Somadeva: Kathasaritsagara Based on the edition by Durgaprasad and Parab, Bombay : Nirnaya-Sagar Press 1915 Input by James Mallinson, Elena Artesani, Rabi Acharya, Nirajan Kafle, and Tyler Neill [GRETIL-Version vom 08.09.2016] STRUCTURE OF REFERENCES: SoKss_nn,nn.nnn (Vet_nn.nnn) = SomadevaKathÃsaritsÃgara_Lambaka,TaraÇga.Verse (VetÃlapa¤caviæÓatikÃ_Chapter.Verse) ADDITIONAL NOTES Minor typos of the edition have been silently corrected, emendations, footnotes (incomplete), and chÃyÃs (incomplete) are given below the respective verse in red square brackets. PLAIN TEXT VERSION \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ // श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । कथापीठं नाम प्रथमो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् । प्रसह्य सरयन्ति ये विगतविघ्नलब्धर्द्वयो धुरं दधति वैवुधीं भुवि भवप्रसादेन ते ॥ SoKss_1,0.1 // प्रथमस् तरङ्गः । श्रियं दिशतु वः शंभोः श्यामः कण्ठो मनोभुवा । अङ्कस्थपार्वतीदृष्टिपाशैरिव विवेष्टितः ॥ SoKss_1,1.1 // संध्यानुत्तोत्सवे ताराः करेणोद्धूय विघ्नजित् । सीत्कारसीकरैरन्याः कल्पयन्निव पातु वः ॥ SoKss_1,1.2 // प्रणम्य वाचं निःशेषपदार्थोद्योतदीपिकाम् । बृहत्कथायाः सारस्य संग्रहं रचयाम्यहम् ॥ SoKss_1,1.3 // आद्यमत्र कथापीठं कथामुखमतः परम् । ततो लावानको नाम तृतीयो लम्बको भवेत् ॥ SoKss_1,1.4 // नरवाहनदत्तस्य जननं च ततः परम् । स्याच्चतुर्दारिकाख्यश्च ततो मदनमञ्चुका ॥ SoKss_1,1.5 // ततो रत्नप्रभा नाम लम्बकः सप्तमो भवेत् । सूर्यप्रभाभिधानश्च लम्बकः syÃdathëÂama÷ ॥ SoKss_1,1.6 // अलंकरवती चाथ ततः शक्तियशा भवेत् । वेलालम्बकसंज्ञश्च भवेदेकादशस्ततः ॥ SoKss_1,1.7 // शशाङ्कवत्यपि तथा ततः स्यान्मदिरावती । महाभिषेकानुगतस्ततः स्यात्पञ्चलम्बकः ॥ SoKss_1,1.8 // ततः सुरतमञ्जर्यप्यथ पद्मवती भवेत् । ततो विषमशीलाख्यो लम्बको ऽष्टादशो भवेत् ॥ SoKss_1,1.9 // यथा मूलं तथैवैतन्न मनागप्यतिक्रमः । ग्रन्थविस्तरसंक्षेपमात्रं bhëà च भिद्यते ॥ SoKss_1,1.10 // औचित्यान्वयरक्षा च यथाशक्ति विधीयते । कथारसाविघातेन काव्यांशस्य च योजना ॥ SoKss_1,1.11 // वैदग्ध्यख्यातिलोभाय मम नैवायमुद्यमः । किं तु नानाकथाजालस्मृतिसौकर्यसिद्धये ॥ SoKss_1,1.12 // अस्ति किंनरगन्धर्वविद्याधरनिषेवितः । चक्रवर्ती गिरीन्द्राणां हिमवानिति विश्रुतः ॥ SoKss_1,1.13 // माहात्म्यम् इयतीं भूमिम् ÃrƬhaæ यस्य भूभृताम् । यद्भवानीं सुताभावं त्रिजगज्जननी गता ॥ SoKss_1,1.14 // उत्तरं तस्य शिखरं कैलासाख्यो महागिरिः । योजनानां सहस्राणि बहून्याक्रम्य तिष्ठति ॥ SoKss_1,1.15 // मन्दरो मथिते ऽप्यब्धौ न सुधासिततां गतः । अहं त्वयत्नादिति यो हसतीव स्वकान्तिभिः ॥ SoKss_1,1.16 // चराचरगुरुस् तत्र निवसत्यम्बिकासखः । गणैर् विद्याधरैः सिद्धैः सेव्यमानो महेश्वरः ॥ SoKss_1,1.17 // पिङ्गोत्तुङ्गजटाजूटगतो यस्याश्नुते नवः । संध्यापिशङ्गपूर्वाद्रिशृङ्गसङ्गसुखं शशी ॥ SoKss_1,1.18 // येनान्धकासुरपतेरेकस्यार्पयता हृदि । शूलं त्रिजगतो ऽप्यस्य हृदयाच्चित्रमुद्धृतम् ॥ SoKss_1,1.19 // cƬÃmaïi«u यत्पादनखाग्रप्रतिमाङ्किताः । प्रसदप्राप्तचन्द्रार्धा इव भान्ति सुरासुराः ॥ SoKss_1,1.20 // तं कदाचित्समुत्पन्नविस्रम्भा रहसि प्रिया । स्तुतिभिस्तोषयामास भवानीपतिमीश्वरम् ॥ SoKss_1,1.21 // तस्याः स्तुतिवचोहृष्टस् ताम् अङ्कम् अधिरोप्य सः । किं ते प्रियं करोमीति babhëe शशिशेखरः ॥ SoKss_1,1.22 // ततः प्रोवाच गिरिजा प्रसन्नो ऽसि यदि प्रभो । रम्यां कांचित्कथां ब्रूहि देवाद्य मम नूतनाम् ॥ SoKss_1,1.23 // भूतं भवद् भविष्यद् वा किं तत् स्याज् जगति प्रिये । भवती यन् न जानीयाद् इति शर्वो ऽप्य् उवाच ताम् ॥ SoKss_1,1.24 // ततः स वल्लभा तस्य निर्बन्धमकरोत्प्रभोः । प्रियप्रणयहेवाकि यतो मानवतीमनः ॥ SoKss_1,1.25 // ततस्तच्चाटुबुद्ध्यैव तत्प्रभावनिबन्धनाम् । तस्याः स्वल्पां कथामेवं शिवः संप्रत्यवर्णयत् ॥ SoKss_1,1.26 // अस्ति मामीक्षितुं पूर्वं ब्रह्मा नारायणस्तथा । महीं भ्रमन्तौ हिमवत्पादमूलमवापतुः ॥ SoKss_1,1.27 // ततो ददृशतुस्तत्र ज्वालालिङ्गं महत्पुरः । तस्यान्तमीक्षितुं प्रायादेक ऊर्ध्वमधो ऽपरः ॥ SoKss_1,1.28 // अलब्धान्तौ तपोभिर्मां तोषयामासतुश्च तौ । आविर्भूय मया चोक्तौ वरः को ऽप्यर्थ्यतामिति ॥ SoKss_1,1.29 // तच्छ्रुत्वैवाब्रवीद्ब्रह्मा पुत्रो मे ऽस्तु भवानिति । अपूज्यस्तेन जातो ऽसावल्यारोहेण निन्दितः ॥ SoKss_1,1.30 // ततो नारायणो देवः स वरं माम् अयाचत । भूयासं तव शुश्रूषापरो ऽहं भगवन्निति ॥ SoKss_1,1.31 // अतः शरीरभूतो ऽसौ मम जातस्त्वदात्मना । यो हि नारायणः सा त्वं शक्तिः शक्तिमतो मम ॥ SoKss_1,1.32 // किं च मे पूर्वजाया त्वमित्युक्तवति शंकरे । कथं ते पुर्वजायाहमिति वक्ति स्म पार्वती ॥ SoKss_1,1.33 // प्रत्युवाच ततो भर्गः पुरा दक्षप्रजापतेः । देवि त्वं च तथान्याश्च बह्व्यो ऽजायन्त कन्यकाः ॥ SoKss_1,1.34 // स मह्यं भवतीं प्रादाद्धर्मादिभ्यो ऽपराश्च ताः । यज्ञे कदाचिदाहूतास्तेन जामातरो ऽखिलाः ॥ SoKss_1,1.35 // वर्जितस् त्व् अहम् एवैकस् ततो ऽपृच्छ्यत स त्वया । किं न भर्ता ममाहूतस्त्वया तातोच्यतामिति ॥ SoKss_1,1.36 // कपालमाली भर्ता ते कथमाहूयतां मखे । इत्युवाच गिरं सो ऽथ त्वत्कर्णविषसूचिकाम् ॥ SoKss_1,1.37 // पापो ऽयम् अस्माज् जातेन किं देहेन ममामुना । इति कोपात्परित्यक्तं शरीरं तत्प्रिये त्वया ॥ SoKss_1,1.38 // स च दक्षमखस्तेन मन्युना नाशितो मया । ततो जाता हिमाद्रेस्त्वमब्धेश्चन्द्रकला यथा ॥ SoKss_1,1.39 // अथ स्मर तुषाराद्रिं तपो ऽर्थमहमागतः । पिता त्वं च नियुङ्क्ते स्म शुश्रूषायै ममातिथेः ॥ SoKss_1,1.40 // तारकान्तकमत्पुत्रप्राप्तये प्रहितः सुरैः । लब्धावकाशो ऽविध्यन्मां तत्र दग्धो मनोभवः ॥ SoKss_1,1.41 // ततस्तीव्रेण तपसा क्रीतो ऽहं धीरया त्वया । तच्च तत्संचयायैव मया सोढं तव प्रिये ॥ SoKss_1,1.42 // इत्थं मे पूवजाया त्वं किमन्यत्कथ्यते तव । इत्युक्त्वा विरते शंभौ देवी कोपाकुलाब्रवीत् ॥ SoKss_1,1.43 // धूर्तस्त्वं न कथां हृद्यां कथयस्यर्थितो ऽपि सन् । गङ्गां वहन्नमन्संध्यां विजितो ऽसि न किं मम ॥ SoKss_1,1.44 // तच् छ्रुत्वा प्रतिपेदे ऽस्य विहितानुनयो हरः । कथां कथयितुं दिव्यां ततः कोपं मुमोच सा ॥ SoKss_1,1.45 // नेह कैश्चित् प्रवेष्टव्यम् इत्य् उक्तेन तया स्वयम् । निरुद्धे नन्दिना द्वारे हरो वक्तुं प्रचक्रमे ॥ SoKss_1,1.46 // एकान्तसुखिनो देवा मनुष्या नित्यदुःखिताः । दिव्यमानुषचेष्टा तु परभागे न हारिणी ॥ SoKss_1,1.47 // विद्याधराणां चरितम् अतस् ते वर्णयाम्य् अहम् । इति देव्या हरो यावद् वक्ति तावद् उपागमत् ॥ SoKss_1,1.48 // प्रसादवित्तकः शंभोः पुष्पदन्तो गणोत्तमः । न्यषेधि च प्रवेशो ऽस्य नन्दिना द्वारि तिष्ठता ॥ SoKss_1,1.49 // निष्कारणं निषेधो ऽद्य ममापीति कुतूहलात् । अलक्षितो योगवशात्प्रविवेश स तत्क्षणात् ॥ SoKss_1,1.50 // प्रविष्टः श्रूतवान्सर्वं वर्ण्यमानं पिनाकिना । विद्याधराणां सप्तानामपूर्वं चरिताद्भुतम् ॥ SoKss_1,1.51 // श्रुत्वाथ गत्वा भार्यायै जयायै सो ऽप्यवर्णयत् । को हि वित्तं रहस्यं वा स्त्रीषु शक्नोति गूहितुम् ॥ SoKss_1,1.52 // सापि तद्विस्मयाविष्टा गत्वा गिरिसुताग्रतः । जगौ जया प्रतीहारी स्त्रीषु वाक्संयमः कुतः ॥ SoKss_1,1.53 // ततश्चुकोप गिरिजा नापूर्वं वर्णितं त्वया । जानाति हि जयाप्येतदिति चेश्वरमभ्यधात् ॥ SoKss_1,1.54 // प्रणिधानादथ ज्ञात्वा जगादैवमुमापतिः । योगी भूत्वा प्रविश्येदं पुष्पदन्तस्तदाशृणोत् ॥ SoKss_1,1.55 // जयायै वर्णितं तेन को ऽन्यो जानाति हि प्रिये । श्रुत्वेत्यानाययद्देवी पुष्पदन्तमतिक्रुधा ॥ SoKss_1,1.56 // मर्त्यो भवाविनीतेति विह्वलं तं शशाप सा । माल्यवन्तं च विज्ञप्तिं कुर्वाणं तत्कृते गणम् ॥ SoKss_1,1.57 // निपत्य पादयोस्ताभ्यां जयया सह बोधिता । शापान्तं प्रति शर्वाणी शनैर्वचनमब्रवीत् ॥ SoKss_1,1.58 // विन्ध्याटव्यां कुबेरस्य शापात्प्राप्तः पिशाचताम् । सुप्रतीकाभिधो यक्षः काणभूत्याख्यया स्थितः ॥ SoKss_1,1.59 // तं दृष्ट्वा संस्मरञ्जातिं यदा तस्मै कथामिमाम् । पुष्पदन्त प्रवक्तासि तदा शापाद्विमोक्ष्यसे ॥ SoKss_1,1.60 // काणभूतेः कथां तां तु यदा श्रोष्यति माल्यवान् । काणभूतौ तदा भुक्ते कथां प्रख्याप्य मोक्ष्यते ॥ SoKss_1,1.61 // इत्युक्त्वा शैलतनया व्यरमत्तौ च तत्क्षणात् । विद्युत्पुञ्जाविव गणौ दृष्टनष्टौ बभूवतुः ॥ SoKss_1,1.62 // अथ जातु याति काले गौरी पप्रच्छ शंकरं सदया । देव मया तौ शप्तौ प्रमथवरौ कुत्र भुवि जातौ ॥ SoKss_1,1.63 // अवदच्च चन्द्रमौलिः कौशाम्बीत्यस्ति या महानगरी । तस्यां स पुष्पदन्तो वररुचिनामा प्रिये जातः ॥ SoKss_1,1.64 // अन्यच् च माल्यवान् अपि नगरवरे सुप्रतिष्ठिताख्ये सः । जातो guïìhyanÃmà देवि तयोर् एष वृत्तान्तः ॥ SoKss_1,1.65 // एवं निवेद्य स विभुः सततानुवृत्तभृत्यावमाननविभावनसानुतापाम् । कैलासशैलतटकल्पितकल्पवल्लिलीलागृहेषु दयितां रमयन्न् उवास ॥ SoKss_1,1.66 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । ततः स मर्त्यवपुषा पुष्पदन्तः परिभ्रमन् । नाम्ना वररुचिः किं च कात्यायन इति श्रुतः ॥ SoKss_1,2.1 // पारं संप्राप्य विद्यानां कृत्वा नन्दय मन्त्रिताम् । खिन्नः समाययौ द्रष्टुं कदाचिद्विन्ध्यवासिनीम् ॥ SoKss_1,2.2 // तपसाराधिता देवी स्वप्नादेशेन सा च तम् । प्राहिणोद्विन्ध्यकान्तारं काणभूतिमवेक्षितुम् ॥ SoKss_1,2.3 // व्याघ्रवानरसंकीर्णे निस्तोयपरुषद्रुमे । भ्रमंस्तत्र च स प्रांशु न्यग्रोधतरुमैक्षत ॥ SoKss_1,2.4 // ददर्श च समीपे ऽस्य पिशाचानां शतैर्वृतम् । काणभूतिं पिशाचं तं वर्ष्मणा सालसंनिभम् ॥ SoKss_1,2.5 // स काणभूतिना दृष्ट्वा कृतपादोपसंग्रहः । कात्यायनो जगादैनमुपविष्टः क्षणान्तरे ॥ SoKss_1,2.6 // सदाचारो भवानेवं कथमेतां गतिं गतः । तच्छ्रुत्वा कृतसौहार्दं काणभूतिस्तमब्रवीत् ॥ SoKss_1,2.7 // स्वतो मे नास्ति विज्ञानं किं तु शर्वान्मया श्रुतम् । उज्जयिन्यां श्मशाने यच्छृणु तत्कथयामि ते ॥ SoKss_1,2.8 // कपालेषु श्मशानेषु कस्माद्देव रतिस्तव । इति पृष्टस्ततो देव्या भगवानिदमब्रवीत् ॥ SoKss_1,2.9 // पुरा कल्पक्षये वृत्ते जातं जलमयं जगत् । मया ततो विभिद्योरुं रक्तबिन्दुर्निपातितः ॥ SoKss_1,2.10 // जलान्तस्तदभूदण्डं तस्माद्द्वेधाकृतात्पुमान् । निरगच्छत्ततः सृष्टा सर्गाय प्रकृतिर्मया ॥ SoKss_1,2.11 // तौ च प्रजापतीनन्यान्सृष्टवन्तौ प्रजाश्च ते । अतः पितामहः प्रोक्तः स pumäjagati प्रिये ॥ SoKss_1,2.12 // एवं चराचरं सृष्ट्वा विश्वं दर्पमगादसौ । पुरुषस् तेन मूर्धानम् अथैतस्याहमच्छिदम् ॥ SoKss_1,2.13 // ततो ऽनुतापेन मया महाव्रतमगृह्यत । अतः कपालपाणित्वं श्मशानप्रियता च मे ॥ SoKss_1,2.14 // किं चैतन्मे कपालात्म जगद्देवि करे स्थितम् । पूर्वोक्ताण्डकपाले द्वे रोदसी कीर्तिते यतः ॥ SoKss_1,2.15 // इत्युक्ते शंभुना तत्र श्रोष्यामीति सकौतुके । स्थिते मयि ततो भूयः पार्वती पतिमभ्यधात् ॥ SoKss_1,2.16 // स पुष्पदन्तः कियता कालेनास्मानुपैष्यति । तदाकर्ण्याब्रवीद्देवीं मामुद्दिश्य महेश्वरः ॥ SoKss_1,2.17 // पिशाचो दृश्यते यो ऽयमेष वैश्रवणानुगः । यक्षो मित्रमभूच्चास्य रक्षः स्थूलशिरा इति ॥ SoKss_1,2.18 // संगतं तेन पापेन निरीक्ष्यैनं धनाधिपः । विन्ध्याटव्यां पिशाचत्वमादिशद्धनदेश्वरः ॥ SoKss_1,2.19 // भ्रात्रास्य दीर्घजङ्घेन patitvÃf पादयोस्ततः । शापान्तं प्रति विज्ञप्तो वदति स्म धनाधिपः ॥ SoKss_1,2.20 // शापावतीर्णाद् आकर्ण्य पुष्पदन्तान्महाकथाम् । उक्त्वा माल्यवते तां च शापात्प्राप्ताय मर्त्यताम् ॥ SoKss_1,2.21 // ताभ्यां गणाभ्यां सहितः शापमेनं तरिष्यति । इतीह धनदेनास्य शापान्तो विहितस्तदा ॥ SoKss_1,2.22 // त्वया च पुष्पदन्तस्य स एवेति स्मर प्रिये । एतच्छ्रुत्वा वचः शम्भोः सहर्षो ऽहम् इहागतः ॥ SoKss_1,2.23 // इत्थं मे शापदोषो ऽयं पुष्पदन्तागमावधिः । इत्य् उक्त्वा विरते तस्मिन् काणभूतौ च तत्क्षणम् ॥ SoKss_1,2.24 // स्मृत्वा वररुचिर्जातिं सुप्तोत्थित इवावदत् । स एव पुष्पदन्तो ऽहं मत्तस्तां च कथां शृणु ॥ SoKss_1,2.25 // इत्युक्त्वा ग्रन्थलक्षाणि सप्त सप्त महाकथाः । कात्यायनेन कथिताः काणभूतिस्ततो ऽब्रवीत् ॥ SoKss_1,2.26 // देव रुद्रावतारस्त्वं को ऽन्यो वेत्ति कथामिमाम् । त्वत्प्रसादाद्गतप्रायः स शापो मे शरीरतः ॥ SoKss_1,2.27 // तद्ब्रूहि निजवृत्तन्तं जन्मनः प्रभृति प्रभो । मां पवित्रय भूयो ऽपि न गोप्यं यदि मादृशे ॥ SoKss_1,2.28 // ततो वररुचिस्तस्य प्रणतस्यानुरोधतः । सर्वमाजन्मवृत्तान्तं विस्तरादिदमब्रवीत् ॥ SoKss_1,2.29 // कौशाम्ब्यां सोमदत्ताख्यो नाम्नाग्निशिख इत्यपि । द्विजो ऽभूत्तस्य भार्या च वसुदत्ताभिधाभवत् ॥ SoKss_1,2.30 // मुनिकन्या च सा शापात्तस्यां जाताववातरत् । तस्यां तस्माद्द्विजवरादेष जातो ऽस्मि शापतः ॥ SoKss_1,2.31 // ततो ममातिबालस्य पिता पञ्चत्वमागतः । अतिष्ठद्वर्धयन्ती तु माता मां कृच्छ्रकर्मभिः ॥ SoKss_1,2.32 // अथाभ्यगच्छतां विप्रौ द्वावस्मद्गृहमेकदा । एकरात्रिनिवासार्थं दूराध्वपरिधूसरौ ॥ SoKss_1,2.33 // तिष्ठतोस् तत्र च तयोर् उदभून् मुरजध्वनिः । तेन मामब्रवीन्माता भर्तुः स्मृत्वा सगद्गदम् ॥ SoKss_1,2.34 // नृत्यत्येष पितुर्मित्त्रं तव नन्दो नटः सुत । अहमप्यवदं मातर्द्रष्टुमेतद्व्रजाम्यहम् ॥ SoKss_1,2.35 // तवापि दर्शयिष्यामि सपाठं सर्वमेव तत् । एतन्मद्वचनं श्रुत्वा विप्रौ तौ विस्मयं गतौ ॥ SoKss_1,2.36 // अवोचत्तौ च मन्माता हे पुत्रौ नात्र संशयः । सकृच्छ्रुतमयं बालः सर्वं वै धारयेद्धृदि ॥ SoKss_1,2.37 // जिज्ञासार्थमथाभ्यां मे प्रातिशाख्यमपठ्यत । तथैव तन्मया सर्वं पठितं पश्यतोस्तयोः ॥ SoKss_1,2.38 // ततस्ताभ्यां समं गत्वा दृष्ट्वा नाट्यं तथैव तत् । गृहमेत्याग्रतो मातुः समग्रं दर्शितं मया ॥ SoKss_1,2.39 // एकश्रुतधरत्वेन मां निश्चित्य कथामिमाम् । vyìinÃmà तयोरेको मन्मातुः प्रणतो ऽब्रवीत् ॥ SoKss_1,2.40 // वेतसाख्ये पुरे मातर्देवस्वामिकरम्भकौ । अभूतां भ्रातरौ विप्रावतिप्रीतौ परस्परम् ॥ SoKss_1,2.41 // तयोरेकस्य पुत्रो ऽयमिन्द्रदत्तो ऽपरस्य च । अहं vyìi÷ समुत्पन्नो मत्पितास्तं गतस्ततः ॥ SoKss_1,2.42 // तच्छोकादिन्द्रदत्तस्य पिता यातो महापथम् । अस्मज्जनन्योश्च ततः स्फुटितं हृदयं शुचा ॥ SoKss_1,2.43 // तेनानाथौ सति धने ऽप्य् आवां विद्याभिकाङ्क्षिणौ । गतौ प्रार्थयितुं स्वामिकुमारं तपसा ततः ॥ SoKss_1,2.44 // तपःस्थितौ च तत्रावां स स्वप्ने प्रभुरादिशत् । अस्ति पाटलिकं नाम पुरं नन्दस्य भूपतेः ॥ SoKss_1,2.45 // तत्रास्ति चैको वर्षाख्यो विप्रस्तस्मादवाप्स्यथः । कृत्स्नां विद्यामतस्तत्र युवाभ्यां गम्यतामिति ॥ SoKss_1,2.46 // अथावां तत्पुरं यातौ पृच्छतोस्तत्र चावयोः । अस्तीह मूर्खो वर्षाख्यो विप्र इत्यवदज्जनः ॥ SoKss_1,2.47 // ततो dolÃdhirƬhena गत्वा चित्तेन तत्क्षणम् । गृहमावामपश्याव वर्षस्य विधुरस्थिति ॥ SoKss_1,2.48 // मूषकैः कृतवल्मीकं भित्तिविश्लेषजर्जरम् । विच्छायं छदिषा हीनं जन्मक्षेत्रमिवापदाम् ॥ SoKss_1,2.49 // तत्र ध्यानस्थितं वर्षमालोक्याभ्यन्तरे तदा । उपागतौ स्वस् तत्पत्नीं विहितातिथ्यसत्क्रियाम् ॥ SoKss_1,2.50 // धूसरक्षामवपुषं विशीर्णमलिनाम्बराम् । गुणरागागतां तस्य रूपिणीमिव दुर्गतिम् ॥ SoKss_1,2.51 // प्रणामपूर्वमावाभ्यां तस्यै सो ऽथ निवेदितः । स्ववृत्तान्तश्च तद्भर्तृमौर्ख्यवार्ता च या श्रुता ॥ SoKss_1,2.52 // पुत्रौ युवां मे का लज्जा श्रूयतां कथयामि वाम् । इत्युक्त्वा सावयोः साध्वी कथामेतामवर्णयत् ॥ SoKss_1,2.53 // शंकरस्वामिनामात्र नगरे ऽभूद्द्विजोत्तमः । मद्भर्ता चोपवर्षश्च तस्य पुत्राविमावुभौ ॥ SoKss_1,2.54 // अयं मूर्खो दरिद्रश्च विपरीतो ऽस्य चानुजः । तेन चास्य नियुक्ताभूत्स्वभार्या गृहपोषणे ॥ SoKss_1,2.55 // कदाचिदथ संप्राप्ता प्रावृट् तस्यां च योषितः । सगुडं पिष्टरचितं गुह्यरूपं जुगुप्सितम् ॥ SoKss_1,2.56 // कृत्वा मूर्खाय विप्राय ददत्येव कृते हि ताः । शीतकाले निदाघे च स्नानक्लेशक्लमापहम् ॥ SoKss_1,2.57 // दत्तं न प्रतिपद्यन्त इत्याचारो हि कुत्सितः । तद्देवरगृहिण्या मे दत्तमस्मै सदक्षिणम् ॥ SoKss_1,2.58 // तद्गृहीत्वायमायातो मया निर्भर्त्सितो भृशम् । मूर्खभावकृतेनान्तर्मन्युना पर्यतप्यत ॥ SoKss_1,2.59 // ततः स्वामिकुमारस्य पादमूलं गतो ऽभवत् । तपस्तुष्टेन तेनास्य सर्वा विद्याः प्रकाशिताः ॥ SoKss_1,2.60 // सकृच्छ्रुतधरं विप्रं प्राप्यैतास्त्वं प्रकाशयेः । इत्यादिष्टः स तेनैव सहर्षो ऽयमिहागतः ॥ SoKss_1,2.61 // आगत्यैव च वृत्तान्तं सर्वं मह्यं न्यवेदयत् । तदा प्रभृत्यविरतं जपन्ध्यायंश्च तिष्ठति ॥ SoKss_1,2.62 // अतः श्रुतधरं कंचिदन्विष्यानयतं युवाम् । तेन सर्वार्थसिद्धिर्वा भविष्यति न संशयः ॥ SoKss_1,2.63 // श्रुत्वैतद् धर्षपत्नीतस् तूर्णं दौर्गत्यहानये । दत्त्वा हेमशतं चास्यै निर्गतौ स्वस्ततः पुरात् ॥ SoKss_1,2.64 // अथावां पृथिवीं भ्रान्तौ न च श्रुतधरं क्वचित् । लब्धवन्तौ ततः श्रान्तौ प्राप्तावद्य गृहं तव ॥ SoKss_1,2.65 // एकश्रुतधरः प्राप्तो बालो ऽथं तनयस्तव । तदेनं देहि गच्छावो विद्याद्रविणसिद्धये ॥ SoKss_1,2.66 // इति vyìivaca÷ श्रुत्वा मन्माता सादरावदत् । सर्वं सग्मतमेवैतदस्त्यत्र प्रत्ययो मम ॥ SoKss_1,2.67 // तथाहि पूर्वं जाते ऽस्मिन्न् एकपुत्रे मम स्फुटा । गगनादेवम् उदभूद् अशरीरा सरस्वती ॥ SoKss_1,2.68 // एष श्रुतधरो जातो विद्यां वर्षादवाप्स्यति । किं च व्यकरणं लोके प्रतिष्ठां प्रापयिष्यति ॥ SoKss_1,2.69 // नाम्ना वररुचिश् चायं तत् तद् अस्मै हि रोचते । यद् यद् वरं भवेत् किंचिद् इत्य् उक्त्वा वाग् उपारमत् ॥ SoKss_1,2.70 // अत एव विवृद्धे ऽस्मिन् बालके चिन्तयाम्य् अहम् । क्व स वर्ष उपाध्यायो भवेद् इति दिवानिशम् ॥ SoKss_1,2.71 // अद्य युष्मन्मुखाज्ज्ञात्वा परितोषश्च मे परः । तदेनं नयतं भ्राता युवयोरेष का क्षतिः ॥ SoKss_1,2.72 // इति मन्मातृवचनं श्रुत्वा तौ हर्षनिर्भरौ । vyìÅndradattau तां रात्रिमबुध्येतां क्षणोपमाम् ॥ SoKss_1,2.73 // अथोत्सवार्थमम्बायास्तूर्णं दत्त्व निजं धनम् । vyìinaivopanÅto ऽहं वेदार्हत्वं ममेच्छता ॥ SoKss_1,2.74 // ततो मात्राभ्यनुज्ञातं kathaæcidruddhabëpayà / मामादाय निजोत्साहशमिताशेषतद्व्यथम् ॥ SoKss_1,2.75 // मन्यमानौ च कौमारं पुष्पितं तदनुग्रहम् । vyìÅndradattau तरसा नगर्याः प्रस्थितौ ततः ॥ SoKss_1,2.76 // अथ क्रमेण वर्षस्य वयं प्राप्ता गृहं गुरोः । स्कन्दप्रसादमायान्तं मूर्तं मां सो ऽयमन्यत ॥ SoKss_1,2.77 // कृत्वास्मानग्रतो ऽन्येद्युरुपविष्टः शुचौ भुवि । वर्षोपाध्याय ओंकारमकरोद्दिव्यया गिरा ॥ SoKss_1,2.78 // तदनन्तरमेवास्य वेदाः साङ्गा उपस्थिताः । अध्यापयितुमस्मांश्च प्रवृत्तो ऽभूदसौ ततः ॥ SoKss_1,2.79 // सकृच्छ्रुतं मया तत्र द्विःश्रुतं vyìinà तथा । त्रिश्रुतं चेन्द्रदत्तेन गुरुणोक्तमगृह्यत ॥ SoKss_1,2.80 // ध्वनिम् अथ तमपूर्वं दिव्यम् आकर्ण्य सद्यः सपदि विलसदन्तर्विस्मयो विप्रवर्गः । किम् इदम् इति समन्ताद् द्रष्टुम् अभ्येत्य वर्षं स्तुतिमुखरमुखश्रीर् अर्चति स्म प्रणामैः ॥ SoKss_1,2.81 // किमपि तदवलोक्य तत्र चित्रं प्रमदवशान्न परं तदोपवर्षः । अपि विततमहोत्सवः समग्रः समजनि पाटलिपुत्रपौरलोकः ॥ SoKss_1,2.82 // राजापि तं गिरिशसूनुवरप्रभावम् आलोक्य तस्य परितोषमुपेत्य नन्दः । वर्षस्य वेश्म वसुभिः स किलादरेण तत्कालमेव समपूरयदुन्नतश्रीः ॥ SoKss_1,2.83 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । एवमुक्त्वा वररुचिः शृण्वत्येकाग्रमानसे । काणभूतौ वने तत्र पुनरेवेदमब्रवीत् ॥ SoKss_1,3.1 // कदाचिद् याति काले ऽथ कृते स्वाध्यायकर्मणि । इति वर्ष उपाद्यायः पृष्टो ऽस्माभिः कृताह्निकः ॥ SoKss_1,3.2 // इदम् एवंविधं कस्मान् नगरं क्षेत्रतां गतम् । सरस्वत्याश् च लक्ष्म्याश् च तदुपाध्याय कथ्यताम् ॥ SoKss_1,3.3 // तच्छ्रुत्वा सो 'bravÅdasmäch­ïutaitatkathÃmimÃm / तीर्थं कनखलं नाम गङ्गाद्वारे ऽस्ति पावनम् ॥ SoKss_1,3.4 // यत्र käcanapÃtena जाह्नवी देवदन्तिना । उशीनरगिरिप्रस्थाद्भित्त्वा समवतारिता ॥ SoKss_1,3.5 // दाक्षिणात्यो द्विजः कश्चित् तपस्यन् भार्यया सह । तत्रासीत् तस्य चात्रैव जायन्ते स्म त्रयः सुताः ॥ SoKss_1,3.6 // कालेन स्वर्गते तस्मिन्सभार्ये ते च तत्सुताः । स्थानं राजगृहं नाम जग्मुर्विद्यार्जनेच्छया ॥ SoKss_1,3.7 // तत्र चाधीतविद्यास्ते त्रयो ऽप्यानाथ्यदुःखिताः । ययुः स्वामिकुमारस्य दर्शने दक्षिणापथम् ॥ SoKss_1,3.8 // तत्र ते चिञ्चिनीं नाम नगरीम् अम्बुधेस् तटे । गत्वा भोजिकसंज्ञस्य विप्रस्य न्यवसन् गृहे ॥ SoKss_1,3.9 // स च कन्या निजास्तिस्रस्तेभ्यो दत्त्वा धनानि च । तपसे ऽनन्यसंतानो गङ्गां याति स्म भोजिकः ॥ SoKss_1,3.10 // अथ तेषां निवसतां तत्र श्वशुरवेश्मनि । अवग्रहकृतस्तीव्रो दुर्भिक्षः समजायत ॥ SoKss_1,3.11 // तेन भार्याः परित्यज्य साध्वीस्तास्ते त्रयो ययुः । स्पृशन्ति न नृशंसानां हृदयं बन्धुबुद्धयः ॥ SoKss_1,3.12 // ततस्तु मध्यमा तासां सगर्भाभूत्ततश्च ताः । भवनं यज्ञदत्तस्य पितृमित्रस्य शिश्रियुः ॥ SoKss_1,3.13 // तत्र तस्थुर् निजान् भर्तॄन् ध्यायन्त्यः क्लिष्टवृत्तयः । आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः ॥ SoKss_1,3.14 // कालेन मध्यमा चात्र तासां पुत्रमसूत सा । अन्योन्यातिशयात्तस्मिन्स्नेहश्चासामवर्धत ॥ SoKss_1,3.15 // कदाचिद्व्योममार्गेण विहरन्तं महेश्वरम् । अङ्कस्था स्कन्दजननी तं दृष्ट्वा सदयावदत् ॥ SoKss_1,3.16 // देव पश्य शिशाव् अस्मिन्न् एतास् तिस्रो ऽपि योषितः । बद्धस्नेहा दधत्याशामेषो 'smäjÅvayediti // SoKss_1,3.17 // तत्तथा कुरु येनायमेता बालो ऽपि जीवयेत् । इत्युक्तः प्रियया देवो वरदः स जगाद ताम् ॥ SoKss_1,3.18 // अनुगृह्णाम्यमुं पूर्वं सभार्येणामुना यतः । अराधितो ऽस्मि तेनायं भोगार्थं निर्मितो भुवि ॥ SoKss_1,3.19 // एतज्जाया च सा जाता पाटली नाम भूपतेः । महेन्द्रवर्मणः पुत्री भार्यास्यैव भविष्यति ॥ SoKss_1,3.20 // इत्युक्त्वा स विभुः स्वप्ने साध्वीस्तिस्रो जगाद ताः । नाम्ना पुत्रक एवायं युष्माकं बालपुत्रकः ॥ SoKss_1,3.21 // अस्य सुप्तप्रबुद्धस्य शीर्षान्ते च दिने दिने । सुवर्णलक्षं भविता राजा चायं भविष्यति ॥ SoKss_1,3.22 // ततः सुप्तोत्थिते तस्मिन् बाले ताः प्राप्य käcanam । यज्ञदत्तसुताः साध्व्यो ननन्दुः फलितव्रताः ॥ SoKss_1,3.23 // अथ तेन सुवर्णेन वृद्धकोषो ऽचिरेण सः । बभूव पुत्रको राजा तपोधीना हि संपदः ॥ SoKss_1,3.24 // कदाचिद्यज्ञदत्तो ऽथ रहः पुत्रकमब्रवीत् । राजन्दुर्भिक्षदोषेण क्वापि तेपितरो गताः ॥ SoKss_1,3.25 // तत्सदा देहि विप्रेभ्यो येनायान्ति विशम्य ते । ब्रह्मदत्तकथां चैतां कथयाम्यत्र ते शृणु ॥ SoKss_1,3.26 // वाराणस्यामभूत्पूर्वं ब्रह्मदत्ताभिधो नृपः । सो ऽपश्यद्धंसयुगलं प्रयान्तं गगने निशि ॥ SoKss_1,3.27 // विस्फुरत्कनकच्छायं राजहंसशतैर्वृतम् । विद्युत्पुञ्जमिवाकाण्डसिताभ्रपरिवेष्टितम् ॥ SoKss_1,3.28 // पुनस्तद्दर्शनोत्कण्ठा तथास्य ववृधे ततः । यथा नृपतिसौख्येषु न बबन्ध रतिं क्वचित् ॥ SoKss_1,3.29 // मन्त्रिभिः सह संमन्त्र्य ततश्चाकारयत्सरः । स राजा स्वमते कान्तं प्राणिनां चाभयं ददौ ॥ SoKss_1,3.30 // ततः कालेन तौ प्राप्तौ हंसौ राजा ददर्श सः । विश्वस्तौ चापि पप्रच्छ हैमे वपुषि कारणम् ॥ SoKss_1,3.31 // व्यक्तवाचौ ततस्तौ च हंसौ राजानमूचतुः । पुरा जन्मान्तरे काकावावां जातौ महीपते ॥ SoKss_1,3.32 // बल्यर्थं युध्यमानौ च पुण्ये शून्ये शिवालये । विनिपत्य विपन्नौ स्वस्तत्स्थानद्रोणिकान्तरे ॥ SoKss_1,3.33 // जातौ जातिस्मरावावां हंसौ हेममयौ ततः । तच्छ्रुत्वा तौ यथाकामं पश्यन्राजा तुतोष सः ॥ SoKss_1,3.34 // अतो ऽनन्यादृशादेव पितृन्दानादवाप्स्यसि । इत्युक्तो यज्ञदत्तेन पुत्रकस्तत्तथाकरोत् ॥ SoKss_1,3.35 // श्रुत्वा प्रदानवार्तां तामाययुस्ते द्विजातयः । परिज्ञाताः परां लक्ष्मीं पत्नीश्च सह लेभिरे ॥ SoKss_1,3.36 // आश्चर्यमपरित्याज्यो दृष्टनष्टापदामपि । अविवेकान्धबुद्धीनां स्वानुभावो दुरात्मनाम् ॥ SoKss_1,3.37 // कालेन राज्यकामास्ते पुत्रकं तं जिघांसवः । निन्युस्तद्दर्शनव्याजाद्द्विजा विन्ध्यनिवासिनीम् ॥ SoKss_1,3.38 // वधकान् स्थापयित्वा च देवीगर्भगृहान्तरे । तम् ऊचुः पूर्वम् एकस् त्वं पश्य देवीं व्रजान्तरम् ॥ SoKss_1,3.39 // ततः प्रविष्टो विश्वासात् स दृष्ट्वा हन्तुम् उद्यतान् । पुरुषान् पुत्रको ऽपृच्छत् कस्मान् निहथ माम् इति ॥ SoKss_1,3.40 // पितृभिस्ते प्रयुक्ताः स्मः स्वर्णं दत्त्वेति चाब्रुवन् । ततस् तान् मोहितान् देव्या बुद्धिमान् पुत्रको ऽवदत् ॥ SoKss_1,3.41 // ददाम्येतदनर्घं वो रत्नालंकरणं निजम् । मां मुञ्चत करोम्यत्र नोद्भेदं यामि दूरतः ॥ SoKss_1,3.42 // एवमस्त्विति तत्तस्माद्गृहीत्वा वधका गताः । हतः पुत्रक इत्यूचुस् तत्पितॄणां पुरो मृसा ॥ SoKss_1,3.43 // ततः प्रतिनिवृत्तास्ते हता राज्यार्थिनो द्विजाः । मन्त्रिभिर्द्रोहिणो बुद्ध्वा कृतघ्नानां शिवं कुतः ॥ SoKss_1,3.44 // अत्रान्तरे स राजापि पुत्रकः सत्यसंगरः । विवेश विन्ध्यकान्तारं विरक्तः स्वेषु बन्धुषु ॥ SoKss_1,3.45 // भ्रमन् ददर्श तत्रासौ बाहुयुद्धैकतत्परौ । पुरुषौ द्वौ ततस्तौ स पृष्टवान् कौ युवाम् इति ॥ SoKss_1,3.46 // मयासुरसुतावावां तदीयं चास्ति नौ धनम् । इदं भाजनमेषा च यष्टिरेते च पादुके ॥ SoKss_1,3.47 // एतन् निमित्तं युद्धं नौ यो बली स हरेद् इति । एतत् तद्वचनं श्रुत्वा हसन् प्रोवाच पुत्रकः ॥ SoKss_1,3.48 // कियदेतद्धनं पुंसस्ततस्तौ समवोचताम् । पादुके परिधायैते खेचरत्वमवाप्यते ॥ SoKss_1,3.49 // यष्ट्या यल्लिख्यते किंचित्सत्यं संपद्यते हि तत् । भाजने यो य आहारश्चिन्त्यते स स तिष्ठति ॥ SoKss_1,3.50 // तच् छ्रुत्वा पुत्रको ऽवादीत् किं युद्धेनास्त्व् अयं पणः । धावन् बलाधिको यः स्यात् स एवैतद् धरेद् इति ॥ SoKss_1,3.51 // एवमस्त्विति तौ mƬhau धावितौ सो ऽपि पादुके । अध्यास्योदपतद्व्योम गृहीत्वा यष्टिभाजने ॥ SoKss_1,3.52 // अथ दूरं क्षणाद्गत्व ददर्श नगरीं शुभाम् । आकर्षिकाख्यां तस्यां च नभसो ऽवततार सः ॥ SoKss_1,3.53 // वञ्चनप्रवणा वेश्या द्विजा मत्पितरो यथा । वणिजो धनलुब्धाश्च कस्य गेहे वसाम्यहम् ॥ SoKss_1,3.54 // इति संचिन्तयन् प्राप स राजा विजनं गृहम् । जीर्णं तदन्तरे चैकां वृद्धां योषितम् ऐक्षत ॥ SoKss_1,3.55 // प्रदानपूर्वं संतोष्य तां वृद्धामादृतस्तया । उवासालक्षितस्तत्र पुत्रकः शीर्णसद्मनि ॥ SoKss_1,3.56 // कदाचित्साथ संप्रीता वृद्धा पुत्रकमब्रवीत् । चिन्ता मे पुत्र यद्भार्या नानुरूपा तव क्वचित् ॥ SoKss_1,3.57 // इह राज्ञस्तु तनया पाटलीत्यस्ति कन्यका । उपर्यन्तःपुरे सा च रत्नमित्यभिरक्ष्यते ॥ SoKss_1,3.58 // एतद्वृद्धावचस्तस्य दत्तकर्णस्य शृण्वतः । विवेश तेनैव पथा लब्धरन्ध्रो हृदि स्मरः ॥ SoKss_1,3.59 // द्रष्टव्या सा मयाद्यैव कान्तेति कृतनिश्चयः । निशायां नभसा तत्र पादुकाभ्यां जगाम सः ॥ SoKss_1,3.60 // प्रविश्य सो ऽद्रिशृङ्गाग्रतुङ्गवातायनेन ताम् । अन्तःपुरे ददर्शार्थ सुप्तां रहसि पाटलीम् ॥ SoKss_1,3.61 // सेव्यमानामविरतं चन्द्रकान्त्याङ्गलग्नया । जित्वा जगदिदं श्रान्तां मूर्तां शक्तिं मनोभुवः ॥ SoKss_1,3.62 // कथं प्रबोधयाम्येतामिति याबदचिन्तयत् । इत्यकस्माद्वहिस्तावद्यामिकः पुरुषो जगौ ॥ SoKss_1,3.63 // आलिङ्ग्य मधुरहुंकृतिमलसोन्मिषदीक्षणां रहः कान्ताम् । यद्बोधयन्ति सुप्तां जन्मनि यूनां तदेव फलम् ॥ SoKss_1,3.64 // श्रुत्वैवैतदुपोद्धातमङ्गैरुत्कम्पविक्लवैः । आलिलिङ्ग स तां कान्तां प्राबुध्यत ततश्च सा ॥ SoKss_1,3.65 // पश्यन्त्यास्तं नृपं तस्या लज्जाकौतुकयोर्दृशि । अभूदन्योन्यसंमर्दो रचयन्त्यां गतागतम् ॥ SoKss_1,3.66 // अथालापे कृते वृत्ते गान्धर्मोद्वाहकर्मणि । अवर्धत तयोः प्रीतिर्दंपत्योर्न तु यामिनी ॥ SoKss_1,3.67 // आमन्त्र्याथ वधूमुत्कां तद्गतेनैव चेतसा । आययौ पश्चिमे भागे तद्वृद्धावेश्म पुत्रकः ॥ SoKss_1,3.68 // इत्थं प्रतिनिशं तत्र कुर्वाणे ऽस्मिन् गतागतम् । संभोगचिह्नं पाटल्या रक्षिभिर्दृष्टम् एकदा ॥ SoKss_1,3.69 // तैस्तदावेदितं तस्याः पितुः सो ऽपि नियुक्तवान् । gƬhamanta÷pure तत्र निशि नारिमवेक्षितुम् ॥ SoKss_1,3.70 // तया च तस्य प्राप्तस्य तत्राभिज्ञानसिद्धये । पुत्रकस्य प्रसुप्तस्य न्यस्तं वासस्यलक्तकम् ॥ SoKss_1,3.71 // प्रातस्तया च विज्ञप्तो राजा चारान्व्यसर्जयत् । सो ऽभिज्ञानाच्च तैः प्राप्तः पुत्रको जीर्णवेश्मनि ॥ SoKss_1,3.72 // आनीतो राजनिकटं कुपितं वीक्ष्य तं नृपम् । पादुकाभ्यां खमुत्पत्य पाटलीमन्दिरे ऽविशत् ॥ SoKss_1,3.73 // विदितौ स्वस्तदुत्तिष्ठ गच्छावः पादुकावशात् । इत्यङ्के पाटलीं कृत्वा जगाम नभसा ततः ॥ SoKss_1,3.74 // अथ गङ्गातटनिकटे गगनादवतीर्य स प्रियां श्रान्ताम् । पात्रप्रभावजातैराहारैर्नन्दयामास ॥ SoKss_1,3.75 // आलोकितप्रभावः पाटल्या पुत्रको ऽर्थितश्च ततः । यष्ट्या लिलेख तत्र स नगरं चतुरङ्गबलयुक्तम् ॥ SoKss_1,3.76 // तत्र स राजा भूत्वा महाप्रभावे च सत्यतां प्राप्ते । नमयित्वा तं श्वशुरं शशाख पृथ्वीं समुद्रान्ताम् ॥ SoKss_1,3.77 // तदिदं दिव्यं नगरं मायारचितं सपौरमत एव । नाम्ना पाटलिपुत्रं क्षेत्रं लक्ष्मीसरस्वत्योः ॥ SoKss_1,3.78 // इति वर्षमुखादिमामपूर्वां वयमाकर्ण्य कथामतीव चित्राम् । चिरकालमभूम काणभूते विलसद्विस्मयमोदमानचित्ताः ॥ SoKss_1,3.79 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । इत्याख्याय कथां मध्ये विन्ध्यान्तः काणभूतये । पुनर्वररुचिस्तस्मै प्रकृतार्थमवर्णयत् ॥ SoKss_1,4.1 // एवं vyìÅndradattÃbhyÃæ सह तत्र वसन् क्रमात् । प्राप्तो ऽहं सर्वविद्यानां पारमुत्क्रान्तशैशवः ॥ SoKss_1,4.2 // इन्द्रोत्सवं कदाचिच्च प्रेक्षितुं निर्गता वयम् । कन्यामेकामपश्याम कामस्यास्त्रमसायकम् ॥ SoKss_1,4.3 // इन्द्रदत्तो मया पृष्टस्ततः केयं भवेदिति । उपवर्षसुता सेयमुपकोशेति सो ऽब्रवीत् ॥ SoKss_1,4.4 // सा सखीभिश्च मां ज्ञात्वा प्रीतिपेशलया दृशा । कर्षन्ती मन्मनः कृच्छ्रादगच्छद्भवनं निजम् ॥ SoKss_1,4.5 // पूर्णचन्द्रमुखी नीलनीरजोत्तमलोचना । मृणालनालललितभुजा पीनस्तनोज्ज्वला ॥ SoKss_1,4.6 // कम्बुकण्ठी प्रवालाभरदनच्छदशोभिनी । स्मरभूपतिसौन्दर्यमन्दिरेवेन्दिरापरा ॥ SoKss_1,4.7 // ततः कामशरापातनिर्भिन्ने हृदये न मे । निशि तस्यामभून्निद्रा तद्विम्बोष्ठपिपासया ॥ SoKss_1,4.8 // कथंचिल्लब्धनिद्रो ऽहमपश्यं रजनीक्षये । शुक्लाम्बरधरां दिव्यां स्त्रियं सा mÃmabhëata ॥ SoKss_1,4.9 // पूर्वभार्योपकोशा ते गुणज्ञा नापरं पतिम् । कंचिदिच्छत्यतश्चिन्ता पुत्र कार्यत्र न त्वया ॥ SoKss_1,4.10 // अहं सदा शरीरान्तर्वासिनी ते सरस्वती । त्वद्दुःखं नोत्सहे द्रष्टुम् इत्य् उक्त्वान्तर्हिताभवत् ॥ SoKss_1,4.11 // ततः प्रबुद्धो जातास्थो गत्वातिष्ठमहं शनैः । दयितामन्दिरासन्नबालचूततरोरधः ॥ SoKss_1,4.12 // अथागत्य समाख्यातं तत्सख्या मन्निबन्धनम् । udgìhamupakoÓÃyà नवानङ्गविजृम्भितम् ॥ SoKss_1,4.13 // ततो ऽहं द्विगुणीभूततापस्तामेवमब्रवम् । अदत्तां गुरुबिः स्वेच्छमुपकोशां कथं भजे ॥ SoKss_1,4.14 // वरं हि मृत्युर् नाकीर्तिस् तत्सखीहृदयं तव । गुरुभिर्यदि बुध्येत तत्कदाचिच्छिवं भवेत् ॥ SoKss_1,4.15 // तदेतत्कुरु भद्रे त्वं तां सखीं मां च जीवय । तच्छ्रुत्वा सा गता सख्या मातुः सर्वं न्यवेदयत् ॥ SoKss_1,4.16 // तया तत्कथितं भर्तुर् उपवर्षस्य तत्क्षणम् । तेन भ्रातुश्च वर्षस्य तेन तच्चाभिनन्दितम् ॥ SoKss_1,4.17 // विवाहे निश्चिते गत्वा vyìirÃnayati स्म ताम् । वर्षाचार्यनिदेशेन कौशाम्ब्या जननीं मम ॥ SoKss_1,4.18 // अथोपकोशा विधिवत्पित्रा मे प्रतिपादिता । ततो मात्रा गृहिण्या च समं तत्रावसं सुखम् ॥ SoKss_1,4.19 // अथ कालेन वर्षस्य शिष्यवर्गो महानभूत् । तत्रैकः पाणिनिर्नाम जडबुद्धितरो ऽभवत् ॥ SoKss_1,4.20 // स शुश्रूषापरिक्लिष्टः प्रेषितो वर्षभार्यया । अगच्छत्तपसे खिन्नो विद्याकामो हिमालयम् ॥ SoKss_1,4.21 // तत्र तीव्रेण तपसा तोषितादिन्दुशेखरात् । सर्वविद्यामुखं तेन प्राप्तं व्याकरणं नवम् ॥ SoKss_1,4.22 // ततश्चागत्य मामेव वादायाह्वयते स्म सः । प्रवृत्ते चावयोर्वादे प्रयाताः सप्त वासराः ॥ SoKss_1,4.23 // अष्टमे ऽह्नि मया तस्मिञ्जिते तत्समनन्तरम् । नभः स्थेन महाघोरो हुंकारः शंभुना कृतः ॥ SoKss_1,4.24 // तेन प्रणष्टम् ऐन्द्रं तद् अस्मद्व्याकरणं भुवि । जिताः पाणिनिना सर्वे मूर्खीभूता वयं पुनः ॥ SoKss_1,4.25 // अथ संजातनिर्वेदः स्वगृहस्थितये धनम् । हस्ते हिरण्यगुप्तस्य विधाय वणिजो निजम् ॥ SoKss_1,4.26 // उक्त्वा तच्चोपकोशायै गतवानस्मि शंकरम् । तपोभिराराधयितुं निराहारो हिमालयम् ॥ SoKss_1,4.27 // उपकोशा हि मे श्रेयः काङ्क्षन्ती निजमन्दिरे । अतिष्ठत्प्रत्यहं स्नान्ती गङ्गायां नियतव्रता ॥ SoKss_1,4.28 // एकदा सा मधौ प्राप्ते क्षामा पाण्डुर्मनोरमा । प्रतिपच्चन्द्रलेखेव जनलोचनहारिणी ॥ SoKss_1,4.29 // स्नातुं त्रिपथगां यान्ती दृष्टा राजपुरोधसा । दण्डाधिपतिना चैव कुमारसचिवेन च ॥ SoKss_1,4.30 // तत्क्षणात्ते गताः सर्वे स्मरसायकलक्ष्यताम् । सापि तस्मिन्दिने स्नान्ती कथमप्यकरोच्चिरम् ॥ SoKss_1,4.31 // आगच्छन्तीं च सायं तां कुमारसचिवो हठात् । अग्रहीदथ साप्येनमवोचत्प्रतिभावती ॥ SoKss_1,4.32 // अभिप्रेतमिदं भद्र यथा तव यथा मम । किं त्वहं सत्कुलोत्पन्ना प्रवासस्थितभर्तृका ॥ SoKss_1,4.33 // कथमेवं प्रवर्तेय पश्येत् कोऽपि कदाचन । ततश्च ध्रुवमश्रेयस्त्वया सह भवेन्मम ॥ SoKss_1,4.34 // तस्मान्मधूत्सवाक्षिप्तपौरलोके गृहं मम । आगन्तवं ध्रुवं रात्रेः प्रथमे प्रहरे त्वया ॥ SoKss_1,4.35 // इत्युक्त्वा कृतसंधा सा तेन क्षिप्त विधेर्वशात् । यावत्किंचिद्गता तावन्निरुद्धा सा पुरोधसा ॥ SoKss_1,4.36 // तस्यापि तत्रैव दिने तद्वदेव तया निशि । संकेतकं द्वितीयस्मिन् प्रहरे पर्यकल्प्यत ॥ SoKss_1,4.37 // मुक्तां कथंचित् तेनापि प्रयातां किंचिद् अन्तरम् । दण्डाधिपो रुणद्धि स्म तृतीयस् तां सुविह्वलाम् ॥ SoKss_1,4.38 // अथ तस्यापि दिवसे तस्मिन्नेव तथैव सा । संकेतकं त्रियामायां तृतीये प्रहरे व्यधात् ॥ SoKss_1,4.39 // दैवात्तेनापि निर्मुक्ता सकम्पा गृहमागता । कर्तव्यां सा स्वचेटीनां संविदं स्वैरमब्रवीत् ॥ SoKss_1,4.40 // वरं पत्यौ प्रवासस्थे मरणं कुलयोषितः । न तु रूपारमल्लोकलोचनापातपात्रता ॥ SoKss_1,4.41 // इति संचिन्तयन्ती च स्मरन्ती मां निनाय सा । शोचन्ती स्वं वपुः साध्वी निराहारैव तां निशाम् ॥ SoKss_1,4.42 // प्रातर्ब्राह्मणपूजार्थं व्यसर्जि वणिजस्तया । चेटी हिरण्यगुप्तस्य किंचिन्मार्गयितुं धनम् ॥ SoKss_1,4.43 // आगत्या सो ऽपि तामेवमेकान्ते वणिराब्रवीत् । भजस्व मां ततो भर्तृस्थापितं ते ददामि तत् ॥ SoKss_1,4.44 // तच्छ्रुत्वा साक्षिरहितां मत्वा भर्तृधनस्थितिम् । वणिजं पापमालोक्य खेदामर्षकदर्थिता ॥ SoKss_1,4.45 // तस्यामेवात्र संकेतं रात्रौ तस्यापि पश्चिमे । शेषे पतिव्रता यामे साकरोदथ सो ऽगमत् ॥ SoKss_1,4.46 // ततः साकारयद्भूरि चेटीभिः कुण्डकस्थितम् । कस्तूरिकादिसंयुक्तं कज्जलं तैलमिश्रितम् ॥ SoKss_1,4.47 // तल्लिप्ताश्चेलखण्डाश्च चत्वारो विहितास्तया । मञ्जूषा कारिता चाभुत्स्थूला सबहिरर्गला ॥ SoKss_1,4.48 // अथ तस्मिन्महावेषो वसन्तोत्सववासरे । आययौ प्रथमे यामे कुमारसचिवो निशि ॥ SoKss_1,4.49 // अलक्षितं प्रविष्टं तमुपकोशेदमब्रवीत् । अस्नातं न स्पृशामि त्वां तत्स्नाहि प्रविशान्तरम् ॥ SoKss_1,4.50 // अङ्गीकुर्वन्स tanmƬhaÓceÂikÃbhi÷ प्रवेशितः । अभ्यन्तरगृहं गुप्तमन्धकारमयं ततः ॥ SoKss_1,4.51 // गृहीत्वा तत्र तस्यान्तर्वस्त्राण्याभरणानि च । चेलखण्डं तमेकं च दत्त्वान्तर्वाससः कृते ॥ SoKss_1,4.52 // आ शिरः पादमङ्गेषु ताभिस्तत्तैलकज्जलम् । अभ्यङ्गभङ्ग्या पापस्य न्यस्तं घनमपश्यतः ॥ SoKss_1,4.53 // अतिष्ठन्मर्दयन्त्यस्तत्प्रत्यङ्गं यावदस्य ताः । तावद्द्वितीये प्रहरे स पुरोधा उपागमत् ॥ SoKss_1,4.54 // मित्त्रं वररुचेः प्राप्तः किमप्येष पुरोहितः । तदिह प्रविशेत्युक्त्वा चेट्यस्तास्तं तथाविधम् ॥ SoKss_1,4.55 // कुमारसचिवं नग्नं मञ्जूषायां ससंभ्रमम् । निचिक्षिपुरथाबध्नन्नर्गलेन बहिश्च ताम् ॥ SoKss_1,4.56 // सो ऽपि स्नानमिषान्नीतस्तमस्यन्तः पुरोहितः । तथैव हृतवस्त्रादिस्तैलकज्जलमर्दनैः ॥ SoKss_1,4.57 // चेलखण्डधरस्तावच्चेटिकाभिर्विमोहितः । यावत्तृतीये प्रहरे दण्डाधिपतिरागमत् ॥ SoKss_1,4.58 // तदागमनजाच्चैव चेटीभिः सहसा भयात् । आद्यवत्सो ऽपि निक्षिप्तो मञ्जूषायां पुरोहितः ॥ SoKss_1,4.59 // तस्य दत्त्वार्गलं ताभिः स्नानव्याजात् प्रवेश्य सः । दण्डाधिपो ऽपि तत्रैव तावत्कज्जलमर्दनैः ॥ SoKss_1,4.60 // अन्यवद्विप्रलब्धो ऽभूच्चेलखण्डैककर्पटः । यावत्स पश्चिमे यामे वणिक्तत्रागतो ऽभवत् ॥ SoKss_1,4.61 // तद्दर्शनभयं दत्त्वा क्षिप्तो दण्डाधिपो ऽप्यथ । मञ्जूषायां स चेटीभिर्दत्तं च बहिरर्गलम् ॥ SoKss_1,4.62 // ते च त्रयो ऽन्धतामिस्रवसभ्यासोद्यता इव । मञ्जूषायां भियान्योन्यं स्पर्शं लब्ध्वापि नालपन् ॥ SoKss_1,4.63 // दत्त्वाथ दीपं गेहे ऽत्र वणिजं तं प्रवेश्य सा । उपकोशावदद्देहि तन्मे भर्त्रार्पितं धनम् ॥ SoKss_1,4.64 // तच्छ्रुत्वा शून्यमालोक्य गृहं सो ऽप्यवदच्छठः । उक्तं मया ददाम्येव यद्भर्त्रा स्थापितं धनम् ॥ SoKss_1,4.65 // उपकोशापि मञ्जूषां श्रावयन्ती ततो ऽब्रवीत् । एतद्धिरण्यगुप्तस्य वचः शृणुत देवताः ॥ SoKss_1,4.66 // इत्य् उक्त्वा चैव निर्वाप्य दीपं सो ऽप्य् अन्यवद्वणिक् । लिप्तः स्नानापदेशेन चेटीभिः कज्जलैश् चिरम् ॥ SoKss_1,4.67 // अथ गच्छ गता रात्रिर् इत्य् उक्तः स निशाक्षये । अनिच्छन् गलहस्तेन ताभिर् निर्वासितस् ततः ॥ SoKss_1,4.68 // अथ चीरैकवसनो मषीलिप्तः पदे पदे । भक्ष्यमाणः श्वभिः प्राप लज्जमानो निजं गृहम् ॥ SoKss_1,4.69 // तत्र दासजनस्यापि तां प्रक्षालयतो मषीम् । नाशकत्संमुखे स्थातुं कष्टो ह्यविनयक्रमः ॥ SoKss_1,4.70 // उपकोशाप्य् अथ प्रातश् चेटिकानुगता गता । गुरूणाम् अनिवेद्यैव राज्ञो नन्दस्य मन्दिरम् ॥ SoKss_1,4.71 // वणिग्घिरण्यगुप्तो मे भर्त्रा न्यासीकृतं धनम् । जिहीर्षतीति विज्ञप्तस् तत्र राजा तया स्वयम् ॥ SoKss_1,4.72 // तेन तच् च परिज्ञातुं तत्रैवानायितो वणिक् । मद्धस्ते किंचिद् अप्य् अस्या देव नास्तीत्य् abhëata ॥ SoKss_1,4.73 // उपकोशा ततो ऽवादीत्सन्ति मे देव साक्षिणः । मञ्जूषायां गतः क्षिप्त्वा भर्ता मे गृहदेवताः ॥ SoKss_1,4.74 // स्ववाचा पुरतस्तासामनेनाङ्गीकृतं धनम् । तामानाय्येह मञ्जूषां पृच्छ्यन्तां देवतास्त्वया ॥ SoKss_1,4.75 // तच्छ्रुत्वा विस्मयाद्राजा तदानयनमादिशत् । ततः क्षणात् सा मञ्जूषा प्रापिता बहुभिर्जनैः ॥ SoKss_1,4.76 // अथोपकोशा वक्ति स्म सत्यं वदत देवताः । यदुक्तं वणिजानेन ततो यात निजं गृहम् ॥ SoKss_1,4.77 // नो चेद्ददाम्यहं युष्मान्सदस्युद्घाटयामि वा । तच्छ्रुत्वा भीतभीतास्ते मञ्जूषास्था babhëire ॥ SoKss_1,4.78 // सत्यं समक्षम् अस्माकम् अनेनाङ्गीकृतं धनम् । ततो निरुत्तरः सर्वं स वणिक् तत् प्रपद्यत ॥ SoKss_1,4.79 // उपकोशामथाभ्यर्थ्य राज्ञा त्वतिकुतूहलात् । सदस्युद्घाटिता तत्र मञ्जूषा स्फोटितार्गला ॥ SoKss_1,4.80 // निष्कृष्टास्ते ऽपि पुरुषास्तमः पिण्डा इव त्रयः । कृच्छ्राच्च प्रत्यभिज्ञाता मन्त्रिभिर्भूभृता तथा ॥ SoKss_1,4.81 // प्रहसत्स्वथ सर्वेषु किमेतदिति कौतुकात् । राज्ञा पृष्टा सती सर्वमुपकोशा शशंस तत् ॥ SoKss_1,4.82 // अचिन्त्यं शीलगुप्तानां चरितं कुलयोषिताम् । इति चाभिननन्दुस्तामुपकोशां सभासदः ॥ SoKss_1,4.83 // ततस् ते हृतसर्वस्वाः परदारिषिणो ऽखिलाः । राज्ञा निर्वासिता देशादशीलं कस्य भूतये ॥ SoKss_1,4.84 // भगिनी मे त्वमित्युक्त्वा दत्त्वा प्रीत्या धनं बहु । उपकोशापि भूपेन प्रेषिता गृहमागमत् ॥ SoKss_1,4.85 // वर्षोपवर्षौ तद्बुद्ध्वा साध्वीं तामभ्यनन्दताम् । सर्वश्च विस्मयस्मेरः पुरे तत्राभवज्जनः ॥ SoKss_1,4.86 // अत्रान्तरे तुषाराद्रौ कृत्वा तीव्रतरं तपः । आराधितो मया देवो वरदः पार्वतीपतिः ॥ SoKss_1,4.87 // तदेव तेन शास्त्रं मे पाणिनीयं प्रकाशितम् । तदिच्छानुग्रहादेव मया पूर्णीकृतं च तत् ॥ SoKss_1,4.88 // ततो ऽहं गृहम् आगच्छम् अज्ञाताध्वपरिश्रमः । निशाकरकलामौलिप्रसादामृतनिर्भरः ॥ SoKss_1,4.89 // अथ मातुर् गुरूणां च कृतपादाभिवन्दनः । तत्रोपकोशावृत्तान्तं तम् अश्रौषं महाद्भुतम् ॥ SoKss_1,4.90 // तेन मे परमां भूमिमात्मन्यानन्दविस्मयौ । तस्यां च सहजस्नेहबहुमानावगच्छताम् ॥ SoKss_1,4.91 // वर्षो ऽथ मन्मुखादैच्छच्छ्रोतुं व्याकरणं नवम् । ततः प्रकाशितं स्वामिकुमारेणैव तस्य तत् ॥ SoKss_1,4.92 // ततो vyìÅndradattÃbhyÃæ विज्ञप्तो दक्षिणां प्रति । गुरुर्वर्षो ऽब्रवीत् स्वर्णकोटिर् मे दीयताम् इति ॥ SoKss_1,4.93 // अङ्गीकृत्य गुरोर्वाक्यं तौ च मामित्यवोचताम् । एहि राज्ञः सखे नन्दाद्याचितुं गुरुदक्षिणाम् ॥ SoKss_1,4.94 // गच्छामो नान्यतो 'smÃbhiriyatkäcanamÃpyate / नवाधिकाया नवतेः कोटीनामधिपो हि सः ॥ SoKss_1,4.95 // वाचा तेनोपकोशा च प्राग्धर्मभगिनी कृता । अतः श्यालः स ते किंचित्त्वद्गुणैः समवाप्यते ॥ SoKss_1,4.96 // इति निश्चित्य नन्दस्य भूपतेः कटकं वयम् । अयोध्यास्थमगच्छाम त्रयः सब्रह्मचारिणः ॥ SoKss_1,4.97 // प्राप्तमात्रेषु चास्मासु स राजा पञ्चतां गतः । rëÂre कोलाहलं जातं विषादेन सहैव नः ॥ SoKss_1,4.98 // अवोचदिन्द्रदत्तो ऽथ तत्क्षणं योगसिद्धिमान् । गतासोरस्य भूपस्य शरीरं प्रविशाम्यहम् ॥ SoKss_1,4.99 // अर्थी वररुचिर्मे ऽस्तु दास्याम्यस्मै च käcanam । vyìŠrak«atu मे देहं ततः प्रत्यागमावधि ॥ SoKss_1,4.100 // इत्युक्त्वा नन्ददेहान्तरिन्द्रदत्तः समाविशत् । प्रत्युज्जीवति भूपे च rëÂre तत्रोत्सवो ऽभवत् ॥ SoKss_1,4.101 // शून्ये देवगृहे देहमिन्द्रदत्तस्य रक्षितुम् । vyìau स्थिते गतो ऽभूवमहं राजकुलं तदा ॥ SoKss_1,4.102 // प्रविश्य स्वस्तिकारं च विधाय गुरुदक्षिणाम् । योगनन्दो मया तत्र हेमकोटिं स याचितः ॥ SoKss_1,4.103 // ततः स शकटालाख्यं सत्यनन्दस्य मन्त्रिणम् । सुवर्णकोटिमेतस्मै दापयेति समादिशत् ॥ SoKss_1,4.104 // मृतस्य जीवितं दृष्ट्वा सद्यश्च प्राप्तिमर्थिनः । स तत्त्वं ज्ञातवान्मन्त्री किमज्ञेयं हि धीमताम् ॥ SoKss_1,4.105 // देव दीयत इत्युक्त्वा स च मन्त्रीत्यचिन्तयत् । नन्दस्य तनयो बालो राज्यं च बहुशत्रुमत् ॥ SoKss_1,4.106 // तत्संप्रत्यत्र रक्षामि तस्य देहमपीदृशम् । निश्चित्यैतत्स तत्कालं शवान्सर्वानदाहयत् ॥ SoKss_1,4.107 // चारैरन्विष्य तन्मध्ये लब्ध्वा देवगृहात्ततः । vyìiæ विधूय तद्दग्धमिन्द्रदत्तकलेवरम् ॥ SoKss_1,4.108 // अत्रान्तरे च राजानं हेमकोटिसमर्पणे । त्वरमाणमथाह स्म शकटालो विचारयन् ॥ SoKss_1,4.109 // उत्सवाक्षिप्तचित्तो ऽयं सर्वः परिजनः स्थितः । क्षणं प्रतीक्षतामेष विप्रो यावद्ददाम्यहम् ॥ SoKss_1,4.110 // अथैत्य योगनन्दस्य vyìinà क्रन्दितं पुरः । अब्रह्मण्यमनुत्क्रान्तजीवो योगस्थितो द्विजः ॥ SoKss_1,4.111 // अनाथशव इत्यद्य बलाद्दग्धस्तवोदये । तच्छ्रुत्वा योगनन्दस्य काप्यवस्थाभवच्छुचा ॥ SoKss_1,4.112 // देहदाहात्स्थिरे तस्मिञ्जाते निर्गत्य मे ददौ । सुवर्णकोटिं स ततः शकटालो महामतिः ॥ SoKss_1,4.113 // योगनन्दो ऽथ विजने सशोको vyìimabravÅt । शूद्रीभूतो ऽस्मि विप्रो ऽपि किं श्रिया स्थिरयापि मे ॥ SoKss_1,4.114 // तच्छ्रुत्वाश्वास्य तं vyìi÷ kÃlocitamabhëata / ज्ञातो ऽसि शकटालेन तदेनं चिन्तयाधुना ॥ SoKss_1,4.115 // महामन्त्री ह्ययं स्वेच्छमचिरात्त्वां विनाशयेत् । पूर्वनन्दसुतं कुर्याच् चन्द्रगुप्तं हि भूमिपम् ॥ SoKss_1,4.116 // तस्माद्वररुचिं मन्त्रिमुख्यत्वे कुरु येन ते । एतद्बुद्ध्या भवेद्राज्यं स्थिरं दिव्यानुभावया ॥ SoKss_1,4.117 // इत्युक्तैव गते vyìau दातुं तां गुरुदक्षिणाम् । तदैवानीय दत्ता मे योगनन्देन मन्त्रिता ॥ SoKss_1,4.118 // अथोक्तः स मया राजा ब्राह्मण्ये हारिते ऽपि ते । राज्यं नैव स्थिरं मन्ये शकटाले पदस्थिते ॥ SoKss_1,4.119 // तस्मान्नाशय युक्त्यैनमिति मन्त्रे मयोदिते । योगनन्दो ऽन्धकूपान्तः शकटालं तमक्षिपत् ॥ SoKss_1,4.120 // किं च पुत्रशतं तस्य तत्रैव क्षिप्तवानसौ । जीवन्द्विजो ऽमुना दग्ध इति दोषानुकीर्तनात् ॥ SoKss_1,4.121 // एकः शरावः सक्तूनामेकः प्रत्यहमम्भसः । शकटालस्य तत्रान्तः सपुत्रस्य न्यधीयत ॥ SoKss_1,4.122 // स चोवाच ततः पुत्रानमीभिः सक्तुभिः सुताः । एको ऽपि कृच्छ्राद् वर्तेत बहूनां तु कथैव का ॥ SoKss_1,4.123 // तस्मात्संभक्षयत्वेकः प्रत्यहं सजलानमून् । यः शक्तो योगनन्दस्य कर्तुं वैरप्रतिक्रियाम् ॥ SoKss_1,4.124 // त्वमेव शक्तो भुङ्क्ष्वैतदिति पुत्रास्तमब्रुवन् । प्राणेभ्यो ऽपि हि धीराणां प्रिया शत्रुप्रतिक्रिया ॥ SoKss_1,4.125 // ततः स शकटालस्तैः प्रत्यहं सक्तुवारिभिः । एक एवाकरोद् वृत्तिं कष्टं क्रूरा जिगीषवः ॥ SoKss_1,4.126 // अबुद्ध्वा चित्तम् अप्राप्य विस्रम्भं प्रभविष्णुषु । न स्वेच्छं व्यवहर्तव्यम् आत्मनो भूतिम् इच्छता ॥ SoKss_1,4.127 // इति चाचिन्तयत् तत्र शकटालो ऽन्धकूपगः । तनयानां क्षुधार्तानां पश्यन् प्राणोद्गमव्यथाम् ॥ SoKss_1,4.128 // ततः सुतशतं तस्य पश्यतस्तद्व्यपद्यत । तत्करङ्कैर्वृतो जीवन्नतिष्ठत्स च केवलः ॥ SoKss_1,4.129 // योगनन्दश्च साम्राज्ये बद्धमूलो ऽभवत्ततः । vyìirabhyÃyayau तं च गुरवे दत्तदक्षिणः ॥ SoKss_1,4.130 // अभ्येत्यैव च सो ऽवादीच्चिरं राज्यं सखे ऽस्तु ते । आमन्त्रितो सि गच्छामि तपस्तप्तुमहं क्वचित् ॥ SoKss_1,4.131 // तच्छ्रुत्वा योगनन्दस्तं bëpakaïÂho 'pyabhëata / राज्ये मे भुङ्क्ष्व भोगांस्त्वं भुक्त्वा मां मा स्म गा इति ॥ SoKss_1,4.132 // vyìis ततो ऽवदद् राजञ् शरीरे क्षणनश्वरे । एवंप्रायेष्व् असारेषु धीमान् को नाम मज्जति ॥ SoKss_1,4.133 // नहि मोहयति प्राज्ञं लक्ष्मीर्मरुमरीचिका । इत्युक्त्वैव स तत्कालं तपसे निश्चितो ययौ ॥ SoKss_1,4.134 // अगमद् अथ योगनन्दः पाटलिपुत्रं स्वराजनगरं सः । भोगाय काणभूते मत्सहितः सकलसैन्ययुतः ॥ SoKss_1,4.135 // तत्रोपकोशापरिचर्यमाणः समुद्वहन्मन्त्रिधुरां च तस्य । अहं जनन्या गुरुभिश् च साकम् आसाद्य लक्ष्मीमवसं चिराय ॥ SoKss_1,4.136 // बहु तत्र दिने दिने द्युसिन्धुः कनकं मह्यमदात्तपः प्रसन्ना । वदति स्म शरीरिणी च साक्षान् मम कार्याणि सरस्वती सदैव ॥ SoKss_1,4.137 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके चतुर्थस् तरङ्गः । पञ्चमस् तरङ्गः । एवमुक्त्वा वररुचिः पुनरेतदवर्णयत् । कालेन योगनन्दो ऽथ कामादिवशमाययौ ॥ SoKss_1,5.1 // गजेन्द्र इव मत्तश्च नापैक्षत स किंचन । अकाण्डपातोपनता कं न लक्ष्मीर् विमोहयेत् ॥ SoKss_1,5.2 // अचिन्तयं ततश्चाहं राजा तावद्विशृङ्खलः । तत्कार्यचिन्तयाक्रान्तः स्वधर्मो मे ऽवसीदति ॥ SoKss_1,5.3 // तस्माद्वरं सहायं तं शकटालं समुद्धरे । क्रियेता चेद्विरुद्धं च किं द कुर्यान्मयि स्थिते ॥ SoKss_1,5.4 // निश्चित्यैतन्मयाभ्यर्थ्य राजानं सो ऽन्धकूपतः । उद्धृतः शकटालो ऽथ मृदवो हि द्विजातयः ॥ SoKss_1,5.5 // दुर्जयो योगनन्दो ऽयं स्थिते वररुचावतः । आश्रये वैतसीं वृत्तिं कालं तावत्प्रतीक्षितुम् ॥ SoKss_1,5.6 // इति संचिन्त्य स प्राज्ञः शकटालो मदिच्छया । अकरोद्राजकार्याणि पुनः संप्राप्य मन्त्रिताम् ॥ SoKss_1,5.7 // कदाचिद्योगनन्दो ऽथ निर्गतो नगराद्वहिः । श्लिष्यत्पञ्चाङ्गुलिं हस्तं गङ्गामध्ये व्यलोकयत् ॥ SoKss_1,5.8 // किमेतदिति पप्रच्छ मामाहूय स तत्क्षणम् । अहं च द्वे निजाङ्गुल्यौ दिशि तस्यामदर्शयम् ॥ SoKss_1,5.9 // तेन तस्मिंस्तिरोभूते हस्ते राजातिविस्मयात् । भूयो ऽपि तदपृच्छन्मां ततश्चाहं तमब्रवम् ॥ SoKss_1,5.10 // पञ्चभिर्मिलितैः किं यज्जगतीह न साध्यते । इत्युक्तवानसौ हस्तः श्वाङ्गुलीः पञ्च दर्शयन् ॥ SoKss_1,5.11 // ततो ऽस्य राजन् नङ्गुल्याव् एते द्वे दर्शिते मया । ऐकचित्ये द्वयोरेव किमसाध्यं भवेदिति ॥ SoKss_1,5.12 // इत्युक्ते gƬhavij¤Ãne समतुष्यत्ततो नृपः । शकटालो व्यषीदच्च मद्बुद्धिं वीक्ष्य दुर्जयाम् ॥ SoKss_1,5.13 // एकदा योगनन्दश्च दृष्टवान्महिषीं निजाम् । वातायनाग्रात् पश्यन्तीं ब्राह्मणातिथिमुन्मुखम् ॥ SoKss_1,5.14 // तन्मात्रादेव कुपितो राजा विप्रस तस्य सः । आदिशद्बधमीर्ष्या हि विवेकपरिपन्थिनी ॥ SoKss_1,5.15 // हन्तुं वध्यभुवं तस्मिन् नीयमाने द्विजे तदा । अहसद्गतजीवो ऽपि मत्स्यो विपणिमध्यगः ॥ SoKss_1,5.16 // तदैव राजा तद्बुद्ध्वा वधं तस्य न्यवारयत् । विप्रस्य मामपृच्छच्च मत्स्यहासस्य कारणम् ॥ SoKss_1,5.17 // निरूप्य कथयाम्येतदित्युक्त्वा निर्गतं च माम् । चिन्तितोपस्थितैकान्ते सरस्वत्येवमब्रवीत् ॥ SoKss_1,5.18 // अस्य तालतरोः पृष्ठे तिष्ठ रात्राबलक्षितः । अत्र श्रोष्यसि मत्स्यस्य हासहेतुम् असंशयम् ॥ SoKss_1,5.19 // तच्छ्रुत्वा निशि तत्राहं गत्वा तालोपरि स्थितः । अपश्यं राक्षसीं घोरां बालैः पुत्रैः सहागतम् ॥ SoKss_1,5.20 // सा भक्ष्यं याचमानांस्तानवादीत्प्रतिपाल्यताम् । प्रातर्वो विप्रमांसानि दास्याम्यद्य हतो न सः ॥ SoKss_1,5.21 // कस्मात्स न हतो ऽद्येति पृष्टा तैरब्रवीत्पुनः । तं हि दृष्ट्व मृतो ऽपीह मत्स्यो हसितवानिति ॥ SoKss_1,5.22 // हसितं किमु तेनेति पृष्टा भूयः सुतैश्च सा । अवोचद्राक्षसी राज्ञः सर्वा राज्ञो ऽपि विप्लुताः ॥ SoKss_1,5.23 // सर्वत्रान्तःपुरे ह्यत्र स्त्रीरूपाः पुरुषाः स्थिताः । हन्यते ऽनपराधस् तु विप्र इत्य् अहसत् तिमिः ॥ SoKss_1,5.24 // भूतानां पार्थिवात्यर्थनिर्विवेकत्वहासिनाम् । सर्वान्तश्चारिणां ह्येता भवन्त्येव च विक्रियाः ॥ SoKss_1,5.25 // एतत्तस्या वचः श्रुत्वा ततो ऽपक्रान्तवाहनम् । प्राप्तश्च मत्स्यहासस्य हेतुं राज्ञे न्यवेदयम् ॥ SoKss_1,5.26 // प्राप्य चान्तःपुरेभ्यस् तान् स्त्रीरूपान् पुरुषांस् ततः । बह्व् अमन्यत मां राजा वधाद्विप्रं च मुक्तवान् ॥ SoKss_1,5.27 // इत्यादि चेष्टितं दृष्ट्वा तस्य राज्ञो विशृङ्खलम् । खिन्ने मयि कदाचिच्च तत्रागाच्चित्रकृन्नवः ॥ SoKss_1,5.28 // अलिखत् स महादेवीं योगनन्दं च तं पटे । सजीवम् इव तच्चित्रं वाक्चेष्टारहितं त्व् अभूत् ॥ SoKss_1,5.29 // तं च चित्रकरं राजा तुष्टो वित्तैरपूरयत् । तं च वासगृहे चित्रपटं भित्तावकारयत् ॥ SoKss_1,5.30 // एकदा च प्रविष्टस्य वासके तत्र सा मम । संपूर्णलक्षणा देवी प्रतिभाति स्म चित्रगा ॥ SoKss_1,5.31 // लक्षणान्तरसंबन्धादभ्यूह्य प्रतिभावशात् । अथाकार्षमहं तस्यास्तिलकं मेखलापदे ॥ SoKss_1,5.32 // संपूर्णलक्षणां तेन कृत्वैनां गतवानहम् । प्रविष्टो योगनन्दो ऽथ तिलकं तं व्यलोकयत् ॥ SoKss_1,5.33 // केनायं रचितो ऽत्रेति सो ऽपृच्छच्च महत्तरान् । ते च न्यवेदयंस्तस्मै कर्तारं तिलकस्य माम् ॥ SoKss_1,5.34 // देव्या गुप्तप्रदेशस्थमिमं नान्यो मया विना । वेत्ति तज्ज्ञातवानेवमसौ वररुचिः कथम् ॥ SoKss_1,5.35 // छन्नः कृतो ऽमुना नूनं ममान्तःपुरविप्लवः । दृष्टवानत एवायं स्त्रीरूपांस्तत्र तान्नरान् ॥ SoKss_1,5.36 // इति संचिन्तयामास योगनन्दः क्रुधा ज्वलन् । जायन्ते बत mƬhÃnÃæ संवाद अपि तादृशाः ॥ SoKss_1,5.37 // ततः स्वैरं समाहूय शकटालं समादिशत् । त्वया वररुचिर्वध्यो देवीविध्वंसनादिति ॥ SoKss_1,5.38 // यथा ज्ञापयसीत्युक्त्वा शकटालो ऽगमद्बहिः । अचिन्तयच्च शक्तिः स्याद्धन्तुं वररुचिं न मे ॥ SoKss_1,5.39 // दिव्यबुद्धिप्रभावो ऽसाबुद्धर्ता च ममापदः । विप्रस्य तद्वरं गुप्तं संप्रति स्वीकरोमि तम् ॥ SoKss_1,5.40 // इति निश्चित्य सो ऽभ्येत्य राज्ञः कोपमकारणम् । वधान्तं कथयित्वा मे शकटालो ऽब्रवीत्ततः ॥ SoKss_1,5.41 // अन्यं कंचित्प्रवादाय हन्म्यहं त्वं च मद्गृहे । प्रच्छन्नस् तिष्ठ माम् अस्माद् रक्षितुं कोपनान् नृपात् ॥ SoKss_1,5.42 // इति तद्वचनाच् छन्नस् तद्गृहे ऽवस्थितो ऽभवम् । स चान्यं हतवान् कंचिन् मद्वधाख्यातये निशि ॥ SoKss_1,5.43 // एवं प्रयुक्तनीतिं तं प्रीत्यावोचमहं तदा । एको मन्त्री भवान्येन हन्तुं मां न कृता मतिः ॥ SoKss_1,5.44 // नहि हन्तुमहं शक्यो राक्षसो मित्त्रमस्ति मे । ध्यातमात्रागतो विश्वं ग्रसते स मदिच्छया ॥ SoKss_1,5.45 // राजा त्विहेन्द्रदत्ताख्यः सखा वध्यो न मे द्विजः । तच्छ्रुत्वा सो ऽब्रवीन्मन्त्री रक्षो मे दर्श्यतामिति ॥ SoKss_1,5.46 // ततो ध्यातागतं तस्मि तद्रक्षो ऽहमदर्शयम् । तद्दर्शनाच्च वित्रस्तो विस्मितश्च वभूव सः ॥ SoKss_1,5.47 // रक्षस्यन्तर्हिते तस्मिञ् शकटालः स मां पुनः । कथं ते राक्षसो मित्त्रं संजात इति पृष्टवान् ॥ SoKss_1,5.48 // ततो ऽहमवदं पूर्वं रक्षार्थं नगरे भ्रमन् । रात्रौ रात्रौ क्षयं प्रापदेकैको नगराधिपः ॥ SoKss_1,5.49 // तच्छ्रुत्वा योगनन्दो मामकरोन्नगराधिपम् । भ्रमंश्चापश्यमत्राहं भ्रमन्तं राक्षसं निशि ॥ SoKss_1,5.50 // स च मामवदद्ब्रूहि विद्यते नगरे ऽत्र का । सुरूपा स्त्रीति तच्छ्रुत्वा विहस्याहं तमब्रवम् ॥ SoKss_1,5.51 // या यस्याभिमता मूर्ख सुरूपा तस्य सा भवेत् । तच्छ्रुत्वैव त्वयैकेन जितो ऽस्मीत्यवदत्स माम् ॥ SoKss_1,5.52 // प्रश्नमोक्षाद्वधोत्तिर्णं मां पुनश्चाब्रवीदसौ । तुष्टो ऽस्मीति सुहृन्मे त्वं संनिधास्ये च ते स्मृतः ॥ SoKss_1,5.53 // इत्युक्त्वान्तर्हिते तस्मिन्यथागतमगामहम् । एवम् आपत्सहायो मे राक्षसो मित्त्रतां गतः ॥ SoKss_1,5.54 // इत्युक्तवानहं भूयः शकटालेन चार्थितः । गङ्गामदर्शयं तस्मै मूर्तां ध्यानादुपस्थिताम् ॥ SoKss_1,5.55 // स्तुतिभिस्तोषिता सा च मया देवी तिरोदधे । बभूव शकटालश्च सहायः प्रणतो मयि ॥ SoKss_1,5.56 // एकदा च स मन्त्री मां गुप्तस्थं खिन्नमब्रवीत् । सर्वज्ञेनापि खेदाय किमात्मा दीयते त्वया ॥ SoKss_1,5.57 // किं न जानासि यद्राज्ञामविचाररता धियः । अचिराच्च भवेच्छुद्धिस्तथा चात्र कथं शृणु ॥ SoKss_1,5.58 // आदित्यवर्मनामात्र बभूव नृपतिः पुरा । शिववर्माभिधानो ऽस्य मन्त्री चाभून्महामतिः ॥ SoKss_1,5.59 // राज्ञस्तस्यैकदा चैका राज्ञी गर्भमधारयत् । तद्बुद्ध्वा स नृपो ऽपृच्छदित्यन्तः पुररक्षिणः ॥ SoKss_1,5.60 // वर्षद्वयं प्रविष्टस्य वर्तते ऽन्तःपुरे ऽत्र मे । तदेषा गर्भसंभूतिः कुतः संप्रति कथ्यताम् ॥ SoKss_1,5.61 // अथोचुस्ते प्रवेशो ऽत्र पुंसो ऽन्यस्यास्ति न प्रभो । शिववर्मा तु ते मन्त्री प्रविशत्यनिवारितः ॥ SoKss_1,5.62 // तच्छ्रुत्वाचिन्तयद्राजा नूनं द्रोही स एव मे । प्रकाशं च हते तस्मिन्नपवादो भवेन्मम ॥ SoKss_1,5.63 // इत्यालोच्य स तं युक्त्या शिववर्माणमीश्वरः । सामन्तस्यान्तिकं सख्युः प्राहिणोद्भोगवर्मणः ॥ SoKss_1,5.64 // तद्वधं तस्य लेखेन संदिश्य तदनन्तरम् । nigƬhaæ स नृपस्तत्र लेखहारं व्यसर्जयत् ॥ SoKss_1,5.65 // याते मन्त्रिणि सप्ताहे गते भीत्या पलायिता । सा राज्ञी रक्षिभिर्लब्धा पुंसा स्त्रीरुपिणा सह ॥ SoKss_1,5.66 // आदित्यवर्मा तद्बुद्ध्वा सानुतापो ऽभवत्तदा । किं मया तादृशो मन्त्री घातितो ऽकारणादिति ॥ SoKss_1,5.67 // अत्रान्तरे स च प्राप निकटं भोगवर्मणः । शिववर्मा स चोपागाल्लेखमादाय पूरुषः ॥ SoKss_1,5.68 // वाचयित्वा च तं लेखमेकान्ते शिववर्मणे । शशंस वधनिर्देशं भोगवर्मा विधेर्वशात् ॥ SoKss_1,5.69 // शिववर्माप्य् अवोचत् तं सामन्तं मन्त्रिसत्तमः । त्वं व्यापादय मां नो चेन् निहन्म्यात्मानम् आत्मना ॥ SoKss_1,5.70 // तच्छ्रुत्वा विस्मयाविष्टो भोगवर्मा जगाद तम् । किमेतद्ब्रूहि मे विप्र शापितो ऽसि न वक्षि चेत् ॥ SoKss_1,5.71 // अथ वक्ति स्म तं मन्त्री हन्येयं यत्र भूपते । तत्र द्वादश वर्षाणि देशे देवो न वर्षति ॥ SoKss_1,5.72 // तच्छ्रुत्वा मन्त्रिभिः सार्धं भोगवर्मा व्यचिन्तयत् । दुष्टः स राजा देशस्य नाशमस्माकमिच्छति ॥ SoKss_1,5.73 // किं हि तत्र न सन्त्येव वधका गुप्तगामिनः । तस्मान्मन्त्री न वध्यो ऽसौ रक्ष्यः स्वात्मवधादपि ॥ SoKss_1,5.74 // इति संमन्त्र्य दत्त्वा च रक्षकान् भोगवर्मणा । शिववर्मा ततो देशात् प्रेषितो ऽभूत् ततः क्षणात् ॥ SoKss_1,5.75 // एवं प्रत्याययौ जीवन्स मन्त्री प्रज्ञया स्वया । शुद्धिश्चास्यान्यतो जाता नहि धर्मो ऽन्यथा भवेत् ॥ SoKss_1,5.76 // इत्थं तवापि शुद्धिः स्यात्तिष्ठ तावद्गृहे मम । कात्यायन नृपो ऽप्येष सानुतापो भविष्यति ॥ SoKss_1,5.77 // इत्युक्तः शकटालेन च्छन्नो ऽहं तस्य वेश्मनि । प्रतीक्षमाणो ऽवसरं तान्यहान्यत्यवाहयम् ॥ SoKss_1,5.78 // तस्याथ योगनन्दस्य काणभूतेः कदाचन । पुत्रो हिरण्यगुप्ताख्यो मृगयायै गतो ऽभवत् ॥ SoKss_1,5.79 // अश्ववेगात्प्रयातस्य कथंचिद्दूरमन्तरम् । एकाकिनो वने तस्य वासरः पर्यहीयत ॥ SoKss_1,5.80 // ततश्च तां निशां नेतुं वृक्षमारोहति स्म सः । क्षणात्तत्रैव चारोहदृक्षः सिंहेन भीषितः ॥ SoKss_1,5.81 // स दृष्ट्वा राजपुत्रं तं भीतं mÃnu«abhëayà । मा भैषीर्मम मित्त्रं त्वमित्युक्त्वा निर्भयं व्यधात् ॥ SoKss_1,5.82 // विस्रम्भादृक्षवाक्येन राजपुत्रो ऽथ सुप्तवान् । ऋक्षस्तु जाग्रदेवासीदधः सिंहो ऽथ सो ऽब्रवीत् ॥ SoKss_1,5.83 // ऋक्षं मानुषमेतं मे क्षिप यावद्व्रजाम्यहम् । ऋक्षस्ततो ऽब्रवीत्पाप न मित्रं घातयाम्यहम् ॥ SoKss_1,5.84 // क्रमादृक्षे प्रसुप्ते च राजपुत्रे च जाग्रति । पुनः सिंहो ऽब्रवीदेतमृक्षं मे क्षिप मानुष ॥ SoKss_1,5.85 // तच्छ्रुत्वात्मभयात्तेन सिंहस्याराधनाय सः । क्षिप्तो ऽपि नापतच्चित्रमृक्षो दैवप्रबोधितः ॥ SoKss_1,5.86 // मित्त्रद्रोहिन् भवोन्मत्त इति शापम् अदाच् च सः । तस्य राजसुतस्यैतद्वृत्तान्तावगमावधिम् ॥ SoKss_1,5.87 // प्राप्यैव स्वगृहं प्रातरुन्मत्तो ऽभून्नृपात्मजः । योगनन्दश्च तद्दृष्ट्वा विषादं सहसागमत् ॥ SoKss_1,5.88 // अब्रवीच्च स काले ऽस्मिञ् जीवेद् वररुचिर् यदि । इदं ज्ञायेत तत्सर्वं धिङ् मे तद्वधपाटवम् ॥ SoKss_1,5.89 // तच्छ्रुत्वा वचनं राज्ञः शकटालो व्यचिन्तयत् । हन्त कात्यायनस्यायं लब्धः कालः प्रकाशने ॥ SoKss_1,5.90 // न सो ऽत्र मानी तिष्ठेच राजा मयि च विश्वसेत् । इत्यालोच्य स राजानमब्रवीद्याचिताभयः ॥ SoKss_1,5.91 // राजन्नलं विषादेन जीवन्वररुचिः स्थितः । योगनन्दस्ततो ऽवादीद्द्रुतमानीयतामिति ॥ SoKss_1,5.92 // अथाहं शकटालेन योगनन्दान्तिकं हठात् । आनीतस् तं तथाभूतं राजपुत्रं व्यलोकयम् ॥ SoKss_1,5.93 // मित्त्रद्रोहः कृतो ऽनेन देवेत्युक्त्वा तथैव सः । सरस्वतीप्रसादेन वृत्तान्तः कथितो मया ॥ SoKss_1,5.94 // ततस्तच्छापमुक्तेन स्तुतो ऽहं राजसूनुना । त्वया कथमिदं ज्ञातमित्यपृच्छत्स भूपतिः ॥ SoKss_1,5.95 // अथाहम् अवदं राजंल् लक्षणैर् अनुमानतः । प्रतिभातश्च पश्यन्ति सर्वं प्रज्ञावतां धियः ॥ SoKss_1,5.96 // तद्यथा तिलको ज्ञातस्तथा सर्वमिदं मया । इति मद्वचनात्सो ऽभूद्राजा लज्जानुतापवान् ॥ SoKss_1,5.97 // अथानादृतसत्कारः परिशुद्ध्यैव लाभवान् । स्वगृहं गतवानस्मि शीलं हि विदुषां धनम् ॥ SoKss_1,5.98 // प्राप्तस्यैव च तत्रत्यो जनो ऽरोदीत्पुरो मम । अभ्येत्य मां समुद्भ्रान्तमुपवर्षो ऽब्रवीत्ततः ॥ SoKss_1,5.99 // राजा हतं निशम्य त्वामुपकोशाग्निसाद्वपुः । अकरोदथ मातुस्ते शुचा हृदयमस्फुटत् ॥ SoKss_1,5.100 // तच् छ्रुत्वाभिनवोद्भूतशोकावेगविचेतनः । सद्यो ऽहम् अपतं भूमौ वातरुग्ण इव द्रुमः ॥ SoKss_1,5.101 // क्षणाच्च गतवानस्मि प्रलापानां रसज्ञताम् । प्रियबन्धुविनाशोत्थः शोकाग्निः कं न तापयेत् ॥ SoKss_1,5.102 // आ संसारं जगत्यस्मिन्नेका नित्या ह्यनित्यता । तदेतामैश्वरीं मायां किं जानन्नपि मुह्यसि ॥ SoKss_1,5.103 // इत्यादिभिर् उपागत्य वर्षेण वचनैर् अहम् । बोधितो ऽथ यथातत्त्वं कथंचिद्धृतिमाप्तवान् ॥ SoKss_1,5.104 // ततो विरक्तहृदयस्त्यक्त्वा सर्वं निबन्धनम् । प्रशमैकसहायो ऽहं तपोवनमशिश्रियम् ॥ SoKss_1,5.105 // दिवसेष्वथ गच्छत्सु तत्तपोवनमेकदा । अयोध्यात उपागच्छद्विप्र एको मयि स्थिते ॥ SoKss_1,5.106 // स मया योगनन्दस्य राज्यवार्ताम् अपृच्छ्यत । प्रत्यभिज्ञाय मां सो ऽथ सशोकमिदमब्रवीत् ॥ SoKss_1,5.107 // शृणु नन्दस्य यद्वृत्तं तत्सकाशाद्गते त्वयि । लब्ध्वावकाशस् तत्राभूच् छकटालश् चिरेण सः ॥ SoKss_1,5.108 // स चिन्तयन्वधोपायं योगनन्दस्य युक्तितः । क्षितिं खनन्तमद्राक्षीच्चाणक्याख्यं द्विजं पथि ॥ SoKss_1,5.109 // किं भुवं खनसीत्युक्ते तेन विप्रो ऽथ सो ऽब्रवीत् । दर्भमुन्मूलयाम्यत्र पादो ह्येतेन मे क्षतः ॥ SoKss_1,5.110 // तच्छ्रुत्वा सहसा मन्त्री कोपनं क्रूरनिश्चयम् । तं विप्रं योगनन्दस्य वधोपायममन्यत ॥ SoKss_1,5.111 // नाम पृष्ट्वाब्रवीत्तं च हे ब्रह्मन्दापयामि ते । अहं त्रयोदशीश्राद्धं गृहे नन्दस्य भूपतेः ॥ SoKss_1,5.112 // दक्षिणातः सुवर्णस्य लक्षं तव भविष्यति । भोक्ष्यसे धुरि चान्येषामेहि तावद्गृहं मम ॥ SoKss_1,5.113 // इत्युक्त्वा शकटालस्तं चाणक्यमनयद्गृहम् । श्राद्धाहे ऽदर्शयत्तं च राज्ञे स श्रद्दधे च तम् ॥ SoKss_1,5.114 // ततः स गत्वा चाणक्यो धुरि श्राद्ध उपाविशत् । सुबन्धुनामा विप्रश्च तामैच्छद्धुरमात्मनः ॥ SoKss_1,5.115 // तद्गत्वा शकटालेन विज्ञप्तो नन्दभूपतिः । अवादीन्नापरो योग्यः सुबन्धुर्धुरि तिष्ठतु ॥ SoKss_1,5.116 // आगत्यैतां च राजाज्ञां शकटालो भयानतः । न मे ऽपराध इत्युक्त्वा चाणक्याय न्यवेदयत् ॥ SoKss_1,5.117 // सो ऽथ कोपेन चाणक्यो ज्वलन्निव समन्ततः । निजां मुक्त्वा शिखां तत्र प्रतिज्ञामकरोदिमाम् ॥ SoKss_1,5.118 // अवश्यं हन्त नन्दो ऽयं सप्तभिर्दिवसैर्मया । विनाश्यो बन्धनीया च ततो निर्भन्युना शिखा ॥ SoKss_1,5.119 // इत्युक्तवन्तं कुपिते योगनन्दे पलायितम् । अलक्षितं स्वगेहे तं शकटालो न्यवेशयत् ॥ SoKss_1,5.120 // तत्रोपकरणे दत्ते गुप्तं तेनैव मन्त्रिणा । स चाणक्यो द्विजः क्वापि गत्वा कृत्यामसाधयत् ॥ SoKss_1,5.121 // तद्वशाद्योगनन्दो ऽथ दाहज्वरमवाप्य सः । सप्तमे दिवसे प्राप्ते पञ्चत्वं समुपागमत् ॥ SoKss_1,5.122 // हत्वा हिरण्यगुप्तं च शकटालेन तत्सुतम् । पूर्वनन्दसुते लक्ष्मीश्चन्द्रगुप्ते निवेशिता ॥ SoKss_1,5.123 // मन्त्रित्वे तस्य चाभ्यर्थ्य बृहस्पतिसमं धिया । चाणक्यं स्थापयित्वा तं स मन्त्री कृतकृत्यताम् ॥ SoKss_1,5.124 // मन्वानो योगनन्दस्य कृतवैरप्रतिक्रियः । पुत्रशोकेन निर्विण्णः प्रविवेश महद्वनम् ॥ SoKss_1,5.125 // इति तस्य मुखाच्छ्रुत्वा विप्रस्य सुतरामहम् । काणभूते गतः खेदं सर्वमालोक्य चञ्चलम् ॥ SoKss_1,5.126 // खेदाच् चाहम् इमां द्रष्टुम् आगतो विन्ध्यवासिनीम् । तत्प्रसादेन दृष्ट्वा त्वां स्मृता जातिर्मया सखे ॥ SoKss_1,5.127 // प्राप्तं दिव्यं च विज्ञानं मयोक्ता ते महाकथा । इदानीं क्षीणशापो ऽहं यतिष्ये देहमुज्झितुम् ॥ SoKss_1,5.128 // त्वं च संप्रति तिष्ठेह यावदायाति ते ऽन्तिकम् । शिष्ययुक्तो guïìhyÃkhyastyaktabhëÃtrayo द्विजः ॥ SoKss_1,5.129 // सो ऽपि ह्यहमिव क्रोधाद्देव्या शप्तो गणोत्तमः । माल्यवान्नाम मत्पक्षपाती मर्त्यत्वमागतः ॥ SoKss_1,5.130 // तस्मै महेश्वरोक्तैषा कथनीया महाकथा । ततस्ते शापनिर्मुक्तिस्तस्य चापि भविष्यति ॥ SoKss_1,5.131 // एवं वररुचिस्तत्र काणभूतेर्निवेद्य सः । प्रतस्थे देहमोक्षाय पुण्यं बदरिकाश्रमम् ॥ SoKss_1,5.132 // गच्छन्ददर्श गङ्गायां सो ऽथ शाकाशिनं मुनिम् । तत्समक्षं च तस्यर्षेः कुशेनाभूत्करक्षतिः ॥ SoKss_1,5.133 // ततो ऽस्य रुधिरं निर्यत्तेन शाकरसीकृतम् । अहंकारपरीक्षार्थं कौतुकात्स्वप्रभावतः ॥ SoKss_1,5.134 // तद्दृष्ट्वा हन्त सिद्धो ऽस्मीत्यगाद्दर्पमसौ मुनिः । ततो वररुचिः किंचिद्विहस्येव जगाद तम् ॥ SoKss_1,5.135 // जिज्ञासनाय रक्तं ते मया शाकरसीकृतम् । यावन्नाद्याप्यहंकारः परित्यक्तस्त्वया मुने ॥ SoKss_1,5.136 // ज्ञानमार्गे ह्यहंकारः परिघो दुरतिक्रमः । ज्ञानं विना च नास्त्येव मोक्षो व्रतशतैरपि ॥ SoKss_1,5.137 // स्वर्गस्तु न मुमुक्षूणां क्षयी चित्तं विलोभयेत् । तस्मादहंकृतित्यागाज्ज्ञाने यत्नं मुने कुरु ॥ SoKss_1,5.138 // विनीयैवं मुनिं तेन प्रणतेन कृतस्तुतिः । तं बदर्याश्रमोद्देशं शान्तं वररुचिर्ययौ ॥ SoKss_1,5.139 // अथ स निबिडभक्त्या तत्र देवीं शरण्यां शरणमुपगतो ऽसौ मर्त्यभावं मुमुक्षुः । प्रकटितनिजमूर्तिः सापि तस्मै शशंस स्वयमनलसमुत्थां धारणां देहमुक्त्यै ॥ SoKss_1,5.140 // दग्ध्वा शरीरमथ धारणया तया तद्दिव्यां गतिं वररुचिः स निजां प्रपेदे । विन्ध्याटवीभुवि ततः स च काणभूतिर् ÃsÅdabhÅpsitaguïìhyasamÃgamotka÷ // SoKss_1,5.141 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके पञ्चमस् तरङ्गः । षष्ठस् तरङ्गः । ततः स मर्त्यवपुषा माल्यवान्विचरन्वने । नाम्ना guïìha÷ सेवित्वा सातवाहनभूपतिम् ॥ SoKss_1,6.1 // संस्कृताद्यास्तदग्रे च bhëÃstisra÷ प्रतिज्ञया । त्यक्त्वा खिन्नमना द्रष्टुमाययौ विन्ध्यवासिनीम् ॥ SoKss_1,6.2 // तदादेशेन गत्वा च काणभूतिं ददर्श सः । ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसाभवत् ॥ SoKss_1,6.3 // आश्रित्य bhëÃæ पैशाचीं bhëÃtrayavilak«aïÃm / श्रावयित्वा निजं नाम काणभूतिं च सो ऽब्रवीत् ॥ SoKss_1,6.4 // पुष्पदन्ताच्छ्रुतां दिव्यां शीघ्रं कथय मे कथाम् । येन शापं तरिष्यावस् त्वं चाहं च समं सखे ॥ SoKss_1,6.5 // तच्छ्रुत्वा प्रणतो हृष्टः काणभूतिरुवाच तम् । कथयामि कथां किं तु कौतुकं मे महत्प्रभो ॥ SoKss_1,6.6 // आजन्मचरितं तावच्छंस मे कुर्वनुग्रहम् । इति तेनार्थितो वक्तुं guïìhyo ऽथ प्रचक्रमे ॥ SoKss_1,6.7 // प्रतिष्ठाने ऽस्ति नगरं सुप्रतिष्ठितसंज्ञकम् । तत्राभूत्सोमशर्माख्यः कोऽपि ब्राह्मणसत्तमः ॥ SoKss_1,6.8 // वत्सश् च गुल्मकश् चैव तस्य द्वौ तनयौ सखे । जायेते स्म तृतीया च श्रुतार्था नाम कन्यका ॥ SoKss_1,6.9 // कालेन ब्राह्मणः सो ऽथ सभार्यः पञ्चतां गतः । तत्पुत्रौ तौ स्वसारं तां पालयन्तावतिष्ठताम् ॥ SoKss_1,6.10 // सा चाकस्मात्सगर्भाभूत्तदृष्ट्वा वत्सगुल्मयोः । तत्रान्यपुरुषाभावाच्छङ्कान्योन्यमजायत ॥ SoKss_1,6.11 // ततः श्रुतार्था चित्तज्ञा भ्रातरौ tÃvabhëata । पापशङ्का न कर्तव्या ӭणुतं कथयामि वाम् ॥ SoKss_1,6.12 // कुमारः कीर्तिसेनाख्यो नागराजस्य वासुकेः । भ्रातुः पुत्रो ऽस्ति तेनाहं दृष्टा स्नातुं गता सती ॥ SoKss_1,6.13 // ततः स मदनाक्रान्तो निवेद्यान्वयनामनी । गान्धर्वेण विवाहेन मां भार्यामकरोत्तदा ॥ SoKss_1,6.14 // विप्रजातेरयं तस्मान्मम गर्भ इति स्वसुः । श्रुत्वा कः प्रत्ययो ऽत्रेति वत्सगुल्माववोचताम् ॥ SoKss_1,6.15 // ततो रहसि सस्मार सा तं नागकुमारकम् । स्मृतमात्रागतः सो ऽथ vatsagulmÃvabhëata // SoKss_1,6.16 // भार्या कृता मयैवेयं शापभ्रष्टा वराप्सराः । युष्मत्स्वसा युवां चैव शापेनैव च्युतौ भुवि ॥ SoKss_1,6.17 // पुत्रो जनिष्यते चात्र युष्मत्स्वसुरसंशयम् । ततो ऽस्याः शापनिर्मुक्तिर्युवयोश्च भविष्यति ॥ SoKss_1,6.18 // इत्युक्त्वान्तर्हितः सो ऽभूत्ततः स्तोकैश्च वासरैः । श्रुतार्थायाः सुतो जातस्तं हि जानीहि मां सखे ॥ SoKss_1,6.19 // गणावतारो जातो ऽयं guïìhyo नाम ब्राह्मणः । इति तत्कालम् उदभूद् अन्तरिक्षात् सरस्वती ॥ SoKss_1,6.20 // क्षीणशापास्ततस्ते च जननीमातुला मम । कालेन पञ्चतां प्राप्ता गतश्चाहमधीरताम् ॥ SoKss_1,6.21 // अथ शोकं समुत्सृज्य बालो ऽपि गतवानहम् । स्वावष्टम्भेन विद्यानां प्राप्तये दक्षिणापथम् ॥ SoKss_1,6.22 // कालेन तत्र संप्राप्य सर्वा विद्याः प्रसिद्धिमान् । स्वदेशम् आगतो ऽभूवं दर्शयिष्यन् निजान् गुणान् ॥ SoKss_1,6.23 // प्रविशंश्च चिरात्तत्र नगरे सुप्रतिष्ठिते । अपश्यं शिष्यसहितः शोभां कामप्यहं तदा ॥ SoKss_1,6.24 // क्वचित्सामानि छन्दोगा गायन्ति च यथाविधि । क्वचिद्विवादो विप्राणामभूद्वेदविनिर्णये ॥ SoKss_1,6.25 // यो ऽत्र द्यूतकलां वेत्ति तस्य हस्तगतो निधिः । इत्यादिकैतवैर् द्यूतम् अस्तुवन् कितवाः क्वचित् ॥ SoKss_1,6.26 // अन्योन्यं निजवाणिज्यकलाकौशलवादिनाम् । क्वचिच्च वणिजां मध्ये वणिगेको ऽब्रवीदिदम् ॥ SoKss_1,6.27 // अर्थैः संयमवान् अर्थान् प्राप्नोति कियद् अद्भुतम् । मया पुनर् विनैवार्थं लक्ष्मीर् आसादिता पुरा ॥ SoKss_1,6.28 // गर्भस्थस्य च मे पूर्वं पिता पञ्चत्वमागतः । मन्मातुश्च तदा पापैर्गोत्रजैः सकलं हृतम् ॥ SoKss_1,6.29 // ततः सा तद्भयाद् गत्व रक्षण्ती गर्भम् आत्मनः । तस्थौ कुमारदत्तस्य पितृमित्रस्य वेश्मनि ॥ SoKss_1,6.30 // तत्र तस्याश्च जातो ऽहं साध्व्या वृत्तिनिबन्धनम् । ततश्चावर्धयत्सा मां कृच्छकर्माणि कुर्वती ॥ SoKss_1,6.31 // उपाध्यायमथाभ्यर्च्य तयाकिंचन्यदीनया । क्रमेण शिक्षितश्चाहं लिपिं गणितमेव च ॥ SoKss_1,6.32 // वणिक्पुत्रो ऽसि तत्पुत्र वाणिज्यं कुरु सांप्रतम् । विशाखिलाख्यो देशे ऽस्मिन् वणिक् चास्ति महाधनः ॥ SoKss_1,6.33 // दरिद्राणां कुलीनानां भाण्डमूल्यं ददाति सः । गच्छ याचस्व तं मूल्यमिति माताब्रवीच्च माम् ॥ SoKss_1,6.34 // ततो ऽहमगमं तस्य सकाशं सो ऽपि तत्क्षणम् । इत्य् अवोचत् क्रुधा कंचिद् वणिक्पुत्रं विशाखिलः ॥ SoKss_1,6.35 // मूषको दृश्यते यो ऽयं गतप्राणो ऽत्र भूतले । एतेनापि हि पण्येन कुशलो धनमर्जयेत् ॥ SoKss_1,6.36 // दत्तास्तव पुनः पाप दीनारा बहवो मया । दूरे तिष्ठतु तद्वृद्धिस्त्वया ते ऽपि न रक्षिताः ॥ SoKss_1,6.37 // तच्छ्रुत्वा सहसैवाहं तमवोचं विशाखिलम् । गृहीतो ऽयं मया त्वत्तो भाण्डमुल्याय मूषकः ॥ SoKss_1,6.38 // इत्युक्त्वा मूषकं हस्ते गृहीत्वा संपुटे च तम् । लिखित्वास्य गतो ऽभूवम् अहं सो ऽप्य् अहसद् वणिक् ॥ SoKss_1,6.39 // caïakäjaliyugmena मूल्येना स च मूषकः । मार्जारस्य कृते दत्तः कस्यचिद्वणिजो मया ॥ SoKss_1,6.40 // कृत्वा तांश् चणकान् भृष्टान् गृहीत्वा जलकुम्भिकाम् । अतिष्ठं चत्वरे गत्वा छायाया नगराद्वहिः ॥ SoKss_1,6.41 // तत्र श्रान्तागतायाम्भः शीतलं चणकांश्च तान् । këÂhabhÃrikasaæghÃya सप्रश्रयमदामहम् ॥ SoKss_1,6.42 // एकैकः këÂhika÷ प्रीत्या këÂhe द्वे द्वे ददौ मम । चिक्रीतवानहं तानि नीत्वा këÂhÃni चापणे ॥ SoKss_1,6.43 // ततः स्तोकेन मूल्येन क्रीत्वा तांश्चणकांस्ततः । तथैव këÂhikebhyo ऽहमन्येद्युः këÂhamÃharam ॥ SoKss_1,6.44 // एवं प्रतिदिनं कृत्वा प्राप्य मूल्यं क्रमान्यया । këÂhikebhyo ऽखिलं दारु क्रीतं तेभ्यो दिनत्रयम् ॥ SoKss_1,6.45 // अकस्मादथ संजाते këÂhacchede ऽतिवृष्टिभिः । मया तद्दारु विक्रीतं पणानां बहुभिः शतैः ॥ SoKss_1,6.46 // तेनैव विपणिं कृत्वा धनेन निजकौशलात् । कुर्वन्वणिज्यां क्रमशः संपन्नो ऽस्मि महाधनः ॥ SoKss_1,6.47 // सौवर्णो मूषकः कृत्वा मया तस्मै समर्पितः । विशाखिलाय सो ऽपि स्वां कन्यां मह्यमदात्ततः ॥ SoKss_1,6.48 // अत एव च लोके ऽस्मिन् प्रसिद्धो मूषकाख्यया । एवं लक्ष्मीर् इयं प्राप्ता निर्धनेन सता मया ॥ SoKss_1,6.49 // तच्छ्रुत्वा तत्र ते ऽभूवन्वणिजो ऽन्ये सविस्मयाः । धीर्न चित्रीयते कस्मादभित्तौ चित्रकर्मणा ॥ SoKss_1,6.50 // kvacitpratigrahaprÃptahemamëëÂako द्विजः । छन्दोगः कश्चिदित्युक्तो विटप्रायेण केनचित् ॥ SoKss_1,6.51 // ब्राह्मण्याद्भोजनं तावदस्ति ते तत्त्वयामुना । लोकयात्रा सुवर्णेन वैदग्ध्यायेह शिक्ष्यताम् ॥ SoKss_1,6.52 // को मां शिषयतीत्युक्ते तेन मुग्धेन सो ऽब्रवीत् । यैषा चतुरिका नाम वेश्या तस्या गृहं व्रज ॥ SoKss_1,6.53 // तत्र किं करवाणीति द्विजेनोक्तो विटो ऽब्रवीत् । स्वर्णं दत्त्वा प्रयुञ्जीथा रञ्जयन्साम किंचन ॥ SoKss_1,6.54 // श्रुत्वेत्य् अगच्छच् छन्दोगो द्रुतं चतुरिकागृहम् । उपाविशत् प्रविश्यात्र कृतप्रत्युद्गतिस्तया ॥ SoKss_1,6.55 // मामद्य लोकयात्रां त्वं शिक्षयैतेन सांप्रतम् । इति जल्पन्स तत्तस्यै स्वर्णमर्पितवान्द्विजः ॥ SoKss_1,6.56 // प्रहसत्यथ तत्रस्थे जने किंचिद्विचिन्त्य सः । गोकर्णसदृशौ कृत्वा करावाबद्धसारणौ ॥ SoKss_1,6.57 // तारस्वरं तथा साम गायति स्म जडाशयः । यथा तत्र मिलन्ति स्म विटा हास्यदिदृक्षवः ॥ SoKss_1,6.58 // ते चावोचञ् शृगालो ऽयं प्रविष्टो ऽत्र कुतो ऽन्यथा । तच् छीघ्रम् अर्धचन्द्रो ऽस्य गले ऽस्मिन् दीयताम् इति ॥ SoKss_1,6.59 // अर्धचन्द्रं शरं मत्वा शिरश्छेदभयाद्द्रुतम् । शिक्षिता लोकयात्रेति गर्जन्स निरगात्ततः ॥ SoKss_1,6.60 // तत्सकाशं ततो ऽगच्छद्येनासु प्रेषितो ऽभवत् । वृत्तान्तं चावदत्तस्मै सो ऽपि cainamabhëata ॥ SoKss_1,6.61 // साम सान्त्वं मयोक्तं ते वेदस्यावसरो ऽत्र कः । किं वा dhÃrÃdhirƬhaæ हि jìyaæ वेदजडे जने ॥ SoKss_1,6.62 // एवं विहस्य गत्वा च तेनोक्ता सा विलासिनी । द्विपदस्य पशोरस्य तत्सुवर्णतृणं त्यज ॥ SoKss_1,6.63 // हसन्त्या च तया त्यक्तं सुवर्णं प्राप्य स द्विजः । पुनर्जातमिवात्मानं मन्वानो गृहमागतः ॥ SoKss_1,6.64 // एवंप्रायाण्य् अहं पश्यन् कौतुकानि पदे पदे । प्राप्तवान् राजभवनं महेन्द्रसदनोपमम् ॥ SoKss_1,6.65 // ततश् चान्तः प्रविष्टो ऽहं शिष्यैर् अग्रे निवेदितः । आस्थानस्थितमद्राक्षं राजानं सातवाहनम् ॥ SoKss_1,6.66 // शर्ववर्मप्रभृतिभिर्मन्त्रिभिः परिवारितम् । रत्नसिंहासनासीनममरैरिव वासवम् ॥ SoKss_1,6.67 // विहितस्वस्तिकारं मामुपविष्टमथासने । राज्ञा कृतादरं चैव शर्ववर्मादयो ऽस्तुवन् ॥ SoKss_1,6.68 // अयं देव भुवि ख्यातः सर्वविद्याविशारदः । guïìhya इति नामास्य यथार्थमत एव हि ॥ SoKss_1,6.69 // इत्यादि तत्स्तुतिं दृष्ट्वा मन्त्रिभिः सातवाहनः । प्रीतः सपदि सत्कृत्य मन्त्रित्वे मां न्ययोजयत् ॥ SoKss_1,6.70 // अथाहं राजकार्याणि चिन्तयन्नवसं सुखम् । शिष्यानध्यापयंस्तत्र कृतदारपरिग्रहः ॥ SoKss_1,6.71 // कदाचित्कौतुकाद्भ्राम्यन्स्वैरं गोदावरीतटे । देवीकृतिरिति ख्यातमुद्यानं दृष्टवानहम् ॥ SoKss_1,6.72 // तच्चातिरम्यमालोक्य क्षितिस्थमिव नन्दनम् । उद्यानपालः पृष्टो ऽभून्मया तत्र तदागमम् ॥ SoKss_1,6.73 // स च मामब्रवीत्स्वामिन्वृद्धेभ्यः श्रूयते यथा । पूर्वं मौनी निराहारो द्विजः कश्चितमाययौ ॥ SoKss_1,6.74 // स दिव्यमिदमुद्यानं सदेवभवनं व्यधात् । ततो ऽत्र ब्राह्मणाः सर्वे मिलन्ति स्म सकौतुकाः ॥ SoKss_1,6.75 // निर्बन्धात्तैः स पृष्टः स्वं वृत्तान्तम् अवदद् द्विजः । अस्तीह भरुकच्छाख्यो विषयो नर्मदातटे ॥ SoKss_1,6.76 // तस्मिन्न् अहं समुत्पन्नो विप्रस्तस्य च मे पुरा । न भिक्षामप्यदात्कश्चिद्दरिद्रस्यालसस्य च ॥ SoKss_1,6.77 // अथ खेदाद्गृहं त्यक्त्वा विरक्तो जीवितं प्रति । भ्रान्त्वा तीर्थान्यहं द्रष्टुमगच्छं विन्ध्यवासिनीम् ॥ SoKss_1,6.78 // दृष्ट्वा ततश्च तां देवीमिति संचिन्तितं मया । लोकः पशूपहारेण प्रीणाति वरदामिमाम् ॥ SoKss_1,6.79 // अहं त्वात्मानमेवेह हन्मि मूर्खमिमं पशुम् । निश्चित्येति शिरश्छेत्तुं मया शस्त्रमगृह्यत ॥ SoKss_1,6.80 // तत्क्षणं सा प्रसन्ना मां देवी svayamabhëata । पुत्र सिद्धो ऽसि मात्मानं वधीस्तिष्ठ ममान्तिके ॥ SoKss_1,6.81 // इति देवीवरं लब्ध्वा संप्राप्ता दिव्यता मया । ततः प्रभृति नष्टा मे बुभुक्षा च तृषा सह ॥ SoKss_1,6.82 // कदाचिदथ देवी मां तत्रस्थं स्वयमादिशत् । गत्वा पुत्र प्रतिष्ठाने रचयोद्यानमुत्तमम् ॥ SoKss_1,6.83 // इत्युक्त्वा सैव मे बीजं दिव्यं प्रादात्ततो मया । इहागत्य कृतं कान्तमुद्यानं तत्प्रभावतः ॥ SoKss_1,6.84 // पाल्यमेतच्च युष्माकमित्युक्त्वा स तिरोदधे । इति निर्मितम् उद्यानम् इदं देव्या पुरा प्रभो ॥ SoKss_1,6.85 // उदानपालाद् इत्येवं तद्देशे देव्यनुग्रहम् । आकर्ण्य विस्मयाविष्टो गृहाय गतवानहम् ॥ SoKss_1,6.86 // एवमुक्ते guïìhena kÃïabhÆtirabhëata / सातवाहन इत्यस्य कस्मन्नामाभवत्प्रभो ॥ SoKss_1,6.87 // ततो 'bravÅdguïìhyo ऽपि शृण्वेतत्कथयामि ते । दीपकर्णिरिति ख्यातो राजाभूत्प्राज्यविक्रमः ॥ SoKss_1,6.88 // तस्य शक्तिमती नाम भार्या प्राणाधिकाभवत् । रतान्तसुप्ताम् उद्याने सर्पस्तां जातु दष्टवान् ॥ SoKss_1,6.89 // गतायामथ पञ्चत्वं तस्यां तद्गतमानसः । अपुत्रो ऽपि स जग्राह ब्रह्मचर्यव्रतं नृपः ॥ SoKss_1,6.90 // ततः कदाचिद् राज्यार्हपुत्रासद्भावदुःखितम् । इत्यादिदेश तं स्वप्ने भगवानिन्दुशेखरः ॥ SoKss_1,6.91 // अटव्यां द्रक्षसि bhrÃmyansiæhÃrƬhaæ कुमारकम् । तं गृहीत्वा गृहं गच्छेः स ते पुत्रो भविष्यति ॥ SoKss_1,6.92 // अथ प्रबुद्धस् तं स्वप्नं स्वरन्राजा जहर्ष सः । कदाचिच्च ययौ दूरामटवीं मृगयारसात् ॥ SoKss_1,6.93 // ददर्श तत्र मध्याह्ने siæhÃrƬhaæ स भूपतिः । बालकं पद्मसरसस्तीरे तपनतेजसम् ॥ SoKss_1,6.94 // अथ राजा स्मरन्स्वप्नमवतारितबालकम् । jalÃbhilëiïaæ सिंहं जघानैकशरेण तम् ॥ SoKss_1,6.95 // स सिंहस् तद्वपुस् त्यक्त्वा सद्यो ऽभूत्पुरुषाकृतिः । कष्टं किम् एतद् ब्रूहीति राज्ञा पृष्टो जगाद च ॥ SoKss_1,6.96 // धनदस्य सखा यक्षः सातो नामास्मि भूपते । सो ऽहं स्नान्तीमपश्यं प्राग्गङ्गायामृषिकन्यकाम् ॥ SoKss_1,6.97 // सापि मां वीक्ष्य संजातमन्मथाभूदहं तथा । गान्धर्वेण विवाहेन ततो भार्या कृता मया ॥ SoKss_1,6.98 // तच्च तद्बान्धवा बुद्ध्वा तां च मां चाशपन् क्रुधा । सिंहौ भविष्यतः पापौ स्वेच्छाचारौ युवाम् इति ॥ SoKss_1,6.99 // पुत्रजन्मावधिं तस्याः शापान्तं मुनयो व्यधुः । मम तु त्वच्छराघातपर्यन्तं तदनन्तरम् ॥ SoKss_1,6.100 // अथावां सिंहमिथुनं संजातौ सापि कालतः । गर्भिण्यभूत्ततो जाते दारके ऽस्मिन्व्यपद्यत ॥ SoKss_1,6.101 // अयं च वर्धितो ऽन्यासां सिंहीनां पयसा मया । अद्य चाहं विमुक्तो ऽस्मि शापाद्बाणाहतस्त्वया ॥ SoKss_1,6.102 // तद्गृहाण महासत्त्वं मया दत्तममुं सुतम् । अयं ह्यर्थः समादिष्टस्तैरेव मुनिभिः पुरा ॥ SoKss_1,6.103 // इत्युक्त्वान्तर्हिते तस्मिन्सातनामनि गुह्यके । स राजा तं समादाय बालं प्रत्याययौ गृहम् ॥ SoKss_1,6.104 // सातेन यस्माद् Ƭho ऽभूत् तस्मात् तं सातवाहनम् । नाम्ना चकार कालेन राज्ये चैनं न्यवेशयेत् ॥ SoKss_1,6.105 // ततस् तस्मिन् गते ऽरण्यं दीपकर्णौ क्षितीश्वरे । संवृत्तः सार्वभौमो ऽसौ भूपतिः सातवाहनः ॥ SoKss_1,6.106 // एवमुक्त्वा कथां मध्ये काणभूत्यनुयोगतः । guïìhya÷ प्रकृतं धीमाननुस्मृत्याब्रवीत्पुनः ॥ SoKss_1,6.107 // ततः कदाचिदध्यास्त वसन्तसमयोत्सवे । देवीकृतं तदुद्यानं स राजा सातवाहनः ॥ SoKss_1,6.108 // विहरन्सुचिरं तत्र महेन्द्र इव नन्दने । वापीजले ऽवतीर्णो 'bhÆtkrŬituæ कामिनीसखः ॥ SoKss_1,6.109 // असिञ्चत्तत्र दयिताः सहेलं करवारिभिः । असिच्यत स ताभिश्च वशाभिरिव वारणः ॥ SoKss_1,6.110 // mukhairdhautäjanÃtÃmranetrairjahnujalÃplutai÷ / अङ्गैः सक्ताम्बरव्यक्तविभागैश्च तमङ्गनाः ॥ SoKss_1,6.111 // विदलत्पत्रतिलकाः स चक्रे वनमध्यगाः । च्युताभरणपुष्पास्ता लता वायुरिव प्रियाः ॥ SoKss_1,6.112 // अथैका तस्य महिषी राज्ञः स्तनभरालसा । शिरीषसुकुमाराङ्गी krŬantÅ क्लममभ्यगात् ॥ SoKss_1,6.113 // सा जलैरभिषिञ्चन्तं राजानमसहा सती । अब्रवीन्मोदकैर्देव paritìaya मामिति ॥ SoKss_1,6.114 // तच् छ्रुत्वा मोदकान् राजा द्रुतम् आनाययद् बहून् । ततो विहस्य सा राज्ञी पुनर् एवम् abhëata ॥ SoKss_1,6.115 // राजन्नवसरः को ऽत्र मोदकानां जलान्तरे । उदकैः सिञ्च मा त्वं मामित्युक्तं हि मया तव ॥ SoKss_1,6.116 // संधिमात्रं न जानासि माशब्दोदकशब्दयोः । न च प्रकरणं वेत्सि मूर्खस्त्वं कथमीदृशः ॥ SoKss_1,6.117 // इत्युक्तः स तया राजा शब्दशास्त्रविदा नृपः । परिवारे हसत्यन्तर्लज्जाक्रान्तो झगित्यभूत् ॥ SoKss_1,6.118 // parityaktajalakrŬo वीतदर्पश्च तत्क्षणम् । जातावमानो निर्लक्षः प्राविशन्निजमन्दिरम् ॥ SoKss_1,6.119 // ततश्चिन्तापरो मुह्यन्नाहरादिपराङ्मुखः । चित्रस्थ इव पृष्टो ऽपि नैव kiæcidabhëata ॥ SoKss_1,6.120 // पाण्डित्यं शरणं वा मे मृत्युर्वेति विचिन्तयन् । शयनीयपरित्यक्तगारः संतापवानभूत् ॥ SoKss_1,6.121 // अकस्मादथ राज्ञस्तां दृष्ट्वावस्थां तथाविधाम् । किमेतदिति संभ्रान्तः सर्वः परिजनो ऽभवत् ॥ SoKss_1,6.122 // ततो ऽहं शर्ववर्मा च ज्ञातवन्तौ क्रमेण ताम् । अत्रान्तरे स च प्रायः पर्यहीयत वासरः ॥ SoKss_1,6.123 // अस्मिन् काले न च स्वस्थो राजेत्य् आलोच्य तत्क्षणम् । आवाभ्यां राजहंसाख्य आहूतो राजचेटकः ॥ SoKss_1,6.124 // शरीरवार्तां भूपस्य स च पृष्टो ऽब्रवीद् इदम् । नेदृशो दुर्मनाः पूर्वं दृष्टो देवः कदाचन ॥ SoKss_1,6.125 // विष्णुशक्तिदुहित्रा च मिथ्यापण्डितया तया । विलक्षीकृत इत्याहुर्देव्यो ऽन्याः कोपनिर्भरम् ॥ SoKss_1,6.126 // एतत्तस्य मुखाच्छ्रुत्वा राजचेटस्य दुर्मनाः । शर्ववर्मद्वितीयो ऽहं संशयादित्यचिन्तयम् ॥ SoKss_1,6.127 // व्याधिर्यदि भवेद्राज्ञः प्रविशेयुश्चिकित्सकाः । आधिर्वा यदि तत्रास्य कारणं नोपलभ्यते ॥ SoKss_1,6.128 // नास्त्येव हि विपक्षो ऽस्य राज्ये निहतकण्टके । अनुरक्ताः प्रजाश्चैता न हानिः परिदृश्यते ॥ SoKss_1,6.129 // तत्कस्माद् एष खेदः स्याद् ईदृशः सहस प्रभोः । एवं विचिन्तिते dhÅmä शर्ववर्मेदम् अब्रवीत् ॥ SoKss_1,6.130 // अहं जानामि राज्ञो ऽस्य मन्युर्मौर्ख्यानुतापतः । मूर्खो ऽहम् इति पाण्डित्यं सदैवायं हि vächati ॥ SoKss_1,6.131 // उपलब्धो मया चैष पूर्वम् एव तदाशयः । राज्ञ्यावमानितश् चाद्य तन्निमित्तम् इति श्रुतम् ॥ SoKss_1,6.132 // एवमन्योन्यमालोच्य तां रात्रिमतिवाह्य च । प्रातर् आवाम गच्छाव वासवेश्म महीपतेः ॥ SoKss_1,6.133 // तत्र सर्वस्य रुद्धे ऽपि प्रवेशे कथमप्यहम् । प्राविशं मम पश्चाच्च शर्ववर्मा लघुक्रमम् ॥ SoKss_1,6.134 // उपविश्याथ निकटे विज्ञप्तः स मया नृपः । अकारणं कथं देव वर्तसे विमना इति ॥ SoKss_1,6.135 // तच्छ्रुत्वापि तथैवासीत्स तूष्णीं सातवाहनः । शर्ववर्मा ततश्चेदमद्भुतं वाक्यमब्रवीत् ॥ SoKss_1,6.136 // श्रुतं मम स्यात् कापीति प्रागुक्तं देव मे त्वया । तेनाहं कृतवानद्या स्वप्नमाणवकं निशि ॥ SoKss_1,6.137 // स्वप्ने ततो मया दृष्टं नभसश्च्युतमम्बुजम् । तच्च दिव्येन केनापि कुमारेण विकासितम् ॥ SoKss_1,6.138 // ततश्च निर्गता तस्माद्दिव्या स्त्री धवलाम्बरा । तव देव मुखं सा च प्रविष्टा समनन्तरम् ॥ SoKss_1,6.139 // इयद्दृष्ट्वा प्रबुद्धो ऽस्मि मन्ये सा च सरस्वती । देवस्य वदने साक्षात् संप्रविष्टा न संशयः ॥ SoKss_1,6.140 // एवं निवेदितस्वप्ने शर्ववर्मणि तत्क्षणम् । मामस्तमौनः साकूतमवदत्सातवाहनः ॥ SoKss_1,6.141 // शिक्षमाणः प्रयत्नेना कालेन कियता पुमान् । अधिगच्छति पाण्डित्यमेतन्मे कथ्यतां त्वया ॥ SoKss_1,6.142 // मम तेन विना ह्येषा लक्ष्मीर्न प्रतिभासते । विभवैः किं नु मूर्खस्य këÂhasyÃbharaïairiva // SoKss_1,6.143 // ततो ऽहमवदं राजन्वर्षैर्द्वादशभिः सदा । ज्ञायते सर्वविद्यानां मुखं व्याकरणं नरैः ॥ SoKss_1,6.144 // अहं तु शिक्षयामि त्वां वर्षषट्केन तद्विभो । श्रुत्वैतत्सहसा सेर्ष्यं शर्ववर्मा किलावदत् ॥ SoKss_1,6.145 // सुखोचितो जनः क्लेशं कथं कुर्यदियच्चिरम् । तदहं मासषट्केन देव त्वां शिक्षयामि तत् ॥ SoKss_1,6.146 // श्रुत्वैवैतद् असंभाव्यं तम् अवोचम् अहं रुषा । षड्भिर् मासैस् त्वया देवः शिक्षितश् चेत् ततो मया ॥ SoKss_1,6.147 // संस्कृतं प्राकृतं tadvaddeÓabhëà च सर्वदा । bhëÃtrayamidaæ त्यक्तं यन्मनुष्येषु संभवेत् ॥ SoKss_1,6.148 // शर्ववर्मा ततो ऽवादीन्न चेदेवं करोम्यहम् । द्वादशाब्दान्वहाम्येष शिरसा तव पादुके ॥ SoKss_1,6.149 // इत्युक्त्वा निर्गते तस्मिन्नहमप्यगमं गृहम् । राजाप्युभयतः सिद्धिं मत्वाश्वस्तो बभूव सः ॥ SoKss_1,6.150 // विहस्तः शर्ववर्मा च प्रतिज्ञां तां सदुस्तराम् । पश्यन्सानुशयः सर्वं स्वभार्यायै शशंस तत् ॥ SoKss_1,6.151 // सापि तं दुःखितावोचत्संकटे ऽस्मिंस्तव प्रभो । विना स्वामिकुमारेण गतिरन्या न दृश्यते ॥ SoKss_1,6.152 // तथेति निश्चयं कृत्वा पश्चिमे प्रहरे निशि । शर्ववर्मा निराहारस्तत्रैव प्रस्थितो ऽभवत् ॥ SoKss_1,6.153 // तच्च चारमुखाद्बुद्ध्वा मया प्रातर्निवेदितम् । राज्ञे सो ऽपि तदाकर्ण्य किं भवेदित्यचिन्तयत् ॥ SoKss_1,6.154 // ततस्तं सिंहगुप्ताख्यो राजपुत्रो हितो ऽब्रवीत् । त्वयि खिन्ने तदा देव निर्वेदो मे महानभूत् ॥ SoKss_1,6.155 // ततः श्रेयोनिमित्तं ते चण्डिकाग्रे निजं शिरः । छेत्तुं प्रारब्धवानस्मि गत्वास्मान्नगराद्वहिः ॥ SoKss_1,6.156 // मैवं कृथा नृपस्येच्छा सेत्स्यत्येवेत्यवारयत् । वागन्तरिक्षादथ मां तन्मन्ये सिद्धिरस्ति ते ॥ SoKss_1,6.157 // इत्युक्त्वा नृपमामन्त्र्य सत्वरं शर्ववर्मणः । पश्चाच्चारद्वयं सो ऽथ सिंहगुप्तो व्यसर्जयत् ॥ SoKss_1,6.158 // सो ऽपि वातैकभक्षः सन् कृतमौनः सुनिश्चयः । प्राप स्वामिकुमारस्य शर्ववर्मान्तिकं क्रमात् ॥ SoKss_1,6.159 // शरीरनिरपेक्षेण तपसा तत्र तोषितः । प्रसादमकरोत्तस्य कार्तिकेयो यथेप्सितम् ॥ SoKss_1,6.160 // आगत्याग्रे ततो राज्ञे चाराभ्यां स निवेदितः । सिंहगुप्तविसृष्टाभ्यामुदयः शर्ववर्मणः ॥ SoKss_1,6.161 // तच्छ्रुत्वा मम राज्ञश्च विषादप्रमदौ द्वयोः । अभूतां मेखमालोक्य हंसचातकयोरिव ॥ SoKss_1,6.162 // आगत्य शर्ववर्माथ कुमारवरसिद्धिमान् । चिन्तितोपस्थिता राज्ञे सर्वा विद्याः प्रदत्तवान् ॥ SoKss_1,6.163 // प्रादुरासंश्च तास्तस्य सातवाहनभूपतेः । तत्क्षणं किं न कुर्याद्धि प्रसादः पारमेश्वरः ॥ SoKss_1,6.164 // अथ तम् अखिलविद्यालाभम् आकर्ण्य राज्ञः प्रमुदितवति rëÂre तत्र को ऽप्युत्सवो ऽभूत् । अपि पवनविधूतास्तत्क्षणोल्लास्यमानाः प्रतिवसति पताका बद्धनृत्ता इवासन् ॥ SoKss_1,6.165 // राजार्हरत्ननिचयैरथ शर्ववर्मा तेनार्चितो गुरुरिति प्रणतेन राज्ञा । स्वामीकृतश्च विषये मरुकच्छनाम्नि कूलोपकण्ठविनिवेशिनि नर्मदायाः ॥ SoKss_1,6.166 // यो ऽग्रे चारमुखेन षण्मुखवरप्राप्तिं समाकर्णयत् संतुष्यात्मसमं श्रिया नरपतिस्तं सिंहगुप्तं व्यधात् । राज्ञीं ताम् अपि विष्णुशक्तितनयां विद्यागमे कारणं देवीनामुपरि प्रसह्य कृतवान् प्रीत्याभिषिच्य स्वयम् ॥ SoKss_1,6.167 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके षष्ठस् तरङ्गः । सप्तमस् तरङ्गः । ततो गृहीतमौनो ऽहं राजान्तिकमुपागमम् । तर च श्लोकमपठद्द्विजः कश्चित्स्वयं कृतम् ॥ SoKss_1,7.1 // तं चाचष्ट स्वयं राजा सम्यक्संस्कृतया गिरा । तत्रालोक्य च तत्रस्थो जनः प्रमुदितो ऽभवत् ॥ SoKss_1,7.2 // ततः स शर्ववर्माणं राजा सविनयो ऽब्रवीत् । स्वयं कथय देवेन कहं ते ऽनुग्रहः कृतः ॥ SoKss_1,7.3 // तच्छ्रुत्वानुग्रहं राज्ञः ÓarvavarmÃbhyabhëata / इतो राजन्निराहारो मौनस्थो ऽहं तदा गतः ॥ SoKss_1,7.4 // ततो ऽध्वनि मनाक् छेषे जाते तीव्रतपःकृशः । क्लान्तः पतितवान् अस्मि निःसंज्ञो धरणीतले ॥ SoKss_1,7.5 // उत्तिष्ठ पुत्र सर्वं ते संपत्स्यत इति स्फुटम् । शक्तिहस्तः पुमानेत्य जाने मामब्रवीत्तदा ॥ SoKss_1,7.6 // तेनाहममृतासारसंसिक्त इव तत्क्षणम् । प्रबुद्धः क्षुत्पिपासादिहीनः स्वस्थ इवाभवम् ॥ SoKss_1,7.7 // अथ देवस्य निकटं प्राप्य भक्तिभराकुलः । स्नात्वा गर्भगृहं तस्य प्रविष्टो ऽभूवमुन्मनाः ॥ SoKss_1,7.8 // ततो ऽन्तः प्रभुणा तेन स्कन्देन मम दर्शनम् । दत्तं ततः प्रविष्टा मे मुखे मूर्ता सरस्वती ॥ SoKss_1,7.9 // अथासु भगवान् साक्षात् षड्भिर् आननपङ्कजैः । सिद्धो वर्णसमाम्नाय इति सूत्रमुदैरयत् ॥ SoKss_1,7.10 // तच्छ्रुत्वैव मनुष्यत्वसुलभाचापलाद्बत । उत्तरं सूत्रमभ्यूह्य स्वयमेव मयोदितम् ॥ SoKss_1,7.11 // अथाब्रवीत्स देवो मां नावदिष्यः स्वयं यदि । अभविष्यदिदं शास्त्रं पाणिनीयोपमर्दकम् ॥ SoKss_1,7.12 // अधुना स्वल्पतन्त्रत्वात्कातन्त्राख्यं भविष्यति । मद्वाहनकलापस्य नाम्ना कालापकं तथा ॥ SoKss_1,7.13 // इत्युक्त्वा शब्दशास्त्रं तत्प्रकाश्याभिनवं लघु । साक्षादेव स मां देवः punarevamabhëata // SoKss_1,7.14 // युष्मदीयः स राजापि पूर्वजन्मन्यभूदृषिः । भरद्वाजमुनेः शिष्यः कृष्णसंज्ञो महातपाः ॥ SoKss_1,7.15 // tulyÃbhilëÃm आलोक्य स चैकां मुनिकन्यकाम् । ययाव् अकस्मात् पुष्पेषुशरघातरसज्ञताम् ॥ SoKss_1,7.16 // अतः स शप्तो मुनिभिरवतीर्ण इहाधुना । सा चावतीर्णा देवीत्वे तस्यैव मुनिकन्यका ॥ SoKss_1,7.17 // इत्थमृष्यवतारो ऽयं नृपतिः सातवाहनः । दृष्टे त्वय्यखिला विद्या प्राप्स्यत्येव त्वदिच्छया ॥ SoKss_1,7.18 // अक्लेशलभ्या हि भवन्त्युत्तमार्था महात्मनाम् । जन्मान्तरार्जिताः स्फारसंस्काराक्षिप्तसिद्धयः ॥ SoKss_1,7.19 // इत्युक्त्वान्तर्हिते देवे निरगच्छमहं बहिः । तण्डुला मे प्रदत्ताश्च तत्र देवोपजीविभिः ॥ SoKss_1,7.20 // ततो ऽहम् आगतो राजंस् तण्डुलास् ते च मे पथि । चित्रं तावन्त एवासन् भुज्यमाना दिने दिने ॥ SoKss_1,7.21 // एवमुक्त्वा स्ववृत्तान्तं विरते शर्ववर्मणि । उदतिष्ठन्नृपः स्नातुं प्रहृष्टः सातवाहनः ॥ SoKss_1,7.22 // ततो ऽहं कृतमौनत्वाद्व्यवहारबहिष्कृतः । अनिच्छन्तं तमामन्त्र्य प्रणामेनैव भूपतिम् ॥ SoKss_1,7.23 // निर्गत्य नगरात्तस्माच्छिष्यद्वयसमन्वितः । तपसे निश्चितो द्रष्टुमागतो विन्ध्यवासिनीम् ॥ SoKss_1,7.24 // स्वप्नादेशेन देव्या च तयैव प्रेषितस्ततः । विन्ध्याटवीं प्रविष्टो ऽहं त्वां द्रष्टुं भीषणामिमाम् ॥ SoKss_1,7.25 // पुलिन्दवाक्याद् आसाद्य सार्थं दैवात्कथंचन । इह प्राप्तो ऽहमद्राक्षं पिशाचान्सुबहूनमून् ॥ SoKss_1,7.26 // अन्योन्यालापमेतेषां दूरादाकर्ण्य शिक्षिता । मया piÓÃcabhëeyaæ मौनमोक्षस्य कारणम् ॥ SoKss_1,7.27 // उपगम्य ततश्चैतां त्वां श्रुत्वोज्जयिनीगतम् । प्रतिपालितवानस्मि यावदभ्यागतो भवान् ॥ SoKss_1,7.28 // दृष्ट्वा त्वां स्वागतं कृत्वा चतुर्थ्या bhÆtabhëayà । मया जातिः स्मृतेत्येष वृत्तान्तो मे ऽत्र जन्मनि ॥ SoKss_1,7.29 // एवमुक्ते guïìhyena काणभूतिरुवाच तम् । त्वदागमो मया ज्ञातो यथाद्य निशि तच्छृणु ॥ SoKss_1,7.30 // राक्षसो भूतिवर्माख्यो दिव्यदृष्टिः सखास्ति मे । गतवानस्मि चोद्यानमुज्जयिन्यां तदास्पदम् ॥ SoKss_1,7.31 // तत्रासौ निजशापान्तं प्रति पृष्टो मयाब्रवीत् । दिवा नास्ति प्रभावो नास्तिष्ठ रात्रौ वदाम्यतः ॥ SoKss_1,7.32 // तथेति चाहं तत्रस्थः प्राप्तायां निशि वल्गताम् । तमपृच्छं प्रसङ्गेन भूतानां हर्षकारणम् ॥ SoKss_1,7.33 // पुरा विरिञ्चसंवादे यदुक्तं शंकरेण तत् । शृणु वच्मीति मामुक्त्वा भूतिवर्माथ सो ऽब्रवीत् ॥ SoKss_1,7.34 // दिवा नैषां प्रभावो ऽस्ति ध्वस्तानामर्कतेजसा । यक्षरक्षःपिशाचानां तेन हृष्यन्त्यमी निशी ॥ SoKss_1,7.35 // न पूज्यन्ते सुरा यत्र न च विप्रा यथोचितम् । भुज्यते ऽविधिना वापि तत्रैते प्रभवन्ति च ॥ SoKss_1,7.36 // अमांसभक्षः साध्वी वा यत्र तत्र न यान्त्यमी । ÓucŤ शूरान् प्रबुद्धांश् च नाक्रामन्ति कदाचन ॥ SoKss_1,7.37 // इत्युक्त्वा मे स तत्कालं भूतिवर्माब्रवीत्पुनः । गच्छागतो guïìhyaste शापमोक्षस्य कारणम् ॥ SoKss_1,7.38 // श्रुत्वैतदागतश्चास्मि त्वं च दृष्टो मया प्रभो । कथयाम्यधुना तां ते पुष्पदन्तोदितां कथाम् ॥ SoKss_1,7.39 // किं त्वेकं कौतुकं मे ऽस्ति कथ्यतां केन हेतुना । स पुष्पदन्तस् त्वं चापि माल्यवान् इति विश्रुतः ॥ SoKss_1,7.40 // काणभूतेरिति श्रुत्वा guïìhyastamabhëata / गङ्गातीरे ऽग्रहारो ऽस्ति नाम्ना बहुसुवर्णकः ॥ SoKss_1,7.41 // तत्र गोविन्ददत्ताख्यो ब्राह्मणो ऽभूद्बहुश्रुतः । तस्य भार्याग्निदत्ता च बभूव पतिदेवता ॥ SoKss_1,7.42 // स कालेन द्विजस्तस्यां पञ्च पुत्रानजीजनत् । ते च मूर्खाः सुरूपाश्च बभूवुरभिमानिनः ॥ SoKss_1,7.43 // अथ गोविन्ददत्तस्य गृहानतिथिराययौ । विप्रो वैश्वानरो नाम वैश्वानर इवापरः ॥ SoKss_1,7.44 // गोविन्ददत्ते तत्कालं गृहादपि बहिः स्थिते । तत्पुत्राणामुपागत्य कृतं तेनाभिवादनम् ॥ SoKss_1,7.45 // हासमात्रं च तैस्तस्य कृतं प्रत्यभिवादनम् । ततः स कोपान् निर्गन्तुं प्रारेभे तद्गृहाद् द्विजः ॥ SoKss_1,7.46 // आगतेनाथ गोविन्ददत्तेन स तथाविधः । क्रुद्धः पृष्टो ऽनुनीतो ऽपि जगादैवं द्विजोत्तमः ॥ SoKss_1,7.47 // पुत्रास्ते पतिता मूर्खास्तत्संपर्काद्भवानपि । तस्मान्न भोक्ष्ये त्वद्गेहे प्रायश्चित्तं नु मे भवेत् ॥ SoKss_1,7.48 // अथ गोविन्ददत्तस्तमुवाच शपथोत्तरम् । न स्पृशाम्यपि जात्वेतानहं कुतनयानिति ॥ SoKss_1,7.49 // तद्भार्यापि तथैवैत्य तमुवाचातिथिप्रिया । ततः कथंचिद् आतिथ्यं तत्र वैश्वानरो ऽग्रहीत् ॥ SoKss_1,7.50 // तद्दृष्ट्वा देवदत्ताख्यस्तस्यैकस्तनयस्तदा । अभूद्रोविन्ददत्तस्य नैर्घृण्येनानुतापवान् ॥ SoKss_1,7.51 // व्यर्थं जीवितमालोक्य पितृभ्यामथ दूषितम् । सनिर्वेदः स तपसे तोषयिष्यन्नुमापतिम् ॥ SoKss_1,7.52 // ततः पर्णाशनः पूर्वं धूमपश् चाप्य् अनन्तरम् । तस्थौ चिराय तपसे तोषयिष्यन्न् उमापतिम् ॥ SoKss_1,7.53 // ददौ च दर्शनं तस्य शंभुस्तीव्रतपोर्जितः । तस्यैवानुचरत्वं च स वव्रे वरमीश्वरात् ॥ SoKss_1,7.54 // विद्याः प्राप्नुहि भोगांश्च भुवि भुङ्क्ष्व ततस्तव । भविताभिमतं सर्वमिति शंभुस्तमादिशत् ॥ SoKss_1,7.55 // ततः स गत्वा विद्यार्थी पुरं पाटलिपुत्रकम् । सिषेवे वेदकुम्भाख्यमुपाध्यायं यथाविधि ॥ SoKss_1,7.56 // तत्रस्थं तमुपाध्यायपत्नी जातु स्मरातुरा । हठाद्व्रवे बत स्त्रीणां चञ्चलाश्चित्तवृत्तयः ॥ SoKss_1,7.57 // तेन संत्यज्य तं देशमनङ्गकृतविप्लवः । स देवदत्तः प्रययौ प्रतिष्ठानमतद्रितः ॥ SoKss_1,7.58 // तत्र वृद्धमुपाध्यायं वृद्धया भार्ययान्वितम् । मन्त्रस्वाम्याख्यमभ्यर्थ्य विद्याः सम्यगधीतवान् ॥ SoKss_1,7.59 // कृतविद्यं च तं तत्र ददर्श नृपतेः सुता । सुशर्माख्यस्य सुभगं श्रीर्नाम श्रीर् इवाच्युतम् ॥ SoKss_1,7.60 // सो ऽपि तां दृष्टवान् कन्यां स्थितां वातयनोपरि । विहरन्तीं विमानेन चन्द्रस्येवाधिदेवताम् ॥ SoKss_1,7.61 // बद्धाविव तयान्योन्यं मारशृङ्खलया दृशा । नापसर्तुं समर्थौ तौ बभूवतुरुभावपि ॥ SoKss_1,7.62 // साथ तस्यैकयाङ्गुल्या मूर्तयेव स्मराज्ञया । इतो निकटमेहीति संज्ञां चक्रे नृपात्मजा ॥ SoKss_1,7.63 // ततः समीपं तस्याश्च ययावन्तःपुराच्च सः । सा च चिक्षेप दन्तेन पुष्पमादाय तं प्रति ॥ SoKss_1,7.64 // संज्ञामेतामजानानो gƬhÃæ राजसुताकृताम् । स kartavyavimƬha÷ सन्न् उपाध्यायगृहं ययौ ॥ SoKss_1,7.65 // लुलोठ तत्र धरणौ न किंचिद्वक्तुमीश्वरः । तापेन दह्यमानो ऽन्तर्मूकः प्रभुषितो यथा ॥ SoKss_1,7.66 // वितर्क्य कामजैश्चिह्नैरुपाध्यायेन धीमता । युक्त्या पृष्टः कथंचिच्च यथावृत्तं शशंस सः ॥ SoKss_1,7.67 // तद्बुद्ध्वा तमुपाध्यायो विदग्धो वाक्यमब्रवीत् । दन्तेन पुष्पं मुञ्चन्त्या तया संज्ञा कृता तव ॥ SoKss_1,7.68 // यदेतत्पुष्पदन्ताख्यं pu«pìhyaæ सुरमन्दिरम् । तत्रागत्य प्रतीक्षेथाः सांप्रतं गम्यतामिति ॥ SoKss_1,7.69 // श्रुत्वेति ज्ञानसंज्ञार्थः स तत्याज शुचं युवा । ततो देवगृहस्यान्तस्तस्य गत्वा स्थितो ऽभवत् ॥ SoKss_1,7.70 // साप्यष्टमीं समुद्दिश्य तत्र राजसुता ययौ । एकैव देवं द्रष्टुं च गर्भागारमथाविशत् ॥ SoKss_1,7.71 // दृष्टो ऽत्र द्वारपट्टस्य पश्चात्सो ऽथ प्रियस्तया । गृहीतानेन चोत्थाय सा कण्ठे सहसा ततः ॥ SoKss_1,7.72 // चित्रं त्वया कथं ज्ञाता सा संज्ञेत्युदिते तया । उपाध्यायेन सा ज्ञाता न मयेति जगाद सः ॥ SoKss_1,7.73 // मुञ्च मामविदग्धस्त्वमित्युक्त्वा तत्क्षणात्क्रुधा । मन्त्रभेदभयात्साथ राजकन्या ततो ययौ ॥ SoKss_1,7.74 // सो ऽपि गत्वा विविक्ते तां दृष्टनष्टां स्मरन् प्रियाम् । देवदत्तो वियोगाग्निविगलज्जीवितो ऽभवत् ॥ SoKss_1,7.75 // दृष्ट्वा तं तादृशं शंभुः प्राक्प्रसन्नः किलादिशत् । गणं पञ्चशिखं नाम तस्याभीप्सितसिद्धये ॥ SoKss_1,7.76 // स चगत्य समाश्वास्य स्त्रीवेषं तं गणोत्तमः । अकारयत्स्वयं चाभूद्वृद्धब्राह्मणरूपधृत् ॥ SoKss_1,7.77 // ततस्तेन समं गत्वा तं सुशर्ममहीपतिम् । जनकं सुदृशस्तस्याः स जगाद गणाग्रणीः ॥ SoKss_1,7.78 // पुत्रो मे प्रोषितः क्वापि तमन्वेष्टुं व्रजाम्यहम् । तन्मे स्नुषेयं निःक्षेपो राजन्संप्रति रक्ष्यताम् ॥ SoKss_1,7.79 // तच्छ्रुत्वा शापभीतेन तेनादाय सुशर्मणा । स्वकन्यान्तःपुरे गुप्ते स्त्रीति संस्थापिते युवा ॥ SoKss_1,7.80 // ततः पञ्चशिखे याते स्वप्रियान्तःपुरे वसन् । स्त्रीवेषः स द्विजस्तस्याविस्रम्भास्पदतां ययौ ॥ SoKss_1,7.81 // एकदा चोत्सुका रात्रौ तेनात्मानं प्रकाश्य सा । गुप्तं गान्धर्वविधिना परिणीता नृपामजा ॥ SoKss_1,7.82 // तस्यां च धृतगर्भायां तं द्विजं स गणोत्तमः । स्मृतमात्रागतो रात्रौ ततो ऽनैषीदलक्षितम् ॥ SoKss_1,7.83 // ततस्तस्य समुत्सार्य यूनः स्त्रीवेषमाशु तम् । प्रातः पञ्चशिखः सो ऽभूत्पूर्ववद्ब्राह्मणाकृतिः ॥ SoKss_1,7.84 // तेनैव सह गत्वा च सुशर्मनृपम् अभ्यधात् । अद्य प्राप्तो मया राजन् पुत्रस् तद् देहि मे स्नुषाम् ॥ SoKss_1,7.85 // ततः स राजा तां बुद्ध्वा रात्रौ क्वापि पलायिताम् । तच्छापभयसंभ्रान्तो मन्त्रिभ्य इदमब्रवीत् ॥ SoKss_1,7.86 // न विप्रो ऽयमयं कोऽपि देवो मद्वञ्चनागतः । एवंप्राया भवन्तीह वृत्तान्ताः सततं यतः ॥ SoKss_1,7.87 // तथा च पूर्वं राजाभूत्तपस्वी करुणापरः । दाता धीरः शिबिर्नाम सर्वसत्त्वाभयप्रदः ॥ SoKss_1,7.88 // तं वञ्चयितुमिन्द्रो ऽथ कृत्वा श्येनवपुः स्वयम् । मायाकपोतवपुषं धर्मम् अन्वपतद् द्रुतम् ॥ SoKss_1,7.89 // कपोतश्च भयाद्गत्वा शिबेरङ्कमशिश्रियत् । मनुष्यवाचा श्येनो ऽथ स तं राजानमब्रवीत् ॥ SoKss_1,7.90 // राजन् भक्ष्यम् इदं मुञ्च कपोतं क्षुधितस्य मे । अन्यथा मां मृतं विद्धि कस् ते धर्मस् ततो भवेत् ॥ SoKss_1,7.91 // ततः शिबिरुवाचैनमेष मे शरणागतः । अत्याज्यस्तद्ददाम्यन्यन्मांसमेतत्समं तव ॥ SoKss_1,7.92 // श्येनो जगाद यद्येवमात्ममांसं प्रयच्छ मे । ततेति तत्प्रहृष्टः सन्स राजा प्रत्यपद्यत ॥ SoKss_1,7.93 // यथा यथा च मांसं स्वमुत्कृत्यारोपयन्नृपः । तथा तथा तुलायां स कपोतो ऽभ्यधिको ऽभवत् ॥ SoKss_1,7.94 // ततः शरीरं सकलं तुलां राजाध्यरोपयत् । साधु साधु शमं त्वेतद्दिव्या वागुदभूत्ततः ॥ SoKss_1,7.95 // इन्द्रधर्मौ ततस्त्यक्त्वा रूपं श्येनकपोतयोः । तुष्टावक्षतदेहं तं राजानं चक्रतुः शिबिम् ॥ SoKss_1,7.96 // दत्त्वा चास्मै वरानन्यांस्तावन्तर्धानमीयतुः । एवं मामपि को ऽप्येष देवो जिज्ञासुरागतः ॥ SoKss_1,7.97 // इत्युक्त्वा सचिवान्स्वैरं स सुशर्मा महीपतिः । तमुवाच भयप्रह्वो विप्ररूपं गणोत्तमम् ॥ SoKss_1,7.98 // अभयं देहि साद्यैव स्नुषा ते हारिता निशि । माययैव गता क्वापि रक्ष्यमाणाप्यहर्निशम् ॥ SoKss_1,7.99 // कृच्छ्रात्स दययेवाथ विप्ररूपो गणो ऽब्रवीत् । तर्हि पुत्राय राजन्मे देहि स्वां तनयामिति ॥ SoKss_1,7.100 // तच्छ्रुत्वा शापभीतेन राज्ञा तस्मै निजा सुता । सा दत्ता देवदत्ताय ततः पञ्चशिखो ययौ ॥ SoKss_1,7.101 // देवदत्तो ऽपि तां भूयः प्रकाशं प्राप्य वल्लभाम् । जजृम्भे ऽनन्यपुत्रस्य श्वशुरस्य विभूतिषु ॥ SoKss_1,7.102 // कालेन तस्य पुत्रं च दौहित्रमबिषिच्य सः । राज्ये महीधरं नाम सुशर्मा शिश्रिये वनम् ॥ SoKss_1,7.103 // ततो दृष्ट्वा सुतैश्वर्यं कृतार्थः स तपोवनम् । राजपुत्र्या तया साकं देवदत्तो ऽप्यशिश्रियत् ॥ SoKss_1,7.104 // तत्राराध्यः पुनः शंभुं त्यक्त्वा मर्त्यकलेवरम् । तत्प्रसादेन तस्यैव गणभावमुपागतः ॥ SoKss_1,7.105 // प्रियादन्तोज्झितात्पुष्पात्संज्ञां न ज्ञातवान्यतः । अतः स पुष्पदन्ताख्यः संपन्नो गणसंसदि ॥ SoKss_1,7.106 // तद्भार्या च प्रतीहारी देव्या जाता जयाभिधा । इत्थं स पुष्पदन्ताख्यो मदाख्यामधुना ӭणु ॥ SoKss_1,7.107 // यः स गोविन्ददत्ताख्यो देवदत्तपिता द्विजः । तस्यैव सोमदत्ताख्यः पुत्रो ऽहमभवं पुरा ॥ SoKss_1,7.108 // तेनैव मन्युना गत्वा तपश्चाहं हिमाचले । अकार्षं बहुभिर्माल्यैः शंकरं नन्दयन्सदा ॥ SoKss_1,7.109 // तथैव प्रकटीभूतात्प्रसन्नादिन्दुशेखरात् । यक्तान्यभोगलिप्सेन तद्गणत्वं मया वृतम् ॥ SoKss_1,7.110 // यः पूजितो ऽस्मि भवता स्वयमाहृतेन माल्येन दुर्गवनभूमिसमुद्भवेन । तन्माल्यवानिति भविष्यसि मे गणस् त्वम् इत्यादिशच् च स विभुर्गिरिजापतिर्माम् ॥ SoKss_1,7.111 // अथ मर्त्यवपुर्विमुच्य पुण्यां सहसा तद्गणतामहं प्रपन्नः । इति धूर्जटिना कृतं प्रसादाद् अभिधानं मम माल्यवानितीदम् ॥ SoKss_1,7.112 // सो ऽहं गतः पुनरिहाद्य मनुष्यभावं शापेन शैलदुहितुर्बत काणभूते । तन्मे कथां हरकृतां कथयाधुना त्वं येनावयोर्भवति शापदशोपशान्तिः ॥ SoKss_1,7.113 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके सप्तमस् तरङ्गः । अष्टमस् तरङ्गः । एवं guïìhyavacasà साथ सप्तकथामयि । svabhëayà कथा दिव्या कथिता काणभूतिना ॥ SoKss_1,8.1 // तथैव च guïìhyena पैशाच्या bhëayà तया । निबद्धा सप्तभिर् वर्षैर् ग्रन्थलक्षाणि सप्त सा ॥ SoKss_1,8.2 // मैतां विद्याधरा हार्षुरिति तामात्मशोणितैः । अटव्यां मष्यभावाच्च लिलेख स महाकविः ॥ SoKss_1,8.3 // तथा च श्रोतुमायातैः सिद्धविद्याधरादिभिः । निरन्तरमभूत्तत्र सवितानमिवाम्बरम् ॥ SoKss_1,8.4 // guïìhyena निबद्धां च तां दृष्ट्वैव महाकथाम् । जगाम मुक्तशापः सन् काणभूतिर् निजां गतिम् ॥ SoKss_1,8.5 // पिशाचा ये ऽपि तत्रासन्नन्ये तत्सहचारिणः । ते ऽपि प्रापुर्दिवं सर्वे दिव्यमाकर्ण्य तां कथाम् ॥ SoKss_1,8.6 // प्रतिष्ठां प्रापणीयैषा पृथिव्यां मे बृहत्कथा । अयमर्थो ऽपि मे देव्या शापान्तोक्तावुदीरितः ॥ SoKss_1,8.7 // तत्कथं प्रापयाम्येनां कस्मै तावत्समर्पये । इति चाचिन्तयत्तत्र स guïìhyo महाकविः ॥ SoKss_1,8.8 // अथैको गुणदेवाख्यो नन्दिदेवाभिधः परः । तमूचतुरुपाध्यायं शिष्यावनुगतावुभौ ॥ SoKss_1,8.9 // तत्काव्यस्यार्पणस्थानमेकः श्रीसातवाहनः । रसिको हि वहेत्काव्यं पुष्पामोदमिवानिलः ॥ SoKss_1,8.10 // एवमस्त्विति तौ शिष्यावन्तिकं तस्य भूपतेः । प्राहिणोत्पुस्तकं दत्त्वा guïìhyo गुणशालिनौ ॥ SoKss_1,8.11 // स्वयं च गत्वा तत्रैव प्रतिष्ठानपुराद्बहिः । कृतसंकेत उद्याने तस्थौ देवीविनिर्मिते ॥ SoKss_1,8.12 // गच्छिष्याभ्यां च गत्वा तत्सातवाहनभूपतेः । guïìhyak­tire«eti दर्शितं काव्यपुस्तकम् ॥ SoKss_1,8.13 // piÓÃcabhëÃæ तां श्रुत्वा तौ च दृष्ट्वा तदाकृती । विद्यामदेन सासूयं स राजैवम् abhëata ॥ SoKss_1,8.14 // प्रमाणं सप्तलक्षाणि पैशाचं नीरसं वचः । शोणितेनाक्षरन्यासो धिक्पिशाचकथामिमाम् ॥ SoKss_1,8.15 // ततः पुस्तकमादाय गत्वा ताभ्यां यथागतम् । शिष्याभ्यां tadguïìhyÃya यथावृत्तमकथ्यत ॥ SoKss_1,8.16 // guïìhyo ऽपि तदाकण्य सद्यः खेदवशो ऽभवत् । तत्त्वज्ञेन कृतावज्ञः को नामान्तर्न तप्यते ॥ SoKss_1,8.17 // सशिष्यश्च ततो गत्वा नातिदूरं शिलोच्चयम् । विविक्तरम्यभूभागमग्निकुण्डं व्यधात्पुरः ॥ SoKss_1,8.18 // तत्राग्नौ पत्त्रमेकैकं शिष्याभ्यां साश्रु वीक्षितः । वाचयित्वा स चिक्षेप श्रावयन्मृगपक्षिणः ॥ SoKss_1,8.19 // नरवाहनदत्तस्य चरितं शिष्ययोः कृते । ग्रन्थलक्षं कथामेकां वर्जयित्वा तदीप्सिताम् ॥ SoKss_1,8.20 // तस्मिंश्च तां कथां दिव्यां पठत्यपि दहत्यपि । परित्यक्ततृणाहाराः शृण्वन्तः साश्रुलोचनाः ॥ SoKss_1,8.21 // आसन्नभ्येत्य तत्रैव निश्चला बद्धमण्डलाः । निखिलाः खलु सारङ्गवराहमहिषादयः ॥ SoKss_1,8.22 // अत्रान्तरे च राजाभूदस्वस्थः सातवाहनः । दोषं चास्यावदन्वैद्याः शुष्कमांसोपभोगजम् ॥ SoKss_1,8.23 // आक्षिप्तास्तन्निमित्तं च सूपकारा babhëire । अस्माकमीदृशं मांसं ददते लुब्धका इति ॥ SoKss_1,8.24 // पृष्टाश्च लुब्धका ऊचुर्नातिदूरे गिरावितः । पठित्वा पत्रमेकैकं को ऽप्यग्नौ क्षिपति द्विजः ॥ SoKss_1,8.25 // तत्समेत्य निराहाराः शृण्वन्ति प्राणिनो ऽखिलाः । नान्यतो यान्ति तेनैषां शुष्कं मांसमिदं क्षुधा ॥ SoKss_1,8.26 // इति व्याधवचः श्रुत्वा कृत्वा तानेव चाग्रतः । स्वयं स कौतुकाद्राजा guïìhyasyÃntikaæ ययौ ॥ SoKss_1,8.27 // ददर्श तं समाकीर्णं जटाभिर्वनवासतः । प्रशान्तशेषशापाग्निधूमिकाबिरिवाभितः ॥ SoKss_1,8.28 // अथैनं प्रत्यभिज्ञाय sabëpam­gamadhyagam / नमस्कृत्य च पप्रच्छ तं वृत्तान्तं महीपतिः ॥ SoKss_1,8.29 // सो ऽपि स्वं पुष्पदन्तस्य राज्ञे शापादिचेष्टितम् । ज्ञानी कथावतारं तमाचख्यौ bhÆtabhëayà ॥ SoKss_1,8.30 // ततो गणावतारं तं मत्वा पादानतो नृपः । ययाचे तां कथां तस्माद्दिव्यां हरमुखोद्गताम् ॥ SoKss_1,8.31 // अथोवाच स तं भूपं guïìhya÷ सातवाहनम् । राजन् षड्ग्रन्थलक्षाणि मया दग्धानि षट्कथाः ॥ SoKss_1,8.32 // लक्षमेकमिदं त्वस्ति कथैका सैव गृह्यताम् । मच्छिष्यौ तव चात्रैतौ व्याख्यातारौ भविष्यतः ॥ SoKss_1,8.33 // इत्युक्त्वा नृपमामन्त्र्य त्यक्त्वा योगेन तां तनुम् । guïìhya÷ शापनिर्मुक्तः प्राप दिव्यं निजं पदम् ॥ SoKss_1,8.34 // अथ तां guïìhyadattÃmÃdÃya कथां बृहत्कथां नाम्ना । नृपतिरगान्निजनगरं नरवाहनदत्तचरितमयीम् ॥ SoKss_1,8.35 // गुणदेवनन्दिदेवौ तत्र च तौ तत्कथाकवेः शिष्यौ । क्षितिकनकवस्त्रवाहनभवनधनैः संविभेजे सः ॥ SoKss_1,8.36 // ताभ्यां सह च कथां तामाश्वास्य स सातवाहनस्तस्याः । tadbhëayÃvatÃraæ वक्तुं चक्रे कथापीठम् ॥ SoKss_1,8.37 // सा च चित्ररसनिर्भरा कथा विस्मृतामरकथा कुतूहलात् । तद्विधाय नगरे निरन्तरां ख्यातिमत्र भुवनत्रये गता ॥ SoKss_1,8.38 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके ऽष्टमस् तरङ्गः । समाप्तश् चायं कथापीठलम्बकः प्रथमः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । कथामुखं नाम द्वितीयो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्धयः पुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_2,0.1 // प्रथमस् तरङ्गः । गौरीनवपरिष्वङ्गे विभोः स्वेदाम्बु पातु वः । नेत्राग्निभीत्या कामेन वारुणस्त्रमिवाहितम् ॥ SoKss_2,1.1 // कैलासे धूर्जटेर्वक्त्रात्पुष्पदन्तं गणोत्तमम् । तस्माद्वररुचीभूतात्काणभूतिं च भूतले ॥ SoKss_2,1.2 // kÃïabhÆterguïìhyaæ च guïìhyÃtsÃtavÃhanam / यत्प्राप्तं शृणुतेदं तद्विद्याधरकथाद्भुतम् ॥ SoKss_2,1.3 // अस्ति वत्स इति ख्यातो देशो दर्पोपशान्तये । स्वर्गस्य निर्मितो धात्रा प्रतिमल्ल इव क्षितौ ॥ SoKss_2,1.4 // कौशाम्बी नाम तत्रास्ति मध्यभागे महापुरी । लक्ष्मीविलासवसतिर्भूतलस्येव कर्णिका ॥ SoKss_2,1.5 // तस्यां राजा शतानीकः पाण्डवान्वयसंभवः । जनमेजयपुत्रो ऽभूत्पौत्रो राज्ञः परीक्षितः ॥ SoKss_2,1.6 // अभिमन्युप्रपौत्रश्च यस्यादिपुरुषो ऽर्जुनः । त्रिपुरारिभुजस्तम्भदृष्टदोर्दण्डविक्रमः ॥ SoKss_2,1.7 // कलत्रं भूरभूत्तस्य राज्ञी विष्णुमती तथा । एका रत्नानि सुषुवे न तावदपरा सुतम् ॥ SoKss_2,1.8 // एकदा मृगयासङ्गाद्भ्राम्यतश्चास्य भूपतेः । अभूच्छाण्डिल्यमुनिना समं परिचयो वने ॥ SoKss_2,1.9 // सो ऽस्य पुत्रार्थिनो राज्ञः कौशाम्बीमेत्य साधितम् । मन्त्रपूतं चरुं राज्ञीं प्राशयन्मुनिसत्तमः ॥ SoKss_2,1.10 // ततस्तस्य सुतो जज्ञे सहस्रानीकसंज्ञकः । शुशुभे स पिता तेन विनयेन गुणो यथा ॥ SoKss_2,1.11 // युवराजं क्रमात्कृत्वा शतानीको ऽथ तं सुतम् । संभोगैरेव राजाभून्न तु भूभारचिन्तनैः ॥ SoKss_2,1.12 // अथासुरैः समं युद्धे प्राप्ते साहायकेच्छया । दूतस्तस्मै विसृष्टो ऽभूद्राज्ञे शक्रेण मातलिः ॥ SoKss_2,1.13 // ततो युगंधराख्यस्य हस्ते धूर्यस्य मन्त्रिणः । सुप्रतीकाभिधानस्य मुख्यसेनापतेश्च सः ॥ SoKss_2,1.14 // समर्प्य पुत्रं राज्यं च निहन्तुमसुरान्रणे । शक्रान्तिकं शतानीकः सह मातलिना ययौ ॥ SoKss_2,1.15 // असुरान् यमदंष्ट्रादीन् बहून् पश्यति वासवे । हत्वा तत्रैव सङ्ग्रामे प्राप मृत्युं स भूपतिः ॥ SoKss_2,1.16 // मातल्यानीतदेहं च देवी तं नृपमन्वगात् । राजलक्ष्मीश्च तत्पुत्रं सहस्रानीकमाश्रयत् ॥ SoKss_2,1.17 // चित्रं tasminsamÃrƬhe पित्र्यं सिंहासनं नृपे । भरेण सर्वतो राज्ञां शिरांसि नतिमाययुः ॥ SoKss_2,1.18 // ततः शक्रः सुहृत्पुत्रं विपक्षविजयोत्सवे । स्वर्गं सहस्रानीकं तं निनाय प्रेष्य मातलिम् ॥ SoKss_2,1.19 // स तत्र नन्दने देवान् krŬata÷ कामिनीसखान् । दृष्ट्वा स्वोचितभार्यार्थी राजा शोकम् इवाविशत् ॥ SoKss_2,1.20 // विज्ञायैतमभिप्रायं तमुवाचाथ वासवः । राजन्नलं विषादेन vächeyaæ तव सेत्स्यति ॥ SoKss_2,1.21 // उत्पन्ना हि क्षितौ भार्या तुल्या ते पूर्वनिर्मिता । इमं च शृणु वृत्तान्तमत्र ते वर्णयाम्यहम् ॥ SoKss_2,1.22 // पुरा पितामहं द्रष्टुमगच्छं तत्सभामहम् । विधूमो नाम पश्चाच्च ममैको वसुरागमत् ॥ SoKss_2,1.23 // स्थितेष्वस्मासु तत्रैव विरिञ्चं द्रष्टुमप्सराः । आगादलम्बुषा नाम वातविस्रंसितांशुका ॥ SoKss_2,1.24 // तां दृष्ट्वैव स कामस्य वशं वसुरुपागमत् । साप्यप्सरा झगित्यासीत्तद्रूपाकृष्टलोचना ॥ SoKss_2,1.25 // तद् आलोक्य ममापश्य न्मुखं कमलसंभवः । अभिप्रायं विदित्वास्य तावहं शप्तवान् क्रुधा ॥ SoKss_2,1.26 // मर्त्यलोके ऽवतारो ऽस्तु युवयोरविनीतयोः । भविष्यथश्च तत्रैव युवां भार्यापती इति ॥ SoKss_2,1.27 // स वसुस्त्वं समुत्पन्नः सहस्रानीकभूपते । शतानीकस्य तनयो भूषणं शशिनः कुले ॥ SoKss_2,1.28 // साप्यप्सरा अयोध्यायां कृतवर्मनृपात्मजा । जाता मृगावती नाम सा ते भार्या भविष्यति ॥ SoKss_2,1.29 // इतीन्द्रवाक्यपवनैरुद्भूतो हृदि भूपतेः । सस्नेहे तस्य झगिति प्राज्वलन्मदनानलः ॥ SoKss_2,1.30 // ततः संमान्य शक्रेण प्रेषितस्तद्रथेन सः । सह मातलिना राजा प्रतस्थे स्वां पुरीं प्रति ॥ SoKss_2,1.31 // गच्छन्तं चाप्सराः प्रीत्या तमुवाच तिलोत्तमा । राजन्वक्ष्यामि ते किंचित्प्रतीक्षस्व मनागिति ॥ SoKss_2,1.32 // तदश्रुत्वैव हि ययौ स तां ध्यायन्मृगावतीम् । ततः सा लज्जिता कोपात्तं शशाप तिलोत्तमा ॥ SoKss_2,1.33 // यया हृतमना राजन् न शृणोषि वचो मम । तस्याश्चतुर्दशसमा वियोगस्ते भविष्यति ॥ SoKss_2,1.34 // मातलिस्तच्च शुश्राव स च राजा प्रियोत्सुकः । ययौ रथेन कौशाम्बीमयोध्यां मनसा पुनः ॥ SoKss_2,1.35 // ततो युगंधरादिभ्यो मन्त्रिभ्यो वासवाच्छ्रुतम् । मृगावतीगतं सर्वं शशंसोत्सुकया धिया ॥ SoKss_2,1.36 // याचितुं तां स कन्यां च तत्पितुः कृतवर्मणः । अयोध्यां प्राहिणोद्दूतं कालक्षेपासहो नृपः ॥ SoKss_2,1.37 // कृतवर्मा च तद्दूताच्छ्रुत्वा संदेशमभ्यधात् । हर्षाद्देव्यै कलावत्यै ततः साप्येनमब्रवीत् ॥ SoKss_2,1.38 // राजन् सहस्रानीकाय देयावश्यं मृगावती । इमम् अर्थं च मे स्वप्ने जाने को ऽप्य् अवदद् द्विजः ॥ SoKss_2,1.39 // अथ हृष्टो मृगावत्या नृत्तगीतादिकौशलम् । रूपं चाप्रतिमं तस्मै दूतायादर्शयन् नृपः ॥ SoKss_2,1.40 // ददौ तां च स कान्तानां कलानाम् एकम् आस्पदम् । कृतवर्मा सुतां तस्मै राज्ञे मूर्तिम् इवैन्दवीम् ॥ SoKss_2,1.41 // परस्परगुणावाप्त्यै स श्रुतप्रज्ञयोरिव । अभूत् सहस्रानीकस्य मृगावत्याश् च संगमः ॥ SoKss_2,1.42 // अथ तस्याचिराद्राज्ञो मन्त्रिणां जज्ञिरे सुताः । जज्ञे युगंधरस्यापि पुत्रो यौगन्धरायणः ॥ SoKss_2,1.43 // सुप्रतीकस्य पुत्रश्च रुमण्वानित्यजायत । यो ऽस्य नर्मसुहृत्तस्य पुत्रो ऽजनि वसन्तकः ॥ SoKss_2,1.44 // ततस्तस्यापि दिवसैः सहस्रानीकभूपतेः । बभार गर्भमापाण्डुमुखी राज्ञी मृगावती ॥ SoKss_2,1.45 // ययाचे साथ भर्तारं दर्शनातृप्तलोचनम् । दोहदं रुधिरापूर्णलीलावापीनिमज्जनम् ॥ SoKss_2,1.46 // स चेच्छां पूरयन् राज्ञ्या लाक्षादिरसनिर्भराम् । चकार धार्मिको राजा वापीं रक्तावृताम् इव ॥ SoKss_2,1.47 // तस्यां स्नान्तीमकस्माच्च लाक्षालिप्तां निपत्य ताम् । गरुडान्वयजः पक्षी जहारामिषशङ्कया ॥ SoKss_2,1.48 // पक्षिणा क्वापि नीतां तामन्वेष्टुमिव तत्क्षणम् । ययौ सहस्रानीकस्य धैर्यं विह्वलचेतसा ॥ SoKss_2,1.49 // प्रियानुरक्तं चेतो ऽपि नूनं तस्य पतत्त्रिणा । जह्रे येन स निःसंज्ञः पपात भुवि भूपतिः ॥ SoKss_2,1.50 // क्षणाच्च लब्धसंज्ञे ऽस्मिन्राज्ञि बुद्ध्वा प्रभावतः । अवतीर्य द्युमार्गेण तत्र मातलिराययौ ॥ SoKss_2,1.51 // स राजानं समाश्वास्य सावधिं प्राग्यथा श्रुतम् । तस्मै तिलोत्तमाशापं कथयित्वा ततो ऽगमत् ॥ SoKss_2,1.52 // हा प्रिये पूर्णकामा सा जाता पापा तिलोत्तमा । इत्यादि च स शोकार्तो विललाप महीपतिः ॥ SoKss_2,1.53 // विज्ञातशापवृत्तान्तो बोधितश्च स मन्त्रिभिः । कथंचिज्जीवितं दध्ने पुनः saægamavächayà // SoKss_2,1.54 // तां च राज्ञीं स पक्षीन्द्रः क्षणान्नीत्वा मृगावतीम् । जीवन्तीं वीक्ष्य तत्याज दैवादुदयपर्वते ॥ SoKss_2,1.55 // त्यक्त्वा तस्मिन् गते चाथ राज्ञी शोकभयाकुला । ददर्शानाथम् आत्मानं दुर्गमाद्रितटस्थितम् ॥ SoKss_2,1.56 // एकाकिनीम् एकवस्त्रां क्रन्दन्तीम् अथ तां वने । ग्रासीकर्तुं प्रवृत्तो ऽभूदुत्थायाजगरो महान् ॥ SoKss_2,1.57 // निहत्याजगरं तं च शुबोदर्का तथैव सा । दिव्येन मोचिता पुंसां दृष्टनष्टेन केनचित् ॥ SoKss_2,1.58 // ततो वनगजस्याग्रे सा स्वयं मरणार्थिनी । आत्मानमक्षिपत्सो ऽपि ररक्ष दययेव ताम् ॥ SoKss_2,1.59 // चित्रं यच्छ्वापदो ऽप्येनां पतितामपि गोचरे । नावधीदथवा किं हि न भवेदीश्वरेच्छया ॥ SoKss_2,1.60 // अथ प्रपाताभिमुखी बाला गर्भभरालसा । स्मरन्ती तं च भर्तारं मुक्तकण्ठं रुरोद सा ॥ SoKss_2,1.61 // तच्छ्रुत्वा मुनिपुत्रो ऽथ तत्रैकस्तां समाययौ । आगतः फलमूलार्थं शुचं मूर्तिमतीमिव ॥ SoKss_2,1.62 // स च पृष्ट्वा यथावृत्तमाश्वास्य च कथंचन । जमदग्न्याश्रमं राज्ञीं निनायैनां दयार्द्रधीः ॥ SoKss_2,1.63 // तत्र मूर्तमिवाश्वासं जमदग्निं ददर्श सा । तेजसा स्थिरबालार्कं कुर्वाणमुदयाचलम् ॥ SoKss_2,1.64 // सो ऽपि तां पादपतितां मुनिराश्रितवत्सलः । राज्ञीं वियोगदुःखार्तां divyad­«Âirabhëata // SoKss_2,1.65 // इह ते जनिता पुत्रि पुत्रो वंशधरः पितुः । भविष्यति च भर्ता ते संगमो मा शुचं कृथाः ॥ SoKss_2,1.66 // इत्युक्ता मुनिना साध्वी सा जग्राह मृगावती । आश्रमे ऽवस्थितिं तस्मिन्नाशां च प्रियसंगमे ॥ SoKss_2,1.67 // ततश्च दिवसैस्तत्र श्लाघनीयमनिन्दिता । सत्संगतिरिवाचारं पुत्ररत्नमसूत सा ॥ SoKss_2,1.68 // श्रीमानुदयनो नाम्ना राजा जातो महायशाः । भविष्यति च पुत्रो ऽस्य सर्वविद्याधराधिपः ॥ SoKss_2,1.69 // इत्य् अन्तरिक्षाद् उदभूत् तस्मिन् काले सरस्वती । आदधाना मृगावत्याश् चित्तविस्मृतम् उत्सवम् ॥ SoKss_2,1.70 // क्रमादुदयनः सो ऽथ बालस्तस्मिंस्तपोवने । अवर्धत निजैः सार्धं वयस्यैर् इव सद्गुणैः ॥ SoKss_2,1.71 // कृवा k«atrocitÃnsarvÃnsaæskÃräjamadagninà / व्यनीयत स विद्यासु धनुर्वेदे च वीर्यवान् ॥ SoKss_2,1.72 // कृष्ट्वा च स्वकरान्माता तस्य स्नेहान्मृगावती । सहस्रानीकनामाङ्कं चकार कटकं करे ॥ SoKss_2,1.73 // हरिणाखेटके जातु भ्राम्यन्नुदयनो ऽथ सः । शबरेण हठाक्रान्तमटव्यां सर्पमैक्षत ॥ SoKss_2,1.74 // सदयः सुन्दरे तस्मिन्सर्पे तं शबरं च सः । उवाच मुच्यतामेष सर्पो मद्वचनादिति ॥ SoKss_2,1.75 // ततः स शबरो ऽवादीज्जीविकेयं मम प्रभो । कृपणो ऽहं हि जीवामि भुजगं खेलयन्सदा ॥ SoKss_2,1.76 // विपन्ने पन्नगे पूर्वं मन्त्रौषधिबलादयम् । वष्टब्धश्च मया लब्धश् चिन्वतैतां महाटवीम् ॥ SoKss_2,1.77 // श्रुत्वेत्युदयनस्यागी दत्त्वास्मै शबराय तम् । कटकं जननीदत्तं स तं सर्पममोचयत् ॥ SoKss_2,1.78 // गृहीतकटके याते शबरे पुरतो गतिम् । कृत्वा स भुजगः प्रीतो जगादोदयनं तदा ॥ SoKss_2,1.79 // वसुनेमिरिति ख्यातो ज्येष्ठो भ्रातास्मि वासुकेः । इमां वीणां गृहाण त्वं मत्तः संरक्षितात्त्वया ॥ SoKss_2,1.80 // तन्त्रीनिर्घोषरम्यां च श्रुतिभागविभाजिताम् । ताम्बूलीश्च सहाम्लानमालातिलकयुक्तिभिः ॥ SoKss_2,1.81 // तद्युक्तो जमदग्नेस्तं नागोत्क्षिप्तः स चाश्रमम् । आगादुदयनो मातुर्दृशि वर्षन्निवामृतम् ॥ SoKss_2,1.82 // अत्रान्तरे स शबरो ऽप्यटवीं प्राप्य पर्यटन् । आदायोदयनात्प्राप्तं कटकं तद्विधेर्वशात् ॥ SoKss_2,1.83 // विक्रीणानश्च तत्तत्र राजनामाङ्कमापणे । वष्टभ्य राजपुरुषैर्निन्ये राजकुलं च सः ॥ SoKss_2,1.84 // कुतस्त्वयेदं कटकं संप्राप्तमिति तत्र सः । राज्ञा सहस्रानीकेन स्वयं शोकाद् अपृच्छत ॥ SoKss_2,1.85 // अथोदयाद्रौ सर्पस्य ग्रहणात्प्रभृति स्वकम् । कटकप्राप्तिवृत्तान्तं शबरः स जगाद तम् ॥ SoKss_2,1.86 // तद्बुद्ध्वा शबराद्दृष्ट्वा दयितावलयं च तम् । विचार दोलाम् आरोहत् सहस्रानीकभूपतिः ॥ SoKss_2,1.87 // क्षीणः शापः स ते राजन्नुदयाद्रौ च सा स्थिता । जमदग्न्याश्रमे जाया सपुत्रा ते मृगावती ॥ SoKss_2,1.88 // इति दिव्या तदा वाणी नन्दयामास तं नृपम् । विप्रयोगनिदाघार्तं वारिधारेव बर्हिणम् ॥ SoKss_2,1.89 // अथोत्कण्ठादीर्घे कथमपि दिने ऽस्मिन्नवसिते तमेवाग्रे कृत्वा शबरमपरेद्युः स नृपतिः । सहस्रानीकस्तां सरभसमवाप्तुं प्रियतमां प्रतस्थे तत्सैन्यैः सममुदयशैलाश्रमपदम् ॥ SoKss_2,1.90 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । गत्वाथ दूरमध्वानं राजा वसतिमग्रहीत् । दिने तस्मिन् स कस्मिंश्चिद् अरण्यसरसस्तटे ॥ SoKss_2,2.1 // शयनीयगतः श्रान्तस्तत्र सेवारसागतम् । सायं संगतकं नाम जगाद कथकं नृपः ॥ SoKss_2,2.2 // कथामाख्याहि मे कांचिद्धृदयस्य विनोदिनीम् । मृगावतीमुखाम्भोजदर्शनोत्सवकाङ्क्षिणः ॥ SoKss_2,2.3 // अथ संगतको ऽवादीद्देव किं तप्यसे वृथा । आसन्न एव देव्यास्ते क्षीणशापः समागमः ॥ SoKss_2,2.4 // संयोगा विप्रयोगाश्च भवन्ति बहवो नृणाम् । तथ चात्र कथामेकां कथयामि शृणु प्रभो ॥ SoKss_2,2.5 // मालवे यज्ञसोमाख्यो द्विजः कश्चिदभूत्पुरा । तस्य च द्वौ सुतौ साधोर्जायेते स्म जनप्रियौ ॥ SoKss_2,2.6 // एकस्तयोरभून्नाम्ना कालनेमिरिति श्रुतः । द्वितीयश्चापि विगतभय इत्याख्ययाभवत् ॥ SoKss_2,2.7 // पितरि स्वर्गते तौ च भ्रातरौ तीर्णशैशवौ । विद्याप्राप्त्यै प्रययतुः पुरं पाटलिपुत्रकम् ॥ SoKss_2,2.8 // तत्रैवोपात्तविद्याभ्यामुपाध्यायो निजे सुते । देवशर्मा ददौ ताभ्यां मूर्ते विद्ये इवापरे ॥ SoKss_2,2.9 // अथान्यान् वीक्ष्य tÃnìhyÃn गृहस्थान् ईर्ष्यया श्रियम् । होमैः स साधयाम् आस कालनेमिः कृतव्रतः ॥ SoKss_2,2.10 // सा च तुष्टा सती साक्षादेवं ÓrÅstamabhëata । भूरि प्राप्स्यसि वित्तं च पुत्रं च पृथिवीपतिम् ॥ SoKss_2,2.11 // किं त्वन्ते चौरसदृशो वधस्तव भविष्यति । हुतमग्नौ त्वया यस्मदमर्षकलुषात्मना ॥ SoKss_2,2.12 // इत्युक्त्वान्तर्दधे लक्ष्मीः कालनेमिरपि क्रमात् । महाधनो ऽभूत् किं चास्य दिनैः पुत्रो ऽप्यजायत ॥ SoKss_2,2.13 // श्रीवरादेष संप्राप्त इति नाम्ना तमात्मजम् । श्रीदत्तमकरोत्सो ऽपि पिता पूर्णमनोरथः ॥ SoKss_2,2.14 // क्रमात्स वृद्धिं संप्राप्तः श्रीदत्तो ब्राह्मणो ऽपि सन् । अस्त्रेंषु बाहुयुद्धेषु बभूवाप्रतिमो भुवि ॥ SoKss_2,2.15 // कालनेमेरथ भ्राता तीर्थार्थी सर्पभक्षिताम् । भार्यामुद्दिश्य विगतभयो देशान्तरं ययौ ॥ SoKss_2,2.16 // श्रीदत्तो ऽपि गुणज्ञेन राज्ञा वल्लभशक्तिना । तत्र विक्रमशक्तेः स स्वपुत्रस्य कृतः सखा ॥ SoKss_2,2.17 // राजपुत्रेण तेनास्य सहवासो ऽभिमानिना । बाल्ये दुर्योधनेनेव भीमस्यासीत्तरस्विना ॥ SoKss_2,2.18 // द्वावेतस्याथ मित्त्रत्वं विप्रस्यावन्तिदेशजौ । क्षत्रियौ बाहुशाली च वज्रमुष्टिश्च जग्मतुः ॥ SoKss_2,2.19 // बाहुयुद्धजिताश्चान्ये दाक्षिणात्या गुणप्रियाः । स्वयंवरसुहृत्त्वेन मन्त्रिपुत्रास्तमाश्रयन् ॥ SoKss_2,2.20 // महाबलव्याघ्रभटावुपेन्द्रबल इत्यपि । तथा निष्ठुरको नाम सौहार्दं तस्य चक्रिरे ॥ SoKss_2,2.21 // कदाचिदथ वर्षासु विहर्तुं जाह्नवीतटे । श्रीदत्तः सह तैर्मित्रै राजपुत्रसखो ययौ ॥ SoKss_2,2.22 // स्वभृत्यास्तत्र तं चक्रुर्निजं राजसुतं नृपम् । श्रीदत्तो ऽपि स तत्कालं राजा मित्त्रैरकल्प्यत ॥ SoKss_2,2.23 // तावता जातरोषेण राजपुत्रेण तेन सः । विप्रवीरो रणायाशु समाहूतो मदस्पृशा ॥ SoKss_2,2.24 // स तेन बाहुयुद्धेन श्रीदत्तेनाथ निर्जितः । चकार हृदि वध्यं तु वर्द्धमानं कलङ्कितम् ॥ SoKss_2,2.25 // ज्ञात्वा च तमभिप्रायं राजपुत्रस्य शङ्कितः । श्रीदत्तः सह तैर्मित्त्रैस्तत्समीपादपासरत् ॥ SoKss_2,2.26 // उपसर्पन्स चापश्यद्गङ्गामध्यगतां स्त्रियम् । ह्रियमाणां जलौघेन सागरस्थामिव श्रियम् ॥ SoKss_2,2.27 // ततश् चावततारैताम् उद्धर्तुं जलमध्यतः । षड्बाहुशालिप्रमुखान् स्थापयित्वा तटे सखीन् ॥ SoKss_2,2.28 // तां च केशेष्वपि प्राप्तां निमग्नां दूरमम्भसि । अनुसर्तुं स्त्रियं सो ऽपि वीरस्तत्रैव मग्नवान् ॥ SoKss_2,2.29 // निमज्ज्य च ददर्शात्र स श्रीदत्तः क्षडादिति । शैवं देवकुलं दिव्यं न पुनर्वारि न स्त्रियम् ॥ SoKss_2,2.30 // तद्दृष्ट्वा महदाश्चर्यं श्रान्तो नत्वा वृषध्वजम् । उद्याने सुन्दरे तत्र तां निनाय विभावरीम् ॥ SoKss_2,2.31 // प्राप्तश्च देवमीशानं सा पूजयितुमागता । ददृशे तेन मूर्तेव रूपश्रीः स्त्रीगुणान्विता ॥ SoKss_2,2.32 // ईश्वरं पूजयित्वा च सा ततो निजमन्दिरम् । ययाविन्दुमुखी सो ऽपि श्रीदत्तो ऽनुजगाम ताम् ॥ SoKss_2,2.33 // ददर्श मन्दिरं तच्च तस्याः सुरपुरोपमम् । प्रविवेश च संभ्रान्ता सावमानेव मानिनी ॥ SoKss_2,2.34 // sÃpyasaæbhëamÃïaiva तमन्तर्वासवेश्मनि । तन्वी न्यपीदत् पर्यङ्के स्त्रीसहस्रोपसेविता ॥ SoKss_2,2.35 // श्रीदत्तो ऽपि स तत्रैव निषसाद तदन्तिके । अथाकस्मात् प्रववृत्ते तया साध्व्या प्ररोदितुम् ॥ SoKss_2,2.36 // निपेतुः स्तनयोस् तस्याः संतप्ता bëpabindava÷ / श्रीदत्तस्य च तत्कालं कारुण्यं हृदये गतम् ॥ SoKss_2,2.37 // ततः स चैनां पप्रच्छ का त्वं दुःखं च किं तव । वद सुन्दरि शक्तो ऽहं तन्निवारयितुं यतः ॥ SoKss_2,2.38 // ततः कथंचित् सावादीद् वयं दैत्यपतेर् बले । पौत्र्यो दशशतं तासां ज्येष्ठा विद्युत्प्रभेत्यहम् ॥ SoKss_2,2.39 // स नः पितामहो नीतो विष्णुना दीर्घबन्धनम् । पिता च बाहुयुद्धेन हतस्तेनैव शौरिणा ॥ SoKss_2,2.40 // तं हत्वा तेन च निजात्पुरान्निर्वासिता वयम् । प्रवेशरोधकृत्तत्र सिंहश्च स्थापितो ऽन्तरे ॥ SoKss_2,2.41 // आवृतं तत्पदं तेन दुःखेन हृदयं च नः । स च यक्षः कुबेरस्य शापासिंहत्वमागतः ॥ SoKss_2,2.42 // मर्त्यैश्चाभिभवस्तस्य शापान्तः कथितः पुरा । पुरप्रवेशोपायार्थे विज्ञप्तो विष्णुर् आदिशत् ॥ SoKss_2,2.43 // अतः स शत्रुरस्माकं केसरी जीयतां त्वया । तदर्थमेव चानीतो मया वीर भवानिह ॥ SoKss_2,2.44 // मृगाङ्ककाख्यं खड्गं च जितात्तस्मादवाप्स्यसि । पृथिवीं यत्प्रभावेण जित्वा राजा भविष्यसि ॥ SoKss_2,2.45 // तच्छ्रुत्वा स तथेत्यत्र श्रीदत्तो ऽतीततद्दिनः । अन्येद्युर्दैत्यकन्यास्ताः कृत्वाग्रे तत्पुरं ययौ ॥ SoKss_2,2.46 // जिगाय बाहुयुद्धेन तत्र तं सिंहम् उद्धतम् । सो ऽपि शापविमुक्तः सन् बभूव पुरुषाकृतिः ॥ SoKss_2,2.47 // दत्त्वा चास्मै स खड्गं स्वं तुष्टः शापान्तकारिणे । सहासुराङ्गनादुःखभारेणादर्शनं ययौ ॥ SoKss_2,2.48 // सो ऽथ सानुजया साकं श्रीदत्तो दैत्यकन्यया । बहिर्गतमिवानन्तं तद्विवेश पुरोत्तमम् ॥ SoKss_2,2.49 // अङ्गुलीयं विषघ्नं च सास्मै दैत्यसुता ददौ । ततः सो ऽत्र स्थितस्तस्यां sÃbhilëo ऽभवद्युवा ॥ SoKss_2,2.50 // साथ युक्त्या जगादैनं वाप्यां स्नानमितः कुरु । अदायैनं च मज्जेस्त्वं खड्गं ग्राहभयापहम् ॥ SoKss_2,2.51 // तथेति वाप्यां मग्नः सञ् श्रीदत्तो जाह्नवीतटात् । तस्माद् एव समुत्तस्थौ यस्मात् पूर्वम् अवातरत् ॥ SoKss_2,2.52 // खड्गाङ्गुलीयके पश्यन् पातालाद् उत्थितो ऽथ सः । विषण्णो विस्मितश् चासीद् वञ्चितो ऽसुरकन्यया ॥ SoKss_2,2.53 // ततस्तान्सुहृदो ऽन्वेष्टुं स्वगृहाभिमुखं ययौ । गच्छन्निष्ठुरकाख्यं च मित्त्रं मार्गे ददर्श सः ॥ SoKss_2,2.54 // स चोपेत्य प्रणम्याथ नीत्वैकान्ते च सत्वरम् । तं पृष्टस्वजनोदन्तमेवं निष्ठुरको ऽब्रवीत् ॥ SoKss_2,2.55 // गङ्गान्तस् त्वां तदा मग्नम् अन्विष्य दिवसान् बहून् । स्वशिरांसि शुचा छेत्तुम् अभूम वयम् उद्यताः ॥ SoKss_2,2.56 // न पुत्राः साहसं कार्यं जीवन्नेष्यति वः सखा । इत्य् अन्तरिक्षा द्वाणी नस् तम् उद्योगं न्यवारयत् ॥ SoKss_2,2.57 // ततश्च त्वत्पितुः पार्श्वमस्माकं प्रतिगच्छताम् । मार्गे सत्वरमभ्येत्य पुमानेको ऽब्रवीदिदम् ॥ SoKss_2,2.58 // नगरं न प्रवेष्टव्यं युष्माभिरिह सांप्रतम् । यतो वल्लभशक्तिः स विपन्नो ऽत्र महीपतिः ॥ SoKss_2,2.59 // दत्तो विक्रमशक्तिश्च राज्ये संभूय मन्त्रिभिः । प्राप्तराज्यः स चान्येद्युः कालनेमेरगाद्गृहम् ॥ SoKss_2,2.60 // श्रीदत्तः क्व स ते पुत्र इति चामर्षनिर्भरः । तमपृच्छत्स चाप्येनं नाहं vedmÅtyabhëata // SoKss_2,2.61 // प्रच्छादितो ऽमुना पुत्र इति तेन निषूदितः । कालनेमिः स शूलायां राज्ञा चौर इति क्रुधा ॥ SoKss_2,2.62 // तद्दृष्ट्वा तस्य भार्यायाः स्वयं हृदयमस्फुटत् । पापं पापान्तराक्षेपक्रूरं हि क्रूरकर्मणाम् ॥ SoKss_2,2.63 // तेन चान्विष्यते हन्तुं सो ऽपि विक्रमशक्तिना । श्रीदत्तस्तद्वयस्याश्च यूयं तद्गम्यतामितः ॥ SoKss_2,2.64 // इति तेनोदिताः पुंसा शोकार्तास्ते निजां भुवम् । बाहुशाल्यादयः पञ्च संमन्त्र्योज्जयिनीं गताः ॥ SoKss_2,2.65 // प्रच्छन्नः स्थापितश्चाहं त्वदर्थमिह तैः सखे । तदेहि तावद् गच्छावस् तत्रैव सुहृदन्तिकम् ॥ SoKss_2,2.66 // एवं निष्ठुरकाच् छ्रुत्वा पितराव् अनुशोच्य सः । निदधे प्रतिकारास्थाम् इव खड्गे दृशं मुहुः ॥ SoKss_2,2.67 // कालं प्रतीक्षमाणो ऽथ वीरो निष्ठुरकान्वितः । प्रतस्थे तान् सखीन् प्राप्तुं स ताम् उज्जयिनीं पुरीम् ॥ SoKss_2,2.68 // आमज्जनान्तं वृत्तान्तं सख्युस् तस्य च वर्णयन् । श्रीदत्तः स ददर्शैकां क्रोशन्तीमबलां पथि ॥ SoKss_2,2.69 // अबला भ्रष्टमार्गाहं मालवं प्रस्थितेति ताम् । ब्रुवन्तीं दयया सो ऽथ सहपस्थायिनीं व्यधात् ॥ SoKss_2,2.70 // तया दयानुरोधाच्च स्त्रिया निष्ठुरकान्वितः । कस्मिंश्चिच्छून्यनगरे दिने तस्मिन्नुवास सः ॥ SoKss_2,2.71 // तत्र रात्रावकस्माच्च मुक्तनिद्रो ददर्श ताम् । स्त्रियं निष्ठुरकं हत्वा हर्षात्तन्मांसमश्नतीम् ॥ SoKss_2,2.72 // उदतिष्ठत् समाकृष्य सो ऽथ खड्गं मृगाङ्ककम् । सापि स्त्री राक्षसीरूपं घोरं स्वं प्रत्यपद्यत ॥ SoKss_2,2.73 // स च केशेषु जग्राह निहन्तुं तां निशाचरीम् । तत्क्षणं दिव्यरूपत्वं संप्राप्ता तमुवाच सा ॥ SoKss_2,2.74 // मा मां वधीर्महाभाग मुञ्च नैवास्मि राक्षसी । अयमेवंविधः शापो ममाभूत्कौशिकान्मुनेः ॥ SoKss_2,2.75 // तपस्यतो हि तस्याहं धनाधिपतिनामुना । विघ्नाय प्रेषिता पूर्वं तत्पदप्राप्तिकाङ्क्षिणः ॥ SoKss_2,2.76 // ततः कान्तेन रूपेण तं क्षोभयितुमक्षमा । लज्जिता त्रासयन्त्येनमकार्षं भैरवं वपुः ॥ SoKss_2,2.77 // तद्दृष्ट्वा स मुनिः शापं सदृशं मय्यथो दधे । राक्षसी भव पापे त्वं निघ्नन्ती मानुषानिति ॥ SoKss_2,2.78 // त्वत्तः केशग्रहे प्राप्ते शापान्तं मे स चाकरोत् । इत्यहं राक्षसीभावमिमं कष्टमुपागमम् ॥ SoKss_2,2.79 // मयैव नगरं चैतद्ग्रस्तमद्य च मे चिरात् । त्वया कृतः स शापान्तस्तद्गृहाणाधुना वरम् ॥ SoKss_2,2.80 // इति तस्या वचः श्रुत्वा श्रीदत्तः सादरो ऽभ्यधात् । किमन्येन वरेणाध्य जीवत्वेष सखा मम ॥ SoKss_2,2.81 // एवमस्त्विति सा चास्मै वरं दत्त्वा तिरोधधे । अक्षताङ्गः स चोत्तस्थौ जीवन्निष्ठुरकः पुनः ॥ SoKss_2,2.82 // तेनैव सह च प्रातः प्रहृष्टो विस्मितश्च सः । ततः प्रतस्थे श्रीदत्तः प्राप चोज्जयिनीं क्रमात् ॥ SoKss_2,2.83 // तत्र संभावयामास सखीन्मार्गोन्मुखान्स तान् । दर्शनेन यथायातो नीलकण्ठानिवाम्बुदः ॥ SoKss_2,2.84 // कृतातिथ्यविधिश्चासौ स्वगृहं बाहुशालिना । नीतो ऽभूत्कथिताशेषनिजवृत्तान्तकौतुकः ॥ SoKss_2,2.85 // तत्रोपचर्यमाणः सन् पितृभ्यां बाहुशालिनः । स उवास समं मित्त्रैः श्रीदत्तः स्वगृहे यथा ॥ SoKss_2,2.86 // कदाचित्सो ऽथ संप्राप्ते मधुमासमहोत्सवे । यात्रामुपवने द्रष्टुं जगाम सखिभिः सह ॥ SoKss_2,2.87 // तत्र कन्यां ददर्शैकां राज्ञः श्रीबिम्बकेः सुताम् । आगतामाकृतिमतीं साक्षादिव मधुश्रियम् ॥ SoKss_2,2.88 // सा मृगाङ्कवती नाम हृदयं तस्य तत्क्षणम् । विवेश दत्तमार्गेव दृष्ट्यास्य सविकासया ॥ SoKss_2,2.89 // तस्या अपि मुहुः स्निग्धा प्रथमप्रेमशंसिनी । न्यस्ता तं प्रति दूतीव दृष्टिश्चक्रे गतागतम् ॥ SoKss_2,2.90 // प्रविष्टां वृक्षगहनं तामपश्यन्नथ क्षणात् । श्रीदत्तः शून्यहृदयो दिशो ऽपि न ददर्श सः ॥ SoKss_2,2.91 // ज्ञातं मया ते हृदयं सखे मापह्नवं कृथाः । तदेहि तत्र गच्छावो यत्र राजसुता गता ॥ SoKss_2,2.92 // इत्युक्तश्चेङ्गितज्ञेन सुहृदा बाहुशालिना । तथेति स ययौ तस्याः संनिकर्षं सुहृत्सखः ॥ SoKss_2,2.93 // हा कष्टमहिना दष्टा राजपुत्रीति तत्क्षणम् । आक्रन्द उदभूत्तत्र श्रीदत्तहृदयज्वरः ॥ SoKss_2,2.94 // विषघ्नमङ्गुलीयं च विद्या च सुहृदो ऽस्य मे । अस्तीति गत्वा जगदे कञ्चुकी बाहुशालिना ॥ SoKss_2,2.95 // स च तत्क्षणमभ्येत्य कञ्चुकी चरणानतः । निकटं राजदुहितुः श्रीदत्तमनयद्द्रुतम् ॥ SoKss_2,2.96 // सो ऽपि तस्यास्तदङ्गुल्यां निचिक्षेपाङ्गुलीयकम् । ततो जजाप विद्यां च तेन प्रत्युज्जिजीव सा ॥ SoKss_2,2.97 // अथ सर्वजने हृष्टे श्रीदत्तस्तुतितत्परे । तत्रैव ज्ञातवृत्तान्तो राजा बिम्बकिराययौ ॥ SoKss_2,2.98 // तेनासौ सखिभिः सार्धमगृहीताङ्गुलीयकः । प्रत्याजगाम श्रीदत्तो भवनं बाहुशालिनः ॥ SoKss_2,2.99 // तत्र तस्मै सुवर्णादि यत्प्रीतः प्राहिणोन्नृपः । तद्बाहुशालिनः पित्रे समग्रं स समर्पयत् ॥ SoKss_2,2.100 // अथ तां चिन्तयन् कान्तां स तथा पर्यतप्यत । यथा kiækÃryatÃmƬhà वयस्यस् तस्य जज्ञिरे ॥ SoKss_2,2.101 // ततो भावनिका नाम राजपुत्र्याः प्रिया सखी । अङ्गुलीयार्पणव्याजात्तस्यान्तिकमुपाययौ ॥ SoKss_2,2.102 // उवाच चैनं मत्सख्यास् तस्याः सुभग सांप्रतम् । त्वं वा प्राणप्रदो भर्ता मृत्युर्वाप्येष निश्चयः ॥ SoKss_2,2.103 // इत्युक्ते भावनिकया श्रीदत्तः स च सापि च । बाहुशाली च ते ऽन्ये च मन्त्रं संभूय चक्रिरे ॥ SoKss_2,2.104 // हरामो निभृतं युक्त्या राजपुत्रीमिमां वयम् । निवासहेतोर् गुप्तं च गच्छामो मथुरामितः ॥ SoKss_2,2.105 // इति संमन्त्रिते सम्यक्कायसिद्ध्यै च संविदि । अन्योन्यं स्थापितायां सा ययौ भावनिका ततः ॥ SoKss_2,2.106 // अन्येद्युर्बाहुशाली च वयस्यत्रितयान्वितः । वणिज्याव्यपदेशेन जगाम मथुरां प्रति ॥ SoKss_2,2.107 // स गच्छन्स्थापयामास वाहनानि पदे पदे । राजपुत्र्यभिसाराय gƬhÃni चतुराणि च ॥ SoKss_2,2.108 // श्रीदत्तो ऽपि ततः काच्मिद्दुहित्रा सहितां स्त्रियम् । सायं राजसुतावासे पाययित्वा मधु न्यधात् ॥ SoKss_2,2.109 // ततो ऽत्र दीपोद्देशेन दत्त्वाग्निं वासवेश्मनि । प्रच्छन्नं भावनिकया निन्ये राजसुता बहिः ॥ SoKss_2,2.110 // तत्क्षणं तां च संप्राप्य श्रीदत्तः स बहिः स्थितः । प्राक्प्रस्थितस्य निकटं प्राहिणोद्बाहुशालिनः ॥ SoKss_2,2.111 // ददौ मित्रद्वयं चास्याः पश्चाद्भावनिकां तथा । तन्मन्दिरे च दग्धा सा क्षीबा स्त्री सुतया सह ॥ SoKss_2,2.112 // लोकस्तु तां सखीयुक्तां मेने दग्धां नृपात्मजाम् । प्रातश्च पूर्ववत्तत्र श्रीदत्तो ददृशे जनैः ॥ SoKss_2,2.113 // ततो रात्रौ द्वितीयस्यां स गृहीतमृगाङ्ककः । श्रीदत्तः प्रययौ पूर्वप्रस्थितां तां प्रियां प्रति ॥ SoKss_2,2.114 // तया च रात्र्यातिक्रम्य दूरमध्वानम् उत्सुकः । विन्ध्याटवीमथ प्राप स प्रातः प्रहरे गते ॥ SoKss_2,2.115 // तत्रादावनिमित्तानि पश्चात् पथि ददर्श तान् । सर्वान् प्रहाराभिहतान् सहभावनिकान् सखीन् ॥ SoKss_2,2.116 // ते च दृष्ट्वा निजगदुस्तं संभ्रान्तमुपागतम् । मुषिताः स्मो निपत्याद्य बह्वश्वारोहसेनया ॥ SoKss_2,2.117 // एकेन चाश्वारोहेण राजपुत्री भयाकुला । अस्मास्वेतदवस्थेषु नीताश्वमधिरोप्य सा ॥ SoKss_2,2.118 // दूरं न यावन् नीता च तावद्गच्छानया दिशा । अस्माकमन्तिके मा स्थाः सर्वथाभ्यधिका च सा ॥ SoKss_2,2.119 // इति तैः प्रेषितो मित्त्रैर्मुहुः पश्यन्विवृत्य सः । जवेन राजतनयां श्रीदत्तो ऽनुससार ताम् ॥ SoKss_2,2.120 // गत्वा सुदूरं लेभे च तामश्वारोहवाहिनीम् । युवानमेकं तन्मध्ये क्षत्रियं स ददर्श च ॥ SoKss_2,2.121 // तेनोपरि रुरंगस्य गृहीतां तं नृपात्मजाम् । अपश्यच्च ययौ चास्य क्षत्रयूनो ऽन्तिकं क्रमात् ॥ SoKss_2,2.122 // सान्त्वेन राजपुत्रीं ताममुञ्चन्तं च पादतः । अश्वादाक्षिप्य दृषदि श्रीदत्तस्तमचूर्णयत् ॥ SoKss_2,2.123 // तं हत्वा च तम् एवाश्वम् आरुह्य निजघान तान् । अन्यान् अपि बहून् क्रुद्धान् अश्वारोहान् प्रधावितान् ॥ SoKss_2,2.124 // हतशेषास्ततस्ते च तद्दृष्ट्वा तस्य तादृशम् । वीरस्यामानुषं वीर्यं पलाय्य सभयं ययुः ॥ SoKss_2,2.125 // स चापि turagÃrƬho राजपुत्र्या तया सह । मृगाङ्कवत्या श्रीदत्तः प्रययौ तान् सखीन् प्रति ॥ SoKss_2,2.126 // स्तोकं गत्वा च तस्याश्वः संग्रामे व्रणितो भृशम् । सभार्यस्यावतीर्णस्य पपात प्राप पञ्चताम् ॥ SoKss_2,2.127 // तत्कालं चास्य तत्रैव सा मृगाङ्कवती प्रिया । त्रासायासपरिश्रान्ता तृषार्ता समपद्यत ॥ SoKss_2,2.128 // स्थापयित्वा च तां तत्र गत्वा दूरमितस्ततः । जलमन्विष्यतश्चास्य सवितास्तमुपाययौ ॥ SoKss_2,2.129 // ततः स लब्धे ऽपि जले मार्गनाशवशाद्भ्रमन् । चक्रवाकवदुत्कूजंस्तां निनाय निशां वने ॥ SoKss_2,2.130 // प्रातः प्राप च तत्स्थानं पतिताश्वोपलक्षितम् । न च तत्र कचित्कान्तां राजपुत्रीं ददर्श ताम् ॥ SoKss_2,2.131 // ततः स मोहाद् विन्यस्य भुवि खड्गं मृगाङ्ककम् । वृक्षाग्रमारुरोहैनामवेक्षितुमितस्ततः ॥ SoKss_2,2.132 // तत्क्षणं तेन मार्गेण को ऽप्यगाच्छवराधिपः । स चागत्यैव जग्राह वृक्षमूलान्मृगाङ्ककम् ॥ SoKss_2,2.133 // तं दृष्ट्वापि स वृक्षाग्रादवतीर्यैव पृष्टवान् । प्रियाप्रवृत्तिमत्यार्तः श्रीदत्तः शवराधिपम् ॥ SoKss_2,2.134 // इतस्त्वं गच्छ मत्पल्लीं जाने सा तत्र ते गता । अहं तत्रैव चैष्यामि दास्यास्यसिमिमं च ते ॥ SoKss_2,2.135 // इत्युक्त्वा प्रेषितस्तेन शबरेण स चोत्सुकः । श्रीदत्तस्तां ययौ पल्लीं तदीयैः पुरुषैः सह ॥ SoKss_2,2.136 // श्रमं तावद्विमुञ्चेति तत्रोक्तः पुरुषैश्च तैः । प्राप्य पल्लीपतेर्गेहं श्रान्तो निद्रां क्षणाद्ययौ ॥ SoKss_2,2.137 // प्रबुद्धश्च ददर्श स्वौ पादौ निगडसंयुतौ । अलब्धतद्गती कान्ताप्राप्त्युपायोद्यमाविव ॥ SoKss_2,2.138 // अथ क्षणं दत्तसुखां क्षणान्तरविमाथिनीम् । दैवस्येव गतिं तत्र तस्थौ शोचन्स तां प्रियाम् ॥ SoKss_2,2.139 // एकदा तमुवाचैत्य चेटी मोचनिकाभिधा । आगतो ऽसि महाभाग कुत्रेह बत मृत्यवे ॥ SoKss_2,2.140 // कार्यसिद्ध्यै स हि कापि प्रयातः शबराधिपः । आगत्य चण्डिकायास्त्वामुपहारीकरिष्यति ॥ SoKss_2,2.141 // एतदर्थं हि तेन त्वमितो विन्ध्याटवीतटात् । प्राप्य युक्त्या विसृज्येह नीतः संप्रति बन्धनम् ॥ SoKss_2,2.142 // भगवत्युपहारत्वे यत एवासि कल्पितः । अत एव सदा वस्त्रैर्भोजनैश्चोपचर्यसे ॥ SoKss_2,2.143 // एकस्तु मुक्त्युपायस्ते विद्यते यदि मन्यसे । अस्त्यस्य सुन्दरी नाम शबराधिपतेः सुता ॥ SoKss_2,2.144 // अत्यर्थं सा च दृष्ट्वा त्वां जायते मदनातुरा । तां भजस्व वयस्यां मे ततः क्षेममवाप्स्यसि ॥ SoKss_2,2.145 // तयेत्युक्तो विमुक्त्यर्थी स श्रीदत्तस्तथेति ताम् । गान्धर्वविधिना गुप्तं भार्यां व्यधित सुन्दरीम् ॥ SoKss_2,2.146 // रात्रौ रात्रौ च सा तस्य बन्धनानि न्यवारयत् । अचिराच्च सगर्भा सा सुन्दरी समपद्यत ॥ SoKss_2,2.147 // तत्सर्वमथ तन्माता बुद्ध्वा मोचनिकामुखात् । जामातृस्नेहतो गत्वा स्वैरं श्रीदत्तमब्रवीत् ॥ SoKss_2,2.148 // पुत्र श्रीचण्डनामासौ कोपनः सुन्दरीपिता । न त्वां क्षमेत तद्गच्छ विस्मर्तव्या न सुन्दरी ॥ SoKss_2,2.149 // इत्युक्त्वा मोचितः श्वश्र्वा खड्गं श्रीचण्डहस्तगम् । सुन्दर्यै निजमावेद्य श्रीदत्तः प्रययौ ततः ॥ SoKss_2,2.150 // विवेश चाद्यां तामेव चिन्ताक्रान्तो निजाटवीम् । मृगाङ्कवत्याः पदवीं तस्य जिज्ञासितुं पुनः ॥ SoKss_2,2.151 // निमित्तं च शुभं दृष्ट्वा तमेवोद्देशमाययौ । यत्रास्याश्वो मृतः सो ऽथ यत्र सा हारिता वधूः ॥ SoKss_2,2.152 // तत्र चैकं ददर्शाराल्लुब्धकं संमुखागतम् । दृष्ट्वा च पृष्टवांस्तस्याः प्रवृत्तिं हरिणीदृशः ॥ SoKss_2,2.153 // किं श्रीदत्तस्त्वमित्युक्तो लुब्धकेन च तत्र सः । स एव मन्दभाग्यो ऽहमित्युवाच विनिःश्वसन् ॥ SoKss_2,2.154 // ततः स लुब्धको ऽवादीत्तर्हि वच्मि सखे शृणु । दृष्टा सा ते मया भार्या क्रन्दन्ती त्वामितस्ततः ॥ SoKss_2,2.155 // पृष्ट्वा ततश्च वृत्तान्तमाश्वास्य च कृपाकुलः । निजां पल्लीमितो ऽरण्याद्दीनां तां नीतवानहम् ॥ SoKss_2,2.156 // तत्र चालोक्य तरुणान् पुलिन्दान् सभयेन सा । मथुरानिकटं ग्रामं नीता नागस्थलं मया ॥ SoKss_2,2.157 // तत्र च स्थापिता गेहे स्थविरस्य द्विजन्मनः । विश्वदत्ताभिधानस्य न्यासीकृत्य सगौरवम् ॥ SoKss_2,2.158 // ततश् चाहम् इहायातो बुद्ध्वा त्वन्नाम तन्मुखात् । ताम् अन्वेष्टुं ततो गच्छ शीघ्रं नागस्थलं प्रति ॥ SoKss_2,2.159 // इत्युक्तो लुब्धकेनाशु स श्रीदत्तस्ततो ययौ । तं च नागस्थलं प्रापदपरेद्युर्दिनात्यये ॥ SoKss_2,2.160 // भवनं विश्वदत्तस्य प्रविश्याथ विलोक्य तम् । ययाचे देहि मे भार्यां लुब्धकस्थापितामिति ॥ SoKss_2,2.161 // तच्छ्रुत्वा विश्वदत्तस्तं श्रीदत्तं निजगाद सः । मथुरायां सुहृन्मे ऽस्ति ब्राह्मणो गुणिनां प्रियः ॥ SoKss_2,2.162 // उपाध्यायश्च मन्त्री च शूरसेनस्य भूपतेः । तस्य हस्ते त्वदीया सा गृहिणी स्थापिता मया ॥ SoKss_2,2.163 // भयं हि विजनो ग्रामो न तद्रक्षाक्षमो भवेत् । तत्प्रातस्तत्र गच्छ त्वमद्य विश्रम्यतामिह ॥ SoKss_2,2.164 // इत्युक्तो विश्वदत्तेन स नीत्वात्रैव तां निशाम् । प्रातः प्रतस्थे प्रापच्च मथुरामपरे दिने ॥ SoKss_2,2.165 // दीर्घाध्वमलिनस्तस्मिन्नगरे बहिरेव सः । स्नानं चक्रे परिश्रान्तो निर्मले दीर्घिकाजले ॥ SoKss_2,2.166 // तत एवाम्बुमध्याच्च वस्त्रं चौरनिवेशितम् । प्राप्तवानञ्चलग्रन्थिबद्धहारमशङ्कितम् ॥ SoKss_2,2.167 // अथ तद्वस्त्रमादाय स तं हारमलक्षयन् । प्रियां दिदृक्षुः श्रीदत्तो विवेश मथुरां पुरीम् ॥ SoKss_2,2.168 // तत्र तत्प्रत्यभिज्ञाय वस्त्रं हारमवाप्य च । स चौर इत्यवष्टभ्य निन्ये नगररक्षिभिः ॥ SoKss_2,2.169 // दर्शितश्च तथाभूतो नगराधिपतेश्च तैः । तेनाप्यावेदितो राज्ञे राजाप्यस्यादिशद्वधम् ॥ SoKss_2,2.170 // ततो वध्यभुवं हन्तुं नीयमानं ददर्श तम् । सा मृगाङ्कवती दूरात्पश्चात्प्रहतडिण्डिमम् ॥ SoKss_2,2.171 // सो ऽयं मे नीयते भर्ता वधायेति ससंभ्रमम् । सा गत्वा मन्त्रिमुख्यं तमब्रवीद्यद्गृहे स्थिता ॥ SoKss_2,2.172 // निवार्य वधकान्सो ऽथ मन्त्री विज्ञप्य भूपतिम् । श्रीदत्तं मोचयित्वा तं वधादानाययद्गृहम् ॥ SoKss_2,2.173 // कथं सो ऽयं पितृव्यो मे गत्वा देशान्तरं पुरा । इहैव दैवाद्विगतभयः प्राप्तो ऽद्य मन्त्रिताम् ॥ SoKss_2,2.174 // इति तं मन्त्रिणं सो ऽथ श्रीदत्तस् तद्गृहागतः । प्रत्यभिज्ञातवान् पृष्ट्वा पपातास्य च पादयोः ॥ SoKss_2,2.175 // सो ऽपि तं प्रत्यभिज्ञाय भ्रातुः पुत्रं सविस्मयः । कण्ठे जग्राह सर्वं च वृत्तान्तं परिपृष्टवान् ॥ SoKss_2,2.176 // ततस्तस्मै स निखिलं श्रीदत्तः स्वपितुर्वधात् । आरभ्य निजवृत्तान्तं पितृव्याय न्यवेदयत् ॥ SoKss_2,2.177 // सो ऽपि मुक्त्वाश्रु विजने भ्रातुः पुत्रं तमभ्यधात् । अधृतिं मा कृथाः पुत्र मम सिद्धा हि यक्षिणी ॥ SoKss_2,2.178 // पञ्च वाजिसहस्राणि हेमकोटीश्च सप्त सा । प्रादान्मह्यमपुत्राय तत्तवैवाखिलं धनम् ॥ SoKss_2,2.179 // इत्युक्त्वा स पितृव्यस्तां श्रीदत्तायार्पयत्प्रियाम् । श्रीदत्तो ऽप्यात्तविभवस्तत्र तां परिणीतवान् ॥ SoKss_2,2.180 // ततश्च तस्थौ तत्रैव संगतः कान्तया तया । मृगाङ्गवत्या सानन्दो रात्र्येव कुमुदाकरः ॥ SoKss_2,2.181 // बाहुशाल्यादिचिन्ता तु तस्याभूत्पूर्णसंपदः । इन्दोः कलङ्कलेखेव हृदि मालिन्यदायिनी ॥ SoKss_2,2.182 // एकदा स पितृव्यस्तं रहः श्रीदत्तमभ्यधात् । पुत्र राज्ञः सुतास्त्यस्य शूरसेनस्य कन्यका ॥ SoKss_2,2.183 // मया चावन्तिदेशे सा नेया दातुं तदाज्ञया । तत्तेनैवापदेशेन हृत्वा तुभ्यं ददामि ताम् ॥ SoKss_2,2.184 // ततस्तदनुगे प्राप्ते बले सति च मामके । यद्राज्यं ते श्रियादिष्टं तत्प्राप्स्यस्यचिरादिति ॥ SoKss_2,2.185 // निश्चित्यैतच्च तां कन्यां गृहीत्वा ययतुस्ततः । श्रीदत्तस्तत्पितृव्यश्च ससैन्यौ सपरिग्रहौ ॥ SoKss_2,2.186 // ततो विन्ध्याटवीम् एतौ प्राप्तमात्रावतर्कितौ । चौरसेनातिमहती रुरोध शरवर्षिणी ॥ SoKss_2,2.187 // प्रहारमूर्च्छितं बद्ध्वा श्रीदत्तं भग्नसैनिकम् । निन्युश्चौराः स्वपल्लीं ते स्वीकृत्य सकलं धनम् ॥ SoKss_2,2.188 // ते च तं प्रापयामासुश्चण्डिकासद्म भीषणम् । उपहाराय घण्टानां नादैर्मृत्युरिवाह्वयत् ॥ SoKss_2,2.189 // तत्रापश्यच्च तं पत्नी सा पल्लीपतिपुत्रिका । सुन्दरी द्रष्टुमायाता देवीं बालसुतान्विता ॥ SoKss_2,2.190 // निषिद्धवत्या मध्यस्थान्दस्यूनानन्दपूर्णया । स श्रीदत्तस्तया साकं तन्मन्दिरमथाविशत् ॥ SoKss_2,2.191 // तदैव पल्लीराज्यं तत् प्राप पित्रा यद् अर्पितम् । प्राग् एवानन्यपुत्रेण सुन्दर्यै गच्छता दिवम् ॥ SoKss_2,2.192 // तं च चौरसमाक्रान्तं सपितृव्यपरिच्छदम् । सकलत्रं च लेभे ऽसौ तं खड्गं च मृगाङ्ककम् ॥ SoKss_2,2.193 // तरैव शूरसेनस्य सुतां तां परिणीय च । श्रीदत्तो ऽपि महान्राजा नगरे समपद्यत ॥ SoKss_2,2.194 // प्रजिघाय स दूतांश्च ततः श्वशुरयोस्तयोः । बिम्बकेस्तस्य तस्यापि शूरसेनस्य भूपतेः ॥ SoKss_2,2.195 // तमुपाजग्मतुस्तौ च सेनासमुदयान्वितौ । तं विज्ञायैव संबन्धं मुदा दुहितृवत्सलौ ॥ SoKss_2,2.196 // ते ऽपि rƬhavraïÃ÷ स्वस्थास्तद्वियुक्ता वयस्यकाः । बाहुशालिप्रभृतयस्तद्बुद्ध्वा तमुपाययुः ॥ SoKss_2,2.197 // अथ श्वशुरसंयुक्तो गत्वा तं पितृघातिनम् । चक्रे विक्रमशक्तिं स वीरः क्रोधानलाहुतिम् ॥ SoKss_2,2.198 // ततश्च साब्धिवलयां श्रीदत्तः प्राप्य मेदिनीम् । ननन्द विरहोत्तीर्णः स मृगाङ्कवतीसखः ॥ SoKss_2,2.199 // इत्थं नरपते दीर्घवियोगव्यसनार्णवम् । तरन्ति च लभन्ते च कल्याणं धीरचेतसः ॥ SoKss_2,2.200 // इति संगतकाच्छ्रुत्वा कथां स दयितोत्सुकः । तां निनाय निशां मार्गे सहस्रानीकभूपतिः ॥ SoKss_2,2.201 // ततो manorathÃrƬha÷ पुरः प्रहितमानसः । प्रातः सहस्रानीको ऽसौ प्रतस्थे स्वां प्रियां प्रति ॥ SoKss_2,2.202 // दिनैः कतिपयैस्तं च जमदग्नेरवाप सः । मृगैरपि परित्यक्तचापलं शानमाश्रमम् ॥ SoKss_2,2.203 // ददर्श कल्पितातिथ्यं जमदग्निं च तत्र तम् । प्रणतः पावनालोकमाकारं तपसामिव ॥ SoKss_2,2.204 // स च तस्मै मुनी राज्ञे सपुत्रां तां समर्पयत् । चिरान्मृगावतीं राज्ञीं सानन्दामिव निर्वृतिम् ॥ SoKss_2,2.205 // शापान्ते तच् च दंपत्योस्तयोर् अन्योन्यदर्शनम् । ÃnandabëpapÆrïÃyÃæ ववर्षेवामृतं दृशि ॥ SoKss_2,2.206 // तत्पूर्वदर्शनं पुत्रमालिङ्ग्योदयनं स तम् । मुमोच नृपतिः k­cchrÃdromäceneva कीलितम् ॥ SoKss_2,2.207 // ततः सोदयनां राज्ञीं तामादाय मृगावतीम् । आ tapovanamudvëpairanuyÃto मृगैरपि ॥ SoKss_2,2.208 // आमन्त्र्य जमदग्निं च प्रतस्थे स्वां पुरीं प्रति । प्रशान्तादाश्रमात्तस्मात्सहस्रानीकभूपतिः ॥ SoKss_2,2.209 // शृण्वन् विरहवृत्तानि प्रियाया वर्णयंश् च सः । उत्तोरणपताकां तां कौशाम्बीं प्राप्तवान् क्रमात् ॥ SoKss_2,2.210 // समं च पत्नीपुत्राभ्यां प्रविवेश स तां पुरीम् । पीयमान इवोत्पक्ष्मराजिभिः पौरलोचनैः ॥ SoKss_2,2.211 // अभ्यषिञ्चच्च तं तत्र झगित्युदयनं सुतम् । यौवराज्ये महाराजः प्रेर्यमाणः स तद्गुणैः ॥ SoKss_2,2.212 // स्वमन्त्रिपुत्रांस् तस्मै स मन्त्रहेतोः समर्पयत् । वसन्तकरुमण्वन्तौ तथा यौगन्धरायणम् ॥ SoKss_2,2.213 // एभिर्मन्त्रिवरैरेष कृत्स्नां प्राप्स्यति मेदिनीम् । इति वागुदभूद्दिव्या पुष्पवृष्ट्या समं तदा ॥ SoKss_2,2.214 // ततः सुते न्यस्तभरः स राजा चिरकाङ्क्षितम् । जीवलोकसुखं भेजे मृगावत्या तया सह ॥ SoKss_2,2.215 // अथ तस्य जरां प्रशान्तिदूतीम् उपयातां क्षितिपस्य कर्णमूलम् । सहसैव विलोक्य जातकोपा बत दूरे विषयस्पृहा बभूव ॥ SoKss_2,2.216 // ततस् तं कल्याणं तनयम् अनुरक्तप्रकृतिकं निवेश्य स्वे राज्ये जगदुदयहेतोर् उदयनम् । सहस्रानीको ऽसौ सचिवसहितः सप्रियतमो महाप्रस्थानाय क्षितिपतिर् अगच्छद् धिमगिरिम् ॥ SoKss_2,2.217 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । ततः स वत्सराज्यं च प्राप्य पित्रा समर्पितम् । कौशाम्ब्यवस्थितः सम्यक्छशासोदयनः प्रजाः ॥ SoKss_2,3.1 // यौगन्धरायणाद्येषु भरं विन्यस्य मन्त्रिषु । बभूव स शनै राजा सुखेष्वेकान्ततत्परः ॥ SoKss_2,3.2 // सदा सिषेवे मृगयां वीणां घोषवतीं च ताम् । दत्तां वासुकिना पूर्वं नक्तंदिनमवादयत् ॥ SoKss_2,3.3 // तत्तन्त्रीकलनिर्ह्रादमोहमन्त्रवशीकृतान् । अनिनाय च संयम्य सदा मत्तान् वनद्विपान् ॥ SoKss_2,3.4 // स वारनारीवक्त्रेन्दुप्रतिमालम्कृतां सुराम् । मन्त्रिणां च मुखच्छायां वत्सराजः समं पपौ ॥ SoKss_2,3.5 // कुलरूपानुरूपा मे भार्या क्वापि न विद्यते । एका वासवदत्ताख्या कन्यका श्रूयते परम् ॥ SoKss_2,3.6 // कथं प्राप्येत सा चेति चिन्तामेकामुवाह सः । सो ऽपि चण्डमहासेन उज्जयिन्याम् अचिन्तयत् ॥ SoKss_2,3.7 // तुल्यो मद्दुहितुर्भर्ता जगत्यस्मिन्न विद्यते । अस्ति चोदयनो नाम विपक्षः स च मे सदा ॥ SoKss_2,3.8 // तत्कथं नाम जामाता वश्यश्च नियतं भवेत् । उपायस् त्व् एक एवास्ति यद् अटव्यां भ्रमत्य् असौ ॥ SoKss_2,3.9 // एकाकी द्विरदान् बध्नन् मृगयाव्यसनी नृपः । तेन च्छिद्रेण तं युक्त्यावष्टभ्यानाययाम्य् अहम् ॥ SoKss_2,3.10 // गान्धर्वज्ञस्य तस्यैतां सुतां शिष्यीकरोमि च । ततश् चास्यां स्वयं तस्य चक्षुः स्निह्येद् असंशयम् ॥ SoKss_2,3.11 // एवं स मम जामाता वश्यश् च नियतं भवेत् । नान्यो ऽस्त्युपायः को ऽप्यत्र येन वश्यो भवेच्च सः ॥ SoKss_2,3.12 // इति संचिन्त्य तत्सिद्ध्यै स गत्वा चण्डिकागृहम् । चण्डीमभ्यर्च्य तुष्टाव चक्रे ऽस्या उपयाचितम् ॥ SoKss_2,3.13 // एतत्संपत्स्यते rÃjannacirÃdvächitaæ तव । इति शुश्राव तत्रासावशरीरां सरस्वतीम् ॥ SoKss_2,3.14 // ततस्तुष्टः समागत्य बुद्धदत्तेन मन्त्रिणा । सह चण्डमहासेनस्तमेवार्थमचिन्तयत् ॥ SoKss_2,3.15 // मानोद्धतो वीतलोभो रक्तभृत्यो महाबलः । असाध्यो ऽपि स सामादेः साम्ना तावन्निरूप्यताम् ॥ SoKss_2,3.16 // इति संमन्त्र्य स नृपो दूतमेकं समादिशत् । गच्छ मद्वचनाद्ब्रूहि वत्सराजमिदं वचः ॥ SoKss_2,3.17 // मत्पुत्री तव गान्धर्वे शिष्या भवितुमिच्छति । स्नेहस् ते ऽस्मासु चेत्तत्वं ताम् इहैवैत्य शिक्षय ॥ SoKss_2,3.18 // इत्युक्त्वा प्रेषितस्तेन दूतो गत्वा न्यवेदयत् । कौशाम्ब्यां वत्सराजाय संदेशं तं तथैव सः ॥ SoKss_2,3.19 // वत्सराजो ऽपि तच्छ्रुत्वा दूतादनुचितं वचः । यौगन्धरायणस्येदमेकान्ते मन्त्रिणो ऽब्रवीत् ॥ SoKss_2,3.20 // किमेतत्तेन संदिष्टं सदर्पं मम भूभुजा । एवं संदिशतस्तस्य को ऽभिप्रायो दुरात्मनः ॥ SoKss_2,3.21 // इत्युक्तो वत्सराजेन तदा यौगन्धरायणः । उवाचैनं महामन्त्रीं स स्वामिहितनिष्ठुरः ॥ SoKss_2,3.22 // भुवि व्यसनिताख्यातिः prarƬhà ते लतेव या । इदं तस्या महाराज कषायकटुकं फलम् ॥ SoKss_2,3.23 // स हि त्वां रागिणं मत्वा कन्यारत्नेन लोभयन् । नीत्वा चण्डमहासेनो बद्ध्वा स्वीकर्तुमिच्छति ॥ SoKss_2,3.24 // तन्मुञ्च व्यसनानि त्वं सुखेन हि परैर्नृपाः । सीदन्तस्तेषु गृह्यन्ते खातेष्विव वनद्विपाः ॥ SoKss_2,3.25 // इत्य् उक्तो मन्त्रिणा धीरः प्रतिदूतं व्यसर्जयत् । स वत्सराजस् तं चण्डमहासेननृपं प्रति ॥ SoKss_2,3.26 // संदिदेश च यद्यस्ति vächà मच्छिष्यतां प्रति । त्वत्पुत्र्यास्तदिहैवैषा भवता प्रेष्यतामिति ॥ SoKss_2,3.27 // एवं कृत्वा च सचिवान्वत्सराजो जगाद सः । यामि चण्डमहासेनमिह बद्ध्वानयामि तम् ॥ SoKss_2,3.28 // तच् छ्रुत्वा तम् उवाचाग्र्यो मन्त्री यौगन्धरायणः । न चैतच् छक्यते राजन् कर्तुं नैव च युज्यते ॥ SoKss_2,3.29 // स हि प्रभाववान्राजा स्वीकार्यश्च तव प्रभो । तथा च तद्गतं सर्वं शृण्विदं कथयामि ते ॥ SoKss_2,3.30 // अस्तीहोज्जयिनी नाम नगरी भूषणं भुवः । हसन्तीव सुधाधौतैः पासादैरमरावतीम् ॥ SoKss_2,3.31 // यस्यां वसति विश्वेशो महाकालवपुः स्वयम् । शिथिलीकृतकैलासनिवासव्यसनो हरः ॥ SoKss_2,3.32 // तस्यां महेन्द्रवर्माख्यो राजाभूद्भूभृतां वरः । जयसेनाभिधानो ऽस्य बभूव सदृशः सुतः ॥ SoKss_2,3.33 // जयसेनस्य तस्याथ पुत्रो ऽप्रतिमदोर्बलः । समुत्पन्नो महासेननामा नृपतिकुञ्जरः ॥ SoKss_2,3.34 // सो ऽथ राजा स्वराज्यं तत् पालयन् समचिन्तयत् । न मे खड्गो ऽनुरूपो ऽस्ति न च भार्या कुलोद्गता ॥ SoKss_2,3.35 // इति संचिन्त्य स नृपश्चण्डिकागृहमागमत् । तत्रौतिष्ठन्निराहारो देवीमाराधयंश्चिरम् ॥ SoKss_2,3.36 // उत्कृत्याथ स्वमांसानि होमकर्म स चाकरोत् । ततः प्रसन्ना साक्षात्स देवी चण्डी तमभ्यधात् ॥ SoKss_2,3.37 // प्रीतास्मि ते गृहाणेमं पुत्र खड्गोत्तमं मम । एतत्प्रभावाच् छत्रूणाम् अजेयस् त्वं भविष्यसि ॥ SoKss_2,3.38 // किं चाङ्गारवतीं नाम कन्यां त्रैलोक्यसुन्दरीम् । अङ्गारकासुरसुतां शीघ्रं भार्यामवाप्स्यसि ॥ SoKss_2,3.39 // अतीव चण्डं कर्मेह कृतं चैतद्यतस्त्वया । अतश्चण्डमहासेन इत्याख्या ते भविष्यति ॥ SoKss_2,3.40 // इत्युक्त्वा दत्तखड्गा सा देवी तस्य तिरो ऽभवत् । राज्ञः संकल्पसंपत्तिहृष्टिराविरभूत्पुनः ॥ SoKss_2,3.41 // स खड्गो मत्तहस्तीन्द्रो नडागिरिरिति प्रभो । द्वे तस्य रत्ने शक्रस्य कुलिशैरावणाविव ॥ SoKss_2,3.42 // तयोः प्रभावात्सुखितः कदाचित्सो ऽथ भूपतिः । अगाच्चण्डमहासेनो मृगयायै महाटवीम् ॥ SoKss_2,3.43 // अतिप्रमाणं तत्रैकं वराहं घोरमैक्षत । नैशं तम इवाकाण्डे दिवा पिण्डत्वमागतम् ॥ SoKss_2,3.44 // स वराहः शरैरस्य तीक्ष्णैरप्यकृतव्रणः । आहत्य स्यन्दनं राज्ञः पलाय्य बिलमाविशत् ॥ SoKss_2,3.45 // राजापि रथम् उत्सृज्य तम् एवानुसरन् क्रुधा । धनुर् द्वितीयस् तत्रैव प्राविशत् स बिलान्तरम् ॥ SoKss_2,3.46 // दूरं प्रविश्य चापश्यत्कान्तं पुरवरं महत् । सविस्मयो न्यषीदच्च तदन्तर्दीर्घिकातटे ॥ SoKss_2,3.47 // तत्रस्थः कन्यकामेकामपश्यत्स्त्रीशतान्विताम् । संचरन्तीं स्मरस्येव धैर्यनिर्भेदिनीमिषुम् ॥ SoKss_2,3.48 // सापि प्रेमरसासारवर्षिणा चक्षुषा मुहुः । स्नपयन्तीव राजानं शनकैस्तमुपागमत् ॥ SoKss_2,3.49 // कस्त्वं सुभग कस्माच्च प्रविष्टो ऽसीह सांप्रतम् । इत्युक्तः स तया राजा यथातत्त्वमवर्णयत् ॥ SoKss_2,3.50 // तच्छ्रुत्वा नेत्रयुगलात्सरागादश्रुसंततिम् । हृदयाद्धीरतां चापि समं कन्या मुमोच सा ॥ SoKss_2,3.51 // का त्वं रोदिषि कस्माच्च पृष्टा तेनेति भूभृता । सा तं प्रत्यब्रवीदेवं मन्महाज्ञानुवर्तिनी ॥ SoKss_2,3.52 // यो वराहः प्रविष्टो ऽत्र स दैत्यो ऽङ्गारकाभिधः । अहं चैतस्य तनया नाम्नाङ्गारवती नृप ॥ SoKss_2,3.53 // वज्रसारमयश् चासौ राजपुत्रीर् इमाः शतम् । आच्छिद्य राज्ञां गेहेभ्यः परिवारं व्यधान् मम ॥ SoKss_2,3.54 // किं चैष राक्षसीभूतः शापदोषान्महासुरः । तृष्णाश्रमार्तश् चाद्य त्वां प्राप्यापि त्यक्तवानयम् ॥ SoKss_2,3.55 // इदानीं चास्तवाराहरूपो विश्राम्यति स्वयम् । सुप्तोत्थितश्च नियतं त्वयि पापं समाचरेत् ॥ SoKss_2,3.56 // इति मे तव कल्याणमपश्यन्त्या गलन्त्यमी । संतापक्वथिताः प्राणा इव bëpÃmbubindava÷ // SoKss_2,3.57 // इत्यङ्गारवतीवाक्यं श्रुत्वा राजा जगाद ताम् । यदि मय्यस्ति ते स्नेहस्तदिदं मद्वचः कुरु ॥ SoKss_2,3.58 // प्रबुद्धस्यास्य गत्वा त्वं रुदिहि स्वपितुः पुरः । ततश्च नियतं स त्वां पृच्छेदुद्वेगकारणम् ॥ SoKss_2,3.59 // त्वां चेन्निपातयेत्कश्चित्ततो मे का गतिर्भवेत् । एतद्दुःखं ममेत्येवं स च वाच्यस्त्वया ततः ॥ SoKss_2,3.60 // एवं कृते ऽस्ति कल्याणं तवापि च ममापि च । इत्युक्ता तेन सा राज्ञा तथेत्यङ्गीचकार तम् ॥ SoKss_2,3.61 // तं च च्छन्नमवस्थाप्य राजानं पापशङ्किनी । अगादसुरकन्या स प्रसुप्तस्यान्तिकं पितुः ॥ SoKss_2,3.62 // सो ऽपि दैयः प्रबुबुधे प्रारेभे सा च रोदितुम् । किं पुत्रि रोदिषीत्येवं स च तामब्रवीत्ततः ॥ SoKss_2,3.63 // हन्यात्त्वां कोऽपि चेत्तात तदा मे का गतिर्भवेत् । इत्यार्त्या तमवादित्सा स विहस्य ततो ऽब्रवीत् ॥ SoKss_2,3.64 // को मां व्यापादयेत्पुत्रि सर्वो वज्रमयो ह्यहम् । वामहस्ते ऽस्ति मे छिद्रं तच्च चापेन रक्ष्यते ॥ SoKss_2,3.65 // इत्थमाश्वासयामास स दैत्यस्तां निजां सुताम् । एतच्च निखिलं तेन राज्ञा छन्नेन शुश्रुवे ॥ SoKss_2,3.66 // ततः क्षणादिवोत्थाय कृत्वा स्नानं स दानवः । कृतमौनः प्रववृत्ते देवं पूजयितुं हरम् ॥ SoKss_2,3.67 // तत्कालं प्रकटीभूय स राजाकृष्टकार्मुकः । उपेत्य प्रसभं दैत्यं रणायाह्वयते स्म तम् ॥ SoKss_2,3.68 // सो ऽप्युत्क्षिप्य करं वामं मौनस्थस्तस्य भूपतेः । प्रतीक्षस्व क्षणं तावदिति संज्ञां तदाकरोत् ॥ SoKss_2,3.69 // राजापि लघुहस्तत्वात्करे तत्रैव तत्क्षणम् । तस्मिन्मर्मणि तं दैत्यं पृषत्केन जघान सः ॥ SoKss_2,3.70 // स च मर्माहतो घोरं रावं कृत्वा महासुरः । अङ्गारको ऽपतद्भूमौ निर्यज्जीवो जगाद च ॥ SoKss_2,3.71 // तृषितो ऽहं हतो येन स मामद्भिर्न तर्पयेत् । प्रत्यब्दं यदि तत्तस्य नश्येयुः पञ्च मन्त्रिणः ॥ SoKss_2,3.72 // इत्युक्त्वा पञ्चतां प्राप स दैत्यः सो ऽपि तत्सुताम् । तामङ्गारवतीं राजा गृहीत्वोज्जयिनीं ययौ ॥ SoKss_2,3.73 // परिणीतवतस्तस्य तत्र तां दैत्यकन्यकाम् । जातौ द्वौ तनयौ चण्डमहासेनस्य भूपतेः ॥ SoKss_2,3.74 // एको गोपालको नाम द्वितीयः पालकस्तथा । तयोरिन्द्रोत्सवं चासौ जातयोरकरोन्नृपः ॥ SoKss_2,3.75 // ततस्तं नृपतिं स्वप्ने तुष्टो वक्ति स्म वासवः । प्राप्स्यस्यनन्यसदृशीं मत्प्रसादात्सुतामिति ॥ SoKss_2,3.76 // ततः कालेन जातास्य राज्ञः कन्या तु तन्व्यथ । अपूर्वा निर्मिता धात्रा चन्द्रस्येवापरा तनुः ॥ SoKss_2,3.77 // कामदेवावतारो ऽस्याः पुत्रो विद्याधराधिपः । भविष्यतीति तत्कालमुदभूद्भारती दिवः ॥ SoKss_2,3.78 // दत्ता मे वासवेनैषा तुष्टेनेति स भूपतिः । नाम्ना वासवदत्तां तां तनयामकरोत्तदा ॥ SoKss_2,3.79 // सा च तस्य पितुर् गेहे प्रदेया संप्रति स्थिता । प्राङ्मन्थाद् अर्णवस्येव कमला कुक्षिकोटरे ॥ SoKss_2,3.80 // एवंविधप्रभावश्चण्डमहासेनभूपतिः स किल । देव न शक्यो जेतुं यथा तथा दुर्गदेशस्थः ॥ SoKss_2,3.81 // किं च स rÃjanvächati दातुं तुभ्यं सदैव तनयां ताम् । प्रार्थयते तु स राजा निजपक्षमहोदयं मानी ॥ SoKss_2,3.82 // सा चावश्यं मन्ये वासवदत्ता त्वयैव परिणेया । स सपदि वासवदत्ताहृतहृदयो वत्सराजो ऽभूत् ॥ SoKss_2,3.83 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । अत्रान्तरे स वत्सेशप्रतिदूतस्तदब्रवीत् । गत्वा प्रतिवचश्चण्डमहासेनाय भूभृते ॥ SoKss_2,4.1 // सो ऽपि चण्डमहासेनस्तच्छ्रुत्वैव व्यचिन्तयत् । स तावदिह नायाति मानी वत्सेश्वरो भृशम् ॥ SoKss_2,4.2 // कन्या हि तत्र न प्रेष्या भवेदेवं हि लाघवम् । तस्माद्बद्ध्वैव तं युक्त्या नृपमानाययाम्यहम् ॥ SoKss_2,4.3 // इति संचिन्त्य संमन्त्र्य स राजा मन्त्रिभिः सह । अकारयत्स्वसदृशं महान्तं यन्त्रहस्तिनम् ॥ SoKss_2,4.4 // तं चान्तर्वीरपुरुषैः कृत्वा छन्नैरधिष्ठितम् । विन्ध्याटव्यां स निदधे राजा यन्त्रमयं गजम् ॥ SoKss_2,4.5 // तत्र तं चारपुरुषाः पश्यन्ति स्म विदूरतः । गजबन्धरसासक्तवत्सराजोपजीविनः ॥ SoKss_2,4.6 // ते च त्वरितमागत्य वत्सराजं व्यजिज्ञपन् । देव दृष्टो गजो ऽस्माभिरेको विन्ध्यवने भ्रमन् ॥ SoKss_2,4.7 // अस्मिन्नियति भूलोके नैव यो ऽन्यत्र दृश्यते । वर्ष्मणा व्याप्तगगनो विन्ध्याद्रिरिव जङ्गमः ॥ SoKss_2,4.8 // ततश्चारवचः श्रुत्वा वत्सराजो जहर्ष सः । तेभ्यः सुवर्णलक्षं च प्रददौ पारितोषिकम् ॥ SoKss_2,4.9 // तं चेद्गजेन्द्रं प्राप्स्यामि प्रतिमल्लं नडागिरेः । ततश्चण्डमहासेनो वश्यो भवति मे ध्रुवम् ॥ SoKss_2,4.10 // ततो वासवदत्तां तां स स्वयं मे प्रयच्छति । इति संचिन्तयन्सो ऽथ राजा तामनयन्निशाम् ॥ SoKss_2,4.11 // प्रातश्च मन्त्रिवचनं न्यकृत्वा गजतृष्णया । पुरस्कृत्यैव तांश्चारान्ययौ विन्ध्याटवीं प्रति ॥ SoKss_2,4.12 // प्रस्थानलग्नस्य फलं कन्यालाभं सबन्धनम् । यदूचुर्गणकास्तस्य तत्स नैव व्यचारयत् ॥ SoKss_2,4.13 // प्राप्य विन्ध्याटवीं तस्य गजस्य क्षोभशङ्कया । वत्सराजः स सैन्यानि दूरादेव न्यवारयत् ॥ SoKss_2,4.14 // चारमात्रसहायस्तु वीणां घोषवतीं दधत् । निजव्यसनविस्तीर्णां तां विवेश महाटवीम् ॥ SoKss_2,4.15 // विन्ध्यस्य दक्षिणे पार्श्वे दूराचारैः प्रदर्शितम् । गजं सत्यगजाभासं तं ददर्श स भूपतिः ॥ SoKss_2,4.16 // एकाकी वादयन्वीणां चिन्तयन् बन्धनानि सः । मधुरध्वनि गायंश् च शनैर् उपजगाम तम् ॥ SoKss_2,4.17 // गान्धर्वदत्तचित्तत्वात्संध्याध्वान्तवशाच्च सः । न तं वनगजं राजा मायागजमलक्षयत् ॥ SoKss_2,4.18 // सो ऽपि हस्ती तमुत्कर्णतालो गीतरसादिव । उपेत्योपेत्य विचलन्दूरमाकृष्टवान्नृपम् ॥ SoKss_2,4.19 // ततो ऽकस्माच्च निर्गत्य तस्माद्यन्त्रमयाद्गजात् । वत्सेश्वरं तं संनद्धाः पुरुषाः पर्यवारयन् ॥ SoKss_2,4.20 // तान्दृष्ट्वा नृपतिः कोपादाकृष्टच्छुरिको ऽथ सः । अग्रस्थान्योधयन्नन्यैरेत्य पश्चादगृह्यत ॥ SoKss_2,4.21 // संकेतमिलितैश्चान्यैर्योधास्तैः सैनिकैः सह । निन्युर्वत्सेश्वरं चण्डमहासेनान्तिकं च तम् ॥ SoKss_2,4.22 // सो ऽपि चण्डमहासेनो निर्गयाग्रे कृतादरः । वत्सेशेन समं तेन विवेशोज्जयिनीं पुरीम् ॥ SoKss_2,4.23 // स तत्र तदृशे पौरैरवमानकलङ्कितः । शशीव लोचनानन्दो वत्सराजो नवागतः ॥ SoKss_2,4.24 // ततो ऽस्य गुणरागेण वधमाशङ्क्य तत्र ते । पौराः संभूय सकलाश्चक्रुर्मरणनिश्चयम् ॥ SoKss_2,4.25 // न मे वत्सेश्वरो वध्यः संधेय इति तान् ब्रुवन् । सो ऽथ चण्डमहासेनः पौरान् क्षोभाद् अवारयत् ॥ SoKss_2,4.26 // ततो वासवदत्तां तां सुतां तत्रैव भूपतिः । वत्सराजाय गान्धर्वशिक्षाहेतोः समर्पयत् ॥ SoKss_2,4.27 // उवाच चैनं गान्धर्वं त्वमेतां शिक्षय प्रभो । ततः प्राप्स्यसि कल्याणं मा विषादं कृथा इति ॥ SoKss_2,4.28 // तस्य दृष्ट्वा तु तां कन्यां वत्सराजस्य मानसम् । तथा स्नेहाक्तमभवन्न यहा मन्युमैक्षत ॥ SoKss_2,4.29 // तस्याश् च चक्षुर्मनसी सह तं प्रति जग्मतुः । ह्रिया चक्षुर् निववृत्ते मनस् तु न कथंचन ॥ SoKss_2,4.30 // अथ वासवदत्तां तां गापयंस्तद्गतेक्षणः । तत्र गान्धर्वशालायां वत्सराज उवास सः ॥ SoKss_2,4.31 // अङ्के घोषवती तस्य कण्ठे गीतश्रुतिस्तथा । पुरो वासवदत्ता च तस्थौ चेतोविनोदिनी ॥ SoKss_2,4.32 // सा च वासवदत्तास्य परिचर्यापराभवत् । तक्ष्मीरिव तदेकाग्रा बद्धस्याप्यनपायिनी ॥ SoKss_2,4.33 // अत्रान्तरे च कौशाम्ब्यां वत्सराजानुगे जने । आवृत्ते तं प्रभुं बुद्ध्वा बद्धं rëÂraæ प्रचुक्षुभे ॥ SoKss_2,4.34 // उज्जयिन्यामवस्कन्दं दातुमैच्छन्समन्ततः । वत्सेश्वरानुरागेण क्रुद्धाः प्रकृतयस्तदा ॥ SoKss_2,4.35 // नैव चण्डमहासेनो बलसाध्यो महान् हि सः । न चैवं वत्सराजस्य शरीरे कुशलं भवेत् ॥ SoKss_2,4.36 // तस्मान्न युक्तो ऽवस्कन्दो बुद्धिसाध्यमिदं पुनः । इति प्रकृतयः क्षोभान्नवार्यन्त रुमण्वता ॥ SoKss_2,4.37 // ततो ऽनुरक्तमालोक्य rëÂramavyabhicÃri तत् । रुमण्वदादीन् आह स्म धीरो यौगन्धरायणः ॥ SoKss_2,4.38 // इहैव सर्वैर् युष्माभिः स्थातव्यं सततोद्यतैः । रक्षणीयमिदं rëÂraæ काले कार्यश्च विक्रमः ॥ SoKss_2,4.39 // वसन्तकद्वितीयश्च गत्वाहं प्रज्ञया स्वया । वत्सेशं मोचयित्वा तमानयामि न संशयः ॥ SoKss_2,4.40 // जलाहतौ विशेषेण वैद्युताग्नेरिव द्युतिः । आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ॥ SoKss_2,4.41 // प्राकारभञ्जनान्योगांस्तथा निगडभञ्जनान् । अदर्शनप्रयोगांश्च जाने ऽहमुपयोगिनः ॥ SoKss_2,4.42 // इत्युक्त्वा प्रकृतीः कृत्वा हस्तन्यस्ता रुमण्वतः । यौगन्धरायणः प्रायात् कौशाम्ब्याः सवसन्तकः ॥ SoKss_2,4.43 // प्रविवेश च तेनैव सह विन्ध्यमहाटवीम् । स्वप्रज्ञामिव sattìhyÃæ स्वनीतिमिव दुर्गमाम् ॥ SoKss_2,4.44 // तत्र वत्सेशमित्त्रस्य विन्ध्यप्राग्भारवासिनः । गृहं पुलिन्दकाख्यस्य पुलिन्दाधिपतेरगात् ॥ SoKss_2,4.45 // तं सज्जं स्थापयित्वा च पहा तेनागमिष्यतः । वत्सराजस्य रक्षार्थं भूरिसैन्यसमन्वितम् ॥ SoKss_2,4.46 // गत्वा वसन्तकसखस्ततो यौगन्धरायणः । उज्जयिन्यां महाकालश्मशानं प्राप स क्रमात् ॥ SoKss_2,4.47 // विवेश तच्च वेतालैः क्रव्यगन्धिभिरावृतम् । इतस्ततस्तमः श्यामैश्चिताधूमैरिवापरैः ॥ SoKss_2,4.48 // तत्रैनं दर्शनप्रीतो मित्त्रभावाय तत्क्षणम् । योगेश्वराख्यो वृतवानभ्येत्य ब्रह्मराक्षसः ॥ SoKss_2,4.49 // तेनोपदिष्टया युक्त्या ततो यौगन्धरायणः । न चकारात्मनः सद्यो रूपस्य परिवर्तनम् ॥ SoKss_2,4.50 // बभूव तेन विकृतः कुब्जो वृद्धश्च तत्क्षणात् । उन्मत्तवेषः खल्वाटो हास्यसंजननः परम् ॥ SoKss_2,4.51 // तयैव युक्त्या स तदा सिरानद्धपृथूदरम् । चक्रे वसन्तकस्यापि रूपं दन्तुरदुर्मुखम् ॥ SoKss_2,4.52 // ततो राजकुलद्वारमादौ प्रेष्य वसन्तकम् । विवेशोज्जयिनीं तां स तादृग्यौगन्धरायणः ॥ SoKss_2,4.53 // नृत्यन् गायंश् च तत्रासौ बटुभिः परिवारितः । दृष्टः सकौतुकं सर्वैर्ययौ राजगृहं प्रति ॥ SoKss_2,4.54 // तत्र राजावरोधानां तेनासौ कृतकौतुकः । अगाद्वासवदत्तायाः शनैः श्रवणगोचरम् ॥ SoKss_2,4.55 // सा तमानाययामास चेटिकां प्रेष्य सत्वरम् । गान्धर्वशालां नर्मैकसादरं हि नवं वयः ॥ SoKss_2,4.56 // स च तत्र गतो वृद्धं वत्सराजं ददर्श तम् । उन्मत्तवेषो vigaladvëpo यौगन्धरायणः ॥ SoKss_2,4.57 // चकार तस्मै संज्ञां च वत्सराजाय सो ऽपि तम् । प्रत्यभिज्ञातवान्राजा वेषप्रच्छन्नमागतम् ॥ SoKss_2,4.58 // ततो वासवदत्तां च तच्चेटीः प्रति चात्मनः । अदर्शनं युक्तिबलाद् व्यधाद् यौगन्धरायणः ॥ SoKss_2,4.59 // राजा त्वेको ददर्शैनं ताश्च सर्वाः सविस्मयम् । वदन्ति स्म गतो ऽकस्मादुन्मत्तः क्वाप्यसाविति ॥ SoKss_2,4.60 // तच्छ्रुत्वा तं च दृष्टाग्रे मत्वा योगबलेन तत् । युक्त्या वासवदत्तां तां वत्सराजो ऽब्रवीदिदम् ॥ SoKss_2,4.61 // गत्वा सरस्वतीपूजामादायागच्छ दारिके । तच्छ्रुत्वा सा तथेत्युक्त्वा सवयस्या विनिर्ययौ ॥ SoKss_2,4.62 // यथोचितमुपेत्याथ ददौ वत्सेश्वराय सः । यौगन्धरायणस् तस्मै योगान् निगडभञ्जनान् ॥ SoKss_2,4.63 // अन्यान्वासवदत्ताया वीणातन्त्रीनियोजितान् । वशीकरणयोगांश्च राज्ञे ऽस्मै स समार्पयत् ॥ SoKss_2,4.64 // व्यजिज्ञपच्च तं राजन्निहायातो वसन्तकः । द्वारि स्थितो ऽन्यरूपेण तं कुरुष्वान्तिके द्विजम् ॥ SoKss_2,4.65 // यदा वासवदत्तेयं त्वयि विस्रम्भमेष्यति । तदा वक्ष्यामि यदहं तत्कुर्यास्तिष्ठ सांप्रतम् ॥ SoKss_2,4.66 // इत्युक्त्वा निर्ययौ शीघ्रं ततो यौगन्धरायणः । अगाद्वासवदत्ता च पूजामादाय तत्क्षणात् ॥ SoKss_2,4.67 // सो ऽथ तामवदद्राजा बहिर्द्वारि द्विजः स्थितः । सरस्वत्यर्चने सो ऽस्मिन्दक्षिणार्थे प्रवेश्यताम् ॥ SoKss_2,4.68 // तथेति द्वारदेशात्स तत्र वासवदत्तया । विरूपामाकृतिं बिभ्रदानाय्यत वसन्तकः ॥ SoKss_2,4.69 // स चानीतस्तमालोक्य वत्सेशमरुदच्छुचा । ततश्चाप्रतिभेदाय स राजा निजगाद तम् ॥ SoKss_2,4.70 // हे ब्रह्मन्रोगवैरूप्यं सर्वमेतदहं तव । निवारयामि मा रोदीस्तिष्ठेहैव ममान्तिके ॥ SoKss_2,4.71 // महान् प्रसादो देवेति स चोवाच वसन्तकः । सो ऽथ तं विकृतं दृष्ट्वा राजा स्मितमुखो ऽभवत् ॥ SoKss_2,4.72 // तच्चालोक्याशयं बुद्ध्वा तस्य सो ऽपि वसन्तकः । हसति स्माधिकोद्भूतविरूपाननवैकृतः ॥ SoKss_2,4.73 // तं हसन्तं तथा दृष्ट्वा krŬanÅyakasaænibham / तत्र वासवदत्तापि जहास च तुतोष च ॥ SoKss_2,4.74 // ततः सा नर्मणा बाला तं पप्रच्छ वसन्तकम् । किं विज्ञानं विजानासि भो ब्रह्मन् कथ्यताम् इति ॥ SoKss_2,4.75 // कथाः कथयितुं देवि जानामीति स चावदत् । कथां कथय तर्होकामिति सापि ततो ऽब्रवीत् ॥ SoKss_2,4.76 // ततस्तां राजतनयां रञ्जयन्स वसन्तकः । हास्यवैचित्रसरसाम् इमाम् अकथयत् कथाम् ॥ SoKss_2,4.77 // अस्तीह मथुरा नाम पुरी कंसारिजन्मभूः । तस्यां रूपणिकेत्यासीत्ख्याता वारविलासिनी ॥ SoKss_2,4.78 // तस्या मकरदंष्ट्राख्या माताभूद्वृद्धकुट्टनी । तद्गुणाकृष्यमाणानां यूनां दृशि विषच्छटा ॥ SoKss_2,4.79 // पूजाकाले सुरकुलं स्वनियोगाय जातु सा । गता रूपणिका दूरादेकं पुरुषमैक्षत ॥ SoKss_2,4.80 // स दृष्टः सुभगस्तस्या विवेश हृदयं तथा । यथा मात्रा कृतास्ते ऽस्मादुपदेशा विनिर्ययुः ॥ SoKss_2,4.81 // चेटिकामथ सावादीद्गच्छ मद्वचनादमुम् । पुरुषं ब्रूहि मद्गेहे त्वयाद्यागम्यतामिति ॥ SoKss_2,4.82 // तथेति चेटिका सा च गत्वा तस्मै तद् अब्रवीत् । ततः स किंचिद् विमृशन् पुरुषस् ताम् abhëata ॥ SoKss_2,4.83 // लोहजङ्घाभिधानो ऽस्मि ब्राह्मणो नास्ति मे धनम् । tadìhyajanalabhye हि को ऽहं रूपणिकागृहे ॥ SoKss_2,4.84 // न धनं vächyate त्वत्तः स्वामिन्येत्युदिते तया । स लोहजङ्घस् तद्वाक्यं तथेति प्रत्यपद्यत ॥ SoKss_2,4.85 // ततश्चेटीमुखाद्बुद्ध्वा तच्च सा गृहमुत्सुका । गत्वा रूपणिका तत्स्थौ तन्मार्गन्यस्तलोचना ॥ SoKss_2,4.86 // क्षणाच्च लोहजङ्घो ऽथ तस्यामन्दिरमाययौ । कुतो ऽयमिति कुट्टन्या दृष्टो मकरदंष्ट्रया ॥ SoKss_2,4.87 // सापि रूपणिका दृष्ट्वा स्वयमुत्थाय सादरा । वासवेश्मान्तरं हृष्टा कण्ठे लग्ना निनाय तम् ॥ SoKss_2,4.88 // तत्र सा लोहजङ्घस्य तस्य सौभाग्यसंपदा । वशीकृता सती नान्यत्फलं जन्मन्यमन्यत ॥ SoKss_2,4.89 // ततस्तया निवृत्तान्यपुरुषासङ्गया सह । यथासुखं स तत्रैव तस्थौ तन्मन्दिरे युवा ॥ SoKss_2,4.90 // तद्दृष्ट्वा शिक्षिताशेषवेषयोषिज्जगाद ताम् । माता मकरदंष्ट्रा सा खिन्ना रूपणिकां रहः ॥ SoKss_2,4.91 // किमयं निर्धनः पुत्रि सेव्यते पुरुषस्त्वया । शवं स्पृशन्ति सुजना गणिका न तु निर्धनम् ॥ SoKss_2,4.92 // कानुरागः क्व वेश्यात्वमिति ते विस्मृतं कथम् । संध्येव रागिणी वेश्या न चिरं पुत्रि दीप्यते ॥ SoKss_2,4.93 // नटीव कृत्रिमं प्रेम गणिकार्थाय दर्शयेत् । तदेनं निर्धनं मुञ्च मा कृथा नाशमात्मनः ॥ SoKss_2,4.94 // इति मातृवचः श्रुत्वा रुषा रूपणिकाब्रवीत् । मैवं वादीर्मम ह्येष प्राणेभ्यो ऽप्यधिकः प्रियः ॥ SoKss_2,4.95 // धनमस्ति च मे भूरि किमन्येन करोम्यहम् । तदम्ब नैव वक्तव्या भूयो ऽप्येवमहं त्वया ॥ SoKss_2,4.96 // तच्छ्रुत्वा लोहजङ्घस्य निर्वासनविधौ क्रुधा । तस्थौ मकरदंष्ट्रा सा तस्योपायं विचिन्वती ॥ SoKss_2,4.97 // अथ मार्गागतं कंचित्क्षीणकोषं ददर्श सा । राजपुत्रं परिवृतं पुरुषैः शस्त्रपाणिभिः ॥ SoKss_2,4.98 // उपगम्य द्रुतं तं च नीत्वैकान्ते जगाद सा । निर्धनेन ममैकेन कामुकेनावृतं गृहम् ॥ SoKss_2,4.99 // तत्त्वमागच्छ तत्राद्य तथा च कुरु येन सः । गृहान्मम निवर्तेत मदीयां च सुतां भज ॥ SoKss_2,4.100 // तथेति राजपुत्रो ऽथ प्रविवेश स तद्गृहम् । तस्मिन् क्षणे रूपणिका तस्थौ देवकुले च सा ॥ SoKss_2,4.101 // लोहजङ्घश्च तत्कालं बहिः क्वापि स्थितो ऽभवत् । क्षणान्तरे च निःशङ्कस्तत्रैव समुपाययौ ॥ SoKss_2,4.102 // तत्क्षणं राजपुत्रस्य तस्य भृत्यैः प्रधाव्य सः । दृढं पादप्रहाराद्यैः सर्वेष्वङ्गेष्व् atìyata ॥ SoKss_2,4.103 // ततस् तैर् एव चामेध्यपूर्णे क्षिप्तः स खातके । लोहजङ्घः कथमपि प्रपलायितवांस्ततः ॥ SoKss_2,4.104 // अथागता रूपणिका तद्बुद्ध्वा शोकविह्वला । साभूद्वीक्ष्याथ स ययौ राजपुत्रो यथागतम् ॥ SoKss_2,4.105 // लोहजङ्घो ऽपि कुट्टन्या प्रसह्य स खलीकृतः । गन्तुं प्रववृते तीर्थं प्राणांस्त्यक्तुं वियोगवान् ॥ SoKss_2,4.106 // गच्छन्नटव्यां संतप्तः कुट्टनीमन्युना हृदि । त्वचि च ग्रीष्मतापेन cchÃyÃmabhilalëa सः ॥ SoKss_2,4.107 // तरुमप्राप्नुवन्सो ऽथ लेभे हस्तिकलेवरम् । जघनेन प्रविश्यान्तर्निर्मांसं जम्बुकैः कृतम् ॥ SoKss_2,4.108 // चर्मावशेषे तत्रान्तः परिश्रानः प्रविश्य सः । लोहजङ्घो ययौ निद्रां प्रविशद्वातशीतले ॥ SoKss_2,4.109 // अथाकस्मात्समुत्थाय क्षणेनैव समन्ततः । मेघः प्रववृते तत्र धारासारेण वर्षितुम् ॥ SoKss_2,4.110 // तेन निर्विवरं प्राप संकोचं हस्तिचर्म तत् । क्षणाच्च तेन मार्गेण जलौघो भृशमाययौ ॥ SoKss_2,4.111 // तेनापहृत्य गङ्गायामक्षेपि गजचर्म तत् । तज्जलौघेन नीत्वा च समुद्रान्तर्न्यधीयत ॥ SoKss_2,4.112 // तत्र दृष्ट्वा च तच्चर्म निपत्यामिषशङ्कया । हृत्वाब्धेः पारमनयत्पक्षी गरुडवंशजः ॥ SoKss_2,4.113 // तत्र चञ्च्वा विदार्यैतद् गजचर्म विलोक्य च । अन्तःस्थं मानुषं पक्षी पलाय्य स ततो ययौ ॥ SoKss_2,4.114 // ततश्च चर्मणस्तस्मात्पक्षिसंरम्भबोधितः । तच्चञ्चुरचितद्वाराल्लोहजङ्घो विनिर्ययौ ॥ SoKss_2,4.115 // दृष्ट्वा समुद्रपारस्थमात्मानं च सविस्मयः । अनिद्रस्वप्नमिव तत् स समग्रम् अमन्यत ॥ SoKss_2,4.116 // अथ द्वौ राक्षसौ तत्र घोरौ भीतो ददर्श सः । तौ चापि राक्षसौ दूराच्चकितौ तमपश्यताम् ॥ SoKss_2,4.117 // रामात्पराभवं स्मृत्वा तं तथैव च मानुषम् । दृष्ट्वा तीर्णाम्बुधिं भूयस्तौ भयं हृदि चक्रतुः ॥ SoKss_2,4.118 // संमन्त्र्य च तयोर्मध्यादेको गत्वा तदैव तम् । विभीषणाय प्रभवे यथादृष्टं न्यवेदयत् ॥ SoKss_2,4.119 // दृष्टरामप्रभावः सन्सो ऽपि राजा विभीषणः । मानुषागमनाद्भीतो राक्षसं tamabhëata ॥ SoKss_2,4.120 // गच्छ मद्वचनाद्भद्र प्रीत्या तं ब्रूहि मानुषम् । आगम्यतां गृहे ऽस्माकं प्रसादः क्रियतामिति ॥ SoKss_2,4.121 // तथेत्यागत्य तत्तस्मै स्वप्रभुप्रार्थनावचः । चकितो लोहजङ्घाय शशंस स च राक्षसः ॥ SoKss_2,4.122 // सो ऽप्यङ्गीकृत्य तद्विप्रो लोहजङ्घः प्रशान्तधीः । तेनैव सद्वितीयेन सह लङ्कां ततो ऽगमत् ॥ SoKss_2,4.123 // तस्यां च दृष्टसौवर्णतत्तत्प्रासादविस्मितः । प्रविश्य राजभवनं स ददर्श विभीषणम् ॥ SoKss_2,4.124 // सो ऽपि पप्रच्छ राजा तं कृतातिथ्यः कृताशिषम् । ब्रह्मन् कथम् इमां भूमिम् अनुप्राप्तो भवान् इति ॥ SoKss_2,4.125 // ततः स धूर्तो ऽवादीत्तं लोहजङ्घो विभीषणम् । विप्रो ऽहं लोहजङ्घाख्यो मथुरायां कृतस्थितिः ॥ SoKss_2,4.126 // सो ऽहं दारिद्र्यसंतप्तस्तत्र नारायणामतः । निराहारः स्थितो ऽकार्षं गत्वा देवकुलं तपः ॥ SoKss_2,4.127 // विभीषणान्तिकं गच्छ मद्भकः स हि ते धनम् । दास्यतीत्य् आदिशत् स्वप्ने ततो मां भगवान् हरिः ॥ SoKss_2,4.128 // क्वाहं विभीषणः केति मयोक्ते स पुनः प्रभुः । समादिशद्व्रजाद्यैव तं द्रक्ष्यसि विभीषणम् ॥ SoKss_2,4.129 // इत्युक्तः प्रभुणा सद्यः प्रबुद्धो ऽहमिहाम्बुधेः । पारे ऽवस्थितमात्मानमपश्यं वेद्मि नापरम् ॥ SoKss_2,4.130 // इत्युक्तो लोहजङ्घेन लङ्कामालोक्य दुर्गमाम् । सत्यं दिव्यप्रभावो ऽयमिति मेने विभीषणः ॥ SoKss_2,4.131 // तिष्ठ दास्यामि ते वित्तम् इत्य् उक्त्वा ब्राह्मणं च तम् । मत्वा च रक्षसां हस्ते तमप्रेष्यं नृघातिनाम् ॥ SoKss_2,4.132 // तत्रस्थात्स्वर्णमूलाख्याद्गिरेः संप्रेक्ष्य राक्षसान् । आनाययत् पक्षिपोतं गरुडान्वयसंभवम् ॥ SoKss_2,4.133 // तं चास्मै लोहजङ्घाया मथुरायां गमिष्यते । तत्कालमेव प्रददौ वशीकाराय वाहनम् ॥ SoKss_2,4.134 // लोहजङ्घो ऽपि लङ्कायां वाहयन्नधिरुह्य तम् । कंचित्कालं विशश्राम स विभीषणसत्कृतः ॥ SoKss_2,4.135 // एकदा तं च पप्रच्छ राक्षसेन्द्रं सकौतुकः । लङ्कायां këÂhamayye«Ã कथं सर्वैव भूरिति ॥ SoKss_2,4.136 // तच्छ्रुत्वा स च तद्वृत्तं तमुवाच विभीषणः । यदि ते कौतुकं ब्रह्मंस्तदिदं शृणु वच्मि ते ॥ SoKss_2,4.137 // पुरा प्रतिज्ञोपनतां नागानां दासभावतः । निष्क्रष्टुकामो जननीं गरुडः कश्यपात्मजः ॥ SoKss_2,4.138 // तन्मूल्यभूतां देवेभ्यः सुधामाहर्तुमुद्यतः । बलस्य हेतोर् भक्ष्यार्थी स्वपितुर् निकटं ययौ ॥ SoKss_2,4.139 // स चैनं याचितो ऽवादीन्महान्तौ गजकच्छपौ । अब्धौ स्तः पुत्र तौ भुङ्क्ष्व गच्छ शापचुताविति ॥ SoKss_2,4.140 // ततः स गरुडो गत्वा भक्ष्यावादाय तावुभौ । महतः कल्पवृक्षस्य शाखायां समुपाविशत् ॥ SoKss_2,4.141 // तां च शाखां भरात् सद्यो भग्नां चञ्च्वा बभार सः । अधः स्थिततपोनिष्ठवालखिल्यानुरोधतः ॥ SoKss_2,4.142 // लोकोपमर्दभीतेन तेनाथ पितुराज्ञया । आनीय विजने त्यक्ता सा शाखेह गरुत्मता ॥ SoKss_2,4.143 // तस्याः पृष्ठे कृता लङ्का तेन काठमयीह भूः । एतद्विभिषणाच्छ्रुत्वा लोहजङ्घस्तुतोष सः ॥ SoKss_2,4.144 // ततस् तस्मै महार्घाणि रत्नानि सुबहूनि च । विभीषणो ददाति स्म मथुरां गन्तुमिच्छते ॥ SoKss_2,4.145 // भक्त्या च देवस्य हरेर् मथुरावर्तिनः कृते । हस्ते ऽस्याब्जगदाशङ्खचक्रान् हेममयान् ददौ ॥ SoKss_2,4.146 // तद्गृहीत्वाखिलं तस्मिन् विभीषणसमर्पिते । आरुह्य विहगे लक्षं योजनानां प्रयातरि ॥ SoKss_2,4.147 // उत्पत्य व्योममार्गेण लङ्कायास्तीर्णवारिधिः । स लोहजङ्घो मथुरामक्लेशेनाजगाम ताम् ॥ SoKss_2,4.148 // तस्यां शून्ये विहारे च बाह्ये व्योम्नो ऽवतीर्य सः । स्थापयामास रत्नौघं तं बबन्ध च पक्षिणम् ॥ SoKss_2,4.149 // आपणे रत्नम् एकं च गत्वा विक्रीतवांस् ततः । अथ वस्त्राङ्गरागादि क्रीतवान् भोजनं तथा ॥ SoKss_2,4.150 // तद्विहारे च तत्रैव भुक्त्वा दत्त्वा च पक्षिणे । वस्त्राङ्गरागपुष्पाद्यैरात्मानं तैरभूषयत् ॥ SoKss_2,4.151 // प्रदोषे चाययौ तस्यास्तत्रैवारुह्य पक्षिणि । गृहं रूपणिकायास्ताः शङ्खचक्रगदा वहन् ॥ SoKss_2,4.152 // तत्रोपरि ततः स्थित्वा स्थानवित्खे चरंश् च सः । शब्दं चकार गम्भीरं रहःस्थां श्रावयन् प्रियाम् ॥ SoKss_2,4.153 // तं च श्रुत्वैव निर्याता सापश्यद्रत्नराजितम् । एनं नारायणाकल्पं व्योम्नि रूपणिका निशि ॥ SoKss_2,4.154 // अहं हरिरिहायातस्त्वदर्थमिति तेन सा । उक्ता प्रणम्य वक्ति स्म दयां देवः करोत्विति ॥ SoKss_2,4.155 // अथावतीर्या संयम्य लोहजङ्घो विहंगमम् । विवेश वासभवनं स तया कानया सह ॥ SoKss_2,4.156 // तत्र संप्राप्तसंभोगः स निष्क्रम्य क्षणान्तरे । तथैव vihagÃrƬho जगाम नभसा ततः ॥ SoKss_2,4.157 // देवता विषुभार्याहं मर्त्यैः सह न मन्त्रये । इति रूपणिका प्रातस् तस्थौ मौनं विधाय सा ॥ SoKss_2,4.158 // कस्मादेवंविधं पुत्रि वर्तसे कथ्यतां त्वया । इत्यपृच्छत सा मात्रा ततो मकरदंष्ट्रया ॥ SoKss_2,4.159 // निर्बन्धपृष्टा तस्यै च सा मात्रे मौनकारणम् । शशंस रात्रिवृत्तान्तं दापयित्वान्तरे पटम् ॥ SoKss_2,4.160 // सा तच्छ्रुत्वा ससंदेहा स्वयं तं कुट्टनी निशि । ददर्श vihagÃrƬhaæ लोहजङ्घं ततः क्षणम् ॥ SoKss_2,4.161 // प्रभाते च पटान्तःस्थामेत्य रूपणिकां रहः । प्रह्वा मकरदंष्ट्रा सा कुट्टनीति व्यजिज्ञपत् ॥ SoKss_2,4.162 // देवस्यानुग्रहात्पुत्रि त्वं देवीत्वमिहागता । अहं च ते ऽत्र जननी तन्मे देहि सुताफलम् ॥ SoKss_2,4.163 // वृद्धानेनैव देहेन यथा स्वर्गं व्रजाम्यहम् । तथा देवस्य विज्ञप्तिं कुरुष्वानुगृहाण माम् ॥ SoKss_2,4.164 // तथेति सा रूपणिका तमेवार्थं व्यजिज्ञपत् । व्याजविष्णुं पुनर्नक्तं लोहजङ्गह्मुपागतम् ॥ SoKss_2,4.165 // ततः स देववेषस् तां लोहजङ्घो ऽब्रवीत्प्रियाम् । पापा ते जननी स्वर्गं व्यक्तं नेतुं न युज्यते ॥ SoKss_2,4.166 // एकादश्यां पुनः प्रातर्द्वारमुद्घट्यते दिवि । तत्र च प्रविशन्त्यग्रे बहवः शांभवा गणाः ॥ SoKss_2,4.167 // तन्मध्ये कृततद्वेषा त्वन्मातासौ प्रवेश्यते । तदस्याः pa¤cacƬaæ त्वं क्षुरकॢप्तं शिरः कुरु ॥ SoKss_2,4.168 // कण्ठं karaÇkamÃlìhyaæ पार्श्वं चैकं सकज्जलम् । अन्यत्सिन्दूरलिप्तं च कुर्वस्या वीतवाससः ॥ SoKss_2,4.169 // एवं ह्येनां गणाकारां सुखं स्वर्गं नयाम्यहम् । इत्युक्त्वा स क्षणं स्थित्वा लोहजङ्घस्ततो ऽगमत् ॥ SoKss_2,4.170 // प्रातश्च सा रूपणिका यथोक्तं तमकारयत् । वेषं मातुरथैपापि तस्थौ स्वर्गैकसंमुखी ॥ SoKss_2,4.171 // आययौ च पुनस्तत्र लोहजङ्घो निशामुखे । सा च रूपणिका तस्मै मातरं तां समर्पयत् ॥ SoKss_2,4.172 // ततः स vihagÃrƬhastÃmÃdÃyaiva कुट्टनीम् । अग्नां विकृतवेषां च जवादुदपतन्नभः ॥ SoKss_2,4.173 // गगनस्थश्च तत्रैव प्रांशुं देवकुलाग्रतः । स ददर्श शिलास्तम्भं चक्रेणोपरि lächitam ॥ SoKss_2,4.174 // तस्य पृष्ठे स चक्रैकसालम्बे तां न्यवेशयत् । खलिकारप्रतीकारपताकामिव कुट्टनीम् ॥ SoKss_2,4.175 // इह तिष्ठ क्षणं यावत्सांनिध्यानुग्रहं भुवि । गत्वा करोमीत्य् उक्त्वा च तस्या दृष्टिपथाद् ययौ ॥ SoKss_2,4.176 // ततस् तत्रैव देवाग्रे दृष्ट्वा जागरणागतान् । रात्रौ यात्रोत्सवे लोकान् गगनाद् एवम् अब्रवीत् ॥ SoKss_2,4.177 // हे लोका इह युष्माकमुपर्यद्य पतिष्यति । सर्वसंहारिणी मारि तदेत शरणं हरिम् ॥ SoKss_2,4.178 // श्रुत्वैतां गगनाद्वाणीं भीताः सर्वे ऽपि तत्र ते । माथुरा देवमाश्रित्य तस्थुः स्वस्त्ययनादृताः ॥ SoKss_2,4.179 // सो ऽपि व्योम्नो ऽवतीर्यैव लोहजङ्घो ऽवलोकयन् । तस्थाव् अदृष्टस् तन्मध्ये देववेषं निवार्य तम् ॥ SoKss_2,4.180 // अद्यापि नागतो देवो न च स्वर्गमहं गता । इति च स्तम्भपृष्ठस्था कुट्टन्येवमचिन्तयत् ॥ SoKss_2,4.181 // अक्षमैवोपरि स्थातुं श्रावयन्ती जनानधः । हा हाहं पतितास्मीति सा चक्रन्द च विभ्यती ॥ SoKss_2,4.182 // तच्छ्रुत्वा पतिता सेयं मारीत्याशङ्क्य चाकुलाः । देवि मा मा पतेत्यूचस्ते देवाग्रगता जनाः ॥ SoKss_2,4.183 // ततः सबालवृद्धास्ते माथुरास्तां विभावरीम् । मारीपातभयोद्भ्रान्ता कथमप्यत्यवाहयन् ॥ SoKss_2,4.184 // प्रातश्च दृष्ट्वा स्तम्भस्थां कुट्टनीं तां तथाविधाम् । प्रत्यभिज्ञातवान्सर्वः पौरलोकः सराजकः ॥ SoKss_2,4.185 // अतिक्रान्तभये तत्र जातहासे ऽखिले जने । आययौ शुतवृत्तान्ता तत्र रूपणिकाथ सा ॥ SoKss_2,4.186 // सा च दृष्ट्वा सवैलष्या स्तम्भाग्राज्जननीं निजाम् । तामवातारयत्सद्यस्तत्रस्थैश्च जनैः सह ॥ SoKss_2,4.187 // ततः सा कुट्टनी तत्र सर्वैस्तैः सकुतूहलैः । अपृच्छ्यत यथावृत्तं सापि तेभ्यः शशंस तत् ॥ SoKss_2,4.188 // ततः सिद्धादिचरितं तन्मत्वाद्भुतकारकम् । सराजविप्रवणिजो जनास् ते वाक्यम् अब्रुवन् ॥ SoKss_2,4.189 // येनेयं विप्रलब्धा हि वञ्चितानेककामुका । प्रकटः सो ऽस्तु तस्येह पट्टबन्धो विधीयते ॥ SoKss_2,4.190 // तच्छ्रुत्वा लोहजङ्घः स तत्रात्मानमदर्शयत् । पृष्टश्चामूलतः सर्वं वृत्तान्तं तमवर्णयत् ॥ SoKss_2,4.191 // ददौ च तत्र देवाय शङ्खचक्राद्युपायनम् । विभीषणेन प्रहितं जनविस्मयकारकम् ॥ SoKss_2,4.192 // अथ तस्य सपदि पट्टं बद्ध्वा संतुष्य माथुराः सर्वे । स्वाधीनां रूपणिकां राजादेशेन तां चक्रुः ॥ SoKss_2,4.193 // ततश् च तत्र प्रियया समं तदा समृद्धकोषो बहुरत्नसंचयैः । स लोहजङ्घः प्रतिकृत्य कुट्टनी निकारमन्युं न्यवसद्यथासुखम् ॥ SoKss_2,4.194 // इत्य् अन्यरूपस्य वसन्तकस्य मुखात् समाकर्ण्य कथाम् अवापि । बद्धस्य वत्साधिपतेः समीपे तोषः परो वासवदत्तयान्तः ॥ SoKss_2,4.195 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके चतुर्थस् तरङ्गः । पञ्चमस् तरङ्गः । अथ वासवदत्ता सा शनैर्वत्सेश्वरं प्रति । gìhaæ बबन्ध सद्भावं पितृपक्षपराङ्मुखी ॥ SoKss_2,5.1 // ततो वत्सेशनिकटं पुनर् यौगन्धरायणः । विवेशादर्शनं कृत्वा सर्वान् anyä जनान् प्रति ॥ SoKss_2,5.2 // वसन्तकसमक्षं च विजने तं व्यजिज्ञपत् । राजन् बद्धो भवांश् चण्डमहासेनेन मायया ॥ SoKss_2,5.3 // सुतां च दत्त्वा संमान्य त्वामयं मोक्तुमिच्छति । तदस्यैनां स्वयं हृत्वा गच्छामस्तनयां वयम् ॥ SoKss_2,5.4 // एवं ह्यस्य प्रतीकारो दृप्तस्य विहितो भवेत् । अपौरुषकृतं लोके नैव स्याल्लाघवं च वः ॥ SoKss_2,5.5 // अस्ति चैतेन दत्तास्यास् तनयायाः करेणुका । राज्ञा वासवदत्ताया नाम्ना भद्रवती नृप ॥ SoKss_2,5.6 // सा चानुगन्तुं वेगेन शक्त्या नान्येन दन्तिना । मुक्त्वा नडागिरिं सो ऽपि तां दृष्टैव न युध्यते ॥ SoKss_2,5.7 // tasyaÓcëìhako नाम हस्त्यारोहो ऽत्र विद्यते । स च दत्त्वा धनं भूरि स्वीकृत्य स्थापितो मया ॥ SoKss_2,5.8 // तदारुह्य करेणुं तां सह वासवदत्तया । सायुधेनापयातव्यं नक्तं गुप्तमितस्त्वया ॥ SoKss_2,5.9 // इहत्यश्च महामात्रो द्विरदेङ्गितवित्तदा । मद्येन क्षीबतां नेयो नैतच्चेतयते यथा ॥ SoKss_2,5.10 // पुलिन्दकस्य सख्युस्ते पार्श्वमग्रे च याम्यहम् । मार्गरक्षार्थमित्युक्त्वा ययौ यौगन्धरायणः ॥ SoKss_2,5.11 // वत्सराजो ऽपि तत्सर्वं कर्तव्यं हृदये व्यधात् । अथ वासवदत्ता सा तस्यान्तिकमुपाययौ ॥ SoKss_2,5.12 // ततस्तास्ताः सविस्रम्भाः कथाः कुर्वंस्तया सह । यौगन्धरायणोक्तं च तस्यै राजा शशंस सः ॥ SoKss_2,5.13 // सा च तत्प्रतिपद्यैव निश्चित्य गमनं प्रति । ÃnÃyyëìhakaæ सज्जं हस्त्यारोहं चकार तम् ॥ SoKss_2,5.14 // देवपूजापदेशेन दत्त्वा मद्यं मदान्वितम् । सर्वधोरणसंयुक्तं महामारं च साकरोत् ॥ SoKss_2,5.15 // ततः प्रदोषे विलसन्मेघशब्दसमाकुले । ëìhaka÷ करेणुं तां सज्जीकृत्यानिनाय सः ॥ SoKss_2,5.16 // सज्ज्यमाना च सा शब्दं चकार करिणी किल । तं च हस्तिरुताभिज्ञो महामात्रो ऽथ सो ऽशृणोत् ॥ SoKss_2,5.17 // त्रिषष्टियोजनान्यद्य यास्यामीत्याह हस्तिनी । इत्युवाच स चोद्दाममदविस्खलिताक्षरम् ॥ SoKss_2,5.18 // विचारार्हं पुनस्तस्य मत्तस्याभून्न मानसम् । तच्च हस्तिपकाः क्षीबास्तद्वाक्यं नैव शुश्रुवुः ॥ SoKss_2,5.19 // ततश्च वत्सराजो ऽत्र वीणामादाय तां निजाम् । यौगन्धरायणात्प्राप्तैर्योगैः स्रंसितबन्धनः ॥ SoKss_2,5.20 // उपनीतप्रहरणः स्वैरं वासवदत्तया । करेणुकायाम् आरोहत् स तस्यां सवसन्तकः ॥ SoKss_2,5.21 // ततो वासवदत्तापि सह käcanamÃlayà । सख्या रहस्यधारिण्या तस्यामेवारुरोह सा ॥ SoKss_2,5.22 // अथोज्जयिन्या निरगात्स हस्तिपकपञ्चमः । वत्सेशो निशि मत्तेभभिन्नप्राकारवर्त्मना ॥ SoKss_2,5.23 // तत्स्थानरक्षिणौ वीरौ स्वैरं स हतवान्नृपः । वीरबाहुं तथा तालभटं राजसुतावुभौ ॥ SoKss_2,5.24 // ततः प्रतस्थे वेगेन स राजा दयितासखः । हृष्टः kareïukÃrƬho dadhatyëìhake ऽङ्कुशम् ॥ SoKss_2,5.25 // उज्जयिन्यां च तौ दृष्ट्वा हतौ प्राकाररक्षिणौ । राज्ञे न्यवेदयन्रात्रौ क्षुभिताः पुररक्षिणः ॥ SoKss_2,5.26 // सो ऽप्यन्विष्य क्रमाच्चण्डमहासेनः पलायितम् । हृतवासवदत्तं तं वत्सराजमबुध्यत ॥ SoKss_2,5.27 // तत्पुत्रः पालकाख्यो ऽथ जातकोलाहले पुरे । अन्वधावत्स वत्सेशमधिरुह्य नडागिरिम् ॥ SoKss_2,5.28 // वत्सेशो ऽपि तमायान्तं पहि बाणैरयोधयत् । नडागिरिः करेणुं तां दृष्ट्वा न प्रजहार च ॥ SoKss_2,5.29 // ततः स पालको भ्रात्रा पश्चादेत्य न्यवर्त्यत । गोपालकेन वाक्यज्ञः पितृकार्यानुरोधिना ॥ SoKss_2,5.30 // वत्सराजो ऽपि विस्रब्धं गन्तुं प्रववृते ततः । गच्छतश्चात्र शनकैः शर्वरी पर्यहीयत ॥ SoKss_2,5.31 // ततो विन्ध्याटवीं प्राप्य मध्याह्ने तस्य भूपतेः । त्रिषष्टियोजनायाता तृषिताभूत्करेणुका ॥ SoKss_2,5.32 // अवतीर्णे सभार्ये च राज्ञि तस्मिञ्जलानि सा । पीत्वा तद्दोषतः प्राप पञ्चतां हस्तिनी क्षणात् ॥ SoKss_2,5.33 // विषण्णो ऽथ स वत्सेशः सह वासवदत्तया । गगनादुद्गतामेतां शृणोति स्म सरस्वतीम् ॥ SoKss_2,5.34 // अहं मायावती नाम राजन्विद्याधराङ्गना । इयन्तं कालमभवं शापदोषेण हस्तिनी ॥ SoKss_2,5.35 // उपकारं च वत्सेश तवाद्य ऋतवत्यहम् । करिष्यामि च भूयो ऽपि त्वत्पुत्रस्य भविष्यतः ॥ SoKss_2,5.36 // एषा वासवदत्ता च पत्नी ते नैव मानुषी । देवीयं कारणवशादवतीर्णा क्षिताविति ॥ SoKss_2,5.37 // ततः स हृष्टो व्यसृजद्विन्ध्यसानुं वसन्तकम् । पुलिन्दकाय सुहृदे वक्तुं स्वागमनं नृपः ॥ SoKss_2,5.38 // स्वयं च पादचारी सन्स शनैर्दयितान्वितः । तत्रैव गच्छन्न् उत्थाय दस्युभिः पर्यवार्यत ॥ SoKss_2,5.39 // धनुर्द्वितीयो दस्यूनां तेषां पञ्चोत्तरं शतम् । पुरो वासवदत्ताया वत्सराजः स चावधीत् ॥ SoKss_2,5.40 // तत्क्षणं सो ऽस्य राज्ञो ऽत्र मित्त्रं चागात्पुलिन्दकः । यौगन्धरायणसखो वसन्तकपुरःसरः ॥ SoKss_2,5.41 // स तान्दस्यून्निवार्यान्यान्वत्सेशं प्रणिपत्य तम् । नयति स्म निजां पल्लीं भिल्लराजः सवल्लभम् ॥ SoKss_2,5.42 // तत्र तां रात्रिमारण्यदर्भपाटितपादया । स वत्सेशो विशश्रास सह वासवदत्तया ॥ SoKss_2,5.43 // प्रातः सेनापतिश् चास्य रुमण्वान् प्रापदन्तिकम् । यौगन्धरायणेन प्राग्दूतं संप्रेष्य बोधितः ॥ SoKss_2,5.44 // अगाच्च कटकं सर्वं तथा व्याप्तदिगन्तरम् । यथा विन्ध्याटवी प्राप सा संबाधरसज्ञताम् ॥ SoKss_2,5.45 // प्रविश्य कटके तस्मिंस्तस्यामेवाटवीभुवि । तस्थावुज्जयिनीवार्तां ज्ञातुं वत्सेश्वरो ऽथ सः ॥ SoKss_2,5.46 // तत्रस्थं च तमभ्यागादुज्जयिन्या वणिक्तदा । यौगन्धरायणसुहृत्स चागत्याब्रवीदिदम् ॥ SoKss_2,5.47 // देव चण्डमहासेनः प्रीतो जामातरि त्वयि । प्रेषितश्च प्रतीहारस्तेनेह भवदन्तिकम् ॥ SoKss_2,5.48 // स चागच्छन्स्थितः पश्चादहमग्रत एव तु । प्रच्छन्नः सत्वरं देवं विज्ञापयितुमागतः ॥ SoKss_2,5.49 // एतच्छ्रुत्वा स वत्सेशो जहर्ष च शशंस च । सर्वं वासवदत्तायाः सापि हर्षमगात्परम् ॥ SoKss_2,5.50 // कृतबन्धुपरित्यागा विवाहविधिसत्वरा । अथ वासवदत्ता सा सलज्जा चोत्सुका तथा ॥ SoKss_2,5.51 // ततः स्वात्मविनोदाय निकटस्थं वसन्तकम् । सा जगाद कथा काचित्त्वया मे वर्ण्यतामिति ॥ SoKss_2,5.52 // स च मुग्धदृशस्तस्या भर्तृभक्तिविवर्धिनीम् । वसन्तकस्तदा धीमानिमामकथयत्कथाम् ॥ SoKss_2,5.53 // अस्तीह नगरी लोके ताम्रलिप्तीति विश्रुता । तस्यां च धनदत्ताख्यो वणिगासीन्मधाधनः ॥ SoKss_2,5.54 // स चापुत्रो बहून्विप्रान्संघट्य प्रणतो ऽब्रवीत् । तथा कुरुत पुत्रो मे यथा स्यादचिरादिति ॥ SoKss_2,5.55 // ततस् तम् ऊचुर् विप्रास्ते नैतत् किंचन दुष्करम् । सर्वं हि साधयन्तीह द्विजाः श्रौतेन कर्मणा ॥ SoKss_2,5.56 // तथा च पूर्वमभवद्राज कश्चिदपुत्रकः । पञ्चोत्तरं शतं चाभूत्तस्यान्तःपुरयोषिताम् ॥ SoKss_2,5.57 // पुत्रीयेष्ट्या च तस्यैको जन्तुर्नाम सुतो ऽजनि । तत्पत्नीनामशेषाणां नूतनेन्दूदयो दृशि ॥ SoKss_2,5.58 // जानुभ्यां पर्यटन्तं च बालं जातु पिपीलिका । उरूदेशे ददंशैनं मुक्तचूत्कारकातरम् ॥ SoKss_2,5.59 // तावता तुमुलाक्रन्दमन्तः पुरमजायत । राजापि पुत्र पुत्रेति चिक्रन्द प्राकृतो यथा ॥ SoKss_2,5.60 // क्षणात्तस्मिन्समाश्वस्ते बाले ऽपास्तपिपीलिके । दुःखैककारणं राजा स निनिन्दैकपुत्रताम् ॥ SoKss_2,5.61 // अस्ति कश्चिदुपायो मे येन स्युर्बहवः सुताः । इति तत्परितापेन पप्रच्छ ब्राह्मणांश्च सः ॥ SoKss_2,5.62 // ते तं प्रत्यब्रुवन्राजन्नुपायो ऽत्र तवास्त्ययम् । हवैतं त्वत्सुतं वह्नौ तन्मासं हूयते ऽखिलम् ॥ SoKss_2,5.63 // तद्गन्धाघ्राणतो राज्ञ्यः सर्वाः प्राप्स्यन्ति ते सुतान् । एतच् छ्रुत्वा स राजा तत् तथा सर्वम् अकारयत् ॥ SoKss_2,5.64 // स्वपत्नीसमसंख्यांश् च स पुत्रान् प्राप्तवान् नृपः । अतस् तवापि होमेन साधयामो वयं सुतम् ॥ SoKss_2,5.65 // इत्युक्त्वा धनदत्तं ते ब्राह्मणाः कॢप्तदक्षिणम् । होमं चक्रुस्ततस्तस्य वणिजो जातवान्सुतः ॥ SoKss_2,5.66 // गुहसेनाभिधानश्च स बलो ववृधे क्रमात् । पिताथ धनदत्तो ऽस्य भार्यामन्विष्यति स्म सः ॥ SoKss_2,5.67 // ततः स तत्पिता तेन तनयेन समं ययौ । द्वीपान्तरं स्नुषाहेतोर्वणिज्याव्यपदेशतः ॥ SoKss_2,5.68 // तत्र देवस्मितां नाम धर्मगुप्ताद्वणिग्वरात् । स्वपुत्रगुहसेनस्य कृते कन्यामयाचत ॥ SoKss_2,5.69 // धर्मगुप्तस्तु संबन्धं न तमङ्गीचकार सः । आलोच्य ताम्रलिप्तीं तां दुरां दुहितृवत्सलः ॥ SoKss_2,5.70 // सा तु देवस्मिता दृष्ट्वा गुहसेनं तदैव तम् । तद्गुणाकृष्टचित्तत्वाद्बन्धुत्यागैकनिश्चया ॥ SoKss_2,5.71 // सखीमुखेन कृत्वा च संकेतं सह तेन सा । प्रियेण पितृयुक्तेन रात्रौ द्वीपात्ततो ययौ ॥ SoKss_2,5.72 // ताम्रलिप्तीमथ प्राप्य तयोः कृतविवाहयोः । जायापत्योर्मिथः प्रेमपाशबद्धमभून्मनः ॥ SoKss_2,5.73 // अथास्तं पितरि प्राप्ते प्रेरितो ऽभूत्स बन्धुभिः । कटाहद्वीपगमने गुहसेनो यदृच्छया ॥ SoKss_2,5.74 // तच्चास्य गमनं भार्या तदा नाङ्गीचकार सा । सेर्ष्या देवस्मिता काममन्यस्त्रीसङ्गशङ्किनी ॥ SoKss_2,5.75 // ततः पत्न्यामनिच्छन्त्यां प्रेरयत्सु च बन्धुषु । कर्तव्यनिश्चलो mƬho गुहसेनो बभूव सः ॥ SoKss_2,5.76 // अह गत्वा निराहारश्चक्रे देवकुले व्रतम् । उपायमिह देवो मे निर्दिशत्विति चिन्तयन् ॥ SoKss_2,5.77 // सापि देवस्मिता तद्वत्तेन सार्धं व्यधाद्व्रतम् । ततो ऽनयोः शिवः स्वप्ने दंपत्योर्दर्शनं ददौ ॥ SoKss_2,5.78 // द्वे च रक्ताम्बुजे दत्त्वा स devastÃvabhëata / हस्ते गृह्णीतमेकैकं पद्ममेतदुभावपि ॥ SoKss_2,5.79 // दूरस्थत्वे च यद्येकः शीलत्यागं करिष्यति । तदन्यस्य करे पद्मं म्लानिमेष्यति नान्यथा ॥ SoKss_2,5.80 // एतच्छ्रुत्वा प्रबुध्यैव दंपती तावपश्यताम् । अन्योन्यस्येव हृदयं हस्तस्थं रक्तमम्बुजम् ॥ SoKss_2,5.81 // ततः स चक्रे प्रस्थानं गुहसेनो धृताम्बुजः । सा तु देवस्मितातत्र तस्थौ पद्मार्पितेक्षणा ॥ SoKss_2,5.82 // गुहसेनो ऽपि तं प्राप कटाहद्वीपमाशु सः । कर्तुं प्रववृते चात्र रत्नानां क्रयविक्रयौ ॥ SoKss_2,5.83 // हस्ते च तस्य तद्दृष्ट्वा सदैवाम्लानमम्बुजम् । अत्र केचिद्वणिक्पुत्राश्चत्वारो विस्मयं ययुः ॥ SoKss_2,5.84 // ते युक्त्या तं गृहं नीत्वा पाययित्वा भृशं मधु । पप्रच्छुः पद्मवृत्तान्तं सो ऽपि क्षीबः शशंस तम् ॥ SoKss_2,5.85 // ततस्तं चिरनिर्वाह्यरत्नादिक्रयविक्रयम् । विचिन्त्य गुहसेनं ते चत्वारो ऽपि वणिक्सुताः ॥ SoKss_2,5.86 // संमन्त्र्य कौतुकात्पापास्तद्भार्याशीलविप्लवम् । चिकीर्षवो ययुः शीघ्रं ताम्रलिप्तीमलक्षिताः ॥ SoKss_2,5.87 // तत्रोपायं विचिन्वन्तः सुगतायतनस्थिताम् । प्रव्राजिकामुपाजग्मुर्नाम्ना योगकरण्डिकाम् ॥ SoKss_2,5.88 // प्रीतिपूर्वं च ताम् ऊचुर् भगवत्य् अस्मदीप्सितम् । साध्यते चेत् त्वया तत् ते दास्यामो ऽर्थान् बहून् इति ॥ SoKss_2,5.89 // साप्युवाच ध्रुवं यूनां कापि स्त्री vächiteha वः । तद्भूत साधयाम्येव धनलिप्सा च नास्ति मे ॥ SoKss_2,5.90 // अस्ति सिद्धिकरी नाम शिष्या मे बुद्धिशालिनी । अत्प्रसादेन संप्राप्तमसंख्यं हि धनं मया ॥ SoKss_2,5.91 // कथं शिष्याप्रसादेन भूरि प्राप्तं धनं त्वया । इति तैः सा वणिक्पुत्रैः पृष्टा प्रव्राजिकाब्रवीत् ॥ SoKss_2,5.92 // कौतुकं यदि तत्पुत्राः श्रूयतां वर्णयामि वः । इह कोऽपि वणिक्पूर्वमाययावुत्तरापथात् ॥ SoKss_2,5.93 // तस्येहस्थस्य मच्छिष्या सा गत्वा शिश्रिये गृहे । युक्त्या कर्मकरीभावं कृतरूपविवर्तना ॥ SoKss_2,5.94 // विश्वास्य वणिजं तं च तद्गृहात्स्वर्णसंचयम् । सर्वं मुषित्वा प्रच्छन्नं प्रत्यूषे साथ निर्ययौ ॥ SoKss_2,5.95 // नगरीनिर्गतां दृष्ट्वा शङ्काशीघ्रगतिं च ताम् । मृदङ्गहस्तो मोषाय डोम्बः को ऽप्यन्वगाद्द्रुतम् ॥ SoKss_2,5.96 // न्यग्रोधस्य तलं प्राप्य सा दृष्ट्वा तमुपागतम् । डोम्बं सिद्धिकरी धूर्ता सदैन्येवेदमब्रवीत् ॥ SoKss_2,5.97 // भर्त्रा सहाद्य कलहं कृत्वाहं निगता गृहात् । मर्तुं तद्भद्र पाशो ऽत्र त्वया मे बध्यतामिति ॥ SoKss_2,5.98 // पाशेन म्रियतामेषा किमेनां हन्म्यहं स्त्रियम् । मत्वेति तत्र वृक्षे ऽसौ डोम्बः पाशमसज्जयत् ॥ SoKss_2,5.99 // ततः सिद्धिकरी डोम्बं सा मुग्धेव जगाद तम् । क्रियते कथमुद्बन्धस्त्वया मेदर्श्यतामिति ॥ SoKss_2,5.100 // ततः स डोम्बस् तं दत्त्वा मृदङ्गं पादयोरधः । इत्थं क्रियत इत्युक्त्वा स्वकण्ठे पाशमर्पयत् ॥ SoKss_2,5.101 // सापि सिद्धिकरी सद्यस्तं मृदङ्गमचूर्णयत् । पादाघातेन डोम्बो ऽथ सो ऽपि पाशे व्यपद्यत ॥ SoKss_2,5.102 // तत्कालमागतो ऽन्वेष्टुं वृक्षमूले ददर्श सः । मुषिताशेषकोषां तां दूरात्सिद्धिकरीं वणिक् ॥ SoKss_2,5.103 // सापि दृष्ट्वा तमायान्तं वृक्षे तस्मिन्नलक्षितम् । आरुह्य तस्थौ शाखायां पत्त्रौघच्छन्नविग्रहा ॥ SoKss_2,5.104 // स चागत्य वणिग्यावत्सभृत्यः पाशबन्धनम् । डोम्बमेव तमद्राक्षीन्न तु सिद्धिकरीं क्वचित् ॥ SoKss_2,5.105 // मा नाम v­k«amÃrƬhà सा भवेदिति तत्क्षणम् । एको ऽस्य वणिजो भृत्यस्तरुमारोहति स्म तम् ॥ SoKss_2,5.106 // सदा त्वय्येव मे prÅtirihÃrƬhastvameva च । तत्सुन्दर तवैवेदं धनमेहि भजस्व माम् ॥ SoKss_2,5.107 // इत्युक्त्वालिङ्ग्य चुम्बन्ती सास्य सिद्धिकरी मुखम् । वणिग्भृत्यस्य दशनैर्जिह्वां mƬhadhiyo ऽच्छिनत् ॥ SoKss_2,5.108 // स पपात व्यथाक्रान्तो मुखेन रुधिरं वमन् । वृक्षात्तस्माल्ललल्लेति किमप्यप्रस्फुटं ब्रुवन् ॥ SoKss_2,5.109 // तद्दृष्ट्वा स वणिग्भीतो भूतग्रस्तमवेत्य तम् । स्वगृहं भृत्यसहितः पलाय्यैव ततो ययौ ॥ SoKss_2,5.110 // अथावतीर्य वृक्षाग्रात्तद्वद्भीता च तापसी । आगाद्गृहं समादाय तत्सा सिद्धिकरी धनम् ॥ SoKss_2,5.111 // एवंविधा हि मच्छिष्या बहुप्रज्ञानशालिनी । एवं च तत्प्रसादेन पुत्राः प्राप्तं मया धनम् ॥ SoKss_2,5.112 // इत्युक्त्वा तान्वणिक्पुत्रानथ प्रव्राजिका निजाम् । तत्कालमागतां शिष्यामेतेभ्यस्तामदर्शयत् ॥ SoKss_2,5.113 // जगाद चैतांस् तत्पुत्राः सद्भावं वदताधुना । कां स्त्रियं vächatha क्षिप्रं तामहं साधयामि वः ॥ SoKss_2,5.114 // तच्छ्रुत्वा ते च तामूचुर्यैषा देवस्मिताभिधा । गुहसेनवणिग्भार्या तया नः संगमं कुरु ॥ SoKss_2,5.115 // श्रुत्वेति प्रतिजज्ञे तत्कार्यं प्रव्राजिकाथ सा । वणिक्सुतानां चैतेषां स्वगृहं स्थितये ददौ ॥ SoKss_2,5.116 // रञ्जयित्वाथ तत्रत्यं जनं भक्ष्यादिदानतः । गुहसेनगृहं तत्सा विवेश सह शिष्यया ॥ SoKss_2,5.117 // ततो देवस्मितावासगृहद्वारमुपागताम् । तां शुनी शृङ्खलाबद्धा रुरोधापूर्वरोधिनी ॥ SoKss_2,5.118 // ततो देवस्मिता दृष्ट्वा सा तां प्रावेशयत्स्वयम् । किम् आगता स्याद् एषेति विचिन्त्य प्रेष्य चेटिकाम् ॥ SoKss_2,5.119 // प्रविष्टा चाशिषं दत्त्वा कृत्वा व्याजकृतादराम् । सा तां देवस्मितां साध्वीं पापा प्रव्राजिकाब्रवीत् ॥ SoKss_2,5.120 // सदैव त्वद्दिदृक्षा मे भवत्यद्य पुनर्मया । स्वप्ने दृष्टासि तेनाहमुत्का त्वां द्रष्टुमागता ॥ SoKss_2,5.121 // भर्त्रा विनाकृतां त्वां च दृष्ट्वा मे दूयते मनः । प्रियोपभोगवन्ध्ये हि विफले रूपयौवने ॥ SoKss_2,5.122 // इत्यादिभिर्वचोभिस्तां साध्वीमाश्वास्य सा चिरम् । आमन्त्र्य चाययौ तावद्गृहं प्रव्राजिका निजम् ॥ SoKss_2,5.123 // द्वितीये ऽह्नि गृहीत्वा च मरिचक्षोदनिर्भरम् । मांसखण्डं पुनः सा तद्ययौ देवस्मितागृहम् ॥ SoKss_2,5.124 // द्वारशुन्यै ददौ तस्यै मांसखण्डं च तत्र तम् । सापि तं भक्षयामास सद्यः समरिचं शुनी ॥ SoKss_2,5.125 // ततो मरिचदोषेण तस्या दृग्भ्यामवारितम् । अश्रु प्रववृते तस्याः प्रस्नौति स्म च नासिका ॥ SoKss_2,5.126 // सापि प्रव्राजिका तस्मिन् क्षणे देवस्मितान्तिकम् । प्रविश्य तत्कृतातिथ्या प्रारेभे रोदितुं शठा ॥ SoKss_2,5.127 // पृष्टा च देवस्मितया सा कृच्छ्रादेवमब्रवीत् । पुत्रि संप्रति पश्यैतां बहिः प्ररुदतीं शुनीम् ॥ SoKss_2,5.128 // एषा ह्यद्य परिज्ञाय मां जन्मान्तरसंगताम् । प्रवृत्ता रोदितुं तेन कृपयाश्रु ममोद्गतम् ॥ SoKss_2,5.129 // तच्छ्रुत्वा बहिरालोक्य शुनीं तां रुदतीमिव । किमेतच्चित्रमिति सा दध्यौ देवस्मिता क्षणम् ॥ SoKss_2,5.130 // प्रव्राजिकाथ सावादीत्पुत्रि पूर्वत्र जन्मनि । अहमेषा च भार्ये द्वे विप्रस्याभूव कस्यचित् ॥ SoKss_2,5.131 // स चावयोः पतिर्दूरं देशान्तरमितस्ततः । वारं वारं प्रयाति स्म राजादेशेन दूत्यया ॥ SoKss_2,5.132 // तत्प्रवासे च कुर्वन्त्या स्वेच्छं पुरुषसंगमम् । मया भूतेन्द्रियग्रामो नोपभोगैरवञ्च्यत ॥ SoKss_2,5.133 // भूतेन्द्रियानभिद्रोहो धर्मो हि परमो मतः । अतो जातिस्मरा पुत्रि जाताहमिह जन्मनि ॥ SoKss_2,5.134 // एषा तु शीलमेवैकं ररक्षाज्ञानतस्तदा । तेन श्वयोनौ पतिता किं तु जातिं स्मरत्यसौ ॥ SoKss_2,5.135 // को ऽयं धर्मो ध्रुवं धूर्तरचनेयं कृतानया । इति संचिन्त्य सुप्रज्ञा सा तां देवस्मिताब्रवीत् ॥ SoKss_2,5.136 // इयच्चिरं मया धर्मो न ज्ञातो भगवत्ययम् । तत्त्वं केनापि कान्तेन पुंसा मे संगमं कुरु ॥ SoKss_2,5.137 // ततः प्रव्राजिकावादीत्केचिद्द्वीपान्तरागताः । इह स्थिता वणिक्पुत्रास्तर्हि तानानयामि ते ॥ SoKss_2,5.138 // इत्युक्त्वा सा प्रमुदिता ययौ प्रव्राजिका गृहम् । सा च देवस्मिता स्वैरं svaceÂÅrityabhëata // SoKss_2,5.139 // नूनं दृष्ट्वा तदम्लानं हस्ते मद्भर्तुरम्बुजम् । पृष्ट्वा च तं यथावृत्तं मद्यपं जातु कौतुकात् ॥ SoKss_2,5.140 // मद्विध्वंसाय के ऽप्येते द्वीपात्तस्मादिहागताः । वणिक्पुत्राः शठास्तैश्च प्रयुक्तेयं कुतापसी ॥ SoKss_2,5.141 // तद्धत्तूरकसंयुक्तं मद्यमानयत द्रुतम् । गत्वाथ कारयध्वं च शुनः पादमयोमयम् ॥ SoKss_2,5.142 // इति देवस्मितोक्तास्ताश्चेट्यश्चक्रुस्तथैव तत् । एका च चेटी तद्रूपं तद्वाक्यादकरोत्तदा ॥ SoKss_2,5.143 // सापि प्रव्राजिका तस्माद्वणिक्पुत्रचतुष्टयात् । अहं प्रथमिकादिष्टादादायैकमथाययौ ॥ SoKss_2,5.144 // स्वशिष्यावेषसंछन्नं तं च देवस्मितागृहे । तत्र सायं प्रवेश्यैव निर्गत्याप्रकटं ययौ ॥ SoKss_2,5.145 // ततो ऽत्र तं वणिक्पुत्रं तत्सधत्तूरकं मधु । चेटी देवस्मितावेषा सा सादरमपाययत् ॥ SoKss_2,5.146 // तेन सो ऽविनयेनेव मधुना हृतचेतनः । हृत्वा वस्त्रादि चेटीभिस्तत्र चक्रे दिगम्बरः ॥ SoKss_2,5.147 // शुनः पादेन दत्त्वाङ्कं ललाटे ताभिरेव च । नीत्वा सो ऽशुचिसंपूर्णे क्षिप्तो ऽभूत्खातके निशि ॥ SoKss_2,5.148 // यामे ऽथ पश्चिमे संज्ञां लब्ध्वात्मानं ददर्श सः । स्वपापोपनते मग्नमवीचाविव खातके ॥ SoKss_2,5.149 // अथोत्थाय कृतस्नानो ललाटे ऽङ्कं परामृशन् । नग्नः सन्स वणिक्पुत्रो ययौ प्रव्राजिकागृहम् ॥ SoKss_2,5.150 // ममैवैकस्य हास्यत्वं मा भूदिति स तत्रतान् । आगच्छन्मुषितो ऽस्मीति sakhÅnanyÃnabhëata // SoKss_2,5.151 // जागरेणातिपानेन शिरोर्तिं व्यपदिश्य च । प्रातः स तस्थौ वस्त्रेण वेष्टयित्वाङ्कितं शिरः ॥ SoKss_2,5.152 // तथैव च पुनः सायं द्वितीयो ऽपि वणिक्सुतः । एत्य देवस्मितागेहं खलीकारमवाप्तवान् ॥ SoKss_2,5.153 // सो ऽप्येत्य नग्नो वक्ति स्म तत्रैवाभरणान्यहम् । स्थापयित्वापि निर्यातो मुषितस्तस्करैरिति ॥ SoKss_2,5.154 // प्रातः सो ऽपि शिरःशूलव्यपदेशेन वेष्टनम् । कृत्वा प्रच्छादयामास ललाटतटमङ्कितम् ॥ SoKss_2,5.155 // एवं सापह्नवाः सर्वे वणिक्पुत्राः क्रमेण ते । प्रापुः साङ्कं खलीकारमर्थनाशं च लज्जिताः ॥ SoKss_2,5.156 // अस्या अपि भवत्वेवमिति ते च खलीकृतम् । तस्याः प्रव्राजिकायास्तामप्रकाश्य ततो ययुः ॥ SoKss_2,5.157 // साथ प्रव्राजिकान्येद्युर्जगाम सह शिष्यया । कृतप्रयोजनास्मीति हृष्टा देवस्मितागृहम् ॥ SoKss_2,5.158 // तत्र देवस्मिता सा तां कृत्वादरमपाययत् । मधु धत्तूरसंयुक्तं परितोषादिवाहृतम् ॥ SoKss_2,5.159 // तेन मत्तां सशिष्यां च च्छिन्नश्रवणनासिकाम् । तामप्युशुचिपङ्कान्तः क्षेपयामास सा सती ॥ SoKss_2,5.160 // गत्वा मैते वणिक्पुत्राः पतिं हन्युः कदाचन । इत्याकुला च सा श्वश्र्वस्तं वृत्तान्तमवर्णयत् ॥ SoKss_2,5.161 // ततः श्वश्रूरवादीत्तां पुत्रि साधु कृतं त्वया । किं तु पुत्रस्य मे तस्य कदाचिदहितं भवेत् ॥ SoKss_2,5.162 // ततो देवस्मितावोचद्यथा शक्तिमती पतिम् । ररक्ष प्रज्ञया पूर्वममुं रक्षाम्यहं तथा ॥ SoKss_2,5.163 // कथं शक्तिमती पुत्रि ररक्ष पतिमुच्यताम् । इति पृष्टा तया श्र्वश्र्वा साथ देवस्मिताब्रवीत् ॥ SoKss_2,5.164 // अस्मद्देशे पुरस्यान्तर्मणिभद्र इति श्रुतः । पूर्वैः कृतप्रतिष्ठो ऽस्ति महायक्षः प्रभावितः ॥ SoKss_2,5.165 // तस्योपयाचितान्य् एत्य तत्रत्याः कुर्वते जनाः । तत् तद् vächitasaæsiddhihetos तैस् तैर् उपायनैः ॥ SoKss_2,5.166 // यो नरः प्राप्यते तत्र रात्रौ सह परस्त्रिया । स्थाप्यते सो ऽस्य यक्षस्य गर्भागारे तया समम् ॥ SoKss_2,5.167 // प्रातस्तथैव सस्त्रीकः स नीत्वा राजसंसदि । प्रकटीकृत्य तद्वृत्तं निगृह्यत इति स्थितिः ॥ SoKss_2,5.168 // एकदा तत्र नक्तं च संगतः परजायया । वणिक्समुद्रदत्ताख्यः प्राप्तो ऽभूत्पुररक्षिणा ॥ SoKss_2,5.169 // नीत्वा च तेन क्षिप्तो ऽभूत्सपरस्त्रीक एव सः । यक्षदेवगृहे तस्मिन्दृढदत्तार्गले वणिक् ॥ SoKss_2,5.170 // तत्क्षणं वणिजश् चास्य महाप्रज्ञा पतिव्रता । भार्या शक्तिमती नाम तं वृत्तान्तमबुध्यत ॥ SoKss_2,5.171 // साथ धीरान्यरूपेण तद्यक्षायतनं निशि । पूजामादाय साश्वासं सखीजनयुता ययौ ॥ SoKss_2,5.172 // तत्रैत्य दक्षिणालोभादेतस्या एव पूजकः । ददौ प्रवेशमुद्घाट्य द्वारमुक्त्वा पुराधिपम् ॥ SoKss_2,5.173 // सा च प्रविश्य सस्त्रीके दृष्टे पत्यौ विलक्षिते । स्वं वेषं कारयित्वा तां निर्याहीत्यवदत्स्त्रियम् ॥ SoKss_2,5.174 // सा च निर्गत्य रात्रौ स्त्री तद्वेषैव ततो ययौ । तस्थौ शक्तिमती तत्र तेन भर्त्रा समं तु सा ॥ SoKss_2,5.175 // प्रातश्च राजाधिकृतैरेत्य यावन्निरूप्यते । तावत्स्वपत्न्यैव युतः सर्वैः स ददृशे वणिक् ॥ SoKss_2,5.176 // तद्बुद्ध्व यक्षभवनान्मृत्योरिव मुखान्नृपः । दण्डयित्वा पुराध्यक्षं वणिजं तममोचयत् ॥ SoKss_2,5.177 // एवं शक्तिमती पूर्वं ररक्ष प्रज्ञया पतिम् । अहं तथैव भर्तारं गत्वा रक्षामि युक्तितः ॥ SoKss_2,5.178 // इति देवस्मिता श्वश्रूं रह उक्त्वा तपस्विनी । स्वचेटिकाभिः सहिता वणिग्वेषं चकार सा ॥ SoKss_2,5.179 // आरुह्य च प्रवहणं वणिज्याव्याजतस्ततः । कटाहद्वीपमगमद्यर सो ऽस्याः पतिः स्थितः ॥ SoKss_2,5.180 // गत्वा तं च पतिं तत्र वणिङ् मध्ये ददर्श सा । गुहसेनं समाश्वासमिव मूर्तिधरं बहिः ॥ SoKss_2,5.181 // सो ऽपि तां पुरुषाकारां दूराद्दृष्ट्वा पिबन्निव । प्रियायाः सदृशः को ऽयं वणिक्स्यादित्यचिन्तयत् ॥ SoKss_2,5.182 // सा च देवस्मिता तत्र भूपं गत्वा व्यजिज्ञपत् । विज्ञप्तिर्मे ऽस्ति तत्सर्वाः संघट्यन्तां प्रजा इति ॥ SoKss_2,5.183 // ततः सर्वान्समानीय राजा पौरान्सकौतुकः । का ते विज्ञप्तिर् अस्तीति वणिग्वेषाम् उवाच ताम् ॥ SoKss_2,5.184 // ततो देवस्मितावादीद् इह मध्ये मम स्थिताः । पलाय्य दासाश् चत्वारस् तान् मे देवः प्रयच्छतु ॥ SoKss_2,5.185 // अथ ताम् अवदद् राजा सर्वे पौरा इमे स्थिताः । तत् सर्वान् प्रत्यभिज्ञाय निजान् दासान् गृहाण तान् ॥ SoKss_2,5.186 // ततस्तया जगृहिरे स्वगृहे प्राक्खलीकृताः । वणिक्सुतास्ते चत्वारः शिरः स्वाबद्धशाटकाः ॥ SoKss_2,5.187 // सार्थवाहसुता एते कथं दासा भवन्ति ते । इति क्रुद्धाश्च तामूचुस्तत्रस्था वणिजस्तदा ॥ SoKss_2,5.188 // ततः प्रत्यब्रवीत्सा तान्यदि न प्रत्ययो ऽस्ति वः । ललाटं प्रेक्ष्यतामेषां शुनः पादाङ्कितं मया ॥ SoKss_2,5.189 // तथेति तेषाम् उन्मोच्य चतुर्णां शीर्षपट्टकान् । सर्वे ऽपि ददृशुस्तत्र शुनःपादं ललाटगम् ॥ SoKss_2,5.190 // लज्जिते ऽथ वणिग्ग्रामे राजा संजातविस्मयः । किमेतदिति पप्रच्छ स तां देवस्मितां स्वयम् ॥ SoKss_2,5.191 // सा शशंस यथावृत्तं सर्वे ऽपि जहसुर्जनाः । न्यायास्ते भवतीदासा इति तां चावदन्नृपः ॥ SoKss_2,5.192 // ततो ऽन्ये वणिजस्तेषां चतुर्णां दास्यमुक्तये । ददुस्तस्यै धनं भूरि साध्व्यै दण्डं च भूपतेः ॥ SoKss_2,5.193 // आदाय तद्धनमवाप्य पतिं च तं स्वं देवस्मिता सकलसज्जनपूजिता सा । प्रत्याययौ निजपुरीमथ ताम्रलिप्तीं नास्या बभूव च पुनः प्रियविप्रयोगः ॥ SoKss_2,5.194 // इति स्त्रियो देवि महाकुलोद्गता विशुद्धधीरैश्चरितैरुपासते । सदैव भर्तारमनन्यमानसाः पतिः सतीनां परमं हि दैवतम् ॥ SoKss_2,5.195 // इत्याकर्ण्य वसन्तकस्य वदनादेतामुदारां कथां मार्गे वासवदत्तया नवपरित्यक्ते पितुर्वेश्मनि । तल्लज्जासदनं विधाय विदधे वत्सेश्वरे भर्तरि प्राक्प्रौढप्रणयावबद्धमपि तद्भक्त्येकतानं मनः ॥ SoKss_2,5.196 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके पञ्चमस् तरङ्गः । षष्ठस् तरङ्गः । अथ विन्ध्यान्तरे तत्र वत्सराजस्य तिष्ठतः । पार्श्वं चण्डमहासेनप्रतीहारः समाययौ ॥ SoKss_2,6.1 // स चागत्य प्रणम्यैनं राजानमिदमब्रवीत् । राजा चण्डमहासेनस्तव संदिष्टवानिदम् ॥ SoKss_2,6.2 // युक्तं वासवदत्ता यत्स्वयमेव त्वया हृता । तदर्थमेव हि मया त्वमानीत इहाभवः ॥ SoKss_2,6.3 // संयतस्य च नैवेह दत्तैषा ते मया स्वयम् । नैवमस्मासु ते प्रीतिर्भवेदिति विशङ्किना ॥ SoKss_2,6.4 // तद् इदानीम् अविधिना ममास्य दुहितुर् यथा । न विवाहो भवेद् राजन् प्रतीक्षेथास् तथा मनाक् ॥ SoKss_2,6.5 // गोपालको हि नचिरादत्रैवैष्यति मत्सुतः । स चास्याः स्वसुरुद्वाहं यथाविधि विधास्यति ॥ SoKss_2,6.6 // इतीमं वत्सराजाय संदेशमवधाय सः । तत्तद्वासवदत्तायै प्रतीहारो न्यवेदयत् ॥ SoKss_2,6.7 // ततः सानन्दया साकं तया वासवदत्तया । हृष्टो वत्सेश्वरश्चक्रे कौशाम्बीगमने मनः ॥ SoKss_2,6.8 // गोपालकस्यागमनं प्रतीक्षेथां युवामिह । तेनैव सह पश्चाच्च कौशाम्बीमागमिष्यथः ॥ SoKss_2,6.9 // इत्युक्त्वा स्थापयामास स तत्रैव महीपतिः । श्वाशुरं तं प्रतीहारं स्वमित्त्रं च पुलिन्दकम् ॥ SoKss_2,6.10 // ततोनुयातो नागेन्द्रैः स्रवद्भिर्मदनिर्झरान् । अनुरागागतैर्विन्ध्यप्राग्भारैरिव जङ्गमैः ॥ SoKss_2,6.11 // तुरंगसैन्यसंघातखुराघातसशब्दया । स्तूयमान इवोत्क्रान्तबन्दिसन्दर्भया भुवा ॥ SoKss_2,6.12 // नभोविलङ्घिभिः सेनारजोराशिभिर् उद्धतैः । सपक्षभूभृदुल्लासशङ्कां कुर्वञ् शतक्रतोः ॥ SoKss_2,6.13 // स प्रतस्थे ततो देव्या सह वासवदत्तया । स्वपुरीं र्पति राजेन्द्रः प्रातरेवापरे ऽहनि ॥ SoKss_2,6.14 // ततश्च दिवसैर्द्वित्रैर्विषयं तमवाप्य सः । विशश्राम निशामेकां रुमण्वन्मन्दिरे नृपः ॥ SoKss_2,6.15 // अन्येद्युस्तां च कौशाम्बीं चिरात्प्राप्तमहोत्सवः । मार्गोत्सुकोन्मुखजनां प्रविवेश प्रियासखः ॥ SoKss_2,6.16 // तदा च स्त्रीभिरारब्धमङ्गलस्नानमण्डना । चिरादुपागते पत्यौ बभौ नारीव सा पुरी ॥ SoKss_2,6.17 // ददृशुश्चात्र पौरास्तं वत्सराजं वधूसखम् । प्रशान्तशोकाः शिखिनः सविद्युतमिवाम्बुदम् ॥ SoKss_2,6.18 // हर्म्याग्रस्थाश्च पिदधुः पौरनार्यो मुखैर्नभः । व्योमगङ्गातटोत्फुल्लहेमाम्बुरुहविभ्रमैः ॥ SoKss_2,6.19 // ततः स्वं राजभवनं वत्सराजो विवेश सः । नृपश्रियेवापरया सह वासवदत्तया ॥ SoKss_2,6.20 // सेवागतनृपाकीर्णं मागधोद्गीतमङ्गलम् । सुप्तप्रबुद्धमिव तद्रेजे राजगृहं तदा ॥ SoKss_2,6.21 // अथ वासवदत्ताया भ्राता गोपालको ऽचिरात् । आययौ सह कृत्वा तौ प्रतीहारपुलिन्दकौ ॥ SoKss_2,6.22 // कृतप्रत्युद्गमं राज्ञा तमानन्दमिवापरम् । प्राप वासवदत्ता सा प्रहर्षोत्फुल्ललोचना ॥ SoKss_2,6.23 // अमुं भ्रातरमेतस्याः पश्यन्त्या मा स्म भूत्त्रपा । इत्य् एव तस्यास् तत्कालं रुरोधाश्रु विलोचने ॥ SoKss_2,6.24 // पितृसंदेशवाक्यैश्च तेन प्रोत्साहिताथ सा । मेने कृतार्थमात्मानं स्वजनेन समागतम् ॥ SoKss_2,6.25 // ततो यथावद्ववृते तस्या वत्सेश्वरस्य च । व्यग्रो गोपालको ऽन्येद्युस्तत्रोद्वाहमहोत्सवे ॥ SoKss_2,6.26 // रतिवल्लीनवोद्भिन्नमिव पल्लवमुज्ज्वलम् । पाणिं वासवदत्तायाः सो ऽथ वत्सेश्वरो ऽग्रहीत् ॥ SoKss_2,6.27 // सापि प्रियकरस्पर्शसान्द्रानन्दनिमीलिता । सकम्पस्वेददिग्धाङ्गी gìharomäcacarcità // SoKss_2,6.28 // सुसंमोहनवायव्यवारुणास्त्रैर्निरन्तरैः । विद्वेव पुष्पचापेन तत्क्षणं समलक्ष्यत ॥ SoKss_2,6.29 // दृशि धूमाभिताम्रायां तस्या वह्निप्रदक्षिणे । मदिरा मदमाधुर्यसूत्रपातमिवाकरोत् ॥ SoKss_2,6.30 // गोपालकार्पितै रत्नै राज्ञां चोपायनैस्तदा । पूर्णकोषो दधौ सत्यां वत्सेशो राजराजताम् ॥ SoKss_2,6.31 // निर्वर्तितविवाहौ तावादौ लोकस्य चक्षुषि । वधूवरौ विविशतुः पश्चात्स्वे वासवेश्मनि ॥ SoKss_2,6.32 // अथ संमानयामास पट्टबन्धादिन स्वयम् । निजोत्सवे वत्सराजो गोपालकपुलिन्दकौ ॥ SoKss_2,6.33 // राज्ञां संमाननार्थं च पौराणां च यथोचितम् । यौगन्धरायणस्तेन रुमण्वांश्च न्ययुज्यत ॥ SoKss_2,6.34 // ततो ऽब्रवीद्रुमण्वन्तमेवं यौगन्धरायणः । राज्ञा कष्टे नियुक्तौ स्वो लोकचित्तं हि दुर्ग्रहम् ॥ SoKss_2,6.35 // अरञ्जितश्च बालो ऽपि रोषमुत्पादयेद्ध्रुवम् । तथा चा ӭण्विमां बाल विनष्टककथां सखे ॥ SoKss_2,6.36 // बभूव रुद्रशर्माख्यः कश्चन ब्राह्मणः पुरा । बभूवतुश्च तस्य द्वे गृहिण्यौ गृहमेधिनः ॥ SoKss_2,6.37 // एका सुतं प्रसूयैव तस्य पञ्चत्वमाययौ । तत्सुतो ऽपरमातुश्च हस्ते तेनार्पितो ऽथ सः ॥ SoKss_2,6.38 // सा च किंचिद्विवृद्धस्य रूक्षं तस्याशनं ददौ । सो ऽपि तेनाभवद्बालो धूसराङ्गः पृथूदरः ॥ SoKss_2,6.39 // मातृहीनस्त्वयायं मे कथं शिशुरुपेक्षितः । इति तामपरां पत्नीं रुद्रशर्माथ सो ऽभ्यधात् ॥ SoKss_2,6.40 // सेव्यमानो ऽपि हि स्नेहैरीदृगेव किमप्यसौ । किं करोम्यहमस्येति साप्येवं पतिमब्रवीत् ॥ SoKss_2,6.41 // नूनमेवंस्वभावो ऽयमिति मेने च स द्विजः । स्त्रीणामलीकमुग्धं हि वचः को मन्यते मृषा ॥ SoKss_2,6.42 // बाल एव विनष्टो ऽयमिति बालविनष्टकः । नाम्ना स बालकस्तत्र संवृत्तो ऽभूत्पितुर्गृहे ॥ SoKss_2,6.43 // असावपरमाता मां कदर्थयति सर्वदा । वरं प्रतिक्रियां कांचित्तदेतस्याः करोम्यहम् ॥ SoKss_2,6.44 // इति संचिन्तयामास सो ऽथ बालविनष्टकः । व्यतीतपञ्चवर्षो ऽपि वयसा बत बुद्धिमान् ॥ SoKss_2,6.45 // अथागतं राजकुलाज्जगाद पितरं रहः । तात द्वौ मम तातौ स्त इत्यविस्पष्टया गिरा ॥ SoKss_2,6.46 // एवं प्रत्यहमाह स्म स बालः सो ऽपि तत्पिता । तां सोपपतिमाशङ्क्य भार्यां स्पर्शे ऽप्यवर्जयत् ॥ SoKss_2,6.47 // सापि दध्यौ विना दोषं कस्मान्मे कुपितः पतिः । किंचिद्बालविनष्टेन कृतं किंचिद्भवेदिति ॥ SoKss_2,6.48 // सादरं स्नपयित्वा च दत्त्वा स्निग्धं च भोजनम् । कृत्वोत्सङ्गे च पप्रच्छ सा तं बालविनष्टकम् ॥ SoKss_2,6.49 // पुत्र किं रोषितस्तातो रुद्रशर्मा त्वया मयि । तच्छ्रुत्वैव स तां बालो जगादापरमातरम् ॥ SoKss_2,6.50 // अतो ऽधिकं ते कर्तास्मि न चेदद्यापि शाम्यसि । स्वपुत्रपोषिणी कस्मात्त्वं मां क्लिश्नासि सर्वदा ॥ SoKss_2,6.51 // तच्छ्रुत्वा प्रणता सा तं babhëe शपथोत्तरम् । पुनर्नैवं करिष्यामि तत्प्रसादाय मे पतिम् ॥ SoKss_2,6.52 // ततः स बालो ऽवादीत्तां तर्ह्यायातस्य मत्पितुः । आदर्शं दर्शयत्वेका त्वच्चेटी वेद्म्यहं परम् ॥ SoKss_2,6.53 // तथेत्युक्त्वा तया चेटी नियुक्ता रुद्रशर्मणः । आगतस्य क्षणात्तस्य दर्शयामास दर्पणम् ॥ SoKss_2,6.54 // तत्र तस्यैव तत्कालं प्रतिबिम्बं स दर्शयन् । सो ऽयं द्वितीयस् तातो मे तातेत्याह स्म बालकः ॥ SoKss_2,6.55 // तच्छ्रुत्वा विगताशङ्कस्तामकारणदूषिताम् । पत्नीं प्रति प्रसन्नो ऽभूद्रुद्रशर्मा तदैव सः ॥ SoKss_2,6.56 // एवमुत्पादयेद्दोषं बालो ऽपि विकृतिं गतः । तदयं रञ्जनीयो नः सम्यक्परिकरो ऽखिलः ॥ SoKss_2,6.57 // इत्युक्त्वा सरुमण्वत्कः सो ऽथ यौगन्धरायणः । सर्वं संमानयामास वत्सराजोत्सवे जनम् ॥ SoKss_2,6.58 // तथा च राजलोकं तौ रञ्जयामासतुर्यथा । मदेकप्रवणावेताविति सर्वो ऽप्यमन्यत ॥ SoKss_2,6.59 // तौ चाप्यपूजयद्राजा सचिवौ स्वकरार्पितौः । वस्त्राङ्गरागाभरणैर्ग्रामैश्च सवसन्तकौ ॥ SoKss_2,6.60 // कृतोद्वाहोत्सवः सो ऽथ युक्तो वत्सेश्वरस्तया । मनोरथफलान्येव मेने वासवदत्तया ॥ SoKss_2,6.61 // चिरादुन्मुद्रितः स्नेहात्को ऽप्यभूत्सततं तयोः । निशान्तक्लिष्टिचक्राह्वरीतिहृद्यो रसक्रमः ॥ SoKss_2,6.62 // यथा यथा च दंपत्योः प्रौढिं परिचयो ययौ । तयोस्तथा तथा प्रेम नवीभावमिवाययौ ॥ SoKss_2,6.63 // गोपालको ऽथ विवाहकर्तुः संदेशतः पितुः । प्रययौ शीघ्रमावृत्तिं वत्सराजेन याचितः ॥ SoKss_2,6.64 // सो ऽपि वत्सेश्वरो जातु चपलः पूर्वसंगताम् । गुप्तं विरचितां नाम भेजे ऽन्तःपुरचारिकाम् ॥ SoKss_2,6.65 // तद्गोत्रस्खलितो देवीं पादलग्नः प्रसादयन् । लेभे सुभगसाम्राज्यमभिषिक्तस्तदश्रुभिः ॥ SoKss_2,6.66 // किं च बन्धुमतीं नाम राजपुत्रीं भुजार्जिताम् । गोपालकेन प्रहितां कन्यां देव्या उपायनम् ॥ SoKss_2,6.67 // तया मञ्जुलिकेत्येव नाम्नान्येनैव गोपिताम् । अपरामिव लावण्यजलधेरुद्गतां श्रियम् ॥ SoKss_2,6.68 // वसन्तकसहायः सन्दृष्ट्वोद्यानलतागृहे । गान्धर्वविधिना गुप्तमुपयेमे स भूपतिः ॥ SoKss_2,6.69 // तच्च वासवदत्तास्य ददर्श निभृतस्थिता । प्रचुकोप च बद्ध्वा च सा निनाय वसन्तकम् ॥ SoKss_2,6.70 // ततः प्रव्राजिकां तस्याः सखीं पितृकुलागताम् । स सांकृत्यायनीं नाम शरणं शिश्रिये नृपः ॥ SoKss_2,6.71 // सा तां प्रसाद्य महिषीं तया सैव कृताज्ञया । ददौ बन्धुमतीं राज्ञे पेशलं हि सतीमनः ॥ SoKss_2,6.72 // ततस्तं बन्धनाद्देवी सा मुमोच वसन्तकम् । स चागत्याग्रतो राज्ञीं हसन्निति जगाद ताम् ॥ SoKss_2,6.73 // बन्धुमत्यापराद्धं च किं मया देवि ते कृतम् । डुण्डुभेषु प्रहरथ क्रुद्धा यूयम् अहीन् प्रति ॥ SoKss_2,6.74 // एतत्त्वमुपमानं मे व्याचक्ष्वेति कुतूहलात् । देव्या पृष्टस्तया सो ऽथ पुनराह वसन्तकः ॥ SoKss_2,6.75 // पुरा कोऽपि रुरुर्नाम मुनिपुत्रो यदृच्छया । परिभ्रमन् ददर्शैकां कन्याम् अद्भुतदर्शनाम् ॥ SoKss_2,6.76 // विद्याधरात्समुत्पन्नां मेनकायां द्युयोषिति । स्थूलकेशेन मुनिना वर्धितामाश्रमे निजे ॥ SoKss_2,6.77 // सा च प्रमद्वरानाम दृष्टा तस्य रुरोर्मनः । जहार सो ऽथ गत्वा तां स्थूलकेशादयाचत ॥ SoKss_2,6.78 // स्थूलकेशो ऽपि तां तस्मै प्रतिशुश्राव कन्यकाम् । आसन्ने च विवाहे तामकस्माद्दष्टवानहिः ॥ SoKss_2,6.79 // ततो विषण्णहृदयः शुश्रावेमां गिरं दिवि । एतां क्षीणायुषं ब्रह्मन्स्वायुषो ऽर्धेन जीवय ॥ SoKss_2,6.80 // तच्छ्रुत्वा स ददौ तस्यै तदैवार्धं निजायुषः । प्रत्युज्जिजीव सा तेन सो ऽपि तां परिणीतवान् ॥ SoKss_2,6.81 // अथ क्रुद्धो रुरुर्नित्यं यं यं सर्पं ददर्श सः । तं तं जघान भार्या मे दष्टामीभिर्भवेदिति ॥ SoKss_2,6.82 // अथैकस् तं जिघांसन्तं मर्त्यवाचाह डुण्डुभः । अहिभ्यः कुपितो ब्रह्मन् हंसि त्वं डुण्डुभान् कथम् ॥ SoKss_2,6.83 // अहिना ते प्रिया दष्टा विभिन्नौ चाहिडुण्डुभौ । अहयः सविषाः सर्वे निर्विषा डुण्डुभा इति ॥ SoKss_2,6.84 // तच्छ्रुत्वा प्रत्यवादीत्तं सखे को नु भवानिति । डुण्डुभो ऽप्यवदद्ब्रह्मन्नहं शापच्युतो मुनिः ॥ SoKss_2,6.85 // भवत्संवादपर्यन्तः शापो ऽयम् अभवच् च मे । इत्य् उक्त्वान्तर्हिते तस्मिन् भूयस् तान् नावधीद् गुरुः ॥ SoKss_2,6.86 // तदेतदुपमानाय तव देवि मयोदितम् । डुण्डुभेषु प्रहरथ क्रुद्धा यूयमहिष्विति ॥ SoKss_2,6.87 // एवमभिधाय वचनं सनर्महासं वसन्तके विरते । वासवदत्ता तं प्रति तुतोष पार्श्वे स्थितां पत्युः ॥ SoKss_2,6.88 // इति मधुमधुराणि वत्सराजश् चरणगतः कुपितानुनाथनानि । सततमुदयनश्चकार देव्या विविधवसन्तककौशलानि कामी ॥ SoKss_2,6.89 // रसना मदिरारसैकसक्ता कलवीणारवरागिणी श्रुतिश्च । दयितामुखनिश्चला च दृष्टिः सुखिनस् तस्य सदा बभूव राज्ञः ॥ SoKss_2,6.90 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके षष्ठस् तरङ्गः । समाप्तश् चायं कथामुखलम्बको द्वितीयः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । लावाणको नाम तृतीयो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्वयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_3,0.1 // प्रथमस् तरङ्गः ॥ निर्विघ्नविश्वनिर्माणसिद्धये यदनुग्रहम् । मन्ये स वव्रे धातापि तस्मै विघ्नजिते नमः ॥ SoKss_3,1.1 // आश्लिष्यमाणः प्रियया शंकरो ऽपि यदाज्ञया । उत्कम्पते स भुवनं जयत्यसमसायकः ॥ SoKss_3,1.2 // एवं स राजा वत्सेशः क्रमेण सुतरामभूत् । प्राप्तवासवदत्तस्तत्सुखासक्तैकमानसः ॥ SoKss_3,1.3 // यौगन्धरायणश्चास्य महामन्त्री दिवानिशम् । सेनापती रुमण्वांश्च राज्यभारमुदूहतुः ॥ SoKss_3,1.4 // स कदाचिच्च चिन्तावानानीय रजनौ गृहम् । निजगाद रुमण्वन्तं मन्त्री यौगन्धरायणः ॥ SoKss_3,1.5 // पाण्डवान्वयजातो ऽयं वत्सेशो ऽस्य च मेदिनी । कुलक्रमागता कृत्स्ना पुरं च गजसाह्वयम् ॥ SoKss_3,1.6 // तत्सर्वमजिगीषेण त्यक्तमेतेन भूभृता । इहैव चास्य संजातं राज्यमेकत्र मण्डले ॥ SoKss_3,1.7 // स्त्रीमद्यमृगयासक्तो निश्चिन्तो ह्येष तिष्ठति । अस्मासु राज्यचिन्ता च सर्वानेन समर्पिता ॥ SoKss_3,1.8 // तदस्माभिः स्वबुद्ध्यैव तथा कार्यं यथैव तत् । समग्रपृथिवीराज्यं प्राप्नोत्येव क्रमागतम् ॥ SoKss_3,1.9 // एवं कृते हि भक्तिश्च मन्त्रिता च कृता भवेत् । सर्वं च साध्यते बुद्ध्या तथा चैतां कथां शृणु ॥ SoKss_3,1.10 // आसीत्कश्चिन्महासेन इति नाम्ना पुरा नृपः । स चान्येनाभियुक्तो ऽभून्नृपेणातिबलीयसा ॥ SoKss_3,1.11 // ततः समेत्य सचिवैः स्वकार्यभ्रंशरक्षिभिः । दापितः स महासेनो दण्डं तस्मै किल द्विषे ॥ SoKss_3,1.12 // दत्तदण्डश्च राजासौ मानी भृशमतप्यत । किं मया विहितः शत्रोः प्रणाम इति चिन्तयन् ॥ SoKss_3,1.13 // तेनैव चास्य गुल्मो ऽन्तः शोकेन ह्युदपद्यत । गुल्माक्रान्तश्च शोकेन स मुमूर्षरभून्नृपः ॥ SoKss_3,1.14 // ततस् तदौषधासाध्यं मत्वैको मतिमान् भिषक् । मृता ते देव देवीति मिथ्या वक्ति स्म तं नृपम् ॥ SoKss_3,1.15 // तच्छ्रुत्वा सहसा भूमौ पततस्तस्य भूपतेः । शोकावेगेन बलिना स गुल्मः स्वयमस्फुटत् ॥ SoKss_3,1.16 // रोगोत्तिर्णश् चिरं देव्या तयैव च सहेप्सितान् । भोगान् स बुभुजे राजा जिगाय च रिपून् पुनः ॥ SoKss_3,1.17 // तद्यथा स भिषग्बुद्ध्या चक्रे राजहितं तथा । वयं राजहितं कुर्मः साधयामो ऽस्य मेदिनीम् ॥ SoKss_3,1.18 // परिपन्थी च तत्रैकः प्रद्योतो मगधेश्वरः । पार्ष्णिग्राहः स हि सदा पश्चात्कोपं करोति नः ॥ SoKss_3,1.19 // तत्तस्य कन्यकारत्नमस्ति पद्मावतीति यत् । तद् अस्य वत्सराजस्य कृते याचामहे वयम् ॥ SoKss_3,1.20 // छन्नां वासवदत्तां च स्थापयित्वा स्वबुद्धितः । दत्त्वाग्निं वासके ब्रूमो देवी दग्धेति सर्वतः ॥ SoKss_3,1.21 // नान्यथा तां सुतां राज्ञे ददाति मगधाधिपः । एतदर्थं स हि मया प्रार्थितः पूर्वमुक्तवान् ॥ SoKss_3,1.22 // नाहं वत्सेश्वरायैतां दास्याम्यात्माधिकां सुताम् । तस्य वासवदत्तायां स्नेहो हि सुमहानिति ॥ SoKss_3,1.23 // सत्यां देव्यां च वत्सेशो नैवान्यां परिणेष्यति । देवी दग्धेति जातायां ख्यातौ सर्वं तु सेत्स्यति ॥ SoKss_3,1.24 // पद्मावत्यां च लब्धायां संबन्धी मगधाधिपः । पश्चात्कोपं न कुरुते सहायत्वं च गच्छति ॥ SoKss_3,1.25 // ततः पूर्वा दिशं जेतुं गच्छामो ऽन्याश्च तत्क्रमात् । इत्थं वत्सेश्वरस्यैतां साधयामो ऽखिलां भुवम् ॥ SoKss_3,1.26 // कृतोद्योगेषु चास्मासु पृथिवीमेष भूपतिः । प्राप्नुयादेव पूर्वं हि दिव्या वागेवमब्रवीत् ॥ SoKss_3,1.27 // श्रुत्वेति मन्त्रिवृषभाद्वचो यौगन्धरायणात् । साहसं चैतदाशङ्क्य rumaïvÃæstamabhëata // SoKss_3,1.28 // व्याजः पद्मावतीहेतोः क्रियमाणः कदाचन । दोषायास्माकमेव स्यात्तता ह्यत्र कथां शृणु ॥ SoKss_3,1.29 // अस्ति माकन्दिका नाम नगरी जाह्नवीतटे । तस्यां मौनव्रतः कश्चिदासीत्प्रव्राजकः पुरा ॥ SoKss_3,1.30 // स च भिक्षाशनो ऽनेकपरिव्राट्परिवारितः । आस्त देवकुलस्यान्तर्मठिकायां कृतस्थितिः ॥ SoKss_3,1.31 // प्रविष्टो जातु भिक्षार्थमेकस्य वणिजो गृहे । स ददर्श शुभां कन्यां भिक्षामादाय निर्गताम् ॥ SoKss_3,1.32 // दृष्ट्वा चाद्भुतरूपां तां स कामवशगः शठः । हा हा कष्टमिति स्माह वणिजस्तस्य शृण्वतः ॥ SoKss_3,1.33 // गृहीतभिक्षश्च ततो जगाम निलयं निजम् । ततस्तं स वणिग्गत्वा रहः पप्रच्छ विस्मयात् ॥ SoKss_3,1.34 // किमद्यैवमकस्मात्त्वं मौनं त्यक्त्वोक्तवानिति । तच्छ्रुत्वा वणिजं तं च parivrìevamabravÅt // SoKss_3,1.35 // दुर्लक्षणेयं कन्या ते विवाहो ऽस्या यदा भवेत् । तदा ससुतदारस्य क्षयः स्यात् तव निश्चितम् ॥ SoKss_3,1.36 // तद् एतां वीक्ष्य दुःखं मे जातं भक्तो हि मे भवान् । तेनैवम् उक्तवान् अस्मि त्यक्त्वा मौनं भवत्कृते ॥ SoKss_3,1.37 // तद् एषा कन्यका नक्तं मञ्जूषायां निवेशिता । उपरि न्यस्तदीपायां गङ्गायां क्षिप्यतां त्वया ॥ SoKss_3,1.38 // तथेति प्रतिपद्यैतद्गत्वा सो ऽथ वणिग्भयात् । नक्तं चक्रे तथा सर्वं निर्विमर्शा हि भीरवः ॥ SoKss_3,1.39 // प्रव्राजको ऽपि तत्कालमुवाचानुचरान्निजान् । गङ्गां गच्छत तत्रान्तर्वहतीं यां च पश्यथ ॥ SoKss_3,1.40 // पृष्ठंस्थदीपां मञ्जूषां गुप्तमानयतेह ताम् । उद्घाटनीया न च सा श्रुते ऽप्यन्तर्ध्वनाविति ॥ SoKss_3,1.41 // तथेति चागता यावद्गङ्गां न प्राप्नुवन्ति ते । राजपुत्रः किमप्येकस्तावत्तस्यामवातरत् ॥ SoKss_3,1.42 // सो ऽत्र तां वणिजा क्षिप्तां मञ्जूषां वीक्ष्य दीपतः । भृत्यैरानाय्य सहसा कौतुकादुदघाटयत् ॥ SoKss_3,1.43 // ददर्श चान्तः कन्यां तां हृदयोन्मादकारिणीम् । उपमेये च गान्धर्वविधिना तां च तत्क्षणम् ॥ SoKss_3,1.44 // मञ्जूषां तां च गङ्गायां तथैवोर्ध्वस्थदीपिकाम् । कृत्वा तत्याज निःक्षिप्य घोरं वानरमन्तरे ॥ SoKss_3,1.45 // गते ऽथ तस्मिन् संप्राप्तकन्यारत्ने नृपात्मजे । आययुस्तस्य चिन्वन्तः शिष्याः प्रव्राजकस्य ते ॥ SoKss_3,1.46 // ददृशुस्तां च मञ्जूषां गृहीत्वा तस्य चान्तिकम् । निन्युः प्रव्राजकस्यैनां सो ऽथ हृष्टो जगाद तान् ॥ SoKss_3,1.47 // एको ऽहं साधये मन्त्रमादायैतामिहोपरि । अधस्तूष्णीं च युष्माभिः शयितव्यमिमां निशाम् ॥ SoKss_3,1.48 // इत्य् उक्त्वा तां स मञ्जूषाम् आरोप्य मठिकोपरि । स parivrì विवृतवान् vaïikkanyÃbhilëuka÷ // SoKss_3,1.49 // ततश्च तस्या निर्गत्य वानरो भीषणाकृतिः । तमभ्यधावत्स्वकृतो मूर्तिमानिव दुर्नयः ॥ SoKss_3,1.50 // स तस्य दशनैर्नासां नखैः कर्णौ च तत्क्षणम् । चिच्छेद पापस्य कपिर्निग्रहज्ञ इव क्रुधा ॥ SoKss_3,1.51 // तथाभूतो ऽथ स ततः parivrìavatÅrïavÃn / यत्नस्तम्भितसाहाश्च शिष्यास्तं ददृशुस्तदा ॥ SoKss_3,1.52 // प्रातर्बुद्ध्वा च तत्सर्वं जहास सकलो जनः । ननन्द स वणिक्सा च तत्सुता प्राप्तसम्प्रतिः ॥ SoKss_3,1.53 // एवं यथा स हास्यत्वं गतः प्रव्राजकस्तथा । व्याजप्रयोगस्यासिद्धौ वयं गच्छेम जातुचित् ॥ SoKss_3,1.54 // बहुदोषो हि विरहो राज्ञो वासवदत्तया । एवं रुमण्वतोक्तः सन्नाह यौगन्धरायणः ॥ SoKss_3,1.55 // नान्यथोद्योगसिद्धिः स्यादनुद्योगे च निश्चितम् । राजनि व्यसनिन्येतन्नश्येदपि यथास्थितम् ॥ SoKss_3,1.56 // लब्धापि मन्त्रिताख्यातिरस्माकं चान्यथा भवेत् । स्वामिसंभावनायाश्च भवेम व्यभिचारिणः ॥ SoKss_3,1.57 // स्वायत्तसिद्धे राज्ञो हि प्रज्ञोपकरणं मता । सचिवः को भवेत्तेषां कृते वाप्यथवाकृते ॥ SoKss_3,1.58 // सचिवायत्तसिद्धेस्तु तत्प्रज्ञैवार्थसाधनम् । त एव चेन्निरुत्साहाः श्रियो दत्तो jaläjali÷ ॥ SoKss_3,1.59 // अथ देवीपितुश्चण्डमहासेनाद्विशङ्कसे । स सपुत्रश्च देवी च वचः कुरुत एव मे ॥ SoKss_3,1.60 // इत्य् उक्तवन्तं धीराणां धुर्यं यौगन्धरायणम् । प्रमादशङ्किहृदयो रुमण्वान् पुनर् अब्रवीत् ॥ SoKss_3,1.61 // अभीष्टस्त्रीवियोगार्त्या सविवेको ऽपि बाध्यते । किं पुनर्वत्सराजो ऽयमत्र चैतां कथां शृणु ॥ SoKss_3,1.62 // पुराभूद्देवसेनाख्यो राजा मतिमतां वरः । श्रावस्तीति पुरी तस्य राजधानी बभूव च ॥ SoKss_3,1.63 // तस्यां च पुर्याम् अभवद् वणिग् एको महाधनः । तस्योदपद्यतानन्यसदृशी दुहिता किल ॥ SoKss_3,1.64 // उन्मादिनीति नाम्ना च कन्यका सापि पप्रथे । उन्माद्यति गतस्तस्या रूपं दृष्ट्वाखिलो जनः ॥ SoKss_3,1.65 // तनयेयमनावेद्य राज्ञे देया क्वचिन्न मे । स हि कुप्येदिति पिता तस्याः सो ऽचिन्तयद्वणिक् ॥ SoKss_3,1.66 // ततश्च गत्वा राजानं देवसेनं व्यजिज्ञपत् । देवास्ति कन्यारत्नं मे गृह्यतामुपयोगि चेत् ॥ SoKss_3,1.67 // तच्छ्रुत्वा व्यसृजद्राज सो ऽथ प्रत्ययितान्द्विजान् । गत्वा सुलक्षणा सा वा न वेत्यालोच्यतामिति ॥ SoKss_3,1.68 // तथेति ते द्विजा गत्वा तां दृष्ट्वैव वणिक्सुताम् । उन्मादिनीं ययुः क्षोभं सद्यः संजातमन्मथाः ॥ SoKss_3,1.69 // राजास्यां परिणीतायामेतदेकमनास्त्यजेत् । राजकार्याणि नश्येच्च सर्वं तस्मात्किमेतया ॥ SoKss_3,1.70 // इति च प्रकृतिं प्राप्ता द्विजाः संमन्त्र्य ते गताः । कुलक्षणा सा कन्येति मिथ्या राजानम् अब्रुवन् ॥ SoKss_3,1.71 // ततो राज्ञा परित्यक्तां स तामुन्मादिनीं वणिक् । तत्सेनापतये प्रादाद् अन्तर्जातविमाननाम् ॥ SoKss_3,1.72 // भर्तृवेश्मनि हर्म्यस्था साथ जातु तमागतम् । राजानं तेन मार्गेण बुद्ध्वात्मानम् अदर्शयत् ॥ SoKss_3,1.73 // दृष्ट्वैव च स तां राजा जगत्संमोहनौषधिम् । प्रयुक्तामिव कामेन जातोन्माद इवाभवत् ॥ SoKss_3,1.74 // गत्वा स्वभवनं ज्ञात्वा तां च पूर्वावधीरिताम् । उन्मना jvarasaætÃpapŬÃæ gìhamavÃpa सः ॥ SoKss_3,1.75 // सा दासी न परस्त्रीति गृह्यतां यदि वाप्यहम् । त्यजामि तां देवकुले स्वीकरोतु ततः प्रभुः ॥ SoKss_3,1.76 // इति तेन च तद्भर्त्रा स्वसेनापतिना ततः । अभ्यर्थ्यमानो यत्नेन जगादैवं स भूपतिः ॥ SoKss_3,1.77 // नाहं परस्त्रीम् आदास्ये त्वं वा त्यक्ष्यसि तां यदि । ततो नङ्क्ष्यति ते धर्मो दण्ड्यो मे च भविष्यसि ॥ SoKss_3,1.78 // तच्छ्रुत्वा मन्त्रिणो ऽन्ये च तूष्णीमासन्स च क्रमात् । स्मरज्वरेण तेनैव नृपः पञ्चत्वमाययौ ॥ SoKss_3,1.79 // एवं स राजा नष्टो ऽभूद् धीरो ऽप्युन्मादिनीं विना । विना वासवदत्तां तु वत्सराजः कथं भवेत् ॥ SoKss_3,1.80 // एतद्रुमण्वतः श्रुत्वा पुनर्यौगन्धरायणः । उवाच सह्यते क्लेशो राजभिः कार्यदर्शिभिः ॥ SoKss_3,1.81 // रावणोच्छित्तये देवैः कृत्वा युक्तिं वियोजितः । सीतादेव्या न किं रामो विषेहे विरहव्यथाम् ॥ SoKss_3,1.82 // एतच्छ्रुत्वा च भूयो ऽपि rumaïvÃnabhyabhëata / ते हि रामादयो देवास्तेषां सर्वंसहं मनः ॥ SoKss_3,1.83 // असहं तु मनुष्याणां तथा च श्रूयतां कथा । अस्तीह bahuratnìhyà मथुरेति महापुरी ॥ SoKss_3,1.84 // तस्याम् अभूद् वणिक्पुत्रः कोऽपि नाम्ना य‹ल्लकः । तस्य चाभूत्प्रिया भार्या तदेकाबद्धमानसा ॥ SoKss_3,1.85 // तया सह वसन्तो ऽथ कदाचित्कार्यगौरवात् । द्वीपान्तरं वणिक्पुत्रो गन्तुं व्यवसितो ऽभवत् ॥ SoKss_3,1.86 // तद्भार्यापि च तेनैव सह गन्तुमियेष सा । स्त्रीणां भावानुरक्तं हि विरहासहनं मनः ॥ SoKss_3,1.87 // ततः स च वणिक्पुत्रः प्रतस्थे कृतमङ्गलः । न च तां सह जग्राह भार्यां कॢप्तप्रसाधनाम् ॥ SoKss_3,1.88 // साथ तं प्रस्थितं पश्चात्पश्यन्ती साश्रुलोचना । अतिष्ठत्प्राङ्गणद्वारकवाटान्तविलम्बिनी ॥ SoKss_3,1.89 // गते दृष्टिपथात् तस्मिन् सा वियोगासहा ततः । निर्यातुं नाशकन्मुग्धा प्राणास् तस्या विनिर्ययुः ॥ SoKss_3,1.90 // तद्बुद्ध्वा च वणिक्पुत्रः प्रत्यावृत्या चतत्क्षणम् । ददर्श विह्वलां कान्तामेतामुत्क्रान्तजीविताम् ॥ SoKss_3,1.91 // सुन्दरापाण्डुरच्छायां vilolÃlakalächanÃm / भुवि चान्द्रमसीं लक्ष्मीं दिवः सुप्तच्युतामिव ॥ SoKss_3,1.92 // अङ्के कृत्वा च तां सद्यः क्रन्दतस्तस्य निर्ययुः । शोकाग्निज्वलिताद् देहाद् द्रुतं भीता इवासवः ॥ SoKss_3,1.93 // एवमन्योन्यविरहाद्दंपती तौ विनेशतुः । अतो ऽस्य राज्ञो देव्याश्च रक्ष्यान्योन्यवियोगिता ॥ SoKss_3,1.94 // इत्य् उक्त्वा विरते तस्मिन् बद्धाशङ्के रुमण्वति । जगाद धैर्यजलधिर् धीमान् यौगन्धरायणः ॥ SoKss_3,1.95 // मयैतन्निश्चितं सर्वं कार्याणि च महीभृताम् । भवन्त्येवंविधान्येव तथा चात्र कथां शृणु ॥ SoKss_3,1.96 // उज्जयिन्यामभूत्पूर्वं पुण्यसेनाभिधो नृपः । स जातु बलिनान्येन राज्ञा गत्वाभ्ययुज्यत ॥ SoKss_3,1.97 // अथ तन्मन्त्रिणो धीरास्तमरिं वीक्ष्य दुर्जयम् । मिथ्या राजा मृत इति प्रवादं सर्वतो व्यधुः ॥ SoKss_3,1.98 // प्रच्छन्नं स्थापयामासुः पुण्यसेनं नृपं च ते । अन्यं कंचिदधाक्षुश्च राजार्हविधिना शवम् ॥ SoKss_3,1.99 // अराजकानाम् अधुना भव राजा त्वम् एव नः । इति दूतमुखेनाथ तमरिं जगदुश्च ते ॥ SoKss_3,1.100 // तथेत्युक्तवतस्तस्य रिपोस्तुष्टस्य ते ततः । मिलित्वा सैन्यसहिताः कटकं बिभिदुः क्रमात् ॥ SoKss_3,1.101 // भिन्ने च सैन्ये राजानं पुण्यसेनं प्रकाश्य तम् । ते संप्रापबलाः शत्रुं तं निजघ्नुः स्वमन्त्रिणः ॥ SoKss_3,1.102 // ईद्दृंशि राजकार्याणि भवन्ति तदिदं वयम् । देवीदाहप्रवादेन कार्यं धैर्येण कुर्महे ॥ SoKss_3,1.103 // इत्येतन्निश्चितमतेः श्रुत्वा यौगन्धरायणात् । रुमण्वानब्रवीदेवं तर्हि यद्येष निश्चयः ॥ SoKss_3,1.104 // तद्गोपालकमानीय देव्या भ्रातरमादृतम् । संमन्त्र्य च समं तेन सम्यक्सर्वं विधीयताम् ॥ SoKss_3,1.105 // एवमस्त्विति वक्ति स्म ततो यौगन्धरायणः । तत्प्रत्ययाद्रुमण्वांश्च चक्रे कर्तव्यनिश्चयम् ॥ SoKss_3,1.106 // अन्येद्युर्मन्त्रिमुख्यौ तौ दूतं व्यसृजतां निजम् । गोपालकं तमानेतुमुत्कण्ठाव्यपदेशतः ॥ SoKss_3,1.107 // कार्यहेतोर्गतः पूर्वं तद्दूतवचनाच्च सः । आगाद् गोपालकस्तत्र स्वयं मूर्त इवोत्सवः ॥ SoKss_3,1.108 // आगतं तदहश्चैनं स्वैरं यौगन्धरायणः । निनाय सरुमण्वत्कं गृहं गोपालकं निशि ॥ SoKss_3,1.109 // तत्र चास्मै तदुत्साहं शशंस स्वचिकीर्षितम् । यत्पूर्वं मन्त्रितं तेन सर्वं सह रुमण्वता ॥ SoKss_3,1.110 // स च राजहितैषी सन्दुःखावहमपि स्वसुः । गोपालको ऽनुमेने तत्कर्तव्यं हि सतां वचः ॥ SoKss_3,1.111 // सर्वम् एतत् सुविहितं देवीं दग्धाम् अवेत्य तु । प्राणांस् त्यजन् कथं रक्ष्यो वत्सेश इति चिन्त्यताम् ॥ SoKss_3,1.112 // सदुपायादिसामग्रीसंभवे किल सत्यपि । मुख्यमङ्गं हि मन्त्रस्य विनिपातप्रतिक्रिया ॥ SoKss_3,1.113 // इति भूयो ऽपि तत्कालमुक्ते तत्र रुमण्वता । उवाचालोचिताशेषकार्यो यौगन्धरायणः ॥ SoKss_3,1.114 // नास्त्यत्र चिन्ता यद्राजपुत्री गोपालकस्य सा । कनीयसी स्वसा देवी प्राणेभ्यो ऽप्यधिका प्रिया ॥ SoKss_3,1.115 // एतस्य चाल्पमालोक्य शोकं वत्सेश्वरस्तदा । जीवेत् कदाचिद् देवीति मत्वा धैर्यम् अवाप्स्यति ॥ SoKss_3,1.116 // अपि चोत्तमसत्त्वो ऽयं शीघ्रं च परिणीयते । पद्मावती ततो देवी दर्श्यते चाचिरादिति ॥ SoKss_3,1.117 // एवमेतद्विनिश्चित्य ततो यौगन्धरायणः । गोपालको रुमण्वांश्च ततो मन्त्रमिति व्यधुः ॥ SoKss_3,1.118 // युक्त्या लावाणकं यामः सह देव्या नृपेण च । पर्यन्तो मगधासन्नवर्ती हि विषयो ऽस्ति सः ॥ SoKss_3,1.119 // सुभगाखेटभूमित्वाद् राज्ञश् चासंनिधानकृत् । तत्रान्तः पुरमादीप्य क्रियते यदि चिन्तितम् ॥ SoKss_3,1.120 // देवी च स्थाप्यते नीत्वा युक्त्या पद्मावतीगृहे । छन्नस्थिताया येनास्याः सैव स्याच्छीलसाक्षिणी ॥ SoKss_3,1.121 // एवं रात्रौ मिथः कृत्वा मन्त्रं सर्वे ऽपरे ऽहनि । यौगन्धरायणाद्यास्ते प्राविशन्राजमन्दिरम् ॥ SoKss_3,1.122 // तत्रैवमथ विज्ञप्तो वत्सराजो रुमण्वता । देव लावाणके ऽस्माकं गतानां वर्तते शिवम् ॥ SoKss_3,1.123 // स चातिरम्यो विषयस्तत्र चाखेटभूमयः । शोभनाः सन्ति ते राजन्नडघासाश्च सुग्रहाः ॥ SoKss_3,1.124 // बाधते तं च नैकट्यात् सर्वं स मगधेश्वरः । तत् तत्र रक्षाहेतोश् च विनोदाय च गम्यताम् ॥ SoKss_3,1.125 // एतच्छ्रुत्वा च वत्सेशः समं वासवदत्तया । krŬaikalÃlasaÓcakre गन्तुं लावाणके मतिम् ॥ SoKss_3,1.126 // निश्चिते गमने ऽन्येद्युर्लग्ने च परिकल्पिते । अकस्मान्नारदमुनिः कान्तिद्योतितदिङ्मुखः ॥ SoKss_3,1.127 // अवतीर्य नभोमध्यात्प्रदत्तनयनोत्सवः । शशीव स्वकुलप्रीत्या तं वत्सेश्वरमभ्यगात् ॥ SoKss_3,1.128 // गृहीतातिथ्यसत्कारः पारिजातमयीं स्रजम् । प्रीतः स च मुनिस्तस्मै ददौ प्रह्वाय भूभृते ॥ SoKss_3,1.129 // विद्याधराधिपं पुत्रं कामदेवांशमाप्स्यसि । इति वासवदत्तां च सो ऽभ्यनन्दत्कृतादरः ॥ SoKss_3,1.130 // ततश्चोवाच वत्सेशं स्थिते यौगन्धरायणे । राजन्वासवदत्तां ते दृष्ट्वा हन्त स्मृतं मया ॥ SoKss_3,1.131 // युधिष्ठिरादयो ऽभूवन् पुरा ते प्रपितामहाः । पञ्चानां द्रौपदी तेषाम् एका पत्नी बभूव च ॥ SoKss_3,1.132 // सा च वासवदत्तेव रूपेणाप्रतिमाभवत् । ततस्तद्दोषमाशङ्क्य तानेवमहमभ्यधाम् ॥ SoKss_3,1.133 // स्त्रीवैरं रक्षणीयं वस्तद्धि बीजमिहापदाम् । तथाहि शृणुतैतां च कथां वः कथयाम्यहम् ॥ SoKss_3,1.134 // सुन्दोपसुन्दनामानौ भ्रातरौ द्वौ बभूवतुः । असुरौ विक्रमाक्रान्तलोकत्रितयदुर्जयौ ॥ SoKss_3,1.135 // तयोर्विनाशकामश्च दत्त्वाज्ञां विश्वकर्मणा । ब्रह्मा निर्मापयामास दिव्यनारीं तिलोत्तमाम् ॥ SoKss_3,1.136 // रूपमालोकितुं यस्याश्चतुर्दिक्कं चतुर्मुखः । बभूव किल शर्वो ऽपि कुर्वाणायः प्रदक्षिणम् ॥ SoKss_3,1.137 // सा पद्मयोनेर् आदेशात् पार्श्वं सुन्दोपसुन्दयोः । प्रलोभनाय प्रययौ कैलासोद्यानवर्तिनोः ॥ SoKss_3,1.138 // तौ चासुरौ जगृहतुस्तां दृष्ट्वैवान्तिकागताम् । उभावप्युभयोर्बाह्वोः सुन्दरीं काममोहितौ ॥ SoKss_3,1.139 // परस्परविरोधेन हरन्तौ तां च तत्क्षणम् । प्रवृत्तसंप्रहारत्वाद्द्वावपि क्षयमीयतुः ॥ SoKss_3,1.140 // एवं स्त्रीनाम विषयो निदानं कस्य नापदाम् । युष्माकं द्रौपदी चैका बहूनामिह वल्लभा ॥ SoKss_3,1.141 // तत्तन्निमित्तः संघर्षः संरक्ष्यो भवतां किल । मद्वाक्यादयमेतस्याः समयश्चास्तु वः सदा ॥ SoKss_3,1.142 // ज्येष्ठान्तिकगता माता मन्तव्येयं कनीयसा । ज्येष्ठेन च स्नुषा ज्ञेया कनिष्ठान्तिकवर्तिनी ॥ SoKss_3,1.143 // इत्येतन्मद्वचो राजंस्तव ते प्रपितामहाः । तथेति प्रत्यपद्यन्त कल्याणकृतबुद्धयः ॥ SoKss_3,1.144 // ते च मे सुहृदो ऽभूवंस्तत्प्रीत्या चाहमागतः । त्वां द्रष्टुमिह वत्सेश तदिदं शृणु वच्मि ते ॥ SoKss_3,1.145 // यथैतन्मे कृतं वाक्यं कुर्यास्त्वं मन्त्रिणां तथा । अचिरेण च कालेन महतीमृद्धिमाप्स्यसि ॥ SoKss_3,1.146 // कंचित्कालं च दुःखं ते भविष्यति न च त्वया । तत्रातिमोहः कर्तव्यः सुखान्तं भविता हि तत् ॥ SoKss_3,1.147 // सम्यगेवमभिधाय तत्क्षणं वत्सराजमुदयस्य भाविनः । भङ्गिसूचनविधौ विशारदो नारदो मुनिरदर्शनं ययौ ॥ SoKss_3,1.148 // सर्वे च तस्य वचसा मुनिपुंगवस्य यौगन्धरायणमुखाः सचिवास्ततस्ते । संभाव्य सिद्ध्युदयमात्मचिकीर्षितस्य संपादनाय सुतरां जगृहुः प्रयत्नम् ॥ SoKss_3,1.149 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । ततः पूर्वोक्तया युक्त्या वत्सराजं सवल्लभम् । यौगन्धरायणाद्यास् ते निन्युर् लावाणकं प्रति ॥ SoKss_3,2.1 // स राजा प्राप तं देशं सैन्यघोषेण मूर्च्छता । abhivächitasaæsiddhiæ वदन्तमिव मन्त्रिणाम् ॥ SoKss_3,2.2 // तत्र प्राप्तं विधित्वा च वत्सेशं सपरिच्छदम् । अवस्कन्दभयाशङ्की चकम्पे मगधेश्वरः ॥ SoKss_3,2.3 // यौगन्धरायणोपान्तं सद्बुद्धिर्विससर्ज च । स दूतं सो ऽपि सन्मन्त्री कार्यज्ञो ऽभिननन्द तम् ॥ SoKss_3,2.4 // वत्सेश्वरो ऽपि निवसंस्तस्मिन्देशे दवीयसीम् । आखेटकार्थमटवीमटति स्म दिने दिने ॥ SoKss_3,2.5 // एकस्मिन्दिवसे तस्मिन्राजन्याखेटकं गते । कर्तव्यसंविदं कृत्वा गोपालकसमन्वितः ॥ SoKss_3,2.6 // यौगन्धरायणो धीमान्सरुमण्वद्वसन्तकः । देव्या वासवदत्ताया विजने निकटं ययौ ॥ SoKss_3,2.7 // तत्र तां राजकार्ये ऽत्र साहाय्ये ततदुक्तिभिः । प्रह्वाम् अभ्यर्थयाम् आस भ्रात्रा पूर्वं प्रबोधिताम् ॥ SoKss_3,2.8 // सानुमेने च विरहक्लेशदायि तदामनः । किं नाम न सहन्ते हि भर्तृभक्ताः कुलाङ्गनाः ॥ SoKss_3,2.9 // ततस्तां ब्राह्मणीरूपां देवीं यौगन्धरायणः । स चकार कृती दत्त्वा योगं रूपविवर्तनम् ॥ SoKss_3,2.10 // वसन्तकं च कृतवान् काणं बटुकरूपिणम् । आत्मना च तथैवाभूत् स्थविरब्राह्मणाकृतिः ॥ SoKss_3,2.11 // तथारूपां गृहीत्वाथ तां देवीं स महामतिः । वसन्तकसखः स्वैरं प्रतस्थे मगधान् प्रति ॥ SoKss_3,2.12 // तथा वासवदत्ता सा स्वगृहान्निर्गता सती । अगाच्चित्तेन भर्तारं पन्थानं वपुषा पुनः ॥ SoKss_3,2.13 // तन्मन्दिरमथादीप्य दहनेन रुमण्वता । हा हा वसन्तकयुता देवी दग्धेत्यघोष्यत ॥ SoKss_3,2.14 // तथा च दहनाक्रन्दौ समं तत्रोदतिष्ठताम् । शनैः शशाम दहनो न पुनः क्रन्दितध्वनिः ॥ SoKss_3,2.15 // यौगन्धरायणः सो ऽथ सह वासवदत्तया । वसन्तकेन च प्राप मगधाधिपतेः पुरम् ॥ SoKss_3,2.16 // तत्रोद्यानगतां दृष्ट्वा समं ताभ्यामुपाययौ । पद्मावतीं राजसुतां वार्यमाणो ऽपि रक्षिभिः ॥ SoKss_3,2.17 // पद्मावत्याश्च दृष्टैव ब्राह्मणीरूपधारिणिम् । देवीं वासवदत्तां तां दृशोः प्रीतिरजायत ॥ SoKss_3,2.18 // सा रक्षिणो निषिध्यैव ततो यौगन्धरायणम् । आनाययद् राजकन्या ब्राह्मणाकृतिमन्तिकम् ॥ SoKss_3,2.19 // पप्रच्छ च महाब्रह्मन् का ते बाला भवत्य् असौ । किम् अर्थम् आगतो ऽसीति सो ऽपि तां prayabhëata ॥ SoKss_3,2.20 // इत्यमावन्तिका नाम राजपुत्री सुता मम । अस्याश्च भर्ता व्यसनी त्यक्त्वेमां कुत्रचिद्गतः ॥ SoKss_3,2.21 // तद् एतां स्थापयाम्य् अद्य तव हस्ते यशस्विनि । यावत्तमानयाम्यस्या गत्वान्विष्याचिरात्पतिम् ॥ SoKss_3,2.22 // भ्राता काणबटुश्चायमिहैवास्याः समीपगा । तिष्ठत्वेकाकिनीभावदुःखं येन न यात्यसौ ॥ SoKss_3,2.23 // इत्युक्त्वा राजतनयामङ्गीकृतवचास्तया । तामामन्त्र्य स सन्मन्त्री द्रुतं लावाणकं ययौ ॥ SoKss_3,2.24 // ततो वासवदत्तां तां स्थितामावन्तिकाख्यया । वसन्तकं चानुगतं तं काणबटुरूपिणम् ॥ SoKss_3,2.25 // सहादाय कृतोदारसत्कारा स्नेहशालिनी । पद्मावती स्वभवनं विवेश बहुकौतुकम् ॥ SoKss_3,2.26 // तत्र वासवदत्ता च प्रविष्टा चित्रभित्तिषु । पश्यन्ती रामचरिते सीतां सेहे निजव्यथाम् ॥ SoKss_3,2.27 // आकृत्या सौकुमार्येण शयनासनसौष्ठवैः । शरीरसौरभेणापि नीलोत्पलसुगन्धिना ॥ SoKss_3,2.28 // तामुत्तमां विनिश्चित्य महार्हैरात्मनः समैः । पद्मावती यथाकामम् उपचारैर् उपाचरत् ॥ SoKss_3,2.29 // अचिन्तयच्च काप्येषा छन्ना नूनमिह स्थिता । gƬhà किं द्रौपदी नासीद्विराटवसताविति ॥ SoKss_3,2.30 // अथ वासवदत्तास्याश्चक्रे देव्याः प्रसङ्गतः । अम्लानमालातिलकौ वत्सेशात्पूर्वशिक्षितौ ॥ SoKss_3,2.31 // तद्भूषितां च दृष्ट्वा तां माता पद्मावतीं रहः । पप्रच्छ मालातिलकौ केनेमौ निर्मिताविति ॥ SoKss_3,2.32 // ऊचे पद्मावती चैनामत्र मन्मन्दिरे स्थिता । काचिदावन्तिका नाम तया कृतमिदं मम ॥ SoKss_3,2.33 // तच्छ्रुत्वा सा babhëe तां माता पुत्रि न तर्हि सा । मानुषी कापि देवी सा यस्या विज्ञानम् ईदृशम् ॥ SoKss_3,2.34 // देवता मुनयश्चापि वञ्चनार्थं सतां गृहे । तिष्ठन्त्येव तथा चैतामन्त्र पुत्रि कथां शृणु ॥ SoKss_3,2.35 // बभूव कुन्तिभोजाख्यो राजा तस्यापि वेश्मनि । आगत्य तस्थौ दुर्वासा वञ्चनैकरसो मुनिः ॥ SoKss_3,2.36 // स तस्य परिचर्यार्थं राजा कुन्तीं निजां सुताम् । आदिदेश मुनिं सापि यत्नेनोपचचार तम् ॥ SoKss_3,2.37 // एकदा स मुनिः कुन्तीं जिज्ञासुः sannabhëata । परमान्नं पचेः शीघ्रं स्नात्वा यावदुपैम्यहम् ॥ SoKss_3,2.38 // इत्युक्त्वा त्वरितं स्नात्व स चर्षिर्भोक्तुमाययौ । कुन्ती तदन्नपूर्णां च तस्मै पात्रीमढौकयत् ॥ SoKss_3,2.39 // अतितप्तेन चान्नेन ज्वलन्तीम् इव तां मुनिः । मवा हस्तग्रहायोग्यां कुन्त्या पृष्थे दृशं ददौ ॥ SoKss_3,2.40 // सापि पृष्ठेन तां पात्रीं दधौ लब्धाशया मुनेः । ततः स बुभुजे स्वेच्छं कुन्तीपृष्ठं त्वदह्यत ॥ SoKss_3,2.41 // दह्यमानापि gìhaæ सा यत्तस्थावविकारिणी । तेन तुष्टो मुनिर्भुक्त्वा ददौ तस्यास्ततो वरम् ॥ SoKss_3,2.42 // इत्यासीत्स मुनिस्तत्र तदेषावन्तिकापि ते । तद्वदेव स्थिता कापि तत्त्वमाराधयेरिमाम् ॥ SoKss_3,2.43 // इति मातुर्मुखाच्छ्रुत्वा पद्मावत्यन्यरूपिणीम् । तत्र वासवदत्तां तां सुतरां बह्वमन्यत ॥ SoKss_3,2.44 // सापि वासवदत्तात्र निजनाथविनाकृता । तस्थौ विधुरविच्छाया निशीथस्थेव पद्मिनी ॥ SoKss_3,2.45 // वसन्तकविकाराश्च ते ते बालोचिता मुहुः । मुखे तस्या वियोगिन्याः स्मितस्यावसरं ददुः ॥ SoKss_3,2.46 // अत्रान्तरे ऽतिदूरासु भ्रान्त्वाखेटकभूमिषु । वत्सराजश्चिरादागात्सायं लावाणकं पुनः ॥ SoKss_3,2.47 // भस्मीकृतमपश्यच्च तत्रान्तःपुरमग्निना । देवीं दग्धां च शुश्राव मन्त्रिभ्यः सवसन्तकाम् ॥ SoKss_3,2.48 // श्रुत्वैव चापतद्भूमौ मोहेन हृतचेतनः । तद्दुःखानुभवक्लेशमपाकर्तुमिवेच्छता ॥ SoKss_3,2.49 // क्षणाच्च लब्धसंज्ञः सञ्जज्वाल हृदये शुचा । आविष्ट इव तत्रस्थदेवीदाहेक्षणाग्निना ॥ SoKss_3,2.50 // विलपन्न् अथ दुःखार्तो देहत्यागैकसंमुखः । क्षणान्तरे स नृपतिः संस्मृत्यैतदचिन्तयत् ॥ SoKss_3,2.51 // विद्याधराधिपः पुत्रो देव्यास्तस्या भविष्यति । एतन्मे नारदमुनिर्वक्ति स्म न च तन्मृषा ॥ SoKss_3,2.52 // कंचित्कालं च दुःखं मे तेनैव मुनिनोदितम् । गोपालकस्य चैतस्य शोकः स्वल्प इवेक्ष्यते ॥ SoKss_3,2.53 // यौगन्धरायणादीनां न चैषामतिदुःखिता । दृश्यते तेन जाने सा देवी जीवेत्कथंचन ॥ SoKss_3,2.54 // इयं किमपि नीतिस्तु प्रत्युक्ता मन्त्रिभिर्भवेत् । अतो मम भवेज्जातु तया देव्य समागमः ॥ SoKss_3,2.55 // तत्पश्याम्यत्र पर्यन्तमित्यालोच्य स भूपतिः । निदधे हृदये धैर्यं बोध्यमानश्च मन्त्रिभिः ॥ SoKss_3,2.56 // गोपालकश्च संदिश्य तद्यथावस्तु तत्क्षणम् । प्रजिघाय ततश्चारं धृतिहेतोरलक्षितम् ॥ SoKss_3,2.57 // एवं गते स्ववृत्तान्ते लावाणकगतैस्तदा । गत्वा मगधराजाय चारैः सर्वं निवेदितम् ॥ SoKss_3,2.58 // स तद्बुद्ध्वैव कालज्ञो वत्सराजाय तां सुताम् । दातुं पद्मावतीमैच्छत्पूर्वं तन्मन्त्रिमार्गिताम् ॥ SoKss_3,2.59 // ततो दूतमुखेनैनमर्थं वत्सेश्वराय सः । यौगन्धरायणायापि संदिदेश यथेप्सितम् ॥ SoKss_3,2.60 // यौगन्धरायणोक्त्या च वत्सेशो ऽङ्गीचकार तत् । प्रच्छादितैतदर्थं स्याद्देवी जात्विति चिन्तयन् ॥ SoKss_3,2.61 // ततो लग्नं विनिश्चित्य तूर्णं यौगन्धरायणः । तस्मै मगधराजाय प्रतिदूतं व्यसर्जयत् ॥ SoKss_3,2.62 // त्वदिच्छाङ्गीकृतास्माभिस्तदितः सप्तमे दिने । पद्मावतीविवाहाय वत्सेशो ऽत्रागमिष्यति ॥ SoKss_3,2.63 // शीघ्रं वासवदत्तां च येनासौ विस्मरिष्यति । इति चास्मै महामन्त्री संदिदेश स भूभृते ॥ SoKss_3,2.64 // प्रतिदूतः स गत्वा च यथासंदिष्टमभ्यघात् । ततो मगधराजाय स चाप्यभिननन्द तम् ॥ SoKss_3,2.65 // ततः स दुहितृस्नेहनिजेच्छाविभवोचितम् । विवाहोत्सवसंभारं चकार मगधेश्वरः ॥ SoKss_3,2.66 // सा चाभीष्टवरश्रुत्या मुदं पद्मावती ययौ । प्राप वासवदत्ता च तद्वार्ताकर्णनाच्छुचम् ॥ SoKss_3,2.67 // सा वार्ता कर्णमागत्य तस्या वैवर्ण्यदायिनी । प्रच्छन्नवासवैरूप्यसाहायकमिवाकरोत् ॥ SoKss_3,2.68 // इत्थं मित्रीकृतः शत्रुर्न च भर्तान्यथा त्वयि । वसन्तकोक्तिरित्यस्याः सखीव विदधे धृतिम् ॥ SoKss_3,2.69 // अथासन्नविवाहायाः पद्मावत्या मनस्विनी । अम्लानमालातिलकौ दिव्यौ भूयश्चकार सा ॥ SoKss_3,2.70 // ततो वत्सेश्वरस्तत्र संप्राप्ते सप्तमे ऽहनि । ससैन्यो मन्त्रिभिः साकं परिणेतुं किलाययौ ॥ SoKss_3,2.71 // मनसापि तदुद्योगं विरही स कथं स्पृशेत् । देवीं लभेय तामेवमित्याशा न भवेद्यदि ॥ SoKss_3,2.72 // प्रत्युद्ययौ च तं सद्यः सानन्दो मगधेश्वरः । प्रजानेत्रोत्सवं चन्द्रमुदयस्थमिवाम्बुधिः ॥ SoKss_3,2.73 // विवेशाथ स वत्सेशो मगधाधिपतेः पुरम् । समन्तात्पौरलोकस्य मानसं च महोत्सवः ॥ SoKss_3,2.74 // विरहक्षामवपुषं मनःसंमोहदायिनम् । ददृशुस्तत्र नार्यस्तं रतिहीनमिव स्मरम् ॥ SoKss_3,2.75 // प्रविश्य मगधेशस्य वत्सेशो ऽप्यथ मन्दिरम् । सनाथं पतिवत्नीभिः कौतुकागारमाययौ ॥ SoKss_3,2.76 // तत्र पद्मावतीमन्तर्ददर्श कृतकौतुकाम् । स राजा पूर्णवक्त्रेन्दुजितपूर्णेन्दुमण्डलाम् ॥ SoKss_3,2.77 // तस्याश्च मालातिलकौ दिव्यावालोक्य तौ निजौ । एतौ कुतो ऽस्या इत्येवं विममर्श स भूपतिः ॥ SoKss_3,2.78 // ततः स वेदीम् आरुह्य तस्या जग्राह यत्करम् । तद् एवारम्भतां प्राप तस्य पृथ्व्याः करग्रहे ॥ SoKss_3,2.79 // प्रियवासवदत्तो ऽयमिदं शक्नोति नेक्षितुम् । इतीव वेदीधूमो ऽस्य vëpeïa पिदधे दृशौ ॥ SoKss_3,2.80 // अग्निप्रदक्षिणे ताम्रं तदा पद्मावतीमुखम् । विज्ञातभर्त्रभिप्रायं कोपाकुलमिवाबभौ ॥ SoKss_3,2.81 // मुमोच स कृतोद्वाहः कराद्वत्सेश्वरो वधूम् । न तु वासवदत्तां तां तत्याज हृदयात्क्षणम् ॥ SoKss_3,2.82 // ततस् तथा ददौ तस्मै रत्नानि मगधाधिपः । निर्दुग्धरत्नरिक्तेव पृथिवी बुबुधे यथा ॥ SoKss_3,2.83 // साक्षीकृत्य च तत्कालमग्निं यौगन्धरायणः । अद्रोहप्रत्ययं राज्ञो मगधेशमकारयत् ॥ SoKss_3,2.84 // प्रदत्तवस्त्राभरणः प्रगीतवरचारणः । प्रनृत्तवरनारीकः प्रससार महोत्सवः ॥ SoKss_3,2.85 // उदयापेक्षिणी पत्युः सुप्तेवालक्षितस्थिता । तदा वासवदत्ताभूद्दिवा कान्तिरिवैन्दवी ॥ SoKss_3,2.86 // अन्तःपुरमुपायाते राज्ञि वत्सेश्वरे ततः । देवीसंदर्शनाशङ्की कृती यौगन्धरायणः ॥ SoKss_3,2.87 // मन्त्रभेदमयादेवं मगधेश्वरमभ्यधात् । अद्यैव नाह वत्सेशः प्रयाति त्वद्गृहादिति ॥ SoKss_3,2.88 // तथेत्यङ्गीकृतं तेन तमेवार्थं तदैव सः । व्यजिज्ञपद् वत्सराजं सो ऽपि तच्छ्रद्दधे तथा ॥ SoKss_3,2.89 // अथोच्चचाल वत्सेशो भुक्तपीतपरिच्छदः । मन्त्रिभिः सममादाय वधूं पद्मावतीं ततः ॥ SoKss_3,2.90 // पद्मावत्या विसृष्टं च सुखमारुह्य वाहनम् । तयैव च समादिष्टैस्तन्महत्तरकैः सह ॥ SoKss_3,2.91 // आगाद्वासवदत्तापि गुप्तं सैन्यस्य पृष्ठतः । कृतरूपविवर्तं तं पुरस्कृत्य वसन्तकम् ॥ SoKss_3,2.92 // क्रमाल्लावाणकं प्राप्य वत्सेशो वसतिं निजाम् । प्रविवेश समं वध्वा देवीचित्तस्तु केवलः ॥ SoKss_3,2.93 // एत्य वासवदत्तापि सा गोपालकमन्दिरम् । विवेशाथ निशीथे च परिस्थाप्य महत्तरान् ॥ SoKss_3,2.94 // तत्र गोपालकं दृष्ट्वा भ्रातरं दर्शितादरम् । कण्ठे जग्राह रुदती bëpavyÃkulalocanam // SoKss_3,2.95 // तत्क्षणे स्थितसंविच्च तत्र यौगन्धरायणः । आययौ सरुमण्वत्कस् तया देव्या कृतादरः ॥ SoKss_3,2.96 // सो ऽस्याः प्रोत्साहविश्लेषदुःखं यावद्व्यपोहति । तावत्पद्मावतीपार्श्वं प्रययुस्ते महत्तराः ॥ SoKss_3,2.97 // आगतावन्तिका देवि किमप्यस्मान्विहाय तु । प्रविष्टा राजपुत्रस्य गृहं गोपालकस्य सा ॥ SoKss_3,2.98 // इति पद्मावती सा तैर्विज्ञप्ता स्वमहत्तरैः । वत्सेश्वराग्रे साशङ्का तनेवं pratyabhëata ॥ SoKss_3,2.99 // गच्छतावन्तिकां ब्रूथ निक्षेपस्त्वं हि मे स्थिता । तदत्र किं ते यत्राहं तत्त्रैवागम्यतामिति ॥ SoKss_3,2.100 // तच्छ्रुत्वा तेषु यातेषु राजा पद्मावतीं रहः । पप्रच्छ मालातिलकौ केनेमौ ते कृताविति ॥ SoKss_3,2.101 // सावोचदथ मद्गेहे न्यस्ता विप्रेण केनचित् । आवन्तिकाभिधा यैषा तस्याः शिल्पमिदं महत् ॥ SoKss_3,2.102 // तच्छ्रुत्वैव चवत्सेशो गोपालगृहमाययौ । नूनं वासवदत्ता सा भवेदत्रेति चिन्तयन् ॥ SoKss_3,2.103 // प्रविवेश च गत्वा तद्द्वारस्थितमहत्तरम् । अन्तस्थदेवीगोपालमन्त्रिद्वयवसन्तकम् ॥ SoKss_3,2.104 // तत्र वासवदत्तां तां ददर्श प्रोषितागताम् । उपप्लवविनिर्मुक्तां मूर्तिं चान्द्रमसीमिव ॥ SoKss_3,2.105 // पपाताथ महीपृष्ठे स शोकविषविह्वलः । कम्पो वासवदत्ताया हृदये तूदपद्यत ॥ SoKss_3,2.106 // ततः साप्यपतद्भूमौ गात्रैर्विरहपाण्डुरैः । विललाप च निन्दन्ती तदाचरितमात्मनः ॥ SoKss_3,2.107 // अथ तौ दंपती शोकदीनौ रुरुदतुस्तथा । यौगन्धरायणो 'pyÃsÅdvëpadhautamukho यथा ॥ SoKss_3,2.108 // तथाविधं च तच्छ्रुत्वा काले कोलाहलं तदा । पद्मावत्यपि तत्रैव साकुला तमुपाययौ ॥ SoKss_3,2.109 // क्रमाद् अवगतार्था च राजवासवदत्तयोः । तुल्यावस्थैव साप्यासीत्स्निग्धमुग्धा हि सत्स्त्रियः ॥ SoKss_3,2.110 // किं जीवितेन मे कार्यं भर्तृदुःखप्रदायिना । इति वासवदत्ता च जगाद रुदती मुहुः ॥ SoKss_3,2.111 // मगधेशसुतालाभात्तव साम्राज्यकाङ्क्षिणा । कृतमेतन्मया देव देव्या दोषो न कश्चन ॥ SoKss_3,2.112 // इयं त्वस्याः सपत्न्येव प्रवासे शीलसाक्षिणी । इत्युवाचाथ वत्सेशं धीरो यौगन्धरायणः ॥ SoKss_3,2.113 // अहमत्र विशाम्यग्नावस्याः शुद्धिप्रकाशने । इति पद्मावती तत्र जगादामत्सराशया ॥ SoKss_3,2.114 // अहमेवापराध्यामि यत्कृते सुमहानयम् । सोढो देव्यापि हि क्लेश इति rÃjÃpyabhëata ॥ SoKss_3,2.115 // अग्निप्रवेशः कार्यो मे राज्ञो हृदयशुद्धये । इति वासवदत्ता च babhëe बद्धनिश्चया ॥ SoKss_3,2.116 // ततः स कृतिनां धुर्यो धीमान्यौगन्धरायणः । आचम्य प्राङ्मुखः शुद्ध इति वाचमुदैरयत् ॥ SoKss_3,2.117 // यद्यहं हितकृद्राज्ञो देवी शुद्धिमती यदि । ब्रूत भो लोकपालास्तन्न चेद्देहं त्यजाम्यहम् ॥ SoKss_3,2.118 // इत्युक्त्वा विरते तस्मिन्दिव्या वागुदभूदियम् । धन्यस्त्वं नृपते यस्य मन्त्री यौगन्धरायणः ॥ SoKss_3,2.119 // यस्य वासवदत्ता च भार्या प्राग्जन्मदेवता । न दोषः कश्चिद् एतस्या इत्य् उक्त्वा वाग् उपारमत् ॥ SoKss_3,2.120 // आकर्ण्य तन्मुखरिताखिलदिग्विभागमामन्द्रनूतनघनाघनगर्जितश्रि । उत्कंधराश्च सुचिरं विहताभितापाः सर्वे ऽपि ते स्फुटविडम्बितनीलकण्ठाः ॥ SoKss_3,2.121 // गोपालकसहितो ऽपि च राजा यौगन्धरायणाचरितम् । स्तौति स्म वत्सराजो मेने पृथ्वीं च हस्तगताम् ॥ SoKss_3,2.122 // दधद् अथ नृपतिः स मूर्तिमत्यौ निकटगते रतिनिर्वृती इवोभे । अनुदिनसहवाससानुरागे निजदयिते परमुत्सवं बभार ॥ SoKss_3,2.123 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । ततो वत्सेश्वरो ऽन्येद्युः सह वासवदत्तया । पद्मावत्या च संसक्तपानलीलो विविक्तगः ॥ SoKss_3,3.1 // सगोपालकमानीय सरुमण्वद्वसन्तकम् । यौगन्धरायणं ताश्च चक्रे विस्रम्भिणीः कथाः ॥ SoKss_3,3.2 // तत्र स्वविरहोद्घातप्रसङ्गे च महीपतिः । सर्वेषु तेषु शृण्वत्सु कथामेतामवर्णयत् ॥ SoKss_3,3.3 // आसीत्पुरूरवा नाम रजा परमवैष्णवः । अभुद्भुवीव नाके ऽपि यस्याप्रतिहता गतिः ॥ SoKss_3,3.4 // भ्रमन्तं नन्दने जातु तं ददर्श किलाप्सराः । उर्वशी नाम कामस्य मोहनास्त्रमिवापरम् ॥ SoKss_3,3.5 // दृष्टमात्रेण तेनाभूत्सा तथा हृतचेतना । यथा सभयरम्भादिसखीचेतांस्यकम्पयत् ॥ SoKss_3,3.6 // सो ऽपि तां वीक्ष्य लावण्यरसनिर्झरिणीं नृपः । यन्न प्राप परिष्वङ्गं तृषाक्रान्तो मुमूर्च्छ तत् ॥ SoKss_3,3.7 // अथादिदेश सर्वज्ञो हरिः क्षीराम्बुधिस्थितः । नारदाख्यं मुनिवरं दर्शनार्थमुपागतम् ॥ SoKss_3,3.8 // देवर्षे नन्दनोद्यानवर्ती राजा पुरूरवाः । उर्वशीहृतचित्तः सन्स्थितो विरहनिःसहः ॥ SoKss_3,3.9 // तद्गत्वा मम वाक्येन बोधयित्वा शतक्रतुम् । दापय त्वरितं तस्मै राज्ञे तामुर्वशीं मुने ॥ SoKss_3,3.10 // इत्यादिष्टः स हरिणा तथेत्यागत्य नारदः । प्रबोध्य तं तथाभूतं पुरूरवसमब्रवीत् ॥ SoKss_3,3.11 // उत्तिष्ठ त्वत्कृते राजन् प्रहितो ऽस्मीह विष्णुना । स हि निर्व्याजभक्तानां नैवापदम् उपेक्षते ॥ SoKss_3,3.12 // इत्युक्त्वाश्वासितेनाथ स पुरूरवसा सह । जगाम देवराजस्य निकटं नारदो मुनिः ॥ SoKss_3,3.13 // हरेर् निर्देशम् इन्द्राय निवेद्य प्रणतात्मने । उर्वशीं दापयाम् आस स पुरूरवसे ततः ॥ SoKss_3,3.14 // तदभूदुर्वशीदानं निर्जीवकरणं दिवः । उर्वश्यास्तु तदेवासीन्मृतसंजीवनौषधम् ॥ SoKss_3,3.15 // अथाजगाम भूलोकं तामादाय पुरूरवाः । स्वर्वधूदर्शनाश्चर्यमर्पयन्मर्त्यचक्षुषाम् ॥ SoKss_3,3.16 // ततो ऽनपायिनौ तौ द्वावुर्वशी च नृपश्च सः । अन्योन्यदृष्टिपाशेन निबद्धाविव तस्थतुः ॥ SoKss_3,3.17 // एकदा दानवैः साकं प्राप्तयुद्धेन वज्रिणा । साहायकार्थमाहूतो ययौ नाकं पुरूरवाः ॥ SoKss_3,3.18 // तत्र तस्मिन् हते मायाधरनाम्न्यसुराधिपे । प्रनृत्तस्वर्वधूसार्थः शक्रस्याभवद् उत्सवः ॥ SoKss_3,3.19 // ततश्च रम्भां नृत्यन्तीमाचार्ये तुम्बुरौ स्थिते । चलिताभिनयां दृष्ट्वा जहास स पुरूरवाः ॥ SoKss_3,3.20 // जाने दिव्यम् इदं नृत्तं किं त्वं जानासि मानुष । इति रम्भाणि तत्कालं सासुयं तम् abhëata ॥ SoKss_3,3.21 // जाने ऽहमुर्वशी सङ्गात्तद्यद्वेत्ति न तुम्बुरुः । युष्मद्गुरुरपीत्येनामुवाचाथ पुरूरवाः ॥ SoKss_3,3.22 // तच्छ्रुत्वा तुम्बुरुः कोपात्तस्मै शापमथादिशत् । उर्वश्या ते वियोगः स्यदा कृष्णाराधनादिति ॥ SoKss_3,3.23 // श्रुतशापश्च गत्वैव तमुर्वश्यै पुरूरवाः । अकालाशनिपातोग्रं स्ववृत्तान्तं न्यवेदयत् ॥ SoKss_3,3.24 // ततो ऽकस्मान्निपत्यैव निन्ये क्वाप्यपहृत्य सा । अदृष्टैस्तेन भूपेन गन्धर्वैरुर्वशी किल ॥ SoKss_3,3.25 // अवेत्य शापदोषं तं सो ऽथ गत्वा पुरूरवाः । हरेराराधनं चक्रे ततो बदरिकाश्रमे ॥ SoKss_3,3.26 // उर्वशी तु वियोगार्ता गन्धर्वविषयस्थिता । आसीन्मृतेव सुप्तेव लिखितेव विचेतना ॥ SoKss_3,3.27 // आश्चर्यं यन्न सा प्राणैः शापान्ताशावलम्बिनी । मुक्ता विरहदीर्घासु चक्रवाकीव रात्रिषु ॥ SoKss_3,3.28 // पुरूरवाश्च तपसा तेनाच्युतमतोषयत् । तत्प्रसादेन गन्धर्वा मुमुचुस्तस्य चोर्वशीम् ॥ SoKss_3,3.29 // शापान्तलब्धया युक्तः पुनर् अप्सरसा तया । दिव्यान् स राजा बुभुजे भोगान् भूतलवर्त्य् अपि ॥ SoKss_3,3.30 // इत्युक्त्वा विरते राज्ञि श्रुतोर्वश्यनुरागया । प्रापि so¬haviyogatvÃdvrŬà वासवदत्तया ॥ SoKss_3,3.31 // तां दृष्ट्वा युक्त्युपालब्धां राज्ञा देवीं विलक्षिताम् । अथाप्याययितुं भूपमाह यौगन्धरायणः ॥ SoKss_3,3.32 // न श्रुता यदि तद् राजन् कथेयं श्रूयतां त्वया । अस्तीह तिमिरानाम नगरी मन्दिरं श्रियः ॥ SoKss_3,3.33 // तस्यां विहितसेनाख्यः ख्यातिमानभवन्नृपः । तस्य तेजोवतीत्यासीद्भार्या क्षितितलाप्सराः ॥ SoKss_3,3.34 // तस्याः कण्ठग्रहैकाग्रः स राजा स्पर्शलोलुभः । न सेहे कञ्चुकेनापि क्षिप्रमाच्छुरितं वपुः ॥ SoKss_3,3.35 // कदाचित् तस्य राज्ञश् च जज्ञे जीर्णज्वरामयः । वैद्या निवारयामासुस्तया देव्यास्य संगमम् ॥ SoKss_3,3.36 // देवीसंपर्कहीनस्य हृदये तस्य भूभृतः । औषधोपक्रमासाध्यो व्याधिः समुदपद्यत ॥ SoKss_3,3.37 // भयाच्छोकाभिघाताद्वा राज्ञो रोगः कदाचन । स्फुटेद् अयम् इति स्माहुर् भिषजो मन्त्रिणं रहः ॥ SoKss_3,3.38 // यः पुरा पृष्ठपतिते न तत्रास महोरगे । नान्तःपुरप्रविष्टे ऽपि परानीके च चुक्षुभे ॥ SoKss_3,3.39 // तस्यास्य राज्ञो जायेत भयं सत्त्ववतः कथम् । नास्त्यत्रोपायबुद्धिर्नः किं कुर्मस्तेन मन्त्रिणः ॥ SoKss_3,3.40 // इति संचिन्त्य संमन्त्र्य ते देव्या सह मन्त्रिणः । तां प्रच्छाद्य तमूचुश्च मृता देवीति भूपतिम् ॥ SoKss_3,3.41 // तेन शोकातिभारेण मथ्यमानस्य तस्य सः । पुस्फोट हृदयव्याधिर्विह्वलस्य महीभृतः ॥ SoKss_3,3.42 // उत्तिर्णरोगविपदे तस्मै राज्ञे ऽथ मन्त्रिभिः । अर्पिता सा महादेवी सुखसंपदिवापरा ॥ SoKss_3,3.43 // बहु मेने च सो ऽप्येनां राजा प्राणप्रदायिनीम् । न पुनर्मतिमानस्यै चुक्रोधाच्छादितात्मने ॥ SoKss_3,3.44 // हितैषिता हि या पत्युः सा देवीत्वस्य कारणम् । प्रियकारित्वमात्रेण देवीशब्दो न लभ्यते ॥ SoKss_3,3.45 // सा मन्त्रिता च यद्राज्यकार्यभारैकचिन्तनम् । चित्तानुवर्तनं यत्तदुपजीवकलक्षणम् ॥ SoKss_3,3.46 // अतो मगधराजेन संधातुं परिपन्थिना । पृथ्वीविजयहेतोस् ते यत्नो ऽस्माभिरियं कृतः ॥ SoKss_3,3.47 // तेन देव भवद्भक्तिसोढासह्यवियोगया । देव्या नैवापराद्धं ते पूर्णा तूपकृतिः कृता ॥ SoKss_3,3.48 // एतच्छ्रुत्या वचस्तस्य यथार्थं मुख्यमन्त्रिणः । मेने ऽपराद्धमात्मानं वत्सराजस्तुतोष च ॥ SoKss_3,3.49 // उवाच चैतज् जाने ऽहं देव्या युष्मत्प्रयुक्तया । आकारवत्या नीत्येव मम दत्तैव मेदिनी ॥ SoKss_3,3.50 // किं त्वतिप्रणयादेतन्मयोक्तमसमञ्जसम् । अनुरागान्धमनसां विचारसहता कुतः ॥ SoKss_3,3.51 // इत्यादिभिः समालापैर्वत्सराजः स तद्दिनम् । लज्जोपरागं देव्याश्च सममेवापनीतवान् ॥ SoKss_3,3.52 // अन्येद्युर्मगधेशेन प्रेषितो ज्ञानवस्तुना । दूतो वत्सेशमभ्येत्य तद्वाक्येन व्यजिज्ञपत् ॥ SoKss_3,3.53 // मन्त्रिभिस्ते वयं तावद्वञ्चिता तत्तथाधुना । कुर्याः शोकमयो येन जीवलोको भवेन्न नः ॥ SoKss_3,3.54 // एतच्छ्रुत्वाथ संमान्य वत्सेशः प्रजिघाय तम् । दूतं पद्मावतीपार्श्वं प्रतिसंदेशलब्धये ॥ SoKss_3,3.55 // सापि वासवदत्तैकनम्रा तत्संनिधौ ददौ । दूतस्य दर्शनं तस्य विनयो हि सतीव्रतम् ॥ SoKss_3,3.56 // व्याजेन पुत्रि नीता त्वमन्यासक्तश्च ते पतिः । इति शोकान्मया लब्धं कन्याजनकताफलम् ॥ SoKss_3,3.57 // इत्युक्तपितृसंदेशं दूतं पद्मावती तदा । जगाद भद्र विज्ञाप्यस्तातो ऽम्बा च गिरा मम ॥ SoKss_3,3.58 // किं शोकेनार्यपुत्रो हि परमं सदयो मयि । देवी वासवदत्ता च सस्नेहा भगिनीव मे ॥ SoKss_3,3.59 // तत्तातेनार्यपुत्रस्य भाव्यं नैव विकारिणा । निजसत्यमिवात्याज्यं मदीयं जीवितं यदि ॥ SoKss_3,3.60 // इत्युक्ते प्रतिसंदेशे पद्मावत्या यथोचिते । दूतं वासवदत्ता तं सत्कृत्य प्राहिणोत्ततः ॥ SoKss_3,3.61 // दूते प्रतिगते तस्मिन्स्मरन्ती पितृवेश्मनः । किंचित्पद्मावती तत्स्थावुत्कण्ठाविमना इव ॥ SoKss_3,3.62 // ततस्तस्य विनोदार्थमुक्तो वासवदत्तया । वसन्तको ऽन्तिकप्राप्तः कथामित्थमवर्णयत् ॥ SoKss_3,3.63 // अस्ति पाटलिपुत्राख्यं पुरं पृथ्वीविभूषणम् । तस्मिंश्च धर्मगुप्ताख्यो बभूवैको महावणिक् ॥ SoKss_3,3.64 // तस्य चन्द्रप्रभेत्य् आसीद् भार्या सा च कदाचन । सगर्भाभूत् प्रसूताथ कन्यां सर्वाङ्गसुन्दरीम् ॥ SoKss_3,3.65 // सा कन्या जातमात्रैव कान्तिद्योतितवासका । चक्रे सव्यक्तमालापमुत्थायोपविवेश च ॥ SoKss_3,3.66 // ततो विस्मितवित्रस्तं स्त्रीजनं जातवेश्मनि । दृष्ट्वा स धर्मगुप्तो ऽत्र सभयः स्वयमाययौ ॥ SoKss_3,3.67 // पप्रच्छ कन्यकां तां च प्रणतस्तत्क्षणं रहः । भगवत्यवतीर्णासि का त्वं मम गृहेष्विति ॥ SoKss_3,3.68 // साप्यवादीत्त्वया नैव देया कस्मैचिदप्यहम् । गृहस्थिता शुभाहं ते पृष्टेनान्येन तात किम् ॥ SoKss_3,3.69 // इत्युक्तः स तया भीतो धर्मगुप्तः स्वमन्दिरे । गुप्तं तां स्थापयामास मृतेति ख्यापितां बहिः ॥ SoKss_3,3.70 // ततः सोमप्रभा नाम्ना सा कन्या ववृधे क्रमात् । मानुषेण शरीरेण रूपकान्त्या तु दिव्यया ॥ SoKss_3,3.71 // एकदा तु प्रमोदेन मधूत्सवविलोकिनीम् । हर्म्यस्थां गुहचन्द्राख्यो वणिक्पुत्रो ददर्श ताम् ॥ SoKss_3,3.72 // स मनोभवभल्ल्येव सद्यो हृदयलग्नया । तया मुमूर्च्छेव तदा कृच्छाच्च गृहमाययौ ॥ SoKss_3,3.73 // स्मरार्तिविधुरस्तत्र पित्रोरस्वास्थ्यकारणम् । निर्बन्धपृष्टो वक्ति स्म स्ववयस्यमुखेन सः ॥ SoKss_3,3.74 // ततो ऽस्य गुहसेनाख्यः पिता स्नेहेन याचितुम् । आं कन्यां धर्मगुप्तस्य वणिजो भवनं ययौ ॥ SoKss_3,3.75 // तत्र तं कृतयाच्ञं स गुहसेनं स्नुषार्थिनम् । कन्या कुतो मे mƬheti धर्मगुप्तो निराकरोत् ॥ SoKss_3,3.76 // निह्नुतां तेन कन्यां तां मत्वा गत्वा गृहे सुतम् । दृष्ट्वा स्मरज्वराक्रान्तं गुहसेनो व्यचिन्तयत् ॥ SoKss_3,3.77 // राजानं प्रेरयाम्यत्र स हि मे पूर्वसेवितः । दापयत्यपि पुत्राय स कन्यां तां मुमूर्षवे ॥ SoKss_3,3.78 // इति निश्चित्य गत्वा च दत्त्वास्मै रत्नमुत्तमम् । नृपं विज्ञापयामास स वणिक्स्वाभिकाङ्क्षितम् ॥ SoKss_3,3.79 // नृपो ऽपि प्रीतिमानस्य साहाय्ये नगराधिपम् । ददौ तेन समं चासौ धर्मगुप्तगृहं ययौ ॥ SoKss_3,3.80 // रुरोध च गृहं तस्य धर्मगुप्तस्य तद्बलैः । असुभिः कण्ठदेशं च सर्वनाशविशङ्किनः ॥ SoKss_3,3.81 // ततः सोमप्रभा सा तं dharmaguptamabhëata / देहि मां तात मा भूत्ते मन्निमित्तमुपद्रवः ॥ SoKss_3,3.82 // आरोपणीया शय्यायां नाहं भर्त्रा कदाचन । ईदृक्तु वाचा नियमो ग्राह्यः संबन्धिनां त्वया ॥ SoKss_3,3.83 // इत्युक्तः स तया पुत्र्या दातुं तां पत्यपद्यत । dharmaguptastadÃbhëya शय्यारोपणवर्जनम् ॥ SoKss_3,3.84 // गुहसेनो ऽनुमेने च सान्तर्हासस्तथैव तत् । विवाहो मम पुत्रस्य तावदत्विति चिन्तयन् ॥ SoKss_3,3.85 // अथादाय कृतोद्वाहां तां स सोमप्रभां वधूम् । गुहसेनसुतः प्रायाद्गुहचन्द्रो निजं गृहम् ॥ SoKss_3,3.86 // सायं चैनं पितावादीत्पुत्र शय्यामिमां वधूम् । आरोपय स्वभार्या हि कस्याशय्या भविष्यति ॥ SoKss_3,3.87 // तच्छ्रुत्वा श्वशुरं तं सा वधूः सोमप्रभा क्रुधा । विलोक्य भ्रामयामास यमाज्ञामिव तर्जनीम् ॥ SoKss_3,3.88 // तां दृष्टैवाङ्गुलिं तस्याः स्नुषायास्तस्य तत्क्षणम् । वणिजः प्रययुः प्राणा अन्येषामाययौ भयम् ॥ SoKss_3,3.89 // गुहचन्द्रो ऽपि संप्राप्ते तस्मिन् पितरि पञ्चताम् । मारी मम गृहे भार्या प्रविष्टेति व्यचिन्तयत् ॥ SoKss_3,3.90 // ततश्चानुपभुञ्जानो भार्यां तां गृहवर्तिनीम् । सिषेवे गुहचन्द्रो ऽसावसिधारमिव व्रतम् ॥ SoKss_3,3.91 // तद्दुःखदह्यमानो ऽन्तर्विरक्तो भोगसंपदि । ब्राह्मणान् भोजयाम् आस प्रत्यहं स कृतव्रतः ॥ SoKss_3,3.92 // तद्भार्यापि च सा तेभ्यो द्विजेभ्यो मौनधारिणी । भुक्तवद्भ्यो ददौ नित्यं दक्षिणां दिव्यरूपधृत् ॥ SoKss_3,3.93 // एकदा ब्राह्मणो वृद्धस्तामेको भोजनागतः । ददर्श जगदाश्चर्यजननीं रूपसंपदा ॥ SoKss_3,3.94 // सकौतुको द्विजो ऽप्राक्षीद्गुहचन्द्रं रहस्तदा । का तेभवति बालेयं त्वया मे कथ्यतामिति ॥ SoKss_3,3.95 // निर्बन्धपृष्टः सो ऽप्यस्मै गुहचन्द्रो द्विजन्मने । शशंस तद्गतं सर्वं वृत्तान्तं खिन्नमानसः ॥ SoKss_3,3.96 // तद्बुद्ध्वा स ततस्तस्मै सानुकम्पो द्विजोत्तमः । अग्नेराराधनं मन्त्रं ददावीप्सितसिद्धये ॥ SoKss_3,3.97 // तेन मन्त्रेण तस्याथ जपं रहसि कुर्वतः । उदभूद्गुहचन्द्रस्य पुरुषो बह्निमध्यतः ॥ SoKss_3,3.98 // स चाग्निर्द्विजरूपी तं जगाद चरणानतम् । अद्याहं त्वद्गृहे भोक्ष्ये रात्रौ स्थास्यामि तत्र च ॥ SoKss_3,3.99 // दर्शयित्वा च तत्त्वं ते साधयिष्यामि vächitam । इत्युक्त्वा गुहचन्द्रं स ब्राह्मणस्तद्गृहं ययौ ॥ SoKss_3,3.100 // तत्रान्यविप्रवद्भुक्त्वा गुहचन्द्रान्तिके च सः । सिषेवे शयनं रात्रौ याममात्रमतन्द्रितः ॥ SoKss_3,3.101 // तावच्च संसुप्तजनात्सा तस्मात्तस्य मन्दिरात् । निर्ययौ गुहचन्द्रस्य भार्या सोमप्रभा निशि ॥ SoKss_3,3.102 // तत्कालं ब्राह्मणः सो ऽत्र गुहचन्द्रमबोधयत् । एहि स्वभार्यावृत्तान्तं पश्येत्य् एनम् उवाच च ॥ SoKss_3,3.103 // योगेन भृङ्गरूपं च कृत्वा तस्यात्मनस्तथा । निर्गत्यादर्शयत्तस्य भार्यां तां गृहनिर्गताम् ॥ SoKss_3,3.104 // सा जगाम सुदूरं च सुन्दरी नगराद्बहिः । गुहचन्द्रेण साकं च द्विजो ऽप्यनुजगाम ताम् ॥ SoKss_3,3.105 // ततस्तत्र महाभोगं सच्छायस्कन्धसुन्दरम् । गुहचन्द्रो ददर्शासावेकं न्यप्रोधपादपम् ॥ SoKss_3,3.106 // तस्याधस्ताच्च शुश्राव वीणावेणुरवान्वितम् । उल्लसद्गीतमधुरं दिव्यं संगीतकध्वनिम् ॥ SoKss_3,3.107 // स्कन्धदेशे च तस्यैकां स्वभार्यासदृशाकृतिम् । अपश्यत्कन्यकां दिव्यामुपविष्टां महासने ॥ SoKss_3,3.108 // निजकान्तिजितज्योत्स्नां शुक्लचामरवीजिताम् । इन्दोर्लावण्यसर्वस्वकोषस्येवाधिदेवताम् ॥ SoKss_3,3.109 // अत्रैवारुह्य वृक्षे च तस्या अर्धासने तदा । उपविष्टां स्वभार्यां तां गुहचन्द्रो ददर्श सः ॥ SoKss_3,3.110 // तत्कालं तुल्यकान्ती ते संगते दिव्यकन्यके । पश्यतस्तस्य भाति स्म सा त्रिचन्द्रेव यामिनी ॥ SoKss_3,3.111 // ततः स कौतुकाविष्टः क्षणम् एवम् अचिन्तयत् । किं स्वप्नो ऽयम् उत भ्रान्तिर् धिग् एतद् अथवा द्वयम् ॥ SoKss_3,3.112 // या सन्मार्गतरोरेषा विद्वत्संगतिमञ्जरी । असौ पुष्पोद्गतिस्तस्या ममोचितफलोन्मुखी ॥ SoKss_3,3.113 // इति चिन्तयति स्वैरं तस्मिंस्ते दिव्यकन्यके । भुक्त्वा निजोचितं भोज्यं दिव्यं पपतुरासवम् ॥ SoKss_3,3.114 // अद्यागतो महातेजा द्विजः कोऽपि गृहेषु नः । तस्माद्भगिनि चेतो मे शङ्कितं तद्व्रजाम्यहम् ॥ SoKss_3,3.115 // इत्युक्त्वा तामथामन्त्र्य द्वितीयां दिव्यकन्यकाम् । गुहचन्द्रस्य गृहिणी तरोरवरुरोह सा ॥ SoKss_3,3.116 // तद्दृष्ट्वा भृङ्गरूपौ तौ गुहचन्द्रो द्विजश्च सः । प्रत्यागत्याग्रतो गेहे पूर्ववत्तस्थतुर्निशि ॥ SoKss_3,3.117 // ततः सा दिव्यकन्यापि गुहचन्द्रस्य गेहिनी । आगत्यालक्षितात्रैव प्रविवेश स्वमन्दिरम् ॥ SoKss_3,3.118 // ततः स ब्राह्मणः स्वैरं guhacandramabhëata / दृष्टं त्वया यदेषा ते भार्या दिव्या न मानुषी ॥ SoKss_3,3.119 // द्वितीया सापि चैतस्या दृष्टाद्य भगिनी त्वया । दिव्या स्त्री तु मनुष्येण कथमिच्छति संगमम् ॥ SoKss_3,3.120 // तदेतत्सिद्धये मन्त्रं द्वारोल्लेख्यं ददामि ते । तस्योपबृंहणीं बाह्यां युक्तिं चोपदिशाम्यहम् ॥ SoKss_3,3.121 // विशुद्धो ऽपि ज्वलयग्निर्वात्यायोगे तु का कथा । एवं मन्त्रो ऽर्थदो ऽप्येकः किं पुनर्युक्तिसंयुतः ॥ SoKss_3,3.122 // इत्युक्त्वा गुहचन्द्राय दत्त्वा मन्त्रं द्विजोत्तमः । उपदिश्य च तां युक्तिं प्रभाते स तिरोदवे ॥ SoKss_3,3.123 // गुहचन्द्रो ऽपि भार्याया गृहद्वारे ऽभिलिख्य तम् । मन्त्रं पुनश्चकारैवं सायं युक्तिं प्ररोचनीम् ॥ SoKss_3,3.124 // गत्वा स तस्याः पश्यन्त्या कयापि वरयोषिता । सह चक्रे समालापं रचितोदारमण्डनः ॥ SoKss_3,3.125 // तद्दृष्टैव तमाहूय मन्त्रोन्मुद्रितया गिरा । एषा कास्तीति पप्रच्छ सा सेर्ष्या दिव्यकन्यका ॥ SoKss_3,3.126 // असौ वराङ्गना बद्धभावा मय्य् अहम् अद्य च । एतद्गृहं व्रजामीति प्रत्य् अवोचत् स तां मृषा ॥ SoKss_3,3.127 // ततः साचीकृतदृशा मुखेन वलितभ्रुणा । दृष्ट्वा निवार्य वामेन करेण तमुवाच सा ॥ SoKss_3,3.128 // हुं ज्ञातमेतदर्थो ऽयं वेषस्तत्र च मा स्म गाः । किं तया मामुषेहि त्वमहं हि तव गेहिनी ॥ SoKss_3,3.129 // इत्युक्तः पुलकोत्कम्पसंक्षोभाकुलया तया । आविष्टयेव तन्मन्त्रदूतदुर्ग्रहयापि सः ॥ SoKss_3,3.130 // प्रविश्य वासके सद्यस्तयैव सममन्वभूत् । मर्त्यो ऽपि दिव्यसंभोगमसंस्पृष्टं मनोरहैः ॥ SoKss_3,3.131 // इत्थं तां प्राप्य सप्रेमां मन्त्रसिद्धिप्रसाधिताम् । त्यक्तदिव्यस्थितिं तस्थौ गुहचन्द्रो यथासुखम् ॥ SoKss_3,3.132 // एवं यागप्रदानादिसुकृतैः शुभकर्मणाम् । दिव्याः शापच्युता नार्यस्तिष्ठन्ति गृहिणीपदे ॥ SoKss_3,3.133 // देवद्विजसपर्या हि कामधेनुर्मता सताम् । किं हि न प्राप्यते तस्याः शैषाः सामादिवर्णनाः ॥ SoKss_3,3.134 // दुष्कृतं त्वयि दिव्यानामत्युच्चपदजन्मनाम् । प्रवातमिव पुष्पाणामधः पातैककारणम् ॥ SoKss_3,3.135 // इत्युक्त्वा राजपुत्र्याः स पुनराह वसन्तकः । किं चात्र यदहल्याया वृत्तं तच्छ्रूयतामिदम् ॥ SoKss_3,3.136 // पुराभूद् गौतमो नाम त्रिकालज्ञो महामुनिः । अहल्येति च तस्यासीद् भार्या रूपजिताप्सराः ॥ SoKss_3,3.137 // एकदा रूपलुब्धस्तामिन्द्रः प्रार्थितवान्रहः । प्रभूणां हि विभूत्यन्धा धावत्यविषये मतिः ॥ SoKss_3,3.138 // सानुमेने च तं mƬhà वृषस्यन्ती शचीपतिम् । तच्च प्रभावतो बुद्ध्वा तत्रागाद्गौतमो मुनिः ॥ SoKss_3,3.139 // मार्जाररूपं चक्रे च भयादिन्द्रो ऽपि तत्क्षणम् । कः स्थितो ऽत्रेति सो ऽपृच्छदहल्यामथ गौतमः ॥ SoKss_3,3.140 // एसो ठिओ खु मज्जारो इत्य् अपभ्रष्टवक्रया । गिरा सत्यानुरोधिन्या सा तं प्रत्यब्रवीत्पतिम् ॥ SoKss_3,3.141 // \<["एष स्थितः खलु मार्जारः" इत्य् अपभ्रंशच्छाया]>\ सत्यं त्वज्जार इत्युक्त्वा विहसन्स ततो मुनिः । सत्यानुरोधकॢप्तान्तं शापं तस्यामपातयत् ॥ SoKss_3,3.142 // पापशीले शिलाभावं भूरिकालमवाप्नुहि । आ वनान्तरसंचारिरघवालोकनादिति ॥ SoKss_3,3.143 // वराङ्गलुब्धस्याङ्गे ते तत्सहस्रं भविष्यति । दिव्यस्त्रीं विश्वकर्मा यां निर्मास्यति तिलोत्तमाम् ॥ SoKss_3,3.144 // तां विलोक्य तदैवाक्ष्णां सहस्रं भविता च ते । इतीन्द्रमपि तत्कालं शपति स्म स गौतमः ॥ SoKss_3,3.145 // दत्तशापो यथाकामं तपसे स मुनिर्ययौ । अहल्यापि शिलाभावं दारुणं प्रत्यपद्यत ॥ SoKss_3,3.146 // इन्द्रो ऽप्यावृतसर्वाङ्गो वराङ्गैरभवत्ततः । अशीलं तस्य नाम स्यान् न खलीकारकारणम् ॥ SoKss_3,3.147 // एवं कुकर्म सर्वस्य फलत्यात्मनि सर्वदा । यो यद्वपति बीजं हि लभते सो ऽपि तत्फलम् ॥ SoKss_3,3.148 // तस्मात्परविरुद्धेषु नोत्सहन्ते महाशयाः । एतदुत्तमसत्त्वानां विधिसिद्धं हि सद्व्रतम् ॥ SoKss_3,3.149 // युवां पूर्वभगिन्यौ च देव्यौ शापच्युते उभे । तद्वदन्योन्यहितकृन्निर्द्वन्द्वं हृदयं हि वाम् ॥ SoKss_3,3.150 // एतद्वसन्तकाच्छ्रुत्वा मिथो वासवदत्तया । पद्मावत्या च सुतरामीर्ष्यालेशो ऽप्यमुच्यत ॥ SoKss_3,3.151 // देवी वासवदत्ता च कृत्वा साधारणं पतिम् । आत्मनीव प्रियं चक्रे पद्मावत्यां हितोन्मुखी ॥ SoKss_3,3.152 // तस्या महानुभावत्वं तत्तादृङ्मगधेश्वरः । बुद्ध्वा पद्मावतीसृष्टदूतेभ्यो ऽपि तुतोष सः ॥ SoKss_3,3.153 // अन्येद्युरथ वत्सेशं मन्त्री यौगन्धरायणः । उपेत्य संनिधौ देव्याः sthite«vanye«vabhëata // SoKss_3,3.154 // उद्योगायाधुना देव कौशाम्बी किं न गम्यते । नाशङ्का मगधेशाच्च विद्यते वञ्चितादपि ॥ SoKss_3,3.155 // कन्यासंबन्धनाम्ना हि साम्ना सम्यक्स बाधितः । विगृह्य च कथं जह्याज्जीवितादधिकां सुताम् ॥ SoKss_3,3.156 // सत्यं तस्यानुपाल्यं च त्वया च स न वञ्चितः । मया स्वयं कृतं ह्येतन्न च तस्यासुखावहम् ॥ SoKss_3,3.157 // चारेभ्यश्च मया ज्ञातं यथा विकुरुते न सः । तदर्थमेव चास्माभिः स्थितं च दिवसानमून् ॥ SoKss_3,3.158 // एवं वदति nirvyƬhakÃrye यौगन्धरायणे । मगधेश्वरसंबन्धी दूतो ऽत्र समुपाययौ ॥ SoKss_3,3.159 // तत्क्षणं स प्रविष्टो ऽत्र प्रतिहारनिवेदितः । प्रणामान्तरमासीनो वत्सराजं व्यजिज्ञपत् ॥ SoKss_3,3.160 // देवीपद्मावतीदत्तसंदेशपरितोषिणा । मगधेशेन निर्दिष्टमिदं देवस्य सांप्रतम् ॥ SoKss_3,3.161 // बहुना किं मया सर्वं ज्ञातुं प्रीतो ऽस्मि च त्वयि । तद्यदर्थो ऽयमारम्भस्तत्कुरु प्रणता वयम् ॥ SoKss_3,3.162 // एतद्दूतवचः स्वेच्छं वत्सेशो ऽभिननन्द सः । यौगन्धरायणीयस्य पुष्पं नयतरोरिव ॥ SoKss_3,3.163 // ततः पद्मावतीं राज्ञ्या समानाय्य समं तया । तं दत्तप्राभृतं दूतं स संमान्य व्यसर्जयत् ॥ SoKss_3,3.164 // अथ चण्डमहासेनदूतो ऽप्यत्र समाययौ । प्रविश्य स यथावच्च राजानं प्रणतो ऽब्रवीत् ॥ SoKss_3,3.165 // देव चण्डमहासेनभूपतिः कार्यतत्ववित् । तव विज्ञातवृत्तान्तो हृष्टः संदिष्टवान् इदम् ॥ SoKss_3,3.166 // प्राशस्त्यं भवतस्तावदियतैवोपवर्णितम् । यौगन्धरायणो यत्ते मन्री किमधिकोक्तिभिः ॥ SoKss_3,3.167 // धन्या वासवदत्ता तु त्वद्भक्त्या तत्कृतं तया । येनास्माभिः सतां मध्ये चिरमुन्नमितं शिरः ॥ SoKss_3,3.168 // न च वासवदत्तातो भिन्ना पद्मावती मम । तयोरेकं हि हृदयं तच्छीघ्रं कुरुतोद्यमम् ॥ SoKss_3,3.169 // एतन् निजश्वशुरदूतवचो निशम्य वत्सेश्वरस्य हृदये सपदि प्रमोदः । देव्यं च कोऽपि ववृधे प्रणयप्रकर्षो भूयांश् च मन्त्रिवृषभे प्रणयानुबन्धः ॥ SoKss_3,3.170 // ततस्तं देवीभ्यां सममुचितसत्कारविधिना कृतातिथ्यं दूतं सरभसमनाः प्रेष्य मुदितम् । विधास्यन्नुद्योगं त्वरितमथ संमन्त्र्य सचिवैः स चक्रे कौशाम्बीं प्रति गमनबुद्धिं नरपतिः ॥ SoKss_3,3.171 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । ततो लावाणकात् तस्माद् अन्येद्युः सचिवैः सह । वत्सराजः स कौशाम्बीं प्रतस्थे दयितान्वितः ॥ SoKss_3,4.1 // प्रसस्रे च लसन्नादैस्तस्यापूरितभूतलैः । बलैरसमयोद्वेलजलराशिजलैरिव ॥ SoKss_3,4.2 // उपमा नृपतेस्तस्य गजेन्द्रस्थस्य गच्छतः । भवेद्यदि रविर्यायाद्गगने सोदयाचलः ॥ SoKss_3,4.3 // स सितेनातपत्रेण कृतच्छायो बभौ नृपः । जितार्कतेजःप्रीतेन सेव्यमान इवेन्दुना ॥ SoKss_3,4.4 // तेजस्विनं स्वकक्षाभिस्तं सर्वोपरिवर्तिनम् । सामन्ताः परितो भ्रेमुर्ध्रुवं ग्रहगणा इव ॥ SoKss_3,4.5 // paÓcÃtkareïukÃrƬhe देव्यौ द्वे तस्य रेजतुः । श्रीभुवावनुरागेण साक्षादनुगते इव ॥ SoKss_3,4.6 // त्वङ्गत्तुरंगसंघातखुराग्राङ्कनखक्षता । पथि तस्याभवद् भूमिर् उपभुक्तेव भूपतेः ॥ SoKss_3,4.7 // एवं वत्सेश्वरो गच्छन्स्तूयमानः स बन्दिभिः । दिनैः कतिपयैः प्राप कौशाम्बीं विततोत्सवाम् ॥ SoKss_3,4.8 // ध्वजरक्तांशुकच्छन्ना गवाक्षोत्फुल्ललोचना । प्रद्वारदर्शितोत्तुङ्गपूर्णकुम्भकुचद्वया ॥ SoKss_3,4.9 // जनकोलाहलानन्दसंलापा सौधहासिनी । सा प्रवासागते पत्यौ तत्कालं शुशुभे पुरी ॥ SoKss_3,4.10 // देवीद्वयानुयातश्च स राजा प्रविवेश ताम् । पौरस्त्रीणां च को ऽप्यासीत्तत्र तद्दर्शनोत्सवः ॥ SoKss_3,4.11 // अपूरि हारिहर्म्यस्थरामाननशतैर्नभः । देवीमुखजितस्येन्दोः सैन्यैः सेवागतैरिव ॥ SoKss_3,4.12 // वातायनगताश्चान्याः पश्यन्त्यो ऽनिमिषेक्षणाः । चक्रुः सकौतुकायातविमानस्थात्सरोभ्रमम् ॥ SoKss_3,4.13 // काश्चिद्गवाक्षजालाग्रलग्नपक्ष्मललोचनाः । असृजन्निव नाराचपञ्जराणि मनोभुवः ॥ SoKss_3,4.14 // एकस्याः स्रोत्सुका दृष्टिर्नृपालोकविकस्वरा । श्रुतेः पार्श्वमपश्यन्त्यास्तदाख्यातुमिवाययौ ॥ SoKss_3,4.15 // द्रुतागतायाः कस्याश्चिन्मुहुरुच्छ्वसितौ स्तनौ । कञ्चुकादिव निर्गन्तुम् ईषतुस् तद्दिदृक्षया ॥ SoKss_3,4.16 // अन्यस्याः संभ्रमच्छिन्नहारमुक्ताकणा बभुः । गलन्तो हृदयस्येव har«abëpÃmbusÅkarÃ÷ // SoKss_3,4.17 // यद्यस्यामाचरेत्पापमग्निर्लावाणके ततः । प्रकाशको ऽप्यसावन्धं तमो जगति पातयेत् ॥ SoKss_3,4.18 // इति वासवदत्तां च दृष्ट्वा स्मृत्वा च तत्तथा । दाहप्रवादं सोत्कण्ठा इव kÃÓcidbabhëire // SoKss_3,4.19 // दिष्ट्या न लज्जिता देवी सपत्न्या सखितुल्यया । इति पद्मावतीं वीक्ष्य वयस्या जगदे ऽन्यया ॥ SoKss_3,4.20 // नूनं हरमुरारिभ्यां न दृष्टं रूपमेतयोः । किमन्यथा भजेतां तौ बहुमानमुमाश्रियौ ॥ SoKss_3,4.21 // इत्यूचुरपरास्ते द्वे दृष्ट्वा देव्यौ परस्परम् । क्षिपन्त्यः प्रमदोत्फुल्ललोचनेन्दीवरस्रजः ॥ SoKss_3,4.22 // एवं वत्सेश्वरः कुर्वञ्जनतानयनोत्सवम् । स्वमन्दिरं सदेवीकः प्राविशत्कृतमङ्गलः ॥ SoKss_3,4.23 // प्रभाते याब्जसरसो याब्धेरिन्दूदये तथा । तत्कालं तस्य सा कापि शोभाभूद्राजवेश्मनः ॥ SoKss_3,4.24 // क्षणाद् अपूरि सामन्तमङ्गलोपायनैश् च तत् । सूचयद्भिर् इवाशेषभूपालोपायनागमम् ॥ SoKss_3,4.25 // संमान्य राजलोकं च वत्सराजः कृतोत्सवः । चित्तं सर्वजनस्येव विवेशान्तःपुरं ततः ॥ SoKss_3,4.26 // देव्योर्मध्यस्थितस्तत्र रतिप्रीत्योरिव स्मरः । पानादिलीलया राजा दिनशेषं निनाय सः ॥ SoKss_3,4.27 // अपरेद्युश्च तस्यैको नृपस्यास्थानवर्तिनः । मन्त्रिणां संनिधौ विप्रो द्वारि चक्रन्द कश्चन ॥ SoKss_3,4.28 // अब्रह्मण्यमटव्यां मे पापैर्गोपालकैः प्रभो । पुत्रस्य चरणोच्छेदो विहितः कारणं विना ॥ SoKss_3,4.29 // तच्छ्रुत्वा तत्क्षणं द्वित्रान्वष्टभ्यानाय्य भूपतिः । गोपालकान्स पप्रच्छ ततस्ते ऽप्येवमब्रुवन् ॥ SoKss_3,4.30 // देव गोपालका भूत्वा krŬÃmo विजने वयम् । तत्रैको देवसेनाख्यो मध्ये गोपालको ऽस्ति नः ॥ SoKss_3,4.31 // एकदेशे च सो ऽटव्यामुपविष्टः शिलासने । राजा युष्माकमस्मीति वक्त्यस्माननुशास्ति च ॥ SoKss_3,4.32 // अस्मन्मध्ये च केनापि तस्याज्ञा न विलङ्घ्यते । एवं गोपालको ऽरण्ये राज्यं स कुरुते प्रभो ॥ SoKss_3,4.33 // अद्य चैतस्य विप्रस्य तनयस् तेन वर्त्मना । गच्छन् गोपालराजस्य प्रणामं तस्य नाकरोत् ॥ SoKss_3,4.34 // मा गास् त्वम् अप्रणम्येति राजादेशेन जल्पतः । अस्मान् विधूय सो ऽयासीच् छासितो ऽपि हसन् बटुः ॥ SoKss_3,4.35 // ततस्तस्याविनीतस्य पादच्छेदेन निग्रहम् । कर्तुं गोपालराजेन वयमाज्ञापिता बटोः ॥ SoKss_3,4.36 // धावित्वा च ततो ऽस्माभिश्छिन्नो ऽस्य चरणः प्रभो । अस्मादृशः प्रभोराज्ञां को ऽतिलङ्घयितुं क्षमः ॥ SoKss_3,4.37 // एवं गोपालकै रज्ञि विज्ञप्ते संप्रधार्य तत् । यौगन्धरायणो धीमान्राजानं विजने ऽब्रवीत् ॥ SoKss_3,4.38 // नूनं निधानादियुतं तत्स्थानां यत्प्रभावतः । गोपालको ऽपि प्रभवत्येवं तत्तत्र गम्यताम् ॥ SoKss_3,4.39 // इत्य् उक्तो मन्त्रिणा राजा कृत्वा गोपालकान् पुरः । ययौ तदटवीस्थानं ससैन्यः सपरिच्छदः ॥ SoKss_3,4.40 // परीक्ष्य भूमिं यावच्च खन्यते तत्र कर्मिभिः । अधस्तात्तावदुत्तस्थौ यक्षः शैलमयाकृतिः ॥ SoKss_3,4.41 // सो ऽब्रवीच्च मया राजन्निदं यद्रक्षितं चिरम् । पितामहनिखातं ते निधानं स्वीकुरुष्व तत् ॥ SoKss_3,4.42 // इति वत्सेशमुक्त्वा च तत्पूजां प्रतिगृह्य च । यक्षस्तिरो ऽभूत् खाते च महानाविरभून्निधिः ॥ SoKss_3,4.43 // अलभ्यत महार्हं च रत्नसिंहासनं ततः । भवन्त्युदयकाले हि सत्कल्याणपरम्पराः ॥ SoKss_3,4.44 // ततः कृत्स्नं समादाय निधानं स कृतोत्सवः । तान् प्रशास्य च गोपालान् वत्सेशः स्वपुरीं ययौ ॥ SoKss_3,4.45 // तत्रारुणमणिग्रावकिरणप्रसरैः प्रभोः । प्रतापाक्रमणं दिक्षु भविष्यदिव दर्शयत् ॥ SoKss_3,4.46 // रौप्याङ्कुरमुखप्रोतमुक्तासंततिदन्तुरम् । मुहुर्हासमिवालोच्य तन्मस्त्रिमतिविस्मयम् ॥ SoKss_3,4.47 // ददृशुस्तन्नृपानीतं हेमसिंहासनं जनाः । ननन्दुश्च हतानन्ददुन्दुभिध्वानसुन्दरम् ॥ SoKss_3,4.48 // मन्त्रिणो ऽप्युत्सवं चक्रुर्जयं निश्चित्य भूपतेः । आमुखापातिकल्याणं कार्यसिद्धिं हि शंसति ॥ SoKss_3,4.49 // ततः पताकाविद्युद्भिर् आकीर्णे गगनान्तरे । ववर्ष राजजलदः कनकं सो ऽनुजीविषु ॥ SoKss_3,4.50 // उत्सवेन च नीते ऽस्मिन्दिने यौगन्धरायणः । चित्तं jij¤ÃsuranyedyurvatseÓvaramabhëata // SoKss_3,4.51 // एतत्कुलक्रमायातं महासिंहासनं त्वया । यप्राप्तं तत्समारुह्य देवालंक्रियतामिति ॥ SoKss_3,4.52 // विजित्य पृथ्वीम् ÃrƬhà यत्र मे प्रपितामहाः । तत्राजित्वा दिशः सर्वाः का ममारोहतः प्रथा ॥ SoKss_3,4.53 // जित्वैवेमां समुद्रान्तां पृह्वीं पृथुविभूषणाम् । अलंकरोमि पूर्वेषां रत्नसिंहासनं महत् ॥ SoKss_3,4.54 // इत्यूचिवान्नरपतिर्नारुरोह स संप्रति । संभवत्यभिजातानामभिमानो ह्यकृत्रिमः ॥ SoKss_3,4.55 // ततः प्रीतस्तमाह स्म नृपं यौगन्धरायणः । साधु देव कुरु प्राच्यां तर्हि पूर्वं जयोद्यमम् ॥ SoKss_3,4.56 // तच्छ्रुत्वैव प्रसङ्गात्तं राजा पप्रच्छ मन्रिणम् । स्थितास्वप्युत्तराद्यासु प्राक्पाचीं यान्ति किं नृपाः ॥ SoKss_3,4.57 // एतच्छ्रुत्वा जगादैनं पुनर्यौगन्धरायणः । स्फीतापि राजन् कौबेरी म्लेच्छसंसर्गगर्हिता ॥ SoKss_3,4.58 // अर्काद्यस्तमये हेतुः पश्चिमापि न पूज्यते । आसन्नराक्षसा दुष्टा दक्षिणाप्यनकाश्रिता ॥ SoKss_3,4.59 // प्राच्यामुदेति सूर्यस्तु प्राचीमिन्द्रो ऽधितिष्ठति । जाह्नवीं याति च प्राचीं तेन प्राची प्रशस्यते ॥ SoKss_3,4.60 // देशेष्वपि च विन्ध्याद्रिहिमवन्मध्यवर्तिषु । जाह्नवीजलपूतो यः स प्रशस्यतमो मतः ॥ SoKss_3,4.61 // तस्मात्प्राचीं प्रयान्त्यादौ राजानो मङ्गलैषिणः । निवसन्ति च देशे ऽपि सुरसिन्धुसमाश्रिते ॥ SoKss_3,4.62 // पूर्वजैरपि हि प्राचीप्रक्रमेण जिता दिशः । गङ्गोपकण्ठे वासश्च विहितो हस्तिनापुरे ॥ SoKss_3,4.63 // शतानीकस्तु कौशाम्बीं रम्यभावेन शिश्रिये । साम्राज्ये पौरुषाधीने पश्यन्देशमकारणम् ॥ SoKss_3,4.64 // इत्युक्त्वा विरते तत्र तस्मिन्यौगन्धरायणे । राजा puru«akÃraikabahumÃnÃdabhëata // SoKss_3,4.65 // सत्यं न देशनियमः साम्राज्यस्येह कारणम् । संपत्सु हि सुसत्त्वानामेकहेतुः स्वपौरुषम् ॥ SoKss_3,4.66 // एको ऽप्याश्रयहीनो ऽपि लक्ष्मीं प्राप्नोति सत्त्ववान् । श्रुता किं नात्र युष्माभिः पुंसः सत्त्ववतः कथा ॥ SoKss_3,4.67 // एवमुक्त्वा स वत्सेशः सचिवाभ्यर्थितः शुभाम् । विचित्रां संनिधौ देव्योरिमामकथयत्कथाम् ॥ SoKss_3,4.68 // अस्ति भूतलविख्याता येयमुज्जयिनी पुरी । तस्यामादित्यसेनाख्यः पूर्वमासीन्महीपतिः ॥ SoKss_3,4.69 // आदित्यस्येव यस्येह न चस्खाल किल क्वचित् । प्रतापनिलयस्यैकचक्रवर्तितया रथः ॥ SoKss_3,4.70 // भासयत्युच्छ्रिते व्योम यच्चत्रे तुहिनत्विषि । न्यवर्तन्तातपत्राणि राज्ञामपगतोष्मणाम् ॥ SoKss_3,4.71 // समस्तभूतलाभोगसंभवानां बभूव सः । भाजनं सर्वरत्नानामम्बुराशिरिवाम्भसाम् ॥ SoKss_3,4.72 // स कदाचन कस्यापि हेतोर्यात्रागतो नृपः । ससैन्यो जाह्नवीकूलमासाद्यावस्थितो ऽभवत् ॥ SoKss_3,4.73 // तत्र तं गुणवर्माख्यः को 'pyìhyastatpradeÓaja÷ / अभ्यगान्नृपमादाय कन्यारत्नमुपायनम् ॥ SoKss_3,4.74 // रत्नं त्रिभुवने ऽप्येषा कन्योत्पन्ना गृहे मम । नान्यत्र दातुं शक्या च देवो हि प्रभुर् ईदृशः ॥ SoKss_3,4.75 // इत्य् आवेद्य प्रतीहारमुखेनाथ प्रविश्य सः । गुणवर्मा निजां तस्मै राज्ञे कन्यामदर्शयत् ॥ SoKss_3,4.76 // स तां तेजस्वतीं नाम दीप्तिद्योतितदिङ्मुखाम् । अनङ्गमङ्गलावासरत्नदीपशिखामिव ॥ SoKss_3,4.77 // पश्यन्स्नेहमयो राजा श्लिष्टस्तत्कान्तितेजसा । कामाग्निनेव संतप्तः स्विन्नो विगलति स्म सः ॥ SoKss_3,4.78 // स्वीकृत्यैतां च तत्कालं महादेवीपदोचिताम् । चकार गुणवर्माणं परितुष्यात्मनः समम् ॥ SoKss_3,4.79 // ततस्तां परिणीयैव प्रियां तेजस्वतीं नृपः । कृतार्थमानी स तया साकमुज्जयिनीं ययौ ॥ SoKss_3,4.80 // तत्र तन्मुखसक्तैकदृष्ती राजा ह्य् अभूत् तथा । ददर्श राजकार्याणि न यथा सुमहान्त्य् अपि ॥ SoKss_3,4.81 // तेजस्वतीकलालापकीलितेव किल श्रुतिः । नावसन्नप्रजाक्रन्दैस्तस्याक्रष्टुमशक्यत ॥ SoKss_3,4.82 // चिरप्रविष्टो निरगान्नैव सो ऽन्तःपुरान्नृपः । निरगादरिवर्गस्य हृदयात्तु रुजाज्वरः ॥ SoKss_3,4.83 // कालेन तस्य जज्ञे च राज्ञः सर्वाभिनन्दिता । कन्या तेजस्वतीदेव्यां बुद्धौ च विजिगीषुता ॥ SoKss_3,4.84 // परमाद्भुतरूपा सा तृणीकृत्य जगत्त्रयम् । हर्षं तस्याकरोत्कन्या प्रतापं च जिगीषुता ॥ SoKss_3,4.85 // अथाभियोक्तुमुत्सिक्तं सामन्तं कंचिदेकदा । आदित्यसेनः प्रययावुज्जयिन्याः स भूपतिः ॥ SoKss_3,4.86 // तां च तेजस्वतीं राज्ञीं samÃrƬhakareïukÃm / सहप्रयायिनीं चक्रे सैन्यस्येवाधिदेवताम् ॥ SoKss_3,4.87 // आरुरोधा वराश्वं च दर्पोद्यद्धर्मनिर्झरम् । जङ्गमाद्रिनिभं तुङ्गं स श्रीवृक्षं समेखलम् ॥ SoKss_3,4.88 // \<[पर्वतपक्षे श्रीवृक्षो बिल्ववृक्षः, अश्वपक्षे तु "श्रीवृक्षो रोमावर्तविशेषः" इति शिशुपालवधटीकायां (5.56) मल्लिनाथः]>\ आसृक्कोत्थितपादाभ्यामभ्यस्यन्तमिवाम्बरे । गतिं गरुत्मतो दृष्टां वेगसब्रह्मचारिणः ॥ SoKss_3,4.89 // जवस्य मम पर्याप्ता किं नु स्यादिति मेदिनीम् । कलयन्तमिवोन्नम्य कंधरां धीरया दृशा ॥ SoKss_3,4.90 // किंचिद्गत्वा च संप्राप्य समां भूमिं स भूपतिः । अश्वमुत्तेजयामास तेजस्वत्याः प्रदर्शयन् ॥ SoKss_3,4.91 // सो ऽश्वस्तत्पार्ष्णिघातेन यन्त्रेणेवेरितः शरः । जगाम क्वाप्यतिजवादलक्ष्यो लोकलोचनैः ॥ SoKss_3,4.92 // तद्दृष्ट्वा विह्वले सैन्ये हयारोहाः सहस्रधा । अन्वधावन्न च प्रापुस्तमश्वापहृतं नृपम् ॥ SoKss_3,4.93 // ततश्चानिष्टमाशङ्क्य ससैन्या मन्त्रिणो भयात् । आदाय देवीं क्रन्दन्तीं निवृत्त्योज्जयिनीं ययुः ॥ SoKss_3,4.94 // तत्र ते पिहितद्वारकृतप्राकारगुप्तयः । राज्ञः प्रवृत्तिं चिन्वन्तस्तस्थुराश्वासितप्रजाः ॥ SoKss_3,4.95 // अत्रान्तरे स राजापि नीतो ऽभूत्तेन वाजिना । सरौद्रसिंहसंचारां दुर्गां विन्ध्यातवीं क्षणात् ॥ SoKss_3,4.96 // तत्र दैवात्स्थिते तस्मिन्नश्वे स सहसा नृपः । आसीन्महाटवीदत्तदिङ्मोहो विह्वलाकुलः ॥ SoKss_3,4.97 // गतिमन्यामपश्यंश्च सो ऽवतीर्य प्रणम्य च । तं जागादाश्वजातिज्ञो राजा वरतुरंगमम् ॥ SoKss_3,4.98 // देवस्त्वं न प्रभुद्रोहं त्वादृशः कर्तुमर्हति । तन्मे त्वमेव शरणं शिवेन नय मां पथा ॥ SoKss_3,4.99 // तच्छ्रुत्वा सानुतापः सन्सो ऽश्वो जातिस्मरस्तदा । तत् तथेत्य् अग्रहीद् बुद्धौ दैवतं हि हयोत्तमः ॥ SoKss_3,4.100 // ततो राज्ञि samÃrƬhe स प्रतस्थे तुरंगमः । स्वच्छशीताम्बुसरसा मार्गेणाध्वक्लमच्छिदा ॥ SoKss_3,4.101 // सायं च प्रापयामास स योजनशतान्तरम् । उज्जयिन्याः समीपं तं राजानं वाजिसत्तमः ॥ SoKss_3,4.102 // तद्वेगविजितान्वीक्ष्य सप्तापि निजवाजिनः । अस्ताद्रिकंदरालीने लज्जयेवांशुमालिनि ॥ SoKss_3,4.103 // तमसि प्रसृते द्वाराण्युज्जयिन्या विलोक्य सः । पिहितानि श्मशानं च बहिस्तत्कालभीषणम् ॥ SoKss_3,4.104 // निनायैनं निवासाय भूपतिं बुद्धिमान् हयः । बाह्यैकान्तस्थितं तत्र गुप्तं विप्रमठं निशि ॥ SoKss_3,4.105 // निशातिवाहयोग्यं च तं स दृष्ट्वा मठं नृपः । आदित्यसेनः प्रारेभे प्रवेष्टुं श्रान्तवाहनः ॥ SoKss_3,4.106 // रुरुधुस्तस्य विप्राश्च प्रवेशं तन्निवासिनः । श्मशानपालश् चौरो वा को ऽप्यसाविति वादिनः ॥ SoKss_3,4.107 // निर्ययुस्ते च संसक्तकलहा लोलनिष्ठुराः । भयकार्कश्यकोपानां गृहं हि च्छान्दसा द्विजाः ॥ SoKss_3,4.108 // रटत्सु तेषु तत्रैको निर्जगाम ततो मठात् । विदूषकाख्यो गुणवान्धुर्यः सत्त्ववतां द्विजः ॥ SoKss_3,4.109 // यो युवा बाहुशाली च तपसाराध्य पावकम् । प्राप खड्गोत्तमं तस्माद्ध्यातमात्रोपगामिनम् ॥ SoKss_3,4.110 // स दृष्ट्वा तं निशि प्राप्तं धीरो भव्याकृतिं नृपम् । प्रच्छन्नः कोऽपि देवो ऽयमिति दध्यौ विदूषकः ॥ SoKss_3,4.111 // विधूय विप्रांश् चान्यांस् तान् स सर्वानुचिताशयः । नृपं प्रवेशयामास मठान्तः प्रश्रयानतः ॥ SoKss_3,4.112 // विश्रान्तस्य च दासीभिर् धूताध्वरजसः क्षणात् । आहारं कल्पयामास राज्ञस्तस्य निजोचितम् ॥ SoKss_3,4.113 // तं चापनीतपर्याणं तदीयं तुरगोत्तमम् । यवसादिप्रदानेन चकार विगतश्रमम् ॥ SoKss_3,4.114 // रक्षाम्यहं शरीरं ते तत्सुखं स्वपिहि प्रभो । इत्युवाच च तं श्रान्तमास्तीर्णशयनं नृपम् ॥ SoKss_3,4.115 // सुप्ते च तस्मिन् द्वारस्थो जागरामास स द्विजः । चिन्तितोपस्थिताग्नेयखड्गहस्तो ऽखिलां निशाम् ॥ SoKss_3,4.116 // प्रातश् च तस्य नृपतेः प्रबुद्धस्यैव स स्वयम् । अनुक्त एव तुरगं सज्जीचक्रे विदूषकः ॥ SoKss_3,4.117 // राजापि स तम् आमन्त्र्य समारुह्य च वाजिनम् । विवेशोज्जयिनीं दूराद्दृष्टो हर्षाकुलैर्जनैः ॥ SoKss_3,4.118 // प्रविष्टमभिजग्मुस्तं सर्वाः प्रकृतयः क्षणात् । तदागमनजानन्दलसत्कलकलारवाः ॥ SoKss_3,4.119 // आययौ राजभवनं स राजा सचिवान्वितः । ययौ तेजस्वतीदेव्या हृदयाच्च महाज्वरः ॥ SoKss_3,4.120 // वाताहतोत्सवाक्षिप्तपताकांशुकपङ्क्तिभिः । उत्सारिता इवाभूवन्नगर्यास्तत्क्षणं शुचः ॥ SoKss_3,4.121 // अकरोदा दिनान्तं च देवी तावन्महोत्सवम् । यावन्नगरलोको ऽभूत्सार्कः सिन्दूरपिङ्गलः ॥ SoKss_3,4.122 // अन्येद्युः स तमादित्यसेनो राजा विदूषकम् । मठादानाययामास तस्मात्सर्वैर्द्विजैः सह ॥ SoKss_3,4.123 // प्रख्याप्य रात्रिवृत्तान्तं ददौ तस्मै च तत्क्षणम् । विदूषकाय ग्रामाणां सहस्रमुपकारिणे ॥ SoKss_3,4.124 // पौरोहित्ये च चक्रे तं प्रदत्तच्छत्त्रवाहनम् । विप्रं कृतज्ञो नृपतिः कौतुकालोकितं जनैः ॥ SoKss_3,4.125 // एवं तदैव सामन्ततुल्यः सो ऽभूद्विदूषकः । मोघा हि नाम जायेत महत्सूपकृतिः कुतः ॥ SoKss_3,4.126 // यांश्च प्राप नृपाद्ग्रामांस्तान्सर्वान्स महाशयः । तन्मठाश्रयिभिर्विप्रैः समं साधारणान्व्यधात् ॥ SoKss_3,4.127 // तस्थौ च सेवमानस्तं राजानं स तदाश्रितः । भुञ्जानश्च सहान्यैस्तैर्ब्राह्मणैर्ग्रामसंचयम् ॥ SoKss_3,4.128 // काले गच्छति चान्ये ते सर्वे प्राधान्यमिच्छवः । नैव तं गणयाम् आसुर् द्विजा धनमदोद्धताः ॥ SoKss_3,4.129 // विभिन्नैः सप्तसंख्याकैरेकस्थानाश्रयैर्मिथः । संघर्षात्तैर् अबाध्यन्त ग्रामा दुष्टैर् ग्रहैर् इव ॥ SoKss_3,4.130 // उच्छृङ्खलेषु तेष्वासीदुदासीनो विदूषकः । अल्पभावेषु धीराणामवज्ञैव हि शोभते ॥ SoKss_3,4.131 // एकदा कलहासक्तान्दृष्ट्वा तानभ्युपाययौ । कश्चिच्चक्रधरो नाम विप्रः प्रकृतिनिष्ठुरः ॥ SoKss_3,4.132 // परार्तन्यायवादेषु काणो ऽप्यम्लानदर्शनः । कुब्जो ऽपि वाचि सुस्पष्टो viprastÃnityabhëata // SoKss_3,4.133 // प्राप्ता भिक्षाचरैर्भूत्वा भवद्भिः श्रीरियं शठाः । तन्नाशयथ किं ग्रामानन्योन्यमसहिष्णवः ॥ SoKss_3,4.134 // विदूषकस्य दोषो ऽयं येन यूयमुपेक्षिताः । तदसंदिग्धमचिरात्पुनर्भिक्षां भ्रमिष्यथ ॥ SoKss_3,4.135 // वरं हि दैवायत्तैकवृद्धिस्थानम् अनायकम् । न तु विप्लुतसर्वार्थं विभिन्नबहुनायकम् ॥ SoKss_3,4.136 // तदेकं नायकं धीरं कुरुध्वं वचसा मम । स्थिरया यदि कृत्यं वो धुर्यरक्षितया श्रिया ॥ SoKss_3,4.137 // तच् छ्रुत्वा नायकत्वं ते सर्वे ऽप्य् ऐच्छन् यदात्मनः । तदा विचिन्त्य mƬhÃæs तान् पुनश् चक्रधरो ऽब्रवीत् ॥ SoKss_3,4.138 // संघर्षशालिनां तर्हि समयं वो ददाम्यहम् । इतः श्मशाने शूलायां त्रयश्चौरा निषूदिताः ॥ SoKss_3,4.139 // नासास्तेषां निशि च्छित्त्वा यः सुसत्त्व इहानयेत् । स युष्माकं प्रधानः स्याद्वीरो हि स्वाम्यमर्हति ॥ SoKss_3,4.140 // इति चक्रधरेणोक्तान्विप्रांस्तानन्तिकस्थितः । कुरुध्वम् एतत् को दोष इत्य् उवाच विदूषकः ॥ SoKss_3,4.141 // ततस्ते ऽस्यावदन्विप्रा नैतत्कर्तुं क्षमा वयम् । यो वा शक्तः स कुरुतां समये च वयं स्थिताः ॥ SoKss_3,4.142 // ततो विदूषको ऽवादीदहमेतत्करोमि भोः । आनयामि निशि च्छित्त्वा नासास्तेषां श्मशानतः ॥ SoKss_3,4.143 // ततस्तद्दुष्करं मत्वा ते ऽपि mƬhÃstamabruvan / एवं कृते त्वमस्माकं स्वामी नियम एष नः ॥ SoKss_3,4.144 // इत्य् एवाख्याप्य समयं प्राप्तायां रजनौ च तान् । आमन्त्र्य विप्रान् प्रययौ श्मशानं स विदूषकः ॥ SoKss_3,4.145 // प्रविवेश च तद्वीरो निजं कर्मेव भीषणम् । चिन्तितोपस्थिताग्नेयकृपाणैकपरिग्रहः ॥ SoKss_3,4.146 // डाकिनीनादसंवृद्धगृध्रवायसवाशिते । उल्कामुखमुखोल्काग्निविस्फारितचितानले ॥ SoKss_3,4.147 // ददर्श तत्र मध्ये च स tä शूलाधिरोपितान् । पुरुषान् नासिकाछेदभियेवोर्ध्वीकृताननान् ॥ SoKss_3,4.148 // यावच् च निकटं तेषां प्राप तावत् त्रयो ऽपि ते । वेतालाधिष्ठितास् तस्मिन् प्रहरन्ति स्म मुष्टिभिः ॥ SoKss_3,4.149 // निष्कम्प एव खड्गेन सो ऽपि प्रतिजघान तान् । न शिक्षितः प्रयत्नो हि धीराणां हृदये भिया ॥ SoKss_3,4.150 // तेनापगतवेतालविकाराणां स नासिकाः । तेषां चकर्त वद्ध्वा च कृती जग्राह वाससि ॥ SoKss_3,4.151 // आगच्छंश्च ददर्शैकं शवस्योपरि संस्थितम् । प्रव्राजकं श्मशाने ऽत्र जपन्तं स विदूषकः ॥ SoKss_3,4.152 // tacce«ÂÃlokanakrŬÃkautukÃdupagamya तम् । प्रच्छन्नः पृष्ठतस्तस्य तस्थौ प्रव्राजकस्य सः ॥ SoKss_3,4.153 // क्षणात् प्रव्राजकस्याधः फूत्कारं muktavä शवः । निरगाच् च मुखात् तस्य ज्वाला नाभेश् च सर्षपाः ॥ SoKss_3,4.154 // गृहीत्वा सर्षपांस्तांश्च स परिव्राजकस्ततः । उत्थाय tìayÃmÃsa शवं पाणितलेन तम् ॥ SoKss_3,4.155 // उदतिष्ठत्स चोत्तालवेतालाधिष्ठितः शवः । आरुरोह च तस्यैव स्कन्धे प्रव्राजको ऽथ सः ॥ SoKss_3,4.156 // tadÃrƬhaÓca सहसा गन्तुं प्रववृते ततः । विदूषको ऽपि तं तूष्णीमन्वगच्छदलक्षितः ॥ SoKss_3,4.157 // नातिदूरमतिक्रम्य स ददर्श विदूषकः । शून्यं कात्यायनीमूर्तिसनाथं देवतागृहम् ॥ SoKss_3,4.158 // \<[मालतीमाधवपञ्चमाङ्कस्थाघोरघण्टकपालकुण्डलामाधवमालत्यादिकहानुकरोतीमां कथाम्]>\ तत्रावतीर्य वेतालस्कन्धात्प्रव्राजकस्ततः । विवेश गर्भभवनं वेतालो ऽप्यपतद्भुवि ॥ SoKss_3,4.159 // विदूषकश्च तत्रासीद्युक्त्या पश्यन्नलक्षितः । प्रव्राजको ऽपि संपूज्य तत्र देवीं व्यजिज्ञपत् ॥ SoKss_3,4.160 // तुष्टासि यदि तद्देवि देहि मे वरमीप्सितम् । अन्यथात्मोपहारेण प्रीणामि भवतीमहम् ॥ SoKss_3,4.161 // इत्युक्तवन्तं तं तीव्रमन्त्रसाधनगर्वितम् । प्रव्राजकं जगादैवं वाणी गर्भगृहोद्गता ॥ SoKss_3,4.162 // आदित्यसेननृपतेः सुतामानीय कन्यकाम् । उपहारीकुरुष्वेह ततः प्राप्स्यसि vächitam ॥ SoKss_3,4.163 // एतच्छ्रुत्वा स निर्गत्य करेणाहत्य तं पुनः । pravrìutthÃpayÃmÃsa वेतालं मुक्तफूत्कृतिम् ॥ SoKss_3,4.164 // तस्य च स्कन्धमारुह्य निर्यद्वक्त्रानलार्चिषः । आनेतुं राजपुत्रीं तामुत्पत्य नभसा ययौ ॥ SoKss_3,4.165 // विदूषको ऽपि तत्सर्वं दृष्ट्वा तत्र व्यचिन्तयत् । कथं राजसुतानेन हन्यते मयि जीवति ॥ SoKss_3,4.166 // इहैव तावत् तिष्ठामि यावद् आयात्य् असौ शठः । इत्याल्लोच्य स तत्रैव तस्थौ छन्नो विदूषकः ॥ SoKss_3,4.167 // प्रव्राजकश्च गत्वैव वातायनपथेन सः । प्रविश्यान्तःपुरं प्राप सुप्तां निशि नृपात्मजाम् ॥ SoKss_3,4.168 // आययौ च गृहीत्वा तां गगनेन तमोमयः । कान्तिप्रकाशितदिशं राहुः शशिकलामिव ॥ SoKss_3,4.169 // हा तात हाम्बेति च तां क्रन्दन्तीं कन्यकां वहन् । तत्रैव देवीभवने सो ऽन्तरिक्षादवातरत् ॥ SoKss_3,4.170 // प्रविवेश च तत्कालं वेतालं प्रविमुच्य सः । कन्यारत्नं तदादाय देवीगर्भगृहान्तरम् ॥ SoKss_3,4.171 // तत्र यावन्निहन्तुं तां राजपुत्रीमियेष सः । तावदाकृष्टखड्गो ऽत्र प्रविवेश विदूषकः ॥ SoKss_3,4.172 // आः पाप मालतीपुष्पमश्मना हन्तुमीहसे । यदस्यामाकृतौ शस्त्रं व्यापारयितुमिच्छसि ॥ SoKss_3,4.173 // इत्युक्त्वाकृष्य केशेषु शिरस्तस्य विवेल्लतः । प्रव्राजकस्य चिच्छेद खड्गेन स विदूषकः ॥ SoKss_3,4.174 // आश्वासयामास च तां राजपुत्रीं भयाकुलाम् । प्रविशन्तीमिवाङ्गानि किंचित्प्रत्यभिजानतीम् ॥ SoKss_3,4.175 // कथमन्तःपुरं राज्ञो राजपुत्रीमिमामितः । नयेयमिति तत्कालमसौ धीरो व्यचिन्तयत् ॥ SoKss_3,4.176 // भो विदूषक शृण्वेतद्यो ऽयं प्रव्रात्वया हतः । महानेतस्य वेतालः सिद्धो ऽभूत्सर्षपास्तथा ॥ SoKss_3,4.177 // ततो ऽस्य पृथ्वीराज्ये च vächà राजात्मजासु च । उदपद्यत तेनायम् एवं mƬho ऽद्य वञ्चितः ॥ SoKss_3,4.178 // तद्गृहाणैतदीयांस्त्वं सर्षपान्वीर येन ते । इमामेकां निशामद्य भविष्यत्यम्बरे गतिः ॥ SoKss_3,4.179 // इत्याकाशगता वाणी जातहर्षं जगाद तम् । अनुगृह्णन्ति हि प्रायो देवता अपि तादृशम् ॥ SoKss_3,4.180 // ततो vasträcalÃt तस्य स परिव्राजकस्य तान् । जराह सर्षपान् हस्ते ताम् अङ्के च नृपात्मजाम् ॥ SoKss_3,4.181 // यावच्च देवीभवनात्स तस्मान्निर्ययौ बहिः । उच्चचार पुनस्तावदन्या नभसि भारती ॥ SoKss_3,4.182 // इहैव देवीभवने मासस्यान्ते पुनस्त्वया । आगन्तव्यं महावीर विस्मर्तव्यमिदं न ते ॥ SoKss_3,4.183 // तच्छ्रुत्वा स तथेत्युक्त्वा सद्यो देवीप्रसादतः । उत्पपात नभो बिभ्रद्राजपुत्रीं विदूषकः ॥ SoKss_3,4.184 // गत्वा च गगनेनाशु स तामन्तःपुरान्तरम् । प्रावेशयद्राजसुतां समाश्वस्तामुवाच च ॥ SoKss_3,4.185 // न मे भविष्यति प्रातर्गतिर्व्योम्नि ततश्च माम् । सर्वे द्रक्ष्यन्ति निर्यान्तं तत्संप्रत्येव याम्यहम् ॥ SoKss_3,4.186 // इति तेनोदिता बाला बिभ्यती सा जगाद तम् । गते त्वयि मम प्राणास्त्रासाक्रान्ताः प्रयान्त्यमी ॥ SoKss_3,4.187 // तन्महाभाग मा गास्त्वं देहि मे जीवितं पुनः । प्रतिपन्नार्थनिर्वाहः सहजं हि सतां व्रतम् ॥ SoKss_3,4.188 // तच् छ्रुत्वा चिन्तयाम् आस स सुसत्त्वो विदूषकः । यद् अस्तु मे न गच्छामि मुञ्चेत् प्राणान् भयादियम् ॥ SoKss_3,4.189 // ततश्च नृपतेर्भक्तिः का मया विहिता भवेत् । इत्यालोच्य स तत्रैव तस्थावन्तःपुरे निशि ॥ SoKss_3,4.190 // व्यायामजागरश्रान्तो ययौ निद्रां शनैश्च सः । राजपुत्री त्वनिद्रैव भीता तामनयन्निशाम् ॥ SoKss_3,4.191 // विश्राम्यतु क्षणं तावदिति प्रेमार्द्रमानसा । सुप्तं प्रबोधयामास सा प्रभाते ऽपि नैव तम् ॥ SoKss_3,4.192 // ततः प्रविष्टा ददृशुस्तमन्तःपुरचारिकाः । ससंभ्रमाश्च गत्वैव राजानं तं व्यजिज्ञपन् ॥ SoKss_3,4.193 // राजाप्य् अवेक्षितुं तत्त्वं प्रतीहारं व्यसर्जयत् । प्रतीहारश्च गत्वान्तस्तत्रापश्यद्विदूषकम् ॥ SoKss_3,4.194 // शुश्राव च यथावृत्तं स तद्राजसुतामुखात् । तथैव गत्वा राज्ञे च स समग्रं न्यवेदयत् ॥ SoKss_3,4.195 // विदूषकस्य सत्त्वज्ञस्तच्छ्रुत्वा स महीपतिः । किमेतत्स्यादिति क्षिप्रं समुद्भ्रान्त इवाभवत् ॥ SoKss_3,4.196 // आनाययच्च दुहितुर्मन्दिरात्तं विदूषकम् । दत्तानुयात्रं मनसा तस्याः स्नेहानुपातिना ॥ SoKss_3,4.197 // पप्रच्छ च यथावृत्तं स राजा तमुपागतम् । आ मूलतश्च सो ऽप्यस्मै विप्रो वृत्तान्तमब्रवीत् ॥ SoKss_3,4.198 // अदर्शयच् च वस्त्रान्ते निबद्धाश् चौरनासिकाः । प्रव्राट्संबन्धिनस् तांश् च सर्षपान् भूमिभेदिनः ॥ SoKss_3,4.199 // ततः संभाव्य सत्यं तत् तांश् चानाय्य मठद्विजान् । सर्वांश् चक्रधरोपेतान् पृष्ट्वा तन्मूलकारणम् ॥ SoKss_3,4.200 // स्वयं श्मशाने गत्वा च दृष्ट्वा तांश्छिन्ननासिकान् । पुरुषांस्तं च निर्लूनकण्ठं प्रव्राजकाधमम् ॥ SoKss_3,4.201 // उत्पन्नप्रत्ययो राजा स तुतोष महाशयः । विदूषकाय कृतिने सुताप्राणप्रदायिने ॥ SoKss_3,4.202 // ददौ तस्मै च तामेव तदैव तनयां निजाम् । किमदेयमुदाराणामुपकारिषु तुष्यताम् ॥ SoKss_3,4.203 // श्रीरुवासाम्बुजप्रीत्या नूनं राजसुताकरे । गृहीतपाणिर् येनास्या लेभे लक्ष्मीं विदूषकः ॥ SoKss_3,4.204 // ततो राजोपचारेण स तया कान्तया सह । आदित्यसेननृपतेस्तस्थौ श्लाघ्ययशा गृहे ॥ SoKss_3,4.205 // अथ यातेषु दिवसेष्वेकदा दैवचोदिता । तमुवाच निशायां सा राजपुत्री विदूषकम् ॥ SoKss_3,4.206 // नाथ स्मरसि यत्तत्र तव देवीगृहे निशि । मासान्ते त्वमिहागच्छेरित्युक्तं दिव्यया गिरा ॥ SoKss_3,4.207 // तत्र चाद्य गतो मासो भवतस्तच्च विस्मृतम् । इत्य् उक्तः प्रियया स्मृत्वा स जहर्ष विदूषकः ॥ SoKss_3,4.208 // साधु स्मृतं त्वया तन्वि विस्मृतं तन्मया पुनः । इत्युक्त्वालिङ्गनं चास्यि स ददौ पारितोषकम् ॥ SoKss_3,4.209 // सुप्तायां च ततस्तस्यां निर्गत्यान्तःपुरान्निशि । आदाय खड्गं स्वस्थः संस्तद्देवीभवनं ययौ ॥ SoKss_3,4.210 // प्राप्तो विदूषको ऽहं भोर् इति तत्र वदन् बहिः । प्रविशेत्य् अशृणोद् वाचम् अन्तः केनाप्य् उदीरिताम् ॥ SoKss_3,4.211 // प्रविश्य चान्तरे सो ऽत्र दिव्यमावासमैक्षत । तदन्तर्दिव्यरूपां च कन्यां दिव्यपरिच्छदाम् ॥ SoKss_3,4.212 // स्वप्रभाभिन्नतिमिरां रजनिज्वलितामिव । हरकोपाग्निनिर्दग्धस्मरसंजीवनौषधिम् ॥ SoKss_3,4.213 // किमेतदिति साश्चर्यः स तया हृष्टया स्वयम् । सस्नेहबहुमानेन स्वागतेनाभ्यनन्द्यत ॥ SoKss_3,4.214 // उपविष्टं च संजातविस्रम्भं प्रेमदर्शनात् । तत्स्वरूपपरिज्ञानसोत्सुकं सा तमब्रवीत् ॥ SoKss_3,4.215 // अहं विद्याधरी कन्या भद्रानाम महान्वया । इह कामचरत्वाच्च त्वामपश्यमहं तदा ॥ SoKss_3,4.216 // त्वद्गुणाकृष्टचित्ता च तत्कालमहमेव ताम् । अदृश्यवाणीमसृजं पुनरागमनाय ते ॥ SoKss_3,4.217 // अद्य विद्याप्रयोगाश् च संमोह्य प्रेरिता मया । सा ते राजसुतैवास्मिन् कार्ये स्मृतिम् अजीजनत् ॥ SoKss_3,4.218 // त्वदर्थं च स्थितास्मीह तत्तुभ्यमिदमर्पितम् । शरीरं सुन्दर मया कुरु पाणिग्रहं मम ॥ SoKss_3,4.219 // इत्युक्तो भद्रया भव्यो विद्याधर्या विदूषकः । तथेति परिणिन्ये तां गान्धर्वविदिना तदा ॥ SoKss_3,4.220 // अतिष्ठदथ तत्रैव दिव्यं भोगमवाप्य सः । स्वपौरुषफलर्द्ध्येव प्रियया संगतस्तया ॥ SoKss_3,4.221 // अत्रान्तरे प्रबुद्धा सा राजपुत्री निशाक्षये । भर्तारं तमपश्यन्ती विषादं सहसागमत् ॥ SoKss_3,4.222 // उत्थाय चान्तिकं मातुः प्रस्खलद्भिः पदैर्ययौ । विह्वला saægaladvëpataraÇgitavilocanà // SoKss_3,4.223 // स पतिर्मे गतः क्वापि रात्राविति च मातरम् । आत्मापराधसभया सानुतापा च साभ्यधात् ॥ SoKss_3,4.224 // ततस्तन्मातरि स्नेहात्संभ्रान्तायां क्रमेण तत् । बुद्ध्वा राजापि तत्रैत्य परमाकुलतामगात् ॥ SoKss_3,4.225 // जाने श्मशानबाह्यं तं गतो ऽसौ देवतागृहम् । इत्युक्ते राजसुतया राजा तत्र स्वयं ययौ ॥ SoKss_3,4.226 // तत्र विद्याधरीविद्याप्रभावेण तिरोहितम् । विचिन्त्यापि न लेभे तं स क्षितीशो विदूषकम् ॥ SoKss_3,4.227 // ततो राज्ञि परावृत्ते निराशां तां नृपात्मजाम् । देहत्यागोन्मुखीमेत्य ज्ञानी को ऽप्यब्रवीदिदम् ॥ SoKss_3,4.228 // नारिष्टशङ्का कर्तव्या स हि ते वर्तते पतिः । युक्तो दिव्येन भोगेन त्वामुपैष्यति चाचिरात् ॥ SoKss_3,4.229 // तच्छ्रुत्वा राजपुत्री सा धारयामास जीवितम् । हृदि प्रविष्टया रुद्धं tatpratyÃgamavächayà // SoKss_3,4.230 // विदूषकस्यापि ततस्तिष्ठतस्तत्र तां प्रियाम् । भद्रां यगेश्वरी नाम सखी काचिदुपाययौ ॥ SoKss_3,4.231 // उपेत्य सा रहस्येनामिदं भद्रामथाब्रवीत् । सखि मानुषसंसर्गात्क्रुद्धा विद्याधरास्त्वयि ॥ SoKss_3,4.232 // पापं च ते चिकीर्षन्ति तदितो गम्यतां त्वया । अस्ति पूर्वाम्बुधेः पारे पुरं कार्कोटकाभिधम् ॥ SoKss_3,4.233 // तदतिक्रम्य च नदी शीतोदा नाम पावनी । तीर्त्वा तामुदयाख्यश्च सिद्धक्षेत्रं महागिरिः ॥ SoKss_3,4.234 // विद्याधरैरनाक्रम्यस्तत्र त्वं गच्छ सांप्रतम् । प्रियस्य मानुषस्यास्य कृते चिन्तां च मा कृथाः ॥ SoKss_3,4.235 // एतद्धि सर्वमेतस्य कथयित्वा गमिष्यसि । येनैष पश्चात् तत्रैव सत्त्ववानागमिष्यति ॥ SoKss_3,4.236 // इत्युक्ता सा तया सख्या भद्रा भयवशीकृता । विदूषकानुरक्तापि प्रतिपेदे तथेति तत् ॥ SoKss_3,4.237 // उक्त्वा च तस्य तद्युक्त्या दत्त्वा च स्वाङ्गुलीयकम् । विदूषकस्य रात्र्यन्तसमये सा तिरोदधे ॥ SoKss_3,4.238 // विदूषकस्य पूर्वस्मिञ् शून्ये देवगृहे स्थितम् । क्षणाद् अपश्यद् आत्मानं न भद्रां न च मन्दिरम् ॥ SoKss_3,4.239 // स्मरन्विद्याप्रपञ्चं तं पश्यंश्चैवाङ्गुलीयकम् । विषादविस्मयावेशवशः सो ऽभूद्विदूषकः ॥ SoKss_3,4.240 // अचिन्तयच्च तस्याः स वचः स्वप्नमिव स्मरन् । गता तावन्निवेद्यैव सा ममोदयपर्वतम् ॥ SoKss_3,4.241 // तन्मयाप्याशु तत्रैव गन्तव्यं तदवाप्तये । न चैवं लोकदृष्टं मां लब्ध्वा राजा परित्यजेत् ॥ SoKss_3,4.242 // तस्माद्युक्तिं करोमीह कार्यं सिद्ध्यति मे यथा । इति संचिन्त्य मतिमान्रूपमन्यत्स शिश्रिये ॥ SoKss_3,4.243 // जीर्णवासा रजोलिप्तो भूत्वा देवीगृहात्ततः । निरगादथ हा भद्रे हा भद्रे इति स ब्रुवन् ॥ SoKss_3,4.244 // तत्क्षणं च विलोक्यैनं जनास्तद्देशवर्तिनः । सो ऽयं विदूषकः प्राप्त इति कोलाहलं व्यधुः ॥ SoKss_3,4.245 // बुद्ध्वा च राज्ञा निर्गत्य स्वयं दृष्ट्वा तथाविधः । उन्मत्तचेष्टो ऽवष्टभ्य स नीतो ऽभूत्स्वमन्दिरम् ॥ SoKss_3,4.246 // तत्र स्नेहाकुलैर्यद्यदुक्तो ऽभूद्भृत्यबान्धवैः । तत्र तत्र स हा भद्रे इति प्रत्युत्तरं ददौ ॥ SoKss_3,4.247 // वैद्योपदिष्टैर् अभ्यङ्गैर् अभ्यक्तो ऽपि स तत्क्षणम् । अङ्गमुद्धूलयामास भूरिणा भस्मरेणुना ॥ SoKss_3,4.248 // स्नेहेन राजपुत्र्या च स्वहस्ताभ्यामुपाहृतः । आहारस्तेन सहसा पादेनाहत्य चिक्षिपे ॥ SoKss_3,4.249 // एवं स तस्थौ कतिचिद्दिवसांस्तत्र निःस्पृहः । पाटयन्निजवस्त्राणि कृतोन्मादो विदूषकः ॥ SoKss_3,4.250 // अशक्यप्रतिकारो ऽयं तत् किमर्थं कदर्थ्यते । त्यजेत् कदाचन प्राणान् ब्रह्महत्या भवेत् ततः ॥ SoKss_3,4.251 // स्वच्छन्दचारिणस्त्वस्य कालेन कुशलं भवेत् । इत्यालोच्य स चादित्यसेनो राजा मुमोच तम् ॥ SoKss_3,4.252 // ततः स्वच्छन्दचारी सन्नन्येद्युः साङ्गुलीयकः । वीरो भद्रां प्रति स्वैरं स प्रतस्थे विदूषकः ॥ SoKss_3,4.253 // गच्छन्न् अहर् अहः प्राच्यां दिशि प्राप स च क्रमात् । मध्ये मार्गवशायातं नगरं पौण्ड्रवर्धनम् ॥ SoKss_3,4.254 // मातरत्र वसाम्येकां रात्रिमित्यभिधाय सः । ब्राह्मण्यास्तत्र कस्याश्चिद्वृद्धायाः प्राविशद्गृहम् ॥ SoKss_3,4.255 // प्रतिपन्नाश्रया सा च कृतातिथ्या क्षणान्तरे । ब्राह्मणी समुपेत्यैवं सान्तर्दुःखा जगाद तम् ॥ SoKss_3,4.256 // तुभ्यमेव मया दत्तं पुत्र सर्वमिदं गृहम् । तद्गृहाण यतो नास्ति जीवितं मम सांप्रतम् ॥ SoKss_3,4.257 // कस्मादेवं ब्रवीषीति तेनोक्ता विस्मितेन सा । श्रूयतां कथयाम्येतदित्युक्त्वा पुनरब्रवीत् ॥ SoKss_3,4.258 // अस्तीह देवसेनाख्यो नगरे पुत्र भूपतिः । तस्य चैका समुत्पन्ना कन्या भूतलभूषणम् ॥ SoKss_3,4.259 // मया दुःखेन लब्धेयम् इति तां दुःखलब्धिकाम् । नाम्ना चकारैष नृपस्तनयामतिवत्सलः ॥ SoKss_3,4.260 // कालेन yauvanÃrƬhÃmÃnÅtÃya स्ववेश्मनि । राज्ञे कच्छपनाथाय तां प्रादाच्चैष भूपतिः ॥ SoKss_3,4.261 // स कच्छपेश्वरस्तस्या वध्वा वासगृहं निशि । प्रविष्ट एव प्रथमं तत्कालं पञ्चतां ययौ ॥ SoKss_3,4.262 // ततो विमनसा राज्ञा भूयोप्येतेन सा सुता । दत्तान्यस्मै नृपायाभूत्सो ऽपि तद्वद्व्यपद्यत ॥ SoKss_3,4.263 // तद्भयाच्च यदान्ये ऽपि n­pÃvächanti नैव ताम् । तदा सेनापतिं राजा निजमेवं समादिशत् ॥ SoKss_3,4.264 // इतो देशात् त्वयैकैकः क्रमाद् एकैकतो गृहात् । पुत्रान् प्रत्य् अहम् आनेयो ब्राह्मणः क्षत्रियो ऽथवा ॥ SoKss_3,4.265 // आनीय च प्रवेश्यो ऽत्र रात्रौ मत्पुत्रिकागृहे । पश्यामो ऽत्र विपद्यन्ते कियन्तो ऽत्र कियच्चिरम् ॥ SoKss_3,4.266 // उत्तरिष्यति यश्चात्र सो ऽस्या भर्ता भविष्यति । गतिः शक्या परिच्छेतुं नह्यद्भुतविधेर्विधेः ॥ SoKss_3,4.267 // इति सेनापती राज्ञा समाविष्टो दिने दिने । वारक्रमेण गेहेभ्यो नयत्येव नरानिह ॥ SoKss_3,4.268 // एवं च तत्र यातानि क्षयं नरशतान्यपि । मम चाकृतपुण्याया एकः पुत्रो ऽत्र वर्तते ॥ SoKss_3,4.269 // तस्य वारो ऽद्य संप्राप्तस्तत्र गन्तुं विपत्तये । तदभावे मया कार्यं प्रातरग्निप्रवेशनम् ॥ SoKss_3,4.270 // तज्जीवन्ती स्वहस्तेन तुभ्यं गुणवते गृहम् । ददामि सर्वं येन स्यां न पुनर्दुःखभागिनी ॥ SoKss_3,4.271 // एवमुक्तवतीं धीरस्तामवोचद्विदूषकः । यद्येवमम्ब तर्हि त्वं मा स्म विक्लवतां कृथाः ॥ SoKss_3,4.272 // अहं तत्राद्य गच्छामि जीवत्वेकसुतस्तव । किमेतं घातयामीति कृपा ते मयि मा च भूत् ॥ SoKss_3,4.273 // सिद्धियोगाद्धि नास्त्येव भयं तत्र गतस्य मे । एवं विदूषकेणोक्ता ब्राह्मणी सा जगाद तम् ॥ SoKss_3,4.274 // तर्हि पुण्यैर्मयायातः कोऽपि देवो भवानिह । तत्प्राणान्देहि नः पुत्र कुशलं च तथात्मनि ॥ SoKss_3,4.275 // एवं तया सो ऽनुगतः सायं राजसुतागृहम् । सेनापतिनियुक्तेन किंकरेण समं ययौ ॥ SoKss_3,4.276 // तत्रापश्यन्नृपसुतां तां यौवनमदोद्धताम् । लतामनुच्चितस्फीतपुष्पभारानताम् इव ॥ SoKss_3,4.277 // ततो निशायां शयने राजपुत्र्या तयाश्रिते । ध्यातोपनतमाग्नेयं खड्गं विभ्रत्करेण सः ॥ SoKss_3,4.278 // वासवेश्मनि तत्रासीज् जाग्रद् एव विदूषकः । पश्यामि तावत् को हन्ति नरानत्रेति चिन्तयन् ॥ SoKss_3,4.279 // प्रसुप्ते च जने क्षिप्रादपावृतकपाटकम् । स द्वारदेशाद् आयान्तं घोरं राक्षसमैक्षत ॥ SoKss_3,4.280 // स च द्वारि स्थितस्तत्र राक्षसो वासकान्तरे । भुजं नरशताकाण्डयमदण्डं न्यवेशयत् ॥ SoKss_3,4.281 // विदूषकश्च चिच्छेद धावित्वा तस्य तं क्रुधा । एकखड्गप्रहारेण बाहुं सपदि रक्षसः ॥ SoKss_3,4.282 // छिन्नबाहुः पलाय्याशु जगाम स निशाचरः । भूयो ऽनागमनायैव तत्सत्त्वोत्कर्षभीतितः ॥ SoKss_3,4.283 // प्रबुद्धा वीक्ष्य पतितं रक्षोबाहुं नृपात्मजा । भीता च जातहर्षा च विस्मिता च बभूव सा ॥ SoKss_3,4.284 // प्रातश्च ददृशे राज्ञा देवसेनेन तत्र सः । स्वसुतान्तःपुरद्वारि स्थितश्छिन्नच्युतो भुजः ॥ SoKss_3,4.285 // इतःप्रभृति नेहान्यैः प्रवेष्टव्यं नरैरिति । दत्तो विदूषकेणेव सुदीर्घः परिघार्गलः ॥ SoKss_3,4.286 // ततो दिव्यप्रभावाय तस्मै प्रीतः स पार्थिवः । विदूषकाय तनयां तां ददौ विभवोत्तरम् ॥ SoKss_3,4.287 // ततस्तया समं तत्र कान्तया स विदूषकः । तस्थौ दिनानि कतिचिद्रूपवत्येव संपदा ॥ SoKss_3,4.288 // एकस्मिंश्च दिने सुप्तां राजपुत्रीं विहाय ताम् । स ततः प्रययौ रात्रौ तां भद्रां प्रति सत्वरः ॥ SoKss_3,4.289 // राजपुत्री च सा प्रातस्तददर्शनदुःखिता । आसीदाश्वासिता पित्रा तत्प्रत्यावर्तनाशया ॥ SoKss_3,4.290 // सो ऽपि गच्छन्नहरहः क्रमात्प्राप्त विदूषकः । पूर्वाम्बुधेरदूरस्थां नगरीं ताम्रलिप्तिकाम् ॥ SoKss_3,4.291 // तत्र चक्रे स केनापि वणिजा सह संगतिम् । स्कन्ददासाभिधानेन पारमब्धेर्यियासता ॥ SoKss_3,4.292 // तेनैव सह सो ऽनल्पतदीयधनसंभृतम् । यानपात्रं समारुह्य प्रतस्थे ऽम्बुधिवर्त्मना ॥ SoKss_3,4.293 // ततः समुद्रमध्ये तद्यानपात्रमुपागतम् । अकस्मादभवद्रुद्धं व्यासक्तमिव केनचित् ॥ SoKss_3,4.294 // अर्चिते ऽप्यर्णवे रत्नैर्यदा न विचचाल तत् । तदा स वणिगार्तः सस्कन्ददासो ऽब्रवीदिदम् ॥ SoKss_3,4.295 // यो मोचयति संरुद्धमिदं प्रवहणं मम । तस्मै निजधनार्धं च स्वसुतां च ददाम्यहम् ॥ SoKss_3,4.296 // तच्छ्रुत्वैव जगादैवं धीरचेता विदूषकः । अहमत्रावतीर्यान्तर्विचिनोम्यम्बुधेर्जलम् ॥ SoKss_3,4.297 // क्षणाच्च मोचयाम्येतद्बद्धं प्रवहणं तव । यूयं चाप्यवलम्बध्वं बद्ध्वा मां पाशुरज्जुभिः ॥ SoKss_3,4.298 // विमुक्ते च प्रवहणे तत्क्षणं वारिमध्यतः । उद्धर्तव्यो ऽस्मि युष्माभिरवलम्बनरज्जुभिः ॥ SoKss_3,4.299 // तथेति तेन वणिजा तद्वचस्यभिनन्दिते । बबन्धुः कर्णधारास्तं रज्जुबन्धेन कक्षयोः ॥ SoKss_3,4.300 // तद्बद्धो ऽवततारैव वारिधौ स विदूषकः । न जात्ववसरे प्राप्ते सत्त्ववानवसीदति ॥ SoKss_3,4.301 // ध्यातोपस्थितमाग्नेयं खड्गं कृत्वा च तं करे । वीरः प्रवहणस्याधो मध्येवारि विवेश सः ॥ SoKss_3,4.302 // तत्र चैकं महाकायं सुप्तं पुरुषमैक्षत । जङ्घायां तस्य रुद्धं च यानपात्रं व्यलोकयत् ॥ SoKss_3,4.303 // चिच्छेद तां स जङ्घां च तस्य खड्गेन तत्क्षणम् । चचाल च प्रवहणं रोधमुक्तं तदैव तत् ॥ SoKss_3,4.304 // तद्दृष्ट्वैव वणिक्पापश्छेदयामास तस्य तत् । विदूषकस्य रज्जूस्ताः प्रतिपन्नार्थलोभतः ॥ SoKss_3,4.305 // वृत्तेनैव च मुक्तेन द्रुतं प्रवहणेन सः । स्वलोभस्येव महतः पारमम्बुनिधेर्ययौ ॥ SoKss_3,4.306 // विदूषको ऽपि स च्छिन्नरज्ज्वालम्बो ऽम्बुमध्यगः । उन्मज्ज्य तत्तथा दृष्ट्वा धीरः क्षणमचिन्तयत् ॥ SoKss_3,4.307 // किमिदं वणिजा तेन कृतं किमथवोच्यते । कृतघ्ना धनलोभान्धा नोपकारेक्षणक्षमाः ॥ SoKss_3,4.308 // तदेष कालः सुतरामवैक्लव्यस्य सांप्रतम् । नहि सत्त्वावसादेन स्वल्पा व्यापद्विलङ्घ्यते ॥ SoKss_3,4.309 // इति संचिन्त्य तत्कालं जङ्घां तामारुरोह सः । या सान्तर्जलसुप्तस्य पुंसस्तस्य न्यकृत्यत ॥ SoKss_3,4.310 // तया ततार नावेव हस्तव्यस्ताम्बुरम्बुधिम् । दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ॥ SoKss_3,4.311 // तं मारुतिमिवाम्भोधिपारं रामार्थमागतम् । बलवन्तमुवाचैवमन्तरिक्षात्सरस्वती ॥ SoKss_3,4.312 // साधु साधु सुसत्त्वो ऽस्ति को ऽन्यस्त्वत्तो विदूषक । अनेन तव धैर्येण तुष्टो ऽस्मि तदिदं शृणु ॥ SoKss_3,4.313 // प्राप्तो ऽसि नग्नविषयमिमं संप्रत्यतो ऽपि च । कार्कोटकाख्यं नगरं दिनैः प्राप्स्यसि सप्तभिः ॥ SoKss_3,4.314 // ततो लब्धधृतिर्गत्वा शीघ्रं प्राप्स्यसि चेप्सितम् । अहं चाराधिपः पूर्वं भवता हव्यकव्यभुक् ॥ SoKss_3,4.315 // मद्वराच्च तवेदानीं क्षुत्तृष्णा च न वर्त्स्यति । तद्गच्छ सिद्ध्यै विस्रब्धमित्युक्त्वा विरराम वाक् ॥ SoKss_3,4.316 // विदूषकश्च तच्छ्रुत्वा प्रणयाग्निं प्रहर्षितः । प्रतस्थे सप्तमे चाह्नि प्राप कार्कोटकं पुरम् ॥ SoKss_3,4.317 // तत्र च प्रविवेशैकं मठमार्यैरधिष्ठितम् । नानादेशोद्भवैस्तैस्तैर्द्विजैरभ्यागतप्रियैः ॥ SoKss_3,4.318 // श्रीमता निर्मितं राज्ञा तत्रत्येनार्यवर्मणा । ऋद्धं समग्रसौवर्णहृद्यदेवकुलान्वितम् ॥ SoKss_3,4.319 // तत्र सर्वैः कृतातिथ्यमेकस्तं ब्राह्मणो ऽतिथिम् । स्नानेन भोजनैर्वस्त्रैर्नीत्वा गृहमुपाचरत् ॥ SoKss_3,4.320 // सायं च तन्मठस्थः सन् पुरे शुश्राव तत्र सः । विदूषकः सपटहं घोष्यमाणम् इदं वचः ॥ SoKss_3,4.321 // ब्राह्मणः क्षत्रियो वापि परिणेतुं नृपात्मजाम् । प्रातरिच्छति यः सो ऽद्य रात्रौ वसतु तद्गृहे ॥ SoKss_3,4.322 // तच्छ्रुत्वा सनिमित्तं स तदाशङ्क्य च तत्क्षणम् । गन्तुं राजसुतावासमियेष प्रियसाहसः ॥ SoKss_3,4.323 // ऊचुस्तं मठविप्रास्ते ब्रह्मन्मा साहसं कृथाः । तन्न राजसुतासद्म तन्मृत्योर्विवृतं मुखम् ॥ SoKss_3,4.324 // यो हि तत्र प्रविशति क्षपायां न स जीवति । गताः सुबहवश्चैवमत्र साहसिकाः क्षयम् ॥ SoKss_3,4.325 // इत्युक्तो ऽपि स तैर् विप्रैर् अनङ्गीकृततद्वचाः । विदूषको राजगृहं ययौ तत्किंकरैः सह ॥ SoKss_3,4.326 // तत्रार्यवर्मणा राज्ञा स्वयं दृष्ट्वाभिनन्दितः । विवेश तत्सुतावासं नक्तमर्क इवानलम् ॥ SoKss_3,4.327 // ददर्श राजकन्यां च तामाकृत्यानुरागिणीम् । नैराश्यदुःखविधुरं पश्यन्तीं सास्रया दृशा ॥ SoKss_3,4.328 // आसीच्च जाग्रदेवात्र स रात्राववलोकयन् । करे कृपाणमाग्नेयं चिन्तितोपनतं दधत् ॥ SoKss_3,4.329 // अकस्माच्च महाघोरं ददर्श द्वारि राक्षसम् । छिन्नदक्षिणबाहुत्वात्प्रसारितभुजान्तरम् ॥ SoKss_3,4.330 // दृष्ट्वा व्यचिन्तयच् चासौ हन्त सो ऽयं निशाचरः । यस्य बाहुर् मया छिन्नो नगरे पौण्ड्रवर्धने ॥ SoKss_3,4.331 // तदद्य न पुनर्बाहौ प्रहरिष्याम्यसौ हि मे । पलाय्य पूर्ववद्गच्छेत्तस्मात्साधु निहन्म्यमुम् ॥ SoKss_3,4.332 // इत्यालोच्य प्रधाव्यैव केशेष्वाकृष्य तस्य सः । राक्षसस्य शिरश्छेत्तुं समारेभे विदूषकः ॥ SoKss_3,4.333 // तत्क्षणं भीतभीतश्च तमुवाच स राक्षसः । मा मां वधीः सुसत्त्वस्त्वं तत्कुरुष्व कृपामिति ॥ SoKss_3,4.334 // किंनाम त्वं च केयं च तव चेष्टेति तेन सः । मुक्त्वा पृष्टश्च वीरेण पुनराह स राक्षसः ॥ SoKss_3,4.335 // यमदंष्ट्राभिधानस्य ममाभूतां सुते इमे । इयम् एका तथान्या च पौण्ड्रवर्धनवर्तिनी ॥ SoKss_3,4.336 // अवीरपुरुषासङ्गाद्रक्षणीये नृपात्मजे । शंकराज्ञाप्रसादो हि ममाभूदयमीदृशः ॥ SoKss_3,4.337 // तत्रादौ बाहुर् एकेन छिन्नो मे पौण्ड्रवर्धने । त्वया चाद्य जितो ऽस्मीह तत् समाप्तम् इदं मम ॥ SoKss_3,4.338 // तच् छ्रुत्वा स विहस्यैनं प्रत्युवाच विदूषकः । मयैव स भुजस् तत्र लूनस्ते पौण्ड्रवर्धने ॥ SoKss_3,4.339 // राक्षसो ऽप्यवदत्तर्हि देवांशस्त्वं न मानुषः । मन्ये त्वदर्थमेवाभूच्छर्वाज्ञानुग्रहः स मे ॥ SoKss_3,4.340 // तदिदानीं सुहृन्मे त्वं यदा मां च स्मरिष्यसि । तदाहं संनिधास्ये ते सिद्धये संकटेष्वपि ॥ SoKss_3,4.341 // एवं स राक्षसो मैत्र्या वरयित्वा विदूषकम् । तेनाभिनन्दितवचा यमदंष्ट्रस्तिरोदधे ॥ SoKss_3,4.342 // विदूषको ऽपि सानन्दमभिनन्दितविक्रमः । राजपुत्र्या तया तत्र हृष्टस्तामनयन्निशाम् ॥ SoKss_3,4.343 // प्रातश्च ज्ञातवृत्तान्तस्तुष्टस्तस्मै ददौ नृपः । विभवैः सह शौर्यैकपताकामिव तां सुताम् ॥ SoKss_3,4.344 // स तया सह तत्रासीद्रात्रीः काश्चिद्विदूषकः । पदात्पदममुञ्चन्त्या लक्ष्म्येव गुणबद्धया ॥ SoKss_3,4.345 // एकदा च निशि स्वैरं ततः प्रायात्प्रियोत्सुकः । लब्धदिव्यरसास्वादः को हि रज्येद्रसान्तरे ॥ SoKss_3,4.346 // नगराच्च विनिर्गत्य स तं सस्मार राक्षसम् । स्मृतमात्रागतं तं च जगाद रचितानतिम् ॥ SoKss_3,4.347 // सिद्धक्षेत्रे प्रयातव्यमुदयाद्रौ मया सखे । भद्राविद्याधरीहेतोरतस्त्वं तत्र मां नय ॥ SoKss_3,4.348 // तथेतुक्तवतस्तस्य स्कन्धमारुह्य रक्षसः । ययौ च स तया रात्र्या दुर्गमां षष्टियोजनीम् ॥ SoKss_3,4.349 // प्रातश्च तीर्त्वा शीतोदामलङ्घ्यां मानुषैर्नदीम् । उदयाद्रेरथ प्रापत्संनिकर्षमयत्नतः ॥ SoKss_3,4.350 // अयं स पर्वतः श्रीमानुदयाख्यः पुरस्तव । अत्रोपरि च नास्त्येव सिद्धधाम्नि गतिर्मम ॥ SoKss_3,4.351 // इत्य् उक्त्वा राक्षसे तस्मिन् प्राप्तानुज्ञे तिरोहिते । दीर्घिकां स ददर्शैकां रम्यां तत्र विदूषकः ॥ SoKss_3,4.352 // वदन्त्याः स्वागतमिव भ्रमद्भ्रमरगुञ्जितैः । तस्यास् तीरे न्यषीदच् च फुल्लपद्माननश्रियः ॥ SoKss_3,4.353 // स्त्रीणामिवात्र चापश्यत्पदपङ्क्तिं सुविस्तराम् । अयं प्रियागमे मार्गस्तवेति ब्रुवतीमिव ॥ SoKss_3,4.354 // अलङ्घ्यो ऽयं गिरिर्मर्त्यैस्तदिहैव वरं क्षणम् । स्थितो भवामि पश्यामि कस्येयं पदपद्धतिः ॥ SoKss_3,4.355 // इति चिन्तयतस्तस्य तत्र तोयार्थमाययुः । g­hÅtakäcanaghaÂà भव्याः सुबहवः स्त्रियः ॥ SoKss_3,4.356 // वारिपूरितकुम्भाश्च ताः स पप्रच्छ योषितः । कस्येदं नीयते तोयमिति प्रणयपेशलम् ॥ SoKss_3,4.357 // आस्ते चिद्याधरी भद्र भद्रानामात्र पर्वते । इदं स्नानोदकं तस्या इति ताश्च तमब्रुवन् ॥ SoKss_3,4.358 // चित्रं धातैव धीराणामारब्धोद्दामकर्मणाम् । परितुष्येव सामग्रीं घटयत्युपयोगिनीम् ॥ SoKss_3,4.359 // यदेका सहसैव स्त्री तासां मध्यादुवाच तम् । महाभाग मम स्कन्धे कुम्भ उत्क्षिप्यतामिति ॥ SoKss_3,4.360 // तथेति च घटे तस्याः स्कन्धोत्क्षिप्ते स बुद्धिमान् । निदधे भद्रया पूर्वं दत्तं रत्नाङ्गुलीयकम् ॥ SoKss_3,4.361 // उपाविशच्च तत्रैव स पुनर्दीर्घिकातटे । ताश्च तज्जलमादाय ययुर्भद्रागृहं स्त्रियः ॥ SoKss_3,4.362 // तत्र ताभिश्च भद्राया यावत्स्नानाम्बु दीयते । तावत्तस्यास्तदुत्सङ्गे निपपाताङ्गुलीयकम् ॥ SoKss_3,4.363 // तद्दृष्ट्वा प्रत्यभिज्ञाय भद्रा पप्रच्छ ताः सखीः । दृष्टः किं कोऽपि युष्माभिरिहापूर्वः पुमानिति ॥ SoKss_3,4.364 // दृष्ट एको युवास्माभिर्मानुषो वापिकातटे । तेनोत्क्षिप्तो घटश्चायमिति प्रत्यब्रुवंश्च ताः ॥ SoKss_3,4.365 // ततो भद्राब्रवीच्छीघ्रं प्रकॢप्तस्नानमण्डनम् । इहानयत गत्वा तं स हि भर्ता ममागतः ॥ SoKss_3,4.366 // इत्युक्ते भद्रया गत्वा यथवस्तु निवेद्य च । स्नातश्च तद्वयस्याभिस्तत्रानिन्ये विदूषकः ॥ SoKss_3,4.367 // प्राप्तश्च स ददर्शात्र भद्रां मार्गोन्मुखीं चिरात् । निजसत्त्वतरोः साक्षात्पक्वामिव फलश्रियम् ॥ SoKss_3,4.368 // सापि दृष्ट्वा तमुत्थाय har«abëpÃmbusÅkarai÷ / दत्तार्घेव बबन्धास्य कण्ठे भुजलतास्रजम् ॥ SoKss_3,4.369 // परस्परालिङ्गितयोस्तयोः स्वेदच्छलादिव । atipŬanata÷ स्नेहः सस्यन्दे चिरसंभृतः ॥ SoKss_3,4.370 // अथोपविष्टाव् अन्योन्यम् अवितृप्तौ विलोकने । उभौ शतगुणीभूताम् इवोत्कण्ठाम् उदूहतुः ॥ SoKss_3,4.371 // आगतो ऽसि कथं भूमिमिमामिति च भद्रया । परिपृष्टः स तत्कालमुवाचेदं विदूषकः ॥ SoKss_3,4.372 // समालम्ब्य भवेत्स्नेहमारुह्य प्राणसंशयान् । सुबहूनागतो ऽस्मीह किमन्यद्वच्मि सुन्दरि ॥ SoKss_3,4.373 // तच्छ्रुत्वा तस्य दृष्ट्वा तामनपेक्षितजीविताम् । प्रीतिं këÂhÃgatasnehà सा भद्रा tamabhëata ॥ SoKss_3,4.374 // आर्यपुत्र न मे कार्यं सखिभिर्न च सिद्धिभिः । त्वं मे प्राणा गुणक्रीता दासी चाहं तव प्रभो ॥ SoKss_3,4.375 // विदूषकस्ततो ऽवादीत्तर्ह्यागच्छ मया सह । मुक्त्वा दिव्यमिमं भोगं वस्तुमुज्जयिनीं प्रिये ॥ SoKss_3,4.376 // तथेति प्रतिपेदे सा भद्रा सपदि तद्वचः । तत्संकल्पपरिभ्रष्टा विद्याश्च तृणवज्जहौ ॥ SoKss_3,4.377 // ततस्तया समं तत्र स विशश्राम तां निशाम् । कॢप्तोपचारस् तत्सख्या योगेश्वर्या विदूषकः ॥ SoKss_3,4.378 // प्रातश्च भद्रया साकमवतीर्योदयाद्रितः । सस्मार यमदंष्ट्रं तं राक्षसं स पुनः कृती ॥ SoKss_3,4.379 // स्मृतमात्रागतस्योक्त्वा गन्तव्याध्वक्रमं निजम् । तस्यारुरोह स स्कन्धे भद्रामारोप्य तां पुरः ॥ SoKss_3,4.380 // सापि सेहे तदत्युग्रराक्षसांसाधिरोहणम् । अनुरागपरायत्ताः कुर्वते किं न योषितः ॥ SoKss_3,4.381 // rak«odhirƬhaÓca ततः स प्रतस्थे प्रियासखः । विदूषकः पुनः प्राप तच्च कार्कोटकं पुरम् ॥ SoKss_3,4.382 // रक्षोदर्शनसत्रासं तत्र चालोकितो जनैः । दृष्ट्वार्यवर्मनृपतिं स्वां भार्यां मार्गति स्म सः ॥ SoKss_3,4.383 // दत्तां तेन गृहीत्वा च तत्सुतां तां भुजर्जिताम् । तथैव rÃk«asÃrƬha÷ स प्रतस्थे पुरात्ततः ॥ SoKss_3,4.384 // गत्वाम्बुधेस्तटे प्राप पापं तं वणिजं च सः । येनास्य वारिधौ पूर्वं छिन्नाः क्षिप्तस्य रज्जवः ॥ SoKss_3,4.385 // जहार तस्य च सुतां वणिजः स धनैः सह । प्रागम्बुधौ प्रवहणप्रमोचनपणार्जिताम् ॥ SoKss_3,4.386 // धनापहारमेवास्य वधं मेने च पाप्मनः । कदर्याणां पुरे प्राणाः प्रायेण ह्यर्थसंचयाः ॥ SoKss_3,4.387 // ततो rak«orathÃrƬhastÃmÃnÅya वणिक्सुताम् । स भद्राराजपुत्रीभ्यां सहैवोदपतन्नभः ॥ SoKss_3,4.388 // दर्शयन्निजकान्तानां द्युमार्गेण ततार च । विलसत्सत्त्वसंरम्भं स्वपौरुषमिवाम्बुधिम् ॥ SoKss_3,4.389 // प्राप तच् च स भूयो ऽपि नगरं पौण्ड्रवर्धनम् । दृष्टः सविस्मयं सर्वैर् वाहनीकृतराक्षसः ॥ SoKss_3,4.390 // तत्र तां देवसेनस्य सुतां राज्ञश्चिरोत्सुकाम् । भार्यां संभावयामास राक्षसावजयार्जिताम् ॥ SoKss_3,4.391 // रुध्यमानो ऽपि तत्पित्रा स स्वदेशसमुत्सुकः । गृहीत्वा तामपि ततः प्रायादुज्जयिनीं प्रति ॥ SoKss_3,4.392 // अचिरेण च तां प्राप पुरीं राक्षसयोगतः । बहिर्गतामिवात्मीयदेशदर्शननिर्वृतिम् ॥ SoKss_3,4.393 // अथोपरि स्थितस्तस्य महाकायस्य रक्षसः । अंसस्थतद्वधूचक्रकान्तिप्रकटितात्मनः ॥ SoKss_3,4.394 // स जनैर्ददृशे तत्र शिखरे ज्वलितौषधौ । शशाङ्क इव पूर्वाद्रेरुदयस्थो विदूषकः ॥ SoKss_3,4.395 // ततो विस्मितवित्रस्ते जने बुद्ध्वात्र भूपतिः । आदित्यसेनो निरगाच्छ्वशुरो ऽस्य तदा पुरः ॥ SoKss_3,4.396 // विदूषकस्तु दृष्ट्वा तमवतीर्याशु राक्षसात् । प्रणम्य नृपमभ्यागान्नृपो ऽप्यभिननन्द तम् ॥ SoKss_3,4.397 // अवतार्यैव तत्स्कन्धात्ताः स्वभार्यास्ततो ऽखिलाः । मुमोच कामचाराय राक्षसं स विदूषकः ॥ SoKss_3,4.398 // गते च राक्षसे तस्मिन् स तेन सह भूभुजा । श्वशुरेण सभार्यः सन् प्राविशद् राजमन्दिरम् ॥ SoKss_3,4.399 // तत्र तां प्रथमां भार्यां तनयां तस्य भूपतेः । आनन्दयदुपागत्य चिरोत्कण्ठावशीकृताम् ॥ SoKss_3,4.400 // कथमेतास्त्वया भार्याः प्राप्ताः कश्चैष राक्षसः । इति पृष्टः स राज्ञात्र सर्वमस्मै शशंस तत् ॥ SoKss_3,4.401 // ततः प्रभावतुष्टेन तेन तस्य महीभृता । जामातुर्निजराज्यार्धं प्रदत्तं कार्यवेदिना ॥ SoKss_3,4.402 // तत्क्षणाच्च स राजाभूद्विप्रो भूत्वा विदूषकः । समुच्छ्रितसितच्छत्त्रो विधूतोभयचामरः ॥ SoKss_3,4.403 // तदा च मङ्गलातोद्यवाद्यनिर्ह्रादनिर्भरा । प्रहर्षमुक्तनादेव रराजोज्जयिनी पुरी ॥ SoKss_3,4.404 // इत्याप्तराज्यविभवः क्रमशः स कृत्स्नां जित्वा महीमखिलराजकपूजिताङ्घ्रिः । ताभिः समं विगतमत्सरनिर्वृताभिर् भद्रासखश्चिरमरंस्त निजप्रियाभिः ॥ SoKss_3,4.405 // इत्यनुकूले दैवे भजति निजं सत्त्वम् एव धीराणाम् । लक्ष्मीरभसाकर्षणसिद्धमहामोदमन्त्रत्वम् ॥ SoKss_3,4.406 // इत्थं श्रुत्वा वत्सराजस्य वक्त्राच् चित्राम् एताम् अद्भुतार्थां कथां ते । पाश्वासीना मन्त्रिणश् चास्य सर्वे देव्यौ चापि प्रीतिमग्र्यामवापुः ॥ SoKss_3,4.407 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके चतुर्थस् तरङ्गः । पञ्चमस् तरङ्गः । ततो वत्सेश्वरं प्राह तत्र यौगन्धरायणः । राजन् दैवानुकूल्यं च विद्यते पौरुषं च ते ॥ SoKss_3,5.1 // नीतिमार्गे च वयम् अप्य् अत्र किंचित्कृतश्रमाः । तद् यथाचिन्तितं शीघ्रं कुरुष्व विजयं दिशाम् ॥ SoKss_3,5.2 // इत्य् उक्ते मन्त्रिमुख्येन राजा वत्सेश्वरो ऽब्रवीत् । अस्त्व् एतद् बहुविघ्नास् तु सदा कल्याणसिद्धयः ॥ SoKss_3,5.3 // अतस् तदर्थं तपसा शंभुम् आराधयाम्य् अहम् । विना हि तत्प्रसादेन कुतो vächitasiddhaya÷ // SoKss_3,5.4 // तच् छ्रुत्वा च तपस् तस्य मन्त्रिणो ऽप्य् अनुमेनिरे । सेतुबन्धोद्यतस्याब्धौ रामस्येव कपीश्वराः ॥ SoKss_3,5.5 // ततस् तं सह देवीभ्यां सचिवैश् च तपःस्थितम् । त्रिरात्रोपोषितं भूपं शिवः स्वप्नं समादिशत् ॥ SoKss_3,5.6 // तुष्टो ऽस्मि ते तद् उत्तिष्ठ निर्विघ्नं जयम् आप्स्यसि । सर्वविद्याधराधीशं पुत्रं चैवाचिराद् इति ॥ SoKss_3,5.7 // ततः स बुबुधे राजा तत्प्रसादहृतक्लमः । अर्कांशुरचिताप्यायः प्रतिपच्चन्द्रमा इव ॥ SoKss_3,5.8 // आनन्दयच् च सचिवान् प्रातः स्वप्नेन तेन सः । व्रतोपवासक्लान्ते च देव्यौ द्वे पुष्पकोमले ॥ SoKss_3,5.9 // तत्स्वप्नवर्णनेनैव श्रोत्रपेयेन तृप्तयोः । तयोश् च विभवायैव जातः स्वाद्वौषधक्रमः ॥ SoKss_3,5.10 // लेभे स राजा तपसा प्रभावं पूर्वजैः समम् । पुण्यां पतिव्रतानां च तत्पत्न्यौ कीर्तिम् आपतुः ॥ SoKss_3,5.11 // उत्सवव्यग्रपौरे च विहिते व्रतपारणे । यौगन्धरायणो ऽन्येद्युर् इति राजानम् अब्रवीत् ॥ SoKss_3,5.12 // धन्यस् त्वं यस्य चैवेत्थं प्रसन्नो भगवान् हरः । तद् इदानीं ripƤ जित्वा भज लक्ष्मीं भुजार्जिताम् ॥ SoKss_3,5.13 // सा हि स्वधर्मसंभूता भूभृताम् अन्वये स्थिरा । निजधर्मार्जितानां हि विनाशो नास्ति संपदाम् ॥ SoKss_3,5.14 // तथा च चिरभूमिष्ठो निधिः पूर्वजसंभृतः । प्रणष्टो भवता प्राप्तः किं चात्रैतां कथां शृणु ॥ SoKss_3,5.15 // बभूव देवदासाख्यः पुरे पाटलिपुत्रके । पुरा कोऽपि वणिक्पुत्रो महाधनकुलोद्गतः ॥ SoKss_3,5.16 // अभवत् तस्य भार्या च नगरात् पौण्ड्रवर्धनात् । परिणीता समृद्धस्य कस्यापि वणिजः सुता ॥ SoKss_3,5.17 // गते पितरि पञ्चत्वं क्रमेण व्यसनान्वितः । स देवदासो द्यूतेन सर्वं धनम् अहारयत् ॥ SoKss_3,5.18 // ततश् च तस्य सा भार्या दुःखदारिद्र्यदुःखिता । एत्य नीता निजं गेहं स्वपित्रा पौण्ड्रवर्धनम् ॥ SoKss_3,5.19 // शनैः सो ऽपि विपत्खिन्नः स्थातुम् इच्छन् स्वकर्मणि । मूल्यार्थी देवदासस् तं श्वशुरं याचितुं ययौ ॥ SoKss_3,5.20 // प्राप्तश् च संध्यासमये तत् पुरं पौण्ड्रवर्धनम् । रजोरूक्षं विवस्त्रं च वीक्ष्यात्मानम् अचिन्तयत् ॥ SoKss_3,5.21 // ईदृशः प्रविशामीह कथं श्वशुरवेश्मनि । वरं हि मानिनो मृत्युर् न दैन्यं स्वजनाग्रतः ॥ SoKss_3,5.22 // इत्य् आलोच्यापणे गत्वा स क्वापि विपणेर् बहिः । नक्तं संकुचितस् तस्थौ तत्कालं कमलोपमः ॥ SoKss_3,5.23 // क्षणाच् च तस्यां विपणौ प्रविशन्तं व्यलोकयत् । युवानं वणिजं कंचिद् उद्घाटितकवाटकम् ॥ SoKss_3,5.24 // क्षणान्तरे च तत्रैव निःशब्दपदम् आगताम् । द्रुतम् अन्तः प्रविष्टां च स्त्रियम् एकां ददर्श सः ॥ SoKss_3,5.25 // ज्वलत्प्रदीपे यावच् च ददौ दृष्टिं तदन्तरे । प्रत्यभिज्ञातवांस् तावत् तां निजाम् एव गेहिनीम् ॥ SoKss_3,5.26 // ततः सो ऽर्गलितद्वारां भार्यां ताम् अन्यगामिनीम् । दृष्ट्वा दुःखाशनिहतो देवदासो व्यचिन्तयत् ॥ SoKss_3,5.27 // धनहीनेन देहो ऽपि हार्यते स्त्रीषु का कथा । निसर्गनियतं वासां विद्युताम् इव चापलम् ॥ SoKss_3,5.28 // तद् इयं सा विपत् पुंसां व्यसनार्णवपातिनाम् । गतिः सेयं स्वतन्त्रायाः स्त्रियाः पितृगृहस्थितेः ॥ SoKss_3,5.29 // इति संचिन्तयंस् तस्या भार्यायाः स बहिः स्थितः । रतान्तविस्रम्भजुषः कथालापम् इवाशृणोत् ॥ SoKss_3,5.30 // उपेत्य च ददौ द्वारि स कर्णं सापि तत्क्षणम् । इत्य् अब्रवीद् उपपतिं पापा तं वणिजं रहः ॥ SoKss_3,5.31 // शृण्व् इदं कथयाम्य् अद्य रहस्यं ते ऽनुरागिणी । मद्भर्तुर् वीरवर्माख्यः पुराभूत् प्रपितामहः ॥ SoKss_3,5.32 // स्वगृहस्याङ्गणे तेन चत्वारः स्वर्णपूरिताः । कुम्भाश् चतुर्षु कोणेषु nigƬhÃ÷ स्थापिता भुवि ॥ SoKss_3,5.33 // तद् एकस्याः स्वभार्यायाः स चक्रे विदितं तदा । तद्भार्या चान्तकाले सा स्नुषायै तद् अवोचत ॥ SoKss_3,5.34 // सापि स्नुषायै मच्छ्वश्र्वे मच्छ्वश्रूर् अब्रवीच् च मे । इत्य् अयं मत्पतिकुले श्वश्रूक्रममुखागमः ॥ SoKss_3,5.35 // स्वभर्तुस् तच् च न मया दरिद्रस्यापि वर्णितम् । स हि द्यूतरतो द्वेष्यस् त्वं तु मे परमः प्रियः ॥ SoKss_3,5.36 // तत् तत्र गत्वा मद्भर्तुः सकाशात् तद्गृहं धनैः । क्रीत्वा तत् प्राप्य च स्वर्णम् इहैत्य भज मां सुखम् ॥ SoKss_3,5.37 // एवम् उक्तः कुटिलया स तयोपपतिर् वणिक् । तुतोष तस्यै मन्वानो निधिं लब्धम् अयत्नतः ॥ SoKss_3,5.38 // देवदासो ऽपि कुवधूवाक्शल्यैस् तैर् बहिर् गतः । कीलिताम् इव तत्कालं धनाशां हृदये दधौ ॥ SoKss_3,5.39 // जगाम च ततः सद्यः पुरं पाटलिपुत्रकम् । प्राप्य च स्वगृहं लब्ध्वा निधानं स्वीचकार तत् ॥ SoKss_3,5.40 // अथाजगाम स वणिक् तद्भार्याच्छन्नकामुकः । तम् एव देशं वाणिज्यव्याजेन निधिलोलुपः ॥ SoKss_3,5.41 // देवदाससकाशाच् च क्रीणाति स्म स तद्गृहम् । देवदासो ऽपि मूल्येन भूयसा तस्य तद् ददौ ॥ SoKss_3,5.42 // ततो गृहस्थितिं कृत्वा युक्त्या श्वशुरवेश्मनः । स देवदासः शीघ्रं ताम् आनिनाय स्वगेहिनीम् ॥ SoKss_3,5.43 // एवं कृते च तद्भार्याकामुकः स वणिक् शठः । अलब्धनिधिर् अभ्येत्य देवदासम् उवाच तम् ॥ SoKss_3,5.44 // एतद् भवद्गृहं जीर्णं मह्यं न खलु रोचते । तद् देहि मे निजं मूल्यं स्वगृहं स्वीकुरुष्व च ॥ SoKss_3,5.45 // इति जल्पंश् च स वणिग् देवदासश् च विब्रुवन् । उभौ विवादसक्तौ तौ राजाग्रम् उपजग्मतुः ॥ SoKss_3,5.46 // तत्र स्वभार्यावृत्तान्तं वक्षःस्थविषदुःसहम् । देवदासो नरेन्द्राग्रे कृत्स्नम् उद्गिरति स्म तम् ॥ SoKss_3,5.47 // ततश् चानाय्य तद्भार्यां तत्त्वं चान्विष्य भूपतिः । अदण्डयत् तं सर्वस्वं वणिजं पारदारिकम् ॥ SoKss_3,5.48 // देवदासो ऽपि कुवधूं कृत्व तां छिन्ननासिकाम् । अन्यां च परिणीयात्र तस्थौ लब्धनिधिः सुखम् ॥ SoKss_3,5.49 // इत्थं धर्मार्जिता लक्ष्मीर् आसंतत्य् अनपायिनी । इतरा तु जलपाततुषारकणनश्वरी ॥ SoKss_3,5.50 // अतो यतेत धर्मेण धनम् अर्जयितुं पुमान् । राजा तु सुतरां येन मूलं राज्यतरोर् धनम् ॥ SoKss_3,5.51 // तस्माद् यथावत् संमान्य सिद्धये मन्त्रिमण्डलम् । कुरु दिग्विजयं देव लब्धुं धर्मोत्तरां श्रियम् ॥ SoKss_3,5.52 // श्वशुरद्वयबन्धूनां प्रसक्तानुप्रसक्तितः । विकुर्वते न बहवो राजानस् ते मिलन्ति च ॥ SoKss_3,5.53 // यस् त्व् एष ब्रह्मदत्ताख्यो वाराणस्यां महीपतिः । नित्यं वैरी स ते तस्माद् विजयस्व तम् अग्रतः ॥ SoKss_3,5.54 // तस्मिञ् जिते जय प्राचीप्रक्रमेणाखिला दिशः । उच्चैः कुरुष्व वै पाण्डोर् यशश् च कुमुदोज्ज्वलम् ॥ SoKss_3,5.55 // इत्य् उक्तो मन्त्रिमुख्येन तथेति विजयोद्यतः । वत्सराजः प्रकृतिषु प्रयाणारम्भम् आदिशत् ॥ SoKss_3,5.56 // ददौ वैदेहदेशे च राज्यं गोपालकाय सः । सत्कारहेतोर् नृपतिः श्वशुर्यायानुगच्छते ॥ SoKss_3,5.57 // किं च पद्मावतीभ्रात्रे प्रायच्छत् सिंहवर्मणे । संमान्य चेदिविषयं सैन्यैः समम् उपेयुषे ॥ SoKss_3,5.58 // आनाययच् च स विभुर् भिल्लराजं पुलिन्दकम् । मित्त्रं बलैर् व्याप्तदिशं प्रावृट्कालम् इवाम्बुदैः ॥ SoKss_3,5.59 // अभूच् च यात्रासंरम्भो rëÂre तस्य महाप्रभोः । आकुलत्वं तु शत्रूणां हृदि चित्रम् अजायत ॥ SoKss_3,5.60 // यौगन्धरायणश् चाग्रे चारान् वाराणसीं प्रति । प्राहिणोद् ब्रह्मदत्तस्य राज्ञो ज्ञातुं विचेष्टितम् ॥ SoKss_3,5.61 // ततः शुभे ऽहनि प्रीतो निमित्तैर् जयशंसिभिः । ब्रह्मदत्तं प्रति प्राच्यां पूर्वं वत्सेश्वरो ययौ ॥ SoKss_3,5.62 // ÃrƬha÷ प्रोच्छ्रितच्छत्त्रं प्रोत्तुङ्गं जयकुञ्जरम् । गिरिं प्रफुल्लैकतरुं मृगेन्द्र इव दुर्मदः ॥ SoKss_3,5.63 // प्राप्तया सिद्धिदूत्येव शरदा दत्तसंमदः । दर्शयन्त्यातिसुगमं मार्गं स्वल्पाम्बुनिम्नगम् ॥ SoKss_3,5.64 // पूरयन् बहुनादाभिर् वाहिनीभिर् भुवस् तलम् । कुर्वन्न् अकाण्डनिर्मेघवर्षासमयसंभ्रमम् ॥ SoKss_3,5.65 // तदा च सैन्यनिर्घोषप्रतिशब्दाकुलीकृताः । परस्परम् इवाचख्युस् तदागमभयं दिशः ॥ SoKss_3,5.66 // चेलुश् च हेमसंनाहसंभृतार्कप्रभा हयाः । तस्य नीराजनप्रीतपावकानुगता इव ॥ SoKss_3,5.67 // विरेजुर् वारणाश् चास्य सितश्रवणचामराः । विगलद्गण्डसिन्दूरशोणदानजलाः पथि ॥ SoKss_3,5.68 // शरत्पाण्डुपयोदाङ्काः सधातुरसनिर्झराः । यात्रानुप्रेषिता भीतैर् आत्मजा इव भूधरैः ॥ SoKss_3,5.69 // नैवैष राजा सहते परेषां प्रसृतं महः । इतीव तच्चमूरेणुर् अर्कतेजस् तिरोदधे ॥ SoKss_3,5.70 // पदात् पदं च द्वे देव्यौ मार्गे तम् अनुजग्मतुः । नृपं नयगुणाकृष्टे इव कीर्तिजयश्रियौ ॥ SoKss_3,5.71 // नमताथ पलायध्वम् इत्य् ऊचे विद्विषाम् इव । पवनाक्षिप्तविक्षिप्तैस् तस्य सेनाध्वजांशुकैः ॥ SoKss_3,5.72 // एवं ययौ स दिग्भागान् पश्यन् फुल्लसिताम्बुजान् । महीमर्दभयोद्भ्रान्तशेषोत्क्षिप्तफणान् इव ॥ SoKss_3,5.73 // अत्रान्तरे च ते चारा धृतकापालिकव्रताः । यौगन्धरायणादिष्टाः प्रापुर् वाराणसीं पुरीम् ॥ SoKss_3,5.74 // तेषां च कुहकाभिज्ञो ज्ञानित्वम् उपदर्शयन् । शिश्रिये गुरुताम् एकः शेषास् तच्छिष्यतां ययुः ॥ SoKss_3,5.75 // आचार्यो ऽयं त्रिकालज्ञ इति व्याजगुरुं च तम् । शिष्यास् ते ख्यापयाम् आसुर् भिक्षाशिनम् इतस् ततः ॥ SoKss_3,5.76 // यद् उवाचाग्निदाहादि स ज्ञानी भावि पृच्छताम् । तच्छिष्यास् तत् तथा गुप्तं चक्रुस् तेन स पप्रथे ॥ SoKss_3,5.77 // रञ्जितं क्षुद्रसिद्ध्या च तत्रत्यं नृपवल्लभम् । स्वीचक्रे स कम् अप्य् एकं राजपुत्रम् उपासकम् ॥ SoKss_3,5.78 // तन्मुखेनैव राज्ञश् च ब्रह्मदत्तस्य पृच्छतः । सो ऽभूत् तत्र रहस्यज्ञः प्राप्ते वत्सेशविग्रहे ॥ SoKss_3,5.79 // अथास्य ब्रह्मदत्तस्य मन्त्री योगकरण्डकः । चकार वत्सराजस्य व्याजान् आगच्छतः पथि ॥ SoKss_3,5.80 // अदूषयत् प्रतिपथं विषादिद्रव्ययुक्तिभिः । वृक्षान् कुसुमवल्लिश् च तोयानि च तृणानि च ॥ SoKss_3,5.81 // विदधे विषकन्याश् च सैन्ये पण्यविलासिनीः । प्राहिणोत् पुरुषांश् चैव निशासु च्छद्मघातिनः ॥ SoKss_3,5.82 // तच् च विज्ञाय स ज्ञानलिङ्गी चारो न्यवेदयत् । यौगन्धरायणायाशु स्वसहायमुखैस् तदा ॥ SoKss_3,5.83 // यौगन्धरायणो ऽप्य् एतद् बुद्ध्वा प्रतिपदं पथि । दूषितं तृणतोयादि प्रतियोगैर् अशोधयत् ॥ SoKss_3,5.84 // अपूर्वस्त्रीसमायोगं कटके निषिषेध च । अवधीद् वधकांस् तांश् च लब्ध्वा सह रुमण्वता ॥ SoKss_3,5.85 // तद् बुद्ध्वा ध्वस्तमायः सन् सैन्यपूरितदिङ्मुखम् । वत्सेश्वरं ब्रह्मदत्तो मेने दुर्जयम् एव तम् ॥ SoKss_3,5.86 // संमन्त्र्य दत्त्वा दूतं च Óiroviracitäjali÷ / ततः स निकटीभूतं वत्सेशं स्वयम् अभ्यगात् ॥ SoKss_3,5.87 // वत्सराजो ऽपि तं प्राप्तं प्रदत्तोपायनं नृपम् । प्रीत्या संमानयाम् आस शूरा हि प्रणतिप्रियाः ॥ SoKss_3,5.88 // इत्थं तस्मिञ् जिते प्राचीं शमयन् नमयन् मृदून् । उन्मूलयंश् च कठिनान् नृपान् वायुर् इव द्रुमान् ॥ SoKss_3,5.89 // प्राप च प्रबलः प्राच्यं चलद्वीचिविघूर्णितम् । वङ्गावजयवित्रासवेपमानम् इवाम्बुधिम् ॥ SoKss_3,5.90 // तस्य वेलातटान्ते च जयस्तम्भं चकार सः । पातालाभययाच्ञार्थं नागराजम् इवोद्गतम् ॥ SoKss_3,5.91 // अवनम्य करे दत्ते कलिङ्गैर् अग्रगैस् ततः । आरुरोह महेन्द्राद्रिं यशस् तस्य यशस्विनः ॥ SoKss_3,5.92 // महेन्द्राभिभवाद् भीतैर् विन्ध्यकूटैर् इवागतैः । गजैर् जित्वाटवीं राज्ञां स ययौ दक्षिणां दिशम् ॥ SoKss_3,5.93 // तत्र चक्रे स निःसारपाण्डुरान् अपगर्जितान् । पर्वताश्रयिणः ÓatrƤ शरत्काल इवाम्बुदान् ॥ SoKss_3,5.94 // उल्लङ्घ्यमाना कावेरी तेन संमर्दकारिणा । चोलकेश्वरकीर्तिश् च कालुष्यं ययतुः समम् ॥ SoKss_3,5.95 // न परं मुरलानां स सेहे मूर्धसु नोन्नतिम् । करैर् आहन्यमानेषु यावत् कान्ताकुचेष्व् अपि ॥ SoKss_3,5.96 // यत् तस्य सप्तधा भिन्नं पपुर् गोदावरीपयः । मातङ्गास् तन्मदव्याजात् सप्तधैवामुचन्न् इव ॥ SoKss_3,5.97 // अथोत्तिर्य स वत्सेशो रेवाम् उज्जयिनीम् अगात् । प्रविवेश च तां चण्डमहासेनपुरस्कृतः ॥ SoKss_3,5.98 // स माल्यश्लथधम्मिल्लशोभाद् वैगुण्यशालिनाम् । मालवस्त्रीकटाक्षाणां ययौ चात्रैव लक्ष्यताम् ॥ SoKss_3,5.99 // तस्थौ च निर्वृतस् तत्र तथा श्वशुरसत्कृतः । विसस्मार यथाभीष्टान् अपि भोगान् स्वदेशजान् ॥ SoKss_3,5.100 // आसीद् वासवदत्ता च पितुः पार्श्वविवर्तिनी । स्मरन्ती बालभावस्य सौख्ये ऽपि विमना इव ॥ SoKss_3,5.101 // राजा चण्डमहासेनस् तया तनयया यथा । तथैव पद्मावत्यापि नन्दति स्म सम् आगतः ॥ SoKss_3,5.102 // विश्रम्य च निशाः काश्चित् प्रीतो वत्सेश्वरस् ततः । अन्वितः श्वाशुरैः सैन्यैः प्रययौ पश्चिमां दिशम् ॥ SoKss_3,5.103 // तस्य खड्गलता नूनं प्रतापानलधूमिका । यच्चक्रे लाटनारीणाम् उदश्रुकलुषा दृशः ॥ SoKss_3,5.104 // असौ मथितुम् अम्भोधिं मा माम् उन्मूलयिष्यति । इतीव तद्गजाधूतवनो ऽवेपत मन्दरः ॥ SoKss_3,5.105 // सत्यं स कोऽपि तेजस्वी भास्वदादिविलक्षणः । प्रतीच्याम् उदयं प्राप प्रकृष्टम् अपि यज्जयी ॥ SoKss_3,5.106 // ततः कुबेरतिलकाम् अलकासङ्गशंसिनीम् । कैलासहाससुभगाम् आशाम् अभिससार सः ॥ SoKss_3,5.107 // सिन्धुराजं वशीकृत्य हरिसैन्यैर् अनुद्रुतः । क्षपयाम् आस च म्लेच्छान् राघवो राक्षसान् इव ॥ SoKss_3,5.108 // तुरुष्कतुरगव्राताः क्षुब्धस्याब्धेर् इवोर्मयः । तद्गजेन्द्रघटा वेलावनेषु दलशो ययुः ॥ SoKss_3,5.109 // गृहीतारिकरः श्रीमान् पापस्य पुरुषोत्तमः । राहोर् इव स चिच्छेद पारसीकपतेः शिरः ॥ SoKss_3,5.110 // \<[पक्षे पुरुषोत्तमो विष्णुः, तत्पक्षे ऽरिचक्रम्, गृहीतचक्रहस्त इत्य् अर्थः]>\ हूणहानिकृतस् तस्य मुखरीकृतदिङ्मुखा । कीर्तिर् द्वितीया गङ्गेव विचचार हिमाचले ॥ SoKss_3,5.111 // नदन्तीष्व् अस्य सेनासु भयस्तिमितविद्विषः । प्रतीपः शुश्रुवे नादः शैलरन्ध्रेषु केवलम् ॥ SoKss_3,5.112 // अपच्छत्त्रेण शिरसा कामरूपेश्वरो ऽपि तम् । नमन् विच्छायतां भेजे यत् तदा न तद् अद्भुतम् ॥ SoKss_3,5.113 // तद्दत्तैर् अन्वितो नागैः samrì विववृते ऽथ सः । अद्रिभिर् जङ्गमैः शैलैः करीकृत्यार्पितैर् इव ॥ SoKss_3,5.114 // एवं विजित्य वत्सेशो वसुधां सपरिच्छदः । पद्मावतीपितुः प्राप पुरं मगधभूभृतः ॥ SoKss_3,5.115 // मगधेशश् च देवीभ्यां सहिते ऽस्मिन्न् उपस्थिते । सोत्सवो ऽभून् निशाज्योत्स्नावति चन्द्र इव स्मरः ॥ SoKss_3,5.116 // अविज्ञातस्थिताम् आदौ पुनश् च व्यक्तिम् आगताम् । मेने वासवदत्तां च सो ऽधिकप्रश्रयास्पदम् ॥ SoKss_3,5.117 // ततो मगधभूभृता सनगरेण तेनार्चितः समग्रजनमानसैर् अनुगतो ऽनुरागागतैः । निगीर्णवसुधातलो बलभरेण लावाणकं जगाम विषयं निजं स किल वत्सराजो जयी ॥ SoKss_3,5.118 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके पञ्चमस् तरङ्गः । षष्ठस् तरङ्गः । ततः स सेनाविश्रान्त्यै तत्र लावाणके स्थितः । रहस्य् उवाच वत्सेशो राजा यौगन्धरायणम् ॥ SoKss_3,6.1 // त्वद्बुद्ध्या निर्जिताः सर्वे पृथिव्यां भूभृतो मया । उपायस्वीकृतास् ते च नैव व्यभिचरन्ति मे ॥ SoKss_3,6.2 // वाराणसीपतिस् त्व् एष ब्रह्मदत्तो दुराशयः । जाने व्यभिचरत्य् एको विश्वासः कुटिलेषु कः ॥ SoKss_3,6.3 // इति वत्सेश्वरेणोक्त आह यौगन्धरायणः । न राजन् ब्रह्मदत्तस् ते भूयो व्यभिचरिष्यति ॥ SoKss_3,6.4 // आक्रान्तोपनतस् त्व् एष भृशं संमानितस् त्वया । शुभाचारस्य कः कुर्याद् अशुभं हि सचेतनः ॥ SoKss_3,6.5 // कुर्वीत वा यस् तस्यैव तदात्मन्य् अशुभं भवेत् । तथा च श्रूयताम् अत्र कथां ते वर्णयाम्य् अहम् ॥ SoKss_3,6.6 // बभूव पद्मविषये पुरा कोऽपि द्विजोत्तमः । ख्यातिमान् अग्निदत्ताख्यो भूभृद्दत्ताग्रहारभुक् ॥ SoKss_3,6.7 // तस्यैकः सोमदत्ताख्यः पुत्रो ज्यायान् अजायत । द्वितीयश् चाभवद् वैश्वानरदत्ताख्यया सुतः ॥ SoKss_3,6.8 // आद्यस् तयोर् अभून् मूर्खः स्वाकृतिर् दुर्विनीतकः । अपरश् चाभवद् विद्वान् विनीतो ऽध्ययनप्रियः ॥ SoKss_3,6.9 // कृतदाराव् उभौ तौ च पितर्य् अस्तं गते ततः । तदीयस्याग्रहारादेर् अर्धम् अर्धं विभेजतुः ॥ SoKss_3,6.10 // तन्मध्यात् स कनीयांश् च राज्ञा संमानितो ऽभवत् । ज्येष्ठस् तु सोमदत्तो ऽभूच् चपलः क्षत्रकर्मकृत् ॥ SoKss_3,6.11 // एकदा बद्धगोष्ठीकं शूद्रैः सह विलोक्य तम् । सोमदत्तं पितृसुहृद्द्विजः को ऽप्य् एवम् अब्रवीत् ॥ SoKss_3,6.12 // अग्निदत्तसुतो भूत्वा शूद्रवन् मूर्ख चेष्टसे । निजम् एवानुजं दृष्ट्वा राजपूज्यं न लज्जसे ॥ SoKss_3,6.13 // तच् छ्रुत्वा कुपितः सो ऽथ सोमदत्तः प्रधाव्य तम् । विप्रं पादप्रहारेण जघानोज्झितगौरवः ॥ SoKss_3,6.14 // तत्र विप्रः स कृत्वान्यान् साक्षिणस् तत्क्षणं द्विजान् । गत्वा पादाहतिक्रुद्धो राजानं तं व्यजिज्ञपत् ॥ SoKss_3,6.15 // राजापि सोमदत्तस्य बन्धाय प्राहिणोद् भटान् । ते च निर्गत्य तन्मित्त्रैर् जघ्निरे शस्त्रपाणिभिः ॥ SoKss_3,6.16 // ततो भूयो बलं प्रेष्यावष्टब्धस्यास्य भूपतिः । क्रोधान्धः सोमदत्तस्य शूलारोपणम् आदिशत् ॥ SoKss_3,6.17 // आरोप्यमाणः शूलायाम् अथाकस्मात् स च द्विजः । प्रक्षिप्त इव केनापि निपपात ततः क्षितौ ॥ SoKss_3,6.18 // रक्षन्ति भावि कल्याणं भाग्यान्य् एव यतो ऽस्य ते । अन्धीबभूवुर् वधकाः पुनर् आरोपणोद्यताः ॥ SoKss_3,6.19 // तत्क्षणं श्रुतवृत्तान्तस् तुष्टो राजा कनीयसा । भ्रात्रास्य कृतविज्ञप्तिर् वधाद् एनम् अमोचयत् ॥ SoKss_3,6.20 // ततो मरणनिस्तीर्णः सोमदत्तो गृहैः सह । गन्तुं राजावमानेन देशान्तरम् इयेष सः ॥ SoKss_3,6.21 // यदा च नैच्छन् गमनं समेतास् तस्य बान्धवाः । त्यक्तराजाग्रहारार्धां प्रतिपेदे तदा स्थितिम् ॥ SoKss_3,6.22 // ततो वृत्त्यन्तराभावात् कर्तुं स चकमे कृषिम् । तद्योग्यां च भुवं द्रष्टुं शुभे ऽहन्य् अटवीं ययौ ॥ SoKss_3,6.23 // तत्र लेभे शुभां भूमिं संभाव्य फलसंपदम् । तन्मध्ये च महाभोगम् अश्वत्थतरुम् ऐक्षत ॥ SoKss_3,6.24 // तं कल्याणघनच्छायाच् छन्नसूर्यांशुशीतलम् । प्रावृट्कालम् इवालोक्य कृष्यर्थी तोषम् आप सः ॥ SoKss_3,6.25 // यो ऽधिष्ठातात्र तस्यैव भक्तो ऽस्मीत्य् अभिधाय च । कृतप्रदक्षिणो ऽश्वत्थवृक्षं तं प्रणनाम सः ॥ SoKss_3,6.26 // संयोज्याथ बलीवर्दयुगं रचितमङ्गलः । कृत्वा बलिं तस्य तरोर् आरेभे कृषिम् अत्र सः ॥ SoKss_3,6.27 // तस्थौ तस्यैव चाधस्ताद् द्रुमस्य स दिवानिशम् । भोजनं तस्य चानिन्ये तत्रैव गृहिणी सदा ॥ SoKss_3,6.28 // काले तत्र च पक्वेषु तस्य सस्येष्व् अशङ्कितम् । सा भूमिः pararëÂreïa दैवाद् एत्य व्यलुण्ठ्यत ॥ SoKss_3,6.29 // ततः परबले याते नष्टे सस्ये स सत्त्ववान् । आश्वास्य रुदतीं भार्यां किंचिच् छेषं तदाददौ ॥ SoKss_3,6.30 // प्राग्वत् कृतबलिस् तस्थौ तत्रैवाथ तरोर् अधः । निसर्गः स हि धीराणां यद् आपद्य् अधिकं दृढाः ॥ SoKss_3,6.31 // अथ चिन्ताविनिद्रस्य स्थितस्यैकाकिनो निशि । तस्याश्वत्थतरोस् तस्माद् उच्चचार सरस्वती ॥ SoKss_3,6.32 // भोः सोमदत्त तुष्टो ऽस्मि तव तद् गच्छ भूपतेः । आदित्यप्रभसंज्ञस्य rëÂraæ श्रीकण्ठदेशगम् ॥ SoKss_3,6.33 // तत्र तस्यानवरतं द्वारदेशे महीपतेः । वदेः पठित्वा संध्याग्निहोत्रमन्त्रान् इदं वचः ॥ SoKss_3,6.34 // फलभूतिर् अहं नाम्ना विप्रः शृणुत वच्मि यत् । भद्रकृत् प्राप्नुयाद् भद्रम् अभद्रं चाप्य् अभद्रकृत् ॥ SoKss_3,6.35 // एवं वदंश् च तत्र त्वं महतीम् ऋद्धिम् आप्स्यसि । संध्याग्निहोत्रमन्त्रांश् च मत्त एव पठाधुना ॥ SoKss_3,6.36 // अहं च यक्ष इत्य् उक्त्वा स्वप्रभावेण तत्क्षणम् । तम् अध्याप्य च तान् मन्त्रान् वटे वाणी तिरोदधे ॥ SoKss_3,6.37 // प्रातः स सोमदत्तश् च प्रतस्थे भार्यया सह । फलभूतिर् इति प्राप्य नाम यक्षकृतं कृती ॥ SoKss_3,6.38 // अतिक्रम्याटवीस् तास् ता विषमाः परिवर्तिनीः । दुर्दशा इव संप्राप श्रीकण्ठविषयं च सः ॥ SoKss_3,6.39 // तत्र संध्याग्निकार्यादि पठित्वा द्वारि भूपतेः । यथावन् नाम संश्राव्य फलभूतिर् इति स्वकम् ॥ SoKss_3,6.40 // सो ऽवादीद् भद्रकृद् भद्रम् अभद्रं चाप्य् अभद्रकृत् । प्राप्नुयाद् इति लोकस्य कौतुकोत्पादकं वचः ॥ SoKss_3,6.41 // मुहुश् च तद्वदन्तं तं तत्रादित्यप्रभो नृपः । बुद्ध्वा प्रवेशयाम् आस फलभूतिं कुतूहली ॥ SoKss_3,6.42 // सो ऽपि प्रविश्य तस्याग्रे तद् एव मुहुर् अब्रवीत् । जहास तेन स नृपस् तदा पार्श्वस्थितैः सह ॥ SoKss_3,6.43 // ससामन्तश् च वस्त्राणि दत्त्वा चाभरणानि सः । ग्रामान् राजा ददौ तस्मै न तोषो महतां मृषा ॥ SoKss_3,6.44 // एवं च तत्क्षणं प्राप गुह्यकानुग्रहेण सः । फलभूतिः कृशो भूत्वा विभूतिं भूभृदर्पिताम् ॥ SoKss_3,6.45 // सदा तद् एव च वदन् पूर्वोक्तं प्राप भूपतेः । वाल्लभ्यम् ईश्वराणां हि विनोदरसिकं मनः ॥ SoKss_3,6.46 // क्रमाद् राजगृहे चास्मिन् rëÂre«v अन्तःपुरेषु च । राजप्रिय इति प्रीतिं बहुमानाम् अवाप सः ॥ SoKss_3,6.47 // कदाचिद् अथ सो ऽटव्याः कृत्वाखेटकम् आगतः । आदित्यप्रभभूपालः सहसान्तःपुरं ययौ ॥ SoKss_3,6.48 // द्वाःस्थसंभ्रमसाशङ्कः प्रविश्यैव ददर्श सः । देवीं देवार्चनव्यग्रां नाम्ना कुवलयावलीम् ॥ SoKss_3,6.49 // \<[आशङ्कः em. for आशङ्काः]>\ दिगम्बराम् ऊर्ध्वकेशीं निमीलितविलोचनाम् । स्थूलसिन्दूरतिलकां जपप्रस्फुरिताधराम् ॥ SoKss_3,6.50 // विचित्रवर्णकन्यस्तमहामण्डलमध्यगाम् । असृक्सुरामहामांसकल्पितोग्रबलिक्रियाम् ॥ SoKss_3,6.51 // सापि प्रविष्टे नृपतौ संभ्रमाकलितांशुका । तेन पृष्टा क्षणाद् एवम् अवोचद् याचिताभया ॥ SoKss_3,6.52 // तदैवोदयलाभार्थं कृतवत्य् अस्मि पूजनम् । अत्र चागमवृत्तान्तं सिद्धिं च शृणु मे प्रभो ॥ SoKss_3,6.53 // पुराहं पितृवेश्मस्था कन्या मधुमहोत्सवे । एवम् उक्ता वयस्याभिः समेत्योद्यानवर्तिनी ॥ SoKss_3,6.54 // अस्तीह प्रमदोद्याने तरुमण्डलमध्यगः । दृष्टप्रभावो वरदो देवदेवो विनायकः ॥ SoKss_3,6.55 // तम् उपागत्य भक्त्या त्वं पूजय प्रार्थितप्रदम् । येन निर्विघ्नम् एवाशु स्वोचितं पतिम् आप्स्यसि ॥ SoKss_3,6.56 // तच् छ्रुत्वा पर्यपृच्छ्यन्त सख्यस् ता मौग्ध्यतो मया । कन्या लभन्ते भर्तारं किं विनायकपूजया ॥ SoKss_3,6.57 // अथ ताः प्रत्यवोचन् मां किम् एतावत् त्वयोच्यते । तस्मिन्न् अपूजिते नास्ति सिद्धिः कापीह कस्य चित् ॥ SoKss_3,6.58 // तथा चैतत्प्रभावं ते वर्णयामो वयं शृणु । इत्य् उक्त्वा च वयस्या मे कथाम् अकथयन्न् इमाम् ॥ SoKss_3,6.59 // पुरा पुरारेस् तनयं सेनान्यं प्राप्तुम् इच्छति । तारकोपद्रुते शक्रे दग्धे च कुसुमायुधे ॥ SoKss_3,6.60 // ऊर्ध्वरेतसम् अत्युग्रं सुदीर्घतपसि स्थितम् । गौरी कृततपाः प्रार्थ्य प्राप्य च त्र्यम्बकं पतिम् ॥ SoKss_3,6.61 // आचकाङ्क्ष सुतप्राप्तिं मदनस्य च जीवितम् । न च सस्मार सिद्ध्यर्थं सा विघ्नेश्वरपूजनम् ॥ SoKss_3,6.62 // अभीष्टाभ्यर्थिनीं तां च कान्ताम् इत्य् अवदच् छिवः । प्रिये प्रजापतेः पूर्वं मानसाद् अजनि स्मरः ॥ SoKss_3,6.63 // कं दर्पयामीति मदाज् जातमात्रो जगाद च । तेन कंदर्पनामानं तं चकार चतुर्मुखः ॥ SoKss_3,6.64 // अतिदृप्तो ऽसि चेत् पुत्र तत् त्रिनेत्रस्य लङ्घनम् । एकस्य रक्षेर् मा नाम मृत्युं तस्माद् अवाप्स्यसि ॥ SoKss_3,6.65 // इत्थं च वेधसोक्तो ऽपि संक्षोभायागतः शठः । मया दग्धो न तस्यास्ति सदेहस्योद्भवः पुनः ॥ SoKss_3,6.66 // भवत्यास् तु स्वशक्त्यैव पुत्रम् उत्पादयाम्य् अहम् । न हि मे मदनोत्साहहेतुका लोकवत् प्रजा ॥ SoKss_3,6.67 // एवं वदत एवास्य पार्वतीं वृषलक्ष्मणः । आविर्बभूव पुरतो ब्रह्मा शतमखान्वितः ॥ SoKss_3,6.68 // तेन स्तुत्वा स विज्ञप्तस् तारकासुरशान्तये । अङ्गीचक्रे शिवः स्रष्टुं देव्याम् आत्मजम् औरसम् ॥ SoKss_3,6.69 // अनुमेने च कामस्य जन्म चेतसि देहिनाम् । सर्गविच्छेदरक्षार्थम् अमूर्तस्यैव तद्गिरा ॥ SoKss_3,6.70 // ददौ च निजचित्ते ऽपि सो ऽवकाशं मनोभुवः । तेन तुष्टो ययौ धाता मुदं प्राप च पार्वती ॥ SoKss_3,6.71 // ततो यातेषु दिवसेष्व् एकदा रहसि स्थितः । सिषेवे suratakrŬÃm उमया सह शंकरः ॥ SoKss_3,6.72 // यदा नाभूद् रतान्तो ऽस्य गतेष्व् अब्दशतेष्व् अपि । तदा तदुपमर्देन चकम्पे भुवनत्रयम् ॥ SoKss_3,6.73 // ततो जगन्नाशभयाद् रतविघ्नाय शूलिनः । वह्निं स्मरन्ति स्म सुराः पितामहनिदेशतः ॥ SoKss_3,6.74 // सो ऽप्य् अग्निः स्मृतमात्रः सन्न् अधृष्यं मदनान्तकम् । मत्वा पलाय्य देवेभ्यः प्रविवेश जलान्तरम् ॥ SoKss_3,6.75 // तत्तेजोदह्यमानाश् च तत्र भेका दिवौकसाम् । विचिन्वतां शशंसुस् तम् अग्निम् अन्तर्जलस्थितम् ॥ SoKss_3,6.76 // ततस् तान् अनभिव्यक्तवाचः शापेन तत्क्षणम् । भेकान् कृत्वा तिरोभूय भूयो ऽग्निर् मन्दरं ययौ ॥ SoKss_3,6.77 // तत्र तं कोटरान्तस्थं देवाः शम्बूकरूपिणम् । प्रापुर् गजशुकाख्यातं स चैषां दर्शनं ददौ ॥ SoKss_3,6.78 // कृत्वा जिह्वाविपर्यासं शापेन शुकदन्तिनाम् । प्रतिपेदे च देवानां स कार्यं तैः कृतस्तुतिः ॥ SoKss_3,6.79 // गत्वा च स्वोष्मणा सो ऽग्निर् निवार्य सुरताच् छिवम् । शापभीत्या प्रणम्यास्मै देवकार्यं न्यवेदयत् ॥ SoKss_3,6.80 // शर्वो ऽप्य् ÃrƬhavego ऽग्नौ तस्मिन् वीर्यं स्वम् आदधे । तद् धि धारयितुं शक्तो न वह्निर् नाम्बिकापि वा ॥ SoKss_3,6.81 // न मया तनयस् त्वत्तः संप्राप्त इति वादिनीम् । खेदकोपाकुलां देवीम् इत्य् उवाच ततो हरः ॥ SoKss_3,6.82 // विघ्नो ऽत्र तव जातो ऽयं विना विघ्नेशपूजनम् । तद् अर्चयैनं येनाशु वह्नौ नो जनिता सुतः ॥ SoKss_3,6.83 // इत्य् उक्ता शंभुना देवी चक्रे विघ्नेश्वरार्चनम् । अनलो ऽपि सगर्भो ऽभूत् तेन वीर्येण धूर्जटेः ॥ SoKss_3,6.84 // तत् तेजः शांभवं बिभ्रत् स तदा दिवसेष्व् अपि । अन्तःप्रविष्टतिग्मांशुर् इव सप्तार्चिर् आबभौ ॥ SoKss_3,6.85 // उद्ववाम च गङ्गायां तत् तेजः सो ऽथ दुर्धरम् । गङ्गैनम् अत्यजन् मेरौ वह्निकुण्डे हराज्ञया ॥ SoKss_3,6.86 // तत्र संरक्ष्यमाणः सन् स गर्भः शांभवैर् गणैः । निःसृत्याब्दसहस्रेण कुमारो ऽभूत् षडाननः ॥ SoKss_3,6.87 // ततो गौरीनियुक्तानां कृत्तिकानां पयोधरान् । षण्णां षड्भिर् मुखैः पीत्वा स्वल्पैः स ववृधे दिनैः ॥ SoKss_3,6.88 // अत्रान्तरे देवराजस् तारकासुरनिर्जितः । शिश्रिये मेरुशृङ्गाणि दुर्गाण्य् उज्झितसंगरः ॥ SoKss_3,6.89 // देवाश् च साकम् ऋषिभिः षण्मुखं शरणं ययुः । षण्मुखो ऽपि सुरान् रक्षन्न् आसीत् तैः परिवारितः ॥ SoKss_3,6.90 // तद् बुद्ध्वा हारितं मत्वा राज्यम् इन्द्रो ऽथ चक्षुभे । योधयाम् आस गत्वा च कुमारं स समत्सरः ॥ SoKss_3,6.91 // तद्वज्राभिहतस्याङ्गात् षण्मुखस्योद्बभूवतुः । पुत्रौ शाखविशाखाख्याव् उभाव् अतुलतेजसौ ॥ SoKss_3,6.92 // सपुत्रं च तम् आक्रान्तशतक्रतुपराक्रमम् । उपेत्य तनयं शर्वः स्वयं युद्धाद् अवारयत् ॥ SoKss_3,6.93 // जातो ऽसि तारकं हन्तुं राज्यं चेन्द्रस्य रक्षितुम् । तत् कुरुष्व निजं कार्यम् इति चैनं शशास सः ॥ SoKss_3,6.94 // ततः प्रणम्य प्रीतेन तत्क्षणं वृत्रवैरिणा । सैनापत्याभिषेको ऽस्य कुमारस्योपचक्रमे ॥ SoKss_3,6.95 // स्वयम् उत्क्षिप्तकलशस्तब्धबाहुर् अभूद् यदा । ततः शक्रः शुचम् अगाद् अथैनम् अवदच् छिवः ॥ SoKss_3,6.96 // न पूजितो गजमुखः सेनान्यं vächatà त्वया । तेनैष विघ्नो जातस् ते तत् कुरुष्व तदर्चनम् ॥ SoKss_3,6.97 // तच् छ्रुत्वा तत् तथा कृत्वा मुक्तबाहुः शचीपतिः । अभिषेकोत्सवं सम्यक् सेनान्ये निरवर्तयत् ॥ SoKss_3,6.98 // ततो जघान न चिरात् सेनानीस् तरकासुरम् । ननन्दुः सिद्धकार्याश् च देवा गौरी च पुत्रिणी ॥ SoKss_3,6.99 // तद् एवं देवि देवानाम् अपि सन्ति न सिद्धयः । हेरम्बे ऽनर्चिते तस्मात् पूजयैनं वरार्थिनी ॥ SoKss_3,6.100 // इत्य् उक्ताहं वयस्याभिर् उद्यानैकान्तवर्तिनम् । आर्यपुत्र पुरा गत्वा विघ्नराजम् अपूजयम् ॥ SoKss_3,6.101 // पूजावसाने चापश्यम् अकस्माद् गगनाङ्गणे । उत्पत्य विहरन्तीस् ताः स्वसखीर् निजसिद्धितः ॥ SoKss_3,6.102 // तद् दृष्ट्वा कौतुकाद् व्योम्नः समाहूयावतार्य च । मया सिद्धिस्वरूपं ताः पृष्टाः सद्यो ऽब्रुवन्न् इदम् ॥ SoKss_3,6.103 // इमा नृमांसाशनजा डाकिनीमन्त्रसिद्धयः । कालरात्रिर् इति ख्याता ब्राह्मणी गुरुर् अत्र नः ॥ SoKss_3,6.104 // एवं सखीभिर् उक्ताहं खेचरीसिद्धिलोलुभा । नृमांसाशनभीता च क्षणम् आसं ससंशया ॥ SoKss_3,6.105 // अथ तत्सिद्धिलुब्धत्वाद् अवोचं ताः सखीर् अहम् । उपदेशो ममाप्य् एष युष्माभिर् दाप्यताम् इति ॥ SoKss_3,6.106 // ततो मदभ्यर्थनया गत्वा तत्क्षणम् एव ताः । आनिन्युः कालरात्रिं तां तत्रैव विकटाकृतिम् ॥ SoKss_3,6.107 // मिलद्भ्रुवं कातराक्षीं न्यञ्चच्चिपिटनासिकाम् । स्थूलगण्डीं करालौष्ठीं दन्तुरां दीर्घकंधराम् ॥ SoKss_3,6.108 // लम्बस्तनीम् उदरिणीं विदीर्णोत्फुल्लपादुकाम् । धात्रा वैरूप्यनिर्माणवैदग्धीं दर्शिताम् इव ॥ SoKss_3,6.109 // सा मां पादानतां स्नातां कृतविघ्नेश्वरार्चनाम् । विवस्त्रां मण्डले भीमां भैरवार्चाम् अकारयत् ॥ SoKss_3,6.110 // अभिषिच्य च सा मह्यं तांस् तान् मन्त्रान् निजान् ददौ । भक्षणाय नृमांसं च देवार्चनबलीकृतम् ॥ SoKss_3,6.111 // आत्तमन्त्रगणा भुक्तमहामांसा च तत्क्षणम् । निरम्बरैवोत्पतिता ससखीकाहम् अम्बरम् ॥ SoKss_3,6.112 // k­takrŬÃvatÅryÃtha गगनाद् गुर्वनुज्ञया । गताभूवम् अहं देव कन्यकान्तःपुरं निजम् ॥ SoKss_3,6.113 // एवं बाल्ये ऽपि जाताहं डाकिनीचक्रवर्तिनी । भक्षितास् तत्र चास्माभिः समेत्य बहवो नराः ॥ SoKss_3,6.114 // अस्मिन् कथान्तरे चैतां महाराज कथां शृणु । विष्णुस्वामीत्य् अभूत् तस्याः कालरात्र्याः पतिर् द्विजः ॥ SoKss_3,6.115 // स च तस्मिन्न् उपाध्यायो देशे नानादिगागतान् । शिष्यान् अध्यापयाम् आस वेदविद्याविशारदः ॥ SoKss_3,6.116 // शिष्यमध्ये च तस्यैको नाम्ना सुन्दरको युवा । बभूव शिष्यः शीलेन विराजितवपुर्गुणः ॥ SoKss_3,6.117 // तम् उपाध्यायपत्नी सा कालरात्रीः कदाचन । वव्रे रहसि कामार्ता पत्यौ क्वापि बहिर् गते ॥ SoKss_3,6.118 // नूनं विरूपैर् अधिकं हासनैः krŬati स्मरः । यत् सानवेक्ष्य स्वं रूपं चक्रे सुन्दरकस्पृहाम् ॥ SoKss_3,6.119 // स तु सर्वात्मना नैच्छद् अर्थ्यमानो ऽपि विप्लवम् । स्त्रियो यथा विचेष्टन्तां निष्कम्पं तु सतां मनः ॥ SoKss_3,6.120 // ततः सापसृते तस्मिन् कालरात्रिः क्रुधा तदा । स्वम् अङ्गं पाटयाम् आस स्वयं दन्तनखक्षतैः ॥ SoKss_3,6.121 // विकीर्णवस्त्रकेशान्ता रुदती तावद् आस्त च । गृहं यावद् उपाध्यायो विष्णुस्वामी विवेश सः ॥ SoKss_3,6.122 // प्रविष्टं तम् अवादीच् च पश्य सुन्दरकेण मे । अवस्था विहिता स्वामिन् balÃtkÃrÃbhilëiïà // SoKss_3,6.123 // तच् छ्रुत्वा स उपाध्यायः क्रुधा जज्वाल तत्क्षणम् । प्रत्ययः स्त्रीषु मुष्णाति विमर्शं विदुषाम् अपि ॥ SoKss_3,6.124 // सायं च तं सुन्दरकं गृहप्राप्तं प्रधाव्य सः । सशिष्यो मुष्टिभिः पादैर् लगुडैश् चाप्य् atìayat ॥ SoKss_3,6.125 // किं च प्रहारनिश्चेष्टं शिष्यान् आदिश्य तं बहिः । त्याजयाम् आस रथ्यायां निरपेक्षतया निशि ॥ SoKss_3,6.126 // ततः शनैः सुन्दरकः स निशानिलवीजितः । तथाभिभूतम् आत्मानं पश्यन्न् एवम् अचिन्तयत् ॥ SoKss_3,6.127 // अहो स्त्रीप्रेरणा नाम रजसा लङ्घितात्मनाम् । पुंसां वात्येव सरसाम् आशयक्षोभकारिणी ॥ SoKss_3,6.128 // येनाविचार्य वृद्धो ऽपि विद्वान् अपि च तत् तथा । अतिक्रोधाद् उपाध्यायो विरुद्धम् अकरोन् मयि ॥ SoKss_3,6.129 // अथवा दैवसंसिद्धाव् आ सृष्टेर् विदुषाम् अपि । कामक्रोधौ हि विप्राणां मोक्षद्वारार्गलाव् उभौ ॥ SoKss_3,6.130 // तथा हि किं न मुनयः स्वदारभ्रंशशङ्किनः । देवदारुवने पूर्वम् अपि शर्वाय चक्रुधुः ॥ SoKss_3,6.131 // न चैनं विविदुर् देवं कृतक्षपणकाकृतिम् । उमायै दर्शयिष्यन्तम् ऋषीणाम् अप्य् अशान्तताम् ॥ SoKss_3,6.132 // दत्तशापाश् च ते सद्यस् त्रिजगत्क्षोभकारणम् । बुद्ध्वा तं देवम् ईशानं तम् एव शरणं ययुः ॥ SoKss_3,6.133 // तद् एवं कामकोपादिरिपुषड्वर्गवञ्चिताः । मुनयो ऽपि विमुह्यन्ति श्रोत्रियेषु कथैव का ॥ SoKss_3,6.134 // इति सुन्दरकस् तत्र ध्यायन् दस्युभयान् निशि । आरुह्य शून्यगोवाटहर्म्ये तस्थौ समीपगे ॥ SoKss_3,6.135 // तत्रैकदेशे यावच् च क्षणं तिष्ठत्य् अलक्षितः । तावत् तत्रैव हर्म्ये सा कालरात्रिर् उपाययौ ॥ SoKss_3,6.136 // आकृष्टवीरच्छुरिका मुक्तफूत्कारभीषणा । नयनाननवान्तोल्का डाकिनीचक्रसंगता ॥ SoKss_3,6.137 // तां दृष्ट्वा तादृशीं तत्र कालरात्रिम् उपागताम् । सस्मार मन्त्रान् रक्षोघ्नान् भीतः सुन्दरको ऽथ सः ॥ SoKss_3,6.138 // तन्मन्त्रमोहिता चाथ तं ददर्श न सा तदा । भयसंपिण्डितैर् अङ्गैर् एकान्ते निभृतस्थितम् ॥ SoKss_3,6.139 // अथोत्पतनमन्त्रं सा पठित्वा ससखीजना । कालरात्रिः सगोवाटहर्म्यैवोदपतन् नभः ॥ SoKss_3,6.140 // तं च मन्त्रं स जग्राह श्रुत्वा सुन्दरकस् तदा । सहर्म्या सापि नभसा क्षिप्रम् उज्जयिनीं ययौ ॥ SoKss_3,6.141 // तत्रावतार्य हर्म्यं सा मन्त्रतः शाकवाटके । गत्वा स्मशाने cikrŬa डाकिनीचक्रमध्यगा ॥ SoKss_3,6.142 // तत्क्षणं च क्षुधाक्रान्तः शाकवाटे ऽवतीर्य सः । तत्र सुन्दरकश् चक्रे वृत्तिम् उत्खातमूलकैः ॥ SoKss_3,6.143 // कृतक्षुत्प्रतिघाते ऽस्मिन् प्राग्वद् गोवाटम् आश्रिते । प्रत्याययौ कालरात्री रात्रिमध्ये निकेतनात् ॥ SoKss_3,6.144 // ततो 'dhirƬhagovÃÂà पूर्ववन् मन्त्रसिद्धितः । आकाशेन सशिष्या सा निशि स्वगृहम् आययौ ॥ SoKss_3,6.145 // स्थापयित्वा यथास्थानं तच् च गोवाटवाहनम् । विसृज्यानुचरीस् ताश् च शय्यावेश्म विवेश सा ॥ SoKss_3,6.146 // सो ऽपि सुन्दरको नीत्वा तां निशां विघ्नविस्मितः । प्रभाते त्यक्तगोवाटो निकटं सुहृदां ययौ ॥ SoKss_3,6.147 // तत्राख्यातस्ववृत्तान्तो विदेशगमनोन्मुखः । तैः समाश्वासितो मित्त्रैस् तन्मध्ये स्थितिम् अग्रहीत् ॥ SoKss_3,6.148 // उपाध्यायगृहं त्यक्त्वा भुञ्जानः सत्त्रसद्मनि । उवास तत्र विहरन् स्वच्छन्दः सखिभिः सह ॥ SoKss_3,6.149 // एकदा निर्गता क्रेतुं गृहोपकरणानि सा । ददर्श तं सुन्दरकं कालरात्रिः किलापणे ॥ SoKss_3,6.150 // उपेत्य च जगादैनं पुनर् एव स्मरातुरा । भज सुन्दरकाद्यापि मां त्वदायत्तजीविताम् ॥ SoKss_3,6.151 // एवम् उक्तस् तया सो ऽथ साधुः सुन्दरको ऽब्रवीत् । मैवं वदीर् न धर्मो ऽयं माता मे गुरुपत्न्य् असि ॥ SoKss_3,6.152 // ततो ऽब्रवीत् कालरात्रिर् धर्मं चेद् वेत्सि देहि तत् । प्राणान् मे प्राणदानाद् धि धर्मः को ऽभ्यधिको भवेत् ॥ SoKss_3,6.153 // अथ सुन्दरको ऽवादीन् मातर् मैवं कृथा हृदि । गुरुतल्पाभिगमनं कुत्र धर्मो भविष्यति ॥ SoKss_3,6.154 // एवं निराकृता तेन तर्जयन्ती च तं रुषा । पाटयित्वा स्वहस्तेन स्वोत्तरीयम् अगाद् गृहम् ॥ SoKss_3,6.155 // पश्य सुन्दरकेणेदं धावित्वा पाटितं मम । इत्य् उवाच पतिं तत्र दर्शयित्वोत्तरीयकम् ॥ SoKss_3,6.156 // स च तस्याः पतिः क्रोधाद् गत्वा वध्यम् उदीर्य च । सत्त्रे सुन्दरकस्याशु वारयाम् आस भोजनम् ॥ SoKss_3,6.157 // ततः सुन्दरकः खेदात् तं देशं त्यक्तुम् उद्यतः । जानन्न् उत्पतने व्योम्नि मन्त्रं गोवाटशिक्षितम् ॥ SoKss_3,6.158 // ततो ऽवरोहे ऽप्य् अपरं शिक्षितं श्रुतविस्मृतम् । तद् एव शून्यगोवाटहर्म्यं निशि पुनर् ययौ ॥ SoKss_3,6.159 // तत्र तस्मिन् स्थिते प्राग्वत् कालरात्रिर् उपेत्य सा । तथैवोत्पत्य हर्म्यस्था व्योम्नैवोज्जयिनीं ययौ ॥ SoKss_3,6.160 // तत्रावतार्य मन्त्रेण गोवाटं शाकवाटके । जगाम रात्रिचर्यायै पुनः सा पितृकाननम् ॥ SoKss_3,6.161 // तं च सुन्दरको मन्त्रं भूयः श्रुत्वापि नाग्रहीत् । विना हि गुर्वादेशेन संपूर्णाः सिद्धयः कुतः ॥ SoKss_3,6.162 // ततो ऽत्र भुक्त्वा कतिचिन् मूलकान्य् अपराणि च । नेतुं प्रक्षिप्य गोवाटे तत्र तस्थौ स पूर्ववत् ॥ SoKss_3,6.163 // athaityÃrƬhagovÃÂà सा गत्वा नभसा निशि । विवेश कालरात्रिः स्वं सद्म स्थापितवाहना ॥ SoKss_3,6.164 // सो ऽपि सुन्दरकः प्रातर् गोवाटान् निर्गतस् ततः । ययौ भोजनमूल्यार्थी विपणीम् आत्तमूलकः ॥ SoKss_3,6.165 // विक्रीणानस्य तस्यात्र मूलकं राजसेवकाः । मालवीया विना मूल्यं जह्रुर् दृष्ट्वा स्वदेशजम् ॥ SoKss_3,6.166 // ततः स कलहं कुर्वन् बद्ध्वा सुहृदनुद्रुतः । pëÃïaghatadÃyÅti राजाग्रं तैर् अनीयत ॥ SoKss_3,6.167 // मालवात् कथम् आनीय कान्यकुब्जे ऽत्र मूलकम् । विक्रीणीषे सदेत्य् एष पृष्टो ऽस्माभिर् न जल्पति ॥ SoKss_3,6.168 // हन्ति प्रत्युत pëÃïair इत्य् उक्तस् तैः शठैर् नृपः । तं तद् अद्भुतम् अप्राक्षीत् ततस् तत्सुहृदो ऽब्रुवन् ॥ SoKss_3,6.169 // अस्माभिः सह यद्य् एष प्रासादम् अधिरोप्यते । तदैतत् कौतुकं देव कृत्स्नं जल्पति नान्यथा ॥ SoKss_3,6.170 // तथेत्य् आरोपितो राज्ञा सप्रासादो ऽस्य पश्यतः । उत्पपात स मन्त्रेण सद्यः सुन्दरको नभः ॥ SoKss_3,6.171 // समित्रस् तेन गत्वा च प्रयागं प्राप्य च क्रमात् । श्रान्तः कम् अपि राजानं स्नातं तत्र ददर्श सः ॥ SoKss_3,6.172 // संस्तभ्य चात्र प्रासादं गङ्गायां खान् निपत्य च । विस्मयोद्वीक्षितः सर्वैस् तं स राजानम् अभ्यगात् ॥ SoKss_3,6.173 // कस् त्वं किं चावतीर्णो ऽसि गगनाद् इति शंस नः । राज्ञा प्रह्वेण पृष्टः सन्न् एवं सुन्दरको ऽब्रवीत् ॥ SoKss_3,6.174 // अहं मुरजको नाम गणो देवस्य धूर्जटेः । प्राप्तो मानुषभोगार्थी त्वत्सकाशं तदाज्ञया ॥ SoKss_3,6.175 // तच् छ्रुत्वा सत्यम् आशङ्क्य sasyìhyaæ रत्नपूरितम् । सस्त्रीकं सोपकरणं ददौ तस्मै पुरं नृपः ॥ SoKss_3,6.176 // प्रविश्याथ पुरे तस्मिन्न् उत्पत्य दिवि सानुगः । चिरं सुन्दरकः स्वेच्छं निर्दैन्यं विचचार सः ॥ SoKss_3,6.177 // शयानो हेमपर्यङ्के वीज्यमानश् च चामरैः । सेव्यमानो वरस्त्रीभिर् ऐन्द्रं सुखम् अवाप सः ॥ SoKss_3,6.178 // अथैकदा ददौ तस्मै मन्त्रं व्योमावरोहणे । सिद्धः कोऽपि किलाकाशचारी संजातसंस्तवः ॥ SoKss_3,6.179 // प्राप्तावतारमन्त्रः स गत्वा सुन्दरकस् ततः । कान्यकुब्जे निजे देशे व्योममार्गाद् अवातरत् ॥ SoKss_3,6.180 // सपुरं पूर्णलक्ष्मीकम् अवतीर्णं नभस्तलात् । बुद्ध्वा तत्र स्वयं राजा कौतुकात् तम् उपाययौ ॥ SoKss_3,6.181 // परिज्ञातश् च पृष्टश् च राजाग्रे सो ऽथ कालवित् । कालरात्रिकृतं सर्वं स्ववृत्तान्तं न्यवेदयत् ॥ SoKss_3,6.182 // ततश् चानाय्य पप्रच्छ कालरात्रिं महीपतिः । निर्भया साप्य् अविनयं स्वं सर्वं प्रत्यपद्यत ॥ SoKss_3,6.183 // कुपिते च नृपे तस्याः कर्णौ च च्छेत्तुम् उद्यते । सा गृहीतापि पश्यत्सु सर्वेष्व् एव तिरोदधे ॥ SoKss_3,6.184 // ततः svarëÂre वासो ऽस्यास् तत्र राज्ञा न्यषिध्यत । तत्पूजितः सुन्दरकः शिश्रिये च नभः पुनः ॥ SoKss_3,6.185 // इत्य् उक्त्वा तत्र भर्तारम् आदित्यप्रभभूपतिम् । Ãbhëata पुनश् चैनं राज्ञी कुवलयावली ॥ SoKss_3,6.186 // भवन्त्य् एवंविधा देव डाकिनीमन्त्रसिद्धयः । एतच् च मत्पितुर् देशे वृत्तं सर्वत्र विश्रुतम् ॥ SoKss_3,6.187 // कालरात्रेश् च शिष्याहम् इत्य् आदौ वर्णितं मया । पतिव्रतात्वात् सिद्धिस् तु ततो ऽप्य् अभ्यधिका मम ॥ SoKss_3,6.188 // भवता चाद्य दृष्टाहं श्रेयो ऽर्थं ते कृतार्चना । उपहाराय पुरुषं मन्त्रेणाक्रष्टुम् उद्यता ॥ SoKss_3,6.189 // तद् अस्मदीये ऽत्र नये त्वम् अपि प्रविशाधुना । सिद्धियोगजितानां च राज्ञां मूर्ध्नि पदं कुरु ॥ SoKss_3,6.190 // तच् छ्रुत्वा क्व महामांसभोजनं डाकिनीनये । क्व च राजत्वम् इत्य् उक्त्वा स राजा निषिषेध तत् ॥ SoKss_3,6.191 // प्राणत्यागोद्यतायां तु राज्ञ्यां तत् प्रत्यपद्यत । विषयाकृष्यमाणा हि तिष्ठन्ति सुपथे कथम् ॥ SoKss_3,6.192 // ततः सा तं प्रवेश्यैव मण्डले पूर्वपूजिते । गृहीतसमयं सन्तं राजानम् इदम् अब्रवीत् ॥ SoKss_3,6.193 // य एष फलभूत्याख्यः स्थितो विप्रस् तवान्तिके । स मयात्रोपहारार्थम् आक्रष्टुम् उपकल्पितः ॥ SoKss_3,6.194 // आकर्षणं च सायासं तत् कश्चित् सूपकृद् वरम् । नये ऽत्र स्थाप्यतां यस् तं स्वयं हन्ति पचत्य् अपि ॥ SoKss_3,6.195 // न कार्या च घृणा यस्मात् तन्मासबलिभक्षणात् । समापिते ऽर्चने पूर्णा सिद्धिः स्याद् उत्तमो हि सः ॥ SoKss_3,6.196 // इत्य् उक्तः प्रियया राजा पापभीतो ऽपि तत् पुनः । अङ्गीचकार धिग् अहो कष्टां स्त्रीष्व् अनुरोधिताम् ॥ SoKss_3,6.197 // आनाय्य सूपकारं च ततः साहसिकाभिधम् । विश्वास्य दीक्षितं कृत्वा दंपती तौ सहोचतुः ॥ SoKss_3,6.198 // राजा देवीद्वितीयो ऽद्य भोक्ष्यते तत् त्वरां कुरु । आहारस्येति यो ऽभ्येत्य त्वां ब्रूयात् तं निपातयेः ॥ SoKss_3,6.199 // तन्मांसैश् च रहः कुर्याः प्रातर् नौ स्वादु भोजनम् । इति सूपकृद् आदिष्टस् तथेत्य् उक्त्वा गृहं ययौ ॥ SoKss_3,6.200 // प्रातश् च फलभूतिं तं प्राप्तं राजा जगाद सः । गच्छ साहसिकं ब्रूहि सूपकारं महानसे ॥ SoKss_3,6.201 // राजा देवीद्वितीयो ऽद्य भोक्ष्यते स्वादु भोजनम् । अतस् त्वरितम् आहारम् उत्तमं साधयेर् इति ॥ SoKss_3,6.202 // तथेति निर्गतं तं च फलभूतिं बहिस् तदा । एत्य चन्द्रप्रभो नाम राज्ञः पुत्रो ऽब्रवीद् इदम् ॥ SoKss_3,6.203 // अनेन शीघ्रं हेम्ना मे कारयाद्यैव कुण्डले । यादृशे भवता पूर्वम् आर्यतातस्य कारिते ॥ SoKss_3,6.204 // इत्य् उक्तो राजपुत्रेण फलभूतिस् तदैव सः । कृतानुरोधः प्रहितो ययौ कुण्डलयोः कृते ॥ SoKss_3,6.205 // राजपुत्रो ऽप्य् अगात् स्वैरं कथितं फलभूतिना । राजादेशं गृहीत्वा तम् एकाक्य् एव महानसम् ॥ SoKss_3,6.206 // तत्रोक्तराजादेशं तं स्थितसंवित् स सूपकृत् । राजपुत्रं छुरिकया सद्यः साहसिको ऽवधीत् ॥ SoKss_3,6.207 // तन्मांसैः साधितं तेन भोजनं च कृतार्चनौ । अभुञ्जाताम् अजानन्तौ तत्त्वं राज्ञी नृपस् तथा ॥ SoKss_3,6.208 // नीत्वा च सानुतापस् तां रात्रिं राजा ददर्श सः । प्रातः कुण्डलहस्तं तं फलभूतिम् उपागतम् ॥ SoKss_3,6.209 // बिभ्रान्तः कुण्डलोद्देशात् तं च पप्रच्छ तत्क्षणम् । तेनाख्यातस्ववृत्तान्तः पपात च भुवस् तले ॥ SoKss_3,6.210 // हा पुत्रेति च चक्रन्द निन्दन् भार्यां सहात्मना । पृष्टश् च सचिवैः सर्वं यथातत्त्वम् अवर्णयत् ॥ SoKss_3,6.211 // उवाच चैतद् उक्तं तत् प्रत्यहं फलभूतिना । भद्रकृत् प्राप्नुयाद् भद्रम् अभद्रं चाप्य् अभद्रकृत् ॥ SoKss_3,6.212 // कन्दुको भित्तिनिःक्षिप्त इव प्रतिफलन् मुहुः । आपतत्य् आत्मनि प्रायो दोषो ऽन्यस्य चिकीर्षितः ॥ SoKss_3,6.213 // पापाचारैर् यद् अस्माभिर् ब्रह्महत्यां चिकीर्षुभिः । स्वपुत्रघातनं कृत्वा प्राप्तं तन्मांसभक्षणम् ॥ SoKss_3,6.214 // इत्य् उक्त्वा बोधयित्वा च मन्त्रिणः स्वान् अधोमुखान् । तम् एव फलभूतिं च निजे राज्ये ऽभिषिच्य सः ॥ SoKss_3,6.215 // राजा प्रदत्तदानः सन्न् अपुत्रः पापशुद्धये । सभार्यः प्रविवेशाग्निं दग्धो ऽप्य् अनुशयाग्निना ॥ SoKss_3,6.216 // फलभूतिश् च तद् राज्यं प्राप्य पृथ्वीं शशास सः । एवं भद्रम् अभद्रं वा कृतम् आत्मनि कल्प्यते ॥ SoKss_3,6.217 // इति वत्सेश्वरस्याग्रे कथयित्वा कथाम् इमाम् । यौगन्धरायणो भूयो भूपतिं तम् abhëata ॥ SoKss_3,6.218 // तस्मात् तव स राजेन्द्र जित्वाप्य् आचरतः शुभम् । ब्रह्मदत्तो विकुर्वीत यदि हन्यास् त्वम् एव तम् ॥ SoKss_3,6.219 // इत्य् उक्तो मन्त्रिमुख्येन तद्वाक्यम् अभिनन्द्य सः । उत्थाय दिनकर्तव्यं वत्सेशो निरवर्तयत् ॥ SoKss_3,6.220 // अन्येद्युश् च स संपन्नसर्वदिग्विजयः कृती । लावाणकाद् उदचलत् कौशाम्बीं स्वपुरीं प्रति ॥ SoKss_3,6.221 // क्रमेण नगरीं प्राप क्षितीशः सपरिच्छदः । उत्पताकाभुजलतां नृत्यन्तीम् उत्सवाद् इव ॥ SoKss_3,6.222 // विवेश चैनां पौरस्त्रीनयनोत्पलकानने । वितन्वानः प्रतिपदं प्रवातारम्भविभ्रमम् ॥ SoKss_3,6.223 // चारणोद्गीयमानश् च स्तूयमानश् च बन्दिभिः । नृपैः प्रणम्यमानश् च राजा मन्दिरम् आययौ ॥ SoKss_3,6.224 // ततो विनम्रेष्व् अधिरोप्य शासनं स वत्सराजो ऽखिलदेशराजसु । पूर्वं निधानाधिगतं कुलोचितं प्रसह्य सिंहासनम् आरुरोह तत् ॥ SoKss_3,6.225 // तत्कालमङ्गलसमाहततारधीर तूर्यारवप्रतिरवैश् च नभः पुपूरे । तन्मन्त्रिमुख्यपरितोषितलोकपाल दत्तैर् इव प्रतिदिशं समसाधुवादैः ॥ SoKss_3,6.226 // विविधम् अथ वितीर्य वीतलोभो वसु वसुधाविजयार्जितं द्विजेभ्यः । अकृत कृतमहोत्सवः कृतार्थं क्षितिपतिमण्डलम् आत्ममन्त्रिणश् च ॥ SoKss_3,6.227 // क्षेत्रेषु वर्षति तदानुगुणं नरेन्द्रे तस्मिन् ध्वनद्घनमृदङ्गनिनादितायाम् । संभाव्य भावि बहुधान्यफलं जनो ऽपि तस्यां पुरि प्रतिगृहं विहितोत्सवो ऽभूत् ॥ SoKss_3,6.228 // एवं विजित्य जगतीं स कृती रुमण्वद्य् औगन्धरायणनिवेशितराज्यभारः । तस्थौ यथेच्छम् अथ वासवदत्तयात्र पद्मावतीसहितया सह वत्सराजः ॥ SoKss_3,6.229 // कीर्तिश्रियोर् इव तयोर् उभयोश् च देव्योर् मध्यस्थितः स वरचारणगीयमानः । चन्द्रोदयं निजयशोधवलं सिषेवे शत्रुप्रतापम् इव सीधु पपौ च शश्वत् ॥ SoKss_3,6.230 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके षष्ठस् तरङ्गः । समाप्तश् चायं लावाणकलम्बकस् तृतीयः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । नरवाहनदत्तजननं नाम चतुर्थो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य सरयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_4,0.1 // प्रथमस् तरङ्गः । कर्णतालबलाघातसीमन्तितकुलाचलः । पन्थानम् इव सिद्धीनां दिशञ् जयति विघ्नजित् ॥ SoKss_4,1.1 // ततो वत्सेश्वरो राजा स कौशाम्ब्याम् अवस्थितः । एकातपत्रां बुभुजे जिताम् उदयनो महीम् ॥ SoKss_4,1.2 // विधाय सरुमण्वत्के भारं यौगन्धरायणे । विहारैकरसश् चाभूद् वसन्तकसखः सुखी ॥ SoKss_4,1.3 // स्वयं स वादयन् वीणां देव्या वासवदत्तया । पद्मावत्या च सहितः संगीतकम् असेवत ॥ SoKss_4,1.4 // देवीकाकलिगीतस्य तद्वीणानिनदस्य च । अभेदे वादनाङ्गुष्ठकम्पो ऽभूद् भेदसूचकः ॥ SoKss_4,1.5 // हर्म्याग्रे निजकीर्त्येव ज्योत्स्नया धवले च सः । धाराविगलितं सीधु पपौ मदम् इव द्विषाम् ॥ SoKss_4,1.6 // आजह्रुः स्वर्णकलशैस् तस्य वाराङ्गना रहः । स्मरराज्याभिषेकाम्भ इव रागोज्ज्वलं मधु ॥ SoKss_4,1.7 // आरक्तसुरसस्वच्छम् अन्तःस्फुरिततन्मुखम् । उपनिन्ये द्वयोर् मध्ये स स्वचित्तम् इवासवम् ॥ SoKss_4,1.8 // ईर्ष्यारुषाम् अभावे ऽपि भङ्गुरभ्रुणि रागिणि । न मुखे तत् तयो राज्ञ्योस् तद्दृष्टिस् तृप्तिम् आययौ ॥ SoKss_4,1.9 // समधुस्फटिकानेकचषका तस्य पानभूः । बभौ बालातपारक्तसितपद्मेव पद्मिनी ॥ SoKss_4,1.10 // अन्तरा च मिलद्व्याधः पलाशश्यामकञ्चुकः । स सबाणासनो भेजे स्वोपमं मृगकाननम् ॥ SoKss_4,1.11 // जघान पङ्ककलुषान् varÃhanivahä शरैः । तिमिरौघान् अविरलैः करैर् इव मरीचिमान् ॥ SoKss_4,1.12 // वित्रस्तप्रसृतास् तस्मिन् कृष्णसाराः प्रधाविते । बभुः पूर्वाभिभूतानां कटाक्षाः ककुभाम् इव ॥ SoKss_4,1.13 // रेजे रक्तारुणा चास्य मही महिषघातिनः । सेवागतेव तच्छृङ्गपातमुक्ता वनाब्जिनी ॥ SoKss_4,1.14 // व्यात्तवक्त्रपतत्प्रासप्रोतेष्व् अपि मृगारिषु । सान्तर्गर्जितनिष्क्रान्तजीवितेषु तुतोष सः ॥ SoKss_4,1.15 // श्वानः श्वभ्रे वने तस्मिंस् तस्य वर्त्मसु वागुराः । सा स्वायुधैकसिद्धे ऽभूत् प्रक्रिया मृगयारसे ॥ SoKss_4,1.16 // एवं सुखोपभोगेषु वर्तमानं तम् एकदा । राजानम् आस्थानगतं नारदो मुनिर् अभ्यगात् ॥ SoKss_4,1.17 // निजदेहप्रभाबद्धमण्डलो मण्डनं दिवः । कृतावतारस् तेजस्विजातिप्रीत्यांशुमान् इव ॥ SoKss_4,1.18 // स तेन रचितातिथ्यो मुहुः प्रह्वेण भूभृता । प्रीतः क्षणम् इव स्थित्वा राजानं तम् abhëata ॥ SoKss_4,1.19 // शृणु संक्षिप्तम् एतत् ते वत्सेश्वर वदाम्य् अहम् । बभूव पाण्डुर् इति ते राजा पूर्वपितामहः ॥ SoKss_4,1.20 // तवेव तस्य द्वे एव भव्ये भार्ये बभूवतुः । एका कुन्ती द्वितीया च माद्री नाम महौजसः ॥ SoKss_4,1.21 // स पाण्डुः पृथिवीम् एतां जित्वा जलधिमेखलाम् । सुखी कदाचित् प्रययौ मृगयाव्यसनी वनम् ॥ SoKss_4,1.22 // तत्र किन्दमनामानं स मुनिं मुक्तसायकः । जघान मृगरूपेण सभार्यं सुरतस्थितम् ॥ SoKss_4,1.23 // स मुनिर् मृगरूपं तत् त्यक्त्वा कण्ठविवर्तिभिः । प्राणैः शशाप तं पाण्डुं विषण्णं मुक्तकार्मुकम् ॥ SoKss_4,1.24 // स्वैरस्थो निर्विमर्शेन हतो ऽहं यत् त्वया ततः । भार्यासंभोगकाले ते मद्वन् मृत्युर् भविष्यति ॥ SoKss_4,1.25 // इत्य् आप्तशापस् तद्भीत्या त्यक्तभोगस्पृहो ऽथ सः । पत्नीभ्याम् अन्वितः पाण्डुस् तस्थौ शान्ते तपोवने ॥ SoKss_4,1.26 // तत्रस्थो ऽपि स शापेन प्रेरितस् तेन चैकदा । अकस्माच् चकमे माद्रीं प्रियां प्राप च पञ्चताम् ॥ SoKss_4,1.27 // तद् एवं मृगया नाम प्रमादो नृप भूभृताम् । क्षपिता ह्य् अनयान्ये ऽपि नृपास् ते ते मृगा इव ॥ SoKss_4,1.28 // घोरनादामिषैकाग्रा रूक्षा धूम्रोर्ध्वमूर्धजा । कुन्तदन्ता कथं कुर्याद् राक्षसीव हि सा शिवम् ॥ SoKss_4,1.29 // तस्माद् विफलम् आयासं जहीहि मृगयारसम् । वन्यवाहनहन्तॄणां समानः प्राणसंशयः ॥ SoKss_4,1.30 // त्वं च त्वत्पूर्वजप्रीत्या प्रियः कल्याणपात्र मे । पुत्रश् च तव कामांशो यथा भावी तथा ӭणु ॥ SoKss_4,1.31 // पुरानङ्गाङ्गसंभूत्यै रत्या स्तुतिभिर् अर्चितः । तुष्टो रहसि संक्षेपम् इदं तस्याः शिवो ऽभ्यधात् ॥ SoKss_4,1.32 // अवतीर्य निजांशेन भूमाव् आराध्य मां स्वयम् । गौरी पुत्रार्थिनी कामं जनयिष्यत्य् असाव् इति ॥ SoKss_4,1.33 // अतश् चण्डमहासेनसुता देवी नरेन्द्र सा । जाता वासवदत्तेयं संपन्ना महिषी च ते ॥ SoKss_4,1.34 // तद् एषा शंभुम् आराध्य कामांशं सोष्यते सुतम् । सर्वविद्याधराणां यश् चक्रवर्ती भविष्यति ॥ SoKss_4,1.35 // इत्य् उक्तेनादृतवचा राज्ञा पृथ्वीं तदर्पिताम् । प्रत्यर्प्य तस्मै स ययौ नारदर्षिर् अदर्शनम् ॥ SoKss_4,1.36 // तस्मिन् गते वत्सराजः स तद् वासवदत्तया । जातपुत्रेच्छया साकं निन्ये तच्चिन्तया दिनम् ॥ SoKss_4,1.37 // अन्येद्युस् तं स वत्सेशम् उपेत्यास्थानवर्तिनम् । नित्योदिताख्यः प्रवरः प्रतीहारो व्यजिज्ञपत् ॥ SoKss_4,1.38 // शिशुकद्वयसंयुक्ता ब्राह्मणी कापि दुर्गता । द्वारि स्थिता महाराज देवदर्शनकाङ्क्षिणी ॥ SoKss_4,1.39 // तच् छ्रुत्वैवाभ्यनुज्ञाते तत्प्रवेशे महीभृता । ब्राह्मणी सा विवेशात्र कृशपाण्डुरधूसरा ॥ SoKss_4,1.40 // मानेनेव विशीर्णेन वाससा विधुरीकृता । दुःखदैन्यनिभाव् अङ्के विभ्रती बालकाव् उभौ ॥ SoKss_4,1.41 // कृतोचितप्रणामा च सा राजानं व्यजिज्ञपत् । ब्राह्मणी कुलजा चाहम् ईदृशीं दुर्गतिं गता ॥ SoKss_4,1.42 // दैवाद् युगपद् एतौ च जातौ द्वौ तनयौ मम । तद् देव नास्ति मे स्तन्यम् एतयोर् भोजनं विना ॥ SoKss_4,1.43 // तेनेह कृपणा नाथ शरणागतवत्सलम् । प्राप्तास्मि देवं शरणं प्रमाणम् अधुना प्रभुः ॥ SoKss_4,1.44 // तच् छ्रुत्वा सदयो राजा स प्रतीहारम् आदिशत् । इयं वासवदत्तायै देव्यै नीत्वार्प्यताम् इति ॥ SoKss_4,1.45 // ततश् च कर्मणा स्वेन शुभेनेवाग्रयायिना । नीताभून् निकटं देव्याः प्रतीहारेण तेन सा ॥ SoKss_4,1.46 // राज्ञा विसृष्टां बुद्ध्वा तां प्रतीहाराद् उपागताम् । देवी वासवदत्ता सा ब्राह्मणीं श्रद्दधेतराम् ॥ SoKss_4,1.47 // युग्मापत्यां च पश्यन्ती दीनाम् एतां व्यचिन्तयत् । अहो वामैकवृत्तित्वं किमप्य् एतत् प्रजापतेः ॥ SoKss_4,1.48 // अहो वस्तुनि मात्सर्यम् अहो भक्तिर् अवस्तुनि । नाद्याप्य् एको ऽपि मे जातो जातौ त्व् अस्यां यमाव् इमौ ॥ SoKss_4,1.49 // एवं संचिन्तयन्ती च सा देवी स्नानकाङ्क्षिणी । ब्राह्मण्याश् चेटिकास् तस्याः स्नपनादौ समादिशत् ॥ SoKss_4,1.50 // स्नपिता दत्तवस्त्रा च ताभिः स्वादु च भोजिता । ब्राह्मणी साम्बुसिक्तेव तप्ता भूः समुदश्वसत् ॥ SoKss_4,1.51 // समाश्वस्ता च सा युक्त्या कथालापैः परीक्षितुम् । क्षणान्तरे निजगदे देव्या वासवदत्तया ॥ SoKss_4,1.52 // भो ब्राह्मणि कथा काचित् त्वया नः कथ्यताम् इति । तच् छ्रुत्वा सा तथेत्य् उक्त्वा कथां वक्तुं प्रचक्रमे ॥ SoKss_4,1.53 // पुराभूज् जयदत्ताख्यः सामान्यः कोऽपि भूपतिः । देवदत्ताभिधानश् च पुत्रस् तस्योदपद्यत ॥ SoKss_4,1.54 // यौवनस्थस्य तस्याथ विवाहं तनयस्य सः । विधातुम् इच्छन् नृपतिर् मतिमान् इत्य् अचिन्तयत् ॥ SoKss_4,1.55 // वेश्येव बलवद्भोग्या राजश्रीर् अतिचञ्चला । वणिजां तु कुलस्त्रीव स्थिरा लक्ष्मीर् अनन्यगा ॥ SoKss_4,1.56 // तस्माद् विवाहं पुत्रस्य करोमि वणिजां गृहात् । राज्ये ऽस्य बहुदायादे येन नापद् भविष्यति ॥ SoKss_4,1.57 // इति निश्चित्य पुत्रस्य कृते वव्रे स भूपतिः । वणिजो वसुदत्तस्य कन्यां पाटलिपुत्रकात् ॥ SoKss_4,1.58 // वसुदत्तो ऽपि स ददौ ÓlÃghyasaæbandhavächayà / दूरदेशान्तरे ऽप्य् अस्मै राजपुत्राय तां सुताम् ॥ SoKss_4,1.59 // पूरयाम् आस च तथा रत्नैर् जामातरं स तम् । अगलद् बहुमानो ऽस्य यथा स्वपितृवैभवे ॥ SoKss_4,1.60 // avÃptìhyavaïikputrÅsahitenÃtha तेन सः । तनयेन समं तस्थौ जयदत्तनृपः सुखम् ॥ SoKss_4,1.61 // एकदा तत्र चागत्य सोत्कः संबन्धिसद्मनि । स वणिग् वसुदत्तस् तां निनाय स्वगृहं सुताम् ॥ SoKss_4,1.62 // ततो ऽकस्मात् स नृपतिर् जयदत्तो दिवं ययौ । उद्भूय गोत्रजैस् तस्य तच् च राज्यम् अधिष्ठितम् ॥ SoKss_4,1.63 // तद्भीत्या तस्य तनयो जनन्या निजया निशि । देवदत्तस् तु नीतो ऽभूद् अन्यदेशम् अलक्षितः ॥ SoKss_4,1.64 // तत्राह राजपुत्रं तं मात दुःखितमानसा । देवो ऽस्ति चक्रवर्ती नः प्रभुः पूर्वदिगीश्वरः ॥ SoKss_4,1.65 // तत्पार्श्वं व्रज राज्यं ते साधयिष्यति वत्स सः । इत्य् उक्तः स तदा मात्रा राजपुत्रो जगाद ताम् ॥ SoKss_4,1.66 // तत्र मां निष्परिकरं गतं को बहु मंस्यते । तच् छ्रुत्वा पुनर् अप्य् एवं सा माता तम् abhëata ॥ SoKss_4,1.67 // श्वशुरस्य गृहं गत्वा त्वं हि प्राप्य ततो धनम् । कृत्वा परिकरं गच्छ निकटं चक्रवर्तिनः ॥ SoKss_4,1.68 // इति स प्रेरितो मात्रा सलज्जो ऽपि नृपात्मजः । क्रमात् प्रतस्थे सायं च प्राप तच्छ्वाशुरं गृहम् ॥ SoKss_4,1.69 // पितृहीनो विनष्टश्रीर् bëpapÃtÃbhiÓaÇkayà / अकाले नाशकच् चात्र प्रवेष्टुं लज्जया निशि ॥ SoKss_4,1.70 // निकटे सत्त्रबाह्ये ऽथ स्थितः श्वशुरमन्दिरात् । नक्तं रज्ज्वावरोहन्तीम् अकस्मात् स्त्रियम् ऐक्षत ॥ SoKss_4,1.71 // क्षणाच् च भार्यां स्वाम् एव तां रत्नद्युतिभास्वराम् । उल्काम् इवाभ्रपतितां परिज्ञायाभ्यतप्यत ॥ SoKss_4,1.72 // सा तु तं धूसरक्षामं दृष्ट्वाप्य् अपरिजानती । को ऽसीत्य् अपृच्छत् तच् छ्रुत्वा पान्थो ऽहम् इति सो ऽब्रवीत् ॥ SoKss_4,1.73 // ततः सा सत्त्रशालान्तः प्रविवेश वणिक्सुता । अन्वगाद् राजपुत्रो ऽपि स तां गुप्तम् अवेक्षितुम् ॥ SoKss_4,1.74 // सा चात्र पुरुषं कंचिद् उपागात् पुरुषो ऽपि ताम् । त्वं चिरेणागतासीति पादघातैर् atìayat ॥ SoKss_4,1.75 // ततः सा द्विगुणीभूतरागा पापा प्रसाद्य तम् । पुरुषं तेन सहिता तत्र तस्थौ यदृच्छया ॥ SoKss_4,1.76 // तद् दृष्ट्वा तु स सुप्रज्ञो राजपुत्रो व्यचिन्तयत् । कोपस्यायं न कालो मे साध्यम् अन्यद् धि वर्तते ॥ SoKss_4,1.77 // कथं च प्रसरत्व् एतच् छस्त्रं कृपणयोर् द्वयोः । शत्रुयोग्यं स्त्रियाम् अस्याम् अस्मिन् वा नृपशौ मम ॥ SoKss_4,1.78 // किम् एतया कुवध्वा वा कृत्यम् एतद् धि दुर्विधेः । maddhairyÃlokanakrŬÃnaipuïye दुःखवर्षिणः ॥ SoKss_4,1.79 // अतुल्यकुलसंबन्धः सैषा किं वापराध्यति । मुक्त्वा बलिभुजं काकी कोकिले रमते कथम् ॥ SoKss_4,1.80 // इत्य् आलोच्य स तां भार्याम् उपैक्षत सकामुकाम् । सतां गुरुजिगीषे हि चेतसि स्त्रीतृणं कियत् ॥ SoKss_4,1.81 // तत्कालं च रतावेगवशात् तस्याः किलापतत् । वणिक्सुतायाः श्रवणात् सन् muktìhyaæ विभूषणम् ॥ SoKss_4,1.82 // तच् च सा न ददर्शैव सुरतान्ते च सत्वरा । ययौ यथागतं गेहम् आपृच्छ्योपपतिं ततः ॥ SoKss_4,1.83 // तस्मिन्न् अपि गते क्वापि द्रुतं प्रच्छन्नकामुके । स राजपुत्रो दृष्ट्वा तद्रत्नाभरणम् अग्रहीत् ॥ SoKss_4,1.84 // स्फुरद्रत्नशिखाजालं धात्रा मोहतमो ऽपहम् । हस्तदीपम् इव प्रत्तं प्रणष्टश्रीगवेषणे ॥ SoKss_4,1.85 // महार्घं च तद् आलोक्य राजपुत्रः स तत्क्षणम् । निर्गत्य सिद्धकार्यः सन् कान्यकुब्जं ततो ययौ ॥ SoKss_4,1.86 // तत्र बन्धाय दत्त्वा तत् स्वर्णलक्षेण भूषणम् । क्रीत्वा हस्त्यश्वम् अगमत् स पार्श्वं चक्रवर्तिनः ॥ SoKss_4,1.87 // तद्दत्तैश् च बलैः साकम् एत्य हत्वा रिपून् रणे । प्राप तत् पैतृकं राज्यं कृती मात्राभिनन्दितः ॥ SoKss_4,1.88 // तच् च बन्धाद् विनिर्मोच्य भूषणं श्वशुरान्तिकम् । प्राहिणोत् प्रकटीकर्तुं रहस्यं तद् अशङ्कितम् ॥ SoKss_4,1.89 // सो ऽपि तच्छ्वशुरो दृष्ट्वा स्वसुताकर्णभूषणम् । तत् तथोपागतं तस्यै संभ्रान्तः समदर्शयत् ॥ SoKss_4,1.90 // सापि पूर्वपरिभ्रष्टं चारित्रम् इव वीक्ष्य तत् । बुद्ध्वा च भर्त्रा प्रहितं व्याकुलैव समस्मरत् ॥ SoKss_4,1.91 // इदं मे पतितं तस्यां रात्रौ सत्त्रगृहान्तरे । यस्यां तत्र स्थितो दृष्टः स कोऽपि पथिको मया ॥ SoKss_4,1.92 // तन् नूनं सो ऽत्र भर्ता मे शीलजिज्ञासयाययौ । मया तु स न विज्ञातस् तेनेदं प्रापि भूषणम् ॥ SoKss_4,1.93 // इत्य् एवं चिन्तयन्त्याश् च दुर्नयव्यक्तिविक्लवम् । वणिक्सुताया हृदयं तस्याः कातरम् अस्फुटत् ॥ SoKss_4,1.94 // ततस् तस्या रहस्यज्ञां पृष्ट्वा चेटीं स्वयुक्तितः । तत्पिता स वणिग् बुद्ध्वा तत्त्वं तत्याज तच्छुचम् ॥ SoKss_4,1.95 // राजपुत्रो ऽथ संप्राप्तराज्यो लब्ध्वा गुणार्जिताम् । स चक्रवर्तितनयां भार्यां भेजे ऽपरां श्रियम् ॥ SoKss_4,1.96 // तद् इत्थं साहसे स्त्रीणां हृदयं वज्रकर्कशम् । तद् एव साध्वसावेगसंपाते पुष्पपेलवम् ॥ SoKss_4,1.97 // तास् तु काश्चन सद्वंशजाता मुक्ता इवाङ्गनाः । याः सुवृत्ताच्छहृदया यान्ति भूषणतां भुवि ॥ SoKss_4,1.98 // हरिणीव च राजश्रीर् एवं विप्लविनी सदा । धैर्यपाशेन बन्द्धुं च ताम् एके जानते बुधाः ॥ SoKss_4,1.99 // तस्माद् आपद्य् अपि त्याज्यं न सत्त्वं संपदेषिभिः । अयम् एवात्र वृत्तान्तो ममात्र च निदर्शनम् ॥ SoKss_4,1.100 // यन् मया विधुरे ऽप्य् अस्मिंश् चारित्रं देवि रक्षितम् । युष्मद्दर्शनकल्याणप्राप्त्या तत् फलितं हि मे ॥ SoKss_4,1.101 // इति तस्या मुखाच् छ्रुत्वा ब्राह्मण्यास् तत्क्षणं कथाम् । देवी वासवदत्ता सा सादरा समचिन्तयत् ॥ SoKss_4,1.102 // ब्राह्मणी कुलवत्य् एषा ध्रुवम् अस्या ह्य् उदारताम् । भङ्गिः स्वशीलोपक्षेपे वचःप्रौढिश् च शंसति ॥ SoKss_4,1.103 // राजसंसत्प्रवेशे ऽस्याः प्रावीण्यम् अत एव च । इति संचिन्त्य देवी तां ब्राह्मणीं पुनर् अब्रवीत्: ॥ SoKss_4,1.104 // भार्या त्वं कस्य को वा ते वृत्तान्तः कथ्यतां त्वया । तच् छ्रुत्वा ब्राह्मणी भूयः साथ वक्तुं प्रचक्रमे ॥ SoKss_4,1.105 // मालवे देवि को ऽप्य् आसीद् अग्निदत्त इति द्विजः । निलयः श्रीसरस्वत्योः स्वयम् आत्तधनो ऽर्थिभिः ॥ SoKss_4,1.106 // तस्य च स्वानुरूपौ द्वाव् उत्पन्नौ तनयौ क्रमात् । ज्येष्ठः शंकरदत्ताख्यो नाम्ना शान्तिकरो ऽपरः ॥ SoKss_4,1.107 // तयोः शान्तिकरो ऽकस्माद् विद्यार्थी स्वपितुर् गृहात् । स बाल एव निर्गत्य गतः क्वापि यशस्विनि ॥ SoKss_4,1.108 // द्वितीयश् च स तद्भ्राता ज्येष्ठो मां परिणीतवान् । तनयां यज्ञदत्तस्य यज्ञार्थभृतसंपदः ॥ SoKss_4,1.109 // कालेन तस्य मद्भर्तुः सो ऽग्निदत्ताभिधः पिता । वृद्धो लोकान्तरं यातो भार्ययानुगतः स्वया ॥ SoKss_4,1.110 // तीर्थोद्देशाच् च मद्भर्ता धृतगर्भां विमुच्य माम् । गत्वा सरस्वतीपूरे शोकेनान्धो जहौ तनुम् ॥ SoKss_4,1.111 // वृत्तान्ते कथिते चास्मिन्न् एत्य तत्सहयायिभिः । स्वजनेभ्यो मया लब्धं नानुगन्तुं सगर्भया ॥ SoKss_4,1.112 // ततो मय्य् आर्द्रशोकायाम् अकस्माद् एत्य दस्युभिः । अस्मन्निवासः सकलो ऽप्य् अग्रहारो विलुण्ठितः ॥ SoKss_4,1.113 // तत्क्षणं तिसृभिः सार्धं ब्राह्मणीभिर् अहं ततः । शीलभ्रंशभयाद् आत्तस्वल्पवस्त्रा पलायिता ॥ SoKss_4,1.114 // देशभङ्गाद् विदूरं च गत्वा देशं तदन्विता । मासमात्रं स्थिताभूवं कृच्छ्रकर्मोपजीविनी ॥ SoKss_4,1.115 // श्रुत्वा चानाथशरणं लोकाद् वत्सेश्वरं ततः । सब्राह्मणीका शीलैकपाथेयाहम् इहागता ॥ SoKss_4,1.116 // आगत्यैव प्रसूतास्मि युगपत् तनयाव् उभौ । स्थितासु चासु तिसृषु ब्राह्मणीषु सखीष्व् अपि ॥ SoKss_4,1.117 // शोको विदेशो दारिद्र्यं द्विगुणः प्रसवो ऽप्य् अयम् । अहो अपावृतं द्वारम् आपदां मम वेधसा ॥ SoKss_4,1.118 // तद् एतयोर् गतिर् नास्ति बालयोर् वर्धनाय मे । इत्य् आलोच्य परित्यज्य लज्जां योषिद्विभूषणम् ॥ SoKss_4,1.119 // मया प्रविश्य वत्सेशो राजा सदसि याचितः । कः शक्तः सोढुम् आपन्नबालापत्यार्तिदर्शनम् ॥ SoKss_4,1.120 // तदादेशेन च प्राप्तं मया त्वच्चरणान्तिकम् । विपदश् च निवृत्ता मे द्वारात् प्रतिहता इव ॥ SoKss_4,1.121 // इत्य् एष मम वृत्तान्तो नाम्ना पिङ्गलिकाप्य् अहम् । आबाल्याग्निक्रियाधूमैर् यन् मे पिङ्गलिते दृशौ ॥ SoKss_4,1.122 // स तु शान्तिकरो देवि देवरो मे विदेशगः । कुत्र तिष्ठति देशे ऽसाव् इति नाद्यापि बुध्यते ॥ SoKss_4,1.123 // एवम् उक्तस्ववृत्तान्तां कुलीनेत्य् अवधार्य ताम् । प्रीत्येनां ब्राह्मणीं देवी सा वितर्क्यैवम् अब्रवीत् ॥ SoKss_4,1.124 // इह शान्तिकरो नाम स्थितो ऽस्माकं पुरोहितः । वैदेशिकः स जाने ऽहं देवरस् ते भविष्यति ॥ SoKss_4,1.125 // इत्य् उक्त्वा ब्राह्मणीम् उत्कां नीत्वा रात्रिं तदैव ताम् । देवी शान्तिकरं प्रातर् आनाय्यापृच्छद् अन्वयम् ॥ SoKss_4,1.126 // उक्तान्वयाय तस्मै च सा संजातसुनिश्चया । इयं ते भ्रातृजायेति ब्राह्मणीं ताम् अदर्शयत् ॥ SoKss_4,1.127 // जातायां च परिज्ञप्तौ ज्ञातबन्धुक्षयो ऽथ सः । ब्राह्मणीं भ्रातृजायां तां निन्ये शान्तिकरो गृहम् ॥ SoKss_4,1.128 // तत्रानुशोच्य पितरौ भ्रातरं च यथोचितम् । आश्वासयाम् आस स तां बालकद्वितयान्विताम् ॥ SoKss_4,1.129 // देवी वासवदत्तापि तस्यास् तौ बालकौ सुतौ । पुरोहितौ स्वपुत्रस्य भाविनः पर्यकल्पयत् ॥ SoKss_4,1.130 // ज्येष्ठस् तयोः शान्तिसोमो नाम्ना वैश्वागरो ऽपरः । कृतस् तयैव देव्या च वितीर्णबहुसंपदा ॥ SoKss_4,1.131 // अन्धस्येवास्य लोकस्य फलभूमिं स्वकर्मभिः । पुरोगैर् नीयमानस्य हेतुमात्रं स्वपौरुषम् ॥ SoKss_4,1.132 // यद् एत्य लब्धविभवास् तत्र सर्वे ऽपि संगताः । बालकौ तौ तयोः सा च माता शान्तिकरश् च सः ॥ SoKss_4,1.133 // ततो गच्छत्सु दिवसेष्व् एकदा पञ्चभिः सुतैः । सहागताम् उपादाय शरावान् कुम्भकारिकाम् ॥ SoKss_4,1.134 // दृष्ट्वा स्वमन्दिरे कांचिद् देव्या वासवदत्तया । सा ब्राह्मणी पिङ्गलिका जगदे पार्श्ववर्तिनी ॥ SoKss_4,1.135 // पञ्चैतस्याः सुतो ऽद्यापि नैको मे सखि दृश्यताम् । पुण्यानाम् ईदृशं पात्रम् ईदृश्य् अपि न मादृशी ॥ SoKss_4,1.136 // ततः पिङ्गलिकावादीद् देवि दुःखाय जायते । प्रजेयं पापभूयिष्ठा दरिद्रेष्व् एव भूयसी ॥ SoKss_4,1.137 // युष्मादृशेषु जायेत यः स को ऽप्य् उत्तमो भवेत् । तद् अलं त्वरया प्राप्स्यस्य् अचिरात् स्वोचितं सुतम् ॥ SoKss_4,1.138 // इति पिङ्गलिकोक्तापि सोत्सुका सुतजन्मनि । अभूद् वासवदत्ता सा तच्चिन्ताक्रान्तमानसा ॥ SoKss_4,1.139 // गिरीशाराधनप्राप्यं पुत्रं ते नारदो ऽभ्यधात् । तद् देवि वरदो ऽवश्यम् आराध्यः स शिवो ऽत्र नः ॥ SoKss_4,1.140 // इत्य् उक्ता वत्सराजेन तत्कालं चागतेन सा । देवी लब्धाशयेनाशु चकार व्रतनिश्चयम् ॥ SoKss_4,1.141 // तस्याम् आत्तव्रतायां तु स राजापि समन्त्रिकः । sarëÂraÓ चापि विदधे शंकराराधनव्रतम् ॥ SoKss_4,1.142 // त्रिरात्रोपोषितौ तौ च दंपती स विभुस् ततः । प्रसादप्रकटीभूतः स्वयं स्वप्ने समादिशत् ॥ SoKss_4,1.143 // उत्तिष्ठतं स युवयोः कामांशो जनिता सुतः । नाथो विद्याधराणां यो भविता मत्प्रसादतः ॥ SoKss_4,1.144 // इति वचनम् उदीर्य चन्द्रमौलौ सपदि तिरोहिततां गते प्रबुध्य । अधिगतवरम् आशु दंपती तौ प्रमदम् अकृत्रिमम् आपतुः कृतार्थौ ॥ SoKss_4,1.145 // उत्थाय चोषसि ततः प्रकृतीर् विधाय तत्स्वप्नकीर्तनसुधारसतर्पितास् ताः । देवी च सा नरपतिश् च सबन्धुभृत्यौ बद्धोत्सवौ विदधतुर् व्रतपारणानि ॥ SoKss_4,1.146 // कतिपयदिवसापगमे तस्याः स्वप्ने जटाधरः पुरुषः । को ऽप्य् अथ देव्या वासवदत्तायाः फलम् उपेत्य ददौ ॥ SoKss_4,1.147 // ततः स विनिवेदितस्फुटतथाविधस्वप्नया सह प्रमुदितस् तया समभिनन्दितो मन्त्रिभिः । विचिन्त्य शशिमौलिना फलनिभेन दत्तं सुतं मनोरथम् अदूरगं गणयति स्म वत्सेश्वरः ॥ SoKss_4,1.148 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । अथ वासवदत्ताया वत्सेशहृदयोत्सवः । संबभूवाचिराद् गर्भः कामांशावतरोज्ज्वलः ॥ SoKss_4,2.1 // सा बभौ लोलनेत्रेण मुखेनापाण्डुकान्तिना । शशाङ्केनेव गर्भस्थकामप्रेमोपगामिना ॥ SoKss_4,2.2 // आसीनायाः पतिस्नेहाद् रतिप्रीती इवागते । रेजतुः प्रतिमे तस्या मणिपर्यङ्कपार्श्वयोः ॥ SoKss_4,2.3 // भाविविद्याधराधीशगर्भसेवार्थम् इष्टदाः । मूर्ता विद्या इवायाताः सख्यस् तां पर्युपासत ॥ SoKss_4,2.4 // विनीलपल्लवश्याममुखौ साथ पयोधरौ । सूनोर् गर्भाभिषेकाय बभार कलशाव् इव ॥ SoKss_4,2.5 // स्वच्छस्फुरितसच्छायमणिकुट्टिमशोभिनः । सुखशय्यागता मध्ये मन्दिरस्य रराज सा ॥ SoKss_4,2.6 // भावितत्तनयाक्रान्तिशङ्काकम्पितवारिभिः । उपेत्य सेव्यमानेव समन्ताद् रत्नराशिभिः ॥ SoKss_4,2.7 // तस्या विमानमध्यस्थरत्नोत्था प्रतिमा बभौ । विद्याधरश्रीर् नभसा प्रणामार्थम् इवागता ॥ SoKss_4,2.8 // मन्त्रसाधनसंनद्धसाधकेन्द्रकथासु च । बभूव सा दोहदिनी प्रसङ्गोपनतासु च ॥ SoKss_4,2.9 // सरसारब्धसंगीता विद्याधरवराङ्गनाः । स्वप्ने ताम् अम्बरोत्सङ्गम् ÃrƬhÃm उपतस्थिरे ॥ SoKss_4,2.10 // प्रबुद्धा सेवितुं साक्षात् तद् evÃbhilalëa सा । nabha÷krŬÃvilasitaæ लक्ष्यभूतलकौतुकम् ॥ SoKss_4,2.11 // तं च दोहदम् एतस्या देव्या यौगन्धरायणः । यन्त्रमन्त्रेन्द्रजालादिप्रयोगैः समपूरयत् ॥ SoKss_4,2.12 // विजहार च सा तैस् तैः प्रयोगैर् गगनस्थिता । पौरनारीजनोत्पक्ष्मलोचनाश्चर्यदायिभिः ॥ SoKss_4,2.13 // एकदा वासकस्थायास् तस्याश् च समजायत । हृदि विद्याधरोदारकथाश्रवणकौतुकम् ॥ SoKss_4,2.14 // ततस् तयार्थितो देव्या तत्र यौगन्धरायणः । तस्याः सर्वेषु शृण्वत्सु निजगाद कथाम् इमाम् ॥ SoKss_4,2.15 // अस्त्य् अम्बिकाजनयिता नगेन्द्रो हिमवान् इति । न केवलं गिरीणां यो गुरुर् गौरीपतेर् अपि ॥ SoKss_4,2.16 // विद्याधरनिवासे च तस्मिन् विद्याधराधिपः । उवास राजा जीमूतकेतुर् नाम महाचले ॥ SoKss_4,2.17 // तस्याभूत् कल्पवृक्षश् च गृहे पितृक्रमागतः । नाम्नान्वर्थेन विख्यातो यो मनोरथदायकः ॥ SoKss_4,2.18 // कदाचिच् च स जीमूतकेतू राजाभ्युपेत्य तम् । उद्याने देवतात्मानं कल्पद्रुमम् अयाचत ॥ SoKss_4,2.19 // सर्वदा प्राप्यते ऽस्माभिस् त्वत्तः सर्वम् अभीप्सितम् । तद् अपुत्राय मे देहि देव पुत्रं गुणान्वितम् ॥ SoKss_4,2.20 // ततः कल्पद्रुमो ऽवादीद् राजन्न् उत्पत्स्यते तव । जातिस्मरो दानवीरः सर्वभूतहितः सुतः ॥ SoKss_4,2.21 // तच् छ्रुत्वा स प्रहृष्टः सन् कल्पवृक्षं प्रणम्य तम् । गत्वा निवेद्य तद् राजा निजां देवीम् अनन्दयत् ॥ SoKss_4,2.22 // अथ तस्याचिराद् एव राज्ञः सूनुर् अजायत । जीमूतवाहनं तं च नाम्ना स विदधे पिता ॥ SoKss_4,2.23 // ततः सहजया साकं सर्वभूतानुकम्पया । जगाम स महासत्त्वो वृद्धिं जीमूतवाहनः ॥ SoKss_4,2.24 // क्रमाच् च यौवराज्यस्थः परिचर्याप्रसादितम् । लोकानुकम्पी पितरं विजने स व्यजिज्ञपत् ॥ SoKss_4,2.25 // जानामि तात यद् भावा भवे ऽस्मिन् क्षणभङ्गुराः । स्थिरं तु महताम् एकम् आकल्पम् अमलं यशः ॥ SoKss_4,2.26 // परोपकृतिसंभूतं तद् एव यदि हन्त तत् । किम् अन्यत् स्याद् उदाराणां धनं प्राणाधिकप्रियम् ॥ SoKss_4,2.27 // संपच् च विद्युद् इव सा लोकलोचनखेदकृत् । लोला क्वापि लयं याति या परानुपकारिणी ॥ SoKss_4,2.28 // तद् एष कल्पविटपी कामदो यो ऽस्ति नः स चेत् । परार्थं विनियुज्येत तदाप्तं तत् फलं भवेत् ॥ SoKss_4,2.29 // तत् तथाहं करोमीह यथैतस्य समृद्धिभिः । अदरिद्रा भवत्य् एष सर्वार्थिजनसंहतिः ॥ SoKss_4,2.30 // इति विज्ञाप्य पितरं तदनुज्ञाम् अवाप्य सः । जीमूतवाहनो गत्वा तं कल्पद्रुमम् अब्रवीत् ॥ SoKss_4,2.31 // देव त्वं शश्वद् अस्माकम् अभीष्टं फलदायकः । तद् एकम् इदम् अद्य त्वं मम पूरय vächitam ॥ SoKss_4,2.32 // अदरिद्रां कुरुष्वैतां पृथिवीम् अखिलां सखे । स्वस्त्य् अस्तु ते प्रदत्तो ऽसि लोकाय द्रविणार्थिने ॥ SoKss_4,2.33 // इत्य् उक्तस् तेन धीरेण कल्पवृक्षो ववर्ष सः । कनकं भूतले भूरि ननन्दुश् चाखिलाः प्रजाः ॥ SoKss_4,2.34 // दयालुर् बोधिसत्त्वांशः को ऽन्यो जीमूतवाहनात् । शक्नुयाद् अर्थिसात् कर्तुम् अपि कल्पद्रुमं कृती ॥ SoKss_4,2.35 // इति जातानुरागासु ततो दिक्षु विदिक्ष्व् अपि । जीमूतवाहनस्योच्चैः पप्रथे विशदं यशः ॥ SoKss_4,2.36 // ततः पुत्रप्रथाबद्धमूलं राज्यं समत्सराः । दृष्ट्वा जीमूतकेतोस् तद्गोत्रजा विकृतिं ययुः ॥ SoKss_4,2.37 // दानोपयुक्तसत्कल्पवृक्षयुक्तास्पदं च तत् । मेनिरे निष्प्रभावत्वाज् जेतुं सुकरम् एव ते ॥ SoKss_4,2.38 // \<[-युक्तास्पदं em. for -मुक्तास्पदं]>\ ततः संभूय युद्धाय कृतबुद्धिषु तेषु च । पितरं तम् उवाचैवं धीरो जीमूतवाहनः ॥ SoKss_4,2.39 // यथा शरीरम् एवेदं जलबुद्बुदसंनिभम् । प्रवातदीपचपलास् तथा कस्य कृते श्रियः ॥ SoKss_4,2.40 // ता अप्य् अन्योपमर्देन मनस्वी को 'bhivächati । तस्मात् तत मया नैव योद्धव्यं गोत्रजैः सह ॥ SoKss_4,2.41 // राज्यं त्यक्त्वा तु गन्तव्यम् इतः क्वापि वनं मया । आसतां कृपणा एते मा भूत् स्वकुलसंक्षयः ॥ SoKss_4,2.42 // इत्य् उक्तवन्तं जीमूतवाहनं स पिता ततः । जीमूतकेतुर् अप्य् एवं जगाद कृतनिश्चयः ॥ SoKss_4,2.43 // मयापि पुत्र गन्तव्यं का हि वृद्धस्य मे स्पृहा । राज्ये तृण इव त्यक्ते यूनापि कृपया त्वया ॥ SoKss_4,2.44 // एवम् उक्तवता साकं सभार्येण तथेति सः । पित्रा जगाम जीमूतवाहनो मलयाचलम् ॥ SoKss_4,2.45 // तत्राधिवासे सिद्धानां चन्दनच्छन्ननिर्झरे । स तस्थाव् आश्रमपदे परिचर्यापरः पितुः ॥ SoKss_4,2.46 // अथ सिद्धाधिराजस्य वशी विश्वावसोः सुतः । मित्त्रं मित्त्रावसुर् नाम तस्यात्र समपद्यत ॥ SoKss_4,2.47 // तत्स्वसारं च सो ऽपश्यद् एकान्ते जातु कन्यकाम् । जन्मान्तरप्रियतमां ज्ञानी जीमूतवाहनः ॥ SoKss_4,2.48 // तत्कालं च तयोस् तुल्यं यूनोर् अन्योन्यदर्शनम् । अभून् मनोमृगामन्दवागुराबन्धसंनिभम् ॥ SoKss_4,2.49 // ततो ऽकस्मात् समभेत्य त्रिजगत्पूज्यम् एकदा । जीमूतवाहनं प्रीतः स मित्त्रावसुर् अभ्यधात् ॥ SoKss_4,2.50 // कन्या मलयवत्याख्या स्वसा मे ऽस्ति कनीयसी । ताम् अहं ते प्रयच्छामि ममेच्छां मान्यथा कृथाः ॥ SoKss_4,2.51 // तच् छ्रुत्वैव स जीमूतवाहनो ऽपि जगाद तम् । युवराज ममाभूत् सा भार्या पूर्वे ऽपि जन्मनि ॥ SoKss_4,2.52 // त्वं च तत्रैव मे जातो द्वितीयं हृदयं सुहृत् । जातिस्मरो ऽस्म्य् अहं सर्वं पूर्वजन्म स्मरामि तत् ॥ SoKss_4,2.53 // इत्य् उक्तवन्तं तत्कालं मित्त्रावसुर् उवाच तम् । जन्मान्तरकथां तावच् छंसैतां कौतुकं हि मे ॥ SoKss_4,2.54 // एतन् मित्त्रावसोः श्रुत्वा तस्मै जीमूतवाहनः । सुकृती कथयाम् आस पूर्वजन्मकथाम् इमाम् ॥ SoKss_4,2.55 // अस्ति पूर्वम् अहं व्योमचारी विद्याधरो ऽभवम् । हिमवच्छृङ्गमार्गेण गतो ऽभूवं कदाचन ॥ SoKss_4,2.56 // ततश् चाधः स्थितस् तत्र krŬan गौर्या समं हरः । शशापोल्लङ्घनक्रुद्धो मर्त्ययोनौ पतेति माम् ॥ SoKss_4,2.57 // प्राप्य विद्याधरीं भार्यां नियोज्य स्वपदे सुतम् । पुनर् वैद्याधरीं योनिं स्मृतजातिः प्रपत्स्यसे ॥ SoKss_4,2.58 // एवं निशम्य शापान्तम् उक्त्वा शर्वे तिरोहिते । अचिरेणैव जातो ऽहं भूतले वणिजां कुले ॥ SoKss_4,2.59 // नगर्यां वलभीनाम्न्यां महाधनवणिक्सुतः । वसुदत्ताभिधानः सन् वृद्धिं च गतवान् अहम् ॥ SoKss_4,2.60 // कालेन यौवनस्थश् च पित्रा कृतपरिच्छदः । द्वीपान्तरं गतो ऽभूवं वणिज्यायै तदाज्ञया ॥ SoKss_4,2.61 // आगच्छन्तं ततो ऽटव्यां तस्करा विनिपत्य माम् । हृतस्वम् अनयन् बद्ध्वा स्वपल्लीं चण्डिकागृहम् ॥ SoKss_4,2.62 // विलोलदीर्घया घोरं रक्तांशुकपताकया । जिघत्सतः पशुप्राणान् कृतान्तस्येव जिह्वया ॥ SoKss_4,2.63 // तत्राहम् उपहारार्थम् उपनीतो निजस्य तैः । प्रभोः पुलिन्दकाख्यस्य देवीं पूजयतो ऽन्तिकम् ॥ SoKss_4,2.64 // स दृष्ट्वैवार्द्रहृदयः शबरो ऽप्य् अभवन् मयि । वक्ति जन्मान्तरप्रीतिं मनः स्निह्यद् अकारणम् ॥ SoKss_4,2.65 // ततो मां मोचयित्वैव वधात् स शबराधिपः । ऐच्छद् आत्मोपहारेण कर्तुं पूजासमापनम् ॥ SoKss_4,2.66 // मैवं कृथाः प्रसन्नास्मि तव याचस्व मां वरम् । इत्य् उक्तो दिव्यया वाचा प्रहृष्टश् च जगाद सः ॥ SoKss_4,2.67 // त्वं प्रसन्ना वरः को ऽन्यस् तथाप्य् एतावद् अर्थये । जन्मान्तरे ऽपि मे सख्यम् अनेन वणिजास्त्व् इति ॥ SoKss_4,2.68 // एवम् अस्त्व् इति शान्तायां वाचि मां शबरो ऽथ सः । प्रदत्तसविशेषार्थं प्रजिघाय निजं गृहम् ॥ SoKss_4,2.69 // मृत्योर् मुखात् प्रवासाच् च ततः प्रत्यागते मयि । अकरोज् ज्ञातवृत्तान्तः पिता मम महोत्सवम् ॥ SoKss_4,2.70 // कालेन तत्र चापश्यम् अहं सार्थावलुण्ठनात् । वष्टभ्यानायितं राज्ञा तम् एव शबराधिपम् ॥ SoKss_4,2.71 // तत्क्षणं पितुर् आवेद्य विज्ञप्य च महीपतिम् । मोचितः स्वर्णलक्षेण स मया वधनिग्रहात् ॥ SoKss_4,2.72 // प्राणदानोपकारस्य कृत्वैवं प्रत्युपक्रियाम् । आनीय च गृहं प्रीत्या पूर्णं संमानितश् चिरम् ॥ SoKss_4,2.73 // सत्कृत्य प्रेषितश् चाथ हृदयं प्रेमपेशलम् । निधाय मयि पल्लीं स्वां प्रायात् स शबराधिपः ॥ SoKss_4,2.74 // तत्र प्रत्युपकारार्थं चिन्तयन् प्राभृतं मम । स्वल्पं स मेने स्वाधीनं मुक्ताकस्तूरिकाद्य् अपि ॥ SoKss_4,2.75 // ततः सातिशयं प्राप्तुं मुक्तासारं स मत्कृते । धनुर्द्वितीयः प्रययौ गजान् हन्तुं हिमाचलम् ॥ SoKss_4,2.76 // भ्रमंश् च तत्र तीरस्थदेवागारं महत् सरः । प्राप तुल्यैः कृतप्रीतिस् तदब्जैर् मित्त्ररागिभिः ॥ SoKss_4,2.77 // तत्राशङ्क्याम्बुपानार्थम् आगमं वन्यहस्तिनाम् । छन्नः स तस्थाव् एकान्ते सचापस् तज्जिघांसया ॥ SoKss_4,2.78 // तावत् तत्र सरस्तीरगतं पूजयितुं हरम् । आगताम् अद्भुताकारां कुमारीं सिंहवाहनाम् ॥ SoKss_4,2.79 // स ददर्श तुषाराद्रिराजपुत्रीम् इवापराम् । परिचर्यापरां शंभोः कन्यकाभाववर्तिनीम् ॥ SoKss_4,2.80 // दृष्ट्वा च विस्मयाक्रान्तः शबरः स व्यचिन्तयत् । केयं स्याद् यदि मर्त्यस्त्री तत् कथं सिंहवाहना ॥ SoKss_4,2.81 // अथ दिव्या कथं दृश्या मादृशैस् तद् इयं ध्रुवम् । चक्षुषोः पूर्वपुण्यानां मूर्ता परिणतिर् मम ॥ SoKss_4,2.82 // अनया यदि मित्त्रं तं योजयेयम् अहं ततः । काप्य् अन्यैव मया तस्य कृता स्यात् प्रत्युपक्रिया ॥ SoKss_4,2.83 // तद् एताम् उपसर्पामि तावज् जिज्ञासितुं वरम् । इत्य् आलोच्य स मित्त्रं मे शबरस् ताम् उपाययौ ॥ SoKss_4,2.84 // तावच् च सावतीर्यैव सिंहाच् छायानिषादिनः । कन्यागत्य सरः पद्मान्य् अवचेतुं प्रचक्रमे ॥ SoKss_4,2.85 // तं च दृष्ट्वान्तिकप्राप्तं शबरं सा कृतानतिम् । अपूर्वम् अतिथिप्रीत्या स्वागतेनान्वरञ्जयत् ॥ SoKss_4,2.86 // कस् त्वं किं चागतो ऽस्य् एतां भूमिम् अत्यन्तदुर्गमाम् । इति पृष्टवतीं तां च शबरः प्रत्युवाच सः ॥ SoKss_4,2.87 // अहं भवानीपादैकशरणः शबराधिपः । आगतो ऽस्मि च मातङ्गमुक्ताहेतोर् इदं वनम् ॥ SoKss_4,2.88 // त्वां च दृष्ट्वाधुनात्मीयो देवि प्राणप्रदः सुहृत् । सार्थवाहसुतः श्रीमान् वसुदत्तो मया स्मृतः ॥ SoKss_4,2.89 // स हि त्वम् इव रूपेण यौवनेन च सुन्दरि । अद्वितीयो ऽस्य विश्वस्य नयनामृतनिर्झरः ॥ SoKss_4,2.90 // सा धन्या कन्यका लोके यस्यास् तेनेह गृह्यते । मैत्त्रीदानदयाधैर्यनिधिना कङ्कणी करः ॥ SoKss_4,2.91 // तत् त्वदाकृतिर् एषा चेत् तादृशेन न युज्यते । व्यर्थं वहति तत् कामः कोदण्डम् इति मे व्यथा ॥ SoKss_4,2.92 // इति व्याधेन्द्रवचनैः सद्यो ऽपहृतमानसा । साभूत् कुमारी कंदर्पमोहमन्त्राक्षरैर् इव ॥ SoKss_4,2.93 // उवाच तं च शबरं प्रेर्यमाणा मनोभुवा । क्व स ते सुहृद् आनीय तावन् मे दर्श्यताम् इति ॥ SoKss_4,2.94 // तच् छ्रुत्वा च तथेत्य् उक्ता ताम् आमन्त्र्य तदैव सः । कृतार्थमानी मुदितः प्रतस्थे शबरस् ततः ॥ SoKss_4,2.95 // प्राप्य स्वपल्लीम् आदाय मुक्तामृगमदादिकम् । भूरि भारशतैर् हार्यम् अस्मद्गृहम् अथाययौ ॥ SoKss_4,2.96 // सर्वैः पुरस्कृतस् तत्र प्रविश्य प्राभृतं च तत् । मत्पित्रे स बहुस्वर्णलक्षमूल्यं न्यवेदयत् ॥ SoKss_4,2.97 // उत्सवेन च याते ऽस्मिन् दिने रात्रौ स मे रहः । कन्यादर्शनवृत्तान्तं तम् आमूलाद् अवर्णयत् ॥ SoKss_4,2.98 // एहि तत्रैव गच्छाव इत्य् उक्त्वा च समुत्सुकम् । माम् आदाय निशि स्वैरं स प्रायाच् छबराधिपः ॥ SoKss_4,2.99 // प्रातश् च मां गतं क्वापि बुद्ध्वा सशबराधिपम् । तत्प्रीतिप्रत्ययात् तस्थौ धृतिम् आलम्ब्य मत्पिता ॥ SoKss_4,2.100 // अहं च प्रापितो ऽभूवं क्रमात् तेन तरस्विना । शबरेण तुषाराद्रिं कृताध्वपरिकर्मणा ॥ SoKss_4,2.101 // तच् च प्राप्य सरः सायं स्नात्वा स्वादुफलाशनौ । अहं च स च ताम् एकां वने तत्रोषितौ निशाम् ॥ SoKss_4,2.102 // लताभिः कीर्णकुसुमं भृङ्गीसंगीतसुन्दरम् । शुभगन्धवहं हारि ज्वलितौषधिदीपिकम् ॥ SoKss_4,2.103 // रतेस् तद् वासवेश्मेव विश्रान्त्यै गिरिकाननम् । आवयोर् अभवन् नक्तं पिबतोस् तत्सरोजलम् ॥ SoKss_4,2.104 // ततो ऽन्येद्युः प्रतिपदं तत्तदुत्कलिकाभृता । प्रत्युद्गतेव मनसा मम तन्मार्गधाविना ॥ SoKss_4,2.105 // चक्षुषा दक्षिणेनापि सूचितागमनामुना । दिदृक्षयेव स्फुरता सा कन्यात्रागताभवत् ॥ SoKss_4,2.106 // सटालसिंहपृष्ठस्था सुभ्रूर् दृष्टा मया च सा । शरदम्भोधरोत्सङ्गसङ्गिनीवेन्दवी कला ॥ SoKss_4,2.107 // विलसद्विस्मयौत्सुक्यसाध्वसं पश्यतश् च ताम् । ममावर्तत तत्कालं न जाने हृदयं कथम् ॥ SoKss_4,2.108 // अथावतीर्य सिंहात् सा पुष्पाण्य् उच्चित्य कन्यका । स्नात्वा सरसि तत्तीरगतं हरम् अपूजयत् ॥ SoKss_4,2.109 // पूजावसाने चोपेत्य स सखा शबरो मम । प्रणम्यात्मानम् आवेद्य ताम् अवोचत् कृतादराम् ॥ SoKss_4,2.110 // आनीतः स मया देवि सुहृद् योग्यो वरस् तव । मन्यसे यदि तत् तुभ्यं दर्शयाम्य् अधुनैव तम् ॥ SoKss_4,2.111 // तच् छ्रुत्वा दर्शयेत्य् उक्ते तया स शबरस् ततः । आगत्य निकटं नीत्वा मां तस्याः समदर्शयत् ॥ SoKss_4,2.112 // सापि मां तिर्यग् आलोक्य चक्षुषा प्रणयस्रुता । मदनावेशवशगा शबरेशं तम् अभ्यधात् ॥ SoKss_4,2.113 // सखा ते मानुषो नायं कामं को ऽप्य् अयम् आगतः । मद्वञ्चनाय देवो ऽद्य मर्त्यस्यैषाकृतिः कुतः ॥ SoKss_4,2.114 // तद् आकर्ण्योक्तवान् अस्मि तां प्रत्याययितुं स्वयम् । सत्यं सुन्दरि मर्त्यो ऽहं किं व्याजेनार्जवे जने ॥ SoKss_4,2.115 // अहं हि सार्थवाहस्य वलभीवासिनः सुतः । महाधनाभिधानस्य महेश्वरवरार्जितः ॥ SoKss_4,2.116 // तपस्यन् स हि पुत्रार्थम् उद्दिश्य शशिशेखरम् । समादिश्यत तेनैवं स्वप्ने देवेन तुष्यता ॥ SoKss_4,2.117 // उत्तिष्ठोत्पत्स्यते कोऽपि महात्मा तनयस् तव । रहस्यं परमं चैतद् अलम् उक्त्वात्र विस्तरम् ॥ SoKss_4,2.118 // एतच् छ्रुत्वा प्रबुद्धस्य तस्य कालेन चात्मजः । अहम् एष समुत्पन्नो वसुदत्त इति श्रुतः ॥ SoKss_4,2.119 // अयं च शबराधीशः स्वयंवरसुहृन् मया । देशान्तरगतेन प्राक्प्राप्तः कृच्छ्रैकबान्धवः ॥ SoKss_4,2.120 // एष मे तत्त्वसंक्षेप इत्य् उक्त्वा विरते मयि । ÃbhëatÃtha कन्या स लज्जयावनतानना ॥ SoKss_4,2.121 // अस्त्य् एतन् मां च जाने ऽद्य स्वप्ने ऽर्चितवतीं हरः । प्रातः प्राप्स्यसि भर्तारम् इति तुष्टः किलादिशत् ॥ SoKss_4,2.122 // तस्मात् त्वम् एव मे भर्ता भ्रातायं च भवत्सुहृत् । इति वाक्सुधया सा माम् आनन्द्य विरताभवत् ॥ SoKss_4,2.123 // संमन्त्र्याथ तया साकं विवाहाय यथाविधि । अकार्षं निश्चयं गन्तुं समित्त्रो ऽहं निजं गृहम् ॥ SoKss_4,2.124 // ततः सा सिंहम् आहूय वाहनं तं स्वसंज्ञया । अत्रारोहार्यपुत्रेति माम् abhëata सुन्दरी ॥ SoKss_4,2.125 // अथाहं तेन सुहृदानुयातः शबरेण तम् । सिंहम् आरुह्य दयिताम् उत्सङ्गे तां गृहीतवान् ॥ SoKss_4,2.126 // ततः प्रस्थितवान् अस्मि कृतकृत्यो निजं गृहम् । कान्तया सह सिंहस्थो मित्रे तस्मिन् पुरःसरे ॥ SoKss_4,2.127 // तदीयशरनिर्भिन्नहरिणामिषवृत्तयः । क्रमेण ते वयं सर्वे संप्राप्ता वलभीं पुरीम् ॥ SoKss_4,2.128 // तत्र माम् आगतं दृष्ट्वा siæhÃrƬhaæ सवल्लभम् । साश्चर्यस् तद् द्रुतं गत्वा मम पित्रे ऽब्रवीज् जनः ॥ SoKss_4,2.129 // सो ऽपि प्रत्युद्गतो हर्षाद् अवतीर्णं मृगेन्द्रतः । पादावनम्रं दृष्ट्वा माम् अभ्यनन्दत् सविस्मयः ॥ SoKss_4,2.130 // अनन्यसदृशीं तां च कृतपादाभिवन्दनाम् । पश्यन् ममोचितां भार्यां न माति स्म मुदा क्वचित् ॥ SoKss_4,2.131 // प्रवेश्य मन्दिरं चास्मान् वृत्तान्तं परिपृच्छ्य च । प्रशंसञ् शबराधीशसौहार्दं चोत्सवं व्यधात् ॥ SoKss_4,2.132 // ततो मौहूर्तिकादेशाद् अन्येद्युर् वरकन्यका । सा मया परिणीताभून् मिलिताखिलबन्धुना ॥ SoKss_4,2.133 // तद् आलोक्य च सो ऽकस्मान् मद्वधूवाहनस् तदा । सिंहः सर्वेषु पश्यत्सु संपन्नः पुरुषाकृतिः ॥ SoKss_4,2.134 // किम् एतद् इति विभ्रान्ते जने तत्र स्थिते ऽखिले । स दिव्यवस्त्राभरणो नमन् माम् एवम् अब्रवीत् ॥ SoKss_4,2.135 // अहं चित्राङ्गदो नाम विद्याधर इयं च मे । सुता मनोवती नाम कन्या प्राणाधिकप्रिया ॥ SoKss_4,2.136 // एताम् अङ्के सदा कृत्वा विपिनेन भ्रमन्न् अहम् । प्राप्तवान् एकदा गङ्गां भूरितीरतपोवनाम् ॥ SoKss_4,2.137 // तपस्विलङ्घनत्रासात् तस्या मध्येन गच्छतः । अपतन् मम दैवाच् च पुष्पमाला तदम्भसि ॥ SoKss_4,2.138 // ततो ऽकस्मात् समुत्थाय नारदो ऽन्तर्जलस्थितः । पृष्ठे तया पतितया क्रुद्धो माम् अशपन् मुनिः ॥ SoKss_4,2.139 // औद्धत्येनामुना पाप गच्छ सिंहो भविष्यसि । हिमाचले गतश् चैतां सुतां पृष्ठेन वक्ष्यसि ॥ SoKss_4,2.140 // यदा च मानुषेणैषा सुता ते परिणेष्यते । तदा तद्दर्शनाद् एव शापाद् अस्माद् विमोक्षसे ॥ SoKss_4,2.141 // इत्य् अहं मुनिना शप्तः सिंहीभूय हिमाचले । अतिष्ठं तनयाम् एतां हरपूजापरां वहन् ॥ SoKss_4,2.142 // अनन्तरं यथा यत्नाच् छबराधिपतेर् इदम् । संपन्नं सर्वकल्याणं तथा विदितम् एव ते ॥ SoKss_4,2.143 // तत् साधयामि भद्रं वस् तीर्णः शापो मयैष सः । इत्य् उक्त्वा सो ऽभ्युदपतत् सद्यो विद्याधरो नभः ॥ SoKss_4,2.144 // ततस् तद्विस्मयाक्रान्तो नन्दत्स्वजनबान्धवः । श्लाघ्यसंबन्धहृष्टो मे पिताकार्षीन् महोत्सवम् ॥ SoKss_4,2.145 // को हि निर्व्याजमित्त्राणां चरितं चिन्तयिष्यति । सुहृत्सु नैव तृप्यन्ति प्राणैर् अप्य् उपकृत्य ये ॥ SoKss_4,2.146 // इति चात्र न को नाम सचमत्कारम् अभ्यधात् । ध्यायन् ध्यायन्न् उदारं तच् छबराधिपचेष्टितम् ॥ SoKss_4,2.147 // राजापि तत् तथा बुद्ध्वा तत्रत्यस् तस्य सन्मतेः । अतुष्यद् अस्मत्स्नेहेन शबराधिपतेः परम् ॥ SoKss_4,2.148 // तुष्टश् च तस्मै मत्पित्रा दापितः सहसैव च । अशेषम् अटवीराज्यं रत्नोपायनदायिना ॥ SoKss_4,2.149 // ततस् तया मनोवत्या पत्न्या मित्त्रेण तेन च । कृतार्थः शबरेन्द्रेण तत्रातिष्ठम् अहं सुखी ॥ SoKss_4,2.150 // स च श्लथीकृतात्मीयदेशवासरसस् ततः । भूयसास्मद्गृहेष्व् एव न्यवसच् छबराधिपः ॥ SoKss_4,2.151 // परस्परोपकारेषु सर्वकालम् अतृप्तयोः । स द्वयोर् अगमत् कालो मम तस्य च मित्त्रयोः ॥ SoKss_4,2.152 // अचिराच् च मनोवत्यां तस्याम् अजनि मे सुतः । बहिष्कृतः कुलस्येव कृत्स्नस्य हृदयोत्सवः ॥ SoKss_4,2.153 // हिरण्यदत्तनामा च स शनैर् वृद्धिम् आययौ । कृतविद्यो यथावच् च परिणीतो ऽभवत् ततः ॥ SoKss_4,2.154 // तद् दृष्ट्वा जीवितफलं पूर्णं मत्वा च मत्पिता । वृद्धो भागीरथीं प्रायात् सदारो देहम् उज्झितुम् ॥ SoKss_4,2.155 // ततो ऽहं पितृशोकार्तः कथंचिद् बान्धवैर् धृतिम् । ग्राहितो गृहभारं स्वम् उद्वोढुं प्रतिपन्नवान् ॥ SoKss_4,2.156 // तदा मनोवतीमुग्धमुखदर्शनम् एकतः । अन्यतः शबरेन्द्रेण संगमो मां व्यनोदयत् ॥ SoKss_4,2.157 // ततः सत्पुत्रसानन्दाः सुकलत्रमनोरमाः । सुहृत्समागमसुखा गतास् ते दिवसा मम ॥ SoKss_4,2.158 // कालेनाथ प्रवृद्धं माम् अग्रहीच् चिबुके जरा । किं गृहे ऽद्यापि पुत्रेति प्रीत्येव ब्रुवती हितम् ॥ SoKss_4,2.159 // तेनाहं सहसोत्पन्नवैराग्यस् तनयं निजम् । कुटुम्बभारोद्वहने वनं vächann अयोजयम् ॥ SoKss_4,2.160 // सदारश् च गतो ऽभूवं गिरिं कालञ्जरं ततः । मत्स्नेहत्यक्तराज्येन समं शबरभूभृता ॥ SoKss_4,2.161 // तत्र प्राप्तेन चात्मीया जातिर् वैद्याधरी मया । शापश् च प्राप्तपर्यन्तः स शार्वः सहसा स्मृतः ॥ SoKss_4,2.162 // तच् च पत्न्यै मनोवत्यै तदैवाख्यातवान् अहम् । सख्ये च शबरेन्द्राय मुमुक्षुर् मानुषीं तनुम् ॥ SoKss_4,2.163 // भार्यामित्त्रे इमे एव भूयास्तां स्मरतो मम । अन्यजन्मन्य् अपीत्य् उक्त्वा हृदि कृत्वा च शंकरम् ॥ SoKss_4,2.164 // मया गिरितटात् तस्मान् निपत्य प्रसभं ततः । ताभ्यां स्वपत्नीमित्त्राभ्यां सह मुक्तं शरीरकम् ॥ SoKss_4,2.165 // सो ऽहं ततः समुत्पन्नो नाम्ना जीमूतवाहनः । विद्याधरकुले ऽमुष्मिन्न् एष जातिस्मरो ऽधुना ॥ SoKss_4,2.166 // स चापि शबरेन्द्रस् त्वं जातो मित्त्रावसुः पुनः । त्र्यक्षप्रसादात् सिद्धानां राज्ञो विश्वावसोः सुतः ॥ SoKss_4,2.167 // सापि विद्याधरी मित्त्र मम भार्या मनोवती । तव स्वसा समुत्पन्ना नाम्ना वलयवत्य् असौ ॥ SoKss_4,2.168 // एवं मे पूर्वपत्न्य् एषा भगिनी ते भवान् अपि । पूर्वमित्त्रम् अतो युक्ता परिणेतुम् असौ मम ॥ SoKss_4,2.169 // किं तु पूर्वम् इतो गत्वा मम पित्रोर् निवेदय । तयोः प्रमाणीकृतयोः शिद्ध्यत्य् एतत् तवेप्सितम् ॥ SoKss_4,2.170 // इत्थं निशम्य जीमूतवाहनात् प्रीतमानसः । गत्वा मित्त्रावसुः सर्वं तत्पितृभ्यां शशंस तत् ॥ SoKss_4,2.171 // अभिनन्दितवाक्यश् च ताभ्यां हृष्टस् तदैव सः । उपगम्य तम् एवार्थं स्वपितृभ्यां न्यवेदयत् ॥ SoKss_4,2.172 // तयोर् ईप्सितसंपत्तितुष्टयोः सत्वरं च सः । युवराजो विवाहाय संभारम् अकरोत् स्वसुः ॥ SoKss_4,2.173 // ततो जग्राह विधिवत् तस्या जीमूतवाहनः । पाणिं मलयवत्याः स सिद्धराजपुरस्कृतः ॥ SoKss_4,2.174 // बभूव चोत्सवस् तत्र चञ्चद्द्युचरचारणः । संमिलत्सिद्धसंघातो वल्गद्विद्याधरोद्धुरः ॥ SoKss_4,2.175 // कृतोद्वाहस् ततस् तस्थौ तस्मिञ् जीमूतवाहनः । मलयाद्रौ महार्हेण विभवेन वधूसखः ॥ SoKss_4,2.176 // एकदा च श्वशुर्येण स मित्त्रावसुना सह । वेलावनानि जलधेर् अवलोकयितुं ययौ ॥ SoKss_4,2.177 // तत्रापश्यच् च पुरुषं युवानं विग्नम् आगतम् । निवर्तयन्तं जननीं हा पुत्रेति विराविणीम् ॥ SoKss_4,2.178 // अपरेण परित्यक्तं भटेनेवानुयायिना । पुरुषेण पृथूत्तुङ्गं प्रापय्यैकं शिलातलम् ॥ SoKss_4,2.179 // कस् त्वं किम् ईहसे किं च माता त्वां शोचतीति तम् । स पप्रच्छ ततः सो ऽपि तस्मै वृत्तान्तम् अब्रवीत् ॥ SoKss_4,2.180 // पुरा कश्यपभार्ये द्वे कद्रूश् च विनता तथा । मिथः कथाप्रसङ्गेन विवादं किल चक्रतुः ॥ SoKss_4,2.181 // आद्या श्यामान् रवेर् अश्वान् अवादीद् अपरा सितान् । अन्योन्यदासभावं च पणम् अत्र बबन्धतुः ॥ SoKss_4,2.182 // ततो जयार्थिनी कद्रूः स्वैरं नागैर् निजात्मजैः । विषफूत्कारमलिनान् अर्कस्याश्वान् अकारयत् ॥ SoKss_4,2.183 // तादृशांश् चोपदर्श्यैतान् विनतां छद्मना जिताम् । दासीचकार कष्टा हि स्त्रीणाम् अन्यासहिष्णुता ॥ SoKss_4,2.184 // तद् बुद्ध्वागत्य विनतातनयो गरुडस् तदा । सान्त्वेन मातुर् दासत्वमुक्तिं कद्रूम् अयाचत ॥ SoKss_4,2.185 // ततः कद्रूसुता नागा विचिन्त्यैवं तम् अब्रुवत् । भो वैनतेय क्षीराब्धिः प्रारब्धो मथितुं सुरैः ॥ SoKss_4,2.186 // ततः सुधां समाहृत्य प्रतिवस्तु प्रयच्छ नः । मातरं स्वीकुरुष्वाथ भवान् हि बलिनां वरः ॥ SoKss_4,2.187 // एतन् नागवचः श्रुत्वा गत्वा च क्षीरवारिधिम् । सुधार्थं दर्शयाम् आस गरुडो गुरु पौरुषम् ॥ SoKss_4,2.188 // ततः पराक्रमप्रीतो देवस् तत्र स्वयं हरिः । तुष्टो ऽस्मि ते वरं कंचिद् वृणीष्वेत्य् आदिदेश तम् ॥ SoKss_4,2.189 // नागा भवन्तु मे भक्ष्या इति सो ऽपि हरेस् ततः । वैनतेयो वरं वव्रे मातुर् दास्येन कोपितः ॥ SoKss_4,2.190 // तथेति हरिणादिष्टो निजवीर्यार्जितामृतः । स चैवम् अथ शक्रेण गदितो ज्ञातवस्तुना ॥ SoKss_4,2.191 // तथा पक्षीन्द्र कार्यं ते यथा mƬhair न भुज्यते । नागैः सुधा यथा चैनां तेभ्यः प्रत्याहराम्य् अहम् ॥ SoKss_4,2.192 // एतच् छ्रुत्वा तथेत्य् उक्त्वा स वैष्णववरोद्धुरः । सुधाकलशम् आदाय तार्क्ष्यो नागान् उपाययौ ॥ SoKss_4,2.193 // वरप्रभावभीतांश् च मुग्धान् आराज् जगाद तान् । इदम् आनीतम् अमृतं मुक्त्वाम्बां मम गृह्यताम् ॥ SoKss_4,2.194 // भयं चेत् स्थापयाम्य् एतद् अहं वो दर्भसंस्तरे । उन्मोच्याम्बां च गच्छामि स्वीकुरुध्वम् इतः सुधाम् ॥ SoKss_4,2.195 // तथेत्य् उक्ते च तैर् नागैः स पवित्रे कुशास्तरे । सुधाकलशम् आधत्त ते चास्य जननीं जहुः ॥ SoKss_4,2.196 // दास्यमुक्तां च कृत्वैवं मातरं गरुडे गते । यावद् आददते नागा निःशङ्कास् तत् किलामृतम् ॥ SoKss_4,2.197 // तावन् निपत्य सहसा तान् विमोह्य स्वशक्तितः । तं सुधाकलशं शक्रो जहार कुशसंस्तरात् ॥ SoKss_4,2.198 // विषण्णास् ते ऽथ नागास् तं लिलिहुर् दर्भसंस्तरम् । कदाचिद् अमृतश्च्योतलेपो ऽप्य् अस्मिन् भवेद् इति ॥ SoKss_4,2.199 // तेन पाटितजिह्वास् ते वृथा प्रापुर् द्विजिह्वताम् । हास्याद् ऋते किम् अन्यत् स्याद् अतिलौल्यवतां फलम् ॥ SoKss_4,2.200 // अथालब्धामृतरसान् नागान् वैरी हरेर् वरात् । तार्क्ष्यः प्रववृते भोक्तुं तान् निपत्य पुनः पुनः ॥ SoKss_4,2.201 // तदापाते च पातालं त्रासनिर्जीवराजिलम् । प्रभृष्टगर्भिणीगर्भम् अभूत् क्षपितपन्नगम् ॥ SoKss_4,2.202 // तं दृष्ट्वा चान्वहं तत्र वासुकिर् भुजगेश्वरः । कृत्स्नम् एकपदे नष्टं नागलोकम् अमन्यत ॥ SoKss_4,2.203 // ततो दुर्वारवीर्यस्य सद्यस् तस्य विचिन्त्य सः । समयं प्रार्थनापूर्वं चकारैवं गरुत्मतः ॥ SoKss_4,2.204 // एकम् एकं प्रतिदिनं नागं ते प्रेषयाम्य् अहम् । आहारहेतोः पक्षीन्द्र पयोधिपुलिनाचले ॥ SoKss_4,2.205 // आताले तु प्रवेष्टव्यं न त्वया मर्दकारिणा । नागलोकक्षयात् स्वार्थस् तवैव हि विनश्यति ॥ SoKss_4,2.206 // इति वासुकिना प्रोक्तस् तथेति गरुडो ऽन्वहम् । तत्प्रेषितम् इहैकैकं नागं भोक्तुं प्रचक्रमे ॥ SoKss_4,2.207 // तेन क्रमेण चासंख्याः फणिनो ऽत्र क्षयं गताः । अहं च ÓaÇkhacƬÃkhyo नागो वारो ममाद्य च ॥ SoKss_4,2.208 // अतो ऽहं गरुडाहारहेतोर् वध्यशिलाम् इमाम् । मातुश् च शोच्यतां प्राप्तो नागराजनिदेशतः ॥ SoKss_4,2.209 // इति तस्य वचः श्रुत्वा ÓaÇkhacƬasya दुःखितः । सान्तःखेदः स जीमूतवाहनस् तम् abhëata ॥ SoKss_4,2.210 // अहो किम् अपि निःसत्त्वं राजत्वं बत वासुकेः । यत् स्वहस्तेन नीयन्ते रिपोर् आमिषतां प्रजाः ॥ SoKss_4,2.211 // किं न प्रथमम् आत्मैव तेन दत्तो गरुत्मते । क्लीबेनाभ्यर्थिता केयं स्वकुलक्षयसाक्षिता ॥ SoKss_4,2.212 // उत्पद्य कश्यपात् पापं तार्क्ष्यो ऽपि कुरुते कियत् । देहमात्रकृते मोहः कीदृशो महताम् अपि ॥ SoKss_4,2.213 // तद् अहं तावद् अद्यैकं रक्षामि त्वां गरुत्मतः । स्वशरीरप्रदानेन मा विषादं कृथाः सखे ॥ SoKss_4,2.214 // तच् छ्रुत्वा ÓaÇkhacƬo ऽपि धैर्याद् एतद् उवाच तम् । शान्तम् एतन् महासत्त्व मा स्मैवं bhëathÃ÷ पुनः ॥ SoKss_4,2.215 // न काचस्य कृते जातु युक्ता मुक्तामणेः क्षतिः । न चाप्य् अहं गमिष्यामि कथां कुलकलङ्किताम् ॥ SoKss_4,2.216 // इत्य् उक्त्वा तं निषिध्य् ऐव साधुर् जीमूतवाहनम् । मत्वा गरुडवेलां च स क्षणान्तरगामिनीम् ॥ SoKss_4,2.217 // ÓaÇkhacƬo ययौ तत्र वारिधेस् तीरवर्तिनम् । अन्तकाले नमस्कर्तुं गोकर्णाख्यम् उमापतिम् ॥ SoKss_4,2.218 // गते तस्मिन् स कारुण्यनिधिर् जीमूतवाहनः । तत्त्राणायात्मदानेन बुबुधे लब्धम् अन्तरम् ॥ SoKss_4,2.219 // ततस् तद्विस्मृतम् इव क्षिप्रं कृत्वा स्वयुक्तितः । कार्यापदेशाद् व्यसृजन् निजं मित्त्रावसुं गृहम् ॥ SoKss_4,2.220 // तत्क्षणं च समासन्नतार्क्ष्यपक्षानिलाहता । तत्सत्त्वदर्शनाश्चर्याद् इव सा भूर् अघूर्णत ॥ SoKss_4,2.221 // तेनाहिरिपुम् आयान्तं मत्वा जीमूतवाहनः । परानुकम्पी तां वध्यशिलाम् अध्यारुरोह सः ॥ SoKss_4,2.222 // क्षणाच् चात्र निपत्यैव महासत्त्वं जहार तम् । आहत्य चञ्च्वा गरुडः स्वच्छायाच् छादिताम्बरः ॥ SoKss_4,2.223 // परिस्रवदसृग्धारं च्युतोत्खातशिखामणिम् । नीत्वा भक्षयितुं चैनम् आरेभे शिखरे गिरेः ॥ SoKss_4,2.224 // तत्कालं पुष्पवृष्टिश् च निपपात नभस्तलात् । तद्दर्शनाच् च किं न्व् एतद् इति तार्क्ष्यो विसिस्मिये ॥ SoKss_4,2.225 // तावत् स ÓaÇkhacƬo ऽत्र नत्वा गोकर्णम् आगतः । ददर्श रुधिरासारसिक्तं वध्यशिलातलम् ॥ SoKss_4,2.226 // हा धिङ् मदर्थं तेनात्मा दत्तो नूनं महात्मना । तत् कुत्र नीतस् तार्क्ष्येण क्षणे ऽस्मिन् स भविष्यति ॥ SoKss_4,2.227 // अन्विष्यामि द्रुतं तावत् कदाचित् तम् अवाप्नुयाम् । इति साधुः स तद्रक्तधाराम् अनुसरन् ययौ ॥ SoKss_4,2.228 // अत्रान्तरे च हृष्टं तं दृष्ट्वा जीमूतवाहनम् । गरुडो भक्षणं मुक्त्वा सविस्मयम् अचिन्तयत् ॥ SoKss_4,2.229 // कश्चित् किम् अन्य एवायं भक्ष्यमाणो ऽपि यो मया । विपद्यते न तु परं धीरः प्रत्युत हृष्यति ॥ SoKss_4,2.230 // इत्य् अन्तर् विमृशन्तं च तार्क्ष्यं तादृग्विधो ऽपि सः । निजगाद निजाभीष्टसिद्ध्यै जीमूतवाहनः ॥ SoKss_4,2.231 // पक्षिराज ममास्त्य् एव शरीरे मांसशोणितम् । तद् अकस्माद् अतृप्तो ऽपि किं निवृत्तो ऽसि भक्षणात् ॥ SoKss_4,2.232 // तच् छ्रुत्वाश्चर्यवशगस् तं स पप्रच्छ पक्षिरा/ नागः साधो न तावत् त्वं ब्रूहि तत् को भवान् इति ॥ SoKss_4,2.233 // नाग एवास्मि भुङ्क्ष्व त्वं यथारब्धं समापय । आरब्धा ह्य् असमाप्तैव किं धीरैस् त्यज्यते क्रिया ॥ SoKss_4,2.234 // इति यावच् च जीमूतवाहनः प्रतिवक्ति तम् । तावत् स ÓaÇkhacƬo ऽत्र प्राप्तो दूराद् abhëata ॥ SoKss_4,2.235 // मा मा गरुत्मन् नैवैष नागो नागो ह्य् अहं तव । तद् एनं मुञ्च को ऽयं ते जातो ऽकाण्डे बत भ्रमः ॥ SoKss_4,2.236 // तच् छ्रुत्वातीव विभ्रान्तो बभूव स खगेश्वरः । vächitÃsiddhikhedaæ च भेजे जीमूतवाहनः ॥ SoKss_4,2.237 // ततो ऽन्योन्यसमालापक्रन्दद्विद्याधराधिपम् । बुद्ध्वा तं भक्षितं मोहाद् गरुत्मान् अभ्यतप्यत ॥ SoKss_4,2.238 // अहो बत नृशंसस्य पापम् आपतितं मम । किं वा सुलभपापा हि भवन्त्य् उन्मार्गवृत्तयः ॥ SoKss_4,2.239 // श्लाघ्यस् त्व् एष महात्मैकः परार्थप्राणदायिना । ममेति मोहैकवशं येन विश्वम् अधःकृतम् ॥ SoKss_4,2.240 // इति तं चिन्तयन्तं च गरुडं पापशुद्धये । वह्निं विविक्षुं जीमूतवाहनो ऽथ जगाद सः ॥ SoKss_4,2.241 // पक्षीन्द्र किं विषण्णो ऽसि सत्यं पापाद् बिभेषि चेत् । तद् इदानीं न भूयस् ते भक्ष्या हीमे भुजंगमाः ॥ SoKss_4,2.242 // कार्यश् चानुशयस् तेषु पूर्वभुक्तेषु भोगिषु । एषो ऽत्र हि प्रतीकारो वृथान्यच् चिन्तितं तव ॥ SoKss_4,2.243 // इत्य् उक्तस् तेन स प्रीतस् तार्क्ष्यो भूतानुकम्पिना । तथेति प्रतिपेदे तद्वाक्यं तस्य गुरोर् इव ॥ SoKss_4,2.244 // ययौ चामृतम् आनेतुं नाकाज् जीवयितुं जवात् । क्षताङ्गं तत्र तं चान्यान् अस्थिशेषान् अहीन् अपि ॥ SoKss_4,2.245 // ततश् च साक्षाद् आगत्य देव्या सिक्तो ऽमृतेन सः । जीमूतवाहनो गौर्या तद्भार्याभक्तितुष्टया ॥ SoKss_4,2.246 // तेनाधिकतरोद्भूतकान्तीन्य् अङ्गानि जज्ञिरे । तस्य सानन्दगीर्वाणदुन्दुभिध्वनिभिः सह ॥ SoKss_4,2.247 // स्वस्थोत्थिते ततस् तस्मिन्न् आनीय गरुडो ऽपि तत् । कृत्स्ने वेलातटे ऽप्य् अत्र ववर्षामृतम् अम्बरात् ॥ SoKss_4,2.248 // तेन सर्वे समुत्तस्थुर् जीवन्तस् तत्र पन्नगाः । बभौ तच् च तदा भूरिभुजंगकुलसंकुलम् ॥ SoKss_4,2.249 // वेलावनं विनिर्मुक्तवैनतेयभयं ततः । पातालम् इव जीमूतवाहनालोकनागतम् ॥ SoKss_4,2.250 // ततो क्षयेण देहेन यशसा च विराजितम् । बुद्ध्वाभ्यनन्दत् तं बन्धुजनो जीमूतवाहनम् ॥ SoKss_4,2.251 // ननन्द तस्य भार्या च सज्ञातिः पितरौ तथा । को न प्रहृष्येद् दूःखेन सुखत्वपरिवर्तिना ॥ SoKss_4,2.252 // विसृष्टस् तेन च ययौ ÓaÇkhacƬo रसातलम् । स्वच्छन्दम् अविसृष्टं च लोकांस् त्रीन् अपि तद्यशः ॥ SoKss_4,2.253 // ततः प्रीतिप्रह्वामरनिकरम् आगत्य गरुडं प्रणेमुस् तं विद्याधरतिलकम् अभ्येत्य सभयाः । स्वदायादाः सर्वे हिमगिरिसुतानुग्रहवशान् मतङ्गाख्याद्या ये सुचिरम् अभजन्न् अस्य विकृतिम् ॥ SoKss_4,2.254 // तैर् एव चार्थ्यमानः सुकृती जीमूतवाहनः स ततः । मलयाचलाद् अगच्छन् निजनिलयं तुहिनशैलतटम् ॥ SoKss_4,2.255 // तत्र पितृभ्यां सहितो मित्त्रावसुना च मलयवत्या च । धीरश् चिराय बुभुजे विद्याधरचक्रवर्तिपदम् ॥ SoKss_4,2.256 // एवं सकलजगत्त्रयहृदयचमत्कारकारिचरितानाम् । स्वयम् अनुधावन्ति सदा कल्याणपरम्पराः पदवीम् ॥ SoKss_4,2.257 // इत्य् आकर्ण्य कथां किल देवी यौगन्धरायणस्य मुखात् । मुमुदे वासवदत्ता गर्भभरोदारदोहदिनी ॥ SoKss_4,2.258 // तदनु तदनुषङ्गप्राप्तया प्रीतिभाजाम् अनवरतनिदेशप्रत्ययाद् देवतानाम् । निजपतिनिकटस्था भाविविद्याधरेन्द्रस्वतनयकथया तं वासरं सा निनाय ॥ SoKss_4,2.259 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । ततो वासवदत्ता सा वत्सराजं समीपगम् । विजने सचिवैर् युक्तम् अन्येद्युर् इदम् अब्रवीत् ॥ SoKss_4,3.1 // यतः प्रभृति गर्भो ऽयम् आर्यपुत्र धृतो मया । ततः प्रभृति तद्रक्षा तीव्रा मां हृदि बाधते ॥ SoKss_4,3.2 // अद्य तच्चिन्तया चाहं सुप्ता निशि कथंचन । जाने दृष्टवती कंचित् स्वप्ने पुरुषम् आगतम् ॥ SoKss_4,3.3 // भस्माङ्गरागसितया शेखरीकृतचन्द्रया । पिशङ्गजटया मूर्त्या शोभितं शूलहस्तया ॥ SoKss_4,3.4 // स च माम् अभ्युपेत्यैव सानुकम्प इवावदत् । पुत्रि गर्भकृते चिन्ता न कार्या काचन त्वया ॥ SoKss_4,3.5 // अहं तवैनं रक्षामि दत्तो ह्य् एष मयैव ते । किंचान्यच् छृणु वच्म्य् एव तव प्रत्ययकारणम् ॥ SoKss_4,3.6 // श्वः कापि नारी विज्ञप्तिहेतोर् युष्मान् उपैष्यति । अवष्टभ्यैव साक्षेपम् आकर्षन्ती निजं पतिम् । पञ्चभिस् तनयैर् युक्ता बहुबन्धुजनावृता ॥ SoKss_4,3.7 // सा च दुश्चारिणी योषित् स्वबान्धवबलात् पतिम् । तं घातयितुम् इच्छन्ती सर्वं मिथ्या ब्रवीति तत् ॥ SoKss_4,3.8 // त्वं चात्र पुत्रि वत्सेशं पूर्वं विज्ञापयेस् तथा । तस्याः सकाशात् स यथा साधुर् मुच्येत कुस्त्रियः ॥ SoKss_4,3.9 // इत्य् आदिश्य गते तस्मिन्न् अन्तर्धानं महात्मनि । प्रबुद्धा सहसैवाहं बिभाता च विभावरी ॥ SoKss_4,3.10 // एवम् उक्ते तया देव्या शर्वानुग्रहवादिनः । तत्रासन् विस्मिताः सर्वे संवादापेक्षिमानसाः ॥ SoKss_4,3.11 // तस्मिन्न् एव क्षणे चात्र प्रविश्यार्तानुकम्पिनम् । वत्सराजं प्रतीहारमुख्यो ऽकस्माद् व्यजिज्ञपत् ॥ SoKss_4,3.12 // आगता देव विज्ञप्त्यै कापि स्त्री बान्धवैर् वृता । पञ्चपुत्रान् गृहीत्वा स्वम् आक्षिप्य विवशं पतिम् ॥ SoKss_4,3.13 // तच् छ्रुत्वा नृपतिर् देवीस्वप्नसंवादविस्मितः । प्रवेश्यताम् इहैवेति प्रतीहारं तम् आदिशत् ॥ SoKss_4,3.14 // स्वप्नसत्यत्वसंजातसत्पुत्रप्राप्तिनिश्चयः । देवी वासवदत्तापि सा संप्राप परां मुदम् ॥ SoKss_4,3.15 // अथ द्वारोन्मुखैः सर्वैर् वीक्ष्यमाणा सकौतुकम् । प्रतीहाराज्ञया योषिद् भर्तृयुक्ता विवेश सा ॥ SoKss_4,3.16 // प्रविश्याश्रितदैन्या च यथाक्रमकृतानतिः । अथ संसदि राजानं सदेवीकं व्यजिज्ञपत् ॥ SoKss_4,3.17 // अयं निरपराधाया मम भर्ता भवन्न् अपि । न प्रयच्छत्य् अनाथाया भोजनाच्छादनादिकम् ॥ SoKss_4,3.18 // इत्य् उक्तवत्यां तस्यां च स तद्भर्ता व्यजिज्ञपत् । देव मिथ्या वदत्य् एषा सबन्धुर् मद्वधैषिणी ॥ SoKss_4,3.19 // आ वत्सरान्तं सर्वं हि दत्तम् अस्या मयाग्रतः । एतद्बन्धव एवान्ये तटस्था मे ऽत्र साक्षिणः ॥ SoKss_4,3.20 // एवं विज्ञापितस् तेन राजा स्वयम् abhëata । देवीस्वप्ने कृतं साक्ष्यं देवेनैवात्र शूलिना ॥ SoKss_4,3.21 // तत् किं साक्षिभिर् एषैव निग्राह्या स्त्री सबन्धवा । इति राज्ञोदिते ऽवादीद् धीमान् यौगन्धरायणः ॥ SoKss_4,3.22 // तथापि साक्षिवचनात् कार्यं देव यथोचितम् । लोको ह्य् एतद् अजानानो न प्रतीयात् कथंचन ॥ SoKss_4,3.23 // तच् छ्रुत्वा साक्षिणो राज्ञा तथेत्य् आनाय्य तत्क्षणम् । पृष्टाः शशंसुस् ते चात्र तां मिथ्यावादिनीं स्त्रियम् ॥ SoKss_4,3.24 // ततः प्रख्यातसद्भर्तृद्रोहाम् एतां सबान्धवाम् । सपुत्रां च स वत्सेशः स्वदेशान् निरवासयत् ॥ SoKss_4,3.25 // विससर्ज च तं साधुं तद्भर्तारं दयार्द्रधीः । विवाहान्तरपर्याप्तं वितीर्य विपुलं वसु ॥ SoKss_4,3.26 // पुमांसम् आकुलं क्रूरा पतितं दुर्दशावटे । जीवन्तम् एव कुष्णाति काकीव कुकुटुम्बिनी ॥ SoKss_4,3.27 // स्निग्धा कुलीना महती गृहिणी तापहारिणी । तरुच्छायेव मर्गस्था पुण्यैः कस्यापि जायते ॥ SoKss_4,3.28 // इति चैतत्प्रसङ्गेन वदन्तं तं महीपतिम् । वसन्तकः स्थितः पार्श्वे कथापटुर् अवोचत ॥ SoKss_4,3.29 // किं च देव विरोधो वा स्नेहो वापीह देहिनाम् । प्राग्जन्मवासनाभ्यासवशात् प्रायेण जायते ॥ SoKss_4,3.30 // तथा च श्रूयताम् अत्र कथेयं वर्ण्यते मया । आसीद् विक्रमचण्डाख्यो वाराणस्यां महीपतिः ॥ SoKss_4,3.31 // तस्याभूद् वल्लभो भृत्यो नाम्ना सिंहपराक्रमः । यो रणेष्व् इव सर्वेषु द्यूतेष्व् अप्य् असमो जयी ॥ SoKss_4,3.32 // तस्याभवच् च विकृता वपुषीवाशये ऽप्य् अलम् । ख्याता कलहकारीति नाम्नान्वर्थेन गेहिनी ॥ SoKss_4,3.33 // स तस्याः सततं भूरि राजतो द्यूततस् तथा । प्राप्य प्राप्य धनं धीरः सर्वम् एव समर्पयत् ॥ SoKss_4,3.34 // सा तु तस्य समुत्पन्नपुत्रत्रययुता शठा । तथापि क्षणम् अप्य् एकं न तस्थौ कलहं विना ॥ SoKss_4,3.35 // बहिः पिबसि भुङ्क्षे च नैव किंचिद् ददासि नः । इत्य् आरटन्ती ससुता सा तं नित्यम् अतापयत् ॥ SoKss_4,3.36 // प्रसाद्यमानाप्य् आहारपानवस्त्रैर् अहर्निशम् । दुरन्ता भोगतृष्णेव भृशं जज्वाल तस्य सा ॥ SoKss_4,3.37 // ततः क्रमेण तन्मन्युखिन्नस् त्यक्त्वैव तद्गृहम् । स विन्ध्यवासिनीं द्रष्टुम् अगात् सिंहपराक्रमः ॥ SoKss_4,3.38 // सा तं स्वप्ने निराहारस्थितं देवी समादिशत् । उत्तिष्ठ पुत्र ताम् एव गच्छ वाराणसीं पुरीम् ॥ SoKss_4,3.39 // तत्र सर्वमहान् एको यो ऽस्ति न्यग्रोधपादपः । तन्मूलात् खन्यमानात् त्वं स्वैरं निधिम् अवाप्स्यसि ॥ SoKss_4,3.40 // तन्मध्याल् लप्स्यसे चैकं नभःखण्डम् इव च्युतम् । पात्रं गरुडमाणिक्यमयं निस्त्रिंशनिर्मलम् ॥ SoKss_4,3.41 // तत्रार्पितेक्षणो द्रक्ष्यस्य् अन्तः प्रतिमिताम् इव । सर्वस्य जन्तोः प्राग्जातिं या स्याज् जिज्ञासिता तव ॥ SoKss_4,3.42 // तेनैव बुद्ध्वा भार्यायाः पूर्वजातिं तथात्मनः । अवाप्तार्थः सुखी तत्र गतखेदो निवत्स्यसि ॥ SoKss_4,3.43 // एवम् उक्तश् च देव्या स प्रबुद्धः कृतपारणः । वाराणसीं प्रति प्रायात् प्रातः सिंहपराक्रमः ॥ SoKss_4,3.44 // \<[देव्या em. for देव्याः]>\ गत्वा च तां पुरीं प्राप्य तस्मान् न्यग्रोधमूलतः । लेभे निधानं तन्मध्यात् पात्रं मणिमयं महत् ॥ SoKss_4,3.45 // अपश्यच् चात्र जिज्ञासुः पात्रे पूर्वत्र जन्मनि । घोराम् ऋक्षीं स्वभार्यां ताम् आत्मानं च मृगाधिपम् ॥ SoKss_4,3.46 // \<[ऋक्षीं em. for उक्षीं]>\ पूर्वजातिमहावैरवासनानिश्चलं ततः । बुद्ध्वा भार्यात्मनोर् द्वेषं शोकमोहौ मुमोच सः ॥ SoKss_4,3.47 // अथ बह्वीः परिज्ञातास् तत्र पात्रप्रभावतः । प्राग्जन्मभिन्नजातीयाः परिहृत्यैव कन्यकाः ॥ SoKss_4,3.48 // तुल्यां जन्मान्तरे सिंहीं परिणिन्ये विचिन्त्य सः । भार्यां द्वितीयां सिंहश्रीनाम्नीं सिंहपराक्रमः ॥ SoKss_4,3.49 // कृत्वा कलहकारीं च तां स ग्रामैकभागिनीम् । निधानप्राप्तिसुखितस् तस्थौ नववधूसखः ॥ SoKss_4,3.50 // \<[ग्राम्- em. for ग्रास्-]>\ इत्थं दारादयो ऽपीह भवन्ति भुवने नृणाम् । प्राक्संस्कारवशायातवैरस्नेहा महीपते ॥ SoKss_4,3.51 // इत्य् आकर्ण्य कथां चित्रां वत्सराजो वसन्तकात् । भृशं तुतोष सहितो देव्या वासवदत्तया ॥ SoKss_4,3.52 // एवं दिनेषु गच्छत्सु राज्ञस् तस्य दिवानिशम् । अतृप्तस्य लसद्गर्भदेवीवक्त्रेन्दुदर्शने ॥ SoKss_4,3.53 // मन्त्रिणाम् उदपद्यन्त सर्वेषां शुभलक्षणाः । क्रमेण तनयास् तत्र भाविकल्याणसूचकाः ॥ SoKss_4,3.54 // प्रथमं मन्त्रिमुख्यस्य जायते स्म किलात्मजः । यौगन्धरायणस्यैव मरुभूतिर् इति श्रुतः ॥ SoKss_4,3.55 // ततो रुमण्वतो जज्ञे सुतो हरिशिखाभिधः । वसन्तकस्याप्य् उत्पेदे तनयो ऽथ तपन्तकः ॥ SoKss_4,3.56 // ततो नित्योदिताख्यस्य प्रतीहाराधिकारिणः । इत्यकापरसंज्ञस्य पुत्रो ऽजायत गोमुखः ॥ SoKss_4,3.57 // वत्सराजसुतस्येह भाविनश् चक्रवर्तिनः । मन्त्रिणो ऽमी भविष्यन्ति वैरिवंशावमर्दिनः ॥ SoKss_4,3.58 // इति तेषु च जातेषु वर्तमाने महोत्सवे । तत्राशरीरा नभसो निःससार सरस्वती ॥ SoKss_4,3.59 // दिवसेष्व् अथ यातेषु वत्सराजस्य तस्य सा । देवी वासवदत्ताभूद् आसन्नप्रसवोदया ॥ SoKss_4,3.60 // अध्यास्त सा च तच् चित्रं पुत्रिणीभिः परिष्कृतम् । जातवासगृहं सार्कशमीगुप्तगवाक्षकम् ॥ SoKss_4,3.61 // रत्नदीपप्रभासङ्गमङ्गलैर् विविधायुधैः । गर्भरक्षाक्षमं तेजो ज्वलयद्भिर् इवावृतम् ॥ SoKss_4,3.62 // मन्त्रिभिस् तन्त्रितानेकमन्त्रतन्त्रादिरक्षितम् । जातं मातृगणस्येव दुर्गं दुरितदुर्जयम् ॥ SoKss_4,3.63 // तत्रासूत च सा काले कुमारं कान्तदर्शनम् । द्यौर् इन्दुम् इव निर्गच्छदच्छामृतमयद्युतिम् ॥ SoKss_4,3.64 // येन जातेन न परं मन्दिरं तत्प्रकाशितम् । यावद् धृदयम् अप्य् अस्या मातुर् निःशोकतामसम् ॥ SoKss_4,3.65 // ततः प्रमोदे प्रसरत्य् अत्रान्तःपुरवासिनाम् । वत्सेशः सुतजन्मैतच् छुश्रावाभ्यान्तराज् जनात् ॥ SoKss_4,3.66 // तस्मै स राज्यम् अपि यत्प्रीतः प्रियनिवेदिने । न ददौ तदनौचित्यभयेन न तु तृष्णया ॥ SoKss_4,3.67 // एत्य चान्तःपुरं सद्यो बद्धौत्सुक्येन चेतसा । चिरात् फलितसंकल्पः स ददर्श सुतं नृपः ॥ SoKss_4,3.68 // रक्तायताधरदलं चलोर्णाचारुकेसरम् । मुखं दधानं साम्राज्यलक्ष्मीलीलाम्बुजोपमम् ॥ SoKss_4,3.69 // प्राग् एवान्यनृपश्रीभिर् भित्येव nijalächanai÷ / उज्झितैर् अङ्कितं मृद्वोः पदयोश् छत्त्रचामरैः ॥ SoKss_4,3.70 // ततो har«abharÃpÆrapŬanotphullayà दृशा । सास्रया स्रवतीवास्मिन् सुतस्नेहं महीपतौ ॥ SoKss_4,3.71 // नन्दत्स्व् अपि च यौगन्धरायणादिषु मन्त्रिषु । गगनाद् उच्चचारैवं काले तस्मिन् सरस्वती ॥ SoKss_4,3.72 // कामदेवावतारो ऽयं राजञ् जातस् तवात्मजः । नरवाहनदत्तं च जानीह्य् एनम् इहाख्यया ॥ SoKss_4,3.73 // अनेन भवितव्यं च दिव्यं कल्पम् अतन्द्रिणा । सर्वविद्याधरेन्द्राणाम् अचिराच् चक्रवर्तिना ॥ SoKss_4,3.74 // इत्य् उक्त्वा विरतं वाचा तत्क्षणं नभसः क्रमात् । पुष्पवर्षैर् निपतितं प्रसृतं दुन्दुभिस्वनैः ॥ SoKss_4,3.75 // ततः सुरकृतारम्भजनिताभ्यधिकादरम् । स राजा सुतरां हृष्टश् चकार परम् उत्सवम् ॥ SoKss_4,3.76 // बभ्रमुस् तूर्यनिनदा नभस्तो मन्दिरोद्गताः । विद्याधरेभ्यः सर्वेभ्यो राजजन्मेव शंसितुम् ॥ SoKss_4,3.77 // सौधाग्रेष्व् अनिलोद्धूताः शोणरागाः स्वकान्तिभिः । पताका अपि सिन्दूरम् अन्योन्यम् अकिरन्न् इव ॥ SoKss_4,3.78 // भुवि साङ्गस्मरोत्पत्तितोषाद् इव सुराङ्गनाः । समागताः प्रतिपदं ननृतुर् वारयोषितः ॥ SoKss_4,3.79 // अदृश्यत च सर्वा सा समानविभवा पुरी । राज्ञो बद्धोत्सवात् प्राप्तैर् नववस्त्रविभूषणैः ॥ SoKss_4,3.80 // तदा ह्य् अर्थान् नृपे तस्मिन् वर्षत्य् अर्थ्यनुजीविषु । कोषाद् ऋते न तत्रत्यो दधौ कश्चन रिक्तताम् ॥ SoKss_4,3.81 // मङ्गल्यपूर्वाः स्वाचारदक्षिणा नर्तितापराः । सत्प्राभृतोत्तरास् तैस् तैः सुरक्षिभिर् अधिष्ठिताः ॥ SoKss_4,3.82 // प्रसृतातोद्यनिर्ह्रादाः साक्षाद् दिश इवाखिलाः । समन्ताद् आययुश् चात्र सामन्तान्तःपुराङ्गनाः ॥ SoKss_4,3.83 // चेष्टा नृत्तमयी तत्र पूर्णपात्रमयं वचः । व्यवहारो महात्यागमयस् तूर्यमयो ध्वनिः ॥ SoKss_4,3.84 // चीनपिष्टमयो लोकश् चारणैकमयी च भूः । आनन्दमय्यां सर्वस्याम् अपि तस्याम् अभूत् पुरि ॥ SoKss_4,3.85 // एवं महोत्सवस् तत्र भूरिवासरवर्धितः । निवर्तते स्म स समं पूर्णैः पौरमनोरथैः ॥ SoKss_4,3.86 // सो ऽपि व्रजत्सु दिवसेष्व् अथ राजपुत्रो वृद्धिं शिशुः प्रतिपद् इन्दुर् इवाजगाम । पित्रा यथाविधिनिवेदितदिव्यवाणीनिर्दिष्टपूर्वनरवाहनदत्तनाम्ना ॥ SoKss_4,3.87 // यानि स्फुरन्मसृणमुग्धनखप्रभाणि द्वित्राणि यानि च खचद्दशनाङ्कुराणि । तानि स्खलन्ति ददतो वदतश् च तस्य दृष्ट्वा निशम्य च पदानि पिता तुतोष ॥ SoKss_4,3.88 // अथ तस्मै मन्त्रिवराः स्वसुतान् आनीय राजपुत्राय । शिशवे शिशून् महीपतिहृदयानन्दान् समर्पयाम् आसुः ॥ SoKss_4,3.89 // यौगन्धरायणः प्राङ् मरुभूतिं हरिशिखं रुमण्वांश् च । गोमुखम् इत्यकनामा तपन्तकाख्यं वसन्तकश् च सुतम् ॥ SoKss_4,3.90 // शान्तिकरो ऽपि पुरोधा भ्रातृसुतं शान्तिसोमम् अपरं च । वैश्वानरम् अर्पितवान् पिङ्गलिकापुत्रकौ यमजौ ॥ SoKss_4,3.91 // तस्मिन् क्षणे च नभसो निपपात दिव्या नान्दीनिनादसुभगा सुरपुष्पवृष्टिः । राजा ननन्द च तदा महिषीसमेतः सत्कृत्य तत्र सचिवात्मजमण्डलं तत् ॥ SoKss_4,3.92 // बाल्ये ऽपि तैर् अभिमतैर् अथ मन्त्रिपुत्रैः षड्भिस् तदेकनिरतैश् च स राजपुत्रः । युक्तः सदैव नरवाहनदत्त आसीद् युक्तो गुणैर् इव महोदयहेतुभूतैः ॥ SoKss_4,3.93 // तं च krŬÃkalitalalitÃvyaktanarmÃbhilëaæ यान्तं प्रीतिप्रवणमनसाम् अङ्कतो ऽङ्कं नृपाणाम् । पुत्रं स्मेराननसरसिजं सादरं पश्यतस् ते बद्ध्वानन्दाः किम् अपि दिवसा वत्सराजस्य जग्मुः ॥ SoKss_4,3.94 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्बके तृतीयस् तरङ्गः । समाप्तश् चायं नरवाहनदत्तजननलम्बकश् चतुर्थः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । चतुर्दारिका नाम पञ्चमो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य सरयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_5,0.1 // प्रथमस् तरङ्गः । मदघूर्णितवक्रोत्थैः सिन्दूरैश् छुरयन् महीम् । हेरम्बः पातु वो विघ्नान् स्वतेजोभिर् दहन्न् इव ॥ SoKss_5,1.1 // एवं स देवीसहितस् तस्थौ वत्सेश्वरस् तदा । नरवाहनदत्तं तम् एकपुत्रं विवर्धयन् ॥ SoKss_5,1.2 // तद्रक्षाकातरं तं च दृष्ट्वा राजानम् एकदा । यौगन्धरायणो मन्त्री विजनस्थितम् अब्रवीत् ॥ SoKss_5,1.3 // राजन् न राजपुत्रस्य कृते चिन्ताधुना त्वया । नरवाहनदत्तस्य विधातव्या कदाचन ॥ SoKss_5,1.4 // असौ भगवता भावी भर्गेण हि भवद्गृहे । सर्वविद्याधराधीशचक्रवर्ती विनिर्मितः ॥ SoKss_5,1.5 // विद्याप्रभावाद् एतच् च बुद्ध्वा विद्याधराधिपाः । गताः पापेच्छवः क्षोभं हृदयैर् असहिष्णवः ॥ SoKss_5,1.6 // तद् विदित्वा च देवेन रक्षार्थं शशिमौलिना । एतस्य स्तम्भको नाम गणेशः स्थापितो निजः ॥ SoKss_5,1.7 // स च तिष्ठत्य् अलक्ष्यः सन् रक्षन्न् एतं सुतं तव । एतच् च क्षिप्रम् अभ्येत्य नारदो मे न्यवेदयत् ॥ SoKss_5,1.8 // इति तस्मिन् वदत्य् एव मन्त्रिणि व्योममध्यतः । किरीटी कुण्डली दिव्यः खड्गी चावातरत् पुमान् ॥ SoKss_5,1.9 // प्रणतं कल्पितातिथ्यं क्षणाद् वत्सेश्वरो ऽथ तम् । कस् त्वं किम् इह ते कार्यम् इत्य् अपृच्छत् सकौतुकम् ॥ SoKss_5,1.10 // सो ऽप्य् अवादीद् अहं मर्त्यो भूत्वा विद्याधराधिपः । संपन्नः शक्तिवेगाख्यः प्रभूताश् च ममारयः ॥ SoKss_5,1.11 // सो ऽहं प्रभावाद् विज्ञाय भाव्य् अस्मच्चक्रवर्तिनम् । भवतस् तनयं द्रष्टुम् आगतो ऽस्म्य् अवनीपते ॥ SoKss_5,1.12 // इत्य् उक्तवन्तं तं दृष्टभविष्यच्चक्रवर्तिनम् । प्रीतं वत्सेश्वरो हृष्टः पुनः पप्रच्छ विस्मयात् ॥ SoKss_5,1.13 // विद्याधरत्वं प्राप्येत कथं कीदृग्विधं च तत् । त्वया च तत् कथं प्राप्तम् एतत् कथय नः सखे ॥ SoKss_5,1.14 // तच् छ्रुत्वा वचनं राज्ञः स तदा विनयानतः । विद्याधरः शक्तिवेगस् तम् एवं प्रत्यवोचत ॥ SoKss_5,1.15 // राजन्न् इहैव पूर्वे वा जन्मन्य् आराध्य शंकरम् । विद्याधरपदं धीरा लभन्ते तदनुग्रहात् ॥ SoKss_5,1.16 // तच् चानेकविधं विद्याखड्गमालादिसाधनम् । मया च तद् यथा प्राप्तं कथयामि तथा ӭणु ॥ SoKss_5,1.17 // एवम् उक्त्वा स्वसंबद्धां शक्तिवेगः स संनिधौ । देव्या वासवदत्तायाः कथाम् आख्यातवान् इमाम् ॥ SoKss_5,1.18 // अभवद् वर्धमानाख्ये पुरे भूतलभूषणे । नाम्ना परोपकारीति पुरा राजा परंतपः ॥ SoKss_5,1.19 // तस्योन्नतिमतश् चाभून् महिषी कनकप्रभा । विद्युद्धाराधरस्येव सा तु निर्मुक्तचापला ॥ SoKss_5,1.20 // तस्यां तस्य च कालेन देव्याम् अजनि कन्यका । रूपदर्पोपशान्त्यै या लक्ष्म्या धात्रेव निर्मिता ॥ SoKss_5,1.21 // अवर्धत शनैः सा च लोकलोचनचन्द्रिका । पित्रा कनकरेखेति मातृनाम्ना कृतात्मजा ॥ SoKss_5,1.22 // एकदा यौवनस्थायां तस्यां राजा स तत्पिता । विजनोपस्थितां देवीं जगाद कनकप्रभाम् ॥ SoKss_5,1.23 // वर्धमाना सहैवैतत्समानोद्वाहचिन्तया । एषा कनकरेखा मे हृदयं देवि बाधते ॥ SoKss_5,1.24 // स्थानप्राप्तिविहीना हि गीतिवत् कुलकन्यका । उद्वेजिनी परस्यापि श्रूयमाणैव कर्णयोः ॥ SoKss_5,1.25 // विद्येव कन्यका मोहाद् अपात्रे प्रतिपादिता । यशसे न न धर्माय जायेतानुशयाय तु ॥ SoKss_5,1.26 // तत् कस्मै दीयते ह्य् एषा मया नृपतये सुता । को ऽस्याः समः स्याद् इति मे देवि चिन्ता गरीयसी ॥ SoKss_5,1.27 // तच् छ्रुत्वा सा विहस्यैवं babhëe कनकप्रभा । त्वम् एवम् आत्थ कन्या तु नेच्छत्य् उद्वाहम् एव सा ॥ SoKss_5,1.28 // अद्यैव नर्मणा सा हि कृतकृत्रिमपुत्रका । वत्से कदा विवाहं ते द्रक्ष्यामीत्य् उदिता मया ॥ SoKss_5,1.29 // सा तच् छ्रुत्वैव साक्षेपम् एवं मां प्रत्यवोचत । मा मैवम् अम्ब दातव्या नैव कस्मैचिद् अप्य् अहम् ॥ SoKss_5,1.30 // मद्वियोगो न चादिष्टः कन्यैवास्मि सुशोभना । अन्यथा मां मृतां विद्धि किंचिद् अस्त्य् अत्र कारणम् ॥ SoKss_5,1.31 // एवं तयोक्ता त्वत्पार्श्वं राजन् विग्नाहम् आगता । तन्निषिद्धविवाहायाः का वरस्य विचारणा ॥ SoKss_5,1.32 // इति राज्ञीमुखाच् छ्रुत्वा समुद्भ्रान्तः स भूपतिः । कन्यकान्तःपुरं गत्वा ताम् अवादीत् तदा सुताम् ॥ SoKss_5,1.33 // प्रार्थयन्ते ऽपि तपसा यं सुरासुरकन्यकाः । भर्तृलाभः कथं वत्से स निषिद्धः किल त्वया ॥ SoKss_5,1.34 // एतत् पितुर् वचः श्रुत्वा भूतलन्यस्तलोचना । तदा कनकरेखा सा निजगाद नृपात्मजा ॥ SoKss_5,1.35 // तात नैवेप्सितस् तावद् विवाहो मम सांप्रतम् । तत् तातस्यापि किं तेन कार्यं कश् चात्र वो ग्रहः ॥ SoKss_5,1.36 // इत्य् उक्तः स तया राजा दुहित्रा धीमतां वरः । परोपकारी स पुनर् एवम् एताम् abhëata ॥ SoKss_5,1.37 // कन्यादानाद् ऋते पुत्रि किं स्यात् किल्बिषशान्तये । न च बन्धुपराधीना कन्या स्वातन्त्र्यम् अर्हति ॥ SoKss_5,1.38 // जातैव हि परस्यार्थे कन्यका नाम रक्ष्यते । बाल्याद् ऋते विना भर्तुः कीदृक् तस्याः पितुर् गृहम् ॥ SoKss_5,1.39 // ऋतुमत्यां हि कन्यायां बान्धवा यान्त्य् अधोगतिम् । वृषली सा वरश् चास्या वृषलीपतिर् उच्यते ॥ SoKss_5,1.40 // इति तेनोदिता पित्रा राजपुत्री मनोगताम् । वाचं कनकरेखा सा तत्क्षणं समुदैरयत् ॥ SoKss_5,1.41 // यद्य् एवं तात तद् येन विप्रेण क्षत्रियेण वा । दृष्टा कनकपुर्याख्या नगरी कृतिना किल ॥ SoKss_5,1.42 // तस्मै त्वयाहं दातव्या स मे भर्ता भविष्यति । नान्यथा तात मिथ्यैव कर्तव्या मे कदर्थना ॥ SoKss_5,1.43 // एवं तयोक्ते सुतया स राजा समचिन्तयत् । दिष्ट्योद्वाहस्य तत् तावत् प्रसङ्गो ऽङ्गीकृतो ऽनया ॥ SoKss_5,1.44 // नूनं च कारणोत्पन्ना देवीयं कापि मद्गृहे । इयत् कथं विजानाति बाला भूत्वान्यथा ह्य् असौ ॥ SoKss_5,1.45 // इति संचिन्त्य तत्कालं तथेत्य् उक्त्वा च तां सुताम् । उत्थाय दिनकर्तव्यं स चकार महीपतिः ॥ SoKss_5,1.46 // अन्येद्युर् आस्थानगतो जगाद स च पार्श्वगान् । दृष्टा कनकपुर्याख्या पुरी युष्मासु केनचित् ॥ SoKss_5,1.47 // येन दृष्टा च सा तस्मै विप्राय क्षत्रियाय वा । मया कनकरेखा च यौवराज्यं च दीयते ॥ SoKss_5,1.48 // श्रुतापि नैव सास्माभिर् दर्शने देव का कथा । इति ते चावदन् सर्वे अन्योन्याननदर्शिनः ॥ SoKss_5,1.49 // ततो राजा प्रतीहारम् आनीयादिशति स्म सः । गच्छ भ्रमय कृत्स्ने ऽत्र पुरे पटहघोषणाम् ॥ SoKss_5,1.50 // जानीहि यदि केनापि दृष्टा सा नगरी न वा । इत्य् आदिष्टः प्रतीहारः स तथेति विनिर्ययौ ॥ SoKss_5,1.51 // निर्गत्य च समादिश्य तत्क्षणं राजपूरुषान् । भ्रामयाम् आस पटहं कृतश्रवणकौतुकम् ॥ SoKss_5,1.52 // विप्रः क्षत्रयुवा वा कनकपुरीं यो ऽत्र दृष्टवान् नगरीम् । वदतु स तस्मै राजा ददाति तनयां च यौवरज्यं च ॥ SoKss_5,1.53 // इति चेतस् ततस् तत्र नगरे दत्तविस्मयम् । तद् अघोष्यत सर्वत्र पटहानन्तरं वचः ॥ SoKss_5,1.54 // केयं पुरे ऽस्मिन् कनकपुरीनामाद्य घोष्यते । या वृद्धैर् अपि नास्माभिर् दृष्टा जातु न च श्रुता ॥ SoKss_5,1.55 // इत्य् एवं चावदन् पौराः श्रुत्वा तां तत्र घोषणाम् । न पुनः कश्चिद् एको ऽपि मया दृष्टेत्य् abhëata ॥ SoKss_5,1.56 // तावच् च तन्निवास्य् एकः शक्तिदेव इति द्विजः । बलदेवतनूजस् ताम् अशृणोत् तत्र घोषणाम् ॥ SoKss_5,1.57 // स युवा व्यसनी सद्यो द्यूतेन विधनीकृतः । अचिन्तयद् राजसुताप्रदानाकर्णनोन्मनाः ॥ SoKss_5,1.58 // द्यूतहारितनिःशेषवित्तस्य मम नाधुना । प्रवेशो ऽस्ति पितुर् गेहे नापि पण्याङ्गनागृहे ॥ SoKss_5,1.59 // तस्माद् अगतिकस् तावद् वरं मिथ्या ब्रवीम्य् अहम् । मया सा नगरी दृष्टेत्य् एवं पटहघोषकान् ॥ SoKss_5,1.60 // को मां प्रत्येत्य् अविज्ञानं केन दृष्टा कदा हि सा । स्याद् एवं च कदाचिन् मे राजपुत्र्या समागमः ॥ SoKss_5,1.61 // इति संचिन्त्य गत्वा तान् स राजपुरुषांस् तदा । शक्तिदेवो मया दृष्टा सा पुरीत्य् अवदन् मृषा ॥ SoKss_5,1.62 // दिष्ट्या तर्हि प्रतीहारपार्श्वम् एहीति तत्क्षणम् । उक्तवद्भिश् च तैः साकं स प्रतीहारम् अभ्यगात् ॥ SoKss_5,1.63 // \<[ईति em. for ईहि]>\ तस्मै तथैव चाशंसत् तत्पुरीदर्शनं मृषा । तेनापि सत्कृत्य ततो राजान्तिकम् अनीयत ॥ SoKss_5,1.64 // राजाग्रे ऽप्य् अविकल्पः संस् तथैव च तद् अब्रवीत् । द्यूततान्तस्य किं नाम कितवस्य हि दुष्करम् ॥ SoKss_5,1.65 // राजापि निश्चयं ज्ञातुं ब्राह्मणं तं विसृष्टवान् । तस्याः कनकरेखाया दुहितुर् निकटं तदा ॥ SoKss_5,1.66 // तया च स प्रतीहारमुखाज् ज्ञात्वान्तिकागतः । कच्चित् त्वया सा कनकपुरी दृष्टेत्य् अपृच्छ्यत ॥ SoKss_5,1.67 // bìhaæ मया सा नगरी दृष्टा विद्यार्थिना सता । भ्रमता भुवम् इत्य् एवं सो ऽपि तां pratyabhëata ॥ SoKss_5,1.68 // केन मार्गेण तत्र त्वं गतवान् कीदृशी च सा । इति भूयस् तया पृष्टः स विप्रो ऽप्य् एवम् अब्रवीत् ॥ SoKss_5,1.69 // इतो हरपुरं नाम नगरं गतवान् अहम् । ततो ऽपि प्राप्तवान् अस्मि पुरीं वाराणसीं क्रमात् ॥ SoKss_5,1.70 // वाराणस्याश् च दिवसैर् नगरं पौण्ड्रवर्धनम् । तस्मात् कनकपुर्याख्यां नगरीं तां गतो ऽभवम् ॥ SoKss_5,1.71 // दृष्टा मया च सा भोगभूमिः सुकृतकर्मणाम् । अनिमेषेक्षणास्वाद्यशोभा शक्रपुरी यथा ॥ SoKss_5,1.72 // तत्राधिगतविद्यश् च कालेनाहम् इहागमम् । इति तेनास्मि गतवान् पथा सापि पुरीदृशी ॥ SoKss_5,1.73 // एवं विरचितोक्तौ च धूर्ते तस्मिन् द्विजन्मनि । शक्तिदेवे सहासं सा व्याजहार नृपात्मजा ॥ SoKss_5,1.74 // अहो सत्यं महाब्रह्मन् दृष्टा सा नगरी त्वया । ब्रूहि ब्रूहि पुनस् तावत् केनासि गतवान् पथा ॥ SoKss_5,1.75 // तच् छ्रुत्वा स यदा धार्ष्ट्यं शक्तिदेवो ऽकरोत् पुनः । तदा तं राजपुत्री सा चेटीभिर् निरवासयत् ॥ SoKss_5,1.76 // निर्वासिते ययौ चास्मिन् पितुः पार्श्वं तदैव सा । किं सत्यम् आह विप्रो ऽसाव् इति पित्राप्य् अपृच्छ्यत ॥ SoKss_5,1.77 // ततश् च सा राजसुता जनकं निजगाद तम् । तात राजापि भूत्वा त्वम् अविचार्यैव चेष्टसे ॥ SoKss_5,1.78 // किं न जानासि धूर्ता यद् वञ्चयन्ते जनान् ऋजून् । स हि मिथ्यैव विप्रो मां प्रतारयितुम् ईहते ॥ SoKss_5,1.79 // न पुनर् नगरी तेन दृष्टा सालीकवादिना । धूर्तैर् अनेकाकाराश् च क्रियन्ते भुवि वञ्चनाः ॥ SoKss_5,1.80 // शिवमाधववृत्तान्तं तथा हि शृणु वच्मि ते । इत्य् उक्त्वा राजकन्या सा व्याजहार कथाम् इमाम् ॥ SoKss_5,1.81 // अस्ति रत्नपुरं नाम यथार्थं नगरोत्तमम् । शिवमाधवसंज्ञौ च धूर्तौ तत्र बभूवतुः ॥ SoKss_5,1.82 // परिवारीकृतानेकधूर्तौ तौ चक्रतुश् चिरम् । mÃyÃprayogani÷Óe«amu«itìhyajanaæ पुरम् ॥ SoKss_5,1.83 // एकदा द्वौ च ताव् एवं मन्त्रं विदधतुर् मिथः । इदं नगरम् आवाभ्यां कृत्स्नं तावद् विलुण्ठितम् ॥ SoKss_5,1.84 // अतः संप्रति गच्छामो वस्तुम् उज्जयिनीं पुरीम् । तत्र तु श्रूयते राज्ञः पुरोधाः सुमहाधनः ॥ SoKss_5,1.85 // शंकरस्वामिनामा च तस्माद् युक्त्या हृतैर् धनैः । मालवस्त्रीविलासानां यास्यामो ऽत्र रसज्ञताम् ॥ SoKss_5,1.86 // आस्कन्दी दक्षिनार्धस्य स तत्र भ्रुकुटीमुखः । सप्तकुम्भीनिधानो हि कीनाशो गीयते द्विजैः ॥ SoKss_5,1.87 // कन्यारत्नं च तस्यास्ति विप्रस्यैकम् इति श्रुतम् । तद् अप्य् एतत्प्रसङ्गेन ध्रुवं तस्माद् अवाप्स्यते ॥ SoKss_5,1.88 // इति निश्चित्य कृत्वा च मिथः कर्तव्यसंविदम् । शिवमाधवधूर्तौ तु पुरात् प्रययतुस् ततः ॥ SoKss_5,1.89 // शनैश् चोज्जयिनीं प्राप्य माधवः सपरिच्छदः । राजपुत्रस्य वेषेण तस्थौ ग्रामे क्वचिद् बहिः ॥ SoKss_5,1.90 // शिवस् त्व् अविकलं कृत्वा वर्णिवेषं विवेश ताम् । नगरीम् एक एवाग्रे बहुमायाविचक्षणः ॥ SoKss_5,1.91 // तत्राध्युवास सिप्राया मठिकां तीरसीमनि । दृश्यस्थापितमृद्दर्भभिक्षाभाण्डमृगाजिनाम् ॥ SoKss_5,1.92 // स च प्रभातकालेषु घनयाङ्गं मृदालिपत् । अवीचिकर्दमालेपसूत्रपातम् इवाचरन् ॥ SoKss_5,1.93 // सरित्तोये च स चिरं निमज्ज्यासीद् अवाङ्मुखः । कुकर्मजाम् इवाभ्यस्यन् भविष्यन्तीम् अधोगतिम् ॥ SoKss_5,1.94 // स्नानोत्थितो ऽर्काभिमुखस् तस्थाव् ऊर्ध्वं चिरं च सः । शूलाधिरोपणौचित्यम् आत्मनो दर्शयन्न् इव ॥ SoKss_5,1.95 // ततो देवाग्रतो गत्वा कुशकूर्चकरो जपन् । आस्त पद्मासनासीनः सदम्भचतुराननः ॥ SoKss_5,1.96 // अन्तरा हृदयानीव साधूनां कैतवेन सः । स्वच्छान्य् आहृत्य पुष्पाणि पुरारिं पर्यपूजयत् ॥ SoKss_5,1.97 // कृतपूजश् च भूयो ऽपि मिथ्या जपपरो ऽभवत् । दत्तावधानः कुसृतिष्व् इव ध्यानं ततान सः ॥ SoKss_5,1.98 // अपराह्णे च भिक्षार्थी कृष्णसाराजिनाम्बरः । पुरि तद्वञ्चनामायाकटाक्ष इव सो ऽभ्रमत् ॥ SoKss_5,1.99 // आदाय द्विजगेहेभ्यो मौनी भिक्षात्रयं ततः । सदण्डाजिनकश् चक्रे त्रिः सत्यम् इव खण्डशः ॥ SoKss_5,1.100 // भागं ददौ च काकेभ्यो भागम् अभ्यागताय च । भागेन दम्भबीजेन कुक्षिभस्त्राम् अपूरयत् ॥ SoKss_5,1.101 // पुनः स सर्वपापानि निजानि गणयन्न् इव । जपन्न् आवर्तयाम् आस चिरं मिथ्याक्षमालिकाम् ॥ SoKss_5,1.102 // रजन्याम् अद्वितीयश् च स तस्थौ मठिकान्तरे । अपि सूक्ष्माणि लोकस्य मर्मस्थानानि cintayan ॥ SoKss_5,1.103 // \<[marma- em. for tarka-]>\ एवं प्रतिदिनं कुर्वन् कष्टं व्याजमयं तपः । स तत्रावर्जयाम् आस नगरीवासिनां मनः ॥ SoKss_5,1.104 // अहो तपस्वी शान्तो ऽयम् इति ख्यातिश् च सर्वतः । उदपद्यत तत्रास्य भक्तिनम्रे ऽखिले जने ॥ SoKss_5,1.105 // तावच् च स द्वितीयो ऽस्य सखा चारमुखेन तम् । विज्ञाय माधवो ऽप्य् एतन्नगरीं प्रविवेश ताम् ॥ SoKss_5,1.106 // गृहीत्वा वसतिं चात्र दूरे देवकुलान्तरे । स राजपुत्रच्छद्मा सन् स्नातुं सिप्रातटं ययौ ॥ SoKss_5,1.107 // स्नात्वा सानुचरो दृष्ट्वा देवाग्रे जपतत्परम् । तं शिवं परमप्रह्वो निपपातास्य पादयोः ॥ SoKss_5,1.108 // जगाद च जनस्याग्रे नास्तीदृक् तापसो ऽपरः । असकृद् धि मया दृष्टस् तीर्थान्य् एष भ्रमन्न् इति ॥ SoKss_5,1.109 // शिवस् तु तं विलोक्यापि दम्भस्तम्भितकंधरः । तथैवासीत् ततः सो ऽपि माधवो वसतिं ययौ ॥ SoKss_5,1.110 // रात्रौ मिलित्वा चैकत्र भुक्त्वा पीत्वा च ताव् उभौ । मन्त्रयाम् आसतुः शेषं कर्तव्यं यद् अतः परम् ॥ SoKss_5,1.111 // यामे च पश्चिमे स्वैरम् आगात् स्वमठिकां शिवः । माधवो ऽपि प्रभाते स्वं धूर्तम् एकं समादिशत् ॥ SoKss_5,1.112 // एतद् गृहीत्वा गच्छ त्वं वस्त्रयुग्मम् उपायनम् । शंकरस्वामिनः पार्श्वम् इह राजपुरोधसः ॥ SoKss_5,1.113 // राजपुत्रः पराभूतो माधवो नाम गोत्रजैः । पित्र्यं बहु गृहीत्वार्थम् आगतो दक्षिणापथात् ॥ SoKss_5,1.114 // समैः कतिपयैर् अन्यै राजपुत्रैर् अनुद्रुतः । स चेह युष्मदीयस्य राज्ञः सेवां करिष्यति ॥ SoKss_5,1.115 // तेन त्वद्दर्शनायाहं प्रेषितो यशसां निधे । इति त्वया सविनयं स च वाच्यः पुरोहितः ॥ SoKss_5,1.116 // एवं स माधवेनोक्त्वा धूर्तः संप्रेषितस् तदा । जगामोपायनकरो गृहं तस्य पुरोधसः ॥ SoKss_5,1.117 // उपेत्यावसरे दत्त्वा प्राभूतं विजने च तत् । तस्मै माधवसंदेशं शंसति स्म यथोचितम् ॥ SoKss_5,1.118 // सो ऽप्य् उपायनलोभात् तच् छ्रद्दधे कल्पितायतिः । उपप्रदानं लिप्सूनाम् एकं ह्य् आकर्षणौषधम् ॥ SoKss_5,1.119 // ततः प्रत्यागते तस्मिन् धूर्ते ऽन्येद्युः स माधवः । लब्धावकाशस् तम् अगात् स्वयं द्रष्टुं पुरोहितम् ॥ SoKss_5,1.120 // धृतकार्पटिकाकारै राजपुत्रापदेशिभिः । वृतः पार्श्वचरैर् ÃttakëÂhakhaï¬akalächanai÷ // SoKss_5,1.121 // पुरोगावेदितश् चैनम् अभ्यगात् स पुरोहितम् । तेनाप्य् अभ्युद्गमानन्दस्वागतैर् अभ्यनन्द्यत ॥ SoKss_5,1.122 // ततस् तेन सह स्थित्वा कथालापैः क्षणं च सः । आययौ तदनुज्ञातो माधवो वसतिं निजाम् ॥ SoKss_5,1.123 // द्वितीये ऽह्नि पुनः प्रेष्य प्राभृतं वस्त्रयोर् युगम् । भूयो ऽपि तम् उपागच्छत् पुरोहितम् उवाच च ॥ SoKss_5,1.124 // परिवारानुरोधेन किल सेवार्थिनो वयम् । तेन त्वम् आश्रितो ऽस्माभिर् अर्थमात्रास्ति नः पुनः ॥ SoKss_5,1.125 // तच् छ्रुत्वा प्राप्तिम् आशङ्क्य तस्मात् सो ऽथ पुरोहितः । प्रतिशुश्राव तत् तस्मै माधवाय समीहितम् ॥ SoKss_5,1.126 // क्षणाच् च गत्वा राजानम् एतदर्थं व्यजिज्ञपत् । तद्गौरवेण राजापि तत् तथा प्रत्यपद्यत ॥ SoKss_5,1.127 // अपरे ऽह्नि च नीत्वा तं माधवं सपरिच्छदम् । नृपायादर्शयत् तस्मै स पुरोधाः सगौरवम् ॥ SoKss_5,1.128 // नृपो ऽपि माधवं दृष्ट्वा राजपुत्रोपमाकृतिम् । आदरेणानुजग्राह वृत्तिं चास्य प्रदिष्टवान् ॥ SoKss_5,1.129 // ततो ऽत्र सेवमानस् तं नृपं तस्थौ स माधवः । रात्रौ रात्रौ च मन्त्राय शिवेन समगच्छत ॥ SoKss_5,1.130 // इहैव वस मद्गेहे इति तेन पुरोधसा । सो ऽर्थितश् चाभवल् लोभाद् उपचारोपजीविना ॥ SoKss_5,1.131 // ततः सहचरैः साकं तस्यैवाशिश्रियद् गृहम् । विनाशहेतुर् वासाय मद्गुः स्कन्धं taror iva ॥ SoKss_5,1.132 // \<[alternative reading for cd: विनाशहेतुर्वांसो ऽयम् आखोः स्कन्धे तरोर् इव]>\ कृत्वा कृत्रिममाणिक्यमयैर् आभरणैर् भृतम् । भाण्डं च स्थापयाम् आस तदीये कोषवेश्मनि ॥ SoKss_5,1.133 // अन्तरा च तद् उद्घाट्य तैस् तैर् व्याजार्धदर्शितैः । जहाराभरणैस् तस्य शष्पैर् इव पशोर् मनः ॥ SoKss_5,1.134 // विश्वस्ते च ततस् तस्मिन् पुरोधसि चकार सः । मान्द्यम् अल्पतराहारकृशीकृततनुर् मृषा ॥ SoKss_5,1.135 // याते कतिपयाह्ने च तं शय्योपान्तवर्तिनम् । पुरोहितं स वक्ति स्म धूर्तराजो ऽल्पया गिरा ॥ SoKss_5,1.136 // \<[-आह्ने em. for -आहे]>\ मम तावच् छरीरे ऽस्मिन् वर्तते विषमा दशा । तद् विप्रवर कंचित् त्वं ब्राह्मणोत्तमम् आनय ॥ SoKss_5,1.137 // यस्मै दास्यामि सर्वस्वम् इहामुत्र च शर्मणे । अस्थिरे जीविते ह्य् आस्था का धनेषु मनस्विनः ॥ SoKss_5,1.138 // इत्य् उक्तः स पुरोधाश् च तेन दानोपजीवकः । एवं करोमीत्य् आह स्म सो ऽपतच् चास्य पादयोः ॥ SoKss_5,1.139 // ततः स ब्राह्मणं यं यम् आनिनाय पुरोहितः । विशेषेच्छानिभात् तं तं श्रद्दधे न स माधवः ॥ SoKss_5,1.140 // तद् दृष्ट्वा तस्य पार्श्वस्थो धूर्त एको ऽब्रवीद् इदम् । न तावद् अस्मै सामान्यो विप्रः प्रायेण रोचते ॥ SoKss_5,1.141 // तद् य एष शिवो नाम शिप्रातीरे महातपाः । स्थितः संप्रति भात्य् अस्य न वेत्य् एतन् निरूप्यताम् ॥ SoKss_5,1.142 // \<[शिप्रा em. for सिप्रा]>\ तच् छ्रुत्वा माधवो ऽवादीत् कृतार्तिस् तं पुरोहितम् । हन्त प्रसीदानय तं विप्रो नान्यो हि तादृशः ॥ SoKss_5,1.143 // इत्य् उक्तस् तेन च ययौ स शिवस्यान्तिकं ततः । पुरोधास् तम् अपश्यच् च रचितध्याननिश्चलम् ॥ SoKss_5,1.144 // उपाविशच् च तस्याग्रे ततः कृत्वा प्रदक्षिणम् । तत्क्षणं सो ऽपि धूर्तो ऽभूच् छनैर् उत्मीलितेक्षणः ॥ SoKss_5,1.145 // ततः प्रणम्य तं प्रह्वः स उवाच पुरोहितः । न चेत् कुप्यसि तत् किंचित् प्रभो विज्ञापयाम्य् अहम् ॥ SoKss_5,1.146 // तन् निशम्य च तेनोष्ठपुटोन्नमनसंज्ञया । अनुज्ञातः शिवेनैवं तम् अवादीत् पुरोहितः ॥ SoKss_5,1.147 // इह स्थितो दाक्षिणात्यो राजपुत्रो महाधनः । माधवाख्यः स चास्वस्थः सर्वस्वं दातुम् उद्यतः ॥ SoKss_5,1.148 // मन्यसे यदि तत् तुभ्यं स सर्वं तत् प्रयच्छति । नानानर्घमहारत्नमयालंकरणोज्ज्वलम् ॥ SoKss_5,1.149 // तच् छ्रुत्वा स शनैर् मुक्तमौनः किल शिवो ऽब्रवीत् । ब्रह्मन् भिक्षाशनस्यार्थैः को ऽर्थो मे ब्रह्मचारिणः ॥ SoKss_5,1.150 // ततः पुरोहितो ऽप्य् एवं स तं पुनर् abhëata । मैवं वादीर् महाब्रह्मन् किं न वेत्स्य् आश्रमक्रमम् ॥ SoKss_5,1.151 // कृतदारो गृहे कुर्वन् देवपित्रतिथिक्रियाः । धनैस् त्रिवर्गं प्राप्नोति गृही ह्य् आश्रमिणां वरः ॥ SoKss_5,1.152 // ततः सो ऽपि शिवो ऽवादीत् कुतो मे दारसंग्रहः । न ह्य् अहं परिणेष्यामि कुलाद् यादृशतादृशात् ॥ SoKss_5,1.153 // तच् छ्रुत्वा सुखभोग्यं च मत्वा तस्य तथा धनम् । स प्राप्तावसरो लुब्धः पुरोधास् तम् abhëata ॥ SoKss_5,1.154 // अस्ति तर्हि सुता कन्या विनयस्वामिनीति मे । अतिरूपवती सा च तां च तुभ्यं ददाम्य् अहम् ॥ SoKss_5,1.155 // यच् च प्रतिग्रहधनं तस्मात् प्राप्नोषि माधवात् । तद् अहं तव रक्षामि तद् भजस्व गृहाश्रमम् ॥ SoKss_5,1.156 // इत्य् आकर्ण्य स संपन्नयथेष्टार्थः शिवो ऽब्रवीत् । ब्रह्मन् ग्रहस् तवायं चेत् तत् करोमि वचस् तव ॥ SoKss_5,1.157 // हेमरत्नस्वरूपे तु मुग्ध एवास्मि तापसः । त्वद्वाचैव प्रवर्ते ऽहं यथा वेत्सि तथा कुरु ॥ SoKss_5,1.158 // एतच् छिववचः श्रुत्वा परितुष्टस् तथेति तम् । mƬho निनाय गेहं स्वं तथैव स पुरोहितः ॥ SoKss_5,1.159 // संनिवेश्य च तत्रैनं शिवाख्यम् अशिवं ततः । यथाकृतं शशंसैतन् माधवायाभिनन्दते ॥ SoKss_5,1.160 // तदैव च ददौ तस्मै सुतां क्लेशविवर्धिताम् । निजां शिवाय संपत्तिम् इव mƬhatvahÃritÃm // SoKss_5,1.161 // कृतोद्वाहं तृतीये ऽह्नि प्रतिग्रहकृते च तम् । निनाय व्याजमन्दस्य माधवस्य ततो ऽन्तिकम् ॥ SoKss_5,1.162 // अतर्क्यतपसं वन्दे त्वाम् इत्य् अवितथं वदन् । माधवो ऽप्य् अपतत् तस्य शिवस्योत्थाय पादयोः ॥ SoKss_5,1.163 // ददौ च तस्मै विधिवत् कोषागारात् तदाहृतम् । भूरिकृत्रिममाणिक्यमयाभरणभाण्डकम् ॥ SoKss_5,1.164 // शिवो ऽपि प्रतिगृह्यैतत् तस्य हस्ते पुरोधसः । नाहं वेद्मि त्वम् एवैतद् वेत्सीत्य् उक्त्वा समर्पयत् ॥ SoKss_5,1.165 // अङ्गीकृतम् इदं पूर्वं मया चिन्ता तवात्र का । इत्य् उक्त्वा तच् च जग्राह तत्क्षणं स पुरोहितः ॥ SoKss_5,1.166 // कृताशिषि ततो याते स्ववधूवासकं शिवे । नीत्वा स स्थापयाम् आस तन् निजे कोषवेश्मनि ॥ SoKss_5,1.167 // माधवो ऽपि तद् अन्येद्युर् मान्द्यव्याजं शनैस् त्यजन् । रोगोपशान्तिं वक्ति स्म महादानप्रभावतः ॥ SoKss_5,1.168 // त्वया धर्मसहायेन समुत्तिर्णो ऽहम् आपदः । इति चान्तिकम् आयान्तं प्रशशंस पुरोहितम् ॥ SoKss_5,1.169 // एतत्प्रभावाद् एतन् मे शरीरम् इति कीर्तयन् । प्रकाशम् एव चक्रे च शिवेन सह मित्रताम् ॥ SoKss_5,1.170 // शिवो ऽपि यातेषु दिनेष्व् अवादीत् तं पुरोहितम् । एवम् एव भवद्गेहे भोक्ष्यते च कियन् मया ॥ SoKss_5,1.171 // तत् किं त्वम् एव मूल्येन गृह्णास्य् आभरणं न तत् । महार्घम् इति चेन् मूल्यं यथासंभवि देहि मे ॥ SoKss_5,1.172 // तच् छ्रुत्वा तद् अनर्घं च मत्वा तन्निष्क्रयं ददौ । तथेति तस्मै सर्वस्वं शिवाय स पुरोहितः ॥ SoKss_5,1.173 // तदर्थं च स्वहस्तेन जीवं लेख्यम् अकारयत् । स्वयं चाप्य् अकरोद् बुद्ध्वा तद् धनं स्वधनाधिकम् ॥ SoKss_5,1.174 // अन्योन्यलिखितं हस्ते गृहीत्वा स पुरोहितः । पृथग् आसीत् पृथक् सो ऽपि शिवो भेजे गृहस्थितिम् ॥ SoKss_5,1.175 // ततश् च स शिवः सो ऽपि माधवः संगताव् उभौ । पुरोहितार्थान् भुञ्जानौ यथेच्छं तत्र तस्थतुः ॥ SoKss_5,1.176 // गते काले च मूल्यार्थी स पुरोधाः किलापणे । ततो ऽलंकारणाद् एकं विक्रेतुं कटकं ययौ ॥ SoKss_5,1.177 // तत्रैतद् रत्नतत्त्वज्ञाः परीक्ष्य वणिजो ऽब्रुवन् । अहो कस्यास्ति विज्ञानं येनैतत् कृत्रिमं कृतम् ॥ SoKss_5,1.178 // काचस्फटिकखण्डा हि नानारागोपरञ्जिताः । रीतिबद्धा इमे नैते मणयो न च käcanam ॥ SoKss_5,1.179 // तच् छ्रुत्वा विह्वलो गत्वा स पुरोधास् तदैव तत् । आनीयाभरणं गेहात् कृत्स्नं तेषाम् अदर्शयत् ॥ SoKss_5,1.180 // ते दृष्ट्वा तद्वद् एवास्य सर्वं कृत्रिमम् एव तत् । ऊचिरे च स तच् छ्रुत्वा वज्राहत इवाभवत् ॥ SoKss_5,1.181 // ततश् च गत्वा तत्कालं स mƬha÷ शिवम् अभ्यधात् । गृह्णीष्व स्वान् अलंकारांस् तन् मे देहि निजं धनम् ॥ SoKss_5,1.182 // कुतो ममाद्यापि धनं तद् ध्य् अशेषं गृहे मया । कालेन भुक्तम् इति तं शिवो ऽपि pratyabhëata ॥ SoKss_5,1.183 // ततो विवदमानौ तौ पार्श्वावस्थितमाधवम् । पुरोधश् च शिवश् चोभौ राजानम् उपजग्मतुः ॥ SoKss_5,1.184 // काचस्फटिकयोः खण्डै रीतिबद्धैः सुरञ्जितैः । रचितं देव दत्त्वैव व्याजालंकरणं महत् ॥ SoKss_5,1.185 // \<[दत्त्वा em. Tawney for तत्रा]>\ शिवेन मम सर्वस्वम् अजानानस्य भक्षितम् । इति विज्ञापयाम् आस नृपतिं स पुरोहितः ॥ SoKss_5,1.186 // ततः शिवो ऽब्रवीद् राजन्न् आ बाल्यात् तापसो ऽभवम् । अनेनैव तद् अभ्यर्थ्य ग्राहितो ऽहं प्रतिग्रहम् ॥ SoKss_5,1.187 // तदैव bhëitaæ चास्य मुग्धेनापि सता मया । रत्नादिष्व् अनभिज्ञस्य प्रमाणं मे भवान् इति ॥ SoKss_5,1.188 // अहं स्थितस् तवात्रेति प्रत्यपद्यत चैष तत् । प्रतिगृह्य च तत् सर्वं हस्ते ऽस्यैव मयार्पितम् ॥ SoKss_5,1.189 // \<[tat em. for sat]>\ tato 'nena गृहीतं तत् स्वेच्छं मूल्येन मे प्रभो । विद्यते चावयोर् अत्र स्वहस्तलिखितं मिथः ॥ SoKss_5,1.190 // इदानीं चैव साहाय्यं परं जानात्य् अतः प्रभुः । एवं शिवे समाप्तोक्ताव् उवाच स च माधवः ॥ SoKss_5,1.191 // मैवम् आदिश मान्यस् त्वम् अपराधो ममात्र कः । न गृहीतं मया किंचिद् भवतो वा शिवस्य वा ॥ SoKss_5,1.192 // पैतृकं धनम् अन्यत्र चिरं न्यासीकृतं स्थितम् । तदा तद् एव चानीतं मया दत्तं द्विजन्मने ॥ SoKss_5,1.193 // सत्यं यदि न तत् स्वर्णं न च रत्नानि तानि तत् । रीतिस्फटिककाचानां प्रदानाद् अस्तु मे फलम् ॥ SoKss_5,1.194 // निर्व्याजहृदयत्वेन दाने च प्रत्ययो मम । दृष्ट एवावतीर्णो ऽस्मि यद् रोगम् अतिदुस्तरम् ॥ SoKss_5,1.195 // इत्य् अभिन्नमुखच्छायम् उक्तवत्य् अत्र माधवे । जहास मन्त्रिसहितो राजा तस्मै तुतोष च ॥ SoKss_5,1.196 // नैवम् अन्यायतः किंचिन् माधवस्य शिवस्य वा । इति तत्र सभासद्भिः सान्तर्हासम् उदीरिते ॥ SoKss_5,1.197 // पुरोहितः सो ऽथ ययौ हारितार्थो विलज्जितः । कासां हि नापदां हेतुर् अतिलोभान्धबुद्धिता ॥ SoKss_5,1.198 // तौ च धूर्तौ ततस् तत्र तस्थतुः शिवमाधवौ । परितुष्टनृपावाप्तप्रसादसुखितौ चिरम् ॥ SoKss_5,1.199 // एवं सूत्रशतैस् तैस् तैर् जिह्वाजालानि तन्वते । जालोपजीविनो धूर्ता धारायां धीवरा इव ॥ SoKss_5,1.200 // तत् तात मिथ्या कनकपुरीं दृष्टाम् इव ब्रुवन् । एषो ऽपि वञ्चयित्वा त्वां विप्रो मत्प्राप्तिम् इच्छति ॥ SoKss_5,1.201 // अतः संप्रति मा भूत् ते मद्विवाहकृते त्वरा । स्थितास्मि तावत् कन्यैव पश्यामो भवितात्र किम् ॥ SoKss_5,1.202 // इत्य् उक्तः सुतया राजा तया कनकरेखया । परोपकारी स तदा ताम् एवं pratyabhëata ॥ SoKss_5,1.203 // यौवने कन्यकाभावश् चिरं पुत्रि न युज्यते । मिथ्या वदन्ति दोषं हि दुर्जना गुणमत्सराः ॥ SoKss_5,1.204 // उत्तमस्य विशेषेण कलङ्कोत्पादको जनः । हरस्वामिकथाम् अत्र शृण्व् एतां कथयामि ते ॥ SoKss_5,1.205 // गङ्गोपकण्ठे कुसुमपुरं नामास्ति यत् पुरम् । हरस्वामीति को ऽप्य् आसीत् तीर्थार्थी तत्र तापसः ॥ SoKss_5,1.206 // स भैक्षवृत्तिर् विप्रो ऽत्र गङ्गातीरकृतोटजः । तपःप्रकर्षाल् लोकस्य गौरवास्पदतां ययौ ॥ SoKss_5,1.207 // कदाचिच् चात्र तं दृष्ट्वा दूराद् भिक्षाविनिर्गतम् । जनमध्ये जगादैकस् तद्गुणासहनः खलः ॥ SoKss_5,1.208 // अपि जानीथ जातो ऽयं कीदृक् कपटतापसः । अनेनैवार्भकाः सर्वे नगरे ऽमुत्र भक्षिताः ॥ SoKss_5,1.209 // तच् छ्रुत्वा च द्वितीयो ऽत्र तत्रावोचत तादृशः । सत्यं श्रुतं मयाप्य् एतद् उच्यमानं जनैर् इति ॥ SoKss_5,1.210 // एवम् एतद् इति स्माह तृतीयो ऽपि समर्थयन् । बध्नात्य् आर्यपरीवादं खलसंवादशृङ्खला ॥ SoKss_5,1.211 // तेनैव च क्रमेणैव गतः कर्णपरंपराम् । प्रवादो बहुलीभावं सर्वत्रात्र पुरे ययौ ॥ SoKss_5,1.212 // पौराश् च सर्वे गेहेभ्यो बलाद् बालान् न तत्यजुः । हरस्वामी शिशून् नीत्वा भक्षयत्य् अखिलान् इति ॥ SoKss_5,1.213 // ततश् च ब्राह्मणास् तत्र संततिक्षयभीरवः । संभूय मन्त्रयाम् आसुः पुरात् तस्य प्रवासनम् ॥ SoKss_5,1.214 // ग्रसेत कुपितः सो ऽस्मान् इति साक्षाद् भयान् न ते । यदा तस्याशकन् वक्तुं दूतान् विससृजुस् तदा ॥ SoKss_5,1.215 // ते च गत्वा तदा दूता दूराद् एव तम् अब्रुवन् । नगराद् गम्यताम् अस्माद् इत्य् आहुस् त्वां द्विजातयः ॥ SoKss_5,1.216 // किं निमित्तम् इति प्रोक्ता विस्मितेनाथ तेन ते । पुनर् ऊचुस् त्वम् अश्नासि बालदर्शम् इहेति तम् ॥ SoKss_5,1.217 // तच् छ्रुत्वा स हरस्वामी स्वयं प्रत्यायनेच्छया । विप्राणां निकटं तेषां भीतिनश्यज्जनो ययौ ॥ SoKss_5,1.218 // विप्राश् चारुरुहुस् त्रासात् तं दृष्ट्वैव मठोपरि । प्रवादमोहितः प्रायो न विचारक्षमो जनः ॥ SoKss_5,1.219 // अथ द्विजान् हरस्वामी तान् एकैकम् अधः स्थितः । नामग्राहं समाहूय स जगादोपरि स्थितान् ॥ SoKss_5,1.220 // को ऽयं मोहो ऽद्य वो विप्रा नावेक्षध्वं परस्परम् । कियन्तो बालकाः कस्य मया कुत्र च भक्षिताः ॥ SoKss_5,1.221 // तच् छ्रुत्वा यावद् अन्योन्यं विप्राः परिमृशन्ति ते । तावत् सर्वे ऽपि सर्वेषां जीवन्तो बालकाः स्थिताः ॥ SoKss_5,1.222 // क्रमान् नियुक्ताश् चान्ये ऽपि पौरास् तत्र तथैव तत् । प्रत्यपद्यन्त सर्वे ऽपि सविप्रवणिजो ऽब्रुवन् ॥ SoKss_5,1.223 // अहो vimƬhair अस्माभिः साधुर् मिथ्यैव दूषितः । जीवन्ति बालाः सर्वेषां तत् कस्यानेन भक्षिताः ॥ SoKss_5,1.224 // इत्य् उक्तवत्सु सर्वेषु हरस्वामी तदैव सः । संपन्नशुद्धिर् नगराद् गन्तुं प्रववृते ततः ॥ SoKss_5,1.225 // दुर्जनोत्पादितावद्यविरक्तीकृतचेतसि । अविवेकिनि दुर्देशे रतिः का हि मनस्विनः ॥ SoKss_5,1.226 // ततो वणिग्भिर् विप्रैश् च प्रार्थितश् चरणानतैः । कथंचित् स हरस्वामी तत्र वस्तुम् अमन्यत ॥ SoKss_5,1.227 // इत्थं सच्चरितावलोकनलसद्विद्वेषवाचालिता मिथ्यादूषणम् एवम् एव ददति प्रायः सतां दुर्जनाः । किंचित् किं पुनर् आप्नुवन्ति यदि ते तत्रावकाशं मनाग् द्रष्टुं तज्ज्वलिते ऽनले निपतितः प्राज्याज्यधारोत्करः ॥ SoKss_5,1.228 // तस्माद् विशल्ययितुम् इच्छसि मां यदि त्वं वत्से तद् उन्मिषति नूतनयौवने ऽस्मिन् । न स्वेच्छम् अर्हसि चिरं खलु कन्यकात्वम् आसेवितुं सुलभदुर्जनदुष्प्रवादम् ॥ SoKss_5,1.229 // इत्य् उक्ता नरपतिना पित्रा प्रायेण कनकरेखा सा । निजगाद राजतनया तम् अवस्थितनिश्चया भूयः ॥ SoKss_5,1.230 // दृष्टा कनकपुरी सा विप्रेण क्षत्रियेण वा येन । तर्हि तम् आसु गवेषय तस्मै मां देहि bhëitaæ हि मया ॥ SoKss_5,1.231 // तच् छ्रुत्वा दृढनिश्चयां विगणयञ् जातिस्मरां तां सुतां नास्याश् चान्यम् अभीष्टभर्तृघटने पश्यन्न् उपायक्रमम् । देशे तत्र ततः प्रभृत्य् अनुदिनं प्रष्टुं नवागन्तुकान् भूयो भूमिपतिः स नित्यपटहप्रोद्घोषणाम् आदिशत् ॥ SoKss_5,1.232 // यो विप्रः क्षत्रियो वा ननु कनकपुरीं दृष्टवान् सो ऽभिधत्ताम् तस्मै राजा किल स्वां वितरति तनयां यौवराज्येन साकम् । सर्वत्राघोष्यतैवं पुनर् अपि पटहानन्तरं चात्र शश्वन् न त्व् एकः कोऽपि तावत् कृतकनकपुरीदर्शनो लभ्यते स्म ॥ SoKss_5,1.233 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । अत्रान्तरे द्विजयुवा शक्तिदेवः स दुर्मनाः । अचिन्तयद् अभिप्रेतराजकन्यावमानितः ॥ SoKss_5,2.1 // मयेह मिथ्याकनकपुरीदर्शनवादिना । विमानना परं प्राप्ता न त्व् असौ राजकन्यका ॥ SoKss_5,2.2 // तद् एतत्प्राप्तये तावद् भ्रमणीया मही मया । यावत् सा नगरी दृष्टा प्राणैर् वापि गतं मम ॥ SoKss_5,2.3 // तां हि दृष्ट्वा पुरीम् एत्य तत्पणोपार्जितं न चेत् । लभेय राजतनयाम् एनां किं जीवितेन तत् ॥ SoKss_5,2.4 // एवं कृतप्रतिज्ञः सन् वर्धमानपुरात् ततः । दक्षिणां दिशम् आलम्ब्य स प्रतस्थे तदा द्विजः ॥ SoKss_5,2.5 // क्रमेण गच्छंश् च प्राप सो ऽथ विन्ध्यमहाटवीम् । विवेश च निजां vächÃm इव तां गहनायताम् ॥ SoKss_5,2.6 // तस्यां च मारुताधूतमृदुपादपपल्लवैः । वीजयन्त्याम् इवात्मानं तप्तम् अर्ककरोत्करैः ॥ SoKss_5,2.7 // भूरिचौरपराभूतिदुःखाद् इव दिवानिशम् । क्रोशन्त्यां तीव्रसिंहादिहन्यमानमृगारवैः ॥ SoKss_5,2.8 // स्वच्छन्दीच्छलदुद्दाममहामरुमरीचिभिः । जिगीषन्त्याम् इवात्युग्राण्य् अपि तेजांसि भास्वतः ॥ SoKss_5,2.9 // जलसंहतिहीनायाम् अप्य् अहो सुलभापदि । सततोल्लङ्घ्यमानायाम् अपि दूरीभवद्भुवि ॥ SoKss_5,2.10 // \<[संहति em. for संगति]>\ दिवसैर् दूरम् अध्वानम् अतिक्रम्य ददर्श सः । एकान्ते शीतलस्वच्छसलिलं सुमहत् सरः ॥ SoKss_5,2.11 // पुण्डरीकोच्छ्रितच्छत्त्रं प्रोल्लसद्धंसचामरम् । कुर्वाणम् इव सर्वेषां सरसाम् अधिराजताम् ॥ SoKss_5,2.12 // तस्मिन् स्नानादि कृत्वा च तत्पार्श्वे पुनर् उत्तरे । अपश्यद् आश्रमपदं सफलस्निग्धपादपम् ॥ SoKss_5,2.13 // तत्राश्वत्थतरोर् मूले निषण्णं तापसैर् वृतम् । स सूर्यतपसं नाम स्थविरं मुनिम् ऐक्षत ॥ SoKss_5,2.14 // स्ववयोब्दशतग्रन्थिसंख्ययेवाक्षमालया । जराधवलकर्णाग्रसंश्रयिण्या विराजितम् ॥ SoKss_5,2.15 // प्रणामपूर्वकं तं च मुनिम् अभ्याजगाम सः । तेनाप्य् अतिथिसत्कारैर् मुनिना सो ऽभ्यनन्द्यत ॥ SoKss_5,2.16 // अपृच्छ्यत च तेनैव संविभज्य फलादिभिः । कुतः प्राप्तो ऽसि गन्तासि क्व च भद्रोच्यताम् इति ॥ SoKss_5,2.17 // वर्धमानपुरात् तावद् भगवन्न् अहम् आगतः । गन्तुं प्रवृत्तः कनकपुरीम् अस्मि प्रतिज्ञया ॥ SoKss_5,2.18 // न जाने क्व भवेत् सा तु भगवान् वक्तु वेत्ति चेत् । इति तं शक्तिदेवो ऽपि स प्रह्वो मुनिम् अभ्यधात् ॥ SoKss_5,2.19 // वत्स वर्षशतान्य् अष्टौ ममाश्रमपदे त्व् इह । अतिक्रान्तानि न च सा श्रुतापि नगरी मया ॥ SoKss_5,2.20 // इति तेनापि मुनिना गदितः स विषादवान् । पुनर् एवाब्रवीत् तर्हि मृतो ऽस्मि क्ष्मां भ्रमन्न् इह ॥ SoKss_5,2.21 // ततः क्रमेण ज्ञातार्थः स मुनिस् तम् abhëata । यदि ते निश्चयस् तर्हि यद् अहं वच्मि तत् कुरु ॥ SoKss_5,2.22 // अस्ति काम्पिल्यविषयो योजनानां शतेष्व् इतः । त्रिषु तत्रोत्तराख्यश् च गिरिस् तत्रापि चाश्रमः ॥ SoKss_5,2.23 // तत्रार्यो ऽस्ति मम भ्राता ज्येष्ठो दीर्घतपा इति । तत्पार्श्वं व्रज जानीयात् स वृद्धो जातु तां पुरीम् ॥ SoKss_5,2.24 // एतच् छ्रुत्वा तथेत्य् उक्त्वा जातास्थस् तत्र तां निशाम् । नीत्वा प्रतस्थे स प्रातः शक्तिदेवो द्रुतं ततः ॥ SoKss_5,2.25 // क्लेशातिक्रान्तकान्तारशतश् चासाद्य तं चिरात् । काम्पिल्यविषयं तस्मिन्न् आरुरोहोत्तरे गिरौ ॥ SoKss_5,2.26 // तत्र तं दीर्घतपसं मुनिम् आश्रमवर्तिनम् । दृष्ट्वा प्रणम्य च प्रीतः कृतातिथ्यम् उपाययौ ॥ SoKss_5,2.27 // व्यजिज्ञपच् च कनकपुरीं राजसुतोदिताम् । प्रस्थितो ऽहं न जानामि भगवन् क्वास्ति सा पुरी ॥ SoKss_5,2.28 // सा च मे ऽवश्यगन्तव्या ततस् तदुपलब्धये । ऋषिणा सूर्यतपसा प्रेषितो ऽस्मि तवान्तिकम् ॥ SoKss_5,2.29 // इत्य् उक्तवन्तं तं शक्तिदेवं सो ऽप्य् अब्रवीन् मुनिः । इयता वयसा पुत्र पुरी साद्य श्रुता मया ॥ SoKss_5,2.30 // देशान्तरागतैः कैः कैर् जातः परिचयो च मे । न च तां श्रुतवान् अस्मि दूरे तद्दर्शनं पुनः ॥ SoKss_5,2.31 // \<[ca me em. for na me]>\ जानाम्य् अहं च नियतं दवीयसि तया क्वचित् । भाव्यं द्वीपान्तरे वत्स तत्रोपायं च वच्मि ते ॥ SoKss_5,2.32 // अस्ति वारिनिधेर् मध्ये द्वीपम् उत्स्थलसंज्ञकम् । तत्र सत्यव्रताख्यो ऽस्ति निषादाधिपतिर् धनी ॥ SoKss_5,2.33 // तस्य द्वीपान्तरेष्व् अस्ति सर्वेष्व् अपि गतागतम् । तेन सा नगरी जातु भवेद् दृष्टा श्रुतापि वा ॥ SoKss_5,2.34 // तस्मात् प्रयाहि जलधेर् उपकण्ठप्रतिष्ठितम् । नगरं प्रथमं तावद् विटङ्कपुरसंज्ञकम् ॥ SoKss_5,2.35 // ततः केनापि वणिजा समं प्रवहणेन तत् । निषादस्यास्पदं गच्छ द्वीपं तस्येष्टसिद्धये ॥ SoKss_5,2.36 // इत्य् उक्तस् तेन मुनिना शक्तिदेवः स तत्क्षणम् । तथेत्य् उक्त्वा तम् आमन्त्र्य प्रयाति स्म तदाश्रमात् ॥ SoKss_5,2.37 // कालेन प्राप्य चोल्लङ्घ्य देशान् क्रोशान् वहंश् च सः । वारिधेस् तीरतिलकं तद् विटङ्कपुरं परम् ॥ SoKss_5,2.38 // तस्मिन् समुद्रदत्ताख्यम् उत्स्थलद्वीपयायिनम् । अन्विष्य वणिजं तेन सह सख्यं चकार सः ॥ SoKss_5,2.39 // तदीयं यानपात्रं च समं तेनाधिरुह्य सः । तत्प्रीतिपूर्णपाथेयः प्रतस्थे ऽम्बुधिवर्त्मना ॥ SoKss_5,2.40 // ततो ऽल्पदेशे गन्तव्ये समुत्तस्थाव् अशङ्कितम् । कालो विद्युल्लताजिह्वो गर्जन् पर्जन्यराक्षसः ॥ SoKss_5,2.41 // लघून् उन्नमयन् भावान् गुरून् अप्य् अवपातयन् । ववौ विधेर् इवारम्भः प्रचण्डश् च प्रभञ्जनः ॥ SoKss_5,2.42 // वाताहताश् च जलधेर् उदतिष्ठन् महोर्मयः । आश्रयाभिभवक्रोधाद् इव शैलाः सपक्षकाः ॥ SoKss_5,2.43 // ययौ च तत् प्रवहणं क्षणम् ऊर्ध्वम् अधः क्षणम् । उच्छ्रायपातपर्यायं दर्शयद् धनिनाम् इव ॥ SoKss_5,2.44 // क्षणान्तरे च वणिजाम् आक्रन्दैस् तीव्रपूरितम् । भराद् इव तद् उत्पत्य वहनं समभज्यत ॥ SoKss_5,2.45 // भग्ने च तस्मिंस् तत्स्वामी स वणिक् पतितो ऽम्बुधौ । तीर्णश् च phalakÃrƬha÷ प्राप्यान्यद् वहनं चिरात् ॥ SoKss_5,2.46 // शक्तिदेवं पतन्तं तु तं व्यात्तमुखकन्दरः । अपरिक्षतसर्वाङ्गं महामत्स्यो निगीर्णवान् ॥ SoKss_5,2.47 // स च मत्स्यो ऽब्धिमध्येन तत्कालं स्वेच्छया चरन् । उत्स्थलद्वीपनिकटं जगाम विधियोगतः ॥ SoKss_5,2.48 // तत्र तस्यैव कैवर्तपतेः सत्यव्रतस्य सः । शफरग्राहिभिर् भृत्यैः प्राप्य दैवाद् अगृह्यत ॥ SoKss_5,2.49 // ते च तं सुमहाकायं निन्युर् आकृष्य कौतुकात् । तदैव धीवरास् तस्य निजस्य स्वामिनो ऽन्तिकम् ॥ SoKss_5,2.50 // सो ऽपि तं तादृशं दृष्ट्वा तैर् एव सकुतूहलः । पाठीनं पाटयाम् आस भृत्यैः सत्यव्रतो निजैः ॥ SoKss_5,2.51 // पाटितस्योदराज् जीवञ् शक्तिदेवो ऽथ तस्य सः । अनुभूतापराश्चर्यगर्भवासो विनिर्ययौ ॥ SoKss_5,2.52 // निर्यातं च कृतस्वस्तिकारं तं च सविस्मयः । युवानं वीक्ष्य पप्रच्छ दाशः सत्यव्रतस् ततः ॥ SoKss_5,2.53 // कस् त्वं कथं कुतश् चैषा शफरोदरशायिता । ब्रह्मंस् त्वयाप्ता को ऽयं ते वृत्तान्तो ऽत्यन्तम् अद्भुतः ॥ SoKss_5,2.54 // तच् छ्रुत्वा शक्तिदेवस् तं दाशेन्द्रं pratyabhëata । ब्राह्मणः शक्तिदेवाख्यो वर्धमानपुराद् अहम् ॥ SoKss_5,2.55 // अवश्यगम्या कनकपुरी च नगरी मया । अजानानश् च तां दूराद् भ्रान्तो ऽस्मि सुचिरं भुवम् ॥ SoKss_5,2.56 // ततो दीर्घतपोवाक्यात् संभाव्य द्वीपगां च ताम् । तज्ज्ञप्तये दाशपतेर् उत्स्थलद्वीपवासिनः ॥ SoKss_5,2.57 // पार्श्वं सत्यव्रतस्याहं गच्छन् वहनभङ्गतः । मग्नो ऽम्बुधौ निगीर्णो ऽहं मत्स्येन प्रापितो ऽधुना ॥ SoKss_5,2.58 // इत्य् उक्तवन्तं तं शक्तिदेवं सत्यव्रतो ऽब्रवीत् । सत्यव्रतो ऽहम् एवैतद् द्वीपं तच् चेदम् एव ते ॥ SoKss_5,2.59 // किं तु दृष्टा बहुद्वीपदृश्वनापि न सा मया । नगरी त्वदभिप्रेता द्वीपान्तेषु श्रुता पुनः ॥ SoKss_5,2.60 // इत्य् उक्त्वा शक्तिदेवं च विषण्णं वीक्ष्य तत्क्षणम् । पुनर् अभ्यागतप्रीत्या तं स सत्यव्रतो ऽभ्यधात् ॥ SoKss_5,2.61 // ब्रह्मन् मा गा विषादं त्वम् इहैवाद्य निशां वस । प्रातः कंचिद् उपायं ते विधास्यामीष्टसिद्धये ॥ SoKss_5,2.62 // इत्य् आश्वास्य स तेनैव दाशेन प्रहितस् ततः । सुलभातिथिसत्कारं द्विजो विप्रमठं ययौ ॥ SoKss_5,2.63 // तत्र तद्वासिनैकेन कृताहारो द्विजन्मना । विष्णुदत्ताभिधानेन सह चक्रे कथाक्रमम् ॥ SoKss_5,2.64 // तत्प्रसङ्गाच् च तेनैव पृष्टस् तस्मै समासतः । निजं देशं कुलं कृत्स्नं वृत्तान्तं च शशंस सः ॥ SoKss_5,2.65 // तद् बुद्ध्वा परिरभ्यैनं विष्णुदत्तः स तत्क्षणम् । babhëe har«abëpÃmbughargharÃk«arajarjaram // SoKss_5,2.66 // दिष्ट्या मातुलपुत्रस् त्वम् एकदेशभवश् च मे । अहं च बाल्य एव प्राक् तस्माद् देशाद् इहागतः ॥ SoKss_5,2.67 // तद् इहैवास्व नचिरात् साधयिष्यति चात्र ते । इष्टं द्वीपान्तरागच्छद्वणिक्कर्णपरम्परा ॥ SoKss_5,2.68 // इत्य् उक्त्वान्वयम् आवेद्य विष्णुदत्तो यथोचितैः । तं शक्तिदेवं तत्कालम् उपचारैर् उपाचरत् ॥ SoKss_5,2.69 // शक्तिदेवो ऽपि संप्राप विस्मृताध्वक्लमो मुदम् । विदेशे बन्धुलाभो हि मराव् अमृतनिर्झरः ॥ SoKss_5,2.70 // अमंस्त च निजाभीष्टसिद्धिम् अभ्यर्णवर्तिनीम् । अन्तरापाति हि श्रेयः कार्यसंपत्तिसूचकम् ॥ SoKss_5,2.71 // ततो रात्राव् अनिद्रस्य शयनीये निषेदुषः । abhivächitasaæprÃptigatacittasya तस्य सः ॥ SoKss_5,2.72 // शक्तिदेवस्य पार्श्वस्थो विष्णुदत्तः समर्थनम् । विनोदपूर्वकं कुर्वन् कथां कथितवान् इमाम् ॥ SoKss_5,2.73 // पुराभूत् सुमहाविप्रो गोविन्दस्वामिसंज्ञकः । महाग्रहारे कालिन्द्या उपकण्ठनिवेशिनि ॥ SoKss_5,2.74 // जायेते स्म च तस्य द्वौ सदृशौ गुणशालिनः । अशोकदत्तो विजयदत्तश् चेति सुतौ क्रमात् ॥ SoKss_5,2.75 // कालेन तत्र वसतां तेषाम् अजनि दारुणम् । दुर्भिक्षं तेन गोविन्दस्वामी भार्याम् उवाच सः ॥ SoKss_5,2.76 // अयं दुर्भिक्षदोषेण देशस् तावद् विनाशितः । तन् न शक्नोम्य् अहं द्रष्टुं सुहृद्बान्धवदुर्गतिम् ॥ SoKss_5,2.77 // दीयते च कियत् कस्य तस्माद् अन्नं यद् अस्ति नः । तद् दत्त्वा मित्त्रबन्धुभ्यो व्रजामो विषयाद् इतः ॥ SoKss_5,2.78 // वाराणसीं च वासाय सकुटुम्बाः श्रयामहे । इत्य् उक्तया सो ऽनुमतो भार्ययान्नम् अदान् निजम् ॥ SoKss_5,2.79 // सदारसुतभृत्यश् च स देशात् प्रययौ ततः । उत्सहन्ते न हि द्रष्टुम् उत्तमाः स्वजनापदम् ॥ SoKss_5,2.80 // गच्छंश् च मार्गे जटिलं भस्मपाण्डुं कपालिनम् । सार्धचन्द्रम् इवीशानं महाव्रतिनम् ऐक्षत ॥ SoKss_5,2.81 // उपेत्य ज्ञानिनं तं च नत्वा स्नेहेन पुत्रयोः । शुभाशुभं स पप्रच्छ सो ऽथ योगी जगाद तम् ॥ SoKss_5,2.82 // पुत्रौ ते भाविकल्याणौ किं त्व् एतेन कनीयसा । ब्रह्मन् विजयदत्तेन वियोगस् ते भविष्यति ॥ SoKss_5,2.83 // ततो ऽस्याशोकदत्तस्य द्वितीयस्य प्रभावतः । एतेन सह युष्माकं भूयो भावी समागमः ॥ SoKss_5,2.84 // इत्य् उक्तस् तेन गोविन्दस्वामी स ज्ञानिना तदा । सुखदुःखाद्भुताक्रान्तस् तम् आमन्त्र्य ततो ययौ ॥ SoKss_5,2.85 // प्राप्य वाराणसीं तां च तद्बाह्ये चण्डिकागृहे । दिनं तत्रातिचक्राम देवीपूजादिकर्मणा ॥ SoKss_5,2.86 // सायं च तत्रैव बहिः सकुटुम्बस् तरोस् तले । समावसत् कार्पटिकैः सो ऽन्यदेशागतैः सह ॥ SoKss_5,2.87 // रात्रौ च तत्र सुप्तेषु सर्वेष्व् अधिगताध्वसु । श्रान्तेष्व् आस्तीर्णपर्णादिपान्थशय्यानिषादिषु ॥ SoKss_5,2.88 // तदीयस्य विबुद्धस्य तस्याकस्मात् कनीयसः । सूनोर् विजयदत्तस्य mahä शीतज्वरो ऽजनि ॥ SoKss_5,2.89 // स तेन सहसा भाविबन्धुविश्लेषहेतुना । भयेनेव ज्वरेणाभूद् ऊर्ध्वरोमा सवेपथुः ॥ SoKss_5,2.90 // शीतार्तश् च प्रबोध्यैव पितरं स्वम् उवाच तम् । बाधते तात तीव्रो माम् इह शीतज्वरो ऽधुना ॥ SoKss_5,2.91 // तन् मे समिधम् आनीय शीतघ्नं ज्वलयानलम् । नान्यथा मम शान्तिः स्यान् नयेयं न च यामिनीम् ॥ SoKss_5,2.92 // तच् छ्रुत्वा तं स गोविन्दस्वामी तद्वेदनाकुलः । तावत् कुतो ऽधुना वह्निर् वत्सेति च समभ्यधात् ॥ SoKss_5,2.93 // नन्व् अयं निकटे तात दृश्यते ऽग्निर् ज्वलन्न् इतः । भूयिष्ठे ऽत्रैव तद् गत्वा किं नाङ्गं तापयाम्य् अहम् ॥ SoKss_5,2.94 // तस्मात् सकम्पं हस्ते मां गृहीत्वा प्रापय द्रुतम् । इत्य् उक्तस् तेन पुत्रेण पुनर् विप्रो ऽपि सो ऽब्रवीत् ॥ SoKss_5,2.95 // श्मशानम् एतद् एषा च चिता ज्वलति तत् कथम् । गम्यते ऽत्र पिशाचादिभीषणे त्वं हि बालकः ॥ SoKss_5,2.96 // एतच् छ्रुत्वा पितुर् वाक्यं वत्सलस्य विहस्य सः । वीरो विजयदत्तस् तं सावष्टम्भम् abhëata ॥ SoKss_5,2.97 // किं पिशाचादिभिस् तात वराकैः क्रियते मम । किम् अल्पसत्त्वः को ऽप्य् अस्मि तद् अशङ्कं नयात्र माम् ॥ SoKss_5,2.98 // इत्य् आग्रहाद् वदन्तं तं स पिता तत्र नीतवान् । सो ऽप्य् अङ्गं तापयन् बालश् चिताम् उपससर्प ताम् ॥ SoKss_5,2.99 // ज्वलन्तीम् अनलज्वालाधूमव्याकुलमूर्धजाम् । नृमांसग्राहिणीं साक्षाद् इव रक्षो ऽधिदेवताम् ॥ SoKss_5,2.100 // क्षणात् तत्र समाश्वस्य सो ऽर्भकः पितरं च तम् । चितान्तर् दृश्यते वृत्तं किम् एतद् इति पृष्टवान् ॥ SoKss_5,2.101 // कपालं मानुषस्यैतच् चितायां पुत्र दह्यते । इति तं प्रत्यवादीच् च सो ऽपि पार्श्वस्थितः पिता ॥ SoKss_5,2.102 // ततः स्वसाहसेनेव दीप्ताग्रेण निहत्य तम् । कपालं स्फोटयाम् आस këÂhenaikena सो ऽर्भकः ॥ SoKss_5,2.103 // तेनोच्चैः प्रसृता तस्मान् मुखे तस्यापतद् वसा । श्मशानवह्निना नक्तंचरीसिद्धिर् इवार्पिता ॥ SoKss_5,2.104 // तदास्वादेन बालश् च संपन्नो ऽभूत् स राक्षसः । ऊर्ध्वकेशः शिखोत्खातखड्गो दंष्ट्राविशङ्कटः ॥ SoKss_5,2.105 // आकृष्य च कपालं तद् वसां पीत्वा लिलेह सः । अस्थिलग्नानलज्वालालोलया निजजिह्वया ॥ SoKss_5,2.106 // ततस् त्यक्तकपालः सन् पितरं निजम् एव तम् । गोविन्दस्वामिनं हन्तुम् उद्यतासिर् इयेष सः ॥ SoKss_5,2.107 // कपालस्फोट भो देव न हन्तव्यः पिता तव । इति एहीति तत्कालं श्मशानाद् उदभूद् वचः ॥ SoKss_5,2.108 // तच् छ्रुत्वा नाम लब्ध्वा च कपालस्फोट इत्य् अदः । स बटुः पितरं मुक्त्वा रक्षोभूतस् तिरोदधे ॥ SoKss_5,2.109 // तत्पिता सो ऽपि गोविन्दस्वामी हा पुत्र हा गुणिन् । हा हा विजयदत्तेति मुक्ताक्रन्दस् ततो ययौ ॥ SoKss_5,2.110 // एत्य चण्डीगृहं तच् च प्रातः पत्न्यै सुताय च । ज्यायसे ऽसोकदत्ताय यथावृत्तं शशंस सः ॥ SoKss_5,2.111 // ततस् ताभ्यां सहानभ्रविद्युदापातदारुणम् । यथा शोकानलावेशम् आजगाम स तापसः ॥ SoKss_5,2.112 // तथा वाराणसीसंस्थो देवीसंदर्शनागतः । तत्रोपेत्य जनो ऽप्य् अन्यो ययौ तत्समदुःखताम् ॥ SoKss_5,2.113 // \<[तथा em. for यथा]>\ तावच् च देवीपूजार्थम् आगत्यैको महावणिक् । अपश्यद् अत्र गोविन्दस्वामिनं तं तथाविधम् ॥ SoKss_5,2.114 // समुद्रदत्तनामासाव् उपेत्याश्वास्य तं द्विजम् । तदैव स्वगृहं साधुर् निनाय सपरिच्छदम् ॥ SoKss_5,2.115 // स्नानादिनोपचारेण तत्र चैनम् उपाचरत् । निसर्गो ह्य् एष महतां यदापन्नानुकम्पनम् ॥ SoKss_5,2.116 // सो ऽपि जग्राह गोविन्दस्वामी पत्न्या समं धृतिम् । महाव्रतिवचः श्रुत्वा जातास्थः सुतसंगमे ॥ SoKss_5,2.117 // ततः प्रभृति चैतस्यां वाराणस्याम् उवास सः । अभ्यर्थितो mahìhyasya तस्य् ऐव वणिजो गृहे ॥ SoKss_5,2.118 // तत्रैवाधीतविद्यो ऽस्य स सुतः प्राप्तयौवनः । द्वितीयो ऽशोकदत्ताख्यो बाहुयुद्धम् अशिक्षत ॥ SoKss_5,2.119 // क्रमेण च ययौ तत्र प्रकर्षं स तथा यथा । अजीयत न केनापि प्रतिमल्लेन भूतले ॥ SoKss_5,2.120 // एकदा देवयात्रायां तत्र मल्लसमागमे । आगाद् एको महामल्लः ख्यातिमान् दक्षिणापथात् ॥ SoKss_5,2.121 // तेनात्र निखिला मल्ला राज्ञो वाराणसीपतेः । प्रतापमुकुटाख्यस्य पुरतो ऽन्ये पराजिताः ॥ SoKss_5,2.122 // ततः स राजा मल्लस्य युद्धे तस्य समादिशत् । आनाय्याशोकदत्तं तं श्रुतं तस्माद् वणिग्वरात् ॥ SoKss_5,2.123 // सो ऽपि मल्लो भुजं हत्वा हस्तेनारभताहवम् । मल्लं चाशोकदत्तस् तु भुजं हत्वा न्यपातयत् ॥ SoKss_5,2.124 // ततस् तत्र महामल्लनिपातोत्थितशब्दया । युद्धभूम्यापि संतुष्य साधुवाद इवोदिते ॥ SoKss_5,2.125 // स राजाशोकदत्तं तं तुष्टो रत्नैर् अपूरयत् । चकार चात्मनः पार्श्ववर्तिनं दृष्टविक्रमम् ॥ SoKss_5,2.126 // सो ऽपि राज्ञः प्रियो भूत्वा दिनैः प्राप परां श्रियम् । शेवधिः शूरविद्यस्य विशेषज्ञो विशांपतिः ॥ SoKss_5,2.127 // सो ऽथ जातु ययौ राजा चतुर्दश्यां बहिः पुरे । सुप्रतिष्ठापितं दूरे देवम् अर्चयितुं शिवम् ॥ SoKss_5,2.128 // कृतार्चनस् ततो नक्तं श्मशानस्यान्तिकेन सः । आगच्छन्न् अशृणोद् एतां तन्मध्याद् उद्गतां गिरम् ॥ SoKss_5,2.129 // अहं दण्डाधिपेनेह मिथ्या बध्यानुकीर्तनात् । द्वेषेण विद्धः शूलायां तृतीयं दिवसं प्रभो ॥ SoKss_5,2.130 // अद्यापि न च निर्यान्ति प्राणा मे ऽपापकर्मणः । तद् देव तृषितो ऽत्यर्थम् अहं दापय me jalam ॥ SoKss_5,2.131 // \<[em. - not in ed]>\ tac छ्रुत्वा कृपया राजा स पार्श्वस्थम् उवाच तम् । अशोकदत्तम् अस्याम्भः प्रहिणोतु भवान् इति ॥ SoKss_5,2.132 // को ऽत्र रात्रौ व्रजेद् देव तद् गच्छाम्य् अहम् आत्मना । इत्य् उक्त्वाशोकदत्तः स गृहीत्वाम्भस् ततो ययौ ॥ SoKss_5,2.133 // याते च स्वपुरीं राज्ञि स वीरो गहनान्तरम् । महत्तरेण तमसा सर्वतो ऽन्तरधिष्ठितम् ॥ SoKss_5,2.134 // शिवावकीर्णपिशितप्रत्तसंध्यामहाबलि । क्वचित्क्वचिच्चिताज्योतिर्दीप्रदीपप्रकाशितम् ॥ SoKss_5,2.135 // लसदुत्तालवेतालतालवाद्यं विवेश तत् । श्मशानं कृष्णरजनीनिवासभवनोपमम् ॥ SoKss_5,2.136 // केनाम्भो याचितं भूपाद् इत्य् उच्चैस् तत्र स ब्रुवन् । मया याचितम् इत्य् एवम् अशृणोद् वाचम् एकतः ॥ SoKss_5,2.137 // गत्वा तदनुसारेण निकटस्थं चितानलम् । ददर्श तत्र शूलाग्रे विद्धं कंचित् स पूरुषम् ॥ SoKss_5,2.138 // अधश् च तस्य रुदतीं सदलंकारभूषिताम् । अदृष्टपूर्वां सर्वाङ्गसुन्दरीं स्त्रियम् ऐक्षत ॥ SoKss_5,2.139 // कृष्णपक्षपरिक्षीणे गते ऽस्तं रजनीपतौ । चितारोहाय तद्रश्मिरम्यां रात्रिम् इवागताम् ॥ SoKss_5,2.140 // का त्वम् अम्ब कथं चेह रुदत्य् एवम् अवस्थिता । इति पृष्टा च सा तेन योषिद् एवं तम् अब्रवीत् ॥ SoKss_5,2.141 // अस्याहं शूलविद्धस्य भार्या विगतलक्षणा । निश्चिताशा स्थितास्मीह चितारोहे सहामुना ॥ SoKss_5,2.142 // कंचित् कालं प्रतीक्षे च प्राणानाम् अस्य निष्क्रमम् । तृतीये ऽह्नि गते ऽप्य् अद्य यान्त्य् एतस्य हि नासवः ॥ SoKss_5,2.143 // याचते च मुहुस् तोयम् आनीतं च मयेह तत् । किं त्व् अहं नोन्नते शूले प्राप्नोम्य् अस्य मुखं सखे ॥ SoKss_5,2.144 // इति तस्या वचः श्रुत्वा स प्रवीरो ऽप्य् उवाच ताम् । इदं त्व् अस्य नृपेणापि हस्ते मे प्रेषितं जलम् ॥ SoKss_5,2.145 // तन् मे पृष्ठे पदं दत्त्वा देह्य् एतस्यैतदानने । न परस्पर्शमात्रं हि स्त्रीणाम् आपदि दूषणम् ॥ SoKss_5,2.146 // एतच् छ्रुत्वा तथेत्य् आत्तजला दत्त्वा पदद्वयम् । शूलमूलावनम्रस्य पृष्ठं तस्यारुरोह सा ॥ SoKss_5,2.147 // क्षणाद् भुवि स्वपृष्ठे च रक्तबिन्दुष्व् अशङ्कितम् । पतत्सु मुखम् उन्नम्य स वीरो यावद् ईक्षते ॥ SoKss_5,2.148 // तावत् स्त्रियम् अपश्यत् तां छित्त्वा छुरिकया मुहुः । खादन्तीं तस्य मांसानि पुंसः शूलाग्रवर्तिनः ॥ SoKss_5,2.149 // ततस् तां विकृतिं मत्वा क्रोधाद् आकृष्य स क्षितौ । आस्फोटयिष्यञ् जग्राह पादे रणितनूपुरे ॥ SoKss_5,2.150 // सापि तं तरसा पादम् आक्षिप्यैव स्वमायया । क्षिप्रं गगनम् उत्पत्य जगाम क्वाप्य् अदर्शनम् ॥ SoKss_5,2.151 // तस्य चाशोकदत्तस्य तत्पादान् मणिनूपुरम् । तस्माद् आकर्षणस्रस्तम् अवतस्थे करान्तरे ॥ SoKss_5,2.152 // ततस् तां पेशलाम् आदाव् अधःकर्त्रीं च मध्यतः । अन्ते विकारघोरां च दुर्जनैर् इव संगतिम् ॥ SoKss_5,2.153 // नष्टां विचिन्तयन् पश्यन् हस्ते दिव्यं च नूपुरम् । सविस्मयः साभितापः सहर्षश् च बभूव सः ॥ SoKss_5,2.154 // ततः श्मशानतस् तस्मात् स जगामात्तनूपुरः । निजगेहं प्रभाते च स्नातो राजकुलं ययौ ॥ SoKss_5,2.155 // किं तस्य शूलविद्धस्य दत्तं वारीति पृच्छते । राज्ञे स च तथेत्य् उक्त्वा तं नूपुरम् उपानयत् ॥ SoKss_5,2.156 // एतत् कुत इति स्वैरं पृष्टस् तेन स भूभृता । तस्मै स्वरात्रिवृत्तान्तं शशंसाद्भुतभीषणम् ॥ SoKss_5,2.157 // ततश् चानन्यसामान्यं सत्त्वं तस्यावधार्य सः । तुष्टो ऽप्य् अन्यगुणोत्कर्षात् तुतोष सुतरां नृपः ॥ SoKss_5,2.158 // गृहीत्वा नूपुरं तं च गत्वा देव्यै ददौ स्वयम् । हृष्टस् तत्प्राप्तिवृत्तान्तं तस्यै च समवर्णयत् ॥ SoKss_5,2.159 // सा तद् बुद्ध्वा च दृष्ट्वा च तं दिव्यं मणिनूपुरम् । अशोकदत्तश्लाघैकतत्परा मुमुदे रहः ॥ SoKss_5,2.160 // ततो जगाद तां राजा देवि जात्येव विद्यया । सत्येनेव च रूपेण महताम् अप्य् अयं महान् ॥ SoKss_5,2.161 // अशोकदत्तो भव्याया भर्ता च दुहितुर् यदि । भवेन् मदनलेखायास् तद् भद्रम् इति मे मतिः ॥ SoKss_5,2.162 // वरस्यामी गुणाः प्रेक्ष्या न लक्ष्मीः क्षणभङ्गिनी । तद् एतस्मै प्रवीराय ददाम्य् एतां सुताम् अहम् ॥ SoKss_5,2.163 // इति भर्तुर् वचः श्रुत्वा देवी सा सादरावदत् । युक्तम् एतद् असौ ह्य् अस्या युवा भर्तानुरूपकः ॥ SoKss_5,2.164 // सा च तेन मधूद्यानदृष्टेन हृतमानसा । शून्याशया दिनेष्व् एषु न शृणोति न पश्यति ॥ SoKss_5,2.165 // तत्सखीतश् च तद् बुद्ध्वा सचिन्ताहं निशाक्षये । सुप्ता जाने स्त्रिया स्वप्ने कयाप्य् उक्तास्मि दिव्यया ॥ SoKss_5,2.166 // वत्से मदनलेखेयं देयान्यस्मै न कन्यका । एष ह्य् अशोकदत्तस्य भार्या जन्मान्तरार्जिता ॥ SoKss_5,2.167 // तच् च श्रुत्वा प्रबुद्ध्यैव गत्वा प्रत्यूष एव च । स्वयं तत्प्रत्ययाद् वत्सां समाश्वासितवत्य् अहम् ॥ SoKss_5,2.168 // इदानीं चार्यपुत्रेण स्वयम् एव ममोदितम् । तस्मात् समेतु तेनासौ वृक्षेणेवार्तवी लता ॥ SoKss_5,2.169 // इत्य् उक्तः प्रियया प्रीतः स राजा रचितोत्सवः । आहूयाशोकदत्ताय तस्मै तां तनयां ददौ ॥ SoKss_5,2.170 // तयोश् च सो ऽभूद् राजेन्द्रपुत्रीविप्रेन्द्रपुत्रयोः । संगमो ऽन्योन्यशोभायै लक्ष्मीविनययोर् इव ॥ SoKss_5,2.171 // ततः कदाचिद् राजानं तं देवी वदति स्म सा । अशोकदत्तानीतं तद् उद्दिश्य मणिनूपुरम् ॥ SoKss_5,2.172 // आर्यपुत्रायम् एकाकी नूपुरो न विराजते । अनुरूपस् तद् एतस्य द्वितीयः परिकल्प्यताम् ॥ SoKss_5,2.173 // तच् छ्रुत्वा हेमकारादीन् आदिदेश स भूपतिः । नूपुरस्यास्य सदृशो द्वितीयः क्रियताम् इति ॥ SoKss_5,2.174 // ते तन् निरूप्य जगदुर् नेदृशो देव शक्यते । अपरः कर्तुम् एतद् धि दिव्यं शिल्पं न मानुषम् ॥ SoKss_5,2.175 // रत्नानीदृंशि भूयांसि न भवन्त्य् एव भूतले । तस्माद् एष यतः प्राप्तस् तत्रैवान्यो गवेष्यताम् ॥ SoKss_5,2.176 // एतच् छ्रुत्वा सदेवीके विषण्णे राज्ञि तत्क्षणम् । अशोकदत्तस् तत्रस्थस् तद् दृष्ट्वा सहसाब्रवीत् ॥ SoKss_5,2.177 // अहम् एवानयाम्य् अस्य द्वितीयं नूपुरस्य ते । एवं कृतप्रतिज्ञश् च राज्ञा साहसशङ्किना ॥ SoKss_5,2.178 // स्नेहान् निवार्यमाणो ऽपि निश्चयान् न चचाल सः । गृहीत्वा नूपुरं तच् च श्मशानं स पुनर् ययौ ॥ SoKss_5,2.179 // निशि कृष्णचतुर्दश्यां यत्रैव तम् अवाप्तवान् । प्रविश्य तत्र च प्राज्यचिताधूममलीमसैः ॥ SoKss_5,2.180 // पाशोपवेष्टितगलस्कन्धोल्लम्बितमानुषैः । पादपैर् इव रक्षोभिर् आकीर्णे पितृकानने ॥ SoKss_5,2.181 // \<["पादपैरिव-" इत्य् अस्मात्पूर्वम्, "अन्तर्गतूल्काहुतभुक्प्रज्वलत् कोटराननैः" इत्य् अर्धश्लोकः पुस्तकान्तरे ऽधिकः]>\ अपश्यन् पूर्वदृष्टां तां स्त्रियं तन्नूपुराप्तये । उपायम् एकं बुबुधे स महामांसविक्रयम् ॥ SoKss_5,2.182 // तरुपाशाद् गृहीत्वाथ शवं बभ्राम तत्र सः । विक्रीणानो महामांसं गृह्यताम् इति घोषयन् ॥ SoKss_5,2.183 // महासत्त्व गृहीत्वैतद् एहि तावन् मया सह । इति क्षणाच् च जगदे स दूराद् एकया स्त्रिया ॥ SoKss_5,2.184 // तच् छ्रुत्वा स तथैवैताम् उपेत्यानुसरन् स्त्रियम् । आरात् तरुतले दिव्यरूपां योषितम् ऐक्षत ॥ SoKss_5,2.185 // स्त्रीभिर् वृताम् आसनस्थां रत्नाभरणभासुराम् । असंभाव्यस्थितिं तत्र मराव् अम्भोजिनीम् इव ॥ SoKss_5,2.186 // स्त्रिया तयोपनीतश् च ताम् उपेत्य तथास्थिताम् । नृमांसम् अस्मि विक्रीणे गृह्यताम् इत्य् उवाच सः ॥ SoKss_5,2.187 // भो महासत्त्व मूल्येन केनैतद् दीयते त्वया । इति सापि तदाह स्म दिव्यरूपा किलाङ्गना ॥ SoKss_5,2.188 // ततः स वीरो हस्तस्थं तम् एकं मणिनूपुरम् । संदर्श्य स्कन्धपृष्ठस्थप्रेतकायो जगाद ताम् ॥ SoKss_5,2.189 // यो ददात्य् अस्य सदृशं द्वितीयं नूपुरस्य मे । मांसं तस्य ददाम्य् एतद् अस्त्य् असौ यदि गृह्यताम् ॥ SoKss_5,2.190 // तच् छ्रुत्वा साप्य् अवादीत् तम् अस्त्य् अन्यो नूपुरो मम । असौ मदीय एवैको नूपुरो हि हृतस् त्वया ॥ SoKss_5,2.191 // सैवाहं या त्वया दृष्टा शूलविद्धस्य पार्श्वतः । कृतान्यरूपा भवता परिज्ञातास्मि नाधुना ॥ SoKss_5,2.192 // तत् किं मांसेन यद् अहं वच्मि ते तत् करोषि चेत् । तद् द्वितीयं ददाम्य् अस्य तुल्यं तुभ्यं स्वनूपुरम् ॥ SoKss_5,2.193 // इत्य् उक्तः स तदा वीरः प्रतिपद्य तद् अब्रवीत् । यत् त्वं वदसि तत् सर्वं करोम्य् एव क्षणाद् इति ॥ SoKss_5,2.194 // ततस् तस्मै जगादैवम् आ मूलात् सा मनीषितम् । अस्ति भद्र त्रिघण्टाख्यं हिमवच्छिखरे पुरम् ॥ SoKss_5,2.195 // तत्रासील् लम्बजिह्वाख्यः प्रवीरो राक्षसाधिपः । तस्य विद्युच्छिखा नाम भार्याहं कामरूपिणी ॥ SoKss_5,2.196 // स चैकस्यां सुतायां मे जातायां दैवतः पतिः । प्रभोः कपालस्फोटस्य पुरतो निहतो रणे ॥ SoKss_5,2.197 // ततो निजपुरं तन् मे प्रभुणा तेन तुष्यता । प्रदत्तं तेन च सुखं स्थितास्मि ससुताधुना ॥ SoKss_5,2.198 // सा च मद्दुहितेदानीम् ÃrƬhà नवयौवनम् । तत्प्रवीरवरप्राप्तिचिन्ता च मम मानसम् ॥ SoKss_5,2.199 // अतस् तदा समं राज्ञा यान्तं त्वाम् अमुना पथा । दृष्ट्वा नक्तं चतुर्दश्याम् इहस्थाहम् अचिन्तयम् ॥ SoKss_5,2.200 // अयं भव्यो युवा वीरो योग्यो मे दुहितुः पतिः । तद् एतत्प्राप्तये कंचिद् उपायं किं न कल्पये ॥ SoKss_5,2.201 // इति संकल्प्य याचित्वा शूलविद्धवचोमिषात् । जलं मध्ये श्मशानं त्वम् आनीतो ऽभूर् मया मृषा ॥ SoKss_5,2.202 // मायादर्शितरूपादिप्रपञ्चालीकवादिनी । विप्रलब्धवती चास्मि तत्र त्वां क्षणमात्रकम् ॥ SoKss_5,2.203 // आकर्षणाय भूयस् ते युक्त्या चैकं स्वनूपुरम् । संत्यज्य शृङ्खलापाशम् इव याता ततो ऽप्य् अहम् ॥ SoKss_5,2.204 // अद्य चेत्थं मया प्राप्तो भवांस् तद् गृहम् एत्य नः । भजस्व मे सुतां किं च गृहाणापरनूपुरम् ॥ SoKss_5,2.205 // इत्य् उक्तः स निशाचर्या तथेत्य् उक्त्वा तया सह । वीरो गगनमार्गेण तत्सिद्ध्या तत्पुरं ययौ ॥ SoKss_5,2.206 // सौवर्णं तद् अपश्यच् च शृङ्गे हिमवतः पुरम् । नभो ऽध्वखेदविश्रान्तम् अर्कबिम्बम् इवाचलम् ॥ SoKss_5,2.207 // रक्षो ऽधिपसुतां तत्र नाम्ना विद्युत्प्रभां स ताम् । स्वसाहसमहासिद्धिम् इव मूर्ताम् अवाप्तवान् ॥ SoKss_5,2.208 // तया च सह तत्रैव कंचित् कालम् उवास सः । अशोकदत्तः प्रियया श्वश्रूविभवनिर्वृतः ॥ SoKss_5,2.209 // ततो जगाद तां श्वश्रूं मह्यं तद् देहि नूपुरम् । यतः संप्रति गन्तव्या पुरी वाराणसी मया ॥ SoKss_5,2.210 // तत्र ह्य् एतत् प्रतिज्ञातं स्वयं नरपतेः पुरः । एकत्वन्नूपुरस्पर्धिद्वितीयानयनं मया ॥ SoKss_5,2.211 // इत्य् उक्ता तेन सा श्वश्रूर् द्वितीयं तं स्वनूपुरम् । तस्मै दत्त्वा पुनश् चैकं सुवर्णकमलं ददौ ॥ SoKss_5,2.212 // प्राप्ताब्जनूपुरस् तस्मात् स पुरान् निर्ययौ ततः । अशोकदत्तो वचसा नियम्यागमनं पुनः ॥ SoKss_5,2.213 // तया श्वश्र्वैव चाकाशपथेन पुनर् एव तम् । श्मशानं प्रापितः सो ऽभून् निजसिद्धिप्रभावतः ॥ SoKss_5,2.214 // तरुमूले च तत्रैव स्थित्वा सा तं ततो ऽब्रवीत् । सदा कृष्णचतुर्दश्याम् इह रात्राव् उपैम्य् अहम् ॥ SoKss_5,2.215 // तस्यां निशि च भूयो ऽपि त्वम् एष्यसि यदा यदा । तदा तदा वटतरोर् मूलात् प्राप्स्यसि माम् इतः ॥ SoKss_5,2.216 // \<[तस्यां em. Tawney for तस्मात्]>\ एतच् छ्रुत्वा तथेत्य् उक्त्वा ताम् आमन्त्र्य निशाचरीम् । अशोकदत्तः स ततो ययौ तावत् पितुर् गृहम् ॥ SoKss_5,2.217 // कनीयःसुतविश्लेषदुःखद्वैगुण्यदायिना । तादृशा तत्प्रवासेन पितरौ तत्र दुःखितौ ॥ SoKss_5,2.218 // अतर्कितागतो यावद् आनन्दयति तत्क्षणात् । तावत् स बुद्ध्वा श्वशुरस् तत्रैवास्याययौ नृपः ॥ SoKss_5,2.219 // स तं साहसिकस्पर्शभीतैर् इव सकण्टकैः । अङ्गैः प्रणतम् आलिङ्ग्य मुमुदे भूपतिश् चिरम् ॥ SoKss_5,2.220 // ततस् तेन समं राज्ञा विवेश नृपमन्दिरम् । अशोकदत्तः स तदा प्रमोदो मूर्तिमान् इव ॥ SoKss_5,2.221 // ददौ राज्ञे स संयुक्तं तद् दिव्यं नूपुरद्वयम् । कुर्वाणम् इव तद्वीर्यस्तुतिं झणझणारवैः ॥ SoKss_5,2.222 // अर्पयाम् आस तच् चास्मै कान्तं कनकपङ्कजम् । रक्षःकोषश्रियो हस्ताल् लीलाम्बुजम् इवाहृतम् ॥ SoKss_5,2.223 // पृष्टो ऽथ कौतुकात् तेन राज्ञा देवीयुतेन सः । अवर्णयद् यथावृत्तं स्वं कर्णानन्ददायि तत् ॥ SoKss_5,2.224 // विचित्रचरितोल्लेखचमत्कारितचेतनम् । प्राप्यते किं यशः शुभ्रम् अनङ्गीकृत्य साहसम् ॥ SoKss_5,2.225 // एवं वदंस् ततस् तेन जामात्रा कृतकृत्यताम् । मेने स राजा देवी च प्राप्तनूपुरयुग्मका ॥ SoKss_5,2.226 // उत्सवातोद्यनिर्ह्रादि तदा राजगृहं च तत् । अशोकदत्तस्य गुणानुद्गायद् इव निर्बभौ ॥ SoKss_5,2.227 // अन्येद्युश् च स राजा तत् स्वकृते सुरसद्मनि । हेमाब्जं स्थापयाम् आस सद्रौप्यकलशोपरि ॥ SoKss_5,2.228 // उभौ कलशपद्मौ च शुशुभाते सितारुणौ । यशःप्रतापाव् इव तौ भूपालाशोकदत्तयोः ॥ SoKss_5,2.229 // तादृशौ च विलोक्यैतौ स हर्षोत्फुल्ललोचनः । राजा माहेश्वरो भक्तिरसावेशाद् abhëata ॥ SoKss_5,2.230 // अहो विभाति पद्मेन तुङ्गो ऽयं कलशो ऽमुना । भूतिशुभ्रः कपर्दीव जटाजूटेन बभ्रुणा ॥ SoKss_5,2.231 // अभविष्यद् द्वितीयं चेद् ईदृशं कनकाम्बुजम् । अस्थापयिष्यतामुष्मिन् द्वितीये कलशे ऽपि तत् ॥ SoKss_5,2.232 // इति राजवचः श्रुत्वाशोकदत्तस् ततो ऽब्रवीत् । आनेष्याम्य् अहम् अम्भोजं द्वितीयम् अपि देव ते ॥ SoKss_5,2.233 // तच् छ्रुत्वा न ममान्येन पङ्कजेन प्रयोजनम् । अलं ते साहसेनेति राजापि प्रत्युवाच तम् ॥ SoKss_5,2.234 // दिवसेष्व् अथ यातेषु हेमाब्जहरणैषिणि । अशोकदत्ते सा भूयो ऽप्य् अगात् कृष्णचतुर्दशी ॥ SoKss_5,2.235 // तस्यां चास्य suvarïÃbjavächÃæ बुद्ध्वा भयाद् इव । द्युसरःस्वर्णकमले याते ऽस्तशिखरं रवौ ॥ SoKss_5,2.236 // संध्यारुणाभ्रपिशितग्रासगर्वाद् इव क्षणात् । तमोरक्षःसु धावत्सु धूमधूम्रेषु सर्वतः ॥ SoKss_5,2.237 // स्फुरद्दीपावलीदन्तमालाभास्वरभीषणे । जृम्भमाणे महारौद्रे निशानक्तंचरीमुखे ॥ SoKss_5,2.238 // प्रसुप्तराजपुत्रीकात् स्वैरं निर्गत्य मन्दिरात् । अशोकदत्तः स ययौ श्मशानं पुनर् एव तत् ॥ SoKss_5,2.239 // तत्र तस्मिन् वटतरोर् मूले तां पुनर् आगताम् । ददर्श राक्षसीं श्वश्रूं विहितस्वागतादराम् ॥ SoKss_5,2.240 // तया च सह भूयस् तद् अगमत् तन्निकेतनम् । स युवा हिमवच्छृङ्गं मार्गोन्मुखवधूजनम् ॥ SoKss_5,2.241 // कंचित् कालं समं वध्वा तत्र स्थित्वाब्रवीच् च ताम् । श्वश्रूं देहि द्वितीयं मे कुतश्चित् कनकाम्बुजम् ॥ SoKss_5,2.242 // तच् छ्रुत्वा साप्य् अवादीत् तं कुतो ऽन्यत् पङ्कजं मम । एतत् कपालस्फोटस्य विद्यते ऽस्मत्प्रभोः सरः ॥ SoKss_5,2.243 // अत्रेदृशानि जायन्ते हेमाब्जानि समन्ततः । तस्मात् तद् एकं मद्भर्त्रे प्रीत्या पद्मं स दत्तवान् ॥ SoKss_5,2.244 // एवं तयोक्ते सो ऽवादीत् तर्हि तन् मां सरोवरम् । नय यावत् स्वयं तस्माद् आदास्ये कनकाम्बुजम् ॥ SoKss_5,2.245 // न शक्यम् एतद् रक्षोभिर् दारुणैस् तद् धि रक्ष्यते । एवं निषिद्धो ऽपि तया निर्बन्धं न स तं जहौ ॥ SoKss_5,2.246 // ततः कथंचिन् नीतश् च तया श्वश्र्वा ददर्श तत् । दूरात् सरोवरं दिव्यं तुङ्गाद्रिकटकाश्रितम् ॥ SoKss_5,2.247 // छन्नं निरन्तरोद्दण्डदीप्तहेमसरोरुहैः । सततोन्मुखतापीतसंक्रान्तार्कप्रभैर् इव ॥ SoKss_5,2.248 // गत्वैव तत्र यावच् च पद्मान्य् अवचिनोति सः । तावत् तद्रक्षिणो घोरा रुरुधुस् तं निशाचराः ॥ SoKss_5,2.249 // सशस्त्रः सो ऽवधीच् चैनान् अन्यान् अन्ये पलाय्य च । गत्वा कपालस्फोटाय स्वामिने तन् न्यवेदयन् ॥ SoKss_5,2.250 // स तद् बुद्ध्वैव कुपितस् तत्र रक्षःपतिः स्वयम् । आगत्याशोकदत्तं तम् अपश्यल् लुण्ठिताम्बुजम् ॥ SoKss_5,2.251 // कथं भ्राता ममाशोकदत्तः सो ऽयम् इहागतः । इति प्रत्यभ्यजानाच् च तत्क्षणं तं सविस्मयः ॥ SoKss_5,2.252 // ततः शस्त्रं समुत्सृज्य har«abëpÃplutek«aïa÷ / धावित्वा पादयोः सद्यः पतित्वा च जगाद तम् ॥ SoKss_5,2.253 // अहं विजयदत्ताख्यः सोदर्यः स तवानुजः । आवां द्विजवरस्योभौ गोविन्दस्वामिनः सुतौ ॥ SoKss_5,2.254 // इयच् चिरं च जातो ऽहं दैवाद् ईदृङ् निशाचरः । चिताकपालदलनात् कपालस्फोटनामकः ॥ SoKss_5,2.255 // त्वद्दर्शनाद् इदानीं च ब्राह्मण्यं तत् स्मृतं मया । गतं च राक्षसत्वं मे मोहाच्छादितचेतनम् ॥ SoKss_5,2.256 // एवं विजयदत्तस्य वदतः परिरभ्य सः । यावत् क्षालयतीवाङ्गं राक्षसीभावदूषितम् ॥ SoKss_5,2.257 // अशोकदत्तो bëpÃmbupÆrais तावद् अवातरत् । प्रज्ञप्तिकौशिको नाम विद्याधरगुरुर् दिवः ॥ SoKss_5,2.258 // स तौ द्वाव् अप्य् उपेत्यैव भ्रातरौ गुरुर् अब्रवीत् । यूयं विद्याधराः सर्वे शापाद् एतां दशां गताः ॥ SoKss_5,2.259 // अधुना च स शापो वः सर्वेषां शान्तिम् आगतः । तद् गृह्णीत निजा विद्या बन्धुसाधारणीर् इमाः ॥ SoKss_5,2.260 // व्रजतं च निजं धाम स्वीकृतस्वजनौ युवाम् । इत्य् उक्त्वा दत्तविद्यो ऽसौ तयोर् द्याम् उद्ययौ गुरुः ॥ SoKss_5,2.261 // तौ च विद्याधरीभूतौ प्रबुद्धौ जग्मतुस् ततः । व्योम्ना तद् धिमवच्छृङ्गं गृहीतकनकाम्बुजौ ॥ SoKss_5,2.262 // तत्र चाशोकदत्तस् तां रक्षःपतिसुतां प्रियाम् । उपागात् साप्य् अभूत् क्षीणशापा विद्याधरी तदा ॥ SoKss_5,2.263 // तया च साकं सुदृशा भ्रातरौ ताव् उभाव् अपि । वाराणसीं प्रययतुः क्षणाद् गगनगामिनौ ॥ SoKss_5,2.264 // तत्र चोपेत्य पितरौ विप्रयोगाग्नितापितौ । निरवापयतां सद्यो दर्शनामृतवर्षिणौ ॥ SoKss_5,2.265 // अदेहभेदे ऽप्य् आक्रान्तचित्रजन्मान्तरौ च तौ । न पित्रोर् एव लोकस्याप्य् उत्सवाय बभूवतुः ॥ SoKss_5,2.266 // चिराद् विजयदत्तश् च gìham आश्लिष्यतः पितुः । भुजमध्यम् इवात्यर्थं मनोरथम् अपूरयत् ॥ SoKss_5,2.267 // ततस् तत्रैव तद् बुद्ध्वा प्रतापमुकुटो ऽपि सः । अशोकदत्तश्वशुरो राजा हर्षाद् उपाययौ ॥ SoKss_5,2.268 // तत्सत्कृतश् च तद्राजधानीं सोत्कस्थितप्रियाम् । अशोकदत्तः स्वजनैः सार्धं बद्धोत्सवाम् अगात् ॥ SoKss_5,2.269 // ददौ च कनकाब्जानि राज्ञे तस्मै बहूनि सः । अभ्यर्थिताधिकप्राप्तिहृष्टः सो ऽप्य् अभवन् नृपः ॥ SoKss_5,2.270 // ततो विजयदत्तं तं सर्वेष्व् अत्र स्थितेषु सः । पिता पप्रच्छ गोविन्दस्वामी साश्चर्यकौतुकः ॥ SoKss_5,2.271 // तदा श्मशाने यामिन्यां राक्षसत्वं गतस्य ते । अभवत् कीदृशो वत्स वृत्तान्तो वर्ण्यताम् इति ॥ SoKss_5,2.272 // ततो विजयदत्तस् तं babhëe तात चापलात् । प्रस्फोटितचितादीप्तकपालो ऽहं विधेर् वशात् ॥ SoKss_5,2.273 // मुखप्रविष्टया सद्यस् तद्वसाछटया तदा । रक्षोभूतस् त्वया तावद् दृष्टो मायाविमोहितः ॥ SoKss_5,2.274 // कपालस्फोट इत्य् एवं नाम कृत्वा हि राक्षसैः । ततो ऽन्यैर् अहम् आहूतस् तन्मध्ये मिलितो ऽभवम् ॥ SoKss_5,2.275 // तैश् च नीतो निजस्यास्मि पार्श्वं रक्षःपतेः क्रमात् । सो ऽपि दृष्ट्वैव मां प्रीतः सेनापत्ये न्ययोजयत् ॥ SoKss_5,2.276 // ततः कदाचिद् गन्धर्वान् अभियोक्तुं मदेन सः । गतो रक्षःपतिस् तत्र सङ्ग्रामे निहतो ऽरिभिः ॥ SoKss_5,2.277 // तदैव प्रतिपन्नं च तद्भृत्यैर् मम शासनम् । ततो ऽहं रक्षसां राज्यम् अकार्षं तत्पुरे स्थितः ॥ SoKss_5,2.278 // \<[tad em. for mad, following Tawney's translation]>\ तत्राकस्माच् च हेमाब्जहेतोः प्राप्तस्य दर्शनात् । आर्यस्याशोकदत्तस्य प्रशान्ता सा दशा मम ॥ SoKss_5,2.279 // अनन्तरं यथास्माभिः शापमोक्षवशान् निजाः । विद्याः प्राप्तास् तथार्यो वः कृत्स्नम् आवेदयिष्यति ॥ SoKss_5,2.280 // एवं विजयदत्तेन तेन तत्र निवेदिते । अशोकदत्तः स तदा तद् आ मूलाद् अवर्णयत् ॥ SoKss_5,2.281 // पुरा विद्याधरौ सन्तौ गगनाद् गालवाश्रमे । आवां स्नान्तीर् अपश्याव गङ्गायां मुनिकन्यकाः ॥ SoKss_5,2.282 // tulyÃbhilëÃs ताश् चात्र vächantau सहसा रहः । बुद्ध्वा तद्बन्धुभिः क्रोधाच् छप्तौ स्वो दिव्यदृष्टिभिः ॥ SoKss_5,2.283 // पापाचारौ प्रजायेथां मर्त्ययोनौ युवाम् उभौ । तत्रापि विप्रयोगश् च विचित्रो वां भविष्यति ॥ SoKss_5,2.284 // मानुषागोचरे देशे विप्रकृष्टे ऽप्य् उपागतम् । एकं दृष्ट्वा द्वितीयो वां यदा प्रज्ञानम् आप्स्यति ॥ SoKss_5,2.285 // तदा विद्याधरगुरोर् विद्यां प्राप्य भविष्यथः । पुनर् विद्याधरौ युक्तौ शापमुक्तौ स्वबन्धुभिः ॥ SoKss_5,2.286 // एवं तैर् मुनिभिः शप्तौ जाताव् आवाम् उभाव् इह । वियोगो ऽत्र यथा भूतस् तत् सर्वं विदितं च वः ॥ SoKss_5,2.287 // इदानीं पद्महेतोश् च श्वश्रूसिद्धिप्रभावतः । रक्षःपतेः पुरं गत्वा प्राप्तो ऽयं चानुजो मया ॥ SoKss_5,2.288 // तत्रैव च गुरोः प्राप्य विद्याः प्रज्ञप्तिकौशिकात् । सद्यो विद्याधरीभूय वयं क्षिप्रम् इहागताः ॥ SoKss_5,2.289 // इत्य् उक्त्वा पितरौ च तौ प्रियतमां तां चात्मजां भूपतेः सद्यः शापतमोविमोक्षमुदितो विद्याविशेषैर् निजैः । तैस् तैः संव्यभजद् विचित्रचरितः सो ऽशोकदत्तस् तदा येनैते सपदि प्रबुद्धमनसो ऽजायन्त विद्याधराः ॥ SoKss_5,2.290 // ततस् तम् आमन्त्र्य नृपं स साकं मातापितृभ्यां दयिताद्वयेन । उत्पत्य धन्यो निजचक्रवर्तिधाम द्युमार्गेण जवी जगाम ॥ SoKss_5,2.291 // तत्रालोक्य तम् आज्ञां प्राप्य च तस्माद् अशोकवेग इति । नाम स बिभ्रत् सो ऽपि च तद्भ्राता विजयवेग इति ॥ SoKss_5,2.292 // विद्याधरवरतरुणौ स्वजनानुगताव् उभौ निजनिवासम् । गोविन्दकूटसंज्ञकम् अचलवरं भ्रातरौ ययतुः ॥ SoKss_5,2.293 // सो ऽप्य् आश्चर्यवशः प्रतापमुकुटो वाराणसीभूपतिः स्वस्मिन् देवकुले द्वितीयकलशन्यस्तैकहेमाम्बुजः । तद्दत्तैर् अपरैः सुवर्णकमलैर् अभ्यर्चितत्र्यम्बकस् तत्संबन्धमहत्तया प्रमुदितो मेने कृतार्थं कुलम् ॥ SoKss_5,2.294 // एवं दिव्याः कारणेनावतीर्णा जायन्ते ऽस्मिञ् जन्तवो जीवलोके । सत्त्वोत्साहौ स्वोचितौ ते दधाना दुष्प्रापाम् अप्य् अर्थसिद्धिं लभन्ते ॥ SoKss_5,2.295 // तत् सत्त्वसागर भवान् अपि कोऽपि जाने देवांश एव भविता च यथेष्टसिद्धिः । प्रायः क्रियासु महताम् अपि दुष्करासु सोत्साहता कथयति प्रकृतेर् विशेषम् ॥ SoKss_5,2.296 // सापि त्वदीप्सिता ननु दिव्या राजात्मजा कनकरेखा । बालान्यथा हि vächati कनकपुरीदर्शिनं कथं हि पतिम् ॥ SoKss_5,2.297 // इति रहसि निशम्य विष्णुदत्तात् सरसकथाप्रकरं स शक्तिदेवः । हृदि कनकपुरीविलोकनैषी धृतिम् अवलम्ब्य निनाय च त्रियामाम् ॥ SoKss_5,2.298 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । ततस् तत्रोत्स्थलद्वीपे प्रभाते तं मठस्थितम् । शक्तिदेवं स दाशेन्द्रः सत्यव्रत उपाययौ ॥ SoKss_5,3.1 // स च प्राक्प्रतिपन्नः सन्न् उपेत्यैनम् abhëata । ब्रह्मंस् त्वदिष्टसिद्ध्यर्थम् उपायश् चिन्तितो मया ॥ SoKss_5,3.2 // अस्ति द्वीपवरं मध्ये रत्नकूटाख्यम् अम्बुधेः । कृतप्रतिष्ठस् तत्रास्ते भगवान् हरिर् अब्धिना ॥ SoKss_5,3.3 // ëìhaÓukladvÃdaÓyÃæ तत्र यात्रोत्सवे सदा । आयान्ति सर्वद्वीपेभ्यः पूजायै यत्नतो जनाः ॥ SoKss_5,3.4 // तत्र ज्ञायेत कनकपुरी सा जातुचित् पुरी । तद् एहि तत्र गच्छावः प्रत्यासन्ना हि सा तिथिः ॥ SoKss_5,3.5 // इति सत्यव्रतेनोक्तः शक्तिदेवस् तथेति सः । जग्राह हृष्टः पाथेयं विष्णुदत्तोपकल्पितम् ॥ SoKss_5,3.6 // ततो वहनम् आरुह्य स सत्यव्रतढौकितम् । तेनैव साकं त्वरितः प्रायाद् वारिधिवर्त्मना ॥ SoKss_5,3.7 // गच्छंश् च तत्र स द्वीपनिभनक्रे ऽद्भुतालये । सत्यव्रतं तं पप्रच्छ कर्णधारतया स्थितम् ॥ SoKss_5,3.8 // इतो दूरं महाभोगं किम् एतद् दृश्यते ऽम्बुधौ । यदृच्छाप्रोद्गतोदग्रसपक्षगिरिविभ्रमम् ॥ SoKss_5,3.9 // ततः सत्यव्रतो ऽवादीद् असौ देवो वटद्रुमः । अस्याहुः सुमहावर्तम् अधस्ताद् वडवामुखम् ॥ SoKss_5,3.10 // एतं च परिहृत्यैव प्रदेशम् इह गम्यते । अत्रावर्ते गतानां हि न भवत्य् आगमः पुनः ॥ SoKss_5,3.11 // इति सत्यव्रते तस्मिन् वदत्य् एवाम्बुवेगतः । तस्याम् एव प्रववृते गन्तुं तद्वहनं दिशि ॥ SoKss_5,3.12 // तद् दृष्ट्वा शक्तिदेवं स पुनः सत्यव्रतो ऽब्रवीत् । ब्रह्मन् विनाशकालो ऽयं ध्रुवम् अस्माकम् आगतः ॥ SoKss_5,3.13 // यद् अकस्मात् प्रवहणं पश्यात्रैव प्रयात्य् अदः । शक्यते नैव रोद्धुं च कथम् अप्य् अधुना मया ॥ SoKss_5,3.14 // तद् आवर्ते गभीरे ऽत्र वयं मृत्योर् इवानने । क्षिप्ता एवाम्बुनाकृष्य कर्मणेव बलीयसा ॥ SoKss_5,3.15 // एतच् च नैव मे दुःखं शरीरं कस्य हि स्थिरम् । दुःखं तु यन् न सिद्धस् ते कृच्छ्रेणापि मनोरथः ॥ SoKss_5,3.16 // तद् यावद् वारयाम्य् एतद् अहं प्रवहणं मनाक् । तावद् अस्यावलम्बेथाः शाखां वटतरोर् द्रुतम् ॥ SoKss_5,3.17 // कदाचिज् जीवितोपायो भवेद् भव्याकृतेस् तव । विधेर् विलासान् अब्धेश् च तरङ्गान् को हि तर्कयेत् ॥ SoKss_5,3.18 // इति सत्यव्रतस्यास्य धीरसत्त्वस्य जल्पतः । बभूव निकटे तस्य तरोः प्रवहणं ततः ॥ SoKss_5,3.19 // तत्क्षणं स कृतोत्फालः शक्तिदेवो विसाध्वसः । पृथुलाम् अग्रहीच् छाखां तस्याब्धिवटशाखिनः ॥ SoKss_5,3.20 // सत्यव्रतस् तु वहता देहेन वहनेन च । परार्थकल्पितेनात्र विवेश वडवामुखम् ॥ SoKss_5,3.21 // शक्तिदेवश् च शाखाभिः पूरिताशस्य तस्य सः । आश्रित्यापि तरोः शाखां निराशः समचिन्तयत् ॥ SoKss_5,3.22 // न तावत् सा च कनकपुरी दृष्टा मया पुरी । अपदे नश्यता तावद् दाशेन्द्रो ऽप्य् एष नाशितः ॥ SoKss_5,3.23 // यदि वा सततन्यस्तपदा सर्वस्य मूर्धनि । कामं भगवती केन भज्यते भवितव्यता ॥ SoKss_5,3.24 // इत्य् अवस्थोचितं तस्य ततश् चिन्तयतस् तदा । विप्रयूनस् तरुस्कन्धे दिनं तत् पर्यहीयत ॥ SoKss_5,3.25 // सायं च सर्वतस् तस्मिन् स महाविहगान् बहून् । वटवृक्षे प्रविशतः शब्दापूरितदिक्तटान् ॥ SoKss_5,3.26 // अपश्यत् पृथुतत्पक्षवातधूतार्णवूर्मिभिः । गृध्रान् परिचयप्रीत्या कृतप्रत्युद्गमान् इव ॥ SoKss_5,3.27 // ततः शाखाविलीनानां स तेषां पक्षिणां मिथः । मनुष्यवाचा संलापं पत्त्रौघैश् छादितो ऽशृणोत् ॥ SoKss_5,3.28 // कश्चिद् द्वीपान्तरं कश्चिद् गिरिं कश्चिद् दिगन्तरम् । तद् अहश्चरणस्थानम् एकैकः समवर्णयत् ॥ SoKss_5,3.29 // एकश् च वृद्धविहगस् तेषां मध्याद् abhëata । अहं विहर्तुं कनकपुरीम् अद्य गतो ऽभवम् ॥ SoKss_5,3.30 // प्रातः पुनश् च तत्रैव गन्तास्मि चरितुं सुखम् । श्रमावहेन को ऽर्थो मे विदूरगमनेन हि ॥ SoKss_5,3.31 // इत्य् अकाण्डसुधासारसदृशेनास्य पक्षिणः । वचसा शान्ततापः सञ् शक्तिदेवो व्यचिन्तयत् ॥ SoKss_5,3.32 // दिष्ट्या सास्त्य् एव नगरी तत्प्राप्त्यै चायम् एव मे । उपायः सुमहाकायो विहगो वाहनीकृतः ॥ SoKss_5,3.33 // इत्य् आलोच्य शनैर् एत्य तस्य सुप्तस्य पक्षिणः । पृष्ठपक्षान्तरे सो ऽथ शक्तिदेवो व्यलीयत ॥ SoKss_5,3.34 // प्रातश् चेतस् ततस् तेषु गतेष्व् अन्येषु पक्षिषु । स पक्षी दर्शिताश्चर्य पक्षपातो विधिर् यथा ॥ SoKss_5,3.35 // दत्तास्कन्दो वहन् पृष्ठे शक्तिदेवम् अलक्षितम् । क्षणाद् अगच्छत् कनकपुरीं तां चरितुं पुनः ॥ SoKss_5,3.36 // तत्रोद्यानान्तरे तस्मिन्न् ऊपविष्टे विहंगमे । स शक्तिदेवो निभृतं तस्य पृष्ठाद् अवातरत् ॥ SoKss_5,3.37 // अपसृत्य स तत्पार्श्वाद् यावद् भ्राम्यति तत्र सः । द्वे पुष्पावचयव्यग्रे तावद् ऐक्षत योषितौ ॥ SoKss_5,3.38 // उपगम्य शनैस् ते च तद्विलोकनविस्मिते । सो ऽपृच्छत् कः प्रदेशो ऽयं के च भद्रे युवाम् इति ॥ SoKss_5,3.39 // इयं कनकपुर्याख्या पुरी विद्याधरास्पदम् । चन्द्रप्रभेति चैतस्याम् आस्ते विद्याधरी सखे ॥ SoKss_5,3.40 // तस्याश् चावाम् इहोद्याने जानीह्य् उद्यानपालिके । पुष्पोच्चयस् तदर्थो ऽयम् इति ते च तम् ऊचतुः ॥ SoKss_5,3.41 // ततः सो ऽप्य् अवदद् विप्रो युवां मे कुरुतं तथा । यथाहम् अपि पश्यामि तां युष्मत्स्वामिनीम् इह ॥ SoKss_5,3.42 // एतच् छ्रुत्वा तथेत्य् उक्त्वा नीतवत्याव् उभे च ते । स्त्रियाव् अन्तर् नगर्यास् तं युवानं राजमन्दिरम् ॥ SoKss_5,3.43 // सो ऽपि प्राप्तस् तद् अद्राक्षीन् मणिक्यस्तम्भभास्वरम् । सौवर्णभित्ति संकेतकेतनं संपदाम् इव ॥ SoKss_5,3.44 // तत्रागतं च दृष्ट्वा तं सर्वः परिजनो ऽब्रवीत् । गत्वा चन्द्रप्रभायास् तन् मानुषागमनाद्भुतम् ॥ SoKss_5,3.45 // साप्य् आदिश्य प्रतीहारम् अविलम्बितम् एव तम् । अभ्यन्तरं स्वनिकटं विप्रं प्रावेशयत् ततः ॥ SoKss_5,3.46 // प्रविष्टः सो ऽप्य् अपश्यत् तां तत्र नेत्रोत्सवप्रदाम् । धातुर् अद्भुतनिर्माणपर्याप्तिम् इव रूपिणीम् ॥ SoKss_5,3.47 // सा च सद्रत्नपर्यङ्काद् दूराद् उत्थाय तं स्वयम् । स्वागतेनादृतवती तद्दर्शनवशीकृता ॥ SoKss_5,3.48 // उपविष्टम् अपृच्छच् च कल्याणिन् कस् त्वम् ईदृशः । कथं च मानुषागम्याम् इमां प्राप्तो भवान् भुवम् ॥ SoKss_5,3.49 // इत्य् उक्तः स तया चन्द्रप्रभया सकुतूहलम् । शक्तिदेवो निजं देशं जातिं चावेद्य नाम च ॥ SoKss_5,3.50 // तत्पुरीदर्शनपणात् प्राप्तुं तं राजकन्यकाम् । यथा कनकरेखाख्याम् आगतस् तद् अवर्णयत् ॥ SoKss_5,3.51 // तद् बुद्ध्वा किम् अपि ध्यात्वा दीर्घं निःश्वस्य सा ततः । चन्द्रप्रभा तं विजने शक्तिदेवम् abhëata ॥ SoKss_5,3.52 // श्रूयतां वच्मि ते किंचिद् इदं सुभग संप्रति । अस्त्य् अस्यां शशिखण्डाख्यो विद्याधरपतिर् भुवि ॥ SoKss_5,3.53 // वयं तस्य चतास्रश् च जाता दुहितरः क्रमात् । ज्येष्ठा चन्द्रप्रभेत्य् अस्मि चन्द्ररेखेति चापरा ॥ SoKss_5,3.54 // शशिरेखा तृतीया च चतुर्थी च शशिप्रभा । ता वयं क्रमशः प्राप्ता वृद्धिम् अत्र पितुर् गृहे ॥ SoKss_5,3.55 // एकदा च भगिन्यो मे स्नातुं तिस्रो ऽपि ताः समम् । मयि कन्याव्रतस्थायां जग्मुर् मन्दाकिनीतटम् ॥ SoKss_5,3.56 // तत्राग्र्यतपसं नाम मुनिं यौवनदर्पतः । तोयैर् जलस्थम् असिचन्न् आरब्धजलकेलयः ॥ SoKss_5,3.57 // अतिनिर्बन्धिनीस् ताश् च मुनिः क्रुद्धः शशाप सः । कुकन्यकाः प्रजायध्वं मर्त्यलोके ऽखिला इति ॥ SoKss_5,3.58 // तद् बुद्ध्वा सो ऽस्मदीयेन पित्रा गत्वा प्रसादितः । पृथक् पृथक् स शापान्तम् उक्त्वा तासां यथायथम् ॥ SoKss_5,3.59 // जातिस्मरत्वं दिव्येन विज्ञानेनोपबृंहितम् । मर्त्यभावेन सर्वासाम् आदिदेश महामुनिः ॥ SoKss_5,3.60 // ततस् तासु तनूस् त्यक्त्वा मर्त्यलोकं गतासु सः । दत्त्वा मे नगरीम् एतां पिता खेदाद् गतो वनम् ॥ SoKss_5,3.61 // अथेह निवसन्तीं मां देवी स्वप्ने किलाम्बिका । मानुषः पुत्रि भर्ता ते भवितेति समादिशत् ॥ SoKss_5,3.62 // तेन विद्याधरांस् तांस् तान् वरान् उद्दिशतो बहून् । पितुर् विधारणं कृत्वा कन्यैवाद्याप्य् अहं स्थिता ॥ SoKss_5,3.63 // इदानीं चामुनाश्चर्यमयेनागमनेन ते । वपुषा च वशीकृत्य तुभ्यम् एवाहम् अर्पिता ॥ SoKss_5,3.64 // तद् व्रजामि चतुर्दश्याम् आगामिन्यां भवत्कृते । कर्तुं तातस्य विज्ञप्तिम् ऋषभाख्यं महागिरिम् ॥ SoKss_5,3.65 // तत्र तस्यां तिथौ सर्वे मिलन्ति प्रतिवत्सरम् । देवं हरं पूजयितुं दिग्भ्यो विद्याधरोत्तमाः ॥ SoKss_5,3.66 // तातस् तत्रैव चायाति तदनुज्ञाम् अवाप्य च । इहागच्छाम्य् अहं तूर्णं ततः परिणयस्व माम् ॥ SoKss_5,3.67 // तत् तिष्ठ तावद् इत्य् उक्त्वा सा तं विद्याधरोचितैः । चन्द्रप्रभा शक्तिदेवं तैस् तैर् भोगैर् उपाचरत् ॥ SoKss_5,3.68 // तस्य चाभूत् तथेत्य् अत्र तिष्ठतस् तत् तदा सुखम् । यद्दावानलतप्तस्य सुधाह्रदनिमज्जने ॥ SoKss_5,3.69 // प्राप्तायां च चतुर्दश्यां सा तं चन्द्रप्रभाब्रवीत् । अद्य गच्छामि विज्ञप्त्यै तातस्याहं भवत्कृते ॥ SoKss_5,3.70 // सर्वः परिजनश् चायं मयैव सह यास्यति । त्वया चैकाकिना दुःखं न भाव्यं दिवसद्वयम् ॥ SoKss_5,3.71 // एकेन पुनर् एतस्मिन् मन्दिरे ऽप्य् अवतिष्ठता । मध्यमा भवता भूमिर् नारोढव्या कथंचन ॥ SoKss_5,3.72 // इत्य् उक्त्वा सा युवानं तं न्यस्तचित्ता तदन्तिके । तदीयचित्तानुगता ययौ चन्द्रप्रभा ततः ॥ SoKss_5,3.73 // सो ऽप्य् एकाकी ततस् तत्र स्थितश् चेतो विनोदयन् । स्थानस्थानेषु बभ्राम शक्तिदेवो महर्द्धिषु ॥ SoKss_5,3.74 // किंस्विद् अत्र निषिद्धं मे तया पृष्ठे ऽधिरोहणम् । विद्याधरदुहित्रेति जातकौतूहलो ऽथ सः ॥ SoKss_5,3.75 // तस्यैव मध्यमां भूमिं मन्दिरस्यारुरोह ताम् । प्रायो वारितवामा हि प्रवृत्तिर् मनसो नृणाम् ॥ SoKss_5,3.76 // ÃrƬhas तत्र चापश्यद् गुप्तांस् त्रीन् रत्नमण्डपान् । एकं चोद्घाटितद्वारं तन्मध्यात् प्रविवेश सः ॥ SoKss_5,3.77 // प्रविश्य चान्तः सद्रत्नपर्यङ्के न्यस्ततूलिके । पटावगुण्ठिततनुं शयानं कंचिद् ऐक्षत ॥ SoKss_5,3.78 // वीक्षते यावद् उत्क्षिप्य पटं तावन् मृतां तथा । परोपकारिनृपतेस् तनयां वरकन्यकाम् ॥ SoKss_5,3.79 // दृष्ट्वा चाचिन्तयत् सो ऽथ किम् इदं महद् अद्भुतम् । किम् अप्रबोधसुप्तेयं किं वा भ्रान्तिर् अबाधका ॥ SoKss_5,3.80 // यस्याः कृते प्रवासो ऽयं मम सैवेह तिष्ठति । असाव् अपगतप्राणा तत्र देशे च जीवति ॥ SoKss_5,3.81 // अम्लानकान्तिर् अस्याश् च तद् विधात्रा मम ध्रुवम् । केनापि कारणेनेदम् इन्द्रजालं वितन्यते ॥ SoKss_5,3.82 // इति संचिन्त्य निर्गत्य ताव् अन्यौ मण्डपौ क्रमात् । प्रविश्यान्तः स ददृशे तद्वद् अन्ये च कन्यके ॥ SoKss_5,3.83 // ततो ऽपि निर्गतस् तस्य साश्चर्यो मन्दिरस्य सः । उपविष्टः स्थितो ऽपश्यद् वापीम् अत्युत्तमाम् अधः ॥ SoKss_5,3.84 // तत्तीरे रत्नपर्याणं ददर्शैकं च वाजिनम् । तेनावतीर्यैव ततस् तत्पार्श्वं कौतुकाद् ययौ ॥ SoKss_5,3.85 // इयेष च तम् आरोढुं शून्यं दृष्ट्वा स तेन च । अश्वेनाहत्य पादेन तस्यां वाप्यां निचिक्षपे ॥ SoKss_5,3.86 // तन्निमग्नः स च क्षिप्रं वर्धमानपुरान् निजात् । उद्यानदीर्घिकामध्याद् उन्ममज्ज ससंभ्रमः ॥ SoKss_5,3.87 // ददर्श जन्मभूमौ च सद्यो वापीजले स्थितम् । आत्मानं कुमुदैस् तुल्यं दीनं चन्द्रप्रभां विना ॥ SoKss_5,3.88 // वर्धमानपुरं क्वेदं क्व सा वैद्याधरी पुरी । अहो किम् एतद् ÃÓcaryamÃyìambaraj­mbhitam // SoKss_5,3.89 // कष्टं किम् अपि केनापि मन्दभाग्यो ऽस्मि वञ्चितः । यदि वा को ऽत्र जानाति कीदृशी भवितव्यता ॥ SoKss_5,3.90 // इत्य् आदि चिन्तयन् सो ऽथ वापीमध्यात् समुत्थितः । सविस्मयः शक्तिदेवो ययौ पितृगृहं निजम् ॥ SoKss_5,3.91 // तत्रापदिष्टपटहभ्रमणः कृतकैतवः । पित्राभिनन्दितस् तस्थौ सोत्सवैः स्वजनैः सह ॥ SoKss_5,3.92 // द्वितीये ऽह्नि बहिर् गेहान् निर्गतश् चाशृणोत् पुनः । घोष्यमाणं सपटहं पुरे तस्मिन्न् इदं वचः ॥ SoKss_5,3.93 // विप्रक्षत्रियमध्यात् कनकपुरी येन तत्त्वतो दृष्टा । वक्तु स तस्मै तनयां सयौवराज्यां ददाति नृपः ॥ SoKss_5,3.94 // तच् छ्रुत्वैव स गत्वा तान् पटहोद्घोषकान् कृती । मया दृष्टा पुरी सेति शक्तिदेवो ऽब्रवीत् पुनः ॥ SoKss_5,3.95 // तैस् तूर्णं नृपतेर् अग्रं स नीतो ऽभून् नृपो ऽपि तम् । प्राग्वन् मेने परिज्ञाय पुनर् वितथवादिनम् ॥ SoKss_5,3.96 // मिथ्या चेद् वच्मि न मया दृष्ट सा नगरी यदि । तद् इदानीं शरीरस्य निग्रहेण पणो मम ॥ SoKss_5,3.97 // अद्य सा राजपुत्री मां पृच्छत्व् इत्य् उदिते ततः । गत्वा चानुचरै राजा तत्रैवानाययत् सुताम् ॥ SoKss_5,3.98 // सा दृष्टा दृष्टपूर्वं तं विप्रं राजानम् अभ्यधात् । तात मिथ्यैव भूयो ऽपि किंचिद् वक्ष्यत्य् असाव् इति ॥ SoKss_5,3.99 // शक्तिदेवस् ततो ऽवादीद् अहं सत्यं मृषैव वा । वच्मि राजसुते त्वं तु वदैवं मम कौतुकम् ॥ SoKss_5,3.100 // मया कनकपुर्यां त्वं पर्यङ्के गतजीविता । दृष्टा चेह च पश्यामि जीवन्तीं भवतीं कथम् ॥ SoKss_5,3.101 // इत्य् उक्ता शक्तिदेवेन साभिज्ञानं नृपात्मजा । सद्यः कनकरेखा सा जगादैवं पितुः पुरः ॥ SoKss_5,3.102 // तात दृष्टामुना सत्यं नगरी सा महात्मना । अचिराच् चैष भर्ता मे तत्रस्थाया भविष्यति ॥ SoKss_5,3.103 // तत्र मद्भगिनीश् चान्यास् तिस्रो ऽयं परिणेष्यति । विद्याधराधिराज्यं च तस्यां पुरि करिष्यति ॥ SoKss_5,3.104 // मया त्व् अद्य प्रवेष्टव्या स्वा तनुश् च पुरी च सा । मुनेः शापाद् अहं ह्य् अत्र जाताभूवं भवद्गृहे ॥ SoKss_5,3.105 // यदा कनकपुर्यां ते देहम् आलोक्य मानुषः । मर्त्यभावभृतस् तत्त्वप्रतिभेदं करिष्यति ॥ SoKss_5,3.106 // तदा ते शापमुक्तिश् च स च स्यान् मानुषः पतिः । इति मे च स शापान्तं पुनर् एवादिशन् मुनिः ॥ SoKss_5,3.107 // जातिस्मरा च मानुष्ये ऽप्य् अहं ज्ञानवती तथा । तद् व्रजाम्य् अधुना सिद्ध्यै निजं वैद्याधरं पदम् ॥ SoKss_5,3.108 // इत्य् उक्त्वा राजपुत्री सा तनुं त्यक्त्वा तिरोदधे । तुमुलश् चोदभूत् तस्मिन्न् आक्रन्दो राजमन्दिरे ॥ SoKss_5,3.109 // शक्तिदेवो ऽप्य् उभयतो भ्रष्टस् तैस् तैर् दुरुत्तरैः । क्लेशैः प्राप्यापि न प्राप्ते ध्यायंस् ते द्वे अपि प्रिये ॥ SoKss_5,3.110 // निन्दन् खिन्नो ऽपि चात्मानम् असंपूर्णमनोरथः । निर्गत्य राजभवनात् क्षणाद् एवम् अचिन्तयत् ॥ SoKss_5,3.111 // अभीष्टं भावि मे तावद् उक्तं कनकरेखया । तत् किमर्थं विषीदामि सत्त्वाधीना हि सिद्धयः ॥ SoKss_5,3.112 // पथा तेनैव कनकपुरीं गच्छामि तां पुनः । भूयो ऽप्य् अवश्यं दैवं मे तत्रोपायं करिष्यति ॥ SoKss_5,3.113 // इत्य् आलोच्यैव स प्रायाच् छक्तिदेवः पुरात् ततः । असिद्धार्था निवर्तन्ते न हि धीराः कृतोद्यमाः ॥ SoKss_5,3.114 // गच्छंश् चिराच् च संप्राप जलधेः पुलिनस्थितम् । तद् विटङ्कपुरं नाम नगरं पुनर् एव सः ॥ SoKss_5,3.115 // तत्रापश्यच् च वणिजं तं संमुखम् उपागतम् । येन साकं गतस्याब्धिं पोतम् आदाव् अभज्यत ॥ SoKss_5,3.116 // सो ऽयं समुद्रदत्तः स्यात् कथं च पतितो ऽम्बुधौ । उत्तीर्णो ऽयं न वा चित्रम् अहम् एव निदर्शनम् ॥ SoKss_5,3.117 // इत्य् आलोच्य स यावत् तम् अभ्येति वणिजं द्विजः । तावत् स तं परिज्ञाय हृष्टः कण्ठे ऽग्रहीद् वणिक् ॥ SoKss_5,3.118 // अनैषीच् च निजं गेहं कृतातिथ्यश् च पृष्टवान् । पोतभङ्गे त्वम् अम्भोधेः कथम् उत्तिर्णवान् इति ॥ SoKss_5,3.119 // शक्तिदेवो ऽपि वृत्तान्तं तथा तं कृत्स्नम् अब्रवीत् । यथा मत्स्यनिगीर्णः प्राग् उत्स्थलद्वीपम् आप सः ॥ SoKss_5,3.120 // अनन्तरं च तम् अपि प्रत्यपृच्छद् वणिग्वरम् । कथं तदा त्वम् अप्य् अब्धिम् उत्तिर्णो वर्ण्यताम् इति ॥ SoKss_5,3.121 // अथाब्रवीत् सो ऽपि वणिक् तदाहं पतितो ऽम्बुधौ । दिनत्रयं भ्रमन्न् आसम् एकं फलहकं श्रितः ॥ SoKss_5,3.122 // ततस् तेन पथाकस्माद् एकं वहनम् आगतम् । तत्रस्थैश् चाहम् आक्रन्दन् दृष्ट्वा चात्राधिरोपितः ॥ SoKss_5,3.123 // ÃrƬhaÓ चात्र पितरं स्वम् अपश्यम् अहं तदा । गत्वा द्वीपान्तरं पूर्वं चिरात् तत्कालम् आगतम् ॥ SoKss_5,3.124 // स मां दृष्ट्वा परिज्ञाय कृतकण्ठग्रहः पिता । रुदन्न् अपृच्छद् वृत्तान्तम् अहं चैवं तम् अब्रुवम् ॥ SoKss_5,3.125 // चिरकालप्रयाते ऽपि तात त्वय्य् अनुपागते । स्वधर्म इति वाणिज्ये स्वयम् अस्मि प्रवृत्तवान् ॥ SoKss_5,3.126 // ततो द्वीपान्तरं गच्छन्न् अहं वहनभङ्गतः । अद्याम्बुधौ निमग्नः सन् प्राप्य युष्माभिर् उद्धृतः ॥ SoKss_5,3.127 // एवं मयोक्तस् तातो मां सोपालम्भम् abhëata । आरोहसि किम् अर्थं त्वम् ईदृशान् प्राणसंशयान् ॥ SoKss_5,3.128 // धनम् अस्ति हि मे पुत्र स्थितश् चाहं तदर्जने । पश्यानीतं मयेदं ते वहनं हेमपूरितम् ॥ SoKss_5,3.129 // इत्य् उक्त्वाश्वास्य तेनैव वहनेन निजं गृहम् । विटङ्कपुरम् आनीतस् तेनैवेदम् अहं ततः ॥ SoKss_5,3.130 // इत्य् एतद् वणिजस् तस्माच् छक्तिदेवो निशम्य सः । विश्रम्य स त्रियामां ताम् अन्येद्युस् तम् abhëata ॥ SoKss_5,3.131 // गन्तव्यम् उत्स्थलद्वीपं सार्थवाह पुनर् मया । तत् कथं तत्र गच्छामि सांप्रतं कथ्यताम् इति ॥ SoKss_5,3.132 // गन्तुं प्रवृत्तास् तत्राद्य मदीया व्यवहारिणः । तद्यानपात्रम् आरुह्य प्रयातु सह तैर् भवान् ॥ SoKss_5,3.133 // इत्य् उक्तस् तेन वणिजा स तैस् तद्व्यवहारिभिः । साकं तद् उत्स्थलद्वीपं शक्तिदेवो ययौ ततः ॥ SoKss_5,3.134 // यः स बन्धुर् महात्मा मे विष्णुदत्तो ऽत्र तिष्ठति । प्राग्वत् तस्यैव निकटं वस्तुम् इच्छामि तन् मठम् ॥ SoKss_5,3.135 // इति संप्राप्य च द्वीपं तत्कालं च विचिन्त्य सः । विपणीमध्यमार्गेण गन्तुं प्रावर्तत द्विजः ॥ SoKss_5,3.136 // तावच् च तत्र दैवात् तं दृष्ट्वा दाशपतेः सुताः । सत्यव्रतस्य तस्यारात् परिज्ञायैवम् अब्रुवन् ॥ SoKss_5,3.137 // तातेन साकं कनकपुरीं चिन्वन्न् इतस् तदा । ब्रह्मन्न् अगास् त्वम् एकश् च कथम् अद्यागतो भवान् ॥ SoKss_5,3.138 // \<[तातेन em. for पातेन]>\ शक्तिदेवस् ततो ऽवादीद् अम्बुराशौ स वः पिता । पतितो ऽम्बुभिर् आकृष्टवहनो वडवामुखे ॥ SoKss_5,3.139 // तच् छ्रुत्वा दाशपुत्रास् ते क्रुद्धा भृत्यान् babhëire । बध्नीतैनं दुरात्मानं हतो ऽनेन स नः पिता ॥ SoKss_5,3.140 // अन्यथा कथम् एकस्मिन् सति प्रवहणे द्वयोः । वडवाग्नौ पतेद् एको द्वितीयश् चोत्तरेत् ततः ॥ SoKss_5,3.141 // तद् एष चण्डिकादेव्याः पुरस्तात् पितृघातकः । अस्माभिर् उपहन्तव्यः श्वः प्रभाते पशूकृतः ॥ SoKss_5,3.142 // इत्य् उक्त्वा दाशपुत्रास् ते भृत्यान् बद्ध्वैव तं तदा । शक्तिदेवं ततो निन्युर् भयकृच्चण्डिकागृहम् ॥ SoKss_5,3.143 // शश्वत्कवलितानेकजीवं प्रविततोदरम् । खचद्घण्टावलीदन्तमालं मृत्योर् इवाननम् ॥ SoKss_5,3.144 // तत्र बद्धः स्थितो रात्रौ संशयानः स्वजीविते । स शक्तिदेवो देवीं तां चण्डीम् एवं व्यजिज्ञपत् ॥ SoKss_5,3.145 // बालार्कबिम्बनिभ्या भगवति मूर्त्या त्वया परित्रातम् । निर्भरपीतप्रविसृतरुरुदानवकण्ठरुधिरयेव जगत् ॥ SoKss_5,3.146 // तन् मां सततप्रणतं निष्कारणविधुरवर्गहस्तगतम् । रक्षस्व सुदूरागतम् इष्टजनप्राप्तितृष्णया वरदे ॥ SoKss_5,3.147 // इति देवीं स विज्ञप्य प्राप्य निद्रां कथंचन । अपश्यद् योषितं स्वप्ने तद्गर्भगृहनिर्गताम् ॥ SoKss_5,3.148 // सा दिव्याकृतिर् अभ्येत्य सदयेव जगाद तम् । भोः शक्तिदेव मा भैषीर् न ते ऽनिष्टं भविष्यति ॥ SoKss_5,3.149 // अस्त्य् एषां दाशपुत्राणां नाम्ना बिन्दुमती स्वसा । सा प्रातर् वीक्ष्य कन्या त्वां भर्तृत्वे ऽभ्यर्थयिष्यति ॥ SoKss_5,3.150 // तच् च त्वं प्रतिपद्येथाः सैव त्वां मोचयिष्यति । न च सा धीवरी सा हि दिव्या स्त्री शापतश् च्युता ॥ SoKss_5,3.151 // एतच् छ्रुत्वा प्रबुद्धस्य तस्य नेत्रामृतच्छटा । प्रभाते दाशकन्या सा तद्देवीगृहम् आययौ ॥ SoKss_5,3.152 // babhëe चैनम् अभ्येत्य निवेद्यात्मानम् उत्सुका । इतो ऽहं मोचयामि त्वां तत् कुरुष्वेप्सितं मम ॥ SoKss_5,3.153 // भ्रातॄणां संमता ह्य् एते प्रत्याख्याता वरा मया । त्वयि दृष्टे तु मे प्रीतिः संजाता तद् भजस्व माम् ॥ SoKss_5,3.154 // इत्य् उक्तः स तया बिन्दुमत्या दाशेन्द्रकन्यया । शक्तिदेवः स्मरस्वप्नं हृष्टस् तत् प्रत्यपद्यत ॥ SoKss_5,3.155 // तयैव मोचितस् तां च सुमुखीं परिणीतवान् । स्वप्नलब्धाम्बिकादेशैर् भ्रातृभिर् विहितेप्सिताम् ॥ SoKss_5,3.156 // तस्थौ च सुखसिद्ध्येव तत्र पुण्यैकलब्धया । रूपान्तरोपागतया स तया सह दिव्यया ॥ SoKss_5,3.157 // एकदा हर्म्यपृष्ठस्थो धृतगोमांसभारकम् । मार्गागतं स चण्डालं दृष्ट्वा ताम् अब्रवीत् प्रियाम् ॥ SoKss_5,3.158 // वन्द्यास् त्रिजगतो ऽप्य् एता याः कृशोदरि धेनवः । तासां पिशितम् अश्नाति पश्यायं पापकृत् कथम् ॥ SoKss_5,3.159 // तच् छ्रुत्वा साप्य् अवादीत् तं पतिं बिन्दुमती तदा । अचिन्त्यम् आर्यपुत्रैतत् पापम् अत्र किम् उच्यते ॥ SoKss_5,3.160 // अहं गवां प्रभावेण स्वल्पाद् अप्य् अपराधतः । जाता दाशकुले ऽमुष्मिन् का त्व् एतस्यात्र निष्कृतिः ॥ SoKss_5,3.161 // एवम् उक्तवतीम् एव शक्तिदेवो जगाद ताम् । चित्रं ब्रूहि प्रिये का त्वं दाशजन्म कथं च ते ॥ SoKss_5,3.162 // अतिनिर्बन्धतश् चैवं पृच्छन्तं तम् उवाच सा । वदामि गोप्यम् अप्य् एतद्वचनं मे करोषि चेत् ॥ SoKss_5,3.163 // bìhaæ प्रिये करोमीति तेनोक्ते शपथोत्तरम् । सा तदैनं जगादैवम् आदौ तावत् समीहितम् ॥ SoKss_5,3.164 // अस्मिन् द्वीपे द्वितीयापि भार्या ते भविताधुना । सा चार्यपुत्र नचिराद् धृतगर्भा भविष्यति ॥ SoKss_5,3.165 // अष्टमे गर्भमासे च पाटयित्वोदरं त्वया । तस्याः स गर्भः क्रष्टव्यो नैव कार्या घृणात्र च ॥ SoKss_5,3.166 // एवम् उक्तवती तस्मिन् किम् एतद् इति विस्मिते । लसद्घृणे च भूयः सा दाशेन्द्रतनयाब्रवीत् ॥ SoKss_5,3.167 // \<[घृणे em. for धृणे]>\ इत्य् एतत् तव कर्तव्यं हेतोः कस्यापि मद्वचः । अथेदं शृणु या चाहं दाशजन्म यथा च मे ॥ SoKss_5,3.168 // अहं जन्मान्तरे ऽभूवं कापि विद्याधरी पुरा । मर्त्यलोके च शापेन परिभ्रष्टास्मि सांप्रतम् ॥ SoKss_5,3.169 // विद्याधरत्वे च यदा छित्त्वा दन्तैर् अयोजयम् । वीणासु तन्त्रीस् तेनेह जाताहं दाशवेश्मनि ॥ SoKss_5,3.170 // तद् एवं वदने स्पृष्टे शुष्केण स्नायुना गवाम् । ईदृश्य् अधोगतिः का तु वार्ता तन्मांसभक्षणे ॥ SoKss_5,3.171 // इत्य् एवं कथयन्त्यां च तत्र तस्यां ससंभ्रमम् । एको ऽभ्युपेत्य तद्भ्राता शक्तिदेवम् abhëata ॥ SoKss_5,3.172 // उत्तिष्ठ सुमहान् एष कुतो ऽप्य् उत्थाय सूकरः । हतानेकजनो दर्पाद् इतो ऽभिमुखम् आगतः ॥ SoKss_5,3.173 // तच् छ्रुत्वा सो ऽवतीर्यैव शक्तिदेवः स्वहर्म्यतः । आरुह्य शक्तिहस्तो ऽश्वम् अधावत् सूकरं प्रति ॥ SoKss_5,3.174 // प्रजहार च दृष्ट्वैव तस्मिन् वीरे ऽभिधावति । पलाय्य व्रणितः सो ऽपि वराहः प्राविशद् बिलम् ॥ SoKss_5,3.175 // शक्तिदेवो ऽपि तत्रैव तदन्वेषी प्रविश्य च । क्षणाद् अपश्यत् सावासम् उद्यानगहनं महत् ॥ SoKss_5,3.176 // तत्रस्थश् च ददर्शैकां कन्याम् अत्यद्भुताकृतिम् । ससंभ्रमम् उपायातां प्रीत्येव वनदेवताम् ॥ SoKss_5,3.177 // ताम् अपृच्छच् च कल्याणि का त्वं किं संभ्रमश् च ते । तच् छ्रुत्वा सापि सुमुखी तम् एवं pratyabhëata ॥ SoKss_5,3.178 // अस्ति दक्षिणदिङ्नाथो नृपतिश् चण्डविक्रमः । तस्याहं बिन्दुरेखाख्या सुता सुभग कन्यका ॥ SoKss_5,3.179 // इहाकस्माच् च पापो मां दैत्यो ज्वलितलोचनः । अपहृत्य च्छलेनाद्य पितुर् आनीतवान् गृहात् ॥ SoKss_5,3.180 // स चामिषार्थी वाराहं रूपं कृत्वा बहिर् गतः । विद्धो ऽद्यैव क्षुधार्तः सञ् शक्त्या वीरेण केनचित् ॥ SoKss_5,3.181 // विद्धमात्रः प्रविश्येह पञ्चताम् आगतश् च सः । तददूषितकौमारा पलाय्याहं च निर्गता ॥ SoKss_5,3.182 // तच् छ्रुत्वा शक्तिदेवस् ताम् ऊचे कस् तर्हि संभ्रमः । मयैव स वराहो हि हतः शक्त्या नृपात्मजे ॥ SoKss_5,3.183 // ततः साप्य् अवदत् तर्हि ब्रूहि मे को भवान् इति । विप्रो ऽहं शक्तिदेवाख्य इति प्रत्यब्रवीच् च सः ॥ SoKss_5,3.184 // तर्हि त्वम् एव मे भर्तेत्य् उदितः स तया ततः । तथेत्य् आदाय तां वीरो बिलद्वारेण निर्ययौ ॥ SoKss_5,3.185 // गृहं गत्वा च भार्यायै बिन्दुमत्यै निवेद्य तत् । तच्छ्रद्धितः कुमारीं तां बिन्दुरेखाम् udƬhavÃn ॥ SoKss_5,3.186 // ततस् तस्य द्विभार्यस्य शक्तिदेवस्य तिष्ठतः । तत्रैका बिन्दुरेखा सा भार्या गर्भम् अधारयत् ॥ SoKss_5,3.187 // अष्टमे गर्भमासे च तस्याः स्वैरम् उपेत्य तम् । आद्या बिन्दुमती भार्या शक्तिदेवम् उवाच सा ॥ SoKss_5,3.188 // वीर तत् स्मर यन् मह्यं प्रतिश्रुतम् अभूत् त्वया । सो ऽयं द्वितीयभार्याया गर्भमासो ऽष्टमस् तव ॥ SoKss_5,3.189 // तद् गत्वा गर्भम् एतस्या विपाट्योदरम् आहर । अनतिक्रमणीयं हि निजं सत्यवचस् तव ॥ SoKss_5,3.190 // एवम् उक्तस् तया शक्तिदेवः स्नेहकृपाकुलः । प्रतिज्ञापरतन्त्रश् च क्षणम् आसीद् अनुत्तरः ॥ SoKss_5,3.191 // जातोद्वेगश् च निर्गत्य बिन्दुरेखान्तिकं ययौ । सापि खिन्नम् उपायान्तं तं विलोक्यैवम् अब्रवीत् ॥ SoKss_5,3.192 // आर्यपुत्र विषण्णो ऽसि किम् अद्य ननु वेद्म्य् अहम् । बिन्दुमत्या नियुक्तस् त्वं गर्भस्योत्पाटने मम ॥ SoKss_5,3.193 // तच् च ते ऽवश्यकर्तव्यं कार्यं किंचिद् धि विद्यते । नृशंसता च नास्त्य् अत्र काचित् तन् मा घृणां कृथाः ॥ SoKss_5,3.194 // तथा हि शृणु नाथात्र देवदत्तकथाम् इमाम् । पुराभूद् धरिदत्ताख्यः कम्बुकाख्ये पुरे द्विजः ॥ SoKss_5,3.195 // तस्य च श्रीमतः पुत्रः कृतविद्यो ऽपि शैशवे । देवदत्ताभिधानो ऽभूद् द्यूतैकव्यसनी युवा ॥ SoKss_5,3.196 // द्यूतहारितवस्त्रादिर् गन्तुं नालं पितुर् गृहम् । एकदा च विवेशैकं स शून्यं देवतागृहम् ॥ SoKss_5,3.197 // तत्र चापश्यद् एकाकी साधितानेककार्मणम् । जपन्तं जालपादाख्यं महाव्रतिनम् एककम् ॥ SoKss_5,3.198 // चकार च शनैस् तस्य प्रणामम् उपगम्य सः । तेनाप्य् अपास्तमौनेन स्वागतेनाभ्यनन्द्यत ॥ SoKss_5,3.199 // स्थितः क्षणाच् च तेनैव पृष्टो वैधुर्यकारणम् । शशंसास्मै स्वविपदं व्यसनक्षीणवित्तजाम् ॥ SoKss_5,3.200 // ततस् तं स जगादैवं देवदत्तं महाव्रती । नास्ति व्यसनिनां वत्स भुवि पर्याप्तये धनम् ॥ SoKss_5,3.201 // इच्छा च विपदं हातुं यदि ते कुरु मद्वचः । विद्याधरत्वं प्राप्तुं यत्कृतः परिकरो मया ॥ SoKss_5,3.202 // \<[प्राप्तुं em. for प्राप्तं]>\ तत् साधय त्वम् अप्य् एतन् मया सह सुलक्षण । मच्छासनं तु पाल्यं ते नश्यन्तु विपदस् तव ॥ SoKss_5,3.203 // इत्य् उक्तो व्रतिना तेन प्रतिश्रुत्य तथेति तत् । स देवदत्तस् तत्पार्श्वे तदैव स्थितिम् अग्रहीत् ॥ SoKss_5,3.204 // अन्येद्युश् च श्मशानान्ते गत्वा वटतरोर् अधः । विधाय रजनौ पूजां परमान्नं निवेद्य च ॥ SoKss_5,3.205 // बलीन् दिक्षु च विक्षिप्य संपादिततदर्चनः । तं पार्श्ववर्तिनं विप्रम् उवाच स महाव्रती ॥ SoKss_5,3.206 // एवम् एव त्वया कार्यम् इह प्रत्यहम् अर्चनम् । विद्युत्प्रभे गृहाणेमां पूजाम् इत्य् अभिधायिना ॥ SoKss_5,3.207 // अतः परं च जाने ऽहं सिद्धिश् चैवं ध्रुवावयोः । इत्य् उक्त्वा स ययौ तेन समं स्वनिलयं व्रती ॥ SoKss_5,3.208 // सो ऽपि नित्यं तरोस् तस्य मूले गत्वा तथैव तत् । देवदत्तो ऽर्चनं चक्रे तथैव विधिना ततः ॥ SoKss_5,3.209 // एकदा च सपर्यान्ते द्विधाभूतात् तरोस् ततः । अकस्मात् पश्यतस् तस्य दिव्या नारी विनिर्ययौ ॥ SoKss_5,3.210 // एह्य् अस्मत्स्वामिनी भद्र वक्ति त्वाम् इति वादिनी । सा तं प्रवेशयाम् आस तस्यैवाभ्यन्तरं तरोः ॥ SoKss_5,3.211 // स प्रविश्य ददर्शात्र दिव्यं मणिमयं गृहम् । पर्यङ्कवर्तिनीम् एकां तत्र चान्तर् वरस्त्रियम् ॥ SoKss_5,3.212 // रूपिणी सिद्धिर् अस्माकम् इयं स्याद् इति स क्षणात् । यावद् ध्यायति तावत् सा कृतातिथ्या वराङ्गना ॥ SoKss_5,3.213 // रणिताभरणैर् अङ्गैर् विहितस्वागतैर् इव । उत्थाय निजपर्यङ्के तम् उपावेशयत् स्वयम् ॥ SoKss_5,3.214 // जगाद च महाभाग सुता यक्षपतेर् अहम् । कन्या हि रत्नवर्षस्य ख्याता विद्युत्प्रभाख्यया ॥ SoKss_5,3.215 // आराधयच् च माम् एष जालपादो महाव्रती । तस्यार्थसिद्धिदैवास्मि त्वं प्राणेष्व् अपि मे प्रभुः ॥ SoKss_5,3.216 // तस्माद् दृष्टानुरागिण्याः कुरु पाणिग्रहं मम । इत्य् उक्तः स तया चक्रे देवदत्तस् तथेति तत् ॥ SoKss_5,3.217 // स्थित्वा च कंचित् कालं स गर्भभारे तया धृते । जगाम पुनर् आगन्तुं तं महाव्रतिनं प्रति ॥ SoKss_5,3.218 // शशंस च यथावृत्तं तं तस्मै सभयं ततः । सो ऽप्य् एवम् आत्मसिद्ध्यर्थी जगादैनं महाव्रती ॥ SoKss_5,3.219 // भद्र साधु कृतं किं तु गत्वास्या यक्षयोषितः । विपाट्योदरम् आकृष्य शीघ्रं गर्भं तम् आनय ॥ SoKss_5,3.220 // इत्य् उक्त्वा स्मारयित्वा च व्रतिना पूर्वसंगरम् । प्रेषितस् तेन भूयस् तां देवदत्तो ऽप्य् अगात् प्रियाम् ॥ SoKss_5,3.221 // तत्र तिष्ठति यावच् च तद्विभावनदुर्मनाः । तावद् विद्युत्प्रभा सा तं यक्षी स्वयम् abhëata ॥ SoKss_5,3.222 // आर्यपुत्र विषण्णो ऽसि किमर्थं विदितं मया । आदिष्टं जालपादेन तव मद्गर्भपाटनम् ॥ SoKss_5,3.223 // तद् गर्भम् एतम् आकर्ष पाटयित्वा ममोदरम् । न चेत् स्वयं करोम्य् एतत् कार्यं ह्य् अस्त्य् अत्र किंचन ॥ SoKss_5,3.224 // एवं तयोक्तः स यदा कर्तुं तन् नाशकद् द्विजः । तद् आकृष्टवती गर्भं सा स्वयं पाटितोदरा ॥ SoKss_5,3.225 // तं च कृष्टं पुरस् त्यक्त्वा देवदत्तं तम् अभ्यधात् । भोक्तुर् विद्याधरत्वस्य कारणं गृह्यताम् अयम् ॥ SoKss_5,3.226 // अहं च शापाद् यक्षीत्वे जाता विद्याधरी सती । अयम् ईदृक् च शापान्तो मम जातिस्मरा ह्य् अहम् ॥ SoKss_5,3.227 // इदानीं यामि धाम स्वं संगमश् चावयोः पुनः । तत्रैवेत्य् अभिधायैषा क्वापि विद्युत्प्रभा ययौ ॥ SoKss_5,3.228 // देवदत्तो ऽपि तं गर्भं गृहीत्वा खिन्नमानसः । जगाम जालपादस्य तस्य स व्रतिनो ऽन्तिकम् ॥ SoKss_5,3.229 // उपानयच् च तं गर्भं तस्मै सिद्धिप्रदायिनम् । भजन्त्य् आत्मंभरित्वं हि दुर्लभे ऽपि न साधवः ॥ SoKss_5,3.230 // सो ऽपि तत् पाचयित्वैव गर्भमांसं महाव्रती । व्यसृजद् देवदत्तं तं भैरवार्चाकृते ऽटवीम् ॥ SoKss_5,3.231 // ततो दत्तबलिर् यावद् एत्य पश्यति स द्विजः । तावन् मांसम् अशेषं तद् व्रतिना तेन भक्षितम् ॥ SoKss_5,3.232 // कथं सर्वं त्वया भुक्तम् इति चात्रास्य जल्पतः । जिह्मो विद्याधरो भूत्वा जालपादः खम् उद्ययौ ॥ SoKss_5,3.233 // व्योमश्यामलनिस्त्रिंशे हारकेयूरराजिते । तस्मिन्न् उत्पतिते सो ऽथ देवदत्तो व्यचिन्तयत् ॥ SoKss_5,3.234 // कष्टं कीदृग् अनेनाहं वञ्चितः पापबुद्धिना । यदि वात्यन्तम् ऋजुता न कस्य परिभूतये ॥ SoKss_5,3.235 // तद् एतस्यापकारस्य कथम् अद्य प्रतिक्रियाम् । कुर्यां विद्याधरीभूतम् अप्य् एनं प्राप्नुयां कथम् ॥ SoKss_5,3.236 // तन् नास्त्य् उपायो वेतालसाधनाद् अपरो ऽत्र मे । इति निश्चित्य स ययौ रात्रौ पितृवनं ततः ॥ SoKss_5,3.237 // तत्राहूय तरोर् मूले वेतालं नृकलेवरे । पूजयित्वाकरोत् तस्य नृमांसबलितर्पणम् ॥ SoKss_5,3.238 // अतृप्यन्तं च वेतालं तम् अन्यानयनासहम् । तर्पयिष्यन् स्वमांसानि च्छेत्तुम् आरभते स्म सः ॥ SoKss_5,3.239 // तत्क्षणं तं स वेतालो महासत्त्वम् abhëata । सत्त्वेनानेन तुष्टो ऽस्मि तव मा साहसं कृथाः ॥ SoKss_5,3.240 // तद् भद्र किम् अभिप्रेतं तव यत् साधयामि ते । इत्य् उक्तवन्तं वेतालं स वीरः प्रत्युवाच तम् ॥ SoKss_5,3.241 // विश्वस्तवञ्चको यत्र जालपादो व्रती स्थितः । विद्याधरनिवासं तं नय तन्निग्रहाय माम् ॥ SoKss_5,3.242 // तथेत्य् उक्तवता तेन वेतालेन स तत्क्षणात् । स्कन्धे ऽधिरोप्य नभसा निन्ये वैद्याधरं पदम् ॥ SoKss_5,3.243 // तत्रापश्यच् च तं जालपादं प्रासादवर्तिनम् । स विद्याधरराजत्वदृप्तं रत्नासनस्थितम् ॥ SoKss_5,3.244 // प्रतारयन्तं ताम् एव लब्धविद्याधरीपदाम् । विद्युत्प्रभाम् अनिच्छन्तीं भार्यात्वे तत्तदुक्तिभिः ॥ SoKss_5,3.245 // दृष्ट्वैव च सवेतालो ऽप्य् अभ्यधावत् स तं युवा । हृष्यद्विद्युत्प्रभानेत्रचकोरामृतचन्द्रमाः ॥ SoKss_5,3.246 // जालपादो ऽपि सो ऽकस्मात् तं दृष्ट्वैवागतं तथा । वित्रासाद् भ्रष्टनिस्त्रिंशो निपपातासनाद् भुवि ॥ SoKss_5,3.247 // देवदत्तो ऽपि तत् खड्गं स लब्ध्वाप्य् अवधीन् न तम् । रिपुष्व् अपि हि भीतेषु सानुकम्पा महाशयाः ॥ SoKss_5,3.248 // जिघांसन्तं च वेतालं तं जगाद स वारयन् । पाखण्डिना किम् एतेन कृपणेन हतेन नः ॥ SoKss_5,3.249 // स्थाप्यतां भुवि नीत्वायं तस्मात् स्वनिलये त्वया । आस्तां तत्रैव भूयो ऽपि पापः कापालिका वरम् ॥ SoKss_5,3.250 // इत्य् एवं वदतस् तस्य देवदत्तस्य तत्क्षणम् । दिवो ऽवतीर्य शर्वाणी देवी प्रत्यक्षतां ययौ ॥ SoKss_5,3.251 // सा जगाद च तं प्रह्वं पुत्र तुष्टास्मि ते ऽधुना । अनन्यसदृशेनेह सत्त्वोत्कर्षेण संप्रति ॥ SoKss_5,3.252 // तद् विद्याधरराजत्वं मया दत्तम् इहैव ते । इत्य् उक्त्वार्पितविद्या सा देवी सद्यस् तिरो ऽभवत् ॥ SoKss_5,3.253 // जालपादश् च नीत्वैव वेतालेन स भूतले । विभ्रष्टसिद्धिर् निदधे नाधर्मश् चिरम् ऋद्धये ॥ SoKss_5,3.254 // देवदत्तो ऽपि सहितः स विद्युत्प्रभया तया । विद्याधराधिराज्यं तत् प्राप्य तत्र व्यजृम्भत ॥ SoKss_5,3.255 // इत्य् आख्याय कथां पत्ये शक्तिदेवाय सत्वरा । सा बिन्दुरेखा भूयस् तं babhëe m­dubhëiïÅ // SoKss_5,3.256 // इतीदृंशि भवन्त्य् एव कार्याणि तद् इदं मम । बिन्दुमत्युदितं गर्भं मुक्तशोकं विपाटय ॥ SoKss_5,3.257 // इत्य् एवं बिन्दुरेखायां वदन्त्यां पापशङ्किते । शक्तिदेवे च गगनाद् उदभूत् तत्र भारती ॥ SoKss_5,3.258 // भोः शक्तिदेव निःशङ्कं गर्भो ऽस्याः कृष्यतां त्वया । कण्ठे मुष्ट्या गृहीतो हि खड्गो ऽसौ ते भविष्यति ॥ SoKss_5,3.259 // इति दिव्यां गिरं श्रुत्व पाटितोदरम् आशु सः । गर्भं तस्याः समाकृष्य पाणिना कण्ठतो ऽग्रहीत् ॥ SoKss_5,3.260 // गृहीतमात्रो जज्ञे च स खड्गस् तस्य हस्तगः । आकृष्टः सत्त्वतः सिद्धेः केशपाश इवायतः ॥ SoKss_5,3.261 // ततो विद्याधरः क्षिप्रात् स विप्रः समजायत । बिन्दुरेखा च तत्कालम् अदर्शनम् इयाय सा ॥ SoKss_5,3.262 // तद् दृष्ट्वा च स गत्वैव दाशपुत्र्यै न्यवेदयत् । बिन्दुमत्यै द्वितियस्यै पत्न्यै सर्वं तथाविधः ॥ SoKss_5,3.263 // सा तम् आह वयं नाथ विद्याधरपतेः सुताः । तिस्रो भगिन्यः कनकपुरीतः शापतश् च्युताः ॥ SoKss_5,3.264 // एका कनकरेखा सा वर्धमानपुरे त्वया । यस्या दृष्टः स शापान्तः सा च तां स्वां पुरीं गता ॥ SoKss_5,3.265 // शापान्तो हीदृशस् तस्या विचित्रो विधियोगतः । अहम् एव तृतीया च शापान्तश् चाधुनैव मे ॥ SoKss_5,3.266 // मया चाद्यैव गन्तव्या नगरी सा निजा प्रिय । विद्याधरशरीराणि तत्रैवास्माकम् आसते ॥ SoKss_5,3.267 // \<["मया चाद्य् ऐव-" इत्य् अस्मात्पूर्वं पुस्तकान्तरे, "विद्याविज्ञानवत्यश् च मानुष्ये ऽप्य् अखिला वयम्" इति श्लोकार्थमधिकम्]>\ चन्द्रप्रभा च भगिनी ज्यायसी हि स्थितात्र नः । तद् आयाहि त्वम् अप्य् आशु खड्गसिद्धिप्रभावतः ॥ SoKss_5,3.268 // तत्र ह्य् अस्मांश् चतस्रो ऽपि भार्याः संप्राप्य चाधिकाः । वनस्थेनार्पिताः पित्रा पुरि राज्यं करिष्यसि ॥ SoKss_5,3.269 // इति निजपरमार्थम् उक्तवत्या समम् अनया पुनर् एव बिन्दुमत्या । अथ कनकपुरीं स शक्तिदेवो गगनपथेन तथेति तां जगाम ॥ SoKss_5,3.270 // तस्यां च यानि योषिद्वपूंषि पर्यङ्कतल्पवर्तीनि । निर्जीवितान्य् अपश्यत् पूर्वं त्रिषु मण्डपेषु दिव्यानि ॥ SoKss_5,3.271 // तानि यथावत् स्वात्मभिर् अनुप्रविष्टाः स कनकरेखाद्याः । प्राप्तो भूयः प्रणता अद्राक्षीत् ता निजप्रियास् तिस्रः ॥ SoKss_5,3.272 // तां च चतुर्थीम् ऐक्षत तज्ज्येष्ठां रचितमङ्गलां तत्र । चन्द्रप्रभां पिबन्तीं चिरदर्शनसोत्कया दृष्ट्या ॥ SoKss_5,3.273 // स्वस्वनियोगव्यापृतपरिजनवनिताभिनन्दितागमनः । वासगृहान्तः प्राप्तश् चन्द्रप्रभया तया जगदे ॥ SoKss_5,3.274 // या तत्र कनकरेखा राजसुता सुभग वर्धमानपुरे । दृष्टा भवता सेयं भगिनी मे चन्द्ररेखाख्या ॥ SoKss_5,3.275 // या दाशाधिपपुत्री बिन्दुमती प्रथमम् उत्स्थलद्वीपे । परिणीताभूद् भवता शशिरेखा मत्स्वसा सेयम् ॥ SoKss_5,3.276 // या तदनु बिन्दुरेखा राजसुता तत्र दानवानीता । भार्या च ते तद् आभूच् छशिप्रभा सेयम् अनुजा मे ॥ SoKss_5,3.277 // तद् इदानीम् एहि कृतिन्न् अस्मत्पितुर् अन्तिकं सहास्माभिः । तेन प्रत्ताश् चैता द्रुतम् अखिलाः परिणयस्वास्मान् ॥ SoKss_5,3.278 // इति कुसुमशराज्ञासप्रगल्भं च तस्यां त्वरितम् उदितवत्याम् अत्र चन्द्रप्रभायाम् । अपि चतसृभिर् आभिः साकम् एतत्पितुस् तन् निकटम् अनुवनान्तं शक्तिदेवो जगाम ॥ SoKss_5,3.279 // स च चरणनताभिस् ताभिर् आवेदितार्थो दुहितृभिर् अखिलाभिर् दिव्यवाक्प्रेरितश् च । युगपद् अथ ददौ ताः शक्तिदेवाय तस्मै मुदितमतिर् अशेषास् तत्र विद्याधरेन्द्रः ॥ SoKss_5,3.280 // तदनु कनकपुर्याम् ऋद्धम् अस्यां स्वराज्यं सपदि स विततार स्वाश् च विद्याः समस्ताः । अपि च कृतिनम् एनं शक्तिवेगं स्वनाम्ना व्यधित समुचितेन स्वेषु विद्याधरेषु ॥ SoKss_5,3.281 // अन्यो न जेष्यति भवन्तम् अतिप्रभावाद् वत्सेश्वरात् पुनर् उदेष्यति चक्रवर्ती । युष्मासु यो ऽत्र नरवाहनदत्तनामा भावी विभुः स तव तस्य नतिं विदध्याः ॥ SoKss_5,3.282 // इत्य् ऊचिवांश् च विससर्ज महाप्रभावो विद्याधराधिपतिर् आत्मतपोवनात् तम् । सत्कृत्य सप्रियतमं निजराजधानीं जामातरं स शशिखण्डपदाभिधानः ॥ SoKss_5,3.283 // अथ सो ऽपि शक्तिवेगो राजा भूत्वा विवेश कनकपुरीम् । स्ववधूभिः सह गत्वा विद्याधरलोकवैजयन्तीं ताम् ॥ SoKss_5,3.284 // तस्यां तिष्ठन् कनकरचनाविस्फुरन्मन्दिरायाम् अत्यौन्नत्याद् इव पटुपतत्पिण्डितार्कप्रभायाम् । वामाक्षीभिश् चतसृभिर् असौ रत्नसोपानवापीहृद्योद्यानेष्व् अलभत तरां निर्वृतिं प्रेयसीभिः ॥ SoKss_5,3.285 // इति कथयित्वा चरितं निजम् एव विचित्रम् एष तत्कालम् । निजगाद शक्तिवेगो वाग्मी वत्सेश्वरं भूयः ॥ SoKss_5,3.286 // तं मां शशाङ्ककुलभूषण शक्तिवेगं जानीह्य् उपागतम् इमं खलु वत्सराज । उत्पन्नभाविनिजनूतनचक्रवर्ति yu«matsutÃÇghriyugadarÓanasÃbhilëam // SoKss_5,3.287 // इत्थं मयेह मनुजेन सतापि लब्धा विद्याधराधिपतिता पुरजित्प्रसादात् । गच्छामि चाहम् अधुना नृपते स्वधाम दृष्टप्रभुर् भवतु भद्रम् अभङ्गुरं वः ॥ SoKss_5,3.288 // \<[दृष्ट em. for दृष्टः]>\ इत्य् उक्त्वा racitäjalau च वदति प्राप्ताभ्यनुज्ञे ततस् तस्मिन्न् उत्पतिते मृगाङ्कमहसि द्यां शक्तिवेगे क्षणात् । देवीभ्यां सहितः सबालतनयो वत्सेश्वरो मन्त्रिभिः साकं काम् अपि तत्र संमदमयीं भेजे तदानीं दशाम् ॥ SoKss_5,3.289 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके तृतीयस् तरङ्गः । समाप्तो ऽयं चतुर्दारिकालम्बकः पञ्चमः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । मदनमञ्चुका नाम षष्ठो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य सरयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_6,0.1 // प्रथमस् तरङ्गः । तर्जयन्न् इव विघ्नौघान् नमितोन्नमितेन यः । मुहुर् विभाति शिरसा स पायाद् वो गजाननः ॥ SoKss_6,1.1 // नमः कामाय यद्बाणपातैर् इव निरन्तरम् । भाति कण्टकितं शंभोर् अप्य् उमालिङ्गितं वपुः ॥ SoKss_6,1.2 // इत्यादिदिव्यचरितं कृत्वात्मानं किलान्यवत् । प्राप्तविद्याधरैश्वर्यो यद् आ मूलात् स्वयं जगौ ॥ SoKss_6,1.3 // नरवाहनदत्तो ऽत्र सपत्नीकैर् महर्षिभिः । पृष्टः प्रसङ्गे कुत्रापि तद् इदं शृणुताधुना ॥ SoKss_6,1.4 // अथ संवर्ध्यमानो ऽत्र पित्रा वत्सेश्वरेण सः । नरवाहनदत्तो ऽभूद् vyutkrÃntëÂamavatsara÷ // SoKss_6,1.5 // विनीयमानो विद्यासु krŬann उपवनेषु च । सह मन्त्रिसुतैर् आसीद् राजपुत्रस् तदा च सः ॥ SoKss_6,1.6 // देवी वासवदत्ता च राज्ञी पद्मावती तथा । आस्ताम् एकतमस्नेहात् तदेकाग्रे दिवानिशम् ॥ SoKss_6,1.7 // आरोहद्गुणनम्रेण रेजे सद्वंशजन्मना । शनैर् आपूर्यमाणेन वपुषा धनुषा च सः ॥ SoKss_6,1.8 // पिता वत्सेश्वरश् चाश्य विवाहादिमनोरथैः । आसन्नफलसंपत्तिकान्तैः कालं निनाय तम् ॥ SoKss_6,1.9 // अत्रान्तरे कथासंधौ यद् अभूत् तन् निशम्यताम् । आसीत् तक्षशिला नाम वितस्तापुलिने पुरी ॥ SoKss_6,1.10 // तदम्भसि बभौ यस्याः प्रतिमा सौधसंततेः । पातालनगरीवाधस्तच्छोभालोकनागता ॥ SoKss_6,1.11 // तस्यां कलिङ्गदत्ताख्यो राजा परमसौगतः । अभूत् तारावरस्फीतजिनभक्ताखिलप्रजः ॥ SoKss_6,1.12 // रराज सा पुरी यस्य चैत्यरत्नैर् निरन्तरैः । मत्तुल्या नाम नास्तीति मदशृङ्गैर् इवोदितः ॥ SoKss_6,1.13 // प्रजानां न परं चक्रे यः पितेवानुपालनम् । यावद् गुरुर् इव ज्ञानम् अपि स्वयम् उपादिशत् ॥ SoKss_6,1.14 // तथा च तस्यां को ऽप्य् आसिन् नगर्यां सौगतो वणिक् । धनी वितस्तादत्ताख्यो भिक्षुपूजैकतत्परः ॥ SoKss_6,1.15 // रत्नदत्ताभिधानश् च तस्याभूत् तनयो युवा । स च तं पितरं शश्वत् पाप इत्य् आजुगुप्सत ॥ SoKss_6,1.16 // पुत्र निन्दसि कस्मान् माम् इति पित्रा च तेन सः । पृच्छ्यमानो वणिक्पुत्रः साभ्यसूयम् abhëata ॥ SoKss_6,1.17 // तात त्यक्तत्रयीधर्मस् त्वम् अधर्मं निषेवसे । यद् ब्राह्मणान् परित्यज्य Óramaïä शश्वद् अर्चसि ॥ SoKss_6,1.18 // स्नानादियन्त्रणाहीनाः स्वकालाशनलोलुपाः । अपास्तसशिखाशेषकेशकौपीनसुस्थिताः ॥ SoKss_6,1.19 // विहारास्पदलाभाय सर्वे ऽप्य् अधमजातयः । यम् आश्रयन्ति किं तेन सौगतेन नयेन ते ॥ SoKss_6,1.20 // \<[लाभाय em. for लोभाय]>\ तच् छ्रुत्वा स वणिक् प्राह न धर्मस्यैकरूपता । अन्यो लोकोत्तरः पुत्र धर्मो ऽन्यः सार्वलौकिकः ॥ SoKss_6,1.21 // ब्राह्मण्यम् अपि तत् प्राहुर् यद् रागादिविवर्जनम् । सत्यं दया च भूतेषु न मृषा जातिविग्रहः ॥ SoKss_6,1.22 // किं च दर्शनम् एतत् त्वं सर्वसत्त्वाभयप्रदम् । प्रायः पुरुषदोषेण न दूषयितुम् अर्हसि ॥ SoKss_6,1.23 // उपकारस्य धर्मत्वे विवादो नास्ति कस्यचित् । भूतेष्व् अभयदानेन नान्या चोपकृतिर् मम ॥ SoKss_6,1.24 // तद् अहिंसाप्रधाने ऽस्मिन् वत्स मोक्षप्रदायिनि । दर्शने ऽतिरतिश् चेन् मे तद् अधर्मो ममात्र कः ॥ SoKss_6,1.25 // इति तेनोदितः पित्रा वणिक्पुत्रः प्रसह्य सः । न तथा प्रतिपेदे तन्निनिन्दाभ्यधिकं पुनः ॥ SoKss_6,1.26 // ततः स तत्पिता खेदाद् गत्वा धर्मानुशासितुः । राज्ञः कलिङ्गदत्तस्य पुरतः सर्वम् अब्रवीत् ॥ SoKss_6,1.27 // सो ऽपि राजा तम् आस्थाने युक्त्यानाय्य वणिक्सुतम् । मृषारचितकोपः सन्न् एवं क्षत्तारम् आदिशत् ॥ SoKss_6,1.28 // श्रुतं मया वणिक्पुत्रः पापो ऽयम् अतिदुष्कृती । निर्विचारं तद् एषो ऽद्य हन्यतां देशदूषकः ॥ SoKss_6,1.29 // इत्य् ऊचिवांस् ततः पित्रा कृतविज्ञापनः किल । नृपतिर् धर्मचर्यार्थं द्वौ मासौ वधनिग्रहम् ॥ SoKss_6,1.30 // संविधार्य तदन्ते च पुनर् आनयनाय सः । तस्यैव तत्पितुर् हस्ते न्यस्तवांस् तं वणिक्सुतम् ॥ SoKss_6,1.31 // सो ऽपि पित्रा गृहं नीतो वणिक्पुत्रो भयाकुलः । किं मयापकृतं राज्ञो भवेद् इति विचिन्तयन् ॥ SoKss_6,1.32 // अकारणं द्विमासान्ते मरणं भावि भावयन् । अनिद्रो ऽपचिताहारक्लान्तस् तस्थौ दिवानिशम् ॥ SoKss_6,1.33 // ततो मासद्वये याते राजाग्रे कृशपाण्डुरः । पुनः स्वपित्रा तेनासौ वणिक्सूनुर् अनीयत ॥ SoKss_6,1.34 // राजा तं च तथाभूतं वीक्ष्यापन्नम् abhëata । किम् ईदृक् त्वं कृशीभूतः किं रुद्धं ते मयाशनम् ॥ SoKss_6,1.35 // तच् छ्रुत्वा स वणिक्पुत्रो राजानं तम् abhëata । आत्मापि विस्मृतो भीत्या मम का त्व् अशने कथा ॥ SoKss_6,1.36 // युष्मदादिष्टनिधनश्रवणात् प्रभृति प्रभो । मृत्युम् आयान्तम् आयान्तम् अन्वहं चिन्तयाम्य् अहम् ॥ SoKss_6,1.37 // इत्य् उक्तवन्तं तं राजा स वणिक्पुत्रम् अब्रवीत् । बोधितो ऽसि मया वत्स युक्त्या प्राणभयं स्वतः ॥ SoKss_6,1.38 // ईदृग् एव हि सर्वस्य जन्तोर् मृत्युभयं भवेत् । तद्रक्षणोपकाराच् च धर्मः को ऽभ्यधिको वद ॥ SoKss_6,1.39 // तद् एतत् तव धर्माय मुमुक्षायै च दर्शितम् । मृत्युभीतो हि यतते नरो मोक्षाय बुद्धिमान् ॥ SoKss_6,1.40 // अतो न गर्हणीयो ऽयम् एतद्धर्मा पिता त्वया । इति राजवचः श्रुत्वा प्रह्वो ऽवादीद् वणिक्सुतः ॥ SoKss_6,1.41 // धर्मोपदेशाद् देवेन कृती तावद् अहं कृतः । मोक्षायेच्छा प्रजाता मे तम् अप्य् उपदिश प्रभो ॥ SoKss_6,1.42 // तच् छ्रुत्वा तं वणिक्पुत्रं प्राप्ते तत्र पुरोत्सवे । तैलपूर्णं करे पात्रं दत्त्वा राजा जगाद सः ॥ SoKss_6,1.43 // इदं पात्रं गृहीत्वा त्वम् एहि भ्रान्त्वा पुरीम् इमाम् । तैलबिन्दुनिपातश् च रक्षणीयस् त्वया सुत ॥ SoKss_6,1.44 // निपतिष्यति यद्य् एकस् तैलबिन्दुर् इतस् तव । सद्यो निपातयिष्यन्ति त्वाम् एते पुरुषास् ततः ॥ SoKss_6,1.45 // एवं किलोक्त्वा व्यसृजत् तं भ्रामाय वणिक्सुतम् । उत्खातखड्गान् पुरुषान् दत्त्वा पश्चात् स भूपतिः ॥ SoKss_6,1.46 // वणिक्पुत्रो ऽपि स भयाद् रक्षंस् तैललवच्युतिम् । पुरीं ताम् अभितो भ्रान्त्वा कृच्छ्राद् आगान् नृपान्तिकम् ॥ SoKss_6,1.47 // नृपो ऽप्य् अगलितानीततैलं दृष्ट्वा तम् अभ्यधात् । कश्चित् पुरभ्रमे ऽप्य् अद्य दृष्टो ऽत्र भ्रमता त्वया ॥ SoKss_6,1.48 // \<['tra em. for 'tre]>\ tac छ्रुत्वा स वणिक्पुत्रः प्रोवाच racitäjali÷ / यत् सत्यं न मया देव दृष्टं किंचिन् न च श्रुतम् ॥ SoKss_6,1.49 // अहं ह्य् एकावधानेन तैललेशपरिच्युतम् । खड्गपातभयाद् रक्षंस् तदानीम् अभ्रमं पुरीम् ॥ SoKss_6,1.50 // एवं वणिक्सुतेनोक्ते स राजा निजगाद तम् । दृश्यतैलैकचित्तेन न त्वया किंचिद् ईक्षितम् ॥ SoKss_6,1.51 // तत् तेनैवावधानेन परानुध्यानम् आचर । एकाग्रो हि बहिर्वृत्तिनिवृत्तस् तत्त्वम् ईक्षते ॥ SoKss_6,1.52 // दृष्टतत्त्वश् च न पुनः कर्मजालेन बध्यते । एष मोक्षोपदेशस् ते संक्षेपात् कथितो मया ॥ SoKss_6,1.53 // इत्य् उक्त्वा प्रहितो राज्ञा पतित्वा तस्य पादयोः । कृतार्थः स वणिक्पुत्रो हृष्टः पितृगृहं ययौ ॥ SoKss_6,1.54 // एवं कलिङ्गदत्तस्य प्रजास् तस्यानुशासतः । तारादत्ताभिधानाभूद् राज्ञी राज्ञः कुलोचिता ॥ SoKss_6,1.55 // यया स राजा शुशुभे रीतिमत्या सुवृत्तया । नानादृष्टान्तरसिको भारत्या सुकविर् यथा ॥ SoKss_6,1.56 // या प्रकाशगुणश्लाघ्या ज्योत्स्नेव शशलक्ष्मणः । तस्यामृतमयस्याभूद् अविभिन्नैव भूपतेः ॥ SoKss_6,1.57 // तया देव्या समं तत्र सुखिनस् तस्य तिष्ठतः । नृपस्य जग्मुर् दिवसाः शच्येव दिवि वज्रिणः ॥ SoKss_6,1.58 // अत्रान्तरे किलैतस्मिन् कथासंधौ शतक्रतोः । कुतो ऽपि हेतोस् त्रिदिवे वर्तते स्म महोत्सवः ॥ SoKss_6,1.59 // तत्राप्सरःसु सर्वासु नर्तितुं मिलितास्व् अपि । एका सुरभिदत्ताख्या नादृश्यत वराप्सराः ॥ SoKss_6,1.60 // प्रणिधानात् ततः शक्रस् तां ददर्श रहःस्थिताम् । विद्याधरेण केनापि सहितां नन्दनान्तरे ॥ SoKss_6,1.61 // तद् दृष्ट्वा जातकोपो ऽन्तः स वृत्रारिर् अचिन्तयत् । अहो एतौ दुराचारौ मदनान्धाव् उभाव् अपि ॥ SoKss_6,1.62 // एका यद् आचरत्य् एव विस्मृत्यास्मान् स्वतन्त्रवत् । करोत्य् अविनयं चान्यो देवभूमौ प्रविश्य यत् ॥ SoKss_6,1.63 // अथवास्य वराकस्य दोषो विद्याधरस्य कः । आकृष्टो हि वशीकृत्य रूपेणायम् इहानया ॥ SoKss_6,1.64 // कान्तयान्तः किलापूर्णतुङ्गस्तनतटान्तया । लावण्याम्बुतरङ्गिण्या हृतः स्याद् आत्मनः प्रभुः ॥ SoKss_6,1.65 // चक्षुभे किं न शर्वो ऽपि पुरा दृष्ट्वा तिलोत्तमाम् । धात्रा गृहीत्वा रचिताम् उत्तमेभ्यस् तिलं तिलम् ॥ SoKss_6,1.66 // तपश् च मेनकां दृष्ट्वा विश्वामित्रो न किं जहौ । शर्मिष्ठारूपलोभाच् च ययातिर् nÃptavä जराम् ॥ SoKss_6,1.67 // अतो विद्याधरयुवा नैवायम् अपराध्यति । त्रिजगत्क्षोभशक्तेन रूपेणाप्सरसा हृतः ॥ SoKss_6,1.68 // इयं तु स्वर्वधूः पापा हीनासक्तापराधिनी । प्रवेशितः सुरान् हित्वा ययायम् इह नन्दने ॥ SoKss_6,1.69 // इत्य् आलोच्य विमुच्यैनं विद्याधरकुमारकम् । अहल्याकामुकः सो ऽस्यै शापम् अप्सरसे ददौ ॥ SoKss_6,1.70 // पापे प्रयाहि मानुष्यं प्राप्य चायोनिजां सुताम् । दिव्यं कृत्वा च कर्तव्यम् एष्यसि द्याम् इमाम् इति ॥ SoKss_6,1.71 // अत्रान्तरे च सा तस्य राज्ञस् तक्षशिलापुरि । राज्ञी कलिङ्गदत्तस्य तारादत्ता ययाव् ऋतुम् ॥ SoKss_6,1.72 // तस्याः सुरभिदत्ता सा शक्रशापच्युताप्सराः । संबभूवोदरे देव्या देहसौन्दर्यदायिनी ॥ SoKss_6,1.73 // तदा च नभसो भ्रष्टां ज्वालां देवी ददर्श सा । तारादत्ता किल स्वप्ने प्रविशन्तीं निजोदरे ॥ SoKss_6,1.74 // प्रातश् चावर्णयत् स्वप्नं भर्त्रे तं सा सविस्मया । राज्ञे कलिङ्गदत्ताय सो ऽपि प्रीतो जगाद ताम् ॥ SoKss_6,1.75 // देवि दिव्याः पतन्त्य् एव शापान् मानुष्ययोनिषु । तज् जाने देवजातीयः कोऽपि गर्भे तवार्पितः ॥ SoKss_6,1.76 // विचित्रसदसत्कर्मनिबद्धाः संचरन्ति हि । जन्तवस् त्रिजगत्य् अस्मिञ् शुभाशुभफलाप्तये ॥ SoKss_6,1.77 // इत्य् उक्ता भूभृता राज्ञी सा प्रसङ्गाद् उवाच तम् । सत्यं कर्मैव बलवद् भोगदायि शुभाशुभम् ॥ SoKss_6,1.78 // तथा चेदम् उपोद्घातं श्रुतं वच्म्य् अत्र ते शृणु । अभवद् धर्मदत्ताख्यः कोशलाधिपतिर् नृपः ॥ SoKss_6,1.79 // नागश्रीर् इति तस्यासीद् राज्ञी या पतिदेवता । भूमाव् अरुन्धती ख्याता रुन्धन्त्य् अपि सतीधुरम् ॥ SoKss_6,1.80 // काले गच्छति तस्यां च देव्यां तस्य च भूपतेः । अहम् एषा समुत्पन्ना दुहिताहितसूदन ॥ SoKss_6,1.81 // ततो मय्य् अतिबालायां देव सा जननी मम । अकस्मात् पूर्वजातिं स्वां स्मृत्वा स्वपतिम् अब्रवीत् ॥ SoKss_6,1.82 // राजन्न् अकाण्ड एवाद्य पूर्वजन्म स्मृतं मया । अप्रीत्यै तद् अनाख्यातम् आख्यातं मृतये च मे ॥ SoKss_6,1.83 // अशङ्कितं स्मृता जातिः स्याद् आख्यातैव मृत्यवे । इति ह्य् आहुर् अतो देव मय्य् अतीव विषादिता ॥ SoKss_6,1.84 // इत्य् उक्तः स तया पत्न्या राजा तां pratyabhëata । प्रिये मयापि प्राग् जन्म त्वयेव सहसा स्मृतम् ॥ SoKss_6,1.85 // तन् ममाचक्ष्व तावत् त्वं कथयिष्याम्य् अहं च ते । यद् अस्तु को ऽन्यथा कर्तुं शक्तो हि भवितव्यताम् ॥ SoKss_6,1.86 // इति सा प्रेरिता तेन भर्त्रा राज्ञी जगाद तम् । निर्बन्धो यदि ते राजञ् शृणु तर्हि वदाम्य् अहम् ॥ SoKss_6,1.87 // इहैव देशे विप्रस्य माधवाख्यस्य कस्यचित् । गृहे ऽहम् अभवं दासी सुवृत्ता पूर्वजन्मनि ॥ SoKss_6,1.88 // देवदासाभिधानश् च पतिर् अत्र ममाभवत् । कस्याप्य् एकस्य वणिजः साधुः कर्मकरो गृहे ॥ SoKss_6,1.89 // ताव् आवाम् अवसावात्र कृत्वा गेहं निजोचितम् । स्वस्वस्वामिगृहानीतपक्वान्नकृतवर्तनौ ॥ SoKss_6,1.90 // वारिधानी च कुम्भश् च मार्जनी मञ्चकस् तथा । अहं च मत्पतिश् चेति युग्मत्रितयम् एव नौ ॥ SoKss_6,1.91 // अकलिप्रसरे गेहे संतोषः सुखिनोर् अभूत् । देवपित्रतिथिप्रत्तशेषं प्रमितम् अश्नतोः ॥ SoKss_6,1.92 // एकैकतो ऽधिकं किंचिद् यद् आच्छादनम् अप्य् अभूत् । सुदुर्गताय कस्मैचित् तद् आवाभ्याम् अदीयत ॥ SoKss_6,1.93 // अथात्रोदभवत् तीव्रो दुर्भिक्षस् तेन चावयोः । भृत्यन्नम् अन्वहं प्राप्यम् अल्पम् अल्पम् उपानमत् ॥ SoKss_6,1.94 // ततः क्षुत्क्षामवपुषोः शनैर् नाव् अवसीदतोः । कदाचिद् आगाद् आहारकाले क्लान्तो ऽतिथिर् द्विजः ॥ SoKss_6,1.95 // तस्मै निःशेषम् आवाभ्यां द्वाभ्याम् अपि निजाशनम् । प्राणसंशयकाले ऽपि दत्तं यावच् च यच् च तत् ॥ SoKss_6,1.96 // भुक्त्वा तस्मिन् गते प्राणा भर्तारं मे तम् अत्यजन् । अर्थिन्य् अस्यादरो नास्मास्व् इति मन्युवशाद् इव ॥ SoKss_6,1.97 // ततश् चाहं समाधाय पत्ये समुचितां चिताम् । ÃrƬhà cÃvarƬhaÓ च विपद्भारो ममात्मनः ॥ SoKss_6,1.98 // अथ राजगृहे जाता जाताहं महिषी तव । अचिन्त्यं हि फलं सूते सद्यः सुकृतपादपः ॥ SoKss_6,1.99 // इत्य् उक्तः स तया राज्ञा धर्मदत्तो नृपो ऽब्रवीत् । एहि प्रिये स एवाहं पूर्वजन्मपतिस् तव ॥ SoKss_6,1.100 // वणिक्कर्मकरो ऽभूवं देवदासो ऽहम् एव सः । एतद् एव मयाप्य् अद्य प्राक्तनं जन्म हि स्मृतम् ॥ SoKss_6,1.101 // इत्य् उक्त्वा स्वान्य् अभिज्ञानान्य् उदीर्य स तया सह । देव्या विषण्णो हृष्टश् च राजा सद्यो दिवं गतः ॥ SoKss_6,1.102 // एवं तयोश् च मत्पित्रोर् लोकान्तरम् उपेयुषोः । मातुः स्वसा वर्धयितुं माम् अनैषीन् निजं गृहम् ॥ SoKss_6,1.103 // कन्यायां मयि चाभ्यागाद् एकस् तत्रातिथिर् मुनिः । मातृस्वसा च मां तस्य शुश्रूषायै समादिशत् ॥ SoKss_6,1.104 // स च कुन्त्य् एव दुर्वासा यत्नेनाराधितो मया । तद्वराच् च मया प्राप्तो धार्मिकस् त्वं पतिः प्रभो ॥ SoKss_6,1.105 // एवं भवन्ति भद्राणि धर्माद् एव यद् आदरात् । पितृभ्यां सह संप्राप्य राज्यं जातिर् अपि स्मृता ॥ SoKss_6,1.106 // एतत् स तारादत्ताया देव्याः श्रुत्वा वचो नृपः । कलिङ्गदत्तो धर्मैकसादरो निजगाद ताम् ॥ SoKss_6,1.107 // सत्यं सम्यक्कृतो ऽल्पो ऽपि धर्मो भूरिफलो भवेत् । तथा च प्राक्तनीं देवि सप्तद्विजकथां शृणु ॥ SoKss_6,1.108 // कुण्डिनाख्ये पुरे पूर्वम् उपाध्यायस्य कस्यचित् । ब्राह्मणस्याभवञ् शिष्याः सप्त ब्राह्मणपुत्रकाः ॥ SoKss_6,1.109 // स tä शिष्यान् उपाध्यायो धेनुं दुर्भिक्षदोषतः । गोमतः श्वशुराद् एकां याचितुं प्राहिणोत् ततः ॥ SoKss_6,1.110 // ते च गत्वान्यदेशस्थं दुर्भिक्षक्षामकुक्षयः । तं तद्गिरा तच्छ्वशुरं तच्छिष्या गां ययाचिरे ॥ SoKss_6,1.111 // सो ऽपि वृत्तिकरीम् एकां धेनुं तेभ्यः समर्पयत् । कृपणः क्षुधितेभ्यो ऽपि न तु तेभ्यो ऽशनं ददौ ॥ SoKss_6,1.112 // ततस् ते तां गृहीत्वा गाम् आयान्तो ऽर्धपथे क्षुधा । udgìhapŬitÃ÷ क्लान्ता निपेतुर् धरणीतले ॥ SoKss_6,1.113 // उपाध्यायगृहं दूरं दूरे चापद्गता वयम् । दुर्लभं सर्वतश् चान्नं तत् प्राणैर् गतम् एव नः ॥ SoKss_6,1.114 // एवं च धेनुर् अप्य् एषा निस्तोयवनमानुषे । अरण्ये ऽस्मिन् विपन्नैव गुर्वर्थो ऽल्पो ऽपि कस् ततः ॥ SoKss_6,1.115 // तद् अस्याः पिशितैः प्राणान् संधार्याशु गुरून् अपि । संभावयाम् अस्तच्छेषैर् आपत्कालो हि वर्तते ॥ SoKss_6,1.116 // इति संमन्त्र्य सप्तापि जघ्नुः सब्रह्मचारिणः । शास्त्रोक्तविधिना धेनुं तां पशूकृत्य तत्र ते ॥ SoKss_6,1.117 // इष्ट्वा देवान् पितॄन् भुक्त्वा तन्मांसं विधिवच् च तत् । जग्मुर् आदाय तच्छेषम् उपाध्यायस्य चान्तिकम् ॥ SoKss_6,1.118 // तस्मै प्रणम्य सर्वं ते शसंसुस् तद् यथा कृतम् । स तेभ्यः सापराधेभ्यो ऽप्य् अतुष्यत् satyabhëaïÃt ॥ SoKss_6,1.119 // दिनैः सप्तापि दुर्भिक्षदोषात् ते च विपेदिरे । जातिस्मराश् च भूयो ऽपि तेन सत्येन जज्ञिरे ॥ SoKss_6,1.120 // इत्थं फलति शुद्धेन सिक्तं संकल्पवारिणा । पुण्यबीजम् अपि स्वल्पं पुंसां कृषिकृताम् इव ॥ SoKss_6,1.121 // तद् एव दूषितं देवि दुष्टसंकल्पपाथसा । फलत्य् अनिष्टम् अत्रेदं वच्म्य् अन्यद् अपि तच् छृणु ॥ SoKss_6,1.122 // गङ्गायां तुल्यकालौ द्वौ तपस्य् अनशने जनौ । एको विप्रो द्वितीयश् च चण्डालस् तस्थतुः पुरा ॥ SoKss_6,1.123 // तयोर् विप्रः क्षुधाक्रान्तो निषादान् वीक्ष्य तत्रगान् । मत्स्यान् आदाय भुञ्जानान् एवं mƬho व्यचिन्तयत् ॥ SoKss_6,1.124 // अहो दास्याः सुता एते धन्या जगति धीवराः । ये यथाकामम् अश्नन्ति प्रत्यहं शफरामिषम् ॥ SoKss_6,1.125 // द्वितीयस् तु स चाण्डालो दृष्ट्वा तान् एव धीवरान् । अचिन्तयद् धिगस् त्व् एतान् क्रव्यादान् प्राणिघातिनः ॥ SoKss_6,1.126 // तत् किम् एवं स्थितस्येह दृष्टैर् एषां मुखैर् मम । इति संमील्य नेत्रे स तत्रासीत् स्वात्मनि स्थितः ॥ SoKss_6,1.127 // क्रमाच् चानशनेनोभौ विपन्नौ तौ द्विजान्त्यजौ । द्विजस् तत्र श्वभिर् भुक्तः शीर्णो गङ्गाजले ऽन्त्यजः ॥ SoKss_6,1.128 // ततो ऽकृतात्मा कैवर्तकुल एवात्र स द्विजः । अभ्यजायत तीर्थस्य गुणाज् जातिस्मरस् त्व् अभूत् ॥ SoKss_6,1.129 // चण्डालो ऽपि स तत्रैव गङ्गातीरे महीभुजः । गृहे जातिस्मरो जज्ञे धीरो ऽनुपहतात्मकः ॥ SoKss_6,1.130 // जातयोश् च तयोर् एवं प्राग्जन्मस्मरतोर् द्वयोः । एको ऽनुतेपे दासः सन् राजा सन् मुमुदे ऽपरः ॥ SoKss_6,1.131 // इति धर्मतरोर् मूलम् अशुद्धं यस्य मानसम् । शुद्धं यस्य च तद्रूपं फलं तस्य न संशयः ॥ SoKss_6,1.132 // इत्य् एतद् उक्त्वा देवीं तां तारादत्तां स भूपतिः । कलिङ्गदत्तः पुनर् अप्य् उवाचैनां प्रसङ्गतः ॥ SoKss_6,1.133 // किं च सत्त्वाधिकं कर्म देवी यन् नाम यादृशम् । फलाय तद् यतः सत्त्वम् अनुधावन्ति संपदः ॥ SoKss_6,1.134 // तथा च कथयाम्य् अत्र शृणु चित्राम् इमां कथाम् । अस्तीह भुवनख्यातावन्तीषूज्जयिनी पुरी ॥ SoKss_6,1.135 // राजते सितहर्म्यैर् या महाकालनिवासभूः । तत्सेवारससंप्राप्तकैलासशिखरैर् इव ॥ SoKss_6,1.136 // सच्चक्रवर्तिपानीयः प्रविशद् वाहिनीशतः । यदाभोगो ऽब्धिगम्भीरः सपक्षक्ष्माभृदाश्रितः ॥ SoKss_6,1.137 // तस्यां विक्रमसिंहाख्यो बभूवान्वर्थयाख्यया । राजा वैरिमृगा यस्य नैव सन् संमुखाः क्वचित् ॥ SoKss_6,1.138 // स च निष्प्रतिपक्षत्वाद् अलब्धसमरोत्सवः । अस्त्रेषु बाहुवीर्ये च सावज्ञो ऽन्तर् अतप्यत ॥ SoKss_6,1.139 // अथ सो ऽमरगुप्तेन तदभिर्पायवेदिना । कथान्तरे प्रसङ्गेन मन्त्रिणा जगदे नृपः ॥ SoKss_6,1.140 // देव दोर्दण्डदर्पेण शस्त्रविद्यामदेन च । आशंसताम् अपि रिपून् राज्ञां दोषो न दुर्लभः ॥ SoKss_6,1.141 // तथा च पूर्वं बाणेन युद्धयोग्यम् अरिं हरः । दर्पाद् भुजसहस्रस्य तावद् आराध्य याचितः ॥ SoKss_6,1.142 // यावत् प्राप्त तथाभूततद्वरः स मुरारिणा । देवेन वैरिणा संख्ये लूनबाहुवनः कृतः ॥ SoKss_6,1.143 // तस्मात् त्वयापि कर्तव्यो नासंतोषो युधं विना । काङ्क्षणीयो न चानिष्टो विपक्षो ऽपि कदाचन ॥ SoKss_6,1.144 // शस्त्रशिक्षा स्ववीर्यं च दर्शनीयं तवेह चेत् । योग्यभूमाव् अटव्यां तन्मृगयायां च दर्शय ॥ SoKss_6,1.145 // राज्ञां चाखेटकम् अपि व्यायामादिकृते मतम् । युद्धाध्वनि न शस्यन्ते राजानो ह्य् अकृतश्रमाः ॥ SoKss_6,1.146 // आरण्याश् च मृगा दुष्टाः शून्याम् इच्छन्ति मेदिनीम् । तेन ते नृपतेर् वध्या इत्य् अप्य् आखेटम् इष्यते ॥ SoKss_6,1.147 // न चाति ते निषेव्यन्ते तत्सेवाव्यसनेन हि । गता नृपतयः पूर्वम् अपि पाण्ड्वादयः क्षयम् ॥ SoKss_6,1.148 // इत्य् उक्तो ऽमरगुप्तेन मन्त्रिणा स सुमेधसा । राजा विक्रमसिंहो ऽत्र तथेति तद् अमन्यत ॥ SoKss_6,1.149 // अन्येद्युश् चाश्वपादातसारमेयमयीं भुवम् । विचित्रवागुरोच्छ्रायमयीश् च सकला दिशः ॥ SoKss_6,1.150 // सहर्षमृगयुग्रामनिनादमयम् अम्बरम् । कुर्वन् स मृगयाहेतोर् नगर्या निर्ययौ नृपः ॥ SoKss_6,1.151 // निर्गच्छन् गजपृष्ठस्थो बाह्ये शून्ये सुरालये । पुरुषौ द्वाव् अपश्यच् च विजने सहितस्थितौ ॥ SoKss_6,1.152 // स्वैरं मन्त्रयमाणौ च मिथः किम् अपि ताव् उभौ । दूरात् स तर्कयन् राजा जगाम मृगयावनम् ॥ SoKss_6,1.153 // तत्र प्रोत्खातखड्गेषु वृद्धव्याघ्रेषु च व्यधात् । तोषं स सिंहनादेषु भूभागेषु नगेषु च ॥ SoKss_6,1.154 // तां स विक्रमबीजाभैर् महीं तस्तार मौक्तिकैः । सिंहानां हस्तिहन्तॄणां निहतानां नखच्युतैः ॥ SoKss_6,1.155 // तिर्यञ्चस् तिर्यग् एवास्य पेतुर् वक्रप्लुता मृगः । लघु निर्भिद्य तान् पूर्वं हर्षं प्रापद् अवक्रगः ॥ SoKss_6,1.156 // कृताखेटश् च सुचिरं राजासौ श्रान्तसेवकः । आगाच् छिथिलितज्येन चापेनोज्जयिनीं पुनः ॥ SoKss_6,1.157 // तस्यां देवकुले तस्मिंस् तावत् कालं तथैव तौ । स्थितौ ददर्श पुरुषौ निर्गच्छन्यौ स दृष्टवान् ॥ SoKss_6,1.158 // काव् एतौ मन्त्रयेते च किं स्विद् एवम् इयच् चिरम् । नूनं चाराव् इमौ दीर्घरहस्यालापसेविनौ ॥ SoKss_6,1.159 // इत्य् आलोच्य प्रतीहारं विसृज्यानाययत् स तौ । पुरुषौ द्वाव् अवष्टभ्य राजा बद्धौ चकार च ॥ SoKss_6,1.160 // द्वितीये ऽहनि चास्थानं ताव् आनाय्य स पृष्टवान् । कौ युवां सुचिरं कश् च मन्त्रस्तावान् स वामिति ॥ SoKss_6,1.161 // ततस् तयोः स्वयं राज्ञा तत्र पर्यनुयुक्तयोः । याचिताभययोर् एको युवा वक्तुं प्रचक्रमे ॥ SoKss_6,1.162 // श्रूयतां वर्णयाम्य् एतद् यथावद् अधुना प्रभो । अभूत् करभको नाम विप्रो ऽस्याम् एव वः पुरि ॥ SoKss_6,1.163 // तस्य प्रवीरपुत्रेच्छकृताग्न्याराधनोद्भवः । अहम् एष महाराज वेदविद्याविदः सुतः ॥ SoKss_6,1.164 // तस्मिंश् च भार्यानुगते पितरि स्वर्गते शिशुः । अधीतविद्यो ऽप्य् आनाथ्यात् स्वमार्गं त्यक्तवान् अहम् ॥ SoKss_6,1.165 // प्रवृत्तश् चाभवं द्यूतं शस्त्रविद्याश् च सेवितुम् । कस्य नोच्छृङ्खलं बाल्यं गुरुशासनवर्जितम् ॥ SoKss_6,1.166 // तेन क्रमेण चोत्तीर्णे शैशवे जातदोर्मदः । अटवीम् एकदा बाणान् अहं क्षेप्तुं गतो ऽभवम् ॥ SoKss_6,1.167 // तावत् तेन पथा चैका नगर्या निर्गता वधूः । आगात् karïÅrathÃrƬhà जन्यैर् बहुभिर् अन्विता ॥ SoKss_6,1.168 // अकस्माच् च तदैवात्र करी त्रोटितशृङ्खलः । कुतो ऽप्य् आगत्य ताम् एव वधूम् अभ्यापतन् मदात् ॥ SoKss_6,1.169 // तद्भयेन च सर्वे ऽपि त्यक्त्वा ताम् अनुयायिनः । तद्भर्त्रापि सह क्लीबाः पलाय्येतस् ततो गताः ॥ SoKss_6,1.170 // तद् दृष्ट्वा सहसैवाहं ससंभ्रमम् अचिन्तयम् । हा कथं कातरैर् एभिस् त्यक्तैकेयं तपस्विनी ॥ SoKss_6,1.171 // तद् अहं वारणाद् अस्माद् रक्ष्याम्य् अशरणाम् इमाम् । आपन्नत्राणविकलैः किं प्राणैः पौरुषेण वा ॥ SoKss_6,1.172 // इत्य् अहं मुक्तनादस् तं गजेन्द्रं प्रति धावितः । गजो ऽपि तां स्त्रियं हित्वा स माम् एवाभ्यदुद्रुवत् ॥ SoKss_6,1.173 // ततो ऽहं भीतया नार्या वीक्ष्यमाणस् तया नदन् । पलायमानश् च गजं तं दूरम् अपकृष्टवान् ॥ SoKss_6,1.174 // क्रमात् पत्रघनां भग्नां प्राप्य शाखां महातरोः । आत्मानं च तयाच्छाद्य तरुमध्यमगाम् अहम् ॥ SoKss_6,1.175 // तत्राग्रे स्थापयित्वा तां शाखां तिर्यक् सुलाघवात् । पलायितो ऽहं हस्ती च स तां शाखाम् अचूर्णयत् ॥ SoKss_6,1.176 // ततो ऽहं योषितस् तस्याः समीपम् अगमं द्रुतम् । शरीरकुशलं चैताम् अपृच्छम् इह भीषिताम् ॥ SoKss_6,1.177 // सापि मां वीक्ष्य दुःखार्ता सहर्षा चावदत्तदा । किं मे कुशलमेतस्मै दत्ता कापुरुषाय या ॥ SoKss_6,1.178 // ईदृशे संकटे यो मां त्यक्त्वा क्वापि गतः प्रभो । एतत् तु कुशलं यत् त्वम् अक्षतः पुनर् ईक्षितः ॥ SoKss_6,1.179 // तन् मे स कतमो भर्ता त्वम् इदानीं पतिर् मम । येनात्मनिरपेक्षेण हृता मृत्युमुखाद् अहम् ॥ SoKss_6,1.180 // स चैष दृश्यते भृत्यैः सहागच्छन् पतिर् मम । अतः स्वैरं त्वम् अस्माकं पश्चाद् आगच्छ सांप्रतम् ॥ SoKss_6,1.181 // लब्धे ऽन्तरे हि मिलित यास्यामो यत्रकुत्रचित् । एवं तयोक्तस् तद् अहं तथेति प्रतिपन्नवान् ॥ SoKss_6,1.182 // सुरूपाप्य् अर्पितात्मापि परस्त्रीयं किम् एतया । इति धैर्यस्य मार्गो ऽयं न तारुण्यस्य सङ्गिनः ॥ SoKss_6,1.183 // क्षणाद् एत्य च सा भर्त्रा बाला संभाविता सती । तेन साकं सभृत्येन गन्तुं प्रावर्तत क्रमात् ॥ SoKss_6,1.184 // अहं च गुप्त तद्दत्तपाथेयः परवर्त्मना । पश्चाद् अलक्षितस् तस्य दूरम् अध्वानम् अभ्यगाम् ॥ SoKss_6,1.185 // सा च हस्तिभयभ्रष्टभङ्गाङ्गजनितां रुजम् । पथि मिथ्या वदन्ती तं पतिं स्पर्शे ऽप्य् अवर्जयत् ॥ SoKss_6,1.186 // कस्य रक्तोन्मुखी gìharƬhÃntarvi«adu÷sahà / तिष्ठेद् अनपकृत्य स्त्री भुजगीव विकारिता ॥ SoKss_6,1.187 // क्रमाच् च लोहनगरं प्राप्ताः स्मस् ते पुरं वयम् । वणिज्याजीविनो यत्र भर्तुस् तस्य गृहं स्त्रियाः ॥ SoKss_6,1.188 // स्थिताः स्मस् तद् अहश् चात्र सर्वे बाह्ये सुरालये । तत्र संमिलितश् चैष द्वितीयो ब्राह्मणः सखा ॥ SoKss_6,1.189 // नवे ऽपि दर्शने ऽन्योन्यम् आश्वासः समभूच् च नौ । चित्तं जानाति जन्तूनां प्रेम जन्मान्तरार्जितम् ॥ SoKss_6,1.190 // ततो रहस्यम् आत्मीयं सर्वम् अस्मै मयोदितम् । तद् बुद्ध्वैव तदा स्वैरं माम् एवम् अयम् अब्रवीत् ॥ SoKss_6,1.191 // तुष्णीं भवास्त्य् उपायो ऽत्र यत्कृते त्वम् इहागतः । एतस्या भर्तृभगिनी विद्यते ऽत्र वणिक्स्त्रियाः ॥ SoKss_6,1.192 // गृहीतार्था मया साकम् इतः सा गन्तुम् उद्यता । तत् करिष्ये तदीयेन साहाय्येन तवेप्सितम् ॥ SoKss_6,1.193 // इत्य् उक्त्वा माम् अयं विप्रो गत्वा तस्यास् तदा रहः । वणिग्वधू ननान्दुस् तद् यथावस्तु न्यवेदयत् ॥ SoKss_6,1.194 // अन्येद्युः कृतसंविच् च सा ननान्दा समेत्य ताम् । प्रावेशयद् भ्रातृजायां तत्र देवगृहान्तरे ॥ SoKss_6,1.195 // तत्रान्तः स्थितयोर् नौ च मध्याद् एतं तदैव सा । मित्त्रं मे भ्रातृजायायास् तस्या वेषम् अकारयत् ॥ SoKss_6,1.196 // कृततद्वेषम् एनं च गृहीत्वा नगरान्तरम् । भ्रात्रा सहाविशद् गेहं कृत्वा नः कार्यसंविदम् ॥ SoKss_6,1.197 // अहं च निर्गत्य ततस् तया पुरुषवेषया । वणिग्वध्वा समं प्राप्तः क्रमेणोज्जयिनीम् इमाम् ॥ SoKss_6,1.198 // तन् ननान्दा च सा रात्रौ तद् अहः सोत्सवात् ततः । मत्तसुप्तजनाद् गेहाद् अनेन सह निर्गता ॥ SoKss_6,1.199 // ततश् चायं गृहीत्वा तां विप्रच्छन्नैः प्रयाणकैः । आगतो नगरीम् एताम् अथावां मिलिताव् इह ॥ SoKss_6,1.200 // इत्य् आवाभ्याम् उभे भार्ये प्राप्ते प्रत्यग्रयौवने । ननान्दृभ्रातृजाये ते स्वानुरागसमर्पिते ॥ SoKss_6,1.201 // अतो निवासे सर्वत्र देव शङ्कामहे वयम् । कस्याश्वसिति चेतो हि विहितस्वैरसाहसम् ॥ SoKss_6,1.202 // तदवस्थानहेतोश् च वित्तार्थं च रहश् चिरम् । आवां मन्त्रयमाणौ ह्य् ओ दृष्टौ देवेन दूरतः ॥ SoKss_6,1.203 // दृष्ट्वानाय्य च संयम्य स्थापितौ चारशङ्कया । अद्य पृष्टौ च वृत्तान्तं स चैष कथितो मया ॥ SoKss_6,1.204 // देवः प्रभवतीदानीम् इत्य् अनेनोदिते तदा । राजा विक्रमसिंहस् तौ विप्रौ द्वाव् अप्य् abhëata ॥ SoKss_6,1.205 // तुष्टो ऽस्मि वां भयं मा भूद् इहैव पुरि तिष्ठतम् । अहम् एव च दास्यामि पर्याप्तं युवयोर् धनम् ॥ SoKss_6,1.206 // इत्य् उक्त्वा स ददौ राजा यथेष्टं जीवनं तयोः । तौ च भार्यान्वितौ तस्य निकटे तस्थतुः सुखम् ॥ SoKss_6,1.207 // इत्थं क्रियासु निवसन्त्य् अपि यासु तासु पुंसां श्रियः प्रबलसत्त्वबहिष्कृतासु । एवं च साहसधनेष्व् अथ बुद्धिमत्सु संतुष्य दाननिरताः क्षितिपा भवन्ति ॥ SoKss_6,1.208 // इत्य् ऐहिकेन च पुराविहितेन चापि स्वेनैव कर्मविभवेन शुभाशुभेन । शश्वद् भवेत् तदनुरूपविचित्रभोगः सर्वो हि नाम ससुरासुर एष सर्गः ॥ SoKss_6,1.209 // तत् स्वप्नवृत्तनिभतो नभसश् च्युता या ज्वाला त्वयान्तर् उदरं विशतीह दृष्टा । सा कापि देवि सुरजातिर् असंशयं ते गर्भं कुतो ऽपि खलु कर्मवशात् प्रपन्ना ॥ SoKss_6,1.210 // इति निजभर्तुर् वदनाच् छ्रुत्वा नृपतेः कलिङ्गदत्तस्य । देवी तारादत्ता प्राप सगर्भा परं प्रमदम् ॥ SoKss_6,1.211 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । ततः कलिङ्गदत्तस्य राज्ञो गर्भभरालसा । राज्ञी तक्षशिलायां सा तारादत्ता शनैर् अभूत् ॥ SoKss_6,2.1 // उदेष्यच् चन्द्रलेखां च प्राचीम् अनुचकार सा । आसन्नप्रसवा पाण्डुमुखी तरलतारका ॥ SoKss_6,2.2 // जज्ञे च तस्या नचिराद् अनन्यसदृशी सुता । वेधसः सर्वसौन्दर्यसर्गवर्णकसंनिभा ॥ SoKss_6,2.3 // ईदृक् पुत्रो न किं जात इतीव स्नेहशालिनः । रक्षाप्रदीपास् तत्क्रान्तिजिता विच्छायतां ययुः ॥ SoKss_6,2.4 // पिता कलिङ्गदत्तश् च जातां तां तादृशीम् अपि । दृष्ट्वा तद्रूपपुत्राशावैफल्यविमना अभूत् ॥ SoKss_6,2.5 // दिव्यां ताम् अपि संभाव्य स पुत्रेच्छुर् अदूयत । शोककन्दः क कन्या हि कानन्दः कायवान् सुतः ॥ SoKss_6,2.6 // ततश् चेतोविनोदाय खिन्नो निर्गत्य मन्दिरात् । ययौ नानाजिनाकारं विहारं स महीपतिः ॥ SoKss_6,2.7 // तत्रैकदेशे शुश्राव धर्मपाठकभिक्षुणा । जनमध्योपविष्टेन कथ्यमानम् इदं वचः ॥ SoKss_6,2.8 // अर्थप्रदानम् एवाहुः संसारे सुमहत्तपः । अर्थदः प्राणदः प्रोक्तः प्राणा ह्य् अर्थेषु कीलिताः ॥ SoKss_6,2.9 // बुद्धेन च परस्यार्थे करुणाकुलचेतसा । आत्मापि तृणवद्दत्तः का वराके धने कथा ॥ SoKss_6,2.10 // तादृशेन च धीरेण तपसा स गतस्पृहः । संप्राप्तदिव्यविज्ञानो बुद्धो बुद्धत्वम् आगतः ॥ SoKss_6,2.11 // आ शरीरम् अतः सर्वेष्व् इष्टेष्व् आशानिवर्तनात् । प्राज्ञः सत्त्वहितं कुर्यात् सम्यक्संबोधलब्धये ॥ SoKss_6,2.12 // तथा च पूर्वं कस्यापि कृतनाम्नो महीपतेः । अजायन्तातिसुभगः क्रमात् सप्त कुमारिकाः ॥ SoKss_6,2.13 // बाला एव च तास् त्यक्त्वा वैराग्येण पितुर् गृहम् । श्मशानं शिश्रियुः पृष्टा जगदुश् च परिच्छदम् ॥ SoKss_6,2.14 // असारं विश्वम् एवैतत् तत्रापीदं शरीरकम् । तत्राप्य् अभीष्टसंयोगसुखादि स्वप्नविभ्रमः ॥ SoKss_6,2.15 // एकं परिहितं त्व् अत्र संसारे सारम् उच्यते । तदेनेनापि देहेन कुर्मः सत्त्वहितं वयम् ॥ SoKss_6,2.16 // क्षिपामो जीवदेवैतच्छरीरं पितृकानने । क्रव्याद् गणोपयोगाय कान्तेनापि ह्य् अनेन किम् ॥ SoKss_6,2.17 // तथा च राजपुत्रो ऽत्र विरक्तः को ऽप्य् अभूत् पुरा । स युवापि सुकान्तो ऽपि परिव्रज्याम् अशिश्रियत् ॥ SoKss_6,2.18 // स जातु भिक्षुः कस्यापि प्रविष्टो वणिजो गृहम् । दृष्टस् तरुण्या तत्पत्न्या पद्मपत्रायतेक्षणः ॥ SoKss_6,2.19 // सा तल्लोचनलावण्यहृतचित्ता तम् अब्रवीत् । कथम् आत्तम् इदं कष्टम् ईदृशेन त्वया व्रतम् ॥ SoKss_6,2.20 // सा धन्या स्त्री तवानेन चक्षुषा या निरीक्ष्यते । प्रत्युक्तः स तया भिक्षुश् चक्षुर् एकम् अपाटयत् ॥ SoKss_6,2.21 // ऊचे च हस्ते कृत्वा तन्मातः पश्येद् अमीदृशम् । जुगुप्सितम् असृङ्मांसं गृह्यतां यदि रोचते ॥ SoKss_6,2.22 // ईदृग् एव द्वितीयं च वद रम्यं किम् एतयोः । इत्य् उक्ता तेन तद् दृष्ट्वा व्यषीदत् सा वणिग्वधूः ॥ SoKss_6,2.23 // उवाच च हहा पापं मया कृतम् अभव्यया । यद् अहं हेतुतां प्राप्ता लोचनोत्पाटने तव ॥ SoKss_6,2.24 // तच् छ्रुत्वा भिक्षुर् अवदन् मा भूद् अम्ब तव व्यथा । मम त्वया ह्य् उपकृतं यतः शृणु निदर्शनम् ॥ SoKss_6,2.25 // आसीत् कोऽपि पुरा कान्ते कुत्राप्य् उपवने यतिः । अनुजाह्नवि वैराग्यनिःशेषनिकषेच्छया ॥ SoKss_6,2.26 // तपस्यतश् च को ऽप्य् अस्य राजा तत्रैव दैवतः । विहर्तुम् आगतः साकम् अवरोधवधूजनैः ॥ SoKss_6,2.27 // विहृत्य पानसुप्तस्य पार्श्वाद् उत्थाय तस्य च । नृपस्य चापलाद् राज्ञ्यस् तदुद्याने किलाभ्रमन् ॥ SoKss_6,2.28 // दृष्ट्वा तत्रैकदेशे च तं समाधिस्थितं मुनिम् । अतिष्ठन् परिवार्यैनं किम् एतद् इति कौतुकात् ॥ SoKss_6,2.29 // चिरस्थितासु तास्व् अत्र प्रबुद्धः सो ऽथ भूपतिः । अपश्यन् दयिताः पार्श्वे तत बभ्राम सर्वतः ॥ SoKss_6,2.30 // ददर्श चात्र राज्ञीस् ताः परिवार्य मुनिं स्थिताः । कुपितश् चेर्ष्यया तस्मिन् खड्गेन प्राहरन् मुनौ ॥ SoKss_6,2.31 // ऐश्वर्यम् ईर्ष्या नैर्घृण्यं क्षीबत्वं निर्विवेकिता । एकैकं किं न यत् कुर्यात् पञ्चाङ्गित्वे तु का कथा ॥ SoKss_6,2.32 // ततो गते नृपे तस्मिन् कृत्ताङ्गम् अपि तं मुनिम् । अक्रुद्धं प्रकटीभूय काप्य् उवाचात्र देवता ॥ SoKss_6,2.33 // महात्मन् येन पापेन क्रोधेनैतत् कृतं त्वयि । स्वशक्त्या तम् अहं हन्मि मन्यते यदि तद् भवान् ॥ SoKss_6,2.34 // तच् छ्रुत्वा स जगादर्षिदेवि मा स्मैवम् आदिशः । स हि धर्मसहायो मे न विप्रीयकरः पुनः ॥ SoKss_6,2.35 // तत्प्रसादात् क्षमाधर्मं भगवत्याप्तवाहनम् । कस्य क्षमेय किं देवि नैवं चेत् स समाचरेत् ॥ SoKss_6,2.36 // कः कोपो नश्वरस्यास्य देहस्यार्थे मनस्विनः । प्रियाप्रियेषु साम्येन क्षमा हि ब्रह्मणः पदम् ॥ SoKss_6,2.37 // इत्य् उक्ता मुनिना साथ तपसा तस्य तोषिता । अङ्गानि देवता कृत्वा निर्व्रणानि तिरोदधे ॥ SoKss_6,2.38 // तद् यथा सो ऽपि तस्यर्षेर् उपकारी मतो नृपः । नेत्रोत्खननहेतोस् त्वं तपोवृद्ध्या तथाम्ब मे ॥ SoKss_6,2.39 // इत्य् उक्त्वा स वशी भिक्षुर् विनम्रां तां वणिग्वधूम् । कान्ते ऽपि वपुषि स्वस्मिन्न् अनास्थः सिद्धये ययौ ॥ SoKss_6,2.40 // तस्माद् बाले ऽपि रम्ये ऽपि कः काये गत्वरे ग्रहः । सत्त्वोपकारस् त्व् एतस्माद् एकः प्राज्ञस्य शस्यते ॥ SoKss_6,2.41 // तद् इमा वयम् एतस्मिन् निसर्गसुखसद्मनि । श्मशाने प्राणिनाम् अर्थे विन्यस्यम शरीरकम् ॥ SoKss_6,2.42 // इत्य् उक्त्वा परिवारं वाः सप्त राजकुमारिकाः । तथैव चक्रुः प्रापुश् च संसिद्धिं परमां ततः ॥ SoKss_6,2.43 // एवं निजे शरीरे ऽपि ममत्वं नास्ति धीमताम् । किं पुनः सुतदारादिपरिग्रहतृणोत्करे ॥ SoKss_6,2.44 // इत्य् आदि स नृपः श्रुत्वा विहारे धर्मपाठकात् । कलिङ्गदत्तो नीत्वा च दिनं प्रायात् स्वमन्दिरम् ॥ SoKss_6,2.45 // तत्रानुबाध्यमानश् च कन्याजन्मशुचा पुनः । स राजा गृहवृद्धेन केनाप्य् ऊचे द्विजन्मना ॥ SoKss_6,2.46 // राजन् किं कन्यकारत्नजन्मना परितप्यसे । पुत्रे ऽभ्यो ऽप्य् उत्तमाः कन्याः शिवाश् चेह परत्र च ॥ SoKss_6,2.47 // राज्यलुब्धेषु का तेषु पुत्रेष्व् आस्था महीभुजाम् । ये भक्षयन्ति जनकं बत मर्कटका इव ॥ SoKss_6,2.48 // नृपास् तु कुन्तिभोजाद् यः कुन्त्यादितनयागुणैः । तीर्णा दुःसहदुर्वासःप्रभृतिभ्यः पराभवम् ॥ SoKss_6,2.49 // फलं यच् च सुतादानात् कुतः पुत्रात् परत्र तत् । सुलोचनाकथाम् अत्र किं च वच्मि निशम्यताम् ॥ SoKss_6,2.50 // आसीद् राजा सुषेणाख्यश् चित्रकूटाचले युवा । कामो ऽन्य इव यो धात्रा निर्मितस् त्र्यम्बकेर्ष्यया ॥ SoKss_6,2.51 // स चक्रे दिव्यम् आरामं मूले तस्य महागिरेः । सुरणां नन्दनोद्यानवासवैरस्यदायिनम् ॥ SoKss_6,2.52 // तन्मध्ये च चकारैकां वापीम् उत्फल्लपङ्कजाम् । लक्ष्मीलीलारविन्दानां नवाकरमहीम् इव ॥ SoKss_6,2.53 // तस्यास् तस्थौ च सद्रत्नसोपानायास् तटे सदा । पत्नीनं स्वानुरूपाणाम् अभावाद् अवधूसखः ॥ SoKss_6,2.54 // एकदा तेन मार्गेण नभसा सुरसुन्दरी । रम्भा जम्भारिभवनाद् आजगाम यदृच्छया ॥ SoKss_6,2.55 // सा तं ददर्श राजानं तत्रोद्याने विहारिणम् । साक्षान् मधुम् इवोत्फुल्लपुष्पकाननमध्यगम् ॥ SoKss_6,2.56 // वापिकापद्मपतितां दिवो ऽनु पतितः श्रियम् । चन्द्रः किम् एष नैतद् वा श्रीर् अस्य ह्य् अनपायिनी ॥ SoKss_6,2.57 // नूनं पुष्पेषुर् उद्यानं पुष्पेच्छुः सो ऽयम् आगतः । किं तु सा रतिर् एतस्य क्व गता सहचारिणी ॥ SoKss_6,2.58 // इत्य् औत्सुक्यकृतोल्लेखा सावतीर्य नभोन्तरात् । रम्भा मानुषरूपेण राजानं तम् उपागमत् ॥ SoKss_6,2.59 // उपेतां तां च सहस दृष्ट्वा राजा सविस्मयः । अचिन्तयद् अहो केयम् असंभव्यवपुर् भवेत् ॥ SoKss_6,2.60 // न तावन् मानुषी येन पादौ नास्य रजःस्पृशौ । न चक्षुः सनिमेषं वा तस्माद् दिव्यैव काप्य् असौ ॥ SoKss_6,2.61 // प्रष्टव्या तु मया नेयं पलायेत हि जातुचित् । रतिभेदासहाः प्रायो दिव्याः कारणसंगताः ॥ SoKss_6,2.62 // इति ध्यायन् स नृपतिः k­tasaæbhëaïas तया । तत्क्रमेणैव तत्कालं तत्कण्ठाश्लेषम् आप्तवान् ॥ SoKss_6,2.63 // cikrŬa च चिरं सो ऽत्र साकम् अप्सरसा तया । दिवं सापि न सस्मार रम्यं प्रेम न जन्मभूः ॥ SoKss_6,2.64 // तत्सखीयक्षिणीवृष्टैर् अपूरि स्वर्णराशिभिः । सास्य भूमिर् नरेन्द्रस्य द्यौर् मेरुशिखरैर् इव ॥ SoKss_6,2.65 // कालेन चास्य राज्ञः सा सुषेणस्य वराप्सराः । असूतानन्यसदृशीं धृतगर्भा सती सुताम् ॥ SoKss_6,2.66 // प्रसूतमात्रैव च सा जगादैनं महीपतिम् । राजन् शापो ऽयम् ईदृङ् मे क्षीणो जातः स चाधुना ॥ SoKss_6,2.67 // अहं हि रम्भा नाकस्त्री त्वयि दृष्टे ऽनुरागिणी । जाते च गर्भे मुक्त्वा तं गच्छामस् तत्क्षणं वयम् ॥ SoKss_6,2.68 // समयो हीदृशो ऽस्माकं तद्रक्षेः कन्यकाम् इमाम् । एतद्विवाहान् नाके नौ भूयो भावी समागमः ॥ SoKss_6,2.69 // एवम् उक्त्वाप्सरा रम्भा विवशा सा तिरोदधे । तद्दुःखाच् च स राजाभूत् तदा प्राणव्ययोद्यतः ॥ SoKss_6,2.70 // निरास्थेनापि किं त्यक्तं विश्वामित्रेण जीवितम् । मेनकायां प्रयातायां प्रसूयैव शकुन्तलाम् ॥ SoKss_6,2.71 // इत्य् आदि सचिवैर् उक्तो ज्ञातार्थः स नृपो धृतिम् । शनैर् आदत्त कन्यां च पुनः संगमकारणम् ॥ SoKss_6,2.72 // तां च बालां तदेकाग्रः पिता सर्वाङ्गसुन्दरीम् । सो ऽतिलोचनसौन्दर्यान् नाम्ना चक्रे सुलोचनाम् ॥ SoKss_6,2.73 // कालेन यौवनप्राप्ताम् उद्यानस्थं ददर्श ताम् । युवा यदृच्छया भ्राम्यन् वत्साख्यः काश्यपो मुनिः ॥ SoKss_6,2.74 // स तपोराशिरूपो ऽपि दृष्ट्वैवैतां नृपात्मजाम् । अनुरागरसज्ञो ऽभूद् इति चात्र व्यचिन्तयत् ॥ SoKss_6,2.75 // अहो रूपं किम् अप्य् अस्याः कन्यायाः परमाद्भुतम् । नेमां प्राप्नोति चेद् भार्यां किम् अन्यत् तपसः फलम् ॥ SoKss_6,2.76 // इति ध्यायन् मुनियुवा स सुलोचनया तया । अदर्शि प्रज्वलत्तेजा विधूम इव पावकः ॥ SoKss_6,2.77 // तं वीक्ष्य सापि सप्रेमा साक्षसूत्रकमण्डलुम् । शान्तश् च कमनीयश् च को ऽयं स्याद् इत्य् अचिन्तयत् ॥ SoKss_6,2.78 // वरणायेव चोपेत्य नयनोत्पलमालिकाम् । क्षिपन्ती तस्य वपुषि प्रणामम् अकरोन् मुनेः ॥ SoKss_6,2.79 // पतिं समाप्नुहीत्य् आशीस् तस्यास् तेनाभ्यधीयत । सुरासुरदुरुल्लङ्घ्यमन्मथाज्ञावशात्मना ॥ SoKss_6,2.80 // ततो ऽसामान्यतद्रूपलोभलुण्ठितलज्जया । तयाप्य् ऊचे स विनमद्वक्त्रया मुनिपुंगवः ॥ SoKss_6,2.81 // एषा यदीच्छा भवतो निर्मालापो न चेद् अयम् । तद् देव दाता नृपतिः पिता मे यच्यताम् इति ॥ SoKss_6,2.82 // अथान्वयं परिजनान् मुनिस् तस्या निशम्य सः । गत्वा नृपं तत्पितरं सुषेणं ताम् अयाचत ॥ SoKss_6,2.83 // सो ऽपि तं वीक्ष्य तपसा वपुषा चातिभूमिगम् । उवाच रचितातिथ्यो राजा मुनिकुमारकम् ॥ SoKss_6,2.84 // जाताप्सरसि रम्भायां कन्यैषा भगवन् मम । अस्या विवाहान् नाके मे तया भावी समागमः ॥ SoKss_6,2.85 // एवं तया व्रजन्त्या द्यां रम्भयैव ममोदितम् । एतत् कथं महाभाग भवेद् इति निरूप्यताम् ॥ SoKss_6,2.86 // तच् छ्रुत्वा मुनिपुत्रो ऽसौ क्षणम् एवम् अचिन्तयत् । किं पुरा मेनकोद्भूता सर्पदष्टा प्रमद्वरा ॥ SoKss_6,2.87 // दत्त्वायुषो ऽर्धं मुनिना न भार्या रुरुणा कृता । त्रिशङ्कुः किं न नीतो द्यां विश्वामित्रेण लुब्धकः ॥ SoKss_6,2.88 // तद् इदं स्वतपोभागव्ययात् किं न करोम्य् अहम् । इत्य् अलोच्य न भारो ऽयम् इत्य् उक्त्वा सो ऽब्रवीन् मुनिः ॥ SoKss_6,2.89 // हे देवतास् तपोंशेन मदीयेनैष भूपतिः । सशरीरो दिवं यातु रम्भासंभोगसिद्धये ॥ SoKss_6,2.90 // इत्य् उक्ते तेन मुनिना ӭण्वन्त्यां राजसंसदि । एवम् अस्त्व् इति सुव्यक्ता दिव्या वाग् उदभूत् ततः ॥ SoKss_6,2.91 // ततः सुलोचनां तस्मै मुनये काश्यपाय ताम् । वत्साय दत्त्वा तनयां स राजा दिवम् उद्ययौ ॥ SoKss_6,2.92 // तत्र दिव्यत्वम् आसाद्य तया शक्रनियुक्तया । स रेमे रम्भया साकं भूयो दिव्यानुभावया ॥ SoKss_6,2.93 // इत्थं कृतार्थतां देव सुषेणः प्राप कन्यया । कन्या युष्मादृशां गेहेष्व् ईदृश्यो ऽवतरन्ति हि ॥ SoKss_6,2.94 // तद् एषा कापि दिव्या ते जात शापच्युता गृहे । कन्या नूनम् अतो मा गाः शुचं तज् जन्मना विभो ॥ SoKss_6,2.95 // इति श्रुत्वा कथां राजा गृहवृद्धाद् द्विजन्मनः । कलिङ्गदत्तो नृपतिर् जहौ चिन्तां तुतोष च ॥ SoKss_6,2.96 // तां च चक्रे निजसुतां नयनानन्ददायिनीम् । नाम्ना कलिङ्गसेनेति बालाम् इन्दुकलोपमाम् ॥ SoKss_6,2.97 // सापि तस्य पितुर् गेहे राजपुत्री ततः क्रमात् । कलिङ्गसेना ववृधे वयस्यामध्यवर्तिनी ॥ SoKss_6,2.98 // विजहार च हर्म्येषु सा गृहेषु वनेषु च । krŬÃrasamayasyeva लहरी शैशवाम्बुधेः ॥ SoKss_6,2.99 // कदाचिद् अथ हर्म्यस्थां केलिसक्तां ददर्श ताम् । मायासुरसुता यान्ती व्योम्ना सोमप्रभाभिधा ॥ SoKss_6,2.100 // सा ताम् आलोक्य रूपेण मुनिमानसमोहिनीम् । सोमप्रभा नभःस्थैव जातप्रीतिर् अचिन्तयत् ॥ SoKss_6,2.101 // केयं किम् ऐन्दवी मूर्तिः कान्तिस् तस्या दिवा कुतः । रतिर् वा यदि कामः क्व कन्यका तद् अवैम्य् अहम् ॥ SoKss_6,2.102 // अत्र राजगृहे कापि दिव्या शापच्युता भवेत् । जाने जन्मान्तरे चाभून् नूनं सख्यं ममैतया ॥ SoKss_6,2.103 // एतद् धि मे वदत्य् अस्याम् अतिस्नेहाकुलं मनः । तद्युक्तं कर्तुम् एतां मे स्वयं वरसखीं पुनः ॥ SoKss_6,2.104 // इति संचिन्त्य बालायास् तस्याः संत्रासशङ्कया । सोमप्रभा सा अगनादलक्षितम् अवातरत् ॥ SoKss_6,2.105 // मनुष्यकन्यकाभावम् आश्रित्याश्वासकारणम् । सास्याः कलिङ्गसेनायाः शनैर् उपससर्प च ॥ SoKss_6,2.106 // दिष्ट्या राजसुता कापि स्वयम् अत्यद्भुताकृतिः । असौ समागता पार्श्वम् उचितेयं सखी मम ॥ SoKss_6,2.107 // इति तद्दर्शनाद् एव विचिन्त्योत्थाय चादरात् । कलिङ्गसेनाप्य् आलिङ्गत् सा तां सोमप्रभां तदा ॥ SoKss_6,2.108 // उपवेश्य च पप्रच्छ क्षणाद् अन्वयनामनी । वक्ष्यामि सर्वं तिष्ठेति तां च सोमप्रभाब्रवीत् ॥ SoKss_6,2.109 // ततः कथाक्रमेणैव वाचा सख्यम् अबध्यत । ताभ्याम् उभाभ्यम् अन्योन्यहस्तग्रहपुरःसरम् ॥ SoKss_6,2.110 // अथ सोमप्रभावादीत् सखि त्वं राजकन्यका । राजपुत्रैः समं सख्यं कृच्छ्राद् अप्य् अतिवाह्यते ॥ SoKss_6,2.111 // अल्पेनाप्य् अपराधेन ते हि कुप्यन्त्य् अमात्रया । राजपुत्रवणिक्पुत्रकथां शृण्व् अत्र वच्मि ते ॥ SoKss_6,2.112 // नगर्यां पुष्करावत्यां gƬhasenÃbhidho नृपः । आसीत् तस्य च जातो ऽभूद् एक एव किलात्मजः ॥ SoKss_6,2.113 // स राजपुत्रो दृप्तः सन्न् एकपुत्रतया शुभम् । अशुभं वापि यच् चक्रे पिता तस्यासहिष्ट तत् ॥ SoKss_6,2.114 // भ्राम्यतोपवने जातु दृष्टस् तेनैकपुत्रकः । वणिजो ब्रह्मदत्तस्य स्वतुल्यविभवाकृतिः ॥ SoKss_6,2.115 // दृष्ट्वा च सद्यः सो ऽनेन स्वयंवरसुहृत्कृतः । तदैव चैकरूपौ तौ जातौ राजवणिक्सुतौ ॥ SoKss_6,2.116 // स्थातुं न शेकतुः क्षिप्रं ताव् अन्योन्यम् अदर्शनम् । आशु बध्नाति हि प्रेम प्राग्जन्मान्तरसंस्तवः ॥ SoKss_6,2.117 // नोपभुङ्क्ते स्म तं भोगं राजपुत्रः कदाचन । वणिक्पुत्रस्य यस् तस्य नादाव् एवोपकल्पितः ॥ SoKss_6,2.118 // एकदा सुहृदस् तस्य निश्चित्योद्वाहम् आदितः । अहिच्छत्रं विवाहाय स प्रतस्थे नृपात्मजः ॥ SoKss_6,2.119 // मित्त्रेण तेन साकं च gajÃrƬha÷ ससैनिकः । गच्छन्न् इक्षुमतीतीरं प्राप्य सायं समावसत् ॥ SoKss_6,2.120 // तत्र चन्द्रोदये पानम् आसेव्य शयनं श्रितः । अर्थितो निजया धात्र्या कथां वक्तुं प्रचक्रमे ॥ SoKss_6,2.121 // उपक्रान्तकथो जह्रे श्रान्तो मत्तश् च निद्रया । धात्री च तद्वत् सो ऽप्य् आसीत् स्नेहाज् जाग्रद्वणिक्सुतः ॥ SoKss_6,2.122 // ततः सुप्तेषु चान्येषु स्त्रीणाम् इव मिथः कथा । गगने शुश्रुवे तेन वणिक्पुत्रेण जाग्रता ॥ SoKss_6,2.123 // अनाख्याय कथां सुप्तः पापो ऽयं तच् छपाम्य् अहम् । परिद्रक्ष्यत्य् असौ हारं प्रातस्तं चेद् ग्रहीष्यति ॥ SoKss_6,2.124 // कण्ठलग्नेन तेनैष तत्क्षणं मृत्युम् आप्स्यति । इत्य् उक्त्वा विररामैका द्वितीया च ततो ऽब्रवीत् ॥ SoKss_6,2.125 // अतो यद्य् अयम् उत्तीर्णस् तद् द्रक्ष्यत्य् आम्रपादपम् । वियोक्ष्यते फलान्य् अस्य ततः प्राणैर् विमोक्ष्यते ॥ SoKss_6,2.126 // इत्य् उक्त्वा व्यरमत् सापि तृतीयाभिधधे ततः । यद्य् एतद् अपि तीर्णो ऽयं तद्विवाहकृते गृहम् ॥ SoKss_6,2.127 // प्रविष्टश् चेत् तद् एवास्य हन्तुं पृष्ठे पतिष्यति । उक्त्वेति न्यवृतत् सापि चतुर्थी व्याहरत् ततः ॥ SoKss_6,2.128 // अतो ऽपि यदि निस्तीर्णस् तन् नक्तं वासवेश्मनि । प्रविष्टः शतकृत्वो ऽयं क्षुतं सद्यः करिष्यति ॥ SoKss_6,2.129 // शतकृत्वो ऽपि यद्य् अस्य जीवेति न वदिष्यति । कश्चिद् अत्र ततश् चैष मृत्योर् वशम् उपैष्यति ॥ SoKss_6,2.130 // येन चेदं श्रुतं सो ऽस्य रक्षार्थं यदि वक्ष्यति । तस्यापि भविता मृत्युर् इत्य् उक्त्वा सा न्यवर्तत ॥ SoKss_6,2.131 // वणिक्सुतश् च तत् सर्वं श्रुत्वा निर्घातदारुणम् । स तस्य राजपुत्रस्य स्नेहोद्विग्नो व्यचिन्तयत् ॥ SoKss_6,2.132 // उपक्रन्ताम् अनाख्यातां धिक् कथां यद्य् अलक्षिताः । देवतः श्रोतुम् आयाताः शपन्त्यस् तु कुतूहलात् ॥ SoKss_6,2.133 // तद् एतस्मिन् मृते राजसुते को ऽर्थो ममासुभिः । अतो ऽयं रक्षणीयो मेत्य् उक्त्या प्राणसमः सुहृत् ॥ SoKss_6,2.134 // वृत्तान्तो ऽपि न वाच्यो ऽस्य मा भूद् दोषो ममाप्य् अतः । इत्य् आलोच्य निशां निन्ये स कृच्छ्रेण वणिक्सुतः ॥ SoKss_6,2.135 // राजपुत्रो ऽपि स प्रातः प्रस्थितस् तत्सखः पथि । ददर्श पुरतो हारं तम् आदातुम् इयेष च ॥ SoKss_6,2.136 // ततो ऽब्रवीद् वणिक्पुत्रो हारं मा स्म ग्रहीः सखे । मायेयम् अन्यथा नैते पश्येयुः सैनिकाः कथम् ॥ SoKss_6,2.137 // तच् छ्रुत्वा तं परित्यज्य गच्छन्न् अग्रे ददर्श सः । आम्रवृक्षं फलान्य् अस्य भोक्तुं चैच्छन् नृपात्मजः ॥ SoKss_6,2.138 // वणिक्पुत्रेण च प्राग्वत् ततो ऽपि स निवारितः । सान्तःखेदः शनैर् गच्छन् प्राप श्वशुरवेश्म तत् ॥ SoKss_6,2.139 // तत्रोद्वाहकृते वेश्म विशन् द्वारान् निवर्तितः । तेनैव सख्या यावच् च तावत् तत्पतितं गृहम् ॥ SoKss_6,2.140 // ततः कथंचिद् उत्तीर्णः किंचित् सप्रत्ययो निशि । निवासकं विवेशान्यं राजपुत्रो वधूसखः ॥ SoKss_6,2.141 // तत्र तस्मिन् वणिक्पुत्रे प्रविश्यालक्षितस्थिते । शतकृत्वः क्षुतं चक्रे शयनीयाश्रितो ऽथ सः ॥ SoKss_6,2.142 // शतकृत्वो ऽपि तस्यात्र नीचैर् जीवेत्य् उदीर्य सः । कृतकार्यो वणिक्पुत्रो हृष्टः स्वैरं बहिर् ययौ ॥ SoKss_6,2.143 // निर्यान्तं तम् अपश्यच् च राजपुत्रो वधूसखः । ईर्ष्याविस्मृततत्स्नेहः क्रुद्धो द्वाःस्थान् उवाच च ॥ SoKss_6,2.144 // पापात्मायं रहःस्थस्य प्रविष्टो ऽन्तःपुरं मम । तद् बद्ध्वा स्थाप्यतां यावत् प्रभाते ऽसौ निगृह्यते ॥ SoKss_6,2.145 // तद् बुद्ध्वा रक्षिभिर् बद्धो निशां निन्ये वणिक्सुतः । प्रातर् वध्यभुवं तैश् च नीयमानो ऽब्रवीत्स तान् ॥ SoKss_6,2.146 // आदौ नयत मां तावद् राजपुत्रान्तिकं यतः । वक्ष्यामि कारणं किंचित् ततः कुरुत मे वधम् ॥ SoKss_6,2.147 // इत्य् उक्तैस् तेन तैर् गत्वा विज्ञप्तः स नृपात्मजः । सचिवैर् बोधितश् चान्यैस् तस्यानयनम् आदिशत् ॥ SoKss_6,2.148 // आनीतः सो ऽब्रवीत् तस्मै वृत्तान्तं राजसूनवे । प्रत्ययाद् गृहपातोत्थान् मेने सत्यं च सो ऽपि तत् ॥ SoKss_6,2.149 // ततस् तुष्टः समं सख्य वधमुक्तेन तेन सः । आययौ राजतनयः कृतदारो निजां पुरीम् ॥ SoKss_6,2.150 // तत्र सो ऽपि सुहृत् तस्य कृतदारो वणिक्सुतः । स्तूयमानगुणः सर्वैर् जनैर् आसीद् यथासुखम् ॥ SoKss_6,2.151 // एवम् उच्छृङ्खला भूत्वा स्वनियन्तृप्रमाथिनः । राजपुत्रा न मन्यन्ते हितं मत्ता गजा इव ॥ SoKss_6,2.152 // वेतालैस् तैश् च का मैत्त्री ये विहस्य हरन्त्य् असून् । तद् राजपुत्रि सख्यं मे म स्म व्यभिचरः सदा ॥ SoKss_6,2.153 // इति श्रुत्वा कथाम् एतां हर्म्ये सोमप्रभामुखात् । कलिङ्गसेना सस्नेहं तां सखीं pratyabhëata ॥ SoKss_6,2.154 // एते पिशाचा न त्व् एते राजपुत्रा मताः सखि । पिशाचदुर्ग्रहकथाम् अहम् आख्यामि ते शृणु ॥ SoKss_6,2.155 // यज्ञस्थलाख्ये को ऽप्य् आसीद् अग्रहारे पुरा द्विजः । स जातु दुर्गतः këÂhÃny आहर्तुम् अटवीं ययौ ॥ SoKss_6,2.156 // तत्र këÂhaæ कुठारेण पाट्यमानं विधेर् वशात् । आपत्य तस्य जङ्घायां भित्त्वान्तः प्रविवेश तत् ॥ SoKss_6,2.157 // ततः स प्रस्रवद्रक्तो दृष्ट्वा केनापि मूर्च्छितः । उत्क्षिप्यानीयत गृहं पुंसां प्रत्यभिजानता ॥ SoKss_6,2.158 // तत्र विह्वलया पत्न्या तस्य प्रक्षाल्य शोणितम् । आश्वास्य तस्य जङ्घायां निबद्धो व्रणपट्टकः ॥ SoKss_6,2.159 // ततश् चिकित्स्यमानः सन् व्रणस् तस्य दिने दिने । न परं न रुरोहैव यावन् nìÅtvam आययौ ॥ SoKss_6,2.160 // ततो nìÅvraïÃt खिन्नो दरिद्रो मरणोद्यतः । अभ्येत्य सख्या विप्रेण केनापि जगदे रहः ॥ SoKss_6,2.161 // सखा मे यज्ञदत्ताख्यश् चिरं भूत्वातिदुर्गतः । पिशाचसाधनं कृत्वा धनं प्राप्य सुखी स्थितः ॥ SoKss_6,2.162 // तच् च तत्साधनं तेन ममाप्य् उक्तं त्वम् अप्य् अतः । पिशाचं साधय सखे स ते रोपयिता व्रणम् ॥ SoKss_6,2.163 // इत्य् उक्त्वाख्यातमन्त्रो ऽसाव् उवाचास्य क्रियाम् इमाम् । उत्थाय पश्चिमे यामे मुक्तकेशो दिगम्बरः ॥ SoKss_6,2.164 // अनाचान्तश् च मुष्टी द्वौ तण्डुलानां यथाक्षमम् । द्वाभ्याम् आदाय हस्ताभ्यां जपन् गच्छेश् चतुष्पथम् ॥ SoKss_6,2.165 // तत्र तण्डुलमुष्टी द्वौ स्थापयित्वा ततः सखे । मौनेनैव त्वम् आगच्छेर् मा वीक्षिष्ठाश् च पृष्ठतः ॥ SoKss_6,2.166 // एवं कुरु सदा यावत् पिशाचो व्यक्ततां गतः । अहं हि हन्मि ते व्याधिम् इति त्वां वक्ष्यति स्वयम् ॥ SoKss_6,2.167 // ततो ऽभिनन्देस् तं सो ऽथ तव रोगं हरिष्यति । इत्य् उक्तस् तेन मित्त्रेण स द्विजस् तत् तथाकरोत् ॥ SoKss_6,2.168 // ततः सिद्धः पिशाचः स तस्यार्तस्य महौषधीः । हिमाचलेन्द्राद् आनीय रोपयाम् आस तं व्रणम् ॥ SoKss_6,2.169 // जगाद च प्रहृष्टं तं सो ऽथ लग्नग्रहो द्विजम् । देहि व्रणं द्वितीयं मे यावत् तं रोपयाम्य् अहम् ॥ SoKss_6,2.170 // न चेत् सृजाम्य् अनर्थं ते शरीरं संहरामि वा । तच् छ्रुत्वा स द्विजो भीतः सद्यो मुक्त्यै तम् अभ्यधात् ॥ SoKss_6,2.171 // व्रणं द्वितीयं दास्यामि सप्तभिस् ते दिनैर् इति । ततस् तेनोज्झितः सो ऽभून् निराशो जीविते द्विजः ॥ SoKss_6,2.172 // इत्य् उक्त्वा विरता मध्याद् अश्लीलाख्यानलज्जया । कलिङ्गसेना भूयः सावादीत् सोमप्रभाम् इदम् ॥ SoKss_6,2.173 // ततो व्रणान्तरालाभाद् आर्तं विप्रम् उवाच तम् । दृष्ट्वा पृष्ट्वा च दुहिता विदग्धा मृतभर्तृका ॥ SoKss_6,2.174 // वञ्चये ऽहं पिशाचं तं गच्छ त्वं ब्रूहि तं पुनः । nìÅvraïo मद्दुहितुर् भवता रोप्यताम् इति ॥ SoKss_6,2.175 // तच् छ्रुत्वा मुदितो गत्वा तथैवोक्त्वा च स द्विजः । अनैषीद् दुहितुस् तस्याः पिशाचं तं ततो ऽन्तिकम् ॥ SoKss_6,2.176 // सा च तस्य पिशाचस्य वराङ्गं स्वम् अदर्शयत् । रोपयेमं व्रणं भद्र ममेति ब्रुवती रहः ॥ SoKss_6,2.177 // स च mƬha÷ पिशाचो ऽस्या वराङ्गे सततं ददौ । पिण्डीलेपादि न त्व् आसीत् स तं रोपयितुं क्षमः ॥ SoKss_6,2.178 // दिनैश् च खिन्नस् तस्याः स कृत्वा जङ्घे निजांसयोः । किंस्विन् न रोहतीत्य् एवं तद्वराङ्गं व्यलोकयत् ॥ SoKss_6,2.179 // यावद् द्वितीयं तस्याधः स पयुव्रणम् ऐक्षत । तं दृष्ट्वैव च संभ्रान्तः स पिशाचो व्यचिन्तयत् ॥ SoKss_6,2.180 // एको न रोपितो यावद् उत्पन्नो ऽयं व्रणो ऽपरः । सत्यः प्रवादो यच्छिद्रेष्व् अनर्था यान्ति भूरिताम् ॥ SoKss_6,2.181 // प्रभवन्ति यतो लोकाः प्रलयं यान्ति येन च । संसारवर्त्म विवृतं कः पिधातुं तद् ईश्वरः ॥ SoKss_6,2.182 // इत्य् आलोच्य विरुद्धार्थसिद्ध्या बन्धनशङ्कया । स पिशाचस् ततो मूर्खः पलाय्यादर्शनं ययौ ॥ SoKss_6,2.183 // एवं च वञ्चयित्वा तं पिशाचं मोचितस् तया । दुहित्रा स द्विजस् तस्थौ रोगोत्तीर्णो यथासुखम् ॥ SoKss_6,2.184 // इत्थं पिशाचास् तत् तुल्या बाला राजसुताश् च ये । ते सिद्धा अप्य् अनर्थाय सखि रक्ष्यास् तु बुद्धिभिः ॥ SoKss_6,2.185 // राजपुत्र्यः कुलीनास् तु नैतादृश्यः श्रुताः क्वचित् । अतो ऽन्यथा न भाव्यं ते सखि मत्संगतं प्रति ॥ SoKss_6,2.186 // एवं कलिङ्गसेनाया मुखाच् छ्रुत्वा यथाक्रमम् । सहासचित्रमधुरं तोषं सोमप्रभा ययौ ॥ SoKss_6,2.187 // इतो मे षष्टियोजन्यां गृहं याति च वासरः । चिरं स्थितास्मि तत् तन्वि यामीत्य् एताम् उवाच च ॥ SoKss_6,2.188 // ततो ऽस्तगिरिशेखरं व्रजति वासरेशे शनैः सखीं पुनर् उपागमत् प्रणयिनीं समापृच्छ्य ताम् । क्षणं जनितविस्मया गगनमार्गम् उत्पत्य सा जगाम वसतिं निजां प्रसभम् एव सोमप्रभा ॥ SoKss_6,2.189 // विलोक्य च तद् अद्भुतं बहुवितर्कम् अत्यद्भुतं प्रविश्य समचिन्तयत् किल कलिङ्गसेना च सा । न वेद्मि किम् असाव् अहो मम सखी हि सिद्धाङ्गना भवेत् किम् अथवाप्सराः किम् अथवापि विद्याधरी ॥ SoKss_6,2.190 // दिव्या तावद् इयं भवत्य् अवितथं व्योमाग्रसंचारिणी दिव्या यान्ति च मानुषीभिर् असमस्नेहाहृताः संगतिम् । भेजे किं नृपतेः पृथोस् तनयया सख्यं न सारुन्धती तत्प्रीत्या पृथुर् आनिनाय सुरभिं स्वर्गान् न किं भूतले ॥ SoKss_6,2.191 // तत्क्षीराशनतो न किं पुनर् असौ भ्रष्टो ऽपि यातो दिवं संभूताश् च ततः प्रभृत्य् अविकला गावो न किं भूतले । तद् धन्यास्मि शुभोदयाद् उपनता दिव्या सखीयं मम प्रातश् चान्वयनामनी सुनिपुणं प्रक्ष्यामि ताम् आगताम् ॥ SoKss_6,2.192 // इत्य् आदि राजतनया हृदि चिन्तयन्ती तां यामिनीम् अनयद् अत्र कलिङ्गसेना । सोमप्रभा च निजवेश्मनि भूय एव तद्दर्शनोत्सुकमना रजनीं निनाय ॥ SoKss_6,2.193 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । ततः सोमप्रभा प्रातस् तद्विनोदोपपादिनीम् । न्यस्तदारुमयानेकम् आयसद्यन्त्रपुत्रिकाम् ॥ SoKss_6,3.1 // करण्डिनां समादाय सा नभस्तलचारिणी । तस्याः कलिङ्गसेनाया निकटं पुनर् आययौ ॥ SoKss_6,3.2 // कलिङ्गसेनाप्य् आलोक्य ताम् आनन्दाश्रुनिर्भरा । उत्थाय कण्ठे जग्राह पार्श्वासीनाम् उवाच च ॥ SoKss_6,3.3 // त्वदीयमुखपूर्णेन्दुदर्शनेन विना सखि । तमोमयी त्रियामाद्य शतयाम् एव मे गता ॥ SoKss_6,3.4 // तज्जन्मान्तरसंबन्धः कीदृशः स्यात् त्वया मम । यस्यायं परिणामो ऽद्य त्वं देवी वेत्सि चेद् वद ॥ SoKss_6,3.5 // तच् छ्रुत्वा राजपुत्रीं ताम् एवं सोमप्रभाब्रवीत् । ईदृङ् मे नास्ति विज्ञानं न हि जातिं स्मराम्य् अहम् ॥ SoKss_6,3.6 // न चात्र मुनयो ऽभिज्ञाः के चित् तु यदि जानते । तैः कृतं तादृशं पूर्वं परतत्त्वविदश् च ते ॥ SoKss_6,3.7 // एवम् उक्तवतीं भूयः प्रेमविश्रम्भपेशलम् । कलिङ्गसेना पप्रच्छ विजने तां सकौतुका ॥ SoKss_6,3.8 // ब्रूहि मे सखि कस्येह देवजातेः पितुस् त्वया । जन्मनालंकृतो वंशो मुक्तयेव सुवृत्तया ॥ SoKss_6,3.9 // जगत्कर्णामृतं किं च तव नाम सुलक्षणे । करण्डिका किमर्थेयम् अस्याम् अस्ति च वस्तु किम् ॥ SoKss_6,3.10 // एवं कलिङ्गसेनायाः श्रुत्वा सप्रणयं वचः । सोमप्रभा सा सर्वं तत् क्रमाद् वक्तुं प्रचक्रमे ॥ SoKss_6,3.11 // अस्ति त्रिजगति ख्यातो मयो नाम महासुरः । आसुरं भावम् उत्सृज्य शौरिं स शरणं श्रितः ॥ SoKss_6,3.12 // तेन दत्ताभयश् चक्रे स च वज्रभृतः सभाम् । दैत्याश् च देवपक्षो ऽयम् इति तं प्रति चुक्रुधुः ॥ SoKss_6,3.13 // तद्भयात् तेन विन्ध्याद्रौ मायाविवरमन्दिरम् । अगम्यम् असुरेन्द्राणां बह्वाश्चर्यमयं कृतम् ॥ SoKss_6,3.14 // तस्यावां द्वे दुहितरौ मयस्य ब्रह्मचारिणी । ज्येष्ठा स्वयंप्रभा नाम कुमारी तद्गृहस्थिता ॥ SoKss_6,3.15 // अहं सोमप्रभा नाम कनिष्ठा सा त्व् अहं सखि । नलकूबरसंज्ञाय दत्ता धनदसूनवे ॥ SoKss_6,3.16 // पित्रा च शिक्षितास्मीह मायायन्त्राण्य् अनेकधा । त्वत्प्रीत्या चेयम् आनीता पूर्णा तव करण्डिका ॥ SoKss_6,3.17 // इत्य् उक्त्वादर्शयत् तस्याः प्रोद्घाट्य बहुकौतुकाः । सोमप्रभा këÂhamayÅ÷ स्वमायायन्त्रपुत्रिकाः ॥ SoKss_6,3.18 // कीलिकाहतिमात्रेण काचिद् गत्वा विहायसा । तदाज्ञया पुष्पमालाम् आदाय द्रुतम् आययौ ॥ SoKss_6,3.19 // काचित् तथैव पानीयम् आनिनाय यदृच्छया । काचिन्न् अनर्त काचिच् च कथालापम् अथाकरोत् ॥ SoKss_6,3.20 // इत्य् आदिभिर् महाश्चर्यैः कंचित् कालं विनोद्य ताम् । सुरक्षितां स्थापयित्वा तां च यन्त्रकरण्डिकाम् ॥ SoKss_6,3.21 // कलिङ्गसेनाम् आमन्त्र्य सोत्कां सोमप्रभा ततः । ययौ भर्तृपरायत्ता नभसा निजमन्दिरम् ॥ SoKss_6,3.22 // कलिङ्गसेनाप्य् आश्चर्यदर्शनध्वस्तया क्षुधा । प्रहृष्टा तद् अहस् तस्थौ सर्वाहारपराङ्मुखी ॥ SoKss_6,3.23 // तद् दृष्ट्वा च ततस् तस्या जननी रोगशङ्किनी । आनन्दाख्येन भिषजा निरूप्याविकलोदिता ॥ SoKss_6,3.24 // कुतो ऽपि हेतोर् हर्षेण नष्टास्याः क्षुन् न रोगतः । उत्फुल्लनेत्रं वक्त्य् एतद् अस्या हसद् इवाननम् ॥ SoKss_6,3.25 // इत्य् उक्ता भिषजा हर्षहेतुं तज्जननी च सा । पप्रच्छ तां यथावृत्तं सापि तस्यै तद् अब्रवीत् ॥ SoKss_6,3.26 // ततः श्लाघ्यसखी सङ्गहृष्टां मत्वाभिनन्द्य च । आहारं कारयाम् आस जननी तां यथोचितम् ॥ SoKss_6,3.27 // अथान्येद्युर् उपागत्य विदितार्था क्रमेण सा । कलिङ्गसेनां ताम् एव रहः सोमप्रभाभ्यधात् ॥ SoKss_6,3.28 // मया त्वत्सख्यम् आवेद्य त्वत्पार्श्वागमने ऽन्वहम् । अनुज्ञा ज्ञानिनो भर्तुर् गृहीता विदितार्थतः ॥ SoKss_6,3.29 // तस्मात् त्वम् अप्य् अनुज्ञाता पितृभ्यां भव सांप्रतम् । येन स्वैरं मया साकं निःशङ्का विहरिष्यसि ॥ SoKss_6,3.30 // एवम् उक्तवतीं हस्ते तां गृहीत्वैव तत्क्षणम् । कलिङ्गसेना स्वपितुर् मातुश् च निकटं ययौ ॥ SoKss_6,3.31 // तत्र नामान्वयाख्यानपूर्वं चैताम् अदर्शयत् । पित्रे कलिङ्गदत्ताय राज्ञे सोमप्रभां सखीम् ॥ SoKss_6,3.32 // मात्रे च तारादत्तायै तथैवैताम् अदर्शयत् । तौ च दृष्ट्वा यथाख्यानम् एनाम् अभिननन्दतुः ॥ SoKss_6,3.33 // ऊचतुश् चाकृतिप्रीतौ दंपती ताव् उभौ ततः । सत्कृत्य दुहितृस्नेहात् तां महासुरसुन्दरीम् ॥ SoKss_6,3.34 // वत्से कलिङ्गसेनेयं हस्ते तव समर्पिता । तद् इदानीं यथकामम् उभे विहरतां युवाम् ॥ SoKss_6,3.35 // एतत् तयोर् वचो द्वे चाप्य् अभिनन्द्य निरीयतुः । समं कलिङ्गसेना च सा च सोमप्रभा ततः ॥ SoKss_6,3.36 // जग्मतुश् च विहाराय विहारं राजनिर्मितम् । आनिन्यतुश् च तां तत्र मायायन्त्रकरण्डिकाम् ॥ SoKss_6,3.37 // ततो यन्त्रमयं यक्षं गृहीत्वा प्राहिणोत् तदा । सोमप्रभा स्वप्रयोगाद् बुद्धार्चानयनाय सा ॥ SoKss_6,3.38 // स यक्षो नभसा गत्वा दूरम् अध्वानम् आययौ । आदाय मुक्तासद्रत्नहेमाम्बुरुहसंचयम् ॥ SoKss_6,3.39 // तेनाभिपूज्य सुगतान् भसयाम् आस तत्र सा । सोमप्रभा सनिलयान् सर्वाश्चर्यप्रदायिना ॥ SoKss_6,3.40 // तद् बुद्ध्वागत्य दृष्ट्वा च विस्मितो महिषीसखः । राजा कलिङ्गदत्तस् ताम् अपृच्छद् यन्त्रचेष्टितम् ॥ SoKss_6,3.41 // ततः सोमप्रभावादीद् राजन्न् एतान्य् अनेकधा । मायायन्त्रादिशिल्पानि पित्रा सृष्टानि मे पुरा ॥ SoKss_6,3.42 // यथा चेदं जगद्यन्त्रं पञ्चभूतात्मकं तथा । यन्त्राण्य् एतानि सर्वाणि शृणु तानि पृथक् पृथक् ॥ SoKss_6,3.43 // पृथ्वीप्रधानं यन्त्रं यद् द्वारादि पिदधाति तत् । पिहितं तेन शक्नोति न चोद्घाटयितुं परः ॥ SoKss_6,3.44 // आकारस् तोययन्त्रोत्थः सजीव इव दृश्यते । तेजोमयं तु यद् यन्त्रं तज् ज्वलाः परिमुञ्चति ॥ SoKss_6,3.45 // वातयन्त्रं च कुरुते चेष्टा गत्यागमादिकाः । व्यक्तीकरोति चालापं यन्त्रम् आकाशसंभवम् ॥ SoKss_6,3.46 // मया चैतान्य् अवाप्तानि तातात् किं त्वम् ऋतस्य यत् । रक्षकं चक्रयन्त्रं तत् तातो जानाति नापरः ॥ SoKss_6,3.47 // इति तस्या वदन्त्यास् तद्वचः श्रद्दधताम् इव । मध्याह्ने पूर्यमाणानां शङ्खानाम् उदभूद् ध्वनिः ॥ SoKss_6,3.48 // ततः स्वोचितम् आहारं दातुं विज्ञाप्य तं नृपम् । प्राप्य् अनुज्ञां विमाने तां सानुगां यन्त्रनिर्मिते ॥ SoKss_6,3.49 // कलिङ्गसेनाम् आदाय प्रतस्थे गगनेन सा । सोमप्रभा पितृगृहं ज्येष्ठायाः स्वसुर् अन्तिकम् ॥ SoKss_6,3.50 // क्षणाच् च प्राप्य विन्ध्याद्रिवर्ति तत्पितृमन्दिरम् । तस्याः स्वयंप्रभायाश् च पार्श्वं ताम् अनयत् स्वसुः ॥ SoKss_6,3.51 // तत्रापश्यज् जटाजूटमालिनीं तां स्वयंप्रभाम् । कलिङ्गसेना लम्बाक्षमालां सा ब्रह्मचारिणीम् ॥ SoKss_6,3.52 // सुसिताम्बरसंवीतां हसन्तीम् इव पार्वतीम् । कामभोगमहाभोगगृहीतोग्रतपःक्रियाम् ॥ SoKss_6,3.53 // सापि सोमप्रभाख्यातां प्रणतां तां नृपात्मजाम् । स्वयंप्रभा कृतातिथ्या संविभेजे फलाशनैः ॥ SoKss_6,3.54 // सखि भुक्तैः फलैर् एतैर् जरा ते न भविष्यति । विनाशिन्यस्य रूपस्य पद्मस्येव हिमाहतिः ॥ SoKss_6,3.55 // एतदर्थम् इह स्नेहाद् आनीता भवती मया । इति सोमप्रभा चैतां राजपुत्रीम् abhëata ॥ SoKss_6,3.56 // ततः कलिङ्गसेनात्र तान्य् अभुङ्क्त फलानि सा । सद्यो ऽमृतरसासारसिक्ताङ्गीव बभूव च ॥ SoKss_6,3.57 // ददर्श च पुरोद्यानं भ्रमन्ती तत्र कौतुकात् । ससुवर्णाब्जवापीकं सुधास्वादुफलद्रुमम् ॥ SoKss_6,3.58 // हैमचित्रखगाकीर्णं सन् मणिस्तम्भविभ्रमम् । भित्तिबुद्धिकरं शून्ये भित्तौ शून्यप्रतीतिदम् ॥ SoKss_6,3.59 // जले स्थलधियं कुर्वत् स्थले च जलबुद्धिकृत् । लोकान्तरम् इवापूर्वं मयमायाविनिर्मितम् ॥ SoKss_6,3.60 // प्रविष्टपूर्वं प्लवगैः पुरा सीतागवेषिभिः । स्वयंप्रभाप्रसादेन चिरात् संप्राप्तनिर्गमैः ॥ SoKss_6,3.61 // ततस् तदद्भुतपुरप्रकामालोकविस्मिताम् । अजराभाजनीभूतां ताम् आपृच्छ्य स्वयंप्रभाम् ॥ SoKss_6,3.62 // कलिङ्गसेनाम् आरोप्य यन्त्रे भूयो विहायसा । सोमप्रभा तक्षशिलाम् आनिनाय स्वमन्दिरम् ॥ SoKss_6,3.63 // तत्र सा तद् यथावस्तु पित्रोः सर्वम् अवर्णयत् । कलिङ्गसेना तौ चापि परं संतोषम् ईयतुः ॥ SoKss_6,3.64 // इत्थं तयोर् द्वयोः सख्योर् गच्छत्सु दिवसेष्व् अथ । ऊचे कलिङ्गसेनां ताम् एवं सोमप्रभैकदा ॥ SoKss_6,3.65 // यावन् न परिणीत त्वं तावत् सख्यं मम त्वया । त्वद्भर्तृभवने पश्चान् मम स्याद् आगमः कुतः ॥ SoKss_6,3.66 // न दृश्यो हि सखीभर्ता नाङ्गीकार्यः कथंचन । अवेर्वृकीव स्नुषायाः श्वश्रूर् मांसानि खादति ॥ SoKss_6,3.67 // तथा च शृणु वच्म्य् एतां कीर्तिसेनाकथां तव । ॥ SoKss_6,3.68 // पुरे पाटलिपुत्राख्ये धुर्यो धनवतां वणिक् । नाम्ना यथार्थेन पुरा धनपालित इत्य् अभूत् ॥ SoKss_6,3.69 // कीर्तिसेनाभिधाना च तस्याजायत कन्यका । रूपेणानन्यसदृशी प्राणेभ्यो ऽप्य् अधिकप्रिया ॥ SoKss_6,3.70 // सा च तेन समानाय मगधेषु महर्द्धये । देवसेनाभिधानाय दत्ताभूद् वणिजे सुता ॥ SoKss_6,3.71 // तस्य चातिसुवृत्तस्य देवसेनस्य दुर्जनी । विपन्नजनकस्यासीज् जननी स्वामिनी गृहे ॥ SoKss_6,3.72 // सा स्नुषां कीर्तिसेनां तां पश्यन्ती पतिसंमताम् । क्रुधा ज्वलन्ती पुत्रस्य परोक्षम् अकदर्थयत् ॥ SoKss_6,3.73 // कीर्तिसेना च सा पत्युर् वक्तुं नैव शशाक तत् । कष्टा हि कुटिलश्वश्रूपरतन्त्रवधूस्थितिः ॥ SoKss_6,3.74 // एकदा स पतिस् तस्या देवसेनो वणिज्यया । गन्तुं प्रववृते बन्धुप्रेरितो वलभीं पुरीम् ॥ SoKss_6,3.75 // ततः सा कीर्तिसेना तं पतिम् एवम् abhëata । इयच् चिरं मया नैतद् आर्यपुत्र तवोदितम् ॥ SoKss_6,3.76 // कदर्थयति माम् एषा तवाम्बा त्वय्य् अपि स्थिते । त्वयि तु प्रोषिते किं मे कुर्याद् इति न वेद्म्य् अहम् ॥ SoKss_6,3.77 // तच् छ्रुत्वा स समुद्भ्रान्तस् तत्स्नेहात् सभयः शनैः । देवसेनस् तदा गत्वा मातरं प्रणतो ऽब्रवीत् ॥ SoKss_6,3.78 // कीर्तिसेनाधुना हस्ते तवाम्ब प्रस्थितस्य मे । नास्या निःस्नेहता कार्या कुलीनतनया ह्य् असौ ॥ SoKss_6,3.79 // तच् छ्रुत्वा कीर्तिसेनां ताम् आहूयोद्वर्तितेक्षणा । तं देवसेनं माता सा तत्कालं samabhëata ॥ SoKss_6,3.80 // कृतं मया किं पृच्छइताम् एवं त्वां प्रेरयत्यसु । गृहभेदकरी पुत्र मम तु द्वौ युवां समौ ॥ SoKss_6,3.81 // श्रुत्वैतच् छान्तचित्तो ऽभूत् तत्कृते स वणिग्वरः । व्याजसप्रणयैर् वाक्यैर् जनन्या यो न वञ्च्यते ॥ SoKss_6,3.82 // कीर्तिसेना तु सा तूष्णीम् आसीद् उद्वेगसस्मिता । देवसेनस् तु सो ऽन्येद्युः प्रतस्थे वलभीं वणिक् ॥ SoKss_6,3.83 // ततस् तद्विरहक्लेशजुषस् तस्याः क्रमेण सा । तन्माता कीर्तिसेनाया दासीः पार्श्वान् न्यवारयत् ॥ SoKss_6,3.84 // कृत्वा च गृहचारिण्या स्वचेट्या सह संविदम् । आनाय्याभ्यन्तरं गुप्तं तां विवस्त्रं चकार सा ॥ SoKss_6,3.85 // पापे हरसि मे पुत्रम् इत्य् उक्त्वा सकचग्रहम् । पादैर् दन्तैर् नखैश् चैतां चेट्या समम् अपाटयत् ॥ SoKss_6,3.86 // चिक्षेप चैनां भूगेहे सपिधाने दृढार्गले । तत्रत्ये ऽभ्युद्धृताशेषपूर्वजातार्थसंचये ॥ SoKss_6,3.87 // न्यधाच् च तस्यास् तत्रान्तः प्रत्यहं सा दिनात्यये । पापा तादृगवस्थाया भक्तस्यार्धशरावकम् ॥ SoKss_6,3.88 // अचिन्तयच् च दूरस्थे पत्याव् एवं मृता स्वयम् । इमां व्युत्थाप्य यातेति वक्ष्यामि दिवसैर् इति ॥ SoKss_6,3.89 // इत्थं भूमिगृहे क्षिप्ता श्वश्र्वा पापकृता तया । सुखार्हा रुदती तत्र कीर्तिसेना व्यचिन्तयत् ॥ SoKss_6,3.90 // ìhya÷ पतिः कुले जन्म सौभाग्यं साधुवृत्तता । तद् अप्य् अहो मम श्वश्रूप्रसादाद् ईदृशी विपत् ॥ SoKss_6,3.91 // एतदर्थं च निन्दन्ति कन्यानां जन्म बान्धवाः । श्वश्रून् अनन्दृसंत्रासम् असौभाग्यादिदूषितम् ॥ SoKss_6,3.92 // इति शोचन्त्य् अकस्मात् सा कीर्तिसेना खनित्रकम् । लेभे ऽस्माद् भूगृहाद् धात्रा मनः शल्यम् इवोद्धृतम् ॥ SoKss_6,3.93 // अयोमयेन तेनात्र सुरुङ्गां निचखान सा । तावद् यावत् तयोत्तस्थे दैवात् स्वाद् वासवेश्मनः ॥ SoKss_6,3.94 // ददर्श च प्रदीपेन प्राक्तनेनाथ तद्गृहम् । अक्षीणेन कृतालोका धर्मेणैव निजेन सा ॥ SoKss_6,3.95 // आदायातश् च वस्त्राणि स्वं वर्णं च निशाक्षये । निर्गत्यैव ततो गुप्तं जगाम नगराद् बहिः ॥ SoKss_6,3.96 // एवंविधाया गन्तुं मे न युक्तं पितृवेश्मनि । किं वक्ष्ये तत्र लोकश् च प्रत्येष्यति कथं मम ॥ SoKss_6,3.97 // अतः स्वयुक्त्या गन्तव्यं पत्युर् एवान्तिकं मया । इहामुत्र च साध्वीनां पतिर् एका गतिर् यतः ॥ SoKss_6,3.98 // इत्य् आलोच्य चकारात्र तडागाम्बुकृताप्लवा । राजपुत्रस्य वेषं सा कीर्तिसेना सुबृंहितम् ॥ SoKss_6,3.99 // ततो गत्वापणे दत्त्वा किंचिन् मूल्येन käcanam । कस्यापि वणिजो गेहे दिने तस्मिन्न् उवास सा ॥ SoKss_6,3.100 // अन्येद्युस् तत्र चक्रे च वलभीं गन्तुम् इच्छता । समुद्रसेननाम्ना सा वणिजा सह संस्तवम् ॥ SoKss_6,3.101 // तेन साकं सभृत्येन प्राप्तुं प्राक्प्रस्थितं पतिम् । सद्राजपुत्रवेषा सा प्रतस्थे वलभीं प्रति ॥ SoKss_6,3.102 // जगाद तं च वणिजं गोत्रजैर् अस्मि बाधितः । तत् त्वया सह गच्छामि वलभीं स्वजनान्तिकम् ॥ SoKss_6,3.103 // तच् छ्रुत्वा स वणिक्पुत्रो मार्गे पर्यचरच् च ताम् । राजपुत्रो ध्रुवं भव्यः को ऽप्य् असाव् इति गौरवात् ॥ SoKss_6,3.104 // ययौ च स वणिक्सार्थः पुरस्कृत्याटवीपथम् । बहुशुल्कभयत्यक्तमार्गान्तरजनाश्रितम् ॥ SoKss_6,3.105 // दिनैः प्राप्याटवीद्वारं सायं सार्थे कृतस्थितौ । चक्रे कृतान्तदूतीव शब्दं भयकरं शिवा ॥ SoKss_6,3.106 // तदभिज्ञे वणिग्लोके चौरद्यापातशङ्किनि । हस्ते गृहीतशस्त्रेषु सर्वतो रिपुर् अक्षिषु ॥ SoKss_6,3.107 // ध्वान्ते धावति दस्यूनाम् अग्रयायिबलोपमे । कीर्तिसेना तद् आलोक्य पुंवेषा सा व्यचिन्तयत् ॥ SoKss_6,3.108 // अहो दुष्कृतिनां कर्म संतानेनैव वर्धते । पश्य श्वश्रूकृता व्यापद् इहापि फलिता मम ॥ SoKss_6,3.109 // प्रथमं मृत्युनेवाहं श्वश्रूकोपेन भक्षिता । प्रविष्टा भूगृहं पश्चाद् गर्भवासम् इवापरम् ॥ SoKss_6,3.110 // दैवात् ततो ऽपि निष्क्रान्ता जातेव पुनर् अप्य् अहम् । इहाद्यागत्य संप्राप्ता भूयो जीवितसंशयम् ॥ SoKss_6,3.111 // चौरैर् यदि हतास्मीह तच्छ्वश्रूर् मम वैरिणी । अन्यासक्ता गता क्वापीत्य् अभिधास्यति ते पतिम् ॥ SoKss_6,3.112 // स्त्रीति ज्ञातास्मि केनापि हृतवस्त्रान्तरा यदि । ततो मृत्युर् मम श्रेयान् न पुनः शीलविप्लवः ॥ SoKss_6,3.113 // तेन चात्मैव मे रक्ष्यो नापेक्ष्यो ऽयं सुहृद्वणिक् । सतीधर्मो हि सुस्त्रीणां चिन्त्यो न सुहृदादयः ॥ SoKss_6,3.114 // इति निश्चित्य सा प्राप चिन्वती तरुमध्यगम् । गर्तं गृहाकृतिं दत्तं कृपयेवान्तरं भुवा ॥ SoKss_6,3.115 // तत्र प्रविश्य चाच्छाद्य तृणपर्णादिभिस् तनुम् । तस्थौ संधार्यमाणा सा patisaægamavächayà // SoKss_6,3.116 // ततो निशीथे सहसा निपत्यैवोद्यतायुधा । चौरसेना सुमहती सार्थं वैष्टयति स्म तम् ॥ SoKss_6,3.117 // निनदद् दस्युकालाभ्रं शस्त्रज्वालाचिरप्रभम् । ततः सरुधिरासारं तत्राभूद् युद्धदुर्दिनम् ॥ SoKss_6,3.118 // हत्वा समुद्रसेनं च सानुगं तं वणिक्पतिम् । बलिनो ऽथ ययुश् चौरा गृहीतधनसंचयाः ॥ SoKss_6,3.119 // तदा च कीर्तिसेना सा श्रुतकोलाहला बलात् । यन् न मुक्तासुभिस् तत्र कारणं केवलो विधिः ॥ SoKss_6,3.120 // ततो निशायां यातायाम् उदिते तिग्मतेजसि । निर्जगाम च सा तस्माद् गर्ताद् विटपमध्यतः ॥ SoKss_6,3.121 // कामं भर्त्रेकभक्तानाम् अविस्खलिततेजसाम् । देवता एव साध्वीनां त्राणम् आपदि कुर्वते ॥ SoKss_6,3.122 // यत् तत्र निर्जने ऽरण्ये सिंहो दृष्ट्वापि तां जहौ । न परं यावद् अभ्येत्य कुतश्चित् कोऽपि तापसः ॥ SoKss_6,3.123 // पृष्टोदन्तां समाश्वास्य जलपानं कमण्डलोः । दत्त्वोपदिश्य पन्थानं तस्याः क्वापि तिरोधधे ॥ SoKss_6,3.124 // ततस् तृप्तामृतेनेव क्षुत्पिपासाविनाकृता । तापसोक्तेन मार्गेण प्रतस्थे सा पतिव्रत ॥ SoKss_6,3.125 // athÃstaÓikharÃrƬhaæ प्रसारितकरं रविम् । रात्रिम् एकां क्षमस्वेति वदन्तम् इव वीक्ष्य सा ॥ SoKss_6,3.126 // महतो ऽरण्यवृक्षस्य गृहाभं मूलकोटरम् । विवेश पिदधे चास्य द्वारम् अन्येन दारुणा ॥ SoKss_6,3.127 // प्रदोषे च ददर्शात्र द्वारच्छिन्द्रान्तरेण सा । राक्षसीम् आगतां घोरां बालकैर् अन्वितां सुतैः ॥ SoKss_6,3.128 // तीर्णान्य् अविपद् अद्याहम् अनया भक्षितेति सा । त्रस्ता यावत् तरौ तावद् ÃrƬhà तत्र राक्षसी ॥ SoKss_6,3.129 // anvÃrƬhÃÓ च तत्पुत्रास् तत्र तां किल राक्षसीम् । अब्रुवन्न् अम्ब नः किंचिद् भक्ष्यं देहीति तत्क्षणम् ॥ SoKss_6,3.130 // ततः सा राक्षसी बालांस् तान् उवाचाद्य पुत्रकाः । महाश्मशानं गत्वापि भक्ष्यं नासादितं मया ॥ SoKss_6,3.131 // याचितो डाकिनीसंघो ऽप्य् अत्र भागम् अदान् न मे । तत्खेदाद् अथ विज्ञप्य याचितो भैरवो मया ॥ SoKss_6,3.132 // स च नामान्वयौ पृष्ट्वा देवो माम् एवम् आदिशत् । भयंकरि कुलीनासि खरदूषणवंशजा ॥ SoKss_6,3.133 // तद् इतो नातिदूरस्थं मसुदत्तपुरं व्रज । तत्रास्ते वसुदत्ताख्यो राजा धर्मपरो महान् ॥ SoKss_6,3.134 // यः कृत्स्नाम् अटवीम् एतां पर्यन्तस्थो ऽभिरक्षति । स्वयं गृह्णाति शुल्कं च निगृह्णाति च तस्करान् ॥ SoKss_6,3.135 // तस्याटव्यां च मृगयाश्रमसुप्तस्य भूपतेः । अज्ञातैव प्रविष्टान्तः कर्णे शतपदी लघु ॥ SoKss_6,3.136 // सा च कालेन बहुशः प्रसुतास्य शिरोन्तरे । तेन रोगेण राजासौ स्नायुशेषो ऽद्य वर्तते ॥ SoKss_6,3.137 // वैद्याश् चास्य न तं व्याधिं विदन्त्य् अन्यो ऽपि कोऽपि चेत् । न ज्ञास्यति ततश् चैष दिनैर् अल्पैर् विपत्स्यते ॥ SoKss_6,3.138 // तस्य मांसानि भुञ्जीथा विपन्नस्य स्वमायया । भक्षितैस् तर्हि षण्मासान् परितृप्ता भविष्यसि ॥ SoKss_6,3.139 // इत्थं मे भैरवेणापि संविभागः ससंशयः । कालवांश् चाद्य विहितस् तत्पुत्राः किं करोम्य् अहम् ॥ SoKss_6,3.140 // एवं तयोक्ता राक्षस्या पुत्रास् ते ताम् अथाब्रुवन् । ज्ञातापनीते रोगे ऽस्मिन् किं स राजाम्ब जीवति ॥ SoKss_6,3.141 // कथं च तादृशो रोगो वद तस्यापनीयते । एवम् उक्तवतस् तान् सा तनयान् राक्षसी जगौ ॥ SoKss_6,3.142 // ज्ञातापनीते रोगे ऽस्मिञ् जीवत्य् एव स भूपतिः । श्रूयतां च यथा सो ऽस्य महारोगो ऽपनीयते ॥ SoKss_6,3.143 // शिरः पूर्वं घृताभ्यक्तं तस्य न्यस्तोष्णसर्पिषा । कृत्वा मध्याह्नकठिने स्थापितस्यातपे चिरम् ॥ SoKss_6,3.144 // निवेश्य कर्णकुहरे सुषिरां vaæÓanìikÃm । शीताम्बुघटपृष्ठस्थशरावच्छिद्रसङ्गिनीम् ॥ SoKss_6,3.145 // तेन स्वेदातपक्लान्ता निर्गत्यास्य शिरोन्तरात् । कर्णरन्ध्रेण तेनैव vaæÓanìÅæ प्रविश्य ताम् ॥ SoKss_6,3.146 // घटे ÓÅtÃbhilëiïya÷ शतपद्यः पतन्ति ताः । एवं स नृपतिस् तस्मान् महारोगाद् विमुच्यते ॥ SoKss_6,3.147 // इत्य् उक्त्वा राक्षसीं पुत्रान् वृक्षस्थान् विरराम सा । कीर्तिसेना च तत् सर्वम् अशृणोत् कोटरस्थिता ॥ SoKss_6,3.148 // श्रुत्वा च चिन्तयाम् आस निस्तरिष्यामि चेद् इतः । तद् गत्वैवैतया युक्त्या जीवयिष्यामि तं नृपम् ॥ SoKss_6,3.149 // एताम् ऐवाटवीं सो ऽल्पशुल्कः प्रान्तस्थितो ऽवति । तत्सौकर्याच् च वणिजः सर्वे यान्त्य् अमुना पथा ॥ SoKss_6,3.150 // एतत् समुद्रसेनो ऽपि स्वर्गामी सो ऽब्रवीद् वणिक् । तद् एतेनैव मार्गेण स मे भर्तागमिष्यति ॥ SoKss_6,3.151 // अतो गत्वाटवीप्रान्ते वसुदत्तपुरे नृपम् । रोगाद् उत्तार्य तत्रस्था प्रतीक्षे भर्तुर् आगमम् ॥ SoKss_6,3.152 // एयं विचिन्तयन्ती सा कृच्छ्रात् ताम् अनयन् निशाम् । प्रातर् नष्टेषु रक्षःसु निरगात् कोटरात् ततः ॥ SoKss_6,3.153 // क्रमात् ततो ऽटवीमध्ये यान्ती पुरुषवेषभृत् । प्राप्ते ऽपराह्णे गोपालम् एकं साधुं ददर्श सा ॥ SoKss_6,3.154 // तत्सौकुमार्यदूराध्वदर्शनार्द्रीकृतं च तम् । पप्रच्छोपेत्य सा को ऽयं प्रदेशः कथ्यताम् इति ॥ SoKss_6,3.155 // सो ऽपि गोपालको ऽवादीद् वसुदत्तस्य भूपतेः । वसुदत्तपुरं नाम पुरम् एतत्पुरः स्थितम् ॥ SoKss_6,3.156 // राजापि स महात्मात्र मुमूर्षुर् व्याधितः स्थितः । तच् छ्रुत्वा कीर्तिसेना तं गोपालकम् abhëata ॥ SoKss_6,3.157 // यदि मां नयते कश्चिद् राज्ञस् तस्यान्तिकं ततः । अहं तं तस्य जानामि निवारयितुम् आमयम् ॥ SoKss_6,3.158 // तच् छ्रुत्वैवावदद् गोपः पुरे ऽत्रैव व्रजाम्य् अहम् । तद् आयाहि मया साकं यावद् यत्नं करोमि ते ॥ SoKss_6,3.159 // तथेत्य् उक्तवतीं तां च कीर्तिसेनां तदैव सः । वसुदत्तपुरं गोपः पुंवेषां नयति स्म ताम् ॥ SoKss_6,3.160 // तच् च तत्र तथा वस्तु निवेद्यातार्य तत्क्षणात् । प्रतीहाराय कल्याणलक्षणां तां समर्पयत् ॥ SoKss_6,3.161 // प्रतीहारो ऽपि राजानं विज्ञप्यैव तदाज्ञया । प्रवेशयाम् आस स तां तस्यान्तिकम् अनिन्दिताम् ॥ SoKss_6,3.162 // राजा च सो ऽत्र रोगार्तस् तां दृष्ट्वैवाद्भुताकृतिम् । आश्वस्तो वसुदत्तो ऽभूद् वेत्त्य् आत्मैव हिताहितम् ॥ SoKss_6,3.163 // उवाच चैतां पुंवेषां यदीमाम् अपनेष्यसि । रुजम् एतत् प्रदास्यामि राज्यार्धं ते सुलक्षण ॥ SoKss_6,3.164 // जाने जहार पृष्ठान् मे स्वप्ने स्त्री कृष्णकम्बलम् । तन् निश्चितम् इमं रोगं हरिष्यति भवान् मम ॥ SoKss_6,3.165 // तच् छ्रुत्वा कीर्तिसेना तं जगादाद्य दिनं गतम् । देव श्वस्ते ऽपनेष्यामि रोगं मा स्माधृतिं कथाः ॥ SoKss_6,3.166 // इत्य् उक्त्वा मूर्ध्नि राज्ञो ऽस्य गव्यं घृतम् अदापयत् । तेन तस्याययौ निद्रा ययौ सा चातिवेदना ॥ SoKss_6,3.167 // भिषग्रूपेण देवो ऽयं पुण्यैर् नः को ऽप्य् उपागतः । इति तत्र च तां सर्वे कीर्तिसेनां ततो ऽस्तुवन् ॥ SoKss_6,3.168 // महादेवी च तैस् तैस् ताम् उपचारैर् उपाचरत् । नक्तं वेश्म पृथक् चास्याः सदासीकम् अकल्पयत् ॥ SoKss_6,3.169 // अथापरेद्युर् मध्याह्ने मन्त्रिष्व् अन्तःपुरेषु च । पश्यत्सु तस्य भूपस्य कीर्तिसेना चकर्ष सा ॥ SoKss_6,3.170 // शिरसः कर्णमार्गेण सार्धं शतपदीशतम् । राक्षस्युदितया पूर्वं युक्त्यात्यद्भुतया तया ॥ SoKss_6,3.171 // स्थापयित्वा च घटके सा ताः शतपदीस् ततः । घृतक्षीरादिसेकेन तं नृपं समतर्पयत् ॥ SoKss_6,3.172 // क्रमात् तस्मिन् समाश्वस्ते रोगमुक्ते महीपतौ । घटे तान् प्राणिनो दृष्ट्वा को न तत्र विसिस्मिये ॥ SoKss_6,3.173 // राजा च स विलोक्यैतान् कुकीटान् मूर्धनिर्गतान् । तत्रास दध्यौ मुमुदे मेने जन्म निजं पुनः ॥ SoKss_6,3.174 // कृतोत्सवश् च स स्नातः कीर्तिसेनाम् अपूजयत् । ताम् अनादृतराज्यार्धां grÃmahastyaÓvakäcanai÷ // SoKss_6,3.175 // देवी च मन्त्रिणश् चैतां हेम्ना वस्त्रैर् अपूरयन् । प्रभुप्राणप्रदो ऽस्माकं पूज्यो भिषग् असाव् इति ॥ SoKss_6,3.176 // सा च तस्यैव राज्ञस् तान् हस्ते ऽर्थान् संप्रति न्यधात् । कंचित् कालं व्रतस्थो ऽहम् इत्य् उक्त्वा भर्त्रपेक्षिणी ॥ SoKss_6,3.177 // ततः संमान्यमानात्र सर्वैः कान्य् अप्य् अहानि सा । यावत् पुरुषवेषेण कीर्तिसेनावतिष्ठते ॥ SoKss_6,3.178 // तवाच् छुश्राव लोकात् तं वलभीतः समागतम् । सार्थवाहं पथा तेन देवसेनं निजं पतिम् ॥ SoKss_6,3.179 // पुरि तत्राथ तं सार्थं प्राप्तं बुद्ध्वैव साभ्यगात् । भर्तारं तम् अपश्यच् च मयूरीव नवाम्बुदम् ॥ SoKss_6,3.180 // चित्तेनेव चिरौत्सुक्यसंतापप्रविलायिना । dattÃrghÃnandabëpeïa पादयोस् तस्य चापतत् ॥ SoKss_6,3.181 // सो ऽपि प्रत्यभ्यजानाच् च वेषच्छन्नां निरूप्य ताम् । भर्ता भास्वत्करालक्ष्म्यां दिवा मूर्तिम् इवैन्दवीम् ॥ SoKss_6,3.182 // तस्य तद्वदनेन्दुं च चन्द्रकान्तस्य पश्यतः । देवसेनस्य हृदयं चित्रं न गलति स्म यत् ॥ SoKss_6,3.183 // अथास्यां कीर्तिसेनायाम् एवं प्रकटितात्मनि । किम् एतद् इति साश्चर्यं स्थिते तस्मिंश् च तत्पतौ ॥ SoKss_6,3.184 // विस्मिते च वणिग्ग्रामे तद् बुद्ध्वैव सविस्मयः । स राजा वसुदत्तो ऽत्र स्वयम् एव किलाययौ ॥ SoKss_6,3.185 // तेन पृष्टा च सा कीर्तिसेना पत्युः पुरो ऽखिलम् । श्वश्रूदुश्चरितोत्पन्नं स्ववृत्तान्तम् अवर्णयत् ॥ SoKss_6,3.186 // देवसेनश् च तच् छ्रुत्वा तद्भर्ता स स्वमातरि । पराङ्मुखो ऽभवत् कोपक्षमाविस्मयहर्षवान् ॥ SoKss_6,3.187 // भर्तृभक्तिर् athÃrƬhÃ÷ शीलसंनाहरक्षिताः । धर्मसारथयः साध्व्यो जयन्ति मतिहेतयः ॥ SoKss_6,3.188 // इति तत्र स्थितो ऽवादीद् आकर्ण्यैव तद् अद्भुतम् । चरितं कीर्तिसेनायाः सानन्दः सकलो जनः ॥ SoKss_6,3.189 // राजाप्य् उवाच पत्यर्थम् आश्रितक्लेशयानया । सीतादेव्य् अपि रामस्य परिक्लेशवहा जिता ॥ SoKss_6,3.190 // तद् एषा धर्मभगिनी मम प्राणप्रदायिनी । इत्य् उक्तवन्तं तं भूपं कीर्तिसेनाथ साब्रवीत् ॥ SoKss_6,3.191 // देव त्वत्प्रीतिदायो यस् तव हस्ते मम स्थितः । ग्रामहस्त्यश्वरत्नादिः स मे भर्त्रे समर्प्यताम् ॥ SoKss_6,3.192 // एवम् उक्तस् तया राजा दत्त्वा ग्रामादि तस्य तत् । तद्भर्तुर् देवसेनस्य प्रीतः पट्टं बबन्ध सः ॥ SoKss_6,3.193 // अथ नरपतिदत्तैस् तैर् वणिज्यार्जितैश् च प्रसभभरितकोषो देवसेनो धनोघैः । परिहृतजननीकः संस्तुवन् कीर्तिसेनां कृतवसतिर् अमुष्मिन्न् एव तस्थौ पुरे सः ॥ SoKss_6,3.194 // सुखम् अपगतपापश्वश्रुकं कीर्तिसेनाप्य् असमचरितलब्धख्यातिर् आसाद्य तत्र । न्यवसद् अखिलभोगैश्वर्यभागान्तिकस्था सुकृतफलसमृद्धिर् देहबद्ध्वेव भर्तुः ॥ SoKss_6,3.195 // एवं विषह्य विधुरस्य विधेर् नियोगम् आपत्सु रक्षितचरित्रधना हि साध्व्यः । गुप्ताः स्वसत्त्वविभवेन महत्तमेन कल्याणम् आदधति पत्युर् अथात्मनश् च ॥ SoKss_6,3.196 // इत्थं च पार्थिवकुमारि भवन्ति दोषाः श्वश्रून् अनान्दृविहिता बहवो वधूनाम् । तद्भर्तृवेश्म तव तादृशम् अर्थये ऽहं श्वश्रूर् न यत्र न च यत्र शठा ननान्दा ॥ SoKss_6,3.197 // इतीदम् आनन्दिकथाद्भुतं सा मुखान् निशम्यासुरराजपुत्र्याः । सोमप्रभाया मनुजेन्द्रपुत्री कलिङ्गसेना परितुष्यति स्म ॥ SoKss_6,3.198 // ततो विचित्रार्थकथावसानं दृष्ट्वेव गन्तुं m इहिरे प्रवृत्ते । सोत्कां समालिङ्ग्य कलिङ्गसेनां सोमप्रभा स्वं भवनं जगाम ॥ SoKss_6,3.199 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । ततः स्वसद्म यातायाः पश्चान् मार्गम् अवेक्षितुम् । सोमप्रभायाः स्नेहेन मार्गहर्म्याग्रम् आस्थिताम् ॥ SoKss_6,4.1 // कलिङ्गसेनाम् आरात् तां ददर्श गगनागतः । दैवान् मदनवेगाख्यो युवा विद्याधराधिपः ॥ SoKss_6,4.2 // स तां दृष्ट्वैव रूपेण जगत्त्रितयमोहिनीम् । क्षोभं जगाम कामैन्द्रजालिकस्येव पिच्छिकाम् ॥ SoKss_6,4.3 // अलं विद्याधरस्त्रीभिः का कथाप्सरसाम् अपि । यत्रेदृग् एतद् एतस्या मानुष्या रूपम् अद्भुतम् ॥ SoKss_6,4.4 // तद् एषा यदि मे न स्याद् भार्या किं जीवितेन तत् । कथं च मानुषीसङ्गं कुर्यां विद्याधरो ऽपि सन् ॥ SoKss_6,4.5 // इत्य् आलोच्य स दध्यौ च विद्यां प्रज्ञप्तिसंज्ञिकाम् । सा चाविर्भूय साकारा तम् एवम् अवदत्तदा ॥ SoKss_6,4.6 // तत्त्वतो मानुषी नेयम् एषा शापच्युताप्सराः । जाता कलिङ्गदत्तस्य गृहे सुभग भूपतेः ॥ SoKss_6,4.7 // इत्य् उक्ते विद्यया सो ऽथ हृष्टो गत्वा स्वधामनि । विद्याधरो ऽन्यविमुखः कामार्तः समचिन्तयत् ॥ SoKss_6,4.8 // हठाद् यदि हराम्य् एतां तद् एतन् मे न युज्यते । स्त्रीणां हठोपभोगे हि मम शापो ऽस्ति मृत्युदः ॥ SoKss_6,4.9 // तद् एतत्प्राप्तये शंभुर् आराध्यस् तपसा मया । तपो ऽधीनानि हि श्रेयांस्य् उपायो ऽन्यो न विद्यते ॥ SoKss_6,4.10 // इति निश्चित्य चान्येद्युर् गत्वा ऋषभपर्वतम् । एकपादस्थितस् तेपे निराहारस् तपांसि सः ॥ SoKss_6,4.11 // अथ तुष्टो ऽचिरात् तीव्रैस् तपोभिर् दत्तदर्शनः । एवं मदनवेगं तम् आदिदेशाम्बिकापतिः ॥ SoKss_6,4.12 // एषा कलिङ्गसेनाख्या ख्याता रूपेण भूतले । कन्या नास्याश् च भर्तापि सदृशो रूपसंपदा ॥ SoKss_6,4.13 // एकस् तु वत्सराजो ऽस्ति स चैताम् abhivächati । किं तु वासवदत्ताया भीत्या नार्थयते स्फुटम् ॥ SoKss_6,4.14 // एषापि रूपलुब्धा तं श्रुत्वा सोमप्रभामुखात् । स्वयंवराय वत्सेशं राजपुत्र्य् abhivächati ॥ SoKss_6,4.15 // तत्र यावद् विवाहो ऽस्या न भवेत् तावद् अन्तरा । कृत्वा कालासहस्येव रूपं वत्सेश्वरस्य तत् ॥ SoKss_6,4.16 // गत्वा गान्धर्वविधिना भार्यां कुर्याद् भवान् इमाम् । एवं कलिङ्गसेनासौ तव सेत्स्यति सुन्दरी ॥ SoKss_6,4.17 // इत्य् आदिष्टः स शर्वेण प्रणिपत्याथ तं ययौ । गृहं मदनवेगः स्वं कालकूटगिरेस् तटम् ॥ SoKss_6,4.18 // अत्रान्तरे प्रतिनिशं गच्छन्त्या निजमन्दिरम् । प्रतिप्रभातम् आयान्त्या यन्त्रेण व्योमगामिना ॥ SoKss_6,4.19 // तया तक्षशिलापुर्यां सा सोमप्रभया सह । कलिङ्गसेना krŬantÅ तां जगादैकदा रहः ॥ SoKss_6,4.20 // सखि वाच्यं न कस्यापि त्वया यत् ते ब्रवीम्य् अहम् । विवाहो मम संप्राप्त इति जाने यतः शृणु ॥ SoKss_6,4.21 // इह मां याचितुं दूताः प्रेषिता बहुभिर् नृपैः । ते च तातेन संवृत्य तथैव प्रेषिता इतः ॥ SoKss_6,4.22 // यस् तु प्रसेनजिन्नाम श्रावस्त्याम् अस्ति भूपतिः । तदीयः केवलं दूतः सादरं तेन सत्कृतः ॥ SoKss_6,4.23 // मन्त्रितं चाम्बयाप्य् एतत् तन् मन्ये मद्वरो नृपः । स तातस्य तथाम्बायाः कुलीन इति संमतः ॥ SoKss_6,4.24 // स हि तत्र कुले जातो यत्राम्बाम्बालिकादिकाः । पितामह्यः कुरूणां च पाण्डवानां च जज्ञिरे ॥ SoKss_6,4.25 // तत् प्रसेनजिते तस्मै सखि दत्तास्मि सांप्रतम् । तातेन राज्ञे श्रावस्त्यां नगर्याम् इति निश्चयः ॥ SoKss_6,4.26 // एतत् कलिङ्गसेनातः श्रुत्वा सोमप्रभा शुचा । सृजन्तीवापरं हारं सद्यो धाराश्रुणारुदत् ॥ SoKss_6,4.27 // जगाद चैतां पृच्छन्तीं वयस्याम् अश्रुकारणम् । दृष्टनिःशेषभूलोक सा मयासुरपुत्रिका ॥ SoKss_6,4.28 // वयो रूपं कुलं शीलं वित्तं चेति वरस्य यत् । मृग्यते सखि तत्राद्यं वयो वंशादिकं ततः ॥ SoKss_6,4.29 // प्रसेनजिच् च प्रवयाः स दृष्टो नृपतिर् मया । जातीपुष्पस्य जात्येव जीर्णस्यास्य कुलेन किम् ॥ SoKss_6,4.30 // हिमशुभ्रेण तेन त्वं हेमन् तेनेव पद्मिनी । परिम्लानाम्बुजमुखी युक्ता शोच्या भविष्यसि ॥ SoKss_6,4.31 // अतो जातो विषादो मे प्रहर्षस् तु भवेन् मम । यदि स्याद् वत्सराजस् ते कल्याण्य् उदयनः पतिः ॥ SoKss_6,4.32 // तस्य नास्ति हि रूपेण लावण्येन कुलेन च । शौर्येण च विभूत्या च तुल्यो ऽन्यो नृपतिर् भुवि ॥ SoKss_6,4.33 // तेन चेद् युज्यसे भर्त्रा सदृशेन कृशोदरि । धातुः फलति लावण्यनिर्माणं तद् इदं त्वयि ॥ SoKss_6,4.34 // इति सोमप्रभाकॢप्तैर् वक्यैर् यन्त्रैर् इवेरितम् । ययौ कलिङ्गसेनाया मनो वत्सेश्वरं प्रति ॥ SoKss_6,4.35 // ततश् च सा तां पप्रच्छ राजकन्या मयात्मजाम् । कथं स वत्सराजाख्यः सखि किंवंशसंभवः ॥ SoKss_6,4.36 // कथं चोदयनो नाम्ना त्वया मे कथ्यताम् इति । साथ सोमप्रभावादीच् छृणु तत् सखि वच्मि ते ॥ SoKss_6,4.37 // वत्स इत्य् अस्ति विख्यातो देशो भूमेर् विभूषणम् । पुरी तत्रास्ति कौशाम्बी द्वितीयेवामरावती ॥ SoKss_6,4.38 // तस्यां स कुरुते राज्यं यतो वत्सेश्वरस् ततः । वंशं च तस्य कल्याणि कीर्त्यमानं मया ӭणु ॥ SoKss_6,4.39 // पाण्डवस्यार्जुनस्याभूद् अभिमन्युः किलात्मजः । चक्रव्यूहभिदा येन नीता कुरुचमूः क्षयम् ॥ SoKss_6,4.40 // तस्मात् परीक्षिद् अभवद् राजा भरतवंशभृत् । सर्पसत्त्रप्रणेताभूत् ततो ऽपि जनमेजयः ॥ SoKss_6,4.41 // ततो ऽभवच् छतानीकः कौशाम्बीम् अध्युवास यः । यश् च देवासुरगणे दैत्यान् हत्वा व्यपद्यत ॥ SoKss_6,4.42 // तस्माद् राजा जगच्छ्लाघ्यः सहस्रानीक इत्य् अभूत् । यः शक्रप्रेषितरथो दिवि चक्रे गतागतम् ॥ SoKss_6,4.43 // तस्य देव्यां मृगावत्याम् असाव् उदयनो ऽजनि । भूषणं शशिनो वंशे जगन्नेत्रोत्सवो नृपः ॥ SoKss_6,4.44 // नाम्नो निमित्तम् अप्य् अस्य शृणु सा हि मृगावती । अन्तर्वत्नी सति राज्ञो जनन्य् अस्य सुजन्मनः ॥ SoKss_6,4.45 // उत्पन्नरुधिरस्नानदोहदा पापभीरुणा । भर्त्रा रचितलाक्षादिरसवापीकृताप्लवा ॥ SoKss_6,4.46 // पक्षिणा तार्क्ष्यवंश्येन निपत्यामिषशङ्कया । नीत्वा विधिवशात् त्यक्ता जीवन्त्येवोदयाचले ॥ SoKss_6,4.47 // तत्र चाश्वासिता भूयो भर्तृसंगमवादिना । जमदग्न्यर्षिणा दृष्टा स्थितासौ तत्र चाश्रमे ॥ SoKss_6,4.48 // अवज्ञाजनितेर्ष्यायाः कंचित् कालं हि तादृशः । शापस् तिलोत्तमातो ऽभूत् तद्भर्तुस् तद्वियोगदः ॥ SoKss_6,4.49 // दिवसैः सा च तत्रैव जमदग्न्याश्रमे सुतम् । उदयाद्रौ प्रसूते स्म द्यौर् इन्दुम् इव नूतनम् ॥ SoKss_6,4.50 // असाव् उदयनो जातः सार्वभौमो महीपतिः । जनिष्यते च पुत्रो ऽस्य सर्वविद्याधराधिपः ॥ SoKss_6,4.51 // इत्य् उच्चार्याम्बराद् वाणीम् अशरीरां तदा कृतम् । नागोदयन इत्य् अस्य देवैर् उदयजन्मतः ॥ SoKss_6,4.52 // सो ऽपि शापान्तबद्धाशः कालं मातलिबोधितः । कृच्छ्रात् सहस्रानीकस् तां विनानैषीन् मृगावतीम् ॥ SoKss_6,4.53 // प्राप्ते शापावसाने तु शबराद् विधियोगतः । उदयाद्रेर् उपायातात् प्राप्याभिज्ञानम् आत्मनः ॥ SoKss_6,4.54 // आवेदितार्थस् तत्कालं गगनोद्गतया गिरा । शबरं तं पुरस्कृत्य जगामैवोदयाचलम् ॥ SoKss_6,4.55 // तत्र vächitasaæsiddhim इव प्राप्य मृगावतीम् । भार्याम् उदयनं तं च मनोराज्यम् इवात्मजम् ॥ SoKss_6,4.56 // तौ गृहीत्वाथ कौशाम्बीम् आगत्यैवाभिषिक्तवान् । यौवराज्ये तनूजं तं तद्गुणोत्कर्षतोषितः ॥ SoKss_6,4.57 // यौगन्धरायणादींश् च तस्मै मन्त्रिसुतान् ददौ । तेनात्तभारो बुभुजे भोगान् भार्यासखश् चिरम् ॥ SoKss_6,4.58 // कालेनारोप्य राज्ये च तम् एवोदयनं सुतम् । वृद्धः सभार्यासचिवो ययौ राजा महापथम् ॥ SoKss_6,4.59 // एवं स पित्र्यं राज्यं तत् प्राप्य जित्वा ततो ऽखिलाम् । यौगन्धरायणसखः प्रशास्त्य् उदयनो महीम् ॥ SoKss_6,4.60 // इत्य् आशु कथयित्वा सा कथां सोमप्रभा रहः । सखीं कलिङ्गसेनां तां पुनर् एवम् abhëata ॥ SoKss_6,4.61 // एवं वत्सेषु राजत्वाद् वत्सराजः सुगात्रि सः । पाण्डवान् वयसं भूत्या सोमवंशोद्भवस् तथा ॥ SoKss_6,4.62 // नाम्नाप्य् उदयनः प्रोक्तो देवैर् उदयजन्मना । रूपेण चात्र संसारे कंदर्पो ऽपि न तादृशः ॥ SoKss_6,4.63 // स एकस् तव तुल्यो ऽस्ति पतिस् त्रैलोक्यसुन्दरि । स च vächati लावण्यलुब्धस् त्वां प्रार्थितां ध्रुवम् ॥ SoKss_6,4.64 // किं तु चण्डमहासेनमहीपतितनूद्भवा । अस्ति वासवदत्ताख्या तस्याग्र्यमहिषी सखि ॥ SoKss_6,4.65 // तथा स च वृतस् त्यक्त्वा बान्धवान् अतिरक्तया । उषाशकुन्तलादीनां कन्यानां हृतलज्जया ॥ SoKss_6,4.66 // नरवाहनदत्ताख्यस् तस्यां जातो ऽस्य चात्मजः । आदिष्टः किल देवैर् यो भावी विद्याधराधिपः ॥ SoKss_6,4.67 // अतस् तस्याः स वत्सेशो बिभ्यत् त्वां नेह याचते । सा च दृष्टा मया न त्वां स्पर्धते रूपसंपदा ॥ SoKss_6,4.68 // एवम् उक्तवतीं तां च सखीं सोमप्रभां तदा । कलिङ्गसेना वत्सेश सोत्सुका निजगाद सा ॥ SoKss_6,4.69 // जाने ऽहम् एतद्वश्यायाः पित्रोः शक्यं तु किं मम । सर्वज्ञा सप्रभावाच् च तत्त्वम् एवात्र मे गतिः ॥ SoKss_6,4.70 // दैवायत्तम् इदं कार्यं तथा चात्र कथां शृणु । सोमप्रभा ताम् इत्य् उक्त्वा शशंस्यास्यै कथाम् इमाम् ॥ SoKss_6,4.71 // राजा विक्रमसेनाख्य उज्जयिन्याम् अभूत् पुरा । तस्य तेजस्वतीत्य् आसीद् रूपेणाप्रतिमा सुता ॥ SoKss_6,4.72 // तस्याश् चाभिमतः कश्चित् प्रायो नाभूद् वरो नृपः । एकदा च ददर्शैकं पुरुषं सा स्वहर्म्यगा ॥ SoKss_6,4.73 // तेन स्वाकृतिना दैवात् संगतिं vächati स्म सा । स्वाभिप्रायं च संदिश्य तस्मै स्वां व्यसृजत् सखीम् ॥ SoKss_6,4.74 // सा गत्वा तत्सखी तस्य पुंसः साहसशङ्किनः । अनिच्छतो ऽपि प्रार्थ्यैवं यत्नात् संकेतकं व्यधात् ॥ SoKss_6,4.75 // एतद् देवकुलं भद्र विविक्तं पश्यसीह यम् । अत्र रात्रौ प्रतीक्षेथा राजपुत्र्यास् त्वम् आगमम् ॥ SoKss_6,4.76 // इत्य् उक्त्वा सा तम् आमन्त्र्य गत्वा तस्यै तद् अभ्यधात् । तेजस्वत्यै ततः सापि तस्थौ सूर्यावलोकिनी ॥ SoKss_6,4.77 // पुमांश् च सो ऽनुमान्यापि भयात् क्वाप्य् अन्यतो ययौ । न भेकः कोकनदिनीकिंजल्कास्वादकोविदः ॥ SoKss_6,4.78 // अत्रान्तरे च को ऽप्य् अत्र राजपुत्रः कुलोद्गतः । मृते पितरि तन्मित्त्रं राजानं द्रष्टुम् आययौ ॥ SoKss_6,4.79 // स चात्र सायं संप्राप्तः सोमदत्ताभिधो युवा । दायादहृतराज्यादिर् एकाकी कान्तदर्शनः ॥ SoKss_6,4.80 // विवेश दैवात् तत्रैव नेतुं देवकुले निशाम् । राजपुत्र्याः सखी यत्र पुंसः संकेतम् आदिशत् ॥ SoKss_6,4.81 // तं तत्र स्थितम् अभ्येत्य राजपुत्र्य् अविभाव्य सा । निशायाम् अनुरागान्धा स्वयंवरपतिं व्यधात् ॥ SoKss_6,4.82 // सो ऽप्य् अभ्यनन्द तूष्णीं तां प्रज्ञो विधिसमर्पिताम् । संसूचयन्तीं भाविन्या राजलक्ष्म्या समागमम् ॥ SoKss_6,4.83 // ततः क्षणाद् राजसुता सा विलोक्यैवम् एव तम् । कमनीयतमं मेने धात्रात्मानम् अवञ्चितम् ॥ SoKss_6,4.84 // अनन्तरं कथां कृत्वा यथास्वं संविदा तयोः । एका स्वमन्दिरम् अगाद् अन्यस् तत्रानयन् निशाम् ॥ SoKss_6,4.85 // प्रातर् गत्वा प्रतीहारमुखेनावेद्य नाम सः । राजपुत्रः परिज्ञातो राज्ञः प्राविशद् अन्तिकम् ॥ SoKss_6,4.86 // तत्रोक्तराज्यहारादिदुःखस्य स कृतादरः । अङ्गीचक्रे सहायत्वं राजा तस्यारिमर्दने ॥ SoKss_6,4.87 // मतिं चक्रे च तां तस्मै दातुं प्राग्दित्सितां सुताम् । मन्त्रिभ्यश् च तदैवैतम् अभिप्रायं शशंस सः ॥ SoKss_6,4.88 // अहै तस्मै च राज्ञे तं सुतावृत्तान्तम् अभ्यधात् । देवी स्वाबोधिता पूर्वं तयैवाप्तसखीमुखैः ॥ SoKss_6,4.89 // असिद्धान् इष्टसिद्धेष्टकाकतालीयविस्मितम् । ततस् तं तत्र राजानम् एको मन्त्री तदाब्रवीत् ॥ SoKss_6,4.90 // विधिर् एव हि जागर्ति भव्यानाम् अर्थसिद्धिषु । असंचेतयमानानां सद्भृत्यः स्वामिनाम् इव ॥ SoKss_6,4.91 // तथा च कथयाम्य् एतां राजन्न् अत्र कथां शृणु । बभूव हरिशर्माख्यः कोऽपि ग्रामे क्वचिद् द्विजः ॥ SoKss_6,4.92 // स दरिद्रश् च मूर्खश् च वृत्त्यभावेन दुःस्थितः । पूर्वदुष्कृतभोगाय जातो ऽतिबहुबालकः ॥ SoKss_6,4.93 // सकुटुम्बो भ्रमन् भिक्षां प्राप्यैकं नगरं क्रमात् । शिश्रिये स्थूलदत्ताख्यं गृहस्थं स महाधनम् ॥ SoKss_6,4.94 // गवादिरक्षकान् पुत्रान् भार्यां कर्मकरीं निजाम् । तस्य कृत्वा गृहाभ्यर्णे प्रैष्यं कुर्वन्न् उवास सः ॥ SoKss_6,4.95 // एकदा स्थूलदत्तस्य सुतापरिणयोत्सवः । तस्याभूद् आगतान् एकजन्ययात्राजनाकुलः ॥ SoKss_6,4.96 // तदा च हरिशर्मात्र तद्गृहे सकुटुम्बकः । आकण्ठघृतमांसादिभोजनास्थां बबन्ध सः ॥ SoKss_6,4.97 // तद्वेलां वीक्षमाणो ऽथ स्मृतः केनापि नात्र सः । ततो ऽनाहारनिर्विण्णो भार्याम् इत्य् अब्रवीन् निशि ॥ SoKss_6,4.98 // दारिद्र्याद् इह मौर्ख्याच् च ममेदृशम् अगौरवम् । तद् अत्र कृत्रिमं युक्त्या विज्ञानं प्रयुनज्म्य् अहम् ॥ SoKss_6,4.99 // येनास्य स्थूलदत्तस्य भवेयं गौरवास्पदम् । त्वं प्राप्ते ऽवसरे चास्मै ज्ञानिनं मां निवेदय ॥ SoKss_6,4.100 // इत्य् उक्त्वा तां विचिन्त्यात्र धिया सुप्ते जने हयः । स्थूलदत्तगृहात् तेन जह्रे जामातृवाहनः ॥ SoKss_6,4.101 // दूरे प्रच्छन्नम् एतेन स्थापितं प्रातर् अत्र तम् । इतस् ततो विचिन्वन्तो ऽप्य् अश्वं जन्या न लेभिरे ॥ SoKss_6,4.102 // अथामङ्गलवित्रस्तं हयचौरगवेषिणम् । हरिशर्मवधूर् एत्य स्थूलदत्तम् उवाच सा ॥ SoKss_6,4.103 // भर्ता मदीयो विज्ञानी ज्योतिर्विद्यादिकोविदः । अश्वं वो लम्भयत्य् एनं किमर्थं स न पृच्छ्यते ॥ SoKss_6,4.104 // तच् छ्रुत्वा स्थूलदत्तस् तं हरिशर्माणम् आह्वयत् । ह्यो विस्मृतो हृतेश्वे तु स्मृतो ऽस्म्य् अद्येति वादिनम् ॥ SoKss_6,4.105 // विस्मृतं नः क्षमस्वेति प्रार्थितं ब्राह्मणं च सः । पप्रच्छ केनापहृतो हयो नः कथ्यताम् इति ॥ SoKss_6,4.106 // हरिशर्मा ततो मिथ्या रेखाः कुर्वन्न् उवाच सः । इतो दक्षिणसीमान्ते चौरैः संस्थापितो हयः ॥ SoKss_6,4.107 // प्रच्छन्नस्थो दिनान्ते च दूरं यावन् न नीयते । तावद् आनीयतां गत्वा त्वरितं स तुरंगमः ॥ SoKss_6,4.108 // तच् छ्रुत्वा धावितैः प्राप्य क्षणात् स बहुभिर् नरैः । आनिन्ये ऽश्वः प्रशंसद्भिर् विज्ञानं हरिशर्मणः ॥ SoKss_6,4.109 // ततो ज्ञानीति सर्वेण पूज्यमानो जनेन सः । उवास हरिशर्मात्र स्थूलदत्तार्चितः सुखम् ॥ SoKss_6,4.110 // अथ गच्छत्सु दिवसेष्व् अत्र राजगृहान्तरात् । हेमरत्नादि चौरेण भूरि केनाप्य् अनीयत ॥ SoKss_6,4.111 // नाज्ञायत यदा चौरस् तदा ज्ञानिप्रसिद्धितः । आनाययाम् आस नृपो हरिशर्माणम् आशु तम् ॥ SoKss_6,4.112 // स चानीतः क्षिपन् कालं वक्ष्ये प्रातर् इति ब्रुवन् । वासके स्थापितो ज्ञानविग्नो राज्ञासुरक्षितः ॥ SoKss_6,4.113 // तत्र राजकुले चासीन् नाम्ना जिह्वेति चेटिका । यया भ्रात्रा समं तच् च नीतम् अभ्यन्तराद् धनम् ॥ SoKss_6,4.114 // सा गत्वा निशि तत्रास्य वासके हरिशर्मणः । जिज्ञासया ददौ द्वारि कर्णं तज्ज्ञानशङ्किता ॥ SoKss_6,4.115 // हरिशर्मा च तत्कालम् एकको ऽभ्यन्तरे स्थितः । निजां जिह्वां निनिन्दैवं मृषाविज्ञानवादिनीम् ॥ SoKss_6,4.116 // भोगलम्पटया जिह्वे किम् इदं विहितं त्वया । दुराचारे सहस्व त्वम् इदानीम् इह निग्रहम् ॥ SoKss_6,4.117 // तच् छ्रुत्वा ज्ञानिनानेन ज्ञातास्मीति भयेन सा । जिह्वाख्या चेटिका युक्त्या प्रविवेश तदन्तिकम् ॥ SoKss_6,4.118 // पतित्वा पादयोस् तस्य ज्ञानिव्यञ्जनम् अब्रवीत् । ब्रह्मन्न् इयं सा जिह्वाहं त्वया ज्ञातार्थहारिणी ॥ SoKss_6,4.119 // नीत्वा तच् च मयास्यैव मन्दिरस्येह पृष्ठतः । उद्याने dìimasyÃdho निखातं भूतले धनम् ॥ SoKss_6,4.120 // तद् रक्ष मां गृहाणेमं किंचिन् मे हेम हस्तगम् । एतच् छ्रुत्वा सगर्वं स हरिशर्मा जगाद ताम् ॥ SoKss_6,4.121 // गच्छ जानाम्य् अहं सर्वं भूतं भव्यं भवत् तथा । त्वां तु नोद्घाटयिष्यामि कृपणां शरणागताम् ॥ SoKss_6,4.122 // यच् च हस्तगतं ते ऽस्ति तद् दास्यसि पुनर् मम । इत्य् उक्ता तेन सा चेटी तथेत्य् आशु ततो ययौ ॥ SoKss_6,4.123 // हरिशर्मा च स ततो विस्मयाद् इत्य् अचिन्तयत् । असाध्यं साधयत्य् अर्थं हेलयाभिमुखो विधिः ॥ SoKss_6,4.124 // यद् इहोपस्थिते ऽनर्थे सिद्धो ऽर्थो ऽशङ्कितं मम । स्वजिह्वां निन्दतो जिह्वा चौरी मे पतिता पुरः ॥ SoKss_6,4.125 // शङ्कयैव प्रकाशन् ते बत प्रच्छन्नपातकाः । इत्य् आद्य् आकलयन् सो ऽत्र हृष्टो रात्रिं निनाय ताम् ॥ SoKss_6,4.126 // प्रायश् चालीकविज्ञानयुक्त्या नीत्वा स तं नृपम् । तत्रोद्याने निखातस्थं प्रापयाम् आस तद् धनम् ॥ SoKss_6,4.127 // चौरं चाप्य् अपनीतांशं शशंस प्रपलायितम् । ततस् तुष्टो नृपस् तस्मै ग्रामान् दातुं प्रचक्रमे ॥ SoKss_6,4.128 // कहं स्यान् मानुषागम्यं ज्ञानं शास्त्रं विनेदृशम् । तन् नूनं चौरसंकेतकृतेयं धूर्तजीविका ॥ SoKss_6,4.129 // तस्माद् एषो ऽन्यया युक्त्या वारम् एकं परीक्ष्यताम् । देव ज्ञानीति कर्णे तं मन्त्री राजानम् अभ्यधात् ॥ SoKss_6,4.130 // ततो ऽन्तः क्षिप्तमण्डूकं सपिधानं नवं घटम् । स्वैरम् आनाय्य राजा तं हरिशर्माणम् अब्रवीत् ॥ SoKss_6,4.131 // ब्रह्मन् यद् अस्मिन् घटके स्थितं जानासि तद् यदि । तद् अद्य ते करिष्यामि पूजां सुमहतीम् अहम् ॥ SoKss_6,4.132 // तच् छ्रुत्वा नाशकालं तं मत्वा स्मृत्वा ततो निजम् । पित्रा krŬÃk­taæ बाल्ये मण्डूक इति नाम सः ॥ SoKss_6,4.133 // विधातृप्रेरितः कुर्वंस् तेनात्र परिदेवनम् । ब्राह्मणो हरिशर्मात्र सहसैवैवम् अब्रवीत् ॥ SoKss_6,4.134 // साधोर् एव तु मण्डूक तवाकाण्डे घटो ऽधुना । अवशस्य विनाशाय संजातो ऽयं हठाद् इह ॥ SoKss_6,4.135 // तच् छ्रुत्वाहो महाज्ञानी भेको ऽपि विदितो ऽमुना । इति जल्पन् ननान्दात्र प्रस्तुतार्थान्वयाज् जनः ॥ SoKss_6,4.136 // ततस् तत्प्रातिभज्ञानं मन्वानो हरिशर्मणे । तुष्टो राजा ददौ ग्रामान् सहेमच्छत्रवाहनान् ॥ SoKss_6,4.137 // क्षणाच् च हरिशर्मा स जज्ञे सामन्तसंनिभः । इत्थं दैवेन साध्यन्ते सदर्थाः शुभकर्मणाम् ॥ SoKss_6,4.138 // तत् सोमदत्तं सदृशं दैवेनैवाभिसारिता । निवार्यासदृशं राजंस् तव तेजस्वती सुता ॥ SoKss_6,4.139 // इति मन्त्रिमुखाच् छ्रुत्वा तस्मै राजसुताय ताम् । राजा विक्रमसेनो ऽथ ददौ लक्ष्मीम् इवात्मजाम् ॥ SoKss_6,4.140 // ततः श्वशुरसैन्येन गत्वा जित्वा रिपूंश् च सः । सोमदत्तः स्वराज्यस्थस् तस्थौ भार्यासखः सुखम् ॥ SoKss_6,4.141 // एवं विधेर् भवति सर्वम् इदं विशेषात् त्वाम् ईदृशीं घटयितुं क इह क्षमेत । वत्सेश्वरेण सदृशेन विनैव दैवं कुर्याम् अहं सखि किम् अत्र कलिङ्गसेने ॥ SoKss_6,4.142 // इत्थं कथां रहसि राजसुता निशम्य सोमप्रभावदनतो ऽत्र कलिङ्गसेना । तत्प्रार्थिनी शिथिलबन्धुभयत्रपा सा वत्सेशसंगमसमुत्कमना बभूव ॥ SoKss_6,4.143 // अथास्तम् उपयास्यति त्रिभुवनैकदीपे रवौ प्रभातसमयागमावधि कथंचिद् आमन्त्र्य ताम् । सखीम् अबिमतोद्यमस्थितमतिं खमार्गेण सा मयासुरसुता ययौ निजगृहाय सोमप्रभा ॥ SoKss_6,4.144 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके चतुर्थस् तरङ्गः । पञ्चमस् तरङ्गः । ततो ऽन्येद्युरुपेतां तां प्रातः सोमप्रभां सखीम् । कलिङ्गसेना विश्रम्भात्कतां कुर्वत्युवाच सा ॥ SoKss_6,5.1 // मां प्रसेनजिते राज्ञे तातो दास्यति निश्चितम् । एतच् छ्रुतं मयाम्बातो दृष्टो वृद्धः स च त्वया ॥ SoKss_6,5.2 // वत्सेशस्तु यथा रूपे त्वय् ऐव कथितस्तथा । श्रुतिमार्गप्रविष्टेन हृतं तेन यथा मनः ॥ SoKss_6,5.3 // तत्प्रसेनजितं पूर्वं प्रदर्श्य नय तत्र माम् । आस्ते वत्सेश्वरो यत्र किं तातेन किमम्बया ॥ SoKss_6,5.4 // एवम् उक्तवतीं तां च सोत्कां सोमप्रभाब्रवीत् । गन्तव्यं यदि तद्यामो यन्त्रेण व्योमगामिना ॥ SoKss_6,5.5 // किं तु सर्वं गृहाण त्वं निजं परिकरं यतः । दृष्ट्वा वत्सेश्वरं भूयो नागन्तुम् इह शक्ष्यसि ॥ SoKss_6,5.6 // न च त्वं द्रक्ष्यसि पुनः पितरौ न स्मरिष्यसि । दूरस्थां प्राप्तदयिता विस्मरिष्यसि माम् अपि ॥ SoKss_6,5.7 // नह्येवम् अहमेष्यामि भर्तृवेश्मनि ते सखि । तच् छ्रुत्वा राजकन्या सा रुदती ताम् abhëata ॥ SoKss_6,5.8 // तर्हि वत्सेश्वरं तं त्वम् इहैवानय मे सखि । नोत्सहे तत्र हि स्थातुं क्षणम् एकं त्वया विना ॥ SoKss_6,5.9 // नानिन्ये चानिरुद्धः किमुपायाच्चित्रलेखया । जानत्यपि तथा चैतां मत्तस्त्वं तत्कथां शृणु ॥ SoKss_6,5.10 // बाणासुरस्य तनया बभूवोषेति विश्रुता । तस्याश्चाराधिता गौरी पतिप्राप्त्यै वरं ददौ ॥ SoKss_6,5.11 // स्वप्ने प्राप्स्यसि यत्सङ्गं स ते भर्ता भवेद् इति । ततो देवकुमाराभं कंचित्स्वप्ने ददर्श सा ॥ SoKss_6,5.12 // गान्धर्वविधिना तेन परिणीता तथैव च । प्राप्ततत्सत्यसंभोगा प्राबुध्यत निशाक्षये ॥ SoKss_6,5.13 // अदृष्ट्वा तं पतिं दृष्टं दृष्ट्वा संभोगलक्षणम् । स्मृत्वा गौरीवरं साभूत्सातङ्कभयविस्मया ॥ SoKss_6,5.14 // ताम्यन्ती च ततः सा तं स्वप्ने दृष्टं प्रियं विना । पृच्छन्त्यै चित्रलेखायै सख्यै सर्वं शशंस तत् ॥ SoKss_6,5.15 // सापि नामाद्यभिज्ञानं न किंचित्तस्य जानती । योगेश्वरी चित्रलेखा तामुषाम् एवम् अब्रवीत् ॥ SoKss_6,5.16 // सखि देवीवरस्यायं प्रभावो ऽत्र किमुच्यते । किं त्व् अभिज्ञानशून्यस् ते सो ऽन्वेष्टव्यः प्रियः कथम् ॥ SoKss_6,5.17 // परिजानासि चेत्तं ते ससुरासुरमानुषम् । जगल्लिखामि तन्मध्ये तं मे दर्शय येन सः ॥ SoKss_6,5.18 // आनीयते मयेत्य् उक्ता सा तथेत्य् उदिते तया । चित्रलेखा क्रमाद्विश्वमलिखद्वर्नवर्तिभिः ॥ SoKss_6,5.19 // तत्रोषा सो ऽयमित्यस्या हृष्टाङ्गुल्या सकम्पया । द्वारावत्यां यदुकुलादनिरुद्धमदर्शयत् ॥ SoKss_6,5.20 // चित्रलेखा ततो ऽवादीत्सखि धन्यासि यत्त्वया । भर्तानिरुद्धः प्राप्तो ऽयं पौत्रो भगवतो हरेः ॥ SoKss_6,5.21 // योजनानां सहस्रेषु षष्टौ वसति स त्वितः । अच्छ्रुत्वा साधिकौत्सुक्यवशात्ताम् अब्रवीदुषा ॥ SoKss_6,5.22 // नाद्य चेत्सखि तस्याङ्कं श्रये श्रीखण्डशीतलम् । तदत्युद्दामकामाग्निनिर्दग्धां विद्धि मां मृताम् ॥ SoKss_6,5.23 // श्रुत्वैतच्चित्रलेखा सा तामाश्वास्य प्रियां सखीम् । तदैवोत्पत्य नभसा ययौ द्वारवतीं पुरीम् ॥ SoKss_6,5.24 // ददर्श च पृथूत्तुंगैर्मन्दिरैरब्धिमध्यगाम् । कुर्वती तं पुनः क्षिप्तमन्थाद्रिशिखरभ्रमम् ॥ SoKss_6,5.25 // तस्यां सुप्तं निशि प्राप्य सानिरुद्धं विबोध्य च । उषानुरागं तं तस्मै शशंस स्वप्नदर्शनात् ॥ SoKss_6,5.26 // आदाय चात्ततद्रूपस्वप्नवृत्तान्तम् एव तम् । सोत्कं सिद्धिप्रभावेण क्षणेनैवाययौ ततः ॥ SoKss_6,5.27 // एत्य चावेक्षमाणायास् तस्याः सख्याः स्ववर्त्मना । प्रावेशयदुषायास्तं गुप्तमन्तःपुरं प्रियम् ॥ SoKss_6,5.28 // सा दृष्ट्वैवानिरुद्धं तमुषा साक्षादुपागतम् । अमृतांशुमिवाम्भोधिवेला नाङ्गेष्व् अवर्तत ॥ SoKss_6,5.29 // ततस् तेन समं तस्थौ सखीदत्तेन तत्र सा । जीवितेनेव मूर्तेन वल्लभेन यथासुखम् ॥ SoKss_6,5.30 // तज्ज्ञानात्पितरं चास्याः क्रुद्धं बाणं जिगाय सः । अनिरुद्धः स्ववीर्येण पितामहबलेन च ॥ SoKss_6,5.31 // ततो द्वारवतीं गत्वा तावभिन्नतनू उभौ । उषानिरुद्धौ जज्ञाते गिरिजाशंकराविव ॥ SoKss_6,5.32 // इत्य् उषायाः प्रियो ऽह्नैव मेलितश्चित्रलेखया । त्वं सप्रभावाप्यधिका ततो ऽपि सखि मे मता ॥ SoKss_6,5.33 // तन्ममानय वत्सेशम् इह मा स्म चिरं कृथाः । एवं कलिङ्गसेनातः श्रुत्वा सोमप्रभाब्रवीत् ॥ SoKss_6,5.34 // चित्रलेखा सुरस्त्री सा समुत्क्षिप्यानयत्परम् । मादृशी किं विदध्यात्तु परस्पर्शाद्यकुर्वती ॥ SoKss_6,5.35 // तत्त्वां नयामि तत्रैव यत्र वत्सेश्वरः सखि । प्राक्प्रसेनजितं तं ते दर्शयित्वा त्वदर्थिनम् ॥ SoKss_6,5.36 // इति सोमप्रभोक्ता सा तथेत्य् उक्त्वा तया सह । कलिङ्गसेना तत्कॢप्तं मायायन्त्रविमानकम् ॥ SoKss_6,5.37 // तदैवरुह्य नभसा सकोषा सपरिच्छदा । कृतप्रास्थानिका प्रायात्पित्रोरविदिता ततः ॥ SoKss_6,5.38 // न हि पश्यति तुङ्गं वा श्वभ्रं वा स्त्रीजनो ऽग्रतः । स्मरेण नीतः परमां धारां वाजीव सादिना ॥ SoKss_6,5.39 // श्रावस्तीं प्राप्य पूर्वं च तं प्रसेनजितं नृपम् । मृगयानिर्गतं दूराज्जरापाण्डुं ददर्श सा ॥ SoKss_6,5.40 // वृद्धाद्व्रजास्माद् इति तां दूरादिव निषेधता । उद्धूयमानेन मुहुश्चामरेणोपलक्षितम् ॥ SoKss_6,5.41 // सो ऽयं प्रसेनजिद्राजा पित्रास्मै त्वं प्रदित्सिता । पश्येति सोमप्रभया दर्शितं सोपहासया ॥ SoKss_6,5.42 // जरयायं वृतो राजा का वृणीते ऽपरा त्वमुम् । तदितः सखि शीघ्रं मां नय वत्सेश्वरं प्रति ॥ SoKss_6,5.43 // इति सोमप्रभां चोक्त्वा तत्क्षणं सा तया सह । कलिङ्गसेना व्योम्नैव कौशाम्बीं नगरीं ययौ ॥ SoKss_6,5.44 // तत्रोद्यानगतं सा तं वत्सेशं सख्युदीरितम् । ददर्श दूरात् सोत्कण्ठा चकोरीवामृतत्विषम् ॥ SoKss_6,5.45 // सा तदुत्फुल्लया दृष्ट्या हृन्न्यस्तेन च पाणिना । प्रविष्टो ऽयं पथानेन मामत्रेत्यब्रवीद् इव ॥ SoKss_6,5.46 // सखि संगमयाद्य् ऐव वत्सराजेन माम् इह । एनं विलोक्य हि स्थातुं न शक्ता क्षणम् अप्य् अहम् ॥ SoKss_6,5.47 // इति चोक्तवतीं तां सा सखी सोमप्रभाब्रवीत् । अद्याशुभं मया किंचिन्निमित्तमुपलक्षितम् ॥ SoKss_6,5.48 // तदिदं दिवसं तूष्णीमुद्याने ऽस्मिन्नलक्षिता । अधितिष्ठस्व मा कार्षीः सखि दूरं गतागतम् ॥ SoKss_6,5.49 // प्रातरागत्य युक्तिं वा घटयिष्यामि संगमे । अधुना गन्तुमिच्छामि भर्तुश्चित्तगृहे गृहम् ॥ SoKss_6,5.50 // इत्य् उक्त्वा ताम् अवस्थाप्य ययौ सोमप्रभा ततः । वत्सराजो ऽपि चोद्यानात्स्वमन्दिरमथाविशत् ॥ SoKss_6,5.51 // ततः कलिङ्गसेना सा तत्रस्था स्वमहत्तरम् । यथातत्त्वं स्वसंदेशं दत्त्वा वत्सेश्वरं प्रति ॥ SoKss_6,5.52 // प्राहिणोत्प्राङ्निषिद्धापि स्वसख्या शकुनज्ञया । स्वतन्त्रो 'bhinavÃrƬho युवतीनां मनोभवः ॥ SoKss_6,5.53 // स च गत्वा प्रतीहारमुखेनावेद्य तत्क्षणम् । महत्तरः प्रविश्य् ऐवं वत्सराजं व्यजिज्ञपत् ॥ SoKss_6,5.54 // राजन् कलिङ्गदत्तस्य राज्ञस् तक्षशिलापतेः । सुता कलिङ्गसेनाख्या श्रुत्वा त्वां रूपवत्तरम् ॥ SoKss_6,5.55 // स्वयंवरार्थम् इह ते संप्राप्ता त्यक्तबान्धवा । मायायन्त्रविमानेन सानुगा व्योमगामिना ॥ SoKss_6,5.56 // आनीता गुह्यचारिण्या सख्या सोमप्रभाख्यया । मयासुरस्यात्मजया नलकूबरभार्यया ॥ SoKss_6,5.57 // तया विज्ञापनायाहं प्रेषितः स्वीकुरुष्व ताम् । युवयोरस्तु योगो ऽयं कौमुदीचन्द्रयोर् इव ॥ SoKss_6,5.58 // एवं महत्तराच् छ्रुत्वा तं तथेत्य् अभिनन्द्य च । प्रहृष्टो हेमवस्त्राद्यैर् वत्सराजो ऽभ्यपूजयत् ॥ SoKss_6,5.59 // आहूय चाब्रवीन्मन्त्रिमुख्यं यौगन्धरायणम् । राज्ञः कलिङ्गदत्तस्य ख्यातरूपा क्षितौ सुता ॥ SoKss_6,5.60 // स्वयं कलिङ्गसेनाख्या वरणाय मम् आगता । तद्ब्रूहि शीघ्रमत्याज्यां कदा परिणयामि ताम् ॥ SoKss_6,5.61 // इत्य् उक्तो वत्सराजेन मन्त्री यौगन्धरायणः । अस्यायतिहितापेक्षी क्षणम् एवम् अचिन्तयत् ॥ SoKss_6,5.62 // कलिङ्गसेना सा तावत्ख्यातरूपा जगत्त्रये । नास्त्यन्या तादृशी तस्यै स्पृहयन्ति सुरा अपि ॥ SoKss_6,5.63 // तां लब्ध्वा वत्सराजो ऽयं सर्वमन्यत्परित्यजेत् । देवी वासवदत्ता च ततः प्राणैर् वियुज्यते ॥ SoKss_6,5.64 // नरवाहनदत्तो ऽपि नश्येद्राजसुतस् ततः । पद्मावत्यपि तत्स्नेहाद्देवी जीवति दुष्करम् ॥ SoKss_6,5.65 // ततश् चण्डमहासेनप्रद्योतौ पितरौ द्वयोः । देव्योर्विमुञ्चतः प्राणान् विकृतिं वापि गच्छतः ॥ SoKss_6,5.66 // एवं च सर्वनाशः स्यान्न च युक्तं निषेधनम् । राज्ञो ऽस्य व्यसनं यस्माद्वारितस्याधिकीभवेत् ॥ SoKss_6,5.67 // तस्मादनुप्रवेशस्य सिद्ध्यै कालं हराम्य् अहम् । इत्य् आलोच्य स वत्सेशं प्राह यौगन्धरायणः ॥ SoKss_6,5.68 // देव धन्यो ऽसि यष्यैषा स्वयं ते गृहम् आगता । कलिङ्गसेना भृत्यत्वं प्राप्तश्चैतत्पिता नृपः ॥ SoKss_6,5.69 // तत् त्वया गणकान् पृष्ट्वा सुलग्ने ऽस्या यथाविधि । कार्यः पाणिग्रहो राज्ञो बृहतो दुहिता ह्य् असौ ॥ SoKss_6,5.70 // अद्यास्या दीयतां तावद्योग्यं वासगृहं पृथक् । दासीदासा विसृज्यन्तां वस्त्राण्याभरणानि च ॥ SoKss_6,5.71 // इत्य् उक्तो मन्त्रिमुख्येन वत्सराजस्तथेति तत् । प्रहृष्टहृदयः सर्वं सविशेषं चकार सः ॥ SoKss_6,5.72 // कलिङ्गसेना च ततः प्रविष्टा वासवेश्म तत् । स्वमनोरथमासन्नं मत्वा प्राप परां मुदम् ॥ SoKss_6,5.73 // यौगन्धरायणः सो ऽपि क्षणाद्राजकुलाततः । निर्गत्य स्वगृहं गत्वा धीमानेवम् अचिन्तयत् ॥ SoKss_6,5.74 // प्रायो ऽशुभस्य कार्यस्य कालहारः प्रतिक्रिया । तथा च वृत्रशत्रौ प्राग्ब्रह्महत्यापलायिते ॥ SoKss_6,5.75 // देवराज्यमवाप्तेन nahu«eïabhivächità / रक्षिता देवगुरुणा शची शरणमाश्रिता ॥ SoKss_6,5.76 // अद्य प्रातर् उपैति त्वामित्य् उक्त्वा कालहारतः । यावत्स नष्टो नहुषो हुंकाराद्ब्रह्मशापतः ॥ SoKss_6,5.77 // प्राप्तश् च पूर्ववच्छक्रः स पुनर्देवराजताम् । एवं कलिङ्गसेनार्ते कालः क्षेप्यो मया प्रभोः ॥ SoKss_6,5.78 // इति संचिन्त्य सर्वेषां गणकानां स संविदम् । दूरलग्नप्रदानाय मन्त्री गुप्तं व्यधात्तदा ॥ SoKss_6,5.79 // अथ विज्ञाय वृत्तान्तं देव्या वासवदत्तया । आहूय स महामन्त्री स्वमन्दिरमनीयत ॥ SoKss_6,5.80 // तत्र प्रविष्टं प्रणतं रुदती सा जगाद तम् । आर्य पूर्वं त्वयोक्तं मे यथा देवि मयि स्थिते ॥ SoKss_6,5.81 // पद्मावत्या ऋते नान्या सपत्नी ते भविष्यति । कलिङ्गसेनाप्य् अद्यैषा पश्येह परिणेष्यते ॥ SoKss_6,5.82 // सा च रूपवती तस्यामार्यपुत्रश् च रज्यति । अतो वितथवादी त्वं जातो ऽहं च मृताधुना ॥ SoKss_6,5.83 // तच् छ्रुत्वा ताम् अवोचत्स मन्त्री यौगन्धरायणः । धीरा भव कथं ह्य् एतद्देवि स्यान्मम जीवतः ॥ SoKss_6,5.84 // त्वया तु नात्र कर्तव्या राज्ञो ऽस्य प्रतिकूलता । प्रत्युतालम्ब्य धीरत्वं दर्शनीयानुकूलता ॥ SoKss_6,5.85 // नातुरः प्रतिकूलोक्तैर् वशे वैद्यस्य वर्तते । वर्तते त्वनुकूलोक्तैः साम्नैवाचरतः क्रियाम् ॥ SoKss_6,5.86 // प्रतीपं कृष्यमाणो हि नोत्तरेदुत्तरेन्नरः । वाह्यमानो ऽनुकूलं तु नोद्योगाद्व्यसनात्तथा ॥ SoKss_6,5.87 // अतः समीपमायान्तं राजानं त्वमविक्रिया । उपचारैरुपचरेः संवृत्याकारमात्मनः ॥ SoKss_6,5.88 // कलिङ्गसेनास्वीकारं श्रद्दध्यास् तस्य सांप्रतम् । वृद्धिं ब्रुवाणा राज्यस्य सहाये तत्पितर्यपि ॥ SoKss_6,5.89 // एवं कृते च महात्म्यगुणं दृष्ट्वा परं तव । प्रवृद्धस्नेहदाक्षिण्यो राजासौ भवति त्वयि ॥ SoKss_6,5.90 // मत्वा कलिङ्गसेनां च स्वाधीनां नोत्सुको भवेत् । वार्यमाणस्य vächà हि विषयेष्व् अभिवर्धते ॥ SoKss_6,5.91 // देवी पद्मावती चैतच्छिक्षणीया त्वयानघे । एवं स राजा कार्ये ऽस्मिन् कालक्षेपं सहेत नः ॥ SoKss_6,5.92 // अतः परं च जाने ऽहं पश्येर्युक्तिबलं मम । संकटे हि परीक्ष्यन्ते प्राज्ञाः शूराश् च संगरे ॥ SoKss_6,5.93 // तद्देवि मा विषण्णा भूरिति देवीं प्रबोध्य ताम् । तयादृतोक्तिः स ययौ ततो यौगन्धरायणः ॥ SoKss_6,5.94 // वत्सेश्वरश् च तदहर् न दिवा न रात्रौ देव्योर्द्वयोर् अपि स वासगृहं जगाम । तादृक् स्वयंवररसोपनमत्कलिङ्गसेनासमाननवसंगमसोत्कचेताः ॥ SoKss_6,5.95 // रात्रिं च durlabharasotsukatÃtigìha चिन्तामहोत्सवमयीम् इव तां ततस् ते । निन्युः स्वसद्मसु पृथक्पृथगेव देवी वत्सेशतत्सचिवमुख्यकलिङ्गसेना ॥ SoKss_6,5.96 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके पञ्चमस् तरङ्गः । षष्ठस् तरङ्गः । ततः प्रतीक्षमाणं तं वत्सराजमुपेत्य सः । यौगन्धरायणो धूर्तः प्रातर्मन्त्री व्यजिज्ञपत् ॥ SoKss_6,6.1 // लग्नः कलिङ्गसेनाया देवस्य च शुभावहः । विवाहमङ्गलायेह किं नाद्य् ऐव विलोक्यते ॥ SoKss_6,6.2 // \<[पुस्तकान्तरे ऽस्माच् छ्लोकात्पूर्वं "राजन्कलिङ्गदत्तस्य राज्ञस्तक्षशिलापतेः । ... ॥" अयं त्रुटितोत्तरार्धः श्लोको वर्तते]>\ तच् छ्रुत्वा सो ऽब्रवीद्राजा ममाप्येवं हृदि स्थितम् । तां विना हि मुहूर्तं मे स्थातुं न सहते मनः ॥ SoKss_6,6.3 // इत्य् उक्त्वैव स तत्कालं प्रतीहारं पुरःस्थितम् । आदिश्यानाययाम् आस गणकान्सरलाशयः ॥ SoKss_6,6.4 // तेन पृष्टा महामन्त्रिपूर्वस्थापितसंविदः । ऊचुर्लग्नो ऽनुकूलो स्ति राज्ञो मासेषु षट्स्वितः ॥ SoKss_6,6.5 // तच् छ्रुत्वैव मृषा कोपं कृत्वा यौगन्धरायणः । अज्ञा इमे धिग् इत्य् उक्त्वा राजानं निपुणो ऽब्रवीत् ॥ SoKss_6,6.6 // यो ऽसौ ज्ञानीति देवेन पूजितो गणकः पुरा । स नागतो ऽद्य तं पृष्ट्वा यथायुक्तं विधीयताम् ॥ SoKss_6,6.7 // एतन्मन्त्रिवचः श्रुत्वा वत्सेशो गणकं तदा । तम् अप्य् आनाययाम् आस dolÃrƬhena चेतसा ॥ SoKss_6,6.8 // सो ऽप्य् अस्य कालहाराय स्थितसंवित् तथैव तम् । लग्नं पृष्टो ऽब्रवीद्ध्यात्वा षण्मासान्ते व्यवस्थितम् ॥ SoKss_6,6.9 // ततो राजानमुद्विग्न इव यौगन्धरायणः । जगाद देव कर्तव्यं किमत्रादिश्यतामिति ॥ SoKss_6,6.10 // राजाप्युत्कः सुलग्नैषी स विमृश्य ततो ऽभ्यधात् । कलिङ्गसेना प्रष्टव्या सा किमाहेतवेक्ष्यताम् ॥ SoKss_6,6.11 // तच् छ्रुत्वा सा तथेत्य् उक्त्वा गृहीत्वा गणकद्वयम् । पार्श्वं कलिङ्गसेनाया ययौ यौगन्धरायणः ॥ SoKss_6,6.12 // तया कृतादरो दृष्ट्वा तद्रूपं स व्यचिन्तयत् । प्राप्येमां व्यसनाद्राजा सर्वं राज्यं त्यजेद् इति ॥ SoKss_6,6.13 // उवाच चैनाम् उद्वाहलग्नं ते गणकैः सह । निश्चेतुम् आगतो ऽस्म्य् एतैर् जन्मर्क्षं तन् निवेद्यताम् ॥ SoKss_6,6.14 // तच् छ्रुत्वा जन्मनक्षत्रं तस्याः परिजनोदितम् । गणकास्ते मृषा कृत्वा विचारं मन्त्रिसंविदा ॥ SoKss_6,6.15 // लग्नं तम् एव तत्रापि मासषट्कान्तवर्तिनम् । नार्वागतः पुरो ऽस्तीति वदन्तः पुनरभ्यधुः ॥ SoKss_6,6.16 // श्रुत्वा दूरतरं तं च लग्नमाविग्नचेतसि । ततः कलिङ्गसेनायां तन्महत्तरको ऽभ्यधात् ॥ SoKss_6,6.17 // प्रेक्ष्यो लग्नो ऽनुकूलः प्राग्येन स्यादेतयोः शुभम् । यावत्कालं हि दंपत्योः किं चिरेणाचिरेण वा ॥ SoKss_6,6.18 // एतन्महत्तरवचः श्रुत्वा सर्वे ऽपि तत्क्षणम् । सदुक्तम् एवम् एवैतद् इति तत्र babhëire ॥ SoKss_6,6.19 // यौगन्धरायणो ऽप्य् आह हा कुलग्ने कृते च नः । कलिङ्गदत्तः संबन्धी राजा खेदं व्रजेद् इति ॥ SoKss_6,6.20 // ततः कलिङ्गसेनापि सर्वांस्तानवशा सती । यथा भवन्तो जानन्तीत्य् उक्त्वा तूष्णीं बभूव सा ॥ SoKss_6,6.21 // तदेव च वचस् तस्या गृहीत्वामन्त्र्य तां ततः । यौगन्धरायणो राज्ञः पार्श्वं सगणको ययौ ॥ SoKss_6,6.22 // तत्र तस्मै तदावेद्य वत्सेशाय तथैव सः । युक्त्या च तमवस्थाप्य स जगाम निजं गृहम् ॥ SoKss_6,6.23 // सिद्धकालातिपातश् च कार्यशेषाय तत्र सः । योगेश्वराख्यं सुहृदं सस्मार ब्रह्मराक्षसम् ॥ SoKss_6,6.24 // स पूर्वप्रतिपन्नस्तं स्वैरं ध्यानादुपस्थितः । राक्षसो मन्त्रिणं नत्वा किं स्मृतो ऽस्मीत्य् अवोचत ॥ SoKss_6,6.25 // ततः स मन्त्री तस्मै तं कृत्स्नं व्यसनदं प्रभोः । कलिङ्गसेनावृत्तान्तम् उक्त्वा भूयो जगाद तम् ॥ SoKss_6,6.26 // कालो मया हृतो मित्त्र तन्मध्ये त्वं स्वयुक्तितः । वृत्तं कलिङ्गसेनायाः प्रच्छन्नो ऽस्या निरूपयेः ॥ SoKss_6,6.27 // विद्याधरादयस्तां हि छन्नं vächanti निश्चितम् । यतो ऽन्या तादृशी नास्ति रूपेणास्मिञ्जगत्त्रये ॥ SoKss_6,6.28 // अतः केनापि सिद्धेन सङ्गं विद्याधरेण वा । गच्छेत्सा यदि तच् च त्वं पश्येस्तद्भद्रकं भवेत् ॥ SoKss_6,6.29 // अन्यरूपागतश् चात्र लक्ष्यस्ते दिव्यकामुकः । स्वापकाले यतो दिव्याः सुप्ताः स्वे रूप आसते ॥ SoKss_6,6.30 // एवं त्वद्दृष्टितस् तस्या दोषो ऽस्माभिर् विलोक्यते । तस्यां राजा विरज्येच् च तत्कार्यं निर्वहेच् च नः ॥ SoKss_6,6.31 // इत्य् उक्तो मन्त्रिणा तेन सो ऽब्रवीद्ब्रह्मराक्षसः । युक्त्याहम् एव किं नैतां ध्वंसयामि निहन्मि वा ॥ SoKss_6,6.32 // तच् छ्रुत्वैव महामन्त्री तं स यौगन्धरायणः । उवाच नैतत्कर्तव्यम् अधर्मो हि महान् भवेत् ॥ SoKss_6,6.33 // यश् च धर्ममबाधित्वा स्वेन संसरते पथा । तस्योपयाति साहाय्यं स एवाभीष्टसिद्धिषु ॥ SoKss_6,6.34 // तत्तस्याः स्वोत्थितो दोषः प्रेक्षणीयस्त्वया सखे । येनास्माभिर्भवन्मैत्र्या राजकार्यं कृतं भवेत् ॥ SoKss_6,6.35 // इति मन्त्रिवरादिष्टः स गत्वा ब्रह्मराक्षसः । गृहं कलिङ्गसेनाया योगच्छन्नः प्रविष्टवान् ॥ SoKss_6,6.36 // अत्रान्तरे सखी तस्याः सा मयासुरपुत्रिका । आगात् कलिङ्गसेनायाः पार्श्वं सोमप्रभा पुनः ॥ SoKss_6,6.37 // सा पृष्ट्वा रात्रिवार्तां तां युक्तबन्धुं मयात्मजा । राजपुत्रीम् उवाचैवं तस्मिञ् शृण्वति राक्षसे ॥ SoKss_6,6.38 // अद्य पूर्वाह्ण एवाहं विचित्य त्वाम् इहागता । छन्ना त्वतिष्ठं त्वत्पार्श्वे दृष्ट्वा यौगन्धरायणम् ॥ SoKss_6,6.39 // श्रुतश् च युष्मदालापः सर्वं चावगतं मया । तत्किं त्वया ह्य् अ एवैतदारब्धं मन्निषिद्धया ॥ SoKss_6,6.40 // अव्यपोह्यानिमित्तं हि कार्यं चावगतं मया । तदनिष्टाय कल्प्तेत तथा चेमां कथां शृणु ॥ SoKss_6,6.41 // अन्तर्वेद्याम् अभूत् पूर्वं वसुदत्त इति द्विजः । विस्णुदत्ताभिधानश् च पुत्रस् तस्योदपद्यत ॥ SoKss_6,6.42 // स विष्णुदत्तो वयसा पूर्णषोडशवत्सरः । गन्तुं प्रववृते विद्याप्राप्तये वलभीं पुरीम् ॥ SoKss_6,6.43 // मिलन्ति स्म च तस्यान्ये सप्त विप्रसुताः समाः । सप्तापि ते पुनर्मूखाः स विद्वान्सत्कुलोद्गतः ॥ SoKss_6,6.44 // कृत्वान्योन्यपरित्यागशपथं तैः समं ततः । विष्णुदत्तः प्रतस्थे स पित्रोरविदितो निशि ॥ SoKss_6,6.45 // प्रस्थितश् चाग्रतो ऽकस्माद् अनिमित्तम् उपस्थितम् । दृष्ट्वा सो ऽत्र वयस्यांस्तान्सहप्रस्थायिनो ऽभ्यधात् ॥ SoKss_6,6.46 // अनिमित्तमिदं हन्त युक्तमद्य निवर्तितुम् । पुनर् एव प्रयस्यामः सिद्धये शकुनान्विताः ॥ SoKss_6,6.47 // तच् छ्रुत्वैव सखायस्तं मूर्खाः सप्तापि ते ऽब्रुवन् । मृषा माजीगणः शङ्कां नह्यतो बिभिमो वयम् ॥ SoKss_6,6.48 // त्वं चेद्बिभेषि तन्मा गा वयं यामो ऽधुनैव तु । प्रातर्विदितघृत्तान्ता नास्मांस्त्यक्ष्यन्ति बान्धवाः ॥ SoKss_6,6.49 // इत्य् उक्तवद्भिरज्ञैस्तैः साकं शपथयन्त्रितः । विष्णुदत्तो ययावेव स स्मृत्वाघहरं हरिम् ॥ SoKss_6,6.50 // रात्र्यन्ते च विलोक्यान्यदनिमित्तं पुनर्वदन् । मूर्खैस्तैः सखिभिः सर्वैः स एवं निरभर्त्स्यत ॥ SoKss_6,6.51 // एतदेवानिमित्तं नः किमन्येनाध्वमीलुक । यत्त्वमस्माभिरानीतः काकशङ्की पदे पदे ॥ SoKss_6,6.52 // इत्यादि भर्त्सनां कृत्वा गच्छद्भिस् तैः समं च सः । विवशः प्रययौ विष्णुदत्तस् तूष्णीं बभूव च ॥ SoKss_6,6.53 // नोपदेशो विधातव्यो मूर्खस्य स्वाभिचारिणः । संस्कारो ऽवस्करस्येव तिरस्करकरो हि सः ॥ SoKss_6,6.54 // एको बहूनां मूर्खाणां मध्ये निपततो बुधः । पद्मः पाथस्तरङ्गाणाम् इव विप्लवते ध्रुवम् ॥ SoKss_6,6.55 // तस्मादेषां न वक्तव्यं मया भूयो हिताहितम् । तूष्णीम् एव प्रयातव्यं विधिः श्रेयो विधास्यति ॥ SoKss_6,6.56 // इत्य् आद्याकलयन्मूर्खैः प्रक्रमंस्तैः समं पथि । विष्णुदत्तो दिनस्यान्ते शबरग्राममाप सः ॥ SoKss_6,6.57 // तत्र भ्रान्त्वा निशि प्राप तरुण्याधिष्ठितं स्त्रिया । गृहम् एकं ययाचे च निवासं सो ऽथ तां स्त्रियम् ॥ SoKss_6,6.58 // तया दत्ते ऽपवरके सहान्यैस्तैर् विवेश सः । सखिभिस्ते च सप्तापि तत्र निद्रां क्षणं ययुः ॥ SoKss_6,6.59 // स एको जाग्रदेवासीदमनुष्यगृहाश्रयात् । स्वपन्त्यज्ञा हि निश्चेष्टाः कुतो निद्रा विवेकिनाम् ॥ SoKss_6,6.60 // तावच् च तत्र पुरुषः को ऽप्य् एको निभृतं युवा । अभ्यन्तरगृहं तस्याः प्रविवेशान्तिकं स्त्रियाः ॥ SoKss_6,6.61 // तेन साकं च सा रेमे चिरं guptÃbhibhëiïÅ । रतिश्रान्तौ च तौ देवान्निद्रां द्वावपि जग्मतुः ॥ SoKss_6,6.62 // तच् च दीपप्रकाशेन सर्वं द्वारान्तरेण सः । विष्णुदत्तो विलोक्य् ऐवं सनिर्वेदमचिन्तयत् ॥ SoKss_6,6.63 // कष्टं कथं प्रविष्टाः स्मो दुश्चारिण्याः स्त्रिया गृहम् । ध्रुवं ज्ञातो ऽयम् एतस्या न कौमारः पतिः पुनः ॥ SoKss_6,6.64 // नान्यथा हि भवत्येषा सशङ्कनिभृता गतिः । मया चपलचित्तेयमादावेव च लक्षिता ॥ SoKss_6,6.65 // अन्यालाभात् प्रविष्टाः स्मः किं त्व् अत्रान्योन्यसाक्षिणः । इत्य् एवं चिन्तयञ् शब्दं जनानां सो ऽशृणोद् बहिः ॥ SoKss_6,6.66 // ददर्श प्रविशन्तं च स्वस्वस्थानस्थितानुगम् । युवानमभिपश्यन्तं सखड्गं शबराधिपम् ॥ SoKss_6,6.67 // के यूयमिति पृच्छन्तं मत्वा गृहपतिं स तम् । भीतः पान्थाः स्म इत्याह विष्णुदत्तः पुलिन्दपम् ॥ SoKss_6,6.68 // स चान्तः शबरो गत्वा दृष्ट्वा भार्यां तथास्थिताम् । चिच्छेद तस्य सुप्तस्य तज्जारस्यासिना शिरः ॥ SoKss_6,6.69 // भार्या तु निगृहीता न तेन सा नापि बोधिता । भुवि न्यस्तासिनान्यत्र पर्यङ्के सुप्तम् एव तु ॥ SoKss_6,6.70 // तद् दृष्ट्वा सप्रदीपे ऽत्र विष्णुदत्तो व्यचिन्तयत् । युक्तं स्त्रीति न यद्भार्या हता दारहरो हतः ॥ SoKss_6,6.71 // किं तु कृत्वेदृशं कर्म यदनेनात्र सुप्यते । विस्रब्धं तदहो चित्रं वीर्यमुद्रिक्तचेतसाम् ॥ SoKss_6,6.72 // इत्य् अत्र चिन्तयत्येव विष्णुदत्ते प्रबुध्य सा । कुस्त्री ददर्श जारं स्वं हतं सुप्तं च तं पतिम् ॥ SoKss_6,6.73 // उत्थाय च गृहीत्वा तत्स्कन्धे जारकबन्धकम् । हस्तेनैकेन चादाय तच्छिरः सा विनिर्ययौ ॥ SoKss_6,6.74 // गत्वा बहिश् च निक्षिप्य भस्मकूटान्तरे द्रुतम् । कबन्धं सशिरस्कं तमाययौ निभृतं ततः ॥ SoKss_6,6.75 // विष्णुदत्तश् च निर्गत्य सर्वं दूराद्विलोक्य तत् । मध्ये सखीनां सुप्तानां प्रविश्यासीत्तथैव सः ॥ SoKss_6,6.76 // सा चागत्य प्रविश्यान्तः पत्युः सुप्तस्य दुर्जनी । तेनैव तत्कृपाणेन तस्य मूर्धानमच्छिनत् ॥ SoKss_6,6.77 // निर्गत्य श्रावयन्ती च bh­tyä शब्दं चकार सा । हा हतास्मि हतो भर्ता ममैभिः पथिकैर् इति ॥ SoKss_6,6.78 // ततः परिजनाः श्रुत्वा प्रधाव्यालोक्य तं प्रभुम् । हतं तान्विष्णुदत्तादीनभ्यधावन्नुदायुधाः ॥ SoKss_6,6.79 // एतैश्चाहन्यमानेषु तेषु त्रस्तोत्थितेष्व् अथ । अन्येषु तत्सहायेषु विष्णुदत्तो ऽब्रवीद्द्रुतम् ॥ SoKss_6,6.80 // अलं वो ब्रह्महत्याभिर्नैवास्माभिरिदं कृतम् । एतय् ऐव कृतं ह्य् एतत्कुस्त्रियान्यप्रसक्तया ॥ SoKss_6,6.81 // मया चापावृतद्वारमार्गेणा मूलमीक्षितम् । निर्गत्य च बहिर्दृष्टं क्षमध्वं यदि वच्मि तत् ॥ SoKss_6,6.82 // इत्य् उक्त्वा तान्स शबरान्विष्णुदत्तो निवार्य च । तेभ्यो निःशेषमा मूलाद्वृत्तान्तं तमवर्णयत् ॥ SoKss_6,6.83 // नीत्वा चादर्शयत्तेषां कबन्धं तं शिरोन्वितम् । सद्यो हतं तया क्षिप्तं स्त्रिया तस्मिन्न् अवस्करे ॥ SoKss_6,6.84 // ततः स्वेन विवर्णेन मुखेनाङ्गीकृते तया । कुलटां तां तिरस्कृत्य सर्वे तत्रैवमब्रुवन् ॥ SoKss_6,6.85 // स्मराकृष्टा तनोत्येव या साहसमशङ्किता । सा परस्वीकृता कुस्त्री कृपाणीव न हन्ति कम् ॥ SoKss_6,6.86 // इत्य् उक्त्वा विष्णुदत्तादीन्सर्वांस्ते मुमुचुस्तत । विष्णुदत्तं च सप्तान्ये सहायास्ते ऽथ तुष्टुवुः ॥ SoKss_6,6.87 // रक्षारत्नप्रदीपस्त्वं जातो नः स्वपतां निशि । त्वत्प्रसादेन तीर्णाः स्मो मृत्युमद्यानिमित्तजम् ॥ SoKss_6,6.88 // स्तुत्वैवं विष्णुदत्तं तं शमयित्वा च दुर्वचः । प्रणतास्ते ययुः प्रातः स्वकार्याय् ऐव तद्युताः ॥ SoKss_6,6.89 // इत्थं कलिङ्गसेनायाः कथयित्वा कथां मिथः । सोमप्रभा सा कौशाम्ब्यां सखीं पुनरुवाच ताम् ॥ SoKss_6,6.90 // एवं कार्यप्रवृत्तानामनिमित्तमुपस्थितम् । विलम्बद्यप्रतिहतं सख्यनिष्टं प्रयच्छति ॥ SoKss_6,6.91 // ततश् चात्रानुतप्यन्ते प्राज्ञवाक्यावमानिनः । प्रवर्तमाना रभसात्पर्यन्ते मन्दबुद्धयः ॥ SoKss_6,6.92 // अतो ऽशुभे निमित्ते ह्य् ओ वत्सेशं प्रति यत्त्वया । आत्मग्रहाय प्रहितो दूतो युक्तं न तत्कृतम् ॥ SoKss_6,6.93 // तदविघ्नं विवाहं च विदधातु विधिस् तव । कुलग्नेनागता गेहाद्विवाहस्तेन दूरतः ॥ SoKss_6,6.94 // देवा अपि च लुभ्यन्ति त्वयि रक्ष्यमिदं ततः । चिन्त्यश् च नीतिनिपुणो मन्त्री यौगन्धरायणः ॥ SoKss_6,6.95 // राजव्यसनशङ्की सन्सो ऽत्र विघ्नं समाचरेत् । विहिते ऽपि विवाहे वा दोषमुत्पादयेत्तव ॥ SoKss_6,6.96 // धार्मिकः सन्न कुर्याद्वा दोषं तद् अपि ते सखि । सपत्नी सर्वथा चिन्त्या कथां वच्म्यत्र ते शृणु ॥ SoKss_6,6.97 // अस्तीहेक्षुमती नाम पुरी तस्याश् च पार्श्वतः । नदी तदभिधानैव विश्वामित्रकृते उभे ॥ SoKss_6,6.98 // तत्समीपे महच्चास्ति वनं तत्र कृताश्रमः । ऊर्ध्वपादस्तपश्चक्रे मुनिर्मङ्कणकाभिधः ॥ SoKss_6,6.99 // तपस्यता च तेनात्र गगनेनागताप्सरः । अदर्शि मेनका नाम वातेन चलिताम्बरा ॥ SoKss_6,6.100 // ततो लब्धावकाशेन कामेन क्षोभितात्मनः । नूतने कदलीगर्भे वीर्यं तस्यापतन्मुनेः ॥ SoKss_6,6.101 // जज्ञे ततश् च कन्या सा सद्यः सर्वाङ्गसुन्दरी । अमोघं हि महर्षीनां वीर्यं फलति तत्क्षणम् ॥ SoKss_6,6.102 // संभूता कदलीगर्भे यस्मात्तस्माच्चकार ताम् । नाम्ना स कदलीगर्भां पिता मङ्कणको मुनिः ॥ SoKss_6,6.103 // तस्याश्रमे सा ववृधे गौतमस्य कृपी यथा । द्रोणभार्या पुरा रम्भादर्शनच्युतवीर्यजा ॥ SoKss_6,6.104 // एकदा च विवेशैतमाश्रमं मृगयारसात् । दृढवर्मा हृतो ऽस्वेन मध्यदेशभवो नृपः ॥ SoKss_6,6.105 // स तां ददर्श कदलीगर्भां प्रावृतवल्कलाम् । मुनिकन्योचितेनात्र वेषेणात्यन्तशोभिताम् ॥ SoKss_6,6.106 // सा च दृष्ट्वास्य नृपतेः स्वीचक्रे हृदयं तथा । यथावकाशो ऽपि हृतस् तत्रान्तःपुरयोषिताम् ॥ SoKss_6,6.107 // अपीमां प्राप्नुयां भार्यां कस्यापीह सुतामृषेः । दुष्यन्त इव कण्वस्य मुनेः कन्यां शकुन्तलाम् ॥ SoKss_6,6.108 // इति संचिन्तयन्नेव संगृहीतसमित्कुशम् । सो ऽत्रापश्यत्तमायान्तं मुनिं मङ्कणकं नृपः ॥ SoKss_6,6.109 // ववन्दे चैनमभ्येत्य पादयोर्भुक्तवाहनः । पृष्टश्चात्मानमेतस्मै मुनये स न्यवेदयत् ॥ SoKss_6,6.110 // ततः स कदलीगर्भां मुनिर् आदिशति स्म ताम् । वत्से राज्ञो ऽतिथेरस्य त्वयार्घ्यं कल्प्यतामिति ॥ SoKss_6,6.111 // तथेति कल्पितातिथ्यस्तया राजा स नम्रया । ईदृक्कुतस्ते कन्येयमिति पप्रच्छ तं मुनिम् ॥ SoKss_6,6.112 // मुनिश् च स ततस् तस्यास्तामुत्पत्तिं च नाम च । अन्वर्थं कदलीगर्भेत्यस्मै राज्ञे न्यवेदयत् ॥ SoKss_6,6.113 // ततस् तां स मुनेः कन्यां मेनकाभावनोद्भवाम् । मत्वाप्सरसमत्युत्को राजा तस्मादयाचत ॥ SoKss_6,6.114 // सो ऽप्य् एतां कदलीगर्भां ददौ तस्मै सुतामृषिः । दिव्यानुभावं पूर्वेषामविचार्यं हि चेष्टितम् ॥ SoKss_6,6.115 // तच् च बुद्ध्वा प्रभावेण तत्राभ्येत्य सुराङ्गनाः । मेनकाप्रीतितस् तस्याश् चक्रुर् उद्वाहमण्डनम् ॥ SoKss_6,6.116 // दत्त्वा च सर्षपान् हस्ते जगदुस् तां तदैव ताः । यान्ती मार्गे वपस्वैतांस् त्वम् अभिज्ञानसिद्धये ॥ SoKss_6,6.117 // यदि भर्त्र कृतावज्ञा कदाचित्त्वम् इहैष्यसि । तज्जातैरेभिरायान्ती पन्थानं पुत्रि वेत्स्यति ॥ SoKss_6,6.118 // इत्य् उक्तां ताभिरारोप्य कृतोद्वाहां स्ववाजिनि । स राजा कदलीगर्भां दृढवर्मा ययौ ततः ॥ SoKss_6,6.119 // प्राप्तान्वागतसैन्यो ऽथ वपन्त्या सर्षपान् पथि । वध्वा तया सह प्राप राजधानीं निजां च सः ॥ SoKss_6,6.120 // तत्रान्यपत्नीविमुखः कदलीगर्भया तया । समं स तस्थावाख्याततद्वृत्तान्तः स्वमन्त्रिषु ॥ SoKss_6,6.121 // ततस् तस्य महादेवी तदीयं मन्त्रिणं रहः । smÃrayitvopakÃrÃnsväjagÃdÃtyantadu÷khità // SoKss_6,6.122 // राज्ञा नूतनभार्यैकसक्तेनादाहमुज्झिता । तत्तथा कुरु येनैषा सपत्नी मे निवर्तते ॥ SoKss_6,6.123 // तच् छ्रुत्वा सो ऽब्रवीन्मन्त्री देवि कर्तुं न युज्यते । मादृशानां प्रबोः पत्न्या विनाशो ऽथ वियोजनम् ॥ SoKss_6,6.124 // एष प्रव्राजकस्त्रीणां विषयः कुहकादिषु । प्रयोगेष्व् अभियुक्तानां संगतानां तथाविधैः ॥ SoKss_6,6.125 // ता हि कैतवतापस्यः प्रविश्यैवानिवारिताः । गृहेषु मायाकुशलाः कर्म किं किं न कुर्वते ॥ SoKss_6,6.126 // इत्य् उक्ता तेन सा देवी विनतेवाह तं ह्रिया । अलं तर्हि ममानेन गर्हितेन सतामिति ॥ SoKss_6,6.127 // तद्वचो हृदि कृत्वा तु तं विसृज्य च मन्त्रिणम् । कांचित्प्रव्राजिकां चेटीमुखेनानयति स्म सा ॥ SoKss_6,6.128 // तस्याः शशंस चामूलात्तत्सर्वं स्वमनीषितम् । अङ्गीचकार दातुं च सिद्धे कार्ये धनं महत् ॥ SoKss_6,6.129 // साप्यर्थलोभाद् आर्तां ताम् इत्य् उवाच कुतापसी । देवी किं नाम वस्त्व् एतद् अहं ते ऽसधयाम्य् अदः ॥ SoKss_6,6.130 // नानाविधान् हि जानामि प्रयोगान् सुबहून् अहम् । एवम् आश्वास्य तां देवीं साथ प्रव्राजिका ययौ ॥ SoKss_6,6.131 // मठिकां प्राप्य च निजां भीतेवेत्थमचिन्तयत् । अहो अतीव भोगाशा कं नाम न विडम्बयेत् ॥ SoKss_6,6.132 // यन् मया सहसा देव्याः प्रतिज्ञा पुरतः कृता । विज्ञानं चात्र तादृङ् मे सम्यक् किंचिन् न विद्यते ॥ SoKss_6,6.133 // अन्यत्र् एव च न व्याजं कर्तुं राजगृहे क्षमम् । ज्ञात्वा जातु हि कुर्वीरन्निग्रहं प्रभविष्णवः ॥ SoKss_6,6.134 // एकस् तत्राभ्युपायः स्याद् यत् सुहृन् मे ऽस्ति नापितः । इदृग्विज्ञानकुशलः स चेत्कुर्यादिहोद्यमम् ॥ SoKss_6,6.135 // इत्य् आलोच्य् ऐव सा तस्य नापितस्यान्तिकं ययौ । तस्मै मनीषितं सर्वं तच्छशंसार्थसिद्धिदम् ॥ SoKss_6,6.136 // ततः स नापितो वृद्धो धूर्तश्चैवमचिन्तयत् । उपस्थितमिदं दिष्ट्या लाभस्थानं ममाधुना ॥ SoKss_6,6.137 // तन्न बाध्या नवा राजवधू रक्ष्या तु सा यतः । दिव्यदृष्टिः पिता तस्य सर्वं प्रख्यापयेदिदम् ॥ SoKss_6,6.138 // विश्लिष्यैतां तु नृपतेर्देवीं संप्रति भुञ्ज्महे । कुरहस्यसहाये हि भृते भृत्यायते प्रभुः ॥ SoKss_6,6.139 // संश्लेष्य काले राज्ञे च वाच्यमेतत्तथा मया । यथा स्यादुपजीव्यो मे राजा सा चार्षिकन्यका ॥ SoKss_6,6.140 // एवं च नातिपापं स्याद्भवेद्दिर्घा च जीविका । इत्य् आलोच्य स तां प्राह नापितः कूटतापसीम् ॥ SoKss_6,6.141 // अम्ब सर्वं करोम्येतत्किं तु योगबलेन चेत् । एषा राज्ञो नवा भार्या हन्यते तन्न युज्यते ॥ SoKss_6,6.142 // बुद्ध्वा कदाचिद् राजा हि सर्वान् अस्मान् विनाशयेत् । स्त्रीहत्यापातकं च स्यात्तत्पिता च मुनिः शपेत् ॥ SoKss_6,6.143 // तस्माद्बुद्धिबलेनैषा राज्ञो विश्लेष्यते परम् । येन देवी सुखं तिष्ठेद् अर्थप्राप्तिर् भवेच् च नः ॥ SoKss_6,6.144 // एतच् च मे कियत् किं हि न बुद्ध्या साधयाम्य् अहम् । प्रज्ञानं मामकीनं च श्रूयतां वर्णयामि ते ॥ SoKss_6,6.145 // अभूद् अस्य पिता राज्ञो दुःशीलो दृढवर्मणः । अहं च दासस् तस्येह राज्ञः स्वोचितकर्मकृत् ॥ SoKss_6,6.146 // स कदाचिद् इह भ्राम्यन् भार्याम् ऐक्षत मामकीम् । तस्यां तस्य सुरूपायां तरुण्यां च मनो ययौ ॥ SoKss_6,6.147 // नापितस्त्रीति चाबोधि पृष्ट्वा परिजनं स ताम् । किं नापितः करोतीति प्रविश्य् ऐव स मे गृहम् ॥ SoKss_6,6.148 // उपभुज्य् ऐव तां स्वेच्छं मद्भार्यां कुनृपो ययौ । अहं च तदहर्दैवाद्गृहादासं बहिः क्वचित् ॥ SoKss_6,6.149 // अन्येद्युश् च प्रविष्टेन दृष्टा सान्यादृशी मया । पृष्टा भार्या यथावृत्तं साभिमानेव मे ऽभ्यधात् ॥ SoKss_6,6.150 // तत्क्रमेणैव तां भार्याम् अशक्तस्य निषेधने । नित्यम् एवोपभुञ्जानः स ममोत्तब्धवान् नृपः ॥ SoKss_6,6.151 // कुतो गम्यमगम्यं वा कुशीलोन्मादिनः प्रभोः । वातोद्भूतस्य दावाग्नेः किं तृणं किं च काननम् ॥ SoKss_6,6.152 // ततो यावद् गतिर् मे ऽस्ति न काचित् तन्निवारणे । तावत्स्वल्पाशनक्षामो मान्द्यव्याजमशिश्रियम् ॥ SoKss_6,6.153 // तादृशश् च गतो ऽभूवं राज्ञस् तस्याहम् अन्तिकम् । स्वव्यापारोपसेवार्थं निःश्वसन्कृशपाण्डुरः ॥ SoKss_6,6.154 // तत्र मन्दमिवालोक्य साभिप्रायः स मां नृपः । पप्रच्छ रे किमीदृक्त्वं संजातः कथ्यतामिति ॥ SoKss_6,6.155 // निर्बन्धपृष्टस् तं चाहं विजने याचिताभयः । प्रत्यवोचं नृपं देव भार्यास्ति मम डाकिनी ॥ SoKss_6,6.156 // सा च सुप्तस्य मे ऽन्त्राणि गुदेनाकृष्य चूषति । तथैव चान्तः क्षिपति तेनाहं क्षामतां गतः ॥ SoKss_6,6.157 // पोषणाय च मे नित्यं बृंहणं भोजनं कुतः । इत्य् उक्तः स मया राजा जाताशङ्को व्यचिन्तयत् ॥ SoKss_6,6.158 // किं सत्यं डाकिनी सा स्यात्तेनाहं किं हृतस्तथा । किंस्विदाहरपुष्टस्य चूषेदन्त्रं ममापि सा ॥ SoKss_6,6.159 // तदद्य ताम् अहं युक्त्या जिज्ञासिष्ये स्वयं निशि । इति संचिन्त्य राजा मे सो ऽत्राहारमदापयत् ॥ SoKss_6,6.160 // ततो गत्वा गृहं तस्या भार्यायाः संनिधावहम् । अश्रूण्यमुञ्च पृष्टश् च तया ताम् एवम् अब्रवम् ॥ SoKss_6,6.161 // प्रिये न वाच्यं कस्यापि त्वया ӭणु वदामि ते । अस्य राज्ञो गुदे जाता दन्ता वज्राश्रिसंनिभाः ॥ SoKss_6,6.162 // तच् च भग्नो ऽद्य जात्यो ऽपि क्षुरो मे कर्म कुर्वतः । एवं चात्र ममेदानीं क्षुरस्त्रुट्येत्पदे पदे ॥ SoKss_6,6.163 // तन्नवं नवमानेष्ये कुतो नित्यम् अहं क्षुरम् । अतो रोदिमि नष्टा हि जीविकेयं गृहे मम ॥ SoKss_6,6.164 // इत्य् उक्ता सा मया भार्या मतिमाधादुपैष्यतः । रात्रौ राज्ञो ऽस्य सुप्तस्य गुददन्ताद्भुतेक्षणे ॥ SoKss_6,6.165 // आ संसाराददृष्टं तदसत्यं न त्वबोधि सा । विदधा अपि वञ्च्यन्ते विटवर्णनया स्त्रियः ॥ SoKss_6,6.166 // अथैत्य तां नि शि स्वैरं मद्भार्यामुपभुज्य सः । राजा श्रमादिवालीकं सुप्तवान्मद्वचः स्मरन् ॥ SoKss_6,6.167 // मद्भार्याप्यथ तं सुप्तं मत्वा तस्य शनैः शनैः । हस्तं प्रसारयाम् आस गुदे दन्तोपलब्धये ॥ SoKss_6,6.168 // गुदप्राप्ते च तत्पाणावुत्थाय सहसैव सः । डाकिनी डाकिनीत्य् उक्त्वा त्रस्तो राजा ततो ययौ ॥ SoKss_6,6.169 // ततः प्रभृति सा तेन भीत्या त्यक्ता नृपेण मे । भार्या गृहीतसंतोषा मदेकायत्ततां गता ॥ SoKss_6,6.170 // एकं पूर्वं नृपाद्बुद्ध्या गृहिणी मोचिता मया । इति तां तापसीमुक्त्वा नापितः सो ऽब्रवीत्पुनः ॥ SoKss_6,6.171 // तदेतत्प्रज्ञया कारमार्ये युष्मन्मनीषितम् । यथा च क्रियते मातस्तदिदं वच्मि ते शृणु ॥ SoKss_6,6.172 // को ऽप्य् अन्तःपुरवृद्धो ऽत्र स्वीकार्यो यो ब्रवीत्यमुम् । जाया ते कदलीगर्भा डाकिनीति नृपं रहः ॥ SoKss_6,6.173 // आरण्यकाया नह्यस्याः कश्चित्परिजनः स्वकः । सर्वः परो भेदसहो लोभात्कुर्वीत किं न यत् ॥ SoKss_6,6.174 // ततो ऽस्मिन् राज्ञि साशङ्के श्रवणान् निशि यत्नतः । हस्तपादादि कदलीगर्भाधाम्नि निधीयते ॥ SoKss_6,6.175 // तत्प्रभाते विलोक्य् ऐव राजा सत्यमवेत्य तत् । वृद्धोक्तं कदलीगर्भां भीतस्तां त्यक्ष्यति स्वयम् ॥ SoKss_6,6.176 // एवं सपत्नीविरहाद्देवी सुखमवाप्नुयात् । त्वां च सा बहु मन्येत लाभः कश्चिद्भवेच् च नः ॥ SoKss_6,6.177 // इत्य् उक्ता तापसी तेन नापितेन तथेति सा । गत्वा राज्ञो महादेव्यै यथावस्तु न्यवेदयत् ॥ SoKss_6,6.178 // देवी च तत्तथा चक्रे सा तद्युक्त्या नृपो ऽपि ताम् । प्रत्यक्षं वीक्ष्य कदलीगर्भां दुष्टेति तां जहौ ॥ SoKss_6,6.179 // तुष्टया च ततो देव्या तया गुप्तमदायि यत् । प्रव्राजिका तद्बुभुजे सा यथेष्टं सनापित ॥ SoKss_6,6.180 // त्यक्ता च कदलीगर्भा सा तेन दृढवर्मणा । राज्ञाभिशापसंतप्ता निर्ययौ राजमन्दिरात् ॥ SoKss_6,6.181 // येनाजगाम तेनैव प्रययौ पितुराश्रमम् । पूर्वोप्तजातसिद्धार्थसाभिज्ञानेन सा पथा ॥ SoKss_6,6.182 // तत्र ताम् आगतां दृष्ट्वा सो ऽकस्मात्तत्पिता मुनिः । तस्या दुश्चरिताशङ्की तस्थौ मङ्कणकः क्षणम् ॥ SoKss_6,6.183 // प्रणिदानाच् च तं कृत्स्नं तद्वृत्तान्तमवेत्य सः । आश्वास्य च स्वयं स्नेहात्तामादाय ययौ ततः ॥ SoKss_6,6.184 // एत्य तस्मै यदाचक्यौ स्वयं प्रह्वाय भूभृते । देव्या सपत्नीदोषेण कृतं कपटनाटकम् ॥ SoKss_6,6.185 // तत्कालं स्वयमभ्येत्य राज्ञे तस्मै स नापितः । यथावृत्तं तदाचष्ट पुनर् एवमुवाच च ॥ SoKss_6,6.186 // इत्थं विश्लेष्य कदलीगर्भा राज्ञी मया प्रभो । अभिचारवशाद्युक्त्या देवीं संतोष्य रक्षिता ॥ SoKss_6,6.187 // तच् छ्रुत्वा निश्चयं दृष्ट्वा मुनीन्द्रवचनस्य सः । जग्राह कदलीगर्भां संजातप्रत्ययो नृपः ॥ SoKss_6,6.188 // अनुव्रज्य मुनिं तं च संविभेजे स नापितम् । भक्तो ममायमित्यर्थैर्धूर्तैर्भोज्या बतेश्वराः ॥ SoKss_6,6.189 // ततस् तया समं तस्थौ कदलीगर्भय् ऐव सः । राजा स्वदेवीविमुखो दृढवर्म सुनिर्वृतः ॥ SoKss_6,6.190 // एवंविधान्विदधते सुबहून्सपत्न्यो दोषान्मृषाप्यनवमाङ्गि कलिङ्गसेने । त्वं कन्यका च चिरभाविविवाहलग्ना vächantyacintyagatayaÓ च सुरा अपि त्वाम् ॥ SoKss_6,6.191 // तत्सर्वतः सांप्रतम् आत्मना त्वम् आत्मानम् एकं जगदेकरत्नम् । वत्सेश्वरैकार्पितम् अत्र रक्षेर् वैरं तवायं हि निजः प्रकर्षः ॥ SoKss_6,6.192 // अहं हि नेष्यामि सखि त्वदन्तिकं स्थिताधुना त्वं पतिमन्दिरे यतः । सखीपतेः सद्म न यान्ति सत्स्त्रियः सुगात्रि भर्ताद्य निवारितास्मि च ॥ SoKss_6,6.193 // न च गुप्तम् इहागमः क्षमो मे त्वदतिस्नेहवशात् स दिव्यदृष्टिः । तदवैति हि मत्पतिः कथंचित् तमनुज्ञाप्य किलागताहमद्य ॥ SoKss_6,6.194 // इह नास्त्यधुना हि मामकीनं सखि कार्यं तव यामि तद्गृहाय । यदि मामनुमंस्यते च भर्ता तदिहैष्यामि पुनर्विलङ्घ्य लज्जाम् ॥ SoKss_6,6.195 // इत्थं sabëpamabhidhÃya कलिङ्गसेनां ताम् अश्रुधौतवदनां मनुजेन्द्रपुत्रीम् । आश्वास्य चाह्नि विगलत्यसुरेन्द्रपुत्री सोमप्रभा स्वभवनं नभसा जगाम ॥ SoKss_6,6.196 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके षष्ठस् तरङ्गः । सप्तमस् तरङ्गः । ततः सोमप्रभां यातां स्मरन्ती तां प्रियां सखीम् । कलिङ्गसेना संत्यक्तनिजदेशस्वबान्धवा ॥ SoKss_6,7.1 // सा विलम्बित वत्सेशपाणिग्रहमहोत्सवा । नरेद्रकन्या कौशाम्ब्यां मृगीवासीद्वनच्युता ॥ SoKss_6,7.2 // कलिङ्गसेनाविवाहविलम्बनविचक्षणान् । गणकान् प्रति सासूय इव वत्सेश्वरो ऽपि च ॥ SoKss_6,7.3 // औत्सुक्यविमनास्तस्मिन् दिने चेतो विनोदयन् । देव्या वासवदत्ताया निवासबवनं ययौ ॥ SoKss_6,7.4 // तत्र सा तं पतिं देवी निर्विकारा विशेषतः । उपाचरत् स्वोपचारैः प्राङ्मन्त्रिवरशिक्षिता ॥ SoKss_6,7.5 // कलिङ्गसेनावृत्तान्ते ख्याते ऽप्य् अविकृता कथम् । देवीयमिति स ध्यात्वा राजा जिज्ञासुराह ताम् ॥ SoKss_6,7.6 // कच्चिदेवि त्वया ज्ञातं स्वयंवरकृते मम । कलिङ्गसेना नामैषा राजपुत्री यद् आगता ॥ SoKss_6,7.7 // तच् छ्रुत्वैवाविभिन्नेन मुखरागेण साब्रवीत् । ज्ञातं मयातिहर्षो मे लक्ष्मीः सा ह्य् आगतेह नः ॥ SoKss_6,7.8 // वशगे हि महाराजे तत्प्राप्त्या तत्पितर्य् अपि । कलिङ्गदत्ते पृथ्वी ते सुतरां वर्तते वशे ॥ SoKss_6,7.9 // अहं च त्वद्विभूत्यैव सुखिता त्वत्सुखेन च । आर्यपुत्र तवैतच् च विदितं प्रागपि स्थितम् ॥ SoKss_6,7.10 // तन्न धन्यास्मि किं यस्या मम भर्ता त्वमीदृशः । यं राजकन्या vächanti vächyamÃnà नृपान्तरैः ॥ SoKss_6,7.11 // एवं वत्सेश्वरः प्रोक्तो देव्या वासवदत्तया । यौगन्धरायणप्रत्तशिक्षयान्तस्तुतोष सः ॥ SoKss_6,7.12 // तय् ऐव च सहासेव्य पानं तद्वासके निशि । तस्यां सुष्वाप मध्ये च प्रबुद्धः समचिन्तयत् ॥ SoKss_6,7.13 // किंस्विन्महानुभावेत्थं देवी मामनुवर्तते । कलिङ्गसेनाम् अपि यत्सपत्नीमनुमन्यते ॥ SoKss_6,7.14 // कथं वा शक्नुयादेतां सोढुं सैषा तपस्विनी । पद्मावतीविवाहे ऽपि या दैवान्न जहावसृन् ॥ SoKss_6,7.15 // तदस्याश्चेदनिष्टं स्यात्सर्वनाशस्ततो भवेत् । एतदालम्बनाः पुत्रश्वशुर्यश्वशुराश् च मे ॥ SoKss_6,7.16 // पद्मावती च राज्यं च किमभ्यधिकमुच्यते । अतः कलिङ्गसेनैषा परिणेया कथं मया ॥ SoKss_6,7.17 // एवमालोच्य वत्सेशो निशान्ते निर्गतस् ततः । अपराह्णे ययौ देव्याः पद्मावत्याः स मन्दिरम् ॥ SoKss_6,7.18 // साप्येनम् आगतं दत्तशिक्षा वासवदत्तया । तथैवोपाचरत्तद्वत्पृष्टावोचत्तथैव च ॥ SoKss_6,7.19 // ततो ऽन्येद्युस्तयोर्देव्योरेकं चित्तं वचश् च तत् । यौगन्धरायणायासौ शशंस विमृशन्नृपः ॥ SoKss_6,7.20 // सो ऽपि तं वीक्ष्य राजानं विचारपतितं शनैः । कालवेदी जगादैवं मन्त्री यौगन्धरायणः ॥ SoKss_6,7.21 // जाने ऽहं नैतदेतावदभिप्रायो ऽत्र दारुणः । देवीभ्यां जीवितत्यागदार्ढ्यादुक्तं हि तत्तथा ॥ SoKss_6,7.22 // अन्यासक्ते गते च द्यां स्त्रियो मरणनिश्चिताः । भवन्त्यदैन्यगम्भीराः साध्व्यः सर्वत्र निःस्पृहाः ॥ SoKss_6,7.23 // असह्यं हि पुरंध्रीणां प्रेम्णो gìhasya खण्डनम् । तथा च राजंस् तत्रैतां श्रुतसैनकथां शृणु ॥ SoKss_6,7.24 // अभूद् दक्षिणभूमौ प्राग्गोकर्णाख्ये पुरे नृपः । श्रुतसेन इति ख्यातः कुलभूषाश्रुतान्वितः ॥ SoKss_6,7.25 // तस्य चैकाभवच् चिन्ता राज्ञः संपूर्णसंपदः । आत्मानुरूपां भार्यां यत् स न तावद् अवाप्तवान् ॥ SoKss_6,7.26 // एकदा च नृपः कुर्वश्चिन्तां तां तत्कथान्तरे । अग्निशर्माभिधानेन जगदे सो ऽग्रजन्मना ॥ SoKss_6,7.27 // आश्चर्ये द्वे मया दृष्टे ते राजन्वर्णये शृणु । तीर्थयात्रागतः पञ्चतीर्थीं ताम् अहमाप्तवान् ॥ SoKss_6,7.28 // यस्यामप्सरसः पञ्च ग्राहत्वमृषिशापतः । प्राप्ताः सतीरुदहरत्तिर्थयात्रागतो ऽर्जुनः ॥ SoKss_6,7.29 // तत्र तीर्थवरे स्नात्वा पञ्चरात्रोपवासिनाम् । नारायणानुचरतादायिनि स्नायिनां नृणाम् ॥ SoKss_6,7.30 // यावद्व्रजामि तावच् च लाङ्गलोल्लिखितावनिम् । गायन्तं कंचिदद्राक्षं कार्षिकं क्षेत्रमध्यगम् ॥ SoKss_6,7.31 // स पृष्टः कार्षिको मार्गं मार्गायातेन केनचित् । प्रव्राजकेन सद्वाक्यं नाशृणोद्गीततत्परः ॥ SoKss_6,7.32 // ततः स तस्मै चुक्रोध parivrì विधुरं ब्रुवन् । सो ऽपि गीतं विमुच्याथ कार्षिकस् तम् abhëata ॥ SoKss_6,7.33 // अहो प्रव्राजको ऽसि त्वं धर्मस्याशं न वेत्स्यसि । मूर्खेणापि मया ज्ञातं सारं धर्मस्य यत्पुनः ॥ SoKss_6,7.34 // तच् छ्रुत्वा किं त्वया ज्ञातम् इति तेन च कौतुकात् । प्रव्राजकेन पृष्टः सन् कार्षिकः स जगाद तम् ॥ SoKss_6,7.35 // इहोपविश प्रच्छाये शृणु यावद् वदामि ते । अस्मिन् प्रदेशे विद्यन्ते ब्राह्मणा भ्रातरस् त्रयः ॥ SoKss_6,7.36 // ब्रह्मदत्तः सोमदत्तो विश्वदत्तश् च पुण्यकृत् । तेषां ज्येष्ठौ दारवन्तौ कनिष्ठस्त्वपरिग्रहः ॥ SoKss_6,7.37 // स तयोर् ज्येष्ठयोर् आज्ञां कुर्वन् कर्मकरो यथा । मया सहासीद् अक्रुध्यन्न् अहं तेषां हि कार्षिकः ॥ SoKss_6,7.38 // तौ च ज्येष्ठावबुध्येतां मृदुं तं बुद्धिवर्जितम् । साधुमत्यक्तसन्मार्गमृजुमायासवर्जितम् ॥ SoKss_6,7.39 // एकदा भ्रातृजायाभ्यां सकामाभ्यां रहो ऽर्थितः । कनिष्ठो विश्वदत्तो ऽथ मातृवत्ते निराकरोत् ॥ SoKss_6,7.40 // ततस् ते निजयोर्भर्त्रोरुभे गत्वा मृषोचतुः । vächatyÃvÃæ रहस्येष कनीयान्युवयोरिति ॥ SoKss_6,7.41 // तेन तं प्रति तौ ज्येष्ठौ सान्तःकोपौ बभूवतुः । सदसद्वा न विदतुः कुस्त्रीवचनमोहितौ ॥ SoKss_6,7.42 // अथैतौ भ्रातरौ जातु विश्वदत्तं तमूचतुः । गच्छ त्वं क्षेत्रमध्यस्थं वल्मीकं तं समीकुरु ॥ SoKss_6,7.43 // तथेत्य् आगत्य वल्मीकं कुद्दालेनाखनत्स तम् । मा m ऐवं कृष्णसर्पो ऽत्र वसतीत्युदितो मया ॥ SoKss_6,7.44 // तच् छ्रुत्वापि स वल्मीकम् अखनद् यद् भवत्व् इति । पापैषिणोर् अप्य् आदेशं ज्येष्ठभ्रात्रोर् अलङ्घयन् ॥ SoKss_6,7.45 // खन्यमानात् ततः प्राप कलशं हेमपूरितम् । न कृष्णसर्पं धर्मो हि सांनिध्यं कुरुते सताम् ॥ SoKss_6,7.46 // तं च नीत्वा स कलशं भ्रातृभ्यां सर्वमर्पयत् । निवार्यमाणो ऽपि मया ज्येष्ठाभ्यां दृढभक्तितः ॥ SoKss_6,7.47 // तौ पुनस्तत एवांशं दत्त्वा प्रेर्य च घातकान् । तस्याच्छेदयतां पाणिपादं धनजिहीर्षया ॥ SoKss_6,7.48 // तथापि न स चुक्रोध निर्मन्युर्भ्रातरौ प्रति । तेन सत्येन तस्यात्र हस्तपादमजायत ॥ SoKss_6,7.49 // तदाप्रभृति तद् दृष्ट्वा त्यक्तः क्रोधो ऽखिलो मया । त्वया तु तापसेनापि क्रोधो ऽद्यापि न मुच्यते ॥ SoKss_6,7.50 // अक्रोधेन जितः स्वर्गः पश्यैतदधुनैव भोः । इत्य् उक्त्वैव तनुं त्यक्त्वा कार्षिकः स दिवं गतः ॥ SoKss_6,7.51 // इत्य् आश्चर्यं मया दृष्टं द्वितीयं शृणु भूपते । इत्य् उक्त्वा श्रुतसेनं स नृपं विप्रो ऽब्रवीत्पुनः ॥ SoKss_6,7.52 // ततो ऽपि तीर्थयात्रार्थं पर्यटन्नम्बुधेस्तटे । अहं वसन्तसेनस्य राज्ञो rëÂramavÃptavÃn // SoKss_6,7.53 // तत्र भोक्तुं प्रविष्टं मां राजसत्त्रे ऽब्रुवन् द्विजाः । ब्रह्मन् पथामुना मा गाः स्थिता ह्य् अत्र नृपात्मजा ॥ SoKss_6,7.54 // विद्युद्द्योताभिधाना तां पश्येदपि मुनिर्यदि । स कामशरनिर्भिन्नः प्राप्योन्मादं न जीवति ॥ SoKss_6,7.55 // ततो ऽहं प्रत्यवोचं तान्नैतच्चित्रं सदा ह्य् अहम् । पश्याम्यपरकन्दर्पं श्रुतसेनमहीपतिम् ॥ SoKss_6,7.56 // यात्रादौ निर्गते यस्मिन् रक्षिभिर् दृष्टिगोचरात् । उत्सार्यन्ते सतीवृत्तभङ्गभीत्या कुलाङ्गनाः ॥ SoKss_6,7.57 // इत्य् उक्तवन्तं विज्ञाय भावत्कं भोजनाय माम् । नृपान्तिकं नीतवन्तौ सत्त्राधिपपुरोहितौ ॥ SoKss_6,7.58 // तत्र सा राजतनया विद्युद्योता मयेक्षिता । कामस्येव जगन्मोहमन्त्रविद्या शरीरिणी ॥ SoKss_6,7.59 // चिरात्तद्दर्शनक्षोभं नियम्याहमचिन्तयम् । अस्मत्प्रभोश् चेद् भार्येयं भवेद् राज्यं स विस्मरेत् ॥ SoKss_6,7.60 // तथापि कथनीयो ऽयमुदन्तः स्वामिने मया । उन्मादिनीदेवसेनवृत्तान्तो ह्य् अन्यथा भवेत् ॥ SoKss_6,7.61 // देवसेनस्य नृपतेः पुरा rëÂre वणिक्सुता । उन्मादिनीत्यभूत्कन्या जगदुन्मादकारिणी ॥ SoKss_6,7.62 // आवेदितापि सा पित्रा न तेनात्ता महीभृता । विप्रैः कुलक्षणेत्य् उक्ता तस्य व्यसनरक्षिभिः ॥ SoKss_6,7.63 // परिणीता तदीयेन मन्त्रिमुख्येन सा ततः । वातायनाग्राद् आत्मानं राज्ञे ऽस्मै जात्व् अदर्शयत् ॥ SoKss_6,7.64 // तया भुजंग्या राजेन्द्रो दुराद्दृष्टिविषाहतः । मुहुर्मुमूर्च्छ न रतिं लेभे नाहारमाहरत् ॥ SoKss_6,7.65 // प्रार्थितो ऽपि अ तद्भर्तृप्रमुखैः सो ऽथ मन्त्रिभिः । धार्मिकस्तां न जग्राह तत्सक्तश् च जहावसून् ॥ SoKss_6,7.66 // तदीदृशे प्रमादे ऽत्र वृत्ते द्रोहः कृतो भवेत् । इत्य् आलोच्य मयोक्तं ते चित्रमेत्य ततो ऽद्य तत् ॥ SoKss_6,7.67 // श्रुत्वैतत्स द्विजात्तस्मान्मदनाज्ञानिभं वचः । विद्युद्द्योताहृतमनाः श्रुतसेननृपो ऽभवत् ॥ SoKss_6,7.68 // तत्क्षणं च विसृज्य् ऐव तत्र विप्रं तम् एव सः । तथाकरोद्यथानीय शीघ्रं तां परिणीतवान् ॥ SoKss_6,7.69 // ततः सा नृपतेस् तस्य विद्युद्द्योता नृपात्मजा । शरीराव्यतिरिक्तासीद्भास्करस्य प्रभा यथा ॥ SoKss_6,7.70 // अथ स्वयंवरायागात् तं नृपं रूपगर्विता । कन्यका मातृदत्ताख्या महाधनवणिक्सुता ॥ SoKss_6,7.71 // अधर्मभीत्या जग्राह स राजा तां वणिक्सुताम् । विद्युद्द्योताथ तद् बुद्ध्वा हृत्स्फोटेन व्यपद्यत ॥ SoKss_6,7.72 // राजाप्य् आगत तां कान्तां पश्यन्न् एव तथा गताम् । अङ्के कृत्वा स विलपन् सद्यः प्राणैर् व्ययुज्यत ॥ SoKss_6,7.73 // ततो वणिक्सुता वह्निं मातृदत्ता विवेश सा । इत्थं प्रणष्टं सर्वं तद् अपि rëÂraæ सराजकम् ॥ SoKss_6,7.74 // अतो राजन् प्रकृष्टस्य भङ्गः प्रेम्णः सुदुःसहः । विशेषेण मनस्विन्या देव्या वासवदत्तया ॥ SoKss_6,7.75 // तस्मात्कलिङ्गसेणैषा परिणीता यदि त्वया । देवी वासवदत्ता tatprÃïäjahyÃnna संशयः ॥ SoKss_6,7.76 // देवी पद्मावती तद्वत्तयोरेकं हि जीवितम् । नरवाहनदत्तश् च पुत्रस्ते स्यात्कथं ततः ॥ SoKss_6,7.77 // तञ्च देवस्य हृदयं सोढुं जाने न शक्नुयात् । एवम् एकपदे सर्वमिदं नश्येन्महीपते ॥ SoKss_6,7.78 // देव्योर्यच्चोक्तिगाम्भीर्यं तदेव कथयत्यलम् । हृदयं jÅvitatyÃgagìhaniÓcitani÷sp­ham // SoKss_6,7.79 // तत्स्वार्थो रक्षणीयस्ते तिर्यञ्चो ऽपि हि जानते । स्वरक्षां किं पुनर्देव बुद्धिमन्तो भवादृशाः ॥ SoKss_6,7.80 // इति मन्त्रिवराच् छ्रुत्वा स्वैरं यौगन्धरायणात् । सम्यग्विवेकपदवीं प्राप्य वत्सेश्वरो ऽब्रवीत् ॥ SoKss_6,7.81 // एवमेतन्न संदेहो नश्येत्सर्वमिदं मम । तस्मात्कलिङ्गसेनायाः को ऽर्थः परिणयेन मे ॥ SoKss_6,7.82 // उक्तो लग्नश् च दूरे यत् तद् युक्तं गणकैः कृतम् । स्वयंवरागतात्यागाद् अधर्मो वा कियान् भवेत् ॥ SoKss_6,7.83 // इत्य् उक्तो वत्सराजेन हृष्टो यौगन्धरायणः । चिन्तयाम् आस कार्यं नः सिद्धप्रायं यथेप्सितम् ॥ SoKss_6,7.84 // उपायरससंसिक्ता देशकालोपबृंहिता । सेयं नीतिमहावल्लीं किं नाम न फलेत्फलम् ॥ SoKss_6,7.85 // इति संचिन्त्य स ध्यायन्देशकालौ प्रणम्य तम् । राजानं प्रययौ मन्त्री गृहं यौगन्धरायणः ॥ SoKss_6,7.86 // राजापि racitÃtithyagƬhakÃrÃmupetya सः । देवीं वासवदत्तां तां सान्त्वयन्नेवम् अब्रवीत् ॥ SoKss_6,7.87 // किमर्थं वच्मि जानासि त्वम् एव हरिणाक्षि यत् । वारि वारिरुहस्येव त्वत्प्रेम मम जीवितम् ॥ SoKss_6,7.88 // नामापि हि किमन्यस्या ग्रहीतुमहमुत्सहे । कलिङ्गसेना तु हठादुपायाता गृहं मम ॥ SoKss_6,7.89 // प्रसिद्धं चात्र यद्रम्भा तपःस्थेन निराकृता । पार्थेन षण्ढताशापं ददौ तस्यै हठागता ॥ SoKss_6,7.90 // स शापस्तिष्ठता तेन वर्षं वैराटवेश्मनि । स्त्रीवेषेण महाश्चर्यरूपेणाप्यतिवाहितः ॥ SoKss_6,7.91 // अतः कलिङ्गसेनैषा निषिद्धा न तदा मया । विना त्वदिच्छयाहं तु न किंचिद्वक्तुमुत्सहे ॥ SoKss_6,7.92 // इत्य् आश्वास्योपलभ्याथ हृदयेनेव रागिणा । मुखार्पितेन मद्येन सत्यं क्रूरं तदाशयम् ॥ SoKss_6,7.93 // तय् ऐव सह रात्रिं तां राज्ञा वासवदत्तया । मन्त्रिमुख्यमतिप्रौढितुष्टो वत्सेश्वरो ऽवसत् ॥ SoKss_6,7.94 // अत्रान्तरे च यं पूर्वं दिवारात्रौ प्रयुक्तवान् । कलिङ्गसेनावृत्तान्तज्ञप्त्यै यौगन्धरायणः ॥ SoKss_6,7.95 // स ब्रह्मराक्षसो ऽभ्येत्य सुहृद्योगेश्वराभिधः । तस्याम् एव निशि स्वैरं तं मन्त्रिवरमभ्यधात् ॥ SoKss_6,7.96 // कलिङ्गसेनासदने स्थितो ऽस्म्य् अन्तर्बहिः सदा । दिव्यानां मानुषाणां वा पश्यामि न तथागमम् ॥ SoKss_6,7.97 // अद्याव्यक्तो मया शब्दः श्रुतो ऽकस्मान्नभस्तले । प्रच्छन्नेनात्र हर्म्याग्रसंनिकर्षे निशामुखे ॥ SoKss_6,7.98 // प्रभावं तस्य विज्ञातुं प्रयुक्तापि ततो मम । विद्या न प्राभवत्तेन विमृश्याहमचिन्तयम् ॥ SoKss_6,7.99 // अयं दिव्यप्रभावस्य शब्दः कस्यापि निश्चितम् । कलिङ्गसेनालावण्यलुब्धस्य भ्रमतो ऽम्बरे ॥ SoKss_6,7.100 // येन न क्रमते विद्या तद्वीक्षे किंचिदन्तरम् । न दुष्प्रापं परच्छिद्रं जाग्रद्भिर्निपुणैर्यतः ॥ SoKss_6,7.101 // दिव्यानां vächitai«eti प्रोक्तं मन्त्रिवरेण च । सोमप्रभा सखी चास्या वदन्त्येतन् मया श्रुता ॥ SoKss_6,7.102 // इति निश्चित्य तत् तुभ्यम् इहाहं वक्तुम् आगतः । इदं प्रसङ्गात् पृच्छामि तन् मे तावत् त्वयोच्यताम् ॥ SoKss_6,7.103 // तिर्यञ्चो ऽपि हि रक्षन्ति स्वात्मानम् इति यत् त्वया । उक्तो रजा तद् अश्रौषं योगाद् अहम् अलक्षितः ॥ SoKss_6,7.104 // निदर्शनं चेद् अत्रास्ति तन् मे कथय सन्मते । इति योगेश्वरेणोक्तः स्माह यौगन्धरायणः ॥ SoKss_6,7.105 // अस्ति मित्त्रं तथा चात्र कथामाख्यामि ते शृणु । विदिशानगरीबाह्ये न्यग्रोधो ऽभूत्पुरा महान् ॥ SoKss_6,7.106 // चत्वारः प्राणिनस् तत्र वसन्ति स्म महातरौ । नकुलोलूकमार्जारमूषकाः पृथगालयाः ॥ SoKss_6,7.107 // भिन्ने भिन्ने बिले मूल आस्तां नकुलमूषकौ । मार्जारो मध्यभागस्थे तरोर्महति कोटरे ॥ SoKss_6,7.108 // उलूकस्तु शिरोभागे ऽनन्यलभ्ये लतालये । मूषको ऽत्र त्रिभिर्वध्यो मार्जारेण त्रयो ऽपरे ॥ SoKss_6,7.109 // अन्नाय मार्जारभयान्मूषको नकुलस्तथा । स्वभावेनाप्युलूकश् च परिभ्रेमुर्निशि त्रयः ॥ SoKss_6,7.110 // मार्जारश् च दिवारात्रौ निर्भयः प्रभ्रमत्य् असौ । तत्रासन्ने यवक्षेत्रे सदा मुषकलिप्सया ॥ SoKss_6,7.111 // ये ऽन्ये ऽपि युक्त्या जग्मुस्तत्स्वकाले 'nnÃbhivächayà । एकदा लुब्धकस् तत्र चण्डालः कश्चिदाययौ ॥ SoKss_6,7.112 // स मार्जारपदश्रेणिं दृष्ट्वा तत्क्षेत्रगामिनीम् । तद्वधायाभितः क्षेत्रं पाशान्दत्त्वा ततो ययौ ॥ SoKss_6,7.113 // तत्र रात्रौ च मार्जारः स मूषकजिघांसया । एत्य प्रविष्टस् तत्पाशैः क्षेत्रे तस्मिन्न् अबध्यत ॥ SoKss_6,7.114 // मूषको ऽपि ततो ऽन्नार्थी स तत्र निभृतागतः । बद्धं तं वीक्ष्य मार्जारं जहर्ष च ननर्त च ॥ SoKss_6,7.115 // यावद्विशति तत्क्षेत्रं दूरादेकेन वर्त्मना । तत्र तौ तावदायाताबुलूकनकुलावपि ॥ SoKss_6,7.116 // दृष्टमार्जारबन्धौ च मूषकं लब्धुमैच्छताम् । मूषको ऽपि च तद् दृष्ट्वा दूराद्विग्नो व्यचिन्तयत् ॥ SoKss_6,7.117 // नकुलोलूकभयदं मार्जारं संश्रये यदि । बद्धो ऽप्य् एकप्रहारेण शत्रु र्माम् एष मारयेत् ॥ SoKss_6,7.118 // मार्जाराद्दूरगं हन्यादुलूको नकुलश् च माम् । तच्छत्रुसंकटगतः क्व गच्छामि करोमि किम् ॥ SoKss_6,7.119 // हन्त मार्जारम् एवेह श्रयाम्य् आपद्गतो ह्य् अयम् । आत्मत्राणाय मां रक्षेत्पाशच्छेदोपयोगिनम् ॥ SoKss_6,7.120 // इत्य् आलोच्य शनैर्गत्वा मार्जारं मूषको ऽब्रवीत् । बद्धे त्वय्यतिदुःखं मे तत्ते पाशं छिनद्भ्यहम् ॥ SoKss_6,7.121 // ऋजूनां जायते स्नेहः सहवासाद्रिपुष्वपि । किं तु मे नास्ति विश्वासस्तव चित्तमजानतः ॥ SoKss_6,7.122 // तच् छ्रुत्वोवाच मार्जारो भद्र विश्वस्यतां त्वया । अद्य प्रभृति मे मित्त्रं भवान् प्राणप्रदायकः ॥ SoKss_6,7.123 // इति श्रुत्वैव मार्जारात्तस्योत्सङ्गं स शिश्रिये । तद् दृष्ट्वा नकुलोलूकौ निराशौ ययतुस् ततः ॥ SoKss_6,7.124 // ततो जगाद मार्जारो मूषकं pÃÓapŬita÷ / गतप्राया निशा मित्त्र तत्पाशांश्छिन्धि मे द्रुतम् ॥ SoKss_6,7.125 // मूषको ऽपि शनैश्छिन्दल्लुब्धकागमनोन्मुखः । मृषा कटकटायद्भिर् दशनैर् अकरोच् चिरम् ॥ SoKss_6,7.126 // क्षणाद्रात्रौ प्रभातायां लुब्धके निकटागते । मार्जारे ऽर्थयमाने द्राक्पाशांश्चिच्छेद मूषकः ॥ SoKss_6,7.127 // छिन्नपाशे ऽथ मार्जारे लुब्धकत्रासविद्रुते । मूषको मृत्युमुक्तः सन् पलाय्य प्राविशद् बिलम् ॥ SoKss_6,7.128 // नाश्वसत्पुनराहूतो मार्जारेण जगाद च । कालयुक्त्या ह्य् अरिर्मित्त्रं जायते न च सर्वदा ॥ SoKss_6,7.129 // एवं बहुभ्यः शत्रुभ्यः प्रज्ञयात्माभिरक्षितः । मूषकेन तिरश्चापि किं पुनर्मानुषेषु यत् ॥ SoKss_6,7.130 // एतदुक्तस्तदा राजा मया यत्तत्त्वया श्रुतम् । बुद्ध्या कार्यं निजं रक्षेद्देवि संरक्षणाद् इति ॥ SoKss_6,7.131 // बुद्धिर्नाम च सर्वत्र मुख्यं मित्त्रं न पौरुषम् । योगेश्वर तथा चैताम् अत्रापि त्वं कथां शृणु ॥ SoKss_6,7.132 // श्रावस्तीत्यस्ति नगरी तस्यां पूर्वं प्रसेनजित् । राजाभूत्तत्र चाभ्यागात् को ऽप्य् अपूर्वो द्विजः पुरि ॥ SoKss_6,7.133 // सो शूद्रान्नभुगेकेन वणिजा गुणवानिति । ब्राह्मणस्य गृहे तत्र कस्यचित्स्थापितो द्विजः ॥ SoKss_6,7.134 // तत्रैव तेन शुष्कान्नदक्षिणादिभिरन्वहम् । आपूर्यत ततो ऽन्यैश्च शनैर्बुद्ध्वा वणिग्वरैः ॥ SoKss_6,7.135 // तेनासौ हेमदीनारसहस्रं कृपणः क्रमात् । संचित्य गत्वारण्ये तन् निहत्य क्षिप्तवान् भुवि ॥ SoKss_6,7.136 // एकाकी प्रत्यहं गत्वा तच् च स्थानमवैक्षत । एकदा हेमशून्यं तत्खातं व्यात्तं च दृष्टवान् ॥ SoKss_6,7.137 // शून्यं तत्खातकं तस्य पश्यतो हतचेतसः । न परं हृदि संक्रान्ता चित्रं दिक्ष्व् अपि शून्यता ॥ SoKss_6,7.138 // अथोपागाच् च विलपंस्तं विप्रं यद्गृहे स्थितः । पृष्टस्तं च स्ववृत्तान्तं तस्मै सर्वं न्यवेदयत् ॥ SoKss_6,7.139 // गत्वा तीर्थमभुञ्जानः प्राणांस्त्यक्तुमियेष च । बुद्ध्वा च सो ऽन्नदातास्य वणिगन्यैः सहाययौ ॥ SoKss_6,7.140 // स तं जगाद किं ब्रह्मन्वित्तहेतोर्मुमूर्षसि । अकालमेघवद्वित्तमकस्माद् एति याति च ॥ SoKss_6,7.141 // इत्य् आद्युक्तो ऽपि तेनासौ न जहौ मरणग्रहम् । प्राणेभ्यो ऽप्य् अर्थमात्रा हि कृपणस्य गरीयसी ॥ SoKss_6,7.142 // ततश् च मृतये तीर्थं गच्छतो ऽस्य द्विजन्मनः । स्वयं प्रसेनजिद्राजा तद् बुद्ध्वान्तिकमाययौ ॥ SoKss_6,7.143 // पप्रच्छ चैनं किं किंचिद् अस्ति तत्रोपलक्षणम् । यत्र भूमौ निखातास्ते दीनारा ब्राह्मण त्वया ॥ SoKss_6,7.144 // तच् छ्रुत्व स द्विजो ऽवादीदस्ति क्षुद्रो ऽत्र पादपः । अटव्यां देव तन्मूले निखातं तन्मया धनम् ॥ SoKss_6,7.145 // इत्य् आकर्ण्याब्रवीद्राजा दास्याम्यन्विष्य तत्तव । धनं स्वकोषादथवा मा त्याक्षीर्जीवितं द्विज ॥ SoKss_6,7.146 // इत्य् उक्त्वा मरणोद्योगान्निवार्य विनिधाय च । द्विजं तं वणिजो हस्ते स राजाभ्यन्तरं गतः ॥ SoKss_6,7.147 // तत्रादिश्य प्रतीहारं शिरोर्तिव्यपदेशतः । वैद्यानानाययत्सर्वान्दत्त्वा पटहघोषणाम् ॥ SoKss_6,7.148 // आतुरास्ते कियन्तो ऽत्र कस्यादाः किं त्वमौषधम् । इत्य् उपानीय पप्रच्छ तानेकैकं विविक्तगः ॥ SoKss_6,7.149 // ते ऽपि तस्मै तदैकैकः सर्वमूचुर्महीपतेः । एको ऽथ वैद्यस् तन्मध्यात् क्रमपृष्टो ऽब्रवीद् इदम् ॥ SoKss_6,7.150 // वणिजो मातृदत्तस्य देव नागबला मया । अस्वस्थस्योपदिष्टाद्य द्वितीयं दिनमोषधिः ॥ SoKss_6,7.151 // तच् छ्रुत्वा स तमाहूय राजा वणिजमभ्यधात् । ननु नागबला केन तवानीतोच्यतामिति ॥ SoKss_6,7.152 // देव कर्मकरेणेति तेनोक्ते वणिजा तदा । क्षिप्रमानाय्य तं राजा स कर्मकरम् अब्रवीत् ॥ SoKss_6,7.153 // त्वया नागबलाहेतोः खनता शाखिनस्तलम् । दीनारजातं यल्लब्धं ब्रह्मस्वं तत्समर्पय ॥ SoKss_6,7.154 // इत्य् उक्तो भूभृता भीतः प्रतिपद्य् ऐव तत्क्षणम् । स तानानीय दीनारांस् तत्र कर्मकरो जहौ ॥ SoKss_6,7.155 // राजाप्य् उपोषितायास्मै द्विजायाहूय तान् ददौ । दीनारान् हारितप्राप्तान् प्राणान् इव बहिश् चरान् ॥ SoKss_6,7.156 // एवं स लब्धवान् बुद्ध्या नीतं मूलतलात्तरोः । द्विजार्थं भूपतिर् जानन्न् ओषधिं तां तदुद्भवाम् ॥ SoKss_6,7.157 // तदेवं सर्वदा बुद्धेः प्राधान्यं जितपौरुषम् । ईदृशेषु च कार्येषु किं विदध्यात्पराक्रमः ॥ SoKss_6,7.158 // तद्योगेश्वर कुर्वीथास्त्वम् अपि प्रज्ञया तथा । यथा कलिङ्गसेनाया दोषो ज्ञायत कश्चन ॥ SoKss_6,7.159 // अस्ति चैतद्यथा तस्यां लुभ्यन्तीह सुरासुराः । तथा च दिवि कस्यापि निशि शब्दः श्रुतस्त्वया ॥ SoKss_6,7.160 // लब्धे ऽथ दोषे तस्याश् च भवेदकुशलं न नः । नोपयच्छेत तां राजा न चाधर्मः कृतो भवेत् ॥ SoKss_6,7.161 // इत्य् उदारधियः श्रुत्वा सर्वं यौगन्धरायणात् । योगेश्वरस्तं संतुष्य जगाद ब्रह्मराक्षसः ॥ SoKss_6,7.162 // कस्त्वया सदृशो नीतावन्यो देवाद्बृहस्पतेः । अयं त्वमृतसेको ऽस्य त्वन्मन्त्रो राज्यशाखिनः ॥ SoKss_6,7.163 // सो ऽहं कलिङ्गसेनाया जिज्ञासिष्ये गतिं सदा । बुद्ध्या शक्त्यापि चेत्य् उक्त्वा ततो योगेश्वरो ययौ ॥ SoKss_6,7.164 // तत्कालं सा च हर्म्यादौ पर्यटन्तं स्वहर्म्यगा । कलिङ्गसेना वत्सेशं दृष्ट्वा दृष्ट्वा स्म ताम्यति ॥ SoKss_6,7.165 // तन्मनाः स्मरसंतप्ता मृणालाङ्गदहारिणी । सा श्रीखण्डाङ्गरागा च न लेभे निर्वृतिं क्वचित् ॥ SoKss_6,7.166 // अत्रान्तरे स तां पूर्वं दृष्ट्वा विद्याधराधिपः । तस्थौ मदनवेगाख्यो gìhÃnaÇgaÓarÃrdita÷ // SoKss_6,7.167 // तत्प्राप्तये तपः कृत्वा वरे लब्धे ऽपि शंकरात् । सान्यासक्तान्यदेशस्था सुखप्राप्यास्य नाभवत् ॥ SoKss_6,7.168 // यतस्तेनान्तरं लब्धुमसौ विद्याधरेश्वरः । रजनीषु दिवि भ्राम्यन्नासीत्तन्मन्दिरोपरि ॥ SoKss_6,7.169 // संस्मृत्य तु तमादेशं तपस्तुष्टस्य धूर्जटेः । एकस्यां निशि वत्सेशरूपं चक्रे स्वविद्यया ॥ SoKss_6,7.170 // तद्रूपश् च विवेशास्य मन्दिरं द्वाःस्थवन्दितः । कालक्षेपाक्षमो गुप्तं मन्त्रिणां स इवागतः ॥ SoKss_6,7.171 // कलिङ्गसेनाप्य् उत्तस्थौ तं दृष्ट्वोत्कम्पविक्लवा । न सो ऽयमिति सा रावैर् वार्यमाणेव भूषणैः ॥ SoKss_6,7.172 // ततो वत्सेशरूपेण क्रमाद्विश्वास्य तेन सा । भार्या मदनवेगेन गान्धर्वविधिना कृता ॥ SoKss_6,7.173 // तत्कालं च प्रविष्टस्तद् दृष्ट्वा योगादलक्षितः । योगेश्वरो विषण्णो ऽभूद् वत्सेशालोकनभ्रमात् ॥ SoKss_6,7.174 // यौगन्धरायणायैतद्गत्वोक्त्वा तन्निदेशतः । युक्त्या वासवदत्ताया वत्सेशं वीक्ष्य पार्श्वगम् ॥ SoKss_6,7.175 // हृष्टो मन्त्रिवरोक्त्यैव रूपं सुप्तस्य वेदितुम् । कलिङ्गसेनाप्रच्छन्नकामिनः सो ऽगमत्पुनः ॥ SoKss_6,7.176 // गत्वा कलिङ्गसेनायाः सुप्तायाः शयनीयके । सुप्तं मदनवेगं तं स्वरूपे स्थितमैक्षत ॥ SoKss_6,7.177 // छत्रध्वजाङ्कनिर्धूलिपादाब्जं दिव्यमानुषम् । स्वापान्तर्हिततद्विद्यावीतरूपविवर्तनम् ॥ SoKss_6,7.178 // तत्र गत्वा यथादृष्टं निवेश परितोषवान् । योगेश्वरो जगादासौ हृष्टो यौगन्धरायणम् ॥ SoKss_6,7.179 // न वेत्ति मादृशः किंचिद्वेत्सि त्वं नीतिचक्षुषा । तव मन्त्रेण दुःसाध्यं सिद्धं कार्यमिदं प्रभोः ॥ SoKss_6,7.180 // किं वा व्योम विनार्केण किं तोयेन विना सरः । किं मन्त्रेण विना राज्यं किं सत्येन विना वचः ॥ SoKss_6,7.181 // इत्य् उक्तवन्तम् आमन्त्र्य प्रीतो योगेश्वरं ततः । प्रातर् वत्सेश्वरं द्रष्टुमागाद्यौगन्धरायणः ॥ SoKss_6,7.182 // तमुपेत्य यथावच् च कथाप्रस्तावतो ऽब्रवीत् । नृपं कलिङ्गसेनार्थे पृष्टकार्यविनिश्चयम् ॥ SoKss_6,7.183 // स्वच्छन्दासौ न ते राजन् पाणिस्पर्शम् इहार्हति । एषा हि स्वेच्छया द्रष्टुं प्रसेनजितम् आगता ॥ SoKss_6,7.184 // विरक्ता वीक्ष्य तं वृद्धं त्वां प्राप्ता रूपलोभतः । तदन्यपुरुषासङ्गम् अपि स्वेच्छं करोत्य् असौ ॥ SoKss_6,7.185 // तच् छ्रुत्वा कुलकन्येयं कथम् एवं समाचरेत् । शक्तिः कस्य प्रवेष्टुं वा मदीयान्तःपुरान्तरे ॥ SoKss_6,7.186 // इति राज्ञोदिते ऽवादीद्धीमान्यौगन्धरायणः । अद्य् ऐव दर्शयाम्येतत्प्रत्यक्षं निशि देव ते ॥ SoKss_6,7.187 // दिव्यास् ताम् abhivächanti सिद्धाद्या मानुषो ऽत्र कः । दिव्यानां च गती रोद्धुं राजन् केनेह शक्यते ॥ SoKss_6,7.188 // तदेहि साक्षात् पश्येति वादिना तेन मन्त्रिणा । सह गन्तुं मतिं चक्रे तत्र रात्रौ स भूपतिः ॥ SoKss_6,7.189 // पद्मावत्या ऋते राज्ञ्या न विवाह्यपरेति यत् । प्रोक्तं देवि प्रतिज्ञातं मया nirvyƬham अद्य तत् ॥ SoKss_6,7.190 // इत्य् अथाभ्येत्य तां देवीम् उक्त्वा यौगन्धरायणः । कलिङ्गसेनावृत्तान्तं तं तस्यै सर्वम् उक्तवान् ॥ SoKss_6,7.191 // त्वदीयशिक्षानुष्ठानफलम् एतन् ममेति सा । देवी वासवदत्तापि प्रणताभिननन्द तम् ॥ SoKss_6,7.192 // ततो निशीथे संसुप्ते जने वत्सेश्वरो ययौ । गृहं कलिङ्गसेनायाः स च यौगन्धरायणः ॥ SoKss_6,7.193 // अदृष्टश् च प्रविष्टो ऽत्र तस्या निद्राजुषो ऽन्तिके । सुप्तं मदनवेगं तं स्वरूपस्थं ददर्श सः ॥ SoKss_6,7.194 // हन्तुमिच्छति यावच् च स तं साहसिकं नृपः । तावत्स विद्यया विद्याधरो ऽभूत्प्रतिबोधितः ॥ SoKss_6,7.195 // प्रबुद्धश् च स निर्गत्य झगित्युदपतन्नभः । क्षणात्कलिङ्गसेनापि सा प्रबुद्धाभवत् ततः ॥ SoKss_6,7.196 // शून्यं शयनमालोक्य जगाद च कथं हि माम् । पूर्वं प्रबुध्य वत्सेशः सुप्तां मुक्त्वैव गच्छति ॥ SoKss_6,7.197 // तदाकर्ण्य स वत्सेशमाह यौगन्धरायणः । एषा विध्वंसितानेन शृणु त्वद्रूपधारिणा ॥ SoKss_6,7.198 // सैष योगबलाज्ज्ञात्वा साक्षात्ते दर्शितो मया । किं तु दिव्यप्रभावत्वादसौ हन्तुं न शक्यते ॥ SoKss_6,7.199 // इत्य् उक्त्वा स च राजा च सह तामुपजग्मतुः । कलिङ्गसेना साप्येतौ दृष्ट्वा तस्थौ कृतादरा ॥ SoKss_6,7.200 // अधुनैव क्व गत्वा त्वं राजन् प्राप्तः समन्त्रिकः । इति ब्रुवाणाम् अवदत्तां स यौगन्धरायणः ॥ SoKss_6,7.201 // कलिङ्गसेने केनापि माया वत्सेशरूपिणा । संमोह्य परिणीतासि न त्वं मत्स्वमिनामुना ॥ SoKss_6,7.202 // तच् छ्रुत्वा सातिसंभ्रान्ता विद्धेव हृदि पत्त्रिणा । कलिङ्गसेना वत्सेशं जगादोदश्रुलोचना ॥ SoKss_6,7.203 // गान्धर्वविधिनाहं ते परिणीतापि विस्मृता । किंस्विद्राजन्यथा पूर्वं दुष्यन्तस्य शकुन्तला ॥ SoKss_6,7.204 // इत्य् उक्तः स तया राजा तामुवाचानताननः । सत्यं न परिणीतासि मयाद्यैवागतो ह्य् अहम् ॥ SoKss_6,7.205 // इत्य् उक्तवन्तं वत्सेशं मन्त्री यौगन्धरायणः । एहीत्य् उक्त्वा ततः स्वैरमनैषीद्राजमन्दिरम् ॥ SoKss_6,7.206 // ततः समन्त्रिके राज्ञि गते सात्र विदेशगा । मृगीव यूथविभ्रष्टा परित्यक्तस्वबान्धवा ॥ SoKss_6,7.207 // संभोगविदलत्पत्रमुखाब्जा gajapŬità । पद्मिनीव परिक्षिप्तकबरीभ्रमरावलिः ॥ SoKss_6,7.208 // विनष्टकन्यकाभावा निरुपायक्रमा सती । कलिङ्गसेना गगनं वीक्षमाणेदम् अब्रवीत् ॥ SoKss_6,7.209 // वत्सेशरूपिणा येन परिणीतास्मि केनचित् । प्रकाशः सो ऽस्तु कौमारः स एव हि पतिर् मम ॥ SoKss_6,7.210 // एवं तयोक्ते गगनात् सो ऽत्र विद्याधराधिपः । अवातरद् दिव्यरूपो हारकेयूरराजितः ॥ SoKss_6,7.211 // को भवानिति पृष्टश् च तय् ऐवं स जगाद ताम् । अहं मदनवेगाख्यस् तन्वि विद्याधराधिपः ॥ SoKss_6,7.212 // मया च प्राग्विलोक्य त्वां पुरा पितृगृहे स्थिताम् । त्वत्प्राप्तिदस्तपः कृत्वा वरः प्राप्तो महेश्वरात् ॥ SoKss_6,7.213 // वत्सेश्वरानुरक्ता च तद्रूपेण मया द्रुतम् । अवृत्ततद्विवाहैव परिणीतासि युक्तितः ॥ SoKss_6,7.214 // इति वाक्सुधया तस्य श्रुतिमार्गप्रविष्टया । किंचित्कलिङ्गसेनाभूद् उच्छ्वासितहृदम्बुजा ॥ SoKss_6,7.215 // अथ स मदनवेगस्तां समाश्वास्य कान्तां विहितधृतिवितीर्णस्वर्णराशिः स तस्यै । उचित इति तयान्तर्बद्धसद्भर्तृभक्तिः पुनरुपगमनाय द्यां तदैवोत्पपात ॥ SoKss_6,7.216 // दिव्यास्पदं स्वपतिसद्म न मर्त्यगम्यं कामात् पितुर् भवनम् उज्झितम् इत्य् अवेक्ष्य । तत्रैव वस्तुमथ सापि कलिङ्गसेन चक्रे धृतिं मदनवेगकृताभ्यनुज्ञा ॥ SoKss_6,7.217 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके सप्तमस् तरङ्गः । अष्टमस् तरङ्गः । ततः कलिङ्गसेनायाः स्मरन्ननुपमं वपुः । एकदा मन्मथाविष्टो निशि वत्सेश्वरो ऽभवत् ॥ SoKss_6,8.1 // उत्थाय खड्गहस्तः सन् गत्वैव प्रविवेश सः । एकाकी मन्दिरं तस्याः कृतातिथ्यादरस्तया ॥ SoKss_6,8.2 // तत्र प्रार्थयमानस् तां भार्यार्थे स महीपतिः । परपत्न्यहमस्मीति प्रत्याख्यातस्तयाब्रवीत् ॥ SoKss_6,8.3 // तृतीयं पुरुषं प्राप्ता यतस्त्वमसि बन्धकी । परदारगतो दोषो न मे त्वद्गमने ततः ॥ SoKss_6,8.4 // एवं कलिङ्गसेना सा राज्ञोक्ता प्रत्युवाच तम् । त्वदर्थम् आगता राजन्नहं विद्याधरेण हि ॥ SoKss_6,8.5 // vyƬhà मदनवेगेन स्वैरं त्वद्रूपधारिणा । स एवैकश् च भर्ता मे तत्कस्मादस्मि बन्धकी ॥ SoKss_6,8.6 // किं वातिक्रान्तबन्धूनां स्वेच्छाचारहतात्मनाम् । इमास्ता विपदः स्त्रीणां कुमारीणां कथैव का ॥ SoKss_6,8.7 // दृष्टाशकुनया सख्या निषिद्धापि व्यसर्जयम् । त्वत्पार्श्वं यदहं दूतं तस्य चेदं फलं मम ॥ SoKss_6,8.8 // तत्स्पृश्यसि बलान्मां चेत् प्राणांस्त्यक्ष्याम्य् अहं ततः । का नाम कुलजा हि स्त्री भर्तृद्रोहं करिष्यति ॥ SoKss_6,8.9 // तथा च कथयाम्य् अत्र तव राजन् कथां शृणु । पुराभूद् इन्द्रदत्ताख्यश् चेदिदेशमहीपतिः ॥ SoKss_6,8.10 // स पापशोधने तीर्थे कीर्त्यै देवकुलं महत् । चक्रे यशःशरीरार्थी शरीरं वीक्ष्य भङ्गुरम् ॥ SoKss_6,8.11 // तच् च भक्तिरसाच्छश्वदीक्षितुं स ययौ नृपः । सर्वश् च तीर्थस्नानाय सदा तत्राययौ जनः ॥ SoKss_6,8.12 // एकदा च ददर्शैकां तीर्थस्नानार्थम् आगताम् । स राजात्र वणिग्भार्यां प्रवासस्थितभर्तृकाम् ॥ SoKss_6,8.13 // स्वच्छकान्तिसुधासिक्तां चित्ररूपविभूषणाम् । जङ्गमाम् इव कंदर्पराजधानीं मनोरमाम् ॥ SoKss_6,8.14 // त्वयाहं विजये विश्वमिति प्रीत्येव पादयोः । आश्लिष्टां पञ्चबाणस्य तूणीरद्वयशोभया ॥ SoKss_6,8.15 // सा दृष्टैव मनस् तस्य जहार नृपतेस्तथा । यथान्विष्य गृहं तस्याः स ययौ विवशो निशि ॥ SoKss_6,8.16 // तां च प्रार्थयमानः सञ्जगदे स तया नृपः । रक्षिता त्वं न युक्तं ते परदाराभिमर्शनम् ॥ SoKss_6,8.17 // हठात् स्पृशसि वा मां चेद् अधर्मस् ते महान् भवेत् । मरिष्यामि च सद्यो ऽहं न सहिष्ये च दूषणम् ॥ SoKss_6,8.18 // इत्य् उक्ते ऽपि तया तस्मिन् बलं राज्ञि चिकीर्षति । शीलभ्रंशभयात्तस्याः सद्यो हृदयमस्फुटत् ॥ SoKss_6,8.19 // तद् दृष्ट्वा सपदि ह्रीतः स गत्वैव यथागतम् । दिनैस्तेनानुतापेन राजा पञ्चत्वमाययौ ॥ SoKss_6,8.20 // इत्य् आख्याय कथामेतां सभयप्रश्रयानता । भूयः कलिङ्गसेना सा vatseÓvaramabhëata // SoKss_6,8.21 // तस्मादधर्मे मत्प्राणहरणे मा मतिं कृथाः । इहाश्रिताया वस्तुं मे देहि याम्यन्यतो ऽन्यथा ॥ SoKss_6,8.22 // एतत्कलिङ्गसेनातः श्रुत्वा वत्सेश्वरो ऽथ सः । विचार्य विरतो भूत्वा धर्मज्ञस्ताम् abhëata ॥ SoKss_6,8.23 // राजपुत्रि वस स्वेच्छं भर्त्रा समम् इहाधुना । नाहं वक्ष्यामि ते किंचिदिदानीं मा भयं कृथाः ॥ SoKss_6,8.24 // इत्य् उक्त्वैव गते तस्मिन् स्वैरं राज्ञि स्वमन्दिरम् । श्रुत्वा मदनवेगस्तन्नभसो ऽवततार सः ॥ SoKss_6,8.25 // प्रिये साधु कृतं नैवमकरिष्यः शुभे यदि । नाभविष्यच्छुभं यस्मान्नासहिष्यत तन्मया ॥ SoKss_6,8.26 // इत्य् उक्त्वा सान्त्वयित्वा तां निशां नीत्वा तया सह । तत्रैव गच्छन्न् आगच्छन्न् आसीद् विद्याधरो ऽथ सः ॥ SoKss_6,8.27 // कलिङ्गसेनापि च सा पत्यौ विद्याधरेश्वरे । तत्रास्त मर्त्यभावे ऽपि दिव्यभोगसुखान्विता ॥ SoKss_6,8.28 // वत्सराजो ऽपि तच्चिन्तां मुक्त्वा मन्त्रिवचः स्मरन् । ननन्द लब्धं मन्वानो देवीं राज्यं सुतं तथा ॥ SoKss_6,8.29 // देवी वासवदत्ता च मन्त्री यौगन्धरायणः । अभूतां निर्वृतौ सिद्धे नीतिकल्पलताफले ॥ SoKss_6,8.30 // अथ गच्छत्सु दिवसेष्वापाण्डुमुखपङ्कजा । दध्रे कलिङ्गसेना सा गर्भमुत्पन्नदोहदा ॥ SoKss_6,8.31 // तुङ्गौ विरेजतुस् तस्याः स्तनावाश्यामचूचुकौ । निधानकुम्भौ कामस्य मदमुद्राङ्किताविव ॥ SoKss_6,8.32 // ततो मदनवेगस्तामुपेत्य पतिरभ्यधात् । कलिङ्गसेने दिव्यानामस्माकं समयो ऽस्त्य् अयम् ॥ SoKss_6,8.33 // जातं मानुषगर्भं यन् मुक्त्वा यामो विदूरतः । कण्वाश्रमे न तत्याज मेनका किं शकुन्तलाम् ॥ SoKss_6,8.34 // त्वं यद्यप्यप्सराः पूर्वं तदप्यविनयान्निजात् । शक्रशापेन संप्राता मानुष्यं देवि सांप्रतम् ॥ SoKss_6,8.35 // तेनैव बन्धकीशब्दो जातः साध्व्या अपीह ते । तस्मादपत्यं रक्षेस्त्वं स्थानं यास्याम्य् अहं निजम् ॥ SoKss_6,8.36 // स्मरिष्यसि यदा मां च संनिधास्ये तदा तव । एवं कलिङ्गसेनां तामुक्त्वा साश्रुविलोचनाम् ॥ SoKss_6,8.37 // समाश्वास्याथ दत्त्वा च तस्यै तद्रत्नसंचयम् । तच्चित्तः समयाकृष्टो ययौ विद्याधरेश्वरः ॥ SoKss_6,8.38 // कलिङ्गसेनाप्य् अत्रासीद् अपत्याशां सखीम् इव । आलम्ब्य वत्सराजस्य भुजच्छायामपाश्रिता ॥ SoKss_6,8.39 // अत्रान्तरे कृतवतीं साङ्गभर्त्राप्तये तपः । आदिदेश रतिं भर्यामनङ्गस्याम्बिकापतिः ॥ SoKss_6,8.40 // वत्सराजगृहे जातो दग्धपूर्वः स ते पतिः । नरवाहनदत्ताख्यो ऽयोनिजो मद्विलङ्घनात् ॥ SoKss_6,8.41 // मदाराधनतस्त्वं तु मर्त्यलोके ऽप्य् अयोनिजा । जनिष्यसे ततस् तेन भर्त्रा साङ्गेन योक्ष्यसे ॥ SoKss_6,8.42 // एवम् उक्त्वा रतिं शंभुः प्रजापतिमथादिशत् । कलिङ्गसेना तनयं सोष्यते दिव्यसंभवम् ॥ SoKss_6,8.43 // तं हृत्वा मायया तस्यास्तत्स्थाने त्वमिमां रतिम् । निर्माय मानुषीं कन्यां त्यक्तदिव्यतनुं क्षिपेः ॥ SoKss_6,8.44 // इतीश्वराज्ञाम् आदाय मूर्ध्नि वेधस्यथो गते । कलिङ्गसेना प्रसवं प्राप्ते काले चकार सा ॥ SoKss_6,8.45 // जातमात्रं सुतं तस्या हृत्वैवात्र स्वमायया । रतिं तां कन्यकां कृत्वा न्यधाद्विधिरलक्षितम् ॥ SoKss_6,8.46 // सर्वश् च तत्र ताम् एव कन्यां जाताम् अलक्षत । दिवाप्यकाण्डप्रतिपच्चन्द्रलेखामिवोदिताम् ॥ SoKss_6,8.47 // कान्तिद्योतिततद्वासगृहां निर्जित्य कुर्वतीम् । रत्नदीपशिखाश्रेणीर्लज्जिता इव निष्प्रभाः ॥ SoKss_6,8.48 // कलिङ्गसेना तां दृष्ट्वा जाताम् असदृशीं सुताम् । पुत्रजन्माधिकं तोषादुत्सवं विततान सा ॥ SoKss_6,8.49 // अथ वत्सेश्वरो राजा सदेवीकः समन्त्रिकः । कन्यां कलिङ्गसेनाया जातां शुश्राव तादृशीम् ॥ SoKss_6,8.50 // श्रुत्वा च स नृपो ऽकस्मादुवाचेश्वरचोदितः । देवीं वासवदत्तां तां स्तिते यौगन्धरायणे ॥ SoKss_6,8.51 // जाने कलिङ्गसेनैषा दिव्या स्त्री शापतश्च्युता । अस्यां जाता च कन्येवं दिव्यैवाश्चर्यरूपधृक् ॥ SoKss_6,8.52 // तदसौ कन्यका तुल्या रूपेण तनयस्य मे । नरवाहनदत्तस्य महादेवीत्वमर्हति ॥ SoKss_6,8.53 // तच् छ्रुत्वा जगदे राजा देव्या वासवदत्तया । महाराज किम् एवं त्वमकस्मादद्य bhëase ॥ SoKss_6,8.54 // कुलद्वयविशुद्धो ऽयं क्व पुत्रस्ते बत क्व सा । कलिङ्गसेनातनया बन्धकीगर्भसंभवः ॥ SoKss_6,8.55 // श्रुत्वैतद् विमृशन् राजा सो ऽब्रवीन् न ह्य् अहं स्वतः । वदाम्य् एतत् प्रविश्यान्तः कोऽपि जल्पयतीव माम् ॥ SoKss_6,8.56 // नरवाहनदत्तस्य कन्येयं पूर्वनिर्मिता । भार्येत्य् एवं वदन्तीं च शृणोमीव गिरं दिवः ॥ SoKss_6,8.57 // कलिङ्गसेना किं चासाव् एकपत्नी कुलोद्गता । पूर्वकर्मवशात् त्व् अस्या बन्धकीशब्दसंभवः ॥ SoKss_6,8.58 // इति राज्ञोदिते प्राह मन्त्री यौगन्धरायणः । श्रूयते देव यच्चक्रे रतिर्दग्धे स्मरे तपः ॥ SoKss_6,8.59 // मर्त्यलोकावतीर्णेन सशरीरेण संगमः । मर्त्यभावगतायास्ते स्वेन भर्त्रा भविष्यति ॥ SoKss_6,8.60 // इति चादाद्वरं शर्वो रत्यै स्वपतिमीप्सवे । कामावतारश् चोक्तः प्राग्दिव्यवाचा सुतस् तव ॥ SoKss_6,8.61 // रत्यावतरणीयं च मर्त्यभावे हराज्ञया । गर्भग्राहिकया चाद्य मम् ऐवं वर्णितं रहः ॥ SoKss_6,8.62 // मया कलिङ्गसेनाया गर्भः प्राग्गर्भशय्यया । युक्तो दृष्टस्तदैवान्यदपश्यं तद्विवर्जितम् ॥ SoKss_6,8.63 // तदाश्चर्यं विलोक्याहं तवाख्यातुम् इहागता । इति स्त्रिया तयोक्तं मे जातैषा प्रतिभापि ते ॥ SoKss_6,8.64 // तज्जाने मायया देवैः सैषा रतिरयोनिजा । कलिङ्गसेनातनया गर्भचौर्येण निर्मिता ॥ SoKss_6,8.65 // भार्या कामावतारस्य पुत्रस्य तव भूपते । तथा चात्र कथामेतां यक्षसंबन्धिनीं शृणु ॥ SoKss_6,8.66 // भृत्यो वैश्रवणस्याभूद् विरूपाक्ष इति श्रुतः । यक्षो निधानलक्षाणां प्रधानाध्यक्षतां गतः ॥ SoKss_6,8.67 // मथुरायां बहिःसंस्थं निधानं स च रक्षितुम् । यक्षं नियुक्तवानेकं शिलास्तम्भमिवाचलम् ॥ SoKss_6,8.68 // तत्र तं नगरीवासी कश्चित्पाशुपतो द्विजः । निधानान्वेषणायागात् खन्यवादी कदाचन ॥ SoKss_6,8.69 // स मानुषवसादीपहस्तो यावत्परीक्षते । स्थानं तत्तावदस्यात्र कराद्दीपः पपात सः ॥ SoKss_6,8.70 // लक्षणेन च तेनात्र स्थितं निधिमवेत्य सः । उद्घाटयितुमारेभे सहान्यैः सखिभिर्द्विजैः ॥ SoKss_6,8.71 // अथ यो ऽसौ नियुक्तो ऽभूद् यक्षो रक्षाविधौ स तत् । दृष्ट्वा गत्वा यथावस्तु विरूपाक्षं व्यजिज्ञपत् ॥ SoKss_6,8.72 // गच्छ व्यापादय क्षिप्रं क्षुद्रांस् तान् खन्यवादिनः । इत्य् आदिदेश तं यक्षं विरूपाक्षः स कोपनः ॥ SoKss_6,8.73 // ततः स यक्षो गत्वैव स्वयुक्त्या निजघान तान् । निधानवादिनो विप्रानसंप्राप्तमनोरथान् ॥ SoKss_6,8.74 // तद् बुद्ध्वा धनदः क्रुद्धो विरूपाक्षम् उवाच तम् । ब्रह्महत्या कथं पाप कारिता सहसा त्वया ॥ SoKss_6,8.75 // दुर्गतो वार्तिकजनो लोभात् किं नाम नाचरेत् । निवार्यते स वित्रास्य विघ्नैस्तैस्तैर् न हन्यते ॥ SoKss_6,8.76 // इत्य् उक्त्वाथ शशापैनं विरूपाक्षं धनाधिपः । मर्त्ययोनौ प्रजायस्व दुष्कृताचरणाद् इति ॥ SoKss_6,8.77 // प्राप्तशापो ऽथ कस्यापि भूतले ब्राह्मणस्य सः । विरूपाक्षः सुतो जातो ब्राह्मणस्याग्रहारिणः ॥ SoKss_6,8.78 // ततो ऽस्य यक्षिणी पत्नी धनाध्यक्षं व्यजिज्ञपत् । देव यत्र स भर्ता मे क्षिप्तस् तत्रैव मां क्षिप ॥ SoKss_6,8.79 // प्रसीद न हि शक्नोमि वियुक्ता तेन जीवितुम् । एवं तया स विज्ञप्तः साध्व्या वैश्रवणो ऽभ्यधात् ॥ SoKss_6,8.80 // तस्य विप्रस्य सदने जातो भर्ता स ते ऽनघे । तस्यैव दास्या गेहे त्वं निपतिष्यस्ययोनिजा ॥ SoKss_6,8.81 // तत्र तेन समं भर्त्रा संगमस्ते भविष्यति । त्वत्प्रसादात्स शापं च तीर्त्वा मत्पार्श्वमेष्यति ॥ SoKss_6,8.82 // इति वैश्रवणादेशात् साध्वी सा पतिता ततः । दास्यास् तस्या गृहद्वारि कन्या भूत्वैव मानुषी ॥ SoKss_6,8.83 // अकस्माच् च तया दास्या कन्या दृष्टाद्भुताकृतिः । गृहीत्वा दर्शिता चास्य स्वामिनो ऽत्र द्विजन्मनः ॥ SoKss_6,8.84 // दिव्येयं कन्यका कापि निःसंदेहमयोनिजा । इत्य् आत्मा मम वक्तीहानय तां त्वमशङ्कितम् ॥ SoKss_6,8.85 // इयं हि मम पुत्रस्य मन्ये भार्यात्वमर्हति । इति सो ऽपि द्विजो दासीं तामुवाच ननन्द च ॥ SoKss_6,8.86 // क्रमादत्र विवृद्धा सा कन्या विप्रात्मजश् च सः । anyonyadarÓanÃbaddhagìhasnehau बभूवतुः ॥ SoKss_6,8.87 // ततः कृतविवाहौ तौ तेन विप्रेण दंपती । अजातिस्मरणे ऽप्य् आस्तामुत्तीर्णविरहाविव ॥ SoKss_6,8.88 // अथ कालेन देहान्ते तया सो ऽनुगतः पतिः । तत्तपःक्षतपापः सन्यक्षः स्वं प्राप्तवान् पदम् ॥ SoKss_6,8.89 // इतीहावतरन्त्येव निरागस्त्वादयोनिजाः । भूतले कारणवशाद्दिव्या दैवतनिर्मिताः ॥ SoKss_6,8.90 // कुलं किं नृपते ते ऽस्यास् तस्माद् भार्य सुतस्य ते । कलिङ्गसेनापुत्रीयं यथोक्तं d ऐवनिर्मिता ॥ SoKss_6,8.91 // यौगन्धरायणेनैवम् उक्ते वत्सेश्वरश् च तत् । देवी वासवदत्ता च तथेति हृदि चक्रतुः ॥ SoKss_6,8.92 // ततस् तस्मिन् गृहं याते मन्त्रिमुख्ये स भूपतिः । pÃnÃdikrŬayà निन्ये सभार्यस्तद्दिनं सुखी ॥ SoKss_6,8.93 // ततो दिनेषु गच्छत्सु मोहभ्रष्टस्वकस्मृतिः । कलिङ्गसेनातनया सा समं रूपसंपदा ॥ SoKss_6,8.94 // क्रमेण ववृधे नाम्ना कृता मदनमञ्चुका । सुता मदनवेगस्येत्यतो मात्रा जनेन च ॥ SoKss_6,8.95 // नूनं सा शिश्रिये रूपं सर्वान्यवरयोषिताम् । अन्यथा ताः पुरस् तस्या विरूपा जज्ञिरे कथम् ॥ SoKss_6,8.96 // श्रुत्वा रूपवतीं तां च कौतुकात्स्वयम् एकदा । देवि वासवदत्ता तामानिनायात्मनो ऽन्तिकम् ॥ SoKss_6,8.97 // तत्र धात्र्या मुखासक्तां वत्सराजो ददर्श ताम् । यौगन्धरायणाद्याश् च वर्तेर्दीपशिखाम् इव ॥ SoKss_6,8.98 // दृष्ट्वा चादृष्टपूर्वं तत् तस्या नेत्रामृतं वपुः । रतिर् एवावतीर्णेयम् इति मेने न तत्र कः ॥ SoKss_6,8.99 // ततश् चानाययांचक्रे देव्या वासवदत्तया । नरवाहनदत्तो ऽत्र जगन्नेत्रोत्सवः सुतः ॥ SoKss_6,8.100 // सो ऽत्र फुल्लमुखाम्भोजे दीप्रां मदनमञ्चुकाम् । ताम् अपश्यन्नवां सौरीम् इव पद्माकरः प्रभाम् ॥ SoKss_6,8.101 // सापि तं लोचनानन्दं पश्यन्ती विकचानना । न तृप्तिमाययौ बाला चकोरीवामृतत्विषम् ॥ SoKss_6,8.102 // ततःप्रभृति तौ बालावपि स्थातुं न शेकतुः । दृष्टिपाशैरिवाबद्धौ पृथग्भूतावपि क्षणम् ॥ SoKss_6,8.103 // दिनैर्निश्चित्य संबन्धं देवनिर्मितम् एव तु । विवाहविधये बुद्धिं व्यधाद् वत्सेश्वरस्तयोः ॥ SoKss_6,8.104 // कलिङ्गसेना तद् बुद्ध्वा ननन्द च बबन्ध च । नरवाहनदत्ते ऽस्मिञ् जामातृप्रीतितो धृतिम् ॥ SoKss_6,8.105 // संमन्त्र्य मन्त्रिभिः सार्धं ततश् चाकारयत्पृथक् । वत्सराजः स्वपुत्रस्य तस्य स्वम् इव मन्दिरम् ॥ SoKss_6,8.106 // ततः संभृत्य संभारान् पुत्रं राजा स कालवित् । यौवराज्ये ऽभ्यषिञ्चत् तं दृष्टश्लाघ्यगुणग्रहम् ॥ SoKss_6,8.107 // पूर्वं तस्यापतन्मूर्ध्नि pitrorÃnandabëpajam / ततः श्रौतमहामन्त्रपूतं सत्तीर्थजं पयः ॥ SoKss_6,8.108 // अभिषेकाम्बुभिस् तस्य धौते वदनपङ्कजे । चित्रं निर्मलतां प्रापुर्मुखानि कुकुहाम् अपि ॥ SoKss_6,8.109 // मङ्गल्यामाल्यपुष्पेषु तस्य क्षिप्तेषु मातृभिः । मुमोच दिव्यमाल्यौघवर्षं द्यौर् अपि तत्क्षनम् ॥ SoKss_6,8.110 // देवदुन्दुभिनिर्ह्रादस्पर्धयेव जजृम्भिरे । आनन्दतूर्यनिर्घोषप्रतिशब्दा नभस्तले ॥ SoKss_6,8.111 // प्रणनामाभिषिक्तं तं युवराजं न तत्र कः । स्वप्रभावाद् ऋते तेनैवोन्ननाम तदा हि सः ॥ SoKss_6,8.112 // ततो वत्सेश्वरस् तस्य सूनोर्बालसखीन्सतः । स्वमन्त्रिपुत्रान् आहूय सचिवत्वे समादिशत् ॥ SoKss_6,8.113 // यौगन्धरायणसुतं मन्त्रित्वे मरुभूतिकम् । सेनापत्ये हरिशिखं रुमण्वत्तनयं ततः ॥ SoKss_6,8.114 // वसन्तकसुतं krŬÃsakhitve तु तपन्तकम् । गोमुखं च प्रतीहारधुरायामित्यकात्मजम् ॥ SoKss_6,8.115 // पौरोहित्ये च पूर्वोक्तावुभौ पिङ्गलिकासुतौ । वैश्वानरं शान्तिसोमं भ्रातुः पुत्रौ पुरोधसः ॥ SoKss_6,8.116 // इत्य् आज्ञप्तेषु पुत्रस्य साचिव्ये तेषु भूभृता । गमनादुदभूद् वाणी पुष्पवृष्टिपुरःसर ॥ SoKss_6,8.117 // सर्वार्थसाधका एते भविष्यन्त्यस्य मन्त्रिणः । शरीराद् अविभिन्नो ऽस्य गोमुखस्तु भविष्यति ॥ SoKss_6,8.118 // इत्य् उक्तो दिव्यया वाचा हृष्टो वत्सेश्वरश् च सः । सर्वान् संमानयाम् आस वस्त्रैर् आभरणैश् च तान् ॥ SoKss_6,8.119 // अनुजीविषु तस्मिंश् च वसु वर्षति राजनि । दरिद्रशब्दस्यैकस्य नासीत् तत्रार्थसंगतिः ॥ SoKss_6,8.120 // पवनोल्लासिताक्षिप्तपताकापटपङ्क्तिभिः । आहूतैर् इव सापूरि नर्तकीचारणैः पुरी ॥ SoKss_6,8.121 // आगाद्वैद्याधरी साक्षाल्लक्ष्मीस् तस्यैव भाविनी । कलिङ्गसेनाजामातुर् उत्सवे ऽत्र भविष्यतः ॥ SoKss_6,8.122 // ततो वासवदत्ता च सा च पद्मावती तथा । हर्षेण ननृतुस्तिस्रो मिलिता इव शक्तयः ॥ SoKss_6,8.123 // मारुतान्दोलितलताः प्रनृत्यन्निव सर्वतः । उदानतरवो ऽप्य् अत्र चेतनेषु कथैव का ॥ SoKss_6,8.124 // ततः कृताभिषेकः सन्नारुह्य जयकुञ्जरम् । नरवाहनदत्तः स युवराजो विनिर्ययौ ॥ SoKss_6,8.125 // अवाकीर्यत चोत्क्षिप्तैर्नेत्रैर्नीलसितारुणैः । पौरस्त्रीभिः स nÅlÃbjalÃjapadmäjaliprabhai÷ // SoKss_6,8.126 // दृष्ट्वा च तत्पुरीपूज्यदेवता बन्दिमागधैः । स्तूयमानः ससचिवः स विवेश स्वमन्दिरम् ॥ SoKss_6,8.127 // तत्र दिव्यानि भोज्यानि तथा पानान्युपाहरत् । कलिङ्गसेना तस्यादौ स्वविभूत्यधिकानि सा ॥ SoKss_6,8.128 // ददौ तस्मै सुवस्त्राणि दिव्यान्याभरणानि च । समन्त्रिसखिभृत्याय जामातृस्नेहकातरा ॥ SoKss_6,8.129 // एवं महोत्सवेनासावमृतास्वादसुन्दरः । एषां वत्सेश्वरादीनां सर्वेषां वासरो ययौ ॥ SoKss_6,8.130 // ततो निशायां प्राप्तायां सुतोद्वाहविमर्शिनी । कलिङ्गसेना सस्मार तां सा सोमप्रभां सखिम् ॥ SoKss_6,8.131 // एतया स्मृतमात्रां तां मयासुरसुतां तदा । भव्यां भर्ता महाज्ञानी जगाद नलकूबरः ॥ SoKss_6,8.132 // कलिङ्गसेना त्वामद्य सोत्सुका स्मरति प्रिये । तद्गच्छ दिव्यमुद्यानं कुरु चैतत्सुताकृते ॥ SoKss_6,8.133 // इत्य् उक्त्वा भावि भूतं च कथयित्वा चतद्गतम् । तदैव प्रेषयाम् आस पत्नीं सोमप्रभां पतिः ॥ SoKss_6,8.134 // सा चागत्य चिरोत्कण्ठाकृतकण्ठग्रहां सखीम् । कलिङ्गसेनां कुशलं पृष्ट्वा सोमप्रभाब्रवीत् ॥ SoKss_6,8.135 // विद्याधरेण तावत्त्वं परिणीता महर्द्धिना । अवतीर्णा रतिस्ते च सुता शार्वादनुग्रहात् ॥ SoKss_6,8.136 // कामावतारस्यैषा च वत्सेशाल् लब्धजन्मनः । नरवाहनदत्तस्य पूर्वभार्या विनिर्मिता ॥ SoKss_6,8.137 // विद्याधराधिराज्यं स दिव्यं कल्पं करिष्यति । तस्यैषान्यावरोधानां मूर्ध्नि मान्या भविष्यति ॥ SoKss_6,8.138 // त्वं चावतीर्णा भूलोके शक्रशापच्युताप्सरः । निष्पन्नकार्यशेषा च शापमुक्तिमवाप्स्यसि ॥ SoKss_6,8.139 // एतन् मे सर्वमाख्यातं भर्त्रा ज्ञानवता सखि । तस्याच्चिन्ता न ते कार्या भावि सर्वं शुभं तव ॥ SoKss_6,8.140 // अहं चेह करोम्येषा दिव्यं त्वत्तनयाकृते । उद्यानं नास्ति पाताले न भूमौ यन्न वा दिवि ॥ SoKss_6,8.141 // इत्य् उक्त्वा दिव्यमुद्यानं सा निराय स्वमायया । कलिङ्गसेनाम् आमन्त्र्य सोत्कां सोमप्रभा ययौ ॥ SoKss_6,8.142 // ततो निशि प्रभातायामकस्मान्नन्दनं दिवः । भूमाविव च्युतं लोको ददर्शोद्यानमत्र तत् ॥ SoKss_6,8.143 // बुद्ध्वात राजा वत्सेशः सभार्यः सचिवैः सह । नरवाहनदत्तश् च सानुगो ऽत्र समाययौ ॥ SoKss_6,8.144 // ददृशुस्ते तमुद्यानं सदा पुष्पफलद्रुमम् । नानामणिमयस्तम्भभित्तिभूभागवापिकम् ॥ SoKss_6,8.145 // सुवर्णवर्णविहगं दिव्यसौरभमारुतम् । देवादेशावतीर्णं तत्स्वर्गान्तरम् इव क्षितौ ॥ SoKss_6,8.146 // दृष्ट्वा तदद्भुतं राजा किमेतद् इति पृष्टवान् । कलिङ्गसेनाम् आतिथ्यव्यग्रां वत्सेश्वरस्तदा ॥ SoKss_6,8.147 // सा प्रत्युवाच सर्वेषु शृन्वत्सु नृपतिं च तम् । विश्वकर्मावतारो ऽस्ति मयो नाम महासुरः ॥ SoKss_6,8.148 // युधिष्ठिरस्य यश् चक्रे पुरं रम्यं च वज्रिणः । तस्य सोमप्रभा नाम तनयास्ति सखी मम ॥ SoKss_6,8.149 // तया रात्राविहागत्य मत्समीपं स्वमायया । प्रीत्या कृतमिदं दिव्यमुद्यानं मत्सुताकृते ॥ SoKss_6,8.150 // इत्य् उक्त्वा यच् च सस्ख्यास्या भूतं भाव्युदितं तया । तत्तयैवोक्तमित्य् उक्त्वा तदा सर्वं शशंस सा ॥ SoKss_6,8.151 // ततः कलिङ्गसेनोक्तिं ससंवादामवेक्ष्य ताम् । निरस्तसंशयाः सर्वे तोषं तत्रातुलं ययुः ॥ SoKss_6,8.152 // कलिङ्गसेनाथिथ्येन निनाय दिवसं च तम् । उद्याने ऽत्रैव वत्सेशो भार्यापुत्रादिभिः सह ॥ SoKss_6,8.153 // अन्येद्युर्निर्गतो द्रष्टुं देवं देवकुले च सः । ददर्श नृपतिर्बह्नीः सुवस्त्राभरणाः स्त्रियः ॥ SoKss_6,8.154 // का यूयमिति पृष्टाश् च तेन तास्तं babhëire । वयं विद्याः कलाश्चैतास्त्वत्पुत्रार्थम् इहागताः ॥ SoKss_6,8.155 // गत्वा विशाम खस्तान्तरित्य् उक्त्वा तास्तिरो ऽभवन् । सविस्मयः स राजापि वत्सेशो ऽभ्यन्तरं ययौ ॥ SoKss_6,8.156 // तत्र वासवदत्तायै देव्यै मन्त्रिगणाय च । तच्छशंसाभ्यनन्दंस्ते देवतानुग्रहं च तम् ॥ SoKss_6,8.157 // ततो राजनिदेशेन विणा वासवदत्तया । नरवाहनदत्ते ऽत्र प्रविष्टे जगृहे क्षणात् ॥ SoKss_6,8.158 // वादयन्तीं ततस् तां च मातरं विनयेन सः । राजपुत्रो ऽब्रवीद्वीणा च्युता स्थानादसाविति ॥ SoKss_6,8.159 // त्वं वादय गृहाणैताम् इति पित्रोदिते ऽथ सः । वीणाम् अवादयत् कुर्वन् गन्धर्वान् अपि विस्मितान् ॥ SoKss_6,8.160 // एवं सर्वासु विद्यासु कलासु च परीक्षितः । पित्रा यावद्वृतस्ताभिः स्वयं सर्वं विवेद सः ॥ SoKss_6,8.161 // वीक्ष्य तं सगुणं पुत्रं वत्सेशस्ताम् अशिक्षयत् । कलिङ्गसेनातनयां नृत्तं मदनमञ्चुकाम् ॥ SoKss_6,8.162 // यथा यथा पूर्णकला साभूत्तनुरिवन्दवी । नरवाहनदत्ताब्धिश्चक्षुभे स तथा तथा ॥ SoKss_6,8.163 // अरंस्त तां च गायन्तीं नृत्यन्तीं च विलोकयन् । पठन्तीम् इव कामाज्ञामङ्गाद्यभिनयैर् वृताम् ॥ SoKss_6,8.164 // सापि क्षणमपश्यन्ती तमुदश्रुः सुधामयम् । कान्तमासीदुषःकाले जलार्द्र् एव कुमुद्वती ॥ SoKss_6,8.165 // सततं चासहः स्थातुं तन्मुखालोकनं विना । नरवाहनदत्तो ऽसौ तत्तदुद्यानमाययौ ॥ SoKss_6,8.166 // तत्र पार्श्वं तयानीय सुतां मदनमञ्चुकाम् । कलिङ्गसेनया प्रीत्या रज्यमानः स तस्थिवान् ॥ SoKss_6,8.167 // गोमुखश् चास्य चित्तज्ञः स्वामिनो ऽत्र चिरस्थितिम् । इच्छन् कलिङ्गसेनायै तां ताम् अकथयत् कथाम् ॥ SoKss_6,8.168 // चित्तग्रणेण तेनास्या राजपुत्रस्तुतोष सः । हृदयानुप्रवेशो हि प्रभोः संवननं परम् ॥ SoKss_6,8.169 // नृत्तादियोग्यां कुरुते तस्मिन् मदनमञ्चुकाम् । तत्र स्वयं च संगीतवेश्मन्युद्यानवर्तिनि ॥ SoKss_6,8.170 // नरवाहनदत्तः स ह्रेपयन्वरचारणान् । तस्यां प्रियायां नृत्यन्त्यां सर्वातोद्यान्यवादयत् ॥ SoKss_6,8.171 // जिगाय चागतान् दिग्भ्यो विविधान् पण्डितांस् तथा । गजाश्वरथशस्त्रास्त्रचित्रपुस्तादिकोविदः ॥ SoKss_6,8.172 // एवं विहरतो विद्यास्वयंवरवृतस्य ते । नरवाहनदत्तस्य शैशवे वासरा ययुः ॥ SoKss_6,8.173 // एकदा चात्र यात्रायाम् उद्यानं स प्रियासखः । ययौ नागवनं नाम राजपुत्रः समन्त्रिकः ॥ SoKss_6,8.174 // tatrÃbhilëiïÅ काचिद्वणिग्भार्या निराकृता । इयेष गोमुखं हन्तुं सविषाहृतपानका ॥ SoKss_6,8.175 // तद्विवेद च तत्सख्या मुखादत्र स गोमुखः । नाददे पानकं तच् च स्त्रिय एवं निनिन्द च ॥ SoKss_6,8.176 // अहो धात्रा पुरा सृष्टं साहसं तदनु स्त्रियः । नैतासां दुष्करं किंचिन् निसर्गाद् इह विद्यते ॥ SoKss_6,8.177 // नूनं स्त्री नाम सृष्टेयममृतेन विषेण च । अनुरक्तामृतं सा हि विरक्ता विषम् एव च ॥ SoKss_6,8.178 // ज्ञायते कान्तवदना केन प्रच्छन्नपातका । कुस्त्री प्रफुल्लकमला gƬhanakr एव पद्मिनी ॥ SoKss_6,8.179 // दिवः पतति काचित्तु गुणचक्रप्रचोदिनी । भर्तृश्लाहासहा सुस्त्री प्रभा भानोरिवामला ॥ SoKss_6,8.180 // हन्त्येवाशु गृहीतान्या पररक्ता गतस्पृहा । पापा विरागविषभृद्भर्तारं भुजगीव सा ॥ SoKss_6,8.181 // तथा हि कुत्रचिद्ग्रामे शत्रुघ्न इति को ऽप्य् अभूत् । पुरुषस् तस्य भार्या च बभूव व्यभिचारिणी ॥ SoKss_6,8.182 // स ददर्शैकदा सायं भार्यां तां जारसंगताम् । जघान तं च तज्जारं खड्गेनान्तर्गृहस्थितम् ॥ SoKss_6,8.183 // रात्र्यपेक्षी च तस्थौ स द्वारि भार्यां निरुध्य ताम् । तत्कालं च निवासार्थी तमत्र पथिको ऽभ्यगात् ॥ SoKss_6,8.184 // दत्त्वा तस्याश्रयं युक्त्या तेनैव सह तं हतम् । पारदारिकमादाय रात्रौ तत्राटवीं ययौ ॥ SoKss_6,8.185 // तत्रान्धकूपे यावत्स शवं क्षिपति तं तया । तावदागतया पश्चात्क्षिप्तः सो ऽप्य् अत्र भार्यया ॥ SoKss_6,8.186 // एवं कुयोषित्कुरुते किं किं नाम न साहसम् । इति स्त्रीचरितं बालो ऽप्य् अनिन्दत्सो ऽत्र गोमुखः ॥ SoKss_6,8.187 // ततो नागवने तत्र नागानभ्यर्च्य स स्वयम् । नरवाहनदत्तो ऽगात् स्वावासं सपरिच्छदः ॥ SoKss_6,8.188 // तत्र जिज्ञासुर् अन्येद्युः सचिवान् गोमुखादिकान् । जानन्न् अपि स पप्रच्छ राजनीतेः समुच्चयम् ॥ SoKss_6,8.189 // सर्वज्ञस्त्वं तथाप्येतद्ब्रूमः पृष्टा वयं त्वया । इत्य् उक्त्वा सारमन्योन्यं ते निश्चित्यैवमब्रुवन् ॥ SoKss_6,8.190 // आरुह्य नृपतिः पूर्वमिन्द्रियाश्वान्वशीकृतान् । kÃmakrodhÃdikäjitvà रिपूनाभ्यन्तरांश् च तान् ॥ SoKss_6,8.191 // जयेदात्मानमेवादौ विजयायान्यविद्विषाम् । अजितात्मा हि विवशी वशीकुर्यात्कथं परम् ॥ SoKss_6,8.192 // ततो जानपदत्वादिगुणयुक्तांश् च मन्त्रिणः । पुरोहितं चाथर्वज्ञं कुर्याद् दक्षं तपोन्वितम् ॥ SoKss_6,8.193 // उपाधिभिर्भये लोभे धर्मे कामे परीक्षितान् । योग्येष्व् अमात्यान् कार्येषु युञ्जीतान्तरवित्तमः ॥ SoKss_6,8.194 // सत्यं द्वेषप्रयुक्तं वा स्नेहोक्तं स्वर्थसंहतम् । वचस्तेषां परीक्षेत मिथः कार्येषु जल्पताम् ॥ SoKss_6,8.195 // सत्ये तुष्येद् असत्ये तु यथार्हं दण्डम् आचरेत् । जिज्ञासेत पृथक् चैषां चारैर् आचरितं सदा ॥ SoKss_6,8.196 // इत्य् अनावृतदृक् पश्यन् कार्याण्य् उत्खाय कण्टकान् । उपार्ज्य कोषदण्डादि साधयेद् बद्धमूलताम् ॥ SoKss_6,8.197 // उत्साहप्रभुतामन्त्रशक्तित्रययुतस् ततः । परदेशजिगीषुः स्याद्विचार्य स्वपरान्तरम् ॥ SoKss_6,8.198 // आप्तैः श्रुतान्वितैः प्राज्ञैर्मन्त्रं कुर्यादनायतम् । तैर्निश्चितं स्वबुद्ध्या तत्सर्वाङ्गं परिशोधयेत् ॥ SoKss_6,8.199 // सामदानाद्युपायज्ञो योगक्षेमं प्रसाधयेत् । प्रयुञ्जीत ततः संधिविग्रहादीन् गुणांश् च ष ॥ SoKss_6,8.200 // एवं वितन्द्रो विदधत्स्वदेशपरदेशयोः । चिन्तां राजा जयत्येव न पुनर्जातु जीयते ॥ SoKss_6,8.201 // अज्ञस्तु कामलोभान्धो वृथा मार्गप्रदर्शिभिः । नीत्वा श्वभ्रेषु निक्षिप्य मुष्यते धूर्तचेटकैः ॥ SoKss_6,8.202 // नैवावकाशं लभते राज्ञस् तस्यान्तिके ऽपरः । धूर्तैर् निबद्धवाटस्य शालेर् इव कृषीवलैः ॥ SoKss_6,8.203 // अन्तर्भूय रहस्येषु तैर् वशीक्रियते हि सः । ततः श्रीरविशेषज्ञात्खिन्ना तस्मात्पलायते ॥ SoKss_6,8.204 // तस्माज्जितात्मा राजा स्याद्युक्तदण्डो विशेषवित् । प्रजानुर् आगाद् एवं हि स भवेद्भाजनं श्रियः ॥ SoKss_6,8.205 // पूर्वं च शूरसेनाख्यो भृत्यैकप्रत्ययो नृपः । सचिवैः पेटकं कृत्वा भुज्यते स्म वशीकृतः ॥ SoKss_6,8.206 // यस् तस्य सेवको राज्ञस्तस्मै तन्मन्त्रिणो ऽत्र ते । दातुं नैच्छंस्तृणम् अपि दित्सत्यपि च भूपतौ ॥ SoKss_6,8.207 // तेषां तु सेवको यो ऽत्र ददुस्तस्मै स्वयं च ते । ते च विज्ञप्य राजानमनर्हायाप्यदापयन् ॥ SoKss_6,8.208 // तद् दृष्ट्वा स नृपो बुद्ध्वा शनैस्तद्धूर्तपेटकम् । अन्योन्यं प्रज्ञया युक्त्या सचिवांस्तानभेदयत् ॥ SoKss_6,8.209 // भिन्नेषु तेषु नष्टेषु मिथः पैशुन्यकारिषु । सम्यक् छशास राज्यं तत् स राजान्यैर् अवञ्चितः ॥ SoKss_6,8.210 // हरिसिंहश् च राजाभूत्सामात्यो नीतितत्त्ववित् । कृतभक्तबुधामात्यः सदुर्गः सार्थसंचयः ॥ SoKss_6,8.211 // अनुरक्ताः प्रजाः कृत्वा चेष्टते स्म यथा तथा । चक्रवर्त्यभियुक्तो ऽपि न जगाम पराभवम् ॥ SoKss_6,8.212 // एवं विचारश् चिन्ता च सारं राज्ये ऽधिकं नु किम् । इत्य् आद्युक्त्वा यथास्वं ते विरेमुर्गोमुखादयः ॥ SoKss_6,8.213 // नरवाहनदत्तश्च तेषां श्रद्धाय तद्वचः । चिन्त्ये पुरुषकर्तव्ये ऽप्य् अचिन्त्यं d ऐवमभ्यधात् ॥ SoKss_6,8.214 // ततश् चोत्थाय तैर् एव साकं तां प्रेक्षितुं ययौ । स विलम्बकृतोत्कण्ठां प्रियां मदनमञ्चुकाम् ॥ SoKss_6,8.215 // प्राप्ते तन्मन्दिरं तस्मिन्न् आसनस्थे कृतादरा । क्षणं कलिङ्गसेनात्र गोमुखं विस्मिताब्रवीत् ॥ SoKss_6,8.216 // नरवाहनदत्ते ऽत्र राजसूतावनागते । उत्सुका पदवीमस्य द्रष्टुं मदनमञ्चुका ॥ SoKss_6,8.217 // हर्म्याग्रभूमिम् ÃrƬhà गोमुखानुगता मया । यावत्तावत्पुमानेको नभसो ऽत्रावतीर्णवान् ॥ SoKss_6,8.218 // स किरीटी च खड्गी च मां दिव्याकृतिरब्रवीत् । अहं मानसवेगाख्यो राजा विद्याहरेश्वरः ॥ SoKss_6,8.219 // स्वःस्त्री सुरभिदत्ताख्या त्वं च शापच्युता भुवि । सुता च तव दिव्येयमेतन् मे विदितं किल ॥ SoKss_6,8.220 // तद्देहि मे सुतामेतां संबन्धः सदृशो ह्य् अयम् । इत्य् उक्ते तेन सहसा विहस्याहं तम् अब्रवम् ॥ SoKss_6,8.221 // नरवाहनदत्तो ऽस्या भर्ता देवैर् विनिर्मितः । सर्वेषां यो ऽत्र युष्माकं चक्रवर्ती भविष्यति ॥ SoKss_6,8.222 // इत्य् उक्तः स मयोत्पत्य व्योम विद्याधरो गतः । मत्पुत्रीनयनोद्वेगाकाण्डविद्युल्लतोपमः ॥ SoKss_6,8.223 // तच् छ्रुत्वा गोमुखो ऽवादीज्जाते ऽस्मिन् स्वामिनीह नः । राजपुत्रे ऽन्तरिक्षोक्तेर्बुद्ध्वामुं भाविनं प्रभुम् ॥ SoKss_6,8.224 // पापं विधातुम् अप्य् ऐच्छन्सद्यो विद्याधरा हि ते । उच्छृङ्खलो नियन्तारं क इच्छेद्बलिनं प्रभुम् ॥ SoKss_6,8.225 // ततो ऽयं रक्षितः साक्षाद्गणानादिश्य शंभुना । नारदोक्तिरियं तातेनोच्यमाना श्रुता मया ॥ SoKss_6,8.226 // अतो विद्याधराः संप्रत्येते ऽस्माकं विरोधिनः । श्रुत्वा कलिङ्गसेनैतत्स्ववृत्तान्तभियाब्रवीत् ॥ SoKss_6,8.227 // मायया तर्हि नो यावन्मद्वन्मदनमञ्चुका । वञ्च्यते राजपुत्रेण किं न तावद्विवाह्यते ॥ SoKss_6,8.228 // एतत्कलिङ्गसेनातः श्रुत्वा तां गोमुखादयः । ऊचुस्त्वय् ऐव कार्ये ऽस्मिन् वत्सेशः प्रेर्यतामिति ॥ SoKss_6,8.229 // ततस् तद्गतधीस्तस्मिन्न् उद्याने व्याहरद्दिनम् । नरवाहनदत्तस्तां पश्यन्मदनमञ्चुकाम् ॥ SoKss_6,8.230 // उत्फुल्लपद्मवदनां दलत्कुवलयेक्षणाम् । बन्धूककमनीयौष्ठीं मन्दारस्तबकस्तनीम् ॥ SoKss_6,8.231 // शिरीषसुकुमाराङ्गीं पञ्चपुष्पमयीम् इव । एकाम् एव जगज्जेत्रीं स्मरेण विहितामिषुम् ॥ SoKss_6,8.232 // कलिङ्गसेनाप्य् अन्येद्युर् गत्वा वत्सेश्वरं स्वयम् । सुताविवाहहेतोस्तद्यथाभीष्टं व्यजिज्ञपत् ॥ SoKss_6,8.233 // वत्सेशो ऽपि विसृज्यैतामाहूय निजमन्त्रिणः । देव्यां वासवदत्तायां स्थितायां निजगाद तान् ॥ SoKss_6,8.234 // कलिङ्गसेना त्वरते सुतोद्वाहाय तत्कथम् । कुर्मो यद्बन्धकीत्येतां लोको वक्त्युत्तमामिति ॥ SoKss_6,8.235 // लोकश् च सर्वदा रक्ष्यस्तत्प्रवादेन किं पुरा । रामभद्रेण शुद्धापि त्यक्ता देवी न जानकी ॥ SoKss_6,8.236 // अम्बा हृतापि भीष्मेण यत्नाद्भ्रातुः कृते तथा । प्रतीपं किं न वा त्यक्ता वृतपूर्वान्यभर्तृका ॥ SoKss_6,8.237 // एवं कलिङ्गसेनैषा स्वयंवरवृते मयि । vyƬhà मदनवेगेन तेनैतां गर्हते जनः ॥ SoKss_6,8.238 // अतो ऽस्यास्तनयामेतां गान्धर्वविधिना स्वयम् । नरवाहनदत्तो ऽसाव् उद्वहत्व् अनुरूपिकाम् ॥ SoKss_6,8.239 // इत्य् उक्ते वत्सराजेन स्माह यौगन्धरायणः । इच्छेत्कलिङ्गसेनैतदनौचित्यं कथं प्रभो ॥ SoKss_6,8.240 // दिव्यैषा हि न सामान्या ससुतेत्यसकृद्गतम् । मित्त्रेण चैतदुक्तं मे ज्ञानिना ब्रह्मरक्षसा ॥ SoKss_6,8.241 // इत्य् आदि तत्र ते यावद्विमृशन्ति परस्परम् । एवं माहेश्वरी तावद्वाणी प्रादुरभूद् दिवः ॥ SoKss_6,8.242 // मन्नेत्रानलदग्धस्य सृष्टस्यात मनोभुवः । नरवाहनदत्तस्य मय् ऐवैषा विनिर्मिता ॥ SoKss_6,8.243 // तपस्तुष्टेन भार्यास्य रतिर्मदनमञ्चुका । एतया सहितश्चायं सर्वान्तःपुरमुख्यया ॥ SoKss_6,8.244 // विद्याधराधिराज्यं स दिव्यं कल्पं करिष्यति । मत्प्रसादाद्विजित्यारीनित्य् उक्त्वा विरराम वाक् ॥ SoKss_6,8.245 // श्रुत्वैतां भगवद्वाणीं वत्सेशः सपरिच्छदः । तं प्रणम्य सुदोद्वाहे सनन्दो निश्चयं व्यधात् ॥ SoKss_6,8.246 // अथ स सचिवमुख्यं पूर्वविज्ञाततत्त्वं नरपतिरभिनन्द्याहूय मौहूर्तिकांश्च । शुभफलदमपृच्छल्लग्नमूचुस्तु ते तं कतिपयदिनमध्ये भाविनं प्राप्तपूजाः ॥ SoKss_6,8.247 // कालं मनागनुभविष्यति कंचिदत्र पुत्रो वियोगमनया सह भार्यया ते । जानीमहे वयमिदं निजशास्त्रदृष्ट्या वत्सेश्वरेति जगदुर्गणकाः पुनस्ते ॥ SoKss_6,8.248 // ततः स सूनोर् निजवैभवोचितं विवाहसंभारविधिं व्यधान् नृपः । तथा यथास्य स्वपुरी न केवलं पृथिव्यपि क्षोभमगात् तदुद्यमात् ॥ SoKss_6,8.249 // प्राप्ते विवाहदिवसे ऽथ कलिङ्गसेना पित्रा निसृष्टनिजदिव्यविभूषणायाः । तस्याः प्रसाधनविधिं दुहितुश्चकार सोमप्रभा पतिनिदेशवशागता च ॥ SoKss_6,8.250 // कृतदिव्यकौतुका सा सुतरामथ मदनमञ्चुका विबभौ । नन्वेवम् एव कान्ता चन्द्रतनुः कार्तिकानुगता ॥ SoKss_6,8.251 // दिव्याङ्गनाश् च तस्या हराज्ञया श्रूयमाणगीतरवाः । तद्रूपजिताच्छन्ना ह्रीता इव मङ्गलं विदधुः ॥ SoKss_6,8.252 // भक्तानुकम्पिनि जयाद्रिसुते त्वयाद्य रत्यास् तपः स्वयमुपेत्य कृतं कृतार्थम् । इत्य् आदि दिव्यवरचारणवाद्यमिश्र वाक्यानुमेयम् अपि संदधते ऽत्र गौर्याः ॥ SoKss_6,8.253 // अथ नरवाहनदत्तः प्रविवेश स मदनमञ्चुकाध्युषितम् । कृतवरकौतुकशोभी विविधमहातोद्यभृद्विवाहगृहम् ॥ SoKss_6,8.254 // निर्वर्त्य तत्र बहलोद्यतविप्रमत्तवीवाहमङ्गलविधिं च वधूवरौ तौ । वेदीं समारुरुहतुर्ज्वलिताग्निमुच्चै राज्ञां शिरोभुवमिवामलरत्नदीपाम् ॥ SoKss_6,8.255 // यदि युगपद् इहेन्दुमूर्तिभानू कनकगिरिं भ्रमतो ऽभितः कदाचित् । भवति तदुपमा तयोस्तदानीं जगति वधूवरयोः प्रदक्षिणे ऽग्नेः ॥ SoKss_6,8.256 // यथा विवाहोत्सवतूर्यनादान् अपोथयन् दुन्दुभयो ऽन्तरिक्षे । तथा वधूत्सारितहोमलाजाः सुरोज्झिताः कौसुमवृष्टयो ऽत्र ॥ SoKss_6,8.257 // ततः कनकराशिभिर्मणिमयैश् च जामातरं समर्चयदुदारधीः किल कलिङ्गसेना तथा । यथात्र बुबुधे जनैर् अपि सुदुर्गतो ऽस्याः पुरः स काममलकापतिः कृपणभूभृतो ऽन्ये तु के ॥ SoKss_6,8.258 // निष्पन्नतादृशचिराभिमतानुरूपपाणिग्रहोत्सवविधी च वधूवरौ तौ । अभ्यन्तरं विविशतुः प्रमदोपरुद्धं लोकस्य मानसमिवामलचित्रभक्ति ॥ SoKss_6,8.259 // सद्वाहिनीपरिगतैर् अपि विश्ववन्द्य शौर्याश् चितैर् अपि जितावनतैर्नरेन्द्रैः । सा वारिराशिभिरिवाशु पुरी पुपूरे वत्सेश्वरस्य सदुपायनरत्नहस्तैः ॥ SoKss_6,8.260 // अनुजीविजनाय सो ऽपि राजा व्यकिरद्धेम तथा महोत्सवे ऽस्मिन् । यदि परमभवन्न जातरूपा जननीगर्भगता यथास्य rëÂre ॥ SoKss_6,8.261 // वरचारणनर्तकीसमूहैर् विविधदिगन्तसमागतैस् तदात्र । परितः स्तवनृत्तगीतवाद्यैर् बुबुधे तन्मय एव जीवलोकः ॥ SoKss_6,8.262 // वातोद्धूतपताकाबाहुलता चोत्सवे ऽत्र कौशाम्बी । सापि ननर्तेव पुरी पौरस्त्रीरचितमण्डनाभरणा ॥ SoKss_6,8.263 // एवं च स प्रतिदिनं परिवर्धमानो निर्वर्त्यते स्म सुचिरेण महोत्सवो ऽत्र । सर्वः सद् ऐव च सुहृत्स्वजनो जनश् च हृष्टस् ततः किम् अपि पूर्णमनोरथो ऽभूत् ॥ SoKss_6,8.264 // स च नरवाहनदत्तो युवराजो मदनमञ्चुकासहितः । भजते स्म सुचिरकाङ्क्षितमुदयैषी जीवलोकसुखम् ॥ SoKss_6,8.265 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके ऽष्टमस् तरङ्गः । समाप्तश् चायं मदनमञ्चुकालम्बकः षष्ठः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । रत्नप्रभा नाम सप्तमो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य सरयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_7,0.1 // प्रथमस् तरङ्गः । केलिकेशग्रहव्यग्रगौरीकरनखावृतम् । ÓivÃyÃnekacandrìhyam इव शार्वं शिरो ऽस्तु वः ॥ SoKss_7,1.1 // करं दानाम्भसार्द्रं यः कुञ्चिताग्रं प्रसारयन् । ददत्सिद्धिमिवाभाति स पायाद्वो गजाननः ॥ SoKss_7,1.2 // एवं स तत्र कौशाम्ब्यां पुत्रो वत्सेश्वरस्य ताम् । परिणीय युवा प्राणसमां मदनमञ्चुकाम् ॥ SoKss_7,1.3 // नरवाहनदत्तः स्वैः सचिवैर्गोमुखादिभिः । समं तस्थौ यथाकामं परिपूर्णमनोरथः ॥ SoKss_7,1.4 // एकदा चोल्लसन्मत्तकोकिलारावराजिते । प्रवर्तितलतालास्यवल्गन्मलयमारुते ॥ SoKss_7,1.5 // प्रगीतभृङ्गसुभगे संप्राप्ते च मधूत्सवे । ययौ विहर्तुमुद्यानं राजपुत्रः समन्त्रिकः ॥ SoKss_7,1.6 // तत्र भ्रान्त्वागतो ऽकस्माद् उपेत्य निजगाद तम् । प्रहर्षोत्फुल्लनयनः स्ववयस्यस्तपन्तकः ॥ SoKss_7,1.7 // युवराज मया दृष्टा कापीतो नातिदूरतः । कन्यावतीर्य गगनात् स्थिताशोकतरोरधः ॥ SoKss_7,1.8 // तय् ऐव प्रेषितश्चाहमुपेत्य ससखीकया । स्वकान्तिद्योतितदिशा त्वदाह्वानाय कन्यया ॥ SoKss_7,1.9 // तच् छ्रुत्वा स स्वसचिवैः साकं तद्दर्शनोत्सुकः । नरवाहनदत्तस्तत्तरुमूलमगाद्द्रुतम् ॥ SoKss_7,1.10 // ददर्श तत्र तां कान्तां लोललोचनषट्पदाम् । शोणौष्ठपल्लवां पीनस्तनस्तबकशोभिताम् ॥ SoKss_7,1.11 // परागपुञ्जगौराङ्गीं छायया तापहारिणीम् । आत्तोचिताकृतिं साक्षादिवोपवनदेवताम् ॥ SoKss_7,1.12 // उपाययौ च प्रणतां स ताम् अभिननन्द च । दिव्यकन्यां नृपसुतस्तद्रूपापहृतेक्षणः ॥ SoKss_7,1.13 // अथ तत्सचिवः सर्वेषूपविष्टेषु गोमुखः । ताम् अपृच्छच्छुभे का त्वं किमर्थश्चागमो ऽत्र ते ॥ SoKss_7,1.14 // तच् छ्रुत्वा सा दुरुल्लङ्घ्यमन्मथाज्ञोज्झितत्रपा । नरवाहनदत्तस्य वदनाम्भोरुहं मुहुः ॥ SoKss_7,1.15 // पश्यन्ती चक्षुषा तिर्यगसमप्रणवस्रुता । विस्तरेणात्मवृत्तान्तकथाम् एवम् अवर्णयत् ॥ SoKss_7,1.16 // अस्ति त्रिजगति ख्यातो नगेन्द्रो हिमवानिति । भूरिशृङ्गस्य तस्यैकं शृङ्गं गौरीपतेर्गिरिः ॥ SoKss_7,1.17 // भास्वन्मणिप्रभामाली विलसत्तुहिनद्युतिः । गगनाभोग इव यः परिच्छेतुं न शक्यते ॥ SoKss_7,1.18 // हरप्रसादलभ्यानां जरामृत्युभयच्छिदाम् । सिद्धीनामोषधीनां च निधानं यस्य सानवः ॥ SoKss_7,1.19 // येन विद्याधरव्रातशरीररुचिपिञ्जरैः । शिखरैर् अमराद्रीन्द्रशृङ्गशोभाभिभूयते ॥ SoKss_7,1.20 // तत्र käcanaÓ­ÇgÃkhyamasti हेममयं पुरम् । भाभिः प्रभाकरस्थानम् इव यद्भाति भासुरम् ॥ SoKss_7,1.21 // बहुयोजनविस्तीर्णे तस्मिन् विद्याधरेश्वरः । आस्ते हेमप्रभो नाम दृढभक्तिरुमापतौ ॥ SoKss_7,1.22 // तस्य चास्ति महादेवी पत्नीषु बहुषु प्रिया । अलंकारप्रभा नाम रोहिणीव हिमत्विषः ॥ SoKss_7,1.23 // तया सह स राजा च प्रातर् उत्थाय धार्मिकः । स्नात्वार्चयित्वा विधिवद्गौरीयुक्तं महेश्वरम् ॥ SoKss_7,1.24 // एत्य मानुषलोकं च रत्नमिश्रं दिने दिने । ब्राह्मणेभ्यो दरिद्रेभ्यः स्वर्णलक्षं प्रयच्छति ॥ SoKss_7,1.25 // ततश् चागत्य धर्मेण राजकृत्यान्यवेक्ष्य सः । करोत्याहारपानादि मुनिवन्नियतव्रतः ॥ SoKss_7,1.26 // एवं दिवेषु गच्छत्सु तस्योद्घातवशात्किल । अपुत्रताकृता राज्ञश् चिन्ता जातूदपद्यत ॥ SoKss_7,1.27 // तयातिदुर्मनस्कं च दृष्ट्वा पप्रच्छ तं प्रिया । अलंकारप्रभा देवी दौर्मनस्यस्य कारणम् ॥ SoKss_7,1.28 // ततः स राजावादीत् तां सर्वसंपत्तिरस्ति मे । एकं तु पुत्रो नास्तीति दुःखं मां देवि बाधते ॥ SoKss_7,1.29 // या मया प्रागपुत्रस्य पुंसः सत्त्ववतः कथा । श्रुता तत्स्मरणोद्घाताच्चिन्तैषा चोद्गता मम ॥ SoKss_7,1.30 // कीदृशी सा कथा देवेत्य् उक्तो देवा तया च सः । राजा तस्यै कथाम् एवं संक्षेपात्ताम् अवर्णयत् ॥ SoKss_7,1.31 // नगरे चित्रकूटाख्ये ब्राह्मणार्चनतत्परः । बभूव ब्राह्मणवरो नाम्नान्वर्थो महीपतिः ॥ SoKss_7,1.32 // तस्यासीत्सत्त्वशीलाख्यो जयी युद्धैकसेवकः । मासे मासे च लेभे स तस्मात्स्वर्णशतं नृपात् ॥ SoKss_7,1.33 // पर्याप्त्यै तच् च नैवाभूत्त्यागिनस् तस्य käcanam । अपुत्रत्वाच् च दानैकविनोदासक्तचेतसः ॥ SoKss_7,1.34 // पुत्रो विनोदहेतुर्मे दत्तस्तावन्न वेधसा । दत्तं च दानव्यसनं तदप्यर्थविनाकृतम् ॥ SoKss_7,1.35 // वरं जीर्णस्य शुष्कस्य तरोर्जन्मोपलस्य वा । न संसारे दरिद्रस्य त्यागैकव्यसनस्य च ॥ SoKss_7,1.36 // इति संचिन्तयन् नित्यं सत्त्वशीलः स जातुचित् । उद्याने संचरन् प्राप निधिं दैवात् कदाचन ॥ SoKss_7,1.37 // सभृत्यश् च तमादाय bhÆrikäcana भास्वरम् । महार्घरत्नरुचिरं निनाय प्रसभं गृहम् ॥ SoKss_7,1.38 // ततः स भोगान् भुञ्जानो ब्राह्मणेभ्यो ददद्वसु । भृत्येभ्यश् च सुहृद्भ्यश् च यावद् आस्ते ऽत्र सात्त्विकः ॥ SoKss_7,1.39 // तावद्दृष्ट्वा तदभ्यूह्यं निधिलाभः स गोत्रजैः । तस्य राजकुले गत्वा स्वैरं राज्ञे निवेदितः ॥ SoKss_7,1.40 // अथ राज्ञा समाहूतः प्रतीहारनिदेशतः । क्षणं राजाङ्गणैकान्ते सत्त्वशीलः स तस्थिवान् ॥ SoKss_7,1.41 // तत्र हस्तस्थया लीलावज्रमुष्ट्या खनन् क्षितिम् । स लेभे ताम्रकुम्भीस्थं निधानं चापरं महत् ॥ SoKss_7,1.42 // दत्त्वेदं रञ्जनीयस्ते राजेति हृदयं निजम् । विधिना सत्त्वतुष्टेन प्रकाशम् इव दर्शितम् ॥ SoKss_7,1.43 // तथैवाच्छादयाम् आस मृदा तच् च विवेश च । आवेदितः प्रतीहारेणान्तिकं नृपतेस् ततः ॥ SoKss_7,1.44 // ज्ञातं मया निधिर्लब्धस्त्वया तं नः समर्पय । इति तत्र स राज्ञा च प्रणतो जगदे स्वयम् ॥ SoKss_7,1.45 // किमर्पयामि देवाद्यं किमद्यतनमुच्यताम् । सो ऽपि तत्रेति राजानं सत्त्वशीलो जगाद तम् ॥ SoKss_7,1.46 // अर्पयाभिनवप्राप्तम् इत्य् उक्तश् च स भूभृता । गत्वा राजाङ्गणैकान्ते निधिं तस्मै समर्पयत् ॥ SoKss_7,1.47 // आद्यं निधिं यथेच्छं त्वं भुङ्क्ष्वेति प्रेषितो ऽथ सः । नृपेण निधितुष्टेन सत्त्वशीलो ऽगमद्गृहम् ॥ SoKss_7,1.48 // तत्रासीद्दानभोगाभ्यां तन्वन्नाम्नो यथार्थताम् । नुदंश्चापुत्रतादुःखदौर्मनस्यं कथंचन ॥ SoKss_7,1.49 // इत्य् एतत्सत्त्वशीलस्य वृत्तं पूर्वं श्रुतं मया । संस्मृत्य स्थीयते दुःखं पुत्रासद्भावचिन्तया ॥ SoKss_7,1.50 // इति विद्याधरेन्द्रेण भार्या हेमप्रभेण सा । अलंकारप्रभा देवी गदिता निजगाद तम् ॥ SoKss_7,1.51 // सत्यम् एवं सुसत्त्वानां साहाय्यं भजते विधिः । किं नापरो निधिर्लब्धः सत्त्वशीलेन संकटे ॥ SoKss_7,1.52 // तत्स्वसत्त्वप्रभावेण त्वम् अपि प्राप्त्स्यसीप्सितम् । शृणु विक्रमतुङ्गस्य कथां चात्र निदर्शनम् ॥ SoKss_7,1.53 // अस्ति पाटलिपुत्राख्यं भुवो ऽलंकरणं पुरम् । पूर्णवर्णव्यवस्थानैस्तैस्तैः सन्मणिभिश्चितम् ॥ SoKss_7,1.54 // तत्र विक्रमतुङ्गाख्यो राजाभूत् सत्त्ववान् पुरा । यो ऽभूत् पराङ्मुखो दाने नार्थिनां न युधि द्विषाम् ॥ SoKss_7,1.55 // स जातु मृगयाहेतोः प्रविष्टो नृपतिर्वनम् । बिल्वैर्होमं विदधतं तत्र ब्राह्मणमैक्षत ॥ SoKss_7,1.56 // तं दृष्ट्वा प्रष्टुकामो ऽपि परिहृत्य तदन्तिकम् । ययौ स दूरं मृगयारसेन सबलस् ततः ॥ SoKss_7,1.57 // उत्पतद्भिः पतद्भिश् च हन्यमानैः स्वपाणिना । चिरं मृगैश्च सिंहैश् च krŬitvà कन्दुकैर् इव ॥ SoKss_7,1.58 // आवृत्तस्तं तथैवात्र दृष्ट्वा होमपरं द्विजम् । उपेत्य नत्वा पप्रच्छ नाम होमफलं च सः ॥ SoKss_7,1.59 // ततः स ब्राह्मणो भूपं कृताशीस्तम् abhëata । विप्रो ऽहं नागशर्माख्यो होमे च शृणु मे फलम् ॥ SoKss_7,1.60 // अनेन बिल्वहोमेन प्रसीदति यदानलः । हिरण्मयानि बिल्वानि तदा निर्यान्ति कुण्डतः ॥ SoKss_7,1.61 // ततो ऽग्निः प्रकटीभूय वरं साक्षात्प्रयच्छति । वर्तते मम भूयांश् च कालो बिल्वानि जुह्वतः ॥ SoKss_7,1.62 // मन्दपुण्यस्य नाद्यापि तुष्यत्येव स पावकः । तियुक्ते तेन राजा तं धीरसत्त्वो 'bhyabhëata ॥ SoKss_7,1.63 // तर्हि मे देहि बिल्वं त्वम् एकं यावज्जुहोमि तत् । प्रसादयामि च ब्रह्मन्नधुनैव तवानलम् ॥ SoKss_7,1.64 // कथं प्रसादयसि तं वह्निमप्रयतो ऽशुचिः । यो मम् ऐवं व्रतस्थस्य पूतस्यापि नतुष्यति ॥ SoKss_7,1.65 // इत्य् उक्तस् तेन विप्रेण राजा तमवदत्पुनः । m ऐवं प्रयच्छ मे बिल्वं पश्याश्चर्यं क्षणाद् इति ॥ SoKss_7,1.66 // ततः स राज्ञे विप्रो ऽस्मै ददौ बिल्चं सकौतुकः । राजा च स तदा तत्र दृढसत्त्वेन चेतसा ॥ SoKss_7,1.67 // हुतेनानेन बिल्वेन न चेत्तुष्यति तच्छिरः । त्वय्यग्ने स्वं जुहोमीति ध्यात्वा तस्मिञ्जुहाव तत् ॥ SoKss_7,1.68 // आविरासीच् च सप्तार्चिः कुण्डाद्बिल्वं हिरण्मयम् । स्वयमादाय तत्तस्य फलं सत्त्वतरोर् इव ॥ SoKss_7,1.69 // जगाद च स साक्षात्तं जातवेदा महीपतिम् । सत्त्वेनानेन तुष्टो ऽस्मि तद्गृहाण वरं नृप ॥ SoKss_7,1.70 // तच् छ्रुत्वा स महासत्त्वो राजा तं प्रणतो ऽब्रवीत् । को ममान्यो वरो देहि द्विजायास्मै यथेप्सितम् ॥ SoKss_7,1.71 // इति राज्ञो वचः श्रुत्वा सुप्रीतो ऽग्निर्जगाद तम् । राजन्मघाधनपतिर्ब्राह्मणो ऽयं भविष्यति ॥ SoKss_7,1.72 // त्वम् अप्य् अक्षीणकोषश्रीर्मत्प्रसादाद्भविष्यसि । एवं दत्तवरं वह्निं ब्राह्मणः स व्यजिज्ञपत् ॥ SoKss_7,1.73 // आविर्भूतो ऽसि सहसा राज्ञः स्वेच्छाविहारिणः । न मे सनियमस्यापि किमेतद्भगवन्निति ॥ SoKss_7,1.74 // ततो ऽग्निर्वरदः प्राह नादास्यं दर्शनं यदि । अहोष्यदेव स्वशिरस्तीव्रसत्तो नृपो मयि ॥ SoKss_7,1.75 // तीव्रसत्त्वस्य नचिराद्भवन्त्येव हि सिद्धयः । मन्दसत्त्वस्य तु चिराद्ब्रह्मन्युष्मादृशस्य ताः ॥ SoKss_7,1.76 // इत्य् उक्त्वान्तर्हिते वह्नौ नृपम् आमन्त्र्य स द्विजः । नागशर्मा ततो गत्वा क्रमेणाभून् महाधनः ॥ SoKss_7,1.77 // नृपो ऽपि दृष्टसत्त्वः स स्तूयमानो ऽनुयायिभिः । ययौ विक्रमतुङ्गः स्वं पुरं पाटलिपुत्रकम् ॥ SoKss_7,1.78 // तत्र स्थितमकस्मात्तं प्रविश्य प्रभुम् एकदा । रहः शत्रुंजयो नाम प्रतीहारो व्यजिज्ञपत् ॥ SoKss_7,1.79 // विजने देव विज्ञप्तिं चिकीर्षुर्ब्राह्मणो बटुः । दत्तशर्मेति नाम स्वं ब्रुवाणो द्वारि तिष्ठति ॥ SoKss_7,1.80 // प्रवेशयेति भूपेन तेनादिष्टे प्रवेशितः । स्वस्तिपूर्वं स राजानं प्रणम्योपाविशद्बटुः ॥ SoKss_7,1.81 // व्यजिज्ञपच् च देवाहं चूर्णयुक्त्या कयाचन । सद्यः साहयितुं जाने ताम्रात्कनकमुत्तमम् ॥ SoKss_7,1.82 // गुरुणा ह्य् उपदिष्टा सा युक्तिर्मम मया च तत् । दृष्टं साक्षात्तया युक्या संसिद्धं तस्य käcanam ॥ SoKss_7,1.83 // इत्य् उक्ते बटुना तेन ताम्रमानाययन्नृपः । विलीने च कृते तस्मिन् स बटुश्चूर्णमक्षिपत् ॥ SoKss_7,1.84 // क्षिप्यमाणं च तच्चूर्णमदृश्यः को ऽप्य् अपाहरत् । यक्षस्तं च ददर्शैकः स राजा तुष्टपावकः ॥ SoKss_7,1.85 // अप्राप्तचूर्णं ताम्रं च न सुवर्णीबभूव तत् । एवं त्रिः कुर्वतस् तस्य बटोर्मोघः श्रमो ऽभवत् ॥ SoKss_7,1.86 // ततो विषण्णाद् आदाय राजा तस्माद् बटोः स्वयम् । चूर्णं विलीने चिक्षेप ताम्रे तेजस्विनां वरः ॥ SoKss_7,1.87 // तस्य तन्नाहरच्चूर्णं यक्षः स्मित्वा ययौ तु सः । तेन तच्चूर्णसंयोगात् ताम्रं कनकताम् अगात् ॥ SoKss_7,1.88 // विस्मिताय ततस् तस्मै बटवे परिपृच्छते । स राजा यक्षवृत्तान्तं यथादृष्टं शशंस तम् ॥ SoKss_7,1.89 // शिक्षित्वा चूर्णयुक्तिं च बटोस्तस्मात्तदैव ताम् । नृपश्चक्रे कृतार्थं तं कृतदारपरिग्रहम् ॥ SoKss_7,1.90 // भेजे च पूर्णकोषश्रीर् हेम्ना तद्युक्तिजन्मना । सावरोधो ऽसमान् भोगान् अदरिद्रीकृतद्विजः ॥ SoKss_7,1.91 // तदेवं भीत इव वा परितुष्ट इवाथवा । ददाति तीव्रसत्त्वानामिष्टमीश्वर एव हि ॥ SoKss_7,1.92 // त्वत्तश् च धीरसत्त्वो ऽन्यः को ऽस्ति दाता च देव तत् । दास्यत्याराधितः शंभुः पुत्रं ते मा शुचं कृथाः ॥ SoKss_7,1.93 // इत्य् उदारमलंकारप्रभादेवीमुखाद्वचः । श्रुत्वा हेमप्रभो राजा श्रद्दधे च तुतोष च ॥ SoKss_7,1.94 // मेने च तनयप्राप्तिं गौरीशाराधनाद्ध्रुवम् । सूचितां हृदयेनैव निजेनोत्साहशालिना ॥ SoKss_7,1.95 // ततो ऽन्येद्युः सदेवीकः स्नातो ऽभ्यर्चितशंकरः । navakäcanakoÂÅÓ च विप्रेभ्यः प्रतिपाद्य सः ॥ SoKss_7,1.96 // तनयार्थं तपस्तेपे निराहारो हराग्रतः । देहस्त्यक्तो मया शर्वस्तोषितो वेति निश्चितः ॥ SoKss_7,1.97 // तपस्थश् चेति तुष्टाव वरदं गिरिजापतिम् । हेलावितीर्णदुग्धाब्धिं प्रपन्नायोपमन्यवे ॥ SoKss_7,1.98 // नमस्ते ऽस्तु जगत्सर्गस्थितिसंहारहेतवे । गौरीश tattadvyomÃdibhedabhinnëÂamÆrtaye // SoKss_7,1.99 // नमस्ते सततोत्फुल्लहृत्कुशेशयशायिने । विशुद्धमानसावासकलहंसाय शंभवे ॥ SoKss_7,1.100 // नमो दिव्यप्रकाशाय निर्मलाय जलात्मने । प्रक्षीणदोषैर् दृश्याय सोमायात्यद्भुताय ते ॥ SoKss_7,1.101 // देहार्धधृतकान्ताय केवलब्राह्मचारिणे । इच्छानिर्मितविश्वाय नमो विश्वमयाय ते ॥ SoKss_7,1.102 // एवं कृतस्तुतिं तं च राजानं गिरिजापतिः । त्रिरात्रोपोषितं स्वप्ने साक्षाद्भूयेदम् अब्रवीत् ॥ SoKss_7,1.103 // उत्तिष्ठ राजन् भावी ते वीरो वंशधरः सुतः । गौरीप्रसादा त्कन्यापि भविष्यत्युत्तमा तव ॥ SoKss_7,1.104 // नरवाहनदत्तस्य युष्माकं चक्रवर्तिनः । भविष्यतो भवित्री या महिषी महसां निधेः ॥ SoKss_7,1.105 // इत्य् उक्त्वान्तर्हिते शर्वे सो ऽथ विद्याधरेश्वरः । हेमप्रभः प्रबुबुधे प्रहृष्टो रजनीक्षये ॥ SoKss_7,1.106 // आनन्दयद् अलंकारप्रभां स्वप्नं निवेद्य सः । गौर्या स्वप्ने तथैवोक्तां भार्यां संवादशंसिनीम् ॥ SoKss_7,1.107 // उत्थाय च ततः स्नातः स राजार्चितधूर्जटिः । चकार दत्तदानः सन्नुत्सवं कृतपारणः ॥ SoKss_7,1.108 // दिवसेष्व् अथ यातेषु देवी कतिपयेषु सा । अलंकारप्रभा तस्य राज्ञो गर्भमधारयत् ॥ SoKss_7,1.109 // आनन्दयाम् आस च तं मुखेन मधुगन्धिना । लोलनेत्रालिना कान्तं पङ्कजेनेव पाण्डुना ॥ SoKss_7,1.110 // आख्यातश्लाघ्यजन्मानमुदारैर्गर्भदोहदैः । असूत तनयं काले द्यौरर्कम् इव सा ततः ॥ SoKss_7,1.111 // येन जातेन सहजैस्तेजोभिरवभासितम् । सिन्दूरारुणतां नीतम् अपि तज्जातवासकम् ॥ SoKss_7,1.112 // पिता च तं शिशुं राजा शत्रुगोत्रभयावहम् । दिव्यवागुपदिष्टेन नाम्ना वज्रप्रभं व्यधात् ॥ SoKss_7,1.113 // ततः स ववृधे बालः पार्वणेन्दुर् इव क्रमात् । कलाभिः पूर्यमाणः सन्वृद्धिहेतोः कुलाम्बुधेः ॥ SoKss_7,1.114 // अथाचिरात्पुनस् तस्य राज्ञो हेमप्रभस्य सा । अलंकारप्रभा राज्ञी सगर्भा समपद्यत ॥ SoKss_7,1.115 // सगर्भा चाश्रयोद्भूतसविशेषद्युतिस्तथा । सत्यं hemÃsanÃrƬhà भेजे ऽन्तःपुररत्नताम् ॥ SoKss_7,1.116 // विद्याकल्पितसत्पद्मविमानेन नभस्तले । बभ्राम च तथाभूतविलसद्गर्भदोहदा ॥ SoKss_7,1.117 // प्राप्ते च समये तस्या देव्याः कन्याजनिष्ट सा । पर्याप्तं वर्णनं यस्या जन्म गौरीप्रसादतः ॥ SoKss_7,1.118 // नरवाहनदत्तस्य भार्येयं भाविनीति वाक् । तदाश्रावि हरादेशवचःसंवादिनी दिवः ॥ SoKss_7,1.119 // ततो राज सुतोत्पत्तिनिर्विशेषकृतोत्सवः । तां स हेमप्रभो ऽकार्षीन्नाम्ना रत्नप्रभां सुताम् ॥ SoKss_7,1.120 // स्वविद्यासंस्कृता सा च तस्य रत्नप्रभा पितुः । अवर्धत गृहे दिक्षु प्रकाशस्तूदपद्यत ॥ SoKss_7,1.121 // ततः स राजा तं वर्महरं वज्रप्रभं सुतम् । कृतदारक्रियं कृत्वा यौवराज्ये ऽभिषिक्तवान् ॥ SoKss_7,1.122 // विन्यस्तराज्यभारश् च तस्मिन् नासीत् स निर्वृतः । सुताविवाहचिन्ता तु तस्यैकाभूत्तदा हृदि ॥ SoKss_7,1.123 // एकदा सो ऽन्तिकासीनां प्रदेयां वीक्ष्य तां सुताम् । राजाब्रवीदलंकारप्रभां देवीं समीपगाम् ॥ SoKss_7,1.124 // कुलालंकारभूतापि पश्य देवि जगत्त्रये । कन्या नाम महद्दुःखं धिगहो महताम् अपि ॥ SoKss_7,1.125 // विनीताप्याप्तविद्यापि रूपयौवनवत्यपि । रत्नप्रभा वरप्राप्त्या विनैषा यद्दुनोति माम् ॥ SoKss_7,1.126 // नारवाहनदत्तस्य भार्योक्ता दैवतैरियम् । तत्किं न दियते तस्मै भाव्यस्मच्चक्रवर्तिने ॥ SoKss_7,1.127 // इति चोक्तस्तया देव्या स राजा पुनरब्रवीत् । bìhaæ सा कन्यका धन्या या तं वरमवाप्नुयात् ॥ SoKss_7,1.128 // स हि कामावतारो ऽत्र किं तु नाद्यापि दिव्यताम् । प्राप्तस् तेन मया तस्य विद्याप्राप्तिः प्रतीक्ष्यते ॥ SoKss_7,1.129 // इत्य् एवं वदतस् तस्य सद्यस्तैर् वचनैः पितुः । कर्णप्रविष्टैः कंदर्पमोहमन्त्रपदोपमैः ॥ SoKss_7,1.130 // भ्रान्तेवाविष्टचित्तेव सुप्तेव लिहितेव च । अभूद् रत्नप्रभा तेन हृतचित्ता वरेण सा ॥ SoKss_7,1.131 // ततः कथंचित्पितरौ प्रणम्यान्तःपुरं निजम् । गत्वा चिन्तातुरा निद्रां चिरेण कथम् अप्य् अगात् ॥ SoKss_7,1.132 // प्रातः शुभं दिनं पुत्रि तत्स वत्सेश्वरात्मजः । द्रष्टव्यः स्ववरो गत्वा कौशाम्बीं नगरीं त्वया ॥ SoKss_7,1.133 // ततश्व स्वपुरे ऽमुष्मिन्नानीय त्वत्पिता स्वयम् । तव तस्य च कल्याणि विवाहं संविधास्यति ॥ SoKss_7,1.134 // इति स्वप्ने ऽथ तं गौरी सानुकम्पा समादिशत् । प्रबुध्य सा च तं स्वप्नं प्रातर्मात्रे न्यवेदयत् ॥ SoKss_7,1.135 // ततः सा तदनुज्ञाता बुद्ध्वा विद्याप्रभावतः । उद्यानस्थं वरं द्रष्टुं प्रावर्तत निजात्पुरात् ॥ SoKss_7,1.136 // तामार्यपुत्र मामेतां वेत्थ रत्नप्रभामिति । प्राप्तामुत्कां क्षणेनाद्य वित्थ यूयमतः परम् ॥ SoKss_7,1.137 // एतत्तस्या वचः श्रुत्वा माधुर्यन्यक्कतामृतम् । विलोक्य नेत्रपीयूषं विद्याधर्या वपुश् च तत् ॥ SoKss_7,1.138 // नरवाहनदत्तो ऽन्तर्विधातारं निनिन्द सः । श्रोत्रनेत्रमयं कृत्स्नमकरोत्किं न मामिति ॥ SoKss_7,1.139 // जगाद तां च धन्यो ऽहं जन्माद्य सफलं मम । यो ऽहम् एवं स्वयं तन्वि स्नेहादभिसृतस्त्वया ॥ SoKss_7,1.140 // इत्य् अन्योन्यनवप्रेमकृतसंलापयोस्तयोः । अकस्माद्ददृशे तत्र विद्याधरबलं दिवि ॥ SoKss_7,1.141 // तातो ऽयम् आगतो ऽत्रेति द्राग्रत्नप्रभयोदिते । राजा हेमप्रभो व्योम्नः सपुत्रो ऽवततार सः ॥ SoKss_7,1.142 // उपाययौ च पुत्रेण सह वज्रप्रभेण सः । नरवाहनदत्तं तं विहितस्वागतादरम् ॥ SoKss_7,1.143 // अन्योन्यरचिताचारा यावत्तिष्ठन्ति ते क्षणात् । तावत्तत्राययौ बुद्ध्वा वत्सराजः समन्त्रिकः ॥ SoKss_7,1.144 // कृतातिथ्यनिधिं तं च नृपं हेमप्रभो ऽथ सः । यथा रत्नप्रभोक्तं तं वृत्तान्तं समबोधयत् ॥ SoKss_7,1.145 // जगाद च मया चेयं ज्ञाता विद्याप्रभावतः । इहागता सुता सर्वं वृत्तान्तं चात्र वेद्म्य् अहम् ॥ SoKss_7,1.146 // / चक्रवर्तिविमानं हि भाव्यग्रे ऽमुष्य तादृशम् ॥ SoKss_7,1.147 // अनुमन्यस्व तद्द्रक्ष्यस्यचिरादेतमात्मजम् । रत्नप्रभावधूयुक्तं युवराजम् इहागतम् ॥ SoKss_7,1.148 // एवं वत्सेशमभ्यर्थ्य tenÃnumatavächita÷ / सपुत्रः कल्पयित्वा तद्विमानं निजविद्यया ॥ SoKss_7,1.149 // तत्रारोप्य त्रपानम्रमुखं रत्नप्रभायुतम् । नरवाहनदत्तं तं सहितं गोमुखादिबिः ॥ SoKss_7,1.150 // यौगन्धरायणेनापि पित्रानुप्रेषितेन सः । हेमप्रभो निनाय स्वं पुरं käcanaÓ­Çgakam // SoKss_7,1.151 // नरवाहनदत्तश् च ददर्श प्राप्य तत्पुरम् । श्वाशुरं käcanamayaæ हेमप्राकारभासुरम् ॥ SoKss_7,1.152 // रश्मिप्रतानैर् निर्यद्भिर् अलंकृतम् इवाभितः । प्रसारितानेकभुजं जामातृप्रीतिसंभ्रमात् ॥ SoKss_7,1.153 // तत्र तां विधिवत्तस्मै राजा हेमप्रभो ददौ । रत्नप्रभां महारम्भो हरये ऽब्धिर् इव श्रियम् ॥ SoKss_7,1.154 // प्रायच्छद्रत्नराशींश् च तदा तस्मै स भास्वरान् । प्रदीप्तानेकवीवाहवह्निविभ्रमशालिनः ॥ SoKss_7,1.155 // सोत्सवस्य पुरे चास्य राज्ञो वित्तानि वर्षतः । लब्धवस्त्रा इव बभुः सपताका गृहा अपि ॥ SoKss_7,1.156 // नरवाहनदत्तश् च nirvyƬhodvÃhamaÇgala÷ / दिव्यभोगभुगत्रास्त स रत्नप्रभया समम् ॥ SoKss_7,1.157 // रेमे च दिव्यान्युद्यानवापीदेवकुलानि सः । पश्यंस्तया समारुह्य तद्विद्याबलतो नभः ॥ SoKss_7,1.158 // एवं च तत्र कतिचिद्दिवसानुषित्वा विद्याधराधिपपुरे स वधूसहायः । वत्सेश्वरस्य तनयः स्वपुरीं प्रयातुं यौगन्धरायणमतेन मतिं चकार ॥ SoKss_7,1.159 // श्वश्र्वा ततो रचितमङ्गलसंविधानः संपूजितः ससचिवः श्वशुरेण भूयः । तेनैव पुत्रसहितेन सह प्रतस्थे कान्तासखस्तदधिरुह्य पुनर्विमानम् ॥ SoKss_7,1.160 // प्राप्याशु तां प्रमदनिर्भर वत्सराज बद्धोत्सवां स जननीनयनामृतौघः । रत्नप्रभां दधद् अथ स्वपुरीं विवेश हेमप्रभेण ससुतेन सहानुगैश्च ॥ SoKss_7,1.161 // वत्सेश्वरो ऽपि सह वासवदत्तया तं पादानतं समभिनन्द्य सुतं वधूं च । हेमप्रभं सतनयं विभवानुरूपं संबन्धिनं नवमपूजयदूर्जितश्रीः ॥ SoKss_7,1.162 // अथ विद्याधरराजे तस्मिन्न् आपृच्छ्य वत्सराजादीन् । उत्पत्य नभः ससुते गतवति हेमप्रभे स्वपुरम् ॥ SoKss_7,1.163 // नरवाहनदत्तो ऽसौ रत्नप्रभया समदनमञ्चुकया । सह सुखितस् तदनैषीद् दिवसं सखिभिर् निजैर् युक्तः ॥ SoKss_7,1.164 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । एवं विद्याधरीं भार्यां भव्यां रत्नप्रभां नवाम् । तस्य प्राप्तवतो ऽन्येद्युस्तद्वेश्मनि तया सह ॥ SoKss_7,2.1 // नरवाहनदत्तस्य स्थितस्य प्रातराययुः । दर्शनार्थमुपद्वारं सचिवा गोमुखादयः ॥ SoKss_7,2.2 // द्वाःस्थया क्षणरुद्धेषु तेष्व् अत्रावेदितेष्व् अथ । प्रविष्टेष्व् आदृतेष्व् एतां द्वाःस्थां रत्नप्रभाभ्यधात् ॥ SoKss_7,2.3 // द्वारमेषां न रोद्धव्यम् इह प्रविशतां पुनः । आर्यपुत्रवयस्यानां स्वं शरीरममी हि नः ॥ SoKss_7,2.4 // रक्षा चान्तःपुरेष्वीदृङ्नैवमेतन् मतं मम । इति द्वाःस्थामुदित्वा सा स्वपतिं तमथाब्रवीत् ॥ SoKss_7,2.5 // आर्यपुत्र प्रसङ्गेन वदामि तव तच् छृणु । नीतिमात्रमहं मन्ये स्त्रीणां रक्षानियन्त्रणम् ॥ SoKss_7,2.6 // ईर्ष्याकृतो ऽथवा मोहः कार्यं तेन न किंचन । महत्तरेण रक्ष्यन्ते शीलेनैव कुलस्त्रियः ॥ SoKss_7,2.7 // धातापि न प्रभुः प्रायश्चपलानां तु रक्षणे । मत्ता नदी च नारी च नियन्तुं केन पार्यते ॥ SoKss_7,2.8 // तथा च श्रूयताम् अत्र कथां वः कथयाम्य् अहम् । अस्तीह रत्नकूटाख्यं द्वीपं मध्ये ऽम्बुधेर्महत् ॥ SoKss_7,2.9 // तत्र राजा महोत्साहः पुरा परमवैष्णवः । यथार्थेनाभिधानेन रत्नाधिपतिरित्यभूत् ॥ SoKss_7,2.10 // स राजा विजयं पृथ्व्याः सर्वराजात्मजास्तथा । भार्याः प्राप्तुं तपस्तेपे विष्णोराराधनं महत् ॥ SoKss_7,2.11 // संतुष्टस् तपसा साक्षाद्भगवानादिदेश तम् । उत्तिष्ठ राजंस् तुष्टो ऽस्मि तदिदं वच्मि ते शृणु ॥ SoKss_7,2.12 // कलिङ्गविषये कोऽपि गन्धर्वो मुनिशापतः । समुत्पन्नो गजः श्वेतः श्वेतरश्मिरिति श्रुतः ॥ SoKss_7,2.13 // पूर्वजन्मतपः सिद्धियोगान्मद्भक्तितस्तथा । ज्ञानी गगनगामी च गजो जातिस्मरश् च सः ॥ SoKss_7,2.14 // दत्तादेशो मया स्वप्ने स च हस्ती महांस्तव । एत्य स्वयं द्युमार्गेण वाहनत्वं प्रपत्स्यते ॥ SoKss_7,2.15 // तमारुह्य गजं श्वेतं सुरेभम् इव वज्रभृत् । व्योममार्गेण यं यं त्वं राजानमभियास्यसि ॥ SoKss_7,2.16 // स स दिव्यानुभावाय भीतस्तुभ्यं प्रदास्यति । स्वप्ने मय् ऐव दत्ताज्ञः कन्यादाननिभात्करम् ॥ SoKss_7,2.17 // एवं विजेष्यसे कृत्स्नां पृथ्वीमन्तःपुराणि च । राजपुत्रीसहस्राणि त्वमशीतिमवाप्यसि ॥ SoKss_7,2.18 // इत्य् उक्त्वान्तर्हिते विष्णौ स राजा कृतपारणः । अन्येद्युरागतं व्योम्ना तं ददर्श गजं शुभम् ॥ SoKss_7,2.19 // आरुह्योपनतं तं च यथादिष्टः स विष्णुना । तथा विजित्य पृथिवीमाजह्रे राजकन्यकाः ॥ SoKss_7,2.20 // सहस्राशीतिसंख्याभिस्ततस् ताभिः समं च सः । उवास रात्नकूटे ऽत्र यथेच्छं विहरन्नृपः ॥ SoKss_7,2.21 // शान्त्यर्थं शीतरश्मेश् च तस्य दिव्यस्य दन्तिनः । प्रत्यहं भोजयाम् आस विप्राणां शतपञ्चकम् ॥ SoKss_7,2.22 // कदाचिच् च तमारुह्य परिभ्रम्य स भूपतिः । द्वीपान्तराणि स्वं द्वीपं रत्नाधिपतिराययौ ॥ SoKss_7,2.23 // तत्रावतरतस् तस्य गगनात् तु गजोत्तमम् । चञ्च्वा तार्क्ष्योद्भवः पक्षी मूर्ध्नी दैवाद् atìayat ॥ SoKss_7,2.24 // स च पक्षी प्रदुद्राव राज्ञा तीक्ष्णाङ्कुशाहतः । हस्ती तु भूमाव् अपतच् चञ्च्वाघातेन मूर्च्छितः ॥ SoKss_7,2.25 // नृपे ऽवतीर्णे स गजो लभसंज्ञो ऽपि नाशकत् । उत्थाप्यमानो ऽप्य् उत्थातुं निरस्तकवलग्रहः ॥ SoKss_7,2.26 // पञ्चाहानि तथैवास्मिन्वारणे पतितस्थिते । दुःखितः स निराहारो राजा चाप्य् एवम् अब्रवीत् ॥ SoKss_7,2.27 // भो लोकपाला व्रूतास्मिन्नुपायं संकटे मम । अन्यथोपहरिष्यामि छित्त्वाहं स्वशिरो ऽद्य वः ॥ SoKss_7,2.28 // इत्य् उक्त्वैवात्तखड्गं तं स्वशिरश्छेत्तुमुद्यतम् । अशरीरा जगादैवं वाणी तत्क्षणमम्बरात् ॥ SoKss_7,2.29 // मा साहसं कृथा राजन्साध्वी काचित्करोति चेत् । हस्तस्पर्शं गजस्यास्य तदुत्तिष्ठति नान्यथा ॥ SoKss_7,2.30 // तच् छ्रुत्वैवामृतलतां नाम हृष्टः स भूपतिः । मुख्यामानाययाम् आस निजां देवीं सुरक्षिताम् ॥ SoKss_7,2.31 // तया स्पृष्टः स हस्तेन नोदतिष्ठद्गजो यदा । तदा सो ऽन्या निजाः सर्वा देवीरानाययन्नृपः ॥ SoKss_7,2.32 // ताभिः कृतकरस्पर्शः समस्ताभिर् अपि स्फुटम् । दृष्ट्वा विलज्जितान्येव स राजा जनसंनिधौ ॥ SoKss_7,2.33 // अन्तःपुरसहस्त्राणि ताम् आशीतिम् अपि स्फुटम् । दृष्ट्वा विलज्जितान्येव स राजा जनसंनिधौ ॥ SoKss_7,2.34 विलक्षः स्वपुरात्तस्मादानाय्य निखिलाः स्त्रियः । क्रमेण हस्तिनस् तस्य हस्तस्पर्शमकारयत् ॥ SoKss_7,2.35 // तथापि यत्स नोत्तस्थौ गजेन्द्रस्तत्स भूपतिः । कष्टं पुरे मे साध्वी स्त्री नैकापीति त्रपां ययौ ॥ SoKss_7,2.36 // तावच् च हर्षगुप्ताख्यास् ताम्रलिप्त्याः समागतः । वणिक् तत्राययौ बुद्ध्वा वृत्तान्तं तं सकौतुकः ॥ SoKss_7,2.37 // तस्य कर्मकरी पश्चादाजगाम पतिव्रता । एका शीलवती नाम सा तद् दृष्ट्वा तम् अब्रवीत् ॥ SoKss_7,2.38 // स्पृशाम्य् अहं करेणैतं स्वभर्तुश्चापरो मया । मनसापि न चेद्ध्यातस्तदुत्तिष्ठत्वयं द्विपः ॥ SoKss_7,2.39 // इत्य् उक्त्वोपेत्य हस्तेन सा च पस्पर्श तं जगम् । उदतिष्ठत्स च स्वस्थः कवलं च ततो ऽग्रहीत् ॥ SoKss_7,2.40 // इमास् ता विरलाः साध्व्यः काश्चिदेवेश्वरोपमाः । सर्गपालनसंहारसमर्था जगतो ऽस्य याः ॥ SoKss_7,2.41 // इति शीलवतीं तत्र कृतकोलाहलो जनः । तां तुष्टाव तदा दृष्ट्वा श्वेतरश्मिं तमुत्थितम् ॥ SoKss_7,2.42 // राजापि रत्नाधिपतिः परितुष्याभिनन्द्य ताम् । सो ऽपूरयदसंख्यातै रत्नैः शीलवतीं सतीम् ॥ SoKss_7,2.43 // तत्स्वामिनं च वणिजं हर्षगुप्तं तथैव तम् । अपूजयद्ददौ चास्य गृहं राजगृहान्तिके ॥ SoKss_7,2.44 // परिवर्जितसंस्पर्शा निजभार्यास्तथैव सः । पिण्डाच्छादनमात्रैकभागिनीरकरोत् ततः ॥ SoKss_7,2.45 // अथानाय्य कृताहारो हर्षगुप्तस्य संनिधौ । साध्वीं शीलवतीं तां स जगाद विजने नृपः ॥ SoKss_7,2.46 // शीलवत्य् अस्ति ते काचित्कन्या पितृकुलाद् इति । तां मे दापय जाने हि सापि स्यात्त्वादृशी ध्रुवम् ॥ SoKss_7,2.47 // इत्य् उक्ता तेन सा राज्ञा शीलवत्यब्रवीत्तदा । राजदत्तेति नाम्नास्ति ताम्रलिप्त्यां स्वसा मम ॥ SoKss_7,2.48 // उपयच्छस्व तां देव श्लाघ्यरूपां यदीच्छसि । इत्य् उक्तः स तया राज्ञा प्रतिपेदे तथेति तत् ॥ SoKss_7,2.49 // निश्चित्य च तदन्येद्युः शीलवत्या तया सह । तेनापि हर्षगुप्तेन तमारुह्य स्वगामिनम् ॥ SoKss_7,2.50 // श्वेतरश्मिं स्वयं गत्वा ताम्रलिप्तीं स भूपतिः । विवेश हर्षगुप्तस्य वणिजस् तस्य मन्दिरम् ॥ SoKss_7,2.51 // तत्र पप्रच्छ तदहर्लग्नं शीलवतीस्वसुः । विवाहे राजदत्ताया गणकानात्मनस्तथा ॥ SoKss_7,2.52 // गणकाश्चोभयोः पृष्ट्वा नक्षत्राण्येवम् अब्रुवन् । लग्नो वां शोभनो राजन्नस्ति मासेष्वितस्त्रिषु ॥ SoKss_7,2.53 // अद्य वा विद्यते यादृक्तेनैषा चेद्विवाह्यते । राजदत्ता ततो ऽवश्यम् असाध्वी भवति प्रभो ॥ SoKss_7,2.54 // गणकैर् एवम् उक्तो ऽपि कमनीयवधूत्सुकः । एकाकी चिरमस्थास्नुः स राजा समचिन्तयत् ॥ SoKss_7,2.55 // अलं विचारेणाद्यैव राजदत्ताम् इहोद्वहे । शीलवत्याः स्वसा ह्य् एषा निर्दर्पा नासती भवेत् ॥ SoKss_7,2.56 // यत्तत्समुद्रमध्ये ऽस्ति द्वीपखण्डममानुषम् । एकशून्यचतुःशालं तत्रैतां स्थापयामि च ॥ SoKss_7,2.57 // दुर्गमे ऽत्र परीवारं स्त्रीरेवास्याः करोमि च । पुरुषादर्शनादेवम् असती स्यादियं कथम् ॥ SoKss_7,2.58 // इति निश्चित्य तदहः परिणिन्ये स भूपतिः । तां राजदत्तां सहसा शीलवत्य समर्पिताम् ॥ SoKss_7,2.59 // कृतोद्वाहः कृताचारो हर्षगुप्तेन तां वधूम् । आदाय तेनैव समं शीलवत्या तया च सः ॥ SoKss_7,2.60 // श्वेतरश्मिं तमारुह्य क्षणेन नभसा निजम् । मार्गोन्मुखजनं द्वीपं रत्नकूटं तदाययौ ॥ SoKss_7,2.61 // संविभेजे च तां भूयस्तथा शीलवतीं यथा । प्राप्तसाध्वीव्रतफला कृतार्था समपादि सा ॥ SoKss_7,2.62 // ततस् तत्रैव करिणि श्वेतरश्मौ नभश्चरे । आरोप्य तां नववधूं राजदत्तां स चिन्तिते ॥ SoKss_7,2.63 // नीत्वा तत्राब्धिमध्यस्थे द्वीपे मानुषदुर्गमे । आस्थापयच्चतुःशाले नारीमयपरिच्छदाम् ॥ SoKss_7,2.64 // यद्यद्वस्तूपयुक्तं च तस्यास्तत्तदविश्वसन् । व्योम्नैव प्रापयाम् आस तत्र तेन गजेन सः ॥ SoKss_7,2.65 // स्वयं तदनुरक्तश् च तत्रैवासीत् सदा निशि । आययौ राजकायार्थं रत्नकूटं दिवा पुनः ॥ SoKss_7,2.66 // एकदा स तया साकं प्रत्यूषे राजदत्तया । राजा प्रतिघ्नन् दुःस्वप्नं सिषेवे पानमङ्गलम् ॥ SoKss_7,2.67 // तेन मत्ताम् अमुञ्चन्तीम् अपि मुक्त्वा स तां ययौ । रत्नकूटं स्वकार्यार्थं नित्यस्निग्धा हि राजता ॥ SoKss_7,2.68 // तत्र तस्थौ सशङ्केन कुर्वन् कार्याणि चेतसा । क्षीबा किम् एकका मुक्ता सा त्वयेतीव शंसता ॥ SoKss_7,2.69 // तावच् च राजदत्ता सा स्थाने तत्रातिदुर्गमे । महानसादिव्यग्रासु दासीष्वेकाकिनी स्थिता ॥ SoKss_7,2.70 // द्वारे विधिमिवान्यं तत्तद्रक्षाविजिगीषया । आगतं पुरुषं कंचिद्ददर्शाश्चर्यदायकम् ॥ SoKss_7,2.71 // कस्त्वं कथमिदं स्थानमगम्यं चागतो भवान् । इति तं चान्तिकप्राप्तं क्षीबा पप्रच्छ सा किल ॥ SoKss_7,2.72 // ततः स दृष्टबहुलक्लेशस्तां पुरुषो ऽब्रवीत् । मुग्धे पवनसेनाख्यो वणिक्पुत्रो ऽस्मि माथुरः ॥ SoKss_7,2.73 // हृतस्वो गोत्रजैः सो ऽहमनाथः प्रमयात्पितुः । गत्वा विदेशे कृपणां परसेवामशिश्रियम् ॥ SoKss_7,2.74 // ततः कृच्छ्रेण संप्राप्य धनलेशं वणिज्यया । गच्छन्देशान्तरं मार्गे मुषितो ऽस्म्य् एत्य तस्करैः ॥ SoKss_7,2.75 // ततो भिक्षां भ्रमंस्तुल्यैः सहान्यैर्गतवानहम् । रत्नानामाकरस्थानं कनकक्षेत्रसंज्ञकम् ॥ SoKss_7,2.76 // तत्राङ्गीकृत्य भूपस्य भागं संवत्सरावधि । खाते खनन् क्षितिं रत्नं नैकम् अप्य् अस्मि लब्धवान् ॥ SoKss_7,2.77 // नन्दत्सु लब्धरत्नेषु मद्विधेष्व् अपरेषु च । गत्वाब्धितीरे दुःखार्तः këÂhÃnyahamupÃharam // SoKss_7,2.78 // अग्निप्रवेशाय चितां यावत्तत्र करोमि तैः । जीवदत्ताभिधस्तावत्को ऽप्य् अत्र वणिगाययौ ॥ SoKss_7,2.79 // निवार्य मरणात्तेन दत्त्वा वृत्तिं दयालुना । गृहीतो ऽहं प्रवहणे स्वर्णद्वीपं यियासता ॥ SoKss_7,2.80 // ततो ऽकस्मात्प्रवहणेनाब्धिमध्येन गच्छताम् । पञ्चस्वहःसु यातेषु मेघो ऽकस्माददृश्यत ॥ SoKss_7,2.81 // प्रवृष्टे स्थूलधाराभिर्मेघे ऽस्मिन् मारुतेन तत् । अघूर्णत प्रवहणं मत्तहस्तिशिरो यथा ॥ SoKss_7,2.82 // क्षणान्निमज्ज्य भग्ने ऽस्मिन् यानपात्रे विधेर्वशात् । एकः फलहकः प्राप्तस्तत्कालं मज्जता मया ॥ SoKss_7,2.83 // tadÃrƬhas ततः शान्ते मेघाटोपे विधेर्वशात् । इमं प्रदेशं प्रायाहमुत्तीर्णः सांप्रतं वने ॥ SoKss_7,2.84 // वीक्ष्य चेदं चतुःशालं प्रविश्याभ्यन्तरं मया । दृष्टा दृष्टिसुधावृष्टिस्त्वं तापशमनी शुभे ॥ SoKss_7,2.85 // इत्य् उक्तवन्तं पर्यङ्के निवेश्यैवालिलिङ्ग तम् । मोहिता राजदत्ता सा मदेन मदनेन च ॥ SoKss_7,2.86 // स्त्रीत्वं क्षीबत्वम् एकान्तः पुंसो लाभो ऽनियन्त्रणा । यत्र पञ्चाग्नयस् तत्र वार्ता शीलतृणस्य का ॥ SoKss_7,2.87 // न चैवं क्षमते नारी विचारं मारमोहित । यदियं चकमे राज्ञी तमकाम्यं विपद्गतम् ॥ SoKss_7,2.88 // तावच् च रत्नाधिपतिः स राजा रत्नकूटतः । आजगामोत्सुकस्तूर्णं द्युचरद्विपवाहनः ॥ SoKss_7,2.89 // प्रविशंश् चात्र सो ऽपश्यत्तादृशेनापि तेन ताम् । पुरुषेण समं भार्यां राजदत्तां रतिस्थिताम् ॥ SoKss_7,2.90 // दृष्ट्वा जिघांसितम् अपि क्षितीशः पुरुषं स तम् । नावधीत्पादपतितं ब्रुवाणं कृपणा गिरः ॥ SoKss_7,2.91 // भार्यां भीतां च मत्तां तां स वीक्ष्य् ऐवमचिन्तयत् । मद्ये मारैकसुहृदि प्रसक्ता स्त्री सती कुतः ॥ SoKss_7,2.92 // नियन्तुं चपला नारी रक्षयापि न शक्यते । किं नामोत्पातवाताली बाहुभ्यां जातु बध्यते ॥ SoKss_7,2.93 // न कृतं गणकोक्तं यत्तदिदं तस्य मे फलम् । विपाककटुकं तस्य नाप्तवाक्यावधीरणम् ॥ SoKss_7,2.94 // शीलवत्याः स्वसेतीमां जानतो बत विस्मृता । सुधायाः सहजा सा मे कालकूटविषच्छटा ॥ SoKss_7,2.95 // अथवा कः समर्थः स्यादसंभाव्यं विचेष्टितम् । जेतुं पुरुषकारेण विधेरद्भुतकर्मणः ॥ SoKss_7,2.96 // इत्य् आलोच्य न चुक्रोध कस्मैचित्तं जहौ च सः । पृष्टोदन्तं वणिक्पुत्रं राजा प्रच्छन्नकामुकम् ॥ SoKss_7,2.97 // सो ऽपि मुक्तस् ततो ऽपश्यन् गतिं कांचिद् वणिक्सुतः । निर्गत्याब्धौ प्रवहणं दूराद् आगच्छद् ऐक्षत ॥ SoKss_7,2.98 // ततः फलहकं भूयस् तम् एवारुह्य सो ऽम्बुधौ । भ्रमन् पूत्कृत्य चक्रन्द माम् उद्धरत भो इति ॥ SoKss_7,2.99 // तेन तं क्रोधवर्माख्यो वणिक् तद्यानपात्रगः । समुद्धृत्य वणिक्पुत्रं चकारान्तिकवर्तिनम् ॥ SoKss_7,2.100 // यस्य यद्विहितं धात्रा कर्म नाशाय तस्य तत् । पदवीं यत्र तत्रापि धावतो ऽप्य् अनुधावति ॥ SoKss_7,2.101 // यत्सस् तत्र स्थितो mƬhastatpatnyà संगतो रहः । विलोक्य वणिजा तेन क्षेपितो ऽब्धौ व्यपद्यत ॥ SoKss_7,2.102 // तावच् च रत्नाधिपतिः स राजा सपरिच्छदाम् । आरोप्य श्वेतरश्मौ तां राजदत्ताम् अकोपनः ॥ SoKss_7,2.103 // प्रापय्य रत्नकूटं च शीलवत्याः समर्प्य च । तस्यै च सचिवेभ्यश् च तद्वृत्तान्तमवर्णयत् ॥ SoKss_7,2.104 // जगाद च कियद्दुःखमनुभूतमहो मया । असारविरसेष्वेषु भोगेष्वासक्तचेतसा ॥ SoKss_7,2.105 // तदिदानीं वनं गत्वा हरिं शरणमाश्रये । येन स्यां नैव दुःखानां भाजनं पुनरीदृशाम् ॥ SoKss_7,2.106 // इत्य् ऊचिवान्स सचिवैर् वार्यमाणो ऽपि दुःखितः । शीलवत्या च वैराग्यान् निश्चयं नैव तज्जहौ ॥ SoKss_7,2.107 // ततो ऽर्धमर्पयित्वादावेकं साध्व्यै स्वकोषतः । शीलवत्यै द्विजेभ्यो ऽर्धं दत्त्वान्यद्भोगनिस्पृहः ॥ SoKss_7,2.108 // पापभञ्जनसंज्ञाय ब्राह्मणाय यथाविधि । ददौ गुणगरिष्ठाय निजं राज्यं स भूपतिः ॥ SoKss_7,2.109 // दत्तराज्यश् च नभसा स गमिष्यंस्तपोवनम् । आनाययच् छ्वेतरश्मिं पौराणां साश्रु पश्यताम् ॥ SoKss_7,2.110 // आनीतमात्रः स करी शरीरं प्रविमुच्य तत् । पुरुषो दिव्यरूपो ऽभूद् धारकेयूरराजितः ॥ SoKss_7,2.111 // को भवान् किम् इदं चेति पृष्टो राज्ञा जगाद सः । गन्धर्वौ भ्रातराव् आवाम् उभौ मलयवासिनौ ॥ SoKss_7,2.112 // अहं सोमप्रभो नाम ज्येष्ठो देवप्रभश् च सः । तस्य चैकैव मद्भ्रातुर्भार्या सा चातिवल्लभा ॥ SoKss_7,2.113 // स तां राजवतीं नाम कृत्वोत्सङ्गे परिभ्रमन् । एकदा सिद्धवासाख्यं स्थानं प्रायान्मया सह ॥ SoKss_7,2.114 // केशवायतने तत्र वयमभ्यर्चिताच्युताः । प्रावर्तामहि सर्वे ऽपि गातुं भगवतः पुरः ॥ SoKss_7,2.115 // तावदागत्य तत्रैकः सिद्धस्तां श्रव्यगायिनीम् । दृशा राजवतीं पश्यन्नतिष्ठदनिमेषया ॥ SoKss_7,2.116 // सिद्धो ऽपि sÃbhilëa÷ किं परनारीं निरीक्षसे । इति सेर्ष्यः स मद्भ्राता क्रुद्धः सिद्धं तम् अब्रवीत् ॥ SoKss_7,2.117 // ततः स सिद्धः कुपितः शप्तुम् एवं तम् अभ्यधात् । गीताश्चर्यान्मया mƬha वीक्षितेयं न कामतः ॥ SoKss_7,2.118 // तन्मर्त्ययोनावीर्ष्यालुः पत त्वमनया सह । पश्यैताम् एव भार्यां त्वं साक्षात्तत्रान्यसंगताम् ॥ SoKss_7,2.119 // इत्य् ऊचिवान्मया सो ऽथ बाल्यात्तच्छापकोपतः । हस्तस्थेनाहतः krŬÃm­ïmayaÓvetahastinà // SoKss_7,2.120 // ततः स मां समशपद्येनाहं भवताहतः । तादृक्श्वेतो गजो भूमौ भवान् उत्पद्यताम् इति ॥ SoKss_7,2.121 // अथानुनीतो मद्भ्रात्रा तेन देवप्रभेण सः । सिद्धः कृपालुः शापान्तम् एवम् अस्माकम् अब्रवीत् ॥ SoKss_7,2.122 // हरेः प्रसादान् मर्त्यो ऽपि भूत्वा द्वीपेश्वरो भवान् । गजीभूतमिमं प्राप्स्यस्यनुजं दिव्यवाहनम् ॥ SoKss_7,2.123 // अन्तःपुरसहस्राणि त्वम् अशीतिम् अवाप्स्यसि । तेषां वेत्स्यसि दौःशील्यं सर्वेषां जनसंनिधौ ॥ SoKss_7,2.124 // अथैतां मानुषीभूतां स्वभार्यां परिणेष्यसि । प्रत्यक्षमेनाम् अपि च द्रक्ष्यस्यन्येन संगताम् ॥ SoKss_7,2.125 // ततो विरक्तहृदयो दत्त्वा राज्यं द्विजन्मने । देवप्रभ यदा शान्तो वनं गन्तुं प्रवत्स्यसि ॥ SoKss_7,2.126 // तदा प्रथममुक्ते ऽस्मिन् गजत्वादनुजे तव । अनया भार्यया साकं शपात्त्वम् अपि मोक्ष्यसे ॥ SoKss_7,2.127 // इति सिद्धोक्तशापान्ता वयं प्राक्कर्मभेदतः । एवं जाताः पृथग्योगाच्छापान्तः सैष चाद्य नः ॥ SoKss_7,2.128 // एवं सोमप्रभेणोक्ते स रत्नाधिपतिर्नृपः । जातिं स्मृत्वाब्रवीद्धन्त सैष देवप्रभो ह्य् अहम् ॥ SoKss_7,2.129 // एषापि राजदत्ता सा पत्नी राजवती मम । इत्य् उक्त्वा स तया साकं भार्यया तां तनुं जहौ ॥ SoKss_7,2.130 // क्षणात्सर्वे ऽपि गन्धर्वा भुत्वा लोकस्य पश्यतः । खमुत्पत्य निजं धाम ययुस्ते मलयाचलम् ॥ SoKss_7,2.131 // शीलवत्यपि शीलस्य माहात्म्यात्प्राप्य संपदम् । ताम्रलिप्तीं पुरीं गत्वा तस्थौ धर्मोपसेविनी ॥ SoKss_7,2.132 // इति जगति नरक्षितुं समर्थः क्वचिदपि कश्चिद् अपि प्रसह्य नारीम् । अवति तु सततं विशुद्ध एकः कुलयुवतीं निजसत्त्वपाशबन्धः ॥ SoKss_7,2.133 // एवं चेर्ष्या नाम दुःखैकहेतुर् दोषः पुंसां द्वेषदायी परेषाम् । यो ऽयं मा भूद् रक्षणायाङ्गनानाम् अत्यौत्सुक्यं प्रत्युतासां करोति ॥ SoKss_7,2.134 // इति नरवाहनदत्तो रत्नप्रभया स्वभार्यया कथिताम् । स निशम्य कथामर्थ्यां सचिवैः सार्धं परं मुमुदे ॥ SoKss_7,2.135 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । एवं रत्नप्रभाख्यातकथाक्रमवशादथ । नरवाहनदत्तं तं सचिवो गोमुखो ऽब्रवीत् ॥ SoKss_7,3.1 // सत्यं साध्व्यः प्रविरलाश्चपलास्तु सदा स्त्रियः । अविश्वास्यास्तथा चैताम् अपि देव कथां शृणु ॥ SoKss_7,3.2 // इहास्युज्जयिनी नाम नगरी विश्वविश्रुता । तस्यां निश्चयदत्ताख्यो वणिक्पुत्रो ऽभवत्पुरा ॥ SoKss_7,3.3 // स द्यूतकारो द्यूतेन धनं जित्वा दिने दिने । स्नात्वा सिप्राजले ऽभ्यर्च्य महाकालमुदारधीः ॥ SoKss_7,3.4 // दत्त्वा दानं द्विजातिभ्यो दीनानाथेभ्य एव च । व्यधाद्विलेपनाहारताम्बूलाद्यविशेषतः ॥ SoKss_7,3.5 // सदा स्नानार्चनाद्यन्ते महाकालालयान्तिके । गत्वा व्यलिम्पदात्मानं श्मशाने च्चन्दनादिना ॥ SoKss_7,3.6 // तत्रस्थे च शिलास्तम्भे स विन्यस्य विलेपनम् । विलिलेप कषन् पृष्ठं युवा प्रत्यहम् एककः ॥ SoKss_7,3.7 // तेन स्तम्भः स सुश्लक्ष्णः कालेनाभवदेकतः । अथागाचित्रकृत्तेन पथा रूपकृता सह ॥ SoKss_7,3.8 // स स्तम्भं वीक्ष्य सुश्लक्ष्णं तत्र गौरीं समालिखत् । रूपकारो ऽपि शस्त्रेण krŬayaivollilekha ताम् ॥ SoKss_7,3.9 // ततस् तयोर्गतवतोर्महाकालारनागता । विद्याधरसुतैकात्र स्तम्भे देवीं ददर्श ताम् ॥ SoKss_7,3.10 // सुलक्षणत्वात् सांनिध्यं तस्यां मत्वा कृतार्चना । अदृश्या विश्रमायैतं शिलास्तम्भं विवेश सा ॥ SoKss_7,3.11 // तावन्निश्चयदत्तः स तत्रागत्य वणिक्सुतः । साश्चर्यः स्तम्भमध्ये तां ददर्शोल्लिखितामुमाम् ॥ SoKss_7,3.12 // विलिप्याङ्गानि तत्स्तम्भभागे ऽन्यत्रानुलेपनम् । न्यस्य पृष्ठं समलाब्धुं प्रारेभे निकषंश् च सः ॥ SoKss_7,3.13 // तद्विलोक्य विलोलाक्षी सा विद्याधरकन्यका । स्तम्भान्तरस्था तद्रूपहृतचित्ता व्यचिन्तयत् ॥ SoKss_7,3.14 // ईदृशस्यापि को ऽप्य् अस्य नास्ति पृष्ठानुलेपकः । तदहं तावदद्यास्य पृष्ठमेषा समालभे ॥ SoKss_7,3.15 // इत्य् आलोच्य प्रसार्य् ऐव करं स्तम्भान्तरात् ततः । व्यलिपत्तस्य सा पृष्ठं स्नेहाद्विद्याधरी तदा ॥ SoKss_7,3.16 // तत्क्षणं लब्धसंस्पर्शः श्रुतकङ्कणनिःस्वनः । जग्राह हस्तं हस्तेन स तस्यास्तं वणिक्सुतः ॥ SoKss_7,3.17 // महाभागापराद्धं ते किं मया मुञ्च मे करम् । इत्य् अदृश्यैव तं विद्याधरी स्तम्भाद् उवाच सा ॥ SoKss_7,3.18 // प्रत्यक्षा ब्रूहि मे का त्वं ततो मोक्ष्यामि ते करम् । इति निश्चयदत्तो ऽपि प्रत्युवाच स तां ततः ॥ SoKss_7,3.19 // प्रत्यक्षदृश्या सर्वं ते वच्मीति शपथोत्तरम् । विद्याधर्या तयोक्तो ऽथ करं तस्या मुमोच सः ॥ SoKss_7,3.20 // अथ स्तम्भाद्विनिर्गत्य साक्षात्सर्वाङ्गसुन्दरी । तन्मुखासक्तनयना तं जगादोपविश्य सा ॥ SoKss_7,3.21 // अस्ति प्रालेयशैलाग्रे नगरी पुष्करावती । नाम्ना विन्ध्यपरस् तस्यामास्ते विद्याधराधिपः ॥ SoKss_7,3.22 // अनुरागपरा नाम तस्याहं कन्यका सुता । महाकालार्चनायाता विश्रान्तास्मीह संप्रति ॥ SoKss_7,3.23 // तावच् च त्वम् इहागत्य कुर्वन् पृष्ठविलेपनम् । दृष्टः स्तम्भे ऽत्र मारीयमोहनास्त्रोपमो मया ॥ SoKss_7,3.24 // ततः प्रागनुरागेण रञ्जितः स्वान्तवान्मम । पश्चात्पृष्ठविलेपिन्या अङ्गरागेण ते करः ॥ SoKss_7,3.25 // अतः परं ते विदितं तत्पितुर्धाम संप्रति । गच्छामीति तयोक्तो ऽथ वणिक्पुत्रो जगाद सः ॥ SoKss_7,3.26 // स्वीकृतं तन्मया चण्डि न स्वान्तं भवतीहृतम् । अमुक्तस्वीकृतस्वान्ता कथम् एवं तु गच्छसि ॥ SoKss_7,3.27 // इति तेनोदिता सा च लघुरागवशीकृता । संगमिष्ये त्वया काममेष्यस्यस्मत्पुरीं यदि ॥ SoKss_7,3.28 // दुर्गमा सा न ते नाथ सेत्स्यते ते समीहितम् । न हि दुष्करमस्तीह किंचिदध्यवसायिनाम् ॥ SoKss_7,3.29 // इत्य् उदीर्य खमुत्पत्य सानुरागपरा ययौ । अगान्निश्चयदत्तो ऽपि स तद्गतमना गृहम् ॥ SoKss_7,3.30 // स्मरन्द्रुमादिव स्तम्भादुद्भिन्नं करपल्लवम् । हा धिक्तस्या गृहीत्वापि नाप्तः पाणिग्रहो मया ॥ SoKss_7,3.31 // तद्व्रजाम्यन्तिकं तस्याः पुरीं तां पुष्करावतीम् । प्राणांस्त्यक्ष्यामि दैवं वा साहाय्यं मे करिष्यति ॥ SoKss_7,3.32 // इति संचिन्तयन्नीत्वा स्मरार्तः सो ऽत्र तद्दिनम् । प्रतिष्ठित ततः प्रातरवलम्ब्योत्तरां दिशम् ॥ SoKss_7,3.33 // ततः प्रक्रामतस् तस्य त्रयो ऽन्ये सहयायिनः । मिलन्ति स्म वणिक्पुत्रा उत्तरापथगामिनः ॥ SoKss_7,3.34 // तैः समं समतिक्रामन् पुरग्रामाटवीनदीः । क्रमाद् उत्तरदिग्भूमिं प्राप स म्लेच्छभूयसीम् ॥ SoKss_7,3.35 // तत्र तैर् एव सहितः पथि प्राप्य् ऐव ताजिकैः । नीत्वापरस्मै मूल्येन दत्तो ऽभूत्ताजिकाय सः ॥ SoKss_7,3.36 // तेनापि तावद् भृत्यानां हस्ते कोशलिकाकृते । मुरवाराभिधानस्य तुरुष्कस्य व्यसृज्यत ॥ SoKss_7,3.37 // तत्र नीतः स तद्भृत्यैर्युक्तस्तैरपरैस्त्रिभिः । मुरवारं मृतं बुद्ध्वा तत्पुत्राय न्यवेद्यत ॥ SoKss_7,3.38 // पितुः कोशलिका ह्य् एषा मित्त्रेण प्रेषिता मम । तत्तस्यैवान्तिके प्रातः खाते क्षेप्या इमे मया ॥ SoKss_7,3.39 // इत्य् आत्मना चतुर्थं तं तत्पुत्रो ऽपि स तां निशाम् । संयम्य स्थापयाम् आस तुरुष्को निगडैर्दृढम् ॥ SoKss_7,3.40 // ततो ऽत्र बन्धने रात्रौ मरणत्रासकातरान् । सखीन्निश्चयदत्तस्तान्स जगाद वणिक्सुतान् ॥ SoKss_7,3.41 // का विषादेन वः सिद्धिर्धैर्यमालम्ब्य तिष्ठत । भीता इव हि धीराणं यान्ति दूरे विपत्तयः ॥ SoKss_7,3.42 // स्मरतैकां भगवतीं दुर्गामापद्विमोचिनीम् । इति तान् धीरयन् भक्त्या देवीं तुष्टाव सो ऽथ ताम् ॥ SoKss_7,3.43 // नमस्तुभ्यं महादेवि पादौ ते यावकाङ्क्षितौ । मृदितासुरलग्नास्रपङ्काविव नमाम्य् अहम् ॥ SoKss_7,3.44 // जितं शक्त्या शिवस्यापि विश्वैश्वर्यकृता त्वया । त्वदनुप्राणितं चेदं चेष्टते भुवनत्रयम् ॥ SoKss_7,3.45 // परित्रातास्त्वया लोका महिषासुरसूदिनि । परित्रायस्व मां भक्तवत्सले शरणागतम् ॥ SoKss_7,3.46 // इत्य् आदि सम्यग् देवीं तां स्तुत्वा सहचरैः सह । सो ऽथ निश्चयदत्तो ऽत्र श्रान्तो निद्रामगाद्द्रुतम् ॥ SoKss_7,3.47 // उत्तिष्ठत सुता यात विगतं बन्धनं हि वः । इत्य् आदिदेश सा स्वप्ने देवी तं चापरांश् च तान् ॥ SoKss_7,3.48 // प्रबुध्य च तदा रात्रौ दृष्ट्वा बन्धान्स्वतश्च्युतान् । अन्योन्यं स्वप्नम् आख्याय हृष्टास् ते निर्ययुस् ततः ॥ SoKss_7,3.49 // गत्वा दूरमथाध्वानं क्षीणायां निशि ते ऽपरे । ऊचुर्निश्चयदत्तं तं दृष्टत्रासा वणिक्सुताः ॥ SoKss_7,3.50 // आस्तां बहुम्लेच्छतया दिगेषा दक्षिणापथम् । वयं यामः सखे त्वं तु यथाभिमतमाचर ॥ SoKss_7,3.51 // इत्य् उक्तस्तैरनुज्ञाय यथेष्टागमनाय तान् । उचीचीम् एव तामाशामवलम्ब्य पुनश् च सः ॥ SoKss_7,3.52 // एको निश्चयदत्तो ऽथ प्रतस्थे प्रसभं पथि । अनुरागपराप्रेमपाशकृष्टो निरस्तधीः ॥ SoKss_7,3.53 // क्रमेण गच्छन्मिलितः स महाव्रतिकैः सह । चतुर्भिः प्राप्य सरितं वितस्तामुत्ततार सः ॥ SoKss_7,3.54 // उत्तीर्य च कृताहारः सूर्ये ऽस्ताचलचुम्बिनि । विवेश तैर् एव समं वनं मार्गवशागतम् ॥ SoKss_7,3.55 // तत्र चाग्रागताः केचित्तमूचुः këÂhabhÃrikÃ÷ / क्व गच्छथ दिने याते ग्रामः को ऽप्य् अस्ति नाग्रतः ॥ SoKss_7,3.56 // एकस्तु विपिने ऽमुष्मिन्नस्ति शून्यः शिवालयः । तत्र तिष्ठति यो रात्रावन्तर्वा बहिर् एव वा ॥ SoKss_7,3.57 // तं शृङ्गोत्पादिनी नाम शृङ्गोत्पादनपूर्वकम् । मोहयित्वा पशूकृत्य भक्षयत्येव यक्षिणी ॥ SoKss_7,3.58 // एतच् छ्रुत्वापि सावज्ञास्ते महाव्रतिनस्तदा । ऊचुर्निश्चयदत्तं ते चत्वारः सहयायिनः ॥ SoKss_7,3.59 // एहि किं कुरुते ऽस्माकं वराकी सात्र यक्षिणी । तेषु तेषु श्मशानेषु निशासु हि वयं स्थिताः ॥ SoKss_7,3.60 // इत्य् उक्तवद्भिस् तैः साकं गत्वा प्राप्य शिवालयम् । शून्यं निश्चयदत्तस्तां रात्रिं नेतुं विवेश सः ॥ SoKss_7,3.61 // तत्राङ्गणे विधायाशु भस्मना मण्डलं महत् । प्रविश्य चान्तरे तस्य प्रज्वाल्याग्निं सहेन्धनैः ॥ SoKss_7,3.62 // धीरो निश्चयदत्तः स ते महाव्रतिनस्तथा । मन्त्त्रं जपन्तो रक्षार्थं सर्व एवावतस्थिरे ॥ SoKss_7,3.63 // अथाययौ वादयन्ती दूरात्कङ्कालकिंनरीम् । नृत्यन्ती यक्षिणी तत्र सा ӭङ्गोत्पादिनी निशि ॥ SoKss_7,3.64 // एत्य तेषु चतुर्ष्वेकं सा महाव्रतिनं प्रति । दत्तदृङ्मन्त्त्रमपठत्सनृत्तं मण्डलाद्वहिः ॥ SoKss_7,3.65 // तेन मन्त्रेण संजातशृङ्गो मोहित उत्थितः । नृत्यंस्तस्मिञ्ज्वलत्यग्नौ स महाव्रतिको ऽपतत् ॥ SoKss_7,3.66 // पतितं चार्धदग्धं तमाकृष्यैवाग्निमध्यतः । सा ӭङ्गोत्पादिनी हृष्टा भक्षयाम् आस यक्षिणी ॥ SoKss_7,3.67 // ततो द्वितीये व्रतिनि न्यस्तदृष्टिस्तथैव सा । तं शृङ्गोत्पादनं मन्त्रं पपाठ च ननर्त च ॥ SoKss_7,3.68 // सो ऽपि द्वितीयस् तन्मन्त्रजातशृङ्गः प्रनर्तितः । पतितो ऽग्नौ तयाकृष्य पश्यत्स्वन्येष्व् अभक्ष्यत ॥ SoKss_7,3.69 // एवं क्रमेण संमोह्य तान्महाव्रतिनो निशि । तयाभक्ष्यन्त यक्षिण्या चत्वारो ऽपि सशृङ्गकाः ॥ SoKss_7,3.70 // चतुर्थं भक्षयन्त्या च तया मांसास्रमत्तया । स्वयं किंनरिकातोद्यं दैवाद्भूमौ न्यधीयत ॥ SoKss_7,3.71 // तावच् च क्षिप्रम् उत्थाय तद्गृहीत्वैव वादयन् । धीरो निश्चयदत्तो ऽपि प्रनृत्यन् विहसन् भ्रमन् ॥ SoKss_7,3.72 // तं शृङ्गोत्पादनं मन्त्रमसकृच्छ्रुतशिक्षितम् । पापठ्यते स्म यक्षिण्यास् तस्या न्यस्तेक्षणो मुखे ॥ SoKss_7,3.73 // तत्प्रयोगप्रभावेण विवशा मृत्युशङ्किनी । उत्थातुकामशृङ्गी सा प्रह्वा तं प्राह यक्षिणी ॥ SoKss_7,3.74 // मा वधीस्त्वं महासत्त्व स्त्रियं मां कृपणामिमाम् । इदानीं शरणं त्वं मे मन्त्रपाठादि संहर ॥ SoKss_7,3.75 // रक्ष मां वेद्म्य् अहं सर्वमीप्सितं साधयामि ते । अनुरागपरा यत्र तत्र त्वं प्रापयाम्य् अहम् ॥ SoKss_7,3.76 // इति सप्रययं प्रोक्तस्तया धीरस्तथेति सः । चक्रे निश्चयदत्तो ऽत्र मन्त्रपाठादिसंहृतिम् ॥ SoKss_7,3.77 // ततः स तस्या यक्षिण्याः स्कन्धमारुह्य तद्गिरा । नीयमानस्तया व्योम्ना प्रतस्थे तां प्रियां प्रति ॥ SoKss_7,3.78 // प्रभातायां च रजनौ प्राप्यैकं गिरिकाननम् । नम्रा निश्चयदत्तं तं कुह्यकी सा व्यजिज्ञपत् ॥ SoKss_7,3.79 // सूर्योदये ऽधुना गन्तुं शक्तिर् नासि ममोपरि । तद् अस्मिन् कानने कान्ते गमयेदं दिनं प्रभो ॥ SoKss_7,3.80 // फलानि भुङ्क्ष्व स्वादूनि निर्झराम्भः शुभं पिब । अहं यामि निजं स्थानमेष्यामि च निशागमे ॥ SoKss_7,3.81 // नेष्यामि च तदैव त्वामनुरागपरान्तिकम् । मौलिमालां हिमगिरेर्नगरीं पुष्करावतीम् ॥ SoKss_7,3.82 // इत्य् उक्त्वा तदनुज्ञाता स्कन्धात्तत्रावतार्य तम् । यक्षिणी पुनरागन्तुं सत्यसंधा जगाम सा ॥ SoKss_7,3.83 // ततो निश्चयदत्तो ऽस्यां गतायामैक्षतात्र सः । अगाधमन्तः सविषं स्वच्छशीतं बहिः सरः ॥ SoKss_7,3.84 // रागिन्स्त्रीचित्तमेतादृगित्यर्केण निदर्शनम् । प्रसारितकरेणेव प्रकटीकृत्य दर्शितम् ॥ SoKss_7,3.85 // स तद्विषाक्तं गन्धेन बुद्ध्वा मानुषकृत्यतः । त्यक्त्वाम्भोर्थी तृषार्तः सन्दिव्ये तत्राभ्रमद्गिरौ ॥ SoKss_7,3.86 // भ्रमन्नुन्नतभूभागे पद्मरागमणी इव । स्फुरन्तौ द्वाव् अपश्यच् च भुवं तां निचखान च ॥ SoKss_7,3.87 // अपास्तमृत्तिकश्चास्य जीवतो मर्कटस्य सः । शिरो ददर्श ते चास्य पद्मरागाविवाक्षिणी ॥ SoKss_7,3.88 // ततो विस्मयते यावत्किमेतद् इति चिन्तयन् । तावन्मनुष्यवाचासौ मर्कटस्तम् abhëata ॥ SoKss_7,3.89 // मानुषो मर्कटीभूतो विप्रो ऽहं मां समुद्धर । कथयिष्यामि ते साधो स्ववृत्तान्तं ततो ऽखिलम् ॥ SoKss_7,3.90 // एतच् छ्रुत्वैव साश्चर्यो मृत्तिकामपनीय सः । भूमेर्निश्चयदत्तस्तमुज्जहाराथ मर्कटम् ॥ SoKss_7,3.91 // उद्धृतः पादपतितस्तं भूयो ऽपि स मर्कटः । उवाच दत्ताः प्राणा मे कृच्छ्रादुद्धरता त्वया ॥ SoKss_7,3.92 // तद् एहि यावच् छ्रान्तस् त्वम् उपयुङ्क्ष्व फलाम्बुनी । त्वत्प्रसादादहं चापि करिष्ये पारणं चिरात् ॥ SoKss_7,3.93 // इत्य् उक्त्वा तमनैषीत्स दूरं गिरिनदीतटम् । कपिः स्वाधीनसुस्वादुफलसच्छायपादपम् ॥ SoKss_7,3.94 // तत्र स्नात्वोपभुक्ताम्बुफलः स कृतपारणम् । कपिं निश्चयदत्तस्तं प्रत्यागत्य ततो ऽब्रवीत् ॥ SoKss_7,3.95 // कथं त्वं मर्कटीभूतो मानुषो ऽप्य् उच्यतामिति । ततः स मर्कटो ऽवादीच्छृण्विदानीं वदाम्यदः ॥ SoKss_7,3.96 // चन्द्रस्वामीति नाम्नास्ति वाराणस्यां द्विजोत्तमः । तस्य पत्न्यां सुवृत्तायां जातो ऽस्म्येष सुतः सखे ॥ SoKss_7,3.97 // सोमस्वामीति पित्रा च कृतनामा क्रमादहम् । ÃrƬho मदनव्यालगजं मदनिरङ्कुशम् ॥ SoKss_7,3.98 // तं मां कदाचिदद्राक्षीद्दूराद्वातायनाग्रगा । श्रीगर्भाख्यस्य वणिजस्तत्पुरीवासिनः सुता ॥ SoKss_7,3.99 // तरुणी बन्धुदत्ताख्या माथुरस्य वणिक्पतेः । भार्या वराहदत्तस्य पितुर्वेश्मन्यवस्थिता ॥ SoKss_7,3.100 // सा मदालोकसंजातमन्मथान्विष्य नाम मे । वयस्यां प्राहिणोदाप्तां मह्यं मत्संगमार्थिनी ॥ SoKss_7,3.101 // सा तद्वयस्या कामान्धामुपगम्य जनान्तिकम् । आख्याततदभिप्राया मामनैषीन्निजं गृहम् ॥ SoKss_7,3.102 // तत्र मां स्थापयित्वा च गत्वा गुप्तं तदैव सा । तां बन्धुदत्ताम् आनैषीद् औत्सुक्यागणितत्रपाम् ॥ SoKss_7,3.103 // आनीतैव च सा मे ऽत्र कण्ठाश्लेषम् उपागमत् । एकवीरो हि नारीणामतिभूमिं गतः स्मरः ॥ SoKss_7,3.104 // एवं दिने दिने स्वैरम् आगत्यात्र पितुर्गृहात् । अरंस्त बन्धुदत्ता सा मया सह सखीगृहे ॥ SoKss_7,3.105 // एकदा तां निजगृहं नेतुं तत्र चिरस्थिताम् । आगतः स पतिस् तस्या मथुरातो महावणिक् ॥ SoKss_7,3.106 // ततः पित्राभ्यनुज्ञाता पत्या तेन निनीषिता । रहस्यज्ञां द्वितीयां सा बन्धुदत्ताब्रवीत्सखीम् ॥ SoKss_7,3.107 // निश्चितं सखि नेतव्या भर्त्राहं मथुरां पुरीम् । न च जीवाम्य् अहं तत्र सोमस्वामिविनाकृता ॥ SoKss_7,3.108 // तदत्र को ऽभ्युपायो मे कथयेत्युदिता तया । सखी सुखशया नाम योगिनी तां जगाद सा ॥ SoKss_7,3.109 // द्वौ स्तो मन्त्रप्रयोगौ मे ययोरेकेन सूत्रके । कण्ठबद्धे झगित्येव मानुषो मर्कटो भवेत् ॥ SoKss_7,3.110 // द्वितीयेन च मुक्ते ऽस्मिन् सूत्रके सैष मानुषः । पुनर्भवेत्कपित्वे च नास्य प्रज्ञा विलुप्यते ॥ SoKss_7,3.111 // तद्यदीच्छति सुश्रोणि सोमस्वामी प्रियः स ते । तदेतं मर्कटशिशुं संप्रत्येव करोम्य् अहम् ॥ SoKss_7,3.112 // ततः krŬÃnibhÃdetaæ गृहीत्वा मथुरां व्रज । मन्त्रयुक्तिद्वयं चैतद् भवतीं शिक्षयाम्य् अहम् ॥ SoKss_7,3.113 // संविधास्यसि येनैनं पार्श्वस्थं मर्कटाकृतिम् । रहःस्थाने च पुरुषं प्रियं संपादयिष्यसि ॥ SoKss_7,3.114 // एवम् उक्ता तया सख्या बन्धुदत्ता तथैव सा । रहस्यानाय्य सस्नेहं तदर्थं मामबोधयत् ॥ SoKss_7,3.115 // कृतानुज्ञं च मां बद्धमन्त्रसूत्रं गले क्षणात् । तत्सखी सा सुखशया व्यधान्मर्कटपोतकम् ॥ SoKss_7,3.116 // तद्रूपेण स्वभर्त्रे सा बन्धुदत्तोपनीय माम् । सख्या मह्यं विनोदाय दत्तो ऽसाव् इत्य् अदर्शयत् ॥ SoKss_7,3.117 // अतुष्यत्स च मां दृष्ट्वा krŬanÅyaæ तदङ्कगम् । अहं च कपिरेवासं प्राज्ञो ऽपि व्यक्तवागपि ॥ SoKss_7,3.118 // अहो स्त्रीचरितं चित्रमित्यन्तश् च हसन्नपि । तथातिष्ठमहं को हि कामेन न विडम्ब्यते ॥ SoKss_7,3.119 // सख्या शिक्षिततन्मन्त्रा बन्धुदत्ताह्न्यथापरे । मथुरां प्रति सा प्रायाद्भर्त्रा सह पितुर्गृहात् ॥ SoKss_7,3.120 // मां चाप्य् एकस्य भृत्यस्य स्कन्धमारोपयत्तदा । स भर्ता बन्धुदत्तायाः पथि तत्प्रियकाम्यया ॥ SoKss_7,3.121 // ततो वयं ते सर्वे ऽपि यान्तो मध्ये पथि स्थितम् । दिनैर्द्वित्रैर् वनं प्राप्ता बहुमर्कटभीषणम् ॥ SoKss_7,3.122 // ततो ऽभ्यधावन् दृष्ट्वा मां मर्कटा गणशो ऽभितः । क्षिप्तं किलकिलारावैराह्वयन्तः परस्परम् ॥ SoKss_7,3.123 // आगत्य खादितुं ते च प्रारभन्त प्लवंगमाः । दुर्वारास्तं वणिग्भृत्यं यस्य स्कन्धे ऽहमासितः ॥ SoKss_7,3.124 // स तेन विह्वलः स्कन्धात्त्यक्त्वैव भुवि मां भयात् । पलायितो ऽभूद् अथ माम् अगृह्णंस् ते ऽत्र मर्कटाः ॥ SoKss_7,3.125 // मत्स्नेहाद् बन्धुदत्ता च तद्भर्ता तस्य चानुगाः । pëÃïair लगुडैर् घ्नन्तो जेतुं तान् नाशकन् कपीन् ॥ SoKss_7,3.126 // ततस् ते मर्कटा mƬhasyÃÇge ऽङ्गे लोम लोम मे । नखैर् व्यलुम्पन् दन्तैश् च कुकर्मकुपिता इव ॥ SoKss_7,3.127 // कण्ठसूत्रस्य माहात्म्याच्छंभोश् च स्मरणात् ततः । अहं लब्धबलस्तेभ्यो बन्धमुन्मुच्य विद्रुतः ॥ SoKss_7,3.128 // प्रविश्य गहने तेषां व्यतीतो दृष्टिगोचरात् । क्रमाद्वनाद्वनं गच्छन्निदं प्राप्तो ऽस्मि काननम् ॥ SoKss_7,3.129 // भ्रष्टस्य बन्धुदत्ताया जन्मन्यत्रैव ते कथम् । मर्कटत्वफलो जातः परदारसमागमः ॥ SoKss_7,3.130 // इति दुःखतमोन्धस्य भ्रमतः प्रावृषीह मे । दुःखान्तरम् अपि प्रत्तमसंतुष्टेन वेधस ॥ SoKss_7,3.131 // यन्मामकस्माद् आगत्य कराक्रान्तं करेणुका । मेघाम्भःप्लुतवल्मीककर्दमान्तर्न्यवेशयत् ॥ SoKss_7,3.132 // भवितव्यनियुक्ता च जाने सा कापि देवता । यद्यत्नान्नाशकं तस्मात्पङ्काच्चलितुम् अप्य् अलम् ॥ SoKss_7,3.133 // आश्वास्यमाने चैतस्मिन् न मृतो ऽस्मि न केवलम् । यावज्ज्ञानं ममोत्पन्नमनिशं ध्यायतो हरम् ॥ SoKss_7,3.134 // तावत्कालं च नैवासीत्क्षुत्तृष्णा च सखे मम । यावदद्योद्धृतः शुष्कपङ्ककूटादहं त्वया ॥ SoKss_7,3.135 // ज्ञाने प्राप्ते ऽपि शक्तिर्मे तावती नैव विद्यते । मोचयेयं ययात्मानमितो मर्कटभावतः ॥ SoKss_7,3.136 // कण्ठसूत्रं यदा कापि तन्मन्त्रेणैव मोक्ष्यति । योगिनी मे तदा भूयो भवितास्मीह मानुषः ॥ SoKss_7,3.137 // इत्य् एष मम वृत्तान्तस्त्वं त्वगम्यमिदं वनम् । किम् आगतः कथं चेति ब्रूहीदानीं वयस्य मे ॥ SoKss_7,3.138 // एवं मर्कटरूपेण सोमस्वामिद्विजेन सः । उक्तो निश्चयदत्तः स्वं तस्मै वृत्तान्तम् अब्रवीत् ॥ SoKss_7,3.139 // यथा विद्याधरीहेतोरुज्जयिन्याः सम् आगतः । आनीतो धैर्यजितया यक्षिण्या च तया निशि ॥ SoKss_7,3.140 // ततः श्रुततदाश्चर्यवृत्तान्तः कपिरूपधृत् । धीमान्निश्चयदत्तं तं सोमस्वामी जगाद सः ॥ SoKss_7,3.141 // अनुभूतं त्वया दुःखं मय् ऐव स्त्रीकृते महत् । न च श्रियः स्त्रियश्चेह कदाचित्कस्यचित्स्थिराः ॥ SoKss_7,3.142 // संध्यावत्क्षणरागिण्यो नदीवत्कुटिलाशयाः । भुजगीवदविश्वास्या विद्युद्वच्चपलाः स्त्रियः ॥ SoKss_7,3.143 // तत्सा विद्याधरी रक्ताप्यनुरागपरा क्षणात् । प्राप्य कंचित्स्वजातीयं विरज्येत्त्वयि मानुषे ॥ SoKss_7,3.144 // तदलं स्त्रीनिमित्तेन प्रयासेनामुनाधुना । किंपाकफलतुल्येन विषाकविरसेन ते ॥ SoKss_7,3.145 // मा गा विद्याधरपुरीं तां सखे पुष्करावतीम् । यक्षिणीस्कन्धमारुह्य तामेबोज्जयिनीं व्रज ॥ SoKss_7,3.146 // कुरु मद्वचनं मित्त्रं पूर्वं मित्त्रवचो मया । न कृतं रागिणा तेन परितप्ये ऽधुनाप्यहम् ॥ SoKss_7,3.147 // बन्धुदत्तानुरक्तं हि सुस्निग्धो ब्राह्मणस् तदा । वारयन् भवशर्माख्यः सुहृन् माम् एवम् अब्रवीत् ॥ SoKss_7,3.148 // स्त्रियाः सखे वशं मा गाः स्त्रीचित्तं ह्य् अतिदुर्गमम् । तथा च मम यद्वृत्तं तद् इदं वच्मि ते शृणु ॥ SoKss_7,3.149 // वाराणस्याम् इहैवासीत्तरुणी रूपशालिनी । ब्राह्मणी सोमदा नाम चपला गुप्तयोगिनी ॥ SoKss_7,3.150 // तया च सह मे दैवात्समभूत्संगमो रहः । तत्संगमक्रमात्तस्यां मम प्रीतिरवर्धत ॥ SoKss_7,3.151 // एकदा ताम् अहं svairamÅr«yÃkopÃdatìayam / तच्चासहिष्ट सा क्रूरा कोपं प्रच्छाद्य तत्क्षणम् ॥ SoKss_7,3.152 // अन्येद्युः praïayakrŬÃvyÃjÃc च मम सूत्रकम् । गले ऽबध्नादहं दान्तस्तत्क्षणं बलदो ऽभवम् ॥ SoKss_7,3.153 // ततो ऽहं बलदीभूतस्तया दान्तोष्ट्रजीविनः । एकस्य पुंसो विक्रीतो गृहीताभीष्टमूल्यया ॥ SoKss_7,3.154 // तेनारोपितभारं मां क्लिश्यमानमवैक्षत । बधमोचनिका नाम योगिन्यत्र कृपान्विता ॥ SoKss_7,3.155 // सा ज्ञानतः सोमदया विदित्वा मां पशूकृतम् । मुमोच कण्ठात् सूत्रं मे मद्गोस्वामिन्यपश्यति ॥ SoKss_7,3.156 // ततो ऽहं मानुषीभूतः स च क्षिप्राद्विलोकयन् । पलायितं मां मन्वानो मत्स्वामी प्राभ्रमद्दिशः ॥ SoKss_7,3.157 // अहं च बन्धमोचिन्या तया सह ततो व्रजन् । दैवादागतया दूराद्दृष्टः सोमदया तया ॥ SoKss_7,3.158 // सा क्रोधेन ज्वलन्ती तां ज्ञानिनीं बन्धमोचिनीम् । अवादीत्किमयं पापस्तिर्यक्त्वान्मोचितस्त्वया ॥ SoKss_7,3.159 // धिक्प्राप्स्यसि दुराचारे फलमस्य कुकर्मणः । प्रातस्त्वां निहनिष्यामि सहितां पाप्मनामुना ॥ SoKss_7,3.160 // इत्य् उक्त्वैव गतायां च तस्यां सा सिद्धयोगिनी । तत्प्रतीघातहेतोर्मामवोचद्बन्धमोचिनी ॥ SoKss_7,3.161 // हन्तुं मां कृष्णतुरगीरूपेणैषाभ्युपैष्यति । मया च शोणवडवारूपमत्राश्रयिष्यते ॥ SoKss_7,3.162 // ततो युद्धे प्रवृत्ते नौ पृष्ठतः खड्गपाणिना । सोमदायां प्रहर्तव्यं त्वयास्यामप्रमादिना ॥ SoKss_7,3.163 // एवमेतां हनिष्यावस्तत्प्रातस्त्वं गृहे मम । आगच्छेरित्युदित्वा सा गृहं मे स्वमदर्शयत् ॥ SoKss_7,3.164 // तत्र तस्यां प्रविष्टायामहं निजगृहानगाम् । अनुभूताद्भुतानेकजनामुत्रैव जन्मनि ॥ SoKss_7,3.165 // प्रातः कृपाणपाणिश् च गतवानस्मि तद्गृहम् । अथागात् सोमदा सात्र कृष्णाश्वारूपधारिणी ॥ SoKss_7,3.166 // सापि शोणहयारूपमकरोद्बन्धमोचिनी । खुरदन्तप्रहारैश् च ततो युद्धमभूत्तयोः ॥ SoKss_7,3.167 // मया प्रदत्तनिस्त्रिंशप्रहारा क्षुद्रशाकिनी । निहता बन्धमोचिन्या तया सा सोमदा ततः ॥ SoKss_7,3.168 // अथाहं निर्भयीभूतस्तीर्णतिर्यक्त्वदुर्गतिः । न कुस्त्रीसंगमं भूयो मनसा समचिन्तयम् ॥ SoKss_7,3.169 // चापलं साहसिकता शाकिनीशम्बरादयः । दोषाः स्त्रीणां त्रयः प्रायो लोकत्रयभयावहाः ॥ SoKss_7,3.170 // तच्छाकिनीसखीं बन्धुदत्तां किमनुधावसि । स्नेहो यस्या न पत्यौ स्वे तस्यास्तु त्वय्य् असौ कुतः ॥ SoKss_7,3.171 // एवम् उक्तो ऽप्य् अहं तेन मित्रेण भवशर्मणा । नाकार्षं वचनं तस्य प्राप्तो ऽस्मीमां गतिं ततः ॥ SoKss_7,3.172 // अतस्त्वां वच्मि मा कार्षीरनुरागपरां प्रति । क्लेशं सा हि स्वजातीये प्राप्ते त्वां त्यक्ष्यति ध्रुवम् ॥ SoKss_7,3.173 // भृङ्गीव पुष्पं पुरुषं स्त्री vächati नवं नवम् । अतो ऽनुतापो भविता मम् एव भवतः सखे ॥ SoKss_7,3.174 // इत्य् एतत्कपिरूपस्थसोमस्वामिवचो हृदि । तस्य निश्चयदत्तस्य नाविशद्रागनिर्भरे ॥ SoKss_7,3.175 // उवाच स कपिं तं हि न सा व्यभिचरेन्मयि । विद्याधराधिपकुले शुद्धे जाता ह्य् असाविति ॥ SoKss_7,3.176 // एवं तयोरालपतोः संध्यारक्तो ऽस्तभूधरम् । ययौ निश्चयदत्तस्य प्रियेच्छुर् इव भास्करः ॥ SoKss_7,3.177 // अथागतायां रजनावग्रदूत्यामिवाययौ । सा ӭङ्गोत्पादिनी तस्य निकटं तत्र यक्षिणी ॥ SoKss_7,3.178 // ययौ niÓcayadattastatskandhÃrƬha÷ प्रियां प्रति । प्रयातुम् आपृच्छ्य कपिं स्मर्तव्यो ऽस्मीति वादिनम् ॥ SoKss_7,3.179 // निशीथे च हिमाद्रौ ताम् अनुरागपरा पितुः । पुरीं विद्याधरपतेः प्राप्तवान् पुष्करावतीम् ॥ SoKss_7,3.180 // तावत्प्रभावतो बुद्ध्वा तदभ्यागमनाय सा । ततो नगर्या निरगादनुरागपरा बहिः ॥ SoKss_7,3.181 // इयमायाति ते कान्ता निशि नेत्रोत्सवप्रदा । इन्दुमूर्तिर्द्वितीयेव तदिदानीं व्रजाम्य् अहम् ॥ SoKss_7,3.182 // इत्य् उक्त्वा दर्शयित्वा तामंसाग्रादवतारितम् । नत्वा निश्चयदत्तं तमथ सा यक्षिणी ययौ ॥ SoKss_7,3.183 // ततः सापि चिरौत्सुक्यसंरम्भालिङ्गनादिभिः । उपगम्याभ्यनन्दत्तमनुरागपरा प्रियम् ॥ SoKss_7,3.184 // सो ऽप्य् आश्लिष्य बहुक्लेशलब्धतत्संगमोत्सवः । अवर्तमानः स्वे देहे तनुं तस्या इवाविशत् ॥ SoKss_7,3.185 // तेन गान्धर्वविधिना भार्या भूत्वाथ तस्य सा । अनुरागपरा सद्यो विद्यया निर्ममे पुरम् ॥ SoKss_7,3.186 // तस्मिन् निश्चयदत्तो ऽसौ बाह्ये तस्थौ तया सह । तद्विद्याच्छन्नदृष्टिभ्यां तत्पितृभ्यामतर्कितः ॥ SoKss_7,3.187 // पृष्टस् तांस् तादृशांस् तस्यै mÃrgakleÓä शशंस यत् । तेन सा बहु मेने तं भोगैश् चेष्टैर् उपाचरत् ॥ SoKss_7,3.188 // अथ तन्मर्कटीभूतसीमस्वामिकथाद्भुतम् । सो ऽत्र निश्चयदत्तोस्यै विद्याधर्यै न्यवेदयत् ॥ SoKss_7,3.189 // जगाद चैतन् मित्त्रं मे त्वत्प्रयत्नेन केनचित् । तिर्यक्त्वाद्यदि मुच्येत तत्प्रिये सुकृतं भवेत् ॥ SoKss_7,3.190 // इत्य् उक्ता तेन सावोचद् अनुरागपरापि तम् । योगिन्या मन्त्रमार्गो ऽयं नास्माकं विषयः पुनः ॥ SoKss_7,3.191 // तथापि साधयिष्यामि प्रियमेतदहं तव । अभ्यर्थ्य भद्ररूपाख्यां वयस्यां सिद्धयोगिनीम् ॥ SoKss_7,3.192 // तच् छ्रुत्वा स वणिक्पुत्रो हृष्टस्ताम् अवदत्प्रियाम् । तर्हि तं पश्य मन्मित्त्रमेहि याव तदन्तिकम् ॥ SoKss_7,3.193 // तदेत्य् उक्ते तयान्येद्युस्तदुत्सङ्गस्थितश् च सः । व्योम्ना निश्चयदत्तो ऽगात् सख्युस् तस्यास्पदं वनम् ॥ SoKss_7,3.194 // तत्र तं सुहृदस्ं दृष्ट्वा कपिरूपमुपेत्य सः । प्रणमत्प्रियया साकमपृच्छत्कुशलं तदा ॥ SoKss_7,3.195 // अद्य मे कुशलं यत्त्वमनुरागपरायुतः । दृष्टो मयेति सो ऽप्य् उक्त्वा सोमस्वामिकपिः किल ॥ SoKss_7,3.196 // तम् अभ्यनन्दत्प्रददौ तत्प्रियायै तथाशिषम् । ततः सर्वे ऽप्य् उपाविक्षंस् तत्र रम्ये शिलातले ॥ SoKss_7,3.197 // चक्रुश् च तत्कथालापं तत्तत्तस्य कपेः कृते । आदौ निश्चयदत्तेन चिन्तितं कान्तया सह ॥ SoKss_7,3.198 // ततस् तं कपिमापृच्छ्य प्रेयसीसदनं च तत् । ययौ निश्चयदत्तो द्यामुत्पत्याङ्के धृतस्तया ॥ SoKss_7,3.199 // अन्येद्युस्ताम् अवादीच् च सो ऽनुरागपरां पुनः । एहि तस्यान्तिकं सख्युः क्षणं याव कपेरिति ॥ SoKss_7,3.200 // ततः सापि तमाह स्म त्वमेवाद्य व्रज स्वयम् । गृहाणोत्पतनीं विद्यां मत्तो ऽवतरणीं तथा ॥ SoKss_7,3.201 // इत्य् उक्तः स तदादाय तद्विद्याद्वितयं ततः । व्योम्ना निश्चयदत्तो ऽगात् सख्युस् तस्यान्तिकं कपेः ॥ SoKss_7,3.202 // तत्र यावत्स कुरुते तेन साकं चिरं कथाः । सानुरागपरा तावदुद्यानं निर्ययौ गृहात् ॥ SoKss_7,3.203 // तत्रतस्यां निषण्णायां विद्याधरकुमारकः । को ऽप्य् आजगाम नभसा परिभ्राम्यन्यदृच्छया ॥ SoKss_7,3.204 // स दृष्ट्वैव स्मरावेशविवशस्तामुपाययौ । विद्याधरीं स तां बुद्ध्वा विद्यया मर्त्यभर्तृकाम् ॥ SoKss_7,3.205 // साप्य् उपेतं तम् आलोक्य सुभगं विनतानना । कस्त्वं किम् आगतो ऽसीति शनैः पप्रच्छ कौतुकात् ॥ SoKss_7,3.206 // ततः स प्रत्यवोचत्तां स्वविद्याज्ञानशालिनम् । विद्धि विद्याधरं मुग्धे नाम्ना मां राजभञ्जनम् ॥ SoKss_7,3.207 // सो ऽहं संदर्शनादेव सहसा हरिणेक्षणे । मनोभुवा वशीकृत्य तुभ्यम् एव समर्पितः ॥ SoKss_7,3.208 // तदलं देवि सेवित्वा मर्त्यं धरणिगोचरम् । पिता वेत्ति न यावत्ते तावत्तुल्यं भजस्व माम् ॥ SoKss_7,3.209 // इति तस्मिन् ब्रुवाणे सा कटाक्षार्धविलोकिनी । अचिन्तयदयं युक्तो ममेति चपलाशया ॥ SoKss_7,3.210 // ततो लब्ध्वाशयं चक्रे भार्या तेनैव तत्र सा । अपेक्षते द्वयोरैकचित्त्ये किं रहसि स्मरः ॥ SoKss_7,3.211 // अथ विद्याधरे तस्मिन् संप्रत्यपसृते ततः । आगान्निश्चयदत्तो ऽत्र सोमस्वामिसमीपतः ॥ SoKss_7,3.212 // आगतस्य न सा चक्रे विरत्कालिङ्गनादिकम् । अनुरागपरा तस्य व्यपदिश्य शिरोरुजम् ॥ SoKss_7,3.213 // स तु तद्व्याजमविदन्नृजुः स्नेहविमोहितः । अस्वास्थ्यम् एव मत्वास्या दुःखं तदनयद्दिनम् ॥ SoKss_7,3.214 // प्रातश् च दुर्मना भूयस्तं कपिं सुहृदं प्रति । स सोमस्वामिनं प्रायान्नभसा विद्ययोर्बलात् ॥ SoKss_7,3.215 // याते तस्मिन्न् उपागात् तां सो ऽनुरागपरां पुनः । कामी विद्याधरो रात्रिकृतोन्निद्रस्तया विना ॥ SoKss_7,3.216 // निशाविरहसोत्कण्ठां कण्ठे ताम् अवलम्ब्य च । सुरतान्तपरिश्रान्तो निद्राक्रान्तो बभूव सः ॥ SoKss_7,3.217 // साप्यङ्कसुप्तं प्रच्छाद्य प्रियं विद्याबलेन तम् । रात्रिजागरणान्निद्रामनुरागपरा ययौ ॥ SoKss_7,3.218 // तावन्निश्चयदत्तो ऽपि प्राप तस्यान्तिकं कपेः । सो ऽपि पप्रच्छ तं कृत्वा स्वागतं वानरः सुहृत् ॥ SoKss_7,3.219 // दुर्मनस्कमिवाद्य त्वां किं पश्याम्युच्यतामिति । ततो निश्चयदत्तो ऽपि स तं वानरम् अब्रवीत् ॥ SoKss_7,3.220 // अनुरागपरात्यर्थमस्वस्था मित्त्र वर्तते । तेनास्मि दुःस्थितः सा हि प्राणेभ्यो ऽपि प्रिया मम ॥ SoKss_7,3.221 // इत्य् उक्तस् तेन स ज्ञानी मर्कटस्तम् abhëata । गच्छ सुप्तामिदानीं तां स्थितां कृत्वाङ्गवर्तिनीम् ॥ SoKss_7,3.222 // तद्दत्तविद्यया व्योम्ना तामानय मदन्तिकम् । यावन्महदिहाश्चर्यं दर्शयाम्यधुनैव ते ॥ SoKss_7,3.223 // तच् छ्रुत्वा खेन गत्वैव सो ऽनुरागपरां ततः । दृष्ट्वा निश्चयदत्तस्तां सुप्ताम् अङ्के ऽग्रहील्लघु ॥ SoKss_7,3.224 // तं तु विद्याधरं तस्या नाङ्गे लग्नं ददर्श सः । सुप्तं विद्याबलेनादावदृश्यं विहितं तया ॥ SoKss_7,3.225 // उत्पत्य चान्तरिक्षं ताम् अनुरागपरां क्षणात् । आनिनाय कपेस् तस्य स सोमस्वामिनो ऽन्तिकम् ॥ SoKss_7,3.226 // स कपिर्दिव्यदृक्तस्मै तदा योगमुपादिशत् । येन विद्याधरं तस्याः कण्ठे लग्नं ददर्श सः ॥ SoKss_7,3.227 // दृष्ट्वा च हा धिगेतत्किमिति तं वादिनं कपिः । स एव तत्त्वदर्शी तद्यथावृत्तम् अबोधयत् ॥ SoKss_7,3.228 // क्रुद्धे निश्चयदत्ते ऽथ तस्मिन् विद्याधरो ऽत्र सः । प्रबुद्धस्तत्प्रियाकामी खमुत्पत्य तिरोदधे ॥ SoKss_7,3.229 // सापि प्रबुद्धा तत्कालमनुरागपरात्मनः । रहस्यभेदं तं दृष्ट्वा ह्रिया तस्थवधोमुखी ॥ SoKss_7,3.230 // ततो निश्चयदत्तस्तामुवाचोदश्रुलोचनः । विश्वस्तो ऽहं कथं पापे त्वय् ऐवं बत वञ्चितः ॥ SoKss_7,3.231 // अयन्तचञ्चलस्येह पारदस्य निबन्धने । कामं विज्ञायते युक्तिर् न स्त्रीचित्तस्य काचन ॥ SoKss_7,3.232 // इति ब्रुवति तस्मिन् सानुत्तरा रुदती शनैः । अनुरागपरोत्पत्य दिवं धाम निजं ययौ ॥ SoKss_7,3.233 // ततो निश्चयदत्तं तं सुहृन्मर्कटको ऽब्रवीत् । एतां यदन्वधावस्त्वं वारितो ऽपि मया प्रियाम् ॥ SoKss_7,3.234 // तस्येदं तीव्ररागाग्नेः फलं यदनुतप्यसे । को हि संपत्सु चपलास्वाश्वासो वनितासु च ॥ SoKss_7,3.235 // तदलं परितापेन तवेदानींशमं कुरु । भवितव्यं हि धात्रापि न शक्यमतिवर्तितुम् ॥ SoKss_7,3.236 // इति तस्मात्कपेः श्रुत्वा शोकमोहं विहाय तम् । ययौ निश्चयदत्तो ऽत्र विरक्तः शरणं शिवम् ॥ SoKss_7,3.237 // अथ तत्रवने सुहृदा कपिना सह तिष्ठतस्ततो निकटम् । तस्याजगाम दैवात्तपस्विनी मोक्षदा नाम ॥ SoKss_7,3.238 // सा तं क्रमेण दृष्ट्वा प्रणतं पप्रच्छ मानुषस्य सतः । चित्रं कथम् इह जातो मित्त्रं ते मर्कटो ऽयमिति ॥ SoKss_7,3.239 // ततः स्वं वृत्तान्तं तदनु च स मित्त्रस्य चरितं समाचख्यौ तस्यै कृपणमथ ताम् एवम् अवदत् । प्रयोगं मन्त्रं वा यदि भगवती वेत्ति तद् इमं कपित्वात्सन्मित्त्रं सुहृदमधुना मोचयतु मे ॥ SoKss_7,3.240 // तच् छ्रुत्वा सा तस्य bìhaæ कपेस् तत् सूत्रं कण्ठान् मन्त्रयुक्त्या मुमोच । सो ऽथ त्यक्त्वा मार्कटीमाकृतिं तां सोमस्वामी पूर्ववन्मानुषो ऽभूत् ॥ SoKss_7,3.241 // तस्यां ततश् च तडितीव तिरोहितायां दिव्यप्रभावभृति भूरि तपो विधाय । कालेन तत्र किल निश्चयदत्तसोमस्वामिद्विजौ प्रययतुः परमां गतिं तौ ॥ SoKss_7,3.242 // एवं निसर्गचपला ललना विवेकवैराग्यदायिबहुदुश्चरितप्रबन्धाः । साध्वी तु काचिदपि तासु कुलं विशालं यालंकरोत्यभिनवा खमिवेन्दुलेखा ॥ SoKss_7,3.243 // इत्य् एतां नरवाहनदत्तः सचिवस्य गोमुखस्य मुखात् । चित्रामाकर्ण्य कथां तुतोष रत्नप्रभासहितः ॥ SoKss_7,3.244 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । गोमुखीयकथातुष्टं दृष्ट्वा तत्स्पर्धया किल । नरवाहनदत्तं तं मरुभूतिरथाब्रवीत् ॥ SoKss_7,4.1 // प्रायेण चपलाः कामं स्त्रियो नैकान्ततः पुनः । वेश्या अपि च दृश्यन्ते sattvìhyÃ÷ किमुतापराः ॥ SoKss_7,4.2 // तथा च देव विख्यातामिमामत्र कथां शृणु । विक्रमादित्य इत्यासीद्राजा पाटलिपुत्रके ॥ SoKss_7,4.3 // तस्याभूताम् अभिप्रेते मित्त्रे हयपतिर्नृपः । राजा गजपतिश्चोभौ बह्वश्वगजसाधनौ ॥ SoKss_7,4.4 // शत्रुर्नरपतिर्भूरिपादातस् तस्य चाभवत् । मानिनो नरसिंहाख्यः प्रतिष्ठानेश्वरो बली ॥ SoKss_7,4.5 // तं रिपुं प्रति सामर्षः स मित्त्रबलगर्वितः । चकार विक्रमादित्यः प्रतिज्ञां रभसादिमाम् ॥ SoKss_7,4.6 // तथा मया विजेतव्यो राजा नरपतिर्यथा । स बन्दिमागधैर्द्वारि सेवको मे निवेद्यते ॥ SoKss_7,4.7 // एवं कृतप्रतिज्ञस्ते मित्त्रे हयगजाधिपौ । समानीय समं ताभ्यां हस्त्यश्वक्षोभितक्षितिः ॥ SoKss_7,4.8 // अभियोक्तुं नरपतिं नरसिंहं प्रसह्य तम् । स ययौ विक्रमादित्यो राजाखिलबलान्वितः ॥ SoKss_7,4.9 // प्राप्ते तस्मिन् प्रतिष्ठाननिकटं सो ऽप्य् अवेत्य तत् । नरसिंहो नरपतिः संनह्याग्रे ऽस्य निर्ययौ ॥ SoKss_7,4.10 // ततस् तयोरभूद् युद्धं राज्ञोर्जनितविस्मयम् । गजाश्वेन समं यत्र युध्यन्ते स्म पदातयः ॥ SoKss_7,4.11 // क्रमाच् च नरसिंहस्य कोटिसंख्यपदातिभिः । भग्नं तद्विक्रमादित्यबलं नरपतेर्बलैः ॥ SoKss_7,4.12 // भग्नश् च विक्रमादित्यः पुरं पाटलिपुत्रकम् । ययौ पलाय्य तन्मित्रे स्वं स्वं देशं च जग्मतुः ॥ SoKss_7,4.13 // नरसिंहो नरपतिर्जितशत्रुर्निजं पुरम् । प्रविवेश प्रतिष्ठानं बन्दिभिः स्तुतविक्रमः ॥ SoKss_7,4.14 // ततः स विक्रमादित्यो ऽसिद्धकार्यो व्यचिन्तयत् । शस्त्रैरजेयं शत्रुं तं जयामि प्रज्ञया वरम् ॥ SoKss_7,4.15 // कामं केचिद्विगर्हन्तां मा प्रतिज्ञान्यथा तु भूत् । इति संचिन्त्य निक्षिप्य राज्यं योग्येषु मन्त्रिषु ॥ SoKss_7,4.16 // निर्गत्य नगराद्गुप्तं मुख्येनैकेन मन्त्रिणा । सह बुद्धिवराख्येण राजपुत्रवरैस्तथा ॥ SoKss_7,4.17 // पञ्चभिः कुलजैः शूरैः स कार्पटिकवेषभृत् । भूत्वा पुरं निजरिपोः प्रतिष्ठानं जगाम तत् ॥ SoKss_7,4.18 // तत्र वारविलासिन्या नरेन्द्रसदनोपमम् । ययौ मदनमालेति ख्याताया वरमन्दिरम् ॥ SoKss_7,4.19 // कृताह्वानम् इव प्रांशुप्राकारशिखरोच्छ्रितैः । ध्वजांशुकैर्मृदुमरुद्विक्षिप्ताक्षिप्तपल्लवैः ॥ SoKss_7,4.20 // प्रधाने पूर्वदिग्द्वारे विविधायुधशालिनाम् । गुप्तं सहस्रविंशत्या पदातीनां दिवानिशम् ॥ SoKss_7,4.21 // अन्यासु दिक्षु तिसृषु द्वारि द्वारि मदोद्धतैः । दशभिर्दशभिः शूरसहस्रैरभिरक्षितम् ॥ SoKss_7,4.22 // आवेदितः प्रतीहारैस्तथाभूतः प्रविश्य च । क्वचित्प्रविततानेकवराश्वश्रेणिशोभितम् ॥ SoKss_7,4.23 // क्वचिदाबद्धमातङ्गघटासंघट्टसंचरम् । क्वचिदायुधसंदर्भगम्भीराकारगुम्भितम् ॥ SoKss_7,4.24 // क्वचिद्रत्नप्रभाभास्वद्बहुकोषगृहोज्ज्वलम् । क्वचित्सेवकसंघातसंतताबद्धमण्डलम् ॥ SoKss_7,4.25 // क्वचिदुच्चैः पठद्बन्दिवृन्दकोलाहलाकुलम् । क्वचिन्निबद्धसंगीतमृदङ्गध्वनिनादितम् ॥ SoKss_7,4.26 // सप्तकक्ष्याविभक्तं तत्स पश्यन्सपरिच्छदः । प्रापन्मदनमालाया वासप्रासादमुन्नतम् ॥ SoKss_7,4.27 // सा तं कक्ष्यासु साकूतनिर्वर्णितहयादिकम् । श्रुत्वा परिजनान्मत्वा प्रच्छन्नं कंचिदुत्तमम् ॥ SoKss_7,4.28 // प्रत्युद्गम्य प्रणम्याथ sÃbhilëaæ सकौतुकम् । राजोचिते प्रवेश्यान्तरुपावेशयदासने ॥ SoKss_7,4.29 // सो ऽपि तद्रूपलावण्यविनयाहृतचेतनः । ताम् अभ्यनन्ददात्मानम् अप्रकाश्यैव भूपतिः ॥ SoKss_7,4.30 // ततो मदनमाला सा स्नानपुष्पानुलेपनैः । वस्त्रैराभरणैर्भूपं महार्हइस्तममानयत् ॥ SoKss_7,4.31 // दत्त्वा दिवसवृत्तिं च तेषां तदनुयायिनाम् । आहारैस्तं ससचिवं नानारूपैरुपाचरत् ॥ SoKss_7,4.32 // निनाय च समं तेन दिनं पानादिलीलया । आत्मानं चार्पयत्तस्मै सा दर्शनवशीकृता ॥ SoKss_7,4.33 // तथैवाराध्यमानो ऽथ च्छन्नो ऽप्य् अहरहस्तया । स तस्थौ विक्रमादित्यश्चक्रवर्त्युचितैः क्रमैः ॥ SoKss_7,4.34 // याचकेभ्यो ददौ नित्यं वित्तं यावच् च यच् च सः । दृष्टा मदनमाला सा तत्तस्मै स्वमुपानयत् ॥ SoKss_7,4.35 // तेनोपभुज्यमानं च सा शरीरं धनं तथा । मेने कृतार्थम् अन्यस्मिन् पुंस्यर्थे च पराङ्मुखी ॥ SoKss_7,4.36 // तत्प्रेम्णा ह्य् अपि तत्रत्यम् अनुरक्तं नराधिपम् । आयान्तं नरसिंहं तं वारयाम् आस युक्तिभिः ॥ SoKss_7,4.37 // एवं तया सेव्यमानः कदाचिन्मन्त्रिणं रहः । राजा सहचरं सो ऽत्र तं बुद्धिवरमभ्यधात् ॥ SoKss_7,4.38 // अर्थार्थिनी न कामे ऽपि वेश्या रज्यति तं विना । तासां लोभो हि विधिना दत्तो निर्माय याचकान् ॥ SoKss_7,4.39 // इयं मदनमाला तु भुज्यमाने धने मया । न विरज्यत्यतिस्नेहन्मयि प्रत्युत तुष्यति ॥ SoKss_7,4.40 // तदस्याः संप्रति कथं करोमि प्रत्युपक्रियाम् । येन कामं प्रतिज्ञापि क्रमेण मम सेत्स्यति ॥ SoKss_7,4.41 // तच् छ्रुत्वा तं ब्रवीति स्म मन्त्री बुद्धिवरो नृपम् । यद्येवं तदनर्घाणि यानि रत्नान्युपाहरत् ॥ SoKss_7,4.42 // प्रपञ्चबुद्धिर् भिक्षुस् ते तेभ्यो ऽस्यै देहि कानिचित् । इत्य् उक्तो मन्त्रिणा तेन राजा तं pratyabhëata ॥ SoKss_7,4.43 // दत्तैः समग्रैर् अपि तैर् नास्यः किंचित् कृतं भवेत् । एतद्वृत्तान्तसंश्लिष्टा किं त्वस्यान्यत्र निष्कृतिः ॥ SoKss_7,4.44 // तच् छ्रुत्वा सो ऽब्रवीन् मन्त्री देव किं तेन भिक्षुणा । त्वत्सेवा सा कृतेत्येष तद्वृत्तान्तस् त्वयोच्यताम् ॥ SoKss_7,4.45 // इत्य् उक्तो मन्त्रिणा तेन राजा बुद्धिवरेण सः । जगाद शृणु तत्रैतां तत्कथां वर्णयामि ते ॥ SoKss_7,4.46 // पूर्वं पाटलिपुत्रे मे प्रविश्यास्थानमन्वहम् । भिक्षुः प्रपञ्चबुद्ध्याख्यः समुद्गकमुपानयत् ॥ SoKss_7,4.47 // अहं तथैव सततं वर्षमात्रं समर्पयन् । भाण्डागारिकहस्ते तदनुद्घाटितम् एव सत् ॥ SoKss_7,4.48 // एकदा भिक्षुणा तेन ढौकितं तत्समुद्गकम् । दैवात्पाणेर्मम पतद्द्विधाभूतम् अभूद् भुवि ॥ SoKss_7,4.49 // निरगाच् च महारत्नं तस्मादनलभासुरम् । प्राङ्मयेवापरिज्ञातं हृदयं तेन दर्शितम् ॥ SoKss_7,4.50 // तद् दृष्ट्वादाय चान्यानि तान्यानाय्य विभज्य च । समुद्गकानि सर्वेभ्यो रत्नान्यहमवाप्तवान् ॥ SoKss_7,4.51 // ततः प्रपञ्चबुद्धिं तमप्राक्षं विस्मयादहम् । किमहो सेवसे रत्नैर् एवं मामीदृशैरिति ॥ SoKss_7,4.52 // अथात्र विजनं कृत्वा स भिक्षुर्मामवोचत । अस्यां कृष्णचतुर्दश्यामागामिन्यां निशागमे ॥ SoKss_7,4.53 // श्मशाने साधनीया मे विद्या काचित्ततो बहिः । तत्र साहायके वीर त्वदागमनमर्थये ॥ SoKss_7,4.54 // वीरसाहाय्यनिर्विघ्नाः सुखलभ्या हि सिद्धयः । इत्य् उक्तो भिक्षुणा तेन तदहं प्रतिपन्नवान् ॥ SoKss_7,4.55 // अथ हृष्टे गते तस्मिन् दिनैः कृष्णचतुर्दशी । आगात् सा श्रमणस्यास्य तस्यास्मार्षमहं वचः ॥ SoKss_7,4.56 // ततः कृताह्निको भूत्वा प्रदोषं प्रतिपालयन् । कृतसंध्याविधिर्दैवात्क्षिप्रं निद्रामगामहम् ॥ SoKss_7,4.57 // तत्क्षणं garu¬ÃrƬho भगवान् भक्तवत्सलः । हरिः पद्माङ्कितोत्सङ्गः स्वप्ने माम् एवम् आदिशत् ॥ SoKss_7,4.58 // प्रपञ्चबुद्धिरन्वर्थनामायं मण्डलार्चने । पुत्र श्मशाने नीत्वा त्वामुपहारीकरिष्यति ॥ SoKss_7,4.59 // अतो वक्ष्यति यत्स त्वां जिघांसुर्मा स्म तत्कृथाः । त्वं पूर्वं कुरु शिक्षित्वा करिष्यामीति तं वदेः ॥ SoKss_7,4.60 // ततस् तथा तं कुर्वाणं तच्छिद्रेणैव तत्क्षणम् । हन्यास् त्वं तदभिप्रेता सिद्धिस् तव भविष्यति ॥ SoKss_7,4.61 // इत्य् उक्त्वान्तर्हिते विष्णौ प्रबुद्धो ऽहमचिन्तयम् । हरेरनुग्रहाज्ज्ञातो वध्यो मायी मयाद्य सः ॥ SoKss_7,4.62 // एवं विचिन्त्य यामिन्याः प्रथमे प्रहरे गते । कृपाणपाणिर् एकाकी तच्छ्मशानम् अगाम् अहम् ॥ SoKss_7,4.63 // तत्र दृष्ट्वा तम् अभ्यागां भिक्षुमर्चितमण्डलम् । सो ऽपि वीक्ष्याभ्यनन्दन्माम् अब्रवीच् च तदा शठः ॥ SoKss_7,4.64 // मीलिताक्षः प्रसार्याङ्गं पत भूमाववाङ्मुखः । राजन्नेवं भवेत्सिद्धिर्द्वयोरप्यावयोरिति ॥ SoKss_7,4.65 // ततो हं प्रत्यवोचं तं त्वम् एवं प्रथमं कुरु । मह्यं दर्शय शिक्षित्वा विधास्यामि तथैव तत् ॥ SoKss_7,4.66 // तच् छ्रुत्वा श्रमणो mƬhastathà भुवि स चापपत् । छिन्नं तस्य च निस्त्रिंशप्रहारेण मया शिरः ॥ SoKss_7,4.67 // अथान्तरिक्षादुदभूद् भारती साहु भूपते । त्वया हि भिक्षुः पापो ऽयमुपहारीकृतो ऽद्य यत् ॥ SoKss_7,4.68 // यास्य साध्या भवेत्सा ते सिद्धाद्य गगने गतिः । अहं धैर्येण तुष्टस्ते कामचारी धनाधिपः ॥ SoKss_7,4.69 // तदस्मत्तो वृणीष्वान्यं वरं yamabhivächasi । इत्य् उक्त्वा प्रकटीभूतं प्रणम्याहं तम् अब्रवम् ॥ SoKss_7,4.70 // यदा त्वामर्थयिष्ये ऽहमुपयुक्तं तदा वरम् । संस्मृतोपस्थितो भूत्वा भगवन्मे प्रदास्यसि ॥ SoKss_7,4.71 // एवम् अस्त्विति मामुक्त्वा तिरो ऽभूत्स धनाधिपः । लब्धसिद्धिश् च रभसात्स्वमन्दिरमगामहम् ॥ SoKss_7,4.72 // इत्य् उक्तस्ते स्ववृत्तान्तस्तत्कुबेरवरेण मे । कार्या मदनमालायास्तेनास्याः प्रत्युपक्रिया ॥ SoKss_7,4.73 // तद्बुद्धिवर गच्छ त्वं तावत्पाटलिपुत्रकम् । वेषच्छन्नं समादाय राजपुत्रपरिच्छदम् ॥ SoKss_7,4.74 // अहं च कृत्वा प्रत्यग्रा प्रियायाः प्रत्युपक्रियाम् । पुनरागमनायेह तत्रैवैष्यामि संप्रति ॥ SoKss_7,4.75 // एवम् उक्त्वा स सचिवं विक्रमादित्यभूपतिः । दिनकृत्यं स कृत्वा तं व्यसृजत्सपरिच्छदम् ॥ SoKss_7,4.76 // तथेति च गते तस्मिंस्तां निनाय निशां नृपः । भाविविश्लेषसोत्कण्ठः समं मदनमालया ॥ SoKss_7,4.77 // सापि दूरीभवन्तं तं शंसतेवान्तरात्मना । आलिङ्गती मुहुः सोत्का नास्यां निद्रामगान्निशि ॥ SoKss_7,4.78 // ततः प्रातः स राजा तु विहितावश्यकक्रियः । नित्यदेवार्चनागारं विवेशैको जपच्छलात् ॥ SoKss_7,4.79 // तत्र वैश्रवणं देवं संस्मृतोपस्थितं च सः । वरं प्राक्प्रतिपन्नं तं प्रणम्य् ऐवमयाचत ॥ SoKss_7,4.80 // प्रयच्छ देव तेनाद्य वरेणाङ्गीकृतेन मे । सौवर्णान् पञ्च महतः पुरुषांस् तान् इहाक्षयान् ॥ SoKss_7,4.81 // येषामिष्टोपभोगाय च्छिद्यमानान्यनारतम् । तादृशान्येव जायन्ते तान्यङ्गानि पुनः पुनः ॥ SoKss_7,4.82 // एवं भवन्तु तद्रूपाः पुरुषास्ते यथेच्छसि । इत्य् उक्त्वा स धनाध्यक्षो जगामादर्शनं क्षणात् ॥ SoKss_7,4.83 // राजापि तत्क्षणं सो ऽत्र देवगारे ददर्श तान् । स्थितान् अकस्मात् सौवर्णान्महतः पञ्च पूरुषान् ॥ SoKss_7,4.84 // ततः प्रविष्टो निरगात् स्वां प्रतिज्ञामविस्मरन् । द्यामुपत्य ययौ तावत्पुरं पाटलिपुत्रकम् ॥ SoKss_7,4.85 // तत्राभिनन्दितो ऽमात्यैः पौरैरन्तःपुरैश् च सः । तस्थौ कार्याणि कुर्वाणः प्रतिष्ठानस्थया धिया ॥ SoKss_7,4.86 // तावच् चात्र प्रतिष्ठाने प्राविशत्तस्य सा प्रिया । चिरप्रविष्टं तं कान्तं वीक्षितुं देवसद्म तत् ॥ SoKss_7,4.87 // प्रविष्टा तत्र नाद्राक्षीत् प्रियं तं नृपतिं क्वचित् । अद्राक्षीत् तु महोच्छ्रायान् सौवर्णान् पञ्च पूरुषान् ॥ SoKss_7,4.88 // तान्दृष्ट्वा तमनासाद्य दुःखिता सा व्यचिन्तयत् । नूनं विद्याधरः कोऽपि गन्धर्वो वा स मे प्रियः ॥ SoKss_7,4.89 // यः संविभज्य मामेभिः पुम्भिरुत्पत्य खं गतः । तदेतैर्भारतुल्यैः किं तद्वियुक्ता करोम्य् अहम् ॥ SoKss_7,4.90 // इति संचिन्त्य पृच्छन्ती निजं परिजनं मुहुः । तत्प्रवृत्तिं विनिर्गत्य तत्र बभ्राम सर्वतः ॥ SoKss_7,4.91 // न च लेभे रतिं क्वापि हर्म्योद्यानगृहादिषु । विलपन्ती वियोगार्ता शरीरत्यागसंमुखी ॥ SoKss_7,4.92 // मा विषादं कृथा देवि कोऽपि कामचरो हि सः । देवो यदृच्छया भूयो भव्यां त्वामभ्युपैष्यति ॥ SoKss_7,4.93 // इत्य् आदिभिः प्रदत्तास्थैर् वाक्यैः परिजनेन सा । आश्वासिता कथम् अपि प्रतिज्ञामकरोदिमाम् ॥ SoKss_7,4.94 // षण्मासमध्ये यदि मे न स दास्यति दर्शनम् । दत्तसर्वस्वया वह्नौ प्रवेष्टव्यं ततो मया ॥ SoKss_7,4.95 // इति प्रतिज्ञयात्मानं संस्तभ्याभूत्ततश् च सा । अन्वहं ददती दानं ध्यायन्ती तं स्ववल्लभम् ॥ SoKss_7,4.96 // एकदा स्वर्णपुंसां च तेषाम् एकस्य सा भुजौ । छेदयित्वा द्विजातिभ्यो ददौ दानैकतत्परा ॥ SoKss_7,4.97 // द्वितीये ऽह्नि च साद्राक्षीत्तादृशावेव तस्य तौ । रात्रिमध्ये समुत्पन्नौ भुजौ संजातविस्मया ॥ SoKss_7,4.98 // ततः क्रमेण सान्येषां भुजौ दानार्थमच्छिनत् । उत्पेदिरे च सर्वेषां पुनस्तेषां तथैव ते ॥ SoKss_7,4.99 // अथ तानक्षयान्दृष्ट्वा विप्रेभ्यो वेदसंख्यया । अध्येतृभ्यो ददौ छित्त्वा तद्भुजान्सा शुभान्वहम् ॥ SoKss_7,4.100 // दिनश्चाल्पैर्गतां दिक्षु श्रुत्वा तां ख्यातिमाययौ । तत्र सङ्ग्रामदत्ताख्यो विप्रः पाटलिपुत्रकात् ॥ SoKss_7,4.101 // स दरिद्रश्चतुर्वेदो गुणैर्युक्तस्तदन्तिकम् । प्रतिग्रहार्थी प्राविक्षत्तदा द्वाःस्थनिवेदितः ॥ SoKss_7,4.102 // सा तस्मै वेदसंख्याकान्ददौ सौवर्णपुंभुजान् । अर्चिताय व्रतक्षामैरङ्गैर् विरहपाण्डुरैः ॥ SoKss_7,4.103 // ततः स विप्रो दुःखार्ताच् छ्रुत्वा तत्परिवारितः । तद्वृत्तान्तं महाघोरप्रतिज्ञातमशेषतः ॥ SoKss_7,4.104 // हृष्टो विषण्णश् चारोप्य सौवर्णानुष्ट्रयोर्द्वयोः । भुजानेतान्निवासं स्वं ययौ पाटलिपुत्रकम् ॥ SoKss_7,4.105 // अराजरक्षिते क्षेमं नास्मिन्मे käcane भवेत् । इति तत्र स संचिन्त्य प्रविश्यास्थानवर्तिनम् ॥ SoKss_7,4.106 // नृपतिं विक्रमादित्यं ब्राह्मणः स व्यजिज्ञपत् । इहैवास्मि महाराज वास्तव्यो नगरे द्विजः ॥ SoKss_7,4.107 // सो ऽहं दरिद्रो वित्तार्थी प्रयातो दक्षिणापथम् । प्राप्तः परं प्रतिष्ठानं नरसिंहस्य भूपतेः ॥ SoKss_7,4.108 // तत्र प्रतिग्रहार्थी सन् प्रख्यातयशसो गृहम् । अहं मदनमालाया गणिकाया गतो ऽभवम् ॥ SoKss_7,4.109 // तस्याः सकाशे दिव्यो हि को ऽप्य् उषित्वा चिरं पुमान् । गतः क्वाप्य् अक्षयान् दत्त्वा पुरुषान् पञ्च käcanÃn ॥ SoKss_7,4.110 // ततस् तद्विप्रयोगार्ता जीवितं विषवेदनाम् । देहं निष्फलमायास नाहारं चौरयातनाम् ॥ SoKss_7,4.111 // मन्यमाना गतधृतिः कथंचिदनुजीविभिः । आश्वास्यमाना व्यधित प्रतिज्ञां सा मनस्विनी ॥ SoKss_7,4.112 // यदि षण्मासमध्ये मां न स संभावयिष्यति । तन्मयाग्नौ प्रवेष्टव्यं दौर्भाग्योपहतात्मना ॥ SoKss_7,4.113 // इति बद्धप्रतिज्ञा सा मरणाध्यवसायिनी । ददात्यनुदिनं दानं सुमहत्सुकृतैषिणी ॥ SoKss_7,4.114 // सा च दृष्टा मया देव विशृङ्खलपदस्थितिः । अनहारकृशेनापि शरीरेणातिशोभिता ॥ SoKss_7,4.115 // दानतोयार्द्रितकरा मिलितालिकुलाकुला । दुःस्थिता कामकरिणो मदावस्थेव देहिनी ॥ SoKss_7,4.116 // मन्ये निन्द्यश् च वन्द्यश् च स कामी यो जहाति ताम् । कान्तो येन विना सा चा च त्नुं त्यजति सुन्दरी ॥ SoKss_7,4.117 // तयात्र मह्यं चत्वारः स्वर्णाः पुरुषबाहवः । चतुर्वेदाय विधिवत्प्रदत्ता वेदसंख्यया ॥ SoKss_7,4.118 // तत्सुसत्त्रगृहं कृत्वा स्वधर्मम् इह सेवितुम् । इच्छामि तत्र देवेन साहाय्यं मे विधीयताम् ॥ SoKss_7,4.119 // इति तस्य मुखाच् छ्रुत्वा प्रियावार्तां द्विजस्य सः । सद्यो ऽभूद् विक्रमादित्यस् तदाक्षिप्तमना नृपः ॥ SoKss_7,4.120 // आदिश्य च प्रतीहारं द्विजस्यास्येष्टसिद्धये । विचिन्त्य दृढरागां च तां तृणीकृतजीविताम् ॥ SoKss_7,4.121 // प्रतिज्ञासिद्धिसाहाय्ये सहसोत्कः स्वकामिनीम् । गणयित्वाल्पशेषं च तस्या देहव्ययावधिम् ॥ SoKss_7,4.122 // सत्वरं मन्त्रिनिक्षिप्तराज्यो गत्वा विहायसा । प्रतिष्ठानं स नृपतिः प्रियावेश्म विवेश तत् ॥ SoKss_7,4.123 // तत्र ज्योत्स्नच्छवसनां विबुधार्पितवैभवाम् । कृशाम् अपश्यत् कान्तां तां पर्वणीन्दुकलाम् इव ॥ SoKss_7,4.124 // सापि नेत्रसुधासारमतर्कितमुपस्थितम् । दृष्ट्वा मदनमाला तमुद्भ्रान्तेवाभवत्क्षणम् ॥ SoKss_7,4.125 // आलिङ्गन्ती ततो भूयः पलायनभयाद् इव । कण्ठे भुजलतापाशम् अर्पयाम् आस तस्य सा ॥ SoKss_7,4.126 // किं मामनागसं त्यक्त्वा गतवानसि निष्कृप । इत्य् उवाच च तं bëpaghargharÃk«arayà गिरा ॥ SoKss_7,4.127 // एहि वक्ष्यामि रहसीत्य् उक्त्वा सो ऽभ्यन्तरं रहः । तया सह ययौ राजा परिवाराभिनन्दितः ॥ SoKss_7,4.128 // तत्रात्मानं प्रकाश्यास्यि स्ववृत्तान्तमवर्णयत् । नरसिंहनृपं युक्त्या जेतुमत्रागमद्यथा ॥ SoKss_7,4.129 // यथा प्रपञ्चबुद्धिं च हत्वा खेचरतां ययौ । यथा वरं धनाध्यक्षात्प्राप्य संव्यभजच् च ताम् ॥ SoKss_7,4.130 // यथा च ब्राह्मणाद्वार्तां श्रुत्वा तत्रागतः पुनः । तत्सर्वमा प्रतिज्ञार्थादुक्त्वा भूयो जगाद ताम् ॥ SoKss_7,4.131 // तत्प्रिये नरसिंहो ऽयमजेयो ऽतिबली बलैः । द्वन्द्वयुद्धेन च मया साकमेष नियुध्यते ॥ SoKss_7,4.132 // भूचरं द्युचरो भूत्वा न चैनं हतवानहम् । अधर्मयुद्धेन जयं को हीच्छेत्क्षत्त्रियो भवन् ॥ SoKss_7,4.133 // तन् मे प्रतिज्ञासाध्यं यद्बन्दिभिर्द्वारवर्तिनः । आवेदनं नृपस्यास्य तत्र साहायकं कुरु ॥ SoKss_7,4.134 // एतच् छ्रुत्वैव धन्यास्मीत्य् उक्त्वा राज्ञामुना सह । संमन्त्र्य गणिकाथ स्वानाहूयोवाच बन्दिनः ॥ SoKss_7,4.135 // नरसिंहो यदा राजा गृहमेष्यति मे तदा । द्वारसंनिहितैर्भाव्यं भवद्भिर्दत्तदृष्टिभिः ॥ SoKss_7,4.136 // देव भक्तो ऽनुरक्तश् च नरसिंहनृपस्त्वयि । इति वाच्यं च युष्माभिस् तस्य प्रविशतो मुहुः ॥ SoKss_7,4.137 // कः स्थितो ऽत्रेति यदि च प्रक्ष्यत्युत्प्रेक्ष्य तत्क्षणम् । स्थितो ऽत्र विक्रमादित्य इति वक्तव्य एव सः ॥ SoKss_7,4.138 // इत्य् उक्त्वा तान्विसृज्याथ प्रतीहारीं जगाद सा । नरसिंहो न राजात्र निषेध्यः प्रविशन्निति ॥ SoKss_7,4.139 // एवं कृत्वा पुनः प्राप्तप्राणनाथा यथासुखम् । तस्थौ मदनमाला सा निःसंख्यं ददती वसु ॥ SoKss_7,4.140 // ततः श्रुत्वातिदानं तत्सौवर्णपुरुषोद्भवम् । नरसिंहनृपो हित्वाप्यागाद्द्रष्टुं स तद्गृहम् ॥ SoKss_7,4.141 // प्रतीहारानिषिद्धस्य तस्य प्रविशतो ऽत्र च । आ बहिर्द्वारतस्तारमूचुः सर्वे ऽपि बन्दिनः ॥ SoKss_7,4.142 // नरसिंहो नृपो देव प्रणतो भक्तिमानिति । तच् च शृण्वन्स मामर्षः सशङ्कश्चाभवन्नृपः ॥ SoKss_7,4.143 // पृष्ट्वा च कः स्थितो ऽत्रेति बुद्ध्वा तत्र स्थितं च तम् । राजानस्ं विक्रमादित्यं क्षणम् एवम् अचिन्तयत् ॥ SoKss_7,4.144 // तदिदं प्राक्प्रतिज्ञातं द्वारि मद्विनिवेदनम् । nirvyƬhamamunà राज्ञा प्रसह्यान्तः प्रविश्य मे ॥ SoKss_7,4.145 // अहो राजायमोजस्वी येनाद्य् ऐवमहं जितः । न च वध्यो बलेनासावेकाकी मे गृहागतः ॥ SoKss_7,4.146 // तत्तावत्प्रविशामीति नरसिंहो विचिन्त्य सः । विवेशाभ्यन्तरं राजा बन्दिवृन्दनिवेदितः ॥ SoKss_7,4.147 // प्रविष्टं तं च दृष्ट्वैव सस्मितं सस्मिताननः । उत्थाय विक्रमादित्यः कण्ठे जग्राह भूपतिम् ॥ SoKss_7,4.148 // अथोपविष्टौ तौ द्वावप्यन्योन्यकुशलं नृपौ । तस्यां मदनमालायां पार्श्वस्थायामपृच्छताम् ॥ SoKss_7,4.149 // कथाक्रमाच् च पप्रच्छ विक्रमादित्यम् अत्र सः । नरसिंहः कुतो ऽत्रेमे सुवर्णपुरुषा इति ॥ SoKss_7,4.150 // ततो ऽत्र विक्रमादित्यो निहतश्रमणाधमम् । साधिताकाशगमनं वित्तेश्वरवरेण च ॥ SoKss_7,4.151 // संप्राप्ताक्षयसौवर्णमहापुरुषपञ्चकम् । कृत्स्नं कथितवानस्मै स्ववृत्तान्तं तमद्भुतम् ॥ SoKss_7,4.152 // नरसिंहो ऽथ मत्वा तं महाशक्तिं नभश्चरम् । अपापबुद्धिं वृतवान्मित्रवाय नृपो नृपम् ॥ SoKss_7,4.153 // प्रतिपन्नसुहृत्त्वं च कृताचारविधिं तदा । राजधानीं निजां नीत्वा स्वोपचारैरुपाचरत् ॥ SoKss_7,4.154 // संमान्य प्रहितस् तेन राज्ञा च स नृपः पुनः । गृहं मदनमालाया विक्रमादित्य आययौ ॥ SoKss_7,4.155 // अथ स निजौजः प्रतिमासंपादितदुस्तरप्रतिज्ञार्थः । गन्तुं चकार चेतो निजनगरं विक्रमादित्यः ॥ SoKss_7,4.156 // तेन समं सा जिगमिषुर् असहा विरहस्य मदनमालापि । त्यक्ष्यन्ती तं देशं ब्राह्मणसादकृतवसतिं स्वाम् ॥ SoKss_7,4.157 // ततस् तया साकमनन्यचित्तया तदीयहस्त्यश्वपदात्यनुद्रुतः । स विक्रमादित्यनरेन्द्रचन्द्रमा निजं पुरं पाटलिपुत्रकं ययौ ॥ SoKss_7,4.158 // तत्र तेन सह बद्धसौहृदस् तस्थिवान्स नरसिंहभूभृता । अन्वितो मदनमालया तया प्रेममुक्तनिजदेशया सुखम् ॥ SoKss_7,4.159 // इति देव भवत्युदारसत्त्वो दृढरक्तश् च विलासिनीजनो ऽपि । अवरोधसमो महीपतीनां किमुतान्यः कुलजः पुरंध्रिलोकः ॥ SoKss_7,4.160 // इत्थं निशम्य मरुभूतिमुखादुदाराम् एतां कथां स नरवाहनदत्तभूपः । विद्याधरोत्तमकुलप्रभवा च सास्य रत्नप्रभा नववधुर्व्यधित प्रमोदम् ॥ SoKss_7,4.161 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके चतुर्थस् तरङ्गः । पञ्चमस् तरङ्गः । एवं कथितवत्यत्र मरुभूतौ चमूपतिः । नरवाहनदत्तस्य पुरो हरिशिखो ऽब्रवीत् ॥ SoKss_7,5.1 // सत्यम् एव न सुस्त्रीणां भर्तुरन्यत्परायणम् । तथा च श्रूयतामेषाप्यत्र चित्रतरा कथा ॥ SoKss_7,5.2 // वर्धमानपुरं नाम यदस्ति नगरं भुवि । तत्र वीरभुजाख्यो ऽभूद् राजा धर्मभृतां वरः ॥ SoKss_7,5.3 // अन्तःपुरशते तस्य विद्यमाने ऽप्य् अभूत्प्रभोः । एका गुणवरा नाम राज्ञी प्राणाधिकप्रिया ॥ SoKss_7,5.4 // पत्नीशतस्य मध्ये च न तावद्द् ऐवयोगतः । एकस्याम् अपि कस्यांचित् पुत्रस् तस्योदपद्यत ॥ SoKss_7,5.5 // तेन वैद्यं स पप्रच्छ श्रुतवर्धनसंज्ञकम् । कच्चिदस्त्यौषधं तादृग्येन स्यात्पुत्रसंभवः ॥ SoKss_7,5.6 // तच् छ्रुत्वा सो ऽब्रवीद्वैद्यो देवैतत्साधयाम्य् अहम् । वन्यच्छगलकः किं तु देवेनानाय्यतां मम ॥ SoKss_7,5.7 // इत्य् आकर्ण्य भिषग्वाक्यं प्रतीहारं स भूपतिः । आदिश्यानाययाम् आस तस्य च्छगलकं वनात् ॥ SoKss_7,5.8 // तं छागं राजसूदेभ्यः समर्प्य स भिषक्ततः । तन्मांसैः साधयाम् आस राज्ञर्थं रसकोत्तमम् ॥ SoKss_7,5.9 // आदिश्यैकत्र राज्ञीनां मेलकं देवम् अर्चितुम् । गते राज्ञि मिलन्ति स्म देव्य एकत्र तत्र ताः ॥ SoKss_7,5.10 // एका तु मिलिता नासीद्राज्ञो गुणवरात्र सा । राज्ञो देवार्चनस्थस्य तत्कालं निकटे स्थिता ॥ SoKss_7,5.11 // मिलिताभ्यश् च ताभ्यस्तत्पानार्थं चूर्णमिश्रितम् । अविभाव्य् ऐव रसकं निःशेषं स ददौ भिषक् ॥ SoKss_7,5.12 // क्षणात्कृतार्चनः सो ऽत्र राजागत्य प्रियायुतः । वीक्ष्याशेषोपयुक्तं तद्द्रव्यं वैद्यं तम् अभ्यधात् ॥ SoKss_7,5.13 // अहो न स्थापितं किंचित्त्वया गुणवराकृते । यत्प्रधानो ऽयमारम्भस्तदेव तव विस्मृतम् ॥ SoKss_7,5.14 // इत्य् उक्त्वा स विलक्षं तं वैद्यं सूदान्नृपो ऽब्रवीत् । किं तस्य च्छगलस्यास्ति मांसशेषो ऽत्र कश्चन ॥ SoKss_7,5.15 // शृङ्गे परे स्त इत्य् उक्ते सूदैर् वैद्यो ऽथ सो ऽब्रवीत् । साधु तर्ह्युत्तमं हि स्याद्रसकं शृङ्गगर्भजम् ॥ SoKss_7,5.16 // इत्य् उक्त्वा कारयित्वैव तत् ततः शृङ्गमांसतः । तस्यै गुणवरायै स चूर्णमिश्रं भिषग्ददौ ॥ SoKss_7,5.17 // ततस् तस्याथ नवतिर्देव्यो राज्ञो नवाधिकाः । आसन्सगर्भाः काले च सर्वाः सुषुविरे सुतान् ॥ SoKss_7,5.18 // अर्वागुपात्तगर्भा च सा सर्वोत्तमलक्षणम् । प्रासूत स्म महादेवी पश्चाद्गुणवरा सुतम् ॥ SoKss_7,5.19 // शृङ्गमांसरसोत्पन्नं नाम्ना ӭङ्गभुजं च तम् । पीता वीरभुजश्चक्रे राजा कृतमहोत्सवः ॥ SoKss_7,5.20 // वर्धमानः सहान्यैस्तैर्भ्रातृभिर्वयसा परम् । कनिष्ठः सो ऽभवत्तेषां गुणैर्ज्येष्ठतमस्त्वभूत् ॥ SoKss_7,5.21 // क्रमात्स राजपुत्रश् च रूपे कामसमो ऽभवत् । धनुर्वेदे ऽर्जुनसमो भीमसेनसमो बले ॥ SoKss_7,5.22 // ततः सपुत्रां सुतरां दृष्ट्वा वीरभुजस्य ताम् । प्रियां गुणवरां राज्ञो देव्यो ऽन्या मत्सरं ययुः ॥ SoKss_7,5.23 // अथ तास्वयशोलेखा नाम राज्ञी दुराशया । संमन्त्र्य ताभिरन्याभिः सह कृत्वा च संविदम् ॥ SoKss_7,5.24 // समस्ताभिः सपत्नीभिस्तं राजानं गृहागतम् । मृषाधृतमुखग्लानिः पृच्छन्तं कृच्छ्रतो ऽब्रवीत् ॥ SoKss_7,5.25 // आर्यपुत्र कथं नाम सहसे गृहदूषणम् । परस्य रक्षितावद्यं न रक्षस्यात्मनः कथम् ॥ SoKss_7,5.26 // यः सुरक्षितनामायमन्तःपुरपतिर्युवा । तत्सक्ता हि त्वदीयैष राज्ञी गुणवरा किल ॥ SoKss_7,5.27 // तदन्यस्य न लाभो ऽस्ति सौविदल्लाभिरक्षिते । अन्तःपुरे ऽत्र पुंसो यदतो ऽसौ तेन संगता ॥ SoKss_7,5.28 // सर्वत्रान्तःपुरे चैतत्प्रसिद्धम् इह गीयते । इत्य् उक्तः स तया राजा दध्यौ च विममर्श च ॥ SoKss_7,5.29 // गत्वा चैकैकशो राज्ञीरन्याः पप्रच्छ ताः क्रमात् । ताश् च तस्मै तथैवोचुः सर्वा रचितकैतवाः ॥ SoKss_7,5.30 // ततः स मतिमान्राजा जितक्रोधो व्यचिन्तयत् । तयोः संभाव्यते नैतत्प्रवादश्चायमीदृशः ॥ SoKss_7,5.31 // तदानिश्चित्य कार्यो मे प्रतिभेदो न कस्यचित् । युक्त्या तु परिहार्यौ तौ संप्रत्यन्तमवेक्षितुम् ॥ SoKss_7,5.32 // इति निश्चित्य सो ऽन्येद्युर् आस्थाने ऽन्तः पुराधिपम् । सुरक्षितं तम् आहूय कृतकोपः समभ्यधात् ॥ SoKss_7,5.33 // ब्राह्महत्या त्वया पाप कृतेत्यवगतं मया । तत्त्वामकृतसत्तीर्थयात्रं न द्रष्टुमुत्सहे ॥ SoKss_7,5.34 // तच् छ्रुत्वा तं समुद्भ्रान्तं ब्रह्महत्या कुतो मया । कृता देवेति जल्पन्तं स राजा पुनरब्रवीत् ॥ SoKss_7,5.35 // मा स्म धार्ष्ट्यं कृथा गच्छ काश्मीरान् पापनाशनान् । यत्र तद्विजयक्षेत्रं नन्दिक्षेत्रं च पावनम् ॥ SoKss_7,5.36 // वाराहं यत्र च क्षेत्रं ये पूताश्चक्रपाणिना । धत्ते नाम वितस्तेति वहन्ती यत्र जाह्नवी ॥ SoKss_7,5.37 // यत्र तन्मडवक्षेत्रं यत्र चोत्तरमानसम् । तत्तीर्थयात्रापूतो मां पुनर् द्रक्ष्यसि नान्यथा ॥ SoKss_7,5.38 // एवम् उक्त्वा तमवशं विससर्ज सुरक्षितम् । स युक्त्या तीर्थयात्रायां दूरं वीरभुजो नृपः ॥ SoKss_7,5.39 // ततो गुणवरादेव्याः पूर्वं तस्या जगाम सः । सस्नेहश् च सकोपश् च सविमर्शश् च भूपतिः ॥ SoKss_7,5.40 // तत्र सा खिन्नमनसं तं दृष्ट्वापृच्छदाकुला । आर्यपुत्र किमद्य् ऐवमकस्मद्दुर्मनायसे ॥ SoKss_7,5.41 // तच् छ्रुत्वा स महीभृत्ताम् एवं कृतकमभ्यधात् । अद्यागत्य महाज्ञानी देवी मां को ऽप्य् abhëata ॥ SoKss_7,5.42 // राजन् गुणवरा देवी कालं कंचन भूगृहे । स्थापनीया त्वया भाव्यं स्वयं च ब्रह्मचारिणा ॥ SoKss_7,5.43 // राज्यभ्रंशो ऽन्यथा ते स्यान्मृत्युस् तस्याश् च निश्चितम् । इत्य् उक्त्वा स गतो ज्ञानी विषादो ऽयं ततो मम ॥ SoKss_7,5.44 // एवं तेनोदिते राज्ञा राज्ञी गुणवरा तु सा । भयानुरागविभ्रान्ता तं जगाद पतिव्रत ॥ SoKss_7,5.45 // तर्ह्य् आर्यपुत्र नाद्यैव किं मां क्षिपसि भूगृहे । धन्या ह्य् अस्मि यदि प्राणैर् अपि स्यान् मे हितं तव ॥ SoKss_7,5.46 // मम वा मृत्युरस्त्वेव तव मा भूद् अनिर्वृतिः । इहामुत्र च नारीणां परमा हि गतिः पतिः ॥ SoKss_7,5.47 // इति तस्या वचः श्रुत्वा साश्रुः सो ऽचिन्तयत्प्रभुः । शङ्के न पापमेतस्यां न च तस्मिन् सुरक्षिते ॥ SoKss_7,5.48 // स ह्य् अम्लानमुखच्छायो निराशङ्को मयेक्षितः । कष्टं तथापि जिज्ञासे प्रवादस्यास्य निश्चयम् ॥ SoKss_7,5.49 // इत्य् आलोच्य स तां राजा राज्ञीमाह स्म दुःखितः । तदिहैव वरं देहि भूगृहं क्रियतामिति ॥ SoKss_7,5.50 // तथेति च तया प्रोक्तस् तत्रैवान्तःपुरे सुगम् । विधाय भूगृहं राजा देवीं तां निदधे ऽथ सः ॥ SoKss_7,5.51 // पुत्रं शृङ्गभुजं तस्या विषण्णं पृष्तकारणम् । आश्वासयत् तद् एवोक्त्वा राज्ञीं तां स यद् उक्तवान् ॥ SoKss_7,5.52 // सापि राज्ञो हितमिति स्वर्गं मेने धरागृहम् । स्वसुखं नास्ति साध्वीनां तासां भर्तृसुखं सुखम् ॥ SoKss_7,5.53 // एवं कृते ऽयशोलेखा तस्य राज्ञ्यपराथ सा । निर्वासभुजनामानं स्वैरं स्वसुतम् अभ्यधात् ॥ SoKss_7,5.54 // राज्ञास्मद्विधुरा तावत्खाते गुणवरार्पिता । एतत्पुत्रश् च देशाच्चेदितो गच्छेत्सुखं भवेत् ॥ SoKss_7,5.55 // तत् स शृङ्गभुजो देशान् निर्वास्येताचिराद् यथा । तां पुत्र चिन्तयेर् युक्तिं त्वम् अन्यैर् भ्रातृभिः सह ॥ SoKss_7,5.56 // इति मात्रोदितः सो ऽन्यान् भ्रातॄन् उक्त्वा समत्सरः । आस्ते स्म निर्वासभुजस् तत्रोपायं विचिन्तयन् ॥ SoKss_7,5.57 // एकदा ते महास्त्राणि प्रयुञ्जानां नृपात्मजाः । प्रासादाग्रे महाकायं सर्वे ऽपि ददृशुर्बकम् ॥ SoKss_7,5.58 // विकृतं पक्षिणं तं च पश्यतस्तान्सविस्मयान् । ज्ञानी क्षपणकः कोऽपि पथा तेनागतो ऽब्रवीत् ॥ SoKss_7,5.59 // राजपुत्रा बको नायं रूपेणानेन राक्षसः । भ्रमत्यग्निशिखाख्यो ऽयं नगराणि विनाशयन् ॥ SoKss_7,5.60 // तद्विध्यतैनं काण्डेन यावद्गच्छत्वितो हतः । एतत्क्षपणकाच् छ्रुत्वा नवतिस्ते नवाधिकाः ॥ SoKss_7,5.61 // काण्डानि चिक्षिपुर् ज्येष्ठा नैको ऽप्य् आहतवान् बकम् । ततो नग्नक्षपणकः पुनस् तान् अब्रवीच् च सः ॥ SoKss_7,5.62 // अयं कनीयान् युष्माकं भ्राता ӭङ्गभुजो बकम् । शक्नोति हन्तुमेतं तद्गृह्णात्वेष क्षमं धनुः ॥ SoKss_7,5.63 // तच् छ्रुत्वैव स्मरन्मातुस्तल्लब्धावसरं वचः । स निर्वासभुजो जाल्मस्तत्क्षणं समचिन्तयत् ॥ SoKss_7,5.64 // सो ऽयं शृङ्गभुजस्यास्य स्यादुपायः प्रवासने । तद् अर्पयामस् तातस्य संबन्ध्यस्मै धनुःशरम् ॥ SoKss_7,5.65 // सौवर्णं तच्छरं हृत्वा विद्धो यास्यति चेद्बकः । पश्चादेषो ऽपि गन्तास्य मार्गस्त्वस्मासु तं शरम् ॥ SoKss_7,5.66 // यदा च लप्स्यते नैतं चिन्वन्रक्षोबकं तदा । स्थास्यतीतस्ततो भ्राम्यन्नैष्यतीह शरं विना ॥ SoKss_7,5.67 // इत्य् आलोच्य ददौ तस्मै पापः शृङ्गभुजाय सः । बकघाताय सशरं पितृसंबन्धि कार्मुकम् ॥ SoKss_7,5.68 // स गृहीत्वा तदाकृष्य तेन स्वर्णशरेण तम् । रत्नपुङ्खेन विव्याध बकं शृङ्गभुजो बली ॥ SoKss_7,5.69 // स विद्धमात्रस् तं कायलग्नमादाय सायकम् । बकः स्रवदसृग्धारः पलाय्य् ऐव ततो ययौ ॥ SoKss_7,5.70 // ततः शृङ्गभुजं वीरं स निर्वासभुजः शठः । तत्संज्ञाप्रेरितास्ते च भ्रातरो ऽन्ये तमब्रुवन् ॥ SoKss_7,5.71 // देहि हेममयं तं नस्तातसंबन्धिनं शरम् । अन्यथाद्य शरीराणि त्यक्ष्यामः पुरतस्तव ॥ SoKss_7,5.72 // तातस् तेन विना ह्य् अस्मानितो इर्वासयिष्यति । न च कर्तुं ग्रहीतुं वा शक्यं तत्प्रतिरूपकम् ॥ SoKss_7,5.73 // तच् छ्रुत्वैव स जिह्मांस्तान्वीरः शृङ्गभुजो ऽब्रवीत् । धीरा भवत मा भूद् वो भयं कार्पण्यमुज्झत ॥ SoKss_7,5.74 // आनेष्यामि शरं गत्वा हत्वा तं राक्षसाधमम् । इत्य् उक्त्वा सशरं चापं निजं शृङ्गभुजो ऽग्रहीत् ॥ SoKss_7,5.75 // ययौ च तां समुद्दिश्य दिशं यां स बको गतः । पतितां तदसृग्धारां भूमावनुसरञ्जवात् ॥ SoKss_7,5.76 // हृष्टेषु तेषु चान्येषु मातृपार्श्वं गतेष्व् अथ । गच्छन्स क्रमशः प्राप दूरां शृङ्गभुजो ऽतवीम् ॥ SoKss_7,5.77 // तस्यां ददर्श चिन्वानो वनस्यान्तर्महत्पुरम् । भोगायोपनतं काले फलं पुण्यतरोर् इव ॥ SoKss_7,5.78 // तत्रोद्यानतरोर्मूले स विश्रान्तः क्षणाद् इव । आश्चर्यरूपाम् आयान्तीम् अत्र कन्यामवैक्षत ॥ SoKss_7,5.79 // विरहे जीवितहरां संगमे प्राणदायिनीम् । विचित्रां निर्मितां धारा विषामृतमयीम् इव ॥ SoKss_7,5.80 // शनैरुपगतां तां च चक्षुषा प्रेमवर्षिणा । पश्यन्तीं तद्गतमनाः स पप्रच्छ नृपात्मजः ॥ SoKss_7,5.81 // किंनामधेयं कस्येदं पुरं हरिणलोचने । त्वं च का किं तवेहायमागमः कह्यतामिति ॥ SoKss_7,5.82 // ततः साचीकृतमुखी न्यस्तद्दृष्टिर्महीतले । सा तं जगाद सुदती मधुरस्निग्धया गिरा ॥ SoKss_7,5.83 // इदं धूमपुरं नाम सर्वसंपद्गृहं पुरम् । अस्मिन्वसत्यग्निशिखो नाम राक्षसपुंगवः ॥ SoKss_7,5.84 // तस्य रूपशिखां नाम सदृशीं विद्धि मां सुताम् । इहागताम् असामान्यत्वद्रूपाहृतमानसाम् ॥ SoKss_7,5.85 // त्वं भ्रूहि मे ऽधुना को ऽसि किम् इहाभ्यागतो ऽसि च । एवम् उक्ते तया तस्यै सर्वं शृङ्गभुजं क्षणम् ॥ SoKss_7,5.86 // यो ऽसौ यन्नामधेयश् च यस्य पुत्रो महीपतेः । यया शरनिमित्तेन तद्धूमपुरम् आगतः ॥ SoKss_7,5.87 // ततो विदितवृत्तान्ता सा तं रूपशिखाभ्यधात् । न त्वया सुदृगन्यो ऽस्ति त्रैलोक्ये ऽपि धनुर्धरः ॥ SoKss_7,5.88 // येन तातो ऽप्य् असौ विद्धो बकरूपो महेषुना । स च हेममयो बाणः स्वीकृतः krŬayà मया ॥ SoKss_7,5.89 // तातस्तु निर्व्रणः सद्यो महादंष्ट्रेण मन्त्रिणा । विशल्यकरणीमुख्यमहौषधिविदा कृतः ॥ SoKss_7,5.90 // तद्यामि तातं संबोध्य नयाम्यभ्यन्तरं द्रुतम् । त्वामार्यपुत्र न्यस्तो हि त्वय्यात्मायं मयाधुना ॥ SoKss_7,5.91 // इत्य् उक्त्वा तमवस्थाप्य तत्र शृङ्गभुजं क्षणम् । ययौ रूपशिखा पार्श्वं पितुरग्निशिखस्य सा ॥ SoKss_7,5.92 // तात शृङ्गभुजो नाम राजसूनुरिहागतः । को ऽप्य् अनन्यसमो रूपकुलशीलवयोगुणैः ॥ SoKss_7,5.93 // जाने को ऽप्य् अवतीर्णो ऽत्र देवांशो न स मानुषः । स चेद्भर्ता न मे स्यात्तत्त्यजेयं जीवितं ध्रुवम् ॥ SoKss_7,5.94 // इत्य् उक्तः स तया तत्र पिता तां राक्षसो ऽब्रवीत् । मानुषाः पुत्रि भक्ष्या नस्तथापि यदि ते ग्रहः ॥ SoKss_7,5.95 // तदस्तु राजपुत्रं तम् इहैवानाय्य दर्शय । तच् छ्रुत्वा सा ययौ रूपशिखा ӭङ्गभुजान्तिकम् ॥ SoKss_7,5.96 // उक्त्वा यथा कृतं तच् च तं निनायान्तिकं पितुः । सो ऽपि तं नम्रमादृत्य तत्पिताग्निशिखो ऽब्रवीत् ॥ SoKss_7,5.97 // ददामि राजपुत्रैतां तुभ्यं रूपशिखामहम् । यदि मद्वचनं किंचिन्नातिक्रामसि जातुचित् ॥ SoKss_7,5.98 // इत्य् उक्तवन्तं तं सो ऽपि प्रह्वः शृङ्गभुजो ऽब्रवीत् । bìhamullaÇghayi«yÃmi नैवाज्ञावचनं तव ॥ SoKss_7,5.99 // इति शृङ्गभुजेनोक्तस्तुष्टः सो ऽग्निशिखो ऽभ्यधात् । उत्तिष्ठ तर्हि स्नात्वा त्वमागच्छ स्नानवेश्मनः ॥ SoKss_7,5.100 // तम् एवम् उक्त्वावादीत् तां सुतां रूपशिखां च सः । त्वं गच्छ सर्वा भगिनीरादायागच्छ सत्वरम् ॥ SoKss_7,5.101 // एवम् अग्निशिखेनोक्तौ तेन निर्जग्मतुस् ततः । तथेति तावुभौ शृङ्गभुजो रूपशिखा च सा ॥ SoKss_7,5.102 // ततस् तं सा सुधीः शृङ्गभुजं रूपशिखाभ्यधात् । आर्यपुत्र कुमारीणां स्वसॄणामस्ति मे शतम् ॥ SoKss_7,5.103 // सर्वा वयं सदृश्यश् च तुल्याभरणवाससः । सर्वासां सन्ति कण्ठेषु तुया हारलताश् च नः ॥ SoKss_7,5.104 // तत्तातो मेलयित्वास्मांस् त्वां विमोहयितुं प्रिय । आसां मध्यादभीष्टां वं वृणीस्वेति वदिष्यति ॥ SoKss_7,5.105 // जानाम्य् एतम् अहं तस्य व्याजाभिप्रायम् ईदृशम् । सर्वाः संघटयत्य् अस्मान् किमर्थम् अयम् अन्यथा ॥ SoKss_7,5.106 // तदा मूर्ध्नि करिष्ये च कण्ठाद् धारलताम् अहम् । तदभिज्ञानलब्धायां वनमालां मयि क्षिपेः ॥ SoKss_7,5.107 // भौतप्रायश् च तातो ऽयं बुद्धिर्नास्य विवेकिनी । तथा मय्यपि मार्गो ऽस्य जातिसिद्धः क्व गच्छति ॥ SoKss_7,5.108 // तदेष वञ्चनार्थं ते यद्यत्किंचिद्वदिष्यति । अङ्गीकृत्य त्वया तत्तद्वाच्यं मे वेद्म्य् अहं परम् ॥ SoKss_7,5.109 // इत्य् उक्त्वा भगिनीनां सा पार्श्वं रूपशिखा ययौ । तथेत्य् उक्त्वा च गतवान्स्नातुं शृङ्गभुजो ऽपि सः ॥ SoKss_7,5.110 // अथागात् स्वसृभिः साकं पार्श्व रूपशिखा पितुः । सो ऽपि शृङ्गभुजश्चेटीस्नपितो ऽत्राययौ पुनः ॥ SoKss_7,5.111 // आसां मध्यान्निजेष्टायाः प्रयच्छइतामिति ब्रुवन् । वनमालां ददौ शृङ्गभुजायाग्निशिखो ऽथ सः ॥ SoKss_7,5.112 // सो ऽप्य् आदायैव तां रूपशिखायाः क्षिप्तवान् गले । प्राङ्मूर्धन्यस्तसंकेतहारयष्टेर् नृपात्मजः ॥ SoKss_7,5.113 // ततः सो ऽग्निशिखो रूपशिखां शृङ्गभुजान्विताम् । निजगाद विधास्ये वां प्रातर् उद्वाहमङ्गलम् ॥ SoKss_7,5.114 // इत्य् उक्त्वा तौ च ताश्चान्या विससर्ज सुता गृहम् । क्षणाच् च तं शृङ्गभुजं समाहूय् ऐवम् अब्रवीत् ॥ SoKss_7,5.115 // गच्छेदं दान्तयुगलं समादाय पुराद्बहिः । राशिस्थं भुवि तत्राद्य तिलखारीशतं वप ॥ SoKss_7,5.116 // तच् छ्रुत्वा स तथेत्य् उक्त्वा गत्वा ӭङ्गभुजो ऽब्रवीत् । विग्नो रूपशिखायास्तत्साप्येवं निजगाद तम् ॥ SoKss_7,5.117 // आर्यपुत्र न कार्यस्ते विषादो ऽत्र मनागपि । गच्छ त्वं साधयाम्येतदहं क्षिप्रं स्वमायया ॥ SoKss_7,5.118 // तच् छ्रुत्वा तत्र गत्वा स दृष्ट्वा राजसुतस्तिलान् । राशिस्थान्विह्वलो यावदप्तुं प्रक्रमते कृषन् ॥ SoKss_7,5.119 // तावद् ददर्श भूमिं तां कृष्टम् उप्तांश् च तांस् तिलान् । प्रियामायाबलात् सर्वान् क्रमेणैव सुविस्मितः ॥ SoKss_7,5.120 // गत्वा चाग्निशिखायैतत्कृतं कार्यं न्यवेदयत् । ततः स वञ्चको भूयस्तम् abhëata राक्षसः ॥ SoKss_7,5.121 // न ममोप्तैस्तिलैः कार्यं गच्छ राशीकुरुष्व तान् । तच् छ्रुत्वोपेत्य तद्रूपशिखायै सो ऽब्रवीत्पुनः ॥ SoKss_7,5.122 // सा तं विसृज्य भूमिं तां सृष्ट्वासंख्याः पिपीलिकाः । ताभिः संघटयाम् आस तिलांस्तान्निजमायया ॥ SoKss_7,5.123 // तद् दृष्ट्वैव पुनर्गत्वा तस्मै सो ऽग्निशिखाय तान् । न्यवेदयच्छृङ्गभुजस्तिलान्राशीकृतानपि ॥ SoKss_7,5.124 // ततः सो ऽग्निशिखो मूर्खः शठो भूयो ऽप्य् उवाच तम् । इतो दक्षिणतो गत्वा योजनद्वयमात्रकम् ॥ SoKss_7,5.125 // अस्ति देवकुलं शून्यमरण्ये भद्र शांभवम् । तस्मिन् धूमशिखो नाम भ्राता वसति मे प्रियः ॥ SoKss_7,5.126 // तत्रेदानीं व्रजैवं च वेदेर् देवकुलाग्रतः । भो धूमशिख दूतस् ते सानुगस्य निमन्त्रणे ॥ SoKss_7,5.127 // प्रहितो ऽग्निशिखेनाहं शीघ्रमागम्यतां त्वया । भावी रूपशिखाया हि प्रातः परिणयोत्सवः ॥ SoKss_7,5.128 // एतावद् उक्त्वैवात्र त्वम् इहायाह्यद्य सत्वरम् । प्रातः परिणयस्वैतां सुतां रूपशिखां मम ॥ SoKss_7,5.129 // इत्य् उक्तस् तेन पापेन तथेत्य् उक्त्वा तथैव च । गत्वा रूपशिखायास्तत्सर्वं शृङ्गभुजो ऽब्रवीत् ॥ SoKss_7,5.130 // सा साध्वी मृत्तिकां तोयं कण्टकानग्निम् एव च । दत्त्वा तस्मै वराश्वं च निजम् एवं जगाद तम् ॥ SoKss_7,5.131 // एतमारुह्य तुरगं नत्वा देवकुलं च तत् । द्रुतं धूमशिखस्योक्त्वा तत्तातोक्तं निमन्त्रणम् ॥ SoKss_7,5.132 // आगन्तव्यं त्वया शीघ्रमश्वेनानेन धावता । पृष्ठतो वीक्षितव्यं च मुहुर्वलितकंधरम् ॥ SoKss_7,5.133 // पश्चात्तम् आगतं धूमशिखं द्रक्ष्यसि चेत् ततः । तन्मार्गे मृत्तिकैषा ते प्रक्षेप्तव्यात्मपृष्ठतः ॥ SoKss_7,5.134 // ततो ऽपि पश्चाद् आगच्छेत् स ते धूमशिखो यदि । तथैव पृष्ठतस्त्याज्यं तोयम् एवं त्वयान्तरा ॥ SoKss_7,5.135 // तदप्येष्यति चेत्क्षेप्यास्तद्वदेते ऽस्य कण्टकाः । तथापि चेत्सो ऽनुपतेत्तन्मध्ये ऽग्निमिमं क्षिपेः ॥ SoKss_7,5.136 // एवं कृते हि निर्दैन्यस्त्वम् इहैष्यसि मा च ते । विकल्पो भूद् व्रज द्रक्ष्यस्यद्य विद्याबलं मम ॥ SoKss_7,5.137 // इत्य् उक्तः स तया ӭङ्गभुजो धृतमृदादिकः । तथेति taddhayÃrƬho ऽरण्ये देवकुलं ययौ ॥ SoKss_7,5.138 // तत्र वामस्थगौरीकं दक्षिणस्थविनायकम् । दृष्ट्वा नत्वा च विश्वेशमुक्तैवाग्निशिखोदितम् ॥ SoKss_7,5.139 // निमन्त्रणवचस् तस्य तूर्णं धूमशिखस्य तत् । ततश् चचाल चतुरं प्रधाविततुरंगमः ॥ SoKss_7,5.140 // क्षणाच् च पृष्ठतो यावद्वीक्षते वलिताननः । तावद्धुमशिखं पश्चादागतं तं ददर्श सः ॥ SoKss_7,5.141 // चिक्षेप चाशु मार्गे ऽस्य मृत्तिकां तां स्वपृष्ठतः । क्षिप्तयात्र तया मध्ये सद्यो ऽभुत्पर्वतो महान् ॥ SoKss_7,5.142 // तमुल्लङ्घ्य कथंचित्तम् आगतं वीक्ष्य राक्षसम् । तथैव पृष्ठतस्तोयं तत्स राजसुतो ऽक्षिपत् ॥ SoKss_7,5.143 // तेन तत्रान्तरा जज्ञे वेल्लद्वीचिर्महानदी । ताम् अप्य् उतीर्य कथम् अप्य् आगते ऽस्मिन्निशाचरे ॥ SoKss_7,5.144 // शीघ्रं शृङ्गभुजः पश्चात्कण्टकांस्तानवाकिरत् । तैर् उद्बभूव गहनं वनं मध्ये सकण्टकम् ॥ SoKss_7,5.145 // ततो ऽपि निर्गते तस्मिन् रक्षस्यग्निं स्वपृष्ठतः । जहौ तेन स जज्वाल मार्गः सतृणकाननः ॥ SoKss_7,5.146 // तं वीक्ष्य खाण्डवम् इव ज्वलितं दुरतिक्रमम् । ययौ धूमशिखः खिन्नो भीतश् च स यथागतम् ॥ SoKss_7,5.147 // तदा रूपशिखामायामोहितः स हि राक्षसः । पद्भ्यामागादगाच्चैव न सस्मार नभोगतिम् ॥ SoKss_7,5.148 // अथ प्रशंसन्न् अन्तस् तत्प्रियामायाविजृम्भितम् । गतभीराययौ धूमपुरं शृङ्गभुजः स तत् ॥ SoKss_7,5.149 // ततो रूपशिखायै तं समर्प्याश्वं निवेद्य च । यथा कृतं स हृष्टायै जगामाग्निशिखान्तिकम् ॥ SoKss_7,5.150 // निमन्त्रितो मया गत्वा भ्राता धूमशिखस्तव । इत्य् उक्तवन्तं तं सो ऽत्र संभ्रन्तो ग्निशिखो ऽब्रवीत् ॥ SoKss_7,5.151 // यदि तत्र गतो ऽभूस्त्वमभिज्ञानं तदुच्यताम् । इति तेनोदितः शृङ्गभुजो जिह्मं जगाद तम् ॥ SoKss_7,5.152 // शृण्विदं वच्म्यभिज्ञानं तत्र देवकुले विभोः । वामे ऽस्ति पार्वती पार्श्वे दक्षिणे च विनायकः ॥ SoKss_7,5.153 // तच् छ्रुत्वा विस्मितः सो ऽग्निशिखः क्षणम् अचिन्तयत् । कथं गतो ऽपि मद्भ्रात्रा शकितो नैष खादितुम् ॥ SoKss_7,5.154 // तज्जाने मानुषो नायं देवो ऽयं कोऽपि निश्चितम् । अनुरूपस् तद् एषो ऽस्तु भर्तास्या दुहितुर्मम ॥ SoKss_7,5.155 // इति संचिन्त्य तं शृङ्गभुजं रूपशिखान्तिकम् । कृतार्थं व्यसृजत्स्वं तु नाङ्गभेदं विवेद सः ॥ SoKss_7,5.156 // स च शृङ्गभुजस् तत्र गत्वा परिणयोत्सुकः । भुक्तपीतस्तया साकं कथंचिदनयन्निशाम् ॥ SoKss_7,5.157 // प्रातश् चाग्निशिखस् तस्मै तां स रूपशिखां ददौ । ऋद्ध्या स्वसिद्ध्युचितया विधिवद्वह्निसाक्षिकम् ॥ SoKss_7,5.158 // क्व राक्षससुता कुत्र राजपुत्रः क्व चैतयोः । विवाहो बत चित्रैव गतिः प्राक्तनकर्मणाम् ॥ SoKss_7,5.159 // स रेजे राजसूनुस्तां प्राप्य रक्षःसुतां प्रियाम् । पेशलां पङ्कसंभूतां राजहंसो ऽब्जिनीम् इव ॥ SoKss_7,5.160 // तस्थौ च स तया तत्र तदेकमनसा सह । भुञ्जानो विविधान् भोगान् रक्षः सिद्ध्युपकल्पितान् ॥ SoKss_7,5.161 // गतेष्व् अथ दिनेष्व् अत्र तां स रूपशिखां रहः । अवादीदेहि गच्छावो वर्धमानपुरं प्रिये ॥ SoKss_7,5.162 // सा हि स्वा राजधानी नस् तस्याश्चैवं प्रवासनम् । परैः सोढुं न शक्नोमि मानप्राणा हि मादृशाः ॥ SoKss_7,5.163 // तन्मुञ्च जन्मभूमिं त्वमत्याज्याम् अपि मत्कृते । आवेदय पितुस्तं च हस्ते हेमशरं कुरु ॥ SoKss_7,5.164 // इति शृङ्गभुजेनोक्ता सा तं रूपशिखाब्रवीत् । यदादिशसि तत्कार्यमार्यपुत्र मयाधुना ॥ SoKss_7,5.165 // का जन्मभूः कः स्वजनः सर्वमेतद्भवान्मम । न पतिव्यतिरेकेण सुस्त्रीणामपरा गतिः ॥ SoKss_7,5.166 // तातस्यावेदनीयं तु नैतत्सो ऽस्मान् हि न त्यजेत् । तस्माद् अविदितं तस्य गन्तव्यं क्रोधनस्य नः ॥ SoKss_7,5.167 // आगमिष्यति चेत्पश्चाद्बुद्ध्वा परिजनात् ततः । मोहयिष्याम्यबुद्धिं तं भौततुल्यं स्वविद्यया ॥ SoKss_7,5.168 // इति तस्या वचः श्रुत्वा प्रहृष्टः सो ऽपरे ऽहनि । दत्तराज्यार्धयानर्घरत्नपूर्णसमुद्गया ॥ SoKss_7,5.169 // तयैवानीततच्चारुसुवर्णशरया सह । आरुह्य शरवेगाख्यं तदीयं तुरगोत्तमम् ॥ SoKss_7,5.170 // वञ्चयित्वा परिजनं स्वैरोद्यानभ्रमच्छलात् । ततः शृङ्गभुजः प्रायाद् वर्धमानपुरं प्रति ॥ SoKss_7,5.171 // गतयोर्दूरमध्वानं बुद्ध्वा सो ऽग्निशिखस्तयोः । दंपत्योराययौ पश्चान्नभसा राक्षसः क्रुधा ॥ SoKss_7,5.172 // तस्यागमनवेगोत्थं शब्दं श्रुत्वा च दूरतः । मार्गे रूपशिखा साथ तं शृङ्गभुजम् अब्रवीत् ॥ SoKss_7,5.173 // आर्यपुत्रागतस्तातो निवर्तयितुमेष नः । तत्त्वमास्वेह निःशङ्कः पश्यैनं वञ्चये कथम् ॥ SoKss_7,5.174 // नैष द्रक्ष्यति साश्वं त्वां विद्ययाच्छादितं मया । इत्य् उक्त्वाश्वावतीर्णा सा पुंरूपं माययाकरोत् ॥ SoKss_7,5.175 // इहायाति महद्रक्षस्तत्त्वं तूष्णीं क्षणं भव । इत्य् उक्त्वा këÂhikaæ चात्र दार्वर्थं वनम् आगतम् ॥ SoKss_7,5.176 // तत्कुठारेण këÂhÃni पाटयन्ती किलास्त सा । तदा रूपशिखा ӭङ्गभुजे पश्यति सस्मिते ॥ SoKss_7,5.177 // तावत्सो ऽग्निशिखस् तत्र प्राप्यैतां këÂhikÃk­tim । दृष्ट्वावतीर्य gaganÃnmƬha÷ पप्रच्छ राक्षसः ॥ SoKss_7,5.178 // किं भो दृष्टौ पथानेन यान्तौ स्त्रीपुरुषाविति । ततः कथंचित् खिन्नेव पुंवेषा सा तम् अब्रवीत् ॥ SoKss_7,5.179 // न दृष्टौ कौचिदावाभ्यां स्विन्नदृग्भ्यां परिश्रमात् । रक्षःपतेर् मृतस्याद्य दाहायाग्निशिखस्य हि ॥ SoKss_7,5.180 // आवां këÂhÃni भूयांसि पाटयन्ताविह स्थितौ । तच् छ्रुत्वा राक्षसः सो ऽत्र mƬhabuddhirvyacintayat // SoKss_7,5.181 // अहो कथं विपन्नो ऽहं तत्किं मे सुतया तया । गच्छामि तावत् पृच्छामि गृहे परिजनं निजम् ॥ SoKss_7,5.182 // इति संचिन्त्य स गृहं तूर्णम् अग्निशिखो ययौ । भर्त्रा समं हसन्ती सा प्राग्वत्प्रास्थित तत्सुता ॥ SoKss_7,5.183 // क्षणाच् च पुनरप्यागात् सान्तर्हासात्परिच्छदात् । पृष्टाज्जीवन्तमात्मानं श्रुत्वा हृष्टः स राक्षसः ॥ SoKss_7,5.184 // बुद्ध्वा घोरेण शब्देन दूरात्तं पुनरागतम् । हयावतीर्णा प्रच्छाद्य मायया पूर्ववत्पतिम् ॥ SoKss_7,5.185 // मार्गागतस्य कस्यापि लेखहारस्य हस् ततः । लेखमादाय पुंरूपं चक्रे रूपशिखा पुनः ॥ SoKss_7,5.186 // तावच् च पूर्ववत्प्राप्ततद्रूपां तां स राक्षसः । पप्रच्छ पथि सस्त्रीकस्त्वया दृष्टः पुमानिति ॥ SoKss_7,5.187 // ततः पुरुषरूपा सा श्वसन्ती निजगाद तम् । न त्वराहृतचित्तेन तादृक्को ऽपीक्षितो मया ॥ SoKss_7,5.188 // अहमग्निशिखेनाद्य रणे शत्रुहतेन हि । किंचिच्छेषासुना राज्यं स्वमर्पयितुमिच्छता ॥ SoKss_7,5.189 // आह्वानाय स्वनगरे स्थितेनोच्छृङ्खलस्थितेः । भ्रातुर्धूमशिखस्येह प्रहितो लेखहारकः ॥ SoKss_7,5.190 // तच् छ्रुत्वाग्निशिखः सो ऽत्र किं हतो ऽहं परैरिति । संभ्रान्तः प्रययौ भूयः स्वगृहं तदवेक्षितुम् ॥ SoKss_7,5.191 // को हतः स्वस्थ एषो ऽहम् इत्य् अबोधि तु नैव सः । को ऽप्य् अहो तामसश् चित्रो mƬhasarga÷ प्रजापतेः ॥ SoKss_7,5.192 // गृहं प्राप्तश्च तद्बुद्ध्वाप्यसत्यं लोकहासनम् । पुनः स नाययौ मोहश्रान्तो विस्मृत्य तां सुताम् ॥ SoKss_7,5.193 // सापि संमोह्य पितरं प्राग्वद्रूपशिखा पतिम् । तम् अभ्यगात् पतिहितादन्यत्साध्व्यो न जानते ॥ SoKss_7,5.194 // ततस् तया समं शृङ्गभुजः पत्न्या स सत्वरम् । ÃÓcaryaturagÃrƬho वर्धमानपुरं ययौ ॥ SoKss_7,5.195 // तत्र बुद्ध्वा तमायान्तं युक्तं शृङ्गभुजं तया । पिता वीरभुजस् तस्य हृष्टो ऽग्रे निर्ययौ नृपः ॥ SoKss_7,5.196 // स दृष्ट्वा शोभितं वध्वा तं शौरिम् इव भामया । प्राप्तां तदा नवां मेने नरेन्द्रो राज्यसंपदम् ॥ SoKss_7,5.197 // अश्वावतीर्णमेनं च पादलग्नं सवल्लभम् । उत्थाप्यालिङ्ग्य तनयं har«abëpÃmbu बिभ्रता ॥ SoKss_7,5.198 // चक्षुषेव कृतोदारनिर्विच्छमनमङ्गलः । प्रावेशयद् राजधानीं स ततो विहितोत्सवः ॥ SoKss_7,5.199 // क्व गतो ऽभूस्त्वमित्यत्र तेन पृष्टः सुतो ऽथ सः । निजमामूलतः शृङ्गभुजो वृत्तान्तम् अब्रवीत् ॥ SoKss_7,5.200 // आहूय तत्समक्षं च भ्रातृभ्यस्तत्समर्पयत् । स निर्वासभुजादिभ्यस्तेभ्यो हेममयं शरम् ॥ SoKss_7,5.201 // तत्स बुद्ध्वा च पृष्ट्वा च तेषु वीरभुजो नृपः । व्यरज्यदन्येषु सुतेष्वेकं मेने च तं सुतम् ॥ SoKss_7,5.202 // ततः स राजा मतिमान् सम्यग् एवम् अचिन्तयत् । जाने यथैष विद्वेषाद् अभूद् एभिः प्रवासितः ॥ SoKss_7,5.203 // पापैर्निरपराधो ऽपि शत्रुभिर्भ्रातृनामभिः । तथैव नूनमेतेषां जननीभिर्मम प्रिया ॥ SoKss_7,5.204 // मातास्य सा गुणवरा निर्दोषा दूषिता मृषा । तत्किं चिरेण पश्यामि यावदद्य् ऐव निश्चयम् ॥ SoKss_7,5.205 // इत्य् आलोच्य यथावत्तदीनं नीत्वाभ्यगान्निशि । जिज्ञासुरयशोलेखां राज्ञीं तां स नृपो ऽपराम् ॥ SoKss_7,5.206 // तदभ्यागमहृष्टा सा मद्यं तेनातिपायिता । रतान्तसुप्ता व्यलपद्राज्ञि तस्मिन् सजागरे ॥ SoKss_7,5.207 // मिथ्या गुणवरायाश्चेन्नावदिष्याम दूषणम् । तत्किम् एवमुपायास्यदयं राजाद्य माम् इह ॥ SoKss_7,5.208 // इति तस्या वचः श्रुत्वा सुप्ताया दुष्टचेतसः । उत्पन्ननिश्चयो राजा क्रोधादुत्थाय निर्ययौ ॥ SoKss_7,5.209 // गत्वा स्वावासमानाय्य स जगाद महत्तरान् । उद्धृत्य तां गुणवरां स्नातामानयत द्रुतम् ॥ SoKss_7,5.210 // अयं क्षणो ह्य् अद्यतनो ज्ञानिनानिष्टशान्तये । तस्या भूगृहवासस्य कथितो ऽभूत्किलावधिः ॥ SoKss_7,5.211 // तच् छ्रुत्वा तैस्तथेत्य् उक्त्वा गत्वा स्नाता विभूषिता । राज्ञी गुणवरा क्षिप्रमानिन्ये सा तदन्तिकम् ॥ SoKss_7,5.212 // ततस् तौ दंपती तीर्णविरहार्णवनिर्वृतौ । अन्योन्यालिङ्गनातृप्तौ निन्यतुस्तां विभावरीम् ॥ SoKss_7,5.213 // अवर्णयत्स राजात्र देव्यै तस्यै मुदा तदा । तं शृङ्गभुजवृत्तान्तं तदेव निजसूनवे ॥ SoKss_7,5.214 // साथ प्रबुद्धा राजानं गतं बुद्ध्वा सवाक्छलम् । संभाव्यैवायशोलेखा विषादम् अगमत् परम् ॥ SoKss_7,5.215 // प्रातश् च स नृपो वीरभुजो गुणवरान्तिकम् । आनाययच्छृङ्गभुजं सुतं रूपशिखायुतम् ॥ SoKss_7,5.216 // सो ऽभ्येत्य मातरं दृष्ट्वा हृष्टो भूगृहनिर्गताम् । तयोर्ववन्दे चरणौ पित्रोर्नववधूयुतः ॥ SoKss_7,5.217 // अध्वोत्तीर्णं तमाश्लिष्य पुत्रं गुणवरापि सा । तां च स्नुषां तथा प्राप्तामुत्सवादुत्सवं ययौ ॥ SoKss_7,5.218 // ततः पितुर् निदेशात् स तस्यै शृङ्गभुजो ऽब्रवीत् । विस्तरेण स्ववृत्तान्तं यच् च रूपशिखाकृतम् ॥ SoKss_7,5.219 // ततो गुणवरा राज्ञी सा प्रहृष्टा जगाद तम् । किं किं न रूपशिखया कृतं पुत्र तवानया ॥ SoKss_7,5.220 // हित्वा स्वजीवितं बन्धुन्देशं चेह यदेतया । त्रीण्येतानि प्रदत्तानि तुभ्यं चित्रचरित्रया ॥ SoKss_7,5.221 // त्वदर्थमवतीर्णैषा कापि देवी विधेर्वशात् । पतिव्रतानां सर्वासां यया मूर्ध्नि पदं कृतम् ॥ SoKss_7,5.222 // एवम् उक्ते तया राज्ञा तद्वाक्यमभिनन्दति । राज्ञि रूपशिखायां च विनयानतमूर्धनि ॥ SoKss_7,5.223 // आययौ स तय् ऐव प्रागयशोलेखया मृषा । दूषितो ऽन्तःपुराध्यक्षो भ्रान्ततीर्थः सुरक्षितः ॥ SoKss_7,5.224 // क्षत्रा निवेदितं तं च प्रहृष्टं चरणानतम् । ज्ञातार्थो ऽपुजयद्राजा भृशं वीरभुजो ऽथ सः ॥ SoKss_7,5.225 // तेनैवानाय्य चान्यास्ता राज्ञीरत्रैव दुर्जनीः । तमेवोवाच गच्छइता भूगृहे निखिलाः क्षिप ॥ SoKss_7,5.226 // तच् छ्रुत्वा तासु भीतासु क्षिप्तासु कृपया नृपम् । तं सा गुणवरा देवी पादलग्ना व्यजिज्ञपत् ॥ SoKss_7,5.227 // देव माम् एव भूयो ऽपि चिरं स्थापय भूगृहे । प्रसीद नैवमेता हि भीताः शक्नोमि वीक्षितुम् ॥ SoKss_7,5.228 // इति प्रार्थ्य नृपं तासां बन्धनं सा न्यवारयत् । महतामनुकम्पा हि विरुद्धेषु प्रतिक्रिया ॥ SoKss_7,5.229 // ततस् ताः प्रेषिता राज्ञा लज्जिताः स्वगृहान्ययुः । अनिष्टम् अपि vächantyo दीयमानं भुजान्तरम् ॥ SoKss_7,5.230 // तां च राजा गुणवरां बहु मेने महाशयाम् । आत्मानं च तया पत्न्या कृतपुण्यममन्यत ॥ SoKss_7,5.231 // अथानाय्य सुतानन्यान्स निर्वासभुजादिकान् । निर्वासयिष्यन् युक्त्या तान् राजा कृतकमभ्यधात् ॥ SoKss_7,5.232 // श्रुतं मया वणिक्पापैर्भवद्भिः पथिको हतः । तद्भ्रान्तुं सर्वतीर्थानि यात मा स्मेह तिष्ठत ॥ SoKss_7,5.233 // तच् छ्रुत्वा तं न शेकुस्ते नृपं बोधयितुं नृपाः । प्रभौ हठप्रवृत्ते हि कस्य प्रत्यायना भवेत् ॥ SoKss_7,5.234 // ततस् तान् गच्छतो दृष्ट्वा bhrÃt̤ शृङ्गभुजो ऽथ सः । कृपोद्भुताश्रुपूर्णाक्षः पितरं तं व्यजिज्ञपत् ॥ SoKss_7,5.235 // तातापराधम् एकं त्वं क्षमस्वैषां कृपां कुरु । इत्य् उक्त्वा पादयोस् तस्य निपपात स भूपतेः ॥ SoKss_7,5.236 // सो ऽपि मत्वा नरेन्द्रस् तं भूभृत्भारसहं सुतम् । यशोदयाश्रितं बाल्ये ऽप्य् अवतारं हरेर् इव ॥ SoKss_7,5.237 // gƬhÃÓayo वैररक्षी वचस् तस्य तथाकरोत् । ते ऽपि तं भ्रातरं सर्वे प्राणदं मेनिरे निजम् ॥ SoKss_7,5.238 // सर्वाः प्रकृतयो ऽप्य् अत्र तस्य शृङ्गभुजस्य तम् । गुणातिशयमालोक्य दधुस्तदनुरागिताम् ॥ SoKss_7,5.239 // ततो ऽन्येद्युर्गुणज्येष्ठं तज्ज्येष्ठेष्व् अपि सत्सु सः । पिता वीरभुजो राजा यौवराज्ये ऽभिषिक्तवान् ॥ SoKss_7,5.240 // स च प्राप्ताभिषेकः सन् दिग्जयाय ययौ ततः । विज्ञप्य पितरं सर्वैर् बलैः शृङ्गभुजः सह ॥ SoKss_7,5.241 // बाहुवीर्यजिताशेषवसुधाधिपमण्डलम् । आदाय चाययौ दिक्षु प्रविकीर्य यशःश्रियम् ॥ SoKss_7,5.242 // ततो वहन् राज्यभारं प्रणतैर् भ्रातृभिः सह । निश्चिन्तभोगसुखितौ रञ्जयन् पितरौ कृती ॥ SoKss_7,5.243 // दानं ददद् ब्राह्मणेभ्यस् तस्थौ शृङ्गभुजः सुखी । रूपवत्यार्थसिद्ध्येव स रूपशिखया सह ॥ SoKss_7,5.244 // इत्य् अनन्याः पतिं साध्व्यः सर्वाकारमुपासते । एते गुनवरारूपशिखे श्वश्रूस्नुषे यथा ॥ SoKss_7,5.245 // इति नरवाहनदत्तो हरिशिखमुखतः कथामिमां श्रुत्वा । रत्नप्रभासमेतः साध्विति जल्पंस्तुतोष परम् ॥ SoKss_7,5.246 // उत्थाय चाह्निकमथाशु विधाय गत्वा वत्सेश्वरस्य निकटं स पितुः सभार्यः । भुक्त्वापराह्णमतिवाह्य च गीतवाद्यैः स्वान्तःपुरे सदयितो रजनीं निनाय ॥ SoKss_7,5.247 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके पञ्चमस् तरङ्गः । षष्ठस् तरङ्गः । ततः प्रातः पुना रत्नप्रभासद्मनि तं स्थितम् । नरवाहनदत्तं ते गोमुखाद्या उपागमन् ॥ SoKss_7,6.1 // मरुभूतिः स तु मनाक्पीतासवमदालसः । बद्धपुष्पो ऽनुलिप्तश् च विलम्बित उपाययौ ॥ SoKss_7,6.2 // प्रस्खलत्पदया गत्या हासयंस्तं गिरा तदा । तन्नीतिरञ्जितमुखो नर्मणोवाच गोमुखः ॥ SoKss_7,6.3 // यौगन्धरायणसुतो भूत्वा नीतिं न वेत्सि किम् । प्रातः पिबसि मद्यं यन्मत्तः प्रभुमुपैषि च ॥ SoKss_7,6.4 // तच् छ्रुत्वा तं क्रुधा क्षीबो मरुभूतिर् जगाद सः । एतन् मे प्रभुणा वाच्यममुना गुरुणापि वा ॥ SoKss_7,6.5 // त्वं तु कः शिक्षयसि मामित्यकात्मज रे वद । इत्य् उक्तवन्तं तं भूयो हसन्नाह स गोमुखः ॥ SoKss_7,6.6 // भर्त्सयन्त्यविनीतं किं स्ववाचा प्रभविष्णवः । अवश्यं तस्य वक्तव्यं तत्पार्श्वस्थैर्यथोचितम् ॥ SoKss_7,6.7 // सत्यं चेत्यकपुत्रो ऽहं त्वं मन्त्रिवृषभः पुनः । वक्ति ते jìyam एवैतद्विषाणे स्तः परं न ते ॥ SoKss_7,6.8 // इत्य् उक्तो गोमुखेनात्र marubhÆtirabhëata / तव् ऐव वृषभत्वं हि गोमुखस्योपपद्यते ॥ SoKss_7,6.9 // तथापि यददान्तो ऽसि सो ऽयं ते जातिसंकरः । एतच् छ्रुत्वात्र सर्वेषु हसत्सूवाच गोमुखः ॥ SoKss_7,6.10 // मरुभूतिरयं रत्नं जातु यत्नशतैरपि । अवेध्यं वज्रमेतस्मिन् गुणं को हि प्रवेशयेत् ॥ SoKss_7,6.11 // अन्यत्पुरुषरत्नं तद्यदयत्नेन वेध्यते । सिकतासेतुवृत्तान्तं शृणु चात्र निदर्शनम् ॥ SoKss_7,6.12 // आसीत् कोऽपि प्रतिष्ठाने तपोदत्त इति द्विजः । स पित्रा क्लेश्यमानो ऽपि विद्या नाध्यैत शैशवे ॥ SoKss_7,6.13 // अनन्तरं गर्ह्यमाणः सर्वैरनुशयान्वितः । स विद्यासिद्धये तप्तुं तपो गङ्गातटं ययौ ॥ SoKss_7,6.14 // तत्राश्रितोग्रतपसस् तस्य तं वीक्ष्य विस्मितः । वारयिष्यन्द्विजच्छद्मा शक्रो निकटमाययौ ॥ SoKss_7,6.15 // आगत्य च स गङ्गायास्तटाच्चिक्षेप वारिणि । उद्धृत्योद्धृत्य सिकताः पश्यतस् तस्य सोर्मिणि ॥ SoKss_7,6.16 // तद् दृष्ट्वा मुक्तमौनस् तं तपोदत्तः स पृष्टवान् । अश्रान्तः किम् इदं ब्रह्मन् करोषीति सकौतुकम् ॥ SoKss_7,6.17 // निर्बन्धपृष्टः स च तं शक्रो ऽवादीद्द्विजाकृतिः । सेतुं बध्नामि गङ्गायां ताराय प्राणिनामिति ॥ SoKss_7,6.18 // ततो ऽब्रवीत्तपोदत्तः सेतुः किं मूर्ख बध्यते । गङ्गायामोघहार्याभिः सिकताभिः कदाचन ॥ SoKss_7,6.19 // तच् छ्रुत्वा तम् उवाचैवं शक्रो ऽथ द्विजरूपधृक् । यद्येवं वेत्सि तद्विद्यां विना पाठं विना श्रुतम् ॥ SoKss_7,6.20 // कस्माद्व्रतोपवासाद्यैस्त्वं साधयितुमुद्यतः । इयं शशविषाणेच्छा व्योम्नि वा चित्रकल्पना ॥ SoKss_7,6.21 // अनक्षरो लिपिन्यासो यद्विद्याध्ययनं विना । एवं यदि भवेदेतन्नह्यधीयीत कश्चन ॥ SoKss_7,6.22 // इत्य् उक्तः स तपोदत्तः शक्रेण द्विजरूपिणा । विचार्य तत्तथा मत्वा तपस्त्यक्त्वा गृहं ययौ ॥ SoKss_7,6.23 // एवं सुधीः सुखं बोध्यो मरुभूतिस्तु दुर्मतिः । न शक्यते बोधयितुं बोध्यमानश् च कुप्यति ॥ SoKss_7,6.24 // इत्य् उक्ते गोमुखेनात्र मध्ये हरिशिखो ऽभ्यधात् । भवन्ति सुखसंबोध्याः सत्यं देव सुमेधसः ॥ SoKss_7,6.25 // तथा च पूर्वमभवद् वाराणस्यां द्विजोत्तमः । कश्चिद्विरूपशर्माख्यो विरूपो निर्धनस्तथा ॥ SoKss_7,6.26 // स चवैरूप्यदौर्गत्यनिर्विण्णस्तत्तपोवनम् । गत्वा तीव्रं तपश्चक्रे रूपद्रविणकाङ्क्षया ॥ SoKss_7,6.27 // ततः सुरपतिः कृत्वा विकृतव्याधिताकृतेः । जम्बुकस्याधमं रूपमेत्याग्रे तस्य तस्थिवान् ॥ SoKss_7,6.28 // तं विलोक्य परीताङ्गमक्षिकाभिरलक्षणम् । विरूपशर्मा शनकैर्मनसा विममर्श सः ॥ SoKss_7,6.29 // ईदृशा अपि जायन्ते संसारे पूर्वकर्मभिः । तन्ममाल्पमिदं धात्रा कृतं यन्नेदृशः कृतः ॥ SoKss_7,6.30 // को दैवलिखितं भोगं लङ्घयेद् इत्य् अवेत्य सः । विरूपशर्मा शनकैस् तपःस्थानाद् ययौ गृहम् ॥ SoKss_7,6.31 // इत्थं सुबुद्धिरल्पेन देव यत्नेन बोध्यते । न कृच्छ्रेणापि महता निर्विचारमतिः पुनः ॥ SoKss_7,6.32 // एवं हरिशिखेनोक्ते श्रद्धधाने च गोमुखे । मरुभूतिरनात्मज्ञः क्षीबो ऽतिकुपितो ऽब्रवीत् ॥ SoKss_7,6.33 // बलं गोमुख वाच्येव न तु बाह्वोर्भवादृशाम् । वाचालैः कलहः क्लीबैस्त्रपाकृद्बाहुशालिनाम् ॥ SoKss_7,6.34 // इति ब्रुवाणं युद्धेच्छुं मरुभूतिं स्मिताननः । नरवाहनदत्तो ऽथ प्रभुः स्वयमसान्त्वयत् ॥ SoKss_7,6.35 // विसृज्य तं च स्वगृहं तं बालसखिवत्सलः । कुर्वन्दिवसकार्याणि निनाय तदहः सुखम् ॥ SoKss_7,6.36 // प्रातश् च सर्वेष्व् आयातेष्व् एषु मन्त्रिषु तं प्रिया । रत्नप्रभा जगादैवं मरुभूतौ त्रपानते ॥ SoKss_7,6.37 // त्वमार्यपुत्र सुकृती यस्य ते सचिवा इमे । आबाल्यस्नेहनिगडनिबद्धाः शुद्धचेतसः ॥ SoKss_7,6.38 // एते च धन्या येषां त्वमीदृक्स्नेहपरः प्रभुः । प्राक्कर्मोपार्जिता यूयमन्योन्यस्य न संशयः ॥ SoKss_7,6.39 // एवम् उक्ते तया राज्ञ्या वसन्तकसुतो ऽब्रवीत् । नरवाहनदत्तस्य नर्ममित्त्रं तपन्तकः ॥ SoKss_7,6.40 // सत्यं पुर्वार्जितो ऽयं नः स्वामी सर्वं हि तिष्ठति । पूर्वकर्मवशादेव तथा च श्रूयतां कथा ॥ SoKss_7,6.41 // अभुच्छ्रीकण्ठनिलये विलासपुरनामनि । पुरे विनयशीलाख्यो नाम्नान्वर्थेन भूपतिः ॥ SoKss_7,6.42 // तस्य प्राणसमा देवी बभूव कमलप्रभा । तया साकं च भोगैकसक्तस् तस्थौ चिराय सः ॥ SoKss_7,6.43 // अथ कालेन भूपस्य जरा सौन्दर्यहारिणी । तस्याविरासीत् तां दृष्ट्वा स चासीदतिदुःखितः ॥ SoKss_7,6.44 // हिमाहतमिवाम्भोजं पलितम्लानमाननम् । दर्शयामि कथं देव्यै हा धिङ्मे मरणं वरम् ॥ SoKss_7,6.45 // इत्यादि चिन्तयन् सो ऽथ सदस्याहूय भूपतिः । वैद्यं तरुणचन्द्राख्यं निजगाद कृतादरः ॥ SoKss_7,6.46 // भद्र भक्तस्त्वमस्मासु कुशलश् चेति पृच्छ्यसे । अप्य् अस्ति काचिद् युक्तिः सा ययेयं वार्यते जरा ॥ SoKss_7,6.47 // तच् छ्रुत्वैव कलामात्रसारो vächansa पूर्णताम् । वक्रस्तरुणचन्द्रो ऽन्तः सत्यनामा व्यचिन्तयत् ॥ SoKss_7,6.48 // मूर्खो ऽयं नृपतिर्भोज्यो मया वेत्स्यामि च क्रमात् । इति संचिन्त्य स भिषक्तम् एवम् अवदन्नृपम् ॥ SoKss_7,6.49 // एकस्त्वं भूगृहे मासानष्टौ यदिदमौषधम् । उपयुङ्क्षे ततो देव जरामपनयामि ते ॥ SoKss_7,6.50 // एतच् छ्रुत्वैव स नृपस्तद्भूगृहमकारयत् । क्षमन्ते न विचारं हि मूर्खा विषयलोलुपाः ॥ SoKss_7,6.51 // राजन्सत्त्वेन पूर्वेषां तपसा च दमेन च । रसायनानि सिद्धानि प्रभावेण युगस्य च ॥ SoKss_7,6.52 // अद्यत्वे च श्रुतान्येव रसान्येतानि भूपते । सामग्र्यभावात् कुर्वन्ति यत्प्रत्युत विपर्ययम् ॥ SoKss_7,6.53 // तन्न युक्तमिदं धूर्ताः krŬantyeva हि बालिशैः । किं देव समतिक्रान्तमागच्छति पुनर्वयः ॥ SoKss_7,6.54 // इत्य् आदि मन्त्रिणां वाक्यं न लेभे तस्य चान्तरम् । आवृते हृदये राज्ञो gìhayà भोगतृष्णया ॥ SoKss_7,6.55 // विवेश च गिरा तस्य भिषजस्तत्स भूगृहम् । एकाकी वारिताशेषराजोचितपरिच्छदः ॥ SoKss_7,6.56 // एको वैद्यः स्वभृत्येन सहैकेनैव तस्य सः । तत्रौषधादिचर्यायां बभूव परिचारकः ॥ SoKss_7,6.57 // तस्थौ च तत्र स नृपो भूमिगर्भे तमोमये । अज्ञान इव भूयस्त्वात्प्रसृते हृदयाद्बहिः ॥ SoKss_7,6.58 // गतेषु चात्र मासेषु षण्मात्रेष्व् अस्य भूपतेः । विलोक्याभ्यधिकीभूतां तां जरां स शठो भिषक् ॥ SoKss_7,6.59 // आजहार कम् अप्य् एकं पुरुषं तादृशाकृतिम् । राजानं त्वां करोमीति युवानं कृतसंविदम् ॥ SoKss_7,6.60 // ततः सुरङ्गां भूगेहे दूराद्दत्त्वात्र तं नृपम् । सुप्तं हत्वा तया नीत्वा सो ऽन्धकूपे ऽक्षिपन्निशि ॥ SoKss_7,6.61 // तय् ऐव पुरुषं तं च तरुणं तत्र भूगृहे । प्रवेश्य स्थापयाम् आस सुरङ्गां पिदधे च ताम् ॥ SoKss_7,6.62 // संप्राप्य mƬhabuddhÅnÃmavakÃÓaæ निरर्गलम् । उच्छृङ्खलमतिः कुर्यात्प्राकृतः किं न साहसम् ॥ SoKss_7,6.63 // ततः स सर्वाः प्रकृतीर् वैद्यो ऽन्येद्युर् abhëata । अजरो ऽयं कृतस् तावत् षड्भिर् मासैर् मया नृपः ॥ SoKss_7,6.64 // मासद्वयेन चैतस्य रूपमन्यद्भविष्यति । तद्दूरात्किंचिदात्मानमस्मै दर्शयताधुना ॥ SoKss_7,6.65 // इत्य् उक्त्वा भूगृहद्वारि सर्वानानीय दर्शयन् । तस्मै न्यवेदयद्यूने स तेषां नामकर्मणी ॥ SoKss_7,6.66 // इत्य् अन्तःपुरपर्यन्तं मासद्वितयमन्वहम् । भूगृहे ऽबोधयद्युक्त्या युवानं पुरुषं स तम् ॥ SoKss_7,6.67 // प्राप्ते च समये तं स भोगपुष्टं धरागृहात् । उज्जहाराजरः सो ऽयं जातो राजेत्युदाहरन् ॥ SoKss_7,6.68 // ततश् चौषधिसंसिद्धिः सैष राजेति तत्र सः । पर्यवार्यत हृष्टाभिः पुमान् प्रकृतिभिर् युवा ॥ SoKss_7,6.69 // अथ स्नातस्तथा लब्धराज्यो राजोचिताः क्रियाः । चकार स सहामात्यैः सोत्सवस्तरुणः पुमान् ॥ SoKss_7,6.70 // तदाप्रभृति तस्थौ च कुर्वन्राज्यं सुखेन सः । नामाजर इति प्राप्य krŬannanta÷purai÷ सह ॥ SoKss_7,6.71 // सर्वे चैतमसंभाव्यवैद्यवृत्ताविशङ्किनः । रसायनपरावृत्तरूपं स्वं मेनिरे प्रभुम् ॥ SoKss_7,6.72 // प्रीत्यानुरञ्ज्य प्रकृतीर्देवीं च कमलप्रभाम् । सो ऽथ स्वमित्रैरजरो राजाभुङ्क्त सह श्रियम् ॥ SoKss_7,6.73 // मित्त्रं भेषजचन्द्राख्यं तथान्यं पद्मदर्शनम् । उभे आत्मसमे चक्रे हस्यश्वग्रामपूरिते ॥ SoKss_7,6.74 // वैद्यं तरुणचन्द्रं तु प्रक्रियार्थममानयत् । न तु तस्मिन् विशश्वास सत्यधर्मच्युतात्मनि ॥ SoKss_7,6.75 // एकदा च स वैद्यस्तं स्वैरं राजानम् अब्रवीत् । किं मामगणयित्वैव स्वातन्त्र्येण विचेष्टसे ॥ SoKss_7,6.76 // तद्विस्मृतं यदा राजा भवानिह मया कृतः । तच् छ्रुत्वैव स राजा तमजरो वैद्यमभ्यधात् ॥ SoKss_7,6.77 // अहो मूर्खो ऽसि कः कस्य कर्ता दातापि वा पुमान् । प्राक्तनं कर्म हि सखे करोति च ददाति च ॥ SoKss_7,6.78 // अतस्त्वं मा कृथा दर्पं तपःसिद्धमिदं हि मे । एतच् च दर्शयिष्यामि प्रत्यक्षमचिरेण ते ॥ SoKss_7,6.79 // इत्य् उक्तस् तेन स त्रस्त इव वैद्यो व्यचिन्तयत् । अहो किम् अप्य् अधृष्टो ऽयं धीरो ज्ञानीव bhëate ॥ SoKss_7,6.80 // यद्रहस्यान्तरङ्गत्वं स्वामिसंवननं परम् । तद् अपि क्षमते नास्मिन्ननुवर्त्यस्तदेष मे ॥ SoKss_7,6.81 // पश्यामि तावत्किमयं साक्षान्मे दर्शयिष्यति । इत्य् आलोच्य तथेत्य् एवं भिषक्तूष्णीं बभूव सः ॥ SoKss_7,6.82 // अन्येद्युश्चाजरो राजा परिभ्रान्तुं स निर्ययौ । krŬaæstaruïacandrÃdyai÷ सेव्यमानाः सुहृत्सखः ॥ SoKss_7,6.83 // भ्राम्यन् प्राप्तो नदीतीरं यस्या मध्ये ददर्श सः । प्रवाहे वहदायातं सौवर्णं पद्मपञ्चकम् ॥ SoKss_7,6.84 // आनाययच् च भृत्यैस्तद्गृहीत्वा प्रविलोक्य च । वैद्यं तरुणचन्द्रं तं जगाद निकटस्थितम् ॥ SoKss_7,6.85 // नदीतीरेण गच्छ त्वमुपरिष्टादितो ऽमुना । उत्पत्तिस्थानम् एतेषां पङ्कजानां गवेषय ॥ SoKss_7,6.86 // तच् च दृष्ट्वा त्वमागच्छेः सुमहत्कौतुकं हि मे । अद्भुतेष्वेषु पद्मेषु त्वं च दक्षः सुहृन्मम ॥ SoKss_7,6.87 // इत्य् उक्त्वा प्रेषितस् तेन राज्ञा स विवशो भिषक् । यथादिष्टेन मार्गेण तथेति प्रययौ ततः ॥ SoKss_7,6.88 // राजाप्ययासीत् स्वपुरं स च गच्छन् भिषक् क्रमात् । प्रापदायतनं शैवं नद्यास् तस्यास् तटस्थितम् ॥ SoKss_7,6.89 // तदग्रे तत्सरित्तीर्थतटे वटमहातरुम् । अपश्यल् लम्बमानं च तस्मिन्नरकरङ्ककम् ॥ SoKss_7,6.90 // ततः श्रान्तः कृतस्नानो देवम् अभ्यर्च्य तत्र सः । यावत्तिष्ठति मेघो ऽत्र तावदागत्य वृष्टवान् ॥ SoKss_7,6.91 // मेघाभिवृष्टात् तस्माच् च वटशाखावलम्बिनः । मानुषास्थिकरङ्काद्ये न्यपतंस्तोयबिन्दवः ॥ SoKss_7,6.92 // नद्यास्तीर्थजले तस्यास्तेभ्यस्तानि ददर्श सः । जायमानानि पद्मानि सौवर्णानि क्षणाद्भिषक् ॥ SoKss_7,6.93 // अहो किमिदमाश्चर्यं कं पृच्छाम्यजने वने । यदि वा वेद कः सर्गं बह्वाश्चर्यमयं विधेः ॥ SoKss_7,6.94 // दृष्टस्तावन्मया सो ऽयं कनकाम्भोरुहाकरः । तदेतत्प्रक्षिपाम्यत्र तीर्थे नरकलेवरम् ॥ SoKss_7,6.95 // धर्मो ऽस्तु वैतत्पृष्ठे च जायन्ताम् अम्बुजानि वा । इत्य् आलोच्य स वृक्षाग्रात् ततः कङ्कालमक्षिपत् ॥ SoKss_7,6.96 // नीत्वा च तद्दिनं तत्र सिद्धकर्यो ऽपरे ऽहनि । प्रत्यावर्तिष्ट स ततो भिषग्देशं निजं प्रति ॥ SoKss_7,6.97 // दिनैः कतिपयः प्राप तद्विलासपुरं च सः । तस्याजरस्य निकटं राज्ञो ऽध्वकृशधूसरः ॥ SoKss_7,6.98 // द्वाःस्थेनावेदितो यावत्प्रविश्य चरणानतः । स पृष्टकुशलो राज्ञा वृत्तान्तं वक्ति तं भिषक् ॥ SoKss_7,6.99 // तावत् स विजनं कृत्वा राजा तं स्वयम् अभ्यधात् । दृष्टं हेमाम्बुजोत्पत्तिस्थानं तद्भवता सखे ॥ SoKss_7,6.100 // तत्क्षेत्रमुत्तमं चैवं तत्र दृष्टस्त्वया च सः । करङ्को वटवृक्षे तां प्राक्तनीं विद्धि मे तनुम् ॥ SoKss_7,6.101 // तदूर्ध्वपादेन मया लम्बमानेन कुर्वता । तपस् तत्र पुरा त्यक्तमुपशोष्य कलेवरम् ॥ SoKss_7,6.102 // तपसस् तस्य माहात्म्यात्करङ्कात्प्रच्युतैस् ततः । मेघाम्बुभिस् ते जायन्ते पद्मास् तत्र हिरण्मयाः ॥ SoKss_7,6.103 // स करङ्कश् च यत्क्षिप्तस्तीर्थे तत्र मम त्वया । युक्तं तद्विहितं त्वं हि मित्त्रं मे पूर्वजन्मनि ॥ SoKss_7,6.104 // एष भेषजचन्द्रश् च तथासौ पद्मदर्शनः । एतावपि च तज्जन्मसंगतौ सुहृदौ मम ॥ SoKss_7,6.105 // तत्तस्य तपसो मित्त्र प्राक्तनस्य प्रभावतः । जातिस्मरत्वं ज्ञानं च राज्यं चोपनतं मम ॥ SoKss_7,6.106 // तदेतद्दर्शितं तुभ्यं युक्त्या प्रत्यक्षतो मया । भवत्क्षिप्तास्थिसंघातं साभिज्ञानं च वर्णितम् ॥ SoKss_7,6.107 // तस्मात्तुभ्यं मया राज्यमदायीति मम त्वया । अहंकारो न कर्तव्यः स्थाप्यं चेतो न दुःस्थितम् ॥ SoKss_7,6.108 // विना हि प्राक्तनं कर्म न दाता कोऽपि कस्यचित् । अगर्भाज्जन्तुरश्नाति पूर्वकर्मतरोः फलम् ॥ SoKss_7,6.109 // इत्य् उक्तः स भिषक्तेन राज्ञा दृष्ट्वा तथैव तत् । असंतोषं पुनर्नैव तत्सेवासुखितो ऽभ्यगात् ॥ SoKss_7,6.110 // सो ऽपि राजाजरो जातिस्मरस्तं भिषजं ततः । संमान्यार्थप्रदानेन यथोचितमुदारधीः ॥ SoKss_7,6.111 // अन्तःपुरैः सुहृद्भिश् च साकं नयजितां महीम् । भुञ्जानः सुकृतप्राप्तां सुखमास्तापकण्टकाम् ॥ SoKss_7,6.112 // एवं भवति लोके ऽस्मिन् देव सर्वस्य सर्वदा । प्राक्कर्मोपार्जितं जन्तोः सर्वम् एव शुभाशुभम् ॥ SoKss_7,6.113 // तस्मात्त्वम् अपि नः स्वामी मन्ये जन्मान्तरार्जितः । सत्स्व् अन्येष्व् एवम् अस्माकं प्रसन्नो ऽस्य् अन्यथा कथम् ॥ SoKss_7,6.114 // इत्य् अपूर्वरमणीयविचित्रां कान्तया सह तपन्तकवक्त्रात् । संनिशम्य स कहामुदतिष्ठत् स्नातुम् अत्र नरवाहनदत्तः ॥ SoKss_7,6.115 // कृतस्नानो गत्वा निकटमथ वत्सेशनृपतेः पितुर् मुञ्चन् मातुर् मुहुर् अमृतवर्षं नयनयोः । कृताहारस् ताभ्यां सह सदयितो मन्त्रिसहितः सुखैर् आपानाद्यैर् दिनम् अनयद् एतां च रजनीम् ॥ SoKss_7,6.116 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके षष्ठस् तरङ्गः । सप्तमस् तरङ्गः । ततः स रत्नप्रभया समं तद्वासवेश्मनि । स्थितो ऽन्येद्युः कथाः कुर्वंस्तास्ताः स सचिवैः सह ॥ SoKss_7,7.1 // नरवाहनदत्तो ऽत्र मन्दिरप्राङ्गणे बहिः । अकस्मात्पुरुषस्येव शुश्रावाक्रन्दितध्वनिम् ॥ SoKss_7,7.2 // किम् एवम् इति कस्मिंश्चित् पृच्छत्यागत्य चेटिकाः । अब्रुवन् कञ्चुकी क्रन्दत्य् एष धर्मगिरिः प्रभो ॥ SoKss_7,7.3 // इहागत्य हि मूर्खेण मित्त्रेण कथितो ऽधुना । तीर्थयात्रागतो ऽमुष्य भ्राता देशान्तरे मृतः ॥ SoKss_7,7.4 // तेन राजकुलस्थो ऽस्मीत्य् अस्मरञ् शोकमोहितः । साक्रन्दः सन् गृहं नीतः संप्रत्य् एष बहिर् जनैः ॥ SoKss_7,7.5 // तच् छ्रुत्वा युवराजे ऽस्मिञ् जातदुःखे ऽनुकम्पया । राज्ञी रत्नप्रभा तत्र विषण्णेव जगाद सा ॥ SoKss_7,7.6 // प्रियबन्धुवियोगोत्थमहो दुःखं दुरुत्सहम् । कष्टं किं न कृतो धात्रा जनो ऽयमजरामरः ॥ SoKss_7,7.7 // इति राज्ञीवचः श्रुत्वा मरुभूतिरुवाच ताम् । मर्त्येष्वेतत्कुतो देवि तथाहीमां कथां शृणु ॥ SoKss_7,7.8 // चिरायुर्नाम्नि नगरे चिरायुर्नाम भूपतिः । पूर्वं चिरायुरेवासीत्केतनं सर्वसंपदाम् ॥ SoKss_7,7.9 // तस्य नागार्जुनो नाम बोधिसत्त्वांशसंभवः । दयालुर्दानशीलश् च मन्त्री विज्ञानवानभूत् ॥ SoKss_7,7.10 // यः सर्वौषधियुक्तिज्ञश्चक्रे सिद्धरसायनः । आत्मानं तं च राजानं विजरं चिरजीवितम् ॥ SoKss_7,7.11 // कदाचिन्मन्त्रिणस् तस्य बालः पञ्चत्वमाययौ । नागार्जुनस्य पुत्रेषु सर्वेषु दयितः सुतः ॥ SoKss_7,7.12 // स तेन दृष्टसंतापो मर्त्यानां मृत्युशान्तये । अमृतं संदधे द्रव्यैस्तपोदानप्रभावतः ॥ SoKss_7,7.13 // शेषौषधस्य त्वेकस्य कालयोगं स मेलने । यावत्प्रतीक्षते तावदिन्द्रेण तदबुध्यत ॥ SoKss_7,7.14 // इन्द्रः सम् आमन्त्र्य सुरैरश्विनावेवमादिशत् । गत्वा नागार्जुनं ब्रूतमिदं मद्वचनाद्भुवि ॥ SoKss_7,7.15 // को ऽयं कर्तुम् इहारब्धो मन्त्रिणाप्यनयस्त्वया । किं त्वं प्रजापतिं जेतुमुद्यतो बत सांप्रतम् ॥ SoKss_7,7.16 // मर्त्या मरणधर्माणस् तेन ये किल निर्मिताः । साधयित्वामृतं यत् तान् अमरान् कर्तुम् इच्छसि ॥ SoKss_7,7.17 // एवं कृते विशेषो हि कः स्याद् देवमनुष्ययोः । यष्टव्ययाजकाभावाद्भज्यते च जगत्स्थितिः ॥ SoKss_7,7.18 // तदस्मद्वचनादेतत्संहरामृतसाधनम् । अन्यथा कुपिता देवाः शापं दास्यन्ति ते ध्रुवम् ॥ SoKss_7,7.19 // यच्छोकादेष यत्नस्ते स स्वर्गे त्वत्सुतः स्थितः । इति संदिश्य शक्रस्तौ प्रजिघायाश्विनावुभौ ॥ SoKss_7,7.20 // तौ चागत्य गृहीतार्घौ तदागमनतोषिणे । ऊचतुः शक्रसंदेशं तस्मै नागार्जुनाय तम् ॥ SoKss_7,7.21 // पुत्रं जगदतुश्चास्य दिवि देवैः समं स्थितम् । ततो नागार्जुनः सो ऽत्र विषण्णः सन्नचिन्तयत् ॥ SoKss_7,7.22 // न करोमीन्द्रवक्यं चेद्देवास्तत्तावदासताम् । इमावेव न किं शापमश्विनौ मे प्रयच्छतः ॥ SoKss_7,7.23 // तदेतदास्ताम् अमृतं न सिद्धो मे मनोरथः । पुत्रश् च मे प्राक्सुकृतैरशोच्यां स गतो गतिम् ॥ SoKss_7,7.24 // इत्य् आलोच्याश्विनौ देवौ सो ऽत्र नागार्जुनो ऽब्रवीत् । अनुष्ठिता मयेन्द्राज्ञा संहराम्यमृतक्रियाम् ॥ SoKss_7,7.25 // पञ्चाहेनामृते सिद्धे कृतैवैषाजरामरा । मयाभविष्यत्पृथिवी युवां चेन्नागमिष्यतम् ॥ SoKss_7,7.26 // इत्य् उक्त्वा तत्समक्षं तत्तद्वाख्यान्निचखान सः । धरण्याममृतं सिद्धप्रायं नागार्जुनस्तदा ॥ SoKss_7,7.27 // ततो ऽश्विनौ तम् आपृच्छ्य गत्वा शक्राय तद्दिवि । आचख्यतुः कृतं कार्यं ननन्दाथ च देवरा॥ SoKss_7,7.28 // तावच्चार चिरायुः स राजा नागार्जुनप्रभुः । पुत्रं जीवहरं नाम यौवराज्ये ऽभिषिक्तवान् ॥ SoKss_7,7.29 // अभिषिक्तं च तं माता प्राणामार्थमुपागतम् । राज्ञी धनपरा नाम हृष्टं दृष्ट्वाब्रवीत्सुतम् ॥ SoKss_7,7.30 // यौवराज्यमिदं प्राप्य पुत्र हृष्यसि किं मृषा । राज्यप्राप्त्यै क्रमो ह्य् एष तपसा च न विद्यते ॥ SoKss_7,7.31 // युवराजा हि बहवो गताः पुत्राः पितुस्तव । न राज्यं केनचित्प्राप्तं प्राप्तं सर्वैर् विडम्बनम् ॥ SoKss_7,7.32 // नागार्जुनेन दत्तं हि तद्राज्ञे ऽस्मै रसायनम् । वयो वर्षशतं येन प्राप्तमस्येदमष्टमम् ॥ SoKss_7,7.33 // को जानाति कियन्त्यन्यान्यपि प्राप्स्यन्ति च क्रमात् । युवराजान्नृपस्यास्य कुर्वतो ऽल्पायुषः सुतान् ॥ SoKss_7,7.34 // एतच् छ्रुत्वा विषण्णं तं पुत्रं सा पुनरब्रवीत् । यदि राज्येन ते कृत्यं तदुपायमिमं कुरु ॥ SoKss_7,7.35 // एष नागार्जुनो मन्त्री प्रत्यहं विहिताह्निकः । आहारसमये दाता करोत्युद्घोषणामिमाम् ॥ SoKss_7,7.36 // को ऽर्थी प्रार्थयते कः किं तस्मै किं दीयतामिति । स्वशिरो मे प्रयच्छेति तत्कालं ब्रुहि गच्छ तम् ॥ SoKss_7,7.37 // सत्यवाचि ततस् तस्मिंश्छिन्नमूर्ध्नि मृते नृपः । तच्छोकात्पञ्चतां यायाद्वनं वैष समाश्रयेत् ॥ SoKss_7,7.38 // ततः प्राप्स्यसि राज्यं त्वमुपायो ऽन्यो ऽत्र नास्ति ते । इति मातुर्वचः श्रुत्वा राजपुत्रस्तुतोष सः ॥ SoKss_7,7.39 // तथेति तद्विधातुं च चकार् ऐव स निश्चयम् । कष्टो हि बान्धवस्नेहं राज्यलोभो ऽतिवर्तते ॥ SoKss_7,7.40 // अथ राजसुतो ऽन्येद्युः स्वैरं जीवहरो ययौ । तस्य भोजनवेलायां गृहं नागार्जुनस्य सः ॥ SoKss_7,7.41 // कः किं याचत इत्यादि तदा तत्र च मन्त्रिणम् । वदन्तं तं प्रविश्य् ऐव स मूर्धानमयाचत ॥ SoKss_7,7.42 // आश्चर्यं वत्स शिरसा किं करोषि ममामुना । मांसास्थिकेशसंघो हि क्वोपयुज्यत एष ते ॥ SoKss_7,7.43 // तथाप्यर्थस्तवानेन यदि च्छित्त्वा गृहाण तत् । इत्य् उक्त्वोपानयत्तस्मै स च मन्त्री शिरोधराम् ॥ SoKss_7,7.44 // रसायनदृढायां च तस्यां प्रहरतश्चिरम् । राजसूनोर्ययुः खड्गा बहवस् तस्य खण्डशः ॥ SoKss_7,7.45 // तावद्बुद्ध्वैतदायान्तं राजानं तं चिरायुषम् । वारयन्तं शिरोदानात्सो ऽत्र नागार्जुनो ऽब्रवीत् ॥ SoKss_7,7.46 // जातिस्मरो ऽहं नृपते नवतिं च नवाधिकाम् । जन्मानि स्वशिरो दत्तं मया जन्मनि जन्मनि ॥ SoKss_7,7.47 // इदं शततमं जन्म शिरोदानाय मे प्रभो । तन्मा स्म वोचः किंचित्त्वं विमुखो ऽर्थी न याति मे ॥ SoKss_7,7.48 // तदिदानीं ददाम्यस्यै त्वत्पुत्राय निजं शिरः । त्वन्मुखालोकनायैष कृपाणं तेन तस्य सः ॥ SoKss_7,7.49 // इत्युक्त्वाश्लिष्य तं भूपं चूर्णमानाय्य कोषतः । अलिपद्राजपुत्रस्य कृपाणं तेन तस्य सः ॥ SoKss_7,7.50 // तत्कृपाणप्रहारेण सो ऽथ तस्य नृपात्मजः । नागार्जुनस्य चिच्छेद शिरो नालादिवाम्बुजम् ॥ SoKss_7,7.51 // अथोत्थिते महाक्रन्दे प्राणत्यागोन्मुखे नृपे । इत्य् उच्चचार गगनादशरीरात्र भारती ॥ SoKss_7,7.52 // अकार्यं मा कृथा राजन्नशोच्यो ह्य् एष ते सखा । नागार्जुनो ऽपुनर्जन्मा गतो बुद्धसमां गतिम् ॥ SoKss_7,7.53 // एतच् छ्रुत्वा स विरतश्चिरायुर्मरणान्नृपः । दत्तदानः शुचा त्यक्तराज्यो वनमशिश्रियत् ॥ SoKss_7,7.54 // तत्र कालेन तपसा स प्राप परमां गतिम् । तत्पुत्रो ऽप्य् अधितस्थौ तद्राज्यं जीवहरो ऽत्र सः ॥ SoKss_7,7.55 // प्राप्तराज्यश् च nacirÃdrëÂrabhedaæ विधाय सः । हतो नागार्जुनसुतैः स्मरद्भिस्तद्वधं पितुः ॥ SoKss_7,7.56 // तच्छोकाद् अथ तन्मातुस् तस्या हृदयमस्फुटत् । अनार्यजुष्टेन पहा प्रवृत्तानां शिवं कुतः ॥ SoKss_7,7.57 // राज्ये च राज्ञ्याम् अन्यस्यां जातस् तस्य चिरायुषः । शतायुर् नाम पुत्रस् तैर् मन्त्रिमुख्यैर् न्यवेश्यत ॥ SoKss_7,7.58 // एवं नागार्जुनारब्धं मर्त्यानां मृत्युनाशनम् । न सोढुं दैवतैर्यावत्सो ऽपि मृत्युवशं गतः ॥ SoKss_7,7.59 // तस्माद्विधातृविहितो ऽयमनित्य एव दुर्वारदुःखबहुलो ननु जीवलोकः । शक्यं न कर्तुम् अपि यत्नशतैस् तदत्र केनापि किंचिद् अपि नेच्छति यद्विधाता ॥ SoKss_7,7.60 // इत्याख्याय कथां किल विरते मरुभूतिके समं सचिवैः । नरवाहनदत्तो निजमुत्थाय चकार दिवसकर्तव्यम् ॥ SoKss_7,7.61 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके सप्तमस् तरङ्गः । अष्टमस् तरङ्गः । ततो ऽहनि परे प्राप्तः सोत्कां रत्नप्रभां प्रियाम् । शीघ्रं प्रत्यागमिष्यामीत्याश्वास्याखेटकाय सः ॥ SoKss_7,8.1 // वत्सेशेन समं पित्रा वयस्यैश्चाटवीं ययौ । नरवाहनदत्तो ऽश्वैर्गजैश् च परिवारितः ॥ SoKss_7,8.2 // तत्र भिन्नेभकुम्भानां नखोदरपरिच्युतैः । सिंहानां हतसुप्तानामुप्तबीजेव मौक्तिकैः ॥ SoKss_7,8.3 // व्याघ्राणां भल्ललूनानां दंष्त्राभिः साङ्कुर् एव च । सपल्लवेव क्षतजैर् हरिणानां परिस्रुतैः ॥ SoKss_7,8.4 // निमग्नकङ्कपत्राङ्कैः क्रोडैः स्तबकितेव च । शरीरैः शरभाणां च पतितैः फलितेव च ॥ SoKss_7,8.5 // बभूव तस्य निपतद्धनशब्दशिलीमुखा । प्रीतये मृगयालीलालता शोभितकानना ॥ SoKss_7,8.6 // शनैः श्रान्तः स विश्रम्य प्रविवेश वनान्तरम् । हयारूधः सहैकेन गोमुखेनाश्वसादिना ॥ SoKss_7,8.7 // तत्रारेभे च gulikÃkrŬÃæ काम् अपि तत्क्षणम् । तावच् च तापसी कापि पथा तेन किलाययौ ॥ SoKss_7,8.8 // तस्यास् तस्य कराद्भ्रष्टा गुलिका मूर्ध्नि चापतत् । ततो विहस्य किंचित्सा तापसी तम् abhëata ॥ SoKss_7,8.9 // एवम् एव मदो ऽयं चेत्तव तद्यद्यवाप्स्यसि । जातु कर्पूरिकां भार्यां ततः कीदृग्भविष्यति ॥ SoKss_7,8.10 // एतच् छ्रुत्वावरुह्य् ऐव तुरगाच्चरणानतः । नरवाहनदत्तस्तां तापसीं निजगाद सः ॥ SoKss_7,8.11 // त्वं न दृष्टा मया दैवाद्गुलिका चात्र मे गता । प्रदीद तद्भगवति क्षमस्व स्खलितं मम ॥ SoKss_7,8.12 // तच् छ्रुत्वा नास्ति मे पुत्र कोप इत्यभिधाय च । तापसी सा जितक्रोधा तमाशीर्भिरसान्त्वयत् ॥ SoKss_7,8.13 // ततश् च वशिनीं मत्वा प्रबुद्धां सत्यतापसीम् । नरवाहनदत्तस्तां पप्रच्छ विनयेन सः ॥ SoKss_7,8.14 // कैषा कर्पूरिका नाम भगवत्युदित त्वया । एतादादिशि तुष्टासि मयि चेत्कौतुकं हि मे ॥ SoKss_7,8.15 // इत्य् उक्तवन्तं प्रणतं तापसी तं जगाद सा । अस्ति पारेम्बुधि परं नाम्ना कर्पूरसंभवम् ॥ SoKss_7,8.16 // अन्वर्थस् तत्र राजास्ति कर्पूरक इति श्रुतः । तस्य कर्पूरिका नाम सुतास्ति वरकन्यका ॥ SoKss_7,8.17 // एकां विलोक्य कमलां निर्मथ्यापहृतां सुरैः । या द्वितीयेव निक्षिप्य तत्र गोपायिताब्धिना ॥ SoKss_7,8.18 // पुरुषद्वेषिनी सा च विवाहं nÃbhivächati । त्वय्य् उपेते यदि परं भविष्यति तदर्थिनी ॥ SoKss_7,8.19 // तत्तत्र गच्छ पुत्र त्वं तां च प्राप्स्यसि सुन्दरीम् । गच्छतश् चात्र ते ऽटव्यां महाक्लेशो भविष्यति ॥ SoKss_7,8.20 // मोहस् तत्र न कार्यस् ते सर्वं स्वन्तं हि भावि तत् । इत्य् उक्त्वैव खम् उत्पत्य तापसी सा तिरोदधे ॥ SoKss_7,8.21 // नरवाहनदत्तो ऽथ तद्वाणीमदनाज्ञया । आकृष्टः स तमाह स्म गोमुखं पार्श्ववर्तिनम् ॥ SoKss_7,8.22 // एहि कर्पूरिकापार्श्वं पुरं कर्पूरसंभवम् । गच्छावस्ताम् अदृष्ट्वा हि न क्षणं स्थातुमुत्सहे ॥ SoKss_7,8.23 // तच् छ्रुत्वा गोमुखो ऽवादीद्देवालं साहसेन ते । क्व त्वं क्वाब्धिः पुरं तत्क्व क्व सो ऽध्वा कन्यका क्व सा ॥ SoKss_7,8.24 // नाम्नि श्रुते किम् एकाकी त्यक्तदिव्याङ्गनाजनः । निरभिप्रायसंदिग्धामभिधावसि मानुषीम् ॥ SoKss_7,8.25 // एवं स गोमुखेनोक्तो वत्सराजसुतस्तदा । अब्रवीत्सिद्धतापस्या न तस्या वचनं मृषा ॥ SoKss_7,8.26 // तन्मयावश्यगन्तव्यं प्राप्तुं तां राजकन्यकाम् । इत्य् उक्त्वा स hayÃrƬha÷ प्रतस्थे तत्क्षणं ततः ॥ SoKss_7,8.27 // अन्वगात् स च तं तूष्णीमनिच्छन्नपि गोमुखः । अकुर्वन्वचनं भृत्यैरनुगम्यः परं प्रभुः ॥ SoKss_7,8.28 // तावद् वत्सेश्वरो ऽप्य् आगात् कृताखेटो निजां पुरीम् । मन्वानः स तमायान्तं सुतं स्वबलमध्यगम् ॥ SoKss_7,8.29 // स्वबलं तच् च तस्यागान्मरुभूत्यादिभिः सह । पुरीं ताम् एव मत्वा तं सैन्यमध्यस्थितं प्रभुम् ॥ SoKss_7,8.30 // तत्र प्राप्ता विचिन्वन्तस्ते बुद्ध्वा तमनागतम् । वत्सेश्वरादयो जग्मुः सर्वे रत्नप्रभान्तिकम् ॥ SoKss_7,8.31 // सा चादौ तच् छ्रुतेनार्ता ध्यातया निजविद्यया । आख्यातदयितोदन्ता विग्नं श्वशुरम् अब्रवीत् ॥ SoKss_7,8.32 // कर्पूरिकां राजसुतां तापस्या कथितां वने । आर्यपुत्रो गतः प्राप्तुं पुरं कर्पूरसंभवम् ॥ SoKss_7,8.33 // शीघ्रं च कृतकार्यः सन्न् इहैष्यति सगोमुखः । तदलं चिन्तयैतद् धि विद्यातो ऽधिगतं मया ॥ SoKss_7,8.34 // इत्य् उक्त्वाश्वासयत्सा तं वत्सेशं सपरिच्छदम् । रत्नप्रभान्यां विद्यां च भर्तुः प्रायुङ्क्त तस्य स ॥ SoKss_7,8.35 // नरवाहनदत्तस्य पथि क्लेशोपशान्तये । नेष्यां भर्तृहितैषिण्यो गणयन्ति हि सुस्त्रियः ॥ SoKss_7,8.36 // तावच् च दूरमध्वानं स ययौ वाजिपृष्ठगः । नरवाहनदत्तो ऽस्याम् अटव्यां गोमुखान्वितः ॥ SoKss_7,8.37 // अथाकस्मादुपेत्यात कुमारी पथ्युवाच तम् । अहं मायावती नाम विद्या रत्नप्रभेरिता ॥ SoKss_7,8.38 // रक्षाम्यदृश्या मार्गे त्वां निश्चिन्तस्तद्व्रजाधुना । इत्य् उक्त्वा रुपिणी विद्या तिरो ऽभूत्सास्य पश्यतः ॥ SoKss_7,8.39 // तत्प्रभावात् ततः शान्तक्षुत्तृष्णः पथि स व्रजन् । नरवाहनदत्तस्तां स्तुवन्रत्नप्रभां प्रियाम् ॥ SoKss_7,8.40 // सायं स्वच्छसरः प्राप्य वनं स्वादुतरैः फलैः । जलैश्चाहारपानादि स्नातश्चक्रे सगोमुखः ॥ SoKss_7,8.41 // नक्तं च तत्र संयम्य दत्तघासौ हयावधः । मन्त्रिद्वितीयो वासार्थमारुरोह महातरुम् ॥ SoKss_7,8.42 // तस्योरुशाखासंविष्टो वित्रस्तहयहेषितैः । प्रबुद्धः सो ऽन्तराधस्तादपश्यत्सिंहम् आगतम् ॥ SoKss_7,8.43 // दृष्ट्वा चावतितीर्षुं तम् अश्वार्थे गोमुखो ऽब्रवीत् । अहो देहानपेक्षः सन्न् अमन्त्रेणैव चेष्टसे ॥ SoKss_7,8.44 // शरीरमूला हि नृपा मन्त्रमूला च राजता । युयुत्ससे तत् तीर्यग्भिर् नखदंष्ट्रायुधैः कथम् ॥ SoKss_7,8.45 // एतद्रक्षार्थमेवावाम् ihÃrƬhau हि संप्रति । इति गोमुखवाग्रुद्धो युवराजः स तत्क्षणम् ॥ SoKss_7,8.46 // सिंहं तं तुरगं घ्नन्तं दृष्ट्वा छुरिकया द्रुतम् । आजघान तरोः पृष्ठात्क्षिप्तया स निमग्नया ॥ SoKss_7,8.47 // स तथा तेन विद्धो ऽपि तं हत्वैव हयं बली । सिंहो व्यापादयाम् आस द्वितीयम् अपि वाजिनम् ॥ SoKss_7,8.48 // ततो वत्सेश्वरसुतः खड्गमादाय गोमुखात् । तेन क्षिप्तेन मध्ये तं सिंहं द्वेधा चकार सः ॥ SoKss_7,8.49 // अवतीर्य च संगृह्य कृपाणीं सिंहदेहतः । खड्गं चारुह्य सो ऽत्रैव वृक्षे रात्रिमुवास ताम् ॥ SoKss_7,8.50 // प्रातस्ततो ऽवतीर्णश् च प्रतस्थे गोमुखान्वितः । नरवाहनदत्तो ऽतस्तां स कर्पूरिकां प्रति ॥ SoKss_7,8.51 // अथ पद्भ्यां प्रयान्तं तं सिंहेन हतवाहनम् । दृष्ट्वा विनोदयन्नेवमुवाच पथि गोमुखः ॥ SoKss_7,8.52 // देव प्रासङ्गिकीमेतां कथामाख्यामि ते शृणु । अस्तीहैरावती नाम नगरी विजितालका ॥ SoKss_7,8.53 // तस्यामभूत्परित्यागसेनो नाम महीपतिः । बभूवतुश् च तस्य द्वे देव्यौ प्राणसमे प्रिये ॥ SoKss_7,8.54 // एका स्वमन्त्रितनया नामतो ऽधिकसंगमा । नाम्ना तु काव्यालंकारा द्वितीया राजवंशजा ॥ SoKss_7,8.55 // ताभ्यां समं च सो ऽपुत्रो राजा पुत्रार्थमम्बिकाम् । आराधयन्निराहारो दर्भशायी व्यधात्तपः ॥ SoKss_7,8.56 // ततः सा तं तपस्तुष्टा स्वप्ने दत्त्वा फलद्वयम् । दिव्यं समादिशत्साक्षाद्भवानी भक्तवत्सला ॥ SoKss_7,8.57 // उत्तिष्ठ देहि दारेभ्यो भक्ष्यम् एतत् फलद्वयम् । ततो राजन् प्रवीरौ ते जनिष्येते सुताव् उभौ ॥ SoKss_7,8.58 // इत्य् उक्त्वान्तर्दधे गौरी प्रबुद्धः स च भूपतिः । ननन्द प्रातर् उत्थाय हस्ते पश्यन्नुभे फले ॥ SoKss_7,8.59 // स्वप्नेन तेन चानन्द्य वर्णितेन परिग्रहम् । स्नातो मृडानीम् अभ्यर्च्य चकार व्रतपारणम् ॥ SoKss_7,8.60 // नक्तं चोपेत्य तां पूर्वं राज्ञीमधिकसंगमाम् । फलम् एकं ददौ तस्यै सा च तद्बुभुजे तदा ॥ SoKss_7,8.61 // ततस् तन्मन्दिरे तस्याम् उवास स नृपो निशि । तत्पितुर्मन्त्रिमुख्यस्य निजस्य किल गौरवात् ॥ SoKss_7,8.62 // तच् चात्र निदधे संप्रत्यात्मशय्याशिरोन्तिके । द्वितीयस्याः कृते देव्या द्वितीयं कल्पितं फलम् ॥ SoKss_7,8.63 // सुप्तस्यात्र नृपस्याथ राज्ञी साधिकसंगमा । उत्थायात्मन एव द्वाविच्छन्ती सदृशौ सुतौ ॥ SoKss_7,8.64 // शीर्षान्ताद्भक्षयाम् आस द्वितीयम् अपि तत्फलम् । निसर्गसिद्धो नारीणां सपत्नीषु हि मत्सरः ॥ SoKss_7,8.65 // प्रातश् चोत्थाय चिन्वानं तत्फलं तं महीपतिम् । मयैव तत्फलं भुक्तं द्वितीयमिति साब्रवीत् ॥ SoKss_7,8.66 // ततः स राजा विमना निर्गत्यातीत्य वासरम् । नक्तं तस्या द्वितीयस्या देव्या वासगृहं ययौ ॥ SoKss_7,8.67 // तत्र तत्फलम् एकं तां याचमानां च सो ऽब्रवीत् । सुप्तस्य मे तदप्यश्नात्सपत्नी ते छलाद् इति ॥ SoKss_7,8.68 // ततः सा तनयोत्पत्तिहेतुमप्राप्य तत्फलम् । बभूव काव्यालंकारा राज्ञी तूष्णीं सुदुःखिता ॥ SoKss_7,8.69 // गच्छत्स्वस्थ दिनेष्व् अत्र राज्ञी साधिकसंगमा । सगर्भाभूद् असूताथ काले द्वौ युगपत्सुतौ ॥ SoKss_7,8.70 // राजापि स तदुत्पत्तिफलितस्वमनोरथः । नन्दति स्म परित्यागसेनः कृतमहोत्सवः ॥ SoKss_7,8.71 // तयोश् च सुतयोर्ज्येष्ठमिन्दीवरनिभेक्षणम् । नाम्नेन्दीवरसेनं स नृपश्चक्रे ऽद्भुताकृतिम् ॥ SoKss_7,8.72 // विदधे च कनीयांसमनिच्छासेनमाख्यया । तज्जनन्या यतो भुक्तं फलं तत्तदनिच्छया ॥ SoKss_7,8.73 // अथात्र तस्य राज्ञी सा द्वितीया भूमिपस्य तत् । आलोक्य काव्यालंकारा सामर्षा समचिन्तयत् ॥ SoKss_7,8.74 // अहो अहं सुतप्राप्तेः सपत्न्या वञ्चितैतया । तदेतस्या मयावश्यं कार्या मन्युप्रतिक्रिया ॥ SoKss_7,8.75 // विनाश्यौ तनयावेतावेतदीयौ स्वयुक्तितः । इति संचिन्त्य सा तस्थौ तदुपायं विचिन्वती ॥ SoKss_7,8.76 // यथा यथा च तौ तत्र ववृधाते नृपात्मजौ । तथा तथास्या ववृधे हृदये वैरपादपः ॥ SoKss_7,8.77 // क्रमेण यौवनस्थौ च तौ विज्ञापयतः स्म तम् । राजपुत्रौ स्वपितरं जिगीषू भुजशालिनौ ॥ SoKss_7,8.78 // अस्त्रेषु शिक्षितौ तावद् आवां संप्राप्तयौवनौ । तद्भुजान् विफलान् एतान् बिभ्रतौ कथम् आस्वहे ॥ SoKss_7,8.79 // क्षत्रियस्याजिगीषस्य धिग्बाहू धिक् च यौवनम् । अतो ऽनुजानीह्य् अधुना तात दिग्विजयाय नौ ॥ SoKss_7,8.80 // इति सून्वोर्वचः श्रुत्वा राजा हृष्टो ऽनुमन्य सः । यात्रारम्भं परित्यागसेनः संविदधे तयोः ॥ SoKss_7,8.81 // यद्यत्र संकटं जातु युवयोः स्यात्तदाम्बिका । स्मर्तव्यार्तिहरा देवी तया दत्तौ हि मे युवाम् ॥ SoKss_7,8.82 // इत्य् उक्त्वा च स तौ राजा यात्रायै प्राहिणोत्सुतौ । युक्तौ सैन्यैः ससामन्तैर्जनन्या कृतमङ्गलौ ॥ SoKss_7,8.83 // निजं मन्त्रिप्रधानं च पश्चान्माताम् अहं तयोः । प्रज्ञासहायं व्यसृजन्नाम्ना प्रथमसंगमम् ॥ SoKss_7,8.84 // अथ तौ राजपुत्रौ द्वौ सबलौ भ्रातरौ क्रमात् । गत्वा प्राचीं दिशं पूर्वं जिग्यतुः प्राज्यविक्रमौ ॥ SoKss_7,8.85 // ततो ऽप्रतिहतौ वीरौ मिलितानेकपार्थिवौ । जेतुं सिद्धप्रतापौ तौ जग्मतुर्दक्षिणां दिशम् ॥ SoKss_7,8.86 // तां च वार्तां तयोः श्रुत्वा पितरौ तौ ननन्दतुः । जज्वालापरमाता तु सान्तर्विद्वेषवह्निना ॥ SoKss_7,8.87 // एताभ्यां भुजदर्पेण पृथ्वीं जित्वा निहत्य माम् । राज्यं मदीयं स्वीकर्तुं मत्पुत्राभ्यां विचिन्तितम् ॥ SoKss_7,8.88 // तद्यूयं मयि भक्ताश्चेत्तदेतावत्र मत्सुतौ । अविचार्य् ऐव युष्माभिर्निहन्तव्यावुभावपि ॥ SoKss_7,8.89 // इति तत्कटकस्थेभ्यः सामन्तेभ्यस् ततः शठा । राजादेशं तदा रात्री तन्नाम्नैवाभिलिख्य सा ॥ SoKss_7,8.90 // संधिविग्रहकायस्थेनाहृतेनार्थसंचयैः । उपांशु काव्यालंकारा व्यसृजल्लेखहारकम् ॥ SoKss_7,8.91 // स च गुप्तं तयोर्गत्वा कटकं राजपुत्रयोः । सामन्तेभ्यो ददौ तेभ्यस्तांल्लेखांल्लेखहारकः ॥ SoKss_7,8.92 // ते वाचयित्वा तान्सर्वे राजनीतिं सुकर्कशाम् । विचिन्त्य तां प्रभोराज्ञामनुल्लङ्घ्यामवेत्य च ॥ SoKss_7,8.93 // रात्रौ मिलित्वा संमन्त्र्य निहतुं तौ नृपात्मजौ । विवशा निश्चयं चक्रुस्तद्गुणावर्जिता अपि ॥ SoKss_7,8.94 // तच् च बुद्ध्व् ऐव तन्मध्यादेकस्य सुहृदो मुखात् । तौ स मातामहो मन्त्री राजपुत्रौ सह स्थितः ॥ SoKss_7,8.95 // भोधयित्वा यथातत्त्वम् आरोप्य वरवाजिनोः । अपसारितवान् गुप्तं तत्कालं कटकात् ततः ॥ SoKss_7,8.96 // तेनापसारितौ तौ च व्रजन्तौ निशि तद्युतौ । विन्ध्याटवीं विविशतुर्मार्गाज्ञानान्नृपात्मजौ ॥ SoKss_7,8.97 // तत्र रात्रावतीतायां क्रमात्प्रक्राम्यतोस्तयोः । मध्याह्ने ऽतितृषाक्रान्तौ हयौ पञ्चत्वमापतुः ॥ SoKss_7,8.98 // स च मातामहो वृद्धः क्षुत्तृष्णाशुष्कतालुकः । व्यपद्यतातपक्लान्तः श्रान्तयोः पश्यतोस्तयोः ॥ SoKss_7,8.99 // अनागसौ कथं पित्रा गमितौ स्वो दशामिमाम् । सकामां कुर्वता तां नौ दुष्टामपरमातरम् ॥ SoKss_7,8.100 // इति तौ तत्र शोचन्तौ दुःखितौ भ्रातरौ ततः । प्राक्पित्रैवोपदिष्टां तां देवीं दध्यतुरम्बिकाम् ॥ SoKss_7,8.101 // तस्या ध्यानप्रभावेण शरण्यायास्तदैव तौ । विगतक्षुत्क्लमतृषौ बलिनौ च बभूवतुः ॥ SoKss_7,8.102 // ततस् तत्प्रत्ययाश्वस्तावविज्ञातपथश्रमौ । ताम् एव ययतुर्द्रष्टुं विन्ध्यकान्तारवासिनीम् ॥ SoKss_7,8.103 // तत्र प्राप्तौ तदग्रे च भ्रातरौ तावुभावपि । प्रारभेतां निराहारौ तामाराधयितुं तपः ॥ SoKss_7,8.104 // अत्रान्तरे च ते तत्र सामन्ताः कटके स्थिताः । संभूय यावदायान्ति तयोः पापं चिकीर्षवः ॥ SoKss_7,8.105 // तावत्क्वचिन्न ददृशुर्विचिन्वन्तो ऽपि सर्वतः । तौ समातामहौ क्वापि राजपुत्रौ पलायितौ ॥ SoKss_7,8.106 // ततश् चाशङ्क्य तं मन्त्रभेदं सर्वे ऽपि ते भयात् । राज्ञस् तस्य परित्यागसेनस्यान्तिकमाययुः ॥ SoKss_7,8.107 // प्रदर्श्य तस्मै लेखांश् च यथावृत्तं तमब्रुवन् । सो ऽथ बुद्ध्वा तदुद्भ्रान्तः क्रुद्धस्तानेवम् अब्रवीत् ॥ SoKss_7,8.108 // नैते मत्प्रहिता लेखा इन्द्रजालं किम् अप्य् अदः । यूयं च न किमेतावदपि जानीथ बालिशाः ॥ SoKss_7,8.109 // यदनल्पतपःप्राप्तावहं हन्मि कथं सुतौ । युष्माभिस्तौ हतावेव सुकृतैः स्वैस्तु रक्षितौ ॥ SoKss_7,8.110 // मातामहेन च तयोर् दर्शितं मन्त्रिताफलम् । इत्य् उक्त्वा तान् स सामन्तान् कायस्थं कूटलेखकम् ॥ SoKss_7,8.111 // तं पलायितम् अप्य् आशु स्वशक्त्यानाय्य भूपतिः । सम्यक्पृष्ट्वा यथावृत्तं यथावन्निगृहीतवान् ॥ SoKss_7,8.112 // भार्यां च काव्यालंकारां तादृक्कार्यविधायिनीम् । भूगृहे स निचिक्षेप पापां तां पुत्रघातिनीम् ॥ SoKss_7,8.113 // अविचार्य तु पर्यन्तमतिद्वेषान्धया धिया । सहसा हि कृतं पापं कथं मा भूद् विपत्तये ॥ SoKss_7,8.114 // ये च ते राजपुत्राभ्यां सह गत्वाभ्युपागताः । सामन्तास्तान्निवार्यान्यांस्तत्पदे स नृपो व्यधात् ॥ SoKss_7,8.115 // तस्थौ च वार्ताम् अन्विष्यन् सततं पुत्रयोस् तयोः । तन्मात्रा सह दुःखार्तो धर्मासक्तो ऽम्बिकां स्मरन् ॥ SoKss_7,8.116 // तावच् च राजपुत्रस्य तपसा सानुजस्य सा । तस्येन्दीवरसेनस्य तुष्टाभूद् विन्ध्यवासिनी ॥ SoKss_7,8.117 // दत्त्वा च खड्गं स्वप्ने सा साक्षादेवं तमादिशत् । अस्य प्रभावात् खड्गस्य ÓatrƤje«yasi दुर्जयान् ॥ SoKss_7,8.118 // चिन्तयिष्यसि यत्किंचित्तच् च संपत्स्यते तव । द्वावप्येतेन च युवामिष्टसिद्धिमवाप्स्यथः ॥ SoKss_7,8.119 // इत्य् उक्त्वान्तर्हितायां च देव्यं तस्यां प्रबुध्य सः । तत्रेन्दीवरसेनस्तं हस्तस्थं खड्गमैक्षत ॥ SoKss_7,8.120 // अथ खड्गेन तत्स्वप्नवर्णनेन च सो नुजम् । आश्वास्य चक्रे तद्युक्तः प्रातर्वन्येन पारणम् ॥ SoKss_7,8.121 // ततः प्रणम्य देवीं तां तत्प्रसादहृतक्लमः । हृष्टस्तत्खड्गहस्तश् च समं भ्रात्रा ययौ ततः ॥ SoKss_7,8.122 // गत्वा च दूरं स प्रापदेकं पुरवरं महत् । कुर्वाणं मेरुशिखरभ्रान्तिं हेममयैर्गृहैः ॥ SoKss_7,8.123 // तत्र रौद्रं ददर्शैकं प्रतोलीद्वारि राक्षसम् । पप्रच्छ तं च वीरो ऽस्य पुरस्याख्यां पतिं च सः ॥ SoKss_7,8.124 // इदं शैलपुरं नाम नगरं राक्षसाधिपः । अध्यास्ते यमदंष्ट्राख्यः स्वामी नः शत्रुमर्दनः ॥ SoKss_7,8.125 // इत्य् उक्ते रक्षसा तेन यमदंष्ट्रजिघांसया । तत्रेन्दीवरसेनो ऽथ स प्रवेष्टुं प्रवृत्तवान् ॥ SoKss_7,8.126 // निरुन्धन्तं च तं द्वाःस्थं राक्षसं स महाभुजः । एकखड्गप्रहारेण शिरश्छित्त्वा न्यपातयत् ॥ SoKss_7,8.127 // तं हत्वा राजभवनं प्रविश्यान्तर्ददर्श सः । शूरः सिंहासनस्थं तं यमदंष्ट्रं निशाचरम् ॥ SoKss_7,8.128 // दंष्ट्राघोरमुखं वामपार्श्वस्थितवराङ्गनम् । आश्रितेतरपार्श्वं च कुमार्या दिव्यरूपया ॥ SoKss_7,8.129 // दृष्ट्वा च सो ऽम्बिकादत्तखड्गहस्तो रणाय तम् । आहूतवान्स चोत्तस्थौ खड्गमाकृष्य राक्षसः ॥ SoKss_7,8.130 // प्रवृत्ते च तयोर्युद्धे छिन्नश्छिन्नो ऽथ रक्षसः । तस्येन्दीवरसेनेन मूर्धा मुहुरजायत ॥ SoKss_7,8.131 // तां तस्य मायाम् आलोक्य तत्पार्श्वस्थितया तया । कुर्माया कृतसंज्ञः सन्दर्शनेनानुरक्तया ॥ SoKss_7,8.132 // स राजपुत्रश् छित्त्वैव रक्षसस् तस्य तच्छिरः । भूयः खड्गप्रहारेण लघुहस्तो द्विधाकरोत् ॥ SoKss_7,8.133 // तयास्य नष्टमायस्य रक्षसः प्रतिमायया । नाजायत पुनर्मूर्धा तेन रक्षो व्यपादि तत् ॥ SoKss_7,8.134 // हते तस्मिन् प्रहृष्टे ते तद्वरस्त्रीकुमारिके । सानुजो राजपुत्रो ऽसाव् उपविश्याथ पृष्टवान् ॥ SoKss_7,8.135 // आसीत् किम् ईदृशे ऽमुष्मिन् पुरे द्वाःस्थैकरक्षितः । राक्षसो ऽयं युवां के च हते ऽस्मिन् किं च हृष्यथः ॥ SoKss_7,8.136 // एतच् छ्रुत्वा तयोर् मध्यात् कुमारी सा जगाद तम् । अस्मिञ् शैलपुरे वीरभुजो नामाभवन् नृपः ॥ SoKss_7,8.137 // एषा मदनदंष्ट्रेति भार्या तस्य स चामुना । मायया राक्षसेनैत्य यमदंष्ट्रेण भक्षितः ॥ SoKss_7,8.138 // ग्रस्तः परिच्छदश्चास्य सुरूपेति न भक्षिता । एका मदनदंष्ट्रैषा भार्या च विहितात्मनः ॥ SoKss_7,8.139 // ततो विविक्ते रम्ये ऽस्मिन् पुरे निर्माय käcanÃn । गृहानेषो ऽनया krŬannÃstÃpÃstaparicchada÷ // SoKss_7,8.140 // अहं च खड्गदंष्ट्राख्या कनीयस्यस्य रक्षसः । भगिनी कन्यका दृष्टे त्वयि सद्यो ऽनुरागिणी ॥ SoKss_7,8.141 // अतो हते ऽस्मिन् हृष्टेयम् अहं च तदिहाधुना । उपयच्छस्व मामार्यपुत्र प्रेमसमर्पिताम् ॥ SoKss_7,8.142 // एवम् उक्तवतीं खड्गदंष्ट्रा स परिणीतवान् । तामिन्दीवरसेनो ऽथ गान्धर्वविधिना तदा ॥ SoKss_7,8.143 // तस्थौ चात्रैव नगरे देवीखड्गप्रभावतः । चिन्तितोपनमद्भोगः कृतदारो ऽनुजान्वितः ॥ SoKss_7,8.144 // एकदा च कनीयांसं भ्रातरं व्योमगामिनि । स्वखड्गचिन्तारत्नस्य प्रभावाद्ध्याननिर्मिते ॥ SoKss_7,8.145 // विमाने वीरमारोप्य सो ऽनिच्छासेनमश्रमात् । प्राहिणोदन्तिकं पित्रोः स्वोदन्तावेदनाय तम् ॥ SoKss_7,8.146 // सो ऽपि गत्वा विमानेन तेन क्षिप्राद्विहायसा । पुरीम् अनिच्छासेनस् तां पितुः प्रापदिरावतीम् ॥ SoKss_7,8.147 // तत्र तौ नन्दयाम् आस पितरौ दर्शनेन सः । तीव्रदुःखातपक्लान्तौ चकोरविव चन्द्रमाः ॥ SoKss_7,8.148 // उपेत्य चाङ्घ्रिपतितः पर्यायालिङ्गितस्तयोः । निरास पृच्छतोः शङ्कां भ्रातृकल्याणवार्तया ॥ SoKss_7,8.149 // शशंस तं च वृत्तान्तमेतयोः पुरतो ऽखिलम् । आपातदुःखं सौख्यान्तं भ्रतुरात्मन एव च ॥ SoKss_7,8.150 // शुश्राव चात्र विहितं तादृशं पापया तया । द्वेषेणापरमात्रा तदात्मनाशाय कैतवम् ॥ SoKss_7,8.151 // ततः पित्रोत्सववता युक्तो मात्रा च निर्वृतः । तस्थाव् अनिच्छासेनो ऽत्र पूज्यमानो जनेन स ॥ SoKss_7,8.152 // याते कतिपयाहे च दृष्टदुःस्वप्नशङ्कितः । भ्रातरं प्रति सोत्कश् च पितरं स व्यजिज्ञपत् ॥ SoKss_7,8.153 // गच्छामि युष्मदुत्कण्ठामभिधायानयाम्य् अहम् । आर्येन्दीवरसेनं तमनुजानीहि तात माम् ॥ SoKss_7,8.154 // तच् छ्रुत्वानुमतस् तेन पित्रा पुत्रोत्सुकेन सः । जनन्या च विमानं स्वं तदेवारुह्य सत्वरः ॥ SoKss_7,8.155 // प्रायाद् अनिच्छासेनस् तद्व्योम्ना शैलपुरं पुरम् । प्रातश् च तत्र प्राविक्षत्स्वभ्रातुस् तस्य मन्दिरम् ॥ SoKss_7,8.156 // ददर्श तत्र निःसंज्ञं पतितस्थितमग्रजम् । रुदत्योरन्तिके खड्गदंष्ट्रामदनदंष्ट्रयोः ॥ SoKss_7,8.157 // किमेतद् इति संभ्रान्तं पृच्छन्तं तमधोमुखी । जगाद खड्गदंष्ट्रा सा निन्दितापरया तया ॥ SoKss_7,8.158 // त्वय्यस्थिते मयि स्नातुं गतायाम् एकदानया । त्वद्भ्रातायं सहारंस्त रहो मदनदंष्ट्रया ॥ SoKss_7,8.159 // क्षणात्स्नात्वागता चाहं साक्षादेनं तथा स्थितम् । एतया युक्तमद्राक्षं वाचा च निरभर्त्सयम् ॥ SoKss_7,8.160 // ततो ऽनुनीताप्य् एतेन नियत्येवाविलङ्घ्यया । ईर्ष्यया मोहितात्यर्थमहम् एवम् अचिन्तयम् ॥ SoKss_7,8.161 // अहो अगणयित्वैव मामयं भजते ऽपराम् । जाने ऽस्य खड्गमाहात्म्यकृत्तो दर्पो ऽयमीदृशः ॥ SoKss_7,8.162 // तद् अस्य गोपयाम्य् एनम् इति संचिन्त्य mƬhayà । एतत्खड्गो निशि क्षिप्तः सुप्ते ऽस्मिन् दहने मया ॥ SoKss_7,8.163 // कलङ्कितश् च खड्गो ऽसौ गतश् चैष दशाम् इमाम् । अनुतप्तास्मि चाक्रुष्टा ततो मदनदंष्त्रया ॥ SoKss_7,8.164 // अहैतस्यां च मयि च द्वयोः शोकान्धचेतसोः । मरणाध्यवसायिन्योरागतस्त्वम् इहाधुना ॥ SoKss_7,8.165 // तद्गृहाण त्वम् एवैतत्खड्गं निस्त्रिंशकर्मिकाम् । अत्यक्तजातिधर्मां मामेतेनैव निपातय ॥ SoKss_7,8.166 // इत्य् उक्तः स तयानिच्छासेनो ऽत्र भ्रातृजायया । तापादवध्यां मत्वा तां छेत्तुम् ऐच्छन् निजं शिरः ॥ SoKss_7,8.167 // m ऐवं कार्षीर्मृतो नायं राजपुत्र तवाग्रजः । खड्गप्रमादकोपेन देव्या त्वेष विमोहितः ॥ SoKss_7,8.168 // अस्यां च खड्गदंष्ट्रायां मन्तव्या नापराधिता । यतः शापावतीर्णानामेतद्धस्तविजृम्भितम् ॥ SoKss_7,8.169 // एते चास्य तव भ्रातुः पूर्वभार्ये उभे अपि । तत्प्रसादय ताम् एव देवीमभिमताप्तये ॥ SoKss_7,8.170 // इति तत्कालमुद्भूताम् अन्तरिक्षात्सरस्वतीम् । श्रुत्वा निववृते ऽनिच्छासेनः स मरणोद्यमात् ॥ SoKss_7,8.171 // आरुह्य् ऐव विमानं तद्गृहीत्वाग्निकलङ्कितम् । खड्गं तं विन्ध्यवासिन्याः पादमूलं जगाम सः ॥ SoKss_7,8.172 // तत्र मूर्धोपहारेण तोषयिष्यन्नुपोषितः । देवीं तामुद्गतामेतां गगनादशृणोद्गिरम् ॥ SoKss_7,8.173 // मा पुत्र साहसं कार्षीर्गच्छ जीवतु ते ऽग्रजः । जायतां निर्मलः खड्गो भक्त्या तुष्टा ह्य् अयं तव ॥ SoKss_7,8.174 // एतद्दिव्यं वचः श्रुत्वा तत्क्षणं निष्कलङ्कताम् । प्राप्तं दृष्ट्वा करे खड्गं कृत्वा तस्याः प्रदक्षिणम् ॥ SoKss_7,8.175 // मनोरथमिवारुह्य विमानं सिद्धमाशुगम् । आजगामोत्सुको ऽनिच्छासेनः शैलपुरं स तत् ॥ SoKss_7,8.176 // तत्र दृष्टोत्थितं सद्यो लब्धसंज्ञं तमग्रजम् । जग्राह पादयोः साश्रुः कण्ठे सो ऽप्य् एनमग्रहीत् ॥ SoKss_7,8.177 // त्वया नौ रक्षितो भर्तेत्युभे ते पादयोस् ततः । निपत्य भ्रातृजाये तमनिच्छासेनमूचतुः ॥ SoKss_7,8.178 // अथेन्दीवरसेनाय पृच्छते सो ऽग्रजाय तत् । ॥ SoKss_7,8.179 // / नाक्रुध्यत्खड्गदंष्ट्रायै भ्रातर्यस्मिंस्तुतोष च ॥ SoKss_7,8.180 // शुश्राव चैतस्य मुखात्पितरौ दर्शनोत्सुकौ । मायामपरमात्रा च कृतां तां तद्वियोगदाम् ॥ SoKss_7,8.181 // ततो भ्रात्रार्पितं खड्गं गृहीत्वा तत्प्रभावतः । ध्यातोपनतमारुह्य विमानं सुमहच् च सः ॥ SoKss_7,8.182 // सहेममन्दिरो भार्याद्वयेन सह सानुजः । तामिन्दीवरसेनः स्वां पुरीमागादिरावतीम् ॥ SoKss_7,8.183 // तत्रावतीर्य नभसो विस्मयालोकितो जनैः । राजवेश्म पितुः पार्श्वं विवेश सपरिच्छदः ॥ SoKss_7,8.184 // तथभूतश् च पितरं तं दृष्ट्वा मातरं च सः । पपात पादयोश्चाश्रुधाराधौतमुखस्तयोः ॥ SoKss_7,8.185 // तौ च तं सहसा दृष्टं पुत्रमाश्लिष्य सानुजम् । अमृतेनेव सिक्ताङ्गौ तापनिर्वाणमीयतुः ॥ SoKss_7,8.186 // दिव्यरूपे च तद्भार्ये कृतपादाभिवन्दने । स्नुषे उभे ते पश्यन्तौ हृषावभिननन्दतुः ॥ SoKss_7,8.187 // कथाप्रसङ्गाद् बुद्ध्वा च तस्य ते पूर्वनिर्मिते । दिव्यवाक्कथिते भार्ये ययतुस्तौ परां मुदम् ॥ SoKss_7,8.188 // विमानगतिसौवर्णमन्दिरानयनादिना । प्रभावेण सुतस्यास्य विस्मयेन ननन्दतुः ॥ SoKss_7,8.189 // ततस् ताभ्यां स सहितः पितृभ्यां सपरिग्रहः । आस्तेन्दीवरसेनो ऽत्र प्रदत्तजनतोत्सवः ॥ SoKss_7,8.190 // एकदा च परित्यागसेनं तं जनकं नृपम् । विज्ञप्य सानुजः प्रायात्पुनर्दिग्विजयाय सः ॥ SoKss_7,8.191 // खड्गप्रभावाज् जित्वा च पृथ्वीं कृत्स्नां महाभुजः । आययौ हेमहस्त्यश्वरत्नान्याहृत्य भूभुजाम् ॥ SoKss_7,8.192 // अवाप नगरीं तां च निजां विजितया भयात् । अनुयात इवोद्भूतसैन्यधूलिनिभाद्भुवा ॥ SoKss_7,8.193 // प्रविश्य राजधानीं च पित्रा प्रत्युद्गतो ऽथ सः । जननीं नन्दयाम् आस सनुजो ऽधिकसंगमाम् ॥ SoKss_7,8.194 // संमान्य राजलोकं च स्वभार्यास्वजनान्वितः । तत्रेन्दीवरसेनस्तत्प्रमोदेनानयद्दिनम् ॥ SoKss_7,8.195 // अन्येद्युस्तत्करद्वारेणार्पयित्वा च मेदिनीम् । पित्रे स राजपुत्रः स्वामकस्माज्जातिमस्मरत् ॥ SoKss_7,8.196 // ततः सुप्तप्रबुद्धाभो जनकं तम् उवाच च । मया जातिः स्मृता तात तदिदं शृणु वच्मि ते ॥ SoKss_7,8.197 // अस्ति मुक्तापुरं नाम सानौ हिमवतः पुरम् । तत्रास्ति मुक्तासेनाख्यो राजा विद्याधरेश्वरः ॥ SoKss_7,8.198 // कम्बुवत्यभिदानायां देव्यां तस्य सुतौ क्रमात् । जातौ द्वौ पद्मसेनश् च रूपसेनश् च सद्गुणौ ॥ SoKss_7,8.199 // पद्मसेनं तयोः प्रेम्णा स्वयं वृतवती पतिम् । कन्यादित्यप्रभा नाम विद्याधरवरात्मजा ॥ SoKss_7,8.200 // तद् बुद्ध्वा तद्वयस्यापि नाम्ना चन्द्रवती स्वयम् । एत्यावृणीत कामार्ता तं विद्याधरकन्यका ॥ SoKss_7,8.201 // द्विभार्यः स तदा पद्मसेनो नित्यमखिद्यत । सपत्नीसेर्ष्ययादित्यप्रभया भार्यया तया ॥ SoKss_7,8.202 // ईर्ष्यान्धभार्याकलहं सोढुं शक्नोमि नान्वहम् । तपोवनाय गच्छामि निर्वेदस्यास्य शान्तये ॥ SoKss_7,8.203 // तत्तात देहि मे ऽनुज्ञामिति निर्बन्धतो मुहुः । जनकं पद्मसेनः स्वं मुक्तासेनं जगाद सः ॥ SoKss_7,8.204 // सो ऽपि तं तद्ग्रहक्रुद्धः सभार्यमशपत्पिता । किं ते तपोवनं गत्वा मर्त्यलोकमवाप्नुहि ॥ SoKss_7,8.205 // तत्रैषा कलहासक्ता भार्त्यादित्यप्रभा तव । राक्षसीं योनिमासाद्य त्वद्भार्य् ऐव भविष्यति ॥ SoKss_7,8.206 // द्वितीया चन्द्रवत्येषा त्वयि रक्तातिवल्लभा । राजस्त्री राक्षसी भूत्वा भूमौ त्वां प्राप्स्यति प्रियम् ॥ SoKss_7,8.207 // sÃbhilëo ऽनुसर्तुं त्वां ज्येष्ठं यल्लक्षितो मया । तदेष रूपसेनो ऽपि भावी भ्रातैव तत्र ते ॥ SoKss_7,8.208 // द्विभार्यत्वकृतं किंचिद्दुःखं तत्राप्यवाप्स्यसि । एवम् उक्त्वा विरम्येत्थं शापान्तमकरोत्स नः ॥ SoKss_7,8.209 // राजपुत्रो भुवं जित्वा पृथ्वीं पित्रोः प्रदास्यसि । यदा तदा सहामीभिर्जातिं स्मृत्वा विमोक्ष्यसे ॥ SoKss_7,8.210 // इति पित्रोदितस् तेन पद्मसेनो निजेन सः । तत्कालं सह तैरन्यैर्मर्त्यलोकमवातरत् ॥ SoKss_7,8.211 // स पद्मसेनस् तातायम् अहं जातः सुतस्तव । नाम्नेन्दीवरसेनो ऽत्र कर्तव्यं च कृतं मया ॥ SoKss_7,8.212 // यो ऽपरो रूपसेनश् च विद्याधरकुमारकः । अनिच्छासेन इत्येव जातः सो ऽनुज एव मे ॥ SoKss_7,8.213 // या सादित्यप्रभा भार्या या च चन्द्रावतीति मे । विद्धि ते द्वे इमे खड्गदंष्ट्रामदनदंष्ट्रिके ॥ SoKss_7,8.214 // इदानीं चायमवधिः प्राप्तः शापस्य सो ऽस्य नः । तद्व्रजामो वयं तात निजं वैद्याधरं पदम् ॥ SoKss_7,8.215 // इत्य् उक्त्वा स समं भार्याभ्रातृभिः स्मृतजातिभिः । त्यक्त्वैव मानुषीं मूर्तिं भूत्वा विद्याधराकृतिः ॥ SoKss_7,8.216 // प्रणम्य पित्रोश्चरणौ कृत्वाङ्के दयिताद्वयम् । सानुजः प्रययौ व्योम्ना निजं वैद्याधरं पुरम् ॥ SoKss_7,8.217 // तत्राभिनन्दितः पित्रा मुक्तासेनेन सन्मतिः । मातृनेत्रोत्सवो भ्रात्रा रूपसेनेन संगतः ॥ SoKss_7,8.218 // उवास पद्मसेनो ऽसौ भूयो ऽनाविष्कृतेर्ष्यया । आदित्यप्रभया चन्द्रवत्या च सह निर्वृतः ॥ SoKss_7,8.219 // इत्य् एतां गोमुखो रम्यां कथयित्वा कथां पथि । नरवाहनदत्तं तम् उवाच सचिवः पुनः ॥ SoKss_7,8.220 // इत्थं स्यान्महताम् एव महाक्लेशस्तथोदयः । अन्येषां तु कियान्देव क्लेशो वाप्युदयो ऽपि वा ॥ SoKss_7,8.221 // त्वं तु रत्नप्रभादेवीविद्याशक्त्यानुपालितः । कर्पूरिकां राजसुताम् अक्लेशात्ताम् अवाप्स्यसि ॥ SoKss_7,8.222 // इति नरवाहनदत्तः श्रुत्वा सुमुखस्य गोमुखस्य मुखात् । प्राक्रामत्पथि तस्मिन्न् अज्ञातपरिश्रमः स तत्सहितः ॥ SoKss_7,8.223 // गच्छंश् च तत्र कलकूजितराज् अहं समच्छं सुधासरसशीतलभूरिवारि । ÃmrÃvalÅpanasadìimaramyarodha÷ सायं सरो विकचवारिजमाससाद ॥ SoKss_7,8.224 // तस्मिन् स्नात्वा हिमगिरिसुताकान्तम् अभ्यर्च्य भक्त्या कृत्वाहारं सुरभिमधुरास्वादहृद्यैः फलैस् तैः । सख्या सार्धं मृदुकिसलयास्तीर्णशय्याप्रसुप्तस् तत्तीरे तां रजनिमनयस्तो ऽत्र वत्सेशसूनुः ॥ SoKss_7,8.225 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके ऽष्टमस् तरङ्गः । नवमस् तरङ्गः । ततः प्रातः सरस्तीरात्तस्मादुत्थाय मन्त्रिणम् । नरवाहनदत्तस्तं गोमुखं प्रस्थितो ऽब्रवीत् ॥ SoKss_7,9.1 // वयस्य जाने काप्यद्य रात्र्यन्ते धवलाम्बरा । कुमारी दिव्यरूपा मामेत्य स्वप्ने ऽभ्यधादिदम् ॥ SoKss_7,9.2 // निश्चिन्तो भव वत्स त्वमितः शीघ्रमवाप्स्यसि । अब्धेस्तीरे वनान्तःस्थमाश्चर्यं नगरं महत् ॥ SoKss_7,9.3 // विश्रान्तस् तत्र चाक्लेशात्प्राप्य कर्पूरसंभवम् । पुरं कर्पूरिकां प्राप्स्यस्यत्र तां राजकन्यकाम् ॥ SoKss_7,9.4 // इत्य् उक्त्वा मां तिरो ऽभूत्सा प्रबुद्धश्चास्मि तत्क्षणम् । एवं तमुक्तवन्तं च प्रीतः प्रोवाच गोमुखः ॥ SoKss_7,9.5 // देवैरनुगृहीतस्त्वं देव किं ते ऽस्ति दुष्करम् । तन्निश्चितमकृच्छ्रेण तव सेत्स्यत्यभीप्सितम् ॥ SoKss_7,9.6 // एवम् उक्तवता तेन गोमुखेन समं पथि । नरवाहनदत्तो ऽत्र स प्रायात्सत्वरस् ततः ॥ SoKss_7,9.7 // क्रमात्प्रापच् च जलधेरुपकण्ठगतं स तत् । अद्रिकूटनिभाट्टालप्रतोलीगोपुरान्वितम् ॥ SoKss_7,9.8 // मेर्वाभसर्वसौवर्णराजमन्दिरराजितम् । नगरं विपुलाभोगं भूमण्डलमिवापरम् ॥ SoKss_7,9.9 // प्रविश्य तत्र विपणीमार्गेण स ददर्श च । këÂhayantramayaæ सर्वं चेष्टमानं सजीववत् ॥ SoKss_7,9.10 // वणिग्विलासिनीपौरजनं जनितविस्मयम् । विज्ञायमानं निर्जीव इति वाग्विरहात्परम् ॥ SoKss_7,9.11 // क्रमाच् च गोमुखसखः सो ऽन्तिकं राजवेश्मनः । प्राप तादृशमेवात्र हस्त्यश्वादि विलोकयन् ॥ SoKss_7,9.12 // विवेश चास्य सौवर्णपुरमस्तकशोभिनः । अभ्यन्तरं ससचिवः साश्चर्यो राजसद्मनः ॥ SoKss_7,9.13 // तत्र यन्त्रप्रतीहारवारनारीपरिश्रितम् । जडानां स्पन्दने हेतुं तेषां चेतनम् एककम् ॥ SoKss_7,9.14 // इन्द्रियाणामिवामानमधिष्ठातृतया स्थितम् । रत्नसिंहासनासीनं भव्यं पुरुषमैक्षत ॥ SoKss_7,9.15 // सो ऽपि तं पुरुषो दृष्ट्वा चोत्तमाकृतिमुत्थितः । विधाय स्वागतं स्वस्मिन्नुपावेशयदासने ॥ SoKss_7,9.16 // पप्रच्छ चोपविश्याग्रे कः कथं किममानुषाम् । क्ष्मामात्मना द्वितीयः सन्निमां प्राप्तो भवानिति ॥ SoKss_7,9.17 // ततः सो ऽपि स्ववृत्तान्तं निवेद्य तमशेषतः । नरवाहनदत्तस्तं प्रह्वं पप्रच्छ पूरुषम् ॥ SoKss_7,9.18 // कस्त्वं किं चेदमाश्चर्यं पुरं ते भद्र कह्यताम् । तच् छ्रुत्वा स पुमान्वक्तुं स्वोदन्तमुपचक्रमे ॥ SoKss_7,9.19 // अस्ति käcÅti नगरी गरीयोगुणगुम्फिता । käcÅva वसुधावध्वाः सदलंकृतितां गता ॥ SoKss_7,9.20 // तस्यां बाहुबलाख्यो ऽस्ति käcyÃæ ख्यातो महीपतिः । कोषे बद्ध्वा कृता येन चलापि श्रीर्भुजार्जिता ॥ SoKss_7,9.21 // तस्य rëÂre नृपस्यावां तक्षाणौ भ्रातरावुभौ । मयप्रणीतदार्वादिमायायन्त्रविचक्षणौ ॥ SoKss_7,9.22 // ज्येष्ठः प्राणधरो नाम वेश्याव्यसनविप्लुतः । अहं कनिष्ठस् तद्भक्तो नाम्ना राज्यधरः प्रभो ॥ SoKss_7,9.23 // तेन भुक्त्वा धनं पित्र्यं मद्भर्त्रा स्वं च किंचन । भुक्तं मदर्जितम् अपि स्नेहार्द्रेणार्पितं मया ॥ SoKss_7,9.24 // ततो ऽपि सो ऽतिव्यसनी वेश्यार्थार्थजिहीर्षया । रज्जुयन्त्रवहं दारुमयं हंसयुगं व्यधात् ॥ SoKss_7,9.25 // तद्धंसयुगलं रज्जुघट्टनप्रेरितं निशि । राज्ञो बाहुवलस्यात्र कोशाद्यन्त्रप्रयोगतः ॥ SoKss_7,9.26 // गवाक्षेण प्रविश्यान्तश् चञ्च्वा पटलके स्थितम् । आदायाभरणं तस्य मद्भ्रातुर् गृहम् आगमत् ॥ SoKss_7,9.27 // तच् च विक्रीय सो ऽभुङ्क्त मज्ज्येष्ठः सह वेश्यया । तथैवाहर्निशं कोषममुष्णात्स च भूपतेः ॥ SoKss_7,9.28 // वार्यमाणो ऽपि च मया नाकार्याद्व्यरमत् ततः । को हि मार्गममार्गं वा व्यसनान्धो निरीक्षते ॥ SoKss_7,9.29 // तथा च मुष्यमाणे ऽपि रात्रिष्वचलितार्गले । निर्मूषके राजगञ्जे दिनानि कतिचिद्भयात् ॥ SoKss_7,9.30 // विचिन्वन् प्रत्यहं तूष्णीं परितप्तो ऽधिकाधिकम् । तद्भाण्डगारिको गत्वा स्फुटं राज्ञे न्यवेदयत् ॥ SoKss_7,9.31 // राजापि तं तथान्यांश् च rak«akäjÃgrato निशि । कोषान्तः स्थापयाम् आस तत्र तत्वमवेक्षितुम् ॥ SoKss_7,9.32 // ते निशीथे प्रविष्टौ तौ गवाक्षेणात्र रक्षकाः । मद्भ्रातृयन्त्रहंसौ द्वाव् अपश्यन् रज्जुघट्टितौ ॥ SoKss_7,9.33 // यन्त्रयुक्तिपरिभ्रान्तौ चञ्चूपात्तविभूषणौ । छिन्नरज्जू अगृह्णंश् च राज्ञे दर्शयितुं प्रगे ॥ SoKss_7,9.34 // तत्कालं च स मद्भ्राता ज्येष्ठो ऽवादीत्ससंभ्रमः । भ्रातर्गृहीतौ हंसौ द्वौ मदीयौ गञ्जरक्षिभिः ॥ SoKss_7,9.35 // रज्जुर् हि शिथिलीभूता यन्त्रे स्रस्ता च कीलिका । तस्मादितो ऽपसर्तव्यमधुनैवावयोर्द्वयोः ॥ SoKss_7,9.36 // चौराविति निगृह्णीयात्प्रातर्बुद्ध्वा नृपो हि नौ । आवाम् एव हि विख्यातौ मायायन्त्रविदावुभौ ॥ SoKss_7,9.37 // वातयन्त्रविमानं च तन्ममास्तीह मङ्क्षु यत् । yojanëÂaÓatÅ याति सकृत्प्रहतकीलिकम् ॥ SoKss_7,9.38 // तेन दूरं व्रजावो ऽद्य विदेशम् अपि दुःखदम् । पापे कर्मण्यवज्ञातहितवाक्ये कुतः सुखम् ॥ SoKss_7,9.39 // यन्मया न कृतं वाक्यं तव दुष्कृतबुद्धिना । तस्यैष पाकः प्रसृतो यो ऽयं त्वय्यप्यपापिनि ॥ SoKss_7,9.40 // एवम् उक्त्वा समारोहद्विमानं व्योमगामि तत् । स मे प्राणधरो भ्राता तदैव सकुटुम्बकः ॥ SoKss_7,9.41 // अहं तूक्तो ऽपि तेनात्र नारोहं बहुभिर्वृते । ततस् तेन खमुत्पत्य स प्रायात्क्वापि दूरतः ॥ SoKss_7,9.42 // गते प्राणधरे तस्मिन्न् अहमन्वर्थनामनि । प्रभाते भावि संभाव्य राजतो भयम् एककः ॥ SoKss_7,9.43 // आरुह्य स्वकृते ऽन्यस्मिन्वातयन्त्रविमानके । द्रुतं ततो गतो ऽभूवं योजनानां शतद्वयम् ॥ SoKss_7,9.44 // प्रेरितेन पुनस् तेन विमानेन खगामिना । ततो ऽपि योजनशतद्वयमन्यदगामहम् ॥ SoKss_7,9.45 // ततः समुद्रनैकट्यशङ्कात्यक्तविमानकः । पद्भ्यां व्रजन्निह प्राप्तः शून्यं पुरमिदं क्रमात् ॥ SoKss_7,9.46 // कौतुकाच् च प्रविष्टो ऽहं देवेदं राजमन्दिरम् । वस्त्राभरणशय्यादिराजोपकरणान्वितम् ॥ SoKss_7,9.47 // सायं चोद्यानवाप्यम्भः स्नातो भुक्त्वा फलान्यहम् । राजशय्यागतो रात्राव् एकाकी समचिन्तयम् ॥ SoKss_7,9.48 // निर्जने किं करोमीह तत्प्रातर्यत्र कुत्रचित् । व्रजामीतो गतं मे हि भयं बाहुबलान्नृपात् ॥ SoKss_7,9.49 // इति संचिन्त्य संसुप्तं निशान्ते दिव्यरूपधृत् । पुरुषो barhiïÃrƬha÷ स्वप्ने माम् एवम् अभ्यधात् ॥ SoKss_7,9.50 // इहैव भद्र वस्तव्यं गन्तव्यं नान्यतस्त्वया । आहारकाले चारुह्य स्थातव्यं मध्यमे पुरे ॥ SoKss_7,9.51 // इत्य् उक्त्वान्तर्हिते तस्मिन् प्रबुद्धो ऽहमचिन्तयम् । कुमारनिर्मितमिदं दिव्यस्थानं सुनिश्चितम् ॥ SoKss_7,9.52 // कृतश् च तेन मे स्वप्ने पूर्वपुण्यैरनुग्रहः । उत्थितो ऽस्मीह नूनं हि श्रेयो ऽस्ति वसतो ऽत्र मे ॥ SoKss_7,9.53 // इति बद्धास्थमुत्थाय कृत्वाह्निकमहं स्थितः । आरुह्य यावदाहारकाले ऽस्मिन् मध्यमे पुरे ॥ SoKss_7,9.54 // तावद्धिरण्मयेष्व् अग्रे पात्रेषूपनतेषु मे । अपतत्खाद्धृतक्षीरशालिभक्तादिभोजनम् ॥ SoKss_7,9.55 // चिन्तितं चिन्तितं चान्यन्मम भोज्यमुपानमत् । तद्भुक्त्वा चाहमभवं देवातीवेह निर्वृतः ॥ SoKss_7,9.56 // ततो गृहीतैव मया स्थितिर् अस्मिन् पुरे प्रभो । चिन्तितोपनमद्राजभोगेन प्रतिवासरम् ॥ SoKss_7,9.57 // भार्या परिच्छदो वा मे चिन्तितस्तु न तिष्ठति । तेन यन्त्रमयो ऽत्रायं जनः सर्वः कृतो मया ॥ SoKss_7,9.58 // इतीहागत्य तक्षापि देवैकाकी करोम्य् अहम् । राज्ञो लीलायितुं राज्यधरो नाम विधेर्वशात् ॥ SoKss_7,9.59 // तद् देवनिर्मिते ऽमुष्मिन् भवन्तो ऽद्य पुरे दिनम् । विश्राम्यन्तु यथाशक्ति परिचर्यपरे मयि ॥ SoKss_7,9.60 // इत्य् उक्त्वा तत्पुरोद्यानं तेन राज्यधरेण सः । नरवाहनदत्तो ऽत्र नीयते स्म सगोमुखः ॥ SoKss_7,9.61 // तत्र वापीजलस्नातो वारिजार्चितधूर्जटिः । तां मध्यमपुराहारभूमिं च प्रापितो ऽभवत् ॥ SoKss_7,9.62 // बुभुजे तत्र चाहारान् dhyÃtopasthÃpitä शुभान् । तेन राज्यधरेणाग्रस्थितेन स समन्त्रिकः ॥ SoKss_7,9.63 // ततः केनाप्यदृष्टेन प्रमृष्टाहारभूमिकः । अनु ताम्बूलभोगं स तस्थौ पीतासवः सुखम् ॥ SoKss_7,9.64 // अथ चिन्तामणिप्रख्यपुरमाहात्म्यविस्मितः । भुक्ते राज्यधरे नक्तं स भेजे शयनोत्तमम् ॥ SoKss_7,9.65 // कर्पूरिकानवौत्सुक्यविनिद्रं चात्र तत्कथाम् । पृच्छन्तम् अब्रवीद्राज्यधरो ऽथ शयनस्थितः ॥ SoKss_7,9.66 // किं न निद्रासि कल्याणिन् प्राप्स्यस्य् एवेप्सितां प्रियाम् । उदारसत्त्वं वृणुते स्वयं हि श्रीर् इवाङ्गन ॥ SoKss_7,9.67 // प्रत्यक्षदृष्टमत्रेदं तथा च शृणु वच्मि ते । यः स käcÅpatirbÃhubalo राजा मयोदितः ॥ SoKss_7,9.68 // तस्यान्वर्थो ऽर्थलोभाख्यः प्रतीहारो ऽर्थवानभूत् । तस्य मानपरा नाम भार्याभूद् रूपशालिनी ॥ SoKss_7,9.69 // सो ऽर्थलोभो वणिग्धर्माल्लोभाद्भृत्येष्व् अविश्वसन् । वणिज्याव्यवहारेषु मध्ये भार्यां न्ययुङ्क्त ताम् ॥ SoKss_7,9.70 // सानिच्छन्त्यपि तद्वश्य वणिग्भिः संव्यवाहरत् । मधुरेणाहृतजना रूपेण वचनेन च ॥ SoKss_7,9.71 // गजाश्वरत्नवस्त्रादिविक्रयं यं व्यधत्त सा । तं तं सोपचयं दृष्ट्वा सो ऽर्थलोभो ऽन्वमोदत ॥ SoKss_7,9.72 // एकदा चात्र को ऽप्य् आगाद्दूराद्देशान्तराद्वणिक् । महान्सुखधनो नाम प्रभूताश्वदिभाण्डधृत् ॥ SoKss_7,9.73 // तं बुद्ध्वैवागतं भार्यामर्थलोभो ऽब्रवीत्स ताम् । वणिक्सुखधनो नाम प्राप्तो देशान्तरादिह ॥ SoKss_7,9.74 // प्रिये वाजिसहस्राणि तेनानीतानि विंशतिः । चीनदेशजसद्वस्त्रयुग्मान्यगणनानि च ॥ SoKss_7,9.75 // तद्गत्वश्वसहस्राणि पञ्च तस्मात्त्वमानय । क्रीत्वा सद्वस्त्रयुग्मानां सहस्राणि तथा दश ॥ SoKss_7,9.76 // यावदश्वसहस्रैः स्वैस्तथा तैश्चापि पञ्चभिः । करोमि दर्शनं राज्ञो वणिज्यां विदधामि च ॥ SoKss_7,9.77 // एवम् उक्त्वार्थलोभेन प्रेषिता तेन पाप्मन । आगान्मानपरा तस्य पार्श्वं सुखधनस्य सा ॥ SoKss_7,9.78 // मार्गति स्म च मूल्येन तान् वस्त्रसहितान् हयान् । रचितस्वागतात् तस्मात् तद्रूपाहृतचक्षुषः ॥ SoKss_7,9.79 // स च तां कामविवशो नीत्वैकान्ते ऽब्रवीद्वणिक् । मूल्येन वस्त्रम् एकं ते हयं वा न ददाम्य् अहम् ॥ SoKss_7,9.80 // वत्स्यस्येकां निशां साकं मया चेत्तद्ददामि ते । शतानि वाजिनां पञ्चसहस्राणि च वाससाम् ॥ SoKss_7,9.81 // इत्य् उक्त्वा सो ऽधिकेनापि तां प्रार्थयत सुन्दरीम् । स्त्रीष्वनर्गलचेष्टासु कस्येच्छा नोपजायते ॥ SoKss_7,9.82 // ततः सा प्रत्यवोचत्तम् एवं पृच्छाम्य् अहं पतिम् । अत्रापि हि स जाने मां प्रेरयेदतिलोभतः ॥ SoKss_7,9.83 // इत्य् उक्त्वा स्वगृहं गत्वा पत्ये तस्मै तद् अब्रवीत् । यदुक्ता तेन वणिजा रहः सुखधनेन सा ॥ SoKss_7,9.84 // सो ऽथ पापो ऽर्थलोभस्तं कीनाशः पतिरब्रवीत् । प्रिये वस्त्रसहस्राणि पञ्च वाजिशतानि च ॥ SoKss_7,9.85 // एकया यदि लभ्यन्ते रात्र्या दोषस्तदत्र कः । तद्गच्छ पार्श्वं तस्याद्य प्रभाते द्रुतमेष्यसि ॥ SoKss_7,9.86 // एतच् छ्रुत्वा वचस् तस्य भर्तुः कापुरुषस्य सा । हृदि मानपरा जातविचिकित्सा व्यचिन्तयत् ॥ SoKss_7,9.87 // दारविक्रयिणं पापं हीनसत्त्वं धिग् अस्त्व् इमम् । लोभभावनया नित्यं बत तन् मयतां गतम् ॥ SoKss_7,9.88 // वरं स एव भर्ता मे यो मामश्वशतैर्निशाम् । चीनपट्टसहस्रैश् च क्रीणात्येकामुदारधीः ॥ SoKss_7,9.89 // इत्य् आलोच्य न मे दोष इत्यनुज्ञाप्य तं ततः । कुभर्तारमगात् तस्य गृहं सुखधनस्य सा ॥ SoKss_7,9.90 // स च ताम् आगतां दृष्ट्वा पृष्ट्वा बुद्ध्वा च तत्तथा । चित्रीयमाणस् तत्प्राप्तेरमंस्तात्मनि धन्यताम् ॥ SoKss_7,9.91 // प्राहिणोच्चार्थलोभाय तस्मै तत्पतये द्रुतम् । तच्छुल्कभूतान् अश्वांश् च वस्त्राणि च यथोदितम् ॥ SoKss_7,9.92 // उवास च तया साकं पूर्णकामः स तां निशाम् । मूर्तयेव चिरप्राप्तनिजसंपत्फलश्रिया ॥ SoKss_7,9.93 // प्रातश् चाह्वयकान् भृत्यान् अर्थलोभेन निस्रपम् । क्लीबेन तेन प्रहितान् साथ मानपराब्रवीत् ॥ SoKss_7,9.94 // विक्रीता संगतान्येन भूत्वा तस्य कथं पुनः । भार्या भवामि निर्लज्जः स यहा किमहं तथा ॥ SoKss_7,9.95 // यूयम् एव मम ब्रूत यद्येतच्छोभते ऽधुना । तद्यात येन क्रीतास्मि स एव हि पतिर्मम ॥ SoKss_7,9.96 // इत्य् उक्तास्ते तया भृत्यास्ततो गत्वा तथैव तत् । अब्रुवन्नर्थलोभाय वाक्यं तस्या अधोमुखाः ॥ SoKss_7,9.97 // स तच् छ्रुत्वा बलादैच्छदानेतुं तां नराधमः । ततो हरबलो नाम वयस्यस्तम् abhëata ॥ SoKss_7,9.98 // न सा सुखधनात् तस्माद् आनेतुं शक्यते त्वया । प्रवीरस्य न तस्याग्रे तव पश्यामि धीरताम् ॥ SoKss_7,9.99 // स हि त्यागानुरागिण्या नार्या शूरीकृतस् तया । बली च बलिभिश्चान्यैर्युक्तो मित्त्रैः सहागतः ॥ SoKss_7,9.100 // त्वं तु कार्पण्यविक्रीतविविक्तदयितोज्झितः । अवमाननिरुत्साहो गर्हितः क्लीबतां गतः ॥ SoKss_7,9.101 // न च स्वतो बली तादृङ् न च मित्त्रबलान्वितः । तत्कथं त्वं समर्थः स्यास् तस्य प्रत्यर्थिनो जये ॥ SoKss_7,9.102 // राजा च कुप्येद् बुद्ध्वा ते दारविक्रयदुष्कृतम् । तत्तूष्णीं भव भूयो ऽपि मा कृथा हास्यविभ्रमम् ॥ SoKss_7,9.103 // इति सख्या निषिद्धो ऽपि क्रोधागत्वा ससैनिकः । यावद् रुणद्ध्य् अर्थलोभो गृहं सुखधनस्य सः ॥ SoKss_7,9.104 // तावत्तस्य समित्त्रस्य सैन्यैः सुखधनस्य तत् । सैन्यं तदीयं निर्गत्य कृत्स्नं भग्नमभूत्क्षणात् ॥ SoKss_7,9.105 // ततः पलायितः प्रायात्सो ऽर्थलोभो नृपान्तिकम् । दाराः सुखधनाख्येन वणिजा देव मे हृताः ॥ SoKss_7,9.106 // इति व्यजिज्ञपच्चात्र नृपं निह्नुतदुर्नयः । नृपो ऽप्य् ऐच्छदवष्टब्धुं स तं सुखधनं रुषा ॥ SoKss_7,9.107 // ततः संधाननामा तं मन्त्री राजानम् अब्रवीत् । यथातथा न शक्यो ऽसव् अवष्टब्धुं वणिक्प्रभो ॥ SoKss_7,9.108 // तस्यैकादशभिर्मित्त्रैः सहायातैर्युतस्य हि । लक्षमभ्यधिकं देव वर्तते वरवाजिनाम् ॥ SoKss_7,9.109 // तत्त्वं च नात्र विज्ञातं नह्येतत्स्यादकारणम् । तत्प्रेष्य दूतं प्रष्टव्यः किं तावत्सो ऽत्र जल्पति ॥ SoKss_7,9.110 // इति मन्त्रिवचः श्रुत्वा राजा बाहुबलस् ततः । प्रष्टुं तत्प्राहिणोद्दूतं तस्मै सुखधनाय सः ॥ SoKss_7,9.111 // स दूतस्तं तदादेशाद् गत्वा यावच् च पृच्छति । तावन्मानपरा सास्मै स्ववृत्तान्तं तम् अभ्यधात् ॥ SoKss_7,9.112 // श्रुत्वैव च तदाश्चर्यं रूपं तस्याश् च वीक्षितुम् । गृहं सुखधनस्यागात् सार्थलोभो महीपतिः ॥ SoKss_7,9.113 // तत्रापश्यत्सुखधने प्रह्वे मानपरां स ताम् । विधातुर् अपि लावण्यलक्ष्म्य विस्मयदायिनीम् ॥ SoKss_7,9.114 // पादानतायाः सो ऽस्याश् च पृष्टायाश् च स्वयं मुखात् । अशृणोत्तद्यथावृत्तमर्थलोभस्य शृण्वतः ॥ SoKss_7,9.115 // श्रुत्वा च मत्वा सत्यं तदर्थलोभे निरुत्तरे । ताम् अपृच्छत्स सुमुखीं किमिदानीं भवत्विति ॥ SoKss_7,9.116 // ततः सा निश्चितावादीद्देव येनास्म्यनापदि । विक्रीतान्यस्य निःसत्त्वं लुब्धं कथमुपैमि तम् ॥ SoKss_7,9.117 // एतच् छ्रुत्वा नृपे तस्मिन् साधूक्तमिति वादिनि । अवोचत्सो ऽर्थलोभो ऽत्र कामक्रोधत्रपाकुलः ॥ SoKss_7,9.118 // अयं सुखधनो राजन्नहं चानुबलं विना । युध्यावहे स्वसैन्याभ्यां सत्त्वासत्त्वमवेक्ष्यताम् ॥ SoKss_7,9.119 // इत्य् अर्थलोभस्य वचः श्रुत्वा सुखधनो ऽभ्यधात् । तर्हि युध्यावहे ह्य् आवां द्वावेव किमु सैनिकैः ॥ SoKss_7,9.120 // यः प्राप्स्यति जयं मानपरा तस्य भविष्यति । Órutvaitadbìhamastvevamiti rÃjÃpyabhëata // SoKss_7,9.121 // ततो मानपरायां च राज्ञि चावेक्षमाणयोः । युद्धभूमिं hayÃrƬhau ताववातरतामुभौ ॥ SoKss_7,9.122 // प्रवृत्ते चाहवे तत्र कुन्ताघातोत्पतद्धयम् । अर्थलोभं सुखधनः पर्यास्थद्वसुधातले ॥ SoKss_7,9.123 // तथैव वारां स्त्रीन् अन्यान् हताश्वं पतितं क्षितौ । धीरयन्धर्मयोधी स न तं सुखधनो ऽवधीत् ॥ SoKss_7,9.124 // वारे तु पञ्चमे ऽश्वेन पतित्वोपरि tìita÷ / अर्थलोभः स निश्चेष्टस्ततो भृत्यैरनीयत ॥ SoKss_7,9.125 // ततः सुखधनं सर्वैः साधुवादाभिपूजितम् । स तं बाहुबलो राजा यथोचितममानयत् ॥ SoKss_7,9.126 // प्राभृतं च तदानीतं तस्म एव समर्पयत् । अहरच्चार्थलोभस्य सर्वस्वमशुभार्जितम् ॥ SoKss_7,9.127 // तत्पदे चापरं कृत्वा तुष्टः प्रायात्स्वमन्दिरम् । निवृत्तपापसंपर्काः सन्तो यान्ति हि निर्वृतिम् ॥ SoKss_7,9.128 // सो ऽपि प्रसह्य विहरन्न् आसीत् सुखधनः सुखम् । सहितो मानपरया भार्यया चानुरक्तया ॥ SoKss_7,9.129 // एवं दाराः पलायन्ते हीनसत्त्वाद्धनानि च । सुसत्त्वस्योपतिष्ठन्ते स्वयमेत्य यतस् ततः ॥ SoKss_7,9.130 // तदलं चिन्तया निद्रां भजस्व नचिरेण हि । राजपुत्रीमवाप्तासि त्वं तां कर्पूरिकां प्रभो ॥ SoKss_7,9.131 // इति राज्यधराच् छ्रुत्वा रात्रौ तत्रार्थवद्वचः । नरवाहनदत्तः स भेजे निद्रां सगोमुखः ॥ SoKss_7,9.132 // प्रातश् चात्र कृताहारः क्षणं यावत्स तिष्ठति । तावत्स गोमुखो धीमांस्तं राज्यधरमभ्यधात् ॥ SoKss_7,9.133 // कुरु यन्त्रविमानं तन्मत्प्रभोरस्य येन तत् । कर्पूरसंभवपुरं प्राप्य प्राप्नोत्य् असौ प्रियाम् ॥ SoKss_7,9.134 // एतच् छ्रुत्वा स तक्षास्मै वातयन्त्रविमानकम् । नरवाहनदत्ताय पूर्वकॢप्तमढौकयत् ॥ SoKss_7,9.135 // तत्रारुह्य मनःशीघ्रे खगामिनि सगोमुखः । तद्धैर्यालोकसोल्लासमिवोच्छलितवीचिकम् ॥ SoKss_7,9.136 // मकराकरमुल्लङ्घ्य प्राप तत्तीरवर्ति सः । नरवाहनदत्तस्तत्पुरं कर्पूरसंभवम् ॥ SoKss_7,9.137 // तत्रावतीर्णान्नभसो विमानादवरुह्य सः । पुरान्तः परिबभ्राम कौतुकेन सगोमुखः ॥ SoKss_7,9.138 // पृष्टाच् च लोकतो बुद्ध्वा तदेवाभीप्सितं पुरम् । प्राप्तं निःसंशयं हृष्टो ययौ राजकुलान्तिकम् ॥ SoKss_7,9.139 // तत्रैकं रुचिरं वेश्म वृद्धयाधिष्ठितं स्त्रिया । स विवेश निवासाय नम्रयानुमतस्तया ॥ SoKss_7,9.140 // युक्तिं जिज्ञासमानश् च क्षणात् पप्रच्छ तां स्त्रियम् । आर्ये किमभिधानो ऽत्र राजापत्यं च तस्य किम् ॥ SoKss_7,9.141 // रूपं च तस्य नः शंस यतो वैदेशिका वयम् । इत्य् उक्ता तेन वृद्धा सा तं विलोक्योत्तमाकृतिम् ॥ SoKss_7,9.142 // प्रत्युवाच महाभाग शृणु सर्वं वदामि ते । इह कर्पूरको नाम राजा कर्पूरसंभवे ॥ SoKss_7,9.143 // स चानपत्यः संतानहेतोरुद्दिश्य शंकरम् । बुद्धिकार्या समं देव्या निराहारो ऽकरोत्तपः ॥ SoKss_7,9.144 // त्रिरात्रोपोषितं देवो हरः स्वप्ने तमादिशत् । उत्तिष्ठ पुत्राभ्यधिका सा ते कन्या जनिष्यते ॥ SoKss_7,9.145 // विद्याधराणां साम्राज्यं यस्याः पतिरवाप्स्यति । इत्य् आदिष्टो हरेणासौ प्रतः प्राबुद्ध भूपतिः ॥ SoKss_7,9.146 // निवेद्य बुद्धिकार्यै च देव्यै स्वप्नं तमुत्थितः । प्रहृष्टो ऽथ तया साकं चकार व्रतपारणम् ॥ SoKss_7,9.147 // ततस् तस्याचिराद्राज्ञो राज्ञी गर्भमधत्त सा । काले चासूत संपूर्णे कन्यां सर्वाङ्गसुन्दरीम् ॥ SoKss_7,9.148 // यया प्रभाजितास् तत्र जातवेश्मनि दीपकाः । कज्जलोद्गारमिषतो निःश्वासनमुचन्न् इव ॥ SoKss_7,9.149 // कर्पूरिकेति तस्याश् च निजं नाम ततः पिता । एष कर्पूरिको राजा व्यधत्त विहितोत्सवः ॥ SoKss_7,9.150 // क्रमाच् च वृद्धिं प्राप्ता सा लोकलोचनचन्द्रिका । कर्पूरिका राजपुत्री यौवनस्थाद्य वर्तते ॥ SoKss_7,9.151 // पिता चेह नृपस् तस्या विवाहमभिकाङ्क्षति । पुरुषद्वेषिणी सा तु तं नेच्छति मनस्विनी ॥ SoKss_7,9.152 // कन्याजन्मफलं कस्माद्विवाहं सखि नेच्छसि । इति मत्सुतया सा च सख्या पृष्टेदम् अब्रवीत् ॥ SoKss_7,9.153 // सखि जातिस्मराया मे प्राग्वृत्तं शृणु कारणम् । अस्ति तीरे महाम्भोधेर्महांश्चन्दनपादपः ॥ SoKss_7,9.154 // तस्यास्ति निकटे फुल्लनलिनालंकृतं सरः । तत्राहमभवं हंसी पूर्वजन्मनि कर्मतः ॥ SoKss_7,9.155 // साहमब्धितटाज्जातु तस्मिंश्चन्दनपादपे । अकार्षं राजहंसेन स्वेन भर्त्रा सहालयम् ॥ SoKss_7,9.156 // तत्रालये वसन्त्या मे प्रजातान् पोतकान् सुतान् । अकस्माद् एत्य बलवान् समुद्रोर्मिर् अपाहरत् ॥ SoKss_7,9.157 // हृतेष्व् अपत्येष्व् ओघेन क्रन्दन्त्य् अहम् अनश्नती । आसं शुचाब्धितीरस्थशिवलिङ्गाग्रवर्तिनी ॥ SoKss_7,9.158 // ततः स राजहंसो मामुपेत्य पतिरभ्यधात् । उत्तिष्ठ किमपत्यानि व्यतीतान्यनुशोचसि ॥ SoKss_7,9.159 // अन्यानि नौ भविष्यन्ति सर्वं जीवद्भिर् आप्यते । इति तद्वाक्शरेणाहं हृदि विद्धा व्यचिन्तयम् ॥ SoKss_7,9.160 // धिग् अहो पुरुषाः पापा बालापत्येष्व् अपीदृशाः । निःस्नेहा निष्कृपाश्चैव स्त्रीषु भक्तिमतीष्वपि ॥ SoKss_7,9.161 // तन्मे किममुना पत्या किं वा देहेन दुःखिना । इत्य् आलोच्य हरं नत्वा कृत्वा भक्त्या च तं हृदि ॥ SoKss_7,9.162 // तत्रैव पुरतस् तस्य पत्युर् हंसस्य पश्यतः । जातिस्मरा राजपुत्री भूयासं जननान्तरे ॥ SoKss_7,9.163 // इति संकल्प्य तत्क्षिप्तं शरीरं जलधौ मया । ततो ऽहं सखि जाताद्य तथाभूतेह जन्मनि ॥ SoKss_7,9.164 // पूर्वजातौ च तस्यां तां भर्तुस् तस्य नृशंसताम् । संस्मरन्त्या न कस्मिंश्चिद्वरे रज्यति मे मनः ॥ SoKss_7,9.165 // अतो विवाहं नेच्छामि दैवायत्तमतः परम् । इत्य् उक्तं राजसुतया मत्सुतायै तया रहः ॥ SoKss_7,9.166 // तया मत्सुतयाप्येतन् मह्यम् आगत्य वर्णितम् । तदेवं ते मया ख्यातं पुत्र यत्पृष्टवानसि ॥ SoKss_7,9.167 // तव् ऐव भाविनी भार्या नूनं चैषा नृपात्मजा । सर्वविद्याधराणां हि भविष्यच्चक्रवर्तिनः ॥ SoKss_7,9.168 // महिषीयं समादिष्टा पूर्वं देवेन शंभुना । तल्लक्षणैश् च युक्तं त्वां पश्यामि तिलकादिभिः ॥ SoKss_7,9.169 // किंस्वित्तदर्थमानीतः कोऽपि त्वम् इह वेधसा । उत्तिष्ठ तावन् मद्गेहे द्रक्ष्यामः किं भविष्यति ॥ SoKss_7,9.170 // इत्य् उक्त्वोपहृताहारो वृद्धयात्र तया निशाम् । नरवाहनदत्तस्ताम् अनैषीद्गोमुखान्वितः ॥ SoKss_7,9.171 // प्रातः संमन्त्र्य कार्यं च गोमुखेन समं रहः । महाव्रतिकवेषं च कृत्वा वत्सेश्वरात्मजः ॥ SoKss_7,9.172 // तद्द्वितीयो ऽत्र हा हंसि हा हंसीति वदन्मुहुः । गत्वा राजकुलद्वारि बभ्राम जनतेक्षितः ॥ SoKss_7,9.173 // तथाभूतं च तं दृष्ट्वा तत्र गत्वैव चेटिकाः । कर्पूरिकां राजसुतां तमवोचन्सविस्मयाः ॥ SoKss_7,9.174 // सिंहद्वारे युवा देवि दृष्टो ऽस्माभिर् महाव्रती । सद्वितीयो ऽपि यो धत्ते सौन्दर्येणाद्वितीयताम् ॥ SoKss_7,9.175 // नारीजनमहामोहदायिनं मन्त्रमद्भुतम् । उच्चारयति हा हंसि हा हंसीति दिवानिशम् ॥ SoKss_7,9.176 // तच् छ्रुत्वा पूर्वहंसी सा राजपुत्री सकौतुका । आनाययत्तमेताभिस्तद्रूपं पार्श्वमात्मनः ॥ SoKss_7,9.177 // ददर्श चैतमुद्दामरूपालंकृतभूमिकम् । शंकराराधनोपात्तव्रतं नवम् इव स्मरम् ॥ SoKss_7,9.178 // निजगाद च पश्यन्ती विस्मयोत्फुल्लया दृशा । किमेतदेव हा हंसि हा हंसीत्युच्यते त्वया ॥ SoKss_7,9.179 // एवं तयोक्ते ऽपि तदा हा हंसीत्येव सो ऽब्रवीत् । ततः सहस्थितस् तस्य गोमुखः प्रत्युवाच तम् ॥ SoKss_7,9.180 // अहं ते कथयाम्येतच् छृणु देवि समासतः । पूर्वजन्मनि हंसो ऽयमभवत्कर्मयोगतः ॥ SoKss_7,9.181 // तत्रैष जलधेस्तीरे महतः सरसस्तटे । कृतालयः समं हंस्या तस्थौ चन्दनपादपे ॥ SoKss_7,9.182 // तस्मिन् दैवादपत्येषु समुद्रोर्म् इहृतेषु सा । एतस्य हंसी शोकार्ता तत्रैवात्मानमक्षिपत् ॥ SoKss_7,9.183 // ततो ऽसौ तद्वियोगार्तः पक्षिजातौ विरक्तिमान् । त्यक्तुकामः शरीरं तत्संकल्पमकरोद्धृदि ॥ SoKss_7,9.184 // जातिस्मरो ऽहं भूयासं राजपुत्रो ऽन्यजन्मनि । एषा च तत्र मे भार्या भूयाज्जातिस्मरा सती ॥ SoKss_7,9.185 // इति संकल्प्य तं देहं तदा संस्मृत्य शंकरम् । विरहानलसंतप्तः समुद्राम्भस्यपातयत् ॥ SoKss_7,9.186 // ततो ऽयं वत्सराजस्य कौशाम्ब्यां तनयो ऽधुना । नरवाहनदत्ताख्यो जातो जातिस्मरःशुभे ॥ SoKss_7,9.187 // असौ विद्याधरेन्द्राणां चक्रवर्ती भविष्यति । इति वागुदभूद् दिव्या जातस्यास्य स्फुटं तदा ॥ SoKss_7,9.188 // क्रमेण यौवराज्यस्थः पित्रायं परिणायितः । दिव्यां कारणसंभूतां देवीं मदनमञ्चुकाम् ॥ SoKss_7,9.189 // ततो हेमप्रभाक्यस्य विद्याधरपतेः सुता । एत्य स्वयं वृतवती कन्या रत्नप्रभेत्यमुम् ॥ SoKss_7,9.190 // तथापि तां स्मरन् हंसीं नायं भजति निर्वृतिम् । एतच् च बालभृत्याय मह्यम् एतेन वर्णितम् ॥ SoKss_7,9.191 // अथास्य मृगयायातस्यासीत्संदर्शनं वने । कयापि सिद्धतापस्या मद्द्वितीयस्य दैवतः ॥ SoKss_7,9.192 // कथाप्रसङ्गात् सा चैतम् एवं सानुग्रहाब्रवीत् । कर्मयोगात् पुरा पुत्र कामो हंसत्वम् आगतः ॥ SoKss_7,9.193 // तस्य चाम्बुधितीरस्थचन्दनद्रुमवासिनः । प्रिया भार्याभवद्धंसी दिव्यस्त्री शापतश्च्युता ॥ SoKss_7,9.194 // वेलाजलहृतापत्यशोकात्तस्यां च वारिधौ । क्षिप्तात्मनि स हंसो ऽपि तत्रैवात्मानमक्षिपत् ॥ SoKss_7,9.195 // सो ऽद्य शंभोः प्रसादात्त्वं जातो वत्सेश्वरात्मजः । पूर्वजातिं च तां वत्स वेत्सि जातिस्मरो ह्य् असि ॥ SoKss_7,9.196 // सा हंस्यप्येवमेवाब्धेः पारे कर्पूरसंभवे । पुरे कर्पूरिका नाम जाता राजसुताधुना ॥ SoKss_7,9.197 // तद्गच्छ तत्र पुत्र त्वं प्रियां भार्यामवाप्स्यसि । इत्य् उक्त्वा सा खमुत्पत्य तिरो ऽभूत्सिद्धतापसी ॥ SoKss_7,9.198 // अयं चास्मत्प्रभुर्ज्ञातप्रवृत्तिस्तत्क्षणं ततः । इतो ऽभिमुखमागन्तुं प्रावर्तत मया सह ॥ SoKss_7,9.199 // त्वत्स्नेहास्कृष्यमाणश् च पणीकृत्य स्वजीवितम् । उत्तीर्य कान्तारशतं प्राप देशो ऽम्बुधेस्तटम् ॥ SoKss_7,9.200 // तत्र हेमपुरस्थो ऽस्मै तक्षा राज्यधराभिधः । मद्द्वितीयाय मिलितः प्रदाद्यन्त्रविमानकम् ॥ SoKss_7,9.201 // तस्मिन्न् आरुह्य भयदे हा मूर्त इव साहसे । अब्धिकान्तारमुल्लङ्घ्य प्राप्तावावामिदं पुरम् ॥ SoKss_7,9.202 // एतदर्थमसावेवं हा हंसीति वदन्निह । भ्रान्तो देवि मम स्वामी यावत्प्राप्तस्त्वदन्तिके ॥ SoKss_7,9.203 // इदानीं त्वन्मुखोदारराकारमणदर्शनात् । असंख्यदुःखसांनिध्यतमोपह्नुतिम् अश्नुते ॥ SoKss_7,9.204 // / तद्दृष्टिनीलनलिनस्रजार्चय महातिथिम् ॥ SoKss_7,9.205 // एवं वचो विरचितं गोमुखस्य निशम्य सा । संवादप्रत्ययात्सत्यं मेने कर्पूरिका तदा ॥ SoKss_7,9.206 // अहो मय्यार्यपुत्रस्य स्नेहो ऽमुष्य मुधैव मे । विरक्तताभूद् इत्य् अन्तः प्रेमार्द्रा विममर्श च ॥ SoKss_7,9.207 // उवाच चाहं सत्यं सा हंसी धन्या च यत्कृते । एवं जन्मद्वये क्लेशमार्यपुत्रो ऽनुभूतवान् ॥ SoKss_7,9.208 // तदहं वो ऽधुना दासी प्रेमक्रीतेति वादिनी । नरवाहनदत्तं तं स्नानाद्यैः सममानयत् ॥ SoKss_7,9.209 // ततः परीवारमुखेनैतत् सर्वम् अबोधयत् । पितरं स्वं स चोपागत् तद्बुधैव तदन्तिकम् ॥ SoKss_7,9.210 // तत्रोत्पन्नविवाहेच्छां सुताम् तां तद्वरं तथा । नरवाहनदत्तं तं संप्राप्तम् उचितं चिरात् ॥ SoKss_7,9.211 // vidyÃdharamahÃcakravartilak«aïalächitam / दृष्ट्वा कृतार्थमात्मानं सो ऽमन्यत तदा नृपः ॥ SoKss_7,9.212 // प्रददौ चामजामेतां तस्मै कर्पूरिकां ततः । नरवाहनदत्ताय यथाविधि स सादरम् ॥ SoKss_7,9.213 // अदादस्मै च जामात्रे प्रतिवह्निप्रदक्षिणम् । कोटीस्तिस्रः सुवर्णस्य कर्पूरस्य च तावतीः ॥ SoKss_7,9.214 // यद्राशयो बभूस् तत्र शोभां द्रष्टुम् इवागताः । गिरिजोद्वाहदृश्वानो मेरुकैलाससानवः ॥ SoKss_7,9.215 // पुनस्तद्वस्त्रकोटीश् च दश दासीशतत्रयम् । स्वलंकृतं ददौ सो ऽस्मै कृती कर्पूरको नृपः ॥ SoKss_7,9.216 // ततस् तस्थौ कृतोद्वाहः स कर्पूरिकया तया । नरवाहनदत्तो ऽत्र समं प्रीत्येव मूर्तया ॥ SoKss_7,9.217 // कस्य नाभून् मनःप्रीत्यै स वधूवरयोस्तयोः । संगमो माधवीवल्लीवसन्तोत्सवयोर् इव ॥ SoKss_7,9.218 // एहि व्रजावः कौशाम्बीमित्यन्येद्युश् च सो ऽब्रवीत् । नरवाहनदत्तस्तां कृती कर्पूरिकां प्रियाम् ॥ SoKss_7,9.219 // ततः प्रत्यब्रवीत्सा तं यद्येवं तत्खगामिना । तेनैव त्वद्विमानेन व्रजामस्त्वरितं न किम् ॥ SoKss_7,9.220 // तच्चेत्स्वल्पं तदपरं विस्तीर्णं ढौकयाम्य् अहम् । इह प्राणधराख्यो हि तक्षा यन्त्रविमानकृत् ॥ SoKss_7,9.221 // आस्ते देशान्तरायातस्तच्छीघ्रं कारयाम्यदः । इत्य् उक्त्वा सा प्रतीहारमानाय्य क्षत्तुरादिशत् ॥ SoKss_7,9.222 // गत्वा तं यन्त्रतक्षाणं वद प्राणधरं महत् । व्योमगामि विमानं नः प्रस्थानायोपकल्पय ॥ SoKss_7,9.223 // एवं विसृज्य क्षत्तारं राज्ञे कर्पूरिकाथ सा । चेटीमुखेन पित्रे तां प्रस्थानेच्छां न्यवेदयत् ॥ SoKss_7,9.224 // स च बुद्ध्व् ऐव तद्यावदायात्यत्रैव भूपतिः । नरवाहनदत्तो ऽन्तस्तावदेवम् अचिन्तयत् ॥ SoKss_7,9.225 // तक्षा राज्यधरभ्राता सो ऽयं प्रानधरो ध्रुवम् । राजभीत्या स्वदेशाद्यो विद्रुतस् तेन वर्णितः ॥ SoKss_7,9.226 // इत्य् अस्मिंश्चिन्तयत्येव राज्ञि च क्षिप्रम् आगते । आगात् प्रतीहारयुतस्तक्षा प्राणधरो ऽत्र सः ॥ SoKss_7,9.227 // व्यजिज्ञपच् च सुमहद्विमानं कृतमस्ति मे । यन्मानुषसहस्राणि वहयद्यावहेलया ॥ SoKss_7,9.228 // इत्य् उक्तवन्तं तक्षाणं साध्वित्य् उक्त्वाभिपूज्य च । नरवाहनदत्तो ऽथ तं पप्रच्छ स सादरम् ॥ SoKss_7,9.229 // कच्चिद्राज्यधरस्य त्वं भ्राता प्राणधरो ऽग्रजः । नानायन्त्रप्रयोगाणां वेत्ता सुमहताम् अपि ॥ SoKss_7,9.230 // स एव तस्य भ्राताहं देवो वेत्ति तु नौ कुतः । इति प्राणधरः सो ऽपि प्रणतः प्रत्युवाच तम् ॥ SoKss_7,9.231 // ततो यथा राज्यधरेणोक्तं दृष्तो यथा च सः । नरवाहनदत्तस् तत् तथा तस्मै शशंस सः ॥ SoKss_7,9.232 // अथ तेन मुदा प्राणधरेण समुपाहृते । महाविमाने ऽनुमतः श्वशुरेणात्र भूभुजा ॥ SoKss_7,9.233 // तम् आमन्त्र्य समारोप्य dÃsÅkarpÆrakäcanam / तेन राजविसृष्टेन सह प्राणधरेण सः ॥ SoKss_7,9.234 // तेन च क्षत्तृमुख्येन श्वश्रूरचितमङ्गलः । कर्पूरिकां राजपुत्रीं नवामादाय तां वधूम् ॥ SoKss_7,9.235 // दत्तदानो द्विजातिभ्यः सद्वस्त्रनिचयैश्च तैः । नरवाहनदत्तो ऽसावारुरोह सगोमुखः ॥ SoKss_7,9.236 // पूर्वमब्धेस्तटं तावद्यामो राज्यधरान्तिकम् । ततो हृहमिति प्राणधरं तं निजगाद सः ॥ SoKss_7,9.237 // ततस् तेनाहतेनाशु विमानेनोत्पपात सः । नभो मनोरथेनेव पूर्णेन सपरिग्रहः ॥ SoKss_7,9.238 // क्षणादुतीर्य जलधिं पुनस्तत्तीरवर्ति च । प्राप हेमपुरं धाम तस्य राज्यधरस्य अत् ॥ SoKss_7,9.239 // तत्र राज्यधरं प्रह्वं प्रहृष्टं भ्रातृदर्शनात् । दासीभिस्तमदासीकं संविभेजे च सोत्सवम् ॥ SoKss_7,9.240 // आपृच्छ्य च tamudbëpaæ कथम् अप्य् उज्झिताग्रजम् । ययौ तेनैव कौशाम्बीं विमानेन तदैव सः ॥ SoKss_7,9.241 // तत्राम्बरादशङ्कितमवतीर्णं वरविमानवहनं तम् । सानुचरं नववध्वा युक्तं दृष्ट्वा विसिस्मिये जनत ॥ SoKss_7,9.242 // पौरोत्साहैः प्रकटं पुत्रं बुद्ध्वा पितास्य वत्सेशः । प्रीतो निरगादग्रे देवीसचिवस्नुषादिभिः सहितः ॥ SoKss_7,9.243 // दृष्ट्वा विमानवाहनसूचितभवितव्यखचरसाम्राज्यम् । तं सो ऽभिनन्दत सुतं राजा चरणानतं वधूसहितम् ॥ SoKss_7,9.244 // माता वासवदत्ता पद्मावत्या समं तमाश्लिष्य । विगलितम् इव तददर्शनदुःखग्रन्थिं जहौ bëpam ॥ SoKss_7,9.245 // रत्नप्रभा च भार्या सानन्दा मदनमञ्चुका च तदा । तस्य प्रेमहतेर्ष्ये चरणौ हृदयं च जगृहतुस्तुल्यम् ॥ SoKss_7,9.246 // यौगन्धरायणादीन् पितृसचिवान्स्वांश् च सो ऽथ नृपसूनुः । मरुभूतिसुखान् प्रणतान् अनन्दयत् कृतयथार्थसत्कारः ॥ SoKss_7,9.247 // सर्वे च ते विभूषितसुदशार्हकुलेन जलधिम् आक्रम्य । समुपाहृतां स्वपतिना व्यक्तं सोदर्यमूर्तिम् अमृतस्य ॥ SoKss_7,9.248 // अजराङ्गनाशतयुतामायातां श्रियमिवाभ्यनन्दंस्ताम् । कर्पूरिकां नववधूं वत्सेशाद्या यथोचितावनताम् ॥ SoKss_7,9.249 // तस्याश् च पैतृकं तं वत्सेशो ऽपूजयत्प्रतीहारम् । arpitavimÃnavÃhitakäcanakarpÆravastrakoÂicayam // SoKss_7,9.250 // आख्यातं नरवाहनदत्तेन ततो विमानकर्तारम् । उपकारिणां स राजा प्राणधरं तम् अपि मानयामास ॥ SoKss_7,9.251 // कथमेषा राजसुता संप्रप्ता कहमितश् च यातौ स्वः । इति पप्रच्छ सहर्षः संमान्य स गोमुखं नृपतिः ॥ SoKss_7,9.252 // अथ मृगयावनगमनात्प्रभृति यथा दर्शनं तपस्विन्याः । राज्यधरसमासादितविमानयुक्त्या यथा च तीर्णो ऽब्धिः ॥ SoKss_7,9.253 // कर्पूरिका विवाहे विमुखापि च संमुखी यथा विहिता । प्राणधरलाभलब्धेनागमनं प्राग्यथा विमानेन ॥ SoKss_7,9.254 // युक्त्यैकान्ते स तथा तदशेषं गोमुखो यथावृत्तम् । कथयांचकार तस्मै सदारसचिवाय वत्सराजाय ॥ SoKss_7,9.255 // क्वाखेटः क्व च तापसी क्व च तथोदन्वत्तटे यन्त्रवित् तक्षा राज्यधरस्तदीयवहनेनोल्लङ्घनं क्वाम्बुधेः । तत्पारे च विमानकर्तुरपरस्यास्य क्व पूर्वं गतिर् भव्यानां शुभसिद्ध्युपायरचनाचिन्तां विधत्ते विधिः ॥ SoKss_7,9.256 // इति तैर् निखिलैः सविस्मयप्रमदाकम्पितमस् तकैस् ततः । जगदे विदधे च गोमुखे प्रभुभक्तिस्तुतिर् अत्र सादरैः ॥ SoKss_7,9.257 // रत्नप्रभां च राज्ञीं पतिव्रताधर्मजनितपरितोषाम् । प्रशशंसुस्ते भर्तुर् निजविद्याविहितपथरक्षाम् ॥ SoKss_7,9.258 // अथ नरवाहनदत्तो विनीतगगनाङ्गणागमनखेदः । स विवेश राजधानीं पितृभिर्भार्यादिभिश् च समम् ॥ SoKss_7,9.259 // तत्रोपागतमानितबन्धुसुहृत्स्वर्णकूटभृतकोषः । वसुभिस् तौ पूरितवान् प्राणधरश्वाशुरप्रतीहारौ ॥ SoKss_7,9.260 // भुक्तोत्तरं च सपदि प्राणधरस्तं व्यजिज्ञपत्प्रणतः । देवावयोः किलैवं कर्पूरकभूभृता समादिष्टम् ॥ SoKss_7,9.261 // आगन्तव्यं त्वरितं मद्दुहितरि भर्तृभवनमाप्तायाम् । येनाहं जानीयां संप्राप्ताम् अत्र शीघ्रम् इति ॥ SoKss_7,9.262 // तद्गन्तव्यं निश्चितमावाभ्यां देव चतुरमधुनैव । दापय कर्पूरिकया राज्ञो लेखं स्वहस्तलिखितं नौ ॥ SoKss_7,9.263 // न हि तस्य सुतास्निग्धं हृदयं राज्ञो ऽन्यथा समाश्वसिति । स ह्य् ÃrƬhavimÃno न जातुचिच्छङ्कते प्रपातमतः ॥ SoKss_7,9.264 // तल्लेखदानपूर्वं संप्रति सहितं मया प्रधानम् इमम् । अनुजानीहि विमानप्रस्थानप्रोन्मुखं प्रतीहारम् ॥ SoKss_7,9.265 // अहमादाय कुटुम्बकमेष्यामि पुनस्त्विहैव युवराज । शक्ष्यामि नामृतमयं चरणाम्भोजद्वयं तव त्यक्तुम् ॥ SoKss_7,9.266 // इति तेन सुदृढमुक्ते प्राणधरेणैष वत्सराजसुतः । लेखस्य लेखने तां न्ययुङ्क्त कर्पूरिकां तदैव वधूम् ॥ SoKss_7,9.267 // तात न चिन्ता मयि ते कार्या सद्भर्तृसौख्यसदनजुषि । किं हि महाब्धेः कमला चिन्तास्पदमाश्रितोत्तमं पुरुषम् ॥ SoKss_7,9.268 // इति च स्वहस्तलिखिते कर्पूरिकया तयार्पिते लेखे । क्षत्तृप्राणधरौ तौ वत्सेशसुतो ऽर्चितौ स विससर्ज ॥ SoKss_7,9.269 // तौ चारुह्य विमानं गगनगती जातविस्मयैः सर्वैः । दृष्टौ तीर्त्वा जलधिं ययतुः कर्पूरसंभवं नगरम् ॥ SoKss_7,9.270 // तत्र सुतां पतिसदनप्रापां संश्राव्य दत्तलेखौ तौ । आनन्दयांबभूवतुरथ तं कर्पूरकं नराधिपतिम् ॥ SoKss_7,9.271 // अन्येद्युरनुज्ञाप्य प्राणधरस्तं नृपं स सकुटुम्बः । संभावितराज्यधरो नरवाहनदत्तपार्श्वमेवागात् ॥ SoKss_7,9.272 // सो ऽत्रागताय सद्यः कृतकार्यायात्ममन्दिरसमीपे । नरवाहनदत्तो ऽस्मै प्रददौ वसतिं च जीवनं च महत् ॥ SoKss_7,9.273 // cikrŬa च तद्विहितैरवरोधसखो विमानकैर् विचरन् । अभ्यस्यदिव भविष्यद्विद्याधरचक्रवर्तिगगनगतिम् ॥ SoKss_7,9.274 // इत्य् अत्र नन्दितसुहृत्स्वजनावरोधो वत्सेश्वरस्य तनयो ऽथ स तान्यहानि । रत्नप्रभामदनमञ्चुकयोस्तृतीयां कर्पूरिकां समधिगम्य सुखं निनाय ॥ SoKss_7,9.275 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके नवमस् तरङ्गः । समाप्तश् चायं रत्नप्रभालम्बकः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । सूर्यप्रभो nÃmëÂamo लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य सरयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_8,0.1 // प्रथमस् तरङ्गः । चलत्कर्णनिलोद्भूतसिन्दूरारुणिताम्बरः । जयत्यकाले ऽपि सृजन्संध्याम् इव गजाननः ॥ SoKss_8,1.1 // एवं वत्सेश्वरसुतः कौशाम्ब्यां स पितुर्गृहे । नरवाहनदत्तस्ता भार्याः प्राप्त्यावसत्सुखम् ॥ SoKss_8,1.2 // एकदा पितुरास्थाने स्थितश् च पुरुषं दिवः । अवतीर्यागतं तत्र दिव्यरूपं ददर्श सः ॥ SoKss_8,1.3 // प्रणतं तं च सत्कृत्य पित्रा साकं क्षणान्तरे । कस्त्वं किम् आगतो ऽसीति पृष्टवान्सो ऽप्य् अथाब्रवीत् ॥ SoKss_8,1.4 // अस्तीह वज्रकूटाख्यं पृष्ठे हिमवतः पुरम् । वज्रसारमयत्वाद्यत्ख्यातमन्वर्थनामकम् ॥ SoKss_8,1.5 // तत्र वज्रप्रभाख्यो ऽहमासं विद्याधराधिपः । वज्रनिर्मितदेहत्वान्नामान्वर्थं तथैव मे ॥ SoKss_8,1.6 // मन्निर्मिते यथाकालं भक्तः संश्चक्रवर्तिनि । अजेयस् त्वं विपक्षाणां मत्प्रसादाद्भविष्यसि ॥ SoKss_8,1.7 // इति चाहं तपस्तुष्टेनादिष्टः शंभुना यदा । तदा प्रभोः प्रणामार्थम् आगतो ऽस्मीह सांप्रतम् ॥ SoKss_8,1.8 // वत्सराजसुतो दिव्यं कल्पं कामांशसंभवः । नरवाहनदत्तो नः शशिशेखरनिर्मितः ॥ SoKss_8,1.9 // मर्त्यो ऽप्य् उभयवेद्यर्धचक्रवर्ती भविष्यति । इति विद्याप्रभावेण विज्ञातं ह्य् अधुना मया ॥ SoKss_8,1.10 // आसीच् च दिव्यं कल्पं नः पुरा मर्त्यो ऽप्य् अनुग्रहात् । शार्वात्सूर्यप्रभो नाम चक्रवर्तीह यद्यपि ॥ SoKss_8,1.11 // तथाप्यभूत्स एकस्मिन्वेद्यर्थे दक्षिणे प्रभुः । उत्तरे श्रुतशर्माख्यश्चक्रवर्ती त्वभूत्तदा ॥ SoKss_8,1.12 // उभयोस्तु तयोरेकः कल्पस्थायी द्युचारिणाम् । चक्रवर्त्यत्र भविता देव एवातिपुण्यवान् ॥ SoKss_8,1.13 // इत्य् उक्तवन्तं वत्सेशसहितस्तं कुतूहलात् । नरवाहनदत्तः स प्राह विद्याधरं पुनः ॥ SoKss_8,1.14 // कथं विद्याधरैश्वर्यं मानुषेण सता पुरा । प्राप्तं सूर्यप्रभेणेति त्वया नः कथ्यतामिति ॥ SoKss_8,1.15 // ततो विविक्ते देवीनां मन्त्रिणां संनिधौ च सः । राजा वज्रप्रभो वक्तुं कथां तामुपचक्रमे ॥ SoKss_8,1.16 // शाकलं नाम मद्रेषु बभूव नगरं पुरा । चन्द्रप्रभाख्यस् तत्रासीद्राजाङ्गारप्रभात्मजः ॥ SoKss_8,1.17 // आल्हादकारी विश्वस्य नाम्नान्वर्थो ऽपि यो भवन् । संतापकारी शत्रूणां बभूव ज्वलनप्रभः ॥ SoKss_8,1.18 // कीर्तिमत्यभिधानायां तस्य देव्यामजायत । पुत्रो नृपस्यातिशुबैर्लक्षणैः सूचितोदयः ॥ SoKss_8,1.19 // एष सूर्यप्रभो नाम राजा जातः पुरारिणा । भावी विद्याधराधीशचक्रवर्ती विनिर्मितः ॥ SoKss_8,1.20 // इत्य् उच्चचार गगनात्तस्मिञ्जाते स्फुटं वचः । सुधावर्षं श्रवणयोश्चन्द्रप्रभमहीभृतः ॥ SoKss_8,1.21 // ततस् तस्य पुरारातिप्रसादोत्सवशालिनः । सूर्यप्रभः स ववृधे राजपुत्रः पितुर्गृहे ॥ SoKss_8,1.22 // बाल एव च विद्यानां कलानां च क्रमेण सः । सर्वासां सुमतिः पारमुपासितगुरुर्ययौ ॥ SoKss_8,1.23 // पूर्णषोडशवर्षं च गुणैरावर्जितप्रजम् । यौवराज्ये ऽभ्यषिञ्चित्तं पिता चन्द्रप्रभो ऽथ सः ॥ SoKss_8,1.24 // स एव मन्त्रिपुत्रांश् च निजांस् तस्मै समर्पयत् । भासप्रभाससिद्धार्थप्रहस्तप्रभृतीन् बहून् ॥ SoKss_8,1.25 // तैः समं युवराजत्वधुरं तस्मिंश् च बिभ्रति । आजगामैकदा तत्र मयो नाम महासुरः ॥ SoKss_8,1.26 // आस्थाने च स तं चन्द्रप्रभं सूर्यप्रभे स्थिते । उपेत्य रचितातिथ्यं जगादैवं मयो नृपम् ॥ SoKss_8,1.27 // राजन्विद्याधरेशानां चक्रवर्ती त्रिशूलिना । अयं विनिर्मितो भावी पुत्रः सूर्यप्रभस्तव ॥ SoKss_8,1.28 // तत्किं न साधयत्येष विधास्तत्प्राप्तिदायिनीः । एतदर्थं विसृष्टो ऽहम् इह देवेन शंभुना ॥ SoKss_8,1.29 // अनुजानीहि तद्यावन्नीत्वैनं शिक्षयाम्य् अहम् । विद्याधरेन्द्रताहेतुं विद्यासाधनसत्क्रियाम् ॥ SoKss_8,1.30 // एतस्य परिपन्थी हि कार्ये ऽस्मिन् खेचरेश्वरः । विद्यते श्रुतशर्माख्यः सो ऽपि शक्रेण निर्मितः ॥ SoKss_8,1.31 // सिद्धविद्याप्रभावस्तु सहास्माभिर्विजित्य तम् । एष विद्याधराधीशचक्रवर्तित्वमाप्स्यति ॥ SoKss_8,1.32 // एवं मयेनाभिहिते राजा चन्द्रप्रभो ऽब्रवीत् । धन्याः स्मः पुण्यवानेष यथेच्छं नीयताम् इति ॥ SoKss_8,1.33 // ततस् तम् आमन्त्र्य नृपं तदनुज्ञानमाशु तम् । सूर्यप्रभं स सामात्यं पातालं नीतवान्मयः ॥ SoKss_8,1.34 // तत्रोपदिष्टवांस्तस्मै स तपांसि तथा यथा । राजपुत्रः स सामात्यो विद्याः शीघ्रमसाधयत् ॥ SoKss_8,1.35 // विमानसाधनं तस्मै तथैवोपदिदेश सः । तेन भूतासनं नाम स विमानमुपार्जयत् ॥ SoKss_8,1.36 // tadvimÃnÃdhirƬhaæ तं सिद्धविद्यं समन्त्रिकम् । सूर्यप्रभं स पातालान्मयः स्वपुरमानयत् ॥ SoKss_8,1.37 // प्रापय्य पित्रोः पार्श्वं च तं जगाद व्रजाम्य् अहम् । त्वं सिद्धिभोगान् भुङ्क्ष्वेह यावदेष्याम्य् अहं पुनः ॥ SoKss_8,1.38 // इत्य् ऊचिवान् आत्तपूजो जगाम स मयासुरः । ननन्द विद्यासिद्ध्या च सूनोश्चन्द्रप्रभो नृपः ॥ SoKss_8,1.39 // सो ऽथ सूर्यप्रभो विद्याप्रभावात् सचिवैः सह । नानादेशान्विमानेन सदा बभ्राम लीलया ॥ SoKss_8,1.40 // यत्र यत्र च या या तमपश्यद्राजकन्यका । तत्र तत्र स्वयं वव्रे सा सा तं काममोहिता ॥ SoKss_8,1.41 // एका मदनसेनाख्या ताम्रलिप्त्यां महीपतेः । सुता वीरभटाख्यस्य कन्या लोकैकसुन्दरी ॥ SoKss_8,1.42 // द्वितीया सुभटाख्यस्य तनया चन्द्रिकावती । अपरान्ताधिराजस्य सिद्धैर्नीत्वोज्झितान्यतः ॥ SoKss_8,1.43 // käcÅnagaryà नृपतेः कुम्भीराख्यस्य चात्मजा । ख्याता वरुणसेनाख्या तृतीया रूपशालिनी ॥ SoKss_8,1.44 // लावाणकाधिराजस्य पौरवाख्यस्य भूपतेः । सुता सुलोचना नाम चतुर्थी चारुलोचना ॥ SoKss_8,1.45 // चीनदेशपते राज्ञः सुरोहस्यात्मसंभवा । हरिहेमावदाताङ्गी विद्युन्मालेति पञ्चमी ॥ SoKss_8,1.46 // कान्तिसेनस्य नृपतेः श्रीकण्ठविषयप्रभोः । सुता कान्तिमती नाम षष्ठी कान्तिजिताप्सराः ॥ SoKss_8,1.47 // जनमेजयभूपस्य कौशाम्बीनगरीपतेः । तनया परपुष्टाख्या सप्तमी ma¤jubhëiïÅ ॥ SoKss_8,1.48 // अविज्ञातहृतानां च तासां बुद्ध्वापि बान्धवाः । विद्याबलोद्धते तस्मिन्न् आसन्वेतसवृत्तयः ॥ SoKss_8,1.49 // ताभिश्चोपात्तविद्याभिः समं युगपदारमत् । विद्याविरचितानेकदेहः सूर्यप्रभो ऽत्र सः ॥ SoKss_8,1.50 // नभोविहारसंगीतपानगोष्ठ्यादिभिस्तथा । cikrŬa सहितस्ताभिः प्रहस्ताद्यैश् च मन्त्रिभिः ॥ SoKss_8,1.51 // दिव्यचित्रकलाभिज्ञो लिखन्विद्याधराङ्गनाः । कुर्वंश् च नर्मवक्रोक्तीः कोपयाम् आस ताः प्रियाः ॥ SoKss_8,1.52 // रेमे च तासां वदनैः सभ्रूभङ्गारुणेक्षणैः । वचनैश् च सकम्पौष्ठपुटविस्खलिताक्षरैः ॥ SoKss_8,1.53 // सदारस्ताम्रलिप्तीं च गत्वोद्यानेषु खेचरः । स राजसूनुर्व्यहरत्समं मदनसेनया ॥ SoKss_8,1.54 // स्थापयित्वा प्रियाश् चात्र भूतासनविमानगः । जगाम वज्रसाराख्यं प्रहस्तैकसखः पुरम् ॥ SoKss_8,1.55 // जग्राह तत्र तनयां राज्ञो रम्भस्य पश्यतः । रक्तां तारावलीं नाम दह्यमानां स्मराग्निना ॥ SoKss_8,1.56 // आययौ ताम्रलिप्तीं च पुनस् तत्राप्युपाहरत् । अपरां राजतनयां कन्यां नाम्ना विलासिनीम् ॥ SoKss_8,1.57 // तदर्थं कुपितायातं तस्या भ्रातरमुद्धतम् । स सहस्रायुधं नाम विद्यया स्तम्भितं व्यधात् ॥ SoKss_8,1.58 // मातुलं च सहायातं तस्य संस्तभ्य सानुगम् । चक्रे मुण्डितमूर्धानं तत्कान्ताहरणैषिणम् ॥ SoKss_8,1.59 // भार्याबन्धू इति क्रुद्धो ऽप्य् अवद्धीन्न स तावुभौ । दर्पभङ्गविलक्षौ तु विहस्य प्रतिमुक्तवान् ॥ SoKss_8,1.60 // ततः स नवभिः सूर्यप्रभः कान्ताभिरन्वितः । पित्राहूतो विमानेन स्वपुरं शाकलं ययौ ॥ SoKss_8,1.61 // ततश् चास्य पितुश्चन्द्रप्रभभूमिभृतो ऽन्तिकम् । प्राहिणोत्ताम्रलिप्तीतो दूतं वीरभटो नृपः ॥ SoKss_8,1.62 // संदिदेश च पुत्रेण तव मे ऽपहृते सुते । तद् अस्तु विद्यासिद्धो हि श्लाघ्य एष पतिस्तयोः ॥ SoKss_8,1.63 // स्नेहश् च यदि वो ऽस्मासु तदिहागच्छताधुना । विवाहाचारसत्कारसख्यं यावद् विदध्महे ॥ SoKss_8,1.64 // एतच् छ्रुत्वा स सत्कृत्य दूतं निश्चितवांस्तदा । श्व एव तत्र गमनं राजा चन्द्रप्रभो द्रुतम् ॥ SoKss_8,1.65 // सत्यत्वनिश्चयं ज्ञातुं राज्ञो वीरभटस्य तु । प्रहस्तं प्राहिणोन्मत्वा दूरं दूतगमागमौ ॥ SoKss_8,1.66 // स प्रहस्तो जवाद्गत्वा दृष्ट्वा वीरभटं च तम् । नृपं दृष्ट्वा च तत्कार्यं तच्छ्रद्धितसुपूजितः ॥ SoKss_8,1.67 // तस्मै सविस्मयायोक्त्वा प्रभूणां प्रातरागसम् । मुहूर्तेनाययौ चन्द्रप्रभपार्श्वं विहायसा ॥ SoKss_8,1.68 // शशंस तस्मै राज्ञे च सज्जं वीरभटं स्थितम् । सो ऽपि तं सचिवं सूनोस्तुष्टो राजाभ्यपूजयत् ॥ SoKss_8,1.69 // ततः कीर्तिमतीदेव्य सह चन्द्रप्रभः प्रभुः । सूर्यप्रभो विलासिन्या तथा मदनसेनया ॥ SoKss_8,1.70 // भूतासनविमानं तदारुह्य सपरिच्छदौ । सामात्यौ चापरेद्युस्तौ प्रातः प्रययतुस् ततः ॥ SoKss_8,1.71 // अह्नः प्रहरमात्रेण ताम्रलिप्तीमवापतुः । दृश्यमानौ जनैर् व्योम्नि कौतुकोत्क्षिप्तलोचनैः ॥ SoKss_8,1.72 // नभस्तलावतीर्णौ च कृतप्रत्युद्गमेन तौ । राज्ञा वीरभटेनैतां समं विविशतुः पुरीम् ॥ SoKss_8,1.73 // चन्दनोदकसंसिक्तचारुरथ्यां पदे पदे । कटाक्षैः पौरनारीणां प्रकीर्णेन्दीवराम् इव ॥ SoKss_8,1.74 // तत्र संबन्धिजामात्रोः कृत्वा वीरभटस्तयोः । पूजां यथावत्तनयाविवाहप्रक्रियां व्यधात् ॥ SoKss_8,1.75 // विशुद्धस्य हि भाराणां सहस्रं käcanasya च । भृतं च शतमु ष्ट्राणां रत्नाभरणभारकैः ॥ SoKss_8,1.76 // उष्ट्रपञ्चशतीं नानावस्त्रभाराभिपूरिताम् । वाजिनां च सहस्राणि सप्त पञ्च च दन्तिनाम् ॥ SoKss_8,1.77 // रूपाभरणयुक्तानां सहस्रं वारयोषिताम् । वेद्यां दुहित्रोः प्रददौ राजा वीरभटस्तयोः ॥ SoKss_8,1.78 // सूर्यप्रभस्य जामातुस्तत्पितुश् च तयोः पुनः । उपचारं स सद्रत्नैश्चकार विषयैस्तथा ॥ SoKss_8,1.79 // तन्मन्त्रिणो यथावच् च प्रहस्तादीनमानयत् । चकार सोत्सवं हृष्यदशेषनगरीजनम् ॥ SoKss_8,1.80 // सूर्यप्रभश् च तत्रासीत्पितृयुक्तः प्रियासखः । तत्कालं विविधाहारपानगेयादिभोगभुक् ॥ SoKss_8,1.81 // तावच् च तत्र रम्भस्य सकाशाद्वज्ररात्रतः । आगाद्दूतः स चास्थाने जगाद स्वप्रभोर्वचः ॥ SoKss_8,1.82 // विद्याबलावलिप्तेन युवराजेन नः कृतः । सूर्यप्रभेण तनयाहरणोत्थः पराभवः ॥ SoKss_8,1.83 // अद्य च ज्ञातमस्माभिर्यद्वीरभटभूभृतः । प्रतिपन्नाः स्थ संधाने समानव्यसनस्य नः ॥ SoKss_8,1.84 // तथैव चानुमन्यध्वे यद्यस्मत्संधिमाशु तत् । इहाप्यागम्यतां नो चेन्मृत्युना नो ऽत्र निष्कृतिः ॥ SoKss_8,1.85 // तच् छ्रुत्वा तं च संमान्य दूतं वीरभटार्चितः । प्रहस्तं सो ऽब्रवीद्राजा तत्र चन्द्रप्रभः पुनः ॥ SoKss_8,1.86 // त्वम् एव गच्छ तं रम्भमस्मद्वाक्यादिदं वद । किं तप्यसे वृथा भावी चक्रवर्ती हि निर्मितः ॥ SoKss_8,1.87 // विद्याधराणां गिरिशेनैष सूर्यप्रभो ऽधुना । अस्यैतास्त्वत्सुताद्याश् च भार्याः सिद्धैरुदाहृताः ॥ SoKss_8,1.88 // तत्प्राप्ता ते सुता स्थानं कर्कशस्त्वं तु नार्थितः । तत्प्रीयस्व सखा नस्त्वमेष्यामो ऽत्राप्यमी वयम् ॥ SoKss_8,1.89 // इति राज्ञोक्तसंदेशः प्रहस्तो गगनेन सः । गत्वा प्रहरमात्रेण वज्ररात्रमवाप तत् ॥ SoKss_8,1.90 // तत्र रम्भाय संदेशमुक्त्वा तेनानुमोदितः । तथैवागत्य सो ऽवादीद्राज्ञे चन्द्रप्रभाय तत् ॥ SoKss_8,1.91 // चन्द्रप्रभो ऽथ सचिवं प्रभासं प्रेष्य शाकलात् । आनाययत्तां रम्भस्य पार्श्वं तारावलीं सुताम् ॥ SoKss_8,1.92 // ततो ययौ विमानेन सह सूर्यप्रभेण सः । राज्ञा वीरभटेनापि सर्वैश्चान्यैः सुसेवितः ॥ SoKss_8,1.93 // वज्ररात्रं च संप्राप मार्गोन्मुखजनाकुलम् । रम्भेणाभ्युद्गतस् तस्य राजधानीं विवेश सः ॥ SoKss_8,1.94 // तत्र रम्भो ऽप्य् असौ कॢप्तविवाहप्रक्रियोत्सवः । असंख्यहेमहस्त्यश्वरत्नादि दुहितुर्ददौ ॥ SoKss_8,1.95 // जामातरं च स तथा सूर्यप्रभमुपाचरत् । यथा तस्य निजा भोगाः सर्वे विस्मृतिमाययुः ॥ SoKss_8,1.96 // यावच् च तत्र ते तिष्ठन्त्युत्सवानन्दिताः सुखम् । तावद्रम्भान्तिकं käcÅnagaryà दूत आययौ ॥ SoKss_8,1.97 // स तस्माच्छ्रुतसंदेशो रम्भश्चन्द्रप्रभं नृपम् । प्राह käciÓvaro राजा कुम्भीराख्यो ऽस्ति मे ऽग्रजः ॥ SoKss_8,1.98 // तेनाप्तः प्रेषितो मे ऽद्य दूतो वक्तुमिदं वचः । मम सूर्यप्रभेणादौ सुता नीता ततस् तव ॥ SoKss_8,1.99 // कृतं चाद्य त्वया सख्यं तैः सहेति मया श्रुतम् । तन्ममापि तथैव त्वं सख्यं तैः सह साधय ॥ SoKss_8,1.100 // आयान्तु ते मम गृहं यावत्सूर्यप्रभाय ताम् । स्वहस्तेनार्पयामीह सुतां वरुणसेनिकाम् ॥ SoKss_8,1.101 // इत्य् एषाभ्यर्थना तस्य क्रियतामिति वादिनः । रम्भस्य श्रद्दधे चन्द्रप्रभो राजा तदा वचः ॥ SoKss_8,1.102 // प्रहस्तं प्रेक्ष्य च क्षिप्रं शाकलात्ताम् अनाययत् । पुराद्वरुणसेनां स कुम्भीरस्यान्तिकं पितुः ॥ SoKss_8,1.103 // अन्येद्युश् च विमानेन स च सूर्यप्रभश् च सः । रम्भो वीरभटः सर्वे käcÅæ ते सानुगा ययुः ॥ SoKss_8,1.104 // कुम्भीराभ्युद्गतास् तां च नानारत्नचितां पुरीम् । käcÅæ käcÅm इव भुवः प्राविशन् गुणगुम्फिताम् ॥ SoKss_8,1.105 // तत्रतां विधिना दत्त्वा सुतां सूर्यप्रभाय सः । वरवध्वोरदाद्भूरि कुम्भीरो द्रविणं तयोः ॥ SoKss_8,1.106 // निर्वृत्ते चविवाहे ऽत्र भुक्तोत्तरसुखस्थितम् । चन्द्रप्रभमुवाचैवं प्रहस्तः सर्वसंनिधौ ॥ SoKss_8,1.107 // देव श्रीकण्ठविषये प्रभ्रमन् गतवान् अहम् । तत्र प्रसङ्गदृष्टो मां कान्तिसेननृपो ऽब्रवीत् ॥ SoKss_8,1.108 // सूर्यप्रभो ममादाय सुतां कान्तिमतीं हृताम् । गृहमेतु करिष्यामि विधिवत्तस्य सत्क्रियाम् ॥ SoKss_8,1.109 // नो चेत्त्यक्ष्याम्य् अहं देहं दुहितृस्नेहमोहितः । इत्य् उक्तस् तेन तत्राहं प्रस्तावे च मयोदितम् ॥ SoKss_8,1.110 // एवम् उक्ते प्रहस्तेन राजा चन्द्रप्रभो ऽभ्यधात् । गच्छ कान्तिमतीं तर्हि तां प्रापय तदन्तिकम् ॥ SoKss_8,1.111 // ततस् तत्र वयं याम इत्य् उक्तस् तेन भूभृता । तदैव नभसा गत्वा प्रहस्तस्तत्तथाकरोत् ॥ SoKss_8,1.112 // प्रातश् च ते सकुम्भीराः सर्वे चन्द्रप्रभादयः । श्रीकण्ठविषयं जग्मुर्विमानेन द्युगामिना ॥ SoKss_8,1.113 // तत्राप्यग्रागतो राजा कान्तिसेनः स्वमन्दिरम् । तावत्प्रवेश्य दुहितुर्व्यधादुद्वाहमङ्गलम् ॥ SoKss_8,1.114 // ददौ तस्यि तदा कान्तिमत्यै सूर्यप्रभाय च । आश्चर्यजननं राज्ञाममितं रत्नसंचयम् ॥ SoKss_8,1.115 // ततः स्थितेषु तेष्व् अत्र नानाभोगोपसेविषु । सर्वेषु दूतः कौशाम्ब्या Ãgatyaivamabhëata // SoKss_8,1.116 // जनमेजयभूपालो ब्रवीति भवतामिदम् । हृता केनापि नचिरं परपुष्टेति मे सुता ॥ SoKss_8,1.117 // ज्ञातं चेहाद यत्प्राप्ता हस्तं सूर्यप्रभस्य सा । तत्तया सह सो ऽस्माकं गृहमायात्वशङ्कितः ॥ SoKss_8,1.118 // सत्कृत्य प्रेषयिष्यामि सभार्यं तं यथाविधि । अन्यथा शत्रवो यूयं मम युष्माकम् अप्य् अहम् ॥ SoKss_8,1.119 // इत्य् उक्त्वा स्वामिवचनं दूतस्तूष्णीं बभूव सः । अथ चन्द्रप्रभः सर्वानेकान्ते क्षितिपो ऽब्रवीत् ॥ SoKss_8,1.120 // कथम् एवं सदर्पोक्तेर्गम्यते तस्य वेश्मनि । तच् छ्रुत्वा तस्य सिद्धार्थनामा मन्त्र्येवम् अभ्यधात् ॥ SoKss_8,1.121 // नान्यथा देव मन्तव्यं वक्तुम् एवं हि सो ऽर्हति । स हि राजा महादाता पण्डितः सत्कुलोद्गतः ॥ SoKss_8,1.122 // शूरो ऽश्वमेधयाजी च सदैवान्यापराजितः । विरुद्धं किं नु तेनोक्तं यथावस्त्वभिधायिना ॥ SoKss_8,1.123 // शत्रुतोदाहृता या वा सा वासवकृते ऽधुना । तद्गन्तव्यं गृहे तस्य सत्यसंधो नृपो हि सः ॥ SoKss_8,1.124 // तद् अपि प्रेष्यतां कश्चित्तस्य चित्तोपलब्धये । इति सिद्धार्थवचनं सर्वे श्रद्दधुरत्र ते ॥ SoKss_8,1.125 // ततो जिज्ञासितुं चन्द्रप्रभस्तं जनमेजयम् । प्रहस्तं व्यसृजत्तं च दूतं तस्याप्यमानयत् ॥ SoKss_8,1.126 // प्रहस्तश् च स गत्वा तं कौशाम्बीशं ससंविदम् । विधायानीय तल्लेखं चन्द्रप्रभमतोषयत् ॥ SoKss_8,1.127 // सो ऽपि राजा तमेवाशु प्रहस्तं प्रेष्य शाकलात् । जनमेजयपार्श्वं तां परपुष्टामनाययत् ॥ SoKss_8,1.128 // ततश् चन्द्रप्रभाद्यास्ते सूर्यप्रभपुरोगमाः । सकान्तिसेनाः कौशाम्बीं विमानेनागमन्नृपाः ॥ SoKss_8,1.129 // तत्र संबन्धिजामातृमुखान् प्रत्युद्गमादिना । प्रह्वस्तान् पूजयाम् आस स राजा जनमेजयः ॥ SoKss_8,1.130 // ददौ च कृत्वा दुहितुर्विवाहविधिसत्क्रियाम् । पञ्च हस्तिसहस्राणि लक्षं च वरवाजिनाम् ॥ SoKss_8,1.131 // ratnakäcanasadvastrakarpÆrÃgarupÆritai÷ / भारैर् भृतानाम् उष्ट्राणां सहस्राण्यपि पञ्च सः ॥ SoKss_8,1.132 // चक्रे च वाद्यनृत्तैकमयं लोकमहोत्सवम् । पूजितब्राह्मणवरं मानिताखिलराजकम् ॥ SoKss_8,1.133 // तावच्चाशङ्कितं तत्र नभः पिञ्जरतां ययौ । रक्तारुणत्वमभ्यर्णभावि शंसदिवात्मनः ॥ SoKss_8,1.134 // तुमुलाकुलशब्दाश् च बभूवुः सहसा दिशः । भीता इवागतं दृष्ट्वा परसैन्यं विहायसा ॥ SoKss_8,1.135 // तावच् च तत्क्षणं वातुं प्रवृत्तो ऽभून् महानिलः । खेचरैः सह युद्धाय भूचरानुत्क्षिपन्न् इव ॥ SoKss_8,1.136 // क्षणाच् च ददृशे व्योम्नि विद्याधरबलं महत् । दीप्तिद्योतितदिक्चक्रम् उद्यन्नादं महाजवम् ॥ SoKss_8,1.137 // तन्मध्ये चातिसुभगं विद्याधरकुमारकम् । एकं सूर्यप्रभाद्यास्ते पश्यन्ति स्म सुविस्मिताः ॥ SoKss_8,1.138 // ëìheÓvaratanayo दामोदर एष जयति युवराजः । रे मर्त्य धरणिगोचर सूर्यप्रभ निपत पादयोरस्य ॥ SoKss_8,1.139 // प्रणम च रे जनमेजय भवता दत्ता सुता किम् अस्थाने । आराधय तम् इमं तद्देवं नैषो ऽन्यथा क्षमते ॥ SoKss_8,1.140 // इति तस्मिन् क्षणे विद्याधरबन्दी ततो ऽम्बरात् । तस्य दामोदरस्याग्राव्याजहारोच्चया गिरा ॥ SoKss_8,1.141 // तच् छ्रुत्वा दृष्टतत्सैन्यो गृहीत्वा खड्गचर्मणी । सूर्यप्रभो नभः क्रोधादुत्पपात स्वविद्यया ॥ SoKss_8,1.142 // अनूत्पेतुश् च सचिवास् तस्य सर्वे धृतायुधाः । प्रहस्तश् च प्रभासश् च भासः सिद्धार्थ एव च ॥ SoKss_8,1.143 // प्रज्ञाढ्यः सर्वदमनो वीतभीतिः शुभंकरः । विद्याधराणां तैः साकं प्रावर्तत महाहवः ॥ SoKss_8,1.144 // सूर्यप्रभश् चाभ्यधावद् यतो दामोदरस् ततः । खड्गेनाघ्नन् रिपून् गृह्णंस् तच्छस्त्राणि स्वचर्मणा ॥ SoKss_8,1.145 // ते जनाः कति संख्ये च लक्षसंख्या नभश्चराः । समत्वम् एव विविदुर्युध्यमानाः परस्परम् ॥ SoKss_8,1.146 // बभुः खड्गलताश् चात्र साकुला रुधिरारुणाः । पतन्त्यः शूरकायेषु कृतान्तस्येव दृष्टयः ॥ SoKss_8,1.147 // विद्याधराश् च धरणौ भियेव शरणार्थिनः । शिरोभिश् च शरीरैश् च पेतुश्चन्द्रप्रभाग्रतः ॥ SoKss_8,1.148 // सूर्यप्रभो बभौ लोकदृष्टया खेचरश्रिया । सिन्दूरेणेव कीर्णेन नभो ऽभूद् असृजारुणम् ॥ SoKss_8,1.149 // सूर्यप्रभश् च संप्राप्य युयुधे तेन संमुखम् । खड्गचर्मधरेणैव सह दामोदरेण सः ॥ SoKss_8,1.150 // युध्यमानश् च करणप्रयोगेण प्रविश्य तम् । खड्गखण्डितचर्माणं रिपुं भूमावपातयत् ॥ SoKss_8,1.151 // छेत्तुमिच्छति यावच् च शिरस् तस्य विवेल्लतः । तावद् आगत्य नभसा हुंकारो विष्णुना कृतः ॥ SoKss_8,1.152 // तच् छ्रुत्वा वीक्ष्य च हरिं नम्रस्तद्गौरवेण सः । दामोदरममुञ्चत्तं वधात्सूर्यप्रभस् ततः ॥ SoKss_8,1.153 // वधमुक्तं तमादाय भक्तं क्वापि ययौ हरिः । भगवान्स हि सद्भक्तम् इहामुत्र च रक्षति ॥ SoKss_8,1.154 // दामोदरानुगास्ते च ययुः सर्वे यतस् ततः । सूर्यप्रभो ऽपि गगनात्पितुः पार्श्वमवातरत् ॥ SoKss_8,1.155 // सामात्यमक्षतप्राप्तं पिता चन्द्रप्रभस्य तम् । अभ्यनन्दन्नृपाश्चान्ये तुष्टुवुर्दृष्टविक्रमम् ॥ SoKss_8,1.156 // ततो ऽत्र यावत् सर्वे ते हृष्टास्तत्कथया स्थिताः । आगात् सुभटसंबन्धी तावद्दूतो ऽपरस् ततः ॥ SoKss_8,1.157 // स च चन्द्रप्रभस्यैव लेखमग्रे समर्पयत् । तमुद्घाट्य च सिद्धार्थः सदस्येवम् अवाचयत् ॥ SoKss_8,1.158 // श्रीमानुन्नतवंशमौक्तिकमणिश्चन्द्रप्रभो भूपती राजा श्रीसुभटेन सादरमिदं श्रीकोङ्कणाद्बोध्यते । नीता मे तनयापहृत्य रजनौ सत्त्वेन केनापि या सा प्राप्ता तव सूनुनेत्यवगतं यत्तेन तुष्टा वयम् ॥ SoKss_8,1.159 // तद्युक्तेन सुतेन तेन सह तत्सूर्यप्रभेणोद्यमो युष्माभिः क्रियताम् अनर्गलम् इहाप्यस्मद्गृहाभ्यागमे । यावत्तां परलोकतः पुनर् इव प्रत्यागतामात्मजां पश्यामश् च विवाहकार्यमधुना कुर्मश् च तस्या वयम् ॥ SoKss_8,1.160 // इत्य् अत्र वाचिते लेखे सिद्धार्थेन तथेति सः । राजा चन्द्रप्रभो दूतं सच्चकार जहर्ष च ॥ SoKss_8,1.161 // आनाययच् च सुभटस्यान्तिकं चन्द्रिकावतीम् । तत्सुताम् अपरान्तं तं प्रहस्तं प्रेष्य सत्वरम् ॥ SoKss_8,1.162 // प्रातश् च जग्मुः सर्वे ते कृत्वा सूर्यप्रभं पुरः । अपरान्तं विमानेन जनमेजयसंयुताः ॥ SoKss_8,1.163 // तत्र तान्सुभटो राजा दुहितृप्राप्तिनन्दितः । भृशमानर्च चक्रे च सुतापरिणयोत्सवम् ॥ SoKss_8,1.164 // ददौ च चन्द्रिकावत्यै सो ऽस्यै रत्नादिकं तथा । यथा वीरभटाद्यास्ते स्वदत्तेन ललज्जिरे ॥ SoKss_8,1.165 // ततः सूर्यप्रभे तत्र स्थिते श्वशुरवेश्मनि । आगात् पौरवसंबन्धी दूतो लावाणकादपि ॥ SoKss_8,1.166 // सो ऽपि चन्द्रप्रभम् इदं निजस्वामिवचो ऽभ्यधात् । सुता सुलोचना नीता श्रीमत्सूर्यप्रभेण मे ॥ SoKss_8,1.167 // ततो मे नैव संतापस्तद्युक्तः किं तु मद्गृहम् । आनीयतां स युष्माभिराचारं यद् विदध्महे ॥ SoKss_8,1.168 // तच् छ्रुत्वैव मुदाभ्यर्च्य दूतं चन्द्रप्रभो नृपः । आनाययत्प्रहस्तेन पितुः पार्श्वं सुलोचनाम् ॥ SoKss_8,1.169 // ततः ससुभटाः सर्वे सह सूर्यप्रभेण ते । लावाणकं विमानेन ययुर्ध्यातोपगामिना ॥ SoKss_8,1.170 // तत्रोद्वाहोत्सवं कृत्वा सूर्यप्रभसुलोचने । रत्नैरपूरयत्सो ऽपि पौरवो ऽर्चितराजकः ॥ SoKss_8,1.171 // तेनोपचर्यमाणेषु सुखस्थेष्व् अत्र तेषु च । प्रजिघाय सुरोहो ऽपि दूतं चीननरेश्वरः ॥ SoKss_8,1.172 // सो ऽप्य् अन्यवद्दूतमुखेनार्थयाम् आस पार्थिवः । हृतकन्यस्तया साकं तेषामागमनं गृहे ॥ SoKss_8,1.173 // ततश् चन्द्रप्रभो राजा हृष्टस् तस्यापि तां सुताम् । विद्युन्मालां प्रहस्तेनानाययाम् आस केतनम् ॥ SoKss_8,1.174 // अन्येद्युश् च विमानेन सहसूर्यप्रभा ययुः । चन्द्रप्रभाद्याः सर्वे ते चीनदेशं सपौरवाः ॥ SoKss_8,1.175 // तत्राग्रे निर्गतो राजा निजकोट्टं प्रवेश्य तान् । स सुरोहो ऽपि दुहितुश्चक्रे वैवाहिकं विधिम् ॥ SoKss_8,1.176 // आदाच् च विद्युन्मालायै तस्यै सूर्यप्रभाय च । असंख्यहेमहस्त्यश्वरत्नचीनांशुकादिकम् ॥ SoKss_8,1.177 // तस्थुश् च तत्र ते तैस् तैर् भोगैश् चन्द्रप्रभादयः । दिनानि कतिचित्सर्वे सुरोहाभ्यर्चितास्तदा ॥ SoKss_8,1.178 // आसीत्सूर्यप्रभश् चात्र विलसद्धनयौवनः । प्रावृट्कालो यथा विद्युन्मालया शोभितस्तया ॥ SoKss_8,1.179 // एवं स बुभुजे तत्र तत्र श्वशुरवेश्मनि । तत्तत्कान्तासखः सूर्यप्रभो भोगान्सबान्धवः ॥ SoKss_8,1.180 // ततः संमन्त्र्य सिद्धार्थप्रमुखैः सचिवैः सह । क्रमाद्वीरभटादींस्तानश्वीयसहितान्नृपान् ॥ SoKss_8,1.181 // विसृज्य निजदेशेषु तं सुरोहमहीपतिम् । आमन्त्र्य तत्सुतायुक्तः पितृभ्यां सह सानुगः ॥ SoKss_8,1.182 // भूतासनविमानं तदारुह्य व्योमवर्त्मना । स्वं स सूर्यप्रभः प्रायाच्छालकं नगरं कृती ॥ SoKss_8,1.183 // क्वचिन् नृत्तासङ्गः क्वचिद् अपि च संगीतकरसः क्वचित् pÃnakrŬà क्वचन सुदृशां मण्डनविधिः । क्वचिल् लब्धाबीष्टस्तुतिमुखरवैतालिकरवः पुरे तस्मिन्न् आसीत् प्रमद इति तस्यागमनजः ॥ SoKss_8,1.184 // तत्रान्याः पितृवेश्मसु स्थितवतीरानाय्य स स्वप्रिया दत्तैस् तत्पितृभिर् गजाश्वनिवहैस् ताभिः सहैवागतः । नानारत्नसुपूर्णभारविनतैर् उष्ट्रैश् च संख्यातिगैर् लीलादर्शितदिग्जयोत्थविभवश् चक्रे प्रजाकौतुकम् ॥ SoKss_8,1.185 // बहुवसु भूरिनिधानं तेन महाभोगिना तदाध्युषितम् । सुरधनदभुजगनगरैः कृतम् इव तच् छाकलं विबभौ ॥ SoKss_8,1.186 // ततो मदनसेनया सह स तत्र सूर्यप्रभो यथाभिमतभोगभुक्सकलपूर्णसंपत्सुखी । उवास पितृसंयुतः ससचिवो ऽन्यपत्नीयुतः कृतागमनसंविदं मयम् उदीक्षमाणो ऽन्वहम् ॥ SoKss_8,1.187 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । अथ तत्रैकदास्थानस्थिते चन्द्रप्रभे नृपे । सूर्यप्रभे च तत्रस्थे समग्रसचिवान्विते ॥ SoKss_8,2.1 // सिद्धार्थोदीरितकथाप्रसङ्गेन मये स्मृते । अकस्माद् अत्र वसुधा सभामध्ये व्यदीर्यत ॥ SoKss_8,2.2 // ततो भूविवराद् आदौ सशब्दः सुरभिर् मरुत् । आविरासीत् ततः पश्चाद् उज्जगाम मयासुरः ॥ SoKss_8,2.3 // कृष्णोन्नतशिरः शृङ्गज्वलत्केशमहौषधिः । रक्ताम्बरोच्छलद्धातुर् निशायाम् इव पर्वतः ॥ SoKss_8,2.4 // यथार्हकृतपूजश् च राज्ञा चन्द्रप्रभेण सः । रत्नासनोपविष्टः सन् दानवेन्द्रो 'bhyabhëata ॥ SoKss_8,2.5 // भुक्ता भोगा इमे भौमा भवद्भिर् अधुना च वः । कालो ऽन्येषां तदुद्योगे मतिं कुरुत सांप्रतम् ॥ SoKss_8,2.6 // दूतान् प्रेष्यानयध्वं स्वान् नृपान् संबन्धिबान्धवान् । ततो विद्याधरेन्द्रेण मिलिष्यामः सुमेरुणा ॥ SoKss_8,2.7 // जेष्यामः श्रुतशर्माणं प्राप्स्यामः खचरश्रियम् । सुमेरुश् च सहायत्वे बन्धुबुद्ध्या स्थितो ऽत्र नः ॥ SoKss_8,2.8 // रक्षेः सूर्यप्रभं दद्यास् त्वं चैतस्मै निजां सुताम् । इत्य् आदाव् एव देवेन स ह्य् आदिष्टः पिनाकिना ॥ SoKss_8,2.9 // एवं मयासुरेणोक्ते प्रहस्तादीन् स खेचरान् । चन्द्रप्रभः प्रहितवान् दूतान् सर्वमहीभृताम् ॥ SoKss_8,2.10 // सूर्यप्रभश् च विद्याभिः स्वभार्यामन्त्रिणो ऽखिलान् । संविभेजे मयादेशात् संविभक्ता न ये पुरा ॥ SoKss_8,2.11 // तावच् चात्र स्थितेष्व् एव प्रभाभासितदिङ्मुखः । अवतीर्याम्बरतलान् नारदो मुनिर् आययौ ॥ SoKss_8,2.12 // गृहीतार्घोपविष्टश् च स चन्द्रप्रभम् अब्रवीत् । प्रेषितो ऽहम् इहेन्द्रेण तेन चोक्तम् इदं तव ॥ SoKss_8,2.13 // ज्ञातं मया यद् युष्माभिर् महेश्वरनिदेशतः । मयासुरसखैः सूर्यप्रभस्याज्ञानमोहितैः ॥ SoKss_8,2.14 // अस्य मर्त्यशरीरस्य संसाधयितुम् इष्यते । सर्वविद्याधराधीशचक्रवर्तिपदं महत् ॥ SoKss_8,2.15 // तद् अयुक्तं यद् अस्माभिर् दत्तं हि श्रुतशर्मणे । विद्याधरकुलाब्धीन्दोस् तच् च तस्य क्रमागतम् ॥ SoKss_8,2.16 // अस्माकं प्रातिपक्ष्येण धर्मबाधेन चैव यत् । कुरुध्वे तद् विनाशाय निश्चितं वः प्रकल्पते ॥ SoKss_8,2.17 // पूर्वं च रुद्रयज्ञेन यजमानो भवान् मया । प्राग् यजस्वाश्वमेधेनेत्य् उक्ते च कृतवान् न तम् ॥ SoKss_8,2.18 // तद् देवान् अनपेक्ष्यैव रुद्रप्रत्याशयैकया । यद् आचरथ दर्पेण भवतां न शिवाय तत् ॥ SoKss_8,2.19 // इत्य् उक्ते शक्रसंदेशे नारदेन विहस्य तम् । मयो ऽवादीन् न साधूक्तं सुरेन्द्रेण महामुने ॥ SoKss_8,2.20 // सूर्यप्रभस्य मर्त्यत्वं यद् वक्ति तद् अपार्थकम् । तद् दामोदरसङ्ग्रामे न ज्ञातं तेन तस्य किम् ॥ SoKss_8,2.21 // मर्त्या एव हि sattvìhyÃ÷ सर्वसिद्ध्यधिकारिणः । ऐन्द्रं न साधितं पूर्वं पदं किं नहुषादिभिः ॥ SoKss_8,2.22 // यच् चाह दत्तम् अस्माभिः साम्राज्यं श्रुतशर्मणे । क्रमागतं च तत् तस्येत्य् एतद् अप्य् असमञ्जसम् ॥ SoKss_8,2.23 // दाता महेश्वरो यत्र प्रामाण्यं तत्र कस्य किम् । ज्येष्ठागतं हिरण्याक्षस्येन्द्रत्वं च कथं हृतम् ॥ SoKss_8,2.24 // यच् चापरं प्रातिपक्ष्यम् अधर्मं चाह तन् मृषा । स एव हि हठात् स्वार्थे प्रातिपक्ष्यं करोति नः ॥ SoKss_8,2.25 // कश् चाधर्मो जिगीषामो वयं हि परिपन्थिनम् । न हरामो मुनेर् भार्यां ब्रह्महत्यां न कुर्महे ॥ SoKss_8,2.26 // यच् चाश्वमेधाकरणं देवावज्ञां च जल्पति । तद् असद् रुद्रयज्ञे हि विहिते ऽन्यैः किम् अध्वरैः ॥ SoKss_8,2.27 // \<[yac em. for yaÓ]>\ arcite devadeve ca शंभौ देवो न को ऽर्चितः । यच् चाहैकैव रुद्रास्था न शिवेति तद् अप्य् असत् ॥ SoKss_8,2.28 // किं तत्र देवनिवहैर् अन्यैर् यत्रोद्यतो हरः । रवाव् अभ्युदिते ऽन्यानि किं तेजांसि चकासति ॥ SoKss_8,2.29 // तद् एतद् देवराजाय सर्वं वाच्यं त्वया मुने । वयं च प्रस्तुतं कुर्मः स यद् वेत्ति करोतु तत् ॥ SoKss_8,2.30 // एवं मयासुरेणोक्तो नारदर्षिस् तथेति तम् । प्रतिसंदेशम् आदाय ययौ सुरपतिं प्रति ॥ SoKss_8,2.31 // गते तस्मिन् मुनौ सो ऽत्र तं चन्द्रप्रभभूपतिम् । शक्रसंदेशसाशङ्कम् उवाचैवं मयासुरः ॥ SoKss_8,2.32 // न शक्राद् वो भयं कार्यं स च स्याच् छ्रुतशर्मणः । पक्षे देवगणैः सार्धम् अस्मद्द्वेषेण संयुगे ॥ SoKss_8,2.33 // तद् असंख्या महाराज प्रह्लादाधिष्ठिता वयम् । युष्मत्पक्षे स्थिता एव सहिता दैत्यदानवैः ॥ SoKss_8,2.34 // कृतप्रसादे चास्माकम् उद्युक्ते त्रिपुरान्तके । वराकस्यापरस्यास्ति कस्य शक्तिर् जगत्त्रये ॥ SoKss_8,2.35 // तद् वीराः कुरुतोद्योगं कार्ये ऽस्मिन्न् इत्य् उदीरिते । मयेन हृष्टाः सर्वे ते तत् तथैवेति मेनिरे ॥ SoKss_8,2.36 // अथ दूतोक्तसंदेशात् सर्वे तत्राययुः क्रमात् । नृपा वीरभटाद्यास् ते ये चान्ये मित्त्रबान्धवाः ॥ SoKss_8,2.37 // कृतोचितसपर्येषु ससैन्येष्व् एषु राजसु । पुनश् चन्द्रप्रभं भूपम् उवाचैवं मयासुरः ॥ SoKss_8,2.38 // कुरुध्वम् अद्य रुद्रस्य रात्रौ राजन् महाबलिम् । ततो यथाहं वक्ष्यामि तथा सर्वं विधास्य् अथ ॥ SoKss_8,2.39 // एतन् मयवचः श्रुत्वा राजा चन्द्रप्रभो ऽथ सः । रुद्रस्य बलिसंभारं कारयाम् आस तत्क्षणम् ॥ SoKss_8,2.40 // ततो गत्वाटवीं रात्रौ मये कर्मोपदेष्टरि । चन्द्रप्रभः स्वयं चक्रे बलिं रुद्रस्य भक्तितः ॥ SoKss_8,2.41 // होमकर्मप्रवृत्ते च राज्ञि तस्मिन्न् अशङ्कितम् । साक्षाद् आविरभूत् तत्र नन्दी भूतगणाधिपः ॥ SoKss_8,2.42 // सो ऽर्चितो विधिवद् राज्ञा प्रहृष्टेनेदम् अब्रवीत् । मन्मुखेनेदम् आदिष्टं स्वयं देवेन शंभुना ॥ SoKss_8,2.43 // अपि शक्रशतान् माभूद् भयं वो मत्प्रसादतः । सूर्यप्रभश् चक्रवर्ती भवितैव द्युचारिणाम् ॥ SoKss_8,2.44 // इत्य् उक्तशंकरादेशो गृहीतबलिभागकः । नन्दीश्वरो भूतगणैः सह तत्र तिरोदधे ॥ SoKss_8,2.45 // ततश् चन्द्रप्रभो जातप्रत्ययस् तनयोदये । बलिं समाप्य होमान्ते विवेश समयः पुरम् ॥ SoKss_8,2.46 // प्रातश् च देव्या पुत्रेण राजभिः सचिवैर् युतम् । एकान्तस्थं च तं चन्द्रप्रभभूपं मयो ऽभ्यधात् ॥ SoKss_8,2.47 // शृणु राजन् रहस्यं ते वच्म्य् अद्य चिररक्षितम् । त्वं दानवः सुनीथाख्यो मम पुत्रो महाबलः ॥ SoKss_8,2.48 // सूर्यप्रभः सुमुण्डीकसंज्ञकश् च तवानुजः । देवाहवे हतौ जातौ पितापुत्रौ युवाम् इह ॥ SoKss_8,2.49 // तद् दानवशरीरं ते संरक्ष्य स्थापितं मया । आलिप्य युक्त्या दिव्याभिर् ओषधीभिर् घृतेन च ॥ SoKss_8,2.50 // तस्मात् प्रविश्य विवरं पातालम् उपनम्य च । प्रविश स्वं शरीरं तद्युक्त्या मदुपदिष्टया ॥ SoKss_8,2.51 // तच्छरीरप्रविष्टश् च तेजोवीर्यबलाधिकः । तथा भविष्यसि यथा जेष्यसि द्युचरान् रणे ॥ SoKss_8,2.52 // सूर्यप्रभस् त्व् अनेनैव कान्तेन वपुषाचिरम् । सुमुण्डीकावतारो ऽयं भविता खेचरेश्वरः ॥ SoKss_8,2.53 // एतन् मयासुराच् छ्रुत्वा तथेत्य् अङ्गीचकार सः । राजा चन्द्रप्रभो हृष्टः सिद्धार्थस् त्व् इदम् उक्तवान् ॥ SoKss_8,2.54 // अन्यदेहप्रविष्टः किं किम् अयं पञ्चतां गतः । इति भ्रान्तौ तदास्माकं का धृतिर् दानवोत्तम ॥ SoKss_8,2.55 // किं चैष विस्मरत्य् अस्मांस् तदा देहान्तराश्रितः । परलोकगतो यद्वत् ततः को ऽयं वयं च के ॥ SoKss_8,2.56 // एतत् सिद्धार्थतः श्रुत्वा स जगाद मयासुरः । प्रविशन्तम् इमं तस्मिञ् छरीरे योगयुक्तितः ॥ SoKss_8,2.57 // स्वतन्त्रं यूयम् आगत्य साक्षात् तत्रैव पश्यत । न चैवं विस्मरत्य् एष yu«mä शृणुत कारणम् ॥ SoKss_8,2.58 // अस्वतन्त्रो मृतो ऽन्यत्र गर्भे यो जायते न सः । किंचित् स्मरत्य् अन्तरितः क्लेशैस् तैर् मरणादिभिः ॥ SoKss_8,2.59 // स्वातन्त्र्येण तु यो ऽन्यस्मिञ् शरीरे योगयुक्तितः । अन्तःकरणम् आविश्य प्रविशेद् इन्द्रियाणि च ॥ SoKss_8,2.60 // अविप्लुतमनोबुद्धिर् गृहाद् इव गृहान्तरम् । सहसा स स्मरत्य् एव ज्ञानी योगेश्वरो ऽखिलम् ॥ SoKss_8,2.61 // तस्माद् विकल्पो मा भूद् वः प्रत्युतैष नृपो महत् । दिव्यं शरीरम् आप्नोति जरारोगविवर्जितम् ॥ SoKss_8,2.62 // यूयं च दानवाः सर्वे प्रविश्यैव रसातलम् । सुधापानेन नीरोगदिव्यदेहा भविष्यथ ॥ SoKss_8,2.63 // एतन् मयासुरवचः श्रुत्वा सर्वे तथेति ते । तत्प्रत्ययपरित्यक्तशङ्कास् तत् प्रतिपेदिरे ॥ SoKss_8,2.64 // तद्वाक्येन च सो ऽन्येद्युर् मिलिताखिलराजकः । चन्द्रप्रभश् चन्द्रभागैरावत्योः संगमं ययौ ॥ SoKss_8,2.65 // तत्रावस्थाप्य नृपतीन् बहिर् निक्षिप्य तेषु च । सूर्यप्रभावरोधांस् तान् उपेत्य मयदर्शितम् ॥ SoKss_8,2.66 // विवेश विवरं तोये सह सूर्यप्रभेण सः । चन्द्रप्रभः समं देव्या सिद्धार्थाद्यैश् च मन्त्रिभिः ॥ SoKss_8,2.67 // प्रविश्य गत्वा दीर्घं च तेनाध्वानं ददर्श सः । दिव्यं देवकुलं तच् च सर्वैः सह विवेश तैः ॥ SoKss_8,2.68 // तावच् च ये स्थितास् तत्र राजानो विवराद् बहिः । तेषां विद्याधरा व्योम्ना सैन्यै सह समापतन् ॥ SoKss_8,2.69 // ते तान् संस्तभ्य मायाभिर् भार्याः सूर्यप्रभस्य ताः । अहरंस् तत्क्षणं चैवम् उदगाद् भारती दिवः ॥ SoKss_8,2.70 // श्रुतशर्मन्न् अरे पाप यद्य् एताश् चक्रवर्तिनः । भार्याः स्प्रक्ष्यसि तत् सद्यः ससैन्यो मृत्युम् आप्स्यसि ॥ SoKss_8,2.71 // तस्मान् मातृवद् एतास् त्वं पश्यन् रक्षेः सगौरवम् । अधुनैव न हत्वा त्वां यद् एता मोचिता मया ॥ SoKss_8,2.72 // तत्रास्ति कारणं किंचित् तत् तिष्ठन्त्व् अत्र संप्रति । इत्य् उक्ते दिव्यया वाचा खेचरास् ते तिरोदधुः ॥ SoKss_8,2.73 // राजानस् ते च नीतास् ता दृष्ट्वा वीरभटादयः । आसन्न् अन्योन्ययुद्धेन देहत्यागे कृतोद्यमाः ॥ SoKss_8,2.74 // नैतासाम् अस्ति विध्वंसः प्राप्स्यथैताः सुताः पुनः । तत् साहसं न युष्माभिः कार्यं कल्याणम् अस्तु वः ॥ SoKss_8,2.75 // इति वाङ् नाभसी तेषां तम् उद्योगं न्यवारयत् । ततः प्रतीक्षमाणास् ते तस्थुस् तत्रैव भूभुजः ॥ SoKss_8,2.76 // अत्रान्तरे च पाताले तस्मिन् देवकुले स्थितम् । सर्वैर् वृतम् अवोचत् तम् एवं चन्द्रप्रभं मयः ॥ SoKss_8,2.77 // रजन्न् एकमना भूत्वा ӭण्व् इदानीम् अनुत्तमम् । उपदेक्ष्यामि ते योगम् अन्यदेहप्रवेशदम् ॥ SoKss_8,2.78 // इत्य् उक्त्वाख्याय सांख्यं च योगं च सरहस्यकम् । युक्तिं देहान्तरावेशे तस्माद् उपदिदेश सः ॥ SoKss_8,2.79 // जगाद च स योगीन्द्रः सैषा सिद्धिर् इदं च तत् । ज्ञानं स्वातन्त्र्यम् ऐश्वर्यम् अणिमादिनिकेतनम् ॥ SoKss_8,2.80 // अत्रैश्वर्ये स्थिता मोक्षं न vächanti सुरेश्वराः । एतदर्थं जपतपःक्लेशम् अन्ये ऽपि कुर्वते ॥ SoKss_8,2.81 // संप्राप्तम् अपि नेच्छन्ति स्वर्गभोगं महाशयाः । तथा च श्रूयताम् अत्र कथां वः कथयाम्य् अहम् ॥ SoKss_8,2.82 // आसीत् कोऽपि पुराकल्पे कालो नाम महाद्विजः । स गत्वा पुष्करे तीर्थे जपं चक्रे दिवानिशम् ॥ SoKss_8,2.83 // जपतस् तस्य तत्रागाद् दिव्यं वर्षशतद्वयम् । ततो ऽस्य शिरसो ऽच्छिन्नम् अर्चिर् आविर् अभून् महत् ॥ SoKss_8,2.84 // येन सूर्यायुतेनेव प्रोद्गतेनाम्बरे गतिः । सिद्धादीनां निरुद्धाभूज् जज्वाल च जगत्त्रयम् ॥ SoKss_8,2.85 // ब्रह्मन् यस् ते वरो ऽभीष्टस् तं गृहाण ज्वलन्त्य् अमी । लोकास् त्वदर्चिषेत्य् ऊचुर् ब्रह्मेन्द्राद्या उपेत्य तम् ॥ SoKss_8,2.86 // जपाद् अन्यत्र मा भून् मे रतिर् इत्य् एष एव मे । वरो नान्यद् वृणे किंचिद् इति तान् प्रत्युवाच सः ॥ SoKss_8,2.87 // निर्बन्धं तेषु कुर्वत्सु ततो गत्वापि दूरतः । उत्तरे हिमवत्पार्श्वे जपन्न् आसीत् स जापकः ॥ SoKss_8,2.88 // तत्राप्य् असह्यं तत्तेजः सविशेषं क्रमाद् यदा । तदा विघ्नाय तस्येन्द्रः प्रजिघाय सुराङ्गनाः ॥ SoKss_8,2.89 // स धीरो लोभयन्तीस् ता न तृणायाप्य् अमन्यत । निसृष्टार्थं ततस् तस्मै मृत्युं विससृजुः सुराः ॥ SoKss_8,2.90 // उपेत्य स तम् आह स्म ब्रह्मन् मर्त्यैर् इयच् चिरम् । न जीव्यते तद् आत्मानं त्यज मा लङ्घय स्थितिम् ॥ SoKss_8,2.91 // तच् छ्रुत्वा स द्विजो ऽवादीद् यदि पूर्णो ममावधिः । आयुषस् तन् न कस्मान् मां नयसे किं प्रतीक्षसे ॥ SoKss_8,2.92 // स्वयं च नाहम् आत्मानं त्यजेयं पाशहस्त रे । आत्मघाती भवेयं च शरीरं कामतस् त्यजन् ॥ SoKss_8,2.93 // इत्य् उक्तवन्तं तं नेतुं प्रभावान् नाशकद् यदा । तदा पराङ्मुखो मृत्युर् जगाम स यथागतम् ॥ SoKss_8,2.94 // ततो विजितकालं तं कालं सानुशयो द्विजम् । बलाद् उत्क्षिप्य बाहुभ्यां निनायेन्द्रः सुरालयम् ॥ SoKss_8,2.95 // तत्र तद्भोगविमुखो जपाद् अविरमंश् च सः । देवावतारितो भूयस् तम् एवागाद् धिमालयम् ॥ SoKss_8,2.96 // तत्रापिन्द्रादयो भूयो वरार्थं बोधयन्ति तम् । यावत् तावन् नृपस् तेन मार्गेणेक्ष्वाकुर् आययौ ॥ SoKss_8,2.97 // स तद् बुद्ध्वा यथावस्तु जापकं तम् abhëata । देवेभ्यश् चेन् न गृह्णासि वरं मत्तो गृहाण भोः ॥ SoKss_8,2.98 // तच् छ्रुत्वा स विहस्यैनं जापको ऽभ्यवदन् नृपम् । त्वं शक्तो वरदाने मे त्रिदशेभ्यो ऽप्य् अगृह्णतः ॥ SoKss_8,2.99 // इत्य् ऊचिवांसं तं विप्रम् इक्ष्वाकुः प्रत्युवाच सः । शक्तो न ते ऽहं शक्तस् त्वं मम तद् देहि मे वरम् ॥ SoKss_8,2.100 // ततः स जापको ऽवादीद् यत् ते ऽभीष्टं वृणीष्व तत् । दास्याम्य् एवेति तच् छ्रुत्वा राजान्तर् विममर्श सः ॥ SoKss_8,2.101 // अहं ददामि विप्रो ऽयं गृह्णातीत्य् उचितो विधिः । विपरीतम् इदं गृह्णाम्य् अहम् एष ददाति यत् ॥ SoKss_8,2.102 // इति यावत् स नृपतिर् विचिकित्सन् विलम्बते । तावद् विवदमानौ द्वौ तत्र विप्राव् उपेयतुः ॥ SoKss_8,2.103 // तौ तं दृष्ट्वा नृपं तस्य पुरो न्यायार्थम् ऊचतुः । एको ऽब्रवीत् प्रदत्ता मे गौर् अनेन सदक्षिणा ॥ SoKss_8,2.104 // तां मे प्रतिददानस्य हस्ताद् गृह्णात्य् असौ न किम् । अथापरो ऽभ्यधान् नाहं कृतपूर्वप्रतिग्रहः ॥ SoKss_8,2.105 // न चार्थिता मे तत् कस्माद् ग्राहयत्य् एष मां बलात् । एतच् छ्रुत्वा नृपो ऽवादीद् आक्षेप्तायं न शुध्यति ॥ SoKss_8,2.106 // प्रतिगृह्य कथं दात्रे बलात् प्रतिददाति गाम् । इत्य् उक्तवन्तं तं भूपं शक्रो लब्धान्तरो ऽब्रवीत् ॥ SoKss_8,2.107 // राजञ् जानासि चेद् एवं न्याय्यं तज् जापकाद् द्विजात् । वरम् अभ्यर्थ्य संप्राप्तं कस्माद् गृह्णासि नामुतः ॥ SoKss_8,2.108 // ततो निरुत्तरो राजा जापकं तं जगाद सः । भगवन् स्वजपस्यार्धात् फलं वितर मे वरम् ॥ SoKss_8,2.109 // bìham एवं जपस्यार्धान् मदीयस्यास्तु ते फलम् । इति तस्मै ततो राज्ञे जापकः स वरं ददौ ॥ SoKss_8,2.110 // सर्वलोकगतिं लेभे तेन राजा स सो ऽपि च । जापकः सशिवाख्यानं देवानां लोकम् आप्तवान् ॥ SoKss_8,2.111 // तत्र स्थित्वा बहून् कल्पान् पुनर् आगत्य भूतले । प्राप्य स्वतन्त्रतां योगात् सिद्धिं लेभे च शाश्वतीम् ॥ SoKss_8,2.112 // एवं स्वर्गादिविमुखैः सिद्धिर् एवार्थ्यते बुधैः । सा त्वयाप्ता स्वतन्त्रस् तद् राजन् स्वं देहम् आविश ॥ SoKss_8,2.113 // इत्य् उक्तः प्रत्तयोगेन मयेन मुमुदे परम् । सदारतनयामात्यो राजा चन्द्रप्रभो ऽथ सः ॥ SoKss_8,2.114 // ततो द्वितीयं पातालं नीत्वा तेन मयेन सः । प्रावेश्यत गृहं दिव्यं पुत्रादिसहितो नृपः ॥ SoKss_8,2.115 // तत्रान्तर् ददृशुस् ते च सर्वे सुप्तम् इव स्थितम् । महान्तम् एकं पुरुषं पतितं शयनोत्तमे ॥ SoKss_8,2.116 // महौषधिघृताभ्यक्तं विकृताकृतिभीषणम् । विषण्णवदनाम्भोजदैत्यराजसुतावृतम् ॥ SoKss_8,2.117 // सो ऽयम् अत्र स्वदेहस् ते पूर्वभार्यावृतः स्थितः । प्रविशैतम् इति स्माह ततश् चन्द्रप्रभं मयः ॥ SoKss_8,2.118 // सो ऽथ तेनोपदिष्टं तं योगम् आस्थाय भूपतिः । तस्मिन् पुरुषदेहे ऽन्तस् त्यक्तस्वतनुर् आविशत् ॥ SoKss_8,2.119 // ततः स जृम्भिकां कृत्वा शनैर् उन्मील्य लोचने । गतनिद्र इवोत्तस्थौ पुरुषः शयनीयतः ॥ SoKss_8,2.120 // दिष्ट्या देवः सुनीथो ऽद्य प्रत्युज्जीवित एष नः । इति तत्रोदभून् नादो हृष्टासुरवधूकृतः ॥ SoKss_8,2.121 // सूर्यप्रभाद्याः सर्वे तु विषण्णाः सहसाभवन् । दृष्ट्वा निपतितं चन्द्रप्रभदेहम् अजीवितम् ॥ SoKss_8,2.122 // चन्द्रप्रभसुनीथश् च सुखस्वापाद् इवोत्थितः । दृष्ट्वा मयं ववन्दे स पितरं पादयोः पतन् ॥ SoKss_8,2.123 // स पितापि तम् आलिङ्ग्य पृष्टवान् सर्वसंनिधौ । कच्चित् स्मरसि पुत्र द्वे जन्मनी त्वं हि संप्रति ॥ SoKss_8,2.124 // सो ऽपि स्मरामीत्य् उक्त्वैव यच् चन्द्रप्रभजन्मनि । सुनीथजन्मनि च यत् तस्य वृत्तं तद् उक्तवान् ॥ SoKss_8,2.125 // नामग्राहं सदेवीकान् स च सूर्यप्रभादिकान् । एकैकम् आश्वासितवान् पूर्वभार्याश् च दानवीः ॥ SoKss_8,2.126 // चन्द्रप्रभत्वे जातं च देहं द्वैराज्ययुक्तितः । भवेज् जातूपयोगीति स्थापयाम् आस रक्षितम् ॥ SoKss_8,2.127 // ततो ऽभ्यनन्दन् प्रणता जातप्रत्ययनिर्वृताः । चन्द्रप्रभसुनीथं तं हृष्टाः सूर्यप्रभादयः ॥ SoKss_8,2.128 // मयासुरो ऽथ सर्वांस् तान् हर्षान् नीत्वा पुरात् ततः । अन्यत् प्रवेशयाम् आस हेमरत्नचितं पुरम् ॥ SoKss_8,2.129 // प्रविष्टास् तत्र वैदूर्यवापीं ते ददृशुर् भृताम् । सुधारसेन तस्याश् च तीरे सर्वे ऽप्य् उपाविशन् ॥ SoKss_8,2.130 // पपुश् च तत्सुधापानम् अमृताधिकम् अत्र ते । सुनीथभार्योपहृतैर् विचित्रैर् मणिभाजनैः ॥ SoKss_8,2.131 // तेन पानेन ते सर्वे मत्तसुप्तोत्थितास् ततः । संपेदिरे दिव्यदेहा महाबलपराक्रमाः ॥ SoKss_8,2.132 // चन्द्रप्रभसुनीथं च ततो ऽवादीन् मयासुरः । पुत्रैहि यामः पश्य स्वं मातरं सुचिराद् इति ॥ SoKss_8,2.133 // ततस् तथेति चोद्युक्तः सुनीथो ऽग्रेसरे मये । ययौ चतुर्थं पातालं सह सूर्यप्रभादिभिः ॥ SoKss_8,2.134 // तत्र चित्राणि पश्यन्तो नानाधातुमयानि ते । पुराण्य् एकं पुरं प्रापुः सर्वे सर्वहिरण्मयम् ॥ SoKss_8,2.135 // तत्र रत्नमयस्तम्भे सर्वसंपन्निकेतने । ददृशुर् मयभार्यां तां ते सुनीथस्य मातरम् ॥ SoKss_8,2.136 // नाम्ना लीलावतीं रूपेणाधःकृतसुराङ्गनाम् । वृताम् असुरकन्याभिः सर्वाभरणभूषिताम् ॥ SoKss_8,2.137 // सा दृष्ट्वैव सुनीथं तम् उदतिष्ठत् ससंभ्रमम् । सुनीथो ऽप्य् अपतत् तस्या अभिवाद्यैव पादयोः ॥ SoKss_8,2.138 // ततः सा तं चिरस्पृष्टम् आश्लिष्योदश्रुर् आत्मजम् । पुनस् तत्प्राप्तिहेतुं तं प्रशसंस मयं पतिम् ॥ SoKss_8,2.139 // अथाब्रवीन् मयो देवि सुमुण्डीको ऽपरः स ते । पुत्रः पुत्रो ऽस्य पुत्रस्य जातः सूर्यप्रभो ऽप्य् अयम् ॥ SoKss_8,2.140 // एष विद्याधरेन्द्राणां चक्रवर्ती पुरारिणा । एतेनैव शरीरेण भावी देवि विनिर्मितः ॥ SoKss_8,2.141 // तच् छ्रुत्वैवाभिपश्यन्त्यास् तस्याः सोत्सुकया दृशा । सूर्यप्रभः पपातैत्य पादयोः सचिवैः सह ॥ SoKss_8,2.142 // किं सुमुण्डीकदेहेन वत्सैतेनैव शोभसे । इति लीलावती दत्त्वा चाशिषं तम् abhëata ॥ SoKss_8,2.143 // ततो ऽत्र पुत्राभ्युदये मयो मन्दोदरीं सुताम् । विभीषणं च सस्मार स्मृताव् आजग्मतुश् च तौ ॥ SoKss_8,2.144 // गृहीतोत्सवसत्कारः स तं प्राह विभीषणः । करोषि यदि मे वाक्यं दानवेन्द्र वदामि तत् ॥ SoKss_8,2.145 // दानवेषु त्वम् एवैकः सुकृती शुभजीवितः । देवैः सह न ते कार्या तद् अकारणवैरिता ॥ SoKss_8,2.146 // तद्विरोधे हि नापायाद् ऋते कश्चिद् गुणो ऽस्ति वः । निहता हि सुरैः संख्येष्व् असुरा नासुरैः सुराः ॥ SoKss_8,2.147 // तच् छ्रुत्वा तं मयो ऽवोचन् न बलात् कुर्महे वयम् । हठात् कुर्वति शक्रे तु कथं ब्रूहि सहामहे ॥ SoKss_8,2.148 // ये चासुरा हता देवैस् ते बभूवुः प्रमादिनः । अप्रमत्तास् तु किं नैव बलिप्रभृतयो हताः ॥ SoKss_8,2.149 // इत्याद्युक्तो मयेनाथ मन्दोदर्या सहैव सः । रक्षसेन्द्रस् तम् आमन्त्र्य जगाम वसतिं निजाम् ॥ SoKss_8,2.150 // सूर्यप्रभादिभिर् युक्तः सुनीथो ऽथ मयेन सः । निन्ये तृतीयं पातालं बलिं राजानम् ईक्षितुम् ॥ SoKss_8,2.151 // स्वर्गाद् अप्य् अधिके तत्र सर्वे ते ददृशुर् बलिम् । आमुक्तहारमुकुटं वृतं दितिजदानवैः ॥ SoKss_8,2.152 // निपेतुः पादयोस् तस्य सुनीथाद्याः क्रमेण ते । सो ऽपि तान् मानयाम् आस सत्कारेण यथोचितम् ॥ SoKss_8,2.153 // मयावेदितवृत्तान्तहृष्टः सो ऽत्र बलिस् ततः । प्रह्लादम् ÃnÃyitavä शीघ्रम् अन्यांश् च दानवान् ॥ SoKss_8,2.154 // तान् अप्य् अत्र सुनीथाद्याः पादयोस् ते ववन्दिरे । ते चाप्य् अभिननन्दुस् तान् प्रह्वान् आनन्दनिर्भराः ॥ SoKss_8,2.155 // अथात्र बलिर् आह स्म भूत्वा चन्द्रप्रभो भुवि । सुनीथः स्वतनुप्राप्त्या प्रत्युज्जीवित एष नः ॥ SoKss_8,2.156 // सुमुण्डीकावतारश् च प्राप्तः सूर्यप्रभो ऽप्य् अयम् । शर्वेण चायम् आदिष्टो भावी विद्याधरेश्वरः ॥ SoKss_8,2.157 // एतद्यज्ञप्रभावाच् च जातो ऽहं श्लथबन्धनः । तद् एताभ्याम् अवाप्ताभ्यां ध्रुवम् अभ्युदयो ऽस्ति नः ॥ SoKss_8,2.158 // एतद् बलिवचः श्रुत्वा शुक्रः प्रोवाच तद्गुरुः । धर्मेण चरतां सत्ये नास्त्य् अनभ्युदयः क्व चित् ॥ SoKss_8,2.159 // तस्माद् धर्मेण वर्तध्वं कुरुताद्यापि मद्वचः । तच् छ्रुत्वा दानवास् तत्र तथेति नियमं व्यधुः ॥ SoKss_8,2.160 // सप्तपातालपतयो ये तत्र मिलितास् तदा । बलिश् चात्रोत्सवं चक्रे सुनीथप्राप्तिहर्षतः ॥ SoKss_8,2.161 // अत्रान्तरे च तत्रागात् स पुनर् नारदो मुनिः । गृहीतार्घोपविष्टश् च दानवांस् तान् उवाच सः ॥ SoKss_8,2.162 // प्रेषितो ऽहम् इहेन्द्रेण स चैवं वक्ति वः किल । सुनीथजीवितप्राप्त्या संतोषः परमो मम ॥ SoKss_8,2.163 // तद् इदानीं न कार्यं नः पुनर् वैरम् अकारणम् । विरोद्धव्यं न चैवास्मत्पक्षेण श्रुतशर्मणा ॥ SoKss_8,2.164 // एवम् उक्तेन्द्रवाक्यं तं प्रह्लादो मुनिम् अब्रवीत् । सुनीथजीवितात् तुष्टिर् इन्द्रस्येति किम् अन्यथा ॥ SoKss_8,2.165 // अकारणविरोधं च वयं तावन् न कुर्महे । अद्यैव नियमो ऽस्माभिः कृतः सर्वैर् गुरोः पुरः ॥ SoKss_8,2.166 // श्रुतशर्मा सपक्षत्वम् आश्रित्य स बलाद् यदि । अस्मद्विरुद्धं कुरुते कास्माकं तत्र वाच्यता ॥ SoKss_8,2.167 // सूर्यप्रभस्य पक्षेण देवदेवेन शंभुना । प्राग् एव ह्य् अयम् आदिष्टः स पूर्वाराधितो ऽस्य यत् ॥ SoKss_8,2.168 // तद् अस्मिन्न् ईश्वरादिष्टे कार्ये किं कुर्महे वयम् । तन् निष्कारणम् एवैतच् छक्रो वक्त्य् असमञ्जसम् ॥ SoKss_8,2.169 // इत्य् उक्तो दानवेन्द्रेण प्रह्लादेन स नारदः । तथेति वासवं निन्दन्न् अदर्शनम् अगान् मुनिः ॥ SoKss_8,2.170 // तस्मिन् गते दानवेन्द्रान् उशनास् तान् abhëata । वैरानुबन्धः कार्ये ऽस्मिंस् तावद् इन्द्रस्य दृश्यते ॥ SoKss_8,2.171 // किं त्व् अस्मासु प्रसादैकबद्धकक्ष्ये महेश्वरे । का तस्य शक्तिः किं कुर्याद् आस्था वा तस्य वैष्णवी ॥ SoKss_8,2.172 // इति शुक्रवचः श्रुत्वा दानवास् ते ऽनुमन्य च । सहप्रह्लादम् आमन्त्र्य बलिं जग्मुर् निजालयान् ॥ SoKss_8,2.173 // ततश् चतुर्थं पातालं प्रह्लादे स्वालयं गते । उत्थाय सदसो राजा विवेशाभ्यन्तरं बलिः ॥ SoKss_8,2.174 // मयः सुनीथश् चान्ये च सर्वे सूर्यप्रभादयः । प्रणम्य बलिम् आजग्मुस् तद् एव स्वं निकेतनम् ॥ SoKss_8,2.175 // तत्रोचितकृताहारपानेष्व् एषु समेत्य सा । लीलावती सुनीथं तं जगाद जननी निजा ॥ SoKss_8,2.176 // पुत्र जानासि यद् इमा भार्यास् ते महतां सुताः । तेजस्वती धनेशस्य तुम्बुरोर् मङ्गलावती ॥ SoKss_8,2.177 // \<[धनेशस्य em. for धनेशम्य]>\ चन्द्रप्रभशरीरेण परिणीता च या त्वया । प्रभासस्य वसोर् एतां वेत्सि कीर्तिमतीं सुताम् ॥ SoKss_8,2.178 // तिस्रस् तद् एता द्रष्टव्याः समदृष्ट्या सुत त्वया । इत्य् उक्त्वा मुख्यभार्यास् तास् तिस्रो ऽस्मै सा समर्पयत् ॥ SoKss_8,2.179 // ततस् तस्मिन् दिने रात्रौ सुनीथो ज्येष्ठया तया । तेजस्वत्या समं शय्यावासवेश्म विवेश सः ॥ SoKss_8,2.180 // तत्रोपभुङ्क्ते स्म तया सुचिरोत्सुकया सह । ratakrŬÃsukhaæ तत् तत् प्राग् भुक्तम् अपि नूतनम् ॥ SoKss_8,2.181 // सूर्यप्रभस् तु सचिवैः सह वासगृहे ऽपरे । निशि तस्याम् अपत्नीको न्यषीदच् छयनीयके ॥ SoKss_8,2.182 // निःस्नेहेन किम् एतेन स्वप्रियास् त्यजता बहिः । इतीव निद्रा स्त्री नित्यस्यैकस्याप्य् अस्य नाययौ ॥ SoKss_8,2.183 // प्रहस्तस्य च सेर्ष्येव कार्यचिन्तैकसङ्गिनः । अन्ये तु परितः सूर्यप्रभं निद्रां ययुः सुखम् ॥ SoKss_8,2.184 // तावत् सूर्यप्रभः सो ऽत्र प्रहस्तश् च सखीयुताम् । प्रविशन्तीं ददृशर्तुवरकन्याम् अनुत्तमाम् ॥ SoKss_8,2.185 // मा भूत् सुराङ्गनासर्गो विच्छायो ऽस्याः पुरो मम । इत्य् उत्पाद्यापि विधिना पाताले स्थापिताम् इव ॥ SoKss_8,2.186 // सूर्यप्रभश् च केयं स्याद् इति यावद् विमर्शति । तावत् सा तत्सखीन् एत्य सुप्तान् एकैकम् ऐक्षत ॥ SoKss_8,2.187 // अचक्रवर्तिचिह्नांस् तान् हित्वा तल्लक्षणान्वितम् । दृष्ट्वा सूर्यप्रभं सा तम् उपागान् मध्यशायिनम् ॥ SoKss_8,2.188 // उवाच च सखीं सो ऽयं सखि तत् स्पृश पादयोः । एतं तोयसुशीताभ्यां कराभ्यां प्रतिबोधय ॥ SoKss_8,2.189 // \<[एतं em. for एतां]>\ तच् छ्रुत्वा तत्सखी सा तत् तथा चक्रे स चेक्षणे । सूर्यप्रभो व्याजसुप्तं विहाय प्रोदघाटयत् ॥ SoKss_8,2.190 // वीक्ष्य चोवाच कन्ये ते के युवां किम् इहागमः । भवत्योर् इति तच् छ्रुत्वा तत्सखी तम् abhëata ॥ SoKss_8,2.191 // शृणु देवास्ति पाताले द्वितीये ऽधिपतिर् जयी । अमील इति दैत्येन्द्रो हिरण्याक्षसुतो बली ॥ SoKss_8,2.192 // कलावतीति तस्यैषा प्राणेभ्यो ऽप्य् अधिका सुता । स इतो ऽद्य बलेः पार्श्वाद् आगत्यैतत् पिताब्रवीत् ॥ SoKss_8,2.193 // दिष्ट्याद्य जीवितं प्राप्तः सुनीथः पुनर् ईक्षितः । सुमुण्डीकावतारश् च दृष्टः सूर्यप्रभो युवा ॥ SoKss_8,2.194 // सृष्टः खेचरसच्चक्रवर्ती भावी हरेण यः । तद् इहानन्दसंमानं सुनीथस्य करोम्य् अहम् ॥ SoKss_8,2.195 // सुतां सूर्यप्रभायैतां प्रयच्छामि कलावतीम् । सुनीथस्यैकगोत्रत्वाद् दातुं चैषा न युज्यते ॥ SoKss_8,2.196 // सूर्यप्रभश् च पुत्रो ऽस्य राजजन्मनि नासुरे । तत्सुतस्य च संमानः कृतस् तस्य कृतो भवेत् ॥ SoKss_8,2.197 // एतत् पितुर् वचः श्रुत्वा त्वद्गुणाकृष्टमानसा । मत्सखीयम् इहायाता त्वद्दर्शनकुतूहलात् ॥ SoKss_8,2.198 // एवं तयोक्ते तत्सख्या निद्राति स्म मृषैव सः । तदभिप्रायतात्पर्यं ज्ञातुं सूर्यप्रभस् तदा ॥ SoKss_8,2.199 // साथ कन्या विनिद्रस्य प्रहस्तस्यान्तिकं शनैः । गत्वा सखीमुखेनोक्त्वा सर्वम् अस्मै बहिर् ययौ ॥ SoKss_8,2.200 // प्रहस्तश् चाप्य् उपागत्य देव जागर्षि किं न वा । इति सूर्यप्रभं स्माह स चोन्मिष्य तम् अभ्यधात् ॥ SoKss_8,2.201 // सखे जागर्मि निद्रा हि ममाद्यैकाकिनः कुतः । विशेषं तु वदाम्य् एवं शृणु गोप्यं हि किं त्वयि ॥ SoKss_8,2.202 // अधुनैव प्रविष्टेह मया दृष्टा सखीयुता । कन्यकैका समा यस्यास् त्रैलोक्ये ऽपि न दृश्यते ॥ SoKss_8,2.203 // क्षणेन च गता क्वापि हृत्वैव मम मानसम् । तद् गवेषय सद्यस् ताम् इहैव क्वचन स्थिताम् ॥ SoKss_8,2.204 // इति सूर्यप्रभेणोक्तः प्रहस्तो ऽथ बहिर् गतः । दृष्ट्वात्र तां समं सख्या स्थितां कन्याम् abhëata ॥ SoKss_8,2.205 // मया त्वदुपरोधेन स्वस्वाम्य् एष विबोधितः । तत् त्वं मदुपरोधेन पुनर् देह्य् अस्य दर्शनम् ॥ SoKss_8,2.206 // पश्यास्य रूपं भूयो ऽपि कृतार्थकरणं दृशोः । तव पश्यतु चैषो ऽपि दृष्टिमात्रवशीकृतः ॥ SoKss_8,2.207 // प्रबुद्धेन ह्य् अनेनाहम् उक्तः कृत्वा भवत्कथाम् । कुतो ऽपि दर्शयानीय तां मे प्राणिमि नान्यथा ॥ SoKss_8,2.208 // ततो ऽहं त्वाम् उपायातस् तद् एह्य् आलोकय स्वयम् । इति प्रहस्तेनोक्ता सा कन्यासुलभया ह्रिया ॥ SoKss_8,2.209 // प्रसह्य नाशकद् गन्तुं विमृशन्ती यदा तदा । हस्ते गृहीत्वा नीताभूत् तेन सूर्यप्रभान्तिकम् ॥ SoKss_8,2.210 // सूर्यप्रभश् च तां दृष्ट्वा पार्श्वायातां कलावतीम् । उवाच चण्डि युक्तं ते किम् एतद् यद् इहाद्य मे ॥ SoKss_8,2.211 // त्वया सुप्तस्य चौर्येण प्रविश्य हृदयं हृतम् । तद् इहानिगृहीता त्वं चौरि न त्यक्ष्यसे मया ॥ SoKss_8,2.212 // एतच् छ्रुत्वा विदग्धा सा तत्सखी व्याजहार तम् । पूर्वं ज्ञात्वैव पित्रैव चौरीयं निग्रहाय ते ॥ SoKss_8,2.213 // निश्चितार्पयितुं यस्मात् तस्मात् कस् ते निषेधकः । अस्याश् चौर्योचितं कामं निग्रहं न करोषि किम् ॥ SoKss_8,2.214 // तच् छ्रुत्वालिङ्गितुं सूर्यप्रभे vächati सत्रपा । म मार्यपुत्र कन्यास्मीत्य् अवोचत् सा कलावति ॥ SoKss_8,2.215 // ततः प्रहस्तो ऽवादीत् तां मा विकल्पो ऽस्तु देवि ते । गान्धर्वो ह्य् एष सर्वेषां विवाहानाम् इहोत्तमः ॥ SoKss_8,2.216 // इत्य् उक्त्वैव समं सर्वैः प्रहस्ते निर्गते बहिः । सूर्यप्रभस् तदैवैतां भार्यां चक्रे कलावतीम् ॥ SoKss_8,2.217 // तया सह च पातालकन्यया मर्त्यदुर्लभम् । भेजे सुरतसंभोगम् अचिन्त्यनवसंगमम् ॥ SoKss_8,2.218 // रात्र्यन्ते च कलावत्यां गतायां वसतिं निजाम् । सूर्यप्रभः सुनीथस्य ययौ पार्श्वं मयस्य च ॥ SoKss_8,2.219 // ते मिलित्वाथ सर्वे ऽपि प्रह्लादस्यान्तिकं ययुः । स तान् यथार्हं संमान्य सभास्थो मयम् अब्रवीत् ॥ SoKss_8,2.220 // सुनीथस्योत्सवे ऽमुष्मिन् प्रियं कर्तव्यम् एव नः । तद् अद्य यावत् सर्वे ऽपि वयम् एकत्र भुञ्ज्महे ॥ SoKss_8,2.221 // एवं कुर्मो ऽत्र को दोष इत्य् उक्ते च मयेन सः । दूतैर् निमन्त्रयाम् आस प्रह्लादो ऽत्रासुराधिपान् ॥ SoKss_8,2.222 // आययुश् चात्र सर्वेभ्यः पातालेभ्यः क्रमेण ते । पूर्वम् आगाद् बली राजा सहासंख्यैर् महासुरैः ॥ SoKss_8,2.223 // अनन्तरममीलश् च दुरारोहश् च वीर्यवान् । सुमायस् तन्तुकच्छश् च विकटाक्षः प्रकम्पनः ॥ SoKss_8,2.224 // धूमकेतुर् महामायो ये चान्ये ऽप्य् असुरेश्वराः । एकैको निजसामन्तसहस्रेणाययौ वृतः ॥ SoKss_8,2.225 // अपूर्यत सभा तैश् च विहितान्योन्यवन्दनैः । यथाक्रमोपविष्टांश् च प्रह्लादस् तान् अमानयत् ॥ SoKss_8,2.226 // प्राप्ते चाहारकाले ते सर्वे सह मयादिभिः । गङ्गास्नाताः समाजग्मुर् भोजनाय महासभाम् ॥ SoKss_8,2.227 // शतयोजनविस्तीर्णां सुवर्णमणिकुट्टिमाम् । रत्नस्तम्भचितां न्यस्तविचित्रमणिभाजनाम् ॥ SoKss_8,2.228 // तत्र प्रह्लादसहिताः ससुनीथमयाश् च ते । सूर्यप्रभेण सचिवैर् युक्तेन च सहासुराः ॥ SoKss_8,2.229 // \<[सहासुराः em. for सहासुरः]>\ तत् तन् नानाविधं भक्ष्यभोज्यलेह्यादि षड्रसम् । दिव्यम् अन्नं बुभुजिरे पपुः पानम् अथोत्तमम् ॥ SoKss_8,2.230 // भुक्तपीताश् च गत्वान्यत् सर्वे रत्नमयं सदः । दैत्यदानवकन्यानां ददृशुर् नृत्तम् उत्तमम् ॥ SoKss_8,2.231 // तत्प्रसङ्गे ददर्शात्र प्रनृत्तां पितुर् आज्ञया । प्रह्लादस्य सुतां सूर्यप्रभो नाम्ना महल्लिकाम् ॥ SoKss_8,2.232 // द्योतयन्तीं दिशः कान्त्या वर्षन्तीम् अमृतं दृशोः । कौतुकाद् इव पातालम् आगतां मूर्तिम् ऐन्दवीम् ॥ SoKss_8,2.233 // ललाटतिलकोपेतां चारुनूपुरपादिकाम् । स्मेरदृष्टिं विधात्रैव सृष्टां नृत्तमयीम् इव ॥ SoKss_8,2.234 // केशैर् अरालैर् दशनैः शिखरैर् बिभ्रतीं स्तनौ । उरोमण्डलिनौ नृत्तं सृजतीम् इव नूतनम् ॥ SoKss_8,2.235 // दृष्ट्वैव च तदा चण्डी तस्य सूर्यप्रभस्य सा । अपि स्वीकृतम् अन्याभिर् जहार हृदयं हठात् ॥ SoKss_8,2.236 // ततः साप्य् असुरेन्द्राणां मध्ये दूराद् ददर्श तम् । हरदग्धे स्मरे सृष्टं धात्रापरम् इव स्मरम् ॥ SoKss_8,2.237 // दृष्ट्वैव तद्गतमनास् तथाभूद् अचलद् यथा । आङ्गिको ऽभिनयो ऽप्य् अस्या दृष्ट्वेवाविनयं रुषा ॥ SoKss_8,2.238 // \<[-eva em. for -aiva]>\ सभास्थाश् च तयोर् भावं तं द्वयोर् अप्य् अलक्षयन् । प्रेक्षणं चोपसंजह्रुः श्रान्ता राजसुतेति ते ॥ SoKss_8,2.239 // ततः सूर्यप्रभं तिर्यक् पश्यन्ती सा महल्लिका । पित्रा विसृष्टा वन्दित्वा दानवेन्द्रान् अगाद् गृहम् ॥ SoKss_8,2.240 // दानवेन्द्राश् च ते सर्वे यथास्वम् अगमन् गृहान् । सूर्यप्रभो ऽपि स्वावासम् आजगाम दिनक्षये ॥ SoKss_8,2.241 // प्रदोषे च कलावत्या पुनर् आगतया सह । सुष्वापाभ्यन्तरे गुप्तं बहिः सुप्ताखिलानुगः ॥ SoKss_8,2.242 // तावन् महल्लिका सापि तत्संदर्शनसोत्सुका । तत्राययौ सविस्रम्भवयस्याद्वयसंगता ॥ SoKss_8,2.243 // अन्तः प्रवेष्टुम् इच्छन्तीं प्रज्ञाढ्याख्यो ददर्श ताम् । सूर्यप्रभस्य सचिवो निद्रया तत्क्षणोज्झितः ॥ SoKss_8,2.244 // देवि तिष्ठ क्षणं यावत् प्रविश्याभ्यन्तराद् अहम् । निर्गच्छामीति स च तां परिज्ञायोत्थितो ऽभ्यधात् ॥ SoKss_8,2.245 // रुद्धाः स्मः किं बहिः कस्माद् यूयं चेति सशङ्कया । तया पृष्टः स भूयो ऽपि प्रज्ञाढ्यो निजगाद ताम् ॥ SoKss_8,2.246 // स्वैरं सुप्तस्य सहसैवान्तिकं किं प्रविश्यते । सुप्तश् चास्मत्प्रभुर् असाव् एको व्रतवशाद् इति ॥ SoKss_8,2.247 // ततस् तया विशस्व त्वम् इत्य् उक्तः सविलक्षया । प्रह्लाददैत्यसुतया प्रज्ञाढ्यो ऽन्तर् विवेश सः ॥ SoKss_8,2.248 // सुप्तां कलावतीं दृष्ट्वा तस्मै सूर्यप्रभाय सः । प्रबोध्य स्वैरम् आचख्याव् आगतां तां महल्लिकाम् ॥ SoKss_8,2.249 // सूर्यप्रभश् च बुद्ध्वा तच् छनैर् उत्थाय निर्गतः । दृष्ट्वा महल्लिकाम् आत्मतृतीयाम् अप्य् abhëata ॥ SoKss_8,2.250 // नीतः कृतार्थतां तावद् अयम् अभ्यागतो जनः । नीयतां स्थानम् अप्य् एतद् आसनं परिगृह्यताम् ॥ SoKss_8,2.251 // तच् छ्रुत्वोपविवेशाथ सहान्याभ्यां महल्लिका । सूर्यप्रभो ऽप्य् उपाविक्षत् स प्रज्ञाढ्ययुतस् ततः ॥ SoKss_8,2.252 // उपविश्य स चोवाच तन्वि यद्य् अपि मे कृता । त्वयावज्ञा सदस्य् अन्या प्रेक्ष्यान्ते वर्धमानया ॥ SoKss_8,2.253 // तथापि तावल् लोलाक्षि दृष्टमात्रेण मे तव । सौन्दर्येणेव नृत्तेन लोचने सफलीकृते ॥ SoKss_8,2.254 // इति सूर्यप्रभेणोक्ता सा प्रह्लादसुताब्रवीत् । नार्यपुत्रापराधो ऽसौ मम सो ऽत्रापराध्यति ॥ SoKss_8,2.255 // येनाहं संसदि कृता भग्नाभिनयलज्जिता । एतच् छ्रुत्वा जितो ऽस्मीति हसन् सूर्यप्रभो ऽब्रवीत् ॥ SoKss_8,2.256 // जग्राह च करेणास्याः करं राजसुतो ऽथ सः । बलात्कारग्रहाद् भीतम् इव सस्वेदवेपथुम् ॥ SoKss_8,2.257 // मुञ्चार्यपुत्र कन्याहं पितृवश्येति वादिनीम् । ततो ऽसुरेन्द्रतनयां प्रज्ञाढ्यस् ताम् उवाच सः ॥ SoKss_8,2.258 // कन्यानां किं च गान्धर्वो विवाहो देवि विद्यते । न च प्रदास्यत्य् अन्यस्मै पिता त्वां लक्षिताशयः ॥ SoKss_8,2.259 // एतस्य चात्र संमानं निश्चितं स करिष्यति । तद् अलं साध्वसेनेदृग् वृथा मा भूत् समागमः ॥ SoKss_8,2.260 // एवं महल्लिकां यावत् प्रज्ञाढ्यस् तां ब्रवीति सः । तावत् साभ्यन्तरे तत्र प्रबुद्धाभूत् कलावती ॥ SoKss_8,2.261 // अपश्यन्ती च तं सूर्यप्रभं सा शयनीयके । प्रतीक्ष्य किंचिद् उद्विग्नशङ्किता निरगाद् बहिः ॥ SoKss_8,2.262 // दृष्ट्वा महल्लिकोपेतं तं चात्र निजवल्लभम् । सकोपा च सलज्जा च सभया च बभूव सा ॥ SoKss_8,2.263 // महल्लिकापि दृष्ट्वैव ताम् आसीद् भीतलज्जिता । सूर्यप्रभश् च निःस्पन्दस् तस्थाव् आलिखितो यथा ॥ SoKss_8,2.264 // दृष्टा कथं पलाये ऽहं जिह्रेमीर्ष्यामि वा यदि । इति तत्पार्श्वम् एवागात् कलावत्य् अपि सा ततः ॥ SoKss_8,2.265 // कुशलं सखि कुत्र त्वम् आगतैवम् इतो निशि । एवं महल्लिकां तां च साभ्यसूयम् उवाच सा ॥ SoKss_8,2.266 // ततो महल्लिकावोचन् ममैतद् गृहम् अत्र तु । त्वम् अन्यपातालगृहात् प्राप्ता प्राघुणिकाद्य मे ॥ SoKss_8,2.267 // तच् छ्रुत्वा सा विहस्यैतां कलावत्य् एवम् अब्रवीत् । सत्यं दृश्यत एवेदं यत् त्वं सर्वस्य कस्यचित् ॥ SoKss_8,2.268 // करोषीहागतस्यैव प्राघुणातिथ्यसत्क्रियाम् । एवम् उक्ते कलावत्या सा जगाद महल्लिका ॥ SoKss_8,2.269 // यदि प्रीत्या मयोक्ता त्वं तत् किं सद्वेषनिष्ठुरम् । एवं वदसि निर्लज्जे किम् अहं सदृशी तव ॥ SoKss_8,2.270 // किम् अहं बान्धवादत्ता दूराद् एत्य परस्थले । परस्य शयने सुप्ता रहस्य् एकाकिनी निशि ॥ SoKss_8,2.271 // अहं पितुः प्राघुणिकं स्वस्थाने द्रष्टुम् आगता । आतिथ्येनाधुनैवैषा सखीद्वितयसंगता ॥ SoKss_8,2.272 // यदास्मान् विप्रलभ्यादाव् असौ मन्त्री प्रविष्टवान् । तदैवैतन् मया ज्ञातं त्वया व्यक्तीकृतं स्वतः ॥ SoKss_8,2.273 // एवं महल्लिकोक्ता सा कलावत्य् अगमत् ततः । तिर्यक् कोपकषायेण पश्यन्ती चक्षुषा प्रियम् ॥ SoKss_8,2.274 // ततो महल्लिका सापि बहुवल्लभ याम्य् अहम् । संप्रतीति रुषा सूर्यप्रभम् उक्त्वा ततो ययौ ॥ SoKss_8,2.275 // सूर्यप्रभश् च विमना युक्तं यद् अभवत् तदा । कान्ताभ्यां हि समं तस्य तदासक्तं मनो गतम् ॥ SoKss_8,2.276 // अथ ज्ञातुं कलावत्याः कलहान्तरचेष्टितम् । प्राहिणोद् द्रुतम् उत्थाप्य प्रभासं स स्वमन्त्रिणम् ॥ SoKss_8,2.277 // महल्लिकायास् तद्वच् च प्रहस्तं स विसृष्टवान् । स्वयं च तत्प्रतीक्षः सन्न् आसीत् प्रज्ञाढ्यसंयुतः ॥ SoKss_8,2.278 // अथान्विष्य कलावत्याश् चेष्टितं स समाययौ । प्रभासो निकटं तस्य पृष्टश् चैवम् उवाच तम् ॥ SoKss_8,2.279 // इतो द्वितीयपातालवर्ति तद् गतवान् अहम् । वासवेश्म कलावत्याः स्वविद्याच्छादितात्मकः ॥ SoKss_8,2.280 // बहिस् तत्र द्वयोश् चेट्योर् आलापश् च श्रुतो मया । एकाब्रवीत् सखि किम् अद्योद्विग्नास्ते कलावती ॥ SoKss_8,2.281 // ततो द्वितीयाप्य् अवदत् सखि शृण्व् अत्र कारणम् । सुमुण्डीकावतारो हि चतुर्थे ऽद्य रसातले ॥ SoKss_8,2.282 // स्थितः सूर्यप्रभो नाम रूपेण जितमन्मथः । तस्मै गत्वा स्वयं गुप्तम् आत्मा दत्तः किलैतया ॥ SoKss_8,2.283 // गतायाम् अद्य चैतस्यां तत्सकाशं निशागमे । प्रह्लाददुहिताप्य् आगात् स्वयं तत्र महल्लिका ॥ SoKss_8,2.284 // तया सहेर्ष्याकलहं कृत्वा सत्य् आत्मघातने । उद्यतैषा सुखावत्या स्वस्रा दृष्ट्वैव रक्षिता ॥ SoKss_8,2.285 // ततश् चान्तः प्रविश्यैव निपत्य शयनीयके । स्थिता तया सह स्वस्रा पृष्टवृत्तान्तविग्नया ॥ SoKss_8,2.286 // एवं चेट्योः कथां श्रुत्वा प्रविश्यात्र तथैव ते । कलावतीसुखावत्यौ दृष्टे तुल्याकृती मया ॥ SoKss_8,2.287 // इति प्रभासो यावत् तं वक्ति सूर्यप्रभं रहः । तावत् प्रहस्तो ऽप्य् अत्रागात् पृष्टः सो ऽप्य् अब्रवीद् इदम् ॥ SoKss_8,2.288 // इतो महल्लिकावासगृहं यावद् अहं गतः । तावत् तत्र प्रविष्टा सा सखीभ्यां सह दुर्मनाः ॥ SoKss_8,2.289 // अहं तत्रैव चादृश्यो विद्यायुक्त्या प्रविष्टवान् । दृष्टा मयात्र तस्याश् च सख्यो द्वादश तत्समाः ॥ SoKss_8,2.290 // ताश् च सद्रत्नपर्यङ्कनिषण्णां परिवृत्य ताम् । महल्लिकाम् उपविक्षन्न् एका चोवाच तां ततः ॥ SoKss_8,2.291 // सखि कस्माद् अकस्मात् त्वम् उद्विग्नेवाद्य दृश्यसे । विवाहे प्रस्तुते ऽप्य् एषा बत का ते विषादिता ॥ SoKss_8,2.292 // तच् छ्रुत्वा सविमर्शा सा तां प्रह्लादसुताब्रवीत् । को मे विवाहो दत्तास्मि कस्मै केनोदितं तव ॥ SoKss_8,2.293 // एवं तयोक्ते सर्वास् ता जगदुर् निश्चितं तव । प्रातर् विवाहो दत्तासि सखि सूर्यप्रभाय च ॥ SoKss_8,2.294 // त्वज्जनन्या च देव्यैतद् अद्योक्तं त्वदसंनिधौ । अस्मान् नियोजयन्त्या ते कौतुकप्रतिकर्मणि ॥ SoKss_8,2.295 // तद् धन्यासि च यस्यास् ते भावी सूर्यप्रभः पतिः । यद्रूपलुब्धो निद्राति निशि नेहाङ्गनाजनः ॥ SoKss_8,2.296 // अस्माकं तु विषादो ऽयं क्वेदानीं त्वं वयं क्व च । तस्मिन् हि भर्तरि प्राप्ते त्वम् अस्मान् विस्मरिष्यसि ॥ SoKss_8,2.297 // एतन् महल्लिका तासां मुखाच् छ्रुत्वा जगाद सा । कच्चित् स दृष्टो युष्माभिर् मनस् तस्मिन् गतं च वः ॥ SoKss_8,2.298 // तच् छ्रुत्वा ताम् अवोचंस् ता हर्म्यात् सो ऽस्माभिर् ईक्षितः । का च सा स्त्री मनो यस्या न स दृष्टो हरेद् इति ॥ SoKss_8,2.299 // ततः साप्य् अवदत् तर्हि तातं वक्ष्याम्य् अहं तथा । युष्मान् अप्य् अखिलास् तस्मै दापयिष्याम्य् अमूर् यथा ॥ SoKss_8,2.300 // इत्थम् अन्योन्यविरहो न स्यान् नः सहवासतः । इति ब्रुवाणां कन्यास् ताः संभ्रान्ताः saæbabhëire ॥ SoKss_8,2.301 // सखि मैवं कृथा नैतद् युक्तम् एषा त्रपा हि नः । एवम् उक्तवतीर् एताः सा जगादासुरेन्द्रजा ॥ SoKss_8,2.302 // किम् अयुक्तं न तेनैका परिणेयाहम् एव हि । तस्मै सर्वे ऽपि दास्यन्ति दुहितॄर् दैत्यदानवाः ॥ SoKss_8,2.303 // अन्याश् च राजतनयास् tasyodƬhà भुवि स्थिताः । परिणेष्यति बह्वीश् च स विद्याधरकन्यकाः ॥ SoKss_8,2.304 // तन्मध्ये परिणीतासु युष्मासु मम का क्षतिः । सुखं प्रत्युत वत्स्यामो वयं सख्यः परस्परम् ॥ SoKss_8,2.305 // अन्याभिस् तु विरुद्धाभिः कस् ताभिः संस्तवो मम । युष्माकं च त्रपा कात्र सर्वम् एतत् करोम्य् अहम् ॥ SoKss_8,2.306 // इति तासां कथा यावद् वर्तते त्वद्गतात्मनाम् । तावत् ततो ऽहं निर्गत्य स्वैरं त्वत्पार्श्वम् आगतः ॥ SoKss_8,2.307 // एतत् प्रहस्तस्य मुखाच् छ्रुत्वा सूर्यप्रभो ऽत्र सः । अनिद्र एव शयने तां निशाम् अनयन् मुदा ॥ SoKss_8,2.308 // प्रातः सह सुनीथेन मयेन सचिवैश् च सः । असुराधिपतिं द्रष्टुं प्रह्लादं तत्सभां ययौ ॥ SoKss_8,2.309 // सुनीथं तत्र स प्राह प्रह्लादो दर्शितादरः । सुतां सूर्यप्रभायाहं ददाम्य् अस्मै महल्लिकाम् ॥ SoKss_8,2.310 // अस्य हि प्राघुणातिथ्यं कार्यं मे तव च प्रियम् । एतत् प्रह्लादवचनं सुनीथो ऽभिननन्द सः ॥ SoKss_8,2.311 // ततो वेदीं समारोप्य मध्यज्वलितपावकाम् । तत्प्रभाभ्राजितोदग्ररत्नस्तम्भावभासिताम् ॥ SoKss_8,2.312 // महल्लिकां तां स्वसुतां प्रादात् सूर्यप्रभाय सः । प्रह्लादो ऽसुरसाम्राज्यसदृशीभिर् विभूतिभिः ॥ SoKss_8,2.313 // ददौ सद्रत्नराशींश् च स दुहित्रे वराय च । त्रिदशावजयानीतान् सुमेरुशिखरोपमान् ॥ SoKss_8,2.314 // तात ता अपि देह्य् अस्मै सखीर् मे द्वादश प्रियाः । एवं महल्लिका स्वैरं प्रह्लादं सा तदाब्रवीत् ॥ SoKss_8,2.315 // पुत्रि मद्भ्रात्रधीनास् तास् तेन बन्दीकृता यतः । मम दातुं न युज्यन्त इति सो ऽपि जगाद ताम् ॥ SoKss_8,2.316 // कृतोद्वाहोत्सवश् चास्मिन् याते सूर्यप्रभो दिने । विवेश वासकं नक्तं स महल्लिकया सह ॥ SoKss_8,2.317 // sarvakÃmopacÃrìhyaæ तत्र तं सुरतोत्सवम् । अनया समनःप्रीतिसौख्यं सो ऽनुबभूव च ॥ SoKss_8,2.318 // प्रातर् गते च प्रह्लादे सभां तस्मिन् सहानुगे । अमीलो दानवाधीशः प्रह्लादादीन् abhëata ॥ SoKss_8,2.319 // अद्य युष्माभिर् अखिलैर् आगन्तव्यं गृहे मम । तत्रातिथ्यं यतः सूर्यप्रभस्यास्य करोम्य् अहम् ॥ SoKss_8,2.320 // सुतां कलावतीं तस्मै ददामि यदि वो हितम् । एतत् तद्वचनं सर्वे तथेति प्रतिपेदिरे ॥ SoKss_8,2.321 // ततो द्वितीयं पातालं तस्मिन्न् एव क्षणे च ते । सर्वे जग्मुः समं सूर्यप्रभेण समयादिना ॥ SoKss_8,2.322 // तत्रामीलो ददौ तस्मै सुतां सूर्यप्रभाय ताम् । कलावतीं प्रक्रियया दत्तात्मानम् अपि स्वयम् ॥ SoKss_8,2.323 // कृत्वा विवाहं प्रह्लादगृहे भुक्त्वासुरान्वितः । निन्ये भोगोपचारेण दिनं सूर्यप्रभो ऽत्र तत् ॥ SoKss_8,2.324 // द्वितीये ऽह्नि तथैवैतान् दुरारोहो ऽसुरेश्वरः । निमन्त्र्य सर्वान् अनयत् पञ्चमं स्वरसातलम् ॥ SoKss_8,2.325 // तत्र सूर्यप्रभाय स्वां नाम्ना स कुमुदावतीम् । प्रादाद् अन्यवद् आतिथ्यहेतोर् विधिवद् आत्मजाम् ॥ SoKss_8,2.326 // ततः सर्वैः समेतस् तैर् भोगैर् नीत्वा दिनं स तत् । वासकं कुमुदावत्या भेजे सूर्यप्रभो निशि ॥ SoKss_8,2.327 // तत्र त्रिलोकसुन्दर्या नवसंगमसोत्कया । स स्निग्धमुग्धया साकं तया रात्रिम् उवास ताम् ॥ SoKss_8,2.328 // प्रातश् च तन्तुकच्छेन प्रह्लादप्रमुखैर् वृतः । निमन्त्र्य सप्तमं निन्ये पातालं स स्वमन्दिरम् ॥ SoKss_8,2.329 // तत्रासुरपतिः सो ऽस्मै सुतां नाम्ना मनोवतीम् । ददौ सरत्नाभरणां तप्तजाम्बूनदद्युतिम् ॥ SoKss_8,2.330 // ततः सूर्यप्रभः सो ऽत्र नीत्वाधिकसुखं दिनम् । मनोवतीनवाश्लेषसुखिनीम् अनयन् निशाम् ॥ SoKss_8,2.331 // अपरेद्युश् च तं सर्वयुक्तं कृतनिमन्त्रणः । पातालम् अनयत् षष्ठं स्वं सुमायो ऽसुराधिपः ॥ SoKss_8,2.332 // तत्र सो ऽपि ददौ तस्मै सुभद्रां नाम कन्यकाम् । दूर्वालताश्यामलाङ्गीं मूर्तिं päcaÓarÅm इव ॥ SoKss_8,2.333 // तया सुरतसंभोगयोग्यया श्यामयात्र सः । सहासीत् तद् अहः सूर्यप्रभः पूर्णेन्दुवक्त्रया ॥ SoKss_8,2.334 // अन्येद्युश् च बली राजा तद्वद् एव निनाय तम् । सूर्यप्रभं स्वपातालं तृतीयं सो ऽसुरानुगः ॥ SoKss_8,2.335 // सो ऽपि तत्र सुतां तस्मै सुन्दरीं नाम दत्तवान् । बालप्रवालसच्छायां माधवीम् इव मञ्जरीम् ॥ SoKss_8,2.336 // स्त्रीरत्नेन समं तेन रेमे सूर्यप्रभो ऽत्र सः । सुरञ्जितस् तद् दिवसं दिव्यभोगविभूषितम् ॥ SoKss_8,2.337 // अपरे ऽह्नि मयः सो ऽपि राजपुत्रं तथैव तम् । चतुर्थपातालगतं भूयो ऽनैषीत् स्वमन्दिरम् ॥ SoKss_8,2.338 // विचित्ररत्नप्रासादं निजमायाविनिर्मितम् । नवं नवम् इवाभासमानं लक्ष्म्या प्रतिक्षणम् ॥ SoKss_8,2.339 // तत्र सो ऽपि ददौ तस्मै सुमायाख्यां निजां सुताम् । जगदाश्चर्यरूपां स्वां शक्तिं मूर्तिमतीम् इव ॥ SoKss_8,2.340 // मानुषत्वाच् च तस्मै तां नैवादेयाम् अमन्यत । सो ऽपि रेमे तया साकम् अत्र सूर्यप्रभः कृती ॥ SoKss_8,2.341 // विद्याविभक्तदेहो ऽथ सर्वाभिर् युगपत् सह । अरंस्तासुरकन्याभिस् ताभिः सह नृपात्मजः ॥ SoKss_8,2.342 // तात्त्विकेन तु देहेन भजते स्म स भूयसा । महल्लिकां प्रियतमां प्रह्लादासुरकन्यकाम् ॥ SoKss_8,2.343 // एकदा च निशि स्वैरं स्थितस् तां स महल्लिकाम् । एवं सूर्यप्रभो ऽपृच्छद् अभिजातां कथान्तरे ॥ SoKss_8,2.344 // प्रिये रात्रौ सहायाते ये द्वे सख्यौ तदा तव । ते कुतस्त्ये न पश्यामि किं च ते क्व गते इति ॥ SoKss_8,2.345 // ततो महल्लिकावादीत् सुष्ठ्व् अहं स्मारिता त्वया । ते न द्वे एव ताः सन्ति वयस्या द्वादशेह मे ॥ SoKss_8,2.346 // मत्पितृव्येण च स्वर्गाद् आनीता अपहृत्य ताः । एकामृतप्रभा नाम द्वितीया केशिनी तथा ॥ SoKss_8,2.347 // पर्वतस्य मुनेर् एते तनये शुभलक्षणे । कालिन्दीति तृतीया च चतुर्थी भद्रिकेति च ॥ SoKss_8,2.348 // तथा दर्पकमालेति पञ्चमी चारुलोचना । एता महामुनेस् तिस्रो देवलस्यात्मसंभवाः ॥ SoKss_8,2.349 // षष्ठी सौदामनी नाम सप्तमी चोज्ज्वलाभिधा । एते हाहाभिधानस्य गन्धर्वस्य सुते उभे ॥ SoKss_8,2.350 // अष्टमी पीवरा नाम गन्धर्वस्य हुहोः सुता । नवम्य् अञ्जनिका नाम कालस्य दुहिता विभोः ॥ SoKss_8,2.351 // पिङ्गलाच् च गणाज् जाता दशमी केसरावली । एकादशी मालिनीति नाम्ना कम्बलनन्दिनी ॥ SoKss_8,2.352 // नाम्ना मन्दारमालेति द्वादशी वसुकन्यका । अप्सरःसु समुत्पन्नाः सर्वा दिव्यस्त्रियस् तु ताः ॥ SoKss_8,2.353 // पातालं प्रथमं नीतास् ताश् चोद्वाहे कृते मम । तुभ्यं मया च देयास् तास् तद्युक्ता स्यां सदा यथा ॥ SoKss_8,2.354 // प्रतिज्ञातं मया चैतत् तासां स्नेहो हि तासु मे । तातो ऽप्य् उक्तो मया तेन न दत्ता भ्रात्रपेक्षिणा ॥ SoKss_8,2.355 // एतच् छ्रुत्वा सवैलक्ष्यस् तां स सूर्यप्रभो ऽब्रवीत् । प्रिये महानुभावा त्वम् अहं कुर्यां कथं त्व् इदम् ॥ SoKss_8,2.356 // \<[-वैलक्ष्यस् em. for वैलक्षस्]>\ एवं सूर्यप्रभेणोक्ता रुषावोचन् महल्लिका । मत्समक्षं वहस्य् अन्या मद्वयस्यास् तु नेच्छसि ॥ SoKss_8,2.357 // याभिर् वियुक्ता रज्येयं नाहम् एकम् अपि क्षणम् । इत्य् उक्तस् तु तया सूर्यप्रभस् तुष्ट्यान्वमंस्त तत् ॥ SoKss_8,2.358 // ततस् तद् एव पातालं नीत्वैव प्रथमं तया । प्रह्लादसुतया तस्मै प्रदत्ता द्वादशापि ताः ॥ SoKss_8,2.359 // अथामृतप्रभामुख्यास् ताः स सूर्यप्रभः क्रमात् । परिणीयोपभुङ्क्ते स्म तस्यां दिव्याङ्गना निशि ॥ SoKss_8,2.360 // प्रातश् च ताः प्रभासेन नाययित्वा रसातलम् । चतुर्थं स्थापयाम् आस च्छन्नाः पृष्ट्वा महल्लिकाम् ॥ SoKss_8,2.361 // स्वयं चालक्षितः साकं तया तत्रैव सो ऽगमत् । सभाजनाय च प्राग्वत् प्रह्लादस्य सभां ययौ ॥ SoKss_8,2.362 // तत्रासुरेन्द्रो वक्ति स्म तं सुनीथं मयं च सः । यात सर्वे दितिदनू द्रष्टुं देव्याव् उभे इति ॥ SoKss_8,2.363 // तथेत्य् अथ रसातलात् सपदि निर्गतास् ते ततो यथास्वम् असुरैः समं मयसुनीथसूर्यप्रभाः । विमानम् अनुचिन्तितं तद् अधिरुह्य भूतासनं सुमेरुगिरिसानुगं प्रययुर् आश्रमं काश्यपम् ॥ SoKss_8,2.364 // तत्र ते दितिदनू सहस्थिते सादरैर् मुनिजनैर् निवेदिताः । अभ्युपेत्य ददृशुः क्रमेण ते पादयोश् च शिरसा ववन्दिरे ॥ SoKss_8,2.365 // ते च तान् असुरमातराव् उभे सानुगान् समवलोक्य सादरे । साश्रु मूर्ध्नि परिचुम्ब्य संमदाद् आशिषो ऽनुपदम् ऊचतुर् मयम् ॥ SoKss_8,2.366 // प्राप्तजीवितम् अमुं तवात्मजं वीक्ष्य पुत्रक सुनीथम् आवयोः । चक्षुर् अद्य सफलत्वम् आगतं त्वां च पुण्यकृतम् एव मन्महे ॥ SoKss_8,2.367 // सुमुण्डीकं चैतं कृतिनम् इह सूर्यप्रभतया पुनर्जातं दिव्याकृतिधरम् असाधारणगुणम् । चितं भाविश्रेयःप्रथमपिशुनैर् लक्षणगणैर् विलोक्यान्तस्तोषात् स्फुटम् इह नमावः स्ववपुषि ॥ SoKss_8,2.368 // तच् छीघ्रम् उत्तिष्ठत यात वत्साः प्रजापतिं द्रष्टुम् इहार्यपुत्रम् । तद्दर्शनाद् वो भवितार्थसिद्धिः कार्यं च वस् तद्वचनं शिवाय ॥ SoKss_8,2.369 // इति ताभ्याम् आदिष्टा देवीभ्यां ते तथैव गत्वा तम् । कश्यपमुनिं मयाद्या ददृशुर् दिव्याश्रमे तत्र ॥ SoKss_8,2.370 // द्रुतशुद्धहाटकाभं तेजोमयम् आश्रमे च देवानाम् । ज्वालाकपिलजटाधरम् अनलसमानं दुराधर्षम् ॥ SoKss_8,2.371 // उपगम्य च तस्य पादयोस् ते निपतन्ति स्म सहानुगैः क्रमेण । अथ सो ऽपि मुहुः कृतोचिताशीः परितोषाद् उपवेश्य तान् उवाच ॥ SoKss_8,2.372 // आनन्दः परमो ममैष यद् अमी दृष्टाः स्थ सर्वे सुताः श्लाघ्यस् त्वं मय सत्पथाद् अचलितो यः सर्वविद्यास्पदम् । धन्यस् त्वं च सुनीथ येन गतम् अप्य् आप्तं पुनर् जीवितं त्वं सूर्यप्रभ पुण्यवांश् च भविता यः खेचराणां पतिः ॥ SoKss_8,2.373 // तद् धर्मे पथि वर्तितव्यम् अधुना बोद्धव्यम् अस्मद्वचो भोक्ष्यध्वे सततं सुखानि परमाम् आसाद्य येन श्रियम् । नैव स्याच् च पुरा यथा परिभवो भूयः परेभ्यो ऽत्र वो धर्मातिक्रमिणो ऽसुरा हि मुरजिच्चक्रस्य याता वशम् ॥ SoKss_8,2.374 // ये चासुरा देवहताः सुनीथ मर्त्यप्रवीरास् त इमे ऽवतीर्णाः । यो ऽभूत् सुमुण्डीक इहानुजस् ते सूर्यप्रभः सैष किलाद्य जातः ॥ SoKss_8,2.375 // अन्ये ऽपि ते ऽमी असुरा वयस्या अस्यैव जाताः खलु बान्धवाश् च । यः शम्बराख्यश् च महासुरो ऽभूत् सैषो ऽद्य जातः सचिवः प्रहस्तः ॥ SoKss_8,2.376 // यश् चासुरो ऽभूत् त्रिशिरा स जातः सिद्धार्थनामा सचिवो मयस्य । वातापिर् इत्य् आस च दानवो यः प्रज्ञाढ्यनामास्य स एव मन्त्री ॥ SoKss_8,2.377 // उलूकनामा दनुजश् च यो ऽभूत् सो ऽयं वयस्यो ऽस्य शुभंकराख्यः । यो ऽयं वयस्यो ऽस्य च वीतभीतिः स कालनामाप्य् अभवत् सुरारिः ॥ SoKss_8,2.378 // यश् चैष bhëa÷ सचिवो ऽस्य सो ऽयं दैत्यो ऽवतीर्णो वृषपर्वनामा । यो ऽयं प्रभासश् च स एष दैत्यो वत्सावतीर्णः प्रबलाभिधानः ॥ SoKss_8,2.379 // महात्मना रत्नमयेन येन देवैर् विपक्षैर् अपि याचितेन । कृत्वा शरीरं दलशो ऽवतीर्णं रत्नानि जातान्य् अखिलानि यस्मात् ॥ SoKss_8,2.380 // तत्तोषतश् चण्डिकयास्य देव्या वरो ऽन्यदेहानुगतः स दत्तः । येन प्रभासो ऽद्य स एष जातो महाबलो दुष्प्रसहो रिपूणाम् ॥ SoKss_8,2.381 // यौ दानवाव् अभूतां पूर्वं सुन्दोपसुन्दनामानौ । ताव् एतौ सर्वदमनभयंकराव् अस्य मन्त्रिणौ जातौ ॥ SoKss_8,2.382 // यश् च हयग्रीवाख्यो विकटाक्षश् चासुराव् अभूतां द्वौ । स्थिरबुद्धिमहाबुद्धी उत्पन्नाव् अस्य ताव् इमौ सचिवौ ॥ SoKss_8,2.383 // अन्ये ऽप्य् अस्य य एते श्वशुराः सचिवादिबान्धवा ये च । ते ऽप्य् अवतीर्णा असुरा यैर् इन्द्राद्याः पुरा जिता बहुशः ॥ SoKss_8,2.384 // तद् युष्माकं पक्षः पुनर् अप्य् एवं क्रमाद् गतो वृद्धिम् । धीरा भवत समृद्धिं प्राप्स्यथ धर्माद् अविच्युताः परमाम् ॥ SoKss_8,2.385 // इति वदति कश्यपर्षौ दाक्षायण्यः किलास्य पत्न्यो ऽत्र । अदितिप्रमुखाः सर्वा माध्यंदिनसवनसमय आजग्मुः ॥ SoKss_8,2.386 // दत्त्वाशिषं मयादिषु नमत्सु भर्तुः कृताह्निकाज्ञासु । तास्व् अथ शक्रो ऽत्रागात् सलोकपालो ऽपि तं मुनिं द्रष्टुम् ॥ SoKss_8,2.387 // वन्दितसदारकश्यपमुनिचरणो वन्दितो मयाद्यैश् च । सो ऽथ सरोषं पश्यन् सूर्यप्रभम् उक्तवान् मयं शक्रः ॥ SoKss_8,2.388 // एषो ऽर्भकः स जाने विद्याधरचक्रवर्तिताकामः । तद् असौ स्वल्पेन कथं संतुष्टो नेन्द्रतां किम् अर्थयते ॥ SoKss_8,2.389 // तच् छ्रुत्वैव मयस् तं जगाद देवेश तत् त्वयिन्द्रत्वम् । परमेश्वरेण निर्मितम् आदिष्टं चास्य खेचरेशत्वम् ॥ SoKss_8,2.390 // इति मयवचनान् मघवा स तदा विहसन्न् उवाच सामर्षः । अत्यल्पं हि तद् अस्याः सुलक्षणस्याकृतेर् अमुष्येति ॥ SoKss_8,2.391 // अथ स मयो ऽप्य् अवदत् तं श्रुतशर्मा यत्र खेचरेन्द्रत्वे । योग्यस् तत्रासंशयम् आकृतिर् asyeyam arhatindratvam // SoKss_8,2.392 // \<[eyam em. for of आयम्]>\ इत्य् उक्तवते तस्मै मयाय कुपितः स वज्रम् उद्यम्य । मघवोत्तस्थौ कश्यपमुनिर् अकरोच् चाथ कोपहुंकारम् ॥ SoKss_8,2.393 // धिक्कारमुखरताम्रैर् वदनैः कोपं ययुश् च दित्याद्याः । तत इन्द्रः शापभयाद् उपाविशत् संहृतायुधो ऽवनतः ॥ SoKss_8,2.394 // प्रणिपत्य पादयोर् अथ दारयुतं तं सुरासुरप्रभवम् । कश्यपमुनिं प्रसाद्य च विज्ञापितवान् k­täjali÷ शक्रः ॥ SoKss_8,2.395 // श्रुतशर्मणे मया यद् भगवन् विद्याधराधिराजत्वम् । दत्तं तद् एष हर्तुं सूर्यप्रभ उद्यतो ऽधुना तस्य ॥ SoKss_8,2.396 // एष च सर्वाकारं मयो ऽस्य तत्साधने कृतोद्योगः । तच् छ्रुत्वा स तम् इन्द्रं दितिदनुसहितः प्रजापतिर् अवोचत् ॥ SoKss_8,2.397 // इष्टस् ते श्रुतशर्मा मघवन् सूर्यप्रभश् च शर्वस्य । न च तस्येच्छामि तथा तेनाज्ञप्तश् च पूर्वम् अत्र मयः ॥ SoKss_8,2.398 // तत् त्वं मयस्य किं खलु जल्पसि कथयात्र को ऽपराधो ऽस्य । एष हि धर्मपथस्थो ज्ञानी विज्ञानवान् गुरुप्रणतः ॥ SoKss_8,2.399 // भस्माकरिष्यद् अस्मत्क्रोधाग्निस् त्वाम् अघं व्यधास्यश् चेत् । न च शक्तस् त्वम् इमं प्रति प्रभावम् एतस्य किं न जानासि ॥ SoKss_8,2.400 // इति मुनिनात्र सदारेणोक्ते लज्जाभयानते चेन्द्रे । अदितिर् उवाच स कीदृक् श्रुतशर्मा दर्श्यताम् इहानीय ॥ SoKss_8,2.401 // एतन् निशम्य शक्रो मातलिम् आदिश्य तत्क्षणं तत्र । आनाययति स्म स तं श्रुतशर्माणं नभश्चराधीशम् ॥ SoKss_8,2.402 // तं दृष्ट्वा कृतविनतिं वीक्ष्य च सूर्यप्रभं तम् अप्राक्षुः । कश्यपमुनिं स्वभार्याः क एतयो rÆpalak«aïìhya इति ॥ SoKss_8,2.403 // अथ स मुनीन्द्रो ऽवादीच् छ्रुतशर्मास्यापि न प्रभासस्य । एतत् सचिवस्य समः किं पुनर् एतस्य निरुपमानस्य ॥ SoKss_8,2.404 // सूर्यप्रभ एष यतो दिव्यैस् तै रूपलक्षणैर् युक्तः । यैर् अस्याध्यवसायं विदधानस्यिन्द्रतापि नासुलभा ॥ SoKss_8,2.405 // इति कश्यपर्षिवचनं सर्वे ऽपि श्रद्दधुस् तथेत्य् अत्र । तत एष मयाय वरं ददौ मुनिः शृण्वतो महेन्द्रस्य ॥ SoKss_8,2.406 // यत् पुत्र निर्विकारं भवता स्थितम् उद्यतायुधे ऽपिन्द्रे । तेनाजरामरो ऽङ्गैर् वज्रमयैर् अक्षतश् च भवितासि ॥ SoKss_8,2.407 // एताव् अपि ते सदृशौ सुनीथसूर्यप्रभौ महासत्त्वौ । शश्वद् अपरिभवनीयौ भविष्यतः सकलवैरिवर्गस्य ॥ SoKss_8,2.408 // एष सुवासकुमारश् चापद्रजनीषु चिन्तितोपगतः । साहायकं करिष्यति मत्तनयः शरदिजेन्दुसमकान्तिः ॥ SoKss_8,2.409 // इत्य् उक्तवतो ऽस्य मुनेर् भार्या ऋषयश् च लोकपालाश् च । सदसि मयप्रभृतिभ्यस् तेभ्यः सर्वे वरान् ददुस् तद्वत् ॥ SoKss_8,2.410 // अदितिर् अथ शक्रम् अवदद् विरमाविनयात् प्रसादयेन्द्र मयम् । दृष्टं विनयफलं हि त्वयाद्य यद् अनेन सद्वराः प्राप्ताः ॥ SoKss_8,2.411 // तच् छ्रुत्वा मयम् इन्द्रः पाणाव् आलम्ब्य तोषयाम् आस । सूर्यप्रभाभिभूतः श्रुतशर्मा चाभवद् दिनेन्दुनिभः ॥ SoKss_8,2.412 // प्रणम्य तम् अथ क्षणात् सुरपतिर् गुरुं कश्यपं जगाम स यथागतं निखिललोकपालान्वितः । मयप्रभृतयो ऽपि ते मुनिवरस्य तस्याज्ञया ततः खलु तदाश्रमात् प्रकृतकार्यसिद्ध्यै ययुः ॥ SoKss_8,2.413 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके द्वितीयस्तरङ्गः । तृतीयस् तरङ्गः । ततो मयसुनीथौ तौ गत्वा सूर्यप्रभश् च सः । कश्यपस्याश्रमात् तस्मात् संप्रापुः सर्व एव ते ॥ SoKss_8,3.1 // संगमं चन्द्रभागाया ऐरावत्याश् च यत्र ते । स्थिताः सूर्यप्रभस्यार्थे राजानो मित्त्रबान्धवाः ॥ SoKss_8,3.2 // प्राप्तं सूर्यप्रभं ते च दृष्ट्वा तत्र स्थिता नृपाः । रुदन्तो ऽग्रे समुत्तस्थुर् विषण्णा मरणोन्मुखाः ॥ SoKss_8,3.3 // चन्द्रप्रभादर्शनजां तेषाम् आशङ्क्य दुःखिताम् । सूर्यप्रभो ऽखिलं तेभ्यो यथावृत्तं शशंस तत् ॥ SoKss_8,3.4 // तथापि विग्नाः पृष्टास् ते तेन कृच्छ्राद् अवर्णयन् । तस्य भार्यापहरणं विहितं श्रुतशर्मणा ॥ SoKss_8,3.5 // तत्पराभवदुःखाच् च देहत्यागोद्यमं निजम् । वारितं दिव्यया वाचा तथैवास्मै न्यवेदयत् ॥ SoKss_8,3.6 // ततः सूर्यप्रभस् तत्र प्रतिज्ञाम् अकरोत् क्रुधा । यदि ब्रह्मादयः सर्वे ऽप्य् अभिरक्षन्ति तं सुराः ॥ SoKss_8,3.7 // तथाप्य् उन्मूलनीयो मे श्रुतशर्मा स निश्चितम् । परदारापहरणे chadmaprÃgalbhyavä शठः ॥ SoKss_8,3.8 // एवं कृतप्रतिज्ञश् च गन्तुं तद्विजयाय सः । लग्नं निश्चितवान् दृष्टं गणकैः सप्तमे ऽहनि ॥ SoKss_8,3.9 // ततस् तं निश्चितं ज्ञात्वा गृहीतविजयोद्यमम् । द्रढयित्वा पुनर् वाचा प्राह सूर्यप्रभं मयः ॥ SoKss_8,3.10 // सत्यं कृतोद्यमस् त्वं चेत् तद् वदामि मया तदा । मायां प्रदर्श्य नीत्वा ते पाताले स्थापिताः प्रियाः ॥ SoKss_8,3.11 // एवं त्वं विजयोद्योगं करोषि रभसाद् इति । नैवम् एव तथा ह्य् अग्निर् ज्वलेद् वातेरितो यथा ॥ SoKss_8,3.12 // तद् एहि यामः पातालं प्रियास् ते दर्शयामि ताः । एवं मयवचः श्रुत्वा ननन्दुः सर्व एव ते ॥ SoKss_8,3.13 // प्राक्तनेन च तेनैव प्रविश्य विवरेण ते । जग्मुश् चतुर्थं पातालं मयासुरपुरःसराः ॥ SoKss_8,3.14 // तत्रैकतो वासगृहान् मयः सूर्यप्रभाय ताः । भर्या मदनसेनाद्या आनीयासौ समर्पयत् ॥ SoKss_8,3.15 // गृहीत्वा तास् तथान्याश् च पत्नीस् ताः सो ऽसुरात्मजाः । ययौ सूर्यप्रभो द्रष्टुं प्रह्लादं मयवाक्यतः ॥ SoKss_8,3.16 // मयाच् छ्रुतवरप्राप्तिः प्रणतं तं च सो ऽसुरः । आत्तायुधो ऽथ जिज्ञासुः कृतकक्रोधम् अभ्यधात् ॥ SoKss_8,3.17 // श्रुतं मया दुराचार यत् कन्या द्वादश त्वया । भ्रात्रार्जिता मे ऽपहृतास् तत् त्वां हन्म्य् एष पश्य माम् ॥ SoKss_8,3.18 // तच् छ्रुत्वा निर्विकारस् तं पश्यन् सूर्यप्रभो ऽब्रवीत् । मच्छरीरं त्वदायत्तम् अविनीतं प्रशाधि माम् ॥ SoKss_8,3.19 // इत्य् उक्तवन्तं प्रह्लादो विहस्य तम् उवाच सः । प्रेक्षितो ऽसि मया यावद् दर्पलेशो ऽपि नास्ति ते ॥ SoKss_8,3.20 // वरं गृहाण तुष्टो ऽस्मीत्य् उक्तस् तेन तथेति सः । भक्तिं गुरुषु शंभौ च वव्रे सूर्यप्रभो वरम् ॥ SoKss_8,3.21 // ततस् तुष्टेषु सर्वेषु तस्मै सूर्यप्रभाय सः । प्रह्लादो यामिनीं नाम द्वितीयां तनयां ददौ ॥ SoKss_8,3.22 // सहायत्वे च पुत्रौ द्वौ तस्यादात् सो ऽसुरेश्वरः । ततः सर्वैः सहामीलपार्श्वं सूर्यप्रभो ययौ ॥ SoKss_8,3.23 // सो ऽपि श्रुतवरप्राप्तितुष्टस् तस्मै सुखावतीम् । ददौ द्वितीयां तनयां साहाय्ये च सुतद्वयम् ॥ SoKss_8,3.24 // ततः सभाजयन्न् अन्यान् साहाय्यायासुराधिपान् । स्थितः सूर्यप्रभः सो ऽत्र तेष्व् अहःसु प्रियासखः ॥ SoKss_8,3.25 // तिस्रः सुनीथभार्याश् च स्वभार्याश् च नृपात्मजाः । सर्वाः सगर्भाः संजाता मयादिसहितो ऽशृणोत् ॥ SoKss_8,3.26 // पृष्टाश् च दोहदं तुल्यं शशंसुर् अखिला अपि । महाहवदिदृक्षां ता ननन्दाथ मयासुरः ॥ SoKss_8,3.27 // एतासु दिष्ट्या संभूता असुरा ये पुरा हताः । तेन जातो 'bhilëo ऽयम् एतासाम् इति सो ऽवदत् ॥ SoKss_8,3.28 // एवं ययुः षड्दिवसाः सप्तमे ते रसातलात् । भार्यादियुक्ता निर्जग्मुः सर्वे सूर्यप्रभादयः ॥ SoKss_8,3.29 // उत्पातमाया विघ्नाय या तेषां दर्शितारिभिः । सा सुवासकुमारेण स्मृतायातेन नाशिता ॥ SoKss_8,3.30 // ततश् चान्द्रप्रभं पृथ्वीराज्ये रत्नप्रभं शिशुम् । अभिषिच्य samÃrƬhabhÆtÃsanavimÃnakÃ÷ // SoKss_8,3.31 // सर्वे विद्याधरेन्द्रस्य सुमेरोस् ते निकेतनम् । ययुर् मयगिरा पूर्वगङ्गातीरतपोवनम् ॥ SoKss_8,3.32 // तत्र तान् सौहृदप्राप्तान् स सुमेरुर् अपूजयत् । मयोक्ताशेषवृत्तान्तः पूर्वाज्ञां शांभवीं स्मरन् ॥ SoKss_8,3.33 // तद्देशस्थाश् च ते स्वं स्वं सैन्यं सूर्यप्रभादिकाः । कार्त्स्न्येनानाययाम् आसुर् बन्धूंश् च सुहृदस् तथा ॥ SoKss_8,3.34 // आययुः प्रथमं सूर्यप्रभस्य श्वशुरात्मजाः । राजपुत्रा मयादिष्टा विद्याः संसाध्य सोद्यमाः ॥ SoKss_8,3.35 // तेषां हरिभटादीनां षोडशानां रथायुतम् । द्वे चायुते पदातीनाम् एकैकस्यानुगं बलम् ॥ SoKss_8,3.36 // तदनु स्थितसंकेता आजग्मुर् दैत्यदानवाः । श्वशुर्याः श्वशुरा मित्त्राण्य् अन्ये चैतस्य बान्धवाः ॥ SoKss_8,3.37 // हृष्टरोमा महामायः सिंहदंष्ट्रः प्रकम्पनः । तन्तुकच्छो दुरारोहः सुमायो वज्रपञ्जरः ॥ SoKss_8,3.38 // धूमकेतुः प्रमथनो विकटाक्षश् च दानवः । बहवो ऽन्ये ऽपि चाजग्मुर् आ सप्तमरसातलात् ॥ SoKss_8,3.39 // कश्चिद् रथानाम् अयुतैः सप्तभिः कश्चिद् अष्टभिः । कश्चित् षड्भिस् त्रिभिः कश्चिद् यो ऽतिस्वल्पो ऽयुतेन सः ॥ SoKss_8,3.40 // पदातीनां त्रिभिर् लक्षैः कश्चिल् लक्षद्वयेन च । कश्चित् कश्चित् तु लक्षेण लक्षार्धेनाधमस् तु यः ॥ SoKss_8,3.41 // एकैकस्य च हस्त्यश्वम् आगात् तदनुसारतः । असंख्यम् आययौ चान्यत् सैन्यं मयसुनीथयोः ॥ SoKss_8,3.42 // सूर्यप्रभस्य चामेयम् आजगाम निजं बलम् । वसुदत्तादिभूपानां सुमेरोश् च तथैव च ॥ SoKss_8,3.43 // ततो मयासुरो ऽपृच्छच् चिन्तितोपस्थितं मुनिम् । तं सुवासकुमाराख्यं सह सूर्यप्रभादिभिः ॥ SoKss_8,3.44 // विक्षिप्तम् एतद् भगवन् सैन्यं नेहोपलक्ष्यते । तद् ब्रूहि कुत्र विस्तीर्णं युगपद् दृश्यताम् इति ॥ SoKss_8,3.45 // इतो योजनमात्रे ऽस्ति कलापग्रामसंज्ञकः । प्रदेशस् तत्र विस्तीर्णे गत्वैतत् प्रविलोक्यताम् ॥ SoKss_8,3.46 // इत्य् उक्ते तेन मुनिना तद्युक्ताः ससुमेरुकाः । ययुः कलापग्रामं तं सर्वे ते स्वबलैः सह ॥ SoKss_8,3.47 // तत्रोन्नतस्थानगता ददृशुस् ते पृथक् पृथक् । संनिवेश्यासुराणां च नृपाणां च वरूथिनीः ॥ SoKss_8,3.48 // ततः सुमेरुर् आह स्म श्रुतशर्मा बलाधिकः । सन्ति विद्याधराधीशास् तस्य ह्य् एकोत्तरं शतम् ॥ SoKss_8,3.49 // \<[-आधीशास् em. for -आवीशास्]>\ तेषां च पृथग् एकैको राज्ञां द्वात्रिंशतः पतिः । तद् अस्तु भित्त्वा कांश्चित् तान् मेलयिष्याम्य् अहं तव ॥ SoKss_8,3.50 // तत् प्रातर् एतद् गच्छामः स्थानं वल्मीकसंज्ञितम् । फाल्गुनस्यासिता प्रातर् अष्टमी हि महातिथिः ॥ SoKss_8,3.51 // तस्यां चोत्पद्यते तत्र लक्षणं चक्रवर्तिनः । तूर्णं विद्याधरा यान्ति तत्कृते चात्र तां तिथिम् ॥ SoKss_8,3.52 // एवं सुमेरुणा प्रोक्ते सैन्यसंविधिना दिनम् । नीत्वा प्रातर् ययुस् तत् ते वल्मीकं सबला रथैः ॥ SoKss_8,3.53 // तत्र ते दक्षिणे सानौ हिमाद्रेर् निनदद्बलाः । निविष्टा ददृशुः प्राप्तान् बहून् विद्याधराधिपान् ॥ SoKss_8,3.54 // ते च विद्याधरास् तत्र कुण्डेष्व् आदीपितानलाः । होमप्रवृत्ता अभवञ् जपव्यग्राश् च केचन ॥ SoKss_8,3.55 // ततः सूर्यप्रभो ऽप्य् अत्र वह्निकुण्डं महद् व्यधात् । स्वयं जज्वाल तत्राग्निस् तस्य विद्याप्रभावतः ॥ SoKss_8,3.56 // तद् दृष्ट्वा तुष्टिर् उत्पेदे सुमेरोर् मत्सरः पुनः । विद्याधराणाम् उदभूत् तदैकस् तम् abhëata ॥ SoKss_8,3.57 // विद्याधरेन्द्रतां त्यक्त्वा धिक् सुमेरो ऽनुवर्तसे । सूर्यप्रभाभिधम् इमं कथं धरणिगोचरम् ॥ SoKss_8,3.58 // तच् छ्रुत्वा स सुमेरुस् तं सकोपं निरभर्त्सयत् । सूर्यप्रभं च तन्नाम पृच्छन्तम् इदम् अब्रवीत् ॥ SoKss_8,3.59 // अस्ति विद्याधरो भीमनामा तस्य च गेहिनीम् । ब्रह्माकामयत स्वैरं तत एषो ऽभ्यजायत ॥ SoKss_8,3.60 // गुप्तं यद् ब्रह्मणो जातो ब्रह्मगुप्तस् तद् उच्यते । अत एवैतद् एतस्य स्वजन्मसदृशं वचः ॥ SoKss_8,3.61 // इत्य् उक्त्वाकारि तेनापि वह्निकुण्डं सुमेरुणा । ततः सूर्यप्रभस् तेन सहाहौषीद् धुताशनम् ॥ SoKss_8,3.62 // क्षणाच् च भूमिविवराद् उज्जगामातिभीषणः । ... कस्माद् अजगरो महान् ॥ SoKss_8,3.63 // तं ग्रहीतुम् अधावत् स विद्याधरपतिर् मदात् । ब्रह्मगुप्ताभिधानो ऽथ सुमेरुर् येन गर्हितः ॥ SoKss_8,3.64 // स तेनाजगरेणात्र मुखफूत्कारवायुना । नीत्वा हस्तशते क्षिप्तो न्यपतज् जीर्णपर्णवत् ॥ SoKss_8,3.65 // ततस् तेजःप्रभो नाम तं जिघृक्षुर् उपागमत् । सर्पं विद्याधराधीशः सो ऽप्य् अक्षेपि तथामुना ॥ SoKss_8,3.66 // ततस् तं दुष्टदमनो नाम विद्याधरेश्वरः । उपागात् सो ऽपि निःश्वासेनान्यवत् तेन चिक्षिपे ॥ SoKss_8,3.67 // ततो विरूपशक्त्याख्यः खेचरेन्द्रस् तम् अभ्यगात् । सो ऽपि तेन तथैवास्तः श्वासेन तृणहेलया ॥ SoKss_8,3.68 // अथाभ्यधावतां तद्वद् अङ्गारकविजृम्भकौ । राजानौ युगपत् तौ च दूरे श्वासेन सो ऽक्षिपत् ॥ SoKss_8,3.69 // एवं विद्याधराधीशाः क्रमात् सर्वे ऽपि तेन ते । क्षिप्ताः कथंचिद् उत्तस्थुर् अङ्गैर् अश्मावचूर्णितैः ॥ SoKss_8,3.70 // ततो दर्पेण तं सर्पं श्रुतशर्माभ्युपेयिवान् । जिघृक्षुः सो ऽपि तेनात्र चिक्षिपे श्वासमारुतैः ॥ SoKss_8,3.71 // अदूरपतितः सो ऽथ पुनर् उत्थाय धावितः । तेन दूरतरं नीत्वा श्वासेनाक्षेपि भूतले ॥ SoKss_8,3.72 // विलक्षे चूर्णिताङ्गे ऽस्मिन्न् उत्थिते श्रुतशर्मणि । सूर्यप्रभो ऽहेर् ग्रहणे प्रेषितो ऽभूत् सुमेरुणा ॥ SoKss_8,3.73 // पश्यतैषो ऽप्य् अजगरं ग्रहीतुम् इमम् उत्थितः । अहो इमे निर्विचारा मर्कटा इव मानुषाः ॥ SoKss_8,3.74 // अन्येन क्रियमाणं यत् पश्यन्त्य् अनुहरन्ति तत् । इति विद्याधराः सूर्यप्रभं ते जहसुस् तदा ॥ SoKss_8,3.75 // तेषां प्रहसताम् एव गत्वा सूर्यप्रभेण सः । स्तिमितास्यो गृहीतश् च कृष्टश् चाजगरो बिलात् ॥ SoKss_8,3.76 // तत्क्षणं प्रतिपेदे स भुजगस् तूणरत्नताम् । मूर्ध्नि सूर्यप्रभस्यापि पुष्पवृष्टिर् दिवो ऽपतत् ॥ SoKss_8,3.77 // सूर्यप्रभाक्षयं तूणरत्नं सिद्धम् इदं तव । तद्गृहाणैतद् इत्य् उच्चैर् दिव्या वाग् उदभूत् तदा ॥ SoKss_8,3.78 // ततो विद्याधरा म्लानिं ययुः सूर्यप्रभो ऽग्रहीत् । तूणं मयसुनीथौ च सुमेरुश् चाभजन् मुदम् ॥ SoKss_8,3.79 // श्रुतशर्मणि याते ऽथ विद्याधरबलान्विते । एत्य सूर्यप्रभं दूतस् तदीय इदम् अभ्यधात् ॥ SoKss_8,3.80 // त्वां समादिशति ÓrÅmä च्छ्रुतशर्मा प्रभुर् यथा । समर्पयैतत् तूणं मे कार्यं चेज् जीवितेन ते ॥ SoKss_8,3.81 // सूर्यप्रभो ऽथ प्रत्याह दूतेदं ब्रूहि गच्छ तम् । स्वदेह एव भविता तूणस् ते मच्छरावृतः ॥ SoKss_8,3.82 // एतत् प्रतिवचः श्रुत्वा गते दूते पराङ्मुखे । प्राहसन् रभसोक्तिं तां सर्वे ते श्रुतशर्मणः ॥ SoKss_8,3.83 // सूर्यप्रभो ऽथ सानन्दम् आश्लिष्योचे सुमेरुणा । दिष्ट्याद्य शांभवं वाक्यं फलितं तद् असंशयम् ॥ SoKss_8,3.84 // तूणरत्ने हि सिद्धे ऽस्मिन् सिद्धा ते चक्रवर्तिता । तद् एहि साधयेदानीं धनूरत्नं निराकुलः ॥ SoKss_8,3.85 // एतत् सुमेरोः श्रुत्वा ते तस्मिन्न् एवाग्रयायिनि । सूर्यप्रभादयो जग्मुर् हेमकूटाचलं ततः ॥ SoKss_8,3.86 // पार्श्वे तस्योत्तरे ते च मानसाख्यं सरोवरम् । प्रापुः समुद्रनिर्माणे विधातुर् इव वर्णकम् ॥ SoKss_8,3.87 // मुखानि दिव्यनारीणां krŬantÅnÃæ जलान्तरे । निह्नुवानं मरुद्धूतैर् उत्फुल्लैः कनकाम्बुजैः ॥ SoKss_8,3.88 // आलोकयन्ति यावच् च सरसस् तस्य ते श्रियम् । तावत् तत्राययुः सर्वे श्रुतशर्मादयो ऽपि ते ॥ SoKss_8,3.89 // ततः सूर्यप्रभस् ते च होमं चक्रुर् घृताम्बुजैः । क्षणाच् चात्रोदगाद् घोरो मेघस् तस्मात् सरोवरात् ॥ SoKss_8,3.90 // स व्याप्य गगनं मेघो महद् वर्षम् अवासृजत् । तन्मध्ये च पपातैको नागः कालो ऽम्बुदात् ततः ॥ SoKss_8,3.91 // सुमेरुवाक्याच् चोत्थाय gìhaæ सूर्यप्रभेण यत् । गृहीतो विध्यमानो ऽपि तत् स नागो ऽभवद् धनुः ॥ SoKss_8,3.92 // तस्मिन् धनुष्ट्वम् आपन्ने द्वितीयो ऽभ्रात् ततो ऽपतत् । नागो विषाग्निवित्रासनश्यन्निःशेषखेचरः ॥ SoKss_8,3.93 // सो ऽपि सूर्यप्रभेणात्र गृहीतस् तेन पूर्ववत् । धनुर्गुणत्वं संप्राप मेघश् चाशु ननाश सः ॥ SoKss_8,3.94 // सूर्यप्रभामितबलं सिद्धम् एतद् धनुस् तव । अच्छेद्यश् च गुणो ऽप्य् एष रत्ने एते गृहाण तत् ॥ SoKss_8,3.95 // इत्य् अश्रावि च वाग् दिव्या पुष्पवृष्टिपुरःसरा । सूर्यप्रभश् च सगुणं धनूरत्नं तद् अग्रहीत् ॥ SoKss_8,3.96 // श्रुतशर्माप्य् अगाद् विग्नः सानुगः स तपोवनम् । सूर्यप्रभो ऽथ सर्वे च हर्षम् आपुर् मयादयः ॥ SoKss_8,3.97 // पृष्टो ऽथ धनुरुत्पत्तिं तैः सुमेरुर् उवाच सः । इह कीचकवेणूनां दिव्यम् अस्ति वनं महत् ॥ SoKss_8,3.98 // ततो ये कीचकाश् छित्त्वा क्षिप्यन्ते ऽत्र सरोवरे । महान्त्य् एतानि दिव्यानि संपद्यन्ते धनूंषि ते ॥ SoKss_8,3.99 // साधितानि च तान्य् एव देवैस् तैस् तैः पुरात्मनः । असुरैर् अथ गन्धर्वैस् तथा विद्याधरोत्तमैः ॥ SoKss_8,3.100 // भिन्नानि तेषां नामानि चक्रवर्तिधनूंषि तु । अत्रामितबलाख्यानि निक्षिप्तानि पुरा सुरैः ॥ SoKss_8,3.101 // \<[mita em. for मृत]>\ तानि चैतैः परिक्लेशैः सिध्यन्ति शुभकर्मणाम् । केषांचिद् ईश्वरेच्छातो भविष्यच्चक्रवर्तिनाम् ॥ SoKss_8,3.102 // तच् च सूर्यप्रभस्यैतत् सिद्धम् अद्य महद् धनुः । स्वोचितानि वयस्यास् तत् साधयन्त्व् अस्य तान्य् अमी ॥ SoKss_8,3.103 // येषां हि सिद्धविद्यानां वीराणाम् अस्ति योग्यता । यथानुरूपं भव्यानां सिद्ध्यन्त्य् अद्यापि तानि हि ॥ SoKss_8,3.104 // एतत् सुमेरुवचनं श्रुत्वा सूर्यप्रभस्य ते । वयस्याः कीचकवनं तत् प्रभासादयो ययुः ॥ SoKss_8,3.105 // तद्रक्षकं च राजानं चण्डदण्डं विजित्य ते । आनीय कीचकांस् तत्र निदधुः सरसो ऽन्तरे ॥ SoKss_8,3.106 // तत्तीरोपोषितानां च जपतां जुह्वतां तथा । सिध्यन्ति स्म धनूंष्य् एषां सप्ताहात् सत्त्वशालिनाम् ॥ SoKss_8,3.107 // प्राप्तैस् तैर् उक्तवृत्तान्तैर् मयाद्यैश् च सहाथ सः । आगात् सूर्यप्रभस् तावत् तत् सुमेरोस् तपोवनम् ॥ SoKss_8,3.108 // तत्रोवाच सुमेरुस् तं जितो वेणुवनेश्वरः । त्वन्मित्त्रैश् चण्डदण्डो यद् अजेयो ऽपि तद् अद्भुतम् ॥ SoKss_8,3.109 // तस्यास्ति मोहिनी नाम विद्या तेन स दुर्जयः । नूनं सा स्थापिता तेन प्रधानस्य रिपोः कृते ॥ SoKss_8,3.110 // अतः प्रयुक्ता नैतेषु त्वद्वयस्येषु संप्रति । सकृद् एव हि सा तस्य फलदा न पुनः पुनः ॥ SoKss_8,3.111 // गुराव् एव हि सा तेन प्रभावावेक्षणाय भोः । प्रयुक्ताभूद् अतः शापस् तेन दत्तो ऽस्य तादृशः ॥ SoKss_8,3.112 // तच् चिन्त्यम् एतद् विद्यानां प्रभावो हि दुरासदः । तत्कारणं च भवता पृच्छ्यतां भगवान् मयः ॥ SoKss_8,3.113 // अस्याग्रे किम् अहं वच्मि कः प्रदीपो रवेः पुरः । एवं सुमेरुणा सूर्यप्रभस्योक्ते मयो ऽब्रवीत् ॥ SoKss_8,3.114 // सत्यं सुमेरुणोक्तं ते संक्षेपाच् छृणु वच्म्य् अदः । अव्यक्तात् प्रभवन्तीह तास् ताः शक्त्यनुशक्तयः ॥ SoKss_8,3.115 // तत्रोद्गतः प्राणशक्तेर् नादो बिन्दुपथाश्रितः । विद्यादिमन्त्रताम् एति परतत्त्वकलान्वितः ॥ SoKss_8,3.116 // तासां च मन्त्रविद्यानां ज्ञानेन तपसापि वा । सिद्धाज्ञया वा सिद्धानां प्रभावो दुरतिक्रमः ॥ SoKss_8,3.117 // तत् पुत्र सर्वविद्यास् ते सिद्धा द्वाभ्यां तु हीयसे । मोहिनीपरिवर्तिन्यौ न विद्ये साधिते त्वया ॥ SoKss_8,3.118 // याज्ञवल्क्यश् च ते वेत्ति तद् गच्छ प्रार्थयस्व तम् । एवं मयोक्त्या तस्य र्षेर् ययौ सूर्यप्रभो ऽन्तिकम् ॥ SoKss_8,3.119 // स मुनिस् तं च सप्ताहं निवास्य भुजगह्रदे । अग्निमध्ये त्र्यहं चैव तपश्चर्याम् अकारयत् ॥ SoKss_8,3.120 // ददौ सोढाहिदंशस्य सप्ताहाच् चास्य मोहिनीम् । विद्यां विसोढवह्नेश् च त्र्यहाद् विपरिवर्तिनीम् ॥ SoKss_8,3.121 // प्राप्तविद्यस्य भूयो ऽपि वह्निकुण्डप्रवेशनम् । तस्यादिदेश स मुनिः स तथेत्य् अकरोच् च तत् ॥ SoKss_8,3.122 // तत्क्षणं च महापद्मविमानं तस्य कामगम् । अभूद् उपनतं सूर्यप्रभस्य गगनेचरम् ॥ SoKss_8,3.123 // अष्टोत्तरेण पत्त्राणां पुराणां च शतेन यत् । अलंकृतं महारत्नैर् नानारूपैर् विनिर्मितम् ॥ SoKss_8,3.124 // चक्रवर्तिविमानं ते सिद्धम् एतद् अमुष्य च । पुरेष्व् अन्तःपुराण्य् एषु सर्वेषु स्थापयिष्यसि ॥ SoKss_8,3.125 // येन तान्य् अप्रधृष्याणि भविष्यन्ति भवद्द्विषाम् । इत्य् अन्तरिक्षाद् धीरं तम् उवाचाथ सरस्वती ॥ SoKss_8,3.126 // ततः स याज्ञवल्क्यं तं गुरुं प्रह्वो व्यजिज्ञपत् । आदिश्यतां प्रयच्छामि कीदृशीं दक्षिणाम् इति ॥ SoKss_8,3.127 // निजाभिषेककाले मां स्मरेर् एषैव दक्षिणा । गच्छ तावत् स्वकं सैन्यम् इति तं सो ऽब्रवीन् मुनिः ॥ SoKss_8,3.128 // नत्वा ततस् तं स मुनिं विमानं चाधिरुह्य तत् । तत् सुमेरुनिवासस्थं सैन्यं सूर्यप्रभो ययौ ॥ SoKss_8,3.129 // तत्राख्यातस्ववृत्तान्तं ससुनीथसुमेरवः । सिद्धविद्याविमानं तम् अभ्यनन्दन् मयादयः ॥ SoKss_8,3.130 // ततः सुनीथः सस्मार तं सुवासकुमारकम् । स चागत्य मयादींस् tä जगादैवं सराजकान् ॥ SoKss_8,3.131 // सिद्धं विमानं विद्याश् च सर्वाः सूर्यप्रभस्य तत् । उदासीनाः किम् अद्यापि स्थिताः स्थ रिपुनिर्जये ॥ SoKss_8,3.132 // तच् छ्रुत्वा स मयो ऽवादीद् युक्तं भगवतोदितम् । किं तु प्राक् प्रेष्यतां दूतो नीतिस् तावत् प्रयुज्यताम् ॥ SoKss_8,3.133 // एवं मयासुरेणोक्ते सो ऽब्रवीन् मुनिपुत्रकः । अस्त्व् एवं का क्षतिस् तर्हि प्रहस्तः प्रेष्यताम् अयम् ॥ SoKss_8,3.134 // एष सप्रतिभो वग्मी गतिज्ञः कार्यकालयोः । कर्कशश् च सहिष्णुश् च सर्वदूतगुणान्वितः ॥ SoKss_8,3.135 // इति तद्वचनं सर्वे श्रद्धाय व्यसृजंस् ततः । प्रहस्तं दत्तसंदेशं दौत्याय श्रुतशर्मणे ॥ SoKss_8,3.136 // तस्मिन् गते ऽब्रवीत् सूर्यप्रभस् तान् निखिलान् निजान् । श्रूयतां यन् मया दृष्टम् अपूर्वं स्वप्नकौतुकम् ॥ SoKss_8,3.137 // जाने ऽद्य क्षीयमाणायां पश्यामि रजनाव् अहम् । यावन् महाजलौघेन वयं सर्वे ह्रियामहे ॥ SoKss_8,3.138 // ह्रियमाणाश् च नृत्यामो न मज्जामः कथं चन । अथौघः स परावृत्तः प्रतिकूलेन वायुना ॥ SoKss_8,3.139 // ततः केनापि पुरुषेणैत्य ज्वलिततेजसा । उद्धृत्य वह्नौ क्षिप्ताः स्मो न च दह्यमहे ऽग्निना ॥ SoKss_8,3.140 // एत्याथ मेघो रक्तौघं प्रवृष्टस् तेन चासृजा । व्याप्ता दिशस् ततो निद्रा नष्टा मे निशया सह ॥ SoKss_8,3.141 // इत्य् उक्तवन्तं तं स्माह स सुवासकुमारकः । आयासपूर्वो ऽभ्युदयः स्वप्नेनानेन सूचितः ॥ SoKss_8,3.142 // यो जलौघः स सङ्ग्रामो धैर्यं तद् यद् अमज्जनम् । नृत्यतां ह्रियमाणानां जलैस् तत्परिवर्तकः ॥ SoKss_8,3.143 // यो युष्माकं मरुत् सो ऽपि शरणः कोऽपि रक्षिता । यश् चोद्धर्ता ज्वलत्तेजाः पुमान् साक्षात् स शंकरः ॥ SoKss_8,3.144 // क्षिप्ताः स्थाग्नौ च यत् तेन तन् न्यस्ताः स्थ महामृधे । मेघोदयस् ततो यच् च स भूयो ऽपि भयागमः ॥ SoKss_8,3.145 // रक्तौघवर्षणं यच् च तद् भयस्य विनाशनम् । दिशां यद् रक्तपूर्णत्वम् ऋद्धिः सा महती च वः ॥ SoKss_8,3.146 // स्वप्नश् चानेकधान्यार्थो यथार्थो ऽपार्थ एव च । यः सद्यः सूचयत्य् अर्थम् अन्यार्थः सो ऽभिधीयते ॥ SoKss_8,3.147 // प्रसन्नदेवतादेशरूपः स्वप्नो यथार्थकः । gìhÃnubhavacintÃdik­tam आहुर् अपार्थकम् ॥ SoKss_8,3.148 // rajomƬhena मनसा बाह्यार्थविमुखेन हि । जन्तुर् निद्रावशः स्वप्नं तैस् तैः पश्यति कारणैः ॥ SoKss_8,3.149 // चिरशीघ्रफलत्वं च तस्य कालविशेषतः । एष रात्र्यन्तदृष्टस् तु स्वप्नः शीघ्रफलप्रदः ॥ SoKss_8,3.150 // एतन् मुनिकुमारात् ते श्रुत्वा तस्मात् सुनिर्वृताः । उत्थाय दिनकर्तव्यं व्यधुः सूर्यप्रभादयः ॥ SoKss_8,3.151 // तावत् प्रहस्तः प्रत्यागाच् छ्रुतशर्मसकाशतः । पृष्टो मयादिभिश् चैवं यथावृत्तम् अवर्णयत् ॥ SoKss_8,3.152 // इतो गतो ऽहं तरसा त्रिकूटाचलवर्तिनीम् । तां त्रिकूटपताकाख्यां नगरीं हेमनिर्मिताम् ॥ SoKss_8,3.153 // तस्यां प्रविश्य चापश्यम् अहं क्षत्तृनिवेदितः । वृतं तं श्रुतशर्माणं तैस् तैर् विद्याधराधिपैः ॥ SoKss_8,3.154 // पित्रा त्रिकूटसेनेन तथा विक्रमशक्तिना । धुरंधरेण चान्यैश् च शूरैर् दामोदरादिभिः ॥ SoKss_8,3.155 // \<[धरेण em. for धुरेण]>\ उपविश्याथ तम् अहं श्रुतशर्माणम् अभ्यधाम् । श्रीमता प्रहितः सूर्यप्रभेणाहं त्वदन्तिकम् ॥ SoKss_8,3.156 // संदिष्टं तेन चेदं ते प्रसादाद् धूर्जटेर् मया । विद्या रत्नानि भार्याश् च सहायाश् चैव साधिताः ॥ SoKss_8,3.157 // तद् एहि मिल सैन्ये मे सहैतैः खेचरेश्वरैः । निहन्ताहं विरुद्धानां रक्षिता नमतां पुनः ॥ SoKss_8,3.158 // या चागम्या हृताज्ञाते सुनीथतनया त्वया । kÃmacƬÃmaïi÷ कन्या मुञ्च ताम् अशुभं हि तत् ॥ SoKss_8,3.159 // एवं मयोक्ते सर्वे ते क्रुद्धास् तत्रैवम् अभ्यधुः । को नाम स यद् अस्मासु दर्पात् संदिशतीदृशम् ॥ SoKss_8,3.160 // मर्त्येषु संदिशत्व् एवं कस् तु विद्याधरेषु सः । वराको मानुषो भूत्वाप्य् एवं दृप्यन् विनङ्क्ष्यति ॥ SoKss_8,3.161 // तच् छ्रुत्वोक्तं मया किं किं को नाम स निशम्यताम् । स हरेणेह युष्माकं चक्रवर्ती विनिर्मितः ॥ SoKss_8,3.162 // मर्त्यो वा यदि तन् मर्त्यैर् देवत्वम् अपि साधितम् । विद्याधरैश् च मर्त्यस्य तस्य दृष्टः पराक्रमः ॥ SoKss_8,3.163 // नाशश् चेहागते तस्मिन् कदाचिद् वो हि दृश्यते । इत्य् एवोक्ते मया क्रुद्धा सा सभा क्षोभम् आययौ ॥ SoKss_8,3.164 // अधावतां च हन्तुं मां श्रुतशर्मधुरंधरौ । एवं पश्यामि शौर्यं वाम् इत्य् अवोचम् अहं च तौ ॥ SoKss_8,3.165 // ततो दामोदरेणैताव् उत्थाय विनिवारितौ । शान्तं दूतश् च विप्रश् च न वध्य इति जल्पता ॥ SoKss_8,3.166 // ततो विक्रमशक्तिर् माम् अवादीद् गच्छ दूत भोः । त्वत्स्वामीव हि सर्वे ऽपि वयम् ईश्वरनिर्मिताः ॥ SoKss_8,3.167 // तद् आयातु स पश्यामस् तस्यातिथ्यक्षमा वयम् । एवं सगर्वं तेनोक्ते विहसन्न् अहम् अब्रवम् ॥ SoKss_8,3.168 // हंसाः पद्मवने तावन् नादं कुर्वन्ति सुस्थिताः । यावत् पश्यन्ति नायान्तं मेघम् आच्छादिताम्बरम् ॥ SoKss_8,3.169 // इत्य् उक्त्वोत्थाय सावज्ञं निर्गत्याहम् इहागतः । एतत् प्रहस्ताच् छ्रुत्वा तैस् तुष्टिः प्रापि मयादिभिः ॥ SoKss_8,3.170 // निश्चित्य चाहवोद्योगं सर्वे सेनापतिं व्यधुः । प्रभासम् अथ ते सूर्यप्रभाद्या रणदुर्मदम् ॥ SoKss_8,3.171 // सर्वे च रणदीक्षायां ते सुवासकुमारतः । निदेशं प्राप्य तद् अहः प्राविशन् नियतव्रताः ॥ SoKss_8,3.172 // रात्रौ सूर्यप्रभश् चात्र व्रतशय्यागृहान्तरम् । प्रविष्टाम् ऐक्षतापूर्वाम् अनिद्रो वरकन्यकाम् ॥ SoKss_8,3.173 // सा तस्य व्याजसुप्तस्य प्रसुप्तसचिवस्य च । स्वैरं निकटम् आगत्य सखीम् आह सहस्थिताम् ॥ SoKss_8,3.174 // यदि सुप्तस्य विश्रान्तविलासापीयम् ईदृशी । रूपशोभास्य तत् कीदृक् प्रबुद्धस्य भवेत् सखि ॥ SoKss_8,3.175 // तद् अस्तु न प्रबोध्यो ऽसौ पूरितं कौतुकं दृशोः । अधिकं हि निबद्धेन किम् अत्र हृदयेन मे ॥ SoKss_8,3.176 // भविष्यत्य् अस्य सङ्ग्रामः समं हि श्रुतशर्मणा । तत् तत्र को विजानाति भविता किल कस्य किम् ॥ SoKss_8,3.177 // प्राणव्ययाय शूराणां जायते हि रणोत्सवः । तत्रास्यास्तु शिवं तावत् ततो ज्ञास्यामहे पुनः ॥ SoKss_8,3.178 // kÃmacƬÃmaïir येन किं च व्योमविहारिणा । दृष्टा तस्यास्य हृदयं मादृशी का नु रञ्जयेत् ॥ SoKss_8,3.179 // एवं तयोक्ते सावादीत् तत्सखी किं ब्रवीष्य् अदः । असङ्गो हृदयस्यास्मिन्न् आयत्तश् चण्डि किं तव ॥ SoKss_8,3.180 // येन दृष्टेन हृदयं kÃmacƬÃmaïer हृतम् । सो ऽन्यस्या न हरेत् कस्या यदि साक्षाद् अरुन्धती ॥ SoKss_8,3.181 // विद्यावशाच् च कल्याणं वेत्सि किं नास्य संगरे । एतस्य भार्याश् चोक्ताः स्थ सिद्धैः सच्चक्रवर्तिनः ॥ SoKss_8,3.182 // kÃmacƬÃmaïis त्वं च सुप्रभा चैकगोत्रजा । एष्व् एव परिणीता च दिनेष्व् एतेन सुप्रभा ॥ SoKss_8,3.183 // तत् किम् अस्याशिवं युद्धे न हि सिद्धवचो मृषा । किं चाहृतं सुप्रभया चित्तं यस्यास्य तस्य किम् ॥ SoKss_8,3.184 // नाहरेद् भवती त्वं हि रूपेणाभ्यधिकानघे । बान्धवापेक्षया và te vikalpo yadi tan na sat // SoKss_8,3.185 // \<[-aghe em. for -adhe]>\ भर्तारं हि विना नान्यः सतीनाम् अस्ति बान्धवः । एतत्सखीवचः श्रुत्वा सावोचद् वरकन्यका ॥ SoKss_8,3.186 // सत्यं सखि त्वया प्रोक्तं न कार्यं मे ऽन्यबन्धुभिः । संख्ये चास्यार्यपुत्रस्य जयं जाने स्वविद्यया ॥ SoKss_8,3.187 // सिद्धानि चास्य रत्नानि विद्याश् चाद्यापि किं पुनः । नैतस्यौषधयः सिद्धास् तेन मे दूयते मनः ॥ SoKss_8,3.188 // चन्द्रपादगिरौ ताश् च सर्वाः सन्ति गुहान्तरे । सिध्यन्ति पुण्यभाजश् च चक्रवर्तिन एव ताः ॥ SoKss_8,3.189 // तद् एष साधयेद् गत्वा तत्र सर्वौषधीर् यदि । भद्रं तत् स्याद् यद् आसन्नः प्रातर् अस्य महाहवः ॥ SoKss_8,3.190 // एतच् छ्रुत्वाखिलं त्यक्त्वा व्याजनिद्रां स उत्थितः । सूर्यप्रभः सविनयं ताम् उवाचात्र कन्यकाम् ॥ SoKss_8,3.191 // दर्शितो ऽतीव मुग्धाक्षि पक्षपातो मयि त्वया । तद् एष तत्र गच्छामि कासि त्वम् इति शंस मे ॥ SoKss_8,3.192 // एतच् छ्रुत्वा श्रुतं सर्वम् अनेनेति त्रपानता । तूष्णीं बभूव सा कन्या तत्सखी तु जगाद सा ॥ SoKss_8,3.193 // एषा विद्याधरेन्द्रस्य सुमेरोर् अनुजात्मजा । कन्या विलासिनी नाम त्वद्दर्शनसकौतुका ॥ SoKss_8,3.194 // एवम् उक्तवतीम् एव तां सखीं सा विलासिनी । एहि संप्रति गच्छाव इत्य् उक्त्वा प्रययौ ततः ॥ SoKss_8,3.195 // ततः प्रभासादिभ्यस् तत् प्रबोध्य तदुदीरितम् । सूर्यप्रभः स्वमन्त्रिभ्यः शशंसौषधिसाधनम् ॥ SoKss_8,3.196 // विससर्ज प्रहस्तं च योग्यं तत्साधनाय सः । तद् आख्यातुं सुनीथस्य सुमेरोश् च मयस्य च ॥ SoKss_8,3.197 // तैर् आगतैः श्रद्दधानैः समं स सचिवान्वितः । निशि सूर्यप्रभः प्रायाच् चन्द्रपादाचलं प्रति ॥ SoKss_8,3.198 // गच्छतां च क्रमात् तेषाम् उत्तस्थुर् मार्गरोधिनः । यक्षगुह्यककूष्माण्डा विघ्ना नानायुधोद्यताः ॥ SoKss_8,3.199 // कांश्चिद् अस्त्रैर् विमोह्यैतान् कांश्चित् संस्तभ्य विद्यया । चन्द्रपादगिरिं तं ते प्रापुः सूर्यप्रभादयः ॥ SoKss_8,3.200 // तत्रैषां तद्गुहाद्वारप्राप्तानां शांकरा गणाः । एत्य प्रवेशं रुरुधुर् विचित्रविकृताननाः ॥ SoKss_8,3.201 // एतैः सह न योद्धव्यं कुप्येद् धि भगवान् हरः । tannÃmëÂasahasreïa तम् एव वरदं स्तुमः ॥ SoKss_8,3.202 // तेनैव ते प्रसीदन्ति तद्गणा इत्य् अवोचत । स सुवासकुमारस् तान् अथ सूर्यप्रभादिकान् ॥ SoKss_8,3.203 // ततस् तथेति सर्वे ते तथैव हरम् अस्तुवन् । स्वामिस्तुतिप्रसन्नाश् च तान् वदन्ति स्म ते गणाः ॥ SoKss_8,3.204 // मुक्तेयं वो गुहास्माभिर् गृह्णीतास्यां महौषधीः । सूर्यप्रभेण त्व् एतस्यां न प्रवेष्टव्यम् आत्मना ॥ SoKss_8,3.205 // प्रभासः प्रविशत्व् एताम् एतस्य सुगमा ह्य् असौ । एतद् गणवचः सर्वे ते तथेत्य् अनुमेनिरे ॥ SoKss_8,3.206 // ततः प्रविशतस् तस्य प्रभासस्य तदैव सा । गुहा बद्धान्धकारापि सुप्रकाशा किम् अप्य् अभूत् ॥ SoKss_8,3.207 // उत्थाय च महाघोररूपा अप्य् अत्र राक्षसाः । चत्वारः किंकरा ऊचुः प्रणताः प्रविशेति तम् ॥ SoKss_8,3.208 // अथ प्रविश्य संगृह्य दिव्याः सप्तौषधीः स ताः । प्रभासो निर्गतः सूर्यप्रभाय निखिला ददौ ॥ SoKss_8,3.209 // महाप्रभावाः सप्तैताः सिद्धाः सूर्यप्रभाद्य ते । ओषध्य इति तत्कालं गगनाद् उदगाद् वचः ॥ SoKss_8,3.210 // तच् छ्रुत्वा मुदिताः सूर्यप्रभाद्याः सर्व एव ते । स्वसैन्यम् आययुः क्षिप्रं सुमेर्वास्पदम् आश्रितम् ॥ SoKss_8,3.211 // तत्रापृच्छत् सुनीथो ऽथ तं सुवासकुमारकम् । मुने सूर्यप्रभं हित्वा प्रभासः किं प्रवेशितः ॥ SoKss_8,3.212 // गणैर् गुहायां किं चैष किंकरैर् अपि सत्कृतः । एतच् छ्रुत्वा स सर्वेषु शृण्वत्सु मुनिर् अभ्यधात् ॥ SoKss_8,3.213 // \<[गणैर् em. for गुणैर्]>\ श्रूयतां कथयाम्य् एतत् प्रभासो हितकृत् परम् । सूर्यप्रभस्यात्मभूतो न भेदो ऽस्त्य् अनयोर् द्वयोः ॥ SoKss_8,3.214 // किं च प्रभासेन समो नान्यः शौर्यप्रभाववान् । अस्ति प्राग्जन्मसुकृतैर् एतदीया च सा गुहा ॥ SoKss_8,3.215 // यो ऽयं यादृक् पुरा चाभूत् तद् इदं कथयामि वः । बभूव नमुचिर् नाम पूर्वं दानवसत्तमः ॥ SoKss_8,3.216 // यस्य दानप्रसक्तस्य महावीरस्य नाभवत् । अदेयम् अहितायापि याचमानाय किंचन ॥ SoKss_8,3.217 // दशवर्षसहस्राणि स तप्त्वा धूमपस् तपः । lohÃÓmakëÂhÃvadhyatvaæ विरिञ्चात् प्राप्तवान् वरम् ॥ SoKss_8,3.218 // ततो सकृद् विजित्येन्द्रं कांदिशीकं स तं व्यधात् । तत् प्रार्थ्य कश्यपर्षिस् तं देवैः संधिम् अकारयत् ॥ SoKss_8,3.219 // अथ विश्रान्तवैरास् ते संमन्त्र्यैव सुरासुराः । दुग्धाम्भोनिधिम् अभ्येत्य ममन्थुर् मन्दराद्रिणा ॥ SoKss_8,3.220 // ततो ऽच्युतादयो भागान् कमलाप्रभृतीन् यथा । प्रापुस् तथोच्चैःश्रवसं हयं नमुचिर् आप्तवान् ॥ SoKss_8,3.221 // अन्ये देवासुराश् चान्यान् प्रदिष्टान् ब्रह्मणा पृथक् । लेभिरे विविधान् भागान् मथ्यमानार्णवोत्थितान् ॥ SoKss_8,3.222 // मन्थपर्यन्तलब्धे च त्रिदशैर् अमृते हृते । तेषाम् अथासुराणां च पुनर् वैरम् अजायत ॥ SoKss_8,3.223 // ततो देवासुररणे जघ्ने यो यो ऽसुरः सुरैः । आघ्रायोच्चैःश्रवास् तं तं जीवायाम् आस तत्क्षणम् ॥ SoKss_8,3.224 // अजेया जज्ञिरे तेन देवानां दैत्यदानवाः । ततो विषण्णं वक्ति स्म रहः शक्रं बृहस्पतिः ॥ SoKss_8,3.225 // एकस् तवात्रोपायो ऽस्ति तं कुरुष्वाविलम्बितम् । स्वयं याचस्व गत्वा त्वं नमुचिं तं हयोत्तमम् ॥ SoKss_8,3.226 // विपक्षायापि तुभ्यं तं स हयं न न dëyati । खण्डयिष्यति नाजन्मसंचितं दातृतायशः ॥ SoKss_8,3.227 // इत्य् उक्तो देवगुरुणा महेन्द्रस् त्रिदशैः सह । गत्वा ययाचे नमुचिं तम् उच्चैःश्रवसं हयम् ॥ SoKss_8,3.228 // न मे पराङ्मुखो गच्छत्य् अर्थी तत्रापि वासवः । तद् अस्मै नमुचिर् भूत्वा दद्यां नाहं कथं हयम् ॥ SoKss_8,3.229 // जगत्सु दातृताकीर्तिर् या मया चिरम् अर्जिता । सा चेन् म्लानिं गता तन् मे किं श्रिया जीवितेन वा ॥ SoKss_8,3.230 // इति संचिन्त्य शक्राय तम् उच्चैःश्रवसं ददौ । वार्यमाणो ऽपि शुक्रेण नमुचिः स महाशयः ॥ SoKss_8,3.231 // \<[नमुचिः em. for नमुचिं]>\ दत्ताश्वम् अथ विश्वास्य तं गाङ्गेन जघान सः । शस्त्राद्यवध्यं फेनेन वज्रन्यस्तेन वृत्रहा ॥ SoKss_8,3.232 // अहो दुरन्ता संसारे भोगतृष्णा यया हृताः । अनौचित्याद् अकीर्तेश् च देवा अपि न बिभ्यति ॥ SoKss_8,3.233 // तद् बुद्ध्वा तस्य नमुचेर् दनुर् माता तपोबलात् । चकार दुःखसंतप्ता संकल्पं शोकशान्तये ॥ SoKss_8,3.234 // स एव मे पुनर् गर्भे संभूयान् नमुचिर् बली । भूयाच् च सर्वदेवानाम् अजेयः संयुगेष्व् इति ॥ SoKss_8,3.235 // ततः स तस्याः संभूय गर्भे जातो ऽसुरः पुनः । सर्वरत्नमयो नाम्ना प्रबलो बलयोगतः ॥ SoKss_8,3.236 // सो ऽपि तप्ततपाः प्रीणन् प्राणैर् अप्य् अर्थिनः कृती । शतकृत्वो जिगायेन्द्रं प्रबलो दानवेश्वरः ॥ SoKss_8,3.237 // ततः संमन्त्र्य देवास् तम् उपेत्यैवं ययाचिरे । देहं पुरुषमेधार्थम् अस्मभ्यं देहि सर्वथा ॥ SoKss_8,3.238 // तच् छ्रुत्वा स रिपुभ्यो ऽपि तेभ्यो देहम् अदान् निजम् । प्राणान् उदारा विसृजन्त्य् अर्थिनो न पराङ्मुखान् ॥ SoKss_8,3.239 // ततः स खण्डशो देवैः कृतः प्रबलदानवः । मनुष्यलोके जातो ऽद्य प्रभासवपुषा पुनः ॥ SoKss_8,3.240 // तद् एवम् आदौ नमुचिस् ततो ऽभूत् प्रबलश् च सः । सैष प्रभासस् तत्पुण्यप्रभावाद् दुर्जयो ऽरिभिः ॥ SoKss_8,3.241 // या च संबन्धिनी तस्य प्रबलस्यौषधीगुहा । तेन प्रभासस्यात्मीया वश्या सास्य सकिंकरा ॥ SoKss_8,3.242 // तदधश् चास्ति पाताले मन्दिरं प्रबलस्य तत् । यत्र द्वादश सन्त्य् अस्य मुख्यभार्याः स्वलंकृताः ॥ SoKss_8,3.243 // विविधानि च रत्नानि नानाप्रहरणानि च । चिन्तामणिश् च लक्षं च योधानां तुरगास् तथा ॥ SoKss_8,3.244 // तत् प्रभासस्य संबन्धि सर्वम् अस्य पुरार्जितम् । तद् ईदृशः प्रभासो ऽयं नास्येदं किंचिद् अद्भुतम् ॥ SoKss_8,3.245 // एवं ततो मुनिकुमारकतो निशम्य सूर्यप्रभप्रभृतयः समयप्रभासाः । रत्नाद्य् अवाप्तुम् अथ तत् प्रययुस् तदैव पातालगं प्रबलवेश्मबिलप्रवेशम् ॥ SoKss_8,3.246 // तेन प्रविश्य परिगृह्य च पूर्वपत्नीश् चिन्तामणिं च तुरगान् असुरांश् च योधान् । निर्गत्य चात्तनिखिलद्रविणः स एकः सूर्यप्रभं किम् अपि तोषितवान् प्रभासः ॥ SoKss_8,3.247 // अथ समयसुनीथः सप्रभासः सुमेरुप्रभृतिभिर् अनुयातो राजभिर् मन्त्रिभिश् च । द्रुतम् अभिमतसिद्धिं प्राप्य सूर्यप्रभो ऽसौ पुनर् अपि निजसेनासंनिवेशं तम् आगात् ॥ SoKss_8,3.248 // तत्र सो ऽसुरनराधिपादिषु स्वस्ववासकगतेषु तेषु तम् । रात्रिशेषम् अनयत् कुशास्तरे संनिगृह्य रणदीक्षितः पुनः ॥ SoKss_8,3.249 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । ततः प्रातः समं सैन्यैः स सुमेरुतपोवनात् । तस्मात् सूर्यप्रभः प्रायाच् छ्रुतशर्मजिगीषया ॥ SoKss_8,4.1 // तन्निवासस्य निकटं त्रिकूटाद्रेर् अवाप्य च । आवासितो ऽभूत् तत्रस्थं बलेनोत्सार्य तद्बलम् ॥ SoKss_8,4.2 // आवासिते च तत्रास्मिन् ससुमेरुमयादिके । आस्थानस्थे त्रिकूटेशसंबन्धी दूत आययौ ॥ SoKss_8,4.3 // स चागत्य जगादैवं सुमेरुं खेचरेश्वरम् । श्रुतशर्मपिता राजा तव संदिष्टवान् इदम् ॥ SoKss_8,4.4 // दूरस्थस्य न ते ऽस्माभिर् आचारो जातुचित् कृतः । अद्यास्मद्विषयं प्राप्तः स त्वं प्राघुणिकैः सह ॥ SoKss_8,4.5 // तद् आतिथ्यम् इदानीं वो विधास्यामो यथोचितम् । श्रुत्वैतं शत्रुसंदेशं सुमेरुः प्रत्युवाच तम् ॥ SoKss_8,4.6 // साधु नास्मत्समं पात्रम् अतिथिं प्राप्स्यथापरम् । आतिथ्यं न परे लोके दास्यतीहैव तत्फलम् ॥ SoKss_8,4.7 // तद् इमे वयम् आतिथ्यं क्रियताम् इत्य् उदाहृते । सुमेरुणा तथैवागात् स दूतः स्वं प्रभुं प्रति ॥ SoKss_8,4.8 // अथोन्नतप्रदेशस्थास् ते तु सूर्यप्रभादयः । सैन्यानि ददृशुः स्वानि निविष्टानि पृथक् पृथक् ॥ SoKss_8,4.9 // ततः सुनीथः पितरं स्वम् उवाच मयासुरम् । प्रविभागं रथादीनाम् अस्मत्सैन्ये ऽत्र शंस नः ॥ SoKss_8,4.10 // एवं करोमि शृणुतेत्य् उक्त्वाङ्गुल्या निदर्शयन् । दानवेन्द्रः स सर्वज्ञो वक्तुम् एवं प्रचक्रमे ॥ SoKss_8,4.11 // असौ सुबाहुर् निर्घातो मुष्टिको गोहरस् तथा । प्रलम्बश् च प्रमाथश् च कङ्कटः पिङ्गलो ऽपि च ॥ SoKss_8,4.12 // वसुदत्तादयश् चैते राजानो ऽर्धरथा इमे । अङ्कुरी सुविशालश् च दण्डिभूषणसोमिलाः ॥ SoKss_8,4.13 // उन्मत्तको देवशर्मा पितृशर्मा कुमारकः । एते सहरिदत्ताद्याः सर्वे पूर्णरथा मताः ॥ SoKss_8,4.14 // प्रकम्पनो दर्पितश् च कुम्भीरो मातृपालितः । महाभटः सोग्रभटो वीरस्वामी सुराधरः ॥ SoKss_8,4.15 // भण्डीरः सिंहदत्तश् च गुणवर्मा सकीटकः । भीमो भयंकरश् चेति सर्वे ऽमी द्विगुणा रथाः ॥ SoKss_8,4.16 // विरोचनो वीरसेनो यज्ञसेनो ऽथ खुज्जरः । इन्द्रवर्मा शबरकः क्रूरकर्मा निरासकः ॥ SoKss_8,4.17 // भवेयुस् त्रिगुणा एते रथा राजसुताः सुत । सुशर्मा बाहुशाली च विशाखः क्रोधनो ऽप्य् अयम् ॥ SoKss_8,4.18 // प्रचण्डश् चेत्य् अमी राजपुत्रा रथचतुर्गुणाः । जुञ्जरी वीरवर्मा च प्रवीरवर एव च ॥ SoKss_8,4.19 // सुप्रतिज्ञो ऽमरारामश् चण्डदत्तो ऽथ जालिकः । त्रयः सिंहभटव्याघ्रभटशत्रुभटा अपि ॥ SoKss_8,4.20 // राजानो राजपुत्राश् च रथाः पञ्चगुणा अमी । उग्रवर्मा त्व् अयं राजपुत्रः स्यात् षड्गुणो रथः ॥ SoKss_8,4.21 // राजपुत्रो विशाखश् च सुतन्तुः सुगमो ऽपि च । नरेन्द्रशर्मा चेत्य् एते रथाः सप्तगुणा मताः ॥ SoKss_8,4.22 // महारथः पुनर् अयं सहस्रायुनृपात्मजः । महारथानां यूथस्य शतानीकस् त्व् अयं पतिः ॥ SoKss_8,4.23 // सुभासहर्षविमलाः सूर्यप्रभवयस्यकाः । महाबुद्ध्यचलाख्यौ च प्रियंकरशुभंकरौ ॥ SoKss_8,4.24 // एते महारथा यज्ञरुचिधर्मरुची तथा । एवं विश्वरुचिर् भासः सिद्धार्थश् चेत्य् अमी त्रयः ॥ SoKss_8,4.25 // सूर्यप्रभस्य सचिवाः स्युर् महारथयूथपाः । प्रहस्तश् च महार्थश् च तस्यातिरथयूथपौ ॥ SoKss_8,4.26 // यूथपौ रथयूथानां प्रज्ञाढ्यस्थिरबुद्धिकौ । दानवः सर्वदमनस् तथा प्रमथनो ऽप्य् असौ ॥ SoKss_8,4.27 // धूमकेतुः प्रवहणो वज्रपञ्जर एव च । कालचक्रो मरुद्वेगो रथातिरथपा अमी ॥ SoKss_8,4.28 // प्रकम्पनः सिंहनादो रथातिरथयूथपौ । महामायः काम्बलिकः कालकम्पनको ऽप्य् अयम् ॥ SoKss_8,4.29 // \<[रथाति em. for रथारि]>\ प्रहृष्टरोमा चेत्य् एते चत्वारो ऽप्य् असुराधिपाः । पुत्र् आतिरथयूथाधिपतीनाम् अधिपा इमे ॥ SoKss_8,4.30 // सूर्यप्रभसमश् चायं प्रभासः सैन्यनायकः । सुमेरुतनयश् चैष श्रीकुञ्जरकुमारकः ॥ SoKss_8,4.31 // द्वौ महारथयूथाधिपतियूथाधिपाव् इमौ । इत्य् एते ऽस्मद्बले ऽन्ये च शूराः स्वैः स्वैर् बलैर् वृताः ॥ SoKss_8,4.32 // परसैन्ये ऽधिकाः सन्ति तथाप्य् अस्मद्बलस्य ते । न पर्याप्ता भविष्यन्ति सप्रसादे महेश्वरे ॥ SoKss_8,4.33 // इति यावत् सुनीथं तं ब्रवीति स मयासुरः । श्रुतशर्मपितुः पार्श्वाद् दूतो ऽन्यस् तावद् आययौ ॥ SoKss_8,4.34 // स चोवाच त्रिकूटाधिपतिर् एवं ब्रवीति वः । सङ्ग्रामो नाम शूराणाम् उत्सवो हि महान् अयम् ॥ SoKss_8,4.35 // तस्यैषा संकटा भूमिस् तस्माद् आगम्यताम् इतः । यामः कलापग्रामाख्यं प्रदेशं विपुलान्तरम् ॥ SoKss_8,4.36 // एतच् छ्रुत्वा सुनीथाद्याः सैन्यैः सह तथेति ते । सर्वे कलापग्रामं तं सूर्यप्रभयुता ययुः ॥ SoKss_8,4.37 // श्रुतशर्मादयस् ते ऽपि तथैव समरोन्मुखाः । तम् एव देशम् आजग्मुर् विद्याधरबलैर् वृताः ॥ SoKss_8,4.38 // श्रुतशर्मबले दृष्ट्वा गजान् सूर्यप्रभादयः । आनाययन् गजानीकं स्वं विमानाधिरोपितम् ॥ SoKss_8,4.39 // ततः सेनापतिश् चक्रे सेनायां श्रुतशर्मणः । दामोदरो महासूचिव्यूहं विद्याधरोत्तमः ॥ SoKss_8,4.40 // तत्र पार्श्वे स्वयं तस्थौ श्रुतशर्मा समन्त्रिकः । अग्रे दामोदरश् चासीद् अन्यत्रान्ये महारथाः ॥ SoKss_8,4.41 // सैन्ये सूर्यप्रभस्यापि प्रभासो ऽनीकिनीपतिः । अर्धचन्द्रं व्यधाद् व्यूहं मध्ये तस्याभवत् स्वयम् ॥ SoKss_8,4.42 // सकुञ्जरकुमारश् च प्रहस्तश् चास्य कोणयोः । सूर्यप्रभसुनीथाद्यास् तस्थुः सर्वे ऽत्र पृष्ठतः ॥ SoKss_8,4.43 // सुमेरौ तत्समीपस्थे ससुवासकुमारके । आहन्यन्त रणातोद्यान्य् उभयोर् अपि सैन्ययोः ॥ SoKss_8,4.44 // तावच् च गगनं देवैः सङ्ग्रामं द्रष्टुम् आगतैः । सेन्द्रैः सलोकपालैश् च साप्सरस्कैर् अपूर्यत ॥ SoKss_8,4.45 // आययौ चात्र विश्वेशः शंकरः पार्वतीयुतः । देवताभिर् गणैर् भूतैर् मातृभिश् चाप्य् अनुद्रुतः ॥ SoKss_8,4.46 // आगाच् च भगवान् ब्रह्मा सावित्र्यादिभिर् अन्वितः । मूर्तैर् वेदैश् च शास्त्रैश् च निखिलैश् च महर्षिभिः ॥ SoKss_8,4.47 // आजगाम च देवीभिर् लक्ष्मीकीर्तिजयादिभिः । धृतचक्रायुधो देवः पक्षिराजरथो हरिः ॥ SoKss_8,4.48 // सभार्यः कश्यपो ऽप्य् आगाद् आदित्या वसवो ऽपि च । यक्षराक्षसनागेन्द्राः प्रह्लादाद्यास् तथासुराः ॥ SoKss_8,4.49 // तैर् आवृते नभोभागे शस्त्रसंपातदारुणः । प्रावर्तत महानादः सङ्ग्रामः सेनयोस् तयोः ॥ SoKss_8,4.50 // दिक्चक्रे बाणजालेन घनेनाच्छादिते तदा । अन्योन्यशरसंघर्षजातानलतडिल्लते ॥ SoKss_8,4.51 // शस्त्रक्षतगजाश्वौघरक्तधारावपूरिताः । वीरकायवहद्ग्राहा निर्ययुः शोणितापगाः ॥ SoKss_8,4.52 // नृत्यतां तरतां रक्ते नदतां चोत्सवाय सः । शूराणां फेरवाणां च भूतानं चाभवद् रणः ॥ SoKss_8,4.53 // शान्ते तुमुलसङ्ग्रामे निहतासंख्यसैनिके । लक्ष्यमाणे विभागे च शनैः स्वपरसैन्ययोः ॥ SoKss_8,4.54 // प्रतिपक्षप्रवीराणां प्रयुद्धानां सुमेरुतः । नामादौ श्रूयमाणे च क्रमात् सूर्यप्रभादिभिः ॥ SoKss_8,4.55 // पूर्वं सुबाहोर् नृपतेर् विद्याधरपतेस् तथा । अट्टहासाभिधानस्य द्वन्द्वयुद्धम् अभूद् द्वयोः ॥ SoKss_8,4.56 // सुचिरं युध्यमानस्य तस्य विद्धस्य सायकैः । अट्टहासो ऽर्धचन्द्रेण सुबाहोर् अच्छिनच् छिरः ॥ SoKss_8,4.57 // दृष्ट्वा सुबाहुं निहतं मुष्टिको ऽभ्यापतत् क्रुधा । सो ऽपि तेनाट्टहासेन हृदि बाणहतो ऽपतत् ॥ SoKss_8,4.58 // मुष्टिके निहते क्रुद्धः प्रलम्बो नाम भूपतिः । अभिधाव्याट्टहासं तं शरवर्षैर् अयोधयत् ॥ SoKss_8,4.59 // अट्टहासो ऽपि तत्सैन्यं हत्वा हत्वा च मर्मणि । प्रलम्बम् अपि तं वीरं रथपृष्ठे न्यपातयत् ॥ SoKss_8,4.60 // वीक्ष्य प्रलम्बं निहतं मोहनो नाम भूपतिः । संनिपत्याट्टहासं तं tìayÃm आस सायकैः ॥ SoKss_8,4.61 // ततो ऽट्टहासस् तं छिन्नकोदण्डं हतसारथिम् । दृढप्रहाराभिहतं पातयाम् आस मोहनम् ॥ SoKss_8,4.62 // दृष्ट्वाट्टहासेन हतांश् चतुरश् चतुरेण तान् । श्रुतशर्मबलं हर्षाद् उन्ननाद जयोन्मुखम् ॥ SoKss_8,4.63 // तद् दृष्ट्वा कुपितो हर्षः सूर्यप्रभवयस्यकः । ससैन्यम् अभ्यधावत् तम् अट्टहासं ससैनिकः ॥ SoKss_8,4.64 // निवार्य च शरैस् तस्य शरान् सैन्यं निहत्य च । व्यापाद्य सारथिं द्विस् त्रिर् धनुश् छित्त्वा च सध्वजम् ॥ SoKss_8,4.65 // हर्षो यद् अट्टहासस्य निर्बिभेद शरैः शिरः । तेनासौ रुधिरोद्गारी निपपात रथाद् भुवि ॥ SoKss_8,4.66 // अट्टहासे हते तादृक् क्षोभो ऽभूद् अत्र संयुगे । क्षणाद् अर्धावशेषं तद् येन जज्ञे बलद्वयम् ॥ SoKss_8,4.67 // निपेतुर् एव निहतास् तत्राश्वगजपत्तयः । रणमूर्धनि चोत्तस्थुः कबन्धा एव केवलम् ॥ SoKss_8,4.68 // ततो विकृतदंष्ट्राख्यो हर्षं विद्याधरेश्वरः । एत्याट्टहासनिधनक्रुद्धो बाणैर् अवाकिरत् ॥ SoKss_8,4.69 // हर्षो ऽपि तस्य निर्धूय शरान् सध्वजसारथीन् । हत्वा रथाश्वांश् चिच्छेद शिरो ललितकुण्डलम् ॥ SoKss_8,4.70 // हते विकृतदंष्ट्रे तु चक्रवाल इति श्रुतः । राजा विद्याधरो हर्षम् अभ्यधावद् अमर्षितः ॥ SoKss_8,4.71 // स युध्यमानम् अवधीद् असकृच्छिन्नकार्मुकम् । चक्रवालो युधि श्रान्तं हर्षं शीर्णापरायुधम् ॥ SoKss_8,4.72 // तत्क्रोधाद् एत्य नृपतिः प्रमाथस् तम् अयोधयत् । सो ऽप्य् अहन्यत तेनाथ चक्रवालेन संयुगे ॥ SoKss_8,4.73 // तथैव तेन चात्रान्ये ऽप्य् एकशो धाविताः क्रमात् । चत्वारश् चक्रवालेन राजमुख्या निपातिताः ॥ SoKss_8,4.74 // कङ्कटश् च विशालश् च प्रचण्डश् चाङ्कुरी तथा । तद् दृष्ट्वाभ्यपतत् क्रोधान् निर्घातो नाम तं नृपः ॥ SoKss_8,4.75 // तौ चक्रवालनिर्घातौ युध्यमानौ चिरं क्रमात् । अन्योन्यचूर्णितरथाव् अभूतां पादचारिणौ ॥ SoKss_8,4.76 // असिचक्रधरौ द्वाव् अप्य् आकोपमिलितौ च तौ । खड्गाहतिद्विधाभूतमूर्धानौ भुवि पेततुः ॥ SoKss_8,4.77 // विपन्नौ वीक्ष्य तौ वीरौ विषण्णे ऽपि बलद्वये । रणाग्रम् आययौ विद्याधरेन्द्रः कालकम्पनः ॥ SoKss_8,4.78 // राजपुत्रो ऽभ्यधावच् च तं प्रकम्पननामकः । स कालकम्पनेनात्र क्षणात् तेन न्यपात्यत ॥ SoKss_8,4.79 // तस्मिन् निपतिते तस्य पञ्चान्ये ऽभ्यपतन् रथाः । जालिकश् चण्डदत्तश् च गोपकः सोमिलो ऽपि च ॥ SoKss_8,4.80 // पितृशर्मा च सर्वे ते शरांस् तस्मिन् सहामुचन् । स तु पञ्चापि तान् कालकम्पनो विरथीकृतान् ॥ SoKss_8,4.81 // जघान युगपद् विध्यन् नाराचैर् हृदि पञ्चभिः । प्रणेदुः खेचरास् तेन व्यषीदन् मनुजासुराः ॥ SoKss_8,4.82 // ततो ऽभ्यधावन्न् अपरे चत्वारस् तं रथाः समम् । उन्मत्तकः प्रशस्तश् च विलम्बकधुरंधरौ ॥ SoKss_8,4.83 // स तान् अप्य् अवधीत् कालकम्पनो लीलयाखिलान् । तथैव धावितान् अन्यान् षड् रथान् निजघान सः ॥ SoKss_8,4.84 // तेजिकं गेयिकं चैव वेगिलं शाखिलं तथा । भद्रंकरं दण्डिनं च भूरिसैन्यान् महारथान् ॥ SoKss_8,4.85 // अपरांश् च पुनः पञ्च सो ऽवधीन् मिलितान् युधि । भीमभीषणकुम्भीरविकटान् सविलोचनान् ॥ SoKss_8,4.86 // तद् दृष्ट्वा कदनं कालकम्पनेन कृतं रणे । अधावत् सुगणो नाम राजपुत्रो ऽस्य संमुखः ॥ SoKss_8,4.87 // स तेन तावद् विदधे समं युद्धम् उभाव् अपि । हताश्वसारथी यावद् विरथौ तौ बभूवतुः ॥ SoKss_8,4.88 // ततस् तं खड्गयुद्धेन सुगणं पादचारिणम् । स कालकम्पनः पादचार्य् एव भुवि जघ्निवान् ॥ SoKss_8,4.89 // तावच् च मानुषैर् विद्याधराणां समम् आहवम् । असंभाव्यं विलोक्येव खिन्नो ऽस्तं प्रययौ रविः ॥ SoKss_8,4.90 // रक्ताम्बुपूरभरितं न परं समराङ्गणम् । यावत् संध्याकृतपदं ययौ व्योमापि शोणतम् ॥ SoKss_8,4.91 // कबन्धैः सह भूतेषु संध्यानृत्तोद्यतेष्व् अथ । संहृत्य युद्धं ययतुः स्वनिवेशाय ते बले ॥ SoKss_8,4.92 // श्रुतशर्मबले तस्मिन् दिने वीरा हतास् त्रयः । त्रयस्त्रिंशत् प्रवीरास् तु बले सौर्यप्रभे हताः ॥ SoKss_8,4.93 // तेन बान्धवमित्त्रादिनिधनेन सुदुर्मनाः । सूर्यप्रभस् त्रियामां ताम् आसीद् अन्तःपुरैर् विना ॥ SoKss_8,4.94 // अनिद्र एव सचिवैः सह सङ्ग्रामसंकथाः । तास् ताः कुर्वन् निनायैतां पुनर्युद्धोन्मुखो निशाम् ॥ SoKss_8,4.95 // तद्भार्याश् च मिलन्ति स्म हतबान्धवदुःखिताः । एकत्र तस्यां रजनाव् अन्योन्याश्वासनागताः ॥ SoKss_8,4.96 // रुदितावसरे ऽप्य् अत्र कथा नानाविधा व्यधुः । स्त्रीणां न स क्षणो यत्र न कथास्व् अपराश्रया ॥ SoKss_8,4.97 // तत्प्रसङ्गेन तत्रैका राजपुत्रीदम् अब्रवीत् । आश्चर्यम् आर्यपुत्रो ऽद्य कथं सुप्तो निरङ्गनः ॥ SoKss_8,4.98 // तच् छ्रुत्वा व्याजहारान्या सङ्ग्रामे स्वजनक्षयात् । दुःखितो ह्य् आर्यपुत्रो ऽद्य रमते स्त्रीजने कथम् ॥ SoKss_8,4.99 // ततो ऽपरा ब्रवीति स्म प्राप्नोत्य् अभिनवां यदि । वरकन्यां स तद्दुःखं विस्मरत्य् अधुनैव तत् ॥ SoKss_8,4.100 // अथेतराब्रवीन् मैवं यद्य् अपि स्त्रीषु लम्पटः । तथापि न स दुःखे ऽस्मिन्न् ईदृशः स्यात् तथाविधः ॥ SoKss_8,4.101 // इति तासु वदन्तीषु जगादैका सविस्मयम् । ब्रूत स्त्रीलम्पटः कस्माद् आर्यपुत्रो बतेदृशः ॥ SoKss_8,4.102 // आहृतास्व् अपि भार्यासु भूयसीषु नवा नवाः । अनिशं राजपुत्रीर् यत् स गृह्णन् नैव तुष्यति ॥ SoKss_8,4.103 // एतच् छ्रुत्वा विदग्धैका तासु नाम्ना मनोवती । उवाच श्रूयतां येन राजानो बहुवल्लभाः ॥ SoKss_8,4.104 // देशरूपवयश्चेष्टाविज्ञानादिविभेदतः । भिन्ना गुणा वरस्त्रीणां नैका सर्वगुणान्विता ॥ SoKss_8,4.105 // karïÃÂalÃÂasaurëÂramadhyadeÓÃdideÓajÃ÷ / योषा देशसमाचारै रञ्जयन्ति निजैर् निजैः ॥ SoKss_8,4.106 // काश्चिद् धरन्ति सुदृशः शारदेन्दुनिभैर् मुखैः । अन्याः कनककुम्भाभैः स्तनैर् उन्नतसंहतैः ॥ SoKss_8,4.107 // स्मरसिंहासनप्रख्यैर् अपरा जघनस्थलैः । इतराश् चेतरैर् अङ्गैः स्वसौन्दर्यमनोरमैः ॥ SoKss_8,4.108 // काचित् käcanagaurÃÇgÅ प्रियङ्गुश्यामलापरा । अन्या रक्तावदाता च दृष्ट्वैव हरतीक्षणे ॥ SoKss_8,4.109 // काचित् प्रत्यग्रसुभगा काचित् संपूर्णयौवना । काचित् प्रौढत्वसुरसा प्रसरद्विभ्रमोज्ज्वला ॥ SoKss_8,4.110 // हसन्ती शोभते काचित् काचित् कोपे ऽपि हारिणी । व्रजन्ती गजवत् कापि हंसवत् कापि राजते ॥ SoKss_8,4.111 // आलपन्त्य् अमृतेनेव काचिद् आसिञ्चति श्रुतिम् । सभ्रूविलासं पश्यन्ती स्वभावाद् भाति काचन ॥ SoKss_8,4.112 // नृत्तेन रोचते काचित् काचिद् गीतेन राजते । वीणादिवादनज्ञानेनान्या कान्ता च रोचते ॥ SoKss_8,4.113 // काचिद् बाह्यरताभिज्ञा काचिद् आभ्यन्तरप्रिया । प्रसाधनोज्ज्वला काचित् काचिद् वैदग्ध्यशोभिता ॥ SoKss_8,4.114 // भर्तृचित्तग्रहाभिज्ञा चान्या सौभाग्यम् अश्रुते । कियद् वा वच्मि बहवो ऽप्य् अन्ये ऽन्यासां पृथग् गुणाः ॥ SoKss_8,4.115 // तद् एवम् इह कस्याश्चिद् गुणः कोऽपि वरस्त्रियः । न तु सर्वगुणाः सर्वास् त्रिलोक्याम् अपि काश्चन ॥ SoKss_8,4.116 // अतो नानारसास्वादलब्धकक्ष्याः किलेश्वराः । आहृत्याप्य् आहरन्त्येव भार्या नवनवाः सदा ॥ SoKss_8,4.117 // उत्तमास् तु न vächanti परदारान् कथंचन । तन्न् आर्यपुत्रस्यैष स्याद् दोषो नेर्ष्या च नः क्षमा ॥ SoKss_8,4.118 // एवमाद्या मनोवत्या प्रोक्ताः सूर्यप्रभाङ्गनाः । अन्या मदनसेनाद्यास् तथैवोचुः कथाः क्रमात् ॥ SoKss_8,4.119 // ततो ऽतिरसतश् च ता विगतयन्त्रणानर्गलाः परस्परम् उपादिशन् सुरतकार्यतन्त्राण्य् अपि । प्रसङ्गमिलिताः कथाप्रसरसक्तचित्ता मिथस् तद् अस्ति न किम् अप्य् अहो यद् इह नोद्वमन्ति स्त्रियः ॥ SoKss_8,4.120 // अथ कथम् अपि दीर्घा सा कथा चात्र तासाम् अवसितिम् उपयाता सा च रात्रिः क्रमेण । तिमिरविगमवेलावेक्षणैकाभिकाङ्क्षो रिपुबलविजिगीषोस् तत्र सूर्यप्रभस्य ॥ SoKss_8,4.121 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके चतुर्थस् तरङ्गः । पञ्चमस् तरङ्गः ॥ अथ युद्धभुवं प्रातर् जग्मुः सूर्यप्रभादयः । श्रुतशर्मादयस् ते च संनद्धाः सबलाः पुनः ॥ SoKss_8,5.1 // पुनश् च सेन्द्राः सब्रह्मविष्णुरुद्राः सुरासुराः । सयक्षोरगगन्धर्वाः सङ्ग्रामं द्रष्टुम् आययुः ॥ SoKss_8,5.2 // श्रुतशर्मबले चक्रव्यूहं दामोदरो व्यधात् । वज्रव्यूहं प्रभासश् च सूर्यप्रभबले ऽकरोत् ॥ SoKss_8,5.3 // ततः प्रववृते युद्धं तयोर् उभयसैन्ययोः । तूर्यैः सुभटनादैश् च बधिरीकृतदिक्तटम् ॥ SoKss_8,5.4 // सम्यक् छस्त्रहताः शूरा भिन्दन्ति मम मण्डलम् । इतीव शरजालान्तश्छन्नो भानुर् अभूद् भिया ॥ SoKss_8,5.5 // दामोदरकृतं चक्रव्युहम् अन्येन दुर्भिदम् । भित्त्वा प्रभासः प्राविक्षद् अथ सूर्यप्रभाज्ञया ॥ SoKss_8,5.6 // तं च दामोदरो व्यूहच्छिद्रम् एत्यावृणोत् स्वयम् । प्रभासो ययुधे तं च तत्रैकरथ एव सः ॥ SoKss_8,5.7 // प्रविष्टम् एककं तं च दृष्ट्वा सूर्यप्रभो ऽथ सः । पश्चात् पञ्चदशैतस्य विससर्ज महारथान् ॥ SoKss_8,5.8 // प्रकम्पनं धूमकेतुं कालकम्पनकं तथा । महामायं मरुद्वेगं प्रहस्तं वज्रपञ्जरम् ॥ SoKss_8,5.9 // कालचक्रं प्रमथनं सिंहनादं सकम्बलम् । विकटाक्षं प्रवहणं तं कुञ्जरकुमारकम् ॥ SoKss_8,5.10 // तं च प्रहृष्टरोमाणम् असुराधिपसत्तमम् । ते प्रधाव्य ययुः सर्वे व्यूहद्वारं महारथाः ॥ SoKss_8,5.11 // तत्र दामोदरो पूर्वं स्वपौरुषम् अदर्शयत् । यद् एक एव युयुधे तैः पञ्चदशभिः सह ॥ SoKss_8,5.12 // तद् दृष्ट्वा नारदमुनिं पार्श्वस्थं वासवो ऽभ्यधत् । सूर्यप्रभाद्या असुरावतारा अखिलास् तथा ॥ SoKss_8,5.13 // श्रुतशर्मा मदंशश् च सर्वे विद्याधरा इमे । देवांशास् तद् अयं युक्त्या मुने देवासुराहवः ॥ SoKss_8,5.14 // तस्मिंश् च पश्य देवानां सहायः सर्वदा हरिः । दामोदरस् तदंशो ऽयम् एवं तद् इह युध्यते ॥ SoKss_8,5.15 // एवं शक्रे वदत्य् अस्य दामोदरचमूपतेः । महारथाः समाजग्मुः साहाय्याय चतुर्दश ॥ SoKss_8,5.16 // ब्रह्मगुप्तो वायुबलो यमदंष्ट्रः सुरोषणः । रोषावरोहो ऽतिबलस् तेजःप्रभधुरंधरौ ॥ SoKss_8,5.17 // कुबेरदत्तो वरुणशर्मा कम्बलिकस् तथा । वीरश् च दुष्टमदनो दोहनारोहणाव् उभौ ॥ SoKss_8,5.18 // दामोदरयुतास् ते ऽपि वीराः पञ्चदशैव तान् । सूर्यप्रभीयान् रुरुधुर् वीरान् व्यूहाग्रयोधिनः ॥ SoKss_8,5.19 // ततो ऽत्र द्वन्द्वयुद्धानि तेषाम् आसन् परस्परम् । दामोदरेणास्त्रयुद्धं समं चक्रे प्रकम्पनः ॥ SoKss_8,5.20 // ब्रह्मदत्तेन च समं धूमकेतुर् अयुध्यत । महामायस् तु युयुधे सहैवातिबलेन च ॥ SoKss_8,5.21 // तेजःप्रभेण युयुधे दानवः कालकम्पनः । सह वायुबलेनापि मरुद्वेगो महासुरः ॥ SoKss_8,5.22 // यमदंष्ट्रेण च समं युयुधे वज्रपञ्जरः । समं सुरोषणेनापि कालचक्रो ऽसुरोत्तमः ॥ SoKss_8,5.23 // साकं कुबेरदत्तेन युद्धं प्रमथनो व्यधात् । सिंहनादश् च दैत्येन्द्रः समं वरुणशर्मणा ॥ SoKss_8,5.24 // युद्धं प्रवहणो दुष्टदमनेन सहाकरोत् । प्रहृष्टरोमा रोषावरोहेणापि च दानवः ॥ SoKss_8,5.25 // धुरंधरेण च समं विकटाक्षो व्यधाद् युधम् । युद्धं कम्बलिकश् चक्रे समं कम्बलिकेन च ॥ SoKss_8,5.26 // आरोहणेन च समं स कुञ्जरकुमारकः । महोत्पातापराख्येण प्रहस्तो दोहनेन च ॥ SoKss_8,5.27 // एवं महारथद्वन्द्वेष्व् एषु तत्र परस्परम् । व्यूहाग्रे युध्यमानेषु सुनीथो मयम् अभ्यधात् ॥ SoKss_8,5.28 // कष्टम् अस्मद्रथाः शूरा नानायुद्धविदो ऽप्य् अमी । रुद्धाः प्रतिरथैर् एतैः पश्य व्यूहप्रवेशतः ॥ SoKss_8,5.29 // प्रभासश् चैक एवाग्रे प्रविष्टो ऽत्राविचारितम् । तन् न जानीमहे कस्य किम् इवात्र भविष्यति ॥ SoKss_8,5.30 // एतच् छ्रुत्वा ब्रवीति स्म तं सुवासकुमारकः । त्रैलोक्ये ऽपि न पर्याप्ताः ससुरासुरमानुषाः ॥ SoKss_8,5.31 // एकस्यास्य प्रभासस्य किं पुनः खेचरा इमे । तद् एषा कथम् अस्थाने शङ्का वो जानताम् अपि ॥ SoKss_8,5.32 // एवं मुनिकुमारे ऽस्मिन् ब्रुवाणे कालकम्पनः । विद्याधरः प्रभासस्य युधि संमुखम् आययौ ॥ SoKss_8,5.33 // ततः प्रभासो ऽवादीत् तं रे रे ह्य् अपकृतं त्वया । अतीव नस् तद् अद्येह पश्यामस् तव पौरुषम् ॥ SoKss_8,5.34 // इत्य् उक्त्वा व्यसृजत् तस्मिन् प्रभासो विशिखावलिम् । सो ऽपि तं सायकैः कालकम्पनो ऽवाकिरच् छितैः ॥ SoKss_8,5.35 // अस्त्रप्रत्यस्त्रयुद्धेन युयुधाते मिथस् ततः । प्रदत्तभुवनाश्चर्यौ तौ विद्याधरमानुषौ ॥ SoKss_8,5.36 // अथ प्रभासो विशिखेनैकेनापातयद् ध्वजम् । द्वितीयेनावधीत् कालकम्पनस्य च सारथिम् ॥ SoKss_8,5.37 // चतुर्भिश् चतुरश् चाश्वान् धनुर् एकेन चाच्छिनत् । द्वभ्यां हस्तौ भुजौ द्वाभ्यां द्वाभ्यां च श्रवणाव् उभौ ॥ SoKss_8,5.38 // एकेन शितधारेण शिरश् चिच्छेद तस्य च । प्रभासः पत्त्रिणा शत्रोर् दर्शिताद्भुतलाघवः ॥ SoKss_8,5.39 // एवं प्राङ्निहितानेकप्रवीरोत्थेन मन्युना । प्रभासो निग्रहं कालकम्पनस्य व्यधाद् इव ॥ SoKss_8,5.40 // दृष्ट्वा च तं हतं विद्याधरेशं मनुजासुरैः । नादश् चक्रे विषादश् च जग्मे सपदि खेचरैः ॥ SoKss_8,5.41 // ततो विद्युत्प्रभो नाम कालञ्जरगिरीश्वरः । प्रभासम् अभ्यधावत् तं क्रुधा विद्याधराधिपः ॥ SoKss_8,5.42 // तस्यापि युध्यमानस्य प्रभासः स महाध्वजम् । छित्त्वा चकर्त कोदण्डम् आत्तम् आत्तं पुनः पुनः ॥ SoKss_8,5.43 // ततः स माययोत्पत्य च्छन्नो विद्युत्प्रभो नभः । प्रभासस्योपरि ह्रीतो ववर्षासिगदादिकान् ॥ SoKss_8,5.44 // प्रभासो ऽपि विधूयास्त्रैस् तदायुधपरम्पराम् । कृत्वा प्रकाशनास्त्रेण प्रकाशं तं नभश्चरम् ॥ SoKss_8,5.45 // दत्त्वा महास्त्रम् आग्नेयं तत्तेजोदग्धम् अम्बरात् । विद्युत्प्रभं भूमितले गतजीवम् अपातयत् ॥ SoKss_8,5.46 // तद् दृष्ट्वा श्रुतशर्मा तान् निजगाद महारथान् । पश्यतानेन निहतौ द्वौ महारथयूथपौ ॥ SoKss_8,5.47 // तत् किं सहध्वे संभूय युष्माभिर् हन्यताम् अयम् । तच् chrutvëÂau रथाः क्रुद्धाः प्रभासं पर्यवारयन् ॥ SoKss_8,5.48 // एकः कङ्कटकाद्रीन्द्रनिवासी रथयूथपः । ऊर्ध्वरोमेति विख्यातो विद्याधरमहीपतिः ॥ SoKss_8,5.49 // धरणीधरशैलाधिपतिर् विक्रोशनाभिधः । विद्याधराणाम् अधिपो द्वितीयश् च महारथः ॥ SoKss_8,5.50 // इन्दुमाली तृतीयश् च लीलापर्वतकेतनः । वीरो ऽतिरथयूथस्य पतिर् विद्याधरप्रभुः ॥ SoKss_8,5.51 // मलयाद्रिनिवासी च काकाण्डक इति श्रुतः । रथयूथपती राजा चतुर्थः खेचरोत्तमः ॥ SoKss_8,5.52 // निकेताद्रिपतिर् नाम्ना दर्पवाहश् च पञ्चमः । षष्ठश् च धूर्तवहनो nÃmnäjanagirÅÓvara÷ // SoKss_8,5.53 // विद्याधराव् इमौ चातिरथयूथपती उभौ । सप्तमो गर्दभरथो राजा कुमुदपर्वते ॥ SoKss_8,5.54 // नाम्ना वराहस्वामीति यो महारथयूथपः । तद्रुपो दुन्दुभिक्ष्माभृद् रथो मेधावरो ऽष्टमः ॥ SoKss_8,5.55 // एभिर् अष्टभिर् आगत्य मुक्तान् बाणान् विधूय सः । प्रभासो युगपत् सर्वान् सायकैर् विध्यति स्म तान् ॥ SoKss_8,5.56 // जघान कस्यचिच् चाश्वान् कस्यचित् सारथिं तथा । चकर्त कस्यचित् केतुं कस्यचिच् चाच्छिनद् धनुः ॥ SoKss_8,5.57 // मेधावरं चतुर्भिस् तु शरैर् विद्ध्वा समं हृदि । अपातयन् महीपृष्ठे सद्यो ऽपहृतजीवितम् ॥ SoKss_8,5.58 // ततश् च योधयन्न् अन्यान् कुञ्चितोद्बद्धकुन्तलम् । ÓareïäjalikenÃrÃd ऊर्ध्वरोम्णः शिरो ऽच्छिनत् ॥ SoKss_8,5.59 // शेषांश् च ष तान् एकैकभल्लनिर्लूनकंधरान् । हताश्वसारथीन् कृत्वा स प्रभासो न्यपातयत् ॥ SoKss_8,5.60 // पपात पुष्पवृष्टिश् च तस्य मूर्ध्नि ततो दिवः । उत्तेजितासुरनृपा विच्छायीकृतखेचरा ॥ SoKss_8,5.61 // ततो ऽन्ये तत्र चत्वारः प्रेषिताः श्रुतशर्मणा । महारथाः प्रभासं तं रुन्धन्ति स्म धनुर्धराः ॥ SoKss_8,5.62 // एकः काचरको नाम कुरण्डकगिरेः पतिः । द्वितीयो दिण्डिमाली च पञ्चकाद्रिसमाश्रयः ॥ SoKss_8,5.63 // विभावसुस् तृतीयश् च राजा जयपुराचले । चतुर्थो धवलो नाम भूमितुण्डकशासिता ॥ SoKss_8,5.64 // ते महारथयूताधिपतयः खेचरोत्तमाः । प्रभासे पञ्च पञ्चेषुशतानि मुमुचुः समम् ॥ SoKss_8,5.65 // प्रभासश् च क्रमात् तेषाम् एकैकस्यावहेलया । एकेन ध्वजम् एकेन धनुर् एकेन सारथिम् ॥ SoKss_8,5.66 // चतुर्भिर् अश्वान् इषुणा त्व् एकेनापातयच् छिरः । शरैर् अष्टभिर् एकैकं समाप्यैवं ननाद सः ॥ SoKss_8,5.67 // अथ विद्याधरा भूयः श्रुतशर्माज्ञया युधि । अन्ये चत्वार एवास्य प्रभासस्य समागमन् ॥ SoKss_8,5.68 // एकः कुवलयश्यामः क्षेत्रे विश्वावसोर् बुधात् । जातो भद्रंकरो नाम द्वितीयश् च नियन्त्रकः ॥ SoKss_8,5.69 // उत्पन्नो जम्भकक्षेत्रे भौमाद् अग्निनिभप्रभः । तृतीयः कालकोपाख्यः क्षेत्रे दामोदरस्य च ॥ SoKss_8,5.70 // जातः शनैश्चरात् कृष्णकृष्णः कपिलमूर्धजः । जातश् चोडुपतेः क्षेत्रे महेन्द्रसचिवाद् ग्रहात् ॥ SoKss_8,5.71 // नाम्ना विक्रमशक्तिश् च चतुर्थः कनकद्युतिः । त्रयो ऽतिरथयूथाधिपतीनाम् एषु यूथपाः ॥ SoKss_8,5.72 // चतुर्थस् तु महावीरस् तदभ्यधिकविक्रमः । ते च प्रभासं दिव्यास्त्रैर् योधयाम् आसुर् उद्धताः ॥ SoKss_8,5.73 // \<[महा em. for सहा]>\ तानि नारायणास्त्रेण प्रभासो ऽस्त्राण्य् अवारयत् । तेषां च helayaikaikasyëÂak­tvo ऽच्छिनद् धनुः ॥ SoKss_8,5.74 // ततस् तत्प्रहितान् प्रासगदादीन् प्रतिहत्य सः । हताश्वसारथीन् सर्वान् विरथान् अकरोच् च तान् ॥ SoKss_8,5.75 // तद् दृष्ट्वा visasarjÃnyä छ्रुतशर्मा द्रुतं दश । रथयूथपयूथाधिपतीन् विद्याधराधिपान् ॥ SoKss_8,5.76 // दमाख्यं नियमाख्यं च स्वरूपसदृशाकृती । केतुमालेश्वरक्षेत्रे जातौ द्वाव् अश्विनोः सुतौ ॥ SoKss_8,5.77 // विक्रमं संक्रमं चैव पराक्रमम् अथाक्रमम् । संमर्दनं मर्दनं च प्रमर्दनविमर्दनौ ॥ SoKss_8,5.78 // क्षेत्रजान् मकरन्दस्याप्य् अष्टौ वसुसुतान् समान् । तेष्व् आगतेषु चाद्यास् ते ऽप्य् आरोहन्न् अपरान् रथान् ॥ SoKss_8,5.79 // तैश् चतुर्दशभिः कृत्स्नैर् मिलितैः शरवर्षिभिः । निष्कम्प एव युयुधे प्रभासश् चित्रम् एककः ॥ SoKss_8,5.80 // ततः सूर्यप्रभादेशाद् व्यूहाग्रात् त्यक्तसंगरौ । स कुञ्जरकुमारश् च प्रहस्तश् च धृतायुधौ ॥ SoKss_8,5.81 // उत्पत्य व्योममार्गेण धवलश्यामलाकृती । तस्योपजग्मतुः पार्श्वं रामकृष्णाव् इवापरौ ॥ SoKss_8,5.82 // तौ पदाती रथस्थौ द्वौ दमं च नियमं च तम् । व्याकुलीचक्रतुश् छिन्नचापौ निहतसारथी ॥ SoKss_8,5.83 // भयाद् ÃrƬhayor व्योम तयोर् आरोहतः स्म तौ । स कुञ्जरकुमारश् च प्रहस्तश् च धृतायुधौ ॥ SoKss_8,5.84 // तद् दृष्ट्वा रभसात् सूर्यप्रभो ऽत्र प्राहिणोत् तयोः । महाबुद्ध्यचलद्बुद्धी सारथित्वे स्वमन्त्रिणौ ॥ SoKss_8,5.85 // सो ऽथ प्रहस्तो दृष्ट्वा ताव् अदृश्याव् अपि मायया । siddhäjanaprayogeïa सकुञ्जरकुमारकः ॥ SoKss_8,5.86 // तथा विव्याध बाणौघैः पलाय्य ययतुर् यथा । दमश् च नियमश् चोभौ तौ विद्याधरपुत्रकौ ॥ SoKss_8,5.87 // प्रभासो युध्यमानश् च शेषैर् द्वादशभिः सह । तेषां चकर्त कोदण्डान् असकृत् कलितान् अपि ॥ SoKss_8,5.88 // प्रहस्तो ऽभ्येत्य सर्वेषाम् अवधीत् सारथीन् समम् । स कुञ्जरकुमारो ऽपि जघानैषां तुरंगमान् ॥ SoKss_8,5.89 // ततस् तत्रारथाः सर्वे द्वादशापि समेत्य ते । हन्यमानास् त्रिभिर् वीरैः पलाय्य समराद् ययुः ॥ SoKss_8,5.90 // ततो ऽन्यौ श्रुतशर्मा द्वौ रथातिरथयूथपौ । विद्याधरौ प्रेषितवान् दुःखक्रोधत्रपाकुलः ॥ SoKss_8,5.91 // एकं चन्द्रकुलाद्रीन्द्रपतेः क्षेत्रे निशाकरात् । उत्पन्नं चन्द्रगुप्ताख्यं कान्तं चन्द्रम् इवापरम् ॥ SoKss_8,5.92 // धुरंधराचलाधीशक्षेत्रे जातं महाद्युतिम् । नगरंगमनामानं द्वितीयं सचिवं स्वकम् ॥ SoKss_8,5.93 // ताव् अपि क्षिप्तबाणौघौ क्षणेन विरथीकृतौ । तैः प्रभासादिभिस् त्यक्त्वा युद्धं नष्टौ बभूवतुः ॥ SoKss_8,5.94 // ततो नदत्सु मनुजेष्व् असुरेषु च स स्वयम् । आगाच् चतुर्भिः सहितः श्रुतशर्मा महारथैः ॥ SoKss_8,5.95 // महौघारोहणोत्पातवेत्रवत्संज्ञकैः क्रमात् । त्वष्टुर् भगस्य चार्यम्णः पूष्णश् चाप्य् आत्मसंभवैः ॥ SoKss_8,5.96 // चतुर्णां चित्रपादादिविद्याधरमहीभुजाम् । मलयाद्यद्रिनाथानां क्षेत्रजैः प्राज्यविक्रमैः ॥ SoKss_8,5.97 // ततस् तेनात्यमर्षान्धेनात्मना पञ्चमेन ते । अयुध्यन्त प्रभासाद्यास् त्रयो ऽत्र श्रुतशर्मणा ॥ SoKss_8,5.98 // तदा तैर् मुक्तम् अन्योन्यं बाणजालं बभौ दिवि । रणलक्ष्म्या तपत्य् अर्के वितानकम् इवाततम् ॥ SoKss_8,5.99 // ततो विद्याधरास् ते ऽपि पुनस् तत्राययुर् मृधे । विरथीभूय ये नष्टा बभूवुः समरात् तदा ॥ SoKss_8,5.100 // अथ tä श्रुतशर्मादीन् मिलितान् आहवे बहून् । दृष्ट्वा सूर्यप्रभो ऽन्यान् स्वान् प्रभासाद्यनुपोषणे ॥ SoKss_8,5.101 // महारथान् प्रहितवान् प्रज्ञाढ्यप्रभृतीन् सखीन् । वीरसेनशतानीकमुख्यान् राजसुतांस् तदा ॥ SoKss_8,5.102 // व्योम्नात्र तेषां यातानां स च सूर्यप्रभो रथान् । भूतासनविमानेन प्रजिघाय द्युवर्त्मना ॥ SoKss_8,5.103 // ततः सर्वेषु तेष्व् अत्र rathÃrƬhe«u धन्विषु । विद्याधरेन्द्राः शेषा अप्य् आजग्मुः श्रुतशर्मणः ॥ SoKss_8,5.104 // तेषां विद्याधरेशानां तैः प्रभासादिभिः सह । संप्रहारः प्रवृत्तो ऽभून् महासैन्यक्षयावहः ॥ SoKss_8,5.105 // तत्र च द्वन्द्वसङ्ग्रामेष्व् अन्योन्यं सैन्ययोर् द्वयोः । हता महारथास् ते ते मानुषासुरखेचराः ॥ SoKss_8,5.106 // वीरसेनेन निहतः सानुगो धूम्रलोचनः । वीरसेनो ऽपि विरथीभूतः सन् हरिशर्मणा ॥ SoKss_8,5.107 // हतो विद्याधरो वीरो हिरण्याक्षो ऽभिमन्युना । अभिमन्युः सुनेत्रेण हतो हरिभटस् तथा ॥ SoKss_8,5.108 // सुनेत्रश् च प्रभासेन शिरश् छित्वा निपातितः । ज्वालामाली महायुश् चाप्य् अन्योन्येन हताव् उभौ ॥ SoKss_8,5.109 // कुम्भीरको नीरसकः प्राहरन् दशनैर् अपि । खर्वश् च भुजयोश् छेदात् सुशर्मा चोग्रविक्रमः ॥ SoKss_8,5.110 // त्रयः शत्रुभटव्याघ्रभटसिंहभटा अपि । हताः प्रवहणेनैते विद्याधरमहीभृता ॥ SoKss_8,5.111 // स सुरोहविरोहाभ्यां द्वाभ्यां प्रवहणो हतः । श्मशानवासिना द्वौ च हतौ सिंहबलेन तौ ॥ SoKss_8,5.112 // स प्रेतवाहनः सिंहबलः कपिलको ऽपि च । citrÃpŬas ततो विद्याधरेन्द्रो ऽथ जगज्ज्वरः ॥ SoKss_8,5.113 // ततः कान्तापतिः शूरः सुवर्णश् च महाबलः । द्वौ च कामघनक्रोधपती विद्याधरेश्वरौ ॥ SoKss_8,5.114 // बलदेवस् ततो राजा vicitrÃpŬa एव च । राजपुत्रशतानीकेनैते दश निपातिताः ॥ SoKss_8,5.115 // एवं हतेषु वीरेषु दृष्ट्वा विद्याधरक्षयम् । श्रुतशर्मा शतानीकम् अभ्यधावत् स्वयं क्रुधा ॥ SoKss_8,5.116 // ततस् तयोर् आ दिनान्तं सैन्यक्षयकरं महत् । आश्चर्यम् अपि देवानां तावद् युद्धम् अभूद् द्वयोः ॥ SoKss_8,5.117 // शतानि यावद् उत्थाय कबन्धानां समन्ततः । भूतानां चक्रुर् आलम्बं संध्यानृत्तोत्सवागमे ॥ SoKss_8,5.118 // अह्नः क्षये ऽथ बहुसैन्यविनाशविग्ना विद्याधरा निहतबान्धवदुःखिताश् च । मर्त्यासुराः प्रसभलब्धजयाश् च जग्मुः संहृत्य युद्धम् उभये स्वनिवेशनानि ॥ SoKss_8,5.119 // तत्कालम् अत्र च सुमेरुनिवेदितौ द्वौ विद्याधराव् अधिपती रथयूथपानाम् । अभ्येत्य तं परिहृतश्रुतशर्मपक्षौ सूर्यप्रभं जगदतुर् विहितप्रणामौ ॥ SoKss_8,5.120 // आवां महायानसुमायसंज्ञाव् उभाव् अयं सिंहबलस् तृतीयः । महाश्मशानाधिपतित्वसिद्धा विद्याधरेन्द्रैर् अपरैर् अधृष्याः ॥ SoKss_8,5.121 // तेषां श्मशानान्तसुखस्थितानाम् अस्माकम् आगन् निकटं कदाचित् । सदा प्रसन्ना शरभाननाख्या सद्योगिनी दिव्यमहाप्रभावा ॥ SoKss_8,5.122 // कुत्र स्थिता त्वं वद किं च तत्र दृष्टं भवत्या भगवत्य् अपूर्वम् । सास्माभिर् इत्थं प्रणिपत्य पृष्टा वृत्तान्तम् एवं वदति स्म देव ॥ SoKss_8,5.123 // द्रष्टुं प्रभुं स्वं सह योगिनीभिर् देवं महाकालम् अहं गतासम् । व्यजिज्ञपत् तत्र च मत्समक्षम् आगत्य वेतालपतिस् तम् एकः ॥ SoKss_8,5.124 // अस्मन्महासैन्यपतेस् तनूजां विद्याधरेशैर् निहतस्य देव । पश्याग्निकाख्यस्य हरत्य् अकाण्डे तेजःप्रभो नाम महार्घरूपाम् ॥ SoKss_8,5.125 // सिद्धैश् च विद्याधरचक्रवर्तिपत्नीभवित्री गदिता प्रभो सा । तन् मोचयैनां कुरु नः प्रसादं यावन् न दूरं ह्रियते हठेन ॥ SoKss_8,5.126 // इत्य् आर्तवेतालवचो निशम्य प्रयात तां मोचयतेति सो ऽस्मान् । देवः समादिक्षद् अथाम्बरेण गत्वैव सास्माभिर् अवापि कन्या ॥ SoKss_8,5.127 // सच्चक्रवर्तिश्रुतशर्महेतोर् एतां हरामीति च तं वदन्तम् । संस्तभ्य तेजःप्रभम् आत्मशक्त्या सास्माभिर् आनीय विभोर् वितीर्णा ॥ SoKss_8,5.128 // \<[-prabham em. for -prabhav]>\ तेनार्पिता च स्वजनाय कन्या दृष्टं मया कामम् अपूर्वम् एतत् । ततो ऽत्र कांश्चिद् दिवसान् उषित्वा प्रणम्य देवं तम् इहागतास्मि ॥ SoKss_8,5.129 // इत्य् उक्तवाक्या शरभानना सा योगिन्य् अथास्माभिर् अपृच्छ्यतैवम् । को ब्रूहि विद्याधरचक्रवर्ती भविष्यति त्वं खलु वेत्सि सर्वम् ॥ SoKss_8,5.130 // सूर्यप्रभो हन्त भविष्यतीति प्रोक्ते तया सिंहबलो ऽब्रवीन् नौ । असत्यम् एतन् ननु बद्धकक्ष्या देवा हि सेन्द्राः श्रुतशर्मपक्षे ॥ SoKss_8,5.131 // श्रुत्वैतद् आर्या वदति स्म सा नौ न प्रत्ययश् चेच् छृणुतं ब्रवीमि । यथा भविष्यत्य् अचिरेण युद्धं सूर्यप्रभस्य श्रुतशर्मणश् च ॥ SoKss_8,5.132 // हनिष्यते सिंहबलो यदायं युष्मत्समक्षं युधि मानुषेण । युवाम् अभिज्ञानम् इदं विलोक्य विज्ञास्यथः सत्यम् इदं वचो मे ॥ SoKss_8,5.133 // एतावद् उक्त्वा किल योगिनी सा ययौ च यातानि च तान्य् अहानि । प्रत्यक्षम् अद्येह च दृष्टम् एतन् मर्त्येन यत् सिंहबलो हतो ऽसौ ॥ SoKss_8,5.134 // तत्प्रत्ययान् निश्चितम् एव मत्वा त्वाम् एव सर्वद्युचराधिराजम् । अवाम् इमौ पादसरोजयुग्मं समाश्रितौ शासनवर्तिनौ ते ॥ SoKss_8,5.135 // इत्य् उक्तवन्तौ स मयादियुक्तः सूर्यप्रभस् ताव् अथ खेचरेन्द्रौ । श्रद्धाय संमानितवान् यथार्हं हृष्टौ महायानसुमायकौ द्वौ ॥ SoKss_8,5.136 // तच् छ्रुत्वा श्रुतशर्मणो ऽत्र सुतराम् उद्वेगभाजो व्यधाद् आश्वासं किल दूत्यया शतमखः संप्रेष्य विश्वावसुम् । धीरस् त्वं भव सर्वदेवसहितः प्रातः करिष्यामि ते साहाय्यं रणमूर्धनीति धृतिकृत् संदेश्य तत्स्नेहतः ॥ SoKss_8,5.137 // स च परबलभेदालोकनोत्पन्नतोषः समरशिरसि दृष्टारातिपक्षक्षयश् च । पुनर् अपि निजकान्ताः प्रोज्झ्य सूर्यप्रभस् ता निशि सचिवसमेतो वासकं स्वं विवेश ॥ SoKss_8,5.138 // \<[दृष्टा- em. for दृब्धा-]>\ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके पञ्चमस् तरङ्गः । षष्ठस् तरङ्गः । ततः स रात्राव् अस्त्रीकः शयनस्थो रणोन्मुखः । सूर्यप्रभः स्वसचिवं वीतभीतिम् abhëata ॥ SoKss_8,6.1 // निद्रा मे नास्ति तत् कांचित् सत्त्ववीराश्रितां सखे । कथाम् अपूर्वाम् आख्याहि रात्राव् अस्यां विनोदिनीम् ॥ SoKss_8,6.2 // एतत् सूर्यप्रभवचो वीतभीतिर् निशम्य सः । यथाज्ञापयसीत्य् उक्त्वा कथां कथितवान् इमाम् ॥ SoKss_8,6.3 // अस्त्य् अलंकृतिर् एतस्यां पृथ्व्याम् उज्जयिनी पुरी । रत्नैर् अशेषैर् निचिता सुनिर्मलगुणोम्भितैः ॥ SoKss_8,6.4 // तस्याम् अभून् महासेनो नाम राजा गुणिप्रियः । कलानां चैकनिलयः सूर्येन्दूभयरूपधृक् ॥ SoKss_8,6.5 // तस्याशोकवती नाम राज्ञी प्राणसमाभवत् । यस्या रूपेण सदृशी नासीद् अन्या जगत्त्रये ॥ SoKss_8,6.6 // तया देव्या समं तस्य राज्यं राज्ञो ऽनुशासतः । गुणशर्माभिधानो ऽभूद् विप्रो मान्यस् तथा प्रियः ॥ SoKss_8,6.7 // स च शूरो ऽतिरूपश् च वेदविद्यान्तगो युवा । कलाशस्त्रास्त्रविद् विप्रः सिषेवे तं नृपं सदा ॥ SoKss_8,6.8 // एकदान्तःपुरे नृत्तकथाप्रस्तावतः स तम् । राजा राज्ञी च पार्श्वस्थं गुणशर्माणम् ऊचतुः ॥ SoKss_8,6.9 // सर्वज्ञस् त्वं न दोलात्र तद् अस्माकं कुतूहलम् । नर्तितुं चेद् विजानासि तत् प्रसीदाद्य दर्शय ॥ SoKss_8,6.10 // एतच् छ्रुत्वा स्मितमुखो गुणशर्मा जगाद तौ । जानामि किं तु तद् युक्तम् अस्ति नृत्तं न संसदि ॥ SoKss_8,6.11 // हासनं mƬhan­ttaæ तत् प्रायशः शास्त्रगर्हितम् । तत्रापि राज्ञः पुरतो राज्ञाश् च धिग् अहो त्रपा ॥ SoKss_8,6.12 // इत्य् उक्तवन्तं तं राजा गुणशर्माणम् अत्र सः । प्रत्युवाच तया राज्ञा प्रेर्यमाणः कुतूहलात् ॥ SoKss_8,6.13 // नेदं रङ्गादिनृत्तं तद् यत् स्यात् पुंसस् त्रपावहम् । मित्त्रगोष्ठी रहस्य् एषा स्ववैदग्ध्यप्रदर्शिनी ॥ SoKss_8,6.14 // न चाहं भवतो राजा त्वं मे मित्त्रं ह्य् अयन्त्रणम् । तन् नाद्य भोक्ष्ये भावत्कम् अदृष्ट्वा नृत्तकौतुकम् ॥ SoKss_8,6.15 // इति बद्धग्रहे राज्ञि स विप्रो ऽङ्गीचकार तत् । कथं हि लङ्घ्यते भृत्यैर् ग्रहिकस्य प्रभोर् वचः ॥ SoKss_8,6.16 // ततः स गुणशर्मात्र ननर्ताङ्गैर् युवा तथा । राजा राज्ञी च चित्तेन तौ द्वौ ननृततुर् यथा ॥ SoKss_8,6.17 // तदन्ते च ददौ राजा वादनायास्य वल्लकीम् । तस्यां च सारणाम् एष ददद् एवाब्रवीन् नृपम् ॥ SoKss_8,6.18 // देवाप्रशस्ता वीणेयं तद् अन्या दीयतां मम । अस्यास् तन्त्र्यां यद् एतस्यां श्ववालो विद्यते ऽन्तरे ॥ SoKss_8,6.19 // अहं ह्य् एतद् विजानामि तन्त्रीझांकारलक्षणैः । इत्य् उक्त्वा गुणशर्माङ्कात् तां विपञ्चीं मुमोच सः ॥ SoKss_8,6.20 // ततः स सिक्त्वा तन्त्रीं तां यावद् उद्वेष्ट्य भूपतिः । वीक्षते निरगात् तावद् वालस् तद्गर्भतः शुनः ॥ SoKss_8,6.21 // ततः सर्वज्ञतां तस्य प्रशंसन् सो ऽतिविस्मितः । वीणाम् आनाययाम् आस महासेननृपो ऽपराम् ॥ SoKss_8,6.22 // तां स वादितवान् गायन् गुणशर्मा त्रिमार्गगाम् । गङ्गाम् इवौघसुभगां कर्णपावननिःस्वनाम् ॥ SoKss_8,6.23 // ततश् चित्रीयमाणाय राज्ञे तस्मै सजानये । दर्शयाम् आस शस्त्रास्त्रविद्या अपि स तत्क्रमात् ॥ SoKss_8,6.24 // अथावोचत् स राजा तं नियुद्धं यदि वेत्सि तत् । एकं मे बन्धकरणं शून्यहस्तं प्रदर्शय ॥ SoKss_8,6.25 // गृहाण देव शस्त्राणि मयि प्रहर च क्रमात् । यावत् ते दर्शयामीति स विप्रः प्रत्युवाच तम् ॥ SoKss_8,6.26 // ततः स राजा खड्गादि यद् यद् आयुधम् अग्रहीत् । तत् तत् प्रहरतस् तस्य गुणशर्मावहेलया ॥ SoKss_8,6.27 // तेनैव बन्धकरणेनापहृत्यापहृत्य सः । बबन्ध राज्ञो हस्तं च गात्रं चाप्य् अक्षतो मुहुः ॥ SoKss_8,6.28 // ततस् तं राज्यसाहाय्यसहं मत्वा द्विजोत्तमम् । संस्तुवन् बहु मेने स राजा सर्वातिशायिनम् ॥ SoKss_8,6.29 // सा त्व् अशोकवती राज्ञी तस्य रूपं गुणांश् च तान् । दृष्ट्वा दृष्ट्वा द्विजस्याभूत् सद्यस् तद्गतमानसा ॥ SoKss_8,6.30 // एतं चेत् प्राप्नुयां नाहं तत् किं मे जीविते फलम् । इति संचिन्त्य युक्त्या सा राजानम् इदम् अब्रवीत् ॥ SoKss_8,6.31 // आर्यपुत्र प्रसीदाज्ञां देह्य् अस्मै गुणशर्मणे । यथा मां शिक्षयत्य् एष वीणां वादयितुं प्रभो ॥ SoKss_8,6.32 // अस्यैतद् अद्य दृष्ट्वा हि वीणावादननैपुणम् । उत्पन्नः को ऽप्य् अयं तत्र मम प्राणाधिको रसः ॥ SoKss_8,6.33 // तच् छ्रुत्वा गुणशर्माणं स राजा निजगाद तम् । वल्लकीवादनं देवीम् इमां शिक्षय सर्वथा ॥ SoKss_8,6.34 // यथादिशसि कुर्मो ऽत्र प्रारम्भं सुशुभे ऽहनि । इत्य् उक्त्वामन्त्र्य स नृपं गुणशर्मा गृहं ययौ ॥ SoKss_8,6.35 // वीणारम्भावहारं तु चक्रे स दिवसान् बहून् । दृष्टिम् अन्यादृशीं राज्ञ्याः प्रेक्ष्यापनयशङ्कितः ॥ SoKss_8,6.36 // एकस्मिंश् च दिने राज्ञो भुञ्जानस्यान्तिके स्थितः । व्यञ्जनं ददतं सूदम् एकं मा मेत्य् अवारयत् ॥ SoKss_8,6.37 // किम् एतद् इति पृष्टश् च राज्ञा प्राज्ञो जगाद सः । सविषं व्यञ्जनम् इदं मया ज्ञातं च लक्षणैः ॥ SoKss_8,6.38 // सूदेन मम दृष्टं हि व्यञ्जनं ददतामुना । मुखं भयसकम्पेन शङ्काचकितदृष्टिना ॥ SoKss_8,6.39 // दृश्यते चाधुनैवैतत् कस्मैचिद् दीयताम् इदम् । भोजनव्यञ्जनं यस्य निर्हरिष्याम्य् अहं विषम् ॥ SoKss_8,6.40 // इत्य् उक्ते तेन राजा स सूपकारं तम् एव तत् । व्यञ्जनं भोजयाम् आस भुक्त्वा तच् च मुमूर्च्छ सः ॥ SoKss_8,6.41 // मन्त्रापास्तविषस् तेन ततः स गुणशर्मणा । राज्ञा पृष्टो यथातत्त्वम् एव वक्ति स्म सूपकृत् ॥ SoKss_8,6.42 // देवाहं गौडपतिना राज्ञा विक्रमशक्तिना । विषं प्रयोक्तुं प्रहितो युष्माकम् इह वैरिणा ॥ SoKss_8,6.43 // सो ऽहं वैदेशिको भूत्वा कुशलः सूदकर्मणि । देवायात्मानम् आवेद्य प्रविष्टो ऽत्र महानसे ॥ SoKss_8,6.44 // तच् चाद्य ददद् एवाहं विषं व्यञ्जनमध्यगम् । लक्षितो धीमतानेन प्रभुर् जानात्य् अतः परम् ॥ SoKss_8,6.45 // इत्य् उक्तवन्तं तं सूदं निगृह्य गुणशर्मणे । प्रीतो ग्रामसहस्रं स प्राणदाय ददौ नृपः ॥ SoKss_8,6.46 // अन्येद्युश् चानुबध्नन्त्या राज्ञ्या राजा स यत्नतः । वीणाया गुणशर्माणं शिक्षारम्भम् अकारयत् ॥ SoKss_8,6.47 // ततः शिक्षयतस् तस्य वीणां सा गुणशर्मणः । राज्ञी विलासहासादि चक्रे ऽशोकवती सदा ॥ SoKss_8,6.48 // एकदा सा कररुहैर् विध्यन्ती विजने मुहुः । उवाच वारयन्तं तं धीरं स्मरशरातुरा ॥ SoKss_8,6.49 // वीणावाद्यापदेशेन त्वं सुन्दर मयार्थितः । त्वयि gìho ऽनुरागो हि जातो मे तद् भजस्व माम् ॥ SoKss_8,6.50 // एवम् उक्तवतीं राज्ञीं गुणशर्मा जगाद ताम् । मैवं वादीर् मम त्वं हि स्वामिदारा न चेदृशम् ॥ SoKss_8,6.51 // \<[स्वामि- em. for स्वाभि-]>\ अस्मादृशः प्रभुद्रोहं कुर्याद् विरम साहसात् । इत्य् ऊचिवांसं सा राज्ञी गुणशर्माणम् आह तम् ॥ SoKss_8,6.52 // किम् इदं निष्फलं रूपं वैदग्ध्यं च कलासु ते । माम् ईदृशीं प्रणयिनीं नीरसोपेक्षसे कथम् ॥ SoKss_8,6.53 // तच् छ्रुत्वा गुणशर्मा तां सोपहासम् abhëata । सुष्ठूक्तं तस्य रूपस्य वैदग्ध्यस्य च किं फलम् ॥ SoKss_8,6.54 // परदारापहारेण यन् नाकीर्तिमलीमसम् । इहामुत्र च यन् न स्यात् पाताय नरकार्णवे ॥ SoKss_8,6.55 // इत्य् उक्ते तेन सा राज्ञी सकोपेव तम् अब्रवीत् । मरणं मे ध्रुवं तावन् मद्वचस्य् अकृते त्वया ॥ SoKss_8,6.56 // तद् अहं मारयित्वा त्वां मरिष्याम्य् अवमानिता । गुणशर्मा ततो ऽवादीत् कामं भवतु नाम तत् ॥ SoKss_8,6.57 // वरं यद् धर्मपाशेन क्षणम् एकं हि जीवितम् । परं न यद् अधर्मेण कल्पकोटिशतान्य् अपि ॥ SoKss_8,6.58 // \<[क्षनम् em. for क्षमम्]>\ श्लाघ्यश् चाकृतपापस्य मम मृत्युर् अगर्हितः । न पुनः कृतपापस्य गर्हितं राजशासनम् ॥ SoKss_8,6.59 // एतच् छ्रुत्वापि सा रज्ञी पुनर् एवम् उवाच तम् । आत्मनो मम च द्रोहं मा कृथाः शृणु वच्मि ते ॥ SoKss_8,6.60 // नातिक्रामति राजायम् अशक्यम् अपि मद्वचः । तद् अस्य कृत्वा विज्ञप्तिं विषयान् दापयामि ते ॥ SoKss_8,6.61 // कारयामि च सामन्तान् सर्वांस् त्वदनुयायिनः । तेन संपत्स्यसे राजा त्वम् एवेह गुणोज्ज्वलः ॥ SoKss_8,6.62 // ततस् ते किं भयं कस् त्वां कथं परिभविष्यति । तन् मां भजस्व निःशङ्कम् अन्यथा न भविष्यसि ॥ SoKss_8,6.63 // इति तां ब्रुवतीं मत्वा सानुबन्धां नृपाङ्गनाम् । गुणशर्माब्रवीद् युक्त्या तत्क्षणं स व्यपोहितुम् ॥ SoKss_8,6.64 // यदि ते ऽत्यन्तनिर्बन्धस् तत् करिष्ये वचस् तव । प्रतिभेदभयाद् देवि सहसा तु न युज्यते ॥ SoKss_8,6.65 // सहस्व दिवसान् कांश्चित् सत्यं जानीहि मद्वचः । सर्वनाशफलेनार्थस् त्वद्विरोधेन को मम ॥ SoKss_8,6.66 // इत्य् आशया तां संतोष्य प्रतिपन्नवचास् तया । गुणशर्मा स निर्गत्य ययाव् उच्छ्वसितस् ततः ॥ SoKss_8,6.67 // ततो दिनेषु गच्छत्सु स महासेनभूपतिः । गत्वैव वेष्टयाम् आस कोट्टस्थं सोमकेश्वरम् ॥ SoKss_8,6.68 // तत्र प्राप्तं विदित्वा च गौडनाथः स भूपतिः । एत्य विक्रमशक्तिस् तं महासेनम् अवेष्टयत् ॥ SoKss_8,6.69 // ततः स गुणशर्माणं महासेननृपो ऽब्रवीत् । एकं रुद्ध्वा स्थिताः सन्तो रुद्धाः स्मो ऽन्येन शत्रुणा ॥ SoKss_8,6.70 // तद् इदानीम् अपर्याप्ताः कथं युध्यामहे द्वयोः । अयुद्धे रुद्धके वीर स्थास्यामश् च कियच् चिरम् ॥ SoKss_8,6.71 // तद् अस्मिन् संकटे ऽस्माभिः किं कार्यम् इति तेन सः । पृष्टः पार्श्वस्थितो राज्ञा guïaÓarmÃbhyabhëata // SoKss_8,6.72 // धीरो भव करिष्यामि देवोपायं तथाविधम् । येनास्मान् निस्तरिष्यामः संकटाद् अपि कार्यतः ॥ SoKss_8,6.73 // इत्य् आश्वास्य नृपं दत्त्वा सो 'ntardhÃnäjanaæ दृशोः । रात्रौ विक्रमशक्तेस् तद् अदृश्यः कटकं ययौ ॥ SoKss_8,6.74 // प्रविश्य चान्तिकं तस्य सुप्तं च प्रतिबोध्य तम् । जगाद विद्धि मां राजन् देवदूतम् उपागतम् ॥ SoKss_8,6.75 // संधिं कृत्वा महासेननृपेणापसर द्रुतम् । अन्यथा ते ससैन्यस्य नाशः स्याद् इह निश्चितम् ॥ SoKss_8,6.76 // प्रेषिते च त्वया दूते स संधिं ते ऽनुमंस्यते । इति वक्तुं भगवता विष्णुना प्रहितो ऽस्मि ते ॥ SoKss_8,6.77 // भक्तस् त्वं च स भक्तानां योगक्षेमम् अवेक्षते । तच् छ्रुत्वा चिन्तितं तेन रज्ञा विक्रमशक्तिना ॥ SoKss_8,6.78 // निश्चितं सत्यम् एवैतद् दुष्प्रवेशे ऽन्यथा कथम् । इह यः प्रविशेत् कश्चिन् नैषा मर्त्योचिता कृतिः ॥ SoKss_8,6.79 // इत्य् आलोच्य स तं प्राह राजा धन्यो ऽस्मि यस्य मे । देवः समादिशत्य् एवं यथादिष्टं करोमि तत् ॥ SoKss_8,6.80 // इति वादिन एवास्य राज्ञः प्रत्ययम् आदधत् । अञ्जनान्तर्हितो भूत्वा गुणशर्मा ततो ययौ ॥ SoKss_8,6.81 // गत्वा यथाकृतं तच् च महासेनाय सो ऽभ्यधात् । सो ऽप्य् अभ्यनन्दत् कण्ठे तं गृहीत्वा प्राणराज्यदम् ॥ SoKss_8,6.82 // प्रातर् विक्रमशक्तिश् च स दूतं प्रेष्य भूपतिः । महासेनेन संधाय ससैन्यः प्रययौ ततः ॥ SoKss_8,6.83 // महासेनो ऽपि जित्वा तं सोमकं प्राप्य हस्तिनः । अश्वांश् चूज्जयिनीम् आगात् प्रभावाद् गुणशर्मणः ॥ SoKss_8,6.84 // तत्रस्थं च नदीस्नाने ग्राहाद् उपवने च तम् । सर्पदंशविषाद् भूपं गुणशर्मा ररक्ष सः ॥ SoKss_8,6.85 // गतेष्व् अथ दिनेष्व् आप्तबलो राजा स वैरिणम् । महासेनो ऽभियोक्तुं तं ययौ विक्रमशक्तिकम् ॥ SoKss_8,6.86 // सो ऽपि बुद्ध्वैव तस्याग्रे नृपो युद्धाय निर्ययौ । ततः प्रववृते तत्र सङ्ग्रामो ऽतिमहांस् तयोः ॥ SoKss_8,6.87 // क्रमाच् च द्वन्द्वयुद्धेन मिलितौ ताव् उभाव् अपि । राजानौ सहसाभूताम् अन्योन्यं विरथीकृतौ ॥ SoKss_8,6.88 // ततस् तयोर् धावितयोः प्रकोपात् खड्गहस्तयोः । आकुलत्वेन चस्खाल महासेननृपः क्षितौ ॥ SoKss_8,6.89 // स्खलिते ऽस्मिन् प्रहरतश् चक्रेण भुजम् अच्छिनत् । राज्ञो विक्रमशक्तेः स गुणशर्मा सखड्गकम् ॥ SoKss_8,6.90 // पुनश् च हृदि हत्वा तं परिघेण न्यपातयत् । तच् चोत्थाय महासेनो राजा दृष्ट्वा तुतोष सः ॥ SoKss_8,6.91 // किं वच्मि पञ्चमं वारम् इदं प्राणा इमे मम । विप्रवीर त्वया दत्ता इति तं चावदन् मुहुः ॥ SoKss_8,6.92 // ततो विक्रमशक्तेस् तत् तस्य सैन्यं sarëÂrakam । आचक्राम महासेनो हतस्य गुणशर्मणा ॥ SoKss_8,6.93 // आक्रम्य चान्यान् नृपतीन् सहाये गुणशर्मणि । आगत्योज्जयिनीं तस्थौ स राजा सुखितस् तदा ॥ SoKss_8,6.94 // सा त्व् अशोकवती राज्ञी सोत्सुका गुणशर्मणः । विरराम न निर्बन्धप्रार्थनातो दिवानिशम् ॥ SoKss_8,6.95 // स तु नाङ्गीचकारैव तद् अकार्यं कथंचन । देहपातम् अपीच्छन्ति सन्तो नाविनयं पुनः ॥ SoKss_8,6.96 // ततो ऽशोकवती बुद्ध्वा निश्चयं तस्य वैरतः । एकदा व्याजखेदं सा कृत्वा तस्थौ रुदन्मुखी ॥ SoKss_8,6.97 // प्रविष्टो ऽथ महासेनस् ताम् आलोक्य तथास्थिताम् । पप्रच्छ राजा किम् इदं प्रिये केनासि कोपिता ॥ SoKss_8,6.98 // ब्रूहि तस्य करोम्य् एष धनैः प्राणैश् च निग्रहम् । इति ब्रुवाणं तं भूपं राज्ञी कृच्छ्राद् इवाह सा ॥ SoKss_8,6.99 // येन मे ऽपकृतं तस्य नैव त्वं निग्रहे क्षमः । न स तादृक् तद् एतेन मिथ्यैवोद्घाटितेन किम् ॥ SoKss_8,6.100 // इत्य् उक्त्वा सानुबन्धे सा राज्ञि मिथ्यैवम् अब्रवीत् । आर्यपुत्रातिनिर्बन्धो यदि ते वच्मि तच् छृणु ॥ SoKss_8,6.101 // अर्थं गौडेश्वरात् प्राप्तुं तेन संस्थाप्य संविदम् । गुणशर्मा तव द्रोहं कर्तुम् ऐच्छच् छलाद् अतः ॥ SoKss_8,6.102 // तं च कोषनिबन्धादि गौडं कारयितुं नृपम् । विससर्ज स दूतं स्वं गुप्तम् आप्तं द्विजाधमः ॥ SoKss_8,6.103 // तं दृष्ट्वा तत्र सूदस् तम् आप्तो राजानम् अभ्यधात् । अहं ते साधयाम्य् एतत् कार्यं मार्थक्षयं कृथाः ॥ SoKss_8,6.104 // इत्य् उक्त्वा बन्धयित्वा तं स दूतं गुणशर्मणः । सूदो मन्त्रस्रुतिं रक्षन्न् इहागाद् विषदायकः ॥ SoKss_8,6.105 // तन्मध्ये च पलाय्यैव ततो निर्गत्य बन्धनात् । गुणशर्मान्तिकं दूतस् तदीयः सो ऽप्य् उपागमत् ॥ SoKss_8,6.106 // तेनाधिगतवृत्तान्तेनोक्त्वा सर्वं स दर्शितः । सूदो महानसे ऽस्माकं प्रविष्टो गुणशर्मणे ॥ SoKss_8,6.107 // ततो ज्ञात्वा स धूर्तेन सूपकृद् ब्रह्मबन्धुना । विषदानोद्यतस् तेन तुभ्यम् आवेद्य घातितः ॥ SoKss_8,6.108 // अद्य तस्येह सूदस्य मातृभार्ये तथानुजाम् । वार्ताम् अन्वेष्टुम् आयातान् गुणशर्मा स बुद्धिमान् ॥ SoKss_8,6.109 // बुद्ध्वा तेन हता तस्य भार्या माता च सो ऽस्य तु । भ्राता पलायितौ दैवात् प्रविशन् मम मन्दिरम् ॥ SoKss_8,6.110 // तेन तद् वर्ण्यते यावत् सर्वं मे शरणार्थिना । गुणशर्मा स मद्वासगृहं तावत् प्रविष्टवान् ॥ SoKss_8,6.111 // तं दृष्ट्वा नाम च श्रुत्वा भ्राता सूदस्य तस्य सः । भयान् निर्गत्य मत्पार्श्वान् न जाने क्व पलायितः ॥ SoKss_8,6.112 // गुणशर्मापि तं दृष्ट्वा स्वभृत्यैः पूर्वदर्शितम् । अभूत् सद्यः सवैलक्ष्यो विमृशन्न् इव किंचन ॥ SoKss_8,6.113 // गुणशर्मन् किम् अद्यैवम् अन्यादृश इवेक्ष्यसे । इत्य् अपृच्छम् अहं तं च जिज्ञासुर् विजने ततः ॥ SoKss_8,6.114 // सो ऽथ स्वीकर्तुकामो माम् आह स्मोद्भेदशङ्कितः । देवि त्वदनुरागाग्निदग्धो ऽहं तद् भजस्व माम् ॥ SoKss_8,6.115 // अन्यथाहं न जीवेयं देहि मे प्राणदक्षिणाम् । इत्य् उक्त्वा वासके शून्ये पादयोर् अपतत् स मे ॥ SoKss_8,6.116 // ततो ऽहं पादम् आक्षिप्य संभ्रमाद् यावद् उत्थिता । तावद् उत्थाय तेनाहम् अबलालिङ्गिता बलात् ॥ SoKss_8,6.117 // तत्क्षणं च प्रविष्टा मे चेटी पल्लविकान्तिकम् । तां दृष्ट्वैव स निष्क्रम्य गुणशर्मा भयाद् गतः ॥ SoKss_8,6.118 // यदि पल्लविका नात्र प्रावेक्ष्यत् तत् स निश्चितम् । अध्वंसयिष्यत् पापो माम् इत्य् एवं वृत्तम् अद्य मे ॥ SoKss_8,6.119 // इत्य् उक्त्वा सा मृषा राज्ञी विरराम रुरोद च । आदाव् असत्यवचनं पश्चाज्जाता हि कुस्त्रियः ॥ SoKss_8,6.120 // राजा च स तद् आकर्ण्य जज्वाल झटिति क्रुधा । स्त्रीवचःप्रत्ययो हन्ति विचारं महताम् अपि ॥ SoKss_8,6.121 // अब्रवीच् च स कान्तां स्वां समाश्वसिहि सुन्दरि । तस्यावश्यं करिष्यामि द्रोहिणो वधनिग्रहम् ॥ SoKss_8,6.122 // किं तु युक्त्या स हन्तव्यो भवेद् अपयशो ऽन्यथा । ख्यातं हि यत् पञ्चकृत्वो दत्तं मे तेन जीवितम् ॥ SoKss_8,6.123 // त्वदास्कन्दनदोषश् च लोके वक्तुं न युज्यते । इत्य् उक्ता तेन राज्ञा सा राज्ञी तं pratyabhëata ॥ SoKss_8,6.124 // अवाच्य एष दोषश् चेत् तदा वाच्यो ऽस्य सो ऽपि किम् । यो गौडेश्वरसख्येन प्रभुद्रेहो समुद्यमः ॥ SoKss_8,6.125 // एवम् उक्ते तया युक्तम् उक्तम् इत्य् अभिधाय सः । ययौ राजा महासेनो निजम् आस्थानसंसदम् ॥ SoKss_8,6.126 // तत्र सर्वे समाजग्मुर् दर्शनायास्य भूपतेः । राजानो राजपुत्राश् च सामन्ता मन्त्रिणस् तथा ॥ SoKss_8,6.127 // तावच् च गुणशर्मापि गृहाद् राजकुल प्रति । आगान् मार्गे च सुबहून्य् अनिमित्तान्य् अवैक्षत ॥ SoKss_8,6.128 // वामस् तस्माभवत् काकः श्वा वामाद् दक्षिणं ययौ । दक्षिणो ऽहरिभूद् वामः सस्कन्धश् चास्फुरद् भुजः ॥ SoKss_8,6.129 // अशुभं सूचयन्त्य् एतान्य् अनिमित्तानि मे ध्रुवम् । तन् ममैवास्तु यत् किंचिन् मा भूद् राज्ञस् तु मत्प्रभोः ॥ SoKss_8,6.130 // इत्य् अन्तश् चिन्तयन् सो ऽथ नृपस्यास्थानम् आविशत् । मा स्याद् राजकुले किंचिद् विरुद्धम् इति भक्तितः ॥ SoKss_8,6.131 // प्रणम्यात्रोपविष्टं च न तं राजा स पूर्ववत् । अभ्यनन्दद् अपश्यत् तु तिर्यक् क्रोधेद्धया दृशा ॥ SoKss_8,6.132 // किम् एतद् इति तस्मिंश् च गुणशर्मणि शङ्किते । स उत्थायासनाद् राजा तस्य स्कन्ध उपाविशत् ॥ SoKss_8,6.133 // विस्मितांश् चाब्रवीत् सभ्यान् न्यायं मे गुणशर्मणः । शृणुतेति ततस् तं स गुणशर्मा व्यजिज्ञपत् ॥ SoKss_8,6.134 // भृत्यो ऽहं त्वं प्रभुस् तन् नौ व्यवहारः कथं समः । अधितिष्ठासनं पश्चाद् यथेच्छसि तथादिश ॥ SoKss_8,6.135 // इति धीरेण तेनोक्तो मन्त्रिभिश् च प्रबोधितः । अध्यास्ते स्मासनं राजा पुनः सभ्यान् उवाच च ॥ SoKss_8,6.136 // विदितं तावद् एतद् वो मन्त्रिणो यत् क्रमागतान् । विहाय गुणशर्मायं तावद् आत्मसमः कृतः ॥ SoKss_8,6.137 // श्रूयतां मम चैतेन कीदृग् दूतगतागतैः । गौडेश्वरेण कृत्वैक्यं द्रोहः कर्तुम् अचिन्त्यत ॥ SoKss_8,6.138 // इत्य् उक्त्वा वर्णयाम् आस तत् तेभ्यः स महीपतिः । यद् अशोकवती तस्मै जगाद रचितं मृषा ॥ SoKss_8,6.139 // यो ऽप्य् आत्मध्वंसनाक्षेपस् तया तस्य मृषोदितः । निष्कास्य लोकान् आप्तेभ्यः सो ऽप्य् उक्तस् तेन भूभुजा ॥ SoKss_8,6.140 // ततः स गुणशर्मा तम् उवाचासत्यम् ईदृशम् । देव केनासि विज्ञप्तः खचित्रं केन निर्मितम् ॥ SoKss_8,6.141 // तच् छ्रुत्वैव नृपो ऽवादीत् पाप सत्यं न चेद् इदम् । चरुभाण्डान्तरस्थं तत् कथं ज्ञातं विषं त्वया ॥ SoKss_8,6.142 // प्रज्ञया ज्ञायते सर्वम् इत्य् उक्ते गुणशर्मणा । अशक्यम् एतद् इत्य् ऊचुस् तद्द्वेषेणान्यमन्त्रिणः ॥ SoKss_8,6.143 // देव तत्त्वम् अनन्विष्य वक्तुम् एव न ते क्षमम् । प्रभुश् च निर्विचारश् च नीतिज्ञैर् न प्रशस्यते ॥ SoKss_8,6.144 // इत्य् अस्य वदतो भूयः स राजा गुणशर्मणः । धावित्वा छुरिकाघातं ददौ धृष्ट इति ब्रुवन् ॥ SoKss_8,6.145 // तस्मिन् प्रहारे करणप्रयोगात् तेन वञ्चिते । अन्ये तु प्रहरन्ति स्म वीरे तस्मिन् नृपानुगाः ॥ SoKss_8,6.146 // स चापि युद्धकरणैर् वञ्चयित्वा कृपाणिकाः । गुणशर्मा समं तेषां सर्वेषाम् अप्य् अपाहरत् ॥ SoKss_8,6.147 // बबन्ध चैतान् अन्योन्यकेशपाशेन वेष्टितान् । कृत्वा करणयुक्त्यैव चित्रशिक्षितलाघवः ॥ SoKss_8,6.148 // निर्ययौ च ततस् तस्याः प्रसह्य नृपसंसदः । जघान शतमात्रं च योधानाम् अनुधावताम् ॥ SoKss_8,6.149 // ततो dattväcalasthaæ तद् antardhÃnäjanaæ दृशोः । अदृश्यः प्रययौ तस्माद् देशात् तत्क्षणम् एव सः ॥ SoKss_8,6.150 // दक्षिणापथम् उद्दिश्य गच्छंश् चाचिन्तयत् पथि । नूनं तयाशोकवत्या mƬho ऽसौ प्रेरितो नृपः ॥ SoKss_8,6.151 // अहो विषाद् अप्य् अधिकाः स्त्रियो रक्तविमानिताः । अहो असेव्याः साधूनां राजानो तत्त्वदर्शिनः ॥ SoKss_8,6.152 // इत्यादि चिन्तयन् प्राप गुणशर्मा कथंचन । ग्रामं तत्र वटस्याधो ददर्शैकं द्विजोत्तमम् ॥ SoKss_8,6.153 // शिष्यान् अध्यापयन्तं तम् उपसृत्याभ्यवादयत् । सो ऽपि तं विहितातिथ्यः पप्रच्छ ब्राह्मणः क्षणात् ॥ SoKss_8,6.154 // हे ब्रह्मन् कतमां शाखाम् अधीषे कथ्यताम् इति । ततः स गुणशर्मा तं ब्राह्मणं प्रत्यवोचत ॥ SoKss_8,6.155 // पठामि द्वादश ब्रह्मञ् शाखा द्वे सामवेदतः । ऋग्वेदाद् द्वे यजुर्वेदात् सप्त चैकाम् अथर्वतः ॥ SoKss_8,6.156 // तच् छ्रुत्वा तर्हि देवस् त्वम् इत्य् उक्त्वा ब्राह्मणो ऽथ सः । आकृत्या कथितोत्कर्षं प्रह्वः पप्रच्छ तं पुनः ॥ SoKss_8,6.157 // को देशः को ऽन्वयो ब्रूहि जन्मनालंकृतस् त्वया । किं ते नाम कथं चेयत् त्वयाधीतं क्व वा वद ॥ SoKss_8,6.158 // तच् छ्रुत्वा गुणशर्मा तम् उवाचोज्जयिनीपुरि । आदित्यशर्मनामासीत् कोऽपि ब्राह्मणपुत्रकः ॥ SoKss_8,6.159 // पिता तस्य च बालस्य सतः पञ्चत्वम् आययौ । माता तेन समं पत्या विवेश च हुताशनम् ॥ SoKss_8,6.160 // ततः स ववृधे तस्यां पुरि मातुलवेश्मनि । आदित्यशर्माधीयानो वेदान् विद्याः कलास् तथा ॥ SoKss_8,6.161 // प्राप्तविद्यस्य तस्यात्र जपव्रतनिषेविणः । प्रव्राजकेन केनापि सख्यं समुदपद्यत ॥ SoKss_8,6.162 // स परिव्रासमं तेन मित्त्रेणादित्यशर्मणा । गत्वा पितृवने होमं यक्षिणीसिद्धये व्यधात् ॥ SoKss_8,6.163 // तत्र तस्याविरासीच् च कार्तस्वरविमानगा । वरकन्यापरिवृता दिव्यकन्या स्वलंकृता ॥ SoKss_8,6.164 // सा तं मधुरया वाचा babhëe मस्करिन्न् अहम् । विद्युन्मालाभिधा यक्षी यक्षिण्यश् चापरा इमाः ॥ SoKss_8,6.165 // तद् इतो मत्परीवाराद् गृहाणैकां यथारुचि । एतावद् एव सिद्धं ते मन्त्रसाधनयानया ॥ SoKss_8,6.166 // त्वया हि नैव विज्ञातं पूर्णं मन्मन्त्रसाधनम् । अतो ऽहं ते न सिद्धैव मान्यं क्लेशं वृथा कृथाः ॥ SoKss_8,6.167 // एवम् उक्तस् तया यक्ष्या parivrì अनुमान्य सः । यक्षिणीम् अग्रहीद् एकां तस्मात् तत्परिवारतः ॥ SoKss_8,6.168 // ततश् च विद्युन्माला सा तिरो ऽभूत् तां च यक्षिणीम् । आदित्यशर्मा पप्रच्छ सिद्धा प्रव्राजकस्य या ॥ SoKss_8,6.169 // अप्य् अस्ति विद्युन्मालातो यक्षिणी काचिद् उत्तमा । तच् छ्रुत्वा यक्षिणी सा तं प्रत्युवाचास्ति सुन्दर ॥ SoKss_8,6.170 // विद्युन्माला चन्द्रलेखा तृतीया च सुलोचना । उत्तमा यक्षिणीष्व् एता एतास्व् अपि सुलोचना ॥ SoKss_8,6.171 // इत्य् उक्त्वा सा यथाकालम् आगन्तुं यक्षिणी ययौ । आदित्यशर्मणा साकम् अगात् प्रव्राच तद्गृहम् ॥ SoKss_8,6.172 // तत्र प्रतिदिनं तस्मै प्रीता प्रव्रजकाय सा । प्रायच्छद् यक्षिणी भोगान् इष्टान् कालोपगामिनी ॥ SoKss_8,6.173 // एकदादित्यशर्मा च प्रव्राजकमुखेन ताम् । सुलोचनामन्त्रविधिं को जानातीति पृष्टवान् ॥ SoKss_8,6.174 // सापि तन्मुख एवास्मै यक्षिण्य् एवं किलाब्रवीत् । अस्ति तुम्बवनं नाम स्थानं दक्षिणदिग्भुवि ॥ SoKss_8,6.175 // तत्रास्ति विष्णुगुप्ताख्यो वेणातीरकृतास्पदः । प्रव्राजको भदन्ताग्र्यः स तद् वेत्ति सविस्तरम् ॥ SoKss_8,6.176 // बुद्ध्वैतद् यक्षिणीवाक्यात् तं देशं चोत्सुकौ ययौ । आदित्यशर्मानुगतः प्रीत्या प्रव्राजकेन सः ॥ SoKss_8,6.177 // तत्रान्विष्य यथावत् तं भदन्तम् अभिगम्य च । परिचर्यापरो भक्त्या त्रीणि वर्षाण्य् असेवत ॥ SoKss_8,6.178 // उपाचरच् च यक्षिण्या परिव्रासिद्धया तया । यथोपयोगोपहृतैर् उपचारैर् अमानुषैः ॥ SoKss_8,6.179 // ततस् तुष्टो भदन्तो ऽसौ तस्माय् आदित्यशर्मणे । ददौ सुलोचनामन्त्रम् अर्थितं सविधानकम् ॥ SoKss_8,6.180 // ततश् चादित्यशर्मा तं मन्त्रं प्राप्य समाप्य च । होमं चकार संपूर्णं गत्वैकान्ते यथाविधि ॥ SoKss_8,6.181 // ततस् तस्य विमानस्था यक्षिणी सा सुलोचना । प्रादुर्बभूव रूपेण जगदाश्चर्यदायिना ॥ SoKss_8,6.182 // जगाद चैतम् एह्य् एहि सिद्धाहं तव किं पुनः । षण्मासं कन्यकाभावो नापनेयो मम त्वया ॥ SoKss_8,6.183 // यदि मत्तो महावीरमृद्धिपात्रं सुलक्षणम् । सर्वज्ञकल्पम् अजितं पुत्रं संप्राप्तुम् इच्छसि ॥ SoKss_8,6.184 // इत्य् उक्त्वा सा तथेत्य् एनम् उक्तवन्तं च यक्षिणी । आदायादित्यशर्माणं विमानेनालकां ययौ ॥ SoKss_8,6.185 // स च तत्र समीपस्थां तां पश्यन्न् आस्त सर्वदा । आदित्यशर्मा षण्मासान् असिधाराव्रतं चरन् ॥ SoKss_8,6.186 // ततस् तुष्टो धनाध्यक्षो दिव्येन विधिना स्वयम् । आदित्यशर्मणे तस्मै व्यतरत् तां सुलोचनाम् ॥ SoKss_8,6.187 // तस्यां तस्य द्विजस्यात्र जातो ऽयम् अहम् आत्मजः । पित्रा च मे कृतं नाम गुणशर्मेति सद्गुणात् ॥ SoKss_8,6.188 // ततस् तत्रैव यक्षाधिपतेर् मणिधराभिधात् । क्रमाद् वेदाश् च विद्याश् च कलाश् चाधिगता मया ॥ SoKss_8,6.189 // अथैकदा किम् अप्य् आगाच् छक्रो ऽत्र धनदान्तिकम् । उदतिष्ठंश् च तं दृष्ट्वा ये तत्रासत केचन ॥ SoKss_8,6.190 // मत्पितादित्यशर्मा तु तत्कालं विधियोगतः । अन्यत्र गतचित्तत्वान् नोदतिष्ठत् ससंभ्रमः ॥ SoKss_8,6.191 // ततस् तम् अशपत् क्रुद्धः स शक्रो धिग् जड व्रज । स्वम् एव मर्त्यलोकं तं नेह योग्यो भवान् इति ॥ SoKss_8,6.192 // प्रणिपत्यानुनीतो ऽथ स सुलोचनया तया । शक्रो ऽब्रवीत् तर्हि मा गान् मर्त्यलोकमयं स्वयम् ॥ SoKss_8,6.193 // एतत् पुत्रस् तु यात्व् एष पुत्रो ह्य् आत्मैव कथ्यते । मा भून् मद्वचनं मोघम् इत्य् उक्त्वेन्द्रः शमं ययौ ॥ SoKss_8,6.194 // ततः पित्राहम् आनीय निजमातुलवेश्मनि । उज्जयिन्यां विनिक्षिप्तो भवितव्यं हि यस्य तत् ॥ SoKss_8,6.195 // तत्राजायत सख्यं मे राज्ञात्रत्येन दैवतः । ततो ऽत्र मम यद् वृत्तं तत् सर्वं शृणु वच्मि ते ॥ SoKss_8,6.196 // इत्य् उक्त्वामूलवृत्तान्तं यद् अशोकवतीकृतम् । यच् च राज्ञा कृतं तस्य युद्धान्तं तद् अवर्णयत् ॥ SoKss_8,6.197 // पुनश् चोवाच तं ब्रह्मन्न् इत्थम् अस्मि पलायितः । देशान्तरं व्रजन् मार्गे भवन्तम् इह दृष्टवान् ॥ SoKss_8,6.198 // श्रुत्वैतद् ब्राह्मणस् तं स गुणशर्माणम् अभ्यधात् । तर्हि धन्यो ऽस्मि संवृत्तस् त्वदभ्यागमनात् प्रभो ॥ SoKss_8,6.199 // तद् एहि मे गृहं तावद् अग्निदत्तं च विद्धि माम् । नाम्ना मदग्रहारश् च ग्रामो ऽयं निर्वृतो भव ॥ SoKss_8,6.200 // इत्य् उक्त्वा सो ऽग्निदत्तस् तं गृहं प्रावेशयन् निजम् । ऋद्धिमद् गुणशर्माणं बहुगोमहिषीहयम् ॥ SoKss_8,6.201 // तत्र स्नानाङ्गरागाभ्यां वस्त्रैर् आभरणैश् च तम् । अतिथिं मानयाम् आस भोजनैर् विविधैश् च सः ॥ SoKss_8,6.202 // अदर्शयच् च तस्मै स्वां काम्यरूपां सुरैर् अपि । लक्षणावेक्षणम् इषात् सुन्दरीं नाम कन्यकाम् ॥ SoKss_8,6.203 // गुणशर्मापि सो ऽनन्यसमरूपां विलोक्य ताम् । सपत्न्यो ऽस्या भविष्यन्तीत्य् अग्निदत्तम् उवाच तम् ॥ SoKss_8,6.204 // नासायां तिलको ऽस्त्य् अस्यास् तत्संबन्धाच् च वच्म्य् अहम् । उरस्य् अस्ति द्वितीयो ऽपि तयोश् चैतत् फलं विदुः ॥ SoKss_8,6.205 // एवं तेनोदिते तस्या भ्राता पितुर् अनुज्ञया । उद्घाटयत्य् उरो यावत् तावत् तीलकम् ऐक्षत ॥ SoKss_8,6.206 // ततो ऽग्निदत्तः साश्चर्यो गुणशर्माणम् अभ्यधात् । सर्वज्ञस् त्वम् इमौ त्व् अस्यास् तिलकौ नाशुभप्रदौ ॥ SoKss_8,6.207 // सपत्न्यो हि भवन्तीह प्रायः श्रीमति भर्तरि । दरिद्रो बिभृयाद् एकाम् अपि कष्टं कुतो बहूः ॥ SoKss_8,6.208 // तच् छ्रुत्वा गुणशर्मा तं प्रत्युवाच यथात्थ भोः । सुलक्षणाया ईदृश्या ह्य् अकृतेर् अशुभं कुतः ॥ SoKss_8,6.209 // इत्य् ऊचिवान् प्रसङ्गेन पृष्टस् तस्मै शशंस सः । प्रत्यङ्गं तिलकादीनां फलं स्त्रीपुंसयोः पृथक् ॥ SoKss_8,6.210 // तदा च गुणशर्माणं तं सा दृष्ट्वैव सुन्दरी । इत्य् एष पातुं दृष्ट्यैव चकोरीवेन्दुम् उत्सुका ॥ SoKss_8,6.211 // ततो ऽग्निदत्तो विजने गुणशर्माणम् आह तम् । महाभाग ददाम्य् एतां कन्यां ते सुन्दरीम् अहम् ॥ SoKss_8,6.212 // मा गा विदेशं तिष्ठेह गृहे मम यथासुखम् । एतत् तद्वचनं श्रुत्वा गुणशर्माप्य् उवाच तम् ॥ SoKss_8,6.213 // सत्यम् एवं कृते किं किं न सौख्यं मम किं तु माम् । मिथ्या राजावमानाग्नितप्तं प्रीणास्ति नैव तत् ॥ SoKss_8,6.214 // कान्ता चन्द्रोदयो वीणापञ्चमध्वनिर् इत्य् अमी । ये नन्दयन्ति सुखितान् दुःखितान् व्यथयन्ति ते ॥ SoKss_8,6.215 // जाया च स्वरसा रक्ता भवेद् अव्यभिचारिनी । अवशा पितृदत्ता तु स्याद् अशोकवती यथा ॥ SoKss_8,6.216 // इतः प्रदेशान् निकटा सा किं चोज्जयिनी पुरि । तद् बुद्ध्वा स नृपो जातु मम कुर्याद् उपद्रवम् ॥ SoKss_8,6.217 // तत् परिभ्रम्य तीर्थानि प्रक्षाल्याजन्मकिल्बिषम् । शरीरम् एतत् त्यक्ष्यामि भविष्याम्य् अथ निर्वृतः ॥ SoKss_8,6.218 // इत्य् उक्तवन्तं प्रत्याह सो ऽग्निदत्तो विहस्य तम् । तवापि मोहो यत्रेदृक् तत्रान्यस्य किम् उच्यताम् ॥ SoKss_8,6.219 // अज्ञावमानाद् धानिः का वद शुद्धाशयस्य ते । पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि ॥ SoKss_8,6.220 // राजैव सो चिरात् प्रप्स्यत्य् अविशेषज्ञताफलम् । मोहान्धम् अविवेकं हि श्रीश् चिराय न सेवते ॥ SoKss_8,6.221 // किं चाशोकवती दृष्ट्वा वैरस्यं स्त्रीषु चेत् तव । सतीं दृष्ट्वा न किं तासु श्रद्धा वेत्सि च लक्षणम् ॥ SoKss_8,6.222 // निकटोज्जयिनी वा चेत् तव दास्याम्य् अहं तथा । यथा त्वाम् इह तिष्ठन्तं नैव ज्ञास्यति कश्चन ॥ SoKss_8,6.223 // तीर्थयात्रा तवेष्टा वा तच् छस्ता तस्य सा बुधैः । संपत्तिर् विधिवन् न स्याद् वैदिके यस्य कर्मणि ॥ SoKss_8,6.224 // अन्यथा देवपित्रग्निक्रियाव्रतजपादिभिः । गृहे या पुण्यनिष्पत्तिः साध्वनि भ्रमतः कुतः ॥ SoKss_8,6.225 // भुजोपधानो भूशायी भिक्षाशी केवलो ऽधनः । मुनेः समत्वं प्राप्यापि न क्लेशैर् मुच्यते ऽध्वगः ॥ SoKss_8,6.226 // देहत्यागात् सुखं यद् वा vächasy एष तव भ्रमः । इतः कष्टतरं दुःखम् अमुत्र ह्य् आत्मघातिनाम् ॥ SoKss_8,6.227 // तद् एषो ऽनुचितो मोहो यूनश् च विदुषश् च ते । स्वयं विचारयावश्यं कर्तव्यं मद्वचस् तव ॥ SoKss_8,6.228 // कारयास्मीह गुप्तं ते भूगृहं पृथु सुन्दरम् । विवाह्य सुन्दरीं दुःखम् अमुत्र ह्य् आत्मघातिनाम् ॥ SoKss_8,6.229 // इति तेनाग्निदत्तेन बोधितः स प्रयत्नतः । गुणशर्मा तथेत्य् एतत् प्रतिपद्य जगाद तम् ॥ SoKss_8,6.230 // कृतं मया ते वचनं को भार्यां सुन्दरीं त्यजेत् । किं त्व् एताम् अकृती नाहं परिणेष्यामि ते सुताम् ॥ SoKss_8,6.231 // आराधयाम्य् अहं तावद् देवं कंचित् सुसंयतः । येन तस्य कृतघ्नस्य राज्ञः कुर्यां प्रतिक्रियाम् ॥ SoKss_8,6.232 // इति तद्वचनं हृष्टः सो ऽग्निदत्तो ऽन्वमन्यत । सो ऽपि तां गुणशर्मात्र विशश्राम सुखं निशाम् ॥ SoKss_8,6.233 // अन्येद्युश् चाग्निदत्तो ऽस्य सौख्यार्थं तत्र गुप्तिमत् । पातालवसतिप्रख्यं कारयाम् आस भूगृहम् ॥ SoKss_8,6.234 // तत्रस्थश् चाग्निदत्तं स गुणशर्माब्रवीद् रहः । इहान्तर् ब्रूहि कं देवं केन मन्त्रेण भक्तितः ॥ SoKss_8,6.235 // आराधयाम्य् अहं तावद् वरदं व्रतचर्यया । इत्य् उक्तवन्तं तं धीरम् अग्निदत्तो 'bhyabhëata ॥ SoKss_8,6.236 // अस्ति स्वामिकुमारस्य मन्त्रो मे गुरुणोदितः । तेनाराधय तं देवं सेनान्यं तारकान्तकम् ॥ SoKss_8,6.237 // यस्य जन्मार्थिभिर् देवैः प्रेषितः ÓatrupŬitai÷ / दग्धो ऽपि कामः संकल्पजन्मा शर्वेण निर्मितः ॥ SoKss_8,6.238 // महेश्वराद् अग्निकुण्डाद् अग्नेः शरवणाद् अपि । कृत्तिकाभ्यश् च शंसन्ति विचित्रं यस्य संभवम् ॥ SoKss_8,6.239 // जातेनैव जगत् कृत्स्नं दुष्प्रधर्षेण तेजसा । आनन्द्य येन निहतो दुर्जयस् तारकासुरः ॥ SoKss_8,6.240 // तन् मन्त्रम् इमम् आदत्स्व मत्त इत्य् अभिधाय सः । अग्निदत्तो ददौ तस्मै मन्त्रं तं गुणशर्मणे ॥ SoKss_8,6.241 // तेनाराधितवान् स्कन्दं गुणशर्मा स भूगृहे । तयोपचर्यमाणः सन् सुन्दर्या नियतव्रतः ॥ SoKss_8,6.242 // ततः प्रत्यक्षताम् एत्य साक्षाद् देवः स षण्मुखः । तुष्टो ऽस्मि ते वरं पुत्र वृणीष्वेति तम् आदिशत् ॥ SoKss_8,6.243 // // SoKss_8,6.244 // आक्षीणकोषो भूत्वा त्वां महासेनं विजित्य च । गत्वाप्रतिहतः पुत्र पृथ्वीराज्यं करिष्यसि ॥ SoKss_8,6.245 // इति दत्त्वाधिकं तस्मै वरं स्कन्दस् तिरोदधे । संप्राप्ताक्षयकोशश् च गुणशर्मापि सो ऽभवत् ॥ SoKss_8,6.246 // ऋद्ध्या ततः स्वमहिमोचितयाग्निदत्तविप्रात्मजाम् अनुदिनाधिकबद्धभावाम् । भाव्यर्थसिद्धिम् इव रूपवतीम् उपेतां तां सुन्दरीं स सुकृती विधिनोपयेमे ॥ SoKss_8,6.247 // आक्षीणकोषनिचयप्रभवप्रभावात् संभूतभूरिगजवाजिपदातिसैन्यः । दानप्रसादमिलिताखिलपार्थिवानां रुन्धन् बलैर् अवनिम् उज्जयिनीं जगाम ॥ SoKss_8,6.248 // प्रख्याप्य तस्यां तद् अशोकवत्याः प्रजास्व् अशीलं समरे च भूपम् । जित्वा महासेनम् अपास्य राज्यात् पृथ्वीपतित्वं स समाससाद ॥ SoKss_8,6.249 // अन्याश् च कन्याः परिणीय राज्ञाम् अब्धेस् तटेष्व् अप्य् अपराङ्मुखाक्षः । इष्टान् स भोगान् गुणशर्मसम्राचिराय भुङ्क्ते स्म ससुन्दरीकः ॥ SoKss_8,6.250 // इति पुरुषविशेषाज्ञानतो mƬhabuddhi÷ सपदि विपदम् आप प्राङ् महासेनभूपः । इति च स गुणशर्मा धैर्यम् एकं सहायं कृतमतिर् अवलम्ब्य प्राप्तवान् ऋद्धिम् अग्र्याम् ॥ SoKss_8,6.251 // एवं कथां स्वसचिवस्य मुखाद् उदारां सूर्यप्रभो निशि निशम्य स वीतभीतेः । वीरो महासमरसागरम् उत्तितीर्षुर् उत्साहम् अभ्यधिकम् आप शनैश् च शिश्ये ॥ SoKss_8,6.252 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके षष्ठस् तरङ्गः । सप्तमस् तरङ्गः । ततः सूर्यप्रभः प्रातर् उत्थाय सचिवैः सह । दानवादिबलैः सर्वैर् युतो युद्धभुवं ययौ ॥ SoKss_8,7.1 // याययौ श्रुतशर्मा च विद्याधरबलैर् वृतः । आजग्मुश् च पुनर् द्रष्टुं सर्वे देवासुरादयः ॥ SoKss_8,7.2 // सैन्ये द्वे अपि ते व्यूहाव् अर्धचन्द्रौ च चक्रतुः । प्रावर्तत ततो युद्धं बलयोर् उभयोस् तयोः ॥ SoKss_8,7.3 // सशब्दम् अबिधावन्तो निकृन्तन्तः परस्परम् । pattrÃrƬhÃ÷ प्रजविनो युद्ध्यन्ते स्म शरा अपि ॥ SoKss_8,7.4 // कोषान् अनाग्रनिर्याताः सुदीर्घाः पीतशोणिताः । लोलाः खड्गलता रेजु कृतान्तरसना इव ॥ SoKss_8,7.5 // शूरोत्फुल्लमुखाम्भोजसंपतच्चक्रसंहति । राजहंसक्षयायासीत् तदाहवमहासरः ॥ SoKss_8,7.6 // उत्फलद्भिः पतद्भिश् च निर्लूनैः शूरमुर्धभिः । k­tÃntakandukakrŬÃsaænibhà समिद् आबभौ ॥ SoKss_8,7.7 // क्षतजासेकनिर्धूतधूलिध्वान्ते रणाजिरे । महारथानाम् अभवन् द्वन्द्वयुद्धान्य् अमर्षिणाम् ॥ SoKss_8,7.8 // आसीत् सूर्यप्रभस्यात्र सङ्ग्रामः श्रुतशर्मणा । दामोदरेण च समं प्रभासस्याहवो ऽभवत् ॥ SoKss_8,7.9 // महोत्पातेन साकं च सिद्धार्थो युयुधे तदा । प्रहस्तो ब्रह्मगुप्तेन संगमेन च वीतभीः ॥ SoKss_8,7.10 // प्रज्ञाढ्यश् चन्द्रगुप्तेनाप्य् अक्रमेण प्रियंकरः । युयुधे सर्वदमनः सहैवातिबलेन च ॥ SoKss_8,7.11 // धुरंधरेण युयुधे स कुञ्जरकुमारकः । अन्ये महारथाश् चान्यैर् अयुध्यन्त पृथक् पृथक् ॥ SoKss_8,7.12 // तत्र पूर्वं महोत्पातः प्रतिहत्य शरैः शरान् । सिद्धार्थस्य धनुश् छित्त्वा जघानाश्वान् ससारथीन् ॥ SoKss_8,7.13 // विरथः सो ऽपि सिद्धार्थो धावित्वा तस्य तं क्रुधा । अयोदण्डेन महता साश्वं रथम् अचूर्णयत् ॥ SoKss_8,7.14 // ततस् तं पादचारी स सिद्धार्थः पादचारिणम् । बाहुयुद्धेन धरणौ महोत्पातम् अपातयत् ॥ SoKss_8,7.15 // यावच् चेच्छति निष्पेष्टुं स तं तावत् स खेचरः । भगेन रक्षितः पित्रा प्रोत्थाय प्रययौ रणात् ॥ SoKss_8,7.16 // प्रहस्तब्रह्मगुप्तौ चाप्य् अन्योन्यं विरथीकृतौ । करणैः खड्गयुद्धेन युध्येते स्म पृथग् विधैः ॥ SoKss_8,7.17 // प्रहस्तश् चासिनिर्लूनचर्माणं करणक्रमात् । युक्त्या तं पातयाम् आस ब्रह्मगुप्तं भुवस् तले ॥ SoKss_8,7.18 // पतितस्य शिरस् तस्य स यावच् छेत्तुम् इच्छति । तवन् निवारितो दूरात् पित्रास्य ब्रह्मणा स्वयम् ॥ SoKss_8,7.19 // सुतान् रक्षितुम् आयाता यूयं न प्रेक्षितुं रणम् । इत्य् उक्त्वा दानवाः सर्वे देवान् विजहसुस् तदा ॥ SoKss_8,7.20 // तावद् वीतभयश् छिन्नधन्वानं हतसारथिम् । जघान हृदये विद्ध्वा प्रद्युम्नास्त्रेण संक्रमम् ॥ SoKss_8,7.21 // प्रज्ञाढ्यश् चन्द्रगुप्तं च पदातिं रथयोः क्षयात् । पदातिः खड्गयुद्धेन न्यवधीत् कृत्तम् अस्तकम् ॥ SoKss_8,7.22 // ततः पुत्रवधक्रुद्धः स्वयम् आगत्य चन्द्रमाः । रज्ञाढ्यं योधयाम् आस युद्धं चासीत् तयोः समम् ॥ SoKss_8,7.23 // प्रियंकरश् च विरथो विरथं रथनाशतः । एकखड्गप्रहारेण करोति स्माक्रमं द्विधा ॥ SoKss_8,7.24 // छिन्ने धनुषि निक्षिप्तेनाङ्कुशेन हृदि क्षतम् । हतवान् सर्वदमनो हेलयातिबलं रणे ॥ SoKss_8,7.25 // ततो धुरंधरं तं च स कुञ्जरकुमारकः । अस्त्रप्रत्यस्त्रयुद्धेन चकार विरथं मुहुः ॥ SoKss_8,7.26 // मुहुर् विक्रमशक्तिश् च तस्मै रथम् अढौकयत् । ररक्ष संकटे तं चाप्य् अस्त्रैर् अस्त्राणि वारयन् ॥ SoKss_8,7.27 // स कुञ्जरकुमारो ऽथ धावित्वा महतीं शिलाम् । क्रुद्धो विक्रमशक्तेर् द्राक् चिक्षेप स्यन्दनोपरि ॥ SoKss_8,7.28 // गते विक्रमशक्तौ च चूर्णितस्यन्दने ततः । तयैव शिलया तं स धुरंधरम् अचूर्णयत् ॥ SoKss_8,7.29 // सूर्यप्रभः प्रयुद्धो ऽपि सहात्र श्रुतशर्मणा । विरोचनवधक्रोधाज् जघानैकेषुणा दमम् ॥ SoKss_8,7.30 // तत्क्रोधाद् अश्विनौ देवौ युद्धायापतितौ शरैः । सुनीथः प्रतिजग्राह तेषां युद्धम् अभून् महत् ॥ SoKss_8,7.31 // स्थिरबुद्धिश् च सङ्ग्रामे शक्त्या हत्वा पराक्रमम् । वसुभिस् तद्वधक्रुद्धैः sahëÂÃbhir अयुध्यत ॥ SoKss_8,7.32 // विरथीकृतभासं च प्रभासो वीक्ष्य मर्दनम् । दामोदररणासक्तो ऽप्य् एकेनेवेषुणावधीत् ॥ SoKss_8,7.33 // प्रकम्पनो ऽस्त्रयुद्धेन हत्वा तेजःप्रभं युधि । युयुधे तद्वधक्रुद्धेनाग्निना सह दानवः ॥ SoKss_8,7.34 // धूमकेतोश् च समरे यमदंष्ट्रं निजघ्नुषः । कुपितेन यमेनाभूत् सह युद्धं सुदारुणम् ॥ SoKss_8,7.35 // चूर्णयित्वा स शिलया सिंहद्रष्टं सुरोषणम् । समं निरृतिना युद्धे तद्वधामर्षशालिना ॥ SoKss_8,7.36 // कालचक्रो ऽपि चक्रेण चक्रे वायुबलं द्विधा । अयुध्यत च तत्कोपाज् ज्वलता वायुना सह ॥ SoKss_8,7.37 // रूपैर् नागाद्रिवृक्षाणां महामायो विमोहदम् । कुबेरदत्तं हतवांस् तार्क्ष्यवज्राग्निरूपधृत् ॥ SoKss_8,7.38 // ततः क्रुद्धः कुबेरो ऽत्र तेन साकम् अयुध्यत । एवम् अन्ये ऽप्य् अयुध्यन्त सुरा स्वांशवधक्रुधा ॥ SoKss_8,7.39 // निजघ्निरे ऽत्र चान्ये ऽपि ते ते विद्याधराधिपाः । उत्पतद्भिः प्रतिपदं तैस् तैर् मनुजदानवैः ॥ SoKss_8,7.40 // तावच् चात्र प्रभासस्य सह दामोदरेण तत् । परस्परास्त्रप्रत्यस्त्रभीमं युद्धम् अवर्तत ॥ SoKss_8,7.41 // अथ दामोदरश् छिन्नधन्वा निहतसारथिः । आत्तान्यचापः संगृह्य स्वयं रश्मीन् अयुध्यत ॥ SoKss_8,7.42 // साधुवादप्रदं चास्य पप्रच्छेन्द्रो ऽम्बुजासनम् । हीयमानं प्रति कथं तुष्टो ऽसि भगवन्न् इति ॥ SoKss_8,7.43 // ततो ब्रह्मा जगादैनं कथं नैतस्य तुष्यते । इयच् चिरं प्रभासेन सह यो ऽनेन युध्यते ॥ SoKss_8,7.44 // दामोदरं हरेर् अंशं विना कुर्याद् इदं हि कः । एकस्य हि प्रभासस्य सर्वे ऽप्य् अल्पाः सुरा रणे ॥ SoKss_8,7.45 // नमुचिर् नाम यो ह्य् आसीद् असुरः सुरमर्दनः । प्रबलाख्यस् ततो जज्ञे सर्वरत्नमयश् च यः ॥ SoKss_8,7.46 // सैष प्रभासो जातो ऽद्य पुत्रो भासस्य दुर्जयः । भासो ऽपि पूर्वम् अभवत् कालनेमिर् महासुरः ॥ SoKss_8,7.47 // भूयो हिरण्यकशिपुस् ततो भूत्वा कपिञ्जलः । सुमुण्डीको ऽसुरो यो ऽभूत् सो ऽयं सूर्यप्रभो ऽद्य च ॥ SoKss_8,7.48 // हिरण्याक्षश् च यो ऽभूत् प्राक्स सुनीथासुरो ऽप्य् अयम् । प्रहस्ताद्याश् च ये ऽप्य् एते ते सर्वे दैत्यदानवाः ॥ SoKss_8,7.49 // ये युष्माभिर् हतास् ते ऽमी पुनर् जाता यतो ऽसुराः । मयादयो ऽत एवामी पक्षम् एषाम् उपाश्रिताः ॥ SoKss_8,7.50 // सूर्यप्रभादिभिः स्विष्टरुद्रयज्ञप्रभावतः । विस्रस्तबन्धनः पश्य बलिर् द्रष्टुम् इहागतः ॥ SoKss_8,7.51 // स्वं सत्यवचनं रक्षन् पातालेष्व् एव तिष्ठति । त्वद्राज्यकालपर्यन्तं ततश् चेन् रो भविष्यति ॥ SoKss_8,7.52 // एते परिगृहीताश् च सांप्रतं त्रिपुरारिणा । तन् नायं जयकालो वः संधिं कुरुत किं ग्रहैः ॥ SoKss_8,7.53 // इति यावत् सुरपतिं ब्रवीति कमलासनः । तावत् प्रभासः प्रामुञ्चद् अस्त्रं पाशुपतं महत् ॥ SoKss_8,7.54 // तद् दृष्ट्वा सर्वसंहारि रौद्रम् अस्त्रं विजृम्भितम् । प्रमुक्तं हरिणा चक्रं सुतस्नेहात् सुदर्शनम् ॥ SoKss_8,7.55 // ततः सरूपयोर् आसीद् युद्धं दिव्यास्त्रयोस् तयोः । अकाण्डविश्वसंहारसंभ्रान्तभुवनत्रयम् ॥ SoKss_8,7.56 // अस्त्रं स्वं संहरैतत् त्वं यावत् स्वं संहराम्य् अहम् । इत्य् उक्तो हरिणा सो ऽथ प्रभासः प्रत्युवाच तम् ॥ SoKss_8,7.57 // मुक्तम् अस्त्रं वृथा न स्यात् तत् प्रयातु पराङ्मुखः । दामोदरो रणं हित्वा ततो ऽस्त्रं संहराम्य् अहम् ॥ SoKss_8,7.58 // इत्य् उक्ते तेन भगवान् अवादीत् तर्हि मानय । चक्रं त्वम् अपि मे मा भूद् वैफल्यम् उभयोर् अपि ॥ SoKss_8,7.59 // एतच् छौरेर् वचः श्रुत्वा प्रभासः प्राह कालवित् । एवम् अस्तु रथं हन्तु मम चक्रम् इदं तव ॥ SoKss_8,7.60 // तथेति हरिणा दामोदरे व्यावर्तिते रणात् । प्रभासः संजहारास्त्रं चक्रं चास्यापतद् रथे ॥ SoKss_8,7.61 // आरुह्यान्यं रथं सो ऽथ ययौ सूर्यप्रभान्तिकम् । दामोदरो ऽपि स प्रायाच् छ्रुतशर्मान्तिकं ततः ॥ SoKss_8,7.62 // तावच् च वासवांशत्वदृप्तस्य श्रुतशर्मणः । सूर्यप्रभस्य च द्वन्द्वयुद्धं këÂhÃæ पराम् अगात् ॥ SoKss_8,7.63 // श्रुतशर्मा प्रयुङ्क्ते स्म यद् यद् अस्त्रं प्रयत्नतः । प्रत्यस्त्रैः प्रतिहन्ति स्म तत् तत् सूर्यप्रभः क्षणात् ॥ SoKss_8,7.64 // माया या या च तेनात्र प्रयुक्ता श्रुतशर्मणा । सूर्यप्रभेण सा सास्य निहता प्रतिमायया ॥ SoKss_8,7.65 // ततो ब्रह्मास्त्रम् अमुचच् छ्रुतशर्मातिकोपतः । सूर्यप्रभो ऽपि प्रामुञ्चद् अस्त्रं पाशुपतं कृती ॥ SoKss_8,7.66 // तेन रौद्रमहास्त्रेण ब्रह्मास्त्रं प्रतिहत्य तत् । यावत् स दुष्प्रधर्मेण श्रुतशर्माभिभूयते ॥ SoKss_8,7.67 // तावद् इन्द्रप्रभृतिभिर् लोकपालैः समन्ततः । वज्रादीनि प्रयुक्तानि परमास्त्राण्य् अमर्षिभिः ॥ SoKss_8,7.68 // तत् तु पाशुपतं तानि जित्वा सर्वायुधान्य् अपि । जज्वाल सुतराम् अस्त्रं श्रुतशर्मजिघांसया ॥ SoKss_8,7.69 // ततः सूर्यप्रभः स्तुत्वा महास्त्रं तद् व्यजिज्ञपत् । मा वधीः श्रुतशर्माणं बद्ध्वा त्वं तं समर्पय ॥ SoKss_8,7.70 // ततः प्रसह्य निःशेषैः संनद्धम् अभवत् सुरैः । तज्जिगीषावशाच् चान्यैः प्रेक्षकैर् असुरैर् अपि ॥ SoKss_8,7.71 // तत्क्षणं वीरभद्राख्यः शंभुना प्रेरितो गणः । आगत्यैव तदादेशम् इन्द्रादिभ्यो ऽब्रवीद् इदम् ॥ SoKss_8,7.72 // यूयं प्रेक्षितुम् आयातास् तद् योद्धुं वः क्रमो ऽत्र कः । मर्यादालङ्घनाच् चान्यद् अपि स्याद् असमञ्जसम् ॥ SoKss_8,7.73 // एतच् छ्रुत्वारुवन् देवा हन्यन्ते च हताश् च नः । सर्वेषाम् अत्र तनयास् तन् न युध्यामहे कथम् ॥ SoKss_8,7.74 // दुस्त्यजो हि सुतस्नेहस् तद् अवश्यं प्रतिक्रिया । तन् निहन्तृषु कर्तव्या यथाशक्त्य् अत्र को ऽक्रमः ॥ SoKss_8,7.75 // इत्य् उक्तवत्सु देवेषु वीरभद्रे ततो गते । सुराणाम् असुराणां च प्रावर्तत महारणः ॥ SoKss_8,7.76 // सुनीथः समम् अश्विभ्यां प्रज्ञाढ्यश् च सहेन्दुना । स्थिरबुद्धिश् च वसुभिः कालचक्रश् च वायुना ॥ SoKss_8,7.77 // प्रकम्पनो ऽग्निना सिंहदंष्ट्रो निरृतिना तथा । वरुणेन प्रथमनो धूमकेतुर् यमेन च ॥ SoKss_8,7.78 // महामायः स च तदा धनाधिपतिना सह । अयुध्यतास्त्रप्रत्यस्त्रैर् अन्योन्यैश् च समं सुरैः ॥ SoKss_8,7.79 // पर्यन्ते परमास्त्रं च यो यो यद् यत् सुरो ऽक्षिपत् । तस्य तस्य हरस् तत् तद् धुंकारेण व्यनाशयत् ॥ SoKss_8,7.80 // धनदस् तूद्यतगदः साम्ना शर्वेण वारितः । भग्नास्त्राश् च सुरास् ते ते परित्यज्याहवं ययुः ॥ SoKss_8,7.81 // ततः सूर्यप्रभं शक्रः स्वयं क्रोधाद् अयोधयत् । शरौघम् अमुचत् तस्मिंस् तानि तान्य् आयुधानि च ॥ SoKss_8,7.82 // सूर्यप्रभश् च निर्धूय तदस्त्राण्य् अवहेलया । आकर्णाकृष्टनाराचशतेनेन्द्रम् atìayat ॥ SoKss_8,7.83 // ततः क्रुद्धः स कुलिशं जग्राह च सुराधिपः । हुंकारं चाकरोद् रुद्रः कुलिशं च ननाश तत् ॥ SoKss_8,7.84 // ततः पराङ्मुखे याते शक्रे नारायणः स्वयम् । प्रभासं योधयाम् आस क्रोधात् कोटीमुखैः शरैः ॥ SoKss_8,7.85 // अस्त्राण्य् अन्यानि चाप्य् अस्त्रैर् निष्कम्पो युयुधे समम् । हताश्वो विरथीभूतो ऽप्य् आरुह्यान्यं रथं च सः ॥ SoKss_8,7.86 // तेन दैत्यारिणा सार्धं निर्विशेषम् अयुध्यत । ततः प्रकुपितो देवो ज्वलच् चक्रं मुमोच सः ॥ SoKss_8,7.87 // प्रभासो ऽप्य् अभिमन्त्र्यैव दिव्यं खड्गं प्रमुक्तवान् । तयोर् आयुधयोर् युध्यमानयोर् वीक्ष्य चक्रतः ॥ SoKss_8,7.88 // हीयमानं शनैः खड्गं हुंकारं कृतवान् हरः । तेन ते खड्गचक्रे द्वे अन्तर्धानम् उपेयतुः ॥ SoKss_8,7.89 // ततो ननन्दुर् असुरा विषीदन्ति स्म चामराः । सूर्यप्रभे लब्धजये बद्धे च श्रुतशर्मणि ॥ SoKss_8,7.90 // संस्तुत्याराधयाम् आसुर् अथ देवा वृषध्वजम् । ततस् तुष्टः सुरान् एवम् आदिदेशाम्बिकापतिः ॥ SoKss_8,7.91 // सूर्यप्रभ प्रतिज्ञातं वर्जयित्वार्थ्यतां वरः । देव यत् ते प्रतिज्ञातं कः शक्तः कर्तुम् अन्यथा ॥ SoKss_8,7.92 // किं त्व् अस्माभिः प्रतिज्ञातं यद् अस्य श्रुतशर्मणः । सत्यं तद् अप्य् अस्तु विभो मा भूद् वंशक्षयश् च नः ॥ SoKss_8,7.93 // इत्य् उक्त्वा विरतन् देवान् भगवान् एवम् आदिशत् । संधौ कृते भवत्य् एतत् संधिश् चैवम् इहास्तु वः ॥ SoKss_8,7.94 // सूर्यप्रभं प्रणमतु श्रुतशर्मा सहानुगः । ततस् तथा वदिष्यामो यथोभयहितं भवेत् ॥ SoKss_8,7.95 // इतीश्वरवचो देवाः प्रतिपद्य तथेति च । सूर्यप्रभस्य विदधुः श्रुतशर्माणम् आनतम् ॥ SoKss_8,7.96 // ततस् तयोर् मिथस् त्यक्तवैरयोः कण्ठलग्नयोः । संधिं देवासुराश् चक्रुः शान्तवैराः परस्परम् ॥ SoKss_8,7.97 // अथ शृण्वत्सु निखिलेष्व् असुरेषु सुरेषु च । उवाच bhagavä शंभुः सूर्यप्रभम् इदं वचः ॥ SoKss_8,7.98 // कुरु दक्षिणवेद्यर्थे चक्रवर्तित्वम् आत्मनः । उत्तरस्मिंस् तु वेद्यर्थे देहि तच् छ्रुतशर्मणे ॥ SoKss_8,7.99 // प्राप्तव्यम् अचिरात् पुत्र त्वया हीतश् चतुर्गुणम् । साम्राज्यं किंनरादीनाम् अशेषाणां द्युचारिणाम् ॥ SoKss_8,7.100 // तस्मिन् प्राप्ते च दद्यास् त्वं वेद्यर्धम् अपि दक्षिणम् । तत् कुञ्जरकुमाराय सविशेषपदे स्थितः ॥ SoKss_8,7.101 // ये चात्र निहता वीराः समित्य् उभयपक्षयोः । उत्तिष्ठन्त्व् अक्षतैर् अङ्गैर् जीवन्तः सर्व एव ते ॥ SoKss_8,7.102 // इत्य् उक्त्वान्तर्दधे शंभुः सर्वे चोत्तस्थुर् अक्षताः । सुप्तप्रबुद्धा इव ते ये ऽत्राभूवन् रणे हताः ॥ SoKss_8,7.103 // अथ सूर्यप्रभो मूर्ध्नि धृतशांभवशासनः । गत्वा विविक्तं विस्तीर्णं भूमिभागम् अरिंदमः ॥ SoKss_8,7.104 // उपविष्टो महास्थाने श्रुतशर्माणम् आगतम् । निजसिंहासनार्धे तम् उपावेशितवान् स्वयम् ॥ SoKss_8,7.105 // तद्वयस्याः प्रभासाद्या वयस्याः श्रुतशर्मणः । दामोदराद्याश् च तयोः पार्श्वयोः सम् उपाविशन् ॥ SoKss_8,7.106 // उपाविशत् सुनीथश् च मयश् चान्ये च दानवाः । आसनेषु यथार्हेषु तथा विद्याधरेश्वराः ॥ SoKss_8,7.107 // ततस् तत्राययुः सप्तपातालपतयो ऽखिलाः । प्रह्लादप्रमुखा दैत्यदानवेन्द्राः प्रहर्षतः ॥ SoKss_8,7.108 // शक्रश् च लोकपालादियुतो गुरुपुरःसरः । विद्याधरः सुमेरुश् च स सुवासकुमारकः ॥ SoKss_8,7.109 // दनुप्रभृतयः सर्वाश् चाययुः कश्यपाङ्गनाः । भूतासनविमानेन भार्याः सूर्यप्रभस्य च ॥ SoKss_8,7.110 // सर्वेष्व् एषु कृतान्योन्यप्रीत्याचारोपवेशिषु । सिद्धिर् नाम सखी दत्वास् तद्वाक्येनैवम् अभ्यधात् ॥ SoKss_8,7.111 // भो भोः सुरासुरा देवी दनुर् युष्मान् ब्रवीत्य् असौ । अस्मिन् प्रीतिसमाजे यत् सौमनस्यं सुखं च नः ॥ SoKss_8,7.112 // तद् ब्रूत यदि युष्माभिर् अनुभूतं कदाचन । तद् अन्योन्यं न कर्तव्यो विरोधो दुःखदारुणः ॥ SoKss_8,7.113 // हिरण्याक्षादिभिर् ज्येष्ठैर् द्युराज्याय कृतः स यैः । ते गताः शक्र एवाद्य ज्येष्ठस् तत् का विरोधिता ॥ SoKss_8,7.114 // निर्वैरसुखितास् तस्माद् वर्तध्वम् इतरेतरम् । अस्माकं येन संतोषः शिवं च जगतां भवेत् ॥ SoKss_8,7.115 // इति सिद्धिमुखाच् छ्रुत्वा भगवत्या दनोर् वचः । शक्रेण वीक्षितमुखो बृहस्पतिर् उवाच ताम् ॥ SoKss_8,7.116 // नानुबन्धो ऽस्ति देवानाम् असुरान् प्रति कश्चन । विकुर्वते न यद्य् एते मिथ्या देवान् इमान् प्रति ॥ SoKss_8,7.117 // इत्य् उक्ते देवगुरुणा दानवेन्द्रो मयो ऽब्रवीत् । स्याद् विकारो ऽसुराणां चेत् तद् दद्यान् नस्मुचिः कथम् ॥ SoKss_8,7.118 // उच्चैःश्रवसम् इन्द्राय मृतसंजीवनं हयम् । प्रबलश् च शरीरं स्वं सुरेभ्यः कथम् अर्पयेत् ॥ SoKss_8,7.119 // त्रैलोक्यं हरये दत्त्वा विशेत् कारां कथं बलिः । अयोदेहः कथं देहं दद्याद् वा विश्वकर्मणे ॥ SoKss_8,7.120 // अधिकं वा कियद् वच्मि नित्यसंभाविनो ऽसुराः । छद्मना चेन् न बाध्यन्ते तद् एषां नास्ति विक्रिया ॥ SoKss_8,7.121 // एवं मयासुरेणोक्ते सिद्ध्यावोचि तथा यथा । प्रीतिं देवासुराश् चक्रुर् मिथः कण्ठग्रहोत्तरम् ॥ SoKss_8,7.122 // तावद् भवान्या प्रहिता प्रतीहारी जयाभिधा । अत्रागात् पूजिता सर्वैः सुमेरुम वदच् च सा ॥ SoKss_8,7.123 // देव्याहं प्रेषिता त्वां प्रत्यादिष्टं च तया तव । अस्ति ते कन्यका नाम्ना kÃmacƬÃmaïi÷ सुता ॥ SoKss_8,7.124 // सूर्यप्रभाय तां देहि शीघ्रं भक्ता हि सा मम । इत्य् उक्तो जयया प्रह्वः सुमेरुः प्रत्युवाच ताम् ॥ SoKss_8,7.125 // यद् आदिशति देवी मां परमो ऽनुग्रहो ह्य् अयम् । देवेनाप्य् अयम् एवार्थः प्राग् आदिष्टो ममाभवत् ॥ SoKss_8,7.126 // एवं सुमेरुणा प्रोक्ता प्राह सूर्यप्रभं जया । त्वयैषा सर्वभार्याणां कर्तव्योपरिवर्तिनी ॥ SoKss_8,7.127 // सर्वाभ्यो ऽभिमतान्याभ्यस् तवाप्य् एषा भविष्यति । इत्यादिष्टं तवाप्य् अद्य देव्या गौर्या प्रसन्नया ॥ SoKss_8,7.128 // इत्य् उक्त्वान्तर्दधे सूर्यप्रभेणाभ्यर्चिता जया । अत्रैवाह्नि सुमेरुश् च लग्नं निश्चितवान् द्रुतम् ॥ SoKss_8,7.129 // वेदीम् अकारयत् सो ऽत्र सद्रत्नस्तम्भकुट्टिमाम् । युक्तां तद्रश्मिजालेन पिहितेनेव वह्निना ॥ SoKss_8,7.130 // आनाययाम् आस च तां kÃmacƬÃmaïiæ सुताम् । निपीयम् आनलावण्यां लोलैर् देवासुरेक्षणैः ॥ SoKss_8,7.131 // उमा हिमवतो जाता जाता चेयं सुमेरुतः । इतीव तत्समानेन सौन्दर्येण समाश्रिताम् ॥ SoKss_8,7.132 // ततो वेदीं समारोप्य कृतकौतुकशोभिताम् । प्रसाधितां सुमेरुस् तां ददौ सूर्यप्रभाय सः ॥ SoKss_8,7.133 // सूर्यप्रभश् च जग्राह kÃmacƬÃmaïes तदा । दनुप्रभृतिभिर् बद्धकङ्कणं पाणिपङ्कजम् ॥ SoKss_8,7.134 // ददौ लाजविसर्गे च प्रथमे तत्क्षणागता । जया भवानीप्रहिता दिव्यां मालाम् अनश्वरीम् ॥ SoKss_8,7.135 // सुमेरुश् चाप्य् अनर्घाणि रत्नानि प्रददौ तदा । ऐरावणात् समुत्पन्नं दिव्यं च वरवारणम् ॥ SoKss_8,7.136 // द्वितीये लाजमोक्षे च जया रत्नावलीम् अदात् । यया कण्ठस्थया मृत्युः क्षुत्तृष्णा च न बाधते ॥ SoKss_8,7.137 // सुमेरुश् च ददाति स्म द्विगुणं रत्नसंचयम् । उच्चैःश्रवःप्रसूतं च हयरत्नम् अनुत्तमम् ॥ SoKss_8,7.138 // लाजमोक्षे तृतीये च ददाव् एकावलीं जया । यौवनं क्षीयते नैव यया कण्ठावलग्नया ॥ SoKss_8,7.139 // सुमेरुस् त्रिगुणं राशिं रत्नानां प्रवितीर्य च । दत्तवान् गुलिकां दिव्यां सर्वसिद्ध्युपयोगिनीम् ॥ SoKss_8,7.140 // ततो विवाहे निर्वृत्ते सुमेरुः ससुरासुरान् । विद्याधरान् देवमातृः सर्वान् एवं व्यजिज्ञपत् ॥ SoKss_8,7.141 // भोक्तव्यम् अद्य युष्माभिः सर्वैर् एव गृहे मम । अनुग्रहश् च कर्तव्यो बद्धो मूर्ध्नि mayäjali÷ ॥ SoKss_8,7.142 // एवम् अभ्यर्थनां तस्य सुमेरोः सर्व एव ते । यावन् नेच्छन्ति तावच् च नन्दी तत्रागतो ऽभवत् ॥ SoKss_8,7.143 // स तान् अवादीत् प्रणतान् आदिष्टं वस् त्रिशूलिना । गृहे सुमेरोर् भोक्तव्यम् एष ह्य् अस्मत्परिग्रहः ॥ SoKss_8,7.144 // एतद् अन्नेषु भुक्तेषु तृप्तिः स्याच् छाश्वती च वः । इति नन्दिमुखाच् छ्रुत्वा सर्वे सत् प्रतिपेदिरे ॥ SoKss_8,7.145 // ततो ऽत्राजग्मुर् अमिताः शंकरप्रहिता गणाः । विनायकमहाकालवीरभद्राद्यधिष्ठिताः ॥ SoKss_8,7.146 // ते च भोजनसज्जां तां वेदिं कृत्वा यथाक्रमम् । तान् उपावेशयन् देवद्युचरासुरमानुषान् ॥ SoKss_8,7.147 // उपाहरन्त तेभ्यश् च विद्याकॢप्तान् सुमेरुणा । ÃhÃrä शंकरादिष्टकामधेनूद्भवांस् तथा ॥ SoKss_8,7.148 // एकैकस्य यथार्हं च तस्थुर् इच्छाविधायिनः । वीरभद्रमहाकालभृङ्गिप्रभृतयः सुराः ॥ SoKss_8,7.149 // पदे पदे च संतोषमिलद्द्युचरचारणम् । तदा संगीतकम् अभूद् दिव्यस्त्रीनृत्यसुन्दरम् ॥ SoKss_8,7.150 // आहारान्ते च सर्वेषां तेषां नन्दीश्वरादयः । ददुर् दिव्यानि माल्यानि वस्त्राण्य् आभरणानि च ॥ SoKss_8,7.151 // एवं संमान्य देवादीन् नन्दिप्रभृतयो ऽखिलाः । गणेश्वरा गणैः सर्वैः सह जग्मुर् यथागतम् ॥ SoKss_8,7.152 // ततो देवासुराः सर्वे ताश् च तन्मातरो ययुः । श्रुतशर्मादयस् ते चाप्य् आमन्त्र्य स्वं स्वम् आस्पदम् ॥ SoKss_8,7.153 // सूर्यप्रभः सभार्यश् च सवयस्यवधूयतः । विमानेन ययाव् आद्यं तत् सुमेरुतपोवनम् ॥ SoKss_8,7.154 // प्रेषयाम् आस हर्षं च स्ववयस्यं महीभृताम् । रत्नप्रभस्य च भ्रातुर् आख्यातुम् उदयं निजम् ॥ SoKss_8,7.155 // दिनान्ते च स सद्रत्नपर्यङ्कं साधुनिर्मितम् । kÃmacƬÃmaïer वध्वा वासवेश्म विवेश तत् ॥ SoKss_8,7.156 // तत्रैतां च घनाश्लेषदशनच्छदखण्डनैः । त्याजयित्वा शनैर् लज्जां नवोढासुलभां क्रमात् ॥ SoKss_8,7.157 // अनिर्वाच्यं नवं मुग्धविदग्धमधुरं रतम् । अनास्वादितम् अन्याभ्यः सिषेवे स तया सह ॥ SoKss_8,7.158 // इदानीं बहिर् अन्यासां निवेशो हृदये ऽस्तु मे । अन्तः पुनस् तवैकस्या इति तां चान्वरञ्जयत् ॥ SoKss_8,7.159 // ततो रतान्तसुप्तस्य प्रियाश्लेषसुखावहा । शनैः समाप्तिम् अगमन् निशा निद्रा च तस्य सा ॥ SoKss_8,7.160 // प्रभाते च स उत्थाय गत्वा सूर्यप्रभस् ततः । आद्यास् ता रञ्जयाम् आस निजभार्याः सह स्थिताः ॥ SoKss_8,7.161 // तास् तं नववधूरक्तं यावत् परिहसन्ति च । सनर्मवक्रमधुरस्निग्धमुग्धैर् वचःक्रमैः ॥ SoKss_8,7.162 // द्वाःस्थेनावेदितस् तावद् आगत्य प्रणिपत्य च । विद्याधरः सुषेणाख्यः कृतिनं तं व्यजिज्ञपत् ॥ SoKss_8,7.163 // देव त्रिकूटनाथाद्यैः सर्वैर् विद्याधरेश्वरैः । प्रेषितो ऽहम् इहैवं च देवं विज्ञापयन्ति ते ॥ SoKss_8,7.164 // ऋषभाद्रौ तृतीये ऽह्नि ह्य् अभिषेकः शुभस् तव । संवाद्यतां तत् सर्वेषाम् उद्यमो ऽत्र विधीयताम् ॥ SoKss_8,7.165 // तच् छ्रुत्वा प्रत्यवोचत् तं दूतं सूर्यप्रभस् तदा । गच्छ त्रिकूटाधिपतिप्रभृतीन् ब्रूहि मद्गिरा ॥ SoKss_8,7.166 // भवन्त एव कुर्वन्तु समारम्भं वदन्तु च । आत्मनैव परं सज्जा वयम् एते स्थिताः पुनः ॥ SoKss_8,7.167 // संवादनं तु सर्वेषां करिष्यामो यथायथम् । इत्य् आत्तप्रतिसंदेशः सुषेणः स ततो ययौ ॥ SoKss_8,7.168 // सूर्यप्रभो ऽपि चैकैकं प्रभासप्रभृतीन् सखीन् । देवानां याज्ञवल्क्यादिमुनीनां भूभृतां तथा ॥ SoKss_8,7.169 // विद्याधरासुराणां च विससर्ज पृथक् पृथक् । निमन्त्रणाय सर्वेषां स्वाभिषेकमहोत्सवे ॥ SoKss_8,7.170 // स्वयं जगाम चैकाकी कैलासं पर्वतोत्तमम् । हरस्य चाम्बिकायाश् च निमन्त्रणकृतोद्यमः ॥ SoKss_8,7.171 // आरोहंश् च तम् अद्राक्षीच् छुभ्रभूतिसितं गिरिम् । सेव्यं देवर्षिसिद्धानां द्वितीयम् इव शंकरम् ॥ SoKss_8,7.172 // अर्धाद् अधिकम् आरुह्य दुरारोहं ततः परम् । स तं पश्यन् ददर्शात्र वैद्रुमं द्वारम् एकतः ॥ SoKss_8,7.173 // यदा प्रवेशं नैवात्र सिद्धिमान् अप्य् अवाप सः । तदैकाग्रेण मनसा स्तौति स्म शशिशेखरम् ॥ SoKss_8,7.174 // ततस् तद् द्वारम् उद्घाट्य पुमान् गजमुखो ऽब्रवीत् । एहि प्रविश तुष्टस् ते हेरम्बो भगवान् इति ॥ SoKss_8,7.175 // ततः सूर्यप्रभस् तत्र प्रविश्यान्तः सविस्मयः । उपविष्टे महाभोगे ज्योतीरसशिलातले ॥ SoKss_8,7.176 // द्वादशादित्यसंकाशम् एकदंष्ट्रं गजाननम् । लम्बोदरं त्रिनेत्रं च ज्वलत्परशुमुद्गरम् ॥ SoKss_8,7.177 // विनायकं परिवृतं नानाप्राणिमुखैर् गणैः । ददर्शाथ ववन्दे च पादयोः प्रणिपत्य तम् ॥ SoKss_8,7.178 // सो ऽपि तं विघ्नजित्प्रीतः पृष्ट्वागमनकारणम् । आरोहानेन मार्गेणेत्य् अवोचत् स्निग्धया गिरा ॥ SoKss_8,7.179 // तेन सूर्यप्रभः सो ऽन्याम् ÃrƬha÷ पञ्चयोजनीम् । पद्मरागमयं द्वारम् अपश्यद् अपरं महत् ॥ SoKss_8,7.180 // अनवाप्तप्रवेशश् च तत्रापि स पिनाकिनम् । देवं नामसहस्रेण तुष्टावानन्यमानसः ॥ SoKss_8,7.181 // ततः कुमारपुत्रेण स्वयं द्वारं विवृत्य तत् । उक्तात्मना विशाखाख्येनान्तः प्रावेश्यतात्र सः ॥ SoKss_8,7.182 // प्रविष्टश् च ददर्शात्र स्कन्दं ज्वालानलद्युतिम् । युक्तं शाखविशाखाद्यैः सदृशैः पञ्चबिः सुतैः ॥ SoKss_8,7.183 // स जातमात्रकप्रह्वैर् दुष्टग्रहशिशुग्रहैः । वृतं तं कोटिसंख्याकैर् गणेशैश् चरणानतैः ॥ SoKss_8,7.184 // तेनापि परितुष्टेन पृष्ट्वा कारणम् आगमे । तस्यारोहणमार्गो ऽत्र व्यादिष्टः शरजन्मना ॥ SoKss_8,7.185 // एवं क्रमेण चान्यानि रत्नद्वाराणि पञ्च सः । सभैरवमहाकालवीरभद्रेण नन्दिना ॥ SoKss_8,7.186 // भृङ्गिणा चानुगैः साकं निरुद्धानि यथाक्रमम् । अतीत्य प्राप पृष्ठे ऽद्रेः स्फाटिकं द्वारम् उत्तमम् ॥ SoKss_8,7.187 // ततः स्तुवन् देवदेवं रुद्रेष्व् एकेन सादरम् । प्रवेशितस् तद् अद्राक्षीच् छंभोः स्वर्गाधिकं पदम् ॥ SoKss_8,7.188 // दिव्यगन्धवहद् वातं सदापुष्पफलद्रुमम् । गन्धर्वारब्धसंगीतम् अप्सरोनृत्तसोत्सवम् ॥ SoKss_8,7.189 // तत्रैकदेशे स्फटिकमयसिंहासने स्थितम् । त्रिलोचनं शूलपाणिं स्वच्छस्फटिकसंनिभम् ॥ SoKss_8,7.190 // बद्धपिङ्गजटाजूटं चारुचन्द्रार्धशेखरम् । पार्श्वस्थया गिरिजया भगवत्योपसेवितम् ॥ SoKss_8,7.191 // सूर्यप्रभः स सानन्दः पश्यति स्म महेश्वरम् । उपेत्य चापतत् तस्य सदेवीकस्य पादयोः ॥ SoKss_8,7.192 // ततः पृष्ठे करं दत्त्वा तम् उत्थाप्योपवेश्य च । किम् अर्थम् आगतो ऽसीति पप्रच्छ भगवान् हरः ॥ SoKss_8,7.193 // प्रत्यासन्नो ऽभिषेको मे संनिधानं तद् अर्थये । प्रभोस् तत्रेति तं सूर्यप्रभः प्रत्यब्रवीच् च सः ॥ SoKss_8,7.194 // ततः शंभुर् उवाचैनम् इयान् क्लिष्टो ऽसि तर्हि किम् । संनिधानाय किं पुत्र तत एवास्मि न स्मृतः ॥ SoKss_8,7.195 // तद् अस्तु संनिधास्ये ऽहम् इत्य् उक्त्वा भक्तवत्सलः । सो ऽन्तिकस्थितम् आहूय गणम् एकं समादिशत् ॥ SoKss_8,7.196 // गच्छैतम् अभिषेकार्थम् ऋषभं पर्वतं नय । महाभिषेकस्थानं हि तद् एषां चक्रवर्तिनाम् ॥ SoKss_8,7.197 // इत्यादिष्टो भगवता स तं सूर्यप्रभं गणः । प्रदक्षिणीकृतेशानम् उत्सङ्गे प्रणतो ऽग्रहीत् ॥ SoKss_8,7.198 // नीत्वा संस्थापयाम् आस तस्मिन्न् ऋषभ पर्वते । स्वसिद्ध्या तत्क्षणेनैव ययौ चादर्शनं ततः ॥ SoKss_8,7.199 // सूर्यप्रभस्य चात्रस्थस्याययुः स्ववयस्यकाः । kÃmacƬÃmaïimukhà भार्या विद्याधराधिपाः ॥ SoKss_8,7.200 // सेन्द्राश् च देवा असुराः समयाद्या महर्षयः । श्रुतशर्मा सुमेरुश् च स सुवासकुमारकः ॥ SoKss_8,7.201 // सूर्यप्रभश् च सर्वांस् तान्य् अथोचितम् अमानयत् । उक्तरुद्रादिवृत्तान्तम् अभ्यनन्दंश् च ते ऽपि तम् ॥ SoKss_8,7.202 // अथ विविधौषधिसहितं नदीनदाम्भोधितीर्थसंभूतम् । मणिकनकमयैः कुम्भैः स्वयम् आनिन्युर् जलं प्रभासाद्याः ॥ SoKss_8,7.203 // तावद् गौरीसहितो भगवान् अत्राययौ पुरारातिः । देवासुरविद्याधरनृपतिमहर्षिप्रणम्यमानाङ्घ्रिः ॥ SoKss_8,7.204 // सर्वेषु तेषु सुरदानवखेचरेषु पुण्याहघोषमुखरेष्व् अखिलैर् जलैस् ते । सूर्यप्रभं तम् ऋषयो द्युचराधिराज्ये सिंहासने सम् उपवेशितम् अभ्यषिञ्चन् ॥ SoKss_8,7.205 // बबन्ध पट्टं मुकुटं च तस्य स प्रहृष्य विज्ञानमयो मयासुरः । ननाद तूर्यैः सह देवदुन्दुभिर् वराप्सरोनृत्तपुरः सरो दिवि ॥ SoKss_8,7.206 // तां च महर्षिसमूहः स kÃmacƬÃmaïiæ समभिषिच्य । सूर्यप्रभस्य विदधे तस्य समुचितां महादेवीम् ॥ SoKss_8,7.207 // ततो गतेषु त्रिदशासुरेषु सूर्यप्रभो बन्धुसुहृद्वयस्यैः । सहात्र विद्याधरचक्रवर्ती महाभिषेकोत्सवम् आततान ॥ SoKss_8,7.208 // दिनैश् च वेद्यर्धकम् उत्तरं तद् दत्त्वा हरोक्तं श्रुतशर्मणे सः । अन्याः प्रियाः प्राप्य समं वयस्यैर् भेजे चिरं खेचरराजलक्ष्मीम् ॥ SoKss_8,7.209 // एवं हरप्रसादप्रभावतः प्रापि मानुषेणापि । सूर्यप्रभेण पूर्वं विद्याधरचक्रवर्तित्वम् ॥ SoKss_8,7.210 // इति विद्याधरधुर्यो व्याख्याय कथां स वत्सराजाग्रे । वज्रप्रभः प्रणम्य च नरवाहनदत्तम् उद्ययौ गगनम् ॥ SoKss_8,7.211 // तस्मिन् गते च नरवाहनदत्तदेवो देव्या स्वया मदनमञ्चुकया समेतः । वत्सेश्वरस्य पितुर् आस्त गृहे स वीरो विद्याधरेन्द्रपदलाभम् उदीक्षमाणः ॥ SoKss_8,7.212 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके सप्तमस् तरङ्गः । समाप्तश् चायं सूर्यप्रभलम्बको ऽष्टमः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । अलंकारवती नाम नवमो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_9,0.1 // प्रथमस् तरङ्गः । निशुम्भभरनम्रूर्वीखर्विताः पर्वता अपि । यं नमन्तीव नृत्यन्तं नमामस् तं विनायकम् ॥ SoKss_9,1.1 // एवं वत्सेश्वरसुतः कौशाम्ब्यां भवने पितुः । वसन् विद्यधराधीशैर् आदाव् एव कृतानतिः ॥ SoKss_9,1.2 // नरवाहनदत्तः स कदाचिन् मृगयागतः । विवेश गोमुखसखो मुक्तसैन्यो महद् धनम् ॥ SoKss_9,1.3 // स तत्र दक्षिणेनाक्ष्णा स्फुरतोक्तशुभागमः । दिव्यवीणारवोन्मिश्रम् अशृणोद् ईतनिःस्वनम् ॥ SoKss_9,1.4 // गत्वा तदनुसारेण नातिदूरं ददर्श सः । स्वयंभ्यायतनं शैवं संयताश्वो विवेश च ॥ SoKss_9,1.5 // तत्रोपवीणयन्तीं च देवेशं देवकन्यकाम् । अपश्यद् वरकन्याभिर् बह्वीभिः परिवारिताम् ॥ SoKss_9,1.6 // सा दृष्टा तस्य हृदयं प्रसरत्कान्तिनिर्झरा । इन्दुमूर्तिर् इवाम्भोधेः क्षोभयाम् आस तत्क्षणम् ॥ SoKss_9,1.7 // सापि तं सरसस्निग्धमुग्धेनालोक्य चक्षुषा । तद् एकगतचित्ताभूद् विस्मृतस्वरसारणा ॥ SoKss_9,1.8 // नरवाहनदत्तस्य चित्तज्ञो गोमुखस् ततः । केयं कस्य सुता चेति यावत् पृच्छति तत्सखीः ॥ SoKss_9,1.9 // तावच् च सदृशी तस्याः पूर्वं हेमारुणप्रभा । पश्चाद् अवततारैका प्रौढा विद्याधरी दिवः ॥ SoKss_9,1.10 // सा चावतीर्य कन्यायास् तस्याः पार्श्व उपाविशत् । कन्याप्य् उत्थाय सा तस्याः पादयोर् अपतत् तदा ॥ SoKss_9,1.11 // सर्वविद्याधराधीशं निर्विघ्नं पतिम् आप्नुहि । इति प्रौढापि सा तस्याः कन्याया आशिषं ददौ ॥ SoKss_9,1.12 // नरवाहनदत्तो ऽथ ताम् उपेत्य प्रणम्य च । दत्ताशिषं पर्यपृच्छत् सौम्यां विद्याधरीं शनैः ॥ SoKss_9,1.13 // केयं कन्या भवत्य् अम्ब तव का कथ्यताम् इति । ततो विद्याधरी सा तम् उवाच शृणु वच्म्य् अदः ॥ SoKss_9,1.14 // अस्ति गौरीगुरोः शैले श्रीसुन्दरपुरं पुरम् । आस्ते ऽलंकारशीलाख्यस् तत्र विद्याधरेश्वरः ॥ SoKss_9,1.15 // तस्योदारगुणस्यास्ति महिषी käcanaprabhà । तस्यां तस्य च कालेन राज्ञः सूनुर् अजायत ॥ SoKss_9,1.16 // एष धर्मपरो भावीत्य् आदिष्टम् उमया यदा । स्वप्ने तदा धर्मशीलं नाम्ना तम् अकरोत् पिता ॥ SoKss_9,1.17 // क्रमेण यौवनप्राप्तं धर्मशीलं स तं सुतम् । राजा संयोज्य विद्याभिर् यौवराज्ये ऽभिषिक्तवान् ॥ SoKss_9,1.18 // ततः स यौवराज्यस्थो धर्मैकपरमो वशी । अरञ्जयद् धर्मशीलः पितुर् अभ्यधिकं प्रजाः ॥ SoKss_9,1.19 // ततो ऽलंकारशीलस्य राज्ञः सा käcanaprabhà । अन्तर्वत्नी सती राज्ञी तस्य सूते स्म कन्यकाम् ॥ SoKss_9,1.20 // नरवाहनदत्तस्य भार्यैषा चक्रवर्तिनः । कन्या भवित्रीति तदा दिव्या वागुदघोषयत् ॥ SoKss_9,1.21 // ततो ऽत्र तेनालंकारवतीति कृतनामिका । पित्रा क्रमेणावर्धिष्ट बाला शक्तिकलेव सा ॥ SoKss_9,1.22 // कालेन यौवनस्था च प्राप्तविद्या निजात्पितुः । तत्तदायतनं शंभोर्भक्त्या भ्रमितुमुद्यता ॥ SoKss_9,1.23 // तावच् च धर्मशीलो ऽस्य भ्राता शान्तो युवापि सन् । रहो ऽलंकारशीलं तं पितरं स्वं व्यजिज्ञपत् ॥ SoKss_9,1.24 // न मां भोगा इमे तात प्रीणन्ति क्षणभङ्गुराः । किं तदस्ति हि संसारे पर्यन्तविरसं न यत् ॥ SoKss_9,1.25 // तथा चैतत्त्वया किं न श्रुतं व्यासमुनेर्वचः । सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ॥ SoKss_9,1.26 // संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् । तदेषु का रतिस्तात नश्वरेषु मनस्विनाम् ॥ SoKss_9,1.27 // परत्र च सहायान्ति न भोगा नार्थसंचयाः । एकस्तु बान्धवो धर्मो न जहाति पदात्पदम् ॥ SoKss_9,1.28 // तस्माद्वनाय गत्वाहं साधयाम्युत्तमं तपः । आसादयेयं तद् येन शाश्वतं परमं पदम् ॥ SoKss_9,1.29 // इत्य् उक्तवन्तं तं पुत्रं धर्मशीलं समाकुलः । राजालंकारशीलो ऽथ वक्ति स्मोदश्रुलोचनः ॥ SoKss_9,1.30 // बालस्यैव तवाकाण्डे को ऽयं पुत्र मतिभ्रमः । उपयुक्ते हि तारुण्ये प्रशमः सद्भिर् इष्यते ॥ SoKss_9,1.31 // कृतदारस्य धर्मेण राज्यं पालयतस्तव । भोगान् भोक्तुम् अयं कालो न वैराग्यस्य सांप्रतम् ॥ SoKss_9,1.32 // एतत्पितुर्वचः श्रुत्वा धर्मशीलो ऽभ्यधात्पुनः । न शमाशमयोर् अत्र नियमो ऽस्ति वयःकृतः ॥ SoKss_9,1.33 // ईश्वरानुगृहीतो हि कश्चिद्बालो ऽपि शाम्यति । वृद्धो ऽपि न शमं याति कश् चित्कापुरुषः पुनः ॥ SoKss_9,1.34 // न च राज्ये रतिर्मे ऽस्ति न वा दारपरिग्रहे । ममैतजीवितफलं यच्छिवाराधनं तपः ॥ SoKss_9,1.35 // इति ब्रुवाणं यत्नेनाप्यनिवार्यमवेक्ष्य तम् । पितालंकारशीलो ऽसौ vimucyÃÓrÆïyabhëata // SoKss_9,1.36 // यदि यूनो ऽपि ते पुत्र वैराग्यम् इदमीदृशम् । नास्ति वृद्धस्य मे तत्किमहम् अप्य् आश्रये वनम् ॥ SoKss_9,1.37 // इत्य् उक्त्वा मर्त्यलोकं च गत्वा भारायुतं ददौ । ब्राह्मणेभ्यो दरिद्रेभ्यो रत्नानां käcanasya च ॥ SoKss_9,1.38 // एत्य च स्वपुरं bhÃryÃmavocatkäcanaprabhÃm / त्वया मदाज्ञयेहैव स्थातव्यं नगरे निजे ॥ SoKss_9,1.39 // रक्षालंकारवत्येषा कन्या पूर्णे च वत्सरे । अस्ति वैवाहलग्नो ऽस्यास्तिथावद्यतने शुभः ॥ SoKss_9,1.40 // नरवाहनदत्ताय दास्याम्येतामहं तदा । स चक्रवर्ती जामाता पास्यतीदं पुरं च नः ॥ SoKss_9,1.41 // इत्य् उक्त्वा दत्तशपथां भार्यां राजा निवर्त्य सः । ससुतां विलपन्तीं तां सपुत्रः शिश्रिये वनम् ॥ SoKss_9,1.42 // सा तु स्वपुरमध्यास्त तद्भार्या käcanaprabhà । दुहित्रा सह साध्वी स्त्री भर्त्राज्ञां का हि लङ्घयेत् ॥ SoKss_9,1.43 // तत्सुताथ तया मात्रा सह स्नेहानुयातया । अलंकारवती भ्रान्ता बहून्यायतनानि च ॥ SoKss_9,1.44 // एकदा तां च वक्ति स्म विद्या प्रज्ञप्तिसंज्ञिका । कश्मीरेषु स्वयंभूनि गत्वा क्षेत्राणि पूजय ॥ SoKss_9,1.45 // नरवाहनदत्तं हि निर्विघ्नं तं पतिं ततः । सर्वविद्याधरेन्द्रैकचक्रवर्तिनमाप्स्यसि ॥ SoKss_9,1.46 // इत्य् उक्ता विद्यया गत्वा कश्मीरान्सा समातृका । अलंकारवती शंभुं पुण्यक्षेत्रेष्व् अपूजयत् ॥ SoKss_9,1.47 // नन्दिक्षेत्रे महादेवगिरावमरपर्वते । सुरेश्वर्याद्रिषु तथा विजये कपटेश्वरे ॥ SoKss_9,1.48 // एवमादिषु संपूज्य क्षेत्रेषु गिरिजापतिम् । विद्याधरेन्द्रकन्या सा तन्माता चागते गृहान् ॥ SoKss_9,1.49 // तामेतां विद्ध्यलंकारवतीं सुभग कन्यकाम् । तां च मातरमेतस्या विद्धि मां käcanaprabhÃm ॥ SoKss_9,1.50 // अद्य चैषा ममानुक्त्वैवागतेमं शिवालयम् । ततः प्रज्ञप्तिविद्यातो विज्ञायाहमिहागता ॥ SoKss_9,1.51 // तन्मुखादेव च ज्ञातस्त्वमपीहागतो मया । तदेतां देवतादिष्टाम् उपयच्छस्व मे सुताम् ॥ SoKss_9,1.52 // प्रातश् च सो ऽस्याः पित्रोक्तः प्राप्तो वैवाहवासरः । तदद्य पुत्र कौशाम्बीं स्वाम् एव नगरीं व्रज ॥ SoKss_9,1.53 // आवामितश् च गच्छावः प्रातरेत्य तपोवनात् । राजालंकारशीलस् ते दास्यत्येतां सुतां स्वयम् ॥ SoKss_9,1.54 // एवं तयोक्ते ऽलंकारवत्यास् तस्याश् च तस्य च । नरवाहनदत्तस्य काप्यवस्था द्वयोर् अभूत् ॥ SoKss_9,1.55 // अन्योन्यरजनीमात्रविश्लेषासहनात्मनोः । चक्राह्वयोर् इवासन्ने दिनान्ते साश्रुनेत्रयोः ॥ SoKss_9,1.56 // दृष्ट्वा तौ तादृशौ dvÃvapyavÃdÅtkäcanaprabhà / किमेकरात्रिविश्लेषे ह्य् अधैर् यं युवयोर् इदम् ॥ SoKss_9,1.57 // अनिश्चितावधिं धीराः सहन्ते विरहं चिरम् । श्रूयतां रामभद्रस्य सीतादेव्यास् तथा कथा ॥ SoKss_9,1.58 // राज्ञो दशरथस्यासीदयोध्याधिपतेः सुतः । रामो भरतशत्रुघ्नलक्ष्मणानां पुराग्रजः ॥ SoKss_9,1.59 // विष्णोरवततारांशो रावणोच्छेदनाय यः । सीता तस्याभवद्भार्या प्राणेशा जनकात्मजा ॥ SoKss_9,1.60 // स पित्रा भरतन्यस्तरायेन विधियोगतः । प्रेषितो ऽभूद्वनं साकं सीतया लक्ष्मणेन च ॥ SoKss_9,1.61 // तत्र तस्याहरत्सीतां मायया रावणः प्रियाम् । निनाय च पुरीं लङ्कां पथि हत्वा जटायुषम् ॥ SoKss_9,1.62 // ततः स रामो विरही सुग्रीवं वालिनो वधात् । स्वीकृत्य मारुतिं प्रेष्य तत्प्रवृत्तिमबुध्यत ॥ SoKss_9,1.63 // गत्वा च सागरे सेतुं बद्ध्वा हत्वा च रावणम् । लङ्कां विभीषणे न्यस्य सीतां प्रत्याजहार सः ॥ SoKss_9,1.64 // अथावृत्तस्य वनतः शासतो भरतार्पितम् । तस्य राज्यमयोध्यायां सीता गर्भमधत्त सा ॥ SoKss_9,1.65 // तावच् चात्र प्रजाचेष्टां ज्ञातुमल्पपरिच्छदः । स्वैर् अं परिभ्रमन्नेकं सो ऽपश्यत्पुरुषं प्रभुः ॥ SoKss_9,1.66 // हस् ते गृहीत्वा गृहिणीं निरस्यन्तं निजाद् गृहात् । परस्येयं गृहमगादिति दोषानुकीर्तनात् ॥ SoKss_9,1.67 // रक्षोगृहोषिता सीता रामदेवेन नोज्झिता । अयम् अभ्यधिको यो मामुज्झति ज्ञातिवेश्मगाम् ॥ SoKss_9,1.68 // इति तद्गृहिणीं तां च ब्रुवतीं तं निजं पतिम् । रामो राजा स शुश्राव खिन्नश्चाभ्यन्तरं ययौ ॥ SoKss_9,1.69 // लोकापवादभीतश् च सीतां तत्याज तां वने । सहते विरहक्लेशं यशस्वी नायशः पुनः ॥ SoKss_9,1.70 // सा च गर्भालसा दैवाद्वाल्मीकेः प्रापदाश्रमम् । तेनर्षिणा समाश्वास्य तत्रैव ग्राहिता स्थितिम् ॥ SoKss_9,1.71 // नूनं सीता सदोषेयं त्यक्ता भर्त्रान्यथा कथम् । तदेतद्दर्शनान्नित्यं पापं संक्रामतीह नः ॥ SoKss_9,1.72 // वाल्मीकः कृपया चैनां निर्वासयति नाश्रमात् । एतद्दर्शनजं पापं तपसा च व्यपोहति ॥ SoKss_9,1.73 // तदेत यावद् गच्छामो द्वितीयं कंचिद् आश्रमम् । इति संमन्त्रयामासुस्तत्रान्ये मुनयस्तदा ॥ SoKss_9,1.74 // तद्बुद्ध्वा तान्स वाल्मीकिरब्रवीन्नात्र संशयः । शुद्धैषा प्राणिधानेन मया दृष्टा द्विजा इति ॥ SoKss_9,1.75 // तथाप्यप्रत्ययस्तेषां यदा सीत तदाभ्यधात् । भगवन्तो यथा वित्थ तथा शोधयतेह माम् ॥ SoKss_9,1.76 // अशुद्धायाः शिरश्छेदनिग्रहः क्रियतां मम । तच् छ्रुत्वा जातकरुणा जगदुर्मुनयो ऽत्र ते ॥ SoKss_9,1.77 // अस्त्यत्र टीटिभसरोनाम तीर्थं महद्वने । टीटिभी हि पुरा कापि भर्त्रान्यासङ्गशङ्किना ॥ SoKss_9,1.78 // मिथ्यैव दूषिता साध्वी चक्रन्दाशरणा भुवम् । लोकपालांश् च तैस्तस्याः शुद्ध्यर्थं तद्विनिर्मितम् ॥ SoKss_9,1.79 // तत्रैषा राघववधूः परिशुद्धिं करोतु नः । इत्य् उक्तवद्भिस् तैः साकं जानकी तत्सरो ययौ ॥ SoKss_9,1.80 // यद्य् आर्यपुत्राद् अन्यत्र न स्वप्ने ऽपि मनो मम । तदुत्तरेयं सरसः पारमम्ब वसुंधरे ॥ SoKss_9,1.81 // इत्य् उक्त्वैव प्रविष्टा च तस्मिन्सरसि सा सती । नीता च पारमुत्सङ्गे कृत्वाविर्भूतया भुवा ॥ SoKss_9,1.82 // ततस्तां ते महासाध्वीं प्रणेमुर्मुनयो ऽखिलाः । राघवं शप्तुम् ऐच्छंश् च तत्परित्यागमन्युना ॥ SoKss_9,1.83 // युष्माभिर् आर्यपुत्रस्य न ध्यातव्यममङ्गलम् । शप्तुमर्हथ माम् एव पापामञ्जलिरेष वः ॥ SoKss_9,1.84 // इति यद्वारयाम् आस सीता तान्सा पतिव्रता । तेन ते मुनयस् तुष्टास् तस्याः पुत्राशिषं ददुः ॥ SoKss_9,1.85 // ततः सा तत्र तिष्ठन्ती समये सुषुवे सुतम् । तं च नाम्ना लवं चक्रे स वाल्मीकिमुनिः शिशुम् ॥ SoKss_9,1.86 // बालम् आदाय तं तस्यां गतायां स्नातुम् एकदा । तेन शून्यं तदुटजं दृष्ट्वा सो ऽचिन्तयन्मुनिः ॥ SoKss_9,1.87 // स्थापयित्वार्भकं याति स्नातुं सा तत् क्व सो ऽर्भकः । नीतः स श्वापदेनेह नूनम् अन्यं सृजामि तत् ॥ SoKss_9,1.88 // स्नात्वागतान्यथा सीता न प्राणान्धारयेदिह । इति ध्यात्वा कुशैः कृत्वा पवित्रं निर्ममे ऽर्भकम् ॥ SoKss_9,1.89 // लवस्य सदृशं तं च स तथास्थापयन्मुनिः । आगता तं च सा दृष्ट्वा मुनिं सीता व्यजिज्ञपत् ॥ SoKss_9,1.90 // स्वको ऽयं मे स्थितो बालस्तदेषो ऽन्यः कुतो मुने । तच् छ्रुत्वा स यथावृत्तमुक्त्वा मुनिर् उवाच ताम् ॥ SoKss_9,1.91 // भवितव्यं गृहाणैतं द्वितीयमनघे सुतम् । कुशसंज्ञं मयायं यत्स्वप्रभावात्कुशैः कृतः ॥ SoKss_9,1.92 // इत्य् उक्ता तेन मुनिना सीता लवकुशौ सुतौ । तेनैव कृतसंस्कारौ वर्धयाम् आस तत्र तौ ॥ SoKss_9,1.93 // बालावेव च तौ दिव्यमस्त्रग्राममवापतुः । विद्याश् च सर्वा वाल्मीकमुनेः क्षत्रकुमारकौ ॥ SoKss_9,1.94 // एकदा आश्रममृगं हत्वा तन्मांसमादतुः । अर्चालिङ्गं च वाल्मीकेश्चक्रतुः krŬanÅyakam ॥ SoKss_9,1.95 // तेन खिन्नो मुनिः सो ऽथ सीतादेव्यानुनाथितः । प्रायश्चित्तं तयोर् एवमादिदेश कुमारयोः ॥ SoKss_9,1.96 // गत्वा कुबेरसरसः स्वर्णपद्मान्ययं लवः । तदुद्यानाच् च मन्दारपुष्पाण्यानयतु द्रुतम् ॥ SoKss_9,1.97 // तैर् एतौ भ्रातराव् एतल्लिङ्गम् अर्चयताम् उभौ । तेनैतयोर् इदं पापम् उपशान्तिं गमिष्यति ॥ SoKss_9,1.98 // एतच् छ्रुत्वैव कैलासं स बालो ऽपि लवो ययौ । आचस्कन्द कुबेरस्य सरश्चोपवनं च तत् ॥ SoKss_9,1.99 // निहत्य यक्षान् आदाय पद्मानि कुसुमानि च । आगच्छन् पथि स श्रान्तो विशश्राम तरोस्तले ॥ SoKss_9,1.100 // अत्रान्तरे च रामस्य नरमेधे सुलक्षणम् । चिन्वन् पुरुषम् आगच्छत् तेन मार्गेण लक्ष्मणः ॥ SoKss_9,1.101 // स लवं समराहूतं मोहनास्त्रेण मोहितम् । क्षत्रधर्मेण बद्ध्वा तमयोध्यामनयत्पुरीम् ॥ SoKss_9,1.102 // तावच् च सीताम् आश्वास्य लवागमनदुःस्थिताम् । वाल्मीकः स्वाश्रमे तत्र ज्ञानी कुशम् abhëata ॥ SoKss_9,1.103 // नीतो ऽयोध्यामवष्टभ्य लक्ष्मणेन सुतो लवः । गच्छ मोचय तं तस्मादेभिर् अस्त्रैर् विनिर्जितात् ॥ SoKss_9,1.104 // इत्य् उक्त्वा दत्तदिव्यास्त्रस्तेन गत्वा कुशस् ततः । रोध्यमानामयोध्यायां यज्ञभूमिं रुरोध सः ॥ SoKss_9,1.105 // जिगाय लक्ष्मणं चात्र तन्निमित्तं प्रधावितम् । युद्धे दिव्यैर् महास्त्रैस्तैस्ततो रामस्तमभ्यगात् ॥ SoKss_9,1.106 // सो ऽपि प्रभावाद् वाल्मीकेर् जेतुं नास्त्रैः शशाक तम् । कुशं यत्तेन पप्रच्छ को ऽर्थस् ते को भवानिति ॥ SoKss_9,1.107 // कुशस् ततो ऽब्रवीद् बद्ध्वा लक्ष्मणेनाग्रजो मम । आनीत इह तस्याहं मोचनार्थमिहागतः ॥ SoKss_9,1.108 // आवां लवकुशौ रामतनयाविति जानकी । माता नौ वक्ति चेत्य् उक्त्वा तद्वृत्तान्तं शशंस सः ॥ SoKss_9,1.109 // ततः sabëpo रामस्तं लवमानाय्य तावुभौ । कण्ठे जग्राह सैषो ऽहं पापो राम इति ब्रुवन् ॥ SoKss_9,1.110 // अथ सीतां प्रशंसत्सु वीरौ पश्यत्सु तौ शिशू । पौरेषु मिलितेष्व् अत्र स तौ रामो ऽग्रहीत्सुतौ ॥ SoKss_9,1.111 // आनाय्य सीतादेवीं च वाल्मीकेर् आश्रमात् ततः । तया सह सुखं तस्थौ पुत्रन्यस्तभरो ऽथ सः ॥ SoKss_9,1.112 // एवं सहन्ते विरहं धीराश्चिरमपीदृशम् । न सहेथे युवां पुत्रौ कथमेकाम् अपिक्षपाम् ॥ SoKss_9,1.113 // इत्यात्मजामलंकारवतीं परिणयोत्सुकाम् । नरवाहनदत्तं च तमुक्त्वा käcanaprabhà ॥ SoKss_9,1.114 // नभसा प्रातरागन्तुमगादादाय तां सुताम् । नरवाहनदत्तो ऽपि कौशाम्बीं विमना ययौ ॥ SoKss_9,1.115 // तत्रानिद्रं निशि स्माह गोमुखस्तं विनोदयन् । पृथ्वीरूपकथां देव शृण्विमां कस्थयामि ते ॥ SoKss_9,1.116 // अस्ति नाम्ना प्रतिष्ठानं नगरं दक्षिणापथे । पृथ्वीरूपाभिधानो ऽभूद्राजा तत्रातिरूपवान् ॥ SoKss_9,1.117 // तं परिज्ञानिनौ जातु श्रमणो द्वावुपेयतुः । विलोक्याद्भुतरूपं च तावेवं नृपमूचतुः ॥ SoKss_9,1.118 // देवावां पृथिवीं भ्रान्तौ न च रूपेण ते समम् । अन्यं पुमांसं नारीं वा दृष्टवन्तौ क्व चित्प्रभो ॥ SoKss_9,1.119 // किं तु मुक्तिपुरद्वीपे राज्ञो रूपधरस्य या । अस्ति हेमलतादेव्यां जाता रूपलता सुता ॥ SoKss_9,1.120 // सैका ते सदृशी कन्या तस्याश्चैको भवानपि । युवयोर् यदि संयोगो भवेत्स्यात्सुकृतं ततः ॥ SoKss_9,1.121 // इति श्रमणवाक्येन समं मदनसायकाः । प्रविश्य श्रुतिमार्गेण राज्ञस् तस्यालगन् हृदि ॥ SoKss_9,1.122 // ततः समुत्सुको राजा निजं चित्रकरोत्तमम् । कुमारिदत्तनामानां पृथ्वीरूपः समादिशत् ॥ SoKss_9,1.123 // पटे यथावल्लिखितां समादाय मदाकृतिम् । एताभ्यां सह भिक्षुभ्यां द्वीपं मुक्तिपुरं व्रज ॥ SoKss_9,1.124 // तत्र रूपधराख्यस्य राज्ञस् तद्दुहितुस् तथा । युक्त्या रूपलतायास्त्वं मदाकारं प्रदर्शय ॥ SoKss_9,1.125 // पश्य किं स नृपस्तां मे ददाति तनयां न वा । तां च रूपलतां चित्रे लिखित्वा त्वमिहानय ॥ SoKss_9,1.126 // एवम् उक्त्वाभिलेख्यं स्वं रूपं चित्रपटे स तम् । सभिक्षुकं चित्रकरं द्वीपं तं प्राहिणोन्नृपः ॥ SoKss_9,1.127 // ते च क्रमाच्चित्रकरश्रमणाः प्रस्थितास् ततः । प्रापुः पत्रपुरं नाम नगरं वारिधेस्तटे ॥ SoKss_9,1.128 // ततः pravahaïÃrƬhà गत्वैवाम्बुधिवर्त्मना । ते तं मुक्तिपुरद्वीपमवापुः पञ्चभिर् दिनैः ॥ SoKss_9,1.129 // तत्र चित्रकरो गत्वा राजद्वारि स चीरिकाम् । मम चित्रकरस्तुल्यो नान्यो ऽस्तीत्युदलम्बयत् ॥ SoKss_9,1.130 // तद्बुद्ध्वैव समाहूतो राज्ञा रूपधरेण सः । प्रविश्य राजभवनं तं प्रणम्य व्यजिज्ञपत् ॥ SoKss_9,1.131 // पृथ्वीं भ्रान्त्वा मया देव न दृष्टश्चित्रकृत्समः । तद्देवासुरमर्त्यानामालिखामि कमादिश ॥ SoKss_9,1.132 // तच् छ्रुत्वानाय्य नृपतिः स तां रूपलतां पुरः । इमामालिख्य मत्पुत्रीं दर्शयेत्यादिदेश तम् ॥ SoKss_9,1.133 // ततः कुमारिदत्तः स चित्रकृद्राजकन्यकाम् । आलिख्य दर्शयाम् आस तद्रूपाम् एव तां पटे ॥ SoKss_9,1.134 // अथ रूपधरो राजा तुष्टो मत्वा विचक्षणम् । पृच्छति स्म स तं चित्रकरं जामातृलिप्सया ॥ SoKss_9,1.135 // भद्र पृथ्वी त्वया भ्रान्ता तद्ब्रूहि यदि कुत्रचित् । रूपे मद्दुहितुस्तुल्या दृष्टा स्त्री पुरुषो ऽपि वा ॥ SoKss_9,1.136 // इत्य् उक्तस्तेन राज्ञा स चित्रकृत्प्रत्युवाच तम् । नैतत्तुल्या मया दृष्टा नारी काप्यथवा पुमान् ॥ SoKss_9,1.137 // एकस् तु पृथ्वीरूपाख्यः प्रतिष्ठाने महीपतिः । दृष्टः समो ऽस्यास् तेनैषा युज्यते यदि साधु तत् ॥ SoKss_9,1.138 // तुल्यरूपा यदा तेन न प्राप्ता राजकन्यका । तदा नवे ऽपि तारुण्ये स तिष्ठत्य् अपरिग्रहः ॥ SoKss_9,1.139 // मया च देव दृष्ट्वैव स राजा लोचनप्रियः । अभिलिख्य पटे सम्यग् गृहीतो रूपकौतुकात् ॥ SoKss_9,1.140 // तच् छ्रुत्वा किं पटः सो ऽस्तीत्य् उक्तस्तेन स भूभृता । अस्तीत्य् उक्त्वा च तं चित्रकरः पटमदर्शयत् ॥ SoKss_9,1.141 // तत्र दृष्ट्वा स तद्रूपं पृथ्वीरूपस्य भूपतेः । राजा रूपधरो दध्ने विस्मयाघूर्णितं शिरः ॥ SoKss_9,1.142 // जगाद च वयं धन्या यैर् अत्र लिखितो ऽप्य् अयम् । दृष्टो राजा नमस्तेभ्यः साक्षात्पश्यन्ति ये त्वमुम् ॥ SoKss_9,1.143 // एतत्पितृवचः श्रुत्वा दृष्ट्वा चित्रे च तं नृपम् । सोत्का रूपलता नान्यच्छुश्राव न ददर्श च ॥ SoKss_9,1.144 // तां मारमोहितां दृष्ट्वा सुतां स नृपतिस्तदा । कुमारिदत्तं तं चित्रकरं रूपधरो ऽभ्यधात् ॥ SoKss_9,1.145 // नास्त्यालेख्यविसंवादस्तव तद्दुहितुर्मम । एतस्याः प्रतिरूपः स पृथ्वीरूपनृपः पतिः ॥ SoKss_9,1.146 // तदेतं मत्सुताचित्रपटं नीत्वाद्य सत्वरम् । पृथ्वीरूपनृपायैतां मत्सुतां गच्छ दर्शय ॥ SoKss_9,1.147 // आख्याय च यथावृत्तं तत्तस्मै यदि रोचते । तदिह द्रुतमायातु परिणेतुं मदात्मजाम् ॥ SoKss_9,1.148 // इत्य् उक्त्वा पूजयित्वार्थैः स सहस्थितभिक्षुकम् । राजा चित्रकरं तं च स्वदूतं च विसृष्टवान् ॥ SoKss_9,1.149 // ते गत्वाम्बुधिमुत्तीर्य चित्रकृद्दूतभिक्षुकाः । सर्वे प्रापुः प्रतिष्ठानं पृथ्वीरूपनृपान्तिकम् ॥ SoKss_9,1.150 // तत्र प्राभृतकं दत्वा कार्यं तत्ते यथाकृतम् । सरूपधरसंदेशं राज्ञे तस्मै न्यवेदयन् ॥ SoKss_9,1.151 // स च चित्रकृदेतस्मै भूभृते तामदर्शयस्त् । कुमारिदत्तश् चित्रस्थां प्रियां रूपलतां ततः ॥ SoKss_9,1.152 // राज्ञस् तस्य वपुष्यस्या लावण्यसरसीक्षतः । मग्ना दृष्टिस् तथा नैतामुद्धर्तुमशकद्यथा ॥ SoKss_9,1.153 // स हि कान्तिसुधास्यन्दमयीं तां चर्वयन्नृपः । नातृप्यदधिकोत्कण्ठ्यश्चकोरश्चन्द्रिकामिव ॥ SoKss_9,1.154 // प्राह चित्रकरं तं च वन्द्यो वेधाः करश् च ते । येनेदं निर्मितं रूपं येन चालिखितं सखे ॥ SoKss_9,1.155 // तद्रूपधरभूपस्य प्रतिपन्नं वचो मया । यामि मुक्तिपुरद्वीपम् उपयच्छे च तत्सुताम् ॥ SoKss_9,1.156 // इत्य् उक्त्वा चित्रकृद्दूतभिक्षून् संमान्य तान्धनैः । आसीच्चित्रपटं पश्यन् पृथ्वीरूपनृपो ऽत्र सः ॥ SoKss_9,1.157 // उद्यानादिषु नीत्वा च तद्दिनं विरहातुरः । लग्नं निश्चित्य सो ऽन्येद्युश्चक्रे राजा प्रयाणकम् ॥ SoKss_9,1.158 // युक्तो विविधहस्त्यश्वैः सामन्तै राजसूनुभिः । सरूपधरदूतैस्तैश्चित्रकृच्छ्रमणैश् च सः ॥ SoKss_9,1.159 // गजेन्द्रं मङ्गलघटं राजारुह्य व्रजन्दिनैः । प्राप्य विन्ध्याटवीद्वारं सायं तत्र स्थितो ऽभवत् ॥ SoKss_9,1.160 // द्वितीये ऽह्नि समारुह्य शत्रुमर्दनसंज्ञकम् । गजं तामटवीं राजा पृथ्वीरूपो विवेश सः ॥ SoKss_9,1.161 // यावद्याति पुरस्तावदग्रयायि निजं बलम् । पलायमानमावृत्तमकस्मात्स व्यलोकयत् ॥ SoKss_9,1.162 // किमेतदिति संभ्रान्तं तं चाभ्येत्यैव तत्क्षणम् । राजपुत्रो gajÃrƬho निर्भयाख्यो व्यजिज्ञपत् ॥ SoKss_9,1.163 // देवाग्रतो ऽतिमहती भिल्लसेनाभिधाविता । तैर् वारणा नः पञ्चाशन्मात्रा भिल्लै रणे हताः ॥ SoKss_9,1.164 // सहस्रं च पदातीनाम् अश्वानां च शतत्रयम् । अस्मदीयैश् च भिल्लानां द्वे सहस्रे निपातिते //SoKss_9,1.165 // एको ह्य् अस्मद्बले दृष्टः कबन्धो द्वौ च तद्बले । ततो ऽस्मत्सैनिका bhagnÃstadbÃïÃÓanipŬitÃ÷ // SoKss_9,1.166 // तच् छ्रुत्वा कुपितो राजा पृथ्वीरूपः प्रधाव्य सः । जघान सेनां भिल्लानां कौरवाणामिवार्जुनः ॥ SoKss_9,1.167 // निर्भयादिभिर् अन्येषु निहतेष्व् अथ दस्युषु । स चिच्छेदैकभल्लेन भिल्लसेनापतेः शिरः ॥ SoKss_9,1.168 // बाणव्रणगलद्रक्तस्तस्येभः शत्रुमर्दनः । सधातुनिर्झरोद्गारमञ्जनाद्रिं व्यडम्बयत् ॥ SoKss_9,1.169 // ततो लब्धजयावृत्ते तत्सैन्ये मिलिते ऽखिले । पलाय्य हतशेषास्ते भिल्ला दश दिशो ययुः ॥ SoKss_9,1.170 // ततो निवृत्तसङ्ग्रामः पृथ्वीरूपो महीपतिः । स रूपधरदूतेन स्तूयमानपराक्रमः ॥ SoKss_9,1.171 // व्रणितानीकविश्रान्त्यै तस्यामेवाटवीभुवि । विजयी सरसीतीरे दिवसं वसति स्म तम् ॥ SoKss_9,1.172 // प्रातस् ततः प्रयातश् च स राजा क्रमशो व्रजन् । तत्प्राप नगरं पत्रपुरं तीरस्थमम्बुधेः ॥ SoKss_9,1.173 // तत्रैकाहं विशश्राम तत्रत्येन महीभृता । उदारचरिताख्येन रचितोचितसत्क्रियः ॥ SoKss_9,1.174 // तेनैवोपहृतैर् यानपात्रैस्तीर्त्वा च सागरम् । अष्टभिर् दिवसैः प्राप द्वीपं मुक्तिपुरं स तत् ॥ SoKss_9,1.175 // बुद्ध्वा रूपधरस्तच् च राजा हृष्टस्तमभ्यगात् । मिलतः स्म च तौ भूपौ कृतकण्ठग्रहौ मिथः ॥ SoKss_9,1.176 // ततस्तेन समं पृथ्वीरूपो राजा स तत्पुरम् । विवेश पौरनारीणां पीयमान इवेक्षणैः ॥ SoKss_9,1.177 // तत्र हेमलता राज्ञी स च रूपधरो नृपः । दृष्ट्वानुरूपं दुहितुर्भर्तारं तं ननन्दतुः ॥ SoKss_9,1.178 // अथ स्वसंपदुचितै राज्ञा रूपधरेण सः । आचारैर् अर्चितस्तस्थौ पृथ्वीरूपो ऽत्र पार्थिवः ॥ SoKss_9,1.179 // अन्येद्युश् च चिरोत्काया वेदीमारुह्य शोभने । लग्ने रूपलतायाः स सोत्सवः पाणिमग्रहीत् ॥ SoKss_9,1.180 // सत्यं श्रुतं त्वया पूर्वम् इति वक्तुम् इव श्रुतिम् । प्रापोत्फुल्ला तयोर् दृष्टिर् अन्योन्यरूपदर्शिनोः ॥ SoKss_9,1.181 // रत्नानि लाजमोक्षेषु द्वयो रूपधरस्तयोः । ददौ तथा यथा सैष मेने रत्नाकरो जनैः ॥ SoKss_9,1.182 // निर्वृत्ते च सुतोद्वाहे चित्रकृच्छ्रमणान्स तान् । संपूज्य वस्त्राभरणैः सर्वानन्यानपूजयत् ॥ SoKss_9,1.183 // ततः पुरे स्थितस् तस्मिन् पृथ्वीरूपनृपो ऽत्र सः । तद्द्वीपोचितम् आहारं भेजे पानं च सानुगः ॥ SoKss_9,1.184 // नृत्तगीतादिभिर् याते दिने नक्तं विवेश च । सूत्को रूपलतावासभवनं सो ऽवनीपतिः ॥ SoKss_9,1.185 // आस्तीर्णरत्नपर्यङ्कं रत्नकुट्टिमशोभितम् । रत्नस्तम्भोम्भिताभोगं रत्नदीपप्रकाशितम् ॥ SoKss_9,1.186 // तत्र भेजे तया साकं स रूपलतया युवा । चिरसंकल्पगुणितं यथेच्छं सुरतोत्सवम् ॥ SoKss_9,1.187 // सुरतश्रमसुप्तश् च पठद्भिर् बन्दिमागधैः । बोधितः प्रातर् उत्थाय तस्थाविन्द्रो यथा दिवि ॥ SoKss_9,1.188 // एवं दश दिनान्य् अत्र पृथ्वीरूपनृपो ऽवसत् । द्वीपे नवनवैर् भोगैर् विलसञ् श्वशुराहृतैः ॥ SoKss_9,1.189 // एकादशे दिने युक्तः स रूपलतया ततः । गणकानुमतो राजा प्रतस्थे कृतमङ्गलः ॥ SoKss_9,1.190 // कृतानुयात्रः श्वशुरेणा समुद्रतटं च सः । वध्वा सह प्रवहणान्यारुरोहानुगान्वितः ॥ SoKss_9,1.191 // dinëÂakena तीर्त्वाब्धिं तीरस्थे मिलिते बले । उदारचरिते चाग्रप्राप्ते पत्रपुरं ययौ ॥ SoKss_9,1.192 // तत्रोपचरितस्तेन राज्ञा विश्रम्य कानिचित् । दिनानि स ततः प्रायात्पृथ्वीरूपो नरेश्वरः ॥ SoKss_9,1.193 // प्रियां रूपलतां हस्तिन्यारोप्य जयमङ्गले । कल्याणगिरिनामास्नमात्मनारुह्य च द्विपम् ॥ SoKss_9,1.194 // गच्छन् क्रमाद् अविरतैः सो ऽथ राजा प्रयाणकैः । उत्पताकध्वजं प्राप प्रतिष्ठानं निजं पुरम् ॥ SoKss_9,1.195 // तत्र रूप्रलतां दृष्ट्वा रूपदर्पं पुराङ्गनाः । जहुस्तत्कालमाश्चर्यनिर्निमेषविलोचनाः ॥ SoKss_9,1.196 // राजधानीं प्रविश्याथ पृथ्वीरूपः कृतोत्सवः । ददौ चित्रकृते तस्मै ग्रामास्न्राजा धनं च सः ॥ SoKss_9,1.197 // श्रमणौ पूजयित्वा च वसुभिस्तौ यथोचितम् । सामन्तान्सचिवान्राजपुत्रांश् च सममानयत् ॥ SoKss_9,1.198 // ततः स रूपलतया प्रियया सहितस्तया । जीवलोकसुखं तत्र भेजे पृथ्वीपतिः कृती ॥ SoKss_9,1.199 // इत्याख्याय कथां मन्त्री गोमुखस्तत्सुखोन्मुखः । नरवाहनदत्ताय तम् उवाचोत्सुकं पुनः ॥ SoKss_9,1.200 // एवं विषह्यते धीरैः सक्लेशो विरहश्चिरम् । त्वं पुनः सहसे नैकाम् अपिदेव निशां कथम् ॥ SoKss_9,1.201 // प्रातर्भवानलंकारवतीं हि परिणेष्यति । गोमुखेनैवमुक्ते च तत्र तत्समयागतः ॥ SoKss_9,1.202 // यौगन्धरायणसुतो marubhÆtirabhëata / अदृष्टस्मरसंतापः स्वस्थस्त्वं किं न जल्पसि ॥ SoKss_9,1.203 // तावद्धते पुमान्धैर् यं विवेकं शीलम् एव च । यावत् पतति कामस्य सायकानां न गोचरे ॥ SoKss_9,1.204 // धन्याः सरस्वती स्कन्दो जिनश् च जगति त्रयः । पटान्तलग्नतृणवत्क्षिप्तो व्याधूय यैः स्मरः ॥ SoKss_9,1.205 // मरुभूतौ वदत्येवमुद्विग्नं वीक्ष्य गोमुखम् । नरवाहनदत्तस् तं समर्थयितुम् अभ्यधात् ॥ SoKss_9,1.206 // विनोदनार्थमेतन्मे गोमुखो युक्तमुक्तवान् । स्निग्धो हि विरहायासे साधुवादं ददाति किम् ॥ SoKss_9,1.207 // समाश्वासो यथाशक्ति स्वजनैर् विरहातुरः । अतः परं स जानाति देवश्चासमसायकः ॥ SoKss_9,1.208 // इत्यादि जल्पञ् छृण्वंश् च तास्ताः परिजनात्कथाः । नरवाहनदत्तस् तां त्रियामामत्यवाहयत् ॥ SoKss_9,1.209 // अथ स प्रातर् उत्थाय विहितावश्यकक्रियः । gaganÃdavarohantÅmapaÓyastkäcanaprabhÃm // SoKss_9,1.210 // भर्त्रालंकारशीलेन धर्मशीलेन सूनुना । तयालंकारवत्या च स्वदुहित्रा समन्विताम् ॥ SoKss_9,1.211 // ते चावतीर्य सर्वे ऽपि तत्समीपम् उपागमन् । अभ्यनन्दच् च तान्सो ऽपि तं च ते ऽपि यथोचितम् ॥ SoKss_9,1.212 // तावच् च हेमरत्नादिभारवाहाः सहस्रशः । अन्ये ऽप्य् अवतरन्ति स्म तत्र विद्याधरा दिवः ॥ SoKss_9,1.213 // विज्ञायैतं च वृत्तान्तं वत्सराजः समन्त्रिकः । सपत्नीकश् च तत्रागात् तनयोत्कर्षहर्षितः ॥ SoKss_9,1.214 // यथार्हविहितातिथ्ये तस्मिन् वत्सेश्वरे ऽथ सः । राजालंकारशीलस् तम् उवाच प्रणयानतः ॥ SoKss_9,1.215 // राजन्नलंकारवती कन्येयं तनया मम । जातैव चैषा व्यादिष्टा गगनोद्गतया गिरा ॥ SoKss_9,1.216 // नरवाहनदत्तस्य भार्यामुष्य सुतस्य ते । सर्वविद्याधरेन्द्राणां भाविनश्चक्रवर्तिनः ॥ SoKss_9,1.217 // तदेतस्मै ददाम्येनां लग्नो ह्य् अद्यानयोः शुभः । एतदर्थं मिलित्वाहमेतैः सर्वैर् इहागतः ॥ SoKss_9,1.218 // एतद्विद्याधरेन्द्रस्य तस्य वत्सेश्वरो वचः । महाननुग्रह इति बुर्वन्नभिननन्द सः ॥ SoKss_9,1.219 // अथ निजविद्याविभवात्पाणितलोत्पादितेन तोयेन । अभ्युक्षति स्म सो ऽङ्गनभूमिं विद्याधराधीशः ॥ SoKss_9,1.220 // तत्रोत्पेदे वेदी कनकमयी दिव्यवस्त्रसंछन्ना । नानारत्नमयं चाप्य् अकृत्रिमं कौतुकागारम् ॥ SoKss_9,1.221 // उत्तिष्ठ लग्नवेला प्राप्ता स्नाहीत्युवाच तदनु कृती । तं नरवाहनदत्तं राजालंकारशीलो ऽसौ ॥ SoKss_9,1.222 // स्नाताय कौतुकभ्र्ते वेदीमानीय धृतवधूवेषाम् । हृष्टो ऽलंकारवतीं स ददौ मनसात्मजां तस्मै ॥ SoKss_9,1.223 // मणिकनकवस्त्रभूषणभारसहस्राणि दिव्यनारीश्च । अग्नौ लाजविसर्गेष्व् अददाच् च स सात्मजो दुहितुः ॥ SoKss_9,1.224 // निर्वृत्ते च विवाहे सर्वान् संमान्य तदनु चामन्त्र्य । सह पत्न्या पुत्रेण च नभसैव यथागतं स ययौ ॥ SoKss_9,1.225 // अथ वीक्ष्य तथोपचर्यमाणं प्रणतैः खेचरराजभिस् तनूजम् । उदयोन्मुखम् अत्र वत्सराजो मुदितस् तं चिरम् उत्सवं ततान ॥ SoKss_9,1.226 // स च नरवाहनदत्तः सद्वृत्तमनोरमामुदारगुणाम् । प्राप्यालंकारवतीं वाणीम् इव सुकविरास्त तद्रसिकः ॥ SoKss_9,1.227 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे ऽलंकारवतीलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । ततो ऽलंकारवत्या स युक्तो वत्सेश्वरात्मजः । नरवाहनदत्तो ऽत्र नववध्वा पितुर् गृहे ॥ SoKss_9,2.1 // तच्चेटिकानां दिव्येन नृत्यगीतेन रञ्जितः । आपानं सेवमानश् च सचिवैः सह तस्थिवान् ॥ SoKss_9,2.2 // एकदा च तमागत्य सा श्वश्रूः käcanaprabhà । अलंकारवतीमाता विहितातिथ्यम् अब्रवीत् ॥ SoKss_9,2.3 // आगच्छास्मद्गृहं पश्य तत्सुन्दरपुरं पुरम् । रमस्व तत्रोपवनेष्व् अलंकारवतीयुतः ॥ SoKss_9,2.4 // एतच् छ्रुत्वा तथेत्य् उक्त्वा पितुरावेद्य तद्गिरा । वसन्तकं सहादाय वध्वा सह समन्त्रिकः ॥ SoKss_9,2.5 // श्वश्र्वा विद्याप्रभावेण तयैव स विनिर्मितम् । विमानवरमारुह्य प्रतस्थे व्योमवर्त्मना ॥ SoKss_9,2.6 // विमानस्थश् च गगनात्स् ओ ऽधस्तात् प्रविलोकयन् । स्थलीपरिमितां पृथ्वीं समुद्रान् परिखालघून् ॥ SoKss_9,2.7 // ... / ... // SoKss_9,2.8 // श्वश्रूभार्यादिभिः साकं क्रमात्प्राप हिमाचलम् । नादितं किंनरीगीतैः स्वर्वधूसंघसुन्दरम् ॥ SoKss_9,2.9 // तत्राश्चर्याणि सुबहून्येष पश्यन्नवाप्तवान् । नरवाहनदत्तो ऽथ तत्सुन्दरपुरं युवा ॥ SoKss_9,2.10 // सौवर्णै रत्ननिचितैः प्रासादैर् हिमवत्यपि । सुमेरुशिखरभ्रान्तिं कुर्वद्भिर् उपशोभितम् ॥ SoKss_9,2.11 // व्योमावतीर्णश् चोत्तीर्य विमानात् प्रविवेश तत् । सानाथ्यदर्शनान्नृत्यदिव लोलैर् ध्वजांशुकैः ॥ SoKss_9,2.12 // प्रविशद्राजधानीं च स श्वश्र्वा कृतमङ्गलः । अलंकारवतीयुक्तः सवयस्यवसन्तकः ॥ SoKss_9,2.13 // तत्र तं दिवसं दिव्यैर् भोगैः श्वश्रूप्रभावजैः । उवास सुकृती स्वर्ग इव श्वशुरवेश्मनि ॥ SoKss_9,2.14 // अन्येद्युस्तं च सा ÓvaÓrÆravocatkäcanaprabhà / अस्ति स्वयंभूर्भगवान्नगरे ऽस्मिन्नुमापतिः ॥ SoKss_9,2.15 // स दृष्टपूजितो भोगं मोक्षं चैव प्रयच्छति । अलंकारवतीपित्रा तत्रोद्यानं कृतं महत् ॥ SoKss_9,2.16 // तीर्थं गङ्गासरःसंज्ञमन्वर्थं चावतारितम् । तं तत्रार्चयितुं देवं विहर्तुं चाद्य गच्छत ॥ SoKss_9,2.17 // एवं श्वश्र्वा तयोक्तस्तु शार्वोद्यानं सहानुगः । नरवाहनदत्तो ऽगादलंकारवतीसखः ॥ SoKss_9,2.18 // तरुभिः käcanaskandhai रत्नशाखामनोरमैः । मुक्तागुच्छाच्छकुसुमैः कान्तं विद्रुमपल्लवैः ॥ SoKss_9,2.19 // तत्र गङ्गासरः स्नातः पूजितोमापतिश् च सः । बभ्राम रत्नसोपाना वापीः käcanapaÇkajÃ÷ // SoKss_9,2.20 // तासां तीरेषु हृद्येषु कल्पवल्लिगृहेषु च । सहालंकारवत्या स विजहारानुगान्वितः ॥ SoKss_9,2.21 // दिव्यैर् आपानसंगीतैः परिहासैश् च पेशलैः । मरुभूत्यार्जवकृतै रमते स्म च तेषु सः ॥ SoKss_9,2.22 // मासमत्रमुवासैवं krŬannudyÃnabhÆmi«u / नरवाहनदत्तो ऽत्र श्वश्रूविद्याविहूतिभिः ॥ SoKss_9,2.23 // ततो देवोचितैर् वस्त्रैर् अलंकारैश् च पूजितः । सवधूकः सहामात्यः käcanaprabhayà तया ॥ SoKss_9,2.24 // आययौ स विमानेन तेनैव सह सानुगः । कौशाम्बीं सहितो वध्वा पित्रोर्दत्तेक्षणोत्सवः ॥ SoKss_9,2.25 // तत्र वासवदत्ताया वत्सराजस्य चाग्रतः । अलंकारवतीम् आह माता सा käcanaprabhà ॥ SoKss_9,2.26 // दुःखं स्थाप्यस्त्वया भर्ता नेर्ष्याकोपेन जातुचित् । तत्पापजो हि विरहः पुत्रि gìhÃnutÃpak­t ॥ SoKss_9,2.27 // ईर्ष्यावत्या मया पूर्वं दुःखं यत् स्थापितः पतिः । ततो ऽद्य पश्चात् तापेन दह्ये तस्मिन् गते वनम् ॥ SoKss_9,2.28 // इत्य् उक्त्वा तां समाश्लिष्य bëpasaæruddhanetrayà / käcanaprabhayà जग्मे खमुत्पत्य निजं पुरम् ॥ SoKss_9,2.29 // ततस् तस्मिन्दिने याते प्रातः कृत्वोचिताः क्रियाः । नरवाहनदत्ते ऽत्र स्थिते स्वसचिवान्विते ॥ SoKss_9,2.30 // अलंकारवतीपार्श्वं प्रविश्यैव विलासिनी । एकाब्रवीद् भीतभीता देवि स्त्रीं रक्ष रक्ष माम् ॥ SoKss_9,2.31 // एष हि ब्राह्मणो हन्तुमागतो मां बहिः स्थितः । एतद्भयात्प्रविष्टाहं पलाय्य शरणैषिणी ॥ SoKss_9,2.32 // मा भैषीर्ब्रूहि वृत्तान्तं को ऽयं किं त्वां जिघांसति । इति पृष्टा च सा वक्तुं भूय एव प्रचक्रमे ॥ SoKss_9,2.33 // अशोकमाला नामाहस्मस्याम् एव पुरि प्रभो । बलसेनाभिधानस्य क्षत्रियस्यात्मसंभवा ॥ SoKss_9,2.34 // साहं कन्या सती पूर्वं रूपलुब्धेन याचिता । हठशर्माभिधानेन विप्रेणार्थवता पितुः ॥ SoKss_9,2.35 // नाहं दुराकृतिं घोरमुखमिच्छाम्यमुं पतिम् । दत्ता नासे गृहे ऽस्येति पितरं चाहम् अब्रवम् ॥ SoKss_9,2.36 // तच् छ्रुत्वाप्यकरोत्तावद्धठशर्मा गृहे पितुः । प्रायं यावदहं दत्ता तेनास्मै वधभीरुणा ॥ SoKss_9,2.37 // ततो विवाह्यान् इच्छन्तीम् अप्य् अनैषीत् स मां द्विजः । अहं गता च तं त्यक्त्वैवान्यं क्षत्रियपुत्रकम् ॥ SoKss_9,2.38 // सो ऽभिभूतो ऽर्थसंदर्पाद्यत्तेन हठशर्मणा । तद्द्वितीयो मया क्षत्त्रकुमारो dhanavächrita÷ // SoKss_9,2.39 // तस्य तेनाग्निना रात्रौ गत्वैवोद्दीपितं गृहम् । ततस्तेन विमुक्ताहं तृतीयं क्षत्रियं गता ॥ SoKss_9,2.40 // तस्याप्य् आदीपितं तेन निशि वेश्म द्विजन्मना । ततस्तेनाप्यहं त्यक्ता संप्रप्ता कांदिशीकताम् ॥ SoKss_9,2.41 // जम्बुकादविकेवाथ बिभ्यती हन्तुकामतः । हठशर्मद्विजात्तस्मात्पदात्पदममुञ्चतः ॥ SoKss_9,2.42 // इहैव युष्मद्भृत्यस्य बलिनो वीरशर्मणः । राजपुत्रस्य दासीत्वं शरण्यस्याहम् आश्रयम् ॥ SoKss_9,2.43 // तद्बुद्ध्वा मयि नैर् आश्यविधुरो विरहातुरः । त्वगस्थिशेषः संवृत्तो हठशर्मा निवारितः ॥ SoKss_9,2.44 // मद्रक्षार्थं प्रवृत्तश्च बन्धनायेह तस्य सः । राजपुत्रो मया देवि वीरशर्मा निवारितः ॥ SoKss_9,2.45 // अद्य मां निर्गतां दैवाद्दृष्ट्वाकृष्टकृपाणिकः । हठशर्मा स हन्तुं मामितो यावत् प्रधावितः ॥ SoKss_9,2.46 // तेनागता पलाय्येह प्रतीहार्या दयार्द्रया । मुक्तद्वारा प्रविष्टाहं स च जाने स्थितो बहिः ॥ SoKss_9,2.47 // इत्य् उक्तवत्यां तस्यां च हठशर्माणमात्मनः । नरवाहनदत्तस् तमग्रमानाययद्द्विजम् ॥ SoKss_9,2.48 // क्रोधादशोकमालां तां पश्यन्तं दीप्तया दृशा । विकृतं क्षुरिकाहस्तं कोपकम्पाङ्गसंधिकम् ॥ SoKss_9,2.49 // उवाच चैनं कुब्रह्मन्स्त्रियं हंसि दहस्यपि । तदर्थं परवेश्मानि किमर्थं पापकार्यसि ॥ SoKss_9,2.50 // तच् छ्रुत्वा स द्विजो ऽवादीद्धर्मदारा इयं मम । त्यक्त्वा मां चान्यतो याता सहेय तदहं कथम् ॥ SoKss_9,2.51 // इत्य् उक्ते तेन विग्ना साशोकमाला तदाब्रवीत् । भो लोकपाला ब्रूतैतत्किं न युष्मासु साक्षिषु ॥ SoKss_9,2.52 // अनिच्छन्ती हठान्नीता विवाह्य् अहमिहामुना । किं तदा च मया नोक्तं नासिष्ये ते गृहेष्विति ॥ SoKss_9,2.53 // एवम् उक्ते तया तत्र दिव्या वागेवम् अभ्यधात् । यथैवाशोकमालेयं वक्ति सत्यं तथैव तत् ॥ SoKss_9,2.54 // न चैषा मानुषी तत्त्वमेतदीयं निशम्यताम् । अस्त्यशोककरो नाम वीरो विद्याधरेश्वरः ॥ SoKss_9,2.55 // तस्यापुत्रस्य चैकेव दैवादजनि कन्यका । अशोकमाला नाम्ना सावर्धतास्य पितुर् गृहे ॥ SoKss_9,2.56 // यौवनस्था च सा तेन दीयमानान्वयार्थिना । न कंचिद् ऐच्छद् भर्तारम् अतिरूपाभिमानतः ॥ SoKss_9,2.57 // तेन शापमदात्सो ऽस्यै निर्बन्धकुपितः पिता । मानुष्यं व्रज नामात्र भविता च स्वम् एव ते ॥ SoKss_9,2.58 // परिणेष्यति चात्र त्वां विरूपो ब्राह्मणो हठात् । तं त्यक्त्वा तद्भयाद्भर्तॄन् क्रमेण त्रीन् उपैष्यसि ॥ SoKss_9,2.59 // ततो ऽप्य् उपद्रुता तेन दासीत्वेनाश्रयिष्यसि । राजपुत्रं बलीयांसं न चैव स निवर्त्स्यति ॥ SoKss_9,2.60 // दृष्ट्वा च धाविते तस्मिन् हन्तुकामे पलायिता । प्रविष्टा राजभवनं शापादस्माद्विमोक्ष्यसे ॥ SoKss_9,2.61 // एवं यशोकमाला सा पित्रा विद्यधरी पुरा । शप्ता तेनैव नाम्नाद्य सैषा जातात्र मानुषी ॥ SoKss_9,2.62 // जातश् च सैष शापान्तो ऽमुष्या गत्वाधुना पदम् । वैद्याधरं त्वं तत्रस्था प्रवेक्ष्यति निजां तनुम् ॥ SoKss_9,2.63 // ततो ऽभिर् उचिताख्येन विद्याधरमहीभुजा । वृतेन भर्त्रा सहिता शापं संस्मृत्य रंस्यते ॥ SoKss_9,2.64 // इत्य् उक्त्वा विरतं वाचा दिव्यया सापि तत्क्षणम् । अशोकमाला सहसा गतजीवापतद्भुवि ॥ SoKss_9,2.65 // दृष्ट्वा च तदलंकारवती bëpÃyitek«aïà । नरवाहनदत्तश् च तत्पार्श्वस्थौ बभूवतुः ॥ SoKss_9,2.66 // स तु दुःखजितामर्षो रागान्धो विलपन्नपि । अकस्माद्धठशर्माभूद्धर्षोत्फुल्लाननो द्विजः ॥ SoKss_9,2.67 // किमेतदिति पृष्टश् च सर्वैर् विप्रो जगाद सः । मया जन्म स्मृतं पूर्वं तच् च वच्मि निशम्यताम् ॥ SoKss_9,2.68 // हिमाद्रावस्ति मदनपुरं नामोत्तमं पुरम् । प्रलम्बभुज इत्यस्ति तत्र विद्याधरेश्वरः ॥ SoKss_9,2.69 // तस्योदपद्यत स्थूलभुजाख्यस् तनयः प्रभो । स च राजसुतो भव्यो यौवनस्थो ऽभवत्क्रमात् ॥ SoKss_9,2.70 // ततः सुरभिवत्साख्यो विद्याधरपतिः स्वयम् । सकन्यो गृहमागत्य प्रलम्बभुजमाह तम् ॥ SoKss_9,2.71 // इयं सुरभिदत्ताख्या सुता त्वत्सूनवे मया । दत्ता स्थूलभुजायाद्य गुणवान् स वहत्विमाम् ॥ SoKss_9,2.72 // तच् छ्रुत्वा प्रतिपद्यैव समाहूय स्वसूनवे । स प्रलम्बभुजस्तस्मायेतमर्थं न्यवेदयत् ॥ SoKss_9,2.73 // ततः स तं स्थूलभुजो रूपदर्पात्सुतो ऽब्रवीत् । परिणेष्ये न तातैनां रूपेणैषा हि मध्यमा ॥ SoKss_9,2.74 // किं पुत्रात्यन्तरूपेण मान्या ह्येषा महान्वया । पित्रा दत्ता मया चात्ता त्वत्कृते मान्यथा कृथाः ॥ SoKss_9,2.75 // इत्य् उक्तश् च पुनस्तेन पित्रा स्थूलभुजः स तत् । नाकरोद्यत्ततस् तं स शशाप कुपितः पिता ॥ SoKss_9,2.76 // रूपाहंकारदोषेण मानुष्ये ऽवतरामुना । भविष्यसि च तत्र त्वं विकृतो विकटाननः ॥ SoKss_9,2.77 // भार्यामशोकमालाख्यां प्राप्य शापच्युतां हठात् । प्राप्तासि विरहक्लेशमनिच्छन्त्या तयोज्झितः ॥ SoKss_9,2.78 // तस्याश्चान्यप्रसक्तायाः कृते दुःखकृशीकृतः । करिष्यस्यग्निदाहादि पातकं रागमोहितः ॥ SoKss_9,2.79 // इत्य् उक्तशापं रुदती तं प्रलम्बभुजं तदा । साध्वी सुरभिदत्ता सा पादलग्ना व्यजिज्ञपत् ॥ SoKss_9,2.80 // देहि शापं ममाप्येवं समास्तु गतिरावयोः । मा भून्मे भर्तुरेकस्य क्लेशो मदपराधतः ॥ SoKss_9,2.81 // एवम् उक्तवतीं तुष्टः साध्वीं तां परिसान्त्वयन् । स प्रलम्बभुजः सूनोरेवं शापान्तम् अभ्यधात् ॥ SoKss_9,2.82 // यदैवाशोकमालायाः शापमोक्षो भविष्यति । तदैव जातिं स्मृत्वायं शापादस्माद्विमोक्ष्यते ॥ SoKss_9,2.83 // प्राप्य च स्वतनुं शापं संस्मरन्निरहंकृतिः । अचिरात्त्वां विवाह्येह त्वद्युक्तो भविता सुखी ॥ SoKss_9,2.84 // इत्य् उक्ता तेन सा साध्वी कथंचिद्धृतिमाददे । तं च जानीत मां स्थूलभुजं शापादिह च्युतम् ॥ SoKss_9,2.85 // दृष्टं मया चाहंकारदोषाद् दुःखम् इदं महत् । पुंसाम् अदृष्टे दृष्टे वा श्रेयो ऽहंकारिणां कुतः ॥ SoKss_9,2.86 // क्षीणो मे स च शापो ऽद्येत्य् उक्त्वा मुक्त्वा च तां तनुम् । हठशर्मा स संपेदे विद्याधरकुमारकः ॥ SoKss_9,2.87 // अशोकमालादेहं च नीत्वा विद्याप्रभावतः । अदृश्यम् एव चिक्षेप गङ्गायामानृशंस्यतः ॥ SoKss_9,2.88 // विद्याप्रभावानीतैश् च तत्तोयैर् अभितः क्षणात् । अक्षालयदलंकारवतीवासगृहं स तत् ॥ SoKss_9,2.89 // नरवाहनदत्तं च नत्वा तं भाविनं प्रभुम् । स्वकार्यसिद्धये प्रायादुत्पत्य स नभस् ततः ॥ SoKss_9,2.90 // विस्मितेष्व् अथ सर्वेषु प्रसङ्गाद् अत्र गोमुखः । अनङ्गरतिसंबद्धामिमामकथयत्कथाम् ॥ SoKss_9,2.91 // अस्ति शूरपुरं नाम यथार्थं नगरं भुवि । महावराह इत्यासीद्राजा तत्रातिदुर्मदः ॥ SoKss_9,2.92 // गौर्याराधनतस् तस्य देव्यां पद्मरतौ सुता । जज्ञे ऽनङ्गरतिर् नाम भूपस्यानन्यसंततेः ॥ SoKss_9,2.93 // कालेन yauvanÃrƬhà सा च रूपाभिमानिनी । नेच्छति स्म पतिं कंचिद्याचमानेषु राजसु ॥ SoKss_9,2.94 // यः शूरो रूपवानेकं विज्ञानं वेत्ति शोभनम् । तस्मै मयात्मा दातव्य इत्य् उवाच तु निश्चयात् ॥ SoKss_9,2.95 // अथ तत्राययुर्वीराश्चत्वारो दक्षिणापथात् । तत्प्रेप्सवः श्रुतोदन्तास्तदीप्सितगुणान्विताः ॥ SoKss_9,2.96 // द्वाःस्थैर् आवेदितांस् तांश् च प्रविष्टान् पृच्छति स्म सः । महावराहो नृपतिर् अनङ्गरतिसंनिधौ ॥ SoKss_9,2.97 // नाम किं कस्य युष्माकं जातिर्विज्ञानम् एव च । एतद्राजवचः श्रुत्वा तेष्वेकस्तं व्यजिज्ञपत् ॥ SoKss_9,2.98 // पञ्चपट्टिकनामाहं शूद्रो विज्ञानमस्ति मे । वयामि प्रत्यहं पञ्च पट्टिकायुगलानि यत् ॥ SoKss_9,2.99 // तेभ्य एकं प्रयच्छामि ब्राह्मणाय ददामि च । द्वितीयं परमेशाय तृतीयं च वसे स्वयम् ॥ SoKss_9,2.100 // चतुर्थं मे भवेद्भार्या यदि तस्यै ददामि तत् । शरीरयात्रां विक्रीय पञ्चमेन करोम्य् अहम् ॥ SoKss_9,2.101 // अथ द्वितीयो ऽप्याचख्यावहं bhëÃj¤asaæj¤aka÷ / वैश्यो रुतं विजानामि सर्वेषां मृगपक्षिणाम् ॥ SoKss_9,2.102 // ततस्तृतीयो ऽयवददहं खड्गधराभिधः । क्षत्रियः खड्गयुद्धेन जीये नान्येन केनचित् ॥ SoKss_9,2.103 // चतुर्थश्चाब्रवीज्जीवदत्ताख्यो ऽहं द्विजोत्तमः । गौरिप्रसादविद्याभ्यां जीवयामि मृतां स्त्रियम् ॥ SoKss_9,2.104 // एवम् उक्तवतां शेषां शूद्रविट्क्षत्रियास्त्रयः । रूपं शौर्यं बलं चैव शशंसुः पृथगात्मनः ॥ SoKss_9,2.105 // ब्राह्मणो रूपवर्जं तु बलवीर्यं शशंस सः । ततो महावराहः स्वं क्षत्तारमवदन्नृपः ॥ SoKss_9,2.106 // नीत्वा विश्रमयैतांस्त्वं संप्रति स्वगृहे ऽखिलान् । तच् छ्रुत्वा स तथेत्य् उक्त्वा क्षत्ता तानानयद्गृहम् ॥ SoKss_9,2.107 // ततो ऽब्रवीत्स राजा तामनङ्गरतिमात्मजाम् । एषां चतुर्णां वीराणां पुत्रि को ऽभिमतस्तव ॥ SoKss_9,2.108 // श्रुत्वैतत्पितरं तं सा प्राहानङ्गरतिस्तदा । चतुर्णाम् अपितातैषां न को ऽप्य् अभिमतो मम ॥ SoKss_9,2.109 // शूद्रश् च वयकश्चैकः क्रियते तस्य किं गुणैः । वैश्यो द्वितीयः पक्ष्यादिरुतैर् ज्ञातैश् च तस्य किम् ॥ SoKss_9,2.110 // ताभ्यां कथमहं दद्यामात्मानं क्षत्रिया सती । तृतीयस्तुल्यवर्णो मे भवति क्षत्रियो गुणी ॥ SoKss_9,2.111 // किं तु सेवोपजीवी स दरिद्रः प्राणविक्रयी । पृथ्वीपतिसुता भूत्वा कथं स्यां तस्य गेहिनी ॥ SoKss_9,2.112 // चतुर्थो ब्राह्मणो जीवदत्तो ऽप्य् अभिमतो न मे । स विरूपो विकर्मस्थः पतितो वेदवर्जितः ॥ SoKss_9,2.113 // स ते दण्डयितुं युक्तः किं नु तस्मै ददासि माम् । वर्णाश्रमाणां धर्मस्य राजा त्वं तात रक्षिता ॥ SoKss_9,2.114 // खड्गशूराच् च नृपतेर्धर्मशूरः प्रशस्यते । खड्गशूरसहस्राणां धर्मशूरो भवेत्पतिः ॥ SoKss_9,2.115 // इत्याद्युक्तवतीम् एतां सुताम् अन्तःपुरं निजम् । विसृज्य च समुत्तस्थौ स्नानाद्यर्थं स भूपतिः ॥ SoKss_9,2.116 // द्वितीये ऽह्नि च ते वीरा गृहात्क्षत्तुर्विनिर्गताः । बभ्रमुर्नगरे तत्र चत्वरो ऽपि सकौतुकाः ॥ SoKss_9,2.117 // तावच् च पद्मकवलो नामात्र व्यलवारणः । भग्नालानो जनं मथ्नञ् शालाया निरगान् मदात् ॥ SoKss_9,2.118 // सो ऽप्य् अधावच् च तान् दृष्ट्वा वीरान् हन्तुं महागजः । ते चापि तस्याभिमुखं प्राधावन्न् उद्यतायुधाः ॥ SoKss_9,2.119 // ततः खड्गधराख्यो यस्तन्मध्ये क्षत्रियः स तान् । अन्यान्निवार्य त्रीन् एको गजमभ्यापपात तम् ॥ SoKss_9,2.120 // लुलाव च करं तस्य गर्जतो ऽग्रप्रसारितम् । एकेनापि प्रहारेण विसकन्दावहेलया ॥ SoKss_9,2.121 // पदमध्ये च निर्गत्य दर्शयित्वा च लाघवम् । प्रहारं प्रददौ पृष्ठे द्वितीयं तस्य दन्तिनः ॥ SoKss_9,2.122 // तृतीयेन च चिच्छेद तस्य पादावुभावपि । ततो मुक्तारटिर् हस्ती पपात च ममार च ॥ SoKss_9,2.123 // तं दृष्ट्वा विक्रमं तस्य जनः सर्वो विसिस्मिये । राजा महावराहस्तद्बुद्ध्वा चित्रीयते स्म च ॥ SoKss_9,2.124 // अन्येद्युः स gajÃrƬho मृगयायै नृपो ययौ । वीराः खड्गधराद्यास् ते चत्वारो ऽपि तम् अन्वगुः ॥ SoKss_9,2.125 // तत्र व्याघ्रमृगक्रोडान् ससैन्ये राज्ञि निघ्नति । अधावन् कुपिताः सिंहाः श्रुतवारणबृंहिताः ॥ SoKss_9,2.126 // अभ्यापतन्तमेकं च सिंहं खड्गधरो ऽथ सः । एकेन तीक्ष्णनिस्त्रिंशप्रहारेण द्विधाकरोत् ॥ SoKss_9,2.127 // द्वितीयं च गृहीत्वैव चरणे वामपाणिना । आस्फोट्य भूतले सिंहं चकार गतजीवितम् ॥ SoKss_9,2.128 // bhëÃj¤o जीवदत्तश् च पञ्चपट्टिक एव च । एकैकः सिंहमेकैकं तथैवास्फोटयद्भुवि ॥ SoKss_9,2.129 // एवं क्रमेण ते राज्ञः पश्यतः पादचारिभिः । लीलया बहवो वीरैः सिंहव्याघ्रादयो हताः ॥ SoKss_9,2.130 // ततः सविस्मयस्तुष्टः कृताखेटः स भूपतिः । विवेश स्वपुरं ते ऽपि वीराः क्षत्तुर्गृहं ययुः ॥ SoKss_9,2.131 // स च राज्ञा प्रविश्यान्तःपुरं श्रान्तो ऽपि तत्क्षणम् । तत्रैवानाययाम् आस तामनङ्गरतिं सुताम् ॥ SoKss_9,2.132 // आख्याय तेषां वीराणामेकैकस्य पराक्रमम् । आखेटके यथादृष्टं ताम् उवाचातिविस्मिताम् ॥ SoKss_9,2.133 // pa¤capaÂÂikabhëÃj¤ÃvasavarïÃvubhau यदि । विप्रो ऽपि जीवदत्तश्चेद्रूपहीनो विकर्मकृत् ॥ SoKss_9,2.134 // तत्क्षित्रियस्य दोषो ऽस्ति तस्य खड्गधरस्य कः । सुप्रमाणसुरूपस्य बलविक्रमशालिनः ॥ SoKss_9,2.135 // येन हस्ती हतस् तादृग् यः पिनष्टि च भूतले । गृहीत्वा पादतः सिंहान् खड्गेनान्यान् निहन्ति च ॥ SoKss_9,2.136 // दरिद्रः सेवकश्चेति दोषस्तस्योच्यते यदि । अहं तं सेव्यमन्येषां करिष्यामीश्वरं क्षणात् ॥ SoKss_9,2.137 // तत्तं वृणीष्व भर्तारं यदि ते पुत्रि रोचते । इत्य् उक्ता तेन सानङ्गरतिः पित्रा जगाद तम् ॥ SoKss_9,2.138 // तर्ह्यानीतेषु सर्वेषु तेषु वीरेष्विह त्वया । गणकः पृच्छ्यतां तावत् पश्यामः किं ब्रवीति सः ॥ SoKss_9,2.139 // एवं तयोक्तः स नृपो वीरानानाय्य तत्र तान् । तत्संनिधौ सानुरोधः पप्रच्छ गणकं स्वयम् ॥ SoKss_9,2.140 // पश्यास्नङ्गरतेरेषां मध्यात्केन समं मिथः । अस्त्यानुकूल्यं लग्नश् च भवेत्तस्याः कदा शुभः ॥ SoKss_9,2.141 // तच् छ्रुत्वा पृष्टनक्षत्रस् तेषां स गणकोत्तमः । गणयित्वा चिरं कालं राजानं तम् abhëata ॥ SoKss_9,2.142 // न चेत्कुप्यसि मे देवं स्फुटं विज्ञापयामि तत् । अस्ति त्वद्दुहितुर्नैषामेकेनाप्यनुकूलता ॥ SoKss_9,2.143 // न चेहास्ति विवाहो ऽस्या एषा शापच्युतात्र यत् । विद्याधरी स शापो ऽस्यास्त्रिभिर् मासैर् निवर्त्स्यति ॥ SoKss_9,2.144 // तस्मान्मासत्रयं तावत् प्रतीक्षन्ताममी इह । नैषां स्वलोकं याता चेत्तत एतद्भविष्यति ॥ SoKss_9,2.145 // एतन्मौहूर्तिकस्यास्य वचः सर्वे ऽपि तत्र ते । श्रद्दधुस् तत्र चैवासन्वीरा मासत्रयावधि ॥ SoKss_9,2.146 // गते मासत्रये राजा तान् वीरान् गणकं च तम् । स्वाग्रमानाययाम् आस ताम् अनङ्गरतिं च सः ॥ SoKss_9,2.147 // दृष्ट्वा चाधिकसौन्दर्यामकस्मात्तं सुतां नृपः । जहर्ष गणकस्तां तु प्राप्तकालाम् अमन्यत ॥ SoKss_9,2.148 // इदानीं ब्रूहि यद्युक्तं ते हि मासास्त्रयो गताः । इति यावच् च तं राजा गणकं पृच्छति स्म सः ॥ SoKss_9,2.149 // तावज्जातिं निजां स्मृत्वा सानङ्गरतिराननम् । आच्छाद्य स्वोत्तरीयेण मानुषीं तां तनुं जहौ ॥ SoKss_9,2.150 // एवमेषा स्थिता किंस्विदिति राज्ञा स्वयं मुखम् । यावदुद्धाट्यते तस्यास् तावत् सा ददृशे मृता ॥ SoKss_9,2.151 // व्यावृत्तनेत्रभ्रमरा विवर्णवदनाम्बुजा । हंसमञ्जुस्वनोन्मुक्ता पद्मिनीव हिमाहता ॥ SoKss_9,2.152 // ततः स सद्यस् तच्छोकवज्रपाताहतो भुवि । भूभृत्पपात निश्चेष्टः स्वपक्षच्छेदमूर्च्छितः ॥ SoKss_9,2.153 // राज्ञी पद्मरतिः सापि व्यामोहपतिता ययौ । भ्रष्टाभरणपुष्पा क्ष्मामिभभग्नेव मञ्जरी ॥ SoKss_9,2.154 // मुक्ताक्रन्दे परिजने तेषु वीरेषु दुःखिषु । लब्धसंज्ञः क्षणाद्राजा जीवदत्तम् उवाच तम् ॥ SoKss_9,2.155 // नात्रैषां शक्तिर् अन्येषाम् अधुनावसरो ऽस्तु ते । प्रतिज्ञातं त्वया नारीं जीवयामि मृतामिति ॥ SoKss_9,2.156 // यदि विद्याबलं ते ऽस्ति तज्जीवय सुतां मम । दास्यामि तुभ्यमेवैतास्ं विप्राय प्राप्तजीविताम् ॥ SoKss_9,2.157 // इति राज्ञो वचः श्रुत्वा जीवदत्तो ऽभिमन्त्रितैः । अभ्युक्ष्य तोयैस् तां राजपुत्रीम् आर्याम् इमां जगौ ॥ SoKss_9,2.158 // अट्टाट्टहासहसिते करङ्कमालाकुले दुरालोके । चामुण्डे विकराले साहाय्यं मे कुरु त्वरितम् ॥ SoKss_9,2.159 // एवं तेन कृते यत्ने जीवदत्तेन सा यदा । बाला न जीवितं प्राप विषण्णः सो ऽवदत्तदा ॥ SoKss_9,2.160 // दत्तापि विन्ध्यवासिन्या विद्या मे निष्फला गता । तदेतेनोपहास्येन किं कार्यं जीवितेन मे ॥ SoKss_9,2.161 // इत्य् उक्त्वा जीवदत्तः स्वं शिरश्छेत्तुं महासिना । यावत् प्रवर्तते तावदुदगाद्भारती दिवः ॥ SoKss_9,2.162 // भो जीवदत्त मा कार्षीः साहसं शृणु संप्रति । एषानङ्गप्रभा नाम सद्विद्याधरकन्यका ॥ SoKss_9,2.163 // पित्रोः शापेन मानुष्यमियन्तं कालमागता । त्यक्त्वाद्यैतां तनुं याता स्वलोकं स्वतनुं श्रिता ॥ SoKss_9,2.164 // तद्विन्ध्यवासिनीम् एव गत्वाराधय तां पुनः । तत्प्रसादादिमां प्राप्स्यस्य् अपि विद्याधरीं सतीम् ॥ SoKss_9,2.165 // न चैषा दिव्यभोगस्था शोच्या राज्ञो न चापि ते । इत्य् उदीर्य यथातत्त्वं दिव्या वाग्विरराम सा ॥ SoKss_9,2.166 // ततः सुतायाः संस्कारं कृत्वा राजा जहौ शुचम् । सदारो ऽपि ययुस्ते ऽन्ये त्रयो वीरा यथागतम् ॥ SoKss_9,2.167 // जीवदत्तस्तु जातास्थो गत्वा तां विन्ध्यवासिनीम् । तपसाराधयाम् आस स्वप्ने साप्य् आदिदेश तम् ॥ SoKss_9,2.168 // तुष्टा तवाहमुत्तिष्ठ शृणु चेदं ब्रवीमि ते । अस्ति वीरपुरं नाम नगरं तुहिनाचले ॥ SoKss_9,2.169 // विद्याधराधिराजो ऽस्ति समरो नाम तत्र च । तस्यानङ्गवतीदेव्यां सुतानङ्गप्रभाजनि ॥ SoKss_9,2.170 // सा रूपयौवनोत्सेका नैच्छत्कंचित्पतिं यदा । तदातिदुर्ग्रहक्रुद्धौ पितरौ शपतः स्म ताम् ॥ SoKss_9,2.171 // मानुष्यं व्रज तत्रापि न भर्तृसुखमाप्स्यसि । कन्येव षोडशाब्दा तां त्यक्त्वा तनुमिहैष्यसि ॥ SoKss_9,2.172 // मर्त्यो विरूपो भावी च खड्गसिद्धो ऽथ ते पतिः । munikanyÃbhilëeïa शापान्मर्त्यत्वमागतः ॥ SoKss_9,2.173 // अनिच्छन्तीम् अपित्वां च मर्त्यलोकं स नेष्यति । त्वया तस्य वियोगो ऽत्र भविष्यत्यन्यनीतया ॥ SoKss_9,2.174 // पूर्वजन्मनि tenëÂau हृता हि परयोषितः । tenëÂajanmabhogÃrhaæ दुःखं सो ऽनुभविष्यति ॥ SoKss_9,2.175 // त्वं चात्र जन्मन्य् एकस्मिन् नष्टानाम् इव जन्मनाम् । दुःखं प्राप्स्यसि विद्यानां भ्रंशेन मनुजीकृता ॥ SoKss_9,2.176 // सर्वस्यैव हि पापिष्ठसंपर्कः पापभागदः । समपापः पुनः स्त्रीणां भर्त्रा पापेन संगमः ॥ SoKss_9,2.177 // नष्टस्मृतिः पतींश् चात्र बहून् प्राप्स्यसि मानुषान् । त्वयोचितवरद्वेषदुर्ग्रहो विहितो यतः ॥ SoKss_9,2.178 // यो ऽयाचत समानस्त्वां द्युचरो मदनप्रभः । भूत्वा स मानुषो भूभृदन्ते भावी पतिस्तव ॥ SoKss_9,2.179 // ततस्त्वं शापनिर्मुक्ता स्वलोकं पुनरागता । तम् एव द्युचरीभूतं सस्ंप्राप्स्यस्युचितं पतिम् ॥ SoKss_9,2.180 // तदेवं पितृशप्ता सा भूत्वानङ्गरतिः क्षितौ । प्राप्ताद्य पित्रोर्निकटं जातानङ्गप्रभा पुनः ॥ SoKss_9,2.181 // अतो वीरपुरं गत्वा जित्वा तत्पितरं रणे । जानन्तम् अपिकौलीनरक्षितं तामवाप्नुहि ॥ SoKss_9,2.182 // इमं गृहाण खड्गं च येन हस्तगतेन ते । गतिर् भविष्यत्य् आकाशे किं चाजेयो भविष्यसि ॥ SoKss_9,2.183 // इत्य् उक्त्वार्पितखड्गा सा तस्य देवी तिरोदधे । स च प्रबुबुधे दिव्यं खड्गं हस् ते ददर्श च ॥ SoKss_9,2.184 // अथोत्थाय प्रहृष्टात्मा जीवदत्तो नताम्बिकः । तत्प्रसादामृताप्यायशान्ताशेषतपः क्लमः ॥ SoKss_9,2.185 // खड्गहस्तः खम् उत्पत्य परिभ्रम्य हिमालयम् । प्राप वीरपुरस्थं तं समरं द्युचरेश्वरम् ॥ SoKss_9,2.186 // तेन युद्धजितेनात्र प्रदत्तां परिणीय सः । तामनङ्गप्रभां भेजे दिव्यां संभोगसंपदम् ॥ SoKss_9,2.187 // कंचित्कालं स्थितश्चात्र श्वशुरं समरं स तम् । जीवदत्तो जगादैवं तां चानङ्गप्रभां प्रियाम् ॥ SoKss_9,2.188 // मनुष्यलोकस्ं गच्छावस्तं प्रत्युत्कण्ठितो ऽस्मि यत् । प्राणिनां हि निकृष्टापि जन्मभूमिः परा प्रिया ॥ SoKss_9,2.189 // एतच् छ्रुत्वा वचस् तस्य श्वशुरः सो ऽन्वमन्यत । सा त्वनङ्गप्रभा कृच्छ्रादनुमेने विजानती ॥ SoKss_9,2.190 // अथाङ्कोपात्तया साकमनङ्गप्रभया तया । जीवदत्तः स नभसा मर्त्यलोकमवातरत् ॥ SoKss_9,2.191 // दृष्ट्वात्र रम्यमेकं च पर्वतं सा जगाद तम् । श्रान्तानङ्गप्रभा क्षिप्रमिह विश्रम्यतामिति ॥ SoKss_9,2.192 // ततस् तथेति तत्रैव सो ऽवतीर्य तया सह । चकाराहारपानादि तत्तद्विद्याप्रभावतः ॥ SoKss_9,2.193 // ततो ऽनङ्गप्रभां जीवदत्तो ऽसौ विधिचोदितः । ताम् उवाच प्रिये किंचिन्मधुरं गीयतां त्वया ॥ SoKss_9,2.194 // तच् छ्रुत्वा गातुमारेभे सा भक्त्या धूर्जटेः स्तुतिम् । तेन तद्गीतशब्देन सो ऽथ निद्रामगाद्द्विजः ॥ SoKss_9,2.195 // तावदाखेटकश्रान्तो nirjharÃmbhobhilëuka÷ / राजा हरिवरो नाम पथा तेन किलाययौ ॥ SoKss_9,2.196 // स तेन गीतशब्देन श्रुतेन हरिणो यथा । आकृष्टो ऽभ्यापतत्तत्र रथमुन्मुच्य केवलः ॥ SoKss_9,2.197 // शकुनैः पूर्वमाख्यातशुभो ऽपश्यत्स भूपतिः । तामनङ्गप्रभां सत्यामनङ्गस्य प्रभामिव ॥ SoKss_9,2.198 // तदा तद्गीतरूपाभ्यं नीतं तस्य विहस्तताम् । निर्बिभेद यथाकामं हृदयं मदनः शरैः ॥ SoKss_9,2.199 // सापि तं वीक्ष्य सहसा सुभगं पुष्पधन्वनः । पतिता गोचरे ऽनङ्गप्रभा क्षणमचिन्तयत् ॥ SoKss_9,2.200 // को ऽयं किमयमुन्मुक्तपुष्पचामो मनोभवः । किं मूर्तो गीततुष्टस्य शर्वस्यानुग्रहो मयि ॥ SoKss_9,2.201 // इति संचिन्त्य पप्रच्छ सा तं मदनमोहिता । कस्त्वं कथं वनं चेदमागतो ऽस्युच्यतामिति ॥ SoKss_9,2.202 // ततो यथागतो यः स सर्वं तस्यै शशंस तत् । स राजा तामथापृच्छत्का त्वं सुन्दरि शंस मे ॥ SoKss_9,2.203 // यश् च सुप्तस्थितो ऽत्रायम् एष कः कमलानने । इति तं पृष्टवन्तं च संक्षेपेण जगाद सा ॥ SoKss_9,2.204 // अहं विद्याधरी खड्गसिद्धश् चैषः पतिर् मम । दृष्टमात्रे च जातास्मि सानुरागाधुना त्वयि ॥ SoKss_9,2.205 // तदेहि तावद् गच्छावस् त्वदीयं नगरं द्रुतम् । तावत् प्रबुध्यते नायं तत्र वक्ष्यामि विस्तरात् ॥ SoKss_9,2.206 // श्रुत्वैतत्तद्वचो राजा प्रतिपद्य तथेति सः । त्रैलोक्यरज्यसंप्राप्तिहर्षं हरिवरो दधे ॥ SoKss_9,2.207 // नृपमङ्के गृहीत्वेमं गच्छाम्युत्पत्य खं जवात् । इत्यनङ्गप्रभा सान्तः सत्वरा समचिन्तयत् ॥ SoKss_9,2.208 // तावच् च भ्रष्टविद्याभूद्भर्तृद्रोहेण तेन सा । स्मरन्ती पितृशापं च विषादं सहसा ययौ ॥ SoKss_9,2.209 // तद्दृष्ट्वा कारणं पृष्ट्वा स राजा ताम् abhëata । न विषादस्य कालो ऽयं प्रबुध्येतैष ते पतिः ॥ SoKss_9,2.210 // दैवायत्तं च वस्त्वेतच्छोचितुं नार्हसि प्रिये । को हि स्वशिरसश् छायां विधेश्चोल्लङ्घयेद्गतिम् ॥ SoKss_9,2.211 // तदेहि याम इत्य् उक्त्वा तां स श्रद्धिततद्गिरम् । अङ्के हरिवरश्चक्रेराजानङ्गप्रभां द्रुतम् ॥ SoKss_9,2.212 // ततो निधानलब्ध्येव तुष्टो गत्वा जवात्ततः । राजारुरोह स्वरथं स भृत्यैर् अभिनन्दितः ॥ SoKss_9,2.213 // तेन स्वनगरं प्राप स मनः शीघ्रगामिना । रथेन रमणीयुक्तः प्रजानां दत्तकौतुकः ॥ SoKss_9,2.214 // svanÃmalächane तस्मिन्सो ऽनङ्गप्रभया तया । सह दिव्यसुखस्तस्थौ ततो हरिवरो नृपः ॥ SoKss_9,2.215 // साप्य् अनङ्गप्रभा तत्रैवासीत्तदनुरागिणी । विस्मृत्य स्वं प्रभावं तं सर्वं शापविमोहिता ॥ SoKss_9,2.216 // अत्रान्तरे स तत्राद्रौ जीवदत्तो न केवलम् । प्रबुद्धो नैक्षतानङ्गप्रभां यावत् स्वम् अप्य् असिम् ॥ SoKss_9,2.217 // क्व सानङ्गप्रभा कष्टं क्व स खड्गो ऽपि किं नु तम् । हृत्वा गता सा किं वा तौ नीतौ द्वावपि केनचित् ॥ SoKss_9,2.218 // इत्य् उद्भ्रान्तो बहून् कुर्वन् वितर्कान् स दिनत्रयम् । गिरिं तं विचिनोति स्म दह्यमानः स्मराग्निना ॥ SoKss_9,2.219 // ततो ऽवतीर्य चिन्वानो वनानि दिवसान्दश । स बभ्राम न चापश्यत् तस्याः पादम् अपिक्व चित् ॥ SoKss_9,2.220 // हा दुर्जनविधे कृच्छ्रात्सा दत्तापि कथं त्वया । खड्गसिद्ध्या सह हृता प्रियानङ्गप्रभा मम ॥ SoKss_9,2.221 // इत्याक्रन्दन्निराहारो भ्रमस्न्नेकमवाप्तवान् । ग्रामं तत्र viveÓaikamìhyaæ द्विजगृहं च सः ॥ SoKss_9,2.222 // गृहिणी तत्र सुभगा सुवस्त्रास् चोपवेश्य तम् । आसने प्रियदत्ताख्या स्वचेटीः शीघ्रम् आदिशत् ॥ SoKss_9,2.223 // त्वरितं जीवदत्तस्य पादौ क्षालयतास्य हि । निराहारस्य विरहाद्दिनमद्य त्रयोदशम् ॥ SoKss_9,2.224 // तच् छ्रुत्वा विस्मितो जीवदत्तो ऽन्तर्विममर्श सः । इहानङ्गप्रभा प्राप्ता किं किमेषाथ योगिनी ॥ SoKss_9,2.225 // इति ध्यायन् धौतपादो भुक्ततद्दत्तभोजनः । प्रणतः प्रियदत्तां तामत्यार्त्या पृच्छति स्म सः ॥ SoKss_9,2.226 // एकं ब्रूहि कथं वेत्सि मद्वृत्तान्तमनिन्दिते । द्वितीयं चापि कथय प्रियाखड्गौ क्व मे गतौ ॥ SoKss_9,2.227 // तच् छ्रुत्वा तमवोचत्सा प्रियदत्ता पतिव्रता । भर्तुरन्यो न मे चित्ते स्वप्ने ऽपि कुरुते पदम् ॥ SoKss_9,2.228 // पुत्रभ्रातृसमान् अन्यान् पश्यामि पुरुषान् अहम् । न च मे ऽनर्चितो याति कदाचिद् अतिथिर् गृहात् ॥ SoKss_9,2.229 // तत्प्रभावेण जानामि भूतं भव्यं च भावि च । सा चानङ्गप्रभा नीता राज्ञा हरिवरेण ते ॥ SoKss_9,2.230 // सुप्ते त्वयि विधेर्योगात्तन्मार्गागामिना तदा । गीताकृष्टोपयातेन स्वनामपुरवासिना ॥ SoKss_9,2.231 // सा च शक्त्या न ते प्राप्तुं स हि राजा महाबलः । सा पुनस्तम् अपित्यक्त्वा कुलटान्यत्र यास्यति ॥ SoKss_9,2.232 // खड्गंच देवी प्रादात्ते तत्प्राप्त्यै तद्विधाय सः । तस्यां हृतायां दिव्यत्वाद्देव्या एवान्तिकं गतः ॥ SoKss_9,2.233 // किंच देव्यव ते ऽनङ्गप्रभाशापोपवर्णने । स्वप्ने भावि यदादिष्टं तत्कथं विस्मृतं तव ॥ SoKss_9,2.234 // तदेष भवितव्ये ऽर्थे व्यामोहस् ते वृथैव कः । पापानुबन्धं मुञ्चैनं भूयो भूयो ऽतिदुःखदम् ॥ SoKss_9,2.235 // किं वाधुना तव तया पापयन्यानुरक्तया । मानुषीभूतया भ्रातस्त्वद्द्रोहभ्रष्टविद्यया ॥ SoKss_9,2.236 // इत्य् उक्तः स तया साध्व्या त्यक्तानङ्गप्रभास्पृहः । तच्चापलविरक्तात्मा जीवदत्तो जगाद ताम् ॥ SoKss_9,2.237 // शान्तस्त्वद्वचसा मोहः सत्येनाम्बामुना मम । कामं न श्रेयसे कस्य संगमः पण्यकर्मभिः ॥ SoKss_9,2.238 // पूर्वपापवशादेतद्दुःखमापतितं मम । तत्क्षालनाय यास्यामि तीर्थान्युज्झितमत्सरः ॥ SoKss_9,2.239 // को मे ऽनङ्गप्रभाहेतोर्वैर् एणार्थः परैः सह । जितक्रोधेन सर्वं हि जगदेतद्विजीयते ॥ SoKss_9,2.240 // इति यावत् स वक्त्यत्र तावत्तस्याः पतिर्गृहे । आययौ प्रियदत्ताया धार्मिको ऽतिथिवत्सलः ॥ SoKss_9,2.241 // कृतातिथ्येन तेनापि त्यजितो दुःखमत्र सः । विश्रम्य तीर्थयात्रायै प्रायादापृच्छ्य तावुभौ ॥ SoKss_9,2.242 // ततः क्रमेण सर्वाणि पृथ्व्यां तीर्थानि सो ऽभ्रमत् । विसोढानेककान्तारकष्टो मूलफलाशनः ॥ SoKss_9,2.243 // भ्रान्ततीर्थश् च ताम् एव स ययौ विन्ध्यवासिनीम् । तत्र तेपे तपस्तीव्रं निराहारः कुशास्तरे ॥ SoKss_9,2.244 // तपस्तुष्टा च सा साक्षादुवाचैवं तमम्बिका । उत्तिष्ठ पुत्र यूयं हि चस्त्वारो मामका गणाः ॥ SoKss_9,2.245 // पञ्चमूलचतुर्वक्रमहोदरमुखास्त्रयः । त्वं चतुर्थश् च विकटवदनास्ख्यः क्रमोत्तमः ॥ SoKss_9,2.246 // ते यूयं जातु गङ्गाया विहर्तुं पुलिनं गताः । तत्र स्नान्ती च युष्माभिर् दृष्टैका मुनिकन्यका ॥ SoKss_9,2.247 // चापलेखेति कपिलजटाख्यस्य मुनेः सुता । प्रार्थ्यते स्म च सर्वैः सा भवद्भिर् मदनातुरैः ॥ SoKss_9,2.248 // कन्याहमपयातेति तयोक्ते ते त्रयो ऽपरे । तूष्णीमासंस्त्वया सा तु हठाद्वाहावगृह्यत ॥ SoKss_9,2.249 // क्रन्दति स्म च सा तात तात त्रायस्व मामिति । तच् छ्रुत्वा निकटस्थो ऽत्र स क्रुद्धो मुनिरागमत् ॥ SoKss_9,2.250 // तं दृष्ट्वा सा त्वया मुक्ता ततो yu«mä शशाप सः । मनुष्ययोनिं पापिष्ठाः सर्वे यातेति तत्क्षणात् ॥ SoKss_9,2.251 // प्रार्थितः सो ऽथ शापान्तम् एवं वो मुनिरभ्यधात् । यदानङ्गप्रभा राजसुता युष्माभिर् अर्थिता ॥ SoKss_9,2.252 // गता वैद्याधरं लोकं मोक्ष्याश्चामी तदा त्रयः । त्वं तु विद्याधरीभूतां प्राप्यैतां हारयिष्यसि ॥ SoKss_9,2.253 // ततः प्राप्तासि विकटवदन व्यसनं महत् । चिराच् च देवीम् आराध्य शापाद् अस्माद् विमोक्ष्यसे ॥ SoKss_9,2.254 // त्वयास्याश्चापलेखाया हस्तस्पर्शो यतः कृतः । परदारापहारोत्थं पापमस्ति च ते बहु ॥ SoKss_9,2.255 // इति ये मद्गणा यूयं शप्तास्तेन महर्षिणा । ते ऽथ जाताः स्थ चत्वारः प्रवीरा दक्षिणापथे ॥ SoKss_9,2.256 // pa¤capaÂÂikahëÃj¤au यौ तौ खड्गधरश् च यः । सखायस् ते त्रयस्त्वं च चतुर्थो जीवदत्तकः ॥ SoKss_9,2.257 // ते च त्रयो ऽनङ्गरतौ प्रयातायां निजं पदम् । इहागत्यैव निर्मुक्ता मत्प्रसादेन शापतः ॥ SoKss_9,2.258 // त्वया चाराधितास्म्यद्य जातः शापक्षयश् च ते । तदाग्नेयीं गृहीत्वेमां धारणां स्वतनुं त्यज ॥ SoKss_9,2.259 // अष्टजन्मोपभोग्यं च पातकं तत्सकृद्दह । इत्य् उक्त्वा धारणां दत्त्वा देवी तस्य तिरोदधे ॥ SoKss_9,2.260 // स मर्त्यदेहं पापं च दग्ध्वा धारणया तया । जीवदत्तश्चिराच्छापमुक्तो जज्ञे गणोत्तमः ॥ SoKss_9,2.261 // देवानाम् अप्य् अहो येन पापेन क्लेश ईदृशः । परस्त्रीसंगमोत्थेन हान्येषां तेन का गतिः ॥ SoKss_9,2.262 // तावच् च तत्र सानङ्गप्रभा हरिवरे पुरे । राज्ञो हरिवरस्यान्तःपुराणां प्राप मुख्यताम् ॥ SoKss_9,2.263 // स च राजा तदेकाग्रमनास्तस्थौ दिवानिशम् । स्वमन्त्रिणि सुमन्त्राख्ये न्यस्तराज्यमहाभरः ॥ SoKss_9,2.264 // एकदा तस्य राज्ञस्य निकटं मध्यदेशतः । आगाल्लब्धवरो नाम नाट्याचार्यो ऽत्र नूतनः ॥ SoKss_9,2.265 // स दृष्टकौशलस्तेन भूभृता वाद्यनाट्ययोः । संमान्यान्तःपुरस्त्रीणां नाट्याचार्यो व्यधीयत ॥ SoKss_9,2.266 // तेनानङ्गप्रभा नृत्ते प्रकर्षं प्रापिता तथा । नृत्यन्त्य् अपि सपत्नीनां स्पृहणीयाभवद्यथा ॥ SoKss_9,2.267 // सहवासाच् च तस्याथ नृत्तशिक्षारसादपि । नाट्याचार्यस्य सानङ्गप्रभाभूदनुरागिणी ॥ SoKss_9,2.268 // तस्याश् च रूपनृत्ताभ्यामाकृष्टः स शनैर् अहो । नाट्याचार्यो ऽपि कामेन किम् अप्य् अन्यदनृत्यत ॥ SoKss_9,2.269 // विजने चैकदानङ्गप्रभा सा नाट्यवेश्मनि । प्रसह्य नाट्याचार्यं तम् उपागाद् रतलालसा ॥ SoKss_9,2.270 // सुरतान्ते च सात्यन्तसानुरागा जगाद तम् । त्वया विना कृता नाहं स्थातुं शक्ष्याम्य् अपि क्षणम् ॥ SoKss_9,2.271 // राजा हरिवरश्चैतद् बुद्ध्वा नैव क्षमिष्यते । तदेह्यन्यत्र गच्छावो यत्र राजा न बुद्ध्यते ॥ SoKss_9,2.272 // अस्ति हेमहयोष्ट्रादि धनं तव च भूभृता । नाट्यतुष्टेन यद्दत्तम् अस्ति चाभरणं मम ॥ SoKss_9,2.273 // तत् तत्र त्वरितं यामः स्थास्यामो यत्र निर्भयाः । एतत् स तद्वचो हृष्टो नाट्याचार्यो ऽन्वमन्यत ॥ SoKss_9,2.274 // ततः पुरुषवेषं सा कृत्वानङ्गप्रभा ययौ । नाट्याचार्यगृहं चेट्या सह सुस्निग्धयैकया ॥ SoKss_9,2.275 // ततस् तदैन तेनोष्ट्रपृष्ठार्पितधनार्थिना । साकं सा turagÃrƬhà प्रायान्नाट्योपदेशिना ॥ SoKss_9,2.276 // सादौ वैद्याधरीं लक्ष्मीं त्यक्त्वा राजश्रियं पुनः । शिश्रिये चारणर्द्धिं सा धिक् स्त्रीणां चपलं मनः ॥ SoKss_9,2.277 // गत्वा च नाट्याचार्येण तेनानङ्गप्रभा सह । दूरं सा नगरं प्राप वियोगपुरसंज्ञकम् ॥ SoKss_9,2.278 // तत्र तत्सहिता तस्थौ सुखं सा सो ऽपि लब्धया । तया लब्धवराख्यां स्वां सत्यां मेने नटाग्रणीः ॥ SoKss_9,2.279 // तावच् च तां गतां क्वापि बुद्ध्वानङ्गप्रभां प्रियाम् । राजा हरिवरः सो ऽभूद्देहत्यागोन्मुखः शुचा ॥ SoKss_9,2.280 // ततः सुमन्त्रो मन्त्री तम् उवाचाश्वासयन्नृपम् । देव किं यन्न वेत्सि त्वं पर्यालोचय तत्स्वयम् ॥ SoKss_9,2.281 // खड्गविद्याधरं त्यक्त्वा पतिं त्वां दृष्टम् एव या । उपाश्रिता कथं तस्याः स्थैर् यं स्यात्त्वय्य् अपि प्रभो ॥ SoKss_9,2.282 // लघुं कंचिद्गृहीत्वा सा गता सद्वस्तुनिःस्पृहा । तृणरत्नशलाकेव तृणदृष्ट्यनुरागतः ॥ SoKss_9,2.283 // नाट्याचार्येण सा नूनं नीता स हि न दृश्यते । संगीतकगृहे प्रातस्तौ स्थिताविति च श्रुतम् ॥ SoKss_9,2.284 // तद्देव वद कस्तस्यां जानतो ऽपि तवाग्रहः । विलासिनी हि सर्वस्य संध्येव क्षणरागिणी ॥ SoKss_9,2.285 // इत्य् उक्तो मन्त्रिणा सो ऽथ विचारपतितो नृपः । अचिन्तयदहो सत्यमुक्तं मे सुधियामुना ॥ SoKss_9,2.286 // पर्यन्तविरसा कष्टा प्रतिक्षणविवर्तिनी । भवस्थितिरिवानित्यसंबन्धा हि विलासिनी ॥ SoKss_9,2.287 // पतितं मज्जयन्तीषु दर्शितोत्कलिकासु च । प्राज्ञः पतत्यगाधासु न स्त्रीषु च नदीषु च ॥ SoKss_9,2.288 // व्यसनेषु निरुद्वेगा विभवेष्व् अप्यगर्विताः । कार्येष्व् अकातरा ये च ते धीरास्तैर् जितं जगत् ॥ SoKss_9,2.289 // इत्यालोच्य शुचं त्यक्त्वा मन्त्रिणो वचनेन सः । स्वदारेष्व् एव संतोष राजा हरिवरो व्यधात् ॥ SoKss_9,2.290 // साप्य् अनङ्गप्रभा तत्र वियोगपुरनामनि । नाट्याचार्ययुता तावत् कंचित् कालं स्थिता पुरे ॥ SoKss_9,2.291 // तावत्तत्रापि संजज्ञ नाट्याचार्यस्य दैवतः । यूना सुदर्शनाख्येन द्यूतकारेण संगतिः ॥ SoKss_9,2.292 // तेन द्यूतहृताशेषधनो ऽनङ्गप्रभाग्रतः । कृतः सुदर्शनेनात्र नाट्याचार्यो ऽचिरेण सः ॥ SoKss_9,2.293 // तद्रोषादिव निःश्रीकं त्यक्त्वानङ्गप्रभाथ तम् । सा सुदर्शनमेवैतं प्रसह्याशिश्रियत्पतिम् ॥ SoKss_9,2.294 // नष्टदारधनः सो ऽथ नाट्याचार्यो ऽप्रतिश्रयः । वैर् आग्यात्तपसे बद्धजटो गङ्गातटं ययौ ॥ SoKss_9,2.295 // सा त्वनङ्गप्रभा तेन द्यूतकारेण संगता । सुदर्शनेन तत्रैव तस्थौ नवनवप्रिया ॥ SoKss_9,2.296 // एकदा च पतिस्तस्यास्तस्करैः स सुदर्शनः । मुषिताशेषसर्वस्वः प्रविश्य रजनौ कृतः ॥ SoKss_9,2.297 // ततस् तां द्रविणाभावाद् दुःस्थिताम् अनुतापिनीम् । दृष्ट्वा सुदर्शनो ऽनङ्गप्रभाम् इदम् उवाच सः ॥ SoKss_9,2.298 // हिरण्यगुप्तनामा यः सुहृन्मे ऽस्ति महाधनः । तत्सकाशादृणं किंचिदेह्यद्य मृगयामहे ॥ SoKss_9,2.299 // इत्य् उक्त्वा दैवहतधीः स गत्वैव तया सह । ऋणं हिरण्यगुप्तं तं वणिङ्मुख्यमयाचत ॥ SoKss_9,2.300 // स चानङ्गप्रभां दृष्ट्वा वणिक्सापि च तं तदा । anyonyasÃbhilëau तौ बभूवतुरुभावपि ॥ SoKss_9,2.301 // उवाच चैवं स वणिक्तं सुदर्शनमादरात् । प्रातर्दास्ये हिरण्यं वामद्येहैव तु भुज्यताम् ॥ SoKss_9,2.302 // तच् छ्रुत्वान्यादृशं भावम् उपलक्ष्य तयोर् द्वयोः । सुदर्शनो ऽब्रवीन्नाहं भोजने ऽद्य पटुः स्थितः ॥ SoKss_9,2.303 // वणिक्पतिस्ततो ऽवादीत्तर्हि त्वद्वनिता सखे । भुङ्क्तां प्रथममस्माकमेषा हि गृहमागता ॥ SoKss_9,2.304 // इत्य् उक्तस्तेन तूष्णीं स बभूव कितवो ऽपि सन् । स चानङ्गप्रभायुक्तो ययावभ्यन्तरं वणिक् ॥ SoKss_9,2.305 // तत्र चक्रे तया साकं पानाहारादिनिर्वृतिम् । अतर्कितोपनतया लसन्मदविलासया ॥ SoKss_9,2.306 // सुदर्शनः स तस्याश् च निर्गमं प्रतिपालयन् । बहिः स्थितः संस् तद्भृत्यैर् ऊचे तत्प्रेरितैस् ततः ॥ SoKss_9,2.307 // भुक्त्वा गृहं गता सा ते निर्यान्ती न त्वयेक्षिता । तत्त्वया किमिहाद्यापि क्रियते गम्यतामिति ॥ SoKss_9,2.308 // सान्तः स्थिता न निर्याता न यास्यामीति स ब्रुवन् । दत्त्वा पादप्रहरांस् तैस् तद्भृत्यैर् निरकाल्यत ॥ SoKss_9,2.309 // ततः सुदर्शनो गत्वा दुःखितः स व्यचिन्तयत् । कथं मे वणिजा दारा मित्त्रेणाप्यमुना हृताः ॥ SoKss_9,2.310 // इहैवोपनतं वा मे स्वपापफलमीदृशम् । यन्मया कृतमन्यस्य तदन्येन कृतं मम ॥ SoKss_9,2.311 // कुप्यामि किं तदन्यस्मै कोपार्हं तत्स्वकर्म मे । तच्छिनद्मि न येन स्यात्पुनर्मम पराभवः ॥ SoKss_9,2.312 // इत्यालोच्य क्रुधं त्यक्त्वा गत्वा बदरिकाश्रमम् । द्यूतकारस्तदा तत्र भवच्छेदि व्यधात्तपः ॥ SoKss_9,2.313 // सा च रूपाधिकं प्राप्य प्रियं तं वणिजं पतिम् । रेमे ऽनङ्गप्रभा भृङ्गी पुष्पात्पुष्पमिवागता ॥ SoKss_9,2.314 // क्रमेण तस्य सा चाभूद्वणिजो विपुलश्रियः । स्वामिनी सानुरागस्य प्राणेष्व् अपि धनेष्व् अपि ॥ SoKss_9,2.315 // राजात्र वीरबाहुश् च तत्रस्थामेकसुन्दरीम् । बुद्ध्वापि धर्ममर्यादां रक्षन्नैव जहार ताम् ॥ SoKss_9,2.316 // दिनैश् च तद्व्ययैः सो ऽभूद्वणिगल्पीभवद्धनः । म्लायति श्रीः कुलस्त्रीव गृहे बन्धक्यधिष्ठिते ॥ SoKss_9,2.317 // ततः सुवर्णभूम्याख्यं द्वीपं संभृतभाण्डकः । हिरण्यगुप्तः स वणिक्प्रस्थितो ऽभूद्वणिज्यया ॥ SoKss_9,2.318 // वियोगभीत्या चादाय ताम् अनङ्गप्रभां सह । व्रजन् पथि क्रमात् प्राप स सागरपुरं पुरम् ॥ SoKss_9,2.319 // तत्र सागरवीराख्यो वास्तव्यो धीवराधिपः । नगरे ऽम्भोधिनिकटे तस्यैको मिलितो ऽभवत् ॥ SoKss_9,2.320 // तेनाब्धिजीविना साकं सो ऽथ गत्वाम्बुधेस्तटम् । तड्ढौकितं यानपात्रमारुरोह प्रियासखः ॥ SoKss_9,2.321 // ततो ऽब्धौ यानपात्रेण तेन यावत् प्रयाति सः । व्ययः सागरवीरेण दिनानि कतिचिद्वणिक् ॥ SoKss_9,2.322 // एकस्मिन्दिवसे तावज्जलद्विद्युद्विलोचनः । उग्रः संहारभयदः कालमेघः समाययौ ॥ SoKss_9,2.323 // स्वस्थूलवर्षधारेण वायुना बलिना हतम् । ततो मज्जितुमारेभे यानपात्रं तदूर्मिषु ॥ SoKss_9,2.324 // मुक्ताक्रन्दे परिजने मनोरथ इव स्वके । मज्यमाने प्रवहणे कक्ष्याबद्धोत्तरीयकः ॥ SoKss_9,2.325 // वणिग्घिरण्यगुप्तः सो ऽदृष्ट्वानङ्गप्रभामुखम् । हा प्रिये क्व त्वमित्य् उक्त्वा चिक्षेपात्मानमम्बुधौ ॥ SoKss_9,2.326 // गत्वा च बाहुविक्षेपात्कांचित्प्राप स दैवतः । वणिक्प्रवहणीमेकां तां चालम्ब्यारुरोह सः ॥ SoKss_9,2.327 // साप्य् अनङ्गप्रभा रज्ज्वा बद्धे फलहकोत्करे । तेन सागरवीरेण झगित्येवाध्यरोप्यत ॥ SoKss_9,2.328 // स्वयं चारुह्य तत्रैव भीतामाश्वासयन्स ताम् । प्लवमानो ययावब्धौ बाहुभ्यां वारि विक्षिपन् ॥ SoKss_9,2.329 // क्षणात्प्रवहणे भग्ने नष्टाभ्रमभवन्नभः । साधोः प्रशान्तकोपस्य तुल्यो ऽभूत्स्तिमितो ऽम्बुधिः ॥ SoKss_9,2.330 // स cÃrƬha÷ प्रवहणं पञ्चाहेनानिलेरितम् । हिरण्यगुप्तः प्रापाब्धेः कूलं दैवाद्वणिक्ततः ॥ SoKss_9,2.331 // अवतीर्य तटे सो ऽथ प्रियाविरहदुःखितः । अशक्यप्रतिकारं च मत्वा विधिविचेष्टितम् ॥ SoKss_9,2.332 // गत्वा शनैः स्वनगरं बद्ध्वा धीराशयो धृतिम् । हिरण्यगुप्तो भूयो ऽर्थान् उपार्ज्यास्त सुनिर्वृतः ॥ SoKss_9,2.333 // सा त्वनङ्गप्रभैकाहाच्चित्रं फलहकस्थिता । तेन सागरवीरेण प्रापिताम्भोनिधेस्तटम् ॥ SoKss_9,2.334 // तत्राश्वास्य च नीताभूद्वीवरेन्द्रेण तेन सा । तत्सागरपुरं नाम नगरं भवनं निजम् ॥ SoKss_9,2.335 // तत्र राजसमश्रीकं वीरं प्राणप्रदायिनम् । सुयौवनं सुरूपं च विचिन्त्याज्ञाविधायिनम् ॥ SoKss_9,2.336 // तम् एव चक्रे सानङ्गप्रभा दाशपतिं पतिम् । न स्त्री चलितचारित्रा निम्नोन्नतम् अवेक्षते ॥ SoKss_9,2.337 // ततः कैवर्तपतिना तेन साकमुवास सा । तद्वेश्मन्युपभुञ्जाना तत्समृद्धिं तदर्पिताम् ॥ SoKss_9,2.338 // एकदा सात्र हर्म्याग्रादपश्यद्रथ्यया तया । यान्तं विजयवर्माख्यं भव्यं क्षत्रियपुत्रकम् ॥ SoKss_9,2.339 // रूपलुब्धावतीर्यैव तम् उपेत्य जगाद सा । दर्शनात्कृष्टचित्तां मां भज प्रणयिनीमिति ॥ SoKss_9,2.340 // स चाभिनन्द्य हृष्टस्तामाकाशपतितामिव । गृहीत्वा च जगाम स्वं गृहं त्रैलोक्यसुन्दरीम् ॥ SoKss_9,2.341 // सो ऽथ सागरवीरस्तां बुद्ध्वा क्वापि गतां प्रियाम् । त्यक्त्वा सर्वं तनुं त्यक्ष्यंस्तपसा सुरनिम्नगाम् ॥ SoKss_9,2.342 // यदगात्तत्कथं मा भूद्दुःखं तस्य तथाविधम् । क्व दाशत्वं क्व तादृश्या विद्याधर्या हि संगमः ॥ SoKss_9,2.343 // सा चानङ्गप्रभा तेन समं विजयवर्मणा । तस्थौ तत्रैव नगरे यथासुखमनर्गला ॥ SoKss_9,2.344 // ततः कदाचित् तत्रत्यः samÃrƬhakareïuka÷ / राजा सागरवर्माख्यो निरगाद् भ्रमितुं पुरम् ॥ SoKss_9,2.345 // स्वनामसंज्ञं स्वकृतं स पश्यंस्तत्पुरं नृपः । तेनाययौ पथा यत्र गृहं विजयवर्मणः ॥ SoKss_9,2.346 // बुद्ध्वा च नृपमायान्तं तद्दर्शनकुतूहलात् । आरुरोहात्र सानङ्गप्रभा हर्म्यतलं तदा ॥ SoKss_9,2.347 // दृष्ट्वैव सा तं राजानं तथाभूत्तद्वशा यथा । हठाद्राजकरेणुस्थं हस्त्यारोहम् abhëata ॥ SoKss_9,2.348 // भो हस्त्यारोह naivÃhamÃrƬhà जातु हस्तिनम् । तदारोहय मामत्र वीक्षे तावत्कियत्सुखम् ॥ SoKss_9,2.349 // तच् छ्रुत्वाधोरणे तस्मिन्राजाननविलोकिनि । राजा ददर्श तामिन्दोर्दिवः कान्तिम् इव च्युताम् ॥ SoKss_9,2.350 // पिबंश् च तामतृप्तेन चकोर इव चक्षुषा । नृपस्तत्प्राप्तिबद्धाशो हस्त्यारोहम् उवाच सः ॥ SoKss_9,2.351 // नीत्वा करेणुं निकटं पूरयास्या मनोरथम् । आरोपयेन्दुवदनामेतामत्राविलम्बितम् ॥ SoKss_9,2.352 // इति राज्ञोदिते तेन हस्त्यारोहेण ढौकिता । अधस्तात्तस्य हर्म्यस्य तत्क्षणं सा करेणुका ॥ SoKss_9,2.353 // दृष्ट्वा तां निकटप्राप्तां राज्ञः सागरवर्मणः । उत्सङ्गे तस्य सानङ्गप्रभात्मानमपातयत् ॥ SoKss_9,2.354 // क्वादौ स भर्तृविद्वेषः कैषा भर्तृष्वतृप्तता । हा तस्याः पितृशापेन दर्शितो ऽतिविपर्ययः ॥ SoKss_9,2.355 // निपातभीतेव च सा कण्ठे तं नृपमग्रहीत् । तत्स्पर्शामृतसिक्ताङ्गः सो ऽपि प्राप परां मुदम् ॥ SoKss_9,2.356 // युक्त्या समर्पितात्मानं परिचुम्बनलालसाम् । तां स राजा गृहीत्वैव जगामाशु स्वमन्दिरम् ॥ SoKss_9,2.357 // तत्र ताम् उक्तवृत्तान्तां तदैव द्युचराङ्गनाम् । स चकार महादेवीं प्रवेश्यान्तःपुरे नृपः ॥ SoKss_9,2.358 // बुद्ध्वा राजहृतामेतामेत्य क्षत्त्रमिवाथ सः । बहिर्विजयवर्मात्र राजभृत्यानयोधयत् ॥ SoKss_9,2.359 // युद्धे च तत्र तत्याज शरीरमपराङ्मुखः । न शूरा विषहन्ते हि स्त्रीनिमित्तं पराभवम् ॥ SoKss_9,2.360 // किमेतया वराक्या ते भजास्मानेहिनन्दनम् । इतीव च सुरस्त्रीभिः सनीतो ऽभूत्सुरालयम् ॥ SoKss_9,2.361 // साप्य् अनङ्गप्रभा तस्मिन्राज्ञि सागरवर्मणि । नदीव सागरे स्थैर् यं बबन्धानन्यगामिनी ॥ SoKss_9,2.362 // भवितव्यबलान्मेने तेन पत्या कृतार्थताम् । सो ऽपि जन्मफलं प्राप्तं तयामन्यत भार्यया ॥ SoKss_9,2.363 // दिनैश् च तस्य राज्ञी सा राज्ञः सागरवर्मणः । दध्रे ऽनङ्गप्रभा गर्भं काले च सुषुवे सुतम् ॥ SoKss_9,2.364 // नाम्ना समुद्रवर्माणं तं स राजा पिता शिशुम् । चकार विहितोदारपुत्रजन्ममहोत्सवः ॥ SoKss_9,2.365 // क्रमाच् च वृद्धिमायातं सगुणं प्राप्तयौवनम् । यौवराज्ये ऽभ्यषिञ्चत्तं सुतं स भुजशालिनम् ॥ SoKss_9,2.366 // विवाहहेतोस् तस्याथ सूनोः समरवर्मणः । राज्ञः कमलवत्याख्यां सुताम् आहरति स्म सः ॥ SoKss_9,2.367 // कृतोद्वाहाय तस्मै च पुत्रायावर्जितो गुणैः । समुद्रवर्मणे राज्यं निजं प्रादात्स भूपतिः ॥ SoKss_9,2.368 // सो ऽपि प्राप्यैव तद्राज्यमोजस्वी क्षत्रधर्मवित् । समुद्रवर्मा पितरं प्रणतस्तं व्यजिज्ञपत् ॥ SoKss_9,2.369 // अनुजानीहि मां तात दिशो जेतुं व्रजाम्य् अहम् । अजिगीषुः पतिर्भूमेर्निन्द्यः क्लीब इव स्त्रियाः ॥ SoKss_9,2.370 // धर्म्या कीर्तिकरी सा च लक्ष्मीरिह महीभुजाम् । या जित्वा pararëÂrÃïi निजबाहुबलार्जिता ॥ SoKss_9,2.371 // किं तेषां तात राजत्वं क्षुद्राणामभिभूतये । स्वप्रजाम् एव खादन्ति मार्जारा इव लोलुपाः ॥ SoKss_9,2.372 // इच्यूचिवान् स तेनोचे पित्रा सागरवर्मणा । नूतनं पुत्र राज्यं ते तत्तावत्त्वं प्रसाधय ॥ SoKss_9,2.373 // नास्त्यपुण्यमकीर्तिर्वा प्रजा धर्मेण शासतः । अनवेक्ष्य च शक्तिं स्वां युक्तो राज्ञां न विग्रहः ॥ SoKss_9,2.374 // वत्स यद्य् अपि शूरस्त्वं सैन्यमस्ति च ते बहु । तथापि नैव विश्वासो जयश्रीश्चपला रणे ॥ SoKss_9,2.375 // इत्यादि पित्रा प्रोक्तो ऽपि तम् अनुज्ञाप्य यत्नतः । समुद्रवर्मा स ययौ तेजस्वी दिग्जिगीषया ॥ SoKss_9,2.376 // क्रमेण च दिशो जित्वा स्थापयित्वा वशे नृपान् । प्राप्तहस्त्यश्वहेमादिराययौ नगरं निजम् ॥ SoKss_9,2.377 // तत्र पित्रोर्महारत्नैर् नानादेशोद्भवैश् च सः । चरणौ पूजयाम् आस प्रणतः परितुष्टयोः ॥ SoKss_9,2.378 // तदाज्ञया च प्रददौ ब्राह्मणेभ्यो महायशाः । महादानानि हस्त्यश्वहेमरत्नमयानि सः ॥ SoKss_9,2.379 // ततो वसु तथार्थिभ्यो भृत्येभ्यश् च ववर्ष सः । एको दरिद्रशब्दो ऽत्र यथभूदर्थवर्जितः ॥ SoKss_9,2.380 // तद् दृष्ट्वा पुत्रमाहात्म्यम् आत्मनः कृतकृत्यताम् । राजा सागरवर्मा स मेने ऽनङ्गप्रभायुतः ॥ SoKss_9,2.381 // उत्सवेन च नीत्वा तान्यहानि नृपतिः स तम् । पुत्रं समुद्रवर्माणमवोचन्मन्त्रिसंनिधौ ॥ SoKss_9,2.382 // यन्मया पुत्र कर्तव्यं कृतं तद् इह जन्मनि । भुक्तं राज्यसुखं दृष्टः परेभ्यो न पराभवः ॥ SoKss_9,2.383 // दृष्टस्त्वं चात्तसाम्राज्यः किमन्यत्प्राप्यमस्ति मे । तदाश्रयाम्यहं तीर्थं यावन्मे ध्रियते तनुः ॥ SoKss_9,2.384 // विनश्वरे शरीरे ऽस्मिन् किम् अद्यापि गृहे तव । इतीवैषा जरा पश्य कर्णमूले ब्रवीति मे ॥ SoKss_9,2.385 // इत्य् उक्त्वा स सुते ऽनिच्छत्य् अपि तस्मिन्नृपः कृती । ययौ सागरवर्माथ प्रयागं प्रियया सह ॥ SoKss_9,2.386 // तमनुव्रज्य पितरं स चागत्य निजं पुरम् । समुद्रवर्मा स्वं राज्यं यथाविधि शशास तत् ॥ SoKss_9,2.387 // राजा सागरवर्मापि सो ऽनङ्गप्रभया युतः । प्रयागे तपसा देवं वृषध्वजमतोषयत् ॥ SoKss_9,2.388 // स स्वप्ने तम् उवाचैवं त्रिपुरारिर्निशाक्षये । तुष्टो ऽस्मि ते सभार्यस्य तपसा तदिदं शृणु ॥ SoKss_9,2.389 // एषानङ्गप्रभा त्वं च युवां विद्याधरावुभौ । शापक्षयान्निजं लोकं प्रातः पुत्र गमिष्यथः ॥ SoKss_9,2.390 // तच् छ्रुत्वा स प्रबुबुधे राजानङ्गप्रभा च सा । तद्वदालोकितस्वप्ना तच्चान्योन्यमथोचतुः ॥ SoKss_9,2.391 // ततश् च नृपतिं तं सा हृष्टानङ्गप्रभाभ्यधात् । आर्यपुत्र मया जातिः कृत्स्नात्मीया स्मृताधुना ॥ SoKss_9,2.392 // अहं विद्याधरेन्द्रस्य समरस्यात्मसंभवा । एषानङ्गप्रभा नाम पुरे वीरपुराभिधे ॥ SoKss_9,2.393 // पितृशापादिहागत्य विद्याभ्रंशेन मानुषी । भूत्वा विद्याधरीभावं साहं व्यस्मरमात्मनः ॥ SoKss_9,2.394 // इदानीं च प्रबुद्धाहमिति यावच् च वक्ति सा । तावत् सो ऽवततारात्र समरस्तत्पिता दिवः ॥ SoKss_9,2.395 // नमस्कृतः स तेनात्र राज्ञा सागरवर्मणा । उवाच पादपतितां तामनङ्गप्रभां सुताम् ॥ SoKss_9,2.396 // एहि पुत्रि गृहाणैता विद्याः शापः स ते गतः । tvayëÂajanmadu÷khaæ हि भुक्तमेकत्र जन्मनि ॥ SoKss_9,2.397 // इत्य् उक्त्वोत्सङ्गमारोप्य विद्यास्तस्यै पुनर्ददौ । ततः सागरवर्माणं राजानं तम् abhëata ॥ SoKss_9,2.398 // भवान्विद्याधराधीशो मदनप्रभसंज्ञकः । अहं च समरो नाम सुतानङ्गप्रभा मम ॥ SoKss_9,2.399 // प्रदेया पूर्वमेषा च वरैस्तैस्तैर् अयाच्यत । न च तेषां कम् अप्य् ऐच्छद्भर्तारं रूपगर्विता ॥ SoKss_9,2.400 // ततस्तुल्यगुणेनैषा त्वयात्युत्केन याचिता । विधियोगाच् च न तदा त्वम् अप्य् अङ्गीकृतो ऽनया ॥ SoKss_9,2.401 // मर्त्यलोकागमायास्यास्तेन शापमदामहम् । भूयान्मे मर्त्यलोके ऽपि भार्येयमिति रागिणा ॥ SoKss_9,2.402 // संकल्प्य हृदये ध्यात्वा वरदं गिरिजापतिम् । योगेन स्वा तनुस् त्यक्ता ततो वैद्याधरी त्वया ॥ SoKss_9,2.403 // ततस् त्वं मानुषो जातो जाता भार्या तवाप्यसौ । आगच्छतमिदानीं स्वं लोकं युक्तौ युवां मिथः ॥ SoKss_9,2.404 // इति समरेण स उक्तः स्मृतजातिस्तां तनुं प्रयागजले । मुक्त्वा सागरवर्मा बभूव मदनप्रभः सद्यः ॥ SoKss_9,2.405 // सा पुनरधिगतविद्या दीप्तानङ्गप्रभापि तेनैव । देहेनान्येव बभौ जाता विद्याधरी झगिति ॥ SoKss_9,2.406 // सानन्दो मदनप्रभः स च ततः सा चाप्य् अनङ्गप्रभा divyÃnyonyavapurvilokanalasadgìhÃnurÃgÃvubhau / स श्रीमान्समरश् च खेचरपतिः सर्वे समुत्पत्य खं जग्मुर्वीरपुरं सहैव किल ते वैद्याधरं तत्पुरम् ॥ SoKss_9,2.407 // स तत्र समरो यथाविधि सुताम् अनङ्गप्रभां तदैव मदनप्रभद्युचरभूभृते तां ददौ । स च क्षपितशापया सममथैतया प्रीतया जगाम मदनप्रभः स्वपुरमत्र चासीत्सुखम् ॥ SoKss_9,2.408 // इत्थं स्वदुर्नयविपाकवशेन दिव्याः शापच्युता ह्य् अवतरन्ति मनुष्यलोके । भुक्त्वा फलं तदुचितं च निजां गतिं ते पूर्वार्जितेन सुकृतेन पुनः प्रयान्ति ॥ SoKss_9,2.409 // इति स कथां नरवाहनदत्तः सचिवान् निशम्य गोमुखतः । सालंकारवतीकस् तुतोष चक्रे ततश् च दिनकृत्यम् ॥ SoKss_9,2.410 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे ऽलंकारवतीलम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । ततो ऽन्येद्युरलंकारवतीपार्श्वस्थितं सखा । नरवाहनदत्तं तं मरुभूतिर्व्यजिज्ञपत् ॥ SoKss_9,3.1 // पश्य पश्य वराको ऽयं देव कार्पटिकस्तव । चर्मखण्डैकवसनो जटालः कृशधूसरः ॥ SoKss_9,3.2 // सिंहद्वाराद्दिवारात्रं शीते वाप्यातपे ऽपि वा । न चलत्येव तन्नास्य किमद्यापि प्रसीदसि ॥ SoKss_9,3.3 // काले दत्तं वरं ह्य् अल्पमकाले बहुनापि किम् । तद्यावन्म्रियते नैष तावदस्य कृपां कुरु ॥ SoKss_9,3.4 // तच् छ्रुत्वा गोमुखो ऽवादीत्साधूक्तं मरुभूतिना । किं पुनर्नापराधो ऽस्ति तव देवात्र कश्चन ॥ SoKss_9,3.5 // क्षयो यावन्न वृत्तो हि पापस्य परिपन्थिनः । तावद्दानप्रवृत्तो ऽपि दातुं शक्नोति न प्रभुः ॥ SoKss_9,3.6 // परिक्षीणे पुनः पापे वार्यमाणो ऽपि यत्नतः । ईश्वरः प्रददात्येव कर्मायत्तमिदं किल ॥ SoKss_9,3.7 // तथा च लक्षदत्तस्य राज्ञः कार्पटिकस्य च । लब्धदत्तस्य देवैतां कथामाख्यामि ते शृणु ॥ SoKss_9,3.8 // अभूल्लक्षपरं नाम नगरं वसुधातले । तत्रासील्लक्षदत्ताख्यस् त्यागिनामग्रणीर्नृपः ॥ SoKss_9,3.9 // लक्षादूनं न दातुं स जानाति स्म किलार्थिने । saæbabhëe तु यं तस्मै ददौ लक्षाणि पञ्च सः ॥ SoKss_9,3.10 // तुतोष यस्मै स पुनर्निद्रारिद्र्यं चकार तम् । लक्षदत्त इति ख्यातं नाम तस्यात एव तत् ॥ SoKss_9,3.11 // तस्यैको लब्धदत्ताख्यः सिंहद्वारे दिवानिशम् । तस्थौ कार्पटिकश्चर्मखण्डैककटिकर्पटः ॥ SoKss_9,3.12 // स निबद्धजटः शीतवर्षे ग्रीष्मातपे ऽपि वा । न चचाल ततः क्षिप्रं स राजा च ददर्श तम् ॥ SoKss_9,3.13 // तथा तस्य चिरं तत्र तिष्ठतः क्लेशवर्तिनः । न स राजा ददौ किंचिद्दातापि सकृपो ऽपि सन् ॥ SoKss_9,3.14 // अथैकदा स नृपतिर्जगामाखेटकाटविम् । स च तं लगुडं बिभ्रदन्वक्कार्पटिको ययौ ॥ SoKss_9,3.15 // तत्र तस्य ससैन्यस्य वाहनस्थस्य धन्विनः । व्याघ्रान् वराहान् हरिणान् बाणवर्षेण निघ्नतः ॥ SoKss_9,3.16 // अग्रतः पादचारी सन् स कार्पटिक एककः । जघान लगुडेनैव वराहान् हरिणान् बहून् ॥ SoKss_9,3.17 // स दृष्ट्वा विक्रमं तस्य चित्रं शूरः कियानयम् । इति दध्यौ स राजान्तर्न त्वस्मै किंचिदप्यदात् ॥ SoKss_9,3.18 // कृताखेटः स नगरं स्वसुखायाविशन्नृपः । स च कार्पटिकस्तस्थौ सिंहद्वारे च पूर्ववत् ॥ SoKss_9,3.19 // कदाचिदेकसीमान्तगोत्रजावजयाय सः । लक्षदत्तो ययौ राजा युद्धं चास्याभवन्महत् ॥ SoKss_9,3.20 // तत्र युद्धे स तस्याग्रे राज्ञः कार्पटिको बहून् । दृढखादिरदण्डाग्रप्रहारैर् अवधीत्परान् ॥ SoKss_9,3.21 // जितशत्रुः स राजा च निजं प्रत्याययौ पुरम् । न च तस्मै ददौ किंचिदपि दृष्टपराक्रमः ॥ SoKss_9,3.22 // एवं कार्पटिकस्यात्र लब्धदत्तस्य तिष्ठतः । व्यतीयुः पञ्च वर्षाणि तस्य këÂhena जीवतः ॥ SoKss_9,3.23 // षष्ठे प्रवृत्ते दृष्ट्वा तमेकदा दैवयोगतः । स राजा जातकरुणो लक्षदत्तो व्यचिन्तयत् ॥ SoKss_9,3.24 // नाद्याप्यस्य मया दत्तं चिरक्लिष्टस्य किंचन । तद्युक्त्या किंचिदेतस्मै दत्त्वा पश्याम्यहं न किम् ॥ SoKss_9,3.25 // किं नामास्य वराकस्य वृत्तः पापक्षयो न वा । किं ददाति न वाद्यापि लक्ष्मीरस्य च दर्शनम् ॥ SoKss_9,3.26 // इत्यालोच्य नृपः स्वैर् अं भाण्डागारं प्रविश्य सः । रत्नैर् भृतं मातुलुङ्गं समुद्गकम् इव व्यधात् ॥ SoKss_9,3.27 // चकार सर्वास्थानं च स विधाय बहिः सभाम् । तत्र च प्राविशन्सर्वे पौरसामन्तमन्त्रिणः ॥ SoKss_9,3.28 // तन्मध्ये च प्रविष्टं तं राजा कार्पटिकं स्वयम् । इतो निकटमेहीति जगाद स्निग्धया गिरा ॥ SoKss_9,3.29 // ततः कार्पटिकः श्रुत्वा लब्धदत्तः प्रहर्षवान् । अग्रे सविधमागत्य राज्ञस्तस्योपविष्टवान् ॥ SoKss_9,3.30 // ततस् तमवदद्राजा ब्रूहि kiæcitsubhëitam / तदाकर्ण्या पपाठइताम् आर्यां कार्पटिको ऽथ सः ॥ SoKss_9,3.31 // पूरयति पूर्णम् एषा तरङ्गिणीसंहतिः समुद्रम् इव । लक्ष्मीर् अधनस्य पुनर् लोचनमार्गे ऽपि नायाति ॥ SoKss_9,3.32 // श्रुत्वैतत् पाठयित्वा च भूयस् तुष्टः स भूपतिः । सद्रत्नपूर्णं तस्मै तन् मातुलुङ्गफलं ददौ ॥ SoKss_9,3.33 // यस्य तुष्यति राजायं दारिद्र्यं तस्य कृन्तति । शोच्यः कार्पटिकस् त्व् एष यम् आहूयैवम् आदरात् ॥ SoKss_9,3.34 // मातुलुङ्गम् इदं दत्तं तुष्टेनानेन भूभृता । कल्पवृक्षो ऽप्य् अभव्यानां प्रायो याति पलाशताम् ॥ SoKss_9,3.35 // इति सर्वे ऽपि तद् दृष्ट्वा तत्रास्थाने विषादिनः । अज्ञातपरमार्थत्वात्स्वैर् अमूचुः परस्परम् ॥ SoKss_9,3.36 // स तु कार्पटिको मातुलुङ्गमादाय निर्ययौ । आययौ चाग्रतस् तस्य भिक्षुरेको विषीदतः ॥ SoKss_9,3.37 // स राजबन्दिनामा तद्दत्त्वा शाटकमग्रहीत् । तस्मात्कार्पटिकान्मातुलुङ्गं दृष्ट्वा मनोरमम् ॥ SoKss_9,3.38 // प्रविश्य च स भिक्षुस्तद्राज्ञे फलमढौकयत् । राजा च तत्परिज्ञाय श्रमणं पृच्छति स्म तम् ॥ SoKss_9,3.39 // मातुलुङ्गं कुत इदं भदन्त भवतामिति । ततः कार्पटिकं सो ऽस्मै तद्दातारं शशंस तम् ॥ SoKss_9,3.40 // अथ राजा विषण्णश् च विस्मितश् च बभूव सः । अहो अद्यापि न क्षीणं पापं तस्येति चिन्तयन् ॥ SoKss_9,3.41 // स्वीकृत्य मातुलुङ्गं तदुत्थायास्थानतः क्षणात् । चकार दिनकर्तव्यं लक्षदत्तः स भूपतिः ॥ SoKss_9,3.42 // सो ऽपि कार्पटिको गत्वा सिंहद्वारे यथास्थितः । कृतभोजनपानादिरासीद्विक्रीतशाटकः ॥ SoKss_9,3.43 // द्वितीये ऽह्नि स राजा स सर्वास्थानं तथैव तत् । विदधे तत्र सर्वे च सपौराः प्राविशन् पुनः ॥ SoKss_9,3.44 // दृष्ट्वा कार्पटिकं तं च प्रविष्टं सो ऽथ भूमिभृत् । तथैवाहूय पुनरप्य् उपावेशयदन्तिके ॥ SoKss_9,3.45 // पाठयित्वा च भूयो ऽपि तामेवार्यां प्रसादतः । gƬharatnaæ ददौ तस्मै मातुलुङ्गं तद् एव सः ॥ SoKss_9,3.46 // अहो द्वितीये दिवसे तुष्टो ऽस्यायं वृथा प्रभुः । किं तावदेतदित्यत्र सर्वे दध्युः सविस्मयाः ॥ SoKss_9,3.47 // स च कार्पटिको विग्नो हस् ते कृत्वा तु तत्फलम् । राजप्रसादं सफलं मन्वानो निर्ययौ बहिः ॥ SoKss_9,3.48 // तावत्तस्याययौ कोऽपि विषयाधिकृतो ऽग्रतः । प्रविविक्षुतदास्थानं द्रष्टुकामो महीक्षितम् ॥ SoKss_9,3.49 // स दृष्ट्वा मातुलुङ्गं तद्वव्रे कार्पटिकात्ततः । आददे शकुनापेक्षी दत्त्वास्मै वस्त्रयोर् युगम् ॥ SoKss_9,3.50 // प्रविश्य च नृपास्थानं पादनम्रो नृपाय तत् । मातुलुङ्गं ददावादौ ततो ऽन्यत्प्राभृतं निजम् ॥ SoKss_9,3.51 // परिज्ञाय च तद्राज्ञा फलं स विषयाधिपः । कुत एतत्तवेत्य् उक्तो ऽवोचत्कार्पटिकादिति ॥ SoKss_9,3.52 // अहो ददाति नाद्यापि लक्ष्मीस्तस्येह दर्शनम् । इत्यन्तश्चिन्तयन्सो ऽथ राजाभूद्विमना भृशम् ॥ SoKss_9,3.53 // उत्तस्थौ मातुलुङ्गं तद्गृहीत्वास्थानतश् च सः । सो ऽथ कार्पटिको वस्त्रयुग्मं प्राप्यापणं ययौ ॥ SoKss_9,3.54 // चक्रे भोजनपानादि विक्रीयैकं च शाटकम् । द्वितीयं च द्विधा कृत्वा वाससी द्वे व्यधत्त सः ॥ SoKss_9,3.55 // ततस्तृतीये ऽपि दिने सर्वास्थानं स पार्थिवः । व्यधात्तथैव सर्वश् च प्रविवेश पुनर्जनः ॥ SoKss_9,3.56 // तस्मै प्रविष्टाय च तन्मातुलुङ्गं तथैव सः । भूयो ऽप्याहूय तामार्यां पाठयित्वा नृपो ददौ ॥ SoKss_9,3.57 // विस्मितेष्व् अथ सर्वेषु सो ऽपि कार्पटिको बहिः । गत्वा राजविलासिन्यै तददाद्बीजपूरकम् ॥ SoKss_9,3.58 // सा तस्मै राजसंमानतरुवल्लीव जङ्गमा । जातरूपं ददौ पुष्पमिवाग्रफलसूचकम् ॥ SoKss_9,3.59 // तत्स विक्रीय तदहस्तस्थौ कार्पटिकः सुखम् । विलासिन्य् अपि सा राज्ञः प्रविवेशान्तिकं तदा ॥ SoKss_9,3.60 // तस्मै च स्थूलरम्यं तन्मातुलुङ्गमढौकयत् । सो ऽपि तत्प्रत्यभिज्ञाय तां पप्रच्छ तदागमम् ॥ SoKss_9,3.61 // ततो जगाद सा दत्तमिदं कार्पटिकेन मे । तच् छ्रुत्वा स नृपो दध्यौ लक्ष्म्या सो ऽद्यापि नेक्षितः ॥ SoKss_9,3.62 // मन्दपुण्यो न यो वेत्ति मत्प्रसादमनिष्फलम् । माम् एव चैतान्यायान्ति महारत्नान्य् अहो मुहुः ॥ SoKss_9,3.63 // इति ध्यात्वा गृहीत्वा तत्स्थापयित्वा च रक्षितम् । मातुलुङ्गं स उत्थाय चक्रे भूपतिराह्निकम् ॥ SoKss_9,3.64 // चतुर्थे ऽह्नि च सो ऽकार्षीद्राजास्थानं तथैव तत् । पूर्यते स्म च तत्सर्वैः सामन्तसचिवादिभिः ॥ SoKss_9,3.65 // ततस् तत्र तमायातं भूयः कार्पटिकं नृपः । उपवेश्याग्रतः प्राग्वत्स तमार्यामपाठयत् ॥ SoKss_9,3.66 // ददौ च मातुलुङ्गं तत्तस्मै तच् च द्रुतोज्झितम् । तस्य हस्तार्धसंप्राप्तं द्विधाभूत्पतितं भुवि ॥ SoKss_9,3.67 // पिधानसंधिभग्नाच् च तस्माद्रत्नानि निर्ययुः । भासयन्ति तदास्थानं महार्घाणि बहूनि च ॥ SoKss_9,3.68 // तानि दृष्त्वाब्रुवन् सर्वे परमार्थम् अजानताम् । त्र्यहं मृषा भ्रमो ऽभून् नः प्रसादस् त्व् ईदृशः प्रभोः ॥ SoKss_9,3.69 // एतच् छ्रुत्वाब्रवीद्राजा मया युक्त्यानया ह्य् अयम् । दर्शनं श्रीर्ददात्यस्य किं न वेति परीक्षितः ॥ SoKss_9,3.70 // पापान्तश् च त्र्यहं नास्य प्राप्तः प्राप्तो ऽस्य सो ऽद्य तु । तेनैव दर्शनं लक्ष्म्या दत्तमेतस्य सांप्रतम् ॥ SoKss_9,3.71 // इत्य् उक्त्वा तानि रत्नानि ग्रामान् hastyaÓvakäcanam / दत्त्वा चकार सामन्तं स तं कार्पटिकं प्रभुः ॥ SoKss_9,3.72 // उत्तथौ च ततः स्नातुमास्थानात्संस्तुवज्जनात् । ययौ कार्पटिकः सो ऽपि कृतार्थो वसतिं निजाम् ॥ SoKss_9,3.73 // एवं यावन्न पापान्तो वृत्तस्तावन्न लभ्यते । प्रभुप्रसादो भृत्येन कृतैः कष्टशतैर् अपि ॥ SoKss_9,3.74 // इत्याख्याय कथामेतां मन्त्रिमुख्यः स गोमुखः । नरवाहनदत्तं तं जगाद स्वप्रभुं पुनः ॥ SoKss_9,3.75 // तद्देव जाने नैतस्य नूनं कार्पटिकस्य ते । वृत्तः पापक्षयो ऽद्यापि येन नास्य प्रसीदसि ॥ SoKss_9,3.76 // श्रूत्वैतद्गोमुखवचो हन्त साध्वित्य् उदीर्य च । तस्मै कार्पटिकाख्याय निजकार्पटिकाय सः ॥ SoKss_9,3.77 // वत्सेश्वरसुतः सद्यः प्रददौ ग्रामसंचयम् । हस्त्यश्वं हेमकोटिं च सद्वस्त्राभरणानि च ॥ SoKss_9,3.78 // तदैव राजसदृशः सो ऽभूत्कार्पटिकः कृती । कृतज्ञे सत्परीवारे प्रभौ सेवाफला कुतः ॥ SoKss_9,3.79 // एवम् स्थितस्य तस्यात्र जातु सेवार्थम् आययौ । नरवाहनदत्तस्य दाक्षिणात्यो युवा द्विजः ॥ SoKss_9,3.80 // प्रलम्बबाहुनामा च स वीरस्तं व्यजिज्ञपत् । कीर्त्याकृष्टस्तवैषो ऽहं पादौ देव समाश्रितः ॥ SoKss_9,3.81 // पदात्पदं च देवस्य पदातिर्न चलाम्य् अहम् । गजवाजिरथैर् भूमौ गच्छतो नाम्बरे पुनः ॥ SoKss_9,3.82 // विद्याधरेन्द्रता यस्माच्छ्रूयते भाविनी प्रभोः । दिने दिने स्वर्णशतं दीयतां वृत्तये मम ॥ SoKss_9,3.83 // एवम् उक्तवते तस्मै तत्किलातुलतेजसे । नरवाहनदत्तस् तां ददौ वृत्तिं द्विजातये ॥ SoKss_9,3.84 // तत्प्रसङ्गाच् च वक्ति स्म गोमुखो देव सेवकाः । भवन्त्येवंविधा राज्ञां तथा च श्रूयतां कथा ॥ SoKss_9,3.85 // अस्तीह विक्रमपुरं नाम्ना पुरवरं महत् । तत्र विक्रमतुङ्गाख्यो बभूव नृपतिः पुरा ॥ SoKss_9,3.86 // तैक्ष्ण्यं कृपाणे यस्याभून्न दण्डे नयशालिनः । धर्मे च सततासक्तिर्न तु स्त्रीमृगयादिषु ॥ SoKss_9,3.87 // तस्मिंश् च राज्ञि कुलयो रजःसु गुणविच्युतिः । सायकेष्व् अविचारश् च गोष्ठेषु पशुरक्षिनाम् ॥ SoKss_9,3.88 // तस्य वीरवरो नाम शूरो मालवदेशजः । स्वाकृतिश्चाययौ राज्ञो विप्रः सेवार्थमेकदा ॥ SoKss_9,3.89 // यस्य धर्मवती नाम भार्या वीरवती सुता । पुत्रः सत्त्ववरश्चेति त्रयं परिकरो गृहे ॥ SoKss_9,3.90 // सेवापरिकरश्चान्यत्त्रयं कट्यां कृपाणिका । पाणौ करतलैकस्मिंश्चर्मान्यस्मिन्सुदर्पणम् ॥ SoKss_9,3.91 // इयन्मात्रे परिकरे वृत्तये ऽर्थयते स्म सः । प्रत्यहं नृपतेस्तस्माद्दीनारशतपञ्चकम् ॥ SoKss_9,3.92 // राजा च स ददौ तस्मै वृत्तिं तां लक्षितौजसे । पश्यामि तावदेतस्य प्रकर्षमिति चिन्तयन् ॥ SoKss_9,3.93 // ददौ च तस्य चारान्स पश्चाज्जिज्ञासितुं नृपः । कुर्यादियद्भिर् दीनारैः किं द्विबाहुरसाविति ॥ SoKss_9,3.94 // स च वीरवरस्तेषां दीनाराणां दिने दिने । शतं हस् ते स्वभार्याया भोजनादिकृते ददौ ॥ SoKss_9,3.95 // शतेन वस्त्रमाल्यादि क्रीणाति स्म शतं पुनः । स्नात्वा हरिहरादीनामर्चनार्थमकल्पयत् ॥ SoKss_9,3.96 // द्विजातिकृपणादिभ्यो ददावन्यच्छतद्वयम् । एवं स विनियुङ्क्ते स्म नित्यं पञ्चशतीमपि ॥ SoKss_9,3.97 // तस्थौ च पूर्वमध्याह्नं सिंहद्वारे ऽस्य भूपतेः । कृत्वाह्निकादि चागत्य तत्रैवासीन् निशां पुनः ॥ SoKss_9,3.98 // एतां तद्दिनचर्यां च नित्यं चारा न्यवेदयन् । राज्ञे तस्मै ततस्तुष्टः स तांश्चारान्न्यवर्तयत् ॥ SoKss_9,3.99 // सो ऽपि वीरवरस् तस्य राज्ञस्तस्थौ दिवानिशम् । स्नानादिसमयं मुक्त्वा सिंहद्वारे धृतायुधः ॥ SoKss_9,3.100 // अथात्र तं वीरवरं जेतुमिच्छन्निवाययौ । शूरप्रतापासहनो गर्जितोग्रो घनागमः ॥ SoKss_9,3.101 // तदा चवर्षति घने घोरा धाराशरावलीः । न स वीरवरः सिंहद्वारात्स्तम्भ इवाचलत् ॥ SoKss_9,3.102 // राजा विक्रमतुङ्गश् च प्रासादाद्वीक्ष्य तं सदा । आरुरोह स जिज्ञासुः प्रासादं तं पुनर्निशि ॥ SoKss_9,3.103 // सिंहद्वारे स्थितः को ऽत्रेत्युपरिष्टाज्जगाद सः । तच् छ्रुत्वाहं स्थितो ऽत्रेति सो ऽपि वीरवरो ऽभ्यधात् ॥ SoKss_9,3.104 // अहो अयं महासत्त्वः सुमहत्पदमर्हति । सिंहद्वारं न यो मुञ्चत्यम्बुदे वर्षतीदृशे ॥ SoKss_9,3.105 // इति यावच् च स श्रुत्वा विचिन्तयति भूमिभृत् । तावद्दूरात्सकरुणं रुदतीमशृणोत्स्त्रियम् ॥ SoKss_9,3.106 // दुःखितो मे न rëÂre ऽस्ति तदेषा का नु रोदिति । इत्यालोच्याब्रवीद्राजा स तं वीरवरं तदा ॥ SoKss_9,3.107 // भो वीरवर कापि स्त्री दूरे रोदित्य् असौ शृणु । कैषा किं दुःखमस्याश्चेत्यत्र गत्वा निरूपय ॥ SoKss_9,3.108 // तच् छ्रुत्वा स तथेत्य् उक्त्वा गन्तुं प्रववृते ततः । धुन्वन् करतलं वीरवरो बद्धासिधेनुकः ॥ SoKss_9,3.109 // दृष्ट्वा तं प्रस्थितं मेघे ज्वलद्विद्युति तादृशे । धारानिपातसंरुद्धरोदोरन्ध्रे सकौतुकः ॥ SoKss_9,3.110 // सकृपश्चाबतीर्यैव प्रासादात्तस्य पृष्ठतः । अलक्षितः खड्गपाणिः प्रतस्थे सो ऽपि भूमिपः ॥ SoKss_9,3.111 // स चानुसर्पन्रुदितं गुप्तान्वागतभूपतिः । गत्वा बहिः पुरादेकं प्राप वीरवरः सरः ॥ SoKss_9,3.112 // हा नाथ हा कृपालो हा शूर त्यक्ता त्वया कथम् । वत्स्यामीति च तन्मध्ये रुदतीं स्त्रीं ददर्श ताम् ॥ SoKss_9,3.113 // का त्वं शोचसि कं नाथमिति पृष्टा च तेन सा । उवाच पुत्रा मामेतां विद्धि वीरवर क्षितिम् ॥ SoKss_9,3.114 // तस्या विक्रमतुङ्गो मे राजा नाथो ऽद्य धार्मिकः । मृत्युश् च भविता तस्य तृतीये ऽहनि निश्चितम् ॥ SoKss_9,3.115 // एतादृशश् च भूयो ऽपि पतिः स्यात्पुत्र मे कुतः । तेनैतमनुशोचामि स्वात्मानं च सुदुःखिता ॥ SoKss_9,3.116 // अहं हि भावि पश्यामि दिव्यदृष्ट्या शुभाशुभम् । त्रिदिवस्थो यथाद्राक्षीत्सुप्रभो देवपुत्रकः ॥ SoKss_9,3.117 // स हि पुण्यक्षयात्स्वर्गात्पतनं भावि दिव्यदृक् । सप्ताहात्सूकरीगर्भे संभवं चैक्षतात्मनः ॥ SoKss_9,3.118 // ततः स सूकरीगर्भवासक्लेशं विभावयन् । देवपुत्रो ऽन्वशोचत् तान् दिव्यान् भोगान् सहात्मना ॥ SoKss_9,3.119 // हा स्वर्ग हा हाप्सरसो हा नन्दनलतागृहाः । हा वत्स्यामि कथं क्रोडीगर्भे तदनु कर्दमे ॥ SoKss_9,3.120 // इत्यादि विलपन्तं तं श्रुत्वाभ्येत्य सुराधिपः । पप्रच्छ सो ऽपि स्वं तस्मै दुःखहेतुमवर्णयत् ॥ SoKss_9,3.121 // ततः शक्रो जगादैनम् अस्त्य् उपायो ऽत्र ते शृणु । व्रजों नमः शिवायेति जपञ् शरणम् ईश्वरम् ॥ SoKss_9,3.122 // तं गत्वा शरणं हित्वा पापं पुण्यमवाप्स्यसि । येन प्राप्स्यसि न क्रोडयोनिं स्वर्गान् न च च्युतिम् ॥ SoKss_9,3.123 // इत्य् उक्तो देवराजेन सुप्रभो ऽथ तथेति सः । उक्त्वा नमः शिवायेति शंभुं शरणम् अग्रहीत् ॥ SoKss_9,3.124 // तन्मयः स दिनैः षड्भिस् तत्प्रसादान् न केवलम् । निक्षिप्तः सूकरीगर्भे यावत् स्वर्गाद् उपर्यगात् ॥ SoKss_9,3.125 // सप्तमे ऽह्नि च तं स्वर्गे तत्रापश्यञ् शतक्रतुः । वीक्षते यावद् अधिकं लोकान्तरम् असौ गतः ॥ SoKss_9,3.126 // इत्थं शुशोच स यथा दृष्ट्वाघं भावि सुप्रभः । तथैव भाविनं मृत्युं दृष्ट्वा शोचामि भूभृतः ॥ SoKss_9,3.127 // एवम् उक्तवतीं भूमिं तां स वीरवरो ऽब्रवीत् । यथाम्ब सुप्रभस्याभूदुपायः शक्रवाक्यतः ॥ SoKss_9,3.128 // तथा यद्यस्ति राज्ञो ऽस्य रक्षोपायस्तद् उच्यताम् । इति वीरवरेणोक्ते पृथिवी तम् उवाच सा ॥ SoKss_9,3.129 // एक एवास्त्युपायो ऽत्र स्वाधीनः स तवैव च । तच् छ्रुत्वैव च सो ऽवादीद्धृष्टो वीरवरो द्विजः ॥ SoKss_9,3.130 // तर्हि ब्रूहि द्रुतं देवि यदि श्रेयो भवेत्प्रभोः । प्राणैर् मे पुत्रदारैर् वा तज्जन्म सफलं मम ॥ SoKss_9,3.131 // इत्य् उक्तवन्तमवदत्सा तं वीरवरं क्षितिः । अस्त्यत्र चण्डिकादेवी यैषा राजकुलान्तिके ॥ SoKss_9,3.132 // तस्यै सत्त्ववरं पुत्रम् उपहारीकरोषि चेत् । ततो जीवति राजासौ नास्त्युपायो ऽपरः पुनः ॥ SoKss_9,3.133 // श्रुत्वैतद्वसुधावाक्यं धीरो वीरवरस्तदा । यामि देवि करोम्येतदधुनैवेत्युवाच सः ॥ SoKss_9,3.134 // को ऽन्यः स्वामिहितस् त्वादृग्भद्रं ते ऽस्तु व्रजेति भूः । उक्त्वा तिरो ऽभूत् सर्वं च राजा सो ऽन्वागतो ऽशृणोत् ॥ SoKss_9,3.135 // ततो विक्रमतुङ्गे ऽस्मिन्राज्ञि च्छन्ने ऽनुगच्छति । द्रुतं वीरवरस्तस्यां रात्रौ स स्वगृहं ययौ ॥ SoKss_9,3.136 // तत्र प्रबोध्य भार्यायै धर्मवत्यै शशंस सः । स्वपुत्रम् उपहर्तव्यं राजार्थे वचनाद्भुवः ॥ SoKss_9,3.137 // सा तच् छ्रुत्वाब्रवीत्कार्यमवश्यं स्वामिनो हितम् । तत्पुत्राश्चाद्य भवता प्रतिबोध्योच्यतामिति ॥ SoKss_9,3.138 // ततः प्रबोध्य बालाय तस्मै वीरवरेण तत् । ऊचे तदुपहारान्तं राजार्थे यद्भुवोदितम् ॥ SoKss_9,3.139 // तच् छ्रुत्वा स यथार्थाख्यो बालः सत्त्ववरो ऽभ्यधात् । प्रभुकार्योपयुक्तासुः पुण्यवांस्तात नास्मि किम् ॥ SoKss_9,3.140 // भुक्तं मया तदन्नं यच्छोधनीयं मयापि तत् । तन्नीत्वा तत्कृते देव्या उपहारीकुरुष्व माम् ॥ SoKss_9,3.141 // इत्यूचिवासं तं सत्त्ववरं वीरवरः शिशुम् । सत्यं भवसि मज्जात इत्यवोचदविक्लवम् ॥ SoKss_9,3.142 // एतद्विक्रमतुङ्गः स राजा श्रुत्वा बहिः स्थितः । अचिन्तयदहो सर्वे समसत्त्वा अमी इति ॥ SoKss_9,3.143 // ततो वीरवरः स्कन्धे सुतं सत्त्ववरं स तम् । भार्या धर्मवती चास्य पृष्ठे वीरवतीं सुताम् ॥ SoKss_9,3.144 // गृहीत्वा जग्मतुस्तौ द्वौ रात्रौ तच्चण्डिकागृहम् । राजा विक्रमतुङ्गश् च पश्चाच्छन्नो ययौ तयोः ॥ SoKss_9,3.145 // तत्रावतारितः स्कन्धात्पित्रा सत्त्ववरो ऽथ सः । बालो ऽपि धैर् यराशिस्तां नत्वा देवीं व्यजिज्ञपत् ॥ SoKss_9,3.146 // देवि मूर्धोपहारेण मम जीवतु नः प्रभुः । नृपो विक्रमतुङ्गो ऽत्र शास्तु च क्ष्मामकण्टकाम् ॥ SoKss_9,3.147 // एवम् उक्तवतस् तस्य साधु पुत्रेत्युदीर्य सः । कृष्ट्वा करतलां सूनोश्छित्त्वा वीरवरः शिरः ॥ SoKss_9,3.148 // प्रददौ चण्डिकादेव्यौ राज्ञः श्रेयो ऽस्त्विति ब्रुवन् । नास्त्यहो स्वामिभक्तानां पुत्रे वात्मनि वा स्पृहा ॥ SoKss_9,3.149 // साधु वीरवर प्रत्तं स्वामिनो जीवितं त्वया । अपि प्राणैः सुतस्येति शुश्रुवे वाक्तदा दिवः ॥ SoKss_9,3.150 // तच् चातिविस्मिते राज्ञि सर्वम् पश्यति शृण्वति । बाला वीरवती तस्य भ्रातुर् वीरवरात्मजा ॥ SoKss_9,3.151 // हतस्योपेत्य मूर्धानमाश्लिष्य परिचुम्ब्य च । हा भ्रातरिति चाक्रन्द्य हृत्स्फोटेन व्यपादि सा ॥ SoKss_9,3.152 // दृष्ट्वा सुताम् अपिमृतां सा तं वीरवरं तदा । भार्या धर्मवती dainyenÃbravÅdracitäjali÷ // SoKss_9,3.153 // राज्ञः शिवं कृतं तावत्तदनुज्ञां प्रयच्छ मे । यावदात्तमृतापत्यद्वयाग्निं प्रविशाम्य् अहम् ॥ SoKss_9,3.154 // बाला यत्रेयमज्ञानाप्येवं भ्रातृशुचा मृता । का शोभा जीवितेनात्र नष्टे ऽपत्यद्वये ऽपि मे ॥ SoKss_9,3.155 // निश्चयेनेति जल्पन्तीं तां स वीरवरो ऽब्रवीत् । एवं कुरुष्व किम् वच्मि नहीदानीम् अनिन्दिते ॥ SoKss_9,3.156 // अपत्यशोकैकमये संसारे ऽस्ति सुखं तव । तत्प्रतीक्षस्व यावत्ते रचयामि चितामहम् ॥ SoKss_9,3.157 // इत्य् उक्त्वात्र स्थितैर् देवीक्षेत्रनिर्माणदारुभिः । न्यस्तापत्यशवां चक्रे दीपाग्निज्वलितां चिताम् ॥ SoKss_9,3.158 // ततो धर्मवती भार्या पादौ तस्य प्रणम्य सा । जन्मान्तरे ऽपि मे भूयादर्यपुत्र पतिर्भवान् ॥ SoKss_9,3.159 // शिवं राज्ञो ऽस्तु चेत्य् उक्त्वा साध्वी तस्मिंश्चितानले । ज्वालाजटाले न्यपतच्छीतलह्रदलीलया ॥ SoKss_9,3.160 // तत्स विक्रमतुङ्गश् च दृष्ट्वा गुप्तस्थितो नृपः । केनैषामनृणो ऽहं स्यामित्यासीद्ध्यानमोहितः ॥ SoKss_9,3.161 // ततो वीरवरः सो ऽपि धीरचेता व्यचिन्तयत् । संपन्नं स्वामिकार्यं मे साक्षाद् दिव्या हि वाक्छ्रुता ॥ SoKss_9,3.162 // भुक्तान्नपिण्डः संशुद्धः प्रभोस्तदधुना मया । सर्वमिष्टं व्ययीकृत्य भरणीयं कुटुम्बकम् ॥ SoKss_9,3.163 // एकस्यात्मभरित्वेन च चकास्त्येव जीवितम् । तत् किं नात्मोपहारेणाप्य् अर्चयाम्य् अम्बिकाम् इमाम् ॥ SoKss_9,3.164 // इति वीरवरः सत्त्वनिष्ठः संकल्प्य चण्डिकाम् । देवीं तां वरदां पूर्वं स स्तोत्रेणोपतस्थिवान् ॥ SoKss_9,3.165 // महेश्वरि नमस्तुभ्यं प्रणताभयदायिनि । संसारपङ्कम् अग्रं मां शरणागतमुद्धर ॥ SoKss_9,3.166 // त्वं प्राणशक्तिर् भूतानां त्वयेदं चेष्टते जगत् । सृष्टेर् आदौ स्वसंभूता स्वयं दृष्टासि शंभुना ॥ SoKss_9,3.167 // ज्वलन्ती विश्वमुद्भास्य दुर्निरीक्ष्येण तेजसा । उच्चण्डाकाण्डबालार्ककोटिपङ्क्तिरिवोदिता ॥ SoKss_9,3.168 // भुजानां चक्रवालेन संछादितदिगन्तरा । खड्गखेटककोदण्डशरशूलादिधारिणा ॥ SoKss_9,3.169 // संस्तुतासि च तेनैव देवेनैवं त्रिशूलिना । नमस् ते चण्डि चामुण्डे मङ्गले त्रिपुरे जये ॥ SoKss_9,3.170 // एकानंशे शिवे दुर्गे नारायणि सरस्वति । भद्रकालि महालक्ष्मि सिद्धे रुरुविदारिणि ॥ SoKss_9,3.171 // त्वं गायत्री महाराज्ञी रेवती विन्ध्यवासिनी । उमा कात्यायनी च त्वं शर्वपर्वतवासिनी ॥ SoKss_9,3.172 // इत्यादिभिर् नामभिस् त्वाम् देवि स्तुतिपरं हरम् । श्रुत्वा स्कन्दो वसिष्ठश् च ब्रह्माद्यास् त्वां च तुष्टुवुः ॥ SoKss_9,3.173 // स्तुवन्तस् त्वां च भगवत्य् अमरा ऋषयो नराः । ईप्सिताभ्यधिकान् कामान् प्राप्ताश् च प्राप्नुवन्ति च ॥ SoKss_9,3.174 // तन्मे प्रसीद वरदे गृहाण त्वमिमामपि । मच्छरीरोपहारार्चां श्रेयो राज्ञो ऽस्तु मत्प्रभोः ॥ SoKss_9,3.175 // इत्य् उदीर्य शिरश्छेत्तुं यावदिच्छति स स्वकम् । उदभूद्भारती तावदशरीरा नभस्तलात् ॥ SoKss_9,3.176 // मा कार्षीः साहसं पुत्र सत्त्वेनैवामुना ह्य् अहम् । सुप्रीता तव तन्मत्तः प्रार्थयेस्वेप्सितं वरम् ॥ SoKss_9,3.177 // तच् छ्रुत्वा सो ऽब्रवीद्वीरवरस्तुष्टासि देवि चेत् । रजा विक्रमतुङ्गस्तज्जीवत्वन्यत्समाशतम् ॥ SoKss_9,3.178 // भार्यापत्यानि जीवन्तु मम चेति वरे ऽर्थिते । तेन भूयः समुदभूदेवमस्त्विति वाग्दिवः ॥ SoKss_9,3.179 // तत्क्षणं ते च जीवन्तस् त्रयो ऽप्युत्तस्थुरक्षतैः । देहैर् धर्मवती सत्त्ववरो वीरवती च सा ॥ SoKss_9,3.180 // ततो वीरवरो हृष्टो बोधितान्देव्यनुग्रहात् । नीत्वा तान्स्वगृहं सर्वान्राज्ञो द्वारमगात्पुनः ॥ SoKss_9,3.181 // नृपो विक्रमतुङ्गश् च तद्दृष्ट्वा हृष्टविस्मितः । गत्वा पुनस्तं प्रासादमारोहस्त्वमलक्षितः ॥ SoKss_9,3.182 // सिंहद्वारे स्थितः को ऽत्रेत्युपरिष्टादुवाच च । तच् छ्रुत्वाधःस्थितो वीरवरस्तं प्रत्युवाच सः ॥ SoKss_9,3.183 // अहं स्थितो ऽत्र तां च स्त्रीं वीक्षितुं गतवाहनम् । देवतेव च सा क्वापि दृष्टनष्टेव मे गता ॥ SoKss_9,3.184 // श्रुत्वैतत्कृत्स्नवृत्तान्तं दृष्ट्वा सो ऽत्यन्तमद्भुतम् । भूभृद्विक्रमतुङ्गो ऽत्र रात्रावेको व्यचिन्तयत् ॥ SoKss_9,3.185 // अहो अपूर्वः को ऽप्येष पुरुषातिशयो बत । यः करोतीदृशं श्लाघ्यमुल्लेखं न च शंसति ॥ SoKss_9,3.186 // गम्भीरो ऽपि विशालो ऽपि महासत्त्वो ऽपि नाम्बुधिः । अचलेन महावातस्पर्शे ऽपि स्पर्धते ऽमुना ॥ SoKss_9,3.187 // परोक्षं निशि येनैवं पुत्रदारव्ययेन मे । प्राणाः प्रदत्तास् तस्यास्य कुर्यां कां प्रत्युपक्रियाम् ॥ SoKss_9,3.188 // इत्याद्याकलयन्राजा प्रासादादवतीर्य सः । प्रविश्याभ्यन्तरं रात्रिं स्मयमानो निनाय ताम् ॥ SoKss_9,3.189 // प्रातश् च स महास्थाने तस्मिन्वीरवरे स्थिते । तदीयं कथयाम् आस तद्रात्रिचरिताद्भुतम् ॥ SoKss_9,3.190 // ततः संस्तूयमानस्य सर्वैर् वीरवरस्य सः । बबन्ध तस्य ससुतस्यापि पट्टं नराधिपः ॥ SoKss_9,3.191 // प्रादाद्बहूंश् च विषयानश्वान्रत्नानि वारणान् । दश käcanakoÂÅÓ च वृत्तिं षष्टिगुणामपि ॥ SoKss_9,3.192 // तत्क्षणाद्राजतुल्यश् च सो ऽभूद्वीरवरो द्विजः । उच्छ्रितेनातपत्रेण कृतार्थः सकुटुम्बकः ॥ SoKss_9,3.193 // इति स कथां कथयित्वा विदधानः प्रस्तुतोपसंहारम् । नरवाहनदत्तं तं पुनरवदद्गोमुखो मन्त्री ॥ SoKss_9,3.194 // एवं देव क्ष्माभृतामेकवीरा भृत्याः केचित् पुण्ययोगान् मिलन्ति । ये स्वाम्यर्थे त्यक्तदेहाद्यपेक्षाः अस्म्यग्लोकौ द्वौ सुसत्त्वा जयन्ति ॥ SoKss_9,3.195 // तदेष तादृग्विध एव दृश्यते द्विजप्रवीरस्तव देव सेवकः । नवागतः सत्त्वगुणाधिकाधिकः प्रलम्बबाहुः स्थिरसौष्ठवाकृतिः ॥ SoKss_9,3.196 // इति निजसचिवादुदारसत्त्वो विपुलमतेर् अवधार्य गोमुखात् सः । नरवाहनदत्तराजपुत्रो हृदि परितोषमनुत्तमं बभार ॥ SoKss_9,3.197 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे ऽलंकारवतीलम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । एवं स निवसंस् तत्र वत्सेशस्य पितुर् गृहे । गोमुखाद्यैः स्वसचिवैः सेव्यमानो ऽनुरागिभिः ॥ SoKss_9,4.1 // विहरंश् चाप्य् अलंकारवत्या देव्यानुरक्तया । mÃnavighnÃsahodgìhatatpremamu«iter«yayà // SoKss_9,4.2 // नरवाहनदत्तो ऽथ कदाचिन्मृगकाननम् । जगाम रथमारुह्य paÓcÃdÃrƬhagomukha÷ // SoKss_9,4.3 // प्रलम्बबाहौ तस्मिंश्च विप्रवीरे ऽग्रयायिनि । cakÃrÃkheÂakakrŬÃæ स तत्र सहितो ऽनुगैः ॥ SoKss_9,4.4 // सर्वप्राणेन धावत्सु रथाश्वेष्वपि तस्य सः । प्रलम्बबाहुस् तद्वेगं विजित्य पुरतो ययौ ॥ SoKss_9,4.5 // सो ऽवधीत्सायकैः सिंहव्याघ्रादीन्स्यन्दने स्थितः । प्रलम्बबाहुस् त्वसिना पादचारी जघान तान् ॥ SoKss_9,4.6 // अहो शौर्यमहो जङ्घाजवो ऽस्येति विसिस्मिये । नरवाहनदत्तश् च दृष्ट्वा दृष्ट्वा स तं द्विजम् ॥ SoKss_9,4.7 // कृताखेटः परिश्रान्तः स ससारथिगोमुखः । प्रलम्बबाहौ सुभटे तस्मिन्नग्रसरे ततः ॥ SoKss_9,4.8 // rathÃrƬhast­«ÃkrÃnta÷ सलिलान्वेषणक्रमात् । वत्सेश्वरात्मजो दूरं विवेशान्यन्महावनम् ॥ SoKss_9,4.9 // तत्रोत्फुल्लहिरण्याब्जं दिव्यं प्राप महत्सरः । द्वितीयम् इव बह्वर्कबिम्बं भूमिगतं नभः ॥ SoKss_9,4.10 // तत्र स स्नातपीताम्भाः कृतस्नानादिसानुगः । तदेकदेशे चतुरो दूरादैक्षत पूरुषान् ॥ SoKss_9,4.11 // दिव्याकृतीन् दिव्यवस्त्रान् दिव्याभरणभूषितान् । हेमाम्बुजानि सरसस्तस्मादुच्चित्य गृह्णतः ॥ SoKss_9,4.12 // उपागात्कौतुकात्तांश् च पृष्टः को ऽसीति तैर् अपि । अन्वयं नाम वृत्तान्तं निजं तेभ्यः शशंस सः ॥ SoKss_9,4.13 // ते ऽप्येवं दर्शनप्रीताः पृष्टवन्तं तमब्रुवन् । अस्ति मध्ये महाम्भोधेः श्रीमद्द्वीपवरं महत् ॥ SoKss_9,4.14 // यन् नारिकेलद्वीपाख्यं ख्यातं जगति सुन्दरम् । तत्र सन्ति च चत्वारः पर्वता दियभूमयः ॥ SoKss_9,4.15 // मैनाको वृषभश्चक्रो बलाहक इति स्मृताः । चतुर्षु तेषु चत्वारो निवसाम इमे वयम् ॥ SoKss_9,4.16 // एको ऽस्माकं रूपसिद्धिर्नाम्ना विविधरूपधृत् । प्रमाणसिद्धिरपरो बृहत्सूक्ष्मप्रमाणदृक् ॥ SoKss_9,4.17 // ज्ञानसिद्धिस्तृतीयश् च भविष्यद्भूतभाव्यवित् । देवसिद्धिश्चतुर्थो ऽपि सर्वदैवतसिद्धिभृत् ॥ SoKss_9,4.18 // ते वयं हेमकमलान्येतान्यादाय सांप्रतम् । देवं पूजयितुं यामः श्वेतद्वीपे श्रियः पतिम् ॥ SoKss_9,4.19 // तद्भक्ता हि वयं सर्वे तत्प्रसादेन चाद्रिषु । तेषु स्वेष्वाधिपत्यं नः सिद्धियुक्ताश् च संपदः ॥ SoKss_9,4.20 // तदेहि दर्शयामस् ते श्वेतद्वीपे हरिं प्रभुम् । नयामस्त्वन्तरिक्षेण यदि ते रोचते सखे ॥ SoKss_9,4.21 // इत्य् उक्तवद्भिस् तैः साकं देवपुत्रैस् तथेति सः । नरवाहनदत्तो ऽत्र स्वाधीनाम्बुफलादिके ॥ SoKss_9,4.22 // गोमुखादीनवस्थाप्य श्वेतद्वीपं विहायसा । ययौ गृहीतः स्वोत्सङ्गे तन्मध्याद्देवसिद्धिना ॥ SoKss_9,4.23 // तत्रावतीर्य गगनाद् दूराद् एवोपसृत्य च । पार्श्वस्थिताब्धितनयं पादान्तस्थवसुंधरम् ॥ SoKss_9,4.24 // शङ्खचक्रगदापद्मैः सेव्यमानं सविग्रहैः । भक्त्योपगीयमानं च गन्धर्वैर् नारदादिभिः ॥ SoKss_9,4.25 // प्रणम्यमानं देवैश् च सिद्धैर् विद्याधरैस् तथा । अग्रोपविष्टगरुडं शेषशय्यागतं हरिम् ॥ SoKss_9,4.26 // स ददर्श चतुर्भिस्तैः प्रापितो देवपुत्रकैः । कस्य नाभ्युदये हेतुर्भवेत्साधुसमागमः ॥ SoKss_9,4.27 // ततो ऽर्चितं देवपुत्रैः कश्यपाद्यैश् च संस्तुतम् । नरवाहनदत्तस् tamastau«Åtpräjali÷ प्रभुम् ॥ SoKss_9,4.28 // नमो ऽस्तु तुभ्यं भगवन् भक्तकल्पमहीरुह । लक्ष्मीकल्पलताश्लिष्टवपुषे ऽभीष्टदायिने ॥ SoKss_9,4.29 // नमस् ते दिव्यहंसाय सन्मानसनिवासिने । सततोदितनादाय पराकाशविहारिणे ॥ SoKss_9,4.30 // तुभ्यं नमो ऽतिसर्वाय सर्वाभ्यन्तरवर्तिने । गुणातिक्रान्तरूपाय पूर्णषाड्गुण्यमूर्तये ॥ SoKss_9,4.31 // ब्रह्मा ते नाभिकमले स्वध्यायोद्यन् मृदुध्वनिः । तद्भूतानेकचरणो ऽप्य् एष षट्चारणायते ॥ SoKss_9,4.32 // भूमिपादो द्युमूर्धा त्वं दिक्श्रोत्रो ऽर्केन्दुलोचनः । ब्रह्माण्डजठरः कोऽपि पुरुषो गीयसे बुधैः ॥ SoKss_9,4.33 // त्वत्तो धामनिधेश्चासौ भूतग्रामो विजृम्भते । नाथ स्फुलिङ्गसंघात इव प्रज्वलतो ऽनलात् ॥ SoKss_9,4.34 // पुनश् च प्रविशत्येष त्वाम् एव प्रलयागमे । दिनान्ते विग्रहव्रात इव वासमहाद्रुमम् ॥ SoKss_9,4.35 // सृजस्य् उल्लसितः स्वांशांस् त्वम् एतान् भुवनेश्वरान् । अनन्तवेलाक्षुभितस् तरङ्गान् इव वारिधिः ॥ SoKss_9,4.36 // विश्वरूपो ऽप्य् अरूपस्त्वं विश्वकर्मापि चाक्रियः । विश्वाधारो ऽप्य् अनाधारः कः स तत्त्वमवैति ते ॥ SoKss_9,4.37 // तां तामृद्धिं सुराः प्राप्तास्त्वत्प्रसन्नेक्षणेक्षिताः । तत्प्रसीद प्रपन्नं मां पश्य पश्यार्द्रया दृशा ॥ SoKss_9,4.38 // एवं कृतस्तुतिं दृष्ट्वा सप्रसादेन चक्षुषा । नरवाहनदत्तं तं हरिर्नारदम् अभ्यधात् ॥ SoKss_9,4.39 // गच्छ क्षीरोदसंभूता या वराप्सरसः पुरा । न्यासीकृत्य मयाहस् ते शक्रस्य स्थापिताः स्वकाः ॥ SoKss_9,4.40 // तास्तस्मान्मम वाक्येन मृगयित्वा महामुने । आरोप्य तद्रथे सर्वाः सत्वरं त्वमिहानय ॥ SoKss_9,4.41 // इत्य् उक्तो हरिणा गत्वा नारदः स तथेति ताः । आनिन्ये ऽप्सरसः शक्रात्तद्रथेन समातलिः ॥ SoKss_9,4.42 // तेन तासूपनीतासु प्रणतेनाप्सरःस्वथ । वत्सराजतनूजं तं भगवानादिदेश सः ॥ SoKss_9,4.43 // नरवाहनदत्तैतास्तुभ्यमप्सरसो मया । दत्ता विद्याधरेन्द्राणां भविष्यच्चक्रवर्तिने ॥ SoKss_9,4.44 // त्वमासामुचितो भर्ता भार्याश्चैतास्तवोचिताः । कामदेवावतारो हि निर्मितस्त्वं पुरारिणा ॥ SoKss_9,4.45 // तच् छ्रुत्वा पादपतिते तस्मिन्वत्सेश्वरात्मजे । लब्धप्रसादमुदिते हरिर्मातलिमादिशत् ॥ SoKss_9,4.46 // नरवाहनदत्तो ऽसाव् अप्सरः सहितस्त्वया । प्राप्यतां स्वगृहं यावत् पथा येनायमिच्छति ॥ SoKss_9,4.47 // एवं भगवतादिष्टे साप्सरस्कः प्रणम्य तम् । नरवाहनदत्तः स रथं मातलिसारथिम् ॥ SoKss_9,4.48 // आरुह्य देवपुत्रैस्तैः साकं कृतनिमन्त्रणैः । नारिकेलमगाद्द्वीपं देवैश्चैव कृतस्पृहः ॥ SoKss_9,4.49 // तत्र तैर् अर्चितो रूपसिद्धिप्रभृतिभिः कृती । चतुर्भिर् दिव्यपुरुषैः शक्रसारथिना युतः ॥ SoKss_9,4.50 // मैनाकवृषभाद्येषु तन्निवासाद्रिषु क्रमात् । अप्सरोभिः समं ताभिः स्वर्गस्पर्धिष्वरंस्त सः ॥ SoKss_9,4.51 // मधुमासागमोत्फुल्लनानातरुवनासु च । विजहार तदुद्यानवनभूमिषु कौतुकी ॥ SoKss_9,4.52 // पश्यैतास्तरुमञ्जर्यः पृथुपुष्पविलोचनैः । कान्तं वसन्तमायान्तं पश्यन्तीव विकस्वरैः ॥ SoKss_9,4.53 // जन्मक्षेत्रे ऽत्र मा भून्नः संतापो ऽर्ककरोष्मजः । इतीवाच्छादितं पश्य फुल्लैः सरसिजैः सरः ॥ SoKss_9,4.54 // पश्योज्ज्वलं कर्णिकारम् उपेत्यापि विसौरभम् । विमुञ्चन्त्यलयो नीचं श्रीमन्तम् इव साधवः ॥ SoKss_9,4.55 // पश्येह किंनरीगीतैः कोकिलानां च कूजितैः । रुतैर् अलीनां संगीतमृतुराजस्य तन्यते ॥ SoKss_9,4.56 // इत्यादि देवपुत्रास्ते ब्रुवाणास्तामदर्शयन् । नरवाहनदत्ताय तस्मै स्वोपवनावलीम् ॥ SoKss_9,4.57 // तत्पुरेष्व् अपि cikrŬa पश्यन्वत्सेश्वरात्मजः । स वसन्तोत्सवोद्दामप्रनृत्यत्पौरचर्चरीः ॥ SoKss_9,4.58 // बुभुजे साप्सरस्कश् च भोगानत्रामरोचितान् । सुकृतो यत्र गच्छन्ति तत्रैषामृद्धयो ऽग्रतः ॥ SoKss_9,4.59 // एवं स्थित्वा त्रिचतुरान्दिवसान्देवपुत्रकान् । नरवाहनदत्तस् तान्सुहृदो निजगाद सः ॥ SoKss_9,4.60 // गच्छाम्यहं स्वनगरीं तातसंदर्शनोत्सुकः । तद्यूयं तां पुरीमेत्य कृतार्थयत पश्यत ॥ SoKss_9,4.61 // तच् छ्रुत्वा ते ऽब्रुवन्दृष्टः सारस्तस्याः पुरो भवान् । किमन्यत्प्रप्तिविद्येन स्मर्तव्यास्तु वयं त्वया ॥ SoKss_9,4.62 // इत्य् उक्त्वा प्रतिमुक्तस्तैर् उपनीतेन्द्रसद्रथम् । नरवाहनदत्तो ऽसौ मातलिं तम् abhëata ॥ SoKss_9,4.63 // यत्रदिव्यसरस्तीरे स्थिता मे गोमुखादयः । तेन मार्गेण कौशाम्बीं पुरीं प्रापय मामिति ॥ SoKss_9,4.64 // ततस् तथेति तेनोक्तः साप्सरस्कः स तद्रथे । आरुह्य तत्सरः प्राप गोमुखादीन्ददर्श च ॥ SoKss_9,4.65 // आयात स्वपथा शीघ्रं सर्वं वक्ष्यामि वो गृहे । इत्य् उक्त्वा तांश् च कौशाम्बीं ययौ शक्ररथेन सः ॥ SoKss_9,4.66 // तत्रावतीर्य नभसः पूजितं प्रेष्य मातलिम् । अप्सरोभिर् युतस्ताभिः स विवेश स्वमन्दिरम् ॥ SoKss_9,4.67 // स्थापयित्वा च तास् तत्र गत्वा वत्सेश्वरस्य सः । तदागमनहृष्टस्य ववन्दे चरणौ पितुः ॥ SoKss_9,4.68 // मातुर्वासवदत्तायाः पद्मावत्यास् तथैव च । अभ्यनन्दंश् च ते ऽप्येनं दर्शनातृप्तचक्षुषः ॥ SoKss_9,4.69 // तावच् च स rathÃrƬho गोमुखो ऽत्र ससारथिः । प्रलम्बबाहुना तेन विप्रेण सममाययौ ॥ SoKss_9,4.70 // अथ स्थिते मन्त्रिवर्गे पित्रा पृष्टः शशंस सः । नरवाहनदत्तस् तं स्ववृत्तान्तं महाद्भुतम् ॥ SoKss_9,4.71 // ददाति तस्य कल्याणमित्रसंयोगमीश्वरः । इच्छत्यनुग्रहं यस्य कर्तुं सुकृतकर्मणः ॥ SoKss_9,4.72 // इति शंसत्सु सर्वेषु राजा वत्सेश्वरो ऽथ सः । चकार तुष्टस्तनयस्याच्युतानुग्रहोत्सवम् ॥ SoKss_9,4.73 // ददर्श पादपतनायानीता गोमुखेन च । हरिप्रसादलब्धास्ताः सदारो ऽप्सरसः स्नुषाः ॥ SoKss_9,4.74 // देवरूपां देवरतिं देवमालां तथैव च । देवप्रियां चतुर्थीं च चेटीभिः पृष्टनामकाः ॥ SoKss_9,4.75 // क्वाहं क्व मय्यप्सरसो दिष्ट्याहं राजसूनुना । नरवाहनदत्तेन भुवि स्वर्नगरी कृता ॥ SoKss_9,4.76 // इतीवावकिरन्ती मा सिन्दूरं विततोत्सवा । चलद्रक्तपताकाभिः कौशाम्बी ददृशे तदा ॥ SoKss_9,4.77 // नरवाहनदत्तश् च पित्रोर्दत्तोत्सवो दृशोः । अन्याः संभावयाम् आस भार्या मार्गोन्मुखीर्निजाः ॥ SoKss_9,4.78 // ताश्चतुर्भिर् दिनैर् वर्षैर् इव तं च कृशीकृताः । अनन्दयन् वर्णयन्त्यस् तां तां विरहवेदनाम् ॥ SoKss_9,4.79 // गोमुखो वनवासे च रक्षतो रथवाजिनः । प्रलम्बबाहोः सिंहादिवधशौर्यमवर्णयत् ॥ SoKss_9,4.80 // एवं Órutisukhä शृण्वन् कथालापान् अयन्त्रणान् । निर्वर्णयम्श् च कान्तानां रूपं स नयनामृतम् ॥ SoKss_9,4.81 // कुर्वंश्चाटूनि च पिबन्मधूनि सचिवैर् युतः । नरवाहनदत्तो ऽत्र तं कालमवसत्सुखी ॥ SoKss_9,4.82 // एकदान्तरलंकारवतीवासगृहे स्थितः । सवयस्यः स शुश्राव तूर्यकोलाहलं बहिः ॥ SoKss_9,4.83 // ततो हरिशिखं सेनापतिं निजम् उवाच सः । अकस्मात्कुत एतत्स्यात्तूर्यनादो महानिह ॥ SoKss_9,4.84 // एतच् छ्रुत्वैव निर्गत्य प्रविश्य च स तं क्षणात् । व्यजिज्ञपद्धरिशिखो वत्सराजसुतं प्रभुम् ॥ SoKss_9,4.85 // रुद्रो नाम वणिग्देव नगर्यामिह विद्यते । इतः सुवर्णद्वीपं च स जगाम वणिज्यया ॥ SoKss_9,4.86 // आगच्छतो निजस् तस्य संप्राप्तो ऽप्य् अर्थसंचयः । अब्धौ वहनभङ्गेन निमग्नो नाशमागतः ॥ SoKss_9,4.87 // उत्तीर्णश्चात्मनैवैको देव जीवन्स वारिधेः । प्राप्तश्चाद्य दिनं षष्ठमिहापन्नो निजं गृहम् ॥ SoKss_9,4.88 // दिनानि कतिचिद्यावदिह तिष्ठति दुःखितः । तावत् स्वारामतो दैवात्प्राप्तस्तेन निधिर्महान् ॥ SoKss_9,4.89 // तद्गोत्रजानां च मुखाज्ज्ञातं वत्सेश्वरेण तत् । ततो ऽद्यागत्य तेनासौ विज्ञप्तो वणिजा प्रभुः ॥ SoKss_9,4.90 // सरत्नौघा मया लब्धाश्चतस्रो हेमकोटयः । तदादिशति देवश्चेदर्पयिष्यामि ता इति ॥ SoKss_9,4.91 // जलाशयेन मुषितं दीनं दृष्ट्वैव वेधसा । कृपया संविभक्तं त्वां को मुष्णात्यजडाशयः ॥ SoKss_9,4.92 // गच्छ भुङ्क्ष यथाकामं धनं प्राप्तं स्वभूमितः । इति वत्सेश्वरेणापि व्यादिष्टो ऽसौ वणिक्ततः ॥ SoKss_9,4.93 // स एष पादयो राज्ञः पतित्वा हर्षनिर्भरः । तूर्याणि वादयन्याति स्वगृहं सानुगो वणिक् ॥ SoKss_9,4.94 // एवं हरिशिखेनोक्तां श्रुत्वा धार्मिकतां पितुः । नरवाहनदत्तः स्वान् सचिवान्विस्मितो ऽब्रवीत् ॥ SoKss_9,4.95 // यदि तावद् धरत्य् अर्थांस् तदन्वेव ददाति किम् । चित्रमुच्छ्रायपाताभ्यां krŬatÅva विधिर्नृणाम् ॥ SoKss_9,4.96 // तच् छ्रुत्वा गोमुखो ऽवादीदीदृश्येव गतिर्विधेः । समुद्रशूरस्य कथा तथा चात्र निशम्यताम् ॥ SoKss_9,4.97 // बभूव नगरं पूर्वं नृपतेर् हर्षवर्मणः । स्फीतं हर्षपुरं नाम सौराज्यसुखितप्रजम् ॥ SoKss_9,4.98 // तस्मिन्समुद्रशूराख्यो नगरे ऽभून्महावणिक् । कुलजो धार्मिको धीरसत्त्वो बहुधनेश्वरः ॥ SoKss_9,4.99 // स वणिज्यावशाद्गच्छन्सुवर्णद्वीपमेकदा । आरुरोह प्रवहणं तटं प्राप्य महाम्बुधेः ॥ SoKss_9,4.100 // गच्छतस् तस्य तेनाब्धौ किंचिच्छेषे तदध्वनि । घोरः समुदभून्मेघो वायुश् च क्षोभितार्णवः ॥ SoKss_9,4.101 // तेनोर्मिवेगविक्षिप्ते वहने मकराहते । भग्ने परिकरं बद्ध्वा सो ऽम्बुधावपतद्वणिक् ॥ SoKss_9,4.102 // यावच् च बाहुविक्षेपैर् वीरो ऽत्र तरति क्षणम् । तावच् चिरमृतं प्राप्त पुरुषं पवनेरितम् ॥ SoKss_9,4.103 // tadÃrƬhaÓ च बाहुभ्यां क्षिप्ताम्बुर्विधिनैव सः । नीतः सुवर्णद्वीपं तद् अनुकूलेन वायुना ॥ SoKss_9,4.104 // तत्रावतीर्णः पुलिने स तस्मान्मृतमानुषात् । कटीनिबद्धं सग्रन्थिं तस्यावैक्षत शाटकम् ॥ SoKss_9,4.105 // उन्मुच्य वीक्षते यावच् छाटकं कटितो ऽस्य तत् । तावत्तदन्तराद्दिव्यं ratnìhyaæ प्राप कण्ठकम् ॥ SoKss_9,4.106 // तं दृष्ट्वानर्घमादाय कृतस्नानस्तुतोष सः । मन्वानो ऽब्धौ विनष्टं तद्धनं तस्याग्रतस्तृणम् ॥ SoKss_9,4.107 // ततो गत्वान्न कलशपुराख्यं नगरं क्रमात् । हस्तस्थकण्ठको देवकुलमेकं विवेश सः ॥ SoKss_9,4.108 // तत्र छायोपविष्टः स वारिव्यायामतो भृशम् । परिश्रान्तः शनैर् निद्रां ययौ विधिविमोहितः ॥ SoKss_9,4.109 // सुप्तस्य तत्र चाकस्मादागताः पुररक्षिणः । ददृशुस् तस्य हस्तस्थं कण्ठकं तमसंवृतम् ॥ SoKss_9,4.110 // अयं स कण्ठको राजसुताया इह कण्ठतः । हारितश्चक्रसेनाया ध्रुवं चौरो ऽयम् एव सः ॥ SoKss_9,4.111 // इत्य् उक्त्वा तैः प्रबोध्यासौ निन्ये राजकुलं वणिक् । तत्र पृष्टः स्वयं राज्ञा स यथावृत्तम् अभ्यधात् ॥ SoKss_9,4.112 // मिथ्या वक्त्य् एष चौरो ऽयम् इमं पश्यत कण्ठकम् । इति प्रसार्य तं राजा यावत् सभ्यान् ब्रवीति सः ॥ SoKss_9,4.113 // तावत् प्रभास्वरं दृष्ट्वा निपत्य नभसो जवात् । गृध्रस्तं कण्ठकं हृत्वा जगाम क्वाप्य् अदर्शनम् ॥ SoKss_9,4.114 // अथात्यार्तस्य वणिजः क्रन्दतः शरणं शिवम् । वधे राज्ञा क्रुधादिष्टे शुश्रुवे भारती दिवः ॥ SoKss_9,4.115 // मा स्म राजन्वधीरेनमसौ हर्षपुराद्वणिक् । साधुः समुरशूराख्यो विषये ऽभ्यागतस्तव ॥ SoKss_9,4.116 // कण्ठको येन नीतो ऽभूत्स चौरः पुररक्षिणाम् । भयेन विह्वलो नश्यन्निपस्त्याब्धौ मृतो निशि ॥ SoKss_9,4.117 // अयं तु तस्य चौरस्य कायं प्राप्याधिरुह्य च । वणिग्भग्नप्रवहणस्तीर्त्वाम्भोधिमिहागतः ॥ SoKss_9,4.118 // तदा च तत्कटीबद्धशाटकग्रन्थितो ऽमुना । वणिजा कण्ठकः प्राप्तो न नीतो ऽनेन वे गृहात् ॥ SoKss_9,4.119 // तदचौरमिमं राजन्वणिजं मुञ्च धार्मिकम् । संमान्य प्रहिणुष्वैनम् इत्य् उक्त्वा विरराम वाक् ॥ SoKss_9,4.120 // एतच् छ्रुत्वा स संतुष्य मुक्त्वा तं वणिजं वधात् । समुद्रशूरं संमान्य धनै राजा विसृष्टवान् ॥ SoKss_9,4.121 // स च प्राप्तधनः क्रीतभाण्डो भूयो भयंकरम् । स्वदेशमेष्यन्वहनेनोत्तताराम्बुधिं वणिक् ॥ SoKss_9,4.122 // तीर्णाब्धिश् च ततो गत्वा सार्थेन सह स क्रमात् । अटवीं प्रापदेकस्मिन्वासरे दिवसात्यये ॥ SoKss_9,4.123 // तस्यामावसिते सार्थे रात्रौ तस्मिंश् च जाग्रति । समुद्रशूरो न्यपतच्चौरसेनात्र दुर्जया ॥ SoKss_9,4.124 // हन्यमाने तया सार्थे भाण्डांस्त्यक्त्वा पलाय्य सः । समूद्रशूरो nyagrodhamÃrƬho ऽभूदलक्षितः ॥ SoKss_9,4.125 // हृताशेषधने याते चौरसैन्ये भयाकुलः । तत्रैव तां तरौ रात्रिं दुःखार्तश् च निनाय सः ॥ SoKss_9,4.126 // प्रातस् तस्य तरोः पृष्ठे गतदृष्टिः स दैवतः । दीपप्रभामिवापश्यत्स्फुरन्तीं पत्त्रमध्यगाम् ॥ SoKss_9,4.127 // विस्मयात्तत्र cÃrƬho g­dhranŬamavaik«ata / अन्तःस्थभास्वरानर्घरत्नाभरणसंचयम् ॥ SoKss_9,4.128 // जग्राह तस्मात् सर्वं तत् तन्मध्ये प्राप कण्ठकम् । तं स यं प्राप्तवान्स्वर्णद्वीपे गृध्रो ऽहरच् च यम् ॥ SoKss_9,4.129 // ततः प्राप्तामितधनो न्यग्रोधाद् अवरुह्य सः । हृष्टो गच्छन् क्रमात् प्राप निजं हर्षपुरं पुरम् ॥ SoKss_9,4.130 // तत्र तस्थौ वणिक्सो ऽथ वीतान्यद्रविणस्पृहः । समुद्रशूरः स्वजनैः सह नन्दन्यथेच्छया ॥ SoKss_9,4.131 // अब्धौ तत्पतनं सो ऽर्थनाशस्तत्तरणं ततः । सा कण्ठकस्य च प्राप्तिस् तस्यैवापगमः स च ॥ SoKss_9,4.132 // सा निष्कारणनिग्राह्यदशावाप्तिः स तत्क्षणम् । तुष्ट्वाद्द्वीपेश्वराल्लाभस्तदब्धेस्तरणं पुनः ॥ SoKss_9,4.133 // सो ऽथ सर्वापहारश् च पथिः सौरैः समागमात् । पर्यन्ते तस्य वणिजस्तरुपृष्ठाद्धनागमः ॥ SoKss_9,4.134 // तदेवमीदृशं देव विचित्रं चेष्टितं विधेः । सुकृती चानुभूयैव दुःखम् अप्य् अश्रुते सुखम् ॥ SoKss_9,4.135 // इति गोमुखतः श्रुत्वा श्रद्धायोत्थाय च व्यधात् । नरवाहनदत्तो ऽत्र स्नानादिदिवसक्रियाम् ॥ SoKss_9,4.136 // अन्येद्युरेत्य चास्थानगतं तं बालसेवकः । शूरः समरतुङ्गाख्यो राजपुत्रो व्यजिज्ञपत् ॥ SoKss_9,4.137 // देव सङ्ग्रामवर्षेण नाशितो गोत्रजेन मे । देशश्चतुर्भिर् युक्तेन पुत्रैर् वीरजितादिभिः ॥ SoKss_9,4.138 // तदेष गत्वा पञ्चापि बद्ध्वा तानानयाम्य् अहम् । प्रभोर्विदितमस्त्वेतदित्य् उक्त्वा तत्र सो ऽगमत् ॥ SoKss_9,4.139 // तम् अल्पसैन्यं तान् अन्यान् भूरिसैन्यान् अवेत्य सः । वत्सेश्वरसुतस् तस्य दिदेशानु बलं निजम् ॥ SoKss_9,4.140 // सो ऽगृहीत्वैव तन्मानी गत्वा पञ्चापि तान्रिपून् । स्वबाहुभ्यां रणे जित्वा संयम्यानीतवान् समम् ॥ SoKss_9,4.141 // तथा जयिनमायान्तं वीरं संमान्य स प्रभुः । नरवाहनदत्तस् तं प्रशशंस स्वसेवकम् ॥ SoKss_9,4.142 // चित्रम् आक्रान्तविषयान् सबलान् इन्द्रियोपमान् । जित्वानेन रिपून् पञ्च पुरुषार्थः प्रसाधितः ॥ SoKss_9,4.143 // तच् छ्रुत्वा गोमुखो ऽवादीच् छ्रुता चेद् देव नेदृशी । राज्ञश् चमरवालस्य कथा तच् छृणु वच्मि ताम् ॥ SoKss_9,4.144 // हस्तिनापुरमित्यस्ति नगरं तत्र चाभवत् । राजा चामरवालाख्यः कोषदुर्गबलान्वितः ॥ SoKss_9,4.145 // बभूवुस् तस्य समरबालाद्या भूम्यनन्तराः । राजानो गोत्रजास्ते च संभूयैवमचिन्तयन् ॥ SoKss_9,4.146 // अयं चमरवालो ऽस्मानेकैकं बाधते सदा । तदेते मिलिताः सर्वे विदध्मो ऽस्य पराभवम् ॥ SoKss_9,4.147 // इति संमन्त्र्य पञ्चैते तज्जयाय यियासवः । प्रस्थानलग्नं क्षितिपाः पप्रच्छुर्गणकं रहः ॥ SoKss_9,4.148 // अपश्यन्स शुभं लग्नं पश्यन्नशकुनानि च । जगाद गणको नास्ति लग्नं संवत्सरे ऽत्र वः ॥ SoKss_9,4.149 // यथा तथा च यातानां न युष्माकं भवेज्जयः । किं चात्र वो ऽनुबन्धेन समृद्धिं तस्य पश्यताम् ॥ SoKss_9,4.150 // भोगो नाम फलं लक्ष्म्याः स तस्मादधिको ऽस्ति वः । न चेच्छ्रुता श्रूयतां तत्कथात्र वणिजोर्द्वयोः ॥ SoKss_9,4.151 // बभूव कौतुकपुरं नामेह नगरं पुरा । तस्मिन्न् अन्वर्थनामाभूद् राजा बहुसुवर्णकः ॥ SoKss_9,4.152 // यशोवर्मेति तस्यासीत्सेवकः क्षत्रियो युवा । तस्मै दातापि स नृपो नादात्किंचित्कदाचन ॥ SoKss_9,4.153 // यदा यदा च नृपतिस्तेनार्त्या याच्यते स्म सः । आदित्यं दर्शयन्नेवं तम् उवाच तदा तदा ॥ SoKss_9,4.154 // अहमिच्छामि ते दातुं किं पुनर्भगवानयम् । तुभ्यं नेच्छति मे दातुं किं करोम्युच्यतामिति ॥ SoKss_9,4.155 // ततः सो ऽवसरं चिन्वन् यावत् तिष्ठति दुःखितः । सूर्योपरागसमयस् तावद् अत्रागतो ऽभवत् ॥ SoKss_9,4.156 // तत्कालं स यशोवर्मा गत्वा सततसेवकः । नृपं भूरिमहादानप्रवृत्तं तं व्यजिज्ञपत् ॥ SoKss_9,4.157 // यो ददाति न ते तुभ्यं दातुं सैष रविः प्रभो । ग्रस्तो ऽद्य वैरिणा यावत् तावत् किंचित् प्रयच्छ मे ॥ SoKss_9,4.158 // तच् छ्रुत्वा स हसित्वा च दत्तदानो महीपतिः । ददौ वस्त्रहिरण्यादि तस्मै बहुसुवर्णकम् ॥ SoKss_9,4.159 // क्रमत्तस्मिन्धने भुक्ते खिन्नः सो ऽददति प्रभौ । मृतजानिर्यशोवर्मा प्रययौ विन्ध्यवासिनीम् ॥ SoKss_9,4.160 // किं निरर्थेन देहेन जीवतापि मृतेन मे । त्यक्ष्याम्येतं पुरो देव्या वरं प्राप्स्यामि वेप्सितम् ॥ SoKss_9,4.161 // इत्यग्रे विन्ध्यवासिन्याः संविष्टो दर्भसंस्तरे । तन्मनाः स निराहारस्तपो महदतप्यत ॥ SoKss_9,4.162 // आदिशत्तं च सा स्वप्ने देवी तुष्टास्मि पुत्र ते । ददाम्यर्थश्रियं किं ते किं वा भोगश्रियं वद ॥ SoKss_9,4.163 // तच् छ्रुत्वा स यशोवर्म देवीं तां pratyabhëata । एतयोर् निपुणं वेद्मि नाहं भेदं श्रियोरिति ॥ SoKss_9,4.164 // ततस् तमवदद्देवी स्वदेशे तर्हि यौ तव । भोगवर्मार्थवर्माणौ विद्येते वणिजावुभौ ॥ SoKss_9,4.165 // तयोर् गत्वा श्रियं पश्य ततो यत्सदृशी च ते । रोचिष्यते तत्सदृशी त्वयागत्यार्थ्यतामिति ॥ SoKss_9,4.166 // एतच् छ्रुत्वा प्रबुध्यैव स प्रातः कृतपारणः । स्वदेशं कौतुकपरं यशोवर्मा ततो ययौ ॥ SoKss_9,4.167 // तत्रागात्प्रथमं तावत् स गृहानर्थवर्मणः । असंख्यहेमरत्नादिव्यवहारार्जितश्रियः ॥ SoKss_9,4.168 // पश्यंस्तां संपदं तस्य यथावत्तम् उपाययौ । कृतातिथ्यश् च तेनासौ भोजनाय न्यमन्त्र्यत ॥ SoKss_9,4.169 // ततो ऽत्राभुङ्क्त सघृतं समांसव्यञ्जनं च सः । प्राघुणोचितमाहारं पार्श्वे तस्यार्थवर्मणः ॥ SoKss_9,4.170 // अर्थवर्मा तु भुङ्क्ते स्म घृतार्धपलसंयुतान् । सक्तून् भक्तम् अपि स्तोकं मांसव्यञ्जनम् अल्पकम् ॥ SoKss_9,4.171 // सार्थवाह किमेतावदश्नासीति सकौतुकम् । स यशोवर्मणा पृष्टो वणिगेवम् abhëata ॥ SoKss_9,4.172 // अद्य त्वदुपरोधेन समांसव्यञ्जनं मया । भुक्तं स्तोकं घृतस्यार्धपलं भुक्तं च सक्तवः ॥ SoKss_9,4.173 // सदा तु घृतकर्षं च सक्तूंश्चाश्नामि केवलान् । अतो ऽधिकं मे मन्दाग्नेरुदरे नैव जीर्यते ॥ SoKss_9,4.174 // तच् छ्रुत्वा स यशोवर्मा विचिकित्सन्निनिन्द ताम् । हृदयेन श्रियं तस्य विफलामर्थवर्मणः ॥ SoKss_9,4.175 // ततो निशागमे भक्तं क्षीरं चानाययत्पुनः । अर्थवर्मा वणिक्तस्य स यशोवर्मणः कृते ॥ SoKss_9,4.176 // यशोवर्मा च भूयस्तद्यथाकाममभुङ्क्त सः । अथवर्मापि स तदा कीरस्येकं पलं पपौ ॥ SoKss_9,4.177 // तत्रैव चैकस्थाने ताव् आस्तीर्णशयनाव् उभौ । यशोवर्मार्थवर्माणौ शनैर् निद्राम् उपेयतुः ॥ SoKss_9,4.178 // निशीथे च यशोवर्मा स्वप्ने ऽपश्यद् अशङ्कितम् । प्रविष्टान् अत्र पुरुषान् दण्डहस्तान् भयंकरान् ॥ SoKss_9,4.179 // धिगल्पाभ्यधिकः कर्षो घृतस्य किमिति त्वया । मांसौदनश् च भुक्तो ऽद्य पीतं च पयसः पलम् ॥ SoKss_9,4.180 // इति क्रोधाद्ब्रुवाणैस्तैर् आकृष्यैवाथ पादतः । पुरुषैर् अर्थवर्मा स लगुडैः paryatìyata ॥ SoKss_9,4.181 // घृतकर्षपयोमांसभक्तम् अभ्यधिकं च यत् । भुक्तं तत्सर्वमुदरादाचकर्षुश् च तस्य ते ॥ SoKss_9,4.182 // तद्दृष्ट्वा स यशोवर्मा प्रबुद्धो यावदीक्षते । तावत्तस्याययौ शूलं विबुद्धस्यार्थवर्मणः ॥ SoKss_9,4.183 // ततः क्रन्दन् परिजनैर् मद्यमानोदरश् च सः । वमति स्मार्थवर्मा तदधिकं यत् स भुक्तवान् ॥ SoKss_9,4.184 // शान्तशूले ततस् तस्मिन्यशोवर्मा व्यचिन्तयत् । धिग्धिगर्थश्रियमिमां यस्या भोगो ऽयमीदृशः ॥ SoKss_9,4.185 // खलीकृतेयमीदृश्या भूयादभवनिः श्रियः । इत्यन्तश्चिन्तयन्सो ऽत्र रात्रिं तामत्यवाहयत् ॥ SoKss_9,4.186 // प्रातस्तमर्थवर्माणमामन्त्र्यं स ययौ ततः । यशोवर्मा गृहं तस्य वणिजो भोगवर्मणः ॥ SoKss_9,4.187 // तत्राभ्यागाद्यथावत्तं तेनापि च कृतादरः । निमन्त्रितो ऽभूद्वणिजा तदहर्भोजनाय सः ॥ SoKss_9,4.188 // न चास्य वणिजो ऽपश्यत्स कांचिद्धनसंपदम् । अपश्यत्तु शुभं वेश्म वासांस्यभरणानि च ॥ SoKss_9,4.189 // ततः स्थिते यशोवर्मण्य् अस्मिन् प्रावर्ततात्र सः । भोगवर्मा वणिक् कर्तुं व्यवहारं निजोचितम् ॥ SoKss_9,4.190 // अन्यस्माद्भाण्डमादाय ददावन्यस्य तत्क्षणम् । विनैव स्वधनं मह्याद्दीनारानुदपादयस्त् ॥ SoKss_9,4.191 // त्वरितं तान् स दीनारान् भृत्यहस्ते विसृष्टवान् । स्वभार्यायै विचित्रन्न् अपानसंपादनाय च ॥ SoKss_9,4.192 // क्षणाच् च सुहृदेकस्तमिच्छाभरणनामकः । उपागत्यैव रभसाद्भोगवर्माणम् अभ्यधात् ॥ SoKss_9,4.193 // सिद्धं भोजनमस्माकमुत्तिष्ठागच्छ भुञ्ज्महे । सुहृदो मिलिता ह्य् अन्ये त्वत्प्रतीक्षाः स्थिता इति ॥ SoKss_9,4.194 // अद्याहं नागमिष्यामि प्राघुणो ऽयं स्थितो हि मे । इति ब्रुवाणं पुनरप्येनं स सुहृदब्रवीत् ॥ SoKss_9,4.195 // भवता सममायातु तर्हि प्राघुणिको ऽप्य् अयम् । एषो ऽपि न किमस्माकं मित्त्रमुत्तिष्ठ सत्वरम् ॥ SoKss_9,4.196 // इत्य् आग्रहाद् भोगवर्मा नीतो मित्त्रेण तेन सः । यशोवर्मयुतो गत्वा भुङ्क्ते स्माहरम् उत्तमम् ॥ SoKss_9,4.197 // पीत्वा च पानम् आगत्य सायं स स्वगृहे पुनः । स यशोवर्मको भेजे विचित्रं पानभोजनम् ॥ SoKss_9,4.198 // प्राप्तायां निशि पप्रच्छ निजं परिजनं च सः । किमद्य रात्रिपर्याप्तमस्ति नः सरकं न वा ॥ SoKss_9,4.199 // स्वामिन्नास्तीति तेनोक्तः स भेजे शयनं वणिक् । पास्यामो ऽपररात्रे ऽद्य कथं जलमिति ब्रुवन् ॥ SoKss_9,4.200 // यशोवर्माथ तत्पार्श्वे सुप्तः स्वप्ने ऽत्र दृष्टवान् । प्रविष्ठान् पुरुषान् द्वित्रान् अन्यांस् तेषां च पृष्ठतः ॥ SoKss_9,4.201 // कस्माद् अपररात्रार्थं सरकं भोगवर्मणः । चिन्तितं नाद्य युष्माभिः क्व भवद्भिः स्थितं शठाः ॥ SoKss_9,4.202 // इति पश्चात् प्रविष्टास् ते पुरुषा दण्डपाणयः । पूर्वप्रविष्टान् क्रोधात् तान् दण्डाघातैर् atìayan ॥ SoKss_9,4.203 // अपराधो ऽयमेको नः क्षम्यतामिति वादिनः । दण्डाहतास् ते पुरुषास् ते चान्ये निरगुस् ततः ॥ SoKss_9,4.204 // यशोवर्माथ तद्दृष्ट्वा प्रबुद्धः समचिन्तयत् । अचिन्त्योपनतिः श्लाघा भोगश्रीर्भोगवर्मणः ॥ SoKss_9,4.205 // भोगहीना समृद्धापि नार्थश्रीरर्थवर्मणः । इति चिन्तयतस् तस्य सातिचक्राम यामिनी ॥ SoKss_9,4.206 // प्रातश् च स यशोवर्मा तमामन्त्र्य वणिग्वरम् । जगाम विन्ध्यवासिन्याः पादमूलं पुनस् ततः ॥ SoKss_9,4.207 // तपःस्थः स्वप्नदृष्टायास्तस्याः पूर्वोक्तयोर् द्वयोः । श्रियोर्भोगश्रियं तत्र वव्रे सास्मै ददौ च ताम् ॥ SoKss_9,4.208 // अथागत्य यशोवर्मा गृहं देवीप्रसादतः । अचिन्तितोपगामिन्या तस्थौ भोगश्रिया सुखम् ॥ SoKss_9,4.209 // तदेवं भोगसंपन्ना श्रीरप्यल्पतरा वरम् । न पुनर्भोगरहिता सुविस्तीर्णाप्यपार्थका ॥ SoKss_9,4.210 // तत्किं चमरवालस्य राज्ञः कार्पण्यसंपदा । तप्यध्वे dÃnabhogìhyÃæ वीक्षध्वे स्वां श्रियं न किम् ॥ SoKss_9,4.211 // अतस्तं प्रति युष्माकम् अवस्कन्दो न भद्रकः । यात्रालग्नश् च नास्त्येव नापि वा दृश्यते जयः ॥ SoKss_9,4.212 // इत्य् उक्ता अपि ते तेन पञ्च ज्योतिर्विदा नृपाः । ययुश्चमरवालं तं नृपं प्रत्यसहिष्णवः ॥ SoKss_9,4.213 // सीमाप्राप्तांश् च तान् बुद्ध्वा निर्यास्यन्समराय सः । राजा चमरवालः प्राक् स्नात्वा हरम् अपूजयत् ॥ SoKss_9,4.214 // अष्टषष्ट्युत्तमस्थाननियतैर् नामभिः शुभैः । यथावत्तं च तुष्टाव पापघ्नैः सर्वकामदैः ॥ SoKss_9,4.215 // राजन्युध्यस्व निःशङ्कं ÓatrƤje«yasi संगरे । इत्य् उद्गतां च गगनात्सो ऽथ शुश्राव भारतीम् ॥ SoKss_9,4.216 // ततः प्रहृष्टः संनह्य तेषां निजबलान्वितः । राजा चमरवालो ऽग्ने युद्धाय निरगाद्द्विषाम् ॥ SoKss_9,4.217 // त्रिंशद्गजसहस्राणि त्रीणि लक्षाणि वाजिनाम् । कोटिः पादभटानां च तस्यासीद्वैरिणां बले ॥ SoKss_9,4.218 // स्वबले च पदातीनां तस्य लक्षाणि विंशति । दश दन्तिसहस्राणि हयानां लक्षम् अप्य् अभूत् ॥ SoKss_9,4.219 // प्रवृत्ते तु महायुद्धे तयोर् उभयसेनयोः । यथार्थनाम्नि वीराख्ये प्रतीहारे ऽग्रयायिनि ॥ SoKss_9,4.220 // स्वयं चमरवालो ऽसौ राजा तत्समराङ्गणम् । महावराहो भगवान्महार्णवमिवाविशत् ॥ SoKss_9,4.221 // ममर्द चाल्पसैन्यो ऽपि परसैन्यं महत् तथा । यथाश्वगजपत्तीनां हयानां राशयो ऽभवन् ॥ SoKss_9,4.222 // धावित्वा चात्र समरबलं तं संमुखागतम् । आहत्य शक्त्या राजानं पाशेनाकृष्य बद्धवान् ॥ SoKss_9,4.223 // ततः समरशूरं च हृदि बाणाहतं नृपम् । द्वितीयं तद्वदाकृष्य पाशेनैव बबन्ध सः ॥ SoKss_9,4.224 // तृतीयं चात्र समरजितं नाम महीपतिम् । वीराख्यस् तत्प्रतीहारो बद्ध्वा तत्पार्श्वमानयत् ॥ SoKss_9,4.225 // सेनापतिर्देवबलस्तस्यानीय समर्पयत् । नृपं प्रतापचन्द्राख्यं चतुर्थं सायकाहतम् ॥ SoKss_9,4.226 // ततः प्रतपसेनाख्यस् तद्दृष्ट्वा पञ्चमो नृपः । क्रोधाच्चमरवालं तं भूपमभ्यपतद्रणे ॥ SoKss_9,4.227 // स तु निर्धूय तद्बाणान्स्वशरौघेण विद्धवान् । राजा चमरवालस्तं ललाटे त्रिभिर् आशुगैः ॥ SoKss_9,4.228 // कण्ठक्षिप्तेन पाशेन तं च काल इवाथ सः । आकृष्य स्ववशे चक्रे शराघातविघूर्णितम् ॥ SoKss_9,4.229 // एवं राजसुबद्धेषु तेषु पञ्चस्वपि क्रमात् । हतशेषाणि सैन्यानि दिशस्तेषां प्रदुद्रुवुः ॥ SoKss_9,4.230 // अमितं हेमरत्नादि बहून्यन्तःपुराणि च । राज्ञा चमरवालेन प्रप्तान्येषां महीभुजाम् ॥ SoKss_9,4.231 // तन्मध्ये च महादेवी यशोलेखेति विश्रुता । राज्ञः प्रतापसेनस्य प्राप्ता तेनाङ्गनोत्तमा ॥ SoKss_9,4.232 // ततः प्रविश्य नगरं वीरदेवबलौ च सः । क्षत्तृसेनपती पट्टं बद्ध्वा रत्नैर् अपूरयत् ॥ SoKss_9,4.233 // प्रतापसेनामहिषीं क्षत्त्रधर्मजितेति ताम् । यशोलेखां स नृपतिः स्वावरोधवधूं व्यधात् ॥ SoKss_9,4.234 // भुजार्जिताहमस्येति सेहे सा चपलामि तम् । काममोहप्रवृत्तानां शबला धर्मवासना ॥ SoKss_9,4.235 // दिनश् चाभ्यर्थितो राज्ञ्या स यशोलेखया तया । राजा चमरवालस् तान् बद्धान् पञ्चापि भूपतीन् ॥ SoKss_9,4.236 // प्रतापसेनप्रभृतीन् गृहीतविनयान् नतान् । मुमोच निजराज्येषु सत्कृत्य विससर्ज च ॥ SoKss_9,4.237 // ततः स तदकण्टकं विजितशत्रु राज्यं निजं समृद्धमशिषच्चिरं चमरवालपृथ्वीपतिः । अरंस्त च वराप्सरोभ्यधिकरूपलावण्यया द्विषज्जयपताकया सह तया यशोलेखया ॥ SoKss_9,4.238 // एवं बहूनपि रिपून् रभसप्रवृत्तान् द्वेषाकुलान् अगणितस्वपरस्वरूपान् । एको ऽप्य् ananyasamapauru«abhagnasÃradarpajvaräjayati संयुगमूर्ध्नि धीरः ॥ SoKss_9,4.239 // इति गोमुखेन कथितामर्थ्यां श्रुत्वा कथां कृतश्लाघः । अकरोदथ नरवाहनदत्तः स्नानादि दिनकार्यम् ॥ SoKss_9,4.240 // निनाय संगीतरसाच् च तां तथा निशां स गायन्स्वयमङ्गनासखः । सरस्वती तस्य नभःस्थिता यथा ददौ प्रियाभिश् चिरसंस्तवं वरम् ॥ SoKss_9,4.241 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे ऽलंकारवतीलम्बके चतुर्थस् तरङ्गः । पञ्चमस् तरङ्गः । ततो ऽन्येद्युरलंकारवतीवासगृहे स्थितम् । नरवाहनदत्तं तं संनिधौ सर्वमन्त्रिणाम् ॥ SoKss_9,5.1 // एत्य विज्ञापयाम् आस मरुभूतिकसेवकः । सोदर्यः सौविदल्लस्य तदन्तः पुररक्षिणः ॥ SoKss_9,5.2 // मरुभूतेर्मया देव सेवा वर्षद्वयं कृता । भोजनाच्छादनं दत्तं सभार्यस्यामुना मम ॥ SoKss_9,5.3 // ÃbhëitÃstu तत्पृष्ठे दीनाराः प्रतिवत्सरम् । पञ्चाशद्ये ममानेन तानेष न ददाति मे ॥ SoKss_9,5.4 // मृग्यमाणेन चैतेन चरणेनाहमाहतः । तेनोपविष्टः प्राये ऽहं सिंहद्वारे ऽस्य तावके ॥ SoKss_9,5.5 // विचारयति चेन्नात्र देवो मे तत्करोम्य् अहम् । अग्निप्रवेशमधिकं किं वच्म्येष हि मे प्रभुः ॥ SoKss_9,5.6 // इत्य् उक्त्वा विरते tasminmarubhÆtirabhëata / देया मयास्मै दीनाराः सांप्रतं तु न सन्ति मे ॥ SoKss_9,5.7 // इत्य् उक्तवन्तं सर्वेषु प्रहसत्सु स्वमन्त्रिणम् । नरवाहनदत्तस् तं मरुभूतिम् abhëata ॥ SoKss_9,5.8 // किमेवं मूर्खभावस् ते नाधिकेयं मतिस्तव । उत्तिष्ठ दीनारशतं देह्यस्मा अविलम्बितम् ॥ SoKss_9,5.9 // एतत्प्रभोर्वचः श्रुत्वा मरुभूतिर्विलज्जितः । तदैवानीय तत्तस्मै स दीनारशतं ददौ ॥ SoKss_9,5.10 // ततो ऽत्र गोमुखो ऽवादीन्न वाच्यो मरुभूतिकः । विचित्रचित्तवृत्तिर्यत्सर्गो देव प्रजापतेः ॥ SoKss_9,5.11 // युष्माभिर् एषा किं चात्र चिरदातुर् महीपतेः । तत्सेवकस्य च कथा प्रसङ्गाख्यस्य न श्रुता ॥ SoKss_9,5.12 // चिरदातेत्यभूत्पूर्वं राजा चिरपुरेश्वरः । सुजनस्यापि तस्यासीत्परिवारो ऽतिदुर्जनः ॥ SoKss_9,5.13 // देशान्तरागतस् तस्य प्रसङ्गो नाम भूपतेः । मित्त्राभ्यां सहितो द्वाभ्यां बभूव किल सेवकः ॥ SoKss_9,5.14 // सेवां चकुर्वतस् तस्य व्यतीतं वर्षपञ्चकम् । न स राजा ददौ किंचिन्निमित्ते ऽप्युत्सवादिके ॥ SoKss_9,5.15 // स च तस्य न संप्राप विज्ञप्त्यवसरं प्रभोः । परिवारस्य दौरत्म्यात्सख्योः प्रेरयतोः सदा ॥ SoKss_9,5.16 // एकदा तस्य राज्ञश् च बालः पुत्रो व्यपद्यत । दुःखितं चैत्य सर्वे ऽपि भृत्यास्तं पर्यवारयन् ॥ SoKss_9,5.17 // तन्मध्ये च प्रसङ्गाख्यः शोकादेव स सेवकः । सखिभ्यां वार्यमाणो ऽपि राजानं तं व्यजिज्ञपत् ॥ SoKss_9,5.18 // बहुकालं वयं देव सेवका न च नस्त्वया । दत्तं किंचित्तथापीह स्थिताः स्मस्त्वत्सुताशया ॥ SoKss_9,5.19 // त्वया यदि न दत्तं तत्त्वत्पुत्रो ऽस्मसु दास्यति । सो ऽपि दैवेन नीतश्चेत्तन् नः किमिह सांप्रतम् ॥ SoKss_9,5.20 // व्रजाम इति जल्पित्वा पतित्वा सो ऽस्य पादयोः । राज्ञ प्रसङ्गो निरगात्सखिद्वययुतस् ततः ॥ SoKss_9,5.21 // अहो पुत्रे ऽपि बद्धास्थाः सेवका मे दृढा इमे । तदेते मम न त्याज्या इति संचिन्त्य तत्क्षणम् ॥ SoKss_9,5.22 // स राजा तान् प्रसङ्गादीन् आनाय्यैव तथा धनैः । अपूरयद् यथा भूयो नैतान् दारिद्र्यम् अस्पृशत् ॥ SoKss_9,5.23 // एवं विचित्रा दृश्यन्ते स्वभावा देव देहिनाम् । यत्काले स नृपो नादादकाले तु ददौ तथा ॥ SoKss_9,5.24 // इत्याख्याय कथाख्यानपटुर्भूयः स गोमुखः । वत्सेश्वरसुतादेशादिमामकथयत्कथाम् ॥ SoKss_9,5.25 // आसीद्गङ्गातटे पूर्वं पूतपौरं तदम्बुभिः । सौराज्यरम्यं कनकपुराख्यं नगरोत्तमम् ॥ SoKss_9,5.26 // यत्र बन्धः कविगिरां छेदः प्रत्त्रेष्व् अदृश्यत । भङ्गो ऽलकेषु नारीणां सस्यसंग्रहणे खलः ॥ SoKss_9,5.27 // तत्र वासुकिनागेन्द्रतनयात्प्रियदर्शनात् । जातो यशोधराख्यायां राजपुत्र्यां महायशाः ॥ SoKss_9,5.28 // आसीत्कनकवर्षाख्यो नगरे नृपतिः पुरा । कृत्स्नभूभारवोढापि यो ऽशेषगुणभूषितः ॥ SoKss_9,5.29 // लुब्धो यशसि न त्वर्थे भीतः पापान्न शत्रुतः । मूर्खः परापवादेषु न च शास्त्रेषु यो ऽभवत् ॥ SoKss_9,5.30 // अल्पत्वं यस्य कोपे ऽभून्न प्रसादे महात्मनः । चापे च बद्धमुष्टित्वं न दाने धीरचेतसः ॥ SoKss_9,5.31 // येनात्यद्भुतरूपेण रक्षता चाखिलं जगत् । मारव्यथाकुलश्चक्रे दृष्टेनैवाबलाजनः ॥ SoKss_9,5.32 // स कदाचिच्छरत्काले सोष्मण्युन्मदवारणे । राजहंसपरीवारे सोत्सवानन्दितप्रजे ॥ SoKss_9,5.33 // आत्मतुल्यगुणे रन्तुं चित्रप्रासादम् आविशत् । आकृष्टकमलामोदवहन्मारुतशीतलम् ॥ SoKss_9,5.34 // तत्र निर्वर्णयन्यावत्तच्चित्रं स प्रशंसति । तावत् प्रविश्य भूपं तं प्रतीहारो व्यजिज्ञपत् ॥ SoKss_9,5.35 // इहागतो विदर्भेभ्यो ऽपूर्वश्चित्रकरः प्रभो । अनन्यसममात्मानं चित्रकर्मण्युदाहरन् ॥ SoKss_9,5.36 // रोलदेवाभिधानेन सिंहद्वारे ऽत्र तेन च । एतद्देवाभिलिख्याद्य चीरिकोल्लम्बिता किल ॥ SoKss_9,5.37 // तच् छ्रुत्वैवादराद्भूपेनादिष्टानयनं स तम् । आनिनाय प्रतीहारो गत्वा चित्रकरं क्षणात् ॥ SoKss_9,5.38 // स प्रविश्य ददर्शात्र चित्रालोकनलीलया । स्थितं कनकवर्षं तं नृपं चित्रकरो रहः ॥ SoKss_9,5.39 // वरनारीकुचोत्सङ्गसमर्पिततनूभरम् । सहेलोदञ्चितकरोपात्तताम्बूलवीटिकम् ॥ SoKss_9,5.40 // प्रणम्य चोपविष्टस्तां राजानं विहितादरम् । शनैर् विज्ञापयाम् आस रोलदेवः स चित्रकृत् ॥ SoKss_9,5.41 // चीरिकोल्लम्बिता देव त्वत्पादाब्जदिदृक्षया । मया न विज्ञानमदात्तत्क्षन्तव्यमिदं मम ॥ SoKss_9,5.42 // आदिश्यतां च चित्रे किमलिखामीह रूपकम् । भवत्वेतत्कलाशिक्षायत्नो मे सफलः प्रभो ॥ SoKss_9,5.43 // इति चित्रकरेणोक्ते स राजा निजगाद तम् । उपाध्याय यथाकामं किंचिदालिख्यतां त्वया ॥ SoKss_9,5.44 // ह्लादयामो वयं चक्षुर्भ्रान्तिस्त्वत्कौशले तु का । इत्य् उक्ते तेन राज्ञात्र तत्पार्श्वस्था babhëire ॥ SoKss_9,5.45 // राजैवालिख्यतामन्यैर् विरूपैः किं प्रयोजनम् । तच् छ्रुत्व चित्रकृत्तुष्टः स तं राजानमालिखत् ॥ SoKss_9,5.46 // तुङ्गेन नासावंशेन दीर्घरक्तेन चक्षुषा । विपुलेन ललाटेन कुतलैः कुञ्चितासितैः ॥ SoKss_9,5.47 // विस्तीर्णेनोरसा rƬhabÃïÃdivraïaÓobhinà / भुजयुग्मेन दिग्दन्तिकराकारेण हारिणा ॥ SoKss_9,5.48 // मध्येन मुष्टिमेयेन केसरीन्द्रकिशोरकैः । उपायनीकृतेनेव पराक्रमपराजितैः ॥ SoKss_9,5.49 // यौवनद्विरदालाननिभेनोरुयुगेण च । अशोकपल्लवनिभेनाङ्घ्रियुग्मेन चारुणा ॥ SoKss_9,5.50 // दृष्ट्वैव स्वानुरूपेण रूपेणालिखितं नृपम् । साधुवादं ददुः सर्वे तस्य चित्रकृतस्तदा ॥ SoKss_9,5.51 // जगदुस्तं च नेच्छामो द्रष्टुमेकाकिनं प्रभुम् । चित्रभित्तौ तदेतस्यामेतास्वालिखितास्विह ॥ SoKss_9,5.52 // राज्ञीषु मध्याद् एकां त्वं सुविचार्यानुरूपिकाम् । लिखोपाध्याय पार्श्वे ऽत्र पूर्णो नेत्रोत्सवो ऽस्तु नः ॥ SoKss_9,5.53 // तच् छ्रुत्वा सा विलोक्यात्र चित्रं चित्रकरो ऽब्रवीत् । भूयसीष्वपि नैतासु तुल्या राज्ञो ऽस्ति काचन ॥ SoKss_9,5.54 // जाने च पृथ्व्याम् एवास्य तुल्यरूपास्ति नाङ्गना । अस्त्येका राजपुत्री च शृणुताख्यामि तां च वः ॥ SoKss_9,5.55 // विदर्भेष्व् अस्ति नगरं श्रीमत्कुण्डिनसंज्ञकम् । देवशक्तिरिति ख्यातस्तत्रास्ति च महीपतिः ॥ SoKss_9,5.56 // तस्यानन्तवतीत्यस्ति राज्ञी प्राणाधिकप्रिया । तस्यां तस्य सुतोत्पन्ना नाम्ना मदनसुन्दरी ॥ SoKss_9,5.57 // यस्या वर्णयितुं रूपम् एकया जिह्वयानया । मादृशः कः प्रगल्भेत किं त्व् एतावद् वदाम्य् अहम् ॥ SoKss_9,5.58 // तां निर्माय विधिर्मन्ये संजातेच्छो ऽपि तद्रसात् । निर्मातुमन्यां तद्रूपां युगैर् अपि न वेत्स्यति ॥ SoKss_9,5.59 // सैकास्य राज्ञः सदृशी पृथिव्यां राजकन्यका । रूपलावण्यविनयैर् वयसा च कुलेन च ॥ SoKss_9,5.60 // अहं तया हि तत्रस्थः कदाचित्प्रेष्य चेटिकाम् । आहूतो ऽन्तपुरं तस्या राजपुत्र्या गतो ऽभवम् ॥ SoKss_9,5.61 // तत्रापश्यमहं तां च चन्दनार्द्रविलेपनाम् । मृणालहारां बिसिनीपत्त्रशय्याविवर्तिनीम् ॥ SoKss_9,5.62 // कदलीपत्त्रपवनैर् वीज्यमानां सखीजनैः । पाण्डुक्षामामभिव्यक्तस्मरसंज्वरलक्षणाम् ॥ SoKss_9,5.63 // हे सख्यश् चन्दनालेपकदलीदलमारुतैः । कृतम् एभिः किम् एतेन विफलेन श्रमेण वः ॥ SoKss_9,5.64 // एते हि मन्दपुण्यां मां दहन्ति शिशिरा अपि । एवं निवारयन्तीं च सखीर् आश्वासनाकुलाः ॥ SoKss_9,5.65 // विलोक्य तदवस्थां तां तद्वितर्कसमाकुलः । कृतप्रणामस् तस्याश् च पुरतो ऽहम् उपाविशम् ॥ SoKss_9,5.66 // उपाध्यायेदृगालिख्य चित्रे मे देहि रूपकम् । इत्य् उक्त्वा वेपमानेन पाणिना धृतवर्तिना ॥ SoKss_9,5.67 // शनैर् आलिख्य सा भूमौ दर्शयन्ती नृपात्मजा । अलेखयन्मया कंचिद्युवानं रूपवत्तरम् ॥ SoKss_9,5.68 // आलिख्य सुन्दरं तं च देव चिन्तितवानहम् । काम एवानया साक्षादयमालेखितो मया ॥ SoKss_9,5.69 // किं तु पुष्पमयश्चापो हस् ते यन्नास्य लेखितः । तेन जाने न कामो ऽयं तद्रूपः को ऽप्य् असौ युवा ॥ SoKss_9,5.70 // अयं च नूनमनया दृष्टः क्वापि श्रुतो ऽपि वा । एतन्निबन्धनं चेदमस्याः स्मरविजृम्भितम् ॥ SoKss_9,5.71 // तदितो मे ऽपयातव्यमुग्रदण्डो ह्य् अयं नृपः । एतत्पिता देवशक्तिर्बुद्ध्वेदं न क्षमेत मे ॥ SoKss_9,5.72 // इत्यालोच्येव नत्वा तामहं मदनसुन्दरीम् । राजकन्यां निरगमं तया संमानितस् ततः ॥ SoKss_9,5.73 // श्रुतं चात्र महाराज मया परिजनान्मिथः । स्वैर् अं कथयतो यत्सा सानुरागा श्रुते त्वयि ॥ SoKss_9,5.74 // ततश्चित्रपटे गुप्तं लिखितां तां नृपात्मजाम् । आदायाहं भवत्पादमूलं त्वरितमागतः ॥ SoKss_9,5.75 // दृष्ट्वा च देवस्याकारं निवृत्तः संशयो मम । देव एव तया चित्रे मद्धस्तेनाभिलेखितः ॥ SoKss_9,5.76 // सा चासकृन्न सदृशी शक्या लिखितुमित्य् अहम् । चित्रे देवस्य पार्श्वे तां न लिखामि समामपि ॥ SoKss_9,5.77 // इत्य् उक्तवन्तं तं रोलदेवं राजा जगाद सः । तर्हि त्वया सा तच्चित्त्रपटस्था दर्श्यतामिति ॥ SoKss_9,5.78 // ततो वल्गुलिकातस्तं कृष्ट्वा पटमदर्शयत् । स चित्रकृत्तां चित्रस्थां राज्ञे मदनसुन्दरीम् ॥ SoKss_9,5.79 // राजा कनकवर्षो ऽपि तां स चित्रगतामपि । विचित्ररूपाम् आलोक्य सद्यः स्मरवशं ययौ ॥ SoKss_9,5.80 // पूरयित्वा च बहुना हेम्ना चित्रकरं स तम् । आत्तप्रियाचित्रपटो विवेशाभ्यन्तरं नृपः ॥ SoKss_9,5.81 // तत्र तद्रूपलावण्यदर्शनात्तृप्तलोचनः । त्यक्तसर्वक्रियस्तस्थौ तदेकमयमानसः ॥ SoKss_9,5.82 // बबाधे धैर् यहारी तं निघ्नंल्लब्धान्तरः शरैः । रूपस्पर्धासमुद्भूतमात्सर्य इव मन्मथः ॥ SoKss_9,5.83 // या दत्ता रूपलुब्धानां स्मरार्तिस्तेन योषिताम् । फलितेव च सैवास्य शतशाखं महीक्षितः ॥ SoKss_9,5.84 // ततो दिनैश् च विरहक्षामपाण्डुः शसंस सः । आप्तेभ्यः सचिवेभ्यस्तत्पृच्छ्यद्भ्यः स्वं मनोगतम् ॥ SoKss_9,5.85 // मन्त्रयित्वा च तैः साकं कन्यां मदनसुन्दरीम् । याचितुं प्राहिणोद्दूतं स राज्ञे देवशक्तये ॥ SoKss_9,5.86 // संगमस्वामिनामानं कालज्ञं कार्यवेदिनम् । विप्रमात्तं कुलीनं च madhurodÃttabhëiïam // SoKss_9,5.87 // स गत्वा सुमहार्हेण विप्रः परिकरेण तान् । विदर्भान्संगमस्वामी प्राविशत्कुण्डिनं पुरम् ॥ SoKss_9,5.88 // यथावत्तत्र राजानं देवशक्तिं ददर्श तम् । स स्वामिनो ऽर्थे तस्माच् च प्रार्थयाम् आस तत्सुताम् ॥ SoKss_9,5.89 // देया तावन्मयान्यस्मै उहितैषा स चोचितः । भूपः कनकवर्षो ऽस्मादृशो ऽप्येतां च याचते ॥ SoKss_9,5.90 // तदेतस्मै ददाम्येनामिति संमन्त्र्य सो ऽपि च । श्रद्दधे देवशक्तिस्तत्संगमस्वामिनो वचः ॥ SoKss_9,5.91 // दर्शयाम् आस तस्मै च तस्या रूपमिवाद्भुतम् । नृत्तं मदनसुन्दर्याः सुतायाः स महीपतिः ॥ SoKss_9,5.92 // ततस् तद्दर्शनप्रीतं संगमस्वामिनं स तम् । प्रतिपन्नसुतादानः संमान्य प्राहिणोन्नृपः ॥ SoKss_9,5.93 // निश्चित्य लग्नमुद्वाहहेतोरागम्यतामिह । संदिश्येति समं तेन प्रतिदूतं ससर्ज च ॥ SoKss_9,5.94 // आगत्य संगमस्वामी प्रतिदूतयुतो ऽथ सः । राज्ञे कनकवर्षाय सिद्धं कार्यं न्यवेदयत् ॥ SoKss_9,5.95 // ततो लग्नं विनिश्चित्य प्रतिदूतं प्रपूज्य तम् । असकृत्तां च विज्ञाय रक्तां मदनसुन्दरीम् ॥ SoKss_9,5.96 // तद्विवाहाय दुर्वारवीर्यो निःशङ्कमानसः । राजा कनकवर्षो ऽसौ प्रायात्तत्कुण्डिनं पुरम् ॥ SoKss_9,5.97 // aÓokalatayÃrƬha÷ प्रत्यन्तारण्यवासिनः । प्राणिप्राणहरान् निघ्नन् siæhÃdŤ शबरान् इव ॥ SoKss_9,5.98 // विदर्भान् प्राप्य नगरं कुण्डिनं तद्विवेश सः । निर्गतेनाग्रतो राज्ञा सहितो देवशक्तिना ॥ SoKss_9,5.99 // तत्र पौरपुरंध्रीणां विलब्धनयनोत्सवः । सज्जितोद्वाहसंभारं प्राविशद्राजमन्दिरम् ॥ SoKss_9,5.100 // विश्राम्यति स्म तत्रैतत्स दिनं सपरिच्छदः । देवशक्तिनृपोदारकृताचारानुरञ्जितः ॥ SoKss_9,5.101 // अन्येद्युर्देवशक्तिस्तां तस्मै मदनसुन्दरीम् । सुतां राज्यैकशेषेण सर्वस्वेन समं ददौ ॥ SoKss_9,5.102 // स्थित्वा च तत्र सप्ताहं स राजा नगरं निजम् । आगात्कनकवर्षो ऽथ नववध्वा समं तया ॥ SoKss_9,5.103 // प्राप्ते कान्तायुते तस्मिञ्जगदानन्ददायिनि । सकौमुदीके शशिनीवासीत्तत्सोत्सवं पुरम् ॥ SoKss_9,5.104 // साथ प्राणाधिका तस्य राज्ञो मदनसुन्दरी । आसीद्बह्ववरोधस्याप्यच्युतस्येव रुक्मिणी ॥ SoKss_9,5.105 // अन्योन्यवदनासक्तलोचनैः स्मरसायकैः । कीलिताविव तौ चास्तां दंपती चारुपक्ष्मभिः ॥ SoKss_9,5.106 // एकदा चाजगामात्र विकसत्केसरावलिः । दलयन्मानिनीमानमातङ्गं मधुकेसरी ॥ SoKss_9,5.107 // लग्नालिमालामौर्वीकाः पुष्पेषोः कुसुमाकरः । सज्जीचकार चोत्फुल्लचूतवल्लीधनुर्लताः ॥ SoKss_9,5.108 // ववौ चोपवनानीव चेतांस्यध्वगयोषिताम् । समुद्दीपितकामानि कम्पयन्मलयानिलः ॥ SoKss_9,5.109 // पूरा नदीनां पुष्पाणि तरूणां शशिनः कलाः । क्षीणानि पुनरायान्ति यौवनानि न देहिनाम् ॥ SoKss_9,5.110 // भो मुक्तमानकलहा रमध्वं दयितान्विताः । इतीव मधुरालापाः कोकिला जगदुर् जनान् ॥ SoKss_9,5.111 // तत्काले च मधुद्यानं विहर्तुं प्रविवेश सः । राजा कनकवर्षो ऽत्र सर्वैर् अन्तःपुरैः सह ॥ SoKss_9,5.112 // मुष्णञ् श्रियम् अशोकानां रक्तैः परिजनाम्बरैः । गीतैर् वराङ्गनानां च कोकिलभ्रमरध्वनिम् ॥ SoKss_9,5.113 // देव्या मदनसुन्दर्या समं तत्र स भूपतिः । cikrŬa सावरोधो ऽपि कुसुमावचयादिभिः ॥ SoKss_9,5.114 // विहृत्य चात्र सुचिरं स्नातुं गोदावरीं नृपः । अवतीर्य jalakrŬÃæ सान्तःपुरजनो व्यधात् ॥ SoKss_9,5.115 // मुखैः पद्मानि नयनैर् उत्पलानि पयोधरैः । रथाङ्गनाम्नां युग्मानि नितम्बैः पुलिनस्थलीः ॥ SoKss_9,5.116 // विजित्य तस्याः सरितः क्षोभयामासुराशयम् । तराङ्गदर्शितामर्षभ्रूभङ्गायास्तदङ्गनाः ॥ SoKss_9,5.117 // अम्भोविहारविचलद्वस्त्रव्यक्ताङ्गभङ्गिषु । रेमे कनकवर्षस्य तासु तस्य तदा मनः ॥ SoKss_9,5.118 // एकां cÃtìayadrÃj¤Åæ हेमकुम्भद्वयोपमे । कुचयुग्मे च विस्रस्तवसने करवारिणा ॥ SoKss_9,5.119 // तद्दृष्ट्वा सा चुकोपास्यै सेर्ष्या मदनसुन्दरी । कियत्क्षोभ्या नदीत्येव सोद्वेगेव जगाद च ॥ SoKss_9,5.120 // उत्तीर्य चाम्भसः प्रायादात्तवस्त्रान्तरा रुषा । प्रियापराधं शंसन्ती तं सखीभ्यः स्वमन्दिरम् ॥ SoKss_9,5.121 // ततो ज्ञाताशयस्तस्या jalakrŬÃæ विमुच्य सः । राजा कनकवर्षो ऽपि तद्वासगृहम् आययौ ॥ SoKss_9,5.122 // वार्यमाणो रुषा तत्र पञ्जरस्थैः शुकैर् अपि । प्रविश्य स ददर्शान्तर्देवीं तां manyupŬitÃm ॥ SoKss_9,5.123 // वामहस्ततलन्यस्तविषण्णवदनाम्बुजाम् । स्वच्छमुक्ताफलनिभैः पतद्भिर् bëpabindubhi÷ ॥ SoKss_9,5.124 // ज‹ विरहो ण सहिज्ज‹ माणो [सुहा v] परिवज्जणीओ ते । विरहो hiaa सहिज्ज‹ माणो [एव्व] परिवढ्ढणीओ ते ॥ SoKss_9,5.125 // \<[यदि विरहो न सह्यते मानः [सुखाद् अपि] परिवर्जनीयस् ते विरहो हृदय सह्यते मनः [एव] परिवर्धनीयस् ते]>\ इअ जाणिऊण णिउणं चिट्ठसु ओलम्बिऊण इक्कदरम् । uhaataadiïïapÃo मज्झणिविडिओ धुवं विणिस्सिहसि ॥ SoKss_9,5.126 // \<[इति ज्ञात्वा निपुणं तिष्ठस्वावलम्ब्यैकतरम् उभयतटदत्तपादो मधयनिपतितो ध्रुवं विनशिष्यसि]>\ इतीमं द्विपदीखण्डं पठन्तीं साश्रुगद्गदम् । निर्यद्दन्तांशुहारिण्या गिरापभ्रंशमुग्धया ॥ SoKss_9,5.127 // विलोक्य च तथाभूतां तां कोपे ऽपि मनोरमाम् । उपाययौ सलज्जश् च सभयश् च स भूपतिः ॥ SoKss_9,5.128 // पराङ्मुखीमथाश्लिष्य वचोभिः प्रीतिपेशलैः । प्रवृत्तो ऽभूत्सविनयैस्तां प्रसादयितुं च सः ॥ SoKss_9,5.129 // वक्रोक्तिसूचितावद्ये परिवारे पपात च । तस्याश्चरणयोर् निन्दन्नात्मानमपराधिनम् ॥ SoKss_9,5.130 // ततस् तन्मन्युनेवाश्रुवास्रिणा गलितेन सा । सिञ्चन्ती कण्ठलग्नास्य प्रससाद महीपतेः ॥ SoKss_9,5.131 // अथैष हृष्टो नीत्वा तद्दिनं कुपिततुष्टया । राजा तया सहासेव्य रतं निद्रामगान्निशि ॥ SoKss_9,5.132 // सुप्तो ददर्श चाकस्मात्स्वप्ने विकृतया स्त्रिया । हृतामेकावलीं kaïÂhÃccƬÃratnaæ च मूर्धतः ॥ SoKss_9,5.133 // ततो ऽप्य् अपश्यद् वेतालं नानाप्राण्यङ्गविग्रहम् । बाहुयुद्धे प्रवृत्तं च तं स भूमाव् अपातयत् ॥ SoKss_9,5.134 // पृष्ठोपविष्टश् चोड्डीय पक्षिणेव विहायसा । नीत्वा तेन नृपो ऽम्भोधौ वेतालेन स चिक्षिपे ॥ SoKss_9,5.135 // ततः कथंचिदुत्तीर्णः परमेकावलीं गले । cƬÃmaïiæ च तं मूर्ध्नि पूर्ववत्स्थितमैक्षत ॥ SoKss_9,5.136 // एतद्दृष्ट्वा प्रबुद्धः स प्रातःपरिचयागतम् । अस्य क्षपणकं राजा फलं स्वप्नस्य पृष्टवान् ॥ SoKss_9,5.137 // ... / न वाच्यमप्रियं किं तु कथं पृष्टो न वच्मि ये ॥ SoKss_9,5.138 // या त्वयैकावली दृष्टा हृता cƬÃmaïis तथा । सैष देव्या वियोगस् ते पुत्रेण च भविष्यति ॥ SoKss_9,5.139 // प्राप्ते चैकावलीरत्ने यदुत्तीर्णाब्धिना त्वया । दुःखान्ते सो ऽपि भावी ते देवीपुत्रसमागमः ॥ SoKss_9,5.140 // इति क्षपणकेनोक्ते विमृश्य स नृपो ऽब्रवीत् । पुत्रो मे ऽद्यापि नास्त्येव स तावज्जायतामिति ॥ SoKss_9,5.141 // अथोपयाताद् अश्रौषीत् स रामायणपाठकात् । पुत्रार्थं विहितक्लेशं राजा दशरथं नृपम् ॥ SoKss_9,5.142 // तेनोद्भूतसुतप्राप्तिचिन्तः क्षपणके गते । राजा कनकवर्षस्तन्निनाय विमना दिनम् ॥ SoKss_9,5.143 // रात्राव् अकस्माच् चैकाकी विनिद्रः शयनस्थितः । द्वारे ऽनुद्घाटिते ऽप्य् अन्तः प्रविष्टां स्त्रियम् ऐक्षत ॥ SoKss_9,5.144 // विनीता सौम्यरूपा च सा तं साश्चर्यमुत्थितम् । कृतप्रणामं दत्ताशीः क्षितीश्वरम् abhëata ॥ SoKss_9,5.145 // पुत्र मां विद्धि तनयां नागराजस्य वासुकेः । त्वत्पितुर्भगिनीं ज्येष्ठां नाम्ना रत्नप्रभामिमाम् ॥ SoKss_9,5.146 // रक्षार्थं ते ऽन्तिके शश्वददृष्टा च वसाम्य् अहम् । अद्य दृष्ट्वा सचिन्तं त्वमात्मा ते दर्शितो मया ॥ SoKss_9,5.147 // न द्रष्टुमुत्सहे ग्लानिं तव तद्ब्रूहि कारणम् । इत्य् उक्तः स तया राजा पितृष्वस्रा जगाद ताम् ॥ SoKss_9,5.148 // धन्यो ऽहमम्ब यस्यैवं त्वं प्रसादं करोषि मे । अनिर्वृतिं च मे विद्धि पुत्रासंभवहेतुकाम् ॥ SoKss_9,5.149 // अपि राजर्षयो यत्र पुरा दशरथादयः । स्वर्गार्थम् ऐच्छंस् तत्राम्ब कथं नेच्छन्तु मादृशाः ॥ SoKss_9,5.150 // एतत्कनकवर्षस्य नृपतेस् तस्य सा वचः । श्रुत्वा रत्नप्रभा नागी भ्रातुः पुत्रम् उवाच तम् ॥ SoKss_9,5.151 // तर्हि पुत्र वदाम्येकं यम् उपायं कुरुष्व तम् । गत्वा स्वामिकुमारं त्वमेतदर्थं प्रसादय ॥ SoKss_9,5.152 // कुमारधारां विघ्नाय पतन्तीं मूर्ध्नि दुःसहाम् । शरीरान्तःप्रविष्टायाः प्रभवान्मे सहिष्यसे ॥ SoKss_9,5.153 // विघ्नजातं विजित्यान्यदपि प्राप्स्यसि vächitam । इत्य् उक्त्वान्तर्दधे नागी राजा हृष्टो ऽक्षिपत्क्षपाम् ॥ SoKss_9,5.154 // प्रातर्मन्त्रिषु विन्यस्य राज्यं पुत्राभिकाङ्क्षया । ययौ स्वामिकुमारस्य पादमूलं स भूपतिः ॥ SoKss_9,5.155 // तत्र तीव्रं तपश्चक्रे तमाराधयितुं प्रभुम् । तयार्पितबलो नाग्या शरीरान्तःप्रविष्टया ॥ SoKss_9,5.156 // ततो ऽशनिनिभा राज्ञः पतितुं तस्य मूर्धनि । कुमारवारिधारा सा प्रवृत्ताभूदनारतम् ॥ SoKss_9,5.157 // स च सेहे शरीरान्तर्गतनागीबलेन ताम् । ततस् तस्याधिविघ्नार्थं हेरम्बं प्रैर् अयद्गुहः ॥ SoKss_9,5.158 // हेरम्बश्चासृजत्तत्र धारामध्ये महाविषम् । तस्याजगरमत्युग्रं न स तेनाप्यकम्पत ॥ SoKss_9,5.159 // ततो विनायकः साक्षाद्दन्ताघातानुरःस्थले । एत्य दातुं प्रववृते तस्याजय्यः सुरैर् अपि ॥ SoKss_9,5.160 // मत्वा तं दुर्जयं देवं सो ऽथ स्तुतिभिर् अर्चितुम् । राजा कनकवर्षस्तद्विषह्यैवोपचक्रमे ॥ SoKss_9,5.161 // नमः सर्वार्थसंसिद्धिनिधिकुम्भोपमात्मने । लम्बोदराय विघ्नेश व्यालालंकरणाय ते ॥ SoKss_9,5.162 // लीलोत्क्षिप्तकराघातविधुतासनपङ्कजम् । ब्रह्माणम् अपिसोत्कम्पं कुर्वञ्जय गजानन ॥ SoKss_9,5.163 // सुरासुरमुनीन्द्राणाम् अपिसन्ति न सिद्धयः । अतुष्टे त्वयि लोकैकशरण्ये शंकरप्रिय ॥ SoKss_9,5.164 // घटोदरः शूर्पकर्णो गणाध्यक्षो मदोत्कटः । पाशहस्तो ऽम्बरीषश् च जम्बकस्त्रिशिखायुधः ॥ SoKss_9,5.165 // एवमाद्यैः स्तुवन्ति स्म पापघ्नैर् अष्टषष्टिभिः । तत्संख्यस्थाननियतैर् नामभिस्त्वां सुरोत्तमाः ॥ SoKss_9,5.166 // स्मरतः स्तुवतश् च त्वां विनश्यति भयं प्रभो । रणराजकुलद्यूतचौराग्निश्वापदादिजम् ॥ SoKss_9,5.167 // इति स्तुतिपदैर् एतैर् अन्यैर् बहुविधैश् च सः । नृपः कनकवर्षस्तं विघ्नेश्वरमपूजयत् ॥ SoKss_9,5.168 // तुष्टो ऽस्मि न करिष्यामि विघ्नं ते पुत्रमाप्नुहि । इत्य् उक्त्वान्तर्दधे तत्र राज्ञस् तस्य स विघ्नजित् ॥ SoKss_9,5.169 // ततः स्वामिकुमारस्तं तद्धाराधारिणं नृपम् । उवाच धीर तुष्टो ऽस्मि तव याचस्व तद्वरम् ॥ SoKss_9,5.170 // तच् छ्रुत्वा स प्रहृष्टस्तं देवं राजा व्यजिज्ञपत् । त्वत्प्रसादेन मे नाथ सूनुरुत्पद्यतामिति ॥ SoKss_9,5.171 // एवमस्तु सुतो भावी भवतो मद्गणांशजः । नाम्ना हिरण्यवर्षश् च भविष्यति स भूपते ॥ SoKss_9,5.172 // इत्य् उक्त्वा गर्भगेहान्तः प्रवेशाय तमाह्वयत् । सविशेषप्रसादेप्सुर् नृपतिं बर्हिवाहनः ॥ SoKss_9,5.173 // तेनादृश्यास्य निरगान्नागी देहान्नृपस्य सा । विशन्ति शापभीता हि न कुमारगृहं स्त्रियः ॥ SoKss_9,5.174 // ततः कनकवर्षो ऽसौ स्वेन मानुषतेजसा । विवेश गर्भभवनं तस्य देवस्य पावकेः ॥ SoKss_9,5.175 // स तं नाग्यनधिष्ठानात्पूर्वतेजोविनाकृतम् । दृष्ट्वा नृपं किम् एतत् स्याद् इति देवो ऽप्य् अचिन्तयत् ॥ SoKss_9,5.176 // ज्ञात्वा nÃgÅbalavyÃjanirvyƬhavi«amavratam / प्रणिधानाच् च तं क्रुद्धः शशाप स नृपं गुहः ॥ SoKss_9,5.177 // व्याजस्त्वया कृतो यस्मादतो जातेन सूनुना । महादेव्या च दुर्दान्त वियोगस् ते भविष्यति ॥ SoKss_9,5.178 // निर्घातदारुणं श्रुत्वा शापमेतं स भूपतिः । सूक्तैस्तुष्टाव तं देवं मोहं मुक्त्वा महाकविः ॥ SoKss_9,5.179 // स subhëitatu«Âo ऽथ षण्मुखस्तम् abhëata । राजंस्तुष्टो ऽस्मि सूक्तैस्ते शापान्तं तव वच्मि तत् ॥ SoKss_9,5.180 // भविष्यत्यब्दमेकं ते पत्नीपुत्रवियुक्तता । मुक्तो ऽपमृत्युत्रितयात्तौ च प्राप्स्यस्यतः परम् ॥ SoKss_9,5.181 // इत्य् उक्त्वा विरतालापे षण्मुखे स प्रणम्य तम् । तत्प्रसादसुधातृप्तो राजा स्वपुरमाययौ ॥ SoKss_9,5.182 // तत्र तस्यामृतस्यन्दो ज्योत्स्नायाम् इव शीतगोः । देव्यां मदनसुन्दर्यां क्रमात्सूनुरजायत ॥ SoKss_9,5.183 // दृष्ट्वा सुतमुखं सो ऽथ राजा राज्ञी च सा मुहुः । अत्यानन्दसमायुक्ते नावर्तेतां तदात्मनि ॥ SoKss_9,5.184 // तत्कालं चोत्सवं चक्रे वसु वर्षन् स भूपतिः । निजां कनकवर्षाख्यां नयन् भुवि यथार्थताम् ॥ SoKss_9,5.185 // पञ्चरात्रे गते षष्ठ्यां रजनौ जातवेश्मनि । कृते रक्षाविधौ तत्र मेघो ऽशङ्कितमागतः ॥ SoKss_9,5.186 // तेन वृद्धिमवाप्तेन तत्रावव्रे नभः क्रमात् । शत्रुणोपेक्षितेनेव राज्यं राज्ञः प्रमादिनः ॥ SoKss_9,5.187 // मदस्येव क्षिपन्धारा वर्षस्योन्मूलितद्रुमः । ततो धावितुमारेभे वातमत्तमतङ्गजः ॥ SoKss_9,5.188 // तत्क्षणं सार्गलम् अपिद्वारमुद्घाट्य भीषणा । स्त्री कापि क्षुरिकाहस्ता जातवेश्म विवेश तत् ॥ SoKss_9,5.189 // सा तं मदनसुन्दर्याः स्तनासक्तमुखं सुतम् । हृत्वा देव्याः प्रदुद्राव संमोह्यैव परिच्छदम् ॥ SoKss_9,5.190 // हा हा हृतो मे राक्षस्या सुत इत्यथ विह्वला । क्रन्दन्ती चान्वधावत्तां राज्ञी सा स्त्रीं तमस्यपि ॥ SoKss_9,5.191 // सा च गत्वा पपात स्त्री सरस्यन्तः सबालका । राज्ञी चान्वपतत्सापि तत्रैवापत्यतृष्णया ॥ SoKss_9,5.192 // क्षणान्मेघो निववृते जगामान्तं च यामिनी । जातवेश्मनि चाक्रन्दः परिवारस्य शुश्रुवे ॥ SoKss_9,5.193 // राजा कनकवर्षो ऽथ तच् छ्रुत्वा जातवासकम् । एत्य पुत्रप्रियाशून्यं दृष्ट्वा मोहं जगाम सः ॥ SoKss_9,5.194 // समाश्वस्य च हा देवि हा पुत्रक शिशो इति । विलपन्नथ सस्मार शापं तं वत्सरावधिम् ॥ SoKss_9,5.195 // भगवञ् शापसंपृक्तो मन्दपुण्यस्य मे वरः । कथं स्कन्द त्वया दत्तः सविषामृतसंनिभः ॥ SoKss_9,5.196 // हाहा युगसहस्राभं कथं नेष्यामि वत्सरम् । देव्या मदनसुन्दर्या जीविताधिकया विना ॥ SoKss_9,5.197 // इत्याक्रन्दंश् च स ज्ञातवृत्तान्तैर् मन्त्रिभिर् नृपः । बोध्यमानो ऽपि न प्राप देव्या सह गतां धृतिम् ॥ SoKss_9,5.198 // क्रमाच् च मदनावेगविवशो निर्गतः पुरात् । विवेश विन्ध्यकान्तारमुन्मनीभूय स भ्रमन् ॥ SoKss_9,5.199 // तत्र बालमृगीनेत्रैः प्रियाया लोचनश्रियम् । कबरीभारसौन्दर्यं चमरीवालसंचयैः ॥ SoKss_9,5.200 // दृष्टैः करिकरेणूनां गतैर् मन्थरतां गतेः । स्मरतस् तस्य जज्वाल सुतरां मदनानलः ॥ SoKss_9,5.201 // भ्राम्यंस्तृष्णातपक्लान्तो विन्ध्यपादमवाप्य सः । पीतनिर्झरपानीयस्तरुमूल उपाविशत् ॥ SoKss_9,5.202 // तावद्गुहामुखाद्विन्ध्यस्याट्टहास इवोन्नदन् । सिंहः सटालो निर्गत्य हन्तुमभ्युत्पपात तम् ॥ SoKss_9,5.203 // तत्क्षणं गगनायातः कोऽपि विद्याधरो जवात् । निपत्यासिप्रहारेण सिंहं तमकरोद्द्विधा ॥ SoKss_9,5.204 // समीपम् एत्य चापृच्छद् राजानं तं स खेचरः । राजन् कनकवर्षैवं प्राप्तो ऽस्येतां कथं भुवम् ॥ SoKss_9,5.205 // तच् छ्रुत्वा संस्मृतिं लब्धा स राजा प्रत्युवाच तम् । विरहानलविक्षिप्तं कुतस्त्वं वेत्सि मामिति ॥ SoKss_9,5.206 // ततो विद्याधरो ऽवादीदहं प्रव्राजको भवन् । मानुषो बन्धुमित्त्राख्यस् त्वत्पुरे न्यवसं पुरा ॥ SoKss_9,5.207 // सेवया प्रार्थितेनात्र त्वया साहायके कृते । विद्याधरत्वं प्राप्तो ऽस्मि वीरवेतालसाधनात् ॥ SoKss_9,5.208 // तेन त्वं प्रत्यभिज्ञाय कर्तुं ते प्रत्युपक्रियाम् । त्वज्जिघांसुरयं दृष्ट्वा सिंहो व्यपदितो मया ॥ SoKss_9,5.209 // नाम्ना बन्धुप्रभश्चाद्य संवृत्तो ऽस्मीति वादिनम् । राजा कनकवर्षस्तं jÃtaprÅtirabhëata // SoKss_9,5.210 // हन्त स्मरामि सा चेह मैत्त्री निर्वाहिता त्वया । तद्ब्रूहि मे कदा भावी भार्यापुत्रसमागमः ॥ SoKss_9,5.211 // इति तस्य वचः श्रुत्वा बुद्ध्वा विद्याप्रभावतः । विद्याधरो ऽब्रवीद्बन्धुप्रभस्तं स महीभृतम् ॥ SoKss_9,5.212 // दृष्टया विन्ध्यवासिन्या पत्नीपुत्रौ त्वमाप्स्यसि । तत्तत्र गच्छ सिद्ध्यै त्वं स्वलोकं च व्रजाम्य् अहम् ॥ SoKss_9,5.213 // इत्य् उक्त्वा खं गते तस्मिन्राजा लब्धधृतिः शनैः । प्रायात्कनकवर्षो ऽसौ द्रष्टुं तां विन्ध्यवासिनीम् ॥ SoKss_9,5.214 // गच्छन्तम् अभ्यधावत् तं नृपं वन्यो महान् पथि । अधूतमस्तको मत्तः प्रसारितकरः करी ॥ SoKss_9,5.215 // तं दृष्ट्वा श्वभ्रमार्गेण स राजापासरत् तथा । यथानुधावन्स गजो विपेदे श्वभ्रपाततः ॥ SoKss_9,5.216 // ततः सो ऽध्वश्रमायासक्लान्तो राजा व्रजन् क्रमात् । uddaï¬apuï¬arÅkìhyaæ प्रापद् एकं महत्सरः ॥ SoKss_9,5.217 // तत्र स्नात्वा च पीत्वा च जलं जग्धमृणालकः । विश्रान्तः पादपतले क्षणं जह्रे स निद्रया ॥ SoKss_9,5.218 // तावच् च तेन मृगयानिवृत्ताः शबराः पथा । आगता ददृशुः सुप्तं तं राजानं सुलक्षणम् ॥ SoKss_9,5.219 // ते च देव्युपहारार्यं बद्ध्वा निन्युस्तदैव तम् । स्वस्य मुक्ताफलाख्यस्य पार्श्वं शबरभूभृतः ॥ SoKss_9,5.220 // सो ऽप्येनं शबराधीशः प्रशस्तं वीक्ष्य नीतवान् । केतनं विन्ध्यवासिन्याः पशूकर्तुं नराधिपम् ॥ SoKss_9,5.221 // दृष्ट्वैव च स देवीं तां प्रणमंस्तदनुग्रहात् । राजा स्कन्दप्रसादाच्च बभूव स्रस्तबन्धनः ॥ SoKss_9,5.222 // तदालोक्याद्भुतं मत्वा तस्य तं देव्यनुग्रहम् । मुमोच तं स राजानं शबराधिपतिर्वधात् ॥ SoKss_9,5.223 // एवं कनकवर्षस्य तृतीयादपमृत्युतः । अतिक्रान्तस्य तस्याभूत्पूर्णं तच्छापवत्सरम् ॥ SoKss_9,5.224 // तावच् च तस्य सा नागी राज्ञो मदनसुन्दरीम् । देवीं सपुत्राम् आदाय तत्रैवागात् पितृष्वसा ॥ SoKss_9,5.225 // जगाद तं च भो राजञ् ज्ञातकौमारशापया । एतौ ते रक्षितौ युक्त्वा नीत्वा स्वभवनं मया ॥ SoKss_9,5.226 // तस्मात् कनकवर्ष स्वौ गृहाणैतौ प्रियासुतौ । भुङ्क्ष्वेदं पृथिवीराज्यं क्षीणशापो ऽधुना ह्य् असि ॥ SoKss_9,5.227 // इत्य् उक्त्वा प्रणतं सा तं नृपं नागी तिरोदधे । नृपो ऽपि स्वप्नम् इव तन्मेने भार्यासुतागमम् ॥ SoKss_9,5.228 // ततो ऽस्य राज्ञो राज्ञ्याश् च चिराद् आश्लिष्टयोर् मिथः । अगलद्विरहक्लेशो har«abëpÃmbubhi÷ सह ॥ SoKss_9,5.229 // ततः कनकवर्षं तं बुद्ध्वा पृथ्वीपतिं प्रभुम् । मुक्ताफलो ऽपतत्तस्य शबरेन्द्रः स पादयोः ॥ SoKss_9,5.230 // क्षमयित्वा च पल्लीं स्वां प्रवेश्य च निजोचितैः । तैस्तैः ससुतदारं तम् उपचारैर् उपाचरत् ॥ SoKss_9,5.231 // सो ऽथ तत्र स्थितो राजा दूतैर् आनाययन्नृपम् । श्वशुरं देवशक्तिं तं स्वसैन्यं च निजात्पुरात् ॥ SoKss_9,5.232 // अथास्थितकरेणुका मदनसुन्दरी तां प्रियां सुतं च शरजन्मनोदितहिरण्यवर्षाभिधम् । विधाय पुरतस् ततः श्वशुरवेश्मवासादितश् चचाल स तदन्वितः कनकवर्षपृथ्वीपतिः ॥ SoKss_9,5.233 // अवाप च स वासरैः कतिपयैर् गृहं श्वाशुरं विदर्भविषयाश्रितं तदथ कुण्डिनाख्यं पुरम् । समृद्धिमति तत्र च श्वशुरसत्कृतः कानिचिद् दिनान्यभजत स्थितिं तनयदारसेनायुतः ॥ SoKss_9,5.234 // प्रस्थाय ततश् च शनैः कनकपुरं प्राप्तवान्निजं नगरम् । पौरवधूजननयनैश्चिरोत्सुकैः पीयमान इव ॥ SoKss_9,5.235 // अविशच् च राजधानीं सुतसहितो मदनसुन्दरीयुक्तः । उत्सव इव विग्रहवान् प्रमोदशोभान्वितः स नृपः ॥ SoKss_9,5.236 // अभिषिच्य बद्धपट्टां तत्र च तां मदनसुन्दरीमकरोत् । सर्वान्तःपुरमुख्यामभ्युदये मानितप्रकृतिः ॥ SoKss_9,5.237 // देव्या तया सह सुतेन च तेन बद्धनित्योत्सवः पुनर् अदृष्टवियोगदुःखः । निष्कण्टकं कनकवर्षनरेश्वरो ऽथ भूमण्डलं सचतुरन्तमिदं शशास ॥ SoKss_9,5.238 // इति गोमुखतः स्वमन्त्रिमुख्याद् रुचिरां तत्र कथामिमां निशम्य । नरवाहनदत्तराजपुत्रः सदलंकारवतीयुतस्तुतोष ॥ SoKss_9,5.239 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे ऽलंकारवतीलम्बके पञ्चमस् तरङ्गः । षष्ठस् तरङ्गः । ततः स गोमुखाख्यातकथातुष्टः प्रियासखः । दृष्ट्वा सकोपविकृतिं मरुभूतिं तदीर्ष्यया ॥ SoKss_9,6.1 // नरवाहनदत्तस् तं निजगादानुरञ्जयन् । मरुभूते त्वम् अप्य् एकां किं नाख्यासि कथाम् इति ॥ SoKss_9,6.2 // ततः स bìhamÃkhyÃmÅty उक्त्वा तुष्टेन चेतसा । समाख्यातुं कथामेतां मरुभूतिः प्रचक्रमे ॥ SoKss_9,6.3 // चन्द्रस्वामीत्यभूत्पूर्वं राज्ञः कमलवर्मणः । नगरे देव कमलपुराख्ये ब्रह्मणोत्तमः ॥ SoKss_9,6.4 // तस्य लक्ष्मीसरस्वत्योस्तृतीया विनयोज्ज्वला । भार्या देवमतिर् नाम समाना सुमतेरभूत् ॥ SoKss_9,6.5 // तस्यां तस्य च विप्रस्य पत्न्यां जज्ञे सुलक्षणः । पुत्रः स यस्य जातस्य वागेवमुदगाद्दिवः ॥ SoKss_9,6.6 // चन्द्रस्वामीन्महीपालो नाम्ना कार्यः सुतस्त्वया । राजा भूत्वा चिरं यस्मात्पालयिष्यत्ययं महीम् ॥ SoKss_9,6.7 // एतद्दिव्यं वचः श्रुत्वा स महीपालम् एव तम् । चन्द्रस्वामिसुतं नाम्न चकार रचितोत्सवः ॥ SoKss_9,6.8 // क्रमाच् च स महीपालो विवृद्धो ग्राहितो ऽभवत् । शस्त्रास्त्रवेदं विद्यासु समं सर्वासु शिक्षितः ॥ SoKss_9,6.9 // तावच् च सुषुवे तस्य सा चन्द्रस्वामिनः पुनः । भार्या देवमतिः कन्यां सर्वावयवसुन्दरीम् ॥ SoKss_9,6.10 // सा च चन्द्रवती नाम महीपालः स च क्रमात् । भ्रातरौ ववृधाते तौ स्वपितुस् तस्य वेश्मनि ॥ SoKss_9,6.11 // अथावृष्टिकृतस् तत्र देशे दुर्भिक्षविप्लवः । उदपद्यत दग्धेषु सस्येषु रविरश्मिभिः ॥ SoKss_9,6.12 // तद्दोषेण च राजात्र प्रारेभे तस्करायितुम् । अधर्मेण प्रजाभ्यो ऽर्थमाकर्षन्मुक्तसत्पथः ॥ SoKss_9,6.13 // ततो ऽवसीद् अत्यत्यर्थं देशे तस्मिन्न् उवाच सा । भार्या देवमतिर् विप्रं चन्द्रस्वामिनम् अत्र तम् ॥ SoKss_9,6.14 // आगच्छ मत्पितृगृहं व्रजामो नगरादितः । एते ह्य् अपत्ये नश्येतामावयोर् इह जातुचित् ॥ SoKss_9,6.15// तच् छ्रुत्वा तां स वक्ति स्म चन्द्रस्वामी स्वगेहिनीम् । मैवं पापं महद्गेहाद्दुर्भिक्षे हि पलायनम् ॥ SoKss_9,6.16 // तदहं बालकावेतौ नीत्वा तत्पितृवेश्मनि । स्थापयामि त्वमास्वेह शीघ्रं चैष्याम्यहं पुनः ॥ SoKss_9,6.17 // इत्य् उक्त्वा स्थापयित्वा तां तथेत्य् उक्तवतीं गृहे । भार्यां च चन्द्रस्वामी तौ गृहीत्वा दारकौ निजौ ॥ SoKss_9,6.18 // महीपालं च तं तां च कन्यां चन्द्रवतीमुभौ । ततः प्रतस्थे नगरात्पत्नीं पितृगृहं प्रति ॥ SoKss_9,6.19 // गच्छन् क्रमात् त्रिचतुरैर् दिनैः प्राप महाटवीम् । अर्कांशुतप्तसिकतां विशुष्कविरलद्रुमाम् ॥ SoKss_9,6.20 // तस्यां तृषाभिभूतौ तौ स्थापयित्वा स दारकौ । चन्द्रस्वामी ययौ दूरमन्वेष्टुं वारि तत्कृते ॥ SoKss_9,6.21 // तत्र तस्याययावग्रे सानुगः शबराधिपः । अकस्मात्सिंहदंष्ट्राख्यः कार्याय प्रस्थितः क्व चित् ॥ SoKss_9,6.22 // स तं दृष्ट्वान्न पृष्ट्वा च बुद्ध्वा भिल्लो जलार्थिनम् । संज्ञां कृत्वाब्रवीद्भृत्यान्नीत्वाम्भः प्राप्यतामयम् ॥ SoKss_9,6.23 // तच् छ्रुत्वा तस्य भृत्यास्ते द्वित्रा लब्धाशया ऋजुम् । ते चन्द्रस्वामिनं पल्लीं नीत्वा बद्धमकुर्वत ॥ SoKss_9,6.24 // नरोपहारायात्मानं तेभ्यो बुद्ध्वा स संयतम् । चन्द्रस्वामी शुशोच स्वौ दारकावटवीगतौ ॥ SoKss_9,6.25 // हा महीपाल हा वत्से चन्द्रवत्यपदे कथम् । मयारण्ये युवां त्यक्त्वा सिंहव्यघ्रामिषीकृतौ ॥ SoKss_9,6.26 // आत्मा च घातितश्चौरैर् न चास्ति शरणं मम । इत्याक्रन्दन्स विप्रो ऽर्कं व्योम्न्यपश्यदसंमदात् ॥ SoKss_9,6.27 // हन्त मोहं विहायैतं स्वं प्रभुं शरणं श्रये । इत्यालोच्य द्विजः सूर्यं स स्तोतुम् उपचक्रमे ॥ SoKss_9,6.28 // तुभ्यं परपराकाशशायिने ज्योतिषे विभो । आभ्यन्तरं च बाह्यं च तमः प्रणुदते नमः ॥ SoKss_9,6.29 // त्वं विष्णुस्त्रिजगद्व्यापी त्वं शिवः श्रेयसां निधिः । सुप्तं विचेष्टयन्विश्वं परमस्त्वं प्रजापतिः ॥ SoKss_9,6.30 // अप्रकाशौ प्रकाशेतामेतास्वित्यग्निचन्द्रयोः । न्यस्तात्मतेजा दययेवान्तर्धिं यासि यामिनीम् ॥ SoKss_9,6.31 // विद्रवन्त्य् अपि रक्षांसि प्रभवन्ति न दस्यवः । प्रमोदन्ते च गुणिनो भास्वन्नभ्युदिते त्वयि ॥ SoKss_9,6.32 // तद्रक्ष शरणापन्नं त्रैलोक्यैकप्रदीप माम् । इदं दुःखान्धकारं मे विदारय दयां कुरु ॥ SoKss_9,6.33 // इत्यादिभिस्तदा वाक्यैर् भक्त्या स्तुतवतो रविम् । चन्द्रस्वामिद्विजस्यास्य गगनादुच्चचार वाक् ॥ SoKss_9,6.34 // तुष्टो ऽस्मि चन्द्रस्वामिंस् ते न त्वं वधमवाप्स्यसि । मत्प्रसादाच् च पुत्रादिसंगमस् ते भविष्यति ॥ SoKss_9,6.35 // इत्य् उक्तो दिव्यया वाचा जातस्थस् तत्र तस्थिवान् । चन्द्रस्वामी स शबरोपाहृतस्नानभोजनः ॥ SoKss_9,6.36 // तावच् च तं महीपालं स्वस्रा युक्तमरण्यगम् । पितर्य् अनायत्य् आक्रन्दविधुरं शङ्किताशुभम् ॥ SoKss_9,6.37 // ददर्श तेन मार्गेण सार्थवाहः समागतः । महान्सार्थधरो नाम वृत्तान्तं पृच्छति स्म च ॥ SoKss_9,6.38 // स तमाश्वास्य कृपया शिशुं दृष्ट्वा सुलक्षणम् । सार्थवाहो निनाय स्वं देशं स्वसृसखं ततः ॥ SoKss_9,6.39 // तत्रासीत्स महीपालो बाल्ये ऽप्य् अग्निक्रियारतः । सदने तस्य वणिजः पुत्रस्नेहेन पश्यतः ॥ SoKss_9,6.40 // एकदा नृपतेर्मन्त्री तारापुरनिवासिनः । ताराधर्माभिधानस्य कार्यात्तेनागतः पथा ॥ SoKss_9,6.41 // विवेश सार्थवाहस्य तस्य मित्त्रं द्विजोत्तमः । गृहान् अनन्तस्वामीति सहस्त्यश्वपदातिकः ॥ SoKss_9,6.42 // स विश्रान्तो ऽत्र तं दृष्ट्वा महीपालं शुभाकृतिम् । जपाग्निकार्यादिरतं वृत्तान्तं परिपृच्छ्य च ॥ SoKss_9,6.43 // अनपत्यो विदित्वा च सवर्णं सार्थवाहतः । तस्माद्ययाचे ऽपत्यार्थी मन्त्री तद्भगिनीं च ताम् ॥ SoKss_9,6.44 // ततस् तौ तेन वैश्येन दत्तावादाय दारकौ । सार्थवाहेन सो ऽनन्तस्वामी तारापुरं ययौ ॥ SoKss_9,6.45 // तत्र पुत्रीकृतस्तेन महीपालः स मन्त्रिणा । तस्थौ तद्भवने ऽप्य् अस्य विद्याविपुलसंपदि ॥ SoKss_9,6.46 // अत्रान्तरे च बद्धं तं चन्द्रस्वामिनमेत्य सः । भिल्लाधिपः सिंहदंष्ट्रः पल्ल्यां तस्याम् abhëata ॥ SoKss_9,6.47 // ब्रह्मन्स्वप्ने ऽहमादिष्टस् तथा देवेन भानुना । यथा संपूज्य मोक्तव्यो न हन्तव्यो मया भवान् ॥ SoKss_9,6.48 // तदुत्तिष्ठ व्रज स्वेच्छमित्य् उक्त्वा स मुमोच तम् । प्रत्तमुक्तामृगमदं कॢप्तारण्यानुयात्रिकम् ॥ SoKss_9,6.49 // सो ऽथ मुक्तस्ततश्चन्द्रस्वामी तमनुजायुतम् । अप्राप्यारण्यतः पुत्रं महीपालं गवेषयन् ॥ SoKss_9,6.50 // भ्रमन्नब्धेस्तटे प्राप्य नाम्ना जलपुरं पुरम् । प्रविवेशातिथिर्भूत्वा गृहं विप्रस्य कस्यचित् ॥ SoKss_9,6.51 // तत्र भुक्तोत्तराख्यातस्ववृत्तान्तं प्रसङ्गतः । तं स विप्रो गृहपतिश्चन्द्रस्वामिनम् अभ्यधात् ॥ SoKss_9,6.52 // वणिक्कनकवर्माख्यो ऽतीतेष्वागाद्दिनेष्विह । तेनाटव्यां स्वसृसखः प्राप्तो ब्राह्मणदारकः ॥ SoKss_9,6.53 // तौ चादायातिभव्यौ द्वौ दारकौ स इतो गतः । नारिकेलमहाद्वीपे नोक्तं तन्नाम तेन तु ॥ SoKss_9,6.54 // तच् छ्रुत्वा मामकावेव नूनं ताविति चिन्तयन् । चन्द्रस्वामी मतिं चक्रे गन्तुं द्वीपवरं स तम् ॥ SoKss_9,6.55 // नीत्वा च रात्रिमन्विष्य वणिजा विष्णुवर्मणा । स व्यधात्संगतिं द्वीपं नारिकेलं प्रयास्यता ॥ SoKss_9,6.56 // तेनैव च सहारुह्य यानपात्रं जगाम सः । चन्द्रस्वामी सुतस्नेहाद् द्वीपम् अब्धिपथेन तम् ॥ SoKss_9,6.57 // तत्र पृच्छन्तमूचुस्तं वणिजस्तन्निवासिनः । वणिक्कनकवर्माख्यः काममासीदिहागतः ॥ SoKss_9,6.58 // सुरूपावटवीप्राप्तावादाय द्विजदारकौ । गतः कटाहद्वीपं तु तद्युक्तः स इतो ऽधुना ॥ SoKss_9,6.59 // तच् छ्रुत्वा स ततो विप्रो वणिजा दानवर्मणा । पोतेन गच्छता साकं कटाहद्वीपमभ्यगात् ॥ SoKss_9,6.60 // तत्रापि स द्विजो ऽश्रौषीद् गतं तं वणिजं ततः । द्वीपात् कनकवर्माणं द्वीपं कर्पूरसंज्ञकम् ॥ SoKss_9,6.61 // एवं क्रमेण कर्पूरसुवर्णद्वीपसिंहलान् । वणिग्भिः सह गत्वापि तं प्राप वणिजं न सः ॥ SoKss_9,6.62 // सिंहलेभ्यस्तु शुश्राव गतं तं वणिजं निजम् । देशं कनकवर्माणं चित्रकूटाभिधं पुरम् ॥ SoKss_9,6.63 // ततः कोटीश्वराख्येन वणिजा स समं ययौ । चन्द्रस्वामी चित्रकूटं तत्पोतोत्तीर्णवारिधिः ॥ SoKss_9,6.64 // तस्मिन् कनकवर्माणं वणिजं तम् अवाप सः । आचख्यौ चाखिलं तस्मै स्वोदन्तं दारकोत्सुकः ॥ SoKss_9,6.65 // ततः कनकवर्मा तौ ज्ञातार्तिः सो ऽस्य दारकौ । दर्शयाम् आस यौ तेन लब्धा नीतवरण्यतः ॥ SoKss_9,6.66 // चन्द्रस्वामी च तौ यावद्वीक्षते दारकावुभौ । तावन्नैव तदीयौ तौ तावन्यावेव कौचन ॥ SoKss_9,6.67 // ततः sabëpaæ शोकार्तो निराशो विललाप सः । इयद्भ्रान्त्वापि हा प्राप्तो न पुत्रो न सुता मया ॥ SoKss_9,6.68 // धात्रा कुप्रभुणेवाशा दर्शिता मे न पूरिता । भ्रामितो ऽस्मि च मिथ्यैव दूराद्दूरं दुरात्मना ॥ SoKss_9,6.69 // इत्यादि शोचन्वणिजा क्रमात्कनकवर्मणा । आश्वासितः स तेनाथ चन्द्रस्वामी शुचाब्रवीत् ॥ SoKss_9,6.70 // वत्सरेणात्मजौ तौ चेन्न प्राप्स्यामि भुवं भ्रमन् । ततस्त्यक्ष्यामि तपसा गङ्गातीरे शरीरकम् ॥ SoKss_9,6.71 // इत्य् उक्तवन्तं तत्रस्थो ज्ञानी कोऽपि तम् अभ्यधत् । नारायण्याः प्रसादात्तौ प्राप्स्यस्येवात्मजौ व्रज ॥ SoKss_9,6.72 // तच् छ्रुत्वा स प्रहृष्टात्मा भास्करानुग्रहं स्मरन् । वणिग्भिः पूजितः प्रायाच्चन्द्रस्वामी पुरात्ततः ॥ SoKss_9,6.73 // ततो ऽग्रहारान् ग्रामांश् च चिन्वन् स नगराणि च । भ्रमन् प्रापैकदा सायं वनं प्रांशुबहुद्रुमम् ॥ SoKss_9,6.74 // तत्र क्षपयितुं रात्रिं कृत्वा वृत्तिं फलाम्बुभिः । स तस्थौ तरुमारुह्य सिंहव्याघ्रादिशङ्कया ॥ SoKss_9,6.75 // अनिद्रश् च निशीथे ऽत्र ददर्श स तरोरधः । महन्नारायणीमुख्यं मातृचक्रं समागतम् ॥ SoKss_9,6.76 // उपहारान्समाहृत्य नानारूपान्निजोचितान् । प्रतीक्षमाणं देवस्य भैर् अवस्य किलागमम् ॥ SoKss_9,6.77 // चिरयत्य् अद्य किं देव इति तत्र च मातरः । नारायणीम् अथापृच्छन् सा जहास तु नाब्रवीत् ॥ SoKss_9,6.78 // अतिनिर्बन्धपृष्टा च ताभिस्ताः प्रत्युवाच सा । लज्जावहं यदप्येतत्सख्यस्तदपि वच्म्य् अहम् ॥ SoKss_9,6.79 // अस्तीह सुरसेनाख्यो राजा सुरपुरे पुरे । तस्य विद्याधरी नाम ख्यातरूपास्ति चात्मजा ॥ SoKss_9,6.80 // प्रदेयायाश् च तेनास्या राज्ञा रूपसमः श्रुतः । विमलाख्यस्य तनयो राज्ञो नाम्ना प्रभाकरः ॥ SoKss_9,6.81 // तस्मै दित्सति तां तस्मिन्राज्ञि तेनापि सा श्रुता । विमलेन सुता अस्य निजपुत्रानुरूपिका ॥ SoKss_9,6.82 // ततः स विमलस्तस्मात्सुरसेनादयाचत । विद्याधरीं दूतमुखात्पुत्रार्थे तां तदात्मजाम् ॥ SoKss_9,6.83 // सो ऽप्य् अपेक्षितसंपत्त्या तत्सुताय सुतामदात् । प्रभाकराय तस्मै तां सुरसेनो यथाविधि ॥ SoKss_9,6.84 // ततः सा प्रप्य विमलपुराख्यं श्वाशुरं पुरम् । विद्याधरी समं भर्त्रा शयनीयम् अगान् निशि ॥ SoKss_9,6.85 // तत्रासंभोगसुप्तं सा पतिं सोत्का प्रभाकरम् । यावन्निरीक्षते तावत्तमपश्यन्नपुंसकम् ॥ SoKss_9,6.86 // हा हतास्मिः कथं षण्ढः पतिः प्राप्तो मयेति सा । शोचन्ती चेतसा रात्रिं राजपुत्री निनाय ताम् ॥ SoKss_9,6.87 // नपुंसकाय दत्ताहमनन्विष्य कथं त्वया । इति लेखं लिखित्वा च पित्रे सा प्राहिणोत्ततः ॥ SoKss_9,6.88 // स लेखं वाचयित्वैव विमलेनास्मि वञ्चितः । छद्मनेत्यगमत्क्रोधं तत्पिता विमलं प्रति ॥ SoKss_9,6.89 // सुतां नपुंसकायाहं यद्व्याजाद् दापितस् त्वया । पुत्राय तत्फलं भुङ्क्ष्व पश्य त्वाम् एत्य हन्म्य् अहम् ॥ SoKss_9,6.90 // इति तस्मै स्वलेखेन संदिदेश स भूपतिः । सुरसेनो बलोद्रिक्तो विमलाय महीक्षिते ॥ SoKss_9,6.91 // विमलश्चाधिगत्यैतं तल्लेखार्थं समन्त्रिकः । विमृशन्दुर्जये तस्मिन्नोपायं कंचिदैक्षत ॥ SoKss_9,6.92 // ततस् तं पिङ्गदत्ताख्यो मन्त्री विमलम् अभ्यधात् । एक एवास्त्युपायो ऽत्र तं देव श्रेयसे कुरु ॥ SoKss_9,6.93 // अस्ति स्थूलशिरा नाम यक्षस् तस्य च वेद्म्य् अहम् । मन्त्रमाराधनं येन वरमिष्टं ददाति सः ॥ SoKss_9,6.94 // तेनोपात्तेन मन्त्रेण यक्षमाराध्य संप्रति । लिङ्गं याचस्व पुत्रार्थं सद्यः शाम्यतु विग्रहः ॥ SoKss_9,6.95 // इत्य् उक्तो मन्त्रिणा तस्मान् मन्त्रम् आदाय तं नृपः । सुतार्थं यक्षमाराध्य स तं लिङ्गमयाचत ॥ SoKss_9,6.96 // तेन संप्रति दत्ते च लिङ्गे यक्षेण तत्सुतः । पुमान् प्रभाकरः सो ऽभूद् यक्षस् त्वासीन् नपुंसकः ॥ SoKss_9,6.97 // सा तु विद्याधरी दृष्ट्वा पुमांसं तं प्रभाकरम् । तेन पत्या सहावाप्तरतसौख्या व्यचिन्तयत् ॥ SoKss_9,6.98 // भ्रान्ताहं मददोषेण न मे भर्ता नपुंसकः । पुमानेवैष सुभगो नात्र कार्यान्यथा मतिः ॥ SoKss_9,6.99 // इत्यालोच्यैनमेवार्थं लिखित्वा लज्जिता पुनः । पित्रे सा प्राहिणोल्लेखं शमं भेजे च तेन सः ॥ SoKss_9,6.100 // एतं ज्ञात्वा च वृत्तान्तं भैर् अवेणाद्य कुप्यता । आनाय्य स स्थुलशिराः शप्तो देवेन गुह्यकः ॥ SoKss_9,6.101 // लिङ्गत्यागेन षण्ढत्वमाश्रितं यत्त्वया ततः । षण्ढ एव भवाजीवं पुमान् सो ऽस्तु प्रभाकरः ॥ SoKss_9,6.102 // एवं नपुंसकीभूतो गुह्यकः सो ऽद्य दुःखभाक् । प्रभाकरश् च पुरुषीभूतो भोगसुखाय सः ॥ SoKss_9,6.103 // तदेतेनाद्य कार्येण देवस्यागमने मनाक् । जातो विलम्बः क्षिप्राच् च जानीतागतम् एव तम् ॥ SoKss_9,6.104 // इति नारायणी देवी मातृर्यावद्ब्रवीति सा । देवश्चक्रेश्वरस्तावदाययौ सो ऽत्र भैर् अव ॥ SoKss_9,6.105 // संपूजितश् च सर्वाभिर् उपहारैः स मातृभिः । ताण्डवेन क्षणं n­tyannakrŬadyoginÅsakha÷ // SoKss_9,6.106 // तच् च सर्वं तरोः पृष्ठाच्चन्द्रस्वामी विलोकयन् । नारायण्या ददर्शैकां दासीं सापि तमैक्षत ॥ SoKss_9,6.107 // anyonyasÃbhilëau च दैवाद्द्वौ तौ बभूवतुः । सा च नारायणी देवी तथाभूतौ विवेद तौ ॥ SoKss_9,6.108 // गते ऽथ मातृसहिते भैर् अवे सा विलम्ब्य तम् । नारायणी पादपस्थं चन्द्रस्वामिनमाह्वयत् ॥ SoKss_9,6.109 // अवरुह्यागतं तं च स्वदासीं तां च सा ततः । पप्रच्छ kaccidanyonyamabhilëo ऽस्ति वामिति ॥ SoKss_9,6.110 // अस्ति देवीति विज्ञप्ता ताभ्यां तथ्यं ततश् च सा । देवी विमुक्तकोपा तं चन्द्रस्वामिनम् अभ्यधात् ॥ SoKss_9,6.111 // सत्येनोक्तेन तुष्टाहं युवयोर् न शपामि वाम् । ददाम्येतां तु दासीं ते भवतं निर्वृतौ युवाम् ॥ SoKss_9,6.112 // तच् छ्रुत्वा सो ऽब्रवीद्विप्रो देवि यद्य् अपि चञ्चलम् । मनो रुणध्मि तदपि स्पृशामि न परस्त्रियम् ॥ SoKss_9,6.113 // मनसः प्रकृतिर्ह्येषा रक्ष्यं पापं तु कायिकम् । इत्यूचिवांसं तं धीरं विप्रं देवी जगाद सा ॥ SoKss_9,6.114 // प्रीतास्मि ते वरश् चायं putrÃdŤ शीघ्रम् अप्स्यसि । इदं चोत्पलम् अम्लायि विषादिघ्नं गृहाण मे ॥ SoKss_9,6.115 // इत्य् उक्त्वा नीरजं दत्त्वा चन्द्रस्वामिद्विजस्य सा । नारायणी सदासीका देवी तस्य तिरोदधे ॥ SoKss_9,6.116 // स च प्राप्तोत्पलो रात्रौ क्षीणायां प्रस्थितस् ततः । तारापुरं तन् नगरं प्राप विप्रः परिभ्रमन् ॥ SoKss_9,6.117 // यत्रास्य स स्थितः पुत्रो महीपालः सुता च सा । अनन्तस्वामिनस् तस्य गृहे विप्रस्य मन्त्रिणः ॥ SoKss_9,6.118 // तत्र गत्वा स तस्यैव मन्त्रिणो भोजनेप्सया । द्वारे प्राध्ययनं चक्रे श्रुत्वा तमतिथिं प्रियम् ॥ SoKss_9,6.119 // स च मन्त्री प्रतीहारैर् आवेद्यान्तः प्रवेशितम् । न्यमन्त्रयत दृष्ट्वैव विद्वांसं भोजनाय तम् ॥ SoKss_9,6.120 // निमन्त्रितो ऽथ स श्रुत्वा तत्र पापहरं सरः । चन्द्रस्वामी ययौ स्नातुमनन्तहृदसंज्ञकम् ॥ SoKss_9,6.121 // आगच्छति ततः स्नात्वा यावत्तावत् समन्ततः । हाकष्टशब्दं शुश्राव नगरे तत्र स द्विजः ॥ SoKss_9,6.122 // तत्कारणं च पृच्छन्तं तम् एवमवदज्जनः । इह स्थितो महीपालो नाम ब्राह्मणपुत्रकः ॥ SoKss_9,6.123 // अटव्याः सार्थवाहेन प्राप्तः सार्थधरेण सः । तस्मात्सुलक्षणो दृष्ट्वा याचित्वा भगिनीसखः ॥ SoKss_9,6.124 // अनन्तस्वामिना यत्नादिहानीतः स मन्त्रिणा । पुत्रीकृतश् चापुत्रेण स तेन प्रियतां गतः ॥ SoKss_9,6.125 // तारावर्मनृपस्येह rëÂrasyÃsya च सद्गुणः । सो ऽद्य कृष्णाहिना दष्टस्तेन हाहारवः पुरे ॥ SoKss_9,6.126 // एतच् छ्रुत्वा स एवैष मत्पुत्र इति चिन्तयन् । आययौ त्वरितश्चन्द्रस्वामी मन्त्रिगृहं स तत् ॥ SoKss_9,6.127 // तत्र सर्वैर् वृतं दृष्ट्वा परिज्ञाय च तं सुतम् । नन्दति स्म स हस्तस्थदेवीदत्तागदोत्पलः ॥ SoKss_9,6.128 // अढौकयच् च नासायां महीपालस्य तस्य तत् । नीलोत्पलं तदैवाभूत्तद्गन्धेन स निर्विषः ॥ SoKss_9,6.129 // उत्तस्थौ च महीपालो निद्रायुक्त इवास्त सः । पुरे चात्रोत्सवं चक्रे जनः सर्वः सराजकः ॥ SoKss_9,6.130 // चन्द्रस्वामी च स तदा देवांशः को ऽप्य् असाव् इति । अनन्तस्वामिना पौरै राज्ञा चार्थैर् अपूज्यत ॥ SoKss_9,6.131 // तस्थौ च तत्रैव सुखं मन्त्रिवेश्मनि सो ऽर्चितः । पश्यन् पुत्रं महीपालं सुतां चन्द्रवतीं च ताम् ॥ SoKss_9,6.132 // परिज्ञायापि चान्योन्यं तूष्णीं तस्थुस्त्रयो ऽपि ते । कुर्वन्त्यकाले ऽभिव्यक्तिं न कार्यापेक्षिणो बुधाः ॥ SoKss_9,6.133 // अथ तस्मै महीपालायान्तः संतोषितो गुणैः । राजा बन्धुमतीं नाम तारावर्मा ददौ सुताम् ॥ SoKss_9,6.134 // प्रदत्तनिजराज्यार्धे तस्मिन्नेव व्यधात्तदा । सुखी राज्यभरं कृत्स्नं स नृपो ऽनन्यपुत्रकः ॥ SoKss_9,6.135 // महीपालो ऽपि स प्राप्तराज्यः प्रख्याप्य तं निजम् । पितरं स्वानुजां स्थाने दत्त्वा तस्थौ यथासुखम् ॥ SoKss_9,6.136 // एकदा तं पिता चन्द्रस्वामी स्वैर् अम् abhëata । एहि स्वदेशं गच्छावो मातुरानयनाय ते ॥ SoKss_9,6.137 // राज्यस्थं त्वां हि बुद्ध्वा सा कथं तेनास्मि विस्मृता । इति क्रुद्धा शपेज्जातु पुत्रातिचिरदुःखिता ॥ SoKss_9,6.138 // मतापितृभ्यां शप्तः सन्न जातु सुखमश्नुते । तथा चैतां पुरावृत्तां वणिक्पुत्रकथां शृणु ॥ SoKss_9,6.139 // चक्रो नाम वणिक्पुत्रो धवलाख्ये ऽभवत्पुरे । सो ऽनिच्छतोरगात्पित्रोः स्वर्णद्वीपं वणिज्यया ॥ SoKss_9,6.140 // ततः स पञ्चभिर् वर्षैर् उपार्जितमहाधनः । आगच्छन्नारुरोहाब्धौ वहनं रत्नपूरितम् ॥ SoKss_9,6.141 // अल्पावशेषे गन्तव्ये वारिधौ तस्य चोन्नदन् । उदतिष्ठन्महावातवर्षवेगाकुलो ऽम्बुदः ॥ SoKss_9,6.142 // पितराववमन्यैष किमायात इतीव तत् । क्रोधात्प्रवहणं तस्य निर्बभञ्जुर्महोर्मयः ॥ SoKss_9,6.143 // तत्स्थाः के ऽपि हृतास्तोयैर् मकरैः के ऽपि भक्षिताः । चक्रस्त्वायुर्बलान्नीत्वा तीरे क्षिप्तश् च वीचिभिः ॥ SoKss_9,6.144 // तत्रस्थो निःसहः स्वप्न इव रौद्रासिताकृतिम् । पाशहस्तं ददर्शैकं पुरुषं स वणिक्सुतः ॥ SoKss_9,6.145 // तेनोत्क्षिप्य च नीतो ऽभूत्स चक्रः पाशवेष्टितः । दूरं सिंहासनस्थेन पुरुषेणास्थितां सभाम् ॥ SoKss_9,6.146 // तस्याज्ञयासनस्थस्य तेनैव स वणिग्युवा । नीत्वा पाशभृता लोहमये गेहे न्यवेश्यत ॥ SoKss_9,6.147 // तत्रान्तः pŬyamÃnaæ स चक्रः पुरुषमैक्षत । मूर्ध्नि तप्तेन लौहेन चक्रेण भ्रमतानिशम् ॥ SoKss_9,6.148 // कस्त्वं केनाशुभेनेदं तव जीवस्यहो कथम् । इत्यपृच्छत्स चक्रस्तं सो ऽप्येवं प्रत्युवाच तम् ॥ SoKss_9,6.149 // खड्गाख्यो ऽहं वणिक्पुत्रः पित्रोर्यच् च वचो मया । न कृतं तेन संक्रुद्धौ तौ मामशपतां क्रुधा ॥ SoKss_9,6.150 // शिरःस्थायससंतप्तचक्राभौ नौ दुनोषि यत् । तदीदृश्येव ते pŬà दुराचार भविष्यति ॥ SoKss_9,6.151 // इत्य् उक्त्वा तौ विरम्योभौ रुदन्तं मामवोचताम् । मा रोदीरेकमेवास्तु मासं pŬà तवेदृशी ॥ SoKss_9,6.152 // तच्छ्रुवाहं शुचा नीत्वा तद्दिनं शयनाश्रितः । निशि स्वप्न इवाद्राक्षं भीमं पुरुषमागतम् ॥ SoKss_9,6.153 // तेनादाय बलेनाहमस्मिंल्लोहमये गृहे । क्षिप्तो न्यस्तं च मे मूर्ध्नि ज्वलच्चक्रमिदं भ्रमत् ॥ SoKss_9,6.154 // इति मे पितृशापो ऽयं तेन प्राण न यान्ति मे । स च मासो ऽद्य संपूर्णो न च मुच्ये तथाप्य् अहम् ॥ SoKss_9,6.155 // इत्य् उक्तवन्तं तं खड्गं स चक्रः सकृपो ऽब्रवीत् । पित्रोः प्रवसतार्थार्थं मयापि न कृतं वचः ॥ SoKss_9,6.156 // प्राप्तं नङ्क्ष्यति ते वित्तमिति मां शपतः स्म तौ । तेनाब्धौ मे धनं नष्टं कृत्स्नं द्वीपान्तरार्जितम् ॥ SoKss_9,6.157 // एषैव वार्ता चान्यत्र तत्को ऽर्थो जीवितेन मे । देह्येतन्मूर्ध्नि मे चक्रं खड्ग शापो ऽपयातु ते ॥ SoKss_9,6.158 // इति चक्रे वदत्य् एव वाणी दिव्यात्र शुश्रुवे । खड्ग मुक्तो ऽसि चक्रस्य मूर्ध्न्य् एतच् चक्रमर्पय ॥ SoKss_9,6.159 // तच् छ्रुत्वा चक्रशिरसि न्यस्तचक्रस्तदैव सः । खड्गः केनाप्यदृश्येन निन्ये पितृहृहं ततः ॥ SoKss_9,6.160 // तत्रासीत्स पुनः पित्रोरनुल्लङ्घितशासनः । चक्रस्त्वादाय तन्मूर्ध्नि चक्रं तत्रैवम् अभ्यधात् ॥ SoKss_9,6.161 // पपिनो ऽन्ये ऽपि मुच्यन्तां पृथ्व्यां तत्पातकैर् अपि । आ पपक्षयमेतन्मे चक्रं भ्राम्यतु मूर्धनि ॥ SoKss_9,6.162 // इत्य् उक्तवन्तं तं चक्रं धीरसत्त्वं नभःस्थिताः । पुष्पवृष्टिमुचो देवाः परितुष्यैवम् अब्रुवन् ॥ SoKss_9,6.163 // साधु साधु महासत्त्व शान्तं करुणयानया । पापं ते व्रज वित्तं च तवाक्षय्यं भविष्यति ॥ SoKss_9,6.164 // इत्य् उक्तवत्सु देवेषु चक्रस्य शिरसः क्षणात् । आयसं तस्य तच्चक्रं जगाम क्वाप्य् अदर्शनम् ॥ SoKss_9,6.165 // तथोपेत्याम्बरादेको विद्याधरकुमारकः । तुष्टेन्द्रप्रेषितं दत्त्वा महार्घं रत्नसंचयम् ॥ SoKss_9,6.166 // अङ्के कृत्वैव तं चक्रं नगरं धवलाभिधम् । निजं तत्प्रापयाम् आस जगाम च यथागतम् ॥ SoKss_9,6.167 // सो ऽथ चक्रो ऽन्तिकं पित्रोः प्राप्यानन्दितबान्धवः । तस्थावाख्यातवृत्तान्तस् तत्र धर्मापरिच्युतः ॥ SoKss_9,6.168 // इत्याख्याय महीपालं चन्द्रस्वाम्यवदत्पुनः । ईदृक्पापफलं पुत्र मातापित्रोर्विरोधनम् ॥ SoKss_9,6.169 // कामधेनुस् तु तद्भक्तिस् तत्राप्येतां कथां शृणु । आसीत् कोऽपि मुनिः पूर्वं वनचारी महातपाः ॥ SoKss_9,6.170 // तरुच्छायोपविष्टस्य तस्योपरि बलाकया । विष्ठा कदाचिन् मुक्ताभूत् सो ऽथ क्रुद्धो ददर्श ताम् ॥ SoKss_9,6.171 // दृष्टम् अत्रैव सा तेन बलाका भस्मसादभूत् । तपः प्रभावाहंकारं स च भेजे ततो मुनिः ॥ SoKss_9,6.172 // एकदा नगरे क्वापि स ब्राह्मणगृहं मुनिः । एकं प्रविश्य गृहिणीं तत्र भिक्षामयाचत ॥ SoKss_9,6.173 // प्रतीक्षस्व मनाग्भर्तुः परिचर्यां समापये । इति तं सा च गृहिणी निजगाद पतिव्रता ॥ SoKss_9,6.174 // ततस् तं क्रुद्धया दृष्ट्या वीक्षमाणं विहस्य सा । abhëata मुने नाहं बलाका मृष्यताम् इति ॥ SoKss_9,6.175 // श्रुत्वैतत्स मुनिस्तस्थवुपविश्यात्र साद्भुतः । एतत्कथम् इव ज्ञातमनयेति विचिन्तयन् ॥ SoKss_9,6.176 // ततः कृत्वाग्निकार्यादेः शुश्रूषां भर्तुरत्र सा । साध्वी भिक्षां समादाय तस्यागादन्तिकं मुनेः ॥ SoKss_9,6.177 // सो ऽथ baddhäjalirbhÆtvà मुनिस्तामवदत्सतीम् । कथं बलाकावृत्तान्तः परोक्षो ऽपि मम त्वया ॥ SoKss_9,6.178 // ज्ञात इत्यादितो ब्रूहि भिक्षां गृह्णाम्यहं ततः । इत्य् उक्तवन्तं तमृषिं सावोचत्पतिदेवता ॥ SoKss_9,6.179 // न भर्तृभक्तेर् अपरं धर्मं कंचन वेद्म्य् अहम् । तेन मे तत्प्रसादेन विज्ञानबलमीदृशम् ॥ SoKss_9,6.180 // किं चेह धर्मव्याधाख्यं मांसविक्रयजीविनस्म् । गत्वा पश्य ततः श्रेयो निरहंकारमाप्स्यसि ॥ SoKss_9,6.181 // एवं सर्वविदा प्रोक्तः स पतिव्रतया मुनिः । गृहीताथितिभागस्तां प्रणम्य निरगात्ततः ॥ SoKss_9,6.182 // अन्येद्युः स मुनिर्धर्मव्याधमन्विष्य तत्र तम् । विपणिस्थम् उपागच्छत्कुर्वाणं मांसविक्रयम् ॥ SoKss_9,6.183 // धर्मव्याधश् च दृष्ट्वैव स तं मुनिम् abhëata । किं पतिव्रतया ब्रह्मन्निह त्वं प्रेषितस्तया ॥ SoKss_9,6.184 // तच् छ्रुत्वा विस्मितो ऽवादीद्धर्मस्व्याधमृषिः स तम् । ईदृशं ते कथं ज्ञानं मांसविक्रयिणः सतः ॥ SoKss_9,6.185 // इत्य् उक्तवन्तं तमृषिं धर्मव्याधो जगाद सः । मातापित्रोरहं भक्तस्तौ ममैकं परायणम् ॥ SoKss_9,6.186 // तयोः स्नपितयोः स्नामि भुञ्जे भोजितयोस्तयोः । शये शयितयोस्तेन ज्ञानम् ईदृग्विधं मम ॥ SoKss_9,6.187 // मांसं चान्यहतस्याहं मृगादेर्वृत्तये परम् । स्वधर्मनिरतो भूत्वा विक्रीणे नार्थगर्धतः ॥ SoKss_9,6.188 // ज्ञानविघ्नमहंकारमहं सा च पतिव्रता । नैव कुर्वो मुने तेन निर्बाधज्ञानमावयोः ॥ SoKss_9,6.189 // तस्मात्त्वम् अप्य् अहंकारं मुक्त्वा शुद्ध्यै मुनिव्रतः । स्वधर्मं चर येनाशु परं ज्योतिरवाप्स्यसि ॥ SoKss_9,6.190 // इति तेस्नानुशिष्टश् च धर्मव्याधेन तद्गृहान् । गत्वा दृष्ट्वा च तच्चर्यां मुनिस्तुष्टो वनं ययौ ॥ SoKss_9,6.191 // सिद्धस्तदुपदेशाच् च सो ऽभूत्तावपि जग्मतुः । सिद्धिं पतिव्रताधर्मव्याधौ तद्धर्मचर्यया ॥ SoKss_9,6.192 // एष प्रभावो भक्तानां पत्यौ पितरि मातरि । तदेहि संभावय तां मातरं दर्शनोत्सुकाम् ॥ SoKss_9,6.193 // एवं पित्रा महीपालः स चन्द्रस्वामिनोदितः । प्रतिपेदे स्वदेशाय गन्तुं मात्रनुरोधतः ॥ SoKss_9,6.194 // अनन्तस्वामिने सर्वं धर्मपित्रे निवेद्य तत् । तेनात्तभारः स ततः प्रायात्पितृसखो निशि ॥ SoKss_9,6.195 // क्रमात्प्राप्य स्वदेशं च जननीं दर्शनेन ताम् । अनन्दयद्देवमतिं मधुः पिकवधूमिव ॥ SoKss_9,6.196 // कंचित्कालं महीपालस्तस्थौ बान्धवसत्कृतः । तत्र मातृयुतः पित्रा वृत्तान्ताख्यायिना सह ॥ SoKss_9,6.197 // तावत्तारापुरे तत्र तद्भार्या तु नृपात्मजा । निशाक्षये बन्धुमती सान्तः सुप्ता व्यबुध्यत ॥ SoKss_9,6.198 // बुद्ध्वा च तं पतिं क्वापि गतं विरहविक्लवा । न लेभे सा रतिं क्वापि प्रासादोपवनादिषु ॥ SoKss_9,6.199 // द्विगुणीकृतहारेण bëpeïa रुदती परम् । आसीत्प्रलापैकमयी vächantÅ मृत्युना सुखम् ॥ SoKss_9,6.200 // यामि कार्येण केनापि शीघ्रमेष्यामि चेति मे । स्वैर् अमुक्त्वैव स गतस्तन्मा पुत्रि शुचं कृथाः ॥ SoKss_9,6.201 // इत्याशादर्शिभिर् वाक्यैर् अनन्तस्वामिना ततः । मन्त्रिणाश्वासिताभ्येत्य कृच्छ्रात्सा धृतिमाददे ॥ SoKss_9,6.202 // ततः प्रवृत्तिज्ञानार्थं भर्तुर् देशान्तरागतान् । पूजयन्ती सदैवासीद् दानैः सा द्विजपुंगवान् ॥ SoKss_9,6.203 // तेन संगमदत्ताख्यं दीनं दानागतं द्विजम् । भर्तुः पप्रच्छ सा वार्तामुक्त्वाभिज्ञाननामनी ॥ SoKss_9,6.204 // ततस्तां स द्विजो ऽवादीदृष्टो नैवंविधो मया । कश् चित्तथापि देव्यत्र कार्या नैवाधृतिस्त्वया ॥ SoKss_9,6.205 // चिरादवाप्यते ऽभीष्टसंयोगः शुभकर्मभिः । तथा च यन्मया दृष्टमाश्चर्यं वच्मि तच्छृणु ॥ SoKss_9,6.206 // तीर्थान्यटन्नहं प्रापं हिमाद्रौ मानसं सरः । तत्रादर्शमिवापश्यमन्तर्मणिमयं गृहम् ॥ SoKss_9,6.207 // ततो ऽकस्माच् च निर्गत्य खड्गपाणिः पुमान् गृहात् । अध्यारोहत् सरस्तीरं दिव्यनारीगणान्वितः ॥ SoKss_9,6.208 // तत्रोद्याने सह स्त्रीभिः सो 'krŬat पानलीलया । दूरात् सकौतुकश् चाहं पश्यन् नासमलक्षितः ॥ SoKss_9,6.209 // तावत्कुतो ऽपि तत्रागात्सुभगः पुरुषो ऽपरः । मिलिताय च तत्तस्मै यथादृष्टं मयोदितम् ॥ SoKss_9,6.210 // दर्शितश् च स सस्त्रीकः पुमान्दूरात्कुतूहलात् । तद्दृष्ट्वैव स्ववृत्तान्तम् एवमाख्यातवान्मम ॥ SoKss_9,6.211 // पुरे त्रिभुवनाख्ये ऽहं राजा त्रिभुवनाभिधः । तत्र मे सुचिरं सेवामेकः पाशुपतो व्यधात् ॥ SoKss_9,6.212 // ... / ... // SoKss_9,6.213 // स पृष्टः कारणं स्वैर् अं बिलखड्गप्रसाधने । सहायं प्रार्थयत मां प्रतिपन्नं मया च तत् ॥ SoKss_9,6.214 // ततो मया सहारण्यं गत्वा होमादिना निशि । प्रकटीकृत्य विवरं स मां पाशुपतो ऽभ्यधात् ॥ SoKss_9,6.215 // वीर प्रविश पूर्वं त्वं खड्गं प्राप्य च मामपि । प्रवेशयेस्त्वं निर्गत्य समयं चात्र मे कुरु ॥ SoKss_9,6.216 // इत्य् उक्तस्तेन तस्याहं कृत्वा समयमाशु तत् । प्रविश्य विवरं प्रापमेकं रत्नमयं गृहम् ॥ SoKss_9,6.217 // ततो निर्गत्य मां चैका प्रधानासुरकन्यका । अन्तः प्रावेशयत्प्रेम्णा प्रादात् खड्गं च सात्र मे ॥ SoKss_9,6.218 // सर्वसिद्धिप्रदिमिमं खड्गं खगतिदायिनम् । रक्षेरित्य् उक्तवत्याहं तया तत्रावसं सह ॥ SoKss_9,6.219 // स्मृत्वाथ खड्गहस्तो ऽहं निर्गत्य विवरेण तम् । प्रावेशयं पाशुपतं तस्मिन्नसुरमन्दिरे ॥ SoKss_9,6.220 // तत्राहमाद्यया साकं तया सपरिवारया । सो ऽपि द्वितीयया साकमासीदसुरकन्यया ॥ SoKss_9,6.221 // एकदा पानमात्तस्य स मे पाशुपतश्छलात् । हृत्वा पार्श्वस्थितं खड्गमकरोन्निजहस्तगम् ॥ SoKss_9,6.222 // तस्मिन् हस्तस्थिते लब्धमहासिद्धिः स पाणितः । माम् आदायैव निष्काल्य विवरात् प्राक्षिपद्बहिः ॥ SoKss_9,6.223 // ततो द्वादशवर्षाणि मस्या बिलमुखेषु सः । गवेषितः कदाचित्तं निर्गतं प्राप्नुयामिति ॥ SoKss_9,6.224 // सो ऽयमद्येह मे दृष्टिपथे निपतितः शठः । मदीययैतया साकं krŬannasurakanyayà // SoKss_9,6.225 // इति यावत्त्रिभुवनः स राजा देवि वक्ति माम् । तावत् पानमदान्निद्रामगात्पाशुपतो ऽत्र सः ॥ SoKss_9,6.226 // सुप्तस्य तस्य गत्वैव पार्श्वात्खड्गं तमग्रहीत् । स राजा तेन भूयश् च प्रभावं दिव्यमाप्तवान् ॥ SoKss_9,6.227 // ततः पाशुपतं पादप्रहारेण प्रबोध्य तम् । निरभर्त्सयदापन्नं स वीरो नावधीत्पुनः ॥ SoKss_9,6.228 // प्राविशच्चासुरपुरं सपरिच्छदया तया । प्राप्तया स स्वया साकं सिद्ध्यैवासुरकन्यया ॥ SoKss_9,6.229 // स च पाशुपतः सिद्दिभ्रष्टः कष्टमगात्परम् । कृतघ्नाश्चिरसिद्धार्था अपि भ्रश्यन्ति हि ध्रुवम् ॥ SoKss_9,6.230 // एतत्साक्षाद्विलोक्याहमिह प्राप्तः परिभ्रमन् । तद्देवि प्रियसंयोगस्तव भावी चिरादपि ॥ SoKss_9,6.231 // यथा त्रिभुवनस्याभूच्छुभकृन्नहि सीदति । इति तस्माद्द्विजाच् छ्रुत्वा तोषं बन्धुमती ययौ ॥ SoKss_9,6.232 // चकार च कृतार्थं तं विप्रं दत्त्वा धनं बहु । अन्येद्युश् च द्विजो ऽपूर्वस्तत्रागाद्दूरदेशजः ॥ SoKss_9,6.233 // तं च बन्धुमती सोत्का प्रोक्ताभिज्ञाननामका । भर्तुर्वार्तामपृच्छत्सा सो ऽथ तां ब्राह्मणो ऽभ्यधात् ॥ SoKss_9,6.234 // न स देवि मया दृष्टस्त्वद्भर्ता क्वापि किं त्वहम् । अन्वर्थः सुमनोनामा तवाद्य गृहमागतः ॥ SoKss_9,6.235 // तदासु सौमनस्यं ते भावीत्याख्याति मे मनः । भवत्येव च संयोगश्चिरविश्लेषिणामपि ॥ SoKss_9,6.236 // तथा च कथयाम्येतामत्र देवि कथां शृणु । निषधाधिपती राजा नलो नामाभवत्पुरा ॥ SoKss_9,6.237 // यस्य रूपेण विजितः कामो मन्ये ऽवमानतः । कोपितत्रिपुरारातिनेत्राग्नावजुहोत्तनुम् ॥ SoKss_9,6.238 // तेनाभार्येण सदृशी भार्याश्रावि विचिन्वता । दमयन्तीति भीमस्य विदर्भाधिपतेः सुता ॥ SoKss_9,6.239 // भीमेनापि विचित्य क्ष्मां ददृशे तेन राजसु । न नलादपरो राजा तुल्यः स्वदुहितुः पतिः ॥ SoKss_9,6.240 // अत्रान्तरे स्वनगरे दमयन्ती सरोवरम् । भीमात्मजा jalakrŬÃhetoravatatÃra सा ॥ SoKss_9,6.241 // तत्रैकं राजहंसं सा दृष्ट्वा दष्टोत्पलाम्बुजम् । बबन्ध krŬayà बाला युक्तिक्षिप्तोत्तरीयका ॥ SoKss_9,6.242 // स बद्धो दिव्यहंसस्ताम् उवाच व्यक्तया गिरा । राजपुत्र्युपकारं ते करिष्यामि विमुञ्च माम् ॥ SoKss_9,6.243 // नैषधो ऽस्ति नलो नाम राजा हृदि वहन्ति यम् । सद्गुणैर् गुम्फितं हारम् इव दिव्याङ्गना अपि ॥ SoKss_9,6.244 // तस्य त्वं सदृशी भार्या भर्ता स सदृशस्तव । तद् अत्र तुल्यसंयोगे कामदूतो भवामि वाम् ॥ SoKss_9,6.245 // तच् छ्रुत्वा दिव्यहंसं सा मत्वा satyÃbhibhëiïam / मुमोच दमयन्ती तम् एवमस्त्विति वादिनी ॥ SoKss_9,6.246 // न मया वरणीयो ऽन्यो नलादिति जगाद च । श्रुतिमार्गप्रविष्टेन तेनापहृतमानसा ॥ SoKss_9,6.247 // स च हंसस्ततो गत्वा निषेधष्वाशु शिश्रिये । jalakrŬÃprav­ttena नलेनाध्यासितं सरः ॥ SoKss_9,6.248 // नलः स राजा दृष्ट्वा तं राजहंसं मनोरमम् । बबन्ध स्वोत्तरीयेण लीलाक्षिप्तेन कौतुकात् ॥ SoKss_9,6.249 // सो ऽथ हंसो ऽब्रवीन्मुञ्च नृपते मामहं यतः । इह त्वदुपकारार्थमागतः शृणु वच्मि ते ॥ SoKss_9,6.250 // विदर्भेष्व् अस्ति भीमस्य राज्ञः क्षितितिलोत्तमा । दमयन्तीति दुहिता स्पृहणीया सुरैर् अपि ॥ SoKss_9,6.251 // त्वम् एव च मदाख्यातगुणो बद्धानुरागया । तया भर्ता वृतस्तच् च तवाहं वक्तुमागतः ॥ SoKss_9,6.252 // इति हंसोत्तमस्यास्य वचोभिः सत्फलोज्ज्वलैः । विशिखैश् च स पुष्पेषोर्नलः सममविध्यत ॥ SoKss_9,6.253 // अब्रवीत्स च हंसं तं धन्यो ऽहं विहगोत्तम । यो मनोरथसंपत्त्या मूर्तयेव वृतस्तया ॥ SoKss_9,6.254 // इत्य् उक्त्वा तेन मुक्तः स हंसो गत्वा शशंस तत् । दमयन्त्यै यथावस्तु यथाकामं जगाम च ॥ SoKss_9,6.255 // दमयन्ती च सोत्कण्ठा युक्त्या मातृमुखेन सा । पितुः स्वात्प्रार्थयाम् आस नलप्राप्त्यै स्वयंवरम् ॥ SoKss_9,6.256 // अनुमन्य स तस्याश् च स्वयंवरकृते पिता । भीमः पृथिव्यां सर्वेषां राज्ञां दूतान्विसृष्टवान् ॥ SoKss_9,6.257 // प्राप्तदूताश् च निखिला विदर्भान् प्रति भूमिपाः । व्रजन्ति स्म नलो ऽप्य् उत्को rathÃrƬhaÓ चचाल सः ॥ SoKss_9,6.258 // ततश् च दमयन्त्यास्तौ नलप्रेमस्वयंवरौ । इन्द्रादयो लोकपालाः शुश्रुवुर्नारदान्मुनेः ॥ SoKss_9,6.259 // तेषां च बलभिद्वायुयमाग्निवरुणास् ततः । संमन्त्र्य दमयन्त्य् उक्त्वा नलस्यैवान्तिकं ययुः ॥ SoKss_9,6.260 // ऊचुश् च प्राप्य तं प्रह्वं विदर्भान् प्रस्थितं पथि । गत्वास्मद्वचनाद् ब्रूहि दमयन्तीम् इदं नृप ॥ SoKss_9,6.261 // पञ्चानां वरयैकं नः किं मर्त्येन नलेन ते । मर्त्या मरणधर्माणस्त्रिदशास्त्वमरा इति ॥ SoKss_9,6.262 // अस्मद्वराच् च तत्पार्श्वमदृष्टो ऽन्यैः प्रवेक्ष्यसि । तथेत्येतां च देवाज्ञां प्रतिपेदे नलो ऽथ सः ॥ SoKss_9,6.263 // गत्वा चान्तःपुरं तस्याः प्रविश्यादृष्ट एव च । दमयन्त्याः शशंसैव देवादेशं तथैव तम् ॥ SoKss_9,6.264 // सा तं श्रुत्वाब्रवीत्साध्वी देवास्ते सन्तु तादृशाः । तथापि मे नलो भर्ता न कार्यं त्रिदशैर् मम ॥ SoKss_9,6.265 // इति सम्यग्वचस्तस्याः श्रुत्वात्मानं प्रकाश्य च । नलो गत्वा तथैवैतदिन्द्रादिभ्यः शशंस सः ॥ SoKss_9,6.266 // वश्या वयमिदानीं ते स्मृतमात्रोपगामिनः । तथ्यवादिन्निति च ते तुष्टास्तस्मै दुदुर्वरान् ॥ SoKss_9,6.267 // ततो हृष्टे नले याते विदर्भान्वञ्चनेप्सुभिः । दमयन्त्याः सुरेशाद्यैर् नलरूपमकारि तैः ॥ SoKss_9,6.268 // गत्वा च भीमस्य सभां मर्त्यधर्मानुपाश्रिताः । स्वयंवरे प्रस्तुते ते नलान्तिक उपाविशन् ॥ SoKss_9,6.269 // अथैत्य दमयन्ती सा भ्रात्रा स्वेनैकशो नृपान् । आवेद्यमानान् उज्झन्ती क्रमात्पाप नलान्तिकम् ॥ SoKss_9,6.270 // दृष्ट्वा छायानिमेषादिगुणांस् तत्र च षण्नलान् । सा भ्रातरि समुद्भ्रान्ते व्याकुला समचिन्तयत् ॥ SoKss_9,6.271 // नूनं मे लोकपालैस्तैर् मायेयं पञ्चभिः कृता । षष्ठं मन्ये नलं त्वत्र न चान्यत्रास्ति मे गतिः ॥ SoKss_9,6.272 // इत्यालोच्यैव साध्वी सा नलैकासक्तमानसा । आदित्याभिमुखी भूत्वा दमयन्त्येवम् अब्रवीत् ॥ SoKss_9,6.273 // भो लोकपालाः स्वप्ने ऽपि नलादन्यत्र चेन्न मे । मनस्तत्तेन सत्येन स्वं दर्शयत मे वपुः ॥ SoKss_9,6.274 // वरात्पूर्ववृताच्चान्ये कन्यायाः परपूरुषाः । परदाराश् च सा तेषां तत्कथं मोह एष वः ॥ SoKss_9,6.275 // श्रुत्वैतत्पञ्च शक्राद्याः स्वेन रूपेण ते ऽभवन् । षष्ठः सत्यनलश्चाभूत्स्वरूपस्थः स भूपतिः ॥ SoKss_9,6.276 // तस्मिन्सा दमयन्ती तां फुल्लेन्दीवरसुन्दरीम् । दृशं वरणमालां च हृष्टा राज्ञि नले न्यधात् ॥ SoKss_9,6.277 // पपात पुष्पवृष्टिश् च नभोमध्यात्ततो नृपः । विवाहमङ्गलं भीमश्चक्रे तस्य नलस्य च ॥ SoKss_9,6.278 // विहितोचितपूजाश् च तेन वैदर्भभूभृता । नृपा यथागतं जग्मुर्देवाः शक्रादयश् च ते ॥ SoKss_9,6.279 // शक्रादयस्तु ददृशुर्द्वौ कलिद्वापरौ पथि । बुद्ध्वा च दमयन्त्यर्थमागतौ तौ च ते ऽब्रुवन् ॥ SoKss_9,6.280 // न गन्तव्यं विदर्भेषु तत एवागता वयम् । वृत्तः स्वयंवरो राजा दमयन्त्या नलो वृतः ॥ SoKss_9,6.281 // तच् छ्रुत्वैवोचतुः पापौ तौ कलिद्वापरौ रुषा । देवान् भवादृशांस् त्यक्त्वा यत् स मर्त्यो वृतस् तया ॥ SoKss_9,6.282 // तदवश्यं करिष्यावो वियोगमुभयोस्तयोः । एवं कृतप्रतिज्ञौ तौ निवर्त्य ययतुस् ततः ॥ SoKss_9,6.283 // नलश् च सप्त दिवसान्स्थित्वा श्वशुरवेश्मनि । दमयन्त्या समं वध्वा कृतार्थो निषधानगात् ॥ SoKss_9,6.284 // तत्रासीत्प्रेम दंपत्योर्गौरीशर्वाधिकं तयोः । शर्वस्य गौरी देहार्धं तस्य त्वात्मैव साभवत् ॥ SoKss_9,6.285 // कालेन चेन्रसेनाख्यं दमयन्ती नलात्सुतम् । प्रसूते स्म तदन्वेकामिन्द्रसेनां च कन्यकाम् ॥ SoKss_9,6.286 // तावच् च स कलिश् छिद्रं तस्यानुच्छास्त्रवर्तिनः । नलस्यासीच् चिरं चिन्वन् प्रतिज्ञातार्थनिश्चितः ॥ SoKss_9,6.287 // अथैकदानुपास्यैव संध्यामक्षालिताङ्घ्रिकः । स सुष्वाप नलः पानमदेन मुषितस्मृतिः ॥ SoKss_9,6.288 // छिद्रमेतदवाप्यैव दत्तदृष्टिर्दिवानिशम् । कलिस् तस्य शरीरान्तर्नलस्य प्रविवेश सः ॥ SoKss_9,6.289 // तेन देहप्रविष्टेन कलिना स नलो नृपः । विहाय धर्म्यमाचारमाचचार यथारुचि ॥ SoKss_9,6.290 // अक्षैर् अदीव्यद् दासीभिर् अरंस्तासत्यम् अब्रवीत् । असेवत दिवा स्वप्नं स जजागर रात्रिषु ॥ SoKss_9,6.291 // चकाराकारणं कोपमन्यायेनार्थमाददे । अवमानं सतां चक्रे संमानमसतां च सः ॥ SoKss_9,6.292 // तद्भ्रातरं पुष्कराख्यं तथैवोत्क्रान्तसत्पथम् । छिद्रं प्राप्य शरीरान्तःप्रविष्टो द्वापरो व्यधात् ॥ SoKss_9,6.293 // कदाचित् पुष्कराख्यस् य गृहे तस्यानुजस्य सः । नलो ददर्श दान्ताख्यं सुन्दरं धवलं वृषम् ॥ SoKss_9,6.294 // लोभान्मृगयमानाय तं तस्मै ज्यायसे न सः । द्वापरग्रस्ततद्भक्तिः पुष्कराख्यो वृषं ददौ ॥ SoKss_9,6.295 // जगाद तं च यद्यस्ति vächÃsminv­«abhe तव । तद्द्यूतेन विजित्यैनं मत्तः स्वीकुरु मा चिरम् ॥ SoKss_9,6.296 // तच् छ्रुत्वा स नलो मोहात्प्रतिपेदे तथेति तत् । ततः प्रववृते द्यूतं तयोर् भात्रोः परस्परम् ॥ SoKss_9,6.297 // पुष्कराख्यस् य स वृषो नलस्येभादयः पणः । जिगाय पुष्कराख्यश् च नलो मुहुरजीयत ॥ SoKss_9,6.298 // दिनैर् द्वित्रैर् बले कोषे हारिते ऽपि दुरोदरात् । न नलो वार्यमाणो ऽपि चचाल कलिविप्लुतः ॥ SoKss_9,6.299 // तेन मत्वा गतं राज्यं दमयन्ती निजौ शिशू । रथोत्तमं समारोप्य प्राहिणोत्स्वपितुर् गृहम् ॥ SoKss_9,6.300 // तावन्नलेन राज्यं स्वं समग्रम् अपिहारितम् । ततः स पुष्कराख्येन जगदे जितकाशिना ॥ SoKss_9,6.301 // त्वयान्यद्धारितं सर्वं तत्तस्योक्ष्णः पणस्य मे । दमयन्तीमिदानीं त्वं द्यूते प्रतिपणं कुरु ॥ SoKss_9,6.302 // इत्य् उक्तिवात्यया तस्य नलो ऽनल इव ज्वलन् । न चाकाले ऽब्रवीत्किंचिन्न च चक्रे पणक्रियाम् ॥ SoKss_9,6.303 // ततः स पुष्कराख्यस् तमवादीन्न करोषि चेत् । भार्यां पणं तदस्मान्मे देशान्निर्याहि तत्सखः ॥ SoKss_9,6.304 // तच् छ्रुत्वैव नलो देशाद्दमयन्त्या समं ततः । निरगाद्राजपुरुषैर् आ सीमान्तं प्रवासितः ॥ SoKss_9,6.305 // हा नलस्यापि यत्रेदृगवस्था कलिना कृता । तत्रोच्यतां किमन्येषां क्रिमीणाम् इव देहिनाम् ॥ SoKss_9,6.306 // धिग्धिङ्निर्धर्म निःस्नेहं राजर्षीणामपीदृशाम् । विपदामास्पदं द्यूतं कलिद्वापरजीवितम् ॥ SoKss_9,6.307 // अथ भ्रातृहृतैश्वर्यो विदेशं स नलो ब्रजन् । दमयन्त्या सह प्राप क्षुधाक्लान्तो वनान्तरम् ॥ SoKss_9,6.308 // तत्र साकं तया दर्भभिन्नपेशलपादया । स विश्रान्तः सरस्तीरे हंसौ द्वावैक्षतागतौ ॥ SoKss_9,6.309 // आहारार्थं च स तयोर् ग्रहणायोत्तरीयकम् । चिक्षेप तच् च हृत्वैव हंसौ तौ तस्य जग्मतुः ॥ SoKss_9,6.310 // हंसरूपेण तावेतावक्षौ वासो ऽप्य् उपेत्य ते । हृत्वा गताविति नलः स वाचं चाशृणोद्दिवः ॥ SoKss_9,6.311 // उपविश्यैकवस्त्रो ऽथ स युक्त्या विमना नृपः । पन्थानं दर्शयाम् आस दमयन्त्याः पितुर् गृहे ॥ SoKss_9,6.312 // अयं मार्गो विदर्भेषु प्रिये पितृगृहे इव । अयमङ्गेषु मार्गो ऽयमपरः कोशलेषु च ॥ SoKss_9,6.313 // तच् छ्रुत्वा दमयन्ती सा शङ्कितेवाभवत्तदा । त्यक्ष्यन्निवार्य पुत्रो मे मार्गं किं वक्त्य् असाव् इति ॥ SoKss_9,6.314 // ततस् तौ फलमूलान्नौ वने तत्र निशागमे । श्रान्तौ संविशतः स्मोभौ दंपती कुशसंस्तरे ॥ SoKss_9,6.315 // दमयन्ती शनैर् निद्रामध्वखिन्ना जगाम सा । नलो गन्तुमनास्त्वासीदनिद्रः कलिमोहितः ॥ SoKss_9,6.316 // उत्थाय चैकवस्त्रां तां दमयन्तीं विमुच्य सः । छिन्नं तदुत्तरीयार्धं प्रावृत्य च ततो ययौ ॥ SoKss_9,6.317 // दमयन्ती च रात्र्यन्ते प्रबुद्धा तं पतिं वने । अपश्यन्ती गतं त्यक्त्वा विललाप विचिन्त्य सा ॥ SoKss_9,6.318 // हार्यपुत्र महासत्त्व रिपावपि कृपापर । हा मद्वत्सल केनासि मयि निष्करुणीकृतः ॥ SoKss_9,6.319 // एकाकी च कथं पद्भ्यामटवीषु प्रयास्यसि । कस् ते श्रमापनोदाय परिचर्यां करिष्यति ॥ SoKss_9,6.320 // मौलिमालापरागेण रञ्जितौ यौ महीभुजाम् । तौ ते पति कथं पादौ धूलिः कलुषयिष्यति ॥ SoKss_9,6.321 // हरिचन्दनचूर्णेनाप्यालिप्तं सहते न यत् । अङ्गं सहिष्यते तत्ते मध्याह्नार्कातपं कथम् ॥ SoKss_9,6.322 // किं मे बालेन पुत्रेण किं दुहित्रा किमात्मना । तवैकस्य शिवं देवाः कुर्वतां यद्यहं सती ॥ SoKss_9,6.323 // इत्येककानुशोचन्ती दमयन्ती नलं तदा । तत्पूर्वदर्शितेनैव प्रतस्थे सा ततः पथा ॥ SoKss_9,6.324 // कथंचिच्चातिचक्राम नदीशैलवनाटवीः । नातिचक्राम भक्तिं तु सा भर्तरि कथंचन ॥ SoKss_9,6.325 // सतीतेजश् च मार्गे तामरक्षद्येन लुब्धकः । भस्मीकृतो ऽहेस्त्रातायां तस्यां गतमनाः क्षणात् ॥ SoKss_9,6.326 // ततौ दैवाद् वणिक्सार्थेनान्तरा मिलितेन सा । सह गत्वा पुरं प्राप सुबाह्वाख्यस्य भूपतेः ॥ SoKss_9,6.327 // तत्र सा राजसुतया दुराद्दृष्ट्वैव हर्म्यतः । सौन्दर्यप्रीतयानाय्य स्वमात्रे प्राभृतीकृता ॥ SoKss_9,6.328 // तस्याः पार्श्वे महादेव्याः सा तस्थौ च तदादृता । त्यक्त्वा गतो मां भर्तेति पृष्टा चैतावदब्रवीत् ॥ SoKss_9,6.329 // तावच् च तत्पिता भीमो नलोदन्तमवेत्य तम् । तयोर् अन्वेषणायाप्तान्नरान्दिक्षु विसृष्टवान् ॥ SoKss_9,6.330 // तन्मध्याच् च सुषेणाख्य एकस्तत्सचिवो भ्रमन् । सुबाहो राजधानीं तां प्राप ब्राह्मणरूपभृत् ॥ SoKss_9,6.331 // स तत्र दमयन्तीं तामागन्तूंश्चिन्वतीं सदा । अद्राक्षीत्साप्य् अपश्यत्तं दुःखिता पितृमन्त्रिणम् ॥ SoKss_9,6.332 // अन्योन्यं प्रत्यभिज्ञाय समेत्य रुदतः स्म तौ । तथा यथात्र राज्ञी सा सुबाहोस्तदबुध्यत ॥ SoKss_9,6.333 // यावच् चानाय्य सा देवी तौ यथावस्तु पृच्छति । बुबुधे दमयन्तीम् तां तावत् स्वभगिनीसुताम् ॥ SoKss_9,6.334 // ततः सा भर्तुरावेद्य तां संमान्य पितुर् गृहम् । रथे ऽधिरोप्य व्यसृजत् ससुषेणां ससैनिकाम् ॥ SoKss_9,6.335 // तत्र सा दमयन्त्यासीत्प्राप्तापत्यद्वया ततः । पित्रापि दृश्यमाना सा भर्तुर्वार्तां विचिन्वती ॥ SoKss_9,6.336 // तत्पिता व्यसृजच्चारानन्वेष्टुं तं च तत्पतिम् । सुदूस्यन्दनविद्याभ्यां दिव्याभ्याम् उपलक्षितम् ॥ SoKss_9,6.337 // बालां वने प्रसुप्तां नृशंस संत्यज्य कुमुदिनीकान्ताम् । प्राप्यैवाम्बरखण्डं चन्द्रादृश्यः क्व यातो ऽसि ॥ SoKss_9,6.338 // एवं भवद्भिर् वक्तव्यं स्थितः शङ्क्येत यत्र सः । इत्यादिदेश चारांस्तान्स च भीमो महीपतिः ॥ SoKss_9,6.339 // अत्रान्तरे स राजा च नलस्तस्मिन्वने निशि । प्रावृतार्धपटो दूरं गत्वा दावाग्निमैक्षत ॥ SoKss_9,6.340 // भो महासत्त्व यावन्न दह्ये ऽहमबलो ऽमुना । अपसारय मां तावद्दावाग्नेर्निकटादितः ॥ SoKss_9,6.341 // इत्यत्र तद्वचः श्रुत्वा दत्तदृष्टिर्ददर्श सः । आबद्धमण्डलं नागं नलो दावानलान्तिके ॥ SoKss_9,6.342 // फणारत्नप्रभाजालजटिलं वनवह्निना । गृहीतम् इव तेनोग्रहेतिहस्तेन मूर्धनि ॥ SoKss_9,6.343 // उपेत्य कृपयांसे तं कृत्वा नीत्वा च दूरतः । त्यक्तुमिच्छति यावत् स तावन्नागो ऽब्रवीत्स तम् ॥ SoKss_9,6.344 // गणयित्वा दशान्यानि पदानि नय मामितः । ततः स प्रययावेवं पदानि गणयन्नलः ॥ SoKss_9,6.345 // एकं द्वे त्रीणि चत्वारि पञ्च ष सप्त शृण्वहे । अष्टौ नव दशेत्य् उक्तवन्तमुक्तिच्छलेन तम् ॥ SoKss_9,6.346 // नलं स्कन्धस्थितो नागो ललाटान्ते ददंश सः । तेन हस्वभुजः कृष्णो विरूपः सो ऽभवन्नृपः ॥ SoKss_9,6.347 // ततो ऽवतार्य स्कन्धात्तं स राजा पृष्टवान् अहिम् । को भवान् का कृता चेयं त्वया मे प्रत्युपक्रिया ॥ SoKss_9,6.348 // एतन् नलवचः श्रुत्वा स नागः प्रत्युवाच तम् । राजन् कार्कोटनामानं नागराजम् अवेहि माम् ॥ SoKss_9,6.349 // दंशो गुणाय च मया दत्तस् ते तच् च वेत्स्यसि । gƬhavÃse च वैरूप्यं महतां कार्यसिद्धये ॥ SoKss_9,6.350 // गृहाण चाग्निशौचाख्यमिदं वस्त्रयुगं मम । अनेन प्रावृतेनैव स्वं रूपं प्रतिपत्स्यसे ॥ SoKss_9,6.351 // इत्य् उक्त्वा दत्ततद्वस्त्रयुगे कार्कोटके गते । नलस्तस्माद्वनाद्गत्वा क्रमेण प्राप कोशलान् ॥ SoKss_9,6.352 // कोशलाधिपतेस् तत्र ऋतुपर्णस्य भूपतेः । स ह्रस्वबाहुनामा सन्सूदत्वं शिश्रिये गृहे ॥ SoKss_9,6.353 // भोजनानि च यत् तस्य चक्रे दिव्यरसानि सः । तेन प्रसिद्धिं प्रापात्र रथविज्ञानतस् तथा ॥ SoKss_9,6.354 // तत्रस्थे ह्रस्वबाह्वाख्ये नले तस्मिन् कदाचन । विदर्भराजचारेषु तेष्व् एको ऽत्र किलाययौ ॥ SoKss_9,6.355 // ह्रस्वबाहुरितीहास्ति स्वविद्यारथविद्ययोः । नलतुल्यो नवः सूद इति चारो ऽत्र सो ऽशृणोत् ॥ SoKss_9,6.356 // नलं संभाव्य तं बुद्ध्या चास्थाने नृपतेः स्थितम् । युक्त्या स तत्र गत्वैतां पपाठार्यां प्रभूदिताम् ॥ SoKss_9,6.357 // बालां वने प्रसुप्तां नृशंस संत्यज्य कुमुदिनीकान्ताम् । प्राप्यैवाम्बरखण्डं चन्द्रादृश्यः क्व यातो ऽसि ॥ SoKss_9,6.358 // तच् छ्रुत्वोन्मत्तवाख्याभं तत्रस्था अवजज्ञिरे । सूदच्छद्मस्थितस्त्वत्र स नलः प्रत्युवाच तम् ॥ SoKss_9,6.359 // क्षीणो ऽम्बरैकदेशं चन्द्रः प्राप्यान्यमण्डलं प्रविशन् । कुमुदिन्या यददृश्यो जातस्तत्का नृशंसता तस्य ॥ SoKss_9,6.360 // एतत्तदुत्तरं श्रुत्वा सत्यं संभाव्य तं नलम् । विपदुद्भूतवैर् ऊप्यं चारः सो ऽथ ययौ ततः ॥ SoKss_9,6.361 // विदर्भान् प्राप्य भीमाय राज्ञे भार्यायुताय सः । दमयन्त्यै च तत्सर्वं दृष्टश्रुतम् अवर्णयत् ॥ SoKss_9,6.362 // ततो ऽत्र दमयन्ती सा पितरं स्वैर् अम् अब्रवीत् । निःसंदेहं स एवार्यपुत्रः सूदमिषं श्रितः ॥ SoKss_9,6.363 // तत्तदानयने युक्तिर्मन्मता क्रियतामिह । ऋतुपर्णस्य नृपतेस् तस्य दूतो विसृज्यताम् ॥ SoKss_9,6.364 // प्राप्तमात्रश् च तं भूपमेवं तत्र ब्रवीतु सः । गतः क्वापि नलो राजा प्रवृत्तिर्नास्य बुध्यते ॥ SoKss_9,6.365 // तत्प्रातः कुरुते भूयो दमयन्ती स्वयंवरम् । अतो ऽद्यैव विदर्भेषु शिघ्रमागम्यतामिति ॥ SoKss_9,6.366 // ततः श्रुतैतद्वार्तेन स रथज्ञानिना नृपः । एकाहेनार्यपुत्रेण साकं ध्रुवम् इहैष्यति ॥ SoKss_9,6.367 // एवं सपितृकालोच्य संदिश्य च तथैव सा । कोशलान्व्यसृजद्दूतं दमयन्ती यथोचितम् ॥ SoKss_9,6.368 // तेनर्तुपर्णो गत्वा स तथैवोक्तः समुत्सुकः । जगाद सूदरूपं तं प्रणयात्पार्श्वगं नलम् ॥ SoKss_9,6.369 // ह्रस्वबाहो रथज्ञानं ममास्तीत्यवदद्भवान् । तत्प्रापय विदर्भान्मामद्यैवोत्सहसे यदि ॥ SoKss_9,6.370 // तच् छ्रुत्वैव नलो bìhaæ प्रापयामीत्युदीर्य सः । गत्वा वराश्वान् संयोज्य सज्जं चक्रे रथोत्तमम् ॥ SoKss_9,6.371 // स्वयंवरप्रवादो ऽयं जाने मत्प्राप्तये तया । कृतो न दमयन्ती तु सा स्वप्ने ऽपीदृशी भवेत् ॥ SoKss_9,6.372 // तत् तत्र तावद् गच्छामि पश्यामीति विचिन्त्य सः । राज्ञस् तस्यर्तुपर्णस्य सज्जं रथम् उपानयत् ॥ SoKss_9,6.373 // ÃrƬhe च नृपे तस्मिंस्तं संवाहयितुं रथम् । नलः प्रववृते तार्क्ष्यजवजैत्रेण रंहसा ॥ SoKss_9,6.374 // रथवेगच्युतं वस्त्रं प्राप्तं रथविधारणम् । ब्रुवाणमथ मार्गे तमृतुपर्णं नलो ऽब्रवीत् ॥ SoKss_9,6.375 // राजन् क्व तव तद्वस्त्रम् अनेनैव क्षणेन हि । बहूनि योजनान्य् एष व्यतिक्रान्तो रथस् तव ॥ SoKss_9,6.376 // श्रुत्वैतदृतुपर्णस्तमवादीदङ्ग देहि मे । रथज्ञानमिदं तुभ्यमक्षज्ञानं ददाम्य् अहम् ॥ SoKss_9,6.377 // येन वश्य भवन्त्यक्षाः संख्याज्ञानं च जायते । संप्रत्येव च पश्यात्र वदामि प्रत्ययं तव ॥ SoKss_9,6.378 // दृश्यते ऽग्रे तरुर्यो ऽयं संख्यामेतस्य ते ऽधुना । वच्म्यहं फलपर्णानां गणयित्वा च पश्य ताम् ॥ SoKss_9,6.379 // इत्य् उक्त्वा फलपर्णानि यावन्त्येव जगाद सः । नलेन गणितान्यासंस्तावन्त्येवात्र शाखिनः ॥ SoKss_9,6.380 // ततो नलो रथज्ञानमृतुपर्णाय तद्ददौ । ऋतुपर्णो ऽप्य् अदादक्षज्ञानं तस्मै नलाय तत् ॥ SoKss_9,6.381 // परीक्षते स्म तज्ज्ञानं नलो गत्वापरे तरौ । सम्यक् च बुबुधे संख्या पत्त्रादिष्व् अत्र तेन सा ॥ SoKss_9,6.382 // ततो हृष्यति यावत् स तावत्तस्य शरीरतः । निरगात्पुरुषः कृष्णस्तं स को ऽसीति पृष्टवान् ॥ SoKss_9,6.383 // अहं कलिः शरीरान्तर्दमयन्तीवृतस्य ते । ईर्ष्यया प्राविशं तेन भ्रष्टा द्यूतेन ते श्रियः ॥ SoKss_9,6.384 // ततस्त्वां दशता तेन कार्कोटेन तदा वने । न दग्धस्त्वमहं त्वेष पश्य दग्धस्त्वयि स्थितः ॥ SoKss_9,6.385 // मिथ्या परापकारो हि कृतः स्यात्कस्य शर्मणे । तद्गच्छाम्यवकाशो हि नास्त्यन्येषु न वत्स मे ॥ SoKss_9,6.386 // इत्य् उक्त्वा स कलिस् तस्य तिरो ऽभूत्सो ऽपि तत्क्षणम् । जातधर्ममतिः प्राप्ततेजाः प्राग्वदभून्नलः ॥ SoKss_9,6.387 // आगत्य चारुह्य रथं तस्मिन्नेवाह्नि तं जवात् । विदर्भानृतुपर्णं तं प्रापयाम् आस भूपतिम् ॥ SoKss_9,6.388 // स चोपहस्यमानो ऽत्र पृष्टागमनकारणैः । ऋतुपर्णो जनै राजगृहासन्ने समावसत् ॥ SoKss_9,6.389 // प्राप्तं तं तत्र बुद्ध्वा सा श्रुताश्चर्यरथस्वना । दमयन्ती जहर्षान्तः संभावितनलागमा ॥ SoKss_9,6.390 // विससर्जाथ सा तत्त्वमन्वेष्टुं चेटिकां निजाम् । सा चान्विष्यागता चेटी ताम् उवाच प्रियोत्सुकाम् ॥ SoKss_9,6.391 // देवि गत्वा मयान्विष्टमेष यः कोशलेश्वरः । स्वयंवरप्रवादं ते मिथ्या श्रुत्वा किलागतः ॥ SoKss_9,6.392 // आनीतो रथवाहेन सूदेन ह्रस्वबाहुना । एकेनैव दिनेनाद्य रथविज्ञानशालिना ॥ SoKss_9,6.393 // स च तत्सूदशालायां गत्वा सूदो मयेक्षितः । कृष्णवर्णो विरूपश् च प्रभावः कोऽपि तस्य तु ॥ SoKss_9,6.394 // अक्षिप्तम् एव यत् तस्य पानीयं चरुषूद्गतम् । këÂhÃnyanarpitÃgnÅti स्वयं प्रज्वलितानि च ॥ SoKss_9,6.395 // क्षणाच् च भोजनैस्तैस्तैर् निष्पन्नं दिव्यम् एव च । एतद्दृष्ट्वा महाश्चर्यं ततश्चाहमिहागता ॥ SoKss_9,6.396 // एतच्चेटीमुखाच् छ्रुत्वा दमयन्ती व्यचिन्तयत् । वश्याग्निवरुणः सूदो रथविद्यारहस्यवित् ॥ SoKss_9,6.397 // आर्यपुत्रो भवत्येष गतो वैरूप्यमन्यथा । जाने मद्विप्रयोगार्तं जिज्ञासे ऽहं तदप्यमुम् ॥ SoKss_9,6.398 // इति संकल्प्य युक्त्या स्वौ सह चेट्या तयैव सा । तस्यान्तिकं दर्शयितुं प्राहिणोद्दारकावुभौ ॥ SoKss_9,6.399 // स तौ निजशिशू दृष्ट्वा कृत्वा चाङ्के नलश्चिरम् । बद्धधाराप्रवाहेण तूष्णीमरुददश्रुणा ॥ SoKss_9,6.400 // ईदृशावेव मे बालौ मातामहगृहे स्थितौ । जातं मे तत्स्मृतेर्दुःखमित्य् उवाच च चेटिकाम् ॥ SoKss_9,6.401 // सा शिशुभ्यां सहागत्य चेटी सर्वं शशंस तत् । दमयन्त्यै ततः सापि जातास्था सुतरामभूत् ॥ SoKss_9,6.402 // अपरेयुश् च तां प्रातः स्वचेटीमादिदेश सा । गत्वा तमृतुपर्णस्य सूदं मद्वचनाद्वद ॥ SoKss_9,6.403 // श्रुतं मया यद्भवता तुल्यो नान्यो ऽस्ति सूपकृत् । तन्ममाद्य त्वयागत्य व्यञ्जनं साध्यतामिति ॥ SoKss_9,6.404 // तथेति स तदा गत्वा नलश्चेट्या तयार्थितः । ऋतुपर्णमनुज्ञाप्य दमयन्तीम् उपाययौ ॥ SoKss_9,6.405 // सत्यं ब्रूहि नलो राजा यदि त्वं सूदरूपभृत् । चिन्ताब्धिमग्नां पारं मां प्रापयाद्येत्युवाच सा ॥ SoKss_9,6.406 // तच् छ्रुत्वा स नलः स्नेहहर्षदुःखत्रपाकुलः । अवाङ्मुखः प्राप्तकालं ताम् उवाचाश्रुगद्गदम् ॥ SoKss_9,6.407 // स एवास्मि नलः सत्यं पापः कुलिशकर्कशः । त्वां संतापयता येन व्यमोहादनलायितम् ॥ SoKss_9,6.408 // इत्य् उक्तवान् स पृष्टो ऽभूद्दमयन्त्या तया नलः । यद्येवं तर्ह्यरूपत्वं कथं प्राप्तो भवानिति ॥ SoKss_9,6.409 // ततः स तस्यै स्वोदन्तं नलः कृत्स्नमवर्णयत् । कार्कोटसख्याद् आरभ्य कलिनिर्गमनावधिम् ॥ SoKss_9,6.410 // तदैव चाग्निशौचं तद्दत्तं कार्कोटकेन सः । प्रावृत्य वस्त्रयुगलं रूपं स्वं प्रत्यपद्यत ॥ SoKss_9,6.411 // दृष्ट्वा नलं पुनरवाप्तनिजाभिर् आमरूपं तमाशु विकसद्वदनारविन्दा । नेत्राम्बुभिः शमितदुःखदवानलेव हर्षं कम् अप्य् अनुपमं दमयन्त्यवाप ॥ SoKss_9,6.412 // बुद्ध्वा च तत्परिजनात्प्रमदप्रवृत्ताद् आगत्य तत्र सहसा स विदर्भराजः । भीमो नलं समभिनन्द्य कृतानुरूपपूजं महोत्सवमयं स्वपुरं चकार ॥ SoKss_9,6.413 // हसता हृदि भीमभूभुजा कृतसंवृत्त्युपचारसत्क्रियः । ऋतुपर्णनृपो ऽपि तं नलं प्रतिपूज्याथ जगाम कोशलान् ॥ SoKss_9,6.414 // अथ निषधनरेश्वरो निजं कलिदौरात्म्यविजृम्भितं नलः । श्वशुराय स तत्र वर्णयन्न् अवसत् प्राणसमासखः सुखम् ॥ SoKss_9,6.415 // गत्वाल्पैश् च दिनैस् ततः स निषधान्सैन्यैः सह श्वाशुरैर् अक्षज्ञानजितं विधाय विनतं तं पुष्कराख्यं पुनः । धर्मात्मा कृतसंविभागमनुजं देहाद्गतद्वापरं राज्यं स्वं दमयन्त्यवाप्तिसुखितो भेजे यथावन्नलः ॥ SoKss_9,6.416 // इति स व्याख्याय कथां नगरे तारापुरे द्विजः सुमनाः । राजसुतां बन्धुमतीं प्रोषितपतिकाम् उवाच तां भूयः ॥ SoKss_9,6.417 // एवं देवि महान्तो विषह्य दुःखं भजन्ति कल्याणम् । अनुभूयास्तमनं किल दिनकृत्प्रमुखा व्रजन्त्युदयम् ॥ SoKss_9,6.418 // तस्मात्वम् अपितमाप्स्यसि पतिमनघे प्रोषितागतं नचिरात् । कुरु धृतिमरतिं परिहर विहर च पतिकामनालाभैः ॥ SoKss_9,6.419 // इति तं द्विजमुक्तयुक्तवाक्यं बहुनाभ्यस्र्च्य धनेन सद्गुणं सा । अवलम्ब्य धृतिं प्रतीक्षमाणा दयितं बन्धुमती स्वमत्र तस्थौ ॥ SoKss_9,6.420 // अल्पैर् एव च तस्या दिनैः स पतिराययौ महीपालः । देशान्तरे स्थितां तां जननीमादाय पितृसहितः ॥ SoKss_9,6.421 // आगत्य चामृतांशुः पार्वण इव वारिराशिजललक्ष्मीम् । जननयनोत्सवदायी बन्धुमतीं नन्दयामास ॥ SoKss_9,6.422 // अह तत्र तया सहितस् तत्पित्रा पूर्वदत्तराज्यधुरः । स महीपालो बुभुजे राजा सन्न् ईप्सितान् भोगान् ॥ SoKss_9,6.423 // इत्यात्ममन्त्रिमरुभूतिमुखान्निशम्य चित्रां कथामनुपमामनुरागरम्याम् । रामासखः स नरवाहनदत्तदेवो वत्सेश्वरस्य तनयो भृशमभ्यतुष्यत् ॥ SoKss_9,6.424 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे ऽलंकारवतीलम्बके षष्ठस् तरङ्गः । समाप्तश् चायम् अलंकारवतीलम्बको नवमः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । शक्तियशो नाम दशमो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल तथामृतं हरमुखाम्बुधेरुद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्वयो धुरं दधति वैवुधीं भुवि भवप्रसादेन ते ॥ SoKss_10,0.1 // प्रथमस् तरङ्गः । अवारणीयं रिपुभिर् वारणीयं करं नुमः । हेरम्बस्य ससिन्दूरमसिं दूरमघच्छिदम् ॥ SoKss_10,1.1 // पायाद्वः पुरदाहाय शंभोः संदधतः शरम् । समं व्यग्रेषु नेत्रेषु तृतीयमधिकं स्फुरत् ॥ SoKss_10,1.2 // रक्तारुणा नृसिंहस्य कुटिला विद्विषो वधे । नखश्रेणी च दृष्टिश् च निहन्तुं दुरितानि वः ॥ SoKss_10,1.3 // एवं वत्सेश्वरसुतः कौशाम्ब्यां सचिवैः सह । नरवाहनदत्तः स तस्थौ भार्यासखः सुखी ॥ SoKss_10,1.4 // एकदा चास्थिते तस्मिन्नास्थानस्थस्य तत्पितुः । वत्सेश्वरस्य विज्ञप्त्यै तद्वासी वणिगाययौ ॥ SoKss_10,1.5 // स रत्नदत्तनामा तं प्रतीहारनिवेदितः । प्रविश्य नत्वा राजानं वणिगेवं व्यजिज्ञपत् ॥ SoKss_10,1.6 // नाम्ना वसुधरो देव दरिद्रो ऽस्तीह भारिकः । अकस्माच् च ददत् खादन् पिबंश् चाद्य स दृश्यते ॥ SoKss_10,1.7 // कौतुकाच् च गृहं नीत्वा यथेष्टं पानभोजनम् । दत्त्वा स क्षीबतां नीत्वा मया पृष्टो ऽब्रवीदिदम् ॥ SoKss_10,1.8 // लब्धं राजकुलद्वारात्सरत्नं कटकं मया । उत्पाट्य रत्नमेकं च ततो विक्रीतवानहम् ॥ SoKss_10,1.9 // तच् च दीनारलक्षेण मूल्येन वणिजो मया । दत्तं हिरण्यगुप्तस्य तेनाद्याहं सुखं स्थितः ॥ SoKss_10,1.10 // इत्य् उक्त्वा दर्शितं तेन देवनामाङ्कितं मम । कटकं यत्ततो देव विज्ञप्तो ऽद्य मया प्रभुः ॥ SoKss_10,1.11 // एतच् छ्रुत्वा स वत्सेशस्तत्रानाययति स्म तौ । भारिकं तं सवलयं सरत्नं वाणिजं च तम् ॥ SoKss_10,1.12 // हन्त स्मृतं प्रकोष्ठान्मे भ्रष्टमेतत्पुरभ्रमे । इति तत्कटकं दृष्ट्वा स राजाभिदधे स्वयम् ॥ SoKss_10,1.13 // निर्हृतं राजनामाङ्कं लब्ध्वा किं कटकं त्वया । इति पृष्टो ऽथ सभ्यैः स राजाग्रे भारिको ऽभ्यधात् ॥ SoKss_10,1.14 // भारजीवी कुतो वेद्मि राजनामाक्षराण्य् अहम् । दारिद्र्यदुःखदग्धेन लब्ध्वैतत् स्वीकृतं मया ॥ SoKss_10,1.15 // इत्य् उक्ते तेन रत्नार्थमाक्षिप्तः सो ऽब्रवीद्वणिक् । प्रसह्य मूल्येन मया गृहीतं रत्नमापणे ॥ SoKss_10,1.16 // न चास्य राजाभिज्ञानम् अस्ति तन्मयम् उच्यते । मूल्यात् पञ्चसहस्री तु नीतानेन परं स्थितम् ॥ SoKss_10,1.17 // \<[तद् अयम् उच्यते इति पुस्तकान्तरपाठः]>\ एतद्धिरण्यगुप्तस्य वचो यौगन्धरायणः । श्रुत्वा तत्र स्थितो ऽवादीन्नात्र दोषो ऽस्ति कस्यचित् ॥ SoKss_10,1.18 // दरिद्रस्यालिपिज्ञस्य भण्यतां भारिकस्य किम् । दारिद्र्यात्क्रियते चौर्यं लब्धं केनोज्झितं पुनः ॥ SoKss_10,1.19 // मूल्येन रत्नग्राही च न वाच्यो वणिग् अप्य् असौ । एतन् महामन्त्रिवचो वत्सेशः श्रद्दधे तदा ॥ SoKss_10,1.20 // दत्त्वा पञ्चसहस्रीं च भारिकेण व्ययीकृताम् । हिरण्यगुप्ताद्वणिजो रत्नं तस्मात्स्वमाददे ॥ SoKss_10,1.21 // भारिकं चाकरोन्मुक्तं गृहीत्वा कटकं निजम् । भुक्तपञ्चसहस्रीको गतभीः सो ऽप्य् अगाद्गृहम् ॥ SoKss_10,1.22 // विश्वस्तघाती पापो ऽयमिति चान्तर्द्विषन्नृपः । रत्नदत्तं स वणिजं कार्यार्थं तममानयत् ॥ SoKss_10,1.23 // गतेषु तेषु राजाग्रगतो ऽवोचद्वसन्तकः । अहो दैवाभिशप्तानां प्राप्तो ऽप्य् अर्थः पलायते ॥ SoKss_10,1.24 // अस्य भद्रघटोदन्तः संवृत्तो भारिकस्य यत् । तथाहि कश्चिदासीत्प्राक्पुरे पाटलिपुत्रके ॥ SoKss_10,1.25 // शुभदत्तः स नाम्ना च प्रत्यहं këÂhabhÃrakam । वनादानीय विक्रीय पुष्णाति स्म कुटुम्बकम् ॥ SoKss_10,1.26 // एकदा चागतो दूरं वनं दैवाद्ददर्श सः । तत्रस्थांश्चतुरो यक्षान्दिव्याभरणवाससः ॥ SoKss_10,1.27 // ते भीतं वीक्ष्य तं प्रीत्या सर्वे पृष्ट्वा यथातथम् । बुद्ध्वा दरिद्रमुत्पन्नकृपा यक्षा babhëire ॥ SoKss_10,1.28 // इहास्मदन्तिके तिष्ठ भद्र कर्मकरो भवान् । अक्लेशं गृहनिर्वाहं करिष्यामो वयं तव ॥ SoKss_10,1.29 // इत्य् उक्तस्तैस् तथेत्यासीच्छुभदत्तस्तदन्तिके । स्नानादिपरिचर्यां च कृत्स्नां तेषां चकार सः ॥ SoKss_10,1.30 // संजाते भोजनस्थाने यक्षास्ते जगदुश् च तम् । आहारमस्मानमुतो देहि भद्रघटादिति ॥ SoKss_10,1.31 // अन्तःशून्यं स तं दृष्ट्वा घटं यावद्विलम्बते । तावत्ते गुह्यका भूयस्तमाहुः सस्मिताननाः ॥ SoKss_10,1.32 // शुभदत्त न वेत्सि त्वं क्षिप हस्तं घटान्तरे । यथेष्टं लप्स्यसे सर्वं घटः कामप्रदो ह्य् असौ ॥ SoKss_10,1.33 // तच् छ्रुत्वा प्रक्षिपत्यन्तः पाणिं यावद्धटान्तरे । तावद् आहारपानादि कामितं दृष्टवान् असौ ॥ SoKss_10,1.34 // ... / शुभदत्तो ददौ तेभ्यो बुभुजे च स्वयं ततः ॥ SoKss_10,1.35 // एवं परिचरन् यक्षान् भक्त्या भीत्या च सो ऽन्वहम् । तस्थौ कुटुम्बचिन्तार्तः शुभदत्तस् तदन्तिके ॥ SoKss_10,1.36 // तत्कुटुम्बं च दुःखार्तं स्वप्नादेशेन गुह्यकैः । आश्वासितं तत्प्रसादाद् रमते स्म ततश् च सः ॥ SoKss_10,1.37 // मासमात्रेण यक्षास्ते शुभदत्तं तम् अभ्यधुः । तुष्टाः स्मस् ते ऽनया भक्त्या ब्रूहि किंचिद्ददाम ते ॥ SoKss_10,1.38 // तच् छ्रुत्वा स जगादैतांस्तुष्टाः स्थ यदि सत्यतः । एष भद्रघटस्तन्मे युष्माभिर् दीयतामिति ॥ SoKss_10,1.39 // ततस् तम् ऊचुर् यक्षास् ते नैतं शक्ष्यसि रक्षितुम् । भङ्गे पलायते ह्येष तद्वृणीष्वापरं वरम् ॥ SoKss_10,1.40 // इत्य् उक्तो ऽपि स यक्षैस्तैः शुभदत्तो ऽपरं यदा । वरं नैच्छत्तदा तस्मै ते तं भद्रघटं ददुः ॥ SoKss_10,1.41 // ततः प्रणम्य तान् हृष्टो घटम् आदाय तं जवात् । गृहं स शुभदत्तः स्वं प्राप नन्दितबान्धवः ॥ SoKss_10,1.42 // तत्र तस्माद्धटाल्लब्ध्वा भोजनादि निवेश्य तत् । गुप्त्यर्थमन्यभाण्डेषु सो ऽभुङ्क्त स्वजनैः सह ॥ SoKss_10,1.43 // भारमुक्तो भजन् भोगान् पानमत्तो ऽथ जातु सः । कुतस् तवैषा भोगश्रीर् इत्य् अपृच्छ्यत बन्धुभिः ॥ SoKss_10,1.44 // स vyaktamabruvanmƬho गरेणेप्सितकामदम् । गृहीत्वा घटकं स्कन्धे प्रारेभे बत नर्तितुम् ॥ SoKss_10,1.45 // नृत्यतस् तस्य च स्कन्धान्मदोद्रेकस्खलद्गतेः । स भद्रघटको यातः पतित्वा भुवि खण्डशः ॥ SoKss_10,1.46 // तदैव चाक्षतीभूय स जगाम यथागतम् । पूर्वावस्थां च स प्राप शुभदत्तो विषादवान् ॥ SoKss_10,1.47 // तदेवं पानदोषादिप्रभादाहतबुद्धयः । अभव्याः प्राप्तमत्यर्थं नैव जानन्ति रक्षितुम् ॥ SoKss_10,1.48 // इति भद्रघटाख्यानहासं श्रुत्वा वसन्तकात् । उत्थाय चक्रे वत्सेशः स्नानाहारादिकाः क्रियाः ॥ SoKss_10,1.49 // नरवाहनदत्तो ऽपि स्नात्वा भुक्त्वान्तिके पितुः । दिनान्ते सखिभिः साकं जगाम भवनं निजम् ॥ SoKss_10,1.50 // तत्र रात्रावनिद्रं तं शयनीयगतं सुहृत् । शृण्वत्सु सचिवेष्वेतेष्व् अवोचन्मरुभूतिकः ॥ SoKss_10,1.51 // दासीसङ्गेच्छया देव जाने नान्तःपुरं त्वया । आहूतं सापि नाहूता तेन निद्राद्य नास्ति ते ॥ SoKss_10,1.52 // तत्किमद्यापि वेश्यासु जानन्नप्यनुरज्यसे । नह्यासां चास्ति सद्भावस् तथा चैतां कथां शृणु ॥ SoKss_10,1.53 // अस्तीह चित्रकूटाख्यमृद्धिमन्नगरं महत् । तत्राभूद्रत्नवर्माख्यो महाधनपतिर्वणिक् ॥ SoKss_10,1.54 // ईश्वराराधनादेकस् तस्य सूनुरजायत । अतश् चेश्वरवर्माणं नाम्ना चक्रे स तं सुतम् ॥ SoKss_10,1.55 // अधीतविद्यमासन्नयौवनं वीक्ष्य तं च सः । एकपुत्रो वणिङ्मुख्यो रत्नवर्मा व्यचिन्तयत् ॥ SoKss_10,1.56 // रूपिणी कुसृतिः सृष्टा धनप्राणापहारिणि । ìhyÃnÃæ यौवनान्धानां वेश्या नामेह वेधसा ॥ SoKss_10,1.57 // तदर्पयामि कुट्टन्याः कस्याश्चिदमुमात्मजम् । वेश्याव्याजोपशिक्षार्थं येन ताभिर् न वञ्च्यते ॥ SoKss_10,1.58 // इत्यालोच्य स पुत्रेण सहैवेश्वरवर्मणा । यमजिह्वाभिधानायाः कुट्टन्याः सदनं ययौ ॥ SoKss_10,1.59 // तत्र स्थूलहनुं दीर्घदशनां भुग्ननासिकाम् । शिक्षयन्तीं दुहितरम् कुट्टनीं तां ददर्श सः ॥ SoKss_10,1.60 // धनेन पूज्यते पुत्रि सर्वो वेश्या विशेषतः । तच् च नास्त्य् अनुरागिण्या रागं वेश्या त्यजेद् अतः ॥ SoKss_10,1.61 // दोषाग्रदूतो रागो हि वेश्यापश्चिमसंध्ययोः । मिथ्यैव दर्शयेद्वेश्या तं नटीव सुशिक्षिता ॥ SoKss_10,1.62 // रञ्जयेत्तेन सा पूर्वं दुह्याद्रक्तं ततो धनम् । दुग्धार्थं च त्यजेदन्ते प्राप्तार्थं पुनराहरेत् ॥ SoKss_10,1.63 // समो यूनि शिशौ वृद्धे विरूपे रूपवत्यपि । वेश्याजनो यो मुनिवत्स चार्थं परमश्रुते ॥ SoKss_10,1.64 // इति ब्रुवाणां दुहितुस्ताम् उपागात्स कुट्टनीम् । रत्नवर्मा कृतातिथ्यस्तया च समुपाविशत् ॥ SoKss_10,1.65 // अब्रवीत्तां च पुत्रो मे त्वयार्ये शिक्ष्यतामयम् । वेशयोषित्कला येन वैदग्ध्यं प्राप्नुयादसौ ॥ SoKss_10,1.66 // दीनाराणां सहस्रं च निष्क्रयं ते ददाम्य् अहम् । तच् छ्रुत्वा तस्य कामं तं प्रतिपेदे तथेति सा ॥ SoKss_10,1.67 // ततो वितीर्य दीनारान्पुत्रं तस्यै समर्प्य च । स तम् ईश्वरवर्माणं रत्नवर्मा ययौ गृहम् ॥ SoKss_10,1.68 // अथात्रेश्वरवर्मा स यमजिह्वागृहे कलाः । वर्षेणैकेन शिक्षित्वा पितुस् तस्य गृहं ययौ ॥ SoKss_10,1.69 // प्राप्तषोडशवर्षश् च पितरं तम् उवाच सः । अर्थाद्धि धर्मकामौ नः पूजार्थादर्थतः प्रथा ॥ SoKss_10,1.70 // एवम् उक्तवते तस्मै श्रद्धाय स तथेति तत् । पञ्चानां द्रव्यकोटीनां भाण्डं प्रीतो ददौ पिता ॥ SoKss_10,1.71 // तदादाय वणिक्पुत्रः ससार्थः स शुभे ऽहनि । प्रायाद् ईश्वरवर्माथ svarïadvÅpÃbhivächayà // SoKss_10,1.72 // गच्छन् क्रमात् पथि प्राप स käcanapurÃbhidham / नगरं तत्र चासन्नबाह्योद्याने समावसत् ॥ SoKss_10,1.73 // स्नातभुक्तानुलिप्तश् च प्रविश्य नगरे ऽत्र सः । युवा प्रेक्षणकं द्रष्टुमेकं देवकुलं ययौ ॥ SoKss_10,1.74 // तत्रापश्यच् च नृत्यन्तीं सुन्दरीं नाम लासिकीम् । तारुण्यवातोच्छलितां रूपाब्धेर्लहरीमिव ॥ SoKss_10,1.75 // दृष्ट्वैव तां तदा सो ऽभूत्तदेकगतमानसः । क्रुद्धेव कुट्टनीशिक्षा दूरे तस्याभवद्यथा ॥ SoKss_10,1.76 // वयस्यं प्रेष्य नृत्तान्ते प्रार्थयाम् आस तां च सः । धन्यास्मीति विदन्ती च प्रह्वा साप्य् अन्वमन्यत ॥ SoKss_10,1.77 // स्थापयित्वा निवासे स्वे निपुणाम्भाण्डरक्षिणः । तस्या ईश्वरवर्मासौ सुन्दर्या वसतिं ययौ ॥ SoKss_10,1.78 // तस्मिन्मकरकट्याख्या तन्माता तम् उपागतम् । अमानयद्गृहाचारैस्तैस्तैस्तत्समयोचितैः ॥ SoKss_10,1.79 // निशागमे वासगृहं स्फुरद्रत्नवितानकम् । न्यस्तपर्यङ्कशयनं प्रावेश्यत तया च सः ॥ SoKss_10,1.80 // तत्रारमत सुन्दर्या तयानुमतया सह । विचित्रकरणे नृत्ते सुरते च विदग्धया ॥ SoKss_10,1.81 // gìhadarÓitarÃgÃæ तां पार्श्वादनपगामिनीम् । दृष्ट्वा द्वितीये ऽह्नि ततो निर्गन्तुं नाशकच् च सः ॥ SoKss_10,1.82 // ददौ च हेमरत्नादिलक्षाणां पञ्चविंशतिम् । तस्यै दिनद्वये तस्मिन्सुन्दर्यै स वणिग्युवा ॥ SoKss_10,1.83 // प्राप्तं मया धनं भूरि नाहं प्राप्ता भवादृशम् । स एव चेन्मया प्राप्तः किं धनेन करोम्य् अहम् ॥ SoKss_10,1.84 // इत्यसत्यानुबन्धेन सुन्दरीं तदगृह्णतीम् । माता मकरकट्येवमेकापत्यैव साह ताम् ॥ SoKss_10,1.85 // इदानीमस्मदीयं यत्तदस्यैव स्वकं धनम् । तन्मध्ये स्थापयित्वा तद्गृह्यतां पुत्रि का क्षतिः ॥ SoKss_10,1.86 // इत्य् उक्ता सुन्दरी मात्रा कृच्छ्रादिव तदग्रहीत् । मेने चेश्वरवर्मा तां mƬha÷ सत्यानुरागिणीम् ॥ SoKss_10,1.87 // तस्या रूपेण नृत्तेन गीतेन च हृतात्मनः । वणिजो ऽत्र स्थितस्याथ तस्य मासद्वयं ययौ ॥ SoKss_10,1.88 // तावच् च तस्यै सुन्दर्यै कोट्यौ द्वे स ददौ क्रमात् । अथोपेत्यार्थदत्ताख्यः सखा स्वैर् अम् उवाच तम् ॥ SoKss_10,1.89 // सखे किं कुट्टनीशिक्षा सा यत्नोपारितापि ते । कातरस्यास्त्रविद्येव निष्फलावसरे गता ॥ SoKss_10,1.90 // वेश्याप्रेमणि सद्भावो यद् अस्मिन् बुध्यते त्वया । सत्यं भवति किं जातु जलं मरुमरीचिषु ॥ SoKss_10,1.91 // तत्सर्वं क्षीयते यावदिहैव न धनं तव । तावद्व्रजामो बुध्वा हि क्षमेतैतत्पिता न ते ॥ SoKss_10,1.92 // इत्य् उक्तस् तेन मित्त्रेण वणिक्पुत्रो जगाद सः । सत्यं न वेश्यास्वाश्वासः सुन्दरी तु न तादृशी ॥ SoKss_10,1.93 // क्षणं हि मामपश्यन्ती मुञ्चेत्प्राणानसौ सखे । तद्गत्वा बोधयत्येतां गन्तव्यं यदि सर्वथा ॥ SoKss_10,1.94 // एवम् उक्तः स तेनार्थदत्तस्तस्यैव संनिधौ । मातुर्मकरकट्याश् च सुन्दरीमवदत्ततः ॥ SoKss_10,1.95 // तव तावदसामान्या प्रीतिरीश्वरवर्मणि । गन्तव्यं चाधुनावश्यं स्वर्णद्वीपं वणिज्यया ॥ SoKss_10,1.96 // ततः प्राप्स्यत्ययं लक्ष्मीं ययागत्य त्वदन्तिके । यावत्कालं सुखं स्थास्यत्यनुमन्यस्व तत्सखि ॥ SoKss_10,1.97 // तच्छ्रुत्वा साश्रुनयना पश्यन्तीश्वरवर्मणः । मुखं कृतविषादा सा सुन्दरी च तम् अभ्यधात् ॥ SoKss_10,1.98 // यूयं जानीत किमहं वच्म्यन्तमनवेक्ष्य कः । कस्य प्रत्येति तदलं यद्विधत्तां विधिर्मम ॥ SoKss_10,1.99 // तच् छ्रुत्वोवाच माता तां मा दुःखं धृतिरस्तु ते । एष्यत्येव प्रियो ऽयं ते सिद्धार्थस्त्वां न हास्यति ॥ SoKss_10,1.100 // इति माता किलाश्वास्य कृतसंवित्तया सह । मार्गाग्रे गुप्तम् एकस्मिन् कूपे जालम् अकारयत् ॥ SoKss_10,1.101 // तदा ceÓvaravarmÃbhÆttaddolÃrƬhamÃnasa÷ / शुचेवाल्पाल्पमाहारपानं चक्रे च सुन्दरी ॥ SoKss_10,1.102 // गीतवादित्रनृत्तेषु न बबन्ध रतिं च सा । आश्वास्यते स्म प्रणयैस्तैस्तैर् ईश्वरवर्मणा ॥ SoKss_10,1.103 // ततो दिने वयस्योक्ते सुन्दरीमन्दिरात्ततः । चचालेश्वरवर्मा स कुट्टनीकृतमङ्गलः ॥ SoKss_10,1.104 // अनुवव्राज चोदश्रुः सुन्दरीं तं समातृका । नगराद्बहिरा कूपद्बद्धान्तर्जालकात्ततः ॥ SoKss_10,1.105 // ततो निवर्त्य यावच् च सुन्दरीं तां प्रयाति सः । तावदात्मा तया कूपे जालपृष्ठे निचिक्षिपे ॥ SoKss_10,1.106 // हा हा स्वामिनि हा पुत्रीत्याक्रन्दः सुमहांस् ततः । दासीनां भृत्यवर्गस्य तन्मातुश्चात्र शुश्रुवे ॥ SoKss_10,1.107 // तेन प्रतिनिवृत्त्यैव समित्त्रः स वणिक्सुतः । कूपे क्षिप्ततनुं कान्तां बुद्ध्वा मोहमगात्क्षणम् ॥ SoKss_10,1.108 // सप्रलापं च शोचन्ती तस्मिन् मकरकट्य् अथ । स्वानवातारयद्भृत्यान् कूपे स्निग्धान् ससंविदः ॥ SoKss_10,1.109 // रज्जुभिस्ते ऽवतीर्यैव दिष्ट्या जीवति जीवति । इत्य् उक्त्वा तां ततः कूपादुत्क्षिपन्ति स्म सुन्दरीम् ॥ SoKss_10,1.110 // उत्क्षिप्ता मृतकल्पं सा कृत्वात्मानं निवेदितम् । प्रत्यागतं वणिक्पुत्रमालापं शनकैर् ददौ ॥ SoKss_10,1.111 // समाश्वस्तां समादाय हृष्टस्तां सानुगः प्रियाम् । अगादीश्वरवर्मासौ प्रत्यावृत्त्यैव तद्गृहम् ॥ SoKss_10,1.112 // निश्चित्य सुन्दरीप्रेमप्रत्ययं जन्मनः फलम् । तत्प्राप्तिम् एव मत्वा स यात्राबुद्धिं पुनर्जहौ ॥ SoKss_10,1.113 // ततो बद्धस्थितिं तत्र सो ऽर्थदत्तः सखा पुनः । तम् अभ्यधात्सखे मोहात्किमात्मा नाशितस्त्वया ॥ SoKss_10,1.114 // मा भूत्ते सुन्दरीस्नेहप्रत्ययः कूपपाततः । अतर्क्या कुट्टनीकूटरचना हि विधेरपि ॥ SoKss_10,1.115 // पितुश् च क्षपितार्थः किं वक्ष्यसे यास्यसि क्व वा । तदितो ऽद्यापि निर्याहि कल्याणे चेन्मतिस्तव ॥ SoKss_10,1.116 // एतत् तस्य वचः सख्युर् अवधीर्य वणिग् युवा । मासेनान्यद्व्ययीचक्रे तत्र कोटित्रयं स तत् ॥ SoKss_10,1.117 // ततो हृतस्वो दत्तार्धचन्द्रकः सुन्दरीगृहात् । तया मकरकट्याथ कुट्टन्या निरवास्यत ॥ SoKss_10,1.118 // अर्थदत्तादयस् ते च गत्वा स्वनगरं द्रुतम् । तत्पित्रे तत्समाचख्युर्यथावृत्तमशेषतः ॥ SoKss_10,1.119 // स तत्पिता रत्नवर्मा तद् बुद्ध्वा दुःखितो भृशम् । कुट्टनीं यमजिह्वां तां गत्वावोचद् वणिक्पतिः ॥ SoKss_10,1.120 // गृहीत्वा मूल्यमीदृक्स त्वया मे शिक्षितः सुतः । हृतं मकरकट्या यत्सर्वस्वं तस्य हेलया ॥ SoKss_10,1.121 // इत्य् उक्त्वा पुत्रवृत्तान्तं तस्यै स तमवर्णयत् । ततः सा यमजिह्वां तं v­ddhakuÂÂanyabhëata // SoKss_10,1.122 // आनाययेह पुत्रं ते करिष्यामि तथा यथा । तस्या मकरकट्यास्तत्सर्वस्वं स हरिष्यति ॥ SoKss_10,1.123 // एवं तया प्रतिज्ञाते कुट्टन्या यमजिह्वया । तदैव शीघ्रं संदिश्य वृत्त्या दानपुरःसरम् ॥ SoKss_10,1.124 // रत्नवर्मा ततस् तस्य पुत्रस्यानयनाय सः । तन्मित्त्रमर्थदत्तं च प्रजिघाय हितैषिणम् ॥ SoKss_10,1.125 // अर्थदत्तः स गत्वा च tatkäcanapuraæ पुरम् । तस्मै तं सर्वसंदेशं शशंसेश्वरवर्मणे ॥ SoKss_10,1.126 // पुनस्तं चाब्रवीन्मित्रं नाकार्षीस्त्वं वचो हि मे । तद् अद्य वेश्यासद्भावो दृष्टः प्रत्यक्षतस् त्वया ॥ SoKss_10,1.127 // अर्धचन्द्रस् त्वया प्राप्तो दत्त्वा तत्कोटिपञ्चकम् । कः प्राज्ञो vächati स्नेहं वेश्यासु सिकतासु च ॥ SoKss_10,1.128 // किमुच्यते वा भवतो वस्तुधर्मो ऽयमीदृशः । तावद्विदग्धो वीरश् च नरो भागी शुभस्य च ॥ SoKss_10,1.129 // यावत् पतति नैवासौ रामाविभ्रमभूमिषु । तदागच्छ पितुः पार्श्वं मन्युप्रतिकृतिं कुरु ॥ SoKss_10,1.130 // इत्य् उक्त्वा सो ऽर्थदत्तेन तेनानीयत सत्वरम् । आश्वास्येश्वरवर्मासौ पितुः पार्श्वमुपागतः ॥ SoKss_10,1.131 // पित्रा चैकसुतस्नेहात्सान्त्वयित्वैव तेन सः । नीतो ऽभूद्यमजिह्वायाः कुट्टन्या निकटं पुनः ॥ SoKss_10,1.132 // पृष्टश्चात्र तयाचख्यौ सो ऽर्थदत्तमुखेन तम् । स्वोदन्तं सुन्दरीकूपनिपातान्तं धनक्षयम् ॥ SoKss_10,1.133 // यमजिह्वा ततो ऽवादीद् अहम् एवापराधिनी । यद् विस्मृत्य मया मायाम् एताम् एष न शिक्षितः ॥ SoKss_10,1.134 // कूपे मकरकट्या हि जालमन्तर्न्यबध्यत । तत्पृष्ठे सुन्दरी देहमक्षिपन्न ममार यत् ॥ SoKss_10,1.135 // तदत्रास्ति प्रतीकार इत्य् उक्त्वा सापि कुट्टनी । आनाययस्त्वदासीभिर् आलं नाम स्वमर्कटम् ॥ SoKss_10,1.136 // दत्त्वाग्रे स्वं च दीनारसहस्रं तम् उवाच सा । निगिलेति ततः सो ऽपि शिक्षितस्तन्निगीर्णवान् ॥ SoKss_10,1.137 // पुत्रास्मै विंशतिं देहि देह्यस्मै पञ्चविंशतिम् । षष्टिमस्मै शतं चास्मा इति नानाव्ययेषु च ॥ SoKss_10,1.138 // दाप्यमानो निगीर्णांस्तांस्तयात्र यमजिह्वया । उद्गीर्योद्गीर्य दीनारांस् तथैव स कपिर्ददौ ॥ SoKss_10,1.139 // आलयुक्तिं प्रदर्श्यैतां यमजिह्वाब्रवीत्पुनः । गृहाणेश्वरवर्मंस्त्वमेतं मर्कटपोतकम् ॥ SoKss_10,1.140 // पुनस्तत्सुन्दरीवेश्म प्राग्वद्गत्वा दिने दिने । एवं गुप्तनिगीर्णांस् तान् मृगयस्वामुतो व्यये ॥ SoKss_10,1.141 // दृष्ट्वा चिन्तामणिप्रख्यं सैतमालं च सुन्दरी । दत्त्वा ते प्रार्थ्य सर्वस्वं कपिमेकं ग्रहीष्यति ॥ SoKss_10,1.142 // गृहीततद्धनो दत्त्वा निगीर्णाहर्द्वयव्ययम् । इमं तस्यै ततो दूरं यायास्त्वमविलम्बितम् ॥ SoKss_10,1.143 // इत्य् उक्त्वा यमजिह्वा तत्तस्मायीश्वरवर्मणे । मर्कटं तं ददौ भाण्डं पिता कोटिद्वयस्य च ॥ SoKss_10,1.144 // तद्गृहीत्वैव स prÃyÃttatkäcanapuraæ पुनः । सृटाग्रदूतः सुन्दर्या तद्गृहं प्रविवेश च ॥ SoKss_10,1.145 // सा तं साधनसर्वस्वं निर्बन्धम् इव सुन्दरी । अभ्यनन्दत्ससुहृदं कण्ठाश्लेषादिसंभ्रमैः ॥ SoKss_10,1.146 // विश्वास्येश्वरवर्माथ तत्समक्षं क्षणान्तरे । आलमानय गत्वेति सो ऽर्थदत्तम् abhëata ॥ SoKss_10,1.147 // तथेति तेन गत्वा च समानीयत मर्कटः । निगीर्णपूर्वदीनारसहस्रं स जगाद तम् ॥ SoKss_10,1.148 // आल पुत्र प्रयच्छाद्य दीनाराणां शतत्रयम् । आहारपानस्य कृते ताम्बूलादिव्यये शतम् ॥ SoKss_10,1.149 // शतं मकरकट्यै च देह्यम्बायै द्विजातिषु । शतं शेषं सहस्राद्यत्सुन्दर्यै तत्समर्पय ॥ SoKss_10,1.150 // एवमीश्वरवर्मोक्तो मर्कटः स तथैव तान् । उद्गीर्योद्गीर्य दीनारान् प्राङ्निगीर्णान्व्ययेष्व् अदात् ॥ SoKss_10,1.151 // इत्थं युक्त्यानया नित्यं यावदीश्वरवर्मणा । आलो व्ययेषु दीनारान्दाप्यते पक्षमात्रकम् ॥ SoKss_10,1.152 // तावन्मकरकट्येवं सुन्दरी च व्यचिन्तयत् । अहो चिन्तामणिरयं सिद्धो ऽस्य कपिरूपधृत् ॥ SoKss_10,1.153 // दिने दिने सहस्रं यो दीनाराणां प्रयच्छति । एषो ऽमुना चेद् अस्माकं दत्तः सिद्धं मनोरथैः ॥ SoKss_10,1.154 // इत्यालोच्य समं मात्रा विजने ऽर्थयते स्म तम् । सुन्दरीश्वरवर्माणं भुक्तोत्तरसुखस्थितम् ॥ SoKss_10,1.155 // प्रसादो मयि सत्यं चेदालमेतं प्रयच्छ मे । तच् छ्रुत्वेश्वरवर्मा तां निजगाद हसन्निव ॥ SoKss_10,1.156 // असौ तातस्य सर्वस्वं तच् च दातुं न युज्यते । इत्यूचिवांसं च पुनः सुन्दरी तम् उवाच सा ॥ SoKss_10,1.157 // ददामि पञ्चकोटीर्वस्तदयं दीयतामिति । तत ईश्वरवर्मा च निश्चित्यैव जगाद तम् ॥ SoKss_10,1.158 // ददासि यदि सर्वस्वमिदं वा नगरं मम । तथापि युज्यते नैष दातुं किमिति कोटिभिः ॥ SoKss_10,1.159 // श्रुत्वैतत्सुन्दरी स्माह सर्वस्वं ते ददाम्य् अहम् । देह्येतं मर्कटं मह्यमम्बा कुप्यतु नाम मे ॥ SoKss_10,1.160 // इत्य् उक्त्वा सुन्दरी पादौ जग्राहेश्वरवर्मणः । ऊचुस्ततो ऽर्थदत्ताद्या दीयतां यद्भवत्विति ॥ SoKss_10,1.161 // ततश्चेश्वरवर्मा तं तथा दातुममन्यत । अनयत् सह सुन्दर्या दिनं तच् च प्रहृष्टया ॥ SoKss_10,1.162 // प्रातश्चाभ्यर्थमानायै सुन्दर्यै मर्कटं स तम् । निगीर्णगुप्तदीनारसहस्रद्वितयं ददौ ॥ SoKss_10,1.163 // तन्मूल्यं गृहसर्वस्वं तस्याश्चादाय तत्क्षणम् । ततः प्रायाद्द्रुतं चागात्स्वर्णद्वीपं वणिज्यया ॥ SoKss_10,1.164 // सुन्दर्यै च प्रहृष्टास्यै ददावालो दिनद्वयम् । स सहस्रं सहस्रं तान्दीनारान्याचितः कपिः ॥ SoKss_10,1.165 // तृतीये ऽह्न्यसकृत्प्रीत्या याच्यमानो ऽप्य् असौ यदा । नादात्किंचित्तदा मुष्ट्यां सुन्दरी tamatìayat ॥ SoKss_10,1.166 // स tìita÷ क्रुधोत्पत्य मर्कटो दशनैर् नखैः । सुन्दर्यास् तज्जनन्याश् च घ्नन्त्योः पाटितवान् मुखम् ॥ SoKss_10,1.167 // ततस् तज्जननी सा तं स्रवद्रक्तमुखी क्रुधा । lagu¬aistìayÃm आस तेनालो ऽत्र ममार सः ॥ SoKss_10,1.168 // तं मृतं वीक्ष्य सर्वस्वं नष्टमालोच्य दुःखिता । प्राणत्यागोद्यता साभूज्जनन्या सह सुन्दरी ॥ SoKss_10,1.169 // जालं मकरकट्या तत्कृत्वा यस्य हृतं धनम् । आलं कृत्वाद्य तेनास्याः सर्वस्वं सुधिया हृतम् ॥ SoKss_10,1.170 // तयान्यस्य कृतं जालमालं ज्ञातं तु नात्मनः । इत्य् उवाचात्र विज्ञातवृत्तान्तो विहसञ्जनः ॥ SoKss_10,1.171 // ततः सा सुन्दरी कृच्छ्राद्देहत्यागान्न्यवर्त्यत । स्वजनैर् जननीयुक्ता नष्टार्था पाटितानना ॥ SoKss_10,1.172 // स चार्जिताधिकश्रीकः स्वर्णद्वीपात्ततो ऽचिरात् । आगादीश्वरवर्मा तच्चित्रकूटे पितुर् गृहम् ॥ SoKss_10,1.173 // तम् उपागतमर्जितामितार्थं सुतमालोक्य पिता च रत्नवर्मा । अभिपूज्य स कुट्टनीं धनेन यमजिह्वां सुमहोत्सवं चकार ॥ SoKss_10,1.174 // स च विदितातुलमायो विरक्तचेता विलासिनीसङ्गे । आसीदीश्वरवर्मा ततो ऽत्र कृतदारसंग्रहः स्वगृहे ॥ SoKss_10,1.175 // एवं नरेश वनिताहृदये न जातु कूटादृते वसति सत्यकथालवो ऽपि । तत्सार्थसाध्यगमनासु सदैव तासु शून्याटवीष्विव रमेत न भूतिकामः ॥ SoKss_10,1.176 // इति मरुभूतेर्वदनाच् छ्रुत्वा स यथावदालजालकथाम् । नरवाहनदत्तस् तच्छ्रद्धाय जहास गोमुखादियुतः ॥ SoKss_10,1.177 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरीत्सागरे शक्तियशोलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । एवं वेश्यास्वसद्भावे कथिते मरुभूतिना । आचख्यौ गोमुखो धीमांस्तद्वत्कुमुदिकाकथाम् ॥ SoKss_10,2.1 // आसीद्विक्रमसिंहाख्यः प्रतिष्ठाने महीपतिः । व्यधायि विधिनान्वर्थो यः सिंह इव विक्रमे ॥ SoKss_10,2.2 // यस्येश्वरस्य सुभगा नदीनप्रभवा प्रिया । अलंकारतनुर्देवी शशिलेखेति चाभवत् ॥ SoKss_10,2.3 // तमेकदा स्वनगरे स्थितं संभूय गोत्रजाः । पञ्चषा गृहमागत्य राजानं पर्यवेष्टयन् ॥ SoKss_10,2.4 // महाभटो वीरबाहुः सुबाहुः सुभटस् तथा । नृपः प्रतापादित्यश् च सर्वे ऽप्य् एते महाबलाः ॥ SoKss_10,2.5 // तेषु सामादि युञ्जानं निराकृत्य स्वमन्त्रिणम् । राजा विक्रमसिंहो ऽसौ युद्धायैषां विनिर्ययौ ॥ SoKss_10,2.6 // प्रवृत्ते शस्त्रसंपाते स नृपः सैन्ययोर् द्वयोः । ÓauryadarpÃdgajÃrƬha÷ प्रविवेशाहवं स्वयम् ॥ SoKss_10,2.7 // धनुर्द्वितीयं दृष्ट्वा तं दलयन्तं द्विषच्चमूम् । महाभटाद्याः पञ्चापि राजानो ऽभ्यपतन्समम् ॥ SoKss_10,2.8 // तद्बले च समं भूयस्यखिले ऽप्य् अभिधावति । बलं विक्रमसिंहस्य तदतुल्यम् अभज्यत ॥ SoKss_10,2.9 // ततो ऽनन्तगुणाख्यस् तं मन्त्री पार्श्वस्थितो ऽब्रवीत् । भग्नमस्मद्बलं तावज्जयो नास्तीह सांप्रतम् ॥ SoKss_10,2.10 // विधूयास्मान् कृतश् चायं बलवद्विग्रहस् त्वया । तच्छिवायाधुनापीदं मदीयं वचनं कुरु ॥ SoKss_10,2.11 // अवरुह्य द्विपाद् अस्माद् आरुह्य च तुरङ्गमम् । एह्य् अन्यविषयं यावो जीवञ् जेतास्यरीन् पुनः ॥ SoKss_10,2.12 // इति मन्त्रिगिरा स्वैर् अमवतीर्य स वारणात् । hayÃrƬha÷ समं तेन स्वबालान्निर्ययौ पुनः ॥ SoKss_10,2.13 // ययौ च वेषच्छन्नः सन् सहितस् तेन मन्त्रिणा । राजा विक्रमसिंहो ऽसौ क्रमाद् उज्जयिनीं पुरीम् ॥ SoKss_10,2.14 // तस्यां कुमुदिकाख्यायाः प्रख्यातवसुसंपदः । मन्त्रिद्वितीयो वसतिं विलासिन्या विवेश सः ॥ SoKss_10,2.15 // अकस्मात्तं गृहायातं दृष्ट्वा सापि व्यचिन्तयत् । पुरुषातिशयः कोऽपि ममायं गृहमागतः ॥ SoKss_10,2.16 // तेजसा लक्षणैश् चैष महान् राजेति सूच्यते । तन् मे यथेप्सितं सिध्येद् ईदृक् चेत् स्वीकृतो भवेत् ॥ SoKss_10,2.17 // इत्यालोच्य तमुत्थाय स्वागतेनाभिनन्द्य च । चकार महदातिथ्यं राज्ञः कुमुदिकास्य सा ॥ SoKss_10,2.18 // विश्रान्तं च जगादैनं राजानं सा क्षणान्तरे । धन्याहमद्य सुकृतं प्राक्तनं फलितं मम ॥ SoKss_10,2.19 // देवेन स्वयमागत्य यद्गृहं मे पवित्रितम् । तदनेन प्रसादेन क्रीता दासीयमस्मि ते ॥ SoKss_10,2.20 // यदस्ति मे हस्तिशतं हयानां द्वे तथायुते । मन्दिरं पूर्णरत्नं च तदायत्तमिदं तव ॥ SoKss_10,2.21 // इत्य् उक्त्वा सा कुमुदिका राजानं तम् उपाचरत् । स्नानादिनोपचारेण महार्हेण समन्त्रिकम् ॥ SoKss_10,2.22 // ततस् तन्मन्दिरे साकं तया तत्रार्पितस्वया । राजा विक्रमसिंहो ऽसौ खिन्नस्तस्थौ यथासुखम् ॥ SoKss_10,2.23 // बुभुजे द्रविणं तस्या याचकेभ्यो ददौ च सः । न च सादर्शयत् तस्य विकारं तुष्यति स्म तु ॥ SoKss_10,2.24 // अहो मय्यनुरक्तेयमिति तुष्टं ततो नृपम् । तं सो ऽनन्तगुणो मन्त्री रहो ऽवादीत्सहस्थितः ॥ SoKss_10,2.25 // वेश्यानां देव सद्भावो नास्त्येव कुरुते पुनः । यत्ते कुमुदिका भक्तिं न जाने तत्र कारणम् ॥ SoKss_10,2.26 // एतत्तस्य वचः श्रुत्वा स राजा निजगाद तम् । मैवं कुमुदिका प्राणानपि मुञ्चति मत्कृते ॥ SoKss_10,2.27 // न चेत्प्रत्येषि तदहं प्रत्ययं दर्शयामि ते । इत्य् उक्त्वा तं स्वसचिवं राजा व्याजमिमं व्यधात् ॥ SoKss_10,2.28 // शनैः कृशीकृत्य तनुं मितपानो ऽल्पभोजनः । चकार मृतमात्मानं निश्चेष्टं लुठिताङ्गकम् ॥ SoKss_10,2.29 // ततो ऽधिरोप्य शिबिकां निन्ये परिजनेन सः । श्मशानं शोचतानन्तगुणे कृतकदुःखिते ॥ SoKss_10,2.30 // सा च शोकाकुमुदिका वार्यमाणापि बान्धवैः । आगत्य तेनैव समं समारोहच्चितोपरि ॥ SoKss_10,2.31 // यावन्न दीप्यते वह्निस्तावदन्वागतां स ताम् । बुद्ध्वा कुमुदिकां राज समुत्तस्थौ सजृम्भिकम् ॥ SoKss_10,2.32 // प्रत्युज्जीवित एषो ऽत्र दिष्ट्या दिष्ट्येति वादिनः । सर्वे कुमुदिकायुक्तं निन्युस्तं स्वगृहं मुदा ॥ SoKss_10,2.33 // अथोत्सवे कृते प्राप्तः स राजा प्रकृतिं रहः । कच्चिद्दृष्टो ऽनुरागो ऽस्या इति तं स्माह मन्त्रिणम् ॥ SoKss_10,2.34 // ततस् तं सो ऽब्रवीन्मन्त्री न प्रत्येम्येवम् अप्य् अहम् । अस्त्यत्र कारणं नूनं तत्पश्यामो ऽत्र निश्चयम् ॥ SoKss_10,2.35 // प्रकाशयाम् अस्त्व् आत्मानम् अस्यै येनैतद् अर्पितम् । बलं मित्त्रबलं चान्यत् प्राप्य हन्मो रिपून् रणे ॥ SoKss_10,2.36 // एवं तस्मिन्वदत्येव मन्त्रिण्यत्राययौ पुनः । स गुप्तप्रहितश्चारः स च पृष्टो ऽब्रवीदिदम् ॥ SoKss_10,2.37 // वैर् इभिर् विषयो व्याप्तः शशिलेखा तु लोकतः । देवी राज्ञो मृषा श्रुत्वा विपत्तिं वह्निमाविशत् ॥ SoKss_10,2.38 // एतच्चारवचः श्रुत्वा शोकाशनिहतस्तदा । हा देवि हा सतीत्यादि विललाप स भूपतिः ॥ SoKss_10,2.39 // ततः क्रमेण विज्ञाततत्त्वा कुमुदिकात्र सा । एत्य विक्रमसिंहं तमाश्वास्योवाच भूपतिम् ॥ SoKss_10,2.40 // प्रागेव मम नादिष्टं किं देवेनाधुनापि यत् । धनैर् मदीयैः सबलैः क्रियतामरिनिग्रहः ॥ SoKss_10,2.41 // इत्य् उक्तः स तया कृत्वा तद्धनैर् अधिकं बलम् । ययौ राजा स्वमित्त्रस्य राज्ञो बलवतो ऽन्तिकम् ॥ SoKss_10,2.42 // तद्बलैः स्वबलैस्तैश् च सह गत्वा निहत्य तान् । पञ्चाप्य् अरिनृपान्युद्धे तद्राज्यान्यप्यवाप सः ॥ SoKss_10,2.43 // ततस्तुष्टः कुमुदिकां सो ऽब्रवीत्तां सह स्थिताम् । प्रीतो ऽस्मि ते तवाभीष्टं किं करोम्युच्यतामिति ॥ SoKss_10,2.44 // अथावोचत्कुमुदिका सत्यं तुष्टो ऽसि चेत्प्रभो । तदुद्धरेदं हृच्छल्यमेकं मम चिरस्थितम् ॥ SoKss_10,2.45 // उज्जयिन्यां द्विजसुतं श्रीधरं नाम मे प्रियम् । राज्ञाल्पेनापराधेन बद्धं तस्माद्विमोचय ॥ SoKss_10,2.46 // दृष्ट्वा त्वां भाविकल्याणमुत्तमै राजलक्षणैः । एतत्कार्यक्षमं देव भक्त्या सेवितवत्य् अहम् ॥ SoKss_10,2.47 // अभीष्टसिद्धिनैर् आश्यादारोहं त्वच्चितामपि । विफलं जीवितं मत्वा विना तं विप्रपुत्रकम् ॥ SoKss_10,2.48 // एवम् उक्तवतीं तां स राजावोचद्विलासिनीम् । साधयिष्याम्यहं तत्ते धीरा सुवदने भव ॥ SoKss_10,2.49 // इत्य् उक्त्वा मन्त्रिवचनं संस्मृत्याचिन्तयच् च सः । सत्यं वेश्यास्वसद्भावः प्रोक्तो ऽनन्तगुणेन मे ॥ SoKss_10,2.50 // अतस्तु पूरणीयैषा वराख्याः कामना मया । इति संकल्प्य सबलः स तामुज्जयिनीमगात् ॥ SoKss_10,2.51 // श्रीधरं मोचयित्वा तं दत्त्वा च द्रविणं बहु । व्याधात्कुमुदिकां तत्र प्रियसंगमसुस्थिताम् ॥ SoKss_10,2.52 // आगत्य च स्वनगरं मन्त्रिमन्त्रम् अलङ्घयन् । क्रमाद् विक्रमसिम्हो ऽसौ बुभुजे सकलां महीम् ॥ SoKss_10,2.53 // एवं हृदयमज्ञेयमगाधं वेशयोषिताम् । ... ॥ SoKss_10,2.54 // इत्याख्याय कथां तस्मिन्विरते तत्र गोमुखे । नरवाहनदत्ताग्रे जगादाथ तपन्तकः ॥ SoKss_10,2.55 // देव न प्रत्ययः स्त्रीषु चपलास्वखिलास्वपि । चिरण्टीष्वपि न ग्राह्यो वेशस्त्रीष्व् इव सर्वदा ॥ SoKss_10,2.56 // इहैव यन्मया दृष्टमाश्वर्यं वच्मि तच्छृणु । बलवर्माभिधानो ऽभूदस्याम् एव वणिक्पुरि ॥ SoKss_10,2.57 // चन्द्रश्रीस् तस्य भार्याभूत् सा च वातायनाग्रतः । भव्यं शीलहरं नाम ददर्शैकं वणिक्सुतम् ॥ SoKss_10,2.58 // सखीगृहं तमानीय तन्मुखेनैव तत्क्षणम् । अरंस्त मदनाक्रान्ता तेन साकमलक्षिता ॥ SoKss_10,2.59 // प्रत्यहं च समं तेन यावत् सा रमते तथा । तावत्तत्सङ्गिनी ज्ञाता समग्रैर् भृत्यबान्धवैः ॥ SoKss_10,2.60 // एकस् तु बलवर्मा तां नाज्ञासीद् असतीं पतिः । प्रायेण भार्यादौःशील्यं स्नेहान्धो नेक्षते जनः ॥ SoKss_10,2.61 // अथ दाहज्वरस् तस्य समभूद्वलवर्मणः । तेन चान्त्यामवस्थां स क्रमात्संप्राप्तवान्वणिक् ॥ SoKss_10,2.62 // तदवस्थे ऽपि तस्मिंश् च तद्भार्या सा दिने दिने । अगादुपपतेस् तस्य निकटं स्वसखीगृहे ॥ SoKss_10,2.63 // तत्रैव चास्यां तिष्ठन्त्यामन्येद्युस्तत्पतिर्मृतः । अगच्छत्सा च तद्बुद्ध्वा तमापृच्छ्याशु कामुकम् ॥ SoKss_10,2.64 // आरोहच समं तेन पत्या सा तच्छुचा चिताम् । स्वजनैर् वार्यमाणापि शीलज्ञैः कृतनिश्चया ॥ SoKss_10,2.65 // इत्थं दुरवधार्यैव स्त्रीचित्तस्य गतिः किल । अन्यासङ्गं च कुर्वन्ति म्रियन्ते च पतिं विना ॥ SoKss_10,2.66 // एवं तपन्तकेनोक्ते क्रमाद्धरिशिखो ऽभ्यधात् । अत्रापि देवदासस्य यद्वृत्तं तन् न किं श्रुतम् ॥ SoKss_10,2.67 // कुटुम्बी देवदासाख्यो ग्रामे स ह्य् अभवत्पुरा । दुःशीलेति च तस्यासीन्नाम्नान्वर्थेन गेहिनी ॥ SoKss_10,2.68 // तां चान्यपुरुषासक्तां विविदुः प्रातिवेशिकाः । एकदा देवदासो ऽसौ कार्याद्राजकुलं ययौ ॥ SoKss_10,2.69 // आनीय सा च तत्कालं तद्भार्या तद्वधैषिणी । गृहस्योपरिभूमौ तं निदधे परपूरुषम् ॥ SoKss_10,2.70 // आगतं च ततस् तं सा देवदासं निजं पतिम् । निशीथे तेन जारेण भुक्तसुप्तमघातयत् ॥ SoKss_10,2.71 // विसृज्योपपतिं तं च स्थित्वा तूष्णीं निशात्यये । निर्गत्य चक्रन्द हतो भर्ता मे तस्करैर् इति ॥ SoKss_10,2.72 // ततो ऽत्र बन्धवो ऽभ्येत्य दृष्ट्वावोचन्नयं यदा । चौरैर् हतः कथं नीतं न किंचिदपि तैर् इतः ॥ SoKss_10,2.73 // इत्य् उक्त्वात्र स्थितं बालं पप्रच्छुस्ते तदात्मजम् । तातो हतस् ते केनेति ततः स स्पष्टम् अब्रवीत् ॥ SoKss_10,2.74 // पृष्ठभूमाव् इहारुह्य को ऽप्यासीद्दिवसे युवा । रात्रौ तेनावतीर्यैव तातो मे पश्यतो हतः ॥ SoKss_10,2.75 // अम्बा तु मां गृहीत्वादौ तातपार्श्वात्तदोत्थिता । इत्य् उक्ते शिशुना बुद्ध्वा भार्याजारेण तं हतम् ॥ SoKss_10,2.76 // जघ्नुस्तद्बन्धवो ऽन्विष्य तज्जारं तं तदैव ते । स्वीकृत्य तं शिशुं तां च दुःशीलां निरवासयन् ॥ SoKss_10,2.77 // इत्य् अन्यरक्तचित्ता स्त्रीभुजंगी हन्त्य् असंशयम् । एवं हरिशिखेनोक्ते babhëe गोमुखः पुनः ॥ SoKss_10,2.78 // किमन्येनेह यद्वृत्तं वज्रसारस्य संप्रति । वत्सेश सेवकस्येह हास्यं तच्छ्रूयताम् इदम् ॥ SoKss_10,2.79 // तस्य शूरस्य कान्तस्य सुरूपा मालवोद्भवा । वज्रसारस्य भार्याभूत्स्वशरीराधिकप्रिया ॥ SoKss_10,2.80 // एकदा तस्य भार्यायास्तस्याः पुत्रान्वितः पिता । निमन्त्रणाय मालव्यः सोत्कण्ठो ऽभ्याययौ स्वयम् ॥ SoKss_10,2.81 // वज्रसारो ऽथ सत्कृत्य तं स राज्ञे निवेद्य च । निमन्त्रितस् तेन समम् सभार्यो मालवं ययौ ॥ SoKss_10,2.82 // मासमात्रं च विश्रम्य सो ऽत्र श्वशुरवेश्मनि । इहागाद्राजसेवार्थं तद्भार्या त्वास्त तत्र सा ॥ SoKss_10,2.83 // ततो दिनेषु यातेषु वज्रसारम् उपेत्य तम् । अकस्मात्क्रोधनो नाम सुहृदेवम् abhëata ॥ SoKss_10,2.84 // भार्यां पितृगृहे त्यक्त्वा किं गृहं नाशितं त्वया । तत्रान्यपुरुषासङ्गः पापया हि कृतस्तया ॥ SoKss_10,2.85 // आगतेन ततो ऽद्यैतदाप्तेन कथितं मम । मा मंस्था वितथं तस्मान्निगृह्यैतां वहापराम् ॥ SoKss_10,2.86 // इत्य् उक्त्वा क्रोधने याते स्थित्वा mƬha इव क्षणम् । अचिन्तयद् वज्रसारः शङ्के सत्यं भवेद् इदम् ॥ SoKss_10,2.87 // आह्वायके विसृष्टे ऽपि सान्यथा नागता कथम् । तदेतां स्वयमानेतुं यामि पश्यामि किं भवेत् ॥ SoKss_10,2.88 // इति संकल्प्य गत्वैव मालवं श्वशुरौ स तौ । अनुज्ञाप्य गृहीत्वैतां भार्यां प्रस्थितवांस् ततः ॥ SoKss_10,2.89 // गत्वा च दूरमध्वानं स युक्त्या वञ्चितानुगः । उत्पथेनाविशद्भार्यामादाय गहनं वनम् ॥ SoKss_10,2.90 // तत्रोपवेश्य मध्ये तां विजने वदति स्म सः । त्वमन्यपुरुषासक्तेत्याप्तानित्त्रान्मया श्रुतम् ॥ SoKss_10,2.91 // मया चात्र स्थितेनैव यदाहूतासि नागता । तत्सत्यं ब्रूहि नो चेद्वा करिष्ये निग्रहं तव ॥ SoKss_10,2.92 // तच् छ्रुत्वा तमवादीत्सा तवैष यदि निश्चयः । तत्किं पृच्छसि मां यत्ते रोचते तत्कुरुष्व मे ॥ SoKss_10,2.93 // इति सावज्ञमाकर्ण्य वचस्तस्याः स कोपतः । वज्रसारस्तरौ बद्ध्वा latÃbhistÃmatìayat // SoKss_10,2.94 // वस्त्रं हरति यावच् च तस्यास्तावद्विलोक्य ताम् । नग्नां रिरंसा mƬhasya तस्याजायत रागिणः ॥ SoKss_10,2.95 // ततो निवेश्य बद्ध्वा तां रन्तुम् आश्लिष्यति स्म सः । नेच्छति स्म च सा तेन प्रार्थ्यमाना जगाद च ॥ SoKss_10,2.96 // latÃbhistìità बद्ध्वा यथाहं भवता तथा । यद्यहं tìayeyaæ त्वां तत इच्छामि नान्यथा ॥ SoKss_10,2.97 // तथेति प्रतिपेदे तत्स च व्यसनमोहितः । तृणसारीकृतश्चित्रं वज्रसारो मनोभुवा ॥ SoKss_10,2.98 // ततः सहस्तपादं तं सा बबन्ध दृढं तरौ । तच्छस्त्रेणैव बद्धस्य कर्णनासं चकर्त सा ॥ SoKss_10,2.99 // गृहीत्वा तस्य शस्त्रं च वासांसि च विधाय च । पापा पुरुषवेषं सा यथाकाममगात्ततः ॥ SoKss_10,2.100 // वज्रसारस्तु तत्रासीच्छिन्नश्रवणनासिकः । गलता शोणितौघेन मानेन च नताननः ॥ SoKss_10,2.101 // अथ तत्रागतः कश्चिद् ओषध्यर्थं वने भिषक् । दृष्ट्वा तं कृपयोन्मुच्य साधुः स्वं नीतवान् गृहम् ॥ SoKss_10,2.102 // तत्र चाश्वासितस् तेन शनैः स्वगृहम् आगमत् । स वज्रसारो न च तां चिन्वन् प्राप कुगेहिनीम् ॥ SoKss_10,2.103 // अवर्णयच् च तं तस्मै वृत्तान्तं क्रोधनाय सः । तेनापि वत्सराजाग्रे कथितं सर्वम् एव तत् ॥ SoKss_10,2.104 // अयं निष्पौरुषामर्षः स्त्रीभूत इति भार्यया । पुंवेषो ऽस्य हृतो नूनं निग्रहश्चोचितः कृतः ॥ SoKss_10,2.105 // इति राजकुले सर्वजनोपहसितो ऽपि सः । वज्रसार इहैवास्ते वज्रसारेण चेतसा ॥ SoKss_10,2.106 // तदेवं कस्य विश्वासः स्त्रीषु देवेति गोमुखे । उक्तवत्यथ भूयो ऽपि जगाद मरुभूतिकः ॥ SoKss_10,2.107 // अप्रतिष्ठं मनः स्त्रीणामत्रापि श्रूयतां कथा । पूर्वं सिंहबलो नाम राजाभूद्दक्षिणापथे ॥ SoKss_10,2.108 // तस्य कल्याणवत्याख्या सर्वान्तःपुरयोषिताम् । प्रिया मालवसामन्तसुता भार्या बभूव च ॥ SoKss_10,2.109 // तया सह स राज्यं स्वं शासन्नृपतिरेकदा । निष्कासितो ऽभूद्बलिभिर् देशात्संभूय गोत्रजैः ॥ SoKss_10,2.110 // देवीद्वितीयः प्रच्छन्नं सायुधो ऽल्पपरिच्छदः । स प्रतस्थे ततो राजा मालवं श्वशुरास्पदम् ॥ SoKss_10,2.111 // गच्छन् पथि च सो ऽटव्यां सिंहम् आधावितं पुरः । शरः खड्गप्रहारेण द्विधा चक्रे ऽवहेलया ॥ SoKss_10,2.112 // वनद्विपं च गर्जन्तमायान्तं मण्डलैर् भ्रमन् । खड्गच्छिन्नकराङ्घ्रीकं मुक्तारटिमपातयत् ॥ SoKss_10,2.113 // एकाकी तस्करचमूर्विदलन्नवपङ्कजाः । ममाथारण्यविक्रान्तः करी कमलिनीरिव ॥ SoKss_10,2.114 // एवं मार्गमतिक्रम्य दृष्टात्यद्भुतविक्रमाम् । मालवं प्राप्य देवीं स्वां सो ऽब्रवीत्सत्वसागरः ॥ SoKss_10,2.115 // न मार्गवृत्तमेतन्मे वाच्यं पितृगृहे त्वया । लज्जैषा देवि का श्लाघा क्षत्रियस्य हि विक्रमे ॥ SoKss_10,2.116 // इत्य् उक्त्वा च तया साकं प्राविशत्तत्पितुर्हृहम् । संभ्रमात्तेन पृष्टश् च निजं वृत्तान्तमुक्तवान् ॥ SoKss_10,2.117 // संमान्य दत्तहस्त्यश्वस् तेनैव श्वशुरेण सः । गजानीकाभिधस्यागाद्राज्ञो ऽतिबलिनो ऽन्तिकम् ॥ SoKss_10,2.118 // देवीं तु कल्याणवतीं भार्यां तां पितृवेश्मनि । तत्रैव स्थापयाम् आस विपक्षविजयोद्यतः ॥ SoKss_10,2.119 // तस्मिन् प्रयाते यातेषु दिवसेष्व् एकद् अत्र सा । देवी वातायनाग्रस्था कंचित् पुरुषम् ऐक्षत ॥ SoKss_10,2.120 // स दृष्ट एव रूपेण तस्याश्चित्तमपाहरत् । स्मरेणाकृष्यमाणा च तत्क्षणं सा व्यचिन्तयत् ॥ SoKss_10,2.121 // जाने ऽहं नार्यपुत्राद्यत्सुरूपो ऽन्यो न शौर्यवान् । धावत्येव तथाप्यस्मिपुरुषे बत मे मनः ॥ SoKss_10,2.122 // तदद्यैव भजाम्येनमिति संचिन्त्य सा तदा । सख्यै रहस्यधारिण्यै स्वाभिप्रायं शशंस तम् ॥ SoKss_10,2.123 // तयैवानाय्य नक्तं च वातायनपथेन सा । अन्तःपुरं तं परुषं रज्जूत्क्षिप्तं न्यवेशयेत् ॥ SoKss_10,2.124 // स प्रविष्टो ऽत्र पुरुषो नैवाध्यासितुमोजसा । शशाक तस्याः पर्यङ्कं न्यषीदत्पृथगासने ॥ SoKss_10,2.125 // तद्दृष्ट्वा बत नीचो ऽयमिति यावद्विषीदति । राज्ञी सा तावदत्रागादुपरिष्टाद्भ्रमन्नहिः ॥ SoKss_10,2.126 // तं विलोक्य भियोत्थाय सहसा पुरुषो ऽत्र सः । धनुरादाय भुजगं जघान विशिखेन तम् ॥ SoKss_10,2.127 // विपन्नपतितं तं च गवाक्षेणाक्षिपद्बहिः । हर्षेण तद्भयोत्तीर्णो ननर्त स च कातरः ॥ SoKss_10,2.128 // नृत्यन्तं वीक्ष्य तं विग्ना सा कल्याणवती भृशम् । दध्यौ धिग्धिक्किमेतेन निःसत्त्वेनाधमेन मे ॥ SoKss_10,2.129 // दृष्ट्वैव तद्विरक्तां तां चित्तज्ञा सा च तत्सखी । निर्गत्याशु प्रविश्यात्र जगाद कृतसंभ्रमा ॥ SoKss_10,2.130 // आगतस् ते पिता देवि तद् अयम् यातु संप्रति । यथागतेनैव पथा स्वगृहं त्वरितं युवा ॥ SoKss_10,2.131 // एवं तयोक्ते निर्यातो रज्ज्वा वातायनाद्बहिः । भयाकुलः स पतितो न दैवात्पञ्चतां गतः ॥ SoKss_10,2.132 // गते तस्मिन्नवोचत्तां सा कल्याणवती सखीम् । सखि सुष्ठु कृतं नीचो यत्त्वयैष बहिःकृतः ॥ SoKss_10,2.133 // ज्ञातं त्वया मे हृदयं चेतो हि मम दूयते । भर्ता मे व्याघ्रसिंहादीन्निपात्यापह्नुते ह्रिया ॥ SoKss_10,2.134 // अयं तु भुजगं हत्वा हीनसत्त्वः पनृत्यति । तत्तादृशं तं हित्वा किमस्मिन्मे प्राकृते रतिः ॥ SoKss_10,2.135 // तदप्रतिष्ठितमतिं धिङ् मां धिगथवा स्त्रियः । या धावन्त्यशुचिं हित्वा कर्पूरं मक्षिका इव ॥ SoKss_10,2.136 // इति जातानुतापा सा राज्ञी नीत्वा निशां ततः । प्रतीक्षमाणा भर्तारमासीत्तत्र पितुर् गृहे ॥ SoKss_10,2.137 // तावत् स दत्तान्यबलो गजानीकेन भूभुजा । गत्वा तान् गोत्रजान् पञ्च पापान् सिंहबलो ऽवधीत् ॥ SoKss_10,2.138 // ततः स संप्राप्य पुनः स्वराज्यम् आनीय भार्यां च पितुर् गृहात्ताम् । प्रपूर्य तं च श्वशुरं धनौघैर् निष्कण्टकां क्ष्मां सुचिरं शशास ॥ SoKss_10,2.139 // इति प्रवीरे सुभगे च सत्पतौ विवेकिनीनाम् अपि देव योषिताम् । चलं मनो धावति यत्र कुत्रचिद् विशुद्धसत्त्वा विरलाः पुनः स्त्रियः ॥ SoKss_10,2.140 // इति मरुभूतिनिगदितामाकर्ण्य कथां स वत्सराजसुतः । नरवाहनदत्तस् तां सुखसुप्तो नीतवान्रजनीम् ॥ SoKss_10,2.141 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । ततः प्रातः कृतावश्यकार्यः स सचिवैः सह । नरवाहनदत्तः स्वमुद्यानं विहरन्ययौ ॥ SoKss_10,3.1 // तत्रस्थश् च प्रभपुञ्जमादौ व्योम्नो ऽप्य् अनन्तरम् । ततो विद्याधरीर्वह्वीरवतीर्णा ददर्श सः ॥ SoKss_10,3.2 // तासां मध्ये च दीप्तानां ददर्शैकां स कन्यकाम् । ताराणाम् इव शीतांशुलेखां लोचनहारिनीम् ॥ SoKss_10,3.3 // विकसत्पद्मवदनां लोललोचनषट्पदाम् । सलीलहंसगमनां बहदुत्पलसौरभाम् ॥ SoKss_10,3.4 // तरङ्गहारित्रिवलीलतालंकृतमध्यमाम् । साक्षादिव स्मरोद्यानवापीशोभाधिदेवताम् ॥ SoKss_10,3.5 // स्मरसंजीवनीं तां च दृष्ट्वा सोत्कलिकामतः । चान्द्रीं मूर्तिमिवाम्भोधिश्चुक्षुभे स नृपात्मजः ॥ SoKss_10,3.6 // अहो सुन्दरनिर्माणवैचित्री काप्य् असौ विधेः । इति शंसन्स सचिवैः सहितस्ताम् उपाययौ ॥ SoKss_10,3.7 // तिर्यक्प्रेमार्द्रया दृष्ट्या पश्यन्तीं तां च स क्रमात् । पप्रच्छ का त्वं कल्याणि किमिहागमनं च ते ॥ SoKss_10,3.8 // तच् छ्रुत्वा साब्रवीत्कन्या ӭणुतैतद्वदामि वः । अस्ति käcanaÓ­ÇgÃkhyaæ पुरं हैमं हिमाचले ॥ SoKss_10,3.9 // तत्रास्ति नाम्ना स्फटिकयशा विद्याधरेश्वरः । धार्मिकः कृपणानाहशरणागतवत्सलः ॥ SoKss_10,3.10 // तस्य हेमप्रभादेव्यां जातां गौरीवरोद्भवाम् । मां शक्तियशसं नाम जानीहि तनयामिमाम् ॥ SoKss_10,3.11 // पितुः प्राणप्रिया साहं पञ्चभ्रातृकनीयसी । अतोषयं तदादेशाद्व्रतैः स्तोत्रैश् च पार्वतीम् ॥ SoKss_10,3.12 // तुष्टा सा सकला विद्या दत्त्वा मामेवमादिशत् । पितुर्दशगुणं पुत्रि भावि विद्याबलं तव ॥ SoKss_10,3.13 // नरवाहनदत्तश् च भर्ता तव भविष्यति । वत्सराजसुतो भाविचक्रवर्ती द्युचारिणाम् ॥ SoKss_10,3.14 // इत्य् उक्त्वा शर्वपत्नी मे तिरो ऽभूत्तत्प्रसादतः । लब्धविद्याबला चाहं संप्राप्ता यौवनं क्रमात् ॥ SoKss_10,3.15 // अद्यादिशच् च सा रात्रौ देवी मां दत्तदर्शना । प्रातः पुत्रि त्वया गत्वा द्रष्टव्यः स निजः पतिः ॥ SoKss_10,3.16 // आगन्तव्यम् इहैवाद्य मासेन हि पिता तव । चित्तस्थितैतत्संकल्पो विवाहं संविधास्यति ॥ SoKss_10,3.17 // इत्यादिश्य तिरो ऽभूत्सा देवी याता च यामिनी । ततो ऽहमार्यपुत्रैषा त्वामिह द्रष्टुमागता ॥ SoKss_10,3.18 // तत्संप्रति व्रजामीति गदित्वा ससखीजना । उत्पत्य खं शक्तियशाः सा जगाम पुरं पितुः ॥ SoKss_10,3.19 // नरवाहनदत्तश् च तद्विवाहोत्सुकस् ततः । विवेशाभ्यन्तरं विग्नः पश्यन् मासम् युगोपमम् ॥ SoKss_10,3.20 // तत्र दृष्ट्वा विमनसं सो ऽथ तं गोमुखो ऽब्रवीत् । शृणु देव कथामेकां तवाख्यामि विनोदिनीम् ॥ SoKss_10,3.21 // बभूव käcanapurÅtyÃkhyayà नगरी पुरा । तस्यां च सुमना नाम महानासीन्महीपतिः ॥ SoKss_10,3.22 // आक्रान्तदुर्गकान्तारभूमिना येन चक्रिरे । चित्रं विराजमानेन तादृशा अपि शत्रवः ॥ SoKss_10,3.23 // तमेकदास्थानगतं प्रतीहारो व्यजिज्ञपत् । देव मुक्तालता नाम निषादाधिपकन्यका ॥ SoKss_10,3.24 // पञ्जरस्थितमादाय शुकं द्वारि बहिः स्थिता । वीरप्रभेणानुगता भ्रात्रा देवं दिदृक्षते ॥ SoKss_10,3.25 // प्रविशत्विति राज्ञोके प्रतीहारनिदेशतः । भिल्लकन्या नृपास्थानप्राङ्गणं प्रविवेश सा ॥ SoKss_10,3.26 // न मानुषीयं दिव्यस्त्री कापि नूनमसाविति । सर्वे ऽप्य् अचिन्तयंस् तत्र दृष्ट्वा तद्रूपमद्भुतम् ॥ SoKss_10,3.27 // सा च प्रणम्य राजानमेवं व्यज्ञापयत्तदा । देवायं शास्त्रगञ्जाख्यश् चतुर्वेदधरः शुकः ॥ SoKss_10,3.28 // कविः कृत्स्नासु विद्यासु कलासु च विचक्षणः । मयेश्वरोपयोगित्वादिहानीतो ऽद्य गृह्यताम् ॥ SoKss_10,3.29 // इत्यर्पितस्तयादाय प्रतीहारेण कौतुकात् । नीतो ऽग्रे नृपतेरेतं शुकः श्लोकं पपाठ सः ॥ SoKss_10,3.30 // राजन्युक्तमिदं सदैव यदयं देवस्य संध्युक्ष्यते धूमश्याममुखो द्विषद्विरहिणीनिःश्वासवातोद्गमैः । एतत्त्वद्भुतम् एव yatparibhavÃdbëpÃmbupÆraplavair आसां प्रज्वलतीह दिक्षु दशसु प्राज्यः प्रतापानलः ॥ SoKss_10,3.31 // एवं पठित्वा व्याख्याय शुको ऽवादीत्पुनश् च सः । किं प्रमेयं कुतः शास्त्राद्ब्रवीम्यादिश्यतामिति ॥ SoKss_10,3.32 // ततो ऽतिविस्मिते राज्ञी मन्त्री तस्याब्रवीदिदम् । शङ्के शापाच्छुकीभूतः पूर्वर्षिः को ऽप्य् अयं प्रभो ॥ SoKss_10,3.33 // जातिस्मरो धर्मवशात्पुराधीतं स्मरत्यतः । इत्य् उक्ते मन्त्रिणा राजा स शुकं पृच्छति स्म तम् ॥ SoKss_10,3.34 // कौतुकं भद्र मे ब्रूहि स्ववृत्तान्तं क्व जन्म ते । शुकत्वे शास्त्रविज्ञानं कुतः को वा भवानिति ॥ SoKss_10,3.35 // ततः स bëpamuts­jya वदति स्म शुकः शनैः । अवाच्यम् अपिदेवैतच्छृणु वच्मि त्वदाज्ञया ॥ SoKss_10,3.36 // हिमवन्निकटे राजन्नस्त्येको रोहिणीतरुः । आम्नाय इव दिग्व्यापिभूरिशाखाश्रितद्विजः ॥ SoKss_10,3.37 // तस्मिन्नेकः समं शुक्या शुकस्तस्थौ कृतालयः । तस्मादेषो ऽहमुत्पन्नस्तस्यां दुष्कर्मयोगतः ॥ SoKss_10,3.38 // जातस्यैव च मे माता शुकी सा पञ्चतां गता । तातस्तु वृद्धः पक्षान्तः क्षिप्त्वा वर्धयति स्म माम् ॥ SoKss_10,3.39 // निकटस्थशुकानीतभुक्तशेषफलानि च । अश्नन्मह्यं च वितरन्नथ तत्रास्त मत्पिता ॥ SoKss_10,3.40 // एकदा तत्र तूर्याभिध्मातगोशृङ्गनादिनी । अखेटकाय समगाद्भिल्लसेना भयंकरी ॥ SoKss_10,3.41 // वित्रस्तकृष्णसाराक्षी धूलिव्यालुलितांशुका । संभ्रमोद्वेलचमरीविस्रस्तकबरीभरा ॥ SoKss_10,3.42 // विद्रुतव्याकुलेवाभूत् सहसा सा महाटवी । पुलिन्दवृन्दे विविधप्राणिघाताय धावति ॥ SoKss_10,3.43 // k­tÃntakrŬitaæ कृत्वा दिनमाखेटभूमिषु । आगाच्छबरसैन्यं तदात्तैः पिशितभारकैः ॥ SoKss_10,3.44 // एकस्तु वृद्धशबरस्तत्रानासादितामिषः । अद्राक्षीत्स तरुं सायं क्षुधितस्तम् उपागमत् ॥ SoKss_10,3.45 // आरुह्य च स तत्राशु शुकानन्यांश् च पक्षिणः । आकृष्याकृष्य nŬebhyo हत्वा हत्व भुवि न्यधात् ॥ SoKss_10,3.46 // तथायान्तं च निकटं यमकिंकरसंनिभम् । तं दृष्ट्वाहं भयाल्लीनः शनैः पक्षान्तरे पितुः ॥ SoKss_10,3.47 // तावच् चास्मत्कुलायं स प्राप्याकृष्यैव पातकी । तातं मे pŬitagrÅvaæ हत्वा तरुतले ऽक्षिपत् ॥ SoKss_10,3.48 // अहं च तातेन समं पतित्वा तस्य पक्षतेः । निर्गत्य तृणपर्णान्तः सभयः प्राविशं शनैः ॥ SoKss_10,3.49 // अथावतीर्य भिल्लो ऽसावग्नौ भृष्टानभक्षयत् । शुकानन्यान्समादाय पापः पल्लीं निजामगात् ॥ SoKss_10,3.50 // ततः शान्तभयो दुःखदीर्घां नीत्वा निशामहम् । प्रातर्भूयिष्ठमुदिते जगच्चक्षुषि भास्वति ॥ SoKss_10,3.51 // अगच्छं पक्षसंरुद्धवसुधः प्रस्खलन्मुहुः । तृषार्तः पद्मसरसस्तीरमासन्नवर्तिनः ॥ SoKss_10,3.52 // तत्रापश्यं कृतस्नानमहं तत्सैकतस्थितम् । मुनिं मरीचिनामानं पूर्वपुण्यमिवात्मनः ॥ SoKss_10,3.53 // स मं दृष्ट्वा समाश्वास्य मुखक्षिप्तोदबिन्दुभिः । कृत्वा पत्त्रपुटे ऽनैषीदाश्रमं कृपया मुनिः ॥ SoKss_10,3.54 // तत्र दृष्ट्वा कुलपतिर्मं पुलस्त्यः किलाहसत् । तेनान्यमुनिभिः पृष्टो दिव्यदृष्टिर् उवाच सः ॥ SoKss_10,3.55 // इमं शापशुकं दृष्ट्वा दुःखेन हसितं मया । वक्ष्यामि चैतत् संबद्धां कथां वो विहिताह्निकः ॥ SoKss_10,3.56 // जातिं यच्छ्रवणादेष प्राग्वृत्तं च स्मरिष्यति । इत्य् उक्त्वा स पुलस्त्यर्षिराह्निकायोत्थितो ऽभवत् ॥ SoKss_10,3.57 // कृताह्निकश् च मुनिभिः पुनरभ्यर्थितो ऽत्र सः । मत्संबद्धां कथामेतां महामुनिरवर्णयत् ॥ SoKss_10,3.58 // आसीज्ज्योतिष्प्रभो नाम राजा रत्नाकरे पुरे । आरत्नाकरमुर्वीं यः शशासोर्जितशासनः ॥ SoKss_10,3.59 // तस्य तीव्रतपस्तुष्टगौरीपतिवरोद्भवः । हर्षवत्यभिधानायां पुत्रो देव्यामजायत ॥ SoKss_10,3.60 // स्वप्ने मुखप्रविष्टं यत्सोमं देवी ददर्श सा । तेन सोमप्रभं नाम्ना तं चक्रे स्वसुतं नृपः ॥ SoKss_10,3.61 // ववृधे च स तन्वानः प्रजानां नयनोत्सवम् । राजपुत्रो ऽमृतमयैर् गुणैः सोमप्रभः क्रमात् ॥ SoKss_10,3.62 // दृष्ट्वा भरक्षमं शूरं युवानं प्रकृतिप्रियम् । यौवराज्ये भ्यषिञ्चत्तं प्रीतो ज्योतिष्प्रभः पिता ॥ SoKss_10,3.63 // प्रभाकराभिहानस्य तनयं निजमन्त्रिणः । ददौ प्रियंकरं नाम मन्त्रित्वे चास्य सद्गुणम् ॥ SoKss_10,3.64 // तत्कालमम्बराद् अश्वं दिव्यम् आदाय मातलिः । अवतीर्णस् तम् अभ्येत्य सोमप्रभम् abhëata ॥ SoKss_10,3.65 // विद्याधरः सखा शक्रस्यावतीर्णो भवानिह । तेन चाशुश्रवा नाम शक्रेणोच्चैः श्रवःसुतः ॥ SoKss_10,3.66 // पूर्वस्नेहेन ते राजन् प्रहितस् तुरगोत्तमः । atrÃdhirƬha÷ शत्रूणाम् अजेयस् त्वं भविष्यसि ॥ SoKss_10,3.67 // इत्य् उक्त्वा वाजिरत्नं तद्दत्वा सोमप्रभाय सः । आत्तपूजः खमुत्पत्य ययौ वासवसारथिः ॥ SoKss_10,3.68 // ततो नीत्वैव दिवसं तमुत्सवमनोरमम् । सोमप्रभस्तमन्येद्युर् उवाच पितरं नृपम् ॥ SoKss_10,3.69 // तात न क्षत्रियस्यैष धर्मो यद् अजिगीषुता । तदाज्ञां देहि मे यावद् दिग्जयाय व्रजाम्य् अहम् ॥ SoKss_10,3.70 // तच् छ्रुत्वा स पिता तुष्टस् तथेति pratyabhëata । चक्रे ज्योतिष्प्रभस् तस्य यात्रसंविदम् एव च ॥ SoKss_10,3.71 // ततः प्रणम्य पितरं दिग्जयाय बलैः सह । प्रयाच् chakrahayÃrƬha÷ शुभे सोमप्रभो ऽहनि ॥ SoKss_10,3.72 // जिगाय सो ऽश्वरत्नेन तेन दिक्षु महीपतीन् । आजहार च रत्नानि तेभ्यो दुर्वारविक्रमः ॥ SoKss_10,3.73 // नामितं स्वधनुस्तेन विद्विषां च शिरः समम् । उन्नतिं तद्धनुः प्राप न तु तद्द्विषतां शिरः ॥ SoKss_10,3.74 // आगच्छन् कृतकार्यो ऽथ हिमाद्रिनिकटे पथि । संनिविष्टबलश् चक्रे मृगयां स वनान्तरे ॥ SoKss_10,3.75 // दैवात्सद्रत्नखचितं तत्रापश्यत्स किंनरम् । अभ्यधावच् च तं प्राप्तुं तेन शाक्रेण वाजिना ॥ SoKss_10,3.76 // स किंनरो गिरिगुहां प्रविश्यादर्शनं ययौ । सोमप्रभस्तु तेनाश्वेनातिदूरमनीयत ॥ SoKss_10,3.77 // तावत् प्रकीर्य këÂhÃsu प्रकाशं तिग्मतेजसि । प्राप्ते प्रतीचीं ककुभं संध्यासंगमकारिणीम् ॥ SoKss_10,3.78 // श्रान्तः कथंचिदावृत्य स ददर्श महत्सरः । तत्तीरे तां निशां नेतुकामश्चाश्वादवातरत् ॥ SoKss_10,3.79 // दत्त्वा तृणोदकं तस्मायाहृताम्बुफलोदकः । विश्रान्तश्चैकतो ऽकस्मादशृणोद्गीतनिःस्वनम् ॥ SoKss_10,3.80 // गत्वा तदनुसारेण कौतुकान्नातिदूरतः । सो ऽपश्यच्छिवलिङ्गाग्रे गायन्तीं दिव्यकन्यकाम् ॥ SoKss_10,3.81 // केयमद्भुतरूपा स्याद् इति तं च सविस्मयम् । साप्य् उदाराकृतिं दृष्ट्वा कृत्वातिथ्यम् अवोचत ॥ SoKss_10,3.82 // कस्त्वं कथमिमां भूमिमेकः प्राप्तो ऽसि दुर्गमाम् । एतच् छ्रुत्वा स्ववृत्तान्तमुक्त्वा पप्रच्छ सो ऽपि ताम् ॥ SoKss_10,3.83 // त्वं मे कथय कासित्वं वने ऽस्मिन् का च ते स्थितिः । इति तं पृष्टवन्तं च दिव्यकन्या जगाद सा ॥ SoKss_10,3.84 // कौतुकं चेन्महाभाग तद्वच्मि शृणु मत्कथाम् । इत्य् उक्त्वा सा लसद्बष्पपूरा वक्तुं प्रचक्रमे ॥ SoKss_10,3.85 // अस्तीह käcanÃbhÃkhyaæ हिमाद्रिकटके पुरम् । पद्मकूटाभिधानो ऽस्ति तत्र विद्याधरेश्वरः ॥ SoKss_10,3.86 // तस्य हेमप्रभादेव्यां राज्ञः पुत्राधिकप्रियाम् । मनोरथप्रभां नाम विद्धि मां तनयामिमाम् ॥ SoKss_10,3.87 // साहं विद्याप्रभावेण सखीभिः सममाश्रमान् । द्वीपानि कुलशैलांश् च वनान्युपवनानि च ॥ SoKss_10,3.88 // krŬitvà प्रत्यहं चैवमाहारसमये पितुः । आगच्छामि स्वभवनं वासरप्रहरैस्त्रिभिः ॥ SoKss_10,3.89 // एकदाहमिह प्राप्ता विहरन्ती सरस्तटे । मुनिपुत्रकमद्राक्षं सवयस्यमिह स्थितम् ॥ SoKss_10,3.90 // तद्रूपशोभयाकृष्टा दूत्येवाहं तमभ्यगाम् । सो ऽपि साकूतया दृष्ट्यैवाकरोत्स्वागतं मम ॥ SoKss_10,3.91 // ततो ममोपविष्टायाः सखी ज्ञातोभयाशया । कस्त्वं ब्रूहि महाभागेत्यपृच्छत्तद्वयस्यकम् ॥ SoKss_10,3.92 // स चाब्रवीत् तद्वयस्यो नातिदूरमितः सखि । निवसत्य् आश्रमपदे मुनिर् दीधितिमान् इति ॥ SoKss_10,3.93 // स ब्रह्मचारी सरसि स्नातुमत्र कदाचन । आगतो ददृशे देव्या तत्कालागतया श्रिया ॥ SoKss_10,3.94 // सा तं शरीरेणाप्राप्यं प्रशान्तं मनसैव यत् । सकामा चकमे तेन पुत्रं संप्राप मानसम् ॥ SoKss_10,3.95 // त्वद्दर्शनान्ममोत्पन्नः पुत्रो ऽयं प्रतिगृह्यताम् । इति नीत्वैव तज्जातं सा दीधितिमतः सुतम् ॥ SoKss_10,3.96 // बालकं मुनये तस्मै समर्प्य श्रीस्तिरोदधे । सो ऽप्य् अनायासलब्धं तं पुत्रं हृष्टो ऽग्रहीन्मुनिः ॥ SoKss_10,3.97 // रश्मिमानिति नाम्ना च कृत्वा संवर्ध्य च क्रमात् । उपनीय समं सर्वा विद्याः स्नेहादशिक्षयत् ॥ SoKss_10,3.98 // तं रश्मिमन्तं जानीतमेतं मुनिकुमारकम् । श्रियः सुतं मया साकं विहरन्तमिहागतम् ॥ SoKss_10,3.99 // इत्य् उक्त्वा तद्वयस्येन पृष्टा तेनापि मत्सखी । सा सनामान्वयं सर्वं मदुक्तं तं तदब्रवीत् ॥ SoKss_10,3.100 // ततो ऽन्योन्यान्वयज्ञानान्नितरामनुरागिणौ । मुनिपुत्रः स चाहं च यावत्तत्र स्थितावुभौ ॥ SoKss_10,3.101 // तावदेत्य द्वितीया मां स्वगृहादवदत्सखी । उत्तिष्ठाहारभूमौ त्वां पिता मुग्धे प्रतीक्षते ॥ SoKss_10,3.102 // तच् छ्रुत्वा श्रीघ्रम् एष्यामीत्य् उक्त्वावस्थाप्य चात्र तम् । मुनिपुत्रं गताभूवं भीत्याहं पितुर् अन्तिकम् ॥ SoKss_10,3.103 // तत्र किंचित्कृताहारा यावच् चाहं विनिर्गता । तावदाद्या सखी सा ममागत्य स्वैर् अम् अब्रवीत् ॥ SoKss_10,3.104 // आगतो मुनिपुत्रस्य तस्येह स सखा सखि । स्थितश् च प्राङ्गणद्वारि सत्वरश् च ममावदत् ॥ SoKss_10,3.105 // मनोरथप्रभापार्श्वमहं रश्मिमताधुना । प्रेषितो व्योमगमनीं विद्यां दत्त्वैव पैतृकीम् ॥ SoKss_10,3.106 // प्राणेश्वरीं विना तां हि मदनेन स दारुणाम् । दशां नीतो न शक्नोति प्रणान्धारयितुं क्षणम् ॥ SoKss_10,3.107 // तच् छ्रुत्वैवास्मि निर्गत्य तेन युक्ताग्रयायिना । मुनिपुत्रकमित्त्रेण सख्या चाहमिहागता ॥ SoKss_10,3.108 // प्राप्ता च तमिहाद्राक्षं मुनिपुत्रं विना मया । चन्द्रोद्गमेनैव समं वृत्तप्राणोद्गमान्मृतम् ॥ SoKss_10,3.109 // ततो ऽहं तद्वियोगार्ता निन्दन्ती तनुमात्मनः । प्रवेष्टुमैच्छमनलं गृहीत्वा तत्कलेवरम् ॥ SoKss_10,3.110 // तावद्दिवो ऽवतीर्यैव तेजःपुञ्जाकृतिः पुमान् । आदाय तच्छरीरं स चोत्पत्य गगनं ययौ ॥ SoKss_10,3.111 // अथाहं केवलैवाग्नौ पतितुं यावदुद्यता । तावदुच्चरति स्मैवं गगनादिह भारती ॥ SoKss_10,3.112 // मनोरथप्रभे मैवं कृथा भूयो भविष्यति । एतेन मुनिपुत्रेण तव कालेन संगमः ॥ SoKss_10,3.113 // एतच् छ्रुत्वा परावृत्त्य मरणात्तत्प्रतीक्षिणी । स्थितास्मीहैव बद्धाशा शंकरार्चनतत्परा ॥ SoKss_10,3.114 // मुनिपुत्रसुहृत्सो ऽपि गतो मे क्वाप्य् अदर्शनम् । इति तां वादिनीं विद्याधरीं सोमप्रभो ऽभ्यधात् ॥ SoKss_10,3.115 // स्थितास्येकाकिनी तर्हि कथं सापि सखी क्व ते । एतच् छ्रुत्वा तमाह स्म सा विद्याधरकन्यका ॥ SoKss_10,3.116 // सिंहविक्रम इत्यस्ति नाम्ना विद्याधरेश्वरः । तस्यानन्यसमा चास्ति तनया मकरन्दिका ॥ SoKss_10,3.117 // सा मे सखी प्राणसमा कन्या मद्दुःखदुःखिता । तया सखी प्रेषिताभूद्वार्तां ज्ञातुमिहाद्य मे ॥ SoKss_10,3.118 // ततो मयापि तत्सख्या समं सा प्रहिता निजा । सखी तदन्तिकं तेन स्थितास्म्येकैव संप्रति ॥ SoKss_10,3.119 // एवं वदन्ती गगनादवतीर्णां तदैव ताम् । स्वसखीं दर्शयाम् आस तस्मै सोमप्रभाय सा ॥ SoKss_10,3.120 // तामथोक्तसखीवार्तां पर्णशय्यामकारयत् । सोमप्रभस्य तद्वाहस्यापि घासमदापयत् ॥ SoKss_10,3.121 // ततो नीत्वा निशां सर्वे तत्र ते प्रातर् उत्थिताः । व्योम्नो ऽवतीर्णं ददृशुर्विद्याधरम् उपागतम् ॥ SoKss_10,3.122 // स च विद्याधरो देवजयो नाम कृतानतिः । मनोरथप्रभामेवम् उपविश्य जगाद ताम् ॥ SoKss_10,3.123 // मनोरथप्रभे राजा वक्ति त्वां सिंहविक्रमः । यावत्तव न निष्पन्नो वरस्तावन्न मत्सुता ॥ SoKss_10,3.124 // विवाहमिच्छति स्नेहात्त्वत्सखी मकरन्दिका । तदेतां बोधयागत्य येनोद्वाहे प्रवर्तते ॥ SoKss_10,3.125 // एतच् छ्रुत्वा सखिस्नेहात्तां विद्याधरकन्यकाम् । गन्तुं प्रवृत्तां वक्ति स्म राजा सोमप्रभो ऽथ सः ॥ SoKss_10,3.126 // द्रष्टुं वैद्याधरं लोकमनघे कौतुकं मम । तत्तत्र नय मामश्वो दत्तघासो ऽत्र तिष्ठतु ॥ SoKss_10,3.127 // तच् छ्रुत्वा सा तथेत्य् उक्त्वा व्योम्ना सद्यः सखीयुता । तेन देवजयोत्सङ्गारोपितेन समं ययौ ॥ SoKss_10,3.128 // प्राप्ता तत्र कृतातिथ्या मकरन्दिकया तया । दृष्ट्वा सोमप्रभं को ऽयमिति स्वैर् अमपृच्छ्यत ॥ SoKss_10,3.129 // तयोक्ततदुदन्ता च ततः सा मकरन्तिका । सोमप्रभेण तेनाभूत्सद्यो ऽपहृतमानसा ॥ SoKss_10,3.130 // सो ऽपि तां मनसा प्राप्य लक्ष्मीं रूपवतीमिव । स तु कः सुकृती यो ऽस्या वरः स्यादित्यचिन्तयत् ॥ SoKss_10,3.131 // ततः स्वैर् अं कथालापे तामाह मकरन्दिकाम् । मनोरथप्रभा चण्डि कस्मान्नोद्वाहमिच्छसि ॥ SoKss_10,3.132 // तच् छ्रुत्वा साप्य् अवोचत्तां त्वयानङ्गीकृते वरे । कथं विवाहमिच्छेयं त्वं शरीराधिका हि मे ॥ SoKss_10,3.133 // एवं तया सप्रणयं मकरन्दिकयोदिते । मनोरथप्रभावादीद्वृतो मुग्धे मया वरः ॥ SoKss_10,3.134 // तत्संगमप्रतीक्षा हि तिष्ठामीत्युदिते तया । करोमि तर्हि त्वद्वाक्यमित्याह मकरन्दिका ॥ SoKss_10,3.135 // मनोरथप्रभा साथ ज्ञातचित्ता जगाद ताम् । सखि सोमप्रभः पृथ्वीं भ्रान्त्वा प्राप्तो ऽतिथिस्तव ॥ SoKss_10,3.136 // तदस्यातिथिसत्कारः कर्तव्यः सुन्दरि त्वया । इत्याकर्ण्यैव जगदे मकरन्दिकया तया ॥ SoKss_10,3.137 // आ शरीरान्मया सर्वम् इदमेतस्य सांप्रतम् । अर्घपात्रीकृतं कामं स्वीकरोतु यदीच्छति ॥ SoKss_10,3.138 // एवं तयोक्ते तत्प्रीतिं क्रमादावेद्य तत्पितुः । मनोरथप्रभा चक्रे तयोर् उद्वाहनिश्चयम् ॥ SoKss_10,3.139 // ततः सोमप्रभो लब्धधृतिस्तुष्टो जगाद ताम् । त्वदाश्रममहं यामि सांप्रतं तत्र जातु मे ॥ SoKss_10,3.140 // चिन्वानं पदवीं सैन्यमागच्छेन्मन्त्र्यधिष्ठितम् । मामप्राप्याहिताशङ्कि तच् च गच्छेत्पराङ्मुखम् ॥ SoKss_10,3.141 // तद्गत्वा सैन्यवृत्तान्तं बुद्ध्वागत्य ततः पुनः । निश्चित्य परिणेष्यामि शुभे ऽह्नि मकरन्दिकाम् ॥ SoKss_10,3.142 // तच् छ्रुत्वा सा तथेत्य् उक्त्वा तमनैषीन्निजाश्रमम् । मनोरथप्रभा देवजयाङ्कारोपितं पुनः ॥ SoKss_10,3.143 // तावत् प्रियंकरो मन्त्री तस्य सोमप्रभस्य सः । विचिन्वानश् च पदवीं तत्रैवागात्ससैनिकः ॥ SoKss_10,3.144 // मिलिताय ततस् तस्मै प्रहृष्टो निजमन्त्रिणे । सोमप्रभः स्ववृत्तान्तं यावत् सर्वं स शंसति ॥ SoKss_10,3.145 // तावत् तस्याययौ दूतः शीघ्रम् आगम्यताम् इति । लेखे लिखित्वा संदेशम् आदाय पितुर् अन्तिकात् ॥ SoKss_10,3.146 // तेन सैन्यं समादाय सचिवानुमतेन सः । पित्राज्ञामनतिक्रामञ्जगाम नगरं निजम् ॥ SoKss_10,3.147 // तातं दृष्ट्वाहमेष्यामि नचिरादित्य् उवाच च । मनोरथप्रभां तां च तं च देवजयं व्रजन् ॥ SoKss_10,3.148 // सो ऽथ देवजयो गत्वा तत्सर्वं मकरन्दिकाम् । तथैवाबोधयत्तेन जज्ञे सा विरहातुरा ॥ SoKss_10,3.149 // नोद्याने सा रतिं लेभे न गीते न सखीजने । शुकानाम् अपिशुश्राव न विनोदवतीर्गिरः ॥ SoKss_10,3.150 // नाहारम् अपिसा भेजे का कथा मण्डनादिके । प्रयत्नैर् बोध्यमानापि पितृभ्यां नाग्रहीद्धृतिम् ॥ SoKss_10,3.151 // उत्सृज्य बिसिनीपत्रशयनं चाचिरेण सा । उन्मादिनीव बभ्राम पित्रोर् उद्वेगदायिनी ॥ SoKss_10,3.152 // यदा न प्रतिपेदे सा समाश्वासयतोस्तयोः । वचस्तदा तौ कुपितौ पितरौ शपतः स्म ताम् ॥ SoKss_10,3.153 // निषादमध्ये निःश्रीके कंचित्कालं पतिष्यसि । अनेनैव शरीरेण स्वजातिस्मृतिवर्जिता ॥ SoKss_10,3.154 // इति शप्ता पितृभ्यां सा निषादभवनं गता । निषादकन्या संपन्ना तदैव मकरन्दिका ॥ SoKss_10,3.155 // स चानुतप्य तच्छोकात्तत्पिता सिंहविक्रमः । विद्याधरेश्वरः पत्न्या सह पञ्चत्वमाययौ ॥ SoKss_10,3.156 // स च विद्याधरेन्द्रो ऽभूत्प्रागृषिः सर्वशास्त्रवित् । केनापि प्राक्तनापुण्यशेषेण शुकतां गतः ॥ SoKss_10,3.157 // तथैव तस्य भार्या च सा जातारण्यसूकरी । सो ऽयं शुकः पुराधीतं वेत्ति चैव तपोबलात् ॥ SoKss_10,3.158 // अथ कर्मगतिं चित्रां दृष्ट्वास्य हसितं मया । एतां राजसदस्त्य् उक्त्वा कथां चैष विमोक्ष्यते ॥ SoKss_10,3.159 // सोमप्रभश् च तामस्य सुतां द्युचरजन्मनि । प्राप्स्यत्येव निषादीत्वमागतां मकरन्दिकाम् ॥ SoKss_10,3.160 // मनोरथप्रभा तं च जातं संप्रति भूमिपम् । रश्मिमन्तं मुनिसुतं तदैव पतिमाप्स्यति ॥ SoKss_10,3.161 // सोमप्रभो ऽपि पितरं दृष्ट्वा गत्वा तदाश्रमे । सांप्रतं स प्रियाप्राप्त्यै शर्वमाराधयन्स्थितः ॥ SoKss_10,3.162 // इत्याख्याय कथां तत्र पुलस्त्यो व्यरमन्मुनिः । अहं च जातिमस्मार्षं हर्षशोकपरिप्लुतः ॥ SoKss_10,3.163 // ततो येनाहमभवं नीतस्तत्कृपयाश्रमम् । स मरीचिमुनिस् तत्र गृहीत्वा मामवर्धयत् ॥ SoKss_10,3.164 // जातपक्षश् च पक्षित्वसुलभाच्चापलादहम् । इतस् ततः परिभ्राम्यन्विद्याश्चर्यं प्रदर्शयन् ॥ SoKss_10,3.165 // निषादहस् ते पतितः क्रमात्प्राप्तस्त्वदन्तिकम् । इदानीं च मम क्षीणं दुष्कृतं पक्षियोनिजम् ॥ SoKss_10,3.166 // इति सदसि कथाम् उदीर्य तस्मिन् विदुषि शुके विरते विचित्रवाचि । सपदि स सुमनोमहीभृदासीत् प्रमदतरङ्गितविस्मृतान्तरात्मा ॥ SoKss_10,3.167 // अत्रान्तरे तं परितुष्य शंभुः स्वप्ने च सोमप्रभमादिदेश । उत्तिष्ठ राजन्सुमनोनृपस्य पार्श्वं व्रज प्राप्स्यसि तत्र कान्ताम् ॥ SoKss_10,3.168 // मुक्तालताख्या पितृशापतो हि भूत्वा निषादी मकरन्दिकाख्या । आदाय तं स्वं पितरं गतास्य राज्ञो ऽन्तिकं सा शुकतामवाप्तम् ॥ SoKss_10,3.169 // स्मरिष्यति त्वां तु विलोक्य जातिं विद्याधरी सा विनिवृत्तशापा । अन्योन्यविज्ञानविवृद्धहर्षशोभी भविष्यत्य् अथ संगमो वाम् ॥ SoKss_10,3.170 // इति भूमिपतिं निगद्य तं गिरिशः स्वाश्रमगां तथैव ताम् । अपरां स मनोरथप्रभां भगवान् भक्तकृपालुर् अब्रवीत् ॥ SoKss_10,3.171 // यो रश्मिमान् मुनिसुतो ऽभिमतो वरस् ते जातः स संप्रति पुनः सुमनोभिधानः । तत् तत्र गच्छ तम् अवाप्नुहि स स्वजातिं सद्यः स्मरिष्यति शुभे तव दर्शनेन ॥ SoKss_10,3.172 // एवं ते सोमप्रभविद्याधरकन्यके पृथग्विभुना । स्वप्नादिष्टे नृपतेस् तस्य सदः सुमनसस्तदा ययतुः ॥ SoKss_10,3.173 // सोमप्रभं तत्र च तं विलोक्य संस्मृत्य जातिं मकरन्दिका स्वाम् । दिव्यं प्रपद्यैव निजं वपुस् तज् जग्राह कण्ठे चिरशापमुक्ता ॥ SoKss_10,3.174 // सो ऽपि प्रसादाद्गिरिजापतेस्तां संप्राप्य विद्याधरराजपुत्रीम् । सोमप्रभः साकृतिदिव्यभोगलक्ष्मीम् इवाश्लिष्य कृती बभूव ॥ SoKss_10,3.175 // स चापि दृष्ट्वैव मनोरथप्रभां स्मृतस्वजातिः सुमनोमहीपतिः । प्रविश्य पूर्वां नभसश्च्युतां तनुं मुनीन्द्रपुत्रश् च बभूव रश्मिमान् ॥ SoKss_10,3.176 // तया च संगम्य पुनः स्वकान्तया चिरोत्सुकः स प्रययौ स्वमाश्रमम् । ययौ स सोमप्रभभूपतिश् च तां प्रियां समादाय निजां निजं पुरम् ॥ SoKss_10,3.177 // शुको ऽपि मुक्त्वैव स वैहगीं तनुं जगाम धाम स्वतपोभिर् अर्जितम् । इतीह दूरान्तरितो ऽपि देहिनां भवत्य् अवश्यं विहितः समागमः ॥ SoKss_10,3.178 // इति नरवाहनदत्तो निजसचिवाद्गोमुखात्कथां श्रुत्वा । अद्भुतविचित्ररुचिरां शक्तियशः सोत्सुकस्तुतोष तदा ॥ SoKss_10,3.179 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । ततो विद्याधरीयुग्मकथाम् आख्याय गोमुखः । नरवाहनदत्तं तम् उवाच सचिवाग्रणीः ॥ SoKss_10,4.1 // केचिद्देव सहन्ते ऽत्र लोकद्वयहितैषिणः । सामान्या अपि कामादेरावेगं कृतबुद्धयः ॥ SoKss_10,4.2 // तथा च शूरवर्माख्यो बभूव कुलपुत्रकः । राज्ञः कुलधराख्यस्य सेवकः ख्यातपौरुषः ॥ SoKss_10,4.3 // स ग्रामदागतो जातु प्रविष्टो ऽशङ्कितं गृहे । भार्यां स्वेनैव मित्त्रेण ददर्श स्वैर् असंगताम् ॥ SoKss_10,4.4 // दृष्ट्वा नियम्य स क्रोधं चिन्तयाम् आस धैर् यतः । किं मित्रद्रोहिणैतेन पशुना निहतेन मे ॥ SoKss_10,4.5 // दुश्चारिण्यानया वापि पापया निगृहीतया । किं करोम्य् अहम् अप्य् एनमात्मानं पापभागिनम् ॥ SoKss_10,4.6 // इत्यालोच्य परित्यज्य तावुभावप्युवाच सः । हन्यामहं तं युवयोर् यं पश्येयं पुनः पुनः ॥ SoKss_10,4.7 // नागन्तव्यमितो भूयो मम लोचनगोचरम् । इत्य् उक्त्वा तेन मुक्तौ तौ ययतुः क्वापि दूरतः ॥ SoKss_10,4.8 // स त्वन्यां परिणीयाभूच्छूरवर्म सुनिर्वृतः । एवं देव जितक्रोधो न दुःखस्यास्पदीभवेत् ॥ SoKss_10,4.9 // कृतप्रज्ञश् च विपदा देव जातु न बाध्यते । तिरश्चाम् अपिहि प्रज्ञा श्रेयसे न पराक्रमः ॥ SoKss_10,4.10 // तथा च शृण्विमां सिंहवृषभादिगतां कथाम् । आसीत् कोऽपि वणिक्पुत्रो धनवान्नगरे क्व चित् ॥ SoKss_10,4.11 // तस्यैकदा वणिज्यार्थं गच्छतो मथुरां पुरीम् । भारवोढा युगं कर्षन् भरेण युगभङ्गतः ॥ SoKss_10,4.12 // गिरिप्रस्रवणोद्भूतकर्दमे स्खलितः पथि । संजीवकाख्यो वृषभः पपाताङ्गैर् विचूर्णितैः ॥ SoKss_10,4.13 // दृष्ट्वाभिघातनिश्चेष्टमसिद्धोत्थापनक्रमः । निराशस्तं चिरात्त्यक्त्वा वणिक्पुत्रो जगाम सः ॥ SoKss_10,4.14 // स च संजीवको दैवात् समाश्वस्तो वृषः शनैः । उत्थाय शष्पान् समृदून् अश्नन् प्रकृतिम् आप्तवान् ॥ SoKss_10,4.15 // गत्वा च यमुनातीरं हरितानि तृणानि सः । खादन् स्वच्छन्दचारी सन् पृष्टाङ्गो बलवान् अभूत् ॥ SoKss_10,4.16 // व्यचरत् पीनककुदो माद्यन् हरवृषोपमः । शृङ्गोत्पाटितवल्मीकः स च तत्रोन्नदन् मुहुः ॥ SoKss_10,4.17 // तत्कालं चाभवत्तत्र नातिदूरे वनान्तरे । सिंहः पिङ्गलको नाम विक्रमाक्रान्तकाननः ॥ SoKss_10,4.18 // मृगराजस्य तस्यास् तां मन्त्रिणौ जम्बुकाव् उभौ । एको दमनको नाम तथा करटको ऽपरः ॥ SoKss_10,4.19 // स सिंहो जातु तोयार्थम् आगच्छन् यमुनातटम् । तस्यारान् नादम् अश्रौषीत् संजीवकककुद्मतः ॥ SoKss_10,4.20 // श्रुत्वा चाश्रुतपूर्वं तं तन्नादं दिक्षु मूर्च्छितम् । स सिंहो ऽचिन्तयत्कस्य बत नादो ऽयमीदृशः ॥ SoKss_10,4.21 // नूनमत्र महत्सत्त्वं किंचित्तिष्ठत्यवैमि तत् । तद्धि दृष्ट्वैव मां हन्याद्वनाद्वापि प्रवासयेत् ॥ SoKss_10,4.22 // इति सो ऽपीतपानीय एव गत्वा वनं द्रुतम् । भीतः सिंहो निगूह्यासीदाकारमनुयायिषु ॥ SoKss_10,4.23 // अथ प्राज्ञो दमनकः स मन्त्री तस्य जम्बुकः । तम् अवोचत् करटकं द्वितीयं मन्त्रिणं रहः ॥ SoKss_10,4.24 // अस्मत्स्वामी पयः पातुं गतो ऽपीत्वैव तत्कथम् । आगतस्त्वरितं भद्र प्रष्टव्यो ऽत्रैष कारणम् ॥ SoKss_10,4.25 // ततः करटको ऽवादीद्व्यापारो ऽस्माकमेष कः । श्रुतस्त्वया न वृत्तान्तः किं कीलोत्पाटिनः कपेः ॥ SoKss_10,4.26 // नगरे क्वापि केनापि वणिजा देवतागृहम् । कर्तुं प्रारब्धम् अभवद् भूरिसंभृतदारुकम् ॥ SoKss_10,4.27 // तत्र कर्मकराः këÂhaæ क्रकचोर्ध्वार्धताटितम् । दत्तान्तःकीलयन्त्रं ते स्थापयित्वा गृहं ययुः ॥ SoKss_10,4.28 // तावदागत्य तत्रैको वानरश् चापलोत्प्लुतः । कीलव्यस्तविभागे ऽपि këÂhe तस्मिन्न् उपाविशत् ॥ SoKss_10,4.29 // nìyantare मुखे मृत्योरिव तत्रोपविश्य च । कीलमुत्पाटयाम् आस हस्ताभ्यां निष्प्रयोजनम् ॥ SoKss_10,4.30 // निपत्योत्खातकीलेन सह këÂhena तेन च । tadbhÃgadvayasaæghaÂÂapŬitÃÇgo ममार सः ॥ SoKss_10,4.31 // एवं न यस्य यस्त्कर्म स तत्कुर्वन्विनश्यति । तस्मात्किं मृगराजस्य विज्ञातेनाशयेन नः ॥ SoKss_10,4.32 // एतत्करटकाच् छ्रुत्वा धीरो दमनको ऽब्रवीत् । अन्तर्भूय प्रभोः प्राप्यो विशेषः सर्वदा बुधैः ॥ SoKss_10,4.33 // को हि नाम न कुर्वीत केवलोदरपूरणम् । एवं दमनकेनोक्ते साधुः करटको ऽब्रवीत् ॥ SoKss_10,4.34 // स्वेच्छयातिप्रवेशो यो न धर्मः सेवकस्य सः । इति चोक्तः करटकेनेदं दमनको ऽभ्यधात् ॥ SoKss_10,4.35 // मैवमात्मानुरूपं हि फलं सर्वो ऽपि vächati । श्वा तुष्यत्यस्थिमात्रेण केसरी धावति द्विपे ॥ SoKss_10,4.36 // एतच् छ्रुत्वा करटको ऽवादीदेवं कृते यदि । कुप्यति प्रत्युत स्वामी तद्विशेषफलं कुतः ॥ SoKss_10,4.37 // अतीव कर्कशाः स्तब्धा हिंस्रैर् जन्तुभिर् आवृताः । दुरासदाश् च विषमा ईश्वराः पर्वता इव ॥ SoKss_10,4.38 // ततो दमनको ऽवादीत्सत्यमेतद्बुधस्तु यः । स्वभावानुप्रवेशेन स्वीकरोति शनैः प्रभुम् ॥ SoKss_10,4.39 // एवं कुर्विति तेनोक्तस् ततः करटकेन सः । ययौ दमनकस् तस्य सिंहस्य स्वामिनो ऽन्तिकम् ॥ SoKss_10,4.40 // प्रणिपत्योपविष्टश् च सिंहं पिङ्गलकं स तम् । स्वामिनं कृतसत्कारं क्षणादेवं व्यजिज्ञपत् ॥ SoKss_10,4.41 // अहं क्रमागतस्तावद्देव भृत्यो हितस्तव । हितः परो ऽपि स्वीकार्यो हेयः स्वो ऽप्य् अहितः पुनः ॥ SoKss_10,4.42 // क्रीत्वान्यतो ऽपि मूल्येन मार्जारः पोष्यते हितः । अहितो हन्यते यत्नाद्गृहजातो ऽपि मूषकः ॥ SoKss_10,4.43 // श्रोतव्यं च हितैषिभ्यो भृत्येभ्यो भूतिमिच्छता । अपृष्टैर् अपि कर्तव्यं तैश् च काले हितं प्रभोः ॥ SoKss_10,4.44 // तद्विश्वसिषि चेद्देव न कुप्यसि न निह्नुषे । पृच्छामि तदहं किंचिन्न चोद्वेगं करोषि चेत् ॥ SoKss_10,4.45 // एवं दमनकेनोक्तः सिंहः पिङ्गलको ऽब्रवीत् । विश्वासार्हो ऽसि भक्तो ऽसि तन्निःशङ्कं त्वयोच्यताम् ॥ SoKss_10,4.46 // इति पिङ्गलकेनोक्ते ऽवोचद्दमनको ऽथ सः । देव पानीयपानार्थं तृषितो गतवानसि ॥ SoKss_10,4.47 // तदपीतजलः किं त्वमागतो विमना इव । एतत्तद्वचनं श्रुत्वा स मृगेन्रो व्यचिन्तयत् ॥ SoKss_10,4.48 // लक्षितो ऽस्म्यमुना तत्किं भक्तस्यास्य निगूह्यते । इत्यालोच्याब्रवीत्तं स शृणु गोप्यं न ते ऽस्ति मे ॥ SoKss_10,4.49 // जलपार्श्वगतेनात्र नादो ऽपूर्वः श्रुतो मया । स चास्मदधिकस्योग्रो जाने सत्त्वस्य कस्यचित् ॥ SoKss_10,4.50 // भाव्यं शब्दानुरूपेण प्रायेण प्राणिना यतः । प्रजापतेर्विचित्रो हि प्राणिसर्गो ऽधिकाधिकः ॥ SoKss_10,4.51 // तेन चेह प्रविष्टेन न शरीरं न मे वनम् । तस्मादितो मयान्यत्र गन्तव्यं कानने क्व चित् ॥ SoKss_10,4.52 // इति वादिनमाह स्म सिंहं दमनको ऽथ तम् । शूरः सन्नियता देव किं वनं त्यक्तुमिच्छसि ॥ SoKss_10,4.53 // जलेन भज्यते सेतुः स्नेहः कर्णेजपेन तु । अरक्षणेन मन्त्रश् च शब्दमात्रेण कातरः ॥ SoKss_10,4.54 // यन्त्रादिशब्दास् ते ते हि भवन्त्य् एव भयंकराः । परमार्थम् अविज्ञाय न भेतव्यम् अतः प्रभो ॥ SoKss_10,4.55 // तथा च भेरीगोमायुकथेयं श्रूयतां त्वया । कोऽपि क्वापि वनोद्देशे गोमायुर् अभवत् पुरा ॥ SoKss_10,4.56 // स भक्ष्यार्थी भ्रमन्वृत्तयुद्धां प्राप्य भुवं ध्वनिम् । गम्भीरमेकतः श्रुत्वा भीतो दृष्टिं ततो ददौ ॥ SoKss_10,4.57 // तत्रादृष्टचरां भेरीमपश्यत्पतितस्थिताम् । किमीदृशो ऽयं प्राणी स्यात्को ऽप्येवंरूपशब्दकृत् ॥ SoKss_10,4.58 // इति संचिन्तयन्दृष्ट्वा निःस्पन्दां ताम् उपागतः । यावत् पश्यति तावत् स नायं प्राणीत्यबुध्यत ॥ SoKss_10,4.59 // वातवेल्लच्छरस्तम्बहतचर्मपुटोद्भवम् । शब्दं निरूप्य तस्यां च स गोमायुर्जहौ भयम् ॥ SoKss_10,4.60 // स्यात्किंचिद्भक्ष्यमत्रान्तरित्य् उत्पाट्य स पुष्करम् । प्रविश्य वीक्षते यावत्केवले दारुचस्र्मणी ॥ SoKss_10,4.61 // तद्देव शब्दमात्रेण किं बिभ्यति भवादृशाः । मन्यसे यदि तत्तत्र तद्विज्ञातुं व्रजाम्य् अहम् ॥ SoKss_10,4.62 // इत्यूचिवान्दमनको गच्छ शक्तो ऽसि चेदिति । गदितस्तेन सिंहेन स ययौ यमुनातटम् ॥ SoKss_10,4.63 // तत्र शब्दानुसारेण यावत् स्वैरं स गच्छति । तावत्तृणानि खादन्तं वृषभं तं ददर्श सः ॥ SoKss_10,4.64 // उपेत्य चान्तिकं तस्य कृत्वा तेन च संविदम् । गत्वा तस्मै स सिंहाय यथावस्तु शशंस तत् ॥ SoKss_10,4.65 // महोक्षः स त्वया दृष्टः संस्तवश् च कृतो यदि । तदिहानय तं युक्त्या तावत् पश्यामि कीदृशः ॥ SoKss_10,4.66 // इत्य् उक्त्वा स प्रहृष्टस्तं सिंहः पिङ्गलकस् ततः । वृषस्य प्राहिणोत्तस्य पार्श्वं दमनकं पुनः ॥ SoKss_10,4.67 // एह्यह्वयति तुष्टस्त्वमस्मत्स्वामी मृगाधिपः । इति गत्वा दमनकेनोक्तः स वृषभो भयात् ॥ SoKss_10,4.68 // यदा न प्रतिपेदे तत्तदा गत्वा पुनर्वनम् । तं निजस्वामिनं सिंहं तस्याभयमदापयत् ॥ SoKss_10,4.69 // एत्याभयेन चाश्वास्य ततः संजीवकं स तम् । वृषभं तं दमनको ऽनैषीत्केसरिणो ऽन्तिकम् ॥ SoKss_10,4.70 // स चागतं तं प्रणतं दृष्ट्वा सिंहः कृतादरः । उवाचेहैव तिष्ठ त्वं मत्पार्श्वे निर्भयो ऽधुना ॥ SoKss_10,4.71 // तदेति तेन तत्रस्थेनाहृतः स तथा क्रमात् । उक्ष्णा यथान्यविमुखस् तद्वशो ऽभूत् स केसरी ॥ SoKss_10,4.72 // ततो दमनको ऽवादीत्खिन्नः करटकं रहः । पश्य संजीवकहृतः स्वामी नावामवेक्षते ॥ SoKss_10,4.73 // एक एवामिषं भुङ्क्ते न भागं नौ प्रयच्छति । mƬhabuddhi÷ प्रभुश्चायमुक्ष्णानेनाद्य शिक्ष्यते ॥ SoKss_10,4.74 // कृतो मयैव दोषो ऽयं यदेतं वृषमानयम् । तत् तथाहं करिष्यामि यथोक्षायं विनङ्क्ष्यति ॥ SoKss_10,4.75 // अस्थानव्यसनाच्चायं निवर्त्स्यति यथा प्रभुः । एतद्दमनकाच् छ्रुत्वा वचः करटको ऽथ सः ॥ SoKss_10,4.76 // सखे न कर्तुमधुना शक्ष्यत्येतद्भवानपि । ततो दमनको ऽवादीच्छक्ष्यामि प्रज्ञया ध्रुवम् ॥ SoKss_10,4.77 // न स शक्नोति किं यस्य प्रज्ञा नापदि हीयते । तथा च मकरस्यैतां बकहन्तुः कथां शृणु ॥ SoKss_10,4.78 // आसीत् कोऽपि बकः पूर्वं matsyìhye सरसि क्व चित् । मत्स्यास् तत्र पलायन्त तस्य दृष्टिपथाद्भयात् ॥ SoKss_10,4.79 // अप्राप्नुवंश् च मिथ्या तान्स मत्स्यानब्रवीद्बकः । इहागतो मत्स्यघाती पुरुषः कोऽपि जालवान् ॥ SoKss_10,4.80 // स जालेनाचिराद् युष्मान् गृहीत्वा निहनिष्यति । तत् कुरुध्वं मम वचो विश्वासो वो ऽस्ति चेन् मयि ॥ SoKss_10,4.81 // अस्त्येकान्ते सरः स्वच्छमज्ञातमिह धीवरैः । एते तत्र निवासार्थं नीत्वैकैकं क्षिपामि वः ॥ SoKss_10,4.82 // तच् छ्रुत्वा सभयैर् ऊचे मत्स्यैस्तैर् जडबुद्धिभिः । एवं कुरुष्व विश्वस्ता वयं त्वय्यखिला इति ॥ SoKss_10,4.83 // ततो बकस् तान् एकैकं मत्स्यान् नित्वा शिलातले । विन्यस्य भक्षयाम् आस स बहून् विप्रलम्भकः ॥ SoKss_10,4.84 // दृष्ट्वा मीनान्नयन्तं तं मकरस्तत्सरोगतः । एको बकं तं पप्रच्छ नयसि क्व तिमीनिति ॥ SoKss_10,4.85 // ततस् तं स तदेवाह बको मत्स्यानुवाच यत् । तेन भीतो झषो ऽवोचत्स माम् अपिनयेति तम् ॥ SoKss_10,4.86 // सो ऽपि तन्मांसगर्धान्धबुद्धिरादाय तं बकः । उत्पत्य प्रापयति तद्याववध्यशिलातलम् ॥ SoKss_10,4.87 // तावत्तज्जग्धमीनास्थिशकलान्यत्र वीष्य सः । तं बुध्यते स्म मकरो बकं विश्वास्य भक्षकम् ॥ SoKss_10,4.88 // ततः शिलातलन्यस्तमात्रस् तस्य स तत्क्षणम् । बकस्य मकरो धीमांश्चकर्ताविह्वलः शिरः ॥ SoKss_10,4.89 // गत्वा च शेषमत्स्यानां यथावत्स शशंस तत् । ते चाप्य् अभिननन्दुस्तं तुष्टाः प्राणप्रदायिनम् ॥ SoKss_10,4.90 // प्रज्ञा नाम बलं तस्मान्निष्प्रज्ञस्य बलेन किम् । एतां च सिंहाशशयोः कथामत्रापरां शृणु ॥ SoKss_10,4.91 // अभूत्क्वापि वने सिंह एकवीरो ऽपराजितः । स च यं यं ददर्शात्र सत्त्वं तं तं न्यपातयत् ॥ SoKss_10,4.92 // ततः सो ऽभ्यर्थितः सर्वैः संभूयात्र मृगादिभिः । आहाराय तवैकैकं प्रेषयामो दिने दिने ॥ SoKss_10,4.93 // सर्वान् नो युगपद्धत्वा स्वार्थहानिं करोषि किम् । इति तद्वचनं सिंहः स तथेत्य् अन्वमन्यत ॥ SoKss_10,4.94 // ततः प्राणिनमेकैकं तस्मिन्नन्वहमश्नति । एकदा शशकस्यागाद्वार एकस्य तत्कृते ॥ SoKss_10,4.95 // स सर्वैः प्रेषितो गच्छञ् शशो धीमान् अचिन्तयत् । स धीरो यो न संमोहम् आपत्काले ऽपि गच्छति ॥ SoKss_10,4.96 // उपस्थिते ऽपि मृत्यौ तद्युक्तिं तावत्करोम्य् अहम् । इत्यालोच्य स तं सिंहं विलम्ब्य शशको ऽभ्यगात् ॥ SoKss_10,4.97 // आगतं तु विलम्बेन केसरी निजगाद सः । अरे वेला व्यतिक्रान्ता ममाहारे कथं त्वया ॥ SoKss_10,4.98 // वधादप्यधिकं किं वा कर्तव्यं ते मया शठ । इत्य् उक्तवन्तं तं सिंहं प्रह्वः स शशको ऽब्रवीत् ॥ SoKss_10,4.99 // न मे देवापराधो ऽयं स्ववशो नाहमद्य यत् । मार्गे विधार्य सिंहेन द्वितीयेनोज्झितश्चिरात् ॥ SoKss_10,4.100 // तच् छ्रुत्वास्फाल्य लाङ्गूलं सिंहः क्रोधारुणेक्षणः । सो ऽब्रवीत्को द्वितीयो ऽसौ सिंहो मे दर्श्यतां त्वया ॥ SoKss_10,4.101 // आगत्य दृश्यतां देवेत्य् उक्त्वा सो ऽपि निनाय तम् । तथेत्य् अन्वागतं सिंहं दूरं कूपान्तिकं शशः ॥ SoKss_10,4.102 // इहान्तःस्थं स्थितं पश्येत्य् उक्तस् तत्र च तेन सः । शशकेन क्रुधा गर्जन्सिंहो ऽन्तःकूपमैक्षत ॥ SoKss_10,4.103 // दृष्ट्वा स्वच्छे च तोये स्वं प्रतिबिम्बं निशम्य च । स्वगर्जितप्रतिरवं मत्वा तत्रातिगर्जितम् ॥ SoKss_10,4.104 // प्रतिसिंहं स कोपेन तद्वधाय मृगाधिपः । आत्मानमक्षिपस्त्कूपे mƬho ऽत्रैव व्यपादि च ॥ SoKss_10,4.105 // शशः स प्रज्ञयोत्तीर्य मृत्योरुत्तार्य चाखिलान् । मृगान् गत्वा तद् आख्याय स्ववृत्तं तान् अनन्दयत् ॥ SoKss_10,4.106 // एवं प्रज्ञैव परमं बलं न तु पराक्रमः । यत्प्रभावेण निहतः शशकेनापि केसरी ॥ SoKss_10,4.107 // तदहं साधयाम्येव प्रज्ञया स्वमभीप्सितम् । एवं दमनकेनोक्ते तूष्णिं करटको ऽभवत् ॥ SoKss_10,4.108 // ततो दमनकश्चापि तस्य पिङ्गलकस्य सः । सिंहस्य स्वप्रभोरासीदन्तिके दुर्मना इव ॥ SoKss_10,4.109 // पृष्टश् च कारणं तेन तम् उवाच जनान्तिकम् । बुद्ध्वा न युज्यते तूष्णीं स्थातुं देव वदाम्यतः ॥ SoKss_10,4.110 // अनियुक्तो ऽपि च ब्रूयाद्यदीच्छेत्स्वामिनो हितम् । तद्विहायान्यथाबुद्धिं मद्विज्ञप्तिमिमां शृणु ॥ SoKss_10,4.111 // वृषः संजीवको ऽयं त्वां हत्वा राज्यं चिकीर्षति । मन्त्रिणा हि सतानेन त्वं भीरुरिति निश्चितः ॥ SoKss_10,4.112 // धुनोति त्वां जिघांसुश् च शृङ्गयुग्मं निजायुधम् । निर्भया जीवथ सुखं मयि राज्ञि तृणाशने ॥ SoKss_10,4.113 // तदेत हन्मो युक्त्यामुं मृगेन्द्रं मांसभोजनम् । आश्वास्योपजपत्येवं प्राणिनश् च वने वने ॥ SoKss_10,4.114 // तदेतं चिन्तय वृषं नास्त्यस्मिन्सति शर्म ते । एवं दमनकेनोक्तः स तं पिङ्गलको ऽभ्यधात् ॥ SoKss_10,4.115 // बलीवर्दो वराको ऽयं किं कुर्यात्तृणभुङ्मम । दत्ताभयं कथं हन्यामेनं च शरणागतम् ॥ SoKss_10,4.116 // एतच् छ्रुत्वा दमनकः प्राह मा स्मैवमादिश । यस्तुल्यः क्रियते राज्ञा न तद्वच्छ्रीः प्रसर्पति ॥ SoKss_10,4.117 // द्वयोर् दत्तपदा सा च तयोर् उच्छ्रितयोश्चला । न शक्नोति चिरं स्थातुं ध्रुवमेकं विमुञ्चति ॥ SoKss_10,4.118 // प्रभुश् च यो हितं द्वेष्टि सेवते चाहितं सदा । स वर्जनीयो विद्वद्भिर् वैद्यैर् दुष्टातुरो यथा ॥ SoKss_10,4.119 // अप्रियस्य प्रथमतः परिणामे हितस्य च । वक्ता श्रोता च यत्र स्यात्तत्र श्रीः कुरुते पदम् ॥ SoKss_10,4.120 // न शृणोति सतां मन्त्रम् असतां च शृणोति यः । अचिरेण स संप्राप्यः विपदं परितप्यते ॥ SoKss_10,4.121 // तद् अस्मिन् उक्ष्णि कः स्नेहस् तव देव किम् अस्य वा । द्रुह्यतो ऽभयदानं च शरणागतता च का ॥ SoKss_10,4.122 // किं चैतस्य भवेत्पार्श्वे नित्यसंनिहितस्य गोः । देव कीताः प्रजायन्ते ते तन्मूत्रपुरीषयोः ॥ SoKss_10,4.123 // ते चेद् विशन्ति मत्तेभदन्ताघातव्रनावृते । शरीरे भवतः किं न वृत्तः स्याद् युक्तितो वधः ॥ SoKss_10,4.124 // दुर्जनश् चेत् स्वयं दोसं विपश्चिन् न करोति तत् । उत्पत्स्यते स तत्सङ्गाद् अत्र च श्रूयतां कथा ॥ SoKss_10,4.125 // राज्ञः कस्यापि शयने चिरमासीदलक्षिता । यूका कुतश्चिदागत्य नाम्ना मन्दविसर्पिणी ॥ SoKss_10,4.126 // अकस्मात् तत्र चोपेत्य कुतो ऽपि पवनेरितः । विवेश शयनीयं तत् टिट्टिभो नाम मत्कुणः ॥ SoKss_10,4.127 // मन्निवासमिमं कस्मादागतस्त्वं व्रजान्यतः । इति मन्दविसर्पिण्या स दृष्ट्वा जगदे तया ॥ SoKss_10,4.128 // अपीतपूर्वं पश्यामि रजासृक् तत्प्रसीद मे । देहीह वस्तुम् इति ताम् अवादीत् सो ऽपि टिट्टिभः ॥ SoKss_10,4.129 // ततो ऽनुरोधाद् आह स्म सा तं यद्य् एवम् आस्स्व तत् । किं त्वस्य राज्ञो नाकाले दंशो देयस् त्वया सखे ॥ SoKss_10,4.130 // देयो ऽस्य दंशः सुप्तस्य रतिशक्तस्य वा लघु । तच् छ्रुत्वा टिट्टिभः सो ऽत्र तथेत्य् उक्त्वा व्यतिष्ठत ॥ SoKss_10,4.131 // नक्तं शय्यास्थितं तं च नृपमाशु ददंश सः । उत्तस्थौ च ततो राजा हा दष्टो ऽस्मीति स ब्रुवन् ॥ SoKss_10,4.132 // ततः पलायिते तस्मिंस्त्वरितं मत्कुणे शठे । विचिन्त्य राजभृत्यैः स लब्धा युक्ता व्यपात्यत ॥ SoKss_10,4.133 // एवं टिट्टिभसंपर्कान्नष्टा मन्दविसर्पिणी । तत्संजीवकसंघस् ते न शिवस्य भविष्यति ॥ SoKss_10,4.134 // न मे प्रत्येषि चेत्तत्त्वं स्वयं द्रक्ष्यस्युपागतम् । शिरो धुनानं दर्पेण शृङ्गयोः शूलशातयोः ॥ SoKss_10,4.135 // इत्य् उक्त्वा विकृतिं तेन नीतो दमनकेन सः । सिंहः पिङ्गलकश्चक्रे वध्यं संजीवकं हृदि ॥ SoKss_10,4.136 // लब्ध्वा तस्याशयं स्वैर् अं क्षणाद्दमनकस् ततः । तस्य संजीवकस्यागात् स विषण्ण इवान्तिकम् ॥ SoKss_10,4.137 // किमीदृगसि किं मित्र शरीरे कुशलं तव । इति पृष्टश् च तेनात्र वृषेण स जगादतम् ॥ SoKss_10,4.138 // किं सेवकस्य कुशलं कश् च राज्ञां सदा प्रियः । को ऽर्थी न लाघवं यातः कः कालस्य न गोचरः ॥ SoKss_10,4.139 // इत्य् उक्तवन्तं पप्रच्छ तं स संजीवकः पुनः । किमुद्विग्न इवैवं त्वं वयस्याद्योच्यतामिति ॥ SoKss_10,4.140 // ततो दमनको ऽवादीच्छृणु प्रीत्या वदामि ते । मृगराजो विरुद्धो ऽसौ जातः पिङ्गलको ऽद्य ते ॥ SoKss_10,4.141 // निरपेक्षो ऽस्थिरस्नेहो हत्वा त्वां भोक्तुमिच्छति । हिंस्रं परिच्छदं चास्य पश्यामि प्रेरकं सदा ॥ SoKss_10,4.142 // वचो दमनकस्यैतत्स पूर्वप्रत्ययादृजुः । सत्यं विचिन्त्य वृषभो विमना निजगाद तम् ॥ SoKss_10,4.143 // धिक्सेवाप्रतिपन्नो ऽपि क्षुद्रः क्षुद्रपरिग्रहः । प्रभुर्वैर् इत्वमेवैति तथा चेमां कथां शृणु ॥ SoKss_10,4.144 // आसीन्मदोत्कटो नाम सिंहः क्वापि वनान्तरे । त्रयस्तस्यानुगाश्चासन्द्वीपिवायसजम्बुकाः ॥ SoKss_10,4.145 // स सिंहो ऽत्र वने ऽद्राक्षीददृष्टचरमेकदा । करभं सार्थविभ्रष्टं प्रविष्टं हासनाकृतिम् ॥ SoKss_10,4.146 // को ऽयं प्राणीति साश्चर्यं वदत्यस्मिन्मृगाधिपे । उष्ट्रो ऽयमिति वक्ति स्म देशद्रष्टात्र वायसः ॥ SoKss_10,4.147 // ततो दत्ताभयस्तेन सिंहेनानाय्य कौतुकात् । उष्ट्रः सो ऽनुचरीकृत्य स्वान्तिके स्थापितो ऽभवत् ॥ SoKss_10,4.148 // एकदा व्रणितो ऽस्वस्थः स सिंहो गजयुद्धतः । उपवासान् बहूंश् चक्रे स्वस्थैस् तैः सहितो ऽनुगैः ॥ SoKss_10,4.149 // ततः क्लान्तः स भक्ष्यार्थं भ्रमन्सिंहो ऽनवाप्य तत् । किं कार्यमित्यपृच्छत्तानुष्ट्रं मुक्त्वानुगान्रहः ॥ SoKss_10,4.150 // ते तमूचुः प्रभो वाच्यमस्माभिर् युक्तमापदि । उष्ट्रेण साकं किं सख्यं किं नासावेव भक्ष्यते ॥ SoKss_10,4.151 // तृणाशी चायमस्माकं भक्ष्य एवामिषाशिनाम् । बहूनामामिषस्यार्थे किं चैकस्त्यज्यते न किम् ॥ SoKss_10,4.152 // दत्ताभयं कथं हन्मीत्युच्यते प्रभुणा यदि । दापयामः स्ववाचा तद्युक्त्या तनुममुं वयम् ॥ SoKss_10,4.153 // इत्य् उक्ते तैर् अनुज्ञातस्तेन सिंहेन वायसः । वधाय संविदं कृत्वा करभं तम् abhëata ॥ SoKss_10,4.154 // एष स्वामी क्षुधाक्रान्तो ऽप्य् अस्मान्वक्ति न किंचन । तदस्यात्मप्रदानोक्त्या प्रियं कुर्मो यथा वयम् ॥ SoKss_10,4.155 // तथा त्वम् अपिकुर्वीथा येनासौ प्रीयते त्वयि । इत्य् उक्तो वायसेनोष्ट्रः साधुस्तत्प्रत्यपद्यत ॥ SoKss_10,4.156 // उपाययौ च तं सिंह सह काकेन तेन सः । ततः काको ऽब्रवीद्देव स्वायत्तं भुङ्क्ष्व मामिमम् ॥ SoKss_10,4.157 // किं त्वया स्वल्पकायेनेत्य् उक्ते सिंहेन जम्बुकः । मां भुङ्क्ष्वेत्यवदत्तं च स तथैव निराकरोत् ॥ SoKss_10,4.158 // द्वीपी तम् अब्रवीद्देव मां भुङ्क्ष्वेति तम् अप्य् असौ । नाभुङ्क्त हरिरुष्ट्रो ऽथ babhëe भुङ्क्ष्व मामिति ॥ SoKss_10,4.159 // वाक्छलेन स तेनैव हत्वा कृत्वा च खण्डशः । उष्ट्रस् तैर् भक्षितः सद्यः ससिंहैर् वायसादिभिः ॥ SoKss_10,4.160 // एवं केनापि पिशुनेनैष पिङ्गलको मयि । प्रेरितो ऽकारणं राजा प्रमाणमधुना विधिः ॥ SoKss_10,4.161 // गृध्रो ऽपि हि वरं राजा सेव्यो हंसपरिच्छदः । न गृध्रपरिवारस्तु हंसो ऽपि किमुतापरः ॥ SoKss_10,4.162 // एतत्संजीवकाच् छ्रुत्वावादीद्दमनको ऽनृजुः । धैर् येण साध्यते सर्वं शृणु वच्म्यत्र ते कथाम् ॥ SoKss_10,4.163 // को ऽयासीट्टिट्टिभः पक्षी सभार्यो वारिधेस्तटे । धृतगर्भा सति भार्या टिट्टिभी निजगाद तम् ॥ SoKss_10,4.164 // एहि क्वाप्य् अन्यतो यावः प्रसूताया ममेह हि । हरेद् अपत्यान्य् अम्भोधिः कदाचिद् अयम् ऊर्मिभिः ॥ SoKss_10,4.165 // एतद्भार्यावचः श्रुत्वा टिट्टिभः स जगाद ताम् । न शक्नोति मया साकं विरोधं कर्तुमम्बुधिः ॥ SoKss_10,4.166 // तच् छ्रुत्वा टिट्टिभी प्राह मैवं का ते तुलाब्धिना । हितोपदेशो ऽनुष्ठेयो विनाशः प्राप्यते ऽन्यथा ॥ SoKss_10,4.167 // तथा च कम्बुग्रीवाख्यः कूर्मः क्वापि सरस्य् अभूत् । तस्यास्तां सुहृदौ हंसौ नाम्ना विकटसंकटौ ॥ SoKss_10,4.168 // एकदावग्रहक्षीणजले सरसि तत्र तौ । हंसवन्यत्सरो गन्तुकामौ कूर्मो जगाद सः ॥ SoKss_10,4.169 // युवां यत्रोद्यतौ गन्तुं नयतं तत्र मामपि । तच् छ्रुत्वा तावुभौ हंसौ कूर्मं तं मित्त्रमूचतुः ॥ SoKss_10,4.170 // सरो दूराद्दवीयस्तद्यत्रावां गन्तुमुद्यतौ । तत्रागन्तुं तवेच्छा चेत्कार्यमस्मद्वचस्त्वया ॥ SoKss_10,4.171 // अस्मद्धृतां गृहीत्वैव दन्तैर् यष्टिं दिवि व्रजन् । निरालापो ऽवतिष्ठेथा भ्रष्टो व्यापत्स्यसे ऽन्यथा ॥ SoKss_10,4.172 // तथेति तेन दन्तात्तयष्टिना सह तौ नभः । कूर्मेणोत्पेततुर्हंसौ प्रान्तयोर् आत्तयष्टिकौ ॥ SoKss_10,4.173 // क्रमाच् च तत्सरोभ्यर्णं प्राप्तौ तौ कूर्महारिणौ । ददृशुस्तदधोवर्तिनगराश्रयिणो जनाः ॥ SoKss_10,4.174 // किमेतन्नीयते चित्रं हंसाभ्यामिति तैर् जनैः । क्रियमाणं कलकलं स कूर्मश्चपलो ऽशृणोत् ॥ SoKss_10,4.175 // कुतः कलकलो ऽधस्ताद् इति वक्त्राद् विहाय ताम् । यष्टिं स पृच्छन् हंसौ तौ भ्रष्टो जघ्ने जनैर् भुवि ॥ SoKss_10,4.176 // एवं बुद्धिच्युतो नश्येत् कूर्मो यष्टिच्युतो यथा । इत्थं तयोक्तष् टिट्टिभ्या टिट्टिभः स जगाद ताम् ॥ SoKss_10,4.177 // सत्यम् एतत् प्रिये किं तु त्वम् अप्य् एतां कथां शृणु । नद्यन्तःस्थे हृदे ऽभूवन् क्वापि मत्स्याः पुरा त्रयः ॥ SoKss_10,4.178 // अनागतविधातैकः प्रत्युत्पन्नमतिस् तथा । तृतीयो यद्भविष्यश् च त्रयस् ते सहचारिणः ॥ SoKss_10,4.179 // ते दाशानां वचो जातु तेन मार्गेण गच्छताम् । अहो अस्मिन् ह्रदे मत्स्याः सन्तीति किल शुश्रुवुः ॥ SoKss_10,4.180 // तेनाशङ्क्य वधं दाशैर् नदीस्रोतः प्रविश्य सः । अनागतविधाताथ बुद्धिमानन्यतो ययौ ॥ SoKss_10,4.181 // प्रत्युत्पन्नमतिस्त्वासीत्स तत्रैवाविकम्पितः । अहं प्रतिविधास्यामि भयं चेदापतेदिति ॥ SoKss_10,4.182 // यन्मे भविष्यतीत्यासीद्यद्भविष्यस्तु तत्र सः । अथागत्याक्षिपञ्जालं तत्र मे धीवरा ह्रदे ॥ SoKss_10,4.183 // जालोत्क्षिप्तस्तु तैः सद्यः प्रत्युत्पन्नमतिः सुधीः । कृत्वा निष्पन्दमात्मानं तिष्ठति स्म मृतो यथा ॥ SoKss_10,4.184 // स्वयं मृतो ऽयमिति तेष्व् अघ्नत्सु तिमिघातिषु । पतित्वा स नदीस्रोतस्यगच्छद्द्रुतमन्यतः ॥ SoKss_10,4.185 // यद्भविष्यस् तु जालान्तरुद्वर्तनविवर्तने । कुर्वन् गृहीत्वा निहतो मन्दबुद्धिः स धीवरैः ॥ SoKss_10,4.186 // तस्मात्प्रतिविधास्ये ऽहं न यास्याम्यम्बुधैर् भयात् । इत्य् उक्त्वा टिट्टिभो भार्यां tatraivÃsÅtsvanŬake // SoKss_10,4.187 // तत्राश्रौषीद्वचस् तस्य साहंकारं महोदधिः । दिवसैश् च प्रसूता सा तद्भार्या तत्र टिट्टिभी ॥ SoKss_10,4.188 // जहार स ततो ऽण्डानि तस्या जलधिरूर्मिणा । पश्यामि टिट्टिभो ऽयं मे किं कुर्यादिति कौतुकान् ॥ SoKss_10,4.189 // प्राप्तं तदेतद्व्यसनं यन्मयोक्तमभूत्तव । इत्याह रुदती सा तं टिट्टिभी टिट्टिभं पतिम् ॥ SoKss_10,4.190 // ततः स टिट्टिभो धीरस्तां स्वभार्याम् abhëata । पश्येह किं करोम्यस्य पापस्य जलधेरहम् ॥ SoKss_10,4.191 // इत्य् उक्त्वा पक्षिणः सर्वान् संघाट्योक्तपराभवः । गत्वा तैः सह चक्रन्द शरणं गरुडं प्रभुम् ॥ SoKss_10,4.192 // अब्धिनाण्डापहारेण वयं नाथे सति त्वयि । अनाथवत्पराभूता इत्यूचुस्तं च ते खगाः ॥ SoKss_10,4.193 // ततः क्रुद्धेन तार्क्ष्येण विज्ञप्तो हरिरम्बुधिम् । आग्नेयास्त्रेण संशोष्य टिट्टिभाण्डान्यदापयत् ॥ SoKss_10,4.194 // तस्माद् अत्यक्तधैर् येण भाव्यम् आपदि धीमता । उपस्थितम् इदानीम् तु युद्धं पिङ्गलकेन ते ॥ SoKss_10,4.195 // यदैवोत्क्षिप्तलाङ्गूलश् चतुर्भिश् चरणैः समम् । उत्थास्यति स ते विद्याः प्रजिहीर्षुं तदैव तम् ॥ SoKss_10,4.196 // सज्जो नतशिरा भूत्वा ӭङ्गाभ्याम् उदरे च तम् । हत्वाभिपतितं कुर्याः कीर्णान्त्रनिकरं रिपुम् ॥ SoKss_10,4.197 // एवम् उक्त्वा दमनकः संजीवकवृषं स तम् । गत्वा करटकायोभौ सिद्धभेदौ शशंस तौ ॥ SoKss_10,4.198 // ततः संजीवकः प्रायाच्छनैः पिङ्गलकान्तिकम् । जिज्ञासुरिङ्गिताकारैश्चित्तं तस्य मृगप्रभोः ॥ SoKss_10,4.199 // ददर्शोत्क्षिप्तलाङ्गूलं युयुत्सुं तं समाङ्घ्रिकम् । सिंहं सिंहो ऽप्य् अपश्यत्तं शङ्कोद्धूतस्वमस्तकम् ॥ SoKss_10,4.200 // ततः प्राहरदुत्पत्य स सिंहो ऽस्मिन्वृषे नखैः । वृषो ऽपि तस्मिञ् शृङ्गाभ्यं प्रावर्तिष्टाहवस् तयोः ॥ SoKss_10,4.201 // तच् च दृष्ट्वा दमनकं साधुः करटको ऽब्रवीत् । किं स्वार्थसिद्ध्यै व्यसनं प्रभोरुत्पादितं त्वया ॥ SoKss_10,4.202 // संपत्प्रजानुतापेन मैत्त्री शाठ्येन कामिनी । पारुष्येणाहृता मित्त्र न चिरस्थायिनी भवेत् ॥ SoKss_10,4.203 // अलं वा यो बहु ब्रूते हितवाक्यावमानिनः । स तस्माल्लभते दोषं कपेः सूचीमुखो यथा ॥ SoKss_10,4.204 // पूर्वमासन्वने क्वापि वानरा यूथचारिणः । ते शीते जातु खद्योतं दृष्ट्वाग्निरिति मेनिरे ॥ SoKss_10,4.205 // तस्मिंश् च तृणपर्णानि विन्यस्याङ्गमतापयन् । एकस्तु तेषां खद्योतमधमत्तं मुखानिलैः ॥ SoKss_10,4.206 // तद्दृष्ट्वा तत्र तं प्राह पक्षी सूचिमुखाभिधः । नैषो ऽग्निरेष खद्योतो मा क्लेशमनुभूरिति ॥ SoKss_10,4.207 // तच् छ्रुत्वाप्य् अनिवृत्तं तं पक्षी सो ऽभ्येत्य वृक्षतः । न्यवारयद् यन् निर्बन्धात् कपिस् तेन चुकोप सः ॥ SoKss_10,4.208 // क्षिप्तया शिलया तं च सूचीमुखम् अचूर्णयत् । तस्मान् न तस्य वक्तव्यं यः कुर्यान् न हितं वचः ॥ SoKss_10,4.209 // अतः किं वच्मि दोषाय भेदस्तावत्कृतस्त्वया । दुष्टया क्रियते यच् च बुद्ध्या तन् न शुभं भवेत् ॥ SoKss_10,4.210 // तथा चाभवतां पूर्वं भ्रातरौ द्वौ वणिक्सुतौ । धर्मबुद्धिस् तथा दुष्टबुद्धिः क्वचन पत्तने ॥ SoKss_10,4.211 // तावर्थार्थं पितुर्गेहाद्गत्वा देशान्तरं सह । कथंचित्स्वर्णदीनारसहस्रद्वयमापतुः ॥ SoKss_10,4.212 // तद् गृहीत्वा स्वनगरं पुनर् आजग्मतुश् च तौ । वृक्षमूले च दीनारान् भूतले तान् निचख्नतुः ॥ SoKss_10,4.213 // शतमेकं गृहीत्वा च दीनाराणां विभज्य च । परस्परं समांशेन तस्थतुः पितृवेश्मनि ॥ SoKss_10,4.214 // एकदा दुष्टबुद्धिः स गत्वा तरुतलात्ततः । एक एवाग्रहीत्स्वैर् अं दीनारांस्तानसद्व्ययी ॥ SoKss_10,4.215 // मासमात्रे गते तं च धर्मबुद्धिम् उवाच सः । एह्यार्य विभजावस्तान्दीनारानस्ति मे व्ययः ॥ SoKss_10,4.216 // तच् छ्रुत्व धर्मबुद्धिस्तां गत्वा भूमिं तथेति सः । चखान तेनैव समं दीनारान्यत्र तान्न्यधात् ॥ SoKss_10,4.217 // संप्राप्ता न यदा ते च दीनाराः स्वातकात्ततः । तदा स दुष्टबुद्धिस्तं धर्मबुद्धिं शठो ऽब्रवीत् ॥ SoKss_10,4.218 // नीतास्ते भवता तन्मे स्वमर्धं दीयतामिति । न ते नीता मया नीतास्त्वयेत्याह स्म तं च सः ॥ SoKss_10,4.219 // एवं प्रवृत्ते कलहे सो 'ÓmanÃtìayac छिरः । दुष्टबुद्धी राजकुलं धर्मबुद्धिं निनाय च ॥ SoKss_10,4.220 // तत्रोक्तस्वस्वपक्षौ तावनासादितनिर्णयैः । स्थापितावा दिनच्चेदमुभौ राजाधिकारिभिः ॥ SoKss_10,4.221 // यस्य मूले न्यधीयन्त दीनारास्ते वनस्पतेः । स साक्षी वक्ति यन्नीतास्ते ऽमुना धर्मबुद्धिना ॥ SoKss_10,4.222 // इत्य् उवाचाथ तान्दुष्टबुद्धी राजाधिकारिणः । प्रक्ष्यामस्तर्हि तं प्रातरित्यूचुस्ते ऽतिविस्मिताः ॥ SoKss_10,4.223 // ततस् तैर् धर्मबुद्धिश् च दुष्टबुद्धिश् च ताव् उभौ । दत्तप्रतिभुवौ मुक्तौ विभिन्नौ जग्मतुर् गृहम् ॥ SoKss_10,4.224 // दुष्टबुद्धिस्तु वस्तूक्त्वा दत्त्वार्थं पितरं रहः । भव मे वृक्षगर्भान्तः स्थित्वा sÃk«Åtyabhëata // SoKss_10,4.225 // bìhamity उक्तवन्तं च नीत्वा महति कोटरे । निवेश्य तं तरौ तत्र रात्रौ स गृहमाययौ ॥ SoKss_10,4.226 // प्रातश् च राजाधिकृतैः सह तौ भ्रातरौ तरुम् । गत्वा पप्रच्छतुः कस्तान्दीनारान्नीतवानिति ॥ SoKss_10,4.227 // दीनारधर्मबुद्धिस्तान्नीतवानिति स स्फुटम् । तद्वृक्षकोटरान्तःस्थस्ततो 'bhëata तत्पिता ॥ SoKss_10,4.228 // तदसंभाव्यमाकर्ण्य निश्चितं दुष्टबुद्धिना । अत्रान्तः स्थापितः को ऽपीत्य् उक्त्वाधिकृतकाश् च ते ॥ SoKss_10,4.229 // तरुगर्भे दुदुर्धूमं येनाध्मातः स निःसरन् । निपत्याधोगतः क्ष्मायां दुष्टबुद्धिपिता मृतः ॥ SoKss_10,4.230 // तद्दृष्ट्वा वस्तु बुद्ध्वा च राजाधिकृतकैः स तैः । दापितो दुष्टबुद्धिस्तान्दीनारान्धर्मबुद्धये ॥ SoKss_10,4.231 // निकृत्तहस्तजिह्वश् च तैः स निर्वासितस् ततः । दुष्टबुद्धिर्यथार्थाख्यो धर्मबुद्धिश् च मानितः ॥ SoKss_10,4.232 // एवमन्याय्यया बुद्ध्या कृतं कर्माशुभावहम् । तस्मात्तन्न्याय्यया कुर्याद्बकेनाहेः कृतं यथा ॥ SoKss_10,4.233 // पूर्वं बकस्य कस्यापि जातं जातमभक्षयत् । भुजगो ऽपत्यमागत्य स संतेपे ततो बकः ॥ SoKss_10,4.234 // झषोपदेशात् तेनाथ बकेन नकुलालयात् । आरुह्याहिबिलं यावन् मत्स्यमांसं व्यकीर्यत ॥ SoKss_10,4.235 // निर्गत्य नकुलस्तच् च खादंस्तदनुसारतः । दृष्ट्वा बिलं प्रविष्टस्तं सापत्यमवधीदहिम् ॥ SoKss_10,4.236 // एवं भवत्युपायेन कार्यमन्यच् च मे शृणु । आसीत् कोऽपि तुलाशेषः पित्र्यार्थात्प्राग्वणिक्सुतः ॥ SoKss_10,4.237 // अयःपलसहस्रेण घटितां तां तुलां च सः । कस्यापि वणिजो हस् ते न्यस्य देशान्तरं ययौ ॥ SoKss_10,4.238 // आगतश् च ततो यावत्तस्मान्मृगयते तुलाम् । आखुभिर् भक्षिता सेति तावत्तं सो ऽब्रवीद्वणिक् ॥ SoKss_10,4.239 // सत्यं सुस्वादु तल्लोहं तेन जग्धं तदाखुभिः । इति सो ऽपि तम् आह स्म वणिक्पुत्रो हसन् हृदि ॥ SoKss_10,4.240 // प्रार्थयाम् आस च ततो वणिजो ऽस्मात्स भोजनम् । सो ऽपि संतुष्य तत्तस्मै प्रदातुं प्रत्यपद्यत ॥ SoKss_10,4.241 // ततः स सह कृत्वास्य वणिजः पुत्रमर्भकम् । स्नातुं वणिक्सुतः प्रायाद्दत्तामलकमात्रकम् ॥ SoKss_10,4.242 // स्नात्वार्भकं तं निक्षिप्य गुप्तं क्वापि सुहृद्गृहे । एक एवाययौ तस्य स धीमान्वणिजो गृहम् ॥ SoKss_10,4.243 // अर्भकः क्व स इत्येवं पृच्छन्तं वणिजं च तम् । श्येनेन सो ऽर्भको नीतः खान्निपत्येत्युवाच सः ॥ SoKss_10,4.244 // छादितो मे त्वया पुत्र इति क्रुद्धेन तेन च । नीतः स वणिजा राजकुले ऽप्याह स्म तत् तथा ॥ SoKss_10,4.245 // असंभाव्यमिदं श्येनो नयेत्कथमिवार्भकम् । इति सभ्यैश् च तत्रोक्ते वणिक्पुत्रो जगाद सः ॥ SoKss_10,4.246 // मूषकैर् भक्ष्यते लौही देशे यत्र महातुला । तत्र द्विपम् अपि श्येनो नयेत् किं पुनर् अर्भकम् ॥ SoKss_10,4.247 // तच् छ्रुत्वा कौतुकात्पृष्टवृत्तान्तैस् तस्य दापिता । सभ्यैस्तुला सा तेनापि स आनीयार्पितो ऽर्भकः ॥ SoKss_10,4.248 // इत्य् उपायेन घटयन्त्यभीष्टं बुद्धिशालिनः । त्वया तु साहसेनैव संदेहे प्रापितः प्रभुः ॥ SoKss_10,4.249 // एतत्करटकाच् छ्रुत्वावादीद्दमनको हसन् । मैवं किमुक्षयुद्धे ऽस्ति सिंहस्य जयसंशयः ॥ SoKss_10,4.250 // मत्तेभदशनाघातघनव्रणविभूषणः । क्व केसरी क्व दान्तश् च प्रतोदक्षतविग्रहः ॥ SoKss_10,4.251 // इत्यादि जल्पतो यावज्जम्बुकौ तौ परस्परम् । तावत् संजीवकवृषं युद्धे पिङ्गलको ऽब्रवीत् ॥ SoKss_10,4.252 // तस्मिन् हते स किल पिङ्गलकस्य तस्य पार्श्वे समं करटकेन मृगाधिपस्य । तस्थौ ततो दमनको मुदितश् चिराय मन्त्रित्वम् अप्रतिहतं समवाप्य भूयः ॥ SoKss_10,4.253 // इति नरवाहनदत्तो नीतिमतो बुद्धिविभवसंपन्नाम् । मन्त्रिवराद्गोमुखतः श्रुत्वा चित्रां कथां जहर्ष भृशम् ॥ SoKss_10,4.254 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके चतुर्थस् तरङ्गः । पञ्चमस् तरङ्गः । ततः शक्तियशः सोत्कं गोमुखः स विनोदयन् । नरवाहनदत्तं तं मन्त्री पुनर् abhëata ॥ SoKss_10,5.1 // श्रुता प्राज्ञकथा देव त्वया मुग्धकथां शृणु । mugdhabuddhirabhÆtkaÓcidìhyaÓya वणिजः सुतः ॥ SoKss_10,5.2 // जगाम स वणिज्यायै कटाहद्वीपमेकदा । भाण्डमध्ये च तस्याभून्महानगुरुसंचयः ॥ SoKss_10,5.3 // विक्रीता परभाण्डस्य न तस्यागुरु तत्र तत् । कश्चिज्जग्राह तद्वासी जनो वेत्ति न तत्र तत् ॥ SoKss_10,5.4 // këÂhikebhyastato ऽङ्गारान्दृष्ट्वापि क्रीणतो जनान् । स कालागुरु दग्ध्वा तदङ्गारानकरोज्जडः ॥ SoKss_10,5.5 // विक्रीयाङ्गारमूल्येन तच् चागत्य ततो गृहम् । तद् एव कौशलं शंसन्स ययौ लोकहास्यताम् ॥ SoKss_10,5.6 // कथितो ऽगुरुदाह्येष श्रूयतां तिलकार्षिकः । बभूव कश्चिद् ग्रामीणो भूतप्रायः कृषीवलः ॥ SoKss_10,5.7 // स कदाचित् तिलान् भृष्टान् भुक्त्वा स्वादून् अवेत्य तान् । भृष्टान् एवावपद्भूरींस् tÃd­Óotpattivächayà // SoKss_10,5.8 // भृष्टेषु तेष्व् अजातेषु नष्टार्थं तं जनो ऽहसत् । तिलकार्षिक उक्तो ऽसौ जले ऽग्निक्षेपकं शृणु ॥ SoKss_10,5.9 // मन्दबुद्धिरभूत्कश् चित्पुमान्निशि स चैकदा । प्रभाते देवतापूजां करिष्यन्नित्यचिन्तयत् ॥ SoKss_10,5.10 // उपयुक्तौ मम स्नानधूपाद्यर्थं जलानलौ । स्थापयामि तदेकस्थौ तौ शीघ्रं प्राप्नुयां यथा ॥ SoKss_10,5.11 // इत्यालोच्याम्बुकुम्भान्तः क्षिप्त्वाग्निं संविवेश सः । प्रातश् च वीक्षते यावद्गतो ऽग्निर्नष्टमम्बु च ॥ SoKss_10,5.12 // अङ्गारमलिने तोये दृष्टे तस्याभवन्मुखम् । तादृगेव सहासस्य लोकस्यासीत्पुनः स्मितम् ॥ SoKss_10,5.13 // श्रुतस्त्वयाग्निकुम्भाख्यो नासिकारोपणं शृणु । बभूव कश् चित्पुरुषो मूर्खो mƬhamati÷ क्व चित् ॥ SoKss_10,5.14 // स भार्यां चिपिटघ्राणां गुरुं चोत्तुङ्गनासिकम् । दृष्ट्वा तस्य प्रसुप्तस्य नासां छित्त्वाग्रहीद्गुरोः ॥ SoKss_10,5.15 // गत्वा च नासिकां छित्त्वा भार्यायास्तामरोपयत् । गुरुनासां मुखे तस्या न च तत्रारुरोह सा ॥ SoKss_10,5.16 // एवं भार्यागुरू तेन च्छिन्ननासौ कृताव् उभौ । अधुना वनवासी च पशुपालो निशाम्यताम् ॥ SoKss_10,5.17 // पशुपालो महामुग्धः को ऽप्यासीद्धनवान्वने । तस्य धूर्ताः समाश्रित्य मित्त्रत्वे बहवो ऽमिलन् ॥ SoKss_10,5.18 // ते तं jagadurìhyasya सुता नगरवासिनः । त्वत्कृते याचितास्माभिः सा च पित्रा प्रतिश्रुता ॥ SoKss_10,5.19 // तच् छ्रुत्वा स ददौ तुष्टस्तेभ्यो ऽर्थं तं च ते पुनः । विवाहस्तव संपन्न इत्यूचुर्दिवसैर् गतैः ॥ SoKss_10,5.20 // ततः स सुतरां तुष्टस्तेभ्यो भूरि धनं ददौ । दिनैश् च तं वदन्ति स्म पुत्रो जातस्तवेति ते ॥ SoKss_10,5.21 // ननन्द तेन सर्वं च mƬhastebhya÷ समर्प्य सः । पुत्रं प्रत्युत्सुको ऽस्मीति प्रारोदीच्चापरे ऽहनि ॥ SoKss_10,5.22 // रुदंश्चादत्त लोकस्य हासं धूर्तैः स वञ्चितः । पशुभ्य इव संक्रान्तजडिमा पशुपालकः ॥ SoKss_10,5.23 // पशुपालः श्रुतो देव शृण्व् अलंकारलम्बकम् । ग्राम्यः कश्चित् खनन् भूमिं प्रापालंकरणं महत् ॥ SoKss_10,5.24 // रात्रौ राजकुलाच्चौरैर् नीत्वा तत्र निवेशितम् । यद्गृहीत्वा स तत्रैव भार्यां तेन व्यभूषयत् ॥ SoKss_10,5.25 // बबन्ध मेखलां मूर्ध्नि हारं च जघनस्थले । नूपुरौ करयोस्तस्याः कर्णयोर् अपि कङ्कणौ ॥ SoKss_10,5.26 // हसद्भिः ख्यापितं लोकैर् बुद्ध्वा राजा जहार तत् । तस्मात्स्वाभरणं तं तु पशुप्रायं मुमोच सः ॥ SoKss_10,5.27 // उक्तो ऽलंकरणो देव शृणु वच्म्यथ तूलिकम् । मूर्खः कश् चित्पुमांस्तूलविक्रयायापणं ययौ ॥ SoKss_10,5.28 // अशुद्धमिति तत्तस्य न जग्राहात्र कश्चन । तावद्ददर्श तत्राग्नौ हेम निष्टप्तशोधितम् ॥ SoKss_10,5.29 // स्वर्णकारेण विक्रीतं गृहीतं ग्राहकेण च । तद् दृष्ट्वापि स तत्तूलम् इच्छञ् शोधयितुं जडः ॥ SoKss_10,5.30 // अग्नौ चिक्षेप दग्धे च तस्मिंल् लोको जहास तम् । श्रुतो ऽयं तूलिको देवखर्जूरीछेदकं शृणु ॥ SoKss_10,5.31 // केचिन्मूर्खाः समाहूय न्ययोज्यन्ताधिकारिभिः । ग्राम्या राजकुलादिष्टं खर्जूरानयनं प्रति ॥ SoKss_10,5.32 // ते दृष्ट्वैका सुखग्राह्यां खर्जूरपतितां स्वतः । खर्जूरीं तत्र खर्जूरीः सर्वा ग्रामे स्वके ऽच्छिनन् ॥ SoKss_10,5.33 // पतितास्ताश् च कलिताशेषखर्जूरसंचयाः । उत्थाप्यारोपयामासुर्न चैषां सिद्ध्यति स्म तत् ॥ SoKss_10,5.34 // ततश् चानीतखर्जूरा आदृतारोपणेन ते । खर्जूरीछेदनं बुद्ध्वा राज्ञा प्रत्युत दण्डिताः ॥ SoKss_10,5.35 // उक्तः खर्जूरहासो ऽयं निध्यालोकनमुच्यते । निधानदर्शी केनापि को ऽप्याजह्रे महीभुजा ॥ SoKss_10,5.36 // मा गात्क्वापि पलाय्यायमिति राजकुमन्त्रिणा । नेत्रे तस्योदपाट्येतां निधानस्थानदर्शिनः ॥ SoKss_10,5.37 // भूलक्षणान्यपश्यन्तं गतावप्यगतौ समम् । अन्धं दृष्ट्वा च तं मन्त्री स जडो जहसे जनैः ॥ SoKss_10,5.38 // निधानालोकनं श्रुत्वा श्रूयतां लवणाशनम् । बभूव गह्वरो ग्रामवासी कोऽपि जडः पुमान् ॥ SoKss_10,5.39 // स मित्रेण गृहं जातु नीतो नगरवासिना । भोजितो लवणस्वादून्यन्नानि व्यञ्जनानि च ॥ SoKss_10,5.40 // केनेयं स्वादुतान्नादेरित्यपृच्छत्स गह्वरः । प्राधान्याल्लवणेनेति तेनोचे सुहृदा तदा ॥ SoKss_10,5.41 // तदेव तर्हि भोक्तव्यमित्य् उक्त्वा लवणस्य सः । पिष्टस्य मुष्टिमादाय प्रक्षिप्याभक्षयन्मुखे ॥ SoKss_10,5.42 // तच्चूर्णं तस्य दुर्बुद्धेरोष्ठौ श्मश्रूणि चालिपत् । हसतस्तु जनस्यात्र मुखं धवलतां ययौ ॥ SoKss_10,5.43 // लवणाशी श्रुतो देव त्वया गोदोहकं शृणु । ग्राम्यः कश्चिदभून्मुग्धो गौरेका तस्य चाभवत् ॥ SoKss_10,5.44 // सा च तस्यास्न्वहं धेनुः पयः पलशतं ददौ । कदाचिच्चाभवत्तस्य प्रत्यासन्नः किलोत्सवः ॥ SoKss_10,5.45 // एकवारं ग्रहीष्यामि पयो ऽस्याः प्राज्यमुत्सवे । इति मूर्खः स नैवैतां मसमात्रं दुदोह गाम् ॥ SoKss_10,5.46 // प्राप्तोत्सवश् च यावत्तां दोग्धि तावत् पयो ऽखिलम् । तत्तस्याश्छिन्नमच्छिन्नं लोकस्य हसितं त्वभूत् ॥ SoKss_10,5.47 // श्रुतो गोदोहको मूर्खः श्रूयतामपराविमौ । खलतिस्ताम्रकुम्भाभशिराः कश् चित्पुमानभूत् ॥ SoKss_10,5.48 // वृक्षमूलोपविष्टं तं तरुणः कश्चिदैक्षत । आगतो ऽत्र कपित्थानि गृहीत्वा क्षुधितः पथा ॥ SoKss_10,5.49 // स कपित्थेन तत्तस्य krŬayÃtìayacchira÷ / खलतिः सो ऽपि तत्सेहे न तस्योवाच किंचन ॥ SoKss_10,5.50 // ततो ऽन्यैः क्रमशः सर्वैः स कपित्थैर् atìayat । शिरस् तस्य स चातिष्टतूष्णीं रक्ते स्रवत्यपि ॥ SoKss_10,5.51 // स च ni«phalatÃruïyak­takrŬÃvicÆrïitai÷ / विना कपित्थैः क्षुत्क्लान्तो ययौ मूर्खयुवा ततः ॥ SoKss_10,5.52 // कपित्थैः स्वादुभिः किं न सहे घातानिति ब्रुवन् । स खल्वाटो गलद्रक्तशिरा मूर्खो ययौ गृहम् ॥ SoKss_10,5.53 // मूर्खसाम्राज्यबद्धेन पट्टेनेव वृतं शिरः । रक्तेन तस्य तद्दृष्ट्वा हसति स्म न तत्र कः ॥ SoKss_10,5.54 // एवं देवोपहास्यत्वं लोके गच्छन्त्यबुद्धयः । लभन्ते नार्थसिद्धिं च पूज्यन्ते तु सुबुद्धयः ॥ SoKss_10,5.55 // इति गोमुखतः श्रुत्वा मुग्धहासकथा इमाः । नरवाहनदत्तः समुत्थाय व्यधिताह्निकम् ॥ SoKss_10,5.56 // निशागमे पुनस्तेन नियुक्तश्चोत्सुकेन सः । गोमुखः कथयाम् आस प्रज्ञानिष्ठामिमां कथाम् ॥ SoKss_10,5.57 // अभूत् क्वापि वनोद्देशे mahä शाल्मलिपादपः । उवास लघुपातीति काकस् तत्र कृतालयः ॥ SoKss_10,5.58 // स kadÃcitsvanŬastho ददर्शात्र तरोरधः । जालहस्तं सलगुडं रौद्रं पुरुषमागतम् ॥ SoKss_10,5.59 // ततः स वीक्षते यावत्काकस्तावद्वितत्य सः । जालं भुवि विकीर्यात्र व्रीहींश्छन्नो ऽभवत्पुमान् ॥ SoKss_10,5.60 // तावच् च चित्रग्रीवाख्यः पारावतपतिर् भ्रमन् । तत्राजगाम नभसा पारावतशतैर् वृतः ॥ SoKss_10,5.61 // स व्रीहिप्रकरं दृष्ट्वा जाले ऽत्राहारलिप्सया । पतितः पाशनिकरैर् बद्धो ऽभुत्सपरिच्छदः ॥ SoKss_10,5.62 // तद्दृष्ट्वा चानुगान्सर्वांश्चित्रग्रीवो जगाद सः । गृहीत्वा चञ्चुभिर् जालं खमुत्पतत वेगतः ॥ SoKss_10,5.63 // ततस् तथेति ते जालमादायोत्पत्य वेगतः । कपोता नभसा गन्तुं भीताः प्रारेभिर् ए ऽखिलाः ॥ SoKss_10,5.64 // सो ऽप्युत्थायोर्ध्वदृग्विग्नो लुब्धकः संन्यवर्तत । निर्भयो ऽथ जगादैतांश्चित्रग्रीवो ऽनुयायिनः ॥ SoKss_10,5.65 // मन्मित्त्रस्य हिरण्यस्य मूषकस्यान्तिकं द्रुतम् । व्रजामः स इमान् पाशांश् छित्त्वास्मान् मोचयिष्यति ॥ SoKss_10,5.66 // इत्य् उक्त्वा सो ऽनुगैः साकं गत्वा तैर् जालकर्षिभिः । मूषकस्य बिलद्वारं प्राप्याकाशादवातरत् ॥ SoKss_10,5.67 // भो भो हिरण्य निर्याहि चित्रग्रीवो ऽहमागतः । इत्याजुहाव तं तत्र मूषकं स कपोतरा॥ SoKss_10,5.68 // स श्रुत्वा द्वारमार्गेण दृष्ट्वा तं चागतं तथा । सुहृदं निर्ययावाखुस्तस्माच्छतमुखाद्बिलात् ॥ SoKss_10,5.69 // उपेत्य पृष्ट्वा वृत्तान्तं संभ्रमात्सो ऽपि मूषकः । पारावतपतेः पाशान्सानुगस्याच्छिनत्सुहृत् ॥ SoKss_10,5.70 // छिन्नपाशस्तमामन्त्र्य मूषकं वचनैः प्रियैः । चित्रग्रीवः खमुत्पत्य ययौ सो ऽनुचरैः सह ॥ SoKss_10,5.71 // अन्वागतः स काको ऽत्र लघुपाती विलोक्य तत् । बिलप्रविष्टं तद्द्वारम् आगत्योवाच मूषकम् ॥ SoKss_10,5.72 // लघुपातीति काको ऽहं दृष्ट्वा त्वां मित्त्रवत्सलम् । मित्त्रत्वाय वृणोमीदृग्विपदुद्धरणक्षमम् ॥ SoKss_10,5.73 // तच् छ्रुत्वाभ्यन्तराद् दृष्ट्वा मूषकस् तं स वायसम् । जगाद गच्छ का मैत्त्री भक्ष्यभक्षकयोर् इति ॥ SoKss_10,5.74 // ततः स वायसो ऽवादीच् छान्तं भुक्ते मम त्वयि । तृप्तिः क्षणं स्यान् मित्त्रे तु शश्वज् जीवितरक्षणम् ॥ SoKss_10,5.75 // इत्याद्य् उक्त्वा सशपथं कृत्वाश्वासं च तेन सः । निर्गतेनाकरोत् सख्यम् आखुना सह वायसः ॥ SoKss_10,5.76 // स मांसपेशीर् आनैषीद् आखुः शालिकणान् अपि । एकत्र सह भुञ्जानौ तस्थतुस् ताव् उभौ सुखम् ॥ SoKss_10,5.77 // एकदा च स काकस् तं मित्त्रं मूषकम् अब्रवीत् । इतो ऽविदूरे मित्त्रास्ति वनमध्यगता नदी ॥ SoKss_10,5.78 // तस्यां मन्थरको नाम कूर्मश्चास्ति सुहृन्मम । तदर्थं यामि तत्स्थानं सुप्रापामिषभोजनम् ॥ SoKss_10,5.79 // कृच्छ्रात्प्राप्य इहाहारो नित्यं व्याधभयं च मे । इत्य् उक्तवन्तं तं काकं मूषको ऽपि जगाद सः ॥ SoKss_10,5.80 // सहैव तर्हि वत्स्यामो नय तत्रैव मामपि । ममाप्यस्तीह निर्वेदो वक्ष्ये तत्रैव तं च ते ॥ SoKss_10,5.81 // इति वादिनम् आदाय चञ्च्वा तं स हिरण्यकम् । नभसा लघुपाती तद् ययौ वननदीतटम् ॥ SoKss_10,5.82 // मिलित्वा सह कूर्मेण तत्र मन्थरकेण सः । कृताथिथ्येन मित्त्रेण स तस्थौ मूषकान्वितः ॥ SoKss_10,5.83 // कथान्तरे च कूर्माय तस्मै स्वागमकारणस्म् । हिरण्यसख्यवृत्तान्तयुक्तं काकः शशंस सः ॥ SoKss_10,5.84 // ततः स कूर्मस् तं कृत्वा मित्त्रं वायससंस्तुतम् । देशनिर्वासनिर्वेदहेतुं पप्रच्छ मूषकम् ॥ SoKss_10,5.85 // ततो हिरण्यः स तयोर् उभयोः काककूर्मयोः । शृण्वतोर्निजवृत्तान्तकथामेतामवर्णयस्त् ॥ SoKss_10,5.86 // अहं महाबिले तत्र नगरासन्नवर्तिनि । वसन्राजकुलाद्धारमानीयास्थापयं निशि ॥ SoKss_10,5.87 // दृश्यमानेन हारेण तेन जातौजसं च माम् । समर्थमन्नाहरणे मूषकाः पर्यवारयन् ॥ SoKss_10,5.88 // अत्रान्तरे च तत्रासीत्कश्चिदस्मद्बिलान्तिके । परिव्राण्मठिकां कृत्वा नानाभिक्षान्नवृत्तिकः ॥ SoKss_10,5.89 // स भुक्तशेषं भिक्षान्नं नक्तं स्थापयति स्म तत् । भिक्यभाण्डस्थमुल्लम्ब्य शङ्कौ प्रातर्जिघत्सया ॥ SoKss_10,5.90 // सुप्तस्यात्र च तस्याहम् बिलेनान्तः प्रविश्य तत् । दत्तोर्ध्वझम्पो निःशेषमनैषं प्रतियामिनि ॥ SoKss_10,5.91 // कदाचित्तत्र तस्यागात्सुहृत्प्रव्राजको ऽपरः । भुक्तोत्तरं समं तेन कथां रात्रौ स चाकरोत् ॥ SoKss_10,5.92 // तावन्नेतुं प्रवृत्ते ऽन्नं मयि जर्जरकेण सः । pravrìavÃdayaddattakarïastadbhÃï¬akaæ मुहुः ॥ SoKss_10,5.93 // कथमाच्छिद्य किमिदं करोषीति स तेन च । आगन्तुना परिव्राजा पृष्टः प्रव्रातम् अब्रवीत् ॥ SoKss_10,5.94 // इह मे मूषकः शत्रुरुत्पन्नो ऽथ सदैव यः । अपि दूरस्थमुत्प्लुत्य नयत्यन्नमितो मम ॥ SoKss_10,5.95 // तं त्रासयामि चलयञ्जर्जरेणान्नभाजनम् । इत्य् उक्तवन्तं प्रव्राजं परिव्रासो ऽपरो ऽब्रवीत् ॥ SoKss_10,5.96 // लोभो नामैष जन्तूनां दोषायात्र कथां शृणु । तीर्थान्य् अहं भ्रमन् प्रापम् एकं नगरम् एकदा ॥ SoKss_10,5.97 // तत्र चैकस्य विप्रस्य निवासायाविशं गृहम् । स्थिते मयि स विप्रश् च वदति स्म स्वगेहिनीम् ॥ SoKss_10,5.98 // कृसरं ब्राह्मणकृते पर्वण्य् अद्य पचेर् इति । कुतस् ते निर्धनस्यैतद् इत्य् अवोचच् च सापि तम् ॥ SoKss_10,5.99 // ततः स विप्रो ऽवादीत्तां प्रिये कार्ये ऽपि संचये । नातिसंचयधीः कार्या ӭणु चात्र कथामिमाम् ॥ SoKss_10,5.100 // वने क्वापि कृताखेटो व्याधो यन्त्रितसायकः । प्रादाय मांसं धनुषि प्राधावत्सूकरं प्रति ॥ SoKss_10,5.101 // तेनैव काण्डबिद्धेन निहतः पोत्रविक्षतः । स व्यपद्यत तच्चात्र दूरादैक्षत जम्बुकः ॥ SoKss_10,5.102 // स चागत्य क्षुधार्तो ऽपि चिकीर्षुः संचयाय तत् । क्रोडव्याधामिषात्किंचिन्न चखादातिभूयसः ॥ SoKss_10,5.103 // भोक्तुं प्रववृते तत्तु गत्वा धनुषि यत्स्थितम् । तत्क्षणं चोच्चलद्यन्त्रशरविद्धो ममार सः ॥ SoKss_10,5.104 // तन् नातिसंचयः कार्य इति तेन द्विजेन सा । भार्योक्ता प्रतिपद्यैतत् तिलान् प्राक्षिपदातपे ॥ SoKss_10,5.105 // प्रविष्टायां गृहं तस्यां प्राश्य श्वा तान् अदूषयत् । ततो न कृषरान् एतान् कश्चिन् मूल्यादिनाग्रहीत् ॥ SoKss_10,5.106 // तदेवं नोपभोगाय लोभः क्लेशाय केवलम् । इत्य् उक्त्वा पुनराह स्म pravrìÃgantuko ऽथ सः ॥ SoKss_10,5.107 // खनित्रमस्ति चेत्तन्मे दीयतां यावदद्य वः । युक्त्या निवारयाम्येतं मूषकोत्थम् उपद्रवम् ॥ SoKss_10,5.108 // तच् छ्रुत्वा तन्निवासी स प्रव्रातस्मै खनित्रकम् । ददावहं च च्छन्नस्थस्तद्दृष्ट्वा प्राविशं बिलम् ॥ SoKss_10,5.109 // ततस्तेन खनित्रेण pravrìÃgantuko ऽथ सः । मत्संचारबिलं वीक्ष्य प्रारेभ्ये खनितुं शठः ॥ SoKss_10,5.110 // क्रमाच् च तावदखनत्पलायनपरे मयि । यावत्तं प्राप तत्रस्थं हारं मे चान्यसंचयम् ॥ SoKss_10,5.111 // तेजसानेन तस्याभूदाखोस्तत्तादृशं बलम् । इत्याह स्थानिनं तं च प्रव्राजं मयि शृण्वति ॥ SoKss_10,5.112 // नीत्वा च तन्मे सर्वस्वं हारं मूर्ध्नि निधाय च । आगन्तुस्थायिनौ हृष्टौ प्रव्राजौ स्वपतः स्म तौ ॥ SoKss_10,5.113 // प्रसुप्तयोस्तयोस्तं च हर्तुं मां पुनरागतम् । prabudhyÃtìayadya«Âyà प्रव्रास्थायी स मूर्धनि ॥ SoKss_10,5.114 // तेनाहं व्रणितो दैवान् न मृतो बिलम् आविशम् । भूयश् च शक्तिर् नाभून् मे तदन्नाहरणप्लवे ॥ SoKss_10,5.115 // अर्थो हि यौवनं पुंसां तदभावश् च वार्धकम् । तेनास्योजो बलं रूपमुत्साहश्चापि हीयते ॥ SoKss_10,5.116 // अथात्ममात्रभरणे यत्नवन्तमवेक्ष्य माम् । परित्यज्य गतः सर्वः स मूषकपरिच्छदः ॥ SoKss_10,5.117 // अवृत्तिके प्रभुं भृत्या अपुष्पं भ्रमरास्तरुम् । अजलं च सरो हंसा मुञ्चन्त्य् अपि चिरोषितम् ॥ SoKss_10,5.118 // इत्थं तत्र चिरोद्विग्नः सुहृदं लघुपातिनम् । प्राप्यैतं कच्छपश्रेष्ठ त्वत्पार्श्वमहमागतः ॥ SoKss_10,5.119 // एवं हिरण्यकेनोक्ते कूर्मो मन्थरको ऽभ्यधात् । स्वम् एव स्थानमेतत्ते तन्मा मित्राधृतिं कृथाः ॥ SoKss_10,5.120 // गुनिनो न विदेशो ऽस्ति न संतुष्टस्य चासुखम् । धीरस्य च विपन्नास्ति नासाध्यं व्यवसायिनः ॥ SoKss_10,5.121 // इति तस्मिन्वदत्येव कूर्मे चित्राङ्गसंज्ञकः । दूरतो व्याधवित्रस्तो मृगस्तद्वनमाययौ ॥ SoKss_10,5.122 // तं दृष्ट्वा तस्य दृष्ट्वा च पश्चाद्व्याधमनागतम् । आश्वासितेन तेनापि सख्यं कूर्मादयो व्यधुः ॥ SoKss_10,5.123 // न्यवसंस्ते ततस् तत्र काककूर्ममृगाखवः । परस्परोपचारेण सुखिताः सुहृदः समम् ॥ SoKss_10,5.124 // एकदा क्वापि चित्राङ्गं चिरायातं तमीक्षितुम् । आरुह्य तरुमैक्षिष्ट लघुपाती स तद्वनम् ॥ SoKss_10,5.125 // ददर्श च नदीतीरे कीलपाशेन संयतम् । चित्राङ्गमवरुह्यैतदवदच्चाखुकूर्मयोः ॥ SoKss_10,5.126 // ततः संमन्त्र्य चञ्च्वा तं गृहीत्वाखुं हिरण्यकम् । चित्राङ्गस्यान्तिकं तस्य लघुपाती निनाय सः ॥ SoKss_10,5.127 // हिरण्यकश् च तं बन्धविधुरं मुषको मृगम् । क्षणादमुञ्चदाश्वास्य दशनच्छिन्नपाशकम् ॥ SoKss_10,5.128 // तावन्मन्थरको ऽभ्येत्य नदीमध्येन कच्छपः । आरुरोह तटं तेषां निकटं स सुहृत्प्रियः ॥ SoKss_10,5.129 // तत्क्षणं स कुतो ऽप्येत्य लुब्धकः पाशदायकः । विद्रुतेषु मृगाद्येषु लब्ध्वा तं कूर्ममग्रहीत् ॥ SoKss_10,5.130 // क्षिप्त्वा च जालकान्तस् तं यावन् नष्टमृगाकुलः । स याति तावद् दुष्ट्वैतद् दीर्घदृश्वाखुवाक्यतः ॥ SoKss_10,5.131 // मृगो गत्वा ततो दूरे पतित्वासीन्मृतो यथा । काकस्तु मूर्ध्नि तस्यासीच्चक्षुषी पाटयन्निव ॥ SoKss_10,5.132 // तद्दृष्ट्वा स गृहीतं तं व्याधो मत्वा मृगं मृतम् । गन्तुं प्रववृते नद्यास्तटे कूर्मं निधाय तम् ॥ SoKss_10,5.133 // यातं दृष्ट्वा तमभ्येत्य मूषकस् तस्य जालिकाम् । कूर्मस्य सो ऽच्छिनत्तेन मुक्तो नद्यां पपात सः ॥ SoKss_10,5.134 // मृगो ऽपि निकटीभूतं व्याधं वीक्ष्य विकच्छपम् । उत्थाय स पलाय्यागात्काको 'pyÃrƬhavÃæstarum // SoKss_10,5.135 // एत्य व्याधो ऽत्र कूर्मं तं बन्धच्छेदपलायितम् । अप्राप्योभयविभ्रष्टो दैवं शोचन्नगाद्गृहम् ॥ SoKss_10,5.136 // ततो मिलन्ति स्मैकत्र हृष्टाः कूर्मादयो ऽत्र ते । मृगस्तु प्रीतिमानेवं कूर्मादींस्तानुवाच सः ॥ SoKss_10,5.137 // पुण्यवानस्मि यत्प्राप्ता भवन्तः सुहृदो मया । प्रणानुपेक्ष्य यैर् एवं मृत्योरद्याहमुद्धृतः ॥ SoKss_10,5.138 // एवं प्रशंसता तेन मृगेण सह तत्र ते । अन्योन्यप्रीतिसुखिताः काककूर्माखवो ऽवसन् ॥ SoKss_10,5.139 // प्रज्ञया साधयन्त्येवं तिर्यञ्चो ऽपि समीहितम् । प्राणैर् अपि न मुञ्चन्ति ते ऽप्येवं मित्त्रमापदि ॥ SoKss_10,5.140 // एवं च श्रेयसी मित्त्रेष्व् आसक्तिर् नाङ्गनासु ताम् । ईर्ष्याश्रयत्वाच् छंसन्ति तथा च श्रूयतां कथा ॥ SoKss_10,5.141 // नगरे क्वापि को ऽप्य् आसीद् ईर्ष्यावान् पुरुषः प्रभो । बभूव तस्य भार्या च वल्लभा रूपशालिनी ॥ SoKss_10,5.142 // अविश्वस्तो न तां जातु मुमोचैकाकिनीं च सः । तस्या हि शीलविभ्रंशं चित्रस्थेभ्यो ऽप्य् अशङ्कत ॥ SoKss_10,5.143 // केनाप्यवश्यकार्येण कदाचित्स पुमानथ । सहैवादाय तां भार्यां प्रतस्थे विषयान्तरम् ॥ SoKss_10,5.144 // मार्गे सभिल्लामटवीमग्रे दृष्ट्वा स तद्भयास्त् । स्थापयित्वा गृहे ग्राम्यवृद्धविप्रस्य तां ययौ ॥ SoKss_10,5.145 // तत्र स्थिता च सा दृष्टा भिल्लांस् तेनागतान् पथा । एकेन यूना भिल्लेन सह धृष्टा ययौ ततः ॥ SoKss_10,5.146 // तेन युक्ता च तत्पल्लीं यथाकामं चचार सा । उत्क्रान्तेर्ष्यालुपतिका भग्नसेतुरिवापगा ॥ SoKss_10,5.147 // तावत् स तत्पतिः कृत्वा कार्यमागत्य तं द्विजम् । ग्राम्यं ययाचे तां भार्यां सो ऽपि विप्रो जगाद तम् ॥ SoKss_10,5.148 // न जाने ऽहं क्व याता सा जानाम्येतावदेव तु । भिल्ला इहागता आसंस्तैः स नीता भविष्यति ॥ SoKss_10,5.149 // सा पल्ली निकटे चेह तत्तत्र व्रज सत्वरम् । ततः प्राप्स्यसि तां भार्यामन्यथा मा मतिं कृथाः ॥ SoKss_10,5.150 // इत्य् उक्तस् तेन स रुदन् निन्दन् बुद्धिविपर्ययम् । जगाम भिल्लपल्लीं तां भार्यां तत्र ददर्श च ॥ SoKss_10,5.151 // सापि दृष्ट्वा तमभ्येत्य पापा भीता तदाब्रवीत् । न मे दोषो ऽहमानीता भिल्लेनेह बलादिति ॥ SoKss_10,5.152 // आयाहि तत्र गच्छावो यावत्कश्चिन्न पश्यति । इति ब्रुवाणं रागान्धं तम् उवाच पतिं च सा ॥ SoKss_10,5.153 // तस्यागमनवेलेयं भिल्लस्याखेटगामिनः । आगतश्चानुधाव्यैव हन्यात्त्वां मां च स ध्रुवम् ॥ SoKss_10,5.154 // तत्प्रविश्य गुहामेतां प्रच्छन्नस्तिष्ठ संप्रति । रात्रौ च सुप्तं हत्वा तं यास्यावो निर्भयावितः ॥ SoKss_10,5.155 // एवं तयोक्तः शठया प्रविश्यासीद्गुहां स ताम् । को ऽवकाशो विवेकस्य हृदि कामान्धचेतसः ॥ SoKss_10,5.156 // साथ कुस्त्री गृहान्तःस्थमानीतं व्यसनेन तम् । भिल्लायादर्शयत्तस्मा आगताय दिनात्यये ॥ SoKss_10,5.157 // स च निष्कृष्य तं भिल्लः क्रूरकर्मा पराक्रमी । प्रातर्देव्युपहारार्थं बबन्ध सुदृढं तरौ ॥ SoKss_10,5.158 // भुक्त्वा च पश्यतस् तस्य रात्रौ तद्भार्यया सह । स समासेव्य सुरतं सुखं सुष्वाप तद्युतः ॥ SoKss_10,5.159 // तं दृष्ट्वा सुप्तमीर्ष्यालुः स पुमांस्तरुसंयतः । चण्डीं स्तुतिभिर् अभ्यर्च्य ययौ शरणमार्तितः ॥ SoKss_10,5.160 // साविर्भूय वरं तस्मै तं ददौ येन तस्य सः । तत्खड्गेनैव भिल्लस्य स्रस्तबन्धो ऽच्छिनच्छिरः ॥ SoKss_10,5.161 // एहीदानीं हतः पापो मयायमिति सो ऽथ ताम् । प्रबोध्य भार्यां वक्ति स्म साप्य् उत्तस्थौ सुदुःखिता ॥ SoKss_10,5.162 // गृहीत्वा तस्य च शिरो भिल्लस्यालक्षितं निशि । ततः प्रतस्थे कुस्त्री स पत्या तेन सहैव च ॥ SoKss_10,5.163 // प्रातश् च नगरं प्राप्य दर्शयन्ती शिरो ऽत्र तत् । भर्ता हतो मे ऽनेनेति चक्रन्दाक्रम्य तं पतिम् ॥ SoKss_10,5.164 // ततः स नीतस् तद्युक्तो राजाग्रे पुररक्षिभिः । पृष्टस् तत्र यथावृत्तम् ईर्ष्यालुस् तद् अवर्णयत् ॥ SoKss_10,5.165 // राजाथ तत्त्वमन्विष्य च्छेदयाम् आस कुस्त्रियः । तस्याः कर्णौ च नासां च तत्पतिं च मुमोच तम् ॥ SoKss_10,5.166 // स मुक्तः स्वगृहं प्रायात्कुस्त्रीस्नेहग्रहोज्झितः । एवं हि कुरुते देव योषिदीर्ष्यानियन्त्रिता ॥ SoKss_10,5.167 // शिक्षयस्त्यत्यपुरुषासङ्गमीर्ष्यैव हि स्त्रियः । तदीर्ष्यामप्रकाश्यैव रक्ष्या नारी सुबुद्धिना ॥ SoKss_10,5.168 // रहस्यं च न वक्तव्यं वनितासु यथा तथा । पुरुषेणेच्छता क्षेममत्र च श्रूयतां कथा ॥ SoKss_10,5.169 // नागः कश् चित्पलाय्यासीस्त्कुत्रचिद्गणिकागृहे । मानुषं रूपमास्थाय वैनतेयभयद्भुवि ॥ SoKss_10,5.170 // गणिकाप्यग्रहीद्भाटिं स हस्तिशतपञ्चकम् । स्वप्रभावाच् च तत्तस्यै स नागः प्रत्यहं ददौ ॥ SoKss_10,5.171 // कुतो ऽन्वहमियन्तस् ते हस्तिनो ब्रूहि को भवान् । इति निर्बन्धतः साथ तं पप्रच्छ विलासिनी ॥ SoKss_10,5.172 // मा वोचः कस्यचित्तार्क्ष्यभयादेवमिह स्थितः । नागो ऽहमिति वक्ति स्म सो ऽपि तां मारमोहितः ॥ SoKss_10,5.173 // सा तद्रहसि कुट्टन्यै शशंस गणिका ततः । अथ तार्क्ष्यो जगच्चिन्वन्नत्रागात्पुरुषाकृतिः ॥ SoKss_10,5.174 // उपेत्य कुट्टनीं तां च जगाद त्वत्सुतागृहे । अहमद्य वसाम्यार्ये भाटिर्मे गृह्यतामिति ॥ SoKss_10,5.175 // इह नागः स्थितो नित्यमिभपञ्चशतीं ददत् । तत्किमेकाहभाट्येति कुट्टन्य् अपि जगाद तम् ॥ SoKss_10,5.176 // ततः स गरुडो नागं तत्र स्थितमवेत्य तम् । विवेशातिथिरूपेण तद्वारवनितागृहम् ॥ SoKss_10,5.177 // तत्र प्रासादपृष्ठस्थं नागं तमवलोक्य सः । प्रकाश्यात्मानमुत्प्लुत्य जघान च जघास च ॥ SoKss_10,5.178 // अतो न कथयेत्प्राज्ञो रहस्यं स्त्रीष्वनर्गलम् । इत्य् उक्त्वा गोमुखो मुग्धकथां पुनरवर्णयत् ॥ SoKss_10,5.179 // ताम्रकुम्भोपमशिराः को ऽयासीत्खलतिः पुमान् । स च मूर्खो ऽर्थवांल्लोके लज्जते स्म कचैर् विना ॥ SoKss_10,5.180 // अथ धूर्तस्तमागत्य को ऽप्युवाचोपजीविकः । एको ऽस्ति वैद्यो यो वेत्ति केशोत्पादनमौषधम् ॥ SoKss_10,5.181 // एतच् छ्रुत्वा तमाह स्म तमास्नयसि चेन्मम । ततो ऽहं तव दास्यामि धनं वैद्यस्य तस्य च ॥ SoKss_10,5.182 // एवम् उक्तवतस् तस्य धनं भुक्त्वाचिरेण सः । मुग्धस्यानीतवानेकं धूर्तो धूर्तचिकित्सकम् ॥ SoKss_10,5.183 // उपजीव्य चिरं सो ऽपि खल्वाटं तं भिषक्छिरः । अपास्य वेष्टनं युक्त्वा मुग्धायास्माय् अदर्शयत् ॥ SoKss_10,5.184 // तद्दृष्ट्वाप्यविमर्शः सन्वैद्यं केशार्थमौषधम् । तं ययाचे स जडधीस्ततो वैद्यो ऽब्रवीत्स तम् ॥ SoKss_10,5.185 // खल्वाटः स्वयमन्यस्य जनयेयं कथं कचान् । इति ते मूर्ख निर्लोम दर्शितं स्वशिरो मया ॥ SoKss_10,5.186 // तथापि त्वं न वेत्स्येव धिगित्य् उक्त्वा ययौ भिषक् । एवं देव सदा धूर्ताः krŬanti जडबुद्धिभिः ॥ SoKss_10,5.187 // एवं श्रुतः केशमुग्धस्तैलमुग्धो निशम्यताम् । मुग्धो ऽभूत्पुरुषः कश्चिद्भूत्यः शिष्टस्य कस्यचित् ॥ SoKss_10,5.188 // स तेन स्वामिना तैलमानेतुं वणिजो ऽन्तिकम् । प्रेषितो जातु तत्तस्मात्पात्रे तैलम् उपाददे ॥ SoKss_10,5.189 // तैलपात्रं गृहीत्वा तदागच्छंस् तत्र केनचित् । ऊचे मित्त्रेण रक्षेदं तैलपात्रं स्रवत्यधः ॥ SoKss_10,5.190 // तच् छ्रुत्वा वीक्षितुमधः पात्रं तत्पर्यवर्तयत् । स mƬhastena तत्सर्वं तैलं तस्यापतद्भुवि ॥ SoKss_10,5.191 // तद्बुद्ध्वा लोकहास्यो ऽसौ निरस्तः स्वामिना गृहात् । तस्मात् स्वबुद्धिर् मुग्धस्य वरं न त्वनुशासनम् ॥ SoKss_10,5.192 // तैलमुग्धः श्रुतसावदस्थिमुग्धो निशम्यताम् । अभून् मूर्खः पुमान् कश्चिद् भार्याभूत् तस्य चासती ॥ SoKss_10,5.193 // सा तस्मिन्नेकदा पत्यौ कार्याद्देशान्तरं गते । दत्तकर्तव्यशिक्षां स्वमाप्तां कर्मकरीं गृहे ॥ SoKss_10,5.194 // अनन्यदासीं संस्थाप्य निर्गत्यैनान्ततस् ततः । ययावुपपतेर्गेहं निरर्गलसुखेच्छया ॥ SoKss_10,5.195 // अथागतं तत्पतिं स स्थितशिक्षाश्रुगद्गदम् । कर्मकर्यवदद्भर्या मृता दग्धा च सा तव ॥ SoKss_10,5.196 // इत्य् उक्त्वा सा श्मशानं च नीत्वा तस्मायदर्शयस्त् । अस्थीन्य् अन्यचितास्थानि तान्य् आदाय रुदंश् च सः ॥ SoKss_10,5.197 // कृतोदको ऽह तीर्थेषु प्रक्षिप्यास्थीनि तानि च । प्रावर्तत स भार्यायास्तस्याः श्राद्धविधौ जडः ॥ SoKss_10,5.198 // सद्विप्र इत्य् उपानीतं कर्मकर्या तयैव च । तम् एव भार्योपपतिं श्राद्धविप्रं चकार सः ॥ SoKss_10,5.199 // तेनोपपतिना सार्धं तद्भार्याभ्येत्य तत्र सा । उदारवेषा भुङ्क्ते स्म मृष्टान्नं मासि मासि तत् ॥ SoKss_10,5.200 // सतीधर्मप्रभावेण भार्या ते परलोकतः । पश्यागत्य स्वयं भुङ्क्ते ब्राह्मणेन समं प्रभो ॥ SoKss_10,5.201 // इति कर्मकरी सा तमवोचत्तत्पतिं यथा । तथैव प्रतिपेदे तत्सर्वं मूर्खशिरोमणिः ॥ SoKss_10,5.202 // वञ्च्यन्ते हेलयैवैवं कुस्त्रीभिः सरलाशयाः । श्रुतो ऽस्थिमुग्धश् चण्डालकन्यका श्रूयतां त्वया ॥ SoKss_10,5.203 // अभूद्रूपवती कापि मुग्धा चण्डालकन्यका । सार्वभौमवरप्राप्तौ संकल्पं हृदि साकरोत् ॥ SoKss_10,5.204 // सा जातु दृष्ट्वा राजानं नगरभ्रमनिर्गतम् । सर्वोत्तमं भर्तृबुद्धेरनुयातुं प्रचक्रमे ॥ SoKss_10,5.205 // तावदागात्पथा तेन मुनिस् तस्य प्रणम्य सः । पादौ gajÃvarƬha÷ सन्राजा स्वभवनं ययौ ॥ SoKss_10,5.206 // तद्दृष्ट्वा राजतो ऽप्येनं विचिन्त्य मुनिमुत्तमम् । चण्डालकन्या राजानं त्यक्त्वा सा मुनिमन्वगात् ॥ SoKss_10,5.207 // मुनिः सो ऽपि व्रजन्दृष्ट्वा शून्यमग्रे शिवालयम् । न्यस्तजानुः क्षितौ तत्र शिवं नत्वा ययौ ततः ॥ SoKss_10,5.208 // तद्वीक्ष्य सान्त्यजा मत्वा मुनेरप्युत्तमं शिवम् । भर्तृबुद्ध्या मुनिं त्यक्त्वा देवं तत्रैव शिश्रिये ॥ SoKss_10,5.209 // क्षणाच्चात्र प्रविश्य श्वा देवस्यारुह्य पीठिकाम् । जङ्घामुत्क्षिप्य जातेर्यत्सदृशं तस्य तद्व्यधात् ॥ SoKss_10,5.210 // तद्विलोक्यान्त्यजा मत्वा देवाच्छ्वानं तम् उत्तमम् । यान्तं तम् एवान्वगात् सा त्यक्त्वा देवं पतीच्छया ॥ SoKss_10,5.211 // श्वा चागत्यैव चण्डालगृहं परिचितस्य सः । चण्डालयूनः प्रणयाल्लुलोठैकस्य पादयोः ॥ SoKss_10,5.212 // तदालोक्योत्तमं मत्वा शुनश्चण्डालपुत्रकम् । स्वजातितुष्टा वव्रे सा तम् एव पतिमन्त्यजा ॥ SoKss_10,5.213 // एवं कृतपदा दूरे पतन्ति स्वपदे जडाः । एवं च मूर्खं राजानं संक्षेपादपरं शृणु ॥ SoKss_10,5.214 // मूर्खः कश्चिदभूद्राजा कृपणः कोषवानपि । एकदा जगदुश्चैवं मन्त्रिणस्तं हितैषिणः ॥ SoKss_10,5.215 // दानं हरति देवेह दुर्गतिं पारलोकिकीं । तद् देहि दानम् आयूंषि भङ्गुराणि धनानि च ॥ SoKss_10,5.216 // तच्छ्रुत्वा स नृपो ऽवादीद्दानं दास्याम्यहं तदा । दुर्गतिं प्राप्तमात्मानं मृतो द्रक्ष्यामि चेदिति ॥ SoKss_10,5.217 // ततश्चान्तर्हसन्तस् ते तूष्णीमासत मन्त्रिणः । एवं नोज्झति mƬho ऽर्थान्यावदर्थैः स नोज्झितः ॥ SoKss_10,5.218 // राजभौतः श्रुतो देव मध्ये मित्त्रद्वयं शृणु । बभूव candrÃpŬÃkhya÷ कान्यकुब्जे महीपतिः ॥ SoKss_10,5.219 // तस्याभवच् च धवलमुखाख्यः कोऽपि सेवकः । बहिर् भुक्त्वा च पीत्वा च सदैव प्राविशद्गृहम् ॥ SoKss_10,5.220 // भुक्तपीतः कुतो नित्यमायासीति च भार्यया । पृष्टः स जातु धवलमुखस्तामेवम् अभ्यधात् ॥ SoKss_10,5.221 // सुहृत्पार्श्वादहं शश्वद्भुक्त्वा पीत्वा च सुन्दरि । सदैवायामि येनास्ति लोके मित्त्रद्वयं मम ॥ SoKss_10,5.222 // कल्याणवर्मनामैको भोजनाद्युपकारकृत् । द्वितीयो वीरबाहुश् च प्राणैर् अप्य् उपकारकः ॥ SoKss_10,5.223 // एवं श्रुत्वैव धवलमुखो ऽसौ भार्यया तया । ऊचे मित्त्रद्वयं तन्मे भवता दर्श्यतामिति ॥ SoKss_10,5.224 // ततो ययौ स तद्युक्तस् तस्य कल्याणवर्मणः । गृहं सो ऽपि महार्हइस्तम् उपचारैर् उपाचरत् ॥ SoKss_10,5.225 // अन्येद्युः स ययौ वीरबाहोर्भार्यायुतो ऽन्तिकम् । स च द्यूतस्थितः कृत्वा स्वागतं तं विसृष्टवान् ॥ SoKss_10,5.226 // ततो ऽब्रवीत् सा धवलमुखं भार्या सकौतुका । कल्याणवर्मा महतीं सत्क्रियाम् अकरोत् तव ॥ SoKss_10,5.227 // कृतं स्वागतमात्रं तु भवतो वीरबाहुना । तदार्यपुत्र तं मित्त्रं मन्यसे ऽभ्यधिकं कथम् ॥ SoKss_10,5.228 // तच् छ्रुत्वा सो ऽब्रवीद्गच्छ मिथ्या तौ ब्रूह्युभौ क्रमात् । राजा नः कुपितो ऽकस्मात्ततो ज्ञास्यस्यथ स्वयम् ॥ SoKss_10,5.229 // इत्य् उक्ता तेन गत्वैव सा तथेति तदैव तत् । कल्याणवर्मणो ऽवोचत्स श्रुत्वैव जगाद ताम् ॥ SoKss_10,5.230 // भवत्यहं वणिक्पुत्रो ब्रूहि राज्ञः करोमि किम् । इत्य् उक्ता तेन सा प्रायाद् वीरबाहोर् अथान्तिकम् ॥ SoKss_10,5.231 // तस्मै तथैव साशंसद् राजकोपं स्वभर्तरि । स श्रुत्वैवाययौ धावन् गृहीत्वा खड्गचर्मणी ॥ SoKss_10,5.232 // मन्त्रिभिर् वारितः कोपाद्राजासौ तद्व्रजेति तम् । वीरबाहुं स धवलमुखो ऽथ प्राहिणोद्गृहम् ॥ SoKss_10,5.233 // एवं तदन्तरं तन्वि मित्त्रयोर् एतयोर् मम । इति भार्याथ धवलमुखेनोक्ता तुतोष सा ॥ SoKss_10,5.234 // इत्यन्यदुपचारेण मित्त्रमन्यत्तु सत्यतः । तुल्ये ऽपि स्निग्धतायोगे तैलं तैलं घृतं घृतम् ॥ SoKss_10,5.235 // इत्याख्याय कथामेतां मन्त्री मुग्धकथाः क्रमात् । नरवाहनदत्ताय गोमुखो ऽकथयत्पुनः ॥ SoKss_10,5.236 // कश्चिन्मुग्धो ऽध्वगस्तीर्त्वा कृच्छ्रात्तृष्णातुरो ऽटवीम् । नदीं प्राप्यापि न पपौ वीक्षांचक्रे परं जलम् ॥ SoKss_10,5.237 // तृषितो ऽपि पिबस्यम्भः किं नेत्य् उक्तो ऽत्र केनचित् । इयत्कथं पिबामीति मन्दबुद्धिर् उवाच तम् ॥ SoKss_10,5.238 // किं दण्डयति राजा त्वां सर्वं पीतं न चेत्त्वया । इति तेनोपहसितो ऽप्य् अम्बु मुग्धः स नापिबत् ॥ SoKss_10,5.239 // एवं न शक्नुवन्तीह यद्यत्कर्तुमशेषतः । यथाशक्ति न तस्यांशम् अपिकुर्वन्त्यबुद्धयः ॥ SoKss_10,5.240 // जलभीतः श्रुतो देव श्रूयतां पुत्रघात्ययम् । बहुपुत्रो दरिद्रश् च मूर्खः कश्चिदभूत्पुमान् ॥ SoKss_10,5.241 // स एकस्मिन्मृते पुत्रे द्वितीयमवधीत्स्वयम् । कथं बालो ऽयमेकाकी पथि दूरे व्रजेदिति ॥ SoKss_10,5.242 // ततः स निन्द्यो हास्यश् च देशान्निर्वासितो जनैः । एवं पशुश् च मूर्खश् च निर्विवेकमती समौ ॥ SoKss_10,5.243 // श्रुतस् त्वया पुत्रघाती भ्रातृभौतम् इमं शृणु । जनमध्ये कथाः कुर्वन् को ऽप्य् आसीत् क्वापि मुग्धधीः ॥ SoKss_10,5.244 // स भव्यं पुरुषं दूराद् दृष्ट्वा मूर्खो ऽब्रवीद् इदम् । एष मे भवति भ्राता रिक्थमस्य हराम्यतः ॥ SoKss_10,5.245 // अहं तु कश्चिन् नैतस्य तेन नैतद् ऋणं मम । इत्य् उक्तवान् स mƬho ऽत्र pëÃïÃnapyahÃsayat // SoKss_10,5.246 // एवं mƬhasya mƬhatvaæ स्वार्थान्धस्यातिचित्रता । भ्रातृभौतः श्रुतो देव ब्रह्मचारिसुतं शृणु ॥ SoKss_10,5.247 // कश् चित्पितृगुणाख्यानप्रवृत्तसखिमध्यगः । मुग्धः स्वपितुरुत्कर्षं वर्णयन्नेवम् अभ्यधात् ॥ SoKss_10,5.248 // आबल्याद्ब्रह्मचारी मे पिता नान्यो ऽस्ति तत्समः । तच् छ्रुत्वा त्वं कुतो जात इति तं सुहृदो ऽब्रुवन् ॥ SoKss_10,5.249 // मानसो ऽहं सुतस् तस्येत्य् एवं पुनर् अपि ब्रुवन् । विशेषतो विहसितः स तैर् जडशिरोमणिः ॥ SoKss_10,5.250 // atyÃrƬhaæ वदन्त्य् एवम् असंबद्धं जडाशयाः । ब्रह्मचारिसुतं श्रुत्वा श्रूयतां गणको ऽप्य् अयम् ॥ SoKss_10,5.251 // बभूव नाम गणकः कश्चिद्विज्ञानवर्जितः । स भार्यापुत्रसहितः स्वदेशाद्वृत्त्यभावतः ॥ SoKss_10,5.252 // गत्वा देशान्तरं चैवं मिथ्याविज्ञानमात्मनः । कृतकप्रत्ययेनार्थपूजां प्राप्तमदर्शयत् ॥ SoKss_10,5.253 // परिष्वज्य सुतं बालं स तं सर्वजनाग्रतः । रुरोद पृष्टश् च जनैर् एवं पापो जगाद सः ॥ SoKss_10,5.254 // भूतं भव्यं भविष्यच् च जाने ऽहं तदयं शिशुः । विपत्स्यते मे दिवसे सप्तमे तेन रोदिमि ॥ SoKss_10,5.255 // इत्य् उक्त्वा तत्र विस्माप्य लोकं प्राप्ते ऽनि सप्तमे । प्रत्यूष एव सुप्तं च स व्यापादितवान्सुतम् ॥ SoKss_10,5.256 // दृष्ट्वाथ तं मृतं बालं संजातप्रत्ययैर् जनैः । पूजितो धनमासाद्य स्वदेशं स्वैर् अमाययौ ॥ SoKss_10,5.257 // इत्य् अर्थलोभान् मिथ्यैव विज्ञानख्यापनेच्छवः । मूर्खाः पुत्रम् अपि घ्नन्ति न रज्येत् तेषु बुद्धिमान् ॥ SoKss_10,5.258 // अयं च श्रूयतां मूर्खः क्रोधनः पुरुषः प्रभो । बहिः स्थितस्य कस्यापि पुंसः कुत्रापि शृण्वतः ॥ SoKss_10,5.259 // अभ्यन्तरे गुणान् कश्चिच् छशंस स्वजनाग्रतः । तदा चैको ऽब्रवीत् तत्र सत्यं स गुणवान् सखे ॥ SoKss_10,5.260 // किं तु द्वौ तस्य दोषौ स्तः साहसी क्रोधनश् च यत् । इति वादिनमेवैतं बहिर्वर्ती निशम्य सः ॥ SoKss_10,5.261 // पुमान् प्रविश्य सहसा वाससावेष्टयद्गले । रे जाल्म साहसं किं मे क्रोधः कश् च मया कृतः ॥ SoKss_10,5.262 // इत्य् उवाच च साक्षेपं पुमान् क्रोधाग्निना ज्वलन् । ततो हसन्तस् तत्रान्ये तम् ऊचुः किं ब्रवीत्य् अदः ॥ SoKss_10,5.263 // प्रत्यक्षदर्शितक्रोधसाहसो ऽपि भवानिति । एवं स्वदोषः प्रकटो ऽप्य् अज्ञैर् देव न बुध्यते ॥ SoKss_10,5.264 // इदानीं श्रूयतां मुग्धः कन्यावर्धयिता नृपः । राजाभूत् कोऽपि कन्यैका सुरूपाजनि तस्य च ॥ SoKss_10,5.265 // स वर्धयितुकामस्तामतिस्नेहेन सत्वरम् । वैद्यानानीय नृपतिः प्रीतिपूर्वम् abhëata ॥ SoKss_10,5.266 // सदौषधप्रयोगं तं कंचित्कुरुत येन मे । सुतैषा वर्धते शीघ्रं सद्भर्त्रे च प्रदीयते ॥ SoKss_10,5.267 // तच् छ्रुत्वा ते ऽब्रुवन्वैद्या उपजीवयितुं जडम् । अस्त्यौषधमितो दूरात्तत्तु देशादवाप्यते ॥ SoKss_10,5.268 // आनयामश् च यावत्तत्तावदेव सुता तव । अदृश्या स्थापनीयैषा विधानं तत्र हीदृशम् ॥ SoKss_10,5.269 // इत्य् उक्त्वा स्थास्पयामासुश्छन्नां ते तां नृपत्मजाम् । संवत्सरानत्र बहूनौषधप्राप्तिशंसिनः ॥ SoKss_10,5.270 // यौवनस्थां च तां प्राप्तामौषधेन प्रवर्धिताम् । ब्रुवाणा दर्शयामासुः सुतां तस्मै महीभृते ॥ SoKss_10,5.271 // सो ऽपि तान् पूरयाम् आस वैद्यांस् तुष्टो धनोच्चयैः । इति व्याजाज् जडधियो धूर्तैर् भुज्यन्त ईश्वराः ॥ SoKss_10,5.272 // अयं चाकर्ण्यताम् अर्धपणोपार्जितपण्डितः । अभून् नगरवास्येकः पुमान् प्रज्ञाभिमानवान् ॥ SoKss_10,5.273 // ग्रामवासी च तस्यैकः पुमान्संवत्सरावधि । भृतको वृत्त्यसंतोषादापृच्छ्य स्वगृहं ययौ ॥ SoKss_10,5.274 // गते तस्मिंश् च पप्रच्छ भार्यां तन्वि गतः स ना । त्वत्तः किंचिद्गृहीत्वेति साप्य् अर्धपणम् अभ्यधात् ॥ SoKss_10,5.275 // ततो दशपणान् कृत्वा पाथेयं स नदीतटे । गत्वा स्वभृतकात् तस्मात् तम् अर्धपणम् आनयत् ॥ SoKss_10,5.276 // तच्चार्थकौशलं शंसन्स ययौ लोकहास्यताम् । एवं बहु क्षपयति स्वल्पस्यार्थे धनान्धधीः ॥ SoKss_10,5.277 // अथेदानीमभिज्ञानकर्ता च श्रूयतां प्रभो । कस्यचिद्यानपात्रेण मूर्खस्य व्रजतो ऽम्बुधौ ॥ SoKss_10,5.278 // राजतं भाजनं हस्तादपतत्तज्जलान्तरे । स तत्र मूर्खो ऽभिज्ञानमावर्तादिकमग्रहीत् ॥ SoKss_10,5.279 // आगच्छन्नुद्धरिष्यामि तदितो ऽब्धिजलादिति । पारं प्राप्याम्बुधेस्तीर्णो दृष्ट्वावर्तादि वारिणि ॥ SoKss_10,5.280 // ममज्ज भाजनं प्राप्तुमभिज्ञानधिया मुहुः । पृष्टश्चोक्ताशयः सो ऽन्यैर् उपाहस्यत धिक्कृतः ॥ SoKss_10,5.281 // एवं च शृणुतेदानीं प्रतिमांसप्रदं नृपम् । मुग्धः कोऽपि नृपो ऽपश्यत्प्रासदाद्द्वावथो नरौ ॥ SoKss_10,5.282 // ... / ... // SoKss_10,5.283 // तयोर् एकेन च हृतं मांसं दृष्ट्वा महानसे । पञ्च मांसपलान्यङ्गात्तस्य हर्तुर्व्यकर्तयत् ॥ SoKss_10,5.284 // उत्कृत्तमांसं क्रन्दन्तं दृष्ट्वा तं पतितं भुवि । जातानुकम्पो राजासौ प्रतीहारं समादिशत् ॥ SoKss_10,5.285 // चिन्ने पञ्चपली मांसे नास्य शाम्यति सा व्यथा । तदतो ऽप्य् अधिकं मांसममुष्मै दीयतामिति ॥ SoKss_10,5.286 // किं जीवति शिरश्छिन्नो दत्तैर् उत शिरःशतैः । दास्यामि देवेत्य् उक्त्वा स क्षत्ता गत्वाहसद्बहिः ॥ SoKss_10,5.287 // तं सामाश्वास्य वैद्येभ्यः कृत्तमांसं समर्पयत् । एवं mƬhaprabhurvetti निग्रहं नाप्यनुग्रहम् ॥ SoKss_10,5.288 // इयं चाकर्ण्यतां मन्दा स्त्री पुत्रान्तरकाङ्क्षिणी । एकपुत्रां स्त्रियं कांचिदन्यपुत्राभिकाङ्क्षया ॥ SoKss_10,5.289 // पृच्छन्तीम् अब्रवीत्काचित्पाखण्डा क्षुद्रतापसी । यो ऽयं पुत्रो ऽस्ति ते बालस्तं हत्वा देवताबलिः ॥ SoKss_10,5.290 // क्रियते चेत्ततो ऽन्यस् ते निश्चितं जायते सुतः । एवं तयोक्ता यावत् सा तत् तथाकर्तुमिच्छति ॥ SoKss_10,5.291 // तावद्बुद्ध्वा हितान्या स्त्री वृद्धा तामवदद्रहः । हंसि पापे सुतं जातमजातं प्राप्तुमिच्छसि ॥ SoKss_10,5.292 // यदि सो ऽपि न जातस् ते ततस्त्वं किं करिष्यसि । इत्य् अवार्यत सा पापाद् आर्यया वृद्धया तया ॥ SoKss_10,5.293 // एवं पतन्त्यकार्येषु शाकिनीसंगताः स्त्रियः । वृद्धोपदेशेन तु ता रक्ष्यन्ते कृतयन्त्रणाः ॥ SoKss_10,5.294 // अयमामलकानेता देवेदानीं निशम्यताम् । कस्याप्यभूद्गृहस्थस्य भृत्यः कश्चन मुग्धधीः ॥ SoKss_10,5.295 // समादिशद्गृहस्थस्तं भृत्यमामलकप्रियः । गच्छारामात्सुमधुराण्यानयामलकानि मे ॥ SoKss_10,5.296 // एकैकं daÓanacchedenÃsvÃdyÃnÅtaväja¬a÷ / आस्वाद्य मधुराण्येतान्यानीतानीक्षतां प्रभुः ॥ SoKss_10,5.297 // सो ऽब्रवीत्सो ऽपि तान्यर्धोच्छिष्टान्यालोक्य कुत्सया । जहौ गृहपतिस्तेन भृत्येनाबुद्धिना समम् ॥ SoKss_10,5.298 // निष्प्रज्ञो नाशयत्येवं प्रभोरर्थमथात्मनः । अन्तरा चात्र शृणुत भ्रातृद्वयकथामिमाम् ॥ SoKss_10,5.299 // ब्राह्मणौ भ्रातरावास्तां पुरे पाटलिपुत्रके । यज्ञसोम इति ज्येष्ठः कीर्तिसोमो ऽस्य चानुजः ॥ SoKss_10,5.300 // पित्र्यं चाभूद्धनं भूरि तयोर् ब्राह्मणपुत्रयोः । कीर्तिसोमो निजं भागं व्यवहारादवर्धयत् ॥ SoKss_10,5.301 // यज्ञसोमस्तु भुञ्जानो ददच्चाप्य् अनयत्क्षयम् । ततः स निर्धनीभूतो निजां भार्याम् abhëata ॥ SoKss_10,5.302 // प्रिये dhanìhyo भूत्वाहमिदानीं निर्धनः कथम् । वसामि मध्ये बन्धूनां तद्विदेशं श्रयावहे ॥ SoKss_10,5.303 // पाथेयेन विना कुत्र याव इत्य् उदिते तया । निर्बन्धं स यदा चक्रे तदा भार्या तमाह सा ॥ SoKss_10,5.304 // अवश्यं यदि गन्तव्यं तद्गत्वा कीर्तिसोमतः । मृगयस्व धनं किंचित्पाथेयमनुजादिति ॥ SoKss_10,5.305 // ततो गत्वानुजं यावत् पाथेयं तं स मार्गति । तावत्तदनुजः सो ऽत्र जगदे भार्यया स्वया ॥ SoKss_10,5.306 // क्षपितस्वधनायास्मै वयं दद्मः कुतः कियत् । य एव हि दरिद्रः स्यात् स एवास्मान् भजिष्यति ॥ SoKss_10,5.307 // श्रुत्वैतत्कीर्तिसोमो ऽसौ भ्रातृस्नेहान्वितो ऽपि सन् । नैच्छद्दातुं किम् अप्य् अस्मै कष्टा कुस्त्रीषु वश्यता ॥ SoKss_10,5.308 // यज्ञसोमस्ततस्तूष्णीं गत्वा पत्न्यै निवेद्य तत् । तया सह प्रस्थितवान्दैवैकशरणस् ततः ॥ SoKss_10,5.309 // गच्छन् प्राप्तो ऽटवीं दैवान् निगीर्णो ऽजगरेण सः । तद्भार्या च तद् आलोक्य चक्रन्द पतिता भुवि ॥ SoKss_10,5.310 // किमाक्रन्दसि भद्रे त्वमिति mÃnu«abhëayà । सा तेनाजगरेणोक्ता ब्राह्मणी निजगाद तम् ॥ SoKss_10,5.311 // न क्रन्दामि कथं यस्मान्महासत्त्व मम त्वया । दुःखिताया विदेशे ऽद्य हा भिक्षाभाजनं हृतम् ॥ SoKss_10,5.312 // तच् छ्रुत्वाजगरो वक्त्रादुद्गीर्यास्यै ददौ महत् । स्वर्णपात्रं गृहाणेदं भिक्षाभाण्डमिति ब्रुवन् ॥ SoKss_10,5.313 // को महाभाग भिक्षां मे दास्यत्यस्मिन्स्त्रिया इति । उक्तस् तया सद्ब्राह्मण्या जगादाजगरश् च सः ॥ SoKss_10,5.314 // न दास्यत्यर्थितो यो ऽत्र भिक्षां ते तस्य तत्क्षणम् । शतधा यास्यति शिरः सत्यमेतद्वचो मम ॥ SoKss_10,5.315 // तच् छ्रुत्वा ब्राह्मणी सा तम् उवाचाजगरं सती । यदेवं तत्त्वमेवात्र भर्तृभिक्षां प्रयच्छ मे ॥ SoKss_10,5.316 // इत्य् उक्तमात्रे ब्राह्माण्या सत्या सो ऽजगरो मुखात् । उज्जगाराक्षतं यज्ञसोमं जीवन्तम् एव तम् ॥ SoKss_10,5.317 // तमुद्गीर्यैव सपदि दिव्यः सो ऽजगरः पुमान् । परितुष्टश् च तौ हृष्टौ दंपती निजगाद सः ॥ SoKss_10,5.318 // अहं käcanavegÃkhyo विद्याधरमहीपतिः । सो ऽहं गौतमशापेन प्राप्तो ऽस्म्याजगरीं गतिम् ॥ SoKss_10,5.319 // साध्वीसंवादपर्यन्तः स च शापो ममाभवत् । इत्य् उक्त्वा हेमपत्रं च रत्नैर् आपूर्य तत्क्षणात् ॥ SoKss_10,5.320 // विद्याधरेश्वरो हृष्टः खमुत्पत्य जगाम सः । तौ चाययतुरादाय रत्नौघं दंपती गृहम् ॥ SoKss_10,5.321 // तत्रास्त यज्ञसोमो ऽसावक्षयाप्तधनः सुखम् । सत्त्वानुरूपं सर्वस्य धाता सर्वं प्रयच्छति ॥ SoKss_10,5.322 // श्रूयतां नापितस्यार्थी मुग्धो ऽत्र च पुमानयम् । कर्णाटः कोऽपि भूपं स्वं रणे शौर्यादतोषयत् ॥ SoKss_10,5.323 // स प्रसन्नो नृपस्तस्मायभीष्टं दत्तवान्वरम् । तस्यैव नापितं वव्रे नपुंसकनिभो भटः ॥ SoKss_10,5.324 // सर्वश्चित्तप्रमाणेन sadasadvÃbhivächati / न किंचिन्मार्गणं चेममुन्मुग्धं शृणुताधुना ॥ SoKss_10,5.325 // कश् चित्पथि व्रजन्मूर्खः शकटस्थेन केनचित् । ऊचे समं कुरुष्वैतच्छकटं मे मनागिति ॥ SoKss_10,5.326 // समं करोमि चेत्तन्मे किं ददासीति वादिनम् । न किंचित्ते ददामीति शकटी निजगाद तम् ॥ SoKss_10,5.327 // ततः स मूर्खः शकटं समं कृत्वैव तस्य तत् । तन् मे न किंचिद् देहीति तं ययाचे स चाहसत् ॥ SoKss_10,5.328 // इति देव सदैव हास्यभावं परिभावं च जनस्य निन्द्यतां च । विपदास्पदतां च यान्ति mƬhà इह सन्तस्तु भवन्ति पूजनीयाः ॥ SoKss_10,5.329 // एवं स गोमुखमुखोक्तकथाविनोदम् एतन् निशम्य रजनौ सचिवैः समेतः । विश्रान्तिहेतुम् अखिलस्य जगत्त्रयस्य निद्रामियाय नरवाहनदत्तदेवः ॥ SoKss_10,5.330 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके पञ्चमस् तरङ्गः । षष्ठस् तरङ्गः । ततः प्रातः समुत्थाय पितुर्वत्सेश्वरस्य सः । नरवाहनदत्तो ऽत्र दर्शनायान्तिकं ययौ ॥ SoKss_10,6.1 // तत्र पद्मावतीदेवी भ्रातरि स्वगृहात्ततः । आगते मगधेशस्य तनये सिंहवर्मणि ॥ SoKss_10,6.2 // तत्स्वागतकथाप्रश्नप्रवादैर् दिवसे गते । नरवाहनदत्तः स्वं भुक्त्वा मन्दिरमाययौ ॥ SoKss_10,6.3 // तत्र शक्तियशः सोत्कं तं विनोदयितुं निशि । ततः स गोमुखो धीमानिमामकथयत्कथाम् ॥ SoKss_10,6.4 // बभूव क्वापि सच्छायो महान्न्यग्रोधपादपः । शकुन्तशब्दैः पथिकान्विश्रमायाह्वयन्निव ॥ SoKss_10,6.5 // तत्रासीन् मेघवर्णाख्यः काकराजः कृतालयः । तस्यावमर्दनामाभूदुलूकाधिपती रिपुः ॥ SoKss_10,6.6 // स तस्य काकराजस्य तत्र रात्राव् उलूकरा/ एत्य काकान् बहून् हत्वा कृत्वा परिभवं ययौ ॥ SoKss_10,6.7 // प्रातः स काकराजो ऽत्र सभाज्योवाच मन्त्रिणः । उड्डीव्यडीविसंडीविप्रडीविचिरजीविनः ॥ SoKss_10,6.8 // स शत्रुः परिभूयास्मांल्लब्धलक्ष्यो बली पुनः । आपतेदेव तत्तत्र प्रतीकारो निरूप्यताम् ॥ SoKss_10,6.9 // तच् chrutvÃbhëato¬¬ÅvÅ शत्रौ बलवति प्रभो । अन्यदेशाश्रयः कार्यस्तस्यैवानुनयो ऽथवा ॥ SoKss_10,6.10 // श्रुत्वैतद् ìÅvy आह स्म सद्यो न भयम् अप्य् अदः । पराशयं स्वशक्तिं च वीक्ष्य कुर्मो यथाक्षमम् ॥ SoKss_10,6.11 // ततो जगाद संडीवी मरणं देव शोभनम् । न तु प्रणमनं शत्रोर्विदेशे वापि जीवनम् ॥ SoKss_10,6.12 // योद्धव्यं तेन साकं नः कृतावद् येन शत्रुणा । राजा sahÃyavä शूरः सोत्साहो जयति द्विषः ॥ SoKss_10,6.13 // अथ प्रडीवी वक्ति स्म न जय्यः स बली रणे । संधिं कृत्वा तु हन्तव्यः संप्राप्ते ऽवसरे पुनः ॥ SoKss_10,6.14 // चिरजीवी ततो ऽवादीत्कः संधिर्दूत एव कः । आसृष्टि वैरं काकानामुलूकैस् तत्र को व्रजेत् ॥ SoKss_10,6.15 // मन्त्रसाध्यमिदं मन्त्रो मूलं राज्यस्य चोच्यते । श्रुत्वैतत्काकराजस्तं सो ऽब्रवीच्चीरजीविनम् ॥ SoKss_10,6.16 // वृद्धस्त्वं वेत्सि चेत्तन्मे ब्रूहि त्वं केन हेतुना । काकोलूकस्य वैरित्वं मन्त्रं वक्ष्यस्यतः परम् ॥ SoKss_10,6.17 // तच् छ्रुत्वा काकराजं तं चिरजीवी जगाद सः । वाग्दोषो ऽयं श्रुता किं न गर्दभाख्यायिका त्वया ॥ SoKss_10,6.18 // केनापि रजकेनैत्य गर्दभः पुष्टये कृशः । परसस्येषु मुक्तो ऽभूदाच्छाद्य द्वीपिचर्मणा ॥ SoKss_10,6.19 // स तानि खादन् द्वीपीति जनैस् त्रासान् न वारितः । एकेन ददृशे जातु कार्षिकेण धनुर्भृता ॥ SoKss_10,6.20 // स तं द्वीपीति मन्वानः कुब्जीभूय भयानतः । कम्बलावेष्टिततनुर्गन्तुं प्रववृते ततः ॥ SoKss_10,6.21 // तं च दृष्ट्वा तथायान्तं खरो ऽयमिति चिन्तयन् । खरस्तं स्वरुतेनोच्चैर् व्याहरत्सस्यपोषितः ॥ SoKss_10,6.22 // तच् छ्रुत्वा गर्दभं मत्वा तम् उपेत्य स कार्षिकः । अवधीच्छरघातेन कृतवैर् अं स्वया गिरा ॥ SoKss_10,6.23 // एवं वाग्दोषतो ऽस्माकम् उलूकैः सह वैरिता । पूर्वं ह्य् अराजका आसन् कदाचिद् अपि पक्षिणः ॥ SoKss_10,6.24 // ते संभूयारभन्ते स्म पक्षिराजाभिषेचनम् । सर्वे कर्तुमुलूकस्य ढौकितच्छत्त्रचामरम् ॥ SoKss_10,6.25 // तावच् च गगनायातस्तद्दृष्ट्वा वायसो ऽब्रवीत् । रे mƬhÃ÷ सन्ति नो हंसकोकिलाद्या न किं खगाः ॥ SoKss_10,6.26 // येन क्रूरदृशं पापमिममप्रियदर्शनम् । अभिषिञ्चथ राज्ये ऽस्मिन्धिगुलूकममङ्गलम् ॥ SoKss_10,6.27 // राजा प्रभाववान् कार्यो यस्य नामैव सिद्धिकृत् । तथा च शृणुतात्रैकां कथां वो वर्णयाम्य् अहम् ॥ SoKss_10,6.28 // अस्ति चन्द्रसरो नाम महद्भूरिजलं सरः । शिलीमुखाख्यस् तत्तीरे ऽप्युवास शशकेश्वरः ॥ SoKss_10,6.29 // तत्रावग्रहशुष्के ऽन्यनिपाने गजयूथपः । चतुर्दन्ताभिधानो ऽम्भः पातुम् आगात् कदाचन ॥ SoKss_10,6.30 // तस्य यूथेन शशक गाहमानेन तत्र ते । शिलीमुखस्य बहवः शशराजस्य चूर्णिताः ॥ SoKss_10,6.31 // ततो गजपतौ तस्मिन् गते सो ऽत्र शिलीमुखः । दुःखितो विजयं नाम शशं प्राहान्यसंनिधौ ॥ SoKss_10,6.32 // लब्धास्वादो गजेन्द्रो ऽयं पुनः पुनरिहैष्यति । निःशेषयिष्यत्य् अस्मांश् च तदुपायो ऽत्र चिन्त्यताम् ॥ SoKss_10,6.33 // गच्छ तस्यान्तिकं पश्य युक्तिः काप्यस्ति तेन वा । त्वं हि कार्यम् उपायं च वेत्सि वक्तुं च युक्तिमान् ॥ SoKss_10,6.34 // यत्र यत्र गतस्त्वं हि तत्र तत्राभवच्छुभम् । इति स प्रेषितस्तेन प्रीतस् तत्र ययौ शनैः ॥ SoKss_10,6.35 // मार्गानुसारात् प्राप्तं च वारणेन्द्रं ददर्श तम् । यथा तथा च युक्तः स्यात् संगमो बलिनेति सः ॥ SoKss_10,6.36 // शशो 'driÓikharÃrƬho धीमांस्तमवदद्गजम् । अहं देवस्य चन्द्रस्य दूतस्त्वां चैवमाह सः ॥ SoKss_10,6.37 // शीतं चन्द्रसरो नाम निवासो ऽस्ति सरो मम । तत्रासते शशास्तेषां राजाहं ते च मे प्रियाः ॥ SoKss_10,6.38 // अत एवास्मि शीतांशुः शशी चेति गतः प्रथाम् । तत्सरो नाशितं ते च शशका मे हतास्त्वया ॥ SoKss_10,6.39 // भूयः कर्तासि चेदेवं मत्तः प्राप्स्यसि तत्फलम् । एतद्दूताच्छशाच् छ्रुत्वा गजेन्द्रः सो ऽब्रवीद्भयात् ॥ SoKss_10,6.40 // नैवं करिष्ये भूयो ऽहं मान्यो मे bhagavä शशी । तदेहि दर्शयामस् ते यावत् तं प्रार्थयेः सखे ॥ SoKss_10,6.41 // इत्यूचिवान् स नागेन्द्रमानीय सरसो ऽन्तरे । तत्र तस्मै शशश्चन्द्रप्रतिबिम्बमदर्शयत् ॥ SoKss_10,6.42 // तद्दृष्ट्वा दूरतो नत्व भयात्कम्पसमाकुलः । वनं द्विपेन्द्रः स ययौ भूयस् तत्र च नाययौ ॥ SoKss_10,6.43 // प्रत्यक्षं तच् च दृष्ट्वा स शशराजः शिलीमुखः । संमान्य तं शशं दूतमवसत्तत्र निर्भयः ॥ SoKss_10,6.44 // इत्य् उक्त्वा वायसो भूयः pak«iïastÃnabhëata / एवं प्रभुः स्वनाम्नैव यस्य कश्चिन्न बाधते ॥ SoKss_10,6.45 // तदुलूको दिवान्धो ऽयं क्षुद्रो राज्यं कुतो ऽर्हति । क्षुद्रश् च स्यादविश्वास्यस् तत्र चैतां कथां शृणु ॥ SoKss_10,6.46 // कदाचित्क्वापि वृक्षे ऽहमवसं तत्र चाप्य् अधः । पक्षी कपिञ्जलो नाम वसति स्म कृतालयः ॥ SoKss_10,6.47 // स कदाचिद् गतः क्वापि यावन् न दिवसान् बहून् । आयाति तावत् tannŬaæ तम् एत्य शशको ऽवसत् ॥ SoKss_10,6.48 // दिनैः कपिञ्जलो ऽत्रागात्ततो ऽस्य शशकस्य च । nŬo मे तव नेत्येवं विवाद उदभूद्द्वयोः ॥ SoKss_10,6.49 // निर्णेतारं ततः सभ्यमन्वेष्टुं प्रस्थितावुभौ । तावहं कौतुकाद्द्रष्टुमन्वगच्छमलक्षितः ॥ SoKss_10,6.50 // गत्वा स्तोकं सरस्तीरे ऽहिंसाधृतमृषाव्रतम् । ध्यानार्धमीलितदृशं मार्जारं तावपश्यताम् ॥ SoKss_10,6.51 // एतम् एव च पृच्छावः किं न्याय्यमिह धार्मिकम् । इत्य् उक्त्वा तौ बिडालं तम् उपेत्यैवमवोचताम् ॥ SoKss_10,6.52 // शृणु नौ भगवन्न्यायं तपस्वी त्वं हि धार्मिकः । श्रुत्वैतदल्पया वाचा बिडालस्तौ जगाद सः ॥ SoKss_10,6.53 // न शृणोमि तपःक्षामो दूरादायात मे ऽन्तिकम् । धर्मो ह्य् असम्यङ् निर्णीतो निहन्त्युभयलोकयोः ॥ SoKss_10,6.54 // इत्य् उक्त्वाश्वास्य तावग्रमानीयं स बिडालकः । उभावप्यवधीत्क्षुद्रः साकं शशकपिञ्जलौ ॥ SoKss_10,6.55 // तदेवं नास्ति विश्वासः क्षुद्रकर्मणि दुर्जने । तस्मादुलूको राजायं न कर्तव्यो ऽतिदुर्जनः ॥ SoKss_10,6.56 // इत्य् उक्ताः पक्षिणस्तेन वायसेन तथेति ते । अभिषेकमुलूकस्य निवार्येतस्ततो ययुः ॥ SoKss_10,6.57 // अद्यप्रभृति यूयं च वयं चान्योन्यशत्रवः । स्मर यामीत्युलूकस्तं काकमुक्त्वा क्रुधा ययौ ॥ SoKss_10,6.58 // काको ऽपि युक्तमुक्तं तु मत्वा विग्नस्ततो ऽभवत् । वाङ्मात्रोत्पादितासह्यवैर् आत्को नानुतप्यते ॥ SoKss_10,6.59 // एवं वाग्दोषसंभूतं वैरं नः कौशिकैः सह । इत्य् उक्त्वा काकराजं तं चिरजीव्यवदत्पुनः ॥ SoKss_10,6.60 // बहवो बलिनस् ते च जेतुं शक्या न कौशिकाः । बहवो हि जयन्तीह शृणु चात्र निदर्शनम् ॥ SoKss_10,6.61 // छागं क्रीतं गृहीत्वांसे ग्रामात् कोऽपि व्रजन्द्विजः । बहुभिर् ददृशे मार्गे धूर्तैश्छागं जिहीर्षुभिः ॥ SoKss_10,6.62 // एकश् च तेभ्य आगत्य तम् उवाच ससंभ्रमम् । ब्रह्मन् कथमयं स्कन्धे गृहीतः श्वा त्वया त्यज ॥ SoKss_10,6.63 // तच् छ्रुत्वा तमनादृत्य स द्विजः प्राक्रमद्यदा । ततो ऽन्यौ द्वावुपेत्याग्रे तद्वदेव तमूचतुः ॥ SoKss_10,6.64 // ततः ससंशयो यावद् याति च्छागं निरूपयन् । तावद् अन्ये त्रयो ऽभ्येत्य तम् एवम् अवदञ् शठाः ॥ SoKss_10,6.65 // कथं यज्ञोपवीतं त्वं श्वानं च वहसे समम् । नूनं व्याधो न विप्रस् त्वं हंस्यनेन शुना मृगान् ॥ SoKss_10,6.66 // तच् छ्रुत्वा स द्विजो दध्यौ नूनं भूतेन केनचित् । भ्रामितो ऽहं दृशं हृत्वा सर्वे पश्यन्ति किं मृषा ॥ SoKss_10,6.67 // इति विप्रः स तं त्यक्त्वा छागं स्नात्वा गृहं ययौ । धूर्ताश् च नीत्वा तम् अजं यथेच्छं समभक्षयन् ॥ SoKss_10,6.68 // इत्य् उक्त्वा चिरजीवी तं वायसेश्वरम् अब्रवीत् । तदेवं देव बहवो बलवन्तश् च दुर्जयाः ॥ SoKss_10,6.69 // तस्माद्बलिविरोधे ऽस्मिन्यदहं वच्मि तत्कुरु । किंचिल्लुञ्चितपक्षं मां त्यक्त्वास्यैव तरोरधः ॥ SoKss_10,6.70 // यूयं गिरिमिमं यात कृतार्थो यावदेव्य् अहम् । तच् छ्रुत्वा तं तथेत्यत्र क्रुधेवोल्लुञ्चितच्छदम् ॥ SoKss_10,6.71 // कृत्याधस्तं गिरिं प्रायात्काकराजः स सानुगः । चिरजीवि तु तत्रासीत्पतित्वा स्वतरोस्तले ॥ SoKss_10,6.72 // ततस् तत्राययौ रात्रौ सानुगः स उलूकरा/ अवमर्दो न चापश्यत्तत्रैकम् अपिवायसम् ॥ SoKss_10,6.73 // तावत् स चिरजीव्यत्र मन्दं मन्दं विरौत्यधः । श्रुत्वा चोलूकराजस्तमवतीर्य ददर्श सः ॥ SoKss_10,6.74 // कस् त्वं किम् एवंभूतो ऽसीत्य् अपृच्छत् तं सविस्मयः । ततः स चिरजीवी तं रुजेवाल्पस्वरो ऽवदत् ॥ SoKss_10,6.75 // चिरजीवीत्यहं तस्य सचिवो वायसप्रभोः । स च दातुमवस्कन्दमैच्छत्ते मन्त्रिसंमतम् ॥ SoKss_10,6.76 // ततस् तन्मन्त्रिणो ऽन्यांस्तान्निर्भर्त्स्याहं तम् अब्रवम् । यदि पृच्छसि मां मन्त्रं यदि चाहं मतस्तव ॥ SoKss_10,6.77 // तन् न कार्यो बलवता कौशिकेन्द्रेण विग्रहः । कार्यस्त्वनुनयस् तस्य नीतिं चेदनुमन्यसे ॥ SoKss_10,6.78 // श्रुत्वैतच्छत्रुपक्षो ऽयमिति क्रोधात्प्रहृत्य मे । स काकः स्वैः समं मित्त्रैर् मूर्खो ऽवस्थामिमां व्यधात् ॥ SoKss_10,6.79 // क्षिप्त्वा च मां तरुतले क्वापि सानुचरो गतः । इत्य् उक्त्वा चिरजीवी स श्वसन्नासीदधोमुखः ॥ SoKss_10,6.80 // उलूकराजश् च ततः स पप्रच्छ स्वमन्त्रिणः । किमेतस्य विधातव्यमस्माभिश् चिरजीविनः ॥ SoKss_10,6.81 // तच् छ्रुत्वा दीप्तनयनो नाम मन्त्री जगाद तम् । अरक्ष्यो रक्ष्यते चौरो ऽप्य् उपकारीति सज्जनैः ॥ SoKss_10,6.82 // तथा हि पूर्वं क्वाप्य् आसीद्वणिक्को ऽइ स कामपि । वृद्धो ऽप्य् अर्थप्रभावेण परिणिन्ये वणिक्सुताम् ॥ SoKss_10,6.83 // सा तस्य शयने नित्यं जरातो ऽभूत्पराङ्मुखी । व्यतीतपुष्पकाले ऽत्र भ्रमरीव तरोर्वने ॥ SoKss_10,6.84 // एकदा चाविशच्चौरो निशि शय्यास्थयोस्तयोः । तं दृष्ट्वा सा परावृत्य तमाश्लिष्यत्पतिं भयात् ॥ SoKss_10,6.85 // तमभ्युदयमाश्चर्यं मत्वा यावन्निरीक्षते । दिशस् तत्र वणिक्तावत्कोणे चौरं ददर्श तम् ॥ SoKss_10,6.86 // उपकार्यसि मे तत्त्वां न भृत्यैर् घातयाम्य् अहम् । इत्य् उक्त्वा सो ऽथ चौरं तं रक्षित्वा प्राहिणोद्वणिक् ॥ SoKss_10,6.87 // एवं रक्ष्यो ऽयमस्माकं चिरजीव्युपकारकः । इत्य् उक्त्वा दीप्तनयनो मन्त्री तूष्णीं बभूव सः ॥ SoKss_10,6.88 // ततो ऽन्यं वक्रनासाख्यं मन्त्रिणं कौशिकेश्वरः । स पृच्छति स्म किं कार्यं सम्यग्वक्तुं भवानिति ॥ SoKss_10,6.89 // वक्रनासततो ऽवादीद्रक्ष्यो ऽयं परमर्मवित् । अस्माकमेतयोर् वैरं श्रेयसे स्वामिमन्त्रिणोः ॥ SoKss_10,6.90 // निदर्शनकथा देव श्रूयतामत्र वच्मि ते । कश्चित्प्रतिग्रहेण द्वे गावौ प्राप द्विजोत्तमः ॥ SoKss_10,6.91 // तस्य दृष्ट्वाथ चौरस् ते गावौ नेतुमचिन्तयत् । तत्कालं राक्षसः कोऽपि तमैच्छत्खादितुं द्विजम् ॥ SoKss_10,6.92 // तदर्थं निशि गच्छन्तौ दैवात्तौ चौरराक्षसौ । मिलित्वान्योन्यमुक्तार्थौ तत्र प्रययतुः समम् ॥ SoKss_10,6.93 // अहं धेनू हराम्यादौ त्वद्गृहीतो ह्य् अयं द्विजः । सुप्तो यदि प्रबुद्धस्तद्धरेयं गोयुगं कथम् ॥ SoKss_10,6.94 // मैवं हराम्य् अहं पूर्वं विप्रं नो चेद् वृथा मम । भवेद् गोखुरशब्देन प्रबुद्धे ऽस्मिन् परिश्रमः ॥ SoKss_10,6.95 // इति प्रविश्य तद्विप्रसदनं चौरराक्षसौ । यावत्तौ कलहायेते तावत् प्राबोधि स द्विजः ॥ SoKss_10,6.96 // उत्थायात्तकृपाणे च तस्मिन्रक्षोघ्नजापिनि । ब्राह्मणे जग्मतुश्चौरराक्षसौ द्वौ पलाय्य तौ ॥ SoKss_10,6.97 // एवं तयोर् यथा भेदो हितायाभूद्द्विजन्मनः । तथा भेदो हितो ऽस्माकं काकेन्द्रचिरजीविनोः ॥ SoKss_10,6.98 // इत्य् उक्तो वक्रनासेन कौशिकेन्द्रः स्वमन्त्रिणम् । तं च प्राकारकर्णाख्यमपृच्छत्सो ऽप्युवाच तम् ॥ SoKss_10,6.99 // चिरजीव्यनुकम्प्यो ऽयमापन्नः शरणागतः । शरणागतहेतोः प्राक्स्वमामिषमदाच्छिबिः ॥ SoKss_10,6.100 // प्राकारकर्णाच् छ्रुत्वैतत् सचिवं क्रूरलोचनम् । उलूकराजः पप्रच्छ सो ऽपि तद्वद् abhëata ॥ SoKss_10,6.101 // ततो रक्ताक्षनामानं सचिवं कौशिकेश्वरः । तथैव परिपप्रच्छ सो ऽपि प्राज्ञो ऽब्रवीदिदम् ॥ SoKss_10,6.102 // राजन्नपनयेनैतैर् मन्त्रिभिर् नाशितो भवान् । प्रतीयन्ते न नीतिज्ञाः कृतावज्ञस्य वैरिणः ॥ SoKss_10,6.103 // मूर्खो दृष्टव्यलीको ऽपि व्याजसान्त्वेन तुष्यति । तथा हि तक्षा को ऽप्यासीद्भार्याभूत्तस्य तु प्रिया ॥ SoKss_10,6.104 // तां चान्यपुरुषासक्तां तक्षा बुद्ध्वान्यलोकतः । तत्त्वं जिज्ञासमानस्तां भार्यामवददेकदा ॥ SoKss_10,6.105 // प्रिये राजाज्ञया दूरं स्वव्यापाराय याम्य् अहम् । तत्त्वया मम सक्त्वादि पाथेयं दीयतामिति ॥ SoKss_10,6.106 // तथेति दत्तपाथेयस्तया निर्गत्य गेहतः । सशिष्यो गुप्तमागत्य तत्रैव प्रविवेश सः ॥ SoKss_10,6.107 // तददृष्टस्तु खट्वायास्तस्थौ शिष्ययुतस्थले । साप्य् अथानाययत्तं स्वं तद्भार्या परपूरुषम् ॥ SoKss_10,6.108 // तेन साकं च खट्वायां रममाणा पतिं पदा । स्पृष्ट्वा कथंचित् तं पापा मेने तत्रस्थम् एव तम् ॥ SoKss_10,6.109 // क्षणाच्चोपपतिस् तत्र व्याकुलः पृच्छति स्म ताम् । ब्रूहि प्रिये किमधिकं प्रियो ऽहं तव किं पतिः ॥ SoKss_10,6.110 // तच् छ्रुत्वा कूटकुशला तं जारं निजगाद सा । प्रियो मम पतिस् तस्य कृते प्राणांस्त्यजाम्य् अहम् ॥ SoKss_10,6.111 // इदं तु चापलं स्त्रीणां सहजं क्रियते ऽत्र किम् । अमेध्यम् अपिभक्ष्यं स्यान्नासां स्युर्यदि नासिकाः ॥ SoKss_10,6.112 // एतत्तस्या वचः श्रुत्वा कुलटायाः स कृत्रिमम् । तुष्टः शय्यातलात्तक्षा निर्गतः शिष्यम् अभ्यधात् ॥ SoKss_10,6.113 // दृष्ट्वं त्वयाद्य साक्षी त्वं मम भक्तेयमीदृशी । अमुमेवाश्रिता कान्तं तदेतां मूर्ध्न्यहं वहे ॥ SoKss_10,6.114 // इत्य् उक्त्वा सहसोत्क्षिप्य खट्वास्थावेव तावुभौ । सशिष्यः स जडो जायातज्जारौ शिरसावहन् ॥ SoKss_10,6.115 // इत्थं प्रत्यक्षदृष्टे ऽपि दोषे कपटसान्त्वतः । मूर्खस्तुष्यति हास्यत्वं निर्विवेकश् च गच्छति ॥ SoKss_10,6.116 // तदेष चिरजीवी ते रक्ष्यो नारिपरिग्रहः । उपेक्षितो ह्य् अयं देव हन्याद्रोग इव द्रुतम् ॥ SoKss_10,6.117 // इति रक्ताक्षतः श्रुत्वा कौशिकेन्द्रो ऽब्रवीत्स तम् । कुर्वन्नस्मद्धितं साधुः प्राप्तो ऽवस्थास्मिमामयम् ॥ SoKss_10,6.118 // तत्कथं स्यान्न संरक्ष्यः किं कुर्यादेककश्च नः । इति तत्स निराचक्रे मन्त्रिवाक्यमुलूकरा॥ SoKss_10,6.119 // आश्वासयाम् आस च तं वायसं चिरजीविनम् । ततः स चिरजीवी तमुलूकेशं व्यजिज्ञपत् ॥ SoKss_10,6.120 // किं ममैतदवस्थस्य जीवितेन प्रयोजनम् । तन्मे दापय këÂhÃni यावदग्निं विशाम्य् अहम् ॥ SoKss_10,6.121 // उलूकयोनिं च वरं प्रार्थये ऽहं हुताशनम् । तर्तुं वायसराजस्य तस्य वैरप्रतिक्रियाम् ॥ SoKss_10,6.122 // इत्य् उक्तवन्तं विहसन्रक्ताक्षो निजगाद तम् । अस्मत्प्रभोः प्रसादात्त्वं स्वस्थ एव किमग्निना ॥ SoKss_10,6.123 // न च त्वं कौशिको भावी यावत्काकत्वमस्ति ते । यादृशो यः कृतो धात्रा भवेत्तादृश एव सः ॥ SoKss_10,6.124 // तथा च प्राङ्मुनिः कश्चिच् छ्येनहस्तच्युतं शिशुम् । मूषिकां प्राप्य कृपया कन्यां चक्रे तपोबलात् ॥ SoKss_10,6.125 // वर्धितामाश्रमे तां च स दृष्ट्वा प्राप्तयौवनाम् । मुनिर्बलवते दातुमिच्छन्नादित्यमाह्वयत् ॥ SoKss_10,6.126 // बलिने दित्सितामेतां कन्यां परिणयस्व मे । इत्य् उवाच स चर्षिस्तं ततस् तं सो ऽब्रवीद्रविः ॥ SoKss_10,6.127 // मत्तो ऽपि बलवान्मेघः स मां स्थगयति क्षणात् । तच् छ्रुत्वा तं विसृज्यार्कं मेघमाहूतवान्मुनिः ॥ SoKss_10,6.128 // अं तथैव च सो ऽवादीत्तेनाप्येवमवादि सः । मत्तो ऽपि बलवान्वायुर्यो विक्षिपति दिक्षु माम् ॥ SoKss_10,6.129 // इत्य् उक्ते तेन स मुनिर्वयुमाह्वयति स्म तम् । स तथैव च तेनोक्तस्तम् एवमवदन्मरुत् ॥ SoKss_10,6.130 // मयापि ये न चाल्यन्ते मत्तस् ते बलिनो ऽद्रयः । श्रुत्वैतदेकं शैलेन्द्रमाह्वयन्मुनिसत्तमः ॥ SoKss_10,6.131 // तथैव यावत् तं वक्ति तावत् सो ऽद्रिर् जगाद तम् । मूषका बलिनो मत्तो ये मे छिद्राणि कुर्वते ॥ SoKss_10,6.132 // इति क्रमेण प्रत्य् उक्तो दैवतैर् ज्ञानिभिः स तैः । महर्षिराजुहावैकं मूषकं वनसंभवम् ॥ SoKss_10,6.133 // कन्यां वदैताम् इत्य् उक्तस् तेनोवाच स मूषकः । कथं प्रवेक्ष्यति बिलं ममैषा दृश्यतामिति ॥ SoKss_10,6.134 // पूर्ववन्मूषिकैवास्तु वरमित्यथ स ब्रुवन् । मुनिस्तां मूषिकां कृत्वा तस्मै प्रायच्छदाखवे ॥ SoKss_10,6.135 // एवं सुदूरं गत्वापि यो यादृक् तादृग् एव सः । तदुलूको न जातु त्वं चिरजीविन् भविष्यसि ॥ SoKss_10,6.136 // इत्य् उक्तश्चिरजीवी स रक्ताक्षेण व्यचिन्तयत् । नीतिज्ञस्य न चैतस्य राज्ञानेन कृतं वचः ॥ SoKss_10,6.137 // शेषा मूर्खा इमे सर्वे तत्कार्यं सिद्धम् एव मे । इति संचिन्तयन्तं तम् आदाय चिरजीविनम् ॥ SoKss_10,6.138 // अविचार्यैव रक्ताक्षवाक्यं तद्बलगर्वितः । उलूकराजः स ययाववमर्दो निजं पदम् ॥ SoKss_10,6.139 // चिरजीवी च तद्दत्तमांसाद्यशनपोषितः । तत्पार्श्वस्थो ऽचिरेणैव बर्हीवाभूत्सुपक्षतिः ॥ SoKss_10,6.140 // एकदा तमुलूकेन्द्रमवदद्देव याम्य् अहम् । आश्वास्य काकराजं तमानयामि स्वमास्पदम् ॥ SoKss_10,6.141 // येन रात्रौ निपत्याद्य युष्माभिः स निहन्यते । अहं भजामि चैतस्य त्वत्प्रसादस्य निष्कृतिम् ॥ SoKss_10,6.142 // यूयं तृणाद्यैर् आच्छाद्य द्वारं nŬag­hÃntare । दिवा तदापातभयात्सर्वे तिष्ठन्तु रक्षिताः ॥ SoKss_10,6.143 // इत्य् उक्त्वा तृणपर्णादिच्छन्नद्वारगुहागतान् । कृत्वोलूकान्ययौ पार्श्वं चिरजीवी निजप्रभोः ॥ SoKss_10,6.144 // तद्युक्तश् चाययावात्तवह्निदीप्तचितोल्मुकः । चञ्च्वा pralambitaikaikakëÂhikai÷ सह वायसैः ॥ SoKss_10,6.145 // आगत्यैव दिवान्धानां तेषां छन्नं तृणादिभिः । उलूकानां गुहाद्वारं ज्वालयाम् आस वह्निना ॥ SoKss_10,6.146 // प्राक्षिपत्तद्वदेकैकस्तदानीं ताश् च këÂhika÷ / समिध्याग्निं ददाहात्र तानुलूकान्सराजकान् ॥ SoKss_10,6.147 // विनाश्य शत्रुं काकेन्द्रस्तद्युक्तो ऽथ तुतोष सः । समं काककुलेनागान्निजं न्यग्रोधपादपम् ॥ SoKss_10,6.148 // तत्राख्याय द्विषन्मध्यवासवृत्तान्तमात्मनः । काकेन्द्रं मेघवर्णं तं चिरजीव्यब्रवीदिदम् ॥ SoKss_10,6.149 // रक्ताक्ष एव सन्मन्त्री तस्यासीत्त्वद्रिपोः प्रभो । तस्यैवाकुर्वता वाक्यं मदान्धेनास्म्युपेक्षितः ॥ SoKss_10,6.150 // यदस्याकारणं मत्वा वचनं नाकरोच्छठः । अतः सो ऽपनयी मूर्खो मया विश्वास्य वञ्चितः ॥ SoKss_10,6.151 // व्याजानुवृत्त्या विश्वास्य मण्डूका अहिना यथा । वृद्धः कश् चित्सुखं प्राप्तुमशक्तः पुरुषाश्रये ॥ SoKss_10,6.152 // भेकानहिः सरस्तीरे तस्मिंस्तस्थौ सुनिश्चलः । तथास्थितं च तं भेकाः पप्रच्छुर्दूरवर्तिनः ॥ SoKss_10,6.153 // ब्रूहि किं पूर्ववन्नास्मानश्नात्यद्य भवानिति । इति पृष्टस्तदा भेकैः स तैः प्रोवाच पन्नगः ॥ SoKss_10,6.154 // मया ब्राह्मणपुत्रस्य मण्डूकमनुधावता । भ्रान्त्या दष्टो बताङ्गुष्ठः स च पञ्चत्वमाययौ ॥ SoKss_10,6.155 // तत्पित्रा चास्मि शापेन भेकानां वाहनीकृतः । तद् युष्मान् कथम् अश्नामि प्रत्युताहं वहामि वः ॥ SoKss_10,6.156 // तच् छ्रुत्वा तत्र भेकानां राजा वाहसमुत्सुकः । जलादुत्तीर्य तत्पृष्ठमारोहद्गतभीर्मुदा ॥ SoKss_10,6.157 // ततस् तं वाहनसुखैर् आवर्ज्य सचिवैर् युतम् । कृत्वावसन्नमात्मानम् उवाच स सकैतवः ॥ SoKss_10,6.158 // आहारेण विना देव न गन्तुमहमुत्सहे । तन्मे देह्यशनं भृत्यो ह्य् अवृत्तिर्वर्तते कथम् ॥ SoKss_10,6.159 // तच् छ्रुत्वा भेकराजस्तमवोचद्वाहनप्रियः । कांश्चित्परिमितांस्तर्हि भुङ्क्ष्व मे ऽनुचरानिति ॥ SoKss_10,6.160 // ततः क्रमात्स मण्डूकानहिः स्वेच्छमभक्षयत् । तद्वाहनाभिमानान्धः सेहे भेकपतिः स तत् ॥ SoKss_10,6.161 // एवं मध्यप्रविष्टेन मूर्खः प्राज्ञेन वञ्च्यते । मयाप्यनुप्रविश्यैवं देव त्वद्रिपवो हताः ॥ SoKss_10,6.162 // तस्मान्नीतिविदा राज्ञा भवितव्यं कृतात्मना । यथेच्छं भुज्यते भृत्यैर् हन्यते च परैर् जडः ॥ SoKss_10,6.163 // श्रीरियं च सदा देव द्यूतलीलेव सच्छला । वारिवीचीव चपला मदिरेव विमोहिनी ॥ SoKss_10,6.164 // स धीरस्य सुमन्त्रस्य राज्ञो निर्व्यसनस्य च । विशेषज्ञस्य सोत्साहा पाशबद्धेव तिष्ठति ॥ SoKss_10,6.165 // तदिदानीमवहितस्त्वं विद्वद्वचने स्थितः । निहतारातिसुखितः शाधि राज्यमकण्टकम् ॥ SoKss_10,6.166 // इत्य् उक्तो मन्त्रिणा मेघवर्णः स चिरजीविना । संमान्य तं काकराजश्चक्रे राज्यं तथैव तम् ॥ SoKss_10,6.167 // इत्य् उक्त्वा गोमुखो भूयो वत्सेशसुतम् अभ्यधात् । तदेवं प्रज्ञया राज्यं तिर्यग्भिर् अपि भुज्यते ॥ SoKss_10,6.168 // निष्प्रज्ञास्त्ववसीदन्ति लोकोपहसिताः सदा । तथा च जडधीर्भृत्यो babhÆvìhyasya कस्यचित् ॥ SoKss_10,6.169 // सो ऽजानन्नपि तस्याङ्गे जानामीत्यभिमानतः । स्फारं ददौ मौर्ख्यबलात्प्रभोस्त्वचमपाटयत् ॥ SoKss_10,6.170 // ततस् तेन परित्यक्तः स्वामिनावससाद सः । अजानानो हटात् कुर्वन् प्राज्ञमानी विनश्यति ॥ SoKss_10,6.171 // इदं च श्रूयताम् अन्यन्मालवे भ्रातराव् उभौ । विप्राव् अभूताम् अद्वैधं तयोः पित्र्यम् अभूद् धनम् ॥ SoKss_10,6.172 // विभज्यमाने चार्थे ऽस्मिन्न्यूनाधिकविवादिनौ । स्थेयीकृत upÃdhyÃyaÓchÃndasastÃvabhëata // SoKss_10,6.173 // वस्तु वस्तु समे द्वे द्वे अर्धे कृत्वा विभज्यताम् । युवाभ्यां येन नैव स्यान्न्यूनाधिककृतः कलिः ॥ SoKss_10,6.174 // तच्छ्रुवा वेश्मशय्यादिभाण्डं सर्वं पशूनपि । एकमेकं द्विधा कृत्वा mƬhau विभजतः स्म तौ ॥ SoKss_10,6.175 // एका दासी तयोर् आसीत्सापि ताभ्यां द्विधा कृता । तद्बुद्ध्वा दण्डितौ राज्ञा सर्वस्वं तावुभावपि ॥ SoKss_10,6.176 // द्वौ लोकौ नाशयन्त्येवं मूर्खा मूर्खोपदेशतः । तस्मान्मूर्खान्न सेवेत प्राज्ञः सेवेत पण्डितान् ॥ SoKss_10,6.177 // असंतोषो ऽपि दोषाय तथा चेदं निशम्यताम् । आसन् प्रव्राजकाः केचिद् भिक्षासंतोषपीवराः ॥ SoKss_10,6.178 // तान्दृष्ट्वा पुरुषाः केचिदन्योन्यं सुहृदो ऽब्रुवन् । अहो भिक्षाशिनो ऽप्येते पीनाः प्रव्राजका इति ॥ SoKss_10,6.179 // एकस् तेषु ततो ऽवादीत् कौतुकं दर्शयामि वः । अहं कृशीकरोम्य् एतान् भुञ्जानान् अपि पूर्ववत् ॥ SoKss_10,6.180 // इत्य् उक्त्वा स निमन्त्र्यैतान् क्रमात् प्रव्राजकान् गृहे । एकाहं भोजयाम् आस षड्रसाहारम् उत्तमम् ॥ SoKss_10,6.181 // ते ऽथ मूर्खास्तदास्वादं स्मरन्तो भैक्षभोजनम् । न तथाभिलषन्ति स्म तेन दुर्बलतां ययुः ॥ SoKss_10,6.182 // ततः प्रदर्श्य सुहृदां दृष्ट्वा तत्संनिधौ च तान् । प्रव्राजकांस्तदाहारदायी स पुरुषो ऽब्रवीत् ॥ SoKss_10,6.183 // तदा भैक्षेण संतुष्टा हृष्टपुष्टा इमे ऽभवन् । अधुना तदसंतोषदुःखाद्दुर्बलतां गताः ॥ SoKss_10,6.184 // तस्मात्प्राज्ञः सुखं vächansaæto«e स्थापयेन्मनः । लोकद्वये ऽप्य् असंतोषो दुःसहाश्रान्तदुःखदः ॥ SoKss_10,6.185 // इति तेनानुशिष्टास्ते सुहृदो दुष्कृतास्पदम् । असंतोषं जहुः कस्य सत्सङ्गो न भवेच्छुभः ॥ SoKss_10,6.186 // अयं सुवर्णमुग्धश् च देवेदानीं निशम्यताम् । पुमान् कश्चिज् जलं पातुं तडागमगमद्युवा ॥ SoKss_10,6.187 // स जडो ऽनोकहस्थस्य svÃrïacƬasya पक्षिणः । सुवर्णवर्णं तत्राम्भस्यपश्यत्प्रतिबिम्बकम् ॥ SoKss_10,6.188 // सुवर्णमिति मत्वा तद्ग्रहीतुं प्रविवेश तम् । तडागं न च तत्प्राप दृष्टनष्टं चले जले ॥ SoKss_10,6.189 // आरुह्यारुह्य च जले स तत् पश्यन् प्रविश्य तत् । पुनः पुनस् तडागाम्भो जिघृक्षुर् नाप किंचन ॥ SoKss_10,6.190 // पित्रा च स्वेन दृष्टो ऽथ पृष्टो निन्ये गृहं जडः । तां दृष्ट्वा प्रतिमां तोये खगं विद्राव्य बोधितः ॥ SoKss_10,6.191 // निर्विमर्शा मृषाज्ञानैर् मुह्यन्त्येवमबुद्धयः । उपहास्याः परेषां च शोच्याः स्वेषां भवन्ति च ॥ SoKss_10,6.192 // अयं चान्यो महामूर्खवृत्तान्तो ऽत्र निशम्यताम् । कस्याप्युष्ट्रो ऽवसन्नो ऽभूद्भारेण वणिजो ऽध्वनि ॥ SoKss_10,6.193 // स भृत्यानब्रवीत्कंचिदुष्ट्रं गत्वान्यमानये । क्रित्वाहं यो ऽस्य करभस्यार्धं भारादितो हरेत् ॥ SoKss_10,6.194 // मेघागमे यथावस्त्रपेटास्वेतासु न स्पृशेत् । अम्भश्चस्र्माणि युष्माभिस् तथा कार्यमिह स्थितैः ॥ SoKss_10,6.195 // इत्य् उष्ट्रपार्श्वे ऽवस्थाप्य भृत्यांस् तस्मिंस् ततो गते । वणिज्य् अकस्माद् उन्नम्य प्रारेभे वर्षितुं घनः ॥ SoKss_10,6.196 // तथा कार्यं यथा नाम्भः पेटाचर्माणि संस्पृशेत् । इति नः स्वामिना प्रोक्तमित्यालोच्याथ ते जडाः ॥ SoKss_10,6.197 // कृष्ट्वा वस्त्राणि पेटाभ्यस् तैस् ते तान्य् अभ्यवेष्टयन् । चर्माणि तेन वस्त्राणि विनेशुस् तेन वारिणा ॥ SoKss_10,6.198 // पापाः किमत्र सकलो वस्त्रौघो नाशितो ऽम्भसा । इत्यागतो ऽथ स वणिक्क्रुद्धो bh­tyÃnabhëata // SoKss_10,6.199 // वयैवादिष्टमुदकात्पेटाचर्माभिर् अक्षणम् । दोषस् तत्र च को ऽस्माकमिति ते ऽपि तम् अभ्यधुः ॥ SoKss_10,6.200 // चर्मस्वार्द्रेषु नश्यन्ति वस्त्राणीति मयोदितम् । वस्त्राणाम् एव रक्षार्थमुक्तं वो न तु चर्मणाम् ॥ SoKss_10,6.201 // इत्य् उक्त्वा चान्यकरभन्यस्तभारो वणिक्ततः । स गत्वा स्वगृहं भृत्यान्सर्वस्वं तानदण्डयत् ॥ SoKss_10,6.202 // एवम् अज्ञातहृदयास् मूर्खाः कृत्वा विपर्ययम् । घ्नन्ति स्वार्थं परार्थं च तादृग्ददति चोत्तरम् ॥ SoKss_10,6.203 // अयं चापूपिकामुग्धः संक्षेपेण निशम्यताम् । क्रीणाति स्माध्वगः कश् citpaïenëÂÃvapÆpakÃn // SoKss_10,6.204 // तेषां च यावत् षड्भुङ्क्ते तावन् मेने न तृप्तताम् । सप्तमेनाथ भुक्तेन तृप्तिस् तस्योदपद्यत ॥ SoKss_10,6.205 // ततश्चक्रन्द स जडो मुषितो ऽस्मि न किं मया । एष एवादितो भुक्तो ऽपूपो येनास्मि तर्पितः ॥ SoKss_10,6.206 // नाशिताः किं वृथैवान्ये मया हस्ते न किं कृताः । इति शोचन् क्रमात् तृप्तिम् अजानञ् जहसे जनैः ॥ SoKss_10,6.207 // ... / ... // SoKss_10,6.208 // कश्चिद् दासो हि वणिजा मूर्खः केनाप्य् अभण्यत । रक्षेस् त्वं विपणीद्वारं क्षणं गेहम् विशाम्य् अहम् ॥ SoKss_10,6.209 // इत्य् उक्तवति याते ऽस्मिन् वणिजि द्वारपट्टकम् । विपणीतो गृहीत्वांसे दासो द्रष्टुम् अगान् नटम् ॥ SoKss_10,6.210 // आगच्छंश् च ततो दृष्ट्वा वणिजा तेन भर्त्सितः । त्वदुक्तं रक्षितं द्वारं मयेदमिति सो ऽब्रवीत् ॥ SoKss_10,6.211 // इत्य् अनर्थाय शब्दैकपरो ऽतात्पर्यविज्जडः । एवं च महिषीमुग्धम् अपूर्वं शृणुताधुना ॥ SoKss_10,6.212 // कस्यचिन्महिषः कैश्चिद्ग्राम्यैर् ग्रामस्य बाह्यतः । नीत्वा वटतलं भिल्लवाटे व्यापाद्य भक्षितः ॥ SoKss_10,6.213 // तेन गत्वाथ विज्ञप्तो महिषस्वामिना नृपः । ग्राम्यानानाययाम् आस स तान्महिषभक्षकान् ॥ SoKss_10,6.214 // तत्समक्षं स राजाग्रे mahi«asvÃsmyabhëata / तडागनिकटे देव नीत्वा वटतरोरधः ॥ SoKss_10,6.215 // एभिर् मे महिषो हत्वा भक्षितः पश्यतो जडैः । तच् छ्रुत्वान्येषु तेष्वेको वृद्धमूर्खो ऽब्रवीदिदम् ॥ SoKss_10,6.216 // तडाग एव नास्त्य् अस्मिन् ग्रामे न च वटः क्वचित् । मिथ्या वक्त्य् एष महिषः क्व हतो भक्षितो ऽस्य वा ॥ SoKss_10,6.217 // श्रुत्वैतन्महिषस्वामी सो ऽब्रवीनास्ति किं वटः । तडागश् च स पूर्वस्यां दिशि ग्रामस्य तस्य वः ॥ SoKss_10,6.218 // अष्टम्यां च स युष्माभिर् भक्षितो महिषो ऽत्र मे । इत्य् उक्तस्तेन स पुनर्वृद्धमूर्खो ऽब्रवीदिदम् ॥ SoKss_10,6.219 // पूर्वा दिगेव नास्त्यस्मद्ग्रामे नाप्यष्टमी तिथिः । एतच् छ्रुत्वा हसन्राजा तमाहोत्साहयञ्जडम् ॥ SoKss_10,6.220 // त्वं सत्यवादी नासत्यं किंचिद्वदसि तन्मम । सत्यं ब्रूहि स युष्माभिः किं भुक्तो महिषो न वा ॥ SoKss_10,6.221 // एतच् छ्रुत्वा जडो ऽवादीन्मृते पितरि वत्सरैः । त्रिभिर् जातो ऽस्मि तेनैव शिक्षितो ऽस्म्युक्तिपाटवम् ॥ SoKss_10,6.222 // तदसत्यं महाराज न कदाचिद्वदाम्य् अहम् । भुक्तो ऽस्य महिषो ऽस्माभिर् अन्यद्वक्ति मृषाह्यसौ ॥ SoKss_10,6.223 // श्रुत्वैतत्सानुगो राजा हासं रोद्धुं स नाशकत् । निर्यात्य महिषं तस्य तांश् च ग्राम्यानदण्डयत् ॥ SoKss_10,6.224 // इत्य् अगुह्यं निगूहन्ते गुह्यं प्रकटयन्ति च । मौर्ख्याभिमानेनादातुम् मूर्खाः प्रत्ययम् आत्मनि ॥ SoKss_10,6.225 // कंचिद्दरिद्रं गृहिणी चण्डी मूर्खम् abhëata । प्रतः पितृगृहं यास्याम्युत्सवे ऽमि निमन्त्रिता ॥ SoKss_10,6.226 // तत्त्वयोत्पलमालैका नानीता चेत्कुतो ऽपि मे । तन् न भार्यास्मि ते नापि भर्ता मम भवानिति ॥ SoKss_10,6.227 // ततस् तदर्थं रात्रौ स राजकीयसरो ययौ । तत्प्रविष्टश् च को ऽसीति दृष्ट्वापृच्छ्यत रक्षकैः ॥ SoKss_10,6.228 // चक्राह्वो ऽस्मीति च वदन् बद्ध्वा नीतः प्रगे स तैः । राजाग्रे पृच्छ्यमानश् च चक्रवाकरुतं व्यधात् ॥ SoKss_10,6.229 // ततः स राज्ञा कथितः स्वयं पृष्टो ऽनुबन्धतः । मूर्खः कथितवृत्तान्तो मुक्तो दीनो दयालुना ॥ SoKss_10,6.230 // कश्चिच् च mƬhadhÅrvaidya÷ केनाप्यूचे द्विजन्मना । ककुदं मम पुत्रस्य कुब्जस्याभ्यन्तरं नय ॥ SoKss_10,6.231 // एतच् छ्रुत्वाब्रवीद्वैद्यो दश देहि पणान्मम । ददामि ते दशगुणान्साधयामि न चेदिदम् ॥ SoKss_10,6.232 // एवं कृत्वा पणं तस्माद् गृहीत्वा तान् पणान् द्विजात् । स तं स्वेदादिभिः कुब्जम् अरुजत् केवलं भिषक् ॥ SoKss_10,6.233 // न चाशकत् स्पष्टयितुं ददौ दशगुणान् पणान् । को हि कुब्जम् ऋजूकर्तुं शक्नुयाद् इह मानुषम् ॥ SoKss_10,6.234 // हासायैवमशक्यार्थप्रतिज्ञानविकत्थनम् । तदीदृशैर् mƬhamÃrgai÷ संचरेत न बुद्धिमान् ॥ SoKss_10,6.235 // इति भद्रमुखात् स गोमुखाख्यात् सचिवान् मुग्धकथां निशम्य रात्रौ । नरवाहनदत्तराजपुत्रः सुमतिः प्रीतमनास् तुतोष तस्मै ॥ SoKss_10,6.236 // अभजच् च स तत्कथाविनोदाच् छनकैः शक्तियशः समुत्सुको ऽपि । शयनीयम् उपागतो ऽथ निद्रां सवयोभिः सहितो निजैर् वयस्यैः ॥ SoKss_10,6.237 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके षष्ठस् तरङ्गः । सप्तमस् तरङ्गः । ततः प्रातः प्रबुद्धस् तां स शक्तियशसं प्रियाम् । नरवाहनदत्तो ऽत्र ध्यायन्व्याकुलतां ययौ ॥ SoKss_10,7.1 // तद्विवाहावधेः शेषं मासस्य युगसंनिभम् । मन्वानो न रतिं लेभे नवोढोत्केन चेतसा ॥ SoKss_10,7.2 // तद् बुद्ध्वा गोमुखमुखात् स्नेहात् तस्य पितान्तिकम् । वत्सराजः स्वसचिवान् प्राहिणोत् सवसन्तकान् ॥ SoKss_10,7.3 // तद्गौरवात्तधैर् ये च तस्मिन्वत्सेश्वरात्मजे । विदग्धो गोमुखो मन्त्री वसन्तकम् उवाच तम् ॥ SoKss_10,7.4 // युवराजमनस्तुष्टिकरीमार्यवसन्तक । विचित्रां कांचिदाख्याहि कथामभिनवामिति ॥ SoKss_10,7.5 // ततो वसन्तको धीमान् कथां वक्तुं प्रचक्रमे । मालवे श्रीधरो नाम प्रख्यातो ऽभूद् द्विजोत्तमः ॥ SoKss_10,7.6 // उत्पद्येते स्म तस्य द्वौ सदृशौ यमजौ सुतौ । ज्येष्ठो यशोधरो नाम तस्य लक्ष्मीधरो ऽनुजः ॥ SoKss_10,7.7 // यौवनस्थौ च तौ विद्याप्राप्तये भ्रातरावुभौ । देशान्तरं प्रतस्थाते सहितौ पितृसंज्ञया ॥ SoKss_10,7.8 // क्रमात्पथि व्रजन्तौ च प्रापतुस्तौ महाटवीम् । अजलामतरुच्छायां संतप्तसिकताचिताम् ॥ SoKss_10,7.9 // तत्र यान्तौ परिक्रान्तावातपेन तृषा च तौ । एकं सफलसच्छायां सायं संप्रापतुस्तरुम् ॥ SoKss_10,7.10 // मूले तस्य तरोश्चैकां वापीं पृथगवस्थिताम् । शीतलस्वच्छसलिलां कमलामोदवासिताम् ॥ SoKss_10,7.11 // तस्यां स्नात्वा कृताहारौ पीतशीताम्बुनिर्वृतौ । शिलापट्टोपविष्टौ च क्षणं विश्राम्यतः स्म तौ ॥ SoKss_10,7.12 // अस्तं गते रवौ संध्याम् उपास्य प्राणिनां भयात् । नेतुं निशां भ्रातरौ तौ तमारुरुहतुस्तरुम् ॥ SoKss_10,7.13 // निशामुखे च तत्राधो वाप्यास्तस्माज्जलान्तरात् । उद्गच्छन्ति स्म पुरुषा बहवः पश्यतोस्तयोः ॥ SoKss_10,7.14 // तेषां चाशोधयत्कश्चिद्भूमिं तां कश्चिदालिपत् । कश्चिच् च तत्र पुष्पाणि पञ्चवर्णान्यवाकिरत् ॥ SoKss_10,7.15 // कश् चित्कनकपर्यङ्कमानीयात्र न्यवेशयस्त् । कश् चित्तस्तार तस्मिंश् च तूलिकां प्रच्छदोत्तराम् ॥ SoKss_10,7.16 // केचित्पुष्पाङ्गरागादि पानमाहारमुत्तमम् । आनीय स्थापयामासुरेकदेशे तरोस्तले ॥ SoKss_10,7.17 // ततो वापीतलात्तस्माद्रूपेण जितमन्मथः । उदगात्पुरुषः खड्गी दिव्याभरणभूषितः ॥ SoKss_10,7.18 // तस्मिंस्तत्रासनासीने कॢप्तमाल्यानुलेपनाः । सर्वे परिजनास्तस्यां वाप्याम् एव ममज्जिरे ॥ SoKss_10,7.19 // अथोज्जगार स सुखादेकां भव्याकृतिं प्रियाम् । विनीतवेषां मङ्गल्यमाल्याभरणधारिणीम् ॥ SoKss_10,7.20 // द्वितीयां cÃtirÆpìhyÃæ सद्वस्त्राभरणोज्ज्वलाम् । ते च भार्ये उभे तस्य पश्चिमा वल्लभा पुनः ॥ SoKss_10,7.21 // ततो ऽत्र रत्नपात्राणि न्यस्य पात्रद्वये तयोः । भर्तुः सपत्न्याश् चाहारं पानं चोपानयत् सती ॥ SoKss_10,7.22 // तयोर् भुक्तवतोः सापि बुभुजे सो ऽथ तत्पतिः । पर्यङ्कशयनं भेजे तया साकं द्वितीयया ॥ SoKss_10,7.23 // अनुभूय ratikrŬÃsukhaæ निद्रां जगाम सः । आद्या च भार्या सा तस्य पादसंवाहनं व्यधात् ॥ SoKss_10,7.24 // द्वितीया साप्य् अनिद्रैव तस्याभूच्छयने प्रिया । दृष्ट्वैतत्तौ विप्रपुत्रौ तरुस्थावूचतुर्मिथः ॥ SoKss_10,7.25 // को ऽयं स्यादवतीर्यैतत्पादसंवाहिकामिमाम् । एतस्य किल पृच्छावः सर्वे ह्य् अविकृता अमी ॥ SoKss_10,7.26 // अवतीर्याथ तौ यावदाद्यां ताम् उपसर्पतः । यशोधरं तयोस्तावद्द्वितीया सा ददर्श तम् ॥ SoKss_10,7.27 // उत्थाय शयनात्पत्युः सुप्तस्योद्दामचापला । तम् उपेत्य सुरूपं सा मां bhajasvetyabhëata // SoKss_10,7.28 // पापे त्वं परदारा मे तवाहं परपूरुषः । तत्किमेवं ब्रवीषीति तेनोक्ता साब्रवीत्पुनः ॥ SoKss_10,7.29 // त्वादृशानां शतेनाहं संगता किं भयं तव । न चेत्प्रत्येषि पश्यैतदङ्गुलीयशतं मम ॥ SoKss_10,7.30 // एकैकमङ्गुलीयं हि हृतमेकैकतो मया । इत्य् उक्त्वा sväcalÃttasmÃyaÇgulÅyÃnyadarÓayat // SoKss_10,7.31 // ततो यशोधरो ऽवादीत्संगच्छस्व शतेन वा । लक्षेण वा मम त्वं तु माता नाहं तथाविधः ॥ SoKss_10,7.32 // एवं निराकृता तेन सा प्रबोध्य पतिं क्रुधा । यशोधरं तं संदर्श्य जगाद रुदती शठा ॥ SoKss_10,7.33 // अनेन पाप्मना सुप्ते त्वय्यहं ध्वंसिता बलात् । तच् छ्रुत्वैव स उत्तस्थौ खड्गमाकृष्य तत्पतिः ॥ SoKss_10,7.34 // अथान्या सा सती भार्या तं गृहीत्वैव पादयोः । अब्रवीन्मा कृथा मिथ्या पापं शृणु वचो मम ॥ SoKss_10,7.35 // अनया पापया दृष्ट्वा त्वत्पार्श्वोत्थितया हठात् । अर्थितो ऽयं वचो नास्याः साधुस्तत्प्रत्यपद्यत ॥ SoKss_10,7.36 // माता मम त्वमित्य् उक्त्वा यदनेन निराकृता । प्राबोधयदमर्षात्त्वां वधायैतस्य कोपतः ॥ SoKss_10,7.37 // अनया मत्समक्षं च रात्रिष्विह तरौ स्थिताः । हृताङ्गुलीयका भुक्ताः शतसंख्याः प्रभो ऽध्वगाः ॥ SoKss_10,7.38 // द्वेषसंभावनभयान्मया चोक्तं न जातु ते । अद्य त्वत्पापभीत्यैवमवाच्यमहम् अब्रवम् ॥ SoKss_10,7.39 // vasträcale ऽङ्गुलीयानि पश्यास्याः प्रत्ययो न चेत् । न चैष मे सतीधर्मो यद्भर्तर्यनृतं वचः ॥ SoKss_10,7.40 // सतीत्वप्रत्ययायेमं प्रभावं पश्य मे प्रभो । इत्य् उक्त्वा भस्म चक्रे सा तरुं तं क्रोधवीक्षितम् ॥ SoKss_10,7.41 // प्रसाददृष्टं च पुनस्तं पूर्वाभ्यधिकं व्यधात् । तद्दृष्ट्वा स चिराद्भर्ता तुष्टस्ताम् upagƬhavÃn ॥ SoKss_10,7.42 // निरास च द्वितीयां तां छित्त्वा नासां कुगेहिनीम् । अङ्गुलीयानि संप्राप्य तद्वस्त्रान्तात्स तत्पतिः ॥ SoKss_10,7.43 // क्षमयाम् आस किल तं दृष्ट्वाध्ययनपाठकम् । यशोधरं भ्रातृयुतं सनिर्वेदो जगाद च ॥ SoKss_10,7.44 // भार्ये हृदि निधायैते रक्ष्यामीर्ष्यावशात्सदा । तथाप्येषा न शकिता पापैका रक्षितुं मया ॥ SoKss_10,7.45 // विद्युतं कः स्थिरीकुर्यात्को रक्षेच्चपलां स्त्रियम् । साध्वी यदि परं स्वेन शीलेनैकेन रक्ष्यते ॥ SoKss_10,7.46 // तद्रक्षिता सा भर्तारं रक्षत्युभयलोकयोः । यथानया शापवरक्षमयाद्यास्मि रक्षितः ॥ SoKss_10,7.47 // एतत्प्रसादात्कुलटासंगमो ऽपगतो मम । न चोपनतमत्युग्रं सद्विप्रवधपातकम् ॥ SoKss_10,7.48 // इत्य् उक्त्वा स तमप्राक्षीदुपवेश्य यशोधरम् । आगतौ स्थः कुतः कुत्र व्रजथः कथ्यतामिति ॥ SoKss_10,7.49 // ततो यशोधरस्तस्मै स्ववृत्तान्तं निवेद्य सः । विश्वासं प्राप्य पप्रच्छ तम् अप्य् एवं कुतूहलात् ॥ SoKss_10,7.50 // न रहस्यं महाभाग यदि तद्ब्रूहि मे ऽधुना । कस्त्वमीदृशि भोगे ऽपि किं च ते जलवासिता ॥ SoKss_10,7.51 // तच् छ्रुत्वा श्रूयतां वच्मीत्य् उक्त्वा स पुरुषस्तदा । जलवासी स्ववृत्तान्तम् एवं वक्तुं प्रचक्रमे ॥ SoKss_10,7.52 // हिमवद्दक्षिणो देशः कश्मीराख्यो ऽस्ति यं विधिः । स्वर्गकौतूहलं कर्तुं मर्त्यानाम् इव निर्ममे ॥ SoKss_10,7.53 // यत्र विस्मृत्य कैलासश्वेतद्वीपसुखस्थितिम् । स्वयंभुवौ स्थानशतान्य् अध्यासाते हराच्युतौ ॥ SoKss_10,7.54 // वितस्ताजलपूतो यः शूरविद्वज्जनाकुलः । अजेयश्छलदोषाणां द्विषतां बलिनामपि ॥ SoKss_10,7.55 // तत्राहं भवशर्माख्यो ग्रामवासी किलाभवम् । द्विजातिपुत्रः सामान्यो द्विभार्यः पूर्वजन्मनि ॥ SoKss_10,7.56 // सो ऽहं कदाचित् संजातसंस्तवो भिक्षुभिः सह । उपोषणाख्यं नियमं तच्छास्त्रोक्तं गृहीतवान् ॥ SoKss_10,7.57 // तस्मिन् समाप्तप्राये च नियमे शयने मम । पापा हठाद् उपेत्यैका भार्या सुप्तवती किल ॥ SoKss_10,7.58 // तूर्ये तु यामे विस्मृत्य तद्ब्रते तन्निवेषणम् । निद्रामोहात्तया साकं रतं सेवितवानहम् ॥ SoKss_10,7.59 // तन्मात्रखण्डिते तस्मिन्व्रते ऽहं जलपूरुषः । इहाद्य जातस् ते द्वे च भार्ये जाते इहापि मे ॥ SoKss_10,7.60 // एका सा कुलटा पापा द्वितीयेयं पतिव्रता । खण्डितस्यापि तस्येदृक्प्रभावो नियमस्य मे ॥ SoKss_10,7.61 // जातिं स्मरामि यद्यच् च रात्रौ भोगा ममेदृशाः । यदि नाखण्डयिष्यं तदिदं स्यान्मे न जन्म तत् ॥ SoKss_10,7.62 // इत्याख्याय स्ववृतान्तमतिथी तावपूजयत् । समृष्टभोजनैर् दिव्यवस्त्रैश् च भ्रातरावुभौ ॥ SoKss_10,7.63 // ततो ऽस्य सा सती भार्या पूर्ववृत्तमवेत्य तत् । विन्यस्य जानुनी भूमाव् इन्दुं paÓyantyabhëata // SoKss_10,7.64 // भो लोकपालाः सत्यं चेदहं साध्वी पतिव्रता । तदम्बुबासमुक्तो ऽद्य स्वर्गं यात्वेष मे पतिः ॥ SoKss_10,7.65 // इत्य् उक्तवत्याम् एवास्यां खाद् विमानम् अवातरत् । tadÃrƬhau च तौ स्वर्गं दंपती सह जग्मतुः ॥ SoKss_10,7.66 // असाध्यं सत्यसाध्वीनां किमस्ति हि जगत्त्रये । तौ च विप्रौ तदालोक्य विस्मयं ययतुः परम् ॥ SoKss_10,7.67 // नीत्वा च रात्रिशेषं तं प्रभाते स यशोधरः । लक्ष्मीधरश् च विप्रौ तौ भ्रातरौ प्रस्थितौ ततः ॥ SoKss_10,7.68 // सायं च निर्जनारण्ये वृक्षमूलमवापतुः । जलप्रेप्सू च तस्मात्तौ वृक्षाच्छुश्रुवतुर्गिरम् ॥ SoKss_10,7.69 // हे विप्रौ तिष्ठतं तावदहमद्य करोमि वाम् । स्नानान्नपानैर् आतिथ्यं गृहं मे ह्य् आगतौ युवाम् ॥ SoKss_10,7.70 // इत्य् उक्त्वा व्यरमद् वाक् च जज्ञे तत्राम्बुवापिका । अथोपतस्थे तत्तीरे विचित्रं पानभोजनम् ॥ SoKss_10,7.71 // किमेतदिति साश्चर्यौ ततस् तौ द्विजपुत्रकौ । स्नात्वा वाप्यां यथाकाममाहाराद्यत्र चक्रतुः ॥ SoKss_10,7.72 // ततः संध्याम् उपास्यैतौ यावत्तरुतले स्थितौ । तावच् च कान्तः पुरुषस्तरोस्तस्मादवातरत् ॥ SoKss_10,7.73 // स चाभिवादितस्ताभ्यां विहितस्वागतः क्रमात् । उपविष्टो द्विजातिभ्यां को भवानित्यपृच्छ्यत ॥ SoKss_10,7.74 // ततः स पुरुषो ऽवादीत्पुराहं दुर्गतो द्विजः । अभूवं तस्य मे जाता दैवाच्छ्रमणसंगतिः ॥ SoKss_10,7.75 // कुर्वंस्तदुपदिष्टं च जातु व्रतम् उपोषणम् । शठेन सायं केनापि भोजितो ऽस्मि बलात्पुनः ॥ SoKss_10,7.76 // तेनाहं खण्डितात्तस्माद्व्रताज्जातो ऽस्मि गुह्यकः । पूर्णं यद्यकरिष्यं तदभविष्यं सुरो दिवि ॥ SoKss_10,7.77 // एवं मयोक्तः स्वोदन्तो युवां कथयतं तु मे । कुतो युवां किमेतां च प्रविष्टौ स्थो मरुस्थलीम् ॥ SoKss_10,7.78 // तच् छ्रुत्वा सो ऽब्रवीत्तस्मै स्ववृत्तान्तं यशोधरः । ततस् तौ ब्राह्मणौ यक्षः पुनरेवम् abhëata ॥ SoKss_10,7.79 // यद्येवं तदहं विद्याः स्वप्रभावाद्ददामि वाम् । कृतविद्यौ गृहं यातं विदेशभ्रमणेन किम् ॥ SoKss_10,7.80 // इत्य् उक्त्वा स ददौ ताभ्यां विद्यास्तौ च तदैव ताः । तत्प्रभावाज्जगृहतुः सो ऽथ यक्षो जगाद तौ ॥ SoKss_10,7.81 // एकामिदानीं याचे ऽहं भवद्भ्यां गुरुदक्षिणाम् । युवाभ्यां मत्कृते कार्यं व्रतमेतदुपोषणम् ॥ SoKss_10,7.82 // satyÃbhibhëaïaæ ब्रह्मचर्यं देवप्रदक्षिणाम् । भोजनं भिक्षुवेलायां मनसः संयमः क्षमा ॥ SoKss_10,7.83 // एकरात्रं विधायैतदर्पणीयं फलं मयि । पूर्णव्रतफलं येन दिव्यत्वं प्राप्नुयामहम् ॥ SoKss_10,7.84 // इत्यूचिवान्विनम्राभ्यां ताभ्यां यक्षस् तथेति सः । विप्राभ्यां प्रतिपन्नार्थस्तत्रैवान्तर्दधे तरौ ॥ SoKss_10,7.85 // तौ चाप्रयाससिद्धार्थौ प्रहृष्टौ भ्रातरावुभौ । रात्रिं नीत्वा परावृत्त्य स्वमेवाजग्मतुर्गृहम् ॥ SoKss_10,7.86 // तत्राख्याय स्ववृत्तान्तमानन्द्य पितरौ निजौ । उपोषणव्रतं तत्तौ यक्षपुण्याय चक्रतुः ॥ SoKss_10,7.87 // अथैत्य स गुरुर्यक्षो विमानस्थो जगाद तौ । युष्मत्प्रसादाद् देवत्वं प्राप्तो ऽस्म्य् उत्तीर्य यक्षताम् ॥ SoKss_10,7.88 // तदात्मार्थमिदं कार्यं युवाभ्याम् अपितद्व्रतम् । भविता येन देवत्वं देहान्ते युवयोर् इति ॥ SoKss_10,7.89 // अक्षीणार्थाव् इदानीं च वरान् मम भविष्यथः । इत्य् उक्त्वा स विमानेन कामचारी ययौ दिवम् ॥ SoKss_10,7.90 // ततो यशोधरो लक्ष्मीधरश् च भ्रातराव् उभौ । कृत्वा व्रतं तत्प्राप्तार्थविद्याव् आस्तां यथासुखम् ॥ SoKss_10,7.91 // एवं धर्मप्रवृत्तानां शीलं कृच्छ्रे ऽप्य् अमुञ्चताम् । देवता अपि रक्षन्ति कुर्वन्तीष्टार्थसाधनम् ॥ SoKss_10,7.92 // इत्थं वसन्तकाख्यातकथाद्भुतविनोदितः । वत्सेश्वरसुतः प्रेप्सुः स शक्तियशसं प्रियाम् ॥ SoKss_10,7.93 // आहारसमये पित्रा समाहूतस्तदन्तिकम् । नरवाहनदत्तो ऽथ ययौ स्वसचिवैः सह ॥ SoKss_10,7.94 // अथानुरूपं भुक्त्वा च तत्र सायं स्वमन्दिरम् । वयस्यैः स निजैः साकमाययौ गोमुखादिभिः ॥ SoKss_10,7.95 // तत्र तं गोमुखो भूयो विनोदयितुम् अब्रवीत् । श्रूयतामिममन्यं वो देवाख्यामि कथाक्रमम् ॥ SoKss_10,7.96 // आसीद्वलीमुखो नाम परिभ्रष्टः स्वयूथतः । उदुम्बरवने तीरे वारिधेर्वानरर्षभः ॥ SoKss_10,7.97 // तस्य भक्षयतो हस्ताश्च्युतमेकमुदुम्बरम् । जघास शिशुमारो ऽत्र वारिराशिजलाश्रयः ॥ SoKss_10,7.98 // तत्फलास्वादहृष्टश् च स प्रचक्रे कलं रवम् । यद्रसात्स बहून्यस्मै फलानि कपिरक्षिपत् ॥ SoKss_10,7.99 // तथैव चाक्षिपन्नित्यं फलानि स तथैव च । शिशुमारो रुतं चक्रे जज्ञे सख्यं ततस् तयोः ॥ SoKss_10,7.100 // तेनान्वहं तटस्थस्य जलस्थो निकटे कपेः । शिशुमारो दिनं स्थित्वा स सायं स्वगृहं ययौ ॥ SoKss_10,7.101 // ज्ञातार्था तस्य भार्या च सदा विरहदं दिवा । कपिसख्यमनिच्छन्ती मान्द्यव्याजमशिश्रियत् ॥ SoKss_10,7.102 // ब्रूहि प्रिये किमस्वास्थ्यं तव केन च शाम्यति । इत्यार्तस्तं स पप्रच्छ शिशुमारः प्रियां मुहुः ॥ SoKss_10,7.103 // निर्बन्धपृष्टापि यदा न सा प्रतिवचो ददौ । रहस्यज्ञा सखी तस्यास्तदा तं pratyabhëata ॥ SoKss_10,7.104 // यद्य् अपि त्वं न कुरुषे नेच्छत्येषा तथाप्य् अहम् । ब्रवीमि विबुधः खेदं जनानां निह्नुते कथम् ॥ SoKss_10,7.105 // स तादृगस्या भार्यायास्तवोत्पन्नो महागदः । विना वानरहृत्पद्मयूषं न शममेति यः ॥ SoKss_10,7.106 // इत्य् उक्तः स प्रियासख्या शिशुमारो व्यचिन्तयत् । कष्टं वानरहृत्पद्मं कुतः संप्राप्नुयाम् अहम् ॥ SoKss_10,7.107 // सख्युः करोमि चेद्द्रोहं कपेस्तत्किं ममोचितम् । सख्या किमथवा भार्या प्राणेभ्यो ऽप्य् अधिकप्रिया ॥ SoKss_10,7.108 // इत्यालोच्य स्वभार्यां तां शिशुमारो जगाद सः । तर्ह्यानयाम्यखण्डं ते कपिं किं दूयसे प्रिये ॥ SoKss_10,7.109 // इत्य् उक्त्वा स ययौ यस्य मित्त्रस्य निकटं कपेः । कथाप्रसङ्गमुत्पाद्य तम् एवमवदत्कपिम् ॥ SoKss_10,7.110 // अद्यापि न सखे दृष्टं गृहं भार्या च मे त्वया । तदेहि तत्र गच्छावो विश्रमायैकम् अप्य् अहः ॥ SoKss_10,7.111 // भुज्यते यत्र नान्योन्यं गृहमेत्य निरर्गलम् । प्रदृश्यन्ते न दाराश् च कैतवं तन् न सौहृदम् ॥ SoKss_10,7.112 // इति प्रतार्य जलधाववतार्यावलम्ब्य च । वानरं शिशुमारस् तं गन्तुं प्रववृते ऽत्र सः ॥ SoKss_10,7.113 // गच्छन्तं तं स दृष्ट्वा च वानरश्चकिताकुलम् । सखे ऽन्यादृशमद्य त्वां पश्यामीति स पृष्टवान् ॥ SoKss_10,7.114 // निर्बन्धेनाथ पृच्छन्तं मत्वा हस्तस्थितं च तम् । प्लवंगमं जगादैवं शिशुमारो जडाशयः ॥ SoKss_10,7.115 // अस्वस्था मे स्थिता भार्या सा च पथ्योपयोगि माम् । याचते कपिहृत्पद्मं तेनाद्य विमनाः स्थिता ॥ SoKss_10,7.116 // श्रुत्वैतत्स वचस् तस्य कपिः प्राज्ञो व्यचिन्तयत् । हन्तैतदर्थमानीतः पापेनाहमिहामुना ॥ SoKss_10,7.117 // अहो स्त्रीव्यसनाक्रान्तो मित्त्रद्रोहे ऽयमुद्यतः । किं वा दन्तैः स्वमांसानि भूतग्रस्तो न खादति ॥ SoKss_10,7.118 // इत्थं संचिन्त्य च प्राह शिशुमारं स वानरः । यद्येवं तत्त्वयैतन्मे किं नोक्तं प्रथमं सखे ॥ SoKss_10,7.119 // आगमिष्यं स्वमादाय हृत्पद्मं त्वत्प्रियाकृते । वासोदुम्बरवृक्षे हि तदिदानीं मम स्थितम् ॥ SoKss_10,7.120 // तच् छ्रुत्वा शिशुमारस्तमार्तो मूर्खो ऽब्रवीदिदम् । तर्ह्येतदानयैहि त्वमुदुम्बरतरोरिति ॥ SoKss_10,7.121 // आनिनायाम्बुधेस्तीरं शिशुमारः पुनः स तम् । तत्र तेनान्तकेनेव मुक्तः स च कपिस्तटम् ॥ SoKss_10,7.122 // उत्पत्यारुह्य वृक्षाग्रं शिशुमारम् उवाच तम् । गच्छ रे मूर्ख हृदयं देहाद्भवति किं पृथक् ॥ SoKss_10,7.123 // मयैवं मोचितो ह्य् आत्मा न चात्रैष्याम्यहं पुनः । किमत्र न श्रुता मूर्ख गर्दभाख्यायिका त्वया ॥ SoKss_10,7.124 // आसीद्गोमायुसचिवः सिंहः कोऽपि वने क्व चित् । ... ॥ SoKss_10,7.125 // स जात्वाखेटकायातेनात्र भूपेन केनचित् । आहतो हेतिभिर् जीवन् कथम् अप्य् अविशुद्गुहाम् ॥ SoKss_10,7.126 // तत्र स्थितं गते तस्मिन् राज्ञ्य् अनाहारनिःसहम् । तच्छेषामिषवृत्तिः सन् गोमायुः सचिवो ऽभ्यधात् ॥ SoKss_10,7.127 // निर्गत्य किं यथाशक्ति नाहारं चिनुषे प्रभो । सीदत्येव शरीरं ते समं परिजनेन यत् ॥ SoKss_10,7.128 // इत्य् उक्तः स सृगालेन तेन सिंहो जगाद तम् । सखे नाहं व्रणाक्रान्तः शक्नोमि भ्रमितुं क्व चित् ॥ SoKss_10,7.129 // स्वरस्य कर्णहृदयं भक्ष्यं प्राप्नोमि चेदहम् । तन्मे व्रणानि रोहन्ति प्रकृतिस्थो भवामि च ॥ SoKss_10,7.130 // तदानय कुतो ऽपि त्वं गत्वा गर्दभमाशु मे । इत्य् उक्तस्तेन गोमायुः स तथेति ययौ ततः ॥ SoKss_10,7.131 // भ्रमञ्जलान्तिके लब्ध्वा रजकस्य स गर्दभम् । प्रीत्येवोपेत्य वक्ति स्म दुर्बलः किं भवानिति ॥ SoKss_10,7.132 // कृशीभूतो ऽस्मि रजकस्यास्य भारं वहन्सदा । इत्य् उक्तवन्तं च खरं तम् उवाच स जम्बुकः ॥ SoKss_10,7.133 // इह किं वहसि क्लेशमेहि त्वां प्रापयाम्य् अहम् । वनं स्वर्गसुखं यत्र खरीभिः सह वर्धसे ॥ SoKss_10,7.134 // तच् छ्रुत्वा स तथेत्य् उक्त्वा गर्दभो भोगलोलुपः । वनं सिंहस्य तस्यागात्तेन गोमायुना सह ॥ SoKss_10,7.135 // तं च दृष्ट्वैव तस्यैत्य पृष्ठतो गर्दभस्य सः । सिंहो ददौ कराघातं प्राणवैक्लव्यदुर्बलः ॥ SoKss_10,7.136 // स तेन वीक्षितस्त्रस्तः पलाय्य सहसा खरः । आगच्छन्न च तं सिंहो ऽप्य् अपतद्विह्वलाकुलः ॥ SoKss_10,7.137 // सिंहस्त्वसिद्धकार्यः स्वां त्वरितं प्राविशद्गुहाम् । ततस् तं जम्बुको मन्त्री सोपालम्भम् abhëata ॥ SoKss_10,7.138 // न हतो गर्दभो ऽप्येष वराकश्चेत्त्वया प्रभो । हरिणादिवधे का तद्वार्ता तव भविष्यति ॥ SoKss_10,7.139 // तच् छ्रुत्वा सो ऽब्रवीत्सिंहो यथा वेत्सि तथा पुनः । तमानय खरं तावत् सज्जो भूत्वा निहन्म्य् अहम् ॥ SoKss_10,7.140 // इति स प्रेषितस्तेन पुनः सिंहेन जम्बुकः । गत्वा खरं तमवदद्विद्रुतः किं भवानिति ॥ SoKss_10,7.141 // अहं सत्त्वेन केनापि tìito ऽत्रेति वादिनम् । तं च भूयः स गोमायुर्विहस्य खरम् अब्रवीत् ॥ SoKss_10,7.142 // मिथ्यैव विभ्रमो दृष्टस्त्वया न त्वत्र तादृशम् । सत्त्वमस्ति सुखं ह्य् अत्र वसाम्य् अहमपीदृशः ॥ SoKss_10,7.143 // तदेह्येव मया साकं तन्निर्बाधसुखं वनम् । इति तद्वचसा mƬhastatrÃgÃtsa खरः पुनः ॥ SoKss_10,7.144 // आगतं तं च दृष्ट्वैव स निर्गत्य गुहामुखात् । निपत्य पृष्ठे न्यवधीन्मृगारिर्दारितं नखैः ॥ SoKss_10,7.145 // निकृत्य गर्दभं तं च स्थापयित्वा च रक्षकम् । तस्य तं जम्बुकं श्रान्तः सिंहः स्नातुं जगाम सः ॥ SoKss_10,7.146 // तत्कालं जम्बुकस् तस्य स मायावी खरस्य तत् । भक्षयाम् आस हृदयं कर्णौ चाप्य् आत्मतृप्तये ॥ SoKss_10,7.147 // स्नात्वागतस् तथाभूतं तं दृष्ट्वा गर्दभं हरिः । क्व कर्णौ हृदयं चास्येत्यपृच्छत्तं च जम्बुकम् ॥ SoKss_10,7.148 // जम्बुकः सो ऽप्य् अवादीत्तमकर्णहृदयः प्रभो । प्रागेवासीत्कथं गत्वाप्यागच्छेदन्यथा ह्य् अयम् ॥ SoKss_10,7.149 // तच् छ्रुत्वा स तथैवैतन्मत्वा केसर्यभक्षयत् । तन्मांसम् अन्यत् तच्छेषं जम्बुको ऽपि चखाद सः ॥ SoKss_10,7.150 // इत्याख्याय कपिर्भूयः शिशुमारम् उवाच तम् । तन्नात्रैष्याम्यहं भूयः करिष्यामि खरायितम् ॥ SoKss_10,7.151 // एवं तस्मात्कपेः श्रुत्वा शिशुमारो ययौ गृहम् । मोहादसिद्धं भार्यार्थं शोचन्मित्त्रं च हारितम् ॥ SoKss_10,7.152 // तत्सख्यापगमाच्चास्य भार्य प्रकृतिमाययौ । कपिः सो ऽप्य् अम्बुधेस्तीरे चचार च यथासुखम् ॥ SoKss_10,7.153 // तदेवं विश्वसेन्नैव बुद्धिमान्दुर्जने जने । दुर्जने कृष्णसर्पे च कुतो विश्वासतः सुखम् ॥ SoKss_10,7.154 // इत्याख्याय कथास्ं मन्त्री गोमुखः पुनरेव सः । नरवाहनदत्तं तं निजगाद विनोदयन् ॥ SoKss_10,7.155 // शृण्विदानीं kramÃdanyÃnupahÃsyÃnimäja¬Ãn / तत्रेमं शृणु गान्धर्वपरितोषकरं जडम् ॥ SoKss_10,7.156 // kaÓcidgÃndharvikenìhyo गीतवाद्येन तोषितः । भाण्डागारिकमाहूय तत्समक्षम् abhëata ॥ SoKss_10,7.157 // देहि गान्धर्विकायास्मै द्वे सहस्रे पणान् इति । एवं करोमीत्य् उक्त्वा च स भाण्डागारिको ययौ ॥ SoKss_10,7.158 // गान्धर्विको ऽथ गत्वा तान् पणांस् तस्माद् अयाचत । न चास्मै स्थितसंवित्तान् पणान् भाण्डारिको ददौ ॥ SoKss_10,7.159 // athìhyastena विज्ञप्तस्तत्कृते वैणिकेन सः । उवाच किं त्वया दत्तं येन प्रतिददानि ते ॥ SoKss_10,7.160 // वीणावाद्येन मे क्षिप्रं त्वया श्रुतिसुखं कृतम् । तथैव दानवाक्येन कृतं क्षिप्रं मयापि ते ॥ SoKss_10,7.161 // तच् छ्रुत्वा विहताशो ऽपि हसित्वा वैणिको ययौ । कीनाशोक्त्यास्नया किं न हासो ग्राव्णो ऽपि जायते ॥ SoKss_10,7.162 // भौतशिष्यद्वयं चेदं देवेदानीं निशम्यतास्म् । गुरोः कस्यप्यभूतां द्वौ शिष्यावन्योन्यमत्सरौ ॥ SoKss_10,7.163 // तयोर् एको गुरोस् तस्य दक्षिणं पादमन्वहम् । अभ्यञ्जन्क्षालयाम् आस वामं पादं तथेतरः ॥ SoKss_10,7.164 // दक्षिणाभ्यञ्जके जातु ग्रामं संप्रेषिते गुरुः । अभ्यक्तवामपादं तं द्वितीयं शिष्यम् अभ्यधात् ॥ SoKss_10,7.165 // त्वम् एव दक्षिणं पादमभ्यज्य क्षालयाद्य मे । श्रुत्वैतन्मूर्खशिष्यो ऽसौ गुरुं स्वैर् अम् abhëata ॥ SoKss_10,7.166 // प्रतिपक्षस्य संबन्धी न पादो ऽभ्यङ्ग्य एष मे । एवम् उक्तवतश्चास्य निर्बन्धं सो ऽकरोद्गुरुः ॥ SoKss_10,7.167 // ततो विपक्षतच्छिष्यरोषाद् आदाय तस्य तम् । गुरोः शिष्यः स चरणं बलाद् ग्राव्णा च भग्नवान् ॥ SoKss_10,7.168 // मुक्ताक्रन्दे गुरौ तस्मिन् कुशिष्यो ऽन्यैः प्रविश्य सः । tìyamÃna÷ सशोकेन गुरुणा तेन मोचितः ॥ SoKss_10,7.169 // अन्येद्युः सो ऽपरः शिष्यः प्राप्तो ग्रामाद् विलोक्य ताम् । aÇghripŬÃæ गुरोः पृष्टवृत्तान्तः प्रज्वलन् क्रुधा ॥ SoKss_10,7.170 // नाहं भनज्मि किं पादं तस्य संबन्धिनं द्विषः । इत्याकृष्य द्वितीयाङ्घ्रीं गुरोस् तस्य बभञ्ज सः ॥ SoKss_10,7.171 // ततो ऽत्र tìyamÃno ऽन्यैर् अपि भग्नोभयाङ्घ्रिणा । गुरुणा तेन कृपया दुःशिष्यः सो ऽप्य् अमोच्यत ॥ SoKss_10,7.172 // सर्वद्वेष्योपहास्यौ तौ शिष्यौ द्वौ ययतुस् ततः । गुरुश् च स्वक्षमाश्लाघ्यः स्वस्थः सो ऽप्य् अभवत्क्रमात् ॥ SoKss_10,7.173 // एवमन्योन्यविद्विष्टो मूर्खः परिजनः प्रभो । स्वामिनो ऽर्थं निहन्त्येव न चात्महितमश्नुते ॥ SoKss_10,7.174 // अयं च द्विशिरःसर्पवृत्तान्तो ऽप्य् अवधार्यताम् । कस्याप्य् अहेर् द्वे शिरसी अभूताम् अग्रपुच्छयोः ॥ SoKss_10,7.175 // पउच्छं शिरस्त्वभूदन्धं चक्षुष्मत्प्रकृतं पुनः । अहं मुख्यमहं मुख्यमित्यासीदाग्रहस्तयोः ॥ SoKss_10,7.176 // सर्पस्तु प्रकृतेनेव मुखेन विचचार सः । एकदास्य शिरः पउच्छं मार्गे कष्टमवाप तत् ॥ SoKss_10,7.177 // वेष्टयित्वा दृढं तच् च सर्पस्यास्यारुणद्गतिम् । ततस् तद्बलवन्मेने स सर्पो ऽग्रशिरोजयि ॥ SoKss_10,7.178 // तेनैव चान्धेन ततः स मुखेन भ्रमन्नहिः । अवटे ऽग्नौ परिब्रष्टो मार्गादृष्टेरदह्यत ॥ SoKss_10,7.179 // एवं गुणस्य ये ऽल्पस्य बहवो नान्तरं विदुः । ते हीनगुणसङ्गेन mƬhà यान्ति पराभवम् ॥ SoKss_10,7.180 // इमं च शृणुतेदानीं भौतम् तण्डुलभक्षकम् । अगात् कश्चित् पुमान् मूर्खः प्रथमं श्वाशुरं गृहम् ॥ SoKss_10,7.181 // स तत्र taï¬ulä श्वश्र्वा पाकार्थं स्थापितान् सितान् । दृष्ट्वा भक्षयितुं तेषां मुष्टिं प्राक्षिपद् आनने ॥ SoKss_10,7.182 // तत्क्षणादागतायां च श्वश्र्वां मूर्खः स तण्डुलान् । नाशकत्तान्निगिरितुं न चाप्य् उद्गिरितुं ह्रिया ॥ SoKss_10,7.183 // तत्पीनोच्छूनगल्लं च निरालापमवेत्य तम् । तद्रोगशङ्कयाहूय तच्छ्वश्रूः पतिमानयत् ॥ SoKss_10,7.184 // सो ऽप्यालोक्य निनायाशु वैद्यं वैद्यो ऽप्य् अपाटयत् । शोफशङ्की हनुं तस्य mƬhasyÃkramya मस्तकम् ॥ SoKss_10,7.185 // निर्ययुर्लोकहासेन समं तस्य च तण्डुलाः । इत्यकार्यं करोत्यज्ञो न च जानाति गूहितुम् ॥ SoKss_10,7.186 // केचिच् च दारका मूर्खा दृष्टदोहा गवादिषु । गर्दभं प्राप्य संरुध्य दोग्धुमारेभिरे रसात् ॥ SoKss_10,7.187 // कश्चिद्दुदोह कश्चिच् च क्षीरकुण्डमधारयत् । अहं प्रथमिकान्येषां पयः पातुमवर्तत ॥ SoKss_10,7.188 // न च ते लेभिर् ए क्षीरं कुर्वन्तो ऽपि परिश्रमम् । अवस्तुनि कृतक्लेशो मूर्खो यात्यवहास्यताम् ॥ SoKss_10,7.189 // कश्चिच् च देव मूर्खो ऽभूद्विप्रपुत्रः पिता च तम् । सायं जगाद गन्तव्यो ग्रामः पुत्र त्वया प्रगे ॥ SoKss_10,7.190 // श्रुत्वेत्यपृष्ट्वा कार्यं तं पितरं प्रातरेव सः । गत्वा वृथैव तं ग्रामं सायमागात्कृतश्रमः ॥ SoKss_10,7.191 // ग्रामं गत्वाहमायात इत्याह पितरं च सः । गते त्वयि न किं सिद्धमिति चाह स तत्पिता ॥ SoKss_10,7.192 // तदेति निरभिप्रायचेष्टितो लोकहास्यताम् । मूर्खो ऽनुभवति क्लेशं न कार्यं कुरुते पुनः ॥ SoKss_10,7.193 // इत्याकर्ण्य कथां प्रधानसचिवाच्छिक्षावतीं गोमुखाद् आत्मानं च निवेद्य शक्तियशसः संप्राप्तिबद्धस्पृहम् । भूयिष्ठां च गतामवेत्य रजनीं वत्सेश्वरस्यात्मजो निद्रामुद्रितलोचनः स शयनं भेजे वयस्यैर् यतः ॥ SoKss_10,7.194 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके सप्तमस् तरङ्गः । अष्टमस् तरङ्गः । ततो ऽन्येद्युः पुनर्नक्तं निजवासगृहे स्थितम् । नरवाहनदत्तं तं दयिताप्राप्तिसोत्सुकम् ॥ SoKss_10,8.1 // वत्सेश्वरसुतं मन्त्री तन्नियोगात् स गोमुखः । विनोदयन् कथास् तस्य क्रमाद् एवम् अवर्णयत् ॥ SoKss_10,8.2 // बभूव देवशर्माख्यो ब्राह्मणो नगरे क्व चित् । तस्याभूद् देवदत्तेति गेहिनी सदृशान्वया ॥ SoKss_10,8.3 // धृतगर्भा च सा तस्य कालेन सुषुवे सुतम् । दरिद्रो ऽपि स तं मेने निधिं लब्धम् इव द्विजः ॥ SoKss_10,8.4 // सूतकान्ते च सा तस्य भार्या स्नातुमगान्नदीम् । देवशर्मा स तस्थौ तु गृहे रक्षन्सुतं शिशुम् ॥ SoKss_10,8.5 // तावदाह्वायिका तस्य राजान्तःपुरतो द्रुतम् । चेटिका ब्राह्मणस्यागात्स्वस्तिवाचनजीविनः ॥ SoKss_10,8.6 // ततः स दक्षिणालोभान्नकुलज्ं रक्षकं शिशोः । स्थापयित्वा ययौ गेहे चिरमाबाल्यवर्धितम् ॥ SoKss_10,8.7 // तस्मिन् गते ऽत्राकस्माच् च शिशोस् तस्यान्तिकागतम् । सर्पम् आलोक्य नकुलः स्वामिभक्त्या जघान तम् ॥ SoKss_10,8.8 // अथ तं देवशर्माणमागतं वीक्ष्य दूरतः । सर्पास्रसिक्तो नकुलो हृष्टो ऽस्य निरगात्पुरः ॥ SoKss_10,8.9 // स देवशर्मा तद्रूपं तं दृष्ट्वैवाश्मनावधीत् । ध्रुवं स बालः पुत्रो मे हतो ऽनेनेति संभ्रमात् ॥ SoKss_10,8.10 // प्रविश्य चान्तर् दृष्ट्वा तं भुजगं नकुलाहतम् । जीवन्तं च स्थितं बालं ब्राह्मणो ऽन्तर् अतप्यत ॥ SoKss_10,8.11 // अविचार्योपकारी स नकुलः किं हतस्त्वया । इत्य् उपालभतायाता भार्यापि तदवेत्य तम् ॥ SoKss_10,8.12 // तस्मान् न बुद्धिमान् कुर्यात् सहसा देव किंचन । सहसा चेष्टमानो हि हन्यते लोकयोर् द्वयोः ॥ SoKss_10,8.13 // कुर्वंश्चाविधिना कर्म विरोधिफलमश्नुते । तथा च वायुनाक्रान्तदेहः को ऽप्य् अभवत्पुमान् ॥ SoKss_10,8.14 // बस्त्यर्थमौषधं दत्त्वा babhëe जातु तं भिषक् । त्वं पेषयैतत्स्वगृहं गत्वा यावदुपैम्य् अहम् ॥ SoKss_10,8.15 // एवम् उक्त्वा गतो वैद्यो यावच् चिरयति क्षणम् । तावत्तदौषधं पिष्ट्वा मूर्खो ऽसौ वारिणापिबत् ॥ SoKss_10,8.16 // उत्पन्नव्यपदं तेन तमागत्य भिषक्ततः । स दत्त्वा वमनं कृच्छ्रान्मृतकल्पमजीवयत् ॥ SoKss_10,8.17 // बस्त्यौषधं गुदे मूर्ख दीयते न तु पीयते । अहं प्रतीक्षितः किं नेत्युपालभ्यत तेन सः ॥ SoKss_10,8.18 // इतीष्टम् अप्य् अनिष्टाय जायते ऽविधिना कृतम् । तस्मान्न विधिमुत्सृज्य प्राज्ञः कुर्वीत किंचन ॥ SoKss_10,8.19 // अप्रेक्षापूर्वकारी च निन्द्यते ऽवद्यकृत्क्षणात् । तथा च कुत्रचित्कश्चिज्जडबुद्धिरभूत्पुमान् ॥ SoKss_10,8.20 // तस्य देशान्तरं जातु गच्छतो ऽन्वागतः सुतः । अटव्यां वासिते चार्थे विवेश विहरन्वनम् ॥ SoKss_10,8.21 // पाटितो मर्कटैः सो ऽत्र कृच्छ्राज्जीवन्नुपेत्य तम् । ऋक्षानभिज्ञः पितरं पृच्छन्तमवदज्जडः ॥ SoKss_10,8.22 // वने ऽस्मि पाटितः कैश्चिल्लोमशैः फलभक्षिभिः । तच् छ्रुत्वा क्रोधकृष्टासिस्तत्पिता तद्वनं ययौ ॥ SoKss_10,8.23 // दृष्ट्वा फलान्य् ÃdadÃnä जटिलांस् तत्र तापसान् । सो ऽभ्यधावत्क्षतो ऽमीभिः सुतो मे लोमशैर् इति ॥ SoKss_10,8.24 // ऋक्षैस्ते पाटितः पुत्रो मद्दृष्टैर् मा वधीर्मुनीन् । इत्यवार्यत पान्थेन तद्वधात्सो ऽथ केनचित् ॥ SoKss_10,8.25 // ततः स दैवाद् उत्तीर्णः पातकात् सार्थम् आगतः । तन् न जातुचिदप्रेक्षापूर्वकारी भवेद् बुधः ॥ SoKss_10,8.26 // किमन्यत्सर्वदा भाव्यं जन्तुना कृतबुद्धिना । लोकोपहसिताः शश्वत्सीदन्त्येव ह्य् अबुद्धयः ॥ SoKss_10,8.27 // तथा च निर्धनः कश् चित्प्राप्तवानध्वनि व्रजन् । सार्थवाहस्य कस्यापि च्युतां हेमभृतां दृतिम् ॥ SoKss_10,8.28 // स mƬhastÃæ गृहीत्वैव न जगामान्यतो ऽपि च । स्थित्वा तत्रैव संख्यातुमारेभे हेम तच् च तत् ॥ SoKss_10,8.29 // तावत् स्मृत्वा hayÃrƬha÷ प्रत्यागत्य स सत्वरम् । सार्थवाहो ऽस्य हृष्टस्य हेमभस्त्रां जहार ताम् ॥ SoKss_10,8.30 // ततः स दृष्टनष्टार्थः शोचन् प्रायाद् अधोमुखः । प्राप्तो ऽप्य् अर्थः क्षणाद् एव हार्यते मन्दबुद्धिना ॥ SoKss_10,8.31 // कश्चिच् च पार्वणं चन्द्रं दिदृक्षुः केनचिज्जडः । अङ्गुल्यभिमुखं पश्येत्यूचे दृष्टनवेन्दुना ॥ SoKss_10,8.32 // स हित्वा गगनं तस्यैवाङ्गुलिं तां विलोकयस्न् । तस्थौ न चेन्दुमद्राक्षीदद्राक्षीद्धसतो जनान् ॥ SoKss_10,8.33 // प्रज्ञया साध्यते ऽसाध्यं तथा च श्रूयतास्ं कथा । काचिद् ग्रामान्तरं नारी गन्तुं प्रावर्ततैकका ॥ SoKss_10,8.34 // पथि सा च जिघृक्षन्तमकस्मादेत्य वानरम् । वञ्चयन्ती मुहुर्वृक्षं संश्रिता पर्यवर्तत ॥ SoKss_10,8.35 // स तं तस्यास्तरुं mƬho भुजाभ्यां कपिरावृणोत् । साप्य् अस्य बाहू हस्ताभ्यां tatraivÃpŬayattarau // SoKss_10,8.36 // तावच् च तस्मिन् निःस्पन्दे जातक्रोधे च वानरे । पथा तेनागतं कंचिद् आभीरं स्त्री जगाद सा ॥ SoKss_10,8.37 // महाभाग गृहाणेमं क्षणं बाह्वोः प्लवंगमम् । यावद्वस्त्रं च वेणीं च विस्रस्तां संवृणोम्य् अहम् ॥ SoKss_10,8.38 // एवं करोमि भजसे यदि मामिति तेन सा । उक्तानुमेने तावत्तत्सो ऽथ तं कपिमग्रहीत् ॥ SoKss_10,8.39 // ततो ऽस्य क्षुरिकां कृष्ट्वा सा स्त्री हत्वा च तं कपिम् । एकान्तमेहीत्य् उक्त्वा तमाभीरं दूरमानयत् ॥ SoKss_10,8.40 // मिलितेष्व् अथ सार्थेषु तं विहायैव तैः सह । सा जगामेप्सितग्रामं प्रज्ञारक्षितविप्लवा ॥ SoKss_10,8.41 // इत्थं प्रज्ञैव नामेह प्रधानं लोकवर्तनम् । जीवत्यर्थदरिद्रो ऽपि धीदरिद्रो न जीवति ॥ SoKss_10,8.42 // इदानीं शृणु देवैतां विचित्रामद्भुतां कथाम् । घटकर्परनामानौ चौरावास्तां पुरे क्व चित् ॥ SoKss_10,8.43 // तयोः स कर्परो जातु बहिर्न्यस्य घटं निशि । संधिं दत्त्वा नृपसुतावासवेश्म प्रविष्टवान् ॥ SoKss_10,8.44 // तत्र कोठस्थितं तं सा विनिद्रा राजकन्यका । दृष्ट्वैव सद्यः संजातकामा स्वैर् अम् उपाह्वयत् ॥ SoKss_10,8.45 // रन्त्वा च तेन साकं सा दत्त्वा चार्थं तम् अब्रवीत् । दास्याम्यन्यत्प्रभूतं ते पुनरेष्यसि चेदिति ॥ SoKss_10,8.46 // ततो निर्गत्य वृत्तान्तमाख्यायार्थं समर्प्य च । व्यसृजत्प्राप्य राजार्थं घटं गेहं स कर्परः ॥ SoKss_10,8.47 // स्वयं तदैवं तु पुनर्विवेशान्तःपुरं स तत् । आकृष्टः कामलोभाभ्यामपायं को हि पश्यति ॥ SoKss_10,8.48 // तत्रैष सुरतश्रान्तः पानमत्तस्तया सह । राजपुत्र्या समं सुप्तो न बुबोध गतां निशाम् ॥ SoKss_10,8.49 // प्रातः प्रविष्टैर् लब्ध्वा स बद्ध्वान्तःपुररक्षिभिः । राज्ञे निवेदितः सो ऽपि क्रुधा तस्यादिशद्बधम् ॥ SoKss_10,8.50 // यावत् स नीयते वध्यभुवं तावत् सखास्य सः । रात्रावनागतस्यागादन्वेष्टुं पदवीं घटः ॥ SoKss_10,8.51 // तमागतं स दृष्ट्वाथ घटं कर्परकः पुनः । हृत्वा राजसुतां रक्षेरित्याह स्म स्वसंज्ञया ॥ SoKss_10,8.52 // घटेनाङ्गीकृतेच्छो ऽथ संज्ञयैव स कर्परः । नीत्वोल्लम्ब्य तरौ क्षिप्रं वधकैर् अवशो हतः ॥ SoKss_10,8.53 // ततो गत्वा घटो गेहमनुशोचन्निशागमे । भित्त्वा सुरङ्गां प्राविक्षत्स तद्राजसुतागृहम् ॥ SoKss_10,8.54 // तत्रैककां संयमितां दृष्टोपेत्य जगाद सः । त्वत्कृते ऽद्य हतस्याहं कर्परस्य सखा घटः ॥ SoKss_10,8.55 // अपनेतुम् इतस् त्वां च तत्स्नेहाद् अहम् आगतः । तद् एहि यावन् नानिष्टं किंचित् ते कुरुते पिता ॥ SoKss_10,8.56 // इत्य् उक्ते तेन सा हृष्टा राजपुत्री तथेति तत् । प्रतिपेदे स चैतस्या बन्धनानि न्यवारयत् ॥ SoKss_10,8.57 // ततस् तया समं सद्यः समर्पितशरीरया । निर्गत्य स ययौ चौरः स्वनिकेतुं सुरुङ्गया ॥ SoKss_10,8.58 // प्रातश् च खातदुर्लक्ष्यसुरुङ्गेण निजां सुताम् । केनाप्यपहृतां बुद्ध्वा स राजा समचिन्तयत् ॥ SoKss_10,8.59 // ध्रुवं तस्यास्ति पापस्य निगृहीतस्य बान्धवः । कश् चित्साहसिको येन हृतैवं सा सुता मम ॥ SoKss_10,8.60 // इति संचिन्त्य नृपतिः स कर्परकलेवरम् । रक्षितुं स्थापयाम् आस स्वभृत्यानब्रवीच् च तान् ॥ SoKss_10,8.61 // यः शोचन्निममागच्छेत्कर्तुं दाहादिकं च वः । अवष्टभ्यस्ततो लप्स्ये पापां तां कुलुदूषिकाम् ॥ SoKss_10,8.62 // इति राज्ञा समादिष्टा रक्षिणो ऽत्र तथेति ते । रक्षन्तस् तस्थुर् अनिशं तत्कर्परकलेवरम् ॥ SoKss_10,8.63 // तत् सो ऽन्विष्य घटो बुद्ध्वा राजपुत्रीम् उवाच ताम् । प्रिये बन्धुः सखा यो ऽभूत् परमः कर्परो मम ॥ SoKss_10,8.64 // यत्प्रसादान् मया प्राप्ता त्वं ससद्रत्नसंचया । स्नेहानृण्यमकृत्वास्य नास्ति मे हृदि निर्वृतिः ॥ SoKss_10,8.65 // तत्तं गत्वानुशोचामि प्रेक्षमाणः स्वयुक्तितः । क्रमाच् च संस्करोम्यग्नौ तीर्थे ऽस्यास्थीनि च क्षिपे ॥ SoKss_10,8.66 // भयं मा भूच् च ते नाहमबुद्धिः कर्परो यथा । इत्य् उक्त्वा तां तदैवाभूत्स महाव्रतिवेषभृत् ॥ SoKss_10,8.67 // स दध्योदनमादाय कस्र्परे कर्परान्तिकम् । मार्गागत इवोपागाच्चक्रे ऽत्र स्खलितं च सः ॥ SoKss_10,8.68 // निपात्य हस्ताद् भङ्क्त्वा च तं सदध्यन्न् अकर्परम् । हा कर्परामृतभृतेत्यादि तत् तच् छुशोच सः ॥ SoKss_10,8.69 // रक्षिनो मेनरे तच् च भिन्नभाण्डानुशोचनम् । क्षणाच् च गृहमागत्य राजपुत्र्यै शशंस तत् ॥ SoKss_10,8.70 // अन्येद्युश् च वधूवेषं भृत्यं कृत्वैकमग्रतः । अन्यं धृतसधत्तूरभक्ष्यभाण्डं च पृष्ठतः ॥ SoKss_10,8.71 // स्वयं च मत्तग्रामीणवेषो भूत्वा दिनात्यये । प्रस्खलन् निकटे तेषाम् अगात् कर्पररक्षिणाम् ॥ SoKss_10,8.72 // कस् त्वं केयं च ते भ्रातः क्व यासीति च तत्र तैः । पृष्टः स धूर्तस् तान् एवम् उवाच स्खलिताक्षरम् ॥ SoKss_10,8.73 // ग्राम्यो ऽहमेषा भार्या मे यामीतः श्वाशुरं गृहम् । भक्ष्यकोशलिका चेयमानीता तत्कृते मया ॥ SoKss_10,8.74 // saæbhëaïac च यूयं मे संजाताः सुहृदो ऽधुना । तदर्धं तत्र नेष्यामि भक्ष्याणामर्धमस्तु वः ॥ SoKss_10,8.75 // इत्य् उक्त्वा भक्ष्यमेकैकं स ददौ तेषु रक्षिषु । ते हसन्तो गृहीत्वैव भुञ्जते स्माखिला अपि ॥ SoKss_10,8.76 // तेन रक्षिषु धत्तूरमोहितेष्वेषु सो ऽग्निसात् । निशि चक्रे घटो देहं कर्परस्याहृतेन्धनः ॥ SoKss_10,8.77 // गते तस्मिम्स् ततः प्रातर् बुद्ध्वा राजा निवार्य तान् । vimƬhÃn स्थापयाम् आस रक्षिणो ऽन्यानुवाच च ॥ SoKss_10,8.78 // रक्ष्याण्यस्थीन्यपीदानीं यस्तान्यादातुमेष्यति । स युष्माभिर् ग्रहीतव्यो भक्ष्यं किंचिच् च नान्यतः ॥ SoKss_10,8.79 // इति राज्ञोदितास्ते च सावधाना दिवानिशम् । तत्रासन्रक्षिणस्तं च वृत्तान्तं ब्बुबुधे घटः ॥ SoKss_10,8.80 // ततः स चण्डिकादत्तमोहमन्त्रप्रभाववित् । मित्त्रं प्रव्राजकं कंचिच्चकाराश्वासकेतनम् ॥ SoKss_10,8.81 // तत्र गत्वा समं तेन प्रव्राजा मन्त्रजापिना । रक्षिणो मोहयित्वा तान् कर्परास्थीनि सो ऽग्रहीत् ॥ SoKss_10,8.82 // क्षिप्त्वा च तानि गङ्गायामेत्याख्याय यथाकृतम् । राजपुत्र्या समं तस्थौ सुखं प्रव्राजकान्वितः ॥ SoKss_10,8.83 // राजापि सो ऽस्थिहरणं बुद्ध्वा तद्रक्षिमोहनम् । आ सुताहरणात्सर्वं मेने तद्योगिचेष्टितम् ॥ SoKss_10,8.84 // येनेदं योगिनाकारि तनयाहरणादि मे । ददामि तस्मै राज्यार्धमभिव्यक्तिं स याति चेत् ॥ SoKss_10,8.85 // इति राजा स्वनगरे दापयाम् आस घोषणास्म् । तां श्रुत्वा चैच्छदात्मानं घटो दर्शयितुं तदा ॥ SoKss_10,8.86 // मैवं कृथा न कार्यो ऽस्मिन्विश्वासश्छद्मघातिनि । राज्ञीत्यवार्यत तया राजपुत्र्या ततश् च सः ॥ SoKss_10,8.87 // अथोद्भेदभयात्तेन साकं प्रव्राजकेन सः । घटो देशान्तरं यायाद्राजपुत्र्या तया युतः ॥ SoKss_10,8.88 // मार्गे च राजपुत्री सा प्रव्राजं तं रहो ऽब्रवीत् । एकेन ध्वंसितान्येन भ्रंशितास्म्य् अमुना पदात् ॥ SoKss_10,8.89 // तच्चौरः स मृतो नायं घटो मे त्वं बहुप्रियः । इत्य् उक्त्वा तेन संगम्य सा विषेणावधीद्धटम् ॥ SoKss_10,8.90 // ततस्तेन समं यान्ती पापा प्रव्राजकेन सा । धनदेवाभिधानेन संजग्मे वणिजा पथि ॥ SoKss_10,8.91 // को ऽयं कपाली त्वं प्रेयान्ममेत्य् उक्त्वा ययौ समम् । वणिजा तेन संसुप्तं सा प्रव्राजं विहाय तम् ॥ SoKss_10,8.92 // प्रव्राजकश् च स प्रातः प्रबुद्धः समचिन्तयत् । न स्नेहो ऽस्ति न दाक्षिण्यं स्त्रीष्वहो चापलादृते ॥ SoKss_10,8.93 // यद्विश्वास्यापि मां पापा हृतार्था च पलायिता । सैष लाभो ऽथवा यन्न हतो ऽस्मि घटवत्तया ॥ SoKss_10,8.94 // इत्यालोच्य निजं देशं ययौ प्रव्राजको ऽथ सः । वणिजा सह तद्देशं प्राप्ता राजसुतापि सा ॥ SoKss_10,8.95 // प्रवेशयामि सहसा बन्धकीं किम् इमां गृहम् । इति स्वदेशप्राप्तश् च धनदेवो विचिन्तयन् ॥ SoKss_10,8.96 // वणिक्तत्र किलैकस्या वृद्धया वेश्म योषितः । प्रविवेश तया साकं राजपुत्र्या दिनात्यये ॥ SoKss_10,8.97 // तत्र नक्तं स वृद्धां तां पप्रच्छापरिजानतीम् । धनदेववणिग्गेहवार्ताम् अम्बेह वेत्सि किम् ॥ SoKss_10,8.98 // तच् छ्रुत्वा साब्रवीद्वृद्धा का वार्ता यत्र तत्र सा । पुंसा नवनवेनैव तद्भार्या रमते सदा ॥ SoKss_10,8.99 // चर्मपेटा गवाक्षेण रज्ज्वा तत्र हि लम्ब्यते । नस्क्तं विशति यस्तस्यां स एवान्तः प्रवेश्यते ॥ SoKss_10,8.100 // निष्काल्यते तथैवात्र पश्चिमायां पुनर्निशि । पानमत्ता च सा नैव निभालयति किंचन ॥ SoKss_10,8.101 // एषा च तत्स्थितिः ख्यातिं नगरे ऽत्राखिले गता । बहुकालो गतो ऽद्यापि न चायाति स तत्पतिः ॥ SoKss_10,8.102 // एतद्वृद्धावचः श्रुत्वा धनदेवस्तदैव सः । युक्त्य निर्गत्य तत्रागात्सान्तर्दुःखः ससंशयः ॥ SoKss_10,8.103 // दृष्ट्वा स तत्र दासीभिः पेटां रज्ज्ववलम्बिताम् । विवेश स ततस्ताभिर् उत्क्षिप्यान्तरनीयत ॥ SoKss_10,8.104 // प्रविष्टः स तयालिङ्ग्य शय्यां निन्ये मदान्धया । अविज्ञातः स्वगेहिन्या haÂhÃtk«ÅbatvamƬhayà // SoKss_10,8.105 // रिरंसा तस्य यावच् च नास्ति तद्दोषदर्शनात् । तावत् सा मददोषेण निद्रां तद्गेहिनी ययौ ॥ SoKss_10,8.106 // निशान्ते च स दासीभिः सत्वरं रज्जुपेटया । गवाक्षेण बहिः क्षिप्तः खिन्नो वणिगचिन्तयत् ॥ SoKss_10,8.107 // अलं मे गृहमोहेन गृहे नार्यो निबन्धनम् । तासामेवेदृशी वार्ता तस्माच् छ्रेयो वनं परम् ॥ SoKss_10,8.108 // इति निश्चित्य संत्यज्य स तां राजसुतामपि । धनदेवः प्रववृते गन्तुं दूरं वनान्तरम् ॥ SoKss_10,8.109 // गच्छतस् तस्य मार्गे च मिलितो मित्त्रतामगात् । ब्राह्मणो रुद्रसोमाख्यः प्रवासादगतश्चिरात् ॥ SoKss_10,8.110 // स तेनोक्तः स्ववृत्तान्तं स्वभार्याशङ्कितो द्विजः । तेनैव वणिजा साकं सायं स्वग्राममासदत् ॥ SoKss_10,8.111 // तत्र स्वभवनोपान्ते गोपं दृट्वा नदीतटे । माद्यन्तम् इव गायन्तं नर्मणा पृच्छति स्म सः ॥ SoKss_10,8.112 // गोप ते तरुणी काचित्कच्चिदस्त्यनुरागिणी । येनैवं गायसि मदान् मन्यमानस् तृणं जगत् ॥ SoKss_10,8.113 // तच् छ्रुत्वा सो ऽहसद्गोपो गोप्यं वस्तु कियन्मया । चिरविप्रोषितस्येह रुद्रसोमद्विजन्मनः ॥ SoKss_10,8.114 // ग्रामाधिपस्य तरुणीमहं भार्यां सदा भजे । प्रवेशयति तद्दासी स्त्रीवेषं तद्गृहे ऽत्र माम् ॥ SoKss_10,8.115 // एतद्गोपालतः श्रुत्वा मन्युमन्तर्निगृह्य च । तत्त्वं जिज्ञासमानस्तं रुद्रसोमो जगाद सः ॥ SoKss_10,8.116 // यद्येवमतिथिस्ते ऽहं स्ववेषं देह्यमुं मम । यावत्त्वम् इव तत्राद्य याम्यहं कौतुकं हि मे ॥ SoKss_10,8.117 // एवं कुरु गृहाणेमं मदीयं कालकम्बलम् । लगुडं चास्व चैवेह तद्दासी यावदेष्यति ॥ SoKss_10,8.118 // मद्बुद्ध्या च तयाहूय स्वैर् अं दत्ताङ्गनाम्बरः । नक्तं तत्र व्रजाहं च विश्राम्यामि निशामिमाम् ॥ SoKss_10,8.119 // एवम् उक्तवतस्तस्माद्गोपाल्लगुडकम्बलौ । गृहीत्वा रुद्रसोमो ऽत्र तद्वेषेण स तस्थिवान् ॥ SoKss_10,8.120 // गोपश् च वणिजा साकं धनदेवेन तेन सः । दूरे तत्र मनाक् तस्थौ दासी सा चाययौ ततः ॥ SoKss_10,8.121 // सा तं तमसि तूष्णीकामेत्य स्त्रीवेषगुण्ठितम् । एहीत्य् उक्त्वा ततो रुद्रसोमं गोपधियानयत् ॥ SoKss_10,8.122 // स च नीतः स्वभार्यां तां दृष्ट्वा गोपालबुद्धितः । उत्थायैव कृताश्लेषां रुद्रसोमो व्यचिन्तयत् ॥ SoKss_10,8.123 // संनिकृष्टे निकृष्टे ऽपि कष्टं रज्यन्ति कुस्त्रियः । पापानुरक्ता यदियं गोपे ऽप्यासन्नवर्तिनि ॥ SoKss_10,8.124 // इति ध्यायन्मिषं कृत्वा तदैवास्फुटया गिरा । निर्गत्यैव विरक्तात्मा धनदेवान्तिकं ययौ ॥ SoKss_10,8.125 // उक्तस्वगृहवृत्तान्तो वणिजं तम् उवाच सः । त्वया सहाहम् अप्य् एमि वनं यातु गृहं क्षयम् ॥ SoKss_10,8.126 // इत्य् ऊचिवान् रुद्रसोमो धनदेववणिक् च सः । वनं प्रति प्रतस्थाते तदैव सह तौ ततः ॥ SoKss_10,8.127 // मिलितश् च तयोर् मार्गे धनदेवसुहृच्छशी । कथास्प्रसङ्गात् तौ तस्मै स्ववृत्तान्तं शशंसतुः ॥ SoKss_10,8.128 // स तच् छ्रुत्वा शशीर्ष्यालुश्चिराद्देशान्तरागतः । साशङ्को ऽभूत्स्वगेहिन्यां न्यस्तायाम् अपिभूगृहे ॥ SoKss_10,8.129 // प्रक्रामंश् च समं ताभ्यां सायं स स्वगृहान्तिकम् । शशी प्राप गृहातिथ्यं तयोः कर्तुमियेष च ॥ SoKss_10,8.130 // तावच् च दुर्गन्धवहम् कुष्ठशीर्णकराङ्घ्रिकम् । तत्रापश्यत् सशृङ्गारं गायन्तं पुरुषं स्थितम् ॥ SoKss_10,8.131 // विस्मयाच् च तमप्राक्षीदीदृशः को भवानिति । कामदेवो ऽहमस्मीति कुष्ठी सो ऽपि जगाद तम् ॥ SoKss_10,8.132 // का भ्रान्तिः कामदेवस्त्वं रूपशोभैव वक्ति ते । इत्य् उक्तः शशिना भूयः सो ऽवादीच्छृणु वच्मि ते ॥ SoKss_10,8.133 // इह धूर्तः शशी नाम दत्तैकपरिचारिकाम् । भार्यां निक्षिप्य भूगेहे सेर्ष्यो देशान्तरं गतः ॥ SoKss_10,8.134 // तद्भार्यया विधिवशादिह दृष्टस्य मे तया । अर्पितः सद्य एवात्मा मदनाकृष्टचित्तया ॥ SoKss_10,8.135 // अया समं च सततं रात्रौ रात्रावहं रमे । पृष्ठे गृहीत्वा तद्दासी प्रवेशयति तत्र मास्म् ॥ SoKss_10,8.136 // तद्ब्रूहि किं न कामो ऽहं प्राप्तिः कस्यान्ययोषिताम् । यच्चित्राकारधारिण्या भार्यायाः शशिनः प्रियः ॥ SoKss_10,8.137 // एतत्कुष्ठिवचः श्रुत्वा शशी निर्घातदारुणम् । दुःखं निगूह्य जिज्ञासुर्निश्चयं तम् उवाच सः ॥ SoKss_10,8.138 // सत्यं भवसि कामस्त्वं तद् एवं त्वाहमर्थये । त्वत्तः श्रुतायाम् उत्पन्नं तस्यां कौतूहलं मम ॥ SoKss_10,8.139 // तदद्यैव निशां तत्र त्वद्वेषेण विशाम्य् अहम् । प्रसीदान्वहलभ्ये ऽर्थे तवात्र कियती क्षतिः ॥ SoKss_10,8.140 // इत्य् उक्तः शशिना तेन स कुष्ठी तम् abhëata । एवमस्तु गृहाणेमं मद्वेषं देहि मे निजम् ॥ SoKss_10,8.141 // तिष्ठाहम् इव संवेष्ट्य पाणिपादं च वाससा । यावदायाति सा तस्या दासी तमसि जृम्भिते ॥ SoKss_10,8.142 // मद्बुद्ध्या च तया पृष्ठे गृहीतो ऽहम् इव व्रज । अहं हि पादवैकल्याद्गच्छाम्यत्र तथा सदा ॥ SoKss_10,8.143 // इत्य् उक्तः कुष्ठिना सो ऽथ शशी तद्वेषमास्थितः । तत्रासीत्तत्सहायौ तौ कुष्ठी चासन्विदूरतः ॥ SoKss_10,8.144 // अथागत्य तया कुष्ठिवेषो दृष्टः स तद्धिया । एहीत्य् उक्त्वा शशी भार्यादास्या पृष्ठे ऽध्यरोप्यत ॥ SoKss_10,8.145 // निन्ये च नक्तं स तया स्वभार्यायास्ततो ऽन्तिकम् । कुष्ठिजारप्रतीक्षिण्यास्तस्यस्तद्भूगृहान्तरम् ॥ SoKss_10,8.146 // तत्रान्धकारे शोचन्तीम् अङ्गस्पर्शेन तां ध्रुवम् । स्वभार्याम् एव निश्चित्य स वैरग्यमगाच्छशी ॥ SoKss_10,8.147 // ततस् तस्यां प्रसुप्तायां निर्गत्यादृष्ट एव सः । जगाम धनदेवस्य रुद्रसोमस्य चान्तिकम् ॥ SoKss_10,8.148 // आख्याय च स्ववृत्तान्तं तयोः खिन्नो जगाद सः । हा धिङ्निम्नाभिपातिन्यो लोला दूरान्मनोरमाः ॥ SoKss_10,8.149 // सुक्षोभ्या न स्त्रियः शक्याः पातुं श्वभ्रापगा इव । यदेषा भूगृहस्थापि भार्या मे कुष्ठिनं गता ॥ SoKss_10,8.150 // तन्ममापि वनं श्रेयो धिग्गृहानिति स ब्रुवन् । समदुःखवणिग्विप्रयुतस्तामनयन्निशाम् ॥ SoKss_10,8.151 // प्रातस्त्रयो ऽपि सहिताः प्रस्थितास्ते वनं प्रति । सवापीकतलं प्रापुर्दिनान्ते पथि पादपम् ॥ SoKss_10,8.152 // भुक्तपीताश् च ते रात्रौ तत्रारुह्य तरौ स्थिताः । अपश्यन् पान्थम् आगत्य सुप्तम् एकं तरोर् अधः ॥ SoKss_10,8.153 // क्षणाच् च ददृशुर्वापीमध्यादपरमुद्गतम् । पुरुषं विदनोद्गीर्णसस्त्रीकशयनीयकम् ॥ SoKss_10,8.154 // उपभुज्य स्त्रियं तां स सुष्वाप शयनीयके । स्त्री च दृष्ट्वैव संजग्मे पान्थेनोत्थाय तेन सा ॥ SoKss_10,8.155 // कौ युवाम् इति पृष्टा च रतान्ते तेन साब्रवीत् । नाग एषो ऽहम् एतस्य भार्येयं नागकन्यका ॥ SoKss_10,8.156 // माभूद्भयं च ते यस्मात्पान्थानां नवतिर्मया । नवाधिकोपभुक्तैव पूरितं तु शतं त्वया ॥ SoKss_10,8.157 // एवं वदन्तीं तां तं च पान्थं देवात्प्रबुध्य सः । नागो दष्ट्वा मुखाज्ज्वालां मुक्त्वा भस्मीचकार तौ ॥ SoKss_10,8.158 // न शक्या रक्षितुं यत्र देहान्तर्निहिता अपि । स्त्रियस् तत्र गृहे तासां का वार्ता धिग्धिगेव ताः ॥ SoKss_10,8.159 // इति नागे गते वापीं ब्रुवन्तस् ते त्रयो निशाम् । शशिप्रभृतयो नीत्वा निर्वृताः प्रययुर्वनम् ॥ SoKss_10,8.160 // तस्मिन् मैत्र्याद्यविकलचतुर्भावनाभ्यासशान्तैश् चित्तैः सम्यङ् नियतमतयः सर्वभूतेषु सौम्याः । प्राप्ताः सिद्धिं निरुपमपरानन्दभूमौ समाधौ जग्मुर् मोक्षं क्षपिततमसस् ते त्रयो ऽपि क्रमेण ॥ SoKss_10,8.161 // ता योषितस् तु तेषां निजपापविपाकजनितकष्टदशाः । अचिराद् एव विनष्टा दुष्टा लोकद्वयभ्रष्टाः ॥ SoKss_10,8.162 // एवं मोहप्रभवो रागो न स्त्रीषु कस्य दुःखाय । तास्व् एव विवेकभृतां भवति विरागस् तु मोक्षाय ॥ SoKss_10,8.163 // इति गोमुखतः कथाविनोदं सचिवाच्छक्तियशः समागमोत्कः । पुनर् एव स वत्सराजसूनुश् चिरम् आकर्ण्य शनैर् जगाम निद्राम् ॥ SoKss_10,8.164 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके ऽष्टमस् तरङ्गः । नवमस् तरङ्गः । अथान्येद्युः पुनरिमां निशि प्राग्वद्विनोदयन् । नरवाहनदत्ताय गोमुखो ऽकथयत्कथाम् ॥ SoKss_10,9.1 // बभूव नगरे क्वापि बोधिसत्त्वांशसंभवः । kasyÃpyìhyasya वणिजस्तनयो मृतमामृकः ॥ SoKss_10,9.2 // अन्यजायाप्रसक्तेन पित्रा तत्प्रेरितेन सः । निरस्तो वनवासाय सभार्यो निरगाद्गृहात् ॥ SoKss_10,9.3 // स्वानुजं तु सहायान्तं तद्वत्पित्रा निराकृतम् । अशान्तचित्तमुत्सृज्य सो ऽन्येनैव पथा ययौ ॥ SoKss_10,9.4 // प्रक्रामंश् च क्रमात्प्राप निस्तोयतृणपादपाम् । पाथेयहीनश् चण्डांशुतप्तां मरुमहाटवीम् ॥ SoKss_10,9.5 // तस्यां व्रजन्स सप्ताहं भार्यां क्लान्तां क्षुधा तृषा । अजीवयत्स्वमांसास्रः पापा तान्याहरच् च सा ॥ SoKss_10,9.6 // अष्टमे ऽह्नि सरिद्वीचिवाचालं गिरिकाननम् । प्राप सत्फलसच्छायपादपं स्निग्धशाद्वलम् ॥ SoKss_10,9.7 // तत्र संभाव्य भार्यां तां क्लान्तां मूलफलाम्बुभिः । अवातरद्गिरिनदीं स्नातुं कल्लोलमालिनीम् ॥ SoKss_10,9.8 // तस्यां ददर्श च च्छिन्नहस्तपादचतुष्टयम् । ह्रियमाणं जलौघेन पुरुषं त्राणकाङ्क्षिणम् ॥ SoKss_10,9.9 // बहूपवासक्लान्तो ऽपि तां विगाह्य नदीं ततः । उज्जहार कृपालुस् तं महासत्त्वः स पूरुषम् ॥ SoKss_10,9.10 // केनेदं ते कृतं भ्रातरिति कारुणिकेन च । तेनारोप्य स्थलं पृष्टः स रुण्डः पुरुषो ऽभ्यधात् ॥ SoKss_10,9.11 // निकृत्तहस्तचरणो नद्यां क्षिप्तो ऽस्मि शत्रुभिः । दित्सुभिः क्लेशमरणं त्वयाहं तूद्धृतस् ततः ॥ SoKss_10,9.12 // एवम् उक्तवतस् तस्य स बुद्ध्वा व्रणपट्टिकाम् । दत्त्वाहारं महासत्त्वः स्नानादि व्यधितात्मनः ॥ SoKss_10,9.13 // ततो मूलफलाहारो भार्यायुक्तो ऽत्र कानने । स तस्थौ बोधिसत्त्वांशो वणिक्पुत्रस्तपश्चरन् ॥ SoKss_10,9.14 // एकदा फलमूलार्थं गते तस्मिन्स्मरातुरा । तद्भार्या तेन रुण्डेन रेमे rƬhavraïena सा ॥ SoKss_10,9.15 // तत्सस्क्ता तेन संमन्त्र्य भर्तुस् तस्य वधैषिणी । युक्त्या चकार सान्येद्युर्मान्द्यं दुश्चारिणी मृषा ॥ SoKss_10,9.16 // श्वभ्रे दुरवतारे ऽथ स्थितां दुस्तरनिम्नगे । दर्शयित्वौषधिं पापा पतिं सा तम् abhëata ॥ SoKss_10,9.17 // जीवाम्यहं त्वयैषा चेन्ममानीता महौषधिः । जाने ह्येतामिहस्थां मे स्वप्ने वक्ति स्म देवता ॥ SoKss_10,9.18 // तच् छ्रुत्वा स तथेत्येव श्वभ्रे तत्रौषधेः कृते । तृणवेष्टितया रज्ज्वावातरत्तरुबद्धया ॥ SoKss_10,9.19 // अवतीर्णस्य रज्जुं तां चिक्षेपोन्मुच्य तस्य सा । ततः स पतितो नद्यां तया जह्रे महौघया ॥ SoKss_10,9.20 // दूराद्दवीयो नीत्वा च तया सुकृतरक्षितः । नद्या कस्यापि नगरस्यासन्ने सो ऽर्पितस्तटे ॥ SoKss_10,9.21 // ततः स स्थलमारुह्य चिन्तयन्स्त्रीविचेष्टितम् । जलावगाहनक्लान्तो विशश्राम तरोस्तले ॥ SoKss_10,9.22 // तस्मिन् काले च नगरे राजा तत्र मृतो ऽभवत् । मृते राजनि चानादिर्देशे तत्रेदृशी स्थितिः ॥ SoKss_10,9.23 // यन्मङ्गलगजः पौरैर् भ्राम्यमाणः करेण यम् । आरोपयति पृष्ठे स्वे सो ऽत्र राज्ये ऽभिषिच्यते ॥ SoKss_10,9.24 // स धैर्यतुष्टो धातेव भ्रमन् प्राप्तो ऽन्तिकं गजः । उत्क्षिप्यारोपयाम् आस स्वपृष्ठे तं वणिक्सुतम् ॥ SoKss_10,9.25 // ततः स नगरं नीत्वा राज्ये प्रकृतिभिः क्षणात् । वणिक्सुतो ऽभिषिक्तो ऽभूद्बोधिसत्त्वांशसंभवः ॥ SoKss_10,9.26 // स राज्यं प्राप्य करुणामुदिताक्षान्तिभिः सह । अरंस्त न तु पापाभिः स्त्रीभिश् चपलवृत्तिभिः ॥ SoKss_10,9.27 // तद्भार्या सापि निःशङ्का मत्वा तं च नदीहृतम् । बभ्रामेतस्ततो जारं रुण्डं पृष्ठे ऽधिरोप्य तम् ॥ SoKss_10,9.28 // वैर् इकृत्ताङ्घ्रिहस्तो ऽयं भर्ता मे ऽहं पतिव्रता । भिक्षित्वा जीवयाम्येतं तद्भिक्षां मे प्रयच्छत ॥ SoKss_10,9.29 // इति सा भिक्षमाणा च ग्रामे ग्रामे पुरे पुरे । राज्यस्थस्यात्मनो भर्तुर्नगरं प्राप तस्य तत् ॥ SoKss_10,9.30 // तथैव भिक्षमाणात्र राज्ञस् तस्य क्रमेण सा । पतिव्रतेत्य् अर्च्यमाना पौरैः श्रुतिपथं ययौ ॥ SoKss_10,9.31 // आनाययत्स राजा च तां p­«ÂhÃrƬharuï¬ikÃm / का सा पतिव्रतेत्यारात्परिज्ञाय च पृष्टवान् ॥ SoKss_10,9.32 // साहं पतिव्रता देवेत्यपरिज्ञाय सापि तम् । भर्तारम् अब्रवीत्पापा राजश्रीतेजसा वृतम् ॥ SoKss_10,9.33 // ततः स बोधिसत्त्वांशो हसन्राजा जगाद ताम् । दृष्टं पतिव्रतात्वं ते फलेनेदं मयैव च ॥ SoKss_10,9.34 // स्वरक्तमांसं दत्त्वापि स्वीकर्तुं शङ्किता न या । स्वेनाविलुप्तहस्तेन भर्त्रा मानुषराक्षसी ॥ SoKss_10,9.35 // सा सदा रक्तमांसानि हरन्ती बत मे कथम् । रुण्डेन विकलेनापि स्वीकृत्य वहनीकृता ॥ SoKss_10,9.36 // kiæsvidƬha÷ स भर्ता यो नद्यां क्षिप्तस्त्वयानघः । कर्मणा तेन वहसे रुण्डमेतं बिभर्षि च ॥ SoKss_10,9.37 // इत्य् उद्घाटितवृत्तं तं परिज्ञाय पतिं ततः । भयात्सा मूर्च्छितेवाभूल्लिखितेव मृतेव च ॥ SoKss_10,9.38 // किमेतद्ब्रूहि देवेति सो ऽथ राजा सकौतुकैः । पृष्टो ऽमात्यैर् यथावृत्तं तेभ्यः सर्वमवर्णयत् ॥ SoKss_10,9.39 // ततो भर्तृगृहं बुद्ध्वा छित्त्वा तां कर्णनासिकम् । कृत्वाङ्कं मन्त्रिणो देशात्सरुण्डां निरवासयन् ॥ SoKss_10,9.40 // छिन्ननासिकया रुण्डं बोधिसत्त्वं नृपश्रिया । युक्तं सदृशसंयोगं तदा विधिरदर्शयत् ॥ SoKss_10,9.41 // एवं दुरवधार्यैव गतिश्चित्तस्य योषिताम् । दैवस्येवाविचारस्य नीचैकाभिमुखस्य च ॥ SoKss_10,9.42 // एवं चात्यक्तशीलानां ससत्त्वानां जितक्रुधाम् । तुष्ट्वेवाचिन्तिता एव स्वयमायान्ति संपदः ॥ SoKss_10,9.43 // इत्याख्याय कथां मन्त्री गोमुखः पुनरेव सः । नरवाहनदत्ताय कथामेतामवर्णयत् ॥ SoKss_10,9.44 // को ऽप्यासीद्बोधिसत्त्वांशो वने क्वापि कृतोटजः । करुणैकाग्रहृदयो महासत्त्वस्तपश्चरन् ॥ SoKss_10,9.45 // स तत्र जन्तून् आपन्नान् पिशाचांश् च समुद्धरन् । अपरांश् च जलैर् अन्नैः स्वप्रभावाद् अतर्पयत् ॥ SoKss_10,9.46 // एकदान्योपकारार्थं भ्रमन्सो ऽत्राटवीभुवि । महान्तं कूपमद्राक्षीत्तदन्तश् च ददौ दृशम् ॥ SoKss_10,9.47 // तावच् च स्त्री तदन्तःस्था तं दृष्ट्वोच्चैर् abhëata । भो महात्मन्नहं नारी सिंहः स्वर्णशिखः खगः ॥ SoKss_10,9.48 // भुजगश् चेति चत्वारः कूपे ऽत्र रजनौ वयम् । पतितास् तद् अतः क्लेशाद् उद्धारास्मान् कृपां कुरु ॥ SoKss_10,9.49 // एतच् छ्रुत्वा जगादैतां स्त्रियं यूयं त्रयो यदि । तमसान्धा निपतिताः खगो ऽत्र पतितः कथम् ॥ SoKss_10,9.50 // तथैवैषो ऽपि पतितो व्याधजालेन संयतः । इति सापि महासत्त्वं तं नारी pratyabhëata ॥ SoKss_10,9.51 // ततस् तान् स तपःशक्त्या यावद् उद्धर्तुम् इच्छति । तावच् छशाकस् नोद्धर्तुं सिद्धिस् तस्य त्व् अहीयत ॥ SoKss_10,9.52 // पापेयं स्त्री ध्रुवं siddhiretatsaæbhëaïÃddhi मे । नष्टा यतस् त्व् अत्र तावद् युक्तिम् अन्यां करोम्य् अहम् ॥ SoKss_10,9.53 // इति संचिन्त्य रज्ज्वा तांस्तृणावेष्टितयाखिलान् । उज्जहार महासत्त्वः स कूपात्कुर्वतः स्तुतिम् ॥ SoKss_10,9.54 // सविस्मयश् च पप्रच्छस् सिंहपक्षिभुजंगमान् । व्यक्ता वाग् वः कथं कीदृग्वृत्तान्तश् चोच्यताम् इति ॥ SoKss_10,9.55 // ततः सिंहो ऽब्रवीद्व्यक्तवाचो जातिस्मरा वयम् । अन्योन्यबाधकाश्चास्मद्वृत्तान्तं च क्रमाच्छृणु ॥ SoKss_10,9.56 // इत्य् उक्त्वा स स्ववृत्तान्तं सिंहो वक्तुं प्रचक्रमे । अस्ति वैदूर्यशृङ्गाख्यं तुषाराद्रौ पुरोत्तमम् ॥ SoKss_10,9.57 // पद्मवेगाभिधानो ऽस्ति तत्र विद्याधरेश्वरः । वज्रवेगाभिधानश् च पुत्रस्तस्योदपद्यत ॥ SoKss_10,9.58 // स वज्रवेगो ऽहंकारी विरोधं येनकेनचित् । साकं शौर्यमदाच्चक्रे लोके वैद्याधरे वसन् ॥ SoKss_10,9.59 // निषेधतः पितुस् तस्य यदा नागणयद्वचः । तदा पिता तमशपन्मर्त्यलोके पतेति सः ॥ SoKss_10,9.60 // ततो नष्टमदो भ्रष्टविद्यः शापहतो रुदन् । वज्रवेगः स पितरं शापान्तं तमयाचत ॥ SoKss_10,9.61 // ततः स तत्पिता पद्मवेगो ध्यात्वाब्रवीत्क्षणात् । भुवि विप्रसुतो भूत्वा कृत्वाप्येवं मदं पुनः ॥ SoKss_10,9.62 // पितुः शापात्ततः सिंहो भूत्वा कूपे पतिष्यसि । महासत्त्वश् च कृपया कश् चित्त्वामुद्धरिष्यति ॥ SoKss_10,9.63 // तस्य प्रत्युपकारं च विधायापदि मोक्ष्यसे । शापाद् अस्माद् इति पिता शापान्तं तस्य स व्यधात् ॥ SoKss_10,9.64 // अथेह वज्रवेगो ऽसौ विप्रस्याजनि मालवे । हरघोषाभिधानस्य देवघोषाभिधः सुतः ॥ SoKss_10,9.65 // स तत्राप्यकरोद्वैर् अं बहुभिः शौर्यगर्वतः । बहुभिर् म कृथा वैरमिति तं चावदत्पिता ॥ SoKss_10,9.66 // अकुर्वाणं वचस् तस्य शप्तवान् स पिता क्रुधा । शौर्याभिमानी दुर्बुद्धे सिंहस्त्वं भव सांप्रतम् ॥ SoKss_10,9.67 // एवं तस्य पितुः शापाद्देवघोषः पुनश् च सः । विद्याधरावतारः सन्सिंहो जातो ऽत्र कानने ॥ SoKss_10,9.68 // तम् इमं विद्धि मां सिंहं सो ऽहं दैवाद्भ्रमन्निशि । कूपे ऽद्य पतितो ऽमुष्मिन्महासत्त्वोद्धृतस्त्वया ॥ SoKss_10,9.69 // तद्यामि तावदापच् च यदा स्यात्क्वापि ते तदा । मां स्मरेरुपकारं ते कृत्वा मोक्ष्ये स्वशापतः ॥ SoKss_10,9.70 // इत्यूदीर्य गते सिंहे बोधिसत्त्वेन तेन सः । पृष्टः सुवर्णचूलो ऽथ पक्षी स्वोदन्तम् अभ्यधात् ॥ SoKss_10,9.71 // अस्ति विद्याधराधीशो वज्रदंष्ट्रो हिमाचले । तस्य देव्यामजायन्त पञ्च कन्या निरन्तराः ॥ SoKss_10,9.72 // ततः स हरमाराध्य तपसा प्राप्तवान्सुतम् । राजा रजतदंष्ट्राख्यं जीवितादधिकप्रियम् ॥ SoKss_10,9.73 // स तेन पित्रा बालो ऽपि विद्याः स्नेहेन लम्भितः । वृद्धिं रजतदंष्ट्रो ऽत्र बन्धुनेत्रोत्सवो ययौ ॥ SoKss_10,9.74 // एकदा भगिनीं ज्येष्ठां नाम्ना सोमप्रभां च सः । गौर्याः पुरः पिञ्जरकं वादयन्तीमवैक्षत ॥ SoKss_10,9.75 // देहि पिञ्जरकं मह्यं वादयाम्य् अहम् अप्य् अदः । इत्ययाचत तां सो ऽथ बालत्वादनुबन्धतः ॥ SoKss_10,9.76 // सा तन्नादाद्यदा तस्मै तदा चापलतः स्वयम् । तस्यास्तत्सो ऽपहृत्यैव पक्षीवोदपतन् नभः ॥ SoKss_10,9.77 // साथ स्वसा तमशपद्यन्मे पिञ्जरकं हठात् । हत्वोड्डीनो ऽसि तत्पक्षी स्वर्णचूलो भविष्यसि ॥ SoKss_10,9.78 // तच् छ्रुत्वा पादपतितेनैत्य सा तेन याचिता । स्वसा रजतदंष्ट्रेण तस्य शापान्तम् अब्रवीत् ॥ SoKss_10,9.79 // पक्षी भूत्वान्धकूपे त्वं यदा mƬha पतिष्यसि । उद्धरिष्यति कश्चिच् च तदा त्वां करुणापरः ॥ SoKss_10,9.80 // तस्य कृत्वोपकारांशं शापमेतं तरिष्यसि । इत्य् उक्तः स तया भ्राता स्वर्णचूलः खगो ऽजनि ॥ SoKss_10,9.81 // स एष स्वर्णचूलो ऽहं पक्षी भ्रष्टो ऽवटे निशि । इहोद्धृतो ऽस्मि भवता तदिदानीं व्रजाम्य् अहम् ॥ SoKss_10,9.82 // आपदि त्वं स्मरेर्मां च तव कृत्वा ह्युपक्रियाम् । शापान्मोक्ष्ये ऽहमित्य् उक्त्वा सो ऽपि पक्षी ययौ ततः ॥ SoKss_10,9.83 // ततः स बोधिसत्त्वेन तेन पृष्टो भुजंगमः । स्वोदन्तं कथयाम् आस तस्मायत्र महात्मने ॥ SoKss_10,9.84 // पुरा मुनिकुमारो ऽहमभूवं कश्यपाश्रमे । अभवत्तत्र चैको मे वयस्यो मुनिपुत्रकः ॥ SoKss_10,9.85 // एकदा चावतीर्णे ऽस्मिन्सरः स्नातुं वयस्यके । तटस्थितो ऽहमद्राक्षं त्रिफणं सर्पमागतम् ॥ SoKss_10,9.86 // तेन भीषयितुं तं च वयस्यं नर्मणा मया । तत्संमुखं तटान्ते स बद्धो मन्त्रबलादहिः ॥ SoKss_10,9.87 // क्षणात्स्नात्वा तटं प्राप्तो मद्वयस्यो विलोक्य सः । अशङ्कितं महाहिं तं त्रस्तो मोहम् उपागमत् ॥ SoKss_10,9.88 // चिरादाश्वासितः सो ऽथ मया ध्यानादवेत्य तत् । मत्कृतं त्रासनं कोपाच्छपति स्म सखापि माम् ॥ SoKss_10,9.89 // गच्छेदृगेव त्रिफणः सर्पो भव महानिति । अनुनीतो ऽथ शापान्तमृषिपुत्रः स मे ऽवदत् ॥ SoKss_10,9.90 // सर्पीभूतं च्युतं कूपे यो ऽसौ त्वामुद्धरिष्यति । तस्योपकृत्यावसरे शापमुक्तो भविष्यसि ॥ SoKss_10,9.91 // इत्य् उक्त्वैव गते तस्मिन्नेषो ऽहं सर्पतां गतः । उद्धृतो ऽस्मि त्वया चाद्य कूपात्तद्यामि संप्रति ॥ SoKss_10,9.92 // स्मृतश्चैत्योपकारं ते कृत्वा मोक्ष्ये स्वशापतः । इत्य् उक्त्वा भुजगे याते स्त्री स्ववृत्तमवर्णयत् ॥ SoKss_10,9.93 // अहं क्षत्रियपुत्रस्य भार्या राजोपसेविनः । शूरस्य त्यागिनो यूनश्चारुरूपस्य मानिनः ॥ SoKss_10,9.94 // कृतो ऽन्यपुरुषासङ्गो मया तदपि पापया । तद्विज्ञाय स भर्ता मे निग्रहायाकरोन्मतिम् ॥ SoKss_10,9.95 // सखीमुखाच् च तद्बुद्ध्वा तदैबाहं पलायिता । रात्रौ वनं प्रविष्टेदं कूपभ्रष्टोद्धृता त्वया ॥ SoKss_10,9.96 // त्वत्प्रसादादिदानीं च गत्वा जीवामि कुत्रचित् । भूयात्तन्मे दिनं यत्र कुर्यांते प्रत्युपक्रियाम् ॥ SoKss_10,9.97 // इत्य् उक्त्वा बोधिसत्त्वं तं कुलटा निकटात्ततः । गोत्रवर्धनसंज्ञस्य राज्ञः सा नगरं ययौ ॥ SoKss_10,9.98 // तस्य संगतिमुत्पाद्य परिवारजनैः सह । तस्थौ राजमहादेव्या दासीभावाश्रयेण सा ॥ SoKss_10,9.99 // तस्यापि बोधिसत्त्वस्य तस्याः saæbhëaïÃtstriyÃ÷ / नाविरासीद्वने नष्टसिद्धेर्मूलफलादिकम् ॥ SoKss_10,9.100 // ततः क्षुत्तृष्णया क्लान्तः प्राक्स सिंहं तमस्मरत् । स्मृतागतः स चैतस्य व्यधाद्वृत्तिं मृगामिषैः ॥ SoKss_10,9.101 // कंचित्कालं स तन्मांसैः प्रकृतिस्थं विधाय तम् । केसरी सो ऽब्रवीत्क्षीणः सशापो मे व्रजाम्य् अहम् ॥ SoKss_10,9.102 // इत्य् उक्त्वा सिंहतां मुक्त्वा भूत्वा विद्याधरश् च सः । जगाम तदनुज्ञातस्तमामन्त्र्य निजं पदम् ॥ SoKss_10,9.103 // ततः स बोधिसत्त्वांशो वृत्तिग्लानः पुनः खगम् । सस्मार स्वर्णचूलं तम् उपागात्सो ऽपि तत्स्मृतः ॥ SoKss_10,9.104 // आवेदितार्तिस् तेनासौ गत्वानीय खगः क्षणात् । रत्नाभरणसंपूर्णां ददौ तस्मै करण्डिकाम् ॥ SoKss_10,9.105 // उवाच चैतेनार्थेन वृत्तिः स्याच् छाश्वती तव । मम जातश् च शापान्तः स्वस्ति ते साधयाम्य् अहम् ॥ SoKss_10,9.106 // इत्य् उक्त्वा सो ऽपि भूत्वैव विद्याधरकुमारकः । स्वलोकं नभसा गत्वा प्राप राज्यं निजात्पितुः ॥ SoKss_10,9.107 // सो ऽपि रत्नानि विक्रेतुं बोधिसत्त्वः परिभ्रमन् । तत्प्राप नगरं यत्र सा स्त्री कूपोद्धृता स्थिता ॥ SoKss_10,9.108 // तत्रैकस्याश् च वृद्धाया ब्राह्मण्या विजने गृहे । निधाय तान्याभरणान्यापणं यावदेति सस्ः ॥ SoKss_10,9.109 // तावद्ददर्श ताम् एव वने कूपात्समुद्धृताम् । स्त्रियं संमुखमायान्तीं सापि स्त्री पश्यति स्म तम् ॥ SoKss_10,9.110 // saæbhëaïe कृते ऽन्योन्यमथ सा स्त्री कथाक्रमात् । स्वं राजमहिषीपार्श्वस्थितमस्मै न्यवेदयत् ॥ SoKss_10,9.111 // सो ऽपि पृष्टस्ववृत्तान्तस्तया तस्यै शशंस ताम् । रत्नाभरणसंप्राप्तिं स्वर्णचूलखगादृजुः ॥ SoKss_10,9.112 // नीत्वा चाभरणं तस्यै वृद्धावेश्मन्य् अदर्शयत् । सापि गत्वा शठा राज्ञ्यै स्वस्वामिन्यै शशंस तत् ॥ SoKss_10,9.113 // तस्याश् च राज्ञ्या गेहान्तः स्वर्णचूलेन पक्षिणा । नीतं छलेन पश्यन्त्या एवाभरणभाण्डकम् ॥ SoKss_10,9.114 // तच् च सा स्वपुरप्राप्तं राज्ञी तस्या मुखात्स्त्रियाः । बिद्ध्वा विदितवेद्याया राजानं तं व्यजिज्ञपत् ॥ SoKss_10,9.115 // राजापि बोधिसत्त्वं तं दर्शितं कुस्त्रिया तया । आनाययत्साभरणं भृत्यैर् बद्ध्वा गृहात्ततः ॥ SoKss_10,9.116 // परिपृच्छ्य च वृत्तान्तं सत्यं मत्वापि तद्वचः । स्थापयाम् आस बद्धं तं गृहीत्वाभरणान्य् अपि ॥ SoKss_10,9.117 // स बन्धस्थो ऽत्र सस्मार बोधिसत्त्वो भुजंगमम् । ऋषिपुत्रावतारं तम् उपतस्थे च सो ऽपि तम् ॥ SoKss_10,9.118 // दृष्ट्वा च तं स पृष्टार्थः सर्पः साधुम् abhëata । गत्वाहं वेष्टयाम्येतमा मूर्धान्तं महीपतिम् ॥ SoKss_10,9.119 // न च मुञ्चाम्यमुं यावदागत्योक्तो ऽस्मि न त्वया । मोक्ष्याम्यहं नृपं सर्पादिति त्वं च वदेरिह ॥ SoKss_10,9.120 // त्वय्यागते त्वद्वचसा मोक्ष्याम्य् अहमतो नृपम् । मन्मुक्तश्चैष राजा ते स्वराज्यार्धं प्रदास्यति ॥ SoKss_10,9.121 // इत्य् उक्त्वा तं स गत्वैव परिवेष्टितवानहिः । राजानमास्त चैतस्य मूर्ध्नि कृत्वा फणत्रयम् ॥ SoKss_10,9.122 // हा हा दष्टो ऽहिना राजेत्याक्रन्दति जने ऽथ सः । बोधिसत्त्वो ऽब्रवीद्रक्षाम्यहं नृपमहेरिति ॥ SoKss_10,9.123 // श्रुतवद्भिश् च तद्वाक्यं विज्ञप्तः सो ऽनुजीविभिः । आनाय्य बोधिसत्त्वं तं सर्पाक्रान्तो ऽब्रवीन्नृपः ॥ SoKss_10,9.124 // यदि मां मोचयस्यस्मात्सर्पात्तत्ते ददाम्य् अहम् । राज्यार्धमन्तरस्थाश् च तवैते मन्त्रिणो ऽत्र मे ॥ SoKss_10,9.125 // तच् छ्रुत्वा bìhamity उक्ते मन्त्रिभिः स जगाद तम् । भुजंगं बोधिसत्त्वांशो मुञ्च राजानमाश्विति ॥ SoKss_10,9.126 // ततस्तेनाहिना मुक्तो राज्यार्धं नृपतिर्ददौ । स तस्मै बोधिसत्त्वाय सो ऽपि स्वस्थो ऽभवत्क्षणात् ॥ SoKss_10,9.127 // सर्पश् च क्षीणशापः सन् भूत्वा मुनिकुमारकः । सदस्याख्यातवृत्तान्तो जगाम निजमाश्रमम् ॥ SoKss_10,9.128 // एवं निश्चितमभ्येति शुभम् एव शुभात्मनाम् । एवं चातिक्रमो नाम क्लेशाय महतामपि ॥ SoKss_10,9.129 // अविश्वासास्पदं चैव स्त्रीणां स्पृशति नाशयम् । प्राणदानोपकारो ऽपि किं तासामन्यदुच्यते ॥ SoKss_10,9.130 // इत्याख्याय कथां वत्सराजपुत्रं स गोमुखः । उवाच कथयाम्येताः पुनर्मुग्धकथाः शृणु ॥ SoKss_10,9.131 // बभूव श्रमणः कश्चिद्विहारे क्वापि mƬhadhÅ÷ / स रथ्यायां भ्रमञ्जातु शुना जानुन्यदश्यत ॥ SoKss_10,9.132 // श्वदष्टः स विहारं स्वम् उपागत्य व्यचिन्तयत् । किं वृत्तं जानुनि तवेत्येकैकः प्रक्ष्यतीह माम् ॥ SoKss_10,9.133 // प्रत्याययिष्याम्य् एवं च कियतो ऽहं कियच् चिरम् । तदुपायं करोम्य् अत्र सर्वान् बोधयितुं सकृत् ॥ SoKss_10,9.134 // इत्यालोच्य समारुह्य स विहारोपरि द्रुतम् । गृहीत्वा ग्रन्थिमुसलं mƬho भिक्षुरवादयत् ॥ SoKss_10,9.135 // अकारणमकाले किं ग्रन्थिं वादयसीति तम् । श्रुत्वाश्चस्र्येण मिलिताः पप्रच्छुरथ भिक्षवः ॥ SoKss_10,9.136 // शुना मे भक्षितं जानु तदेकैकस्य पृच्छतः । ब्रुवे ऽहं कियदित्येवं यूयं संघटिता मया ॥ SoKss_10,9.137 // तद् बुध्यध्वं समं सर्वे जानु मे पश्यतेति सः । भिक्षून् प्रत्यब्रवीद् etä श्वदष्टं जानु दर्शयन् ॥ SoKss_10,9.138 // ततः pÃrÓvopapŬaæ ते समग्रा भिक्षवो ऽहसन् । कियन्मात्रे कृतो ऽनेन संरम्भो ऽयं कियानिति ॥ SoKss_10,9.139 // आख्यातः श्रमणो मूर्खष्टक्क्वमूर्खो निशम्यतास्म् । कदर्यः को ऽप्य् अभूत्क्वापि मूर्खष्टक्को महाधनः ॥ SoKss_10,9.140 // सभायः स सदा भुङ्क्ते सक्तूंल्लवणवर्जितान् । अन्यस्यान्नस्य बुबुधे नैव स्वादं स जातुचित् ॥ SoKss_10,9.141 // एकदा प्रेरितो धात्रा स भार्याम् अब्रवीन्निजाम् । क्षीरिणीं प्रति जाता मे श्रद्धा तामद्य मे पच ॥ SoKss_10,9.142 // तथेति तस्य सा भार्या पपाच क्षीरिणीं तदा । तस्थौ चाभ्यन्तरे गुप्तं स टक्कः शयनं श्रितः ॥ SoKss_10,9.143 // दृष्ट्वा प्राघुणिकः कश्चिद् अत्र मे मा स्म भूदिति । तावत्तस्य सुहृद्धूर्तष्टक्कस्तत्रैक याययौ ॥ SoKss_10,9.144 // क्व ते भर्तेति पप्रच्छ स च तां तस्य गेहिनीम् । साप्य् अदत्तोतरा तस्य प्राविशद्भर्तुरन्तिकम् ॥ SoKss_10,9.145 // आख्यातमित्त्रागमना सो ऽपि भार्यां जगाद ताम् । उपविश्येह रुदती पादावादाय तिष्ठ मे ॥ SoKss_10,9.146 // भर्ता मे मृत इत्येवं वदेश् च सुहृदं मम । ततो गते ऽस्मिन्न् आवाभ्यां भोक्तव्या क्षीरिणी सुखम् ॥ SoKss_10,9.147 // इत्य् उक्ता तेन यावत् सा प्रवृत्ता रोदितुं तदा । तावत् प्रविश्य सो ऽपृच्छत्किमेतदिति तां सुहृत् ॥ SoKss_10,9.148 // भर्ता मृतो मे पश्येति तयाक्तः स व्यचिन्तयत् । क्व पचन्ती मया दृष्टा सुखिता क्षीरिणामियम् ॥ SoKss_10,9.149 // क्वाधुनैव विपन्नो ऽयमेतद्भर्ता विना रुजम् । नूनं मां प्राघुनं दृष्ट्वा कृतमाभ्यामिदं मृषा ॥ SoKss_10,9.150 // तन्मया नैव गन्तव्यमित्यलोच्योपविश्य सः । धूर्तो हा मित्त्र हा मित्त्रेत्याक्रन्दंस् तत्र तस्थिवान् ॥ SoKss_10,9.151 // श्रुताक्रन्दाः प्रविश्यात्र बान्धवा मृतवत्स्थितम् । श्मशानं भौतटक्कं तं नेतुमासन्समुद्यताः ॥ SoKss_10,9.152 // उत्तिष्ठ बान्धवैर् यावदेतैर् नीत्वा न दह्यसे । इत्य् उपांश्ववदत्कर्णमूले भार्या तदा च तम् ॥ SoKss_10,9.153 // मैवं शठो ऽयं टक्को मे क्षीरिणीं भोक्तुमिच्छति । नोत्तिष्ठामि तद् एतस्मिन्न् अगते ऽहं मृतो यदि ॥ SoKss_10,9.154 // प्राणेभ्यो ऽप्य् अन्नमुष्टिर्हि मादृशानां गरीयसि । इति प्रत्यब्रवीद्भार्याम् उपांश्वेव स तां जडः ॥ SoKss_10,9.155 // ततस्तेन कुमित्त्रेण नीत्वा तैः स्वजनैश् च सः । दह्यमानो ऽपि निश्चेष्टो ददौ नामरणाद्वचः ॥ SoKss_10,9.156 // एवं स mƬho विजहौ प्राणान्न क्षीरिणीं पुनः । क्लेशार्जितं च बुभुजे तस्यान्यैर् हेलया धनम् ॥ SoKss_10,9.157 // श्रुतः कदर्यः श्रूयन्ताममी मार्जारभौतकाः । उज्जयिन्याम् उपाध्यायो मुग्धः को ऽप्य् अभवन्मठे ॥ SoKss_10,9.158 // तत्र निद्रा न तस्याभून्मूषकोपद्रवान्निशि । तत्खिन्नस्तच् च सुहृदे स कस्मैचिदवर्णयस्त् ॥ SoKss_10,9.159 // मार्जारं स्थापयानीय सो ऽत्र खादति मूषकान् । इति सो ऽपि सुहृद्विप्रस्तमुपाध्यायमब्रवीत् ॥ SoKss_10,9.160 // मार्जारः कीदृशः क्वास्ते न स दृष्टचरो मया । इत्य् उक्तवत्युपाध्याये तं सुहृत्सो ऽब्रवीत्पुनः ॥ SoKss_10,9.161 // काचरे लोचने तस्य वर्णः कपिलधूसरः । पृष्ठे च लोमशं चर्म रथ्यास्वटति चेह सः ॥ SoKss_10,9.162 // तदेभिस्त्वमभिज्ञानैर् अन्विष्यानाययाशु तम् । मित्र मार्जारमित्य् उक्त्वा तत्सुहृत्स ययौ गृहम् ॥ SoKss_10,9.163 // ततः शिष्यानुपाध्यायः स जगाद जडो निजान् । अभिज्ञानानि युष्माभिः श्रुतान्येव स्थितैर् इह ॥ SoKss_10,9.164 // तदन्विष्यत मार्जारं रथ्यासु तमिह क्व चित् । तथेति ते गताः शिष्यास् तत्र भ्रेमुरितस् ततः ॥ SoKss_10,9.165 // तथापि न तु तैर् दृष्टो मार्जारः स कदाचन । अथैकं ते बटुं रथ्यामुखादैक्षन्त निर्गतम् ॥ SoKss_10,9.166 // काचरं नेत्रयुगले वर्णे धूसरपिङ्गलम् । पृष्ठोपरि दधानं च लोमशं हरिणाजिनम् ॥ SoKss_10,9.167 // दृष्ट्वा तं सैष मार्जारः प्राप्तो ऽस्माभिर् यथाश्रुतः । इत्यवष्टभ्य तं निन्युरुपाध्यायान्तिकं च ते ॥ SoKss_10,9.168 // उपाध्यायो ऽपि मित्त्रोक्तैर् युक्तं मार्जारलक्षणैः । दृष्ट्वा तं स्थापयाम् आस रात्रौ तत्र मठान्तरे ॥ SoKss_10,9.169 // मार्जारो नूनमस्तीति मेने सो ऽपि बटुर्जडः । मार्जाराख्यां कृतां शृण्वन्नात्मनस्तैर् अबुद्धिभिः ॥ SoKss_10,9.170 // स च भौतो बटुः शिष्यस् तस्य विप्रस्य येन तत् । उपाध्यायस्य तस्योक्तं मैत्र्या मार्जारलक्षणम् ॥ SoKss_10,9.171 // प्रातः सो ऽत्रागतो विप्रो बटुमन्तर्विलोक्य तम् । इह केनायमानीत इति भौतानुवाच तान् ॥ SoKss_10,9.172 // श्रुतोपलक्षणस्त्वत्तो मार्जारो ऽस्माभिर् एष सः । आनीत इत्य् उपाध्यायो भौतः शिष्याश् च ते ऽवदन् ॥ SoKss_10,9.173 // ततो विहस्य सो ऽवादीद्विप्रो mƬhÃ÷ क्व मानुषः । क्व च तिर्यक्स मार्जारश्चतुष्पात्पुच्छवानपि ॥ SoKss_10,9.174 // तच् छ्रुत्वा तं बटुं मुक्त्वा ते ऽब्रुवन्मन्दबुद्धयः । तर्ह्यन्विष्यानयामस्तं मार्जारं तादृशं पुनः ॥ SoKss_10,9.175 // एवम् उक्तवतो mƬhäjanas तत्र जहास तान् । अज्ञता नाम कस्येह नोपहासाय जायते ॥ SoKss_10,9.176 // मार्जारभौतः कथितः श्रूयन्तामपरे ऽप्य् अमी । आसीद्बहूनां मुग्धानां मुख्यो मुग्धो मठे क्व चित् ॥ SoKss_10,9.177 // स केनचिद् वाच्यमानाद् धर्मशास्त्रात् कदाचन । तडागकर्तुर् अश्रौषीद् अमुत्र सुमहत्फलम् ॥ SoKss_10,9.178 // ततः स धनसंपूर्णो विपुलं वारिपूरितम् । तडागं कारयाम् आस नातिदूरे निजान्मठात् ॥ SoKss_10,9.179 // एकदा स तडागं तं द्रष्टुं मुग्धाग्रणीर्गतः । केनाप्युत्पाटितान्यस्य पुलिनानि व्यलोकयत् ॥ SoKss_10,9.180 // तथैवागत्य सो ऽन्येद्युरुत्खातं तटमन्यतः । दृष्ट्वा तस्य तडागस्य सोद्वेगः समचिन्तयत् ॥ SoKss_10,9.181 // प्रातः प्रभाताद् आरभ्य स्थास्यामीहैव वासरम् । द्रक्ष्यामि कः करोत्य् एतद् इत्य् आलोच्य ययौ प्रगे ॥ SoKss_10,9.182 // अन्येद्युर्यावदेत्यास्ते तावत्तत्र ददर्श सः । दिवो ऽवतीर्य शृङ्गाभ्यां खनन्तं वृषभं तटम् ॥ SoKss_10,9.183 // दिव्यो वृषो ऽयं तत्किं न दिवं यामि सहामुना । इत्य् उपेत्य वृषस्यास्य हस्ताभ्यां पुच्छमग्रहीत् ॥ SoKss_10,9.184 // ततः पुच्छाग्रलग्नं तं भौतमुत्क्षिप्य वेगतः । क्षणान्निनाय कैलासं स्वं धाम भगवान्वृषः ॥ SoKss_10,9.185 // तत्र दिव्यानि भक्ष्याणि मोदकादीन्य् अवाप्य सः । भुञ्जानो न्यवसद् भौतो दिनानि कतिचित् सुखं ॥ SoKss_10,9.186 // गतातगानि कुर्वाणं स दृष्ट्वा तं महावृषम् । अचिन्तयत भौतानां मुख्यो दैवेन मोहितः ॥ SoKss_10,9.187 // गच्छामि वृषपुच्छाग्रलग्नः पश्यामि बान्धवान् । कथयित्वाद्भुतमिदं तथैवैष्याम्यहं पुनः ॥ SoKss_10,9.188 // इति संचिन्त्य वृषभस्यैकदोपेत्य तस्य सः । आलम्ब्य गच्छतः पुच्छमागाद्भौतो भुवस्तलम् ॥ SoKss_10,9.189 // ततः प्राप्तो मठे भौतैर् अन्यैर् आश्लिष्य तत्स्थितैः । क्व गतो ऽसीति पृष्टस्तं स्ववृत्तान्तं शशंस सः ॥ SoKss_10,9.190 // ततः सर्वे श्रुताश्चस्र्या भौतास्ते प्रार्थयन्त तम् । प्रसीद नय तत्रास्मानपि भोजय मोदकान् ॥ SoKss_10,9.191 // तच् छ्रुत्वा स तथेत्येतान्युक्तिमुक्त्वापरे दिने । तडागोपान्तमनयत्स च तत्राययौ वृषः ॥ SoKss_10,9.192 // जग्राह तस्य लाङ्गूलं मुख्यः पाणिद्वयेन सः । तस्यास्प्यगृह्णाच्चरणावन्यस्तस्यापि चेतरः ॥ SoKss_10,9.193 // इत्यन्योन्याङ्घ्रिलग्नैस्तैर् भौतैर् यावच् च शृङ्खला । रचिता स वृषस्तावदुत्पपात जवान्नभः ॥ SoKss_10,9.194 // याति तस्मिंश् च वृषभे लाङ्गूलालम्बिभौतके । मुख्यभौतं तमप्राक्षीदेको भौतो ऽथ दैवतः ॥ SoKss_10,9.195 // श्रद्धामाख्याहि नस्तावद्यथेष्टसुलभा दिवि । कियत्प्रमाणा भवता मोदका भक्षिता इति ॥ SoKss_10,9.196 // ततो भ्रष्टानुसंधानो वृषपुच्छं विमुच्य तम् । पद्माकारौ करौ कृत्वा संश्लिष्टौ भौतनायकः ॥ SoKss_10,9.197 // इयत्प्रमाणा इत्य् आशु यावत् तान् प्रतिवक्ति सः । तावत् सो ऽन्ये च ते सर्वे खान् निपत्य विपेदिरे ॥ SoKss_10,9.198 // वृषः प्रायाच् च कैलासं जनो दृष्ट्वा जहास च । दोषाय निर्विमर्शैवं भौतप्रश्नोत्तरक्रिया ॥ SoKss_10,9.199 // श्रुता द्युगामिनो भौताः श्रूयतामपरो ऽप्य् अयम् । कश्चिद्भौतो विसस्मार मार्गं मार्गान्तरं व्रजन् ॥ SoKss_10,9.200 // तरोर्नदीतटस्थस्य गच्छास्योपरिवर्त्मना । इत्य् उच्यते स्म पन्थानं परिपृच्छञ्जनैश् च सः ॥ SoKss_10,9.201 // ततस् तस्य तरोः पृष्ठं gatvÃrƬha÷ स mƬhadhÅ÷ / एतत्पृष्ठेन मे पन्था उपदिष्टो जनैर् इति ॥ SoKss_10,9.202 // तत्पृष्ठे सर्पतश्चास्य भरात्पर्यन्तवर्तिनी । शाखा ननाम यत्नेन पपातालम्ब्य नैष ताम् ॥ SoKss_10,9.203 // तामालम्ब्य स्थितो यावत्तावत्तेनाययौ पथा । आरोहेणोपरिस्थेन नद्यां पीतजलः करी ॥ SoKss_10,9.204 // तं दृष्ट्वा तरुशाखाग्रलम्भी भौतः स दीनवाक् । महात्मन्मां गृहाणेति हस्त्यारोहम् उवाच तम् ॥ SoKss_10,9.205 // हस्त्यारोहश् च भौतं तम् अवतारयितुं तरोः । पादयोर् अग्रहीद् द्वाभ्यां पाणिभ्याम् उज्झिताङ्कुशः ॥ SoKss_10,9.206 // तावच् च निर्गत्य गते गजे भौतस्य तस्य सः । ललम्बे पादयोहस्तिपको वृक्षाग्रलम्बिनः ॥ SoKss_10,9.207 // ततः स त्वरयन् भौतो हस्त्यारोहं तम् अभ्यधात् । यदि जानासि तच्छ्रिघ्रं यत् किंचिद् गीयतां त्वया ॥ SoKss_10,9.208 // इतो ऽवतारयेज्जातु यच्छ्रुत्वागत्य नौ जनः । पतितावन्यथाधस्ताद्धरेदावामियं नदी ॥ SoKss_10,9.209 // इत्य् उक्तः स गजारोहस्तेन मञ्जु तथा जगौ । यथा स एव भौतो ऽत्र परितोषमगात्परम् ॥ SoKss_10,9.210 // साधुवादं च स ददद्विस्मृत्योज्झितपादपः । दातुं प्रावर्तत द्वाभ्यां हस्ताभ्यां छोटिकां जडः ॥ SoKss_10,9.211 // तत्क्षणं विनिपत्यैव सहस्त्यारोह एव सः । नद्यां विपेदे मूर्खैर् हि सङ्गः कस्यास्ति शर्मणे ॥ SoKss_10,9.212 // इत्याख्याय कथां भूयो वत्सेश्वरसुताय सः । गोमुखः कथयाम् आस हिरण्याक्षकथामिमाम् ॥ SoKss_10,9.213 // अस्तीह हिमवत्कुक्षौ देशः पृथ्वीशिरोमणिः । कश्मीर इति विद्यानां धर्मस्य च निकेतनम् ॥ SoKss_10,9.214 // तत्राधिष्ठानमभवद्धिरण्यपुरनामकम् । कनकाक्ष इति ख्यातस्तस्मिन्राजा बभूव च ॥ SoKss_10,9.215 // तस्य रत्नप्रभादेव्यां शंकराराधनोद्भवः । पुत्रो हिरण्याक्ष इति क्ष्मापतेरुदपद्यत ॥ SoKss_10,9.216 // स जातु gulikÃkrŬÃæ कुर्वन् गुलिकया छलात् । तापसीं राजतनयो मार्गायाताम् atìayat ॥ SoKss_10,9.217 // सा तापसी जितक्रोधा राजपुत्रं विहस्य तम् । योगीश्वरी हिरण्याक्षम् उवाच विकृतानना ॥ SoKss_10,9.218 // स्वयौवनादिकैर् ईदृग् दर्पश् चेत् तव तां यदि । मृगाङ्कलेखाम् आप्नोषि भार्यां तत् कीदृशो भवेत् ॥ SoKss_10,9.219 // तच् छ्रुत्वा क्षमयित्वा तां राजपुत्रः स पृष्टवान् । केषा मृगाङ्कलेखाख्या भगवत्युच्यतामिति ॥ SoKss_10,9.220 // ततस् तं साब्रवीदस्ति शशितेजा इति श्रुतः । विद्याधरेन्द्रो हिमवत्यचलेन्द्रे महायशाः ॥ SoKss_10,9.221 // मृगाङ्कलेखा तस्यास्ति तनया वरकन्यका । रूपेण द्युचरेन्द्राणा निशासून्निद्रकप्रदा ॥ SoKss_10,9.222 // सा चानुरूपा भार्या ते तस्यास्त्वमुचितः पतिः । इत्य् उक्तः सिद्धतापस्या हिरण्याक्षो जगाद ताम् ॥ SoKss_10,9.223 // कथं भगवति प्राप्या मया सा तर्हि कथ्यताम् । तच् छ्रुत्वा सा हिरण्याक्षं तं yogeÓvaryabhëata // SoKss_10,9.224 // गत्वाहं त्वत्कथाख्यानादुपलप्स्ये तदाशयम् । आगत्य चाहम् एव त्वां तत्र नेष्याम्यतः परम् ॥ SoKss_10,9.225 // इहास्ति यो ऽमरेशाख्यो देवस्तत्केतने त्वया । प्रातः प्राप्स्यास्मि नित्यं हि तमर्चितुम् उपैम्य् अहम् ॥ SoKss_10,9.226 // इत्य् उक्त्वा नभसा प्रायात्तापसी सा स्वसिद्धितः । तस्या मृगाङ्कलेखाया निकटं तुहिनाचलम् ॥ SoKss_10,9.227 // तत्र तस्यै हिरण्याक्षगुणान् युक्त्या शशंस सा । तथा यथा दिव्यकन्या सात्युत्कैवम् उवाच ताम् ॥ SoKss_10,9.228 // तादृशं चेन्न भर्तारं प्राप्नुयां भगवत्य् अहम् । तन्निष्फलेन किं कार्यममुना जीवितेन मे ॥ SoKss_10,9.229 // ityÃrƬhasmarÃveÓà नीत्वा तत्कथया दिनम् । मृगाङ्कलेखा तापस्या सहोवास तया निशाम् ॥ SoKss_10,9.230 // तावत् सो ऽपि हिरण्याक्षस्तच्चिन्तानीतवासरः । सुप्तः कथंचिज्जगदे गौर्या स्वप्ने निशाक्षये ॥ SoKss_10,9.231 // विद्याधरः सन् प्राप्तस् त्वं मुनिशापेन मर्त्यताम् । तापस्याः करसंस्पर्शादेतस्या मोक्ष्यसे ततः ॥ SoKss_10,9.232 // मृगाङ्कलेखां च ततस्तामाशु परिणेष्यसि । तच्चिन्ता नात्र कार्या ते पूर्वभार्या हि सा तव ॥ SoKss_10,9.233 // इत्यादिश्यैव सा देवी तिरो ऽभूत्तस्य सो ऽपि च । प्रबुध्य प्रातर् उत्थाय चक्रे स्नानादिमङ्गलम् ॥ SoKss_10,9.234 // ततो ऽवरेश्वरस्याग्रे गत्वा तस्थौ प्रणम्य तम् । यत्र संकेतकं तस्य तापस्या विहितं तया ॥ SoKss_10,9.235 // अत्रान्तरे च कथम् अप्य् आप्तनिद्रां स्वमन्दिरे । मृगाङ्कलेखाम् अपितां गौरी स्वप्ने समादिशत् ॥ SoKss_10,9.236 // क्षीणशापं हिरण्याक्षं जातं विद्याधरं पुनः । करस्पर्शेन तापस्याः पतिं प्राप्स्यस्य् अलं शुचा ॥ SoKss_10,9.237 // इत्य् उक्त्वान्तर्हितायां च देव्यां प्रातः प्रबुध्य सा । मृगाङ्कलेखा तापस्यै तस्यै स्वप्नं शशंस तम् ॥ SoKss_10,9.238 // सा तच् छ्रुत्वैव चागत्य भूलोकं सिद्धतापसी । स्थितं क्षेत्रे ऽमरेशस्य हिरण्याक्षं तम् अभ्यधात् ॥ SoKss_10,9.239 // एहि वैद्याधरं लोकं पुत्रेत्य् उक्त्वा करेण सा । प्रणतं तं समादाय बाहावुदपतन् नभः ॥ SoKss_10,9.240 // तावत् स स हिरण्याक्षो भूत्वा विद्याधरेश्वरः । स्मृत्वा शापक्षयाज्जातिं तापसीं ताम् abhëata ॥ SoKss_10,9.241 // हिमाद्रौ वज्रकूटाख्ये पुरे जानीहि मामियम् । विद्याधराणां राजानं नाम्नाप्यमृततेजसम् ॥ SoKss_10,9.242 // सो ऽहमुल्लङ्घनक्रोधाच्छापं प्राप्य पुरा मुनेः । मर्त्ययोनिम् उपागच्छं त्वत्करस्पर्शनावधिम् ॥ SoKss_10,9.243 // शप्तस्य मे तदा भार्या या दुःखादजहत्तनुम् । सैषा मृगाङ्कलेखाद्य जाता पूर्वप्रिया मम ॥ SoKss_10,9.244 // इदानीं च त्वया सार्धं गत्वा प्राप्स्यामि तामहम् । त्वत्करस्पर्शपूतस्य शान्तः शापो हि सो ऽद्य मे ॥ SoKss_10,9.245 // इति ब्रुवंस्तया साकं तापस्या गगनेन सः । जगामामृततेजास्तं हिमाद्रिं द्युचराधिपः ॥ SoKss_10,9.246 // मृगाङ्कलेखाम् उद्यानस्थितां तत्र ददर्श सः । साप्य् अपश्यत् तम् आयान्तं तापस्यावेदितं तया ॥ SoKss_10,9.247 // चित्रं श्रुतिपथेनादौ प्रविश्यान्योन्यमानसम् । अनिर्गत्याप्यविशतां दृष्टिमार्गेण तौ पुनः ॥ SoKss_10,9.248 // विवाहसिद्धये पित्रे त्वयेदं कथ्यतामिति । ऊचे मृगाङ्कलेखात्र तापस्या प्रौढया तया ॥ SoKss_10,9.249 // ततो लज्जानतमुखी सा गत्वा पितरं निजम् । सखीमुखेन तत्सर्वं बोधयाम् आस तत्क्षणम् ॥ SoKss_10,9.250 // सो ऽपि स्वप्ने ऽम्बिकादिष्टस्तत्पिता खेचरेश्वरः । तमनैषीत्स्वभवनं संमान्यामृततेजसम् ॥ SoKss_10,9.251 // ददौ मृगाङ्कलेखां च तस्मै तां स यथाविधि । कृतोद्वाहश् च तं वज्रकूटं स्वं प्रययौ पुरम् ॥ SoKss_10,9.252 // तत्र सो ऽमृततेजाः स्वं राज्यं प्राप्य सभार्यकम् । आनीतं सिद्धतापस्या मर्त्यत्वात्पितरं निजम् ॥ SoKss_10,9.253 // कनकाक्षं तमभ्यर्च्य भोगैः प्रापय्य भूतलम् । मृगाङ्कलेखया साकं तामृद्धिं बुभुजे चिरम् ॥ SoKss_10,9.254 // इति पूर्वकर्मविहितं भवितव्यं जगति यस्य जन्तोर्यत् । तदयत्नेन स पुरतः पतितं प्राप्नोत्यसाध्यमपि ॥ SoKss_10,9.255 // एवं गोमुखकथितां शक्तियशस्युत्सुको निशम्य कथाम् । शयने निशि नरवाहनदत्तो निद्रामसौ भेजे ॥ SoKss_10,9.256 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके नवमस् तरङ्गः । दशमस् तरङ्गः । ततो ऽन्येद्युः पुनर्नक्तं विनोदार्थं स गोमुखः । नरवाहनदत्ताय कथामेतामवर्णयत् ॥ SoKss_10,10.1 // धारेश्वराभिधे शैवे सिद्धक्षेत्रे पुरावसत् । उपास्यमानो बहुभिः शिष्यैः कोऽपि महामुनिः ॥ SoKss_10,10.2 // सो ऽब्रवीज्जातु शिष्यान्स्वान्युष्मासु यदि केनचित् । अपूर्वमीक्षितं किंचिच्छ्रुतं वा तन्निवेद्यताम् ॥ SoKss_10,10.3 // इत्य् उक्ते तेन मुनिना शिष्य एको जगाद तम् । मया श्रुतमपूर्वं यत्तदाख्यामि निशम्यताम् ॥ SoKss_10,10.4 // विजयाख्यं महाक्षेत्रं कश्मीरेष्व् अस्ति शांभवम् । तत्र प्रव्राजकः कश्चिदासीद्विद्याभिमानवान् ॥ SoKss_10,10.5 // जयी सर्वत्र भूयासम् इत्य् आशंसन् प्रणम्य सः । शंभुं प्रतस्थे वादाय प्रव्रापाटलिपुत्रकम् ॥ SoKss_10,10.6 // गच्छंश् च मार्गे ऽतिक्रामन्वनानि सरितो गिरीन् । प्राप्याटवीं परिश्रान्तो विशश्राम तरोस्तले ॥ SoKss_10,10.7 // क्षणाच् च वापीशिशिरे तत्र दूराध्वधूसरम् । ददर्श धार्मिकं दण्डकुण्डिकाहस्तमागतम् ॥ SoKss_10,10.8 // कुतस्त्वं कुत्र यासीति निषण्णो ऽत्र च तेन सः । प्रव्राजकेन p­«Âastamityabhëita धार्मिकः ॥ SoKss_10,10.9 // आगतो ऽहं सखे विद्याक्षेत्रात्पाटलिपुत्रकात् । कश्मीरान्यामि tatratyäjetuæ वादेन पण्डितान् ॥ SoKss_10,10.10 // श्रुत्वैतद्धार्मिकवचः स parivrìacintayat / इहैको न जितो ऽयं चेन्मया पाटलिपुत्रकः ॥ SoKss_10,10.11 // तत् तत्र गत्वा जेष्यामि कथम् अन्यान् बहून् अहम् । इत्य् आलोच्य स तं pravrì आक्षिप्याह स्म धार्मिकम् ॥ SoKss_10,10.12 // विपरीतमिदं किं ते वद धार्मिक चेष्टितम् । क्व धार्मिको मुमुक्षुस्त्वं क्व वादी व्यसनातुरः ॥ SoKss_10,10.13 // वादाभिमानबन्धेन संसारान्मोक्षमिच्छसि । शमयस्यग्निनोष्माणं शीतं हंसि हिमेन च ॥ SoKss_10,10.14 // उत्तितीर्षसि pëÃïanÃvà mƬha महोदधिम् । वातेन ज्वलितं वह्निं निवारयितुमीहसे ॥ SoKss_10,10.15 // ब्राह्मं शीलं क्षमा नाम क्षात्रमापन्नरक्षणम् । मुमुक्षुशीलं च शमः कलहो रक्षसां स्मृतम् ॥ SoKss_10,10.16 // तस्माच्छान्तेन दान्तेन भवितव्यं मुमुक्षुणा । निरस्तद्वन्द्वदुःखेन संसारक्लेशभीरुणा ॥ SoKss_10,10.17 // अतः शमकुठारेण च्छिन्धीमं भवपादपम् । हेतुवादाभिमानाम्बुसेकं तस्य तु मा स्म दाः ॥ SoKss_10,10.18 // इत्य् उक्तो धार्मिकस्तेन परितुष्टः प्रणम्य तम् । गुरुर्भवान्ममेत्य् उक्त्वा जगाम स यथागतम् ॥ SoKss_10,10.19 // pravrì¬hasansthito ऽत्रैव तरुमूले तदन्तरात् । yak«asyÃlÃpamaÓ­ïotkrŬato भार्यया सह ॥ SoKss_10,10.20 // कर्णं ददाति यावच् च स प्रव्रातावद् अत्र सः । यक्षः पुष्पस्रजा भार्यां नर्मणा tÃmatìayat ॥ SoKss_10,10.21 // तावच् च मृतकल्पं सा कृत्वात्मानं शठा मृषा । तस्थौ तत्परिवारश् च मुक्ताक्रन्दो झगित्यभूत् ॥ SoKss_10,10.22 // चिराच्चागतजीवेव सा दृशावुदमीलयत् । किं त्वया दृष्टमिति तां यक्षो ऽप्राक्षीत्ततः पतिः ॥ SoKss_10,10.23 // अथ मिथ्यैव सावोचत्त्वयाहं मालया यदा । अभ्याहता तदापश्यं कृष्णं पुरुषमागतम् ॥ SoKss_10,10.24 // पाशहस्तं ज्वलन्नेत्रं प्रांशुमूर्ध्वशिरोरुहम् । भयानकं निजच्छायामलिनीकृतदिक्तटम् ॥ SoKss_10,10.25 // तेन नीताहमभवं दुष्टेन यममन्दिरम् । त्यजितास्मि च तत्रत्यैस्तं निवार्याधिकारिभिः ॥ SoKss_10,10.26 // एवम् तयोक्ते यक्षिण्या हसन् यक्षो जगाद ताम् । अहो विनेन्द्रजालेन स्त्रीणां चेष्टा न विद्यते ॥ SoKss_10,10.27 // को मृत्युः कुसुमाघातादावृत्तिः का यमालयात् । mƬhe पाटलिपुत्रस्त्रीवृत्तान्तो ऽनुकृतस्त्वया ॥ SoKss_10,10.28 // तस्मिन् हि नगरे राज यो ऽस्ति सिंहाक्षनामकः । तद्भार्या मन्त्रिसेनानीपुरोहितभिषग्वधूः ॥ SoKss_10,10.29 // सहादाय त्रयोदश्यां शुक्लपक्षे कदाचन । सनाथीकृततद्देशामागाद्द्रष्टुं सरस्वतीम् ॥ SoKss_10,10.30 // तत्र तन्मार्गमिलितैः सर्वाः कुब्जान्धपङ्गुभिः । व्याधितैर् इत्य् अयाच्यन्त भूपालप्रमुखाङ्गनाः ॥ SoKss_10,10.31 // रोगातुराणां दीनानामौषधं नः प्रयच्छत । येन मुच्यामहे रोगात्कुरुतार्तानुकम्पनम् ॥ SoKss_10,10.32 // समुद्रलहरीलोलो विद्युत्स्फुरितभङ्गुरः । जीवलोको ह्य् अयं यात्राद्युत्सवक्षणसुन्दरः ॥ SoKss_10,10.33 // तदसारे ऽत्र संसारे सारं दीनेषु या दया । कृपणेषु च यद्दानं गुणवान् क्व न जीवति ॥ SoKss_10,10.34 // ìhyasya किं च दानेन सुहितस्याशनेन किम् । किं च न्दनेन शीतालोः किं धनेन हिमागमे ॥ SoKss_10,10.35 // तदेतानुद्धरत नः कृपणानामयापदः । इत्य् उक्ता व्याधितैस्तैस्ता नृपभार्यादयो ऽब्रुवन् ॥ SoKss_10,10.36 // सुष्ठूपपन्नं जल्पन्ति कृपणा व्याधिता इमे । सर्वस्वेनाप्यतो ऽस्माभिः कार्यमेषां चिकित्सितम् ॥ SoKss_10,10.37 // एवमन्योन्यमालप्य देवीमभ्यर्च्य योषितः । व्याधितांस्तान्स्वभवनान्यानिन्युस्ताः पृथक्पृथक् ॥ SoKss_10,10.38 // स्वभर्तॄन् प्रेर्य तेषां च महासत्त्वान् महौषधैः । चिकित्सां कारयाम् आसुर् नोत्तस्थुश् च तदन्तिकात् ॥ SoKss_10,10.39 // सहवासाच् च तैर् एव सङ्गमुद्भूतमन्मथैः । तथा ययुस्ताः संसारं तन्मयं ददृशुर्यथा ॥ SoKss_10,10.40 // क्व रोगिणो ऽमी कृपणा भर्तारः क्व नृपादयः । इति न व्यमृशत्तासां मन्मथान्धीकृतं मनः ॥ SoKss_10,10.41 // ततश् च ता असंभाव्यरोगिसंभोगसंभवैः । नखदन्तक्षतैर् युक्ताः पतयो ददृशुर्निजाः ॥ SoKss_10,10.42 // ते च भूपालतन्मन्त्रिसेनापतिमुखादयः । तदाचख्युः ससंदेहाः परस्परमतन्द्रिताः ॥ SoKss_10,10.43 // ततो राजाब्रवीदन्यान्यूयं संप्रति तिष्ठत । अहमद्य निजां भार्यां तावत् पृच्छामि युक्तितः ॥ SoKss_10,10.44 // इत्य् उक्त्वा तान्विसृज्यैव गत्वा वासगृहं च सः । प्रदर्शितस्नेहभयो भार्यां पप्रच्छ तां नृपः ॥ SoKss_10,10.45 // दष्टः केनाधरो ऽयं ते क्षतौ केन नखैः स्तनौ । सत्यमाख्यासि चेदस्ति श्रेयस् ते नान्यथा पुनः ॥ SoKss_10,10.46 // इत्य् उक्त्वा तेन राज्ञा सा राज्ञी कृतकम् अब्रवीत् । अवाच्यम् अप्य् अथन्याहं वच्म्याश्चर्यमिदं शृणु ॥ SoKss_10,10.47 // चित्रभित्तेरितो रात्रौ पुमांश्चक्रगदाधरः । निर्गत्यैवोपभुङ्क्ते मां प्रातश्चात्रैव लीयते ॥ SoKss_10,10.48 // यदङ्गं चन्द्रसूर्याभ्याम् अपिदृष्टं न जातु मे । तत्रेदृगेत्य क्रियते तेनावस्था स्थिते त्वयि ॥ SoKss_10,10.49 // एतत्तस्याः सदुःखाया इव श्रुत्वा वचो नृपः । प्रत्येति स्म तथा मूर्खो मायामाशङ्क्य वैष्णवीम् ॥ SoKss_10,10.50 // शशंस मन्त्र्यादिभ्यश् च तेभ्यस् ते ऽपि तथा जडाः । मत्वाच्युतोपभुक्तास् ता भार्यास् तूष्णीं किलाभवन् ॥ SoKss_10,10.51 // इत्यसत्यैकरचनाचतुराः कुस्त्रियः शठाः । वञ्चयन्ते जडमतीन्नाहं मूर्खस्तु तादृशः ॥ SoKss_10,10.52 // इति यक्षो ब्रुवन् भार्यां स विलक्षीचकार ताम् । तच् च प्रव्राजको ऽश्रौषीत् सर्वं तरुतले स्थितः ॥ SoKss_10,10.53 // ततः k­täjaliryak«aæ तं स pravrì व्यजिज्ञपत् । भगवन्नाश्रमप्राप्तस्तवाहं शरणागतः ॥ SoKss_10,10.54 // तत्क्षमस्वापराधं मे त्वद्वचो यन्मया श्रुतम् । इत्य् उक्तः सत्यवचनात्तस्य यक्षस्तुतोष सः ॥ SoKss_10,10.55 // सर्वस्थानगताख्यो ऽहं यक्षस्तुष्टस्तवास्मि च । गृहाण वरमित्यूचे pravrì यक्षेण तेन सः ॥ SoKss_10,10.56 // मन्युमस्यां स्वभार्यायां मा कृथा एष एव मे । वरो ऽस्त्विति तमाह स्म स pravrìapi गुह्यकम् ॥ SoKss_10,10.57 // ततः स यक्षो ऽवादीत्तं तुष्टो ऽस्मि सुतरां तव । तदेष ते वरो दत्तो मयान्यः प्रार्थ्यतामिति ॥ SoKss_10,10.58 // ततः प्रव्राजको ऽवादीत्तर्ह्ययं मे ऽपरो वरः । अद्यप्रभृति पुत्रं मां जानीतं दंपती युवाम् ॥ SoKss_10,10.59 // श्रुत्वैतत्स सभार्यो ऽपि प्रत्यक्षीभूय तत्क्षणम् । यक्षस्तम् abravÅdbìhaæ पुत्र पुत्रस्त्वमावयोः ॥ SoKss_10,10.60 // अस्मस्त्प्रसादान्न च ते भविष्यति विपत्क्व चित् । विवादे कलहे द्यूते विजयी च भविष्यसि ॥ SoKss_10,10.61 // इत्य् उक्वान्तर्हितं यक्षं तं प्रणम्यतिवाह्य च । रात्रिमत्राययौ प्रव्रास तं पाटलिपुत्रकम् ॥ SoKss_10,10.62 // तत्र द्वाःस्थमुखेनान्तस् तस्मै सिंहाक्षभूभृते । कश्मीरागतम् आत्मानम् आख्याति स्म स वादिनम् ॥ SoKss_10,10.63 // अनुज्ञातप्रवेशश् च तेनास्थाने महीभुजा । प्रविश्यात्र स्थितान्वादायाचिक्षेप स पण्डितान् ॥ SoKss_10,10.64 // जित्वा वादेन तान्यक्षवरमाहात्म्यतो ऽखिलान् । राजाग्रे स पुनस्तेषां चकाराक्षेपमीदृशम् ॥ SoKss_10,10.65 // चित्रभित्तेर्विनिर्गत्य गदाचक्रधरः पुमान् । दष्टाधरौष्ठीं दशनैः क्षतस्तनतटां नखैः ॥ SoKss_10,10.66 // कृत्वोपभुज्य रात्रौ मां तद्भित्तावेव लीयते । एतत्किमिति वः पृच्छाम्युत्तरं मे ऽत्र दीयताम् ॥ SoKss_10,10.67 // एतच् छ्रुत्वा वचो नात्र बुधाः प्रतिवचो ददुः । परमार्थमजानाना अन्योन्याननदर्शिनः ॥ SoKss_10,10.68 // ततो राजा स सिंहाक्षः स्वयम् एव तम् अब्रवीत् । यदेतदुक्तं भवता तदाचक्ष्व त्वम् एव नः ॥ SoKss_10,10.69 // एतच् छ्रुत्वा स राज्ञे ऽस्मै प्रव्रासर्वं शशंस तत् । तद्भार्याव्याजचरितं यक्षादश्रावि तेन यत् ॥ SoKss_10,10.70 // न तत्कुर्यादभिष्वङ्गं पापज्ञप्त्येकहेतवे । स्त्रीभिः कदाचन जनस्तमित्यूचे नृपं च सः ॥ SoKss_10,10.71 // तुष्टस्तस्मै निजं राज्यं राजा दतुमियेष सः । स तु स्वदेशैकरतः प्रव्रातन्नाग्रहीद्यदा ॥ SoKss_10,10.72 // तदा संमानयाम् आस राजा रत्नोत्करेण तम् । आत्तरत्नः स कश्मीरान् प्रव्रास्वं देशम् आगमत् ॥ SoKss_10,10.73 // तत्र यक्षप्रसादेन स निर्दैन्यः सुखं स्थितः । इत्याख्याय स शिष्यस्तं महामुनिम् abhëata ॥ SoKss_10,10.74 // अहं प्रव्राजकात्तस्मादेवं तच् छ्रुतवानिति । ततः स विस्मितः सान्यशिष्यश्चिरमभून्मुनिः ॥ SoKss_10,10.75 // इत्य् उक्त्वा गोमुखो भूयो वत्सेशात्मजम् अब्रवीत् । एवमेतानि कुस्त्रीणां चेष्टितानि च वेधसः ॥ SoKss_10,10.76 // विचित्राणि सदा देव लोकस्य चरितानि च । इयं च श्रूयतामन्या नार्येकादशमारिका ॥ SoKss_10,10.77 // ग्रामवासी पुमानासीत्कुटुम्बी कोऽपि मालवे । तस्योदपादि दुहिता द्वित्रिपुत्रकनीयसी ॥ SoKss_10,10.78 // तस्यां च जातमात्रायां भार्या तस्य व्यपद्यत । ततो ऽल्पैर् दिवसैस् तस्य पुत्र एको व्यपादि च ॥ SoKss_10,10.79 // तस्मिन्विपन्ने भ्रातास्य वृषशृङ्गहतो मृतः । सो ऽथ कन्यां कुटुम्बी तां नाम्ना चक्रे त्रिमारिकाम् ॥ SoKss_10,10.80 // त्रयो ऽनया लक्षणया जातया मारिता इति । कालेन यौवनस्थां तां पितुस्तस्मादयाचत ॥ SoKss_10,10.81 // त्रिमारिकाम् ìhyaputra÷ कश्चित् तद्ग्रामसंभवः । पिता च तस्मै प्रादात्तां स यथावत् कृतोत्सवः ॥ SoKss_10,10.82 // तेन भर्त्रा सहारंस्त कालं कम् अपितत्र सा । अचिराच् च ततस् तस्याः स भर्ता पञ्चतामगात् ॥ SoKss_10,10.83 // दिवसैर् एव सा चान्यं चपला पतिमग्रहीत् । सो ऽप्य् अल्पेनैव कालेन विपत्तिं प्राप तत्पतिः ॥ SoKss_10,10.84 // ततः सा यौवनोन्मत्ता तृतीयं पतिमाददे । सो ऽपि तस्या विपन्नो ऽभूत्पतिघ्न्याः पतिरन्यवत् ॥ SoKss_10,10.85 // एवं क्रमेण पतयो दश तस्या विपेदिरे । ततो हास्येन सा नाम्ना पप्रथे दशमारिका ॥ SoKss_10,10.86 // अथान्यभर्तृस्वीकारात् पित्रा ह्रीतेन वारिता । सा वर्ज्यमाना च जनैस् तस्थौ तस्य पितुर् गृहे ॥ SoKss_10,10.87 // एकदा च विवेशात्र पान्थो भव्याकृतिर्युवा । एकरात्रिनिवासार्थं तत्पित्रानुमतो ऽतिथिः ॥ SoKss_10,10.88 // तं दृष्ट्वा तद्गतमनाः साभवद्दशमारिका । पान्थो ऽपि तरुणीं दृष्ट्वा सो 'bhÆttadabhilëuka÷ // SoKss_10,10.89 // ततः सा पारमुषितत्रपा पितरम् अभ्यधात् । एकमेतमहं तात वृणोमि पथिकं पतिम् ॥ SoKss_10,10.90 // विपत्स्यते चेद् एषो ऽपि ग्रहीष्यामि ततो व्रतम् । एवं शृण्वति पान्थे तां ब्रुवतीं स पिताब्रवीत् ॥ SoKss_10,10.91 // मा पुत्रि लज्जा महती दश ते पतयो मृताः । तद् एतस्मिन्न् अपि मृते हसिष्यतितरां जनः ॥ SoKss_10,10.92 // तच् छ्रुत्वैव त्रपां त्यक्त्वा पथिको ऽपि जगाद सः । नाहं म्रिये दश मृताः क्रमाद्भार्या ममापि हि ॥ SoKss_10,10.93 // समावावां शमाप्यत्र पादस्पर्शेन धूर्जटेः । इत्य् उक्ते तेन पान्थेन नाचित्रीयत तत्र कः ॥ SoKss_10,10.94 // बुद्ध्वा च मिलितैर् ग्राम्यैर् दत्तानुमतया तया । दशमारिकया सो ऽथ पथिको जगृहे पतिः ॥ SoKss_10,10.95 // तेन साकं च यावत् सा कालं कम् अपितिष्ठति । तावच् छीतज्वराक्रान्तः सो ऽपि तस्याः क्षयं ययौ ॥ SoKss_10,10.96 // ततः सा हासिनी ग्राव्णाम् अप्य् एकादशमारिका । विग्ना गङ्गातटं गत्वा प्रव्रज्याम् एव शिश्रिये ॥ SoKss_10,10.97 // इत्य् उक्त्वा हसितं वत्सराजपुत्रं स गोमुखः । भूयो ऽब्रवीत्कथामन्यां शृण्विमां दान्तजीविनः ॥ SoKss_10,10.98 // पुमान् कश्चिद् दरिद्रो ऽभूद् ग्रामे क्वापि कुटुम्बवान् । एक एव बलीवर्दस् तस्य चाभूद् गृहे धनम् ॥ SoKss_10,10.99 // स निःसत्त्वो ऽशनाभावात्सीदत्य् अपि कुटुम्बके । सोपवासो ऽपि तं दान्तं व्यक्रीणीत न लोभतः ॥ SoKss_10,10.100 // गत्वा तु विन्ध्यवासिन्याः पुरतो दर्भसंस्तरे । पतित्वा स तपश्चक्रे निराहारो ऽर्थकाम्यया ॥ SoKss_10,10.101 // उत्तिष्ठैको बलीवर्दः सर्वदा धनमस्ति ते । अतस्तम् एव विक्रीय जीविष्यसि सदा सुखम् ॥ SoKss_10,10.102 // इत्यादिष्टस्तया स्वप्ने देव्या प्रातः प्रबुध्य सः । उत्थाय पारणं किंचित्कृत्वा स्वगृहमाययौ ॥ SoKss_10,10.103 // एत्याप्यधीरो विक्रेतुं नोक्षाणं तं शशाक सः । विक्रीते ऽस्मिन्नहं निःस्वो नैव वर्तेय जात्विति ॥ SoKss_10,10.104 // अथ तं कथितस्वप्नदेव्यादेशं प्रसङ्गतः । उपवासकृशं कश्चिदुवाच सुमतिः सुहृत् ॥ SoKss_10,10.105 // एक एवास्ति दान्तस् ते तं त्वं विक्रीय सर्वदा । जीविष्यसीति देव्योक्तं तज्ज्ञातं mƬha न त्वया ॥ SoKss_10,10.106 // तद्विक्रीयैतमुक्षाणं निर्वाहय कुटुम्बकम् । ततो भविष्यत्य् अन्यस् ते ततश् चान्यस् ततो ऽपरः ॥ SoKss_10,10.107 // इत्य् उक्तस्तेन मित्त्रेण ग्रामीणः स तथाकरोत् । एकैकवृषपण्याच् च जिजीव सततं सुखी ॥ SoKss_10,10.108 // एवं फलति सर्वस्य विधिः सत्त्वानुसारतः । तत्सुसत्त्वो भवेत्सत्त्वहीनं न वृणते श्रियः ॥ SoKss_10,10.109 // शृणुतान्यां कथां चेमां धूर्तस्यालीकमन्त्रिणः । आसीत् पृथ्वीपतिर् नाम नगरे दक्षिणापथे ॥ SoKss_10,10.110 // tadrëÂre को ऽप्य् अभूद्धूर्तः परवञ्चनजीविकः । स चैकदा महेच्छत्वादसंतुष्टो व्यचिन्तयत् ॥ SoKss_10,10.111 // धूर्तत्वेनेदृशा किं मे यदाहारादिमात्रकृत् । प्राप्यते महती येन श्रीस्तादृङ् न करोमि किम् ॥ SoKss_10,10.112 // इत्यालोच्य वणिग्वेषमत्युदारं विधाय सः । उपासर्पत्प्रतीहारं गत्वा द्वारं महीपतेः ॥ SoKss_10,10.113 // तन्मुखेन प्रविश्यान्तः प्राभृतं चोपनीय सः । एकान्ते मे ऽस्ति विज्ञप्तिरिति व्यज्ञापयन्नृपम् ॥ SoKss_10,10.114 // राज्ञापि वेषभ्रान्तेन प्राभृतावर्जितेन च । तथेति रचितैकान्तस् तम् एवं स व्यजिज्ञपत् ॥ SoKss_10,10.115 // दिने दिने मया साकमास्थाने सर्वसंनिधौ । भूत्वैकान्ते कथालापं क्षणमेकं कुरु प्रभो ॥ SoKss_10,10.116 // तावताहं प्रतिदिनं दीनारशतपञ्चकम् । ददाम्य् उपायनं देवस्यार्थये न तु किंचन ॥ SoKss_10,10.117 // तच् छ्रुत्वाचिन्तयद्राजा को दोषः किमयं मम । गृहीत्वा याति दीनारान्ददाति प्रत्युतान्वहम् ॥ SoKss_10,10.118 // महता वणिजा सार्धं कथालापेन का त्रपा । इति स प्रतिपद्यैतद्राजा तस्य कथाकरोत् ॥ SoKss_10,10.119 // सो ऽपि तस्मै ददौ राज्ञे दीनारांस्तान्यथोदितान् । लोकस्तं च महामन्त्रिपदं प्राप्तममन्यत ॥ SoKss_10,10.120 // एकस्मिंश् च दिने धूर्तो मुहुः पश्यन्नियोगिनः । साकूतं मुखमेकस्य चक्रे राज्ञा समं कथाम् ॥ SoKss_10,10.121 // निर्गतश् च बहिस्तेन मुखालोकनकारणम् । एत्याधिकारिणा पृष्टः स स्वैर् अं तं मृषावदत् ॥ SoKss_10,10.122 // देशो मे लुण्ठितो ऽनेनेत्य् एवं ते कुपितो नृपः । मयातस् ते मुखं दृष्टं शमयिष्याम्यहं च तम् ॥ SoKss_10,10.123 // इत्य् उक्तस्तेन सो ऽलीकमन्त्रिणा सभयो गृहम् । आगत्याधिकृतः स्वर्णसहस्रं तस्य दत्तवान् ॥ SoKss_10,10.124 // अन्येद्युश् च समं राज्ञा कथां कृत्वा तथैव सः । निर्गत्य धूर्तो ऽवादीत्तं नियोगिनम् उपागतम् ॥ SoKss_10,10.125 // युक्तियुक्तेर्मया वाक्यैस्तव राजा प्रसादितः । धीरो भवाधुनाहं ते सर्वच्छिद्रेषु रक्षकः ॥ SoKss_10,10.126 // इति स्वीकृत्य तं युक्त्या विससर्ज च सो ऽपि तम् । अधिकारी सदा तैस्तैर् उपचारैर् उपाचरत् ॥ SoKss_10,10.127 // एवं क्रमेण सर्वेभ्यो नियोगिभ्यः स बुद्धिमान् । राजभ्यो राजपुत्रेभ्यः सेवकेभ्यश् च युक्तिभिः ॥ SoKss_10,10.128 // बह्वीभिर् आददानो ऽर्थानर्जयाम् आस सर्वतः । पञ्च कोटीः सुवर्णस्य कुर्वन्राजा समं कथाः ॥ SoKss_10,10.129 // ततो रहसि राजानं धूर्तमन्त्री जगाद सः । देव दत्त्वापि नित्यं ते दीनारशतपञ्चकम् ॥ SoKss_10,10.130 // त्वत्प्रसादान्मया प्राप्ताः पञ्च käcanakoÂaya÷ / तत्प्रसीद गृहाणैतस्त्वं स्वर्णमहमत्र कः ॥ SoKss_10,10.131 // इत्य् उक्त्वा प्रकटं राज्ञे कनकं तन् न्यवेदयत् । राजापि कृच्छ्रात् तत् तस्य जग्राहार्धं ततो धनात् ॥ SoKss_10,10.132 // तुष्टश् च स्थापयामास महामन्त्रिपदे स तम् । सो ऽपि प्राप्य श्रियं धूर्तो दानभोगैरमानयत् ॥ SoKss_10,10.133 // एवं प्राप्नोति महतः प्राज्ञो ऽर्थान्नातिपापतः । कूपखानकवत्प्राप्ते फले दोषं निहन्ति च ॥ SoKss_10,10.134 // इत्य् उक्त्वा गोमुखः प्राह वत्सराजसुतं पुनः । एकाम् इदानीम् उद्वाहसोत्सुकः शृण्व् इमां कथाम् ॥ SoKss_10,10.135 // बभूव दुर्मदारातिकरीन्द्रकुलकेसरी । रत्नाकराख्ये नगरे नाम्ना बुद्धिप्रभो नृपः ॥ SoKss_10,10.136 // रत्नरेखाभिधानायां राज्ञ्यां तस्योदपद्यत । कन्या हेमप्रभा नाम सर्वलोकैकसुन्दरी ॥ SoKss_10,10.137 // सा च विद्याधरी शापादवतीर्णा यदा तदा । nabhovihÃrasaæskÃramadÃccikrŬa दोलया ॥ SoKss_10,10.138 // पातभीत्या निषिद्धापि सा ततो न चचाल यत् । तत्तस्याः स पिता राजा चपेटं कुपितो ददौ ॥ SoKss_10,10.139 // तावता सावमानेन राजपुत्री वनैषिणी । विहारव्यपदेशेन जगामोपवनं बहिः ॥ SoKss_10,10.140 // पानमत्तेषु भृत्येषु संचरन्ती च तत्र सा । प्रविश्य वृक्षगहनं तेषां दृष्टिपथाद्ययौ ॥ SoKss_10,10.141 // गत्वा चैकाकिनी दूरं वनं विरचितोटजा । फलमूलाशिनी तस्थौ हराराधनतत्परा ॥ SoKss_10,10.142 // तत्पितापि स राजा तां बुद्ध्वा क्वापि ततो गताम् । अन्वियेष न च प्राप महद् दुःखम् उवाह च ॥ SoKss_10,10.143 // चिरात् किंचित् तनूभूतदुःखश् चित्तं विनोदयन् । बुद्धिप्रभः स निरगान् मृगयायै महीपतिः ॥ SoKss_10,10.144 // भ्रमंश् च दैवात् तत् प्राप सुदूरं स वनान्तरम् । तपस्यन्ती सुता सास्य यत्र हेमप्रभा स्थिता ॥ SoKss_10,10.145 // उटजं तत्र दृष्ट्वा स राजाभ्येत्य तदन्तरे । अशङ्कितं तपःक्षामां तां ददर्श निजां सुताम् ॥ SoKss_10,10.146 // सापि दृष्ट्वा तम् उत्थाय पादयोः सहसाग्रहीत् । आलिङ्ग्य स पिता तां च साश्रुर् अङ्के न्यवेशयत् ॥ SoKss_10,10.147 // तौ चान्योन्यं चिराद्दृष्ट्वा तथा रुरुदतुस् ततः । उदश्रवो यथा तत्र वने ऽभूवन्मृगा अपि ॥ SoKss_10,10.148 // ततः शनैः समाश्वास्य राजावोचत्स तां सुताम् । त्यक्त्वा राजश्रियं पुत्रि किमिदं विहितं त्वया ॥ SoKss_10,10.149 // तदेहि जननीपार्श्वं वनवासमिमं त्यज । इत्यूचिवांसं जनकं सा तं हेमप्रभाभ्यधात् ॥ SoKss_10,10.150 // दैवेनैव नियुक्तास्मि शक्तिस्तात ममात्र का । नचैष्यामि गृहं भोक्तुं न त्यजामि तपःसुखम् ॥ SoKss_10,10.151 // इति ब्रुवाणा सा तस्मान्निश्चयान्न चचाल यत् । तद्राजाकारयत् तस्या वने तत्रैव मन्दिरम् ॥ SoKss_10,10.152 // गत्वा च राजधानीं स्वां प्रेषयाम् आस सो ऽन्वहम् । तस्या अतिथिपूजार्थं पक्वान्नानि धनानि च ॥ SoKss_10,10.153 // सा च हेमप्रभा तत्र धनैर् अन्नैश् च तैः सदा । पूजयन्त्यतिथीनासीत्फलमूलाशिनी स्वयम् ॥ SoKss_10,10.154 // एकदा चाययौ तस्या राजपुत्र्यास्तमाश्रमम् । प्रव्राजिकैका भ्राम्यन्ती कौमारब्रह्मचारिणी ॥ SoKss_10,10.155 // स तयाभ्यर्चिता हेमप्रभया स्वकथान्तरे । प्रव्रज्याकारणं पृष्ट्वा बालप्रव्राजिकाब्रवीत् ॥ SoKss_10,10.156 // संवाहयन्ती चरणाव् अहं कन्या सती पितुः । सीदत्करयुगाभूवं निद्राकुलितलोचना ॥ SoKss_10,10.157 // किं निद्रासीति पादेन ततः पित्राहमाहता । तन्मन्युना प्रव्रजिता निर्गत्यैवास्मि तद्गृहात् ॥ SoKss_10,10.158 // इति प्रव्राजिकाम् उक्तवतीं हेमप्रभाथ सा । समानशीलप्रीता तां वनवाससखी व्यधात् ॥ SoKss_10,10.159 // एकदा तामवोचत्सा प्रातः प्रव्राजिकां सखीम् । सखि स्वप्ने ऽद्य जाने ऽहमुत्तीर्णा विपुलां नदीम् ॥ SoKss_10,10.160 // ÃrƬhÃsmi ततः श्वेतं गजं तदनु पर्वतम् । तत्राश्रमे मया दृष्टो भगवानम्बिकापतिः ॥ SoKss_10,10.161 // तदग्रे प्राप्य वीणां च गायन्त्य् अहमवादयम् । ततो ऽद्राक्षं च पुरुषं दिव्याकारम् उपागतम् ॥ SoKss_10,10.162 // तं दृष्ट्वा च त्वया साकमहमुत्पतिता नभः । इयद्दृष्ट्वा प्रबुद्धास्मि व्यतिक्रान्ता च यामिनी ॥ SoKss_10,10.163 // एतच् छ्रुत्वैव तां हेमप्रभामाह स्म मा सखी । शापावतीर्णा कापि त्वं दिव्या कल्याणि निश्चितम् ॥ SoKss_10,10.164 // प्रत्यासन्नं च शापान्तं तव स्वप्नो वदत्यसौ । श्रुत्वैतदभ्यनन्दत्सा राजपुत्री सखीवचः ॥ SoKss_10,10.165 // ततो भूयिष्ठमुदिते जगद्दीपे दिवाकरे । आययौ turagÃrƬho राजपुत्रो ऽत्र कश्चन ॥ SoKss_10,10.166 // स तां हेमप्रभां दृष्ट्वा तापसीवेषधारिणीम् । जातप्रीतिरुपागत्य ववन्दे मुक्तवाहनः ॥ SoKss_10,10.167 // सापि तं रचितातिथ्या कृतासनपरिग्रहम् । संजातप्रणयाप्राक्षीन् महात्मन् को भवान् इति ॥ SoKss_10,10.168 // राजपुत्रो ऽथ सो ऽवादीन्महाभागे महीपतिः । प्रतापसेन इत्यस्ति शुभनामानुकीर्तनः ॥ SoKss_10,10.169 // स तप्यमानः पुत्रार्थं हरस्याराधनं तपः । तेनादिश्यत देवेन प्रादुर्भूय प्रसादिना ॥ SoKss_10,10.170 // विद्याधरावतारस् ते पुत्र एको भविष्यति । स च शापक्षये लोकं निजम् एव प्रपत्स्यते ॥ SoKss_10,10.171 // द्वितीयस्तु सुतो भावी वंशरज्यधरस्तव । इत्य् उक्तः शंभुनोत्थाय हृष्टश्चक्रे स पारणम् ॥ SoKss_10,10.172 // कालेन जातस् तस्यैको लक्ष्मीसेनाभिधः सुतः । शूरसेनाभिधानश् च द्वितीयो नृपतेः क्रमात् ॥ SoKss_10,10.173 // तदिमं मां विजानीहि लक्ष्मीसेनं वरानने । आनीतम् इह वाताश्वेनाकृष्याखेटनिर्गतम् ॥ SoKss_10,10.174 // इत्य् उक्ता तेन साप्य् उक्त्वा स्वोदन्तं तस्य पृच्छतः । सद्यो हेमप्रभा जातिं स्मृत्वा हृष्टा जगाद तम् ॥ SoKss_10,10.175 // त्वयि दृष्टे मया जातिर् विद्याभिः सह संस्मृता । साकं सख्यानया शापच्युता विद्याधरी ह्य् अहम् ॥ SoKss_10,10.176 // त्वं च विद्याधरः शापच्युतः स्वसचिवान्वितः । भर्ता मे त्वं च मत्सख्या अस्यास्त्वत्सचिवश् च सः ॥ SoKss_10,10.177 // क्षीणश् च ससखीकायाः स शापो मम सांप्रतम् । लोके वैद्याधरे भूयः सर्वेषां नः समागमः ॥ SoKss_10,10.178 // इत्य् उक्ता दिव्यरूपत्वं प्राप्य सख्या समं तया । हेमप्रभा खमुत्पत्य सा स्वलोकमगात्तदा ॥ SoKss_10,10.179 // लक्ष्मीसेनश् च यावत् स साश्चर्यो ऽत्र स्थितः क्षणात् । तावत् स सचिवस् तस्य चिन्वानो मार्गमाययौ ॥ SoKss_10,10.180 // तस्मै स राजपुत्रश् च सख्ये यावद्ब्रवीति तत् । तावद्बुद्धिप्रभो ऽप्यागात्स राजा स्वसुतोत्सुकः ॥ SoKss_10,10.181 // सो ऽदृष्ट्वैव सुतां दृष्ट्वा लक्ष्मीसेनस्ः समन्त्रिकः । स्मृत्वा शापक्षयाज्जातिं स्वलोकं नभसा ययौ ॥ SoKss_10,10.182 // ततो बुद्धिप्रभे विग्ने लक्ष्मीसेनः समन्त्रिकः । स्मृत्वा शापक्षयाज् जातिं खलोकं नभसा ययौ ॥ SoKss_10,10.183 // प्राप्य हेमप्रभां भार्यामागत्य च तया सह । बुद्धिप्रभं तमामन्त्र्य व्यसृजत्स निजं पुरम् ॥ SoKss_10,10.184 // गत्वा च प्राप्तभार्येण तेन सख्या समं ततः । पित्रे प्रतापसेनाय स्ववृत्तान्तमवर्णयत् ॥ SoKss_10,10.185 // तेन दत्तं क्रमप्राप्तं राज्यं दत्त्वानुजन्मने । शूरसेनाय स ययौ वैद्याधरपुरं निजम् ॥ SoKss_10,10.186 // तत्र विद्याधरैश्वर्यसुखं हेमप्रभायुतः । लक्ष्मीसेनः स भुङ्क्ते स्म सख्या तेनान्वितश्चिरम् ॥ SoKss_10,10.187 // इत्थं कथा निगदिताः किल गोमुखेन शृण्वन् क्रमात् स नरवाहनदत्तदेवः । आसन्नवर्तिनवशक्तियशोविवाहसूत्को ऽपि तां क्षणम् इव क्षणदां निनाय ॥ SoKss_10,10.188 // एवं विनोद्य च दिनानि स राजपुत्रः प्राप्ते विवाहदिवसे पितुरन्तिकस्थः । वत्सेश्वरस्य नभसः सहसावतीर्णं वैद्याधरं तपनदीप्ति बलं ददर्श ॥ SoKss_10,10.189 // तन्मध्ये च स्वकदुहितरं दित्सितां तां गृहीत्वा प्रीत्या प्राप्तं स्फटिकयशसं वीक्ष्य विद्याधरेन्द्रम् । प्रत्युद्गम्य श्वशुर इति तं पूजयाम् आस हर्षाद्वत्सेशेन प्रथमविहितातिथ्यमर्घ्यादिना सः ॥ SoKss_10,10.190 // सो ऽप्यावेद्य यथार्थमम्बरचराधीशः क्षणात्कल्पिता शेषस्वोचितदिव्यवैभवविधिः सिद्धिप्रभावात्ततः । रत्नौघप्रतिपूरिताय विधिवद्वत्सेशपुत्राय तां तस्मै स्वां विततार शक्तियशसं पूर्वप्रदिष्टां सुताम् ॥ SoKss_10,10.191 // स च नरवाहनदत्तो भार्यां विद्याधरेन्द्रतनयां ताम् । संप्राप्य शक्तियशसं पद्म इवार्कद्युतिं व्यरुचत् ॥ SoKss_10,10.192 // स्फटिकयशस्युपयाते कौशाम्ब्यां पुरि स वत्सराजसुतः । शक्तियशोवदनाम्बुजसक्तेक्षणषट्पदस् तदा तस्थौ ॥ SoKss_10,10.193 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके दशमस् तरङ्गः । समाप्तश् चायं शक्तियशोलम्बको दशमः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । वेला नामैकादशो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_11,0.1 // प्रथमस् तरङ्गः । नमताशेषविघ्नौघवारणं वारणाननम् । कारणं सर्वसिद्धीनां दुरितार्णवतारणम् ॥ SoKss_11,1.1 // एवं स शक्तियशसं प्राप्यान्याः प्रथमाश् च ताः । रत्नप्रभाद्या देवीं च मुख्यां मदनमञ्चुकाम् ॥ SoKss_11,1.2 // अतिष्ठद्विहरन्वत्सयुवराजः सुहृद्युतः । नरवाहनदत्तो ऽथ कौशाम्ब्यां पितृपार्श्वगः ॥ SoKss_11,1.3 // एकदा च तमुद्यानगतं देशान्तरागतौ । भ्रातरौ राजपुत्रौ द्वावकस्मादभ्युपेयतुः ॥ SoKss_11,1.4 // कृतातिथ्यप्रणतयोस्तयोर् एको ऽब्रवीच् च तम् । वैशाख्याख्ये पुरे राज्ञः पुत्रावावां द्विमातृकौ ॥ SoKss_11,1.5 // नाम्ना रुचिरदेवो ऽहं द्वितीयश्चैष पोतकः । जविनी हस्तिनी मे ऽस्ति तुरगौ द्वावमुष्य च ॥ SoKss_11,1.6 // तन्निमित्तं समुत्पन्नो विवादश्चावयोर् द्वयोः । अहं जवाधिकां वच्मि हस्तिनीं तुरगावयम् ॥ SoKss_11,1.7 // अहं यदि जितस्तन्मे पणः सैव करेणुका । अयं यदि जितो वा स्यात्तदश्वावेव तौ पणौ ॥ SoKss_11,1.8 // तेषां जवान्तरं ज्ञातुं क्षमो नास्त्यस्त्वया विना । तदस्मद्गृहमागत्य तत्परीक्षां कुरु प्रभो ॥ SoKss_11,1.9 // प्रसीद त्वं हि सर्वार्थप्रार्थनाकल्पपादपः । आवां चाभ्यागतौ दूरादेतदर्थं तवार्थिनौ ॥ SoKss_11,1.10 // एवं रुचिरदेवेन सो ऽर्थितो ऽश्ववशारसात् । अनुरोधाच् च वत्सेशसूनुस् तत्प्रत्यपद्यत ॥ SoKss_11,1.11 // tadupÃnÅtavÃtÃÓvarathÃrƬhastadaiva सः । प्रतस्थे प्राप वैशाखपुरं ताभ्यां समं च तत् ॥ SoKss_11,1.12 // को ऽयं स्यात् किंस्विद् अप्राप्तरतिः कामो नवोद्भवः । किं वा द्वितीयश् चन्द्रो ऽयम् अकलङ्को दिवाचरः ॥ SoKss_11,1.13 // उत वा पुरुषाकारो धात्रा कामस्य निर्मितः । तरुणीहृदयाकाण्डसमूलोन्मूलनः शरः ॥ SoKss_11,1.14 // इत्य् उन्मदाकुलोत्पक्ष्मलोचनाभिर् विलोक्य सः । वर्ण्यमानः पुरस्त्रीभिस्तद्विवेश पुरोत्तमम् ॥ SoKss_11,1.15 // शृङ्गारैकमयं तत्र युवराजो ददर्श सः । पूर्वैः कृतप्रतिष्ठस्य कामदेवस्य मन्दिरम् ॥ SoKss_11,1.16 // तस्मिन्रतिप्रीतिपदे प्रविश्य प्रणिपत्य तम् । कामदेवं स विश्रम्य क्षणमध्वश्रमं जहौ ॥ SoKss_11,1.17 // ततस् तद्देवसदनाभ्यर्णवर्ति विवेश च । प्रीत्या रुचिरदेवस्य मन्दिरं तत्पुरस्कृतः ॥ SoKss_11,1.18 // वरवाजिगजाकीर्णं तदागमनसोत्सवम् । ऊर्जितश्रि स तत्पश्यन्रेमे वत्सेश्वरात्मजः ॥ SoKss_11,1.19 // तैस् तै रुचिरदेवेन सत्कारैः सत्कृतो ऽथ सः । तत्र तद्भगिनीं कन्यां ददर्शात्यद्भुताकृतिम् ॥ SoKss_11,1.20 // तद्रूपशोभाकृष्टेन चक्षुषा मानसेन च । न सो ऽपश्यत्प्रवासं वा विरहं स्वजनेन वा ॥ SoKss_11,1.21 // सापि दृष्ट्येव नीलाब्जमालयेव प्रफुल्लया । प्रेमनिक्षिप्तया तस्य चकारेव स्वयंवरम् ॥ SoKss_11,1.22 // ततो जयेन्द्रसेनाख्यां तां स दध्यौ यथा तथा । आसतां निशि नार्यो ऽन्या न निद्रापि जहार तम् ॥ SoKss_11,1.23 // अन्येद्युः पोतकानीतम् अपिवातसमं जवे । तदश्वरत्नयुगलं वाहविद्यारहस्यवित् ॥ SoKss_11,1.24 // स्वयं रुचिरदेवी यां तामारुह्य करेणुकाम् । तद्वेगेन जिगायैव जवाधानबलेन सः ॥ SoKss_11,1.25 // ततो रुचिरदेवेन वाजिरत्नयुगे जिते । यावत् स वत्सेशसुतो विशत्यभ्यन्तरं ततः ॥ SoKss_11,1.26 // तावत्तस्य पितुः पार्श्वाद्दूतो ऽन्तिकम् उपाययौ । स दृष्ट्वा पादयोर् दूतस्तं प्रणम्याब्रवीदिदम् ॥ SoKss_11,1.27 // इह प्रयातं बुद्ध्वा त्वां परिवारात्पिता तव । राजा मां प्राहिणोत्त्वां प्रत्येवमादिशति स्म च ॥ SoKss_11,1.28 // इयद्दूरमनावेद्य यातो ऽस्युद्यानतः कथम् । अधृतिर्नस्तदायाहि मुक्तव्यासङ्गसत्वरम् ॥ SoKss_11,1.29 // इति शृण्वन् पितुर् दूतात् प्रियाप्राप्तिं च चिन्तयन् । नरवाहनदत्तो ऽभूत् स dolÃrƬhamÃnasa÷ // SoKss_11,1.30 // तावत्क्षणाच् च तत्रैकः सार्थवाहो ऽतिहर्षलः । दूरादेव नमन्नेत्य युवराजम् उवाच तम् ॥ SoKss_11,1.31 // जय वीर जयापुष्पकोदण्डकुसुमायुध । भाविविद्याधराधीश चक्रवर्तिञ्जय प्रभो ॥ SoKss_11,1.32 // बालो न किं मनोहारी वर्धमानो न किं द्विषाम् । वित्रासकारी दृष्टो ऽसि देव तस्मादसंशयम् ॥ SoKss_11,1.33 // अचिरादच्युतगुणं त्वां द्रक्ष्यन्त्येव खेचराः । आक्रामन्तं क्रमेण द्यां कुर्वन्तं बलिनिर्जयम् ॥ SoKss_11,1.34 // इत्यादि स्तुतवांस्तेन युवराजेन सत्कृतः । पृष्टश्चाकथयत्तस्मै स्ववृत्तान्तं महावणिक् ॥ SoKss_11,1.35 // अस्ति लम्पेति नगरी पृथिवीमौलिमालिका । तस्यां कुसुमसाराख्यो vaïigìhyo महानभूत् ॥ SoKss_11,1.36 // तस्य धर्मैकवसतेः शंकराराधनार्जितः । एको ऽहं चन्द्रसाराख्यः पुत्रो वत्सेशनन्दन ॥ SoKss_11,1.37 // सो ऽहं मित्त्रैः समं जातु देवयात्रामवेक्षितुम् । gatastatrÃparÃnìhyÃnadrÃk«aæ ददतो ऽर्थिषु ॥ SoKss_11,1.38 // ततो धनार्जनेच्छा मे प्रदानश्रद्धयोदभूत् । असंतुष्टस्य बह्व्यापि पित्रुपार्जितया श्रिया ॥ SoKss_11,1.39 // तेन द्वीपान्तरं गन्तुम् अहम् अम्बुधिवर्त्मना । arƬhavÃn प्रवहणं नानारत्नप्रपूरितम् ॥ SoKss_11,1.40 // दैवेनेवानुकूलेन वायुना प्रेरितं च तत् । अल्पैर् एव दिनैः प्राप तं द्वीपं वहनं मम ॥ SoKss_11,1.41 // तत्राप्रतीतमुद्रिक्तरत्नव्यवहृतिं च माम् । बुद्ध्वा राजार्थलोभेन बद्ध्वा कारागृहे न्यधात् ॥ SoKss_11,1.42 // तस्मिन् गृहे दुष्कृतिभिः क्रन्दद्भिः क्षुत्तृडर्दितैः । प्रेतैर् इव स्थितो यावद् अहं निरयसंनिभे ॥ SoKss_11,1.43 // तावदस्मत्कुलाभिज्ञस्तन्निवासी महावणिक् । महीधराख्यो राजानं मत्कृते तं व्यजिज्ञपत् ॥ SoKss_11,1.44 // लम्पानिवासिनो देव पुत्र एष वणिक्पतेः । निर्दोषस्य तदेतस्य बन्धनाद्ययशस्करम् ॥ SoKss_11,1.45 // इत्यादि बोधितस्तेन स मामुन्मोच्य बन्धनात् । आनाय्य चान्तिकं राजा सादरं सममानयत् ॥ SoKss_11,1.46 // ततो राजप्रसादेन तन्मित्त्रोपाश्रयेण च । तत्रासं महतः कुर्वन्व्यवहारानहं सुखी ॥ SoKss_11,1.47 // एकदात्र मधूद्यानयात्रायां दृष्टवान् अहम् । वणिजः शिखराख्यस्य तनयां वरकन्यकाम् ॥ SoKss_11,1.48 // तया कंदर्पदर्पाब्धिलहर्येव हृतस् ततः । गत्वैव तत्पितुस्तस्मादहं याचितवांश् च ताम् ॥ SoKss_11,1.49 // स च क्षणं विचिन्त्यान्तस्तत्पिता माम् abhëata । साक्षान्न युज्यते दातुमेषा मे ऽस्त्यत्र कारणम् ॥ SoKss_11,1.50 // तदेतां सिंहलद्वीपमहं मातामहान्तिकम् । प्रहिणोम्युपयच्छस्व गत्वैनामर्थितां ततः ॥ SoKss_11,1.51 // संदेक्ष्यामि तथा तत्र यथैतत्तव सेत्स्यति । इत्य् उक्त्वा मां स संमान्य शिखरो व्यसृजद्गृहम् ॥ SoKss_11,1.52 // अन्येद्युश् च स तां कन्याम् आरोप्य सपरिच्छदाम् । यानपात्रे ऽब्धिमार्गेण प्राहिणोत् सिंहलान् प्रति ॥ SoKss_11,1.53 // अथ यावदहं तत्र गन्तुमिच्छामि सोत्सुकः । तावद्विद्युन्निपातोग्रा वार्ता तत्रोदभूदियम् ॥ SoKss_11,1.54 // शिखरस्य सुता येन याता प्रवहणेन तत् । मग्नमब्धौ न चैको ऽपि तत उत्तीर्णवानिति ॥ SoKss_11,1.55 // तद्वार्तावात्यया भग्नधैर् यः प्रवहणाकुलः । अहं सद्यो निरालम्बे न्यपतं शोकसागरे ॥ SoKss_11,1.56 // वृद्धैर् आश्वास्यमानश् च चित्तमाशाभिर् आक्षिपस्न् । अकार्षं निश्चयं ज्ञातुं तद्द्वीपगमने मतिम् ॥ SoKss_11,1.57 // अह राजप्रियो ऽप्य् अर्थैस्तैस्तैर् उपचितो ऽपि सन् । आरुह्याम्बुनिधौ पोतं गन्तुमारब्धवानहम् ॥ SoKss_11,1.58 // गच्छतश् च महाशब्दो मुञ्चन्धाराशरावलीः । उदतिष्ठन्ममाकस्माद्धोरो वारिदतस्करः ॥ SoKss_11,1.59 // तद्वायुना विरुद्धेन विधिनैव बलीयसा । उत्क्षिप्योत्क्षिप्य च मुहुर्भग्नं मे वहनं ततः ॥ SoKss_11,1.60 // मग्ने ऽम्बुधौ परिजने धने च विधियोगतः । एकं प्रापि mahatkëÂhaæ पतितेन सता मया ॥ SoKss_11,1.61 // तेन प्रसारितेनेव धात्रा सपदि बाहुना । शनैर् वातवशाद् अब्धे पुलिनं प्राप्तवान् अहम् ॥ SoKss_11,1.62 // तत्राधिरुह्य दुःखार्तो निन्दन्दैवमशङ्कितम् । स्वर्णलेशमहं प्रापं तटोपास्न्तच्युतस्थितम् ॥ SoKss_11,1.63 // तद्विक्रीयात्र निकटे ग्रामे कृत्वाशनादिकम् । क्रीतवस्त्रयुगो ऽत्याक्षमब्धिवाहक्लमं मनाक् ॥ SoKss_11,1.64 // ततो दिशमजानानो दयिताविरही भ्रमन् । दृष्टवानस्मि सिकताशिवलिङ्गभृतां भुवम् ॥ SoKss_11,1.65 // विचरन्मुनिकन्यायां तस्यां चाद्राक्षमेकतः । कन्यां लिङ्गार्चनव्यग्रां वनवेषे ऽपि शोभिनीम् ॥ SoKss_11,1.66 // अहो प्रिया सुसदृशी काप्येषा सैव किं भवेत् । कुतो वैतन् न तादृंशि भागधेयानि यन्मम ॥ SoKss_11,1.67 // इति मां चिन्तयन्तं स सैवेयमिति दक्षिणम् । लोचनं वदति स्मैवं साह्लादं प्रस्फुरन्मुहुः ॥ SoKss_11,1.68 // तन्वि प्रासादवासार्हा त्वमरण्ये ऽत्र का वद । इति पृष्टा ततः सा च मया नाह स्म किंचन ॥ SoKss_11,1.69 // मुनिशापभयेनाथ लतागुल्मान्तराश्रितः । स्थितवानस्मि तां पश्यन्नवितृप्तेन चक्षुषा ॥ SoKss_11,1.70 // कृतार्चना सा च मुहुः सस्नेहं परिवृत्य माम् । पश्यन्ती विमृशन्ती च किंचित्प्रायात्ततः शनैः ॥ SoKss_11,1.71 // गतायां दृक्पथात्तस्यां तमोन्धा पश्यतो दिशः । निशाचक्राह्वसदृशी काप्यवस्था ममाभवत् ॥ SoKss_11,1.72 // क्षणाच्चाशङ्कितायातां तेजसार्कप्रभानिभाम् । सुतां मतङ्गस्य मुनेराबाल्याद्ब्रह्मचारिणीम् ॥ SoKss_11,1.73 // यमुनाख्यां तपः क्षामशरीरां दिव्यचक्षुषम् । साक्षाद्धृतिमिवापश्यमहं कल्याणदर्शनाम् ॥ SoKss_11,1.74 // सा मामवददालम्ब्य चन्द्रसार धृतिं शृणु । शिखराख्यो वणिग्यो ऽसावस्ति द्वीपान्तरे महान् ॥ SoKss_11,1.75 // स रूपवत्यां जातायां कन्यायां सुहृदा किल । जिनरक्षितसंज्ञेन ज्ञानिनावादि भिक्षुणा ॥ SoKss_11,1.76 // स्वयं त्वया न देयेयं कन्यैषा ह्य् अन्यमातृका । दोषः स्यात्ते स्वयं दाने विहितं तादृशं हितम् ॥ SoKss_11,1.77 // इत्य् उक्तो भिक्षुणा सो ऽथ तां प्रदेयां सुतां वणिक् । तन्मातामहहस्तेन दातुम् ऐच्छत् त्वदर्थिताम् ॥ SoKss_11,1.78 // अतः सा सिंहलद्वीपं तेन मातामहान्तिकम् । पित्रा विसृष्टा वहने भग्ने न्यपतदम्बुधौ ॥ SoKss_11,1.79 // आयुर्बलेव चानीय दैवेनेव महोर्मिणा । वेलातटे समुद्रेण निक्षिप्ता सा वणिक्सुता ॥ SoKss_11,1.80 // तावत् पिता मे भगवान्मतङ्गमुनिरम्बुधौ । सशिष्यः स्नातुमायातो मृतकल्पां ददर्श ताम् ॥ SoKss_11,1.81 // स दयालुः समाश्वास्य तां स्वमाश्रममानयत् । यमुने तव पाल्येयमिति च न्यस्तवान्मयि ॥ SoKss_11,1.82 // वेलातटादियं प्राप्ता मयेति स महामुनिः । नाम्ना तामकरोद्वेलां बालां मुनिजनप्रियाम् ॥ SoKss_11,1.83 // तत्स्नेहेन च चित्तं मे ऽपयस्नेहकृपामयः । ब्रह्मचर्यनिरस्तो ऽपि हा संसारो ऽद्य बाधते ॥ SoKss_11,1.84 // आपाणिग्रहणां तां च नवयौवनशोभिनीम् । दूयते चन्द्रसारैतां दर्शं दर्शं मनो मम ॥ SoKss_11,1.85 // सा च प्राग्जन्मभार्या ते बुद्ध्वा च त्वाम् इहागतम् । प्रणिधानादहं पुत्र संप्राप्तैषा तवान्तिकम् ॥ SoKss_11,1.86 // तदागच्छोपयच्छस्व वेलां तामस्मदर्पिताम् । क्लेशो ऽनुभूतः साफल्यं भजतां युवयोर् अयम् ॥ SoKss_11,1.87 // इत्यानन्द्य गिरानभ्रवृष्ट्येव नयति स्म सा । यमुना मां भगवती मतङ्गस्याश्रमं पितुः ॥ SoKss_11,1.88 // विज्ञप्तश् च तया तत्र तां मतङ्गमुनिः स मे । ददौ वेलां मनोराज्यसंपत्तिम् इव रूपिणीम् ॥ SoKss_11,1.89 // ततस् तया समं तत्र वेलयाहं सुखस्थितः । एकदा तद्युतो ऽकार्षं जलकेलिं सरोम्भसि ॥ SoKss_11,1.90 // अपश्यता सवेलेनाप्यवेलं क्षिपता जलम् । सिक्तः स्नानप्रवृत्तो ऽत्र स मतङ्गमुनिर्मया ॥ SoKss_11,1.91 // स तेन कुपितः शापं सभार्ये मय्यपातयत् । वियोगो भविता पापौ दंपत्योर्युवयोर् इति ॥ SoKss_11,1.92 // ततस् तया दीनगिरा वेलया पादलग्नया । प्रार्थितः स मुनिर्ध्यात्वा शापान्तं नौ समादिशत् ॥ SoKss_11,1.93 // जेता करेणुवेगेन यो ऽश्वरत्नयुगं बली । नरवाहनदत्तं तं भाविविद्याधरेश्वरम् ॥ SoKss_11,1.94 // चन्द्रसार यदा द्रक्ष्यस्याराद्वत्सेश्वरात्मजम् । संगंस्यसे तदा शापाप्रशमाद्भार्ययानया ॥ SoKss_11,1.95 // इत्य् उक्त्वा स मतङ्गर्षिः कृत्वा स्नानादिकां क्रियाम् । दर्शनाय हरेर्व्योम्ना श्वेतद्वीपं गतो ऽभवत् ॥ SoKss_11,1.96 // विद्याधरेण पादाग्राद्यः प्राप्तो धूर्जटेः पुरा । तस्मान्मया च बालत्वादात्तो यश्चूतपादपः ॥ SoKss_11,1.97 // सो ऽयं सद्रत्ननिचितो दत्तो वामधुना मया । इत्य् उक्त्वा मां सभार्यं सा तत्रैव यमुनाप्यगात् ॥ SoKss_11,1.98 // अथाहं प्राप्तदयितो निर्विण्णो वनवासतः । वियोगभीतेरभवं स्वं देशं प्रति सोत्सुकः ॥ SoKss_11,1.99 // ततः प्रवृत्तश् चागन्तुम् अहं प्राप्याम् बुधेस् तटम् । लब्धे वणिक्प्रवहणे भार्याम् आरोपयं पुरः ॥ SoKss_11,1.100 // स्वयं चारोढुमिच्छामि यावत्तावत् समीरणः । मुनिशापात्सुहृत्पोतं तं दूरमहरन्मम ॥ SoKss_11,1.101 // पोतेन हृतभार्यस्य मोहो ऽपि विनिपत्य मे । लब्धच्छिद्र इवाहार्षीच्चेतनां विह्वलात्मनः ॥ SoKss_11,1.102 // ततो ऽत्र तापसः कश्चिदागतो वीक्ष्य मूर्च्छितम् । कृपया मां समाश्वास्य नीतवानाश्रमं शनैः ॥ SoKss_11,1.103 // पृष्ट्वा चात्र यथावृत्तं श्रुत्वा शापविजृम्भितम् । बुद्ध्वा च सावधिं शापं धृतिबन्धं व्यधात्स मे ॥ SoKss_11,1.104 // ततो ऽब्धौ भग्नवहनोत्तीर्णं प्राप्य वणिग्वरम् । सखायं मिलितो ऽभूवमन्विष्यंस्तां प्रियां पुनः ॥ SoKss_11,1.105 // शापक्षयाशया दत्तहस्तालम्बश् च दुर्गमान् । तांस्तानुल्लङ्घयन्देशान्दिवसांश् च बहूनहम् ॥ SoKss_11,1.106 // क्रमाच् च वैशाखपुरं संप्राप्येदं श्रुतो मया । त्वं वत्सेश्वरसद्वंशमुकामणिरिहागतः ॥ SoKss_11,1.107 // दृष्टे च दूराद् धस्तिन्या विजिताश्वयुगे त्वयि । उज्झितः स मया शापभारो लघ्वन्तरात्मना ॥ SoKss_11,1.108 // क्षणाच् च संमुखायातामद्राक्षमिह तां प्रियाम् । वेलां वणिग्भिर् आनीतां तेन पोतेन साधुभिः ॥ SoKss_11,1.109 // ततस् तयाहं यमुनाप्रत्तसद्रत्नहस्तया । मिलितस्त्वत्प्रसादेन तीर्णशापमहार्णवः ॥ SoKss_11,1.110 // अतः प्रणन्तुं त्वामस्मि वत्सराजसुतागतः । निर्वृतो यामि चेदानीं स्वदेशं दयितायुतः ॥ SoKss_11,1.111 // इति स वणिजि तस्मिन्न् आत्मवृत्तान्तम् उक्त्वा गतवति चरितार्थे चन्द्रसारे प्रणम्य । अभवद् अतिविनम्रो वत्सराजात्मजे ऽस्मिन् स किल रुचिरदेवो दृष्टमाहात्म्यहृष्टः ॥ SoKss_11,1.112 // प्रादाच् च तां स्वभगिनीम् उपचारवृत्तिम् आलम्ब्य युक्तिमनुरागहृताय तस्मै । प्राग्दित्सितां सुसदृशीं स जयेन्द्रसेनां सद्यः करेणुतुरगोत्तमयुग्मयुक्ताम् ॥ SoKss_11,1.113 // स च तामादाय वधूं साश्ववशां रुचिरदेवमामन्त्र्य । नरवाहनदत्तः स्वां कौशाम्बीमाययौ नगरीम् ॥ SoKss_11,1.114 // तस्यामास्त च विहरन्नन्दितवत्सेश्वरस्तया सहितः । अन्याभिश् च स सुखितो देवीभिर् मदनमञ्चुकाद्याभिः ॥ SoKss_11,1.115 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे वेलालम्बके प्रथमस् तरङ्गः । समाप्तश् चायं वेलालम्बक एकादशः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । शशाङ्कवती नाम द्वादशो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_12,0.1 // प्रथमस् तरङ्गः । अव्याद्वो विघ्नविध्वंसकीर्तिस्तम्भमिवोत्क्षिपन् । करं गणपतिः krŬÃlÅnabh­ÇgÃk«arÃvalim // SoKss_12,1.1 // अरागम् apirÃgìhyaracanÃcaturaæ परम् । हरं नवनवाश्चर्यसर्गचित्रकरं नुमः ॥ SoKss_12,1.2 // जितं स्मरशरैर् येषु पौष्पेष्व् अपि पतत्स्विह । वज्रादीन्य् अपि जायन्ते कुण्ठितान्येव तद्भृताम् ॥ SoKss_12,1.3 // एवं वत्सेश्वरसुतस्तां तां भार्यामवाप्य सः । नरवाहनदत्तो ऽत्र कौशाम्ब्यामथ तस्थिवान् ॥ SoKss_12,1.4 // बहुभार्यो ऽपि तामाद्यां दैवीं मदनमञ्चुकाम् । प्राणेभ्यो ऽप्य् अधिकां मेने रुक्मिणीम् इव माधवः ॥ SoKss_12,1.5 // एकदा च निशि स्वप्ने नभसागत्य दिव्यया । कयापि कन्ययात्मानं ह्रियमाणं ददर्श सः ॥ SoKss_12,1.6 // प्रबुद्धश् च महाशैलसानौ सच्छायपादपे । अपश्यत्स्थितमात्मानं तार्क्ष्यरत्नशिलातले ॥ SoKss_12,1.7 // तां च कन्यां स्वपार्श्वस्था निशि द्योतितकाननाम् । ईक्षते स्म स्मरस्येव विश्वसंमोहनौषधिम् ॥ SoKss_12,1.8 // अनयाहमिहानीत इति मत्वा च वीक्ष्य च । लज्जाविलम्बितेच्छां तां कृत्वा चालीकसुप्तकम् ॥ SoKss_12,1.9 // प्रलपन्निव जिज्ञासुरेवं धूर्तो ऽथ सो ऽब्रवीत् । क्व त्वमालिङ्ग मामेहि प्रिये मदनमञ्चुके ॥ SoKss_12,1.10 // तच् छ्रुत्वेव तदुद्धातास्मृत्वा nirvrŬayantraïam / रूपं तद्दयितायाः सा तस्याः कृत्वालिलिङ्ग तम् ॥ SoKss_12,1.11 // ततः स नेत्रे उन्मील्य दृष्ट्वा तां स्वप्रियाकृतिम् । अहो विज्ञानमित्य् उक्त्वा कण्ठे जग्राह सस्मितः ॥ SoKss_12,1.12 // साथ हित्वा त्रपां रूपं स्वं प्रदर्श्य जगाद तम् । आर्यपुत्र गृहाणेमां मामिदानीं स्वयंवराम् ॥ SoKss_12,1.13 // एवम् उक्तवतीं तां च परिणिन्ये स कन्यकाम् । नरवाहनदत्तो ऽत्र गान्धर्वविधिना तदा ॥ SoKss_12,1.14 // नीत्वाथ तत्र तां रात्रिं यथावत्स तया सह । प्रातस्तां दयितां युक्त्या कुलजिज्ञासयाभ्यधात् ॥ SoKss_12,1.15 // प्रिये शृणु कथामेतामपूर्वां कथयामि ते । ब्रह्मसिद्धिरिति क्वापि मुनिरासीत्तपोवने ॥ SoKss_12,1.16 // तस्याश्रमसमीपे च योगसिद्धस्य सन्मुनेः । अभूच्छृगाली जरती गुहायां विहितास्पदा ॥ SoKss_12,1.17 // तां दुर्दिने निराहारां भक्ष्यार्थं जातु निर्गताम् । वशाविश्लेषसोन्मादो हन्तुमागाद्वनद्विपः ॥ SoKss_12,1.18 // तद्दृष्ट्वा स मुनिर्ज्ञास्नी कृपालुस्तां शृगालिकाम् । परेण करिणीं चक्रे ऽनुग्रहायैतयोर् द्वयोः ॥ SoKss_12,1.19 // ततः स हस्ती तां दृष्ट्वा करेणुं शान्तवैकृतः । अनुरक्तो ऽभवत्तस्यां सापि मृत्योरमुच्यत ॥ SoKss_12,1.20 // ततो भ्रमंस्तया साकं स गजो जातु तत्कृते । प्राविशत्पद्ममानेतुं शरत्पङ्काकुलं सरः ॥ SoKss_12,1.21 // ममज्ज तत्र पङ्कान्तर्न शशाक विचेष्टितुम् । तस्थौ कुलिशनिर्लूनपक्षो भ्रष्ट इवाचलः ॥ SoKss_12,1.22 // दृष्ट्वा तथावसन्नं तं सा ӭगालीकरेणुका । तदैवान्यं समाश्रित्य वारणं क्वाप्य् अगात्ततः ॥ SoKss_12,1.23 // तावच् च पूर्वविश्लिष्टा करिणी तस्य सा निजा । अन्विष्यन्ती गजस्यागात्तं प्रदेशं विधेर्वशात् ॥ SoKss_12,1.24 // सा भद्रजातिर् दृष्ट्वैव ग्रस्तं पङ्केन तं पतिम् । अनुसर्तुं सरःपङ्कं तम् एव प्रविशत्तदा ॥ SoKss_12,1.25 // तत्काले स मुनिर्ब्रह्मसिद्धिस्तेनागतः पथा । शिष्ययुक्तस्तदालोक्य बभूव करुणान्वितः ॥ SoKss_12,1.26 // उद्धारयाम् आस च तौ वशानागौ महातपाः । शिष्यैर् वरोद्भूतबलैः सरः पङ्कान्तरात्ततः ॥ SoKss_12,1.27 // ततस् तस्मिन्मुनौ याते दंपती तौ वशागजौ । मृत्योर् वियोगाच् चोत्तीर्णौ यथाकामं विजह्रतुः ॥ SoKss_12,1.28 // एवमुत्तमजन्मानस्तिर्यञ्चो ऽप्यापदि प्रिये । प्रभुं नोज्झन्ति मित्त्रं वा तारयन्ति ततः पुनः ॥ SoKss_12,1.29 // हीनजात्युद्भवा ये तु तेषां स्पृशति नाशयम् । कदाचिदपि सत्त्वं वा स्नेहो वा चञ्चलात्मनाम् ॥ SoKss_12,1.30 // एतद्वत्सेश्वरसुताच् छ्रुत्वा सा दिव्यकन्यका । तम् उवाचैवमेवैतत्संशयो नात्र विद्यते ॥ SoKss_12,1.31 // अभिप्रायश् च विज्ञातो मयैवंवादिनस्तव । तदिमाम् अपिमत्तस्त्वमार्यपुत्र कथां शृणु ॥ SoKss_12,1.32 // शूरदत्ताभिधानो ऽभूत् कान्यकुब्जे द्विजोत्तमः । महीपतेर् बाहुशक्तेर् मान्यो ग्रामशतेश्वरः ॥ SoKss_12,1.33 // भार्या वसुमती नाम तस्यासीत्पतिदेवता । तस्यां स वामदत्ताख्यं भव्यं पुत्रमजीजनत् ॥ SoKss_12,1.34 // स वामदत्तो नचिरात्सर्वविद्यासु शिक्षितः । भार्यां शशिप्रभां नाम परिणिन्ये पितृप्रियः ॥ SoKss_12,1.35 // कालेन पितरि स्वर्गं भार्ययानुगते गते । प्रावर्तत च गार्हस्थ्ये स तया भार्यया सह ॥ SoKss_12,1.36 // सा च तस्याभवद्भार्या स्वेच्छाचारिण्यजानतः । दैवात् कुतश्चित् संप्राप्तशाकिनीसिद्धिसंवरा ॥ SoKss_12,1.37 // एकदा राजसेवार्थं स्थितस् तत्कटके च सः । गृहादेत्य पितृव्येन निजेन जगदे रहः ॥ SoKss_12,1.38 // नष्टमस्मत्कुलं पुत्र यतो भार्या मया तव । दृष्टा महिषपालेन त्वदीयेनैव संगता ॥ SoKss_12,1.39 // एतत् पितृव्याद् आकर्ण्य कटके तं निवेश्य च । स वामदत्तः खड्गैकसखः स्वगृहमाययौ ॥ SoKss_12,1.40 // तत्र गुप्तं स्थितो यावत् पुष्पारामे प्रविश्य सः । नक्तमागात्स तत्रैव तावन्महिषपालकः ॥ SoKss_12,1.41 // क्षणाच् च तम् उपागात्सा तत्रोपपतिमुत्सुका । तद्भार्या विविधाहारहस्ता महिषपालकम् ॥ SoKss_12,1.42 // ततो भुक्तवता तेन साकं सा शस्यनं ययौ । तद्दृष्ट्वा वामदत्तो ऽसौ सो ऽभ्यधावदुदायुधः ॥ SoKss_12,1.43 // आः पापौ गच्छथः क्वेति वदतस् तस्य गेहिनी । सा दृष्ट्वोत्थाय धिग्जाल्मेत्य् उक्त्वा धूलिं मुखे न्यधात् ॥ SoKss_12,1.44 // तदा स मानुषो ऽप्याशु महिषः समपद्यत । वामदत्तः स्मृतिस्त्वस्य तद्भावे न व्यलुप्यत ॥ SoKss_12,1.45 // ततो महिषमध्ये सा निक्षिप्य लगुडैः शठा । भार्या महिषपालेन tìayÃm आस तेन तम् ॥ SoKss_12,1.46 // तदैव तं च कस्यापि वणिजो महिषार्थिनः । विक्रीणीते स्म सा क्रूरा तिर्यक्त्वविवशीकृतम् ॥ SoKss_12,1.47 // तेनारोपितभारो ऽथ mahi«ÅbhÃvapŬita÷ / स वामदत्तो नीतो ऽभूद्ग्रामं गङ्गासमीपगम् ॥ SoKss_12,1.48 // विश्वस् तस्य गृहे भार्या सुदुर्वृत्ताप्यतर्किता । कक्षान्तरप्रविष्टेव भुजगी कस्य शर्मणे ॥ SoKss_12,1.49 // इति तं चिन्तयन्तं च tatrodvëpaæ सुदुःखितम् । भारक्लेशास्थिशेषाङ्गमपश्यत्कापि योगिनी ॥ SoKss_12,1.50 // सा बुद्ध्वा ज्ञानतः सर्वं तद्वृत्तान्तं कृपाकुला । मन्त्रतोयेन सिक्त्वा तं महिषत्वादमोचयत् ॥ SoKss_12,1.51 // प्राप्तमानुषरूपाय सैव नीत्वा निजं गृहम् । तस्मै कान्तिमतीं नाम कन्यां दुहितरं ददौ ॥ SoKss_12,1.52 // एभिर् आहत्य दुर्भार्यामाद्यां तां वडवां कुरु । इत्य् उक्त्वा प्रददौ चास्मै सर्षपानभिमन्त्रितान् ॥ SoKss_12,1.53 // ततः स तां कान्तिमतीं भार्यामादाय नूतनाम् । स्वगृहं वामदत्तस्तदाजगाम ससर्षपः ॥ SoKss_12,1.54 // हत्वा महिषपालं तं तत्र कृत्वा च सर्षपैः । वडवामाद्यभार्यां तां शालाबद्धां व्यधत्त सः ॥ SoKss_12,1.55 // दत्त्वा च प्रत्यहं तस्यै लगुडाहतिसप्तकम् । स चक्रे भोजनं बद्धप्रतिज्ञो वैरशुद्धये ॥ SoKss_12,1.56 // एवं तत्र स्थितस्यास्य कान्तिमत्या समं पुनः । भार्यया वामदत्तस्य को ऽप्यागादतिथिर्गृहे ॥ SoKss_12,1.57 // भोक्तुं तस्मिन् प्रवृत्ते च सो ऽभुक्त्वा निर्ययौ द्रुतम् । वामदत्तः स्मृतादत्तकुभार्यालगुडाहतिः ॥ SoKss_12,1.58 // दत्त्वा च तस्यै वडवारूपायै लगुडाहतीः । नियतास् ताः प्रविश्यात्र बुभुजे जातनिर्वृतिः ॥ SoKss_12,1.59 // ततो ऽतिथिर् विस्मितः स तं पप्रच्छ सकौतुकः । त्यक्ताहारः क्व यातो ऽभूत्संभ्रमेण भवानिति ॥ SoKss_12,1.60 // ततः स वामदत्तो ऽत्र तस्मायतिथये ऽब्रवीत् । तमा मूलात्स्ववृत्तान्तमथ सो ऽपि तम् अभ्यधात् ॥ SoKss_12,1.61 // दुर्ग्रहेण किम् एतेन पशुत्वं ते हृतं यया । ताम् एवाराध्य स्वश्वश्रूं पकर्षं कंचिद् आहर ॥ SoKss_12,1.62 // इत्य् उक्तो ऽतिथिना तेन वामदत्तस् तथेति तत् । श्रद्धाय सो ऽतिथिं प्रातः सत्कृत्य विससर्ज तम् ॥ SoKss_12,1.63 // अथाकस्माद्गृहायातां श्वश्रूं तां सिद्धयोगिनीम् । अनुग्रहार्थी सो ऽभ्यर्च्य प्रार्थयाम् आस यत्नतः ॥ SoKss_12,1.64 // साथ योगेश्वरी तस्मै सभार्याय यथाविधि । कालसंकर्षिणीं विद्यां दीक्षापूर्वम् उपादिशत् ॥ SoKss_12,1.65 // ततः श्रीपर्वतं गत्वा स विद्यां तामसाधयत् । सा च सिद्धा सती साक्षात्तस्मै खड्गोत्तमं ददौ ॥ SoKss_12,1.66 // प्राप्तखड्गश् च संपन्नः स तया भार्यया सह । कान्तिमत्या कृती वामदत्तो विद्याधरोत्तमः ॥ SoKss_12,1.67 // ततो रजतकूटाख्ये शृङ्गे मलयभूभृतः । कृतं पुरवरं तेन निजसिद्धिप्रभावतः ॥ SoKss_12,1.68 // ततो विद्याधरेन्द्रस्य तत्र कालेन कन्यका । तस्यां पत्न्यां समुत्पन्ना नाम्ना ललितलोचना ॥ SoKss_12,1.69 // जातमात्रैव या विद्याधरसच्चक्रवर्तिनः । भार्या भवित्री निर्दिष्टा गगनोद्भूतया गिरा ॥ SoKss_12,1.70 // तामार्यपुत्र मां विद्धि विदितार्थां स्वविद्यया । अनुरक्तां तवानेत्रीमस्मिन्स्वे मलयाचले ॥ SoKss_12,1.71 // इत्याख्यातकुलां तां बुद्ध्वा विद्याधरीं स बहु मेने । नरवाहनदत्तो ऽथ प्रीतमना ललितलोचनां भार्याम् ॥ SoKss_12,1.72 // आस्त च तत्र तया सह संप्रति तं चास्य वत्सराजाद्याः । रत्नप्रभादिविद्याविभवाद्वृत्तान्तम् अधिजग्मुः ॥ SoKss_12,1.73 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । ततस्तां नूतनां प्राप्य भार्यां ललितलोचनाम् । नरवाहनदत्तः स तस्मिन्मलयपर्वते ॥ SoKss_12,2.1 // मधुप्रवृत्तिसुभगे विजहार तया सह । तेषु तेषु वनान्तेषु पुष्पितद्रुमशोभिषु ॥ SoKss_12,2.2 // एकस्मिंश् च वने krŬÃkusumÃvacayakramÃt / तस्यां प्रियायां गहने गतायां दृष्टिगोचरात् ॥ SoKss_12,2.3 // संचरन्स ददर्शैकं महदच्छजलं सरः । सतारकमिवाकाशं पुष्पैस्तीरतरुच्युतैः ॥ SoKss_12,2.4 // पुष्पाण्य् उच्चिन्वती यावन् न समभ्येति सा प्रिया । तावत् स्नात्वा सरस्य् अस्मिन् क्षणम् आसे सरस्तटे ॥ SoKss_12,2.5 // इति संचिन्त्य स स्नात्वा कृतदेवार्चनो ऽत्र च । सचन्दनतरुच्छायम् अध्यास्ते स्म शिलातलम् ॥ SoKss_12,2.6 // तत्रस्थो राजहंसीनां दृष्ट्वा तत्सदृशीं गतिम् । श्रुत्वा तन्निभमालापं पिकीनां चूतवल्लिषु ॥ SoKss_12,2.7 // विलोक्य हरिणीनां च तन्नेत्राभे विलोचने । दूरस्थां तां स सस्मार प्रियां मदनमञ्चुकाम् ॥ SoKss_12,2.8 // स्मृत्वैवोद्भूतकामाग्निसंतप्तश् च मुमूर्च्छ सः । तत्क्षणं चाययौ स्नातुं तत्रैको पुनिपुंगवः ॥ SoKss_12,2.9 // स पिशङ्गजटो नाम तदवस्थमवेक्ष्य तम् । असिञ्चत्स्वप्रियास्पर्शतुल्यैश्चन्दनवारिभिः ॥ SoKss_12,2.10 // ततः प्रबुद्धं प्रणतं दिव्यदृष्टिः स तं मुनिः । उवाच पुत्र प्राप्नोषि यथेष्टं धैर् यमाप्नुहि ॥ SoKss_12,2.11 // तेन हि प्राप्यते सस्र्वं तथा चैत्य मदाश्रमम् । कथां मृगाङ्कदत्तीयां मत्तः शृणु न चेच्छ्रुता ॥ SoKss_12,2.12 // इत्य् उक्त्वा स मुनिः स्नात्वा निनाय निजमाश्रमम् । नरवाहनदत्तं तं चक्रे च त्वरयाह्निकम् ॥ SoKss_12,2.13 // कृत्वातिथ्यं फलैस् तस्य तत्र भुक्तफलः स्वयम् । स पिङ्गलजटो वक्तुं कथां तस्मै प्रचक्रमे ॥ SoKss_12,2.14 // अस्त्ययोध्येति नगरी भुवनस्त्रयविश्रुता । तस्याममरदत्ताख्यः पूर्वमासीन्महीपतिः ॥ SoKss_12,2.15 // तस्य नित्यानुरक्तैका प्रदीप्ततरतेजसः । भार्या वह्नेरिव स्वाहा बभूव सुरतप्रभा ॥ SoKss_12,2.16 // तस्यां मृगाङ्कदत्ताख्यः सुतस्तस्योदपद्यत । स्वकोदण्ड इवाभूद्यः कोटिप्राप्तगुणानतः ॥ SoKss_12,2.17 // तस्याभवंश् च सचिवा राजसूनोर्निजा दश । प्रचण्डशक्तिः स स्थूलबाहुर्विक्रमकेसरी ॥ SoKss_12,2.18 // दृढमुष्टिर् मेघबलस् तथा भीमपराक्रमः । तद्वद् विमलबुद्धिश् च व्याघ्रसेनगुणाकरौ ॥ SoKss_12,2.19 // विचित्रकथसंज्ञश् च दशमस् ते च सत्कुलाः । सर्वे युवानः शूराश् च प्राज्ञाः प्रभुहितैषिणः ॥ SoKss_12,2.20 // तैः समं स सुखं तिष्ठन्राजपुत्रः पितुर् गृहे । मृगाङ्कदत्तः सदृशीं न भार्यां तावदाप्तवान् ॥ SoKss_12,2.21 // एकदा च रहस्येको मन्त्री भीमपराक्रमः । तमाह श्रूयतां देव रात्रौ वृत्तं ममाद्य यत् ॥ SoKss_12,2.22 // अहं प्रासादसुप्तो ऽद्य प्रबुद्धो ऽशङ्कितं निशि । वज्रोग्रनखरं सिंहम् अपश्यम् अभिधावितम् ॥ SoKss_12,2.23 // उत्थिते छुरिकाहस् ते मयि सो ऽथ पलायितुम् । सिंहः प्रावर्तताहं च तम् एवान्वपतं जवात् ॥ SoKss_12,2.24 // स च गत्वा नदीपारं प्रसार्य रसनां मयि । आसीदहं च तामस्य दीर्घां छुरिकयाच्छिदम् ॥ SoKss_12,2.25 // तयैव सेतुपृथ्व्या च यावत्तीर्णो ऽस्मि तां नदीम् । तावत् स सिंहः सुमहान्संपन्नो विकृतः पुमान् ॥ SoKss_12,2.26 // को भवानिति पृष्टश् च मया स पुरुषो ऽब्रवीत् । वेतालो ऽहं त्वया वीर सत्त्वेनास्मि च तोषितः ॥ SoKss_12,2.27 // तच् छ्रुत्वाहं तमप्राक्षं यद्येवं तत्त्वयोच्यताम् । भार्या मृगाङ्कदत्तस्य का भविष्यति मे प्रभोः ॥ SoKss_12,2.28 // एतन्मद्वचनं श्रुत्वा स वेतालो ऽब्रवीत्तदा । अस्युज्जयिन्यां नृपतिः कर्मसेन इति श्रुतः ॥ SoKss_12,2.29 // तस्यास्ति तनया राज्ञो लावण्यन्यक्कृताप्सराः । निधानभूमिः सौन्दर्यसर्गस्येव प्रजापतेः ॥ SoKss_12,2.30 // सा शशाङ्कवती नाम भार्या तस्य भविष्यति । त्वत्प्रभुस्तदवाप्त्या च पृथ्वीराज्यं करिष्यति ॥ SoKss_12,2.31 // इत्य् उक्त्वा स तिरो ऽभून्मे वेतालो ऽहं तथैव च । आगतो गृहमित्येतन्निशि वृत्तं मम प्रभो ॥ SoKss_12,2.32 // एतन्मृगाङ्कदत्तो ऽसौ श्रुत्वा भीमपराक्रमात् । आहूय श्रावयाम् आस सर्वांस्तान्निजमन्त्रिणः ॥ SoKss_12,2.33 // जगाद caitä शृणुत स्वप्ने दृष्टं मया च यत् । जाने महाटवीं कांचित् प्रविष्टा निखिला वयम् ॥ SoKss_12,2.34 // तत्राध्वतृषिताः कृच्छ्रात्प्राप्य तोयं पिपासवः । रुद्धाः स्मः सायुधैः पुंभिस्तत उत्थाय पञ्चभिः ॥ SoKss_12,2.35 // तान् हत्वा पुनर् इच्छामः पातुं यावत् तृषातुराः । तावन् न तत्र पुंसस् तान् अपश्याम न तज्जलम् ॥ SoKss_12,2.36 // ततः कृच्छ्रां दशां प्राप्ताश्चन्द्रोज्ज्वलमशङ्कितम् । v­«abhÃrƬhamÃyÃntamaik«Ãmahi महेश्वरम् ॥ SoKss_12,2.37 // सो ऽस्मासु प्रणतेष्व् अक्ष्णो दक्षिणादश्रुणः कणम् । भूमाव् अपातयत्सो ऽत्र समुद्रः समपद्यत ॥ SoKss_12,2.38 // तस्मान्मुक्तावलीं प्राप्तां शुभां बद्ध्वा मया गले । पीतो रक्तानुलिप्तेन नृकपालेन सो ऽम्बुधिः ॥ SoKss_12,2.39 // तत्क्षणं च प्रबुद्धो ऽस्मि प्रयाता च विभावरी । एवं मृगाङ्कदत्तेन स्वप्नाश्चर्ये निवेदिते ॥ SoKss_12,2.40 // मन्त्री विमलबुद्धिस्तं नन्दत्स्वन्येष्व् abhëata । त्वं देव धन्यो यस्यैवं विहितानुग्रहो हरः ॥ SoKss_12,2.41 // स्वप्ने मुक्तावलीं लब्ध्वा यत्पीतश् च त्वयाम्बुधिः । तच्छशाङ्कवतीं प्राप्य भोक्तासि पृथिवीं ध्रुवम् ॥ SoKss_12,2.42 // अन्यन् मनाक् तु क्लेशायेत्य् उक्ते विमलबुद्धिना । ततो मृगाङ्कदत्तस् तान् उवाच सचिवान् पुनः ॥ SoKss_12,2.43 // यथा फलं मे स्वप्नस्य यथा भीमपराक्रमः । श्रुतवानिह वेतालात् तथा यद्य् अपि भावि तत् ॥ SoKss_12,2.44 // तथापि कर्मसेनस्य बलदुर्गाभिमानिनः । प्रज्ञाबलान्मया प्राप्या सा शशाङ्कवती सुता ॥ SoKss_12,2.45 // प्रज्ञाबलं च सर्वेषु मुख्यं कार्येषु साधनम् । तथा च शृणुतात्रैतां कथां वः कथयाम्य् अहम् ॥ SoKss_12,2.46 // भद्रबाहुरभून्नाम्ना मगधेषु महीपतिः । तस्यासीन्मन्त्रगुप्ताख्यो मन्त्री बुद्धिमतां वरः ॥ SoKss_12,2.47 // स राजा तं निजामात्यं कदाचित्स्वैर् अम् अब्रवीत् । अनङ्गलीलेति सुता राज्ञो वाराणसीपतेः ॥ SoKss_12,2.48 // अस्ति या धर्मगोपस्य जगत्त्रितयसुन्दरी । तामार्थितो ऽपि द्वेषान्मे न स राजा प्रयच्छति ॥ SoKss_12,2.49 // दन्तिनो भद्रदन्तस्य प्रभावात्स च दुर्जयः । नोत्सहे जीवितुं चाहं तया तत्सुतया विना ॥ SoKss_12,2.50 // तद् अत्र नास्त्युपायो मे सखे किं कार्यमुच्यताम् । इति तेनोदिते राज्ञा स मन्त्री निजगाद तम् ॥ SoKss_12,2.51 // किं देव विक्रमादेव सिद्धिरस्ति न बुद्धितः । तदलं चिन्तयाहं ते स्वबुद्ध्या साधयाम्यदः ॥ SoKss_12,2.52 // इत्य् उक्त्वा नृपमन्येद्युः पञ्चसप्तानुगान्वितः । महाव्रतिकवेषः सन्मन्त्री वाराणसीं ययौ ॥ SoKss_12,2.53 // तत्र तं शिष्यवेषास्ते सिद्धो ऽयमिति सर्वतः । स्वानुगाः ख्यापयामासुर्भक्तिप्रह्वमिलज्जनम् ॥ SoKss_12,2.54 // एकदा च निशि भ्राम्यन् कार्ययुक्त्युपलब्धये । सानुगः स ददर्शात्र दूराद् गृहविनिर्गताम् ॥ SoKss_12,2.55 // गृहिणीं हस्तिपालस्य शङ्कात्वरितगामिनीम् । नीयमानां त्रिचतुरैः पुरुषैः क्वापि सायुधैः ॥ SoKss_12,2.56 // ध्रुवं व्युत्थाय यातेयं तत्पश्यामः क्व गच्छति । इति संचिन्त्य स स्वैर् अं सानुगो ऽनुससार ताम् ॥ SoKss_12,2.57 // गत्वा प्रविष्टा सा यत्र तच् च गेहं विदूरतः । दृष्ट्वा निवासस्थानं स्वम् आजगाम तदैव सः ॥ SoKss_12,2.58 // प्रातश् च हस्तिपालस्य हृतार्था तां गतां प्रियाम् । चिन्वानस्यान्तिकं युक्त्या प्राहिणोद्भ्रमतो ऽनुगान् ॥ SoKss_12,2.59 // ते तं दृष्ट्वा तदप्राप्तिदुःखजग्धविषं तदा । निवारितविषं चक्रुः कृपयेव स्वविद्यया ॥ SoKss_12,2.60 // आगच्छास्मद्गुरोः पार्श्वं ज्ञानी सर्वं हि वेत्ति सः । इत्य् उक्त्वा च तमानिन्युर्निकटं तस्य मन्त्रिणः ॥ SoKss_12,2.61 // स च हस्तिपको दृष्ट्वा पादयोश् च प्रणम्य तम् । भार्याप्रवृत्तिं पप्रच्छ व्रताकल्पोपशोभितम् ॥ SoKss_12,2.62 // सो ऽपि मन्त्री मृषा ध्यात्वा साभिज्ञानं शशंस तत् । स्थानं तस्मै परैर् नीता पुरुषैर् यत्र सा निशि ॥ SoKss_12,2.63 // ततः प्रणम्य तं गत्वा समं नगररक्षिभिः । स हस्तिपालकः प्राप्य स्थानं तत्पर्यवेष्टयत् ॥ SoKss_12,2.64 // अबधीत्पुरुषांस्तांश् च पापान्दारापहारिणः । प्राप साभरणां तां च सधनां निजयोषिताम् ॥ SoKss_12,2.65 // द्वितीये ऽह्नि स च प्रातरेत्य नत्वा कृतस्थितिः । चकार व्याजसिद्धस्य तस्याहारनिमन्त्रणम् ॥ SoKss_12,2.66 // गृहप्रवेशान् इच्छोश् च नक्तभोजित्ववादिनः । प्रदोषे हस्तिशालायां तस्याहारमकल्पयत् ॥ SoKss_12,2.67 // सो ऽपि मन्त्रबलात्सर्वं vaæÓanìÅniveÓitam / गुप्तं गृहीत्वा गत्वात्र मन्त्री भुङ्क्ते स्म सानुगः ॥ SoKss_12,2.68 // ततो गते हस्तिपाले सुप्तेष्व् अन्येषु तत्र सः । हस्तिनो भद्रदन्तस्य vaæÓanìyà निवेश्य तम् ॥ SoKss_12,2.69 // कर्णे सुप्तस्य भुजगं रात्रिं नीत्वैव तत्र ताम् । ययौ स्वदेशं मगधान् हस्ती तेन व्यपादि च ॥ SoKss_12,2.70 // हत्वा तं धर्मगोपस्य गजं दर्पमिवागते । तस्मिन्मन्त्रिवरे राजा भद्रबाहुर्ननन्द सः ॥ SoKss_12,2.71 // ततो वाराणसीं तस्मै धर्मगोपाय याचितुम् । अनङ्गलीलां कन्यां तां दूतं च विससर्ज सः ॥ SoKss_12,2.72 // सो ऽपि तां प्रददौ तस्मै तद्गजाभावदुर्बलः । भजन्ति वैतसीं वृत्तिं राजानः कालवेदिनः ॥ SoKss_12,2.73 // तदेवं प्रज्ञया तस्य मन्त्रगुप्तस्य मन्त्रिणः । अनङ्गलीलां संप्राप भद्रबाहुः स भूपतिः ॥ SoKss_12,2.74 // तस्मान्मयापि बुद्ध्या सा भार्या प्राप्येति वादिनम् । मृगाङ्कदत्तं सचिवस्तं विचित्रकथो ऽब्रवीत् ॥ SoKss_12,2.75 // सर्वं सेत्स्यति ते हारात् स्वप्नदृष्टाद् अनुग्रहात् । अमोघो देवतानां च प्रसादः किं न साधयेत् ॥ SoKss_12,2.76 // तथा च शृणुतात्रैकां वर्ण्यमानां मया कथाम् । आसीत्तक्षशिलापूर्यां भद्राक्षो नाम भूपतिः ॥ SoKss_12,2.77 // स पुत्रकामः पद्मानां ÓatenëÂabhir एव च । सितानां पूजयाम् आस खड्गे लक्ष्मीं दिने दिने ॥ SoKss_12,2.78 // एकदार्चयतस् तस्य राज्ञो मौनममुञ्चतः । ऊनमेकमभूत्पद्मं दैवाद्गणयतो धिया ॥ SoKss_12,2.79 // स हृत्पद्मं विपाट्य स्वं ददौ देव्यै ततश् च सा । तुष्टा तस्मै ददौ सार्वभौमपुत्रप्रदं वरम् ॥ SoKss_12,2.80 // कृत्वा चाक्षतदेहं तं नृपं प्रायाददर्शनम् । अथ तस्य सुतो राज्ञो महादेव्यामजायत ॥ SoKss_12,2.81 // हृत्पुष्करप्रसादेन जास्तो ऽयमिति तं च सः । पुष्कराक्षं नृपश्चक्रे नाम्ना पुत्रं सुलक्षणम् ॥ SoKss_12,2.82 // क्रमाच् च यौवनप्राप्तं तनयं तं गुणान्वितम् । राज्ये ऽभिषिच्य भद्राक्षः स राजा शिश्रिये वनम् ॥ SoKss_12,2.83 // पुष्कराक्षो ऽपि संप्राप्य राज्यं प्रतिदिनं हरम् । पूजयन्नेकदाभ्यर्च्य भार्यां तस्मादयाचत ॥ SoKss_12,2.84 // सर्वं संपत्स्यते पुत्र यथाभिलषितं तव । इति शुश्राव स गिरं गगनादुद्गतां तदा ॥ SoKss_12,2.85 // ततः प्रहृष्टो जातास्थः स तिष्ठञ्जातुचिन्नृपः । आखेटकविनोदाय जगाम मृगकाननम् ॥ SoKss_12,2.86 // तत्र संभोगसंसक्तभुजंगमिथुनाशने । प्रवृत्तं करभं दृष्ट्वा शोकाक्रान्तो न्यपातयत् ॥ SoKss_12,2.87 // स निपातितमात्रः सन्मुक्त्वा तां करभस्तनुम् । भूत्वा विद्याधरः प्रीतः पुष्कराक्षं तम् अब्रवीत् ॥ SoKss_12,2.88 // भवान् कृतोपकारो मे तत्ते यद् वच्मि तच् छृणु । रङ्कुमालीति नाम्नास्ति राजन् विद्याधरोत्तमः ॥ SoKss_12,2.89 // तं रूपलुब्धा तरुणं वव्रे दृष्ट्वानुरागिणी । स्वयं तारावली नाम विद्याधरवरात्मजा ॥ SoKss_12,2.90 // तस्याः पिता च स्वेच्छातस्तयोः कृतविवाहयोः । कोपादपातयच्छापं कंचित्कालं वियोगदम् ॥ SoKss_12,2.91 // ततस्तारावलीरङ्कुमालिनौ तौ विजह्रतुः । दंपती प्रसरत्प्रीती तासु तासु स्वभूमिषु ॥ SoKss_12,2.92 // कदाचित्तेन शापेन मिथो दृष्टिपथाच्च्युतौ । अन्योन्यविप्रयुक्तौ तौ जातौ क्वापि वनान्तरे ॥ SoKss_12,2.93 // ततस्तारावली सा तमन्विष्यन्ती पतिं क्रमात् । पश्चिमाब्धेरगात्पारे वनं सिद्धर्षिसेवितम् ॥ SoKss_12,2.94 // तत्र सापश्यदुत्फुल्लमेकं जम्बुमहातरुम् । आश्वासयन्तं प्रीत्येव मधुरैर् भ्रमरारवैः ॥ SoKss_12,2.95 // उपाविशच् च विश्रान्त्यै भृङ्गीरूपं विधाय सा । वृक्षे तस्मिन्न् अथैकस्मिन् कुसुमे मधुपायिनी ॥ SoKss_12,2.96 // क्षणाद्दैवात्तमत्रैव प्राप्तं दृष्ट्वा चिरात्पतिम् । हर्षच्युतेन वीर्येण सिक्तं पुष्पं तयाशु तत् ॥ SoKss_12,2.97 // त्यक्त्वा भृङ्गीवपुर्गत्वा संगताभूच् च तेन सा । ज्योत्स्नेव शशिना भर्त्रा चिन्वता रङ्कुमालिना ॥ SoKss_12,2.98 // ततस्तेन समं तस्यां गतायां स्वनिकेतनम् । तद्वीर्यसिक्ता तत्राभूज्जम्बुपुष्पात्ततः फलम् ॥ SoKss_12,2.99 // तस्य चान्तः फलस्यात्र कालयोगेन कन्यका । समभून्नहि दिव्यानां वीर्यं भजति मोघताम् ॥ SoKss_12,2.100 // कदाचित्फलमूलार्थं विजिताश्वाभिधो मुनिः । तत्रागादपतत्तच् च पक्वं जम्बुतरोः फलम् ॥ SoKss_12,2.101 // तस्मात्पतितभग्नाच् च दिव्या निर्गत्य कन्यका । अवन्दत मुनेस् तस्य चरणौ विनयानता ॥ SoKss_12,2.102 // स दिव्यदृष्टिर् दृष्ट्वा तां बुद्ध्वा तत्त्वं सविस्मयः । नीत्वाश्रमं स्वं विनयवतीं नाम्नाकरोन्मुनिः ॥ SoKss_12,2.103 // तत्र कालेन सा वृद्धिं प्राप्ता तस्याश्रमे मुनेः । दृष्टा विनयवत्येषा नभसा गच्छता मया ॥ SoKss_12,2.104 // ततो ऽहं रूपगर्वेण मदनेन च मोहितः । उपेत्य तामनिच्छन्तीं हठाद्धर्तुं प्रवृत्तवान् ॥ SoKss_12,2.105 // तत्क्षणं स मुनिः क्रुद्धः क्रन्दन्त्या श्रावितस्तया । विजितासुरुपागत्य शापं मह्यमदान्नृप ॥ SoKss_12,2.106 // रूपगर्वित सर्वाङ्गनिन्दितः करभो भव । पुष्कराक्षान्नृपात्प्राप्ते वधे शापाद्विमोक्ष्यसे ॥ SoKss_12,2.107 // भर्ता विनयवत्याश् च स एवास्या भविष्यति । इत्यहं मुनिना शप्तो जातो ऽस्यां करभो भुवि ॥ SoKss_12,2.108 // जातश् च सो ऽद्य शापान्तस्त्वत्तस्तत्पश्चिमाम्बुधेः । पारस्थं तद्वनं गच्छ नाम्ना सुरभिमारुतम् ॥ SoKss_12,2.109 // भार्यामाप्नुहि तां दिव्यां रूपदर्पहरां श्रियः । इत्य् उक्त्वा पुष्कराक्षं स दिवं विद्याधरो ययौ ॥ SoKss_12,2.110 // पुष्कराक्षो ऽपि गत्वा स्वां पुरीं विन्यस्य मन्त्रिषु । राज्यं रात्रौ ततः प्रायादेको ऽश्वमधिरुह्य सः ॥ SoKss_12,2.111 // गच्छन् क्रमाच् च संप्राप्य पश्चिमाब्धेस् तटं पुनः । कथं तरेयम् अम्भोधिम् इति तत्र व्यचिन्तयत् ॥ SoKss_12,2.112 // ततो ददर्श तत्रैकं स शून्यं चण्डिकागृहम् । प्रविश्य च ततः स्नात्वा देवीं तां प्रणनाम च ॥ SoKss_12,2.113 // केनापि निहितां तत्र वीणामादाय सादरः । उपवीणयति स्मैतां देवीमत्र स्वगीतकैः ॥ SoKss_12,2.114 // उपवीणिततुष्टा च सुप्तं तत्रैव सा निशि । भूतग्रामेण तं स्वेन पारमब्धेरनाययत् ॥ SoKss_12,2.115 // ततः प्रातः प्रबुद्धो ऽब्धेस्तीरे राजा ददर्श सः । वनान्तःस्थितमात्मानं न तस्मिंश्चण्डिकागृहे ॥ SoKss_12,2.116 // उत्थाय विस्मितश्चात्र भ्रमन्नाश्रममैक्षत । प्रणमन्तमिवातिथ्यात्फलभारानतैर् द्रुमैः ॥ SoKss_12,2.117 // कुर्वाणं स्वागतम् इव क्वणितेन पतत्रिणाम् । प्रविश्य तत्र चापश्यत्स्थितं शिष्यैर् वृतं मुनिम् ॥ SoKss_12,2.118 // उपेत्य च ववन्दे तमृषिं राजा स पादयोः । सो ऽप्येनं विहितातिथ्यो ज्ञानवान्मुनिरब्रवीत् ॥ SoKss_12,2.119 // पुष्कराक्ष यदर्थं त्वमागतः सा क्षणं गता । इध्मादिहेतोर् विनयवती तत्तिष्ठ संप्रति ॥ SoKss_12,2.120 // उपयच्छस्व तां पूर्वभार्यामद्यैव भूपते । इत्य् उक्तो मुनिना सो ऽपि पुष्कराक्षो व्यचिन्तयत् ॥ SoKss_12,2.121 // दिष्ट्या मुनिः स एवायं विजितासुस्तदेव च । वनमेतद्ध्रुवं देव्या तारितो ऽहं mahÃrïavamf ॥ SoKss_12,2.122 // चित्रं च पूर्वभार्यैषा ममोक्ता मुनिनामुना । इत्यालोच्यैव हृष्टस्तं स पप्रच्छ मुनिं नृपः ॥ SoKss_12,2.123 // भगवन् पूर्वभार्यैषा कथं मे कथ्यताम् इति । ततो जगाद स मुनिः श्रूयतां यदि कौतुकम् ॥ SoKss_12,2.124 // बभूव धर्मसेनाख्यस् ताम्रलिप्त्यां पुरा वणिक् । विद्युल्लेखेति नाम्ना च भार्या तस्याभवच्छुभा ॥ SoKss_12,2.125 // स दैवान्मुषितश्चौरैः शस्त्रैश्चाभ्याहतो वणिक् । मुमूर्षुर्निरगाद्वह्निं प्रवेष्टुं भार्यया सह ॥ SoKss_12,2.126 // अपश्यतामकस्माच् च तावुभावपि दंपती । आकाशेनागतं हंसमिथुनं रुचिराकृति ॥ SoKss_12,2.127 // ततस् तद्गतचित्तौ तौ प्रविश्य दहनं मृतौ । राजहंसौ समुत्पन्नौ पुनर्भार्यापती उभौ ॥ SoKss_12,2.128 // कदाचित्तौ च वर्षासु रात्रौ खर्जूरपादपे । nŬasthitau तमुन्मूल्य तरुं वात्या व्ययूयुजत् ॥ SoKss_12,2.129 // प्रातः स हंसस् तां हंसीं चिन्वञ् शान्ते प्रभञ्जने । सरःस्व् अथ दिगन्तेषु न कुतश्चिद् अवाप्तवान् ॥ SoKss_12,2.130 // ततस् तत्कालसंसेव्यं हंसानां मानसं सरः । स्मरार्तः स ययौ हंस्या जनिताशो ऽन्यया पथि ॥ SoKss_12,2.131 // तत्र तां प्राप्य हंसीं स्वां नीत्वा च जलदागमम् । गिरिशृङ्गं जगामैकं विहर्तुं स तया सह ॥ SoKss_12,2.132 // तत्र तस्य हतां हंसीं मृताम् आदाय वीक्ष्य च । दूरान् मार्गागतान् कांश्चित् पुरुषान् सायुधान् बहून् ॥ SoKss_12,2.133 // लुब्धकस् तां हतां हंसीं मृताम् आदाय वीक्ष्य च । दूरान् मार्गागतान् कांश्चित् पुरुषान् सायुधान् बहून् ॥ SoKss_12,2.134 // द्रुतं छुरिकया छिन्नैस्तामाच्छाद्य तृणैर् भुवि । हंसीं न्यधाद्विलोक्यैतां हरेयुर्जात्वमी इति ॥ SoKss_12,2.135 // गतेषु तेषु पुरुषेषूपगम्य जिघृक्षतः । लुब्धकस्योद्धृततृणा हंसी सा तस्य पश्यतः ॥ SoKss_12,2.136 // तत्तृणान्तर्निकृत्ताया मृतसंजीवनौषधेः । रसेन जीवितं प्राप्य खमुत्पत्य ततो ययौ ॥ SoKss_12,2.137 // तावत् स हंसस् तद्भर्ता गत्वैकस्मिन्सरस्तटे । mƬho ऽपतद् धंसयूथे पश्यंस्ताम् एव तन्मनाः ॥ SoKss_12,2.138 // तत्क्षणं धीवरः कोऽपि क्षिप्त्वा जालं निबध्य तान् । हंसान्सर्वानुपाविक्षदाहारार्थं किल क्षणात् ॥ SoKss_12,2.139 // तावच् चागत्य तत्रैव सा हंसी चिन्वती पतिम् । ददर्श जालबद्धं तं दिशश्चार्ता व्यलोकयत् ॥ SoKss_12,2.140 // ततः स्नातुं प्रवृत्तेन केनाप्यत्र सरस्तटे । पुंसा वस्त्रोपरि न्यस्तामपश्यद्रत्नकण्ठिकाम् ॥ SoKss_12,2.141 // गत्वा चापश्यतस् तस्य तां गृहीत्वैव कण्ठिकाम् । दाशाय दर्शयन्ती सा तस्मै व्योम्ना शनैर् ययौ ॥ SoKss_12,2.142 // दाशो ऽपि सो ऽन्वधावत् तां दृष्ट्वा चञ्च्वात्तकण्ठिकाम् । हंसीं गृहीतलगुडः पक्षिजालं विहाय तत् ॥ SoKss_12,2.143 // हंसी च गत्वा शैलाग्रे दूरे तां कण्ठिकां न्यधात् । धीवरो ऽपि स तल्लोभात्तत्रारोढुं प्रचक्रमे ॥ SoKss_12,2.144 // तद् दृष्ट्वा सा द्रुतं गत्वा हंसी पत्युः समीपगे । बद्धस्य वृक्षे संसुप्तं कपिं चञ्च्वाक्ष्ण्य् atìayat ॥ SoKss_12,2.145 // स kapistìitastrasta÷ पतित्वोपर्यपाटयत् । जालं तत्तेन निर्जग्मुर्हंसाः सर्वे ऽपि ते ततः ॥ SoKss_12,2.146 // अथ तौ संगतावुक्तस्ववृत्तान्तौ परस्परम् । हंसौ भार्यापती हृष्टौ यथाकामं विजह्रतुः ॥ SoKss_12,2.147 // दाशं तं चागतं प्राप्तकण्ठिकं पक्षिलोभतः । लेभे ऽत्र स पुमांश् चिन्वन् हृता सा यस्य कण्ठिका ॥ SoKss_12,2.148 // स भीतिसूचितस्यास्य हस्तात्संप्राप्य कण्ठिकाम् । दाशस्य दक्षिणं पाणिं पुमांश्छुरिकयाच्छिनत् ॥ SoKss_12,2.149 // तौ चापि जातु हंसौ द्वौ छत्तीकृत्यैकमम्बुजम् । मध्याह्नकाले सरसः प्रोत्थाय व्योम्नि चेरतुः ॥ SoKss_12,2.150 // क्षणाच् च नद्याः कस्याश्चित्खगौ तौ तीरमापतुः । मुनिनाध्यासितं केनाप्यर्चाव्यग्रेण धूर्जटेः ॥ SoKss_12,2.151 // तत्र व्याधेन केनापि यान्तौ तौ सह दंपती । हतावेकेन युगपच्छरेण भुवि पेततुः ॥ SoKss_12,2.152 // आतपत्राम्बुजं तच् च तदीयमपतत्तदा । मुनेरर्चयतस् तस्य शिवलिङ्गस्य मूर्धनि ॥ SoKss_12,2.153 // ततो व्याधः स दृष्ट्वा तौ हंसं स्वीकृत्य हंसिकाम् । तां ददौ मुनये तस्मै सो ऽप्यानर्च शिवं तया ॥ SoKss_12,2.154 // तल्लिङ्गमूर्ध्नि स्रस् तस्य तस्याब्जस्य प्रभावतः । स पुष्कराक्ष हंसस्त्वं जातो राजन्वये ऽधुना ॥ SoKss_12,2.155 // हंसी च सैषा विनयवती विद्याधरान्वये । जाता विशेषतो ह्य् अस्या मांसैर् अभ्यर्चितो हरः ॥ SoKss_12,2.156 // इत्थं ते पूर्वभार्यासाव् इत्य् उक्तो विजितासुना । मुनिना पुष्कराक्षः स राजा तं पुनर् अब्रवीत् ॥ SoKss_12,2.157 // कथम् अग्निप्रवेशस्य तस्याघौघविघातिनः । पक्षियोनाव् अभूज् जन्म भगवन् फलम् आवयोः ॥ SoKss_12,2.158 // इत्य् उक्तवन्तं राजानं तं स प्रत्यब्रवीन्मुनिः । यद्भावितात्मा म्रियते जन्तूस्तद्रूपमश्नुते ॥ SoKss_12,2.159 // तथा ह्युज्जयिनीपुर्यां नैष्ठिकी ब्रह्मचारिणी । लावण्यमञ्जरी नाम कुमारी ब्राह्मणी पुरा ॥ SoKss_12,2.160 // युवानं ब्राह्मणं दृष्ट्वा कमलोदयसंज्ञकम् । सहसा तद्गतस्वान्ता दह्यमाना स्मराग्निना ॥ SoKss_12,2.161 // अमुञ्चन्ती स्वनियमं तद्भोगध्यानभाविता । गत्वा गन्धवतीतीरं तीर्थे तत्याज जीवितम् ॥ SoKss_12,2.162 // तया भावनया किं न जाताभूद्भोगसंगिनी । नगर्यामेकलव्यायां वेश्या रूपवतीति सा ॥ SoKss_12,2.163 // तीर्थव्रतप्रभावाच् च सैव जातिस्मरा सती । प्रसङ्गाच्चोडकर्णाय जापकाय द्विजन्मने ॥ SoKss_12,2.164 // स्वपूर्वजन्मवृत्तान्तरहस्यं तदवर्णयत् । जपकर्मैकचित्तत्वे कुर्वाणस्यानुशासनम् ॥ SoKss_12,2.165 // अन्ते च शुद्धसंकल्पा ययौ वेश्यापि सद्गतिम् । तद्राजन्यो ऽत्र यच्चित्तस्तन्मयत्वम् उपैति सः ॥ SoKss_12,2.166 // एवम् उक्त्वा स राजानं स्नानाय विससर्ज तम् । मुनिर्मध्याह्नसवनं स्वयं च निरवर्तयत् ॥ SoKss_12,2.167 // राजा स पुष्कराक्षो ऽपि गतो वननदीतटम् । तां ददर्शात्र विनयवतीं पुष्पाणि चिन्वतीम् ॥ SoKss_12,2.168 // भासमानां स्ववपुषा प्रभाम् इव विवस्वतः । अदृष्टपूर्वं गहनं प्रविष्टां कौतुकाद्वनम् ॥ SoKss_12,2.169 // केयं स्यादिति यावच् च स चिन्तयति सोत्सुकः । तावत्कथां निषण्णा सा विस्रब्धामवदत्सखीम् ॥ SoKss_12,2.170 // सखि विद्याधरो यो मां हर्तुमैच्छत्पुरा स मे । आगत्य शापमुक्तो ऽद्य भर्तृप्राप्तिमिहोक्तवान् ॥ SoKss_12,2.171 // तच् छ्रुत्वा प्रत्यवोचत्तां सा सखी मुनिकन्यकाम् । अस्त्येतन्मयि शृण्वत्यां मुञ्जकेशो ऽद्य हि प्रगे ॥ SoKss_12,2.172 // इत्थमुक्तो निजः शिष्यो मुनिना विजितासुना । गच्छ तारावलीरङ्कुमालिनावानय द्रुतम् ॥ SoKss_12,2.173 // कामं विनयवत्या हि वत्सेह दुहितुस्तयोः । राज्ञश् च पुष्कराक्षस्य विवाहो ऽद्य भविष्यति ॥ SoKss_12,2.174 // इत्य् उक्तो गुरुणा मुञ्जकेशो यातस् तथेति सः । अत एह्याश्रमपदं गच्छावः सखि संप्रति ॥ SoKss_12,2.175 // एवं तयोक्ते विनयवती साथ ततो ययौ । पुष्कराक्षश् च शुश्राव स तद्दूरादलक्षितः ॥ SoKss_12,2.176 // ज्वलत्कामाग्निसंतापादिव नद्यां निमज्ज्य च । जगाम विजितासोस्तमाश्रमं स पुनर्नृपः ॥ SoKss_12,2.177 // तत्र तारावलीर् अङ्कुमालिनौ तौ समागतौ । आनर्चतुस्तं प्रणतं परिवव्रुश् च तापसाः ॥ SoKss_12,2.178 // ततो वेद्यां स्वतेजोभिर् भासितायां महर्षिणा । द्वितीयेनेव मूर्तेन वह्निना विजितासुना ॥ SoKss_12,2.179 // तस्मै स राज्ञे विनयवतीं तां प्रत्यपादयत् । रङ्कुमाली ददौ चास्मै रथं दिव्यं नभश्चरम् ॥ SoKss_12,2.180 // चतुः समुद्रां पृथिवीं प्रशाधि सममेतया । इत्येतस्मै वरं चादाद्विजितासुर्महामुनिः ॥ SoKss_12,2.181 // अथैष तदनुज्ञया नववधूम् उपादाय तां नृपो गगनगामिनं तमधिरुह्य दिव्यं रथम् । विलङ्घ्य च पयोनिधिं सपदि पुष्कराक्षस्ततो जगाम नगरीं निजां प्रकृतिनेत्रचन्द्रोदयः ॥ SoKss_12,2.182 // तत्र च जित्वा पृथिवीं रथप्रभावादवाप्तसाम्राज्यः । आस्ते स्म विनयवत्या सहितो भोगांश्चिराय भुञ्जानः ॥ SoKss_12,2.183 // इत्थं सुदुष्करम् अपिस्वरसेन कार्यं सिद्ध्यत्यनुग्रहवतीष्विह देवतासु । तत्स्वप्नदृष्टगिरिजादयितप्रसादात् सेत्स्यत्य् अभीष्टम् अचिरेण तवापि देव ॥ SoKss_12,2.184 // एतां निशम्य स विचित्रकथाममात्याद् औत्सुक्यवानधिगमाय शशाङ्कवत्याः । राजात्मजः स्वसचिवैः सममुज्जयिन्यां बुद्धिं बबन्ध गमनाय मृगाङ्कदत्तः ॥ SoKss_12,2.185 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । एवं मृगाङ्कदत्तो ऽत्र कर्मसेननृपात्मजाम् । तां शशाङ्कवतीं प्राप्तुकामो वेतालवर्णिताम् ॥ SoKss_12,3.1 // गन्तुमुज्जयिनीं गुप्तं स्वनगर्या निविर्गमम् । महाव्रतिकवेषेण सो ऽमन्त्रयत मन्त्रिभिः ॥ SoKss_12,3.2 // आदिदेश च खट्वाङ्गकपालादिसमाहृतौ । स राजपुत्रः सचिवं स्वैर् अं भीमपराक्रमम् ॥ SoKss_12,3.3 // तेन तच् चाहृतं स्वस्मिन् गृहे चारादबुध्यत । मृगाङ्कदत्तस्य पितुर् मन्त्री मुख्यो ऽत्र भूपतेः ॥ SoKss_12,3.4 // तत्कालं चात्र सो ऽकस्मात् संचरन् हर्म्यपृष्ठतः । मृगाङ्कदत्तस् ताम्बूलनिष्ठीवनरसं जहौ ॥ SoKss_12,3.5 // स च तस्यापतन्मूर्ध्नि दैवात्तत्पितृमन्त्रिणः । अदृष्टस्य किलाधस्तात्तेन मार्गेण गच्छतः ॥ SoKss_12,3.6 // बुद्ध्वा मृगाङ्कदत्तेन मुक्तं निष्ठीवनं स तत् । मन्त्री परिभवक्रोधं कृतस्नानो हृदि न्यधात् ॥ SoKss_12,3.7 // अथात्रामरदत्तस्य राज्ञो दैवाद्विषूचिका । मृगाङ्कदत्तजनकस्यान्येद्युरुदपद्यत ॥ SoKss_12,3.8 // ततः सो ऽवसरं लब्ध्वा मन्त्री तं विजने नृपम् । सहसोद् भूतरोगार्तमवदद्याचिताभयः ॥ SoKss_12,3.9 // अभिचारः प्रभो भीमपराक्रमगृहे तव । मृगाङ्कदत्तेनारब्धः कर्तुं तेनासि pŬita÷ ॥ SoKss_12,3.10 // मया चारमुखाज्ज्ञातं प्रत्यक्षं तच् च दृश्यते । तन्निराकुरु देशात्तं देहाद्व्याधिमिवात्मजम् ॥ SoKss_12,3.11 // तच् छ्रुत्वा स समुद्भ्रान्तः प्राहिणोत्तदवेक्षणे । निजं सेनापतिं भीमपराक्रमगृहं नृपः ॥ SoKss_12,3.12 // स च केशकलापादि लब्ध्वा सेनापतिस् ततः । आनीय तत्क्षणं तस्मै राज्ञे साक्षाददर्शयत् ॥ SoKss_12,3.13 // राज्यलुब्धः स पुत्रो मे द्रोही निर्वास्यतामितः । नगर्याः सहितो ऽमात्यैस्त्वयाद्यैवाविलम्बितम् ॥ SoKss_12,3.14 // इत्यादिशत्स तं क्रुद्धो राजा सेनापतिं ततः । आश्वस्तो वेत्ति कुसृतिं प्रभुः को हि स्वमन्त्रिणाम् ॥ SoKss_12,3.15 // सो ऽथ सेनापतिर्गत्वा राजादेशं निवेद्य तम् । मृगाङ्कदत्तं सामात्यं नगर्या निरकालयत् ॥ SoKss_12,3.16 // सो ऽप्य् अपेक्षितसंपत्तिर्हृष्टो ऽर्चितविनायकः । मृगाङ्कदत्तो मनसा प्रणम्य पितरौ ततः ॥ SoKss_12,3.17 // अयोध्यातो विनिर्गत्य दूरं तान्सहयायिनः । प्रचण्डशक्तिप्रमुखानुवाच दश मन्त्रिणः ॥ SoKss_12,3.18 // शक्तिरक्षितनामास्ति किराताधिपतिर्महान् । सब्रह्मचारी विद्यासु स च बालसुहृन्मम ॥ SoKss_12,3.19 // युद्धबन्दीकृतेन प्राक्स हि पित्रात्ममुक्तये । नियमाय प्रतिनिधिस्तातस्येह समर्प्यत ॥ SoKss_12,3.20 // मृते पितरि चोद्भूतगोत्रजः स्वबलेन सः । मद्विज्ञप्तेन तातेन पित्र्ये राज्ये ऽधिरोपितः ॥ SoKss_12,3.21 // तत्तस्य निकटं तावद्गच्छामः सुहृदस् ततः । क्रमेणोज्जयिनीं यामस्तां शशाङ्कवतीं प्रति ॥ SoKss_12,3.22 // इत्य् उक्तवांस् तथेत्य् उक्तवद्भिस्तैः सचिवैः सह । प्रययौ स ततः प्राप सायं चैकां महाटवीम् ॥ SoKss_12,3.23 // तस्यां निर्वृक्षतोयायां कृच्छ्रादेकमवाप सः । tÅropÃntaprarƬhaikaÓu«kapÃdapakaæ सरः ॥ SoKss_12,3.24 // तस्मिन्सांध्यमनुष्ठाय विधिं पीत्वा जलानि सः । श्रान्तः सुष्वाप सामात्यस् तस्य शुष्कतरोरधः ॥ SoKss_12,3.25 // रात्रौ च चन्द्रशुभ्रायां प्रबुद्धः स ददर्श तम् । शुष्कवृक्षं दलैः पुष्पैः फलैश्चापूरितं क्रमात् ॥ SoKss_12,3.26 // पक्वानि च फलान्यस्य पतन्त्यालोक्य तत्क्षणम् । प्रबोध्य दर्शयाम् आस सचिवेभ्यस् तदद्भुतम् ॥ SoKss_12,3.27 // ततस् तैर् विस्मयाविष्टैः क्षुधितैः सह तानि सः । फलानि तस्य सुस्वादुरसानि बुभुजे तरोः ॥ SoKss_12,3.28 // भुक्तवत्सु च तेष्व् अत्र पश्यत्स्वेवाखिलेषु सः । शुष्कवृक्षः क्षणाद्विप्रकुमारः समपद्यत ॥ SoKss_12,3.29 // पृष्ठो मृगाङ्कदत्तेन विस्मितेनाथ सो ऽब्रवीत् । दमधिर् नाम को ऽप्यासीदयोध्यायां द्विजोत्तमः ॥ SoKss_12,3.30 // तस्याहं श्रुतधिर् नाम पुत्रः स च मया सह । दुर्भिक्षे मृतजानिः सन् भ्रमन् प्रापद् इमां भुवम् ॥ SoKss_12,3.31 // इह केनापि दत्तानि प्राप्य पञ्च फलानि सः । क्षुत्क्षामस् त्रीणि मे प्रादाद्द्वे चास्थापयद् आत्मने ॥ SoKss_12,3.32 // ततः स्नातुं सरस् तोयं गते तस्मिन् फलान्य् अहम् । तानीह भुक्त्वा निःशेषाण्य् अकार्षं व्याजसुप्तकम् ॥ SoKss_12,3.33 // सो ऽथ स्नात्वागतो बुद्ध्वा छद्मतः këÂhavatsthitam / मां शप्तवान् भवेहैव शुष्कवृक्षः सरस्तटे ॥ SoKss_12,3.34 // रात्रौ च ते पुष्पफलं चन्द्रवत्यां भविष्यति । tarpayitvÃtithŤjÃtu फलैः शापाद्विमोक्षसे ॥ SoKss_12,3.35 // इति पित्राभिशप्तो ऽहं सद्यः शुष्कद्रुमो ऽभवम् । युष्मद्भुक्तफलश्चाद्य चिरान्मुक्तो ऽस्मि शापतः ॥ SoKss_12,3.36 // इत्य् उक्तनिजवृत्तान्तं पृच्छन्तं श्रुतधिं ततः । मृगाङ्कदत्तो ऽपि स तं स्ववृत्तान्तमबोधयत् ॥ SoKss_12,3.37 // ततः सो ऽबान्धवो नीतावधीति श्रुतधिर्द्विजः । मृगाङ्कदत्ताद्वृतवान्वरं तदनुयायिताम् ॥ SoKss_12,3.38 // ततो नीत्वा निशां प्रातस्तेन श्रुतधिना सह । मृगाङ्कदत्तः स ततः प्रतस्थे सचिवान्वितः ॥ SoKss_12,3.39 // गच्छंश् च स प्राप्य वनं करिमण्डितसंज्ञकम् । ददर्श पुरुषान् पञ्च भूरिकेशान् दुराकृतीन् ॥ SoKss_12,3.40 // उपेत्य प्रश्रयात्ते च तमूचुर्जातविस्मयम् । काशिपुर्यां वयं जाता विप्रा धेनूपजीविनः ॥ SoKss_12,3.41 // ते ऽवग्रहप्लुष्टतृणात्ततो देशादिदं वनम् । आगताः स्मो बहुतृणं दुर्भिक्षे सह धेनुभिः ॥ SoKss_12,3.42 // इह च प्राप्तमस्माभिर् वापीवारि रसायनम् । tÅrarƬhadrumabhraÓyattriphalÃnityabhÃvitam // SoKss_12,3.43 // पिबतां तत्सदास्माकमेषां क्षीरभुजां सताम् । पञ्च वर्षशतान्यस्मिह्न्व्यतीतान्यजने वने ॥ SoKss_12,3.44 // तेनेदृशा वयं देव यूयं चातिथयो ऽधुना । अस्माभिर् दैवतः प्राप्तास्तदेतास्माकमाश्रमम् ॥ SoKss_12,3.45 // इति तैर् अर्थितो गत्वा सानुगः स तदाश्रमम् । मृगाङ्कदत्तः क्षीरादिभोजी तदनयद्दिनम् ॥ SoKss_12,3.46 // प्रस्थितश् च ततः प्रातरन्यान्य् अपि विलोकयन् । कौतुकानि स संप्राप किरातविषयं क्रमात् ॥ SoKss_12,3.47 // प्राहिणोच्छ्रुतधिं चात्र स्वागमावेदनास्य सः । तं किरातपतिं मित्त्रं शक्तिरक्षितकं प्रति ॥ SoKss_12,3.48 // सो ऽपि बुद्ध्वा किरातेशो निर्गत्याग्रे तमानतः । मृगाङ्कदत्तं सामात्यं पुरं प्रावेशयन्निजम् ॥ SoKss_12,3.49 // ततस्तेनोपचरितस्तस्थौ तत्र स कांश्चन । मृगाङ्कदत्तो दिवसानुक्तागमनकारणः ॥ SoKss_12,3.50 // स्वकार्ये प्राप्तकालं च साहाय्ये शक्तिरक्षितम् । स्थापयित्वात्र सज्जं तमामन्त्र्य च नृपात्मजः ॥ SoKss_12,3.51 // प्रातिष्ठत स पुण्याहे पुनरुज्जयिनीं प्रति । शशाङ्कवत्या हृतधीरात्मना द्वादशस् ततः ॥ SoKss_12,3.52 // गच्छंश् च सो ऽटवीं प्राप्य शून्यां तरुतलस्थितम् । तपस्विनं ददर्शैकं भस्माजिनजटाभृतम् ॥ SoKss_12,3.53 // निराश्रमपदे ऽरण्ये किमेकाकीह तिष्ठसि । भगवन्नित्य् उपागम्य स तं पप्रच्छ सानुगः ॥ SoKss_12,3.54 // सो ऽथ तं तापसो ऽवादीदहं शिष्यो महागुरोः । शुद्धकीर्त्यभिधानस्य नानामन्त्रौघसिद्धिमान् ॥ SoKss_12,3.55 // सो ऽहं कदाप्यकरवं स्वस्थावेशं प्रसङ्गतः । शुभलक्षणमासाद्य कंचित्क्षत्रकुमारकम् ॥ SoKss_12,3.56 // स कुमारः समाविष्टः पृष्टो नानाविधानि मे । सिद्धौषधिरसक्षेत्राण्युदीर्येदमथाब्रवीत् ॥ SoKss_12,3.57 // अस्तीहोत्तरदिग्भागे केवलः शिंशपातरुः । विन्ध्याटव्यामधश्चास्य नागेन्द्रभवनं महत् ॥ SoKss_12,3.58 // तच् चार्द्रधूलिप्रच्छन्नजलं सदुपलक्ष्यते । मध्याह्ने हंसमिथुनौः krŬadbhi÷ साम्बुसारसैः ॥ SoKss_12,3.59 // तत्र पारावताख्यो ऽस्ति नाम्ना नागवरो बली । तस्य देवासुररणात्प्राप्तः खड्गो ऽस्त्यनुत्तमः ॥ SoKss_12,3.60 // वैदूर्यकान्तिर् नाम्ना तं खड्गं प्राप्नोति यो नरः । स सिद्धाधिपतिर् भूत्वा विचरत्यपराजितः ॥ SoKss_12,3.61 // स चासिः प्राप्यते वीरैः सहायैर् इत्य् उदीरिते । तेनाविष्टेन तस्याहमथाकार्षं विसर्जनम् ॥ SoKss_12,3.62 // ततो ऽन्यविमुखः खड्गं प्रेप्सुस्तं पृथिवीमहम् । भ्रान्त्वा सहायान् अप्राप्य खिन्नो मर्तुम् इहागतः ॥ SoKss_12,3.63 // एतन्मृगाङ्कदत्तो ऽत्र श्रुत्वा तस्मात्स तापसात् । अहं सहायः सामात्यस् तवेति तम् abhëata ॥ SoKss_12,3.64 // स चाभिनन्द्य तत्तेन सानुगेन समं ययौ । तस्य नागस्य भवनं पादलेपेन तापसः ॥ SoKss_12,3.65 // तत्राभिज्ञानसंप्राप्ते मन्त्रबद्धासु दिक्षु च । रात्रौ मृगाङ्कदत्तादीन्स्थापयित्वाभिमन्त्रितैः ॥ SoKss_12,3.66 // सर्षपैः प्रकटीकृत्य क्षिप्तैस्तद्धूलितो जलम् । स नागदमनैर् मन्त्रैर् होमं कर्तुं प्रचक्रमे ॥ SoKss_12,3.67 // विघ्नांश्चोत्पातमेघादीन्मन्त्रशक्त्या जिगाय सः । ततो ऽत्र निर्ययौ तस्माद् दिव्या स्त्री शिंशपातरोः ॥ SoKss_12,3.68 // मोहमन्त्रं पठन्तीव सा रत्नाभरणारवैः । उपेत्य तं क्षणाच्चक्रे कटाक्षक्षतमानसम् ॥ SoKss_12,3.69 // हृतधैर् या च सा तस्य समालिङ्ग्य घनस्तनी । हस्ताद्विस्मृतमन्त्रस्य होमभाण्डमपातयत् ॥ SoKss_12,3.70 // लब्धान्तरश् च तत्कालं स नागो भवनात्ततः । पारावताख्यः कल्पान्तघनाघन इवोदगात् ॥ SoKss_12,3.71 // तं दृष्ट्वा नयनज्वालाघोरं गर्जितदारुणम् । स नष्टदिव्यनारीको हृत्स्फोटं प्राप तापसः ॥ SoKss_12,3.72 // तस्मिन्विनष्टे तस्यात्र कृतसाहायकान्स तान् । नागो मृगाङ्कदत्तादीनशपच्छान्तवैकृतः ॥ SoKss_12,3.73 // युष्माभिर् एतत् संघातात् कृतं निष्कारणं यतः । विप्रयुक्तास्ततो ऽन्योन्यं कंचित्कालं भविष्यथ ॥ SoKss_12,3.74 // इत्य् उक्त्वान्तर्हिते नागे सर्वे ते तत्र तत्क्षणम् । ध्वान्तरुद्धदृशो ध्वस्तशब्दश्रवणशक्तयः ॥ SoKss_12,3.75 // जग्मुर्मृगाङ्कदत्ताद्या विप्रयुक्ता यतस् ततः । शापप्रभावात् क्रोशन्तिश् चिन्वन्तश् च परस्परम् ॥ SoKss_12,3.76 // मृगाङ्कदत्तश् च ततः स गते रात्रिविभ्रमे । भ्राम्यन्नितस्ततो ऽटव्यां तत्रासीत्सचिवैर् विना ॥ SoKss_12,3.77 // गतेष्व् एवं च मासेषु द्वित्रेष्व् अत्राथ तस्य सः । अकस्माच् छ्रुतधिर्विप्रो विचिन्वन् प्रापद् अन्तिकम् ॥ SoKss_12,3.78 // स पादपतितः साश्रुः श्रुतधिस्तं कृतादरम् । स्वमन्त्रिवार्तां पृच्छन्तं समाश्वास्यैवम् अभ्यधात् ॥ SoKss_12,3.79 // न दृष्टास्ते मया किं तु जाने यास्यन्ति ते प्रभो । पुरीमुज्जयिनीं सैव गन्तव्या वर्तते हि वः ॥ SoKss_12,3.80 // इत्याद्युक्तवता तेन प्रेरितस्तद्युतो ऽथ सः । मृगाङ्कदत्तः शनकैः प्रायादुज्जयिनीं प्रति ॥ SoKss_12,3.81 // गच्छन्स्तोकैश् च दिवसैर् मार्गेणाशङ्कितागतम् । हृष्टो विमलबुद्धिं स संप्राप निजमन्त्रिणम् ॥ SoKss_12,3.82 // taddarÓanodvëpad­Óaæ प्रणतं परिरभ्य सः । उपवेश्य च पप्रच्छ वार्तामितरमन्त्रिणाम् ॥ SoKss_12,3.83 // ततो विमलबुद्धिस्तं भृत्यप्रियम् उवाच सः । न जाने देव कस्तेषु क्व गतो नागशापतः ॥ SoKss_12,3.84 // त्वं तु तान् प्राप्स्यसीत्य् एतद् यथा जाने तथा ӭणु । तदाहं नागपाशेन दूराकृष्टः परिभ्रमन् ॥ SoKss_12,3.85 // अटव्याः पूर्वदिग्भागे क्लान्तः केनापि साधुना । आश्रमं प्रापितो ऽभूवं महर्षेर्ब्रह्मदण्डिनः ॥ SoKss_12,3.86 // तत्र तेनर्षिणा दत्तैः फलाम्भोभिर् गतक्लमः । पर्यटन्नाश्रमादारादद्राक्षं बृहतीं गुहाम् ॥ SoKss_12,3.87 // प्रविश्य कौतुकात्तस्यां दृष्ट्वान्तर्मणिमन्दिरम् । प्रवृत्तवानहं जालगवाक्षैस् तत्र वीक्षितुम् ॥ SoKss_12,3.88 // तावत् स्थितान्तश् चक्रं स्त्री भ्रामयन्ती सभृङ्गकम् । भृङ्गास्ते ऽथाश्रिता भेदेनात्रस्थौ वृषगर्दभौ ॥ SoKss_12,3.89 // ताभ्यां च वान्तौ क्षीरासृक्फेनौ पीत्वा यथाश्रयम् । द्वये सितासिता भूत्वा जातास्ते जालकारकाः ॥ SoKss_12,3.90 // स्वविष्ठाभिस्ततस् तैश् च द्विविधैर् विविधाः कृताः । जालपाशाः सुपुष्पैश् च विषपुष्पैश् च संगताः ॥ SoKss_12,3.91 // तेषु पाशेषु ते सक्ता जालकारा यथासुखम् । श्वेतकृष्णोभयमुखेनैत्य दष्टा महाहिना ॥ SoKss_12,3.92 // नानाघटेष्व् अथ क्षिप्तास् तया नार्या समुत्थिताः । पुनस् तथैव तान् एव pÃÓä श्लिष्ट्वा यथातथम् ॥ SoKss_12,3.93 // विषोद्वेगाच् च तत्पुष्पजालस्थेष्वारटत्स्वथ । अन्ये ऽपि ते ऽन्यजालस्थाः प्रवृत्ताः क्रन्दितुं तदा ॥ SoKss_12,3.94 // तच्छब्दभग्नध्यानेन तत्रस्थेन कृपालुना । केनापि भालतो मुक्ता ततो ज्वाला तपस्विना ॥ SoKss_12,3.95 // तया निर्दग्धपाशास्ते दण्डं सुषिरवैद्रुमम् । प्रविश्यैव तदूर्ध्वस्थे लीना ज्योतिषि भास्वरे ॥ SoKss_12,3.96 // तावत्क्वापि गता सा स्त्री सचक्रवृषगर्दभा । तद्दृष्ट्वा विस्मितो यावत् स्थितो ऽहं तत्र पर्यटन् ॥ SoKss_12,3.97 // तावत् पुष्करिणीं हृद्यामपश्यं भृङ्गनादितैः । इहाप्यागत्य वीक्षस्वेत्याह्वयन्तीमिवाम्बुजैः ॥ SoKss_12,3.98 // तीरोपविष्टस् तस्याश् च वीक्षे यावद्वनं महत् । जालान्तरे वने चैको लुब्धकस् तत्र तेन च ॥ SoKss_12,3.99 // दशबाहुरवाप्यैकः सिंहपोतो विवर्ध्य च । अनायत्त इति क्रोधाद्वनात्तस्मात्प्रवासितः ॥ SoKss_12,3.100 // सो ऽपि सिंहः समाकर्ण्य सिंहाः शब्दं वनान्तरे । तत्र गच्छन्महावातेनावकीर्णभुजः कृतः ॥ SoKss_12,3.101 // ततो लम्बोदरेणैत्य पुंसारोपितबाहुकः । संपादितः स यातस्तद्वनं केसरिणीकृते ॥ SoKss_12,3.102 // तत्र तस्याः कृते क्लेशमनुभूय वनान्तरे । प्रागात्तां प्राप्य तद्युक्तः स निजं वनमागतः ॥ SoKss_12,3.103 // सभार्यमागतं तं च दृष्ट्वैव करिमर्दनम् । वनं समर्प्य तत्तस्मै लुब्धकः स ततो गतः ॥ SoKss_12,3.104 // एतदप्य् अहमालोक्य गत्वाश्रमपदं ततः । उभयं तन्महाश्चर्यमवोचं ब्रह्मदण्डिने ॥ SoKss_12,3.105 // सो ऽथ प्रीत्या त्रिकालज्ञो मुनिर्मामेवम् अभ्यधात् । धन्यो ऽसि दर्शितं सर्वं प्रसन्नेनेश्वरेण ते ॥ SoKss_12,3.106 // या दृष्टा स्त्री त्वया तत्र सा माया भ्रमितं च यत् । तया संसारचक्रं तद्ये भृङ्गास्ते च जन्तवः ॥ SoKss_12,3.107 // वृषगर्दभरूपौ तौ धर्माधर्मौ पृथक्पृथक् । श्रितास्तद्बान्तदुग्धासृग्रूपे सुकृतदुष्कृते ॥ SoKss_12,3.108 // स्वास्वाश्रयोत्थे संसेव्य भूत्वा च श्वेतकल्मषाः । द्विविधा जालकाराभ विष्टब्धा निजवीर्यतः ॥ SoKss_12,3.109 // निर्माय द्विविधानेव जालपाशान्सुतादिकान् । सत्पुष्पविषपुष्पाभसुखदुःखानुषङ्गिणः ॥ SoKss_12,3.110 // यथास्वं तेषु संसक्ताः कालेनोरगरूपिणा । शुभाशुभाभ्यां वक्त्राभ्यां हताः पुत्र यथोचितम् ॥ SoKss_12,3.111 // ततो घटकरूपासु नानायोनिषु मायया । स्त्रीरूपया तया क्षिप्तास् तथैवोत्थाय ते पुनः ॥ SoKss_12,3.112 // तुल्यासु पतिताः श्वेतकृष्णास्वाकृतिषु द्विधा । पुत्रादिजालपाशेषु सुखदुःखानुबन्धिषु ॥ SoKss_12,3.113 // ततः कृष्णा निजैर् जालैर् बद्धा दुःखविषार्दिताः । प्रवृत्ताः क्रन्दितुं विग्नाः शरणं परमेश्वरम् ॥ SoKss_12,3.114 // तद्दृष्ट्वा जातवैर् आग्यास्ते श्वेता अपि जन्तवः । प्रारब्धा निजजालस्थास्तम् एवाक्रन्दितुं प्रभुम् ॥ SoKss_12,3.115 // ततः प्रबुध्य देवेन तेन तापसरूपिणा । ज्ञानाग्निज्वालया दग्धपाशाः सर्वे ऽपि ते कृताः ॥ SoKss_12,3.116 // तेन विद्रुमसद्दण्डरूपमादित्यमण्डलम् । प्रविश्य तत्तदूर्ध्वस्थं परमं धाम ते श्रिताः ॥ SoKss_12,3.117 // नष्टा च चक्राकारेण संसारेण सहैव सा । माया वृषखराकारधर्माधर्मसमन्विताः ॥ SoKss_12,3.118 // एवं भ्रमन्ति संसारे शुक्लकृष्णाः स्वकर्मभिः । ईश्वराराधनादेव विमुच्यन्ते च जन्तवः ॥ SoKss_12,3.119 // इति ते मोहशान्त्यर्थमीश्वरेण प्रदर्शितम् । वापीजले च यद्दृष्टं भवता तदिदं शृणु ॥ SoKss_12,3.120 // मृगाङ्कदत्तभाव्यर्थप्रदर्शनमिदं जले । प्रतिबिम्बमिवोत्पाद्य कृतं भगवता तव ॥ SoKss_12,3.121 // स हि बालमृगारातिपोततुल्यो भुजोपमैः । सचिवैर् दशभिर् युक्तो वर्धितो वनसंनिभात् ॥ SoKss_12,3.122 // देशाल्लुब्धकतुल्येन पित्रा कोपात्प्रवासितः । अवन्तिदेशाद् उद्भूतां ख्यातिमन्यवनोपमात् ॥ SoKss_12,3.123 // शशाङ्कवत्यास् तत्सिंह्या इव श्रुत्वा प्रधावितः । नागशापेन वातेन भ्रष्टमन्त्रिभुजः कृतः ॥ SoKss_12,3.124 // ततो विनायकेनात्र स लम्बोदररूपिणा । संघाटितामात्यभुजः प्रकृतिस्थः पुनः कृतः ॥ SoKss_12,3.125 // ततो गत्वानुभूयातिक्लेशं प्राप्तां ततो ऽन्यतः । तां शशाङ्कवतीं सिंहीमादायात्रागतश् च सः ॥ SoKss_12,3.126 // ततश् च निकटं प्राप्तं विद्युतारातिवारणम् । मृगाङ्कदत्तसिंहं तं दृष्ट्वा भार्यासमन्वितम् ॥ SoKss_12,3.127 // तत्स्वदेशवनं तस्मै समर्प्य सकलं स्वतः । तत्पिता लुब्धकनिभः स प्रयातस्तपोवनम् ॥ SoKss_12,3.128 // इति संपन्नवद्भावि दर्शितं विभुना तव । तद्युष्मान्मन्त्रिणो भार्यां राज्यं चाप्स्यति वः प्रभुः ॥ SoKss_12,3.129 // इत्य् अहं मुनिवरेण बोधितस् तेन लब्धधृतिराश्रमात्ततः । निर्गतो ऽथ शनकैर् उपाव्रजन्न् अद्य देव मिलितास्त्वया सह ॥ SoKss_12,3.130 // तस्मादभिमतमाप्स्यसि सचिवांल्लब्ध्वा प्रचण्डशक्तिमुखान् । प्रस्थानकालपूजाप्रसन्नविघ्नेश्वरो नियतम् ॥ SoKss_12,3.131 // इति स्वसचिवात् क्षणं विमलबुद्धितः सो ऽद्भुतं निशम्य परितोषवान् अपि मृगाङ्कदत्तः पुनः । विचार्य सह तेन ताम् अपरमन्त्र्यवाप्त्यै क्रमाद् अवन्तिनगरीं प्रति व्रजितवान्स्वकार्याय च ॥ SoKss_12,3.132 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । ततः श्रुतधियुक्तेन समं विमलबुद्धिना । स शशाङ्कवतीहेतोर्गच्छन्नुज्जयिनीं प्रति ॥ SoKss_12,4.1 // मृगाङ्कदत्तः संप्रापदन्तरा नर्मदानदीम् । वीचिवेल्लद्भुजलतां विलसत्फेनपाण्डुराम् ॥ SoKss_12,4.2 // दिष्ट्या मिलदमात्यो ऽयं संवृत्त इति वीक्ष्य तम् । हर्षादिव प्रनृत्यन्तीं हसन्तीं चपलाशयाम् ॥ SoKss_12,4.3 // तस्यां स्नानावतीर्णे च तस्मिन् कश्चिद् उपाययौ । तत्र मायाबटुर् नाम स्नातुं शबरभूपतिः ॥ SoKss_12,4.4 // तं स्नान्तं सहसोत्थाय त्रयो ऽत्र जलमानुषाः । युगपज्जगृहुर्भिल्लं भीतिनश्यत्परिच्छदम् ॥ SoKss_12,4.5 // तद् दृष्ट्वाकृष्टखड्गो ऽन्तः प्रविश्य जलमानुषान् । हत्वा मृगाङ्कदत्तस् तान् भिल्लेन्द्रं तम् अमोचयत् ॥ SoKss_12,4.6 // स तद्ग्राहभयान्मुक्तो भिल्लराजो जलोत्थितः । तं राजपुत्रं पप्रच्छ पतित्वा पादयोस् ततः ॥ SoKss_12,4.7 // धात्रा कस्त्वमिहानीतः प्राणत्राणाय मे वद । कस्य चालंकृतो वंशस्त्वया सुकृतिनः पितुः ॥ SoKss_12,4.8 // को वा कटाक्षितः पुण्यैर् देशो यत्र गमिष्यसि । इत्य् उक्त्वा श्रुतधेः श्रुत्वा तद्वृत्तान्तमशेषतः ॥ SoKss_12,4.9 // सुतरां प्रणतस्तं स शबरेन्द्रो ऽब्रवीत्पुनः । तर्ह्यहं ते यथादिष्टे सहायो 'trÃbhivächite // SoKss_12,4.10 // सख्या दुर्गपिशाचेन मातङ्गपतिना सह । तत्प्रसादं कुरुष्वेहि गृहान् भृत्यस्य मे प्रभो ॥ SoKss_12,4.11 // इति सप्रणयैस्तैस्तैर् वचोभिः प्रार्थ्य तं ततः । मृगाङ्कदत्तं पल्लीं स्वां शबरेन्द्रो निनाय सः ॥ SoKss_12,4.12 // उपाचरच् च तं तत्र यथावत्स्वविभूतिभिः । राजपुत्रमशेषेण पल्लीलोकेन पूजितम् ॥ SoKss_12,4.13 // सो ऽपि मातङ्गराजो ऽत्र समेत्याभिननन्द तम् । दासीभूय सुहृत्प्राणप्रदं न्यस्तशिरा भुवि ॥ SoKss_12,4.14 // ततो मायाबटोस् तस्य भिल्लेन्द्रस्यानुरोधतः । मृगाङ्कदत्तस् तत्रैव तस्थौ कांश्चित्स वासरान् ॥ SoKss_12,4.15 // एकदा च स्थिते तस्मिन्द्यूतं स शबरेश्वरः । समं निजप्रतीहारेणारेभे चण्डकेतुना ॥ SoKss_12,4.16 // तावन्नभसि मेघेषु गर्जत्सु गृहबर्हिणः । प्रनृत्तान्द्रष्टुमुत्तस्थौ स मायाबटुभूपतिः ॥ SoKss_12,4.17 // ततः स द्यूतरसिकः प्रतीहारस्तम् अभ्यधात् । किमेभिः प्रेक्षितै राजन्नसुशिक्षितताण्डवैः ॥ SoKss_12,4.18 // स मयूरो गृहे मे ऽस्ति नास्ति यो ऽन्यत्र भूतले । दर्शयिष्यामि तं प्रातस्तुभ्यं तद्रसिको ऽसि चेत् ॥ SoKss_12,4.19 // तच् छ्रुत्वा दर्शनीयो मे सर्वथा स त्वयेति च । उक्त्वा स तं प्रतीहारं दिनकृत्यं व्यधान्नृपः ॥ SoKss_12,4.20 // मृगाङ्कदत्तो ऽप्याकर्ण्य सर्वं तत्तत्र सानुगः । तथैवोत्थाय विदधे स्नानाहारादिकाः क्रियाः ॥ SoKss_12,4.21 // ततो रात्रावुपेतायामन्धे तमसि जम्भिते । कस्तूरिकानुलिप्ताङ्गो वसानो नीलवाससी ॥ SoKss_12,4.22 // स राजपुत्रः स्वोद्देशाद्वीरचर्यार्थमेककः । सुप्तानुगाद्वासगृहात्खड्गपाणिर्विनिर्ययौ ॥ SoKss_12,4.23 // भ्रमंश् च तत्र केनापि पुंसा मार्गागतेन सः । अपश्यता ध्वान्तवशादंसेनांसे ऽभ्यहन्यत ॥ SoKss_12,4.24 // ततः सो ऽभ्यभवत्क्रुद्धो युद्धायाह्वयति स्म तम् । स चाहतः पुमान् प्रौढस् तत्कालोचितम् अभ्यधात् ॥ SoKss_12,4.25 // किं ताम्यस्यविचार्यैव विचारयसि चेत्ततः । वाच्यो निशापतिर्येन निशैषा न प्रकाशिता ॥ SoKss_12,4.26 // धाता वा येन पूर्णो ऽस्य नाधिकारो ऽत्र निर्मितः । येन वैराणि जायन्ते तमसीदृश्यकारणम् ॥ SoKss_12,4.27 // तच् छ्रुत्वा सत्यमित्य् उक्त्वा तुष्टो नागरिकोक्तितः । मृगाङ्कदत्तः को ऽसीति स तं पप्रच्छ पूरुषम् ॥ SoKss_12,4.28 // चौरो ऽहमिति तेनोक्तः पुंसा सो ऽप्य् अवदन्मृषा । हस्तमानय स ब्रह्मचारी मम भवानिति ॥ SoKss_12,4.29 // कृत्वा च सख्यं जिज्ञासुः स तेनैव सह व्रजन् । मृगाङ्कदत्तः संप्राप जीर्णकूपज्ं तृणावृतम् ॥ SoKss_12,4.30 // तत्र तेन प्रविष्टेन पुंसा सह सुरुङ्गया । गत्वा मायाबटोस् तस्य राज्ञो ऽन्तःपुरमाप्तवान् ॥ SoKss_12,4.31 // तत्र दीपेन दृष्ट्वा तं परिजज्ञे स पूरुषम् । यावत् सो ऽत्र प्रतीहारश्चण्डकेतुर्न तस्करः ॥ SoKss_12,4.32 // प्रतीहारस् तु न स तं मन्दालोकैककोणगम् । परिजज्ञे ऽन्यवेषस्थं राजस्त्रीछन्नकामुकः ॥ SoKss_12,4.33 // राजवध्वा च स तया प्राप्त एवास्नुरक्तया । उत्थाय कण्ठे जगृहे मञ्जुमत्यभिधानया ॥ SoKss_12,4.34 // उपवेश्य च पर्यङ्के स पृष्टो ऽभूत्तया तदा । अद्यैव भवता को ऽयमिहानीतः पुमानिति ॥ SoKss_12,4.35 // सुहृन्ममायं विश्वस्ता भवेत्य् उक्ता च तेन सा । प्रतीहारेण सोद्वेगा मञ्जुमत्येवम् अब्रवीत् ॥ SoKss_12,4.36 // कुतो मे मन्दभाग्याया विश्वासो यदसौ नृपः । मृत्योर्मृगाङ्कदत्तेन मुखं प्राप्तो ऽपि रक्षितः ॥ SoKss_12,4.37 // तच् छ्रुत्वा स प्रतीहारस्तामवादीदलं शुचा । नृपं मृगाङ्कदत्तं च हनिष्याम्यचिरात्प्रिये ॥ SoKss_12,4.38 // इत्य् उक्तवन्तं तं दैवात्साब्रवीत्किं विकत्थसे । आक्रान्तो ऽभूद्यदा ग्राहैर् नृपो ऽसौ नर्मदाम्भसि ॥ SoKss_12,4.39 // मृगाङ्कदत्त एवैकस्तदा तद्रक्षणोद्यतः । त्वया किं न हतस् तत्र भीतो हि त्वं पलायितः ॥ SoKss_12,4.40 // तत्तूष्णीं भव मा कश्चिदेतच्छ्रोष्यसि ते वचः । ततो मृगाङ्कदत्तात्वं शूरादशिवमाप्स्यसि ॥ SoKss_12,4.41 // एवम् उक्तवतीं तां च जारः क्षत्ता न चक्षमे । पापे मृगाङ्कदत्ते त्वं बद्धभावाधुना ध्रुवम् ॥ SoKss_12,4.42 // तदस्यानुभवेदानीमधिक्षेपस्य मे फलम् । इत्य् उक्त्वा च स हन्तुं तामुत्तस्थौ सासिधेनुकः ॥ SoKss_12,4.43 // ततो रहस्यधारिण्या तत्र चेटिकयैकया । धावित्वा छुरिका तस्यावष्टब्धाभूत्करेण सा ॥ SoKss_12,4.44 // तावद्ययौ मञ्जुमती ततो निर्गत्य सान्यतः । क्षत्ता च तस्याश् चेट्यास् तां निकृत्ताङ्गुलितः करात् ॥ SoKss_12,4.45 // आक्षिप्य छुरिकां प्रायात्स्वगृहं स यथागतम् । मृगाङ्कदत्तेन सममाकुलो विस्मितात्मना ॥ SoKss_12,4.46 // गच्छाम्य् अहं भवान् प्राप्तो गृहान् इति च तत्र तम् । मृगाङ्कदत्तः क्षत्तारं तमस्यप्रकटो ऽब्रवीत् ॥ SoKss_12,4.47 // इह निद्रां भज क्षिप्रं परिश्रान्तो भृशं ह्य् असि । इति सो ऽपि प्रतीहारो राजपुत्रं तम् अभ्यधात् ॥ SoKss_12,4.48 // ततस् तथेति तेनोक्ते तच्चेष्टालोकनैषिणा । क्षत्ता स्वभृत्यमत्रैकं समाहूय जगाद सः ॥ SoKss_12,4.49 // स मयूरः स्थितो यत्र तत्रैनं नय वासकम् । पुरुषं विश्रमायास्मै शयनीयं प्रयच्छ च ॥ SoKss_12,4.50 // तथेति च स तद्भृत्यस् तस्मिन् प्रावेशयेद् गृहे । नीत्वा मृगाङ्कदत्तं तं दत्तशय्यं सदीपके ॥ SoKss_12,4.51 // गते तस्मिन् बहिर्द्वारं बद्ध्वा ӭङ्खलयात्र सः । मृगाङ्कदत्तो ऽपश्यत् तं मयूरं पञ्जरस्थितम् ॥ SoKss_12,4.52 // सो ऽयमुक्तो ऽमुना क्षत्त्रा शिखीत्यालोच्य कौतुकात् । तस्य चोद्धाटयाम् आस मयूरस्य स पञ्जरम् ॥ SoKss_12,4.53 // मयूरः स च निर्गत्य निपुणं वीक्ष्य पादयोः । मृगाङ्कदत्तस्य मुहुर्निपपात लुलोठ च ॥ SoKss_12,4.54 // लुठतस् तस्य दृष्ट्वा च कण्ठबद्धं स सूत्रकम् । राजपुत्रो मुमोचाशु मत्वा तं तेन pŬitam ॥ SoKss_12,4.55 // स मुक्तकण्ठसूत्रश् च मयूरस् तस्य पश्यतः । संपन्नो ऽभूत्तदा तस्य मन्त्री भीमपराक्रमः ॥ SoKss_12,4.56 // ततो मृगाङ्कदत्तस्तमाश्लिष्योत्सुकमानतम् । सखे कथय किं न्वेतदिति पप्रच्छ विस्मयात् ॥ SoKss_12,4.57 // अवोचद् अथ संहृष्टः स तं भीमपराक्रमः । शृणु देव स्ववृत्तान्तमा मूलात्कथयामि ते ॥ SoKss_12,4.58 // तदाहं नागशापेन विभ्रष्टो भवदन्तिकात् । भ्रमन्नटव्यां संप्रापमेकं शाल्मलिपादपम् ॥ SoKss_12,4.59 // तस्मिन्निखातरूपां च गणेशप्रतिमामहम् । दृष्ट्वा प्रणम्य तन्मूले परिश्रान्त उपाविशम् ॥ SoKss_12,4.60 // अचिन्तयं च धिक्सर्वमिदं पापं मया कृतम् । रास्त्रिवेतालवृत्तान्तमावेद्य स्वामिने तदा ॥ SoKss_12,4.61 // तदिहैव त्यजाम्येतमात्मानमपराधिनम् । इत्यालोच्यात्र देवाग्रे स्थितो ऽभूवमभोजनः ॥ SoKss_12,4.62 // गते कतिपयाहे च कोऽपि तेनागतः पथा । वृद्धपान्थस् तरोस् तस्य च्छायायां सम् उपाविशत् ॥ SoKss_12,4.63 // एवं म्लानमुखः पुत्र किं स्थितो ऽसीह निर्जने । इति दृष्ट्वा च सो ऽपृच्छत्साधुर्मामनुबन्धतः ॥ SoKss_12,4.64 // ततो मया स्ववृत्तान्ते यथावद्विनिवेदिते । स वृद्धपथिकः प्रीत्या धीरयन्माम् abhëata ॥ SoKss_12,4.65 // आत्मानं हंसि वीरो ऽपि कथं स्त्रीवत्स्त्रियो ऽपि वा । धैर् यमापदि नोज्झन्तो तथा चेमां कथां शृणु ॥ SoKss_12,4.66 // नगर्यां कोशलाख्यायां विमलाकर इत्यभूत् । राजा तस्य च पुत्रो ऽभूत्कमलाकरसंज्ञकः ॥ SoKss_12,4.67 // यस्तेजोरूपदातृत्वगुणैः श्लाघ्यो विनिर्ममे । धात्रेव स्कन्दकंदर्पकल्पद्रुमजिगीषया ॥ SoKss_12,4.68 // तस्यैकदा कुमारस्य दिक्षु स्तुत्यस्य बन्दिभिः । गाथामेकां पपाठैको बन्दी परिचितः पुरः ॥ SoKss_12,4.69 // पद्मासादनसोत्सवनानामुखरद्विजालिपरिगीतम् । कमलाकरमप्राप्ता क्व रतिं हंसावलीं लभताम् ॥ SoKss_12,4.70 // एवं मुहुः पठन् पृष्टस् तेन बन्दी जगाद तम् । स मनोरथसिद्ध्याख्यः कुमारं कमलाकरम् ॥ SoKss_12,4.71 // देव भ्राम्यन् गतो ऽभूवं राज्ञो ऽहं मेघमालिनः । नगरीं विदिशां नाम लीलोद्यानभुवं श्रियः ॥ SoKss_12,4.72 // तत्र दर्दुरकाख्यस्य गीताचार्यस्य वेश्मनि । अहम् आसं स चैवं मां प्रसङ्गेनैकदाब्रवीत् ॥ SoKss_12,4.73 // इह हंसास्वली नाम दुहिता नृपतेः पुरः । नवीनशिक्षितं प्रातः स्वनृत्तं दर्शयिष्यति ॥ SoKss_12,4.74 // तच् छ्रुत्वा कौतुकाद्युक्त्वा समं तेनापरे ऽहनि । अहं राजकुलं गत्वा प्राविशं रङ्गमण्डपम् ॥ SoKss_12,4.75 // तत्राहतमहातोद्ये तामपश्यं सुमध्यमाम् । हंसास्वलीं राजकन्यां नृत्यन्तीं पितुरग्रतः ॥ SoKss_12,4.76 // आलोलपुष्पाभरणां पाणिप्रेङ्खितपल्लवाम् । वल्लीम् इव स्मरतरोर्यौवनानिलघूर्णिताम् ॥ SoKss_12,4.77 // ततश्चाचिन्तयमहं नैवास्या हरिणीदृशः । भर्तास्ति कश्चिद् योगो ऽन्यः कुमारात्कमलाकरात् ॥ SoKss_12,4.78 // तेन चेत्तादृशेनेयं युज्यते नेदृशी ततः । कामस्य किं कृते पुष्पकार्मुकारोपणग्रहः ॥ SoKss_12,4.79 // तदुपायं करोम्यत्र तावदित्यनुचिन्तयन् । प्रेक्षणान्ते ततो राजकुलद्वारमगामहम् ॥ SoKss_12,4.80 // चित्रं लिखतु यो ऽत्रास्ति चित्रकृत्सदृशो मया । अभिलिख्येति तत्राहं चीरिकामुदलम्बयम् ॥ SoKss_12,4.81 // अपाटितायाम् अन्येन तस्यां बुद्ध्वा नृपो ऽत्र तत् । आहूय स्वसुतावासे चित्रकृत्ये न्ययुङ्क्त माम् ॥ SoKss_12,4.82 // ततो वासगृहे तस्या हंसावल्याः सभृत्यकः । भित्तौ मयाभिलिखितस्त्वं देव कमलाकर ॥ SoKss_12,4.83 // स्पष्टं चेत्ख्यापयाम्येतत्तद्धूर्तं वेत्ति मामियम् । तदेतां राजतनयां युक्त्यैतद्बोधयाम्य् अहम् ॥ SoKss_12,4.84 // इति संचिन्त्य सुहृदं विश्वस्तं कृतसंविदम् । तत्रैकमहमुन्मत्तरूपं रम्यमकारयम् ॥ SoKss_12,4.85 // स उन्मत्तो भ्रमन् गायन् नृत्यंश् चालोक्य दूरतः । आनाय्यत krŬanako राजपुत्रैर् निजान्तिकम् ॥ SoKss_12,4.86 // ततः krŬÃvaÓÃdd­«Âvà हंसावल्या स्ववासकम् । प्रवेशितश् च संपश्यन्स चित्रं त्वत्स्तुतिं व्यधात् ॥ SoKss_12,4.87 // दिष्ट्या दृष्टो ऽब्जशङ्खाङ्कपाणिर्लक्ष्मीविलासभूः । सो ऽयं हरिरिवानन्तगुणौघः कमलाकरः ॥ SoKss_12,4.88 // इत्यादि नृत्यतस्तस्माद्राजकन्या निशम्य सा । मामपृच्छत्किमाहायं कश्चैष लिखितस्त्वया ॥ SoKss_12,4.89 // इति तामनुबन्धेन पृच्छन्तीमहमुक्तवान् । दृष्टपूर्वो ऽमुना नूनमुन्मत्तेनैष सुन्दरि ॥ SoKss_12,4.90 // राजपुत्रो मया यो ऽयं लिखितो रूपगौरवात् । इत्य् उक्त्वा त्वं मया तस्यै गुणैर् नाम्ना च वर्णितः ॥ SoKss_12,4.91 // ततः स्फूर्जद्भवत्प्रेमरसासेकाप्लुते हृदि । संभूतो ऽभिनवस्तस्या हंसावल्याः स्मरद्रुमः ॥ SoKss_12,4.92 // अथागतेन राज्ञात्र पित्रा तस्या विलोक्य सः । नृत्यन्नन्मत्तको ऽहं च क्रोधान्निष्कालितौ ततः ॥ SoKss_12,4.93 // ततः प्रभृति चोत्का सा क्षियमाणा दिने दिने । कृष्णपक्षेन्दुलेखेव याता लावण्यशेषताम् ॥ SoKss_12,4.94 // मान्द्यव्याजाच् च पापघ्नमाश्रित्यायतनं हरेः । विजनासेविनी युक्त्या जाता सानुज्ञया पितुः ॥ SoKss_12,4.95 // भवच्चिन्ताविनिद्रा च चन्द्रचन्द्रातपा सहा । स्थिता निशावासरयोर् अत्र भेदमजानती ॥ SoKss_12,4.96 // तत्र चायतनोद्देशात्प्रविष्टं मां विलोक्य सा । आहूय वस्त्राभरणैः सगौरवमपूजयत् ॥ SoKss_12,4.97 // पूजितो निर्गतश्चाहं taddattavasanäcale / गास्थामपश्यं लिखितां त्वत्कृते शृणु तां पुनः ॥ SoKss_12,4.98 // पद्मासादनसोत्सवनानामुखरद्विजालिपरिगीतम् । कमलाकरमप्राप्ता क्व रतिं हंसावली लभताम् ॥ SoKss_12,4.99 // वाचयित्वाहमेतां च लब्धतच्चित्तनिश्चयः । त्वद्बोधनार्थमागत्य तवैनां पुरतो ऽपठम् ॥ SoKss_12,4.100 // इदं वस्त्रं च तद्यत्र गाथैषा लिखिता तया । इति बन्दिवचः श्रुत्वा गाथां तां प्रविलोक्य च ॥ SoKss_12,4.101 // स श्रोत्रेणोत नेत्रेण प्रविष्टाम् इव तां हृदि । तदा हंसावलीं ध्यायञ् जहर्ष कमलाकरः ॥ SoKss_12,4.102 // तत्प्राप्त्युपायं यावच् च स चिन्तयति सूत्सुकः । तावत् पिता तमाहूय राजा daivÃdabhëata ॥ SoKss_12,4.103 // अलसाः पुत्र राजानो मन्त्रबद्धा इवोरगाः । नश्यन्त्यन्ये तु नष्टा अप्युदयन्ते कथं पुनः ॥ SoKss_12,4.104 // त्वया च दृष्टा नाद्यापि जिगीषा सुखसङ्गिना । तदुद्युक्तो भवालस्यमुत्सृज्य मयि तिष्ठसि ॥ SoKss_12,4.105 // विजयस्वाग्रतो गत्वा त्वम् अङ्गाधिपतिं रिपुम् । अस्मान् प्रति कृतारम्भं निजदेशाद् विनिर्गतम् ॥ SoKss_12,4.106 // एतत्पितृवचो हृष्टः प्रतिपेदे तथेति सः । शूरः प्रियां प्रति च तां यियासुः कमलाकरः ॥ SoKss_12,4.107 // ततः पित्रा समादिष्टैः प्रतस्थे स बलैः सह । आकम्पयन्महीपृष्ठं हृदयानि च विद्विषाम् ॥ SoKss_12,4.108 // अथ प्रयाणकैः कैश्चित्प्राप्याङ्गाधिपतेश्चमूम् । प्रत्यवस्कन्दभग्नेन सहायुध्यत तेन सः ॥ SoKss_12,4.109 // अब्धेर्जलमिवागस्त्यस्तेजस्वी तस्य च द्विषः । बलं पपौ स जग्राह जीवग्राहं च तं जयी ॥ SoKss_12,4.110 // प्रजिघाय च संयम्य पितुः पास्र्श्वममुं रिपुम् । प्रतीहारस्य धुर्यस्य हस् ते दत्त्वानुयास्त्रिकान् ॥ SoKss_12,4.111 // ahamanyÃnripƤjetumitastÃta गतो ऽधुना । इति क्षत्तुर्मुखेनास्मै पित्रे संदिशति स्म सः ॥ SoKss_12,4.112 // ततो जयन् क्रमेणान्यान् नृपानुपचितो बलैः । स प्राप विदिशापुर्या निकटं कमलाकरः ॥ SoKss_12,4.113 // तत्र स्थितश् च व्यसृजत्स दूतं मेघमालिने । राज्ञे हंसावलीपित्रे याचितुं तां तदात्मजास्म् ॥ SoKss_12,4.114 // सो ऽपि दूताददुष्टं तं बुद्ध्वा कन्यार्थमागतम् । मेघमाली नृपः प्रीत्या तत्पार्श्वं स्वयमाययौ ॥ SoKss_12,4.115 // कृतातिथ्यो ऽब्रवीच्चैनं राजपुत्रं कृतादरम् । स्वयं परिश्रमो दूतसाध्ये ऽर्थे किं कृतस्त्वया ॥ SoKss_12,4.116 // mamÃbhivächitaæ ह्येतत्कारणं शृणु चात्र यत् । एतां हंसावलीं बाल्ये ऽप्य् अच्युतार्चनतत्पराम् ॥ SoKss_12,4.117 // शिरीषसुकुमाराङ्गीं दृष्ट्वा चिन्ता ममोदभूत् । ईदृग्गुणायाः सदृशो वरः को ऽस्या भवेदिति ॥ SoKss_12,4.118 // अपश्यतश् च सदृशं वरमस्यास्तमो मम । तच्चिन्तया विनिद्रस्य ह्युदपादि mahäjvara÷ ॥ SoKss_12,4.119 // तत्प्रशान्त्यै च संपूज्य कृतविज्ञप्तिमार्तितः । रात्रावीषत्सनिद्रं मां हरिः स्वप्ने समादिशत् ॥ SoKss_12,4.120 // यत्कृते पुत्र जातो ऽयं ज्वरस् ते सैव पाणिना । हंसावली त्वां स्पृशतु ततः शाम्यस्ति ते ज्वरः ॥ SoKss_12,4.121 // मत्पूजापावनेनैषा यं यं हस्तेन संस्पृशेत् । तस्य तस्य ह्य् असाध्यो ऽपि ज्वरो नश्येदसंशयम् ॥ SoKss_12,4.122 // एतद्विवाहचिन्ता च न कार्या भवता पुनः । राजपुत्रः पतिर् भावी यतो ऽस्याः कमलाकरः ॥ SoKss_12,4.123 // कालं तु कंचिद् एतस्या मनाक् क्लेशो भविष्यति । इति शार्ङ्गभृतादिष्टः प्रबुद्धो ऽस्मि निशाक्षये ॥ SoKss_12,4.124 // ततो हंसावलीहस्तस्पर्शाज्जातो ऽस्मि विज्वरः । तदैवं युवयोर् एष संयोगो देवनिर्मितः ॥ SoKss_12,4.125 // तत्ते हंसावली दत्ता मयेत्य् उक्त्वा प्रकल्प्य च । लग्नं स राजधानीं स्वां मेघमाली नृपो ययौ ॥ SoKss_12,4.126 // तत्रोक्तं तेन तत्सर्वं श्रुत्वा हंसावली रहः । सस्खीमाह रहस्यज्ञास्ं नाम्ना कनकमञ्जरीम् ॥ SoKss_12,4.127 // त्वयासौ दृश्यतां गत्वा राजपुत्रः स एव किम् । चित्रकृल्लिखितेनेह येन मे हृदयं हृतम् ॥ SoKss_12,4.128 // तातः कदाचिदन्यस्मै सबलायागताय माम् । दद्यात्तन्नामधेयाय भयाद्धि प्राभृतीकृताम् ॥ SoKss_12,4.129 // इत्य् उक्त्वा प्रेषिता स्वैर् अं तया कनकमञ्जरी । साक्षसूत्राजिनजटं तापसीवेषडम्बरम् ॥ SoKss_12,4.130 // विधाय गत्वा कटकं राजपुत्रस्य तस्य सा । आवेदिता परिजनैः प्रविश्यैव विलोक्य तम् ॥ SoKss_12,4.131 // कामस्येव जगज्जैत्रमोहनास्त्राधिदैवतम् । तद्रूपहृतचित्ताभूत्समाधिस्थेव तत्क्षणम् ॥ SoKss_12,4.132 // सोत्का चाचिन्तयत् स्यान् मे संगमो नेदृशेन चेत् । धिग्जन्म तर्हि युक्तं तत्करिष्ये ऽत्र यद् अस्त्व् इति ॥ SoKss_12,4.133 // अथोपसृत्य दत्ताशीस्तस्मै मणिम् उपानयत् । उवाच चोपविष्टा तमात्तरत्नं कृतादरम् ॥ SoKss_12,4.134 // मयायमसकृद्दृष्टप्रत्ययो मणिरुत्तमः । धारितेनामुना शत्रोः स्तम्भ्यते शस्त्रमुत्तमम् ॥ SoKss_12,4.135 // गुणानुरागाच् च मया तुभ्यमेष समर्पितः । यस्था तवोपयुक्तो ऽयं राजपुत्र न मे तथा ॥ SoKss_12,4.136 // एवम् उक्तवती तेन व्याहृता राजसूनुना । एकभिक्षाव्रतव्याजात्सा निषिध्य ययौ ततः ॥ SoKss_12,4.137 // विमुच्य तापसीवेषं कृत्वोद्विग्नमिवाननम् । हंसावलीम् उपागात्सा पृष्टा तां च मृषाब्रवीत् ॥ SoKss_12,4.138 // अवाच्यम् अपिते राजरहस्यं वच्मि भक्तितः । इतो मां तापसीवेषां राजपुत्रस्य तस्य तम् ॥ SoKss_12,4.139 // गतां कटकमभ्येत्य स्वैर् अमेको ऽभ्यधात्पुमान् । भगवत्य् अपि जानासि भूततन्त्रविधिक्रमम् ॥ SoKss_12,4.140 // तच् छ्रुत्वा तं प्रतीहारम् इव दृष्ट्वाहम् अब्रवम् । सुष्ठु जानामि किं नाम ममैतत्किल वस्त्विति ॥ SoKss_12,4.141 // ततो ऽहं तेन तस्यैव सकाशं देवि तत्क्षणम् । राजपुत्रस्य कमलाकरस्यात्र प्रवेशिता ॥ SoKss_12,4.142 // स च दृष्टो मया रुग्णो भूताविष्टो विषण्णया । संयम्यमानः पार्श्वस्थैर् आबद्धौषधिसन्मणिः ॥ SoKss_12,4.143 // रचितालीकरक्षा च निर्गताहं ततः क्षणात् । प्रातरेत्यापनेष्यामि दोषमस्येतिवादिनी ॥ SoKss_12,4.144 // ततो ऽशङ्कितदृष्टेदृगनिष्टात्यर्थदुःखिता । आगतास्मि तवाख्यातुं प्रमाणं त्वमतः परम् ॥ SoKss_12,4.145 // श्रुत्वैतद्रचितं तस्या वचो निर्घातदारुणम् । ऋज्वी हंसावली क्षिप्रं संमुह्यैव जगाद ताम् ॥ SoKss_12,4.146 // गुणवत्यां स्वसृष्टावप्यहो धिङ्मत्सरो विधेः । इन्द्रोः कलङ्को दोषश् च तस्य येनैष निर्मितः ॥ SoKss_12,4.147 // धृतश् च स मया भर्ता न शक्यश्चोपलक्षितुम् । तस्मान्मे मरणं श्रेयो वने वा गमनं क्व चित् ॥ SoKss_12,4.148 // तद् अत्र वद किं कार्यम् इत्य् उक्ता मुग्धयातया । मायिनी ताम् अवादीत् सा पुनः कनकमञ्जरी ॥ SoKss_12,4.149 // विवाहे विनिधायैकां त्वद्वेषामिह चेटिकाम् । निर्गत्य क्वापि यास्यावस्तत्कालं व्याकुले जने ॥ SoKss_12,4.150 // तच् छ्रुत्वा राजपुत्री सा कुसखीं ताम् abhëata । त्वम् एव तर्हि मद्वेषं कृत्वात्मानं विवाहय ॥ SoKss_12,4.151 // तेन राजसुतेनान्या का ममाप्ता भवादृशी । इत्य् उक्ता सा तया पापावोचत्कनकमञ्जरी ॥ SoKss_12,4.152 // एवं करिष्ये युक्त्याहं भवाश्वस्ता यदस्तु मे । तत्कालं तु यथा वक्ष्ये कुर्वीथास्त्वं तथैव तत् ॥ SoKss_12,4.153 // इत्याश्वास्यैव तां गत्वाशोककर्यै शशंस सा । विश्वासभूमये सख्यै स्वरहस्यं चिकीर्षितम् ॥ SoKss_12,4.154 // तयैव सहिता तांचस् तान्यहान्यन्वसेवत । हंसावलीं विमनसं कृतकर्तव्यसंविदम् ॥ SoKss_12,4.155 // प्राप्ते चोद्वाहदिवसे वरे सायम् उपागते । तस्मिन् गजाश्वपादातसहिते कमलाकरे ॥ SoKss_12,4.156 // सर्वस्मिन्नुत्सवव्यग्रे जने युक्त्यान्यचेटिकाः । निवार्य वासकं गुप्तं प्रसाधननिभाद्द्रुतम् ॥ SoKss_12,4.157 // हंसावलीं प्रवेश्यैव कृत्वा तद्वेषमात्मनः । चक्रे ऽशोककरीवेषां तां सा कनकमञ्जरी ॥ SoKss_12,4.158 // अशोककर्याः स्वं वेषं सहचर्या विधाय च । प्राप्ते निशागमे हंसावलीमेताम् उवाच सा ॥ SoKss_12,4.159 // पश्चिमेन विनिर्गत्य द्वारेणास्याः पुरो बहिः । क्रोशमात्रे पुराणो ऽस्ति सुषिरः शाल्मलिद्रुमः ॥ SoKss_12,4.160 // गत्वा तस्यान्तरे स्थित्वा प्रतीक्षस्व मदागमम् । कृते कार्ये च तत्राहं त्वाम् उपैष्यामि निश्चितम् ॥ SoKss_12,4.161 // इत्य् उक्ता सा तया व्याजसख्या हंसावली तदा । निरगात्तत्सखीवेषा तथेत्यन्तःपुरान्निशि ॥ SoKss_12,4.162 // प्रायाच् च जन्याकीर्णेन पुरीद्वारेण तेन सा । निर्गत्यालक्षिता तस्य मूलं शाल्मलिशाखिनः ॥ SoKss_12,4.163 // दृष्ट्वान्धकारगहनं तद्गर्भं नाविशच् च सा । बिभ्यती तत्समीपस्थं त्वारुरोह वटद्रुमम् ॥ SoKss_12,4.164 // तत्रासीत्पल्लवच्छन्ना कुसखी मार्गदर्शिनी । बुबुधे न तु तस्यास्तां कुसृतिं सरलाशया ॥ SoKss_12,4.165 // तावद्राजकुले तत्र लग्नकाले ऽभ्युपस्थिते । धृतहंसास्वलीवेषां स्थितां कनकमञ्जरीम् ॥ SoKss_12,4.166 // आनाय्यारोपितां वेदीं राज्ञा तां कमलाकरः । उपयेमे सनीरङ्गीं निशि केनाप्यलक्षिताम् ॥ SoKss_12,4.167 // कृतोद्वाहो गृहीत्वा च व्याजहंसावलीं द्रुतम् । मायाकनकमञ्जर्याशोककर्या युतां सताम् ॥ SoKss_12,4.168 // अद्यैव शुभनक्षत्रवशात्स्वकटकं प्रति । तेन प्रत्यक्पुरीद्वारमार्गेण प्रययौ ततः ॥ SoKss_12,4.169 // गच्छंश् च शाल्मलितरोर्निकटं प्राप तस्य सः । यस्यान्तिके विप्रलब्धा स्थिता हंसावली वटे ॥ SoKss_12,4.170 // प्राप्तं चात्र तमालिङ्ग्य त्रस्तेव कमलाकरम् । कूटहंसावली साशु tadÃrƬhebhap­«Âhagà // SoKss_12,4.171 // सभ्रमात्तेन पृष्टा च कैतवात्साश्रुरब्रवीत् । आर्यपुत्राद्य जाने ऽहं स्वप्ने ऽस्माच्छाल्मलिद्रुमास्त् ॥ SoKss_12,4.172 // निर्गत्य राक्षसीव स्त्री मास्ं भक्षयितुमग्रहीत् । ततः प्रधाव्य केनापि ब्राह्मणेनास्मि मोचिता ॥ SoKss_12,4.173 // तेनैवाश्वास्य चोक्ताहं पुत्र्यमुं दाहयेस्तरुम् । एतस्मान्निरियात्स्त्री चेत्क्षेप्तव्यात्रैव सा पुनः ॥ SoKss_12,4.174 // एवं शिवं स्याद् इत्य् उक्त्वा द्विजे तस्मिंस् तिरोहिते । प्रबुद्धाहं स्मृतं चैतद् दृष्ट्वा तरुम् अमुं मया ॥ SoKss_12,4.175 // तेन भीताहमित्य् उक्तस्तया स कमलाकरः । आदिदेशाशु भृत्यान्स्वांस्तयोर् दाहे तरुस्त्रियोः ॥ SoKss_12,4.176 // अधाक्षुस्ते च तं वृक्षं कूटहंसावली च सा । दग्धां हंसावलीमत्र मेने तस्मादनिर्गताम् ॥ SoKss_12,4.177 // ततस् तया स कमलाकरो निर्वृतया सह । सत्यहंसावलीलाभं मन्वानः कटकं ययौ ॥ SoKss_12,4.178 // ततो ऽपि त्वरितं यातः प्रातः स्वां कोशलां पुरीम् । कृतकार्यत्वतुष्टेन पित्रा राज्ये ऽभ्यषिच्यत ॥ SoKss_12,4.179 // वनं पितरि याते च सो ऽनुशास्ति स्म मेदिनीम् । व्याजहंसास्वलीं भार्यां बिभ्रत्कनकमञ्जरीम् ॥ SoKss_12,4.180 // स मनोरथसिद्धिस्तु दूरे राजकुलादभूत् । बन्दी तया परिज्ञानाच्छरीरभयशङ्कया ॥ SoKss_12,4.181 // सापि हंसावली तस्यां रात्रौ तत्र वटे स्थिता । श्रुत्वा दृष्ट्वा च तत्सर्वं वञ्चितास्मीत्यबुध्यत ॥ SoKss_12,4.182 // अचिन्तयत् तु तत्कालं प्रयाते कमलाकरे । अहो ममैतया कान्तः कुसख्या छद्मना हृतः ॥ SoKss_12,4.183 // अहो दग्ध्वैव मामस्मान्निर्वृतिं प्राप्तुमीप्सति । अश्रेयसे न वा कस्य विश्वासो दुर्जने जने ॥ SoKss_12,4.184 // तदस्य मत्कृते दग्धस्याङ्गारार्चिषि शाल्मलेः । क्षिपाम्यभव्यमात्मानं भवस्याम्यानृणा तरोः ॥ SoKss_12,4.185 // इत्यालोच्यास्वरुह्याथ वटास्त्प्राणव्ययोन्मुखी । जातबुद्धिर्विधेर्योगादित्यन्तर्विममर्श सा ॥ SoKss_12,4.186 // किं त्यजामि वृथास्त्मानं जीवन्ती नचिरादहम् । मन्युप्रतिक्रियां तस्याः करिष्यामि सखीद्रुहः ॥ SoKss_12,4.187 // तातस्य हितदा स्वप्ने ज्वरास्क्रान्तस्य शौरिणा । तच्छान्तिं मत्करस्पर्शादादिश्योक्तमभूदिदम् ॥ SoKss_12,4.188 // हंसावली पतिं प्राप्स्यत्युचितं कमलाकरम् । कालं कम् अपितु क्लेशो भवितास्या मनागिति ॥ SoKss_12,4.189 // तद्गत्वा क्वापि पश्यामि तावदित्यवधार्य सा । हंसावली ततः प्रायान्निर्जनामटवीं प्रति ॥ SoKss_12,4.190 // दूरं गतायास् तस्याश् च क्लान्तायाः प्रस्खलद्गतेः । मार्गप्रकटनायेव दयया सा ययौ क्षपा ॥ SoKss_12,4.191 // तद्दर्शनसमुद्भूतकृपावेशवशादिव । मुमोच dyauravaÓyÃsyabëpavÃrikaïotkaram // SoKss_12,4.192 // तदश्रुमार्जनायेव प्रसारितकरो रविः । दर्शिताशाकृताश्वासमुदगाद्गुणिबान्धवः ॥ SoKss_12,4.193 // ततः सा किंचिदुच्छ्वस्ता निरस्तजनदर्शना । उत्पथैः क्रमशो यान्ती कुशकण्टकविक्षता ॥ SoKss_12,4.194 // राजपुत्री चिरात्प्राप वनमेकं विहंगमैः । गुञ्जद्भिर् इत एहीति वदद्भिर् इव राजितम् ॥ SoKss_12,4.195 // तत्र सा प्राविशच्छ्रान्ता वीज्यमानेव सादरम् । वातवेल्लल्लताजालतालवृन्तैर् अनोकहैः ॥ SoKss_12,4.196 // ददर्श च वनं सा तन्मधुस्फीतं प्रियोत्सुका । प्रफुल्लसहकारस्थकलकूजितकोकिलम् ॥ SoKss_12,4.197 // विग्ना च चिन्तयाम् आस मां दहत्यत्र यद्यपि । पुष्परेणुपिशङ्गो ऽयं मलयानिलपावकः ॥ SoKss_12,4.198 // तरुभ्यो निपतन्तश् च कुसुमप्रकरा इमे । नदत्स्वलिषु निघ्नन्ति कामबाणोत्करा इव ॥ SoKss_12,4.199 // तथापि कुसुमैर् एभिः पूजयन्ती रमापतिम् । इहैव तावत् तिष्ठामि क्षपयन्ती स्वदुष्कृतम् ॥ SoKss_12,4.200 // इति संचिन्त्य वापीषु स्नान्ती तस्थौ फलाशना । तत्र पूजापरा शौरेः प्रेप्सुः सा कमलाकरम् ॥ SoKss_12,4.201 // अत्रान्तरे कोशलायां विधियोगाज्ज्वरेण सः । चातुर्थिकेन दीर्घेण जगृहे कमलाकरः ॥ SoKss_12,4.202 // तद्दृष्ट्वा तत्र सा पापा कूटहंसावली तदा । भीता व्यचिन्तयच्चेतस्येवं कनकमञ्जरी ॥ SoKss_12,4.203 // एकं तावद्भयं मे ऽन्तः सदाशोककरीकृतम् । मन्त्रभेदात्तदुपरि द्वितीयम् इदमागतम् ॥ SoKss_12,4.204 // यद्यस्य मत्प्रभोः पूर्वं कथितो ज्वरनाशनः । हंसावलीकरस्पर्शस्तत्पित्रा जनसंनिधौ ॥ SoKss_12,4.205 // तच्चाधुना ज्वराक्रान्तो यदैवैष स्मरिष्यति । अतत्प्रभावा नङ्क्ष्यामि तदैवोद्धाटिता सती ॥ SoKss_12,4.206 // तन्मे कयापि योगिन्या यः पूर्वं ज्वरचेटकः । प्रोक्तो विधिवदस्यार्थे ज्वरघ्नं साधयामि तम् ॥ SoKss_12,4.207 // तस्यैवाग्रे च हन्म्येतां युक्त्याशोककरीं यतः । मानुषाङ्गैः कृतार्घादिः स सिद्धो ऽभीष्टकृद्भवेत् ॥ SoKss_12,4.208 // एवं राज्ञो ज्वरे नष्टे ऽशोककर्यानया सह । उभे भये मे शाम्येतां न पश्यास्म्यन्यथा शिवम् ॥ SoKss_12,4.209 // इत्यालोच्याविरुद्धं यत्तत्तस्यै स्वमनीषितम् । शशंसाशोककर्यै सा मानुषाघातवर्जितम् ॥ SoKss_12,4.210 // ततो दत्तानुमतया संभारे ढौकिते तया । तद्द्वितीया स्वया युक्त्या बहिः कृत्वा परिच्छदम् ॥ SoKss_12,4.211 // द्वारान्तरेण निर्गत्य गुप्तमन्तःपुरान्निशि । ययौ शून्यैकलिङ्गं सा खड्गहस्ता शिवालयम् ॥ SoKss_12,4.212 // तत्र खड्गहतच्छागशोणितस्नातरञ्जितम् । तदस्रकल्पितार्घं च तदन्त्रस्रग्विवेष्टितम् ॥ SoKss_12,4.213 // आनर्च शिवलिङ्गं सा तद्धृत्पद्मेन मूर्धनि । धूपं दत्त्वा तदक्षिभ्यां तच्छिरो ऽस्मै बलिं ददौ ॥ SoKss_12,4.214 // ततस् तदग्रवेद्यां च लिप्तायां रक्तचन्दनैः । लिलेख गोरोचनया कमलं sëÂapallavam ॥ SoKss_12,4.215 // तत्कर्णिकायां सास्रेण पिष्टेन रचितं ज्वरम् । भस्ममुष्टिप्रहरणं त्रिपादं त्रिमुखं न्यधात् ॥ SoKss_12,4.216 // पल्लवेषु निवेश्यात्र परिवारं यथाविधि । ज्वरस्य निजमन्त्रेण तस्याह्वानं व्यधत्त सा ॥ SoKss_12,4.217 // ततः पूर्वोक्तवत्सास्य स्नानार्घ्याद्यौपहारिकम् । चिकीर्षुर् मानुषाङ्गास्रैः प्राहाशोककरीं स्म ताम् ॥ SoKss_12,4.218 // भूतले न्यस्तसर्वाङ्गं देवस्य सखि सांप्रतम् । कुरु प्रणाममेवं हि श्रेयस्तव भविष्यति ॥ SoKss_12,4.219 // ततस् तथेति धरणौ प्रणताया दुराशया । तस्याः खड्गप्रहारं सा ददौ कनकमञ्जरी ॥ SoKss_12,4.220 // तेन दैवान्मनाक्स्कन्धे क्षता सत्रासमुत्थिता । विद्रुता सानुयान्तीं तां दृष्ट्वा कनकमञ्जरीम् ॥ SoKss_12,4.221 // त्रायध्वमिति चक्रन्द यदाशोककरी मुहुः । तेनाभ्यधावन्नगरीरक्षिणो ऽत्राभितो जनाः ॥ SoKss_12,4.222 // ते दृष्ट्वाकृष्टखड्गां तां भीमां कनकमञ्जरीम् । मृतकल्पां व्यधुः शस्त्रप्रहारै राक्षसीधिया ॥ SoKss_12,4.223 // बुद्ध्वाशोककरीवक्त्राद्यथातत्त्वं ततश् च ते । द्वे ते राजकुलं निन्युः पुरस्कृत्य पुराधिपम् ॥ SoKss_12,4.224 // विज्ञप्तस् तत्र तै राजा संभ्रान्तः कमलाकरः । आनाययत्कुभार्यां तां स्वान्तिकं तां च तत्सखीम् ॥ SoKss_12,4.225 // तयोश्चानीतयोर् भीत्या प्रहारव्यथया च सा । तीव्रयोत्क्रान्तजीवाभूत्सद्यः कनकमञ्जरी ॥ SoKss_12,4.226 // ततो ऽशोककरीं राजा व्रणितां तां स तत्सखीम् । किमिदं निर्भया ब्रूहीत्यपृच्छदतिदुर्मनाः ॥ SoKss_12,4.227 // सा चतस्मै तदा मूलात् तथा सर्वमवर्णयत् । यथा कनकमञ्जर्या कृतं तद्व्याजसाहसम् ॥ SoKss_12,4.228 // ततो ऽधिगततत्त्वार्थः स राजा कमलाकरः । एवं शुशोच तत्कालमात्मानं भृशदुःखितः ॥ SoKss_12,4.229 // विप्रलब्धो ऽस्म्यहं कूटहंसावल्या वतैतया । mƬhena यत्स्वहस्तेन दग्धा हंसावली मया ॥ SoKss_12,4.230 // स्वदुष्कृतफलं तावत् पापया लब्धमेतया । यद्राजमहिषी भूत्वा प्राप्तैषा वधमीदृशम् ॥ SoKss_12,4.231 // कथं तु रूपमात्रेण संमोह्याहं शिशुर्यथा । हृतरत्नेन मुषितो दत्त्वा काचं कुवेधसा ॥ SoKss_12,4.232 // ज्वरशान्त्यै मया सो ऽपि ज्ञप्तिकृद्वत न स्मृतः । हंसावलीकरस्पर्शस् तत्पितुर् विष्णुनोदितः ॥ SoKss_12,4.233 // एवं स विलपन्स्मृत्वा व्यमृशत्कमलाकरः । हंसावलीं पतिं प्राप्स्यत्येषा क्लेशो मनाक्पुनः ॥ SoKss_12,4.234 // भवितास्या इति वचो वैष्णवं मेघमालिना । तत्पित्रोक्तं हि मे तच् च प्रसिद्धं न भवेन्मृषा ॥ SoKss_12,4.235 // तत्सा कथंचिदन्यत्र गता जीवेत्कदाचन । स्त्रीचित्तस्येव दैवस्य को वेत्ति गहनां गतिम् ॥ SoKss_12,4.236 // तन्मनोरथसिद्धिः स बन्दी मे ऽत्र गतिः पुनः । इत्यालोच्य स तं बन्दिवरमानाययन्नृपः ॥ SoKss_12,4.237 // अब्रवीच् च कथं भद्र भवान्नैवेह दृश्यते । क्व मनोरथसिद्धिर्वा तेषां ये धूर्तवञ्चिताः ॥ SoKss_12,4.238 // तच् छ्रुत्वा सो ऽवदद्बन्दी मन्त्रभेदभयाहता । एषैवाशोककर्यत्र महाराज ममोत्तरम् ॥ SoKss_12,4.239 // न च हंसावलीहेतोः कार्या ते ऽत्र विषादिता । आदिष्टा हरिणैवास्याः कंचित्कालं हि दुःस्थितिः ॥ SoKss_12,4.240 // तन्नित्याराधनोद्योगान्निश्चितं तां स रक्षति । प्रभवत्येव धर्मो हि नेह दृष्टं तथा च किम् ॥ SoKss_12,4.241 // तदहं देव यास्यामि तत्प्रवृत्त्युपलब्धये । इति तेन स विज्ञप्तो बन्दिना क्षितिपो ऽब्रवीत् ॥ SoKss_12,4.242 // आत्मनाहं प्रयास्यामि तामन्वेष्टुं त्वया सह । अन्यथा नैव मे चेतः क्षणम् अप्य् अवतिष्ठते ॥ SoKss_12,4.243 // एवम् उक्त्वा विनिश्चित्य प्रज्ञाढ्याख्यस्य मन्त्रिणः । हस्ते ऽन्येद्युर् निचिक्षेप राज्यं स कमलाकरः ॥ SoKss_12,4.244 // वार्यमाणो ऽप्य् अलं तेन नगर्या प्रययौ ततः । निर्गत्यालक्षितः साकं स मनोरथसिद्धिना ॥ SoKss_12,4.245 // बभ्राम च विचिन्वानः क्षेत्राश्रमवनानि सः । अनपेक्षितदेहार्तिगुर्वी ह्य् आज्ञा मनोभुवः ॥ SoKss_12,4.246 // क्रमेण प्राप दैवात्तत्काननं यत्र सा स्थिता । हंसावली तपस्यन्ती समनोरथसिद्धिकः ॥ SoKss_12,4.247 // तत्रापश्यच् च तां मूले रक्ताशोकस्य भास्वतः । अन्त्याम् इव कलामिन्दोः क्षामां पाण्डुमनोरमाम् ॥ SoKss_12,4.248 // उवाच बन्दिनं तं स केयं निःशब्दनिश्चला । ध्यानस्था देवता किं स्याद्रूपमस्या ह्य् अमानुषम् ॥ SoKss_12,4.249 // तच् छ्रुत्वा वीक्ष्य सो ऽवादीद् बन्दी दिष्ट्याभिवर्धसे । देव हंसावलीप्राप्त्या सैव ह्य् एषात्र तिष्ठति ॥ SoKss_12,4.250 // श्रुत्वा तत्प्रेक्ष्य तौ तं च प्रत्यभिज्ञाय बन्दिनम् । चक्रन्द सा नवीभूतदुःखा हंसावली तदा ॥ SoKss_12,4.251 // हा तात हा हतास्म्यार्यपुत्र हा कमलाकर । हा मनोरथसिद्धे हा विपरीतविधे विधे ॥ SoKss_12,4.252 // इत्य् एवं विलपन्ती सा मुमूर्च्छ भुवि सो ऽपि ताम् । श्रुत्वा दृष्ट्वापतद्भूमौ दुःखार्तः कमलाकरः ॥ SoKss_12,4.253 // आश्वासिता ततस्तेन तौ मनोरथसिद्धिना । उभौ निश्चितविज्ञास्तपरस्परसुनिर्वृतौ ॥ SoKss_12,4.254 // विषयोगास्र्णवोत्तीर्णौ कांचिन्मुदमवापतुः । अन्योन्यं च क्रमास्त्सर्वं स्वं स्वं वृत्तान्तमूचतुः ॥ SoKss_12,4.255 // ततो हंसावलीं तां स गृहीत्वा कमलाकरः । बन्दिना सहितस्तेन ययौ स्वां कोशलां पुरीम् ॥ SoKss_12,4.256 // तत्रामयहरं तस्याः पाणिं विधिवदग्रहीत् । आनायिते तत्पितरि प्रतीते मेघमालिनि ॥ SoKss_12,4.257 // तदा तया समं युक्तो विशुद्धोभयपक्षया । हंसावल्यास्तिविमलः शुशुभे कमलाकरः ॥ SoKss_12,4.258 // अरंस्त च तया साकं कृती फलितधैर् यया । शासन्महीमवियुतः स मनोरथसिद्धिना ॥ SoKss_12,4.259 // एवम् आपद्य् असंत्यक्तधैर् यैः सर्वम् अवाप्यते । तद् वत्स मा तनुं त्याक्षीर् जीवन् प्राप्स्यसि तं प्रभुम् ॥ SoKss_12,4.260 // इत्थं स वृद्धपथिकः कथामाख्याय देव मे । निवार्य मरणान्मास्ं च यथाकामज्ं ययौ ततः ॥ SoKss_12,4.261 // इत्य् उक्त्वा तत्र रात्रौ च चण्डकेतुगृहे तदा । मृगाङ्कदत्तमवदत्पुनर्भीमपराक्रमः ॥ SoKss_12,4.262 // अथ लब्धोपदेशः संस्ततो ऽटव्यास्त्वदाप्तये । गन्तुं तवाभिलषितास्मगामुज्जयिनीमहम् ॥ SoKss_12,4.263 // तत्र युष्मानसंप्राप्य श्रान्तः कस्याश्चन स्त्रियः । दत्तभोजनमूल्यो ऽहं वासाय प्राविशं गृहम् ॥ SoKss_12,4.264 // तत्र तद्दत्तशयनः क्षणं सुप्तः श्रमादहम् । प्रबुध्य यावत् पश्यामि कौतुकान्निभृतस्थितः ॥ SoKss_12,4.265 // तावत् सा स्त्री गृहीत्वैव यवमुष्टिं गृहान्तरे । समन्तादावपत्तत्र मन्त्रेण स्फुरिताधरा ॥ SoKss_12,4.266 // तैर् यवैस्तत्क्षणं जातैः फलैतैः पक्वतां गतैः । लूनैर् भृष्टैश् च पिष्टैश् च सक्तवो विहितास्तया ॥ SoKss_12,4.267 // तान् सक्तून् कांस्यपात्र्यां सा निधायाद्भिः समुक्षितान् । पूर्वावस्थं गृहं कृत्वा स्नानाय निरगाद् द्रुतम् ॥ SoKss_12,4.268 // ततस् तां शाकिनीं मत्वा स्वैरम् उत्थाय सत्वरम् । अन्यत्र सक्तुभाण्डे तान् पात्र्यां सक्तून् न्यधाम् अहम् ॥ SoKss_12,4.269 // सक्तुभाण्डात्ततश्चान्यान्सक्तूनुद्धृत्य तावतः । तस्यां स्थापितवान् अस्मि पात्र्यां रक्षितसंकरः ॥ SoKss_12,4.270 // ततो मय्याश्रिते भूयः शयनं स्त्री प्रविश्य सा । उत्थाप्य माम् अदात् पात्र्यास्तान् सक्तून् भोजनाय मे ॥ SoKss_12,4.271 // स्वयं च बुभुजे तस्माद् गृहीत्वा सक्तुभाण्डतः । तान् सिद्धसक्तून् अज्ञातमत्कृतव्यत्यया सती ॥ SoKss_12,4.272 // भुक्तैस् तैः सक्तुभिश् छागी समपद्यत सा तदा । ततो नीत्वा मयामर्षाद्विक्रीता सौनिकस्य सा ॥ SoKss_12,4.273 // ततः सैनिकभार्या माम् उपेत्यावोचत क्रुधा । मत्सखी विप्रलब्धेयं त्वया तल्लप्स्यसे फलम् ॥ SoKss_12,4.274 // इति तत्तर्जितो गत्वा ततो गुप्तं बहिः पुरः । श्रान्तः शयितवानस्मि मूले न्यग्रोधशाखिनः ॥ SoKss_12,4.275 // तथाभूतस्य मे तत्र तया सैनिकभार्यया । आगत्य दुष्टयोगिन्या गले ऽबध्यत सूत्रकम् ॥ SoKss_12,4.276 // तस्यां गतायां पापायां प्रबुद्धो ऽहं च तत्क्षणम् । पश्यामि यावत् प्राप्तो ऽस्मि मयूरत्वं स्थितस्मृतिः ॥ SoKss_12,4.277 // ततो दिनानि कतिचिद् विग्नो भ्राम्यन्न् इतस् ततः । जीवञ् शाकुनिकेनाहं गृहीतो ऽभूवम् एकदा ॥ SoKss_12,4.278 // स चानीय ददाति स्म मामस्मै चण्डकेतवे । भिल्लराजप्रतीहारमुख्याय प्राभृतीकृतम् ॥ SoKss_12,4.279 // प्रतीहारो ऽप्य् अयं प्रादात्स्वभार्यायै तदैव ताम् । तयाहस्ं स्थापितश्चास्मि मण्डपे krŬanÅyaka÷ ॥ SoKss_12,4.280 // अद्येह दैवानीतेन त्वया मे कण्ठसूत्रके । मुक्ते प्राप्तो ऽस्मि तां देव पुनः स्वां मनुषाकृतिम् ॥ SoKss_12,4.281 // तद् इतो मङ्क्षु गच्छावः प्रतीहारो हि हन्त्य् असौ । रात्रिचर्यासखीन् पापः प्रतिभेदभयात् सदा ॥ SoKss_12,4.282 // त्वं चानीतो ऽमुना रात्रिचर्याद्रष्टाद्य तत्प्रभो । योगिनीनिर्मितं बद्ध्वा कण्ठे सूत्रमिदं भवान् ॥ SoKss_12,4.283 // मयूरीभूय निर्यातु गवाक्षेणामुना बहिः । ततः प्रसारितभुजः सूत्रं कण्ठात्तवोच्छ्रितात् ॥ SoKss_12,4.284 // मुक्त्वा बद्ध्वात्मनः कण्ठे तद्वन्निर्यास्म्यहं द्रुतम् । त्वयाथ मुक्ते मे सूत्रे भवावः प्रकृतिस्थितौ ॥ SoKss_12,4.285 // बहिरर्गलितेनास्ति द्वारेण न विनिर्गमः । एवम् उक्तवति प्राज्ञे तस्मिन् भीमपराक्रमे ॥ SoKss_12,4.286 // मृगाङ्कदत्तस् तद्युक्तस् तथेति निरगात्ततः । जगाम च स्वनिलयं स्थितान्यसचिवद्वयम् ॥ SoKss_12,4.287 // तत्र सर्वे ऽपि ते ऽन्योन्यकृत्स्नवृत्तान्तवर्णनैः । निन्युर् मृगाङ्कदत्ताद्याः प्रहृष्टास्तां विभावरीम् ॥ SoKss_12,4.288 // प्रातर्मृगाङ्कदत्तस्य पार्श्वं तस्याजगाम सः । मायाबटुर् भिल्लराजस् तस्यां पल्ल्यामधीश्वरः ॥ SoKss_12,4.289 // स पृष्टरात्रिसौख्यास्तं राजपुत्रं विनोदयन् । अक्षैः krŬÃma एहीति mÃyÃbaÂurabhëata // SoKss_12,4.290 // ततस् तं सप्रतीहारं वीक्ष्य भिल्लं समागतम् । सखा मृगाङ्कदत्तस्य सो ऽथ श्रुतधिरभ्यधात् ॥ SoKss_12,4.291 // किमक्षैर् विस्मृतं किं वा दृश्यमद्य हि वर्तते । प्रतीहारमयूरस्य नृत्यमुक्तं ह्य् अ एव यस्त् ॥ SoKss_12,4.292 // श्रुत्वैतच् छ्रुतधेः स्मृत्वा कौतुकाच्छबरेश्वरः । प्राहिणोत्स प्रतीहारं मयूरानयनाय तम् ॥ SoKss_12,4.293 // कथं प्रमादाद् विस्मृत्य न स चौरो मया हतः । साक्षी रात्रिरहस्यस्य क्षिप्तो ऽपि शिखिवेश्मनि ॥ SoKss_12,4.294 // तद्यामि श्रीघ्रमुभयं करोमीति विचिन्तयन् । स्मृत्वोद्धातात्प्रतीहारः सो ऽप्य् अगात्सत्वरं गृहम् ॥ SoKss_12,4.295 // तत्र यावत् प्रविश्यैव वीक्षते शिखिवेश्मनि । तावन्न चौरं नाप्यत्र स मयूरं ददर्श तम् ॥ SoKss_12,4.296 // अथ भीतविषण्णः स गत्वा स्वं नृपम् अब्रवीत् । निशि चौरेण मे नीतः स मयूरः प्रभो इति ॥ SoKss_12,4.297 // प्रसिद्धः स महाचौरो येन बर्ही हृतः स ते । इति तत्र स्मितमुखेनोक्ते श्रुतधिना ततः ॥ SoKss_12,4.298 // दृष्ट्वा मृगाङ्कदत्तादीन् हसतो ऽन्योन्यदर्शिनः । मायाबटुस् तान् निर्बन्धात् किम् एतद् इति पृष्टवान् ॥ SoKss_12,4.299 // ततः क्षत्त्रा यथा तेन रात्रौ मेलो यथा च सः । राजपत्न्या गृहं कामी गत्वा शस्त्रकलिं व्यधात् ॥ SoKss_12,4.300 // यथा क्षत्तृगृहप्राप्तिर्यथा भीमपराक्रमः । मोचितो ऽत्र मयूरत्वान् निर्गमश् च यथा ततः ॥ SoKss_12,4.301 // तथा मृगाङ्कदत्तः स्वं क्षत्तुः संबन्धिनं च तम् । वृत्तान्तं शबरेन्द्राय तस्मै सर्वं शशंस सः ॥ SoKss_12,4.302 // तद्बुद्ध्वाछुरिकापरिक्षतकरामन्तःपुरे चेटिकां दृष्ट्वा तामथ वीक्ष्य कण्ठरचिते तस्मिन् क्षणं सूत्रके । भूयो भीमपराक्रमस्य शिखितां शुद्धान्तविध्वंसिनं क्षत्तारं शबरेश्वरः सपदि तं मायाबटुं सो ऽवधीत् ॥ SoKss_12,4.303 // तां त्वविनीतां राज्ञीं मृगाङ्कदत्तेन रक्षितां वधतः । दूरस्थितां चकार स मञ्जुमतीं परिहृतस्पर्शाम् ॥ SoKss_12,4.304 // तत्पूजितः स च ततो ऽत्र पुलिन्दपल्ल्याम् आसीद् दिनानि किल तानि मृगाङ्कदत्तः । बद्धोद्यमो ऽप्य् अधिगमाय शशाङ्कवत्याः संप्राप्तशेषसखिसंगमसव्यपेक्षः ॥ SoKss_12,4.305 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके चतुर्थस् तरङ्गः । पञ्चमस् तरङ्गः । एवं विमलबुद्ध्यादियुतो यावत् स तिष्ठति । मृगाङ्कदत्तो भिल्लाधिपतेर्मायाबटोर्गृहे ॥ SoKss_12,5.1 // तावत्तत्संनिधावेत्य तमात्मीयश्चमूपतिः । एकदा शबराधीशं ससंरम्भो व्यजिज्ञपत् ॥ SoKss_12,5.2 // त्वदादेशाद्विचिन्वद्भिर् भगवत्याः कृते प्रभो । उपहाराय पुरुषः प्राप्तो ऽस्माभिः स तादृशः ॥ SoKss_12,5.3 // येनास्मद्वीरयोधानां खण्डितं शतपञ्चकम् । आनीतश् च स भूयिष्ठप्रहारविवशीकृतः ॥ SoKss_12,5.4 // तच् छ्रुत्वा स पुलिन्देन्द्रः सेनापतिम् उवाच तम् । प्रवेश्यतामिहैवाशु सो ऽस्माकं दर्श्यतामिति ॥ SoKss_12,5.5 // ततः प्रवेशितस् तेन यावत् सर्वैः स दृश्यते । शस्त्रक्षतोद्यद्रक्ताक्तरणधूलीकलङ्कितः ॥ SoKss_12,5.6 // गण्डसिन्दूरसंपृक्तस्रवद्दानाम्बुपङ्किलः । पाशैर् विवेष्टितो घूर्णन्मत्तो बद्ध इव द्विपः ॥ SoKss_12,5.7 // तावत्तं प्रत्यभिज्ञाय मन्त्रिणं स्वं गुणाकरम् । मृगाङ्कदत्तो धावित्वा कण्ठे प्ररुदितो ऽग्रहीत् ॥ SoKss_12,5.8 // बुद्ध्वाथ तत्सखिभ्यस् तं स भिल्लेन्द्रो गुणाकरम् । प्रह्वस्तमाश्वासितवान् पादलग्नं निजप्रभोः ॥ SoKss_12,5.9 // प्रवेश्य च गृहं स्नातं तं बद्धव्रणपट्टकम् । उपाचरद्भिषक्प्रोक्तैः स पथ्यैः पानभोजनैः ॥ SoKss_12,5.10 // ततो मृगाङ्कदत्तस्तं समाश्वस्तं स्वमन्त्रिणम् । सखे कथय वृत्तान्तः कस्तवेति स पृष्टवान् ॥ SoKss_12,5.11 // अथ सर्वेषु शृण्वत्सु स जगाद गुणाकरः । श्रूयतां देव वृत्तान्तमात्मीयं कथयामि वः ॥ SoKss_12,5.12 // ततो नागस्य शापेन भवद्भ्यो ऽहं वियोजितः । न किंचिदविदं मोहाद्दूरां तामटवीं भ्रमन् ॥ SoKss_12,5.13 // चिरात्संप्राप्तबुद्धिश् च दुःखितो ऽहमचिन्तयम् । अहो दुःशिक्षितस्यैष विलासः कोऽपि वेधसः ॥ SoKss_12,5.14 // मृगाङ्कदत्तः खिद्येत स्थितो हर्म्यतले ऽपि यः । सो ऽस्यामटव्यां संतप्तसिकतायां कथं भवेत् ॥ SoKss_12,5.15 // कथं च ते वयस्याः स्युरित्यन्तर्विमृशन्मुहुः । दैवात्संप्राप्तवानस्मि पर्यटन्विन्ध्यवासिनीम् ॥ SoKss_12,5.16 // तस्या उपाहृतानेकनानाजीवमहर्निशम् । प्राविशं भवनं देव्याः कृतान्तसदनोपमम् ॥ SoKss_12,5.17 // तत्र देवीं प्रणम्याहमपश्यं पुरुषं शवम् । कण्ठान्तर्गतनिस्त्रिंशहस्तमात्मोपहारिणम् ॥ SoKss_12,5.18 // तं दृष्ट्वैव पुनर्दुःखहेतोर्मे त्वद्वियोगिनः । अभूदात्मोपहारेण देवीं तोषयितुं मतिः ॥ SoKss_12,5.19 // तत्खड्गम् एव धावित्वा यावदस्मि गृहीतवान् । तावन्निवारयन्तीव दूराद्वार्धककम्पिना ॥ SoKss_12,5.20 // शिरसा समुपेत्यैव सकृपा कापि तापसी । निर्वाय मरणात्पृष्ट्वा वृत्तान्तं निजगाद माम् ॥ SoKss_12,5.21 // मैवं कृथाः पुनर्दृष्टो मृतानाम् अपिसंगमः । किं पुनर्जीवतां पुत्र तथा चैतां कथां शृणु ॥ SoKss_12,5.22 // अहिच्छत्त्रेति नाम्नास्ति विख्याता नगरी भुवि । तस्याम् उदयतुङ्गाख्यः पुराभूद्राजकुञ्जरः ॥ SoKss_12,5.23 // तस्य क्षत्ता च कमलमतिर् नाम महानभूत् । विनीतमतिरित्यासीत्तस्याप्य् असदृशः सुतः ॥ SoKss_12,5.24 // समाहृतगुणेनापि प्रापि यस्य न तुल्यता । सच्छिद्रेण मृणालेन चापेन कुटिलेन च ॥ SoKss_12,5.25 // स कदाचित्सुधाधौतप्रासादोपरि पञ्चके । स्थितो ददर्श शीतांशुमुद्गच्छन्तं निशामुखे ॥ SoKss_12,5.26 // कामकल्पद्रुमोत्थेन पल्लवेन विनिर्मितम् । रजन्या वासवदिशः कर्णपूरमिवोज्ज्वलम् ॥ SoKss_12,5.27 // क्रमात्तद्रश्मिजालैश् च जगद्वीक्ष्य विराजितम् । स विनीतमतिर्जातहृदुल्लासो व्यचिन्तयत् ॥ SoKss_12,5.28 // अहो चन्द्रिकया मार्गाः सुधयेवावभासिताः । दृश्यन्ते तदमीष्वेको गत्वा न विहरामि किम् ॥ SoKss_12,5.29 // इति ध्यात्वैव स धनुर्धरो निर्गत्य पर्यटन् । क्रोशमात्रं गतो ऽकस्माच्छुश्राव रुदितध्वनिम् ॥ SoKss_12,5.30 // गत्वा तदनुसारेण ददर्शैकां स कन्यकाम् । दिव्यरूपां प्ररुदतींतरुमूलसमाश्रयाम् ॥ SoKss_12,5.31 // पप्रच्छ च शुभे का त्वं किं चायं नीयते तुलाम् । मुखेन्दुः समलस्येन्दोस्त्वयाश्रुमलिनीकृतः ॥ SoKss_12,5.32 // इत्य् उक्ता तेन सावोचत् सुता नागपतेर् अहम् । कन्या विजयवत्याख्या महात्मन् गन्धमालिनः ॥ SoKss_12,5.33 // स मे पिता रणान्नष्टः शप्तो वासुकिनैकदा । यास्यसि त्वं रिपोः पाप जितः सन्दासतामिति ॥ SoKss_12,5.34 // तच्छापात्स च यक्षेण कालजिह्वेन वैरिणा । जित्वा मनोनुगः पुष्पभारवाहीकृतः सदा ॥ SoKss_12,5.35 // तद्दुःखात्तत्कृते गौरीं तपसाहमतोषयम् । प्रत्यक्षीभूय मे सा च भगवत्येवम् अब्रवीत् ॥ SoKss_12,5.36 // वत्से शृण्वस्ति सरसो मानसस्यान्तरे महत् । सहस्रदलविस्तीर्णं स्फाटिकं दिव्यमम्बुजम् ॥ SoKss_12,5.37 // यदर्ककरसंस्पर्शकीर्णतेजो विराजते । शेषस्येव शिरो भूरिफणं रत्नांशुपिञ्जरम् ॥ SoKss_12,5.38 // तद् एकदा वैश्रवणो दृष्ट्वा स्नात्वात्र मानसे । जातश्रद्धो ऽम्बुजे तस्मिन् हरस्यारभतार्चनम् ॥ SoKss_12,5.39 // तत्कालं चानुगास् तस्य यक्षास् तत्र सरोन्तरे । विजह्रुश्चक्रहंसादिरूपैर् वारिचरोचितैः ॥ SoKss_12,5.40 // तत्र युष्मद्रिपोस् तस्य कालजिह्वस्य दैवतः । विद्युज्जिह्व इति ज्येष्ठो भ्राता यक्षः प्रियासखः ॥ SoKss_12,5.41 // krŬaæÓ चक्राह्वरूपेण पक्षविक्षेपघट्टनात् । कुबेरस्य कराग्रस्थमर्घ्यपात्रमपातयत् ॥ SoKss_12,5.42 // ततः स धनदः क्रुद्धः शापेनात्रैव मानसे । चक्राह्वम् एव तं चक्रे विद्युज्जिह्वं सभार्यकम् ॥ SoKss_12,5.43 // तथाकृतं च संप्रीत्या रात्रौ रात्रौ विनोदयन् । कृततत्प्रेयसीरूपो विरहातुरमग्रजम् ॥ SoKss_12,5.44 // कालजिह्वो ऽद्य तत्रास्ते स दिवा निजरूपभृत् । दासीकृतेन त्वत्पित्रा सहितो गन्धमालिना ॥ SoKss_12,5.45 // तत्तत्र प्रेर्यतां पुत्रि प्रतीहारसुतस्त्वया । अहिच्छत्रो महास्वीरो विनीतमतिरुद्यमी ॥ SoKss_12,5.46 // इममश्चं च खड्गं च गृहाणाभ्यां विजित्य तम् । यक्षं स हि प्रवीरस् ते जनकं मोचयिष्यति ॥ SoKss_12,5.47 // खड्गरत्नस्य चैतस्य स्वामी भवति यः पुमान् । स जित्वा nikhilä शत्रून् राजा भवति भूतले ॥ SoKss_12,5.48 // एवम् उक्त्वाश्वखड्गौ मे देवी दत्त्वा तिरो ऽभवत् । अथ त्वत्प्रेरणायाद्य क्रमेणाहमिहागता ॥ SoKss_12,5.49 // देवीप्रसादसहितं वीक्ष्य त्वां निर्गतं निशि । युक्त्या चानीतवत्यस्मि संश्राव्य रुदितध्वनिम् ॥ SoKss_12,5.50 // तदेतत्साधयेष्टं मे सुभगेति तयार्थितः । स विनीतमतिस्तस्याः प्रतिपेदे तथेति तत् ॥ SoKss_12,5.51 // ततो गत्वैव सा नागकन्या तत्क्षणम् एव तम् । वाजिनं जवनं श्वेतं पिण्डिभूतमिवैन्दवम् ॥ SoKss_12,5.52 // रश्मिजालं दिगन्तेषु तमो हन्तुं प्रधावितम् । तच् च वीरावलोकिन्या विप्रेक्षितम् इव श्रिया ॥ SoKss_12,5.53 // खड्गरत्नम् उपानीय सतारगगनच्छवि । तस्मै विनीतमतये समर्पयत ते उभे ॥ SoKss_12,5.54 // सो ऽप्यात्तखड्गस्तुरगं तमारुह्य तया सह । प्रस्थितो ऽश्वप्रभावेण तदैव प्राप मानसम् ॥ SoKss_12,5.55 // वातोद्धूताम्बुजकरं चक्रवाकार्तकूजितैः । निषेधदिव मा मेति कालजिह्वानुकम्पया ॥ SoKss_12,5.56 // दृष्ट्वा स तत्र यक्षाणां वशे तं गन्धमालिनम् । मुक्तये तस्य तान् क्षुद्रान् व्यद्रावयद् असिक्षतान् ॥ SoKss_12,5.57 // तद्दृष्ट्वा स सरोमध्यान्मुक्तचक्राङ्गनावपुः । कालजिह्वः समुत्तस्थौ प्रावृण्मेघ इवेन्नदन् ॥ SoKss_12,5.58 // प्रवृत्ते चाहवे व्योम्नि कालजिह्वं तमुत्प्लुतम् । विनीतमतिरुत्प्लुत्य साश्वः केशेषु सो ऽग्रहीत् ॥ SoKss_12,5.59 // छेत्तुमिच्छति यावच् च शिरः खड्गेन तस्य सः । तावत् स कृपणं जल्पन्यक्षस्तं शरणं ययौ ॥ SoKss_12,5.60 // ददौ च तस्मै मुक्तः सन्नीतिघ्नं स्वाङ्गुलीयकम् । प्रह्वो मुमोच दास्याच् च नागं तं गन्धमालिनम् ॥ SoKss_12,5.61 // गन्धमाली च मुदितो विनीतमतये तदा । तस्मै सुतां तां विजयवतीं दत्त्वा गृहानगात् ॥ SoKss_12,5.62 // ततः खड्गाङ्गुलीयाश्वकन्यारत्नयुतः कृती । स विनीतमतिर्जाते प्रभाते गृहमाययौ ॥ SoKss_12,5.63 // तत्राभिनन्दितः पित्रा पृष्टवृत्तान्ततोषिणा । राज्ञा च स्वेन तां नागकन्यां स परिणीतवान् ॥ SoKss_12,5.64 // अथ रत्नैश्चतुर्भिस्तैर् गुणैः स्वैश्चोपबृंहितम् । पिता कदाचित्कमलमतिः प्रोवाच तं रहः ॥ SoKss_12,5.65 // इहास्योदयतुङ्गस्य सुतैषा यास्ति भूपते । पुत्रोदयवती नाम सर्वविद्यासु शिक्षिता ॥ SoKss_12,5.66 // तस्यां पणः कृतो ऽनेन यो विप्रः क्षत्त्रियो ऽपि वा । वादे पराजयेतैतां तस्मै दद्यामिमामिति ॥ SoKss_12,5.67 // पराजिताश् च वादेन वादिनो ऽन्ये ऽनयाखिलाः । जगदाश्चर्यरूपेण रूपेणेवामराङ्गनाः ॥ SoKss_12,5.68 // त्वं चैकवीरः स्वक्षत्रवादे तूष्णीं च तत्कथम् । स्थितो ऽसि विजयस्वैनां वादे परिणयस्व caf ॥ SoKss_12,5.69 // इत्य् उक्तस्तेन पित्रा सविनीतमतिरब्रवीत् । पेशलाभिः सह स्त्रीभिर् वादः कस्तात मादृशाम् ॥ SoKss_12,5.70 // तथाप्येतं त्वदादेशं करिष्यामीत्युदीरिते । प्रौढेन तेन स ययौ तत्पिता क्षितिपान्तिकम् ॥ SoKss_12,5.71 // राजपुत्र्या समं वादः प्रातर्देव करिष्यते । विनीतमतिनेत्यत्र स तं भूपं व्यजिज्ञपत् ॥ SoKss_12,5.72 // भूपेन प्रतिपन्नार्थो गृहमेत्य च सूनवे । विनीतमतये तस्मै तत् तथैव शशंस सः ॥ SoKss_12,5.73 // ततः प्राप्तः स्वयं तेन राजहंसेन संश्रिताम् । विनीतमतिरागत्य वादी विद्वत्सभाब्जिनीम् ॥ SoKss_12,5.74 // भास्वान् स भासयाम् आस लोललोचनषट्पदैः । विलोक्यमानो ऽभिमुखैर् गुणिवृन्दैस् तदाश्रितैः ॥ SoKss_12,5.75 // क्षणान्तरे चाययौ सा तत्रोदयवती शनैः । राजपुत्री गुणाकृष्टा कामस्येव धनुर्लता ॥ SoKss_12,5.76 // शोभिता गुणवद्भिः स्वैश्चारुशब्दैर् विभूषणैः । तत्पूर्वपक्षोपक्षेपम् इव कुर्वद्भिर् आदितः ॥ SoKss_12,5.77 // निर्दोषे निर्मला चेत्स्यादिन्दुलेखाम्बरे ततः । भजेत्साम्यं निषण्णायास्तस्या मरकतासने ॥ SoKss_12,5.78 // चक्रे ऽथ पूर्वपक्षं सा स्फुरद्दन्तांशुतन्तुषु । गुम्फयन्तीव सुश्लक्ष्णपदरत्नमयीं स्रजम् ॥ SoKss_12,5.79 // तमवद्यार्थसिद्धान्तं स विनीतमतिर्व्यधात् । क्षणान्निरुत्तरीकृत्य सुमुखीं तां पदे पदे ॥ SoKss_12,5.80 // ततः सभ्यैः स्तुते तस्मिन्सात्मनो राजपुत्रिका । पराजये ऽपि सद्भर्तृलाभाज्जयममन्यत ॥ SoKss_12,5.81 // स चाप्य् उदयतुङ्गो ऽथ राजा हृष्टो ऽत्र तां सुताम् । तस्मै विनीतमतये ददौ वादपणार्जिताम् ॥ SoKss_12,5.82 // तद्दत्तरत्नपूर्णो ऽत्र स विनीतमतिस् ततः । ताभ्यां नागसुताराजसुताभ्यां सह तस्थिवान् ॥ SoKss_12,5.83 // एकदा जीयमानो ऽन्यैर् द्यूतस्थो व्याकुलाशयः । निर्बन्धाद्ब्राह्मणेनैत्य स भोजनमयाच्यत ॥ SoKss_12,5.84 // ततः स कर्णे भृत्यस्य कथयित्वा क्रुधा वृतः । वस्त्रेणाच्छाद्य सिकतापात्रमस्मायदापयत् ॥ SoKss_12,5.85 // स तद्विप्रो गृहीत्वैव गुरुत्वात्सहिरण्यकम् । मत्वा प्रहर्षाद् एकान्तमृजुर्गत्वोदघाटयत् ॥ SoKss_12,5.86 // दृष्ट्वा च वालुकापूर्णमुत्सार्य धरणीतले । विप्रलब्धो ऽस्मि तेनेति विषण्णः स्वगृहं ययौ ॥ SoKss_12,5.87 // विनीतमतिरप्येतदविचिन्त्य विमुच्य तत् । द्यूतं तस्थौ यथाकामं स्वगृहेषु प्रियासखः ॥ SoKss_12,5.88 // याति काले च जरसा विश्लिष्यत्संधिविग्रहः । सो ऽभूद् उदयतुङ्गो ऽत्र राजा राज्यभराक्षमः ॥ SoKss_12,5.89 // ततो जामातरं राज्ये विनीतमतिम् एव तम् । सो ऽभिषिच्य ययौ गङ्गामपुत्रो देहमुक्तये ॥ SoKss_12,5.90 // प्राप्तराज्यश् च नचिरात्स विनीतमतिस् ततः । अश्वखड्गप्रभावेण जिगायापि दिशो दश ॥ SoKss_12,5.91 // ईतिघ्नस्याङ्गुलीयस्य प्रभावादस्य चाभवत् । rëÂraæ नीरोगदुर्भिक्षं राज्ञो रघुपतेरिव ॥ SoKss_12,5.92 // एकदाभ्याययौ तं च भिक्षुर्देशान्तरान्नृपम् । रत्नचन्द्रमतिर् नाम वादिद्विरदकेसरी ॥ SoKss_12,5.93 // स च भिक्षुः कृतातिथ्यो राजानं तं गुणिप्रियम् । प्रार्थयाम् आस वादार्थमीदृशं च पणं जगौ ॥ SoKss_12,5.94 // त्वया जितेन राजेन्द्र ग्राह्यं सुगतशासनम् । मया जितेन शुश्रूष्या विप्राः संत्यज्य चीवरम् ॥ SoKss_12,5.95 // एतच् छ्रुत्वा तथेत्य् उक्त्वा वादं तेन सहाकरोत् । स विनीतमती राजा भिक्षुणा दिनसप्तकम् ॥ SoKss_12,5.96 // अष्टमे ऽहनि भिक्षुस्तं स जिगाय महीपतिम् । येनोदयवती वादिमुण्डमुद्गरिका जिता ॥ SoKss_12,5.97 // ततस्तेनोपदिष्टं स भिक्षुणा सौगतं मतम् । sattvopakÃrapuïyìhyaæ जातश्रद्धो ऽग्रहीन्नृपः ॥ SoKss_12,5.98 // भीक्षूणां ब्राह्मणादीनां सर्वेषां च चकार सः । विहारसत्त्रवसतीर् जिनपूजापरायणः ॥ SoKss_12,5.99 // तदभ्यासोपशान्तश् च भिक्षोस्तस्मादयाचत । स बोधिसत्त्वचर्यायामाज्ञां सत्त्वोपकारिणीम् ॥ SoKss_12,5.100 // सो ऽथ भिक्षुस्तमाह स्म राजन्विगतकल्मषैः । बोधिसत्त्वमहाचर्या चरितव्येह नेतरैः ॥ SoKss_12,5.101 // तव चास्मादृशैर् लक्ष्यं स्थूलं नास्त्य् एव किल्बिषम् । किं तु त्वं सूक्ष्ममनया युक्त्यान्विष्य शमं नय ॥ SoKss_12,5.102 // इत्य् उक्त्वोपादिशत् तस्मै स भिक्षुः स्वप्नमाणवम् । सो ऽपि तेन नृपः स्वप्नं दृष्ट्वास्मै प्रातरभ्यधात् ॥ SoKss_12,5.103 // आचार्य जाने स्वप्ने ऽद्य परलोकमहं गतः । तत्र क्षुधार्थितान्नं मां पुरुषा दण्डिनो ऽब्रुवन् ॥ SoKss_12,5.104 // भुङ्क्ष्वैता भूयसी राजन्नर्जितास्तप्तवालुकाः । या दत्ताः क्षुधिताय प्राग्ब्राह्मणायार्थिने त्वया ॥ SoKss_12,5.105 // दत्त्वा दश स्वर्णकोटीः पापादस्माद्विमोक्ष्यसे । इत्य् उक्तो दण्डहस्तैस्तैः प्रबुद्धो ऽहं निशाक्षये ॥ SoKss_12,5.106 // एवम् उक्त्वा तदाख्याय मूलं दत्त्वा च ता दश । स्वर्णकोटीः पुनश्चक्रे स राजा स्वप्नमाणवम् ॥ SoKss_12,5.107 // दृष्ट्वा पुनश् च स स्वप्नम् उत्थायोषस्यवर्णयत् । अद्यापि दत्तं स्वप्ने तैः क्षुधितस्य परत्र मे ॥ SoKss_12,5.108 // वालुकाभोजनं पुंभिः पृष्टास्ते च ततो मया । दत्ते ऽपि दाने भोक्ष्यामि किमिमाः सिकता इति ॥ SoKss_12,5.109 // ततस् ते मा रुदन्ति स्म तद्दानं तव निष्फलम् । तत्रैकं विप्रसंबन्धि सुवर्णमभवद्यतः ॥ SoKss_12,5.110 // एतच् छ्रुत्वा प्रबुद्धो ऽहमिति स्वप्नमुदीर्य सः । राजा प्रायच्छदर्थिभ्यः स्वर्णकोटीः पुनर्दश ॥ SoKss_12,5.111 // चक्रे ततश् च भूयो ऽपि निशायां स्वप्नम् आणवम् । दृष्ट्वा पुनश् च स स्वप्नमुत्थायोषस्यवर्णयत् ॥ SoKss_12,5.112 // अद्याप्यहो तैः पुरुषैस्तदेव सिकताशनम् । दत्तं परत्र मे स्वप्ने पृष्टश्चोक्तो ऽस्मि तैर् इदम् ॥ SoKss_12,5.113 // राजंस्तदपि ते दानं निष्फलं दस्युभिर् यतः । अटव्यांतव देशे ऽद्य मुषित्वा निहतो द्विजः ॥ SoKss_12,5.114 // न च रक्षा त्वदीयाभूदरक्षाविफलं ततः । तत्तवाद्यतनं दानं तद्देहि द्विगुणं पुनः ॥ SoKss_12,5.115 // श्रुत्वैवेह प्रबुद्धो ऽहमित्याख्याय स भिक्षवे । गुरवे नृपतिः स्वप्नं दानं तद्द्विगुणं ददौ ॥ SoKss_12,5.116 // ततो जगाद तं भिक्षुमाचार्य कथमीदृशः । बहुच्छिद्रो ऽनुपाल्यः स्याद्धर्मो जगति मादृशैः ॥ SoKss_12,5.117 // तच् छ्रुत्वा सो ऽब्रवीद्भिक्षुर्देव नैतावता बुधैः । धर्मस्य रक्षणविधौ कार्यानुत्साहिनी मतिः ॥ SoKss_12,5.118 // धीरानुत्साहसंपन्नान्स्वधर्मानवमानिनः । देवता अभिर् अक्षन्ति पुष्णन्त्येषां च vächitam ॥ SoKss_12,5.119 // तथा चेदं भगवतो बोधिसत्त्वस्य जातकम् । वाराहं न श्रुतं राजन्यदि तच्छ्रूयतां त्वया ॥ SoKss_12,5.120 // पुरा गुहायां विन्ध्याद्रावासीद्बुद्धांशसंभवः । वराहः कोऽपि सुहृदा मर्कटेन समं सुधीः ॥ SoKss_12,5.121 // स सर्वसत्त्वहितकृत्सख्या तेन युतः सदा । अतिथीन् पूजयन् कालं निनाय स्वोचितैः क्रमैः ॥ SoKss_12,5.122 // एकदा चोदभूत् तत्र दुर्दिनं पञ्च वासरान् । अच्छिन्नधाराविच्छिन्नप्राणिसंचारदारुणम् ॥ SoKss_12,5.123 // पञ्चमे ऽह्नि वराहस्य सुप्तस्य सकपेर्निशि । अगात्तस्य गुहाद्वारं सिंहो भार्यासुतान्वितः ॥ SoKss_12,5.124 // स सिंहस् तत्र भार्यां तामवादीद्दुर्दिने ध्रुवम् । मरिष्यामो ऽद्य दीर्घे ऽस्मिन्नप्राप्तप्राणिनः क्षुधा ॥ SoKss_12,5.125 // तच् छ्रुत्वा साब्रवीत्सिंही सर्वे तावत्क्षुधा वयम् । न भवामस्तदेकां मां भुक्त्वा द्वौ जीवतं युवाम् ॥ SoKss_12,5.126 // त्वं हि प्रभुरयं पुत्रः प्राणसर्वस्वमावयोः । मादृशी भवितान्या ते तन्मयैवास्तु वां शिवम् ॥ SoKss_12,5.127 // एवमन्योन्यसंलापो जायापत्योस्तयोस्तदा । दैवात्प्रबुद्धः शुश्राव स वराहो महाशयः ॥ SoKss_12,5.128 // प्रीतश्चाचिन्तयद्दिष्ट्या क्व निशेयं क्व दुर्दिनम् । क्व चेदृगतिथिप्राप्तिरहो पुण्योदयो ऽद्य मे ॥ SoKss_12,5.129 // तद्विघ्नो न भवेद्यावत्तावत्क्षणविनाशिना । किमनेन न देहेन तर्पयाम्यतिथीनमून् ॥ SoKss_12,5.130 // इत्य् उत्थाय स निर्गत्य वराहः स्निग्धया गिरा । सिंहं जगाद तं भद्र मा गमस्त्वं विषादिताम् ॥ SoKss_12,5.131 // अयं ससुतदारस्य भक्ष्यः प्राप्तो ऽस्म्यहं तव । तद्भुङ्क्ष्व मामिति क्रोडेनोक्ते तेन स केसरी ॥ SoKss_12,5.132 // हृष्टस्ताम् अब्रवीद्भार्यां पूर्वं भुङ्क्तामयं शिशुः । अनन्तरमहं भोक्ष्ये भोक्ष्यसे त्वमतः परम् ॥ SoKss_12,5.133 // तथेत्य् उक्ते तया पूर्वं सिंहपोतेन भक्षिते । क्रोडस्य तस्य मांसे ऽथ सिंहो भोक्तुं प्रचक्रमे ॥ SoKss_12,5.134 // भुञ्जानं चतमाह स्म महासत्त्वः स सूकरः । शीघ्रं पिबैतद् रक्तं मे यावद् भूमौ न लीयते ॥ SoKss_12,5.135 // कुरु तृप्तिं च मन्मांसैः शेषमश्नातु ते प्रिया । इति जल्पन् क्रमात् तेन स सिंहेनास्थिशेषताम् ॥ SoKss_12,5.136 // नीतो ऽपि सूकरः प्राणैः सत्त्वस्थो न व्यमुच्यत । तत्र तद्धैर् यपर्यन्तमवेक्षितुम् इव स्थितैः ॥ SoKss_12,5.137 // तावच् च सा क्षुधाक्लान्ता सिंही तत्र व्यपद्यत । स सुतः क्वाप्य् अगात् सिंहः क्षीयते स्म च यामिनी ॥ SoKss_12,5.138 // अत्रान्तरे प्रबुद्धः स सका निर्गत्य मर्कटः । वराहं तंतथाभूतं दृष्ट्वा पप्रच्छ संभ्रमात् ॥ SoKss_12,5.139 // केनास्वस्था कृतेयं ते ब्रूहि शक्नोषि चेत्सखे । तच् छ्रुत्वा स यथावृत्तं धीरो ऽस्मै सूकरो ऽभ्यधात् ॥ SoKss_12,5.140 // ततो रुदन्स तं नत्वा पादयोः कपिरब्रवीत् । त्वं देवतांशो येनात्मा तिर्यक्त्वान्मोचितो ऽमुतः ॥ SoKss_12,5.141 // tatkaæcidabhilëaæ मे ब्रूहि संसाधयामि ते । इत्य् उक्तस्तेन कपिना स वराहो जगादतम् ॥ SoKss_12,5.142 // यो vayasyÃbhilëo मे दुःसाध्यो विधिनापि सः । पश्यतो मे मृता येयं क्षुधा सिंही तपस्विनी ॥ SoKss_12,5.143 // एषा संप्राप्तपूर्वाङ्गं पुनर्मां प्रास्प्तजीविता । भुक्त्वा तृप्यत्विति सखे चेतो हि मम vächati ॥ SoKss_12,5.144 // इति तं वादिनं क्रोडं प्रत्यक्षीभूय पाणिना । परामृश्य व्यधाद्धर्मो मुनीन्द्रं दिव्यविग्रहम् ॥ SoKss_12,5.145 // उवाच च मयैवेयं माया सिंहादिरूपिणास् । कृताभूत्त्वां परार्थैकबद्धकक्ष्यं जिगीषता ॥ SoKss_12,5.146 // त्वया त्वखण्डसत्त्वेन परार्थे प्राणदायिना । विजित्य मामिमं धर्मं प्राप्तैवाद्य मुनीन्द्रता ॥ SoKss_12,5.147 // तच् छ्रुत्वा धर्ममालोक्य पुरःस्थं सो ऽब्रवीन्मुनिः । सख्यावस्मिन्नसंत्यक्ततिर्यक्त्वे मर्कटे ऽधुना ॥ SoKss_12,5.148 // न मां प्रीणाति भगवन् प्राप्ताप्य् एषा मुनीन्द्रता । श्रुत्वैतत् स मुनिं चक्रे धर्मस् तम् अपि मर्कटम् ॥ SoKss_12,5.149 // ध्रुवं फलाय महते महद्भिः सह संगमः । अथ धर्मस्तिरो ऽभूत्स सिंही चान्तर्दधे मृता ॥ SoKss_12,5.150 // एवं सत्त्वबलात्त्यक्तधर्मोत्साहैर् अदुर्लभाः । देवताकृतसाहाय्यै rÃjanvächitasiddhaya÷ // SoKss_12,5.151 // इति भिक्षोर्वचः श्रुत्वा स विनीतमतिः पुनः । दानशूरो नृपश्चक्रे रात्रौ तं स्वप्नमाणवम् ॥ SoKss_12,5.152 // दृष्ट्वा शशंस च स्वप्नं प्रातस्तस्मै स भिक्षवे । जाने स्वप्ने ऽद्य मामेवं दिव्यः को ऽप्य् अवदन्मुनिः ॥ SoKss_12,5.153 // पुत्र निष्कल्मषो बोधिसत्त्वचर्यां चराधुना । तच् छ्रुत्वैव च तद्वाक्यं प्रबुद्धो ऽस्म्यद्य निर्वृतः ॥ SoKss_12,5.154 // एवं निवेद्य गुरवे भिक्षवे स महीपतिः । जग्राह तां महाचर्यां शुभे ऽह्नि तदनुज्ञया ॥ SoKss_12,5.155 // तस्थौ च कामानर्थिभ्यो वर्षन्न् अविरतं ततः । धनं चास्याक्षयं जज्ञे धर्ममूला हि संपदः ॥ SoKss_12,5.156 // अथैकदा तमभ्येत्य ब्राह्मणो ऽर्थी व्यजिज्ञपत् । विप्रो ऽहं देव वास्तव्यः पुरे पाटलिपुत्रके ॥ SoKss_12,5.157 // तत्राग्निशालाम् आवृत्य पुत्रो ऽपि ब्रह्मरक्षसा । आवृतो मे न चैतस्मिन्न् उपायः क्रमते मम ॥ SoKss_12,5.158 // अतो ऽर्थिकल्पवृक्षं त्वामागतो ऽस्मीह याचितुम् । देह्येतत्सर्वदोषघ्नमङ्गुलीयं शिवाय मे ॥ SoKss_12,5.159 // इत्यर्थितः स विप्रेण तेन राजाङ्गुलीयकम् । कालजिह्वादवाप्तं तत्तस्मै प्रादादविह्वलः ॥ SoKss_12,5.160 // आदाय तद्गते तस्मिन्विप्रे तय च भूपतेः । बोधिसत्त्वव्रतयशो दिगन्तेष्व् अपि पप्रथे ॥ SoKss_12,5.161 // ततः कदाचिदपरस्तस्यागादुत्तरापथात् । को ऽपीन्दुकलशो नाम राजपुत्रो ऽतिथिः प्रभोः ॥ SoKss_12,5.162 // स कृतप्रश्रयस्तेन राज्ञा ज्ञातोत्तमान्वयः । पृष्टकामश् च धीरेण राजपुत्रस्तम् अब्रवीत् ॥ SoKss_12,5.163 // त्वं तावदर्थिसार्थस्य ख्यातश्चिन्तामणिर्भुवि । प्राणानाम् अपिते ह्य् अर्थी न प्रयाति पराङ्मुखः ॥ SoKss_12,5.164 // अहं चास्कन्द्य कनककलशाख्येन राज्यतः । भ्रात्रा निर्वासितः पित्र्यादर्थित्वात्त्वम् उपागतः ॥ SoKss_12,5.165 // तदश्वखड्गरत्ने ते ये स्तते वीर देहि मे । यत्प्रभावेण दायादं जित्वा राज्यमवाप्नुयाम् ॥ SoKss_12,5.166 // तच्छ्रुत्वैवाश्वखड्गौ तौ राज्यरक्षामणी अपि । ददौ राजसुतायास्मै स विनीतमतिर्नृपः ॥ SoKss_12,5.167 // न च तस्याभवत्कश्चिद्विकल्पो धीरचेतसः । अधोमुखेषु मुञ्चत्सु निःश्वासानपि मन्त्रिषु ॥ SoKss_12,5.168 // सो ऽथ प्राप्ताश्वखड्गः सन् गत्वा राजसुतस् ततः । तत्प्रभावेण जित्वा तं भ्रातरं राज्यम् आप्तवान् ॥ SoKss_12,5.169 // तद्भ्राता सो ऽपि कनककलशो राज्यतश्च्युतः । तस्यं तां नगरीमागाद्विनीतमतिभूपतेः ॥ SoKss_12,5.170 // अग्निप्रवेशं कर्तुं च दुःखेनारभतात्र सः । तद्बुद्ध्वा स नृपो ऽमात्यान्विनीतमतिरब्रवीत् ॥ SoKss_12,5.171 // एष साधुरिमां प्राप्तो दशां मदपराधतः । तत्स्वराज्यप्रदानेन भवाम्यस्यानृणो ऽधुना ॥ SoKss_12,5.172 // परार्थानुपयुक्तेन किं राज्येनामुना च मे । एष एवानपत्यस्य पुत्रो मे ऽस्तु च राज्यभृत् ॥ SoKss_12,5.173 // इत्युक्त्वाहूय कनककलशाय स तद्ददौ । तस्मै स्वराज्यं सचिवेष्वनिच्छत्स्वपि भूपतिः ॥ SoKss_12,5.174 // दत्तराज्यश् च निरगान्नगर्यास्तत्क्षणं ततः । भार्याभ्यां सहितो द्वाभ्यां निर्विकल्पेन चेतसा ॥ SoKss_12,5.175 // हा हा धिग्जगदाप्यायी संपूर्णो ऽमृतदीधितिः । जातश् चान्तरितश् चैत्य मेघेनाकाण्डपातिना ॥ SoKss_12,5.176 // प्रवृत्तैश्चैष सर्वाशापूरणे सर्वदेहिनाम् । नीतश् च विधिना क्वापि प्रजाकल्पद्रुमो नृपः ॥ SoKss_12,5.177 // इत्याद्याक्रन्दमुखरास्तद्दृष्ट्वा विह्वलास्तदा । bëpÃmbusiktavasudhÃ÷ पौरास्तमनु निर्ययुः ॥ SoKss_12,5.178 // निवर्त्य च कथंचित्तान्सभार्यो ऽकम्पितस् ततः । स विनीतमतिः प्रायादरण्यं प्रत्यवाहनः ॥ SoKss_12,5.179 // क्रमात्प्रापार्कसंतप्तसिकतां निर्जलद्रुमाम् । मरुभूमिं स विधिना सृष्टां धैर् यमवेक्षितुम् ॥ SoKss_12,5.180 // तदेकदेशे तृष्णार्तो दूराध्वक्लमविक्लवः । निषण्णः स क्षणं जह्रे सपत्नीको ऽपि निद्रया ॥ SoKss_12,5.181 // प्रबुद्धो वीक्षते यावत्तावत्तत्र ददर्श सः । स्वसत्त्वोत्कर्षनिष्पन्नं महदुद्यानमद्भुतम् ॥ SoKss_12,5.182 // फुल्लाब्जशीतलस्वच्छसलिलापूर्णवापिकम् । नीलशाद्वलसंछन्नं फलभारानतद्रुमम् ॥ SoKss_12,5.183 // प्रच्छायगतसुश्लक्ष्णपृथुतुङ्गशिलातलम् । दानप्रभावेणाकृष्टं त्रिदिवाद् इव नन्दनम् ॥ SoKss_12,5.184 // स्वप्नः किं नु भ्रमो वायं देवतानुग्रहो ऽथ मे । इति तद्वीक्ष्य वीक्ष्यैष यावच् चित्रीयते नृपः ॥ SoKss_12,5.185 // तावद्द्युचारिणा हंसद्वन्द्वरूपेण केनचित् । सिद्धद्वयेन गगनादीरितामशृणोद्गिरम् ॥ SoKss_12,5.186 // राजन् स्वसत्त्वमाहात्म्ये तव को ऽत्रातिविस्मयः । तद् अस्मिन् कानने स्वेच्छं सदापुष्पफले वस ॥ SoKss_12,5.187 // इति सिद्धवचः श्रुत्वा निर्वृतस् तत्र कानने । तपस्यन्सह पत्नीभ्यां विनीतमतिरास्त सः ॥ SoKss_12,5.188 // एकदा च ददर्शाराच्छिलातलगतो ऽत्र सः । उद्बन्धनेन पुरुषं कम् अप्य् आत्मवधोद्यतम् ॥ SoKss_12,5.189 // द्रुतं गत्वा प्रियैर् वाक्यैर् अनुनीय निवार्य च । मरणात्कारणं तत्र पुरुषं तं स पृष्टवान् ॥ SoKss_12,5.190 // ततः स पुरुषो ऽवादीदामूलं शृणु वच्मि ते । नागशूरसुतो नाम्ना सोमशूरो ऽस्मि सोमकः ॥ SoKss_12,5.191 // सो ऽहं जातकनिर्दिष्टचौर्यस्तच्छास्त्रवेदिभिः । तद्भीत्याध्यापितः पित्रा धर्मशास्त्रं प्रयत्नतः ॥ SoKss_12,5.192 // तदधीत्यापि चौर्ये ऽहं प्रवृत्तो दुष्टसंगतेः । कस्य प्राक्कर्म केनेह शक्यते कर्तुमन्यथा ॥ SoKss_12,5.193 // अथैकदा चौरमध्याद्गृहीत्वा पुररक्षिभिः । शूलाधिरोपणस्थानं वधाय प्रापितो ऽभवम् ॥ SoKss_12,5.194 // तत्क्षणं राजसंबन्धी भग्नालानो महाद्विपः । मत्तो व्यपादयञ्जन्तूंस्तदेव स्थानमागमत् ॥ SoKss_12,5.195 // तत्त्रासान् मां परित्यज्य क्वापि ते वधका गताः । अहं च तुमुले तस्मिन् पलाय्यैव ततो गतः ॥ SoKss_12,5.196 // वधाय नीयमानं मां श्रुत्वैवोत्क्रान्तजीवितम् । पितरं लोकतो ऽश्रौषं मात्रा मे ऽनुगतं ततः ॥ SoKss_12,5.197 // अथ शोकातुरो भ्राम्यन् खिन्नो देहव्ययोन्मुखः । क्रमादिदम् अहं प्राप्तो विजनो काननं महत् ॥ SoKss_12,5.198 // इह प्रविष्टमात्रं मामकस्माद्दत्तदर्शना । उपेत्य कापि दिव्या स्त्री k­tÃÓvÃsÃbhyabhëata // SoKss_12,5.199 // त्वं विनीतमतेः पुत्र राजर्षेरिममाश्रमम् । प्राप्तो गतं च ते पापं ज्ञानं तस्माच् च लप्स्यसे ॥ SoKss_12,5.200 // इदमुक्त्वा तिरो ऽभूत्सा भ्राम्यंश्चाहमनाप्नुवन् । राजर्षिं तं शुचात्मानं त्यक्तुमिच्छंस्त्वयेक्षितः ॥ SoKss_12,5.201 // इत्य् उक्तवन्त नीत्वा तं सोमशूरं निजोटजम् । आवेद्यात्मानमतिथिं स राजर्षिरपूजयत् ॥ SoKss_12,5.202 // कृताहारश् च तं प्रह्वं नानाधर्मकथान्तरे । निवारयिष्यन्न् अज्ञानात् स राजमुनिर् अब्रवीत् ॥ SoKss_12,5.203 // अज्ञानं वत्स हातव्यं विपर्यस्तधियां हि तत् । लोकद्वये ऽपि दोषाय शृणु चात्रागमश्रुतिम् ॥ SoKss_12,5.204 // päcÃle«u पुरा देवभूतिनामाभवद्द्विजः । तस्याभूद्भोगवत्याख्या भार्या वेदवतः सती ॥ SoKss_12,5.205 // सा स्नानाय गते तस्मिञ् शाकार्थं शाकवाटिकाम् । प्रविष्टा धावकखरं खादन्तं शाकमैक्षत ॥ SoKss_12,5.206 // गृहीतलगुडा तं च साभ्यधावत्खरश् च सः । पलायमानः पतितः श्वभ्रे भग्नखुरो ऽभवत् ॥ SoKss_12,5.207 // तद्बुद्ध्वा सो ऽत्र तत्स्वामी क्रोधादागत्य धावकः । लगुडैः पादघातैश् च ब्राह्मणीं tÃmatìayat ॥ SoKss_12,5.208 // तेन साकाण्डविभ्रष्टगर्भाभूद्गर्भिणी सती । ततः स खरमादाय धावकः स्वगृहं ययौ ॥ SoKss_12,5.209 // स्नात्वागतो ऽथ तद्भर्ता तद्बुद्ध्वा वीक्ष्य तां च सः । भार्यां विप्रः पुराध्यक्षं गत्वोद्विग्नो व्यजिज्ञपत् ॥ SoKss_12,5.210 // स बलासुरनामानं तदैवानीय धावकम् । श्रुत्वा तयोर् द्वयोर् वादं मूर्खो विवृतवानिदम् ॥ SoKss_12,5.211 // खुरभङ्गात्खरस्यास्य धावकस्य वहत्वयम् । खरभारं द्विजो यावत् प्रकृतिस्थो भवेत्खरः ॥ SoKss_12,5.212 // धावको ऽप्य् अयमेतस्य भार्यायामग्रजन्मनः । गर्भं प्रजनयत्वन्यं तस्यां तद्गर्भपातनात् ॥ SoKss_12,5.213 // एषो ऽनयोर् द्वयोर् दण्ड इत्य् उक्ते तेन स द्विजः । संतापाद्भक्षितविषः सभार्यो ऽपि जहावसून् ॥ SoKss_12,5.214 // तद्बुद्ध्वा तत्र निहतो राज्ञा दुरबधारकः । ब्रह्महा स पुराध्यक्षस्तिर्यग्योनिं गतश्चिरम् ॥ SoKss_12,5.215 // इत्यज्ञानतमश्छन्नाः स्वदोषोन्मार्गगामिनः । अपुरस्कृतसच्छास्त्रदीपा भ्रश्यन्ति निश्चितम् ॥ SoKss_12,5.216 // एवम् उक्त्वा स राजर्षिरुपदेशार्थिनं पुनः । सोमशूरं विनेतुं तं विनीतमतिरभ्यधात् ॥ SoKss_12,5.217 // वत्स पारमितार्थं ते वच्मि तावत्क्रमाच्छृणु । पूर्वं राजा कुरुक्षेत्रे मलयप्रभ इत्यभूत् ॥ SoKss_12,5.218 // तं कदाचित्प्रजाभ्यो ऽर्थं दुर्भिक्षे ददतं नृपम् । मन्त्रिभिर् वारितं लोभाज्जगादेन्दुप्रभः सुतः ॥ SoKss_12,5.219 // उपेक्षसे प्रजास्तात कथं दुर्मन्त्रिणां गिरा । त्वं हि कल्पद्रुमस्तासां ताश् च ते कामधेनवः ॥ SoKss_12,5.220 // निर्बन्धादिति जल्पन्तं पुत्रं मन्त्रिवशो नृपः । खेदात्तं सो ऽब्रवीद्वत्स किं मे ऽस्ति धनमक्षयम् ॥ SoKss_12,5.221 // विना तेन प्रजाकल्पपादपश्चेद्भवाम्य् अहम् । तत्त्वम् एव किमेतासां न धत्से कल्पवृक्षताम् ॥ SoKss_12,5.222 // एतच् छ्रुत्वा पितुश्चक्रे प्रतिज्ञां स नृपात्मजः । मर्तव्यं कल्पवृक्षत्वं साध्यं वा तपसा मया ॥ SoKss_12,5.223 // इति निश्चित्य स प्रायान्महासत्त्वस्तपोवनम् । ÃrƬha एव तस्मिंश् च स दुर्भिक्षो न्यवर्तत ॥ SoKss_12,5.224 // ततो ऽर्थितवरस्तीव्रतपस्तुष्टान्महेन्द्रतः । स्वस्मिन्नेव स संजज्ञे नगरे कल्पपादपः ॥ SoKss_12,5.225 // आकर्षन्निव दूरस्थानाह्वयन्निव चार्थिनः । प्रसारिताभिः शाखाभिर् दिक्षु शब्दैश् च पक्षिणाम् ॥ SoKss_12,5.226 // ददौ च कामानर्थिभ्यो दुष्प्रापान् अपि सो ऽन्वहम् । चक्रे च ता निराकाङ्क्षाः प्रजाः स्वर्गस्थिता इव ॥ SoKss_12,5.227 // कालेन च महेन्द्रस्तमागत्योवाच लोभयन् । पूर्णः परोपकारस् ते स्वर्गायागम्यतामिति ॥ SoKss_12,5.228 // ततः कल्पद्रुमीभूतस्तं स राजसुतो ऽभ्यधात् । यत्र पुष्पैः फलै रम्यैर् अप्यन्यतरवो ऽप्य् अमी ॥ SoKss_12,5.229 // पारार्थ्यम् एव सततं भजन्ति स्वार्थनिःस्पृहाः । तत्र कल्पतरुर्भूत्वा स्वसुखाय कथं दिवम् ॥ SoKss_12,5.230 // इयतो ऽस्य जनस्याशाच्छेदं कृत्वा व्रजाम्य् अहम् । इत्य् उदारं वचस् तस्य श्रुत्वा शक्रो ऽब्रवीत्पुनः ॥ SoKss_12,5.231 // तर्हि प्रजापि ते कृत्स्ना स्वर्गमायात्वसाविति । ततस् तमवदद्राजसूनुः कल्पद्रुमो ऽपि सः ॥ SoKss_12,5.232 // तुष्टो ऽसि चेन्नय स्वर्गं प्रजा नार्थो ऽस्ति तेन मे । अहं परोपकारैकसिद्ध्यै तप्स्ये तपो महत् ॥ SoKss_12,5.233 // इत्य् उक्तवन्तं स्तुत्वा तं सुगताशं तथेति सः । आदाय च प्रजास्तुष्टः सुरेन्द्रस्त्रिदिवं ययौ ॥ SoKss_12,5.234 // सो ऽपि तां तरुतां त्यक्त्वा राजपुत्रः स्वरूपभृत् । तपसेन्दुप्रभः प्राप वनस्थो बोधिसत्त्वताम् ॥ SoKss_12,5.235 // एवं स्याद्दानसक्तानां सिद्धिरत्युदिता मया । दानपारमितैषा ते शीलपारमितां शृणु ॥ SoKss_12,5.236 // पुरा शुकानां राजाभूद्विन्ध्याद्रौ सुगतांशजः । prÃgjanmÃbhyastaÓÅlìhyo नाम्ना हेमप्रभो वशी ॥ SoKss_12,5.237 // तस्य जातिस्मरस्यासीदपि धर्मोपदेशिनः । रागिमूर्खः प्रतीहारो नाम्ना चारुमतिः शुकः ॥ SoKss_12,5.238 // स जातु पाशिना भार्यां व्याधेन निहतां शुकीम् । शोचन्नवस्थां करुणां तद्वियोगातुरो ययौ ॥ SoKss_12,5.239 // ततः स शुकराजस्तं युक्त्या शोकं निवारयन् । हेमप्रभो हितायैवम् उवाच मतिमान्मृषा ॥ SoKss_12,5.240 // न सा तव मृता भार्या पाशाच्छाकुनिकस्य सा । गता पलाय्य दृष्टा हि जीवन्त्येव मयाधुना ॥ SoKss_12,5.241 // दर्शयाम्येहि तुभ्यं तामित्य् उक्त्वा स निनाय तम् । राजा चारुमतिं व्योममार्गेणैकं जलाशयम् ॥ SoKss_12,5.242 // तत्र संदर्श्य तस्यैव प्रतिबिम्बं जलान्तरे । तम् अब्रवीदियं सा ते भार्यां पश्येह तिष्ठति ॥ SoKss_12,5.243 // तच् छ्रुत्वा वीक्ष्य चात्रात्मप्रतिबिम्बं स mƬhadhÅ÷ / हृष्टः प्रविश्य तोये तामालिलिङ्ग चुचुम्ब च ॥ SoKss_12,5.244 // अप्राप्नुवन् प्रियास्पर्शम् अशृण्वंस् तद्वचश् च सः । स्पर्शालापौ प्रिया किं मे न ददातीत्य् अचिन्तयत् ॥ SoKss_12,5.245 // कोपाशङ्की ततो गत्वैवानीयामलकं ततः । चाट्वर्थं दयिताबुद्ध्या न्यधास्त्वे प्रतिबिम्बके ॥ SoKss_12,5.246 // तन्मग्नोत्पतितं कान्ताप्रतिक्षिप्तमवेत्य च । गत्वा सखेदो राजानं तं हेमप्रभम् अभ्यधात् ॥ SoKss_12,5.247 // देव भार्या न सा स्पर्शमालापं वा ददाति मे । किं चैतया प्रतिक्षिप्तं दत्तमामलकं मया ॥ SoKss_12,5.248 // एतच् छ्रुत्वा स राजा तं शनैः कृच्छ्राद् इवाब्रवीत् । न युक्तम् एतद् वक्तुं मे वच्मि स्नेहात् तथापि ते ॥ SoKss_12,5.249 // अन्यानुरक्ता ह्य् अद्यैषा त्वयि प्रीतिं कथं भजेत् । दर्शयामि च ते साक्षादेह्यत्रैव जलान्तरे ॥ SoKss_12,5.250 // इत्य् उक्त्वा तत्र नीत्वा तं स्वं तदीयं च वारिणि । प्रतिबिम्बे उभे राजा तस्मै श्लिष्टे अदर्शयत् ॥ SoKss_12,5.251 // ते दृष्ट्वैव स तां भार्यां मूर्खो मस्त्वान्यसंगताम् । संनिवृत्य विरक्तस्तं स्वं राजानं व्यजिज्ञपत् ॥ SoKss_12,5.252 // देव त्वदुपदेशो यन् मया mƬhena न श्रुतः । तस्यैष पाकस् तन् मे ऽत्र कर्तव्यमधुनादिश ॥ SoKss_12,5.253 // इति तं कृतविज्ञप्तिं राजा हेमप्रभो ऽथ सः । लब्धोपदेशावसरः प्रतीहारम् abhëata ॥ SoKss_12,5.254 // वरं हालाहलं भुक्तमहिर्बद्धो वरं गले । न पुनः स्त्रीषु विश्वासो मणिमन्त्राद्यगोचरः ॥ SoKss_12,5.255 // कलङ्कयन्ति सन्मार्गजुषः परिभवन्त्यलम् । वात्या इवातिचपलाः स्त्रियो भूरिरजोभृतः ॥ SoKss_12,5.256 // तत्तासु न प्रसक्तव्यं धीरसत्त्वैः सबुद्धिभिः । शीलमभ्यसनीयं तु वीतरागपदाप्तये ॥ SoKss_12,5.257 // इति तेनानुशिष्टः स राज्ञा चारुमतिः स्त्रियः । परिहृत्य बभूवोर्ध्वरेता बुद्धसमः क्रमात् ॥ SoKss_12,5.258 // इत्यन्यानपि ÓÅlìhyÃstÃrayantÅti ते मया । शीलपारमिता प्रोक्ता क्षमापारमितां शृणु ॥ SoKss_12,5.259 // आसीच्छुभनयो नाम केदाराद्रौ महामुनिः । सदा मन्दाकिनीतोयस्नायी दान्तस्तपः कृशः ॥ SoKss_12,5.260 // निशि तत्रैकदा पूर्वनिखातं भुवि käcanam । अन्वेष्टुम् आययुश् चौरा न च प्रापुः कुतोऽपि तत् ॥ SoKss_12,5.261 // ततो ऽत्र विजने मत्वा तेन तन्मुनिना हृतम् । प्रविश्य मठिकां तस्य चौरास्ते ब्रुवते स्मतम् ॥ SoKss_12,5.262 // अरे दम्भमुने मुञ्च नीतं नः käcanaæ क्षितेः । चौराणाम् अप्य् अहो चौरस्त्वमस्माकम् उपस्थितः ॥ SoKss_12,5.263 // इत्याक्षिप्तः स तैः पापैर् अहृतार्थो मृषा मुनिः । न नीतंतन्मया किंचिन्न दृष्टं cetyabhëata ॥ SoKss_12,5.264 // ततस् तैर् लगुडैर् दुष्टैस् tìito ऽपि स दस्युभिः । यदा तद् एव वक्ति स्म सत्यवाङ्मुनिसत्तमः ॥ SoKss_12,5.265 // तदा ते चिच्छिदुस् तस्य क्रूरो ऽयमिति तस्कराः । क्रमाद्धस्तौ च पादौ च नयने चोदपाटयन् ॥ SoKss_12,5.266 // तथाप्यनन्यवचनं निर्विकारमवेत्य तम् । मत्वान्यलुप्तं स्वर्णं ते जग्मुश्चौरा यथागतम् ॥ SoKss_12,5.267 // प्राप्तश् च शेखरज्योतिर् नाम राजात्र तं मुनिम् । पश्यति स्म तथाभूतं शिष्यस्तद्दर्शनागतः ॥ SoKss_12,5.268 // ततः स गुरुशोकार्तस्तं दृष्ट्वा तदवेत्य च । अन्विष्यानाययच्चौरांस्तांस्तत्रैव तदा प्रभुः ॥ SoKss_12,5.269 // तेषां वधे प्रवृत्तं च नृपं तं सो ऽब्रवीन्मुनिः । राजन्यदि निहंस्येतांस्तदात्मानं निहन्म्य् अहम् ॥ SoKss_12,5.270 // शस्त्रेणेदं कृतं चेन्मे तदेषां कापराधिता । तस्य वा प्रेरका ह्येते तर्ह्येतेषाम् अपिक्रुधः ॥ SoKss_12,5.271 // तासाम् अपि स्वर्णनाशस् तस्य मत्पूर्वदुष्कृतम् । तस्यापि स्वं ममाज्ञानंतस्मात्तदपकारि मे ॥ SoKss_12,5.272 // ततस् तदेव मे घात्यं किं च यद्यपकारतः । वध्या एते कथं नात्र रक्ष्याः स्युरुपकारतः ॥ SoKss_12,5.273 // नैते कुर्युरिदं चेन्मे क्षमां मोक्षफलामहम् । कस्य कुर्यां तदेतैर् मे पूर्णैवोपकृतिः कृता ॥ SoKss_12,5.274 // इत्यादिभिः स बहुभिर् वाक्यैः क्षान्तिपरो मुनिः । प्रबोध्य तं नृपं चौरान्निग्रहात्तानमोचयत् ॥ SoKss_12,5.275 // तपसश्चास्य माहात्म्यात्तत्क्षणं प्राग्वदक्षतम् । शरीरमभवत्तस्य सिद्धिश्चाविरभूत्तदा ॥ SoKss_12,5.276 // एवं तरन्ति क्षमिणः संसारमिति वर्णिता । क्षमापारमिता तुभ्यं धैर् यपारमितां शृणु ॥ SoKss_12,5.277 // आसीन्मालाधरो नाम पूर्वं ब्राह्मणपुत्रकः । सो ऽपश्यदेकदा सिद्धकुमारं व्योमगामिनम् ॥ SoKss_12,5.278 // तत्स्पर्धया तृणमयान् पक्षान् आबध्य पार्श्वयोः । उत्प्लुत्योप्लुत्य गगने गत्यभ्यासम् अशिक्षत ॥ SoKss_12,5.279 // प्रत्यहं च तथा कुर्वन् परिश्रमम् अपार्थकम् । ददृशे स कुमारेण कदाचिद् व्योमचारिणा ॥ SoKss_12,5.280 // धैर् यमुक्तः परिश्राम्यन्दुष्प्रापे ऽर्थे ऽपि सोद्यमः । बालो ऽयमनुकम्प्यो मे मम ह्येष परिग्रहः ॥ SoKss_12,5.281 // इति संचिन्त्य तुष्टेन नीत्वा तेन स्वशक्तितः । स्कन्देन द्विजमुख्यो ऽसावात्मनो ऽनुचरः कृतः ॥ SoKss_12,5.282 // इत्थं धैर् येण तुष्यन्ति देवता अपि ते मया । धैर् यपारमिता प्रोक्ता ध्यानपारमितां शृणु ॥ SoKss_12,5.283 // आसीद्विजयमालीति कर्णाटेषु पुरा वणिक् । अभून्मलयमालीति महर्द्धेस् तस्य चात्मजः ॥ SoKss_12,5.284 // स तेन पित्रा सहितो जातु राजकुलं गतः । राज्ञस् तस्य युवापश्यदिन्दुकेसरिणा सुताम् ॥ SoKss_12,5.285 // सा तस्येन्दुयशा नाम मारवल्लिव मोहिनी । वणिक्पुत्रस्य दृष्ट्वैव विवेश हृदि कन्यका ॥ SoKss_12,5.286 // ततः स गृहमागत्य विनिद्रो निशि पाण्डुरः । दिवा संकुचितस्तस्थावालम्ब्य कुमुदव्रतम् ॥ SoKss_12,5.287 // ताम् एव चान्वहं ध्यायन्नाहारादिपराङ्मुखः । पृष्टो ऽपि स्वजनैर् नैव मूकवत्किंचिदभ्यधात् ॥ SoKss_12,5.288 // अथैकान्ते तथारूपं तमाप्तो विरहातुरम् । सुहृन्मन्थरको नाम राजचित्रकरो ऽब्रवीत् ॥ SoKss_12,5.289 // सखे किं भित्तिसक्तस्त्वं तिष्ठस्यालिखितो यथा । रूपैकसारो ऽनाश्वासी न शृणोषि न पश्यसि ॥ SoKss_12,5.290 // इति निर्बन्धतस्तस्मै पृच्छते स वणिक्सुतः । सख्ये मलयमाली स्वमभिप्रायं शशंस तम् ॥ SoKss_12,5.291 // युक्ता न ते वणिक्पुत्र राजपुत्रीं प्रति स्पृहा । हंसो vächatu नामान्यसरोम्बुजसुखश्रियम् ॥ SoKss_12,5.292 // हरिनाभीह्रदाम्भोजभोगलक्ष्म्याः स कः पुनः । इति ब्रुवन्स च यदा चित्रकृन्न शशाक तम् ॥ SoKss_12,5.293 // प्रतिषेद्धुं तदा तस्मै तामुत्कण्ठाविनोदिनीम् । कालातिवाहायालिख्य राजपुत्रीं पटे ददौ ॥ SoKss_12,5.294 // सो ऽपि चित्रस्थितां प्राप्य पश्यन्ननुनयन्स्पृशन् । आसीन्मलयमाली तां भूषयंश् च वणिक्सुतः ॥ SoKss_12,5.295 // सेयमिन्दुयशा राजपुत्रीत्येवं स भावयन् । क्रमात्तन्मयतां प्राप्य तया वृत्त्याकरोत्क्रियाः ॥ SoKss_12,5.296 // शनैश् च ताम् आलपन्तीं चुम्बनादि च कुर्वतीम् । तद्भावनाभावितः सन्नपश्यल्लिखितामपि ॥ SoKss_12,5.297 // ततः स भावनासिद्धकान्तासंभोगसुस्थितः । तस्थौ चित्रपटस्थैककृत्स्नसंसारनिर्वृतः ॥ SoKss_12,5.298 // एकदादाय तं चित्रपटं चन्द्रोदये ऽथ सः । निर्गत्योद्यानमगमद्विहर्तुं प्रियया सह ॥ SoKss_12,5.299 // तत्रैकस्य तरोर्मूले तं निवेश्य पटं च सः । विप्रकृष्टं ययौ पुष्पाण्यवचेतुं प्रियाकृते ॥ SoKss_12,5.300 // तत्कालं विनयज्योतिर्नामाम्बरतलान्मुनिः । दृष्ट्वा तं कृपया मोहादुद्धरिष्यन्नवातरत् ॥ SoKss_12,5.301 // सो ऽत्र चित्रपटस्यैकदेशे तस्य स्वशक्तितः । सजीवं सर्पमालिख्य कृष्णं तस्थावलक्षितः ॥ SoKss_12,5.302 // तावन् मलयमाली च पुष्पाण्युच्चित्य तत्र सः । आगत्य कृष्णसर्पं तं पटे दृष्ट्वा व्यचिन्तयत् ॥ SoKss_12,5.303 // सर्पः कुतो ऽधुनात्रैषो विधिना किं नु निर्मितः । निधानभूतां रूपस्य रक्षितुं सुन्दरीमिमाम् ॥ SoKss_12,5.304 // इति संचिन्त्य पुष्पैस्तामलंकृत्य प्रियां पटे । भावनोपनतां यावदालिङ्ग्यैतत्स पृच्छति ॥ SoKss_12,5.305 // तावद्ददर्श तस्यात्र मुनेर्मायाप्रभावतः । एतां कृष्णाहिना तेन दष्टां विगतजीविताम् ॥ SoKss_12,5.306 // ततः स विस्मृतपटो हाहेत्य् उक्त्वैव मोहितः । पपात पटसंसिद्धविद्याधर इव क्षितौ ॥ SoKss_12,5.307 // क्षणाच् च संज्ञां संप्राप्य विलपन्मरणोन्मुखः । उत्थायारुह्य वृक्षाग्रात्तुङ्गादात्मानमक्षिपत् ॥ SoKss_12,5.308 // पतन्तम् एव तस्माच् च पाणिभ्यां स तमग्रहीत् । मुनीन्द्रः प्रकटीभूय समाश्वास्य जगाद च ॥ SoKss_12,5.309 // mƬha वेत्सि न किं यत्सा राजपुत्री स्वमन्दिरे । स्थिता चित्रपटे चैषा निर्जीवा चित्रपुत्रिका ॥ SoKss_12,5.310 // तदालिङ्गसि कां का वा तव दष्टा महाहिना । रागिणस् ते स्वसंकल्पभावनाभ्रम एष कः ॥ SoKss_12,5.311 // एतावद्ध्यानदार्ढ्येन तत्त्वं जिज्ञाससे न किम् । येनेदृशानां दुःखानां न पुनर्यासि पात्रताम् ॥ SoKss_12,5.312 // इत्य् उक्तस्तेन मुनिना जातमोहनिशाक्षयः । प्रबुद्धः स वणिक्पुत्रः प्रणिपत्य जगाद तम् ॥ SoKss_12,5.313 // त्वत्प्रसादेन भगवन्नेतां तीर्णो ऽहमापदम् । यथा तरेयं संसारं प्रसादं मे तथा कुरु ॥ SoKss_12,5.314 // एवं सो ऽभ्यर्थितो बोधिसत्त्वो मलयमालिना । मुनिस्तस्मै स्वविज्ञानम् उपदिश्य तिरोदधे ॥ SoKss_12,5.315 // ततो मलयमाली स वनं गत्वा तपोबलात् । सहेतुहेयोपादेयतत्त्वज्ञो ऽर्हत्त्वम् आप्तवान् ॥ SoKss_12,5.316 // आगत्य च कृपालुस्तमिन्दुकेसरिणं नृपम् । चक्रे ज्ञानोपदेशेन सपौरं मुक्तिभागिनम् ॥ SoKss_12,5.317 // इत्यसत्यम् अपिध्यानबलिनामेति सत्यताम् । ध्यानपारमितैषोक्ता प्रज्ञापारमितां शृणु ॥ SoKss_12,5.318 // चौरः प्राक्सिंहलद्वीपे सिंहविक्रम इत्यभूत् । आजन्मपोषिततनुः परस्वैः सर्वतो हृतैः ॥ SoKss_12,5.319 // वृद्धीभूतः स कालेन विरम्यैतदचिन्तयत् । परत्र को ऽभ्युपायो मे कं तत्र शरणं श्रये ॥ SoKss_12,5.320 // यदि व्रजामि शरणं शंभुं शौरिमथात्र तम् । को ऽहं तयोर् ययोर् देवा मुनयो ऽन्ये च सेवकाः ॥ SoKss_12,5.321 // तद्यो लिखति जन्तूनाम् एकः सुकृतदुष्कृते । तं चित्रगुप्तं सेवे ऽहं स रक्षेन्मां स्वयुक्तितः ॥ SoKss_12,5.322 // कायस्थो हि करोत्येको व्यापारं ब्रह्मरुद्रयोः । लिखत्युत्पुंसयति च क्षणाद्विश्वं करस्थितम् ॥ SoKss_12,5.323 // इति संचिन्त्य तस्यैव भक्तिमारभते स्म सः । तम् एवानर्च तत्प्रीत्यै विप्रान्नित्यमभोजयत् ॥ SoKss_12,5.324 // एवमाचरतस् तस्य चित्तं चौरस्य वीक्षितुम् । चित्रगुप्तो गृहानागादेकदास्तिथिरूपभृत् ॥ SoKss_12,5.325 // सो ऽथ चौरस्तमभ्यर्च्य भोजितं दत्तदक्षिणम् । उवाच चित्रगुप्तस् ते प्रीतो ऽस्त्वित्य् उच्यतामिति ॥ SoKss_12,5.326 // ततः स चित्रगुप्तस्तमवोचद्ब्राह्मणाकृतिः । मुक्त्वा हरिहरादींस्ते चित्रगुप्तेन किं वद ॥ SoKss_12,5.327 // तच् छ्रुत्वा सो ऽप्य् अवादीत्तं तस्करः सिंहविक्रमः । किं तवानेन नार्थो मे तदन्यैर् दैवतैर् इति ॥ SoKss_12,5.328 // अथ स द्विजरूपी तं चित्रगुप्तो ऽब्रवीत्पुनः । तर्हि मे यदि भार्यां स्वां ददास्येवं वदामि तत् ॥ SoKss_12,5.329 // श्रुत्वैवैतत् स हृष्टस् तम् अवादीत् सिंहविक्रमः । अभीष्टदैवतप्रीत्यै भार्या दत्तैव ते मया ॥ SoKss_12,5.330 // चित्रगुप्तो ऽथ तच् छ्रुत्वा प्रदर्श्यात्मानम् अब्रवीत् । सैष तुष्टो ऽस्मि तत्किं ते करवै कथ्यतामिति ॥ SoKss_12,5.331 // ततो हृष्टो ऽभ्यधात्तं स विशेषात्सिंहविक्रमः । भगवन्न यथा मृत्युर्भवेन्मम तथा कुरु ॥ SoKss_12,5.332 // ततो ऽब्रवीच् चित्रगुप्तो मृत्युः शक्यो न रक्षितुम् । तथापि तावद् युक्तिं ते करिष्ये तां च मे शृणु ॥ SoKss_12,5.333 // ततः प्रभृति निर्दग्धः कालः श्वेतनिमित्ततः । कुपितेनेश्वरेणेह पुनः कार्याच् च निर्मितः ॥ SoKss_12,5.334 // ततः प्रभृति यत्रैव श्वेतो वसति तत्र सः । न जन्तून् बाधते ऽप्यानप्याज्ञया यन्त्रितः प्रभोः ॥ SoKss_12,5.335 // स चाधुना श्वेतमुनिः पारे पूर्वाम्बुधेः स्थितः । तरङ्गिणीं नाम नदीं समुत्तीर्य तपोवने ॥ SoKss_12,5.336 // तत्र मृत्योरनाक्रम्ये नीत्वा त्वां स्थापयाम्य् अहम् । तरङ्गिण्या इदं पारमागन्तव्यं च न त्वया ॥ SoKss_12,5.337 // आगतं वा प्रमादात्त्वां मृत्युर् बाधिष्यते यदि । तदुपायं करिष्यामि परलोकागतस्य ते ॥ SoKss_12,5.338 // इत्य् उक्त्वा चित्रगुप्तस्तं प्रहृष्टः सिंहविक्रमम् । नीत्वा श्वेताश्रमे तस्मिन्निधायादर्शनं ययौ ॥ SoKss_12,5.339 // ततः कालेन तत्रस्थं नेतुं तं सिंहविक्रमम् । कालस्तस्यास्तरङ्गिण्या इदं पारम् उपाययौ ॥ SoKss_12,5.340 // तत्र स्थितो ददर्शान्यम् उपायं न यदा तदा । स तस्मै प्राहिणोद्दिव्यां स्त्रियं निर्माय मायया ॥ SoKss_12,5.341 // सा गत्वोपेत्य तं युक्त्या वशीचक्रे विलासिनी । मोहयित्वा स्वलावण्यसंपदा सिंहविक्रमम् ॥ SoKss_12,5.342 // गतेष्व् अहः सु सा बन्धुदिदृक्षाव्यपदेशतः । सतरङ्गां तरीतुं तां प्रविवेश तरङ्गिणीम् ॥ SoKss_12,5.343 // वीक्षमाणे ऽन्वगायाते तीरस्थे सिंहविक्रमे । मध्येनदि च सा चक्रे परिस्खलितमात्मनः ॥ SoKss_12,5.344 // ओघेन ह्रियमाणेव तारं चक्रन्द तत्र सा । वीक्षसे म्रियमाणां मामार्यपुत्र न रक्षसि ॥ SoKss_12,5.345 // सृगालविक्रमः किं त्वं न पुनः सिंहविक्रमः । तच् छ्रुत्वैवावतीर्णो ऽभूत्स नद्यां सिंहविक्रमः ॥ SoKss_12,5.346 // सापि स्त्री वारिवेगेन नीयमानेव तत्र तम् । त्रातुं तमनुगच्छन्तं तत्पारमनयत्क्षणात् ॥ SoKss_12,5.347 // तत्र प्राप्तं गलक्षिप्तपाशः कालस्तम् अब्रवीत् । अपायो मस्तकस्थो हि विषयग्रस्तचेतसाम् ॥ SoKss_12,5.348 // ततो यमसभां नीतं कालेनैतं प्रमादिनम् । चित्रगुप्तो ऽब्रवीद्दृष्ट्वा प्राक्प्रसन्नो जनान्तिकम् ॥ SoKss_12,5.349 // पूर्वं किं नरकं भुङ्क्षे किं वा स्वर्गमितीह चेत् । पृच्छ्यसे प्रार्थयेथास्तत्स्वर्गवासं त्वमग्रतः ॥ SoKss_12,5.350 // स्वर्गे वसंश् च कुर्वीथाः पुण्यं तद्दार्ढ्यसिद्धये । ततः कुर्यास्तपस् तत्र कृत्स्नपापापनुत्तये ॥ SoKss_12,5.351 // इत्य् उक्तश्चित्रगुप्तेन स स्वैर् अं सिंहविक्रमः । विलक्षो ऽधोमुखो भीतः प्रतिपेदे तथेति तत् ॥ SoKss_12,5.352 // क्षणाच् च धर्मराजो ऽत्र चित्रगुप्तम् abhëata । कच्चित्को ऽप्य् अस्य पुण्यांशश्चौरस्यास्त्यत्र किं न वा ॥ SoKss_12,5.353 // चित्रगुप्तस्ततो ऽवादीदस्त्यसावतिथिप्रियः । प्रादाद्दारानपि स्वेष्टदेवताप्रीतये ऽर्थिने ॥ SoKss_12,5.354 // ततो ऽस्य दिवसं दिव्यमस्ति स्वर्गगतिः प्रभो । श्रुत्वैतद्धर्मराजस्तमपश्यत्सिंहविक्रमम् ॥ SoKss_12,5.355 // रे शुभाशुभयोः पूर्वं भुङ्क्षे किं कथ्यताम् इति । ततः प्रार्थितवान् पूर्वं स शुभं सिंहविक्रमः ॥ SoKss_12,5.356 // तेनाज्ञया धर्मराजस्यागतं स विमानकम् । आरुह्य त्रिदिवं प्रायाच्चित्रगुप्तवचः स्मरन् ॥ SoKss_12,5.357 // तत्र व्योमसरित्स्नानजपव्रतपरायणः । द्वितीयं दिवसं प्राप स स्वर्गे भोगनिःस्पृहः ॥ SoKss_12,5.358 // एवं क्रमेण चासाद्य स्वर्गं तीव्रतपोबलात् । आराध्य शंकरं प्राप ज्ञानं निर्दग्धकिल्बिषः ॥ SoKss_12,5.359 // ततो ऽस्य नारका दूता न शेकुर्मुखमीक्षितुम् । चित्रगुप्तो ममार्जाघं भूर्जे तूष्णीमभूद्यमः ॥ SoKss_12,5.360 // इत्थं चौरो ऽपि सत्प्रज्ञाबलात्सिद्धिमवाप सः । सिंहविक्रम इत्येषा प्रज्ञापारमितोदिता ॥ SoKss_12,5.361 // एवं चारुह्य नौतुल्यां तरन्त्येव भवाम्बुधिम् । वत्स बुद्धोक्तदानादिषट्कपारमितां बुधाः ॥ SoKss_12,5.362 // इति तस्मिन्वने सोमशूरं तस्यानुशासतः । बोधिसत्त्वपदस्थस्य विनीतमतिभूपतेः ॥ SoKss_12,5.363 // भास्करस्ता निशम्यैव प्रशाम्यन्धर्मदेशनाः । saædhyÃrÃgÃttakëÃyo विवेशास्ताद्रिकंदरम् ॥ SoKss_12,5.364 // ततः संध्याम् उपस्थाय यथावत्तत्र तां निशाम् । स विनीतमती राजा सोमशूरश् च निन्यतुः ॥ SoKss_12,5.365 // अन्येद्युश् च क्रमात्तस्मै सोमशूराय शासनम् । स विनीतमतिर्बौद्धं सरहस्यम् उपादिशत् ॥ SoKss_12,5.366 // ततः स सोमशूरस्तम् उपासीनो गुरुं वने । तस्थौ समाधिनिष्ठो ऽत्र वृक्षमूले कृतोटजः ॥ SoKss_12,5.367 // क्रमाच् च तौ समं तत्र गुरुशिष्यावुभावपि । लब्धयोगमहासिद्धी परां बोधिमवापतुः ॥ SoKss_12,5.368 // अत्रान्तरे स कनककलशो मत्सरान्नृपः । तेनेन्दुकलशेनैत्य तत्खड्गाश्वप्रभावतः ॥ SoKss_12,5.369 // भ्रात्रा निर्वासितस्तस्मादप्यहिच्छत्त्रराज्यतः । यद्विनीतमतिस्तस्मै तदुत्खाताय दत्तवान् ॥ SoKss_12,5.370 // स राज्यविच्युतो भ्राम्यन्द्वित्रस्वसचिवान्वितः । तद्विनीतमतेः प्राप दैवादाश्रमकास्ननम् ॥ SoKss_12,5.371 // तत्र यावत् स दुर्वारक्षुत्तृष्णार्तो 'bhivächati । फलमूलाम्बु tÃvattanmÃyafyendreïa काननम् ॥ SoKss_12,5.372 // दग्ध्वा मारूकृतं प्राग्वत्तं वञ्चयितुमिच्छता । विनीतमतिमेतादृगध्वगातिथ्यलोभतः ॥ SoKss_12,5.373 // सो ऽप्य् अकस्मान्मरूभूतमात्माश्रममवेक्ष्य तम् । विनीतमतिरुद्भ्रान्तो बभ्रामेतस् ततः क्षणम् ॥ SoKss_12,5.374 // ददर्श तं च कनककलशं भ्रान्तमागतम् । क्षुधा कण्ठगतप्राणमतिथिं सानुगं ततः ॥ SoKss_12,5.375 // उपेत्य तादृशं तं च वृत्तान्तं परिपृच्छ्य च । आतिथेयः कृतप्रश्नो बोधिसत्त्वो जगाद सः ॥ SoKss_12,5.376 // अरण्ये ऽस्मिन्निरातिथ्ये मरुभूमित्वमागते । जीवितोपायम् अप्य् एतं क्षुधितास्नां वदामि वः ॥ SoKss_12,5.377 // इतो ऽर्धक्रोशमात्रे ऽत्र पतित्वा खातके मृतः । मृगस् तिष्ठति तन्मांसैः प्राणान् रक्षत गच्छत ॥ SoKss_12,5.378 // तथेत्यार्ते ऽतिथौ तत्र सानुगे गन्तुमुद्यते । स विनीतमतिर्बोधिसत्त्वः पूर्वं ततो ययौ ॥ SoKss_12,5.379 // प्राप्य तत्खातकं कृत्वा मृगरूपं च योगतः । निक्षिप्य तत्र चात्मानं सो ऽर्थिहेतोर्जहावसून् ॥ SoKss_12,5.380 // ततः शनैस्ते कनककलशाद्याः सम् आययुः । खातं तद्ददृशुश्चात्र तं विपन्नस्थितं मृगम् ॥ SoKss_12,5.381 // उद्धृत्य तमथोत्पाद्य ज्वलनं तृणकण्टकैः । भृष्ट्वा च तस्य मांसानि ते निःशेषाण्यभक्षयन् ॥ SoKss_12,5.382 // तावच् च तस्य भार्ये द्वे बोधिसत्त्वस्य विह्वले । पश्यन्त्यावाश्रमध्वंसमपश्यन्तौ च तं पतिम् ॥ SoKss_12,5.383 // गत्वा नागसुताराजसुते तस्मै तदूचतुः । सोमशूराय निबिडाच्चलिताय समाधितः ॥ SoKss_12,5.384 // सो ऽपि तत्प्रणिधानेन विज्ञाय गुरुचेष्टितम् । शशंस गुरुपत्नीभ्यास्ं ताभ्यां दुःखप्रदाय्यपि ॥ SoKss_12,5.385 // ताभ्याम् एव समं चाशु तत्खातनिकटं ययौ । यत्रातिथिभ्यस् तेनात्मा दत्तो ऽस्य गुरुणा तथा ॥ SoKss_12,5.386 // तत्र ते नागतनयाराजपुत्र्यौ मृगाकृतिम् । शृङ्गास्थिमात्रशेषं तं पतिं दृष्ट्वान्वशोचताम् ॥ SoKss_12,5.387 // तच्छृङ्गास्थीनि चादाय स्वाश्रमाद्दारुसंचयम् । आनीयाग्निप्रवेशं ते कुरुतः स्म पतिव्रते ॥ SoKss_12,5.388 // ततस् तत्र स्थितः सो ऽपि ज्ञातवृत्तान्तदुःखितः । अग्निप्रवेशं कनककलशः सानुगो व्यधास्त् ॥ SoKss_12,5.389 // एवंगते सोमशूरो गुरुदुःखासहो ऽत्र सः । दर्भसंस्तरमध्यास्त प्राणोत्क्रान्तिविधित्सया ॥ SoKss_12,5.390 // तत्क्षणं च तमागत्य साक्षादिन्द्रो 'bhyabhëata । मैवं कृथा मया ह्येष गुरुस्तव परीक्षतः ॥ SoKss_12,5.391 // अस्थिभस्मावशेषो ऽपि जीवन्नुत्थापितो ह्य् असौ । सिक्त्वैवामृतवर्षेण सभार्यः सातिथिर्मया ॥ SoKss_12,5.392 // इतीन्द्रवचनं श्रुत्व तं प्रणम्योत्थितो मुदा । गत्वा स वीक्षते सोमशूरो यावत् स तद्गुरुः ॥ SoKss_12,5.393 // बोधिसत्त्वः पुनर्जीवन्विनीतमतिरुत्थितः । भार्याभ्यां तैश् च कनककलशप्रमुखैः सह ॥ SoKss_12,5.394 // ततः स तं सपत्नीकं परलोकागतं गुरुम् । मूर्ध्नावन्दत वाक्पुष्पैर् आर्चयच्चक्षुषा पपौ ॥ SoKss_12,5.395 // भक्तिप्रह्वेषु कनककलशादिषु तेषु च । ब्रह्मविष्णुमुखा देवाः सर्वे तत्राययुस् ततः ॥ SoKss_12,5.396 // सत्त्वात्तुष्टाश् च ते तस्मै विनीतमतये वरान् । दिव्यानुभावान् पारार्थ्यवृतान् दत्त्वा तिरोदधुः ॥ SoKss_12,5.397 // सो ऽपि तैर् उक्तवृत्तान्तैर् विनीतमतिरन्वितः । सोमशूरादिभिः प्रायाद्दिव्यमन्यत्तपोवनम् ॥ SoKss_12,5.398 // एवं मिलन्तीह पुनर्भस्मीभावं गता अपि । किं पुनस्तात जीवन्तः स्वच्छन्दगतयो नराः ॥ SoKss_12,5.399 // तदलं देहमुत्सृज्य वत्स वीरो ह्य् असि व्रज । भावी मृगाङ्कदत्तेन तवावश्यं समागमः ॥ SoKss_12,5.400 // इत्य् एतां वृद्धतापस्या मुखाच् छ्रुत्वा कथाम् अहम् । जातास्थः खड्गहस्तस् तां नत्वा प्रस्थितवांस् ततः ॥ SoKss_12,5.401 // क्रमात्प्राप्तो ऽटवीमेतामेभिर् लब्धो ऽस्मि दैवतः । उपहारं विचिन्वद्भिः शबरैश्चण्डिकाकृते ॥ SoKss_12,5.402 // वष्टभ्य चैतैर् आनीतः प्रयुद्धे ऽहं व्रणार्दितः । शबराधिपतेरस्य पार्श्वं मायाबटोरिह ॥ SoKss_12,5.403 // अत्र लब्धो मया द्वित्रमन्त्रियुक्तो भवान् प्रभो । त्वत्प्रसादाच् च जाता मे निर्वृतिः स्वगृहे यथा ॥ SoKss_12,5.404 // इति तेन गुणाकरेण सख्या निजवृत्तान्तमुदीरितं निशम्य । शबरेशगृहस्थितः स भेजे परितोषं परमं मृगाङ्कदत्तः ॥ SoKss_12,5.405 // समवेक्ष्य च तस्य संगरे तां व्रणितस्योचितपथ्यदेहचर्याम् । अहनि वलति सो ऽपरैर् वयस्यैः समम् उत्थाय निजाह्निकं चकार ॥ SoKss_12,5.406 // आसीच् च तत्राथ गुणाकरं तम् उल्लाघयन् संप्रति तान्य् अहानि । शेषान् सखीन् प्राप्तुम् असौ शशाङ्कवत्याप्तये चोज्जयिनीं यियासुः ॥ SoKss_12,5.407 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके पञ्चमस् तरङ्गः । षष्ठस् तरङ्गः । अथ rƬhavraïe स्वस्थे जाते तस्मिन् गुणाकरे । शुभे ऽहनि तम् आपृच्छ्य सुहृदं शबराधिपम् ॥ SoKss_12,6.1 // सुदूरमन्वगायातं कार्याय कृतसंविदम् । सख्या दुर्गपिशाचेन मातङ्गपतिना युतम् ॥ SoKss_12,6.2 // मायाबटुं सानुचरं स शशाङ्कवतीकृते । मृगाङ्कदत्तस् तत्पल्ल्याः प्रायादुज्जयिनीं प्रति ॥ SoKss_12,6.3 // गच्छंश् च स श्रुतधिना तदा विमलबुद्धिना । गुणाकरेण च समं सहभीमपराक्रमः ॥ SoKss_12,6.4 // चिन्वन्नन्यान्सखींस्तस्यां विन्ध्याटव्यामथैकदा । सामात्यः पथि सुष्वाप रात्रौ क्वापि तरोस्तले ॥ SoKss_12,6.5 // अकस्माच् च प्रबुद्धः सन्यावदुत्थाय वीक्षते । तावत्तत्र ददर्शैकं सुप्तस्थं मानुषं परम् ॥ SoKss_12,6.6 // विवृणोति मुखं यावत् तस्य तावत् स्वमन्त्रिणम् । प्रत्यभिज्ञातवान् प्राप्तं विचित्रकथसंज्ञकम् ॥ SoKss_12,6.7 // सो ऽपि प्रबुद्धो दृष्ट्वैव तं विचित्रकथः प्रभुम् । मृगाङ्कदत्तं सानन्दं साधुर्जग्राह पादयोः ॥ SoKss_12,6.8 // तेनाप्यालिङ्गितो ऽकाण्डदर्शनोत्फुल्लचक्षुषा । तन्मन्त्रिभिश् च तैः सर्वैः प्रबुद्धैर् अभ्यनन्द्यत ॥ SoKss_12,6.9 // अथोक्तस्वस्ववृत्तान्तैः पृष्टस्तैर् अखिलैः क्रमात् । स विचित्रकथो वक्तुं स्ववृत्तान्तं प्रचक्रमे ॥ SoKss_12,6.10 // तदा पारावताख्यस्य शापाद् युष्मास्व् इतस् ततः । विभ्रष्टेष्व् अहम् एकाकि मोहात् तत्राभ्रमं चिरम् ॥ SoKss_12,6.11 // दूरभ्रान्तो ऽपरेद्युश् च नष्टसंज्ञो ऽहमाप्तवान् । अकस्मादटवीप्रान्ते क्लान्तो दिव्यं महत्पुरम् ॥ SoKss_12,6.12 // तत्र दिव्यः पुमानेको दिव्यनारीद्वयान्वितः । मामाश्वासितवान्दृष्ट्वा स्नपितं शीतलैर् जलैः ॥ SoKss_12,6.13 // प्रवेश्य चान्तः प्रादान्मे यत्नाद्दिव्यं स भोजनम् । ततो ऽभुङ्क्त स्वयं नार्यावभुञ्जातां ततो ऽपि ते ॥ SoKss_12,6.14 // भुक्त्तोत्तरं च तम् अहं विश्रान्तो ऽत्र व्यजिज्ञपम् । को भवान् किं च माम् एवं मुमूर्षुं त्रातवान् असि ॥ SoKss_12,6.15 // मया ह्य् अवश्यं त्यक्तव्यं शरीरं स्वप्रभुं विना । इत्य् उक्त्वा वर्णितस् तस्मै स्ववृत्तान्तो ऽखिलो मया ॥ SoKss_12,6.16 // ततश् च स महात्मा मां प्रीतिमानेवम् अब्रवीत् । यक्षो ऽहमेते मद्भार्ये त्वं च प्राप्तो ऽद्य मे ऽतिथिः ॥ SoKss_12,6.17 // यथाशक्त्यतिथेः पूजा धर्मो हि गृहमेधिनाम् । मयार्चितो ऽस्यतः किं च प्राणान् कस्मान् मुमुक्षसि ॥ SoKss_12,6.18 // वियोगो नागशापेन कंचित्कालमयं हि वः । अवश्यं क्षीणशापानां युष्माकं स्यात्समागमः ॥ SoKss_12,6.19 // निर्दुःखो नाम कश्चात्र संसारे भद्र जायते । यक्षेणापि मया दुःखं यद्दृष्टं वच्मि तच्छृणु ॥ SoKss_12,6.20 // अस्त्यस्या वसुधावध्वा मौलिमण्डनमालिका । त्रिगर्ता नाम नगरी सुमनोगुणगुम्फिता ॥ SoKss_12,6.21 // तस्यां द्विजयुवा कोऽपि पवित्रधर इत्यभूत् । धनैर् दरिद्रः स्वजनैर् अदरिद्रः कुलादिभिः ॥ SoKss_12,6.22 // स वसञ् श्रीमतां मध्ये द्विजो मानी व्यचिन्तयत् । एषाम् अर्थवतां मध्ये वृत्थस्थो ऽपि न भाम्य् अहम् ॥ SoKss_12,6.23 // एकः सत्काव्यशब्दानाम् इव शब्दो निरर्थकः । मनस्वी च न शक्नोमि सेवां नापि प्रतिग्रहम् ॥ SoKss_12,6.24 // तद्गत्वा क्व चिदेकान्ते यक्षिणीं साधयाम्य् अहम् । अस्ति मन्त्रोपदेशो हि तत्र मे गुरुवक्रतः ॥ SoKss_12,6.25 // इति संकल्प्य विधिवद्गत्वारण्याय यक्षिणीम् । भार्यात्वे साधयाम् आस स पवित्रधरो द्विजः ॥ SoKss_12,6.26 // सिद्धया च तया युक्तः सौदामिन्यभिधानया । तस्थौ घोरहिमोत्तीर्णो विटपीव मधुश्रिया ॥ SoKss_12,6.27 // एकदा तं सुतोत्पत्तिं विना दुःखितचेतसम् । दृष्ट्वा सा यक्षिणी भार्या पवित्रधरम् अब्रवीत् ॥ SoKss_12,6.28 // मार्यपुत्र कृथाश्चिन्तां सूनुरूत्पद्यते हि नौ । इमं च शृणु वृत्तान्तमत्राहं कथयामि ते ॥ SoKss_12,6.29 // अस्ति दक्षिणदिक्प्रान्ते प्रावृषो जन्मभूरिव । पिहितार्का घनश्यामा तमालवनवीथिका ॥ SoKss_12,6.30 // तस्यां पृथूदरो नाम यक्षो वसति विश्रुतः । तस्याहमियमेकैव नाम्ना सौदामिनी सुता ॥ SoKss_12,6.31 // सा स्नेहात्तेन पित्राहं नीयमाना कुलाद्रिषु । तेषु तेषु sadÃkrŬaæ दिव्योपवनभूमिषु ॥ SoKss_12,6.32 // एकदा च समं सख्या krŬantÅ कपिशभ्रुवा । अद्राक्षमट्टहासाख्यं कैलासे यक्षपुत्रकम् ॥ SoKss_12,6.33 // सो ऽपि मां सखिमध्यस्थो दृष्टवानथ तत्क्षणम् । जातावावां किलान्योन्यरूपाकृष्टविलोचनौ ॥ SoKss_12,6.34 // तद्दृष्ट्वा तुल्यसंयोगमवेत्याहूय चात्र तम् । सद्यो ऽष्टहासं तातेन विवाहो नौ विनिश्चितः ॥ SoKss_12,6.35 // स्थापिते लग्नदिवसे ताते मामनयद्गृहम् । अट्टहासो ऽपि मुदितः समित्रः स्वगृहानगात् ॥ SoKss_12,6.36 // अन्येद्युश् च विषण्णेव कपिशभ्रूः सखी मम । आगात्समीपं पृष्टा च कृच्छ्रादेवम् abhëata ॥ SoKss_12,6.37 // अनाख्येयमपीदं ते कथयाम्यप्रियं सखि । अद्यायान्त्या मया दृष्टः सो ऽट्टहासो वरस्तव ॥ SoKss_12,6.38 // चित्रस्थलाख्ये हिमवत्सानूद्याने त्वदुत्सुकः । विनोदयद्भिः सखिभिः krŬayà यक्षराकृतः ॥ SoKss_12,6.39 // भ्राता दीप्तशिखस् तस्य तत्पुत्र् ओनडकूबरः । कल्पितस्तैः स्वयं ते च तस्य साचिव्यमाश्रयन् ॥ SoKss_12,6.40 // एवं कृतविनोदं तं वयस्यैस् त्वत्प्रियं तदा । व्योम्ना यदृच्छयास् गच्छन्न् अपश्यन् नडकूबरः ॥ SoKss_12,6.41 // स तमाहूय संक्रुद्धो धनाधिपसुतो ऽशपत् । भृत्यो भूत्वा prabhorlÅlÃmabhivächasi यत्ततः ॥ SoKss_12,6.42 // दुर्मते भव मर्त्यस्त्वमूर्ध्वमिच्छन्नधो व्रज । इत्य् उक्तस्तेन विग्नस्तं सो ऽट्टहासो व्यजिज्ञपत् ॥ SoKss_12,6.43 // औत्सुक्यं नुदता देव मूर्खेणेदं मया कृतम् । नाधिकाराभिमानेन तत्क्षमां कुरु मे प्रभो ॥ SoKss_12,6.44 // इत्यार्तं तद्वचः श्रुत्वा प्रणिधानात्तथैव तत् । बुद्ध्वा शापान्तहेतोस्तं सो ऽब्रवीन्नडकूबरः ॥ SoKss_12,6.45 // यस्यां त्वमुत्सुकस्तस्यां यक्षिण्यां मानुषो भवन् । जनयित्वानुजं दीप्तशिखमेवैतमात्मजम् ॥ SoKss_12,6.46 // शापाद्विमुक्तः स्वपदं तया पत्न्या सहाप्स्यसि । भ्राता तु ते सुतो भूत्वा कृत्वा राज्यमसौ भुवि ॥ SoKss_12,6.47 // शापोन्मोक्ष्यत इत्य् उक्ते तेन वित्तेशसूनुना । सो ऽट्टहासस्तिरोभूतः क्वापि शापप्रभावतः ॥ SoKss_12,6.48 // तद्दृष्ट्वाहमिहायाता पार्श्वं ते सखि दुःखिता । इत्य् उक्ताहं तया सख्या दुःखात्काम् अप्य् अगां दशाम् ॥ SoKss_12,6.49 // आत्मानमनुशोच्याथ गत्वा पित्रोर्निवेद्य तत् । अनैषं तमहं कालं पुनः saægamavächayà // SoKss_12,6.50 // सो ऽट्टहासस्त्वमुत्पन्नः सा चाहं मिलितावुभौ । अद्येहावां तद् एवं नौ जनितैवाचिरात्सुतः ॥ SoKss_12,6.51 // एवं तयोक्ते ज्ञानिन्या सौदामिन्या प्रहर्षवान् । अभूदुत्पन्नपुत्रास्थः स पवित्रधरो द्विजः ॥ SoKss_12,6.52 // कालेन तस्य यक्षिण्यां तस्यां सूनुरजायत । गृहं चित्तं च जातेन तयोर् येन प्रकाशितम् ॥ SoKss_12,6.53 // दृष्ट्वा च तस्य पुत्रस्य स पवित्रधरो मुखम् । संपेदे सो ऽट्टहासो ऽत्र यक्षो दिव्याकृतिः क्षणात् ॥ SoKss_12,6.54 // उवाच यक्षिणीं चैता प्रिये शापो गतः स नौ । जातः सैषो ऽट्टहासो ऽहमेहि यावो निजां गतिम् ॥ SoKss_12,6.55 // इत्य् उक्तवन्तं तं भार्या सावादीच्छिशुरेव ते । भ्राता शापात्सुतीभूता कथं स्यादिति चिन्त्यताम् ॥ SoKss_12,6.56 // तच् छ्रुत्वा ध्यानतो ऽवेक्ष्य सो ऽट्टहासो जगाद ताम् । देवदर्शन इत्यस्ति ब्राह्मणो ऽस्यां पुरि प्रिये ॥ SoKss_12,6.57 // पञ्चाग्नेस् तस्य चान्यौ द्वावधिकं ज्वलतः क्षुधा । जठराग्नी सभार्यस्य दरिद्रस्य प्रजाधनैः ॥ SoKss_12,6.58 // धनपुत्रार्थिनं तं च तपसि स्थितमेकदा । आराधयन्तं भगवानग्निः स्वप्ने समादिशत् ॥ SoKss_12,6.59 // औरसो नास्ति पुत्रस् ते कृत्रिमस्तु भविष्यति । तद्वशादेव च ब्रह्मन्दारिद्र्यं ते निवर्त्स्यति ॥ SoKss_12,6.60 // इत्यग्न्यादेशतो विप्रस्तत्प्रतीक्षो ऽद्य संस्थितः । तस्मै शिशुरयं देयो भवितव्यमिदं हि तत् ॥ SoKss_12,6.61 // इत्य् उक्त्वा तां प्रियां स्वर्णपूर्णकुम्भोपरि स्थितम् । कृत्वा च तं गलाबद्धदिव्यरत्नस्रजं शिशुम् ॥ SoKss_12,6.62 // क्षिप्त्वा तस्य गृहे रात्रौ प्रसुप्तस्य द्विजन्मनः । सभार्यय सभार्यः स्वां सो ऽट्टहासो ययौ गतिम् ॥ SoKss_12,6.63 // सो ऽपि प्रबुध्य विप्रो ऽत्र विस्फुरद्रत्नतारकम् । अपश्यद्बालचन्द्रं तं सभार्यो देवदर्शनः ॥ SoKss_12,6.64 // किमेतदिति विस्मित्य हेमकुम्भं विलोक्य तम् । स स्वप्नादेशमाग्नेयं सस्मार च ननन्द caf ॥ SoKss_12,6.65 // जग्राह बालकं तं च पुत्रं विधिसमर्पितम् । धनं च तत्प्रभाते च विदधे स महोत्सवम् ॥ SoKss_12,6.66 // एकादशे च दिवसे तय पुत्रस्य तत्र सः । बालस्य स्वोचितं नाम श्रीदर्शन इति व्यधात् ॥ SoKss_12,6.67 // ततो महाधनो भूत्वा तस्थौ क्रत्वादिकाः क्रियाः । कुर्वन् भोगांश् च भुञ्जानः स विप्रो देवदर्शनः ॥ SoKss_12,6.68 // सो ऽपि श्रीदर्शनस् तत्र वृद्धिं प्राप्तः पितुर् गृहे । प्रकर्षं वेदविद्यासु प्रापास्त्रेषु च वीर्यवान् ॥ SoKss_12,6.69 // कालेन यौवनस्थस्य स पिता देवदर्शनः । तीर्थयात्रागतस् तस्य प्रयागे प्रशमं ययौ ॥ SoKss_12,6.70 // तद्बुद्ध्वा तस्य मास्तापि प्रविष्टाग्निं ततश् च सः । व्यधाच्छ्रीदर्शनः शोचंस्तयोः शास्त्रोदिताः क्रियाः ॥ SoKss_12,6.71 // शनैश् च स तनूभूतशोको ऽकृतपरिग्रहः । dyÆtakrŬÃprasakto ऽभूद्दैवात्प्राज्ञो ऽप्य् अबान्धवः ॥ SoKss_12,6.72 // अचिरेण च कालेन तस्य क्षीणार्थसंपदः । तेन दुर्व्यसनेनासीद्भोजने ऽपि कदर्थना ॥ SoKss_12,6.73 // एकदा द्यूतशालायां निराहारस्थितं त्र्य् अहम् । अशक्नुवन्तं निर्गन्तुं लज्जयानुचिताम्बरम् ॥ SoKss_12,6.74 // अन्यैर् दत्तमभुञ्जानं दुःखितं कितवः सखा । कश्चिन्मुखरको नाम तं श्रीदर्शनम् अभ्यधात् ॥ SoKss_12,6.75 // किं मुह्यसीद् दृग् एवेदं द्यूतव्यसनपातकम् । अश्रीकटाक्षपाताः किमक्षा न विदितास्तव ॥ SoKss_12,6.76 // बाहू प्रावरणं शय्या पांसवश्चत्वरं गृहम् । भार्या विध्वस्तता धात्रा कितवस्य हि निर्मितम् ॥ SoKss_12,6.77 // किं तन् न भुङ्क्षे विद्वान् अप्य् आत्मानं किम् उपेक्षसे । जीवन् हि धीरो ऽभिमतं किं नाम न यदाप्नुयात् ॥ SoKss_12,6.78 // तथा च चित्राम् अत्रैतां भूनन्दनकथां शृणु । अस्तीहाभरणं भूमेः कश्मीरा इति मण्डलम् ॥ SoKss_12,6.79 // दृश्यभोगं विधायैकं त्रिदिवं सुकृतां कृते । भोग्यभोगं विधाता यद्द्वितीयम् इव निर्ममे ॥ SoKss_12,6.80 // अहमत्राधिका नाहमित्यन्योन्यमिवेर्ष्यया । प्रविष्टाभ्यां श्रितं द्वाभ्यां सरस्वत्या श्रिया च यत् ॥ SoKss_12,6.81 // धर्मद्रुहः प्रवेशो त्र कलेर्मा भूदितीव यत् । स्वदेहपरिवेषेण रक्ष्यते तुहिनाद्रिणा ॥ SoKss_12,6.82 // देवतीर्थमयाद्दूरमितो याहीति कल्मषम् । वीचिहस्तैर् नुदन्त्येव भूषितं यद्वितस्तया ॥ SoKss_12,6.83 // यस्मिन्सितसुधाधौतास्तुङ्गाः प्रासादपङ्क्तयः । कुर्वन्त्यासन्नहिमवत्पादशैलावलीभ्रमम् ॥ SoKss_12,6.84 // तस्मिन् वर्णाश्रमगुरुः प्रजानन्दनचन्द्रमाः । अभूद् विद्यागमबुधो नाम्नास् भूनन्दनो नृपः ॥ SoKss_12,6.85 // नखराजिनियुक्तेषु विरेजे यस्य विक्रमः । कामिनीकुचयुग्मेषु मण्डलेषु च विद्विषाम् ॥ SoKss_12,6.86 // यस्य नीतिमतो ऽप्य् आसन् प्रजाः शश्वदनीतयः । कृष्णैकासक्तचित्तस्याप्य् अकृष्णतरमानसाः ॥ SoKss_12,6.87 // स जातु राजा द्वादश्यां विधिवत्पूजिताच्युतः । स्वप्ने काम् अप्य् उपायातामपश्यद्दैत्यकन्यकाम् ॥ SoKss_12,6.88 // तया संप्राप्य संयोगं प्रबुद्धो न ददर्श ताम् । व्यक्तं ददर्श संभोगचिह्नमङ्गे तु विस्मितः ॥ SoKss_12,6.89 // नायं स्वप्नः स्फुटो ह्येष संभोगस्तर्कयाम्य् अहम् । विप्रलब्धस्तया नूनं नार्या किम् अपिदिव्यया ॥ SoKss_12,6.90 // इत्यवेत्य च तच्चित्तस् तथाभूद्विरहातुरः । यथा स राजकार्याणि जहौ सर्वाण्य् अपि क्रमात् ॥ SoKss_12,6.91 // अपश्यन् प्राप्त्युपायं च तस्याः सो ऽचिन्तयन् नृपः । हरेः प्रसादात् सो ऽभून् मे तथा तत्संगमक्षणः ॥ SoKss_12,6.92 // आराधयामि तत्प्राप्त्यै गत्वैकान्ते तम् एव तत् । राज्यपाशं विमुच्येमं हा तद्विरहनीरसम् ॥ SoKss_12,6.93 // इति संकल्प्य संबोध्य सचिवाननुजाय सः । सुनन्दनाभिधानाय राज्यं भूनन्दनो ददौ ॥ SoKss_12,6.94 // त्यक्तराज्यश् च स ययौ पादन्यासोद्भवं हरेः । तीर्थं क्रमसरो नाम त्रिविक्रमकृतं पुरा ॥ SoKss_12,6.95 // यदध्यासितम् अभ्यर्णपर्वताग्रनिवेशिभिः । शृङ्गाकारैस् त्रिभिर् देवैर् ब्रह्मविष्णुमहेश्वरैः ॥ SoKss_12,6.96 // येन विष्णुपदेनान्या काश्मीरेषु सुरापगा । सृष्टा विषुवती नाम वितस्ता मत्सरादिव ॥ SoKss_12,6.97 // तत्रासीत्स तपः कुर्वन्राजान्यरसनिःस्पृहः । क्लाम्यन्नव्यरसाकाङ्क्षी निदाघ इव चातकः ॥ SoKss_12,6.98 // व्यतीतद्वादशाब्दे च तस्मिंस् तत्र तपःस्थिते । अगात्तेन पथा कोऽपि तपस्वी ज्ञानिनां वरः ॥ SoKss_12,6.99 // पिङ्गलाग्रजटश्चीरवासाः शिष्यगणान्वितः । तत्तीर्थशैलशिखरादवतीर्ण इवेश्वरः ॥ SoKss_12,6.100 // स तं दृष्ट्वैव राजानं जातप्रीतिरुपेत्य च । प्रह्वः पृष्ट्वा च वृत्तान्तं ध्यात्वा क्षणमिवाब्रवीत् ॥ SoKss_12,6.101 // राजन्सा दैत्यकन्या ते प्रिया पास्तालवासिनी । तदाश्वसिहि तस्यास्त्वामन्तिकं प्रापयाम्य् अहम् ॥ SoKss_12,6.102 // अहं हि दाक्षिणात्यस्य यज्ञसंज्ञस्य यज्वनः । पुत्रो भूतिवसुर् नाम ब्राह्मणो योगिनां गुरुः ॥ SoKss_12,6.103 // सो ऽहं संक्रमितज्ञानः पित्रा पातालशास्त्रतः । शिक्षित्वा हटकेशानमन्त्रतन्त्रविधिक्रमम् ॥ SoKss_12,6.104 // गत्वा श्रीपर्वते ऽकार्षं त्र्यम्बकाराधनं तपः । तेन तुष्टो ऽथ मां तत्र साक्षादित्यादिशच्छिवः ॥ SoKss_12,6.105 // गच्छ दैत्याङ्गनायुक्तो भुक्त्वा भोगान्रसातले । माम् उपैष्यस्युपायं च तत्प्राप्तौ शृणु वच्मि ते ॥ SoKss_12,6.106 // सन्ति भूयांसि पातालविवराण्यत्र भूतले । प्रकाशं त्व् अस्ति कश्मीरेष्व् एकं मयकृतं महत् ॥ SoKss_12,6.107 // येन प्रवेश्य गुप्तासु दानवोद्यानभूमिषु । उषा बाणसुता कास्न्तमनिरुद्धं व्यनोदयत् ॥ SoKss_12,6.108 // प्रद्युम्नश् च तदा पुत्रं रक्षितुं तं व्यधत्त यत् । प्रकटं गिरिशृङ्गेण प्रकल्प्य द्वारमेकतः ॥ SoKss_12,6.109 // तद्द्वाररक्षाहेतोश् च यत्र दुर्गां न्यवेशयत् । आराध्य स स्तुतिशतः शारिकानाम् अधारिणीम् ॥ SoKss_12,6.110 // येन प्रद्युम्नशिखरं शारिकाकूटमित्यपि । नामद्वयेन तत्तत्र स्थानमद्याभिधीयते ॥ SoKss_12,6.111 // गच्छ तेन बिलाग्रेण प्रविश्यानुचरैः सह । पातालं मत्प्रसादाच् च सिद्धिस्ते ऽत्र भविष्यति ॥ SoKss_12,6.112 // इत्य् उक्त्वान्तर्हिते देवे तत्प्रसादप्रभावतः । उत्पन्नाखिलविज्ञानः कश्मीरानागतो ऽस्म्यमून् ॥ SoKss_12,6.113 // तद् अस्माभिः समं राजञ् शारिकाकूटम् एहि तत् । यावद् इष्टाङ्गनापार्श्वं पातालं त्वां नयाम्य् अहम् ॥ SoKss_12,6.114 // एवम् उक्तवता तेन तथेसि स तपस्विना । समं तच्छारिकाकूटं ययौ भूनन्दनो नृपः ॥ SoKss_12,6.115 // तत्र स्नात्वा वितस्तायामर्चयित्वा विनायकम् । संपूज्य शारिकां देवीं दिग्बन्धादिपुरः सरम् ॥ SoKss_12,6.116 // विधिवत्सर्षपक्षेपाद्धरानुग्रहशालिना । महातपस्विना तेन विवरे प्रकटीकृते ॥ SoKss_12,6.117 // प्रविश्य तेनैव समं सशिष्येण स भूपतिः । जगाम पातालपथं पञ्चाहानि दिवानिशम् ॥ SoKss_12,6.118 // षष्ठे ऽह्नि सर्वे ऽप्युत्तीर्य गङ्गां पातालवाहिनीम् । भूमौ रजतमय्यां ते दिव्यमैक्षन्त काननम् ॥ SoKss_12,6.119 // स्थलप्रफुल्लसौवर्णकमलामोदवासितम् । उद्यत्प्रवालकर्पूरचन्दनागुरुपादपम् ॥ SoKss_12,6.120 // तन्मध्ये सुमहाभोगं रत्नसोपानसुन्दरम् । सौवर्णभित्ति माणिक्यस्तम्भसंभारभासुरम् ॥ SoKss_12,6.121 // चन्द्रकान्तशिलाबद्धविशालामलसारकम् । प्रहृष्टा ददृशुः प्रांशु शैवमायतनं च ते ॥ SoKss_12,6.122 // ततश् च स तपस्वी तान्स्वशिष्यांस्तं च भूपतिम् । भूनन्दनं ज्ञानिवरो jÃtÃÓcaryÃnabhëata // SoKss_12,6.123 // अयं स देवः पातालनिलयो हाटकेश्वरः । गीयते त्रिषु लोकेषु तदसौ पूज्यतामिति ॥ SoKss_12,6.124 // ततः सर्वे ऽपि ते तैस्तैः पुष्पैः पातालसंभवैः । तद्गङ्गाम्भःप्लुताः शंभुं पूजयामासुरत्र तम् ॥ SoKss_12,6.125 // तत्पूजाक्षणविश्रान्ता गत्वा प्रापुस्ततश् च ते । पतत्पक्वफलं दिव्यम् एकं जम्बुमहाद्रुमम् ॥ SoKss_12,6.126 // तं प्रेक्ष्य स तपस्वी तानवोचन्न फलानि वः । भक्ष्याण्येतस्य विघ्नं हि भुक्तान्येतानि कुर्वते ॥ SoKss_12,6.127 // तच् छ्रुत्वापि चखादैकस्तच्छिष्यस्तत्फलं क्षुधा । खादित्वैव च संपेदे निश्चेष्टः स्थावराकृतिः ॥ SoKss_12,6.128 // ततस् तद्दर्शनत्रासपरित्यक्तफलस्पृहैः । स तपस्वी सहान्यैस्तैः शिष्यैर् भूनन्दनान्वितः ॥ SoKss_12,6.129 // क्रोशमात्रमतिक्रम्य हेमप्राकारमुच्छ्रितम् । सद्रत्नरचितद्वारमत्रावस्थितमैक्षत ॥ SoKss_12,6.130 // तद्द्वारपार्श्वयोर् लोहमयाङ्गावुभयोर् उभौ । प्रवेशरोधिनौ मेषौ दृष्ट्वा ӭङ्गप्रहारिणौ ॥ SoKss_12,6.131 // हत्वा सपदि दण्डेन न्यस्तमन्त्त्रेण मूर्धनि । विद्रावयाम् आस स तौ क्वापि वज्रहताविव ॥ SoKss_12,6.132 // ततः स तेन द्वारेणस् तच्छिष्याश् च नृपश् च सः । प्रविश्य ददृशुर् दिव्यान् हेमरत्नमयान् गृहान् ॥ SoKss_12,6.133 // द्वारि द्वारि च तेषां ते दन्तदष्टाधरोत्कटान् । गृहीतलोहमुसलानपश्यन्द्वाररक्षिणः ॥ SoKss_12,6.134 // ततश् चोपाविशन् सर्वे तत्रैकस्य वरोस् तले । स तपस्वी तु दुष्टघ्नीम् अबध्नाद् योगधारणाम् ॥ SoKss_12,6.135 // तद्धारणाप्रभावेण रौद्रास् ते द्वाररक्षकाः । सर्वे ऽपि सर्वद्वारेभ्यः पलाय्यादर्शनं ययुः ॥ SoKss_12,6.136 // क्षणाच् च तेभ्यो द्वारेभ्यो दिव्याभरणवाससः । दैत्यकन्यापरीवारवारनार्यो विनिर्ययुः ॥ SoKss_12,6.137 // ताः पृथक्पृथगभ्येत्य तान्सर्वाना तपस्विनः । प्रवेशायार्थयामासुर्यथास्वं स्वामिनीगिरा ॥ SoKss_12,6.138 // अन्तःप्रविष्टैर् युष्माभिर् नोल्लङ्घ्यं स्वप्रियावचः । इति तानपरानुक्त्वा स तपस्वी कृती ततः ॥ SoKss_12,6.139 // कतिभिश् च समं ताभिः प्रविश्य वरमन्दिरम् । एकां प्रापोत्तमां दैत्यकन्यां भोगांश् च vächitÃn ॥ SoKss_12,6.140 // अन्ये ऽप्य् एकैकशो ऽन्याभिस् ताभिस् ते दिव्यवेश्मसु । प्रवेशिता ययुर् दैत्यसुतासंभोगपात्रताम् ॥ SoKss_12,6.141 // राजा भूनन्दनः सो ऽपि नीतो ऽभूदेकया तदा । प्रश्रयानतया तत्र बहिर्मणिमयं गृहम् ॥ SoKss_12,6.142 // परीवारवरस्त्रीणां प्रतिबिम्बैः समन्ततः । सजीवचित्रविन्यासम् इव यद्रत्नभित्तिषु ॥ SoKss_12,6.143 // यत्सुश्लक्ष्णमहानीलमयभूभगनिर्मितम् । दिवः p­«ÂhamivÃrƬhaæ विमानविजिगीषया ॥ SoKss_12,6.144 // मदाकुललसद्रामं हृद्यप्रद्युम्नविभ्रमम् । yadacyutaprabhÃvìhyaæ वृष्णीनाम् इव केतनम् ॥ SoKss_12,6.145 // बालातपसहं पुष्पम् अपियत्र न योषिताम् । वपुषः सुकुमारत्वे प्राप्नुयादुपमानताम् ॥ SoKss_12,6.146 // तत्र प्रविष्टः सो ऽपश्यद्दिव्यसंगीतनादिनि । राजा प्राक्स्वमदृष्टां तां कान्तामसुरकन्यकाम् ॥ SoKss_12,6.147 // यस्यास्ः प्रकाशिते कान्त्या पाताले ऽर्कादिवर्जिते । रत्नाद्यालोकनिर्माणं पुनरुक्तं प्रजापतेः ॥ SoKss_12,6.148 // तां स पश्यन्ननिर्वाच्यरूपां हर्षाश्रुणा नृपः । अन्यावलोकनमलं चक्षुषोर्धौतवानिव ॥ SoKss_12,6.149 // सापि तं वीक्ष्य राजेन्द्रं ख्याप्यमानालिगीतिभिः । बाला कुमुदिनी नाम कम् अपिप्रमदं दधौ ॥ SoKss_12,6.150 // उत्थाय पाणावादाय क्लेशितो ऽसि मयेति च । ब्रुवती सादरा सा तम् उपावेशयदासने ॥ SoKss_12,6.151 // कणमात्रं च विश्रान्तं स्नातं वस्त्राद्यलंकृतम् । सा निनाय तमुद्यानमापानायासुराङ्गना ॥ SoKss_12,6.152 // तत्र तीरतरूल्लम्बिशवरक्तवसासवैः । पूर्णायाः सा तटे वाप्यास्तेन साकम् उपाविशत् ॥ SoKss_12,6.153 // तद्वसासवपूर्णं च पात्रं तस्मै नृपाय सा । ददौ पानाय स च तन् न जग्राह जुगुप्सितम् ॥ SoKss_12,6.154 // न ते क्षेमं भवेदेतदस्मत्पानं निषेधतः । इति निर्बन्धतस्तां च ब्रुवाणां सो ऽब्रवीन्नृपः ॥ SoKss_12,6.155 // अपेयं निश्चितं नैव पास्याम्येतद्यदस्त्विति । ततः सा तस्य तन्मूर्ध्नि पात्रं क्षिप्त्वान्यतो ययौ ॥ SoKss_12,6.156 // स च कूणितनेत्रास्यो राजान्यस्यां जलान्तरे । तच्चेटिकाभिर् आदाय दीर्घिकायां निचिक्षिपे ॥ SoKss_12,6.157 // क्षिप्त एव च तत्कालं तस्मिन् पूर्वतपोवने । तीर्थे क्रमसरस्य् एव प्राप्तम् आत्मानम् ऐक्षत ॥ SoKss_12,6.158 // पश्यंश् च स हिमं तत्र हसन्तम् इव तं नगम् । विषण्णविस्मितोद्भ्रान्तो वञ्चितः स व्यचिन्तयत् ॥ SoKss_12,6.159 // क्व तद्दैत्यसुतोद्यानं क्वायं क्रमसरो गिरिः । अहो किम् इदमाश्चर्यं किं माया किं मतिभ्रमः ॥ SoKss_12,6.160 // किमन्यद्वा ध्रुवं तस्य यन्मयोल्लङ्घितं वचः । तपस्विवाक्यं श्रुत्वापि तस्येदं मे विजृम्भितम् ॥ SoKss_12,6.161 // न च तन्निन्दितं पानं सा ममैव परीक्षिणी । मूर्ध्नि च्युतेन यत्तेन दिव्यमायाति सौरभम् ॥ SoKss_12,6.162 // तत्सर्वथा ह्य् अभव्यानां कृतः क्लेशो महानपि । न फलाय विधिस्तेषु तथा वामो हि वर्तते ॥ SoKss_12,6.163 // इत्येवं चिन्तयन्नेत्य भृङ्गैर् भूनन्दनो ऽत्र सः । अवेष्ट्यतासुरसुतापानसिक्ताङ्गगन्धतः ॥ SoKss_12,6.164 // कष्टमिष्टफलो मा भूज्जातो ऽनिष्टफलस्तु मे । परिक्लेशो ऽल्पसत्त्वस्य वेतालोत्थापनं यथा ॥ SoKss_12,6.165 // इति तैर् दश्यमानश् च भृङ्गैः स विमृशंस्तदा । जातोद्वेगो मतिं चक्रे देहत्यागाय भूपतिः ॥ SoKss_12,6.166 // तावच् च तेन मार्गेण कोऽपि दैवात्समागतः । मुनिपुत्रः क्षितिपतिं तथाभूतं ददर्श तम् ॥ SoKss_12,6.167 // सो ऽभ्युपेत्य निवार्याशु भ्रमरान् करुणार्द्रधीः । ऋषिः पृष्ट्वा च वृत्तान्तं नृपम् एतम् abhëata ॥ SoKss_12,6.168 // राजन्यावदयं देहस्तावद्दुःखक्षयः कुतः । तदनुद्वेगतः साध्यः पुरुषार्थः सदा बुधैः ॥ SoKss_12,6.169 // यावच् च नाच्युतेशानविरिञ्चिष्वेकतामतिः । भेदोपासनजास्तावद्भङ्गुरा एव सिद्धयः ॥ SoKss_12,6.170 // तदभेदधिया ध्यायन् ब्रह्मविष्णुमहेश्वरान् । धैर् येण द्वादशान्यानि वर्षाणीह तपः कुरु ॥ SoKss_12,6.171 // ततः प्राप्स्यसि कान्तां तामन्ते सिद्धिं च शास्वतीम् । देहस् तु तावत् सिद्धस् ते पश्यायं दिव्यसौरभः ॥ SoKss_12,6.172 // समत्त्रं च गृहाणेदं मम कृष्णमृगाजिनम् । कृतावगुण्ठनो येन भ्रमरैर्नहि बाध्यसे ॥ SoKss_12,6.173 // इत्य् उक्त्वाजिनमन्त्रौ स तस्मै दत्त्वा मुनिर्ययौ । तथेत्यात्तधृतिः सो ऽपि तीर्थे तत्रावसन्नृपः ॥ SoKss_12,6.174 // द्वादशाब्दोषितं तं च तपसाराधितेश्वरम् । भूपं कुमुदिनी दैत्यकन्या सा स्वयमभ्यगात् ॥ SoKss_12,6.175 // तया साकं स पातालं गत्वा दयितया चिरम् । राजा भूनन्दनो भोगान् भुञ्जानः सिद्धिम् आप्तवान् ॥ SoKss_12,6.176 // इत्यनुद्वेगशीला ये भव्या धैर्यावलम्बिनः । दूरभ्रष्टामपि निजां भूमिं संप्राप्नुवन्ति ते ॥ SoKss_12,6.177 // त्वं चेह भाविकल्याणः श्रीदर्शन सुलक्षणः । तदाहारं विनात्मानं किमुद्वेगादुपेक्षसे ॥ SoKss_12,6.178 // इत्युक्तो द्यूतशालान्तः सख्या मुखरकेण सः । तेन श्रीदर्शनो रात्रौ निराहारो जगाद तम् ॥ SoKss_12,6.179 // यथात्थ त्वं कुलीनः सन् किं त्व् अस्यां पुरि लज्जया । निर्गन्तुं न बहिः शक्नोमीदृशो द्यूतदुर्गतः ॥ SoKss_12,6.180 // तदस्यामेव चेद्रात्रौ विदेशे गमनं क्वचित् । न निषेधसि मे मिश्र तदाहारं करोम्यहम् ॥ SoKss_12,6.181 // तच्छ्रुत्वैव तथेत्युक्त्वा तस्मै मुखरको ऽथ सः । आनीय भोजनं प्रादात्सो ऽपि तद्बुभुजे तदा ॥ SoKss_12,6.182 // भुक्त्वैव च स तेनैव सह श्रीदर्शनस्ततः । प्रायात्स्नेहानुयातेन सख्या देशान्तरं प्रति ॥ SoKss_12,6.183 // गच्छन्तं चात्र तं मार्गे यक्षौ दैवादपश्यताम् । यदृच्छयागतौ व्योम्ना जननीजनकौ निशि ॥ SoKss_12,6.184 // सौदामिन्यट्टहासौ तौ याभ्यां विप्रस्य वेश्मनि । स देवदर्शनस्यात्र जातमात्रो न्यधीयत ॥ SoKss_12,6.185 // तौ विज्ञाय तमापन्नं द्यूतव्यसननिर्धनम् । विदेशप्रस्थितं स्नेहाददृश्यावूचतुर्दिवः ॥ SoKss_12,6.186 // भोः श्रीदर्शन मात्रा ते देवदर्शनभार्यया । भूमावाभरणान्यन्तः स्थापितानि स्ववासके ॥ SoKss_12,6.187 // तानि गत्वा गृहीत्वा त्वं निश्चिन्तं मालवं व्रज । ऊर्जितश्रीर्हि तत्रास्ति श्रीसेन इति भूपतिः ॥ SoKss_12,6.188 // स च द्यूतविपत्क्लिष्टः कुमारत्वे भृशं यतः । अतस्तेन कृतः स्फीतः कितवानां महामठः ॥ SoKss_12,6.189 // लभन्ते कितवास्तत्र वसन्तो ऽभीष्टभोजनम् । तद्वत्स तत्र गच्छ त्वं भद्रं तव भविष्यति ॥ SoKss_12,6.190 // इति वाचं दिवः श्रुत्वा गत्वा श्रीदर्शनो गृहम् । भुवः खातात्समिश्रस्तान्यादत्ताभरणानि सः ॥ SoKss_12,6.191 // ततो हृष्टः समं तेन सख्या मुखरकेण सः । देवतानुग्रहं मत्वा प्रतस्थे मालवं प्रति ॥ SoKss_12,6.192 // गत्वा सुदूरमध्वानं तया रात्र्या दिनेन च । सायं स बहुसस्याख्यं ग्रामं तेन सहाप्तवान् ॥ SoKss_12,6.193 // श्रान्तश्च तस्य ग्रामस्य नातिदूरे सुहृत्सखः । उपाविशत्त आगस्य तीरे विमलपाथसः ॥ SoKss_12,6.194 // तत्र तस्मिन् क्षणं धौतपादे पीताम्भसि स्थिते । काप्य् अनन्यसमा रूपे कन्या तोयार्थम् आययौ ॥ SoKss_12,6.195 // नीलोत्पलसवर्णाङ्गलेखा रतिरिवैकिका । हरदग्धस्य कामस्य धूमेन श्यामलीकृता ॥ SoKss_12,6.196 // सा तं श्रीदर्शनं दृष्ट्वा प्रेमनिर्भरया दृशा । उपेत्य दर्शनप्रीतं savayasyamabhëata // SoKss_12,6.197 // कुत्रागतौ महाभागौ युवामिह विपत्तये । किमज्ञानाज्ज्वलत्यग्नौ पतितौ स्थः पतङ्गवत् ॥ SoKss_12,6.198 // एतच्छ्रुत्वा स संभ्रान्तः कन्यां मुखरको ऽत्र ताम् । पप्रच्छ का त्वं किं चैतत्त्वयोक्तं कथ्यताम् इति ॥ SoKss_12,6.199 // ततो ऽब्रवीत्सा संक्षेपाद्वच्म्येतच्छृणुतं युवाम् । अस्त्यग्रहारः सुमहान्सुघोषो नाम विश्रुतः ॥ SoKss_12,6.200 // तत्राभूत्पद्मगर्भाख्यो ब्राह्मणो वेदवित्तमः । तस्योत्तमकुला भार्या नाम्ना शशिकलाभवत् ॥ SoKss_12,6.201 // तस्यां च तस्यापत्ये द्वे जाते आस्तां सुजन्मनः । सुतो मुखरको नाम पद्मिष्ठेति सुताप्य् अहम् ॥ SoKss_12,6.202 // स मे मुखरको भ्राता द्यूतव्यसनविप्लुतः । बाल्ये ऽपि निर्गत्य गृहात्क्वापि देशान्तरं गतः ॥ SoKss_12,6.203 // तेन शोकेन पश्चत्वं गतायां मम मातरि । मत्पितोभयदुःखार्तस्त्यक्तवान्स गृहस्थितिम् ॥ SoKss_12,6.204 // एकाकी च गृहीत्वा मां तं गवेषयितुं सुतम् । भ्राम्यग्नितस्ततः प्रापदिमं ग्रामं विधेर्वशात् ॥ SoKss_12,6.205 // इह चास्ति महान् ग्रामे चौरश् चौरचमूपतिः । वसुभूतिर् इति ख्यातो ब्राह्मणो नाममात्रतः ॥ SoKss_12,6.206 // तेनेह प्राप्य पापेन सभृत्येन पितुर्मम । तस्य प्राणाः सुवर्णं च शरीरान्तर्गतं हृतम् ॥ SoKss_12,6.207 // अहं च तेन नीत्वैव गृहं बन्दीकृता सती । सुभूतिनाम्ने पुत्राय प्रदातुं परिकल्पिता ॥ SoKss_12,6.208 // स चास्य पुत्रो मुषितुं सार्थं क्वापि गतः स्थितः । नायात्यद्यापि मत्पुण्यैः प्रमाणं मे ऽधुना विधिः ॥ SoKss_12,6.209 // तदेष चौरो दृष्ट्वा वां कुर्यादत्याहितं ध्रुवम् । विमुच्येथे यथैतस्मादुपायं कुरुतं तथा ॥ SoKss_12,6.210 // एवम् उक्तवतीं जातप्रत्यभिज्ञस्तदैव ताम् । कन्यां कण्ठे समालम्ब्य रुदन्मुखरको ऽब्रवीत् ॥ SoKss_12,6.211 // हा पद्मिष्ठे स एषो ऽहं भ्राता मुखरकस्तव । बन्धुद्रोही भगिनिके मन्दभाग्यो हतो ऽस्मि हा ॥ SoKss_12,6.212 // तच् छ्रुत्वा सापि पद्मिष्ठा विग्ना दृष्टे ऽग्रजे तथा । कृपयेवाखिलैर् दुःखैः परिवव्रे जवाद्यथा ॥ SoKss_12,6.213 // ततस् तौ पितरावार्त्या शोचन्तौ भ्रातरावुभौ । श्रीदर्शनः समाश्वास्य कालोचितम् abhëata ॥ SoKss_12,6.214 // शोकस्यावसरो नायं रक्ष्यो ह्य् आत्मैव सांप्रतम् । त्यक्त्वाप्यर्थं ततः कार्या चौरस्यास्य प्रतिक्रिया ॥ SoKss_12,6.215 // एवं श्रीदर्शनेनोक्ते दुःखं संहृत्य धैर् यतः । कर्तव्यसंविदं चक्रुस्ते त्रयो ऽपि परस्परम् ॥ SoKss_12,6.216 // ततः श्रीदर्शनो मान्द्यं विधायासीन्निपत्य सः । तीरे तस्य तडागस्य कृशः पूर्वैर् अभोजनैः ॥ SoKss_12,6.217 // पादौ तस्य गृहीत्वा च तस्थौ मुखरको रुदन् । पद्मिष्ठा च ययौ तस्य पार्श्वं चौरपतेर्द्रुतम् ॥ SoKss_12,6.218 // अब्रवीच् च तडागान्ते मन्दः को ऽप्यागतः स्थितः । पान्थस् तस्य द्वितीयश् च तत्रास्ते परिचारकः ॥ SoKss_12,6.219 // तच् छ्रुत्वैव स चौरो ऽत्र भृत्यांश्चौरान्विसृष्टवान् । ते गत्वा तौ तथारूपौ दृष्ट्वा मुखरकं तयोः ॥ SoKss_12,6.220 // अपृच्छन्नस्य किं भद्र कृते रोदिषि यद्भृशम् । एतच् छ्रुत्वा कृतार्तिस्तांश्चौरान्मुखरको ऽब्रवीत् ॥ SoKss_12,6.221 // अग्रजो ब्राह्मणो ऽयं मे तीर्थयात्राप्रवासतः । रोगाक्रान्तः शनैर् भ्राम्यन्निह प्राप्तो ऽद्य मत्सखः ॥ SoKss_12,6.222 // प्राप्त एव च निश्चेष्टीभूतो मामयमुक्तवान् । उत्तिष्ठ वत्स मे दर्भसंस्तरं कुरु सत्वरम् ॥ SoKss_12,6.223 // ब्राह्मणं कंचिदस्माच् च ग्रामाद्गुणिनमानय । तस्मै ददामि सर्वस्वं नाद्य जीवाम्यहं निशि ॥ SoKss_12,6.224 // इत्य् उक्तो ऽहमनेनेह विदेशे ऽस्तं गते रवौ । kartavyamƬho दुःखार्तो रोदनं शरणं श्रितः ॥ SoKss_12,6.225 // तद्यूयं ब्राह्मणं कंचिदस्यानयत जीवतः । यावद्ददात्ययं तस्मै स्वहस्तेन यदस्ति नौ ॥ SoKss_12,6.226 // एष ह्य् अद्य ध्रुवं रात्रौ नभविष्यत्यहं च तत् । दुःखं सोढुं न शक्नोमि श्वः प्रवेक्ष्यामि पावकम् ॥ SoKss_12,6.227 // तदस्मदर्थनामेतां कुरुध्वं यत्कृपालवः । मिलिता यूयमस्माकमिहाकारणबान्धवाः ॥ SoKss_12,6.228 // तच् छ्रुत्वा जातकरुणाश्चौरा गत्वा तथैव तत् । उक्त्वा तं वसुभूतिं ते स्वामिनं पुनरब्रुवन् ॥ SoKss_12,6.229 // तदागच्छ गृहाण त्वं स्वयं तस्मात्प्रयच्छतः । प्रतिग्रहेण विप्रात्तद्धनं ग्राह्यं निपात्य यत् ॥ SoKss_12,6.230 // इत्य् उक्तो वसुभूतिस्तैर् अवादीदेष कः क्रमः । अनिपात्य धनादानमस्माकमनयः परः ॥ SoKss_12,6.231 // कुर्वीत निश्चयं दोषं हृतस्वो ह्य् अनिपातितः । इत्य् उक्तवन्तं तं पापं भृत्याः प्रत्यूचुरत्र ते ॥ SoKss_12,6.232 // केयं शङ्का क्व हरणं क्व मुमूर्षोः प्रतिग्रहः । प्रातर्वा तौ हनिष्यामो द्विजौ जीविष्यतो यदि ॥ SoKss_12,6.233 // अन्यथा तु वृथा ब्रह्महत्यापापेन किं फलम् । श्रुत्वैतत्प्रतिपेदे स वसुभूतिस् तथेति तत् ॥ SoKss_12,6.234 // आगात्प्रतिग्रहार्थं च नक्तं श्रीदर्शनान्तिकम् । श्रीदर्शनो ऽप्य् अवच्छाद्य किंचित्किंचिद्ददौ श्वसन् ॥ SoKss_12,6.235 // मात्राभरणम् अस्मै तत् कृत्वा ग्रस्ताक्षरां गिरम् । ततः कृतार्थश् चौरो ऽसौ सानुगो ऽपि गृहान् ययौ ॥ SoKss_12,6.236 // अथ सुप्तेषु चौरेषु रात्रौ श्रीदर्शनस्य सा । पद्मिष्ठोपाययौ तस्य पार्श्वं मुखरकस्य च ॥ SoKss_12,6.237 // ततस्त्रयो ऽपि ते तूर्णं मन्त्रयित्वा ययुस् ततः । पथा चौरविहीनेन मालवं प्रति तं पुनः ॥ SoKss_12,6.238 // तया रात्र्या च दूरं ते गत्वा प्रापुर्महाटवीम् । नित्यं कण्टकितां भ्राम्यत्कृष्णसारमृगेक्षणाम् ॥ SoKss_12,6.239 // शुष्यत्तनुलतां तारचीरचीत्काररोदिनीम् । उन्नदद्व्याघ्रसिंहादिप्राणिभ्यो बिभ्यतीमिव ॥ SoKss_12,6.240 // तस्यां च गच्छतां तेषां क्लेशं दृष्ट्वाखिलं दिनम् । कृपयेवोपसंहृत्य भासमस्तं ययौ रविः ॥ SoKss_12,6.241 // ततः श्रान्ताः क्षुधार्तास्ते वृक्षमूलम् उपाश्रिताः । प्रदोषे ऽग्नेरिव ज्वालां ददृशुस् तत्र दूरतः ॥ SoKss_12,6.242 // ग्रामो ऽयमत्र जातु स्यात्तद्गत्वालोकयाम्य् अहम् । इत्य् उक्त्वानुसरञ्ज्वालां सो ऽथ श्रीदर्शनो ययौ ॥ SoKss_12,6.243 // प्राप्तो ऽत्र वीक्षते यावत्तावद्रत्नमयं गृहम् । स ददर्श महत्तां च तस्य ज्वालाम् इव प्रभाम् ॥ SoKss_12,6.244 // तदन्तर्दिव्यरूपां च यक्षिणीं बहुभिर् वृताम् । विपरीताङ्घ्रिभिर् यक्षैर् आकेकरविलोचनैः ॥ SoKss_12,6.245 // विविधं चान्नपानं तैर् आहृतं तत्र वीक्ष्य सः । उपेत्यातिथिभागं तां वीरो ऽयाचत यक्षिणीम् ॥ SoKss_12,6.246 // सत्त्वतुष्टा च सा तस्मै यथार्थितमदापयत् । अन्नमात्मतृतीयस्य संतृप्त्यै तस्य वारि च ॥ SoKss_12,6.247 // तद्गृहीत्वा तदादिष्टयक्षस्कन्धाधिरोपितम् । आययौ स तयोः पार्श्वं पद्मिष्ठास्ववयस्ययोः ॥ SoKss_12,6.248 // विसृज्य यक्षं बुभुजे ताभ्यां सह च तत्र सः । तदन्नं v इविधं दिव्यं पपौ शीताच्छमम्बु च ॥ SoKss_12,6.249 // ततः sattvaprabhÃvìhyÃæ देवांशं तमवेत्य सः । आत्मनो धन्यतां vächaæstu«Âo मुखरको ऽब्रवीत् ॥ SoKss_12,6.250 // त्वं तावत् कोऽपि देवांशः पद्मिष्ठेयं च मत्स्वसा । लोकैकसुन्दरी तत्ते दत्तैषाद्य मयोचिता ॥ SoKss_12,6.251 // तच् छ्रुत्वा सुहृदं तं सानन्दः श्रीदर्शनो ऽभ्यधात् । मयाभिनन्दितमिदं त्वद्वाक्यं पूर्वकाङ्क्षितम् ॥ SoKss_12,6.252 // एतां तु परिणेष्यामि स्थानं प्राप्य यथाविधि । इत्यूचिवान् स तौ चोभौ हृष्टास्तामनयन्निशाम् ॥ SoKss_12,6.253 // प्रातश् च प्रस्थिताः सर्वे ततः प्रापुः क्रमेण ते । नगरं मालवेन्द्रस्य तस्य श्रीसेनभूपतेः ॥ SoKss_12,6.254 // तत्र प्रविविशुस्ते ऽथ सद्यः श्रान्तागता गृहम् । विश्रान्तिहेतोः कस्याश्चिद्वृद्धाया द्विजयोषितः ॥ SoKss_12,6.255 // तत्र तैश् च प्रसङ्गोक्तनिजवृत्तान्तनामभिः । विग्नेव दृष्टा पृष्टा सा वृद्धयोषिदुवाच तान् ॥ SoKss_12,6.256 // अहं यशस्वती नाम राजसेवोपजीविनः । भार्या सत्यव्रताख्यस्य विप्रस्येहामलान्वया ॥ SoKss_12,6.257 // मृते भर्तर्यपुत्रायास्तस्या मे वृत्तये ऽमुना । तज्जीवनचतुर्भागो दत्तो राज्ञा दयालुना ॥ SoKss_12,6.258 // अद्य चैष ममापुण्यैर् विश्वाप्यायकरो ऽपि सन् । गृहीतो राजशशभृद्वैद्यासाध्येन यक्ष्मणा ॥ SoKss_12,6.259 // मन्त्राश् चौषधयश् चास्मिन् क्रमन्ते नैव तद्विदाम् । एकेन तु प्रतिज्ञातम् अस्याग्रे मन्त्रवादिना ॥ SoKss_12,6.260 // यदि वीरः सहायो मे तादृग्भवति कोऽपि तत् । वेतालसाधनेनाहं रुजं हन्यामिमामिति ॥ SoKss_12,6.261 // ततो हते ऽपि पटहे यदा प्राप्तो न तादृशः । वीरः कोऽपि तदा राजा सचिवानेवमादिशत् ॥ SoKss_12,6.262 // कितवानां कृते यो ऽयमिह ख्यातो महामठः । आगन्तुको ऽत्र कितवो वीरश्चिन्त्यः स कश्चन ॥ SoKss_12,6.263 // कितवा निरपेक्षा हि दारबन्धुधनोज्झिताः । निर्भया वृक्षमूलादिशायिनो योगिनो यथा ॥ SoKss_12,6.264 // इति राज्ञा समादिष्टैर् मन्त्रिभिस्तन्मठाधिपः । तथैवोक्तो विचिनुते वीरमागन्तुकं सदा ॥ SoKss_12,6.265 // यूयं च कितवास् त्वं च तस्मिन् कर्मणि चेत् क्षमः । तन् नयाम्य् अहम् एवाद्य त्वां श्रीदर्शन तं मठम् ॥ SoKss_12,6.266 // सत्कारं प्राप्नुयास्त्वं च राजतो मम च त्वया । कृता भवेदुपकृतिर्दुःखं प्राणान्तकृद्धि मे ॥ SoKss_12,6.267 // एवम् उक्तवतीं तां च वृद्धां श्रीदर्शनो ऽब्रवीत् । bìhaæ शक्तो ऽस्मि तत्कार्यं कर्तुं तन् नय मां मठम् ॥ SoKss_12,6.268 // एतच् छ्रुत्वा सपद्मिष्ठं सा तं मुखरकान्वितम् । नीत्वा वृद्धा मठे तत्र मठाधिपतिम् अभ्यधात् ॥ SoKss_12,6.269 // ब्राह्मणो द्यूतकारो ऽयं राजार्थे मन्त्रवादिनः । तस्य साहायके शक्तो वीरो देशान्तरागतः ॥ SoKss_12,6.270 // तच् छ्रुत्वा मठपः पृष्ट्वा तं तथेत्येव वादिनम् । श्रीदर्शनं स सत्कृत्य निनायाशु नृपान्तिकम् ॥ SoKss_12,6.271 // तत्र चावेदितस्तेन राजानं स ददर्श तम् । श्रीदर्शनः पाण्डुकृशं शशाङ्कम् इव पार्वणम् ॥ SoKss_12,6.272 // राजापि प्रणतं भव्यम् उपविष्टं विलोक्य तम् । आकारतुष्टः श्रीसेनो जाताश्वासो जगाद सः ॥ SoKss_12,6.273 // त्वद्यत्नादेष मे रोगो नाशमेष्यत्यसंशयम् । etattvaddarÓanadhvastapŬà वक्ति हि मे तनुः ॥ SoKss_12,6.274 // तत्कुरुष्वार्य साहाय्यमित्य् उक्ते तेन भूभृता । देव किं नाम वस्त्वेतदिति श्रीदर्शनो ऽब्रवीत् ॥ SoKss_12,6.275 // अथानाय्य स राजा तं मन्त्रवादिनमभ्यधात् । अयं वीरः सहायस्ते यत्त्वयोक्तं कुरुष्व तत् ॥ SoKss_12,6.276 // तच्छ्रुत्वा मन्त्रवादी तं श्रीदर्शनमुवाच सः । वेतालाह्वानसाहाय्ये समर्थो भद्र चेदसि ॥ SoKss_12,6.277 // तत्त्वं कृष्णचतुर्दश्यामद्यैवास्यां निशागमे । इह श्मशानमागच्छेरन्तिकं मम सिद्धये ॥ SoKss_12,6.278 // इत्युक्त्वा स ततो ऽयासीत्तपस्वी मन्त्रसाधकः । स्रीदर्शनो ऽप्य् अगच्छत्तं मठमामन्त्र्य भूपतिम् ॥ SoKss_12,6.279 // तत्र पद्मिष्ठया साकं भुक्त्वा मुखरकेण च । एकः कृपाणभृद्रात्रौ श्मशानं तज्जगाम सः ॥ SoKss_12,6.280 // भूरिभूताकुलं शून्यमशिवं निनदच्छिवम् । gìhÃndhakÃramÃlokaæ कम् अप्य् उपचितं दधत् ॥ SoKss_12,6.281 // तत्रास्पदे विरुद्धानां वीरो भ्रान्त्वा ददर्श सः । श्रीदर्शनो मध्यभागस्थितं तं मन्त्रसाधकम् ॥ SoKss_12,6.282 // भस्मानुलिप्तसर्वाङ्गं धृतकेशोपवीतकम् । प्रेतवस्त्रकृतोष्णीषं संवीतासितवाससम् ॥ SoKss_12,6.283 // उपेत्यावेदितात्मा च स तं श्रीदर्शनस् ततः । आबद्धकक्ष्यः पप्रच्छ ब्रूहि किं करवाणि ते ॥ SoKss_12,6.284 // गच्छार्धक्रोशमात्रे ऽस्ति पश्चिमायामितो दिशि । चिताग्नितापनिर्दग्धपल्लपः शिंशपातरुः ॥ SoKss_12,6.285 // तस्य स्थितः शवो मूले तमक्षतमिहानय । इति सो ऽपि तमाह स्म साधको हृष्टमानसः ॥ SoKss_12,6.286 // ततस् तथेति स गतस् तत्र श्रीदर्शनो द्रुतम् । अन्येन नीयमानं तं केनापि शवमैक्षत ॥ SoKss_12,6.287 // धावित्वा तस्य च स्कन्धाच्चकर्ष तममुञ्चतः । मुञ्च दाह्यं क्व मे मित्त्रं नयस्य् एतम् इति ब्रुवन् ॥ SoKss_12,6.288 // ततः सो ऽपि द्वितीयो ऽत्र तं श्रीदर्शनम् अब्रवीत् । न मोक्ष्यामि मम ह्य् एष मित्त्रं को ऽस्य भवान् इति ॥ SoKss_12,6.289 // एवं तयोर् उभयतः स्कन्धयोः कर्षतोः शवः । वेतालानुप्रविष्टः सन्नमुञ्चद्भैर् अवं रवम् ॥ SoKss_12,6.290 // तेन त्रस्तो द्वितीयः स हृत्स्फोटेन व्यपद्यत । श्रीदर्शनश् चचालाथ स गृहीत्वैव तं शवम् ॥ SoKss_12,6.291 // तावच् चात्र द्वितीयः स मृतो ऽप्युत्थाय पूरुषः । वेतालाधिष्ठितो रुन्धंस्तं श्रीदर्शनमुक्तवान् ॥ SoKss_12,6.292 // तिष्ठ स्कन्धार्पितं कृत्वा मित्त्रं मे मा स्म गा इति । ततः स भूताविष्टं तं मत्वा श्रीदर्शनो ऽभ्यधात् ॥ SoKss_12,6.293 // किं प्रमाणं तवैतस्य मित्त्रत्वे मित्त्रमेष मे । तच् छ्रुत्वा सो ऽपरो ऽवादीत्प्रमाणमयम् एव नौ ॥ SoKss_12,6.294 // श्रीदर्शनस्ततो ऽवोचन्मित्त्रं स्वं तर्हि वक्त्यसौ । ततस् तत्स्कन्धवर्ती स सवेतालः शवो ऽब्रवीत् ॥ SoKss_12,6.295 // अहमेवं ब्रुवे मह्यमाहारं यः प्रयंच्छति । क्षुधिताय स मे मित्त्रं स्वेच्छं नयतु मां च सः ॥ SoKss_12,6.296 // एतच् छ्रुत्वा स वेतालो द्वितीयः सो ऽवदच्छवः । मम नास्त्यस्य चेदस्ति तदाहारं ददातु ते ॥ SoKss_12,6.297 // तच् छ्रुत्वाहं ददामीति वदन्यावत्तम् एव सः । स्रीदर्शनो निजांसस्थवेतालाहारसिद्धये ॥ SoKss_12,6.298 // हन्ति खड्गेन तावत् स हन्यमानः स्वसिद्धितः । अन्तर्दधे द्वितीयो ऽत्र सवेतालः शवस्तदा ॥ SoKss_12,6.299 // अथ श्रीदर्शनं तं स वेतालो ऽंसस्थितो ऽब्रवीत् । प्रतिपन्नमिदानीं मे भोजनं दीयतामिति ॥ SoKss_12,6.300 // ततो यदा न लेभे ऽन्यन्मांसं श्रीदर्शनो ऽत्र सः । भोजनाय ततस् तस्मै स्वमुत्कृत्यासिना ददौ ॥ SoKss_12,6.301 // तेन तुष्टः स वेतालस् तम् एवम् अवदत् तदा । प्रीतो ऽस्मि ते महासत्त्व देहस् ते ऽस्त्व् अयम् अक्षतः ॥ SoKss_12,6.302 // नय माम् अधुना कार्यं तवैवेदं हि सेत्स्यति । स साधकस् तपस्वी तु स्वल्पसत्त्वो विनङ्क्ष्यति ॥ SoKss_12,6.303 // इत्य् उक्तस् तेन भूत्वैव स स्वस्थाङ्गस् तदैव तम् । नीत्वा श्रीदर्शनस् तस्मै साधकाय समर्पयत् ॥ SoKss_12,6.304 // स चाभिनन्द्य संपूज्य रक्तमाल्यानुलेपनैः । नरास्थिचूर्णलिखिते कोणन्यस्तास्रकुम्भके ॥ SoKss_12,6.305 // महातैलज्वलद्दीपे मण्डले विपुलान्तरे । वेतालं तं तदोत्तानमात्तप्रेततनुं व्यधास्त् ॥ SoKss_12,6.306 // वक्षस्थलोपविष्टश् च तस्यास्यकुहरे ऽथ सः । नरास्थिस्रुक्स्रुवकरो होमं कर्तुं प्रचक्रमे ॥ SoKss_12,6.307 // क्षणाच् च तस्य वेतालस्यास्याज्ज्वालोदभूत्तदा । यथा स साधकस्त्रासादुत्थायापासरत्ततः ॥ SoKss_12,6.308 // सत्त्वच्युतं च तं स्रस्तस्रुक्स्रुवं परिधाव्य सः । वेतालो व्यात्तवदनः साङ्गोपाङ्गं निगीर्णवान् ॥ SoKss_12,6.309 // तद्दृष्ट्वा खड्गमुद्यम्य यावच् छ्रीदर्शनः स तम् । अभिधावति तावत् स वेतालस्तम् abhëata ॥ SoKss_12,6.310 // भोः श्रीदर्शन धैर्येण तुष्टो ऽस्म्य् एवंविधेन ते । तत्सर्षपान् गृहाण त्वम् इमान् मन्मुखसंभवान् ॥ SoKss_12,6.311 // एभिः शिरोनिबद्धैश् च पाणिस्थैश्चैष भूपतिः । निवृत्तयक्ष्मदोषार्तिः सद्य एव भविष्यति ॥ SoKss_12,6.312 // त्वं चाचिरेण सर्वस्याः पृथ्व्या राजा भविष्यसि । इति तद्वचनं श्रुत्वा तं स श्रीदर्शनो ऽभ्यधात् ॥ SoKss_12,6.313 // साधकेन विनैतेन तत्र यास्याम्यहं कथम् । अनेन स हतः स्वार्थलोभादिति वदेन्नृपः ॥ SoKss_12,6.314 // एवं श्रीदर्शनेनोक्ते वेतालः स जगाद तम् । वच्मि ते प्रत्ययं येन शुद्धिस्तव भविष्यति ॥ SoKss_12,6.315 // इमं मृतं मन्निगीर्णमिहास्यैव शवस्य हि । उदरं पाटयित्वा त्वमन्तस्थं दर्शयिष्यसि ॥ SoKss_12,6.316 // इत्य् उक्त्वा स ययौ क्वापि वेतालो ऽर्पितसर्षपः । निर्गत्यैवा शवात्तस्माच्छवः सो ऽप्य् अपतद्भुवि ॥ SoKss_12,6.317 // स्वीकृत्य सर्षपान्सो ऽपि गत्वा श्रीदर्शनस् ततः । सहायाध्युषिते तस्मिन्मठे रात्रिं निनाय ताम् ॥ SoKss_12,6.318 // प्रगे राज्ञो ऽन्तिकं गत्वा रात्रिवृत्तं निवेद्य तत् । मन्त्रिभ्यो ऽदर्शयन्नीत्वा साधकं तं शवोदरात् ॥ SoKss_12,6.319 // ततो बबन्ध राज्ञस् तान् पाणौ मूर्ध्नि च सर्षपान् । तेन सो ऽभून् नृपो नष्टनिःशेषव्याधिनिर्वृतः ॥ SoKss_12,6.320 // अथ तुष्टः स नृपतिः श्रीसेनः प्राणदायिनम् । अनपत्यः सुतत्वेन तं श्रीदर्शनमग्रहीत् ॥ SoKss_12,6.321 // अभ्यषिञ्चच् च तं वीरं यौवराज्ये तदैव सः । उप्तं सुकृतबीजं हि सुक्षेत्रेषु महाफलम् ॥ SoKss_12,6.322 // ततः श्रीदर्शनः श्रीमानुपयेमे स तत्र ताम् । पद्मिष्ठां पूर्वसेवार्थं लक्ष्मीम् इव सहागताम् ॥ SoKss_12,6.323 // तया समं स भुञ्जानो भोगान्मुखरकेण च । तद्भ्रात्रा सो ऽथ तत्रासीत् पृथ्वीं वीरो ऽनुपालयन् ॥ SoKss_12,6.324 // एकदा जलधेस्तीरात्प्राप्य रत्नविनायकम् । उपेन्द्रशक्तिरानीय ददौ तस्मै महावणिक् ॥ SoKss_12,6.325 // तमनर्घं समालोक्य युवराजः स भक्तितः । तत्र प्रतिष्ठापितवान्विभवेनातिभूयसा ॥ SoKss_12,6.326 // दादौ ग्रामसहस्रं च नित्यभोगाय तत्र सः । यात्रोत्सवं च विदधे मिलिताखिलमानवम् ॥ SoKss_12,6.327 // नृत्तवादित्रगीतैश् च तत्र सातिशयैर् निशि । परितुष्टो गणानेवमादिदेश गणाधिपः ॥ SoKss_12,6.328 // मत्प्रसादादयं भावी सम्राश्रीदर्शनो भुवि । तदिहास्त्यपराम्भोधौ हंसद्वीपमिति श्रुतम् ॥ SoKss_12,6.329 // द्वीपं तत्रास्ति च क्ष्माभृदनङ्गोदयसंज्ञकः । अनङ्गमञ्जरीत्य् अस्ति स्त्रीरत्नं तस्य चात्मजा ॥ SoKss_12,6.330 // मद्भक्ता सा च कन्या माम् अर्चित्वा याचते सदा । सर्वपृथ्वीश्वरं देहि पतिं मे भगवन्न् इति ॥ SoKss_12,6.331 // अतः श्रीदर्शनेनैतां पत्या संयोजयाम्य् अहम् । उभयोर् एतयोर् एवं दत्तं भक्तिफलं भवेत् ॥ SoKss_12,6.332 // तस्माच् छ्रीदर्शनस् तत्र नीत्वा युष्माभिर् एतयोः । अन्योन्यदर्शनं युक्त्या संपाद्यानीयतां द्रुतम् ॥ SoKss_12,6.333 // संयोगस्तु शनैः सम्यक्क्रमेण भवितानयोः । अद्यैव तु स नास्त्येव भवितव्यं हि तत् तथा ॥ SoKss_12,6.334 // किं चैव वणिजो ऽप्य् अस्य प्रतिमाप्रापकस्य मे । उपेन्द्रशक्तेर् अस्त्य् एव विहिता काप्य् उपक्रिया ॥ SoKss_12,6.335 // एवं गणेशेनादिष्टा गणा रात्रौ तदैव तम् । सुप्तं श्रीदर्शनं निन्युर्हंसद्वीपं स्वसिद्धितः ॥ SoKss_12,6.336 // तत्र चानङ्गमञ्जर्यास्तं प्रवेश्यैव वासके । सुप्तायाः शयने तस्या राजपुत्र्या न्यवेशयन् ॥ SoKss_12,6.337 // प्रबुद्धः स क्षणात्तत्र ज्वलद्रत्नप्रदीपके । द्योतमानवितानादिनानानर्घमहामणौ ॥ SoKss_12,6.338 // राजावर्तोपलश्यामतले सद्वासवेश्मनि । पर्यङ्कशयने धौतसितपट्टोत्तरच्छदे ॥ SoKss_12,6.339 // शयानाम् अमृतस्यन्दसुन्दरप्रसरद्द्युतिम् । सर्वतः प्रस्फुरत्तारतारावलिमनोरमे ॥ SoKss_12,6.340 // गगने धवलाम्भोदशकलोत्सङ्गवर्तिनीम् । शरच्छशभृतो मुर्तिमिवानन्दकरीं दृशोः ॥ SoKss_12,6.341 // श्रीदर्शनस्तां सहसा ददर्शानङ्गमञ्जरीम् । हृष्टविस्मितविभ्रान्तश्चिन्तयाम् आस च क्षणम् ॥ SoKss_12,6.342 // क्व सुप्तः क्व प्रबुद्धो ऽस्मि किमिदं केयमङ्गना । स्वप्नो ध्रुवमसौ सो ऽपि वरमस्त्वयमीदृशः ॥ SoKss_12,6.343 // प्रबोध्य तदिमां तावत् पश्यामीति विविच्य सः । नुदति स्म शनैर् अंसे पाणिनानङ्गमञ्जरीम् ॥ SoKss_12,6.344 // सापि तस्य करस्पर्शादिन्दोरिव कुमुद्वती । व्यालोलनेत्रभ्रमरा प्रबोधं प्राप तत्क्षणम् ॥ SoKss_12,6.345 // दृष्टा च तं क्षणं दध्यौ को ऽयं दिव्याकृतिर्भवेत् । दुष्प्रवेशे प्रविष्टो ऽत्र देवो नूनमसाविति ॥ SoKss_12,6.346 // उत्थाय चैतं पप्रच्छ संभ्रमप्रश्रयाकुला । कस्त्वं कस्मात्कथं चेह प्रविष्टो ऽस्युच्यतामिति ॥ SoKss_12,6.347 // ततः श्रीदर्शनेनोक्ते स्वोदन्ते साप्य् अवोचत । तत्पृष्टा सुन्दरी चास्मै देशनामान्वयान्निजान् ॥ SoKss_12,6.348 // सोत्कावन्योन्यसंत्यक्तस्वप्नभ्रान्ती ततश् च तौ । भूषणानां विनिमयं चक्रतुर्निश्चयाप्तये ॥ SoKss_12,6.349 // अथोभावपि गान्धर्वविवाहोत्सुकमानसौ । ते गणा मोहयित्वा तौ निन्युर्निद्रावशं तदा ॥ SoKss_12,6.350 // जातिनिद्रं गृहीत्वा च तं तु श्रीदर्शनं ततः । स्वगृहं prÃpayÃmÃsustadaivÃprÃptavächitam // SoKss_12,6.351 // तत्रापगतनिद्रश् च धाम्नि श्रीदर्शनो निजे । स्थितः स्त्र्याभरणैर् युक्तं दृष्ट्वात्मानं व्यचिन्तयत् ॥ SoKss_12,6.352 // अहो किमेतत्क्व नु सा हंसद्वीपेश्वरात्मजा । क्व तद्वासगृहं दिव्यं क्वाहं पुनरिहैव च ॥ SoKss_12,6.353 // न च स्वप्नः स यत्तानि तदीयाभरणानि मे । तिष्ठन्त्येतानि तन्नूनं विलासः को ऽप्य् अयं विधेः ॥ SoKss_12,6.354 // इत्यादि चिन्तयन् पत्न्या पृष्टः सुप्तप्रबुद्धया । पद्मिष्ठया धीर्यमाणः साध्व्या तां सो ऽनयन् निशाम् ॥ SoKss_12,6.355 // प्रातश् च सर्वं राज्ञे ऽपि श्रीसेनास्य तदब्रवीत् । अनङ्गमञ्जरीनामचिह्निताभरणान्वितः ॥ SoKss_12,6.356 // राजापि तत्प्रियैषी स हंसद्वीपं गवेषयन् । मार्गं दत्त्वापि पटहं नोपलेभे कुतश्चन ॥ SoKss_12,6.357 // ततः श्रीदर्शनस् तत्र स विनानङ्गमञ्जरीम् । आसीत्स्मरज्वराक्रान्तः सर्वभोगपराङ्मुखः ॥ SoKss_12,6.358 // नाहारं श्रद्दधे पश्यन्ना हारं तदलंकृतीः । स्वापं जहावपश्यंस्तु स्वापं तन्मुखपङ्कजम् ॥ SoKss_12,6.359 // अत्रान्तरे च सा तत्र हंसद्वीपे नृपात्मजा । तूर्यशब्दैः प्रबुबुधे प्रभाते ऽनङ्गमञ्जरी ॥ SoKss_12,6.360 // स्मृत्वा तद्रात्रिवृत्तं सा दृष्ट्वा चालंकृता तनुम् । श्रीदर्शनालंकरणैश्चिन्तास्मौत्सुक्यतो ययौ ॥ SoKss_12,6.361 // स्वप्नभ्रान्तिहरैर् दत्तप्रेमभिर् दुलभे जने । एभिर् आभरणैर् नीतास्म्यहं जीवितसंशयम् ॥ SoKss_12,6.362 // इत्यादि चिन्तयन्तीं तां पुरुषाभरणैर् युताम् । पितानङ्गोदयो ऽकस्मात्प्रविश्यात्र व्यलोकयत् ॥ SoKss_12,6.363 // वाससाच्छादिताङ्गीं च लज्जयावनतां ततः । पप्रच्छोत्सङ्गमारोप्य स तां राजातिवत्सलः ॥ SoKss_12,6.364 // किमयं पुत्रि पुंवेषः किं त्रपा चेदृशी वद । मा कृथा मय्यविश्वासं बद्धाः पाणा हि मे त्वयि ॥ SoKss_12,6.365 // इत्यादिभिः प्रियालापैस्तेन मन्दीकृतत्रपा । पित्रा शनैस्तं वृत्तान्तं कृत्स्नं तस्मै शशंस सा ॥ SoKss_12,6.366 // ततः सो ऽस्या पिता राजा तदमानुषगोचरम् । इन्द्रजालमिवावैत्य ययौ कर्तव्यसंशयम् ॥ SoKss_12,6.367 // गत्वैव तच् च पप्रच्छ सुप्रीतं सिद्धयोगिनम् । महाव्रतधरं ब्रह्मसोमं नाम स्वदेशजम् ॥ SoKss_12,6.368 // स वीक्ष्य प्रणिधानेन नृपं तं तापसो ऽभ्यधात् । मालवात्सत्यमानिन्ये गणैः श्रीदर्शनो नृपः ॥ SoKss_12,6.369 // गणेश्वरः प्रसन्नो हि त्वत्पुत्र्यास् तस्य चोभयोः । तत्प्रसादाच् च राजा स सार्वभौमो भविष्यति ॥ SoKss_12,6.370 // तच्छ्लाघनीयो दुहितुस्तव भर्ता स तादृशः । इत्य् उक्ते ज्ञानिना तेन प्रह्वो राजा जगाद तम् ॥ SoKss_12,6.371 // क्व मालवः क्व भगवन् हंसद्वीपो महानयम् । पन्था दुर्गश् च कार्यं च नेदं कालान्तरक्षमम् ॥ SoKss_12,6.372 // तत्प्रसादपरो नित्यं त्वमेवात्र गतिर्मम । इति राज्ञा स विज्ञप्तस्तपस्वी भक्तवत्सलः ॥ SoKss_12,6.373 // एषो ऽहं साधयाम्येतदित्य् उक्त्वान्तर्दधे ततः । क्षणाच् च मालवं प्राप पुरं श्रीसेनभूभृतः ॥ SoKss_12,6.374 // तत्र तस्मिन् प्रविश्यैव श्रीदर्शनविनिर्मिते । देवागारे गणाधीशं प्रणम्योपविवेश सः ॥ SoKss_12,6.375 // नमो ऽस्तु तुभ्यं नक्षत्रमालामण्डितमूर्धने । सुमेरुशिखराभाय कल्याणमयमूर्तये ॥ SoKss_12,6.376 // नौमि नृत्तोत्सवोत्क्षिप्तसरलाभ्रंलिहं तव । करं त्रिभुवनागारधारणस्तम्भसंनिभम् ॥ SoKss_12,6.377 // निधानं सर्वसिद्धीनां विघ्नान्तक नमाम्य् अहम् । पृथुलोदरकुम्भं ते पन्नगाभरणं वपुः ॥ SoKss_12,6.378 // इति तत्र स यावच् च गणेशं स्तौति तापसः । तावत्तत्प्रतिमानेतुः पुत्रस् तस्य वणिक्पतेः ॥ SoKss_12,6.379 // उपेन्द्रशक्तेर् उद्दामचिरोन्मादविशृङ्खलः । भ्राम्यन्महेन्द्रशक्त्याख्यो विवेशात्रैव दैवतः ॥ SoKss_12,6.380 // अभ्यधावद्ग्रहीतुं च तम् एव स तपस्विनम् । ततः स पाणिना तत्र तपस्वी tamatìayat ॥ SoKss_12,6.381 // स तेन न्यस्तमन्त्रेण पाणिना तस्य tìita÷ / शान्तोन्मादस् तथैवाभूत्स्वस्थबुद्धिर्वणिक्स्तुतः ॥ SoKss_12,6.382 // जातलज्जश् च स ततो निर्गत्यैव दिगम्बरः । हस्ताच्छादितकौपीनो जगाम स्वगृहं प्रति ॥ SoKss_12,6.383 // तत्कालं लोकतो बुद्ध्वा समेत्यानन्दनिर्भरः । उपेन्द्रशक्तिः स्वपिता तमनैषीन्निजं गृहम् ॥ SoKss_12,6.384 // तत्र तं स्नपयित्वा च कृत्वा वस्त्राद्यलंकृतम् । तद्युक्तस्तापसं तं स ब्रह्मसोमम् उपास्ययौ ॥ SoKss_12,6.385 // उपानयच् च बह्वस्मै धनं पुत्रप्रदायिने । स तु तन्नैव जग्राह तापसो दिव्यसिद्धिभृत् ॥ SoKss_12,6.386 // अत्रान्तरे च तद्बुद्ध्वा तम् उपागात्तपस्विनम् । श्रीदर्शनान्वितो भक्त्या श्रीसेननृपतिः स्वयम् ॥ SoKss_12,6.387 // प्रणिपत्य स्तुतिं कृत्वा तं स राजा व्यजिज्ञपत् । संपन्ना वणिजस्तावत् पुत्रस्वास्थ्यादुपक्रिया ॥ SoKss_12,6.388 // युष्मदागमनादस्य तन्ममापि तथा कुरु । यथा श्रीदर्शनस्यास्य मत्सूनोः कुशलं भवेत् ॥ SoKss_12,6.389 // इति तेनार्थितो राज्ञा तापसः सो ऽब्रवीद् धसन् । राजन् किमस्य चौरस्य करोम्य् अहम् अभीप्सितम् ॥ SoKss_12,6.390 // यो राजपुत्र्या हृदयं मुषित्वाभरणानि च । रात्रावनङ्गमञ्जर्या हंसद्वीपादिहागतः ॥ SoKss_12,6.391 // तथापि त्वद्वचः कार्यं मयेत्य् उक्त्वा प्रकोष्ठतः । श्रीदर्शनं तमादाय तापसो ऽन्तर्दधे ऽथ सः ॥ SoKss_12,6.392 // स प्राप्य हंसद्वीपं च राज्ञो ऽनङ्गोदयस्य तम् । प्रावेशयद् राजधानीं तत्सुताभरणैर् युतम् ॥ SoKss_12,6.393 // सो ऽप्य् अभ्यनन्दत् तं राजा प्राप्तं श्रीदर्शनं तदा । हृष्टः पूर्वं तम् अभ्यर्च्य पादनम्रस् तपस्विनम् ॥ SoKss_12,6.394 // ददौ च तां सुतां तस्मै पुण्याहे ऽनङ्गमञ्जरीम् । श्रीदर्शनाय रत्नौघमालिनीं वसुधामिव ॥ SoKss_12,6.395 // तया बद्ध्वा समेतं च तं स जामातरं पुनः । मालवं प्रापयाम् आस शक्त्या तस्य तपस्विनः ॥ SoKss_12,6.396 // तत्र प्राप्तश् च स ततः कास्न्ताद्वितयसंगतः । श्रीदर्शनः सुखं तस्थौ हृष्टराजाभिनन्दितः ॥ SoKss_12,6.397 // कालेन तस्मिञ् श्रीसेने राज्ञि लोकान्तरं गते । तद्राज्यं प्राप्य पृथिवीं कृत्स्नां वीरो जिगाय सः ॥ SoKss_12,6.398 // समासादितसाम्राज्यः स तयोर् भार्ययोर् द्वयोः । पद्मिष्ठानङ्गमञ्जर्योस्तनयौ द्वावजीजनत् ॥ SoKss_12,6.399 // एकं तयोः पद्मसेनं नाम्ना स कृतवान्नृपः । अनङ्गसेनमपरं वृद्धिं तौ चात्र नीतवान् ॥ SoKss_12,6.400 // याति काले च देवीभ्यां सह सो ऽभ्यन्तरे स्थितः । श्रीदर्शनो ऽशृणोद्राजा विप्रस्याक्रन्दितं बहिः ॥ SoKss_12,6.401 // प्रवेश्य तं च पप्रच्छ विप्रमाक्रन्दकारणम् । ततः स दर्शितोद्वेगो विप्रस्तम् इदम् अब्रवीत् ॥ SoKss_12,6.402 // यो ऽभूद्दीप्तशिखो ऽग्निर्मे सो ऽट्टहासमुचाधुना । सज्योतिधूमलेखो ऽपि कालमेघेन नाशितः ॥ SoKss_12,6.403 // इत्य् उक्त्वा दृष्टनष्टो ऽभूद्ब्राह्मणः सो ऽत्र तत्क्षणम् । किमेतदुक्तमेतेन क्व गतश्चेति विस्मयात् ॥ SoKss_12,6.404 // यावत् स राजा ब्रूते च तावद्देव्यावशङ्कितम् । धाराश्रुणा रुदन्त्यौ ते तस्य पञ्चत्वमापतुः ॥ SoKss_12,6.405 // तद्दृष्ट्वाशनिपातोग्रं सहसा स महीपतिः । हा हा किम् इदमित्यार्तो विलपन्नपदद्भुवि ॥ SoKss_12,6.406 // पतितं च तमादाय पार्श्वगा निन्युरन्यतः । देव्योश् च वह्निसंस्कारं नीत्वा मुखरको व्यधात् ॥ SoKss_12,6.407 // लब्धसंज्ञो ऽनुशोच्याथ भार्ये ते सुचिरं नृपः । तयोर् निर्वर्तयाम् आस स स्नेहादौर्ध्वदैहिकम् ॥ SoKss_12,6.408 // bëpadurdinabaddhÃndhakÃraæ नीत्वा च वत्सरम् । द्वाभ्यां विभज्य पुत्राभ्यां पृथ्वीराज्यं ददौ द्विधा ॥ SoKss_12,6.409 // ततो निर्गत्य नगरात्प्रकृतीरनुयायिनीः । निर्वत्य जातवैर् आग्यः शिश्रिये तपसे वनम् ॥ SoKss_12,6.410 // फलमूलाशनस् तत्र वसञ्जातु यदृच्छया । भ्रमन्सो ऽन्तिकमेकस्य प्राप न्यग्रोधशाखिनः ॥ SoKss_12,6.411 // तत्र प्राप्तमकस्मात्तं निर्गत्यैव तरोस् ततः । ऊचतुर्दिव्यरूपे द्वे फलमूलकरे स्त्रियौ ॥ SoKss_12,6.412 // राजन्नेहि गृहाणैतान्यद्य मूलफलानि नौ । तच् छ्रुत्वा सो ऽब्रवीद्ब्रूतं तावन्मे के युवामिति ॥ SoKss_12,6.413 // ततस् ते दिव्यनार्यौ तमूचतुस्तर्हि नौ गृहम् । एहि प्रविश्य तत्रैतद्वक्ष्यामस् ते यथातथम् ॥ SoKss_12,6.414 // तच् छ्रुत्वा स तथेत्य् उक्त्वा ताभ्यां श्रीदर्शनः सह । प्रविष्टो ऽत्र ददर्शान्तर्दिव्यं हेममयं पुरम् ॥ SoKss_12,6.415 // विश्रान्तस् तत्र दिव्यानि भुक्तवांश् च फलानि सः । नारीभ्यां जगदे ताभ्यामिदानीं नृपते शृणु ॥ SoKss_12,6.416 // आसीत्कमलगर्भाख्यः प्रतिष्ठाने पुरा द्विजः । तस्याभूतां च भार्ये द्वे एका पथ्या बलापरा ॥ SoKss_12,6.417 // जराक्रान्ताश् च कालेन ते भार्यापतयस्त्रयः । पर्यन्ते विविशुर्वह्निं सहान्योन्यानुरागिणः ॥ SoKss_12,6.418 // भार्यापतित्वं सर्वस्मिन् भूयाज्जन्मनि नः प्रभो । इति प्रार्थ्यत तस्मिंश् च काले तैर् अनलाद्वरः ॥ SoKss_12,6.419 // ततः कमलगर्भो ऽसौ यक्षयोनावजायत । प्रदीप्ताक्षस्य यक्षस्य पुत्र् ओदीप्तशिखाभिधः ॥ SoKss_12,6.420 // कनीयानट्टहासस्य भ्राता तीव्रतपोबलात् । तद्भार्ये अपि ते पथ्याबले यक्षपतेः सुते ॥ SoKss_12,6.421 // धूमकेत्वभिधानस्य जज्ञाते यक्षकन्यके । ज्योतिर्लेखाभिधानैका धूमलेखेति चापरा ॥ SoKss_12,6.422 // कालेन च भगिन्यौ ते कन्यके प्राप्तयौवने । भर्त्रर्थं तपसा गत्वारण्ये ऽतोषयतां हरम् ॥ SoKss_12,6.423 // स तुष्टो दर्शनं दत्त्वा देवस् ते द्वे समादिशत् । समम् एव प्रविश्याग्निं युवाभ्यां पूर्वजन्मनि ॥ SoKss_12,6.424 // येन साकं वृतं भार्यापतित्वं सर्वजन्मसु । स वां यक्षो ऽट्टहासस्य भ्राता दीप्तशिखाभिधः ॥ SoKss_12,6.425 // जातः स स्वामिशापेन पुनर्मर्त्यत्वमागतः । जातः श्रीदर्शनो नाम तद्युवाम् अपिगच्छतम् ॥ SoKss_12,6.426 // भवेतां मर्त्यलोके ऽस्य भार्ये शापक्षये पुनः । यूयं च भार्यापतयो यक्षाः सर्वे भविष्यथ ॥ SoKss_12,6.427 // इति गौरीपतेर्वाक्यादुभे ते यक्षकन्यके । पद्मिष्ठानङ्गमञ्जर्यावजायेतां भुवस्तले ॥ SoKss_12,6.428 // श्रीदर्शनस्य भार्यात्वं प्राप्ते सत्यौ च ते ऽचिरात् । एत्य तेनाट्टहासेन युक्त्या ब्राह्मणरूपिणा ॥ SoKss_12,6.429 // श्लिष्टोक्त्या स्मारिते दैवाज्जातिं नामान्युदीर्य यत् । तेन ते तां तनुं त्यक्त्वा यक्षणीत्वम् उपागते ॥ SoKss_12,6.430 // ते चावां त्वमिमे विद्धि बह्वान्दीप्तशिखश् च सः । इत्य् उक्त एव ताभ्यां तां जातिं श्रीदर्शनो ऽस्मरत् ॥ SoKss_12,6.431 // संपन्नश् च ततः सद्यो यक्षो दीप्तशिखो ऽत्र सः । प्राप्तश् च ताभ्यां भार्याभ्यां संयोगं विधिवत्पुनः ॥ SoKss_12,6.432 // तम् इमं विद्धि मां यक्षं विचित्रकथ ते इमे । ज्योतिर्लेखां तथा धूमलेखां जानीहि मे प्रिये ॥ SoKss_12,6.433 // तदेवं मादृशां देववंशजानामपीदृशम् । सुखदुःखं भवेत्कामं मानुषाणां कथैव का ॥ SoKss_12,6.434 // युष्माकं चाचिराद्वत्स भविष्यति समागमः । भर्त्रा मृगाङ्कदत्तेन मा विषादमतः कृथाः ॥ SoKss_12,6.435 // अहं चेह तवातिथ्यहेतोर् आस्थाम् इदं हि मे । भौमं धाम तदास्स्वेह करिष्ये ऽभिमतं तव ॥ SoKss_12,6.436 // ततो यास्यामि कैलासं स्वं धामेति निजां कथाम् । उक्त्वा स यक्षो मां तत्र कंचित्कालम् उपाचरत् ॥ SoKss_12,6.437 // अद्य युष्मानिह prÃptäj¤Ãtvà रात्रौ स सन्मतिः । सुप्तानां भवतां मध्ये सुप्तमानीय मां न्यधात् ॥ SoKss_12,6.438 // ततो दृष्टो ऽस्मि युष्माभिर् यूयं दृष्टा मयापि च । इत्य् एष युष्मद्विश्लेषे वृत्तान्तो देव मामकः ॥ SoKss_12,6.439 // इति निजसचिवान् निशम्य तस्मान् निशि स विचित्रकथाद्यथार्थनाम्नः । सुखमभजदतीव राजपुत्रः सममपरैः सचिवैर् मृगाङ्कदत्तः ॥ SoKss_12,6.440 // नीत्वात्र रात्रिमटवीभुवि नागशाप विश्लेषितान् मिलितशेषसखीन्विचिन्वन् । अभ्युज्जयिन्युदचलच् च शशाङ्कवत्या लाभाय सो ऽर्पितमतिः सह तैर् वयस्यैः ॥ SoKss_12,6.441 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके षष्ठस् तरङ्गः । सप्तमस् तरङ्गः । ततस् तैः सचिवैर् युक्तः क्रमाच् छ्रुतधिपञ्चमैः । मृगाङ्कदत्तस् तस्यां स गच्छन् विन्ध्याटवीभुवि ॥ SoKss_12,7.1 // संप्राप सफलस्निग्धतरुच्छायमनोरमम् । एकं काननमच्छाच्छस्वादुशीतजलाशयम् ॥ SoKss_12,7.2 // तत्र स्नातः ससचिवो भुक्तनानाफलश् च सः । एकदेशे लताच्छन्ने समालापमिवाशृणोत् ॥ SoKss_12,7.3 // गत्वा ददाति यावच् च दृष्टिं तत्र लतान्तरे । तावद्ददर्श तत्रान्तर्महान्तं वरवारणम् ॥ SoKss_12,7.4 // आश्वासयन्तं पुरुषं पथि श्रान्तमचक्षुषम् । करेणोपाहृतैस्तोयैः फलैः कर्णानिलैस् तथा ॥ SoKss_12,7.5 // कच्चित्किंचित्समाश्वस्तो भवानिति च तं मुहुः । साधुमानुषवत्प्रीत्या वदन्तं व्यक्तया गिरा ॥ SoKss_12,7.6 // तं दृष्ट्वा स सखीनाह राजपुत्रः सविस्मयः । पश्यत क्व गजो वन्यः क्वाचारो मानुषोचितः ॥ SoKss_12,7.7 // अवश्यं को ऽप्य् अयं हेतोः कुतो ऽप्येवमिह स्थितः । अयं प्रचण्डशक्तेश् च सख्युः सुसदृशः पुमान् ॥ SoKss_12,7.8 // किं त्वन्ध एष तत्क्षिप्रं पश्याम इति तान्सखीन् । उक्त्वा मृगाङ्कदत्तो ऽत्र तस्थौ शृण्वन्नलक्षितः ॥ SoKss_12,7.9 // तावत् स तं समाश्वस्तम् अन्धं पप्रच्छ वारणः । कस् त्वं कथम् इहायातो ऽस्यन्धः सन् कथ्यताम् इति ॥ SoKss_12,7.10 // ततः सो ऽपि जगादैतं पुमानन्धो गजोत्तमम् । अस्तीहामरदत्ताख्यो राजायोध्यापुरीपतिः ॥ SoKss_12,7.11 // मृगाङ्कदत्त इत्यस्ति तस्योत्तमगुणः सुतः । तस्य प्रचण्डशक्त्याख्यो भृत्यो ऽहं शुभजन्मनः ॥ SoKss_12,7.12 // स राजपुत्रः केनापि कारणेन स्वदेशतः । पित्रा निर्वासितो ऽस्माभिः सहायैर् दशभिर् वृतः ॥ SoKss_12,7.13 // ते शशाङ्कवतीहेतोर्वयमुज्जयिनीं ततः । प्रस्थिता नागशापेन सर्वे ऽटव्यां वियोजिताः ॥ SoKss_12,7.14 // अहं चान्धत्वमायातस्तच्छापेन परिभ्रमन् । इह प्राप्तो यथालब्धफलमूलजलाशनः ॥ SoKss_12,7.15 // श्वभ्रादिपातानशनैर् मृत्युरिष्टतमो ऽपि मे । अनुभावयता क्लेशं न दत्तो बत वेधसा ॥ SoKss_12,7.16 // जाने त्वद्य यथा शान्तं क्षुद्दुःखं त्वत्प्रसादतः । तथान्ध्यम् अपिमे शाम्येत्किम् अपित्वं हि दैवतम् ॥ SoKss_12,7.17 // इत्य् उक्ते तेन संजातनिश्चयो हर्षशोकयोः । मृगाङ्कदत्तो मध्यस्थः sacivÃæstÃnabhëata // SoKss_12,7.18 // प्रचण्डशक्तिरेवायं कष्टमेतां दशां गतः । न चैष संभावयितुं युक्तो नस्त्वरयाधुना ॥ SoKss_12,7.19 // नेत्रोपकारमस्यैष द्विपः कुर्वीत जातुचित् । अस्मान्दृष्ट्वा त्वसौ नश्येद्द्रष्टव्यो ऽन्तस्तद् अत्र नः ॥ SoKss_12,7.20 // इत्य् उक्त्वा सानुगः शृण्वंस्तस्थौ राजसुतो ऽत्र सः । प्रचण्डशक्तिश् च ततस् तं स पप्रच्छ vÃraïamf ॥ SoKss_12,7.21 // इदानीं ब्रूहि वृत्तान्तं महात्मन् मम को भवान् । कैषा ते गजता वाक् च समदस्यापि निर्मदा ॥ SoKss_12,7.22 // तदाकर्ण्य स निःश्वस्य गजेन्द्रस्तम् abhëata । शृण्विमं निजवृत्तान्तमामूलात्कथयामि ते ॥ SoKss_12,7.23 // नगर्यामेकलव्यायां पुरा श्रुतधराभिधः । राजाभूत्तस्य चाभूतां सुतौ द्वौ भार्ययोर् द्वयोः ॥ SoKss_12,7.24 // तयोः शीलधरं नाम ज्येष्ठं तस्मिन्दिवं गते । राज्यात्सत्यधरो नाम कनीयान्निरवासयत् ॥ SoKss_12,7.25 // सो ऽथ शीलधरो गत्वा तेनामर्षेण शंकरम् । आराध्य तपसा तुष्टात्तस्माद्वरमयाचत ॥ SoKss_12,7.26 // भूयासं देव गन्धर्वो येनाम्बरचरो भवन् । तं सत्यधरदायादं हन्यामेवावहेलया ॥ SoKss_12,7.27 // तच् छ्रुत्वा भगवानेवं शंभुरादिशति स्म तम् । एतत्ते भावि किं त्वद्य स शत्रुस्ते मृतः स्वयम् ॥ SoKss_12,7.28 // जनिष्यते च rìhÃyÃæ पुनरुग्रभटस्य सः । नृपस्य पुत्रः समरभटो नाम पितृप्रियः ॥ SoKss_12,7.29 // त्वं च भीमभटो नाम तस्य द्वैमातुरो ऽग्रजः । भ्राता जनिष्यते तं च हत्वा राज्यं करिष्यसि ॥ SoKss_12,7.30 // सामर्षेण त्वया चैतद्यतस्तप्तं तपस् ततः । मुनिशापात्पदभ्रष्टो वन्यो हस्ती भविष्यसि ॥ SoKss_12,7.31 // जातिस्मरो व्यक्तवान् क्व भवान् आश्वासयिष्यति । यदावसन्नम् अतिथिं स्ववृत्तान्तं च वक्ष्यति ॥ SoKss_12,7.32 // तदा गजत्वान् निर्मुक्तो गन्धर्वस् त्वं भविष्यसि । उपकारश् च तस्यापि भविष्यत्य् अतिथेस् तदा ॥ SoKss_12,7.33 // इत्यादिश्य तिरोभूते भर्गे शीलधरो ऽत्र सः । दृष्ट्वा चिरतपःक्षीणां गङ्गायां तनुमक्षिपत् ॥ SoKss_12,7.34 // अत्रान्तरे कथासंधौ पूर्वोद्दिष्टस्य भूपतेः । तस्योग्रभटसंज्ञस्य rìhÃyÃæ पुरि तुल्यया ॥ SoKss_12,7.35 // मनोरमाख्यया देव्या समं निवसतः सुखम् । पार्श्वं देशान्तरादागाल्लासको नाम नर्तकः ॥ SoKss_12,7.36 // स च नाट्यप्रयोगं तं राज्ञे तस्मायदर्शयत् । दैत्यानां हरिणा यत्र हृतं स्त्रीरूपिणामृतम् ॥ SoKss_12,7.37 // तत्र चामृतिकाभूमौ नृत्यन्तीं नर्तकस्य सः । ददर्श तनयां तस्य नाम्ना लास्यवतीं नृपः ॥ SoKss_12,7.38 // तस्याः स रूपं दृष्ट्वैव विश्वक्षोभितदानवम् । सत्यामृताया इव तद्राजा कामवशं ययौ ॥ SoKss_12,7.39 // नृत्तान्ते च धनं भूरि तत्पित्रे प्रवितीर्य सः । प्रावेशयत्तां तत्कालं कन्यामन्तःपुरं स्वकम् ॥ SoKss_12,7.40 // ततस् तया स नर्तक्या विहितोद्वाहया सह । लास्यवत्या नृपस्तस्थौ तन्मुखासक्तलोचनः ॥ SoKss_12,7.41 // एकदा स यजुःस्वामिसंज्ञं प्राह पुरोहितम् । पुत्रो नास्तीह मे तत्त्वं पुत्रेष्टिं मम कुर्विति ॥ SoKss_12,7.42 // ततस् तथेति विधिवत्तामिष्टिं तस्य भूपतेः । पुरोहितः स विदधे विद्वद्भिर् ब्राह्मणैः सह ॥ SoKss_12,7.43 // प्राशयन्मन्त्रपूतं च तद्देवीं तां मनोरमाम् । भागमग्र्यं चरोर्ज्येष्ठां स पूर्वाराधितस्तया ॥ SoKss_12,7.44 // शेषं तस्यै द्वितीयस्यै लास्यवत्यै ददौ च सः । ततश् च तौ तयोः शीलधरसत्यधरावुभौ ॥ SoKss_12,7.45 // उभयोर् उदरे राज्ञ्योः पूर्वोक्तौ संबभूवतुः । प्राप्ते च समये चात्र देवी तस्य महीपतेः ॥ SoKss_12,7.46 // मनोरमा प्रसूते स्म पुत्रं कल्याणलक्षणम् । एष भीमभटो नाम जातः ख्यातयशा नृपः ॥ SoKss_12,7.47 // इत्य् उच्चचार तत्कालं सुस्पष्टा भारती दिवः । ततो ऽन्येद्युः प्रसुषुवे सापि लास्यवती सुतम् ॥ SoKss_12,7.48 // पिता चतं स समरभटं नाम्नाकरोन्नृपः । अथ तौ कृतसंस्काराववर्धेतां शनैः शिशू ॥ SoKss_12,7.49 // ज्येष्ठो भीमभटस्तं तु कनिष्ठमजयद्गुणैः । तत्संघर्षेण चान्योन्यं तयोर् वैरमवर्धत ॥ SoKss_12,7.50 // एकदा बाहुना बाहुयुद्धकेलौ समत्सरः । हन्ति स्म कण्ठे समरभटो भीमभटं हठात् ॥ SoKss_12,7.51 // ततो भीमभटः क्रोधाद्भुजाभ्यां परिवेष्ट्य तम् । न्यधादुत्क्षिप्य समरभटं चटदिति क्षितौ ॥ SoKss_12,7.52 // स तेनाभिहतो gìhaæ सर्वद्वारैर् असृग्वमन् । समुत्थाप्यान्तिकं मातुर्नीतो ऽभून्निजसेवकैः ॥ SoKss_12,7.53 // सा तं दृष्ट्वा च बुद्ध्वा च वृत्तान्तं स्नेहकातरा । तस्य मूर्धनि मूर्धानमासज्य प्रारुदद्भृशम् ॥ SoKss_12,7.54 // तावद्राज्ञा प्रविष्टेन तद्दृष्ट्वाकुलचेतसा । किमेतदिति पृष्टा सा लास्यवत्येवम् अब्रवीत् ॥ SoKss_12,7.55 // इयं भीमभटेनास्य कृतावस्था सुतस्य मे । सदा चाभिभवत्येनं न चाहं देव वच्मि ते ॥ SoKss_12,7.56 // इदं दृष्ट्वा तु जाने ऽहं तवैव स्याच्छिवं कथम् । तस्मिन्नेवंविधे पुत्रे विचारयतु वा भवान् ॥ SoKss_12,7.57 // एवं तयोक्तः प्रियया स तमुग्रभटो नृपः । क्रुद्धो भीमभटं स्वात्मसंनिकर्षान्न्यवारयत् ॥ SoKss_12,7.58 // हृतवृत्तिं च कृत्वैनं राजपुत्रशतं व्यधात् । रक्षार्थं तस्य समरभटस्य सपरिच्छदम् ॥ SoKss_12,7.59 // स्वाधीनं चाकरोत्तस्य भाण्डागारं कनीयसः । तं तु भीमभटं ज्येष्ठं सर्वाकारमपाकरोत् ॥ SoKss_12,7.60 // ततो माता तमाहूय सा वक्ति स्म मनोरमा । नर्तकीरागिणा तावत् पित्रा त्वं परिवर्जितः ॥ SoKss_12,7.61 // तन्मातामहशालां त्वं गच्छ पाटलिपुत्रकम् । तत्र मातामहः स्वं ते राज्यं दास्यत्यपुत्रकः ॥ SoKss_12,7.62 // इह त्वां चैष समरभटो हन्याद्रिपुर्बली । इति मातुर्वचः श्रुत्वा तां स भीमभटो ऽब्रवीत् ॥ SoKss_12,7.63 // क्षत्रियः सन्न देशं स्वं त्यक्ष्यामि क्लीबवद्भयात् । धीरा भवाम्ब कः शक्तो वराको मां प्रबाधितुम् ॥ SoKss_12,7.64 // इत्य् उक्तवन्तं तं माता साब्रवीत् तर्हि भूयसः । सहायान् कुरु रक्षार्थं मदीयैस् त्वं धनैर् इति ॥ SoKss_12,7.65 // ततो भीमभटो ऽवादीद् एतद् अम्ब न शोभते । एवं हि सत्यं तातस्य प्रातिपक्ष्यं कृतं भवेत् ॥ SoKss_12,7.66 // तन्मे त्वदाशिषैव स्यात्कल्याणं निर्वृता भव । इत्याश्वास्य स तां भीमभटो निरगमत्ततः ॥ SoKss_12,7.67 // तावच् च तत्र बुद्ध्वा तत्पौराः सर्वे व्यचिन्तयन् । अनौचित्यं परं राज्ञा कृतं भीमभटस्य तु ॥ SoKss_12,7.68 // नैवास्य राज्यं समरभटो हर्तुं प्रगल्भते । तदेष पूर्वसेवायाः कालो भीमभटस्य नः ॥ SoKss_12,7.69 // इति निश्चित्य गुप्तं ते पौरा भीमभटं धनैः । तथापुष्यन्यथा सो ऽत्र तस्थौ भृत्यैः समं सुखम् ॥ SoKss_12,7.70 // कनिष्ठः स तु तस्यासीद्वधम् एव निरूपयन् । पितुः परिच्छदकृतः परिकल्प्य तदाशयम् ॥ SoKss_12,7.71 // तावच् च शङ्कदत्ताख्यो विप्रः शूरो युवा धनी । द्वयोर् वयस्यः समरभटम् एत्य तम् अब्रवीत् ॥ SoKss_12,7.72 // भ्रात्रा वैरं न युक्तं ते नैष धर्मो न च त्वया । ज्यायान्स बाधितुं शक्यः स्यादकीर्तिः परं तव ॥ SoKss_12,7.73 // इति ब्रुवन्नधिक्षिप्य स तेन निरभर्त्स्यत । हितोपदेशो मूर्खस्य कोपायैव न शान्तये ॥ SoKss_12,7.74 // ततस् तत्कोपतो गत्वा धीरस्तद्विजिगीषया । शङ्खदत्तो व्यधादेकसख्यं भीमभटेन सः ॥ SoKss_12,7.75 // अथात्र मणिदत्ताख्यः कोऽपि देशान्तरागतः । आनीतवान् अश्वरत्नम् एकम् अत्युत्तमं वणिक् ॥ SoKss_12,7.76 // शशाङ्कधवलं शुद्धशङ्खादिश्रव्यनिःस्वनम् । दुग्धाब्धेरिव कल्लोलजालमुच्छ्रितमुत्थितम् ॥ SoKss_12,7.77 // रोचमानैः samÃyuktacƬÃmaïyaÇgadÃdibhi÷ / गन्धर्वकुलसंभूतिसंसिद्धैर् इव भूषितम् ॥ SoKss_12,7.78 // आख्यातं शङ्खदत्तेन तं च गत्वा हयोत्तमम् । क्रीणाति स्म धनैर् भीमभटस्तस्माद्वणिग्वरात् ॥ SoKss_12,7.79 // तत्क्षणं चात्र समरभटो बुद्ध्वा तदैत्य सः । मूल्येन द्विगुणेनाश्वं वणिजो मार्गति स्म तम् ॥ SoKss_12,7.80 // परतन्त्रीकृतं तं च तस्मै नादाद्वणिग्यदा । तदा सो ऽश्वं बलान्नेतुं तं प्रावर्तत मत्सरात् ॥ SoKss_12,7.81 // तेनोभयोस्तयो राजपुत्रयोः शस्त्रपाणिषु । भृत्येषु धावितेष्व् अत्र समभूद्युद्धमुद्धतम् ॥ SoKss_12,7.82 // तत्र भीमभटोच्चण्डदोर्दण्डनिहतानुगः । त्यक्त्वा हयं स समरभटो ऽभज्यत तद्भयात् ॥ SoKss_12,7.83 // भज्यमानं च धावित्वा केशेष्वाकृष्य पृष्ठतः । निहन्ति शङ्खदत्तस् तं यावन् मन्युभराकुलः ॥ SoKss_12,7.84 // तावद्भीमभटः पश्चादुपेत्यैनं न्यवारयत् । आस्तां संप्रति तातस्य दुःखमेवं भवेदिति ॥ SoKss_12,7.85 // ततः स शङ्खदत्तेन मुक्तो रक्तं व्रणैर् वमन् । त्रस्तः पलाय्य समरभटः पार्श्वमगात्पितुः ॥ SoKss_12,7.86 // ततो ऽत्र स्वीकृतांश्वं तं वीरं भीमभटं क्षणात् । उपेत्य ब्राह्मणः कश्चिन्नीत्वा विजनम् अब्रवीत् ॥ SoKss_12,7.87 // माता मनोरमा देवी यजुःस्वामी पुरोहितः । पितृमन्त्री स सुमतिस्त्वामिदं ब्रुवते ऽधुना ॥ SoKss_12,7.88 // जानासि यादृशो वत्स राजा त्वयि विशेषतः । अस्मिन्व्यतिकरे वृत्ते शत्रुताम् एव ते गतः ॥ SoKss_12,7.89 // तदात्मानं च धर्मं च यशश् च यदि रक्षसि । आयतिं यदि जानासि यद्यस्मान्मन्यसे हितान् ॥ SoKss_12,7.90 // तदर्को ऽस्तं गतो यावदितस्तावदलक्षितः । निर्गत्य सांप्रतं सिद्ध्यै मातामहगृहं व्रज ॥ SoKss_12,7.91 // इति संदिष्टवद्भिश् च सद्रत्नस्वर्णपूरितम् । तैर् इदं प्रेषितं भाण्डं मद्धस्तेन च गृह्यताम् ॥ SoKss_12,7.92 // एतत्तस्माद्द्विजाच् छ्रुत्वा स तथेत्यभिनन्द्य च । सुधीस्तत्स्वर्णसद्रत्नभाण्डं भीमभटो ऽग्रहीत् ॥ SoKss_12,7.93 // दत्त्वा च प्रतिसंदेशमनुरूपं विसृज्य तम् । द्विजं k­pÃïapÃïistamÃrƬho ऽभूत्तुरङ्गमम् ॥ SoKss_12,7.94 // गृहीतहेमरत्नेन द्वितीयाश्वाधिरोहिणा । सहितः शङ्खदत्तेन सो ऽथ प्रस्थितवांस् ततः ॥ SoKss_12,7.95 // दूरं व्यतीत्य चाध्वानं निशीथे स नृपात्मजः । प्रापद्भीमभटो मार्गमध्ये शरवणं महात् ॥ SoKss_12,7.96 // तत्रानवरतं तस्य सवयस्यस्य गच्छतः । पतद्वाजिखुरक्षुण्णशरशब्दप्रबोधितम् ॥ SoKss_12,7.97 // उत्थाय सिंहमितुनमुद्गर्जत्पोतकैः सह । अपाटयत्तु तुरगौ नखैर् उदरयोर् अधः ॥ SoKss_12,7.98 // सद्वितीयश् च तान्सर्वान्सिंहावीरः स तत्क्षणम् । खड्गप्रहारलूनाङ्गानकरोद्गतजीवितान् ॥ SoKss_12,7.99 // समित्त्रो ऽप्य् अवरुह्याथ तुरगौ यावदीक्षते । तावद्विगलितान्त्रौ तौ भूमाव् अपततामुभौ ॥ SoKss_12,7.100 // तद्दृष्ट्वा स विषण्णस्तं शङ्खदत्तम् abhëata । सखे विरुद्धात्स्वजनाद्वयं यत्नात्पलायिताः ॥ SoKss_12,7.101 // ब्रूहि यत्नशतेनापि क्व पलायामहे विधेः । येनेहापि हताः स्मो ऽद्य वाहमात्रासहिष्णुना ॥ SoKss_12,7.102 // यत्कृते विहितो देशत्यागः सो ऽपि हयो मृतः । तदस्माभिः कथं पद्भ्यां गम्येयमटवी निशि ॥ SoKss_12,7.103 // इत्य् उक्तस्तेन स सुहृच्छङ्खदत्तस्तम् अब्रवीत् । नैतन् नवं जयति यत्पौरुषं विधुरो विधिः ॥ SoKss_12,7.104 // निसर्ग एवं तस्यायं धैर्येण तु स जीयते । वातो ऽद्रेर् इव किं कुर्याद् धीरस्याकम्पितस्य सः ॥ SoKss_12,7.105 // tadehyÃrƬhadhair याश्वौ व्रजावो ऽत्रेति वादिना । शङ्खदत्तेन स समं प्रायाद्भीमभटस् ततः ॥ SoKss_12,7.106 // व्यतिक्रान्तस्य शनकैः कान्तारमथ तस्य तत् । शरपाटितपादस्य शर्वरी पर्यहीयत ॥ SoKss_12,7.107 // उदिते ऽथ जगद्दीपे भानौ नैशतमोमुषि । मार्गाब्जिनीसरोजेषु मधुरक्वणितालिषु ॥ SoKss_12,7.108 // दिष्ट्या सिंहादिसंकीर्णा तीर्णो ऽयमटवीमिमाम् । जल्पत्स्विवोत्फुल्लमुखेष्व् अन्योन्यमवलोक्य तम् ॥ SoKss_12,7.109 // क्रमेण गच्छन्न् उटजैः समकीर्णं तपस्विनाम् । पुलिनं जह्नुकन्यायाः प्रापत् स सवयस्यकः ॥ SoKss_12,7.110 // तत्र शार्वशिरोवासलग्नचन्द्रामृतैर् इव । तज्जलैः स्वादुभिः शीतैः स्नातो विश्राम्यति स्म सः ॥ SoKss_12,7.111 // व्याधान्मार्गागतात्क्रीतैर् भृष्टैश् च हरिणामिषैः । शङ्खदत्तोपनीतैश् च देहवृत्तिं व्यधत्त सः ॥ SoKss_12,7.112 // उत्तरीतुम् अशक्यां च पूर्णाम् आलोक्य जाह्न्ववीम् । तरङ्गहस्तैर् असकृद् वारयन्तीम् इवोच्छ्रितैः ॥ SoKss_12,7.113 // तस्याः कूलेन स ततो गत्वा ब्राह्मणपुत्रकम् । स्वाध्यायासक्तमद्राक्षीद्विजनस्थोटजाङ्गणे ॥ SoKss_12,7.114 // उपेत्य तमपृच्छच् च कस्त्वं किमिह निर्जने । एकाक्येव करोषीति ततः सो ऽप्येनम् अभ्यधात् ॥ SoKss_12,7.115 // अहं वाराणसीवासी श्रीकण्ठाख्यद्विजात्मजः । नीलकण्ठाभिधः पित्रा कृतसंस्कारपद्धतिः ॥ SoKss_12,7.116 // सो ऽहं गुरुकुलाधीतविद्यो बाल्ये निजं गृहम् । उपैमि यावत् तावन् मे विनष्टाः सर्वबान्धवाः ॥ SoKss_12,7.117 // तेनानाथो ऽर्थहीनश् च गार्हस्थ्यासिद्धिदुःस्थितः । निर्विण्णो ऽहमिहागत्य तपस्तीव्रमशिश्रियम् ॥ SoKss_12,7.118 // ततः स्वप्ने ऽब्रवीद्देवी गङ्गा दत्त्वा फलानि मे । एतानि खादंस् तिष्ठेह यावत् प्राप्स्यसि vächitam ॥ SoKss_12,7.119 // एतच् छ्रुत्वा प्रबुद्ध्यैव गत्वा स्नात्वा निशाक्षये । प्रापं फलानि गङ्गायामागतानि जलान्तरे ॥ SoKss_12,7.120 // तान्यानीयामृतस्वादून्युटजे ऽहं च भुक्तवान् । एवं तान्यन्वहं प्राप्तान्याश्नन्नहमिह स्थितः ॥ SoKss_12,7.121 // इति तेनोदिते शङ्खदत्तं भीमभटो ऽब्रवीत् । अस्मै गार्हस्थ्यपर्याप्तं ददामि गुणिने धनम् ॥ SoKss_12,7.122 // तच् छ्रुत्वा श्रद्धितवचास्तेन राजसुतो ऽथ सः । मात्रा निसृष्टं तद्द्रव्यमदात्तस्मै द्विजन्मने ॥ SoKss_12,7.123 // अलुप्तसत्त्वकोषाणां महत्त्वं महतां हि किम् । आकर्णितां परस्यार्तिं न चेच्छिन्दन्ति तत्क्षणम् ॥ SoKss_12,7.124 // कृतार्थीकृत्य तं विप्रं ततो गत्वा स सर्वतः । चिन्वन्नुत्तरणोपायं गङ्गायां नाप्तवान्यदा ॥ SoKss_12,7.125 // तदा भीमभटो मूर्धनिबद्धासिविभूषणः । शङ्खदत्तयुतो दोर्भ्यां तरीतुं तामवातरत् ॥ SoKss_12,7.126 // मध्यभागे च वार्योघदूरीकृतवयस्यकः । कथंचित् तीर्णवान् पारं ह्रियमाणः स वीचिभिः ॥ SoKss_12,7.127 // पारं प्राप्तस्य मित्त्रं तं शङ्खदत्तमपश्यतः । अन्विष्यतश्चानुतटं तस्यास्तमगमद्रविः ॥ SoKss_12,7.128 // ततो निराशो हा मित्त्रेत्याक्रन्दन्नतिदुःखितः । गङ्गायां क्षेप्तुमात्मानमुद्यतो ऽभून्निशागमे ॥ SoKss_12,7.129 // जीवितं मे सहा देवि जाह्नव्यपहृतस्त्वया । तच्छून्यं देहम् अप्य् एतं त्वं गृहाणाधुना मम ॥ SoKss_12,7.130 // इत्य् उक्त्वा यावदात्मानं क्षेप्तुमिच्छति तत्र सः । तावदाविरभूत्साक्षाद्गङ्गा तस्याम्बुमध्यतः ॥ SoKss_12,7.131 // अब्रवीत्तीव्रसंवेगतुष्टा सा तं च तत्क्षणम् । मा पुत्र साहसं कार्षीः स ते जीवन्सखा स्थितः ॥ SoKss_12,7.132 // अचिरेण च संयोगस्तव तेन भविष्यति । प्रतिलोमानुलोमाख्यां विद्यां चैतां गृहाण मे ॥ SoKss_12,7.133 // अदृश्यः स्यात् परस्यैताम् अनुलोमां पठन् नरः । प्रतिलोमां पठन् कुर्याद् इष्टरूपप्रकाशनम् ॥ SoKss_12,7.134 // एतत्प्रभावा विद्येयं यत् सा सप्ताक्षरोभिता । एतत्प्रभावात् त्वं चास्यां पृथ्व्यां राजा भविष्यसि ॥ SoKss_12,7.135 // इत्य् उक्त्वा दत्तविद्या सा तिरो ऽभूत्तस्य जाह्नवी । जातास्थः सखिलाभादौ मरणात्सो ऽप्य् उपारमत् ॥ SoKss_12,7.136 // मित्त्रप्राप्त्युत्सुको नीत्वा कृच्छ्रात् पद्म इव क्षपाम् । प्रातर् भीमभटस् तं स चिन्वन् प्रस्थितवांस् ततः ॥ SoKss_12,7.137 // अथान्वेष्टुं क्रमादेतं शङ्खदत्तं परिभ्रमन् । देशं स लाटविषयं कदाचित्प्रापदेककः ॥ SoKss_12,7.138 // यत्रासंकीर्णवर्णो ऽपि जनश्चित्रोज्ज्वलस्थितिः । निलयो ऽपि कलानां यो न दोषाकरशब्दभाक् ॥ SoKss_12,7.139 // तत्रान्तर्नगरे देवकुलावासान्विलोकयन् । भ्रान्त्वा स द्यूतकाराणामेकां ÓÃlÃmavÃptavÃnf // SoKss_12,7.140 // तत्र प्रविश्य चापश्यत्कितवानक्षदेविनः । कटिकर्पटमात्रैकवसनानपि पेशलैः ॥ SoKss_12,7.141 // विभक्तैः पीवरैश्चाङ्गैर् भोगव्यायामसूचकैः । शंसतो gƬham ऐश्वर्यम् अर्थार्थाश्रिततत्कलम् ॥ SoKss_12,7.142 // कृतालापैश् च तैः साकं द्यूतमारभते स्म सः । अयं साभरणो ऽस्माकं भक्ष्य इत्यात्तबुद्धिभिः ॥ SoKss_12,7.143 // ततस्तेन हृतं तेषां जित्वाक्षैर् अखिलं धनम् । धूर्तैर् यद्वञ्चयित्वान्यांस्तैर् अभूत्सम् उपार्जितम् ॥ SoKss_12,7.144 // हारितार्थांश् च कितवान् स्वगृहान् गन्तुम् उद्यतान् । द्वारार्पितभुजो रुद्ध्वा स तान् भीमभटो ऽब्रवीत् ॥ SoKss_12,7.145 // क्व गच्छथेदं गृह्णीत धनं किममुना मम । मयैतद्देयमिष्टेभ्यो यूयं चेष्टा न किं मम ॥ SoKss_12,7.146 // भवद्भिः सदृशान् इष्टान् सखीन् प्राप्नोम्य् अहं कुतः । इति तस्मिन् वदत्य् एव तेष्व् अगृह्णत्सु च ह्रिया ॥ SoKss_12,7.147 // अक्षक्षपणको नाम तत्रैकः कितवो ऽब्रवीत् । taddyÆtaparibhëai«Ã हारितं यन्न दीयते ॥ SoKss_12,7.148 // तथाप्येष सुहृद्भूत्वा यद्यस्मभ्यं प्रयच्छति । स्वेच्छया जितम् अप्य् अर्थं तद्गृह्णीमो वयं न किम् ॥ SoKss_12,7.149 // तच् छ्रुत्वा ते ऽब्रुवन्नन्ये सख्यं चेदेष शाश्वतम् । तादृशं कुरुते ऽस्माभिस्तदैतदुपपद्यते ॥ SoKss_12,7.150 // एवम् उक्तवतस्तान्स मत्वा वीरांस् तथेति तैः । व्यधाद्भीमभटः सख्यमदात्तेभ्यश् च तद्धनम् ॥ SoKss_12,7.151 // तदर्थितश् च तैः साकमुद्याने सकुटुम्बकैः । गत्वा भोजनपानाद्यैर् व्यहरत्तदुपाहृतैः ॥ SoKss_12,7.152 // ततो ऽक्षक्षपणाद्यैस् तैः पृष्टस् तेभ्यो ऽब्रवीन् निजम् । स वंशनामवृत्तान्तम् अपृछच् च तथैव तान् ॥ SoKss_12,7.153 // अथैवमक्षक्षपणस्तस्मै स्वोदन्तम् अभ्यधात् । शिवदत्ताभिधानो ऽभूद्ब्राह्मणो हस्तिनापुरे ॥ SoKss_12,7.154 // तस्याहं वसुदत्ताख्यो महाधनवतः सुतः । बाल्ये मया शस्त्रविद्या वेदविद्याश् च शिक्षिताः ॥ SoKss_12,7.155 // ततो विवाहः पित्रा मे विहितः सदृशात्कुलात् । माता तु मे महारौद्रा दुराराध्यातिकोपना ॥ SoKss_12,7.156 // तया चोद्वेजितो ऽप्य् अर्थं दृष्ट्वा मां सपरिग्रहम् । पिता मे स्वगृहं त्यक्त्वा स गतः क्वाप्य् अतर्कितः ॥ SoKss_12,7.157 // तद् दृष्ट्वा सभयो ऽम्बायाश् चित्तग्रहविधावहम् । यत्नान् नियुक्तवान् भार्यां सापि भीता तथाकरोत् ॥ SoKss_12,7.158 // अम्बा तु तस्या नातुष्यत्कथंचित्कलहोद्यता । तूष्णींस्थानमवज्ञानं दैन्यालापं च कैतवम् ॥ SoKss_12,7.159 // प्रत्यायनं विवादं च मन्यमाना दुराशया । को हि त्याजयितुं शक्तो वह्नेः स्वां दहनात्मताम् ॥ SoKss_12,7.160 // ततस् तस्या विरुद्धैस्तैश्चेष्टितैः सा ममाचिरात् । खिन्ना भार्यापि निर्गत्य न जाने क्व गता गृहात् ॥ SoKss_12,7.161 // अथोद्विग्नो गृहं त्यक्तुमना अपि बलादहम् । मिलित्वा बन्धुभिः पापैर् विवाहं कारितो ऽपरम् ॥ SoKss_12,7.162 // सापि भार्या मम तया तथा संतापिताम्भया । उद्बध्य पाशेनात्मानं व्यापादितवती यथा ॥ SoKss_12,7.163 // ततो ऽहं नितरां खिन्नो विदेशं गन्तुमुद्यतः । निवारयद्भ्यो बन्धुभ्यो ऽवर्णयं मातृदुष्टताम् ॥ SoKss_12,7.164 // पितृप्रवासनादौ मे कारणान्तरवादिनाम् । तेषां यत्प्रत्ययो नाभूत्तद्युक्त्या दारुपुत्रिका ॥ SoKss_12,7.165 // कारयित्वा मयैकान्ते परिणीता मृषा पुनः । आनीय स्थापिता चान्तर्गृहे ऽन्यत्रार्पितार्गले ॥ SoKss_12,7.166 // रक्षिकैका कृता चास्या नारी कर्मकरीनिभा । मयैषा नूतना भार्या स्थापितैव पृथग्गृहे ॥ SoKss_12,7.167 // त्वं चाहं चाधुनात्रैव स्वगृहे पृथगास्वहे । न गन्तव्यं त्वया तत्र नागन्तव्यमितस्तया ॥ SoKss_12,7.168 // आराधनं तवाप्रौढा न सा वेत्ति हि संप्रति । इत्यम्बाम् अब्रवं चाहमन्वमन्यत सापि तत् ॥ SoKss_12,7.169 // ततो दिनेषु यातेषु यदा तां कपटस्नुषाम् । न कथंचिदपि प्रापत्सार्गले ऽन्तर्गृहे स्थिताम् ॥ SoKss_12,7.170 // तदाश्मना सा मूर्धानमाहत्य स्वयमेकदा । तारमाक्रन्दति स्माम्बा रक्ताक्ता स्वगृहाङ्गणे ॥ SoKss_12,7.171 // श्रुत्वाक्रन्दं प्रविष्टेन मया सर्वैश् च बान्धवैः । दृष्ट्वा किम् एतद् ब्रूहीति पृष्टा सासूयम् अभ्यधात् ॥ SoKss_12,7.172 // ईदृशी स्नुषयागत्य विनाहेतुः कृता मम । अवस्था तदिदानीं मे मरणेनैव निष्कृतिः ॥ SoKss_12,7.173 // तच् छ्रुत्वैव सकोपास्ते तां सहादाय बान्धवाः । तत्रागच्छन्मया साकं यत्र सा दारुपुत्रिका ॥ SoKss_12,7.174 // अपास्यार्गलमुद्धाट्य द्वारं यावद्दिशन्ति ते । tÃvatkëÂhamayÅæ नारीमपश्यंस् तत्र केवलाम् ॥ SoKss_12,7.175 // ततो विडम्बितात्मानं हसन्तो ऽम्बां विलक्षिताम् । उत्पन्नप्रत्यया याता बान्धवास्ते यथागतम् ॥ SoKss_12,7.176 // अहं च त्यक्ततद्देशो भ्राम्यन्निममवाप्तवान् । प्रदेशमिह च द्यूतशालां दैवात्किलाविशम् ॥ SoKss_12,7.177 // अत्रैतानहमद्राक्षं पञ्चाक्षैर् दीव्यतो जनान् । इमं चण्डभुजंगाख्यमेतं पांसुपटं तथा ॥ SoKss_12,7.178 // अमुं श्मशानवेतालमिमं कालवराटकम् । शारिप्रस्तरमेतं च शूरांस्तुल्यपराक्रमान् ॥ SoKss_12,7.179 // एतैः समं च द्यूतेन तत्र krŬitavÃnaham । दासः स्याद्विजितो जेतुरिति बद्ध्वा मिथः पणम् ॥ SoKss_12,7.180 // ततो द्यूतेन विजिता मम दास्यमिमे गताः । अहं गुणैर् जितस्त्वेषां दासतामागतः स्वयम् ॥ SoKss_12,7.181 // एभिः समं च वसतः स्वदुःखं विस्मृतं मम । नाम्नावस्थोचितेनात्र विद्ध्यक्षक्षपणं च माम् ॥ SoKss_12,7.182 // इत्यहं सत्कुलोत्पन्नैर् इहैवं गूहितात्मभिः । एतैः सह स्थितः पुण्यैस्त्वं चाद्य मिलितो ऽत्र नः ॥ SoKss_12,7.183 // तदिदानीं त्वमस्माकं प्रभुः प्रागेव caitayÃf । बुद्ध्या तवात्तमस्माभिस्तद्धनं गुणरागिभिः ॥ SoKss_12,7.184 // इत्यक्षक्षपणेनोक्ते स्ववृत्तान्ते क्रमेण ते । सर्वे भीमभटायान्ये ऽप्युदन्तान्स्वानवर्णयन् ॥ SoKss_12,7.185 // ततो ऽर्थार्थम् उपात्ताभिः कलाभिश् छादितात्मनः । प्रवीरांस्तान्सखीन्मत्वा कृत्वान्या विविधाः कथाः ॥ SoKss_12,7.186 // नीत्वा विहारेण दिनं दृष्ट्वा पौरंदरीं दिशम् । उद्भासमानशीतांशुतिलकालंकृताननाम् ॥ SoKss_12,7.187 // अगाद् भीमभटस् तस्माद् उद्यानात् स नृपात्मजः । अक्षक्षपणकाद्यैस् तैः षड्भिः सह तदास्पदम् ॥ SoKss_12,7.188 // तैः समं तिष्ठतश्चात्र तस्य प्रावृडुपागमत् । शंसन्तीव सुहृत्प्राप्तिं प्रवृष्टघनगर्जितैः ॥ SoKss_12,7.189 // तदा चात्र विपाशाख्या नदी मत्ता समुद्रगा । प्रतीपवाहिनी जाता सागरौघेण पूरिता ॥ SoKss_12,7.190 // समापूर्य महावारिपूरेण पुलिनं च सा । ओघप्रशान्ताव् अम्भोधिसंमुखीव जगाम सा ॥ SoKss_12,7.191 // तस्मिन् काले ऽत्र चानीय क्षिप्तस् तेनौघवारिणा । महामत्स्यो गरीयस् त्वाद् व्यासक्तो ऽभून् नदीतटे ॥ SoKss_12,7.192 // दृष्ट्वा च तं प्रधाव्यैव निहन्तुं विविधायुधैः । तत्रत्याः पाटयामासुर्जनास्तस्योदरं तिमेः ॥ SoKss_12,7.193 // पाटितान्निरगाच्चात्र तस्माज्जीवन्युवा द्विजः । तद्दर्शनाद्भुतात्तत्र लोकः कोलाहलं व्यधात् ॥ SoKss_12,7.194 // तच् छ्रुत्वा सह मित्त्रैस्तैर् गतो भीमभटो ऽत्र सः । अपश्यच्छङ्खदत्तं तं मित्त्रं मत्स्याद्विनिर्गतान् ॥ SoKss_12,7.195 // समाश्लिषच् च धावित्वा सिञ्चन्धाराश्रुभिः स तम् । मीनोदरदरीवासविस्रं प्रक्षालयन्निव ॥ SoKss_12,7.196 // सो ऽपि तद्विपदुत्तीर्णः प्राप्य तं परिरभ्य च । सुहृदं शङ्खदत्तो ऽगादुत्सवादुत्सवं तदा ॥ SoKss_12,7.197 // ततो भीमभटेनात्र तेन पृष्टः स कौतुकात् । शङ्खदत्तः स्ववृत्तान्तं संक्षेपादेवम् अब्रवीत् ॥ SoKss_12,7.198 // तदा गङ्गोर्मिवेगेन हृतस् त्वद्दृष्टिगोचरात् । अशङ्कितं निगीर्णो ऽस्मि मत्स्येनातिमहीयसा ॥ SoKss_12,7.199 // तस्योदरमहावेश्मप्रविष्टो ऽहं ततश् चिरम् । अतिष्ठं छुरिकोत्कृत्तं तन्मांसं भक्षयन् क्षुधा ॥ SoKss_12,7.200 // अद्य सो ऽयमिहानीय धात्रा क्षिप्तः कथंचन । मत्स्यो हतो जनैर् एभिः कृष्टश् चास्योदराद् अहम् ॥ SoKss_12,7.201 // दृष्टो मया त्वमर्कश् च प्रकाशं मे गता दिशः । एष मे मित्त्र वृत्तान्तो वेद्मि नाहमतः परम् ॥ SoKss_12,7.202 // इत्य् उक्तः शङ्खदत्तेन तेन भीमभटश् च सः । अन्ये च सर्वे तत्रस्था विस्मयादेवमब्रुवन् ॥ SoKss_12,7.203 // क्व गङ्गायां निगरणं मत्स्येनाब्धौ क्व तद्गतिः । क्व च तद्वर्त्मना तस्य विपाशायां निवेशनम् ॥ SoKss_12,7.204 // क्व वधस् तस्य तस्माच् च जीवतः क्वास्य निर्गमः । अहो विधेरचिन्त्यैव गतिरद्भुतकर्मणः ॥ SoKss_12,7.205 // इत्यादि तैः सह वदन्नक्षक्षपणकादिभिः । अनयच्छङ्खदत्तं स धाम भीमभटो निजम् ॥ SoKss_12,7.206 // तत्र चोपाचरत्स्नानवस्त्राद्यैस्तं स सोत्सवः । तेनैव वपुषा जातम् इव मत्स्योदरात्पुनः ॥ SoKss_12,7.207 // ततस् तेन समं देशे तस्मिन् भीमभटे स्थिते । आगाद् यात्रोत्सवस् तत्र नागराजस्य वासुकेः ॥ SoKss_12,7.208 // तद्दर्शनाय स प्रायाद्राजपुत्रः सुहृद्वृतः । मिलन्महाजनं तस्य नागमुख्यस्य केतनम् ॥ SoKss_12,7.209 // तत्र प्रणम्य तन्मूर्तिं प्रासादे माल्यदामभिः । भृते भोगिगणाकारैः पास्तालोदकसंनिभे ॥ SoKss_12,7.210 // गत्वा दक्षिणतो ऽपश्यन्महान्तं तस्य स ह्रदम् । फणारत्नप्रभापुञ्जैर् इव रक्ताम्बुजैश्चितम् ॥ SoKss_12,7.211 // विषाग्निधूमपटलैर् इव नीलोत्पलैर् भृतम् । वृतं वातपतत्पुष्पैर् अर्चद्भिर् इव पादपैः ॥ SoKss_12,7.212 // स्वल्पः समुद्रो ऽमुद्रस्य पुरो ऽस्य प्रतिभाति मे । अनन्यहारिश्रीकस्य हृतश्रीकः स शौरिणा ॥ SoKss_12,7.213 // इति यावच् च तं दृष्ट्वा स चिन्तयति विस्मितः । तावत् स्नानार्थमायातामद्राक्षीत्तत्र कन्यकाम् ॥ SoKss_12,7.214 // राज्ञो लाटेश्वरस्यात्र चन्द्रादित्यस्य पुत्रिकाम् । जातां कुवलयावल्यां नाम्ना हंसावलीं शुभाम् ॥ SoKss_12,7.215 // अङ्गैर् अपह्नुतो ऽप्य् अन्यैर् यस्या दिव्यानुकारिभिः । चक्षुषा चपलेनोक्तो मर्त्यभावो निमेषतः ॥ SoKss_12,7.216 // सा पुष्पपेलववपुष्कोटिप्राप्तस्फुरद्गुणा । मुष्टिग्राह्येण मध्येन मान्मथीव धनुर्लता ॥ SoKss_12,7.217 // दृष्ट्वैव तिर्यग् वलितैर् अपि लोचनसायकैः । अमोहयद्भीमभटं हृदि निर्भिद्य तं तदा ॥ SoKss_12,7.218 // सो ऽपि तस्याः प्रविश्यैव तिर्यङ् नयनवर्त्मना । हृत्कोषमहरद्धैर् यं जगत्सौन्दर्यतस्करः ॥ SoKss_12,7.219 // ततो गुप्तविसृष्टाप्तदक्षचेटीमुखेन सा । अन्विष्यति स्म मित्त्रेभ्यस् तस्य नामास्पदादिकम् ॥ SoKss_12,7.220 // अथागात्सा परिजनैर् नीयमाना स्वमन्दिरम् । स्नाता विवर्तितमुखी मुहुस्तद्गतया दृशा ॥ SoKss_12,7.221 // ततो भीमभटः सो ऽपि स्वावासं सखिभिः सह । प्रत्यागात्तत्प्रियाप्रेमपाशबन्धस्खलद्गतिः ॥ SoKss_12,7.222 // तत्र तस्मै क्षणाद्दूतीं तां चेटीं राजकन्यका । हंसावली सा व्यसृजद्दत्त्वा संदेशमीप्सितम् ॥ SoKss_12,7.223 // साभुपेत्य तमाह स्म चेटी भीमभटं रहः । देव हंसावली राजसुता त्वामनुनाथति ॥ SoKss_12,7.224 // ह्रियमाणं स्मरौघेणा दृष्ट्वा प्रणयिनं जनम् । इमं द्रुतमनादृत्य न युक्ता ते तटस्थता ॥ SoKss_12,7.225 // इति संप्राप्य दूतीतो दयितावचनामृतम् । लब्धजीवितहृष्टस्तां सो ऽथ भीमभटो ऽब्रवीत् ॥ SoKss_12,7.226 // ओघस्थो न तटस्थो ऽहमिति वेत्ति न किं प्रिया । तद्वचस्तु करिष्यामि कामं लब्धावलम्बनः ॥ SoKss_12,7.227 // एत्य संभावयिष्यामि नक्तमन्तःपुरे ऽद्य ताम् । विद्याच्छन्नं विशन्तं च नहि द्रक्ष्यति कोऽपि माम् ॥ SoKss_12,7.228 // इत्य् उक्ता तेन चेटी सा तुष्टा गत्वा शशंस तत् । हंसावल्यै ततः सापि तस्थौ तत्संगमोन्मुखी ॥ SoKss_12,7.229 // सो ऽपि प्रदोषसमये दिव्याभरणभूषितः । गङ्गावितीर्णविद्याया आनुलोम्येन पाठतः ॥ SoKss_12,7.230 // अदृश्यीभूय गत्वा तत्तस्या अन्तःपुरोत्तमम् । समाविशद्भीमभटः प्राग्विविक्तीकृतं तया ॥ SoKss_12,7.231 // रतिप्रीतिकरे तत्र कालागुरुसुगन्धिनि । दशार्धवर्णविन्यस्तपुष्पप्रकरशोभिते ॥ SoKss_12,7.232 // कामोद्याननिभे कान्तां तां वहद्दिव्यसौरभाम् । सो ऽपश्यद्गाङ्गसद्विद्यावल्लीप्रसवसंनिभाम् ॥ SoKss_12,7.233 // प्रातिलोम्येन विद्यां च तां पठित्वा स दृश्यताम् । सहसा सुभगस्तस्या राजपुत्र्या गतो ऽभवत् ॥ SoKss_12,7.234 // सा तं दृष्ट्वैव सानन्दपुलकोत्कम्पसाध्वसा । रणत्स्वाभरणातोद्येष्व् अनृत्यदिव तत्क्षणम् ॥ SoKss_12,7.235 // आसीच् च कन्यकाभावलज्जया विनतानना । कर्तव्यम् इव पृच्छन्ती हृदयं तत्प्रवृत्तिकृत् ॥ SoKss_12,7.236 // मुग्धे प्रकाशितस्यापि ह्रिया किं चेतसो ऽधुना । निगूहते न तद्वस्तु कथमेष तु गूह्यते ॥ SoKss_12,7.237 // पुलको ऽङ्गेषु किं चैतद्विदलत्संधि कञ्चुकम् । इत्यादिभिर् वचोभिस्तामन्यैश् च प्रणयक्रमैः ॥ SoKss_12,7.238 // विधाय सुमुखीं मुक्तलज्जां भीमभटो ऽथ ताम् । गान्धर्वोद्वाहविधिना भार्यां हंसावलीं व्यधात् ॥ SoKss_12,7.239 // नीत्वा तया समं रात्रिं तन्मुखाब्जालिलीलया । कृच्छ्रात्तां नक्तमेष्यामीत्यामन्त्र्यागात्स्वमास्पदम् ॥ SoKss_12,7.240 // तां च हंसावलीं तत्र प्रविष्टाः स्वमहत्तराः । प्रातरन्तःपुरे ऽद्राक्षुर्युक्तां संभोगलक्षणैः ॥ SoKss_12,7.241 // लुलितालककेशान्तामार्द्रदन्तनखक्षताम् । साक्षात्स्मरशरश्रेणिव्रणव्याकुलितामिव ॥ SoKss_12,7.242 // गत्वा चराज्ञे तत्पित्रे ते शशंसुस् तथैव तत् । सो ऽपि तत्र व्यधाद्गुप्तं नक्तं चारानवेक्षितुम् ॥ SoKss_12,7.243 // सो ऽथ भीमभटो मित्त्रैः सहितश् च सुखं दिनम् । नीत्वा प्रदोषे भूयस्तत्प्रियान्तः पुरमागमत् ॥ SoKss_12,7.244 // अलक्षितप्रविष्टं तं तत्र विद्याप्रभावतः । दृष्ट्वा संभाव्य सिद्धं च चारास्ते निर्ययुस् ततः ॥ SoKss_12,7.245 // गत्वा चराज्ञे जगदुः सो ऽपि तानेवमादिशत् । अदृश्यो यः प्रविष्टो ऽत्र सुगुप्ते न स मानुषः ॥ SoKss_12,7.246 // तत्तमानयतेहैव यावत् पश्यामि किं त्विदम् । ब्रूत चापरुषं यूयम् एव मद्वचनेन तम् ॥ SoKss_12,7.247 // प्रकटं प्रार्थिता मत्तः किं न मत्तनया त्वया । रहस्यं किं कृतं त्वादृग्गुणवान् हि वरः कुतः ॥ SoKss_12,7.248 // इत्य् उक्त्वा प्रेषिता राज्ञा गत्वा चारास् तथैव ते । द्वारस्था एव तद्वाक्यमाहुर्भीमभटाय तत् ॥ SoKss_12,7.249 // सो ऽपि ज्ञातो ऽस्मि राज्ञेति बुद्ध्वाप्य् अभ्यन्तरस्थितः । सुधीरो राजपुत्रस् तान् प्रसह्य pratyabhëata ॥ SoKss_12,7.250 // मद्वाक्याद्ब्रूत राजानं प्रातरास्थानमेत्य ते । तत्त्वमावेदयिष्यामि रात्रिरन्धा हि संप्रति ॥ SoKss_12,7.251 // तच् छ्रुत्वा तैर् गतैस् तद्वदुक्तस् तूष्णीम् अभून् नृपः । प्रातर् भीमभटः सो ऽथ ततो ऽयासीत् सखीन् प्रति ॥ SoKss_12,7.252 // तैश् च साकं कृतोद्दामवेषो वीरैः स सप्तभिः । आस्थानमगमत्तस्य चन्द्रादित्यस्य भूपतेः ॥ SoKss_12,7.253 // तत्तेजोवैर्यसौन्दर्यदर्शिना तेन सत्कृते । निजोचितासनासीने तस्मिन् भीमभटे द्विजः ॥ SoKss_12,7.254 // स तत्सखा शङ्खदत्तो राजानं तम् abhëata । राजन्नुग्रभटस्यायं राज्ञो rìhÃpate÷ सुतः ॥ SoKss_12,7.255 // अतर्क्यविद्यामाहात्म्याद् दुरतिक्रमविक्रमः । नाम्ना भीमभटो युष्मत्सुताहेतोर् इहागतः ॥ SoKss_12,7.256 // तच् छ्रुत्वा रात्रिवृत्तान्तं स्मरन्योग्यमवेक्ष्य तम् । हन्त धन्याः स्म इत्य् उक्त्वा राजा श्रद्धितवांस् ततः ॥ SoKss_12,7.257 // प्रादाच् च रचितोद्वाहविभवप्रक्रियो ऽथ ताम् । सुतां हंसावलीं भीमभटाय विभवोत्तरम् ॥ SoKss_12,7.258 // ततो भीमभटो भूरिहस्त्यश्वग्रामलाभवान् । हंसावल्या च लक्ष्म्या च सहासीत्तत्र निर्वृतः ॥ SoKss_12,7.259 // दिनैश् च तस्मै श्वशुरो लाटराज्यं समर्प्य तत् । चन्द्रादित्यः स वृद्धः सन्नपुत्रः प्राव्रजद्वनम् ॥ SoKss_12,7.260 // अथ भीमभटः प्राप्य तद्राज्यमशिषत्कृती । सम्यक्तैः सप्तभिर् वीरैः शङ्खदत्तादिभिः सह ॥ SoKss_12,7.261 // गतेष्व् अथ दिनेष्व् अत्र चारेभ्यो जातु सो ऽशृणोत् । प्रयागमेत्य पितरं मृतमुग्रभटं नृपम् ॥ SoKss_12,7.262 // अभिषिक्तं च तेन स्वे rìhÃrÃjye मुमूर्षता । पुत्रं कनिष्ठं समरभटं तं नर्तकीसुतम् ॥ SoKss_12,7.263 // ततो ऽनुशोच्य पितरं कृत्वा तस्यौर्ध्वदैहिकम् । तस्मै स दूतं समरभटाय प्राहिणोन् नृपः ॥ SoKss_12,7.264 // तातसिंहासने मूर्ख नर्तकीपुत्र का तव । योग्यता मम तत् स्वं हि लाटराज्ये ऽत्र सत्य् अपि ॥ SoKss_12,7.265 // अतस्त्वयाधिरोढव्यं न तस्मिन्निति तस्य च । संदिष्टवान् स लेखेन दायादस्यापकारिणः ॥ SoKss_12,7.266 // स च दूतो द्रुतं गत्वा लेखं तस्मै समर्पयत् । आवेदितात्मा समरभटायास्थानवर्तिने ॥ SoKss_12,7.267 // सो ऽपि तं तादृशं भीमभटनामाङ्कमुद्धतम् । वाचयित्वैव समरभटः क्रुद्धो 'bhyabhëata ॥ SoKss_12,7.268 // अयोग्य इति पित्रा यो देशान्निर्वासितः पुरा । तस्यैषा दुर्विनीतस्य युक्ता मिथ्याभिमानिता ॥ SoKss_12,7.269 // सिंहायते सृगालो ऽपि स्वगुहागृहसंस्थितः । सिंहस्य दर्शनं प्राप्तो ज्ञायते स तु तादृशः ॥ SoKss_12,7.270 // इत्याद्युद्गर्ज्य लेखेन संदिश्य च तथैव तत् । सो ऽपि भीमभटाय स्वं प्रतिदूतं विसृष्टवान् ॥ SoKss_12,7.271 // प्रतिदूतो ऽपि गत्वा स लाटदेशेश्वराय तम् । तस्मै भीमभटायादाल्लेखं क्षत्तृनिवेदितः ॥ SoKss_12,7.272 // सो ऽथ भीमभटस्तस्मिंल्लेखे तत्रानुवाचिते । मुक्ताट्टहासो दायादप्रतिदूतं तम् अभ्यधात् ॥ SoKss_12,7.273 // गच्छ रे दूत मद्वाक्याद्ब्रूहि तं नर्तकीसुतम् । अश्वग्रहे शङ्खदत्ताद्रक्षितो ऽसि मया तदा ॥ SoKss_12,7.274 // बालस्तातप्रियश्चेति क्षमिष्ये न पुनः पुनः । निश्चितं त्वां प्रहेष्यामि वत्सलस्यान्तिकं पितुः ॥ SoKss_12,7.275 // सज्जो भव दिनैर् एव जानीहि प्राप्तमत्र माम् । इत्य् उक्त्वा प्रेष्य दूतं तं यात्रां भीमभटो व्यधत् ॥ SoKss_12,7.276 // तस्मिन् गजाद्रिम् ÃrƬhe राजेन्दाव् उदयोज्ज्वले । क्षुभ्यन्न् उदचलद् बद्धनादः सैन्यमहाम्बुधिः ॥ SoKss_12,7.277 // समापूर्यन्त चासंख्यैर् उपसंख्याम् उपस्थितैः । सामन्तै राजपुत्रैश् च प्रस्थितैः सबलैर् दिशः ॥ SoKss_12,7.278 // साकम्पा संपतद् भूरिगजवाजिजवाकुला । बराद्विदलनत्रासादिव रौति स्म मेदिनी ॥ SoKss_12,7.279 // एवं भीमभटो गत्वा स rìhÃbhyarïamÃptavÃn / कुर्वन्सेनारजोराजिमुषितार्कप्रभं नभः ॥ SoKss_12,7.280 // तावच् च सो ऽपि समरभटो बुद्ध्वा नृपो ऽक्षमी । संनह्य सेनया तस्य निरगाद्योद्धुमग्रतः ॥ SoKss_12,7.281 // मिलतः स्म च तौ सैन्यजलधी पूर्वपश्चिमौ । प्रावर्तत च शूराणामाहवप्रलयो महान् ॥ SoKss_12,7.282 // सशब्दखड्गसंपातजन्मा तत्रानलो नभः । कुप्यत्कृतान्तदन्ताग्रदलनोत्थ इवावृणोत् ॥ SoKss_12,7.283 // वहन्ति स्म च नाराचास्तीक्ष्णाग्रायतपक्ष्मलाः । वीरावलोकिनाकस्त्रीलोचनापातविभ्रमाः ॥ SoKss_12,7.284 // ततो रेणुविताना सा सैन्यनिर्घोषवादिता । नृत्यत्कबन्धा व्यरुचत् सङ्ग्रामाङ्गणरङ्गभूः ॥ SoKss_12,7.285 // करङ्कवाहिनी चात्र प्रमत्ता मुण्डमालिनी । अहरत्कालरात्रीव जन्तुचक्रमसृङ्नदी ॥ SoKss_12,7.286 // क्षणाच् च शङ्खदत्तेन तेनाक्षक्षपणेन च । तैश् च चण्डभुजंगाद्यैर् बाहुयुद्धविशारदैः ॥ SoKss_12,7.287 // समं महाबलैः शूरैर् दुर्मदैर् द्विरदैर् इव । स तद्भीमभटो ऽभाङ्क्षीत्परसैन्यं धनुर्धरः ॥ SoKss_12,7.288 // भग्ने च सैन्ये समरभटः सो ऽथ रथस्थितः । प्रधाव्यारभत क्रुद्धो रणाब्धौ मन्दरायितम् ॥ SoKss_12,7.289 // ततो भीमभटस् तस्य वारणस्थो ऽभिपत्य सः । धनुश्छित्त्वावधीद्बाणैश्चतुरो ऽपि रथे हयान् ॥ SoKss_12,7.290 // विरथो ऽप्य् अथ धावित्वा तोमरेण गजोत्तमम् । हन्ति स्म कुम्भे समरभटो भीमभटस्य सः ॥ SoKss_12,7.291 // स च तत्तोमरहतो गजस्तस्यापतद्भुवि । ततस् तौ विरथौ द्वावप्यभूतां पादचारिणौ ॥ SoKss_12,7.292 // गृहीतचर्मखड्गौ च पदाती एव तौ तदा । द्वन्द्वयुद्धेन नृपती अयुध्येताममर्षणौ ॥ SoKss_12,7.293 // विद्यावशाददृश्यत्वं कृत्वा शक्तो ऽपि तद्वधे । धर्मापेक्षी न तं शत्रुं तथा भीमभटो ऽवधीत् ॥ SoKss_12,7.294 // प्रसह्य युध्यमानस्तु तस्य मूर्धानमच्छिनत् । खड्गेन खड्गयुद्धज्ञो नर्तकीतनयस्य सः ॥ SoKss_12,7.295 // हते च तस्मिन्समरभटे सम्यक्ससैनिके । प्रदत्ते साधुवादे च गगनात्सिद्धचारणैः ॥ SoKss_12,7.296 // गते समाप्तिं सङ्ग्रामे बन्दिमागधसंस्तुतः । rìhÃpurÅæ भीमभटः प्राविशत्सखिभिः सह ॥ SoKss_12,7.297 // चिरप्रवासोपयातो हतारिस् तत्र मातरम् । स राम इव कौशल्यां दर्शनोत्कामनन्दयत् ॥ SoKss_12,7.298 // पौराभिनन्दितश्चाथ कृती सिंहासने पितुः । उपाविशत्तत्सचिवैः पूज्यमानो गुणप्रियैः ॥ SoKss_12,7.299 // संमान्य प्रकृतीः कृत्स्नास्ततश् च विहितोत्सवः । शुभे ऽह्नि शङ्खदत्ताय लाटराज्यं स दत्तवान् ॥ SoKss_12,7.300 // तं प्रेष्य लाटविषयं तद्देशजबलान्वितम् । तेभ्यो ऽक्षक्षपणादिभ्यो ददौ ग्रामान्वसूनि च ॥ SoKss_12,7.301 // तैर् युक्तो ऽथ स तत्रासीत् प्रशासन् पैतृकं पदम् । लाटेन्द्रसुतया देव्या हंसावल्या तया सह ॥ SoKss_12,7.302 // क्रमाच् च जित्वा पृथिवीमाहृत्य नृपकन्यकाः । तत्संभोगैकसक्तो ऽभूत्सो ऽथ भीमभटो नृपः ॥ SoKss_12,7.303 // मन्त्रिषु न्यस्तभारश् च krŬannanta÷purai÷ सह । अभ्यन्तरान्न निरगात्पानादिव्यसनेन सः ॥ SoKss_12,7.304 // अथैकदा मुनिर्द्रष्टुं तमुत्तङ्को यदृच्छया । पूर्वशर्वसमादेशपाककाल इवागमत् ॥ SoKss_12,7.305 // द्वारं प्राप्ते मुनौ चास्मिन्द्वाःस्थेष्वावेदयत्सु च । राजा रागमदैश्वर्यदर्पान्धो न किलाशृणोत् ॥ SoKss_12,7.306 // ततः क्रुद्धो मुनिः सो ऽस्मै राज्ञे शापमदादिमम् । मदान्ध राज्याद् भ्रष्टस् त्वं वन्यो हस्ती भविष्यसि ॥ SoKss_12,7.307 // तच् छ्रुत्वा स भयाद्भ्रष्टमदो निर्गत्य भूपतिः । दीनैः प्रासादयद्वाक्यैर् मुनिं तं चरणानतः ॥ SoKss_12,7.308 // ततः स शान्तकोपः सन्महर्षिस्तम् abhëata । भविष्यसि द्विपस्तावद्राजन्न स्यात्तदन्यथा ॥ SoKss_12,7.309 // किं तु प्रचण्डशक्त्याख्यं नागशापावसादितम् । मृगाङ्कदत्तसचिवं चक्षुर्वैकल्यमागतम् ॥ SoKss_12,7.310 // समाश्वास्यातिथीभूतं यदा तस्मै प्रवक्ष्यसि । स्ववृत्तान्तं तदैतस्मान्मोक्षं प्राप्स्यसि शापतः ॥ SoKss_12,7.311 // तच् च प्राग्गिरिशादिष्टं गन्धर्वत्वमवाप्स्यसि । स चातिथिस्ते चक्षुष्मानेव संपद्यते तदा ॥ SoKss_12,7.312 // इत्य् उक्त्वैव मुनिः प्रायादुत्तङ्कः स यथागतम् । सो ऽपि भीमभटो हस्ती संपन्नो राज्यविच्युतः ॥ SoKss_12,7.313 // तम् इमं मां गजीभूतं विद्धि भीमभटं सखे । स च प्रचणशक्तिस्त्वं जाने शापान्त एष मे ॥ SoKss_12,7.314 // एवम् उक्त्वा गजाकारं त्यक्त्वा भीमभटो ऽत्र सः । तत्क्षणं दिव्यविभवो गन्धर्वः समपद्यत ॥ SoKss_12,7.315 // प्रचण्डशक्तिश् चोत्पन्नलोचनालोकनोत्सवः । तत्कालम् एव संजज्ञे पश्यन् गन्धर्वम् अत्र तम् ॥ SoKss_12,7.316 // तावच् च वल्लीजालान्तः स्थितः श्रुत्वा तयोः कथाम् । सहितो ऽन्यैः स सचिवैः सुदृढोत्पन्ननिश्चयः ॥ SoKss_12,7.317 // मृगाङ्कदत्तः कालज्ञः प्रधाव्य रभसाद्द्रुतम् । प्रचण्डशक्तिं जग्राह कण्ठे तं निजमन्त्रिणम् ॥ SoKss_12,7.318 // सो ऽप्य् अकाणसुधावर्षसिक्ताङ्ग इव वीक्ष्य तम् । प्रचण्डशक्तिः सहसा पादयोर् अग्रहीत्प्रभुम् ॥ SoKss_12,7.319 // ततस् तौ चिरविश्लिष्टसंश्लिष्टौ भृशदुःखितौ । स भीमभटगन्धर्वो रुदन्तौ पर्यसान्त्वयत् ॥ SoKss_12,7.320 // मृगाङ्कदत्तो ऽपि स तं गन्धर्वं प्रणतो ऽब्रवीत् । यदस्माभिर् अयं लब्धः सखा यच्चामुना पुनः ॥ SoKss_12,7.321 // चक्षुष्मत्त्वमवाप्तं तत्त्वन्माहात्म्यान्नमो ऽस्तु ते । श्रुत्वैतत्सो ऽपि गन्धर्वो राजपुत्रम् उवाच तम् ॥ SoKss_12,7.322 // अचिरात् sacivä शेषांल् लब्ध्वा कृत्स्नान् अवाप्स्यसि । तां शशाङ्कवतीं भार्यां साम्राज्यं च महीतले ॥ SoKss_12,7.323 // तदधैर् यं न कार्यं ते कल्याणिन्साधयाम्य् अहम् । तदा च संनिधास्ये ते यदा त्वं मां स्मरिष्यसि ॥ SoKss_12,7.324 // इति स विगतशापः प्राप्तकल्याणतोषः प्रकटितसखिभावो राजपुत्रं तमुक्त्वा । प्रसभमुदपतद्द्यां चारुकेयूरहारक्वणितमुखरिताशो ऽनन्यगन्धर्वधुर्यः ॥ SoKss_12,7.325 // सो ऽपि प्रचण्डशक्तिं प्राप्य वने तत्र मन्त्रिभिः सहितः । अनयन् मृगाङ्कदत्तो जातवृतिर् नृपसुतस् तदहः ॥ SoKss_12,7.326 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके सप्तमस् तरङ्गः । अष्टमस् तरङ्गः । पञ्चविंशतिका । जितं विघ्नजिता यस्य पुष्पवृष्टिर् इवाम्बरात् । तारावली कराघातच्युता पतति नृत्यतः ॥ SoKss_12,8.1 // ततो ऽतिवाह्य रात्रिं तां प्रभाते काननात् ततः । प्रचण्डशक्तिप्रमुखैः प्रस्थितः सचिवैः सह ॥ SoKss_12,8.2 // स शशाङ्कवतीहेतोः पुनर् उज्जयिनीं प्रति । मृगाङ्कदत्तः प्रययौ चिन्वञ् शेषान् स्वमन्त्रिनः ॥ SoKss_12,8.3 // गच्छता ददृशे तेन मार्गे विक्रमकेसरी । मन्त्री पुंसातिविकृतेनोह्यमानो नभस्तले ॥ SoKss_12,8.4 // दर्श्यते चान्यमन्त्रिभ्यो यावत् तेन स संभ्रमात् । तावत् स मन्त्री गगनात् तत्समीपे ऽवतीर्णवान् ॥ SoKss_12,8.5 // अवरुह्य च तस्याशु पुंसः स्कन्धाद् उपेत्य सः । मृगाङ्कदत्तं जग्राह पादयोः साश्रुलोचनः ॥ SoKss_12,8.6 // तेनाश्लिष्टश् च हृष्टेन तथा तन्मन्त्रिभिः क्रमात् । विससर्ज पुमांसं तं स्मृतो ऽभ्येष्यसि माम् इति ॥ SoKss_12,8.7 // ततो मृगाङ्कदत्तेन कौतुकाद् उपविश्य सः । पृष्टः स्वोदन्तम् आचख्यौ वने विक्रमकेसरी ॥ SoKss_12,8.8 // तदा भवद्भ्यो विभ्रष्टो नागशापात् परिभ्रमन् । बहून्य् अहानि चिन्वानो युष्मान् अहम् अचिन्तयम् ॥ SoKss_12,8.9 // गच्छाम्य् उज्जयिनीं तत्र गन्तव्यं तैर् ध्रुवं यतः । एवं निश्चित्य च प्रायाम् अहं तां नगरीं प्रति ॥ SoKss_12,8.10 // क्रमात् तन्निकटं प्राप्य ग्रामं ब्रह्मस्थलाभिधम् । वापीतटे ऽहम् एकस्मिन् वृक्षमूल उपाविशम् ॥ SoKss_12,8.11 // तत्रैत्य सर्पदंशार्तो वृद्धो मां ब्राह्मणो ऽब्रवीत् । इत उत्तिष्ठ मा पुत्र मदीयां गतिम् आप्स्यसि ॥ SoKss_12,8.12 // इहास्ति हि महासर्पो येन दष्टो रुजार्दितः । उद्यतो ऽस्यां महावाप्याम् एषो ऽहं देहम् उज्झितम् ॥ SoKss_12,8.13 // इत्य् उक्तवन्तं कृपया देहत्यागान् निवार्य तम् । तत्राकार्षम् अहं विप्रं निर्विषं विषविद्यया ॥ SoKss_12,8.14 // ततः स विप्रः साकूतम् उदन्तं कृत्स्नम् आदरात् । पृष्ट्वा मां प्रीतिमान् एवं विदितार्थो 'bhyabhëata ॥ SoKss_12,8.15 // प्राणास् त्वया मम प्रत्ता तत् प्रवीर गृहाण मे । वेतालसाधनं मन्त्रम् इमं प्राप्तं मया पितुः ॥ SoKss_12,8.16 // त्वादृशाम् उपयुक्तो ऽयं सिद्धिकृत् सत्त्वशालिनाम् । मादृशाः पुनर् एते न क्लीबाः किं नाम कुर्वते ॥ SoKss_12,8.17 // इत्य् उक्तस् तेन तम् अहं प्रत्यवोचं द्विजोत्तमम् । मृगाङ्कदत्तवियुतो वेतालैः किं करोम्य् अहम् ॥ SoKss_12,8.18 // तच् छ्रुत्वा स विहस्यैवं विप्रो मां पुनर् अब्रवीत् । किं न जानास्य् अभीष्टं यद् वेतालात् सर्वम् आप्यते ॥ SoKss_12,8.19 // अपि विद्याधरैश्वर्यं वेतालस्य प्रसादतः । किं त्रिविक्रमसेनेन न प्राप्तं भूभुजा पुरा ॥ SoKss_12,8.20 // तथा च कथयाम्य् एतां तदीयां ते कथां शृणु प्रतिष्ठानाभिधानो ऽस्ति देशो गोदावरीतटे ॥ SoKss_12,8.21 (Vet_0.1) // तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः । प्राक् त्रिविक्रमसेनाख्यः ख्यातकीर्तिर् अभून् नृपः ॥ SoKss_12,8.22 (Vet_0.2) // तस्य प्रत्यहम् आस्थानगतस्योपेत्य भूपतेः । सेवार्थं क्षान्तिशीलाख्यो भिक्षुः फलम् उपानयत् ॥ SoKss_12,8.23 (Vet_0.3) // सो ऽपि राजा तद् आदाय फलम् आसन्नवर्तिनः । हस्ते ददौ प्रतिदिनं कोषागाराधिकारिणः ॥ SoKss_12,8.24 (Vet_0.4) // इत्थं गतेषु वर्षेषु दशस्व् अत्र किलैकदा । दत्त्वा राज्ञे फलं तस्मै भिक्षाव् आस्थानतो गते ॥ SoKss_12,8.25 (Vet_0.5) // स राजा तत् फलं प्रादात् प्रविष्टायात्र दैवतः । krŬÃmarkaÂapotÃya हस्तभ्रष्टाय रक्षिणाम् ॥ SoKss_12,8.26 (Vet_0.6) // स मर्कटस् तद् अश्नाति यावत् तावत् फलात् ततः । विभिन्नमध्यान् निरगाद् अनर्घं रत्नम् उत्तमम् ॥ SoKss_12,8.27 (Vet_0.7) // तद् दृष्ट्वादाय पप्रच्छ तं भाण्डागारिकं नृपः । भिक्षूपनीतानि मया यानि नित्यं फलानि ते ॥ SoKss_12,8.28 (Vet_0.8) // हस्ते दत्तानि तानि क्व स्थापितानि सदा त्वया । तच् छ्रुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञपत् ॥ SoKss_12,8.29 (Vet_0.9) // क्षिप्तानि तान्य् अनुद्घाट्य मया गञ्जे गवाक्षतः । यद्य् आदिशसि तद् देव तम् उद्घाट्य गवेषये ॥ SoKss_12,8.30 (Vet_0.10) // इत्य् ऊचिवान् अनुमतो राज्ञा गत्वा क्षणेन सः । कोषाध्यक्षः समागत्य प्रभुं व्यज्ञापयत् पुनः ॥ SoKss_12,8.31 (Vet_0.11) // शीर्णानि नात्र पश्यामि कोषे तानि फलान्य् अहम् । रत्नराशिं तु पश्यामि रश्मिज्वालाकुलं विभो ॥ SoKss_12,8.32 (Vet_0.12) // तच् छ्रुत्वा तान् मनीन् दत्त्वा तुष्टो ऽस्मै कोषरक्षिणे । राजान्येद्युर् अपृच्छत् स भिक्षुं तं प्राग्वद् आगतम् ॥ SoKss_12,8.33 (Vet_0.13) // भिक्षो धनव्ययेनैवं सेवसे मां किम् अन्वहम् । नेदानीं ते ग्रहीष्यामि फलं यावन् न वक्ष्यसि ॥ SoKss_12,8.34 (Vet_0.14) // इत्य् उक्तवन्तं राजानं भिक्षुस् तं विजने ऽब्रवीत् । वीरसाचिव्यसापेक्षं मन्त्रसाधनम् अस्ति मे ॥ SoKss_12,8.35 (Vet_0.15) // तत्र वीरेन्द्र साहाय्यं क्रियमानं त्वयार्थये । तच् छ्रुत्वा प्रतिपेदे तत् तथेत्य् अस्य स भूपतिः ॥ SoKss_12,8.36 (Vet_0.16) // ततः स श्रमणस् तुष्टो नृपं पुन उवाच तम् । तर्हि कृष्णचतुर्दश्याम् आगामिन्यां निशागमे ॥ SoKss_12,8.37 (Vet_0.17) // इतो महाश्मशानान्तर्वटस्याधः स्थितस्य मे । आगन्तव्यं त्वया देव प्रतिपालयतो ऽन्तिकम् ॥ SoKss_12,8.38 (Vet_0.18) // bìham एवं करिष्यामीत्य् उक्ते तेन महीभुजा । स क्षान्तिशीलः श्रमणो हृष्टः स्वनिलयं ययौ ॥ SoKss_12,8.39 (Vet_0.19) // अथ तां स महासत्त्वः प्राप्य कृष्णचतुर्दशीम् । प्रार्थनां प्रतिपन्नां तां भिक्षोस् तस्य नृपः स्मरन् ॥ SoKss_12,8.40 (Vet_0.20) // प्रदोषे नीलवसनस् तमालकृतशेखरः । निर्ययौ राजधानीतः खड्गपाणिर् अलक्षितः ॥ SoKss_12,8.41 (Vet_0.21) // ययौ च घोरनिबिडध्वान्तव्रातमलीमसम् । चितानलोग्रनयनज्वालादारुणदर्शनम् ॥ SoKss_12,8.42 (Vet_0.22) // असंख्यनरकङ्कालकपालास्थिविशङ्कटम् । हृष्यत्संनिहितोत्तालभूतवेतालवेष्टितम् ॥ SoKss_12,8.43 (Vet_0.23) // भैरवस्यापरं रूपम् इव गम्भीरभीषणम् । स्फूर्जन् महाशिवारावं श्मशानं तद् अविह्वलः ॥ SoKss_12,8.44 (Vet_0.24) // विचित्य चात्र तं प्राप्य भिक्षुं वटतरोर् अधः । कुर्वाणं मण्डलन्यासम् उपसृत्य जगाद सः ॥ SoKss_12,8.45 (Vet_0.25) // एषो ऽहम् आगतो भिक्षो ब्रूहि किं करवाणि ते । तच् छ्रुत्वा स नृपं दृष्ट्वा हृष्टो भिक्षुर् उवाच तम् ॥ SoKss_12,8.46 (Vet_0.26) // राजन् कृतः प्रसादश् चेत् तद् इतो दक्षिणामुखम् । गत्वा विदूरम् एकाकी विद्यते शिंशपातरुः ॥ SoKss_12,8.47 (Vet_0.27) // तस्मिन्न् उल्लम्बितमृतः को ऽप्य् एकः पुरुषः स्थितः । तम् इहानय गत्वा त्वं सानाथ्यं कुरु वीर मे ॥ SoKss_12,8.48 (Vet_0.28) // तच् छ्रुत्वैव तथेत्य् उक्त्वा स राजा सत्यसंगरः । दक्षिणां दिशम् आलम्ब्य प्रवीरः प्रययौ ततः ॥ SoKss_12,8.49 (Vet_0.29) // आत्तदीप्तचितालातलक्षितेन पथात्र सः । गत्वा तमसि तं प्राप कथंचिच् छिंशपातरुम् ॥ SoKss_12,8.50 (Vet_0.30) // तस्य स्कन्धे चिताधूमदग्धस्य क्रव्यगन्धिनः । सो ऽपश्यल् लम्बमानं तं भूतस्येव शवं तरोः ॥ SoKss_12,8.51 (Vet_0.31) // आरुह्य चात्र भूमौ तं छिन्न रज्जुम् अपातयत् । पतितश् चात्र सो ऽकस्माच् चक्रन्द व्यथितो यथा ॥ SoKss_12,8.52 (Vet_0.32) // ततो ऽवरुह्य कृपया जीवाशङ्की स तस्य यत् । राजाङ्गं प्रामृशत् तेन सो ऽट्टहासं व्यधाच् छवः ॥ SoKss_12,8.53 (Vet_0.33) // ततः स राजा मत्वा तं वेतालाधिष्ठितं तदा । किं हसस्य् एहि गच्छाव इति यावद् अकम्पितः ॥ SoKss_12,8.54 (Vet_0.34) // वक्ति तावन् न भूमौ सवेतालं शवम् ऐक्षत । ऐक्षतात्रैव वृक्षे तु लम्बमानं स्थितं पुनः ॥ SoKss_12,8.55 (Vet_0.35) // ततो ऽधिरुह्य भूयो ऽपि तम् अवातारयत् ततः । वज्राद् अपि हि वीराणां चित्तरत्नम् अखण्डितम् ॥ SoKss_12,8.56 (Vet_0.36) // आरोप्य च सवेतालं स्कन्धे मौनेन तं शवम् । स त्रिविक्रमसेनो ऽथ राजा गन्तुं प्रचक्रमे ॥ SoKss_12,8.57 (Vet_0.37) // यान्तं च तं शवान्तःस्थो वेतालो ऽंसस्थितो ऽब्रवीत् । राजन्न् अध्वविनोदाय कथाम् आख्यामि ते शृणु ॥ SoKss_12,8.58 (Vet_0.38) // अस्ति वाराणसी नाम पुरारिवसतिः पुरी । स्थलीव कैलासगिरेर् या पुण्यजनसेविता ॥ SoKss_12,8.59 (Vet_1.1) // भूरिवारिभृता शश्वदुपकण्ठनिवेशिनी । हारयष्टिर् इवाभाति यस्याः स्वर्गतरङ्गिणी ॥ SoKss_12,8.60 (Vet_1.2) // प्रतापानलनिर्दग्धविपक्षकुलकाननः । तस्यां प्रतापमुकुटो नाम राजाभवत् पुरा ॥ SoKss_12,8.61 (Vet_1.3) // तस्याभूद् वज्रमुकुटस् तनयो रूपशौर्ययोः । कुर्वाणो दर्पदलनं स्मरस्यारिजनस्य च ॥ SoKss_12,8.62 (Vet_1.4) // राजपुत्रस्य तस्यात्र मन्त्रिपुत्रो महामतिः । आसीद् बुद्धिशरीराख्यः शरीराभ्यधिकः सखा ॥ SoKss_12,8.63 (Vet_1.5) // तेन सख्या सह krŬan स कदाचिन् नृपात्मजः । जगाम दूरम् अध्वानं मृगयाति प्रसङ्गतः ॥ SoKss_12,8.64 (Vet_1.6) // शौर्यश्रीचामराणीव सिंहानां मस्तकानि सः । छिन्दच् छरैः सटालानि विवेशैकं महावनम् ॥ SoKss_12,8.65 (Vet_1.7) // तत्रास्थाने स्मरस्येव पठत् कोकिलबन्दिनि । दत्तोपकारे तरुभिर् मञ्जरीचलचामरैः ॥ SoKss_12,8.66 (Vet_1.8) // सो ऽन्वितो मन्त्रिपुत्रेण तेनापश्यत् सरोवरम् । विचित्रकमलोत्पत्तिधामाम्बुधिम् इवापरम् ॥ SoKss_12,8.67 (Vet_1.9) // तस्मिंस् तदैव सरसि स्नानार्थं काचिद् आगता । तेन दिव्याकृतिः कन्या ददृशे सपरिच्छदा ॥ SoKss_12,8.68 (Vet_1.10) // पूरयन्तीव लावण्यनिर्झरेण सरोवरम् । दृष्टिपातैः सृजन्तीव तत्रोत्पलवनं नवम् ॥ SoKss_12,8.69 (Vet_1.11) // प्रत्यादिशन्तीव मुखेनाम्बुजानि जितेन्दुना । सा जहार मनस् तस्य राजपुत्रस्य तत्क्षणम् ॥ SoKss_12,8.70 (Vet_1.12) // सो ऽप्य् अहार्षीत् तथा तस्या युवा दृष्ट्वा विलोचने । यथा नैक्षत सा कन्या लज्जां स्वाम् अप्य् अलंकृतिम् ॥ SoKss_12,8.71 (Vet_1.13) // यूनि पश्यति तस्मिन् सा केयं स्याद् इति सानुगे । संज्ञां स्वदेशाद्याख्यातुं विलासच्छद्मनाकरोत् ॥ SoKss_12,8.72 (Vet_1.14) // करोति स्मउत्पलं कर्णे गृहीत्वा पुष्पशेखरात् । चिरं च दन्तरचनां चकारादाय च व्यधात् ॥ SoKss_12,8.73 (Vet_1.15) // पद्मं शिरसि साकूतं हृदये चादधे करम् । राजपुत्रश् च तस्यास् तां संज्ञां न ज्ञातवांस् तदा ॥ SoKss_12,8.74 (Vet_1.16) // मन्त्रिपुत्रस् तु बुबुधे स सखा तस्य बुद्धिमान् । क्षणाच् च सा ययौ कन्या नीयमानानुगैस् ततः ॥ SoKss_12,8.75 (Vet_1.17) // प्राप्य च स्वगृहं तस्थौ पर्यङ्गे ऽङ्गं निधाय सा । चित्तं तु निजसंज्ञार्थम् आस्थात् तस्मिन् नृपात्मजे ॥ SoKss_12,8.76 (Vet_1.18) // सो ऽपि राजसुतो भ्रष्टविद्यो विद्याधरो यथा । गत्वा स्वनगरीं कृच्छ्रां प्रापावस्थां तया विना ॥ SoKss_12,8.77 (Vet_1.19) // सख्या च मन्त्रिपुत्रेण तेन पृष्टस् तदा रहः । शंसता ताम् अदुष्प्रापां त्यक्तधैर्यो जगाद सः ॥ SoKss_12,8.78 (Vet_1.20) // यस्या न नाम न ग्रामो नान्वयो वावबुध्यते । सा कथं प्राप्यते तन् माम् आश्वासयसि किं मृषा ॥ SoKss_12,8.79 (Vet_1.21) // इत्य् उक्तो राजपुत्रेण मन्त्रिपुत्रस् तम् अभ्यधात् । किं न दृष्टं त्वया तद् यत् संज्ञया सूचितं तया ॥ SoKss_12,8.80 (Vet_1.22) // न्यस्तं यद् उत्पलं कर्णे तेनैतत् ते तयोदितम् । कर्णोत्पलस्य rëÂre ऽहं निवसामि महीभृतः ॥ SoKss_12,8.81 (Vet_1.23) // कृता यद् दन्तरचना तेनैतत् कथितं तया । तत्र जानीहि मां दन्तघाटकस्य सुताम् इति ॥ SoKss_12,8.82 (Vet_1.24) // पद्मावतीति नामोक्तं तयोत्तंसितपद्मया । त्वयि प्राणा इति प्रोक्तं हृदयार्पितहस्तया ॥ SoKss_12,8.83 (Vet_1.25) // कलिङ्गदेशे ह्य् अस्त्य् अत्र ख्यातः कर्णोत्पलो नृपः । तस्य प्रसादवित्तो ऽस्ति महान् यो दन्तघाटकः ॥ SoKss_12,8.84 (Vet_1.26) // सङ्ग्रामवर्धनाख्यस्य तस्याप्य् अस्ति जगत्त्रये । रत्नं पद्मावती नाम कन्या प्राणाधिकप्रिया ॥ SoKss_12,8.85 (Vet_1.27) // एतच् च लोकतो देव यथावद् विदितं मम । अतो ज्ञाता मया संज्ञा तस्या देशादिशंसिनी ॥ SoKss_12,8.86 (Vet_1.28) // इत्य् उक्तो मन्त्रिपुत्रेन तेन राजसुतो ऽथ सः । तुतोष तस्मै सुधिये लब्धोपायो जहर्ष च ॥ SoKss_12,8.87 (Vet_1.29) // संमन्त्र्य च समं तेन स तद्युक्तः स्वमन्दिरात् । प्रियार्थी मृगयाव्याजात् पुनस् ताम् अगमद् दिशम् ॥ SoKss_12,8.88 (Vet_1.30) // अर्धमार्गे च वाताश्ववेगवञ्चितसैनिकः । तं मन्त्रिपुत्रैकयुतः कलिङ्गविषयं ययौ ॥ SoKss_12,8.89 (Vet_1.31) // तत्र तौ प्राप्य नगरं कर्णोत्पलमहीभृतः । अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च ॥ SoKss_12,8.90 (Vet_1.32) // तद् अदूरे च वासार्थम् एकस्या वृद्धयोषितः । गृहं प्राविशतां मन्त्रिपुत्रराजसुताव् उभौ ॥ SoKss_12,8.91 (Vet_1.33) // दत्ताम्बुयवसौ वाहौ गुप्ते ऽवस्थाप्य चात्र सः । राजपुत्रे स्थिते वृद्धां मन्त्रिपुत्रो जगाद ताम् ॥ SoKss_12,8.92 (Vet_1.34) // कच्चिद् वेत्स्य् अम्ब सङ्ग्रामवर्धनं दन्तघाटकम् । तच् छ्रुत्वा सा जरद्योषित् सश्रद्धा तम् abhëata ॥ SoKss_12,8.93 (Vet_1.35) // वेद्म्य् एव धात्री तस्यास्मि स्थापिता तेन चाधुना । पद्मावत्याः स्वदुहितुः पार्श्वे ज्येष्ठतरेत्य् अहम् ॥ SoKss_12,8.94 (Vet_1.36) // किं त्व् अहं न सदा तत्र गच्छाम्य् उपहताम्बरा । कुपुत्रः कितवो वस्त्रं दृष्ट्वा हि हरते मम ॥ SoKss_12,8.95 (Vet_1.37) // एवम् उक्तवतीं प्रीतः स्वोत्तरीयादिदानतः । संतोष्य सो ऽत्र वृद्धां तां मन्त्रिपुत्रो ऽब्रवीत् पुनः ॥ SoKss_12,8.96 (Vet_1.38) // माता त्वं तद् वदामस् ते गुप्तं यत् तत् कुरुष्व नः । दन्तघाटसुताम् एतां गत्वा पद्मावतीं वद ॥ SoKss_12,8.97 (Vet_1.39) // सो ऽत्रागतो राजपुत्रो दृष्टो यः सरसि त्वया । तेन चेह तद् आख्यातुं प्रेषिता प्रणयाद् अहम् ॥ SoKss_12,8.98 (Vet_1.40) // तच् छ्रुत्वा सा तथेत्य् उक्त्वा वृद्धा दानवशीकृता । गत्वा पद्मावतीपार्श्वम् आजगाम क्षणान्तरे ॥ SoKss_12,8.99 (Vet_1.41) // पृष्टा जगाद तौ राजसुतमन्त्रिसुतौ च सा । युष्मदागमनं गत्वा गुप्तं तस्या मयोदितम् ॥ SoKss_12,8.100 (Vet_1.42) // तया श्रुत्वा च निर्भर्त्स्य पाणिभ्याम् अहम् आहता । द्वाभ्यां कर्पूरलिप्ताभ्याम् उभयोर् गण्डयोर् मुखे ॥ SoKss_12,8.101 (Vet_1.43) // ततः परिभवोद्विग्ना रुदत्य् अहम् इहागता । एतास् तद् अङ्गुलीमुद्राः पुत्रौ मे पश्यतं मुखे ॥ SoKss_12,8.102 (Vet_1.44) // एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजम् । जगाद स महाप्राज्ञो मन्त्रिपुत्रो जनान्तिकम् ॥ SoKss_12,8.103 (Vet_1.45) // मा गा विषादं रक्षन्त्या मन्त्रं निर्भर्त्स्य यत् तया । कर्पूरशुभ्रा वक्त्रे ऽस्याः स्वाङ्गुल्यो दश पातिताः ॥ SoKss_12,8.104 (Vet_1.46) // तद् एतद् उक्तं पक्षे ऽस्मिञ् शुक्ले चन्द्रवतीर् इमाः । रात्रीर् दश प्रतीक्षध्वं संगमानुचिता इति ॥ SoKss_12,8.105 (Vet_1.47) // इत्य् आश्वास्य स तं राजसुतं मन्त्रिसुतस् ततः । विक्रीय गुप्तं हस्तस्थं käcanaæ किंचिद् आपणे ॥ SoKss_12,8.106 (Vet_1.48) // वृद्धया साधयामास महार्हं भोजनं तया । ततस् तौ बुभुजाते द्वौ तत् तया सह वृद्धया ॥ SoKss_12,8.107 (Vet_1.49) // एवं नीत्वा दशाहानि जिज्ञासार्थं पुनः स ताम् । पद्मावत्यन्तिकं वृद्धां मन्त्रिपुत्रो विसृष्टवान् ॥ SoKss_12,8.108 (Vet_1.50) // सापि मृष्टान्नपानादिलुब्धा तद् अनुरोधतः । गत्वा वासगृहं तस्या भूयो ऽभ्येत्य जगाद तौ ॥ SoKss_12,8.109 (Vet_1.51) // इतो गत्वाद्य तूष्णीम् अप्य् अहं तत्र स्थिता तया । युष्मत्कथापराधं तम् उद्गिरन्त्या स्वयं पुनः ॥ SoKss_12,8.110 (Vet_1.52) // सा लक्तकाभिस् तिसृभिः कराङ्गुलिभिर् आहता । उरस्य् अस्मिन्न् अथैषाहम् इहायाता तद् अन्तिकात् ॥ SoKss_12,8.111 (Vet_1.53) // तच् छ्रुत्वा राजपुत्रं तं स्वैरं मन्त्रिसुतो ऽब्रवीत् । मा कार्षीर् अन्यथा शङ्काम् अस्या हि हृदये तया ॥ SoKss_12,8.112 (Vet_1.54) // सा लक्तकाङ्गुलीमुद्रात्रयं विन्यस्य युक्तितः । रजस्वला निशास् तिस्रः स्थिताहम् इति सूचितम् ॥ SoKss_12,8.113 (Vet_1.55) // एवम् उक्त्वा नृपसुतं मन्त्रिपुत्रस् त्र्यहे गते । पद्मावत्यै पुनस् तस्यै वृद्धां तां प्रजिघाय सः ॥ SoKss_12,8.114 (Vet_1.56) // सा गता मन्दिरं तस्यास् तया संमान्य भोजिता । प्रीत्या पानादिलीलाभिर् दिनं चात्र विनोदिता ॥ SoKss_12,8.115 (Vet_1.57) // सायं च यावत् सा वृद्धा गृहम् आगन्तुम् इच्छति । उदभूद् भयकृत् तावत् तत्र कोलाहलो बहिः ॥ SoKss_12,8.116 (Vet_1.58) // हा हा भ्रष्टो ऽयम् आलानाज् जनान् मथ्नन् प्रधावति । मत्तहस्तीति लोकस्य तत्राक्रन्दो ऽथ शुश्रुवे ॥ SoKss_12,8.117 (Vet_1.59) // ततः पद्मावती सा तां वृद्धाम् एवम् abhëata । स्पष्टेन हस्तिरुद्धेन गन्तुं युक्तं न ते पथा ॥ SoKss_12,8.118 (Vet_1.60) // तत् पीठिकां समारोप्य बद्धालम्बनरज्जुकाम् । बृहद्गवाक्षेणानेन त्वाम् अत्र प्रक्षिपामहे ॥ SoKss_12,8.119 (Vet_1.61) // गृहोद्याने ततो वृक्षम् आरुह्यामुं विलङ्घ्य च । प्राकारम् अवरुह्यान्यवृक्षेण स्वगृहं व्रज ॥ SoKss_12,8.120 (Vet_1.62) // इत्य् उक्त्वा सा गवाक्षेण क्षेपयामास तत्र ताम् । वृद्धां चेटीभिर् उद्याने रज्जुपीठिकया ततः ॥ SoKss_12,8.121 (Vet_1.63) // साथ गत्वा यथोक्तेन पथा सर्वं शशंस तत् । यथावद् राजपुत्राय तस्मै मन्त्रिसुताय च ॥ SoKss_12,8.122 (Vet_1.64) // ततः स मन्त्रिपुत्रस् तं राजपुत्रम् abhëata । सिद्धं तवेष्टं मार्गो हि युक्त्या ते दर्शितस् तया ॥ SoKss_12,8.123 (Vet_1.65) // तद् गच्छाद्यैव तत्र त्वं प्रदोषे ऽस्मिन् नृपागते । एतेनैव पथा तस्याः प्रियाया मन्दिरं विश ॥ SoKss_12,8.124 (Vet_1.66) // इत्य् उक्तस् तेन तद्युक्तो राजपुत्रो ययौ स तत् । उद्यानं वृद्धयोक्तेन तेन प्राकारवर्त्मना ॥ SoKss_12,8.125 (Vet_1.67) // तत्रापश्यच् च रज्जुं तां लम्बमानां सपीठिकाम् । मार्गोन्मुखाभिश् चेटीभिर् उपरिष्टाद् अधिष्ठिताम् ॥ SoKss_12,8.126 (Vet_1.68) // ÃrƬhas तां च दृष्ट्वैव दासीभिस् ताभिर् आशु सः । रज्जूत्क्षिप्तो गवाक्षेण प्रविवेश प्रियान्तिकम् ॥ SoKss_12,8.127 (Vet_1.69) // तस्मिन् प्रविष्टे स ययौ मन्त्रिपुत्रः स्वम् आस्पदम् । राजपुत्रस् तु तां पद्मावतीं तत्र ददर्श सः ॥ SoKss_12,8.128 (Vet_1.70) // पूर्णामृतांशुवदनां प्रसरत्कान्तिचन्द्रकाम् । कृष्णपक्षभयाद् गुप्तस्थितां राकानिशाम् इव ॥ SoKss_12,8.129 (Vet_1.71) // सापि दृष्ट्वा तम् उत्थाय चिरौत्सुक्योचितैस् ततः । कण्ठग्रहादिभिस् तैस् तैर् उपचारैर् अमानयत् ॥ SoKss_12,8.130 (Vet_1.72) // ततस् तया स gÃndharvavidhinodƬhayà सह । गुप्तं राजसुतस् तस्थौ पूर्णेच्छस् तत्र कान्तया ॥ SoKss_12,8.131 (Vet_1.73) // स्थित्वा चाहानि कतिचिद् रात्रौ ताम् अवदत् प्रियाम् । सखा मम सहायातो मन्त्रिपुत्र इति स्थितः ॥ SoKss_12,8.132 (Vet_1.74) // स चात्र तिष्ठत्य् एकाकी त्वज्ज्येष्ठतरिकागृहे । गत्वा संभाव्य तं तन्वि पुन एष्यामि ते ऽन्तिकम् ॥ SoKss_12,8.133 (Vet_1.75) // तच् छ्रुत्वा तम् अवोचत् सा धूर्ता पद्मावती प्रियम् । हन्तार्यपुत्र पृच्छामि ताः संज्ञा मत्कृतास् त्वया ॥ SoKss_12,8.134 (Vet_1.76) // ज्ञाता किं किम् उवा तेन सख्या मन्त्रिसुतेन ते । एवम् उक्तवतीम् एतां राजपुत्रो जगाद सः ॥ SoKss_12,8.135 (Vet_1.77) // न ज्ञातं तन् मया किंचिज् ज्ञात्वा सर्वं च तेन मे । आख्यातं मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना ॥ SoKss_12,8.136 (Vet_1.78) // एतच् छ्रुत्वा विचिन्त्यैव भामिनी सा जगाद तम् । तर्ह्य् अयुक्तं कृतं यन् मे चिरात् स कथितस् त्वया ॥ SoKss_12,8.137 (Vet_1.79) // स मे भ्राता सखा यस् ते तस्य च प्रथमं मया । ताम्बूलादिसमाचारः कर्तव्यो हि सदा भवेत् ॥ SoKss_12,8.138 (Vet_1.80) // इत्य् उक्तवत्यानुमतस् तया पूर्वपथेन सः । रजापुत्रो ऽन्तिकं तस्य सख्युर् आगात् ततो निशि ॥ SoKss_12,8.139 (Vet_1.81) // शशंस च कथामध्ये तत् तस्मै यत् तदाश्रयम् । संज्ञाविज्ञानकथनं कृतं तेन प्रियान्तिके ॥ SoKss_12,8.140 (Vet_1.82) // मन्त्रिपुत्रस् तु सो ऽयुक्तम् इति न श्रद्दधे ऽस्य तत् । तावच् च सा तयोस् तत्र विभाताभूद् विभावरी ॥ SoKss_12,8.141 (Vet_1.83) // अथैतयोर् विधौ सांध्ये निवृत्ते कुर्वतोः कथाः । आगात् पक्वान्नताम्बूलहस्ता पद्मावतीसखी ॥ SoKss_12,8.142 (Vet_1.84) // सा मन्त्रिपुत्रं कुशलं पृष्ट्वा दत्तोपचारिका । निषेद्धुं राजपुत्रस्य भोजनं तत्र युक्तितः ॥ SoKss_12,8.143 (Vet_1.85) // कथान्तरे स्वामिनीं स्वां भोजनादौ तदागमम् । प्रतीक्षमाणाम् आवेद्य क्षणाद् गुप्तं ततो ययौ ॥ SoKss_12,8.144 (Vet_1.86) // ततस् तं मन्त्रिपुत्रः स राजपुत्रम् abhëata । कौतुकं पश्य देवैकं दर्शयाम्य् अधुना तव ॥ SoKss_12,8.145 (Vet_1.87) // इत्य् उक्त्वा भक्ष्यम् एकं स पक्वान्नं दत्तवांस् ततः । सारमेयाय स च तत् खादित्वैव व्यपद्यत ॥ SoKss_12,8.146 (Vet_1.88) // तद् दृष्ट्वा किम् इदं चित्रम् इति राजसुतो ऽत्र सः । पप्रच्छ मन्त्रिपुत्रं तं स चैतं pratyabhëata ॥ SoKss_12,8.147 (Vet_1.89) // संज्ञाज्ञानेन धूर्तं मां विदित्वा हन्तुकामया । तया विषान्नं प्रहितं मम त्वदनुरक्तया ॥ SoKss_12,8.148 (Vet_1.90) // नास्मिन् सति मदेकाग्रो राजपुत्रो भवेद् अयम् । एतद्वशश् च मुक्त्वा मां नगरीं स्वां व्रजेद् इति ॥ SoKss_12,8.149 (Vet_1.91) // तन् मुञ्च मन्युम् एतस्यां बन्धुत्यागान् महात्मनः । कुर्यास् त्वं हरणे युक्तिं वक्ष्याम्य् आलोच्य याम् अहम् ॥ SoKss_12,8.150 (Vet_1.92) // इत्य् उक्तवन्तं तं मन्त्रिसुतो राजसुतो ऽत्र सः । सत्यं बुद्धिशरीरस् त्वम् इति यावत् प्रशंसति ॥ SoKss_12,8.151 (Vet_1.93) // अशङ्कितं बहिस् तावद् दुःखाकुलजनारवः । हा धिग् राज्ञः सुतो बालो विपन्न इति शुश्रुवे ॥ SoKss_12,8.152 (Vet_1.94) // तदाकर्णनहृष्टो ऽथ मन्त्रिपुत्रो नृपात्मजम् । जगाद हन्त गच्छाद्य पद्मावत्या गृहं निशि ॥ SoKss_12,8.153 (Vet_1.95) // तत्र तां पाययेस् तावद् यावत् पानमदेन सा । निःसंज्ञा नष्टचेष्टा च गतजीवेव जायते ॥ SoKss_12,8.154 (Vet_1.96) // ततस् तस्याः सनिद्रायाः शूलेनाङ्कं कटीतटे । दत्त्वाग्नितप्तेनादाय तदाभरणसंचयम् ॥ SoKss_12,8.155 (Vet_1.97) // आगच्छेस् त्वं गवाक्षेण रज्जुलम्बविनिर्गतः । ततः परं यथा भद्रं भवेज् ज्ञास्याम्य् अहं तथा ॥ SoKss_12,8.156 (Vet_1.98) // इत्य् उक्त्वा कारयित्वा च क्रोडवालनिभाश्रिकम् । मन्त्रिपुत्रो ददौ तस्मै त्रिशूलं राजसूनवे ॥ SoKss_12,8.157 (Vet_1.99) // राजपुत्रः स हस्ते तत् कृत्वा कुटिलकर्कशम् । कालायस दृढं चित्तम् इव कान्तावयस्ययोः ॥ SoKss_12,8.158 (Vet_1.100) // तथेति पूर्ववद् रात्राव् अगात् पद्मावतीगृहम् । अविचार्यं प्रभूणां हि शुचेर् वाक्यं स्वमन्त्रिणः ॥ SoKss_12,8.159 (Vet_1.101) // तत्र तां मद्यनिश्चेष्टां शूलेन जघने ऽङ्किताम् । हृतालंकरणां कृत्वा तस्यागात् सख्युर् अन्तिकम् ॥ SoKss_12,8.160 (Vet_1.102) // दर्शिताभरणस् तस्मै शशंस च यथाकृतम् । ततः स मन्त्रिपुत्रो ऽपि सिद्धं मेने मनीषितम् ॥ SoKss_12,8.161 (Vet_1.103) // प्रातर् गत्वा श्मशानं च सो ऽभूत् तापसवेषभृत् । स्वैरं राजसुतं तं च विदधे शिष्यरूपिणम् ॥ SoKss_12,8.162 (Vet_1.104) // अब्रवीत् तं च गच्छैकम् इतो ऽलंकरणाद् इमाम् । मुक्तावलीं समादाय त्वं विक्रेतुम् इवापणे ॥ SoKss_12,8.163 (Vet_1.105) // बहुमूल्यं वदेश् चास्या येनैतां नैव कश् चने । गृह्णीयाद् भ्राम्यमाणां च सर्वः कोऽपि विलोकयेत् ॥ SoKss_12,8.164 (Vet_1.106) // गुरुणा मम विक्रेतुम् इयं दत्तेत्य् अनाकुलः । ब्रूयाश् च यदि गृह्णीयुर् अत्र त्वां पुररक्षिणः ॥ SoKss_12,8.165 (Vet_1.107) // इति स प्रेषितस् तेन गत्वा राजसुतस् तदा । अतिष्ठद् आपणे भ्राम्यन् व्यक्तं मुक्तावलीं दधत् ॥ SoKss_12,8.166 (Vet_1.108) // तथाभूतश् च जगृहे स दृष्ट्वा पुररक्षिभिः । दन्तघाटसुतामोषज्ञप्तेश् चौरेगवेषिभिः ॥ SoKss_12,8.167 (Vet_1.109) // निन्ये च नगराध्यक्षनिकटं तैः स तत्क्षणात् । स च तं तापसाकारं दृष्ट्वा पप्रच्छ सान्त्वतः ॥ SoKss_12,8.168 (Vet_1.110) // कुतो मुक्तावलीयं ते भगवन्न् इह हारिता । दन्तघाटककन्याया हृतं ह्य् आभरणं निशि ॥ SoKss_12,8.169 (Vet_1.111) // तच् छ्रुत्वा राजपुत्रस् तं सो ऽवादीत् तापसाकृतिः । गुरुणा मम दत्तेयम् एत्यासौ पृच्छ्यताम् इति ॥ SoKss_12,8.170 (Vet_1.112) // ततश् चोपेत्य तं नत्वा पप्रच्छ नगराधिपः । मुक्तावलीयं भगवन् कुतस् ते शिष्यहस्तगा ॥ SoKss_12,8.171 (Vet_1.113) // श्रुत्वैतद् विजनं कृत्वा स धूर्तस् तम् abhëata । अहं तपस्वी भ्राम्यामि सदारण्येष्व् इतस् ततः ॥ SoKss_12,8.172 (Vet_1.114) // सो ऽहं दैवाद् इह प्राप्तः श्मशाने ऽत्र स्थितो निशि । अपश्यं योगिनीचक्रं समागतम् इतस् ततः ॥ SoKss_12,8.173 (Vet_1.115) // तन्मध्ये चैकयानीय योगिन्या राजपुत्रकः । उद्घाटितहृदम्भोजो भैरवाय निवेदितः ॥ SoKss_12,8.174 (Vet_1.116) // पानमत्ता च सा हर्तुं जपतो मे ऽक्षमालिकाम् । प्रावर्तत महामाया विकारान् कुर्वती मुखे ॥ SoKss_12,8.175 (Vet_1.117) // अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले । अङ्किता सा त्रिशूलेन मन्त्रप्रज्वालिताश्रिणा ॥ SoKss_12,8.176 (Vet_1.118) // हृता मुक्तावली चेयं तस्याः कण्ठान् मया तदा । सैषाद्य तापसानर्हा विक्रेया मम वर्तते ॥ SoKss_12,8.177 (Vet_1.119) // एतच् छ्रुत्वा पुराध्यक्षो गत्वा भूपं व्यजिज्ञपत् । भूपो ऽप्य् आकर्ण्य तत् तां च बुद्ध्वा तन्मौक्तिकावलीम् ॥ SoKss_12,8.178 (Vet_1.120) // प्रेक्षणप्रेषितायातवृद्धाप्तवनितामुखात् । श्रुत्वा च दृश्यशूलाङ्कां जघने सत्यम् एव ताम् ॥ SoKss_12,8.179 (Vet_1.121) // ग्रस्तः सुतो मे डकिन्या तयेत्य् उत्पन्ननिश्चयः । स्वयं तस्यान्तिकं गत्वा मन्त्रिपुत्रतपस्विनः ॥ SoKss_12,8.180 (Vet_1.122) // पृष्ट्वा च निग्रहं तस्याः पद्मावत्याः स तद्गिरा । पितृभ्यां शोच्यमानायाः पुरान् निर्वासनं व्यधात् ॥ SoKss_12,8.181 (Vet_1.123) // निर्वासिताटवीस्था सा विग्नापि न जहौ तनुम् । उपायं मन्त्रिपुत्रेण तं संभाव्य तथा कृतम् ॥ SoKss_12,8.182 (Vet_1.124) // दिनान्ते तां च शोचन्तीम् aÓvÃrƬhÃv उपेयतुः । त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृपात्मजौ ॥ SoKss_12,8.183 (Vet_1.125) // आश्वास्यारोप्य तुरगे svarëÂraæ निन्यतुश् च ताम् । तत्र तस्थौ तया साकं राजपुत्रः स निर्वृतः ॥ SoKss_12,8.184 (Vet_1.126) // दन्तघाटस् त्व् अरण्ये तां क्रव्यादैर् भक्षितां सुताम् । मत्वा व्यपादि शोकेन भार्या चानुजगाम तम् ॥ SoKss_12,8.185 (Vet_1.127) // इत्य् आख्याय स भूयस् तं वेतालो नृपम् अब्रवीत् । तन् मे ऽत्र संशयं छिन्द्धि दंपत्योर् एतयोर् वधात् ॥ SoKss_12,8.186 (Vet_1.128) // मन्त्रिपुत्रस्य किं पापं राजपुत्रस्य किं नु वा । पद्मावत्याः किम् अथ वा त्वं हि बुद्धिमतां वरः ॥ SoKss_12,8.187 (Vet_1.129) // जानानश् च न चेद् राजन् मम तत्त्वं वदिष्यसि । तद् एष शतधा मूर्धा निश्चितं ते स्फुटिष्यति ॥ SoKss_12,8.188 (Vet_1.130) // इत्य् उक्तवन्तं वेतालं विजानञ् शापभीतितः । स त्रिविक्रमसेनस् तम् एवं प्रत्यब्रवीन् नृपः ॥ SoKss_12,8.189 (Vet_1.131) // योगेश्वर किम् अज्ञेयम् एतन् नैषां हि पातकम् । त्रयाणाम् अपि राज्ञस् तु पापं कर्णोत्पलस्य तत् ॥ SoKss_12,8.190 (Vet_1.132) // वेतालो ऽप्य् आह राज्ञः किं ते हि तत्कारिणस् त्रयः । काकाः किम् अपराध्यन्ति हंसैर् जग्धेषु शालिषु ॥ SoKss_12,8.191 (Vet_1.133) // राजा ततो ऽब्रवीच् चैनं न दुष्यन्ति त्रयो ऽपि ते । मन्त्रिसूनोर् हि तत् तावत् प्रभुकार्यम् अपातकम् ॥ SoKss_12,8.192 (Vet_1.134) // पद्मावतीराजपुत्रौ तौ हि कामशराग्निना । संतप्ताव् अविचारार्हाव् अदोषौ स्वार्थम् उद्यतौ ॥ SoKss_12,8.193 (Vet_1.135) // कर्णोत्पलस् तु राजा स नीतिशास्त्रेष्व् अशिक्षितः । चरैः प्रजास्व् अनन्विष्यंस् तत्त्वशुद्धिं निजास्व् अपि ॥ SoKss_12,8.194 (Vet_1.136) // अजानन् धूर्तचरितानीङ्गिताद्यविचक्षणः । तथा तन् निर्विचारं यच् चक्रे तेन स पापभाक् ॥ SoKss_12,8.195 (Vet_1.137) // इत्य् आकर्ण्य विमुक्तमौनम् उदिते सम्यङ् नृपेणोत्तरे स्कन्धात् तस्य स दार्ढ्यम् आकलयितुं मायाबलात् तत्क्षणम् । वेतालो नृकलेवरान्तरगतः क्वाप्य् अप्रतर्क्यो ययौ निःकम्पः स च भूपतिः पुनर् अमुं प्राप्तुं व्यधान् निश्चयम् ॥ SoKss_12,8.196 (Vet_1.138) // नवमस् तरङ्गः । ततो ऽत्र पुन आनेतुं तं वेतालम् अगान् नृपः । स त्रिविक्रमसेनस् तच् छिंशपापादपान्तिकम् ॥ SoKss_12,9.1 (Vet_2.1) // प्राप्तो ऽत्र वीक्षते यावच् चितालोकवशान् निशि । तावद् ददर्श तं भूमौ कूजन्तं पतितं शवम् ॥ SoKss_12,9.2 (Vet_2.2) // अथ तं मृतदेहस्थं वेतालं स महीपतिः । आरोप्य स्कन्धम् आनेतुं तूष्णीं प्रववृते जवात् ॥ SoKss_12,9.3 (Vet_2.3) // ततः स्कन्धात् स वेतालो भूयस् तं नृपम् अब्रवीत् । राजन् महत्य् अनुचिते क्लेशे ऽस्मिन् पतितो भवान् ॥ SoKss_12,9.4 (Vet_2.4) // अतस् तव विनोदाय खतयामि खतां शृणु । अस्त्य् अग्रहारः कालिन्दीकूले ब्रह्मस्थलाभिधः ॥ SoKss_12,9.5 (Vet_2.5) // अग्निस्वामीति तत्रासीद् ब्राह्मणो वेदपारगः । तस्यातिरूपा मन्दारवतीत्य् अजनि कन्यका ॥ SoKss_12,9.6 (Vet_2.6) // यां निर्माय नवानर्घलावण्यां नियतं विधिः । स्वर्गस्त्रीपूर्वनिर्माणं निजम् एवाजुगुप्सत ॥ SoKss_12,9.7 (Vet_2.7) // तस्यां च यौवनस्थायाम् आययुः कान्यकुब्जतः । समसर्वगुणास् तत्र त्रयो ब्राह्मणपुत्रकाः ॥ SoKss_12,9.8 (Vet_2.8) // तेषां चात्मार्थम् एकैकस् तत्पितुस् ताम् अयाचत । अनिच्छन् दानम् अन्यस्मै तस्याः प्रानव्ययाद् अपि ॥ SoKss_12,9.9 (Vet_2.9) // तत्पिता स तु तन्मध्यान् नैकस्मा अपि तां ददौ । भीतो ऽन्ययोर् वधात् तेन तस्थौ कन्यैव सा ततः ॥ SoKss_12,9.10 (Vet_2.10) // ते च त्रयो ऽपि तद्वक्त्रचन्द्रैकासक्त दृष्ठयः । चकोरव्रतम् आलम्ब्य तत्रैवासन् दिवानिशम् ॥ SoKss_12,9.11 (Vet_2.11) // अथाकस्मात्समुत्पन्न दाहज्वरवशेन सा । जगाम मन्दारवती कुमारी किल पञ्चताम् ॥ SoKss_12,9.12 (Vet_2.12) // ततस् तां विप्रपुत्रास् ते परासुं शोकविक्लवाः । कृतप्रसाधनां नीत्वा श्मशानं चक्रुर् अग्निसात् ॥ SoKss_12,9.13 (Vet_2.13) // एकश् च तेषां तत्रैव विधाय मठिकां ततः । कृततद्भस्मशय्यः सन्न् आस्तायाचितभैक्षभुक् ॥ SoKss_12,9.14 (Vet_2.14) // द्वितीयो ऽस्थीन्य् उपादाय तस्या भागीरथीं ययौ । तृतीयस् तापसो भूत्वा भ्रान्तुं देशान्तराण्य् अगात् ॥ SoKss_12,9.15 (Vet_2.15) // स भ्राम्यंस् तापसः प्राप ग्रामं वक्रोलकाभिधम् । तत्रातिथिः सन् कस्यापि विप्रस्य प्राविशद् गृहम् ॥ SoKss_12,9.16 (Vet_2.16) // तत्पूजितः स यावच् च भोक्तुं तत्र प्रचक्रमे । तावद् एकः शिशुस् तत्र प्रवृत्तो ऽभूत् प्ररोदितुम् ॥ SoKss_12,9.17 (Vet_2.17) // स सान्त्व्यमानो ऽपि यदा न व्यरंसीत् तदा क्रुधा । बाहाव् आदाय गृहिणी ज्वलत्य् अग्नौ तम् अक्षिपत् ॥ SoKss_12,9.18 (Vet_2.18) // क्षिप्त मात्रः स मृद्वङ्गो भस्मीभावम् अवाप्तवान् । तद् दृष्ट्वा jÃtaromäca÷ सो ऽब्रवीत् तापसो ऽतिथिः ॥ SoKss_12,9.19 (Vet_2.19) // हा धिक्कष्टं प्रविष्टो ऽस्मि ब्रह्मराक्षसवेश्मनि । तन्मूर्तं किल्बिषम् इदं न भोक्ष्ये ऽन्नम् इहाधुना ॥ SoKss_12,9.20 (Vet_2.20) // एवं वदन्तं तं सो ऽत्र गृहस्थः प्राह पश्य मे । शक्तिं पठितसिद्धस्य मन्त्रस्य मृतजीवनीम् ॥ SoKss_12,9.21 (Vet_2.21) // इत्य् उक्त्वादाय तन् मन्त्रपुस्तिकाम् अनुवाच्य च । तत्र भस्मनि चिक्षेप स धूलिम् अभिमन्त्रिताम् ॥ SoKss_12,9.22 (Vet_2.22) // तेनोदतिष्ठत् तद्रूप एव जीवन् स बालकः । ततः स निर्वृतस् तत्र भुक्तवान् विप्रतापसः ॥ SoKss_12,9.23 (Vet_2.23) // गृहस्थो ऽपि स तां नागदन्ते ऽवस्थाप्य पुस्तिकाम् । भुक्वा च शयनं भेजे रात्रौ तत्रैव तद्युतः ॥ SoKss_12,9.24 (Vet_2.24) // सुप्ते गृहपतौ तस्मिन् स्वैरम् उत्थाय शङ्कितः । स प्रियाजीवितार्थी तां पुस्तिकां तापसो ऽग्रहीत् ॥ SoKss_12,9.25 (Vet_2.25) // गृहीत्वैव च निर्गत्य ततो रात्रिदिनं व्रजन् । क्रमाच् छ्मशानं तत् प्राप यत्र दग्धास्य सा प्रिया ॥ SoKss_12,9.26 (Vet_2.26) // ददर्श चात्र तत्कालं तं द्वितीयम् उपागतम् । यः स गङ्गाम्भसि क्षेप्तुं तदस्थीनि गतो ऽभवत् ॥ SoKss_12,9.27 (Vet_2.27) // ततस् तं च तम् आद्यं च तस्या भस्मनि शायिनम् । निबद्धमठिकं तत्र द्वाव् अप्य् एतौ जगाद सः ॥ SoKss_12,9.28 (Vet_2.28) // मठिकापास्यताम् एषा यावद् उत्थापयामि ताम् । जीवन्तीं भस्मतः कान्तां मन्त्रशक्त्या कयाप्य् अहम् ॥ SoKss_12,9.29 (Vet_2.29) // इति तौ प्रेर्य निर्बन्धान् निर्लोठ्य मठिकां च सः । उद्घाट्य तापसो विप्रः पुस्तिकां ताम् अवाचयत् ॥ SoKss_12,9.30 (Vet_2.30) // अभिमन्त्र्य च मन्त्रेण धूलिं भस्मन्य् अवाक्षिपत् । उदतिष्ठच् च जीवन्ती सा मन्दारवती ततः ॥ SoKss_12,9.31 (Vet_2.31) // वह्निं प्रविश्य निष्क्रान्तं वपुः पूर्वाधिकद्युति । तदा बभार सा कन्या कञ्चनेनेव निर्मितम् ॥ SoKss_12,9.32 (Vet_2.32) // तादृशीं तां पुनर् जातां ते दृष्ट्वैव स्मरातुराः । प्राप्तुकामास् त्रयो ऽप्य् एवम् अन्योनं कलहं व्यधुः ॥ SoKss_12,9.33 (Vet_2.33) // एको ऽब्रवीद् इयं भार्या मम मन्त्रबलार्जिता । तीर्थप्रभावजा भार्या ममेयम् इति चापरः ॥ SoKss_12,9.34 (Vet_2.34) // रक्षित्वा भस्म तपसा जीवितेयं मयेह यत् । तद् एषा मम भार्येति तृतीयो ऽत्र जगाद सः ॥ SoKss_12,9.35 (Vet_2.35) // विवादनिर्णये तेषां त्वं तावन् मे महीपते । निश्चयं ब्रूहि कस्यैषा कन्या भार्योपपद्यते ॥ SoKss_12,9.36 (Vet_2.36) // विदलिष्यति मूर्धा ते यदि जानन् न वक्ष्यसि । इति वेतालतः श्रुत्वा तं स राजैवम् अभ्यधात् ॥ SoKss_12,9.37 (Vet_2.37) // यः क्लेशम् अनुभूयापि मन्त्रेणैताम् अजीवयत् । पिता स तस्यास् तत्कार्यकरणान् न पुनः पतीः ॥ SoKss_12,9.38 (Vet_2.38) // यश् चास्तीनि निनायास्य गङ्गायां स सुतो मतः । यस् तु तद् भस्मशय्यं ताम् आश्लिष्यासीत् तपश् चरन् ॥ SoKss_12,9.39 (Vet_2.39) // श्मशान एव तत् प्रीत्या भर्ता तस्याः स उच्यते । कृतं तदनुरूपं हि तेन gìhÃnurÃgiïa ॥ SoKss_12,9.40 (Vet_2.40) // एवं नृपात् त्रिविक्रमसेनाच् छ्रुत्वैव मुक्तमौनात् सः । तस्य स्कन्धाद् अगमद् वेतालो ऽतर्कितः स्वपदम् ॥ SoKss_12,9.41 (Vet_2.41) // राजाथ भिक्ष्वर्थसमुद्यतस् तं प्राप्तुं स भूयो ऽपि मनो बबन्ध । प्राणात्यये ऽपि प्रतिपन्नम् अर्थं तिष्ठन्त्य् अनिर्वाह्य न धीरसत्त्वाः ॥ SoKss_12,9.42 (Vet_2.42) // दशमस् तरङ्गः । अथ भूयो ऽपि वेतालम् आनेतुं नृपसत्तमः । स त्रिविक्रमसेनस् तम् उपागाच् छिंशपातरुम् ॥ SoKss_12,10.1 (Vet_3.1) // तत्रस्थम् एतं संप्राप्य मृतदेहगतं पुनः । स्कन्धे गृहीत्वैवागन्तुं तूष्णीं प्रववृते ततः ॥ SoKss_12,10.2 (Vet_3.2) // प्रयान्तं च तम् आह स्म स वेतालो ऽस्य पृष्ठगः । चित्रं नोद्विजसे राजन् निशि कुर्वन् गमागमम् ॥ SoKss_12,10.3 (Vet_3.3) // तद् अखेदाय भूयस् ते वर्णयामि कथां शृणु । अस्ति पाटलिपुत्राख्यं ख्यातं भूमण्डले पुरम् ॥ SoKss_12,10.4 (Vet_3.4) // तत्रासीन् नृपतिः पूर्वं नाम्ना विक्रमकेसरी । गुणानाम् इव रत्नानाम् आश्रयं यं व्यधाद् विधिः ॥ SoKss_12,10.5 (Vet_3.5) // तत्र शापावतीर्णो ऽभूद् divyavij¤Ãnavä शुकः । विदग्धचूदमणिर् इत्य् आख्यया सर्वशास्त्रवित् ॥ SoKss_12,10.6 (Vet_3.6) // तेनोपदिष्टां सदृशीं राजपुत्रीं नृपात्मजः । मागधीम् उपयेमे स भार्यां चन्द्रप्रभाभिधाम् ॥ SoKss_12,10.7 (Vet_3.7) // तस्या अपि तथाभूता सर्वविज्ञानशालिनी । शारिका सोमिका नाम राजपुत्र्याः किलाभवत् ॥ SoKss_12,10.8 (Vet_3.8) // ते चैकपञ्जरस्थे द्वे तत्रास्तां शुकशारिके । सेवमाने स्वविञ्जानैर् दंपती तौ निजप्रभू ॥ SoKss_12,10.9 (Vet_3.9) // एकदा sÃbhilëas तां शारिकां सो ऽब्रवीच् छुकः । एकशय्यासनाहारं सुभगे भज माम् इति ॥ SoKss_12,10.10 (Vet_3.10) // नाहं पुरुषसंसर्गम् इच्छामि पुरुषा यतः । दुष्टाः कृतघ्ना इति सा सारिका प्रत्युवाच तम् ॥ SoKss_12,10.11 (Vet_3.11) // न दुष्टाः पुरुषा दुष्टा नृशंसहृदयाः स्त्रियः । इति भूयः शुकेनोक्ते विवादो ऽत्रालगत् तयोः ॥ SoKss_12,10.12 (Vet_3.12) // कृतदासत्वभार्यात्वपणौ तौ शकुनी मिथः । निश्चयायाथ सभ्यं तं राजपुत्रम् उपेयतुः ॥ SoKss_12,10.13 (Vet_3.13) // स विवादपदं श्रुत्वा तयोर् आस्थानगः पितुः । कथं कृतघ्नाः पुरुषा ब्रूहीत्य् आह स्म शारिकाम् ॥ SoKss_12,10.14 (Vet_3.14) // ततः सा ӭणुतेत्य् उक्त्वा निजपक्षप्रसिद्धये । पुंदोषाख्यायिनीम् एतां शारिकाकथयत् कथाम् ॥ SoKss_12,10.15 (Vet_3.15) // अस्ति कामन्दिका नाम या महानगरी भुवि । अर्थदत्ताभिधानो ऽस्ति वणिक् तस्यां महाधनः ॥ SoKss_12,10.16 (Vet_3.16) // धनदत्ताभिधानश् च पुत्रस् तस्योदपद्यत । पितर्य् उपरते सो ऽपि बभूवोच्छृङ्खलो युवा ॥ SoKss_12,10.17 (Vet_3.17) // द्यूतादिसङ्गे दूर्ताश् च मिलित्वा तम् अपातयन् । कामं व्यसनवृक्षस्य मूलं दुर्जनसंगतिः ॥ SoKss_12,10.18 (Vet_3.18) // अचिराद् व्यसनक्षीणधनो दौर्गत्यलज्जया । सो ऽथ त्यक्त्वा स्वदेशं तं भ्रान्तुं देशान्तराण्य् अगात् ॥ SoKss_12,10.19 (Vet_3.19) // गच्छंश् च चन्दनपुरं नाम स्थानम् अवाप्य सः । विवेश भोजनार्थी सन्न् एकस्य वणिजो गृहम् ॥ SoKss_12,10.20 (Vet_3.20) // स वणिक् सुकुमारं तं दृष्ट्वा पृष्ट्वान्वयादिकम् । ज्ञात्वा कुलीनं सत्कृत्य स्वीचक्रे दैवयोगतः ॥ SoKss_12,10.21 (Vet_3.21) // ददौ च सधनां तस्मै नाम्ना रत्नावलीं सुताम् । ततः स धनदत्तो ऽत्र तस्थौ श्वशुरवेश्मनि ॥ SoKss_12,10.22 (Vet_3.22) // दिनेष्व् एव च यातेषु सुखविस्मृतदुर्गतिः । स्वदेशं गन्तुकामो ऽभूत् प्राप्तार्थो व्यसनोन्मुखः ॥ SoKss_12,10.23 (Vet_3.23) // ततो ऽनुमान्य कथम् अप्य् अवशं श्वशुरं शठः । तं दुहित्रेकसंतानं गृहीत्वा ताम् अलंकृताम् ॥ SoKss_12,10.24 (Vet_3.24) // भार्यां रत्नावलीं युक्ताम् एकया वृद्धया स्त्रिया । स आत्मना तृतीयः सन्देशात् प्रस्थितवांस् ततः ॥ SoKss_12,10.25 (Vet_3.25) // क्रमात् प्राप्याटवीं दूराम् उक्त्वा तस्करजां भियम् । गृहीत्वाभरणं तस्या भार्यायाः स्वीचकार सः ॥ SoKss_12,10.26 (Vet_3.26) // दृश्यतां द्यूतवेश्यादिकष्टव्यसनसङ्गिनाम् । हृदयं हा कृतघ्नानां पुंसां निस्त्रिंशकर्कशम् ॥ SoKss_12,10.27 (Vet_3.27) // सो ऽथ पापो ऽर्थहेतोस् तां भार्यां गुणवतीम् अपि । हन्तुं श्वभ्रे निचिक्षेप तया वृद्धस्त्रिया युताम् ॥ SoKss_12,10.28 (Vet_3.28) // क्षिप्त्वैव च गते तस्मिन् साथ वृद्धा व्यपद्यत । तद् भार्या तु लतागुल्मविग्नया न व्यपादि सा ॥ SoKss_12,10.29 (Vet_3.29) // उत्तस्थौ च ततः श्वभ्रात् क्रोशन्ती करुणं शणैः । आलम्ब्य तृणगुल्मादि सशेषत्वात् किलायुषः ॥ SoKss_12,10.30 (Vet_3.30) // आययौ विक्षताङ्गी च पृष्ट्वा मार्गं पदे पदे । यथागतेनैव पथा कृच्छ्रात् तत् सदनं पितुः ॥ SoKss_12,10.31 (Vet_3.31) // तत्राकस्मात् तथाभूता प्राप्ता पृष्टा ससंभ्रमम् । मात्रा पित्रा च रुदती साध्वी सैवम् abhëata ॥ SoKss_12,10.32 (Vet_3.32) // मुषिताः स्म पथि स्तेनैर् नीतो बद्ध्वा च मत्पतिः । वृद्धा मृता निपत्यापि श्वभ्रे नाहं मृता पुनः ॥ SoKss_12,10.33 (Vet_3.33) // अथागतेन केनापि पथिकेन कृपालुना । उद्धृताहं ततः श्वभ्रात् प्राप्तास्मीह च दैवतः ॥ SoKss_12,10.34 (Vet_3.34) // एवम् उक्तवती मात्रा पित्रा चाश्वासिता ततः । भर्तृचित्तैव सा तस्थौ तत्र रत्नावली सती ॥ SoKss_12,10.35 (Vet_3.35) // याति काले च तद्भर्ता स स्वदेशगतः पुनः । द्यूतक्षपिततद्वित्तो दनदत्तो व्यचिन्तयत् ॥ SoKss_12,10.36 (Vet_3.36) // आनयामि पुनर् गत्वा मार्गित्वा श्वशुराद् धनम् । गृहे स्थिता मे त्वत् पुत्रीत्य् अभिधास्ये च तत्र तम् ॥ SoKss_12,10.37 (Vet_3.37) // एवं स हृदये ध्यात्वा प्रायाच् छ्वशुरवेश्म तत् । प्राप्तं च तत्र तं दूरात् स्वभार्या पश्यति स्म सा ॥ SoKss_12,10.38 (Vet_3.38) // धावित्वा चापतत् तस्य सा पापस्यापि पादयोः । दुष्टे ऽपि पत्यौ साध्वीनां नान्यथावृत्तिमानसम् ॥ SoKss_12,10.39 (Vet_3.39) // भीताय च ततस् तस्मै तद् अशेषं न्यवेदयत् । यन् मृषा चौरपातादि पित्रोः प्राग् वर्णितं तया ॥ SoKss_12,10.40 (Vet_3.40) // ततस् तया समं तत्र निर्भयः श्वाशुरे गृहे । प्रविष्टः श्वशुराभ्यां स हर्षाद् दृष्ट्वाभ्यनन्द्यत ॥ SoKss_12,10.41 (Vet_3.41) // दिष्ट्या जीवन्न् अयं मुक्तश् चौरैर् इति महोत्सवः । तेन तच्छ्वशुरेणाथ चक्रे मिलितबन्धुना ॥ SoKss_12,10.42 (Vet_3.42) // ततः स धनदत्तो ऽत्र भुञ्जानः श्वशुरश्रियम् । रत्नावल्या तया साकम् आसीत् पत्न्या यथासुखम् ॥ SoKss_12,10.43 (Vet_3.43) // एकदा तत्र रात्रौ च स नृशंसश् चकार यत् । कथोपरोधतः शान्तम् अवाच्यम् अपि कथ्यते ॥ SoKss_12,10.44 (Vet_3.44) // हत्वाङ्कसुप्तां भार्यां तां तदाभरणसंचयम् । अपहृत्य ततः प्रायात् स स्वदेशम् अलक्षितः ॥ SoKss_12,10.45 (Vet_3.45) // ईदृशाः पुरुषाः पापा इति शारिकयोदिते । त्वम् इदानीं वदेत्य् आह राजपुत्रस् तदा शुकम् ॥ SoKss_12,10.46 (Vet_3.46) // ततो जगाद स शुको देव दुःसहसाहसाः । स्त्रियो दुश्चरिताः पापास् तथा च श्रूयतां कथा ॥ SoKss_12,10.47 (Vet_3.47) // अस्ति हर्षवती नाम नगरी तत्र चाभवत् । अग्रणीर् धर्मदत्ताख्यो बहुकोटीश्वरो वणिक् ॥ SoKss_12,10.48 (Vet_3.48) // वसुदत्ताभिधाना च रूपे ऽनन्यसमा सुता । बभूव तस्य वणिजः प्राणेभ्यो ऽप्य् अधिकप्रिया ॥ SoKss_12,10.49 (Vet_3.49) // सा च तेन समानाय रूपयौवनशालिने । दत्ता वराङ्गनानेत्रचकोरामृतरश्मये ॥ SoKss_12,10.50 (Vet_3.50) // नाम्ना समुद्रदत्ताय वणिक्पुत्राय साधवे । नगर्याम् आर्यजुष्टायां ताम्रलिप्त्यां निवासिने ॥ SoKss_12,10.51 (Vet_3.51) // कदाचित् सा स्वदेशस्थे पत्यौ स्वस्य पितुर् गृहे । स्थिता वणिक्सुता दूरात् कंचित् पुरुषम् ऐक्षत ॥ SoKss_12,10.52 (Vet_3.52) // तं युवानं सुकान्तं सा चपला मारमोहिता । गुप्तं सखीमुखानीतं भेजे प्रच्छन्नकामुकम् ॥ SoKss_12,10.53 (Vet_3.53) // ततःप्रभृति तेनैव सह तत्र सदा रहः । रात्रौ रात्राव् अरंस्तासौ तदेकासक्तमानसा ॥ SoKss_12,10.54 (Vet_3.54) // एकदा च स कौमारः पतिस् तस्याः स्वदेशतः । आजगामात्र तत्पित्रोः प्रमोद इव मूर्तिमान् ॥ SoKss_12,10.55 (Vet_3.55) // सोत्सवे च दिने तस्मिन् सा नक्तं कृतमण्डना । मात्रानुप्रेषिता भेजे शय्यास्थापि न तं पतिम् ॥ SoKss_12,10.56 (Vet_3.56) // प्रार्थिता तेन चालीकसुप्तं चक्रे ऽन्यमानसा । पानमत्तो ऽध्वखिन्नश् च सो ऽपि जह्रे ऽथ निद्रया ॥ SoKss_12,10.57 (Vet_3.57) // ततश् च सुप्ते सर्वस्मिन् भुक्तपीते जने शनैः । संधिं भित्त्वा विवेशात्र चौरो वासगृहान्तरे ॥ SoKss_12,10.58 (Vet_3.58) // तत्कालं तम् अपश्यन्ती साप्य् उत्थाय वणिक्सुता । स्वजारकृतसंकेता निरगान् निभृतं ततः ॥ SoKss_12,10.59 (Vet_3.59) // तदालोक्य स चौरो ऽत्र विघ्नितेच्छो व्यचिन्तयत् । येषाम् अर्थे प्रविष्टो ऽहं तैर् एवाभरणैर् वृता ॥ SoKss_12,10.60 (Vet_3.60) // निशीथे निर्गतैषा तद् वीक्षे ऽहं सा क्व गच्छति । इत्य् आकलय्य निर्गत्य स चौरस् तां वणिक्सुताम् ॥ SoKss_12,10.61 (Vet_3.61) // वसुदत्ताम् अनु ययौ दत्तदृष्टिर् अलक्षितः । सापि पुष्पादिहस्तैकससंकेतसखीयुता ॥ SoKss_12,10.62 (Vet_3.62) // गत्वा बाह्यं प्रविष्टाभूद् उद्यानं नातिदूरगम् । तत्रापश्यच् च तं वृक्षे लम्बमानं स्वकामुकम् ॥ SoKss_12,10.63 (Vet_3.63) // संकेतकागतं रात्रौ लब्ध्वा नगररक्षिभिः । उल्लम्बितं चौरबुद्ध्या पाशकण्ठं मृतं स्थितम् ॥ SoKss_12,10.64 (Vet_3.64) // ततः सा विह्वलोद्भ्रान्ता हा हतास्मीति वादिनी । पपात भूमौ कृपणं विलपन्ती रुरोद च ॥ SoKss_12,10.65 (Vet_3.65) // अवतार्याथ वृक्षात् तं गतासुं निजकामुकम् । उपवेश्याङ्गरागेण पुष्पैश् चालंचकार सा ॥ SoKss_12,10.66 (Vet_3.66) // समालिङ्ग्य च निःसंज्ञं रागशोकान्धमानसा । उन्नमय्य मुखं यावत् तस्यार्ता परिचुम्बति ॥ SoKss_12,10.67 (Vet_3.67) // तावत् स तस्याः सहसा निर्जीवः परपूरुषः । वेतालानुप्रविष्टः सद् दन्तैश् चिच्छेद नासिकाम् ॥ SoKss_12,10.68 (Vet_3.68) // तेन सा विह्वला तस्मात् सव्यथापसृताप्य् अहो । किं स्विज् जीवेद् इति हता पुन एत्य तम् ऐक्षत ॥ SoKss_12,10.69 (Vet_3.69) // दृष्ट्वा च वीतवेतालं निश्चेष्टं मृतम् एव तम् । सा भीता परिभूता च चचाल रुदती शनैः ॥ SoKss_12,10.70 (Vet_3.70) // तावच् छन्नः स्थितः सो ऽथ चौरः सर्वं व्यलोकयत् । अचिन्तयच् च किम् इदं पापया कृतम् एतया ॥ SoKss_12,10.71 (Vet_3.71) // अहो बताशयः स्त्रीणां भीषणो घनतामसः । अन्धकूप इवागाधः पाताय गहनः परम् ॥ SoKss_12,10.72 (Vet_3.72) // तद् इदानीम् इयं किं नु कुर्याद् इति विचिन्त्य सः । कौतुकाद् दूरतश् चौरो भूयो ऽप्य् अनुससार ताम् ॥ SoKss_12,10.73 (Vet_3.73) // सापि गत्वा प्रविश्यैव तत् सुप्तस्थितभर्तृकम् । गृहं तदा स्वकं प्रौच्चैः प्ररुदत्य् एवम् अब्रवीत् ॥ SoKss_12,10.74 (Vet_3.74) // परित्रायध्वम् एतेन दुष्टेन मम नासिका । छिन्ना निरपराधाया भर्तृरूपेण शत्रुणा ॥ SoKss_12,10.75 (Vet_3.75) // श्रुत्वैतं मुहुर् आक्रन्दं तस्याः सर्वे ससंभ्रमम् । उदतिष्ठन् प्रबुध्यात्र पतिः परिजनः पिता ॥ SoKss_12,10.76 (Vet_3.76) // एत्याथ तत्पिता दृष्ट्वा ताम् आर्द्रच्छिन्ननासिकाम् । क्रुद्धस् तं बन्धयामास भार्याद्रोहीति तत् पतिम् ॥ SoKss_12,10.77 (Vet_3.77) // स तु नैवाब्रवीत् किंचिद् बध्यमानो ऽपि मूकवत् । विपर्यस्तेषु सर्वेषु शृण्वत्सु श्वशुरादिषु ॥ SoKss_12,10.78 (Vet_3.78) // ततो ज्ञत्वैव तच् चौरे तस्मिन्न् अपसृते लघु । कोलाहलेन तस्यां च व्यतीतायां क्रमान् निशि ॥ SoKss_12,10.79 (Vet_3.79) // स निन्ये वणिजा तेन श्वशुरेण वणिक्सुतः । राजान्तिकं तया सार्धं भार्यया छिन्ननासया ॥ SoKss_12,10.80 (Vet_3.80) // राजा च कृतविज्ञप्तिः स्वदारद्रोह्य् असाव् इति । तस्यादिशद् वणिक्सूनोर् वधं न्यक्कृततद्वचाः ॥ SoKss_12,10.81 (Vet_3.81) // ततो वध्यभुवं तस्मिन् नीयमाने सडिण्डिमम् । उपागम्य स चौरो ऽत्र babhëe राजपूरुषान् ॥ SoKss_12,10.82 (Vet_3.82) // निःकारणं न वध्यो ऽयं यथावृत्तं तु वेद्म्य् अहम् । मां प्रापयत राजाग्रं यावत् सर्वं वदाम्य् अतः ॥ SoKss_12,10.83 (Vet_3.83) // इत्य् ऊचिवान् स नीतस् तैर् नृपस्याग्रं वृताभयः । आ मूलाद् रात्रिवृत्तान्तं चौरः सर्वं न्यवेदयत् ॥ SoKss_12,10.84 (Vet_3.84) // अब्रवीच् च न चेद् देव मद्वाचि प्रत्ययस् तव । तत् सा नासा मुखे तस्य शवस्याद्यापि वीक्ष्यताम् ॥ SoKss_12,10.85 (Vet_3.85) // तच् छ्रुत्वा वीक्षितुं भृत्यान् प्रेष्य सत्यम् अवेत्य तत् । स राजा तं वणिक्पुत्रं मुक्तवान् वधनिग्रहात् ॥ SoKss_12,10.86 (Vet_3.86) // तां च कर्णाव् अपि छित्वा दुष्टां देशान् निरस्तवान् । तद् भार्यां श्वशुरं चास्य तं सर्वस्वम् अदण्डयत् ॥ SoKss_12,10.87 (Vet_3.87) // चौरं च तं पुराध्यक्षं तुष्टश् चक्रे स भूपतिः । एवं स्त्रियो भवन्तीह निसर्गविषमाः शठाः ॥ SoKss_12,10.88 (Vet_3.88) // इत्य् उक्तवान् एव शुको भूत्वा चित्ररथाभिधः । क्षीणेन्द्रशापो गन्धर्वो दिव्यरूपो दिवं ययौ ॥ SoKss_12,10.89 (Vet_3.89) // शारिका सापि तत्कालं भूत्वा स्वःस्त्री तिलोत्तमा । तथैव क्षीणतच्छापा जगाम सहसा दिवम् ॥ SoKss_12,10.90 (Vet_3.90) // विवादश् चाप्य् अनिर्णीतः सभायां सो ऽभवत् तयोः । इत्य् आख्याय कथां भूयस् तं वेतालो ऽब्रवीन् नृपम् ॥ SoKss_12,10.91 (Vet_3.91) // तद् भवान् वक्तु किं पापाः पुरुषाः किमुत स्त्रियः । अजल्पतो जान तस् ते शिरो यस्यति खण्डशः ॥ SoKss_12,10.92 (Vet_3.92) // एतन् निशम्य वचनं वेतालस्यांसवर्तिनस् तस्य । स जगाद भूपतिस् तं योगेश्वर योषितः पापाः ॥ SoKss_12,10.93 (Vet_3.93) // पुरुषः कोऽपि हि तादृक् क्वापि कदाचिद् भवेद् दुराचारः । प्रायः सर्वत्र सदा स्त्रियस् तु तादृग्विधा एव ॥ SoKss_12,10.94 (Vet_3.94) // इत्य् उक्तवतो नृपतेः प्राग्वत् स्कन्धात् स तस्य वेतालः । नष्टो ऽभूत् स च राजा जग्राह पुनस् तदानयनयत्रम् ॥ SoKss_12,10.95 (Vet_3.95) // एकादशस् तरङ्गः । ततो गत्वा पुनस् तस्य निकटं शिंशपातरोः । स त्रिविक्रमसेनो ऽत्र श्मशानं निशि भूपतिः ॥ SoKss_12,11.1 (Vet_4.1) // लब्ध्वा मुक्तात्तहासं तं वेतालं नृशरीरगम् । निःकम्पः स्कन्धम् आरोप्य तूष्णीम् उदचलत् ततः ॥ SoKss_12,11.2 (Vet_4.2) // चलन्तं च तम् अंसस्थो वेतालः सो ऽब्रवीत् पुनः । राजन् कुभिक्षोर् एतस्य कृते को ऽयं तव श्रमः ॥ SoKss_12,11.3 (Vet_4.3) // आयासे निष्फले ऽमुष्मिन् विवेको बत नास्ति ते । तद् इमां शृणु मत्तस् त्वं कथां पथि विनोदिनीम् ॥ SoKss_12,11.4 (Vet_4.4) // अस्ति शोभावती नाम सत्याख्या नगरी भुवि । तस्यां च शूद्रकाख्यो ऽभूद् भूपतिः प्राज्यविक्रमः ॥ SoKss_12,11.5 (Vet_4.5) // यस्य जज्वाल जयिनः प्रतापज्वलनो निशम् । बन्दीकृतारिललनाधूतचामरमारुतैः ॥ SoKss_12,11.6 (Vet_4.6) // अलुप्तधर्मचरणस्फीता मन्थे वसुंधरा । राज्ञि यस्मिन् विसस्मार रामादीन् अपि भूपतीन् ॥ SoKss_12,11.7 (Vet_4.7) // तं कदाचिन् महीपालं प्रियशूरम् उपाययौ । सेवार्थं मालवाद् एको नम्ना वीरवरो द्विजः ॥ SoKss_12,11.8 (Vet_4.8) // यस्य धर्मवती नाम भार्या सत्ववरः सुतः । कन्या वीरवती चेति त्रयं गृहपरिच्छदः ॥ SoKss_12,11.9 (Vet_4.9) // सेवापरिच्छदश् चान्यत् त्रयं कट्यां कृपाणिका । करे करतलैकत्र चारु चर्म परत्र च ॥ SoKss_12,11.10 (Vet_4.10) // तावन्मात्रपरीवारो दीनारशतपञ्चकम् । प्रत्यहं प्रार्थयामास राज्ञस् तस्मात् स वृत्तये ॥ SoKss_12,11.11 (Vet_4.11) // राजापि स तम् आकारसूचितोदारपौरुषम् । वीक्ष्य तस्मै ददौ वृत्तिं सूद्रकस् तां यथेप्सिताम् ॥ SoKss_12,11.12 (Vet_4.12) // अल्पे परिकरे ऽप्य् एभिर् इयद्भिः स्वर्णरूपकैः । किम् एष व्यसनं पुष्णात्य् अथ कंचन सद्व्ययम् ॥ SoKss_12,11.13 (Vet_4.13) // इत्य् अन्वेष्टुं समाचारं कौतुकात् स महीपतिः । प्रच्छन्नान् स्थापयामास चारानस्यात्र पृष्ठतः ॥ SoKss_12,11.14 (Vet_4.14) // स च वीरवरः प्रातः कृत्वा भूपस्य दर्शनम् । स्थित्वा च तस्या मध्याह्नं सिंहद्वारे धृतायुधः ॥ SoKss_12,11.15 (Vet_4.15) // गत्वा स्ववृत्तिलब्धानां दीनाराणां शतं गृहे । भोजनार्थं स्वभार्याया हस्ते प्रादात् किलान्वहम् ॥ SoKss_12,11.16 (Vet_4.16) // वस्त्राङ्गरागताम्बूलं क्रीणाति स्म शतेन च । शतं स्नात्वा च पूजार्थं व्यधाद् विष्णोः शिवस्य च ॥ SoKss_12,11.17 (Vet_4.17) // विप्रेभ्यः कृपणेभ्यश् च ददौ दानं शतद्वयम् । एवं विभेजे पञ्चापि तानि नित्यं शतान्य् असौ ॥ SoKss_12,11.18 (Vet_4.18) // ततः कृत्वाग्निकार्यादि भूक्त्वा गत्वैकको निशि । सिंहद्वारे पुनस् तस्थौ पाणौ करतलां दधत् ॥ SoKss_12,11.19 (Vet_4.19) // एतां सततचर्यां च तस्य वीरवरस्य सः । राजा चारमुखाच् छ्रुत्वा तुतोष हृदि शुद्रकः ॥ SoKss_12,11.20 (Vet_4.20) // निवारयामास च तांश् चारांस् तस्यानुमार्गगान् । मेने विशेषपूजार्हं पुरुषातिशयं च तम् ॥ SoKss_12,11.21 (Vet_4.21) // अथ यातेषु दिवसेष्व् अवहेलावलङ्घिते । ग्रीष्मे वीरवरेणात्र सुप्रचण्डार्कतेजसि ॥ SoKss_12,11.22 (Vet_4.22) // तदीर्ष्यात इवोद्भूतविद्युत्करतलां दधत् । धाराप्रहारी निनदन्न् आजगाम घनागमः ॥ SoKss_12,11.23 (Vet_4.23) // तदा च घोर मेघौघे प्रवर्षति दिवानिशम् । सिंहद्वारे तथैवासीत् सो ऽत्र वीरवरो ऽचलः ॥ SoKss_12,11.24 (Vet_4.24) // तं च दृष्ट्वा दिवा राजा प्रासादाग्रात् स शूद्रकः । निशि भूयस् तदारोहज् जिज्ञासुस् तस्य तां स्थितिम् ॥ SoKss_12,11.25 (Vet_4.25) // जगाद च ततः को नु सिंहद्वारे स्थितो ऽत्र भोः । तच् छ्रुत्वाहं स्थितो ऽत्रेति सो ऽपि वीरवरो ऽब्रवीत् ॥ SoKss_12,11.26 (Vet_4.26) // अहो सुदृढसत्त्वो ऽयं भक्तो वीरवरो मयि । तद् एष प्रापणीयो मे ऽवश्यम् एव महत् पदम् ॥ SoKss_12,11.27 (Vet_4.27) // इति संचिन्त्य नृपतिः प्रासादाद् अवतीर्य सः । शूद्रकः शयनं भेजे प्रविश्यान्तःपुरं ततः ॥ SoKss_12,11.28 (Vet_4.28) // अन्येद्युश् च भृशं मेघे धारासारेण वर्षति । प्रदोषे गुप्तभवने काले तमसि जृम्भिते ॥ SoKss_12,11.29 (Vet_4.29) // पुनः स राजा जिज्ञासुः प्रासादम् अधिरुह्य तम् । सिंहद्वारे स्थितः को ऽत्रेत्य् एकाकी प्राह तं स्फुटम् ॥ SoKss_12,11.30 (Vet_4.30) // अहं स्थित इति प्रोक्ते पुनर् वीरवरेण च । यावद् विस्मयते सो ऽत्र राजा तद्धैर्यदर्शनात् ॥ SoKss_12,11.31 (Vet_4.31) // तावद् विदूरे शुश्राव सहसा रुदतीं स्त्रियम् । विषादविकलाम् एकां प्रलापकरुणस्वनम् ॥ SoKss_12,11.32 (Vet_4.32) // न मे rëÂre पराभूतो न दरिद्रो न दुःखितः । कश् चिद् अस्ति तद् एषा का रोदित्य् एकाकिनी निशि ॥ SoKss_12,11.33 (Vet_4.33) // इति चाचिन्तयच् छ्रुत्वा स जातकरुणो नृपः । आदिदेश च तं वीरवरम् एकम् अधः स्थितम् ॥ SoKss_12,11.34 (Vet_4.34) // भो वीरवर शृण्व् एषा दूरे स्त्री कापि रोदिति । कासौ रोदिति किं चेति त्वया गत्वा निरूप्यताम् ॥ SoKss_12,11.35 (Vet_4.35) // तच् छ्रुत्वा स तथेत्य् उक्त्वा गन्तुं वीरवरस् ततः । प्रावर्तत निबद्धासिधेनुः करतलाकरः ॥ SoKss_12,11.36 (Vet_4.36) // न च मेघान्धकारं तज् ज्वलद्विद्युद्विलोचनम् । स्थूलधाराशिलावार्षि रक्षोरूपम् अजीगणत् ॥ SoKss_12,11.37 (Vet_4.37) // प्रस्थितं वीक्ष्य तादृश्यां तस्यां रात्रौ तम् एककम् । करुणाकौतुकाविष्टो राजा प्रासादपृष्ठतः ॥ SoKss_12,11.38 (Vet_4.38) // आवतीर्य गृहीतासिर् एकाकी तस्य पृष्ठतः । सो ऽपि प्रतस्थे तत्रैव शुद्रको ऽनुपलक्षितः ॥ SoKss_12,11.39 (Vet_4.39) // स च वीरवरो गत्वा रुदितानुसृतिक्रियः । बहिर्नगर्याः प्रापैकं सरस् तत्र ददर्श च ॥ SoKss_12,11.40 (Vet_4.40) // हा शूर हा कृपालो हा त्यागिञ् शून्या त्वया कथम् । वत्स्यामीत्यादि रुदतीं तां स्त्रियं वारिमध्यगाम् ॥ SoKss_12,11.41 (Vet_4.41) // का त्वं रोदिषि किं चैवम् इत्य् अन्वक्प्राप्तभूपतिः । पप्रच्छ तां च साश्चर्यस् ततः साप्य् एवम् अभ्यधात् ॥ SoKss_12,11.42 (Vet_4.42) // भो वीरवर जानीहि वत्स मां पृथिवीम् इमाम् । तस्या ममाधुना राजा शूद्रको धार्मिकः पतिः ॥ SoKss_12,11.43 (Vet_4.43) // तृतीये च दिने तस्य राज्ञो मृत्युर् भविष्यति । तादृशं च पतिं प्राप्स्याम्य् अहम् अन्यं नृपं कुतः ॥ SoKss_12,11.44 (Vet_4.44) // अतस् तम् अनुशोचामि दुःखितात्मानम् एव च । एतच् छ्रुत्वा स तां त्रस्त इव वीरवरो ऽब्रवीत् ॥ SoKss_12,11.45 (Vet_4.45) // हे देवि कच् चिद् अप्य् अस्ति को ऽप्य् उपायः स तादृशः । येनास्य न भवेन्मृत्युर् जगद्रक्षामणेः प्रभोः ॥ SoKss_12,11.46 (Vet_4.46) // इति तद् वचनं श्रुत्वा सा जगाद वसुंधरा । एको ऽस्त्य् उपायस् तं चैकः कर्तुं शक्तो भवान् इति ॥ SoKss_12,11.47 (Vet_4.47) // ततो वीरवरो ऽवादीत् तर्हि देवि वद द्रुतम् । यावत् तत् साधयाम्य् आशु को ऽर्थः प्राणैर् ममान्यथा ॥ SoKss_12,11.48 (Vet_4.48) // तच् छ्रुत्वोवाच वसुधा विरः को ऽन्यस् त्वया समः । स्वामिभक्तस् तद् एतस्य शर्मोपायम् इमं शृणु ॥ SoKss_12,11.49 (Vet_4.49) // राज्ञा कृतप्रतिष्टास्ति यैषा राजकुलान्तिके । उत्तमा चण्डिका देवी सांनिध्योत्कर्षशालिनी ॥ SoKss_12,11.50 (Vet_4.50) // तस्यै सत्त्ववरं पुत्रम् उपहारीकरोषि चेत् । तन् नैष राजा म्रियते जीवत्य् अन्यत् समाशतम् ॥ SoKss_12,11.51 (Vet_4.51) // अद्यैव चैतद् भवता कृतं चेद् अस्ति तच् छिवम् । अन्यथास्य तृतीये ऽह्नि प्राप्ते नास्त्य् एव जीवितम् ॥ SoKss_12,11.52 (Vet_4.52) // इत्य् उक्तः स तया पृथ्व्या वीरो वीरवरस् तदा । यामि देवि करोम्य् एतद् अधुनैवेत्य् abhëata ॥ SoKss_12,11.53 (Vet_4.53) // ततो भद्रं तवेत्य् उक्त्वा वसुधा सा तिरोदधे । तच् च सर्वं स शुश्राव गुप्तम् अन्वक्स्थितो नृपः ॥ SoKss_12,11.54 (Vet_4.54) // ततश् च gƬhe जिज्ञासौ तस्मिन् राज्ञ्य् अनुगच्छति । शूद्रके त्वरितं गेहं निशि वीरवरो ययौ ॥ SoKss_12,11.55 (Vet_4.55) // तत्र पुत्रोपहारो ऽस्य राजार्थे धरया यथा । उक्तस् तथाब्रवीत् पत्न्यै धर्मवत्यै विबोध्य सः ॥ SoKss_12,11.56 (Vet_4.56) // तच् छ्रुत्वा सा तम् आह स्म नाथ कार्यं शिवं प्रभोः । तत्प्रबोध्य सुतस्यास्य शिशोर् वक्तु भवान् इति ॥ SoKss_12,11.57 (Vet_4.57) // ततः प्रबोध्य सुप्तं तं बालं सत्त्ववरं सुतम् । आख्याय तं च वृत्तान्तम् एवं वीरवरो ऽब्रवीत् ॥ SoKss_12,11.58 (Vet_4.58) // तत् पुत्र चण्डिकादेव्या उपहारीकृते त्वयि । राजा जीवत्य् असौ नो चेत् तृतीये ऽह्नि विपद्यते ॥ SoKss_12,11.59 (Vet_4.59) // एतच् छ्रुत्वैव बालो ऽपि यथार्थं नाम दर्शयन् । अक्लीबचित्तः पितरं तं स सत्त्ववरो ऽब्रवीत् ॥ SoKss_12,11.60 (Vet_4.60) // कृतार्थो ऽहं मम प्राणइ राजा चेत् तात जीवति । भुक्तस्य हि तदन्नस्य दत्ता स्यान् निष्कृतिर् मया ॥ SoKss_12,11.61 (Vet_4.61) // तत्किं विलम्ब्यते नीत्वा भगवत्याः पुरो ऽधुना । उपहारीकुरुध्वं माम् अस्तु शान्तिर् मया प्रभोः ॥ SoKss_12,11.62 (Vet_4.62) // इति सत्त्ववरेणोक्ते तेन वीरवरो ऽत्र सः । साधु सत्यं प्रसूतो ऽसि मत्तः पुत्रेत्य् abhëata ॥ SoKss_12,11.63 (Vet_4.63) // एतत् सो ऽन्वागतो राजा सर्वं श्रुत्वा बहिः स्थितः । अह एषां समं सत्त्वं सर्वेषाम् इत्य् अचिन्तयत् ॥ SoKss_12,11.64 (Vet_4.64) // ततो वीरवरः स्कन्धे कृत्वा सत्त्ववरं सुतम् । भर्या धर्मवती चास्य कन्यां वीरवतीम् अपि ॥ SoKss_12,11.65 (Vet_4.65) // उभौ तौ ययतुस् तस्यां रात्रौ तच् चण्डिकागृहम् । राजापि शूद्रकश् छन्नः पृष्टतः स तयोर् ययौ ॥ SoKss_12,11.66 (Vet_4.66) // तत्र देव्याः पुरः स्कन्धात् सो ऽथ पित्रावतारितः । देवीं सत्त्ववरो नत्वा धैर्यराशिर् व्यजिज्ञपत् ॥ SoKss_12,11.67 (Vet_4.67) // मम मूर्धोपहारेण राजा जीवतु शुद्रकः । अन्यद् वर्षशतं देवि कुर्याद् राज्यम् अकण्टकम् ॥ SoKss_12,11.68 (Vet_4.68) // एवम् उक्तवतस् तस्य साधु साध्व् इत्य् उदीर्य सः । सूनोः सत्त्ववरस्याथ कृष्ट्वा करतलां शिशोः ॥ SoKss_12,11.69 (Vet_4.69) // छित्त्वा शिरश् चण्डिकायै देव्यै वीरवरो ददौ । मत्पुत्रेणोपहारेण राजा जीवत्व् इति ब्रुवन् ॥ SoKss_12,11.70 (Vet_4.70) // साधु कः स्वामिभक्तो ऽन्यः समो वीरवर त्वया । येनैवम् एकसत्पुत्रप्राणव्ययविधायिना ॥ SoKss_12,11.71 (Vet_4.71) // दत्तो जीवश् च राज्यं च शुद्रकस्यास्य भूपतेः । इत्य् अन्तरिक्षाद् उदगात् तत्क्षणं तत्र भारती ॥ SoKss_12,11.72 (Vet_4.72) // तच् च सर्वं नृपे तस्मिंश् छन्ने शृण्वति पस्यति । कन्या वीरवती सा तु बाला वीरवरात्मजा ॥ SoKss_12,11.73 (Vet_4.73) // उपेत्याश्लिष्य मूर्धाणं तस्य भ्रातुर् हतस्य तम् । विलपन्त्य् उरुशोकान्धा हृत्स्फोटेन व्यपद्यत ॥ SoKss_12,11.74 (Vet_4.74) // ततो वीरवरं भार्या धर्मवत्य् एवम् अब्रवीत् । राज्ञस् तावत् कृतं श्रेयस् तद् इदानीं वदामि ते ॥ SoKss_12,11.75 (Vet_4.75) // निर्ज्ञाना यत्र बालापि भ्रातृशोकाद् इयं मृता । नष्टे ऽपत्यद्वये ऽप्य् अस्मिंस् तत्र किं जीवितेन मे ॥ SoKss_12,11.76 (Vet_4.76) // प्राग् एव राज्ञः श्रेयोर्थं mƬhayà स्वशिरो मया । देव्यै नोपहृतं तस्माद् देह्य् अनुज्ञां ममाधुना ॥ SoKss_12,11.77 (Vet_4.77) // प्रविषम्य् अनलं तावद् आत्तापत्यकलेवरा । इत्याग्रहाद् वदन्तीं तां सो ऽथ वीरवरो ऽब्रवीत् ॥ SoKss_12,11.78 (Vet_4.78) // एवं कुरुष्व भद्रं ते का हि संप्रति ते रतिः । अपत्यदुःखैकमये जीवितव्ये मनस्विनि ॥ SoKss_12,11.79 (Vet_4.79) // किं न दत्तो मयैवात्मेत्य् एषा मा भूच् च ते व्यथा । दद्यां किं नाहम् आत्मानम् अन्यसाध्यं भवेद् यदि ॥ SoKss_12,11.80 (Vet_4.80) // तत् प्रतीक्षस्व यावत् ते चिताम् अत्र करोम्य् अहम् । अमीभिर् दारुभिर् देवीक्षेत्रनिर्माणसंभृतैः ॥ SoKss_12,11.81 (Vet_4.81) // इत्य् उक्त्वा दारुभिस् तैः स कृत्वा वीरवरश् चिताम् । दीपाग्रे ज्वालयामास न्यस्तापत्यशवद्वयाम् ॥ SoKss_12,11.82 (Vet_4.82) // ततो धर्मवती पत्नी पतित्वा सास्य पादयोः । प्रणम्य देवीं चण्डीं तां व्यजिज्ञपद् अपांसुला ॥ SoKss_12,11.83 (Vet_4.83) // जन्मान्तरे ऽप्य् अयं भूयाद् आर्यपुत्रः पतिर् मम । एतत् प्रभोस् तु राज्ञो ऽस्तु मद्देहेनामुना शिवम् ॥ SoKss_12,11.84 (Vet_4.84) // इत्य् उदीर्यैव सा साध्वी तस्मिन्न् अम्भोवहेलया । ज्वालाकलापजटिले निपपात चितानले ॥ SoKss_12,11.85 (Vet_4.85) // ततश् च चिन्तयामास वीरो वीरवरो ऽत्र सः । निष्पन्नं राजकार्यं मे वाग् दिव्या ह्य् उद्गता यथा ॥ SoKss_12,11.86 (Vet_4.86) // भुक्तस्य चान्नपिण्डस्य जातो ऽहम् अनृणः प्रभोः । तद् इदानीं ममैकस्य केयं जीवितगृध्नुता ॥ SoKss_12,11.87 (Vet_4.87) // भरणीयं प्रियं कृत्स्नं व्ययीकृत्य कुटुम्बकम् । जीवयन्न् एकम् आत्मानं मादृशः को हि शोभते ॥ SoKss_12,11.88 (Vet_4.88) // तत् किम् आत्मोपहारेणाप्य् एतां प्रीणामि नाम्बिकाम् । इत्य् आलोच्य स देवीं तां स्तुत्या प्राग् उपतस्थिवान् ॥ SoKss_12,11.89 (Vet_4.89) // जय महिषासुरमारिणि दारिणि रुरुदानवस्य शूलकरे । जय विबुधोत्सवकारिणि धारिणि भुवनत्रयस्य मातृवरे ॥ SoKss_12,11.90 (Vet_4.90) // जय जगद् अर्चितचरणे शरणे निःश्रेयसस्य भक्तानाम् । जय धृतभास्करकिरणे हरणे दुरितान्धकारवृन्दानाम् ॥ SoKss_12,11.91 (Vet_4.91) // जय कालि जय कपालिनि जय कङ्कालिनि शिवे नमस् ते ऽस्तु । शूद्रकनृपतेर् अधुना प्रसीद मन्मस्तकोपहारेण ॥ SoKss_12,11.92 (Vet_4.92) // इत्य् उपस्थाय देव्यां स तस्यां वीरवरः पुनः । सद्यः करतलाघातेनोत्तमाङ्गं स्वमच्छिनत् ॥ SoKss_12,11.93 (Vet_4.93) // तद् आलोक्याखिलं तत्र छन्नस्थः शुद्रको नृपः । साकुलश् च सदुःखश् च साश्चर्यश् च व्यचिन्तयत् ॥ SoKss_12,11.94 (Vet_4.94) // अहो किम् अप्य् अनेनैतद् अन्यत्रादृष्टम् अश्रुतम् । साधुना सकुटुम्बेन दुःकरं मत्कृते कृतम् ॥ SoKss_12,11.95 (Vet_4.95) // विचित्रे ऽप्य् अत्र संसारे धीरः स्यादीदृशः कुतः । अख्यापयन् प्रभो अर्थे परोक्षं यो ददात्य् असून् ॥ SoKss_12,11.96 (Vet_4.96) // एतस्य चोपकारोस्य न कुर्यां सदृशं यदि । तन् मे का प्रभुता किं च जीवितव्यं पशोर् इव ॥ SoKss_12,11.97 (Vet_4.97) // इति संचिन्त्य नृपतिः खड्गम् आकृष्य कोपतः । उपेत्य शूद्रको देवीं तां प्रवीरो व्यजिज्ञपत् ॥ SoKss_12,11.98 (Vet_4.98) // सततानुप्रपन्नस्य भगवत्य् अधुनामुना । मम मूर्धोपहारेण सुप्रीता कुर्व् अनुग्रहम् ॥ SoKss_12,11.99 (Vet_4.99) // अयं वीरवरो विप्रो नामानुगुणचेष्टितः । मदर्थम् उज्झितप्राणः सकुटुम्बो ऽपि जीवतु ॥ SoKss_12,11.100 (Vet_4.100) // इत्य् उदीर्यासिना राजा शिरश् छेत्तुं स शूद्रकः । यावत् प्रवर्तते तावद् उदभूद् भारती दिवः ॥ SoKss_12,11.101 (Vet_4.101) // मा साहसं कृथास् तुष्टा सत्त्वेनानेन ते ह्य् अहम् । प्रत्युज्जीवतु सापत्यदारो वीरवरो द्विजः ॥ SoKss_12,11.102 (Vet_4.102) // इत्य् उक्त्वा व्यरमद् वाक् सा स चोत्तस्थौ सपुत्रकः । साकं दुहित्रा पत्न्या च जीवन् वीरवरो ऽक्षतः ॥ SoKss_12,11.103 (Vet_4.103) // तद् विलोक्याद्भुतं राजा छन्नो भूत्वा पुनश् च सः । पश्यन्न् अतृप्तस् ताम् आसीद् दृष्ट्या हर्षाश्रुपूर्णया ॥ SoKss_12,11.104 (Vet_4.104) // सो ऽपि वीरवरो दृष्ट्वा सुप्तोत्थित इवाशु तम् । पुत्रदारं तथात्मानम् अभूद् विभ्रान्तमानसः ॥ SoKss_12,11.105 (Vet_4.105) // पप्रच्छ च पृथङ् नामग्राहं दारसुतान् स तान् । भस्मीभूताः कथं यूयं जीवन्तः पुन उत्थिताः ॥ SoKss_12,11.106 (Vet_4.106) // मयापि स्वशिरश् छिन्नं जीवाम्य् एषश् च किं न्व् इदम् । किं विभ्रमो ऽयम् आहो स्वित् सुस्पष्टो देव्यनुग्रहः ॥ SoKss_12,11.107 (Vet_4.107) // एवं वदन् स तैर् ऊचे दारापत्यैर् अलक्षितः । देव्यनुग्रह एवायं जीवामो यद् अमी इति ॥ SoKss_12,11.108 (Vet_4.108) // ततः स तत् तथा मत्वा नत्वा वीरवरो ऽम्बकाम् । आदाय पुत्रदारांस् तान्सिद्धकार्यो गृहं ययौ ॥ SoKss_12,11.109 (Vet_4.109) // तत्र प्रवेश्य पुत्रं तं भार्यां दुहितरं च ताम् । सिंहद्वारम् अगाद् राज्ञो रात्रौ तस्यां स पूर्ववत् ॥ SoKss_12,11.110 (Vet_4.110) // राजा स शूद्रको ऽप्य् एतद् दृष्ट्वा सर्वम् अलक्षितः । गत्वारुरोह स्वावासप्रासादं तं पुनस् तदा ॥ SoKss_12,11.111 (Vet_4.111) // व्याहरच् च स्थितः को ऽत्र सिंहद्वारीति पृष्ठतः । ततो वीरवरो ऽवादीत् सैष तिष्ठाम्य् अहं प्रभो ॥ SoKss_12,11.112 (Vet_4.112) // देवादेशाद् गतश् चाहम् अभूवं तां स्त्रियं प्रति । राक्षसीव च सा क्वापि दृष्टनष्टैव मे गता ॥ SoKss_12,11.113 (Vet_4.113) // एतच् छ्रुत्वा वचस् तस्य राजा वीरवरस्य सः । सुतरां विस्मयाविष्टो दृष्टोदन्तो व्यचिन्तयत् ॥ SoKss_12,11.114 (Vet_4.114) // अहो समुद्रगम्भीरधीरचित्ता मनस्विनः । कृत्वाप्य् अनन्यसामान्यम् उल्लेखं नोद्गिरन्ति ये ॥ SoKss_12,11.115 (Vet_4.115) // इत्य् आद्य् आकलयंस् तूष्णीं प्रासादाद् अवरुह्य सः । प्रविश्यान्तःपुरं राजा रात्रिशेषं निनाय तम् ॥ SoKss_12,11.116 (Vet_4.116) // प्रातश् चास्थानसमये दर्शनोपगतस्थिते । तस्मिन् वीरवरे प्रीतस् तथा कृत्स्नं स भूपतिः ॥ SoKss_12,11.117 (Vet_4.117) // तदीयं रात्रिवृत्तान्तं मन्त्रिभ्यस् तम् अवर्णयत् । यथा बभूवुर् आश्चर्यमोहिता इव ते ऽखिलाः ॥ SoKss_12,11.118 (Vet_4.118) // ददौ तस्मै सपुत्राय प्रीत्या वीरवराय च । लाटदेशे ततो राज्यं स कर्णाटयुते नृपः ॥ SoKss_12,11.119 (Vet_4.119) // ततो ऽत्र तुल्यविभवाव् अन्योन्यस्योपकारिणौ । आसातां तौ सुखं वीरवरशूद्रकभूपती ॥ SoKss_12,11.120 (Vet_4.120) // इत्य् आख्याय कथाम् एतां वेतालो ऽत्यद्भुतां तदा । तं त्रिविक्रमसेनं स राजानम् अवदत् पुनः ॥ SoKss_12,11.121 (Vet_4.121) // तद् ब्रूहि राजन्न् एतेषु वीरः सर्वेषु को ऽधिकः । पूर्व एव स शापस् ते यदि जानन् न वक्ष्यसि ॥ SoKss_12,11.122 (Vet_4.122) // एतच् छ्रुत्वा स भूपालो वेतालं प्रत्युवाच तम् । एतेषु शुद्रको राजा प्रवीरः सो ऽखिलेष्व् इति ॥ SoKss_12,11.123 (Vet_4.123) // ततो ऽब्रवीत् स वेतालो राजन् वीरवरो न किम् । सो ऽधिको यस्य तुल्यो ऽस्यां पृथ्व्याम् एव न जायते ॥ SoKss_12,11.124 (Vet_4.124) // तत्पत्नी नाधिका किं वा स्त्रीभुता यान्वमन्यत । तथोपहारपशुतां सूनोः प्रत्यक्षदर्शिनी ॥ SoKss_12,11.125 (Vet_4.125) // स वा सत्त्ववरो नात्र तत्पुत्रो ऽभ्यधिकः कथम् । बालस्यापि सतो यस्य सत्त्वोत्कर्षः स तादृशः ॥ SoKss_12,11.126 (Vet_4.126) // तत् कस्माच् छुद्रकं भूपम् एभ्यस् त्वं bhëase ऽधिकम् । इत्य् उक्तवन्तं वेतालं स जगाद पुनर् नृपः ॥ SoKss_12,11.127 (Vet_4.127) // मैवं वीरवरस् तावत् स तादृक्कुलपुत्रकः । तस्य प्राणैः सुतैर् दारैः स्वामिसंरक्षणं व्रतम् ॥ SoKss_12,11.128 (Vet_4.128) // तत्पत्नी सापि कुलजा साद्वी पत्येकदेवता । भर्तृवर्त्मानुसारेण तस्या धर्मो ऽस्तु को ऽपरः ॥ SoKss_12,11.129 (Vet_4.129) // ताभ्यां जातस् तु तद्रूप एव सत्त्ववरो ऽपि सः । यादृशास् तन्तवः कामं तादृशो जायते पटः ॥ SoKss_12,11.130 (Vet_4.130) // येषां प्राणैस् तु भृत्यानां नृपैर् आत्माभिरक्ष्यते । तेषाम् अर्थे त्यजन्देहं शुद्रको ऽत्र विशिष्यते ॥ SoKss_12,11.131 (Vet_4.131) // इत्य् आकर्ण्य वचः स तस्य नृपतेर् अंसाद् असंलक्षितः वेतालः सहसा ययौ निजपदं भूयो ऽपि तन्मायया । राजाप्य् उच्चलितो बभूव पुनर् अप्य् आनेतुम् एतं पथा पूर्वेणैव सुनिश्चितः पितृवने तस्मिन् स तस्यां निशि ॥ SoKss_12,11.132 (Vet_4.132) // द्वादशस् तरङ्गः । ततस् तस्य पुनर् गत्वा शिंशपाशाखिनो ऽन्तिकम् । तथैवोल्लम्बमानं तं दृष्ट्वा नरशरीरगम् ॥ SoKss_12,12.1 (Vet_5.1) // वेतालम् अवतार्यैव कृत्वास्मै बहु वैकृतम् । स त्रिविक्रमसेनो द्राग् गन्तुं प्रववृते ततः ॥ SoKss_12,12.2 (Vet_5.2) // आगच्छन्तं च तं तूष्णीं वेतालः पूर्ववत्पथि । रात्रौ महाश्मशाने ऽत्र स्कन्धस्थो व्याजहार सः ॥ SoKss_12,12.3 (Vet_5.3) // राजन्न् अभिनिविष्टो ऽसि कष्टे ऽत्यन्तप्रियो ऽसि च । तत् ते चेतोविनोदाय वर्णयामि कथां शृणु ॥ SoKss_12,12.4 (Vet_5.4) // उज्जयिन्याम् अभूद् विप्रः पुण्यसेनस्य भूपतेः । अनुजीवी प्रियो ऽमात्यो हरिस्वामीति सद्गुणः ॥ SoKss_12,12.5 (Vet_5.5) // तस्यात्मनो ऽनुरूपायां भार्यायां गृहमेधिनः । गुणवान् सदृशः पुत्रो देवस्वामीत्य् अजायत ॥ SoKss_12,12.6 (Vet_5.6) // तद्वच् चानन्य सामान्य रूपलावण्य विश्रुता । कन्या सोमप्रभा नाम तस्यान्वर्थोदपद्यत ॥ SoKss_12,12.7 (Vet_5.7) // सा प्रदेया सती कन्या रूपोत्कर्षाभिमानिनी । मातुर् मुखेन पितरं भ्रातरं च जगाद तम् ॥ SoKss_12,12.8 (Vet_5.8) // शूरस्य ज्ञानिनो वाहं देया विज्ञानिनो ऽपि वा । अन्यस्मै नास्मि दातव्या कार्यं मज्जीवितेन चेत् ॥ SoKss_12,12.9 (Vet_5.9) // तच् छ्रुत्वा तादृशं तस्याश् चिन्वन्न् एकतमं वरम् । तत्पिता स हरिस्वामी यावच् चिन्तां वहत्य् अलम् ॥ SoKss_12,12.10 (Vet_5.10) // तावद् व्यसर्जी रज्ञा स पुण्यसेनेन दूत्यया । संध्यर्थं विग्रहायात दाक्षिणात्यनृपान्तिकम् ॥ SoKss_12,12.11 (Vet_5.11) // कृतकार्यश् च तत्रासाव् एकेनाभ्येत्य तां सुताम् । याचितो ऽभूद् द्विजाग्र्येण श्रुततद्रूपसंपदा ॥ SoKss_12,12.12 (Vet_5.12) // विज्ञानिनो ज्ञानिनो वा शूराद् वा नापरं पतिम् । मत्पुत्रीच्छति तत् तेषां मध्यात् कथय को भवान् ॥ SoKss_12,12.13 (Vet_5.13) // इत्य् उक्तस् तेन भार्यार्थः स हरिस्वामिना द्विजः । अहं जानामि विज्ञानम् इति तं pratyabhëata ॥ SoKss_12,12.14 (Vet_5.14) // तर्हि तद् दर्शयस्वेति पुन उक्तश् च तेन सः । विज्ञानी कल्पयामास स्वशक्त्या द्युचरं रथम् ॥ SoKss_12,12.15 (Vet_5.15) // मायायन्त्ररथे तत्र तं हरिस्वामिनं क्षणात् । आरोप्य नीत्वा स्वर्गादीं लोकांस् तस्मा अदर्शयत् ॥ SoKss_12,12.16 (Vet_5.16) // आनिनाय च तुष्टं तं तत्रैव कटकं पुनः । दाक्षिणात्यस्य नृपतेर् यत्रायातः स कार्यतः ॥ SoKss_12,12.17 (Vet_5.17) // ततः सो ऽस्मै हरिस्वामी प्रतिशुश्राव तां सुताम् । विज्ञानिने विवाहं च निश्चिकायाह्नि सप्तमे ॥ SoKss_12,12.18 (Vet_5.18) // तत्कालम् उज्जयिन्याम् अप्य् अन्येनैत्य द्विजन्मना । देवस्वामी स तत्पुत्रः स्वसारं ताम् अयाच्यत ॥ SoKss_12,12.19 (Vet_5.19) // ज्ञानिविज्ञानिशूरेभ्यो नान्यम् इच्छति सा पतिम् । इति तेनापि सो ऽप्य् उक्तः शूरम् आत्मानम् अभ्यधात् ॥ SoKss_12,12.20 (Vet_5.20) // ततो दर्शितशस्त्रास्त्रश्रिये तस्मै द्विजो ऽनुजाम् । देवस्वामी स शूराय दातुं तां प्रत्यपद्यत ॥ SoKss_12,12.21 (Vet_5.21) // सप्तमे ऽह्नि च तत्रैव विवाहं गणकोक्तितः । तस्यापि सो ऽभ्यधान् मातुः परोक्षं कृतनिश्चयः ॥ SoKss_12,12.22 (Vet_5.22) // तन्मातापि हरिस्वामिभार्या तत्कलम् एव सा । केनाप्य् एत्य तृतीयेन सुतां तां याचिता पृथक् ॥ SoKss_12,12.23 (Vet_5.23) // ज्ञानी शूरो ऽथ विज्ञानी भर्तास्मद् दुहितुर् मतः । इत्य् उक्तश् च तया मातर् अहं ज्ञानीति सो ऽभ्यधात् ॥ SoKss_12,12.24 (Vet_5.24) // पृष्ट्वा भूतं भविष्यच् च तस्मै तां ज्ञानिने सुताम् । प्रतिजज्ञे प्रदातुं साप्य् अह्नि तत्रैव सप्तमे ॥ SoKss_12,12.25 (Vet_5.25) // अन्येद्युश् चागतः सो ऽत्र हरिस्वामी यथा कृतम् । पत्न्यैः पुत्राय चाचख्यौ तं कन्यादाननिश्चयम् ॥ SoKss_12,12.26 (Vet_5.26) // तौ च तं स्वकृतं तस्मै भिन्नं भिन्नम् अवोचताम् । सो ऽपि तेनाकुलो जज्ञे वरत्रयनिमन्त्रणात् ॥ SoKss_12,12.27 (Vet_5.27) // अथोद्वाहदिने तस्मिन् हरिस्वामिगृहे वराः । आययुर् ज्ञानिविज्ञानिशूरास् तत्र त्रयो ऽपि ते ॥ SoKss_12,12.28 (Vet_5.28) // तत्कालं चात्र सा चित्रं कन्या सोमप्रभा वधुः । अशङ्कितं गता क्वापि न विचित्याप्य् अलभ्यत ॥ SoKss_12,12.29 (Vet_5.29) // ततो ऽब्रवीद् धरिस्वामी ज्ञानिनं तं ससंभ्रमः । ज्ञानिन्न् इदानीं ब्रूह्य् आशु दुहिता मे क्व सा गता ॥ SoKss_12,12.30 (Vet_5.30) // तच् छ्रुत्वा सो ऽवदज् ज्ञानी राक्षसेनापहृत्य सा । नीता विन्ध्याटवीं धूमशिखेन वसतिं निजाम् ॥ SoKss_12,12.31 (Vet_5.31) // इत्य् उक्तो ज्ञानिना भीतो हरिस्वामी जगाद सः । हा धिक् कथं सा प्रप्येत विवाहश् चापि हा कथम् ॥ SoKss_12,12.32 (Vet_5.32) // श्रुत्वैतत् प्राह विज्ञानी धीरो भव नयामि वः । तत्राधुनैव यत्रैषो ज्ञानी वदति तां स्थिताम् ॥ SoKss_12,12.33 (Vet_5.33) // इत्य् उक्त्वा तत्क्षणं कृत्वा रथं सर्वास्त्रसंयुतम् । तत्रारोप्य हरिस्वामिज्ञानिशूरान् खगामिनि ॥ SoKss_12,12.34 (Vet_5.34) // तान् स संप्रापयामास क्षणाद् विन्ध्याटवीभुवि । ज्ञानिना तां समाख्यातां वसतिं तत्र रक्षसः ॥ SoKss_12,12.35 (Vet_5.35) // तत्र तं राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतम् । शूरो ऽथ योधयामास हरिस्वामिपुरस्कृतः ॥ SoKss_12,12.36 (Vet_5.36) // तदाश्चर्यम् अभूद् युद्धं तयोर् मानुषरक्षसोः । चित्रास्त्रयोधिनोः स्त्र्यर्थं रामरावणयोर् इव ॥ SoKss_12,12.37 (Vet_5.37) // क्षणेन च स सङ्ग्रामदुर्मदस्यापि रक्षसः । अर्धचन्द्रेण बाणेन शूरस् तस्याच्छिनच् छिरः ॥ SoKss_12,12.38 (Vet_5.38) // हते रक्षसि तां सोमप्रभाम् आप्तां तदास्पदात् । आदाय विज्ञानिरथेनाजग्मुस् ते ततो ऽखिलाः ॥ SoKss_12,12.39 (Vet_5.39) // हरिस्वामिगृहं प्राप्य तेषां लग्ने ऽप्य् उपस्थिते । ज्ञानिविज्ञानिशूराणां विवाद उदभून् महान् ॥ SoKss_12,12.40 (Vet_5.40) // ज्ञानी जगाद नाहं चेज् जानीयां तद् इयं कथम् । प्राप्येत कन्या gƬhasthà देया मह्यम् असाव् इतः ॥ SoKss_12,12.41 (Vet_5.41) // विज्ञानी त्व् अवदन् नाहं कुर्यां चेद् व्योमगं रथम् । गमागमौ कथं स्यातां देवानाम् इव वः क्षणात् ॥ SoKss_12,12.42 (Vet_5.42) // कथं स्याच् चारथं युद्धं रथिना रक्षसा सह । तस्मान् मह्यम् इयं देया लग्नो ह्य् एष मयाजितः ॥ SoKss_12,12.43 (Vet_5.43) // शूरो ऽप्य् उवाच हन्यां चेन् नाहं तं राक्षसं रणे । तद् युवाभ्यां कृते यत्ने ऽप्य् एतां कन्यां क आनयेत् ॥ SoKss_12,12.44 (Vet_5.44) // तन् मह्यम् एषा दातव्येत्य् एवं तेषु विवादिषु । हरिस्वामी क्षणं तूष्णीम् आसीद् उद्भ्रान्तमानसः ॥ SoKss_12,12.45 (Vet_5.45) // तत् कस्मै सात्र देयेति राजन् वदतु मे भवान् । न वदिष्यसि जानंश् चेत् तत् ते मूर्धा स्फुटिष्यति ॥ SoKss_12,12.46 (Vet_5.46) // इति वेतालतस् तस्माच् छ्रुत्वा मौनं विहाय च । स त्रिविक्रमसेनस् तम् उवाचैवं महीपतिः ॥ SoKss_12,12.47 (Vet_5.47) // शूराय सा प्रदातव्या येन प्राणपणोद्यमात् । अर्जिता बहुवीर्येण हत्वा तं युधि राक्षसम् ॥ SoKss_12,12.48 (Vet_5.48) // ज्ञानिविज्ञानिनौ त्व् अस्य धात्रा कर्मकरौ कृतौ । सदा गणकतक्षाणौ परोपकरणे न किम् ॥ SoKss_12,12.49 (Vet_5.49) // इत्य् उक्तं मनुजपतेर् निशम्य तस्य स्कन्धाग्रात् सपदि स पूर्ववज् जगाम । वेतालो निजपदम् एव सो ऽपि राजानुद्वेगः पुनर् अपि तं प्रति प्रतस्थे ॥ SoKss_12,12.50 (Vet_5.50) // त्रयोदशस् तरङ्गः । ततो गत्वा पुनस् तस्मात् प्राप्य तं शिंशपातरोः । वेतालं प्राग्वद् आदाय स्कन्धे मौनेन भूपतिः ॥ SoKss_12,13.1 (Vet_6.1) // स त्रिविक्रमसेनो ऽत्र यावद् आगच्छति द्रुतम् । तावत् पथि स वेतालो भूयो ऽप्य् एवम् उवाच तम् ॥ SoKss_12,13.2 (Vet_6.2) // राजन् सुधीः सुसत्त्वश् च भवांस् तेन प्रियो ऽसि मे । अतो विनोदिनीं वच्मि कथां प्रश्नं च मे शृणु ॥ SoKss_12,13.3 (Vet_6.3) // आसीद् राजा यशःकेतुर् इति ख्यातो महीतले । तस्य शोभावती नाम राजधान्य् अभवत् पुरी ॥ SoKss_12,13.4 (Vet_6.4) // तस्याम् अभून् नगर्यां च गौर्यायतनम् उत्तमम् । तस्य दक्षिणतश् चासीद् गौरीतीर्थाभिधं सरः ॥ SoKss_12,13.5 (Vet_6.5) // tasyëìhacaturdaÓyÃæ शुक्लायां प्रतिवत्सरम् । यात्रायां स्नातुम् एति स्म नानादिग्भ्यो महाजनः ॥ SoKss_12,13.6 (Vet_6.6) // एकदा च तिथौ तस्यां स्नातुम् अत्राययौ युवा । रजको धवलो नाम ग्रामाद् ब्रह्मस्थलाभिधात् ॥ SoKss_12,13.7 (Vet_6.7) // सो ऽपश्यद् रजकस्यात्र तीर्थे स्नानागतां सुताम् । कन्यां शुद्धपटाख्यस्य नाम्ना मदनसुन्दरीम् ॥ SoKss_12,13.8 (Vet_6.8) // इन्दोर् लावण्यहारिण्या तया स हृतमानसः । अन्विष्य तन्नामकुले कामार्तो ऽथ गृहं ययौ ॥ SoKss_12,13.9 (Vet_6.9) // तत्रानवस्थितस् तिष्ठन् निराहारस् तया विना । पृष्ठो मात्रार्तया तस्यै तच् छशंस मनोगतम् ॥ SoKss_12,13.10 (Vet_6.10) // सा गत्वा विमलाख्याय तत् स्वभर्त्रे न्यवेदयत् । सो ऽप्य् आगत्य तथावस्थं दृष्ट्वा तं सुतम् अभ्यधात् ॥ SoKss_12,13.11 (Vet_6.11) // किं विषीदसि पुत्रैवम् अदुष्प्राप्ये ऽपि vächite । स हि मद्याचितः शुद्धपटो दास्यति ते सुताम् ॥ SoKss_12,13.12 (Vet_6.12) // अन्यूना हि वयं तस्मात् कुलेनार्थेन कर्मणा । तं वेद्म्य् अहं स मां वेत्ति तेनैतन् मे न दुःकरम् ॥ SoKss_12,13.13 (Vet_6.13) // इत्य् आश्वास्य स तं पुत्रम् आहारादौ प्रवर्त्य च । तद्युक्तो विमलो ऽन्येद्युर् ययौ शुद्धपटास्पदम् ॥ SoKss_12,13.14 (Vet_6.14) // ययाचे चात्र पुत्रस्य तस्यार्थे धवलस्य सः । कन्यां तस्मात् स चास्मै तां प्रतिशुश्राव सादरम् ॥ SoKss_12,13.15 (Vet_6.15) // लग्नं निश्चित्य चान्येद्युस् तां स शुद्धपटः सुताम् । धवलाय ददौ तस्मै तुल्यां मदनसुन्दरीम् ॥ SoKss_12,13.16 (Vet_6.16) // कृतोद्वाहश् च स तया साकं दर्शनसक्तया । भार्यया स्वपितुर् गेहं जगाम धवलः कृती ॥ SoKss_12,13.17 (Vet_6.17) // सुखस्थितस्य तस्याथ कदाचिच् छ्वशुरात्मजः । तस्या मदनसुन्दर्या भ्राता तत्रागतो ऽभवत् ॥ SoKss_12,13.18 (Vet_6.18) // स कृतप्रश्रयः सर्वैः स्वस्राश्लिष्याभिनन्दितः । संबन्धिपृष्टकुशलो विश्रान्तश् च जगाद तान् ॥ SoKss_12,13.19 (Vet_6.19) // अहं मदनसुन्दर्या जामातुश् च निमन्त्रणे । तातेन प्रेषितो यस्माद् देवीपूजोत्सवो ऽस्ति नः ॥ SoKss_12,13.20 (Vet_6.20) // श्रद्धाय चैतत् तद्वाक्यं यथार्हैः पानभोजनैः । ते संबन्ध्यादयः सर्वे तद् अहस् तम् उपाचरन् ॥ SoKss_12,13.21 (Vet_6.21) // प्रातर् मदनसुन्दर्या स्वशुर्येण च तेन सः । सहितो धवलः प्रायाद् गृहं तच् छ्वाशुरं प्रति ॥ SoKss_12,13.22 (Vet_6.22) // प्राप्य शोभावतीं तां च पुरीम् आत्मतृतीयकः । ददर्श निकटं प्राप्य स गौर्यायतनं महत् ॥ SoKss_12,13.23 (Vet_6.23) // निजगाद च तौ भार्याश्वशुर्यौ श्रद्धया ततः । एतम् एतां भगवतीं पश्यामो देवताम् इह ॥ SoKss_12,13.24 (Vet_6.24) // तच् छ्रुत्वा स श्वशुर्यस् तं निषेधं pratyabhëata । इयन्तो रिक्तहस्ताः किं पश्यामो देवताम् इति ॥ SoKss_12,13.25 (Vet_6.25) // अहं तावद् व्रजाम्य् एको युवाम् अत्रैव तिष्ठतम् । इत्य् उक्त्वा धवलो द्रष्टुं देवीं तां स ततो ययौ ॥ SoKss_12,13.26 (Vet_6.26) // प्रविश्यायतनं तस्याः प्रणम्य च विभाव्य च । ताम् अष्टादशदोर्दण्डखण्डितोच्चण्डदानवाम् ॥ SoKss_12,13.27 (Vet_6.27) // पादपद्मतलाक्षिप्तमहिषासुरमर्दिनीम् । स विधिप्रेरणोत्पन्नबुद्धिर् एवम् अचिन्तयत् ॥ SoKss_12,13.28 (Vet_6.28) // जीवोपहारैर् विविधैर् इमां देवीं जनो ऽर्चति । अहं तु सिद्ध्यै किं नैतां प्रीणाम्य् आत्मोपहारतः ॥ SoKss_12,13.29 (Vet_6.29) // इति ध्यात्वैव तद्गर्भगृहाद् आदाय निर्जनात् । खड्गं सांयात्रिकैः कैश्चिद् देव्याः प्राक् प्राभृतीकृतम् ॥ SoKss_12,13.30 (Vet_6.30) // बद्ध्वा शिरोरुहैर् घण्टाशृङ्खलायां निजं शिरम् । चिच्छेदैतेन खड्गेन तच् छिन्नं चापतद् भुवि ॥ SoKss_12,13.31 (Vet_6.31) // चिरं यावत् स नायाति तावद् गत्वा तम् ईक्षितुम् । तत्रैव देवीभवने तच्छ्वशुर्यो विवेश सः ॥ SoKss_12,13.32 (Vet_6.32) // सो ऽपि दृष्ट्वा तम् उत्कृत्तमूर्धानं भगिनीपतिम् । व्यामोहितस् तथैव स्वं शिरस् तेनासिनाच्छिनत् ॥ SoKss_12,13.33 (Vet_6.33) // सो ऽपि यावच् च नायाति तावद् उद्भ्रान्तमानसा । तद्देवीभवनं सापि ययौ मदनसुन्दरी ॥ SoKss_12,13.34 (Vet_6.34) // प्रविश्य दृष्ट्वैव पतिं भ्रातरं च तथागतौ । हा किम् एतद् धतास्मीति विलपन्त्य् अपतद् भुवि ॥ SoKss_12,13.35 (Vet_6.35) // क्षणाच् चोत्थाय शोचन्ती ताव् अकाण्डहताव् उभौ । किं ममाप्य् अधुनानेन जीवितेनेत्य् अचिन्तयत् ॥ SoKss_12,13.36 (Vet_6.36) // व्यजिज्ञपच् च देवीं तां देहत्यागोन्मुखी सती । देवि सौभाग्यचारित्रविधानैकाधिदेवते ॥ SoKss_12,13.37 (Vet_6.37) // अध्यासितशरीरार्धे भर्तुर् माररिपोर् अपि । अशेषललनालोकशरण्ये दुःखहारिणि ॥ SoKss_12,13.38 (Vet_6.38) // हृताव् एकपदे कस्माद् भर्ता भ्राता च मे त्वया । न युक्तम् एतन् मयि ते नित्यभक्ता ह्य् अहं त्वयि ॥ SoKss_12,13.39 (Vet_6.39) // तन् मे श्रितायाः शरणं शृण्व् एकं कृपणं वचः । एतां तावत् त्यजाम्य् अत्र दौर्भाग्योपहतां तनुम् ॥ SoKss_12,13.40 (Vet_6.40) // जनिष्ये देवि भूयस् तु यत्र कुत्रापि जन्मनि । तत्रैताव् एव भूयास्तां द्वौ भर्तृभ्रातरौ मम ॥ SoKss_12,13.41 (Vet_6.41) // इति संस्तुत्य विज्ञप्य देवीं नत्वा च तां पुनः । पाशं विरचयामास लतयाशोकपादपे ॥ SoKss_12,13.42 (Vet_6.42) // तत्रार्पयति यावच् च पाशे कण्ठं वितत्य सा । तावत् तत्रोच्चचारैवं भारती गगनाङ्गणात् ॥ SoKss_12,13.43 (Vet_6.43) // मा कृथाः साहसं पुत्रि बालाया अपि ते ऽमुना । सत्त्वोत्कर्षेण तुष्टास्मि पाशम् एतं परित्यज ॥ SoKss_12,13.44 (Vet_6.44) // संश्लेषय शिरः स्वं स्वं भर्तृभ्रातृकबन्धयोः । उत्तिष्ठतां ते जीवन्ताव् एतौ द्वाव् अपि मद्वरात् ॥ SoKss_12,13.45 (Vet_6.45) // एतच् छ्रुत्वैव संत्यज्य पाशं हर्षाद् उपेत्य सा । अविभाव्यातिरभसाद् भ्रान्ता मदनसुन्दरी ॥ SoKss_12,13.46 (Vet_6.46) // बाला भर्तृशिरो भ्रातृदेहेन समयोजयत् । भर्तृदेहेन च भ्रातृशिरो विधिनियोगतः ॥ SoKss_12,13.47 (Vet_6.47) // ततो ऽक्षताङ्गौ जीवन्ताव् उभाव् उत्तस्थतुश् च तौ । शिरोविनिमयाज् जातसंकरौ काययोर् मिथः ॥ SoKss_12,13.48 (Vet_6.48) // अथान्योन्योदितस्वस्वयथावृत्तान्ततोषिणः । प्रणम्य देवीं शर्वानीं यथेष्टं ते ययुस् त्रयः ॥ SoKss_12,13.49 (Vet_6.49) // यान्ती च दृष्ट्वा स्वकृतं शिरोविनिमयं तयोः । विग्ना kiækÃryatÃmƬhà साभून् मदनसुन्दरी ॥ SoKss_12,13.50 (Vet_6.50) // तद् ब्रूहि राजन् को भर्ता तस्याः संकीर्णयोस् तयोः । पुर्वोक्तः स्यात् स शापस् ते जानानो न ब्रवीषि चेत् ॥ SoKss_12,13.51 (Vet_6.51) // इत्य् आकर्ण्य कथाप्रश्नं राजा वेतालतस् ततः । स त्रिविक्रमसेनो ऽत्र तम् एवं pratyabhëata ॥ SoKss_12,13.52 (Vet_6.52) // यत् संस्थं तत्पतिशिरः सैष तस्याः पतिस् तयोः । प्रधानं च शिरो ऽङ्गेषु प्रत्यभिज्ञा च तद्गता ॥ SoKss_12,13.53 (Vet_6.53) // इत्य् उक्तवतो नृपतेस् तस्यांसात् पुनर् अतर्कितः स ययौ । वेतालः स च राजा जगाम भूयस् तम् आनेतुम् ॥ SoKss_12,13.54 (Vet_6.54) // चतुर्दशस् तरङ्गः । ततो गत्वा पुनः प्राप्य वेतालं शिंशपातरोः । स त्रिविक्रमसेनस् तं स्कन्धे जग्राह भूपतिः ॥ SoKss_12,14.1 (Vet_7.1) // गृहीत्वा प्रस्थितं तं च वेतालः सो ऽब्रवीत् पथि । राजञ् श्रमविनोदार्थं कथाम् आख्यामि ते शृणु ॥ SoKss_12,14.2 (Vet_7.2) // अस्तीह ताम्रलिप्तीति पुरी पूर्वाम्बुधेस् तटे । चण्डसेनाभिधानश् च राजा तस्याम् अभूत् पुरि ॥ SoKss_12,14.3 (Vet_7.3) // पराङ्मुखः परस्त्रीषु यो न सङ्ग्रामभूमिषु । हर्ता च शत्रुलक्ष्मीणां न परद्रव्यसंपदाम् ॥ SoKss_12,14.4 (Vet_7.4) // तस्यैकदा दाक्षिणात्यो राजपुत्रो जनप्रियः । आययौ सत्त्वशीलाख्यः सिंहद्वारे ऽत्र भूपतेः ॥ SoKss_12,14.5 (Vet_7.5) // तत्र चात्मानम् आवेद्य नैर्धन्यात्तं नृपं प्रति । कपटं पाटयामास राजपुत्रैः सहापरैः ॥ SoKss_12,14.6 (Vet_7.6) // ततः कार्पटिको भूत्वा बहून्य् अब्दानि तत्र सः । तस्थौ कुर्वन् सदा सेवान् नैव प्राप फलं नृपात् ॥ SoKss_12,14.7 (Vet_7.7) // यदि राजान्वये जन्म निर्धनत्वं किम् ईदृशम् । निर्धनत्वे ऽपि किं धात्रा कृतेयं मे महेच्छता ॥ SoKss_12,14.8 (Vet_7.8) // अयं हि सेवमानं माम् एवं क्लिष्टपरिच्छदम् । चिरं क्षुधावसीदन्तं राजा नाद्यापि वीक्षते ॥ SoKss_12,14.9 (Vet_7.9) // इति यावच् च स ध्यायत्य् अत्र कार्पटिकस् ततः । तावद् आखेटकार्थं स निरगाद् एकदा नृपः ॥ SoKss_12,14.10 (Vet_7.10) // तस्मिन् कार्पटिके धावत्य् अग्रे लगुडवाहिनि । जगाम चाश्वपादातयुतः सो ऽथ मृगाटवीम् ॥ SoKss_12,14.11 (Vet_7.11) // कृताखेटश् च तत्रारान् महान्तं मत्तसूकरम् । अनुधावन् क्षणात् प्रापद् अतिदूरं वनान्तरम् ॥ SoKss_12,14.12 (Vet_7.12) // तत्र पर्णतृणच्छन्नमार्गे हारितसूकरः । श्रान्तो महावने सो ऽथ राजा दिङ्मोहम् आययौ ॥ SoKss_12,14.13 (Vet_7.13) // एकः कार्पटिकश् चाथ स तं वाताश्वपृष्ठगम् । प्रानानपेक्षो ऽनुययौ पदातिः क्षुत्तृषार्दितः ॥ SoKss_12,14.14 (Vet_7.14) // तं च दृष्ट्वा तथाभूतम् अन्वायातं स भूपतिः । सस्नेहम् अवदत् कच्चिद् वेत्सि मार्गं यथागतम् ॥ SoKss_12,14.15 (Vet_7.15) // tadÃkarïyäjaliæ बद्ध्वा स तं कार्पटिको ऽभ्यधात् । वेद्मि किं च क्षणं तावद् इह विश्राम्यतु प्रभुः ॥ SoKss_12,14.16 (Vet_7.16) // द्युवधूमेखलामध्यमणिर् एष हि संप्रति । देदीप्यते स्फुरद्रश्मिशिखाजालो ऽब्जिनीपतिः ॥ SoKss_12,14.17 (Vet_7.17) // एतच् छ्रुत्वा स राजा तं सोपरोधम् abhëata । तर्हि क्वापीह पानीयं भवता प्रेक्ष्यताम् इति ॥ SoKss_12,14.18 (Vet_7.18) // तथेत्य् आरुह्य स ततस् तुङ्गं कार्पटिकस् तरुम् । नदीं दृष्ट्वावरुह्याथ नृपं तत्र निनाय तम् ॥ SoKss_12,14.19 (Vet_7.19) // तद् वाहं च विपर्यानीकृतं कृतविवर्तनम् । दत्ताम्बुशष्पकवलं विदधे विगतश्रमम् ॥ SoKss_12,14.20 (Vet_7.20) // कृतस्नानाय राज्ञे च प्रोन्मुच्य vasanäcalÃt । प्रक्षाल्योपानयत् तस्मै हृद्यान्य् आमलकानि सः ॥ SoKss_12,14.21 (Vet_7.21) // एतानि कुत इत्य् एतं पृच्छन्तं स च भूपतिम् । एवं व्यजिज्ञपज् जानुस्थितः sÃmalakäjali÷ ॥ SoKss_12,14.22 (Vet_7.22) // एतद्वृत्तिर् अहं नित्यं व्यतीतदशवत्सरः । चराम्य् आराधयन् देवम् अनेकान्तमुनिव्रतम् ॥ SoKss_12,14.23 (Vet_7.23) // तच् छ्रुत्वा सत्यनामा त्वं सत्त्वशीलः किम् उच्यते । इत्य् उक्त्वा स कृपाक्रान्तो ह्रीतश् चाचिन्तयन् नृपः ॥ SoKss_12,14.24 (Vet_7.24) // धिङ् नृपान् क्लिष्टम् अक्लिष्टं ये भृत्येष न जानते । धिक् च तं परिवारं यो न ज्ञापयति तांस् तथा ॥ SoKss_12,14.25 (Vet_7.25) // इति संचिन्त्य जग्राह स राजामलकद्वयम् । हस्तात् कार्पटिकस्याथ कथंचिद् अनुबध्नतः ॥ SoKss_12,14.26 (Vet_7.26) // भुक्त्वा च तन् निपीयाम्बु विशश्रामात्र स क्षणम् । जग्धामलकसंपीतजलकार्पटिकान्वितः ॥ SoKss_12,14.27 (Vet_7.27) // ततः सज्जीकृतं तेन वाहं कार्पटिकेन सः । आरुह्याग्रेसरे तस्मिन्न् एव मार्गप्रदर्शिनि ॥ SoKss_12,14.28 (Vet_7.28) // पश्चाद्भागम् anÃrƬhe हयस्याभ्यर्थिते ऽप्य् अलम् । ययौ स राजा स्वपुरिं पथि प्राप्तात्मसैनिकः ॥ SoKss_12,14.29 (Vet_7.29) // तत्र प्रख्याप्य तद्भक्तिं वसुभिर् विषयैश् च तम् । अपूरयत् कार्पटिकं न चामन्यत निष्कृतिम् ॥ SoKss_12,14.30 (Vet_7.30) // ततः कृतार्थः पार्श्वे ऽस्य चण्डसिंहस्य भूपतेः । मुक्तकार्पटिकाचारः सत्त्वशीलः स तस्थिवान् ॥ SoKss_12,14.31 (Vet_7.31) // एकदा तेन राज्ञा च स सिंहलपतेः सुताम् । याचितुं सिंहलद्वीपम् आत्मार्थं प्रेषितो ऽभवत् ॥ SoKss_12,14.32 (Vet_7.32) // तत्राब्धिवर्त्मना गच्छन्न् अर्चिताभीष्टदेवतः । आरुरोह प्रवहणं राजादिष्टैः सह द्विजैः ॥ SoKss_12,14.33 (Vet_7.33) // गते तस्मिन् प्रवहणे मध्यभागम् अशङ्कितम् । उत्तस्थौ जलधेस् तस्माद् ध्वजो जनितविस्मयः ॥ SoKss_12,14.34 (Vet_7.34) // अभ्रम्लिहाग्रः sumahä जाम्बूनदविनिर्मितः । विचित्रवर्णविचलद्वैजयन्तीविराजितः ॥ SoKss_12,14.35 (Vet_7.35) // तत्कालं चात्र सहसा समुन्नम्य घनावली । भृशं वर्षितुम् आरेभे ववौ तीव्रश् च मारुतः ॥ SoKss_12,14.36 (Vet_7.36) // तैर् वर्षवातैः स बलाद् आकृष्याधोरनैर् इव । आसज्यत ध्वजस्तम्भे तस्मिन् प्रवहणद्विपः ॥ SoKss_12,14.37 (Vet_7.37) // तावच् च स ध्वजस् तस्मिन् वारिधौ वीचिविप्लुते । वहनेन समं तेन प्रावर्तत निमज्जितुम् ॥ SoKss_12,14.38 (Vet_7.38) // ततो द्विजास् ते तत्रस्थाश् चण्डसिंहं स्वभूपतिम् । उद्दिश्योद्घोषयामासुर् अभ्रह्मण्यं भयाकुलाः ॥ SoKss_12,14.39 (Vet_7.39) // तद् आकर्ण्यासहिष्णुश् च स्वामिभक्तेर् अनुध्वजम् । स सत्त्वशीलो निस्त्रिंशहस्तो बद्धोत्तरीयकः ॥ SoKss_12,14.40 (Vet_7.40) // आत्मानम् अक्षिपत् तत्र निरपेक्षो महोदधौ । उदधेः कारणाशङ्की वीरः प्रतिविधित्सया ॥ SoKss_12,14.41 (Vet_7.41) // मग्ने च तस्मिन् वातोर्मिदूरोत्क्षिप्तम् अभज्यत । वहनं तच् च तत्स्ताश् च निपेतुर् यादसां मुखे ॥ SoKss_12,14.42 (Vet_7.42) // स च मग्नो ऽम्बुधौ तत्र सत्त्वशीलो निरीक्षते । यावत् तावद् ददर्शात्र पुरीं दिव्यां न वारिधिम् ॥ SoKss_12,14.43 (Vet_7.43) // तस्मिन् मणिमयस्थम्भैर् भास्वरे हेममन्दिरे । सद्रत्नबद्धसोपानवापीकोद्यानशोभिनि ॥ SoKss_12,14.44 (Vet_7.44) // नानामणिशिलाभित्तिरत्नचित्रोच्छ्रितध्वजम् । कात्यायनीदेवगृहं मेरुप्रोन्नतम् ऐक्षत ॥ SoKss_12,14.45 (Vet_7.45) // तत्र प्रणम्य देवीं तां स्तुत्याभ्यर्च्य तदग्रतः । इन्द्रजालं किम् एतत् स्याद् इत्य् आश्चर्याद् उपाविशत् ॥ SoKss_12,14.46 (Vet_7.46) // तावच् च देव्यग्रगतप्रभामण्डलकान्तरात् । अकस्मान् निरगात् कन्या दिव्योद्घाट्य कवाटकम् ॥ SoKss_12,14.47 (Vet_7.47) // इन्दी वराक्षी फुल्लाब्जवदना कुसुमस्मिता । मृणालनालमृद्वङ्गी जङ्गमेव सरोजिनी ॥ SoKss_12,14.48 (Vet_7.48) // स्त्रीसहस्रपरीवारा देवीगर्भगृहं च सा । विवेश सत्त्वशीलस्य हृदयं च ततः समम् ॥ SoKss_12,14.49 (Vet_7.49) // निरगात् कृतपूजा च देवीगर्भगृहात् ततः । न पुनः सत्त्वशीलस्य हृदयात् सा कथं चन ॥ SoKss_12,14.50 (Vet_7.50) // प्राविशत् सा च तत्रैव प्रभामण्डलकान्तरे । सत्त्वशीलो ऽप्य् असौ तस्याः पश्चात् तत्र प्रविष्टवान् ॥ SoKss_12,14.51 (Vet_7.51) // प्रविश्य च ददर्शान्तर् अन्यद् एवोत्तमं पुरम् । संकेतोद्यानम् इव यत् सर्वासां भोगसंपदाम् ॥ SoKss_12,14.52 (Vet_7.52) // तत्रान्तर्मणिपर्यङ्कनिषण्णां तां विलोक्य सः । कन्याम् उपेत्य तत्पार्श्वे सत्त्वशील उपाविशत् ॥ SoKss_12,14.53 (Vet_7.53) // आसीच् च तन्मुखासक्तलोचनो लिखितो यथा । अङ्गैः सोत्कम्पपुलकैर् वदन्न् आलिङ्गनोत्कताम् ॥ SoKss_12,14.54 (Vet_7.54) // दृष्ट्वा च तं स्मराविष्टं चेटीनाम् अत्र सा मुखम् । अद्राक्षीत् ताश् च तत्कालम् इङ्गितज्ञास् तम् अब्रुवन् ॥ SoKss_12,14.55 (Vet_7.55) // अतिथिस् त्वम् इह प्राप्तस् तद् अस्मत्स्वामिनीकृतम् । भजस्वातिथ्यम् उत्तिष्ठ स्नाहि भुङ्क्स्व ततः परम् ॥ SoKss_12,14.56 (Vet_7.56) // तच् छ्रुत्वा सो ऽवलम्ब्याशां खतम् अप्य् उत्थितस् ततः । ययौ प्रदर्शितां ताभिर् एकाम् उद्यानवापिकाम् ॥ SoKss_12,14.57 (Vet_7.57) // तस्यां निमग्नश् चोत्तस्थौ ताम्रलिप्त्यां स तत्क्षणात् । चण्डसिंहनृपोद्यानवापीमध्यात् ससंभ्रमः ॥ SoKss_12,14.58 (Vet_7.58) // तत्र प्राप्तम् अकस्माच् च विक्ष्यात्मानम् अचिन्तयत् । अहो किम् एतत् क्वोद्यानम् इदं दिव्यं क्व तत् पुरम् ॥ SoKss_12,14.59 (Vet_7.59) // तत्रामृतासारसमं क्व तत् तस्याश् च दर्शनम् । क्व चानन्तरम् एवेदं तद्विश्लेषमहाविषम् ॥ SoKss_12,14.60 (Vet_7.60) // स्वप्नश् च नायं सुस्पष्टो विनिद्रो ऽनुभवो हि मे । ध्रुवं पातालकन्याभिस् ताभिर् mƬho ऽस्मि वञ्चितः ॥ SoKss_12,14.61 (Vet_7.61) // इति ध्यायन् विना तां स कन्याम् उन्मादवान् इव । उद्याने तत्र बभ्राम कामार्तो विललाप च ॥ SoKss_12,14.62 (Vet_7.62) // तदवस्थं च तं दृष्ट्वा पिशङ्गैः पुष्परेणुभिः । वातोद्धूतैः परीताङ्गं विप्रयोगानलैर् इव ॥ SoKss_12,14.63 (Vet_7.63) // उद्यानपाला गत्वैव चण्डसिंहमहीभृतम् । व्यजिज्ञपन् स चोद्भ्रान्तः स्वयम् एत्य ददर्श तम् ॥ SoKss_12,14.64 (Vet_7.64) // सान्त्वयित्वा च पप्रच्छ किम् इदं ब्रूहि नः सखे । क्व प्रस्थितस् त्वं क्व प्राप्तः क्वास्तः क्व पतितः शरः ॥ SoKss_12,14.65 (Vet_7.65) // तच् छ्रुत्वा स स्ववृत्तान्तं तस्मै सर्व शशंस तम् । सत्त्वशीलो नृपतये सो ऽप्य् अथैवम् अचिन्तयत् ॥ SoKss_12,14.66 (Vet_7.66) // हन्त वीरो ऽपि मत्पुण्यैः कामेनैषो विडम्बितः । आनृण्यं गन्तुम् एतस्य लब्धो ह्य् अवसरो मया ॥ SoKss_12,14.67 (Vet_7.67) // इत्य् अन्तश् चिन्तयित्वा स वीरो राजा जगाद तम् । तह्रि मुञ्च मुधा शोकम् अहं त्वां प्रापयामि ताम् ॥ SoKss_12,14.68 (Vet_7.68) // नीत्वा तेनैव मार्गेण प्रियाम् असुरकन्यकाम् । इति चाश्वासयामास तं स स्नानादिना नृपः ॥ SoKss_12,14.69 (Vet_7.69) // अन्येद्युर् मन्त्रिविन्यस्तराज्यस् तेन समं च सः । प्रायात् pravahaïÃrƬhas तद्दर्शितपथो ऽम्बुधिम् ॥ SoKss_12,14.70 (Vet_7.70) // प्राप्य तन्मध्यभागं च दृष्ट्वा तं प्राग्वद् उत्थितम् । सपताकं ध्वजं सत्त्वशीलस् तं नृपम् अभ्यधात् ॥ SoKss_12,14.71 (Vet_7.71) // सो ऽयम् अभ्युत्थितो दिव्यप्रभावो ऽत्र महाध्वजः । मयि मग्ने ऽत्र मङ्क्तव्यं देवेनैतम् अनु ध्वजम् ॥ SoKss_12,14.72 (Vet_7.72) // इत्य् उक्त्वा निकटं प्राप्य ध्वजस्यास्य निमज्जतः । मार्गे स सत्त्वशीलो ऽसौ पूर्वम् आत्मानम् अक्षिपत् ॥ SoKss_12,14.73 (Vet_7.73) // ततो राजापि चिक्षेप तत्रात्मानं तथैव सः । अन्तो मग्नौ च तौ क्षिप्रं तद् दिव्यं प्रापतुः पुरम् ॥ SoKss_12,14.74 (Vet_7.74) // तत्र दृष्ट्वा स साश्चर्यो राजा देवीं प्रणम्य ताम् । पार्वतीं सत्त्वशीलेन सहितः समुपाविशत् ॥ SoKss_12,14.75 (Vet_7.75) // तावच् च निरगात् तत्र सा सखीजनसंगता । रूपिनीव प्रभा कन्या प्रभामण्डलकात् ततः ॥ SoKss_12,14.76 (Vet_7.76) // इयं सा सुमुखीत्य् उक्ते सत्त्वशीलेन तां नृपः । दृष्ट्वा युक्तम् अभिष्वङ्गं तस्य तस्याम् अमन्यत ॥ SoKss_12,14.77 (Vet_7.77) // सापि तं वीक्ष्य राजानं शुभशारीरलक्षणम् । पुरुषातिशयो ऽपूर्वः को ऽयं स्याद् इत्य् अचिन्तयत् ॥ SoKss_12,14.78 (Vet_7.78) // विवेश चाम्बिकाधाम पूजायै सा नृपो ऽपि सः । जगामोद्यानम् आदाय सत्त्वशीलम् अवज्ञया ॥ SoKss_12,14.79 (Vet_7.79) // क्षणाच् च कृतपूजा सा निरगाद् दैत्यकन्यका । याचित्वा सत्पतिप्राप्तिं देव्या गर्भगृहान्तरात् ॥ SoKss_12,14.80 (Vet_7.80) // निर्गत्य सा जगादैकां सखीं सखि गवेष्यताम् । यो ऽसाव् इह मया दृष्टो महात्मा क्व स तिष्ठति ॥ SoKss_12,14.81 (Vet_7.81) // आतिथ्यं गृह्यताम् एत्य प्रसादः क्रियतां त्वया । इति चैषो ऽर्थ्यतां पूज्यः पुमान् को ऽप्य् उत्तमो ह्य् असौ ॥ SoKss_12,14.82 (Vet_7.82) // एवं सखी तयोक्ता सा विचित्योद्यानवर्तिने । स्वस्वामिनीनिदेशं तं प्रह्वा तस्मै न्यवेदयत् ॥ SoKss_12,14.83 (Vet_7.83) // तच् छ्रुत्वा स नृपो वीरः सावहेलम् उवाच ताम् । एषैवातिथ्यम् अस्माकम् अन्यत् किम् उपयुज्यते ॥ SoKss_12,14.84 (Vet_7.84) // एतच् छ्रुत्वा तया गत्वा सख्या सा श्राविता तदा । मेने मान्यम् उदारं तं सर्वथा दैत्यकन्यका ॥ SoKss_12,14.85 (Vet_7.85) // ततश् चाकृष्यमानेव धैर्यपाशेन तेन सा । नृपेण मानुषायोग्ये ऽप्य् आतिथ्ये निःस्पृहात्मना ॥ SoKss_12,14.86 (Vet_7.86) // पत्यर्थं पार्वतीसेवापरिपाकसमर्पितम् । मत्वा तत् स्वयम् उद्यानं विवेशासुरपुत्रिका ॥ SoKss_12,14.87 (Vet_7.87) // विचित्रशकुनालापैर् vÃtäcitalatÃbhujai÷ / विकीर्णकुसुमैर् आरान् नन्द्यमानेव पादपैः ॥ SoKss_12,14.88 (Vet_7.88) // उपगम्य च सा तत्र यथावत् प्रश्रयानता । आतिथ्यग्रहणार्थं तं प्रार्थयामास पार्थिवम् ॥ SoKss_12,14.89 (Vet_7.89) // ततः स सत्त्वशीलं तम् उद्दिश्योवाच तां नृपः । अनेन कथितां देवीम् इहाहं द्रष्टुम् आगतः ॥ SoKss_12,14.90 (Vet_7.90) // गौरीं ध्वजपथप्राप्यपरमाद्भुतकेतनाम् । सा दृष्टा तदनु त्वं च कान्यातिथ्यार्थितात्र नः ॥ SoKss_12,14.91 (Vet_7.91) // तच् छ्रुत्वा साब्रवीत् कन्या कौतुकात् तर्हि वीक्षितुम् । आगम्यतां द्वितीयं मे पुरं त्रिजगदद्भुताम् ॥ SoKss_12,14.92 (Vet_7.92) // एवम् उक्तवतीं तां च स विहस्य नृपो ऽब्रवीत् । तद् अप्य् अनेनैवोक्तं मे यत्र सा स्नानवापिका ॥ SoKss_12,14.93 (Vet_7.93) // ततः सा कन्यकावादीद् देव मा स्मैवम् आदिश । न विडम्बनशीलाहं का वा पूज्ये विडम्बना ॥ SoKss_12,14.94 (Vet_7.94) // अहं हि सत्त्वोत्कर्षेण युष्माकं किंकरीकृता । तन्मम प्रार्थनाभङ्गं नैवैवं कर्तुम् अर्हथ ॥ SoKss_12,14.95 (Vet_7.95) // एतच् छ्रुत्वा तथेत्य् उक्त्वा सत्त्वशीलसखः स तत् । प्रभामण्डलकोपान्तं ययौ राजा तया सह ॥ SoKss_12,14.96 (Vet_7.96) // अपावृतकवाटे च तस्मिन्न् अन्तस् तथैव सः । प्रवेशितो ददर्शास्यास् तद् दिव्यम् अपरं पुरम् ॥ SoKss_12,14.97 (Vet_7.97) // नित्य संनद्धसर्वर्तु सदापुष्पफलद्रुमम् । मेरुपृष्ठम् इवाशेषं निर्मितं ratnakäcanai÷ ॥ SoKss_12,14.98 (Vet_7.98) // रत्नासने महार्हे तं राजानम् उपवेश्य सा । यथोचितोपनीतार्घ्या दैत्यराजसुताब्रवीत् ॥ SoKss_12,14.99 (Vet_7.99) // कन्याहम् असुरेन्द्रस्य कालनेमेर् महात्मनः । चक्रायुधेन च स मे स्वर्गतिं प्रापितः पिता ॥ SoKss_12,14.100 (Vet_7.100) // विश्वकर्मकृतं चेदं पैतृकं मे पुरद्वयम् । न जरात्र न मृत्युश् च बाधते सर्वकामदे ॥ SoKss_12,14.101 (Vet_7.101) // इदानीं च पिता त्वं मे सपुराहं वशे तव । इत्य् अर्पितात्मसर्वस्वां ताम् उवाच स भूपतिः ॥ SoKss_12,14.102 (Vet_7.102) // यद्य् एवं तत् सुते ह्य् अस्मै मया दत्तास्य् अनिन्दिते । सत्त्वशीलाय वीराय सुहृदे बान्धवाय च ॥ SoKss_12,14.103 (Vet_7.103) // एवं देवीप्रसादेन मूर्तेनेव नृपेण सा । उक्ता गुणज्ञा विनता तत् तथेत्य् अन्वमन्यत ॥ SoKss_12,14.104 (Vet_7.104) // ततः कृतार्थं तं तस्याः कृतपाणिग्रहं नृपः । दत्तासुरपुरैश्वर्यं सत्त्वशीलम् उवाच सः ॥ SoKss_12,14.105 (Vet_7.105) // बुक्तयोर् आमलकयोस् तयोर् एकं मया तव । संशोधितम् असंशुद्धाद् ऋणी ते ऽहं द्वितीयतः ॥ SoKss_12,14.106 (Vet_7.106) // इति प्रणतम् उक्त्वा तं दैत्यपुत्रीं जगाद ताम् । मार्गो मे दर्श्यतां येन स्वपुरीं प्राप्नुयाम् इति ॥ SoKss_12,14.107 (Vet_7.107) // ततो ऽपराजितं नाम खड्गं भक्ष्यं फलं च सा । एकं जरामृत्युहरं तस्मै दैत्यसुता ददौ ॥ SoKss_12,14.108 (Vet_7.108) // ताभ्यां युक्तस् तयोक्तायां वाप्यं मग्नः स्वदेशतः । उत्थाय सर्वसंसिद्धकामो ऽभूत् स क्रमान् नृपः ॥ SoKss_12,14.109 (Vet_7.109) // सत्त्वशीलो ऽपि दैत्यस्त्रीपुरराज्यं शशास सः । तद् ब्रूहि को ऽब्धिपतने द्वयोः सत्त्वाधिको ऽनयोः ॥ SoKss_12,14.110 (Vet_7.110) // इति श्रुत्वा तथा प्रश्नं वेतालाच् छपभीतितः । स त्रिविक्रमसेनस् तं भूपतिः pratyabhëata ॥ SoKss_12,14.111 (Vet_7.111) // एतयोः सत्त्वशीलो ऽत्र स मे सत्त्वाधिको मतः । स ह्य् अविज्ञाततत्त्वार्थो निरास्थः पतितो ऽम्बुधौ ॥ SoKss_12,14.112 (Vet_7.112) // राजा तु तत्त्वं विज्ञाय विवेशाम्भोधिम् आस्थया । दैत्यकन्यां च नावञ्छद् असाध्या स्पृहयेति सः ॥ SoKss_12,14.113 (Vet_7.113) // इति तस्याकर्ण्य वचो निरस्तमौनस्य भूपतेः स्कन्धात् । स जगाम पूर्ववत् तं वेतालः शिंशपातरुं स्वपदम् ॥ SoKss_12,14.114 (Vet_7.114) // राजापि तथैव स तं पुनर् अप्य् आनेतुम् अनुजगाम जवात् । प्रारब्धे ह्य् असमाप्ते कार्ये शिथिलीभवन्ति किं सुधियः ॥ SoKss_12,14.115 (Vet_7.115) // पञ्चदशस् तरङ्गः । गत्वा तां शिंशपां भूयो वेतालं प्राप्य भूमिपः । तं त्रिविक्रमसेनो ऽत्र स्कन्धे कृत्वोच्चचाल सः ॥ SoKss_12,15.1 (Vet_8.1) // प्रयान्तं स पुनस् तं च वेतालः स्कन्धतो ऽब्रवीत् । श्रमविस्मृतये राजन् मत्तः प्रश्नम् इमं शृणु ॥ SoKss_12,15.2 (Vet_8.2) // अङ्गदेशे ऽग्रहारो ऽस्ति महान् वृक्षघटाभिधः । विष्णुस्वामीति तत्रासीद् द्विजो यज्वा महाधनः ॥ SoKss_12,15.3 (Vet_8.3) // तस्य च स्वानुरूपायां पत्न्यां जाताः क्रमात् त्रयः । बभूवुस् तरुणाः पुत्रा दिव्यवैदग्ध्यशालिनः ॥ SoKss_12,15.4 (Vet_8.4) // ते पित्रा प्रेषितास् तेन कूर्महेतोः कदाचन । प्रारब्धयज्ञेन ययुस् ते त्रयो भ्रातरो ऽम्बुधिम् ॥ SoKss_12,15.5 (Vet_8.5) // प्राप्य कूर्मं ततो ज्यायान् कनिष्ठौ ताव् abhëata । गृह्णातु युवयोर् एकः कूर्मं क्रतुकृते पितुः ॥ SoKss_12,15.6 (Vet_8.6) // अहम् एतं न शक्नोमि ग्रहीतुं विस्रपिच्छलम् । इत्य् उक्तवन्तं तं ज्येष्ठं कनिष्ठौ ताव् अवोचताम् ॥ SoKss_12,15.7 (Vet_8.7) // तवात्र विचिकित्सा चेन् नावयोर् अपि सा कथम् । तच् छ्रुत्वा सो ऽब्रवीज् ज्येष्ठो गृह्णीतं गच्छतं युवाम् ॥ SoKss_12,15.8 (Vet_8.8) // पितुर् यज्ञक्रियालोपो भवेद् युष्मत्कृतो ऽन्यथा । ततो नरकपातः स्याद् युवयोस् तस्य च ध्रुवम् ॥ SoKss_12,15.9 (Vet_8.9) // इत्य् उक्ताव् अनुजौ तेन तौ विहस्य तम् ऊचतुः । धर्मं वेत्स्य् आवयोर् एव समानम् अपि नात्मनः ॥ SoKss_12,15.10 (Vet_8.10) // ततो ज्येष्ठो ऽब्रवीत् किं मे जानीथो नैव चङ्गताम् । अहं भोजनचङ्गो ऽस्मि नार्हः स्प्रष्टुं जुगुप्सितम् ॥ SoKss_12,15.11 (Vet_8.11) // एतत् तस्य वचः श्रुत्वा भ्रातरं मध्यमो ऽब्रवीत् । अहं तर्ह्य् अधिकश् चङ्गो नारीचङ्गो विचक्षणः ॥ SoKss_12,15.12 (Vet_8.12) // मध्यमेनैवम् उक्ते तु ज्यायान् पुन उवाच सः । कूर्मं गृह्णातु तर्ह्य् एष कनीयान् आवयोर् इति ॥ SoKss_12,15.13 (Vet_8.13) // ततः स भ्रुकुटिं कृत्वा कनीयान् अप्य् उवाच तौ । हे मूर्खौ तूलिकाचङ्गश् चङ्गो ऽहं हि विशेषतः ॥ SoKss_12,15.14 (Vet_8.14) // एवं ते कलहासक्तास् त्रयो ऽपि भ्रातरो मिथः । निर्णयायाभिमानैकग्रस्ताः कूर्मं विहाय तम् ॥ SoKss_12,15.15 (Vet_8.15) // राज्ञः प्रसेनजिन्नाम्नस् तत्प्रदेशभुवो ऽन्तिकम् । नगरं सहसा जग्मुर् विटङ्कपुरनामकम् ॥ SoKss_12,15.16 (Vet_8.16) // तत्र प्रतीहारमुखेनावेद्यान्तः प्रविश्य च । नृपं विज्ञापयामासुः स्ववृत्तान्तं तथैव ते ॥ SoKss_12,15.17 (Vet_8.17) // तिष्ठतेहैव यावद् वः परीक्षिष्ये क्रमाद् अहम् । इत्य् उक्तस् तेन राज्ञा च तस्थुस् तत्र तथेति ते ॥ SoKss_12,15.18 (Vet_8.18) // स्वाहारकाले चानाय्य तेभ्यः सो ऽग्रासनं नृपः । राजार्हं दापयामास षड्रसं स्वादुभोजनम् ॥ SoKss_12,15.19 (Vet_8.19) // भुञ्जानेषु च सर्वेषु तदैको बुभुजे न सः । विप्रो भोजनचङ्गो ऽत्र जुगुप्साकूणिताननः ॥ SoKss_12,15.20 (Vet_8.20) // कथं न भोजनं भुङ्क्ते ब्रह्मन् स्वादु सुगन्ध्य् अपि । इति रज्ञा स्वयं पृष्टः शनैर् विप्रो जगाद सः ॥ SoKss_12,15.21 (Vet_8.21) // शवधूमदुरामोदः शालिभक्ते ऽत्र विद्यते । तेन नाहम् इदं भोक्तुम् उत्सहे स्वाद्व् अपि प्रभो ॥ SoKss_12,15.22 (Vet_8.22) // इत्य् उक्ते तेन सर्वे ऽपि तत्राघ्राय नृपाज्ञया । ऊचुः कलमशाल्यन्नम् अदोषं तत् सुगन्धि च ॥ SoKss_12,15.23 (Vet_8.23) // स तु भोजनचङ्गस् तन् नाश्नात् पिहितनासिकः । ततः स राजा संचिन्त्य यावद् अन्विष्यति क्रमात् ॥ SoKss_12,15.24 (Vet_8.24) // तावन् नियोगिजनतस् तद् अन्नं बुबुधे तथा । ग्रामश्मशाननिकटक्षेत्रसंभवशालिजम् ॥ SoKss_12,15.25 (Vet_8.25) // ततो ऽतिविस्मितस् तुष्टः स राजा तम् abhëata । सत्यं भोजनचङ्गस् त्वं तदन्यद्भुज्यताम् इति ॥ SoKss_12,15.26 (Vet_8.26) // कृताहारश् च स नृपो विप्रान् वासगृहेषु तान् । विसृज्यानाययामास स्वम् एकां गणिकोत्तमाम् ॥ SoKss_12,15.27 (Vet_8.27) // तां च तस्मै द्वितीयस्मै प्राहिणोत् कृतमण्डनाम् । विप्राय नारिचङ्गाय सायं सर्वाङ्गसुन्दरीम् ॥ SoKss_12,15.28 (Vet_8.28) // सा च वासगृहं तस्य राजभृत्यान्विता ययौ । राकानिशेव पुर्णेन्दुमुखी कंदर्पदीपिनी ॥ SoKss_12,15.29 (Vet_8.29) // प्रविष्टायां च तस्यां स प्रभाभासितवेश्मनि । उत्पन्नमूर्च्छः संरुद्धनासाग्रो वामपाणिना ॥ SoKss_12,15.30 (Vet_8.30) // नारीचङ्गो ऽब्रवीद् राजभृत्यान् निष्कास्यताम् इति । न चेन् मृतो ऽहं निर्याति गन्धो ऽस्याश् छागलो यतः ॥ SoKss_12,15.31 (Vet_8.31) // इत्य् उक्तास् तेन निन्युस् ते विग्नां तां राजपूरुषाः । राज्ञो ऽन्तिकं वारवधूं वृत्तान्तं जगदुश् च तम् ॥ SoKss_12,15.32 (Vet_8.32) // राजाप्य् आनाय्य तत्कालं नारीचङ्गम् उवाच तम् । येयं श्रीखण्डकर्पूरकालागुरुमदोत्तमैः ॥ SoKss_12,15.33 (Vet_8.33) // कृतप्रसाधना दिक्षु प्रसरच्चारुसौरभा । तस्या वारविलासिन्या गन्धः स्याच् छागलः कुतः ॥ SoKss_12,15.34 (Vet_8.34) // इत्य् उक्तो ऽपि स राज्ञा तन् नारीचङ्गस् तदा न यत् । प्रतिपेदे तदा राजा विचारपतितो ऽभवत् ॥ SoKss_12,15.35 (Vet_8.35) // पृच्छंश् च युक्त्या बुबुधे ताम् अजक्षीरवर्धिताम् । तन्मुखाद् एव बालत्वे मातृधात्रीवियोगतः ॥ SoKss_12,15.36 (Vet_8.36) // ततो ऽतिविस्मितस् तस्य नारीचङ्गस्य चङ्गताम् । प्रशंसन् नृपतिस् तस्मै तृतीयाय द्विजन्मने ॥ SoKss_12,15.37 (Vet_8.37) // तद्रसात् तूलिकाचङ्गायाशु शय्याम् अदापयत् । पर्यङ्कोपरि विन्यस्तसप्तसंख्याकतूलिकाम् ॥ SoKss_12,15.38 (Vet_8.38) // तस्यां च तूलिकाचङ्गो महार्हे वासवेस्मनि । सुष्वाप धौतसुश्लक्ष्णपटप्रच्छदवाससि ॥ SoKss_12,15.39 (Vet_8.39) // यामार्ध एव च गते स रात्रौ शयनात् ततः । उत्तस्थौ पाण्यवष्टब्धपार्श्वः क्रन्दन् व्यथार्दितः ॥ SoKss_12,15.40 (Vet_8.40) // ददृशे तस्य पार्श्वे च तत्रत्यै राजपूरुषैः । gìhalagnasya बालस्य मुद्रेव कुटिलारुणा ॥ SoKss_12,15.41 (Vet_8.41) // गत्वा च तैस् तदाख्यातं राज्ञे राजाप्य् उवाच तान् । तूलिकानां तले किंचिन् मा स्यात् तद् वीक्ष्यताम् इति ॥ SoKss_12,15.42 (Vet_8.42) // गत्वेक्षन्ते च ते यावद् एकैकं तूलिकातलम् । तावत् सर्वतलाद् आपुर् वालं पर्यङ्कपृष्टतः ॥ SoKss_12,15.43 (Vet_8.43) // नीत्वा चादर्शयन् राज्ञे सो ऽप्य् आनीतस्य वीक्ष्य तत् । तद्रूपं तूलिकाचङ्गस्याङ्गं राजा विसिस्मिये ॥ SoKss_12,15.44 (Vet_8.44) // सप्तभ्यस् तूलिकाभ्यो ऽस्य वालो लग्नस् तनौ खतम् । इति चित्रीयमाणस् तां राजा रात्रिं निनाय सः ॥ SoKss_12,15.45 (Vet_8.45) // प्रातश् चाद्भुतवैदग्ध्यसौकुमार्या अमी इति । तेभ्यस् त्रिभ्यो ऽपि चङ्गेभ्यो हेमलक्षत्रयं ददौ ॥ SoKss_12,15.46 (Vet_8.46) // ततस् ते सुखितास् तत्र तस्थुर् विस्मृतकच्छपाः । पितुर् विघ्नितयज्ञार्थफलोपार्जितपातकाः ॥ SoKss_12,15.47 (Vet_8.47) // इत्य् आख्याय कथाद्भुतम् अंसनिषण्णः पुनः स वेतालः । पप्रच्छ तं त्रिविक्रमसेनं पृथ्वीपतिं प्रश्नम् ॥ SoKss_12,15.48 (Vet_8.48) // राजन् विचिन्त्य शापं पूर्वोक्तं ब्रूहि मे त्वम् एतेषाम् । भोजननारीशय्याचङ्गानां को ऽधिकश् चङ्गः ॥ SoKss_12,15.49 (Vet_8.49) // तच् छ्रुत्वैव स धीमान् वेतालं प्रत्युवाच तं नृपतिः । अहम् एषां निःकैतवम् अधिकं जानामि तूलिकाचङ्गम् ॥ SoKss_12,15.50 (Vet_8.50) // यस्याङ्गे प्रत्यक्षं वालप्रतिबिम्बम् उद्गतं दृष्टम् । इतराभ्यां हि भवेत् तत् पूर्वं जात्व् अन्यतो ऽवगतम् ॥ SoKss_12,15.51 (Vet_8.51) // इति तस्योक्तवतो ऽंसाद् वेतालो भूपतेर् ययौ प्राग्वत् । सो ऽपि तथैव च राजा तम् अन्वयासीद् अनिर्विण्णः ॥ SoKss_12,15.52 (Vet_8.52) // षोडशस् तरङ्गः । ततो गत्वा पुनस् तस्माच् छिंशपापादपान् नृपः । स त्रिविक्रमसेनस् तं स्कन्धे वेतालम् अग्रहीत् ॥ SoKss_12,16.1 (Vet_9.1) // प्रस्थितश् च ततस् तेन वेतालेनाभ्यधायि सः । राजन् क्व राज्यं क्वैतस्मिञ् श्मशाने भ्रमणं निशि ॥ SoKss_12,16.2 (Vet_9.2) // किम् एतन् नेक्षसे भूतसंकुलं रात्रिभीषणम् । चिताधूमैर् इव ध्वान्तैर् निरुद्धं पितृकाननम् ॥ SoKss_12,16.3 (Vet_9.3) // कष्टं कीदृग् ग्रहो ऽयं ते भिक्षोस् तस्यानुरोधतः । तद् इदं शृणु तावन् मे प्रश्नं मार्गविनोदनम् ॥ SoKss_12,16.4 (Vet_9.4) // अवन्तिष्व् अस्ति नगरी युगादौ देवनिर्मिता । शैवी तनुर् इवोद्दामभोगिभूतिविभूषिता ॥ SoKss_12,16.5 (Vet_9.5) // पद्मावती भोगवती या हिरण्यवतीति च । कृतादिषु त्रिषु ख्याता कलाव् उज्जयिनीति च ॥ SoKss_12,16.6 (Vet_9.6) // तस्यां च वीरदेवाख्यो राजाभूद् भूभृतां वरः । तस्य पद्मरतिर् नाम महादेवी बभूव च ॥ SoKss_12,16.7 (Vet_9.7) // सो ऽथ राजा तया साकं गत्वा मन्दाकिनीतटे । हरम् आराधयामास तपसा पुत्रकाम्यया ॥ SoKss_12,16.8 (Vet_9.8) // चिरं तपःस्थितश् चात्र परितुष्टेश्वरोदिताम् । कृतस्नानार्चनविधिः शुश्रावेमां गिरं दिवः ॥ SoKss_12,16.9 (Vet_9.9) // राजन्न् उत्पत्स्यते पुत्रः शूरस् तव कुलोद्भवः । कन्या चानन्यसामान्यलावण्यन्यक्कृताप्सराः ॥ SoKss_12,16.10 (Vet_9.10) // श्रुत्वैतां नाभसीं वाणीं सिद्धाभीष्टः स भूपतिः । वीरदेवः स्वनगरीम् आययौ महिषीसखः ॥ SoKss_12,16.11 (Vet_9.11) // तत्रास्य शूरदेवाख्ये जाते प्रथमम् आत्मजे । तस्यां पद्मरतौ देव्यां क्रमाद् अजनि कन्यका ॥ SoKss_12,16.12 (Vet_9.12) // अनङ्गस्यापि रूपेण रतिम् उत्पादयेद् इयम् । इत्य् अनङ्गरतिर् नाम्ना पित्रा तेन व्यधायि सा ॥ SoKss_12,16.13 (Vet_9.13) // वृद्धिं गतायास् तस्याश् च स पिता सदृशं वरम् । प्रेप्सुर् आनाययत् पृथ्व्यां पटेषु लिखिथान् नृपान् ॥ SoKss_12,16.14 (Vet_9.14) // तेष्व् एको ऽपि न यत् तस्य तत्तुल्यः प्रत्यभासत । तेन राजा स वात्सल्यात् तां सुतां pratyabhëata ॥ SoKss_12,16.15 (Vet_9.15) // अहं तावन् न पश्यामि सदृशं पुत्रि ते वरम् । तत् कुरुष्व नृपान् सर्वान् मेलयित्वा स्वयंवरम् ॥ SoKss_12,16.16 (Vet_9.16) // एतत् पितृवचः श्रुत्वा राजपुत्री जगाद सा । तात स्वयंवरं कर्तुं ह्रेपणान् नाहम् उत्सहे ॥ SoKss_12,16.17 (Vet_9.17) // किं त्व् एकं वेत्ति यो ऽपूर्वं विज्ञानं स्वाकृतिर् युवा । तस्मै त्वयाहं दातव्या नार्थो ऽन्येनाधिकेन मे ॥ SoKss_12,16.18 (Vet_9.18) // इत्य् अनङ्गरतेस् तस्याः श्रुत्वा स्वदुहितुर् वचः । तादृशं तद्वरं यावद् अन्विष्यति स भूपतिः ॥ SoKss_12,16.19 (Vet_9.19) // तावत् तल्लोकतो बुद्ध्वा चत्वारस् तम् उपाययुः । वीरा विज्ञानिनो भव्याः पुरुषा दक्षिणापथात् ॥ SoKss_12,16.20 (Vet_9.20) // ते राज्ञा पूजितास् तस्मै स्वं स्वं विज्ञानम् एकशः । शशंसुः संनिधौ तस्या राजपुत्र्यास् तदर्थिनः ॥ SoKss_12,16.21 (Vet_9.21) // एको जगाद शूद्रो ऽहम् आख्यया पञ्चपट्टिकः । पञ्चाग्र्यवस्त्रयुग्मानि करोम्य् एको ऽहम् अन्वहम् ॥ SoKss_12,16.22 (Vet_9.22) // तेभ्य एकं प्रयच्छामि देवायैकं द्विजन्मने । एकं च परिगृह्णामि वाससोर् आत्मनः कृते ॥ SoKss_12,16.23 (Vet_9.23) // एकं ददामि भार्यायै यदि सा भवतीह मे । एकं विक्रीय चाहारपानादि विदधाम्य् अहम् ॥ SoKss_12,16.24 (Vet_9.24) // एवं विज्ञानिने ऽनङ्गरतिर् मे दीयताम् इति । इत्य् एकेनोदिते तेन द्वितीयः पुरुषो ऽब्रवीत् ॥ SoKss_12,16.25 (Vet_9.25) // bhëÃj¤o नाम वैश्यो ऽहं सर्वेषां मृगपक्षिणाम् । रुतं वेद्मि तद् एषा मे राजपुत्री प्रदीयताम् ॥ SoKss_12,16.26 (Vet_9.26) // एवम् उक्ते द्वितीयेन तृतीयः प्रोक्तवांस् ततः । अहं खड्गधरो नाम दोःशाली क्षत्रियो नृप ॥ SoKss_12,16.27 (Vet_9.27) // न खड्गविद्याविज्ञाने प्रतिमल्लो ऽस्ति मे क्षितौ । तद् एषा तनया राजंस् त्वया मह्यं वितीर्यताम् ॥ SoKss_12,16.28 (Vet_9.28) // इत्य् उक्ते तु तृतीयेन चतुर्थ इदम् अभ्यधात् । विप्रो ऽहं जीवदत्ताख्यो विज्ञानं च ममेदृशम् ॥ SoKss_12,16.29 (Vet_9.29) // जन्तूं मृतान् अप्य् आनीय दर्शयाम्य् आशु जीवतः । तद्वीरचर्यासिद्धं मां पतिम् एषा प्रपद्यताम् ॥ SoKss_12,16.30 (Vet_9.30) // एवं वक्तॄन् स तान् पश्यन् दिव्यवेषाकृतीन् नृपः । वीरदेवः सुतायुक्तो dolÃrƬha इवाभवत् ॥ SoKss_12,16.31 (Vet_9.31) // इत्य् आख्याय कथाम् एतां वेतालः पृष्टवान् नृपम् । स त्रिविक्रमसेनं तं दत्तपूर्वोक्तशापभीः ॥ SoKss_12,16.32 (Vet_9.32) // तद् भवान् वक्तु तावन् मे कस्मै देया विशाम्पते । तेषां चतुर्णां मध्यात् सा कन्यानङ्गरतिर् भवेत् ॥ SoKss_12,16.33 (Vet_9.33) // एतच् छ्रुत्वा स राजा तं वेतालं pratyabhëata । मौनं त्याजयति प्रायः कालक्षेपाय मां भवान् ॥ SoKss_12,16.34 (Vet_9.34) // अन्यथा गहनः को ऽयं प्रश्नो योगेश्वरोच्यताम् । शूद्राय हि कुविन्दाय क्षत्रिया दीयते कथम् ॥ SoKss_12,16.35 (Vet_9.35) // वैश्यायापि कथं देया क्षत्रिया यच् च तद् गतम् । m­gÃdibhëÃvij¤Ãnaæ कार्ये तत् क्वोपयुज्यते ॥ SoKss_12,16.36 (Vet_9.36) // यो ऽपि विप्रस् तृतीयो ऽत्र तेनापि पतितेन किम् । स्वकर्मप्रच्युतेनेन्द्रजालिना वीरमानिना ॥ SoKss_12,16.37 (Vet_9.37) // तस्मात् तस्मै क्षत्रियाय चतुर्थाय समाय सा । देया खड्गधरायैव स्वविद्यावीर्यशालिने ॥ SoKss_12,16.38 (Vet_9.38) // एतत् तस्य वचो निशम्य नृपतेर् अंसस्थलात् पूर्ववत् वेतालः स जगाम योगबलतः स्वस्थानम् एवाशु तत् । भूपालो ऽपि स तं तथैव पुनर् अप्य् आनेतुम् अन्वग् ययौ उत्साहैकघने हि वीरहृदये नाप्नोति खेदो ऽन्तरम् ॥ SoKss_12,16.39 (Vet_9.39) // सप्तदशस् तरङ्गः । स त्रिविक्रमसेनो ऽथ गत्वा तं शिंशपातरोः । राजा जग्राह वेतालं पुनर् अंसे चचाल च ॥ SoKss_12,17.1 (Vet_10.1) // प्रयान्तं च तम् आह स्म वेतालः सो ऽंसपृष्ठगः । श्रान्तो ऽसि राजंस् तद् इमां शृणु श्रमहरां कथाम् ॥ SoKss_12,17.2 (Vet_10.2) // अभूत् सकलभूपालमस्तकन्यस्तशासनः । वीरबाहुर् इति ख्यातो नाम्ना पार्थिवसत्तमः ॥ SoKss_12,17.3 (Vet_10.3) // तस्यानङ्गपुरं नाम बभूव नगरोत्तमम् । तत्रासीद् अर्थदत्ताख्यः सार्थवाहो महाधनः ॥ SoKss_12,17.4 (Vet_10.4) // तस्यासीद् धनदत्ताख्यज्येष्ठपुत्रकनीयसी । सुता मदनसेनेति कन्यारत्नं वणिक्पतेः ॥ SoKss_12,17.5 (Vet_10.5) // ताम् एकदा निजोद्याने krŬantÅæ ससखीजनाम् । ददर्श धर्मदत्ताख्यो भ्रातृमित्रं वणिक्सुतः ॥ SoKss_12,17.6 (Vet_10.6) // स ताम् आलोक्य लावण्यरसनिर्भरनिर्झराम् । आलक्ष्य कुचकुम्भाग्रां वलित्रयतरङ्गिताम् ॥ SoKss_12,17.7 (Vet_10.7) // यौवनद्विरदस्येव krŬÃmajjanavÃpikÃm / सद्यो ऽभूत् स्मरबाणौघसंतापहृतचेतनः ॥ SoKss_12,17.8 (Vet_10.8) // अहो dhÃrÃdhirƬhena रूपेण द्योतितामुना । इयं मे मानसं भेत्तुं भल्ली मारेण निर्मिता ॥ SoKss_12,17.9 (Vet_10.9) // इत्य् आदि यावद् ध्यायन् स निर्वर्णयति तां चिरम् । तावत् तस्यातिचक्राम चक्राह्वस्येव वासरः ॥ SoKss_12,17.10 (Vet_10.10) // ततो मदनसेना सा विवेश स्वगृहान्तरम् । चित्तं च धर्मदत्तस्य तदनालोकनव्यथा ॥ SoKss_12,17.11 (Vet_10.11) // तददर्शनदुःखाग्निसंतापेनेव च ज्वलन् । लोहितो निपपाताशु भास्वान् अप्य् अपराम्बुधौ ॥ SoKss_12,17.12 (Vet_10.12) // तां विज्ञायैव सुमुखीं नक्तम् अभ्यन्तरे गताम् । उदियाय शनैश् चन्द्रस् तन्मुखाब्जविनिर्जितः ॥ SoKss_12,17.13 (Vet_10.13) // तावद् गत्वा गृहं तां स धर्मदत्तो ऽनुचिन्तयन् । तस्थौ निपत्य शयने चन्द्रपादाहतो लुठन् ॥ SoKss_12,17.14 (Vet_10.14) // यत्नेन पृच्छ्यमानो ऽपि सखिभिर् बन्धुभिस् तथा । न किंचित् कथयाम् आस स्मरग्रहविमोहितः ॥ SoKss_12,17.15 (Vet_10.15) // निशि कृच्छ्राच् च संप्राप्तनिद्रः स्वप्ने तथैव ताम् । पश्यन्न् अनुनयन् कान्तां किं किं चक्रे न सोत्सुकः ॥ SoKss_12,17.16 (Vet_10.16) // प्रातः प्रबुद्धो गत्वा च ददर्शैकाकिनीं रहः । सखीं प्रतीक्षमानां तां तत्रोद्यानस्थितां पुनः ॥ SoKss_12,17.17 (Vet_10.17) // उपेत्य च परिष्वङ्गलालसः प्रेमपेशलैः । ताम् उपच्छन्दयामास वचोभिश् चरणानतः ॥ SoKss_12,17.18 (Vet_10.18) // कन्याहं परदाराश् च न तवास्मीह संप्रतम् । पित्रा समुद्रदत्ताय दत्ताहं वणिजे यतः ॥ SoKss_12,17.19 (Vet_10.19) // दिनैः कतिपयैर् एव विवाहो भविता च मे । तद् गच्छ तूष्णीं मा कश्चित् पश्येद् दोषो भवेत् ततः ॥ SoKss_12,17.20 (Vet_10.20) // इत्य् उक्तः स तयात्य् अर्थं धर्मदत्तो जगाद ताम् । यद् अस्तु मे न जीवेयं विना हि भवतीम् अहम् ॥ SoKss_12,17.21 (Vet_10.21) // तच् छ्रुत्वा सा वणिक्कन्या बलात्कारभयाकुला । तम् उवाच विवाहो मे तावत् संपद्यताम् इह ॥ SoKss_12,17.22 (Vet_10.22) // कन्यादानफलं तातः प्राप्नोतु चिरकाङ्क्षितम् । ततो ऽहं त्वाम् उपैष्यामि निश्चितं प्रणयार्जिता ॥ SoKss_12,17.23 (Vet_10.23) // श्रुत्वैतत् सो ऽब्रवीन् नेष्टा ह्य् अन्यपूर्वा मम प्रिया । परभुक्ते हि कमले किम् अलेर् जायते रतिः ॥ SoKss_12,17.24 (Vet_10.24) // इत्य् उक्ता तेन सावादीत् कृतोद्वाहैव तर्ह्य् अहम् । पूर्वं त्वाम् उपयास्यामि ततो ऽभ्येष्यामि तं पतिम् ॥ SoKss_12,17.25 (Vet_10.25) // एवम् उक्तवतीं तस्मिन् नोज्झति प्रत्ययं विना । वणिक्पुत्रे सशपथं सत्यवाचं बबन्ध सा ॥ SoKss_12,17.26 (Vet_10.26) // ततस् तेनोज्झता विग्ना सा विवेश स्वमन्दिरम् । प्राप्ते च लग्नदिवसे निर्वृत्तोद्वाहमङ्गला ॥ SoKss_12,17.27 (Vet_10.27) // गत्वा पतिगृहं नीत्वा सोत्सवेन च तद्दिनम् । सा पत्या समम् अध्यास्त शयनीयगृहं निशि ॥ SoKss_12,17.28 (Vet_10.28) // तत्र शय्यानिषण्णापि न तस्य प्रत्यपद्यत । पत्युः समुद्रदत्तस्य परिष्वङ्गम् असंमुखी ॥ SoKss_12,17.29 (Vet_10.29) // तेनानुनीयमानापि यद् उदश्रुर् बभूव सा । तत् स नाभिमतो ऽस्म्य् अस्या नूनम् इत्य् अकरोद् धृदि ॥ SoKss_12,17.30 (Vet_10.30) // जगाद चानभिमतो यद्य् अहं तव सुन्दरि । तन् मे नार्थस् त्वया गच्छ यः प्रियस् तव तं प्रति ॥ SoKss_12,17.31 (Vet_10.31) // तच् छ्रुत्वा सा नतमुखी शनैर् एवम् उवाच तम् । त्वं मे प्राणाधिकः प्रेयान् विज्ञप्तिं किं तु मे शृणु ॥ SoKss_12,17.32 (Vet_10.32) // अनुतिष्ठ सहर्षं च प्रयच्छ च ममाभयम् । कुरुष्व शपथं यावद् आर्यपुत्र वदामि ते ॥ SoKss_12,17.33 (Vet_10.33) // एवम् उक्तवती कृच्छ्रात् तथा तेन कृते पुनः । सलज्जं सविषादं च सभयं च जगाद सा ॥ SoKss_12,17.34 (Vet_10.34) // एकाकिनीं गृहोद्याने दृष्ट्वा माम् एकदा युवा । अरुणद् धर्मदत्ताख्यः सखा भ्रातुः स्मरातुरः ॥ SoKss_12,17.35 (Vet_10.35) // रक्षन्त्या सपरीवादं कन्यादानफलं पितुः । मया हठप्रवृत्तस्य तस्य वाक्संयमः कृतः ॥ SoKss_12,17.36 (Vet_10.36) // पूर्वं कृतविवाहा त्वाम् उपैष्यामि ततः प्रियम् । तन् मे सत्यवचः पाल्यम् अनुमन्यस्व तत् प्रभो ॥ SoKss_12,17.37 (Vet_10.37) // यावत् तन् निकटं गत्वा क्षणेनोपैमि ते ऽन्तिकम् । न हि शक्नोम्य् अतिक्रान्तुं सत्यम् आबाल्य सेवितम् ॥ SoKss_12,17.38 (Vet_10.38) // इति तस्या वचोवज्रपातेन सहसा हतः । समुद्रदत्तः सत्येन बद्धः क्षणम् अचिन्तयत् ॥ SoKss_12,17.39 (Vet_10.39) // अहो धिग् अन्यरक्तेयं गन्तव्यं ध्रुवम् एतया । तत्सत्यं हन्मि किं यातु को ऽस्याः परिणयग्रहः ॥ SoKss_12,17.40 (Vet_10.40) // इत्य् आलोच्यानुमेने तां यथेष्टगमनाय सः । साप्य् उत्थाय ततस् तस्मान् निर्ययौ पतिवेश्मनः ॥ SoKss_12,17.41 (Vet_10.41) // तावद् अत्रोदयाद्रीन्द्रहर्म्याग्रं हिमदीधितिः । आरुरोह कराक्रान्तहसत्पूर्वदिगङ्गनः ॥ SoKss_12,17.42 (Vet_10.42) // ततस् तमःस्व् अप्य् आश्लिष्य स्थितेष्व् अद्रिदरी प्रियाः । सेवमानेषु भृङ्गेष्व् अप्य् अपरं कुमुदाकरम् ॥ SoKss_12,17.43 (Vet_10.43) // यान्ती मदनसेना सा मार्गे दृष्ट्वैकका निशि । चौरेणाधाव्य केनापि रुरुधे vasanäcale ॥ SoKss_12,17.44 (Vet_10.44) // का त्वं ब्रूहि क्व यासीति तेनोक्ता बिभ्यती च सा । उवाच किं तवानेन मुञ्च कार्यम् इहास्ति मे ॥ SoKss_12,17.45 (Vet_10.45) // ततश् चौरो ऽब्रवीन् मत्तश् चौरात् त्वं मुच्यसे कथम् । तच् छ्रुत्वा सावदत् तं च गृहाणाभरणानि मे ॥ SoKss_12,17.46 (Vet_10.46) // अथ चौरो ऽभ्यधान् मुग्धे किम् एभिर् उपलैर् मम । चन्द्रकान्ताननां तार्क्ष्यरत्नासितशिरोरुहाम् ॥ SoKss_12,17.47 (Vet_10.47) // वज्रमध्यां सुवर्णाङ्गीं पद्मरागाङ्घ्रिहारिणीम् । जगदाभरणं नैव मोक्ष्यामि भवतीम् अहम् ॥ SoKss_12,17.48 (Vet_10.48) // इत्य् उक्ता तेन चौरेण विवशा सा वणिक्सुता । आख्याय निजवृत्तान्तम् एवं प्रार्थयते स्म तम् ॥ SoKss_12,17.49 (Vet_10.49) // क्षमस्व मे क्षणं यावत् कृत्वा सत्यानुपालनम् । इहस्थस्यैव ते पार्श्वम् आगमिष्यामि सत्वरम् ॥ SoKss_12,17.50 (Vet_10.50) // नाहम् उल्लङ्घयिष्यामि भद्र सत्याम् इमां गिरम् । श्रुत्वैतत् सत्यसंधां तां मत्वा चौरो मुमोच सः ॥ SoKss_12,17.51 (Vet_10.51) // तस्थौ प्रतीक्षमानश् च तत्रैव स तदागमम् । सापि तस्यान्तिकं धर्मदत्तस्य वणिजो ययौ ॥ SoKss_12,17.52 (Vet_10.52) // स चाभीष्टाम् अपि प्राप्तां तथा तां विजने स्थिताम् । दृष्ट्वा पृष्ट्वा यथावृत्तं विचिन्त्य क्षणम् अब्रवीत् ॥ SoKss_12,17.53 (Vet_10.53) // सत्येन तव तुष्टो ऽस्मि किं त्वया मे परस्त्रिया । यावत् त्वां नेक्षते कश्चित् तावद् गच्छ यथागतम् ॥ SoKss_12,17.54 (Vet_10.54) // इति तेन परित्यक्ता सा तथेत्य् आययौ ततः । चौरस्य निकटं तस्य प्रतिपालयतः पथि ॥ SoKss_12,17.55 (Vet_10.55) // ब्रूहि कस् ते ऽत्र वृत्तान्तो गताया इति पृच्छते । तस्मै सा तेन वणिजा यथा मुक्ता तथाब्रवीत् ॥ SoKss_12,17.56 (Vet_10.56) // ततः स चौरो ऽवादीत् तां यद्य् एवं तन् मयाप्य् असि । विमुक्ता सत्यतुष्टेन गृहं साभरणा व्रज ॥ SoKss_12,17.57 (Vet_10.57) // एवं तेनापि सा त्यक्ता रक्षिता चानुयायिना । अलुप्तशीला मुदिता पत्युर् एवाययौ गृहम् ॥ SoKss_12,17.58 (Vet_10.58) // तत्र गुप्तं प्रविष्टा सा प्रहृष्टोपागता सती । दृष्ट्वा पृष्टवते तस्मै पत्ये सर्वम् अवर्णयत् ॥ SoKss_12,17.59 (Vet_10.59) // सो ऽप्य् अलुप्तमुखच्छायां ताम् असंभोगलक्षणाम् । संभाव्याभग्नचारित्रां सत्यलाभरतां सतीम् ॥ SoKss_12,17.60 (Vet_10.60) // अदृष्टमनसं भार्याम् अभिनन्द्य कुलोचितम् । तस्थौ समुद्रदत्तो ऽथ तया सह यथासुखम् ॥ SoKss_12,17.61 (Vet_10.61) // इति तत्र कथाम् उक्त्वा पितृवनभूमौ तदा स वेतालः । वदति स्म तं त्रिविक्रमसेनं वसुधाधिपं भूयः ॥ SoKss_12,17.62 (Vet_10.62) // तद् ब्रूहि चौरवणिजाम् एषां मध्यान् नरेन्द्र कस् त्यागी । जानन् यदि न वदिष्यसि विदलिष्यति ते शिरः शतधा ॥ SoKss_12,17.63 (Vet_10.63) // तच् छ्रुत्वा स महीपतिर् उज्झितमौनस् तम् आह वेतालम् । एषां चौरस् त्यागी न पुनर् वणिजाव् उभाव् अपि तौ ॥ SoKss_12,17.64 (Vet_10.64) // यो हि पतिस् ताम् अजहाद् अत्याज्यां तादृशीं विवाह्यापि । कुलजः सो ऽन्यासक्तां भार्यां जानन् कथं वहतु ॥ SoKss_12,17.65 (Vet_10.65) // यो ऽप्य् अपरः स भयात् ताम् अत्याक्षीत् कालजीर्णसंवेगः । विदितार्थो भर्तास्याः प्रातर् ब्रूयान् नृपायेति ॥ SoKss_12,17.66 (Vet_10.66) // चौरस् तु गुप्तचारी निरपेक्षः पापकर्मकृत् प्राप्तम् । स्त्रीरत्नं यद् अमुञ्चत् साभरणं तेन स त्यागी ॥ SoKss_12,17.67 (Vet_10.67) // एतच् छ्रुत्वैवांसतस् तस्य राज्ञो वेतालो ऽगात् पूर्ववत् स्वं पदं सः । राजा भूयो ऽप्य् अत्र संप्राप्तुम् एतत् प्रायाद् एवाखण्डितोद्दामधैर्यः ॥ SoKss_12,17.68 (Vet_10.68) // अष्टादशस् तरङ्गः । ततो गत्वा पुनः प्राप्य शिंशपातो ऽग्रहीन् नृपः । स त्रिविक्रमसेनो ऽंसे वेतालं तं चचाल च ॥ SoKss_12,18.1 (Vet_11.1) // आयान्तं च तम् अंसस्थो वेतालः सो ऽब्रवीन् नृपम् । राजन् विचित्राम् एकां ते वर्णयामि कथां शृणु ॥ SoKss_12,18.2 (Vet_11.2) // उज्जयिन्याम् अभूत् पूर्वं नाम्ना धर्मध्वजो नृपः । तिस्रस् तस्याभवन् भार्या राजपुत्र्यो ऽतिवल्लभाः ॥ SoKss_12,18.3 (Vet_11.3) // एका तास्व् इन्दुलेखेति तारावल्य् अपरा तथा । नाम्ना मृगाङ्कवत्य् अन्या निःसामान्यवपुर्गुणाः ॥ SoKss_12,18.4 (Vet_11.4) // ताभिः स विहरन् राजा राज्ञीभिस् तिसृभिः सह । आसांचक्रे कृती तत्र जिताशेषरिपुः सुखम् ॥ SoKss_12,18.5 (Vet_11.5) // एकदा तत्र संप्राप्ते वसन्तसमयोत्सवे । प्रियाभिः सहितस् ताभिर् उद्यानं krŬituæ ययौ ॥ SoKss_12,18.6 (Vet_11.6) // तत्रालिमालामौर्वीकाः पश्यन् पुष्पानता लताः । चापयष्टीर् अनङ्गस्य मधुना सज्जिता इव ॥ SoKss_12,18.7 (Vet_11.7) // शृण्वंश् च तद्द्रुमाग्रस्थकोकिलोदीरितां गिरम् । सम्भोगैकरसस्याज्ञाम् इव मानसजन्मनः ॥ SoKss_12,18.8 (Vet_11.8) // सिषेवे ऽन्तःपुरैः साकं स राजा वासवोपमः । पानं मदस्य कंदर्पजीवितस्यापि जीवितम् ॥ SoKss_12,18.9 (Vet_11.9) // तन्निःश्वाससुगन्धीनि तद्बिम्बौष्ठरुचीनि च । प्रियापीतावशेषाणि पिबन् रेमे मधूनि सः ॥ SoKss_12,18.10 (Vet_11.10) // तत्र तस्येन्दुलेखाया राज्ञः केलिकचग्रहात् । तस्याः पपात कर्णाग्राद् उत्सङ्गे त्वङ्गद् उत्पलम् ॥ SoKss_12,18.11 (Vet_11.11) // तेनोरुपृष्ठे सहसा क्षते जाते ऽभिघातजे । अभिजाता महादेवी हा हेत्य् उक्त्वा मुमूर्च्छ सा ॥ SoKss_12,18.12 (Vet_11.12) // तद् दृष्ट्वा विह्वलेनार्त्या राज्ञा परिजनेन च । समाश्वास्यत राज्ञी सा शनैः शीताम्बुमारुतैः ॥ SoKss_12,18.13 (Vet_11.13) // ततो नीत्वा स राजा तां राजधानीं भिषक्कृतैः । प्रियाम् उपाचरद् दिव्यैर् आमुक्तव्रणपट्टिकाम् ॥ SoKss_12,18.14 (Vet_11.14) // रात्रौ च सुस्थितां दृष्ट्वा तां स राजा द्वितीयया । तारावल्या सहारोहच् चन्द्रप्रासादम् ईश्वरः ॥ SoKss_12,18.15 (Vet_11.15) // तत्र तस्याङ्कसुप्ताया राज्ञस् तस्या हिमत्विषः । करा जालपथैः पेतुर् अङ्गे चलितवाससि ॥ SoKss_12,18.16 (Vet_11.16) // ततः क्षणात् प्रबुद्धा सा हा दग्धास्मीति वादिनी । शयनात् सहसोत्तस्थौ तदङ्गपरिमर्शिनी ॥ SoKss_12,18.17 (Vet_11.17) // किम् एतद् इति संभ्रान्तः प्रबुद्धो ऽथ ददर्श सः । उत्थाय राजा विस्फोटान् अङ्गे तस्या विनिर्गतान् ॥ SoKss_12,18.18 (Vet_11.18) // पृच्छन्तं सा च तं प्राह राज्ञी तारावली तदा । नग्नाङ्गे पतितैर् इन्दोः करैर् एतत् कृतं मम ॥ SoKss_12,18.19 (Vet_11.19) // इत्य् उक्तवत्याः क्रन्दन्त्याः सार्तिर् आह्वयति स्म सः । तस्याः परिजनं राजा विह्वलाकुलधावितम् ॥ SoKss_12,18.20 (Vet_11.20) // तेनास्याः कारयामास सजलैर् नलिनीदलैः । शय्याम् अदापयच् चाङ्गे श्रीखण्डार्द्रविलेपनम् ॥ SoKss_12,18.21 (Vet_11.21) // तावद् बुद्ध्वा तृतीयास्य सा मृगाङ्कवती प्रिया । तत्पार्श्वम् आगन्तुमना निर्ययौ निजमन्दिरात् ॥ SoKss_12,18.22 (Vet_11.22) // निर्गता साशृणोत् क्वापि गृहे धान्यावघातजम् । निःशब्दायां निशि व्यक्तं विदूरे मुसलध्वनिम् ॥ SoKss_12,18.23 (Vet_11.23) // श्रुत्वैव हा मृतास्मीति ब्रुवाणा धुन्वती करौ । उपाविशद् व्यथाक्रान्ता मार्गे सा मृगलोचना ॥ SoKss_12,18.24 (Vet_11.24) // ततः प्रतिनिवृत्यैव नीत्वा परिजनेन सा । स्वम् एवान्तःपुरं बाला रुदती शयने ऽपतत् ॥ SoKss_12,18.25 (Vet_11.25) // ददर्श तत्र तस्याश् च चिन्वन् साश्रुः परिच्छदः । आलीनभ्रमरौ पद्माव् इव हस्तौ किणाङ्कितौ ॥ SoKss_12,18.26 (Vet_11.26) // गत्वा च सो ऽब्रवीद् राज्ञे राजाप्य् आगत्य विह्वलः । किम् एतद् इति पप्रच्छ सो ऽथ धर्मध्वजः प्रियाम् ॥ SoKss_12,18.27 (Vet_11.27) // सापि प्रदर्श्य हस्तौ तम् इत्य् उवाच रुजान्विता । श्रुते मुसलशब्दे मे जताव् एतौ किणाङ्कितौ ॥ SoKss_12,18.28 (Vet_11.28) // ततः स दाहशमनं दापयामास हस्तयोः । तस्याश् चन्दनलेपादि राजाद्भुतविषादवान् ॥ SoKss_12,18.29 (Vet_11.29) // एकस्या उत्पलेनापि पतता क्षतम् आहितम् । द्वितीयस्याः पुनर् दग्धम् अङ्गं शशिकरैर् अपि ॥ SoKss_12,18.30 (Vet_11.30) // एकस्यास् तु तृतीयस्याः श्रुतेनापि विनिर्गताः । कष्टं मुसलशब्देन हस्तयोर् ईदृशाः किणाः ॥ SoKss_12,18.31 (Vet_11.31) // अहो युगपद् एतासां प्रेयसीनां ममाधुना । गुणो ऽप्य् अत्यभिजातत्वं जातो दोषाय दैवतः ॥ SoKss_12,18.32 (Vet_11.32) // इति चिन्तयतस् तस्य भ्रमतो ऽन्तःपुरेषु च । त्रियामा शतयामेव कृच्छ्रात् सा नृपतेर् ययौ ॥ SoKss_12,18.33 (Vet_11.33) // प्रातश् च स भिषक्शल्यहर्तृभिः सह संव्यधात् । तथा यथाभूद् अचिरात् स्वस्थान्तःपुरनिर्वृतः ॥ SoKss_12,18.34 (Vet_11.34) // एवम् एतां कथाम् उक्त्वा वेतालो ऽत्यद्भुतां तदा । स त्रिविक्रमसेनं तं पप्रच्छांसस्थितो नृपम् ॥ SoKss_12,18.35 (Vet_11.35) // अभिजाततरैतासु राजन् राज्ञीषु का वद । पूर्वोक्तः सो ऽस्तु शापस् ते जानन् यदि न जल्पसि ॥ SoKss_12,18.36 (Vet_11.36) // तच् छ्रुत्वा सो ऽब्रवीद् राजा सुकुमारतरात्र सा । अस्पृष्टे मुसले यस्याः शब्देनैवोद्गताः किणाः ॥ SoKss_12,18.37 (Vet_11.37) // उत्पलेन्दुकरैः स्पर्शे वृत्ते त्व् इतरयोर् द्वयोः । संजाता व्रणविस्फोटास् तेन तस्या न ते समे ॥ SoKss_12,18.38 (Vet_11.38) // इति तस्योक्तवतो ऽंसाद् राज्ञो भूयो जगाम स स्वपदम् । वेतालः स च राजा तथैव तं सुदृढनिश्चयो ऽनुययौ ॥ SoKss_12,18.39 (Vet_11.39) // नवदशस् तरङ्गः । स त्रिविक्रमसेनो ऽथ पुनस् तं शिंशपातरुम् । गत्वा प्राप्य च वेतालं राजा स्कन्धे चकार तम् ॥ SoKss_12,19.1 (Vet_12.1) // प्रतस्थे च तम् आदाय तूष्णीम् एव स पूर्ववत् । ततो भूयस् तम् आह स्म वेतालः सो ऽंसपृष्ठतः ॥ SoKss_12,19.2 (Vet_12.2) // राजन्न् एवम् अनुद्विग्नः पर्याप्तम् असि मे प्रियः । तद् एतां शृण्व् अखेदाय हृद्याम् आख्यामि ते कथाम् ॥ SoKss_12,19.3 (Vet_12.3) // अङ्गदेशे यशःकेतुर् इति राजाभवत् पुरा । क्ष्माम् आश्रितो ऽङ्गगुप्त्यर्थम् अदग्धो ऽन्य इव स्मरः ॥ SoKss_12,19.4 (Vet_12.4) // बाहुवीर्यजिताशेषवैरिवर्गस्य तस्य च । दीर्घदर्शीत्य् अभून् मन्त्री शक्रस्येव बृहस्पतिः ॥ SoKss_12,19.5 (Vet_12.5) // तस्मिन् मन्त्रिणि विन्यस्य राज्यं स हतकण्टकम् । शनैः सुखैकसक्तो ऽभूद् वयोरूपमदान् नृपः ॥ SoKss_12,19.6 (Vet_12.6) // तस्थाव् अन्तःपुरे शश्वन् नास्थाने प्रमदास्पदे । शुश्राव रक्तिमद् गीतं वचनं न हितैषिणाम् ॥ SoKss_12,19.7 (Vet_12.7) // रज्यति स्म च निश्चिन्तो जालवातायनेषु सः । न पुना राजकार्येषु बहुच्छिद्रेषु जात्व् अपि ॥ SoKss_12,19.8 (Vet_12.8) // दीर्घदर्शी तु तद् राज्यचिन्ताभारं समुद्वहन् । अतिष्ठत् स महामन्त्री दिवानिशम् अतन्द्रितः ॥ SoKss_12,19.9 (Vet_12.9) // नाममात्रे कृतधृतिं प्रक्षिप्य व्यसने नृपम् । मन्त्री राज्ञः श्रियं भुङ्क्ते दीर्घदर्शीह साम्प्रतम् ॥ SoKss_12,19.10 (Vet_12.10) // इत्य् उत्पन्ने महत्य् अत्र जनवादे ऽथ गेहिनीम् । स्वैरं मेधाविनीं नाम दीर्घदर्शी जगाद सः ॥ SoKss_12,19.11 (Vet_12.11) // प्रिये राज्ञि सुखासक्ते तद्भारं वहतो ऽपि मे । राज्यं भक्षितम् एतेनेत्य् उत्पन्नम् अयशो जने ॥ SoKss_12,19.12 (Vet_12.12) // लोकवादश् च मिथ्यापि महताम् इह दोषकृत् । तत्याज किं न रामो ऽपि जनवादेन जानकीम् ॥ SoKss_12,19.13 (Vet_12.13) // तद् अत्र किं मया कार्यम् इत्य् उक्ते तेन मन्त्रिणा । भार्या मेधाविनी धीरा सान्वर्था तम् abhëata ॥ SoKss_12,19.14 (Vet_12.14) // तीर्थयात्रापदेशेन युक्त्यापृच्छ्य महीपतिम् । कंचित् कालं विदेशं ते गन्तुं युक्तं महामते ॥ SoKss_12,19.15 (Vet_12.15) // एवं ते निःस्पृहस्यैष जनवादो निवर्त्स्यति । त्वय्य् अस्थिते ततो राज्यम् उद्वक्ष्यति नृपः स्वयम् ॥ SoKss_12,19.16 (Vet_12.16) // ततश् चास्य शनैर् एतद् व्यसनं हानिमेष्यति । आगतस्यात्र निर्गर्हा भवित्री मन्त्रिता च ते ॥ SoKss_12,19.17 (Vet_12.17) // इत्य् उक्तो भार्यया गत्वा दीर्घदर्शी तथेति सः । कथाप्रसङ्गे तं भूपं यशःकेतुं व्यजिज्ञपत् ॥ SoKss_12,19.18 (Vet_12.18) // अनुजानीहि मां राजन् दिवसान् कांश्चिद् अप्य् अहम् । व्रजामि तीर्थयात्रायै धर्मो हि प्रेप्सितः स मे ॥ SoKss_12,19.19 (Vet_12.19) // तच् छ्रुत्वा सो ऽब्रवीद् राजा मैवं तीर्थैर् विना परः । दानादिः किं न धर्मो ऽस्ति स्वर्ग्यस् ते स्वगृहेष्व् अपि ॥ SoKss_12,19.20 (Vet_12.20) // अथावोचत् स मन्त्री तम् अर्थशुद्ध्यादि मृग्यते । दानादौ नित्यशुद्धानि तीर्थानि नृपते पुनः ॥ SoKss_12,19.21 (Vet_12.21) // यावच् च यौवनं राजंस् तावद् गम्यानि धीमता । अविश्वास्ये शरीरे हि संगमस् तैः कुतो ऽन्यदा ॥ SoKss_12,19.22 (Vet_12.22) // इति तस्मिन् वदत्य् एव राज्ञि चैवं निषेधति । प्रविश्यात्र प्रतीहारो राजानं तं व्यजिज्ञपत् ॥ SoKss_12,19.23 (Vet_12.23) // देव व्योमसरोमध्यम् अंशुमाली विगाहते । तद् उत्तिष्ठत सैषा वः स्नानवेलातिवर्तते ॥ SoKss_12,19.24 (Vet_12.24) // श्रुत्वैतत् सहसा स्नातुम् उदतिष्ठन् महीपतिः । यात्रोन्मुखः स मन्त्री च तं प्रणम्य गृहं ययौ ॥ SoKss_12,19.25 (Vet_12.25) // तत्रावस्थाप्य भार्यां ताम् अनुयात्रानिवारिताम् । स प्रतस्थे ततो युक्त्या स्वभृत्यैर् अप्य् अतर्कितः ॥ SoKss_12,19.26 (Vet_12.26) // एकाकी च भ्रमंस् तांस् तान् देशांस् तीर्थानि च व्रजन् । स प्राप पुण्ड्रविषयं दीर्घदर्शी सुनिश्चयः ॥ SoKss_12,19.27 (Vet_12.27) // तत्र पत्तन एकस्मिन्न् अदूरे ऽब्धेः प्रविश्य सः । एकं देवकुलं शैवं तत्प्राङ्गण उपाविशत् ॥ SoKss_12,19.28 (Vet_12.28) // तत्रार्ककरसंतापक्लान्तं दूराध्वधूसरम् । ददर्श निधिदत्ताख्यो वणिग् देवार्चनागतः ॥ SoKss_12,19.29 (Vet_12.29) // स तं तथाविधं दृष्ट्वा सोपवीतं सुलक्षणम् । संभाव्य चोत्तमं विप्रम् आतिथेयो ऽनयद् गृहम् ॥ SoKss_12,19.30 (Vet_12.30) // तत्र चापूजयत् स्नानभोजनाद्यैस् तम् उत्तमैः । कः कुतस् त्वं क्व यासीति विश्रान्तं च स पृष्टवान् ॥ SoKss_12,19.31 (Vet_12.31) // दीर्घदर्शीति विप्रो ऽहम् अङ्गदेशाद् इहागतः । तीर्थयात्रार्थम् इत्य् एव गाम्भीर्यात् सो ऽप्य् उवाच तम् ॥ SoKss_12,19.32 (Vet_12.32) // ततः स निधिदत्तो ऽपि तं जगाद महावणिक् । सुवर्णद्वीपगमनायोद्यतो ऽहं वणिज्यया ॥ SoKss_12,19.33 (Vet_12.33) // तत् त्वं तिष्ठेह मद्गेहे यावद् एष्याम्य् अहं ततः । तीर्थयात्रापरिश्रान्तो विश्रान्तो ह्य् अथ यास्यसि ॥ SoKss_12,19.34 (Vet_12.34) // तच् छ्रुत्वा सो ऽब्रवीद् दीर्घदर्शी तर्हि ममेह किम् । त्वयैव सह यास्यामि सार्थवाह यथासुखम् ॥ SoKss_12,19.35 (Vet_12.35) // एवम् अस्त्व् इति तेनोक्ते साधुना सो ऽथ तद्गृहे । चिराद् अवाप्तशयनो निशां मन्त्री निनाय ताम् ॥ SoKss_12,19.36 (Vet_12.36) // अन्येद्युर् अथ तेनैव वणिजा सह वारिधिम् । गत्वारुरोह तद्भाण्डपूर्णं प्रवहणं च सः ॥ SoKss_12,19.37 (Vet_12.37) // तेन गच्छन् प्रवहणेनाब्धिम् अद्भुतभीषणम् । विलोकयन् स संप्राप स्वर्णद्वीपं क्रमेण तत् ॥ SoKss_12,19.38 (Vet_12.38) // क्व मन्त्रिमुख्यता चास्य क्व वाध्वोल्लङ्घिताम्बुधिः । अयशोभीरवः किं न कुर्वते बत साधवः ॥ SoKss_12,19.39 (Vet_12.39) // तत्र द्वीपे समं तेन कंचित् कालम् उवास सः । वणिजा निधिदत्तेन कुर्वता क्रयविक्रयौ ॥ SoKss_12,19.40 (Vet_12.40) // आगच्छंश् च ततो ऽकस्मात् तद्युक्तो वहनस्थितः । कल्पवृक्षं ददर्शाब्धाव् ऊर्मेः पश्चात् समुत्थितम् ॥ SoKss_12,19.41 (Vet_12.41) // प्रवालशाखासुभगैः स्कन्धैर् जाम्बूनदोज्ज्वलैः । फलैर् मणिमयैः कान्तैः कुसुमैश् चोपशोभितम् ॥ SoKss_12,19.42 (Vet_12.42) // तस्य स्कन्धे च सद्रत्नपर्यङ्कोत्सङ्गवर्तिनीम् । कन्याम् अत्यद्भुताकारकमनीयाम् अवैक्षत ॥ SoKss_12,19.43 (Vet_12.43) // अहो किम् एतद् इत्य् एवं यावद् ध्यायति स क्षणम् । तावत् सा वीणिनी कन्या गातुम् एवं प्रचक्रमे ॥ SoKss_12,19.44 (Vet_12.44) // यत् कर्मबीजम् उप्तं येन पुरा निश्चितं स तद् भुङ्क्ते । पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुम् अन्यथाभावः ॥ SoKss_12,19.45 (Vet_12.45) // इत्य् उद्गाय क्षणात् तस्मिन्न् अम्भोधौ दिव्यकन्यका । सकल्पद्रुमपर्यङ्कशय्यात्रैव ममज्ज सा ॥ SoKss_12,19.46 (Vet_12.46) // किमप्य् अपूर्वम् अद्येदं मया दृष्टम् इहाद्भुतम् । क्वाब्धिः क्व दृष्टनष्टो ऽत्र गायद्दिव्याङ्गनस् तरुः ॥ SoKss_12,19.47 (Vet_12.47) // यदि वा वन्द्य एषो ऽब्धिर् आकरः शश्वद् ईदृशाम् । लक्ष्मीन्दुपारिजाताद्या नास्मात् ते ते किम् उद्गताः ॥ SoKss_12,19.48 (Vet_12.48) // इति तं चिन्तयन्तं च तत्क्षणं दीर्घदर्शिनम् । विलोक्य विस्मयाविष्टं कर्णधारादयो ऽब्रुवन् ॥ SoKss_12,19.49 (Vet_12.49) // एवम् एषा सदैवेह दृश्यते वरकन्यका । निमज्जति च तत्कालं तवैतद् दर्शनं नवम् ॥ SoKss_12,19.50 (Vet_12.50) // इत्य् उक्तस् तैः समं तेन निधिदत्तेन स क्रमात् । मन्त्री चित्रीयमाणो ऽब्धेस् तीरं पोतगतो ऽभ्यगात् ॥ SoKss_12,19.51 (Vet_12.51) // तत्रोत्तारितभाण्डेन तेनैव वणिजा सह । जगाम हृष्टभृत्येन सोत्सवं सो ऽथ तद्गृहम् ॥ SoKss_12,19.52 (Vet_12.52) // स्थित्वा नातिचिरं तत्र निधिदत्तम् उवाच तम् । सार्थवाह भवद्गेहे विश्रान्तो ऽहं चिरं सुखम् ॥ SoKss_12,19.53 (Vet_12.53) // इदानीं गन्तुम् इच्छामि स्वदेशं भद्रम् अस्तु ते । इत्य् उक्त्वा तम् अनिच्छन्तम् अप्य् आमन्त्र्य वणिक्पतिम् ॥ SoKss_12,19.54 (Vet_12.54) // दीर्घदर्शी स सत्त्वैकसहायः प्रस्थितस् ततः । क्रमोल्लङ्घितदूराध्वा प्रापाङ्गविषयं निजम् ॥ SoKss_12,19.55 (Vet_12.55) // तत्र तं ददृशुश् चारा बहिर् नगरम् आगतम् । ये यशःकेतुना राज्ञा प्राङ्न्यस्तास् तद्गवेषणे ॥ SoKss_12,19.56 (Vet_12.56) // तैश् च गत्वा स विज्ञप्तश् चारै राजा तम् अभ्यगात् । स्वयं निर्गत्य नगरात् तद्विश्लेषसुदुःखितः ॥ SoKss_12,19.57 (Vet_12.57) // उपेत्य च परिष्वङ्गपूर्वं तम् अभिनन्द्य सः । निनायाभ्यन्तरं भूपश् चिराध्वक्षामधूसरम् ॥ SoKss_12,19.58 (Vet_12.58) // त्यक्त्वास्मान् किं त्वया नीतं न परं बत मानसम् । यावच् छरीरम् अप्य् एतन् निःस्नेहपरुषां दशाम् ॥ SoKss_12,19.59 (Vet_12.59) // किं वा भगवतो वेत्ति भवितव्यस्य को गतिम् । यद् अकस्मात् तवैषाभूत् तीर्थादिगमने मतिः ॥ SoKss_12,19.60 (Vet_12.60) // तद् ब्रूहि के त्वया भ्रान्ता देशा दृष्टं च किं नवम् । इति तत्र च तं राजा स जगाद स्वमन्त्रिणम् ॥ SoKss_12,19.61 (Vet_12.61) // ततः सुवर्णद्वीपान्तं सो ऽध्वानं वर्णयन् क्रमात् । अब्धाव् उद्गमिनीं तस्मै तां दृष्टां दिव्यकन्यकाम् ॥ SoKss_12,19.62 (Vet_12.62) // गायन्तीं त्रिजगत्सारभूतां कल्पतरुस्थिताम् । यथावत् कथयामास दीर्घदर्शी महीभृते ॥ SoKss_12,19.63 (Vet_12.63) // स तां श्रुत्वैव च नृपस् तथा स्मरवशो ऽभवत् । यथा तया विना मेने निष्फले राज्यजीविते ॥ SoKss_12,19.64 (Vet_12.64) // जगाद च तम् एकान्ते नीत्वा स्वसचिवं तदा । द्रष्टव्यासौ मयावश्यं जीवितं नास्ति मे ऽन्यथा ॥ SoKss_12,19.65 (Vet_12.65) // यामि त्वदुक्तेन पथा प्रणम्य भवितव्यताम् । निवारणीयो नाहं ते नानुगम्यश् च सर्वथा ॥ SoKss_12,19.66 (Vet_12.66) // गुप्तम् एको हि यास्यामि राज्यं रक्ष्यं तु मे त्वया । मद्वचो मान्यथा कार्षीः शापितो ऽसि ममासुभिः ॥ SoKss_12,19.67 (Vet_12.67) // इत्य् उक्त्वा तत्प्रतिवचो निरस्य विससर्ज तम् । मन्त्रिणं स्वगृहं राजा चिरोत्कं स्वजनं प्रति ॥ SoKss_12,19.68 (Vet_12.68) // तत्रानल्पोत्सवे ऽप्य् आसीद् दीर्घदर्शी सुदुर्मनाः । स्वामिन्य् असाध्यव्यसने सुखं सन्मन्त्रिणां कुतः ॥ SoKss_12,19.69 (Vet_12.69) // अन्येद्युश् च स तद्धस्तन्यस्तराज्यभरो नृपः । यशःकेतुस् ततः प्रायान् निशि तापसवेषभृत् ॥ SoKss_12,19.70 (Vet_12.70) // गच्छंश् च कुशनाभाख्यं मुनिं मार्गे ददर्श सः । सो ऽत्र तं तापसाकल्पं प्रणतं मुनिर् आदिशत् ॥ SoKss_12,19.71 (Vet_12.71) // लक्ष्मीदत्तेन वणिजा सह पोतेन वारिधौ । गत्वा प्रप्स्यसि ताम् इष्टां कन्यां व्रज निराकुलः ॥ SoKss_12,19.72 (Vet_12.72) // इति तद्वचसा प्रीतास् तं प्रणम्य स पार्थिवः । गच्छन् देशान् नदीर् अद्रीन् क्रान्त्वा तं प्रापद् अम्बुधिम् ॥ SoKss_12,19.73 (Vet_12.73) // सुतारशङ्खधवलैर् वीचिभ्रूभिर् विकस्वरैः । वीक्षमाणम् इवावर्तनेत्रैर् आतिथ्यसंभ्रमात् ॥ SoKss_12,19.74 (Vet_12.74) // तत्तीरे वणिजा तेन मुनिप्रोक्तेन संगतिः । लक्ष्मीदत्तेन जज्ञे ऽस्य स्वर्णद्वीपं यियासुना ॥ SoKss_12,19.75 (Vet_12.75) // तेनैव सह चक्राङ्कपादमुद्रादि दर्शनात् । प्रह्वेणारुह्य वहनं प्रतस्थे सो ऽम्बुधौ नृपः ॥ SoKss_12,19.76 (Vet_12.76) // मध्यम् अब्धेश् च संप्राप्ते वहने वारिमध्यतः । उदगात् कल्पविटपिस्कन्धस्था सात्र कन्यका ॥ SoKss_12,19.77 (Vet_12.77) // यावत् पश्यति तां राजा चकोर इव चन्द्रिकाम् । तावत् सा गायति स्मैवं वल्लकीवाद्यसुन्दरम् ॥ SoKss_12,19.78 (Vet_12.78) // यत् कर्मबीजम् उप्तं येन पुरा निश्चितं स तद् भुङ्क्ते । पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुम् अन्यथाभावः ॥ SoKss_12,19.79 (Vet_12.79) // तस्माद् यत्र यथा यद् भवितव्यं यस्य दैवयोगेन । तत्र तथा तत्प्राप्त्यै विवशो ऽसौ नीयते ऽत्र न भ्रान्तिः ॥ SoKss_12,19.80 (Vet_12.80) // इति सूचितभव्यार्थां गायन्तीं तां विभावयन् । निःस्पन्दः स क्षणं तस्थौ राजा स्मरशराहतः ॥ SoKss_12,19.81 (Vet_12.81) // रत्नाकर नमः सत्यम् अगाधहृदयाय ते । येन त्वयैतां प्रच्छाद्य विप्रलब्धो हरिः श्रिया ॥ SoKss_12,19.82 (Vet_12.82) // तत् सुरैर् अप्य् अलभ्यान्तं सपक्षक्ष्माभृदाश्रयम् । शरणं त्वां प्रपन्नो ऽहम् इष्टसिद्धिं विधत्स्व मे ॥ SoKss_12,19.83 (Vet_12.83) // एवं यावत् समुद्रं तं स नतः स्तौति भूमिपः । तावत् सा कन्यका तत्र निममज्ज सपादपा ॥ SoKss_12,19.84 (Vet_12.84) // तद् दृष्ट्वैवानुमार्गे ऽस्याः स राजात्मानम् अक्षिपत् । वारिधाव् अत्र कामाग्निसंतापस्येव शान्तये ॥ SoKss_12,19.85 (Vet_12.85) // तद् वीक्ष्याशङ्कितं मत्वा विनष्टं तं स सज्जनः । लक्ष्मीदत्तो वणिग् दुःखाद् देहत्यागोद्यतो ऽभवत् ॥ SoKss_12,19.86 (Vet_12.86) // मा कार्षीः साहसं नास्ति मग्नस्यास्याम्भुधौ भयम् । एषो राजा यशःकेतुर् नाम्ना तापसवेषभृत् ॥ SoKss_12,19.87 (Vet_12.87) // एतत् कन्यार्थम् आयातः पूर्वभार्येयम् अस्य च । एतां प्राप्य पुनश् चासाव् अङ्गराज्यं समेष्यति ॥ SoKss_12,19.88 (Vet_12.88) // इत्य् अथाश्वासितो वाचा तत्कालं गगनोत्थया । सार्थवाहो यथाकामं स जगामेष्टसिद्धये ॥ SoKss_12,19.89 (Vet_12.89) // स राजापि यशःकेतुर् निमग्नो ऽन्तो महोदधौ । अकस्मान् नगरं दिव्यम् अपश्यज् जातविस्मयः ॥ SoKss_12,19.90 (Vet_12.90) // भास्वन्मणिमयस्तम्भैः käcanojjvalabhittibhi÷ / विराजमानं प्रासादैर् मुक्ताजालगवाक्षकैः ॥ SoKss_12,19.91 (Vet_12.91) // नानारत्नशिलापट्टबद्धसोपानवापिकैः । कामदैः कल्पवृक्षाढ्यैर् उद्यानैर् उपशोभितम् ॥ SoKss_12,19.92 (Vet_12.92) // समृद्धे ऽपि पुरे तत्र निर्जने ऽथ गृहं गृहम् । अनुप्रविश्य न यदा तां ददर्श प्रियां क्वचित् ॥ SoKss_12,19.93 (Vet_12.93) // तदा विचिन्वन् दृष्ट्वैकम् उत्तुङ्गं मणिमन्दिरम् । आरुह्य द्वारम् उद्घाट्य प्रविवेश स भूपतिः ॥ SoKss_12,19.94 (Vet_12.94) // प्रविश्य चान्तः सद्रत्नपर्यङ्कस्थितम् एककम् । वस्त्राच्छादितसर्वाङ्गं शयानं कंचिद् ऐक्षत ॥ SoKss_12,19.95 (Vet_12.95) // किं स्यात् सैवेति सोत्कण्ठम् उद्घाटयति तन्मुखम् । यावत् तावद् अपश्यत् तां स्वेप्सिताम् एव सो ऽङ्गनाम् ॥ SoKss_12,19.96 (Vet_12.96) // स्रस्तनीलांशुकध्वान्तहसन्मुखशशिश्रियम् । ज्योत्स्नावदातां पातालगताम् इव दिवा निशाम् ॥ SoKss_12,19.97 (Vet_12.97) // तद्दर्शनेन चास्याभूद् अवस्था कापि सा तदा । ग्रीष्मर्तौ मरुपान्थस्य सरित्संदर्शनेन या ॥ SoKss_12,19.98 (Vet_12.98) // साप्य् उन्मीलितचक्षुस् तं कल्याणाकृतिलक्षणम् । वीक्ष्याकस्मात् तथाप्राप्तं संभ्रमाच् छयनं जहौ ॥ SoKss_12,19.99 (Vet_12.99) // कृतातिथ्या नतमुखी पूजयन्तीव पादयोः । फुल्लेक्षणोत्पलन्यासैः शनैर् एतम् उवाच च ॥ SoKss_12,19.100 (Vet_12.100) // को भवान् किम् अगम्यं च प्रविष्ठो ऽसि रसातलम् । राजचिह्नाङ्किततनोः किं च ते तापसव्रतम् ॥ SoKss_12,19.101 (Vet_12.101) // इत्य् आदिश महाभाग प्रसादो यदि ते मयि । एवं तस्या वचः श्रुत्वा स राजा प्रत्युवाच ताम् ॥ SoKss_12,19.102 (Vet_12.102) // अङ्गराजो यशःकेतुर् इति नाम्नास्मि सुन्दरि । आप्ताद् अन्वहदृश्यां च त्वाम् अश्रौषम् इहाम्बुधौ ॥ SoKss_12,19.103 (Vet_12.103) // ततस् त्वदर्थं कृत्वेमं वेषं राज्यं विमुच्य च । आगत्यैष प्रविष्टो ऽहम् अनुमार्गेण ते ऽम्बुधिम् ॥ SoKss_12,19.104 (Vet_12.104) // तन् मे कथय कासि त्वम् इत्य् उक्ते तेन चाथ सा । सलज्जा सानुरागा च सानन्दा चैवम् अभ्यधात् ॥ SoKss_12,19.105 (Vet_12.105) // मृगाङ्कसेन इत्य् अस्ति श्रीमान् विद्याधराधिपः । मां मृगाङ्कवतीं नाम्ना विद्धि तस्य सुताम् इमाम् ॥ SoKss_12,19.106 (Vet_12.106) // स माम् अस्मिन् स्वनगरे विमुच्यैकाकिनीं पिता । न जाने हेतुना केन गतः क्वापि सपौरकः ॥ SoKss_12,19.107 (Vet_12.107) // तेनाहं शून्यवसतेर् निर्विण्णोन्मज्ज्य वारिधेः । yantrakalpadrumÃrƬhà गायामि भवितव्यताम् ॥ SoKss_12,19.108 (Vet_12.108) // एवम् उक्तवती तेन स्मरता तन् मुनेर् वचः । तथारज्यत सा राज्ञा वचोभिः प्रेमपेशलैः ॥ SoKss_12,19.109 (Vet_12.109) // यथानुरागविवशा भार्यात्वं तस्य तत्क्षणम् । अङ्गीचकार वीरस्य समयं त्व् एकम् अभ्यधात् ॥ SoKss_12,19.110 (Vet_12.110) // शुक्लकृष्णचतुर्दश्याम् अष्टम्यां चार्यपुत्र ते । प्रतिमासम् अनायत्ता चतुरो दिवसान् अहम् ॥ SoKss_12,19.111 (Vet_12.111) // यत्र क्वापि दिनेष्व् एषु गच्छन्ती चास्मि न त्वया । प्रष्टव्या न निषेद्धव्या कारणं ह्य् अत्र विद्यते ॥ SoKss_12,19.112 (Vet_12.112) // एवं ताम् उक्तसमयां स राजा दिव्यकन्यकाम् । तथेत्य् उक्त्वैव गान्धर्वविधिना परिणीतवान् ॥ SoKss_12,19.113 (Vet_12.113) // भेजे ततश् च संभोगसुखं तत्र तया सह । यथाभूद् अन्य एवास्या मान्मथो मण्डनक्रमः ॥ SoKss_12,19.114 (Vet_12.114) // केशेषु स्रस्तमाल्येषु कचग्रहनखावली । बिम्बाधरे ऽथ निष्पीतनीरागे दशनक्षतिः ॥ SoKss_12,19.115 (Vet_12.115) // कुचयोः करजश्रेणिर् भिन्नमाणिक्यमालयोः । लुप्ताङ्गरागेष्व् अङ्गेषु gìhÃliÇganarÃgità // SoKss_12,19.116 (Vet_12.116) // इति तद्दिव्यसंभोगसुखावस्थितम् अत्र तम् । सा मृगाङ्कवती भार्या भूपं प्राहेदम् एकदा ॥ SoKss_12,19.117 (Vet_12.117) // त्वम् इहैव प्रतीक्षेथाः कार्यार्थं क्वापि याम्य् अहम् । अद्य सैषा हि संप्राप्ता मम कृष्णचतुर्दशी ॥ SoKss_12,19.118 (Vet_12.118) // इह स्थस् त्व् आर्यपुत्रामुं मा स्म गाः स्फाटिकं गृहम् । मात्र वाप्यां निपतितो भूलोकं त्वं गमिष्यसि ॥ SoKss_12,19.119 (Vet_12.119) // इत्य् उक्त्वा सा तम् आमन्त्र्य ययौ तस्मात् पुराद् बहिः । राजापि प्राप्तखड्गस् तां छन्नो जिज्ञासुर् अन्वगात् ॥ SoKss_12,19.120 (Vet_12.120) // तत्रापश्यत् तमःश्यामं व्यात्तवक्रबिलं च सः । साकारम् इव पातालम् आयान्तं राक्षसं नृपः ॥ SoKss_12,19.121 (Vet_12.121) // स राक्षसो निपत्यैव मुक्तघोररवस् तदा । तां मृगाङ्कवतीं वक्त्रे निक्षिप्यैव निगीर्णवान् ॥ SoKss_12,19.122 (Vet_12.122) // तद् दृष्ट्वैवातिकोपेन सहसा स ज्वलन्न् इव । निर्मोकमुक्तभुजगश्यामलेन महासिना ॥ SoKss_12,19.123 (Vet_12.123) // कोषाकृष्टेन धावित्वा राजसिंहो ऽभिधावतः । चिच्छेद रक्षसस् तस्य संदष्टौष्ठपुटं शिरः ॥ SoKss_12,19.124 (Vet_12.124) // रक्षःकबन्धवान्तेन राज्ञस् तस्यास्रवारिणा । क्रोधजो ऽथ शशामाग्निर् न तु कान्तावियोगजः ॥ SoKss_12,19.125 (Vet_12.125) // ततो मोहनिशान्धे ऽस्मिन् विनष्टगतिके नृपे । अकस्मान् मेघमलिनस्याङ्गं भित्त्वेव रक्षसः ॥ SoKss_12,19.126 (Vet_12.126) // तस्योद्द्योतितदिक्चक्रा चन्द्रमूर्तिर् इवामला । सा मृगाङ्कवती जीवन्त्य् अक्षताङ्गी विनिर्ययौ ॥ SoKss_12,19.127 (Vet_12.127) // तां तथा संकटोत्तीर्णां दृष्ट्वा कान्तां ससंभ्रमम् । एह्य् एहीति वदन् राजा प्रधाव्यैवालिलिङ्ग सः ॥ SoKss_12,19.128 (Vet_12.128) // प्रिये किम् एतत् स्वप्नो ऽयम् उत मायेति तेन सा । पृष्टा नृपेण संस्मृत्य विद्याधर्य् एवम् अब्रवीत् ॥ SoKss_12,19.129 (Vet_12.129) // शृण्व् आर्यपुत्र न स्वप्नो न मायेयम् अयं पुनः । विध्याधरेन्द्रात् स्वपितुः शापो ऽभूद् ईदृशो मम ॥ SoKss_12,19.130 (Vet_12.130) // बहुपुत्रो ऽपि स हि मे पिता पूर्वं वसन्न् इह । मया विनातिवात्सल्यान् नाहारम् अकरोत् सदा ॥ SoKss_12,19.131 (Vet_12.131) // अहं च सर्वदा शर्वपूजासक्तेह निर्जने । चतुर्दश्योर् athëÂamyor आगच्छं पक्षयोर् द्वयोः ॥ SoKss_12,19.132 (Vet_12.132) // एकदा च चतुर्दश्याम् इहागत्य रसान् मम । चिरं गौरीं समर्चन्त्या दैवाद् अवसितं दिनम् ॥ SoKss_12,19.133 (Vet_12.133) // तद् अहर् मत्प्रतीक्षः सन् क्षुधितो ऽपि स मत्पिता । नाभुङ्क्त नापिबत् किंचिद् आसीत् क्रुद्धस् तु मां प्रति ॥ SoKss_12,19.134 (Vet_12.134) // ततो रात्राव् उपेतां मां सापराधाम् अधोमुखीम् । भवितव्यबलग्रस्तमत्स्नेहः शपति स्म सः ॥ SoKss_12,19.135 (Vet_12.135) // यथा त्वदवलेपेन ग्रस्तो ऽद्याहम् अयं क्षुधा । मासि मासि tathëÂamyoÓ चतुर्दश्योश् च केवलम् ॥ SoKss_12,19.136 (Vet_12.136) // हरार्चनरसाद् यन्तीम् अत्रैव त्वां बहिः पुरे । नाम्ना कृतान्तसंत्रासो राक्षसो निगरिष्यति ॥ SoKss_12,19.137 (Vet_12.137) // भित्त्वा भित्त्वास्य हृदयं जीवन्ती च निरेष्यसि । न स्मरिष्यसि शापं च न तां निगरणव्यथाम् ॥ SoKss_12,19.138 (Vet_12.138) // स्थास्यस्य् एकाकिनी चात्रेत्य् उक्तशापवचाः शनैः । सो ऽनुनीतो मया ध्यात्वा शापान्तं मे ऽब्रवीत् पिता ॥ SoKss_12,19.139 (Vet_12.139) // भर्ता भूत्वा यशःकेतुनामाङ्गनृपतिर् यदा । राक्षसेन निगीर्णां त्वां दृष्ट्वा तं निहनिष्यति ॥ SoKss_12,19.140 (Vet_12.140) // तदा त्वं मोक्ष्यसे शापाद् धृदयात् तस्य निर्गता । संस्मरिष्यसि शापादि विद्याः सर्वास् तथा निजाः ॥ SoKss_12,19.141 (Vet_12.141) // इत्य् आदिश्य स शापान्तं त्यक्त्वा माम् एककाम् इह । निषधाद्रिं गतस् तातो भूलोकं सपरिच्छदः ॥ SoKss_12,19.142 (Vet_12.142) // अहं तथा चरन्ती च शापमोहाद् इहावसम् । क्षीणश् चैष स शापो मे जाता सर्वत्र च स्मृतिः ॥ SoKss_12,19.143 (Vet_12.143) // तत् तातपार्श्वम् अधुना निषधाद्रिं व्रजाम्य् अहम् । शापान्ते स्वां गतिं याम इत्य् एष समयो हि नः ॥ SoKss_12,19.144 (Vet_12.144) // त्वम् इहास्व svarëÂraæ वा व्रज स्वातन्त्र्यम् अत्र ते । एवं तयोक्ते स नृपो दुःखितो ऽर्थयते स्म ताम् ॥ SoKss_12,19.145 (Vet_12.145) // सप्ताहानि न गन्तव्यं प्रसीद सुमुखि त्वया । क्षिपाव तावद् औत्सुक्यम् उद्याने krŬanair इह ॥ SoKss_12,19.146 (Vet_12.146) // त्वं गच्छाथ पितुः स्थानं यास्याम्य् अहम् अपि स्वकम् । एतत् तद्वचनं मुग्धा तथेत्य् अङ्गीचकार सा ॥ SoKss_12,19.147 (Vet_12.147) // ततो ऽत्र रेमे स तया सहोद्यानेषु कान्तया । सजलोत्पलनेत्रासु वापीषु षडहं नृपः ॥ SoKss_12,19.148 (Vet_12.148) // मा स्म यातं विहायास्मान् इति पूत् कुर्वतीष्व् इव । उत्क्षिप्तवीचिहस्तासु हंससारसनिःस्वनैः ॥ SoKss_12,19.149 (Vet_12.149) // सप्तमे ऽह्नि स युक्त्या तां प्रियां तत्रानयद् गृहे । भूलोकप्रापिणी यत्र सा यन्त्रद्वारवापिका ॥ SoKss_12,19.150 (Vet_12.150) // तत्र कण्ठे गृहीत्वा तां तस्यां वाप्यां निपत्य सः । उत्तस्थौ स्वपुरोद्यानवापीमध्यात् तया सह ॥ SoKss_12,19.151 (Vet_12.151) // तत्र कान्तासखं प्राप्तं तं दृष्ट्वोद्यानपालकाः । हृष्टास् तन् मन्त्रिणे गत्वा जगदुर् दीर्घदर्शिने ॥ SoKss_12,19.152 (Vet_12.152) // सो ऽप्य् एत्य पादपतितस् तम् आनीतेप्सिताङ्गनम् । दृष्ट्वा प्रावेशयन् मन्त्री सपौरो ऽभ्यन्तरं नृपम् ॥ SoKss_12,19.153 (Vet_12.153) // अहो सैषा कथं प्राप्ता राज्ञा दिव्याङ्गनामुना । व्योम्नीव विद्युद् इव या क्षणदृश्या मयेक्षिता ॥ SoKss_12,19.154 (Vet_12.154) // यद् यस्य लिखितं धात्रा ललाटाक्षरपङ्क्तिषु । तद् अवश्यम् असंभाव्यम् अपि तस्योपतिष्ठते ॥ SoKss_12,19.155 (Vet_12.155) // इत्य् अत्र मन्त्रिमुख्ये ऽस्मिन् ध्यायत्य् अन्यजने ऽपि च । दिव्यस्त्रीप्राप्तिसाश्चर्यं राजागमनसोत्सवे ॥ SoKss_12,19.156 (Vet_12.156) // सा मृगाङ्कवती दृष्ट्वा तं स्वदेशगतं नृपम् । इयेष पूर्णसप्ताहा यातुं वैद्याधरीं गतिम् ॥ SoKss_12,19.157 (Vet_12.157) // नाविरासीच् च विद्यास्याः स्मृताप्य् उत्पतनी तदा । ततः सा मुषितेवात्र विषादम् अगमत् परम् ॥ SoKss_12,19.158 (Vet_12.158) // किम् अकस्माद् विषण्णेव दृश्यसे वद मे प्रिये । इत्य् उक्ता तेन राज्ञा सा विध्यादर्य् एवम् अब्रवीत् ॥ SoKss_12,19.159 (Vet_12.159) // स्थिताहं शापमुक्तापि त्वत्स्नेहाद् यद् इयच् चिरम् । तेन विद्या मम भ्रष्टा नष्टा दिव्या च सा गतिः ॥ SoKss_12,19.160 (Vet_12.160) // तच् छ्रुत्वा हन्त सिद्धेयं मम विद्याधरीति सः । राजा ततो यशःकेतुः पूर्णं चक्रे महोत्सवम् ॥ SoKss_12,19.161 (Vet_12.161) // तद् दृष्ट्वा दीर्घदर्शी स मन्त्री गत्वा गृहं निशि । शयनीयगतो ऽकस्माद् धृत्स्फोटेन व्यपद्यत ॥ SoKss_12,19.162 (Vet_12.162) // ततो ऽनुभूय तच्छोकं धृतराज्यभरः स्वयम् । यशःकेतुश् चिरं तस्थौ स मृगाङ्कवतीयुतः ॥ SoKss_12,19.163 (Vet_12.163) // इत्य् एतां कथयित्वा मार्गे तस्मै कथां स वेतालः । अवदत् पुनस् त्रिविक्रमसेनं नृपतिं तम् अंसगतः ॥ SoKss_12,19.164 (Vet_12.164) // तद् ब्रूहि भूपते ते संपन्ने स्वामिनस् तथाभ्युदये । हृदयं सपदि स्फुटितं तस्य महामन्त्रिणः किम् इति ॥ SoKss_12,19.165 (Vet_12.165) // दिव्यस्त्री न मया किं प्राप्तेति शुचास्फुटद् धृदयम् । किं वा राज्यम् अभीप्सोर् राजागमजेन दुःखेन ॥ SoKss_12,19.166 (Vet_12.166) // एतच् च यदि न वक्ष्यसि मह्यं जानन्न् अपीह तद् राजन् । धर्मश् च तव विनङ्क्ष्यति यास्यति दलशश् च झटिति शिरः ॥ SoKss_12,19.167 (Vet_12.167) // श्रुत्वेति तु त्रिविक्रमसेनो राजा जगाद वेतालम् । नैतत् तस्मिन् द्वयम् अपि शुभचरिते युज्यते हि मन्त्रिवरे ॥ SoKss_12,19.168 (Vet_12.168) // किं तु स्त्रीमात्ररसाद् उपेक्षितं येन भूभुजा राज्यम् । तस्याधुना तु दिव्यस्त्रीरक्तस्यात्र का वार्ता ॥ SoKss_12,19.169 (Vet_12.169) // तन् मे कष्टे ऽपि कृते प्रत्युत दोषो बताधिकीभूतः । इति तस्य विभावयतो हृदयं तन्मन्त्रिणः स्फुटितम् ॥ SoKss_12,19.170 (Vet_12.170) // इत्य् उक्ते नरपतिना पुनः स मायी वेतालो निजपदम् एव तज् जगाम । राजापि प्रसभम् अवाप्तुम् अन्वधावद् भूयो ऽपि द्रुतम् अथ तं स धीरचेताः ॥ SoKss_12,19.171 (Vet_12.171) // विंशस् तरङ्गः । अथ गत्वा पुनः प्राप्य शिंशपातस् ततो नृपः । स त्रिविक्रमसेनस् तं स्कन्धे वेतालम् आददे ॥ SoKss_12,20.1 (Vet_13.1) // आयान्तं च स वेतालो भूयस् तं नृपम् अब्रवीत् । राजञ् शृणु कथाम् एकां संक्षिप्तां वर्णयामि ते ॥ SoKss_12,20.2 (Vet_13.2) // अस्ति वाराणसी नाम पुरी हरनिवासभूः । देवस्वामीति तत्रासीन् मान्यो नरपतेर् द्विजः ॥ SoKss_12,20.3 (Vet_13.3) // महाधनस्य तस्यैको हरिस्वामीत्य् अभूत् सुतः । तस्य भार्या च लावण्यवतीत्य् अत्युत्तमाभवत् ॥ SoKss_12,20.4 (Vet_13.4) // तिलोत्तमादिनाकस्त्रीनिर्माणे प्राप्तकौशलः । अनर्घरूपलावण्यां मन्ये यां निर्ममे विधिः ॥ SoKss_12,20.5 (Vet_13.5) // तया स कान्तया साकं हरिस्वामी कदाचन । रतिश्रान्तो ययौ निद्रां हर्म्ये चन्द्रांशुशीतले ॥ SoKss_12,20.6 (Vet_13.6) // तत् कालं तेन मार्गेण कामचारी विहायसा । आगान् मदनवेगाख्यो विद्याधरकुमारकः ॥ SoKss_12,20.7 (Vet_13.7) // स तत्र लावण्यवतीं पत्युः पार्श्वे ददर्श ताम् । सुप्तां रतिक्लमस्रस्तवस्त्रव्यक्ताङ्गसौष्ठवाम् ॥ SoKss_12,20.8 (Vet_13.8) // तद्रूपहृतचित्तः सन् मदनान्धः स तत् क्षणम् । सुप्ताम् एव निपत्यैतां गृहीत्वा नभसा ययौ ॥ SoKss_12,20.9 (Vet_13.9) // क्षणात् प्रबुद्धो ऽथ युवा हरिस्वामी स तत्पतिः । प्राणेश्वरीम् अपश्यंस् ताम् उदतिष्ठत् ससंभ्रमः ॥ SoKss_12,20.10 (Vet_13.10) // अहो किम् एतत् क्व गता कुपिता सा नु किं मयि । छन्ना जिज्ञासितुं किं मे चित्तं परिहसत्य् उत ॥ SoKss_12,20.11 (Vet_13.11) // इत्य् अनेकविकल्पौघव्याकुलस् ताम् इतस् ततः । हर्म्यप्रासादवलभीष्व् अन्विष्यन् सो ऽभ्रमन् निशि ॥ SoKss_12,20.12 (Vet_13.12) // अगृहोद्यानतश् चिन्वन् यन् न प्राप कुतो ऽपि ताम् । तत् स शोकाग्निसंतप्तो विललापाश्रुगद्गदम् ॥ SoKss_12,20.13 (Vet_13.13) // हा चन्द्रबिम्बवदने हा ज्योत्स्नागौरि हा प्रिये । रात्र्या तुल्यगुणद्वेषात् किं नु सोढासि नानया ॥ SoKss_12,20.14 (Vet_13.14) // त्वया कान्त्या जितो बिभ्यद् इव चन्दनशीतलैः । करैर् असुखयद् यो मां सो ऽयम् इन्दुस् त्वया विना ॥ SoKss_12,20.15 (Vet_13.15) // लब्धान्तर इवेदानीं तैर् एव तुदति प्रिये । प्रज्वलद्भिर् इवाङ्गारैर् विषदिग्धैर् इवाशुगैः ॥ SoKss_12,20.16 (Vet_13.16) // इत्य् आदि क्रन्दतस् तस्य सा हरिस्वामिनस् तदा । कृच्छ्राद् व्यतीयाय निशा न पुनर् विरहव्यथा ॥ SoKss_12,20.17 (Vet_13.17) // प्रातर् बिभेद विश्वस्य करैः संतमसं रविः । भेत्तुं न चक्षमे तस्य मोहान्धतमसं पुनः ॥ SoKss_12,20.18 (Vet_13.18) // विलब्ध इव चक्राह्वैस् तस्य तीर्णनिशैस् तदा । भेजे शतगुनीभावं करुणाक्रन्दितध्वनिः ॥ SoKss_12,20.19 (Vet_13.19) // स्वजनैः सान्त्व्यमानो ऽपि वियोगानलदीपितः । न च लेभे द्विजयुवा धृतिं तां प्रेयसीं विना ॥ SoKss_12,20.20 (Vet_13.20) // इह स्थितम् इह स्नातं कृतम् अत्र प्रसाधनम् । विहृतं च तयात्रेति ययौ त्व् इत इतो रुदन् ॥ SoKss_12,20.21 (Vet_13.21) // मृता तावन् न सा तत् किम् आत्मैवं हन्यते त्वया । अवश्यं ताम् अवाप्तासि जीवञ् जातु कुतश्चन ॥ SoKss_12,20.22 (Vet_13.22) // तद् धैर्यम् अवलम्बस्व तां गवेषय च प्रियाम् । अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः ॥ SoKss_12,20.23 (Vet_13.23) // इति बन्धुसुहृद्वाक्यैर् बोधितः सो ऽथ कृच्छ्रतः । दिनैः कैश्चिद् धरिस्वामी बबन्ध धृतिम् आस्थया ॥ SoKss_12,20.24 (Vet_13.24) // अचिन्तयच् च सर्वस्वं कृत्वा ब्राह्मणसाद् अहम् । भ्रमामि तावत् तीर्थानि क्षपयाम्य् अघसंचयम् ॥ SoKss_12,20.25 (Vet_13.25) // पापक्षयाद् धि तां जातु प्रियां भ्राम्यन्न् अवाप्नुयाम् । इत्य् आलोच्य यथावस्थं स्नानाद्य् उत्थाय सो ऽकरोत् ॥ SoKss_12,20.26 (Vet_13.26) // अन्येद्युश् च विचित्रान्नपानं सत्त्रे द्विजन्मनाम् । चकारावारितं किं च ददौ धनम् अशेषतः ॥ SoKss_12,20.27 (Vet_13.27) // ब्राह्मण्यमात्रवित्तस्य निर्गत्यैव स्वदेशतः । प्रियाप्राप्तीच्छया सो ऽथ तीर्थानि भ्रमितुं ययौ ॥ SoKss_12,20.28 (Vet_13.28) // भ्राम्यतश् च जगामास्य भीमो ग्रीष्मर्तुकेसरी । प्रचण्डादित्यवदनो दीप्ततद्रश्मिकेसरः ॥ SoKss_12,20.29 (Vet_13.29) // प्रियाविरहसंतप्तपान्थनिःश्वासमारुतैः । न्यस्तोष्माण इवात्युष्णा वान्ति स्म च समीरणाः ॥ SoKss_12,20.30 (Vet_13.30) // शुष्यद्विदीर्णपङ्काश् च हृदयैः स्फुटितैर् इव । जलाशया ददृशिरे घर्मलुप्ताम्बुसंपदः ॥ SoKss_12,20.31 (Vet_13.31) // चीरीचीत्कारमुखरास् तापम्लानदलाधराः । मधुश्रीविरहान् मार्गेष्व् अरुदन्न् इव पादपाः ॥ SoKss_12,20.32 (Vet_13.32) // तस्मिन् काले ऽर्कतापेन वियोगेन क्षुधा तृषा । नित्याध्वना च स क्लान्तो विरूक्षक्षामधूसरः ॥ SoKss_12,20.33 (Vet_13.33) // भोजनार्थि हरिस्वामी प्राप ग्रामं क्वचिद् भ्रमन् । पद्मनाभाभिधानस्य गृहं विप्रस्य सत्त्रिणः ॥ SoKss_12,20.34 (Vet_13.34) // तत्र दृष्ट्वा स भुञ्जानान् विप्रान् अभ्यन्तरे बहून् । द्वारशाखां समालम्ब्य तस्थौ निःशब्दनिश्चलः ॥ SoKss_12,20.35 (Vet_13.35) // तथास्थितं तम् आलोक्य सत्त्रिणस् तस्य गेहिनी । पद्मनाभस्य संजातदया साध्वी व्यचिन्तयत् ॥ SoKss_12,20.36 (Vet_13.36) // अहो क्षुन् नाम गुर्व्य् एषा न कुर्यात् कस्य लाघवम् । यद् एवम् अयम् अन्नार्थी को ऽप्य् आस्ते द्वार्य् अधोमुखः ॥ SoKss_12,20.37 (Vet_13.37) // दूराध्वाभ्यागतः स्नातस् तावत् क्षीणेन्द्रियः क्षुधा । तद् एषश् चान्नदानस्य पात्रम् इत्य् अवधार्य सा ॥ SoKss_12,20.38 (Vet_13.38) // परमान्नभृतं साध्वी तस्मै सघृतशर्करम् । पात्रम् उत्क्षिप्य पाणिभ्याम् आनीय प्रश्रिता ददौ ॥ SoKss_12,20.39 (Vet_13.39) // जगाद चैतं भुङ्क्ष्वैतद् गत्वा वापीतटे क्वचित् । इदं स्थानं समुच्छिष्टं भुञ्जानैर् ब्राह्मनैर् वृतम् ॥ SoKss_12,20.40 (Vet_13.40) // तथेति सो ऽन्नपात्रं तद् गृहीत्वा नातिदूरतः । गत्वा स्थापितवान् वाप्यास् तटे वटतरोर् अधः ॥ SoKss_12,20.41 (Vet_13.41) // प्रक्षाल्य पाणिपादं च वाप्याम् आचम्य चात्र सः । यावद् भक्षयितुं तुष्टः परमान्नम् उपैति तत् ॥ SoKss_12,20.42 (Vet_13.42) // तावद् गृहीत्वा कृष्णाहिं चञ्च्वा पादयुगेन च । श्येनः कुतश्चिद् आगत्य तरौ तस्मिन्न् उपाविशत् ॥ SoKss_12,20.43 (Vet_13.43) // तेन तस्योह्यमानस्य सर्पस्याक्रम्य पक्षिणा । उत्क्रान्तजीवितस्यास्याद् विषलाला विनिर्ययौ ॥ SoKss_12,20.44 (Vet_13.44) // सा तत्राधःस्थिते तस्मिन्न् अन्नपात्रे ऽपतत् तदा । तच् चादृष्ट्वा हरिस्वामी स एत्यान्नम् अभुङ्क्त तत् ॥ SoKss_12,20.45 (Vet_13.45) // क्षुधार्तस्य तदा तस्य मृष्टान्नं तत् क्षणेन तत् । कृत्स्नं भुक्तवतस् तीव्रा प्रोदभूद् विषवेदना ॥ SoKss_12,20.46 (Vet_13.46) // अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् । यद् विषीभूतम् अन्नं मे सक्षीरघृटशर्करम् ॥ SoKss_12,20.47 (Vet_13.47) // इति जल्पन् विषार्तः स हरिस्वामी परिस्खलन् । गत्वा तां सत्त्रिणस् तस्य विप्रस्योवाच गेहिनीम् ॥ SoKss_12,20.48 (Vet_13.48) // त्वद्दत्ताद् विषम् अन्नान् मे जातं तद् विषमन्त्रिणम् । कंचिन् ममानय क्षिप्रं ब्रह्महत्यान्यथास्ति ते ॥ SoKss_12,20.49 (Vet_13.49) // इत्य् उक्त्वैव स तां साध्वीं किम् एतद् इति विह्वलाम् । हरिस्वामी परावृत्तनेत्रः प्राणैर् व्ययुज्यत ॥ SoKss_12,20.50 (Vet_13.50) // ततः सा तेन निर्दोषाप्य् आतिथेय्य् अपि सत्त्रिणा । भार्या निष्कासिता गेहान् मिथ्यातिथिवधक्रुधा ॥ SoKss_12,20.51 (Vet_13.51) // साप्य् उत्पन्नमृषावद्या सुशुभाद् अपि कर्मणः । जातावमाना तपसे साध्वी तीर्थम् अशिश्रियत् ॥ SoKss_12,20.52 (Vet_13.52) // कस्य विप्रवधः सो ऽस्तु सर्पश्येनान्नदेश्व् इति । तद् अभूद् धर्मराजाग्रे वादो नासीत् तु निर्णयः ॥ SoKss_12,20.53 (Vet_13.53) // तत् त्रिविक्रमसेन त्वं रजन् ब्रूहि ममाधुना । कस्य सा ब्रह्महत्येति पूर्वः शापः स ते ऽन्यथा ॥ SoKss_12,20.54 (Vet_13.54) // इति वेतालतो राजा श्रुत्वा शापनियन्त्रितः । स त्रिविक्रमसेनस् तं मुक्तमौनो ऽब्रवीद् इदम् ॥ SoKss_12,20.55 (Vet_13.55) // तस्य तत् पातकं तावत् सर्पस्य यदि वास्य कः । विवशस्यापराधो ऽस्ति भक्ष्यमाणस्य शत्रुणा ॥ SoKss_12,20.56 (Vet_13.56) // अथ स्येनस्य तेनापि किं दुष्टं क्षुधितात्मना । अकस्मात् प्राप्तम् आनीय भक्ष्यं भक्षयता निजम् ॥ SoKss_12,20.57 (Vet_13.57) // दंपत्योर् अन्नदात्रोर् वा तयोर् एकस्य वा कुतः । अभाव्यदोषौ धर्मैकप्रवृत्तौ ताव् उभौ यतः ॥ SoKss_12,20.58 (Vet_13.58) // तद् अहं तस्य मन्ये सा ब्रह्महत्या जडात्मनः । अविचार्यैव यो ब्रूयाद् एषाम् एकतमस्य ताम् ॥ SoKss_12,20.59 (Vet_13.59) // इत्य् उक्तवतो ऽस्य नृपस्यांसाद् भूयो ऽप्य् अगात् स वेतालः । निजपदम् एव नृपो ऽपि स पुनर् अपि धीरस् तम् अन्वगाद् एव ॥ SoKss_12,20.60 (Vet_13.60) // एकविंशस् तरङ्गः । स त्रिविक्रमसेनो ऽथ गत्वा तं शिंशपातरोः । भूयो ऽप्य् आसाद्य वेतालं स्कन्धे जग्राह भूपतिः ॥ SoKss_12,21.1 (Vet_14.1) // प्रस्थितं च तम् उर्वीशं स वेतालो ऽभ्यधात् पुनः । राजञ् श्रान्तो ऽसि तच् चित्रां कथाम् आख्यामि ते शृणु ॥ SoKss_12,21.2 (Vet_14.2) // अस्त्य् अयोध्येति नगरी राजधानी बभूव या । रक्षःकुलकृतान्तस्य रामरूपस्य शार्ङ्गिणः ॥ SoKss_12,21.3 (Vet_14.3) // तस्यां राजाभवद् वीरकेतुर् नाम ररक्ष यः । क्षोणीम् इमां महाबाहुः प्राकारो नगरीम् इव ॥ SoKss_12,21.4 (Vet_14.4) // तस्मिन् महीपताव् अस्यां पुर्याम् एको महावणिक् । रत्नदत्ताभिधानो ऽभूद् वणिङ्नीवहनायकः ॥ SoKss_12,21.5 (Vet_14.5) // नन्दयन्त्यभिधानायां पत्न्यां तस्योदपद्यत । सुता रत्नवती नाम देवताराधनार्जिता ॥ SoKss_12,21.6 (Vet_14.6) // सा च तस्य पितुर् वेश्मन्य् अवर्धत मनस्विनी । रूपलावण्यविनयैः सहैव सहजैर् गुणैः ॥ SoKss_12,21.7 (Vet_14.7) // यौवनस्थां च तां तस्माद् रत्नदत्तान् न केवलम् । महान्तो वणिजो यावद् राजानो ऽपि ययाचिरे ॥ SoKss_12,21.8 (Vet_14.8) // सा तु पुंद्वेषिणी नैच्छद् भर्तारम् अपि वासवम् । प्राणत्यागोद्यता सेहे न विवाहकथाम् अपि ॥ SoKss_12,21.9 (Vet_14.9) // तेन तस्याः पिता तूष्णीं तस्थौ वात्सल्यदुःस्थितः । स च प्रवादो ऽयोद्यायां तस्यां सर्वत्र पप्रथे ॥ SoKss_12,21.10 (Vet_14.10) // अत्रान्तरे सदा चौरैर् मुष्यमाणाः किलाखिलाः । संभूयात्र नृपं पौरा वीरकेतुं व्यजिज्ञपन् ॥ SoKss_12,21.11 (Vet_14.11) // नित्यं मुष्यामहे चौरै रात्रौ रात्राव् इह प्रभो । लक्ष्यन्ते ते च नास्माभिस् तद् देवो वेत्तु यत् परम् ॥ SoKss_12,21.12 (Vet_14.12) // इति पौरैः स विज्ञप्तो राजा ताम् अभितः पुरीम् । तस्करान्वेषणे छन्नान् आदिशद् रत्रिरक्षकान् ॥ SoKss_12,21.13 (Vet_14.13) // ते ऽपि प्रापुर् न यच् चौरान् पुरी सामुष्यतैव च । तदैकदा स्वयं राजा निशि स्वैरं विनिर्ययौ ॥ SoKss_12,21.14 (Vet_14.14) // एकाकी चात्तशस्त्रो ऽत्र भ्रमन् सो ऽपश्यद् एकतः । एकं प्राकारपृष्टेन यान्तं कम् अपि पूरुषम् ॥ SoKss_12,21.15 (Vet_14.15) // निःशब्दपदविन्यासविचित्रगतिकौशलम् । सशङ्कलोलनयनं पश्यन्तं पृष्टतो मुहुः ॥ SoKss_12,21.16 (Vet_14.16) // अयं स नूनं चौरो मे मुष्णात्य् एकचरः पुरीम् । इति मत्वैव निकटं स तस्योपययौ नृपः ॥ SoKss_12,21.17 (Vet_14.17) // ततः स चौरो दृष्ट्वा तं नृपं को ऽसीत्य् abhëata । चौरो ऽहम् इति राजा तं चौरं प्रत्यब्रवीत् स तम् ॥ SoKss_12,21.18 (Vet_14.18) // सो ऽथ चौरो ऽभ्यधाद् दृष्ट्वा तर्हि तुल्यो ऽसि मे सुहृत् । तद् एहि मद्गृहं तावन् मित्राचारं करोमि ते ॥ SoKss_12,21.19 (Vet_14.19) // तच् छ्रुत्वा स तथेत्य् उक्त्वा तेनैव सह भूपतिः । ययौ वनान्तर्धरणीखातान्तर्वर्ति तद्गृहम् ॥ SoKss_12,21.20 (Vet_14.20) // aÓe«abhogabhogìhyaæ भास्वद्दीपप्रकाशितम् । नवीनम् इव पातालं बलिराजानधिष्ठितम् ॥ SoKss_12,21.21 (Vet_14.21) // तत्र प्रविष्टे तस्मिंश् च कृतासनपरिग्रहे । राज्ञि सो ऽभ्यन्तरगृहं प्रविवेशाथ तस्करः ॥ SoKss_12,21.22 (Vet_14.22) // तत् क्षणं च तम् एत्यैका दासी तत्रावदन् नृपम् । महाभाग प्रविष्टस् त्वम् इह मृत्युमुखे कथम् ॥ SoKss_12,21.23 (Vet_14.23) // एकचौरो ह्य् असौ पापं निर्गत्यातः करिष्यति । ध्रुवं विस्वासघातीति तद् इतस् त्वरितं व्रज ॥ SoKss_12,21.24 (Vet_14.24) // इत्य् उक्तः स तया राजा निर्गत्यैव ततो द्रुतम् । गत्वा स्वराजधानीं च निशि सैन्यान्य् असज्जयत् ॥ SoKss_12,21.25 (Vet_14.25) // संनद्धसैन्यश् चागत्य दस्योस् तस्य रुरोध तत् । भूगृहद्वारविवरं रसत्तूर्याकुलैर् बलैः ॥ SoKss_12,21.26 (Vet_14.26) // ततो रुद्धे गृहे वृत्तं प्रतिभेदम् अवेत्य सः । मरणे निश्चितश् चौरः शूरो युद्धाय निर्ययौ ॥ SoKss_12,21.27 (Vet_14.27) // निर्गतश् च रणे चक्रे पराक्रमम् अमानुषम् । करांश् चकर्त करिणां जङ्घाश् चिच्छेद वाजिनाम् ॥ SoKss_12,21.28 (Vet_14.28) // जहार च शिरांस्य् एको भटानां खड्गचर्मभृत् । ततस् तं क्षपितानीकम् अभ्यधावत् स्वयं नृपः ॥ SoKss_12,21.29 (Vet_14.29) // स तस्य खड्गविद्याज्ञो राजा करणयुक्तितः । हस्ताज् जहार निस्त्रिंशम् अथ तां क्षुरिकाम् अपि ॥ SoKss_12,21.30 (Vet_14.30) // अशस्त्रं मुक्तशस्त्रो ऽथ बाहुयुद्धेन तं नृपः । चौरं निहत्य धरणौ सजीवग्राहम् अग्रहीत् ॥ SoKss_12,21.31 (Vet_14.31) // निनाय तं च संयम्य सधनं नगरीं निजाम् । प्रातश् चाज्ञापयत् तस्य शूलारोपणनिग्रहम् ॥ SoKss_12,21.32 (Vet_14.32) // नीयमानं च तं वध्यभूमिं चौरं सडिण्डिमम् । ददर्श सा रत्नवती वणिक्कन्यात्र हर्म्यतः ॥ SoKss_12,21.33 (Vet_14.33) // व्रणितं धूलिलिप्ताङ्गम् अप्य् एतं मारमोहिता । दृष्ट्वैव गत्वा पितरं रत्नदत्तम् उवाच सा ॥ SoKss_12,21.34 (Vet_14.34) // वधाय नीयते यो ऽयम् एष भर्ता वृतो मया । तन् नृपाद् रक्ष तातैनं न चेद् एनम् अनु म्रिये ॥ SoKss_12,21.35 (Vet_14.35) // तच् छ्रुत्वा तां पितावादीत् किम् इदं पुत्रि bhëase । या त्वं नेच्छसि भूपालाम् अपि भर्तॄन् अभीप्सतः ॥ SoKss_12,21.36 (Vet_14.36) // सा पापं तस्करम् इमं vächasy आपद्गतं कथम् । इत्य् आदि पित्रा प्रोक्तापि निश्चयान् न चचाल सा ॥ SoKss_12,21.37 (Vet_14.37) // ततः स तत्पिता गत्वा तस्य चौरस्य सत्वरम् । सर्वस्वेनापि राजानं वधान् मोक्षम् अयाचत ॥ SoKss_12,21.38 (Vet_14.38) // राजा तु तं न तत्याज हेमकोटिशतैर् अपि । स्वशरीरपणानीतं चौरं सर्वापहारिणम् ॥ SoKss_12,21.39 (Vet_14.39) // ततः पितर्य् उपायाते विमुखे सा वणिक्सुता । अनुमर्तुं कृतस्नाना वार्यमाणापि बन्धुभिः ॥ SoKss_12,21.40 (Vet_14.40) // आरुह्य शिबिकां तस्य दस्योर् वध्यभुवं ययौ । अन्वीयमाना रुदता पित्रा मात्रा जनेन च ॥ SoKss_12,21.41 (Vet_14.41) // तावच् च वधकैः सो ऽत्र चौरः शूले ऽधिरोपितः । तां ददर्श गलत्प्राणस् तथा सज्ञातिम् आगताम् ॥ SoKss_12,21.42 (Vet_14.42) // जनाच् छ्रुत्वा च वृत्तान्तम् अश्रु मुक्त्वा क्षणं ततः । हसन् स चौरः किम् अपि prÃïä शूलगतो जहौ ॥ SoKss_12,21.43 (Vet_14.43) // ततो ऽवतारितं शूलात् सा तच्चौरकलेवरम् । आदाय चारुरोहात्र चितां साध्वी वणिक्सुता ॥ SoKss_12,21.44 (Vet_14.44) // तत् क्षणं च श्मशाने ऽत्र भैरवः कृतसंनिधिः । अदृश्यो भगवान् एवं ताम् उवाचान्तरिक्षतः ॥ SoKss_12,21.45 (Vet_14.45) // अस्मिन् स्वयंवरपताव् एवं भक्त्या तवानया । तुष्टो ऽस्मि तद् वरं मत्तः प्रार्थयस्व पतिव्रते ॥ SoKss_12,21.46 (Vet_14.46) // तच् छ्रुत्वैव वरं देवाद् एवं वव्रे प्रणम्य सा । नाथ पुत्रशतं भूयाद् अपुत्रस्यापि मत्पितुः ॥ SoKss_12,21.47 (Vet_14.47) // येनानन्यसुतो नैषः prÃïä जह्यान् मया विना । इति प्रोक्तवतीम् एनां साध्वीं देवो ऽब्रवीत् पुनः ॥ SoKss_12,21.48 (Vet_14.48) // पितुः पुत्रशतं ते ऽस्तु वरम् अन्यं वृणीष्व च । त्वादृशी दृढसत्त्वा हि नैतावन्मात्रम् अर्हति ॥ SoKss_12,21.49 (Vet_14.49) // तद् आकर्ण्याथ सावादीत् प्रसन्नो मयि चेत् प्रभुः । तज् जीवत्व् एष भर्ता मे धार्मिकश् च सदास्त्व् इति ॥ SoKss_12,21.50 (Vet_14.50) // एवम् अस्त्व् अक्षतो जीवन्न् उत्तिष्ठत्व् एष ते पतिः । धार्मिकश् चास्तु राजास्य वीरकेतुश् च तुष्यतु ॥ SoKss_12,21.51 (Vet_14.51) // इत्य् उक्तवत्य् अनालक्ष्यमूर्तौ शर्वे नभःस्थिते । उत्तस्थाव् अक्षताङ्गो ऽत्र चौरो जीवंस् तदैव सः ॥ SoKss_12,21.52 (Vet_14.52) // ततो विस्मितहृष्टः सन् रत्नदत्तः सुतां वणिक् । आदाय तां रत्नवतीं चौरं जामातरं च तम् ॥ SoKss_12,21.53 (Vet_14.53) // प्रहृष्टैर् बान्धवैः साकं प्रविश्य निजमन्दिरम् । लब्धपुत्रवरश् चक्रे स्वानन्दोचितम् उत्सवम् ॥ SoKss_12,21.54 (Vet_14.54) // ज्ञातवृत्तान्ततुष्टश् च तदैवानाय्य तं नृपः । एकवीरं वीरकेतुश् चौरं सेनापतिं व्यधात् ॥ SoKss_12,21.55 (Vet_14.55) // चौर्यान् निवृत्तो ऽथ स तां परिणीय वणिक्सुताम् । एकवीरः सुखं तस्थौ मार्गस्थो राजसंमतः ॥ SoKss_12,21.56 (Vet_14.56) // इति कथयित्वा स कथां वेतालो दत्तपूर्वशापभयम् । अंसस्थितस् त्रिविक्रमसेनं पप्रच्छ तं क्षितिपम् ॥ SoKss_12,21.57 (Vet_14.57) // राजन् ब्रूहि सपितृकाम् उपस्थितां तां वणिक्सुतां दृष्ट्वा । चौरेण शूलपृष्टे रुदितं हसितं च किं तेन ॥ SoKss_12,21.58 (Vet_14.58) // अथ राजा प्रत्यवदद् रुदितं चौरेण दुःखतस् तेन । नास्यानृण्यम् अकारणबन्धोर् यातो ऽस्मि वणिज इति ॥ SoKss_12,21.59 (Vet_14.59) // आश्चर्यतश् च हसितं किम् इयं कन्या नृपान् वरान् हित्वा । मय्य् अस्मिन्न् अनुरक्ता स्त्रीचित्तम् अहो विचित्रम् इति ॥ SoKss_12,21.60 (Vet_14.60) // इत्य् उक्तवाक्यस्य महीभृतो ऽंसान् मायी स्वशक्त्यैव तदा जगाम । स्वं धाम वेतालवरः स राजाप्य् एतं पुनः पूर्ववद् अन्वगच्छत् ॥ SoKss_12,21.61 (Vet_14.61) // द्वाविंशस् तरङ्गः । ततो गत्वा पुनः प्राप्य वेतालं शिंशपातरोः । स त्रिविक्रमसेनस् तम् आदायोदचलत् पुनः ॥ SoKss_12,22.1 (Vet_15.1) // आयान्तं तं च राजानं स वेतालो ऽंसपृष्ठगः । जगाद भूयो ऽप्य् एतां ते राजन् वच्मि कथां शृणु ॥ SoKss_12,22.2 (Vet_15.2) // अभून् नेपालविषये नाम्ना शिवपुरं पुरम् । यथार्थनामा तत्रासीद् यशःकेतुः पुरा नृपः ॥ SoKss_12,22.3 (Vet_15.3) // स मन्त्रिणि न्यस्य भरं प्रज्ञासागरसंज्ञके । चन्द्रप्रभाख्यया देव्या सार्धं भोगान् असेवत ॥ SoKss_12,22.4 (Vet_15.4) // कालेन तस्यां देव्यां च तस्याजायत कन्यका । राज्ञः शशिप्रभा नाम जगन्नेत्रशशिप्रभा ॥ SoKss_12,22.5 (Vet_15.5) // क्रमेण यौवनस्था सा मधुमासे कदाचन । ययौ यात्रोत्सवं द्रष्टुम् उद्यानं सपरिच्छदा ॥ SoKss_12,22.6 (Vet_15.6) // तत्रैकदेशे ऽपश्यत् तां कुसुमावचयोद्यताम् । उत्क्षिप्तबाहुलतिकालक्षितैकपयोधराम् ॥ SoKss_12,22.7 (Vet_15.7) // प्रसूनवृन्तविगलत्संदंशकरशोभिनीम् । ìhyaputro मनःस्वामी नाम यात्रागतो द्विजः ॥ SoKss_12,22.8 (Vet_15.8) // स तया दृष्टया सद्यो हृतस्य मनसो युवा । मनःस्वाम्य् अपि नैवाभूत् स्वामी मदनमोहितः ॥ SoKss_12,22.9 (Vet_15.9) // मार्गणानां कृते किं स्विद् रतिर् एषा मनोभुवः । वसन्तसंभृतानीह पुष्पाण्य् उच्चिनुते स्वयम् ॥ SoKss_12,22.10 (Vet_15.10) // किं वार्चयितुकामेयं माधवं वनदेवता । इति संचिन्तयन्तं तं साप्य् अपश्यन् नृपात्मजा ॥ SoKss_12,22.11 (Vet_15.11) // दृष्टमात्रे च सा तस्मिन् साङ्गे नव इव स्मरे । न पुष्पाणि न चाङ्गानि सोत्का नात्मानम् अस्मरत् ॥ SoKss_12,22.12 (Vet_15.12) // इत्य् अन्योननवप्रेमसरसौ यावद् अत्र तौ । तिष्ठतस् तावद् उदभूद् धाहाहेति महारवः ॥ SoKss_12,22.13 (Vet_15.13) // किम् एतद् इति चोत्क्षिप्तकंधरं पश्यतोस् तयोः । आयाद् अत्रोपलब्धान्यगजगन्धोत्थया रुषा ॥ SoKss_12,22.14 (Vet_15.14) // भग्नालानो विनिर्गत्य मत्तो मार्गद्रुमान् रुजन् । पतिताधोरनो धावंल् लम्बमानाङ्कुशः करी ॥ SoKss_12,22.15 (Vet_15.15) // ततः परिजने त्रस्तविद्रुते तां ससंभ्रमम् । राजपुत्रीं प्रधाव्यैव दोर्भ्याम् उत्क्षिप्य चैककाम् ॥ SoKss_12,22.16 (Vet_15.16) // अङ्गैः किंचित् कृताश्लेषां भयप्रेमत्रपाकुलाम् । निनाय स मनःस्वामी सुदूरं गजगोचरात् ॥ SoKss_12,22.17 (Vet_15.17) // अथागतैः परिजनैः स्तुवद्भिस् तं द्विजोत्तमम् । मुहुर् विवृत्य पश्यन्ती सा निन्ये निजमन्दिरम् ॥ SoKss_12,22.18 (Vet_15.18) // तत्र तस्थौ तम् एवार्ता स्मरन्ती प्राणदायिनम् । स्मराग्निपुटपाकेन पच्यमाना दिवानिशम् ॥ SoKss_12,22.19 (Vet_15.19) // सो ऽप्य् उद्यानान् मनःस्वामी तदा तस्माद् अनुव्रजन् । स्वान्तःपुरप्रविष्टां तां दृष्ट्वा सोत्को व्यचिन्तयत् ॥ SoKss_12,22.20 (Vet_15.20) // नैतां विनाधुना स्थातुं जीवितुं वाहम् उत्सहे । तन् मे श्रीमूलदेवो ऽत्र धूर्थः सिद्धो गुरुर् गतिः ॥ SoKss_12,22.21 (Vet_15.21) // इति संचिन्त्य कथम् अप्य् अस्मिन्न् अवसिते दिने । प्रतो ययौ गुरोस् तस्य मूलदेवस्य सो ऽन्तिकम् ॥ SoKss_12,22.22 (Vet_15.22) // ददर्श तं च मित्रेण शशिना नित्य संगतम् । सिद्धमायाद्भुतपथं सशरीरम् इवाम्बरम् ॥ SoKss_12,22.23 (Vet_15.23) // न्यवेदयच् च तत् तस्मै प्रणम्य स्वमनीषितम् । सो ऽपि साधयितुं तस्य प्रतिपेदे विहस्य तत् ॥ SoKss_12,22.24 (Vet_15.24) // ततः स योगगुलिकां क्षिप्त्वा धूर्तपतिर् मुखे । मूलदेवो व्यधाद् वृद्धब्राह्मणाकृतिम् आत्मनः ॥ SoKss_12,22.25 (Vet_15.25) // द्वितीयां गुलिकां दत्त्वा मुखक्षेप्यां चकार च । सुकान्तकन्यकारूपं तं मनःस्वामिनं द्विजम् ॥ SoKss_12,22.26 (Vet_15.26) // तद्रूपं तं समादाय गत्वा धूर्ताधिपो ऽथ सः । तत्प्रियाजनकं भूपम् आस्थाने तं व्यजिज्ञपत् ॥ SoKss_12,22.27 (Vet_15.27) // राजन्न् एको ऽस्ति मे पुत्रः कन्या दूराच् च तत्कृते । मयैषा याचितानीता स च क्वापि गतो ऽधुना ॥ SoKss_12,22.28 (Vet_15.28) // तम् अन्वेष्टुम् अहं यामि तद् एषा रक्ष्यतां त्वया । आनयामि सुतं यावत् त्वं हि विश्वस्य रक्षिता ॥ SoKss_12,22.29 (Vet_15.29) // तच् छ्रुत्वा शापभीत्या च प्रतिपद्य स भूपतिः । सुताम् आनाययामास यशःकेतुः शशिप्रभाम् ॥ SoKss_12,22.30 (Vet_15.30) // जगाद चैतां पुत्रीमां कन्यां रक्षेः स्वमन्दिरे । स्वपार्श्व एव चाहारं शय्यां चास्याः प्रकल्पयेः ॥ SoKss_12,22.31 (Vet_15.31) // इति पित्रोक्तया निन्ये कन्यारूपस् तथेति सः । अन्तःपुरं मनःस्वामी राजपुत्र्या तया निजम् ॥ SoKss_12,22.32 (Vet_15.32) // यथारुचि ततो याते मुलदेवे द्विजाकृतौ । कन्यारूपः स तत्रासीन् मनःस्वामी प्रियान्तिके ॥ SoKss_12,22.33 (Vet_15.33) // दिनैश् च तां सखीप्रीतिविस्रम्भं सम्यगागताम् । एकदा विरहक्षामां शयनीयलुठत्तनुम् ॥ SoKss_12,22.34 (Vet_15.34) // रात्रौ रहो राजसुताम् आसन्नशयनस्थितः । कन्यारूपप्रतिच्छन्नो मनःस्वामी स पृष्टवान् ॥ SoKss_12,22.35 (Vet_15.35) // सखि किं पाण्डुरच्छाया क्षीयमाणा दिने दिने । कान्तपक्षवियुक्तेव दुःखितासि शशिप्रभे ॥ SoKss_12,22.36 (Vet_15.36) // ब्रूहि मे को ह्य् अविश्वासः स्निग्धमुग्धे सखीजने । इदानीं नैव भोक्ष्ये ऽहं न वदिष्यसि चेन् मम ॥ SoKss_12,22.37 (Vet_15.37) // तच् छ्रुत्वा सा विनिःश्वस्य शनै राजसुताब्रवीत् । किं मे त्वय्य् अप्य् अविश्वासः शृणु तत् सखि वच्मि ते ॥ SoKss_12,22.38 (Vet_15.38) // एकदाहं मधूद्यानयात्रां द्रष्टुं गताभवम् । तत्रापश्यं च सुभगं कंचिद् ब्राह्मणपुत्रकम् ॥ SoKss_12,22.39 (Vet_15.39) // हिममुक्तेन्दुसश्रीकं दर्शनोद्दीपितस्मरम् । मधुमासम् ivÃlokakrŬÃlaæk­takÃnanam // SoKss_12,22.40 (Vet_15.40) // चकोरायितुम् एते च प्रवृत्ते यावद् उन्मुखे । तन्मुखेन्दुद्युतिसुधापायिनी मे विलोचने ॥ SoKss_12,22.41 (Vet_15.41) // तावत् स्रवन्मदजलस् तत्राकस्मान् निरर्गलः । अकालकालमेघाभो गर्जन्न् आगान् महागजः ॥ SoKss_12,22.42 (Vet_15.42) // तत्संभ्रमात् परिजने नष्टे ऽहं भयविह्वला । उत्क्षिप्य विप्रपुत्रेण नीता तेनैव दूरतः ॥ SoKss_12,22.43 (Vet_15.43) // श्रीखण्डेनानुलिप्तेव सिक्तेव सुधया तथा । अहं तदङ्गस्पर्शेन न जाने कां दशाम् अगाम् ॥ SoKss_12,22.44 (Vet_15.44) // क्षनाच् च परिवारेण मिलितेनावशा ततः । इहानीतास्मि निक्षिप्ता स्वर्गाद् इव भुवस् तले ॥ SoKss_12,22.45 (Vet_15.45) // तदाप्रभृति संकल्पैस् तैस् तैः कल्पितसंगमम् । पश्यामि तं प्रबुद्धापि पार्श्वस्थं प्राणदं पतिम् ॥ SoKss_12,22.46 (Vet_15.46) // सुप्ता स्वप्ने च कुर्वाणं चाटून्य् आलोकयामि तम् । त्याजयन्तं हठाल् लज्जां चुम्बनालिङ्गनाधिभिः ॥ SoKss_12,22.47 (Vet_15.47) // न च प्राप्नोम्य् अभव्या तन्नामाद्यज्ञानमोहिता । तद् एवं मां दहत्य् एष प्राणेशविरहानलः ॥ SoKss_12,22.48 (Vet_15.48) // इति वाक्सुधया तस्याः पूर्णस्वश्रवणोदरः । सानन्दः स मनःस्वामी विप्रकन्यावपुर्धरः ॥ SoKss_12,22.49 (Vet_15.49) // कृतार्थमानी मत्वा तं कालम् आत्मप्रकाशने । स्वरूपं प्रकटीचक्रे निष्कृष्य गुलिकां मुखात् ॥ SoKss_12,22.50 (Vet_15.50) // जगाद च विलोलाक्षि सो ऽहम् एवैष यस् त्वया । उद्याने दर्शनक्रीतो नीतो निर्व्याजदासताम् ॥ SoKss_12,22.51 (Vet_15.51) // त्वत् संस्तवक्षणभ्रंशात् क्लेशं तं चाप्तवान् अहम् । यस्यैषः परिणामो मे कन्यारूपग्रहो ऽभवत् ॥ SoKss_12,22.52 (Vet_15.52) // तस्मात् सफलयैतां मे विसोढां विरहव्यथाम् । आत्मनश् च न तन्वङ्गि क्षमते ऽतः परं स्मरः ॥ SoKss_12,22.53 (Vet_15.53) // एवं वदन्तं सहसा प्राणेशं तं विलोक्य सा । आसीद् राजसुता क्षिप्रं स्नेहाश्चर्यत्रपाकुला ॥ SoKss_12,22.54 (Vet_15.54) // अथात्यौत्सुक्यनिर्वृत्तगान्धर्वोद्वाहयोस् तयोः । प्रेम्णस् तस्य मतो यादृक् तादृशो ऽभूद् रतोत्सवः ॥ SoKss_12,22.55 (Vet_15.55) // ततः सो ऽत्र मनःस्वामी कृती तस्थौ द्विरूपभृत् । दिवा सगुलिकाः कन्या रात्राव् अगुलिकाः पुमान् ॥ SoKss_12,22.56 (Vet_15.56) // गतेष्व् अथ दिनेष्व् अत्र यशःकेतोर् महीपतेः । मृगाङ्कदत्तसंज्ञेन स्वशुर्येण निजा सुता ॥ SoKss_12,22.57 (Vet_15.57) // दत्ता मृगाङ्कवत्याख्या महार्हविभवोत्तरा । द्विजातये महामन्त्रिप्रज्ञासागरसूनवे ॥ SoKss_12,22.58 (Vet_15.58) // तस्मिन् मातुलपुत्र्याः सा राजपुत्री शशिप्रभा । विवाहे मातुलगृहं तज् जगाम निमन्त्रिता ॥ SoKss_12,22.59 (Vet_15.59) // तया सह ययौ सो ऽपि कन्यकापरिवारया । विप्रपुत्रो मनःस्वामी कान्तकन्यास्वरूपधृत् ॥ SoKss_12,22.60 (Vet_15.60) // तत्र तं कन्यकारूपधरं मन्त्रिसुतो ऽथ सः । दृष्ट्वा किल smaravyÃdhagìhabÃïÃhato ऽभवत् ॥ SoKss_12,22.61 (Vet_15.61) // ततो मुषितचित्तः संस् तया कपटकन्यया । ययौ मन्त्रिसुतः शून्यं स्वगृहं स्ववधूसखः ॥ SoKss_12,22.62 (Vet_15.62) // तत्र तन्मुखलावन्यध्यानासक्तो जगाम सः । तीव्ररागमहाव्यालदष्टो मोहम् अशङ्कितम् ॥ SoKss_12,22.63 (Vet_15.63) // किम् एतद् इति संभ्रान्ते जने तत्रोत्सवोज्झिते । तम् उपागाद् द्रुतं बुद्ध्वा स प्रज्ञासागरः पिता ॥ SoKss_12,22.64 (Vet_15.64) // तेन चाश्वास्यमानो ऽपि पित्रा मोहात् प्रबुध्य सः । प्रलपन्न् इव सोन्मादम् उज्जगार मनोगतम् ॥ SoKss_12,22.65 (Vet_15.65) // अस्वाधीनं च तं मत्वा तत् पितर्य् अतिविह्वले । तस्मिन् राजापि तद् बुद्ध्वा तत्रैव समुपाययौ ॥ SoKss_12,22.66 (Vet_15.66) // स तं दृष्ट्वा झटित्य् एव gìhÃbhi«vaÇgato गतम् । सप्तमीं मदनावस्थां जगाद प्रकृतीर् नृपः ॥ SoKss_12,22.67 (Vet_15.67) // कथं ब्राह्मणनिक्षेपः कन्या सास्मै प्रदीयते । तया विना च नियतं पश्चिमाम् एत्य् असौ दशाम् ॥ SoKss_12,22.68 (Vet_15.68) // अस्मिन् नष्टे पितास्यैषो मम मन्त्री विनङ्क्ष्यति । एतन्नाशे राज्यनाशस् तद् इह ब्रूत का गतिः ॥ SoKss_12,22.69 (Vet_15.69) // इत्य् उक्तास् तेन राज्ञा ताः सर्वाः प्रकृतयो ऽब्रुवन् । राज्ञो धर्मं निजं प्राहुः प्रजानां धर्मरक्षणम् ॥ SoKss_12,22.70 (Vet_15.70) // मूलं तस्य विदुर् मन्त्रं स च मन्त्रिष्व् अवस्थितः । मन्त्रिनाशे मूलनाशाद् रक्ष्या धर्मक्षतिर् ध्रुवम् ॥ SoKss_12,22.71 (Vet_15.71) // पापं च स्याद् द्विजस्यास्य ससूनोर् मन्त्रिणो वधात् । तस्माद् रक्ष्यो ऽयम् आसन्नो ऽवश्यं ते धर्मविप्लवः ॥ SoKss_12,22.72 (Vet_15.72) // दातव्या मन्त्रिपुत्राय विप्रन्यस्ता कुमारिका । कालान्तरागते विप्रे क्रुद्धे प्रतिविधास्यते ॥ SoKss_12,22.73 (Vet_15.73) // एवम् उक्तः प्रकृतिभिस् तथेति प्रत्यपद्यत । स राजा मन्त्रिपुत्राय दातुं तां कूटकन्यकाम् ॥ SoKss_12,22.74 (Vet_15.74) // आनीतश् च स निश्चित्य लग्नं राजसुतागृहात् । कन्यारूपो मनःस्वामी तं जगाद महीपतिम् ॥ SoKss_12,22.75 (Vet_15.75) // अन्येनान्यार्थम् आनीताम् अन्यस्मै मां ददासि चेत् । कामं तद् अस्तु राजा त्वं धर्माधर्मौ तवाद्य तौ ॥ SoKss_12,22.76 (Vet_15.76) // अहं विवाहम् इच्छामि समयेनेदृशेन तु । एकशय्यां न नेतव्या पत्या तावद् अहं हठात् ॥ SoKss_12,22.77 (Vet_15.77) // यावत् तीर्थानि षण्मासान् परिभ्रम्य स नागतः । एवं न चेत् कृत्तजिह्वां दन्तैर् जानीहि मां मृताम् ॥ SoKss_12,22.78 (Vet_15.78) // इत्य् उक्ते समये तेन यूना कन्यावपुर्भृता । राज्ञा स बोधितः प्राप निर्वृत्तिं मन्त्रिपुत्रकः ॥ SoKss_12,22.79 (Vet_15.79) // तथेति प्रतिपद्यैतत् कृत्वोद्वाहं किलाशु तम् । एकस्मिन् स्थापयित्वा च वासके ते सुरक्षिते ॥ SoKss_12,22.80 (Vet_15.80) // तां मृगाङ्कवतीम् आद्यां वधूं कूटवधूं च ताम् । जगाम तीर्थयात्रायै mƬa÷ कान्ताप्रियेच्छया ॥ SoKss_12,22.81 (Vet_15.81) // स चोवास मनःस्वामी स्त्रीरूपो ऽत्र तया सह । मृगाङ्कवत्येकगृहे समानशयनासनः ॥ SoKss_12,22.82 (Vet_15.82) // तथा स्थितं कदाचित् तं सा मृगाङ्कवती निशि । शय्यागृहे रहो ऽवादीद् बहिःसुप्ते परिच्छदे ॥ SoKss_12,22.83 (Vet_15.83) // कथां कांचित् त्वम् आख्याहि निद्रा नास्ति हि मे सखि । तच् छ्रुत्वाकथयत् सो ऽस्यै स्त्रीरूपस् तां कथां युवा ॥ SoKss_12,22.84 (Vet_15.84) // यत्रेलाख्यस्य राजर्षेः सूर्यवंशभुवः पुरा । प्राप्तस्य गौरीशापेन स्त्रीत्वं विश्वैकमोहनम् ॥ SoKss_12,22.85 (Vet_15.85) // अन्योन्यदर्शनप्रीत्या देवोद्यानवनान्तरे । अभूद् बुधेन संयोगः समभूच् च पुरूरवाः ॥ SoKss_12,22.86 (Vet_15.86) // तां कथां कथयित्वा च धूर्तः पुन उवाच सः । तद् एवं देवतादेशान् मन्त्रौषधवशेन वा ॥ SoKss_12,22.87 (Vet_15.87) // पुरुषः स्त्री कदाचित् स्यात् स्त्री वा जातु पुमान् भवेत् । भवन्ति चैवं संयोगाः कामजा महताम् अपि ॥ SoKss_12,22.88 (Vet_15.88) // श्रुत्वैतत् तरुणी मुग्धा विवाहप्रोषितानुका । सा मृगाङ्कवती स्माह विश्वस्ता सहवासतः ॥ SoKss_12,22.89 (Vet_15.89) // श्रुत्वैतां मे कथाम् एतद् अङ्गं सिमिसिमायते । हृदयं सीदतीवेदं तद् एतत् सखि किं वद ॥ SoKss_12,22.90 (Vet_15.90) // तच् छ्रुत्वा सो ऽङ्गनारूपो विप्रः पुन उवाच ताम् । एतानि कामचिह्नानि नन्व् अपूर्वाणि ते सखि ॥ SoKss_12,22.91 (Vet_15.91) // मयैतान्य् अनुभूतानि निगूहे न ह्य् अहं तव । इति तेनोदितावादीत् सा मृगाङ्कवती शनैः ॥ SoKss_12,22.92 (Vet_15.92) // सखि प्राणसमा त्वं मे तत् कालज्ञा न वच्मि किम् । अपि पुंसः प्रवेशः स्याद् उपायेन हि केनचित् ॥ SoKss_12,22.93 (Vet_15.93) // एवम् उक्तवतीम् एतां स च लब्धाशयस् तदा । प्राह धूर्तपतेः शिष्यो यद्य् एवं तद् वदामि ते ॥ SoKss_12,22.94 (Vet_15.94) // वैष्णवो ऽस्ति प्रसादो मे येनाहं स्वेच्छया निशि । पुरुषः स्यां तद् एषो ऽद्य भवामि त्वत्कृते पुमान् ॥ SoKss_12,22.95 (Vet_15.95) // इत्य् उक्त्वा स मनःस्वामी निष्कृष्य गुलिकां मुखात् । यौवनोद्दामम् आत्मानं तस्यै कान्तम् अदर्शयत् ॥ SoKss_12,22.96 (Vet_15.96) // ततः कथितविस्रम्भः सर्वस्वगतयन्त्रणः । कालोचितरसः कोऽपि तयोर् आसीद् रतोत्सवः ॥ SoKss_12,22.97 (Vet_15.97) // अथ तत्र तया साकं स मन्त्रिसुतभार्यया । तस्थौ द्विजो दिवा नारी रात्रौ च पुरुषो भवन् ॥ SoKss_12,22.98 (Vet_15.98) // आसन्नागमनं तं च बुद्ध्वा मन्त्रिसुतं दिनैः । ताम् आदाय निशि स्वैरं पलाय्य स ययौ ततः ॥ SoKss_12,22.99 (Vet_15.99) // एतस्मिंश् च कथासंधौ मूलदेवः स तद्गुरुः । बुद्ध्वा तद् अखिलं भूत्वा भूयो वृद्धद्विजाकृतिः ॥ SoKss_12,22.100 (Vet_15.100) // शशिनानुगतः सख्या तरुणद्विजरूपिणा । आगत्य तं यशःकेतुं प्रह्वो राजानम् अब्रवीत् ॥ SoKss_12,22.101 (Vet_15.101) // आनीतो ऽयं मया पुत्रो देहि मे तां स्नुषाम् इति । ततः संमन्त्र्य स नृपः शापभीतस् तम् अभ्यधात् ॥ SoKss_12,22.102 (Vet_15.102) // ब्रह्मन् न जाने क्व गता सा स्नुषा ते क्षमस्व तत् । अपराधात् सुतस्यार्थे ददामि स्वसुतां तव ॥ SoKss_12,22.103 (Vet_15.103) // इत्य् उक्त्वा धूर्तराजं तं कृतकक्रोधनिष्ठुरम् । विब्रुवाणं जरद्विप्ररूपं प्रार्थ्य स भूपतिः ॥ SoKss_12,22.104 (Vet_15.104) // तत्सख्ये कृततत्पुत्रव्यपदेशाय तां ददौ । तनयां शशिने तस्मै यथाविधि शशिप्रभाम् ॥ SoKss_12,22.105 (Vet_15.105) // ततः स मूलदेवस् तौ यथाभूतौ वधूवरौ । आदाय स्वास्पदं प्रायाद् राजार्थेष्व् अकृतस्पृहः ॥ SoKss_12,22.106 (Vet_15.106) // तत्र तस्मिंश् च मिलिते मनःस्वामीन्य् अभून् महान् । विवादो मूलदेवाग्रे शशिनस् तस्य चोभयोः ॥ SoKss_12,22.107 (Vet_15.107) // मनःस्वाम्य् अब्रवीद् एषा दीयतां मे शशिप्रभा । कन्यैव हि mayodƬà प्राग् असौ गुर्वनुग्रहात् ॥ SoKss_12,22.108 (Vet_15.108) // शशी जगाद को ऽस्यास् त्वं मूर्ख दारा इयं मम । अग्निसाक्षिकम् एषा हि पित्रा मे प्रतिपादिता ॥ SoKss_12,22.109 (Vet_15.109) // एवं मायाबलप्राप्तराजपुत्रीनिमित्ततः । विवादासक्तयोर् नासीत् परिच्छेदस् तयोर् द्वयोः ॥ SoKss_12,22.110 (Vet_15.110) // तद् राजंस् त्वं मम ब्रूहि तावत् कस्योपपद्यते । भार्या सा संशयं छिन्धि पूर्वोक्तः समयो ऽस्ति ते ॥ SoKss_12,22.111 (Vet_15.111) // इति वेतालतः श्रुत्वा तस्मात् स्कन्धाग्रवर्तिनः स त्रिविक्रमसेनस् तं नृपतिः pratyabhëata ॥ SoKss_12,22.112 (Vet_15.112) // मन्ये शशिन एवासौ भार्या न्याय्या नृपात्मजा । यस्मै प्रदत्ता प्रकटं पित्रा धर्म्येण वर्त्मना ॥ SoKss_12,22.113 (Vet_15.113) // मनःस्वामी तु तां भेजे चौर्याद् गान्धर्वधर्मतः । चौरस्य तु परस्वेषु स्वत्वं न्याय्यं न जातु चित् ॥ SoKss_12,22.114 (Vet_15.114) // इति तस्य वचो निशम्य राज्ञो वेतालः स ययौ पुनस् तद् एव । सहसैव तद् अंसतः स्वधाम क्षितिपः सो ऽपि तम् अन्वियाय तूर्णम् ॥ SoKss_12,22.115 (Vet_15.115) // त्रयोविंशस् तरङ्गः । अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् । स त्रिविक्रमसेनस् तम् आदायोदचलत् ततः ॥ SoKss_12,23.1 (Vet_16.1) // आगच्छन्तं च तं भूपं स वेतालो ऽब्रवीत् पुनः । राजञ् शृणु कथाम् एकाम् उदारां कथयामि ते ॥ SoKss_12,23.2 (Vet_16.2) // अस्तीह हिमवान् नाम नगेन्द्रः सर्वरत्नभूः । यो गौरीगङ्गयोस् तुल्यः प्रभवो हरकान्तयोः ॥ SoKss_12,23.3 (Vet_16.3) // शूरासंस्पृष्टपृष्ठश् च यो मध्ये कुलभूभृताम् । अभिमानोन्नतः सत्यं गीयते भुवनत्रये ॥ SoKss_12,23.4 (Vet_16.4) // तस्यास्ति सानुन्य् अन्वर्थं तत् käcanapuraæ पुरम् । न्यासीकृतम् इवार्केण रश्मिवृन्दं विभाति यत् ॥ SoKss_12,23.5 (Vet_16.5) // जीमूतकेतुर् इत्य् आसीत् तस्मिन् पुरवरे पुरा । विद्याधरेश्वरः श्रीमान् मेराव् इव शतक्रतुः ॥ SoKss_12,23.6 (Vet_16.6) // तस्यासीत् स्वगृहोद्याने कल्पवृक्षो ऽन्वयागतः । यथार्थनामा प्रथितो यो मनोरथदायकः ॥ SoKss_12,23.7 (Vet_16.7) // तं प्रार्थ्य देवतात्मानं स राजा तत् प्रसादतः । प्राप जातिस्मरं पुत्रं बोधिसत्त्वांशसंभवम् ॥ SoKss_12,23.8 (Vet_16.8) // दानवीरं महासत्त्वं सर्वभूतानुकम्पिनम् । गुरुशुश्रूषणपरं नाम्ना जीमूतवाहनम् ॥ SoKss_12,23.9 (Vet_16.9) // संप्राप्तयौवनं तं च यौवराज्ये ऽभिषिक्तवान् । तनयं प्रेरितः सद्भिस् तद्गुणैः सचिवैश् च सः ॥ SoKss_12,23.10 (Vet_16.10) // यौवराज्यस्थितश् चैषो जातु जीमूतवाहनः । हितैषिभिर् उपागत्य जगदे पितृमन्त्रिभिः ॥ SoKss_12,23.11 (Vet_16.11) // देव कल्पतरुर् यो ऽयम् अस्ति वः सर्वकामदः । अधृष्यः सर्वभूतानां सैष पूज्यः सदा तव ॥ SoKss_12,23.12 (Vet_16.12) // नास्मिन् सति हि शक्रो ऽपि बाधेतास्मान् कुतो ऽपरः । एतच् छ्रुत्वा स जीमूतवाहनो ऽन्तरचिन्तयत् ॥ SoKss_12,23.13 (Vet_16.13) // अहो बतेदृशम् इमं संप्राप्यामरपादपम् । नासादितं किम् अप्य् अस्मात् पूर्वैर् नस् तादृशं फलम् ॥ SoKss_12,23.14 (Vet_16.14) // केवलं कैश्चिद् अप्य् अर्थैर् अर्थितैः कृपणोचितैः । आत्मा चैषो महात्मा च नीतौ द्वाव् अपि लाघवम् ॥ SoKss_12,23.15 (Vet_16.15) // तद् अहं साधयीष्यामि कामम् अस्मान् मनोगतम् । इति निश्चित्य स ययौ महासत्त्वो ऽन्तिकं पितुः ॥ SoKss_12,23.16 (Vet_16.16) // तत्र संविहिताशेषशुश्रूषापरितोषितम् । सुखासीनं तम् एकान्ते पितरं स व्यजिज्ञपत् ॥ SoKss_12,23.17 (Vet_16.17) // तत त्वम् एव जानासि यद् एतस्मिन् भवाम्बुधौ । आशरीरम् इदं सर्वं वीचिविभ्रमचञ्चलम् ॥ SoKss_12,23.18 (Vet_16.18) // विशेषेनाचिरस्थायिप्रकाशप्रविलायिनी । संध्या विद्युच् च लक्ष्मीश् च दृष्टा कुत्र कदा स्थिरा ॥ SoKss_12,23.19 (Vet_16.19) // एकः परोपकारस् तु संसारे ऽस्मिन्न् अनश्वरः । यो धर्मयशसी सूते युगान्तशतसाक्षिणी ॥ SoKss_12,23.20 (Vet_16.20) // तत् तात क्षणिकेष्व् एषु भोगेष्व् अस्माभिर् ईदृशः । एष कल्पतरुः कस्य कृते मोघो ऽभिरक्ष्यते ॥ SoKss_12,23.21 (Vet_16.21) // यैर् वा मम ममेत्य् एवम् आग्रहेनैष रक्षितः । पूर्वैस् ते कुत्र कुत्रायं तेषां कश् चैष को ऽस्य वा ॥ SoKss_12,23.22 (Vet_16.22) // तस्मात् परोपकारैकफलसिद्ध्यै त्वदाज्ञया । तातैनं विनियुञ्जे ऽहं कामदं कल्पपादपम् ॥ SoKss_12,23.23 (Vet_16.23) // एवम् अस्त्व् इति पित्रा च दत्तानुज्ञो ऽथ तेन सः । जीमूतवाहनो गत्वा कल्पद्रुमम् उवाच तम् ॥ SoKss_12,23.24 (Vet_16.24) // अभीष्टाः पूरिताः कामाः पूर्वेषां देव नस् त्वया । तन् ममैकम् इमं कामम् अनन्यं परिपूरय ॥ SoKss_12,23.25 (Vet_16.25) // अदरिद्रां यथा पृथ्वीम् इमां द्रक्ष्ये तथा कुरु । भद्रं ते व्रज दत्तो ऽसि लोकायार्थार्थिने मया ॥ SoKss_12,23.26 (Vet_16.26) // इत्य् उक्तवति जीमूतवाहने racitäjalau । त्यक्तस् त्वयैषो जातो ऽस्मीत्य् उदभूद् वाक् तरोस् ततः ॥ SoKss_12,23.27 (Vet_16.27) // क्षणाच् चोत्पत्य स दिवं कल्पवृक्षस् तथा वसु । ववर्ष भुवि नैवासीत् को ऽप्य् अस्यां दुर्गतो यथा ॥ SoKss_12,23.28 (Vet_16.28) // ततस् तस्य तया तीव्रसर्वसत्त्वानुकम्पया । जीमूतवाहनस्यात्र त्रैलोक्ये पप्रथे यशः ॥ SoKss_12,23.29 (Vet_16.29) // तेन तद्गोत्रजाः सर्वे मात्सर्याद् असहिष्णवः । तं लोकसात्कृतार्तिघ्नकल्पवृक्षविनाकृतम् ॥ SoKss_12,23.30 (Vet_16.30) // जेयं सपितृकं मत्वा संभूय कृतनिश्चयाः । युद्धाय समनह्यन्त तद् राज्यापजिहीर्षया ॥ SoKss_12,23.31 (Vet_16.31) // तद् दृष्ट्वा प्राह पितरं स्वं स जीमूतवाहनः । तात कस्यापरस्यास्ति शक्तिस् त्वयि धृतायुधे ॥ SoKss_12,23.32 (Vet_16.32) // किं त्व् अस्य पापकस्यार्थे शरीरस्य विनाशिनः । हत्वा बन्धून् अकृपनो राज्यं को नाम vächati ॥ SoKss_12,23.33 (Vet_16.33) // तत् किं राज्येन नः कार्यं गत्वान्यत्र क्वचिद् वयम् । धर्मम् एव चरिष्यामो लोकद्वयसुखावहम् ॥ SoKss_12,23.34 (Vet_16.34) // मोदन्तां कृपणा एते दायादा राज्यलोलुपाः । इत्य् उक्तवन्तं जीमूतकेतुस् तं स पिताब्रवीत् ॥ SoKss_12,23.35 (Vet_16.35) // अहं त्वदर्थम् इच्छामि राज्यं पुत्र त्वम् एव चेत् । तज् जहासि कृपाविष्टस् तन् मे वृद्धस्य तेन किम् ॥ SoKss_12,23.36 (Vet_16.36) // एवं कृताभ्यनुज्ञेन पित्रा मात्रा च सो ऽन्वितः । मलयाद्रिम् अगात् त्यक्तराज्यो जीमूतवाहनः ॥ SoKss_12,23.37 (Vet_16.37) // तत्र चन्दनसंछन्नवहन् निर्झरकन्दरे । शुश्रूषमाणः पितरं स तस्थौ कल्पिताश्रमः ॥ SoKss_12,23.38 (Vet_16.38) // मित्रं चास्यात्र संपेदे मित्रावसुर् इति श्रुतः । विश्वावसोः सुतः सिद्धराजस्यैतन्निवासिनः ॥ SoKss_12,23.39 (Vet_16.39) // एकदा चात्र स भ्राम्यन् विवेशोपवनस्थितम् । द्रष्टुम् आयतनं देव्या गौर्या जीमूतवाहनः ॥ SoKss_12,23.40 (Vet_16.40) // तत्रोपवीणयन्तीं च ददर्श वरकन्यकाम् । सखीजनान्वितां शैलतनयाराधनोद्यताम् ॥ SoKss_12,23.41 (Vet_16.41) // आकर्ण्यमानसंगीतमञ्जुवीणारवां मृगैः । दृष्टलोचनलावन्यलज्जितैर् इव निश्चलैः ॥ SoKss_12,23.42 (Vet_16.42) // दधता तारकं कृष्णम् अर्जुनेन स्वचक्षुषा । पाण्डवीयाम् इव चमूं कर्णमूलं विविक्षतीम् ॥ SoKss_12,23.43 (Vet_16.43) // परःपरविमर्देन मुखेन्दोर् इव दर्शनम् । अतृप्ताव् इव vächantau बिभ्रन्तीं संमुखौ स्तनौ ॥ SoKss_12,23.44 (Vet_16.44) // धातुर् घटयतो मुष्टिग्रहेणेव nipŬite । वलीमग्नाङ्गुलीमुद्रे मध्ये क्षाममनोरमाम् ॥ SoKss_12,23.45 (Vet_16.45) // दृष्टया च तया सद्यः सो ऽभूज् जीमूतवाहनः । तन्व्या मुषितचित्तो ऽन्तो दृष्टिमार्गप्रविष्टया ॥ SoKss_12,23.46 (Vet_16.46) // सापि तं भूषितोद्यानं दृष्ट्वोत्कण्ठाविकारदम् । कामाङ्गदाहवैराग्याद् वनं मधुम् इवाश्रितम् ॥ SoKss_12,23.47 (Vet_16.47) // तथानुरागविवशा भेजे कन्या विहस्तताम् । यथा सखीव वीणास्या व्याकुलालापतां ययौ ॥ SoKss_12,23.48 (Vet_16.48) // ततः स पप्रच्छ सखीं तस्या जीमूतवाहनः । किं धन्यं नाम सख्यास् ते को वंशो ऽलंकृतो ऽनया ॥ SoKss_12,23.49 (Vet_16.49) // तच् छ्रुत्वा सा सखी प्राह नाम्ना मलयवत्य् असौ । मित्रावसुस्वसा सिद्धराजविश्वावसोः सुता ॥ SoKss_12,23.50 (Vet_16.50) // एवम् उक्त्वा सहृदया सा तं जीमूतवाहनम् । नामान्वयौ च पृष्ट्वास्य मुनिपुत्रं सहागतम् ॥ SoKss_12,23.51 (Vet_16.51) // तां ब्रवीति स्म मलयवतीं स्मितमिताक्षरम् । सखि विद्याधरेन्द्रस्य नास्यातिथ्यं करोषि किम् ॥ SoKss_12,23.52 (Vet_16.52) // जगत्पूज्यो ऽतिथिर् ह्य् एष प्राप्त इत्य् उदिते तया । साभूद् विद्याधरसुता तूष्णीं लज्जानतानना ॥ SoKss_12,23.53 (Vet_16.53) // लज्जावतीयं मत्तो ऽर्चा गृह्यताम् इति वादिनी । एकाथ तत् सखी तस्मै सार्घ्यां मालाम् उपानयत् ॥ SoKss_12,23.54 (Vet_16.54) // स चादायैव जीमूतवाहनः प्रेमनिर्भरः । कण्ठे मलयवत्यास् तां मालां तस्याः समर्पयत् ॥ SoKss_12,23.55 (Vet_16.55) // सापि तिर्यक्प्रसृतया पश्यन्ती स्निग्धया दृशा । नीलोत्पलमयीं मालाम् इव तस्मिन् न्यवेशयत् ॥ SoKss_12,23.56 (Vet_16.56) // इत्य् अन्योनकृताशब्दस्वयंवरविशेषयोः । तयोर् एत्य जगादैका चेटी तां सिद्धकन्यकाम् ॥ SoKss_12,23.57 (Vet_16.57) // जननी राजपुत्रि त्वां स्मरत्य् आगच्छ माचिरम् । तच् छ्रुत्वाकृष्य कामेषुकीलिताम् इव कृच्छ्रतः ॥ SoKss_12,23.58 (Vet_16.58) // सोत्कां प्रियमुखाद् दृष्टिं कथंचित् सा ययौ गृहम् । जीमूतवाहनो ऽप्य् आगात् तन् नतात्मा स्वमाश्रमम् ॥ SoKss_12,23.59 (Vet_16.59) // साथ स्वां जननीं दृष्टा प्राणेशविरहातुरा । गत्वा मलयवत्य् आशु पपात शयनीयके ॥ SoKss_12,23.60 (Vet_16.60) // अथान्तर्गतकामाग्निधूमेनेवाविलेक्षणा । अश्रुधारां प्रमुञ्चन्ती संतापक्वथिताङ्गका ॥ SoKss_12,23.61 (Vet_16.61) // सखीभिश् चन्दनैर् लिप्ता वीजिता चाब्जिनीदलैः । रतिं न भेजे शयने नाङ्के सख्या न भूतले ॥ SoKss_12,23.62 (Vet_16.62) // गते ऽथ वासरे क्वापि रक्तया सह संध्यया । हसत्प्राचीमुखं चन्द्रे समाक्रम्य च चुम्बति ॥ SoKss_12,23.63 (Vet_16.63) // स्मरेण प्रेर्यमाणापि दूतीसंप्रेषणादि सा । लज्जया नाशकत् कर्तुं जीवितस्पृहयोज्झिता ॥ SoKss_12,23.64 (Vet_16.64) // निनाय च निशाम् इन्दुविषमाम् अब्जिनीव ताम् । बद्धमोहालिपटले हृदि संकोचम् एत्य सा ॥ SoKss_12,23.65 (Vet_16.65) // तावच् च तद्वियोगार्तः सो ऽपि जीमूतवाहनः । शयनस्थो ऽपि पतितो हस्ते कुसुमधन्वनः ॥ SoKss_12,23.66 (Vet_16.66) // नूतनोद्भिन्नरागो ऽपि प्रोन्मिषत्पाण्डुरच्छविः । ह्रीमूको ऽपि वदन् pŬÃæ कामजाम् अनयन् निशाम् ॥ SoKss_12,23.67 (Vet_16.67) // प्रातश् चात्युत्सुको भूयस् तद् गौर्यायतनं ययौ । यत्र दृष्टाभवत् तेन सा सिद्धाधिपपुत्रिका ॥ SoKss_12,23.68 (Vet_16.68) // तत्र तेन स मित्रेण मुनिपुत्रेण पृष्ठतः । आगत्याश्वास्यते यावन् मदनानलविह्वलः ॥ SoKss_12,23.69 (Vet_16.69) // तावत् तत्रैव साप्य् आगान् निर्गत्यैकैव निर्जने । गुप्तं मलयवत्य् आत्मत्यागाय विरहासहा ॥ SoKss_12,23.70 (Vet_16.70) // अलक्षयन्ती कान्तं स्वं पादपान्तरितं च सा । उदश्रुलोचना बाला देवीं गौरीं व्यजिज्ञपत् ॥ SoKss_12,23.71 (Vet_16.71) // त्वद्भक्त्या देवि संवृत्तो नास्मिञ् जन्मनि चेन् मम । जीमूतवाहनो भर्ता तद् भूयात् सो ऽन्यजन्मनि ॥ SoKss_12,23.72 (Vet_16.72) // इत्य् उक्त्वा रचयामास स्वोत्तरीयेण तत् क्षणम् । अशोकतरुशाखायां पाशं सा गिरिजाग्रतः ॥ SoKss_12,23.73 (Vet_16.73) // हा नाथ विश्वविख्यातकरुणेनापि न त्वया । कथम् अस्मि परित्राता देव जीमूतवाहन ॥ SoKss_12,23.74 (Vet_16.74) // एवम् उक्त्वा गले यावत् सा तं पाशं नियच्छति । उच्चचार दिवस् तावद् भारती देव्युदीरिता ॥ SoKss_12,23.75 (Vet_16.75) // पुत्रि मा साहसं kÃr«ÅÓ चक्रवर्ती पतिस् तव । विद्याधरेन्द्रो जीमूतवाहनो हि भविष्यति ॥ SoKss_12,23.76 (Vet_16.76) // इत्य् उक्तवत्यां देव्यां स श्रुत्वैव सवयस्यकः । जीमूतवाहनो हृष्टां प्रियाम् उपजगाम ताम् ॥ SoKss_12,23.77 (Vet_16.77) // सैष देव्या वरः पश्य वितीर्णः सत्य एव ते । इति जल्पति बालां तां तन्मित्रे मुनिपुत्रके ॥ SoKss_12,23.78 (Vet_16.78) // जीमूतवाहनस् तत् तद् ब्रुवन् प्रणयपेशलम् । स्वहस्तेनैव तं तस्याः कण्ठात् पाशम् अपानयत् ॥ SoKss_12,23.79 (Vet_16.79) // ततो ऽकस्मात् सुधावर्षम् इव मन्वानयोस् तयोः । भुवं मलयवत्यां च लिखन्त्यां ह्रीतया दृशा ॥ SoKss_12,23.80 (Vet_16.80) // चिन्वानागत्य सहसा सखी हृष्टा जगाद ताम् । सखि कल्याणिनी दिष्ट्या वर्धसे ऽभीष्टसिद्धितः ॥ SoKss_12,23.81 (Vet_16.81) // अद्यैव हि महाराजस् तव विश्वावसुः पिता । कुमारमित्रावसुना विज्ञप्तः संनिधौ मम ॥ SoKss_12,23.82 (Vet_16.82) // इहागतो जगन्मान्यस् तात कल्पतरुप्रदः । विद्याधरेन्द्रतनयो यो ऽयं जीमूतवाहनः ॥ SoKss_12,23.83 (Vet_16.83) // अतिथित्वात् स नः पूज्यो वरश् चान्यो न तादृशः । तस्मान् मलयवत्यासौ कन्यारत्नेन पूज्यताम् ॥ SoKss_12,23.84 (Vet_16.84) // तथेति श्रद्धिते राज्ञा भ्राता मित्रावसुः स ते । तादर्थ्येन महाभागस्यास्याश्रमपदं गतः ॥ SoKss_12,23.85 (Vet_16.85) // जाने सद्यश् च भावी ते विवाहस् तत् स्वमन्दिरम् । आयाहि यातु चैषो ऽपि महाभागः स्वम् आस्पदम् ॥ SoKss_12,23.86 (Vet_16.86) // इत्य् उक्ता सा तया सख्या राजपुत्री शनैस् ततः । ययुः सहर्षा सोत्का च मुहुर् वलितकंधरा ॥ SoKss_12,23.87 (Vet_16.87) // जीमूतवाहनो ऽप्य् आशु गत्वा स्वाश्रमम् आगतात् । मित्रावसोर् यथाभीष्टं कार्यं श्रुत्वाभिनन्द्य च ॥ SoKss_12,23.88 (Vet_16.88) // जातिस्मरः समाचख्यौ तस्मै स्वं पूर्वजन्म सः । यत्र मित्रं स तस्यासीत् सा च भार्यैव तत्स्वसा ॥ SoKss_12,23.89 (Vet_16.89) // ततो मित्रावसुः प्रीतस् तत्पित्रोः परितुष्यतोः । आवेद्य गत्वा पितरौ कृतार्थः स्वाव् अनन्दयत् ॥ SoKss_12,23.90 (Vet_16.90) // निनाय च तदैव स्वान् g­hä जीमूतवाहनम् । चक्रे चोत्सवसंभारं स्वसिद्ध्युचितवैभवम् ॥ SoKss_12,23.91 (Vet_16.91) // तस्मिन्न् एव च धन्ये ऽह्नि तस्य विद्याधरप्रभोः । स्वसुर् मलयवत्याश् च विवाहं समपादयन् ॥ SoKss_12,23.92 (Vet_16.92) // ततो नवोढया साकं तया जीमूतवाहनः । तस्थौ मलयवत्या स तत्र सिद्धमनोरथः ॥ SoKss_12,23.93 (Vet_16.93) // एकदा कौतुकाच् चात्र स मित्रावसुना सह । मलयाद्रौ भ्रमन्न् अब्धेर् वेलावनम् उपेयिवान् ॥ SoKss_12,23.94 (Vet_16.94) // तत्रास्थिराशीन् सुबहून् दृष्ट्वा मित्रावसुं स तम् । केषाम् एते ऽस्थिसंघाताः प्राणिनाम् इति पृष्टवान् ॥ SoKss_12,23.95 (Vet_16.95) // ततो मित्रावसुः श्यालस् तं कारुणिकम् अब्रवीत् । शृणु वृत्तान्तम् अत्रेमं संक्षेपाद् वर्णयामि ते ॥ SoKss_12,23.96 (Vet_16.96) // नागमाता पुरा कद्रूर् विनतां तार्क्ष्यमातरम् । निनाय किल दासत्वं सव्याजपणनिर्जिताम् ॥ SoKss_12,23.97 (Vet_16.97) // तेन वैरेण गरुडस् ताम् उन्मोच्यापि मातरम् । बली भक्षयितुं नागान् कद्रूपुत्रान् प्रचक्रमे ॥ SoKss_12,23.98 (Vet_16.98) // सदा प्रविश्य पातालं सो ऽथ कांश्चिज् जघास तान् । कांश्चिन् ममर्द केचित् तु स्वयं त्रासाद् विपेदिरे ॥ SoKss_12,23.99 (Vet_16.99) // तद् दृष्ट्वैकपदे सर्वक्षयम् आशङ्क्य नागरा/ वासुकिः प्रार्थनापूर्वं तार्क्ष्यस्य समयं व्यधात् ॥ SoKss_12,23.100 (Vet_16.100) // एकम् एकम् अहं नागम् आहारार्थं खगेन्द्र ते । प्रत्यहं प्रेषयाम्य् अत्र पुलिने दक्षिणोदधेः ॥ SoKss_12,23.101 (Vet_16.101) // त्वया तु न प्रवेष्टव्यं पाताले ऽस्मिन् कथंचन । को हि स्वार्थो विनष्टेषु नागेष्व् एकपदे तव ॥ SoKss_12,23.102 (Vet_16.102) // इत्य् उक्ते नागराजेन समयं प्रत्यपद्यत । स्वार्थदर्शी तथेत्य् एव गरुडो गुरुविक्रमः ॥ SoKss_12,23.103 (Vet_16.103) // तदाप्रभृति चैकैकं नागं भुङ्क्ते दिने दिने । वासुकिप्रेषितं सो ऽत्र खगेन्द्रः पुलिने ऽम्बुधेः ॥ SoKss_12,23.104 (Vet_16.104) // अतस् तद्भक्ष्यमाणानां नागनाम् अस्थिसंचयाः । एते ऽत्र गिरिशृङ्गाभा वृद्धिं कालक्रमाद् गताः ॥ SoKss_12,23.105 (Vet_16.105) // इति मित्रावसोर् वक्त्रात् सान्तर्दुःखो निशम्य सः । निजगाद दयाधैर्यनिधिर् जीमूतवाहनः ॥ SoKss_12,23.106 (Vet_16.106) // शोच्यः स वासुकी राजा यः स्वहस्तेन विद्विषे । उपहारीकरोति स्वाः प्रजाः क्लीबो दिने दिने ॥ SoKss_12,23.107 (Vet_16.107) // धृताननसहस्रः सन्न् एकेनाप्य् आननेन सः । माम् आदौ भुङ्क्ष्व तार्क्ष्येति bhëituæ नाशकत् कथम् ॥ SoKss_12,23.108 (Vet_16.108) // कथं चाभ्यर्थयामास निःसत्त्वः स्वकुलक्षयम् । तार्क्ष्यं नागाङ्गनाक्रन्दनित्याकर्णननिर्घृणः ॥ SoKss_12,23.109 (Vet_16.109) // तार्क्ष्यो ऽपि काश्यपिर् वीरः कृष्णाधिष्ठानपावनः । ईदृशं कुरुते पापम् अहो मोहस्य gìhatà ॥ SoKss_12,23.110 (Vet_16.110) // इत्य् उक्त्वा स महासत्त्वो हृदि चक्रे मनोरथम् । अप्य् असारेण देहेन सारम् अत्राप्नुयाम् अहम् ॥ SoKss_12,23.111 (Vet_16.111) // एकस्याप्य् अद्य नागस्य कुर्यां जीवितरक्षणम् । अबान्धवस्य भीतस्य दत्त्वात्मानं गरुत्मते ॥ SoKss_12,23.112 (Vet_16.112) // इति संचिन्तयत्य् एव तस्मिञ् जीमूतवाहने । मित्रावसोः पितुः पार्श्वात् क्षत्ताह्वानार्थम् आययौ ॥ SoKss_12,23.113 (Vet_16.113) // व्रज त्वम् अहम् एष्यामि पश्चाद् इति ततश् च तम् । मित्रावसुं स जीमूतवाहनो व्यसृजद् गृहम् ॥ SoKss_12,23.114 (Vet_16.114) // गते तस्मिन् स चात्रैको vächitÃrthonmukho भ्रमन् । कृपालुर् अशृनोद् दूरात् करुणं रुदितध्वनिम् ॥ SoKss_12,23.115 (Vet_16.115) // गत्वा ददर्श चोत्तुङ्गशिलातलसमीपगम् । युवानम् एकं पुरुषं दुःखितं सुन्दराकृतिम् ॥ SoKss_12,23.116 (Vet_16.116) // पुंसा राजभटेनेव त्यक्तम् आनीय तत् क्षणम् । निवर्तयन्तं रुदतीं वृद्धां सानुनयं स्त्रियम् ॥ SoKss_12,23.117 (Vet_16.117) // को ऽयं स्याद् इति यावच् च जिज्ञासुः सो ऽत्र तिष्ठति । करुणाकुलितश् छन्नः शृण्वञ् जीमूतवाहनः ॥ SoKss_12,23.118 (Vet_16.118) // तावत् सा तत्र वृद्धा स्त्री du÷khabhÃrÃtipŬità / प्रावर्तत युवानं तं दृष्ट्वा दृष्ट्वानुशोचितुम् ॥ SoKss_12,23.119 (Vet_16.119) // हा ÓaÇkhacƬa हा दुःखशतसंप्राप्त हा गुणिन् । कुलैकतन्तो हा पुत्र क्व त्वां द्रक्ष्याम्य् अहं पुनः ॥ SoKss_12,23.120 (Vet_16.120) // वत्स त्वन्मुखचन्द्रे ऽस्मिन् गते ऽस्तं स पिता तव । सोकान्धकारपतितः कथं वृद्धो भविष्यति ॥ SoKss_12,23.121 (Vet_16.121) // अथार्ककरसंस्पर्शाद् अङ्गं दूयेत यत् तव । कथं शक्ष्यति तत् सोढुं तार्क्ष्यभक्षणजां रुजम् ॥ SoKss_12,23.122 (Vet_16.122) // विस्तीर्णे नागलोके ऽपि धात्रा नागाधिपेन च । लब्धस् त्वं किम् अभव्याया विचित्यैकसुतो मम ॥ SoKss_12,23.123 (Vet_16.123) // इति तां विलपन्तीं च स युवा तनयो ऽब्रवीत् । दुःखार्तम् अपि माम् अम्ब किं दुःखयसि हा भृशम् ॥ SoKss_12,23.124 (Vet_16.124) // निवर्तस्व गृहान् एष प्रणामः पश्चिमस् तव । इहागमनवेला हि भवेज् जातु गरुत्मतः ॥ SoKss_12,23.125 (Vet_16.125) // तच् छ्रुत्वा हा हतास्मीह को मे पास्यति पुत्रकम् । इत चक्रन्द सा वृद्धा दिक्षु क्षिप्तार्तलोचना ॥ SoKss_12,23.126 (Vet_16.126) // तावच् च बोधिसत्त्वांशः स तज् जीमूतवाहनः । श्रुत्वा दृष्ट्वा च कृपया gìhÃkrÃnto व्यचिन्तयत् ॥ SoKss_12,23.127 (Vet_16.127) // हन्तायं ÓaÇkhacƬÃkhyo नागो वासुकिना बत । आहारहेतोस् तार्क्ष्यस्य तपस्वी प्रेषितो ऽधुना ॥ SoKss_12,23.128 (Vet_16.128) // इयं चैतस्य जननी स्नेहेनेहान्वग् आगता । एतदेकसुता वृद्धा दुःखदीनप्रलापिनी ॥ SoKss_12,23.129 (Vet_16.129) // तद् एनम् एकम् आर्तं चेद् देहेनैकान्तनाशिना । रक्षामि नामुना नागं तन् मे धिग् जन्म निःफलम् ॥ SoKss_12,23.130 (Vet_16.130) // इत्य् आलोच्योपगम्यैव मुदा जीमूतवाहनः । वृद्धाम् उवाच तां मातः पुत्रं रक्षाम्य् अहं तव ॥ SoKss_12,23.131 (Vet_16.131) // तच् छ्रुत्वा भावितभया वृद्धा गरुडशङ्खिनी । संत्रस्ता तार्क्ष्य मां भुङ्क्ष्व मां भुङ्क्ष्वेति जगाद सा ॥ SoKss_12,23.132 (Vet_16.132) // ÓaÇkhacƬas ततो ऽवादीन् नैषस् तार्क्ष्यो ऽम्ब मा त्रसीः । क्वायं चन्द्र इवाह्लादी क्व स तार्क्ष्यो भयंकरः ॥ SoKss_12,23.133 (Vet_16.133) // इत्य् उक्ते ÓaÇkhacƬena प्राह जीमूतवाहनः । विद्याधरो ऽहम् आयातो राक्षितुं सुतम् अम्ब ते ॥ SoKss_12,23.134 (Vet_16.134) // दास्यामि हि शरीरं स्वं वस्त्रच्छन्नं गरुत्मते । क्षुधिताय प्रयाहि त्वम् आदायैनं सुतं गृहम् ॥ SoKss_12,23.135 (Vet_16.135) // तच् छ्रुत्वा साब्रवीद् वृद्धा मैवं त्वं ह्य् अधिको मम । पुत्रो यस्येदृशे काले कृपास्मास्व् इयम् ईदृशी ॥ SoKss_12,23.136 (Vet_16.136) // एतच् छ्रुत्वा स जीमूतवाहनः पुनर् अब्रवीत् । न मे मनोरथस्यास्य भङ्गं कर्तुम् इहार्हथ ॥ SoKss_12,23.137 (Vet_16.137) // ग्रहाद् एवं ब्रुवाणं च ÓaÇkhacƬo जगाद तम् । दर्शितैव महासत्त्व त्वया सत्यं कृपालुता ॥ SoKss_12,23.138 (Vet_16.138) // न त्व् अहं त्वच्छरीरेण रक्ष्यामि स्वशरीरकम् । रत्नव्ययेन pëÃïaæ को हि रक्षितुम् अर्हति ॥ SoKss_12,23.139 (Vet_16.139) // मादृशैस् तु जगत् पूर्णं स्वात्ममात्रानुकम्पिभिः । अनुकम्प्यं जगद् येषां विरलास् ते भवादृशाः ॥ SoKss_12,23.140 (Vet_16.140) // न चाहं मलिनीकर्तुं शङ्खपालकुलं शुचि । कलङ्क इव तीक्ष्णांशुबिम्बं शक्ष्यामि सन्मते ॥ SoKss_12,23.141 (Vet_16.141) // इति तं प्रतिषिध्यैव ÓaÇkhacƬa÷ स्वमातरम् । जगादाम्ब निवर्तस्व कान्ताराद् दुर्गमाद् इतः ॥ SoKss_12,23.142 (Vet_16.142) // न पश्यसि किम् अत्रैतन् नागासृक्कर्दमोक्षितम् । कृतान्तलीलापर्यङ्करौद्रं वध्यशिलातलम् ॥ SoKss_12,23.143 (Vet_16.143) // अहं चाब्धितटे गत्वा नत्वा गोकर्णम् ईश्वरम् । आगच्छामि द्रुतं यावन् नायाति गरुडो ऽत्र सः ॥ SoKss_12,23.144 (Vet_16.144) // इत्य् उक्त्वा कृपणाक्रन्दां प्रणम्यापृच्छ्य मातरम् । स गोकर्णप्रणामार्थं ÓaÇkhacƬo ययौ ततः ॥ SoKss_12,23.145 (Vet_16.145) // अस्मिंश् चेद् अन्तरे प्राप्तस् तार्क्ष्यः सिद्धो ममेप्सितः । परार्थ इति जीमूतवाहनो ऽप्य् अकरोद् धृदि ॥ SoKss_12,23.146 (Vet_16.146) // तावच् चासन्नपक्षीन्द्रपक्षानिलचलांस् तरून् । विलोक्यात्र स मा मेति निवारणपरान् इव ॥ SoKss_12,23.147 (Vet_16.147) // मत्वा गरुडवेलां च प्राप्तां जीमूतवाहनः । परार्थप्राणदो वध्यशिलाम् अध्यारुरोह ताम् ॥ SoKss_12,23.148 (Vet_16.148) // पवनाघूर्णिते चाब्धौ स्फुरद्रत्नप्रभादृशा । तं सत्त्वातिशयं तस्य पश्यतीव सविस्मयम् ॥ SoKss_12,23.149 (Vet_16.149) // आगत्याच्छादितनभा निपत्यैतच्छिलातलात् । चञ्च्वा गरुत्मान् आहत्य महासत्त्वं जहार तम् ॥ SoKss_12,23.150 (Vet_16.150) // स्रुतासृग्धारम् उत्खातशिरोरत्नं च तं जवात् । नीत्वा भक्षयितुं शृङ्गे मलयाद्रेः प्रचक्रमे ॥ SoKss_12,23.151 (Vet_16.151) // एवम् एव परार्थाय देहः स्यात् प्रतिजन्म मे । मा भूतां स्वर्गमोक्षौ तु परोपकृतिवर्जितौ ॥ SoKss_12,23.152 (Vet_16.152) // इति तार्क्ष्याद्यमानस्य तस्यानुध्यायतस् तदा । विद्याधरेन्दोर् अपतत् पुष्पवृष्टिर् नभोतलात् ॥ SoKss_12,23.153 (Vet_16.153) // अत्रान्तरे स तद् रक्तधारास्रवशिरोमणिः । तस्या मलयवत्याश् च तत्पत्न्याः प्रापतत् पुरः ॥ SoKss_12,23.154 (Vet_16.154) // सा तद् दृष्ट्वा परिज्ञाय cƬÃratnaæ सुविह्वला । अन्तिकस्था श्वशुरयोस् ताभ्यां साश्रुर् अदर्शयत् ॥ SoKss_12,23.155 (Vet_16.155) // तौ च जायापती सूनोः शिरोरत्नं विलोक्य तम् । किम् एतद् इति संभ्रान्तौ सहसैव बभूवतुः ॥ SoKss_12,23.156 (Vet_16.156) // ततः स्वविद्यानुध्यानाद् यथावृत्तम् अवेत्य तत् । राजा जीमूतकेतुः सा राज्ञी कनकवत्य् अपि ॥ SoKss_12,23.157 (Vet_16.157) // वध्वा मलयवत्या तौ प्रावर्तेतां सह द्रुतम् । गन्तुं तत्रैव तौ यत्र तार्क्ष्यजीमूतवाहनौ ॥ SoKss_12,23.158 (Vet_16.158) // तावत् स ÓaÇkhacƬo ऽत्र नत्वा गोकर्णम् आगतः । ददर्श रुधिरार्द्रं तद् विग्नो वध्यशिलातलम् ॥ SoKss_12,23.159 (Vet_16.159) // हा हतो ऽस्मि महापापो ध्रुवं तेन महात्मना । आत्मा गरुत्मते दत्तो मत्कृते सुकृपालुना ॥ SoKss_12,23.160 (Vet_16.160) // तद् अन्विष्यामि नीतः स क्षणे ऽस्मिन् क्वाहिवैरिणा । मज्जेयं नायशःपङ्के जीवन्तं चेत् तम् आप्नुयाम् ॥ SoKss_12,23.161 (Vet_16.161) // इत्य् उदश्रुर् वदन् सो ऽथ साधुर् दृष्ट्वा निरन्तराम् । पतितां भुवि तद्रक्तधाराम् अनुसरन् ययौ ॥ SoKss_12,23.162 (Vet_16.162) // अत्रान्तरे भक्षयंस् तं दृष्ट्वा जीमूतवाहनम् । हृष्टं विरम्य गरुडश् चिन्तयामास तत् क्षणम् ॥ SoKss_12,23.163 (Vet_16.163) // अहो अपूर्वः को ऽप्य् एष भक्ष्यमानो ऽपि यो मया । प्रहृष्यति महासत्त्वो न तु प्राणैर् वियुज्यते ॥ SoKss_12,23.164 (Vet_16.164) // बिभर्ति लुप्तशेषे च गात्रे romäcaka¤cukam । किं चोपकारिणीवास्य मयि दृष्टिः प्रसीदति ॥ SoKss_12,23.165 (Vet_16.165) // तन् नैष नागः कोऽप्य् एष साधुः पृच्छामि नाद्म्य् अमुम् । इति तार्क्ष्यं विमृश्यन्तं प्राह जीमूतवाहनः ॥ SoKss_12,23.166 (Vet_16.166) // पक्षीन्द्र किं निवृत्तो ऽसि न हि मे मांसशोणितम् । देहे नास्ति न चाद्यापि परितृप्तो ऽसि बुङ्क्ष्व तत् ॥ SoKss_12,23.167 (Vet_16.167) // एतच् छ्रुत्वातिसाश्चर्यस् तं पप्रच्छ स पक्षिरा/ नागो नैवासि तद् ब्रूहि महात्मन् को भवान् इति ॥ SoKss_12,23.168 (Vet_16.168) // नाग एवास्मि को ऽयं ते प्रश्नः प्रकृतम् आचर । प्रस्तुतार्थविरुद्धं हि को ऽभिदध्याद् अबालिशः ॥ SoKss_12,23.169 (Vet_16.169) // एवं प्रतिवदत्य् एव तार्क्ष्यं जीमूतवाहने । प्राप्तः स ÓaÇkhacƬo ऽत्र दूराद् evÃbhyabhëata ॥ SoKss_12,23.170 (Vet_16.170) // मा मा कृथा महापापं साहसं विनतात्मज । को ऽयं भ्रमस् ते न ह्य् एष नागो नागो ऽहम् एष ते ॥ SoKss_12,23.171 (Vet_16.171) // इत्य् उक्त्वा द्रुतम् आगत्य मध्ये स्थित्वा तयोर् द्वयोः । दृष्ट्वा च तार्क्ष्यं विभ्रान्तं ÓaÇkhacƬo ऽब्रवीत् पुनः ॥ SoKss_12,23.172 (Vet_16.172) // किं भ्राम्यसि फणाः किं मे जिह्वे द्वे च न पश्यसि । विद्याधरस्य किं चास्य सौम्यां पश्यसि नाकृतिम् ॥ SoKss_12,23.173 (Vet_16.173) // ÓaÇkhacƬe वदत्य् एवं भार्या च पितरौ च तौ । जीमूतवाहनस्यात्र सर्वे सत्वरम् आययुः ॥ SoKss_12,23.174 (Vet_16.174) // विलुप्ताङ्गं च तं दृष्ट्वा पितरौ तस्य तत् क्षणम् । चक्रन्दतुस् तौ हा पुत्र हा हा जीमूतवाहन ॥ SoKss_12,23.175 (Vet_16.175) // हा कारुणिक हा वत्स परार्थप्रत्तजीवित । हा कथं वैनतेयेदम् अविमृश्य कृतं त्वया ॥ SoKss_12,23.176 (Vet_16.176) // एतच् छ्रुत्वैव तार्क्ष्यो ऽत्र सो ऽनुतप्तो व्यचिन्तयत् । हा कथं बोधिसत्त्वांशः संमोहाद् भक्षितो मया ॥ SoKss_12,23.177 (Vet_16.177) // जीमूतवाहनः सो ऽयं परार्थप्राणदायकः । यस्य भ्रमति कृत्स्ने ऽस्मिंस् त्रैलोक्ये कीर्तिघोषणा ॥ SoKss_12,23.178 (Vet_16.178) // तन् मे मृते ऽस्मिन् पापस्य प्राप्तम् अग्निप्रवेशनम् । अधर्मविषवृक्षस्य पच्यते स्वादु किं फलम् ॥ SoKss_12,23.179 (Vet_16.179) // इति चिन्ताकुले तार्क्ष्ये दृष्ट्वा बन्धून् निपत्य सः । व्रणव्यथायां पञ्चत्वं प्राप जीमूतवाहनः ॥ SoKss_12,23.180 (Vet_16.180) // ततो विलपतोस् तत्र तत्पित्रोः शोकदीनयोः । उत्क्रुश्य मुहुर् आत्मानं ÓaÇkhacƬe च निन्दति ॥ SoKss_12,23.181 (Vet_16.181) // भार्या मलयवत्य् अस्य नभो दृष्ट्वाश्रुगद्गदम् । पूर्वप्रसन्नां वरदाम् इत्य् उपालभताम्बिकाम् ॥ SoKss_12,23.182 (Vet_16.182) // विद्याधराधिपो भाविचक्रवर्ती पतिस् तव । भवितेत्य् अहम् आदिष्टा देवि गौरी तदा त्वया ॥ SoKss_12,23.183 (Vet_16.183) // तन् मिथ्यावादिनी जाता त्वम् अप्य् असि कथं मयि । इत्य् उक्तवत्यां तस्यां सा गौरी प्रत्यक्षताम् अगात् ॥ SoKss_12,23.184 (Vet_16.184) // न मे मिथ्या वचः पुत्रीत्य् उक्त्वा सा स्वकमण्डलोः । अमृतेनाशु जीमूतवाहनं सिञ्चति स्म तम् ॥ SoKss_12,23.185 (Vet_16.185) // तेन सो ऽक्षतसर्वाङ्गः पूर्वाधिकतरद्युतिः । जीवन् सद्यः समुत्तस्थौ कृती जीमूतवाहनः ॥ SoKss_12,23.186 (Vet_16.186) // उत्थितं प्रणतं तं च सर्वेषु प्रणमत्सु सा । उवाच देवी तुष्टास्मि देहदानेन ते ऽमुना ॥ SoKss_12,23.187 (Vet_16.187) // तद् एषा त्वाभिषिञ्चामि पुत्रात्मीयेन पाणिना । विद्याधराणाम् आकल्पं चक्रवर्तिपदे ऽधुना ॥ SoKss_12,23.188 (Vet_16.188) // एवं वदन्ती जीमूतवाहनं कलशाम्बुधिः । तम् अभ्यषिञ्चच् छर्वानी पूजिता च तिरोदधे ॥ SoKss_12,23.189 (Vet_16.189) // निपेतुश् चात्र तत् कालं दिव्याः कुसुमवृष्टयः । नदन्ति स्म च सानन्दं देवदुन्दुभयो दिवि ॥ SoKss_12,23.190 (Vet_16.190) // अथोवाच स तं प्रह्वस् तार्क्ष्यो जीमूतवाहनम् । चक्रवर्तिन्न् अहं प्रीतः पुरुषातिशये त्वयि ॥ SoKss_12,23.191 (Vet_16.191) // अपूर्वोदारमतिना त्रिजगत्कौतुकावहम् । ब्रह्माण्डभित्तिलिखितं येन चित्रम् इदं कृतम् ॥ SoKss_12,23.192 (Vet_16.192) // तन् मां प्रशाधि मत्तश् च वृणुष्वाभीप्सितं वरम् । इत्य् उक्तवन्तं गरुडं महासत्त्वो जगाद सः ॥ SoKss_12,23.193 (Vet_16.193) // न भक्ष्याः सानुतापेन भूत्वा नागाः पुनस् त्वया । ते ऽप्य् अस्थिशेषा जीवन्तु ये त्वया पूर्वभक्षिताः ॥ SoKss_12,23.194 (Vet_16.194) // एवम् अस्तु न भोक्ष्ये ऽहं nÃgä शान्तमतः परम् । प्राग् ये च भुक्तास् ते जीवन्त्व् इति तार्क्ष्यो ऽप्य् उवाच सः ॥ SoKss_12,23.195 (Vet_16.195) // ततो ऽस्तिशेषा ये ऽप्य् आसन् नागास् तत्पूर्वभक्षिताः । ते ऽपि सर्वे समुत्तस्थुस् तद्वरामृतजीविताः ॥ SoKss_12,23.196 (Vet_16.196) // सुरैर् नगैर् मुनिगनैः सानन्दैर् मिलितैर् अथ । स लोकत्रितयाभिख्याम् उवाह मलयाचलः ॥ SoKss_12,23.197 (Vet_16.197) // तत् कालं तं च जीमूतवाहनोदन्तम् अद्भुतम् । गौर्याः प्रसादाद् विविदुः सर्वे विद्याधरेश्वराः ॥ SoKss_12,23.198 (Vet_16.198) // आगत्य ते च चरणावनता हिमाद्रिं निन्युः क्षणान् मुदितबन्धुसुहृत्समेतम् । तं पार्वतीस्वकरकॢप्तमहाभिषेकं सच्चक्रवर्तिनम् अथ प्रतिमुक्ततार्क्ष्यम् ॥ SoKss_12,23.199 (Vet_16.199) // तत्र स पित्रा मात्रा मित्रावसुना च मलयवत्या च । निजगृहगतागतेन च संयुक्तः ÓaÇkhacƬena ॥ SoKss_12,23.200 (Vet_16.200) // लोकोत्तरचरिताद्भुतसिद्धां जीमूतवाहनः सुचिरम् । अभजत रत्नोपचितां विद्याधरचक्रवर्तिधुरम् ॥ SoKss_12,23.201 (Vet_16.201) // इत्य् अत्युदारसरसाम् आख्याय कथां तदा स वेतालः । पुन एव तं त्रिविक्रमसेनं पप्रच्छ राजानम् ॥ SoKss_12,23.202 (Vet_16.202) // तद् ब्रूहि ÓaÇkhacƬa÷ किं वा जीमूतवाहनो ऽभ्यधिकः । सत्त्वेन तयोर् उभयोः पूर्वोक्तश् चात्र समयस् ते ॥ SoKss_12,23.203 (Vet_16.203) // इत्य् अस्माद् वेतालाच् छ्रुत्वा मौनं विहाय शापभयात् । तम् उवाच स त्रिविक्रमसेनो नृपतिर् निरुद्वेगः ॥ SoKss_12,23.204 (Vet_16.204) // बहुजन्मसिद्धम् एतच् चित्रं जीमूतवाहनस्य कियत् । श्लाघ्यः स ÓaÇkhacƬo मरणोत्तीर्णो ऽपि यो रिपवे ॥ SoKss_12,23.205 (Vet_16.205) // अन्यप्रत्तात्मानं प्राप्य सुदूरं गताय तार्क्ष्याय । पश्चाद् धावन् गत्वा स्वं देहम् उपानयत् प्रसभम् ॥ SoKss_12,23.206 (Vet_16.206) // एतन् निशम्यैव नृपस्य तस्य वाक्यं स वेतालवरो जगाम । पुनः स्वधामैव तदंसपृष्ठान् नृपो ऽपि तं सो ऽनुययौ तथैव ॥ SoKss_12,23.207 (Vet_16.207) // चतुर्विंशस् तरङ्गः । ततो गत्वा पुनस् तस्मात् स राजा शिंशपातरोः । तं त्रिविक्रमसेनो ऽंसे वीरो वेतालम् अग्रहीत् ॥ SoKss_12,24.1 (Vet_17.1) // प्रस्थितं च ततस् तं स वेतालः स्कन्धतो ऽब्रवीत् । राजञ् श्रमविनोदाय शृण्व् एतां वच्मि ते कथाम् ॥ SoKss_12,24.2 (Vet_17.2) // अखण्डधर्ममर्यादं गङ्गाकूले कृतास्पदम् । कलेर् अगम्यं कनकपुरं नाम्नाभवत् पुरम् ॥ SoKss_12,24.3 (Vet_17.3) // तस्मिन् यशोधनाख्यो ऽभूद् अन्वर्थो वसुधाधिपः । ररक्ष विप्लवाम्भोधेर् यो वेलाद्रिर् इव क्षितिम् ॥ SoKss_12,24.4 (Vet_17.4) // जगादाह्लादकश् चण्डप्रतापो ऽखण्डमण्डलः । विधिना यश् च चन्द्रार्काव् एकीकृत्येव निर्ममे ॥ SoKss_12,24.5 (Vet_17.5) // मौर्ख्यं परपरीवादे न शास्त्रार्थे दरिद्रता । दोषे न कोषदण्डाभ्यां यस्यासीच् च महीपतेः ॥ SoKss_12,24.6 (Vet_17.6) // पापभीरुर् यशोलुब्धः षण्ढः परपुरंध्रिषु । यः शौर्यौदार्यशृङ्गारमयो जनतया जगे ॥ SoKss_12,24.7 (Vet_17.7) // तस्य राज्ञः पुरे तस्मिन्न् अभूद् एको महावणिक् । उन्मादिनीति ख्याता च कन्या तस्याभवत् सुता ॥ SoKss_12,24.8 (Vet_17.8) // यो यस् तां हि ददर्शात्र स स तद्रूपसंपदा । उन्माद्यति स्म मदनस्यापि मोहनशक्तया ॥ SoKss_12,24.9 (Vet_17.9) // तस्यां च यौवनस्थायां स गत्वा तत्पिता वणिक् । यशोधनं तं राजानं नीतिवेदी व्यजिज्ञपत् ॥ SoKss_12,24.10 (Vet_17.10) // त्रैलोक्यरत्नभूता मे प्रदेयास्ति सुता प्रभो । ताम् अनावेद्य देवस्य नान्यस्मै दातुम् उत्सहे ॥ SoKss_12,24.11 (Vet_17.11) // देवो ऽपि सर्वरत्नानां प्रभुः कृत्स्ने ऽपि भूतले । तत्स्वीकृत्यानुगृह्णातु देवस् तां प्रतिमुच्य वा ॥ SoKss_12,24.12 (Vet_17.12) // इत्य् आकर्ण्य वणिग्वाक्यं स राजा ब्राह्मणान् निजान् । सादरं व्यसृजत् तस्याः सौलक्षण्यम् अवेक्षितुम् ॥ SoKss_12,24.13 (Vet_17.13) // ते गत्वा ब्राह्मणा दृष्ट्वा तां त्रैलोक्यैकसुन्दरीम् । सद्यः क्षोभं ययुः क्षिप्राल् लब्ध्वा धैर्यम् अचिन्तयन् ॥ SoKss_12,24.14 (Vet_17.14) // इमां प्राप्नोति चेद् राजा तद् rëÂram अवसीदति । एतन्मोहितचित्तो हि किं स राज्यम् अवेक्षते ॥ SoKss_12,24.15 (Vet_17.15) // तस्मात् सुलक्षणेत्य् एषा नाख्येया क्षितिपाय नः । इत्य् एव मन्त्रं संमन्त्र्य राज्ञस् ते जग्मुर् अन्तिकम् ॥ SoKss_12,24.16 (Vet_17.16) // कुलक्षणा सा देवेति तम् ऊचुश् चात्र ते मृषा । तेन राजा स नैवैतां स्वीचकार वणिक्सुताम् ॥ SoKss_12,24.17 (Vet_17.17) // ततस् तदाज्ञया तां स कन्याम् उन्मादिनीं पिता । वणिग् बलधराख्याय तत् सेनापतये ददौ ॥ SoKss_12,24.18 (Vet_17.18) // अथ सा तद्गृहे तस्थौ भर्त्रा तेन समं सुखम् । कुलक्षणेत्य् अहं रज्ञा त्यक्तेत्य् आत्तविमानना ॥ SoKss_12,24.19 (Vet_17.19) // याति काले च जात्व् अत्र हत्वा हेमन्तहस्तिनम् । फुल्लकुन्दलतादन्तं मथिताम्बुजिनीवनम् ॥ SoKss_12,24.20 (Vet_17.20) // आजगाम लसत्पुष्पमञ्जरीकेसरावलिः । चूताङ्कुरनखः क्रीदन् कानने मधुकेसरी ॥ SoKss_12,24.21 (Vet_17.21) // तत् कालं चात्र नगरे तं वसन्तमहोत्सवम् । स राजा निर्ययौ द्रष्टुं gajÃrƬho यशोधनः ॥ SoKss_12,24.22 (Vet_17.22) // तद्रूपालोकसंभाव्यविप्लवाः कुलयोषितः । अपसारयितुं दत्तं तदा चोद्घोषडिण्डिमम् ॥ SoKss_12,24.23 (Vet_17.23) // सा श्रुत्वोन्मादिनी तस्मै राज्ञे स्वगृहहर्म्यतः । आत्मानं दर्शयामास परित्यागावमानतः ॥ SoKss_12,24.24 (Vet_17.24) // स च तां चक्षुभे दृष्ट्वा राजा ज्वालाम् इवोद्गताम् । संधुक्षितस्य कामाग्नेर् मधुना मलयानिलैः ॥ SoKss_12,24.25 (Vet_17.25) // निर्वर्णयंश् च तद्रूपं जैत्रम् अस्त्रं मनोभुवः । gìhaæ प्रविष्टं हृदये क्षणान् मोहम् उपाययौ ॥ SoKss_12,24.26 (Vet_17.26) // भृत्यैर् आश्वासितश् चात्र राजधानीं प्रविश्य सः । पृष्टेभ्यो बुबुधे तेभ्यस् तां प्रागुपनतोज्झिताम् ॥ SoKss_12,24.27 (Vet_17.27) // ततो निर्वास्य देशात् तांस् तत्कुलक्षणवादिनः । विप्रान् अनुदिनं दध्यौ ताम् एवोत्कः स भूपतिः ॥ SoKss_12,24.28 (Vet_17.28) // अहो जडात्मा निर्लज्जश् चन्द्रो नित्यम् उदेति यत् । जगन्नेत्रोत्सवे तस्या निःकलङ्के मुखे सति ॥ SoKss_12,24.29 (Vet_17.29) // कठोरौ हेमकलशौ गजकुम्भौ च कर्कशौ । लभेते नोपमाम् अस्याः स्तनयोः पीनतुङ्गयोः ॥ SoKss_12,24.30 (Vet_17.30) // käcÅnak«atramÃlÃÇkaæ तत् तस्या जघनस्थलम् । कं न कंदर्पमातङ्गमस्तकाभं विलोभयेत् ॥ SoKss_12,24.31 (Vet_17.31) // इति तां चिन्तयन्न् अन्तः क्षीयते स्म दिने दिने । कामाग्निपुटपाकेन पच्यमानः स भूपतिः ॥ SoKss_12,24.32 (Vet_17.32) // ह्रिया निगूहमानश् च पृच्छद्भ्यो बाह्यलक्षणैः । कृच्छ्राच् छशंस चाप्तेभ्यः svapŬÃkÃraïaæ स तत् ॥ SoKss_12,24.33 (Vet_17.33) // अलं संतप्य भजसे स्वाधीनां तर्हि किं न ताम् । इत्य् उक्तस् तैश् च नैवैतद् अनुमेने स धार्मिकः ॥ SoKss_12,24.34 (Vet_17.34) // ततो बलधरो बुद्ध्वा स सेनापतिर् एत्य तम् । प्रभुम् अभ्यर्थयामास सद्भक्तश् चरणानतः ॥ SoKss_12,24.35 (Vet_17.35) // दासस्त्री तव दास्य् एव सा देव न पराङ्गना । स्वयं चाहं प्रयच्छामि तद् भार्यां स्वीकुरुष्व मे ॥ SoKss_12,24.36 (Vet_17.36) // अथवा तां त्यजामीह देव देवकुले ततः । न दोषो ग्रहणे तस्यास् तव देवकुलस्त्रियः ॥ SoKss_12,24.37 (Vet_17.37) // इति स्वसेनापतिना निर्बन्धेन स पार्थिवः । तेनानुनाथ्यमानो ऽपि सान्तःकोपम् उवाच तम् ॥ SoKss_12,24.38 (Vet_17.38) // राजा भूत्वा कथं कुर्याम् अधर्मम् अहम् ईदृशम् । मय्य् उल्लङ्घितमर्यादे को हि तिष्ठेत् स्ववर्त्मनि ॥ SoKss_12,24.39 (Vet_17.39) // भक्तो ऽपि च भवान् पापे नियोजयति मां कथम् । परलोकमहादुःखहेतौ क्षणसुखावहे ॥ SoKss_12,24.40 (Vet_17.40) // न क्षमिष्ये च ते धर्म्यान् दारान् यदि विहास्यसि । सहते मादृशः को हि तादृशं धर्मविप्लवम् ॥ SoKss_12,24.41 (Vet_17.41) // तद् वरं मृत्युर् इत्य् उक्त्वा स राजा निषिषेध तम् । त्यजन्त्य् उत्तमसत्त्वा हि प्राणान् अपि न सत्पथम् ॥ SoKss_12,24.42 (Vet_17.42) // तथैवार्थयमानांश् च पौरजानपदान् अपि । मिलितान् स निराचक्रे राजा सुदृढनिश्चयः ॥ SoKss_12,24.43 (Vet_17.43) // ततः क्रमेण तेनैव स्मरज्वरभरोष्मणा । प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः ॥ SoKss_12,24.44 (Vet_17.44) // सेनापतिश् चासहिष्णुस् तं तथा प्रमयं प्रभोः । सो ऽग्निं विवेश भक्तानाम् अनिर्वाच्यं हि चेष्टितम् ॥ SoKss_12,24.45 (Vet_17.45) // इत्य् आख्यातकथाश्चर्यो वेतालो ऽंसस्थितस् तदा । स त्रिविक्रमसेनं तं भूयः पप्रच्छ पार्थिवम् ॥ SoKss_12,24.46 (Vet_17.46) // तद् एतयोः को नृपतेः सेनापतिमहीभृतोः । सत्त्वेनाभ्यधिको ब्रूहि पूर्वोक्तः समयश् च ते ॥ SoKss_12,24.47 (Vet_17.47) // इति वेतालतः श्रुत्वा मुक्तमौनः स तं नृपः । प्रत्युवाच द्वयोर् राजा सत्त्ववान् अधिकस् तयोः ॥ SoKss_12,24.48 (Vet_17.48) // तद् आकर्ण्यैव वेतालः साक्षेपस् तम् abhëata । सेनापतिः कथं नात्र राजन्न् अभ्यधिको वद ॥ SoKss_12,24.49 (Vet_17.49) // यस् तथा स्वामिने भक्त्या स्वभार्यां तां तथाविधाम् । सुचिरज्ञाततद्भोगसुखास्वादो ऽप्य् उपानयत् ॥ SoKss_12,24.50 (Vet_17.50) // आत्मानं चाग्निसाच् चक्रे तस्मिन् पञ्चत्वम् आगते । अनास्वादिततद्भोगस् तत्कान्तां तु जहौ नृपः ॥ SoKss_12,24.51 (Vet_17.51) // वेतालेनैवम् उक्तस् तु विहस्य स नृपो ऽब्रवीत् । यद्य् अप्य् एवं तथाप्य् एतत् किं चित्रं कुलपुत्रकः ॥ SoKss_12,24.52 (Vet_17.52) // सेनापतिः स भक्त्या यत् स्वाम्यर्थे तत् तथाकरोत् । प्राणैर् अपि हि भृत्यानां स्वामिसंरक्षणं व्रतम् ॥ SoKss_12,24.53 (Vet_17.53) // राजानस् तु मदाध्माता गजा इव निरङ्कुशाः । छिन्दन्ति धर्ममर्यादाशृङ्खलां विषयोन्मुखाः ॥ SoKss_12,24.54 (Vet_17.54) // तेषां ह्य् उद्रिक्तचित्तानाम् अभिषेकाम्बुभिः समम् । विवेको विगलत्य् ओघेनोह्यमान इवाखिलः ॥ SoKss_12,24.55 (Vet_17.55) // क्षिप्यन्त इव चोद्धूय चलच्चामरमारुतैः । वृद्धोपदिष्टशास्त्रार्थरजोमशकमक्षिकाः ॥ SoKss_12,24.56 (Vet_17.56) // आतपत्रेण सत्यं च सूर्यालोको निवार्यते । विभूतिवात्योपहता दृष्टिर् मार्गं च नेक्षते ॥ SoKss_12,24.57 (Vet_17.57) // ते ते च विपदं प्राप्ता मारमोहितचेतसः । जगद्विजयिनो ऽपीह राजानो नहुषादयः ॥ SoKss_12,24.58 (Vet_17.58) // एषो राजा पुनः पृथ्व्याम् एकच्छत्रो ऽपि यत् तया । उन्मदिन्या चपलया लक्ष्म्येव न विमोहितः ॥ SoKss_12,24.59 (Vet_17.59) // प्राणान् अपि स धर्मात्मा तत्याज न पुनः पदम् । अमार्गे निदधे धीरस् तेनासौ मे ऽधिको मतः ॥ SoKss_12,24.60 (Vet_17.60) // इत्य् आकर्ण्य नृपस्य तस्य वचनं भूयस् तदंसस्थलाद् वेतालः सहसा स्वम् एव स पदं मायाप्रभावाद् ययौ । राजाप्य् अन्वसरत् तथैव स पुनः संप्राप्तुम् एतं जवाद् आरब्धे हि सुदुःकरे ऽपि महतां मध्ये विरामः कुतः ॥ SoKss_12,24.61 (Vet_17.61) // पञ्चविंशस् तरङ्गः । ततः पितृवने तस्मिन् क्रव्यभक्षिभिर् आवृते । ज्वालाविलोलरसनैर् भूतैर् इव चिताग्निभिः ॥ SoKss_12,25.1 (Vet_18.1) // गत्वैव तस्याम् अक्षोभ्यः क्षपायां शिंशपातरुम् । स त्रिविक्रमसेनस् तम् आससाद पुनर् नृपः ॥ SoKss_12,25.2 (Vet_18.2) // तत्रापश्यच् च वेतालविकृतान् सदृशाकृतीन् । उल्लम्बमानान् सुबहून् प्रेतकायान् अशङ्कितम् ॥ SoKss_12,25.3 (Vet_18.3) // अहो किम् एतत् किं वान्यन् मायी कालं क्षिपत्य् अयम् । वेतालो मे न वेद्म्य् एषां ग्राह्यं येनेह भूयषाम् ॥ SoKss_12,25.4 (Vet_18.4) // असिद्धार्थस्य चेद् रात्रिर् इयं मम गमिष्यति । ततो वह्निं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ॥ SoKss_12,25.5 (Vet_18.5) // इति चिन्तयतस् तस्य राज्ञो विज्ञाय निश्चयम् । सत्त्वतुष्टः स वेतालः स्वमायां संजहार ताम् ॥ SoKss_12,25.6 (Vet_18.6) // ततो दृष्ट्वैकम् एवात्र वेतालं नृकलेवरे । अवतीर्य गृहीत्वांसे स प्रतस्थे पुनर् नृपः ॥ SoKss_12,25.7 (Vet_18.7) // प्रक्रामन्तं च तं भूयः स वेतालो 'bhyabhëata । राजन् नोद्विजसे चित्रं तद् इमां मे कथां सृणु ॥ SoKss_12,25.8 (Vet_18.8) // अस्ति गौरीतपःक्लेशवृतेन त्रिपुरारिणा । असामान्यगुणोत्कर्षलुब्धेनेव स्वयंवृता ॥ SoKss_12,25.9 (Vet_18.9) // भोगवत्यमरावत्योस् तृतीयोज्जयिनी पुरी । उदारसुकृतप्राप्यनानाभोगोपबृंहिता ॥ SoKss_12,25.10 (Vet_18.10) // यस्यां स्तब्धत्वकार्कश्ये कुचेषु वरयोषिताम् । तासाम् एव भ्रुवोर् भङ्गो लोचनेषु च चापलम् ॥ SoKss_12,25.11 (Vet_18.11) // तमो निशासु वक्रत्वं यस्यां कविवरोक्तिषु । मदो दन्तिषु jìyaæ च मुक्तामलयजेन्दुषु ॥ SoKss_12,25.12 (Vet_18.12) // तस्यां चन्द्रप्रभाख्यस्य राज्ञो ऽमात्यो बहुश्रुतः । देवस्वामीत्य् अभूद् विप्रो भूरियज्ञो महाधनः ॥ SoKss_12,25.13 (Vet_18.13) // तस्य कालेन तनयश् चन्द्रस्वामीत्य् अजायत । सो ऽधीतविद्यो ऽपि युवा द्यूतैकव्यसनो ऽभवत् ॥ SoKss_12,25.14 (Vet_18.14) // एकदा च द्विजसुतश् चन्द्रस्वामी स कांचन । द्यूतकारमहाठिण्ठां द्यूतेन krŬituæ ययौ ॥ SoKss_12,25.15 (Vet_18.15) // आश्लिष्यामः कम् अत्रेति विपद्भिर् इव वीक्षितुम् । विक्षिप्तैः कृष्णशाराभैर् नेत्रैर् अक्षैर् निरन्तराम् ॥ SoKss_12,25.16 (Vet_18.16) // कः सो ऽस्ति न श्रियं यस्य हराम्य् अप्य् अलकापतेः । इतीव तन्वतीं नादान् द्यूतकृत्कलहस्वनैः ॥ SoKss_12,25.17 (Vet_18.17) // तां प्रविश्य क्रमाद् दीव्यन्न् अक्षैः स कितवैः सह । वस्त्रादि हारयित्वापि धनम् अन्यद् अहारयत् ॥ SoKss_12,25.18 (Vet_18.18) // मृग्यमाणं च यन् नादात् स तद् धनम् असंभवि । तद् अवष्टभ्य सभ्येन लगुडैः paryatìyata ॥ SoKss_12,25.19 (Vet_18.19) // लगुडाहतसर्वाङ्गः pëÃïam इव निश्चलम् । कृत्वा मृतम् इवात्मानं तस्थौ विप्रसुतो ऽथ सः ॥ SoKss_12,25.20 (Vet_18.20) // तथैव दिवसान् द्वित्रांस् तत्र तस्मिन्न् अवस्थिते । क्रुद्धः स सभ्यष् ठिण्ठायां कितवान् स्वान् abhëata ॥ SoKss_12,25.21 (Vet_18.21) // श्रितानेनाश्मता तावत् तद् एतं क्षिपत क्वचित् । नीत्वान्धकूपे निःसत्त्वं धनं दास्याम्य् अहं तु वः ॥ SoKss_12,25.22 (Vet_18.22) // इत्य् उक्तास् तेन कितवास् तं चन्द्रस्वामिनं ततः । अरण्यं निन्युर् उत्क्षिप्य दूरं कूपगवेषिणः ॥ SoKss_12,25.23 (Vet_18.23) // तत्रैको वृद्धकितवस् तान् अन्यान् एवम् अभ्यधात् । मृतो ऽयं प्रायशस् तत् किं कूपे क्षिप्तेन नो ऽमुना ॥ SoKss_12,25.24 (Vet_18.24) // तद् इहैवैनम् उज्झित्वा वक्ष्यामः कूप उज्झितम् । इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे ॥ SoKss_12,25.25 (Vet_18.25) // ततस् त्यक्त्वा गतेष्व् एषु कितवेषु स उत्थितः । चन्द्रस्वामी विवेशात्र शून्यम् एकं शिवालयम् ॥ SoKss_12,25.26 (Vet_18.26) // तत्र किंचित् समाश्वस्य चिन्तयामास दुःखितः । विश्वस्तो मायया कष्टं मुषितः कितवैर् अहम् ॥ SoKss_12,25.27 (Vet_18.27) // तद् ईदृशः क्व गच्छामि नाग्नोपहतपांशुलः । पिता बन्धुः सुहृद् वापि दृष्ट्वा किं हि वदेन् मम ॥ SoKss_12,25.28 (Vet_18.28) // तत् संप्रति स्थितो ऽस्मीह नक्तं च क्षुत्प्रशान्तये । पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति ॥ SoKss_12,25.29 (Vet_18.29) // इत्य् आलोचयतस् तस्य क्लान्तस्यानम्बरस्य च । मन्दीकृतातपो ऽस्ताद्रिं रविस् त्यक्ताम्बरो ययौ ॥ SoKss_12,25.30 (Vet_18.30) // तावच् च भूतिदिग्धाङ्गस् तत्रायाति स्म तापसः । महाव्रती जटाशूलधरो हर इवापरः ॥ SoKss_12,25.31 (Vet_18.31) // स चन्द्रस्वामिनं दृष्ट्वा को ऽसीति परिपृच्छ्य च । स्रुत्वा तस्माच् च वृत्तान्तं प्रह्वं तं तापसो ऽब्रवीत् ॥ SoKss_12,25.32 (Vet_18.32) // त्वं ममेहाश्रमं प्राप्तः क्षुत्क्लान्तो ऽचिन्तितो ऽतिथिः । तद् उत्तिष्ठ कृतस्नानो भिक्षाभागं ममाहर ॥ SoKss_12,25.33 (Vet_18.33) // इत्य् उक्तो व्रतिना सो ऽथ चन्द्रस्वामी जगाद तम् । विप्रो ऽहं भगवन् भोक्ष्ये भिक्षाभागं कथं तव ॥ SoKss_12,25.34 (Vet_18.34) // तच् छ्रुत्वा स व्रती सिद्धः प्रविश्य मठिकां निजाम् । इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः ॥ SoKss_12,25.35 (Vet_18.35) // संस्मृतोपस्थितां तां च किं करोमीति वादिनीम् । अमुष्यातिथ्यम् अतिथेः कुरुष्वेति शशास ताम् ॥ SoKss_12,25.36 (Vet_18.36) // तथेत्य् उक्ते तया तत्र सोद्यानं साङ्गनाजनम् । पुरं सौवर्णम् उत्पन्नं चन्द्रस्वामी ददर्श सः ॥ SoKss_12,25.37 (Vet_18.37) // विस्मितं च तम् अभ्येत्य तस्माद् वाराङ्गनाः पुरात् । ऊचुर् उत्तिष्ठ भद्रैहि स्नाहि भुङ्क्ष्व त्यज श्रमम् ॥ SoKss_12,25.38 (Vet_18.38) // इत्य् उक्त्वाभ्यन्तरं नीत्वा स्नापयित्वानुलिप्य च । ताभिः स दत्तसद्वस्त्रो निन्ये ऽन्यद् वासकोत्तमम् ॥ SoKss_12,25.39 (Vet_18.39) // तत्रान्तः स ददर्शैकां प्रधानयुवतिं युवा । सर्वाङ्गसुन्दरीं धात्रा कौतुकाद् इव निर्मिताम् ॥ SoKss_12,25.40 (Vet_18.40) // तया स सोत्कयोत्थाय स्वासनार्धोपवेशितः । बुभुजे दिव्यम् आहारं तयैवात्र समं ततः ॥ SoKss_12,25.41 (Vet_18.41) // भुक्तपक्वफलस्वादुताम्बूलः स्वरसेन च । पर्यङ्कशयने भेजे तत्संभोगसुखं निशि ॥ SoKss_12,25.42 (Vet_18.42) // प्रातः प्रबुद्धश् चापश्यत् तद् एवात्र शिवायलम् । नापि दिव्याङ्गनां नापि पुरं तन् न परिच्छदम् ॥ SoKss_12,25.43 (Vet_18.43) // ततः स विग्नो निर्यातं मठिकातः स्मिताननम् । पृष्टरात्रिसुखं प्रातस् तापसं तं व्यजिज्ञपत् ॥ SoKss_12,25.44 (Vet_18.44) // तत्प्रसादाद् अहं रात्राव् उषितो भगवन् सुखम् । किं तु यास्यन्ति मे प्राणास् तया दिव्यस्त्रिया विना ॥ SoKss_12,25.45 (Vet_18.45) // तच् छ्रुत्वा स तपस्वी तं हसन् कारुणिको ऽब्रवीत् । इहैवास्स्व पुनर् नक्तं भविष्यति तथैव ते ॥ SoKss_12,25.46 (Vet_18.46) // इत्य् उक्ते व्रतिना तेन तद्युक्त्यैव प्रतिक्षपम् । चन्द्रस्वाम्य् अत्र सो ऽभुङ्क्त भोगांस् तांस् तत्प्रसादतः ॥ SoKss_12,25.47 (Vet_18.47) // बुद्ध्वा च तं शनैर् विद्याप्रभावं विधिचोदितः । एकदा तापसेन्द्रं तं स प्रसाद्यान्वयाचत ॥ SoKss_12,25.48 (Vet_18.48) // सत्यं कृपा चेद् भगवन् मयि ते शरणागते । तद् एतां देहि मे विद्यां यत्प्रभावो ऽयम् ईदृशः ॥ SoKss_12,25.49 (Vet_18.49) // इति ब्रुवाणं निर्बन्धात् तं प्रत्याह स तापसः । असाध्या तव विद्येयं साध्यते ऽन्तर्जले ह्य् असौ ॥ SoKss_12,25.50 (Vet_18.50) // तत्र चैषा सृजत्य् आशु जपतः साधकस्य तत् । मायाजालं विमोहाय येन सिद्धिं न सो ऽश्नुते ॥ SoKss_12,25.51 (Vet_18.51) // स हि तत्र पुनर् जातं बालम् आत्मानम् ईक्षते । ततो युवानम् udvyƬhadÃraæ जातात्मजं तथा ॥ SoKss_12,25.52 (Vet_18.52) // सुहृन् मे ऽयम् अयं शत्रुर् इति मिथ्या स मुह्यति । न च स्मरति जन्मेदं न विद्यासाधने क्रियाम् ॥ SoKss_12,25.53 (Vet_18.53) // यस् तु त्रिरष्टवर्षः सन् गुरुविद्याप्रबोधितः । जन्म स्मृत्वा विदित्वा तद् धीरो मायाविजृम्भितम् ॥ SoKss_12,25.54 (Vet_18.54) // तद्वशो ऽप्य् अत्र कुरुते तथैवाग्निप्रवेशनम् । परमार्थं जलोत्तीर्णः सिद्धविद्यः स पश्यति ॥ SoKss_12,25.55 (Vet_18.55) // अन्यस्य न परं विद्या शिष्यस्यैषा हि सिध्यति । अस्थानार्पणतो यावद् गुरोर् अपि विनश्यति ॥ SoKss_12,25.56 (Vet_18.56) // मत्सिद्ध्यैव फले सिद्धे किं ग्रहेणामुना तव । मत्सिद्धिहान्या मा जातु तवैतद् अपि नङ्क्ष्यति ॥ SoKss_12,25.57 (Vet_18.57) // एवं तपस्विनोक्ते ऽपि चन्द्रस्वामी ग्रहेण सः । शिक्ष्यामि सर्वं मा भूद् वश् चिन्तात्रेति तम् अब्रवीत् ॥ SoKss_12,25.58 (Vet_18.58) // ततो ऽस्मै प्रतिपेदे तां विद्यां दातुं स तापसः । बताश्रितानुरोधेन किं न कुर्वन्ति साधवः ॥ SoKss_12,25.59 (Vet_18.59) // ततो नीत्वा नदीतीरं स तं स्माह महाव्रती । वत्स विद्यां जपन् मायां यदि द्रक्ष्यसि तां तदा ॥ SoKss_12,25.60 (Vet_18.60) // मायाग्निम् एव प्रविशेर् विध्यया बोधितो मया । अहं च तावत् स्थास्यामि तवेहैव नदीतटे ॥ SoKss_12,25.61 (Vet_18.61) // इत्य् उक्त्वाध्यापयामास तम् आचान्तं शुचिं शुचिः । स चन्द्रस्वामिनं विद्यां सम्यक् तां व्रतिनां वरः ॥ SoKss_12,25.62 (Vet_18.62) // ततस् तीरे स्थिते तस्मिन् गुरौ मूर्ध्ना प्रणम्य तम् । चन्द्रस्वामी स रभसान् नदीम् अवततार ताम् ॥ SoKss_12,25.63 (Vet_18.63) // तस्याम् अन्तर्जले विद्यां तां जपन् सहसैव सः । तन्मायामोहितो मिथ्या सर्वं विस्मृत्य जन्म तत् ॥ SoKss_12,25.64 (Vet_18.64) // वीक्षते यावद् अन्यस्याम् उत्पन्नः स्वात्मना पुरि । पुत्रो विप्रस्य कस्यापि बुद्धिं स शनकैर् गतः ॥ SoKss_12,25.65 (Vet_18.65) // कृतोपनयनो ऽधीतविद्यो दारान् अवाप्य च । taddu÷khasukhasaæmƬha÷ संपूर्णो ऽपत्यवान् क्रमात् ॥ SoKss_12,25.66 (Vet_18.66) // ततश् चात्र सुतस्नेहस्वीकृतस् तत् तद् आचरत् । स्थितो बद्धरतिः सार्धं पितृभ्यां बन्धुभिस् तथा ॥ SoKss_12,25.67 (Vet_18.67) // एवं जन्मान्तरं मिथ्या तस्यानुभवतो ऽत्र सः । काले प्रबोधिनीं विद्यां गुरुः प्रायुङ्क्त तापसः ॥ SoKss_12,25.68 (Vet_18.68) // स तद्विद्याप्रयोगेण सद्यस् तेन प्रबोधितः । स्मृत्वात्मानं गुरुं तं च मायाजालम् अवेत्य तत् ॥ SoKss_12,25.69 (Vet_18.69) // उद्यतो ऽग्निप्रवेशाय दिव्यासाध्यफलाप्तये । पर्यवारि निषेधद्भिर् वृद्धाप्तगुरुबन्धुभिः ॥ SoKss_12,25.70 (Vet_18.70) // बहुधा बोध्यमानो ऽपि तैर् दिव्यसुखलोलुपः । स सज्जितचितं प्रायान् नदीतीरं सबान्धवः ॥ SoKss_12,25.71 (Vet_18.71) // दृष्ट्वात्र वृद्धौ पितरौ भार्यां च मरणोद्यताम् । क्रन्दन्ति बालापत्यानि सो ऽथ मोहाद् अचिन्तयत् ॥ SoKss_12,25.72 (Vet_18.72) // कष्टं म्रियन्ते स्वजनाः सर्वे मे विशतो ऽनलम् । न च जानामि किं सत्यं गुरोस् तद् वचनं न वा ॥ SoKss_12,25.73 (Vet_18.73) // तत् किं नु प्रविशाम्य् अग्निम् उत न प्रविशामि किम् । अथवा तत् कथं मिथ्या स्यात् संवादि गुरोर् वचः ॥ SoKss_12,25.74 (Vet_18.74) // तद् विशाम्य् अनलं कामम् इत्य् अन्तः प्रविमृश्य सः । अग्निप्रवेशं विदधे चन्द्रस्वामी किल द्विजः ॥ SoKss_12,25.75 (Vet_18.75) // अनुभूतहिमस्पर्शो वह्नेश् च स सविस्मयः । शान्तमायो नदीतीराद् उत्थायोपययौ तटम् ॥ SoKss_12,25.76 (Vet_18.76) // तत्र स्थितं च दृष्ट्वा तं गुरुं नत्वा च पादयोः । पृच्छन्तं चाग्निशैत्यान्तं स्वम् उदन्तम् अबोधयत् ॥ SoKss_12,25.77 (Vet_18.77) // ततस् तं स गुरुः प्राह वत्स शङ्के कृतस् त्वया । अपचारो ऽत्र शीतस् ते कथं जातो ऽग्निर् अन्यथा ॥ SoKss_12,25.78 (Vet_18.78) // अदृष्टम् एतद् एतस्या विद्यायाः साधने यतः । एतद् गुरोर् वचः श्रुत्वा चन्द्रस्वामी जगाद सः ॥ SoKss_12,25.79 (Vet_18.79) // नापचारो मया कश्चिद् विहितो भगवन्न् इति । ततः स तद्गुरुर् विद्यां जिज्ञासुस् तां समस्मरत् ॥ SoKss_12,25.80 (Vet_18.80) // न च साविरभूत् तस्य न तच्छिष्यस्य तस्य वा । नष्टविद्याव् अथोभौ तौ विषण्णौ जग्मतुस् ततः ॥ SoKss_12,25.81 (Vet_18.81) // इत्य् आख्याय कथाम् अथ वेतालः पृष्टवान् स तं भूयः । पृथ्वीपतिं त्रिविक्रमसेनं समयं निगद्य पूर्वोक्तम् ॥ SoKss_12,25.82 (Vet_18.82) // राजन् संशयम् एतं छिन्द्धि मम ब्रूहि हेतुना केन । विहिते ऽपि यथोद्दिष्टे कर्मणि विद्योभयोस् तयोर् नष्टा ॥ SoKss_12,25.83 (Vet_18.83) // एतत् स वेतालवचो निशम्य तं प्रत्यवोचन् मनुजेन्द्रवीरः । जाने भवान् मे क्षिपतीह कालं योगेश्वरैवं तद् अपि ब्रवीमि ॥ SoKss_12,25.84 (Vet_18.84) // न दुष्करेणापि हि कर्मणैव शुद्धेन सिद्धिः पुरुषस्य लभ्या । यावन् न निष्क्रम्य विकल्पशुद्धं धीरं मनो निर्मलसत्त्ववृत्ति ॥ SoKss_12,25.85 (Vet_18.85) // तस्यात्र मन्दस्य तु विप्रयूनश् चित्तं प्रबुध्यापि विकल्पते स्म । विद्या न सा तेन गतास्य सिद्धिर् अस्थानदानाच् च गुरोर् विनष्टा ॥ SoKss_12,25.86 (Vet_18.86) // इति तस्य नृपस्य सृष्टवाचो बत वेतालवरो ऽंसतः स भूयः । निजम् एव पदं ययाव् अलक्ष्यो नृपतिस् तं च तथैव सो ऽन्वयासीत् ॥ SoKss_12,25.87 (Vet_18.87) // षड्विंशस् तरङ्गः । अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् । स त्रिविक्रमसेनस् तं गृहीत्वोदचलन् नृपः ॥ SoKss_12,26.1 (Vet_19.1) // आगच्छन्तं च तं भूयो वेतालः सो 'bhyabhëata । राजञ् शृणु कथम् एकां हृद्यां ते कथयाम्य् अहम् ॥ SoKss_12,26.2 (Vet_19.2) // अस्ति वक्रोलकं नाम पुरं सुरपुरोपमम् । तस्मिन् सूर्यप्रभाख्यो ऽभूद् राजा जम्भारिसंनिभः ॥ SoKss_12,26.3 (Vet_19.3) // सौकर्योद्यतया मूर्त्या दत्तानन्दो वसुंधराम् । इमां हरिर् इवोद्धृत्य यो बभार चिरं भुजे ॥ SoKss_12,26.4 (Vet_19.4) // धूमासङ्गे ऽश्रुसंपातः शृङ्गारे मारसंकथाः । द्वाःस्थेषु हेमदण्डाश् च rëÂre यस्याभवन् प्रभोः ॥ SoKss_12,26.5 (Vet_19.5) // सर्वसंपत्समृद्धस्य तस्यैकाभूद् अनिर्वृतिः । नोदपद्यत यत् पुत्रो बहुष्व् अन्तःपुरेष्व् अपि ॥ SoKss_12,26.6 (Vet_19.6) // एतस्मिंश् च कथासंधौ ताम्रलिप्त्यां महापुरि । बभूव धनपालाख्यो धुर्यो धनवतां वनिक् ॥ SoKss_12,26.7 (Vet_19.7) // तस्य चाजायतैकैव नाम्ना धनवती सुता । विद्याधरी च्युता शापात् सौन्दर्येणैव सूचिता ॥ SoKss_12,26.8 (Vet_19.8) // तस्यां च यौवनस्थायां स वणिक् पञ्चतां ययौ । तद्धनं राजसानाथ्याद् आक्रान्तम् अथ गोत्रजैः ॥ SoKss_12,26.9 (Vet_19.9) // ततो हिरण्यवत्याख्या वणिजस् तस्य गेहिनी । आदाय रत्नभरणं निजम् अप्रकटस्थितम् ॥ SoKss_12,26.10 (Vet_19.10) // धनवत्या तया साकं स्वदुहित्रा निशामुखे । पलाय्य दायादभयाद् गृहाद् गुप्तं विनिर्ययौ ॥ SoKss_12,26.11 (Vet_19.11) // ध्वान्तेन बहिर् अन्तश् च सा दुःखेनान्धकारिता । कृच्छ्राद् बहिःपुरं प्रायात् सुताहस्तावलम्बिनी ॥ SoKss_12,26.12 (Vet_19.12) // तत्र संतमसे यान्ती विधियोगाद् अलक्षितम् । aæsenÃtìayac चौरं शूलाग्रारोपितस्थितम् ॥ SoKss_12,26.13 (Vet_19.13) // स सजीवस् tadaæsÃgraghaÂÂanÃdhikapŬita÷ / आः क्षते क्षारम् एतन् मे क्षिप्तं केनेत्य् abhëata ॥ SoKss_12,26.14 (Vet_19.14) // ततस् तत्रैव सा को ऽसीत्य् अपृच्छत् तं वणिग्वधूः । प्रत्युवाच ततश् चौरश् चौरो ऽहम् इह सूचितः ॥ SoKss_12,26.15 (Vet_19.15) // शूले पापस्य चाद्यापि नोत्क्रामन्ति ममासवः । तद् आर्ये त्वं मम ब्रूहि कासिक्वैवं प्रयासि च ॥ SoKss_12,26.16 (Vet_19.16) // तच् छ्रुत्वा तं वणिग्भार्या यावत् स्वोदन्तम् आह सा । तावत् तिलकितं प्राच्या मुखम् उद्भासितेन्दुना ॥ SoKss_12,26.17 (Vet_19.17) // ततो दिक्षु प्रकाशासु स चौरस् तां वणिक्सुताम् । दृष्ट्वा धनवतीं कन्यां तन्मातरम् उवाच ताम् ॥ SoKss_12,26.18 (Vet_19.18) // शृणु मे प्रार्थनाम् एकां सहस्रं käcanasya ते । ददामि तद् इमां मह्यं स्वसुतां देहि कन्यकाम् ॥ SoKss_12,26.19 (Vet_19.19) // किम् एतया तवेत्य् उक्तो हसन्त्याथ तयात्र सः । पुनश् चौरो ऽब्रवीन् नास्ति पुत्रो मम गतायुषः ॥ SoKss_12,26.20 (Vet_19.20) // न चापुत्रो ऽश्नते लोकांस् तद् एषा यं मदाज्ञया । कुत्रचिज् जनयेत् पुत्रं क्षेत्रजः स भवेन् मम ॥ SoKss_12,26.21 (Vet_19.21) // इत्य् एतां प्रार्थये त्वं तु तद् विधत्स्व ममेप्सितम् । तच् छ्रुत्वा सा वणिग्योषिल् लोभात् तत् प्रत्यपद्यत ॥ SoKss_12,26.22 (Vet_19.22) // आनीय च कुतो ऽप्य् अम्बु पाणौ चौरस्य तस्य सा । एषा सुता मया तुभ्यं कन्या दत्तेत्य् अपातयत् ॥ SoKss_12,26.23 (Vet_19.23) // सो ऽपि तद्दुहितुर् दत्तयथोक्ताज्ञो जगाद ताम् । गच्छामुष्य वटस्याधः खात्वा स्वर्णं गृहाण तत् ॥ SoKss_12,26.24 (Vet_19.24) // गतासोर् दाहयित्वा मे देहं युक्त्या विसृज्य च । अस्थीनि तीर्थे ससुता गच्छेर् वक्रोलकं पुरम् ॥ SoKss_12,26.25 (Vet_19.25) // तत्र सूर्यप्रभे राज्ञि सौराज्यसुखिते जने । निरुपद्रवनिश्चिन्ता स्थास्यसि त्वं यथेच्छसि ॥ SoKss_12,26.26 (Vet_19.26) // इत्य् उक्त्वा तृषितः पीत्वा तयैवोपहृतं जलम् । शूलव्यधव्यथोत्क्रान्तजीवश् चौरो बभूव सः ॥ SoKss_12,26.27 (Vet_19.27) // ततो गत्वा वणिक्स्त्री सा स्वर्णं वटतरोस् तलात् । गृहीत्वा ससुता गुप्तम् अगाद् भर्तृसुहृद्गृहम् ॥ SoKss_12,26.28 (Vet_19.28) // तत्र स्थित्वा च युक्त्या तद् दाहयित्वा कलेवरम् । चौरस्य तस्य तीर्थे ऽस्थिक्षेपादिकम् अकारयत् ॥ SoKss_12,26.29 (Vet_19.29) // अन्येद्युश् चात्तगुप्तार्था ततो निर्गत्य सात्मजा । प्रयान्ती क्रमशः प्राप सा तद् वक्रोलकं पुरम् ॥ SoKss_12,26.30 (Vet_19.30) // तत्रैकं वसुदत्ताख्याद् गृहं क्रीत्वा वणिग्वरात् । तस्मिन्न् उवास सुतया धनवत्या तया सह ॥ SoKss_12,26.31 (Vet_19.31) // तदा च तत्रोपाध्यायो विष्णुस्वामीत्य् अभूत् पुरे । मनःस्वामीति तस्यासीच् छिष्यो विप्रो ऽतिरूपवान् ॥ SoKss_12,26.32 (Vet_19.32) // विध्याभिजनयुक्तो ऽपि स यौवनवशीकृतः । तत्र हंसावलीं नाम vächati स्म विलासिनीम् ॥ SoKss_12,26.33 (Vet_19.33) // सा च सौवर्णदीनारशतपञ्चकम् अग्रहीत् । भाटिं तस्य च तन् नाभूद् व्यषीदत् तेन सो ऽन्वहम् ॥ SoKss_12,26.34 (Vet_19.34) // एकदा च तम् अद्राक्षीत् तादृशं सा वणिक्सुता । क्षामाभिरामवपुषं धनवत्य् अत्र हर्म्यतः ॥ SoKss_12,26.35 (Vet_19.35) // तद्रूपहृतचित्ता च भर्तुश् चौरस्य तस्य सा । स्मृत्वानुज्ञां समीपस्थां युक्त्यावोचत् स्वमातरम् ॥ SoKss_12,26.36 (Vet_19.36) // अम्ब विप्रसुतस्यास्य पश्यैते रूपयौवने । कीदृशे बत विश्वस्य नयनामृतवर्षिणी ॥ SoKss_12,26.37 (Vet_19.37) // एतच् छ्रुत्वैव तस्मिंस् तां बद्धभावाम् अवेत्य च । तन् माता सा वणिग्भार्या मनस्य् एवम् अचिन्तयत् ॥ SoKss_12,26.38 (Vet_19.38) // मद्दुहित्रानया तावद् वरणीयः सुताप्तये । कश्चिद् भर्त्राज्ञया तस्माद् एष एवार्थ्यते न किम् ॥ SoKss_12,26.39 (Vet_19.39) // इत्य् आकलय्य व्यसृजत् तत् संदिश्य मनीषितम् । रहस्यधारिणीं चेटीं तम् आनेतुं सुताकृते ॥ SoKss_12,26.40 (Vet_19.40) // सा गत्वा विजने नीत्वा चेटी तस्मै शशंस तत् । स च श्रुत्वा द्विजयुवा व्यसनी ताम् abhëata ॥ SoKss_12,26.41 (Vet_19.41) // यदि हंसावलीहेतोर् दीनारशतपञ्चकम् । सौवर्णं दीयते सह्यं तद् एकाम् एमि यामिनीम् ॥ SoKss_12,26.42 (Vet_19.42) // इति तेनोक्तया चेट्या तया गत्वा तथैव सा । उक्ता वणिक्स्त्री तस्मै तत् तद्धस्ते प्राहिणोद् धनम् ॥ SoKss_12,26.43 (Vet_19.43) // तद् गृहीत्वा मनःस्वामी तत्पुत्र्या वासकं ययौ । तस्याः स तन्निसृष्टाया धनवत्यः सचेटिकः ॥ SoKss_12,26.44 (Vet_19.44) // तत्र तां विततोत्कण्ठां कान्तां भूषितभूतलाम् । स चकोर इव ज्योत्स्नां ददर्श च जहर्ष च ॥ SoKss_12,26.45 (Vet_19.45) // तया समं च नीत्वा तां रात्रिं संभोगलीलया । निर्गत्य स ततो गुप्तं ययौ प्रातर् यथागतम् ॥ SoKss_12,26.46 (Vet_19.46) // सापि तस्माद् धनवती सगर्भाभूद् वणिक्सुता । काले च सुषुवे पुत्रं लक्षणानुमितायतिम् ॥ SoKss_12,26.47 (Vet_19.47) // परितुष्टां तदा तां च सुतोत्पत्त्या समातृकाम् । आदिदेश हरः स्वप्ने दर्शितस्ववपुर् निशि ॥ SoKss_12,26.48 (Vet_19.48) // युक्तं हेमसहस्रेण नीत्वा बालम् उषस्य् अमुम् । सूर्यप्रभनृपस्येह मञ्चस्थं द्वारि मुञ्चतम् ॥ SoKss_12,26.49 (Vet_19.49) // एवं स्यात् क्षेमम् इत्य् उक्ता शूलिना सा वणिक्सुता । तन्माता च प्रबुध्यैतं स्वप्नन्न् अन्योनम् ऊचतुः ॥ SoKss_12,26.50 (Vet_19.50) // नीत्वा च तं तत्यजतुर् भगवत्प्रत्ययाच् छिशुम् । राज्ञः सूर्यप्रभस्यास्य सिंहद्वारे सहेमकम् ॥ SoKss_12,26.51 (Vet_19.51) // तावच् च तम् अपि स्वप्ने सुतचिन्तातुरं सदा । तत्र सूर्यप्रभं भूपम् आदिदेश वृषध्वजः ॥ SoKss_12,26.52 (Vet_19.52) // उत्तिष्ठ राजन् बालस् ते सिंहद्वारे sakäcana÷ / केनापि स्थापितो भव्यो मञ्चकस्थं गृहाण तम् ॥ SoKss_12,26.53 (Vet_19.53) // इत्य् उक्तः शंभुना प्रातः प्रबुद्धो ऽपि तथैव सः । द्वाःस्थैः प्रविश्य विज्ञप्तो निर्ययौ नृपतिः स्वयम् ॥ SoKss_12,26.54 (Vet_19.54) // दृष्ट्वा च सिंहद्वारे तं बालं सकनकोत्करम् । रेखाच्छत्त्रध्वजाद्यङ्कपाणिपादं शुभाकृतिम् ॥ SoKss_12,26.55 (Vet_19.55) // दत्तो ममोचितः पुत्रः शंभुनायम् इति ब्रुवन् । स्वयं गृहीत्वा बाहुभ्यां राजधानीं विवेश सः ॥ SoKss_12,26.56 (Vet_19.56) // चकार चोत्सवं तावद् असंख्यातं ददद् वसु । दरिद्रशब्दस्यैकस्य यावद् आसीन् निरर्थता ॥ SoKss_12,26.57 (Vet_19.57) // नृत्तवाद्यादिभिर् नीत्वा द्वादशाहं ततः स तम् । पुत्रं चन्द्रप्रभं नाम्ना चक्रे सुर्यप्रभो नृपः ॥ SoKss_12,26.58 (Vet_19.58) // ववृधे राजपुत्रो ऽत्र सो ऽथ चन्द्रप्रभः क्रमात् । वपुषेव गुणौघेनाप्य् आश्रितानन्ददायिना ॥ SoKss_12,26.59 (Vet_19.59) // शनैर् युवा च संजञ्जे शौर्यौदार्यश्रुतादिभिः । आवर्जितप्रकृतिकः क्ष्माभारोद्वहनक्षमः ॥ SoKss_12,26.60 (Vet_19.60) // तादृशं च ततो दृष्ट्वा तं स सूर्यप्रभः पिता । राज्ये ऽभिषिच्यैव कृती वृद्धो वाराणसीं ययौ ॥ SoKss_12,26.61 (Vet_19.61) // पृथ्वीं शासति तस्मिंश् च तनये नयशालिन । स राजा तत्र तत्याज चरंस् तीव्रतपस् तनुम् ॥ SoKss_12,26.62 (Vet_19.62) // बुद्ध्वा पितृविपत्तिं ताम् अनुशोच्य कृतक्रियः । सो ऽथ चन्द्रप्रभो राजा सचिवान् धार्मिको ऽब्रवीत् ॥ SoKss_12,26.63 (Vet_19.63) // तातस्य तावत् केनाहम् अनृणो भवितुं क्षमः । तथाप्य् एकां स्वहस्तेन ददाम्य् एतस्य निष्कृतिम् ॥ SoKss_12,26.64 (Vet_19.64) // नीत्वा क्षिपामि गङ्गायाम् अस्थीन्य् अस्य यथाविधि । गत्वा सर्वपितृह्यश् च गयां पिण्डं ददाम्य् अहम् ॥ SoKss_12,26.65 (Vet_19.65) // प्रसङ्गात् तीर्थयात्रां च करोम्य् आपूर्वसागरम् । इत्य् उक्तवन्तं राजानं मन्त्रिणस् तं व्यजिज्ञपन् ॥ SoKss_12,26.66 (Vet_19.66) // न देव युज्यते कर्तुम् एतद् राज्ञः कथंचन । न हि राज्यं बहुछिद्रं क्षणं तिष्ठत्य् अरक्षितम् ॥ SoKss_12,26.67 (Vet_19.67) // तद् एषा परहस्तेन कार्या ते पित्रुपक्रिया । स्वधर्मपालनाद् अन्या तीर्थयात्रा च का तव ॥ SoKss_12,26.68 (Vet_19.68) // बह्वपायं क्व पान्थत्वां नित्यगुप्ताः क्व पार्थिवाः । इति मन्त्रिवचः श्रुत्वा राजा चन्द्रप्रभो ऽब्रवीत् ॥ SoKss_12,26.69 (Vet_19.69) // अलं विकल्पैः पित्रर्थे गन्तव्यं निश्चितं मया । द्रष्टव्यानि च तीर्थानि यावन् मे क्षमते वयः ॥ SoKss_12,26.70 (Vet_19.70) // पश्चा को वेत्ति किं भावि शरिरे क्षणनश्वरे । राज्यं चागमनं यावद् रक्ष्यं युष्माभिर् एव मे ॥ SoKss_12,26.71 (Vet_19.71) // श्रुत्वैतं निश्चयं राज्ञस् तूष्णीम् आसत मन्त्रिणः । ततः प्रयणसंभारं सज्जीचक्रे स भूपतिः ॥ SoKss_12,26.72 (Vet_19.72) // अथाह्नि स शुभे स्नातो हुताग्निः पूजितद्विजः । सुयुक्तं रथम् आस्थाय प्रयतः शान्तवेषभृत् ॥ SoKss_12,26.73 (Vet_19.73) // सामन्तान् रजपुत्रांश् च paurä जनपदान् अपि । निवर्त्यानिच्छतः कृच्छ्राद् आसीमान्तानुयायिनः ॥ SoKss_12,26.74 (Vet_19.74) // ब्राह्मणैर् vÃhanÃrƬhai÷ समं स सपुरोहितः । प्रतस्थे सचिवन्यस्तराज्यश् चन्द्रप्रभो नृपः ॥ SoKss_12,26.75 (Vet_19.75) // vicitrave«abhëÃdivilokanavinodita÷ / पश्यन् नानाविधान् देशान् क्रमात् प्राप च जाह्नवीम् ॥ SoKss_12,26.76 (Vet_19.76) // ददर्श ता च जन्तूनां जलकल्लोलपङ्क्तिभिः । त्रिदिवारोहसोपानपद्धतिं सृजतीम् इव ॥ SoKss_12,26.77 (Vet_19.77) // हिमवत्प्रभवां शंभोः k­takrŬÃkacagrahÃm / बिभ्रतीं चाम्बिकालीलां देवर्षिगणवन्दिताम् ॥ SoKss_12,26.78 (Vet_19.78) // रथावतीर्णस् तस्यां च कृतस्नानो यथाविधि । चिक्षेपास्थीनि भूपस्य तस्य सूर्यप्रभस्य सः ॥ SoKss_12,26.79 (Vet_19.79) // दत्तदानः कृतश्राद्धो rathÃrƬhas ततो ऽपि च । प्रस्थितः क्रमशः प्राप प्रयागम् ऋषिसंस्तुतम् ॥ SoKss_12,26.80 (Vet_19.80) // यत्रार्चिराद्यधूमादिम् आग्राव् इव समागतौ । गङ्गायमुनयोर् वाहौ भातः सुगतये नृणाम् ॥ SoKss_12,26.81 (Vet_19.81) // तत्रोपोष्य कृतस्नानदानश्राद्धादिसत्क्रियः । वाराणसीं जगामाथ स चन्द्रप्रभभूपतिः ॥ SoKss_12,26.82 (Vet_19.82) // एत मोक्षं प्रयातेति वदन्ताम् इव दूरतः । वाताक्षिप्तसमुत्क्षिप्तैः सुरसद्मध्वजांशुकैः ॥ SoKss_12,26.83 (Vet_19.83) // तस्यां दिनान्य् उपोष्य त्रीण्य् अभ्यर्च्याथ वृषध्वजम् । भोगैर् निजोचितैस् तैस् तैः प्रययौ स गयां प्रति ॥ SoKss_12,26.84 (Vet_19.84) // ततः फलौघनमितैर् मञ्जुगुञ्जद्विहंगमैः । पदे पदे सप्रणामं स्तूयमान इवाङ्घ्रिपैः ॥ SoKss_12,26.85 (Vet_19.85) // विक्षिप्तवन्यकुसुमैर् अर्च्यमान इवानिलैः । नानारण्यान्य् अतिक्रम्य पुण्यं प्राप गयाशिरः ॥ SoKss_12,26.86 (Vet_19.86) // विधाय तत्र च श्राद्धं विधिवद् भूरिदक्षिणम् । चन्द्रप्रभः स राजात्र धर्मारण्यम् उपेयिवान् ॥ SoKss_12,26.87 (Vet_19.87) // गयाकूपे ऽस्य ददतः पितुः पिण्डं तदन्तरात् । समुत्तस्थुस् तम् आदातुं त्रयो मानुषपाणयः ॥ SoKss_12,26.88 (Vet_19.88) // तद् दृष्ट्वैव स विभ्रान्तः किम् एतद् इति पार्थवः । कस्मिन् हस्ते क्षिपे पिण्डम् इत्य् अपृच्छन् निजान् द्विजान् ॥ SoKss_12,26.89 (Vet_19.89) // ते तम् ऊचुर् अयं तावद् एकश् चौरस्य निश्चतम् । हस्तो लोहमयः शङ्कुर् यस्मिन् देवैष दृश्यते ॥ SoKss_12,26.90 (Vet_19.90) // द्वितीयो ब्राह्मणस्यायं करो धृतपवित्रकः । राज्ञः पाणिस् तृतीयो ऽयं साङ्गुलीयः सुलक्षणः ॥ SoKss_12,26.91 (Vet_19.91) // तन् न विद्मः क्व पिण्डो ऽयं निक्षेप्यः किम् इदं भवेत् । इत्य् उक्तस् तैर् द्विजैः सो ऽत्र राजा लेभे न निश्चयम् ॥ SoKss_12,26.92 (Vet_19.92) // इत्य् आख्याय कथाश्चर्यं वेतालो ऽंसस्थितस् तदा । स त्रिविक्रमसेनं तं जगाद नृपतिं पुनः ॥ SoKss_12,26.93 (Vet_19.93) // तत् कस्य हस्ते देयः स्यात् स पिण्ड इति वक्तु मे । भवांस् तावत् स एवात्र प्राक्तनः समयश् च ते ॥ SoKss_12,26.94 (Vet_19.94) // इति वेतालतः श्रुत्वा मुक्तमौनः स भूपतिः । तं त्रिविक्रमसेनो ऽत्र धर्मज्ञः pratyabhëata ॥ SoKss_12,26.95 (Vet_19.95) // चौरस्य हस्ते दातव्यः स पिण्डः क्षेत्रजो यतः । चन्द्रप्रबः स नृपतिः पुत्रस् तस्यैव नान्ययोः ॥ SoKss_12,26.96 (Vet_19.96) // विप्रस्य जनकस्यापि स हि पुत्रो न बुध्यते । विक्रीतो हि धनेनात्मा ताम् एकां तेन यामिनीम् ॥ SoKss_12,26.97 (Vet_19.97) // राज्ञः सूरप्रबस्यापि संस्कारादानवर्धनैः । भवेत् स पुत्रो न स्याच् चेत् स्वधनं तस्य तत्कृते ॥ SoKss_12,26.98 (Vet_19.98) // शिशोस् तस्य हि शीर्षान्ते मञ्चस्थस्यैव हेम यत् । न्यस्तम् आसीत् तद् एवास्य मूल्यं संवर्धनादिके ॥ SoKss_12,26.99 (Vet_19.99) // तस्माद् धस्तोदकप्राप्ता तन्माता यस्य येन सा । अज्ञा तज्जनने दत्ता यस्य तन् निखिलं धनम् ॥ SoKss_12,26.100 (Vet_19.100) // तस्य स क्षेत्रजः पुत्रश् चौरस्यैव महीपतिः । पिण्डस् तस्यैव हस्ते च देयस् तेनेति मे मतिः ॥ SoKss_12,26.101 (Vet_19.101) // इत्य् उक्तवतो नृपतेस् तस्यांसात् स्वपदम् एव वेतालः । प्रययौ स च त्रिविक्रमसेनो राजा तम् अन्वयाद् भूयः ॥ SoKss_12,26.102 (Vet_19.102) // सप्तविंशस् तरङ्गः । ततो गत्वा गृहीत्वांसे वेतालं शिंशपातरोः । स त्रिविक्रमसेनस् तम् उच्चचाल पुनर् नृपः ॥ SoKss_12,27.1 (Vet_20.1) // मौनेन प्रस्थितं तं च वेतालो ऽंसाद् उवाच सः । राजन् कस् ते ऽनुबन्धो ऽयं गच्छ रात्रिसुखं भज ॥ SoKss_12,27.2 (Vet_20.2) // न युक्तं तव नेतुं मां कुभिक्षोस् तस्य गोचरम् । ग्रहो वा तत्र चेद् अस्तु कथाम् एकाम् इमां शृणु ॥ SoKss_12,27.3 (Vet_20.3) // अस्ति स्वरेखानुत्क्रान्तवर्णभेदव्यवस्थिति । नगरं चित्रकूटाख्यं बिभ्राणं सत्यनामताम् ॥ SoKss_12,27.4 (Vet_20.4) // तत्रामृतरसासारवर्षी प्रणयिचक्षुषाम् । चन्द्रावलोक इत्य् आसीद् राजा राजशिखामणिः ॥ SoKss_12,27.5 (Vet_20.5) // आलानं शौर्यकरिणस् त्यागस्योत्पत्तिकेतनम् । विलासवेश्म रूपस्य शशंसुर् यं विचक्षणाः ॥ SoKss_12,27.6 (Vet_20.6) // सतीषु सर्वसंपत्सु यन् न प्राप निजोचिताम् । भार्यां सैका परं चिन्ता यूनस् तस्याभवद् धृदि ॥ SoKss_12,27.7 (Vet_20.7) // एकदा च तदुद्वेगविनोदाय महाटवीम् । जगामाश्वीयसहितो मृगयायै स भूपतिः ॥ SoKss_12,27.8 (Vet_20.8) // तत्र सूकरवृन्दानि भिन्दन् बाणैर् निरन्तरैः । श्यामलाम्बररोचिष्णुस् तमांसीव रविः करैः ॥ SoKss_12,27.9 (Vet_20.9) // शाययञ् शरशय्यासु सिंहान् समरदुर्मदान् । मूर्धजैर् धवलैर् भीष्मान् अर्जुनाधिकविक्रमः ॥ SoKss_12,27.10 (Vet_20.10) // विपक्षीकृत्य शरभान् पातयन् पर्वतोपमान् । दम्भोलिकर्कशप्रासपातैर् जम्भारिविक्रमः ॥ SoKss_12,27.11 (Vet_20.11) // रसाद् विविक्षुः स नृपो वनाभ्यन्तरम् एककः । तीव्रपार्ष्णिप्रहारेण प्रेरयामास वाजिनम् ॥ SoKss_12,27.12 (Vet_20.12) // स वाजी तेन च कशाघातेनोत्तेजितो भृशम् । पार्ष्णिघातेन विषमं समं चागणयन् क्षणात् ॥ SoKss_12,27.13 (Vet_20.13) // वनान्तरं ततो ऽनैषीद् वाताधिकजवो नृपम् । मोहितेन्द्रियवृत्तिं तं व्यतीत्य दशयोजनीम् ॥ SoKss_12,27.14 (Vet_20.14) // तत्र तस्मिन् स्थिते वाहे राजा दिङ्मोहम् एत्य सः । भ्रमञ् श्रान्तो ददर्शैकम् आरात् सुविपुलं सरः ॥ SoKss_12,27.15 (Vet_20.15) // मारुतेनाभिमुख्येन नमितोन्नमितैर् मुहुः । इत एहीति हस्ताभैः संज्ञां कुर्वद् इवाम्बुजैः ॥ SoKss_12,27.16 (Vet_20.16) // तत्र गत्वा च तुरगं विपर्याणोपवर्तितम् । स्नातपीतं तरुच्छायाबद्धं दत्ततृणोत्करम् ॥ SoKss_12,27.17 (Vet_20.17) // कृत्वा स्वयं कृतस्नानः पीताम्बुर् गलितश्रमः । रम्येषु तत्प्रदेशेषु ददौ दृष्टिम् इतस् ततः ॥ SoKss_12,27.18 (Vet_20.18) // एकत्र चाशोकतरोर् अधस्तान् मुनिकन्यकाम् । आमुक्तपुष्पाभरणां वल्कलांशुकशोभिनीम् ॥ SoKss_12,27.19 (Vet_20.19) // मुग्धबद्धजटाजूटसविशेषमनोरमाम् । सखीद्वितीयाम् आश्चर्यरूपां राजा ददर्श सः ॥ SoKss_12,27.20 (Vet_20.20) // अचिन्तयच् च पुष्पेषोः पतितः शरगोचरे । केयं स्यात् सरसि स्नातुं सावित्री किं स्विद् आगता ॥ SoKss_12,27.21 (Vet_20.21) // किं हरस्याङ्कविभ्रष्टा गौरी भूयः श्रिता तपः । अहन्य् अस्तंगतस्येन्दोः कान्तिः किं वा धृतव्रता ॥ SoKss_12,27.22 (Vet_20.22) // तद् एताम् उपसृत्येह शनैर् उपलभे वरम् । इत्य् आलोच्य ययौ तस्याः कन्यायाः सो ऽन्तिकं नृपः ॥ SoKss_12,27.23 (Vet_20.23) // सापि दृष्ट्वा तम् आयान्तं तद्रूपाकुलितेक्षणा । पूर्वप्रारब्धपुष्पस्रक्सन्नहस्ता व्यचिन्तयत् ॥ SoKss_12,27.24 (Vet_20.24) // को ऽयम् ईदृग् अरण्ये ऽस्मिन् सिद्धो विद्याधरो नु किम् । बतास्य रूपं विश्वस्य कृतार्थीकरणं दृशोः ॥ SoKss_12,27.25 (Vet_20.25) // एवं वितर्क्य पश्यन्ती तिर्यक् तं त्रपया ततः । उत्थाय सोरुस्तम्भापि गन्तुं प्रावर्ततैव सा ॥ SoKss_12,27.26 (Vet_20.26) // अथोपेत्य स राजा ताम् एवं नागरिको ऽब्रवीत् । आस्तां प्रथमदृष्टस्य दर्शनैकफलार्थिनः ॥ SoKss_12,27.27 (Vet_20.27) // जनस्य दूरायातस्य सुन्दरि स्वागतादिकम् । को ऽयं न्व् आश्रमिणां धर्मो यद् एतस्मात् पलाय्यते ॥ SoKss_12,27.28 (Vet_20.28) // इत्य् उक्ते भूभुजा तस्याः सखी तद्वद् विचक्षणा । तत्रोपवेश्य नृपतेश् चकारातिथ्यसत्क्रियाम् ॥ SoKss_12,27.29 (Vet_20.29) // अथ सप्रणयं राजा तां स पप्रच्छ सोत्सुकः । भद्रे कः पुण्यवान् वंशस् त्वत्सख्यालंकृतो ऽनया ॥ SoKss_12,27.30 (Vet_20.30) // कानि श्रोत्रामृतस्यन्दीन्य् अस्या नामाक्षराणि च । किं चैवम् अनया पुष्पसुकुमारम् इदं वपुः ॥ SoKss_12,27.31 (Vet_20.31) // तापसोचितया वृत्त्या विजने ऽस्मिन् कदर्थ्यते । इति राज्ञो वचः श्रुत्वा तत्सखी प्रत्युवाच सा ॥ SoKss_12,27.32 (Vet_20.32) // एषा महर्षेः कण्वस्य दुहिता वर्धिताश्रमे । मेनकासंभवा कन्या नाम्ना चेन्दीवरप्रभा ॥ SoKss_12,27.33 (Vet_20.33) // इहास्मिन् सरसि स्नातुम् आगतानुज्ञया पितुः । इतो ऽत्र नातिदूरे ऽस्ति तस्यैतत् पितुर् आश्रमः ॥ SoKss_12,27.34 (Vet_20.34) // इत्य् उक्तः स तया हृष्टो राजारुह्य तुरङ्गमम् । याचितुं तां सुतां तस्य कण्वर्षेर् आश्रमं ययौ ॥ SoKss_12,27.35 (Vet_20.35) // विवेश च विनीतस् तं बहिः स्थापितवाहनः । जटावल्कलिभिः पूर्णं पादपैर् इव तापसैः ॥ SoKss_12,27.36 (Vet_20.36) // तन्मध्ये च तम् अद्राक्षीद् ऋषिभिः परिवारितम् । तेजसाह्लादनं कण्वमुनिं चन्द्रम् इव ग्रहैः ॥ SoKss_12,27.37 (Vet_20.37) // उपेत्य पादयोस् तं च ववन्दे सो ऽपि तं मुनिः । कल्पितातिथ्यविश्रान्तं ज्ञानी क्षिप्राद् abhëata ॥ SoKss_12,27.38 (Vet_20.38) // वत्स चन्द्रवलोकैतच् छृणु यद् वच्मि ते हितम् । जानासि यादृक् संसारे प्राणिनां मृत्युतो भयम् ॥ SoKss_12,27.39 (Vet_20.39) // तन् निःकारणम् एवैतान् वराकान् हंसि किं मृगान् । शस्त्रं हि भीतरक्षार्थं धात्रा क्षत्रस्य निर्मितम् ॥ SoKss_12,27.40 (Vet_20.40) // तत् प्रजा रक्ष धर्मेण समुन् मूलय कण्टकान् । हस्त्यश्वास्त्रादियोग्याभिश् चललक्ष्म्यादि साधय ॥ SoKss_12,27.41 (Vet_20.41) // भुङ्क्ष्व राज्यसुखं देहि धनं दिक्षु यशः किर । k­tÃntakrŬitaæ हिंस्रं मृगयाव्यसनं त्यज ॥ SoKss_12,27.42 (Vet_20.42) // हन्तुर् वध्यस्य चान्यस्य यत्र तुल्या प्रमादिता । किं तेन बह्वनर्थेन पाण्डोर् वृत्तं न किं श्रुतम् ॥ SoKss_12,27.43 (Vet_20.43) // एतत् कण्वमुनेर् वाक्यं श्रुत्वा समभिनन्द्य च । राजा चन्द्रावलोकस् तम् अर्थज्ञः pratyabhëata ॥ SoKss_12,27.44 (Vet_20.44) // अनुशिष्टो ऽस्मि भगवन् कृतो मे ऽनुग्रहः परः । मृगयाया निवृत्तो ऽहं प्राणिनः सन्तु निर्भयाः ॥ SoKss_12,27.45 (Vet_20.45) // तच् छ्रुत्वोवाच स मुनिस् तुष्टो ऽहम् अमुना तव । प्राणिष्व् अभयदानेन तद् वृणीष्वेप्सितं वरम् ॥ SoKss_12,27.46 (Vet_20.46) // इत्य् उक्तस् तेन मुनिना कालज्ञः स नृपो ऽभ्यधात् । तुष्टो ऽसि चेत् सुतां देहि मह्यम् इन्दीवरप्रभाम् ॥ SoKss_12,27.47 (Vet_20.47) // इत्य् अर्थितवते सो ऽस्मै राज्ञे स्नानगतां मुनिः । अप्सरःसंभवां कन्यां तां ददाव् अनुरूपिकाम् ॥ SoKss_12,27.48 (Vet_20.48) // ततः कृतविवाहस् तां मुनिभार्याप्रसाधिताम् । कृतानुयात्राम् udbëpais तापसैर् आ निजाश्रमात् ॥ SoKss_12,27.49 (Vet_20.49) // इन्दीवरप्रभां भार्याम् आदायारुह्य वाजिनम् । चन्द्रावलोकस् तरसा प्रतस्थे स ततो नृपः ॥ SoKss_12,27.50 (Vet_20.50) // गच्छतश् चास्य विततं दृष्ट्वा तद्दिनचेष्टितम् । रविः खिन्न इवास्ताद्रिम् अस्तके समुपाविशत् ॥ SoKss_12,27.51 (Vet_20.51) // ददृशे मृगनेत्रा च क्रमाद् उद्रिक्तमन्मथा । ध्वान्तनीलपटच्छन्नरूपा रात्र्यभिसारिका ॥ SoKss_12,27.52 (Vet_20.52) // तस्मिन् काले पथि प्राप स राजाश्वत्थपादपम् । सज्जनाशयसुस्वच्छवापीजलतटस्थितम् ॥ SoKss_12,27.53 (Vet_20.53) // शाखापत्त्रौघसंछन्नशाद्वलश्यामलस्थलम् । दृष्ट्वा च तं वसामीह रात्रिम् इत्य् अकरोद् धृदि ॥ SoKss_12,27.54 (Vet_20.54) // ततो ऽवतीर्य तुरगाद् दत्त्वा तस्मै तृणोदकम् । विश्रम्य पुलिने वाप्या उपयुक्ताम्बुमारुतः ॥ SoKss_12,27.55 (Vet_20.55) // मुनिपुत्रिकया सार्धं तया तस्य तरोस् तले । प्रियया पुष्पशय्यायां संविवेश स भूपतिः ॥ SoKss_12,27.56 (Vet_20.56) // तत्क्षणं च समाक्रम्य तिमिरांशुकहारिणा । सरागम् आननं प्राच्याश् चुचुम्बे शशलक्ष्मणा ॥ SoKss_12,27.57 (Vet_20.57) // विरेजुश् चन्द्रकिरणैः समाश्लिष्य प्रसारिताः । वीतमानावकाशाश् चाशेषा वितमसो दिशः ॥ SoKss_12,27.58 (Vet_20.58) // अत्रान्तरे लतागुल्मविवरप्रसृतैः करैः । ऐन्दवै रत्नदीपाभैस् तरुमूले विभासिते ॥ SoKss_12,27.59 (Vet_20.59) // सो ऽपि राजा सिषेवे ताम् आश्लिष्येन्दीवरप्रभाम् । नवसंगमसोत्कण्ठसरसं सुरतोत्सवम् ॥ SoKss_12,27.60 (Vet_20.60) // विस्रंसयामास शनैर् नीवीं तस्यास् त्रपाम् इव । अखण्डयच् च दशनैर् मुग्धभावम् इवाधरम् ॥ SoKss_12,27.61 (Vet_20.61) // रचयामास कुचयोर् यौवनद्विपकुम्भयोः । करजक्षतसद्रत्ननवनक्षत्रमालिकाम् ॥ SoKss_12,27.62 (Vet_20.62) // मुखं कपोलौ नयने मुहुः परिचुचुम्ब च । लावण्यामृतनिःष्यन्दम् आपिबन्न् इव सर्वतः ॥ SoKss_12,27.63 (Vet_20.63) // इत्थन् nidhuvanakrŬÃsukhena स तया सह । निनाय कान्तया तत्र राजा क्षणम् इव क्षपाम् ॥ SoKss_12,27.64 (Vet_20.64) // प्रातश् च मुक्तशयनः सांध्यस्यानन्तरं विधेः । स्वसैन्यावाप्तये यातुम् उन्मुखो ऽभूद् वधूसखः ॥ SoKss_12,27.65 (Vet_20.65) // तावच् च नक्तं लुप्ताब्जखण्डशोभं निशापतिम् । भियेवास्ताद्रिकुहरप्रलीनं ध्वस्ततेजसम् ॥ SoKss_12,27.66 (Vet_20.66) // हन्तुकाम इव क्रोधाद् आताम्रतररोचिषि । प्रसारितकरोत्क्षिप्तमण्डलाग्रे विवस्वति ॥ SoKss_12,27.67 (Vet_20.67) // अकस्माद् आजगामात्र विद्युत्पिङ्गशिरोरुहः । कज्जलश्यामलः कालमेघाभो ब्रह्मराक्षसः ॥ SoKss_12,27.68 (Vet_20.68) // अन्त्रमालाकृतोत्तंसः केशयज्ञोपवीतभृत् । खादन् नरशिरोमांसं कपालेन पिबन्न् असृक् ॥ SoKss_12,27.69 (Vet_20.69) // सो ऽट्टहासं विमुच्योग्रं मुखेनाग्निं वमन् क्रुधा । दंष्ट्राकरालो राजानं भर्त्सयन् निजगाद तम् ॥ SoKss_12,27.70 (Vet_20.70) // पाप ज्वालामुखं नाम विद्धि मां ब्रह्मराक्षसम् । निवासश् चैष मे ऽश्वत्थो देवैर् अपि न लङ्घ्यते ॥ SoKss_12,27.71 (Vet_20.71) // सो ऽयं त्वया समाक्रम्य परिभुक्तः स्त्रिया सह । रात्रिचर्यागतस्याद्य तद् भुङ्क्ष्वाविनयात् फलम् ॥ SoKss_12,27.72 (Vet_20.72) // एषो ऽहं ते दुराचार कामोपहतचेतसः । उत्पाट्य हृदयं भोक्ष्ये पास्याम्य् एव च शोणितम् ॥ SoKss_12,27.73 (Vet_20.73) // तच् छ्रुत्वैव तथा घोरं तम् अवध्यम् अवेक्ष्य च । त्रस्ताङ्गनः सविनयं भयात् प्रत्यब्रवीन् नृपः ॥ SoKss_12,27.74 (Vet_20.74) // अजानतापराद्धं यन् मया ते तत् क्षमस्व मे । तवाहम् आश्रमे ह्य् अस्मिन्न् अतिथिः शरणाश्रितः ॥ SoKss_12,27.75 (Vet_20.75) // दास्यामि चेप्सितं तुभ्यम् आनीय पुरुषं पशुम् । येन ते भविता तृप्तिस् तत् प्रसीद क्रुधं त्यज ॥ SoKss_12,27.76 (Vet_20.76) // इति राज्ञो वचः श्रुत्वा शान्तः स ब्रह्मराक्ससः । अस्तु को दोष इत्य् अन्तो विचिन्त्यैवम् abhëata ॥ SoKss_12,27.77 (Vet_20.77) // यः सप्तवर्षदेश्यो ऽपि महासत्त्वो विवेकवान् । त्वदर्थे स्वेच्छयात्मानं दद्याद् ब्राह्मणपुत्रकः ॥ SoKss_12,27.78 (Vet_20.78) // हन्यमानं च यं माता हस्तयोः पादयोः पिता । अवष्टभ्यातिसुदृढं संनिवेश्य महीतले ॥ SoKss_12,27.79 (Vet_20.79) // तादृशं पुरुषं मह्यम् उपहारीकरोषि चेत् । स्वयं खड्गप्रहारेण हत्वा सप्तदिनान्तरे ॥ SoKss_12,27.80 (Vet_20.80) // तत् ते क्षमिष्ये न्यक्कारम् अन्यथा तु महीपते । सद्यो विनाशयिष्यामि त्वाम् अहं सपरिच्छदम् ॥ SoKss_12,27.81 (Vet_20.81) // श्रुत्वैतत् स भयाद् राजा प्रतिपेदे तथेति तत् । तिरोबभूव च ब्रह्मराक्षसः सो ऽपि तत् क्षणम् ॥ SoKss_12,27.82 (Vet_20.82) // अथ चन्द्रावलोको ऽसौ राजा सेन्दीवरप्रभः । hayÃrƬhas ततः प्रायात् सैन्यं चिन्वन् सुदुर्मनाः ॥ SoKss_12,27.83 (Vet_20.83) // अहो अहं मृगयया मदनेन च मोहितः । गतः पाण्डुर् इवाकाण्डे विनाशं बत बालिशः ॥ SoKss_12,27.84 (Vet_20.84) // प्राप्यते ह्य् उपहारो ऽस्य राक्षसस् तादृशः कुतः । तन् निजं नगरं तावद् यामि पश्यामि भावि किम् ॥ SoKss_12,27.85 (Vet_20.85) // इति ध्यायन् स च प्राप स्वसैन्यं चिन्वद् आगतम् । तद्युक्तश् च सदारः स्वं चित्रकूटम् अगात् पुरम् ॥ SoKss_12,27.86 (Vet_20.86) // तत्र तस्योचितां भार्याप्राप्तिं वीक्ष्य कृतोत्सवे । rëÂre ऽन्तर्गतदुःखस्य दिनशेषो जगाम सः ॥ SoKss_12,27.87 (Vet_20.87) // द्वितीये ऽह्नि रहः सर्वं स्ववृत्तान्तं शशंस सः । मन्त्रिभ्यस् तेषु चैकस् तं मन्त्री सुमतिर् अब्रवीत् ॥ SoKss_12,27.88 (Vet_20.88) // विषादो देव ते मा भूद् उपहारं हि तादृशम् । आनेष्याम्य् अहम् अन्विष्य बह्वाश्चर्या हि मेदिनी ॥ SoKss_12,27.89 (Vet_20.89) // एवम् आश्वास्य राजानं स सौवर्णीम् अकारयत् । मन्त्री सप्ताब्ददेशीयबालकप्रतिमां द्रुतम् ॥ SoKss_12,27.90 (Vet_20.90) // रत्नैर् अलंकृतां तां च कृत्वा कर्णिरथार्पिताम् । भ्रामयामास नगरग्रामघोषेष्व् इतस् ततः ॥ SoKss_12,27.91 (Vet_20.91) // यः सप्तवर्षदेशीयः स्वेच्छया विप्रपुत्रकः । ददाति सर्वसत्त्वार्थम् आत्मानं ब्रह्मरक्षसे ॥ SoKss_12,27.92 (Vet_20.92) // उपहाराय सत्त्वस्थो मातापित्रोर् अनुज्ञया । हन्यमानश् च यस् ताभ्यां हस्तपादे प्रगृह्यते ॥ SoKss_12,27.93 (Vet_20.93) // तस्मै ग्रामशतोपेतां हेमरत्नमयीम् इमाम् । ददाति प्रतिमां राजा पित्रोर् उपचिकीर्षवे ॥ SoKss_12,27.94 (Vet_20.94) // इति च भ्राम्यमानायास् तस्याः प्रतिकृतेः शिशोः । पटहोद्घोषणां मन्त्री सो ऽग्रे ऽजस्रम् अदापयत् ॥ SoKss_12,27.95 (Vet_20.95) // तावच् छ्रुत्वा तद् एकस्मिन्न् अग्रहारे द्विजार्भकः । कोऽपि सप्ताब्ददेशीयो ऽप्य् अतिधीरो ऽद्भुताकृतिः ॥ SoKss_12,27.96 (Vet_20.96) // पूर्वाभ्यासेन बाल्ये ऽपि सदा परहिते रतः । प्रजापुण्यपरीपाक इव साकारतां गतः ॥ SoKss_12,27.97 (Vet_20.97) // उवाचोद्घोषकान् एत्य युष्मदर्थे ददाम्य् अहम् । आत्मानं पितरौ गत्वा बोधयित्वाभ्युपैमि च ॥ SoKss_12,27.98 (Vet_20.98) // इत्य् ऊचिवांस् तान् मुदितान् स बालो ऽनुमतश् च तैः । गत्वा गृहं जगाद स्वौ पितरौ racitäjali÷ ॥ SoKss_12,27.99 (Vet_20.99) // ददामि सर्वसत्त्वार्थं देहम् एतं विनश्वरम् । तन् माम् अभ्यनुजानीतं हतां चापदम् आत्मनः ॥ SoKss_12,27.100 (Vet_20.100) // आत्मप्रतिकृतिं ह्य् एतां गृहीत्वा वितरामि वाम् । हेमरत्नमयीं राज्ञा दत्तां ग्रामशतान्विताम् ॥ SoKss_12,27.101 (Vet_20.101) // एवं मे युष्मदानृण्यं परार्थश् चैव सिध्यति । युवां च ध्वस्तदारिद्र्यौ बहून् पुत्रान् अवाप्स्यथः ॥ SoKss_12,27.102 (Vet_20.102) // इत्य् उक्तवन्तं सहसा पितरौ तौ तम् ऊचतुः । किम् एतद् bhëase पुत्र वातेन क्षुभितो ऽसि किम् ॥ SoKss_12,27.103 (Vet_20.103) // किं वा ग्रहगृहीतो ऽसि प्रलपस्य् अन्यथा कथम् । को ह्य् अर्थैर् घातयेत् पुत्रं देहं दद्याच् च कः शिशुः ॥ SoKss_12,27.104 (Vet_20.104) // एतत् पित्रोर् वचः श्रुत्वा बालः पुन उवाच सः । न बुद्धिमोहाज् जल्पामि शृणुतं मे ऽर्थवद् वचः ॥ SoKss_12,27.105 (Vet_20.105) // अवाच्याशुचिसंपूर्णम् उत्पत्त्यैव सुगुप्सितम् । दुःखक्षेत्रं विनाश्य् एव शरीरम् अचिराद् इदम् ॥ SoKss_12,27.106 (Vet_20.106) // तद् एतेनात्यसारेण सुकृतं यद् उपार्ज्यते । तद् एव सारं संसारे कृतबुद्धिभिर् उच्यते ॥ SoKss_12,27.107 (Vet_20.107) // सर्वभूतोपकाराच् च किम् अन्यत् सुकृतं परम् । तत्रापि पित्रोर् भक्तिश् चेत् किं देहाद् दृश्यते फलम् ॥ SoKss_12,27.108 (Vet_20.108) // इत्यादिवाक्यैः स शिशुः शोचन्तौ दृढनिश्चयः । ताव् अङ्गीकारयामास पितरौ स्वमनीषितम् ॥ SoKss_12,27.109 (Vet_20.109) // गत्वा च राजभृत्येभ्यः प्रतिमां तं हिरण्मयीम् । आनीय प्रददौ ताभ्यां सग्रामशतशासनाम् ॥ SoKss_12,27.110 (Vet_20.110) // ततः कृत्वाग्रतो राजभृत्यांस् तान् एव स द्रुतम् । पितृभ्याम् अन्वितः प्रायाच् चित्रकूटं नृपान्तिकम् ॥ SoKss_12,27.111 (Vet_20.111) // तत्र चन्द्रावलोकस् तं वीक्ष्याखण्डिततेजसम् । रक्षारत्नम् इव प्राप्तं बालं राजा ननन्द सः ॥ SoKss_12,27.112 (Vet_20.112) // आरोप्य गजपृष्टं च रचितस्रग्विलेपनम् । नीनाय तं सपितृकं केतनं ब्रह्मरक्षसः ॥ SoKss_12,27.113 (Vet_20.113) // तत्र मण्डलम् आलिख्य तस्याश्वत्थस्य पार्श्वतः । विहितोचितपूजेन हुते वह्नौ पुरोधसा ॥ SoKss_12,27.114 (Vet_20.114) // आविर्बभूव मुक्ताट्टहासः सो ऽध्ययनं पठन् । घूर्णन् रक्तासवक्षीबो जृम्भमाणो मुहुः श्वसन् ॥ SoKss_12,27.115 (Vet_20.115) // ज्वलन्नेत्रो दिशः कुर्वन् देहच्छायान्धकारिताः । ज्वालामुखो महारौद्रदर्शनो ब्रह्मराक्षसः ॥ SoKss_12,27.116 (Vet_20.116) // ततश् चन्द्रावलोकस् तं दृष्ट्वा प्रह्वो ऽब्रवीन् नृपः । नरोपहारो भगवन्न् आनीतः स मया तव ॥ SoKss_12,27.117 (Vet_20.117) // सप्तमो दिवसश् चाद्य प्रतिज्ञातस्य सो ऽस्य ते । तत् प्रसीद गृहाणैतम् उपहारं यथाविधि ॥ SoKss_12,27.118 (Vet_20.118) // इति räjÃrthito विप्रकुमारं ब्रह्मराक्षसः । स तम् आलोकयामास जिह्वया सृक्किणी लिहन् ॥ SoKss_12,27.119 (Vet_20.119) // तत् क्षणं स महासत्त्वो बालो हृष्यन्न् अचिन्तयत् । स्वदेहदानेनानेन सुकृतं यन् मयार्जितम् ॥ SoKss_12,27.120 (Vet_20.120) // तेन मा भून् मम स्वर्गो मोक्षो वा निरुपक्रियः । भूयात् तु मे परार्थाय देहो जन्मनि जन्मनि ॥ SoKss_12,27.121 (Vet_20.121) // इति संकल्पयत्य् एव तस्मिन्न् आपूर्यत क्षणात् । विमानैः सुरसंघानां पुष्पवृष्टिमुचां नभः ॥ SoKss_12,27.122 (Vet_20.122) // अथाग्रे प्रापितं तस्य बालं तं ब्रह्मरक्षसः । माता जग्राह करयोः पिता चरणयोस् तथा ॥ SoKss_12,27.123 (Vet_20.123) // ततो यावत् तम् आकृष्टखड्गो राजा जिघांसति । तावज् जहास स शिशुस् तथा सर्वे ऽत्र ते यथा ॥ SoKss_12,27.124 (Vet_20.124) // सब्रह्मराक्षसास् त्यक्त्वा स्वं स्वं कर्म सविस्मयाः । racitäjalaya÷ प्रह्वास् तन्मुखप्रेक्षिणो ऽभवन् ॥ SoKss_12,27.125 (Vet_20.125) // इति व्याख्याय वेतालो विचित्रसरसां कथाम् । तं त्रिविक्रमसेनं स निजगाद नृपं पुनः ॥ SoKss_12,27.126 (Vet_20.126) // तद् ब्रूहि राजन् को हेतुर् यत् तेन हसितं तदा । बालेनैतादृशे ऽप्य् अस्मिन् प्राणान्तसमये ऽप्य् अहो ॥ SoKss_12,27.127 (Vet_20.127) // कौतुकं च महन् मे ऽत्र तद् एतच् चेन् न वक्ष्यसि । जानानो ऽपि ततो मूर्धा शतधा ते स्फुटिष्यति ॥ SoKss_12,27.128 (Vet_20.128) // इति वेतालतः श्रुत्वा स राजा प्रत्युवाच तम् । शृणु यो ऽभूद् अभिप्रायो हासे तस्य शिशोस् तदा ॥ SoKss_12,27.129 (Vet_20.129) // यो नाम दुर्बलो जन्तुः स भये प्रत्युपस्थिते । क्रन्दति प्राणहेतोः स्वं पितरं मातरं तथा ॥ SoKss_12,27.130 (Vet_20.130) // तद्व्यपाये च राजानम् आर्तत्राणाय निर्मितम् । तदलाभे ऽपि यद्य् अत्र यथासंभवि दैवतम् ॥ SoKss_12,27.131 (Vet_20.131) // तस्य त्व् एकस्थम् अप्य् एतत् सर्वं संजातम् अन्यथा । पितृभ्यां हस्तपादं हि रुद्धं तस्यार्थतृष्णया ॥ SoKss_12,27.132 (Vet_20.132) // राजा च त्रातुम् आत्मानं स्वयं तं हन्तुम् उद्यतः । दैवतं तत्र यद् ब्रह्मरक्षस् तत् तस्य भक्षकम् ॥ SoKss_12,27.133 (Vet_20.133) // अध्रुवस्यान्तविरसस्याधिव्याधिक्षतस्य च । देहस्यार्थे vimƬhÃnÃæ तेषाम् ईदृग् विडम्बना ॥ SoKss_12,27.134 (Vet_20.134) // ब्रह्मेन्द्रविष्णुरुद्राद्या यत्रावश्यं विनाशिनः । तत्रैषाम् ईदृशी कापि शरीरस्थैर्यवासना ॥ SoKss_12,27.135 (Vet_20.135) // एतत् तन् मोहवैचित्र्यं दृष्ट्वा मत्वा च vächitam । सिद्धम् आश्चर्यहर्षाभ्यां स जहास द्विजार्भकः ॥ SoKss_12,27.136 (Vet_20.136) // इत्य् उक्त्वा विरतस्य तस्य नृपतेर् अंसात् स भूयो ऽपि तद् वेतालो झगिति स्वकं पदम् अगाद् अन्तर्हितो मायया । राजा सो ऽप्य् अविकल्पम् एव पुनर् अप्य् अन्वग् ययौ तं जवाद् अक्षोभ्यं हृदयं बतेह महताम् अम्भोनिधीनाम् इव ॥ SoKss_12,27.137 (Vet_20.137) // अष्टाविंशस् तरङ्गः । अथ गत्वा पुनः प्राप्य शिंशपातस् ततो ऽग्रहीत् । स त्रिविक्रमसेनो ऽंसे वेतालं तं नराधिपः ॥ SoKss_12,28.1 (Vet_21.1) // आगच्छन्तं च तं भूयः स वेतालो ऽब्रवीन् नृपम् । राजन्न् udgìhakandarpÃæ शृण्व् एकां वच्मि ते कथाम् ॥ SoKss_12,28.2 (Vet_21.2) // अस्ति शक्रपुरीवान्या धात्रा सुकृतिनां कृते । दिवश् च्युतानां विहिता विशालाख्या पुरी भुवि ॥ SoKss_12,28.3 (Vet_21.3) // तस्यां बभूव नृपतिः पद्मनाभ इति श्रुतः । सच्चक्रनन्दकः स्रीमान् आक्रान्तबलिराजकः ॥ SoKss_12,28.4 (Vet_21.4) // तस्मिन् पृथ्वीपतौ तस्यां नगर्यां सुमहावणिक् । अर्थदत्ताभिधानो ऽभूद् धनैर् विजितवित्तपः ॥ SoKss_12,28.5 (Vet_21.5) // तस्यैका च सुतानङ्गमञ्जरीत्य् उदपद्यत । स्वःसुन्दरीप्रतिकृतिर् भुवि धात्रेव दर्शिता ॥ SoKss_12,28.6 (Vet_21.6) // दत्ता च तेन वणिजा वणिग्वरसुताय सा । मणिवर्माभिधानाय ताम्रलिप्तीनिवासिने ॥ SoKss_12,28.7 (Vet_21.7) // एकापत्यतया चातिवत्सलः स न तां वणिक् । भर्तृयुक्तां सुतां गेहात् तत्याजानङ्गमञ्जरीम् ॥ SoKss_12,28.8 (Vet_21.8) // तस्याश् चानङ्गमञ्जर्याः पतिर् द्वेष्यो बभूव सः । मणिवर्मा सरोगस्य कटुतिक्तम् इवौषधम् ॥ SoKss_12,28.9 (Vet_21.9) // पत्युस् तु सास्य सुमुखी जीविताद् अप्य् अभूत् प्रिया । धनर्द्धिः कृपणस्येव कृच्छ्रात् सुचिरसंचिता ॥ SoKss_12,28.10 (Vet_21.10) // एकदा चान्तिकं पित्रोस् ताम्रलिप्तीं निजं गृहम् । उत्कण्ठादिनिमित्तेन मणिवर्मा जगाम सः ॥ SoKss_12,28.11 (Vet_21.11) // ततो दिनेषु यातेषु तीक्ष्णसूर्यांशुसायकैः । प्रोषितानां निरुद्धाध्वा घर्मकाल इहाभ्यगात् ॥ SoKss_12,28.12 (Vet_21.12) // वसन्तविरहाद् उष्णा निःश्वासाः ककुभाम् इव । मल्लिकापाटलामोदमेदुरा मरुतो ववुः ॥ SoKss_12,28.13 (Vet_21.13) // उत्पेतुः पवनोद्धूता गगने रेणुराजयः । दूत्यो घनागमायेव प्रहितास् तप्तया भुवा ॥ SoKss_12,28.14 (Vet_21.14) // आकाङ्क्षिततरुच्छायाः कठोरातपतापिताः । पथिका इव यान्ति स्म चिरेण दिवसा अपि ॥ SoKss_12,28.15 (Vet_21.15) // चन्द्रांशुपाण्डुरुचयो gìhÃÓle«asukhapradam / विना हेमन्तम् अगमन्न् अतिदुर्बलतां निशाः ॥ SoKss_12,28.16 (Vet_21.16) // तत्कालं चन्दनालेपधवला सा वणिक्सुता । संवीततनुकौशेयशोभितानङ्गमञ्जरी ॥ SoKss_12,28.17 (Vet_21.17) // ददर्श स्वगृहोत्तुङ्गवातायनगतैकदा । आप्तसख्या युता भव्यं युवानं विप्रपुत्रकम् ॥ SoKss_12,28.18 (Vet_21.18) // संचरन्तं रतिप्राप्त्यै नवोत्पन्नम् इव स्मरम् । कमलाकरनामानं पुत्रं राजपुरोधसः ॥ SoKss_12,28.19 (Vet_21.19) // सो ऽपीन्दोर् इव मूर्तिं तां कान्तां दृष्ट्वोपरि स्थिताम् । कुमुदाकरतां भेजे सानन्दः कमलाकरः ॥ SoKss_12,28.20 (Vet_21.20) // तयोर् अभूद् अमूल्यं तन् मनःसंवननं तदा । स्मरगुर्वाज्ञया यूनोर् अन्योन्यस्यावलोकनम् ॥ SoKss_12,28.21 (Vet_21.21) // उन्मूलितह्रियौ तौ च दूरविक्षिप्तचेतसा । रजोभिभूतौ जह्राते मन्मथावेगवात्यया ॥ SoKss_12,28.22 (Vet_21.22) // दृष्ट्वा च मदनाविष्टः सख्या स कमलाकरः । सहस्थितेन नीतो ऽभूत् कथंचिद् भवनं निजम् ॥ SoKss_12,28.23 (Vet_21.23) // सापि तं नामतो ऽन्विष्य विवशानङ्गमञ्जरी । तया स्वया समं सख्या प्राविशद् वासकं शनैः ॥ SoKss_12,28.24 (Vet_21.24) // तत्र संचिन्तयन्ती च कान्तं कामज्वरातुरा । नापश्यन् नाशृणोत् किंचिल् लुठन्ती शयनीयके ॥ SoKss_12,28.25 (Vet_21.25) // गतेष्व् अहःसु द्वित्रेषु सत्रपा सभया च सा । असहा विरहोन्मादं विसोढुं कृशपाण्डुरा ॥ SoKss_12,28.26 (Vet_21.26) // दुष्प्रापप्रियसंयोगनिरास्था नक्तम् एकदा । गवाक्षप्रेरितकरेणाकृष्टेव हिमांशुना ॥ SoKss_12,28.27 (Vet_21.27) // सुप्ते परिजने स्वैरं निर्गत्य मरणोन्मुखी । जगाम स्वगृहोद्यानवापीं तरुलतावृताम् ॥ SoKss_12,28.28 (Vet_21.28) // तत्र पित्रा कृतोदारप्रतिष्ठां कुलदेवताम् । उपेत्य चण्डिकां देवीं नत्वा स्तुत्वा व्यजिज्ञपत् ॥ SoKss_12,28.29 (Vet_21.29) // अस्मिञ् जन्मनि चेद् भर्ता न मया कमलाकरः । प्राप्तस् तद् देवि भूयान् मे सो ऽन्यस्मिन्न् अपि जन्मनि ॥ SoKss_12,28.30 (Vet_21.30) // इत्य् उक्त्वा पुरतस् तस्या देव्याः साशोकपादपे । पाशं विरचयामास स्वोत्तरीयेण रागिणी ॥ SoKss_12,28.31 (Vet_21.31) // तावद् आप्ता सखी तस्याः सा प्रबुध्यात्र वासके । ताम् अदृष्ट्वा तद् उद्यानं दैवाद् आगाद् विचिन्वती ॥ SoKss_12,28.32 (Vet_21.32) // तत्र दृष्ट्वा च तां पाशम् अर्पयन्तीं तथा गले । मा मेत्य् उक्त्वा प्रधाव्यैव पाशं तस्यास् तम् अच्छिनत् ॥ SoKss_12,28.33 (Vet_21.33) // सापि तां वीक्ष्य संप्राप्तां कृत्तपाशां निजां सखीम् । अनङ्गमञ्जरी भूमौ पपाताधिकदुःखिता ॥ SoKss_12,28.34 (Vet_21.34) // आश्वासिता स्वसख्या च तया पृष्टा च सा क्षणात् । दुःखहेतुं समाख्याय पुन एनाम् abhëata ॥ SoKss_12,28.35 (Vet_21.35) // सखि मालतिके तन् मे दुर्लभे प्रियसंगमे । गुर्वादिपरतन्त्राया न सुखं मरणात् परम् ॥ SoKss_12,28.36 (Vet_21.36) // इति ब्रुवाणैवानङ्गशराग्निज्वलिता भृशम् । सानङ्गमञ्जरी मोहं ययौ नैराश्यनिःसहा ॥ SoKss_12,28.37 (Vet_21.37) // कष्टं स्मराज्ञा दुर्लङ्घ्या यया नीता दशाम् इमाम् । अन्याविनीतवनिताहासिनीयं सखी मम ॥ SoKss_12,28.38 (Vet_21.38) // इत्यादिविलपन्ती च तां सा मालतिका सखी । शनैर् आश्वासयामास शीताम्बुपवनादिभिः ॥ SoKss_12,28.39 (Vet_21.39) // तापोपशान्तये चास्याश् चकार नलिनीदलैः । शय्यां ददौ च हृदये हारं तुहिनशीतलम् ॥ SoKss_12,28.40 (Vet_21.40) // ततः साश्रुर् उवाचैतां सखीं सानङ्गमञ्जरी । सखि हारादिभिर् नायं दाहो ऽन्तो मम शाम्यति ॥ SoKss_12,28.41 (Vet_21.41) // येन प्रशाम्यति पुनः स्वबुद्ध्यैव विधत्स्व तत् । मां संयोजय कान्तेन जीवितं मे यदीच्छसि ॥ SoKss_12,28.42 (Vet_21.42) // एवम् उक्तवतीं तां सा स्नेहान् मालतिकाब्रवीत् । सखि भूयिष्टयाताद्य रात्रिः प्रातर् अहं पुनः ॥ SoKss_12,28.43 (Vet_21.43) // इहैव कृतसंकेतम् आनेष्यामि प्रियं तव । तद् आलम्ब्य धृतिं तावन् निजं प्रविश मन्दिरम् ॥ SoKss_12,28.44 (Vet_21.44) // इत्युक्तवत्यै संतुष्य तस्यै सानङ्गमञ्जरी । हारं स्वकण्ठाद् आकृष्य प्रददौ पारितोषिकम् ॥ SoKss_12,28.45 (Vet_21.45) // गच्छाधुनैव स्वगृहं प्रातः सिद्ध्यै ततो व्रज । इति चैतां सखीं प्रेष्य सा विवेश स्ववासकम् ॥ SoKss_12,28.46 (Vet_21.46) // प्रातश् च सा मालतिका केनाप्य् अनुपलक्षिता । तत्सखी तस्य कमलाकरस्य भवनं ययौ ॥ SoKss_12,28.47 (Vet_21.47) // चिन्वती तत्र चोद्याने तरुमूले ददर्श तम् । चन्दनार्द्राम्बुरुहिणीपत्त्रशय्याविवर्तिनम् ॥ SoKss_12,28.48 (Vet_21.48) // रहस्यधारिणैकेन कदलीदलमारुतैः । आश्वास्यमानं सुहृदा दह्यमानं स्मराग्निना ॥ SoKss_12,28.49 (Vet_21.49) // तस्या विनेयम् अस्य स्यात् कामावस्थेदृशीति सा । विचिन्त्य तस्थौ प्रच्छन्ना ज्ञातुं तत्र विनिश्चयम् ॥ SoKss_12,28.50 (Vet_21.50) // तावच् च सुहृदा तेन स ऊचे कमलाकरः । क्षणम् एकम् इहोद्याने दत्त्वा दृष्टिं मनोरमे ॥ SoKss_12,28.51 (Vet_21.51) // विनोदय मनो मित्र मात्र विक्लवताम् अगाः । तच् छ्रुत्वा तं स्वसुहृदं विप्रपुत्रो जगाद सः ॥ SoKss_12,28.52 (Vet_21.52) // यन् ममानङ्गमञ्जर्या वणिक्पुत्र्या तया हृतम् । विनोदयामि तद् इदं कुतः शून्याशयो मनः ॥ SoKss_12,28.53 (Vet_21.53) // स्मरेण शून्यहृदयो बाणतूणीकृतो ह्य् अहम् । तत् प्राप्स्यामि मनश्चौरीं तां यथा कुरु मे तथा ॥ SoKss_12,28.54 (Vet_21.54) // इत्य् उक्ते विप्रपुत्रेण तेनात्मानं प्रदर्श्य सा । हृष्टा मालतिकाभ्येत्य तम् उवाचास्तसंशया ॥ SoKss_12,28.55 (Vet_21.55) // तवास्म्य् अनङ्गमञ्जर्या सुभग प्रहितान्तिकम् । संदेशं चाहम् एवैषा विस्पष्टार्थं ब्रवीमि ते ॥ SoKss_12,28.56 (Vet_21.56) // एष कः शिष्टधर्मो यत् प्रविश्य हृदयं हठात् । मनो मुषित्वा मुग्धाया गम्यते स्थगितात्मना ॥ SoKss_12,28.57 (Vet_21.57) // चित्रं च यद् वामदृशा तुभ्यम् एव तयाधुना । मनोहराय देहो ऽपि दातुं प्राणैः सहेष्यते ॥ SoKss_12,28.58 (Vet_21.58) // निःश्वासान् सा हि संतप्तान् विमुञ्चति दिवानिशम् । ज्वलतो हृदि कन्दर्पवह्नेर् धूमोद्गमान् इव ॥ SoKss_12,28.59 (Vet_21.59) // संपतन्ति मुहुश् चास्याः säjanà bëpabindava÷ / वदनाम्भोजसौगन्ध्यलुब्धा मधुकरा इव ॥ SoKss_12,28.60 (Vet_21.60) // तद् यदीच्छसि तद् वच्मि शिवं वाम् उभयोर् अहम् । इत्य् उक्तो मालतिकया सो ऽब्रवीत् कमलाकरः ॥ SoKss_12,28.61 (Vet_21.61) // भद्रे भयं करोत्य् एषा वाक् तवाश्वासयत्य् अपि । वदन्ती विधुरावस्थां बद्धभावां च मे प्रियाम् ॥ SoKss_12,28.62 (Vet_21.62) // तद् एका गतिर् अत्र त्वं यथा वेत्सि तथा कुरु । इत्युक्तवाक्ये कमलाकरे मालतिकाब्रवीत् ॥ SoKss_12,28.63 (Vet_21.63) // अनङ्गमञ्जरीम् अद्य गुप्तं तां प्रापयाम्य् अहम् । नक्तं स्वभवनोद्यानं त्वं तिष्ठेस् तत्र बाह्यतः ॥ SoKss_12,28.64 (Vet_21.64) // ततः प्रवेशयिष्यामि त्वाम् अत्रान्तः स्वयुक्तितः । एवं यथेष्टो युवयोर् भविष्यति समागमः ॥ SoKss_12,28.65 (Vet_21.65) // इत्य् उक्त्वानन्द्य तं विप्रपुत्रं मालतिका ततः । गत्वा कृतार्था सानङ्गमञ्जरीम् अप्य् अनन्दयत् ॥ SoKss_12,28.66 (Vet_21.66) // अथाह्ना सह याते ऽर्के क्वापि संध्यानुरागिणि । ऐन्द्र्या दिशेन्दुतिलकेनानने सुप्रसाधिते ॥ SoKss_12,28.67 (Vet_21.67) // त्यक्तपद्माकरा प्राप्ता श्रीर् मयेतीव हर्षतः । हसत्य् उफुल्लवदने विशदे कुमुदाकरे ॥ SoKss_12,28.68 (Vet_21.68) // कृतप्रसाधनः सोत्कः स्वैरं स कमलाकरः । कामी कान्तागृहोद्यानद्वारबाह्यम् उपागमत् ॥ SoKss_12,28.69 (Vet_21.69) // तावच् च सा मालतिका तां युक्त्यानङ्गमञ्जरीम् । आनिनाय तद् उद्यानं कृच्छ्राद् गमितवासराम् ॥ SoKss_12,28.70 (Vet_21.70) // उपवेश्य च तां मध्ये गुल्मके चूतशाखिनाम् । प्रावेशयत् तं निर्गत्य तत्रैव कमलाकरम् ॥ SoKss_12,28.71 (Vet_21.71) // स च प्रविश्य पत्त्रौघघनपादपमध्यगाम् । ताम् अध्वग इव छायां ददर्शानङ्गमञ्जरीम् ॥ SoKss_12,28.72 (Vet_21.72) // उपैति यावच् च स तां तावद् दृष्ट्वा प्रधाव्य सा । kÃmavegah­tavrŬà कण्ठे तं सहसाग्रहीत् ॥ SoKss_12,28.73 (Vet_21.73) // क्व यासि लब्धो ऽसि ममेत्य् आलपन्ती च तत् क्षणम् । सातिहर्षभरस्तब्धनिःश्वासा पञ्चताम् अगात् ॥ SoKss_12,28.74 (Vet_21.74) // पपात च महीपृष्ठे वातरुग्णा लतेव सा । विचित्रो बत कामस्य विपाकविषमः क्रमः ॥ SoKss_12,28.75 (Vet_21.75) // तद् दृष्ट्वाशनिपातोग्रं सद्यः स कमलाकरः । हा हा किम् एतद् इत्य् उक्त्वा मूर्च्छितो न्यपतद् भुवि ॥ SoKss_12,28.76 (Vet_21.76) // लब्धसंज्ञः क्षणेनाथ ताम् अङ्कारोपितां प्रियाम् । आलिङ्गन् परिचुम्बंश् च तत् तच् च विलपन् बहु ॥ SoKss_12,28.77 (Vet_21.77) // तथा दुखातिभारेण स प्रसह्य nipŬita÷ / यथा तस्य टसत्कृत्य क्षणाद् धृदयम् अस्फुटत् ॥ SoKss_12,28.78 (Vet_21.78) // अथ तौ मालतिकया शोच्यमानाव् उभाव् अपि । दृष्ट्वा प्राप्तक्षयौ शोकाद् इव क्षीणाभवत् क्षपा ॥ SoKss_12,28.79 (Vet_21.79) // प्रात उद्यानपालेभ्यो ज्ञात्वा बन्धुजनस् तयोः । तत्राययौ त्रपाश्चर्यदुःखमोहाकुलीकृतः ॥ SoKss_12,28.80 (Vet_21.80) // आसीत् kartavyatÃmƬhaÓ चिरं खेदाद् अवाङ्मुखः । कष्टाः कुलखलीकारहेतवो बत कुस्त्रियः ॥ SoKss_12,28.81 (Vet_21.81) // तावच् च ताम्रलिप्तीतः स तस्याः पतिर् आगमत् । सोत्कण्ठो ऽनङ्गमञ्जर्या मणिवर्मा पितुर् गृहात् ॥ SoKss_12,28.82 (Vet_21.82) // स श्वाशुरं गृहं प्राप्य यथातत्त्वम् अवेत्य तत् । bëpÃndhalocano ध्यायंस् तद् एवोद्यानम् आययौ ॥ SoKss_12,28.83 (Vet_21.83) // तत्र भार्यां गतासुं तां दृष्ट्वान्यसहिताम् अपि । शोकाग्निज्वलितो रागी सद्यः सो ऽपि जहाव् असून् ॥ SoKss_12,28.84 (Vet_21.84) // ततः क्रन्दति तत्रस्थे जने कोलाहलाकुलाः । आययुर् ज्ञातवृत्तान्ताः पौराः सर्वे ऽत्र विस्मिताः ॥ SoKss_12,28.85 (Vet_21.85) // अथात्रानङ्गमञ्जर्याः पित्रा पूर्वावतारिता । देवी संनिहिता चण्डी विज्ञप्ताभून् निजैर् गणैः ॥ SoKss_12,28.86 (Vet_21.86) // त्वदाकारप्रतिष्ठाकृद् अर्थदत्तः सदैष ते । भक्तो वणिक् तद् अस्यास्मिन् दुःखे देवि दयां कुरु ॥ SoKss_12,28.87 (Vet_21.87) // एतद् गणेभ्यः श्रुत्वा सा शरण्या शङ्करप्रिया । शान्तानङ्गास् त्रयो ऽप्य् एते जीवन्त्व् इति समादिशत् ॥ SoKss_12,28.88 (Vet_21.88) // अथ सर्वे ऽपि ते सुप्तप्रतिबुद्धा इव क्षणात् । तत्प्रसादात् समुत्तस्थुर् जीवन्तो वीतमन्मथाः ॥ SoKss_12,28.89 (Vet_21.89) // ततो दृष्ट्वा तद् आश्चर्यं सानन्दे सकले जने । लज्जानतमुखः प्रायात् स्वगृहं कमलाकरः ॥ SoKss_12,28.90 (Vet_21.90) // अर्थदत्तो ऽपि तां ह्रीताम् आदायानङ्गमञ्जरीम् । सुतां स्वभर्तृसहितां ययौ बद्धोत्सवो गृहान् ॥ SoKss_12,28.91 (Vet_21.91) // इति कथयित्वा तस्यां रात्रौ मार्गे कथां स वेतालः । निजगाद तं त्रिविक्रमसेनं क्षोणीपतिं भूयः ॥ SoKss_12,28.92 (Vet_21.92) // राजन् कस्य वदैतेष्व् अधिको मोहो 'nurÃgamƬhe«u । सो ऽत्र च पूर्वोक्तस् ते शापो जानन् न चेद् वदसि ॥ SoKss_12,28.93 (Vet_21.93) // इत्य् एतद् वेतालाच् छ्रुत्वा स प्रत्युवाच तं नृपतिः । एतेषु rÃgamƬha÷ प्रतिभाति ममाधिकः स मणिवर्मा ॥ SoKss_12,28.94 (Vet_21.94) // इतरौ हि ताव् उभाव् अपि कालक्रमपक्वमन्मथावस्थौ । अन्योनसानुरागौ यदि जीवितम् उज्झतः स्म तद् भवतु ॥ SoKss_12,28.95 (Vet_21.95) // मणिवर्मा त्व् atimƬho यो भार्याम् अन्यपुरुषसक्तमृताम् । दृष्ट्वैव कोपकाले प्रत्युत रक्तः शुचामुचत् प्राणान् ॥ SoKss_12,28.96 (Vet_21.96) // इति गदितवतः स तस्य राज्ञो बत वेतालपतिः पुनर् जगाम । निजम् एव पदं तद् अंसपीठाद् अथ राजापि तम् अन्वगात् स भूयः ॥ SoKss_12,28.97 (Vet_21.97) // नवविंशस् तरङ्गः । ततो राजा पुनर् गत्वा वेतालं शिंशपाग्रतः । स त्रिविक्रमसेनस् तं प्राप्यांसारोपितं व्यधात् ॥ SoKss_12,29.1 (Vet_22.1) // आयान्तं तं च राजानं स वेतालो ऽब्रवीत् पथि । राजन् साधुः सुसत्त्वस् त्वं तद् अपूर्वां कथां शृणु ॥ SoKss_12,29.2 (Vet_22.2) // बभूव पूर्वं कुसुमपुराख्यनगरेश्वरः । पृथ्वीतले ऽस्मिन् धरणीवराहो नाम भूपतिः ॥ SoKss_12,29.3 (Vet_22.3) // तस्य ब्राह्मणभूयिष्ठे rëÂre ब्रह्मस्थलाभिधः । अग्रहारो ऽभवत् तत्र विष्णुस्वामीत्य् अभूद् द्विजः ॥ SoKss_12,29.4 (Vet_22.4) // तस्यानुरूपा भार्याभूद् यथा स्वाहा हविर् भुजः । तस्यां च तस्य चत्वारः क्रमाद् उत्पेदिरे सुताः ॥ SoKss_12,29.5 (Vet_22.5) // अधीतवेदेषूत्क्रान्तशैशवेषु च तेषु सः । विष्णुस्वामी दिवं प्रायाद् भार्ययानुगतस् तया ॥ SoKss_12,29.6 (Vet_22.6) // ततस् ते तत्र तत्पुत्राः सर्वे ऽप्य् आनाय्य दुःस्थिताः । गोत्रजैर् हृतसर्वस्वा मन्त्रयांचक्रिरे मिथः ॥ SoKss_12,29.7 (Vet_22.7) // नास्तीह गतिर् अस्माकं तद् व्रजामो वयं न किम् । इतो मातामहगृहं ग्रामं यञ्जस्थलाभिधम् ॥ SoKss_12,29.8 (Vet_22.8) // एतद् एव विनिश्चित्य प्रस्थिता भैक्ष्यभोजनाः । मातामहगृहं प्रापुस् ते ऽथ तद् बहुभिर् दिनैः ॥ SoKss_12,29.9 (Vet_22.9) // तत्र मातामहाभावान् मातुलैर् दत्तसंश्रयाः । भुञ्जानास् तद्गृहे तस्थुः स्वाध्यायाभ्यासतत्पराः ॥ SoKss_12,29.10 (Vet_22.10) // कालक्रमाच् च तेषां ते मातुलानाम् अकिंचनाः । अवज्ञापात्रतां जग्मुर् भोजनाच्छादनादिषु ॥ SoKss_12,29.11 (Vet_22.11) // ततः स्वजनसंस्फूर्जदवमानहतात्मनाम् । तेषां रहः सचिन्तानां ज्येष्ठो भ्राताब्रवीद् इदम् ॥ SoKss_12,29.12 (Vet_22.12) // भो भ्रातरः किं क्रियते सर्वम् आचेष्टते विधिः । न शक्यं पुरुषस्येह क्वचित् किंचित् कदाचन ॥ SoKss_12,29.13 (Vet_22.13) // अहं ह्य् उद्वेगतो भ्राम्यन् प्राप्तो ऽद्य पितृकानने । विपन्नस्थितम् अद्राक्षं त्रस्ताङ्गं पुरुषं भुवि ॥ SoKss_12,29.14 (Vet_22.14) // अचिन्तयं च दृष्ट्वा तम् अहं तां स्पृहयन् गतिम् । धन्यो ऽयम् एवं विश्रान्तो दुःखभारं विमुच्य यः ॥ SoKss_12,29.15 (Vet_22.15) // इति संचिन्त्य तत् कालं कृत्वा मरणनिश्चयम् । वृक्षाग्रसङ्गिना पाशेनात्मानम् उदलम्बयम् ॥ SoKss_12,29.16 (Vet_22.16) // यावच् च मे विसंज्ञस्य तदा निर्यान्ति नासवः । तावत् त्रुटितपाशो ऽत्र पतितो ऽस्मि महीतले ॥ SoKss_12,29.17 (Vet_22.17) // लब्धसंज्ञश् च केनापि पुंसा क्षिप्रात् कृपालुना । आश्वास्यमानम् आत्मानम् अपश्यं पटमारुतैः ॥ SoKss_12,29.18 (Vet_22.18) // सखे कथय विद्वान् अप्य् एवं कं प्रति खिद्यसे । सुखं हि सुकृताद् दुःखं दुःकृताद् एति नान्यतः ॥ SoKss_12,29.19 (Vet_22.19) // दुःखाद् यदि तवोद्वेगः सुकृतं तत् समाचर । कथं तु नारकं दुःखम् आत्मत्यागेन vächasi ॥ SoKss_12,29.20 (Vet_22.20) // इत्य् उक्त्वा मां समाश्वास्य स च क्वापि गतः पुमान् । अहं चेहागतस् त्यक्त्वा तादृशं मरणोद्यमम् ॥ SoKss_12,29.21 (Vet_22.21) // तद् एवं नेच्छति विधौ न मर्तुम् अपि लभ्यते । इदानीं च तनुं तीर्थे तपसा दाहयाम्य् अहम् ॥ SoKss_12,29.22 (Vet_22.22) // येन निर्धनतादुःखभागी न स्याम् अहं पुनः । इत्य् उक्तवन्तं ज्येष्ठं तं कनिष्ठा भ्रातरो ऽब्रुवन् ॥ SoKss_12,29.23 (Vet_22.23) // अर्थैर् विना कथं प्राज्ञो ऽप्य् आर्य दुःकेन बाध्यसे । किं न वेत्सि यद् अर्थानां शरदभ्रचला गतिः ॥ SoKss_12,29.24 (Vet_22.24) // आहृत्य रक्ष्यमाणापि यत्नेनान्तविरागिणी । असन्मैत्री च वेश्या च श्रीश् च कस्य कदा स्थिरा ॥ SoKss_12,29.25 (Vet_22.25) // तद् उद्योगेन स गुणः को ऽप्य् उपार्ज्यो मनस्विना । आनीयन्ते हटाद् बद्ध्वा येनार्थहरिणा मुहुः ॥ SoKss_12,29.26 (Vet_22.26) // इत्य् उक्तो भ्रातृभिर् धैर्यं क्षणाज् ज्येष्ठो ऽवलम्ब्य सः । उवाच को गुणस् तादृगर्जनीयो भवेद् इति ॥ SoKss_12,29.27 (Vet_22.27) // ततो विचित्य सर्वे ते वदन्ति स्म परस्परम् । विचिन्त्य पृथ्वीं विज्ञानं किंचिच् छिक्षामहे वयम् ॥ SoKss_12,29.28 (Vet_22.28) // निश्चित्यैतच् च संकेतस्थानम् उक्त्वा समागमे । एकैकशस् ते चत्वारश् चतस्रः प्रययुर् दिशः ॥ SoKss_12,29.29 (Vet_22.29) // याति काले च मिलितास् ते संकेतनिकेतने । किं केन शिक्षितम् इति भ्रातरो ऽन्योन्यम् अब्रुवन् ॥ SoKss_12,29.30 (Vet_22.30) // अथात्रैको ऽब्रवीद् ईदृग् विज्ञानं शिक्षितं मया । येनास्थिशकलं प्राप्य प्राणिनो यस्य कस्यचित् ॥ SoKss_12,29.31 (Vet_22.31) // उत्पादयाम्य् अहं तस्मिन् मांसं तदुचितं क्षणात् । एतत् तस्य वचः श्रुत्वा द्वितीयस् तेष्व् abhëata ॥ SoKss_12,29.32 (Vet_22.32) // अहं तत्रैव संजातमांसे ऽस्थिशकले किल । जाने जनयितुं लोमत्वचं तत्प्राणिसंभवि ॥ SoKss_12,29.33 (Vet_22.33) // ततस् तृतीयो ऽप्य् अवदज् जाने तत्रैव चास्म्य् अहम् । तत्प्रान्यवयवान् स्रष्टुं जातत्वङ्मांसलोमनि ॥ SoKss_12,29.34 (Vet_22.34) // चतुर्थश् च ततो ऽवादीद् उत्पन्नावयवाकृतिम् । तम् एव प्राणिनं प्रानैर् युक्तं कर्तुम् अवैम्य् अहम् ॥ SoKss_12,29.35 (Vet_22.35) // एवम् उक्त्वा मिथः स्वस्वविज्ञानप्रथनाय ते । चत्वारो ऽप्य् अस्थिखण्डाय प्रययुर् भ्रातरो ऽटवीम् ॥ SoKss_12,29.36 (Vet_22.36) // तत्र सिंहस्य ते प्रापुर् अस्थिखण्डं विधेर् वशात् । अविज्ञातविशेषाश् च गृह्नन्ति स्म तथैव तत् ॥ SoKss_12,29.37 (Vet_22.37) // एकश् च तत् समुचितैस् ततो मांसैर् अयोजयत् । द्वितीयो ऽजनयत् तस्य तद्वत् त्वग्लोमसंहतीः ॥ SoKss_12,29.38 (Vet_22.38) // तृतीयश् चाखिलैर् अङ्गैस् तद्योग्यैस् तद् अपूरयत् । चतुर्थश् च ददौ तस्य सिंहीभूतस्य जीवितम् ॥ SoKss_12,29.39 (Vet_22.39) // उदतिष्ठद् अथोद्धूतसटाभारो ऽतिभैरवः । स दंष्ट्रासंकटमुखः सिंहः खरनखाङ्कुशः ॥ SoKss_12,29.40 (Vet_22.40) // धावित्वा च स्वनिर्मातॄंस् तान् एव चतुरो ऽपि सः । अवधीत् केसरी तृप्तो विवेश च वनं ततः ॥ SoKss_12,29.41 (Vet_22.41) // एवं ते सिंहनिर्माणदोषान् नष्टा द्विजातयः । दुष्टं हि जन्तुम् उत्थाप्य कस्यात्मनि सुखं भवेत् ॥ SoKss_12,29.42 (Vet_22.42) // इत्थं चोपार्जितो यत्नाद् गुणो ऽपि विधुरे विधौ । संपत्तये न न परं जायते तु विपत्तये ॥ SoKss_12,29.43 (Vet_22.43) // मूले ह्य् अविकृते दैवे सिक्ते प्रज्ञानवारिणा । नयालवालः फलति प्रायः पौरुषपादपः ॥ SoKss_12,29.44 (Vet_22.44) // इति तस्यां निशि मार्गे वेतालेनांसतः कथां तेन । आख्याय स त्रिविक्रमसेनो राजा पुनर् जगदे ॥ SoKss_12,29.45 (Vet_22.45) // राजंस् तेष्व् अपराध्यति चतुर्षु कस् तत्र सिंहनिर्माणे । यन् न्यवधीत् तत्कॢप्तो वद समयः सो ऽत्र पूर्वस् ते ॥ SoKss_12,29.46 (Vet_22.46) // इति वेतालाच् छ्रुत्वा राजा सो ऽचिन्तयद् विमौनस्य । इच्छति गन्तुम् अयं मे यात्व् आनेष्याम्य् अमुं भूयः ॥ SoKss_12,29.47 (Vet_22.47) // इति हृदि निश्चित्य स तं महीपतिः प्रत्युवाच वेतालम् । यस् तस्य जीवदायी सिंहस्य स पापभाक् तेषु ॥ SoKss_12,29.48 (Vet_22.48) // प्राणिविशेषम् अबुद्ध्वा मांसत्वग्लोमगात्रनिर्माणम् । युक्तिबलात् तु कृतं यैस् तेषां दोषो ऽस्ति नाज्ञानात् ॥ SoKss_12,29.49 (Vet_22.49) // येन तु सिंहाकारं दृष्ट्वा विद्याप्रकाशनोत्केन । प्राणास् तस्य वितीर्णास् तेन कृता ब्रह्महत्यास् ताः ॥ SoKss_12,29.50 (Vet_22.50) // एतत् स राज्ञो वचनं निशम्य स्वधाम वेतालवरो जगाम । तस्यांसतस् तत् पुन एव मायी राजापि तं सो ऽनुससार भूयः ॥ SoKss_12,29.51 (Vet_22.51) // त्रिंशस् तरङ्गः । ततो गत्वा पुनः प्राप शिंशपापादपात् ततः । स त्रिविक्रमसेनस् तं वेतालं राजसत्तमः ॥ SoKss_12,30.1 (Vet_23.1) // स्कन्धे कृत्वा च तं मौनी दर्शितानेकवैकृतम् । यावत् प्रतिष्ठते तावत् स वेतालस् तम् अब्रवीत् ॥ SoKss_12,30.2 (Vet_23.2) // राजन्न् अकार्ये ऽप्य् एतस्मिन् दुर्वारो ऽयं ग्रहस् तव । तत् ते श्रमविनोदाय कथयामि कथां शृणु ॥ SoKss_12,30.3 (Vet_23.3) // आसीत् कलिङ्गविषये नाम्ना शोभावती पुरी । दिवीव शक्रनगरी वसतिः शुभकर्मणाम् ॥ SoKss_12,30.4 (Vet_23.4) // यां प्रद्युम्न इवैश्वर्यवीर्यातिशयविश्रुतः । प्रद्युम्ननामा नृपतिः शशासोर्जितशासनः ॥ SoKss_12,30.5 (Vet_23.5) // गुणापकर्षश् चापेषु मुरजेषु कराहतिः । युगेष्व् अश्रूयत कलिर् यस्यां प्रज्ञासु तीक्ष्णता ॥ SoKss_12,30.6 (Vet_23.6) // एकदेशे पुरस् तस्या नृपेण प्रतिपादितः । यज्ञस्थलाभिधानो ऽभूद् अग्रहारो बहुद्विजः ॥ SoKss_12,30.7 (Vet_23.7) // तत्रासीद् यज्ञसोमाख्यो ब्राह्मणो वेदपारगः । महाधनो ऽग्निहोत्री च पूजितातिथिदेवतः ॥ SoKss_12,30.8 (Vet_23.8) // तस्य व्यतीते तारुण्ये मनोरथशतैः सुतः । भार्यायाम् अनुरूपायाम् एक एवोदपद्यत ॥ SoKss_12,30.9 (Vet_23.9) // ववृधे च पितुः सो ऽस्य गृहे बालः सुलक्षणः । कृताभिधानो विधिवद् देवसोम इति द्विजैः ॥ SoKss_12,30.10 (Vet_23.10) // प्राप्तषोडशवर्षश् च स विद्याविनयादिभिः । आवर्जितजनो ऽकस्माज् ज्वरेण प्राप पञ्चताम् ॥ SoKss_12,30.11 (Vet_23.11) // ततः परासुं स्नेहात् तम् आश्लिष्य सह भार्यया । यज्ञसेनः पिता शोचन् न दाहाय जहौ चिरम् ॥ SoKss_12,30.12 (Vet_23.12) // ब्रह्मन् संसारगन्धर्वनगरस्य न वेत्सि किम् । परावरज्ञो ऽपि गतिं वारिबुद्बुदभङ्गुराम् ॥ SoKss_12,30.13 (Vet_23.13) // ये सैन्यैः पूरितधरा हर्म्यपृष्ठेषु हारिषु । लसत्संगीतनादेषु रत्नपर्यङ्कवर्तिनः ॥ SoKss_12,30.14 (Vet_23.14) // श्रीखण्डद्रवलिप्ताङ्गा वरस्त्रीपरिवारिताः । व्यलसन्न् अमरंमन्या भूलोके ऽस्मिन् नराधिपाः ॥ SoKss_12,30.15 (Vet_23.15) // ते ऽप्य् एककाः श्मशानेषु रुदत्प्रेतानुयायिषु । चिताधिशयिनो यत्र जग्धाः क्रव्यात्कृशानुभिः ॥ SoKss_12,30.16 (Vet_23.16) // शिवाभिर् वलितोपान्ताः कालेन कवलीकृताः । न रोद्धुं शकिताः कैश्चित् तत्रान्येषां कथैव का ॥ SoKss_12,30.17 (Vet_23.17) // तद् एतं प्रेतम् आश्लिष्य विद्वन् वद करोषि किम् । इत्याद्य् अबोधयन् वृद्धा मिलितास् तं द्विजं ततः ॥ SoKss_12,30.18 (Vet_23.18) // ततस् तेन कथंचित् तं मुक्तम् आरोप्य तत्सुतम् । शिबिकायां गतप्राणं कृतप्रेतप्रसाधनम् ॥ SoKss_12,30.19 (Vet_23.19) // बान्धवा वैशसोदश्रुमिलद्बन्धुजनान्विताः । श्मशानं प्रापयामासुः कोलाहलसमाकुलाः ॥ SoKss_12,30.20 (Vet_23.20) // अत्रान्तरे च तत्रासीच् छ्मशाने कोऽपि तापसः । वृद्धः पाशुपतो योगी मठिकायां कृतस्थितिः ॥ SoKss_12,30.21 (Vet_23.21) // वयसा तपसा चातिभूयसा सुकृशां तनुम् । बिभ्राणो भङ्गभीत्येव सिराभिः परिवेष्टितम् ॥ SoKss_12,30.22 (Vet_23.22) // नाम्ना वामशिवो भस्मपाण्डुरोमावृताकृतिः । विद्युत्पिङ्गजटाजूटो महेश्वर इवापरः ॥ SoKss_12,30.23 (Vet_23.23) // स तापसो ऽत्र तत् कालं दत्तोपालम्भखेदितम् । मूर्खं शठं ध्यानयोगाद्यवलिप्तम् अहंकृतम् ॥ SoKss_12,30.24 (Vet_23.24) // भिक्षाफलव्रतधरं शिष्यम् अन्तिकवासिनम् । जगाद दूराच् छ्रुत्वा तं जनकोलाहलं बहिः ॥ SoKss_12,30.25 (Vet_23.25) // उत्तिष्ठ गत्वात्र बहिर् विज्ञायागच्छ सत्वरम् । कुतो ऽत्राश्रुतपूर्वो ऽयं श्मशाने तुमुलारवः ॥ SoKss_12,30.26 (Vet_23.26) // इत्य् उक्ते गुरुणा तेन स शिष्यः प्रत्युवाच तम् । नाहं यामि स्वयं याहि भिक्षावेला ह्य् अपैति मे ॥ SoKss_12,30.27 (Vet_23.27) // तच् छ्रुत्वोवाच स गुरुर् धिङ् मूर्खोदरतत्पर । अह्नो ऽर्धप्रहरे याते भिक्षावेलात्र का तव ॥ SoKss_12,30.28 (Vet_23.28) // श्रुत्वैवैतत् स तं क्रुद्धः कुशिष्यः प्राह तापसम् । धिग् जराजीर्ण नाहं ते शिष्यो न त्वं गुरुर् मम ॥ SoKss_12,30.29 (Vet_23.29) // अहम् अन्यत्र यास्यामि वह पात्रीम् इमां स्वयम् । इत्य् उक्त्वोत्थाय स प्रायात् त्यक्त्वाग्रे दण्डकुण्डिकाम् ॥ SoKss_12,30.30 (Vet_23.30) // विहसन्न् अथ निर्गत्य मठिकायाः स तापसः । तत्रागाद् यत्र दाहार्थम् आनीतः स द्विजार्भकः ॥ SoKss_12,30.31 (Vet_23.31) // दृष्ट्वा च तं जनतया शोच्यमानाग्र्ययौवनम् । योगी प्रवेष्टुं तद्देहं मतिं चक्रे जरार्दितः ॥ SoKss_12,30.32 (Vet_23.32) // गत्वा च द्रुतम् एकान्ते मुक्तकण्ठं प्ररुद्य च । ननर्त स ततः क्षिप्रम् अङ्गहारैर् यथोचितैः ॥ SoKss_12,30.33 (Vet_23.33) // ततो विवेश योगात् तद् द्विजपुत्रकलेवरम् । क्षणात् स स्वतनुं त्यक्त्वा तपस्वी यौवनेच्छया ॥ SoKss_12,30.34 (Vet_23.34) // तत् क्षणं रचितायां च चितायां सहसैव सः । लब्धजीवो द्विजयुवा प्रोत्तस्थौ कृतजृम्भिकः ॥ SoKss_12,30.35 (Vet_23.35) // तद् दृष्ट्वा बन्धुवर्गस्य दिष्ट्या जीवति जीवति । इत्य् उद्बभूव नादो ऽत्र निखिलस्य जनस्य च ॥ SoKss_12,30.36 (Vet_23.36) // अथामोक्ष्यन् व्रतं सर्वान् मृषा योगेस्वरः स तान् । विप्रपुत्रशरीरान्तःप्रविष्टस् तापसो ऽब्रवीत् ॥ SoKss_12,30.37 (Vet_23.37) // लोकान्तरगतस्याद्य महापाशुपतव्रतम् । ग्राह्यं साक्षान् mamÃbhëya दत्तं शर्वेण जीवितम् ॥ SoKss_12,30.38 (Vet_23.38) // अधुनैव च धार्यं तद् गत्वैकान्ते व्रतं मया । जीवितं मे ऽन्यथा नास्ति तद् यूयं यात याम्य् अहम् ॥ SoKss_12,30.39 (Vet_23.39) // इति सर्वान् स तत्रस्थान् संबोध्य दृढनिश्चयः । स्वगृहान् प्रेषयामास हर्षशोकाकुलान् व्रती ॥ SoKss_12,30.40 (Vet_23.40) // स्वयं च गत्वा श्वभ्रे तत् क्षिप्त्वा पूर्वकलेवरम् । आत्तव्रतो महायोगी युवीभूतो ऽन्यतो ययौ ॥ SoKss_12,30.41 (Vet_23.41) // इति व्याख्याय वेतालः कथां निशि तदा पथि । तं त्रिविक्रमसेनं स राजानं पुनर् अब्रवीत् ॥ SoKss_12,30.42 (Vet_23.42) // राजन् ब्रूहि स योगीन्द्रः कस्मात् परपुरे वसन् । प्ररुरोद ननर्ताथ कौतुकं महद् अत्र मे ॥ SoKss_12,30.43 (Vet_23.43) // इति वेतालतः श्रुत्वा शापशङ्की स भूपतिः । विमुच्य मौनम् एवं तम् अवादीद् धीमतां वरः ॥ SoKss_12,30.44 (Vet_23.44) // शृणु तत्र बभूवास्य यो ऽभिप्रायस् तपस्विनः । सह वृद्धं चिरायेदं शरीरं सिद्धिसाधनम् ॥ SoKss_12,30.45 (Vet_23.45) // पितृभ्यां लालितं बाल्ये त्यजाम्य् अद्येति दुःखितः । स जरत् तापसो ऽरोदीद् देहस्नेहो हि दुस्त्यजः ॥ SoKss_12,30.46 (Vet_23.46) // नवं देहं प्रवेक्ष्यामि साधयिष्याम्य् अतो ऽधिकम् । इति हर्षाद् अनृत्यच् च कस्य नेष्टं हि यौवनम् ॥ SoKss_12,30.47 (Vet_23.47) // एतत् तस्य वचो निशम्य नृपतेर् अंसत् स भूयो ऽप्य् अगाद् वेतालो मृतपूरुषान्तरगतस् तं शिंशपापादपम् । राजा सो ऽपि तम् अन्वधावद् अधिकोत्साहः पुनः प्रेप्सया कल्पान्ते ऽप्य् अचलं कुलाद्रिविजयि स्थैर्यं हि धीरात्मनाम् ॥ SoKss_12,30.48 (Vet_23.48) // एकत्रिंशस् तरङ्गः । ततस् तां तिमिरश्यामां चिताग्निज्वलितेक्षणाम् । स्मशाने भीषणे तस्मिन् वीरो रजनिराक्षसीम् ॥ SoKss_12,31.1 (Vet_24.1) // घोराम् अगणयन् राजा गत्वा तां शिंशपां पुनः । स त्रिविक्रमसेनस् तं तस्या वेतालम् आददे ॥ SoKss_12,31.2 (Vet_24.2) // स्कन्धे कृत्वा च तं यावत् प्रक्रामति स पूर्ववत् । तावद् भूयः स वेतालो नरदेवम् उवाच तम् ॥ SoKss_12,31.3 (Vet_24.3) // भो राजन्न् अहम् उद्विग्नो न पुनस् त्वं गतागतैः । तद् एकं मे महाप्रश्नम् इमं कथयतः शृणु ॥ SoKss_12,31.4 (Vet_24.4) // आसीन् माण्डलिकः कोऽपि नृपतिर् दक्षिणापथे । धर्माभिधानो धौरेयः साधूनां बहुगोत्रजः ॥ SoKss_12,31.5 (Vet_24.5) // तस्य चन्द्रवतीनाम भार्या मालवदेशजा । अभून् महाकुलोत्पन्ना वरस्त्रीमौलिमालिका ॥ SoKss_12,31.6 (Vet_24.6) // तस्यां च तस्य भार्यायां भूपतेर् उदपद्यत । एकैव लावण्यवती नामान्वर्थाभिधा सुता ॥ SoKss_12,31.7 (Vet_24.7) // प्रदेयायां च तस्यां स सुतायां धर्मभूपतिः । उन्मूलितो ऽभून् मिलितैर् दायादै rëÂrabhedibhi÷ // SoKss_12,31.8 (Vet_24.8) // ततः पलाय्य निरगात् स देशाद् भार्यया सह । दुहित्रा च तया रात्रव् आत्तसद्रत्नसंचयः ॥ SoKss_12,31.9 (Vet_24.9) // मालवं प्रति च स्वैरं प्रस्थितः श्वशुरास्पदम् । विन्ध्याटवीं तया रात्र्या प्राप भार्यासुतायुतः ॥ SoKss_12,31.10 (Vet_24.10) // तस्यां प्रविष्टस्योदश्रुर् इवावश्यायशीकरैः । निशानुयात्रां दत्त्वेव ययौ तस्य महीक्षितः ॥ SoKss_12,31.11 (Vet_24.11) // आरुरोहाथ पूर्वाद्रिम् उत्क्षिप्ताग्रकरो रविः । मा गाश् चौराटवीम् एताम् इति तं वारयन्न् इव ॥ SoKss_12,31.12 (Vet_24.12) // ततो ऽत्र ससुताजानिः क्षताङ्घ्रिः कुशकण्टकैः । पदातिः स नृपो गच्छन् भिल्लानां प्राप पल्लिकाम् ॥ SoKss_12,31.13 (Vet_24.13) // परेषां प्राणसर्वस्वहारिभिः पुंभिर् आवृताम् । वर्जितां धार्मिकैर् दुर्गां कृतान्तनगरीम् इव ॥ SoKss_12,31.14 (Vet_24.14) // तत्र दृष्ट्वैव तं दूरात् सवस्त्राभरणं नृपम् । मोषितुं बहवो ऽधावञ् शबरा विविधायुधाः ॥ SoKss_12,31.15 (Vet_24.15) // तान् विलोक्य सुताभार्ये राजा धर्मो जगाद सः । पुरा स्पृशन्ति वां म्लेच्छास् तद् इतो विशतं वनम् ॥ SoKss_12,31.16 (Vet_24.16) // इति राज्ञोदिता रज्ञी वनमध्यं विवेश सा । लावण्यवत्या सुतया सार्धं चन्द्रवती भयात् ॥ SoKss_12,31.17 (Vet_24.17) // राजाप्य् अभिमुखायातान् खड्गचर्मधरो ऽत्र सः । अवधीत् तान् bahƤ शूरः Óabarä शरवर्तिणः ॥ SoKss_12,31.18 (Vet_24.18) // ततस् तेनाखिला पल्ली पत्याज्ञप्ता निपत्य तम् । प्रहारक्षतचर्माणम् अवधीन् नृपम् एककम् ॥ SoKss_12,31.19 (Vet_24.19) // गृहीताभरणे याते दस्युसैन्ये विलोक्य तम् । भर्तारं निहतं दूराद् वनगुल्मान्तरस्थिता ॥ SoKss_12,31.20 (Vet_24.20) // राज्ञी चन्द्रवती सात्र दुहित्रा सह विह्वला । पलायमाना गहनं दूरम् अन्वग् अगाद् वनम् ॥ SoKss_12,31.21 (Vet_24.21) // तत्र मध्याह्नतापार्तास्व् इव मूलानि शाखिनाम् । छायास्व् अपि प्रविष्टासु शिशिराणि सहाध्वगैः ॥ SoKss_12,31.22 (Vet_24.22) // एकदेशे ऽब्जसरसस् तीरे ऽशोकतरोस् तले । शोकार्ता रुदती श्रान्ता ससुता समुपाविशत् ॥ SoKss_12,31.23 (Vet_24.23) // तावत् तद् वनम् अभ्यर्णनिवासी मृगयाकृते । महामनुष्यः को ऽप्य् आगाद् aÓvÃrƬha÷ सपुत्रकः ॥ SoKss_12,31.24 (Vet_24.24) // स चण्डसिंहनामा तं पुत्रं सिंहपराक्रमम् । उवाच दृष्ट्वात्र तयोः पांसूत्थे पदपद्धती ॥ SoKss_12,31.25 (Vet_24.25) // एते सुरेखे सुभगे अनुसृत्याप्नुवो यदि । स्त्रीयौ ते तत् तयोर् एकां स्वीकुरुष्व यथारुचि ॥ SoKss_12,31.26 (Vet_24.26) // इत्य् उक्तवन्तं तं स्माह पुत्रः सिंहपराक्रमः । यस्याः सूक्ष्माव् इमौ पादौ सा भार्या प्रतिभाति मे ॥ SoKss_12,31.27 (Vet_24.27) // सा हि स्वल्पवया नूनं जाने समुचिता मम । बृहत्पादा तु योग्येयम् एतज्ज्येष्ठवयास् तव ॥ SoKss_12,31.28 (Vet_24.28) // इति सूनोर् वचः श्रुत्वा चण्डसिंहो जगाद तम् । कैषा कथा भवन्माता प्रत्यग्रं हि गता दिवम् ॥ SoKss_12,31.29 (Vet_24.29) // तादृशे सुकलत्रे च गते कान्यत्र वासना । तच् छ्रुत्वा सो ऽपि पुत्रस् तं चण्डसिंहम् abhëata ॥ SoKss_12,31.30 (Vet_24.30) // तात मैवम् अभार्यं हि शून्यं गृहपतेर् गृहम् । अन्यच् च मूलदेवोक्ता गाथा किं न श्रुता त्वया ॥ SoKss_12,31.31 (Vet_24.31) // यत्र घनस्तनजघना नास्ते मार्गावलोकिनी कान्ता । अजडः कस् तद् अनिगडं प्रविशति गृहसंज्ञकं दुर्गम् ॥ SoKss_12,31.32 (Vet_24.32) // तज् जीवितेन मे तात शापितो ऽसि न तां यदि । द्वितीयां मदभीष्टायां भार्यार्थे स्वीकरीष्यसि ॥ SoKss_12,31.33 (Vet_24.33) // एतत् पुत्रवचः श्रुत्वा प्रतिपद्य च तत्सखः । स चण्डसिंहो ऽनुसरन् पदपङ्क्तिं शनैर् ययौ ॥ SoKss_12,31.34 (Vet_24.34) // प्राप्य तच् च सरःस्थानं मुक्तातारौघमण्डिताम् । श्यामां चन्द्रवतीं राज्ञीं तां ददर्शावभासिताम् ॥ SoKss_12,31.35 (Vet_24.35) // लावण्यवत्या सुतया ज्योत्स्नयेवावदातया । नैशीं द्याम् इव मध्याह्ने तरुच्छायाम् उपाश्रिताम् ॥ SoKss_12,31.36 (Vet_24.36) // उपाययौ च पुत्रेण साकं तां स सकौतुकः । सापि दृष्ट्वा तम् उत्तस्थौ वित्रस्ता चौरशङ्किनी ॥ SoKss_12,31.37 (Vet_24.37) // अलं त्रासेन नाम्बैतौ चौरौ सौम्याकृती इमौ । सुवेषौ कौचिद् आखेटकृते नूनम् इहागतौ ॥ SoKss_12,31.38 (Vet_24.38) // इत्य् उक्ता सुतया राज्ञी यावद् दोलायते ऽत्र सा । तावद् अश्वावतीर्णस् ते चण्डसिंहो ऽब्रवीद् उभे ॥ SoKss_12,31.39 (Vet_24.39) // किं संभ्रमेण वाम् आवां प्रणयाद् द्रष्टुम् आगतौ । तद् विस्वस्य निरातङ्के वदतं के युवाम् इति ॥ SoKss_12,31.40 (Vet_24.40) // हरनेत्रानलज्वालादग्धमन्मथदुःस्थिते । रतिप्रीती इवारण्यम् इदम् एवम् उपागते ॥ SoKss_12,31.41 (Vet_24.41) // प्रविष्टे स्थः कथं चेह बत निर्मानुषे वने । रत्नप्रासादवासार्हम् इदं हि युवयोर् वपुः ॥ SoKss_12,31.42 (Vet_24.42) // कथं वराङ्गनोत्सङ्गयोग्यौ कण्टकिनीम् इमाम् । भुवं वां चरणौ भ्रान्ताव् इति नौ मनसि व्यथा ॥ SoKss_12,31.43 (Vet_24.43) // एषा च चित्रं युवयोः पतन्ती धूलिर् आनने । वातोद्धूता हतच्छायम् आवयोः कुरुते मुखम् ॥ SoKss_12,31.44 (Vet_24.44) // भवत्योर् एष चाङ्गे ऽस्मिन् निपतन् पुष्पपेशले । किरणोष्मा दहत्य् अस्मान् उच्चण्डश् चण्डदीधितेः ॥ SoKss_12,31.45 (Vet_24.45) // तद् ब्रूतम् आत्मवृत्तान्तं दूयते हृदयं हि नः । द्रष्टुं न शक्नुमो ऽरण्ये स्थितिं वां स्वापदावृते ॥ SoKss_12,31.46 (Vet_24.46) // इत्य् उक्ते चण्डसिंहेन राज्ञी निःस्वस्य सा शनैः । लज्जाशोकाकुला तस्मै स्वं वृत्तान्तम् अवर्णयत् ॥ SoKss_12,31.47 (Vet_24.47) // ततो निःस्वामिकां मत्वा ताम् आश्वास्य च सात्मजाम् । स्वीचक्रे मधुरैर् वाक्यैश् चण्डसिंहो ऽनुरञ्जयन् ॥ SoKss_12,31.48 (Vet_24.48) // आरोप्य चास्वयोः पृष्ठं सपुत्रस् तां सपुत्रिकाम् । निनाय वित्तपपुरीसमृद्धां वसतिं निजाम् ॥ SoKss_12,31.49 (Vet_24.49) // सापि जन्मान्तरगतेवावशाङ्गीचकार तम् । अनाथा कृच्छ्रपतिता विदेशे स्त्री करोति किम् ॥ SoKss_12,31.50 (Vet_24.50) // ततस् तां सूक्ष्मपादत्वाद् राज्ञीं सिंहपराक्रमः । चण्डसिंहसुतस् तत्र भार्यां चन्द्रवतीं व्यधात् ॥ SoKss_12,31.51 (Vet_24.51) // तत्सुतां तां च लावण्यवतीं नृपतिकन्यकाम् । बृहत्त्वात् पादयोर् भार्यां चण्डसिंहश् चकार सः ॥ SoKss_12,31.52 (Vet_24.52) // प्राग् घि सूक्ष्मबृहत्पादमुद्रापङ्क्तिद्वयेक्षणात् । प्रतिपन्नं तथा ताभ्यां सत्यं कश् चातिवर्तते ॥ SoKss_12,31.53 (Vet_24.53) // एवं पादविपर्यासात् ते पितापुत्रयोस् तयोः । दुहितामातरौ भार्ये जाते श्वश्रूस्नुषे तदा ॥ SoKss_12,31.54 (Vet_24.54) // कालेन च तयोस् ताभ्यां भर्तृभ्यां जज्ञिरे द्वयोः । पुत्रा दुहितरश् चैव तेषाम् अन्ये ऽप्य् अथ क्रमात् ॥ SoKss_12,31.55 (Vet_24.55) // इत्थं संप्राप्य तौ चण्डसिंहसिंहपराक्रमौ । तस्थतुस् तत्र लावण्यवतीं चन्द्रवतीं च ते ॥ SoKss_12,31.56 (Vet_24.56) // इति व्यावर्ण्य वेतालस् तदा पथि कथां निशि । स त्रिविक्रमसेनं तं पप्रच्छ नृपतिं पुनः ॥ SoKss_12,31.57 (Vet_24.57) // तयोर् मातादुहित्रोर् ये पुत्रपित्रोस् तयोर् नृप । सकाशाज् जन्तवो जाताः क्रमाद् उभयपक्षयोः ॥ SoKss_12,31.58 (Vet_24.58) // ज्ञात्वेदं ब्रूहि मे तेषाम् अन्योनं के भवन्ति ते । पूर्वोक्तः सो ऽत्र शापस् ते जानानश् चेन् न वक्ष्यसि ॥ SoKss_12,31.59 (Vet_24.59) // एतद् वेतालतः श्रुत्वा विमृशन् बहुधापि सः । नाज्ञासीत् तद् यदा राजा तूष्णीकः प्रययौ तदा ॥ SoKss_12,31.60 (Vet_24.60) // ततस् तदंसकूटस्थो वेतालो विहसन् हृदि । मृतपूरुषदेहान्तो निविष्टः समचिन्तयत् ॥ SoKss_12,31.61 (Vet_24.61) // नायं राजा महाप्रश्ने वेत्त्य् अस्मिन् दातुम् उत्तरम् । तेन तूष्णीं व्रजत्य् एष हृष्टो ऽतिचतुरैः पदैः ॥ SoKss_12,31.62 (Vet_24.62) // न च वञ्चयितुं शक्यः सत्त्वराशिर् अयं परम् । krŬan भिक्षुः स चास्माभिर् इयतैव न शाम्यति ॥ SoKss_12,31.63 (Vet_24.63) // तद् अद्य वञ्चयित्वा तं दुरात्मानम् उपायतः । तत्सिद्धिं भाविकल्याणे राजन्य् अस्मिन् निवेशये ॥ SoKss_12,31.64 (Vet_24.64) // इत्य् आलोच्य स वेतालो नृपं तम् अवदत् तदा । राजन् कृष्णनिशाघोरे स्मशाने ऽस्मिन् गतागतैः ॥ SoKss_12,31.65 (Vet_24.65) // एतैः क्लिष्टः सुखार्हस् त्वं न विकल्पश् च कोऽपि ते । तद् आश्चर्येण धैर्येण तुष्टो ऽहम् अमुना तव ॥ SoKss_12,31.66 (Vet_24.66) // शवम् एतं नयेदानीं निर्गच्छाम्य् अमुतो ह्य् अहम् । इदं तु शृणु यद् वच्मि हितं तव कुरुष्व च ॥ SoKss_12,31.67 (Vet_24.67) // आनीतम् एतद् भवता यस्यार्थे नृकलेवरम् । कुभिक्षुः सो ऽद्य माम् अस्मिन् समाहूयार्चयिष्यति ॥ SoKss_12,31.68 (Vet_24.68) // उपहारीचिकीर्षुश् च त्वाम् एव स शठस् ततः । भूमौ प्रणामम् अष्टाभिर् अङ्गैः कुर्व् इति वक्ष्यति ॥ SoKss_12,31.69 (Vet_24.69) // त्वं प्राग् दर्शय तावन् मे करिष्ये ऽहं तथैव तत् । इति सो ऽपि महाराज वक्तव्यः श्रमणस् त्वया ॥ SoKss_12,31.70 (Vet_24.70) // ततो निपत्य भूतौ स प्रणामं यावद् एव ते । दर्शयिष्यति तावत् त्वं छिन्द्यास् तस्यासिना शिरः ॥ SoKss_12,31.71 (Vet_24.71) // ततो विद्याधरैश्वर्यसिद्धिर् या तस्य vächità । तां त्वं प्राप्स्यसि भुङ्क्ष्वेमं भुवं तदुपहारतः ॥ SoKss_12,31.72 (Vet_24.72) // अन्यथा तु स भिक्षुस् त्वाम् उपहारीकरिष्यति । एतदर्थं कृतो विघ्नस् तवात्रेयच् चिरं मया ॥ SoKss_12,31.73 (Vet_24.73) // तत् सिद्धिर् अस्तु ते गच्छेत्य् उक्त्वा तस्यांसपृष्ठगात् । निर्गत्य स ययौ तस्माद् वेतालः प्रेतकायतः ॥ SoKss_12,31.74 (Vet_24.74) // अथ स नरपतिस् तं प्रीतवेतालवाक्याच् छ्रमणम् अहितम् एव क्षान्तिशीलं विचिन्त्य । वटविटपितलं तत् तस्य पार्श्वं प्रतस्थे मृतपुरुषशरीरं तद् गृहीत्वा प्रहृष्टः ॥ SoKss_12,31.75 (Vet_24.75) // द्वात्रिंशस् तरङ्गः । ततस् तस्यान्तिकं भिक्षोः क्षान्तिशीलस्य भूपतिः । स त्रिविक्रमसेनो ऽत्र प्राप स्कन्धे शवं वहन् ॥ SoKss_12,32.1 (Vet_25.1) // ददर्श तं च श्रमणं मार्गाभिमुखम् एककम् । कृष्णपक्षक्षपारौद्रे श्मशाने तरुमूलगम् ॥ SoKss_12,32.2 (Vet_25.2) // असृग्लिप्तस्थले गौरेणास्थिचूर्णेन निर्मिते । मण्डले दिक्षु विन्यस्तपूर्णशोणितकुम्भके ॥ SoKss_12,32.3 (Vet_25.3) // mahÃtailapradÅpìhye हुतपार्श्वस्थवह्निनि । संभृतोचितसंभारे स्वेष्टदैवतपूजने ॥ SoKss_12,32.4 (Vet_25.4) // उपागाच् च स तं राजा सो ऽपि भिक्षुर् विलोक्य तम् । आनीतमटकं हर्षाद् उत्थायोवाच संस्तुवन् ॥ SoKss_12,32.5 (Vet_25.5) // दुःकरो मे महाराज विहितो ऽनुग्रहस् त्वया । त्वा दृशाः क्व क्व चेष्टेयं देशकालौ क्व चेदृशौ ॥ SoKss_12,32.6 (Vet_25.6) // निःकम्पं सत्यम् एवाहुर् मुख्यं त्वां कुलभूभृताम् । एवम् आत्मानपेक्षेण परार्थो येन साध्यते ॥ SoKss_12,32.7 (Vet_25.7) // एतद् एव महत्त्वं च महताम् उच्यते बुधैः । प्रतिपन्नाद् अचलनं प्राणानाम् अत्यये ऽपि यत् ॥ SoKss_12,32.8 (Vet_25.8) // इति ब्रुवन् स सिद्धार्थमानी भिक्षुर् महीपतेः । तस्यावतारयामास स्कन्धात् तं मटकं तदा ॥ SoKss_12,32.9 (Vet_25.9) // स्नपयित्वा समालभ्य बद्धमाल्यं विधाय च । मटकं मण्डलस्यान्तः स्थापयामास तस्य तत् ॥ SoKss_12,32.10 (Vet_25.10) // भस्मोद्धूलितगात्रश् च केशयज्ञोपवीतभृत् । प्रावृतप्रेतवसनो भूत्वा ध्यानस्थितः क्षणम् ॥ SoKss_12,32.11 (Vet_25.11) // तस्मिन् मन्त्रबलाहूतं प्रवेश्य नृकलेवरे । तं वेतालवरं भिक्षुः पूजयामास स क्रमात् ॥ SoKss_12,32.12 (Vet_25.12) // ददौ तस्मै कपालार्घपात्रेणार्घ्यं सुनिर्मलैः । नरदन्तैस् ततः पुष्पं सुगान्धि च विलेपनम् ॥ SoKss_12,32.13 (Vet_25.13) // दत्त्वा मानुषनेत्रैश् च धूपं मांसैर् बलिं तथा । समाप्य पूजां राजानं तम् उवाच स पार्श्वगम् ॥ SoKss_12,32.14 (Vet_25.14) // राजन्न् इहास्य मन्त्राधिराजस्य कृतसंविधेः । प्रणामम् अङ्गैर् अष्टाभिर् निपत्य कुरु भूतले ॥ SoKss_12,32.15 (Vet_25.15) // येनाभिप्रेतसिद्धिं ते दास्यत्य् एष वरप्रदः । श्रुत्वैतत् स्मृतवेतालवचा राजाब्रवीत् स तम् ॥ SoKss_12,32.16 (Vet_25.16) // नाहं जानामि तत् पूर्वं प्रदर्शयतु मे भवान् । ततस् तथैव तद् अहं करिष्ये भगवन्न् इति ॥ SoKss_12,32.17 (Vet_25.17) // ततो दर्शयितुं यावत् स भिक्षुः पतितो भुवि । तावत् खड्गप्रहारेण स राजास्य शिरो ऽच्छिनत् ॥ SoKss_12,32.18 (Vet_25.18) // आचकर्ष च हृत्पद्मम् उदराद् अस्य पाटितम् । वेतालाय च तस्मै तच्छिरोहृत्कमलं ददौ ॥ SoKss_12,32.19 (Vet_25.19) // साधुवादे ततो दत्ते प्रीतैर् भूतगणैस् ततः । तुष्टो ऽब्रवीत् स वेतालो नृपं तं नृकलेवरात् ॥ SoKss_12,32.20 (Vet_25.20) // राजन् विद्याधरेन्द्रत्वं भिक्षोर् आसीद् यद् ईप्सितम् । तत् तावद् भूमिसाम्राज्यभोगान्ते ते भविष्यति ॥ SoKss_12,32.21 (Vet_25.21) // क्लेशितो ऽसि मया यत् त्वं तद् अभीष्टं वरं वृणु । इत्य् उक्तवन्तं वेतालं स राजा तम् abhëata ॥ SoKss_12,32.22 (Vet_25.22) // त्वं चेत् प्रसन्नः को नाम न सिद्धो ऽभिमतो वरः । तथाप्य् अमोघवचनाद् इदं त्वत्तो ऽहम् अर्थये ॥ SoKss_12,32.23 (Vet_25.23) // आद्याः प्रश्नकथा एता नानाख्यानमनोरमाः । चतुर्विंशतिर् एषा च पञ्चविंशी समाप्तिगा ॥ SoKss_12,32.24 (Vet_25.24) // सर्वाः ख्याता भवन्त्व् एताः पूजनीयाश् च भूतले । इति तेनार्थितो राज्ञा वेतालो निजगाद सः ॥ SoKss_12,32.25 (Vet_25.25) // एवम् अस्तु विशेषं च शृणु वच्म्य् अत्र भूतले । याश् चतुर्विंशतिः पूर्वा यैषा चैका समापिनी ॥ SoKss_12,32.26 (Vet_25.26) // कथावलीयं वेतालपञ्चविंशतिकाख्यया । ख्याता जगति पूज्या च शिवा चैव भविष्यति ॥ SoKss_12,32.27 (Vet_25.27) // यः श्लोकमात्रम् अप्य् अस्याः कथयिष्यति सादरः । यो वा श्रोष्यति तौ सद्यो मुक्तपापौ भविष्यतः ॥ SoKss_12,32.28 (Vet_25.28) // यक्षवेतालकूष्माण्डडाकिनीराक्षसादयः । न तत्र प्रभविष्यन्ति यत्रैषा कीर्तयिष्यते ॥ SoKss_12,32.29 (Vet_25.29) // इत्य् उक्त्वा स ययौ तस्मान् निर्गत्य नृकलेवरात् । यथाभिरुचितं धाम वेतालो योगमायया ॥ SoKss_12,32.30 (Vet_25.30) // ततस् तत्र सुरैः सार्धं राज्ञस् तस्य महेश्वरः । साक्षाद् आविरभूत् तुष्टः प्रणतं चादिदेश तम् ॥ SoKss_12,32.31 (Vet_25.31) // साधु वत्स हतो ऽद्यायं यत् त्वया कूटतापसः । विद्याधरमहाचक्रवर्तिताहठकामुकः ॥ SoKss_12,32.32 (Vet_25.32) // त्वम् आदौ विक्रमादित्यः सृष्टो ऽभूः स्वांशतो मया । म्लेच्छरूपावतीर्णानाम् असुराणां प्रशान्तये ॥ SoKss_12,32.33 (Vet_25.33) // अद्य चोद्दामदुर्वृत्तदमनाय मया पुनः । त्वं त्रिविक्रमसेनाख्यो हीरः सृष्टो ऽत्र भूपतिः ॥ SoKss_12,32.34 (Vet_25.34) // अतः सद्वीपपातालां स्थापयित्वा महीं वशे । विद्याधराणम् अचिराद् अधिराजो भविष्यसि ॥ SoKss_12,32.35 (Vet_25.35) // भुक्त्वा दिव्यांश् चिरं भोगान् उद्विग्नः स्वेच्छयैव तान् । त्यक्त्वा ममैव सायुज्यम् अन्ते यास्यस्य् असंशयम् ॥ SoKss_12,32.36 (Vet_25.36) // अपराजितनामानं खड्गं चैतं गृहाण मे । यस्य प्रसादात् सर्वं त्वं प्राप्स्यस्य् एतद् यथोदितम् ॥ SoKss_12,32.37 (Vet_25.37) // इत्य् उक्त्वा खड्गरत्नं तद् दत्त्वा तस्मै महीभृते । वाक्पुष्पाभ्यर्चितस् तेन देवः शंभुस् तिरोदधे ॥ SoKss_12,32.38 (Vet_25.38) // अथ दृष्ट्वैव समाप्तं कार्यम् अशेषं निशि प्रभातायाम् । प्रविवेश स त्रिविक्रमसेनः स्वपुरं नृपः प्रतिष्ठानम् ॥ SoKss_12,32.39 (Vet_25.39) // तत्र क्रमावगतरात्रिविचेष्टिताभिर् अभ्यर्चितः प्रकृतिभिर् विततोत्सवाभिः । स्नानप्रदानगिरिशार्चननृत्तगीतवाद्यादिभिस् तद् अखिलं स दिनं निनाय ॥ SoKss_12,32.40 (Vet_25.40) // अल्पैर् एव च वासरैः स नृपतिः शार्वस्य वीर्याद् असेः सद्वीपां सरसा तलां च बुभुजे निःकण्टकां मेदिनीम् । संप्राप्याथ हराज्ञया सुमहतीं विद्याधराधीशतां भुक्त्वा तां सुचिरं जगाम भगवत्सायुज्यम् अन्ते कृती ॥ SoKss_12,32.41 (Vet_25.41) // इति विक्रमकेसरी स मन्त्री चिरमिलितः पथि शापविप्रयोगात् । अभिधाय पुनर् मृगाङ्कदत्तं प्रकृतार्थं निजगाद राजपुत्रम् ॥ SoKss_12,32.42 // एवं देव स वृद्धो विप्रो वेतालपञ्चविंशतिकाम् । एतामाख्याय कथां ग्रामे तस्मिन्नुवाच मां भूयः ॥ SoKss_12,32.43 // तत्पुत्र स त्रिविक्रमसेनो राजा किलैवमक्लीबः । वेतालानुग्रहतः किम् इव न यत्प्राप्तवानिष्टम् ॥ SoKss_12,32.44 // तस्माद् इह त्वम् अपि मन्त्रम् इमं गृहीत्वा मत्तः प्रसादय विमुक्तविषादवृत्तिः । वेतालमुख्यम् अमुना प्रभुणा मृगाङ्कदत्तेन संगममवाप्स्यसि वीर येन ॥ SoKss_12,32.45 // नह्यप्राप्यं किंचिद् उत्साहभाजां भग्नोत्साहो वत्स को नावसीदेत् । तत् ते प्रीत्या वच्मि यत् तत् कुरुष्व त्वं मे बन्धुः सर्पदंशार्तिहर्ता ॥ SoKss_12,32.46 // इत्य् उक्तवतस् तस्माद् विप्राद् आदाय सक्रियं मन्त्रम् । तं चामन्त्र्य ततो ऽहं देवोज्जयिनीं गतो ऽभूवम् ॥ SoKss_12,32.47 // तत्र श्मशाने मटकं रजन्याम् आहृत्य कृत्वा स्नपनादि तस्य । आहूय मन्त्रेण च तेन तस्मिन् वेतालमस्म्यर्चितवान्यथावत् ॥ SoKss_12,32.48 // भोज्यं महामांसमदायि तस्मै तृप्त्यै तदा सो ऽपि तदाशु जग्ध्वा । तृप्तो ऽस्मि नैवान्यदुपानयेति माम् अभ्यधान्मानुषमांसगृध्रुः ॥ SoKss_12,32.49 // कालं यदा नाक्षमतात्र किंचिद् उत्कृत्त्य मांसानि तदा निजानि । प्रादामहं प्रीतिकराणि तस्मै योगेश्वरस्तेन स मे ऽभ्यतुष्यत् ॥ SoKss_12,32.50 // अथाब्रवीन् मां स सखे दृढेन सत्त्वेन तुष्टो ऽस्म्यमुनाधुना ते । तत्पूर्ववद्वीर भवाक्षताङ्गो वृणीष्व मत्तो वरमीप्सितं चा ॥ SoKss_12,32.51 // इत्य् उक्तवन्तं तम् अहं तदैव प्रत्यब्रवं मां नय देव तत्र । यत्र प्रभुर्मे स मृगाङ्गदत्तो नातः परो ऽन्यो ऽभिमतो वरो मे ॥ SoKss_12,32.52 // एतत् स वेतालपतिर् निशम्य माम् अभ्यधात्तर्हि ममांसपृष्ठम् । आरोह यावत्तरसा भवन्तं तस्यान्तिकं स्वस्य विभोर्नयाभि ॥ SoKss_12,32.53 // इत्य् एव तस्योक्तवतस् तथेति स्कन्धाग्रमारोहमहं प्रसह्य । ततोवहन्मां स नभःपथेन प्रातिष्ठत प्रेततनुप्रविष्टः ॥ SoKss_12,32.54 // आनीय चेहाद्य विलोक्य युष्मान् मार्गे ऽवतार्याम्बरतश् च तेन । एतेन वेतालवरेण देव संप्रापितो ऽहं तव पादमूलम् ॥ SoKss_12,32.55 // समागतश् च प्रभुणाहम् अद्य गतः स चाप्य् एष समाप्तकृत्यः । इत्य् एष मे मानद नागशापाद् भवद्वियुक्तस्य महानुदन्तः ॥ SoKss_12,32.56 // इति विक्रमकेसरिणो निजसचिवाच् छ्रुतवियोगवृत्तान्तः । मार्गे मृगाङ्कदत्तो गच्छन् कान्तानिमित्तम् उज्जयिनीम् ॥ SoKss_12,32.57 // पारावताख्यशापभ्रष्टक्रममिलितकतिपयामात्यः । मुमुदे स राजपुत्रः संभावितसकलसाध्यसंपत्तिः ॥ SoKss_12,32.58 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके द्वात्रिंशस् तरङ्गः । त्रयस्त्रिंशस् तरङ्गः । नमो विघ्नजिते यस्य जानुदेशे विवर्तते । कुम्भस्रस्तेव नक्षत्रमाला रात्रिषु नृत्यतः ॥ SoKss_12,33.1 // ततः कथावसाने स मार्गमध्यात्समुत्थितः । मृगाङ्कदत्तो मुदितः प्राप्तविक्रमकेसरी ॥ SoKss_12,33.2 // गुणाकरेण सहितस् तथा विमलबुद्धिना । सविचित्रकथो भीमपराक्रमसमन्वितः ॥ SoKss_12,33.3 // प्रचण्डशक्तियुक्तश् च श्रुतधिद्विजसंगतः । प्राप्तशेषान्विचिन्वानः शापविश्लेषितान्सखीन् ॥ SoKss_12,33.4 // शशाङ्कवत्याः संप्राप्त्यै प्रागेवोज्जयिनीं प्रति । गन्तुं प्रवृत्तः punarapyuccacÃlÃtmanëÂama÷ // SoKss_12,33.5 // क्रमात्प्राप च स ग्रीष्मशुष्कतोयामपादपाम् । अटवीं चण्डमार्तण्डतापसंतप्तवालुकाम् ॥ SoKss_12,33.6 // तस्यां व्रजन्स सचिवान्राजपुत्रो जगाद तान् । पश्यतैषाटवी कीदृग्दुर्गमायतभैर् अवा ॥ SoKss_12,33.7 // एषा हि विभ्रष्टपथा जनत्यक्ता निराश्रया । उद्यद्दुःखानलज्वालेवाभिर् मरुमरीचिभिः ॥ SoKss_12,33.8 // विकीर्णरूक्षकेशेव तृणैर् उच्छुष्कमर्मरैः । siæhavyÃghrÃdivitrÃsasaromäceva कण्टकैः ॥ SoKss_12,33.9 // रुदतीवातपक्लान्तजलाकाङ्क्षीमृगारवैः । तदेषा त्वरयास्माभिर् लङ्घनीया विशङ्कटा ॥ SoKss_12,33.10 // इत्यूचिवान् स तैः सार्धं सचिवैः क्षुत्तृषार्दितैः । द्रुतं मृगाङ्कदत्तस्तामटवीमुदलङ्घयत् ॥ SoKss_12,33.11 // ददर्श चाग्रे सुमहत्स्वच्छशीतजलैर् भृतम् । सरो ऽर्कतापगलितस्यामृतांशोरिव द्रवैः ॥ SoKss_12,33.12 // दिगन्तव्यापिविस्तारं प्रतिबिम्बमिवात्मनः । द्रष्टुं त्रैलोक्यलक्ष्म्येव विहितं मणिदर्पणम् ॥ SoKss_12,33.13 // dhÃrtarëÂrak­tak«obhaæ विचित्रार्जुनविभ्रमम् । विश्रान्तिकृत्स्वादुरसं भारतानुकृतिं दधत् ॥ SoKss_12,33.14 // उपकण्ठमिलन्नीलकण्ठपीतविषोत्तमम् । अच्युताश्रितलक्ष्मीकं मन्थकालाब्धिसंनिभम् ॥ SoKss_12,33.15 // सूर्यरश्मिभिर् अप्राप्तगम्भीरशिशिरान्तरम् । अनन्तपद्मनिलयं पातालम् इव भूमिगम् ॥ SoKss_12,33.16 // तस्य तीरे च सरसः पश्चिमे स व्यलोकयत् । राजपुत्रः ससचिवो महान्तं दिव्यपादपम् ॥ SoKss_12,33.17 // वातान्दोलितविस्तारिशाखाभुजकदम्बकम् । मूर्धलग्नाभ्रसरितं नृत्यन्तम् इव शंकरम् ॥ SoKss_12,33.18 // अत्युन्नतेन शिरसा व्योमपृष्ठावगाहिना । कौतुकान्नन्दनोद्यानशोभां द्रष्टुमिवोद्यतम् ॥ SoKss_12,33.19 // शोभमानं फलैर् दिव्यरसैः शाखावलम्बिभिः । कल्पद्रुमं सुरानद्धैः पीयूषकलशैर् इव ॥ SoKss_12,33.20 // मा मां यथा तथा कश् चित्स्प्राक्षीदिति खगारवैः । व्याहरन्तम् इव प्रेङ्खत्पल्लवाग्रकरं मुहुः ॥ SoKss_12,33.21 // यावन् मृगाङ्कदत्तस् तं स निर्वर्णयति प्रभुः । तावत् तन्मन्त्रिणस् तस्मिन् प्रधाव्य क्षुत्तृषार्दिताः ॥ SoKss_12,33.22 // फलानि bhoktumÃrƬhÃs तस्य दृष्ट्वैव तानि ते । फलत्वं षडपि प्राप्ता मानुषा अप्यशङ्कितम् ॥ SoKss_12,33.23 // ततो मृगाङ्कदत्तस्तानपश्यन्विह्वलः सखीन् । एकैकं स तरौ तत्र नामग्राहमशब्दयत् ॥ SoKss_12,33.24 // यदा ददुर्न वचनं न चादृश्यन्त ते क्व चित् । तदा हा हा हतो ऽस्मीति नैर् आश्यविधुरं वदन् ॥ SoKss_12,33.25 // स राजपुत्रो न्यपतन्मूर्च्छितो ऽत्र महीतले । drumÃnÃrƬhapÃrÓvasthakevalaÓrutadhidvija÷ // SoKss_12,33.26 // श्रुतधिः स च विप्रस्तम् उवाचाश्वास्य तत्क्षणम् । कृतप्रज्ञो ऽपि किं देव त्यक्तधैर् यो ऽवसीदसि ॥ SoKss_12,33.27 // अश्नुते हि स कल्याणं व्यसने यो न मुह्यति । नागशापवियुक्तान् किं नैतान् संप्राप्तवान् असि ॥ SoKss_12,33.28 // तथैव पुनरप्येतान्मन्त्रिणो ऽन्यांश् च लप्स्यसे । शशाङ्कवत्या संयोगो ऽप्य् अचिरात्ते भविष्यति ॥ SoKss_12,33.29 // एवं श्रुतधिनोक्तः सन्राजपुत्रो जगाद सः । कुत एतदिदं धात्रा नाशायासूत्रितं हि नः ॥ SoKss_12,33.30 // क्वान्यथा निशि वेतालः क्व च भीमपराक्रमः । क्व शशाङ्कवतीज्ञानं तत्संवादप्रसङ्गतः ॥ SoKss_12,33.31 // तां च प्राप्तुमयोध्यायाः क्व चास्माकं विनिर्गमः । विन्ध्याटव्यां क्व चान्योन्यवियोगो नागशापतः ॥ SoKss_12,33.32 // ततः कतिपयानां नः क्रमशः क्व च संगमः । क्व चाधुना वियोगो ऽयमिष्टत्यागः पुनः सखे ॥ SoKss_12,33.33 // ते हि वृक्षे ऽत्र भूतेन ग्रस्तास्तैश् च विना मम । का शशाङ्कवती किं च जीवितं तदलं भ्रमैः ॥ SoKss_12,33.34 // इत्य् Æcivä शुचा सो ऽत्र सरस्य् आत्मानम् उज्झितुम् । मृगाङ्कदत्त उत्तस्थौ श्रुतधौ वारयत्य् अपि ॥ SoKss_12,33.35 // तावद्वागत्र गगनादुच्चचाराशरीरिणी । मा पुत्र साहसं कार्षीः सर्वं स्वन्तं हि भावि ते ॥ SoKss_12,33.36 // अस्मिन् गणपतिर् देवः स्वयं वसति पादपे । स च त्वत्सचिवैर् एतैर् अद्याज्ञानाद् विमानितः ॥ SoKss_12,33.37 // ते ह्य् अशुद्धा अनाचान्ता अक्षालितकराङ्घ्रयः । क्षुधार्तास्तन्निवासे 'sminnÃrƬhÃ÷ फललिप्सवः ॥ SoKss_12,33.38 // ततः स्पृष्टेषु तेष्व् अत्र फलताम् एव ते गताः । यच्चित्तास्तद्गतिं गच्छन्त्विति विघ्नेशशापतः ॥ SoKss_12,33.39 // अन्ये ऽपि ये त्वत्सचिवाश्चत्वारस् ते पथामुना । आगता evamevÃsminnÃrƬhÃ÷ फलतां गताः ॥ SoKss_12,33.40 // तस्मादाराधयैतं त्वं तपोभिर् गणनायकम् । एतत्प्रसादात् सर्वेष्टसिद्धिस् तव भविष्यति ॥ SoKss_12,33.41 // इत्य् उक्तः स सुधासारसृजेवाकाशतो गिरा । मृगाङ्कदत्तो जातास्थो देहत्यागान्न्यवर्तत ॥ SoKss_12,33.42 // कृत्वा च सरसि स्नानं तरौ तस्मिन् गणाधिपम् । अर्चयित्वोज्झिताहारस् तम् अस्तौषीत् k­täjali÷ ॥ SoKss_12,33.43 // जय निजताण्डवडम्बरमर्दभरन्यञ्चितेन भुवनेन । समहीशैलवनेन प्रणम्यमानेश गजवदन ॥ SoKss_12,33.44 // जय ससुरासुरमानुषभुवनत्रयपूजिताङ्घ्रिकमलयुग । वरविविधसिद्धिनिर्भरनिधान कुम्भोपमाकार ॥ SoKss_12,33.45 // जय युगपदुदितचण्डद्वादशदिनकृत्प्रदीप्ततेजस्क । हरहरिसुरपतिदुर्जयदितिजकुलाकालकल्पान्त ॥ SoKss_12,33.46 // जय भक्तवृजिनवारण लीलानीराजनोल्मुकेनेव । परशुवरेण विराजितकरतलकलितानलज्वाल ॥ SoKss_12,33.47 // अभिमतसिद्ध्यै भर्तुस्त्रिपुरावजये गणेश गौर्यापि । यः पूजितो ऽसि तं त्वां श्रितो ऽस्मि शरणं नमस् ते ऽस्तु ॥ SoKss_12,33.48 // इति संस्तुतविघ्नेशो निराहारः कुशास्तरे । मृगाङ्कदत्तो ऽनैषीत्तां रात्रिं तस्य तरोस्तले ॥ SoKss_12,33.49 // तथैवैकादशाहानि श्रुतधौ परिचारके । विघ्नेशाराधनपरो राजपुत्रो निनाय सः ॥ SoKss_12,33.50 // द्वादशे ऽह्नि निशि स्वप्ने तं जगाद गणेश्वरः । वत्स तुष्टो ऽस्मि ते मुक्तशापान् प्राप्स्यसि मन्त्रिणः ॥ SoKss_12,33.51 // गत्वा च तैः समं प्राप्य तां शशाङ्कवतीं क्रमात् । प्रत्यावृत्य स्वनगरीं पृथ्वीराज्यं करिष्यसि ॥ SoKss_12,33.52 // एवं गणेश्वरादिष्टः प्रबुद्धः स निशाक्षये । मृगाङ्कदत्तः स्वप्नं तं दृष्टं श्रुतधये ऽभ्यधात् ॥ SoKss_12,33.53 // तेनाभिनन्दितः प्रातः स्नात्वाभ्यर्च्य विनायकम् । तद्वासवृक्षं तं यावत्कुरुते स प्रदक्षिणम् ॥ SoKss_12,33.54 // तावत् समं तरोस्तस्मादवतीर्य दशापि ते । फलत्वमुक्ताः सचिवा निपेतुस् तस्य पादयोः ॥ SoKss_12,33.55 // व्याघ्रसेनस् तथा स्थूलबाहुर्मेघबलो ऽपि च । दृढमुष्टिश्चतुर्थश् च ष चादौ ये ऽत्र वर्णिताः ॥ SoKss_12,33.56 // ततः स सकलान्समं सपदि मन्त्रिणः प्राप्य तान् दृशाकुलितया गिरा प्रमदमन्थरारम्भया । नरेश्वरसुतो ऽधिकप्रणयम् एकम् एकं मुहुर् ददर्श परिषस्वजे तद् अनु saæbabhëe कृती ॥ SoKss_12,33.57 // ते ऽपि नवेन्दुक्षामं कृततपसं वीक्ष्य तं प्रभुं सास्राः । श्रुतधिनिगदितयथार्थाः प्रशशंसुर्नार्थवन्तमात्मानम् ॥ SoKss_12,33.58 // अथ तत्र स तैर् मृगाङ्कदत्तः सरसि कृताप्लवनादिभिः सहैव । सचिवैः सुखपारणं सहर्षो विदधे लब्धधृतिः स्वकार्यसिद्ध्यै ॥ SoKss_12,33.59 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके त्रयस्त्रिंशस् तरङ्गः । चतुस्त्रिंशस् तरङ्गः । ततः सो ऽत्र सरस्तीरे कृतपारणसुस्थितः । मृगाङ्कदत्तस् तैः साकं सचिवैः स्वैर् उपाविशत् ॥ SoKss_12,34.1 // ततस् ते तदहः प्राप्ताश्चत्वारो निजमन्त्रिणः । तेनापृच्छ्यन्त विश्लेषकालवृत्तान्तमादरात् ॥ SoKss_12,34.2 // अथ स व्याघ्रसेनाख्यस् तेषां मध्यात् तम् अब्रवीत् । देवास्मदीयवृत्तान्तं श्रूयतां वर्णयाम्य् अहम् ॥ SoKss_12,34.3 // यदा पारावताख्यस्य तस्य नागस्य शापतः । भवद्भ्यो दूरविभ्रष्टो जातो ऽहं नष्टचेतनः ॥ SoKss_12,34.4 // तदा भ्रान्त्वाटवीं रात्रौ लब्धसंज्ञो ऽप्य् अहं चिरात् । न दिशो न च पन्थानम् अपश्यं तमसा वृतः ॥ SoKss_12,34.5 // कृच्छ्राच् च दुःखदीर्घायां गतायां विरतिं निशि । उदिते भगवत्यर्के क्रमादाशाप्रकाशके ॥ SoKss_12,34.6 // अचिन्तयमहं हा धिक् क्व नु यातः स नः प्रभुः । अस्मद्वियुक्तश् चैकाकी कथं सो ऽत्र भविष्यति ॥ SoKss_12,34.7 // कथं वा तमवाप्स्यामि कुत्रान्विष्यामि का गतिः । वरमुज्जयिनीं यामि तत्र प्राप्येत जातु सः ॥ SoKss_12,34.8 // सा शशाङ्कवतीहेतोर्गन्तव्या तस्य हि स्थिता । इत्याशया शनैः प्रायामहमुज्जयिनीं प्रति ॥ SoKss_12,34.9 // गाहमानो ऽथ कष्टां तामटवीं दुर्दशामिव । दह्यमानो ऽर्ककिरणैर् अग्निचूर्णोत्करैर् इव ॥ SoKss_12,34.10 // कथंचित्प्राप्तवानस्मि सरः फुल्लोत्पलेक्षणम् । हंसादिमधुरारावैः saæbhëaïamivÃcarat // SoKss_12,34.11 // प्रयुक्तवीचिहस्ताग्रं प्रसन्नविपुलाशयम् । दर्शनादेव सर्वार्तिहरं सत्पुरुषं यथा ॥ SoKss_12,34.12 // तत्र स्नात्वा च भुक्त्वा च बिसान्यापीय वारि च । यावत् स्थितो ऽस्मि तावत् त्रीन् एतान् अद्राक्षमागतान् ॥ SoKss_12,34.13 // दृढमुष्टिमथ स्थूलबाहुं मेघबलं तथा । समेत्य च भवद्वार्ता मिथो ऽस्माभिर् अपृच्छ्यत ॥ SoKss_12,34.14 // अजानन्तश् च सर्वे ऽपि वयं ते पापशङ्किनः । अकार्ष्म देहत्यागाय मतिं त्वद्विरहासहाः ॥ SoKss_12,34.15 // तावच् च तस्मिन्सरसि स्नातुं मुनिकुमारकः । आगमद् दीर्घतपसः सुतो नाम्ना महातपाः ॥ SoKss_12,34.16 // जटीकृतनिजज्वालो भूयो ऽग्निरिव खाण्डवम् । दिधक्षुराश्रितो ब्राह्मीं प्रज्वलंस्तेजसा तनुम् ॥ SoKss_12,34.17 // कृष्णाजिनेन संवीतः सव्येनात्तकमण्डलुः । दक्षिणेन करेणाक्षमालावलयमुद्वहन् ॥ SoKss_12,34.18 // सहागतमृगैः शृङ्गप्रोत्खातस्नानमृत्तिकः । युक्तः कतिपयैर् अन्यैः समानैर् मुनिपुत्रकैः ॥ SoKss_12,34.19 // सो ऽस्मान् उपागाद् दृष्ट्वैव सरः प्रपतनोद्यतान् । करुणार्द्रा हि सर्वस्य सन्तो ऽकारणबान्धवाः ॥ SoKss_12,34.20 // अवदच् च न कार्यं वः पापं कापुरुषोचितम् । दुःखान्धा हि पतन्त्येव विपच्छ्वभ्रेषु कातराः ॥ SoKss_12,34.21 // धीरास्तु दृष्टसन्मार्गा विवेकामलचक्षुषः । न पतन्त्यवटे प्राप्यमवश्यं प्राप्नुवन्ति च ॥ SoKss_12,34.22 // यूयं च भव्याकृतयः कल्याणं प्राप्स्यथ ध्रुवम् । तद्ब्रूत किं नु दुःखं वो मानसं दूयते हि मे ॥ SoKss_12,34.23 // एवम् उक्तवते तस्मै मुनिपुत्राय तत्क्षणम् । आमूलान्निजवृत्तान्तं सर्वं कथितवानहम् ॥ SoKss_12,34.24 // ततस्तेन वयं तैस्तैर् वाक्यैर् आयतिदर्शिभिः । संबोध्य सानुगेनापि देहत्यागान्निवर्तिता ॥ SoKss_12,34.25 // अथ स्नात्वा ततो नातिदूरं स मुनिपुत्रकः । अस्मान् अनैषीद् आतिथ्यं विधित्सुः पितुर् आश्रमम् ॥ SoKss_12,34.26 // तत्रोच्चशाखोर्ध्वभुजैर् वेदिकासूत्थितस्थितैः । प्रारब्धतपसीवार्करश्मिपैः पादपैर् अपि ॥ SoKss_12,34.27 // उपवेश्यैकदेशे ऽस्मान्दत्तार्घ्यान्स मुनेः सुतः । एकैकमाश्रमतरुं गत्वा भिक्षामयाचत ॥ SoKss_12,34.28 // अपूर्यत क्षणात्तस्य फलैस्तेभ्यः स्वतश्च्युतैः । भिक्षापात्रमथागात्तद्गृहीत्वा सो ऽस्मदन्तिकम् ॥ SoKss_12,34.29 // अदाच् च दिव्यास्वादानि तान्यस्मभ्यं फलानि सः । यैर् भुक्तैर् अमृतेनेव तृप्ता जाता वयं तदा ॥ SoKss_12,34.30 // क्षीणे ऽह्नि चाब्धौ पतिते सूर्ये ज्योतिर्भिर् अम्बरे । तत्पातोच्छलितैर् अम्भःशीकरैर् इव पूरिते ॥ SoKss_12,34.31 // तद्वैर् आग्यादिव प्राचीशैलशृङ्गतपोवनम् । संवीतचन्द्रिकाधौतवल्कले शशिनि श्रिते ॥ SoKss_12,34.32 // एकस्थानोपविष्टानां कृताशेषस्वकर्मणाम् । मुनीनामाश्रमे तत्र दर्शनाय गता वयम् ॥ SoKss_12,34.33 // प्रणिपत्योपविष्टाश् च कृतातिथ्यैः प्रियंवदैः । कुतो यूयमिति क्षिप्रात्पृष्टाः स्मस्तैर् महर्षिभिः ॥ SoKss_12,34.34 // ततो मुनिकुमारेण तेन तेभ्यो निवेदितः । तदाश्रमप्रवेशान्तो वृत्तान्तो ऽस्मन्निबन्धनः ॥ SoKss_12,34.35 // अथास्मान् अत्र कण्वाख्यो ज्ञानी मुनिर् abhëata । किमेवं वीरपुरुषा अपि क्लैब्यं गताः स्थ भोः ॥ SoKss_12,34.36 // आपद्यभग्नधैर् यत्वं संपद्यनभिमानिता । यदुत्साहस्य चात्यागस्तद्धि सत्पुरुषव्रतम् ॥ SoKss_12,34.37 // महान्तश् च महान्त्य् एव कृच्छ्राण्य् उत्तीर्य धैर्यतः । महतो ऽर्थान्समासाद्य महच्छब्दमवाप्नुवन् ॥ SoKss_12,34.38 // इयं सुन्दरसेनस्य तथा च श्रूयतां कथा । यथा मन्दारवत्यर्थे क्लेशस्तेनान्वभूयत ॥ SoKss_12,34.39 // इत्य् उक्त्वा स मुनिः कण्वः सर्वेष्व् अत्र महर्षिषु । अस्मासु चोपशृण्वत्सु कथामेतामवर्णयत् ॥ SoKss_12,34.40 // अस्त्यलंकृतकौबेरीदिङ्मुखो निषधाभिधः । देशस्तत्रालका नाम बभूव नगरीं पुरा ॥ SoKss_12,34.41 // यस्यां सदैव सर्वार्थसमृद्धिसुखितो जनः । केवलं रत्नदीपानामासीच्छश्वदनिर्वृतिः ॥ SoKss_12,34.42 // तस्यामन्वर्थनामाभून्महासेनो महीपतिः । शरजन्माद्भुताप्युग्रग्रतापप्लुष्टशात्रवः ॥ SoKss_12,34.43 // तस्य राज्ञो महामन्त्री गुणपालित इत्यभूत् । शौर्यालयो महीभारवोढा शेष इवापरः ॥ SoKss_12,34.44 // तस्मिन्न्यस्तभरस्यास्य सुखिनः क्षपितद्विषः । देव्यां शशिप्रभाख्यायामुत्पेदे नृपतेः सुतः ॥ SoKss_12,34.45 // नाम्ना सुन्दरसेनो यः शिशुरेवाशिशुर्गुणैः । शौर्यसौन्दर्यलक्ष्मीभ्यां स्वयंवरपतिर्वृतः ॥ SoKss_12,34.46 // तस्य राजसुतस्यात्र शूरास्तुल्यवयोगुणाः । आ बाल्यात्सह संवृद्धा बभूवुः पञ्च मस्न्त्रिणः ॥ SoKss_12,34.47 // चण्डप्रभो भीमभुजस् तथा व्याघ्रपराक्रमः । वीरो विक्रमशक्तिश् च दृढबुद्धिश् च पञ्चमः ॥ SoKss_12,34.48 // ते च सर्वे महासत्त्वा बलबुद्धिसमन्विताः । कुलीनाः स्वामिभक्ताश् च रुतज्ञा अपि पक्षिणाम् ॥ SoKss_12,34.49 // तैः समं स उवासात्र राजपुत्रः पितुर् गृहे । अनुरूपां विना भार्यां तरुणो ऽप्य् अपरिग्रहः ॥ SoKss_12,34.50 // अनम्राक्रमणं शौर्यं धनं निजभुजार्जितम् । भार्या रूपानुरूपा च पुरुषस्येह पूज्यते ॥ SoKss_12,34.51 // अन्यथा तु किमेतेन त्रयेणापीत्यचिन्तयत् । स च सुन्दरसेनो ऽथ वीरस्तैः सचिवैः सह ॥ SoKss_12,34.52 // एकदा चान्वितः सैन्यैर् वयस्यैस्तैश् च पञ्चभिः । निर्ययौ मृगयाहेतोर्नगर्याः स नृपात्मजः ॥ SoKss_12,34.53 // निर्यातं च ददर्शैतं दूरदेशान्तरागता । कापि कात्यायनी नाम प्रौढा प्रव्राजिकोत्तमा ॥ SoKss_12,34.54 // अरोहिणीकश् चन्द्रो ऽयं किं वाप्यरतिकः स्मरः । इति चामानुषं वीक्ष्य तद्रूपं सा व्यचिन्तयत् ॥ SoKss_12,34.55 // बुद्ध्वा च राजपुत्रं तं पृष्टात्तत्परिवारतः । धातुः सा सर्गवैचित्र्यं प्रशंसन्ती विसिस्मिये ॥ SoKss_12,34.56 // अथारात्तारदीर्घेण राजपुत्रं स्वरेण तम् । कुमार विजयस्वेति वदन्ती प्रणनाम सा ॥ SoKss_12,34.57 // सो ऽपि सुन्दरसेनस्तदनाकर्ण्यैव तत्क्षणम् । ययौ स्वसचिवारब्धकथाव्यग्रेण चेतसा ॥ SoKss_12,34.58 // अथोच्चैः श्रावयन्ती तं सा क्रुद्धोवाच तापसी । न शृणोष्याशिषं कस्माद्राजपुत्र ममाप्यहो ॥ SoKss_12,34.59 // कस्याहं नार्चिता पृथ्व्यां राज्ञो राजसुतस्य वा । एवम् एव च दर्पो ऽयं यदि ते यौवनादिभिः ॥ SoKss_12,34.60 // तन्मन्दारवतीं कन्यां हंसद्वीपेश्वरात्मजाम् । जगल्ललामभूतां च भार्यात्वेन त्वमाप्स्यसि ॥ SoKss_12,34.61 // ततो मन्ये महेन्द्रादेरपि श्रोष्यसि न ध्रुवम् । मदावलेपाद्वचनं के वराकास्तु मानुषाः ॥ SoKss_12,34.62 // एवम् उक्तवतीं श्रुत्वा तामाहूय सकौतुकः । प्रह्वः सुन्दरसेनो ऽसौ क्षमयाम् आस तापसीम् ॥ SoKss_12,34.63 // प्रजिघाय च भृत्यानां हस् ते विश्रमणाय सः । गृहं विक्रमशक्तेस्तां प्रष्टुकामः स्वमन्त्रिणः ॥ SoKss_12,34.64 // ततो गत्वा कृताखेटः प्रत्यागत्य कृताह्निकः । तामानाय्य स पप्रच्छ कुमारो भुक्तभोजनाम् ॥ SoKss_12,34.65 // भगवत्युच्यतां कैषा त्वयाद्य परिकीर्तिता । कन्या मन्दारवत्याख्या परं कौतूहलं हि नः ॥ SoKss_12,34.66 // तच् छ्रुत्वा तापसी सा तम् उवाच शृणु वच्म्यदः । तीर्थादिहेतोः सद्वीपां भ्रमामि पृथिवीमिमाम् ॥ SoKss_12,34.67 // भ्रमन्ती प्राप्तवत्यस्मि हंसद्वीपं प्रसङ्गतः । तत्र मन्दारदेवस्य राज्ञो दृष्टा मया सुता ॥ SoKss_12,34.68 // देवपुत्रोपभोगार्हा दृश्या नापुण्यकर्मभिः । या मन्दारवतीत्याख्यां धत्ते श्रीरिव नान्दनी ॥ SoKss_12,34.69 // बिभ्रती हारिणीं मूर्तिं दर्शनोद्दीपितस्मरा । धात्रा सुधामयी सृष्टा या चान्येवैन्दवी तनुः ॥ SoKss_12,34.70 // तस्या रूपेण सदृशो नास्त्येवान्यत्र भूतले । जाने ऽनुहरति त्वेको भवांस्तद्रूपसंपदम् ॥ SoKss_12,34.71 // यैः सा न दृष्टा विफले तेषां नेत्रे च जन्म च । इति श्रुत्वा च तापस्या मुखाद्राजसुतो ऽब्रवीत् ॥ SoKss_12,34.72 // तस्यास्तत्तादृशं रूपं पश्यामो ऽम्ब वयं कथम् । एतत्तद्वचनं श्रुत्वा सापि प्रव्राजिकाभ्यधात् ॥ SoKss_12,34.73 // अहं चित्रपटे तां च तत्काललिखितां रसात् । वहे वल्गुलिकान्तःस्थां कौतुकं यदि दृश्यताम् ॥ SoKss_12,34.74 // एवम् उक्तवती तस्मै तुष्टाय नृपसूनवे । कृष्ट्वा वल्गुलिकातः सा चित्रस्थां तामदर्शयत् ॥ SoKss_12,34.75 // सो ऽपि सुन्दरसेनस् तां कन्यां चित्रगतामपि । विचित्ररूपाम् आनन्दनिःस्पन्दं प्रविलोकयन् ॥ SoKss_12,34.76 // romäcakaïÂakacitair अङ्गैर् आस्ते स्म तत्क्षणम् । कीलितः पुष्पचापस्य बाणैर् इव निरन्तरैः ॥ SoKss_12,34.77 // शनैर् अशृण्वन्नवदन्नपश्यंश्चैव किंचन । तन्मयीभूय चित्रस्थ इव सो ऽप्य् अभवच्चिरम् ॥ SoKss_12,34.78 // तद्दृष्ट्वा मन्त्रिणस् तस्य जगदुस्तां तपस्विनीम् । आर्ये सुन्दरसेनं त्वं देवमत्र पटे लिख ॥ SoKss_12,34.79 // सदृशालेख्यविज्ञानं तावद्वीक्षामहे तव । तच् छ्रुत्वैव लिलेखइतं कुमारं सा क्षणात्पटे ॥ SoKss_12,34.80 // तं चातिसदृशं दृष्ट्वा सर्वे ऽप्य् अत्रैवमब्रुवन् । नास्त्यालेख्यविसंवादो भगवत्या मनागिति ॥ SoKss_12,34.81 // अयं कुमार एवेति चित्रे ऽस्मिञ्जायते हि धीः । तन्मन्दारवतीदेवीरूपं नात्र विसंवदेत् ॥ SoKss_12,34.82 // इत्य् उक्तवत्सु सचिवेष्वात्तचित्रपटद्वयः । प्रीतः सुन्दरसेनस् तां पूजयाम् आस तापसीम् ॥ SoKss_12,34.83 // विसृज्य च यथार्हं तामेकस्थानानिवासिनीम् । विवेशाभ्यन्तरगृहं कान्ताचित्रपटं वहन् ॥ SoKss_12,34.84 // किं मुखं किमु कान्त्यास्याः क्षालिताङ्कमलः शशी । राज्याभिषेककलशौ स्मरस्यैतावुत स्तनौ ॥ SoKss_12,34.85 // लहर्यो रूपजलधेः किमेतास्त्रिवलीलताः । नितम्बः किमयं किं वा विलासशयनं रतेः ॥ SoKss_12,34.86 // इति चित्रगतां तत्र प्रत्यङ्गं ता विभावयन् । स मन्दारवतीं तस्थौ निपत्य शयनीयके ॥ SoKss_12,34.87 // तथैव चान्वहं तिष्ठन्नाहारादिपराङ्मुखः । स्मरज्वरभराक्रान्तः सो ऽल्पैर् एवाभवद्दिनैः ॥ SoKss_12,34.88 // तद्बुद्ध्वागत्य पितरौ तस्य पप्रच्छतुः सखीन् । शशिप्रभामहासेनौ स्वैर् अमस्वास्थ्यकारणम् ॥ SoKss_12,34.89 // तद्वयस्याश् च ते ताभ्यां तथा सर्वं तदब्रुवन् । यथात्र हेतुतां प्राप्ता हंसद्वीपनृपात्मजा ॥ SoKss_12,34.90 // ततः सुन्दरसेनं तं महासेनो जगाद सः । पुत्र किं गूह्यते स्थाने खल्वभिष्वङ्ग एष ते ॥ SoKss_12,34.91 // कन्यारत्नं हि मन्दारवती योग्या तवैव सा । मित्त्रं मन्दारदेवश् च परमं तत्पिता मम ॥ SoKss_12,34.92 // तद्दूतसाध्ये युक्ते च कस्मिन्नर्थे कदर्थना । एवं तमुक्त्वा संमन्त्र्य कन्यां तां तस्य याचितुम् ॥ SoKss_12,34.93 // राज्ञो मन्दारदेवस्य हंसद्वीपं विसृष्टवान् । दूतं सुरतदेवाख्यं स महासेनभूपतिः ॥ SoKss_12,34.94 // ददौ सुन्दरसेनं तं तापस्या लिखितं तया । हस् ते चित्रपटे तस्य रूपोत्कर्षप्रकाशकम् ॥ SoKss_12,34.95 // स दूतश्चतुरं गत्वा प्राप्याम्बुधितटे पुरम् । महेन्द्रादित्यनृपतेः शशाङ्कपुरसंज्ञकम् ॥ SoKss_12,34.96 // ततः pravahaïÃrƬho हंसद्वीपमवाप तत् । दिनैर् मन्दारदेवस्य नृपतेस् तस्य मन्दिरम् ॥ SoKss_12,34.97 // द्वाःस्थैर् आवेदितस् तत्र प्रविश्यान्तर्विलोक्य सः । यथावृत्तं नृपं दूतो दत्तकोशलिको ऽभ्यधात् ॥ SoKss_12,34.98 // संदिष्टं ते महाराज महासेनेन भूभुजा । देहि सुन्दरसेनाय मत्पुत्राय निजां सुताम् ॥ SoKss_12,34.99 // पटे च लिखिता सा हि कात्यायन्यभिधानया । तापस्या कन्यकारत्नमित्यानीयेह दर्शिता ॥ SoKss_12,34.100 // रूपानुरूप्याच् चास्माभिर् जातेच्छैर् लिखितं पटे । रूपं सुन्दरसेनस्याप्यत्र प्रहितमीक्ष्यताम् ॥ SoKss_12,34.101 // एष चासदृशो रूपे भार्यां स्वसदृशीं विना । नेच्छत्युद्वाहमेका च त्वत्सुतास्यानुकारिणी ॥ SoKss_12,34.102 // इति संदिश्य हस् ते मे पटो राज्ञायमर्पितः । दृश्यतां युज्यतां देवमधुना माधवी लता ॥ SoKss_12,34.103 // एतद्दूतवचः श्रुत्वा हर्षादानाययन्नृपः । सुप्तां स मन्दारवतीं देवीं तस्याश् च मातरम् ॥ SoKss_12,34.104 // ताभ्यां सह तमुद्धाट्य दृष्ट्वा चित्रपटं च सः । तुल्यो मद्दुहितुः पृथ्व्यां नास्तीत्येतन्मदं जहौ ॥ SoKss_12,34.105 // जगाद चामुना राजपुत्रेण यदि युज्यते । तदस्या रूपनिर्माणं सुतायाः सफलं मम ॥ SoKss_12,34.106 // अनेन रहिता ह्येषा राजते नानयाप्यसौ । का ह्य् अब्जिनी विना हंसं कश् च हंसो ऽब्जिनीं विना ॥ SoKss_12,34.107 // इति राज्ञोदिते राज्ञ्यां श्रद्धावत्यामतीव च । सा मन्दारवती जज्ञे सद्यो मदनमोहिता ॥ SoKss_12,34.108 // तस्थौ चित्रपटन्यस्तङिश्चलोत्फुल्ललोचना । अधिष्ठितेव सुप्तेव विनिद्रा लिखितेव च ॥ SoKss_12,34.109 // ततो मन्दारदेवस्तां सुतां दृष्ट्वा तथाविधाम् । अङ्गीकृत्यैव तद्दानं स तं दूतमपूजयत् ॥ SoKss_12,34.110 // अन्येद्युः प्राहिणोत्तं च प्रतिदूतं च स स्वकम् । विप्रं कुमारदत्ताख्यं महासेननृपं प्रति ॥ SoKss_12,34.111 // जगाद चोभावपि तौ गत्वा तमलकेश्वरम् । मम वाक्यान्महासेनं राजानं वदतं द्रुतम् ॥ SoKss_12,34.112 // सौहार्देन मया तावत्कन्या दत्ता तद् उच्यताम् । त्वत्पुत्रः किमिहायातु किं कन्यात्र प्रहीयताम् ॥ SoKss_12,34.113 // इति राज्ञोक्तसंदेशौ ततः प्रवहणेन तौ । सह प्रययतुर्दूतावब्धिमार्गेण सत्वरम् ॥ SoKss_12,34.114 // शशाङ्कपुरमासाद्य ततः स्थलपथेन तौ । प्रापतुस्तां पुरीमृद्धामलकामलकामिव ॥ SoKss_12,34.115 // उपेत्य राजसद्माथ प्रविश्य च यथोचितम् । कृतादरं महासेनं राजानं तावपश्यताम् ॥ SoKss_12,34.116 // तं च मन्दारदेवोक्तं प्रतिसंदेशमूचतुः । राज्ञे तस्मै स च श्रुत्वा तुष्टस्तौ द्वावपूजयत् ॥ SoKss_12,34.117 // पृष्ट्वा च कन्याजन्मर्क्षं तस्मात् तत्पितृदूततः । लग्नं विवाहे पप्रच्छ सूनोः स गणकान्नृपः ॥ SoKss_12,34.118 // ते च मासत्रये शुक्लपञ्चम्यां मासि कार्तिके । लग्नं तस्मै वदन्ति स्म शुभं वध्वा वरस्य च ॥ SoKss_12,34.119 // तस्मिंल्लग्ने विवाहं च सूनोश् च प्रेषणं तदा । तस्मै मन्दारदेवाय संदिदेशालकापतिः ॥ SoKss_12,34.120 // हस्ते कुमारदत्तस्य तद्दूतस्यापरस्य च । चन्द्रस्वाम्यभिधानस्य स्वस्य लेखे ऽभिलिख्य सः ॥ SoKss_12,34.121 // तौ च दूतौ ततो गत्वा लेखं दत्त्वा तथैव च । हंसद्वीपेश्वरस्याग्रे तस्य सर्वं शशंसतुः ॥ SoKss_12,34.122 // सो ऽपि राजा तथेत्य् उक्त्वा चन्द्रस्वामिनमर्चितम् । व्यसृज्यत्तं महासेनदूतं स्वस्वामिनो ऽन्तिकम् ॥ SoKss_12,34.123 // प्रत्यागते ऽलकां तस्मिन्न्नुक्तकार्यविनिश्चये । लग्नप्रतीक्षास् ते तस्थुः सर्वे ऽप्युभयपक्षयोः ॥ SoKss_12,34.124 // तावच् च हंसद्वीपे सा प्राक्चित्रपटदर्शनात् । जातानुरागा मन्दारवती तं चिरभाविनम् ॥ SoKss_12,34.125 // विवाहलग्नं बुद्ध्वा तं तावत्कालक्रमासहा । प्रेयस्यत्युत्सुका gìhaæ संतेपे मदनाग्निना ॥ SoKss_12,34.126 // अङ्गारवर्षमङ्गे च चन्दनैर् अपि लेपनम् । पद्मिनीपत्रशय्यापि संतप्तसिकतास्तरः ॥ SoKss_12,34.127 // दीप्रदावानलशिखाः सुधांशोरपि रश्मयः । तस्याः सुन्दरसेनोत्कचेतसो वत जज्ञिरे ॥ SoKss_12,34.128 // मौनस्था वर्जिताहारा विरहव्रतमाश्रिता । आकुलाप्तसखीपृष्टा कृच्छ्रादेवम् उवाच सा ॥ SoKss_12,34.129 // सखि दूरे विवाहो मे न च शक्नोमि तं विना । वरं प्रतीक्षितुं कालमलकाधिपतेः सुतम् ॥ SoKss_12,34.130 // दूरो देशश् च कालश् च विचित्रा च गतिर्विधेः । तद् अत्र मध्ये को वेत्ति किं कस्येह भविष्यति ॥ SoKss_12,34.131 // तन्मे मर्तव्यमेवेति वदन्ती विरहातुरा । जगाम मन्दारवती सद्यः सा विषमां दशाम् ॥ SoKss_12,34.132 // तद्बुद्ध्वा तत्सखीवक्त्रात्तां च दृष्ट्वा तथाविधाम् । सभार्यो मन्त्रयाम् आस तत्पिता सह मन्त्रिभिः ॥ SoKss_12,34.133 // राजा स मित्त्रमस्माकं महासेनो ऽलकापतिः । एषा च मन्दारवती कालं सुढुमिहाक्षमा ॥ SoKss_12,34.134 // तत्का त्रपा यथा चास्तु तत्रैव प्रेष्यतामियम् । कान्तान्तिकस्था धृत्या हि कालक्षेपं सहिष्यते ॥ SoKss_12,34.135 // इत्यालोच्य समाश्वास्य तां मन्दारवतीं सुताम् । आरोप्य च प्रवहणे सधनां सपरिच्छदाम् ॥ SoKss_12,34.136 // शुभे ऽहनि ततो हंसद्वीपादम्बुधिवर्त्मना । विवाहहेतोर्विधिवज्जननीकृतमङ्गलाम् ॥ SoKss_12,34.137 // विनीतमतिनामानं सह दत्त्वा स्वमन्त्रिणम् । राजा मन्दारदेवो ऽसौ विससर्जालकां प्रति ॥ SoKss_12,34.138 // ततो दिनानि कतिचिद्यावत् प्रवहणेन सा । प्रयाति मन्दारवती राजपुत्री महोदधौ ॥ SoKss_12,34.139 // अकस्मात्तावदुत्तस्थौ गर्जञ्जलदतस्करः । सशूत्कारमरुद्धोरमुक्तधाराशरोत्करः ॥ SoKss_12,34.140 // क्षणाच् च दुरमाकृष्य विधिनेव बलीयसा । वातेन तस्या वहनं हन्यमानमभज्यत ॥ SoKss_12,34.141 // मग्ने तस्मिन् परीवारे विनीतमतिना सह । ममज्ज तस्याः सकलं भाण्डागारं महोदधौ ॥ SoKss_12,34.142 // सा त्वब्धिना राजपुत्री जीवन्त्येवोर्मिबाहुना । उत्क्षिप्य नीत्वा निकटे क्षिप्ता वेलावने तदा ॥ SoKss_12,34.143 // क्वाब्धौ पातः क्व चात्युच्चेनोर्मिणा प्रापणं वने । भवितव्यस्य नासाध्यं दृश्यते बत दृश्यताम् ॥ SoKss_12,34.144 // ततः सा तादृशी त्रस्तविह्वला विजने वने । दृष्ट्वैकाकिनमात्मानं दुःखाब्धावपतत्पुनः ॥ SoKss_12,34.145 // क्व प्रस्थितास्मि क्व प्राप्ता क्व च मे स परिच्छदः । क्व विनीतमतिर्वृत्तमकस्मात्किमिदं मम ॥ SoKss_12,34.146 // मन्दभाग्या क्व गच्छामि हा हतास्मि करोमि किम् । उत्तारिता हतविधे किमहं जलधेस्त्वया ॥ SoKss_12,34.147 // हा तात हाम्ब हा हार्यपुत्र पुत्रालकापतेः । त्वामप्राप्य विपद्ये ऽहं पश्य किं त्रायसे न माम् ॥ SoKss_12,34.148 // इत्यादि विलपन्ती च सा मन्दारवती भृशम् । प्ररुरोदाश्रुभिश् छिन्नहारमुक्ताफलोपमैः ॥ SoKss_12,34.149 // तावच् च नातिदूरस्थात्तत्राश्रमपदान्मुनिः । आजगाम मतङ्गाख्यः स्नातुं जलनिधेर्जले ॥ SoKss_12,34.150 // स बालब्रह्मचारिण्या दुहित्रा यमुनाख्यया । अन्वितस्तमृषिस्तस्याः शुश्राव रुदितध्वनिम् ॥ SoKss_12,34.151 // उपेत्य कृपया तां च ददर्श तनयायुतः । युथभ्रष्टाम् इव मृगीं दिक्षु क्षिप्तार्तलोचनाम् ॥ SoKss_12,34.152 // का त्वं वने ऽत्र ते प्राप्तिः कथं कस्माच् च रोदिषि । इति तां च स पप्रच्छ महर्षिः स्निग्धया गिरा ॥ SoKss_12,34.153 // ततस् तं सकृपं दृष्ट्वा सा मन्दारवती शनैः । आश्वास्याकथयत्तस्मै स्ववृत्तान्तं त्रपानता ॥ SoKss_12,34.154 // अथ स प्रणिधायैतां मतङ्गमुनिरब्रवीत् । राजपुत्रि विषादेन कृतं धृतिमवाप्नुहि ॥ SoKss_12,34.155 // शिरीषपेशलाङ्गीं त्वां बाधते क्लेशविप्लवः । अपेक्षन्ते हि विपदः किं पेलवमपेलवम् ॥ SoKss_12,34.156 // भवती त्वचिरादेव पतिं प्राप्स्यत्यभीप्सितम् । तदागच्छाश्रमं तावन्नातिदूरमितो मम ॥ SoKss_12,34.157 // तत्रानया मत्सुताया सहास्स्व स्वगृहे यथा । ... ॥ SoKss_12,34.158 // इति तां स समाश्वास्य कृत्वा स्नानं महामुनिः । निनाय मन्दारवतीमाश्रमं स्वं सुतान्वितः ॥ SoKss_12,34.159 // तत्र सा संयता तस्थौ भर्तृसंगमकाङ्क्षिणी । परिचर्याविनोदेन तस्यर्षेस्तत्सुतान्विता ॥ SoKss_12,34.160 // अत्रान्तरे चालकायां दिनानि गणयन्सदा । तस्यां स मन्दारवतीविवाहदिवसोन्मुखः ॥ SoKss_12,34.161 // कालं सुन्दरसेनो ऽपि चिरोत्कण्ठाकृशो नयन् । आसीदाश्वास्यमानः स्वैर् मित्त्रैश्चण्डप्रभादिभिः ॥ SoKss_12,34.162 // क्रमाच् च लग्नदिवसे प्रत्यासन्ने पिता नृपः । तस्य यात्रासमारम्भं हंसद्वीपं प्रति व्यधात् ॥ SoKss_12,34.163 // शुभे ऽह्नि च ततः प्रायात्कृतप्रस्थानमङ्गलः । सैन्यैः सुन्दरसेनः क्ष्मां कम्पयन्स नृपात्मजः ॥ SoKss_12,34.164 // गच्छन् क्रमेण च प्राप तुष्टः स्वसचिवान्वितः । तीराभरणम् अम्भोधे स शशाङ्कपुरं पुरम् ॥ SoKss_12,34.165 // तत्र प्रत्युद्गतो राज्ञा प्रश्रयावनतेन सः । बुद्ध्वा महेन्द्रादित्येन प्रविवेशानुगैः सह ॥ SoKss_12,34.166 // वात्यायमानरूपश्रीः पौरस्त्रीपद्मिनीवने । समाससाद cÃrƬhavÃraïo राजमन्दिरम् ॥ SoKss_12,34.167 // तत्रोपचरितस्तेन महेन्द्रादित्यभूभुजा । प्रतिपन्नानुयात्रेण स विशश्राम तद्दिनम् ॥ SoKss_12,34.168 // अपि वारिधिमुत्तीर्य तामहं प्राप्नुयां प्रियाम् । नवोढासुलभप्रेमलज्जासाध्वसशीलिनीम् ॥ SoKss_12,34.169 // आलिङ्ग्यमानां मा मेति लपन्तीं शृणुयां च ताम् । इत्यादिभिर् अनैषीत्तां यामिनीं स मनोरथैः ॥ SoKss_12,34.170 // प्रातश्चात्रैव नगरे स्थापयित्वा स्वसैनिकम् । महेन्द्रादित्यसहितः कूलं वारिनिधेर्ययौ ॥ SoKss_12,34.171 // तत्र तेन समं राज्ञा स्वयं प्रवहणं महत् । आरुरोहैकमन्नाम्बुपूर्णं स्वसचिवैर् युतः ॥ SoKss_12,34.172 // द्वितीयस्मिन् प्रवहणे राजपुत्रः परिच्छदम् । अवश्यनेयं संक्षिप्तं समारोपितवांश् च सः ॥ SoKss_12,34.173 // ततो मुक्ते प्रवहणे चलवातपटध्वजे । अभिप्रययतुस्ते द्वे दिशं दक्षिणपश्चिमाम् ॥ SoKss_12,34.174 // द्वित्रेष्व् अहः सु यातेषु गच्छतोश्चाम्बुधौ तयोः । अकस्मादुदभूत्तत्र महानुत्पातमारुतः ॥ SoKss_12,34.175 // अहो वायुरपूर्वो ऽयमित्याश्चर्यवशादिव । व्याघूर्णन्ते स्म जलधेस्तटेषु वनराजयः ॥ SoKss_12,34.176 // व्यत्यस्ताश् च मुहुर्वातादधरोत्तरतां ययुः । वारिधेर्वारिनिचया भावाः कालक्रमादिव ॥ SoKss_12,34.177 // आक्रन्देन समं दत्ते रत्नैर् अर्घे महाब्धये । प्रयत्नेन सहापास्ते कर्णधारैर् मरुत्पटे ॥ SoKss_12,34.178 // मुक्तासु जिविताशाभिः सह सर्वैः ससंभ्रमैः । शिलासु शृङ्खलाबद्धास्वतिगुर्वीषु सर्वतः ॥ SoKss_12,34.179 // तरङ्गोत्क्षिप्तविक्षिप्ते नागबन्धैर् इवाम्बुधौ । प्रभ्रेमतुः प्रवहणे प्रयुद्ध इव ते उभे ॥ SoKss_12,34.180 // ततः सुन्दरसेनस्तद्दृष्ट्वा धैर् यादिवासनात् । चलितस्तम् उवाचेदं महेन्द्रादित्यभूपतिम् ॥ SoKss_12,34.181 // ममापुण्यैर् अकाण्डे वः प्रलयो ऽयम् उपस्थितः । तन् न शक्नोम्यहं द्रष्टुं क्षिपाम्यात्मानमम्बुधौ ॥ SoKss_12,34.182 // इत्य् उक्त्वा स्वोत्तरीयेण बद्ध्वा परिकरं द्रुतम् । स राजपुत्रो जलधौ तत्रात्मानमपातयत् ॥ SoKss_12,34.183 // तद्दृष्ट्वा तद्वयस्यास्ते पञ्च चण्डप्रभादयः । महेन्द्रादित्यसहितास्तत्रैवात्मानमक्षिपन् ॥ SoKss_12,34.184 // बाहुभ्यां च तरन्तस् ते नदीनां गतसंभ्रमाः । सर्वे ऽपीतस्ततो जग्मुर्विक्षिप्ता वीचिवेगतः ॥ SoKss_12,34.185 // क्षणाच् च शान्ते पवने निःशब्दस्तिमितो ऽम्बुधिः । ददौ प्रशान्तकोपस्य सज्जनस्य समानताम् ॥ SoKss_12,34.186 // तावच् च वातेन कुतो ऽप्यानीतां यानपात्रिकाम् । प्राप सुन्दरसेनो ऽत्र सहितो दृढबुद्धिना ॥ SoKss_12,34.187 // तमारुरोह चैकेन समं तेन स्वमन्त्रिणा । स जीवितप्रमययोर् अन्तर्दोलामिवापराम् ॥ SoKss_12,34.188 // ततो दिशमजानानः पयोमयमिवाखिलम् । प्रभ्रष्टपौरुषः पश्यन्देवताशरणस्तदा ॥ SoKss_12,34.189 // नावा मन्दानुकूलेन दैवेनेव नभस्वता । संप्रेर्यमाणया तीरं प्रापितो ऽभूत्त्रिभिर् दिनैः ॥ SoKss_12,34.190 // ततस्तीरविलग्नायां तस्यामात्मद्वितीयकः । स्थलं च जीविताशां च सममध्यारुरोह सः ॥ SoKss_12,34.191 // तत्रस्थश् च समाश्वस्य दृढबुद्धिम् abhëata । उत्तीर्णो ऽप्य् अम्बुधेरस्मि पातालादप्यधो गतः ॥ SoKss_12,34.192 // यतो विक्रमशक्तिं तं तं च व्याघ्रपराक्रमम् । चण्डप्रभं भीमभुजं सचिवांस्तांस् तथाविधान् ॥ SoKss_12,34.193 // महेन्द्रादित्यनृपतिं तं चाकारणबान्धवम् । विनाश्य सर्वानधुना का शोभा जीवितेन मे ॥ SoKss_12,34.194 // इत्य् उक्तवन्तं तं मन्त्री दृढबुद्धिर्जगाद सः । देव धैर् यं गृहाण त्वं जाने कल्याणमस्ति नः ॥ SoKss_12,34.195 // यथा ह्य् आवां तथा ते ऽपि तरेयुर्जातु वारिधिम् । शक्या हि केन निश्चेतुं दुर्ज्ञाना नियतेर्गतिः ॥ SoKss_12,34.196 // इत्यादि तत् तद् यावत् तं दृढबुद्धिर् ब्रवीति सः । तावद् आजग्मतुस् तत्र स्नानार्थं तापसाव् उभौ ॥ SoKss_12,34.197 // तौ विलोक्य विषण्णं तं राजपुत्रम् उपेत्य च । परिपृच्छ्य च वृत्तान्तं साधू सदयमूचतुः ॥ SoKss_12,34.198 // सुमते नान्यथाभावं बलिनः पूर्वकर्मणः । अपि देवाः क्षमाः कर्तुं सुखदुःखप्रदायिनः ॥ SoKss_12,34.199 // हातुमिच्छन्नतो दुःखं धीरः सुकृतमाचरेत् । सा हि प्रतिक्रिया तस्य न शोकः शातनस्तनोः ॥ SoKss_12,34.200 // तद्विषादं जहीहि त्वं शरीरं रक्ष धैर् यतः । शरीरे सति को नाम पुरुषार्थो न सिद्ध्यति ॥ SoKss_12,34.201 // कल्याणलक्षणश्चासि भाव्यवश्यं शुभं तव । इत्य् उक्त्वा तौ समाश्वास्य निन्यतुः स्वाश्रमं मुनी ॥ SoKss_12,34.202 // तत्र कांश्चिच् च दिवसान् प्रतीक्षन् स नृपात्मजः । तस्थौ सुन्दरसेनो ऽथ दृढबुद्धिसमन्वितः ॥ SoKss_12,34.203 // अत्रान्तरे च तन्मन्त्री दोर्भ्यां भीमभुजो ऽम्बुधिम् । तीर्त्वा विक्रमशक्तिश् च द्वौ पृथक्प्रापतुस्तटम् ॥ SoKss_12,34.204 // अस्मद्वदुत्तरेज्जातु सो ऽपीत्याशावशाच् च तौ । महाटवीं विविशतुश्चिन्वानौ दुःखमोहितौ ॥ SoKss_12,34.205 // शेषौ तत्सचिवौ चण्डप्रभव्याघ्रपराक्रमौ । राजा महेन्द्रादित्यश् च तथैवोत्तीर्य वारिधिम् ॥ SoKss_12,34.206 // आर्ताः सुन्दरसेनं तमन्विष्यप्राप्य दुःखिताः । अलब्धभग्नवहनास्तच्छशाङ्कपुरं ययुः ॥ SoKss_12,34.207 // ततस् तौ मन्त्रिणौ तत्र तच प्राक्स्थापितं बलम् । रुदन्तो ज्ञातवृत्तान्ता ययुः स्वामलकां पुरीम् ॥ SoKss_12,34.208 // प्राप्तेष्व् अराजतनयेष्व् अनुशोचत्सु तेषु सा । आक्रन्दैकमयी जज्ञे पुरी प्ररुदितप्रजा ॥ SoKss_12,34.209 // महासेननृपश्चात्र सदेवीको निशम्य तत् । सुतोदन्तं न यत्प्राणैर् जहे तद्बलमायुषः ॥ SoKss_12,34.210 // देहत्यागोद्यतं तं च सदेवीकं न्यवारयन् । सचिवा वचनैस्तस्तैर् दर्शिताशोपपत्तिभिः ॥ SoKss_12,34.211 // ततः स नगरीबाह्ये स्वयंभ्वायतने नृपः । सूनोः प्रवृत्तिं चिन्वानस्तपस्यन्नास्त सानुगः ॥ SoKss_12,34.212 // तावन्मन्दारदेवो ऽपि हंसद्वीपे स भूपतिः । जामातुर्दुहितुश्चाब्धिपातोदन्तमबुध्यत ॥ SoKss_12,34.213 // शुश्राव चालकप्राप्तं जामातृसचिवद्वयम् । महासेननृपं चास्थाधृतप्राणं तपः स्थितम् ॥ SoKss_12,34.214 // ततः सो ऽपि सुताशोककातरो मरणोद्यमात् । वारितो मन्त्रिभिस्तैस्तैस्तेषु न्यस्तभरो नृपः ॥ SoKss_12,34.215 // महासेननृपस्यागात्पार्श्वं तस्यालकां पुरीम् । समदुःखस्य सहितो देव्या कंदर्पसेनया ॥ SoKss_12,34.216 // यद्विज्ञातसुतोदन्तनिश्चयः स करिष्यति । तदेवाहं समं तेन करिष्यामीति निश्चितः ॥ SoKss_12,34.217 // विज्ञातमन्दारवतीवृत्तान्ताधिकदुःखिना । महासेनावनीशेन समागम्यान्वशोचत ॥ SoKss_12,34.218 // तेनैव सह तत्रासीत्तपस्यन्नियतेन्द्रियः । मिताशी दर्भशयनो हंसद्वीपेश्वरो ऽपि सः ॥ SoKss_12,34.219 // एवं धात्रा विकीर्णेषु तेषु सर्वेष्वितस् ततः । मारुतेनेव पर्णेषु प्रस्थाय स्वाश्रमात्ततः ॥ SoKss_12,34.220 // दैवात्सुन्दरसेनो ऽत्र मतङ्गर्ष्याश्रमस्य सः । तस्य प्रापान्तिकं यत्र सा मन्दारवती स्थिता ॥ SoKss_12,34.221 // तत्र नानारसानेकपरिपक्वफलानतैः । निरुद्धतीरं तरुभिर् ददर्शाच्छजलं सरः ॥ SoKss_12,34.222 // श्रान्तस् तस्मिन् कृतस्नानो भुक्तस्वादुफलस् ततः । दृढबुद्धिसखो गत्वा प्रापैकां वननिम्नगाम् ॥ SoKss_12,34.223 // तस्यास्तीरेण गच्छंश् च लिङ्गायतनपार्श्वतः । स पुष्पावचयव्यग्रा दृष्टवान् मुनिकन्यकाः ॥ SoKss_12,34.224 // तासां मध्ये ददर्शैकां कन्यां कोकैकसुन्दरीम् । कान्त्या प्रकाशयन्तीं तज्ज्योत्स्नयेवाखिलं वनम् ॥ SoKss_12,34.225 // विलोकितेन कुर्वाणां फुल्लनीलोत्पला दिशः । तन्वतीं चरणन्यासैर् अवनौ नलिनीवनम् ॥ SoKss_12,34.226 // केयं सहस्रनयनप्रेक्षणीया किमप्सराः । वनश्रीरथवा पुष्पलग्नाग्रकरपल्लवा ॥ SoKss_12,34.227 // बहु दिव्याङ्गनासर्गसिद्धाभ्यासेन वेधसा । एतस्या निर्मितमिदं नूनमत्यद्भुतं वपुः ॥ SoKss_12,34.228 // तस्याश्चानुहरत्येषा चित्रदृष्टाकृतेरहो । प्रियाया मम मन्दारवत्याः सैव भवेन्नु किम् ॥ SoKss_12,34.229 // कथं वैतत्क सा हंसद्वीपे क्वैतद्वनान्तरम् । तन् न जानीमहे केयं कुतः कुत्रेह भामिनी ॥ SoKss_12,34.230 // इति राजसुतस्तं च दृढबुद्धिं जगाद सः । दृढबुद्धिश् च दृष्ट्वा तां वरकन्यां तदाब्रवीत् ॥ SoKss_12,34.231 // अन्यैव देव काप्यस्या वनपुष्पमयेष्व् अपि । hÃrakäcÅkalÃpÃdibhaÇgirÃbharaïe«viyam // SoKss_12,34.232 // न चेदं जायते रूपं सौकुमार्यं च कानने । तद्दिव्या राजकन्या वा काप्येषा नर्षिकन्यका ॥ SoKss_12,34.233 // उत्तिष्ठावः क्षणं ज्ञातुमिहेति दृढबुद्धिना । उक्ते तौ तस्थतुस् तत्र पादपान्तरितावुभौ ॥ SoKss_12,34.234 // तावच् चोच्चितपुष्पास्ता मुनिकन्यास्तया सह । वरकन्यकया स्नातुं सरितं तामवातरन् ॥ SoKss_12,34.235 // तत्र तासु jalakrŬÃprav­ttÃsu विधेर्वशात् । ग्राहेणागत्य जगृहे सैवात्र वरकन्यका ॥ SoKss_12,34.236 // तद्विलोक्यैव तत्कालं कन्यास् तास् त्रस्तविह्वलाः । चक्रन्दुर् आर्तास् त्रायध्वं त्रायध्वं वनदेवताः ॥ SoKss_12,34.237 // एषा हि मन्दारवती स्नान्ती नद्यामशङ्कितम् । ग्राहेणागत्य तरसा गृहीता हा विपद्यते ॥ SoKss_12,34.238 // एतच् छ्रुत्वैव किं सैव स्यात्प्रियेति प्रधाव्य सः । द्रुतं सुन्दरसेनस्तं ग्राहं क्षुरिकयावधीत् ॥ SoKss_12,34.239 // मृत्योरिव मुखात्तस्माद्द्रुतमुत्क्षिप्य रोधसि । आश्वासयाम् आस च तां स मन्दारवतीं ततः ॥ SoKss_12,34.240 // सापि तीर्णभया दृष्ट्वा सुभगं तमचिन्तयत् । महात्मा प्राणदः को ऽयं मम भाग्यैर् इहागतः ॥ SoKss_12,34.241 // चित्रं सुसदृशश्चैष चित्रदृष्टस्य तस्य मे । प्राणेशस्यालकानाथतनयस्य सुजन्मनः ॥ SoKss_12,34.242 // अपि नाम स एव स्याद्धिग्धिग्दुश्चिन्तितं मम । ईदृशः स विदेशस्थः शान्तं मा भूत्कदाचन ॥ SoKss_12,34.243 // तन्नान्यपुरुषोपान्ते स्थातुं युक्तं ममाधुना । व्रजामि तदितः स्वस्ति भवत्वस्मै महात्मने ॥ SoKss_12,34.244 // इति संचिन्त्य मन्दारवती प्राह स्म ताः सखीः । प्रणम्यैतं महाभागमेत यामो ऽधुना वयम् ॥ SoKss_12,34.245 // तच् छ्रुत्वा बहुसाधारो नामश्रवणमात्रतः । प्रागनुच्छिन्नसंदेहो राजपुत्रः स तत्सखीम् ॥ SoKss_12,34.246 // एकां सुन्दरसेनो ऽत्र पप्रच्छाख्यायतां शुभे । कस्यात्मजा कीदृशीयं सखी वः कौतुकं हि मे ॥ SoKss_12,34.247 // इति तं पृष्टवन्तं सा मुनिकन्यैवम् अभ्यधात् । राज्ञो मन्दारदेवस्य हंसद्वीपपतेरियम् ॥ SoKss_12,34.248 // सुता मन्दारवत्याख्या कुमारी राजसूनवे । दातुं सुन्दरसेनाय नीयमानालकां पुरीम् ॥ SoKss_12,34.249 // भग्नप्रवहणाम्भोधावुत्क्षिप्ता वीचिभिस्तटे । आनीतेह किल प्राप्य मतङ्गमुनिनाश्रमम् ॥ SoKss_12,34.250 // एवम् उक्ते तया हर्षविषादाकुलितं सखा । नृत्यन्सुन्दरसेनं तं दृढबुद्धिर् उवाच सः ॥ SoKss_12,34.251 // दिष्ट्याद्य मन्दारवती देवीलाभेन वर्धसे । सैवैषा हि न यास्माकं मनोरथपथे ऽप्य् अभूत् ॥ SoKss_12,34.252 // इत्य् उक्त्वा सा सखी तस्याः पृच्छन्तीर्मुनिकन्यकाः । अबोधयत्तं वृत्तान्तं ताः सखीं तामनन्दयन् ॥ SoKss_12,34.253 // ततः सुन्दरसेनस्य हार्यपुत्रेत्युदीर्य सा । पपात मन्दारवती रुदती तस्य पादयोः ॥ SoKss_12,34.254 // सो ऽप्य् आश्लिष्य रुरोदैतां रुदतोस् तत्र चैतयोः । अरुदन् करुणार्द्राणि këÂhÃny अपि तृणान्य् अपि ॥ SoKss_12,34.255 // गत्वाथ मुनिकन्याभिस्ताभिः स श्रावितो द्रुतम् । आजगाम मुनिस् तत्र मतङ्गो यमुनान्वितः ॥ SoKss_12,34.256 // सो ऽत्र सुन्दरसेनं तमाश्वास्य चरणानतम् । मन्दारवत्या सहितं निनाय निजमाश्रमम् ॥ SoKss_12,34.257 // तदहश् च तदातिथ्यविश्रान्तं जातनिर्वृतिम् । अन्येद्युः स तमाह स्म राजपुत्रं महामुनिः ॥ SoKss_12,34.258 // श्वेतद्वीपे मया पुत्र गन्तव्यं कार्यतो ऽधुना । तन्मन्दारवतीयुक्तो गच्छ त्वमलकां प्रति ॥ SoKss_12,34.259 // तत्र राजसुतामेतां परिणीयानुपालयेः । सुतेति प्रतिपन्ना हि तुभ्यमेषा मयार्पिता ॥ SoKss_12,34.260 // सुचिरं चानया सार्धं पृथ्वीराज्यं करिष्यसि । सचिवांश् च निजान्सर्वानचिरात्तानवाप्स्यसि ॥ SoKss_12,34.261 // इत्य् उक्त्वा सवधूकं तमामन्त्र्य नभसा ययौ । मुनिर्यमुनया साकं दुहित्रा स स्वतुल्यया ॥ SoKss_12,34.262 // ततः सुन्दरसेनो ऽपि स मन्दारवतीयुतः । दृढबुद्धिसहायश् च प्रोच्चचालाश्रमात्ततः ॥ SoKss_12,34.263 // प्राप्य वारिनिधेस्तीरं ददर्श निकटागतम् । केनाप्यधिष्ठितं यूना वणिजा वहनं लघु ॥ SoKss_12,34.264 // ययाचे चाश्रयं तस्मिन्नध्वसौकर्यलोभतः । दृढबुद्धिमुखेनारात्तत्पतिं तं वणिक्सुतम् ॥ SoKss_12,34.265 // सो ऽपि तीरे तथेत्य् अस्य वहनं तद् अढौकयत् । तां मन्दारवतीं पश्यन् कुवणिक् स्मरमोहितः ॥ SoKss_12,34.266 // ततः सुन्दरसेनो ऽत्र ताम् आरोप्याग्रतः प्रियाम् । तटस्थितः सन्न् आरोढुम् आत्मना यावद् इच्छति ॥ SoKss_12,34.267 // तावत् स कर्णधारस्य संज्ञां कृत्वा वणिग्द्रुतम् । वहनं चालयाम् आस परस्त्रीलोलुभः शठः ॥ SoKss_12,34.268 // क्रन्दद्राजसुतं तच् च क्षणेनादृष्टिगोचरम् । अभूत्सुन्दरसेनस्य वहनं तस्य पश्यतः ॥ SoKss_12,34.269 // हा धिक् चौरैः प्रमुषितो ऽस्मीत्य् आक्रन्दन् पपात सः । विलपंश् च चिरं सो ऽत्र जगदे दृढबुद्धिना ॥ SoKss_12,34.270 // उत्तिष्ठ मुञ्च वैक्लव्यं नायं वीरोचितः क्रमः । एहि चौरं तमन्वेष्टुं गच्छावो ऽनेन वर्त्मना ॥ SoKss_12,34.271 // आपत्काले च कष्टे ऽपि नोत्साहस्त्यज्यते बुधैः । ॥ SoKss_12,34.272 // इति प्रबोधितस्तेन कथंचिद्दृढबुद्धिना । तीरात्सुन्दरसेनो ऽब्धेरुत्थाय प्रस्थितो ऽभवत् ॥ SoKss_12,34.273 // गच्छन् क्रमाच् च हा देवि हा मन्दारवतीति सः । विलपन् साश्रुनिरशं संतप्तो विरहाग्निना ॥ SoKss_12,34.274 // निराहारः sabëpaikad­¬habuddhiparicchada÷ / विवेश सोनाद इव व्यामोहेन महद्वनम् ॥ SoKss_12,34.275 // न चात्र गणयाम् आस सख्युस् तस्य वचो हितम् । तत्र तत्राभ्यधावत्तु केवलं दयितामयः ॥ SoKss_12,34.276 // उन्निद्रपुष्पाभरणा वणिक् चौरात् पलायिता । आगता हि प्रिया सा स्याद् इति फुल्लासु वल्लिषु ॥ SoKss_12,34.277 // भयात्सरोनिमग्ना किं वदनं पक्ष्मलेक्षणम् । उन्नमय्येक्षते सा मामिति चाब्जेषु सालिषु ॥ SoKss_12,34.278 // किं व्याहरति सैषात्र मुग्धा मां ma¤jubhëiïÅ । इति पत्रलताच्छन्नकोकिलाकूजितेष्व् अपि ॥ SoKss_12,34.279 // एवं प्रतिपदं मुह्यन्यथार्केण तथेन्दुना । ताप्यमानः स बभ्राम तुल्यनक्तंदिनश्चिरम् ॥ SoKss_12,34.280 // कथंचिन्निर्गतस्तस्माद्वनात्सदृढबुद्धिकः । राजपुत्रो ऽथ स प्राप मार्गभ्रष्टो महाटवीम् ॥ SoKss_12,34.281 // उदग्रखड्गविषमां सिंहाधिष्ठानभीषणाम् । सेनाम् इव सुदुर्दर्शां दस्युसेनानिषेविताम् ॥ SoKss_12,34.282 // तां गाहमानः सुलभानेकपायां निराश्रयाम् । दुर्दशाम् इव स प्रापि पुलिन्दैर् उद्यतायुधैः ॥ SoKss_12,34.283 // भगवत्युपहारार्थं चिन्वद्भिः पुरुषान् पशून् । विन्ध्यकेतोः पुलिन्देन्द्रस्याज्ञया तन्निवासिनः ॥ SoKss_12,34.284 // विदेशो विरहक्लेशो नीचात्परिभवो ऽपि सः । अनाहारो ऽध्वसंताप इति पञ्चाग्निविप्लवे ॥ SoKss_12,34.285 // असृजद्दस्युसंपातं षष्ठमग्निमहो विधिः । राजपुत्रस्य तस्यात्र धैर्यस्यान्तम् अवेक्षितुम् ॥ SoKss_12,34.286 // स चात्मना द्वितीयस् तान् ग्रहणार्थं प्रधावितान् । पृषत्कवर्षिणो दस्यून् बहून् क्षुरिकयावधीत् ॥ SoKss_12,34.287 // तद्बुद्ध्वा प्रैष्यत बलं राज्ञान्यद्विन्ध्यकेतुना । ततो ऽपि सुबहूंश्चौरान्युद्धज्ञो निजघान सः ॥ SoKss_12,34.288 // ततः स सवयस्यो ऽपि व्रणितक्लान्तमूर्च्छितः । बद्ध्वा कारागृहे नीत्वा शबरैस्तैर् निचिक्षिपे ॥ SoKss_12,34.289 // तत्र कीटोत्कराकीर्णे जालकारालयाविले । सूच्यमानाहिसंचारे निर्मोकैर् गर्तलम्बिभिः ॥ SoKss_12,34.290 // गुल्फदघ्नोच्छलद्धूलावाखुखातबिलोल्बणे । अन्तः क्षिप्तस्थितानेकभीतापन्नजनाकुले ॥ SoKss_12,34.291 // निरयाणामिवोत्पत्तिधाम्नि द्वौ तावपश्यताम् । मन्त्रिणौ तद्वदेवादौ बद्धानीतस्थितावुभौ ॥ SoKss_12,34.292 // यौ तौ प्रविशतां तद्वदटवीं तीर्णवारिधी । तमन्वेष्टुं प्रभुं भीमभुजविक्रमशक्तिकौ ॥ SoKss_12,34.293 // तौ रुदन्तौ परिज्ञाय पेततुस् तस्य पादयोः । सो ऽपि तौ प्रत्यभिज्ञातौ कण्ठे bëpÃkulo ऽग्रहीत् ॥ SoKss_12,34.294 // ततः शतगुणीभूतदुःखास्ते ऽन्योन्यदर्शनात् । आश्वासयद्भिर् अपरैर् ऊचिरे बन्धनस्थितैः ॥ SoKss_12,34.295 // कृतं दुःखेन किं शक्यं पूर्वकर्मातिवर्तितुम् । किं न पश्यथ सर्वेषां सह मृत्युम् उपस्थितम् ॥ SoKss_12,34.296 // आगामिन्यां चतुर्दश्यां पुलिन्दक्ष्माभृतामुना । देव्याः पशूपहारार्थं वयमेते हि संभृताः ॥ SoKss_12,34.297 // तत्किं शुचा गतिश्चित्रा जन्तुषु krŬato विधेः । तदभद्रं यथा तद्वद्दद्याद्भद्रं स एव वः ॥ SoKss_12,34.298 // इत्य् उक्ता बन्धनस्थैस्ते बद्धास्तत्रावतस्थिरे । कष्टं निरनुरोधत्वमापदां सुमहत्स्वपि ॥ SoKss_12,34.299 // प्राप्तायां च चतुर्दश्यामत्र राजाज्ञया ततः । ते सर्वे ऽप्य् उपहारार्थमनीयन्ताम्बिकागृहम् ॥ SoKss_12,34.300 // दीपज्वालाचलज्जिह्वं घण्टालीदन्तमालया । व्यासक्तवीरशिरसा घोरं मृत्युमुखं यथा ॥ SoKss_12,34.301 // तत्र सुन्दरसेनस्तां दृष्ट्वां देवीं प्रणम्य सः । भक्तिप्रह्वेन मनसा स्तुवन्नेवं व्यजिज्ञपत् ॥ SoKss_12,34.302 // दारितोद्दामदैत्येन त्रिशिखेनास्रवर्षिणा । शमितासुरसंतापे प्रणताभयदायिनि ॥ SoKss_12,34.303 // निर्वापय प्रसन्नेन लोचनेनामृतश्च्युता । दृष्टा मां दुःखदावाग्निदग्धं देवि नमो ऽस्तु ते ॥ SoKss_12,34.304 // इति राजसुते तस्मिन्व्याहरत्येव तत्र सः । आगात् पूजयितुं देवीं विन्ध्यकेतुः पुलिन्दरा॥ SoKss_12,34.305 // तं दृष्ट्वैव परिज्ञाय भिल्लराजं त्रपानतः । स तान्सुन्दरसेनः स्वान्वयस्यान्स्वैर् अम् अब्रवीत् ॥ SoKss_12,34.306 // अहो सैष पुलिन्देन्द्रो विन्ध्यकेतुरुपैति यः । तातस्य पार्श्वे सेवार्थं भुङ्क्ते चैतां महाटवीम् ॥ SoKss_12,34.307 // तद् यद् अस्तु न वक्तव्यम् अस्माभिर् इह किंचन । श्रेयान् हि मानिनो मृत्युर् नेदृगात्मप्रकाशनम् ॥ SoKss_12,34.308 // इति मन्त्रयते यावत् सखिभिः स नृपात्मजः । तावत् स विन्ध्यकेतुः स्वान्राजा bh­tyÃnabhëata // SoKss_12,34.309 // अरे प्रदर्शयत तं प्रवीरं मे महापशुम् । हताः सुबहवो योधा गृह्यमाणेन येन मे ॥ SoKss_12,34.310 // तच् छ्रुत्वैव स शुष्कासृग्दिग्धो व्रणितधूसरः । तस्य सुन्दरसेनो ऽग्रे तद्भृत्यैः प्रापितो ऽभवत् ॥ SoKss_12,34.311 // स तं दृष्ट्वा पुलिन्देन्द्रः परिज्ञाय मनागिव । ब्रूहि कस्त्वं कुतश्चेति पप्रच्छ परिशङ्कितः ॥ SoKss_12,34.312 // यो ऽहं यतः कुरुध्वं यत्प्रस्तुतं किमनेन वः । इति सुन्दरसेनो ऽपि भिल्लेन्द्रं प्रत्युवाच तम् ॥ SoKss_12,34.313 // ततस् तं सम्यगालापात्प्रत्यभिज्ञाय संभ्रमात् । हा हेति जल्पन्नवनौ विन्ध्यकेतुः पपात सः ॥ SoKss_12,34.314 // हा महाराज पापेन महासेन मयाधुना । पश्य युष्मत्प्रसादानामुचितं कीदृशं कृतम् ॥ SoKss_12,34.315 // यत्ते प्राणसमः सूनुर्नीतो ऽवस्थामिहेदृशीम् । देवः सुन्दरसेनो ऽयं कुतो ऽप्येवमिहागतः ॥ SoKss_12,34.316 // इत्याद्याश्लिष्य तं राजपुत्रं स व्यलपत् तथा । विन्ध्यकेतुर्यथा सर्वे ऽप्य् अत्राभूवन्नुदश्रवः ॥ SoKss_12,34.317 // एतन् न बहु यत्पूर्वं प्रत्यभिज्ञातवानसि । राजपुत्रमिमं पश्चाद्वृत्ते ऽर्थे किं व्यधास्यथाः ॥ SoKss_12,34.318 // तत्को विषादो हर्षे ऽस्मिन्नित्याश्वास्यत तैश् च सः । हृष्टैः सुन्दरसेनस्य वयस्यैर् भिल्लभूपतिः ॥ SoKss_12,34.319 // ततश् च पादपतितः स राजा सममानयत् । प्रीत्या सुन्दरसेनं तं मोचिताखिलपुंपशुम् ॥ SoKss_12,34.320 // कृतार्चनश् च नीत्वैनं स्वपल्लीं सवयस्यकम् । क्रमादुपाचरत्पथ्यैर् आबद्धव्रणपट्टिकम् ॥ SoKss_12,34.321 // पप्रच्छ चेहागमनं राजपुत्र कथं नु ते । महत्कौतुकमेतद्धि मम तत्कथ्यतामिति ॥ SoKss_12,34.322 // ततः सुन्दरसेनेन स्ववृत्तान्ते ऽनुवर्णिते । चित्रीयमाणचेतास्तं शबरेन्द्रो जगाद सः ॥ SoKss_12,34.323 // क्व मन्दारवतीहेतोर्यात्रा पातः क्व चाम्बुधौ । क्व मतङ्गाश्रमप्राप्तिः क्व तया तत्र संगमः ॥ SoKss_12,34.324 // क्वापहारश् च वणिजा तस्या विश्वासतः पुनः । क्व चाटवीप्रवेशस् ते कोपहास्राय बन्धनम् ॥ SoKss_12,34.325 // क्व चास्माभिः प्रत्यभिज्ञा मृत्योरास्याच् च निर्गमः । विचित्रविधये तस्मै सर्वथा विधये नमः ॥ SoKss_12,34.326 // तन् न कार्या त्वया चिन्ता कान्तां प्रति यतो विधिः । यथेदमकरोत्कर्ता तथैतदपि ते द्रुतम् ॥ SoKss_12,34.327 // इति वादिनमेवैतं पुलिन्देन्द्रं द्रुतागतः । निजसेनापतिः प्रीतः प्रविश्यैवं व्यजिज्ञपत् ॥ SoKss_12,34.328 // देवादाय धनं भूरि स्त्रीरत्नं चातिरूपवत् । प्रविष्टः सानुगजनः को ऽप्येतामटवीं वणिक् ॥ SoKss_12,34.329 // स च बुद्ध्वा मया गत्वा सबलेन सहानुगः । वष्टभ्य सधनस्त्रीक इहानीतो बहिः स्थितः ॥ SoKss_12,34.330 // तच् छ्रुत्वा किं वणिक्स स्यात्सा मन्दारवती च किम् । इति सुन्दरसेनो ऽन्तर्विन्ध्यकेतुश् च दध्यतुः ॥ SoKss_12,34.331 // प्रवेश्यतामिहैवासौ स्त्री चेत्य् उक्तवतोस्तयोः । प्रावेशयच्चमूपस्तं वणिजं तां च योषितम् ॥ SoKss_12,34.332 // ततो दृष्ट्वैव तौ सो ऽत्र d­¬habuddhirabhëata / सैव मन्दारवत्येषा देवी चैष च दुर्वणिक् ॥ SoKss_12,34.333 // हा देवि घर्मदग्धेव लतावस्थामिमां कथम् । गतास्यपुष्पाभरणा विशुष्काधरपल्लवा ॥ SoKss_12,34.334 // इति क्रन्दति तस्मिंश् च दृढबुद्धौ प्रधाव्य सः । प्रियां सुन्दरसेनस्तां कण्ठे सरभसो ऽग्रहीत् ॥ SoKss_12,34.335 // ततो विरहमालिन्यमश्रुधाराजलेन तौ । क्षालयन्ताविवान्योन्यं प्रियौ रुरुदतुश्चिरम् ॥ SoKss_12,34.336 // अथोभौ तौ समाश्वास्य विन्ध्यकेतुर् उवाच तम् । वणिजं किं त्वया दारा विश्वस् तस्य हृता इति ॥ SoKss_12,34.337 // ततो जगाद स वणिग् भयगद्गदया गिरा । वृथा मयेदं नाशाय कृतमेषा तु रक्षिता ॥ SoKss_12,34.338 // निजेनाधर्षणीयेन महसैव मनस्विनी । वह्निज्वालेव न स्प्रष्टुम् अप्य् असौ शकिता मया ॥ SoKss_12,34.339 // किं च नीत्वा निजं देशं शान्तमन्युः प्रसादिता । परिणेतुमभिप्रेता पापस्याभूदियं मम ॥ SoKss_12,34.340 // इत्य् उक्तवन्तमादिष्टवधं तेनात्र भूभुजा । सो ऽथ सुन्दरसेनस् तं ररक्ष वणिजं वधात् ॥ SoKss_12,34.341 // प्राणाधिकं तु तत्तस्य धनोद्रेकमहारयत् । दिने दिने म्रियन्ते हि गतार्था न गतासवः ॥ SoKss_12,34.342 // एवं सुन्दरसेनेन तस्मिन्वणिजि मोचिते । प्राणलाभेन संतुष्टे यथेच्छं कृपणे गते ॥ SoKss_12,34.343 // स विन्ध्यकेतुरादाय तां मन्दारवतीं नृपः । युक्तां सुन्दरसेनेन स्वदेवीमन्दिरं ययौ ॥ SoKss_12,34.344 // तत्रादिश्य स देवीं तां स्नानवस्त्रानुलेपनैः । संमान्य मन्दारवतीं तद्वत् स्नातमलंकृतम् ॥ SoKss_12,34.345 // स्वयं सुन्दरसेनं तम् उपवेश्य वरासने । प्राभृतैर् अर्चयाम् आस मुक्तामृगमदादिभिः ॥ SoKss_12,34.346 // चक्रे तयोश् च दंपत्योः संगमाद्भृशमुत्सवम् । स राजा मुदिताशेषप्रनृत्तशबराङ्गनम् ॥ SoKss_12,34.347 // अथ सुन्दरसेनस्तमन्येद्युर्नृपम् अभ्यधात् । rƬhaæ व्रणैर् मे सिद्धं च यथेष्टं तदितो ऽधुना ॥ SoKss_12,34.348 // यामो वयं स्वनगरीं ताताय प्रेषयाशु तत् । लेखहारं सवृत्तान्तं मदागमनशंसिनम् ॥ SoKss_12,34.349 // इत्य् उक्तो राजपुत्रेण स तेन शबरेश्वरः । तथैव दत्तसंदेशं लेखहारं विसृष्टवान् ॥ SoKss_12,34.350 // स लेखहारको यावत्तां प्राप्नोत्यलकां पुरीम् । तावत्तत्र महासेनः सदेवीकः स भूपतिः ॥ SoKss_12,34.351 // तस्य सुन्दरसेनस्य प्रवृत्त्यज्ञानदुःखितः । अग्निप्रवेशायोद्युक्तः शंकरायतनाग्रतः ॥ SoKss_12,34.352 // अभूत्किलानुशोचद्भिः पौरैः परिवृतो ऽखिलैः । ... ॥ SoKss_12,34.353 // तं दृष्ट्वा स महासेनं नृपतिं लेखहारकः । उपाजगाम शबरो धावन्नावेदितात्मकः ॥ SoKss_12,34.354 // धूलीलिप्तो धनुष्पाणिर्लतात्वग्बद्धमूर्धजः । श्यामः कटीनिवसनं बिल्वपत्त्रमयं दधत् ॥ SoKss_12,34.355 // दिष्ट्याद्य वर्धसे देव यन्मन्दारवतीयुतः । पुत्रः सुन्दरसेनस् ते निस्तीर्याम्भोधिमागतः ॥ SoKss_12,34.356 // अस्मत्प्रभोर् विन्ध्यकेतोः स हि प्राप्यन्तिकं प्रभो । तेनैव साकमागन्तुं प्रवृत्तः प्रेष्य मां पुरः ॥ SoKss_12,34.357 // इत्य् उदीर्य च तस्यात्र राज्ञः पादान्तिके न्यधात् । लेखं स भिल्लभूपाललेखहारो हरञ् शुचम् ॥ SoKss_12,34.358 // ततो हृष्टैर् जनैः सर्वैः कृते कलकलारवे । लेखे च वाचिते ज्ञाते यथावृत्ते महाद्भुते ॥ SoKss_12,34.359 // सत्कृत्य लेखहारं स त्यक्तशोकः कृतोत्सवः । राजधानीं महासेननृपः सर्वैः सहाविशत् ॥ SoKss_12,34.360 // उत्सुकश् च ततो ऽन्येद्युः सूनोस्तस्यागमिष्यतः । अग्रतो भवितुं प्रायाद्धंसद्वीपेश्वरान्वितः ॥ SoKss_12,34.361 // चचाल चतुरङ्गं च बलं तस्यामितं तथा । असह्यमर्दभीतेव चकम्पे वसुधा यथा ॥ SoKss_12,34.362 // तावत् सुन्दरसेनो ऽपि स्वगृहाभिमुखं ततः । प्रतस्थे भिल्लपल्लीतः स मन्दारवतीसखः ॥ SoKss_12,34.363 // बन्धनागारलब्धेन तेन विक्रमशक्तिना । सख्या भीमभुजेनापि युक्तः सदृढबुद्धिकः ॥ SoKss_12,34.364 // vÃtaraæhohayÃrƬha÷ सहितो विन्ध्यकेतुना । पुलिन्दसैन्यैः पृथिवीं तन्मयीम् इव दर्शयन् ॥ SoKss_12,34.365 // गच्छन् कतिपयैर् एव दिनैर् मार्गे ददर्श तम् । पितरं संमुखायातं सपरिच्छदबान्धवम् ॥ SoKss_12,34.366 // ततो ऽवरुह्य तुरगात्सानन्दैर् वीक्षितो जनैः । उपेत्य पादयोस् तस्य सवयस्यो ऽपतत्पितुः ॥ SoKss_12,34.367 // सो ऽपि तं पुत्रमालोक्य राकाचन्द्रमिवोदधिः । आत्मन्येव न माति स्म हर्षोल्लासतरङ्गितः ॥ SoKss_12,34.368 // दृष्ट्वा च मन्दारवतीं तां पादावनतां स्नुषाम् । आत्मानं कृतिनं मेने कुलं चैव ननन्द च ॥ SoKss_12,34.369 // तांश् च त्रीन् दृढबुद्ध्यादीन् प्रणतान् पुत्रमन्त्रिणः । ततो ऽधिकं सो ऽभ्यनन्दद्विन्ध्यकेतुं च तं नृपः ॥ SoKss_12,34.370 // अथ सुन्दरसेनो ऽपि पित्रा तेन निवेदितम् । नत्वा मन्दारदेवं तं श्वशुरं मुमुदे परम् ॥ SoKss_12,34.371 // तौ च पूर्वागतौ चण्डप्रभव्याघ्रपराक्रमौ । दृष्ट्वाङ्घ्रिलग्नौ सचिवौ पूर्णान्मेने मनोरथान् ॥ SoKss_12,34.372 // तत्क्षणं चात्र सो ऽप्यागान्महेन्द्रादित्यभूपतिः । शशाङ्कपुरतः प्रीत्या श्रुतवृत्तान्तहर्षुलः ॥ SoKss_12,34.373 // अथ तैः समं समग्रैः सुन्दरसेनः स राजसुतः । नडकूबर इव रम्भां मन्दारवतीं वहन्दयिताम् ॥ SoKss_12,34.374 // अलकापुरीमयासीन्निजवसतिं vÃhanottamÃrƬha÷ / सकलसमृद्धिनिकेतनभूमिं भूयिष्ठपुण्यजनाम् ॥ SoKss_12,34.375 // तस्यां च वातायनसंश्रिताभिर् नेत्रोत्पलैः पौरजनाङ्गनाभिः । आकीर्यमाणः प्रियया समेतः स राजधानीं स्वपितुर्विवेश ॥ SoKss_12,34.376 // ÃnandabëpÃkulalocanÃyÃ÷ प्रणम्य मातुश्चरणौ च तत्र । स राजपुत्रो ऽखिलबन्धुभृत्यबद्धोत्सवं तं दिवसं निनाय ॥ SoKss_12,34.377 // अथापरेद्युर्गणकोपदिष्टे लग्ने स तस्याश्चिरकाङ्क्षितं तम् । जग्राह पाणिं जनकार्पिताया मन्दारवत्या नरनाथसूनुः ॥ SoKss_12,34.378 // ददौ च तस्मै श्वशुरो महार्घाण्यपुत्रको मन्दरदेवभूपः । रत्नानि भूयांसि निजं च राज्यं प्रीतः स्वदेहोत्तरकालभावि ॥ SoKss_12,34.379 // चकार चेच्छाविभवानुरूपं पिता महासेननृपश् च तस्या । अदुग्धगुं मोचितबन्धनस्थं महोत्सवं वृष्टहिरण्यवस्त्रम् ॥ SoKss_12,34.380 // दृष्ट्वाथ मन्दारवतीसमागमात् कृतार्थतां सुन्दरसेनमागतम् । प्रमोदमासेव्य च तद्विवाहजं प्रगीतनृत्यन्निखिलाङ्गनागणम् ॥ SoKss_12,34.381 // ययौ महासेनमहीभृतार्चितः स्वमण्डलं मन्दरदेवभूपतिः । शशाङ्कपूर्वं च पुरं स पार्थिवः स विन्ध्यकेतुश् च महाटवीपतिः ॥ SoKss_12,34.382 // ततो ऽत्र यातेषु दिनेषु सद्गुणं प्रजाप्रियं सुन्दरसेनमात्मजम् । अवेक्ष्य राज्ये च निवेश्य तं निजे वनं महासेननृपो जगाम सः ॥ SoKss_12,34.383 // संप्राप्य राज्यमथ सुन्दरसेनदेवः सो ऽपि स्वबाहुबलनिर्जितवैर् इवर्गः । तैर् मन्त्रिभिः सह महीमखिलां शशास मन्दारवत्यधिगमप्रसरत्प्रमोदः ॥ SoKss_12,34.384 // इति तत्र सरस्तीरे व्याख्याय कथां मृगाङ्कदत्ताय । स व्याघ्रसेननामा सचिवो निजगाद तं भूयः ॥ SoKss_12,34.385 // एतत्स कण्वो मुनिराश्रमान्तः कथाद्भुतं वर्णितवान् प्रभो नः । कथावसाने च दयालुर् अस्मान् आश्वासयन्न् एवम् असाव् अवोचत् ॥ SoKss_12,34.386 // तत्पुत्रकाः सुविषमाणि दुरुत्तराणि कृच्छ्राणि धीरहृदयाः किल ये सहन्ते । ते प्राप्नुवन्ति परम् इत्थम् अभीप्सितानि नान्ये तु ये गलितसत्त्वविलुप्तचेष्टाः ॥ SoKss_12,34.387 // तस्मादिमां त्यजत विक्लवतां प्रयात युष्माकम् अप्य् अधिपतिः स मृगाङ्कदत्तः । संप्राप्तसर्वसचिवः सुचिरं पृथिव्यां राज्यं करिष्यति समेत्य शशाङ्कवत्या ॥ SoKss_12,34.388 // इति तेन वयं महर्षिणोक्ता धृतिमालम्ब्य निशां च तत्र नीत्वा । चलितास्तत आश्रमादवाप्ताः क्रमशः काननमेतदध्वखिन्नाः ॥ SoKss_12,34.389 // इह चातितृषा क्षुधा च तप्ताः फलहेतोर्गणनाथवृक्षमेतम् । अधिरुह्य फलत्वम् एव यातास् तपसा देव तवाद्य मोचिताः स्मः ॥ SoKss_12,34.390 // इत्य् अस्माकं नागशापोपनीतो वृत्तान्तो ऽयं त्वद्वियोगे चतुर्णाम् । क्षीणे शापे चाधुनास्माभिर् एतैर् युक्तः सर्वैः कार्यसिद्ध्यै प्रयाहि ॥ SoKss_12,34.391 // एतन्मृगाङ्कदत्तो निजसचिवाद्व्याघ्रसेनतः श्रुत्वा । लाभे शशाङ्कवत्या लब्धधृतिस्तां निशामनयत् ॥ SoKss_12,34.392 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके चतुस्त्रिंशस् तरङ्गः । पञ्चत्रिंशस् तरङ्गः । ततः प्राप्तः समुत्थाय तस्माद् वरसरस् तटात् । मृगाङ्कदत्तः सचिवैर् अशेषैर् मिलितैः सह ॥ SoKss_12,35.1 // युक्तः श्रुतधिना तेन प्रायादुज्जयिनीं प्रति । स शशाङ्कवतीं प्रेप्सुर्नत्वा तं विघ्नजिद्द्रुमम् ॥ SoKss_12,35.2 // ततस्तास्ता वनभुवो भूयो ऽनेकशतह्रदाः । तमालश्यामलाभोगा घनागमनिशा इव ॥ SoKss_12,35.3 // अन्याश् च विचरद्भीममत्तेभाभग्नकीचकाः । विपरीतार्जुनाकारा विराटनगरीनिभाः ॥ SoKss_12,35.4 // गिरीन्द्रकंदराश्चैव शुद्धाः पुष्पवतीरपि । क्रूरसत्त्वाश्रिताः शान्तैर् मुनिभिः संश्रिता अपि ॥ SoKss_12,35.5 // अतिक्रम्य क्रमाद्वीरः स सर्वसचिवान्वितः । प्रापदुज्जयिनीपुर्याः संनिकर्षं नृपात्मजः ॥ SoKss_12,35.6 // ततो गन्धवतीं प्राप्य नदीं स्नानहृतक्लमः । तीर्त्वा च तां महाकालश्मशानं प्राप सानुगः ॥ SoKss_12,35.7 // ददर्श तच् च नानास्थिकपालशकलाकुलम् । धृतमानुषकङ्कालकरालं वीरसेवितम् ॥ SoKss_12,35.8 // bahubhÆtagaïÃkÅrïamÃkrŬa¬¬ÃkinÅpriyam / महाभैरव मासन्नचिताधूममलीमसम् ॥ SoKss_12,35.9 // तदतिक्रम्य चापश्यत्स तां युगपुरातनीम् । पुरीमुज्जयिनीं गुप्तां कर्मसेनेन भूभुजा ॥ SoKss_12,35.10 // अधिष्ठितप्रतोलीकां रक्षिभिर् विविधायुधैः । प्रवीरकुलजानेकराजपुत्राभिर् अक्षितैः ॥ SoKss_12,35.11 // गिरीन्द्रशिखराकारैः प्राकारैः परिवेष्टिताम् । दुष्प्रवेशामविज्ञातैर् हस्त्यश्वरथसंकुलाम् ॥ SoKss_12,35.12 // विलोक्य तादृशीं तां च सर्वतो ऽप्य् अतिदुर्गमाम् । मृगाङ्कदत्तो विमनाः सचिवान्स्वानुवाच सः ॥ SoKss_12,35.13 // कष्टं क्लेंशशतैर् एवमभव्यस्यागतस्य मे । प्रवेश एव नास्तीह प्रियाप्राप्तौ तु का गतिः ॥ SoKss_12,35.14 // तच् छ्रुत्वा ते ऽप्य् अवोचंस्तं किमेषा प्रतिभाति ते । अस्माकमियतां देव बलसाध्या महापुरी ॥ SoKss_12,35.15 // उपायो ऽत्र विचेतव्यः स चावश्यं भविष्यति । दैवतैर् बहुशो ह्येतदादिष्टं विस्मृतं कथम् ॥ SoKss_12,35.16 // इत्य् उक्तः सचिवैस् तस्या नगर्या बहिर् एव सः । मृगाङ्कदत्तो दिवसान् कांश्चित् तस्थौ परिभ्रमन् ॥ SoKss_12,35.17 // प्राक्सिद्धमथ वेतालं दध्यौ विक्रमकेसरी । तन्मन्त्री वासभवनात्तत्प्रियाकर्षणेच्छया ॥ SoKss_12,35.18 // सो ऽपि कृष्णच्छविः प्रांशुरुष्ट्रग्रीवो गजाननः । महिषाङ्घ्रिरुलूकाक्षो वेतालः खरकर्णकः ॥ SoKss_12,35.19 // एत्य तत्र प्रवेष्टुं यन्न शशाक जगाम तत् । शंभोर्वरात्तां नगरीं नाक्रामन्ति तथाविधाः ॥ SoKss_12,35.20 // अथामात्यैर् वृतं खिन्नं प्रवेशोन्मुखचेतसम् । मृगाङ्कदत्तं श्रुतधिर्नीतिज्ञः सो ऽब्रवीद्द्विजः ॥ SoKss_12,35.21 // किं देव नीतितत्त्वज्ञो ऽप्य् अजानन्निव मुह्यसि । स्वपरान्तरमप्रेक्ष्य मतः कस्येह विक्रमः ॥ SoKss_12,35.22 // एकैकस्मिन्नगर्यां हि द्वारेष्व् अस्यां चतुर्ष्वपि । कुञ्जराणां सहस्रे द्वे वाजिनां पञ्चविंशतिः ॥ SoKss_12,35.23 // रथानां दशलक्षं च पदातीनां दिवानिशम् । संनद्धमास्ते रक्षार्थं वीराधिष्ठानदुर्जयम् ॥ SoKss_12,35.24 // तन् नः कतिपयानां यत्सहसात्र प्रवेशनम् । परं पतङ्गवृत्तिः सा नार्थसिद्धिस्तु काचन ॥ SoKss_12,35.25 // सैन्येनापि च नाल्पेन युक्ता क्षेप्तुम् इयं पुरी । हस्तिपादातयुद्धं तद्विरोधो ऽधिबलेन यत् ॥ SoKss_12,35.26 // तन्मायाबटुना तेन पुलिन्दपृथिवीभृता । सुहृदा नर्मदाग्राहभयात्त्रातेन दारुणात् ॥ SoKss_12,35.27 // तन्मित्त्रेण च मातङ्गराजेनातिबलीयसा । तेन दुर्गपिशाचेन तत्संबन्धानुरागिणा ॥ SoKss_12,35.28 // किरातराजेन यथा बालसब्रह्मचारिणा । शक्तिरक्षितसंज्ञेन तेन विक्रमशालिना ॥ SoKss_12,35.29 // समेत्य सबलैः सर्वैः सैन्यपूरितदिङ्मुखः । सम्यक्सहायसंपन्नः साधयैतत्समीहितम् ॥ SoKss_12,35.30 // किरातराजश् च स ते दूतागमनसंविदम् । प्रतीक्षमाणः स्थित इत्येतत्ते विस्मृतं कथम् ॥ SoKss_12,35.31 // मायाबटुश् च मातङ्गराजादेशागतो ध्रुवम् । सज्जस्तेन सहैवास्ते संवित्तस्य कृता ह्य् असौ ॥ SoKss_12,35.32 // तत्तस्य मातङ्गपतेर्विन्ध्यदक्षिणपार्श्वगम् । निवासकोट्टं गच्छामः करभग्रीवनामकम् ॥ SoKss_12,35.33 // तत्रैवाहूयते राजा कैर् आतः शक्तिरक्षितः । ततः संभूय सर्वैस्तैर् उद्योगः सिद्धये शुभः ॥ SoKss_12,35.34 // श्रुत्वैतच् छ्रुतधेर्वाक्यमर्थवत्प्राज्ञसंमतम् । मृगाङ्कदत्तः सामात्यस् तथेति श्रद्दधेतराम् ॥ SoKss_12,35.35 // अन्येद्युश् च नमस्कृत्य गुणिबन्धुं धृतोदयम् । प्रदर्शिताशं विश्वस्य नभोनित्याध्वगं रविम् ॥ SoKss_12,35.36 // उच्चचाल ततो विन्ध्यपार्श्वं तं दक्षिणं प्रति । तस्य दुर्गपिशाचस्य मातङ्गेन्द्रस्य केतनाम् ॥ SoKss_12,35.37 // तन्मन्त्रिणश् च स व्याघ्रसेनो भीमपराक्रमः । गुणाकरो मेघबलः समं विमलबुद्धिना ॥ SoKss_12,35.38 // स विचित्रकथः स्थूलबाहुर्विक्रमकेसरी । प्रचण्डशक्तिः श्रुतधिर्दृढमुष्टिस्तमन्वगुः ॥ SoKss_12,35.39 // तैः समं सो ऽतिविस्तीर्णा निजच्चेष्टा इवाटवीः । गहनांश् च वनोद्देशान्स्वाभिप्रायानिव क्रमात् ॥ SoKss_12,35.40 // अतिक्रामन्सरस्तीरतरुमूलनिशाश्रयः । प्राप्यारुरोह विन्ध्याद्रिमात्मचित्तमिवोन्नतम् ॥ SoKss_12,35.41 // तस्याग्राद्दक्षिणं पार्श्वमवरुह्य च दूरतः । दन्तिदत्ताजिनचिता भिल्लपल्लीर्विलोकयन् ॥ SoKss_12,35.42 // कुत्र स्यादास्पदं तस्य मातङ्गाधिपतेरिह । कुतो ज्ञास्याम इत्यन्तर्दध्यौ राजसुतो ऽत्र सः ॥ SoKss_12,35.43 // तावच् च संमुखायातम् एकं मुनिकुमारकम् । स ददर्श सहामात्यैः पप्रच्छ च कृतानतिः ॥ SoKss_12,35.44 // अपि जानासि कुत्रेह गृहं मातङ्गभूपतेः । सौम्य दुर्गपिशाचस्य द्रष्टव्यो वर्तते हि नः ॥ SoKss_12,35.45 // तच् छ्रुत्वा स जगादैवं साधुस्तापसपुत्रकः । इतः पञ्चवटीत्यस्ति प्रदेशः क्रोशमात्रके ॥ SoKss_12,35.46 // नातिदूरे च तस्याभूदगस्त्यस्याश्रमो मुनेः । नाकतः पातितोत्सिक्तनहुषेन्द्रस्य हेलया ॥ SoKss_12,35.47 // यत्र पित्राज्ञयोपात्तवनवासः सलक्ष्मणः । सीतयानुगतो रामो मुनिमन्वास्त तं चिरम् ॥ SoKss_12,35.48 // रक्षोविनाशपिशुनौ चन्द्रार्कविव यत्र सः । आस्कन्दितुं प्रवृत्तो ऽभूत्कबन्धो रामलक्ष्मणौ ॥ SoKss_12,35.49 // यत्र योजनबाहोश् च रामो भुजमपातयत् । अगस्त्यप्रार्थनायातनहुषाजगरोपमम् ॥ SoKss_12,35.50 // यत्र मेघागमे ऽद्यापि श्रुत्वा जलधरध्वनिम् । स्मरन्तो रामकोदण्डरवस्याम्बररोधिनः ॥ SoKss_12,35.51 // वीक्ष्य विष्वग्दिशः शून्या g­hïantyudbëpalocanÃ÷ / जानकीवर्धिताः शष्पकवलं न जरन्मृगाः ॥ SoKss_12,35.52 // हतशेषानिव त्रातुं हरिणान्यत्र राघवम् । जहार हेमहरिणो वैदेहीविरहप्रदः ॥ SoKss_12,35.53 // कावेरीवारिबहले यत्रानेकमहाह्रदे । पीत्वोद्गीर्णमिवागस्त्येनाब्धिपाथः पदे पदे ॥ SoKss_12,35.54 // तस्याश्रमस्य नात्यन्तदूरे विन्ध्यस्य सानुनि । करभग्रीवनामास्ति कोट्टः कुटिलदुर्गमः ॥ SoKss_12,35.55 // तत्र प्रतिवसत्यन्तर्भूपालानिर्जितो बली । स मातङ्गपतिर्दुर्गपिशाचश्चण्डविक्रमः ॥ SoKss_12,35.56 // धनुर्धराणां लक्षस्य तेषामधिपतिश् च सः । योधपञ्चशती येषामेकैकमनुधावति ॥ SoKss_12,35.57 // तैर् दस्युभिः स मुष्णाति सार्थान्दलयति द्विषः । भुङ्क्ते महाटवीं चैतां तांस्तानगणयन्नृपान् ॥ SoKss_12,35.58 // एतन् मुनिसुताच् छ्रुत्वा तम् आमन्त्र्य स सानुगः । मृगाङ्कदत्तस् तेनैव मार्गेण त्वरितं ययौ ॥ SoKss_12,35.59 // प्रापच् च तस्य करभग्रीवस्य निकटं क्रमात् । मातङ्गराजकोट्टस्य भिल्लपल्लीसमाकुलम् ॥ SoKss_12,35.60 // ददर्शादूरतश्चात्र शबरौघानितस् ततः । बर्हिबर्हेभदशनव्याघ्रचर्ममृगामिषान् ॥ SoKss_12,35.61 // तिर्यञ्च इव जीवन्ति पश्यतारण्यवृत्तयः । चित्रं तदप्यमी दुर्गपिशाचं ब्रुवते प्रभुम् ॥ SoKss_12,35.62 // नास्त्येवाराजकं किंचिद्बत कोऽपि प्रजास्वहो । राजशब्दः सुरैः सृष्टो मात्स्यन्यायभयादयम् ॥ SoKss_12,35.63 // एवं मृगाङ्कदत्तस् तान् भिल्लान् वीक्ष्य सखीन् ब्रुवन् । यावत् स करभग्रीवकोट्टमार्गं विवित्सति ॥ SoKss_12,35.64 // तावनायाबटोस् तस्य तत्रादावभ्युपेयुषः । तं पूर्वदृष्टं ददृशुश्चाराः शबरभूभृतः ॥ SoKss_12,35.65 // ते मायाबटवे तस्मै गत्वा सद्यो न्यवेदयन् । तदागमं ससैन्यश् च सो ऽपि प्रत्युज्जगाम तम् ॥ SoKss_12,35.66 // निकटीभूय दृष्ट्वा च मुक्तवाहः प्रधाव्य सः । पपात पादयोस् तस्य राजसूनोः पुलिन्दरा॥ SoKss_12,35.67 // कृतकण्ठग्रहं राजा स पृष्टकुशलश् च तम् । सामात्यं vÃhanÃrƬhamanai«ÅtkaÂakaæ निजम् ॥ SoKss_12,35.68 // प्राहिणोच् च प्रतीहारं तदागमनशंसिनम् । तस्मै मातङ्गराजाय निजं स शबराधिपः ॥ SoKss_12,35.69 // आजगाम च मातङ्गराजः सो ऽपि स्वदेशतः । द्रुतं दुर्गपिशाचो ऽत्र नाम्नो बिभ्रद्यथार्थताम् ॥ SoKss_12,35.70 // शिलाकूटकठोराङ्गस्तमालमलिनच्छधिः । पुलिन्दाश्रितपापश् च विन्ध्याचल इवापरः ॥ SoKss_12,35.71 // भ्रुकुट्या भीषणमुखः प्रकृत्यैव त्रिशाखया । स्वीकर्तुं विन्ध्यवासिन्या त्रिशूलेनेव चिह्नितः ॥ SoKss_12,35.72 // तरुणः क्षपिताशेषवया अप्यसुदर्शनः । कृष्णो ऽप्य् अनन्यसेवी च भूभृत्पादोपजीव्यपि ॥ SoKss_12,35.73 // नवाभ्र इव मायूरपिच्छचित्रधनुर्धरः । हिरण्याक्ष इवोद्दामवराहक्षतविग्रहः ॥ SoKss_12,35.74 // घटोत्कच इवोत्सिक्तभीमरूपधरो बली । कलिकाल इवाधर्मनिरतोच्छृङ्खलप्रजः ॥ SoKss_12,35.75 // आययौ च बलाभोगस्तस्यापूरितभूतलः । मुक्तो ऽर्जुनभुजासङ्गात्प्रवाह इव नार्मदः ॥ SoKss_12,35.76 // शिलाकलापो लुठितः किमञ्जनगिरेरयम् । किमुताकालकल्पान्तमेघौघः पतितो भुवि ॥ SoKss_12,35.77 // इति शङ्कां स विदधच्चण्डालानीकिनीचयः । प्रससर्पासितच्छायामलिनीकृतदिङ्मुखः ॥ SoKss_12,35.78 // उपगम्य च तत्स्वामी दूरान्न्यस्तशिराः क्षितौ । मृगाङ्कदत्तं तं दुर्गपिशाचः प्रणनाम सः ॥ SoKss_12,35.79 // उवास चाद्य देवी मे प्रसन्ना विन्ध्यवासिनी । उचितोचितवंशो यद्गृहान् प्राप्तो भवान् मम ॥ SoKss_12,35.80 // तद्धन्यो ऽस्मि कृतार्थो ऽस्मीत्य् उक्त्वा तस्मादुपायनम् । मातङ्गराजः स ददौ मुक्ताकस्तूरिकादिकम् ॥ SoKss_12,35.81 // सो ऽप्य् अभ्यनन्दत् प्रीत्या तं राजपुत्रो यथोचितम् । ततस् तत्रैव सर्वे ते चक्रुः सेनानिवेशनम् ॥ SoKss_12,35.82 // आलानबद्धैर् द्विरदैस्तुरगैर् मन्दुराश्रितैः । कृतास्पदैश् च पादातैः स्थगिता सा महाटवी ॥ SoKss_12,35.83 // आजन्मापूर्वनगरीभावसंप्राप्तिसंपदा । घूर्णमानेव तत्कालं नैव स्वात्मन्यवर्तत ॥ SoKss_12,35.84 // ततो ऽत्र काननोद्याने विहितस्नानमङ्गलम् । कृताहारं सुखासीनमेकान्ते सचिवान्वितम् ॥ SoKss_12,35.85 // मायाबटौ स्थिते दुर्गपिशाच स कथान्तरे । मृगाङ्कदत्तमवदत्प्रीतिप्रश्रयपेशलम् ॥ SoKss_12,35.86 // मायाबटुरयं राजा बहुकालमिहागतः । त्वन्निदेशप्रतीक्षः सन्स्वामिन्साकं मया स्थितः ॥ SoKss_12,35.87 // तद्राजपुत्र युष्माभिः कुत्र स्थितम् इयच् चिरम् । किं कृतं चेति कार्यं स्वम् अस्मान् बोधयताधुना ॥ SoKss_12,35.88 // एतत्तद्वचनं श्रुत्वा राजपुत्रो जगाद सः । तदा मायाबटोरस्य गृहाद्विमलबुद्धिना ॥ SoKss_12,35.89 // गुणाकरेण च समं प्राप्य भीमपराक्रमम् । गत्वा श्रुतधिया साकं चिन्वतान्यान्सखीन्मया ॥ SoKss_12,35.90 // प्राप्तः प्रचण्डशक्तिश् च विचित्रकथ एष च । मार्गक्रमेण चैषो ऽपि ततो विक्रमकेसरी ॥ SoKss_12,35.91 // ततो वरसरस्तीरे प्राप्य विघ्नेशपादपम् । फलार्थमधिरुह्यैते तच्छापात्फलतां गताः ॥ SoKss_12,35.92 // आराध्याथ गणेशं तं कथंचिन्मोचिता मया । शेषाश्चादौ तथाभूतास् तत्र मुक्तास् तथैव मे ॥ SoKss_12,35.93 // दृढमुष्टिरयं व्याघ्रसेनमेघबलाविमौ । स्थूलबाहुरसौ चेति चत्वारः सचिवा इमे ॥ SoKss_12,35.94 // दृढमुष्टिरयं व्याघ्रसेनमेघबलाविमौ । स्थूलबाहुरसौ चेति चत्वारः सचिवा इमे ॥ SoKss_12,35.95 // एतैः प्राप्तैः समं सर्वैर् अहमुज्जयिनीमगाम् । सैन्यहीनस्य चाभून्मे न दूतप्रेषणार्हता ॥ SoKss_12,35.96 // ततः संमन्त्र्य युष्माकमागता निकटं वयम् । इदानीं सिद्धये यूयं प्रमाणमिह नः सखे ॥ SoKss_12,35.97 // एवं मृगाङ्कदत्तेन स्ववृत्तान्ते ऽभ्युदीरिते । सो ऽथ उर्गपिशाचस्तं समायाबटुरब्रवीत् ॥ SoKss_12,35.98 // धीरो भव कियत्कार्यमेतदस्माभिर् अञ्जसा । प्राणाः प्रथममेवैते त्वदर्थम् उपकल्पिताः ॥ SoKss_12,35.99 // आनयामो ऽत्र तं बद्ध्वा कर्मसेनं महीभृतम् । प्रसह्य च हरामो ऽस्य तां शशाङ्कवतीं सुतान् ॥ SoKss_12,35.100 // इति मातङ्गराजेन समायाबटुनोदिते । मृगाङ्कदत्तः saprÅtibahumÃnamabhëata // SoKss_12,35.101 // किं न संभाव्यते युष्मास्वियमेव हि वक्ति वः । प्रतिपन्नसुहृत्कार्यनिर्वाहं धीरसत्त्वता ॥ SoKss_12,35.102 // दार्ढ्यं विन्ध्याद्रितः शौर्यं व्याघ्रेभ्यो मिश्ररागिताम् । वनाब्जिनीभ्यश् चादाय यूयं धात्रेह निर्मिताः ॥ SoKss_12,35.103 // तद्विचार्य यथायुक्तं कुरुध्वम् इति वादिनि । मृगाङ्कदत्ते दिनकृद्विशश्रामास्तमस्तके ॥ SoKss_12,35.104 // ततस् तत्र त्रियामां तां स्कन्धावारे विशश्रमुः । ते कर्मान्तिककॢप्तेषु निवेशेषु यथोचितम् ॥ SoKss_12,35.105 // प्रातर् मृगाङ्कदत्तश् च विससर्ज गुणाकरम् । किरातराजमानेतुं सुहृदं शक्तिरक्षितम् ॥ SoKss_12,35.106 // तेन गत्वोक्तवृत्तान्तः स्वल्पैर् एव दिनैश् च सः । तद्युक्तो ऽतिमहासैन्यः किरातपतिराययौ ॥ SoKss_12,35.107 // पदातिलक्षदशकं द्वे लक्षे वाजिनामपि । mahÃvÅrÃdhirƬhÃnÃmayutaæ मत्तदन्तिनाम् ॥ SoKss_12,35.108 // अष्टाशीतिसहस्राणि रथानां च महीपतिम् । अन्वाययुर् ध्वजच्छत्त्रसंछादितनभांसि तम् ॥ SoKss_12,35.109 // मृगाङ्कदत्तश् च मुदा प्रत्युद्गम्याभिपूज्य तम् । प्रावेशयत्सकटकं ससुहृत्सचिवो नृपम् ॥ SoKss_12,35.110 // तावन्मातङ्गराजस्य ये ऽप्य् अन्ये मित्त्रबान्धवाः । मायाबटोश् च तद्दत्तदूताः सर्वे ऽप्य् उपाययुः ॥ SoKss_12,35.111 // ववृधे च लसन्नादः संमिलद्वाहिनीशतः । मृगाङ्कदत्तहृदयानन्दः शिबिरवारिधिः ॥ SoKss_12,35.112 // मुक्तामृगमदैर् वस्त्रैर् मांसभारैः फलासवैः । तान्स दुर्गपिशाचो ऽत्र नृपतीन्सममानयत् ॥ SoKss_12,35.113 // स्नानानुलेपनाहारपानशय्याद्यनुत्तमम् । सर्वेभ्यः शबराधीशो मायाबटुरुपाहरत् ॥ SoKss_12,35.114 // मृगाङ्कदत्तश् चैकत्र बुभुजे निखिलैः सह । तैर् यथोचितभूभागेषूपविष्टैर् नरेश्वरैः ॥ SoKss_12,35.115 // अपि मातङ्गराजं तं सो ऽग्रे दूरादभोजयत् । कार्यं देशश् च कालश् च गरीयान्न पुनः पुमान् ॥ SoKss_12,35.116 // विश्रान्ते च नवायाते किरातादिबले ततः । मृगाङ्कदत्तः सो ऽन्येद्युर्दन्तिदन्तासनस्थितः ॥ SoKss_12,35.117 // अस्थाने राजलोकस्य यथार्हकृतसत्क्रियः । विजनीकृत्य मातङ्गराजादीन्सुह्रदो ऽब्रवीत् ॥ SoKss_12,35.118 // इदानीं कालहारः किं क्रियते किं न गम्यते । अनेन सर्वसैन्येन शीघ्रमुज्जयिनीं प्रति ॥ SoKss_12,35.119 // तच् छ्रुत्वा श्रुतधीर्विप्रो राजपुत्रं जगाद तम् । शृणु देव वदाम्यत्र यथा नीतिविदां मतम् ॥ SoKss_12,35.120 // कार्याकार्यविभागः प्राग्बोद्धव्यो विजिगीषुणा । असाध्यं यदुपायेन तदकार्यं परित्यजेत् ॥ SoKss_12,35.121 // तत्कार्यं यदुपायेन साध्यं तत्र चतुर्विधः । उपायः साम दानं च भेदो दण्ड इति स्मृतः ॥ SoKss_12,35.122 // पूर्वः पूर्वो वरस्तेषां निकृष्टश् च परः परः । तस्मात्सामप्रयोगस् ते पूर्वं देवेह युज्यते ॥ SoKss_12,35.123 // निर्लोभे कर्मसेने हि राज्ञि दानं न सिद्धये । न भेदो नहि सन्त्यस्य क्रुद्धलुब्धावमानिताः ॥ SoKss_12,35.124 // दण्डश् च दुर्गदेशस्थे तस्मिन्नतिबलाधिके । नृपैर् अजितपूर्वे ऽन्यैः प्रयुक्तः संशयावहः ॥ SoKss_12,35.125 // अविश्वास्या च युद्धेषु जयश्रीर् बलिनाम् अपि । न च कन्यार्थिनो युक्तः कर्तुं तद्बान्धवक्षयः ॥ SoKss_12,35.126 // तत्तस्य राज्ञः साम्नैव दूतस्तावद्विसृज्यताम् । तदसिद्धौ हठायातो दण्ड एव प्रयोक्ष्यते ॥ SoKss_12,35.127 // इत्येतच् छ्रुतधेर्वाक्यं सर्वे तत्र तथेति ते । श्रद्दधुः प्रशशंसुश् च तस्य मन्त्रक्रमज्ञताम् ॥ SoKss_12,35.128 // ततः संमन्त्र्य तैर् एव समं दूतगुणान्वितम् । किरातराजानुचरं तदाख्यातं द्विजोत्तमम् ॥ SoKss_12,35.129 // दूतं सुविग्रहं नाम कर्मसेनाय भूभृते । मृगाङ्कदत्तो व्यसृजल्लेखसंदेशहारिणम् ॥ SoKss_12,35.130 // स गत्वोज्जयिनीं दूतः प्रतीहारनिवेदितः । वल्लभाश्वद्विपाकीर्णकक्ष्यान्तरमनोरमम् ॥ SoKss_12,35.131 // प्रविश्य राजभवनं सिंहासनगतं नृपम् । ददर्श कर्मसेनं तं मन्त्रिभिः परिवारितम् ॥ SoKss_12,35.132 // प्रणम्य चासनासीनः स पृष्टकुशलः क्रमात् । राज्ञाभिनन्दितस्तेन लेखं तस्मै समर्पयत् ॥ SoKss_12,35.133 // आदाय तं च तन्मन्त्री मुद्राक्षेपप्रसारितम् । प्रज्ञाकोषाभिधानो ऽत्र स्पष्टमेवमवाचयत् ॥ SoKss_12,35.134 // स्वस्ति श्रीकरभग्रीवकोट्टमूलाटवीतटात् । महाराजाधिराजस्य पुत्रो ऽयोध्यापुरीपतेः ॥ SoKss_12,35.135 // श्रीमतो ऽमरदत्तस्य महीमण्डलमण्डनम् । श्रीमान्मृगाङ्कदत्तो ऽत्र प्रह्वोपनतराजकः ॥ SoKss_12,35.136 // उज्जयिन्यां महाराजकर्मसेनस्य सादरम् । निजवंशपयोधीन्दोरिदं संदिशति स्फुटम् ॥ SoKss_12,35.137 // कन्या तवास्ति सावश्यं देयान्यस्मै प्रयच्छ तत् । मह्यं तां सदृशी सा मे भार्यादिष्टा हि दैवतैः ॥ SoKss_12,35.138 // एवं नौ बन्धुभावः स्यान्नश्येत्पूर्वा च वैरिता । नो चेन्निजभुजावेव प्रार्थयिष्ये ऽत्र वस्तुनि ॥ SoKss_12,35.139 // इत्य् अत्र वाचिते लेखे प्रज्ञाकोषेण मन्त्रिणा । राजा सकोपः सचिवान् कर्मसेनो जगाद सः ॥ SoKss_12,35.140 // विपक्षास्ते सदास्माकमनात्मज्ञेन तेन च । एतत् तथैव संदिष्टं पश्यताद्यासमञ्जसम् ॥ SoKss_12,35.141 // आत्माभिलिखितः पूर्वं वयं पश्चादवज्ञया । दर्पाध्मातेन पर्यन्ते बाहुवीर्यम् उदीरितम् ॥ SoKss_12,35.142 // तन् न मे प्रतिसंदेशो योग्यः कन्याकथैव का । गच्छ दूत भवत्स्वामी यत्स वेत्ति करोतु तत् ॥ SoKss_12,35.143 // इत्य् उक्तः कर्मसेनेन राज्ञा दूतो ऽत्र स द्विजः । सुविग्रहस्तमोजस्वी क्रमायातम् abhëata ॥ SoKss_12,35.144 // अदृष्ट्वा राजपुत्रं तं संप्रत्योजायसे जड । सज्जो भवागते तस्मिन्वेत्स्यसि स्वपरान्तरम् ॥ SoKss_12,35.145 // इति तेनोदिते राजसभा क्षोभमियाय सा । गच्छावध्यो ऽसि किं कुर्म इति क्रुद्धो ऽभ्यधान्नृपः ॥ SoKss_12,35.146 // अन्ये ऽत्र दन्तदष्टौष्ठा मृद्नन्तः स्वान् करान् करैः । किं नाधुनैव गत्वा तं हन्म इत्य् अब्रुवन् मिथः ॥ SoKss_12,35.147 // यात्वयं बटुवाचाटस्यास्य किं कुप्यते गिरा । द्रक्ष्यते यत्करिष्याम इत्यूचुर्धैर् यतः परे ॥ SoKss_12,35.148 // भ्रूभङ्गैः केचिदासन्नचापरोपणसूचनम् । कुर्वन्त इव निःशब्दं तस्थुः कोपारुणैर् मुखैः ॥ SoKss_12,35.149 // एवं सभायां क्रुद्धायां स निर्गत्य सुविग्रहः । दूतो मृगाङ्कदत्तस्य पार्श्वं स्वकटकं ययौ ॥ SoKss_12,35.150 // तस्मै स कर्मसेनोक्तं समित्राय शशंस तत् । सो ऽप्यादिदेश तच् छ्रुत्वा यात्रां सैन्ये नृपात्मजः ॥ SoKss_12,35.151 // ततः स्वाम्यादेशप्रबलपवनापातविधुतो बलाम्भोधिर् धावन् नरतुरगमातङ्गमकरः । सपक्षाणां तन्वन् मनसि परितोषं क्षितिभृतां स संप्राप क्षोभं प्रतिभयकरं कातरनृणाम् ॥ SoKss_12,35.152 // क्षितिमथ विदधद्बलाश्वलाला गजमदकर्दमितां मृगाङ्कदत्तः । बधिरितभुवनः स तूर्यनादैर् उदचलदुज्जयिनीं शनैर् जयाय ॥ SoKss_12,35.153 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शाशाङ्कवतीलम्बके पञ्चस्त्रिंशस् तरङ्गः । षट्त्रिंशस् तरङ्गः । ततः स विन्ध्यमुल्लङ्घ्य प्राप संनद्धसैनिकः । मृगाङ्कदत्तः सीमान्तमुज्जयिन्याः सुहृद्युतः ॥ SoKss_12,36.1 // तद्बुद्ध्वा कर्मसेनो ऽपि राजास्य सबलो ऽग्रतः । धीरो युद्धाय संनह्य नगर्या निरगात्ततः ॥ SoKss_12,36.2 // निकटीभूय चान्योन्यदर्शिन्योरुभयोस्तयोः । तत्सेनयोः प्रववृते संग्रामो वीरहर्षणः ॥ SoKss_12,36.3 // नृसिंहनादवित्रस्तभग्नक्लीबासुराकुलः । सो ऽभूद्धिरण्यकशिपोर्निवास इव संगरः ॥ SoKss_12,36.4 // संतता विनिकृन्तन्तो घना गगनगामिनः । सुभटेष्विषवः पेतुः सस्येषु शलभा इव ॥ SoKss_12,36.5 // खड्गाहतेभकुम्भोत्थो बभौ मुक्ताफलोत्करः । संरम्भत्रुटितो हार इव तत्समरश्रियः ॥ SoKss_12,36.6 // तीक्ष्णकुन्ताग्रदशनं ग्रस्ताश्वनरकुञ्जरम् । कृतान्तस्येव वदनं तद्विरेजे रणाजिरम् ॥ SoKss_12,36.7 // उत्फेल्लुर्भल्ललूनानि शिरांसि भुजशालिनाम् । दिवि दत्तोर्ध्वझम्पानि दिव्यस्त्रीरिव चुम्बितुम् ॥ SoKss_12,36.8 // कबन्धा ननृतुश्चात्र सुभटानां पदे पदे । निर्भासितोत्तमस्वामिसंगरप्रमदादिव ॥ SoKss_12,36.9 // एवं च पञ्चदिवसान्वहच्छोणितनिम्नगः । ÃsÅtkaraÇkakÆÂìhya÷ स शूरान्तकरो रणः ॥ SoKss_12,36.10 // पञ्चमे ऽह्नि रहः सायं तं समेतं स्वमन्त्रिभिः । मृगाङ्कदत्तं श्रुतधिर्विप्रो ऽभ्येत्य जगाद सः ॥ SoKss_12,36.11 // युष्मासु समरव्यग्रेष्वितो भिक्षुकरूपिणा । गत्वा निराकुलद्वारां प्रविश्योज्जयिनीं मया ॥ SoKss_12,36.12 // निकटादप्यदृश्येन भूत्वा विद्याप्रभावतः । यदन्विष्टं यथवत्तच्छृणु देव वदामि ते ॥ SoKss_12,36.13 // यदैव कर्मसेनो ऽसौ राजा युद्धाय निर्गतः । तदैवानुज्ञया मातुः सा शशाङ्कवती गृहात् ॥ SoKss_12,36.14 // निर्गत्य तत्पुरीवर्तिगौर्यायतनमाश्रिता । तामाराधयितुं देवीं श्रेयोर्थं समरे पितुः ॥ SoKss_12,36.15 // तत्रस्था च रहस्येकां सखीमाप्ताम् उवाच सा । मत्कृते सखि तातस्य विग्रहो ऽयम् उपागतः ॥ SoKss_12,36.16 // आक्रान्तश्चार्पयेदेष तस्मै राजसुताय माम् । गणयन्ति न राज्यार्थे ऽपत्यस्नेहं महीभुजः ॥ SoKss_12,36.17 // न च जाने ऽनुरूपः किं स मे राजसुतो न वा । कामं हि मृत्युमिच्छेयं न विरूपमहं पतिम् ॥ SoKss_12,36.18 // मन्ये रूपाभिसंपन्नो दरिद्रो ऽपि वरं पतिः । न विरूपः पुनः कृत्स्नपृथिवीचक्रवर्त्यपि ॥ SoKss_12,36.19 // तत्कीदृगिति गत्वा तं विलोक्यागच्छ सैन्यतः । प्रज्ञानेन च नाम्ना च शुभे चतुरिका ह्य् असि ॥ SoKss_12,36.20 // एवं सखी तयोक्ता सा युक्त्या कटकमेत्य नः । त्वां विलोक्य विभो गत्वा राजपुत्रीम् उवाच ताम् ॥ SoKss_12,36.21 // किम् अन्यत् सखि सा जिह्वा जाने नास्त्य् अपि वासुके । या शक्ता गदितुं तस्य रूपं राजसुतस्य तत् ॥ SoKss_12,36.22 // ब्रवीमि पुनरेतावद्यथा नान्या समास्ति ते । नारी रूपेण मनुजस् तथा नान्यो ऽस्ति तत्समः ॥ SoKss_12,36.23 // अत्यल्पं धिङ्मयोक्तं वा मन्ये ह्य् अस्मिञ्जगत्त्रये । न सिद्धो नापि गन्धर्वो न देवो ऽप्य् अस्ति तादृशः ॥ SoKss_12,36.24 // एवं सखीगिरा तस्यास्त्वयि न्यस्तं च मानसम् । शशाङ्कवत्याः कामेन कीलितं च समं शरैः ॥ SoKss_12,36.25 // तत्क्षणात्प्रभृति श्रेयस्कामा तव पितुश् च सा । कृशीभवन्ती तपसा स्थिता त्वद्विरहेण च ॥ SoKss_12,36.26 // तद्गुप्तं निशि गत्वाद्य हृत्वा गौर्याश्रमात् ततः । विजनादानयत तां राजपुत्रीमलक्षितम् ॥ SoKss_12,36.27 // यात मायाबटोरस्य गृहानेते नृपास् ततः । पश्चात्प्रकोपं रक्षित्वा तत्रैष्यन्ति समं मया ॥ SoKss_12,36.28 // निवर्ततामिदं युद्धं मा स्म भूत्सैन्यसंक्षयः । अस्तु वः कुशलं देहे राज्ञस्त्वच्छ्वशुरस्य च ॥ SoKss_12,36.29 // गतिरेषा ह्य् अगतिका युद्धं प्राणार्पणेन यत् । उपायेषु जघन्यो ऽयम् उपायो गीयते बुधैः ॥ SoKss_12,36.30 // एवम् उक्तः श्रुतधिना स गुप्तं प्रययौ निशि । मृगाङ्कदत्तस् तत्राश्वान् आरुह्य सचिवैः सह ॥ SoKss_12,36.31 // सुप्तस्त्रीबालशेषां तां विवेशोज्जयिनीं च सः । गत्वैव संवृतद्वारां सुप्तैः स्वल्पैश् च रक्षिभिः ॥ SoKss_12,36.32 // ततः श्रुतधिना दत्तैर् अभिज्ञानैः सुलक्षितम् । ख्यातं पुष्पकरण्डाख्यमहोद्यानान्तरस्थितिम् ॥ SoKss_12,36.33 // तत्कालालंकृतप्राचीमुखेन शशिना करैः । प्रकाशितं राजसुतस्तं स गौर्याश्रमं ययौ ॥ SoKss_12,36.34 // तावच् च परिचर्यादिश्रान्ते सुप्ते सखीजने । सा शशाङ्कवती तत्र वीतनिद्रा व्यचिन्तयत् ॥ SoKss_12,36.35 // मदर्थं बत राजानो राजपुत्रा दिने दिने । वीरास्ते ते च हन्यन्ते समित्युभयसैन्ययोः ॥ SoKss_12,36.36 // स च राजसुतो देव्या स्वप्ने ह्य् अम्बिकयानया । आदिष्टः पूर्वभर्ता मे मदर्थप्रार्थिताहवः ॥ SoKss_12,36.37 // हृदयं च यम् आच्छिद्य दत्त्वा शरपरम्पराम् । सिद्धलक्षेण कामेन नीत्वा तस्मै समर्पितम् ॥ SoKss_12,36.38 // तातस्तु मन्दपुण्यां मां नैव तस्मै प्रदास्यति । पूर्ववैर् आच् च दर्पाच् च लेखादित्यद्य हि श्रुतम् ॥ SoKss_12,36.39 // वामे विधौ च कः स्वप्नदेवतादेशनिश्चयः । प्रियप्राप्तौ च पश्यामि न कांचित्सर्वथा दिशम् ॥ SoKss_12,36.40 // तद्यावन्नाहितं किंचित्तस्य तातस्य वा रणे । शृणोमि तावदात्मानं हताशं न त्यजामि किम् ॥ SoKss_12,36.41 // इत्य् उत्थाय पुरो गत्वा गौर्याः साशोकपादपे । पाशं विरचयाम् आस स्वोत्तरीयेण दुःखिता ॥ SoKss_12,36.42 // तावन्मृगाङ्कदत्तो ऽपि सवयस्यः प्रविश्य तम् । उद्यानं तरुबद्धाश्वो गौर्यागाराश्रमं गतः ॥ SoKss_12,36.43 // तत्र तत्सचिवेनाराद्राजपुत्रीं विलोक्य ताम् । मृगाङ्कदत्तो जगदे स्वैरं विमलबुद्धिना ॥ SoKss_12,36.44 // देव पश्यात्र काप्येषा पाशेन वरकन्यका । उद्यता हन्तुमात्मानं तत्का नाम भवेदियम् ॥ SoKss_12,36.45 // तच् छ्रुत्वैव विलोक्यैतां राजसूनुर् उवाच सः । अहो केयं रतिः किंस्विद्रूपिणी किमु निर्वृतिः ॥ SoKss_12,36.46 // साकारा कान्तिरिन्दोर्वा मन्मथाज्ञाय जङ्गमा । किं वामराङ्गना मैवमस्याः पाशोद्यमः कथम् ॥ SoKss_12,36.47 // तत्तावदिह तिष्ठामः पादपन्तरिताः क्षणम् । यावज्जानीमहे केयमिति व्यक्तं कथंचन ॥ SoKss_12,36.48 // इत्य् उक्त्वा सवयस्यो ऽत्र यावच् छन्नः स तिष्ठति । सा शशाङ्कवती तावद्विग्ना देवीं व्यजिज्ञपत् ॥ SoKss_12,36.49 // अस्मिञ्जन्मनि चेद्देवि न स राजसुतः पतिः । देवो मृगाङ्कदत्तो मे निष्पन्नः पूर्वदुष्कृतैः ॥ SoKss_12,36.50 // त्वत्प्रसादेन तद्भूयादन्यस्मिन्नपि जन्मनि । स भर्ता गौरि भगवत्यापन्नार्तिहरे मम ॥ SoKss_12,36.51 // इति विज्ञप्य देवीं सा राजपुत्री प्रणम्य च । कण्ठे समर्पयाम् आस पाशं bëpÃrdralocanà // SoKss_12,36.52 // तत्क्षणं च प्रबुद्ध्यैव तददर्शनविह्वलाः । चिन्वन्त्यः सहसा तस्याः सख्यो ऽन्तिकम् उपाययुः ॥ SoKss_12,36.53 // हा हा किम् इदमारब्धं सखि धिक्साहसं त्वया । इत्य् उक्त्वैव च तास्तस्याः पाशं कण्ठादपाहरन् ॥ SoKss_12,36.54 // अथ ह्रीतविषण्णा सा यावद्बालात्र तिष्ठति । उदभूद्भारती तावद्गौरीगर्भगृहान्तरात् ॥ SoKss_12,36.55 // मा विषादं कृथाः पुत्रि शशाङ्कवति नैव तत् । वचो मृषा मे यत्स्वप्ने तवोक्तं सुभगे मया ॥ SoKss_12,36.56 // सो ऽयं मृगाङ्कदत्तो हि पूर्वभर्ता तवान्तिके । प्राप्त एव व्रजानेन सह भुङ्क्ष्वाखिलां भुवम् ॥ SoKss_12,36.57 // श्रुत्वैतां सहसा वाणीं सा शशाङ्कवती शनैः । यावद्विलोकयत्यत्र पार्श्वे किंचित्ससाध्वसा ॥ SoKss_12,36.58 // तावन्मृगाङ्कदत्तस्य मन्त्री विक्रमकेसरी । तम् उपागम्य वक्ति स्म दर्शयन्नग्रपाणिना ॥ SoKss_12,36.59 // देवि सत्यं भवान्या ते समादिष्टमयं हि सः । राजपुत्रः पतिः प्रेमपाशाकृष्टस्तवाग्रतः ॥ SoKss_12,36.60 // तच्छ्र्तुवा सा ततस्तिर्यङ्न्यस्तदृष्टिर्ददर्श तम् । कान्तं तेजस्विनं मध्यवर्तिनं सहचारिणाम् ॥ SoKss_12,36.61 // ग्रहैः परिवृतं चन्द्रमवतीर्णमिवाम्बरात् । रूपोपमानाम् अन्येषाम् अमृतस्यन्दनं दृशोः ॥ SoKss_12,36.62 // ततः पतदनङ्गेषुपुङ्खपक्ष्मचितैर् इव । अङ्गैः कण्टकितैर् यावदास्ते सा स्तम्भनिश्चला ॥ SoKss_12,36.63 // तावन् मृगाङ्कदत्तस् ताम् उपेत्य त्याजयन् ह्रियम् । स कालोचितम् आह स्म गिरा प्रेममधुश् च्युता ॥ SoKss_12,36.64 // त्याजयित्वा निजं देशं राज्यं बन्धूंश् च दूरतः । दासीकृत्याहमानीतो गुणैर् बद्ध्वा नताङ्गि ते ॥ SoKss_12,36.65 // तन्मयारण्यवासस्य वसुधाशयनस्य च । फलाहारस्य तीव्रार्कतापसंसेवनस्य च ॥ SoKss_12,36.66 // तपःकष्टस्य तन्वङ्गि संप्राप्तं फलमीदृशम् । यद्दृष्टा नेत्रपीयूषवृटिरेषा तनुस्तव ॥ SoKss_12,36.67 // यदि स्नेहानुरोधश् च मयि ते हरिणाक्षि तत् । अस्मत्पुरीपुरंध्रीणां प्रयच्छ नयनोत्सवम् ॥ SoKss_12,36.68 // सङ्ग्रामः शाम्यतु श्रेयो भवतूभयपक्षयोः । कृतार्थं जायतां जन्म सह गुर्वाशिषा मम ॥ SoKss_12,36.69 // एवं मृगाङ्कदत्तेन सा शशाङ्कवती तदा । उक्ता जगाद वसुधाविन्यस्तनयना शनैः ॥ SoKss_12,36.70 // अयं तावद्गुणक्रीतो जनः स्वाधीन एव ते । तदार्यपुत्र कुशलं यदवैषि कुरुष्व तत् ॥ SoKss_12,36.71 // इति वाक्सुधया तस्याः कृती निर्वापितो ऽथ सः । मृगाङ्कदत्तो देवीं तां गौरीं स्तुत्वा प्रणम्य च ॥ SoKss_12,36.72 // आरोप्य राजपुत्रीं च तां तुरंगे स्वपृष्ठतः । तत्सखीभिः samÃrƬhapaÓcÃd भागाश्वपृष्ठगैः ॥ SoKss_12,36.73 // दशभिः सहितो वीरैः सचिवैः शस्त्रपाणिभिः । उच्चचाल ततो रात्रौ राजपुत्रो धृतायुधः ॥ SoKss_12,36.74 // ते चैकादश दृष्ट्वापि तत्र रोद्धुं न शेकिरे । नगरीरक्षिभिः क्रुद्धा रुद्रा एव दुरासदाः ॥ SoKss_12,36.75 // विनिर्गत्योज्जयिन्याश् च जग्मुर् मायाबटोर् गृहम् । सशशाङ्कवतीकास्ते यथा श्रुतधिनोदितम् ॥ SoKss_12,36.76 // क एते क्व प्रयाताश्चेत्युद्भ्रान्तेष्व् अत्र रक्षिषु । सा चोज्जयिन्यां बुबुधे क्रमाद्राजसुता हृता ॥ SoKss_12,36.77 // तच्चाख्यातुं महादेवी कर्मसेनाय भूभृते । सत्वरं नगराध्यक्षं प्राहिणोत्कटकं प्रति ॥ SoKss_12,36.78 // अत्रान्तरे च कटके तत्र रात्रावुपेत्य तम् । चाराधिकारी राजानं कर्मसेनं व्यजिज्ञपत् ॥ SoKss_12,36.79 // देव प्रदोष एग्वाद्य गुप्तं निर्गत्य सैन्यतः । मृगाङ्कदत्तः सामात्यो हयैर् उज्जयिनीं गतः ॥ SoKss_12,36.80 // तां शशाङ्कवतीं हर्तुं गौर्यायतनवर्तिनीम् । इति सम्यङ् मया ज्ञातं प्रभुर् जानात्य् अतः परम् ॥ SoKss_12,36.81 // इत्याकर्ण्य समाहूय कर्मसेनः स भूपतिः । रहः स्वसेनापतये यथाश्रुतमवर्णयत् ॥ SoKss_12,36.82 // जगाद च वराश्वानां सहितः पञ्चभिः शतैः । ÓÆrÃdhirƬhai÷ प्रच्छन्नं द्रुतमुज्जयिनीं ब्रज ॥ SoKss_12,36.83 // मृगाङ्कदत्तं जहि तं पापं प्राप्य बधान वा । विद्धि मामागतं पश्चात्पृष्ठस्थापितसैनिकम् ॥ SoKss_12,36.84 // इत्य् उक्तस्तेन राज्ञा स यथादिष्टबलान्वितः । प्रायात्सेनापती रात्रौ तथेत्युज्जयिनीं प्रति ॥ SoKss_12,36.85 // मार्गे तन् नगराध्यक्षान्मिलितादशृणोच् च सः । राजपुत्रीं हृतां वीरैर् यथान्यैर् एव कैश्चन ॥ SoKss_12,36.86 // ततः सनगराध्यक्षः प्रत्यागत्य तथैव तत् । कर्मसेनं स राजानं यथावृत्तमबोधयत् ॥ SoKss_12,36.87 // स तद्बुद्ध्वा विचिन्त्यैव तदशक्यं ततो नृपः । अवस्कन्दनिवृत्तस्तां तूष्णीमेवानयन्निशाम् ॥ SoKss_12,36.88 // मृगाङ्कदत्तसैन्ये ऽपि मायाबटुमुखा नृपाः । निन्युस् तथैव तां रात्रिं संनद्धाः श्रुतधेर्गिरा ॥ SoKss_12,36.89 // प्रातश्चान्विष्ठवृत्तान्तः कर्मसेननृपः सुधीः । मृगाङ्कदत्तकटके राज्ञां दूतं विसृष्टवान् ॥ SoKss_12,36.90 // मृगाङ्कदत्तेन हृता सुता तावच् छलेन मे । तदस्तु को ऽपरो ह्य् अस्यास्तादृशः सदृशः पतिः ॥ SoKss_12,36.91 // तदिदानीं स युष्माभिः सममायातु मद्गृहम् । करोमि यावदुद्वाहं तनयाया यथाविधि ॥ SoKss_12,36.92 // एवं स संदिदेशास्य मुखे दूतस्य भूपतिः । तच् च ते सश्रुतधयो राजानः श्रद्दधुस्तदा ॥ SoKss_12,36.93 // ऊचुश् च दूतं स्वपुरीं तर्हि यात्वेष वः प्रभुः । यावत्तमानयामो त्र गत्वा राजसुतं वयम् ॥ SoKss_12,36.94 // तच् छ्रुत्वैव तथा तेन गत्वा दूतेन वर्णिते । स कर्मसेनः सबलस् तथेत्युज्जयिनीमगात् ॥ SoKss_12,36.95 // तद्दृष्ट्वा ते ऽपि राजानो मायाबटुपुरःसराः । मृगाङ्कदत्तं प्रति तं चेलुः श्रुतधिना सह ॥ SoKss_12,36.96 // तावन्मृगाङ्कदत्तो ऽपि स शशाङ्कवतीयुतः । मायाबटुगृहं प्राप tatkäcanapuraæ पुरम् ॥ SoKss_12,36.97 // तत्र सो ऽन्तः पुरैस् तस्य यथार्हकृतसत्क्रियः । सवयस्यो विशश्राम सिद्धकार्यः प्रियासखः ॥ SoKss_12,36.98 // अन्येद्युः सश्रुतधयो नृपास्ते ऽत्र सम् आययुः । स किरातपतिर्बीरः ससैन्यः शक्तिरक्षितः ॥ SoKss_12,36.99 // शबराधिपतिः सो ऽपि राजा मायाबटुर्बली । शूरो दुर्गपिशाचश् च स मातङ्गचमूपतिः ॥ SoKss_12,36.100 // सर्वे शशाङ्कवत्या ते युक्तं रात्र्य् एव कैरवम् । मृगाङ्कदत्तं दृष्ट्वा तम् अभ्यनन्दन् कृतोत्सवाः ॥ SoKss_12,36.101 // यथार्हकृतमानाय तस्मै तं च न्यवेदयन् । संदेशं कर्मसेनीयं प्रवेशं च निजे गृहे ॥ SoKss_12,36.102 // संनिवेश्याथ कटकं चलन्नगरसंनिभम् । मृगाङ्कदत्तो मन्त्राय समं सर्वैर् उपाविशत् ॥ SoKss_12,36.103 // विवाहायोज्जयिन्यं किं गन्तव्यमुत नो मया । उच्यतामिति पप्रच्छ नृपतीन्सचिवांश् च सः ॥ SoKss_12,36.104 // दुष्टः स राजा तद्गेहगमने कुशलं कुतः । कार्यं च तत्र नास्त्येव प्राप्तैव हि तदात्मजा ॥ SoKss_12,36.105 // इत्यैकमत्येन नृपाः सचिवाश्चाब्रुवन्यदा । तदा मृगाङ्कदत्तस्तमपृच्छच्छ्रुतधिं द्विजम् ॥ SoKss_12,36.106 // उदासीन इव ब्रह्मंस्तूष्णीमेवं स्थितो ऽसि किम् । किमेतदेवाभिमतं तवाप्युत न वा वद ॥ SoKss_12,36.107 // ततः श्रुतधिराह स्म यदि श्रोष्यसि वच्मि तत् । गन्तव्यं कर्मसेनस्य गृहेष्विति मतिर्मम ॥ SoKss_12,36.108 // अशाठ्येन हि संदिष्टमेतत्तेनान्यथा कथम् । सुतापहारे स बली युद्धं त्यक्त्वा गृहं व्रजेत् ॥ SoKss_12,36.109 // सबलस्य च किं कुर्यात्प्राप्तस्यापि गृहं स ते । प्रीतिस्तु तत्र यातस्य भवेत्तेन समं तव ॥ SoKss_12,36.110 // सहायो ऽग्रे स च स्यान्नः स्नेहेन दुहितुः पुनः । नेच्छत्यविधिनोद्वाहं तेनैवं वक्ति तत्त्वतः ॥ SoKss_12,36.111 // तद्युक्तं गमनं तत्रेत्य् उक्ते श्रुतधिना तदा । साधु साध्विति तत्रोचुः सर्वे श्रद्धाय तद्वचः ॥ SoKss_12,36.112 // ततो मृगाङ्कदत्तस्तानवोचत्सर्वमस्त्वदः । किं तु तातं विनाम्बां च विवाहो मे न रोचते ॥ SoKss_12,36.113 // तदम्बातातयोः कश्चिद् आह्वानाय व्रजत्व् इतः । बुद्ध्वा च तदभिप्रायं करिष्यामो यथोचितम् ॥ SoKss_12,36.114 // इत्यूचिवान् स संमन्त्र्य पित्रोः पार्श्वं स्वमन्त्रिणम् । तत्रस्थ एव व्यसृजद्वीरो भीमपराक्रमम् ॥ SoKss_12,36.115 // तावच् च तत्रायोध्यायां पुरि राजा स तत्पिता । कालेनामरदत्तस्तज्ज्ञातवांस् तस्य लोकतः ॥ SoKss_12,36.116 // मृगाङ्कदत्तस्य कृतं देशनिर्वासनप्रदम् । विनीतमतिना मिथ्या राजपुत्रस्य पैशुनम् ॥ SoKss_12,36.117 // ततः कुमन्त्रिणं कोपात्तं निहत्य स सान्वयम् । पुत्रनिर्वासनोदग्रदुःखकष्टामगाद्दशाम् ॥ SoKss_12,36.118 // निर्गत्य च पुरीबाह्ये तस्थावायतने हरेः । राजा स नन्दिग्रामाख्ये चरन्दारैः समं तपः ॥ SoKss_12,36.119 // तत्र स्थिते चिरात्तस्मिन्स चारावेदितागमः । अयोध्यां प्राप वाताश्ववेगाद्भीमपराक्रमः ॥ SoKss_12,36.120 // स तामपश्यदुद्विग्नां गतराजसुतां पुरीम् । रामप्रवासवैधुर्यकटं पुनरिवागताम् ॥ SoKss_12,36.121 // राजपुत्रस्य पृच्छद्भिर् वार्तां पौरैर् वृतो ऽथ सः । तन्मुखाच् छ्रुतवृत्तान्तो नन्दिग्रामं ततो ययौ ॥ SoKss_12,36.122 // तत्राभीष्टसुतोदन्तसोत्सुकं महिषीयुतम् । ददर्शामरदत्तं तं तपःक्षामतनुं नृपम् ॥ SoKss_12,36.123 // तम् एत्य पादपतितः कृतकण्ठग्रहं नृपम् । पृष्टोदन्तम् अवोचत् स सास्रं भीमपराक्रमः ॥ SoKss_12,36.124 // प्राप्ता मृगाङ्कदत्तेन सूनुना ते स्ववीर्यतः । सा शशाङ्कवती देव कर्मसेननृपात्मजा ॥ SoKss_12,36.125 // तद्विवाहश् च देवेन विना देव्या च सर्वथा । न तस्य पितृभक्तस्य शोभनः प्रतिभासते ॥ SoKss_12,36.126 // अतस् तेन विसृष्टो ऽहम् इहैवागम्यताम् इति । विज्ञापनाय धरणिन्यस्तमूर्ध्ना सुतेन वः ॥ SoKss_12,36.127 // प्रतीक्षमाणो युष्मांश् च स käcanapure स्थितः । शबराधिपतेर्देव राज्ञो मायाबटोर्गृहे ॥ SoKss_12,36.128 // शृण्विदानीं च वृत्तान्तमित्य् उक्त्वा देशनिर्गमात् । आरभ्य सो ऽटवीवासवियोगविषमायतम् ॥ SoKss_12,36.129 // स युद्धं कर्मसेनीयसंध्यन्तं विविधाद्भुतम् । कृत्स्नं स्वप्रभुवृत्तान्तं जगौ भीमपराक्रमः ॥ SoKss_12,36.130 // तच् छ्रुत्वा सुतकल्याणे स राजा जातनिश्चयः । तदैवामरदत्तः स्वं हर्षात्प्रस्थानमादिशत् ॥ SoKss_12,36.131 // gajÃrƬha÷ समं देव्या राजभिः सचिवैश् च सः । सहस्त्यश्वबलः प्रायात्पुत्रं प्रत्युत्सुकस् ततः ॥ SoKss_12,36.132 // अल्पैर् एव च स प्राप दिवसैर् अविलम्बितः । शबराधिपदेशस्थं सुतस्य कटकं नृपः ॥ SoKss_12,36.133 // तद्बुद्ध्वैव च तस्याग्रे समग्रै राजभिः सह । मृगाङ्कदत्तो निरगात्सवयस्यश्चिरोत्सुकः ॥ SoKss_12,36.134 // दृष्ट्वैव दूरात्तुरगादवतीर्यास्य पादयोः । gajÃvarƬhasya पितुर्मातुश् च निपपात सः ॥ SoKss_12,36.135 // आलिङ्गितः स च पितुः शरीरेण भुजान्तरम् । मनोरथेन हृदयं bëpaiÓ चापूरयद् दृशौ ॥ SoKss_12,36.136 // माताप्याश्लिष्य सुचिरात्पश्यन्तीं तं मुहुः सुतम् । भूयो वियोगभीतेव न मोक्तुमशकच्चिरम् ॥ SoKss_12,36.137 // ते चाप्य् अमरदत्तं तं सदेवीकं नृपाः प्रभुम् । मृगाङ्कदत्तसुहृदस्तदाख्यातास्तदास्नमन् ॥ SoKss_12,36.138 // स राजा सापि तद्देवि दंपतीविधुरेषु तान् । सहायानेकपुत्रस्य स्नेहादभिननन्दतुः ॥ SoKss_12,36.139 // मायाबटोः प्रविश्याथ राजधानीं विलोक्य च । स शशाङ्कवतीं तत्र तां पादावनतां स्नुषास्म् ॥ SoKss_12,36.140 // गृहीतप्राभृतो देव्या तया च स्नुषया सह । निर्गत्यामरदत्तः स्वे कटके वसतिं व्यधात् ॥ SoKss_12,36.141 // भुक्त्वा च तत्र पुत्रेण सह सर्वैश् च राजभिः । गीतवादित्रनृत्तैस्तन्निनाय ससुखं दिनम् ॥ SoKss_12,36.142 // मेने च लब्धयशसा कृतिनं तेन सूनुना । मृगाङ्कदत्तेनात्मानं भाविना चक्रवर्तिना ॥ SoKss_12,36.143 // तावच् च कर्मसेनेन राज्ञा तेन सुमेधसा । दूतो मृगाङ्कदत्तस्य संमन्त्र्यात्र व्यसृज्यत ॥ SoKss_12,36.144 // भवानुज्जयिनीं तावदिमां नैवागमिष्यति । तत्प्रेषयिष्याम्य् अत्रैव सुषेणाख्यम् अहं सुतम् ॥ SoKss_12,36.145 // स शशाङ्कवतीं तुभ्यं विधिवद्भगिनीं निजाम् । दास्यत्यतो नाविधिना सा विवाह्या त्वयानघ ॥ SoKss_12,36.146 // अस्मत्स्नेहानुरोधश्चेदिति तं संदिदेश च । लेखे दूतमुखे चास्य राजसूनोः स भूपतिः ॥ SoKss_12,36.147 // राजस्थाने श्रुते तस्मिन्संदेशे राजसूनुना । तत्पिता तस्य दूतस्य स राजैवोत्तरं ददौ ॥ SoKss_12,36.148 // कर्मसेननृपात्को ऽन्यो वक्त्येतत्तस्य सन्मतेः । स्नेहो ऽस्ति काममस्मासु तदेनं प्रेषयत्वितः ॥ SoKss_12,36.149 // सुषेणं स निजं पुत्रं करिष्यामस् तथा वयम् । यथा संतोषकृत्तस्य सुतोद्वाहो भविष्यति ॥ SoKss_12,36.150 // इत्य् उक्त्वा प्रतिसंदेशं दूतं तं प्रेष्य सत्कृतम् । राजा सश्रुतधिं पुत्रं नृपतींश् च जगाद सः ॥ SoKss_12,36.151 // अयोध्यामधुना यामो विवाहस् तत्र शोभते । सुषेणस्य च सत्कारो यथावत्तत्र सिद्ध्यति ॥ SoKss_12,36.152 // राजा मायाबटुश्चेह सुषेणं संप्रतीक्षताम् । तेनागतेन सहितो ऽयोध्यां पश्चादुपैष्यति ॥ SoKss_12,36.153 // वयं विवाहसंभारहेतोर्यामो ऽग्रतः पुनः । इति राजवचस् तत्र ते सर्वे ऽप्य् अनुमेनिरे ॥ SoKss_12,36.154 // ततो ऽन्येद्युः समं देव्या सैन्यैश् च स महीपतिः । मृगाङ्कदत्तश् च युतौ राजभिः सचिवैश् च तैः ॥ SoKss_12,36.155 // मायाबटुं निधायात्र सुषेणागमनावधि । शशाङ्कवत्या सहितौ चेलतुः कृतिनौ ततः ॥ SoKss_12,36.156 // वल्गत्तुरंगसंघाततरङ्गशतसंकुलः । असंख्यसर्पत्पादातपाथः पूरितदिङ्मुखः ॥ SoKss_12,36.157 // तुमुलप्रोल्लसच्छब्दपिहितान्यरवश्रवः । चचाल स बलाम्भोधिस्तयोर् गम्भीरभीषणः ॥ SoKss_12,36.158 // कुर्वाणौ च रजश् छन्नां वसुधाविभ्रमां दिवम् । गर्जद्गजघनाकीर्णां वसुधां च द्युविभ्रमाम् ॥ SoKss_12,36.159 // मार्गे क्रमेण गच्छन्तौ शक्तिरक्षितकस्य तौ । गृहं किरातराजस्य पितापुत्राववापतुः ॥ SoKss_12,36.160 // तत्र तेन महारत्नहेमसद्वस्त्रराशिभिः । सदारेण कृतोदारसपर्यौ सपरिग्रहौ ॥ SoKss_12,36.161 // दिनमेकं कृताहारौ विश्रम्य सबलौ ततः । प्रस्थाय च स्वनगरीमयोध्यां प्रापतुः क्रमात् ॥ SoKss_12,36.162 // harmyavÃtÃyanÃrƬhaca¤catpaurÃÇganÃnanai÷ / कान्तिपल्लवितैः फुल्लविलोलकमलामिव ॥ SoKss_12,36.163 // सवधूकचिरायातराजपुत्रेक्षणोत्सुकैः । नेत्रैः पारिप्लवैश्चासां चलत्कुवलयैर् इव ॥ SoKss_12,36.164 // संपतद्भिर् वृतां राजहंसैर् विविशतुश् च ताम् । तरङ्गितां पताकाभिः प्रवाते सरसीमिव ॥ SoKss_12,36.165 // तत्राभ्यनन्दन् पौरास् तौ दीयमानाशिषौ द्विजैः । बन्दिभिः स्तूयमानौ च गीयमानौ च चारणैः ॥ SoKss_12,36.166 // कर्मसेनस्य तनयामिमामालोकयेद्यदि । न पुनः सुतया लक्ष्म्या दर्पं कुर्यान्महोदधिः ॥ SoKss_12,36.167 // न च गौर्यापि हिमवानित्यत्र च जगौ जनः । शशाङ्कवत्या लावण्यसंपदं वीक्ष्य विस्मित ॥ SoKss_12,36.168 // तदा च मङ्गलमहातूर्यप्रतिरवैर् दिशः । उत्सवाधिगमे राज्ञां संवेदनम् इव व्यधुः ॥ SoKss_12,36.169 // बहिः सृतेनेव भराद् अनुरागेण निर्भरा । सिन्दूरेण प्रनृत्ता सा सर्वाभूत्सोत्सवा पुरी ॥ SoKss_12,36.170 // अन्येयुर्गणकैः सूनोर्लग्नाहे निश्चिते नृपः । चकारामरदत्तो ऽत्र तद्विवाहाय संभृतिम् ॥ SoKss_12,36.171 // अपूरि तस्य नगरी तैस्तैर् नानादिगागतैः । रत्नैस् तथा यथा चक्रे सा कुबेरपुरीम् अधः ॥ SoKss_12,36.172 // अथागत्याचिराद् एको हृष्टद्वाःस्थनिवेदितः । दूतो मायाबटोर् अत्र नृपतिं तं व्यजिज्ञपत् ॥ SoKss_12,36.173 // देवागतो राजपुत्रः सुषेणो नृपतिश् च सः । मायाबटुरयोध्यायाः सीमान्ते ऽस्याः स्थिताबुभौ ॥ SoKss_12,36.174 // श्रुत्वैवामरदत्तस्तद्राजा सैन्यैः समं निजम् । सेनापतिं सुषेणस्य तस्याग्रे विससर्ज सः ॥ SoKss_12,36.175 // तेन साकमयोध्यातो राजपुत्रम् उपागतम् । मृगाङ्कदत्तः ससुहृत्प्रीत्या प्रत्युद्ययौ ततः ॥ SoKss_12,36.176 // दूराद्वाहावतीर्णौ च कृतकण्ठग्रहौ मिथः । तावुभौ पृष्टकुशलौ मिलतः स्म नृपात्मजौ ॥ SoKss_12,36.177 // प्रेम्णा caikarathÃrƬhau नगरीं विशतः स्म ताम् । दिशन्तौ पौरनारीणां विलोचनमहोत्सवम् ॥ SoKss_12,36.178 // सुषेणश्चात्र राजानं दृष्ट्वा तद्बहुमानितः । शशाङ्कवत्यास्तदनु स्वसुर्वासगृहं ययौ ॥ SoKss_12,36.179 // तत्रोत्थाय कृताश्लेषस्तया bëpÃyamÃïayà । उपविश्य स savrŬÃæ राजपुत्रीं जगाद ताम् ॥ SoKss_12,36.180 // तातस्त्वामाह नायुक्तं पुत्रि किंचित्त्वया कृतम् । अद्यैतद्धि मया ज्ञातं यत्स्वप्ने ऽम्बिकया तव ॥ SoKss_12,36.181 // मृगाङ्कदत्तो भर्तासौ समादिष्टो नृपात्मजः । भर्तृमार्गानुसरणं स्त्रीणां च परमं व्रतम् ॥ SoKss_12,36.182 // इत्य् उक्ता तेन सा बाला हृदयं स्वमधोमुखी । सिद्धमिष्टं तवेत्येवं पश्यन्ती विजहौ त्रपाम् ॥ SoKss_12,36.183 // अथ तस्यै सुषेणो ऽसौ नीत्वा राजाग्रतो ददौ । धनं शशाङ्कवत्यै तद्यत् तस्या निजसंचितम् ॥ SoKss_12,36.184 // हेम्नो भारसहस्रे द्वे रत्नाभरणकारणम् । सुभृतान् पञ्च करभान् भाण्डं चान्यद् धिरण्मयम् ॥ SoKss_12,36.185 // उवाच चैतदस्याः स्वं तातानुप्रेषितं तु यत् । विवाहवेद्याम् अस्यैतत् प्रदास्यामि क्रमाद् इति ॥ SoKss_12,36.186 // ततः सर्वे ऽपि ते तत्र भुक्तपीता नृपान्तिके । मृगाङ्कदत्तादियुता निन्युस्तन्निर्वृता दिनम् ॥ SoKss_12,36.187 // प्राप्ते लग्नदिने ऽन्येद्युर्व्यग्रे राज्ञि स्वयं मुदा । मृगाङ्कदत्तः स्नानादि चकारात्मानुरूपतः ॥ SoKss_12,36.188 // तां शशाङ्कवतीं चात्र कान्त्यैव कृतकौतुकाम् । नार्यः प्रसाधयामासुराचार इति केवलम् ॥ SoKss_12,36.189 // निर्गत्य कौतुकागारादथ व्यग्रसुषेणतः । हुताशनवती वेदीमध्यासातां वधूवरौ ॥ SoKss_12,36.190 // तस्यां स राजदुहितुस्तस्या व्यग्रसुषेणतः । धृताब्जशोभारुचिरं पाणिं लक्ष्म्या इवाच्युतः ॥ SoKss_12,36.191 // बभौ किम् अपितापाच् च धूमाच्चाग्निप्रदक्षिणे । अकोपे ऽप्य् aruïodbëpaæ तच्छशाङ्कवतीमुखम् ॥ SoKss_12,36.192 // वह्नौ च lÃjäjalayo विकीर्णा विबभुस्तया । हासाः प्रयत्नसाफल्यहृष्टस्येव मनोभुवः ॥ SoKss_12,36.193 // ददौ लाजविसर्गे च सुषेणः प्रथमे तदा । पञ्चाश्वानां सहस्राणि वारणानां शतं तथा ॥ SoKss_12,36.194 // स्वर्णभारशते द्वे च नवतिं च करेणुकाः । भृताः सद्वस्त्रसद्रत्नमुक्ताभरणभारकैः ॥ SoKss_12,36.195 // महीविजयजं वित्तं तद् एव द्विगुणं क्रमात् । अन्येषु लाजमोक्षेषु प्रादात्तस्याः स सोदरः ॥ SoKss_12,36.196 // अथोल्लसत्युत्सवतूर्यनिःस्वने विवेश निष्पन्नविवाहमङ्गलः । मृगाङ्कदत्तः स नवोढया तया शशाङ्कवत्या सह मन्दिरं निजम् ॥ SoKss_12,36.197 // पिता चराजास्य यथार्हदत्तैर् हस्त्यश्वरत्नाभरणान्नपानैः । आ राजचक्रं शुकशारिकान्तं सो ऽरञ्जयत्स्वाः प्रकृतीः सपौराः ॥ SoKss_12,36.198 // त्यागप्रकर्षश् च तदास्य राज्ञस् तेनैव पर्याप्ततयात्र जज्ञे । आबद्धवस्त्राभरणा वितेरुर् द्रुमा महीकल्पतरुभ्रमं यत् ॥ SoKss_12,36.199 // ततः स राजा समृगाङ्कदत्तः शशाङ्कवत्या सह राजभिश् च । भुक्त्वा सुषेणेन च साकम् एतम् आपानगोष्ठ्या दिवसं निनाय ॥ SoKss_12,36.200 // अथ सेवितनृत्तचर्चरीके गृहगे तत्र जने सुभुक्तपीते । परिपीतधरारसो गताध्वा रविरस्ताचलकंदरं विवेश ॥ SoKss_12,36.201 // तम् अवेक्ष्य च संध्यया समेतं नवरागोज्ज्वलया क्व चित्प्रयातम् । विचलत्खगमेखला किलेर्ष्याकुपितेवानुदधाव वासरश्रीः ॥ SoKss_12,36.202 // ददृशे च विलोलतारकेण प्रबलीभूतमनोभुवा मुखेन । विलसत्तिमिरासितांशुकान्ता प्रसृता रात्र्यभिसारिका क्रमेण ॥ SoKss_12,36.203 // उदयाचलबारणाङ्कुशत्वं नवसिन्दूरसमुज्ज्वलो जगाम । उदयन्न् अथ कुप्यदायताक्षीकुटिलापाङ्गसहोदरः शशाङ्कः ॥ SoKss_12,36.204 // शशिना कृतकेलिकर्णपूरं रतिवल्लीनवपल्लवेन तेन । तमसो ऽपगमे धृतप्रसादा हरिदैन्द्री हसदाननं बभार ॥ SoKss_12,36.205 // कृतसांध्यविधिश् च सो ऽपि नक्तं नववध्वा सहितो मृगाङ्कदत्तः । प्रविवेश तया शशाङ्कवत्या रजनीवासगृहं महार्हशय्यम् ॥ SoKss_12,36.206 // मुखचन्द्रमसा तदाङ्गनाया निशि तस्याः प्रविलुप्ततामसेन । अवभासितचित्रभित्तिनान्तः पुनरुक्तीकृतसन्मणिप्रदीपम् ॥ SoKss_12,36.207 // शयनीयगतश् च तत्र तस्याः स्थितवत्याः परिवृत्य सप्रियायाः । अहरत्परिरभ्य चुम्बनेन क्रमशश्चाधरखण्डनेन लज्जाम् ॥ SoKss_12,36.208 // चिरकाङ्क्षितमन्वभूच् च मा मेत्य् अलमल्पोच्चरदक्षरं स तस्याः । नवमोहनमन्त्रसारसौख्यं truÂitasphÃramahÃrharatnakäci // SoKss_12,36.209 // अरमत लुलितालकेन चास्या मुखशशिनार्धनिमीलितेक्षणेन । श्रमवशशिथिलालसैश् च सो ऽङ्गैर् विरलविलुप्तविलेपनै रतान्ते ॥ SoKss_12,36.210 // अथ तत्परिभोगलीलयेव क्षपिताक्षीयत सा तयोस्त्रियामा । विकसत् suratotsavÃbhilëaprasarà प्रीतिरुपाययौ तु वृद्धिम् ॥ SoKss_12,36.211 // गता निशा संप्रति देव मुच्यतां विलासशय्या सुरतक्लमच्छिदः । अमी हि चूर्णालककम्पदायिनो मृगीदृशां वान्ति निशान्तवायवः ॥ SoKss_12,36.212 // चन्द्रं निशायाः सहसानुयान्त्या हास्रच्युतानीव च मौक्तिकानि । दूर्वावनाग्रेष्व् अवपिण्डितानि स्फुरन्ति सच्छायमुषोजलानि ॥ SoKss_12,36.213 // कोषेषु व्यलसन्निपीतमधवो ये कैर् अवाणां चिरं लब्धाभ्यन्तरसुस्थिता विकसतामिन्दुप्रभासंगमे । ते संकोचम् उपागतेषु विगलच्छ्रीकेषु तेष्व् अन्यतो भृङ्गाः पश्य कुमार यान्ति मलिनाः कस्य स्थिरा ह्य् आपदि ॥ SoKss_12,36.214 // दिनकृत्करमण्डिताधराम् अवलोक्यैव निशां मनोभुवा । अपशशितिलकं वपुः कृतं मथिताल्पाल्पतमोञ्जनं तथा ॥ SoKss_12,36.215 // इति मृदुमधुरैः स बन्दिवाक्यैर् उषसि शशाङ्कवतीविमुक्तकण्ठः । अपगतसुरतान्तखेदनिद्रः सपदि जहौ शयनं मृगाङ्कदत्तः ॥ SoKss_12,36.216 // उत्थाय च व्यधित वासरकृत्यमेष पित्रा निजोचितकृताखिलसंविधानः । भूयस् तथैव च निनाय तदा बहूनि तान्युत्सवेन दयितासहितो दिनानि ॥ SoKss_12,36.217 // अथ राजामरदत्तस् तज्जनकस् तच्छ्वशुर्यस्य । शिरसि सुषेणस्यादौ बबन्ध पट्टं कृताभिषेकस्य ॥ SoKss_12,36.218 // विषयं तद् उचितम् एकं हस्त्यश्वहिरण्यभारवस्त्राणि । शतसंख्याश् च वरस्त्रीर् ददौ स तस्मै कृतादरो नृपतिः ॥ SoKss_12,36.219 // शबरकिराताधिपती मायाबटुशक्तिरक्षितौ च ततः । सहबान्धवौ सदारौ मातङ्गचमूपतिं च तं स नृपम् ॥ SoKss_12,36.220 // दुर्गपिशाचं सचिवान् मृगाङ्कदत्तस्य तांश् च सश्रुतधीन् । समम् आनयत् प्रदत्तैर् विषयैर् गोवाजिहेमवस्त्रैश् च ॥ SoKss_12,36.221 // ततः किरातेन्द्रमुखान् विसृज्य तान् नृपान् स्वदेशेषु सुषेणसंयुतान् । शशास राज्यं सुतशौर्यनिर्वृतः स तत्सुखेनामरदत्तभूपतिः ॥ SoKss_12,36.222 // मृगाङ्कदत्तो ऽपि विजित्य वैरिणः शशाङ्कवत्या सुचिरादवाप्तया । निजैश् च तैर् भीमपराक्रमादिभिः सहावतस्थे सचिवैश्चिरं सुखी ॥ SoKss_12,36.223 // काले ऽथ यात्यमरदत्तनृपस्य तस्य स्वैर् अं जरा श्रवणमूलम् उपाजगाम । भुक्ताः श्रियः परिणतं वयसा शमस्य नन्वेष काल इति वक्तुमिवाङ्गभूता ॥ SoKss_12,36.224 // ततः स भोगेषु विरक्तमानसो महीपतिः स्वान्निजगाद मन्त्रिणः । निशम्यतां संप्रति वर्णयामि वो विधित्सितं यन्मम वर्तते हृदि ॥ SoKss_12,36.225 // गतं वयो नः पलितेन सांप्रतं कृतान्तदूतेन कचग्रहः कृतः । जरागमे जीर्णरसं च मादृशां कुभोगतृष्णाव्यसनं विडम्बना ॥ SoKss_12,36.226 // विवृद्धिभाजा वयसा समं च यद् विवर्धते लोभमनोभवग्रहः । असंशयं कापुरुषव्रतं हि तत् स्वभावजं सत्पुरुषैर् अशिक्षितम् ॥ SoKss_12,36.227 // तद् अस्ति मे लब्धयशा महीतले सराजकावन्तिनरेन्द्रनिर्जयात् । स्वतो ऽनुरक्तप्रकृतिर्गुणाधिको मृगाङ्कदत्तः सुसहायवानयम् ॥ SoKss_12,36.228 // तद् एतद् अस्मै निजराज्यमूर्जितं समर्प्य तीर्थं तपसे ऽहमाश्रये । परैर् अनिन्द्यं चरितं मनस्विनां वयोनुसारोचितम् एव शोभते ॥ SoKss_12,36.229 // इति क्षितीशस्य वचः सुनिश्चितं निशम्य धीराः किल तस्य मन्त्रिणः । क्रमेण देवीप्रमुखाश् च पौरास् तथेति सर्वे प्रतिपेदिरे तदा ॥ SoKss_12,36.230 // ततः स राजा गणकोक्तलग्ने दिने विविक्ते सहितो द्विजाग्र्यैः । मृगाङ्कदत्तस्य चकार तस्य राज्याभिषेकोत्सवमात्मजस्य ॥ SoKss_12,36.231 // इतस् ततः क्षत्तृनिदेशधावज्जनाकुलं व्यग्रनियुक्तवर्गम् । तदास्य नृत्यद्वरचारणस्त्रि मुदा जुघूर्णेव गृहं नृपस्य ॥ SoKss_12,36.232 // तीर्थोदकं भूरि सभार्यकस्य मृगाङ्कदत्तस्य पपात मूर्ध्नि । जलप्रवाहाः पुनर् अस्य पित्रोः सानन्दयोर् नेत्रयुगान्निरीयुः ॥ SoKss_12,36.233 // अधिष्ठिते तेन नवेन राज्ञा सिंहासने सिंहपराक्रमेण । तद्विद्विषां कोपभयानतानां भूमाव् असिंहासनम् एव मेने ॥ SoKss_12,36.234 // ततः पिता तस्य दिनानि सप्त ततान सज्जीकृतराजमार्गम् । यथार्हसंमानितराजलोकं महोत्सवं सो ऽमरदत्तभूपः ॥ SoKss_12,36.235 // दिने ऽष्टमे दारयुतो नगर्या निर्गत्य पुत्रं स मृगाङ्कदत्तम् । निवर्त्य तं bëpamukhaæ सपौरं वाराणसीं मन्त्रिसखो जगाम ॥ SoKss_12,36.236 // तस्यां स गङ्गाम्बुपरिप्लुताङ्गो राजा त्रिसंध्यं त्रिपुरान्तकस्य । कुर्वन् सपर्यां फलमूलवृत्तिस् तस्थौ तपस्यन् मुनिवत् सदारः ॥ SoKss_12,36.237 // आसाद्य राज्यमथ सो ऽपि मृगाङ्कदत्तो भास्वानिवाम्बरतलं विपुलामलं तत् । आक्रम्य च क्षितिभृतः करसंनिपातैः प्रावर्तत प्रतपितुं प्रसरत्प्रतापः ॥ SoKss_12,36.238 // मायाबटुप्रभृतिभिश् च सकर्मसेनैः संभूय सश्रुतधिभिः सचिवैः स तैः स्वैः । सद्वीपमेतदवजित्य चतुर्दिगन्तम् एकातपत्रम् अवनीवलयं शशास ॥ SoKss_12,36.239 // तस्मिंश् च राजनि कथासु निशम्यमानदुर्भिक्षदस्युपरचक्रभयादिदुःखा । नित्यप्रहृष्टसुखिता नवरामभद्रसौराज्यसौख्यगसमं वसुधा बभार ॥ SoKss_12,36.240 // अध्यास्य तैश् च सचिवैः सह तामयोध्यां नानादिगागतनृपार्चितपादपद्मः । सम्रासमं दयितया स शशाङ्कवत्या भोगानकण्टकसुखान् बुभुजे चिराय ॥ SoKss_12,36.241 // इति स व्याख्याय कथां मलयवनान्ते मुनिः पिशङ्गजटः । तं नरवाहनदत्तं राजसुतं विरहिणं जगदे ॥ SoKss_12,36.242 // तस्मात्सोढक्लेशो मृगाङ्कदत्तो यथा शशाङ्कवतीम् । प्राप पुरा पुत्र तथा प्राप्स्यसि तां मदनमञ्चुकां त्वमपि ॥ SoKss_12,36.243 // इति तस्मात्स मुनीन्द्रादाकर्ण्य वचोमृतं पिशङ्गजटात् । हृदि नरवाहनदत्तो धृतिमाधान्मदनमञ्चुकाप्राप्तौ ॥ SoKss_12,36.244 // तद्गतचित्तो ऽथ स तं मुनिवरमामन्त्र्य हारितां पूर्वम् । तत्रानेत्रीं चिन्वन्मलयगिरौ ललितलोचनां व्यचरत् ॥ SoKss_12,36.245 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके षट्त्रिंशस् तरङ्गः । समाप्तश् चायं शशाङ्कवतीलम्बको द्वादशः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । मदिरावती नाम त्रयोदशो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरन्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_13,0.1 // प्रथमस् तरङ्गः । स वो विघ्नेश्वरः पायान्नमितोन्नमितेव यम् । अनुनृत्यति नृत्यन्तं संध्यासु भुवनावली ॥ SoKss_13,1.1 // गौरीप्रसाधनालग्नचरणालत्तकश्रियः । सखी सुखाय भूयाद्वः शंभोर्भालेक्षणप्रभा ॥ SoKss_13,1.2 // कवीन्द्रमानसाम्भोजनिवासभ्रमरीं नुमः । देवीं सहृदयानन्दशब्दमूर्ति सरस्वतीम् ॥ SoKss_13,1.3 // ततो विरहसंतप्तो विना मदनमञ्चुकाम् । नरवाहनदत्तः स तेषु वत्सेश्वरात्मजः ॥ SoKss_13,1.4 // मलयाचलपादेषु तदुपन्तवनेषु च । भ्रमन्मधुमनोज्ञेषु नैव प्राप रतिं क्व चित् ॥ SoKss_13,1.5 // बिभेद तस्य मृदुरप्यापतद्भिः शिलीमुखैः । स्मरचापलतेवात्र हृदयं चूतमञ्जरी ॥ SoKss_13,1.6 // कर्णौ मधुरम् अप्य् अस्य दुनोति स्म च दुःसहम् । मारनिर्भर्त्सनावाक्यकटु कोकिलकूजितम् ॥ SoKss_13,1.7 // पुष्परेणुपिशङ्गश् च मदनाग्निरिवापतन् । विददाह तमङ्गेषु शीतो ऽपि मलयानिलः ॥ SoKss_13,1.8 // ततो ऽलिकुलझांकारमुखरैस्तैः स काननैः । निष्काल्यमान इव तं प्रदेशं शनकैर् जहौ ॥ SoKss_13,1.9 // गच्छन् क्रमेण च प्राप कथंचिद् देवतासखः । गङ्गागामिपथाभ्यर्णवनान्तसरसस्तटम् ॥ SoKss_13,1.10 // तरुमूलोपविष्टौ च तत्र ब्राह्मणपुत्रकौ । उभौ भव्याकृती स्वैर् अं कथासक्तौ ददर्श सः ॥ SoKss_13,1.11 // तौ च दृष्ट्वा तम् उत्थाय प्रह्वौ मदनशङ्कया । अवोचतां नमस् तुभ्यं भगवन् कुसुमायुध ॥ SoKss_13,1.12 // ब्रूहि देव किमेकाकी त्यक्तकौसुमकार्मुकः । इतो भ्रमसि सा कुत्र रतिः सहचरी तव ॥ SoKss_13,1.13 // तच् छ्रुत्वा तौ स वत्सेशसुतो viprÃvabhëata । नाहं कामो मनुष्यो ऽहं नष्टा सत्यं तु मे रतिः ॥ SoKss_13,1.14 // इत्य् उक्त्वाख्यातवृत्तान्तस्तौ विप्रौ पृष्टवान्नृपः । कौ युवां कीदृशी चैषा कथात्र युवयोर् इति ॥ SoKss_13,1.15 // ततस् तयोर् विप्रयूनोरेकस्तं विनतो ऽब्रवीत् । राज्ञां भवादृशामग्रे रहस्यं कथमुच्यते ॥ SoKss_13,1.16 // तथाप्याज्ञानिरोधात्ते कथयामि निशम्यताम् । अस्ति शोभावती नाम कलिङ्गविषये पुरी ॥ SoKss_13,1.17 // कलिना न प्रविष्टा सा न स्पृष्टा पापकर्मभिः । न दृष्टा pararëÂreïa धात्रा सृष्टेव तादृशी ॥ SoKss_13,1.18 // तस्यास्ं यशस्करो नाम vidvÃnìhyo बहुक्रतुः । ब्राह्मणो ऽभूदभूत्तस्य सपत्नी मेखलेति च ॥ SoKss_13,1.19 // तयोर् एको ऽहमुत्पन्नः सुतो वयसि मध्यमे । वर्धितश्चोपनीतश् च ताभ्यामस्मि ततः क्रमात् ॥ SoKss_13,1.20 // ततः पठत्यध्ययनं बाले मय्यतिदुस्तरम् । तत्रावृष्टिकृतं देशे दुर्भिक्षमुदपद्यत ॥ SoKss_13,1.21 // तेन तातो ऽम्बया साकं मामादाय ततो गतः । विशालां नाम नगरीं सधनः सपरिच्छदः ॥ SoKss_13,1.22 // तस्यां लक्ष्मीसरस्वत्योर्वसतौ मुक्तवैर् अयोः । ततो मित्त्रेण वणिजा दत्तवासः स्थितिं व्यधात् ॥ SoKss_13,1.23 // अहं च विद्याधिगमं कुर्वाणो गुरुवेश्मनि । तत्रावसं सवयसां मध्ये सब्रह्मचारिणाम् ॥ SoKss_13,1.24 // एकश्चस् तेषु मे मित्त्रमभूत्क्षत्रकुमारकः । गुणी विजयसेनाख्यो mahìhyak«attriyÃstmaja÷ // SoKss_13,1.25 // एकदास्मदुपाध्यायगृहं मित्त्रस्य तस्य मे । स्वसा कुमारी मदिरावती नाम सहागमत् ॥ SoKss_13,1.26 // यस्या वदनलावण्यशेषेण हिमदीधितेः । जननेत्रामृतं जाने बिम्बं धात्रा विनिर्मितम् ॥ SoKss_13,1.27 // जगत्संमोहनं षष्ठमस्त्रमालोक्य तद्वपुः । पञ्चस्वन्येषु बाणेषु मन्ये मन्दादरः स्मरः ॥ SoKss_13,1.28 // तां दृष्ट्वा सुहृदस्तस्माच् छ्रुतनामान्वयामहम् । स्मराज्ञाविवशो ऽभूवं सद्यस् तन्मयमानसः ॥ SoKss_13,1.29 // पश्यस्न्ती सापि मां तिर्यक्स्निग्धमुग्धेन चक्षुषा । ब्रुवाणाङ्कुरितं प्रेम पुलकेन कपालयोः ॥ SoKss_13,1.30 // krŬÃnibhÃcciraæ स्थित्वा कथंचित्स्वगृहानगात् । क्षिपन्ती वलितापाङ्गां प्रीतिदूतीं दृशं मयि ॥ SoKss_13,1.31 // ततस् तद्विरहार्तो ऽहं गृहं गत्वा निपत्य च । स्थले मत्स्य इवाकार्षमुद्वर्तनविवर्तने ॥ SoKss_13,1.32 // लावण्यामृतसर्वस्वनिधानं यत्प्रजापतेः । अपि भूयो ऽपि तत्तस्याः पश्येयम् अहम् आननम् ॥ SoKss_13,1.33 // धन्यः सखीजनो यं सा तेन स्मेरेण पश्यति । चक्षुषा तेन च मुखेनालपत्यपयन्त्रणम् ॥ SoKss_13,1.34 // इत्यादि चिन्तयन् कृच्छ्राद् अहोरात्रं व्यतीत्य तम् । तदुपाध्यायसदनं द्वितीये ऽहन्य् अहं गतः ॥ SoKss_13,1.35 // तत्रोपेत्य सविस्रम्भकथामध्ये स सादरः । सुहृद्विजयसेनो मां सप्रहर्षो ऽब्रवीदिदम् ॥ SoKss_13,1.36 // स्वसुर्मे मदिरावत्या मुखान्मन्मित्त्रमीदृशम् । श्रुत्वा त्वां मामकी माता सस्नेहा द्रष्टुमिच्छति ॥ SoKss_13,1.37 // तदेह्यस्मद्गृहं साकं मय स्नेहो ऽस्ति चेन्मयि । त्वत्पादपद्मरजसा तद्विभूषितमस्तु नः ॥ SoKss_13,1.38 // एतत्तद्वचनं सद्यो निर्वापणमभून्मम । मरुभुम्यध्वगस्येव महद्वर्षमशङ्कितम् ॥ SoKss_13,1.39 // तथेति तद्गृहं गत्वा दृष्ट्वा तन्मातरं ततः । तत् सत्कृतो ऽहं तत्रासं प्रियादर्शननिर्वृतः ॥ SoKss_13,1.40 // गते विजयसेने ऽथ पित्राहूते मदन्तिकात् । मामेत्य मदिरावत्या धात्रेयी प्रणतावदत् ॥ SoKss_13,1.41 // भर्तृदारिकयास्माकमुद्याने भर्तृदारक । विवृद्धिं मदिरावत्या नीता या मालतीलता ॥ SoKss_13,1.42 // नूतनो वर्तते तस्याः खलु पुष्पभरोद्गमः । मधुसंगमसानन्दविलासहसितोज्ज्वलः ॥ SoKss_13,1.43 // विषह्यापतितांस्तस्याः कुसुमेषुशिलीमुखान् । मुकुलान्युच्चितान्यद्य भर्तृदारिकया स्वयम् ॥ SoKss_13,1.44 // मौक्तिकैर् इव तैर् एषा विधायैकावली तया । प्रहिता ते नवं वस्तु पूर्वं प्रेष्ठाय दीयते ॥ SoKss_13,1.45 // इत्य् उक्त्वा सार्पिता मह्यं माला चतुरया तया । सपञ्चफलकर्पूरैर् नागवल्लीदलैर् युता ॥ SoKss_13,1.46 // प्रियास्वहस्तरचितां कण्ठे कृत्वा च तामहम् । सुखं किम् अपिसंप्रापं तत्तदालिङ्गनाधिकम् ॥ SoKss_13,1.47 // मुखे कृत्वा च ताम्बूलं तामवोचं प्रियासखीम् । किं ब्रवीम्यधिकं भद्रे हृदि कामो ममेदृशः ॥ SoKss_13,1.48 // त्यजेयं जीवितमिदं त्वद्वयस्याकृते यदि । तदेव मे जन्मफलं सा हि प्राणेषु मे प्रभुः ॥ SoKss_13,1.49 // इत्य् उक्त्वा तां विसृज्याहम् उपाध्यायगृहानगाम् । समं विजयसेनेन समायातेन तत्क्षणम् ॥ SoKss_13,1.50 // अन्येद्युर्मदिरावत्या सहितो ऽस्मद्गृहं च सः । अगाद्विजयसेनो ऽत्र मत्पित्रोर्दत्तसंमदः ॥ SoKss_13,1.51 // तदेवं मदिरावत्या मम चैकनिवासतः । gƬha एव गतो वृद्धिमनुरागो ऽनुवासरम् ॥ SoKss_13,1.52 // एकदा मदिरावत्या दासी माम् अब्रवीद्रहः । शृणु यत्ते महाभाग वच्मि चित्ते तथा कुरु ॥ SoKss_13,1.53 // यतः प्रभृति दृष्टस्त्वं तत्रोपाध्यायवेश्मनि । वत्सया मदिरावत्या ततः प्रभृति सा किल ॥ SoKss_13,1.54 // अभिनन्दति नाहारं न तत्नोति प्रसाधनम् । रमते न च संगीते न krŬati शुकादिभिः ॥ SoKss_13,1.55 // कदलीपत्त्रपवनैः श्रीखण्डार्द्रविलेपनैः । तप्यते चन्द्रपादैश् च तुषारशिशिरैर् अपि ॥ SoKss_13,1.56 // कृष्णपक्षेन्दुलेखेव क्षामीभवति सान्वहम् । निर्वाति युष्मत्कथया केवलं क्रियमाणया ॥ SoKss_13,1.57 // एतन्मे स्वदुहित्रोक्तं तस्याः सर्वक्रियाविदा । या छायेव न तत्पार्श्वात्क्षणम् अप्य् अपसर्पति ॥ SoKss_13,1.58 // पुनर्नीत्वा च विस्रम्भं सा स्वयं मदिरावती । पृष्टा मया तया प्रोक्तं स्वं मनस्त्वद्गतं मम ॥ SoKss_13,1.59 // तदिदानीं यथा तस्याः फलेदेव मनोरथः । तथा सुभग कुर्वीथा जीवन्तीं तां यदीच्छसि ॥ SoKss_13,1.60 // इति वाक्सुधया तस्या दत्तानन्दो ऽहम् अभ्यधाम् । युष्मदायत्तम् एवैतत्स्वाधीनो ऽयं जनस्तव ॥ SoKss_13,1.61 // एतच् छ्रुत्वा प्रहृष्टा सा ततो याता यथागतम् । तत्प्रत्ययाच् च जातास्थो निर्वृतो ऽहमगां गृहम् ॥ SoKss_13,1.62 // अन्येद्युस् तां च मदिरावतीं पितुर् अयाचत । उज्जयिन्याः समायातो महान् क्षत्त्रियपुत्रकः ॥ SoKss_13,1.63 // तत्पिता च सुतां तस्मै प्रदातुं प्रत्यपद्यत । तच् चाहं तत्परिजनाच् chrutavä श्रोत्रदारुणम् ॥ SoKss_13,1.64 // ततः स्वार्गादिव भ्रष्टो वज्रेणेव समाहतः । आक्रान्त इव भूतेन मोहं प्रापम् अहं चिरम् ॥ SoKss_13,1.65 // आश्वस्याचिन्तयं चाहं वैक्लव्येनाधुनैव किम् । पश्यामि तावत् पर्यन्तं प्राप्नोतीष्टमविक्लवः ॥ SoKss_13,1.66 // इत्याशयाहं दिवसान्यावत्कांश्चिन्नयामि तान् । प्रियासखीभिर् आगत्य धार्यमाणस्तदुक्तिभिः ॥ SoKss_13,1.67 // लग्नो ऽत्र निश्चितस्तावदभ्यक्ता मदिरावती । प्राप्तश्चोद्वाहदिवसस्तस्याः प्रविततोत्सवः ॥ SoKss_13,1.68 // स्वेच्छासंचाररुद्धायां तस्यां तत्पितृवेश्मनि । जन्ययात्राप्रवेशो ऽभूदासन्नस्तूर्यनादितैः ॥ SoKss_13,1.69 // तद्दृष्ट्वा तन्निराशो ऽहं कष्टं जीवितवैशसम् । कलयन्मन्यमानश् च विरहान्मरणं सुखम् ॥ SoKss_13,1.70 // गत्वा च नगरीबाह्यमारुह्य वटपादपम् । पाशं व्यरचयं तेन पाशेनानोकहात्ततः ॥ SoKss_13,1.71 // प्रियाप्राप्तिमनोराज्यम् आत्मानं चात्यजं समम् । क्षणाच्चापश्यमात्मानं नष्टां संप्राप्य चेतनाम् ॥ SoKss_13,1.72 // यूनः पतितमुत्सङ्गे छिन्नपाशस्य कस्यचित् । अनेन नूनं त्रातो ऽहमिति मत्वाब्रवं च तम् ॥ SoKss_13,1.73 // महासत्त्व त्वया तावद्दर्शितैव दयालुता । किं तु मे विरहार्तस्य मृत्युरिष्टो न जीवितम् ॥ SoKss_13,1.74 // चन्द्रो ऽग्निर्विषमाहारो गीतानि श्रुतिसूचयः । उद्यानं बन्धनं पौष्पी माला दिग्धा शरावली ॥ SoKss_13,1.75 // ज्वलिताङ्गारवर्षं च चन्दनाद्यनुलेपनम् । ... ॥ SoKss_13,1.76 // येषां मित्त्रं विपर्यस्तं संसारे विधुरात्मनाम् । जीविते को रसस्तेषां मादृशां विप्रयोगिनाम् ॥ SoKss_13,1.77 // इत्य् उक्त्वावर्णयं चास्मै तमहं कृच्छ्रबन्धवे । पृष्टोदन्ताय मदिराव् अतीवृत्तान्तविस्तरम् ॥ SoKss_13,1.78 // ततो ऽब्रवीत्स साधुर्मां किं प्राज्ञो ऽपि विमुह्यसि । सर्वं यस्य कृते तेन किं त्यक्तेनात्मना फलम् ॥ SoKss_13,1.79 // आत्मीयमत्र वृत्तान्तं शृण्विमं कथयामि ते । अस्तीह निषधो नाम देशो हिमवदाश्रयः ॥ SoKss_13,1.80 // कलिविद्रावितस्यैको यो धर्मस्य समाश्रयः । जन्मक्षेत्रं च सत्यस्य गृहं कृतयुगस्य च ॥ SoKss_13,1.81 // अतृप्तिर्यत्र लोकस्य श्रुते न त्वर्थसंचये । संतोषश् च स्वदारेषु नोपकारेषु सर्वदा ॥ SoKss_13,1.82 // तत्र ÓÅlaÓrutìhyasya ब्राह्मणस्याहमात्मजः । सो ऽहं देशान्तरालोककौतुकान्निर्गतो गृहात् ॥ SoKss_13,1.83 // भ्रमन् देशानुपाध्यायान् पश्यन् प्राप्तो ऽस्मि च क्रमात् । सखे शङ्खपुरं नाम नातिदूरमितः पुरम् ॥ SoKss_13,1.84 // शङ्खपालस्य यत्रास्ति नागराजस्य पावनम् । शङ्ख ह्रद इति ख्यातं स्वच्छतोयं महत्सरः ॥ SoKss_13,1.85 // तत्रोपाध्यायसदने वसंस्तदहमेकदा । स्नानयात्रोत्सवे ऽगच्छं द्रष्टुं शङ्खह्रदं सरः ॥ SoKss_13,1.86 // असंख्यैः पूरिततटं नानादेशागतैर् जनैः । सुरासुरैर् इवाम्भोधिं क्षोभ्यमाणं समन्ततः ॥ SoKss_13,1.87 // वधूनां श्लथधम्मिल्लविस्रस्तकुसुमस्रजाम् । वीचिहस्तैः परामृष्टजघनस्तनमण्डलम् ॥ SoKss_13,1.88 // आश्लिष्यापहृतेनाङ्गरागेणापिञ्जरीकृतम् । महाह्रदं तमद्राक्षं तन्वानं कामुकायितम् ॥ SoKss_13,1.89 // तस्य दक्षिणतो गत्वा तरुखण्डं व्यलोकयम् । साहूमम् इव तापिच्छैः साङ्गारम् इव किंशुकैः ॥ SoKss_13,1.90 // सज्वालम् इव चोत्फुल्ललोहिताशोकवल्लिभिः । हरनेत्रानलप्लुष्टं देहं रतिपतेरिव ॥ SoKss_13,1.91 // तत्रातिमुक्तकलतामण्डपद्वारि कुर्वतीम् । कुसुमावचयं कांचिदपश्यं कन्यकामहम् ॥ SoKss_13,1.92 // लीलाकटाक्षविक्षेपतर्जितश्रवणोत्पलाम् । उत्क्षिप्तबाहुलतिकालक्षितैकपयोधराम् ॥ SoKss_13,1.93 // वहन्तीं कबरीपाशं पृष्ठतः परिमोचितम् । वदनेन्दुभयेनेव तिमिरं शरणागतम् ॥ SoKss_13,1.94 // नूनं रम्भादिनिर्माणसिद्धहस्तेन वेधसा । सृष्टा साक्ष्णोर् निमेषेण विज्ञेया मानुषीति या ॥ SoKss_13,1.95 // सा च दृष्टा प्रविष्टैव हृदयं मे मृगेक्षणा । हस्तभल्लीव मारस्य जगत्त्रितयमोहिनी ॥ SoKss_13,1.96 // सापि मामवलोक्यैव सद्यः स्मरवशाभवत् । विमुच्य pu«pÃvacayakrŬÃæ प्रेमविहस्तिता ॥ SoKss_13,1.97 // चलद्धारलतामध्यपद्मरागप्रभोद्गमैः । अनुरागमिवोद्भिन्नं भरेण हृदयाद्बहिः ॥ SoKss_13,1.98 // दर्शयन्ती परावृत्य तनुं मुहुरिवैक्षत । सा मामपाङ्गविश्रान्ततारकान्तेन चक्षुषा ॥ SoKss_13,1.99 // एवं यवत्स्थितावावामन्योन्यालोकिनौ क्षणम् । तावत्तत्रोदभून्नश्यज्जनहाहारवो महान् ॥ SoKss_13,1.100 // आगाद्वन्येभगन्धान्धो धावन्दलितशृङ्खलः । मत्तहस्ती धुतारोहकर्णान्तलुलिताङ्कुशः ॥ SoKss_13,1.101 // तं दृष्ट्वैव प्रधाव्याहं वित्रस्तां विद्रुतानुगाम् । जनमध्यमनैषं तामुत्सङ्गारोपितां प्रियाम् ॥ SoKss_13,1.102 // समाश्वसिति यावत् सा तत्रागतपरिच्छदा । तावज्जनरवाकृष्टस्तत्रैवागात्स वारणः ॥ SoKss_13,1.103 // तद्भयाद्विद्रवद्भूरिजनमध्यतिरोहिता । अनुगैः साम्यतः क्वापि नीताहं च गतो ऽन्यतः ॥ SoKss_13,1.104 // ततो गजभये शान्ते चिन्वानस्तां सुमध्यमाम् । यन् नावापमविज्ञातनामान्वयनिकेतनाम् ॥ SoKss_13,1.105 // तच्छून्यचित्तो विभ्रष्टविद्यो विद्याधरो यथा । भ्रमन्नुपाध्यायगृहं कथम् अप्य् अहमाप्तवान् ॥ SoKss_13,1.106 // तत्र संमूर्छित इव प्रध्वस्त इव चाभवम् । तत्प्रेमभङ्गसोत्कम्पस्तदाश्लेषसुखं स्मरन् ॥ SoKss_13,1.107 // क्रमाच् च सुस्त्रीसुलभादार्द्रभावाश्रयादिव । निपातितो ऽहमुत्सङ्गे चिन्तया दर्शिताशया ॥ SoKss_13,1.108 // अश्रुत्या च परामृष्टो हृदये व्यथितात्मना । उत्तमाङ्गे गृहीतश् च शिरोर्त्यात्यन्तवृद्धया ॥ SoKss_13,1.109 // तावच् च धैर् येण समं तन्मे विगलितं दिनम् । संकोचमागतं पद्मवनं सह मुखेन मे ॥ SoKss_13,1.110 // मनोरथैर् मदीयैश् च साकं विघटितान्यथ । रथाङ्गनाम्नां मिथुनान्यस्तं याते विवस्विति ॥ SoKss_13,1.111 // ततः स्मरस्यैकसुहृत्सुखिनां नयनोत्सवः । उदगच्छन्निशानाथः प्राचीमुखविशेषकः ॥ SoKss_13,1.112 // तेन ज्वलद्भिर् इव मे करैर् अपि सुधामयैः । आशाप्रकाशकेणापि जीविताशां न्यमील्यत ॥ SoKss_13,1.113 // अथ ज्योत्स्नानलक्षिप्तशरीरं मृत्युकाङ्क्षिणम् । एको ऽब्रवीत्सहाध्यायी विधुरं वीक्ष्य तत्र माम् ॥ SoKss_13,1.114 // किम् एवं दुःखितो ऽस्यद्य व्याधिस् तव न दृश्यते । अर्थकामकृतस् त्वाधिर् यदि तद् वच्मि ते शृणु ॥ SoKss_13,1.115 // अतिगर्धेन ये ह्य् अर्था वञ्चयित्वा परं च ये । अपहृत्य परेषां वा vächyante नैव ते स्थिराः ॥ SoKss_13,1.116 // पापमूला यतः पापफलभारं प्रसूय ते । तद्भरेणैव भज्यन्ते शीघ्रं धनविषद्रुमाः ॥ SoKss_13,1.117 // अर्जनादिपरिक्लेशः केवलं तैर् धनैर् इह । अमुत्र दुःखमाचन्द्रतारकं नारकं महत् ॥ SoKss_13,1.118 // कामो ऽप्य् अप्राप्य नष्टो यः सा प्राणान्तविडम्बना । यश्चाधर्मो ऽग्रदूतः स निरयाग्नेर्मुखप्रियः ॥ SoKss_13,1.119 // न्याय्यौ तु पूर्वसुकृतैर् धीधैर् योत्साहवान् पुमान् । अर्थकामाव् अवाप्नोति न तु क्लीबो भवादृशः ॥ SoKss_13,1.120 // तद्भद्र धैर् यमालम्ब्य यतस्वाभीष्टसिद्धये । इत्य् उक्तस्तेन सख्याहं नादां यस्त्किंचिदुत्तरम् ॥ SoKss_13,1.121 // निगूह्याशयमाश्रित्य धैर् यं नीत्वा निशां क्रमात् । इहागतो ऽहं सा नाम मास्यां पुरि वसेदिति ॥ SoKss_13,1.122 // अत्र प्राप्तेन दृष्टस्त्वं पाशार्पितगलो मया । पाशोत्तीर्णाच् छ्रुतं वत्तस्त्वद्दुःखं स्वं च वर्णितम् ॥ SoKss_13,1.123 // तदविज्ञातनामादेरपि तस्याः कृते सखे । सुतनोराश्रितोद्योगः पौरुषागोचरे ऽप्य् अहम् ॥ SoKss_13,1.124 // अतस्त्वं मदिरावत्याः स्थिताया अपि गोचरे । प्राप्तौ पुरुषकारादि मुक्त्वा क्लीबायसे कथम् ॥ SoKss_13,1.125 // न श्रुतः पूर्ववृत्तान्तः किं त्वया रुक्मिणीगतः । दत्तापि चेदिपतये हृता सा हरिणा न किम् ॥ SoKss_13,1.126 // इति ब्रुवति मित्त्रे मे तस्मिन्नातोद्यमङ्गलैः । अग्रतस्तत एवागात्सानुगा मदिरावती ॥ SoKss_13,1.127 // मातृदेवकुले ऽमुष्मिन् कामपूजार्थम् आगताः । अत्र स्थिताः कामदेवं विवाहे ऽर्चन्ति कन्यकाः ॥ SoKss_13,1.128 // अत एवैतदग्रे ऽस्मिन्वटे पाशो मयार्पितः । इहागता सा तदर्थं मृतं पश्यतु मामिति ॥ SoKss_13,1.129 // एतच् छ्रुत्वैव स सुहृद्वीरो माम् अब्रवीद्द्विजः । तर्हि देवकुले ऽत्रैव प्रविश्याभ्यन्तरे द्रुतम् ॥ SoKss_13,1.130 // मातृणां पृष्ठतश्छन्नावेहि सांप्रतमास्वहे । पश्यावः किम् उपायो ऽत्र कश् चित्स्यादावयोर् न वा ॥ SoKss_13,1.131 // एवम् उक्तवता तेन सख्या साकं तथेत्य् अहम् । गत्वा देवकुलं तत्र तथैवासमलक्षितः ॥ SoKss_13,1.132 // ततः परिणयोद्गीतमङ्गलागत्य सा शनैः । प्राविशत्तत्र मदिरावती देवकुलान्तरे ॥ SoKss_13,1.133 // एकाकिन्येव याचिष्ये वरं कंचिन्मनोगतम् । कामदेवाभगवतस्तद्बहिर्भवताखिलाः ॥ SoKss_13,1.134 // इतिसर्वा बहिष्कृत्वा सखीरनुचरैः सह । एकैव कामदेवं तमर्चयित्वा व्यजिज्ञपत् ॥ SoKss_13,1.135 // मनोभवेनापि सता त्वया देव कथं न मे । मनोगतः प्रियो ज्ञातो विप्रलब्धा हतास्मि किम् ॥ SoKss_13,1.136 // नास्मिञ्जन्मनि भूतश्चेत्त्वं वराय क्षमो मम । जन्मान्तरे ऽपि तत्कुर्याः कृपां रतिपते मयि ॥ SoKss_13,1.137 // तथा प्रसादं कुर्वीथा यथा देहान्तरे ऽपि मे । स एव भर्ता सुभगो भवेद्विप्रकुमारकः ॥ SoKss_13,1.138 // इत्य् उक्त्वा सावयोर् बाला पश्यतोः शृण्वतोरपि । शङ्कौ कृत्वोत्तरीयेण पाशं कण्ठे न्यवेशयत् ॥ SoKss_13,1.139 // उपेत्य दर्शयात्मानमस्याः पाशं गलाद्धर । इत्य् उक्तस्तेन सख्याहम् उपासर्पं तदैव ताम् ॥ SoKss_13,1.140 // मा प्रिये साहसं पश्य सैष प्राणपणार्जितः । आर्तिकालोक्तसहजस्नेहो दासो ऽग्रतस्तव ॥ SoKss_13,1.141 // इत्य् अहं व्याहरन् हर्षभरगद्गदया गिरा । सुतनोस् त्वरितं तस्याः पाशं कण्ठादपाहरम् ॥ SoKss_13,1.142 // ततो मां वीक्ष्य सहसा यावत् सानन्दसाध्वसा । क्षणं तिष्ठति सा तावत् सो ऽब्रवीन्मां द्रुतं सुहृत् ॥ SoKss_13,1.143 // दिनक्षयाप्रकाशे ऽस्मिन् काले निर्गत्य याम्य् अहम् । वेषेण मदिरावत्या एतत्परिजनैः सह ॥ SoKss_13,1.144 // आवयोर् उत्तरीयाभ्यां संवीतां त्वम् इमां वधूम् । आदायागच्छ निर्गत्य द्वितियद्वारवर्त्मना ॥ SoKss_13,1.145 // याहि देशान्तरं रात्रौ यथाकामम् अलक्षितः । मच्चिन्तां मा कृथा दैवं शिवं मम विधास्यति ॥ SoKss_13,1.146 // इत्य् उक्त्वोपात्तमदिरावतीवेषः सुहृत्स मे । निर्गत्यैव ततः प्रायान्नक्तं तदनुगैर् वृतः ॥ SoKss_13,1.147 // अहं च मदिरावत्यानर्घरत्नस्रजा समम् । द्वारेणान्येन निष्क्रम्य रात्र्या यातो ऽस्मि योजनम् ॥ SoKss_13,1.148 // प्रातर्निर्वर्तिताहारः क्रमाद्गच्छन्दिनैर् अहम् । प्राप्तो ऽचलपुरं नाम नगरं दयितासखः ॥ SoKss_13,1.149 // मित्त्रीभूय गृहे दत्ते तत्रैकेन द्विजन्मना । परिणीता मया सात्र सत्त्वरं मदिरावती ॥ SoKss_13,1.150 // ततो ऽत्र वसतः सिद्धयथेष्टसुखितस्य मे । किं स्यान्मित्रस्य मे वृत्तं तस्येत्येषाभवद्व्यथा ॥ SoKss_13,1.151 // तदनन्तरम् एषो ऽद्य दृष्टो ऽकारणबान्धवः । मयेह गङ्गास्नानार्थम् आगतेनोत्तरायणे ॥ SoKss_13,1.152 // चिरं चैतं सवैलक्ष्यमिवाश्लिष्योपविश्य च । यावत् पृच्छामि वृत्तान्तं तावद्देव इहागतः ॥ SoKss_13,1.153 // तमेतमपरं विद्धि प्राणदारप्रदं मम । कृच्छ्रैकमित्त्रं पार्श्वस्थं विप्रं वत्सेशनन्दन ॥ SoKss_13,1.154 // इति तेन यथावृत्ते विप्रेणैकेन वर्णिते । नरवाहनदत्तस् तमपृच्छदपरं द्विजम् ॥ SoKss_13,1.155 // तुष्टिर्मे ब्रूहि मुक्तस्त्वं तादृशात्संकटात्कथम् । मित्त्रार्थागणितप्राणा दुर्लभा हि भवादृशाः ॥ SoKss_13,1.156 // एतत्तस्य वचः श्रुत्वा वत्सराजसुतस्य सः । द्वितीयो ऽपि स्ववृत्तान्तं विप्रो वक्तुं प्रचक्रमे ॥ SoKss_13,1.157 // तदा ततो मां मदिरावतीवेषं विनिर्गतम् । देवागारात्तदनुगास्तद्बुद्ध्या पर्यवारयन् ॥ SoKss_13,1.158 // आरोप्य शिबिकां तैश् च नृत्यवाद्यमदाकुलैः । नीतो ऽस्मि सोमदत्तस्य भवनं विभवान्वितम् ॥ SoKss_13,1.159 // क्वचित् sadvastrabhÃrìhyaæ संभृताभरणं क्व चित् । क्व चिन्निष्पन्नपक्वान्नं क्व चित्सज्जितवेदिकम् ॥ SoKss_13,1.160 // क्व चित्प्रगीतदासीकं क्व चिच्चारणसंकुलम् । लग्नवेलाप्रतीक्ष्यैश् च क्व चिदध्यासितं द्विजैः ॥ SoKss_13,1.161 // तत्रैकस्मिन् गृहे पानक्षीबैः परिजनैर् अहम् । कृतावगुण्ठनो नक्तं वधूबुद्ध्या प्रवेशितः ॥ SoKss_13,1.162 // उपविष्टं च मां तत्र वनिताः पर्यवारयन् । विवाहोत्सवसानन्दनानाचेष्टासमाकुलाः ॥ SoKss_13,1.163 // क्षणाद्द्वारोपकण्ठे च मेखलानूपुरारवः । अश्रावि प्राविशच्चात्र कन्यैका ससखीजना ॥ SoKss_13,1.164 // नागीव विस्फुरद्रत्नमूर्धा धवलकञ्चुका । अब्धिवीचीव लावण्यपूर्णा मुक्तावलीचिता ॥ SoKss_13,1.165 // उद्यानदेवता साक्षाद् इव सत्पुष्पमालिनी । सुपर्वबाहुलतिकाविराजत्करपल्लवा ॥ SoKss_13,1.166 // सा चागत्योपविष्टा मे पार्श्वे प्रियसखीधिया । पश्यामि यावत् सैवात्र चित्तचौरी समागता ॥ SoKss_13,1.167 // या सा शङ्खह्रदे दृष्टा कन्या स्नानागता मया । त्राता गजाद् दृष्टनष्टा मध्येलोकमगान्मम ॥ SoKss_13,1.168 // किमेतत्काकतालीयं किं स्वप्नः सत्यम् एव वा । इति हर्षभरोद्भ्रान्तस्तदा चाहमचिन्तयम् ॥ SoKss_13,1.169 // क्षणान्तरे च मदिरावतीसख्यो ऽब्रुवंश् च ताम् । किमेवमार्यदुहितरुन्मना इव लक्ष्यसे ॥ SoKss_13,1.170 // एतच् छ्रुत्वाब्रवीत्कन्या सा निगूह्याशयं तदा । जानीथ किं न मदिरावती मे यादृशी सखि ॥ SoKss_13,1.171 // एषा कृतविवाहा च यास्यति श्वाशुरं गृहम् । एतद्वियुक्ता न स्थातुं शक्ष्यामीत्यस्मि दुःखिता ॥ SoKss_13,1.172 // तन्निर्यात बहिः क्षिप्रं यावद्विस्रम्भसंकथाः । कुर्वती मदिरावत्या सह तिष्ठाम्यहं सुखम् ॥ SoKss_13,1.173 // इति निष्कास्य ताः सर्वा द्वारे दत्त्वार्गलं स्वयम् । उपविश्य सखीबुद्ध्या सा मामेवम् abhëata ॥ SoKss_13,1.174 // मदिरावति नास्त्य् अस्माद् दुःखं त्वद्दुःखतो ऽधिकम् । प्राणप्रिये यद् अन्यस्मिन् पित्रान्यस्मै प्रदीयसे ॥ SoKss_13,1.175 // तथापि ते भवेज्जातु दर्शनं संगमो ऽपि वा । संस्तवाज्ज्ञायमानेन तेन स्वप्रेयसा सह ॥ SoKss_13,1.176 // मम त्वनास्थमुत्पन्नं यद्दुःखं तद्वदामि ते । यथाहं ते तथा त्वं हि विस्रम्भैकास्पदं मम ॥ SoKss_13,1.177 // गतवत्यस्मि यात्रायां स्नातुं शङ्खह्रदं सरः । विनोदयितुम् आत्मानं भावित्वद्विरहातुरम् ॥ SoKss_13,1.178 // तत्रोद्यानं दिवा मुक्त्वा नभश्चन्द्र इवागतः । ÃlÃnakäcanastambha इव सौन्दर्यदन्तिनः ॥ SoKss_13,1.179 // नवीनश्मश्रुमधुपश्रेणीश्रितमुखाम्बुजः । कोऽपि कान्तो द्विजयुवा दृष्टो नववया मया ॥ SoKss_13,1.180 // वनेषु केवलं क्लिष्टास्तपोभिर् मुनिकन्यकाः । न दृष्टो ऽयं युवा याभिः किं तासां तपसः फलम् ॥ SoKss_13,1.181 // इति संचिन्तयन्त्या मे कामेन हृदयं शरैः । तथा विद्धं यथा लज्जा भयं च गलितं ततः ॥ SoKss_13,1.182 // ततः पश्यामि पश्यन्तं यावत्तं तिर्यगीक्षणा । आलानमुक्तो मत्तेभस्तावदागादशङ्कितम् ॥ SoKss_13,1.183 // तेन नश्यत्परिजनां भीतां दृष्ट्वा स मां युवा । धावित्वाङ्के कृतां दूरे मध्ये लोकस्य नीतवान् ॥ SoKss_13,1.184 // तत्संस्पर्शामृतानन्दभीलिताहं तदा सखि । को हस्ती किं भयं काहं क्व स्थितास्मीति नाविदम् ॥ SoKss_13,1.185 // ततः परिजनो यावत् प्राप्तो मे तावदागतः । मत्तहस्ती स तत्रैव विरहो मूर्तिमानिव ॥ SoKss_13,1.186 // उत्क्षिप्याहमथानीता तद्भयादनुगैर् गृहम् । स च मे जनसंक्षोभे न जाने क्व गतः प्रियः ॥ SoKss_13,1.187 // तदाप्रभृत्यविज्ञातनामादिकमसुप्रदम् । स्मरन्ती तं करप्राप्तं केनापीह हृतं निधिम् ॥ SoKss_13,1.188 // सर्वदुःखहरां निद्रां स्वप्ने तद्दर्शनेच्छया । vächantÅ चक्रवाकीभिः समं क्रन्दामि रात्रिषु ॥ SoKss_13,1.189 // तदेवं निरुपाये ऽस्मिन्दुःखे मम विनोदनम् । त्वद्दर्शनं यत्सखि तद्दूरीभवति चाधुना ॥ SoKss_13,1.190 // उपस्थितं तदित्थं मे मरणं मदिरावति । त्वन्मुखालोकनसुखं संप्रत्यनुभवामि तत् ॥ SoKss_13,1.191 // इत्य् उक्त्वा श्रोत्रपीयूषवर्षाभं वचनं मम । कलङ्कयन्ती वक्त्रेन्दुं säjanair अश्रुबिन्दुभिः ॥ SoKss_13,1.192 // अवगुण्ठनमुत्क्षिप्य मुखान्मम निरीक्ष्य माम् । परिज्ञाय तदा साभूत्सहर्षाश्चर्यसाध्वसा ॥ SoKss_13,1.193 // ततो मयोक्तं मुग्धे किं संभ्रमः सो ऽहम् एव ते । विधिर्हि घटयत्यर्थानचिन्त्यानपि संमुखः ॥ SoKss_13,1.194 // मयापि त्वत्कृते दुःखमनुभूतं सुदुःसहम् । यादृशं यादृशी चैषा प्रपञ्चरचना विधेः ॥ SoKss_13,1.195 // वक्ष्यामि विस्तरात्तत्ते नायं कालः कथाक्रमे । निर्गमोपाय एवैकश्चिन्त्यतां संप्रति प्रिये ॥ SoKss_13,1.196 // इत्य् उक्ता सा मया बाला प्राप्तकालम् abhëata । अनेन पश्चाद् द्वारेण निर्गच्छावः शनैर् इतः ॥ SoKss_13,1.197 // बहिश्चात्र गृहोद्यानं पितुः सुक्षत्त्रियस्य मे । तन्मार्गेणैव निर्गत्य व्रजावो यत्र कुत्रचित् ॥ SoKss_13,1.198 // इत्य् उक्तवत्यैव तया गुप्ताभरणया सह । तदुक्तेनैव मार्गेण निरगच्छमहं ततः ॥ SoKss_13,1.199 // रात्र्या च दुरम् अध्वानं तया गत्वा द्रुतं भयात् । प्रभाते प्राप्तवान् अस्मि प्रियायुक्तो महाटवीम् ॥ SoKss_13,1.200 // गच्छतोश्चावयोस्तस्यां स्वकथैकविनोदयोः । निर्मानुषायां शनकैर् मध्याह्नः समवर्तत ॥ SoKss_13,1.201 // निराश्रयाध्वगमनां निराक्रन्दामतापयत् । भूमिं तां दुष्टभूपाल इव तीक्ष्णकरः करैः ॥ SoKss_13,1.202 // तस्मिन् काले परिश्रान्तां प्रेयसीं तां तृषार्दिताम् । कृच्छ्रप्राप्तां तरुच्छायां शनैः प्रापितवान् अहम् ॥ SoKss_13,1.203 // आश्वासयामि यावच् च तत्र तां पटमारुतैः । अकस्मान्महिषस्तावदागाद्व्रणितविद्रुतः ॥ SoKss_13,1.204 // तस्य पश्चात्प्रधावंश् च hayÃrƬho धनुर्धरः । आगात् कोऽपि महासत्त्व इत्याकृत्यैव सूचितः ॥ SoKss_13,1.205 // स महामहिषं भल्लीप्रहारेणापरेण तम् । वज्रघातेन वज्रीव गिरिं वीरो न्यपातयत् ॥ SoKss_13,1.206 // दृष्ट्वा चास्मानुपागत्य स मां प्रीत्यैव पृष्टवान् । कस्त्वं कैषा च ते साधो क्वेहायातौ युवामिति ॥ SoKss_13,1.207 // अथोपवीतमुद्घाट्य प्रोक्तं सत्यानृतं मया । विप्रो ऽहमेषा भार्या मे कार्याद्देशान्तरागतौ ॥ SoKss_13,1.208 // आवां चौरहतात्सार्थाद्विभ्रष्टौ मार्गनाशतः । इह प्रविष्टौ दृष्टश् च भवान्नष्टाश् च भीतयः ॥ SoKss_13,1.209 // एवं मयोक्ते ब्राह्मण्यात्सानुकम्पश् च सो ऽभ्यधात् । अहं वनचराधीशो मृगयार्थमिहागतः ॥ SoKss_13,1.210 // युवां चान्वपरिश्रान्तौ संप्राप्तवतिथी मम । तदेतं विश्रमायैतन्नातिदूरं मदास्पदम् ॥ SoKss_13,1.211 // इत्य् उक्त्वा मत्प्रियां श्रान्तामारोप्य स्वतुरंगमे । पादचारीभवन्नावां स्वनिवासं स नीतवान् ॥ SoKss_13,1.212 // तत्र बान्धववत्सो ऽस्मान् भोजनाद्यैर् उपाचरत् । कुदेशेष्व् अपि जायन्ते क्वचित् केचिन् महाशयाः ॥ SoKss_13,1.213 // ततो ऽटवीं ताम् उत्क्रम्य तद्वितीर्णानुयात्रिकाम् । प्राप्याग्रहारमेकं सा परिणीता मया वधूः ॥ SoKss_13,1.214 // ततः परिभ्रमन्देशान्दृष्ट्वा सार्थं समं तया । अद्य भागिरथीस्नानमहं कर्तुमिहागतः ॥ SoKss_13,1.215 // इहैव चैष संप्राप्तः स्वयंवरसुहृन्मया । देवश् च दृष्ट इत्येष वृत्तान्तो मामकः प्रभो ॥ SoKss_13,1.216 // इत्य् उक्त्वा विरतं स यावद् अथ तं निर्व्याजसत्त्वोचितप्राप्ताभीष्टफलं प्रशंसतितरां वत्सेशपुत्रो द्विजम् । यावत्तं युवराजमात्मसचिवा बम्भ्रम्यमाणाश्चिरं चिन्वन्तः किल गोमुखप्रभृतयस्तत्रागता लेभिरे ॥ SoKss_13,1.217 // स च नरवाहनदत्तश् चरणनतान् har«abëpadhautamukhÃn / तान् अभिननन्द सर्वान् संमान्य यथोचितं सचिवान् ॥ SoKss_13,1.218 // अथ तौ विप्रयुवानौ सदर्थनीतिप्रियौ सहादाय । स ययौ सह तैर् मन्त्रिभिर् अन्वागतललितलोचनः स्वपुरीम् ॥ SoKss_13,1.219 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदिरावतीलम्बके प्रथमस् तरङ्गः । समाप्तश् चायं मदिरावतीलम्बकस्त्रयोदशः । महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । पञ्चलम्बकश्चतुर्दशः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_14,0.1 // प्रथमस् तरङ्गः । तुष्टेन येन देहार्धम् अप्य् उमायै समर्पितम् । स वो ददात्वभिमतं वरदः पार्वतीपतिः ॥ SoKss_14,1.1 // निशि विघ्नजितो वो ऽव्यात्ताण्डवोद्दण्डितः करः । शोणश्चन्द्रातपत्रस्य तन्वन्विद्रुमदण्डताम् ॥ SoKss_14,1.2 // ततो वत्सेश्वरसुतस् तास् तास् त्रैलोक्यसुन्दरीः । भार्या दधानस् तां चाद्यां देवीं मदनमञ्चुकाम् ॥ SoKss_14,1.3 // नरवाहनदत्तो ऽत्र कौशाम्ब्यां गोमुखादिभिः । उवास सह संपूर्णकामः पितृविभूतिभिः ॥ SoKss_14,1.4 // तस्याभीष्टवधूसङ्गसुखामृतमनोरमाः । नृत्तगीतकथालापरम्यास्ते दिवसा ययुः ॥ SoKss_14,1.5 // अथैकदा स तामग्र्यां कान्तां मदनमञ्चुकाम् । न ददर्शावरोधान्तर्न वा परिजनं क्व चित् ॥ SoKss_14,1.6 // ताम् अनालोकयन् कान्तां स जगाम विवर्णताम् । रजनीविरहध्वस्तकान्तिर् इन्दुर् इवोषसि ॥ SoKss_14,1.7 // चित्तं जिज्ञासितुं किं नु च्छन्ना स्यात्क्वापि मे प्रिया । किं वापराधलेशात्सा कुतो ऽपि कुपितैव मे ॥ SoKss_14,1.8 // माययाच्छादिता केनाप्यथवापहृता नु किम् । इत्यनेकविकल्पौघविह्वलो ऽथ बभूव सः ॥ SoKss_14,1.9 // अन्वेषयन्यदा नैव लभते स्म कुतो ऽपि ताम् । संतेपे स तदोद्दामतद्वियोगदवाग्निना ॥ SoKss_14,1.10 // उपेत्य ज्ञातवृत्तान्तस् तस्य वत्सेश्वरः पिता । मातरः सचिवा भृत्याः सर्वे विह्वलतां ययुः ॥ SoKss_14,1.11 // हारचन्दनचन्द्रांशुमृणालनलिनीदलैः । ववृधे तस्य संतापो न जगाम शमं पुनः ॥ SoKss_14,1.12 // कलिङ्गसेना सद्यश् च विहीना सुतया तया । विद्याधरीव विभ्रष्टविद्या saæmƬhatÃæ ययौ ॥ SoKss_14,1.13 // अथ तत्राब्रवीदेका वृत्तान्तःपुररक्षिका । नरवाहनदत्ताग्रे सर्वेष्वाकर्णयत्स्विदम् ॥ SoKss_14,1.14 // हर्म्याग्रे तां तदा कन्यां सतीं मदनमञ्चुकाम् । दृष्ट्वावतीर्य नभसः सद्यो विद्याधरो युवा ॥ SoKss_14,1.15 // यो ऽसौ मानसवेगाख्यो नामोक्त्वा समयाचत । कलिङ्गसेनाम् अभ्येत्य देह्येतां मे सुतामिति ॥ SoKss_14,1.16 // तेनैतया निषिद्धेन सता गत्वा यथागतम् । इदानीं गुप्तमागत्य हृता सा किं न मायया ॥ SoKss_14,1.17 // परदारगृहं नैव दिव्या यद्य् अपि कुर्वते । तथाप्यमार्गं मार्गं वा रागान्धः को हि पश्यति ॥ SoKss_14,1.18 // श्रुत्वैतच्चित्तमाकोपविमर्शविरहोत्प्लुतम् । नरवाहनदत्तस्य जज्ञे वीचिष्विवाम्बुजम् ॥ SoKss_14,1.19 // रुमण्वानथ वक्ति स्म पुरीयं रक्ष्यते ऽभितः । प्रवेशनिर्गमौ नेह विद्येते गमनं विना ॥ SoKss_14,1.20 // हरप्रसादाच् चास्त्य् अस्या नानिष्टं तद् इह स्थिता । क्व चित्प्रणयकोपात्सा तथा च श्रूयतां कथा ॥ SoKss_14,1.21 // मुनिः पुराङ्गिरा नाम विवाहार्थमयाचत । अष्टावक्त्रस्य तनयां सावित्रीं नाम कन्यकाम् ॥ SoKss_14,1.22 // अष्टावक्रो न तां तस्मै ददावङ्गिरसे सुताम् । सगुणायापि सावित्रीमन्यस्मै पूर्वकल्पिताम् ॥ SoKss_14,1.23 // ततस् तद्भ्रातृतनयमश्रुतां नाम सो ऽङ्गिराः । उपयेमे तया साकं स तस्थौ भार्यया सुखम् ॥ SoKss_14,1.24 // सा च भार्यास्य वेत्ति स्म सावित्रीं pÆvavächitÃm । एकदा सो ऽङ्गिरा मौनी जपन्नासीच्चिरं मुनिः ॥ SoKss_14,1.25 // भार्याथ सा तं पप्रच्छ मुहुः सप्रणयाश्रुता । चिरं किमार्यपुत्रैवं चिन्तयस्युच्यतामिति ॥ SoKss_14,1.26 // प्रिये ध्यायामि सावित्रीमित्य् उक्ते तेन साश्रुता । सावित्रीं तां मुनिसुतां मत्वात्मनि चुकोप ह ॥ SoKss_14,1.27 // दुर्भगो ऽयमिति त्यक्तुं देहं गत्वा वनं च सा । शुभं भर्तुरनुध्याय कण्ठे पाशं समर्पयत् ॥ SoKss_14,1.28 // मा पुत्रि साहसं कार्षीः पत्या ध्याता न ते ऽङ्गना । ध्याताहं तेन सावित्रीत्य् उक्त्वा पाशाद्ररक्ष ताम् ॥ SoKss_14,1.29 // प्रकटीभूय गायत्री साक्षसूत्रकमण्डलुः । भक्तानुकम्पिनी चैतां समाश्वास्य तिरोदधे ॥ SoKss_14,1.30 // अहैषाङ्गिरसा भर्त्रा संप्राप्तान्विष्यता वनात् । तदेवं दुःसहं स्त्रीणामिह प्रणयखण्डनम् ॥ SoKss_14,1.31 // तत्स्वल्पेनापराधेन कुपितेह क्व चित्स्थिता । अन्वेष्या शंभुरक्ष्या सा राजपुत्रवधूः पुनः ॥ SoKss_14,1.32 // एवं रुमण्वता प्रोक्ते राजा वत्सेश्वरो ऽब्रवीत् । एवमेतन् न दुरितं तस्याः संभाव्यते यतः ॥ SoKss_14,1.33 // नरवाहनदत्तस्य भार्या देवविनिर्मिता । कामांशस्यावतीर्णैषा रतिर्मदनमञ्चुका ॥ SoKss_14,1.34 // असौ विद्याधरैश्वर्यं दिव्यं कल्पं सहानया । करिष्यतीति दिव्या वागब्रवीन्न च तन्मृषा ॥ SoKss_14,1.35 // तदेषान्विष्यतां सम्यगिति राज्ञोदिते स्वयम् । नरवाहनदत्तः स तदवस्थो ऽपि निर्ययौ ॥ SoKss_14,1.36 // यथायथा हि चिन्वानो न तां प्राप तथातथा । तेषु तेषु प्रदेशेषु सोन्माद इव सो ऽभ्रमत् ॥ SoKss_14,1.37 // ओपेते तत्पुरात् तस्मिन् पिहितद्वारका गृहाः । तद्दुःखदर्शनोद्वेगाद् इव संमीलितेक्षणाः ॥ SoKss_14,1.38 // वनेषु तं च पृच्छन्तं चलत्पल्लवपाणयः । न सा दृष्टा तवास्माभिर् इत्यूचुरिव पादपाः ॥ SoKss_14,1.39 // उद्यानेषूत्पतन्तश् च खगास्तस्मै विचिन्वते । इतः सा न गतेत्येवं शशंसुरिव सारसाः ॥ SoKss_14,1.40 // मरुभूतिर्हरिशिखो गोमुखः सवसन्तकः । ते ते च सचिवा भ्रेमुस्तामन्वेष्टुं समन्ततः ॥ SoKss_14,1.41 // अत्रान्तरे वेगवती नाम विद्याधरी किल । कन्या दृष्टचरोदारवपुर्मदनमञ्चुका ॥ SoKss_14,1.42 // तदीयं रूपमास्थाय तस्थावुपवनान्तरे । आगत्यैकाकिनी स्वैर् अमत्राशोकतरोरधः ॥ SoKss_14,1.43 // तां ददर्श विचिन्वानो मरुभूतिः परिभ्रमन् । सद्यो विशल्यकरणीं सशल्यस्येव चेतसः ॥ SoKss_14,1.44 // नरवाहनदत्तं तं गत्वा हृष्टो जगाद सः । समाश्वसिहि दृष्टा ते मयोद्याने स्थिता प्रिया ॥ SoKss_14,1.45 // इत्येवोक्तवता तेन साकं तत्क्षणम् एव सः । नरवाहनदत्तस् तदुद्यानं मुदितो ययौ ॥ SoKss_14,1.46 // तत्रातिविरहक्लान्तो भार्यास्ं मदनमञ्चुकाम् । तामपश्यत्स तृषितो वारिधारामिवाध्वगः ॥ SoKss_14,1.47 // दृष्ट्वैवालिङ्गितुं तां च भृशार्तो यावदिच्छति । तावत् सा तं जगादैवं धूर्ता परिणयैषिणी ॥ SoKss_14,1.48 // मां त्वं संप्रति मा स्प्राक्षीः शृणु तावद्वचो मम । मयोपयाचिता यक्षास्त्वत्प्राप्त्यै प्राग्विवाहतः ॥ SoKss_14,1.49 // विवाहे वः प्रदास्यामि स्वहस्तेन बलीनिति । विवाहकाले ते तस्मिन्मम प्राणेश विस्मृताः ॥ SoKss_14,1.50 // तत्कोपात्तैर् अहमितो यक्षैर् अपहृताभवम् । गच्छ भूयो विवाहं तं कृत्वा दत्त्वा बलिं च नः ॥ SoKss_14,1.51 // निजं पतिम् उपेयास्त्वं नान्यथा ते शिवं भवेत् । इत्य् उक्त्वा तैर् इहानीय यक्षैर् मुक्तास्मि सांप्रतम् ॥ SoKss_14,1.52 // तन्मां परिणयस्वाशु पुनर्यावद्ददाम्य् अहम् । यक्षेभ्यो ऽभिमतास्ं पूजां ततः पूरय vächitam ॥ SoKss_14,1.53 // तच् छ्रुत्वैव समाहूय शान्तिसोमं पुरोहितम् । क्षणात्संभृत्य संभारान्मायामदनमञ्चुकाम् ॥ SoKss_14,1.54 // विद्याधरीं वेगवतीम् उपयेमे स तत्क्षणम् । नरवाहनदत्तस् तां वियोगक्षणकातरः ॥ SoKss_14,1.55 // प्रहृष्टवत्सराजो ऽथ देव्यानन्दी महोत्सवः । नन्दत्कलिङ्गसेनो ऽभूत् तत्रातोद्यरवाकुलः ॥ SoKss_14,1.56 // ददौ बलिं च यक्षेभ्यो मायामदनमञ्चुका । विद्याधरी स्वहस्तेन सा मद्यपिशितादिभिः ॥ SoKss_14,1.57 // नरवाहनदत्तो ऽथ वासकस्थस्तया सह । पपौ स सोत्सवः पानं पानशौण्डो ऽपि तद्गिरा ॥ SoKss_14,1.58 // सिषेवे च तया साकं जीवलोकसुखं ततः । छाययेव दिनाधीशः परिवर्तितरूपया ॥ SoKss_14,1.59 // रहःस्था चाब्रवीत्सा तं सुप्ता नाहं प्रिय त्वया । सहसा मुखमुद्घाट्य वीक्षणीयेह संप्रति ॥ SoKss_14,1.60 // तच् छ्रुत्वा स किम् एतत् स्याद् इति यावत् सकौतुकः । सुप्ताया राजपुत्रो ऽस्या मुखमन्येद्युरीक्षते ॥ SoKss_14,1.61 // तावदन्यैव सा कापि न सा मदनमञ्चुका । स्वापवेलावशध्वस्तमायारूपविवर्तना ॥ SoKss_14,1.62 // ततः स जाग्रद् एवासीद् यावत् प्रबुबुधे ऽत्र सा । का त्वं सत्यं वदेत्य् एवम् अथ तां पृच्छति स्म सः ॥ SoKss_14,1.63 // साप्य् अनिद्रोपविष्टं तं दृष्ट्वा रूपे निजे स्थिता । वक्तुं प्रचक्रमे जातप्रतिभेदा मनस्विनी ॥ SoKss_14,1.64 // शृण्विदानीं ब्रवीम्येतद्यथावस्तु तव प्रिय । astyëìhapuraæ नाम विद्याधरपुरं गिरिः ॥ SoKss_14,1.65 // तत्र वेगवतो राज्ञः पुत्रो विद्याधराधिपः । अस्ति मानसवेगाख्यो राजा भुजबलोद्धतः ॥ SoKss_14,1.66 // तस्य वेगवती नाम भगिन्यस्मि कनीयसी । स च भ्राता न मे विद्यां दातुमैच्छदतिद्विषन् ॥ SoKss_14,1.67 // ततो मया ताः क्लेशेन तपोवनगतात्पितुः । प्राप्तास्तद्वरतश्चैताः सर्वाधिकबला मम ॥ SoKss_14,1.68 // साहं दृष्टवती दीनामुद्याने रक्षिभिर् वृताम् । ëìhÃdripure तस्मिन्स्थितां मदनमञ्चुकाम् ॥ SoKss_14,1.69 // माययापहृता तेन भ्रात्रा मे दयिता तव । रावणेनेव दुःखार्ता रामभद्रस्य जानकी ॥ SoKss_14,1.70 // अनिच्छन्ती च सा साध्वी तेनाक्रान्तुं न शक्यते । स्त्रीणां हठोपभोगे हि शापस्तस्यास्ति मृत्युजः ॥ SoKss_14,1.71 // ततस्तेन प्रयुक्ताहं कुभ्रात्रा तत्प्रबोधने । तस्याः समीपमगमं त्वत्प्रलापमयात्मनः ॥ SoKss_14,1.72 // तत्प्रसङ्गाच् च कामाज्ञातुल्ये त्वन्नाम्न्युदीरिते । तया साध्व्या त्वदेकाग्रमिदं जातं मनो मम ॥ SoKss_14,1.73 // स ते पतिः स्याद्यनाम्नि श्रुते स्मरवशा भवेः । इत्याद्यश् च तदा देवीस्वप्नादेशो मया स्मृतः ॥ SoKss_14,1.74 // संस्मृत्य ग्राहयित्वा तां धृतिं मदनमञ्चुकाम् । तद्रूपणे मयागत्य युक्त्यात्मेह विवाहितः ॥ SoKss_14,1.75 // तदेहि यत्र त्वद्भार्या स्थिता मदनमञ्चुका । तत्रैव तत्कृपाविष्टा प्राणेश त्वास्ं नयाम्य् अहम् ॥ SoKss_14,1.76 // त्वत्प्रियेति तवेवाहं सपत्न्या अपि किंकरी । ममात्मनिरपेक्षा हि कापि त्वत्प्रेमवश्यता ॥ SoKss_14,1.77 // इत्य् उक्त्वा सा स्वविद्यानां बलाद्वेगवती निशि । नरवाहनदत्तं तं गृहीत्वोदपतन् नभः ॥ SoKss_14,1.78 // शनैः प्रयाति सा व्योम्ना यावत्तावददर्शनात् । जायापत्योस्तयोः प्राप्तः परिवारो ऽत्र चुक्षुभे ॥ SoKss_14,1.79 // तच् च वत्सेश्वरो बुद्ध्वा सह वासवदत्तया । पद्मावत्यादिभिश् चाशु वज्राहत इवाभवत् ॥ SoKss_14,1.80 // यौगन्धरायणाद्याश् च संपौरास् तस्य मन्त्रिणः । मरुभूतिमुखैः पुत्रैः सहाभूवन्सुविह्वलाः ॥ SoKss_14,1.81 // ततो ऽन्तरिक्षतस् तत्र द्वितीय इव भास्करः । अवातरत् प्रभाबद्धमण्डलो नारदो मुनिः ॥ SoKss_14,1.82 // विद्याधर्या निजभुवं नीतः शीघ्रमिहैष्यति । पुत्रस् ते तव धृत्यर्थं प्रेषितश्चास्मि शूलिना ॥ SoKss_14,1.83 // इत्य् उक्त्वा वत्सराजाय कृतार्घाय ततो मुनिः । स वेगवत्याश्चरितं यथावृत्तं शशंस तत् ॥ SoKss_14,1.84 // ततस् तस्मिन्समाश्वस् ते मुनिः सो ऽत्र तिरोदधे । अत्रान्तरे वेगवती व्योम्ना प्रापयति स्म सा ॥ SoKss_14,1.85 // नरवाहनदत्तं तं tamëìhapuraæ गिरिम् । बुद्ध्वा मानसवेगस्तत्स हन्तुं तावधावत ॥ SoKss_14,1.86 // ततस्तेन समं भ्रात्रा युद्धं विद्याबलोद्धतम् । वेगवत्या अभूत्स्त्रीणां पतिः प्राणा न बान्धवाः ॥ SoKss_14,1.87 // अथ निजविद्याबलतो भैरवरूपं विधाय विकटं सा । मानसवेगं सहसा संमोह्य तम् अग्निपर्वते निदधे ॥ SoKss_14,1.88 // तम् अपिच विद्याहस् ते नरवाहनदत्तमादितो न्यस्तम् । नीत्वा गन्धर्वपुरे कूपे चिक्षेप रक्षितुं विजले ॥ SoKss_14,1.89 // तत्र स्थितं च तम् उवाच मनाग् इह त्वं तिष्ठार्यपुत्र भविता च शिवं तवात्र । मा चाधृतिं हृदि कृथाः शुभपात्र सर्वविद्याधराधिपतिता तव भाविनीह ॥ SoKss_14,1.90 // यामि प्रसाधयितुमद्य पुनर्यतो ऽहं ज्येष्ठव्यतिक्रमणदुर्बलिताः स्वविद्याः । त्वामभ्युपैमि नचिरादिति सा तमुक्त्वा विद्याधरी क्वचन वेगवती जगाम ॥ SoKss_14,1.91 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पञ्चलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । ततः कूपस्थितं तत्र गन्धर्वः को ऽप्य् अवैक्षत । नरवाहनदत्तं तं वीणादत्त इति श्रुतः ॥ SoKss_14,2.1 // परार्थफलजन्मानो न स्युर्मार्गद्रुमा इव । तापच्छिदो महान्तश्चेज्जीर्णारण्यं जगद्भवेत् ॥ SoKss_14,2.2 // यद्दृष्ट्वा तं स सुजनः पृष्ट्वा चान्वयनामनी । हस् ते ऽवलम्ब्योदहरत्कूपात्तस्मादुवाच च ॥ SoKss_14,2.3 // मानुषो ऽसि न देवश्चेद्गन्धर्वनगरं कथम् । मानुषागम्यमेतत्त्वमागतः कथ्यतामिति ॥ SoKss_14,2.4 // विद्याधर्याहमानीय क्षिप्तो ऽत्रात्मबलादिति । नरवाहनदत्तो ऽपि स तं प्रत्यब्रवीत्तदा ॥ SoKss_14,2.5 // ततस् तं वीक्ष्य सच्चक्रवर्तिचिह्नं गुणी गृहम् । नीत्वा स वीणादत्तः स्वैर् उपचारैर् उपाचरत् ॥ SoKss_14,2.6 // अन्येद्युस्तत्पुरं दृष्ट्वा वीणाहस्ताखिलप्रजम् । नरवाहनदत्तस् तं वीणादत्तं स पृष्टवान् ॥ SoKss_14,2.7 // सर्वे ऽप्याबालमेते किं वीणाहस्ता जना इति । वीणादत्तो ऽपि स ततस् तम् एवं pratyabhëata ॥ SoKss_14,2.8 // राजा सागरदत्ताख्यो गन्धर्वाणामिहास्ति यः । तस्य गन्धर्वदत्ताख्या सुतास्ति न्यक्कृताप्सराः ॥ SoKss_14,2.9 // धात्रा कृतं सुधाचन्द्रचन्दनाद्यैर् इवोचितैः । सर्वसुन्दरनिर्माणवर्णकायेव यद्वपुः ॥ SoKss_14,2.10 // सततं सा च गायन्ती वीणायां शौरिणा स्वयम् । दत्तं स्वगीतकं këÂhÃæ गान्धर्वे परमां गता ॥ SoKss_14,2.11 // यो वादयति वीणायां त्रिभिर् ग्रामैश् च गायति । गान्धर्वे कोविदः सम्यग्वैष्णवं स्तुतिगीतकम् ॥ SoKss_14,2.12 // स मे पतिः स्याद् इत्य् अस्या राजपुत्र्याश् च निश्चयः । तेन सर्वे ऽत्र वीणासु शिक्षन्ते न च तद्विदुः ॥ SoKss_14,2.13 // एतच् छ्रुत्वैव सानन्दो वीणादत्तमुखाद्वचः । नरवाहनदत्तो ऽसौ राजपुत्रो जगाद तम् ॥ SoKss_14,2.14 // अहं कलानां सर्वासां स्वयंवरवृतः पतिः । जानामि सर्वं गान्धर्वं त्रैलोक्योदरवर्ति यत् ॥ SoKss_14,2.15 // इत्य् उक्तवन्तं स सुहृद्वीणादत्तो निनाय तम् । राज्ञः सागरदत्तस्य पार्श्वं तत्र जगाद च ॥ SoKss_14,2.16 // नरवाहनदत्तो ऽयं वत्सराजसुतः किल । इह विद्याधरीहस्ताद्विभष्टो नगरे तव ॥ SoKss_14,2.17 // गान्धर्वाचार्य एवायं केशवस्तुतिगीतकम् । वेत्ति गन्धर्वदत्ताया त्रयोपरि महान्रसः ॥ SoKss_14,2.18 // तच् छ्रुत्वा सो ऽब्रवीद्राजा सत्यमेतन्मया श्रुतम् । गन्धर्वाणां मुखात्पूर्वं तन्मान्यो ऽयमिहाद्य नः ॥ SoKss_14,2.19 // देवांशश्चैष न भ्रान्तिर्देवभूमौ किमन्यथा । इह विद्याधरीसङ्गादागच्छेन्मानुषो भवन् ॥ SoKss_14,2.20 // आनीयतां तद् गन्धर्वदत्ता वीक्षामहे ऽद्भुतम् । इति राज्ञोदिते जग्मुरानेतुं तां महत्तराः ॥ SoKss_14,2.21 // आगाच् च सा ततः कान्ता कुसुमाभरणोज्ज्वला । यौवनेन विघूर्णन्ती वातेनेवार्तवी लता ॥ SoKss_14,2.22 // उपविश्य पितुः पार्श्वे तद्वाक्याच् च क्षणान्तरे । भृत्यैः कथितवृत्तान्ता वीणायां गीतकं जगौ ॥ SoKss_14,2.23 // svarä श्रुतिषु युञ्जन्त्यास् तस्या ब्राह्म्या इव श्रियः । नरवाहनदत्तो ऽभूद् गीते रूपे च विस्मितः ॥ SoKss_14,2.24 // राजपुत्रि न ते वीणा सुस्वरा प्रतिभाति मे । जाने बालः स्थितस् तन्त्र्याम् इति सो ऽत्र जगाद च ॥ SoKss_14,2.25 // ततो ऽत वीक्ष्यते यावद्बालस्तावदवापि सः । तेन सर्वे ऽपि ते जग्मुर्गन्धर्वा अपि विस्मयम् ॥ SoKss_14,2.26 // राजपुत्र गृहाणेमां कर्णौ सिञ्चामृतेन नः । इति राजा सुताहस्ताद्वीणां तस्मै ददौ वदन् ॥ SoKss_14,2.27 // सो ऽपि तां वादयन्विष्णोरगायद्गीतकं तथा । यथा ते तत्र गन्धर्वाश्चित्रन्यस्ता इवाभवन् ॥ SoKss_14,2.28 // ततो गन्धर्वदत्ता सा दृष्ट्यैव प्रणयार्द्रया । तं वव्रे फुल्लनीलाब्जमालयेवास्तया स्वयम् ॥ SoKss_14,2.29 // तदालोक्य तथारूपां तत्प्रतिज्ञां स्मरंश् च सः । राजा गन्धर्वदत्तां तां सद्यस्तस्मै सुतां ददौ ॥ SoKss_14,2.30 // दिव्यातोद्यादिकश्चात्र विवाहो यस्तयोर् अभूत् । कोपमा कथ्यते तस्य येनान्यदुपमीयते ॥ SoKss_14,2.31 // ततस् तया समं तत्र तस्थौ गन्धर्वदत्तया । नरवाहनदत्तो ऽसौ दिव्यैर् भोगैर् नवोढया ॥ SoKss_14,2.32 // एकस्मिंश् च दिने द्रष्टुं निर्गतो नगरश्रियम् । तांस् तान् प्रदेशान् आलोक्य पुरोद्यानं विवेश सः ॥ SoKss_14,2.33 // तत्र व्योम्नो ऽवरोहन्तीं सो ऽपश्यद्दिव्ययोषितम् । समं दुहित्रानभ्रे ऽपि सवृष्टिम् इव विद्युतम् ॥ SoKss_14,2.34 // वत्सराजसुतः सो ऽयं पुत्रि भावि पतिस्तव । इति तां वीक्ष्य जल्पन्तीं ज्ञानतस्तां निजां सुताम् ॥ SoKss_14,2.35 // का त्वं किमागतासीति सो ऽपृच्छत्ताम् उपागताम् । सपीप्सितोपक्रमिणी दिव्ययोषित्तम् अब्रवीत् ॥ SoKss_14,2.36 // देवसिंहाभिधानस्य विद्याधरपतेरहम् । भार्या धनवती नाम कन्यैषा च सुता मम ॥ SoKss_14,2.37 // चण्डसिंहस्य भगिनी नाम्नेयमजिनावती । अस्या भर्ता त्वमादिष्टो गगनोद्गतया गिरा ॥ SoKss_14,2.38 // वेगवत्यात्र निक्षिप्तं भाविविद्याधरेश्वरम् । बुद्ध्वाहं निजविद्यातस्त्वां प्राप्ता वक्तुमीप्सितम् ॥ SoKss_14,2.39 // न विद्याधरगम्ये ऽत्र स्थाने युक्तं तवासितुम् । ते हि द्वेषेण हन्युस्त्वामप्राप्तपदमेककम् ॥ SoKss_14,2.40 // तदेहि तदगम्यां त्वां नयावः सांप्रतं भुवम् । नेन्दुः क्षिपति किं कालं परिक्षीणो ऽर्कमण्डले ॥ SoKss_14,2.41 // संप्राप्ते ऽवसरे चैतां सुतां मे परिणेष्यसि । इत्य् उक्त्वैव तमादाय ससुता सा खमुद्ययौ ॥ SoKss_14,2.42 // श्रावस्यां पुरि नीत्वैव निक्षिप्योपवने च तम् । समं तयाजिनावत्या सुतया सा तिरोदधे ॥ SoKss_14,2.43 // तत्र प्रसेनजिद्राजा दूरादाखेटकागतः । ददर्श राजपुत्रं तमुदाराकारलक्षणम् ॥ SoKss_14,2.44 // स सकौतुकमभ्येत्य पृष्ट्वा नाम कुलं तथा । प्रीतः सप्रश्रयं राजा निनायैतं स्वमन्दिरम् ॥ SoKss_14,2.45 // आबद्धवारणघटं वाजिराजिविराजितम् । भ्रमणश्रान्तराजश्रीविश्रान्तिभवनोपमम् ॥ SoKss_14,2.46 // यत्र तत्र स्थितं सोत्का नरं कल्याणभाजनम् । संपदो ऽभिसरन्त्येव प्रियं जनमिवाङ्गनाः ॥ SoKss_14,2.47 // यत्स तस्मै ददौ राजा गुणलुब्धो निजां सुताम् । नरवाहनदत्ताय भगीरथयशोभिधाम् ॥ SoKss_14,2.48 // तया समं च तत्रासीन्महार्हविभवः सुखम् । लक्ष्म्य् एव मूर्तया धात्रा तद्विनोदाय सृष्टया ॥ SoKss_14,2.49 // एकदाभ्युदिते लोकलोचनानन्दवर्षिणि । रजनीरमणे प्राचीदिग्वधूमुखमण्डने ॥ SoKss_14,2.50 // निरभ्रनिर्मलव्योमदर्पणप्रतिबिम्बिते । भगीरथयशोवक्त्र इवामृतमनोरