṇa bhūtagrāmāścarācaraḥ // SoKss_16,3.66 //

athāhṛtya śanaiḥ puṣpaphalamūlādi sā satī /
vanantādāyayau mādrī śrāntā taṃ patyurāśramam // SoKss_16,3.67 //

dadarśādhomukhaṃ taṃ ca bhartāraṃ na tu tau sutau /
viprakīrṇasthitakrīḍāmṛṇmayāśvarathadvipau // SoKss_16,3.68 //

aniṣṭāśaṅkihṛdayā hā hatāsmi kva tau mama /
putrakāviti papraccha saṃbhāntā taṃ patiṃ ca sā // SoKss_16,3.69 //

so 'py avādīcchanair etāmanaghe tanayau mayā /
yācamānāya tau dattau daridrāya dvijanmane // SoKss_16,3.70 //

tacchruvā tyaktamohā sā sādhvī tamavadatpatim /
tarhi yuktaṃ kṛtaṃ yātu kathamarthī parāṅmukhaḥ // SoKss_16,3.71 //

evaṃ tayokte daṃpatyos tulyasattvatayā tayā /
tayoś cakampe bhuvanaṃ cacālendrasya cāsanam // SoKss_16,3.72 //

athendraḥ praṇidhānena mādrītārāvalokayoḥ /
dānasattvaprabhāveṇa kampitaṃ jagadaikṣata // SoKss_16,3.73 //

tataḥ sa brāhmaṇo bhūtvā gatvā jijñāsurāśramam /
tārāvalokaṃ mādrīṃ tāmekapatnīmayācata // SoKss_16,3.74 //

tārāvaloko 'pyetasmai dātuṃ hastodakena tām /
nirvikalpaḥ pravavṛte vanāntasahacāriṇīm // SoKss_16,3.75 //

kiṃ sādhayasi rājarṣe dattvā dārān apīdṛśān /
ity ukto dvijarūpeṇa tena śakreṇa so 'bravīt // SoKss_16,3.76 //

na me sādhyaṃ kim apy asti vāñchā tvetāvatī mama /
prāṇānapi sadā dadyāṃ brāhmaṇebhya iti dvija // SoKss_16,3.77 //

tac chrutvā nijarūpastho bhūtvā śakro jagāda tam /
tuṣṭo 'smi kṛtajijñāsastava tena vadāmi te // SoKss_16,3.78 //

na te deyā punaḥ patnī cakravartī ca bhāvyasi /
vidyādharāṇāmacirādity uktvāntardadhe ca saḥ // SoKss_16,3.79 //

atrāntare sa vṛddho 'pi brāhmaṇo dakṣiṇārjitau /
tārāvalokatanayau gṛhītvā mārgamohataḥ // SoKss_16,3.80 //

bhramaṃścandrāvalokasya daivāttasya puraṃ prabhoḥ /
prāpyāpaṇe tau vikretuṃ rājaputrau pracakrame // SoKss_16,3.81 //

tatra tau pratyabhijñāya gatvaivāvedya bhūpateḥ /
paurāścandrāvalokasya sadvijau ninyurantikam // SoKss_16,3.82 //

sa tau dṛṣṭvā nijau pautrau sāśruḥ pṛṣṭvā ca taṃ dvijam /
abhūttaduktavṛttāntaḥ sukhaduḥkhamayaściram // SoKss_16,3.83 //

tataḥ sa nijaputrasya sattvotkarṣaṃ vibhāvya tam /
tyaktarājyaspṛhaḥ paurair arthyamāno 'pi tau dvijāt // SoKss_16,3.84 //

krītvā tasmāddhanaiḥ pautrau gṛhītvā saparigrahaḥ /
sūnostārāvalokasya tasyāśramapadaṃ yayau // SoKss_16,3.85 //

tatrāpaśyaca taṃ baddhajaṭaṃ valkaladhāriṇam /
āśāgatair mahāvṛkṣam iva bhuktaśriyaṃ dvijaiḥ // SoKss_16,3.86 //

dūrādādhāvya patitaṃ putraṃ taṃ pādayoś ca saḥ /
yadāropayadutsaṅgamabhiṣicyāśruvāriṇā // SoKss_16,3.87 //

vidyādharādhirājyārthamabhiṣekapuraḥsare /
tasya siṃhāsanārohe tadevārambhatāṃ yayau // SoKss_16,3.88 //

athaitattanayau rājā tau dadau rāmalakṣmaṇau /
so 'smai tārāvalokāya krītāvetāviti bruvan // SoKss_16,3.89 //

kurvanty anyonyavṛttāntakathā yāvac ca tatra te /
tāvad gajaś caturdanto lakṣmīś cāvātarad divaḥ // SoKss_16,3.90 //

avatīrṇeṣu cānyeṣu vidyādharapatiṣvapi /
lakṣmīstārāvalokaṃ sā padmahastā jagāda tam // SoKss_16,3.91 //

āruhya vāraṇe 'muṣminnehi vidyādharāspadam /
tatsāmrājyaśriyaṃ bhuṅkṣva jitāṃ dānaprabhāvataḥ // SoKss_16,3.92 //

ity uktavatyā lakṣmyā sa sākaṃ bhāryāsutānvitaḥ /
pituḥ praṇamya caraṇau paśyastsvāśramavāsiṣu // SoKss_16,3.93 //

āruhya taṃ gajaṃ divyaṃ vṛto vidyādhareśvaraiḥ /
tārāvaloko nabhasā yayau vaidyādharaṃ padam // SoKss_16,3.94 //

tatropabhuktasāmrājyaściraṃ vidyābhir āśritaḥ /
kālenotpannavair āgyastapovanamaśiśriyat // SoKss_16,3.95 //

evaṃ tārāvalokena mānuṣeṇa satā purā /
nirmalaiḥ sukṛtaiḥ prāpi sarvavidyādharendratā // SoKss_16,3.96 //

anye tu tāmavāpyāpi vibhraṣṭāḥ skhalitais tataḥ /
tadrakṣerapacāraṃ tvaṃ svato vā parato 'pi vā // SoKss_16,3.97 //

iti naravāhanadattaḥ kaśyapamuninā kathāṃ samākhyāya /
anuśiṣṭaḥ sa tatheti pratipede cakravartī tat // SoKss_16,3.98 //

vidyādharāḥ śṛṇuta yaḥ kurute mamātra dharmavyatikramamitaḥ prabhṛti prajāsu /
vadhyaḥ sa me niyatamityabhito harādrim uddhoṣaṇāṃ ca sa tato bhramayāṃcakāra // SoKss_16,3.99 //

athāvanatamastakair vidhṛtaśāsanaḥ khecarair uvāsa vilasadyaśāḥ suratamañjarīmocanāt /
svamātulasamīpago 'sitagirau nayanprāvṛṣaṃ sa tatra saparicchado munivarasya tasyāśrame // SoKss_16,3.100 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare suratamañjarīlambake tṛtīyas taraṅgaḥ /

samāptaś cāyaṃ suratamañjarīlambakaḥ ṣoḍaśaḥ /


// śrīḥ //

mahākaviśrīsomadevahaṭṭaviracitaḥ kathāsaritsāgaraḥ /


padmāvatī nāma saptadaśo lambakaḥ /

idaṃ gurugirīnrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_17,0.1 //


prathamas taraṅgaḥ /

dehārdhadhṛtakānto 'pi tapasvī nirguṇo 'pi yaḥ /
jagatstutyo namastasmai citrarūpāya śaṃbhave // SoKss_17,1.1 //

calatkarṇāgravikṣiptagaṇḍoḍḍīnālimaṇḍalam /
dhunvānaṃ vighnasaṃghātam iva vighnāntakaṃ numaḥ // SoKss_17,1.2 //

evaṃ tatrāsitagirau kaśyapasyāśrame muneḥ /
gopālakasya nikaṭe mātulasya tapasyataḥ // SoKss_17,1.3 //

varṣākālātivāhāya nivasan sacivair yutaḥ /
sarvavidyādharendraikacakravartipade sthitaḥ // SoKss_17,1.4 //

naravāhanadatto 'sau tais tair vidyādharādhipaiḥ /
anvāsitaḥ svabhāryābhiḥ pañcaviṃśatibhir vṛtaḥ // SoKss_17,1.5 //

bruvan kathāḥ sa munibhiḥ sapatnīkair apṛcchyata /
yadā mānasavegena devī madanamañcukā // SoKss_17,1.6 //

māyayāpahṛtaiṣābhūttadā virahaniḥsaham /
vyanodayatkathaṃ kastvāmiti naḥ kathyatāṃ tvayā // SoKss_17,1.7 //

iti tair munibhiḥ pṛṣṭastadbhāryābhiś ca tatra saḥ /
naravāhanadatto 'tha vaktumevaṃ pracakrame // SoKss_17,1.8 //

tadā hṛtāyāṃ me tasyāṃ devyāṃ pāpena vairiṇā /
mayānubhūtaṃ duḥkhaṃ yattatkiyatkathyate 'dhunā // SoKss_17,1.9 //

na tatpuraṃ na codyānaṃ gṛhaṃ vā yatra nābhramam /
cinvannahamimāmārtaḥ sarve ca sacivā mama // SoKss_17,1.10 //

upaviṣṭaṃ ca sonmādam ivodyāne taros tale /
āha sma labdhāvasaraḥ sāntvayan gomukho 'tha mām // SoKss_17,1.11 //

mā gā viklavatāṃ devīmacirātprāpsyasi prabho /
devā hi dyucaraiśvaryamādiśaṃste 'nayā saha // SoKss_17,1.12 //

tadavaśyaṃ tathā bhāvi nahi tadvacanaṃ mṛṣā /
dhīrāś ca soḍhavirahāḥ prāpnuvantīṣṭasaṃgamam // SoKss_17,1.13 //

rāmabhadro nalo rājā tavaiva ca pitāmahāḥ /
viṣahya virahaṃ kiṃ na preyasībhiḥ samāgatāḥ // SoKss_17,1.14 //

sa muktāphalaketuś ca cakravartī dyucāriṇām /
padmāvatyā na kiṃ prāpa viyuktaḥ saṃgamaṃ punaḥ // SoKss_17,1.15 //

tathā ca śṛṇu devāhaṃ tatkathāṃ kathayāmi te /
ity uktvā gomukho mahyamimāmakathayatkathām // SoKss_17,1.16 //

astīha prathitā pṛthvyāṃ nāmnā vārāṇasī purī /
dyusaridbhūṣitā mūrtiḥ śāṃbhavīvāpavargadā // SoKss_17,1.17 //

surasadmadhvajapaṭair marutā namitoddhataiḥ /
ihaita mokṣaṃ yāteti bruvāṇevāsniśaṃ janān // SoKss_17,1.18 //

sitaprāsādaśikharā candracūḍanivāsabhūḥ /
bhāti śaivagaṇākīrṇā kailāsādristhalīva yā // SoKss_17,1.19 //

tasyām abhūd brahmadatto nāma rājā purā puri /
śivaikabhakto brahmaṇyaḥ śūro dātā kṣamāparaḥ // SoKss_17,1.20 //

na durgeṣv api caskhāla na mamajjāmbudhiṣvapi /
bhuvi bhramantī yasyājñā na dvīpāny api nātarat // SoKss_17,1.21 //

āhlādadāyinī tasya cakorasyeva vallabhā /
āsītsomaprabhā devī netrapeyāsya sāpy abhūt // SoKss_17,1.22 //

śivabhūtyabhidhānaś ca mantrī tasyābhavaddvijaḥ /
bṛhaspatisamo buddhyā sarvaśāstrārthapāragaḥ // SoKss_17,1.23 //

sa kadācinnṛpaścandraprāsāde śayane sthitaḥ /
dadarśa haṃsayugalaṃ gaganenāgataṃ niśi // SoKss_17,1.24 //

dīptajāmbūnadamayaṃ rājahaṃsāvalīvṛtam /
abhragaṅgājalotkṣiptam iva hemāmbujadvayam // SoKss_17,1.25 //

gate dṛṣṭipathāttasminnatyāścarye sa bhūpatiḥ /
paryatapyata sotkaṇṭhaḥ punastaddarśanaṃ vinā // SoKss_17,1.26 //

anidra eva nītvā tāṃ niśāṃ prātaḥ sa mantriṇam /
yathā dṛṣṭaṃ tathākhyāya śivabhūtim uvāca tam // SoKss_17,1.27 //

tadyatheṣṭaṃ na tau hemahaṃsau paśyāmyahaṃ yadi /
tatkimetena rājyena jīvitenāpi vā mama // SoKss_17,1.28 //

iti rājñodite mantrī śivabhūtirjagāda tam /
astyupāyo 'tra kaś cittaṃ śṛṇu devav adāmi te // SoKss_17,1.29 //

vicitrakarmayogena saṃsāre 'smin prajāpateḥ /
vicitro bhūtasargo 'yamaparicchedya eva yaḥ // SoKss_17,1.30 //

tatra duḥkhamaye mohādudbhavatsukhabuddhayaḥ /
nivāsāhārapānādirasādrajyanti jantavaḥ // SoKss_17,1.31 //

teṣāṃ cāhārapānādi nivāsaṃ ca pṛthagvidham /
svasvajātyanurūpeṇa prītidaṃ vidadhe vidhiḥ // SoKss_17,1.32 //

tad deva kāraya mahad dhaṃsānāmāśrayaṃ saraḥ /
kamalotpalasaṃchannaṃ nirbādhaṃ rakṣirakṣitam // SoKss_17,1.33 //

pakṣipriyaṃ ca tatrānnaṃ prakṣepaya sadā taṭe /
yavadāyānti tatrāśu nānādigbhyo 'mbupakṣiṇaḥ // SoKss_17,1.34 //

tanmadhye nacirād atra tau haṃsāvapy upaiṣyataḥ /
tato drakṣyasyajasraṃ tau mā kṛthā durmanaskatām // SoKss_17,1.35 //

ity ukte mantriṇā tena sa rājā tadakārayat /
yathoktaṃ kṣaṇasaṃpannaṃ brahmadatto mahāsaraḥ // SoKss_17,1.36 //

haṃsasārasacakrāhvasaṃśrite tatra kālataḥ /
āgatya padmakhaṇḍe taddhaṃsayugmam upāviśat // SoKss_17,1.37 //

tadupetya sa vijñaptastatsarorakṣibhir nṛpaḥ /
agādetatsaro hṛṣṭaḥ siddhaṃ matvā manoramam // SoKss_17,1.38 //

dadarśa hemahaṃsau ca tatra tau dūrato 'rcayan /
āśvāsayac ca nikṣipya sakṣīrāñ śālitaṇḍulān // SoKss_17,1.39 //

viśuddhakaladhautāṅgau muktāmaṇimayekṣaṇau /
pravālacañcucaraṇau tārkṣyaratnāgrapakṣatī // SoKss_17,1.40 //

visrambhopagatau tau sa haṃsau rājā vibhāvayan /
mudā sadāvasatprītyā tatraiva sarasastaṭe // SoKss_17,1.41 //

ekadā caikadeśe 'tra sarorodhasi paryaṭan /
amlāyipuṣparacitāṃ pūjāṃ rāja dadarśa saḥ // SoKss_17,1.42 //

kena pūjā kṛtaiṣeti papracchātra sa rakṣiṇaḥ /
tatas te taṃ saraḥpālā nṛpamevaṃ vyajijñapan // SoKss_17,1.43 //

trisaṃdhyaṃ sarasi snāstvā haṃsāvetau hiraṇmayau /
iha nityamimāṃ pūjāṃ kṛtvā dhyānena tiṣṭhataḥ // SoKss_17,1.44 //

tan na vidmo mahārāja kimetanmahadadbhutam /
etac chrutvā sa rakṣibhyaścintayām āsa bhūpatiḥ // SoKss_17,1.45 //

kva haṃsau kvedṛśī caryā dhruvamastyatra kāraṇam /
tatkariṣye tapastāvadyāvadvetsyāmi kāvimau // SoKss_17,1.46 //

iti saṃcintya nṛpatistyaktāhāraḥ sa bhāryayā /
mantriṇā ca samaṃ cakre haradhyānaparastapaḥ // SoKss_17,1.47 //

atha tau divyahaṃsau taṃ dvādaśāham upoṣitam /
upetya vyaktayā vācā svapne rājānamūcatuḥ // SoKss_17,1.48 //

rājannuttiṣṭha vakṣyāvaḥ sabhāryāsacivasya te /
prātaḥ sarvaṃ yathātattvaṃ vijane pāraṇe kṛte // SoKss_17,1.49 //

ity uktvā tau tirobhūtau haṃsau rājā prabuddhya ca /
bhāryāmantriyutaḥ prātaścakārotthāya pāraṇam // SoKss_17,1.50 //

bhuktottaraṃ ca tatrāmbulīlāgehāntare sthitam /
nṛpaṃ svabhāryāmātyaṃ taṃ haṃsau tāv abhyupeyatuḥ // SoKss_17,1.51 //

kau yuvāṃ brūtamity uktau tenābhyarcyaiva bhūbhujā /
kramāttasmai svavṛttāntam evamācakhyatuś ca tau // SoKss_17,1.52 //

asti mandara ityadrirājo jagati viśrutaḥ /
viharatsurasaṃghātavirājadratnakānanaḥ // SoKss_17,1.53 //

yasyāmṛtena sikteṣu mathitakṣīravāridheḥ /
jarāmṛtyuharaṃ puṣpaphalamūlāmbusānuṣu // SoKss_17,1.54 //

kailāsādhikakāntasya yasya śṛṅgāgrabhūmayaḥ /
nānāsadratnaracitā līlodyānāni dhūrjaṭeḥ // SoKss_17,1.55 //

tatra jātu kṛtakrīḍo devo 'vasthāpya pārvatīm /
devakāryānurodhena kenapyantardadhe haraḥ // SoKss_17,1.56 //

tatas tadvirahākrāntā tatkrīḍāketaneṣu sā /
babhrāmāśvāsyamānātra pārvatī devatāntaraiḥ // SoKss_17,1.57 //

ekadā ca madhuprāptisodvegā sā gaṇair vṛtā /
devī tarutale yāvat priyacintākulā sthitā // SoKss_17,1.58 //

tāvajjayāsutāṃ tatra devyāścāmaradhāriṇīm /
kumārīṃ candralekhākhyāṃ sābhilāṣāvalokinīm // SoKss_17,1.59 //

samānarūpatāruṇyo nikaṭastho guṇottamaḥ /
maṇipuṣpeśvaro nāma sābhilāṣo vyalokayat // SoKss_17,1.60 //

taddṛṣṭvānyau gaṇau nāmnā piṅgeśvaraguheśvarau /
babhūvatuḥ smitamukhāv anyonyānanadarśinau // SoKss_17,1.61 //

tau cālokya tathābhūtau kasyaitau hasato 'pade /
ityantaḥ kupitā devī dadau dṛṣṭimitas tataḥ // SoKss_17,1.62 //

tāvattāvatra cānyonyamukhe smerārpitekṣaṇau /
dadarśa candralekhāṃ tāṃ maṇipuṣpeśvaraṃ ca tam // SoKss_17,1.63 //

tato virahasodvegā kruddhā devī jagāda sā /
devasyāsaṃnidhau suṣṭhu smaraprekṣaṇakaṃ kṛtam // SoKss_17,1.64 //

etābhyāṃ hāsaśīlābhyāṃ hasitaṃ prekṣya suṣṭhu ca /
tanmartyayonau kāmāndhau strīpuṃsau patatāmimau // SoKss_17,1.65 //

tatraiva daṃpatī caitāv avinītau bhaviṣyataḥ /
hāsaśīlāv imau kleśān prāpsyatas tu bahūn bhuvi // SoKss_17,1.66 //

brāhmaṇau duḥkhitau pūrvaṃ tadanu brahmarākṣasau /
tataḥ piśācakau paścāccaṇḍālau taskarau tataḥ // SoKss_17,1.67 //

chinnapucchau tataḥ śvānau vividhau ca tataḥ khagau /
bhaviṣyato gaṇāvetau parihāsāparādhinau // SoKss_17,1.68 //

ābhyāṃ hi svasthacittābhyāmeṣa durvinayaḥ kṛtaḥ /
iyādiṣṭavatīṃ devīṃ dhūrjaṭākhyo 'vadadgaṇaḥ // SoKss_17,1.69 //

atyayuktamidaṃ devi na khalvete guṇottamāḥ /
iyantaṃ śāpamarhanti svalpādevāparādhataḥ // SoKss_17,1.70 //

tac chrutvaivābravīt kopād devī tam api dhūrjaṭam /
martyayonāvanātmajña bhavānapi patatviti // SoKss_17,1.71 //

dattaśāpapratāpāṃ tāṃ pratīhārī jayāmbikām /
jananī candralekhāyāḥ pādalagnā vyajijñapat // SoKss_17,1.72 //

prasīda devi śāpāntaṃ kurvasyā duhiturmama /
eteṣāṃ ca svabhṛtyānāmajñānavihitāgasām // SoKss_17,1.73 //

vijñapteti pratīhāryā jayayā girijābravīt /
yadā sarve miliṣyanti jñānaprāptivaśātkramāt // SoKss_17,1.74 //

brahmādīnāṃ tapaḥkṣetre dṛṣṭvā siddhīśvaraṃ tadā /
eṣyanti padamasmākaṃ muktaśāpā ime punaḥ // SoKss_17,1.75 //

manuṣye candralekheyametatkāntaḥ sa dhūrjaṭaḥ /
sukhino 'mī bhaviṣyanti trayo dvau duḥkhināvimau // SoKss_17,1.76 //

ity uktvā viratā yāvat sā devī tāvadāyayau /
tatrāsuraḥ kila jñātaharāsaṃnidhirandhakaḥ // SoKss_17,1.77 //

sa devīṃ prepsurutsiktastatparicchadabhartsitaḥ /
gato vijñāya devena jñātvā tatkāraṇaṃ hataḥ // SoKss_17,1.78 //

kṛtakāryo 'ntikāyātastuṣṭāmuktāndhakāgamām /
so 'tha devo jagādaivaṃ girijāṃ girijāpatiḥ // SoKss_17,1.79 //

mānasaḥ pūrvaputras te so 'ndhako 'dya hato mayā /
tvagasthiśeṣo bhṛṅgī ca bhaviṣyaty adhuneha saḥ // SoKss_17,1.80 //

ity uktvā sa samaṃ devyā tatrāsīd viharan haraḥ /
maṇipuṣpeśv arādyāś ca pañca te 'vātaran bhuvi // SoKss_17,1.81 //

tatra tāvaddvayo rājaṃs tasya piṅgeśvarasya ca /
guheśvarasya codantaṃ citrāyitam imaṃ śṛṇu // SoKss_17,1.82 //

asti yajñasthalākhyo 'sminn agrahāro mahītale /
tatrābhūd yajñasomākhyo brāhmaṇo dhanavān guṇī // SoKss_17,1.83 //

tasya dvāvudapadyetāṃ putrau vayasi madhyame /
harisomastayor jyeṣṭhaḥ kaniṣṭho devasomakaḥ // SoKss_17,1.84 //

tayos tasya samuttīrṇabālyayor upanītayoḥ /
viprasyādau dhanaṃ kṣīṇaṃ sabhāryasyāyuṣā tataḥ // SoKss_17,1.85 //

tatas tau tatsutau dīnau pitṛhīnāvavṛttikau /
hṛtāgrahārau dāyādair mantrayāmāsaturmithaḥ // SoKss_17,1.86 //

bhikṣaikavṛttī jātau svo na ca bhikṣāmavāpnuvaḥ /
taddūram apigacchāvo varaṃ mātāmahaṃ gṛham // SoKss_17,1.87 //

bhraṣṭau yady api nau ko 'tra śraddadhyātsvayamāgatau /
tathāpi yāvaḥ kiṃ kurvo nahyanyāstyāvayor gatiḥ // SoKss_17,1.88 //

iti saṃmantrya yayaturbhikṣamāṇau krameṇa tau /
tamagrahāraṃ tadyatra mātāmahagṛhaṃ tayoḥ // SoKss_17,1.89 //

tatra taṃ somadevākhyaṃ mṛtaṃ mātāmahaṃ janāt /
pṛcchantau tāvabudhyetāṃ mandabhāgyau sabhāryakam // SoKss_17,1.90 //

tataś ca tau yajñadevakratudevābhidhānayoḥ /
rajorūkṣau viviśaturvignau mātulayor gṛham // SoKss_17,1.91 //

tatrādṛtya samāśvāsya tābhyāṃ kḷptāśanāmbarau /
sadviprābhyāmadhīyānau yāvattau tatra tiṣṭhataḥ // SoKss_17,1.92 //

tavattāvapy upakṣīṇadhanībhūtāvabhṛtyakau /
mātulau bhāgineyau tau prītipūrvamavocatām // SoKss_17,1.93 //

putrau daridrībhūtānām asmākaṃ paśupālakam /
kartuṃ nāsty adya sāmarthyaṃ tad yuvāṃ rakṣakaṃ paśūn // SoKss_17,1.94 //

ity uktau mātulābhyāṃ tau bāṣpakaṇṭhau tatheti tat /
harisomadevasomau tadvaco 'bhyupajagmatuḥ // SoKss_17,1.95 //

tato 'ṭavyāṃ paśūnnītvā satataṃ tau rarakṣatuḥ /
pariśrāntau ca sāyaṃ tāvādāyājagmaturgṛham // SoKss_17,1.96 //

tathā tayoḥ pāśupālyaṃ kurvatordaivaśaptayoḥ /
ahāryata paśuḥ kaś citkaścidvyāghrair abhakṣyata // SoKss_17,1.97 //

tatas tau mātulau yāvadudvignau tāvadekadā /
dhenuśchāgaś ca yajñārthau dvau tayoḥ kvāpi neśatuḥ // SoKss_17,1.98 //

tadbhayāt tān gṛhaṃ nītvaivānyān asamaye paśūn /
palāyitau tau cinvantau dūraṃ viviśitur vanam // SoKss_17,1.99 //

tatra vyāghrārdhajagdhaṃ taṃ chāgaṃ dadṛśaturnijam /
śocitvopahatātmānāvevaṃ jagadatuś ca tau // SoKss_17,1.100 //

chāgo 'yaṃ mātulābhyāṃ nau yajñārthaṃ paryakalpyata /
tasminnaṣṭe ca durvārastayoḥ kopo bhaviṣyati // SoKss_17,1.101 //

tadasya māṃsaṃ saṃskṛtya vahnau bhuktvā hatakṣudhau /
śeṣamādāya gacchāvaḥ kvāpy āvāṃ bhaikṣyajīvinau // SoKss_17,1.102 //

iti saṃcintya yāvattaṃ chāgaṃ saṃskuruto 'nale /
tāvadājagmatuḥ paścāddhāvantau mātulau tayoḥ // SoKss_17,1.103 //

tābhyāṃ chāgaṃ pacantau tau dṛṣṭvāvutthāya saṃbhramāt /
dūrāttaddarśanatrastau palāyya yayatus tataḥ // SoKss_17,1.104 //

yuvābhyāṃ māṃsagṛdhrubhyāṃ rākṣasaṃ karma yatkṛtam /
bhaviṣyathastato brahmarākṣasau piśitāśanau // SoKss_17,1.105 //

iti tau mātulau kruddhau tayoḥ śāpaṃ viteratuḥ /
abhūtāṃ dvijaputrau ca sadyastau brahmarakṣasau // SoKss_17,1.106 //

daṃṣṭrāviśaṅkaṭamukhau dīptakeśau bubhukṣitau /
prāṇinaḥ prāpya khādantāvaṭavyāṃ bhrematuś ca tau // SoKss_17,1.107 //

ekadā tāpasaṃ hantuṃ yoginaṃ tāvadhāvatām /
tatprāpatuḥ piśācatvaṃ śaptau tena pratighnatā // SoKss_17,1.108 //

piśācatve 'pi tau hantuṃ harantau brāhmaṇasya gām /
tanmantrabhagnau tacchāpaccaṇḍālatvamavāpatuḥ // SoKss_17,1.109 //

caṇḍālatve dhanuṣpāṇī bhramantau kṣunnipīḍitau /
kadāciccaurapallīṃ tāṃ prāpaturbhojanārthinau // SoKss_17,1.110 //

tatra dṛṣṭvaiva taddvārarakṣakāścauraśaṅkayā /
caurāvaṣṭabhya tau cakruśchinnaśravaṇanāsikau // SoKss_17,1.111 //

tathāvidhau ca tau baddhau ninyuste taskarās tataḥ /
pārśvaṃ pradhānacaurāṇāṃ laguḍāhatitāḍitau // SoKss_17,1.112 //

tatra pṛṣṭau pradhānaistau cauraistair bhayaviklavau /
kṣudduḥkhāvaptasaṃkleśaṃ svavṛttāsntamaśaṃsatām // SoKss_17,1.113 //

tatas te kṛpayā mukhyacaurā bandhādvimucya tau /
ūcustiṣṭhatamaśnītamiha mā bhūdbhayaṃ ca vām // SoKss_17,1.114 //

aṣṭamyāmadya senānipūjanāvasare yuvām /
asmākamatithī prāptau saṃvibhāgamihārhathaḥ // SoKss_17,1.115 //

ity uktvārcitadevīkāś caurās te svāgrabhojitau /
tatyajur naiva tau daivād utpannaprītayo 'ntikāt // SoKss_17,1.116 //

tataḥ krameṇa kurvāṇau cauryaṃ tair dasyubhiḥ saha /
mahāsenāpatī teṣāṃ saṃvṛttau tau svaśauryataḥ // SoKss_17,1.117 //

ekadā cauracāroktaṃ śaivakṣetraṃ mahatpuram /
senāpatī tau muṣituṃ sasainyau jagmaturniśi // SoKss_17,1.118 //

animitte 'pi dṛṣṭe tāvanivṛttāvavāpya tat /
luṇṭhayāmāsatuḥ kṛtsnaṃ sadevabhuvanaṃ puram // SoKss_17,1.119 //

tatas tadvāsibhir devaḥ kranditaḥ śaraṇārthibhiḥ /
caurāṃstānvikalānandhāṃścakāra kupito haraḥ // SoKss_17,1.120 //

tadakasmādvilokyaiva matvā śārvamanugraham /
paurāḥ saṃbhūya dasyūṃstānnijaghnurlaguḍāśmabhiḥ // SoKss_17,1.121 //

adṛśyamānāś ca gaṇāś caurāñ śvabhreṣv avākṣipan /
kāṃścit kāṃścid amṛdgaṃś ca nihatya bhuvi taskarān // SoKss_17,1.122 //

tau ca senāpatī yāvajjano dṛṣṭvā jighāṃsati /
tāvattau samapadyetāṃ śvānau pucchavinākṛtau // SoKss_17,1.123 //

tathābhūtau ca tau smṛtvā pūrvajātimaśaṅkitam /
nṛtyantau śaṃkarasyāgre tam eva śaraṇaṃ śritau // SoKss_17,1.124 //

taddṛṣṭvā vismitāḥ sarve savipravaṇijo janāḥ /
gatacaurabhayā hṛṣṭā hasantaḥ svagṛhānyayuḥ // SoKss_17,1.125 //

śāntamohau prabuddhau ca śvānau tau śāpaśantaye /
tyaktāhārāvathoddiśya śivaṃ śiśriyatustapaḥ // SoKss_17,1.126 //

prātaḥ kṛtotsavās tatra paurāste pūjiteśvarāḥ /
dhyānasthau dadṛśuḥ śvānau datte 'pyanne parāṅmukhau // SoKss_17,1.127 //

tathaiva dṛśyamānau tair yāvat tau divasān bahūn /
śvānau sthitau gaṇas tāvad evaṃ śaṃbhuṃ vyajijñapan // SoKss_17,1.128 //

deva śaptāvimau devyā piṅgeśvaraguheśvarau /
bahukālaṃ gaṇau kliṣṭau tatkṛpāmetayoḥ kuru // SoKss_17,1.129 //

tac chrutvovāca bhagavānidānīṃ sārameyatām /
parityajya gaṇāvetau vāy asau bhavatāmiti // SoKss_17,1.130 //

tatas tau vāyasībhūtau balyannakṛtapāraṇau /
gaṇau jātismarau suṣṭhu śivaikāgrau babhūvatuḥ // SoKss_17,1.131 //

kālena bhaktituṣṭasya nideśāc chaṃkarasya tau /
bhāsāvabhūtāṃ prathamaṃ tato 'pi ca śikhaṇḍinau // SoKss_17,1.132 //

tato 'pi haṃsatāṃ prāptau tau kālena gaṇeśvarau /
tatrāpi parayā bhaktyā tāvārādhayatāṃ haram // SoKss_17,1.133 //

tīrthasnānair vratair dhyānaiḥ pūjanaistoṣiteśvarau /
hemaratnamayau tau ca saṃjātau jñāninau tathā // SoKss_17,1.134 //

tāvāvāṃ pārvatīśāpaprāptakleśaparamparau /
viddhyetau haṃsatāṃ prāptau piṅgeśvaraguheśvarau // SoKss_17,1.135 //

jayātmajābhilāṣī yo maṇipuṣpeśvaro gaṇaḥ /
devyā śaptaḥ sa jātastvaṃ brahmadatto nṛpo bhuvi // SoKss_17,1.136 //

jayāsutā sā jāteyaṃ bhāryā somaprabhā tava /
dhūrjaṭaḥ sa ca jāto 'yaṃ mantrī te śivabhūtikaḥ // SoKss_17,1.137 //

ata eva ca saṃprāptajñānābhyāmambikākṛtam /
smṛtvā śapāntamāvābhyāṃ dattaṃ te niśi darśanam // SoKss_17,1.138 //

tadupāyakramātsarve militāḥ sma ime 'dhunā /
āvāṃ caiva pradāsyāvo yuṣmabhyaṃ jñānamuttamam // SoKss_17,1.139 //

āyāta tattridaśaśailagataṃ vrajāmaḥ kṣetraṃ yathārthamacalendrasutāpatestat /
siddhīśvaraṃ vidadhire kila yatra devā vidyuddhvajāsuravināśakṛte tapāṃsi // SoKss_17,1.140 //

jaghnuste ca tamasuraṃ samare śarvaprasādalabdhena /
vidyādharendrapatinā muktāphalaketunā sahāyena // SoKss_17,1.141 //

sa ca muktāphalaketuḥ śāpakṛtaṃ martyabhāvamuttīrya /
tadanugrahādavāpatpadmāvatyā samāgamaṃ bhūyaḥ // SoKss_17,1.142 //

tādṛśi tatra kṣetre gatvā natvā haraṃ prayāsyāmaḥ /
svāṃ gatimīdṛgvihito devyasmākaṃ samo hi śāpāntaḥ // SoKss_17,1.143 //

ity ukto divyābhyāṃ haṃsābhyāṃ brahmadattabhūmipatiḥ /
sadyo 'bhūnmuktāphalaketukathāśravaṇakautukākṣiptaḥ // SoKss_17,1.144 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tataḥ sa brahmadattastau divyahaṃsau nṛpo 'bravīt /
kathaṃ vidyuddhvajaṃ muktāphalaketurjaghāna tam // SoKss_17,2.1 //

śāpamartyatvamuttīrya prāpa padmāvatīṃ katham /
etat kathayatāṃ tāvat kartāsmi prakṛtaṃ tataḥ // SoKss_17,2.2 //

tac chrutvā tatkathāmevaṃ tāvavarṇayatāṃ khagau /
āsīdvidyutprabho nāma daityendro devadurjayaḥ // SoKss_17,2.3 //

sa gatvā jāhnavītīre sabhāryaḥ putrakāmyayā /
brahmāṇam ārādhayituṃ cakre varṣaśataṃ tapaḥ // SoKss_17,2.4 //

tapastuṣṭasya sa tataḥ surārirbrahmaṇo varāt /
prāpa vidyuddhvajaṃ nāma tridaśāvadhyamātmajam // SoKss_17,2.5 //

sa bālo 'pi mahāvīryo daityarājasuto balaiḥ /
rakṣyamāṇaṃ caturdikkaṃ dṛṣṭvā svapuramekadā // SoKss_17,2.6 //

vayasyamekamaprākṣīdbhayamatra kutaḥ sakhe /
yenedaṃ rakṣyate nityaṃ nagaraṃ sainikair iti // SoKss_17,2.7 //

tato vayasyaḥ so 'vādīdasti nastridaśeśvaraḥ /
pratipakṣastadartho 'yaṃ purarakṣaṇasaṃvidhiḥ // SoKss_17,2.8 //

dantināṃ daśalakṣāṇi rathānāṃ ca caturdaśa /
triṃśallakṣāṇi cāśvānāṃ pattīnāṃ daśakoṭayaḥ // SoKss_17,2.9 //

yāme yāme 'bhir akṣanti puraṃ vārakramādidam /
sa ca praharavāro 'bdaisteṣāmāyāti saptabhiḥ // SoKss_17,2.10 //

tac chrutvā so 'bravīdvidyuddhvajo dhigrājyamīdṛśam /
rakṣyate yatkilānyeṣāṃ bāhubhir na svabāhunā // SoKss_17,2.11 //

tatkṛtvāhaṃ tapastīvraṃ kariṣyāmi tathā yathā /
bhujanirjitaśatrorme na syādeṣā viḍambanā // SoKss_17,2.12 //

ity uktvaiva vayasyaṃ taṃ vārayantaṃ niṣidhya saḥ /
vidyuddhvajo yayau pitroranuktvā tapase vanam // SoKss_17,2.13 //

buddhvātha pitarau snehādanvāgatya tamūcatuḥ /
kva bālastvaṃ kva ca tapaḥ kaṣṭaṃ mā putra sāhasam // SoKss_17,2.14 //

jitaśatruṃ ca rājyaṃ nas trailokye nu tato 'dhikam /
kiṃ vāñchasi vṛthātmānaṃ śoṣayan kiṃ dunoṣi nau // SoKss_17,2.15 //

evaṃ vadantau pitarau vidyuddhvaja uvāca saḥ /
bālya evārjayiṣyāmi divyāstrāṇi tapobalāt // SoKss_17,2.16 //

niḥśatru ca jagadrājyametenaiva na vedmi kim /
rakṣyate nityasaṃnaddhaiḥ sainyaiḥ svapuram eva yat // SoKss_17,2.17 //

ityādi niścayenoktvā pitarau ca visṛjya saḥ /
vidyuddhvajo 'suraś cakre viriñcārādhanaṃ tapaḥ // SoKss_17,2.18 //

phalāhāro 'mbubhakṣaś ca vāyubhugvarjitāśanaḥ /
trīṇi trīṇi kramāttasthau daityo varṣaśatāni saḥ // SoKss_17,2.19 //

tato brahmā jagatkṣobhakṣamam ālokya tattapaḥ /
etyāstrāṇi dadau tasmai brahmādīni tadarthine // SoKss_17,2.20 //

brahmāstrametadanyena nāstreṇa pratihanyate /
vinā pāśupataṃ raudramastramasmadagocaram // SoKss_17,2.21 //

tadakāle tvayā naitatprayoktavyaṃ jayaiṣiṇā /
ity uktvā prayayau brahmā sa daityaścāgamadgṛham // SoKss_17,2.22 //

tatas tadutsavāyātaiḥ sarvaiḥ sa svabalaiḥ saha /
vidyuddhvajaḥ samaṃ pitrā prāyācchakrajigīṣayā // SoKss_17,2.23 //

śakrastadāgamaṃ budhvā kṛtarakṣastriviṣṭape /
sakhyā vidyādharendreṇa sahitaścandraketunā // SoKss_17,2.24 //

padmaśekharasaṃjñena gandharvādhīśvareṇa ca /
sadevalokapālo 'gre yuyutsus tasya niryayau // SoKss_17,2.25 //

prāpa vidyuddhvajaścātra balair ācchāditāmbaraḥ /
brahmarudrādayaścaitamāhavaṃ draṣṭum āyayuḥ // SoKss_17,2.26 //

tataḥ pravavṛte yuddhaṃ tayor ubhayasainyayoḥ /
parasparāstrasaṃpātaniruddhārkāndhakāritam // SoKss_17,2.27 //

amarṣavātakṣubhito vāhinīśatanirbharaḥ /
luṭhadvājigajagrāho vavṛdhe samarārṇavaḥ // SoKss_17,2.28 //

dvandvayuddheṣu devānāṃ saṃpravṛtteṣv athāsuraiḥ /
śakraṃ vidyutprabho 'py āgād vidyuddhvajapitā krudhā // SoKss_17,2.29 //

astrapratyastrayuddhena śanaistenāmaradviṣā /
śakro 'bhibhūyamāno 'tha tasmai vajramavākṣipat // SoKss_17,2.30 //

vajrāhataḥ sa daityo 'tra papāta gatajīvitaḥ /
vidyuddhvajo 'tha tatkrodhād abhyadhāvac chatakratum // SoKss_17,2.31 //

aprāṇasaṃśaye cādau tasmai brahmāstramakṣipat /
anye ca prāharannanyaistasminnastrair mahāsurāḥ // SoKss_17,2.32 //

so 'tha dhyātveśvarādiṣṭamastraṃ pāśupataṃ kṣaṇāt /
agropasthitamabhyarcya śakraścikṣepa śatruṣu // SoKss_17,2.33 //

tena kālāgnināstreṇa dagdhaṃ tatsainyamāsuram /
vidyuddhvajastu bālatvādahato mūrcchito 'patat // SoKss_17,2.34 //

na hinasti tadastraṃ hi bālaṃ vṛddhaṃ parāṅmukham /
tato labdhajayā devāḥ svasthānānyakhilā yayuḥ // SoKss_17,2.35 //

so 'pi vidyuddhvajo dhvastaḥ sucirāl labdhacetanaḥ /
śocan palāyya militān avocac cheṣasainikān // SoKss_17,2.36 //

jayino 'pi jitāḥ smo 'dya brahmāstre pratyutārjite /
tattyakṣyāmyāhave gatvā śakramāsādya jīvitam // SoKss_17,2.37 //

hate pitari śakṣyāmi na gantuṃ svapuraṃ punaḥ /
ity uktavantaṃ taṃ mantrī vṛddho vakti sma paitṛkaḥ // SoKss_17,2.38 //

akālamuktaṃ brahmāstramanyamuktāstramantharam /
anyāstrāsahanaiśānamahāstravyāhataṃ hi tat // SoKss_17,2.39 //

tallabdhajayamākṣeptuṃ nākāle śatrumarhasi /
evaṃ hi tasyopacayaḥ svanāśaś ca kṛto bhavet // SoKss_17,2.40 //

dhīro hi rakṣann ātmānaṃ kāle prāpya balaṃ ripoḥ /
manyupratikriyāṃ kṛtvā viśvaślāghyaṃ yaśo 'śnute // SoKss_17,2.41 //

iti vṛddhena tenokto vidyuddhvaja uvāca saḥ /
tarhyasmadrājyarakṣārthaṃ yāta yūyamahaṃ punaḥ // SoKss_17,2.42 //

tam evārādhayiṣyāmi gatvā sarveśvaraṃ śivam /
ity uktvānicchato 'pyetanvisasarjaiva so 'nugān // SoKss_17,2.43 //

gatvā ca pañcabhiḥ sārdhaṃ vayasyair daityaputrakaiḥ /
kailāsamūle gaṅgāyāstīre so 'śiśriyattapaḥ // SoKss_17,2.44 //

dharme pañcāgnimadhye ca śīte tasthau sa vāriṇi /
ekaṃ sahasraṃ varṣāṇāṃ śivadhyāyī phalāśanaḥ // SoKss_17,2.45 //

mūlāśano dvitīyaṃ ca tṛtīyaṃ vāribhojanaḥ /
vāyubhakṣaś caturthaṃ ca nirāhāraś ca pañcamam // SoKss_17,2.46 //

varadānāgataṃ bhūyo bahu mene na padmajam /
dṛṣṭo varaprabhāvas te gamyatāmity uvāca ca // SoKss_17,2.47 //

kālaṃ tāvantam evānyannirāhārasthitaṃ ca tam /
mūrdhodgatamahādhūmaṃ sākṣācchaṃbhurupāyayau // SoKss_17,2.48 //

vṛṇīṣva varamity uktastena daityo jagāda saḥ /
vadhyāmahaṃ raṇe śakraṃ tvatprasādādvibho iti // SoKss_17,2.49 //

uttiṣṭha na viśeṣo 'sti jitasya nihatasya vā /
tadindraṃ jeṣyasi raṇe tatpade ca nivatsyasi // SoKss_17,2.50 //

ity uktvāntardadhe devaḥ so 'pi siddhaṃ manoratham /
matvā vidyuddhvajaḥ kṛtvā pāraṇaṃ svapuraṃ yayau // SoKss_17,2.51 //

tatrābhinanditaḥ pauraistena pitryeṇa mantriṇā /
militvā tatkṛte taptatapasā vyadhitotsavam // SoKss_17,2.52 //

āhūyāsurasainyāni vihitāhavasaṃvidhiḥ /
indrāya prāhiṇoddūtaṃ yudhi sajjjo bhaveti saḥ // SoKss_17,2.53 //

cacāla ca nabhaḥ senānādanirghātadāritam /
ketubhiś chādayaṃs tanvan riṣṭaṃ svarvāsinām iva // SoKss_17,2.54 //

indro 'pi taṃ labdhavaraṃ vijñāyāgatamākulaḥ /
saṃmantrya devaguruṇā surasainyānyupāhvayat // SoKss_17,2.55 //

tato vidyuddhvaje prāpte tayor ubhayasainyayoḥ /
sveṣāṃ pareṣāṃ cājñātavibhāgo 'bhūnmahāhavaḥ // SoKss_17,2.56 //

subāhupramukhā daityāḥ sahāyudhyanta vāyubhiḥ /
piṅgākṣādyāḥ kuberaiś ca mahāmāyādayo 'gnibhiḥ // SoKss_17,2.57 //

ayaḥkāyādayaḥ sūryaiḥ siddhair ākampanādayaḥ /
anye vidyādharair daityā gandharvādyaistato 'pare // SoKss_17,2.58 //

evamāsīnmahāyuddhaṃ teṣāṃ vāsaraviṃśatim /
ekaviṃśe dine daityair abhajyanta raṇe suraḥ // SoKss_17,2.59 //

te ca bhagnāḥ praviviśuḥ palāyyāntastriviṣṭapam /
tataścair āvaṇārūḍho niragādvāsavaḥ svayam // SoKss_17,2.60 //

parivārya ca taṃ devasainyāni niraguḥ punaḥ /
candraketuprabhṛtibhiḥ sahaiva dyucareśvaraiḥ // SoKss_17,2.61 //

tataḥ pravṛtte saṅgrāme hanyamānāsurāmare /
indramabhyadravadvidyuddhvajaḥ pitṛvadhakrudhā // SoKss_17,2.62 //

so 'strāṇi tasya pratyastrair daityendrasya pratighnataḥ /
ciccheda bāṇaiḥ kodaṇḍaṃ devarājo muhur muhuḥ // SoKss_17,2.63 //

tato mudgaramādāya maheśvaravaroddhuraḥ /
vidyuddhvajastaṃ sa javādadhāvadvāsavaṃ prati // SoKss_17,2.64 //

utplutya dantayor dattvā pādamair āvaṇasya ca /
ārurohāsya kumbhāgraṃ yantāraṃ vimamātha ca // SoKss_17,2.65 //

dadau ca devarājāya prahāraṃ mudgareṇa saḥ /
devarājaś ca muśalenāśu pratijaghāna tam // SoKss_17,2.66 //

vidyuddhvajo 'pi bhūyastaṃ mudgareṇa jaghāna yat /
tadindraḥ so 'patadvāyurathasyopari mūrcchitaḥ // SoKss_17,2.67 //

vāyur manojavenendraṃ taṃ rathenānyato 'harat /
vidyuddhvajo 'sya paścāc ca dattajhampo 'patad bhuvi // SoKss_17,2.68 //

akālo 'yaṃ raṇādindramapasārayata drutam /
iti tatkṣaṇamākāśāduccacāra sarasvatī // SoKss_17,2.69 //

tato 'pasārite śakre vāyunā rathavegataḥ /
vidyuddhvajo rathārūḍho yāvattamanudhāvati // SoKss_17,2.70 //

tāvad airāvaṇaḥ kruddho dhāvitvaiva niraṅkuśaḥ /
mathnan vidrāvya sainyāni yataḥ śakras tato yayau // SoKss_17,2.71 //

tato muktvā raṇaṃ devasainye 'pīndramanudrute /
nināya brahmabhavanaṃ bhītāṃ suraguruḥ śacīm // SoKss_17,2.72 //

atha vidyuddhvajaḥ prāpya jayaṃ śūnyāmavāpya ca /
nadadbhiḥ sahitaḥ sainyaiḥ praviveśāmarāvatīm // SoKss_17,2.73 //

indro 'pi labdhasaṃjñaḥ sannakālaṃ vīkṣya saṃprati /
tad eva brahmabhavanaṃ saha sarvāmarair agāt // SoKss_17,2.74 //

saṃpraty asau haravaraprabhāvo mā śucaṃ kṛthāḥ /
prāptāsi svapadaṃ bhūya ityāśvāsya pitāmahaḥ // SoKss_17,2.75 //

svaṃ samādhisthalaṃ nāma tasya sarvasukhāvaham /
brahmalokaikadeśasthaṃ sthānaṃ vasataye dadau // SoKss_17,2.76 //

tatrovāsa sa devendraḥ śacyair āvaṇasaṃgataḥ /
tadvākyādvāyulokaṃ ca jagmurvidyādhareśvarāḥ // SoKss_17,2.77 //

adhṛṣyaṃ somalokaṃ ca gandharvapatayo yayuḥ /
anyalokānyayuścānye tyaktasvasvaniketanāḥ // SoKss_17,2.78 //

vidyuddhvajaś ca devānāṃ bhūmiṃ bhramitaḍiṇḍimaḥ /
ākramya bubhuje rājyaṃ nirmaryādastriviṣṭape // SoKss_17,2.79 //

atrāntare kathāsaṃdhau vāyuloke cirasthitaḥ /
vidyādhareśvaraścandraketurevaṃ vyacintayat // SoKss_17,2.80 //

svapadapracyuteneha mayā stheyaṃ kiyacciram /
nāsti vidyuddhvajasyādyāpyasmacchatrostapaḥ kṣayaḥ // SoKss_17,2.81 //

śrutaṃ mayā yastsa gataḥ suhṛnme padmaśekharaḥ /
gandharvendraḥ śivapuraṃ tapase somalokataḥ // SoKss_17,2.82 //

tasya prasādo devena kṛtaḥ kimu na vety aham /
nādyāpi jāne tadbuddhvā jñāsye kartavyamātmanaḥ // SoKss_17,2.83 //

iti dhyāyati yāvac ca tāvadabhyāyayau sa tam /
vidyādharendraṃ gandharvarājaḥ prāptavaraḥ sakhā // SoKss_17,2.84 //

sa tenāśliṣya vihitasvāgataścandraketunā /
pṛṣṭaś ca nijavṛttāntaṃ gandharvapatirabhyadhāt // SoKss_17,2.85 //

gatvā śivapure śaṃbhuṃ tapasāhamatoṣayam /
sa ca mām ādiśad gaccha putras te bhavitottamaḥ // SoKss_17,2.86 //

punaḥ prāpsyasi rājyaṃ ca kanyāṃ sarvottamāmapi /
vidyuddhvajāntako yasyā vīro bhartā bhaviṣyati // SoKss_17,2.87 //

ityādiṣṭo hareṇāhaṃ tavaitadvaktumāgataḥ /
gandharvendrāditi śrutvā candraketur uvāca saḥ // SoKss_17,2.88 //

mamāpyetasya duḥkhasya śāntyai gatvā maheśvaraḥ /
ārādhyastamanārādhya na santīpsitasiddhayaḥ // SoKss_17,2.89 //

iti niścitya tapase divyaṃ kṣetraṃ triśūlinaḥ /
muktāvalyā samaṃ patnyā candraketurjagāma saḥ // SoKss_17,2.90 //

so 'pi svavaravṛttāntamindrāyoktvā ripukṣaye /
utpannāstho yayau somabhuvanaṃ padmaśekharaḥ // SoKss_17,2.91 //

tataḥ surapatis tatra sa samādhisthale sthitaḥ /
jātāsthaḥ saṃkṣaye śatror amartyagurum asmarat // SoKss_17,2.92 //

saṃsmṛtopasthitaṃ tatra prahvaḥ satkṛtya so 'bravīt /
tapastuṣṭaḥ śivaḥ padmaśekharasya samādiśat // SoKss_17,2.93 //

vidyuddhvajasya hantāraṃ bhāvijāmātaraṃ kila /
tadasya duṣkṛtasyāntastāvannaḥ kiṃ tvahaṃ ciram // SoKss_17,2.94 //

nivasanniha nirviṇṇaḥ svapadabhraṃśaduḥsthitaḥ /
taccintayātra bhagavannapāyaṃ śīghrakāriṇam // SoKss_17,2.95 //

iti devaguruḥ śakrādvacaḥ śrutvā jagāda tam /
kāmaṃ tasya ripoḥ prāpto duṣkṛtaistapasaḥ kṣayaḥ // SoKss_17,2.96 //

tasmād avasaro 'smākaṃ svaprayatnavidherayam /
tadehi brahmaṇe brūmaḥ sa upāyaṃ vadiṣyati // SoKss_17,2.97 //

ity ukto guruṇā śakrastadyukto brahmaṇo 'ntikam /
yayau praṇamya tasmai ca śaśaṃsa svamanogatam // SoKss_17,2.98 //

tataḥ svayaṃbhūr avadac cintaiṣā na mamāpi kim /
kiṃ tu śarvakṛtaṃ śarveṇaiva śakyaṃ vyapohitum // SoKss_17,2.99 //

sa ca devaściraṃ prāpyastadeva nikaṭaṃ hareḥ /
tadabhinnātmano yāmaḥ so 'bhyupāyaṃ vadiṣyati // SoKss_17,2.100 //

iti saṃmantrya sa brahmā śakraḥ suraguruś ca saḥ /
haṃsayānam upāruhya śvetadvīpam upāgaman // SoKss_17,2.101 //

yatra sarvo janaḥ śaṅkhacakrapadmagadādharaḥ /
caturbhujaś ca mūrtau ca citte ca bhagavanmayaḥ // SoKss_17,2.102 //

tatra te dadṛśurdevaṃ mahāratnagṛhāntare /
sevitāṅghriṃ kamalayā śeṣaśayyāgataṃ harim // SoKss_17,2.103 //

kṛtapraṇāmās tasmai te yathārhaṃ tena satkṛtāḥ /
devarṣivanditāścātra yathocitam upāviśan // SoKss_17,2.104 //

bhagavatpṛṣṭakuśalā devāste taṃ vyajijñapan /
kuśalaṃ kimivāsmākaṃ deva vidyuddhvaje sati // SoKss_17,2.105 //

jānāty eva hi tatsarvaṃ devo yat tena naḥ kṛtam /
tadarthaścāgamo 'yaṃ nastaddevo vettyataḥ param // SoKss_17,2.106 //

evam uktavato devāṃstānuvāca janārdanaḥ /
kiṃ na jānāmi yadbhagnā sthitistenāsureṇa me // SoKss_17,2.107 //

kiṃ tu svayaṃ yadīśena kṛtaṃ tripuraghātinā /
tattenaivānyathā kartuṃ śakyate na punarmayā // SoKss_17,2.108 //

tata eva ca tasya syātkṣayo daityasya pāpmanaḥ /
tvaradhvaṃ yadi tāvadvo vacmyupāyaṃ niśamyatām // SoKss_17,2.109 //

asti māheśvaraṃ kṣetra divyaṃ siddhīśvarābhidham /
tatra saṃprāpyate devo nityasaṃnihito haraḥ // SoKss_17,2.110 //

etac ca darśitajvālāliṅgarūpaḥ sa eva me /
pūrvaṃ prajāpateś ca prāgrahasyamavadadvibhuḥ // SoKss_17,2.111 //

tadeta tatra gatvā taṃ tapasa prārthayāmahe /
sa evopadravamimaṃ jagatāṃ śamayiṣyati // SoKss_17,2.112 //

ityādiṣṭavatā tena devena saha viṣṇunā /
te tārkṣyahaṃsayānābhyāṃ sarve siddhiśvaraṃ yayuḥ // SoKss_17,2.113 //

asaṃspṛṣṭe jarāmṛtyurogaiḥ saukhyaikadhāmani /
hemaratnamayā yatra mṛgapakṣidrumā api // SoKss_17,2.114 //

tatrāntardarśitānyonyamūrtibhedaṃ kṣaṇe kṣaṇe /
anyānyaratnarūpaṃ ca liṅgamabhyarcya śūlinaḥ // SoKss_17,2.115 //

tatparāste harirbrahmā devendro diviṣadguruḥ /
tepire haramuddiśya catvāro duścaraṃ tapaḥ // SoKss_17,2.116 //

atrāntare ca tīvreṇa tapasā toṣitaḥ śivaḥ /
candraketorvaraṃ tasya vidyādharapateradāt // SoKss_17,2.117 //

uttiṣṭhotpatsyate rājanmahāvīraḥ sa te sutaḥ /
vidyuddhvajaṃ yaḥ samare yuṣmacchatruṃ haniṣyati // SoKss_17,2.118 //

śāpāvatīrṇo mānuṣye kṛtāmarahitaś ca yaḥ /
gandharvarājaduhituḥ padmāvatyāstapobalāt // SoKss_17,2.119 //

punaḥ svapadam āsādya tayaiva saha bhāryayā /
sarvaṃ vidyādharaiśvaryaṃ daśa kalpān kariṣyati // SoKss_17,2.120 //

iti dattavare deve tirobhūte sabhāryakaḥ /
candraketustadaivāgātsa vāyubhuvanaṃ punaḥ // SoKss_17,2.121 //

tāvattīvratapastuṣṭas tatra siddhīśvare 'pi tān /
nārāyaṇādīṃl liṅgāntar dṛṣṭo hṛṣṭān haro 'bravīt // SoKss_17,2.122 //

uttiṣṭhatālaṃ kleśena yuṣmatpakṣyeṇa toṣitaḥ /
vidyādhareśvareṇāhaṃ tapasā candraketunā // SoKss_17,2.123 //

madaṃśaśaṃbhavas tasya vīraḥ putro janiṣyate /
yastaṃ vidyuddhvajaṃ daityaṃ haniṣyatyacirādraṇe // SoKss_17,2.124 //

tato 'nyadevakāryārthaṃ mānuṣye śāpataścyutam /
padmaśekharagandharvasutā taṃ proddhariṣyati // SoKss_17,2.125 //

padmāvatyākhyayā sārdhaṃ tayā gauryaṃśajātayā /
patnyā dyucarasāmrājyaṃ kṛtvā mām eva caiṣyati // SoKss_17,2.126 //

tatsahadhvaṃ manāgeṣaḥ kāmaḥ saṃpanna eva vaḥ /
ity acyutādīn uktvā tāñ jagāmādarśanaṃ śivaḥ // SoKss_17,2.127 //

tato hṛṣṭo haribrahmā śakrāmaragurū ca tau /
jagmuḥ sthānāni tānyeva te bhūyo yebhya āgatāḥ // SoKss_17,2.128 //

atha vidyādharendrasya tasya muktāvalī priyā /
candraketoḥ sagarbhābhūtkāle ca suṣuve sutam // SoKss_17,2.129 //

prakāśayantaṃ kakubho durādharṣeṇa tejasā /
tāmasopadravaṃ hartuṃ vālamarkamivoditam // SoKss_17,2.130 //

jāte ca tasminn ity atra bhāratī śuśruve divaḥ /
candraketo suto 'yaṃ te hantā vidyuddhvajāsuram // SoKss_17,2.131 //

nāmnā ca viddhyamuṃ muktaphalaketuṃ dviṣantapam /
ity uktvā candraketuṃ sā sotsavaṃ virarāma vāk // SoKss_17,2.132 //

papāta puṣpavṛṣṭiś ca jñātārthaḥ padmaśekharaḥ /
śakraścayayatus tatra ye ca cchannāḥ sthitāḥ surāḥ // SoKss_17,2.133 //

haraprasādavṛttāntamācakṣāṇāḥ parasparam /
anubhūya pramodaṃ te svasthānānyeva śiśriyuḥ // SoKss_17,2.134 //

sa muktāphalaketuś ca sarvasaṃskārasaṃskṛtaḥ /
sahānandena devānāṃ kramādvṛddhim upāgamat // SoKss_17,2.135 //

atha tasya dinaiḥ kanyā putrotpatteranantaram /
gandharvādhipateḥ padmaśekharasyāpyajāyata // SoKss_17,2.136 //

gandharvendra suteyaṃ te bhāryā vidyuddhvajadviṣaḥ /
vidyādharapateḥ padmāvatī nāma bhaviṣyati // SoKss_17,2.137 //

iti tasyāṃ ca jātāyāṃ gaganādudagādvacaḥ /
tataḥ padmāvatī sātra kramātkanyā vyavardhata // SoKss_17,2.138 //

sudhāṃśulokasaṃbhūtisaṃkrāntena taraṅgiṇā /
amṛteneva lāvaṇyavisareṇa virājitā // SoKss_17,2.139 //

so 'pi bālo 'bhavanmuktāphalaketurmahāmatiḥ /
vratopavāsādi tapaścakre śivamayaḥ sadā // SoKss_17,2.140 //

ekadā dhyānaniṣṭhaṃ taṃ dvādaśāham upoṣitam /
pratyakṣībhūya bhagavāñjagāda girijāpatiḥ // SoKss_17,2.141 //

tuṣṭo 'smi te 'nayā bhaktyā matprasādena tattava /
āvirbhaviṣyanty astrāṇi vidyāḥ sarvakalās tathā // SoKss_17,2.142 //

aparājitasaṃjñaṃ ca khaḍgametaṃ gṛhāṇa me /
kartāsi yena sāmrājyaṃ vipakṣair aparājitaḥ // SoKss_17,2.143 //

ity uktvā sa vibhustasmai khaḍgaṃ dattvā tirodadhe /
sa cāśu rājaputro 'bhūnmahāstrabalavikramaḥ // SoKss_17,2.144 //

atrāntare kadācitsa vidyuddhvajamahāsuraḥ /
tridivastho jalakrīḍāṃ cakre dyusaridambhasi // SoKss_17,2.145 //

dadarśa sa jalaṃ tasyāḥ kapiśaṃ puṣpareṇubhiḥ /
madagandhānuviddhaṃ ca vīcivikṣobhitaṃ mahat // SoKss_17,2.146 //

tato bhujamadādhmātaḥ sa jagāda nijānugān /
mamāpy upari kaḥ krīḍatyambhobhir yāta paśyata // SoKss_17,2.147 //

tac chrutvopari yātāste paśyanti smāsurā jale /
krīḍantaṃ vṛṣabhaṃ śārvaṃ saha śākreṇa dantinā // SoKss_17,2.148 //

āgatya ca tamūcuste daityendraṃ deva śāṃbhavaḥ /
uparyetya vṛṣaḥ krīḍatyair āvaṇayuto 'mbhasi // SoKss_17,2.149 //

tanmālyairāvaṇamadavyāmiśritam idaṃ payaḥ /
śrutvetyagaṇayañ śarvaṃ madāc cukrodha so 'suraḥ // SoKss_17,2.150 //

svaduṣkṛtaparīpākamūḍho bhṛtyānuvāca ca /
yātānayata tau baddhvā vṛṣabhair āvaṇāviti // SoKss_17,2.151 //

tato gatvā jighṛkṣanti yāvattau te kilāsurāḥ /
tāvattāñjaghnatuḥ kruddhau tau pradhāvya vṛṣadvipau // SoKss_17,2.152 //

hataśeṣāś ca jagadurgatvā vidyuddhvajāya tat /
sa kruddhaḥ prāhiṇottau pratyāsuraṃ sumahadbalam // SoKss_17,2.153 //

mathitvā tac ca tatsainyaṃ pāpapākāgatakṣayam /
vṛṣo harāntikaṃ prāyādindramair āvaṇo 'bhyagāt // SoKss_17,2.154 //

indro 'tha tasya ditijasya viceṣṭitaṃ tad airāvaṇānucararakṣigaṇān niśamya /
saṃprāptanāśasamayaṃ tamamanyatāriṃ gaurīpater bhagavato 'pi kṛtāvamānam // SoKss_17,2.155 //

āvedya tatkamalajāya tataḥ sametya vidyādharādisahitaḥ saha devasainyaiḥ /
hantuṃ ripuṃ tamadhirūḍhasurebhamukhyaḥ śakraḥ śacīracitamāṅgalikaḥ pratasthe // SoKss_17,2.156 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tatastriviṣṭapaṃ prāpya sa śakraḥ paryaveṣṭayat /
harānugrahasotsāhair labdhakālabalair balaiḥ // SoKss_17,3.1 //

taddṛṣṭvā niryayau vidyuddhvajaḥ saṃnaddhasainikaḥ /
prāvartantānimittāni tasya nirgacchatastadā // SoKss_17,3.2 //

dhvajeṣu vidyutaḥ petur bhremur gṛdhrās tathopari /
abhajyanta mahācchattrāṇyaśivaṃ cāruvañ śivāḥ // SoKss_17,3.3 //

tānyariṣṭānyagaṇayanniragādeva so 'suraḥ /
devāsurāṇaṃ ca tataḥ prāvartata mahāhavaḥ // SoKss_17,3.4 //

sa muktāphalaketuḥ kiṃ nādyāpyetīti vajriṇā /
pṛṣṭo 'tha candraketustaṃ khecarendro vyajijñapat // SoKss_17,3.5 //

vismṛtya tvarayā tasya noktamāgacchatā mayā /
sa tu buddhvā dhruvaṃ paścādāgacchatyeva satvaram // SoKss_17,3.6 //

etac chrutvā sa devendraścaturaṃ vāyusārathim /
śrīmuktāphalaketuṃ tamānetuṃ prāhiṇodratham // SoKss_17,3.7 //

pitā ca tatsamaṃ tasya candraketuḥ sasainikam /
āhvānāya pratīhāraṃ visasarja rathānugam // SoKss_17,3.8 //

sa muktāphalaketuś ca buddhvā daityāhave gatam /
pitaraṃ sānugo gantuṃ tatraivābhyudyato 'bhavat // SoKss_17,3.9 //

tato jayagajārūḍhojananīkṛtamaṅgalaḥ /
vāyulokād udacalat sa bibhratkhaḍgam aiśvaram // SoKss_17,3.10 //

prasthitasyāpatattasya puṣpavṛṣṭirnabhastalāt /
devāś ca dundubhīñjaghnurvāyavaś ca vavuḥ śivāḥ // SoKss_17,3.11 //

militvā parivavruś ca te taṃ devagaṇās tataḥ /
āsan palāyya pracchannā ye vidyuddhvajabhītitaḥ // SoKss_17,3.12 //

tena sainyena mahatā saha gacchandadarśa saḥ /
mārge meghavanaṃ nāma pārvatyāyatanaṃ mahat // SoKss_17,3.13 //

tadanullaṅghayan bhaktyā gajād atrāvatīrya saḥ /
āhṛtya divyapuṣpāṇi devīṃ prāvartatārcitum // SoKss_17,3.14 //

atrāntare ca gandharvapateḥ sa prāptayauvanā /
padmāvatī sutā padmaśekharasya sakhīvṛtā // SoKss_17,3.15 //

bhartuḥ saṅgrāmayātasya śreyorthaṃ tapasi sthitām /
mātaraṃ svāmanujñāpya vimānenendulokataḥ // SoKss_17,3.16 //

śivārthinī pituḥ saṃkhye varasyābhīpsitasya ca /
tadeva tapase divyaṃ gauryāyatanamāyayau // SoKss_17,3.17 //

varo nādyāpi te kaścinniścito yo yudhi sthitaḥ /
pituḥ śreyonimittaṃ ca mātā te saṃśritā tapaḥ // SoKss_17,3.18 //

tvaṃ tu kanyā tapaḥ kasya kṛte sakhi cikīrṣasi /
ity uktā pathi sakhyā sā padmāvatyabravīdidam // SoKss_17,3.19 //

pitaiva sakhi kanyānāṃ daivataṃ sarvasiddhikṛt /
varo 'py ananyasāmanyaguṇo niścita eva me // SoKss_17,3.20 //

vidyuddhvajaṃ nihantuṃ yo jāto vidyādharendrataḥ /
sa muktāphalaketurme vyādiṣṭaḥ śaṃbhunā patiḥ // SoKss_17,3.21 //

etan mayāmbāpṛṣṭasya tātasyaiva mukhāc chrutam /
sa ca yāsyati yāto vā saṅgrāme me varo dhruvam // SoKss_17,3.22 //

ato bhagavatīṃ gaurīṃ tapasāradhayāmy aham /
vijayākāṅkṣiṇī tasya patyus tātasya cobhayoḥ // SoKss_17,3.23 //

evaṃ vadantīṃ tāṃ rājaputrīmāha sma sā sakhī /
bhāvinyarthe 'pi tarhyeṣa vyavasāyastavocitaḥ // SoKss_17,3.24 //

tatte 'bhilaṣitaṃ sidhyatviti sakhyā tayoditā /
sā gauryāyatanābhyarṇaṃ bhavyaṃ prāpa mahatsaraḥ // SoKss_17,3.25 //

utphullaiḥ svarṇakamalaiḥ praticchannaṃ prabhāsvaraiḥ /
tanmukhāmbhoruhotsarpatkāntivicchuritair iva // SoKss_17,3.26 //

tatrāvatīrya kamalānyambikābhyarcanāya sā /
uccitya gandahrvasutā snānaṃ yāvadvidhitsati // SoKss_17,3.27 //

tāvaddevāsuraraṇaṃ rakṣaḥsvāmiṣagardhiṣu /
abhidhāvatsu tena dve rākṣasyāvāgate pathā // SoKss_17,3.28 //

daṃṣṭrāghoramukhodvāntajvālāpiṅgordhvamūrdhaje /
dhūmaśyāmamahākāye lambodarapayodhare // SoKss_17,3.29 //

tābhyāṃ dṛṣṭvaiva gandharvarājaputrī nipatya sā /
naktaṃcarībhyāṃ jagṛhe ninye ca gaganonmukham // SoKss_17,3.30 //

tadvimānādhidevaś ca rākṣasyau yāvadeva te /
ruṇaddhi yavadārtaś ca krandatyasyāḥ paricchadaḥ // SoKss_17,3.31 //

tāvaddevīgṛhānmuktāphalaketuḥ kṛtārcanaḥ /
sa nirgataḥ śrutākrandastam evoddeśamāgamat // SoKss_17,3.32 //

sa dṛṣṭvā rākṣasīyugmagṛhītāṃ tāṃ lasaddyutim /
kālameghāvalīmadhyagatāṃ saudāmanīmiva // SoKss_17,3.33 //

padmāvatīṃ pradhāvyaiva mahāvīro vyamocayat /
kṣiptvā vicetane bhūmau rākṣasyau te talāhate // SoKss_17,3.34 //

dadarśa tāṃ ca lāvaṇyarasanirjharavāhinīm /
trivalīlaharīhārimadhyabhāgopaśobhinīm // SoKss_17,3.35 //

svarvadhūsargasaṃprāptakauśalotkarṣaśālinā /
dhātrā samagrasaundaryasārasaṃpāditām iva // SoKss_17,3.36 //

dṛṣṭvā ca tāṃ sa kaṃdarpamohamantharitendriyaḥ /
dhīro 'py atra kṣaṇaṃ tasthau citrastha iva niścalaḥ // SoKss_17,3.37 //

rākṣasīsaṃbhrame śānte samāśvasya kṣaṇādiva /
padmāvaty api taṃ muktāphalaketuṃ dadarśa sā // SoKss_17,3.38 //

jagannetrotsavākāraṃ strījanonmādadāyinam /
ekīkṛtyendukaṃdarpau vidhineva vinirmitam // SoKss_17,3.39 //

tato lajānatamukhī sakhīṃ svair am abhāṣata /
bhadramasyāstu yāmītaḥ parapūruṣapārśvataḥ // SoKss_17,3.40 //

evaṃ vadantyāṃ tasyāṃ ca sā muktāphalaketunā /
bālā kimiyamāheti tenāpṛcchyata tatsakhī // SoKss_17,3.41 //

sāpy uvāca sukanyeyaṃ dattāśīḥ prāṇadasya te /
ehyanyapuruṣopāntādvrajāva iti vakti mām // SoKss_17,3.42 //

tac chrutvā saṃbhramānmuktāphalaketur uvāca tām /
keyaṃ kasya sutā dattā kasmai vā śubhakarmaṇe // SoKss_17,3.43 //

iti pṛṣṭā ca sā tena tadvayasyā tam abravīt /
iyaṃ padmāvatī nāma kanyā subhaga naḥ sakhī // SoKss_17,3.44 //

gandharvādhipateḥ padmaśekharasyātmasaṃbhavā /
ādiṣṭo 'syāḥ patirmuktāphalaketuś ca śaṃbhunā // SoKss_17,3.45 //

putro vidyādharendrasya candraketorjagatpriyaḥ /
sahāyo devarājasya vidyuddhvajavināśakṛt // SoKss_17,3.46 //

ākāṅkṣantī jayaṃ tasya bhartuḥ saṃkhye pitus tathā /
gauryāyatanamadyaitattaporthamiyamāgatā // SoKss_17,3.47 //

śrutvaitadrājaputrīṃ tāṃ candraketusutānugāḥ /
diṣṭyā devi sa evāyaṃ tava bhartetyanandayan // SoKss_17,3.48 //

tato 'nyonyaparijñānaharṣapūrṇe nijātmani /
yuktaṃ tadyanna mātaḥ sma tau kumārīvarāvubhau // SoKss_17,3.49 //

yāvacānyonyasaprematiryagardhāvalokitaiḥ /
tiṣṭhatas tatra tau tāvac chuśruve tūryaniḥsvanaḥ // SoKss_17,3.50 //

tataś ca dadṛśe sainyaṃ vāyuyukto rathas tataḥ /
candraketupratīhāras tathā ca tvaritāgatau // SoKss_17,3.51 //

tau ca vāyupratīhārau vinayojjhitavāhanau /
upagamyaiva taṃ muktāphalaketumavocatām // SoKss_17,3.52 //

tvamāhvayati devendraḥ pitā cāhavabhūmitaḥ /
tadimaṃ rathamāruhya śīghramāgamyatāmiti // SoKss_17,3.53 //

tataḥ padmāvatīpremabaddho 'pi gurukāryataḥ /
sa taṃ tābhyāṃ sahādhyāsta khecarendrasuto ratham // SoKss_17,3.54 //

baddhvā ca śakraprahitaṃ divyaṃ kavacam āśu saḥ /
pratasthe valitagrīvaṃ paśyan padmāvatīṃ muhuḥ // SoKss_17,3.55 //

padmāvatī ca nirvarṇya sā tamādṛṣṭigocaram /
ekapāṇitalāghātahatanaktaṃcarīdvayam // SoKss_17,3.56 //

tam eva cintayantī ca snātvābhyarcyāmbikāharau /
tadāprabhṛti tatraiva tepe tacchreyase tapaḥ // SoKss_17,3.57 //

so 'pi taddarśanaṃ muktāphalaketurvicintayan /
maṅgalyaṃ vijayāśaṃsi prāpa devāsurāvaham // SoKss_17,3.58 //

dṛṣṭvā ca taṃ susaṃnaddhaṃ sasainyaṃ vīramāgatam /
tam eva prati sarve 'pi te 'bhyadhāvanmahāsurāḥ // SoKss_17,3.59 //

teṣāṃ sa śaravarṣeṇa śirobhiḥ śakalīkṛtaiḥ /
śūro raṇotsavārambhe cakre digdevatābalim // SoKss_17,3.60 //

hanyamānaṃ balaṃ tena tanmuktāphalaketunā /
dṛṣṭvā vidyuddhvajaḥ krodhādadhāvattaṃ prati svayam // SoKss_17,3.61 //

sa cāpatanneva śarair daityo yattena tāḍitaḥ /
tattam evābhyadhāvattatsarvataḥ sainyamāsuram // SoKss_17,3.62 //

tad dṛṣṭvā siddhagandharvavidyādharasurānvitaḥ /
abhidudrāva taddaityasainyam sapadi vāsavaḥ // SoKss_17,3.63 //

tataḥ patadiṣuprāsaśakitomarapaṭṭiśam /
udabhūttūmulaṃ yuddhaṃ nihatāsaṃkhyasainikam // SoKss_17,3.64 //

gajāśvakāyamakarā dantimauktikavālukāḥ /
pravīramuṇḍapāṣāṇāḥ prāvahanrudhirāpagāḥ // SoKss_17,3.65 //

śoṇitāsavamattānāṃ bhūtānāmāmiṣārthinām /
so 'bhūdraṇotsavaḥ prītyai kabandhaiḥ saha nṛtyatām // SoKss_17,3.66 //

tasmiñ jayaśrīr daityānāṃ devānāṃ cāhavārṇave /
mahormicapalā prāyāditaḥ kṣaṇam itaḥ kṣanam // SoKss_17,3.67 //

caturviṃśatimevaṃ tu yuddhamāsīddināni tat /
prekṣyamāṇaṃ vimānasthaiḥ śarvaśauripitāmahaiḥ // SoKss_17,3.68 //

pañcaviṃśe dine kṣīṇaprāyayoḥ sainyayor dvayoḥ /
pradhānadvandvayuddheṣu pravṛtteṣv atra saṃgare // SoKss_17,3.69 //

śrīmuktāphalaketoś ca tasya vidyuddhvajasya ca /
dvandvayuddhaṃ pravavṛte rathasthadviradasthayoḥ // SoKss_17,3.70 //

tamostraṃ bhāskarāstreṇa graiṣmāstreṇa ca śaiśiram /
kuliśāstreṇa śailāstraṃ nāgāstraṃ gāruḍena ca // SoKss_17,3.71 //

nivārya tasya yantāraṃ vāraṇaṃ cāsurasya saḥ /
ekaikeneṣuṇā muktāphalaketurapātayat // SoKss_17,3.72 //

ārūḍhasya rathaṃ tasya sārathiṃ turagāṃś ca yat /
so 'vadhīttadasau vidyuddhvajo māyāmaśiśriyast // SoKss_17,3.73 //

adṛśyaḥ sarvasainyena dyāmāruhya vavarṣa saḥ /
śilāścāstrāṇi vividhānyabhitaḥ suravāhinīm // SoKss_17,3.74 //

abhedyaṃ śarajālaṃ ca yanmuktāphalaketunā /
arudhyata sa tadaityo dadāhānalavṛṣṭibhiḥ // SoKss_17,3.75 //

athābhimantrya brahmāstraṃ sānugaṃ tamariṃ prati /
viśvakṣayakṣamaṃ muktāphalaketurmumoca saḥ // SoKss_17,3.76 //

tenāstreṇa sasainyo 'pi nihato gatajīvitaḥ /
nipapāta nabhomadhyādvidyuddhvajamahāsuraḥ // SoKss_17,3.77 //

śeṣāḥ palāyya jagmuś ca vidyuddhvajasutādayaḥ /
vajradaṃṣṭrādisahitā rasātalatalaṃ bhayāt // SoKss_17,3.78 //

devāś ca nādānupadaṃ jagaduḥ sādhu sādhviti /
śrīmuktāphalaketuṃ ca puṣpavarṣair apūjayan // SoKss_17,3.79 //

tataḥ śatrau hate śakraḥ prāptarājyastriviṣṭapam /
prāviśattriṣu lokeṣu babhūva ca mahotsavaḥ // SoKss_17,3.80 //

āgācchacīṃ puraskṛtya svayaṃ cātra prajāpatiḥ /
cūḍāratnottamaṃ muktāphalaketorbabandha ca // SoKss_17,3.81 //

indro 'pi rājaputrasya tasya rājyapradāyinaḥ /
hāraṃ svakaṇṭhataḥ kaṇṭhe nyadhādvijayaśobhinaḥ // SoKss_17,3.82 //

sam upāveśayattaṃ ca nijāsanasamāsane /
ānandapūrṇagīrvāṇavitīrṇavividhāśiṣam // SoKss_17,3.83 //

vidyuddhvajāsurapuraṃ pratīhāraṃ visṛjya ca /
tasmai dāsyannavasare svīcakre svapurādhikam // SoKss_17,3.84 //

tato 'smai rājaputrāya gandharvaḥ padmaśekharaḥ /
ditsuḥ padmāvatīṃ dhātuḥ sākūtaṃ mukhamaikṣata // SoKss_17,3.85 //

sa ca jñātāśayo dhātā gandharvendram uvāca tam /
kāryaśeṣo 'sti kaś cittadviṣahasva manāgiti // SoKss_17,3.86 //

tato hāhāhuhūgītaiḥ svaninādānunāditaiḥ /
rambhādinṛtyais tatrābhud indrasya vijayotsavaḥ // SoKss_17,3.87 //

dṛṣṭotsavapramode ca yāte dhātari vṛtrahā /
saṃmānya lokapālādīnsvaṃ svaṃ sthānaṃ visṛṣṭavān // SoKss_17,3.88 //

visasarja ca gandharvarājaṃ taṃ padmaśekharam /
nijaṃ gandharvanagaraṃ saṃmānya saparicchadam // SoKss_17,3.89 //

śrīmuktāphalaketuṃ ca candraketuṃ ca satkṛtau /
prāhiṇodutsavāya svaṃ vidyādharapuraṃ hariḥ // SoKss_17,3.90 //

sa ca saṃhṛtaviśvakaṇṭakastāṃ bahuvidyādhararājakānuyātaḥ /
janakānugataḥ sa rājadhānīm atha muktāphalaketurājagāma // SoKss_17,3.91 //

vararatnacitā ca sā tadānīṃ dhvajapaṭṭāṃśukamālinī praviṣṭe /
vibabhau nagarī cirāgate 'smin pitṛyukte jayabhāji rājaputre // SoKss_17,3.92 //

sa ca sapadi pitāsya candraketuḥ puri paritoṣitabandhubhṛtyavargaḥ /
jalam iva jalado vasu pravarṣan sutavijayotsavamūrjitaṃ tatāna // SoKss_17,3.93 //

sa ca muktāphalaketurvidyuddhvajadamanakīrtim apilabdhvā /
padmāvatīṃ vinā tāṃ na ratiṃ lebhe nijeṣu bhogeṣu // SoKss_17,3.94 //

saṃyatakākhyena punaḥ śarvādeśādi śaṃsinā sakhyā /
āśvāsyamānacittaḥ kṛcchreṇa sa tānyahānyanayat // SoKss_17,3.95 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

atrāntare sa gandharvarājaḥ svanagaraṃ punaḥ /
praviṣṭo vitatasphūrjadutsavaḥ padmaśekharaḥ // SoKss_17,4.1 //

tajjayāśaṃsayā taptatapasaṃ girijāśrame /
buddhvā bhāryāmukhātpadmāvatīmānāyayatsutām // SoKss_17,4.2 //

upāgatāṃ ca tapasā viraheṇa ca tāṃ kṛśām /
tanayāṃ pādapatitāṃ sa jagādāśiṣaṃ dadat // SoKss_17,4.3 //

vatse madarthaṃ vihitastapaḥkleśo mahāṃstvayā /
tadidyādhararājendrasutaṃ vidyuddhvajāntakam // SoKss_17,4.4 //

jagaccharaṇyaṃ jayinaṃ vyādiṣṭaṃ śaṃbhunā svayam /
śrīmuktāphalaketuṃ taṃ śīghraṃ patimavāpnuhi // SoKss_17,4.5 //

iti pitrodite yāvadāste sā vinatānanā /
rājānamāha tanmātā tāvatkuvalayāvalī // SoKss_17,4.6 //

kathaṃ sa tādṛgasurastrilokābhayadāyinā /
tenāryaputra nihato rājaputreṇa saṃyuge // SoKss_17,4.7 //

tac chrutvā varṇayām āsa sa rājā tasya vikramam /
rājaputrasya taṃ tasyai sadevāsurasaṃgaram // SoKss_17,4.8 //

tataḥ padmāvatīsakhyā sā manohārikākhyayā /
tadīyā rākṣasīyugmavadhalīlāpyakathyata // SoKss_17,4.9 //

tatas tasya sutāyāś ca vṛttamanyonyadarśanam /
prītiṃ ca buddhvā tau toṣaṃ rājā rājñī ca jagmatuḥ // SoKss_17,4.10 //

ūcatuś ca nigīrṇaś ca yenāsuracamūcayaḥ /
agastyeneva jaladhī rākṣasyau tasya ke iti // SoKss_17,4.11 //

tayā tatpauruṣotkarṣavarṇanāvātyayā ca saḥ /
padmāvatyāḥ prajajvāla sutarāṃ madanānalaḥ // SoKss_17,4.12 //

tataḥ pitroḥ sakāśātsā nirgatā rājakanyakā /
śuddhāntaratnaprāsādam ārohat sotsukā kṣaṇāt // SoKss_17,4.13 //

tatra ratnombhitastambhabaddhamauktikajālake /
manikuṭṭimavinyastasukhaśayyāvarāsane // SoKss_17,4.14 //

cintitopasnamaddivyanānābhogamanorame /
sthitā sābhyadhikaṃ tepe preyovirahavahninā // SoKss_17,4.15 //

dadarśa ca tataḥ pṛṣṭhād dhemadrumalatācitam /
ratnavāpīśatākīrṇaṃ divyamudyānamṛddhimat // SoKss_17,4.16 //

dṛṣṭvā cācintayaccitram idamasmapurottamam /
majjanmabhūmerbhuvanādaindavādapi sundaram // SoKss_17,4.17 //

himādrimaulimāṇikyaṃ na ca dṛṣṭamidaṃ mayā /
nandanābhyadhikaṃ yatra puropavanamīdṛśam // SoKss_17,4.18 //

tad atra gatvā sacchāyaśītale vijane varam /
virahānalasaṃtāpaṃ śamayāmi manāg imam // SoKss_17,4.19 //

iti saṃcintya sā bālā śanair ekākinī tataḥ /
yuktyāvaruhya gantuṃ tatpurodyānaṃ pracakrame // SoKss_17,4.20 //

padbhyāṃ gantumaśaktā sā svavibhūterupasthitaiḥ /
pakṣibhir vāhanībhūya tadudyānamanīyata // SoKss_17,4.21 //

tatrāntaḥ kadalīkhaṇḍagṛhe puṣpāstaropari /
upāviśac chrūyamāṇe divyageyādiniḥsvane // SoKss_17,4.22 //

na ca sātra ratiṃ lebhe na tasyāḥ śāmyati smaraḥ /
vinā priyeṇa kāmāgniḥ pratyutāvardhatādhikam // SoKss_17,4.23 //

tato didṛkṣuś citrastham api taṃ priyam utsukā /
sāgrahīc citraphalakaṃ varṇavartīś ca siddhitaḥ // SoKss_17,4.24 //

sraṣṭuṃ dvitīyaṃ dhātāpi neṣṭe yatsadṛśaṃ punaḥ /
tamālikheyaṃ sotkaṇṭhā sannapāṇirahaṃ katham // SoKss_17,4.25 //

tathāpyātmavinodārthamālikhāmi yathā tathā /
iti saṃcintya phalake sā tu yāvattamālikhat // SoKss_17,4.26 //

tāvattasyāstamuddeśamāyayau cinvatī sakhī /
sā manohārikā nāma tadadarśanavihvalā // SoKss_17,4.27 //

sā tāmekākinīṃ tatra rājaputrīṃ latāgṛhe /
sacitraphalakāmutkāmapaśyatpṛṣṭhataḥ sthitā // SoKss_17,4.28 //

paśyāmi tāvatkimiyaṃ karotyevamihaikikā /
iti saṃcintya tasthau ca channā sā tatra tatsakhī // SoKss_17,4.29 //

tāvat sāpi tamuddiśya citrābhilikhitaṃ priyam /
padmāvatī jagādaivamudaśrunayanotpalā // SoKss_17,4.30 //

drujayān asurān hatvā yenendro rakṣitas tvayā /
ālāpamātreṇa sa māṃ kathaṃ mārān na rakṣasi // SoKss_17,4.31 //

kalpadrumo 'py adātṛtvaṃ sugato 'py adayālutām /
āyāti mandapuṇyasya suvarṇam apicāśmatām // SoKss_17,4.32 //

smarajvarānabhijñaś ca nūnaṃ vetsi na madvyathām /
daityājitasya puṣpeṣuḥ kiṃ tapasvī karoti te // SoKss_17,4.33 //

kiṃ vā vacmi vidhirvāmo mama yenāśruṇā dṛśau /
pidadhannecchati prāyāścitre 'pi tava darśanam // SoKss_17,4.34 //

ity uktvā rājatanayā sā prāvartata roditum /
chinnahāragalatsthūlamuktābhair aśrubindubhiḥ // SoKss_17,4.35 //

tatkṣaṇaṃ tām upāsarpat sā manohārikā sakhī /
sāpy āchādyaiva taccittraṃ rājaputrī jagāda tām // SoKss_17,4.36 //

iyacciraṃ na dṛṣṭā tvaṃ sakhi kutra sthitāsyaho /
tac chrutvā vihasantī tāṃ sā manohārikābravīt // SoKss_17,4.37 //

tvām eva sakhi cinvānā ciraṃ bhrāntāsmi tattvayā /
citraṃ kiṃ chādyate dṛṣṭaṃ mayā citramatha śrutam // SoKss_17,4.38 //

evaṃ tayoktā sakhyā sā padmāvatyaśrugadgadam /
lajjānatamukhī has te gṛhītvā tām abhāṣata // SoKss_17,4.39 //

sakhi prāg eva viditaṃ sarvam te kiṃ nigūhyate /
rājaputreṇa tenāhaṃ tasmin gauryāśrame tadā // SoKss_17,4.40 //

uddhṛtāpi mahāghorarākṣasīvahnimadhyataḥ /
durvāravirahajvāle nikṣiptā madanāsnale // SoKss_17,4.41 //

tan na jāne kva gacchāmi kasmai vacmi karomi kim /
āśraye kam upāyaṃ vā durlabhāsaktamānasā // SoKss_17,4.42 //

iti bruvāṇāṃ tāṃ rājaputrīm āha sma sā sakhī /
abhiṣvaṅgo 'nurūpo 'yaṃ sthāne te manasaḥ sakhi // SoKss_17,4.43 //

itaretaraśobhāyai saṃyogo yuvayoḥ kila /
navacandrakalāśārvajaṭāmukuṭayor iva // SoKss_17,4.44 //

adhṛtiścātra mā bhūtte dhruvaṃ sa bhavatīṃ vinā /
na sthāsyati tvayā kiṃ sa tathābhūto na lakṣitaḥ // SoKss_17,4.45 //

striyo 'pīcchanti puṃbhāvaṃ yāṃ dṛṣṭvā rūpalolubhāḥ /
tasyāste ko bhavennārthī tulyarūpaḥ sa kiṃ punaḥ // SoKss_17,4.46 //

śarvo 'py alīkavādī kiṃ yenoktau daṃpatī yuvām /
adūrage 'py abhīṣṭe 'rthe ko vārto bhajate dhṛtim // SoKss_17,4.47 //

tadāśvasihi bhāvī te sa eva nacirāt patiḥ /
na tvayā durlabhaḥ kaścit tvaṃ tu sarveṇa durlabhā // SoKss_17,4.48 //

ity uktā sā tayā sakhyā rājaputrī jagāda tām /
sakhī yady api jānāmi tathāpi karavāṇi kim // SoKss_17,4.49 //

idaṃ tu me tadāsaktaṃ ceto notsahate kṣaṇam /
sthātuṃ vinā taṃ prāṇeśaṃ kṣamate na ca manmathaḥ // SoKss_17,4.50 //

tam eva hi smarantyā me mano nirvāti na kṣaṇam /
dahyante 'ṅgāni saṃtāpenotkrāmantīva cāsavaḥ // SoKss_17,4.51 //

evaṃ vadantī mohena mohitā puṣpapelavā /
aṅke tasya vayasyāyā rājaputrī papāta sā // SoKss_17,4.52 //

athāmbusekakadalīpallavānilavījanaiḥ /
sāśrur āśvāsayām āsa sā vayasyā krameṇa tām // SoKss_17,4.53 //

mṛṇālahāravalayaṃ śrīkhaṇḍārdravilepanam /
nalinīdalaśayyāṃ ca yāni sā vidadhe sakhī // SoKss_17,4.54 //

tasyās tāny api saṃtāpasamāsaktāni saṃgataḥ /
saṃtapya samaduḥkhatvam iva śuṣyanti bhejire // SoKss_17,4.55 //

tataḥ sā vihvalā padmāvatī tāmavadatsakhīm /
kliśnāsi kiṃ vṛthātmānaṃ naivaṃ śāmyati me vyathā // SoKss_17,4.56 //

yena śāmyati taccettvaṃ kuruṣe tacchivaṃ bhavet /
evam uktavatīmāsrtāṃ vayasyā tām abhāṣata // SoKss_17,4.57 //

kuryāṃ kiṃ yanna nāmāhaṃ tavārthe brūhi tatsakhi /
tac chrutvā sā hriyā kiṃcid iva rājasutābravīt // SoKss_17,4.58 //

tamihānaya me kantaṃ gatvā priyasakhi drutam /
nānyathopaśamo me syāttātaścaiva na kupyati // SoKss_17,4.59 //

pratyutehāgatāyaiva māmeṣo 'smai pradāsyati /
evaṃ tayoktā sotsāhaṃ vayasyā sāpy uvāca tāsm // SoKss_17,4.60 //

yady evaṃ tadgṛhāṇa tvaṃ dhair yaṃ kāryamidaṃ kiyat /
eṣāhaṃ sakhi yāmyeva tvatpriyānayanāya yat // SoKss_17,4.61 //

tatpituḥ khecarendrasya candraketoḥ purottamam /
khyātaṃ candrapuraṃ nāma nirvṛtā bhava kiṃ śucā // SoKss_17,4.62 //

iti sāśvāsitā sakhyā tayā rājasutābhyadhāt /
taduttiṣṭha śivaḥ panthā astu te vraja satvaram // SoKss_17,4.63 //

trātā trayāṇāṃ lokānāṃ sa ca sapraṇayaṃ tvayā /
madgirā sakhi vaktavyo vīraḥ prāṇeśvaro mama // SoKss_17,4.64 //

tasmin gauryāyatane tathā paritrāya rākṣasībhayataḥ /
strīghnena hanyamānāṃ rakṣasi māṃ makaraketunā na katham // SoKss_17,4.65 //

bhuvanoddharaṇasahānāṃ bhavādṛśāmeṣa nātha ko dharmaḥ /
āpadyupekṣyate yatpūrvatrāsto jano 'nuvṛtto 'pi // SoKss_17,4.66 //

evaṃ vadestaṃ kalyāṇi yathā jānāsi vā svayam /
iti vyāhṛtya sā padmāvatī tāṃ vyasṛjatsakhīm // SoKss_17,4.67 //

sā ca svasiddhyupanataṃ pakṣivāhanamāsthitā /
tanmanohārikā prāyādvidyādharapuraṃ prati // SoKss_17,4.68 //

sā ca padmāvatī kiṃcidāśālabdhadhṛtis tataḥ /
gṛhītacitraphalakā mandiraṃ prāviśatpituḥ // SoKss_17,4.69 //

tatra dāsīparivṛtā praviśya nijavāsakam /
snātvā gauripatiṃ bhaktyā pūjayitvā vyajijñapat // SoKss_17,4.70 //

bhagavaṃstriṣu lokeṣu tvadicchānugrahaṃ vinā /
na siddhyatīha kasyāpi bahvalpaṃ vāpi vāñchitam // SoKss_17,4.71 //

tadvidyādharasaccakravartiputraṃ tamīpsitam /
na dāsyasi patiṃ cenme dehaṃ tyakṣyāmi te 'grataḥ // SoKss_17,4.72 //

evaṃ vihitavijñaptiṃ śaśāṅkamukuṭasya tām /
śrutvā sakhedaḥ sāścaryaḥ parivārajano 'vadat // SoKss_17,4.73 //

svadehanirapekṣaiva kimevaṃ devi bhāṣase /
tavāpi kimasuprāpyaṃ nāmāstyatra jagattraye // SoKss_17,4.74 //

tvadarthyamāno muñceddhi sugato 'pi sa saṃyamam /
tadekaḥ so 'tra sukṛtī yastvayāpyevamarthyate // SoKss_17,4.75 //

etac chrutvā guṇākṛṣṭā rājaputrī jagāda sā /
samāśrayaḥ saśakrāṇāṃ devānāmeka eva yaḥ // SoKss_17,4.76 //

arkeṇeva tamo dhvastaṃ yenaikenāsuraṃ balam /
prāṇadātā ca yo 'smākaṃ prārthanīyaḥ kathaṃ na saḥ // SoKss_17,4.77 //

ityādi bruvatī sotkā tayaiva kathayā tataḥ /
atiṣṭhatsamamāptena tatra dāsījanena sā // SoKss_17,4.78 //

atrāntare candrapuraṃ sā manohārikāpi tat /
vidyādharendranagaraṃ satvaraṃ prāpa tatsakhī // SoKss_17,4.79 //

gīrvāṇanagaraṃ kṛtvāpyasaṃtoṣādivādbhutam /
nirmame viśvakarmā yadasāmānyavibhūtikam // SoKss_17,4.80 //

tatrāsaṃprāpya aṃ muktāphalaketuṃ vicinvatī /
khagasthā tatpurodyānaṃ sā manohārikāgamat // SoKss_17,4.81 //

atarkyasiddhivibhavaṃ bhāsvanmaṇimayadrumam /
ekavṛkṣodgatānekajātīyakusumotkaram // SoKss_17,4.82 //

divyagītaravonmiśraśakuntarutasundaram /
paśyantī tac ca sā reme nānāratnaśilātalam // SoKss_17,4.83 //

udyānapālair dṛṣṭvā ca vicitraiḥ pakṣirūpibhiḥ /
upetyābhyarthya suvyaktavacanaiḥ priyavādibhiḥ // SoKss_17,4.84 //

pārijātatarormūle tārkṣyaratnaśilāsane /
upaveśyocitair bhogaistasyāḥ pūjā vyadhīyata // SoKss_17,4.85 //

abhinandya ca tāṃ pūjāṃ cintayāmasa tatra sā /
aho vidyādharendrāṇāṃ citrāḥ siddhivibhūtayaḥ // SoKss_17,4.86 //

acintyopanamadbhogaṃ yeṣāmudyānamīdṛśam /
surastrībaddhasaṃgītaṃ patattriparicārakam // SoKss_17,4.87 //

iti saṃcintya pṛṣṭvā ca tānevodyanapālakān /
cinvatī pārijātāditarukhaṇḍamavāpa sā // SoKss_17,4.88 //

tatrāntaścandanāsiktakusumāstaraśāyinam /
sā muktāphalaketuṃ taṃ sa kalpakamivaikṣata // SoKss_17,4.89 //

gauryāśrame dṛṣṭacaraṃ pratyabhijñāya sā ca tam /
paśyāmyasya kimasvāsthyaṃ channasthaivetyacintayat // SoKss_17,4.90 //

tāvadāśvāsayantaṃ taṃ himacandanamārutaiḥ /
mittraṃ saṃyatakaṃ muktāphalaketur uvāca saḥ // SoKss_17,4.91 //

aṅgārāstuhine nyastāḥ kakūlāgniś ca candane /
mārute dāvavahniś ca smareṇa mama niścitam // SoKss_17,4.92 //

virahārtasya saṃtāpaṃ samantātsṛjatāmunā /
tatkimāyāsayasyevamātmānaṃ niṣphalaṃ sakhe // SoKss_17,4.93 //

surastrīnṛttagītādivinodair api dūyate /
nandanābhyadhike 'muṣminn udyāne hi mano mama // SoKss_17,4.94 //

vinā padmāvatīṃ tāṃ tu padmaśekharasaṃbhavām /
padmānanāṃ na me śāmyatyayaṃ smaraśarajvaraḥ // SoKss_17,4.95 //

na caitadutsahe vaktuṃ kasyacin na labhe dhṛtim /
eka eva tu tatprāptāv upāyo vidyate mama // SoKss_17,4.96 //

gacchāmi gauryāyatanaṃ dṛṣṭayā yatra me tayā /
kaṭākṣeṣubhir utkhāya hṛdayaṃ priyayā hṛtam // SoKss_17,4.97 //

tatrādirājatanayāsaṃgatastatsamāgame /
tapasārādhitaḥ śaṃbhurupāyaṃ me vidhāsyati // SoKss_17,4.98 //

ity uktvā yāvadutthātuṃ rājaputraḥ sa icchati /
sa manohārikā tāvattuṣṭātmānamadarśayat // SoKss_17,4.99 //

vayasya vardhase diṣṭyā siddhaṃ tava samīhitam /
paśyeyamāgatā tasyāḥ priyāyāste 'ntikaṃ sakhī // SoKss_17,4.100 //

vatpārśvasthena dṛṣṭā hi mayāsāv ambikāśrame /
iti harṣāc ca taṃ rājaputraṃ saṃyatako 'bravīt // SoKss_17,4.101 //

tataḥ sa sphūrjadānandavismayautsukyasaṃkulām /
kāṃcidrājasuto 'vasthāṃ dadhre dṛṣṭvā priyāsakhīm // SoKss_17,4.102 //

netrapīyūṣavṛṣṭiṃ tāṃ paprachopāgatāṃ ca saḥ /
upaveśyāntike kāntāśarīrakuśalaṃ tadā // SoKss_17,4.103 //

atha sā nijagādaivaṃ matsakhyāḥ kuśalaṃ prabho /
tvayi nāthe dhruvaṃ bhāvi sāṃprataṃ duḥkhitā tu sā // SoKss_17,4.104 //

yadāprabhṛti dṛṣṭena hṛtaṃ tasyāstvayā manaḥ /
tata ārabhya vimanā na śṛṇoti na paśyati // SoKss_17,4.105 //

mṛṇālahāraṃ dadhatī bālāhāraṃ vimucya sā /
luṭhatyambujinīpattraśayane śayanojjhitā // SoKss_17,4.106 //

asahiṣṭa na yā pūrvaṃ hriyā varakathāmapi /
imāmavasthāṃ saiṣādya prāptā priyatamaṃ vinā // SoKss_17,4.107 //

iti tasyā hasantīva svānyevāṅgāni saṃprati /
saṃtāpaśuṣyacchrīkhaṇḍasitāni kṛtināṃ vara // SoKss_17,4.108 //

evaṃ ca sā bravīti tvāmity udīrya papāṭha te /
sā manohārikā padmāvatīsaṃdeśagītake // SoKss_17,4.109 //

sa tac chrutvākhilaṃ muktāphalaketurgatavyathaḥ /
tāṃ manohārikāṃ harṣādabhinandyābhyabhāṣata // SoKss_17,4.110 //

amṛteneva vacasā tava siktam idaṃ mama /
caitanyam āsīc chvasitaṃ dhṛtir jātā gataḥ klamaḥ // SoKss_17,4.111 //

phalitaṃ cādya me pūrvasukṛtair yadaho mayi /
gandharvarājatanayā sāpy evaṃ pakṣapātinī // SoKss_17,4.112 //

kiṃ tv ahaṃ śaknuyāṃ soḍhuṃ kathaṃcidvirahavyathām /
śirīṣasukumārāṅgī viṣaheta kathaṃ tu sā // SoKss_17,4.113 //

tasmādaham upaiṣyeṣa tam eva girijāśramam /
tatra tvamānaya sakhīṃ yena syātsaṃgamo 'dya nau // SoKss_17,4.114 //

āśvāsaya ca tāṃ gatvā kalyāṇi tvaritaṃ sakhīm /
imaṃ ca parituṣṭena vitīrṇaṃ me svayaṃbhuvā // SoKss_17,4.115 //

dehi cūḍāmaṇiṃ tasyai sarvaduḥkhanibarhaṇam /
śakrāt prāpto mayā cāyaṃ hāras te pāritoṣikaḥ // SoKss_17,4.116 //

ity utkvā śirasaś cūḍāmaṇiṃ tasyai samarpayat /
hāraṃ ca kaṇṭhāt tatkaṇṭhe taṃ sa rājasuto vyadhāt // SoKss_17,4.117 //

atha praṇamya taṃ prītā sā manohārikā tataḥ /
pratasthe vihagārūḍhā sakhīṃ padmāvatīṃ prati // SoKss_17,4.118 //

sa muktāphalaketuś ca praharṣāpahṛtaklamaḥ /
saha saṃyatakena svaṃ tvaritaṃ rpāviśatpuram // SoKss_17,4.119 //

sāpi padmāvatīpārśvaṃ prāpya tasyai yathepsitam /
taṃ manohārikācakhyau tatpriyasmarasaṃjvaram // SoKss_17,4.120 //

praṇayasnigdhamadhuraṃ tadvacaśva yathāśrutam /
taṃ ca saṃgamasaṃketaṃ taduktaṃ girijāśrame // SoKss_17,4.121 //

dadau tatprahitaṃ taṃ ca tasyai cūḍāmaṇiṃ tataḥ /
pāritoṣikahāraṃ ca taddattaṃ tamadarśayat // SoKss_17,4.122 //

tataḥ padmāvatī sā tām āśliṣya kṛtinīṃ sakhīm /
apūjayadvisasmāra smarānalarujaṃ ca tām // SoKss_17,4.123 //

baddhvā śikhāyām ānandam iva cūḍāmaṇiṃ ca tam /
cakre parikaraṃ gaurīkānanāgamanāya sā // SoKss_17,4.124 //

atrāntare munirdaivāttadgaurīvanamāgamat /
dṛḍhavratena śiṣyeṇa saha nāmnā tapodhanaḥ // SoKss_17,4.125 //

sa cātra tam uvācaivaṃ muniḥ śiṣyaṃ dṛḍhavratam /
divyodyāne 'hametasminsamādhiṃ vidadhe kṣaṇam // SoKss_17,4.126 //

dvāri sthitvā praveśo 'tra na deyaḥ kasyacittvayā /
samāpitasamādhiś ca pūjayiṣyāmi pārvatīm // SoKss_17,4.127 //

ity uktvā munirudyānadvāre śiṣyaṃ niveśya tam /
adhastātpārijātasya sa samādhimasevata // SoKss_17,4.128 //

samādherutthitaścāntarviveśārcitumambikām /
na ca tattasya śiṣyasya jagāda dvāravartinaḥ // SoKss_17,4.129 //

tāvac cātrāyayau muktāphalaketuḥ prasādhitaḥ /
āruhya divyakarabhaṃ saha saṃyatakena saḥ // SoKss_17,4.130 //

praviśaṃś ca tadudyānaṃ muniśiṣyeṇa tena saḥ /
mā mā guruḥ samādhau me sthito 'treti nyaṣidhyata // SoKss_17,4.131 //

vistīrṇābhyantare jātu priyā sā syādihāgatā /
muniścātraikadeśastha ityālocya sa sotsukaḥ // SoKss_17,4.132 //

rājaputro vyatītyāsya muniputrasya dṛkpatham /
viveśa vyomamārgeṇa tadudyānaṃ suhṛdyutaḥ // SoKss_17,4.133 //

yāvac ca vīkṣate tat sa tāvat tatra viveśa saḥ /
guroḥ samādhiniṣpattiṃ muniśiṣyo nirīkṣitum // SoKss_17,4.134 //

sa dadarśa guruṃ nātra dadarśa savayasyakam /
śrīmuktāphalaketuṃ tu praviṣṭamapathena tam // SoKss_17,4.135 //

tataḥ sa rājaputraṃ taṃ muniśiṣyo 'śapatkrudhā /
savayasyo 'pi mānuṣyamasmādavinayādvraja // SoKss_17,4.136 //

itaḥ samādhiṃ bhaṅktvā yadgururme 'pāsitastvayā /
evaṃ sa dattaśāpastaṃ svamevānvasaradgurum // SoKss_17,4.137 //

sa muktāphalaketuś ca siddhaprāye manorathe /
śāpāśaninipātena viṣādam agamat param // SoKss_17,4.138 //

tāvat padmāvatī sātra priyasaṃgamasotsukā /
āgād vihaṃgamārūḍhā samanohārikādikā // SoKss_17,4.139 //

svayaṃvarāgatāṃ dṛṣṭvā tāṃ śāpāntaritāṃ ca saḥ /
sukhaduḥkhamayīṃ kaṣṭāṃ daśāṃ rājasuto dadhau // SoKss_17,4.140 //

padmāvatyāś ca tatkālamadākṣiṇyaṃ pradarśayat /
paspande dakṣiṇaṃ cakṣurakampata ca mānasam // SoKss_17,4.141 //

tato 'tra sā rājasutā kāntaṃ vignaṃ vilokya tam /
kiṃ pūrvānāgatatvānme khinnaḥ syādityacintayat // SoKss_17,4.142 //

praśrayopāgatāṃ tāṃ ca rājaputro jagāda saḥ /
priye manoratho bhagnaḥ siddho 'pi vidhināvayoḥ // SoKss_17,4.143 //

tac chrutvā hā kathaṃ bhagna iti tasyai sasaṃbhramam /
pṛcchantyai sa svaśāpaṃ taṃ rājasūnuravarṇayat // SoKss_17,4.144 //

tato vivignā jagmus te śapadātur guruṃ munim /
devīgṛhasthitaṃ sarve śāpāntāyānunāthitum // SoKss_17,4.145 //

upāgatāṃs tān praṇatān dṛṣṭvā jñānī mahāmuniḥ /
sa muktāphalaketuṃ taṃ prītipūrvam abhāṣata // SoKss_17,4.146 //

mūrkheṇānena śaptastvamaprekṣāpūrvakāriṇā /
na tvayā me kṛtaṃ kiṃcidutthito 'haṃ svatas tataḥ // SoKss_17,4.147 //

hetumātramayaṃ cātra bhavitavyamidaṃ tava /
mānuṣye 'vaśyakāryaṃ te devakāryaṃ hi vidyate // SoKss_17,4.148 //

etāṃ padmāvatīm eva daivāddṛṣṭvā smarāturaḥ /
tyaktvā martyaśarīraṃ tvaṃ śīghraṃ śāpādvimokṣyase // SoKss_17,4.149 //

anenaiva ca dehena punaḥ prāṇeśvarīm imām /
trātāsi viśvatrātā tvaṃ ciraṃ śāpaṃ hi nārhasi // SoKss_17,4.150 //

brahmāstreṇa hatā daityā bālavṛddhādayo 'pi yat /
tvatprayuktena so 'dharmaleśo hetustavātra ca // SoKss_17,4.151 //

tac chrutvā tam ṛṣiṃ padmāvatī sāsrā vyajijñapat /
bhagavan yāryaputrasya gatiḥ saivāstu me 'dhunā // SoKss_17,4.152 //

naitadvirahitā sthātum apiśakṣyāmyahaṃ kṣaṇam /
ityarthitavatīṃ padmāvatīṃ sa munirabhyadhāt // SoKss_17,4.153 //

naitadasti tapasyanti tvaṃ tiṣṭhehaiva saṃprati /
yenācirān muktaśāpas tvām ayaṃ pariṇeṣyati // SoKss_17,4.154 //

tataś cānena sahitā tvaṃ muktāphalaketunā /
khecarāsurasāmrājyaṃ daśakalpān kariṣyasi // SoKss_17,4.155 //

etaddattaṃ śikhāratnaṃ tapaḥsthāṃ tvāṃ ca pāsyati /
mahāprabhāvamutpannaṃ dhāturetatkamaṇḍaloḥ // SoKss_17,4.156 //

iti padmāvatīmuktavantaṃ divyadṛśaṃ munim /
sa muktāphalaketustam evaṃ prārthayatānataḥ // SoKss_17,4.157 //

mānuṣye bhagavanme 'stu bhave bhaktirabhaṅgurā /
padmāvatī taṃ tacchiṣyaṃ śapati smāparādhinam // SoKss_17,4.158 //

evam astv iti tenokte muninā sātiduḥkhitā /
padmāvatī taṃ tacchiṣyaṃ śapati smāparādhinam // SoKss_17,4.159 //

āryaputras tvayā maurkhyāc chapto yat tad bhaviṣyasi /
kāmarūpaṃ kāmacaraṃ mānuṣye 'syaiva vāhanam // SoKss_17,4.160 //

evaṃ tayābhiśaptena viṣaṇṇenātha tena saḥ /
tapodhanaḥ svaśiṣyeṇa sākamantardadhe muniḥ // SoKss_17,4.161 //

tataḥ padmāvatīṃ muktāphalaketurabhāṣata /
svapuraṃ yāmi paśyāmi tāvatkiṃ tatra me bhavet // SoKss_17,4.162 //

tac chrutvā virahatrastā vātarugṇā lateva sā /
padmāvatī papātāśu sapuṣpābharaṇā bhuvi // SoKss_17,4.163 //

āśvāsya ca kathaṃcittāṃ krandantīṃ sa suhṛdyutaḥ /
muhurvalitadṛṅmuktāphalaketuragāttataḥ // SoKss_17,4.164 //

padmāvatī ca yāte 'sminvilapantī suduḥkhitā /
āśvāsayantīm avadat tāṃ manohārikāṃ sakhīm // SoKss_17,4.165 //

sakhi jāne mayā svapne devī dṛṣṭādya pārvatī /
sā codyatāpi me kaṇṭhe kṣeptumutpaladāmakam // SoKss_17,4.166 //

āstāṃ dāsyāmi me bhūya ity uktvā viratābhavat /
tad ayaṃ sa priyāvāptivighno me sūcitas tayā // SoKss_17,4.167 //

iti tām anuśocantīṃ sakhī vakti sma sā tadā /
āśvāsanāya devyā te svapnastarhyeṣa darśitaḥ // SoKss_17,4.168 //

muninā ca tathaivoktaṃ devādeśas tathaiva ca /
tadāśvasihi bhāvī te nacirāt priyasaṃgamaḥ // SoKss_17,4.169 //

ityādibhiḥ sakhīvākyaiś cūḍāmaṇivaśena ca /
padmāvatī dhṛtiṃ baddhvā tasthau gauryāśrame tadā // SoKss_17,4.170 //

vidadhe ca tapastrisaṃdhyamīśaṃ girijāsaṃgatamatra pūjayantī /
priyacitrapaṭaṃ ca sā tathaiva svapurānāyitamāttadevabuddhiḥ // SoKss_17,4.171 //

ayi niścitabhāvinīpsite 'rthe vitathaṃ mā sma kṛthāstapaḥśramaṃ tvam /
iti sāsram upetya vārayantau viditārthau pitarau ca saivamāha // SoKss_17,4.172 //

navabhartari devanirmite me sahasā saṃprati śāpaduḥkham āpte /
ahamatra sukhaṃ kathaṃ vaseyaṃ paramātmā hi patiḥ kulāṅganānām // SoKss_17,4.173 //

tapasā ca parikṣayaṃ gate 'smin vṛjine toṣam upāgate ca śaṃbhau /
acirāt priyasaṃgamo bhaven me na hi kiṃcit tapasām asādhyam asti // SoKss_17,4.174 //

itthaṃ dṛḍhaniścayayā padmāvatyā tayā tadā gadite /
tanmātā tatpitaraṃ rājānaṃ kuvalayāvalī smāha // SoKss_17,4.175 //

deva tapaḥ kaṣṭamidaṃ kurutāṃ kiṃ khedyate 'dhikaṃ mithyā /
bhavitavyametadasyāḥ kāraṇamatrāsti vacmi tac ca śṛṇu // SoKss_17,4.176 //

devaprabhābhidhānā siddhādhipakanyakā tapo 'timahat /
abhimatabhartṛprāptyai kurvāṇā śivapure purātiṣṭhat // SoKss_17,4.177 //

tatra mayā sahitaiṣa draṣṭuṃ padmāvatī gatā devam /
na trapase patihetostapasā kathamity upetya tāmahasat // SoKss_17,4.178 //

mūḍhe hasasi śiśutvāt tvam api tapaḥ kleśadāyi patihetoḥ /
kartāsyalam ity etāṃ sātha ruṣā siddhakanyakābhyaśapat // SoKss_17,4.179 //

tadavaśyaṃ bhoktavyaṃ siddhasutāśāpakṛcchramanayā yat /
tatko 'nyathā vidhātuṃ kṣamate tadiyaṃ karotu yatkurute // SoKss_17,4.180 //

iti rājñyā sa tayoktas tadyuktas tāṃ kathaṃcid āmantrya /
tanayāṃ caraṇāvanatāṃ gandharvapatir yayau nijāṃ nagarīm // SoKss_17,4.181 //

sāpy arcayantyanudinaṃ gaganena gatvā siddhīśvaraṃ kamalajādiniṣevitaṃ tam /
svapne hareṇa gaditaṃ girijāśrame 'tra padmāvatī niyamajapyaparāvatasthe // SoKss_17,4.182 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

evaṃ padmāvatī yāvattatprāptyai saṃśritā tapaḥ /
tāvat svanagaraṃ muktāphalaketuravāpya saḥ // SoKss_17,5.1 //

brahmaśāpavaśāsannamānuṣyāvataro bhayāt /
vidyādharendratanayaḥ śaraṇaṃ śiśriye śivam // SoKss_17,5.2 //

tamarcayaṃś ca tadgarbhagṛhācchuśrāva bhāratīm /
mā bhaiṣīrna hi te garbhavāsakleśo bhaviṣyati // SoKss_17,5.3 //

mānuṣye nāpi te duḥkhaṃ bhāvi nāpi ciraṃ sthitiḥ /
janiṣyase rājasuto mahābalaparākramaḥ // SoKss_17,5.4 //

tapodhanānmuneḥ kṛtsnamastragrāmamavāpsyasi /
madīyaḥ kiṃkarākhyaś ca gaṇas te bhavitānujaḥ // SoKss_17,5.5 //

tatsahāyo ripūñjitvā kṛtvā kāryaṃ divaukasām /
kartāsi khecaraiśvaryaṃ padmāvatyā yutaḥ punaḥ // SoKss_17,5.6 //

evaṃ śrutvā giraṃ baddhadhṛtiḥ śāpaphalāgamam /
pratīkṣamāṇa iva taṃ tasthau rājasuto 'tha saḥ // SoKss_17,5.7 //

atrāntare kathāsaṃdhau pūrvasyāṃ nagaraṃ diśi /
āsīddevasabhaṃ nāma jitadevasabhaṃ śriyā // SoKss_17,5.8 //

tatra merudhvajo nāma sārvabhaumo 'bhavannṛpaḥ /
sahāyo devarājasya devāsuraraṇāgame // SoKss_17,5.9 //

yasya lobho yaśasyāsīnna parasve mahātmanaḥ /
taikṣṇyaṃ khaḍge na daṇḍe tu bhayaṃ pāpānna śatrutaḥ // SoKss_17,5.10 //

kuṭilatvaṃ bhruvoḥ kope nāśaye yasya cābhavat /
maurvīkiṇāṅke pāruṣyaṃ bhuje na vacane punaḥ // SoKss_17,5.11 //

vyadhādyudhi na koṣe tu yo dīnārātirakṣaṇam /
ratiṃ ca dharmacaryāsu śraddadhe nāṅganāsu yaḥ // SoKss_17,5.12 //

tasyābhūtāmubhe cinte bhūpateḥ satataṃ hṛdi /
ekā putro na yat tasya tāvadeko 'py ajāyata // SoKss_17,5.13 //

dvitīyā cāpi yatpūrvaṃ devāsuramahāhavāt /
jagmuḥ pātālamasurā hataśeṣāḥ palāyya ye // SoKss_17,5.14 //

te nirgatya tato dūrātsatīrthāyatanāśramān /
vināśyaiva cchalāttasya pātālamasakṛdyayuḥ // SoKss_17,5.15 //

na ca tān prāpa sa nṛpaḥ pātālavyomacāriṇaḥ /
tejasvī tena saṃtepe niḥsapatne 'pi bhūtale // SoKss_17,5.16 //

etaccintākulo jātu śakraprahitasadrathaḥ /
devāsthānaṃ yayau so 'tra caitraśukladināgame // SoKss_17,5.17 //

śakrasya vatsarārambhe sarvāsthānaṃ tathāhi tat /
tadrathena sa yāti sma rājā merudhvajaḥ sadā // SoKss_17,5.18 //

tadā tu tatra divyastrīnṛttagītākule 'pi saḥ /
saṃmānito 'pi śakreṇa niḥśvasannāsta bhūpatiḥ // SoKss_17,5.19 //

tad dṛṣṭvā jñātahṛdayo devarājo jagāda tam /
rājañjānāmyahaṃ yatte duḥkhaṃ tanmā ca bhūttava // SoKss_17,5.20 //

muktāphaladhvajākhyas te śivāṃśo janitā sutaḥ /
eko gaṇāvatāraś ca dvitīyo malayadhvajaḥ // SoKss_17,5.21 //

tapodhanānmunervidyāḥ kāmarūpaṃ ca vāhanam /
muktāphaladhvajaḥ prāpsyatyastrāṇi ca sahānujaḥ // SoKss_17,5.22 //

mahāpāśupatāstraṃ ca punaḥ prāpya sa durjayaḥ /
kariṣyati vaśe pṛthvīṃ pātālaṃ ca hatāsuraḥ // SoKss_17,5.23 //

tvaṃ ca vyomacarāv etau samahāstrau gṛhāṇa me /
vāraṇaṃ kāñcanagiriṃ tathā kāñcanaśekharam // SoKss_17,5.24 //

ity uktvāstragajāndattvā preṣitaḥ so 'tha vajriṇā /
āgānmerudhvajo hṛṣṭo bhūtale nagaraṃ nijam // SoKss_17,5.25 //

te tu cchalakṛtāvadyās tasya pātālasaṃśrayāt /
khecaratvaṃ gatasyāpi prāpyā nāsan kilāsurāḥ // SoKss_17,5.26 //

tataḥ śakrāc chrutasyāsau rājā putrecchur āśramam /
tapodhanasya tasyarṣer yayau divyebhavāhanaḥ // SoKss_17,5.27 //

tatrābhigamya tamṛṣiṃ śakrādeśaṃ nivedya tam /
bhagavannādiśopāyaṃ śīghraṃ me 'treti so 'bravīt // SoKss_17,5.28 //

sa ca tasyācireṇeṣṭasiddhaye munirādiśat /
vratamārādhanaṃ śaṃbhoḥ sabhāryasya mahībhujaḥ // SoKss_17,5.29 //

sa tenārādhayām āsa vratenorvīpatiḥ śivam /
tuṣṭaḥ sa ca vibhuḥ svapne tam evamavadannṛpam // SoKss_17,5.30 //

uttiṣṭha rājan prāptāsi krameṇaivāvilambitam /
śeṣāsuravināśāya dvau putrāvaparājitau // SoKss_17,5.31 //

etac chrutvā prabudhyaiva prātaruktvā muneś ca saḥ /
sabhāryaḥ pāraṇaṃ kṛtvā rāja svapuramāyayau // SoKss_17,5.32 //

tatra tasya mahādevī rājñī merudhvajasya sā /
ṛtuṃ dinaiḥ katipayaiḥ pratipede sulakṣaṇā // SoKss_17,5.33 //

tasyāḥ sa garbhe samabhūn muktvā śāpavaśena tām /
vaidyādharīṃ tanum muktāphalaketur atarkitam // SoKss_17,5.34 //

sā ca tasya tanus tatra nije candrapure pure /
vidyāprabhāvād amlānā tasthau bāndhavarakṣitā // SoKss_17,5.35 //

sāpi merudhvajasyātra rājño devasabhe pure /
rājñī sagarbhā saṃpadya nandayām āsa taṃ patim // SoKss_17,5.36 //

yathā yathā ca sā rājñī jajñe garbhabharālasā /
tathā tathā sa sotsāhastasyāḥ patirabhūnnṛpaḥ // SoKss_17,5.37 //

prāpte ca samaye putraṃ sāsūta smārkasaṃnibham /
bālamevogramahasaṃ kumāram iva pārvatī // SoKss_17,5.38 //

babhūva cotsavaḥ kṛtsne na paraṃ vasudhātale /
yāvannabhastale 'pyāsīddevaprahatadundubhau // SoKss_17,5.39 //

svayam āgān muniś cātra divyadṛk sa tapodhanaḥ /
diṣṭyā vardhayituṃ merudhvajaṃ taṃ pṛthivīpatim // SoKss_17,5.40 //

tena sākaṃ sa muninā nāmnā śakroditena tam /
muktāphaladhvajaṃ cakre putraṃ rājā kṛtotsavaḥ // SoKss_17,5.41 //

tato gate munau tasmiṃs tasya saṃvatsarāntare /
rājño dvitīyastanayo rājñāṃ tasyāmajāyata // SoKss_17,5.42 //

taṃ ca nāmnā sa nṛpatiścakāra malayadhvajam /
tathaiva harṣāyātena tenaiva muninā saha // SoKss_17,5.43 //

tataḥ saṃyatakaḥ so 'pi śāpāttanmantriṇaḥ sutaḥ /
jajñe nāma pitā cāsya mahābuddhiriti vyadhāt // SoKss_17,5.44 //

tatas tau siṃhaśāvābhāv avardhetāṃ nṛpātmajau /
krameṇa tejasā sārdhaṃ mantriputreṇa tena ca // SoKss_17,5.45 //

gateṣv athāṣṭamātreṣu varṣeṣu sa tapodhanaḥ /
etyopanayanaṃ cakre rājasūnvostayor muniḥ // SoKss_17,5.46 //

aṣṭau cānyāni varṣāṇi vidyāsu ca kalāsu ca /
mahāstreṣu ca sarveṣu vinīyete sma tena tau // SoKss_17,5.47 //

tato yuvānau dṛṣṭvā tau sarvaśastrās trayodhinau /
putrau kṛtinamātmānaṃ mene merudhvajo nṛpaḥ // SoKss_17,5.48 //

atha taṃ svāśramaṃ gantum icchantaṃ so 'bravīn munim /
abhīṣṭā dakṣiṇedānīṃ bhagavan gṛhyatām iti // SoKss_17,5.49 //

eṣaiva dakṣiṇābhīṣṭā mama tvatto mahīpate /
asurān yajñahantṝn yat saputro me haniṣyasi // SoKss_17,5.50 //

ityūcivāṃsamavadattaṃ maharṣiṃ sa bhūpatiḥ /
ata evādhunā grāhyā bhagavandakṣiṇā tvayā // SoKss_17,5.51 //

tadārabhasva yajñaṃ tvaṃ tadvighnāyāsurāś ca te /
eṣyantyahaṃ ca tatkālaṃ tatraiṣyāmi saputrakaḥ // SoKss_17,5.52 //

pūrvakālaṃ hi daityāste kṛtvā doṣaṃ chalena vaḥ /
khamutpatya nipatyābdhau pātālamagamanmune // SoKss_17,5.53 //

idānīṃ tv indradattau me vidyete khacarau gajau /
tābhyāṃ saha saputras tān prāpsyāmi vyomagān api // SoKss_17,5.54 //

tac chrutvā sa munistuṣṭas tam uvāca narādhipam /
tarhi tvaṃ yajñasaṃbhāraṃ yathāyogyaṃ kuruṣva me // SoKss_17,5.55 //

yāvaddigviśrutaṃ gatvā tatra yāgaṃ samārabhe /
preṣayāmi ca vo dūtaṃ śiṣyametaṃ dṛḍhavratam // SoKss_17,5.56 //

saṃjātakāmagoddāmamahābalakhagākṛtim /
muktāphaladhvajasyāsya bhavitā saiṣa vāhanam // SoKss_17,5.57 //

ity uktvā sa muniḥ prāyātsvāśramaṃ sa ca bhūpatiḥ /
prāhiṇotsarvasaṃbhārāṃstasyānupadam eva tān // SoKss_17,5.58 //

prārabdhe tena yajñe ca miladdevarṣisaṃsadi /
buddhvā pātālanilayā dānavāḥ kṣobham āyayuḥ // SoKss_17,5.59 //

tajjñātvā sa muniḥ śiṣyaṃ prāhiṇottaṃ dṛḍhavratam /
śāspakalpitapakṣīndrarūpaṃ devasabhaṃ puram // SoKss_17,5.60 //

tatra prāptaṃ ca taṃ dṛṣṭvā smṛtvā munivacaś ca saḥ /
sajjīcakāra tau divyau rājā merudhvajo gajau // SoKss_17,5.61 //

āruroha tayor mukhyaṃ sa kāñcanagiriṃ svayam /
kanīyase ca putrāya dadau kāñcanaśekharam // SoKss_17,5.62 //

dṛḍhavratakhagendraṃ ca taṃ sa muktāphaladhvajaḥ /
ārurohāttadivyāstro bandivṛndābhivanditaḥ // SoKss_17,5.63 //

tatas te prayayur vīrās trayaḥ khecaravāhanāḥ /
dattāśiṣo dvijavaraiḥ puraḥ prahitasainikāḥ // SoKss_17,5.64 //

prāptānāṃ cāśramaṃ teṣāṃ sa muniḥ prītamānasaḥ /
abhedyāḥ sarvaśastrāṇāṃ bhūyāsteti varaṃ dadau // SoKss_17,5.65 //

tāvac ca dānavabalaṃ nihantuṃ yajñamāyayau /
abhyadhāvaca taddṛṣṭvā merudhvajabalaṃ nadat // SoKss_17,5.66 //

prāvartata tato yuddhaṃ daityānāṃ mānuṣaiḥ saha /
daityās tu mānuṣān svasthā bhūtalasthān babādhire // SoKss_17,5.67 //

tataḥ sa pakṣivahano daityānmuktāphaladhvajaḥ /
pradhāvya śaravarṣeṇa cakarta ca mamātha ca // SoKss_17,5.68 //

taṃ ca dṛṣṭvā vihaṃgasthaṃ jvalantam iva tejasā /
taccheṣāḥ prādravandaityāste nārāyaṇaśaṅkitāḥ // SoKss_17,5.69 //

gatvā bhayāc ca pātālaṃ sarvaṃ trailokyamāline /
tatkālaṃ daityarājāya śaśaṃsuste tathaiva tat // SoKss_17,5.70 //

sa tadbuddhvā drutaṃ cārair anviṣya tamavetya ca /
muktāphaladhvajaṃ martyaṃ mānuṣābhibhavākṣamī // SoKss_17,5.71 //

saṃghaṭya sarvapātāladānavānasureśvaraḥ /
vāryamāṇo 'pi śakunair yoddhumāgāttamāśramam // SoKss_17,5.72 //

muktāphaladhvajādyāś ca tatraivāvahitāḥ sthitāḥ /
tam abhyadhāvan dṛṣṭvaiva sabalaṃ dānavādhipam // SoKss_17,5.73 //

tataḥ pravṛtte bhūyo 'tra martyāsuramahāhave /
vimānair āyayurdraṣṭuṃ rudrendrapramukhāḥ surāḥ // SoKss_17,5.74 //

muktāphaladhvajaścātra tatkṣaṇopasthitaṃ puraḥ /
dadarśālaṅghyatejaskamastraṃ pāśupataṃ mahat // SoKss_17,5.75 //

atipramāṇamudvahnijvālaṃ tryakṣaṃ caturmukham /
ekāṅghrimaṣṭabāhuṃ ca kalpāntānalasaṃnibham // SoKss_17,5.76 //

viddhi māṃ śaṃkarādeśādāyātaṃ vijayāya te /
iti bruvāṇaṃ so 'bhyarcya rājaputrastadagrahīt // SoKss_17,5.77 //

tāvac ca gagane taistair asurair astravṛṣṭibhiḥ /
merudhvajabalaṃ tāmyadadhaḥsthitamabādhyata // SoKss_17,5.78 //

tatas tadrakṣituṃ citrayodhī muktāphaladhvajaḥ /
śarajālaṃ dadau madhye yuyudhe cāsuraiḥ saha // SoKss_17,5.79 //

pitṛbhrātṛyutaṃ dṛṣṭvā taṃ nabhaścaravāhanam /
trailokyamālī daityendraḥ pannagāstraṃ mumoca saḥ // SoKss_17,5.80 //

tasmān nirgacchato 'saṃkhyān ghorān āśīviṣān ahīn /
garuḍair gāruḍāstrotthair ardayan malayadhvajaḥ // SoKss_17,5.81 //

tato yadyatsa daityendraḥ saputro 'stramavāsṛjat /
muktāphaladhvajastattannirāsyat tasya helayā // SoKss_17,5.82 //

atha kruddhaḥ sa devāristatputro 'nye ca dānavāḥ /
āgneyādīni yugapattasminnastrāṇi cikṣipuḥ // SoKss_17,5.83 //

tāni tasyāgrato dṛṣṭvā sthitaṃ pāśupataṃ jvalat /
bhītānyastrāṇi sarvāṇi vimukhāni kṣaṇādyayuḥ // SoKss_17,5.84 //

tatas te yāvadicchanti bhītā daityāḥ palāyitum /
tāvattadāśayaṃ buddhvā vīro muktāphaladhvajaḥ // SoKss_17,5.85 //

babandha teṣām ūrdhvaṃ ca caturdikkaṃ ca tatkṣaṇam /
śarajālaṃ sa durbhedaṃ vajrapañjarasaṃnibham // SoKss_17,5.86 //

tatrāntarbhramatastāṃś ca śakuntāniva dānavān /
pitrā bhrātrā ca sahitaḥ sa jaghāna śitaiḥ śaraiḥ // SoKss_17,5.87 //

nipetuś ca karāḥ pādāḥ śarīrāṇi śirāṃsi ca /
chinnāni teṣāṃ daityānāmavahaṃścāsranimnagāḥ // SoKss_17,5.88 //

sādhuvāde tato datte puṣpavarṣānuge suraiḥ /
mohanāstraṃ dadau teṣāṃ dviṣāṃ muktāphaladhvajaḥ // SoKss_17,5.89 //

tena saṃmohitān bhūmau patitāṃs tān sarājakān /
asurān vāruṇāstreṇa pāśabaddhāṃś cakāra saḥ // SoKss_17,5.90 //

tapodhano 'tha so 'vādīnmerudhvajanṛpaṃ muniḥ /
na vadhyamāsuraṃ sainyaṃ hataśeṣamidaṃ khalu // SoKss_17,5.91 //

svīkṛtena hy anenaiva pravekṣyadhvaṃ rasātalam /
daityendrastu saputro 'yaṃ baddhvā nītvā samantrikaḥ // SoKss_17,5.92 //

mahāsurair duṣṭanāgair yukto mukhyaiś ca rākṣasaiḥ /
sthāpyo devasabhāsanne śvetaśailaguhāntare // SoKss_17,5.93 //

ity ukto muninā daityayodhānmerudhvajo 'bravīt /
mā bhaiṣṭa yūyaṃ nāsmābhir vadhyā sabhrātṛkasya tu // SoKss_17,5.94 //

muktāphaladhvajasyāsya vartadhvaṃ śāsane 'dhunā /
ity uktā dānavā rājñā hṛṣṭāstatpratipedire // SoKss_17,5.95 //

tataḥ sa rājā taṃ daityarājaṃ trailokyamālinam /
putrādibhistaiḥ sahitaṃ śvetaśailamanāyayat // SoKss_17,5.96 //

tadguhābhyantare taṃ ca sthāpayām āsa saṃyatam /
bhūriśūrabalopetapradhāsnāmātyarakṣitam // SoKss_17,5.97 //

tato nivṛtte saṅgrāme muktamandaravṛṣṭiṣu /
vaimānikeṣu yāteṣu pravṛtte jagadutsave // SoKss_17,5.98 //

sa tatra putrau vakti sma rājā merudhvajo jayī /
ihaiva yajñarakṣārthamahaṃ tiṣṭhāmi saṃprati // SoKss_17,5.99 //

yuvāṃ prayātaṃ pātālametaiḥ svaiḥ sainikaiḥ saha /
prāptadaityavimānaughaiḥ śeṣāsurabalena ca // SoKss_17,5.100 //

āśvāsya sthāpayitvā ca vaśe pātālavāsinaḥ /
pradhānādhiṣṭhitān kṛtvā svīkṛtyehāgamiṣyathaḥ // SoKss_17,5.101 //

etac chrutvā tathetyāśu divyakāmagavāhanaḥ /
muktāphaladhvajo vīraḥ sa cāpi malayadhvajaḥ // SoKss_17,5.102 //

rasātalaṃ viviśatuḥ sasainyau bhrātarāvubhau /
saha dānavasainyena praṇatenāgrayāyinā // SoKss_17,5.103 //

hatvā carakṣiṇaḥ sthānasthāneṣu paripanthinaḥ /
adātāmatra tau śeṣajanasyābhayaḍiṇḍimam // SoKss_17,5.104 //

viśvastapraṇate caitau jane sapta rasātalāsn /
svīcakratuḥ puraśatair nānāratnamayair yutān // SoKss_17,5.105 //

bubhujāte ca tān ramyān udyānaiḥ sarvakāmadaiḥ /
divyāsavabhṛtān ekaratnasopān avāpikaiḥ // SoKss_17,5.106 //

tatrādbhutākṛtī tau ca dadṛśurdānavāṅganāḥ /
tatkanyāś ca taruṣvantarmāyācchāditavigrahāḥ // SoKss_17,5.107 //

ārebhe ca tadā tatra bharturbaddhasya śarmaṇe /
tapaḥ svayaṃprabhā nāma bhāryā trailokyamālinaḥ // SoKss_17,5.108 //

tasyāḥ sute ca trailokyaprabhātribhuvanaprabhe /
ārebhāte tapastadvatkumāryau śreyase pituḥ // SoKss_17,5.109 //

tau ca rājasutau tatra pātāle sakalaṃ janam /
labdhapraśamanasvasthaṃ saṃmānya vividhaiḥ priyaiḥ // SoKss_17,5.110 //

sthāpayitvā ca saṅgrāmasiṃhādīnadhikāriṇaḥ /
tapovanāśramapadaṃ pituḥ pārśvam upeyatuḥ // SoKss_17,5.111 //

tāvattatra muneryajñaḥ sa samāptim upāyayau /
gantuṃ prārebhir e devāḥ svadhiṣṇyānyṛṣayas tathā // SoKss_17,5.112 //

tato merudhvajaḥ śakraṃ parituṣṭaṃ vyajijñapat /
āgamyatāṃ mannagaraṃ deva tuṣṭo 'si cenmayi // SoKss_17,5.113 //

tac chrutvā tatpriyāyāgānmunimāmantrya vāsavaḥ /
rājñā tena saputreṇa saha devasabhaṃ puram // SoKss_17,5.114 //

tatra copācarattaṃ sa rājā lokadvayeśvaraḥ /
tathā śakraṃ yathā divyaṃ sukhaṃ vismarati sma saḥ // SoKss_17,5.115 //

tataḥ prītaḥ sa śakro 'pi taṃ saputraṃ mahīpatim /
divyātmavāhanārūḍhaṃ nināya svaṃ triviṣṭapasm // SoKss_17,5.116 //

tatra nāradarambhādisaṃgītasukhasundare /
sa viśramayya taṃ merudhvajaṃ samalayadhvajam // SoKss_17,5.117 //

muktāphaladhvajaṃ cendraḥ pārijātamayīḥ srajaḥ /
dattvā sadivyamukuṭāḥ saṃmānya prāhiṇodgṛham // SoKss_17,5.118 //

te cāgatyātra bhūloke pātāle ca gatāgatam /
kurvāṇāścakrire rajyaṃ nṛdevā lokayor dvayoḥ // SoKss_17,5.119 //

tato merudhvajo muktāphaladhvajam uvāca saḥ /
vijitāḥ śatravaḥ putra yuvānau bhrātarau yuvām // SoKss_17,5.120 //

svādhīnā rājakanyāś ca mayā tāś ca gaveṣitāḥ /
vartante prāptakālastatkriyatāṃ dārasaṃgrahaḥ // SoKss_17,5.121 //

iti pitrodite 'vādītso 'tha muktāphaladhvajaḥ /
na me pariṇaye tāta manastāvat pravartate // SoKss_17,5.122 //

ahaṃ tapaścariṣyāsmi saṃpratyārādhituṃ haram /
eṣa vatsastu kurutāṃ vivāhaṃ malayadhvajaḥ // SoKss_17,5.123 //

etac chrutvaiva malayadhvajastaṃ so 'nujo 'bravīt /
vivāho mama yuktaḥ kimārya tvayyaparigrahe // SoKss_17,5.124 //

rājyaṃ vā tvayyarājyasthe tava mārgānugo hy aham /
ity ukte tena malayadhvajenovāca bhūpatiḥ // SoKss_17,5.125 //

merudhvajastaṃ tanayaṃ jyeṣṭhaṃ muktāphaladhvajam /
yuktam evāmunā tāvadanujena tavoditam // SoKss_17,5.126 //

tvaṃ tvayuktaṃ vadasyetan nava evātra yauvane /
ko nāma kālastapaso bhogakālo hy ayaṃ tava // SoKss_17,5.127 //

tadakālocitaḥ putra mucyatāmeṣa durgrahaḥ /
iti tenocyamāno 'pi rājñā jyeṣṭhaḥ suto 'tra ca // SoKss_17,5.128 //

nāṅgīcakre yadā saṃpratyudvāhaṃ niścayena saḥ /
tadā sa nṛpatistūṣṇīṃ tasthau kālaṃ pratīkṣitum // SoKss_17,5.129 //

atrāntare ca pātāle bhāryāṃ trailokyamālinaḥ /
svayaṃprabhām ūcatus tāṃ tapaḥsthe te svakanyake // SoKss_17,5.130 //

āvayor amba saptāṣṭavarṣayoḥ saṃyataḥ pitā /
rājyabhraṃśaś ca saṃvṛttaḥ kasmād akṛtapuṇyayoḥ // SoKss_17,5.131 //

aṣṭamaṃ varṣametac ca tapasyantyorna nau haraḥ /
prasīdati na tāto 'yaṃ mucyate 'dyāpi bandhanāt // SoKss_17,5.132 //

tadyāvadāvayor na syādripoḥ paribhavo 'thavā /
nirlakṣaṇāmimāṃ tāvadanale juhuvustanum // SoKss_17,5.133 //

ity uktā duhitṛbhyāṃ sā jagādaivaṃ svayaṃprabhā /
putryau pratīkṣyatāṃ tāvadudayo hy asti naḥ punaḥ // SoKss_17,5.134 //

tapaḥsthitāṃ hi māṃ svapne jāne devo 'bravīcchivaḥ /
vatse kuryā dhṛtiṃ rājyaṃ punaḥ prāpsyati te patiḥ // SoKss_17,5.135 //

muktāphaladhvajaścaiṣa tathaiva malayadhvajaḥ /
duhitrostava bhartārau rājaputrau bhaviṣyataḥ // SoKss_17,5.136 //

mānuṣāviti mā caitau vijñāsīretayor yataḥ /
eko vidyādharavaro dvitīyo māmako gaṇaḥ // SoKss_17,5.137 //

ityādiṣṭeśvareṇāhaṃ prabuddhā rajanīkṣaye /
ityāśayaitayā caiṣa soḍhaḥ kleśo mahānmayā // SoKss_17,5.138 //

tasmādāvedayāmyetadarthaṃ yuṣmatpituḥ prabhoḥ /
tadicchayā yatiṣye ca yuṣmadudvāhasiddhaye // SoKss_17,5.139 //

evamāśvāsya sā rājñī kanyake sve svayaṃprabhā /
uvācendumatīṃ nāma vṛddhāmantaḥpurastriyam // SoKss_17,5.140 //

āryaputrasya nikaṭaṃ śvetaśailaguhāṃ vraja /
nipatya pādayostaṃ ca vijñāpaya girā mama // SoKss_17,5.141 //

nirmitāsmi mahārāja dhātrānyenaiva dāruṇā /
tvadviyogāgninādyāpi na dahye jvalatāpi yā // SoKss_17,5.142 //

ātmā tu na mayā tyaktaḥ punastvaddarśanāśayā /
ity uktvā māmakaṃ śārvaṃ svapnādeśaṃ nivedayeḥ // SoKss_17,5.143 //

tataḥ kanyāvivāhārthaṃ pṛcchestaṃ yac ca vakṣyati /
tattvayāgatya me vācyaṃ vidhāsye 'haṃ tathāvidham // SoKss_17,5.144 //

ity uktvendumatīṃ tāṃ sā praiṣayatsāpi nirgatā /
pātālātprāpa tacchailaguhādvāraṃ surakṣitam // SoKss_17,5.145 //

rakṣiṇo 'bhyarthya tatrāntaḥ praviśyālokya saṃyatam /
trailokyamālinaṃ taṃ sā sāśrurjagrāha pādayoḥ // SoKss_17,5.146 //

tatpṛṣṭakuśalā tac ca śanaistasmai śaśaṃsa sā /
kṛtsnaṃ svabhāryāsaṃdeśaṃ tato rājā jagāda saḥ // SoKss_17,5.147 //

yaḥ prokto rājyalābho naḥ śarveṇāstu tathaiva saḥ /
merudhvajasyātmajayoḥ kanyādāne tu kā kathā // SoKss_17,5.148 //

ihaivāhaṃ vipadyeya na tu dadyāṃ nijātmaje /
śatrubhyāṃ mānuṣābhyāṃ ca saṃyataḥ sannupāyanam // SoKss_17,5.149 //

ity uktvendumatī rājñā preṣitā tena sā tataḥ /
etya svayaṃprabhāyai tattatpatnyai tadvaco 'bhyadhāt // SoKss_17,5.150 //

śrutvā tatas te trailokyaprabhātribhuvanaprabhe /
daityendrakanye jananīmūcatustāṃ svayaṃprabhām // SoKss_17,5.151 //

āvayor yauvanabhayadagnirevādhunā gatiḥ /
tadambāsyāṃ caturdaśyāṃ tatpraveśaṃ vidadhvahe // SoKss_17,5.152 //

kṛtaniścayayor evaṃ tayoḥ sāpy akarottadā /
niścayaṃ maraṇāyaiva tanmātā saparicchadā // SoKss_17,5.153 //

prāptāyāṃ ca caturdaśyāṃ tāḥ pāparipunāmani /
tīrthe sarvāścitāś cakrurarcitvā hāṭakeśvaram // SoKss_17,5.154 //

tāvanmerudhvajo rājā tithau tasyāṃ saputrakaḥ /
sabhāryaścāyayau tāvaddhāṭakeśvaramarcitum // SoKss_17,5.155 //

sa pāpariputīrthaṃ tatsnānārthaṃ sānugo vrajan /
dūraddadarśa tattīre vanāntardhūmamudgatam // SoKss_17,5.156 //

dhūmodgamaḥ kuto 'treti pṛcchantaṃ taṃ ca bhūpatim /
ūcuḥ saṅgrāmasiṃhādyāḥ pātālādhikṛtā nijāḥ // SoKss_17,5.157 //

trailokyāmālino bhāryā mahārāja svayaṃprabhā /
duhitṛbhyāṃ kumārībhyāṃ sahātra tapasi sthitā // SoKss_17,5.158 //

nūnaṃ tā agnikāryādi kiṃcid atrādya kurvate /
yadi vātitapaḥkhinnāḥ kurvantyagnipraveśanam // SoKss_17,5.159 //

tac chrutvā saha putrābhyāṃ patnyā taiścādhikāribhiḥ /
draṣṭuṃ sa rājā tatrāgānniṣiddhānyaparicchadaḥ // SoKss_17,5.160 //

dadarśa cātra pracchannaḥ sthitas te daityakanyake /
samātṛke pūjayantyau susamiddhaṃ citānalam // SoKss_17,5.161 //

mukhalāvaṇyasaṃdohaniḥsyandair dikṣu sarvataḥ /
candrabimbaśatānīva racayantyau rasātale // SoKss_17,5.162 //

lolahārāmbupūrābhyāṃ kāmasyevābhiṣecanam /
kucakāñcanakumbhābhyāṃ kurvatyau trijagajjaye // SoKss_17,5.163 //

bibhrāṇe jaghanābhogaṃ vipulaṃ baddhamekhalam /
nakṣatramālāṅkam iva smasradvipaśiraḥsthalam // SoKss_17,5.164 //

vahantyau keśapāśau ca pannagāviva nirmitau /
dātrā lāvaṇyasarvasvanidhānaṃ rakṣituṃ tayoḥ // SoKss_17,5.165 //

dṛṣṭvā te cintayāsmāsa sa rājā jātavismayaḥ /
aho viśvasṛjaḥ sṛṣṭirlasannavanavādbhutā // SoKss_17,5.166 //

tadetayor na rambhāpi norvaśī na tilottamā /
rūpe bhajati tulyatvamasurādhipakanyayoḥ // SoKss_17,5.167 //

iti cintayatas tasya rājñaḥ sā daityakanyakā /
jyeṣṭhārcayitvā trailokyaprabhā vahniṃ vyajijñapat // SoKss_17,5.168 //

uktaḥ svapnaharādeśo yataḥ prabhṛti me 'mbayā /
tataḥ prabhṛti baddhvaiva bhartṛbuddhiryato mayā // SoKss_17,5.169 //

tasmin guṇanidhau rājaputre muktāsphaladhvaje /
tat sa eva patir bhūyād bhagavan me 'nyajanmani // SoKss_17,5.170 //

iha janmani tātena saṃyatasthena māninā /
ditsitāpyambayā tasmai dātuṃ nāṅgīkṛtāsmi yat // SoKss_17,5.171 //

tac chrutvā tadvadevātra sāpi tribhuvanaprabhā /
vavre hutāśānmalayadhvajaṃ janmāntare patim // SoKss_17,5.172 //

tato merudhvajo rājā sa tacchravaṇaharṣulaḥ /
tadbhāryā ca mahādevī parasparamavocatām // SoKss_17,5.173 //

prāpnuyātāmime bhārye yadyasmattanayāvimau /
tadetābhyāmavāptaṃ syāllokadvayajayātphalam // SoKss_17,5.174 //

tadyāvadasminnanale nātmānaṃ kṣipataḥ kṣaṇam /
tāvatkiṃ nopasṛtyaite vārayāmaḥ samātṛke // SoKss_17,5.175 //

evaṃ devyā sahālocya rājāvocadupetya tāḥ /
mā kārṣṭa sāhasaṃ duḥkhaṃ śamayiṣyāmyahaṃ hi vaḥ // SoKss_17,5.176 //

śrutvaitacchrotrapīyūṣavarṣābhaṃ bhūpatervacaḥ /
dṛṣṭvā ca taṃ tāḥ sakalāḥ praṇemurasurāṅganāḥ // SoKss_17,5.177 //

paśyanto 'pi vayaṃ pūrvaṃ māyācchannā na lakṣitāḥ /
lokadvayeśvareṇeha dṛṣṭāḥ smo 'dya punas tvayā // SoKss_17,5.178 //

tvaddṛṣṭānāṃ ca duḥkhānto bhavatyevācireṇa naḥ /
kiṃ punaḥ svagirā datte devenābhyarthite vare // SoKss_17,5.179 //

tadgṛhṇītārghyapādyādi kṛtāsanaparigrahāḥ /
bhavanto hi jagatpūjyā ayaṃ casmākamāśramaḥ // SoKss_17,5.180 //

iti svayaṃprabhāmuktavatīmāha hasannṛpaḥ /
jāmātṛbhyāṃ tvayaitābhyāṃ pādyārghyaṃ dīyatāmiti // SoKss_17,5.181 //

tataḥ svayaṃprabhāvādīttadetābhyāṃ vṛṣadhvajaḥ /
devo dāpayitārghādi yuṣmābhistvadya gṛhyatām // SoKss_17,5.182 //

merudhvajo jagādātha sarvamāttamidaṃ mayā /
yūyaṃ ca maraṇodyogānnivartadhvamito 'dhunā // SoKss_17,5.183 //

praviśya tiṣṭhataikasminsvapure sarvakāmade /
tato 'ham eva jñāsyāmi yathā vaḥ kuśalaṃ bhavet // SoKss_17,5.184 //

ity uktavantaṃ rājānaṃ sā jagāda svayaṃprabhā /
devādeśānnivṛttāḥ smaḥ śarīratyāganiścayāt // SoKss_17,5.185 //

kārāsthe tu prabhau yuktā kathaṃ naḥ svagṛhasthitiḥ /
tadihaiva vayaṃ tāvattiṣṭhāsmo deva saṃprati // SoKss_17,5.186 //

yāvaddevaḥ svayaṃ dattaṃ varaṃ naḥ pālayiṣyati /
sasutāmātyamasmākaṃ mocayiṣyati ca prabhum // SoKss_17,5.187 //

muktastvadadhikārī sansa ca rājyaṃ kariṣyati /
arpayiṣyati rājyaṃ ca tubhyam eva tvadicchayā // SoKss_17,5.188 //

samayapratibandhaṃ ca sa kariṣyati tādṛśam /
antarasthā vayaṃ cātra saha pātālavāsibhiḥ // SoKss_17,5.189 //

pātālebhyo 'smadīyāni ratnāni svīkuruṣva ca /
evam uktavatīṃ tāṃ sa rājā merudhvajo 'bravīt // SoKss_17,5.190 //

vijñāsyāmy ahamevaitatsmartavyaṃ svavacastu vaḥ /
ity uktvā sa nṛpaḥ snātvā hāṭakeśamapūjayat // SoKss_17,5.191 //

daityarājasute te ca tayor evaṃ svadṛṣṭayoḥ /
tatputrayostadekāgragatacitte babhūvatuḥ // SoKss_17,5.192 //

atha sa rasātalanilayair nikhilaistrailokyamālino muktim /
praṇipatya yācyamāno rājā merudhvajaḥ sukṛtī // SoKss_17,5.193 //

chattraiḥ svayaśaḥśubhraiḥ sthagayannāśāḥ sadārasutabhṛtyaḥ /
nirgatyāsuralokāttasmādāgānnijaṃ nagaram // SoKss_17,5.194 //

tatrāsya putro malayadhvajastāṃ kanīyasīṃ dānavarājaputrīm /
dhyāyannanidro 'pi nimīlitākṣaḥ smasrajvarārto rajanīṃ nināya // SoKss_17,5.195 //

sadhair yajaladhistu tām apivicintya muktāphaladhvajo 'surapateḥ sutāṃ dṛḍhanibaddhabhāvāṃ yuvā /
munīndramanasām apismaravikāradāṃ jyāyasīṃ purārthitavaro munerna khalu cukṣubhe cetasā // SoKss_17,5.196 //

merudhvajas tu tam avetya sutaṃ niṣiddhadārakriyaṃ smaravaśaṃ malayadhvajaṃ ca /
kanyāpradānavimukhaṃ ca mahāsuraṃ tam āsīd upāyaghaṭanākulacittavṛttiḥ // SoKss_17,5.197 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tato merudhvajo rājā taṃ tathā malayadhvajam /
paśyansmarajvarākrāntaṃ devīṃ svāmevam abravīt // SoKss_17,6.1 //

pātāladṛṣṭe trailokyamālinas te sute na cet /
bhārye matputrayoḥ syātāṃ tanmayā kiṃ kṛtaṃ bhavet // SoKss_17,6.2 //

tayoḥ kaniṣṭhāṃ ca vinā putro me malayadhvajaḥ /
lajjānigūḍhakāmāgniḥ puṭapākena pacyate // SoKss_17,6.3 //

tadarthaṃ ca mayādyāpi mokṣastrailokyamālinaḥ /
pratiśruto 'pi tatpatnyai satvaraṃ na vidhīyate // SoKss_17,6.4 //

bandhamukto duhitarāvasuratvābhimānataḥ /
putrābhyāṃ mānuṣābhyāṃ me sa dadyānnahi jātucit // SoKss_17,6.5 //

tadetamarthaṃ sāntvena brūmastasyādhunā varam /
ity ālocya samaṃ devyā sa pratīhāram ādiśat // SoKss_17,6.6 //

śvetaśailaguhāṃ gatvā prītyā madvacanena tam /
trailokyamālinaṃ brūhi daityendraṃ saṃyatasthitam // SoKss_17,6.7 //

daivayogādiha kliṣṭā yūyaṃ daityapate ciram /
tadidānīṃ mama vacaḥ kṛtvā kleśaṃ śamaṃ naya // SoKss_17,6.8 //

dehi dṛṣṭyānurāgiṇyau matsutābhyāṃ svakanyake /
ito muktaḥ svarājyaṃ ca vihitapratyayaḥ kuru // SoKss_17,6.9 //

ity uktvā preṣito rājñā gatvā tatra guhāntare /
daityendrāyābravīttasmai kṣattā rājavacaḥ sa tat // SoKss_17,6.10 //

mānuṣābhyāmahaṃ kanye na dāsyāmīti tena ca /
praty uktaḥ sa tathaivetya kṣattā rājānam abhyadhāt // SoKss_17,6.11 //

athopāyaṃ vicinvāne tasminmerudhvaje nṛpe /
divaseṣu ca yāteṣu vijñātatadudantayā // SoKss_17,6.12 //

pātālāt preṣitā bhūyaḥ sā svayaṃprabhayā tayā /
āgād indumatī tatra dūtī saṃdeśahāriṇī // SoKss_17,6.13 //

sā cāgatya pratīhārya mukhenāveditātmakā /
praviveśa mahādevyā nikaṭaṃ tatkṛtādarā // SoKss_17,6.14 //

praṇipatyābravīttāṃ ca devi devi svayaṃprabhā /
vijñāpayati kiṃ vastadvismṛtaṃ vacanaṃ nijam // SoKss_17,6.15 //

abdhayaḥ kuśalailāś ca bhavanti pralaye 'nyathā /
bhavādṛśāṃ tu vacanaṃ na tadāpyanyathā bhavet // SoKss_17,6.16 //

yadyapy upagataṃ nāsmatsvāminā kanyakārpaṇam /
tat sa baddho duhitarau kathaṃ dadyādupāyanam // SoKss_17,6.17 //

aucityenopakārāya yuṣmābhiś cetsa mucyate /
tanniścitaṃ sutādānātkuryādvaḥ pratyupakriyām // SoKss_17,6.18 //

sakanyāpi tyajet prāṇān anyathā sā svayaṃprabhā /
tena na syātsutāprāptirna ca vaḥ satyapālanam // SoKss_17,6.19 //

tatkuruṣva tathā devi samayapratyayādinā /
yatha rājā vimuñcettaṃ prabhuṃ naḥ sarvasiddhaye // SoKss_17,6.20 //

svayaṃrabhāvisṛṣṭaṃ ca gṛhāṇedaṃ vibhūṣaṇam /
divyaistaistaiścitaṃ ratnaiḥ khecaratvādidāyibhiḥ // SoKss_17,6.21 //

evam uktavatīmindumatīṃ rajñī jagāda sā /
duḥkhitāyāḥ kathaṃ tasyā mayaitadgṛhyatāmiti // SoKss_17,6.22 //

agṛhīte tvayāy asminn asmākam adhṛtir bhavet /
gṛhīte tu nijaṃ duḥkhaṃ śāntaṃ manyāmahe vayam // SoKss_17,6.23 //

itīndumatyā rājñī sā tayā yatnena bodhitā /
āśvāsahetos tasyās tadratnābharaṇam agrahīt // SoKss_17,6.24 //

ihaiva tāvat tiṣṭhārye rājā yāvad upaiṣyati /
ity uktvā tāṃ ca tatraiva rājñī sthāpayati sma sā // SoKss_17,6.25 //

tāvat sa rājā tatrāgādutthāyendumatī ca sā /
rājñīniveditā bhūpaṃ praṇanāma tadādṛtā // SoKss_17,6.26 //

svayaṃprabhavitīrṇaṃ ca cūḍāratnaṃ samarpayat /
viṣarakṣojarārogaharaṃ tasmai nṛpāya sā // SoKss_17,6.27 //

svasatyamanupālyaitadgrahīṣyāmīti vādinam /
nṛpamindumatī sā tam evaṃ prauḍhā vyajijñapat // SoKss_17,6.28 //

devena pratipannaṃ cet satyaṃ pālitam eva tat /
asmin gṛhīte tv asmākam āśvāsaḥ sutarāṃ bhavet // SoKss_17,6.29 //

evaṃ tayokte sādhūktamity uktvaivāsya bhūpateḥ /
cūḍāratnaṃ tadādāya rājñī mūrdhni babandha sā // SoKss_17,6.30 //

tataḥ svayaṃprabhāvākyaṃ yathā rājñyai niveditam /
tathā śaśaṃsa sā rājñe tasmāy indumatī punaḥ // SoKss_17,6.31 //

tato rājñyā tathaivokto 'vādīd indumatīṃ nṛpaḥ /
ihaivādya pratīkṣasva prātar vakṣyāmy ahaṃ tava // SoKss_17,6.32 //

ity uktvā tāṃ niśaṃ nītvā pratarāhūya mantriṇaḥ /
sa tāmindumatīmevaṃ rājā merudhvajo 'bravīt // SoKss_17,6.33 //

ebhir manmantribhiḥ sākaṃ rājñe trailokyamāline /
āvedya gatvā pātālādānayāsurayoṣitaḥ // SoKss_17,6.34 //

svayaṃprabhādyāḥ sarvāṃś ca mukhyān pātālavāsinaḥ /
hāṭakeśvarasaṃbandhi mudritaṃ koṣavāri ca // SoKss_17,6.35 //

amadvaśe vartitavyaṃ nityaṃ trailokyamālinā /
sabhṛtyabandhunā bhāvyaṃ nāgaiścāsasyaghātibhiḥ // SoKss_17,6.36 //

atrārthe bhartṛcaraṇānspṛṣṭvā manmantrisaṃnidhau /
svayaṃprabhādyāḥ śapathair antarasthā bhavantu naḥ // SoKss_17,6.37 //

pātālavāsinaḥ santu tadvatpratibhuvo 'khilāḥ /
apatyāni ca sarve 'i sthāpayantu sarājakāḥ // SoKss_17,6.38 //

sarājakāś ca likhitaṃ kurvantu nikhilā api /
hāṭakeśvarasarvāṅgavārikoṣaṃ pibantu ca // SoKss_17,6.39 //

tato mokṣyāmyahaṃ kārāgṛhāttrailokyamālinam /
ity uktvendumatīṃ rājā sāmātyāṃ visasarja saḥ // SoKss_17,6.40 //

sā gatvā mantrisahitāṃ procya trailokyamāline /
tacchraddhitā tathaivendumatī pātālamāviśat // SoKss_17,6.41 //

svayaṃprabhādīn ānīya koṣavāri ca sā tataḥ /
rājoktaṃ tadamātyāgre sarvān sarvam akārayat // SoKss_17,6.42 //

vihitapratyayam taṃ ca mumoca saparicchadam /
trailokyamālinaṃ merudhvajaḥ kārāgṛhān nṛpaḥ // SoKss_17,6.43 //

ānīya ca gṛhaṃ samyaksaṃmānya saparigraham /
svīkṛtāsuraratnaughaḥ svarājye visasarja tam // SoKss_17,6.44 //

so 'pi trailokyamālī svaṃ punaretya rasātalam /
prāptarājyo nananda svaiḥ sahito bhṛtyabāndhavaiḥ // SoKss_17,6.45 //

merudhvajaś ca pātālaprabhavair arthasaṃcayaiḥ /
pṛthivīṃ pūrayām āsa prāvṛḍghana ivāmbubhiḥ // SoKss_17,6.46 //

atha trailokyamālī sa saṃmantrya nijabhāryayā /
kanyāratnadvayaṃ ditsustatsutābhyāṃ svaveśmani // SoKss_17,6.47 //

nṛpaṃ merudhvajaṃ netuṃ taṃ nimantrya sabāndhavam /
smṛtopakāro daityendraḥ pātālātsvayamāyayau // SoKss_17,6.48 //

āgatya taṃ ca rājānaṃ kṛtātithyam uvāca saḥ /
yuṣmābhir nātinirvṛtyā tadā dṛṣṭaṃ rasātalam // SoKss_17,6.49 //

paricaryāpareṣv asmāsvidānīmetya dṛśyatām /
kanyāratne madīye ca gṛhyetāṃ sutayoḥ kṛte // SoKss_17,6.50 //

ity ukte 'surarājena tena merudhvajo 'tha saḥ /
tatraivānāyayām āsa bhāryāṃ putrau ca tāvubhau // SoKss_17,6.51 //

tebhyo 'surendravākyaṃ tatkanyādānāntam abravīt /
tato jagāda taṃ jyeṣṭhaḥ putro muktāphaladhvajaḥ // SoKss_17,6.52 //

vivāhaṃ na kariṣye 'hamanārādhitaśaṃkaraḥ /
uktaṃ mayā prāk kṣantavyam etasmān me 'parādhataḥ // SoKss_17,6.53 //

mayi prayāte bhavanaṃ karotu malayadhvajaḥ /
vinā pātālakanyāṃ tāṃ nāstyevāsya hi nirvṛtiḥ // SoKss_17,6.54 //

tacchruvā sa kanīyāṃstamavādīnna tvayi sthite /
ayaśasyamadharmyaṃ ca karomyāryāhamīdṛśam // SoKss_17,6.55 //

tato merudhvaje rājñi prayatnādbodhayatyapi /
muktāphaladhvajo naicchatsvavivāhakriyāṃ yadā // SoKss_17,6.56 //

tadā trailokyamālī taṃ khinnamāmantrya bhūpatim /
yayau svam eva pātālaṃ sānugaḥ sa yathāgatam // SoKss_17,6.57 //

tatra vṛttāntamāvedya bhāryāṃ putraṃ ca so 'bhyadhāt /
nyakkāraikaparo 'smākaṃ kīdṛśaḥ paśyataṃ vidhiḥ // SoKss_17,6.58 //

mānuṣau nādya gṛhṇītaḥ kanye me prārthitāvapi /
pūrvaṃ ye prārthite tābhyāṃ dātuṃ nāṅgīkṛte mayā // SoKss_17,6.59 //

tac chrutvā tau jagadatuḥ ko jānāti kathaṃ vidheḥ /
cetasyetatsthitaṃ kiṃ hi śāṃbhavaṃ syādvaco 'nyathā // SoKss_17,6.60 //

ityādi teṣāṃ vadatāṃ buddhvā te tatra cakratuḥ /
kanye pratijñāṃ trailokyaprabhātribhuvanaprabhe // SoKss_17,6.61 //

dvādaśāhaṃ nirāhārasthitayor āvayor yadi /
devo vivāhasaṃpattiprasādaṃ na kariṣyati // SoKss_17,6.62 //

tataś ca kāryamāvābhyāṃ sahaivāgnipraveśanam /
na tu dhāryaṃ nikārārthaṃ vṛttyarthaṃ vā śarīrakam // SoKss_17,6.63 //

evaṃ niyamya devasya puratastasthatuś ca te /
nirāhāre japadhyānapare daityendrakanyake // SoKss_17,6.64 //

tadbuddhvā ca tayor mātā pitā ca ditijeśvaraḥ /
tathaivātra nirāhārāvāstāṃ duhitṛvatsalau // SoKss_17,6.65 //

tataḥ svayaṃprabhā sā tāṃ tanmātendumatīṃ punaḥ /
merudhvajamahādevyai vaktuṃ tatprāhiṇoddrutam // SoKss_17,6.66 //

tayā gatvā tadākhyātaṃ svasvāmigṛhasaṃkaṭam /
rājñyai tasyai vivedātha rājā merudvhajo 'pi tat // SoKss_17,6.67 //

tatas tadanurodhāttau jahatus tatra daṃpatī /
āhāraṃ tau ca tatputrau pitṛbhaktyanurodhinau // SoKss_17,6.68 //

evaṃ lokadvaye rājagṛhayoḥ saṃkaṭasthayoḥ /
muktāphaladhvajo 'naśnan dhyātavāñ śaraṇaṃ śivam // SoKss_17,6.69 //

ṣaḍrātre ca gate rājaputraḥ prātaḥ prabudhya saḥ /
pūrvaṃ saṃyatakaṃ mittraṃ mahābuddim abhāṣata // SoKss_17,6.70 //

sakhe svapne 'dya jāne 'hamārūḍho vāhane nije /
tapodhanamunipratte kāmarūpe manogatau // SoKss_17,6.71 //

vimānatām upagate nirvedānmerupārśvagam /
gaurīśāyatanaṃ divyamatidūramito gataḥ // SoKss_17,6.72 //

tatrāpaśyamahaṃ kāṃciddivyakanyāṃ tapaḥkṛśām /
tāmuddiśyābravīnmāṃ ca jaṭābhṛtpuruṣo hasan // SoKss_17,6.73 //

ekasyāḥ kanyakāyāstvaṃ palāyyaivamihāgataḥ /
ihaiṣā ca dvitīyā te saṃprāptā paśya tiṣṭhati // SoKss_17,6.74 //

tadākarṇya vacas tasya tatkanyārūpadarśane /
atṛpta eva sahasā prabuddho 'smi niśākṣaye // SoKss_17,6.75 //

tasmāttatraiva gacchāmi prāptuṃ tāṃ divyakanyakām /
prāpsyāmi cenna tāṃ tatra pravekṣyāmi hutāśanam // SoKss_17,6.76 //

tāṃ tathopanatāṃ hitvā daityakanyāṃ mano mama /
rajyate svapnadṛṣṭāyāmasyāṃ kiṃ kriyate vidheḥ // SoKss_17,6.77 //

jāne ca tatra yātasya niścitaṃ śubhamasti me /
ity uktvā tatsa sasmāra munidattaṃ svavāhanam // SoKss_17,6.78 //

tadāruhya vimānatvaṃ prāptaṃ sakhyā samaṃ ca saḥ /
manaḥsaṃkalpitasthānaprāpakaṃ kāmarūpakṛt // SoKss_17,6.79 //

muktāphaladhvajaḥ prāyāddivyaṃ gaurīśadhāma tat /
prāpya tac ca yathā svapne dṛṣṭaṃ paśyañjaharṣa saḥ // SoKss_17,6.80 //

tataḥ pravavṛte tatra sa siddhodakanāmani /
tīrthe snānādikaṃ kartuṃ sakhyekaparicārakaḥ // SoKss_17,6.81 //

tāvattaṃ kvāpy avijñātagataṃ buddhvā sa tatpitā /
rājā merudhvajo bhāryāsutādisahitastadā // SoKss_17,6.82 //

upavāsakṛśo duḥkhakṣobhaṃ svapurago dadhau /
tathā tadaiva pātāle 'pyetatsarvamabudhyata // SoKss_17,6.83 //

tatastrailokyamālī sa gṛhītvā te svakanyake /
sopavāsaḥ sabhāryādis tatraivāgān nṛpāntikam // SoKss_17,6.84 //

caturdaśyāṃ gataḥ so 'dya nūnaṃ kvāpy arcituṃ haram /
tatpratīkṣāmahe tāvadihaivaitaddinaṃ vayam // SoKss_17,6.85 //

prātaryatra sa tatraiva yāsyāmo nāgato yadi /
tato yadbhavatītyeva sarve te niścayaṃ vyadhuḥ // SoKss_17,6.86 //

atrāntare meghavane tasmin gauryāśrame sthitā /
sāpi padmāvatī tasmin dine 'vādīn nijāḥ sakhīḥ // SoKss_17,6.87 //

sakhyaḥ svapne 'dya jāne māṃ siddhīśvaragatāṃ pumān /
jaṭādharo 'bravīt ko'pi devāgārādvinirgataḥ // SoKss_17,6.88 //

duḥkhaṃ samāptamāsanno bhartrā te putri saṃgamaḥ /
ityevoktvā gate 'sminme gate nidrāniśe api // SoKss_17,6.89 //

tadeta tatra gacchāma ity uktvā sā jagāma tat /
merupārśvasthitaṃ padmāvatī gaurīśaketanam // SoKss_17,6.90 //

tatra siddhodake snāntaṃ dūrānmuktāphaladhvajam /
dṛṣṭvā savismayā sā taṃ svasakhīrevam abravīt // SoKss_17,6.91 //

sadṛśo me priyasyāyaṃ pumān paśyata kīdṛśaḥ /
āścaryaṃ kiṃ sa eva syān nāsty etanmānuṣo hy ayam // SoKss_17,6.92 //

tac chrutvā taṃ ca dṛṣṭvā tāḥ sakhyastāmevamabruvan /
na kevalaṃ susadṛśo devyayaṃ preyasastava // SoKss_17,6.93 //

yāvad etadvayasyo 'yaṃ tvatkantasuhṛdaḥ kila /
tasya saṃyatakasyāpi paśya sādṛśyam aśnute // SoKss_17,6.94 //

yattvayā varṇitaṃ devi yathādya svapnadarśanam /
tathā jānīmahe vyaktaṃ śāpānmānuṣatāṃ gatau // SoKss_17,6.95 //

tāvevaitāvihānītāvīśvareṇa svayuktitaḥ /
mānuṣāgamanaṃ devabhūmāv asyāṃ kuto 'nyathā // SoKss_17,6.96 //

evaṃ sakhībhir uktā sā padmāvatyarciteśvarā /
tasthau devāntike channā taṃ jijñāsitumutsukā // SoKss_17,6.97 //

tāvat snātvārcituṃ devaṃ tatra muktāphaladhvajaḥ /
āgataḥ sarvato vīkṣya mahabuddhim uvāca tam // SoKss_17,6.98 //

tadevāyatanaṃ citramidaṃ svapne yadīkṣitam /
liṅgāntardṛśyagaurīśamūrti ratnamayaṃ mayā // SoKss_17,6.99 //

tān eva caitān paśyāmi svapnadṛṣṭān ihādhunā /
pradeśān divyavihagasphuradratnaprabhadrumān // SoKss_17,6.100 //

tatkāladṛṣṭāṃ divyāṃ tu kanyāṃ paśyāmi neha tām /
aprāptayā tayā ceha dehaṃ tyakṣyāmi niścitam // SoKss_17,6.101 //

ity ukte tena sakhyastāmūcuḥ padmāvatīṃ rahaḥ /
śṛṇu nūnamiha svapne dṛṣṭvā tvāmayamāgataḥ // SoKss_17,6.102 //

tvaddarśanenaiva vinā tyaktuṃ prāṇānsamīhate /
tannigūḍhasthitā eva paśyāmo devi niścayam // SoKss_17,6.103 //

iti cchannāsu tāsvatra sthitāsvantaḥ praviśya saḥ /
muktāphaladhvajo devamarcayitvā viniryayau // SoKss_17,6.104 //

nirgatya yāvatkurute bhaktitastriḥ pradakṣiṇam /
tāvat sa ca sakhā cāsya jātiṃ sasmaraturnijām // SoKss_17,6.105 //

harṣāc ca pūrvavṛttāntaṃ yāvadanyonyamāhatuḥ /
tāvat padmāvatī dṛṣṭigocaraṃ sā yayau tayoḥ // SoKss_17,6.106 //

muktāphaladhvajaḥ pūrvajanmavṛttaṃ smaraṃś ca saḥ /
tāṃ dṛṣṭvaiva tamāha sma vayasyaṃ harṣanirbharaḥ // SoKss_17,6.107 //

dṛṣṭā seyamiha svapne devī padmāvatī mayā /
diṣṭyā prāptā ca tadimāmāśu saṃbhāvayāmy aham // SoKss_17,6.108 //

ity uktvopetya sāśrustāmavocaddevi mādhunā /
kvāpi yāsīrahaṃ muktāphalaketuḥ sa te priyaḥ // SoKss_17,6.109 //

dṛḍhavratasya śāpena mānuṣībhūya saṃsmṛtā /
jātirmayādyety uktvā tamaicchadāśleṣṭumutsukaḥ // SoKss_17,6.110 //

sā tūdbhrāntā tirobhūya tatrāsītsāśrulocanā /
so 'pi rājasuto 'paśyaṃstāṃ mohādapatadbhuvi // SoKss_17,6.111 //

tataḥ saduḥkhamākāśe tadvayasyo jagāda saḥ /
yadarthaṃ sa tapaḥkleśo devi padmāvati tvayā // SoKss_17,6.112 //

anubhūtaḥ kathaṃ prāptaṃ tam evaṃ nābhibhāṣase /
ahaṃ saṃyatakaṃ so 'pi vayasyo dayitasya te // SoKss_17,6.113 //

tadyuṣmadarthaṃ śaptasya kiṃ me nālapasi priyam /
ity uktvā sa samāśvāsya tam uvāca nṛpātmajam // SoKss_17,6.114 //

tathānurāgopagatā daityarājasutā tvayā /
yattyaktā tasya pāpasya tavāgatamidaṃ phalam // SoKss_17,6.115 //

tac chrutvā sā sakhīrāha cchannā padmāvatī tadā /
śṛṇutāsurakanyāsu na kilāyaṃ pravartate // SoKss_17,6.116 //

tataḥ sakhyo 'pi tāmūcuḥ sarvaṃ saṃvādi dṛśyate /
kiṃ na smarasi yattena śāpakāle priyeṇa te // SoKss_17,6.117 //

mānuṣye me mano 'nyatra mā gātpadmāvatīṃ vinā /
ityartito varastasmānmuneḥ pūrvaṃ tapodhanāt // SoKss_17,6.118 //

tatprabhāvādayaṃ nūnamanyastrīṣu na rajyate /
śrutvaitad rājaputrī sā saṃjajñe saṃśayākulā // SoKss_17,6.119 //

muktāphaladhvajaḥ so 'pi dṛṣṭanaṣṭapriyas tataḥ /
cakranda hā priye padmāvati kiṃ naitadīkṣase // SoKss_17,6.120 //

vidyādharatve yatprāptaḥ śāpo meghavane mayā /
tvadarthamiha cādyāhaṃ mṛtyuṃ prāpsyāmyasaṃśayam // SoKss_17,6.121 //

ityādi kranditaṃ tasya śrutvā padmāvatī sakhīḥ /
prāha sarvāṇi saṃvādīnyabhijñānāni yadyapi // SoKss_17,6.122 //

tathāpi pāramparyeṇa śrutāny etāni jātucit /
ābhyāṃ bhaveyuriti me na ceto 'bhyeti niścayam // SoKss_17,6.123 //

tannārtamasya śaknomi vacaḥ śrotuṃ vrajāmy aham /
tadgauryāyatanaṃ tāvat pūjākālaś ca tatra me // SoKss_17,6.124 //

ity uktvā sasakhīkā sā padmāvatyambikāśramam /
tajjagāmārcayitvā ca devīmevaṃ vyajijñapat // SoKss_17,6.125 //

sa siddhiśvaradṛṣṭaścetsatyaṃ pūrvapriyo mama /
tat tathā kuru yena syācchrīghrametena saṃgamaḥ // SoKss_17,6.126 //

iti padmāvatī yāvat sākāṅkṣā tatra tiṣṭhati /
muktāphaladhajastāvat so 'pi siddhiśvare sthitaḥ // SoKss_17,6.127 //

pūrvaṃ saṃyatakaṃ mittraṃ mahābuddhim uvāca tam /
jāne sā svāspadaṃ yātā tadgauryāyatanaṃ sakhe // SoKss_17,6.128 //

tad ehi yāvas tatraivety uktvāruhya manogatau /
tasminvimāne so 'pyāgādambikāśramam eva tat // SoKss_17,6.129 //

dūrāddṛṣṭvāvatīrṇaṃ taṃ vimānena nabhastalāt /
sakhyaḥ padmāvatīmūcurdevi paśyedamadbhutam // SoKss_17,6.130 //

sa ihāpyeṣa divyena vimānenāgataḥ kila /
mānuṣasyāpi divyo 'sya prabhāvaḥ kathamīdṛśaḥ // SoKss_17,6.131 //

tataḥ padmāvatī smāha sakhyaḥ smaratha kiṃ na tat /
yatsa śāpapradātāsya mayā śapto dṛḍhavrataḥ // SoKss_17,6.132 //

mānuṣatve 'vatīrṇasya vāhanaṃ kāmarūpabhṛt /
icchānugatamasyaiva bhaviṣyati bhavāniti // SoKss_17,6.133 //

tattena muniśiṣyeṇa vāhanenaiṣa niścitam /
vimānarūpaṃ dadhatā svecchaṃ bhramati sarvataḥ // SoKss_17,6.134 //

evaṃ tayokte sakhyastāmūcurevamavaiṣi cet /
tan na saṃbhāvayasyetaṃ kasmāddevi kimīkṣase // SoKss_17,6.135 //

etatsakhīvacaḥ śrutvā padmāvatyavadatpunaḥ /
evaṃ saṃbhāvyate sakhyo niścayo 'dyāpi nāsti me // SoKss_17,6.136 //

satyaṃ sa eva yadi vā bhavatyeṣa tathāpi me /
abhigamyo 'nyadehasthaḥ svadehānāśritaḥ katham // SoKss_17,6.137 //

tacchannā eva paśyāmastāvadasyeha ceṣṭitam /
ity uktvā rājaputrīṃ sā channaivāsītsakhīvṛtā // SoKss_17,6.138 //

tāvattatrāvatīryaiva vimānādambikāśrame /
muktāphaladhvajaḥ sotko vayasyaṃ tam uvāca saḥ // SoKss_17,6.139 //

amutra rākṣasītrastā pūrvaṃ saṃbhāvitā mayā /
svayaṃvarāgatā ceha dṛṣṭodyānāntare punaḥ // SoKss_17,6.140 //

iha cāvāptaśāpaṃ māmanusartumanāstadā /
priyā padmāvatī kṛcchrānmunīndreṇa nivartitā // SoKss_17,6.141 //

saivādya paśya me mitra dṛṣṭimārgātpalāyate /
etattasya vacaḥ śrutvā padmavatyabravītsakhīḥ // SoKss_17,6.142 //

satyaṃ sakhyaḥ sa evāyaṃ pūrvadehamanāśritam /
kathaṃ tūpaimyamuṃ tanme so 'tra siddhīśvaro gatiḥ // SoKss_17,6.143 //

tenaiva dattaḥ svapno me sa eva ca kariṣyati /
upāyamiti niścitya sāgātsiddhiśvaraṃ punaḥ // SoKss_17,6.144 //

pūrvadehasthitenaiva priyeṇa mama saṃgamam /
kuru vā dehi vā mṛtyuṃ tṛtīyā na gatirmama // SoKss_17,6.145 //

iti vijñāpayām āsa sā tamabhyarcya dhūrjaṭim /
sasakhīkā ca tatraiva tasthau devakulāṅgane // SoKss_17,6.146 //

tāvadgauryāśrame tatra tāṃ sa muktāphaladhvajaḥ /
anviṣyāprāpya codvignastamavādīdvayasyakam // SoKss_17,6.147 //

itaḥ prāptā na sā yāvo dhāma tacchāṃbhavaṃ punaḥ /
tato 'pi cenna lapsye tāṃ pravekṣyāmyagnim eva tat // SoKss_17,6.148 //

tac chrutvā sa sakhāvocadbhāvi kalyāṇam eva te /
na mṛṣā syānmunivacaḥ svapnādeśaś ca śāṃbhavaḥ // SoKss_17,6.149 //

ityāśvāsayatā tena sakhyā muktāphaladhvajaḥ /
saha siddhiśvaraṃ prāyādvimānamadhiruhya saḥ // SoKss_17,6.150 //

prāptaṃ dṛṣṭvātra taṃ padmāvatī tasthāvalakṣitā /
paśyatehaiva saṃprāpta iti covāca sā sakhīḥ // SoKss_17,6.151 //

so 'pi praviśya devāgraṃ dṛṣṭvā pratyagrapūjitam /
muktāphaladhvajo devaṃ vayasyaṃ tam abhāṣata // SoKss_17,6.152 //

sakhe kenāpi paśyāyamadhunaivārcito vibhuḥ /
nūnaṃ saiva priyā me 'tra sthitā kvāpy arcitastayā // SoKss_17,6.153 //

ity uktvā so 'tra cinvāno yadā na prāpa tāṃ tadā /
cakranda hā priye padmāvatīti virahī muhuḥ // SoKss_17,6.154 //

pikīrute tadālāpabuddhyā tatkabarīdhiyā /
barhibarhe sarasije tanmukhabhrāntitas tathā // SoKss_17,6.155 //

dhāvansmarajvarāveśavivaśastena kṛcchrataḥ /
āśvāsya jagade sakhyā rājaputro 'nunīya saḥ // SoKss_17,6.156 //

bahūpavāsaklāntena kim ārabdham idaṃ tvayā /
jitabhūlokapātālaṃ kim ātmānam upekṣase // SoKss_17,6.157 //

tvayyantikamanāyāte pitā merudhvajastava /
rājā trailokyamālī ca śvaśuro dānaveśvaraḥ // SoKss_17,6.158 //

tvadarthinī ca trailokyaprabhā sāpi tadātmajā /
mātā ca te vinayavatyanujo malayadhvajaḥ // SoKss_17,6.159 //

aniṣṭāśaṅkinaḥ sarve sopavāsā jahatyasūn /
tadehi tāvad gatvā tān rakṣāvo 'vasitaṃ hy ahaḥ // SoKss_17,6.160 //

iti taṃ vādinaṃ prāha mittraṃ muktāphaladhvajaḥ /
tvam eva madvimānena gatvāśvāsaya tāniti // SoKss_17,6.161 //

tatas taṃ sa sakhāvocatsa mamopanametkatham /
śāpena muniśiṣyo yastava vāhanatāṃ gataḥ // SoKss_17,6.162 //

ity uktavantaṃ suhṛdaṃ rājaputro 'bravītsa tam /
tarhi tiṣṭha sakhe tāvat paśyāvaḥ kiṃ bhavediha // SoKss_17,6.163 //

evaṃ śrutvā tadālāpaṃ padmāvatyavadatsakhīḥ /
jāne 'bhijñānasaṃvādaiḥ sa pūrvapriya eṣa me // SoKss_17,6.164 //

kāmaṃ mānuṣadehasthaḥ śāpenaivaṃ kadarthyate /
siddhakanyopahāsāc ca śāpadoṣo mamāpy ayam // SoKss_17,6.165 //

iti yāvac ca sā vakti tāvadālohitacchaviḥ /
viyogivanadāvāgnirudagānmṛgalāñchanaḥ // SoKss_17,6.166 //

pūrayām āsa ca śanair jagajjyotsnā samantataḥ /
kaṃdarpadahanajvālā taṃ ca muktāphaladhvajam // SoKss_17,6.167 //

tatas tatkālacakrāhva iva krandannṛpātmajaḥ /
channasthayaiva jagade padmāvatya sa vignayā // SoKss_17,6.168 //

rājaputra sa eva tvaṃ yadi me pūrvavallabhaḥ /
tathāpyanyaśarīrastho mamāsi parapūruṣaḥ // SoKss_17,6.169 //

ahaṃ te paradārāś ca tadākrandasi kiṃ muhuḥ /
upāyo bhavitāvaśyaṃ satyaṃ cettanmunervacaḥ // SoKss_17,6.170 //

etac chrutvā vacastasyāstāmapaśyaṃś ca so 'bhyagāt /
muktāphaladhvajo harṣaviṣādaviṣamāṃ daśām // SoKss_17,6.171 //

jagāda ca mayā devi smṛtaprāktanajanmanā /
dṛṣṭvā tvaṃ pratyabhijñātā svām eva dadhatī tanum // SoKss_17,6.172 //

tvaṃ tu vaidyādhare dehe vartamānaṃ vilokya mām /
adhunā parijānīṣe martyadehagataṃ katham // SoKss_17,6.173 //

tadavaśyaṃ mayā tyājyamidaṃ hataśarīrakam /
ity uktvā so 'bhavattūṣṇīṃ channāsītsāpi tatpriyā // SoKss_17,6.174 //

tato bhūyiṣṭhayātāyāṃ rātrau nidrāgate śramāt /
pūrvasaṃyatake tasminmahābuddhau vayasyake // SoKss_17,6.175 //

aprāpyāṃ tena dehena jānan padmāvatīṃ sa tām /
muktāphaladhvajo dārūṇyāhṛtyāgnim adīpayat // SoKss_17,6.176 //

bhagavaṃstvatprasādena prāktanīṃ tāṃ tanuṃ śritaḥ /
prāpyāsamacireṇaiva priyāṃ padmāvatīmaham // SoKss_17,6.177 //

iti bruvan praṇamyaiva liṅgamūrtiṃ sa śaṃkaram /
juhāva jvalite tasminn agnau rājasutas tanum // SoKss_17,6.178 //

tāvat prabuddhaḥ sa mahābuddhirmuktāphaladhvajam /
tamapaśyanvicityāpi paśyannagnimudarciṣam // SoKss_17,6.179 //

vicintya taṃ hutātmānaṃ vayasyaṃ virahākulam /
agnau tatraiva tacchokātso 'pyātmānamapātayat // SoKss_17,6.180 //

taddṛṣṭvā sāpi duḥkhārtā padmāvatyabravītsakhīḥ /
dhigaho hṛdayaṃ strīṇāṃ kaṭhinaṃ kuliśādapi // SoKss_17,6.181 //

paśyantya vaiśasamidaṃ notkrāntaṃ yanmamāsubhiḥ /
tatkiyacciramātmānamadhanyo dhāryate mayā // SoKss_17,6.182 //

nāsti me 'dyāpi duḥkhānto madapuṇyair munerapi /
vacas tasyānyathā jātaṃ tacchreyo maraṇaṃ mama // SoKss_17,6.183 //

parapūruṣamadhye tu praveṣṭumanale 'tra me /
na yuktaṃ tadanāyāsaḥ pāśa eva hi me gatiḥ // SoKss_17,6.184 //

ity uktvā sāgrataḥ śaṃbhorupetyāśokapādape /
pāśaṃ vidhātuṃ latayā rājaputrī pracakrame // SoKss_17,6.185 //

āśāpradarśibhir vākyair yāvattāṃ sa sakhījanaḥ /
vārayatyāyayau tāvanmuniḥ so 'tra tapodhanaḥ // SoKss_17,6.186 //

mā putri sāhasaṃ na syādasatyaṃ tadvaco mama /
dhīrā bavādhunaiveha prāptaṃ paśyasi taṃ priyam // SoKss_17,6.187 //

tvadīyenaiva tapasā tasya śāpakṣayo 'cirāt /
saṃvṛttastadanāstheyaṃ svatapasyeva te katham // SoKss_17,6.188 //

pratyāsanne vivāhe ca kā taveyaṃ viṣāditā /
praṇidhānādavetyāhamidaṃ sarvamihāgataḥ // SoKss_17,6.189 //

iti taṃ vyāharantaṃ ca dṛṣṭvā munim upāgatam /
praṇamya dolārūḍheva sābhūt padmāvatī kṣaṇam // SoKss_17,6.190 //

atha martyadehadāhādvaidyādharamātmadehamāśritya /
savayasyo muktāphalaketuḥ so 'trāyayau priyastasyāḥ // SoKss_17,6.191 //

taṃ vīkṣya cātakavadhūriva nūtanābhraṃ rākāśaśāṅkamuditaṃ ca kumudvatīva /
vidyādharendratanayaṃ gaganāgataṃ sā padmāvatī hṛdi dadhau kam apipramodam // SoKss_17,6.192 //

sa ca muktāphalaketurmumude dṛṣṭyaiva tāmavekṣya piban /
ciramarubhūmibhramaṇaśrāntaḥ pāntho yathā saritam // SoKss_17,6.193 //

tau ca śāparajanīkṣayādubhau cakravākavadavāptasaṃgamau /
jagmatustapanatejaso munes tasya pādapatanena tṛptatām // SoKss_17,6.194 //

yadyuvām iha punaḥ samāgatau tīrṇaśāpamuditau sa eva me /
cetaso 'dya paritoṣa ity asāv abhyanandad atha tau mahāmuniḥ // SoKss_17,6.195 //

yātāyāṃ niśi cendravāraṇagatastatraiva so 'pyāyayau cinvandārakaniṣṭhaputrasahito merudhvajo bhūpatiḥ /
trailokyaprabhayā samaṃ tanayayā trailokyamālī tathā daityānām adhipo vimānavahanaḥ sāntaḥpuraḥ sānugaḥ // SoKss_17,6.196 //

tataḥ sa muktāphalaketumetayoḥ pradarśya vṛttāntamavarṇayanmuniḥ /
yathā sa kāryārthamavāpa śāpato manuṣyatāṃ muktim upāgatas tataḥ // SoKss_17,6.197 //

buddhvā tadagnau patanonmukhās te merudhvajādyā muninopadiṣṭam /
siddhodakasnānaharārcanādi kṛtvā viśokāḥ sahasā babhūvuḥ // SoKss_17,6.198 //

trailokyaprabhayā punaratra tayā jātimāśu saṃsmṛtya /
samacintyata siddhādhipakanyā devaprabhāsmi sā hanta // SoKss_17,6.199 //

vidyādharādhināthaḥ patirastu mameti yā tapasyantī /
padmāvatyupahasitā prāviśamanalaṃ svakāmanāsiddhyai // SoKss_17,6.200 //

jātāsmyasmiṃś ca tato ditijakule yatra cānuraktāsmi /
so 'pyeṣa rājaputraḥ prāpto vaidyādharīṃ punaḥ svatanum // SoKss_17,6.201 //

na ca yujyate 'nyarūpo dehenānena samabhigantumayam /
tadimāmetatprāptyai tanuṃ juhomyāsurīṃ punarjvalane // SoKss_17,6.202 //

evaṃ vimṛśya hṛdi tac ca nivedya pitror muktāphaladhvajahutāśam anupraviṣṭām /
ādāya tāṃ karuṇayārpitapūrvadehām āvirbabhūva hutabhuksvayam abravīc ca // SoKss_17,6.203 //

bho miktāphalaketo tvāmiyamuddiśya mayi vimuktatanuḥ /
tadimāṃ siddheśasutāṃ gṛhāṇa devaprabhāṃ bhāryām // SoKss_17,6.204 //

ity etad uktvaiva tirohite 'nale brahmātra sendrair amaraiḥ sahāyayau /
gandharvarājaḥ saha candraketunā vidyādharendreṇa ca padmaśekharaḥ // SoKss_17,6.205 //

prahvāya sarvair abhinanditāya tair gandharvarāḍvyagraparigrahas tataḥ /
prādātsa muktāphalaketave sutāṃ padmāvatīṃ tāṃ vidhivadvibhūtimān // SoKss_17,6.206 //

sa cātra vidyādhararājaputraś cirotsukastāṃ dayitāmavāpya /
mene phalaṃ janmataroravāptam uvāha tām apy atha siddhakanyām // SoKss_17,6.207 //

sa ca tayā ditijeśvarakanyayā vidhivad atra pitṛpravitīrṇayā /
nṛpasutaḥ samayujyata kāntayā tribhuvanaprabhayā malayadhvajaḥ // SoKss_17,6.208 //

tataḥ kṛtitvādabhiṣicya putraṃ sadvīpapṛthvīvalayaikarājye /
merudhvajaḥ sve malayadhvajaṃ taṃ vanaṃ sadārastapase jagāma // SoKss_17,6.209 //

trailokyamālī saparigrahaś ca prāyāt padaṃ svaṃ ditijādhirājaḥ /
śakro 'tha muktāphalaketave tāṃ dadau sa vidyuddhvajarājyalakṣmīm // SoKss_17,6.210 //

muktāphalaketur ayaṃ bhuṅktāṃ vidyādharāsuraiśvaryam /
svapadāni yāntu ca surā itthaṃ vāguccacāra divaḥ // SoKss_17,6.211 //

tāmākaṇya yayus tataḥ pramuditāste brahmaśakrādayaḥ śāpānmuktavatā tapodhanamuniḥ śiṣyeṇa sākaṃ yayau /
śrīmuktāphalaketunā ca sahito bhāryādvayabhrājinā putreṇātha sa candraketuragamadvaidyādharaṃ svaṃ padam // SoKss_17,6.212 //

bhuktvā ca tatra gaganecaracakravartilakṣmīṃ sutena saha tena ciraṃ sa rājā /
tasminniveśya nijarājyadhuraṃ virakto devyā samaṃ munitapovanamāśrito 'bhūt // SoKss_17,6.213 //

sa ca muktāphalaketuḥ prāgindrādasurarājyamāsādya /
prāpya punaś ca pitustadvidyādharacakravartitvam // SoKss_17,6.214 //

padmāvatyā sahito daśakalpānmūrtayeva nirvṛtyā /
bheje susamṛddhobhayasamrājyasukhaśriyaṃ sukṛtī // SoKss_17,6.215 //

ālocya bhāvān avasānanīrasān saṃśritya cānte sa munīndrakānanam /
jyotiḥ paraṃ prāpya tapaḥprakarṣataḥ sāyujyamīśasya jagāma dhūrjaṭeḥ // SoKss_17,6.216 //

evaṃ haṃsayugānniśamya sarasāmetāṃ kathāṃ tanmukhāj jñānaṃ prāpya ca labdhadivyagatikaḥ sa brahmadatto nṛpaḥ /
tadbhāryāsacivau ca tau ca vihagau gatvaiva siddhiśvaraṃ tyaktvā śāpatanūḥ śivānucaratāṃ prāpurnijāṃ te 'khilāḥ // SoKss_17,6.217 //

ity ahamākarṇya kathāṃ gomukhato madanamañcukāvirahe /
he munayaḥ kṣaṇamātraṃ dhṛtyā ceto vinoditavān // SoKss_17,6.218 //

evaṃ kathitakathe kila naravāhanadattacakravartini te /
gopālakena sahitāḥ paritutuṣuḥ kaśyapāśrame munayaḥ // SoKss_17,6.219 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake ṣaṣṭhas taraṅgaḥ /

samāpto 'yaṃ padmāvatīlambakaḥ saptadaśaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


viṣamaśīlo nāmāṣṭadaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_18,0.1 //


prathamas taraṅgaḥ /

candrānanārdhadehāya candrāṃśusitabhūtaye /
candrārkanalanetrāya candrārdhaśirase namaḥ // SoKss_18,1.1 //

kareṇa kuñcitāgreṇa līlayonnamitena yaḥ /
bhāti siddhīr iva dadat sa pāyād vo gajānanaḥ // SoKss_18,1.2 //

tato 'sitagirau tatra kaśyapasyāśrame muneḥ /
naravāhanadattas tānmunīnevam abhāṣata // SoKss_18,1.3 //

anyac ca devīvirahe nītvāhaṃ sānurāgayā /
vegavatyā yadā nyasto vidyāhas te 'bhir akṣitum // SoKss_18,1.4 //

tadā śarīratyāgaiṣī virahī paradeśagaḥ /
vanānte dṛṣṭavān asmi bhraman kaṇvaṃ mahāmunim // SoKss_18,1.5 //

sa māṃ pādānataṃ dṛṣṭvā praṇidhānādavetya ca /
duḥkhitaṃ svāśramaṃ nītvā sadayo munirabhyadhāt // SoKss_18,1.6 //

somavaṃśodbhavo vīro bhūtvā kiṃ nāma muhyasi /
devādeśe dhruve 'nāsthā kā bhāryāsaṃgame tava // SoKss_18,1.7 //

asaṃbhāvyā api nṛṇāṃ bhavantīha samāgamāḥ /
tathā hi vikramādityakathāmākhyāmi te śṛṇu // SoKss_18,1.8 //

astyavantiṣu vikhyātā yugādau viśvakarmaṇā /
nirmitojjayinī nāma purārivasatiḥ purī // SoKss_18,1.9 //

satīva yā parādhṛṣyā padminīvāśritā śriyā /
satāṃ dhīriva dharmāḍhyā pṛthvīva bahukautukā // SoKss_18,1.10 //

mahendrāditya ityāsīdrājā tasyāṃ jagajjayī /
maghavevāmarāvatyāṃ vipakṣabalasūdanaḥ // SoKss_18,1.11 //

nānāśastrāyudhaḥ śaurye rūpe tu kusumāyudhaḥ /
yo 'bhūnmuktakarastyāge baddhamuṣṭikarastvasau // SoKss_18,1.12 //

tasya pṛthvīpater bhāryā nāmnābhūt saumyadarśanā /
śacīvendrasya gaurīva śaṃbhoḥ śrīriva śārṅgiṇaḥ // SoKss_18,1.13 //

mahāmantrī ca sumatir nāma tasyābhavatprabhoḥ /
vajrāyudhābhidhānaś ca pratīhāraḥ kramāgataḥ // SoKss_18,1.14 //

taiḥ samaṃ sa nṛpaḥ śāsadrājyam ārādhayan haram /
nānāvratadharaḥ śaśvad abhavat putrakāmyayā // SoKss_18,1.15 //

atrāntare ca gīrvāṇagaṇasaṃśritakaṃdare /
anyadigjayasānandakauberīhāsasundare // SoKss_18,1.16 //

sthitaṃ kailāsaśailendre purāriṃ pārvatīyutam /
upājagmuḥ surāḥ sendrā mlecchopadravaduḥsthitāḥ // SoKss_18,1.17 //

praṇāmānantarāsīnāste kṛtastutayo 'marāḥ /
pṛṣṭāgamanakāryāste devamevaṃ vyajijñapan // SoKss_18,1.18 //

ye tvayā deva nihatā asurā ye ca viṣṇunā /
te jātā mleccharūpeṇa punaradya mahītale // SoKss_18,1.19 //

vyāpādayanti te vighnān ghnanti yajñādikāḥ kriyāḥ /
haranti munikanyāś ca pāpāḥ kiṃ kiṃ na kurvate // SoKss_18,1.20 //

bhūlokāddevalokaś ca śaśvadāpyāyate prabho /
brāhmaṇair hutamagnau hi havistṛptyai divaukasām // SoKss_18,1.21 //

mlecchākrānte ca bhūloke nirvaṣaṭkāramaṅgale /
yajñabhāgādivicchedāddevaloko 'vasīdati // SoKss_18,1.22 //

tadupāyaṃ kuruṣvātra taṃ kaṃcidavatāraya /
pravīraṃ bhūtale yastānmlecchānutsādayiṣyati // SoKss_18,1.23 //

iti devaiḥ sa vijñaptaḥ purārātir uvāca tān /
yāta yūyaṃ na cintātra kāryā bhavata nirvṛtāḥ // SoKss_18,1.24 //

acireṇa kariṣye 'hamatropāyamasaṃśayam /
ity uktvā vyasṛjaddevānsvadhiṣṇyānyambikāpatiḥ // SoKss_18,1.25 //

gateṣu teṣu cāhūya mālyavatsaṃjñakaṃ gaṇam /
saparvatīko bhagavānevamādiśati sma saḥ // SoKss_18,1.26 //

putrāvatāra mānuṣye jāyasva ca mahāpuri /
ujjayinyāṃ sutaḥ śūro mahendrādityabhūpateḥ // SoKss_18,1.27 //

sa ca rājā mamaivāṃśastadbhāryā cāmbikāṃśajā /
tayor gṛhe samutpadya kuru kāryaṃ divaukasām // SoKss_18,1.28 //

mlecchānvyāpādayāśeṣāṃstrayīdharmavighātinaḥ /
saptadvīpeśvaro rājā matprasādāc ca bhāvyasi // SoKss_18,1.29 //

yakṣarākṣasavetālā api sthāsyanti te vaśe /
bhuktvā mānuṣabhogāṃś ca punarasmanupaiṣyasi // SoKss_18,1.30 //

ityādiṣṭaḥ purajitā malyavānso 'bravīdgaṇaḥ /
alaṅghyā yuṣmadājñā me bhogā mānuṣyake tu ke // SoKss_18,1.31 //

yatra bandhusuhṛdbhṛtyaviprayogāḥ suduḥsahāḥ /
dhananāśajarārogādyudbhavā yatra ca vyathā // SoKss_18,1.32 //

iti tena gaṇenokto dhūrjaṭiḥ pratyuvāca tam /
gaccha naitāni duḥkhāni bhaviṣyanti tavānagha // SoKss_18,1.33 //

matprasādena sukhitaḥ sarvakālaṃ bhaviṣyasi /
ity uktaḥ śaṃbhunā so 'bhūdadṛśyo mālyavāṃs tataḥ // SoKss_18,1.34 //

gatvā cojjayinīṃ tasya mahendrādityabhūbhujaḥ /
devyā ṛtujuṣo garbhe samabhūtsa gaṇottamaḥ // SoKss_18,1.35 //

tatkālaṃ ca niśākāntakalākalitaśekharaḥ /
devo mahendrādityaṃ taṃ nṛpaṃ svapne samādiśat // SoKss_18,1.36 //

tuṣṭo 'smi tava tadrājansa te putro bhaviṣyati /
ākramiṣyati sadvīpāṃ pṛthivīṃ vikrameṇa yaḥ // SoKss_18,1.37 //

yakṣarakṣaḥ piśacādīn pātālākāśagān api /
vīraḥ kariṣyati vaśe mlecchasaṃghān haniṣyati // SoKss_18,1.38 //

bhaviṣyatyata evaiṣa vikramādityasaṃjñakaḥ /
tathā viṣamaśīlaś ca nāmnā vaiṣamyato 'riṣu // SoKss_18,1.39 //

ity uktvāntarhite deve prabudhya sa mahīpatiḥ /
prātaḥ svasacivebhyastaṃ hṛṣṭaḥ svapnaṃ nyavedayat // SoKss_18,1.40 //

te 'pi svapne harādeśaṃ putraprāptiphalaṃ kramāt /
tasmai śaśaṃsuḥ sacivā rājñe pramuditāstadā // SoKss_18,1.41 //

tāvadetya phalaṃ sākṣādrājñe 'ntaḥpuraceṭikāḥ /
adarśayadidaṃ devyai svapne śaṃbhuradāditi // SoKss_18,1.42 //

tataḥ sa rājā mumude sacivair abhinanditaḥ /
satyaṃ mama suto dattaḥ śarveṇeti muhurvadan // SoKss_18,1.43 //

atha rājñī sagarbhā sā jajñe tasyorjitadyutiḥ /
pracī prātarivodeṣyatsahasrakaramaṇḍalā // SoKss_18,1.44 //

cakāśe sā ca kucayoḥ śyāmayā cūcukatviṣā /
garbhasthasyeva samrājaḥ stanyarakṣaṇamudrayā // SoKss_18,1.45 //

svapne saptāpi jaladhīnuttatāra ca sā tadā /
praṇamyamānā nikhilair yakṣavetālarakṣasaiḥ // SoKss_18,1.46 //

prāpte ca samaye putraṃ sā sūte sma mahasvinam /
nabho 'rkeṇeva bālena yenābhāsyata vāsakam // SoKss_18,1.47 //

jāte ca tasminnipatatpuṣpavṛṣṭiprahāsinī /
dyaurarājata gīrvāṇadundubhidhvaninādinī // SoKss_18,1.48 //

kṣībeva bhūtāviṣṭeva vātakṣobhāvṛteva ca /
tatkālamutsavānandavyākulā sābhavatpurī // SoKss_18,1.49 //

tadā ca tatrāvirataṃ vasu rājani varṣati /
saugatavyatirekeṇa nāsītkaścidanīśvaraḥ // SoKss_18,1.50 //

nāmnā taṃ vikramādityaṃ haroktenākarotpitā /
tathā viṣamaśīlaṃ ca mahendrādityabhūpatiḥ // SoKss_18,1.51 //

gateṣv anyeṣu divaseṣv atra tasya mahībhujaḥ /
sumatermantriṇaḥ putro jajñe nāmnā mahāmatiḥ // SoKss_18,1.52 //

kṣatturvajrāyudhasyāpi putro bhadrāyudho 'jani /
śrīdharo 'jāyata suto mahīdharapurodhasaḥ // SoKss_18,1.53 //

tais tribhir mantritanayaiḥ saha rājasuto 'tra saḥ /
vavṛdhe vikramādityas tejovīryabalair iva // SoKss_18,1.54 //

upanītasya vidyāsu guravo hetumātratām /
yayustasyāprayāsena prādurāsansvayaṃ tu tāḥ // SoKss_18,1.55 //

dadṛśe sa prayuñjāno yāṃ yāṃ vidyāṃ kalāṃ tathā /
saiva saivāsamotkarṣā tasya tajjñair abudhyata // SoKss_18,1.56 //

divyāstrayodhinaṃ taṃ ca paśyanrājasutaṃ janāḥ /
mandādaro 'bhūd rāmādidhanurdharakathāsv api // SoKss_18,1.57 //

ākrāntopanatair dattāḥ kanyā rūpavatīrnṛpaiḥ /
ājahāra pitā tasya tāstāḥ śriya ivāparāḥ // SoKss_18,1.58 //

tataś ca yauvanasthaṃ tam vilokya prājyavikramam /
abhiṣicya sutaṃ rājye yathāvidhi janapriyam // SoKss_18,1.59 //

mahendrādityanṛpatiḥ sabhāryāsacivo 'pi saḥ /
vṛddho vārāṇasīṃ gatvā śaraṇaṃ śiśriye śivam // SoKss_18,1.60 //

so 'pi tadvikramādityo rājyamāsādya paitṛkam /
nabho bhāsvānivārebhe rājā pratapituṃ kramāt // SoKss_18,1.61 //

dṛṣṭvaiva tena kodaṇḍe namatyāropitaṃ guṇam /
tacchikṣayevocchiraso 'pyānamansarvato nṛpāḥ // SoKss_18,1.62 //

divyānubhāvo vetālarākṣasaprabhṛtīnapi /
sādhayitvānuśāsti sma samyagunmārgavartinaḥ // SoKss_18,1.63 //

prasādhayantyaḥ kakubhaḥ senās tasya mahītale /
niścerurvikramādityasyādityasyeva raśmayaḥ // SoKss_18,1.64 //

mahāvīro 'py abhūdrājā sa bhīruḥ paralokataḥ /
śūro 'pi cācaṇḍakaraḥ kubhartāpyaṅganāpriyaḥ // SoKss_18,1.65 //

sa pitā pitṛhīnānāmabandhūnāṃ sa bāndhavaḥ /
anāthānāṃ ca nāthaḥ sa prajānāṃ kaḥ sa nābhavat // SoKss_18,1.66 //

śvetadvīpasya dugdhābdheḥ kailāsahimaśailayoḥ /
nirmāṇe tadyaśo nūnam upamānamabhūdvidheḥ // SoKss_18,1.67 //

ekadā ca tamāsthānagataṃ bhadrāyudho nṛpam /
praviśya vikramādityaṃ pratīhāro vyajijñapat // SoKss_18,1.68 //

preṣitasya sasainyasya dakṣiṇāśāvinirjaye /
pārśvaṃ vikramaśakteryo devena preṣito 'bhavat // SoKss_18,1.69 //

sa dūto 'naṅgadevo 'yamāgato dvāri tiṣṭhati /
sadvitīyo mukhaṃ cāsya hṛṣṭaṃ vakti śubhaṃ prabho // SoKss_18,1.70 //

praviśatviti rājñokte sadvitīyaṃ sa tatra tam /
prāveśayatpratīhāro 'naṅgadevaṃ sagauravam // SoKss_18,1.71 //

praviṣṭaḥ sapraṇāmaṃ ca jayaśabdamudīrya saḥ /
upaviṣṭo 'grato dūtastenāpṛcchyata bhūbhujā // SoKss_18,1.72 //

kaccidvikramaśaktiḥ sa senānī kuśalī nṛpaḥ /
kaccidvyāghrabalādyāś ca nṛpāḥ kuśalino 'pare // SoKss_18,1.73 //

anyeṣāṃ rājaputrāṇāṃ pradhānānāṃ ca tadbale /
kaccicchivaṃ gajāśvasya rathapādātakasya ca // SoKss_18,1.74 //

iti bhūmibhṛtā pṛṣṭo 'naṅgadevo jagāda saḥ /
śivaṃ vikramaśakteś ca sainyasya sakalasya ca // SoKss_18,1.75 //

sāparāntaś ca devena nirjito dakṣiṇāpathaḥ /
madhyadeśaḥ sasaurāṣṭraḥ savaṅgāṅgā ca pūrvadik // SoKss_18,1.76 //

sakaśmīrā ca kauberī kāṣṭhā ca karadīkṛtā /
tāni tāny api durgāṇi dvīpāni vijitāni ca // SoKss_18,1.77 //

mlecchasaṃghāś ca nihatāḥ śeṣāś ca sthāpitā vaśe /
te te vikramaśakteś ca praviṣṭāḥ kaṭake nṛpāḥ // SoKss_18,1.78 //

sa ca vikramaśaktistai rājabhiḥ samamāgataḥ /
itaḥ prayāṇakeṣvāste dvitreṣveva khalu prabho // SoKss_18,1.79 //

evamākhyātavantaṃ taṃ tuṣṭo vastrair vibhūṣaṇaiḥ /
grāmaiś ca vikramādityo dūtaṃ rājābhyapūrayat // SoKss_18,1.80 //

atha papraccha nṛpatiḥ sa taṃ dūtavaraṃ punaḥ /
anaṅgadeva ke deśā gatenātra vilokitāḥ // SoKss_18,1.81 //

tvayā kutra ca kiṃ dṛṣṭaṃ kautukaṃ bhadra kathyatām /
ity ukto bhūbhṛtānaṅgadevo vaktuṃ pracakrame // SoKss_18,1.82 //

ito devājñayā deva gatvāhaṃ prāptavān kramāt /
pārśve vikramaśaktes taṃ senāsamudayaṃ tava // SoKss_18,1.83 //

militānantanāgendrasaśrīkahariśobhitam /
samudram iva vistīrṇaṃ saspakṣakṣmābhṛdāśritam // SoKss_18,1.84 //

upāgataś ca tatrāhaṃ tena vikramaśaktinā /
prabhuṇā preṣita iti praṇatenātisatkṛtaḥ // SoKss_18,1.85 //

tāvattiṣṭhāmi vijayasvarūpaṃ pravilokayan /
siṃhaleśvarasaṃbandhī dūtastāvadupāgamat // SoKss_18,1.86 //

rajño hṛdayabhūtas te 'naṅgadevaḥ sthito 'ntike /
iti me kathitaṃ dūtaistvatpārśvaprahitāgataiḥ // SoKss_18,1.87 //

tadetaṃ tvarayānaṅgadevaṃ prahiṇu me 'ntikam /
kalyāṇamasya vakṣyāmi rājakāryaṃ hi kiṃcana // SoKss_18,1.88 //

iti svaprabhuvākyaṃ ca sa dūtaḥ siṃhalāgataḥ /
matsaṃnidhāne vakti sma tasmai vikramaśaktaye // SoKss_18,1.89 //

tato vikramaśaktirmāmavadadgaccha satvaram /
siṃhaleśāntikaṃ paśya tvanmukhe kiṃ bravīti saḥ // SoKss_18,1.90 //

athāhaṃ siṃhalādhīśadūtena saha tena tat /
agacchaṃ siṃhaladvīpaṃ vahanenābdhivartmanā // SoKss_18,1.91 //

rājadhānīṃ ca tatrāham apaśyaṃ hemanirmitām /
vicitraratnaprāsādāṃ gīrvāṇanagarīm iva // SoKss_18,1.92 //

tasyāṃ ca vīrasenaṃ tamadrākṣaṃ siṃhaleśvaram /
vṛtaṃ vinītaiḥ sacivaiḥ surair iva śatakratum // SoKss_18,1.93 //

sa mām upetamādṛtya pṛṣṭvā ca kuśalaṃ prabhoḥ /
rājā viśramayām āsa satkāreṇātra bhūyasā // SoKss_18,1.94 //

anyedyur āsthānagato māmāhūya sa bhūpatiḥ /
yuṣmāsu darśayan bhaktim avocan mantrisaṃnidhau // SoKss_18,1.95 //

asti me duhitā kanyā martyalokaikasundarī /
nāmnā madanalekheti tāṃ ca rājñe dadāmi vaḥ // SoKss_18,1.96 //

tasyānurūpā bhāryā sā sa tasyāścocitaḥ patiḥ /
etadarthaṃ tvamāhūtastvatsvāmyarthaṃ pratīpsatā // SoKss_18,1.97 //

gaccha ca svāmine vaktuṃ maddūtena sahāgrataḥ /
ahaṃ tavaivānupadaṃ praheṣyāmyatra cātmajām // SoKss_18,1.98 //

uktvetyānāyayām āsa sa rājā tatra tāṃ sutām /
bhūṣitābharaṇābhogāṃ rūpalāvaṇyayauvanaiḥ // SoKss_18,1.99 //

upaveśya ca tāmaṅke darśayitvā jagāda mām /
tvatsvāmine mayā dattā kanyeyaṃ gṛhyatāmiti // SoKss_18,1.100 //

ahaṃ ca rājaputrīṃ tāṃ dṛṣṭvā tadrūpavismitaḥ /
pratīpsitaiṣā rājārthaṃ mayeti mudito 'bravam // SoKss_18,1.101 //

acintayaṃ ca nāścaryavidhau tṛpyatyaho vidhiḥ /
taduttamāmimāṃ cakre yatkṛtvāpi tilottamām // SoKss_18,1.102 //

tato 'haṃ satkṛtastena rājñā prasthitavāṃs tataḥ /
dvīpāddhavalasenena taddūtena sahāmunā // SoKss_18,1.103 //

āruhya vahanaṃ cāvām vrajāvo yāvad ambudhau /
tāvad drāgdṛṣṭavantau svas tanmadhye pulinaṃ mahat // SoKss_18,1.104 //

tanmadhye 'dbhutarūpe dve apaśyāva ca kanyake /
ekāṃ priyaṃguśyāmāṅgīm anyāṃ candrāmaladyutim // SoKss_18,1.105 //

svasvavarṇocitopāttavastrābharaṇaśobhite /
saratnakaṃkaṇakvāṇavitīrṇakaratālike // SoKss_18,1.106 //

pranartayantyau purataḥ krīḍāhariṇapotakam /
api jāmbūnadamayaṃ sajīvaṃ ratnacitritam // SoKss_18,1.107 //

taddṛṣṭvānyonyamāvābhyāṃ vismitābhyāmabhaṇyata /
aho kim idamāścaryaṃ svapno māyā bhramo nu kim // SoKss_18,1.108 //

kvābdhāvakāṇḍe pulinaṃ kvedṛśyau tatra kanyake /
kva cedṛgratnacitrāṅgo jīvan hemamṛgo 'nayoḥ // SoKss_18,1.109 //

ityādi vadatoreva deva sāścaryamāvayoḥ /
vāyuḥ prāvartatākasmādvātumudvellitāmbudhiḥ // SoKss_18,1.110 //

tenāsmadvahanaṃ velladvicintyastamabhajyata /
makarair bhakṣyamāṇāś ca mamajjustadgatā janāḥ // SoKss_18,1.111 //

āvāṃ ca tābhyāṃ kanyābhyāmetyaivālambya bāhuṣu /
utkṣipya pulinaṃ nītāvaprāptamakarānanau // SoKss_18,1.112 //

ūrmibhiḥ pūryamāṇe ca tasminrodhasi vihvalau /
āśvāsyāvāṃ guhāgarbham iva tābhyāṃ praveśitau // SoKss_18,1.113 //

tato vīkṣāvahe tāvaddivyaṃ nānādrumaṃ vanam /
nāmbhodhirna taṭaṃ nāpi mṛgaśāvo na kanyake // SoKss_18,1.114 //

citraṃ kim etanmāyeyaṃ nūnaṃ kāpīti vādinau /
kṣaṇaṃ bhramantau tatrāvām apaśyāva mahatsaraḥ // SoKss_18,1.115 //

svachagambhīravistīrṇam āśayaṃ mahatām iva /
tṛṣṇāsaṃtāpaśamanaṃ nirvāṇam iva mūrtimat // SoKss_18,1.116 //

tatra ca snātumāyātāṃ sākṣādiva vanaśriyam /
parivārāvṛtāṃ kāṃcidapaśyāva varāṅganām // SoKss_18,1.117 //

karṇīrathāvatīrṇā ca tatrocitasaroruhā /
snātvā sarasyanudhyānamakarotsā puradviṣaḥ // SoKss_18,1.118 //

tāvadudgamya saraso vismayena sahāvayoḥ /
sākṣādupāgānnikaṭaṃ tasyā liṅgākṛtiḥ śivaḥ // SoKss_18,1.119 //

divyaratnamayaṃ taṃ sā tais taiḥ svavibhavocitaiḥ /
abhyarcya vividhair bhogair vīṇāmādatta sundarī // SoKss_18,1.120 //

ālambya dakṣiṇaṃ mārgaṃ svaratālapadais tathā /
avadhānena sā samyaggāyantī tāmavādayat // SoKss_18,1.121 //

yathā tacchravaṇākṛṣṭahṛdayā gaganāgatāḥ /
tatra siddhādayo 'pyāsanniḥspandā likhitā iva // SoKss_18,1.122 //

upasaṃhṛtagāndharvā tataḥ śaṃbhorvisarjanam /
sākarotsa ca tatraiva devaḥ sarasi magnavān // SoKss_18,1.123 //

athotthāya samāruhya vahanaṃ saparicchadā /
śanair gantuṃ pravṛttābhūtsā tato hariṇekṣaṇā // SoKss_18,1.124 //

keyam ity asakṛd yatnādāvayoḥ pṛcchator api /
nottaraṃ tatparijanaḥ ko'py adād anugacchatoḥ // SoKss_18,1.125 //

tato 'sya siṃhaladvīpapatidūtasya tāvakam /
prabhāvaṃ darśayiṣyaṃstāmity uccair aham abravam // SoKss_18,1.126 //

bhoḥ śubhe vikramādityadevāṅghrisparśaśāpitā /
tvaṃ māyā yadyanākhyāya mamātmānaṃ gamiṣyasi // SoKss_18,1.127 //

tac chrutvā parivāraṃ sā nivāryaivāvaruhya ca /
vahanānmām upāgamya girā madhurayābhyadhāt // SoKss_18,1.128 //

kaccic chrīvikramādityadevaḥ kuśalavān prabhuḥ /
kiṃ vā pṛcchāmi viditaṃ sarvaṃ me 'naṅgadeva yat // SoKss_18,1.129 //

pradarśya māyām ānīto mayaiva hi bhavāniha /
rājño 'rthe tasya sa hi me mānyastrātā mahābhayāt // SoKss_18,1.130 //

tadehi madgṛhaṃ tatra sarvaṃ vakṣyāmyahaṃ tava /
yāhaṃ yathā ca rājā me mānyaḥ kāryaṃ ca tasya yat // SoKss_18,1.131 //

ity uktvā vinayena muktavahanā padbhyāṃ vrajantī pathi prahvā sā nayati sma tau suvadanā svargopamaṃ svaṃ puram /
nānāratnavicitrahemaracitaṃ dvāreṣu nānāyudhair nānārūpadharaiś ca vīrapuruṣair adhyāsitaṃ sarvataḥ // SoKss_18,1.132 //

tatrāvṛte varavadhūbhir aśeṣadivyabhogaughasiddhibhir ivākṛtiśālinībhiḥ /
snānānulepanasadambarabhūṣaṇair nau saṃmānya viśramayati sma ca sāṃprataṃ sā // SoKss_18,1.133 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare viṣamaśīlalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

ity uktvā vikramādityadevāyāsthānavartini /
anaṅgadevaḥ punarapyevaṃ kathayati sma saḥ // SoKss_18,2.1 //

tato bhuktottaraṃ sā māṃ sakhīmadhyasthitābravīt /
anaṅgadeva sarvaṃ te kathayāmyadhunā śṛṇu // SoKss_18,2.2 //

eṣāhaṃ dhanadabhrāturmaṇibhadrasya gehinī /
dundubheryakṣarājasya sutā madanamañjarī // SoKss_18,2.3 //

sāhaṃ tīreṣu saritāṃ śaileṣūpavaneṣu ca /
manohareṣu vyaharaṃ bhartrā saha sukhaṃ sadā // SoKss_18,2.4 //

ekadā ca gatābhūvamujjayinyāmahaṃ kila /
udyānaṃ makarandākhyaṃ vihartuṃ vallabhānvitā // SoKss_18,2.5 //

tatra daivāduṣasyekaḥ khaṇḍakāpālikādhamaḥ /
vihāraśramasaṃsuptaprabuddhāṃ paśyati sma mām // SoKss_18,2.6 //

sa kāmavaśagaḥ pāpo bhāryātve homakarmaṇā /
mantreṇa māṃ sādhayituṃ prāvartiṣṭa śmaśānagaḥ // SoKss_18,2.7 //

tadahaṃ svaprabhāveṇa buddhvā bhartre nyavedayam /
tenāpyāveditaṃ bhrāturjyāyaso dhanadasya tat // SoKss_18,2.8 //

dhanādhyakṣeṇa gatvā ca vijñaptaḥ kamalodbhavaḥ /
sa cāpi bhagavānevaṃ brahma dhyātvā tam abhyadhāt // SoKss_18,2.9 //

satyaṃ sa bhrātṛjāyāṃ te kapālī hartumudyataḥ /
yakṣasādhanamantrāṇāṃ śaktisteṣāṃ hi tādṛśī // SoKss_18,2.10 //

tayā tu vikramādityo mantreṇākṛṣyamāṇayā /
ākrandanīyo nṛpatiḥ sa rakṣiṣyati tāṃ tataḥ // SoKss_18,2.11 //

etadbrahmavaco 'bhyetya madbhartre dhanado 'bravīt /
madbhartā mahyamāha sma kumantracakitātmane // SoKss_18,2.12 //

tāvac ca kramasiddhena mantreṇākṛṣṭavān sa mām /
homaṃ kurvañ śmaśānasthaḥ khaṇḍakāpālikaḥ svataḥ // SoKss_18,2.13 //

ahaṃ ca mantrākṛṣṭā tadvitrastā pitṛkānanam /
prāpamasthikapālāḍhyaṃ bhair avaṃ bhūtasevitam // SoKss_18,2.14 //

tatrāpaśyaṃ ca taṃ duṣṭakāpālikam ahaṃ tadā /
hutāgnim arcitottānaśavādhiṣṭhitamaṇḍalam // SoKss_18,2.15 //

sa ca kāpālikaḥ prāptāṃ dṛṣṭvā māṃ darpamohitaḥ /
agātkathaṃcidācāntuṃ nadīṃ daivādadūragām // SoKss_18,2.16 //

tatkṣaṇaṃ saṃmṛtabrahmavacanāhamacintayam /
kiṃ nākrandāmi rājānaṃ sa rātrau jātviha bhramet // SoKss_18,2.17 //

ityetaccintayitvoccaistatrākranditavaty aham /
paritrāyasva māṃ deva vikramāditya bhūpate // SoKss_18,2.18 //

jagradrakṣāmaṇe paśya valātkulavadhūṃ satīm /
gṛhiṇīṃ maṇibhadrasya dhanādhyakṣānujanmanaḥ // SoKss_18,2.19 //

dundubhestanayāṃ yakṣīṃ nāmnā madanamañjarīm /
kāpāliko 'yaṃ tvadrājye māṃ dhvaṃsayitumudyataḥ // SoKss_18,2.20 //

ityākranditavatyeva jvalantam iva tejasā /
kṛpāṇapāṇimāyāntaṃ tamadrākṣamahaṃ nṛpam // SoKss_18,2.21 //

sa ca māmavadadbhadre mā bhaiṣīrnivṛtā bhava /
ahaṃ kāpālikādasmādrakṣāmī bhavatīṃ śubhe // SoKss_18,2.22 //

ko hi rājye mamādharmamīdṛśaṃ kartumīśvaraḥ /
ity uktvāgniśikhaṃ nāma vetālaṃ sa samāhvayat // SoKss_18,2.23 //

sa cāhūto jvalannevaḥ pāṃśurūrdhvaśiroruhaḥ /
upetyaivābravīdbhūpaṃ kiṃ karomyādiśeti tam // SoKss_18,2.24 //

atha rājābravīdeṣe paradārāpahārakṛt /
pāpaḥ kāpāliko hatvā bhavatā bhakṣyatāmiti // SoKss_18,2.25 //

tataḥ so 'gniśikhas tasmiñ śave 'rcāmaṇḍalasthite /
praviśyādhāvadutthāya prasāritabhujānanaḥ // SoKss_18,2.26 //

agrahījjaṅghayoḥ paścāttaṃ cācāntaparāgatam /
kāpālikaṃ sa vetālaḥ palāyanaparāyaṇam // SoKss_18,2.27 //

nabhasi bhrāmayitvā ca kṣipramāsphoṭya ca kṣitau /
dehaṃ manorathaṃ caiva samamasya vyacūrṇayat // SoKss_18,2.28 //

hataṃ kāpālinaṃ dṛṣṭvā bhūteṣvāmiṣagardhiṣu /
āgādyamaśikho nāma vetālas tatra durmadaḥ // SoKss_18,2.29 //

etyaiva tadagṛhṇātsa kāpālikakalevaram /
tataḥ so 'gniśikhaḥ pūrvo vetālastama bhāṣata // SoKss_18,2.30 //

are śrīvikramādityadevasyādeśato mayā /
kāpāliko 'yaṃ nihato durācāra tvamasya kaḥ // SoKss_18,2.31 //

etac chrutvā yamaśikhaḥ prāha tvaṃ brūhi tarhi me /
kiṃprabhāvaḥ sa rājeti tataḥ so 'gniśikho 'bravīt // SoKss_18,2.32 //

tatprabhāvaṃ na cedvetsi tadahaṃ śṛṇu vacmi te /
ihābhūḍḍākineyākhyaḥ sudhīraḥ kitavaḥ puri // SoKss_18,2.33 //

sa jātu hṛtasarvasvaḥ kitavaidyūrtamāyayā /
adhikāvarjitānyārthanimittaṃ tair abadhyata // SoKss_18,2.34 //

asvatvādadadantaṃ ca tair eva laguḍādibhiḥ /
tāḍyamāno 'vatasthe ca grāvabhūto mṛto yathā // SoKss_18,2.35 //

tataḥ sa sabhyaiḥ sarvaistarnītvā pāpaiḥ sa cikṣipe /
mahāndhakūpe saṃbhāvya jīvato 'smātpratikriyām // SoKss_18,2.36 //

sa ca tatrātigambhīre kitavo ḍākineyakaḥ /
kūpe bhraṣṭo dadarśo 'gnau mahāntau puruṣāvubhau // SoKss_18,2.37 //

tau ca taṃ patitaṃ sāmnā dṛṣṭvā bhītam apṛcchatām /
kas tvaṃ kutaś ca kūpe 'smin patito 'syucyatām iti // SoKss_18,2.38 //

athāśvasya svavṛttāntaṃ dyūtakāro nivedya saḥ /
tāv apy apṛcchad brūtaṃ me kau kutaś ca yuvām iha // SoKss_18,2.39 //

tac chrutvā tau jagadatuḥ puruṣāvavaṭasthitau /
āvāmasyāḥ puro bhadra śmaśāne brahmarākṣasau // SoKss_18,2.40 //

agṛhṇīva ca tāvāvāmihaiva puri kanyake /
mukhyamantrisutāmekāmanyāṃ mukhyavaṇiksutām // SoKss_18,2.41 //

na ca mocayituṃ kaś citte śaknoti sma kanyake /
māntriko dīptamantro 'pi pṛthvyāmasmatsakāśataḥ // SoKss_18,2.42 //

buddhvātha vikramādityadevastatpitṛvatsalaḥ /
tatrāgādyatra kanye te pitroḥ sakhyātsaha sthite // SoKss_18,2.43 //

taṃ dṛṣṭvaiva nṛpaṃ muktvā kanyake te palāyitum /
icchantāvapi naivāvāṃ tato gantumaśaknuvaḥ // SoKss_18,2.44 //

āpaśyāva diśaḥ sarvā jvalantīs tasya tejasā /
tato 'badhnātsa nṛpatirdṛṣṭvā nau svaprabhāvataḥ // SoKss_18,2.45 //

jātamṛtyubhayau dīnau vīkṣya caivaṃ samādiśat /
bhoḥ pāpāvandhakūpāntarvasataṃ vatsarāvadhi // SoKss_18,2.46 //

muktābhyāṃ ca tataḥ kāryaṃ bhavadbhyāṃ nedṛśaṃ punaḥ /
kariṣyataścettadahaṃ nigrahīṣyāmi vāṃ tataḥ // SoKss_18,2.47 //

ityādiśyāndhakūpe 'tra tenāvāṃ kṣapitāvimau /
rājñā viṣamaśīlena kṛpayā na vipāditau // SoKss_18,2.48 //

aṣṭabhir divasaiḥ kūpanivāsasyāsya cāvayoḥ /
avadhiḥ pūryate varṣādito mucyāvahe tataḥ // SoKss_18,2.49 //

tadbhakṣyaṃ kiṃcidetāni yadyahāni dadāsi nau /
taduddhṛtyāmutaḥ kūpāttvāṃ kṣipāvo bahiḥ sakhe // SoKss_18,2.50 //

aṅgīkṛtya na ceddāsyasyāvābhyāṃ bhakṣyamuddhṛtaḥ /
tatastvāṃ bhakṣayiṣyāvo niścitaṃ nirgatāvitaḥ // SoKss_18,2.51 //

ity uktvā brahmarakṣobhyāṃ tābhyāṃ sa kitavas tataḥ /
tatheti pratipannārthaḥ kūpādbahirudasyata // SoKss_18,2.52 //

sa kūpādudgatopaśyaṃstadarthaprāptimanyathā /
paṇāyituṃ mahāmāṃsaṃ śmaśānaṃ prāviśanniśi // SoKss_18,2.53 //

tatkālaṃ tiṣṭhatā tatra sa dṛṣṭaḥ kitavo mayā /
gṛhṇātu kaścid vikrīṇe mahāmāṃsam iti bruvan // SoKss_18,2.54 //

ahaṃ gṛhṇāmi kiṃ mūlyaṃ mārgasītyudite mayā /
rūpaprabhāvau svau dehi mahyamityabravīc ca saḥ // SoKss_18,2.55 //

vīra kiṃ kuruṣe tābhyāmity uktaś ca mayā punaḥ /
uktvā kṛtsnaṃ svavṛttāntam evaṃ sa kitavo 'bhyadhāt // SoKss_18,2.56 //

tat tvadrūpaprabhāvābhyāṃ tān ākṛṣya dadāmy aham /
kitavān brahmarakṣobhyāṃ bhakṣyaṃ sabhyayutān arīn // SoKss_18,2.57 //

tac chrutvā dhair yatuṣṭena tasmai dyūtakṛte mayā /
dattau rūpaprabhāvau svavābhāṣya dinasaptakam // SoKss_18,2.58 //

tābhyām ākṛṣya kūpe tān kramāt kṣiptvāpakāriṇaḥ /
nayati sma sa saptāhādbrahmarākṣasabhakṣyatām // SoKss_18,2.59 //

tato mayā svīkṛtayoḥ svayo rūpaprabhāvayoḥ /
so 'bravīḍḍākineyo māṃ dyūtakāro bhayākulaḥ // SoKss_18,2.60 //

nādya dattaṃ mayā bhakṣyamaṣṭamaṃ tadahastayoḥ /
tanmāṃ nirgatya tau brahmarākṣasau bhakṣayiṣyataḥ // SoKss_18,2.61 //

tad atra kiṃ mayā kāryaṃ brūhi mitraṃ hi me bhavān /
ity uktavantaṃ tamahaṃ saṃstavaprītito 'bravam // SoKss_18,2.62 //

yadyevaṃ tattvayā tābhyāṃ rākṣasābhyāṃ hi khāditāḥ /
kitavāste tavārthe tau rākṣasāvadmy ahaṃ punaḥ // SoKss_18,2.63 //

tattau darśaya me mitrety uktavāṃstena tatkṣaṇam /
nītastatūpanikaṭaṃ kitavena tathety aham // SoKss_18,2.64 //

avāṅmukhaś ca yāvattaṃ kūpaṃ paśyāmyaśaṅkitaḥ /
tāvattenāsmi dattvārdhacandraṃ kṣiptastadantare // SoKss_18,2.65 //

kūpāntaḥ patitasyātha rakṣobhyāṃ bhakṣyabuddhitaḥ /
gṛhītasya samaṃ tābhyāṃ bāhuyuddhamabhūnmama // SoKss_18,2.66 //

yadātivartituṃ bāhubalaṃ nāśaknutāṃ mama /
yuddhaṃ tyaktvā tadā kastvamiti tau māmapṛcchatām // SoKss_18,2.67 //

tato mayā ḍākineyavṛttāntātprabhṛti svake /
vṛttānte kathite maitrīṃ kṛtvā māṃ vadataḥ sma tau // SoKss_18,2.68 //

aho tavāvayosteṣāṃ kitavānāṃ ca kīdṛśī /
avasthā vihitā tena kitavena durātmanā // SoKss_18,2.69 //

yeṣāṃ na maittrī na ghṛṇā nopakāraḥ spṛśenmanaḥ /
teṣu cchalaikavidyeṣu viśvāsaḥ kitaveṣu kaḥ // SoKss_18,2.70 //

sāhasaṃ nair apekṣyaṃ ca kitavānāṃ nisargajam /
ṭhiṇṭhākarālasya kathā tathā ca śrūyatāṃ tvayā // SoKss_18,2.71 //

asyāmevojjayinyāṃ sa dyūtakāro 'bhavatpuri /
pūrvaṃ ṭhiṇṭhākarālākhyo viṣamo 'nvarthanāmakaḥ // SoKss_18,2.72 //

tasya hārayato nityaṃ dyūte ye jayino 'pare /
te pratyahaṃ dyūtakārāḥ kapardakaśataṃ daduḥ // SoKss_18,2.73 //

tenāpaṇātsa godhūmacūrṇaṃ krītvā dinātyaye /
cakārāpūpikāḥ kvāpi mṛditvā karpare 'mbhasā // SoKss_18,2.74 //

gatvā śmaśāne paktvā tāścitāgnāvetya cāgrataḥ /
mahākālasya taddīpaghṛtābhyaktā abhakṣayat // SoKss_18,2.75 //

tatraiva ca mahākāladevāgārāṅgaṇe sadā /
upadhānīkṛtabhujaḥ sa suṣvāpa kṣitau niśi // SoKss_18,2.76 //

ekadā rajanau tatra mahākālaniketane /
mātṛmaṇḍalayakṣādipratimās tasya paśyataḥ // SoKss_18,2.77 //

sphurantīrmantrasāṃnidhyānmatirevamajāyata /
na karomi kimarthārtham upāyamiha yuktitaḥ // SoKss_18,2.78 //

siddhaścedbhadramathavā na siddhaḥ kā kṣatirmama /
ityālocyābravīddyūtāyākṣipandevatāḥ sa tāḥ // SoKss_18,2.79 //

eta bhoḥ saha yuṣmābhir dīvyāmīhāham eva ca /
sabhyas tathā pātayitā jitaṃ sadyaś ca dīyate // SoKss_18,2.80 //

ity uktāstena tāstūṣṇīṃ yattasthustadapātayat /
ṭhiṇṭhākarālaḥ sa paṇaṃ kṛtvā citrā varāṭikāḥ // SoKss_18,2.81 //

aṅgīkṛtaṃ pātanaṃ syātkitavenāniṣedhatā /
iti dyūte hi sarvatra sthitirdyūtakṛtāṃ sadā // SoKss_18,2.82 //

tato jitvā bahu svarṇaṃ devatāstā jagāda saḥ /
jitaṃ prayacchata dhanaṃ mahyamābhāṣitaṃ yathā // SoKss_18,2.83 //

ity ucyamānāḥ kitavenāsakṛt tena tā yadā /
devatā nālapan kiṃcit tadā vakti sma sa krudhā // SoKss_18,2.84 //

yadi sthitāḥ sthas tūṣṇīṃ tatkriyate kitavasya yat /
adattahāritārthasya śilābhūtasya tiṣṭhataḥ // SoKss_18,2.85 //

yamadaṃṣṭrāgratīkṣṇena krakacenāṅgapāṭanam /
tadahaṃ vaḥ kariṣyāmi nahyapekṣāsti kāpi me // SoKss_18,2.86 //

ity uktvā yāvadādāya krakacaṃ so 'bhidhāvati /
tāvattasmai daduḥ svarṇaṃ devatāstā yathājitam // SoKss_18,2.87 //

hārayitvā ca tatprātarnaktametya tathaiva saḥ /
ācakarṣa haṭhadyūtenārthaṃ mātṛgaṇātpunaḥ // SoKss_18,2.88 //

evaṃ sa kurute yāvat pratyahaṃ tāvadekadā /
jagāda devī cāmuṇḍā mātṛstāḥ khinnamānasāḥ // SoKss_18,2.89 //

ito 'haṃ nirgato dyūtādityāhūto bravīti yaḥ /
sa nākṣepya iti dyūte śailīyaṃ mātṛdevatāḥ // SoKss_18,2.90 //

tasmādāhvayamānaṃ taṃ tadevoktvā nirasyata /
iti cāmuṇḍayoktāstā devyaścetasi tadvyadhuḥ // SoKss_18,2.91 //

niśi prāptaṃ kṛtāhvānaṃ kitavaṃ taṃ ca devane /
nirgatāḥ sma ito dyūtādityūcuḥ sarvadevatāḥ // SoKss_18,2.92 //

evaṃ nirākṛtaṣṭhiṇṭhākarālastābhir eva saḥ /
tatprabhuṃ taṃ mahākālamevāhvayata devitum // SoKss_18,2.93 //

so 'pi labdhāvakāśaṃ taṃ matvā haṭhadurodare /
nirgato 'ham ito dyūtād iti devaḥ kilābravīt // SoKss_18,2.94 //

akṣīṇadoṣādviṣamādiṣṭāniṣṭabhayojjhitāt /
durjanādbata devā apyaśaktā iva bibhyati // SoKss_18,2.95 //

tathā durodarācārabhagnakaitavayuktinā /
tena ṭhiṇṭhākarālena khinnenaivamacintyata // SoKss_18,2.96 //

aho dyūtasthitiṃ devaiḥ śikṣitvāsmi nirākṛtaḥ /
tad etam eva deveśam idānīṃ śaraṇaṃ śraye // SoKss_18,2.97 //

ityākalayya hṛdaye parigṛhyaiva pādayoḥ /
stuvaṃṣṭhiṇṭhākarālastaṃ mahākālaṃ vyajijñapat // SoKss_18,2.98 //

devyā dyūtajiteṣvinduvṛṣakuñjaracarmasu /
jānunyastakapolaṃ te naumi nagnāṅgamāsitam // SoKss_18,2.99 //

yadicchāmātratas tās tā vibhūtīr dadate surāḥ /
yo nirīho jaṭābhasmakapālaikaparigrahaḥ // SoKss_18,2.100 //

sa salobho 'dya jātastvaṃ mandapuṇye kathaṃ mayi /
yadalpahetor mām evaṃ hā vañcayitum īhase // SoKss_18,2.101 //

kalpavṛkṣo 'py adhanyānāṃ nāśāṃ pūrayati dhruvam /
yadbibharṣi na māṃ nātha bhṛtaviśvo 'pi bhair ava // SoKss_18,2.102 //

tatprapannasya me kaṣṭavyasanāviṣṭacetasaḥ /
vyatikramam api sthāṇo bhagavan kṣantum arhasi // SoKss_18,2.103 //

tryakṣastvaṃ tādṛgevāhaṃ bhasmāṅge te mamāpi tat /
tvaṃ kapāle yathā bhuṅkṣe tathaivāhaṃ dayasya me // SoKss_18,2.104 //

yuṣmābhiḥ samamālapya kathaṃ nu kitavair aham /
sahālapiṣyāmi punastanmāmāpannamuddhara // SoKss_18,2.105 //

ityādi tāvadastauṣītkitavastaṃ sa bhair avam /
tāvat sa parituṣyaivaṃ devaḥ sākṣāduvāca tam // SoKss_18,2.106 //

ṭhiṇṭhākarāla tuṣṭo 'smi tava mā smādhṛtiṃ kṛthāḥ /
ahaṃ dāsyāmi te bhogān ihaivāssva mamāntike // SoKss_18,2.107 //

iti devājñayā tatra tasthau sa kitavastadā /
tatprasādādupanatāṃ bhuñjāno bhogasaṃpadam // SoKss_18,2.108 //

ekadā ca mahākālatīrthe 'tra snātumāgatāḥ /
rātrāvapsaraso dṛṣṭvā sa devo vyādideśa tam // SoKss_18,2.109 //

āsāṃ snātuṃ pravṛttānāṃ sarvāsāṃ surayoṣitāsm /
taṭanyastāni vāsāṃsi laghu hṛtvā tvamānaya // SoKss_18,2.110 //

yāvadetā na dāsyanti tubhyametāṃ kalāvatīm /
apsaraḥkanyakāṃ tāvadāsāṃ vastrāṇi mā mucaḥ // SoKss_18,2.111 //

evaṃsa bhair aveṇokto gatvāmaramṛgīdṛśām /
ṭhiṇṭhākarālaḥ snāntīnāṃ tāsāṃ vastrāṇyapāharat // SoKss_18,2.112 //

muñca muñcāmbarāṇyasmānmā sma kārṣīrdigambarāḥ /
iti bruvāṇāś ca sa tā vyājahāra haraujasā // SoKss_18,2.113 //

kanyāṃ kalāvatīmetāṃ yadi mahyaṃ prayacchatha /
tadahaṃ vo vimokṣyāmi vāsāṃsyetāni nānyathā // SoKss_18,2.114 //

tac chrutvā taṃ durādharṣaṃ dṛṣṭvā smṛtvā ca tādṛśam /
śakraśāpaṃ kalāvatyāstāścaitatpratipedire // SoKss_18,2.115 //

daduḥ kalāvatīṃ tāṃ ca tasmāy ujjhitavāsase /
ṭhiṇṭhākarālāya tato vidhinālambuṣāsutām // SoKss_18,2.116 //

athāpsaraḥsu yātāsu kalāvatyā tayā saha /
tasthau ṭhiṇṭhākarālo 'sau devecchānirmitāspadaḥ // SoKss_18,2.117 //

kalāvatī ca devendram upasthātumagāddivā /
tridivaṃ rajanau taṃ ca sadā patim upāyayau // SoKss_18,2.118 //

tvatprāptihetunā śakraśāpena mama vallabha /
varāyitamiti prītyā kadācidbruvatī ca sā // SoKss_18,2.119 //

tena ṭhiṇthākarālena patyā tacchāpakāraṇam /
pṛṣṭvā satī suravadhūḥ kalāvaty abravīd idam // SoKss_18,2.120 //

dṛṣṭvodyāne surāñjātu maryabhogāḥ stutā mayā /
nindantyā dviviṣadbhogān dṛṣṭimātropabhogadān // SoKss_18,2.121 //

tadbuddhvā devarājo māmaśapadgaccha bhokṣyase /
martyena pariṇītā tvaṃ bhogāṃstanmānuṣāniti // SoKss_18,2.122 //

tenāyamāvayor jātaḥ saṃyogo 'nyonyasaṃmataḥ /
śvaś ca nākāccireṇaiṣyābhyahaṃ mā bhūc ca te 'dhṛtiḥ // SoKss_18,2.123 //

rambhā navaprayogaṃ hi nartiṣyati hareḥ puraḥ /
ā tatsamāpter asmābhiḥ sthātavyaṃ tatra ca priya // SoKss_18,2.124 //

tataṣṭhiṇṭhākarālastāṃ premadurlalito 'bhyadhāt /
ahaṃ drakṣyāmi tannṛtyaṃ guptaṃ tatraiva māṃ naya // SoKss_18,2.125 //

etac chrutvā kalāvatyā tayā sa jagade patiḥ /
yujyate kathametanme kupyedbuddhvā hi devarāṭ // SoKss_18,2.126 //

evam ukto 'pi nirbandhaṃ yadā tasyāścakāra saḥ /
tadā kalāvatī snehānnetuṃ taṃ pratyapadyata // SoKss_18,2.127 //

prātaḥ prabhāvagūḍhaṃ taṃ kṛtvā karṇotpalāntare /
ṭhiṇṭhākarālamanayatsā mahendrasya mandiram // SoKss_18,2.128 //

surebhaśobhitadvāraṃ nandanodyānasundaram /
dṛṣṭvā ṭhiṇṭhākarālastaddevamānī tutoṣa saḥ // SoKss_18,2.129 //

dadarśa cātra vṛtrārerāsthāne tridaśāśrite /
pragītasvarvadhūsārthaṃ rambhānṛttotsavādbhutam // SoKss_18,2.130 //

nāradādipraṇītāni sarvātodyāni cāśṛṇot /
prasanne hi kimaprāpyamastīha parameśvare // SoKss_18,2.131 //

tataḥ prekṣaṇakasyānte tatrotthāya pravṛttavān /
divyaśchāgākṛtirbhaṇḍo nartituṃ divyabhaṅgibhiḥ // SoKss_18,2.132 //

ṭhiṇṭhākarālo dṛṣṭvā taṃ parijñāya vyacintayat /
aho etamahaṃ paśyamyujjayinyāmajaṃ paśum // SoKss_18,2.133 //

ihendrasya puraścāyamīdṛśo bhaṇḍanartakaḥ /
atarkyā divyamāyeyaṃ vicitrā bata kācana // SoKss_18,2.134 //

evaṃ ṭhiṇṭhākarālasya tasya cintayato hṛdi /
nṛttānte chāgabhaṇḍasya śakrāsthānaṃ nyavartata // SoKss_18,2.135 //

tataḥ kalāvatī hṛṣṭā sā karṇotpalasaṃśritam /
ṭhiṇṭhākarālaṃ svasthānamānināya tathaiva tam // SoKss_18,2.136 //

ṭhiṇṭhākarālaś cānyedyur ujjayinyāṃ tam āgatam /
dṛṣṭvā chāgākṛtiṃ darpād devabhaṇḍam abhāṣata // SoKss_18,2.137 //

are mamāgrato nṛtya nṛtyasīndrāgrato yathā /
anyathā na kṣamiṣye te tannṛtaṃ bhaṇḍa darśaya // SoKss_18,2.138 //

tac chrutvā vismitaśchāgastūṣṇīm eva babhūva saḥ /
kuto 'yaṃ mānuṣo 'pyevaṃ māṃ jānātīti cintayan // SoKss_18,2.139 //

nirbandhenocyamāno yannaiva cchāgo nanarta saḥ /
tatsa ṭhiṇṭhākarālastaṃ laguḍair mūrdhnyatāḍayat // SoKss_18,2.140 //

tataḥ sa gatvā śakrāya tathaiva cchāgalo 'khilam /
sravadraktena śirasā yathāvṛttaṃ nyavedayat // SoKss_18,2.141 //

indro 'pi praṇidhānena bubudhe tadyathā divam /
ṭhiṇṭhākarālamānaiṣīdrambhānṛtte kalāvatī // SoKss_18,2.142 //

yathā ca cchāganṛttaṃ taddṛṣṭaṃ tenāparādhinā /
tataḥ kalāvatīmevamāhūyendraḥ śaśāpa saḥ // SoKss_18,2.143 //

nṛttārthamasya cchāgasya yenāvasthā kṛtedṛśī /
rāgāttaṃ mānuṣaṃ guptaṃ yadihānītavatyasi // SoKss_18,2.144 //

tadgaccha narasiṃhena rājñā nāgapure pure /
devāgāre kṛte stambhe bhava tvaṃ sālabhañjikā // SoKss_18,2.145 //

ity uktavān kalāvatyā mātrālambuṣayā tayā /
śakro 'nunāthitaḥ kṛcchrād evaṃ śāpāntam ādiśat // SoKss_18,2.146 //

yadā bahvabdaniṣpannaṃ devaveśma vinaśya tat /
bhaviṣyati samaṃ bhūmerasyāḥ śāpakṣayastadā // SoKss_18,2.147 //

itīndraśāpaśāpāntāvevaṃ sāśruḥ śaśaṃsa sā /
tasmai kalāvatī ṭhiṇṭhākarālāya savācya tam // SoKss_18,2.148 //

dattvā svābharaṇaṃ tasmai tirobhūya viveśa ca /
gatvā nāgapure devagṛhastambhāgraputrikām // SoKss_18,2.149 //

ṭhiṇṭhākarālo 'pi tatas tadviyogaviṣāhataḥ /
na dadarśa na śuśrāva luloṭha bhuvi mūrcchitaḥ // SoKss_18,2.150 //

aho rahasyaṃ matvāpi mūḍhenāviṣkṛtaṃ mayā /
nisargacapalānāṃ hi mādṛśāṃ saṃyamaḥ kutaḥ // SoKss_18,2.151 //

tadidānīmayaṃ prāpto viyogo viṣamo mayā /
ityādilabdhasaṃjñaś ca kitavo vilalāpa saḥ // SoKss_18,2.152 //

kṣaṇāccācintayatkālo vaiklavyasyaiva naiva me /
gṛhītadhair yaḥ śāpāsntahetostasyā na kiṃ yate // SoKss_18,2.153 //

ity ālocya vicāryātha pravrāḍveṣaṃ vidhāya saḥ /
sākṣasūtrājinajaṭaṃ dhūrto nāgapuraṃ yayau // SoKss_18,2.154 //

tatrāṭavyāṃ catasṛṣu nyadhāddikṣu purādbahiḥ /
kāntālaṃkārakalaśānnikhāya caturo bhuvi // SoKss_18,2.155 //

pañcamaṃ ca mahāratnasapūrṇaṃ nicakhāna saḥ /
nagarāntarniśi svair aṃ devāgrāpaṇabhūtale // SoKss_18,2.156 //

evaṃ kṛtvā sa tatrāsīnnadyāstīre kṛtoṭajaḥ /
āśritya kaitavatapaḥ kṛtakadhyānajapyavān // SoKss_18,2.157 //

kurvandinasya triḥ snānaṃ bhuñjāno bhaikṣyamambubhiḥ /
prakṣālya dṛṣadi prāpa sa mahātāpasaprathām // SoKss_18,2.158 //

kramāc chrutipathāyāto rājñā so 'bhyarthito 'pi yat /
nāgātadantikaṃ tatsa rājā tatpārśvamāyayau // SoKss_18,2.159 //

sthitvā kathābhiś ca ciraṃ sāyaṃ tasmin yiyāsati /
rājñy akasmāc chivā cakre śabdaṃ tatra vidūrataḥ // SoKss_18,2.160 //

tac chrutvā tāpasacchadmā kitavo hasati sma saḥ /
kimetaditi pṛṣṭaś ca kimanenetyabhāṣata // SoKss_18,2.161 //

nirbandhāc ca nṛpe pṛcchatyuvācaivaṃ sa māyikaḥ /
aṭavyāṃ nagarasyāsya pūrvato vetasītale // SoKss_18,2.162 //

ratnābharaṇapūrṇo 'sti kalaśastadgṛhāṇa tam /
ity uktaṃ me rutajñasya nṛpate śivayaitayā // SoKss_18,2.163 //

uktvaivaṃ kautukāviṣṭaṃ nītvā taṃ tatra bhūpatim /
khātvā sa bhūmimuddhṛtya tasmai taṃ kalaśaṃ dadau // SoKss_18,2.164 //

tataḥ sa labdhābharaṇaḥ saṃjātapratyayo nṛpaḥ /
jñāninaṃ satyavācaṃ taṃ mene niḥspṛhatāpasam // SoKss_18,2.165 //

ānīya svāśramaṃ taṃ ca muhurnatvā ca pādayoḥ /
sa yayau mandiraṃ naktaṃ sāmātyastadguṇānstuvan // SoKss_18,2.166 //

evaṃ kramāttamāyāntaṃ dhūrto rutamiṣānnṛpam /
so 'nyāṃs trīn ratnakalaśān digbhyo 'nyabhyo vyalambhayat // SoKss_18,2.167 //

tataḥ sa rājā paurāś ca mantriṇo 'ntapurāṇi ca /
tattāpasaikabhaktāni tanmayānyeva jajñire // SoKss_18,2.168 //

ekadā nīyamānaś ca devāgārekṣaṇāya saḥ /
rājñā kutāpaso 'śrauṣīd āpaṇe kākavāśitam // SoKss_18,2.169 //

tato 'bravīttaṃ rājānaṃ śrutā kākasya vāktvayā /
āpaṇe 'traiva devāgre nikhāto bhuvi tiṣṭhati // SoKss_18,2.170 //

sadratnapūrṇaḥ kalaśaḥ kasmātso 'pi na gṛhyate /
ity etad uktaṃ kākena tadehi svīkuruṣva tat // SoKss_18,2.171 //

ity uktvā tatra nītvā taṃ bhūmer uddhṛtya bhūbhṛte /
sadratnakalaśaṃ prādāt sa tasmai kūṭatāpasaḥ // SoKss_18,2.172 //

tato 'tiparitoṣātsa svayaṃ has te 'valambya tam /
kapaṭajñāninaṃ rājā devāgāraṃ praviṣṭavān // SoKss_18,2.173 //

tatra stambhe samādhūya parivrāṭ sālabhañjikām /
anupraviṣṭāṃ priyayā kalāvatyā dadarśa tām // SoKss_18,2.174 //

kalāvatī ca tatsālabhañjikārūpadhāriṇī /
duḥkhitā taṃ patiṃ dṛṣṭvā prārebhe tatra roditum // SoKss_18,2.175 //

taddṛṣṭvā sānugo rājā savismayaviṣādavān /
jñānābhāsamapṛcchattaṃ kimidaṃ bhagavanniti // SoKss_18,2.176 //

tato viṣaṇṇavibhrānta iva dhūrto jagāda saḥ /
ehi svabhavanaṃ tatra vacmyavaktavyam apy adaḥ // SoKss_18,2.177 //

ity uktvā sa nṛpaṃ nītvā rājadhānīm uvāca tam /
asthāne kumuhūrte ca devāgāramidaṃ tvayā // SoKss_18,2.178 //

yatkṛtaṃ tattṛṭīye 'hni bhaviṣyatyahitaṃ tava /
atastvaddarśanātsaiṣā prārodītstambhaputrikā // SoKss_18,2.179 //

taccharīreṇa cet kṛtya tava nirloṭhya tan nṛpa /
adyaivaitaddrutaṃ devakulaṃ bhūmisamaṃ kuru // SoKss_18,2.180 //

susthāne sumuhūrte ca kurvanyatra surālayam /
animittaṃ śamaṃ yātu sarāṣṭrasyāstu te śivam // SoKss_18,2.181 //

ity uktastena sa nṛpaḥ samājñāpya bhayātprajāḥ /
ekāhenaiva taddevagṛhaṃ bhūmisamaṃ vyadhāt // SoKss_18,2.182 //

sthānāntare ca prārebhe kartuṃ devakulaṃ punaḥ /
aho viśvāsya vañcyante dhūrtaiśchadmabhir īśvarāḥ // SoKss_18,2.183 //

siddhakāryas tatas tyaktvā pravrāḍveṣaṃ palāyya saḥ /
ṭhiṇṭhākarālaḥ kitavaḥ prāyād ujjayinīṃ tataḥ // SoKss_18,2.184 //

kalāvatī ca tadbuddhvā śāpamuktābhyupetya tam /
mārge hṛṣṭā samāśvāsya draṣṭumindramagāddivam // SoKss_18,2.185 //

indro 'pi vismito buddhvā tanmukhāttasya tatpateḥ /
māyāṃ tāṃ dyūtakārasya jahāsa ca tutoṣa ca // SoKss_18,2.186 //

tataḥ prārśvasthitaḥ śakraṃ tam uvāca bṛhaspatiḥ /
vicitramāyāḥ kitavā īdṛśā eva sarvadā // SoKss_18,2.187 //

purākalpe tathā cābhūnnagare kitavaḥ kva cit /
kuṭṭinīkapaṭo nāma kapaṭadyūtakovidaḥ // SoKss_18,2.188 //

paralokagataṃ taṃ ca dharmarājaḥ kilābravīt /
kalpaṃ narakavāsas te kitavāsti svapātakaiḥ // SoKss_18,2.189 //

ekaṃ tu dinamindratvamasti dānavaśāttava /
dattaṃ brahmavide hyekaṃ suvarṇaṃ jātucittvayā // SoKss_18,2.190 //

tadbrūhi pūrvaṃ kiṃ bhuṅkṣe narakaṃ kim utendratām /
tac chrutvā kitavo 'vocadbhuñje prāgindratāmiti // SoKss_18,2.191 //

tataḥ sa dharmarājena preṣitaḥ kitavo divi /
ekāhamindramutthāpya devai rājye 'bhyaṣicyata // SoKss_18,2.192 //

saṃprāptadevarājyaḥ sannānāyya kitavān sakhīn /
saveśyāś ca divaṃ devānādideśādhipatyataḥ // SoKss_18,2.193 //

nītvāsmānsarvatīrtheṣu sarvānsnapayata kṣaṇāt /
divyeṣv api ca bhaumeṣu saptadvīpagateṣv api // SoKss_18,2.194 //

anupraviśya cādyaiva bhūpatīn nikhilān bhuvi /
prayacchata mahādānāny asmadartham anāratam // SoKss_18,2.195 //

ityādiṣṭāḥ surāstena sarvaṃ cakrustadaiva tat /
dhūtapāpaḥ sa taiḥ puṇyair dhūrtaḥ prāpendratāṃ sthirām // SoKss_18,2.196 //

tadvayasyāś ca veśyāś ca ye tenānāyitā divam /
amaratvaṃ yayuste 'pi tatprasādāddhatāṃhasaḥ // SoKss_18,2.197 //

dvitīye 'hni sthiraprāptadevarājyam svabuddhitaḥ /
kitavaṃ dharmarājāya citraguptaḥ śaśaṃsa tam // SoKss_18,2.198 //

tataḥ sucaritaṃ buddhvā dharmarājo visismiye /
aho bata dyūtakṛtā vañcitāḥ sma iti bruvan // SoKss_18,2.199 //

īdṛśāḥ kitavā vajrinnity uktvā virate gurau /
ṭhiṇṭhākarālaṃ dyāmindro 'naiṣītpreṣya kalāvatīm // SoKss_18,2.200 //

tatra tadbuddhidhair yābhyāṃ tuṣṭaḥ saṃmānya devarāṭ /
dattvā kalāvatīṃ cakre taṃ sa pārśvasthamātmanaḥ // SoKss_18,2.201 //

tataḥ sa devavaddhīraḥ kalāvatyā samaṃ sukhī /
ṭhiṇṭhākarālo nyavasacchaṃkarānugrahāddivi // SoKss_18,2.202 //

taddīdṛgdyūtakārāṇāṃ māyāsāhasayor gatiḥ /
tadagniśikha vetāla kiṃ citraṃ kitavena yat // SoKss_18,2.203 //

ḍākineyena nikṣiptaḥ kūpe 'sminmāyayā bhavān /
tattvaṃ niryāhi mittrāvāṃ nireṣyāvo 'vaṭāditaḥ // SoKss_18,2.204 //

ity ukto brahmarakṣobhyāṃ nirgatyāhaṃ tato 'vaṭāt /
rātrāvasyāṃ puri prāpaṃ kṣudhārtaḥ pathikaṃ dvijam // SoKss_18,2.205 //

taṃ ca gṛhṇāmi dhāvitvā vipraṃ yāvajjighṛtsayā /
tāvac chrīvikramādityadevamākrandati sma saḥ // SoKss_18,2.206 //

śrutvaiva ca sa nirgatya rājā jvalanasaṃnibhaḥ /
āḥ pāpa mā vadhīrvipramityārātpratihatya mām // SoKss_18,2.207 //

prāvartata śiraś chettum ālekhyapuruṣasya yat /
tena me chedam āgacchan kaṇṭho 'bhūt srutaśoṇitaḥ // SoKss_18,2.208 //

tato 'ṅghrilagnas tenaiva rakṣito 'smy ujjhitadvijaḥ /
evaṃprabhāvo devo 'sau vikramādityabhūpatiḥ // SoKss_18,2.209 //

tadājñayā hataścāyaṃ khaṇḍakāpāliko mayā /
tadetaṃ mama vetāla bhakṣyaṃ yamaśikhaṃ tyaja // SoKss_18,2.210 //

evamagniśikhenokto 'pyākṣipattatsa pāṇinā /
darpādyamaśikhaḥ khaṇḍakāpālikakalevaram // SoKss_18,2.211 //

tataḥ śrīvikramādityaḥ prakāśyātmāsnamatra saḥ /
ālikhya puruṣaṃ bhūmau pāṇiṃ tasyāsinācchinat // SoKss_18,2.212 //

tena cchinno yamaśikhasyāpatattasya yatkaraḥ /
tatsa taṃ kuṇapaṃ tyaktvā palāyyaivāgamadbhayāt // SoKss_18,2.213 //

abhakṣayaccāgniśikhaḥ kuṇapaṃ taṃ kapālinaḥ /
ahaṃ ca nirbhayo 'drākṣaṃ sarvaṃ rājaujasā tu tat // SoKss_18,2.214 //

evamākhyāya sā yakṣavadhūrmadanamañjarī /
tvatprabhāvaṃ mahārāja tatra māmavadatpunaḥ // SoKss_18,2.215 //

tato vakti sma madhuraṃ sa rājānaṅgadeva mām /
yakṣi kāpālikānmuktvā gaccha bhartṛgṛhāniti // SoKss_18,2.216 //

tataḥ praṇamya tamahaṃ gṛhaṃ svam idamāgatā /
cintayāntyupakārasya niṣkṛtiṃ tasya bhūpateḥ // SoKss_18,2.217 //

evaṃ prāṇāḥ kulaṃ bhartā dattā me prabhuṇā tava /
tvadākhyātā ca tasyaiṣā saṃvadiṣyati matkathā // SoKss_18,2.218 //

adya jñātaṃ ca yat tasya rājñastrailokyasundarī /
preṣitā siṃhalendreṇa tanayā sā svayaṃvarā // SoKss_18,2.219 //

tāṃ ca hartuṃ kṛtā buddhiḥ sarvaiḥ saṃbhūya rājabhiḥ /
hatvā vikramaśaktiṃ taṃ tatsāmantaṃ samatsaraiḥ // SoKss_18,2.220 //

tasmādvikramaśaktestvaṃ gatvā tadviditaṃ kuru /
yena teṣāmavahitaḥ pratīkāre sa tiṣṭhati // SoKss_18,2.221 //

ahaṃ ca tatkariṣyāmi prayatnaṃ yena tānarīn /
hatvā sa vikramādityadevo vijayamāpsyati // SoKss_18,2.222 //

etadartham ihānīto mayā tvaṃ nijamāyayā /
yena rājñaḥ sasāmantasyaitatsarvaṃ vadiṣyasi // SoKss_18,2.223 //

prābhṛtaṃ ca praheṣyāmi tvatprabhos tasya tādṛśam /
dadyāṃ tadupakārasya leśato yena niṣkṛtim // SoKss_18,2.224 //

evaṃ vadati yāvat sā tāvatte tatra kanyake /
āgate samṛge ye dve dṛṣṭe asmābhir ambudhau // SoKss_18,2.225 //

ekā candrāvadātāṅgī priyaṅgusyāmalāparā /
saritpateḥ kṛtopāse jāhnavīyamune iva // SoKss_18,2.226 //

niṣaṇṇayostayostāṃ ca yakṣīṃ devāsmi pṛṣṭavān /
devi ke kanyake ete sauvarṇo 'yaṃ mṛgaś ca kaḥ // SoKss_18,2.227 //

tac chrutvā sā mahārāja yakṣiṇī mām abhāṣata /
anaṅgadeva yadi te kautukaṃ vacmi tacchṛṇu // SoKss_18,2.228 //

vighnāyājagmatuḥ pūrvaṃ prajāsarge prajāpateḥ /
ghorau ghaṇṭanighaṇtākhyau dānavau devadurjayau // SoKss_18,2.229 //

tayor vināśakāmaś ca vidhātā kanyake ime /
jagadunmādanoddāmarūpaśobhe vinirmame // SoKss_18,2.230 //

dṛṣṭvaivātyadbhute caite harantau tau mahāsurau /
parasparaṃ yudhyamānau jagmaturdvāvapi kṣayam // SoKss_18,2.231 //

tato brahmā dhanādhyakṣāyaite kanye samarpayat /
tvayā yogyāya kasmaicidbhartre deye ime iti // SoKss_18,2.232 //

dhanado 'yarpayadime madbhartre svānujanmane /
madbhartā cārpayanmahyaṃ tathaiva varakāraṇam // SoKss_18,2.233 //

mayā śrīvikramādityaścānayościntito varaḥ /
devāvatāro hyucitaḥ sa eva patiretayoḥ // SoKss_18,2.234 //

evaṃrūpe ime kanye mṛgasyākhyāyikāṃ śṛṇu /
jayanto nāma tanayo dayito 'sti śacīpateḥ // SoKss_18,2.235 //

sa bhrāmyamāṇaḥ svaḥstrībhir vyomnā jātu śiśurbhuvi /
rājaputrānadho 'drākṣītkrīḍato mṛgapotakaiḥ // SoKss_18,2.236 //

tataḥ sa bālabhāvena krīḍāmṛgaśiśuṃ vinā /
hevākī tridivaṃ gatvā prārodītpituragrataḥ // SoKss_18,2.237 //

tena tasya kṛte śakro 'kārayadviśvakarmaṇā /
sudhāsekārpitaprāṇaṃ hemaratnamayaṃ mṛgam // SoKss_18,2.238 //

atha tena sa cikrīḍa jayantaḥ saṃtutoṣa ca /
so 'py atra tasthau viharannāke hariṇapotakaḥ // SoKss_18,2.239 //

kālenendrajitānvarthanāmnā rāvaṇasūnunā /
so 'pahṛtyā mṛgo ninye laṅkāṃ svanagarīṃ divaḥ // SoKss_18,2.240 //

gate ca kāle hatayoḥ sitāharaṇamanyunā /
rāmalakṣmaṇavīrābhyāṃ rāvaṇendrajitostayoḥ // SoKss_18,2.241 //

laṅkārājye 'bhiṣiktasya rākṣasendrasya mandire /
vibhīṣaṇasya so 'tiṣṭhadratnahemamṛgo 'dbhutaḥ // SoKss_18,2.242 //

vibhīṣaṇaś ca taṃ mahyamutsave jātucidgṛhān /
nītāyai bhartṛbāndhavyānmṛgaṃ saṃmānayannadāt // SoKss_18,2.243 //

so 'yaṃ mṛgaśiśur divyo vartate 'dya gṛhe mama /
mayā ca tvatprabhoreṣa kartavyo 'yam upāyanam // SoKss_18,2.244 //

iti sā yāvadākhyāti yakṣiṇī me kathākramam /
tāvatkamalinīkānto ravirastam upāyayau // SoKss_18,2.245 //

tatas tayā samādiṣṭe dhāmni saṃdhyāvidheḥ param /
siṃhaleśvaradūto 'yamahaṃ ca śayitāvubhau // SoKss_18,2.246 //

prātaḥ prabuddhau saṃmānya kuśalaṃ paripṛcchya ca /
siṃhaleśvarasaṃdeśaṃ yāvannau praṣṭumicchati // SoKss_18,2.247 //

tato vicintya yakṣiṇyās tatprabhāvavijṛmbhitam /
pārśvaṃ vikramaśakter drāg gatāv āvāṃ savismayau // SoKss_18,2.248 //

sa ca dṛṣṭvaiva saṃmānya kuśalaṃ paripṛcchya ca /
siṃhaleśvarasaṃdeśaṃ yāvan nau praṣṭum icchati // SoKss_18,2.249 //

tāvat te yakṣiṇīproktasvarūpe divyakanyake /
mṛgapotaś ca saṃprāptās tatra yakṣacamūvṛtāḥ // SoKss_18,2.250 //

tān dṛṣṭvā duṣṭabhūtādimāyāśaṅkī sa saṃśayāt /
deva vikramaśaktirmāṃ kimetaditi pṛṣṭavān // SoKss_18,2.251 //

tataḥ sasiṃhalādhīśakāryaṃ tasmāyahaṃ kramāt /
yakṣiṇīkanyakāyugmamṛgodantamavarṇayam // SoKss_18,2.252 //

yakṣīmukhāc chrutaṃ taṃ ca sarveṣāmaikamatyataḥ /
rājadviṣṭodyamaṃ rājñāṃ tasyāvocasmahaṃ tataḥ // SoKss_18,2.253 //

tataḥ sa saṃmānyāvāṃ ca divyakanye ca te ubhe /
prahṛṣṭaḥ sainyam akarot sāmantaḥ sajjamāhave // SoKss_18,2.254 //

kṣaṇāccaśrāvi devātra sainyatūryamahāravaḥ /
kṣaṇāccādarśi samlecchaṃ pratirājabalaṃ mahat // SoKss_18,2.255 //

anyonyadarśanakrodhādabhidhāvitayostayoḥ /
prāvartata dvayor yuddhamasmatsainyārisainyayoḥ // SoKss_18,2.256 //

tato yakṣīvisṛṣṭais tair yakṣair asmaddviṣadbalam /
anyair asmadbhaṭāviṣṭair anyaiḥ sakyādahanyata // SoKss_18,2.257 //

sainyareṇugaṇākīrṇaṃ khaḍgadhārāsnirantaram /
saśūragarjitaṃ ghoramudabhūdraṇadurdinam // SoKss_18,2.258 //

chedocchaladbhir dviṣatāṃ nipatadbhiś ca mūrdhabhiḥ /
aśobhata jayaśrīrnaḥ krīḍantī kandukair iva // SoKss_18,2.259 //

kṣaṇāc ca hataśeṣāste rājāno bhagnasainikāḥ /
tvatsāmantasya kaṭakaṃ praṇatāḥ śaraṇaṃ śritāḥ // SoKss_18,2.260 //

tato citasu sadvīpāsvāśāsu catasṛṣvapi /
utsāditeṣu mleccheṣu sarvabhūmīśvara tvayā // SoKss_18,2.261 //

nijena bhartrā sahitā prakaṭībhūya yakṣiṇī /
deva vikramaśaktiṃ taṃ māṃ caivaṃ vadati sma sā // SoKss_18,2.262 //

mayā yadetadvihitaṃ sevāmātraṃ bhavatprabhoḥ /
tadāvedyaṃ punaścaivaṃ sa vijñāpo girā mama // SoKss_18,2.263 //

tvayaite pariṇetavye kanyake devanirmite /
draṣṭavye ca prasādena lālanīyo 'py ayaṃ mṛgaḥ // SoKss_18,2.264 //

madīyaṃ prābhṛtaṃ hyetadity uktvā ratnasaṃcayam /
dattvā yakṣī tiro 'bhūtsā bhartrā saha sahānugā // SoKss_18,2.265 //

anyedyuḥ parivāreṇa vibhavena ca bhūyasā /
āgānmadanalekhā sā siṃhaleśvarakanyakā // SoKss_18,2.266 //

kṛtvā pratyudgamaṃ sātha tena vikramaśaktinā /
prāveśyata svakaṭakaṃ praṇatena praharṣataḥ // SoKss_18,2.267 //

dvitīye 'hni gṛhītvā tāṃ te cobhe divyakanyake /
hemaratnamṛgaṃ taṃ ca trijagannetrakautukam // SoKss_18,2.268 //

siddhakārya ihāgantuṃ devapādadidṛkṣayā /
tato vikramaśaktiḥ sa calito rājabhiḥ saha // SoKss_18,2.269 //

sa ceha nikaṭaprāptaḥ sāmanto deva vartate /
āvedanāya devasya tenāvāṃ preṣitau puraḥ // SoKss_18,2.270 //

taddeva siṃhalendrasya yakṣiṇyāścānurodhataḥ /
tatkanyāhariṇāndevaḥ pratyudyātu nṛpānapi // SoKss_18,2.271 //

ity ukto 'naṅgadevena vikramādityabhūpatiḥ /
kṛtaṃ duḥsādhyam apitadyakṣiṇīrakṣaṇaṃ smaran // SoKss_18,2.272 //

nāmanyata tṛṇāyāpi śrutvā tatpratyupakriyām /
bahu kṛtvāpi manyante svalpam eva mahāśayāḥ // SoKss_18,2.273 //

hṛṣṭaś ca siṃhalādhīśadūtayuktaṃ punaḥ sa tam /
anaṅgadevaṃ hastyaśvagrāmaratnair apūrayat // SoKss_18,2.274 //

nītvā dinaṃ tad atha siṃhalarājaputryās tasyās tayoḥ kamalajodbhavakanyayoś ca /
pratyudgamāya sa mahīpatirujjayinyāḥ sainyair gajāśvavahanaiḥ samamuccacāla // SoKss_18,2.275 //

satkuñjaro 'ñjanagirirjayavardhanasya mattadvipo raṇabhaṭasya ca kālameghaḥ /
saṅgrāmasiddhirapi siṃhaparākramasya vīrasya vikramanidhe ripurākṣasaś ca // SoKss_18,2.276 //

pavanajavo jayaketorvallabhaśakteḥ samudrakallolaḥ /
aśvau bāhusubāhvoḥ śaravego garuḍavegaśca // SoKss_18,2.277 //

śyāmā kuvalayamālā kokkāṇī kīrtivarmaṇasturagī /
karkā gaṅgālaharī susaindhavī samarasiṃhasya // SoKss_18,2.278 //

iti hastyaśvaṃ rājasu teṣv api caliteṣu vibhajatāmabhitaḥ /
śuśruvire 'tra ca rājani calite daṇḍādhikāriṇāṃ vācaḥ // SoKss_18,2.279 //

bhūmiḥ sainyamayī tadutthitamahāśabdaikamayyo diśaḥ saṃsarpaddhvajinīvimardavilasadddhūlīmayī dyaurapi /
sarvasyādbhutatatprabhāvamahimavyāhāramayyo giras tasmin rājñi pathi prayāti sakaladvīpādhināthe 'bhavan // SoKss_18,2.280 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare viṣamaśīlalambake ditīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tataḥ sa vikramādityo jayasainyamavāpa tat /
adhiṣṭhitaṃ svasenānyā tena vikramaśaktinā // SoKss_18,3.1 //

agrāgatena tenaiva sotkena praṇatātmanā /
sarājakena sahitaḥ svabalaṃ sa viveśa ca // SoKss_18,3.2 //

gauḍaḥ śaktikumāro 'yaṃ karṇāṭo 'yaṃ jayadhvajaḥ /
lāṭo vijayavarmāyaṃ kāśmīro 'yaṃ sunandanaḥ // SoKss_18,3.3 //

gopālaḥ sindhurājo 'yaṃ bhillo vindhyabalo 'py ayam /
nirmūkaḥ parasīko 'yaṃ nṛpaḥ praṇamati prabho // SoKss_18,3.4 //

ityāsthāne nṛpānso 'tra pratīhāraniveditān /
samrāṭ saṃmānayām āsa sāmantānsainikānapi // SoKss_18,3.5 //

siṃhalenrasutādivyakanyāhemamṛgāṃś ca tān /
yathārhaṃ satkaroti sma sa savikramaśaktikān // SoKss_18,3.6 //

taiḥ samaṃ sabalo 'nyedyuḥ pratasthe ca tataḥ kṛtī /
sa rājā vikramādityaḥ prāpa cojjayinīṃ purīm // SoKss_18,3.7 //

saṃmānitavisṛṣṭeṣu svadeśānatha rājasu /
jagadānandini prāpte vasantasamayotsave // SoKss_18,3.8 //

latāsu puṣpābharaṇair maṇḍanaṃ kurvatīṣviva /
tanvatīṣviva saṃgītaṃ bhṛṅgayoṣitsu guñjitaiḥ // SoKss_18,3.9 //

nṛtyantīṣviva cāśliṣṭamarutsu vanarājiṣu /
pikeṣu kalaśabdeṣu maṅgalāni paṭhatsviva // SoKss_18,3.10 //

so 'tra tā vikramādityaḥ pariṇinye śubhe 'hani /
siṃhaleśvarakanyāṃ tāṃ te ca dve divyakanyake // SoKss_18,3.11 //

siṃhaleśvarakanyāyā jyeṣṭho bhrātā sahāgataḥ /
siṃhavarmā dadau vedyāṃ mahāntaṃ ratnasaṃcayam // SoKss_18,3.12 //

tatkālametya ca tayor yakṣiṇī divyakanyayoḥ /
asaṃkhyānratnarāśīnsā dadau madanamañjarī // SoKss_18,3.13 //

śaktāhaṃ gantumānṛṇyaṃ deva tvatsukṛtasya kim /
kiṃ tu darśayituṃ bhaktiṃ naitatkiṃcitkṛtaṃ mayā // SoKss_18,3.14 //

tatprasādo 'nayoḥ kāryaḥ kanyayor hariṇasya ca /
ity uktvā ca tiro 'bhūtsā yakṣī rājñābhipūjitā // SoKss_18,3.15 //

tataḥ saṃprāpya bhāryāstāḥ sadvīpāṃ ca mahīṃ kṛtī /
śaśāsa vikramādityo rājā rājyamakaṇṭakam // SoKss_18,3.16 //

sukhitaścāsta viharaṃstadā codyānabhūmiṣu /
grīṣme jaleṣu sarasāṃ dhārāyantragṛheṣu ca // SoKss_18,3.17 //

varṣāsvantaḥpureṣūdyanmṛdaṅgaravahāriṣu /
śaradīndūdayāpānahṛdyaharmyataleṣv api // SoKss_18,3.18 //

āstīrṇasukhaśayyeṣu kālāgurusugandhiṣu /
vāsaveśmasu hemante ca nṛpo 'ntaḥpurair vṛtaḥ // SoKss_18,3.19 //

tasyedṛśasya rājñaś ca nagarasvāmisaṃjñakaḥ /
babhūva grāmaśatabhuk citrakṛjjitaviśvakṛt // SoKss_18,3.20 //

sa dvyahena dvyahenāsmai rājñe prābhṛtaputrikām /
likhitvānyānyayā rūpabhaṅgyā citrakaro dadau // SoKss_18,3.21 //

ekadā cotsavavaśādvismṛtya likhitā na sā /
tena citrakṛtā daivātputrikā nṛpateḥ kṛte // SoKss_18,3.22 //

prāpte ca prābhṛtadine smṛtvā yāvat samākulaḥ /
āste citrakaro hā kiṃ ḍhaukayeyaṃ prabhoriti // SoKss_18,3.23 //

tāvaddūrāgataḥ ko'pi pāntho 'kasmāttam abhyadhāt /
sa cāsya pustikāṃ has te nyasyaiva kvāpy agāllaghu // SoKss_18,3.24 //

kautukāc ca sa yāvattāmudghāṭayati citrakṛt /
tāvaddadarśa tatrāntaścitrasthāṃ putrikāṃ paṭe // SoKss_18,3.25 //

dṛṣṭvaivādbhutarūpāṃ tāṃ nītvā nṛpataye dadau /
prābhṛtaṃ pratyutedṛṅme siddhamadyeti harṣulaḥ // SoKss_18,3.26 //

nṛpatistāṃ tu dṛṣṭvaiva sāścaryaḥ sa jagāda tam /
na bhadra tava rekheyaṃ rekheyaṃ viśvakarmaṇaḥ // SoKss_18,3.27 //

mānuṣo hi kuto vetti likhituṃ rūpamīdṛśam /
tac chrutvā citrakṛdrājñe yathāvṛttaṃ śaśaṃsa saḥ // SoKss_18,3.28 //

tataḥ so 'nanyadṛgrājā tāṃ paśyan putrikāṃ sadā /
svapne dvīpāntare 'drākṣīttadrūpām eva kanyakām // SoKss_18,3.29 //

saṃgamaṃ bhajate yāvat sokaḥ sotsukayā tayā /
tāvat prabodhitaḥ so 'bhūdyāmikena niśākṣaye // SoKss_18,3.30 //

prabuddho bhagnatatsvapnasamāgamasukhaś ca saḥ /
yāmikaṃ taṃ krudhā rājā nagaryā nirakālayat // SoKss_18,3.31 //

kva pānthaḥ pustikā kvāsya kva tasyāṃ citraputrikā /
tasyā eva sajīvāyāḥ svapne saṃdarśanaṃ kva ca // SoKss_18,3.32 //

tadeṣā daivaghaṭanā kanyā sāstīti vakti me /
na ca jānāmi taddvīpaṃ prāpnuyāṃ tatkathaṃ nu tām // SoKss_18,3.33 //

ityādi cintayanso 'tha sarvatrāratimānnṛpaḥ /
smarajvareṇa jajvāla paryākulaparicchadaḥ // SoKss_18,3.34 //

sasaṃtāpaś ca vijaye kṣatrā bhadrāyudhena saḥ /
śanaistatkāraṇaṃ pṛṣṭo jagādaivaṃ mahīpatiḥ // SoKss_18,3.35 //

śṛṇu tadvacmi te mittraṃ jñātaṃ tāvadadastvayā /
yaccitraputrikā tena dattā citrakareṇa me // SoKss_18,3.36 //

tāṃ cintayaṃś ca supto 'haṃ svapne jānāmi vāridhim /
uttīrya prāpya nagaraṃ praviṣṭo 'smy atisundaram // SoKss_18,3.37 //

tatrāpaśyamahaṃ bahvīḥ sāyudhāḥ kanyakāḥ puraḥ /
tā māṃ dṛṣṭvā jahi jahītyuccaiḥ kalakalaṃ vyadhuḥ // SoKss_18,3.38 //

tataḥ sasaṃbhramā kāpi jāne māmetya tāpasī /
praveśyaiva nijaṃ gehaṃ saṃkṣepādidam abravīt // SoKss_18,3.39 //

puruṣadveṣiṇī putra rājaputrīyamāgatā /
ito malayavatyākhyā viharantī yadṛcchayā // SoKss_18,3.40 //

dṛṣṭamātraṃ ca puruṣaṃ kanyābhir ghātayaty asau /
etābhistena rakṣārthaṃ mayeha tvaṃ praveśitaḥ // SoKss_18,3.41 //

ity uktvā tāpasī sadyaḥ strīveṣaṃ sā vyadhānmama /
avadhyāḥ kanyakāstāstu matvā soḍhaṃ mayāpi tat // SoKss_18,3.42 //

yāvat praviṣṭām atraiva sakanyāṃ tāṃ nṛpātmajām /
paśyāmi tāvac citrasthā yā mayādarśi saiva sā // SoKss_18,3.43 //

acintayaṃ ca dhanyo 'haṃ yaccitralikhitāmimām /
dṛṣṭvā punaś ca paśyāmi sākṣātprāṇasamāmiti // SoKss_18,3.44 //

rājaputrī ca sā tāvat tāpasīṃ tāṃ sakanyakā /
dṛṣṭo 'smābhiḥ praviṣṭo 'tra pumān ko 'pīty abhāṣata // SoKss_18,3.45 //

pumān kutaḥ prāghuṇikā sthitaiṣā me svasuḥ sutā /
iti tāṃ tāpasī sāpi pratyavocat pradarśya mām // SoKss_18,3.46 //

tataḥ sā rājatanayā strīrūpam apivīkṣya mām /
vismṛtya puruṣadveṣaṃ sadyaḥ smaravaśābhavat // SoKss_18,3.47 //

āsītkaṇṭakitā kiṃciccintayantīva niścalā /
labdhacchidreṇa kāmena kīliteva samaṃ śaraiḥ // SoKss_18,3.48 //

kṣaṇāc ca tāpasīṃ tāṃ sā vyāharadrajakanyakā /
tarhyāryetvatsvasṛsutā mamāpi prāghuṇī na kim // SoKss_18,3.49 //

āyātu madguhamiyaṃ praheṣyāmyarcitāmimām /
ity uktvādāya pāṇau māmanaiṣītsā svamandiram // SoKss_18,3.50 //

ahaṃ ca labdhacitto 'syā jāne tatra tathetyagām /
anvamanyata māṃ sāpi vidagdhā vṛddhatāpasī // SoKss_18,3.51 //

tato 'haṃ sthitavāṃs tatra rājaputryā tayā saha /
krīḍantyā kanyakānyonyavivāhādivinodanaiḥ // SoKss_18,3.52 //

na ca māmamucatpārśvātkṣaṇaṃ sā madgatekṣaṇā /
yatra nāhaṃ na sā tasyai kācanārocata kriyā // SoKss_18,3.53 //

atha tāḥ kanyakāḥ kṛtvā vadhūṃ tāṃ rājakanyakām /
māṃ varaṃ cāvayor jāne vivāhaṃ krīḍayā vyadhuḥ // SoKss_18,3.54 //

kṛtodvāhau tataścāvāṃ praviṣṭau vāsakaṃ niśi /
niḥśaṅkā tatra māṃ sā ca kaṇṭhe rājasutāgrahīt // SoKss_18,3.55 //

tatkālaṃ ca mayātmānaṃ prakāśyāliṅgitaiva sā /
siddheṣṭahṛṣṭā dṛṣṭvā māmāsīllajjānatā kṣaṇam // SoKss_18,3.56 //

pravartayāmi surate yāvac caitāṃ hṛtatrapām /
tāvat prabodhito 'smīha yāmikena durātmanā // SoKss_18,3.57 //

tadbhadrāyudha nedānīṃ citre svapne ca dṛṣṭayā /
tayā malayavatyāhaṃ vinā jīvitumutsahe // SoKss_18,3.58 //

ity uktavantaṃ rājānaṃ sayasvapnamavetya saḥ /
bhadrāyudhaḥ pratīhārastamāśvāsyaivamuktavān // SoKss_18,3.59 //

kṛtsnaṃ cetsmaryate samyaktattadālikhatāṃ paṭe /
devena nagaraṃ yāvadupāyo 'tra nirūpyate // SoKss_18,3.60 //

iti bhadrāyudhenoktaḥ sa rājā likhati sma tat /
paṭe puravaraṃ sarvaṃ tadvṛttāntaṃ ca tatkṣaṇam // SoKss_18,3.61 //

taṃ citrapaṭamādāya pratīhārastadaiva saḥ /
maṭhaṃ navaṃ kārayitvā tatra bhittāvalambayat // SoKss_18,3.62 //

maṭhe cātrākarod dūradeśād āgatabandinām /
sattre saḍrasam āhāraṃ savastrayugakāñcanam // SoKss_18,3.63 //

yaścitrasthamidaṃ vetti puraṃ ko'pi sa eti cet /
mamāvedya iti prādādajñāṃ ca maṭhavartinām // SoKss_18,3.64 //

atrāntare grīṣmavanaṃ mallikāmodimārutam /
chāyāniṣaṇṇapathikaṃ dṛṣṭvā puṣpitapāṭalam // SoKss_18,3.65 //

ājagāmāmbudaśyāmo gurugambhīragarjitaḥ /
ketakodāmadaśanaḥ prāvṛṭkālamadadvipaḥ // SoKss_18,3.66 //

tatkālaṃ tasya paurastyapavaneddha ivāyayau /
vṛddhiṃ virahadāvāgnirvikramādityabhūpateḥ // SoKss_18,3.67 //

himaṃ hāralate dehi siñca citrāṅgi candanaiḥ /
pattralekhe 'bjinīpattraśayanaṃ śiśiraṃ kuru // SoKss_18,3.68 //

kaṃdarpasene kadalīdalair vitara mārutam /
iti tadvāranārīṇāṃ tadā śuśruvire giraḥ // SoKss_18,3.69 //

kramāc ca vidyudviṣamaḥ śaśāmāsya ghanāgamaḥ /
rājñaḥ savirahajvālo na punarmadanajvaraḥ // SoKss_18,3.70 //

pānthāḥ pathi pravartantāṃ dūrasthānāṃ pravṛttayaḥ /
priyāḥ priyāṇāṃ grathyantāṃ jāyantāṃ tatsamāgamāḥ // SoKss_18,3.71 //

ityādiśantīva tataḥ kalahaṃsaravaiḥ śarat /
āgātphullāmbujamukhī sakāśakusumasmitā // SoKss_18,3.72 //

tasyāṃ dūrāgato bandī tatra kṣattṛkṛte maṭhe /
bhojanārthī viveśaiko niśamya khyātimekadā // SoKss_18,3.73 //

nāmnā śambarasiddhiḥ sa maṭhe 'tra kṛtabhojanaḥ /
āttavastrayugaścitrapaṭaṃ bhittau dadarśa tam // SoKss_18,3.74 //

vibhāvya tatra citrasthaṃ nagaraṃ tatsa vismitaḥ /
jagāda bandī kenedamaho ālikhitaṃ puram // SoKss_18,3.75 //

yadekena mayā dṛṣṭaṃ likhitaṃ yena tena ca /
dvitīyeneti jāne 'haṃ nāpareṇeti kenacit // SoKss_18,3.76 //

etac chrutvā maṭhajanenoktaṃ bhadrāyudhasya tat /
tattena svayametyāsau bandī ninye nṛpāntikam // SoKss_18,3.77 //

kiṃ tvayā nagaram satyaṃ taddṛṣṭam iti bhūbhṛtā /
tatra śambarasiddhiḥ sa paripṛṣṭo 'bravīd idam // SoKss_18,3.78 //

dṛṣṭaṃ mayā tanmalayapuraṃ nāma mahāpuram /
bhramatā bhuvamuttīrya vāridhiṃ dvīpamadhyagam // SoKss_18,3.79 //

tasminmalayasiṃhākhyo nagare 'sti mahīpatiḥ /
tasyāsti nāmnā malayavatītyanupamā sutā // SoKss_18,3.80 //

puruṣadveṣiṇī sā ca svapne jātu kathaṃcana /
vihāranirgatā kaṃcinmahāpuruṣamaikṣata // SoKss_18,3.81 //

tenālokitamātreṇa sa bhīta iva tatkṣaṇam /
niryayau manasastasyāḥ puruṣadveṣadurgrahaḥ // SoKss_18,3.82 //

nītvātha taṃ svabhavanaṃ svapna eva vidhāya ca /
vivāhaṃ tena sahitā vāsaveśma viveśa sā // SoKss_18,3.83 //

tatra tena sama myāvat sevate suratotsavam /
tāvadvāsasthayā dāsyā sā niśānte prabodhitā // SoKss_18,3.84 //

tato nirvāsya kopāt tāṃ dāsīṃ svapnāvalokitam /
taṃ smarantī priyatamaṃ prājvaladvirahāgninā // SoKss_18,3.85 //

apaśyantī gatiṃ kāṃcitsmareṇa vivaśīkṛtā /
utthāyotthāya śayane srastāṅgī nyapatatparam // SoKss_18,3.86 //

mūkeva bhūtākrānteva tamaḥsaṃmohiteva ca /
nottaraṃ pṛcchataḥ kiṃcid dadau parijanasya sā // SoKss_18,3.87 //

vijñāya pitrā mātrā ca tataḥ pṛṣṭātikṛcchrataḥ /
śaśaṃsa svapnavṛttāntaṃ sā tamāptasakhīmukhe // SoKss_18,3.88 //

tataḥ pitrā kṛtāśvāsā pratijñām akaroc ca sā /
viśrāmyagniṃ tam āpnomi ṣaḍbhir māsair na ced iti // SoKss_18,3.89 //

pañca māsā gatāścādya tasyāḥ ko vetti bhāvi kim /
itīdṛktatra vṛttāntaḥ pure parigato mayā // SoKss_18,3.90 //

evaṃ tena sasaṃvādamukte śambarasiddhinā /
jātārthaniścaye hṛṣṭe rājñi bhadrāyudho 'bhyadhāt // SoKss_18,3.91 //

siddhaṃ kāryaṃ sa deśo hi tvadvaśaḥ sanṛpaḥ prabho /
tattatra gamyatāṃ yāvanmāsaḥ ṣaṣṭho na yātyataḥ // SoKss_18,3.92 //

iti tenodite kṣattrā tadākhyātārthavistaram /
kṛtvā śambarasiddhiṃ tam agre bhūridhanārcitam // SoKss_18,3.93 //

raviraśmiṣu saṃpātaṃ pāṇḍimānaṃ dhaneṣu ca /
sarittoyeṣu kārśyaṃ ca nirasyeva nijaṃ nṛpaḥ // SoKss_18,3.94 //

nirātaṅkaḥ sa saṃpadya tadaiva dayitāṃ prati /
pratasthe vikramādityaḥ sainyena laghunā vṛtaḥ // SoKss_18,3.95 //

gatvā krameṇa tīrṇābdhiryāvat prāptaḥ puraṃ sa tat /
tāvaddadarśa tatrāgre janaṃ kolāhalākulam // SoKss_18,3.96 //

eṣā malayavatyadya pūrṇe ṣāṇmāsike 'vadhau /
aprāptadayitā vahniṃ rājaputrī vivikṣati // SoKss_18,3.97 //

ityatra śuśrāva janātpṛṣṭādatha sa bhūpatiḥ /
upāgāc ca sa taṃ deśaṃ racitā yatra taccitā // SoKss_18,3.98 //

taddarśanādapasṛte jane tatra dadarśa tam /
dṛśorakāṇḍapīyūṣavarṣaṃ sā rājakanyakā // SoKss_18,3.99 //

so 'yaṃ prāṇeśvaraḥ svapnapariṇetā mamāgataḥ /
tattātasyocyatāṃ śīghram iti smāha ca sā sakhīḥ // SoKss_18,3.100 //

tābhir gatvā tathaivoktastatpitā so 'tha bhūpatiḥ /
nirduḥkho jātaharṣastaṃ prahvo rājānamabhyagāt // SoKss_18,3.101 //

tatkālamutkṣipya bhujaṃ tena śambarasiddinā /
uccair avasarajñena vandinedamapaṭhyata // SoKss_18,3.102 //

jaya nijatejaḥsādhitabhūtagaṇa mlecchavipinadāvāgne /
jaya deva saptasāgarasīmamahīmāninīnātha // SoKss_18,3.103 //

jaya vijitasakalapārthivavinataśirodhāritātigurvājña /
jaya viṣamaśīla vikramavārinidhe vikramāditya // SoKss_18,3.104 //

ity ukte vandinā taṃ sa vikramādityamāgatam /
buddhvā malayasiṃho 'tra rājā jagrāha pādayoḥ // SoKss_18,3.105 //

viveśa ca kṛtātithyastena sākaṃ svamandiram /
tayā malayavatyā ca duhitrā mṛtyumuktayā // SoKss_18,3.106 //

dadau ca tāṃ sutāṃ tasmai vikramādityabhūbhṛte /
sa rājā tena jāmātrā manvānaḥ kṛtakṛtyatām // SoKss_18,3.107 //

yathā citre tathā svapne yathā svāpne tathaiva tām /
vilokya sākṣānmalayavatīmaṅkagatāṃ priyām // SoKss_18,3.108 //

sa cāpi vikramādityastadadbhutamamanyata /
phalaṃ śailasutākāntaprasādasuraśākhinaḥ // SoKss_18,3.109 //

atha tāmādāya vadhūṃ nirvṛtim iva rūpiṇīṃ sa malayavatīm /
uttīrya vārirāśiṃ sotkalikaṃ suciravirahamiva // SoKss_18,3.110 //

tattatprābhṛtahastaiḥ praṇamyamānaḥ pade pade bhūpaiḥ /
nijanagarīmujjayinīṃ pratyāgādvikramādityaḥ // SoKss_18,3.111 //

prabhāvam ālokya ca tatra tasya taṃ yathecchasatyīkṛtacitrakautukam /
visismiye ko na jaharṣa ko na vā cakāra ko vā na mahotsavaṃ janaḥ // SoKss_18,3.112 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare viṣasmaśīlalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tato 'sya vikramādityasyaikadātra kathāntare /
rājñī kaliṅgasenākhyā sapatnīrevam abravīt // SoKss_18,4.1 //

rājñā malayavatyarthe yatkṛtaṃ na tadadbhutam /
sadā viṣamaśīlo hi devo 'yaṃ prathito bhuvi // SoKss_18,4.2 //

ahaṃ na pariṇītā kim avaskandyāmunā balāt /
madrūpāṃ putrikāṃ dṛṣṭvā gatenānaṅganighnatām // SoKss_18,4.3 //

etannimittamākhyātā kathā kārpaṭikena yā /
devasenena me tāṃ vaḥ kathayāmi niśamyatām // SoKss_18,4.4 //

pariṇītāsmyavidhinā kathaṃ rājñeti duḥkhitām /
māmetyāśvāsayannevaṃ sa hi kārpaṭiko 'bravīt // SoKss_18,4.5 //

mā sma manyuṃ kṛthā devi śraddhayā parayā hy asi /
pariṇītātisaṃrambhādatrāmūlātkathāṃ śṛṇu // SoKss_18,4.6 //

ahaṃ kārpaṭiko bhūtvā sevāṃ kurvan bhavatprabhoḥ /
aṭavyāṃ dūrato 'drākṣaṃ mahāntaṃ kroḍam ekadā // SoKss_18,4.7 //

daṃṣṭrāviśaṅkaṭamukhaṃ tamālaśyāmalacchavim /
kṛṣṇapakṣaṃ śaśikalāḥ khādantam iva rūpiṇam // SoKss_18,4.8 //

etya cāvedito devi mayā rājñe tathaiva saḥ /
rājāpi tadrasākṛṣṭo niragānmṛgayākṛte // SoKss_18,4.9 //

mṛgāṭavīṃ ca saṃprāpya kurvanvyāghramṛgakṣayam /
āveditaṃ mayā dūrādvarāhaṃ paśyati sma tam // SoKss_18,4.10 //

dṛṣṭvādbhutaṃ ca taṃ matvā kaṃcitkāraṇasūkaram /
ratnākarākhyamārohadaśvamuccaiḥśravaḥsutam // SoKss_18,4.11 //

madhyāhne hi sadā bhānurmuhūrtaṃ vyomni tiṣṭhati /
tatkālaṃ cāruṇenāśvā mucyante snānapānayoḥ // SoKss_18,4.12 //

ekadoccaiḥśravā muktastadā ravirathādvane /
dṛṣṭām upetya rājño 'śvāṃ taṃ turaṃgamajījanat // SoKss_18,4.13 //

tasminnāruhya vātāśve javādanvapatac ca tam /
varāhaṃ vidrutaṃ rājā bhūmiṃ dūrāddavīyasīm // SoKss_18,4.14 //

tatra dṛṣṭipathātso 'sya naṣṭo 'bhūtkvāpi sūkaraḥ /
uccaiḥśravaḥsutādaśvāttasmādapi javādhikaḥ // SoKss_18,4.15 //

tato rājā tamaprāpya dūrojjhitaparicchadaḥ /
ekamanvāgataṃ dṛṣṭvā māmevaṃ paripṛṣṭavān // SoKss_18,4.16 //

api jānāsi kiyatīṃ vayaṃ bhūmim upāgatāḥ /
tac chrutvā devi rājānaṃ pratyavocamahaṃ tadā // SoKss_18,4.17 //

yojanānāṃ śatāni trīṇyāgatāḥ smaḥ prabho iti /
tato rājābravīttarhi tvaṃ padbhyāṃ kathamāgataḥ // SoKss_18,4.18 //

evaṃ savismayenāhaṃ rājñā pṛṣṭastam abravam /
devāsti pādalepo me vṛttāntaṃ cātra taṃ śṛṇu // SoKss_18,4.19 //

pūrvaṃ bhāryāviyogena tīrthayātrāvinirgataḥ /
pathi devakulaṃ sāyaṃ sodyānaṃ prāptavānaham // SoKss_18,4.20 //

tatra cāhaṃ niśāṃ netuṃ praviṣṭo 'paśyamantare /
striyamekāmatiṣṭhaṃ ca tatrātithyādṛtastayā // SoKss_18,4.21 //

rātrau ca sā nabhasyekamoṣṭhaṃ kṛtvāparaṃ bhuvi /
vyāttāsyā prāha māmīdṛgdṛṣṭaṃ kvāpi mukhaṃ tvayā // SoKss_18,4.22 //

tato 'sidhenumākṛṣya sabhrūbhaṅgamabibhyatā /
tvayā cedṛkpumāndṛṣṭaḥ kvāpīty uktā mayāpi sā // SoKss_18,4.23 //

atha saumyavapurbhūtvā sābravīnmāmavaikṛtā /
yakṣī caṇḍyabhidhānāhaṃ tuṣṭā dhair yeṇa cāsmi te // SoKss_18,4.24 //

tadidānīṃ mama brūhi kiṃ priyaṃ karavāṇi te /
evam uktavatīṃ tāṃ ca yakṣiṇīmaham abhyadhām // SoKss_18,4.25 //

parituṣṭāsi cetsatyaṃ tatkuruṣva tathā mama /
akleśena yathā tīrthānyaṭeyaṃ nikhilānyapi // SoKss_18,4.26 //

evaṃ mayoktā yakṣī sā pādalepamadānmama /
tena tīrthānyahaṃ bhrāntastvaṃ cehādyānudhāvitaḥ // SoKss_18,4.27 //

tenaiva pratyahaṃ cāhamihāgatyāṭavībhuvi /
bhuktvā phalānyujjayinīmetya sevāṃ karomi te // SoKss_18,4.28 //

iti devi mayā rājā vijñapto 'ntaramanyata /
prasannadṛṣṭikathitaṃ yogyaṃ māmanuyāyinam // SoKss_18,4.29 //

bhūyo mayaivaṃ vijñapto rājā devānayāmy aham /
susvādūni phalānīha bhujyante prabhuṇā yadi // SoKss_18,4.30 //

nāhaṃ bhokṣye na me kiṃcid upayuktaṃ bhavān punaḥ /
bhuṅktāṃ kiṃcit pariśrānta iti rājādiśac ca mām // SoKss_18,4.31 //

tataḥ karkaṭikāṃ tatra saṃprāpyāhamabhakṣayam /
tayā cājagaro 'bhūvamahaṃ bhakṣitamātrayā // SoKss_18,4.32 //

dṛṣṭvā cājagarībhūtamakasmāddevi māṃ tadā /
devo viṣamaśīlo 'bhūtsaviṣādaḥ savismayaḥ // SoKss_18,4.33 //

ekākī cātra vetālaṃ bhūtaketuṃ samasmarat /
prāṅnetrarogād dṛṣṭyaiva mocayitvā vaśīkṛtam // SoKss_18,4.34 //

sa vetālaḥ smṛtāyātaḥ prahvo rājānam abravīt /
kiṃ smṛto 'smi mahārāja nideśo dīyatāmiti // SoKss_18,4.35 //

atha rājābravīdetaṃ bhadra kārpaṭikaṃ mama /
sahasājagarībhūtaṃ prāpaya prakṛtiṃ nijām // SoKss_18,4.36 //

vetālo 'py avadaddeva nāsti śaktirmamedṛśī /
śaktayo niyatā vāri vaidyutāgniṃ nu hanti kim // SoKss_18,4.37 //

tato rājābravīttarhi yāmaḥ pallīmimāṃ sakhe /
ato budhyeta bhillebhyaḥ ko 'py upāyaḥ kadācana // SoKss_18,4.38 //

ityālocya savetālo rājā pallīṃ jagāma tām /
tatra sābharaṇaṃ dṛṣṭvā taṃ caurāḥ paryavārayan // SoKss_18,4.39 //

kiratāṃ śaravarṣāṇi teṣāṃ pañcaśatāni ca /
bhūtaketuḥ sa vetālo rājādeśādabhakṣayat // SoKss_18,4.40 //

śeṣāḥ palāyya gatvā tatsvasenāpataye 'bruvan /
ekākikesarī nāma sa cāgātsabalaḥ krudhā // SoKss_18,4.41 //

bhṛtyasyaikasya ca mukhādbuddhvā pratyabhijānataḥ /
senāpatiḥ sa rājānametya jagrāha pādayoḥ // SoKss_18,4.42 //

tato niveditātmānaṃ prahvaṃ pratyabhinandya tam /
pṛṣṭvā ca kuśalaṃ rājā senāpatim abhāṣata // SoKss_18,4.43 //

mama kārpaṭiko bhuktvā phalaṃ karkaṭikāṃ vane /
gato 'jagaratāṃ tasya yuktiṃ tanmuktaye kuru // SoKss_18,4.44 //

etadrājavacaḥ śrutvā senāpatir uvāca saḥ /
devānugo 'yaṃ matputrāyāsmai taṃ darśayatviti // SoKss_18,4.45 //

tataḥ sa tena tatputro vetālena sahaitya mām /
oṣadhīrasanasyena pūrvavanmānuṣaṃ vyadhāt // SoKss_18,4.46 //

upāgacchāma ca tato hṛṣṭā rājāntikaṃ vayam /
rājā ca tamudantaṃ māṃ pādānatamabodhayat // SoKss_18,4.47 //

ekākikesarī so 'tha bhillasenāpatirnijam /
gṛhamabhyarthya rājānamanaiṣīdasmadanvitam // SoKss_18,4.48 //

apaśyāma ca tattasya sadanaṃ śabarīvṛtam /
dantidantacitottuṅgabhitti vyāghracchadacchavi // SoKss_18,4.49 //

vāsāṃsi barhipicchāni hārā guñjāphalasrajaḥ /
mātaṅgamadaniṣyando yatra strīṇāṃ ca maṇḍanam // SoKss_18,4.50 //

tatra senāpaterbhāryā paricaryāṃ vyadhātsvayam /
rājño mṛgamadāmodivāsā muktādyalaṃkṛtā // SoKss_18,4.51 //

snātabhuktastato rājā tatra vṛddhāṃstadātmajān /
senāpatiṃ ca taruṇaṃ dṛṣṭvā taṃ paripṛṣṭavān // SoKss_18,4.52 //

senāpate mamāścaryamidaṃ tāvattvayocyatām /
taruṇastvaṃ tvadīyāstu putrā vṛddhā amī katham // SoKss_18,4.53 //

evaṃ sa rājñā gaditaḥ śabarendro 'bravīdidam /
mahatyeṣā kathā deva śrūyataṃ yadi kautukam // SoKss_18,4.54 //

candrasvāmīti vipro 'haṃ māyāpuryāṃ purāvasam /
so 'haṃ vanamagāṃ jātu dārvarthaṃ piturājñayā // SoKss_18,4.55 //

tatra me markaṭo mārgam ruddhvātiṣṭhad abādhakṛt /
ārtena cakṣuṣā paśyan mārgam anyaṃ pradarśayan // SoKss_18,4.56 //

na khādatyeṣa māṃ tāvattadgacchāmi varaṃ pathā /
etatpradarśyamānena paśyāmyasyāśayaṃ kapeḥ // SoKss_18,4.57 //

ityālocyātha tenāhaṃ mārgeṇa prasthito 'bhavam /
sa ca me markaṭo 'gre 'gre prāyātpaśyanvivṛtya mām // SoKss_18,4.58 //

gatvā ca dūramārohajjambūvṛkṣaṃ sa markaṭaḥ /
tatpṛṣṭhe ca latājālaghane dṛṣṭimadāmaham // SoKss_18,4.59 //

latāvalayabaddhāṅgīmapaśyaṃ cātra vānarīm /
etadarthamanenāhamānīta iti cāvidam // SoKss_18,4.60 //

tato 'haṃ vṛkṣamāruhya vallīvalayapāśakam /
chittvā paraśunā taṃ ca vānarīṃ tāmamocayam // SoKss_18,4.61 //

athāvatīrya vṛkṣāttau vānaro vānarī ca sā /
avatīrṇasya me pādāvagṛhṇītāmubhāvapi // SoKss_18,4.62 //

sthāpayitvā ca me pādalagnāṃ tāṃ vānarīṃ kṣaṇam /
gatvā sa kapirānīya mahyaṃ divyamadātphalam // SoKss_18,4.63 //

tadādāya gṛhītvāhamindhanānyāgamaṃ gṛham /
tatra cābhakṣayaṃ bhāryāsahitastatphalottamam // SoKss_18,4.64 //

tasmin bhukte jarārogau sabhāryasya gatau mama /
tatas tatrodabhūd asmaddeśe durbhikṣaviplavaḥ // SoKss_18,4.65 //

tadākrāntaś ca tatratyo jano yāto yatas tataḥ /
ahaṃ daivād imaṃ deśaṃ sabhāryaḥ prāptavān kramāt // SoKss_18,4.66 //

iha kāñcanadaṃṣṭrāskhyastadābhūcchabarādhipaḥ /
tasya śastram upādāya bhṛtyatāmahamāśrayam // SoKss_18,4.67 //

āyodhaneṣu dṛṣṭvā ca teṣu teṣv agrayāyinam /
so 'tha kāñcanadaṃṣṭro māṃ senāpatye 'bhiṣiktavān // SoKss_18,4.68 //

ekabhaktyā ca sa mayā tato 'pyārādhitaḥ prabhuḥ /
mahyamevāntakāle 'tra rājyaṃ prādādaputrakaḥ // SoKss_18,4.69 //

ihasthasya ca me yātānyabdānām saptaviṃśatiḥ /
śatāni na jarā cāsti mama tatphalabhakṣaṇāt // SoKss_18,4.70 //

evaṃ svodantamākhyāya sa rājānaṃ savismayam /
ekākikesarī bhūyo bhillarājo vyajijñapat // SoKss_18,4.71 //

tanmayā vānaraphalādyatkṛtaṃ cirajīvitam /
pūrṇaṃ tato 'dya saṃprāptaṃ phalaṃ tvatpādadarśanam // SoKss_18,4.72 //

ato 'hamarthaye deva yo gṛhāgamanānmayi /
darśito 'nugraho 'dyāyaṃ paritoṣaṃ sa nīyatām // SoKss_18,4.73 //

bhāryāyāṃ kṣatriyāyāṃ me devotpannāsti kanyakā /
ananyatulyā rūpeṇa nāmnā madanasundarī // SoKss_18,4.74 //

kanyāratnaṃ ca tad evādṛte nānyatra śobhate /
tat prayacchāmi tāṃ tubhyam udvahasva yathāvidhi // SoKss_18,4.75 //

dāso 'haṃ ca dhanurlakṣadvayenānugataḥ prabho /
iti tenārthito rājā sa tathetyanvamanyata // SoKss_18,4.76 //

śubhe lagne ca tāṃ tasya tanayāṃ pariṇītavān /
muktākastūrikābhārabhṛtoṣṭraśatadāyinaḥ // SoKss_18,4.77 //

saptarātramuṣitvā ca rājā prasthitavāṃs tataḥ /
tayā madanasundaryā sabhillānīkayā saha // SoKss_18,4.78 //

atrāntare 'śvāpahṛte rājñi tanmṛgayāvane /
sthitamasmadbalaṃ vignaṃ kṣattā bhadrāyudho 'bhyadhāt // SoKss_18,4.79 //

alaṃ viṣādenāyāti nacirād eva vaḥ prabhuḥ /
nāsya divyaprabhāvasya kiṃcidatyahitaṃ bhavet // SoKss_18,4.80 //

kiṃ na smaratha yadgatvā pātālātpariṇīya ca /
nāgakanyāṃ surūpākhyāmekakaḥ sa ihāgataḥ // SoKss_18,4.81 //

gandharvalokaṃ gatvā ca vīraḥ pratyāgatas tataḥ /
tārāvalīm upādāya gandharvādhipakanyakām // SoKss_18,4.82 //

ity uktvāśvāsitāḥ sarve tena bhadrāyudhena te /
atiṣṭhannaṭavīdvāre rājño mārgāvalokinaḥ // SoKss_18,4.83 //

rājāpi spaṣṭamārgeṇa samaṃ śabarasainikaiḥ /
tasyāṃ madanasundaryāṃ prakrāmantyāṃ yathecchayā // SoKss_18,4.84 //

prāviśatturagārūḍhaḥ savetālo mayā saha /
vanaṃ tatpūrvadṛṣṭasya varāhasya didṛkṣayā // SoKss_18,4.85 //

praviṣṭasya ca tatrāgādvarāhas tasya so 'grataḥ /
dṛṣṭvaiva ca sa rājā tamavadhītpañcabhiḥ śaraiḥ // SoKss_18,4.86 //

hatasya tasya dhāvitvā vetālena vidāritāt /
udarāddevi niragādakasmātsubhagaḥ pumān // SoKss_18,4.87 //

ko bhavāniti yāvattaṃ rājā pṛcchati vismayāt /
jaṅgamādrinibhastāvadāgāttatra vanadvipaḥ // SoKss_18,4.88 //

āpatantaṃ tamāraṇyaṃ rājā dṛṣṭvaiva kuñjaram /
ekenaiva pṛṣatkena marmāhatamapātayat // SoKss_18,4.89 //

tasyāpi pāṭitāttena vetālenodarāntarāt /
puruṣo niragāddivyaḥ strī ca sarvāṅgasundarī // SoKss_18,4.90 //

praṣṭukāmaṃ ca rājānaṃ varāhodaranirgataḥ /
sa pumānavadadrājansvodantaṃ śṛṇu vacmi te // SoKss_18,4.91 //

āvāṃ devakumārau dvau bhadrākhyo 'yamahaṃ śubhaḥ /
tau bhramantāvapaśyāva kaṇvaṃ dhyānasthitaṃ munim // SoKss_18,4.92 //

gajasūkarayo rūpamāvābhyāṃ krīḍayā kṛtam /
kṛtvā ca trāsito mohānmaharṣiḥ śapati sma nau // SoKss_18,4.93 //

aṭavyāmīdṛśāveva bhavataṃ gajasūkarau /
vikramādityabhūpena hatau muktimavāpsyathaḥ // SoKss_18,4.94 //

ityāvāṃ muniśāpena gajasūkaratāṃ gatau /
tvayādya mocitau strī tu svodantaṃ vaktviyaṃ svayam // SoKss_18,4.95 //

etaṃ ca sūkaraṃ kaṇṭhe pṛṣṭe ca spṛśa vāraṇam /
kṛpāṇacarmaṇī divye tavaitau hi bhaviṣyataḥ // SoKss_18,4.96 //

ity uktvā sadvitīyaḥ sa tiro 'bhūttau ca bhūpateḥ /
kroḍadvipau karaspṛṣṭau saṃpannau khaḍgacarmaṇī // SoKss_18,4.97 //

tataḥ sā strī svavṛttāntaṃ pṛṣṭā saty evam abravīt /
bharyāhaṃ dhanadattākhyasyojjayinyāṃ vaṇikpateḥ // SoKss_18,4.98 //

sā harmyatalasuptāhamāgatyānena dantinā /
nirgīyaivamihānītā na cāsyāntaḥ pumānabhūt // SoKss_18,4.99 //

bhinnodarāttu niryātaḥ pumānasmānmayā saha /
evam uktavatīṃ rājā dīnāṃ tāmavadatstriyam // SoKss_18,4.100 //

dhīrā bhava gṛhān bhartur bhavatīṃ prāpayāmy aham /
samaṃ madavarodhena gaccha prakamanirbhayā // SoKss_18,4.101 //

ity uktvānāyayitvā tāṃ vetālena samarpayat /
rājñyai madanasundaryai prakrāmantyai pṛthakpathā // SoKss_18,4.102 //

pratyāgate 'tha vetāle tatrāpaśyāva kānane /
akasmādrājakanye dve bhūribhavyaparicchade // SoKss_18,4.103 //

ānāyayac ca māṃ preṣya tayo rājā mahattarān /
kutaḥ ke kanyake caite iti pṛṣṭāś ca te 'bruvan // SoKss_18,4.104 //

asti dvīpaṃ kaṭāhākhyaṃ ketanaṃ sarvasaṃpadām /
anvarthanāmā tatrāsti nṛpatirguṇasāgaraḥ // SoKss_18,4.105 //

tasyājani mahādevyāṃ nāmnā guṇavatī sutā /
nirmātureva dhāturyā rūpeṇāścaryadāyinī // SoKss_18,4.106 //

tasyāś ca siddhair ādiṣṭaḥ saptadvīpeśvaraḥ patiḥ /
tataś ca tatpitā rājā so 'mantrayata mantribhiḥ // SoKss_18,4.107 //

vikramādityadevo 'syā yogyo me duhiturvaraḥ /
tatpāṇigrahaṇāyaitāṃ tasyaiva preṣayāmy aham // SoKss_18,4.108 //

iti saṃmantrya vahane jaladhau saparicchadām /
āropya sadhanāṃ tāṃ ca sa rājā vyasṛjatsutām // SoKss_18,4.109 //

suvarṇadvīpanikaṭaṃ prāptaṃ daivānnyagīryata /
sarājakanyaṃ sajanaṃ vahanaṃ śaphareṇa tat // SoKss_18,4.110 //

sa cābdhivelayā nītvā vidhigatyeva rodhasi /
kṣiptastaddvīpasaṃlagno mahāmatsyo 'vasannavān // SoKss_18,4.111 //

dṛṣṭvaiva tatra dhāvitvā nānāpraharaṇo janaḥ /
vyāpādyāścaryamatsyasya tasyodaramapāṭayat // SoKss_18,4.112 //

niragāc ca tataḥ pūrṇaṃ janaistadvahanaṃ mahat /
buddhvaitadvismayādāgāttatra taddvīpabhūpatiḥ // SoKss_18,4.113 //

sa candraśekharo rājā guṇasāgarabhūbhṛtaḥ /
syālo janādvahanagādyathātattvamabudhyata // SoKss_18,4.114 //

tato buddhvā guṇavatīṃ bhagineyīṃ sa tāṃ nṛpaḥ /
praveśya rājadhānīṃ svāmānandādutsavaṃ vyadhāt // SoKss_18,4.115 //

anyedyuś ca sutāṃ candravatīṃ nāma sa bhūpatiḥ /
vikramādityadevāya dātuṃ prākparikalpitām // SoKss_18,4.116 //

guṇavatya tayā sākaṃ tatkṛte vibhavottarām /
prāsthāpayatpravahaṇe sumuhūrte 'dhiropitām // SoKss_18,4.117 //

te ime tīrṇajaladhī prakrāmantyau kramādiha /
rājakanye ubhe prāpte vayaṃ parikaro 'nayoḥ // SoKss_18,4.118 //

iha prāptāṃś ca naḥ kroḍavāraṇāvabhyadhāvatām /
sumahāntau tato 'smābhir evamākranditaṃ prabho // SoKss_18,4.119 //

āgate vikramādityadevasyaite svayaṃvare /
kanyake lokapālāstattasya dharmeṇa rakṣata // SoKss_18,4.120 //

tac chrutvāvocatāṃ tau naḥ kroḍebhau vyaktayā girā /
dhīrā bhavata bhīrnāsti rājanāmagraheṇa vaḥ // SoKss_18,4.121 //

ihaiva taṃ ca rājānamāgataṃ drakṣyathādhunā /
ity uktvā tau gajakroḍau divyau kaucidito gatau // SoKss_18,4.122 //

eṣo 'smadīyavṛttānta ity ukte tair mahattaraiḥ /
ayaṃ sa eva rājeti devi tānaham abravam // SoKss_18,4.123 //

tatas te pādapatitā hṛṣṭāste rājakanyake /
tasmai guṇavatīcandravatyau rājñe samarpayan // SoKss_18,4.124 //

rājāpyādiśya vetālaṃ sundaryau te anāyayat /
sārdhaṃ madanasundaryā samaṃ tisro 'pi yāntiti // SoKss_18,4.125 //

svayaṃ ca tena vetālenāgatena tataḥ kṣaṇāt /
mayā ca sahitaḥ prāyadutpatehnaiva devi saḥ // SoKss_18,4.126 //

gacchatāṃ ca vane 'smākaṃ ravirastam upāgamat /
tatkālaṃ tatra cāsmābhir aśrāvi murajadhvaniḥ // SoKss_18,4.127 //

kuto murajaśabdo 'yasmiti rājani pṛcchati /
vetālaḥ so 'bravīddevakulaṃ devātra vidyate // SoKss_18,4.128 //

divyakautūhalaṃ tac ca nirmitaṃ viśvakarmaṇā /
tatraiṣa murajadhvānaḥ saṃdhyāprekṣaṇake prabho // SoKss_18,4.129 //

ity uktavān sa vetālo rājā cāhaṃ ca kautukāt /
tatrāgacchāma saṃyamya turagaṃ praviśāma ca // SoKss_18,4.130 //

apaśyāmārcitaṃ cātra tārkṣyaratnamayaṃ mahat /
liṅgaṃ tadagre codagradīpakaṃ prekṣaṇīyakam // SoKss_18,4.131 //

anṛtyansuciraṃ tatra divyarūpā varastriyaḥ /
caturvidhena vādyena gānagāndharvayoginā // SoKss_18,4.132 //

prekṣyānte dṛṣṭamasmābhistatrāścaryaṃ praviśya yat /
stambhasthaputrikāsvantarnartakyo layamāgatāḥ // SoKss_18,4.133 //

gāyanā vādakādyāś ca citrasthapuruṣeṣv api /
taddṛṣṭvā vismite rājñi sa vetālo 'bravīdidam // SoKss_18,4.134 //

māyeyamīdṛśī divya viśvakarmakṛtākṣayā /
satataṃ hi bhavatyetatsaṃdhyayor ubhayor api // SoKss_18,4.135 //

ity ukte tena tatrāntarbhramantau vayamekataḥ /
saviśeṣamapaśyāma rūpeṇa stambhaputrikām // SoKss_18,4.136 //

rājā tu tāṃ vilokyaiva tallāvaṇyavimohitaḥ /
śūnyaḥ stabdhaḥ kṣaṇaṃ so 'pi stambhotkīrṇa ivābhavat // SoKss_18,4.137 //

abravīc ca na paśyāmi rūpeṇānena cedaham /
sajīvāmaṅganāṃ tanme kiṃ rājyaṃ kiṃ ca jīvitam // SoKss_18,4.138 //

etac chrutvā sa vetālo 'vādīnnaitaddurāsadam /
kaliṅgasenā nāmāsti kaliṅgādhipateḥ sutā // SoKss_18,4.139 //

tāṃ dṛṣṭvā rūpakāreṇa tadrūpahaṭanepsunā /
vardhamānapurīyeṇa kṛteyaṃ sālabhañjikā // SoKss_18,4.140 //

tadgatvojjayinīṃ tasmātkāliṅgānnṛpateḥ prabho /
tāmarhayasva tatkanyāṃ vikrameṇa harāthavā // SoKss_18,4.141 //

iti vetālavacanaṃ nyadhādrājā tathā hṛdi /
tato nītvātra tāṃ rātriṃ prātaḥ saṃprasthitā vayam // SoKss_18,4.142 //

yāntaścāśokavṛkṣasya tale 'paśyāma pūruṣau /
bhavyau dvau tau ca rājānamutthāyānamatāṃ tataḥ // SoKss_18,4.143 //

kau yuvāṃ kimaraṇyasthāviti rājñoktayostayoḥ /
eko vakti sma devaitacchrūyatāṃ kathayāmy aham // SoKss_18,4.144 //

dhanadattābhidhāno 'ham ujjayinyāṃ vaṇiksutaḥ /
so 'haṃ harmyatale jātu saṃsupto bhāryayā saha // SoKss_18,4.145 //

prātaḥ prabudhya paśyāmi yāvat sā tatra nāsti me /
bhāryā harmye na cānyeṣu prāsādopavanādiṣu // SoKss_18,4.146 //

na tasyāścittamanyādṛkḷpto 'tra pratyayas tathā /
yadi sādhvyasmi tadiyaṃ na mlāyeddhruvamityasau // SoKss_18,4.147 //

mālā mahyaṃ tayā dattā sā cāmlānaiva vartate /
tan na jāne kva yātā sā nīta bhūtādinā nu kim // SoKss_18,4.148 //

iti saṃcintayaṃścinvannākrandanvilapanrudan /
atiṣṭhaṃ tadviyogāgnijvalito 'hamabhojanaḥ // SoKss_18,4.149 //

bāndhavāśvāsitaḥ kiṃcit kṛtāhāro 'tha duḥkhitaḥ /
brāhmaṇān bhojayann āsaṃ devāgāre kṛtasthitiḥ // SoKss_18,4.150 //

tatra jātu pariśrānto vipro māmayam abhyadhāt /
mayā viśramitaścāyaṃ snānāhārādinā tadā // SoKss_18,4.151 //

kutas tvam iti pṛṣṭaś ca bhuktottaram asau mayā /
vārāṇasīsamīpasthād grāmād asmīty abhāṣata // SoKss_18,4.152 //

madbhṛtyākyātamad duḥkhas tata eṣo 'bravīt punaḥ /
ātmāvasādito mittra kimanudyoginā tvayā // SoKss_18,4.153 //

vyavasāyī hi duṣprāpamati prāpnoti tatsakhe /
uttiṣṭha tava bhāryāṃ tāmanviṣyāvaḥ sakhāsmi te // SoKss_18,4.154 //

kathaṃ sānviṣyate yasyā diṅmātraṃ naiva budhyate /
ity uktavantamatha māṃ prītyā bhūyo 'bravīdayam // SoKss_18,4.155 //

maiva kiṃ kesaṭo na prāgasaṃbhāvyasamāgamām /
prāpa rūpavatīṃ bhāryāṃ tathā caitatkathāṃ śṛṇu // SoKss_18,4.156 //

pure pāṭaliputre 'bhūddhanāḍhyabrāhmaṇātmajaḥ /
kesaṭākhyo dvijayuvā rūpe kāma ivāparaḥ // SoKss_18,4.157 //

sa bhāryāṃ sadṛśīṃ prepsuḥ pitroravidito gṛhāt /
nirgatya deśān babhrāma tāṃs tāṃs tīrthāpadeśataḥ // SoKss_18,4.158 //

kramāc ca narmadātīraṃ prāpto jātu dadarśa saḥ /
mahāntamāgataṃ tena janyayātrājanaṃ pathā // SoKss_18,4.159 //

dṛṣṭvā ca dūrāt tanmadhyād etyaikas taṃ dvijāgraṇīḥ /
saṃbhāṣya kesaṭaṃ vṛddhaḥ prāha sapraṇayaṃ rahaḥ // SoKss_18,4.160 //

tvatto 'hamarthaye kiṃcil līlāsādhyaṃ ca tat tava /
mama tūpakṛtiḥ pūrṇā karoṣi yadi vacmi tat // SoKss_18,4.161 //

tac chrutvā kesaṭo 'vādīdārya śakyaṃ bravīṣi cet /
tanniścitaṃ mayā kāryaṃ bhavatūpakṛtistava // SoKss_18,4.162 //

tato vṛddhadvijo 'vādīcchṛṇu putrāsti te sutaḥ /
sa cāgraṇīrvirūpāṇāṃ surūpāṇāṃ bhavāniva // SoKss_18,4.163 //

danturaścipiṭaghrāṇaḥ kṛṣṇaḥ kātaralocanaḥ /
pṛthūdaro vakrapādaḥ śūrpakarṇapuṭaś ca saḥ // SoKss_18,4.164 //

tādṛśasya kṛte snehātkṛtvā rūpābhivarṇanam /
brāhmaṇādratnadattākhyātkanyakā yācitā mayā // SoKss_18,4.165 //

sā ca rūpavatī nāma pitrā dātuṃ pratiśrutā /
tenānvarthābhidhā tasmai so 'dya pāṇigrahastayoḥ // SoKss_18,4.166 //

tadarthamāgatā ete vayaṃ dṛṣṭe ca matsute /
na saṃbandhī sutāṃ dadyādārambho 'yaṃ vṛthā bhavet // SoKss_18,4.167 //

upāyaṃ dhyāyatā cātra mayā labdho bhavāniha /
tadvācā pratipannaṃ drāgidaṃ me vāñchitaṃ kuru // SoKss_18,4.168 //

asmābhiḥ samamāgatya kanyāṃ tāṃ pariṇīya ca /
matputrāya prayacchādya vadhvāstvaṃ hy anurūpakaḥ // SoKss_18,4.169 //

tac chrutvā taṃ tathety uktavantamādāya kesaṭam /
naubhiḥ sa narmadāṃ tīrtvā pāraṃ vṛddhadvijo yayau // SoKss_18,4.170 //

prāpya caikaṃ puraṃ so 'tha vyaśramatsānugo bahiḥ /
ākāśapathiko 'stādrau tāvadarko 'py upāviśat // SoKss_18,4.171 //

prasarpati tato dhvānte jalopānte sa kesaṭaḥ /
upaspraṣṭuṃ gato 'drakṣīdrākṣasaṃ ghoramutthitam // SoKss_18,4.172 //

bhakṣayāmy ahameṣa tvāṃ kva me kesaṭa yāsyasi /
ity uktavantaṃ ca sa taṃ rākṣasaṃ kesaṭo 'bhyadhāt // SoKss_18,4.173 //

mā sma māṃ bhakṣayestāvattvām upaiṣyāmyahaṃ punaḥ /
brāhmaṇasya pratijñātaṃ kāryaṃ nirvāhya niścitam // SoKss_18,4.174 //

tac chrutvā kārayitvā ca śapathaṃ so 'tha rākṣasaḥ /
mumoca kesaṭaṃ so 'pi tajjanyabalakaṃ yayau // SoKss_18,4.175 //

tataḥ sa vṛddhaviprastaṃ varamaṇḍanamaṇḍitam /
ādāya kesaṭaṃ janyaiḥ samaṃ tatprāviśatpuram // SoKss_18,4.176 //

tatra sajjitavedīkaṃ ratnadattagṛhaṃ ca saḥ /
prāveśayat kesaṭaṃ taṃ vividhātodyanāditam // SoKss_18,4.177 //

kesaṭaś ca sa tāṃ samyagupayeme varānanām /
kanyāṃ rūpavatīṃ tatra pitrā prattamahādhanām // SoKss_18,4.178 //

nananda strījanaścātra tulyau vīkṣya vadhūvarau /
sā ca rūpavatī prāptaṃ dṛṣṭvā taṃ tādṛśaṃ varam // SoKss_18,4.179 //

tasyāḥ sakhyo 'pi taṃ dṛṣṭvā jajñire jātamanmathāḥ /
viṣādavismayākrāntaḥ sa tvāsītkesaṭastadā // SoKss_18,4.180 //

rātrau ca śayanīye taṃ cintāsaktaṃ parāṅmukham /
priyaṃ rūpavatīṃ dṛṣṭvā vyājasuptaṃ cakāra sā // SoKss_18,4.181 //

niśīthe so 'tha suptāṃ tāṃ matvā nirgatya kesaṭaḥ /
rākṣasasyāntikaṃ tasya satyaṃ pālayituṃ yayau // SoKss_18,4.182 //

sāpi rūpavatī svair amutthāyānyupalakṣitā /
sakautukā taṃ bhartāramanviyāya pativratā // SoKss_18,4.183 //

prāptaṃ ca kesaṭaṃ tatra rākṣasaḥ sa jagāda tam /
sādhu bhoḥ pālitaṃ satyaṃ mahāsattvo 'si kesaṭa // SoKss_18,4.184 //

puraṃ pāṭaliputraṃ taddesaṭaś ca pitā tvayā /
pavitritastadāyāhi yāvattvāṃ bhakṣayāmy aham // SoKss_18,4.185 //

tac chrutvā sahasopetya rūpavaty abhyadhād idam /
māṃ khāda bhakṣite hy asmin patyau kā me gatir bhavet // SoKss_18,4.186 //

bhikṣā te gatirity ukte rakṣasā sāpy uvāca tam /
ko me bhikṣāṃ mahāsattva dāsyatīha striyā iti // SoKss_18,4.187 //

yo na dāsyati bhikṣāṃ te yācitas tasya yāsyati /
śatadhā śira ity ukte rākṣasena ca sābravīt // SoKss_18,4.188 //

tarhi tvam eva me dehi bhartṛbhikṣāmimāmiti /
adadac ca mamārāśu śīrṇamūrdhā sa rākṣasaḥ // SoKss_18,4.189 //

sātha kesaṭamādāya taccāritrātivismitam /
āgādrūpavatī veśma tāvac cākṣīyata kṣapā // SoKss_18,4.190 //

śvobhūte ca kṛtāhāraṃ tajjanyabalakaṃ tataḥ /
prasthāya narmadātīraṃ saṃprāpa savadhūvaram // SoKss_18,4.191 //

tato vadhūṃ rūpavatīṃ nāvamāropya sānugām /
sa mukhyavṛddhavipro 'nyāṃ nāvamārohadātmanā // SoKss_18,4.192 //

kesaṭaṃ tu pṛthaṅnāvi svīkṛtyābharaṇādi saḥ /
āropayacchaṭhaḥ kṛtvā nāvikaiḥ saha saṃvidam // SoKss_18,4.193 //

tataḥ sa savadhūjanyaḥ pāraṃ tīrtvā yayau dvijaḥ /
nadīmadhyena dūraṃ tu dāśair ninye sa kesaṭaḥ // SoKss_18,4.194 //

tatra kṣiptvā mahatyoghe nāvaṃ tāṃ kesaṭaṃ ca te /
vṛddhadvijādāttadhanā bāhutīrṇāpagā yayuḥ // SoKss_18,4.195 //

kesaṭastu sanauko 'pi nadyā hṛtvottaraṅgayā /
kṣipto 'mbudhau vātavaśānnyasto 'bhūdūrmiṇā taṭe // SoKss_18,4.196 //

tatrāyuṣaḥ saśeṣatvātsamāśvasya vyacintayat /
aho pratyupakāro 'yaṃ kṛtastena dvijena me // SoKss_18,4.197 //

kiṃ vā tenaiva nākhyātā tasya nirdharmamūrkhata /
yunakti bhāryayā putraṃ pareṇa pariṇāyya yat // SoKss_18,4.198 //

iti saṃcintayanyāvadāste tatra sa vihvalaḥ /
vicaratkhecarīcakrā tāvattasyāyayau kṣapā // SoKss_18,4.199 //

tasyāṃ vinidras turye sa yāme kalakalaṃ divi /
śrutvā dadarśa subhagaṃ khādbhraṣṭaṃ puruṣaṃ puraḥ // SoKss_18,4.200 //

trastaścirādavikṛtaṃ taṃ vibhāvya sa kesaṭaḥ /
ko bhavāniti papraccha tatas taṃ so 'bravītpumān // SoKss_18,4.201 //

tvaṃ me brūhi bhavān ko 'tra tato vakṣyāmy ahaṃ tava /
tac chrutvā kesaṭas tasmai svavṛttān tam avarṇayat // SoKss_18,4.202 //

tataḥ sa puruṣo 'vādīttulyāvastho 'si tarhi me /
tadidānīṃ svavṛttāntaṃ tava vacmi sakhe śṛṇu // SoKss_18,4.203 //

asti veṇānadītīre puraṃ ratnapurākhyayā /
tatra kaṃdarpanāmāhamāḍhyaputro gṛhī dvijaḥ // SoKss_18,4.204 //

so 'haṃ pradoṣe toyārthī veṇāmavatarannadīm /
tasyāṃ skhalitvā patito vāryogheṇa hṛto 'bhavam // SoKss_18,4.205 //

dūraṃ nītvā tayā rātryā tenāhaṃ ca dināgame /
āyurbalātkacchagate tarukhaṇḍe niveśitaḥ // SoKss_18,4.206 //

śākhāvalambenāruhya rodhasyāśvasya cāntike /
mātṛdevagṛhaṃ śūnyaṃ tatrāpaśyam ahaṃ mahat // SoKss_18,4.207 //

tasmin praviśya dṛṣṭvāntaḥ sphurantīriva tejasā /
mātṝr ahaṃ śāntabhayo natvā stutvā vyajijñapam // SoKss_18,4.208 //

bhagavatyaḥ paritrāṇaṃ kurudhaṃ kṛpaṇasya me /
ahameṣa hi yuṣmākaṃ prāpto 'dya śaraṇāgataḥ // SoKss_18,4.209 //

iti vijñapya nadyoghaparikliṣṭasya tatra me /
viśrāmyataḥ śanair mittraṃ viśrāntiṃ vāsaro 'py agāt // SoKss_18,4.210 //

āgāttārāsthimālāḍhyā jyotsnābhūtisitā tataḥ /
śaśiśubhrakapālā ca raudrī rajanitāpasī // SoKss_18,4.211 //

tatkālaṃ cātra jānāmi tato mātṛgaṇāntarāt /
nirgatya yoginīgrāmaḥ parasparam abhāṣata // SoKss_18,4.212 //

adya cakrapure 'smābhir gantavyaṃ cakramelake /
iha ca śvāpadākīrṇe rakṣāsya brāhmaṇasya kā // SoKss_18,4.213 //

tad eṣa sthāpyatāṃ nītvā yatraitasya śubhaṃ bhavet /
āneṣyāmaḥ punaś cainam eṣo 'smāñ śaraṇaṃ śritaḥ // SoKss_18,4.214 //

ity uktvā khena nītvā māmalaṃkṛtya nidhāya ca /
pure kvāpi gṛhe kasyāpyāḍhyaviprasya tā gatāḥ // SoKss_18,4.215 //

tatra paśyāmi yāvac ca kanyodvāhāya sajjitā /
vedo lagnaś ca saṃprāpto na janyabalakaṃ punaḥ // SoKss_18,4.216 //

tatas tatra sthitaṃ divyavaraveṣaṃ vilokya mām /
ayaṃ tāvadvaraḥ prāpta iti sarvo 'bravījjanaḥ // SoKss_18,4.217 //

tato nītvaiva māṃ vedīm ānīyālaṃkṛtāṃ sutām /
gṛhastho 'tra sa viprastāṃ mahyaṃ prādādyathāvidhi // SoKss_18,4.218 //

diṣṭyā tulyavaraprāpterasyāḥ sumanaso 'dhunā /
saundaryaṃ saphalībhūtamityanyonyaṃ striyo 'bhyadhuḥ // SoKss_18,4.219 //

tataḥ kṛtavivāho 'tra tayā sumanasā saha /
mahopacārasukhitaḥ prāsāde suptavānaham // SoKss_18,4.220 //

athāsmin paścime yāme yoginyaś cakramelakat /
āgatya tāḥ svayuktyā māṃ hṛtvaivodapatan nabhaḥ // SoKss_18,4.221 //

yāntīnāṃ nabhasā tāsāmanyābhir majjihīrṣubhiḥ /
sākaṃ pravṛttayuddhānāmahaṃ hastādiha cyutaḥ // SoKss_18,4.222 //

na ca tadvedmi nagaraṃ yatra sā sumanā mayā /
pariṇītā na jāne ca kimidānīṃ bhaviṣyati // SoKss_18,4.223 //

ityeṣa vidhinā dattā yā me duḥkhaparamparā /
sā sukhāntaiva saṃpannā mamādya tvatsamāgamāt // SoKss_18,4.224 //

ity uktavantaṃ kaṃdarpaṃ kesaṭas tam uvāca saḥ /
mā bhaiṣīrmittra nedānīṃ yoginyaḥ prabhavanti te // SoKss_18,4.225 //

asti me tādṛśī śaktiḥ kāpyapratihatā yataḥ /
sahaiva ca bhramiṣyāvo vidhiḥ śreyo vidhāsyati // SoKss_18,4.226 //

anyonyaṃ vadatorevaṃ vyatītāya tayor niśā /
prātas tatraḥ prayātaḥ sma tau ca tīrṇāmbudhī ubhau // SoKss_18,4.227 //

kramād bhīmapuraṃ nāma nagaraṃ prāpatuś ca tau /
saha kesaṭakaṃdarpau ratnanadyāḥ samīpagam // SoKss_18,4.228 //

tatra tau tan nadītīre śrutvā kalakalaṃ tadā /
gatvā dadṛśaturmatsyamāpūritataṭadvayam // SoKss_18,4.229 //

samudravelayā kṣiptaṃ baddhaṃ kāyamahattayā /
māṃsārthibhiḥ pāṭyamānaṃ nānāśastrakarair janaiḥ // SoKss_18,4.230 //

pāṭyamānasya niragādudarāttasya cāṅganā /
sāścaryajanadṛṣṭā ca sā bhītāśiśriyattaṭam // SoKss_18,4.231 //

tatastāṃ vīkṣya kaṃdarpo hṛṣṭo 'bhāṣata kesaṭam /
vayasya seyaṃ sumanā yāmahaṃ pariṇītavān // SoKss_18,4.232 //

na jāne punaretasyā vāso matsyodare katham /
tattūṣṇīmiha tiṣṭhāvo yāvadvyaktirbhaviṣyati // SoKss_18,4.233 //

tatheti kesaṭenokte tatrāvasthitayostayoḥ /
kā tvaṃ kimetaditi sā pṛṣṭābhūtsumanā janaiḥ // SoKss_18,4.234 //

tataḥ kṛcchreṇa sāvādīdahaṃ ratnākare pure /
jayadattābhidhānasya vipracūḍāmaṇeḥ sutā // SoKss_18,4.235 //

sumanā iti nāmnāsmi sāhaṃ bhavyena kenacit /
pariṇītānurūpeṇa niśi brāhmaṇasūnunā // SoKss_18,4.236 //

tadrātrāveva suptāyā gataḥ kvāpi sa me patiḥ /
yatnānviṣṭo 'pi matpitra na ca prāptaḥ kuto 'pi saḥ // SoKss_18,4.237 //

tato 'smi patitā nadyāṃ tadviyogāgniśāntaye /
nigīrṇānena matsyena saṃprāpteha vidhervaśāt // SoKss_18,4.238 //

iti tāṃ vādinīmevaṃ nirgatya janamadhyataḥ /
āśliṣya yajñasvāmīti vipra eko 'bravīdidam // SoKss_18,4.239 //

ehyehi putri bhavati bhaginīduhitā mama /
yajñasvāmīti hi bhrātā sodaryo māturasmi te // SoKss_18,4.240 //

tac chrutvā mukhamudghāṭya sumanāstamavekṣya sā /
mātulaṃ pratyabhijñāya sāsrā jagrāha pādayoḥ // SoKss_18,4.241 //

kṣaṇaṃ tyaktvāśru cāvādīttaṃ tu kāṣṭhāni dehi me /
āryaputraviyuktāyā agreranyā na me gatiḥ // SoKss_18,4.242 //

bodhyamānāpi sā asmānniścayāsnna cacāla yat /
tatparīkṣitataccittaḥ kaṃdarpastām upāyayau // SoKss_18,4.243 //

tam upāgatam ālokya pratyabhijñāya dhīmatī /
sumanāḥ pādayos tasya patitvā praruroda sā // SoKss_18,4.244 //

janena pṛcchyamānā ca tena sā mātulena ca /
ayaṃ sa mama bharteti nijagāda manasvinī // SoKss_18,4.245 //

tataḥ sarveṣu hṛṣṭeṣu yajñasvāmī nināya tām /
svagṛhaṃ tatpatiṃ taṃ ca kaṃdarpaṃ kesaṭānvitam // SoKss_18,4.246 //

tatra tānvarṇitasvasvavṛttāntānsakuṭumbakaḥ /
upacāreṇa mahatā prītyā paricacāra saḥ // SoKss_18,4.247 //

gateṣv ahaḥsu kaṃdarpaṃ kesaṭo 'tra jagāda tam /
abhīṣṭabhāryāprāptyā tvaṃ prāptastāvatkṛtārthatām // SoKss_18,4.248 //

tatsabhāryo 'dhunā gaccha nijaṃ ratnapuraṃ puram /
akṛtārtho gamiṣyāmi na svadeśamahaṃ punaḥ // SoKss_18,4.249 //

tīrthānyeva bhramandehaṃ kṣapayiṣyāmyamuṃ sakhe /
tac chrutvā kesaṭaṃ yajñasvāmī tatra sthito 'vadat // SoKss_18,4.250 //

kimudvegādvadasyevaṃ sarvaṃ jīvadbhir āpyate /
kusumāyudhavṛttāntaṃ tathā ca śṛṇu vacmi te // SoKss_18,4.251 //

devasvāmītyabhūccaṇḍapurākhye nagare dvijaḥ /
tasyātirūpā kanyābhūnnāmnā kamalalocanā // SoKss_18,4.252 //

śiṣyaś ca vipraputro 'bhūnnāmnāsya kusumāyudhaḥ /
sa śiṣyaḥ sā ca tatkanyā prītāvāstāṃ parasparam // SoKss_18,4.253 //

ekadā niścitā dātuṃ pitrānyasmai varāya sā /
kanyā sakhīmukenāśu taṃ smāha kusumāyudham // SoKss_18,4.254 //

tāto maṃ dātumanyasmai pratipanno bhavāṃś ca me /
pūrvasaṃkalpito bhartā tadyuktyā hara māmitaḥ // SoKss_18,4.255 //

tato 'syāḥ so 'parahāya kṛtasaṃvidbahirniśi /
asthāpayadvegasarīṃ bhṛtyaṃ ca kusumāyudhaḥ // SoKss_18,4.256 //

svair aṃ nirgatya cārūḍhā tasyāṃ bhṛtyena tena sā /
na tasya nikaṭaṃ ninye ninye svīkartumanyataḥ // SoKss_18,4.257 //

dūraṃ nītā ca sā tena rātrau kamalalocanā /
prāpyaikaṃ nagaraṃ prātastamāha sma ca sā satī // SoKss_18,4.258 //

tvatsvāmī kva sa madbhartā taṃ prāpayasi kiṃ na mām /
tac chrutvā sa śaṭho 'vādīdekikāṃ tāṃ videśagām // SoKss_18,4.259 //

ahaṃ tvāṃ pariṇeṣyāmi kiṃ tena sa kuto 'dhunā /
śrutvaitatsābravītprājñā tvaṃ hi me sutarāṃ priyaḥ // SoKss_18,4.260 //

tvamevātra na kiṃ sadyaḥ pariṇeyo 'syaho mama /
// SoKss_18,4.261 //

tatastāṃ nagarodyāne sthāpayitvaiva durmatiḥ /
sa vivāhopakaraṇaṃ jagāmānetumāpaṇam // SoKss_18,4.262 //

tāvat palāyya gatvā sā kanyā vegasarīyutā /
mālākārasya kasyāpi vṛddhasya prāviśadgṛham // SoKss_18,4.263 //

tatroktanijavṛttāntā tasthau sā tena satkṛtā /
so 'py aprāpya kubhṛtyastāmudyānādvimukho yayau // SoKss_18,4.264 //

gatvā covāca pṛcchantaṃ prabhuṃ taṃ kusumāyudham /
ṛjustvaṃ vetsi na strīṇāṃ kuṭilānāṃ hi ceṣṭitam // SoKss_18,4.265 //

naiva sā niragāttāvaddṛṣṭo yāvadahaṃ janaiḥ /
tatrānyaistair avaṣṭabdho hṛtā vegasarī ca sā // SoKss_18,4.266 //

daivātkathaṃcidadhunā palāyyāhamihāgataḥ /
tac chrutvā vimṛśaṃstūṣṇīmāsītsa kusumāyudhaḥ // SoKss_18,4.267 //

ekadā preritaḥ pitrā vivāhāya vrajaṃś ca saḥ /
tatprāpa nagaraṃ yatra sthitā kamalalocanā // SoKss_18,4.268 //

tatrāvāsitajanyaughamudyāne nikaṭasthite /
ekaṃ bhramantaṃ kamalalocanā sā dadarśa tam // SoKss_18,4.269 //

śaśaṃsa mālākārāya tasmai sā yadgṛhe sthitā /
so 'pi gatvoktavṛttāntastaṃ tasyāḥ patimānayat // SoKss_18,4.270 //

tatsaṃbhṛtopakaraṇas tataḥ sucirakāṅkṣitaḥ /
varavadhvostayoḥ sadyo vivāho niravartata // SoKss_18,4.271 //

atha taṃ pāpabhṛtyaṃ sa nigṛhya kusumāyudhaḥ /
pariṇīyāpi kamalalocanāprāptikāraṇam // SoKss_18,4.272 //

dvitīyām apikanyāṃ tāṃ yadvivāhārthamāgamat /
tābhyāṃ vadhūbhyāṃ sahito hṛṣṭaḥ svaṃ deśamāyayau // SoKss_18,4.273 //

itthaṃ bhavati bhavyānāmacintyo 'pi samāgamaḥ /
tatkesaṭa tvam apy evamacirātprāpsyasi priyām // SoKss_18,4.274 //

evaṃ tenodite yajñasvāminā tasthurasya te /
kanyapyahāni kaṃdarpasumanaḥkesaṭā gṛhe // SoKss_18,4.275 //

prasthitāś ca svadeśaṃ te tataḥ prāpya mahāṭavīm /
jajñire 'nyonyavibhraṣṭā vanyebhāpātasaṃbhramāt // SoKss_18,4.276 //

teṣāṃ sa kesaṭo gacchannekākī duḥkhitaḥ kramāt /
prāpya kāśipurīṃ mittraṃ kaṃdarpaṃ prāptavāṃs tataḥ // SoKss_18,4.277 //

tena sākaṃ yayau tac ca nijaṃ pāṭaliputrakam /
pitrābhinanditas tatra kaṃcitkālamuvāsa saḥ // SoKss_18,4.278 //

avarṇayadrūpavatīvivāhaprabhṛti svakam /
kaṃdarpodantaparyantaṃ pitrorvṛttāntamatra saḥ // SoKss_18,4.279 //

atrāntare sā sumanā hastibhītipalāyitā /
vanaṃ viveśa tatrāyā yayau cāstaṃ divākaraḥ // SoKss_18,4.280 //

hā hāryaputra hā tāta hāmbetyatra niśāgame /
śocantī dāvadahane kṣeptuṃ tanumiyeṣa sā // SoKss_18,4.281 //

tāvattadyoginīcakraṃ kaṃdarpasya kṛpāparam /
yoginīstā vijityānyāstatprāpāyatanaṃ nijam // SoKss_18,4.282 //

tatra saṃsmṛtya kaṃdarpaṃ svavijñānād avetya ca /
bhāryāṃ tasya vane bhraṣṭāṃ mantrayāṃcakrire ca tāḥ // SoKss_18,4.283 //

kaṃdarpaḥ puruṣo dhīro vāñchitaṃ prāpnuyātsvayam /
tadbhāryā tu vane bhraṣṭā dhruvaṃ bālā tyajedasūn // SoKss_18,4.284 //

tattāṃ ratnapuraṃ nītvā kṣipāmo yena tatra sā /
kaṃdarpasya piturgehe sapatnya saha tiṣṭhati // SoKss_18,4.285 //

iti saṃmantrya gatvā tadvanamāśvāsya cātra tām /
yoginyastāḥ sumanasaṃ nītvā ratnapure jahuḥ // SoKss_18,4.286 //

gatāyāṃ niśi sā tatra bhramantī sumanāḥ pure /
ucyamānaṃ janenedaṃ śuśrāva paridhāvatā // SoKss_18,4.287 //

eṣānaṅgavatī bhāryā kaṃdarpasya dvijanmanaḥ /
patyau kvāpi gate kālaṃ kaṃcit tatprāptivāñchayā // SoKss_18,4.288 //

sthitā sādhvī tam aprāpya nirāśā nirgatādhunā /
agniṃ praveṣṭuṃ duḥkhibhyāṃ śvaśurābhyām anudrutā // SoKss_18,4.289 //

etac chrutvaiva sumanā taccitāsthānamāśu sā /
gatvānaṅgavatīmevaṃ tām upetya nyavārayat // SoKss_18,4.290 //

ārye mā sāhasaṃ kārṣīḥ sa hi jīvati te patiḥ /
ity uktvā mūlataḥ kṛtsnaṃ tadvṛttāntaṃ śaśaṃsa sā // SoKss_18,4.291 //

adarśayac ca kaṃdarpadattaṃ ratnāṅgulīyakam /
tataḥ sarve 'bhyanandaṃstāṃ satyaṃ vijñāya tadvacaḥ // SoKss_18,4.292 //

athānaṅgavatīṃ tuṣṭāṃ vadhūṃ sumanasaṃ ca tām /
saṃpūjya kaṃdarpapitā gṛhe tuṣṭo nyaveśayat // SoKss_18,4.293 //

tāvat sa sumanaḥprāptyai bhrāntuṃ pāṭaliputrakāt /
kaṃdarpo 'nicchato 'nuktvā kesaṭasya yayau tataḥ // SoKss_18,4.294 //

kesaṭo 'pi gate tasminduḥkhī rūpavatīṃ vinā /
gṛhādaviditaḥ pitroḥ prāyādbhrāntumitas tataḥ // SoKss_18,4.295 //

kaṃdarpo 'pi bhramandaivāttatprāpa nagaraṃ kila /
yatra rūpavatīṃ tāṃ sa kesaṭaḥ pariṇītavān // SoKss_18,4.296 //

janakolāhalaṃ śrutvā kimetaditi tatra tam /
kaṃdarpaṃ paripṛcchantaṃ pumāneko 'bravīdidam // SoKss_18,4.297 //

eṣā rūpavatī bhartrā kesaṭena vinodyatā /
martuṃ kalakalastena śṛṇu vṛttāntamatra ca // SoKss_18,4.298 //

ity uktyā kesaṭodvāharākṣasodantakautukam /
rūpavatyāśritaṃ procya sa pumānabravītpunaḥ // SoKss_18,4.299 //

tatas taṃ vañcayitvaiva vṛddhavipraḥ sa kesaṭam /
ādāya tāṃ rūpavatīṃ putrārthaṃ prayayau tataḥ // SoKss_18,4.300 //

kesaṭastu na vijñātaḥ kva yātaḥ pariṇīya tām /
rūpavaty apy apaśyantī kesaṭaṃ sābravīt pathi // SoKss_18,4.301 //

āryaputraṃ na paśyāmi kiṃ sarveṣu vrajatsv iha /
tac chrutvā darśayan putraṃ taṃ sa vṛddhadvijo 'bhyadhāt // SoKss_18,4.302 //

so 'yaṃ mattanayaḥ putri bhartā te dṛśyatāmiti /
tato rūpavatī vṛddhāṃs tatrasthān abravīt krudhā // SoKss_18,4.303 //

ko 'yaṃ kurūpo bhartā me mariṣyāmyeva niścitam /
yena hy aḥ pariṇītāsmi taṃ prāpsyāmi na cetpatim // SoKss_18,4.304 //

evaṃ vadantī tyaktānnapānā rājabhayena sā /
pitureva gṛhaṃ tena vṛddhavipreṇa nāyita // SoKss_18,4.305 //

tatroktataddvijavyājāṃ śocaṃs tām avadat pitā /
ko 'sāv iti kathaṃ jñeyaḥ pariṇetā sa putri te // SoKss_18,4.306 //

tato rūpavatī smāha tāta pāṭaliputrakāt /
desaṭākhyadvijasutaḥ kesaṭākhyaḥ sa matpatiḥ // SoKss_18,4.307 //

rakṣomukhānmayā hyetac chrutamityabhidhāya sā /
kṛtsnaṃ tasmai samācakhyau vṛttāntaṃ patirakṣasoḥ // SoKss_18,4.308 //

tataḥ sa tatpitā gatvā dṛṣṭvā rakṣo mṛtasthitam /
saṃjātapratyayo 'tuṣyaddaṃpatyostattvatastayoḥ // SoKss_18,4.309 //

patiprāptyāśayāśvāsya sutāṃ tāṃ prāhiṇoc ca saḥ /
anveṣan kesaṭapituḥ pārśvaṃ pāṭaliputrakam // SoKss_18,4.310 //

te tatra gatvā nacirādāgatyaivamihābruvan /
dṛṣṭaḥ pāṭaliputrasthaḥ so 'smābhir bhartṛdesaṭaḥ // SoKss_18,4.311 //

kesaṭaḥ kva sa te putra iti pṛṣṭaś ca tatra saḥ /
sabāṣpam abravīd asmān kesaṭo 'tra kutaḥ sutaḥ // SoKss_18,4.312 //

sa hy āgato 'pi kaṃdarpanāmni mittre sahāgate /
ito rūpavatīduḥkhātkvāpy anuktvaiva me gataḥ // SoKss_18,4.313 //

etattasya vacaḥ śrutvā kramādvayamihāgatāḥ /
ity ukte 'nveṣakai rūpavatī pitaram abhyadhāt // SoKss_18,4.314 //

nāsty āryaputraprāptir me tadagniṃ praviśāmy aham /
bhartrā vinākṛtā tāta tiṣṭheyaṃ hi kiyacciram // SoKss_18,4.315 //

evaṃ bruvāṇā na yadā niṣeddhuṃ tena pāritā /
tadā rūpavatī sādya nirgatā martumagninā // SoKss_18,4.316 //

tasyāḥ sakhyāvubhe kanye tadvanmartuṃ vinirgate /
ekā śṛṅgāravatyākhyā hy anurāgavatī parā // SoKss_18,4.317 //

tadvivāhe sa tābhyāṃ hi dṛṣṭaḥ prākkesaṭo yuvā /
tadrūpahṛtacittābhyāṃ bhartṛtve paryakalpyata // SoKss_18,4.318 //

itthaṃ kolāhalamidaṃ janasyātreti tena saḥ /
kaṃdarpaḥ puruṣeṇokto yayau tāsāṃ citāntikam // SoKss_18,4.319 //

tato dūrātkalakalaṃ nirvāyopetya ca drutam /
avocadagnimarcantīmevaṃ rūpavatīṃ sa tām // SoKss_18,4.320 //

alaṃ te sāhasenārye jīvatyeva sa kesaṭaḥ /
sa bhartā tava mittraṃ me kaṃdarpaṃ māmavehi ca // SoKss_18,4.321 //

ity ūcivān vṛddhavipracchadmanaukādhirohaṇāt /
ārabhya kesaṭodantaṃ kathayām āsa so 'khilam // SoKss_18,4.322 //

tataḥ saṃvādasaṃjātapratyayā sā piturgṛham /
hṛṣṭā rūpavatī tābhyāṃ sakhībhyāṃ praviśatsaha // SoKss_18,4.323 //

kaṃdarpo 'pi ca tatpitrā prītyopacaritastadā /
surakṣitaś ca tatraiva tasthau tadanurodhataḥ // SoKss_18,4.324 //

tāvat sa kesaṭo daivatprāpa ratnapuraṃ bhraman /
kaṃdarpasya gṛhaṃ tatra tadbhārye yatra te sthite // SoKss_18,4.325 //

paribhramantaṃ taṃ tatra harmyātkaṃdarpabhāryayā /
dṛṣṭvā sumanasā harṣādūcire śvaśurādayaḥ // SoKss_18,4.326 //

āryaputrasuhṛtso 'yaṃ saṃprāpaḥ kesaṭo 'dhunā /
asmāt pravṛttir budhyeta śīghraṃ saṃbhāvyatām iti // SoKss_18,4.327 //

tato gatvaiva tair uktvā yasthāvastu sa kesaṭaḥ /
ānītastāṃ sumanasaṃ dṛṣṭvāhṛṣyadupāgatām // SoKss_18,4.328 //

viśrāntaś ca kṣaṇātpṛṣṭastasyai vanyebhasaṃbhramāt /
ārabhya kaṃdarpagataṃ svaṃ ca vṛttāntam abravīt // SoKss_18,4.329 //

satkṛto divasān kāṃścid āste yāvac ca tatra saḥ /
lekhahastaḥ pumāṃs tāvad āgāt kaṃdarpapārśvataḥ // SoKss_18,4.330 //

yatra rūpavatīṃ nāma svatsuhṛtpariṇītavān /
kesaṭas tatra kaṃdarpaḥ sthito rūpavatī ca sā // SoKss_18,4.331 //

iti covāca sa pumāllekhārtho 'bhūttathaiva ca /
kaṃdarpapitre svodvāhaṃ kesaṭo 'varṇayac ca saḥ // SoKss_18,4.332 //

tataḥ kṛtotsavo 'nyedyuḥ kaṃdarpānayanāya saḥ /
tatpitā prāhiṇoddūtaṃ priyāprāptyai ca kesaṭam // SoKss_18,4.333 //

kesaṭo 'pi yayau sākaṃ lekhahāreṇa tena saḥ /
taṃ deśaṃ yatra sā rūpavatī pitṛgṛhe sthitā // SoKss_18,4.334 //

tatra saṃbhāvayām āsa sa tāṃ rūpavatīṃ cirāt /
sotsavāṃ hṛtasaṃtāpastoyadaścātakīmiva // SoKss_18,4.335 //

kaṃdarpeṇa samāgamya pariṇinye ca te api /
rūpavatyā vayasye dve pūrvokte preritastayā // SoKss_18,4.336 //

te cānurāgaśṛṅgāravatyau rūpavatīṃ ca tām /
ādāyāpṛṣṭakaṃdarpaḥ svadeśaṃ kesaṭo yayau // SoKss_18,4.337 //

kaṃdarpo 'pi sadūtas tad gatvā ratnapuraṃ tataḥ /
saṃjagme sumanonaṅgavatībhyām bandhubhis tadā // SoKss_18,4.338 //

nijanijadeśagatau tau rūpavatīsumanasau priye prāpya /
kesaṭakaṃdarpāvatha bhuñjānau tasthaturbhogān // SoKss_18,4.339 //

iti vidhuravidhātṛviprayuktāḥ punar api yānti samāgamaṃ priyābhiḥ /
akalitagahanāvadhīni duḥkhāny api viṣamāṇyavatīrya dhīrasattvāḥ // SoKss_18,4.340 //

tac chīghram uttiṣṭha sakhe vrajāvaś cinvaṃs tvam apy āpsyasi jātu bhāryām /
ko veda daivasya gatiṃ mayaiva mṛtāpi bhāryādhigatā sajīvā // SoKss_18,4.341 //

ityevamākhyāya kathāmanena protsāhitaścānugataś ca sakhyā /
bhramanbhuvaṃ prāpamimāmathātra sakroḍamadrākṣamahaṃ gajendram // SoKss_18,4.342 //

udgīrya tena ca gajena punarnigīrṇāṃ tām eva citramavaśāṃ svavadhūmapaśyam /
taṃ cinvatāpi kariṇaṃ ciradṛṣṭanaṣṭaṃ dṛṣṭvā mayādya sukṛtair iha devapādāḥ // SoKss_18,4.343 //

evaṃ tasyoktavato vaṇiksutasyātha vikramādityaḥ /
ānāyya tāṃ sa rājā gajavadhalabdhāṃ samarpayad bhāryām // SoKss_18,4.344 //

tau ca vicitrasamāgamamuditāvanyonyakathitavṛttāntau /
śrīviṣamaśīlasaṃstutimukharamukhau daṃpatī tadābhūtām // SoKss_18,4.345 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare viṣamaśīlalambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

tataḥ sa vikramādityo rājā tasya sahāgatam /
vaṇikputrasya suhṛdaṃ tam evaṃ paripṛṣṭavān // SoKss_18,5.1 //

prāptā mṛtāpi jīvantī mayā bhāryeti yattvayā /
uktaṃ kathaṃ taditi naḥ kathyatāṃ bhadra vistarāt // SoKss_18,5.2 //

ity uktastena rājñā sa vaṇiksūnoḥ sakhābravīt /
kautukaṃ yadi taddeva śrūyatāṃ kathayāmyadaḥ // SoKss_18,5.3 //

brahmasthalāgrahārāgryanivāsī dvijaputrakaḥ /
candrasvāmītyahaṃ bhāryā surūpā cāsti me gṛhe // SoKss_18,5.4 //

ekadā mayi kāryārthaṃ grāmaṃ pitrājñayā gate /
tāṃ me kāpaliko 'drākṣīdbhāryāṃ bhikṣārthamāgataḥ // SoKss_18,5.5 //

tena dṛṣṭvaiva sā jātajvarā sāyaṃ vyapadyata /
tato madbandhubhir nītvā naktamāropitā citām // SoKss_18,5.6 //

prajvalantyāṃ citāyāṃ ca grāmāttatrāhamāgamam /
aśrauṣaṃ ca yathāvṛttaṃ svajanātkrandataḥ puraḥ // SoKss_18,5.7 //

gate mayi citopāntam āgāt kāpālikaś ca saḥ /
aṃsasthanṛtyatkhaṭvāṅgaḥ sphūrjaḍḍamarukāravaḥ // SoKss_18,5.8 //

bhasmakṣepeṇa śamite citāgnau deva tena sā /
udatiṣṭhaccitāmadhyādakṣatāṅgī madaṅganā // SoKss_18,5.9 //

sa cādāya kapālī tāṃ siddhyākṛṣṭānudhāvitām /
prādravallaghu tāṃ cāhamanvagāṃ sadhanuḥśaraḥ // SoKss_18,5.10 //

sa ca gaṅgātaṭe prāpya guhāṃ bhūmau nidhāya tat /
khaṭvāṅgamabravīddharṣādantaḥsthe kanyake ubhe // SoKss_18,5.11 //

yuvāṃ prāpte api mayā nopabhukte yayā vinā /
saiṣādya has te prāptā me pratijñā siddhimāgatā // SoKss_18,5.12 //

iti tābhyāṃ sa madbhāryāṃ yāvaddarśayati bruvan /
tāvattattasya khaṭvāṅgaṃ gaṅgāyāmahamakṣipam // SoKss_18,5.13 //

re kāpālika bhāryāṃ me jihīṣurna bhavasyayam /
ityākṣipaṃ ca tamahaṃ bhraṣṭakhaṭvāṅgasiddhikam // SoKss_18,5.14 //

apaśyanso 'tha khaṭvāṅgaṃ palāyanaparaḥ śaṭhaḥ /
dhanurākṛṣya kāṇḍena digdhena nihato mayā // SoKss_18,5.15 //

pāpasiddhyaikasaṃtoṣaviḍambitaśivāgamāḥ /
pākhaṇḍinaḥ patantyevaṃ prāgeva patitā api // SoKss_18,5.16 //

athādāya svabhāryāṃ tāmanye dve te ca kanyake /
gṛhamāgatavānasmi dattāścaryaḥ svabandhuṣu // SoKss_18,5.17 //

tatra pṛṣṭe svavṛttānte kanye te vadataḥ sma me /
vārāṇasyāṃ sute āvāṃ kṣitibhṛtsārthavāhayoḥ // SoKss_18,5.18 //

siddhiyuktyā hṛte cāvāmetayaiva kapālinā /
tvatprasādāc ca mukte svaḥ pāpādasmādadūṣite // SoKss_18,5.19 //

ity uktavatyau cānyedyurnītvā vārāṇasīṃ mayā /
arpite te svabandhūnāṃ tadvṛttāntamudīrya tam // SoKss_18,5.20 //

āgacchaṃś ca tato 'paśyamimaṃ bhāryāviyoginam /
vaṇikputraṃ tato 'nena militvāhamihāgataḥ // SoKss_18,5.21 //

kāpālikaguhālabdhenāṅgarāgeṇa rañjitāt /
kṣālitādapi dehānme dṛśyatāṃ vāti saurabham // SoKss_18,5.22 //

itthaṃ mṛtotthitā prāptā mayā bhāryeti vādinam /
vipraṃ taṃ savaṇikputraṃ satkṛtya prāhiṇonnṛpaḥ // SoKss_18,5.23 //

tato guṇavatīcandravatīmadanasundarīḥ /
ānīyādāya ca samaṃ militvā ca svasainikaiḥ // SoKss_18,5.24 //

āgātsa vikramādityabhūbhṛdujjayinīṃ purīm /
tasyāṃ guṇavatīcandravatyau ca pariṇītavān // SoKss_18,5.25 //

saṃsmarannatha tāṃ viśvakarmadevagṛhe sthitām /
stambhasthaputrikāṃ rājā sa pratīhāramādiśat // SoKss_18,5.26 //

kaliṅgasenāt kanyāṃ tāṃ prāptuṃ dūto visṛjyatām /
yasyāḥ pratikṛtirdṛṣṭā sā mayā stambhaputrikā // SoKss_18,5.27 //

iti rājñā samādiṣṭaḥ kṣattānīya tadagrataḥ /
prāhiṇoddattasaṃdeśaṃ dūtaṃ nāmnā suvigraham // SoKss_18,5.28 //

gatvā kaliṅgaviṣayaṃ dṛṣṭvā taṃ ca yathocitam /
kaliṅgasenaṃ rājānamevaṃ dūto jagāda saḥ // SoKss_18,5.29 //

devaḥ śrīvikramādityastvāmādiśati bhūpate /
vettha tvaṃ bhuvi yadratnaṃ tadasmānupagacchati // SoKss_18,5.30 //

tavāsti kanyāratnaṃ ca tad asmabhyaṃ samarpaya /
asmatprasādāc ca nijaṃ bhuṅkṣva rājyamakaṇṭakam // SoKss_18,5.31 //

etac chrutvā sa kāliṅgaḥ kruddho rājābhyabhāṣata /
ko nāma vikramādityaḥ sa evājñāṃ dadāti naḥ // SoKss_18,5.32 //

mārgatyupāyanaṃ kanyāṃ darpāndho 'dhaḥ patiṣyati /
etatkaliṅgasenātsa śrutvā dūtaḥ sam abhyadhāt // SoKss_18,5.33 //

bhṛtyo 'pyevamanātmajñaḥ kathamojāyase prabhoḥ /
kiṃ mūḍha tatpratāpāgnau śalabhāyitumicchasi // SoKss_18,5.34 //

ity uktvā tata āgatya sa dūtastannyavedayat /
vacaḥ kaliṅgasenoktaṃ vikramādityabhūbhṛte // SoKss_18,5.35 //

tato viṣamaśīlo 'sau kruddhaḥ prāyādbalaiḥ saha /
sabhūtaketuvetālaḥ kāliṅgaṃ prati taṃ prabhuḥ // SoKss_18,5.36 //

dehyāśu kanyāmiti taṃ kāliṅgaṃ bruvatīṣviva /
senāravapratiravair dikṣu taddeśamāpa ca // SoKss_18,5.37 //

dṛṣṭvātha yuddhasaṃnaddhaṃ ruddhvā taṃ ca nṛpaṃ balaiḥ /
rājā sa vikramādityo manasyevamacintayat // SoKss_18,5.38 //

etatsutāṃ vinā tāvanmama nāstyeva nirvṛtiḥ /
tatkathaṃ śvaśuraṃ hanmi yuktimatra karomi kim // SoKss_18,5.39 //

ity ālocya savetālo rāja tatsiddhyalakṣitaḥ /
suptasya prāviśad rātrau kaliṅgeśasya vāsakam // SoKss_18,5.40 //

are viṣamaśīlena vigṛhya svapiṣīti tam /
prabodhya tatra vitrastaṃ vetālaḥ so 'bravīddhasan // SoKss_18,5.41 //

sa cotthāya kaliṅgendro dṛṣṭvā darśitasāhasam /
parijñāya ca rājānaṃ raudravetālasaṃgatam // SoKss_18,5.42 //

idānīṃ vaśago 'haṃ te devādiśa karomi kim /
iti vijñāpayām āsa bhītastaccaraṇānataḥ // SoKss_18,5.43 //

mayā cetprabhuṇā kāryaṃ tava taddehi me sutām /
kaliṅgasenāmiti taṃ rājāpi pratyabhāṣata // SoKss_18,5.44 //

tatheti pratipede ca kaliṅgādhipatiḥ sa tat /
rājāpi vetālayutaḥ svamāgācchibiraṃ kṛtī // SoKss_18,5.45 //

anyedyuś ca kaliṅgendraḥ sa devi tvāmadātpitā /
rājñe viṣamaśīlāya vidhivadvibhavottaram // SoKss_18,5.46 //

evaṃ gāḍhānurāgeṇa rājñā dehapaṇena ca /
pariṇītāsi vidhivaddevi nārijigīṣayā // SoKss_18,5.47 //

iti kārpaṭikasyāhaṃ devasenasya vakrataḥ /
śrutvāvamānaprabhavaṃ he sakhyo manyumatyajam // SoKss_18,5.48 //

itthaṃ vivāhitā stambhaputrikādarśanādaham /
citrāvalokanāccaiṣā rājñā malayavatyapi // SoKss_18,5.49 //

evaṃ kaliṅgasenā sā vikramādityavallabhā /
bhartṛprabhāvamākhyāya svasapatnīranandayat // SoKss_18,5.50 //

sa caivaṃ vikramādityaḥ sarvābhistābhir anvitaḥ /
tayā malayavatyāca tasthau sāmrājyasusthitaḥ // SoKss_18,5.51 //

athaikadā rājaputraḥ ko 'pyāgāddakṣiṇāpathāt /
kṛṣṇaśaktyabhidhāno 'tra paribhūtaḥ svagotrajaiḥ // SoKss_18,5.52 //

sa siṃhadvāramāgatya rājñaḥ kārpaṭikavratam /
śiśriye rājaputrāṇāmanvitaḥ pañcabhiḥ śataiḥ // SoKss_18,5.53 //

dvādaśābdānmayā sevā vikramādityabhūpateḥ /
kāryeti pratijajñe ca vāryamāṇo 'pi bhūbhujā // SoKss_18,5.54 //

niścayena ca tasyātra tiṣṭhataḥ sānuyāyinaḥ /
siṃhadvāre nṛpasutasyaikādaśa samā yayuḥ // SoKss_18,5.55 //

prāpte ca dvādaśe varṣe tasya deśāntarasthitā /
bhāryā ciraviyogārtā prāhiṇollekhapattrikām // SoKss_18,5.56 //

vīracaryāgate rātrau pracchanne rājñi śṛṇvati /
dīpenāvācayat tasyābhāryāṃ sa likhitāmimām // SoKss_18,5.57 //

saṃtaptāyatataralāstava virahe nātha kaṭhinahṛdayāyāḥ /
niryāntyaviratamete niḥśvāsā me na tu prāṇāḥ // SoKss_18,5.58 //

iti vācayatastasmātsamrāṭ kārpaṭikānmuhuḥ /
śrutvā sa rājadhānīṃ svāṃ gatvā rājā vyacintayat // SoKss_18,5.59 //

sīdatkalatraḥ kliṣṭo 'yaṃ bata kārpaṭikaściram /
asiddhakāryaḥ pūrṇe 'smindvādaśe 'bde tyajedasūn // SoKss_18,5.60 //

tadvilambo na kāryo 'sya mayetyālocya bhūpatiḥ /
ānāyayatkārpaṭikaṃ dāsīṃ preṣya tadaiva saḥ // SoKss_18,5.61 //

śāsanaṃ lekhayitvā ca tam evaṃ sa samādiśat /
oṃkārapīṭhamārgeṇa bhadra gacchottarāṃ diśam // SoKss_18,5.62 //

tatrāmunā śāsanena grāmaṃ bhuṅkṣva madarpitam /
nāmnā taṃ khaṇḍavaṭakaṃ pṛcchan gacchann avāpsyasi // SoKss_18,5.63 //

ity uktvā śāsanaṃ tasmai pradadau tatsa bhūpatiḥ /
so 'py anāvedya bhṛtyebhyo yayau kārpaṭiko niśi // SoKss_18,5.64 //

kā jigīṣā mamaikena grāmeṇa vrīḍadāyinā /
tathāpyājñā prabhoḥ kāryetyasaṃtuṣṭaḥ kramādvrajan // SoKss_18,5.65 //

oṃkārapīṭhato gatvā dūre 'raṇye dadarśa saḥ /
krīḍantīḥ kanyakā bahvīḥ pṛcchati sma tataś ca tāḥ // SoKss_18,5.66 //

api jānitha bhoḥ khaṇḍavaṭakaṃ kva bhavediha /
etac chrutvā tamūcustāstan na jānīmahe vayam // SoKss_18,5.67 //

gacchāgre yojaneṣv atra daśamātreṣu naḥ pitā /
saumya tiṣṭhati taṃ pṛccha vidyādgrāmaṃ sa jātu tam // SoKss_18,5.68 //

evam uktaḥ sa kanyābhistābhir gatvā dadarśa tam /
kārpaṭī pitaraṃ tāsāṃ rākṣasaṃ bhīṣaṇākṛtim // SoKss_18,5.69 //

iha kva khaṇḍavaṭakaṃ brūhi bhadreti taṃ ca saḥ /
papraccha so 'pi taṃ dhair yamohito rākṣaso 'bravīt // SoKss_18,5.70 //

kiṃ tatra te taddhi puraṃ ciraśūnyaṃ tathāpi cet /
yāsi tacchṛṇu mārgo 'yaṃ puratas te dvidhā gataḥ // SoKss_18,5.71 //

tatra vāmena gacchestvaṃ pathā yāvadavāpsyasi /
pratolīṃ khaṇḍavaṭakasyoccaprākārahāriṇīm // SoKss_18,5.72 //

ity ukto rakṣasā gatvā pratolīṃ tāmavāpya saḥ /
viveśa śūnyaṃ bhayadaṃ divyaṃ hṛdyaṃ ca tatpuram // SoKss_18,5.73 //

saptakakṣāvṛtaṃ tatra rājaveśma praviśya ca /
āruroha sa harmyāgraṃ maṇikāñcananirmitam // SoKss_18,5.74 //

tatra ratnāsanaṃ dṛṣṭvā tasminnupaviveśa ca /
tāvac ca rākṣaso 'bhetya vetrahastastam abhyadhāt // SoKss_18,5.75 //

bho mānuṣa kimatra tvam upaviṣṭo nṛpāsane /
tac chrutvā kṛṣṇaśaktiḥ sa dhīraḥ kārpaṭiko 'bravīt // SoKss_18,5.76 //

ahamatra prabhuryūyaṃ karadāś ca kuṭumbinaḥ /
vikramādityadevena vilabdhāḥ śāsanena me // SoKss_18,5.77 //

tac chrutvā śāsanaṃ dṛṣṭvā rākṣasastaṃ praṇamya saḥ /
uvāca rājā tvamiha pratīhārastavāsmi ca // SoKss_18,5.78 //

sarvatra vikramādityadevasyājñā hy akhaṇḍitā /
ity uktvā prakṛtīḥ sarvā ājuhāva sa rākṣasaḥ // SoKss_18,5.79 //

āyayurmantriṇaścātra tathā rājaparicchadaḥ /
apūri caturaṅgeṇa balena nagaraṃ ca tat // SoKss_18,5.80 //

sarvaiḥ praṇamyamāno 'tha hṛṣṭaḥ kārpaṭiko 'tra saḥ /
cakre rājopacāreṇa kṛtsnāḥ snānādikāḥ kriyāḥ // SoKss_18,5.81 //

tataḥ sa rāja bhūtvātra savismayamacintayat /
aho prabhāvaḥ ko 'pyeṣa vikramādityabhūpateḥ // SoKss_18,5.82 //

gāmbhīryagarimā citramapūrvas tasya ca prabhoḥ /
dadāti yadgrāmamiti bruvanrājyamapīdṛśam // SoKss_18,5.83 //

iti citrīyamāṇo 'tra rājyaṃ kurvannuvāsa saḥ /
tatsakhīnvikramādityo 'pyujjayinyāṃ pupoṣa tān // SoKss_18,5.84 //

dinaiś ca vikramādityaṃ praṇantuṃ sa upāyayau /
sotkaḥ kārpaṭiko rājā sainyakampitabhūtalaḥ // SoKss_18,5.85 //

āgataṃ vikramādityaḥ pādānatam uvāca tam /
patnyāḥ prahitalekhāyā niḥśvāsān gaccha vāraya // SoKss_18,5.86 //

ity uktvā bhūmipatinā preṣitastena sādbhutaḥ /
sa kṛṣṇaśaktiḥ sakhibhiḥ sākaṃ deśamagānnijam // SoKss_18,5.87 //

utsārya gotrajān bhāryāṃ nandayitvā cirotsukām /
siddhepsitādhikaḥ so 'tha bheje rājyaśriyaṃ parām // SoKss_18,5.88 //

evaṃ sodbhutacāritro vikramādityabhūmipaḥ /
ekadātra dadarśaikamūrdhvaromakacaṃ dvijam // SoKss_18,5.89 //

papraccha taṃ ca he brahmannīdṛkkasmādbhavāniti /
tataḥ so 'smai svavṛttāntam evaṃ rājñe dvijo 'bravīt // SoKss_18,5.90 //

agnisvāmīti vipro 'bhūddeva pāṭaliputrake /
mahāgnihotriṇas tasya devasvāmītyahaṃ sutaḥ // SoKss_18,5.91 //

mayā ca dūrato deśādviprakanyā vivāhitā /
bālatvātsā ca tatraiva sthāpitābhūtpitur gṛhe // SoKss_18,5.92 //

kālena yauvanasthāṃ tāmānetuṃ śvāśuraṃ gṛhasm /
āruhyāśvaṃ sahaikena bhṛtyena gatavānaham // SoKss_18,5.93 //

satkṛtaḥ śvaśureṇāhaṃ sahāyātaikaceṭikām /
ādāyāśvādhirūḍhāṃ tāṃ bhāryāṃ prāyāmahaṃ tataḥ // SoKss_18,5.94 //

ardhamārge ca sāśvāyā avaruhyaiva me vadhūḥ /
ambupānāpadeśena nadīkacchamagātkila // SoKss_18,5.95 //

ciraṃ nāyāti yāvat sā tāvac ca tadavekṣaṇe /
saha sthitaṃ taṃ tatraiva bhṛtyamasmi visṛṣṭavān // SoKss_18,5.96 //

so 'pi nāyāti yāvac ca tāvadasmi gataḥ svayam /
tacceṭikāṃ sthāpayitvā turagīrakṣaṇāya tām // SoKss_18,5.97 //

gatvā paśyāmi yāvat sa bhṛtyo madbhāryayā tayā /
bhakṣayitvāsthiśeṣo me kṛto raktāktavaktrayā // SoKss_18,5.98 //

vitrastaś ca tato yāvadgacchāmi turagīṃ prati /
tāvat sāpi tayā tadvattacceṭyā bhakṣitā mama // SoKss_18,5.99 //

tataḥ palāyya yāto 'haṃ tattrāsenādhunāpi me /
naivordhvaromakeśatvamantaḥsthena nivartate // SoKss_18,5.100 //

tad atra me gatir deva iti taṃ vādinaṃ dvijam /
ājñayā vikramādityo gatatrāsaṃ vvyadhatta saḥ // SoKss_18,5.101 //

aho dhiṅnāsti viśvāsaḥ strīṣu sāhasabhūmiṣu /
iti rājñi vadatyasminneko 'mātyo 'bravīdidam // SoKss_18,5.102 //

tādṛśya eva durjātāḥ striyo deva tathā ca kim /
na śrutaṃ vṛttamiha yadbrāhmaṇasyāgniśarmaṇaḥ // SoKss_18,5.103 //

ihaivāstyagniśarmākhyaḥ somaśarmasuto dvijaḥ /
pitroḥ prāṇasamo mūrkhaḥ sarvavidyāsvaśikṣitaḥ // SoKss_18,5.104 //

vardhamānapurāttena pariṇītā dvijātmajā /
bāleti sā ca na tyaktā pitrā dhanavatā gṛhāt // SoKss_18,5.105 //

tasyāṃ ca yauvanasthāyāmagniśarmāṇamūcatuḥ /
pitarau putra bhāryāṃ tāṃ nānayasyadhunāpi kim // SoKss_18,5.106 //

śrutvevaitadanāpṛcchya pitarau sa jaḍāśayaḥ /
agniśarmā tataḥ prāyādekākī gṛhiṇīṃ prati // SoKss_18,5.107 //

nirgatasya gṛhāttasya dakṣiṇo 'bhūtkapiñjalaḥ /
dakṣiṇā ca virauti sma śivā vāmaikaśaṃsinī // SoKss_18,5.108 //

so 'pi mūrkho 'bhyanandattajjīva jīvetyudīrayan /
adṛśyā ca jahāsāsya śrutvā śakunadevatā // SoKss_18,5.109 //

saṃprāpya śvāśuraṃ sthānaṃ tasya ca pravivikṣataḥ /
vāmaḥ kapiñjalo vāmā śivābhūtkathitāśivā // SoKss_18,5.110 //

bhūyo 'pi cābhyanandatsa jīvajīvetyudīrya tat /
acintayac ca śakunādhiṣṭhātrī devatāpi sā // SoKss_18,5.111 //

aho mūrkho 'yamaśubhaṃ śubhamityabhinandati /
tatkāryaṃ jīvayati yad rakṣyo jīvo 'sya tan mayā // SoKss_18,5.112 //

ityasyāṃ cintayantyāṃ ca devatāyāṃ viveśa saḥ /
dattapraharṣaḥ śvaśurasyāgniśarmā niveśanam // SoKss_18,5.113 //

āgato 'si kimekākīty ukto 'tra śvaśurādibhiḥ /
āyāto 'smi gṛhe 'nuktvā sarveṣāmiti so 'bravīt // SoKss_18,5.114 //

tataḥ kṛtocitasnānabhojanasya niśāgame /
śayyāgṛhe 'ntikaṃ bhāryā tasyopāgātprasādhitā // SoKss_18,5.115 //

pathiśramāc ca suptasya tasya nirgatya sā bahiḥ /
caurasyopapateḥ śūlaviddhasyāpyantikaṃ yayau // SoKss_18,5.116 //

āliṅgantī ca taddehaṃ daśanaiśchinnanāsikā /
bhūtena tatpraviṣṭena palāyata tato bhayāt // SoKss_18,5.117 //

gatvā ca patyuḥ suptasya tasya nyasyāsidhenukām /
pārśve vikoṣāmākrandad evaṃ śrāvitabāndhavā // SoKss_18,5.118 //

hā hā mṛtā mṛtāsmyeṣā niṣkāraṇamanena me /
kim apy utthāya yadbhartrā kṛtaṃ nāsānikartanam // SoKss_18,5.119 //

tac chrutvā svajanastasyā etya tāṃ chinnanāsikām /
dṛṣṭvā tamagniśarmāṇaṃ laguḍādyair atāḍayat // SoKss_18,5.120 //

prātaś ca vijñapya nṛpaṃ tadādeśādbadhāya tam /
nirdoṣabhāryādrohīti vadhakebhyaḥ samarpayat // SoKss_18,5.121 //

nīte vadhyabhuvaṃ tasminsā tacchakunadevatā /
tadbharyānaiśavṛttāntadarśinī samacintayat // SoKss_18,5.122 //

animittaphalaṃ tāvat prāptametena yattvayam /
uktavāñjīva jīveti tena rakṣyāmyamuṃ vadhāt // SoKss_18,5.123 //

ityālocyāntarikṣātsā nigūḍhā devatābhyadhāt /
nirdoṣa eṣa vadhakā na vadhyo vipraputrakaḥ // SoKss_18,5.124 //

śūlasthacauradantāntargatvā paśyata nāsikām /
ity uktvā tadvadhūrātrivṛttāntaṃ taṃ jagāda sā // SoKss_18,5.125 //

tatas tatpratyayātkṣattṛmukhena vadhakair nṛpaḥ /
vijñapto vīkṣya nāsāṃ tāṃ cauradantāntarasthitām // SoKss_18,5.126 //

vadhāttamagniśarmāṇaṃ nirmocya vyasṛjadgṛham /
kustrīṃ tāṃ ca nijagrāha tadvadhūṃścāpy adaṇḍayat // SoKss_18,5.127 //

evaṃvidhāḥ striyo rājannity ukte tena mantriṇā /
sa rājā vikramādityastat tathetyanvamodata // SoKss_18,5.128 //

tato 'bravīn mūladevo dhūrto rājāntikasthitaḥ /
deva sādhvyo na santyeva kimasādhvīṣu kāsucit // SoKss_18,5.129 //

kiṃ na cūtalatāḥ santi satīṣu viṣavalliṣu /
tathāca śrūyatāmetadanubhūtaṃ mayaiva yat // SoKss_18,5.130 //

ahaṃ pāṭaliputraṃ prāgagacchaṃ śaśinā saha /
matvā nāgarikakṣetraṃ tadvaidagdhyadidṛkṣayā // SoKss_18,5.131 //

tatra bāhye sarasyekāṃ dṛṣṭvā strīṃ vastradhāvinīm /
iha kvāvāsyate pānthair ityahaṃ paripṛṣṭavān // SoKss_18,5.132 //

iha tīreṣu cakrāhvair matsyair vāriṇi ṣaṭpadaiḥ /
abjeṣv āvāsyate nātra pānthāvāso mayekṣitaḥ // SoKss_18,5.133 //

etattayāhaṃ vakroktyā praty ukto vṛddhayoṣitā /
vilakṣaḥ śaśinā sākaṃ prāviśaṃ nagarāntaram // SoKss_18,5.134 //

tatraikam uṣṇe pātrasthe paramānne puraḥ sthite /
bālaṃ dṛṣṭvā gṛhadvāri rudantamavadacchaśī // SoKss_18,5.135 //

aho abuddhir bālo 'yaṃ yo 'gradattaṃ na khādati /
paramānnaṃ vṛthātmānaṃ kliśnāti ruditaiḥ punaḥ // SoKss_18,5.136 //

tac chrutvā so 'bravīdbālaḥ pramṛjya nayane hasan /
mūrkhā yūyaṃ na jānītha rodane ye guṇā mama // SoKss_18,5.137 //

paramānnaṃ śanair eti svādutāṃ śītalībhavat /
ghaṭate 'bhyadhikaṃ canyacchleṣmā gacchati ca kṣayam // SoKss_18,5.138 //

ete guṇā me rudato nāhaṃ maurkhyeṇa rodimi /
yūyaṃ grāmyāḥ punarmūrkhā nābhiprāyaṃ vidanti yat // SoKss_18,5.139 //

ity ukte tena bālena svāvaidagdhyavilajjitau /
śaśī cāhaṃ ca sāścaryāvapasṛtyānyato gatau // SoKss_18,5.140 //

tatrāpyāmrataruskandhagatāsmāmrāvacāyinīm /
varakanyām apaśyāva mūlasthitiparicchadām // SoKss_18,5.141 //

prayacchāsmabhyam apy āmraphalāni katicicchubhe /
iti cāsmābhir uktā sā kanyakaivam abhāṣata // SoKss_18,5.142 //

aśnīyāmraphalāny uṣṇāny uta kiṃ śiśirāṇi vā /
tac chrutvāścaryajijñāsus tāṃ kanyām aham abravam // SoKss_18,5.143 //

aśnīma tāvaduṣṇāni tato 'nyāny api sundari /
śrutvaitadakṣipadbhūmau pāṃsuṣvāmraphalāni sā // SoKss_18,5.144 //

bhuktāni nirajīkṛtya tānyasmābhir mukhānilaiḥ /
tataḥ saparivārā sā kanyā prahasitābravīt // SoKss_18,5.145 //

etāni pūrvam uṣṇāni dattāny āmraphalāni vaḥ /
tathā ca dattvā phūtkārān bhavanto yāny abhakṣayan // SoKss_18,5.146 //

gṛhṇīta śītalānyetānyaphūtkārāṇi vāsasi /
evam uktvāñcaleṣv anyānyakṣipatsā phalāni naḥ // SoKss_18,5.147 //

tānyādāya tataḥ sthānādvayaṃ yātā vilakṣitāḥ /
tataḥ sahacarān anyāñ śaśinaṃ cāham abravam // SoKss_18,5.148 //

avaśyaṃ pariṇeyaiṣā vidagdhā kanyakā mayā /
avahāsapratīkāraḥ kāryaḥ kā dhūrtatānyathā // SoKss_18,5.149 //

evaṃ mayoktair anviṣṭaṃ taitasyāḥ sadanaṃ pituḥ /
vayaṃ veṣāntarālakṣmyā agacchāmāpare 'hani // SoKss_18,5.150 //

tatrāsmān paṭhato vedaṃ yajñasvāmīty upetya saḥ /
tatkanyājanako 'pṛcchat kuto yūyam iti dvijaḥ // SoKss_18,5.151 //

vayaṃ māyāpurīsthānādvidyāhetorihāgatāḥ /
ity uktaḥ sa tato 'smābhir āḍhyo 'vocaddvijottamaḥ // SoKss_18,5.152 //

tarhīhaiva caturmāsīmetāṃ vasata madgṛhe /
kurutānugrahaṃ yūyaṃ dūradeśāgatā yataḥ // SoKss_18,5.153 //

śrutvety avocāma vayaṃ brahman kūrmo bhavadvacaḥ /
caturmāsāvasāne ced arthitaṃ naḥ pradāsyasi // SoKss_18,5.154 //

evamasmābhir uktaḥ sa yajñasvāmī dvijo 'bhyadhāt /
śakyaṃ yadarthaṃ mṛgyadhve taddāsyāmyeva niścitam // SoKss_18,5.155 //

iti pratiśrute tena tadgṛhe vayamāsmahi /
athoktaḥ sa dvijo 'smābhiḥ pūrṇe māsacatuṣṭaye // SoKss_18,5.156 //

yāmo vayaṃ tat pūrvoktaṃ dehi yatprārthayāmahe /
kiṃ tadity uktavantaṃ taṃ māṃ pradarśyābravīcchaśī // SoKss_18,5.157 //

asmanmukhyāya kanyāsmai bhavatā dīyatāmiti /
tataḥ sa vipro vāgbaddho yajñasvāmī vyacintayast // SoKss_18,5.158 //

chalito 'smyebhir astvetatko doṣo guṇavānayam /
ityālocya sa me vipro yathāvattāmadātsutām // SoKss_18,5.159 //

naktam cāhaṃ hasan vāsagṛhe tām avadaṃ vadhūm /
kaccit smarasi tāny āmrāṇy uṣṇāni śiśirāṇi ca // SoKss_18,5.160 //

tac chrutvā pratyabhijñāya sā māṃ sasmitam abhyadhāt /
evam eva viḍambyante grāmyā nāgarikair iti // SoKss_18,5.161 //

tato 'ham apy avocaṃ tām āssva nāgarike sukham /
grāmyo yāsyāmy ahaṃ dūraṃ tvāṃ vihāya pratijñayā // SoKss_18,5.162 //

etac chrutvākarot sāpi pratijñāṃ niścitaṃ mayā /
vaṣṭabhyānāyitavyas tvaṃ tvatto jātena sūnunā // SoKss_18,5.163 //

ityanyonyaṃ pratijñāte sā śete sma parāṅmukhī /
svāṅgulīyamahaṃ cāsyāḥ suptāyā aṅgulau nyadhām // SoKss_18,5.164 //

nirgatya ca militvā tair ahaṃ sahacarais tataḥ /
tasyā didṛkṣur vaidagdhyam āgām ujjayinīṃ nijām // SoKss_18,5.165 //

sāpi viprasutā prātarapaśyantī prabudhya mām /
aṅgulīyaṃ ca paśyantī mannāvāṅkamacintayat // SoKss_18,5.166 //

gatastāvat sa māṃ tyaktvā pratijñā tena pālitā /
mayāpi svapratijñātaṃ pālyaṃ tyaktānutāpayā // SoKss_18,5.167 //

mūladeveti nāmāsmindṛśyate cāṅgulīyake /
taddhruvaṃ mūladevo yaḥ khyāto dhūrtaḥ sa eva saḥ // SoKss_18,5.168 //

sa cojjayinyāṃ vasatītyucyate satataṃ janaiḥ /
tattatra yuktito gatvā mayā sādhyaṃ samīhitam // SoKss_18,5.169 //

iti saṃkalpya pitaraṃ saivaṃ kṛtamṛṣābravīt /
gatastāta parityajya bhartā māṃ sahasaiva saḥ // SoKss_18,5.170 //

tadviyuktā kathaṃ cāhaṃ tiṣṭhāmīha yathāsukham /
tad yāmi tīrthayātrāyai kliśnāmyetāṃ hatāṃ tanum // SoKss_18,5.171 //

ity uktvā tamanicchantam apy anujñāpya yatnataḥ /
pitaraṃ sā tataḥ prāyātsadhanā saparicchadā // SoKss_18,5.172 //

krameṇa gatvā kṛtvā sā mahārghaṃ gaṇikocitam /
veṣaṃ viveśojjayinīṃ purīṃ lokaikasundarī // SoKss_18,5.173 //

kṛtvā ca parivāreṇa saha kartavyasaṃvidam /
sumaṅgaleti sākārṣīnnāma viprasutātmanaḥ // SoKss_18,5.174 //

kāmarūpān mahātyāgabhogyā nāmnā sumaṅgalā /
āgatā gaṇikaiṣeti bhṛtyair ākhyāpyatātra sā // SoKss_18,5.175 //

devadattābhidhānātha tatratyā gaṇikottamā /
dadāvabhyetya tasyai svaṃ rājārhaṃ mandiraṃ pṛthak // SoKss_18,5.176 //

tatra sthitāṃ bhṛtyamukhenādau mittraṃ sa me śaśī /
tām abravītkhyātihṛto bhāṭirme gṛhyatāmiti // SoKss_18,5.177 //

asmadvaco 'nutiṣṭhedyaḥ praviśetso 'tra kāmukaḥ /
na bhāṭyā kāryamasmākaṃ nānyaiḥ paśunibhair nṛbhiḥ // SoKss_18,5.178 //

ity uktastanmukhenaiva sa sumaṅgalayā tayā /
tathety uktvā śaśī rātrimukhe tanmandiraṃ yayau // SoKss_18,5.179 //

tatra sa prathamaṃ dvāraṃ saṃprāpyāveditātmakaḥ /
dvārapālena jagade kurvasmatsvāminīvacaḥ // SoKss_18,5.180 //

snāto 'pīha punaḥ snāhi praveśo nāsti te 'nyathā /
tac chrutvā sa śaśī snānaṃ tathetyaṅgīcakāra tat // SoKss_18,5.181 //

tataḥ sa yāvad dāsībhir abhyaṅgodvartanottaram /
visrabdhaṃ snapitastāvat prathamaḥ praharo gataḥ // SoKss_18,5.182 //

snātvā prapto 'tha sa dvāraṃ dvitīyaṃ dvārarakṣiṇā /
ūce snāto 'si tattāvat prasādhanavidhiṃ kuru // SoKss_18,5.183 //

tathety uktavatas tasya dāsyastāvat prasādhanam /
cakruryāvaddvitīyo 'pi praharaḥ paryahīyata // SoKss_18,5.184 //

tṛtīyamatha saṃprāptaḥ kakṣyādvāraṃ sa rakṣibhiḥ /
jagade bhuṅkṣva tāvattvaṃ praviśābhyantaraṃ tataḥ // SoKss_18,5.185 //

bāḍhamity uktavantaṃ taṃ dāsyastāvadvyalambayan /
āhārair vividhair yāvattṛtīyaḥ praharo gataḥ // SoKss_18,5.186 //

atha vāsagṛhadvāraṃ caturthaṃ sa kathaṃcana /
saṃprāpto dvārapālena tatraivaṃ nirabhartsyata // SoKss_18,5.187 //

grāmyakāmuka niryāhi mā khalīkāramāpsyasi /
kālaḥ kiṃ paścime yāme gaṇikānavasaṃgame // SoKss_18,5.188 //

evaṃ tiraskṛtastena sa kāleneva rūpiṇā /
śaśī vigalitacchāyo yathāgatamagāttataḥ // SoKss_18,5.189 //

itthaṃ sumaṅgaletyākhyāṃ dadhatyā vañcitāstayā /
gaṇikārūpayā viprasutayānye 'pi kāmukāḥ // SoKss_18,5.190 //

tac chrutvā kautukādeva kṛtvā dūtagatāgatam /
ahaṃ naktaṃ gṛhaṃ tasyā agacchaṃ suprasādhitaḥ // SoKss_18,5.191 //

tatra dvāḥsthān pratidvāram anurañjyārthadānataḥ /
tasyā vāsagṛhadvāraṃ prāpto 'hamavilambitaḥ // SoKss_18,5.192 //

kālaprāpto vimuktaś ca dvārādvāḥsthaiḥ praviśya tām /
veśyāveśāparijñātām apaśyaṃ svapriyāmaham // SoKss_18,5.193 //

sā punaḥ pratyabhijñāya kṛtapratyudgamādikā /
veśyeva dhūrtā paryaṅkaniṣaṇṇaṃ mām upācarat // SoKss_18,5.194 //

tato lokaikasundaryā sākaṃ nītaniśastayā /
baddhānurāgo nirgantum nāśakaṃ tadgṛhād aham // SoKss_18,5.195 //

sāpi baddharatiḥ pārśvānnāpayāti sma me tadā /
yāvaddinaiḥ sagarbhābhūnmecakāgrapayodharā // SoKss_18,5.196 //

kṛtvātha kūṭalekhaṃ sā vidagdhā mahyamarpayat /
rājñā me prabhuṇā lekhaḥ prahito vācyatāmiti // SoKss_18,5.197 //

tataś cāhaṃ tamunmucya lekhamevamavācayam /
śrīkāmarūpataḥ śrīmānmānasiṃho mahīpatiḥ // SoKss_18,5.198 //

sumaṅgalāmādiśati sthitāsyatra ciraṃ katham /
śīghramāgamyatāṃ hitvā deśāntarakutūhalam // SoKss_18,5.199 //

mayaivaṃ vācite lekhe sābravīdduḥkhiteva mām /
yāmy ahaṃ mayi mā manyuṃ kṛthāḥ paravatī hy aham // SoKss_18,5.200 //

evaṃ kṛtvā miṣaṃ prāyāstvaṃ sā pāṭaliputrakam /
ahaṃ tu tāṃ parāyattetyanurakto 'pi nānvagām // SoKss_18,5.201 //

sā ca pāṭaliputrasthā kālena suṣuve sutam /
sa vardhamānaś ca kalāḥ sarvāḥ śiśuraśikṣata // SoKss_18,5.202 //

dvādaśābdaś ca vayasā sa bālo bālacāpalāt /
dāserakaṃ savayasaṃ lattayā jātvatāḍayat // SoKss_18,5.203 //

tāḍitas taṃ ca so 'vādīd rudandāserako ruṣā /
tvaṃ tāḍayasi māṃ yasya tava na jñāyate pitā // SoKss_18,5.204 //

mātur videśabhrāntāyā jātas tvaṃ hi yatas tataḥ /
ity uktas tena vailakṣyād gatvāprākṣīt sa mātaram // SoKss_18,5.205 //

amba ko me pitā kutra sa cāste kathyatāmiti /
sātha mātā dvijasutā vīkṣya kṣaṇam uvāca tam // SoKss_18,5.206 //

pitā te mūladevākhyo māṃ tyaktvojjayinīṃ gataḥ /
ity uktvā mūlatastasmai svavṛttāntaṃ śaśaṃsa sā // SoKss_18,5.207 //

tataḥ sa bālo 'vādīttāmamba tarhyānayāmy aham /
gatvā taṃ pitaraṃ baddhvā pratijñāṃ pūrayāmi te // SoKss_18,5.208 //

ity uktvā jananīm eva sa vālaḥ prasthitas tataḥ /
tayoktamadabhijñānaḥ prāpadujjayinīmimām // SoKss_18,5.209 //

dīvyantamakṣair māṃ tatra dṛṣṭvābhijñānaniścitam /
ṭhiṇṭhāsthānetya sarvāṃś ca dyūtena jayati sma saḥ // SoKss_18,5.210 //

bālatve 'pi mahādhūrtaḥ sarvasya kṛtavismayaḥ /
arthibhyaḥ sa dadāti sma taddyūtāvajitaṃ dhanam // SoKss_18,5.211 //

rātrau svayuktyā cāgatya kārpāsanicayopari /
laghu vinyasya suptaṃ māṃ śayyākhaṭvāmapāharat // SoKss_18,5.212 //

tataḥ prabuddho dṛṣṭāhamātmānaṃ tūlapṛṣṭhagam /
akhaṭvaṃ sahasābhūvaṃ salajjāhāsavismayaḥ // SoKss_18,5.213 //

athāham āpaṇaṃ deva śanair gatvā paribhraman /
tam eva bālaṃ tāṃ khaṭvāṃ vikrīṇānaṃ vyalokayam // SoKss_18,5.214 //

upagamyābravaṃ taṃ ca kiyatā dīyate tvayā /
eṣā mūlyena khaṭveti tato bālo 'bravītsa mām // SoKss_18,5.215 //

na labhyate 'sau mūlyena khaṭvā dhūrtaśiromaṇe /
apūrvādbhutavṛttāntavarṇanena tu labhyate // SoKss_18,5.216 //

tac chrutvāhamavocaṃ taṃ tarhi vacmyadbhutaṃ tava /
tattvataḥ satyamiti tadbuddhvā cedanumanyase // SoKss_18,5.217 //

yadi tvasatyamiti tadvakṣyasyapratyayena me /
tatastvaṃ jārajātaḥ syāḥ khaṭvāṃ ca prāpnuyāmaham // SoKss_18,5.218 //

anena samayenāṅga vicitraṃ śṛṇu vacmi te /
pūrvaṃ durbhikṣadoṣo 'bhūdrāṣṭre kasyāpi bhūpateḥ // SoKss_18,5.219 //

sa vāhanānāṃ nāgānām śīkarāmbumahābharaiḥ /
sūkarapreyasīpṛṣṭhe svayaṃ cakre kṛṣiṃ nṛpaḥ // SoKss_18,5.220 //

tato dhānyaiḥ samutpannaiḥ samṛddhaḥ sa mahīpatiḥ /
durbhikṣaṃ śamayām āsa prajānāṃ janapūjitaḥ // SoKss_18,5.221 //

evaṃ mayokte vihasanso 'vādīdbālakastadā /
nāgānāṃ vāhanā meghāḥ sūkarapreyasī kṣitiḥ // SoKss_18,5.222 //

viṣṇoḥ sūkararūpasya sā hi priyatamocyate /
tasyāṃ meghāmbubhir dhānyamutpannaṃ cetkimadbhutam // SoKss_18,5.223 //

ity uktvā bāladhūrto māṃ vismitaṃ so 'bravītpunaḥ /
idānīmahamākhyāmi tavāpūrvaṃ kim apy adaḥ // SoKss_18,5.224 //

pratyeṣi yadi vijñāya tatsatyamiti tattvataḥ /
tatte khaṭvāṃ dadāmyetāṃ syātsvaṃ dāso mamānyathā // SoKss_18,5.225 //

tathety ukte mayā so 'tha bāladhūrto 'bravīdidam /
udapādi purā dhūrtapate ko 'pīha bālakaḥ // SoKss_18,5.226 //

akampayatpadabhareṇorvīmutpanna eva yaḥ /
tadaiva vṛddho bhūtvā ca cakre lokāntare padam // SoKss_18,5.227 //

ity uktavantaṃ bālaṃ taṃ tadabuddhvāham abravam /
alīkam etan nāsty atra satyatā kāpy aho iti // SoKss_18,5.228 //

tataḥ sa bālo 'vādīn māṃ jātasyaiva na kiṃ hareḥ /
cakampe caraṇakrāntā vasudhā vāmanākṛteḥ // SoKss_18,5.229 //

tadaiva vṛddhiṃ gatvā ca cakre tena na kiṃ padam /
dyuloke tajjito 'syeva mayā dāsīkṛto 'si ca // SoKss_18,5.230 //

atrāpaṇagatāścaite sarve nau sākṣiṇaḥ paṇe /
tadahaṃ yatra gacchāmi tatrāgaccha samaṃ mayā // SoKss_18,5.231 //

ity uktvā so 'grahīdbālo dhīro māṃ pāṇinā bhuje /
tatrasthāś ca tathaivāsya sākṣyaṃ sarve vyadhurjanāḥ // SoKss_18,5.232 //

tataś ca māmavaṣṭabhya paṇabaddhaṃ sa sānugaḥ /
nayati smāntikaṃ mātuḥ puraṃ pāṭaliputrakam // SoKss_18,5.233 //

tanmātā ca tadānīṃ taṃ dṛṣṭvā sā mām abhāṣata /
āryaputra mayāpy eṣā svapratijñādya pūritā // SoKss_18,5.234 //

ānāyito 'syavaṣṭabhya tvajjātenaiva sūnunā /
ity uktvāvarṇayat sādhvī vṛttāntaṃ sarvasaṃnidhau // SoKss_18,5.235 //

tatas tāṃ bāndhavāḥ sarve svaprajñāsādhitepsitām /
putrāpamṛṣṭakaulīnām abhyanandan kṛtotsavāḥ // SoKss_18,5.236 //

kṛtārthaś ca tayā patnyā sākaṃ tena sutena ca /
uṣitvā ciramatrāhamāgāmujjayinīmimām // SoKss_18,5.237 //

evaṃ santyeva deveha bhartṛbhaktāḥ kulāṅganāḥ /
na punaḥ sarvathā sarvā durvṛttā eva yoṣitaḥ // SoKss_18,5.238 //

ityetāṃ mūladevasya niśamya vadanātkathām /
vikramādityanṛpatistutoṣa saha mantribhiḥ // SoKss_18,5.239 //

ity āścaryāṇi śṛṇvan sa paśyan kurvaṃś ca bhūpatiḥ /
vijitya vikramādityaḥ sadvīpāṃ bubhuje mahīm // SoKss_18,5.240 //

iti saṃyogaviyogair nicitāmākhyāya viṣamaśīlakathām /
kaṇvamuniḥ punaravadattasminmāṃ madanamañcukāvirahe // SoKss_18,5.241 //

evaṃ bhavantyacintyā virahāś ca samāgamāś ca jantūnām /
tatsyāttavāpi nacirānnaravāhanadatta saṃgamaḥ priyayā // SoKss_18,5.242 //

avalambasva dhṛtiṃ tatsuciraṃ bhoktāsi vatsarājasuta /
bhāryāsacivasameto vidyādharacārucakravartipadam // SoKss_18,5.243 //

evaṃ kaṇvarṣigirā labdhadhṛtiḥ kṣapitavirahakālo 'tha /
bhāryā vidyāḥ khecarasāmrājyaṃ ca kramādahaṃ prāptaḥ // SoKss_18,5.244 //

tac ca yathā saṃprāptaṃ varadasyānugrahānmayā śaṃbhoḥ /
ādāveva tadakhilaṃ varṇitavāneva vo mahāmunayaḥ // SoKss_18,5.245 //

iti naravāhanadattaḥ svakathāmākhyāya munijanaṃ nikhilam /
go 'pālakaṃ ca mātulamaharṣayatkaśyapāśrame tasmin // SoKss_18,5.246 //

nītvā ca tatra jaladāgamavāsarāṃs tān āmantrya mātulamṛṣīṃśca tapo 'vanasthān /
prāyāt sadārasacivaḥ sa tato vimānam āruhya khecaracamūpihitāntarikṣaḥ // SoKss_18,5.247 //

prāpya kṣanādṛṣabhakaṃ svanivāsamardriṃ samrājyabhogasukhito dyucarendramadhye /
devyā samaṃ madanamañcukayā sthito 'tha ratnaprabhāprabhṛtibhiś ca sa kalpajīvī // SoKss_18,5.248 //

ityeṣā śaśiśekhareṇa tuhinakṣmābhṛtsutābhyarthanāt sotsāhena bṛhatkathā nigaditā kailāsapṛṣṭhe purā /
utpannair atha śāpataḥ kṣititale kātyāyanādyākṛtīr bibhradbhir gamitā prasiddhimatulāṃ taiḥ puṣpadantādibhiḥ // SoKss_18,5.249 //

etāṃ madvadanodgatāṃ paṭhati yo yo vā śṛṇoty ādarād yaś caitāṃ sukathāṃ bibharti nacirātsa dhvastapāpaḥ kṛtī /
sadvidyādharatāsmavāpya niyataṃ lokaṃ mama prāpnuyād ity asyāś ca tadā varaṃ girisutākāntaḥ kathāyā dadau // SoKss_18,5.250 //

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare viṣamaśīlalambake pañcamas taraṅgaḥ /

samāpto 'yaṃ viṣamaśīlalambako 'ṣṭādaśaḥ /

samāptaś cāyaṃ kathāsaritsāgaraḥ /


granthakartuḥ praśastiḥ /

śrīsātavāhanakulāmbudhipārijātaḥ saṅgrāmarāja iti bhūmipatir babhūva /
yenāvatīrya vividhair vibudhaiḥ śritena kaśmīramaṇḍalam anīyata nandanatvam // (SoKss_Praśasti.1) //

tasyātmajo namadaśeṣamahīśamaulimāṇikyakāyanikaṣīkṛtapādapīṭhaḥ /
śrīmān ananta iti tatkulakalpavṛkṣaḥ śauryaikarāśir udapadyata cakravartī // (SoKss_Praśasti.2) //

dvārāgrasīmani ca yasya nikṛttakaṇṭhaḥ kṣiptvodaraṃ narapater luṭhati sma mūrdhā /
sevāgato jitamahāharicakracārukīrtiśraveṇa paritoṣam ivaitya rāhuḥ // (SoKss_Praśasti.3) //

so 'tha trigartādhipates tanūjāṃ rājendur indor vahati sma devīm /
tamopahāṃ sūryavatīṃ prajānāṃ vibhātasaṃdhyām iva viśvavandyām // (SoKss_Praśasti.4) //

āmnāyair iva nānādeśasamudbhūtavipraśatasevyaiḥ /
abdhibhir iva ratnabhṛtair bhītibhṛtāṃ bhūbhṛtām api śaraṇyaiḥ // (SoKss_Praśasti.5) //

kalpadrumair ivānvaham āśopagatārtihāribhir udāraiḥ /
devyā yayā viracitaiḥ kaśmīrā maṇḍitā maṭhapravaraiḥ // (SoKss_Praśasti.6) //

yannirmitāny amalatoyavahadvitastāvistīrṇatīrabhuvi saudhasudhāsitāni /
vyomāpagāparigatāntahimādriśṛṅgabhaṅgiṃ bhajanti sutarāṃ suramandirāṇi // (SoKss_Praśasti.7) //

dattair asaṃkhyamaṇihemamahāgrahārakṛṣṇājinadraviṇaparvatagosahasraiḥ /
viśvaṃbharā ... na ca nāpi bhṛ ... viśvaṃ sadā bhagavatī kila yā bibharti // (SoKss_Praśasti.8) //

kṣmāmaṇḍalaikatilako 'py analīkalagno yasyā ghanāmṛtamayo guṇibāndhavo 'pi /
vidveṣiparṣadaśivo 'pi śivāvatāraḥ śrīmān sutaḥ kalaśadeva iti kṣitīśaḥ // (SoKss_Praśasti.9) //

urvībhṛto namayituṃ nikhilān udagrān pātuṃ kṣamaś ca jaladhīn api sapta dhīraḥ /
sṛṣṭaḥ surair abhinavaḥ kalaśodbhavo yaḥ śrīharṣadeva iti bhūpavaraḥ sa yasyāḥ // (SoKss_Praśasti.10) //

tasyāḥ sadaiva giriśārcanahomakarmanānāpradānavidhibaddhasamudyamāyāḥ /
śāstreṣu nityavihitaśravaṇaśramāyā devyāḥ kṣaṇaṃ kim api cittavinodahetoḥ // (SoKss_Praśasti.11) //

nānākathāmṛtamayasya bṛhatkathāyāḥ sārasya sajjanamanombudhipūrṇacandraḥ /
somena vipravarabhūriguṇābhirāmarāmātmajena vihitaḥ khalu saṃgraho 'yam // (SoKss_Praśasti.12) //

pravitatataraṅgabhaṅgiḥ kathāsaritsāgaro viracito 'yam /
somenāmalamatinā hṛdayānandāya bhavatu satām // (SoKss_Praśasti.13) //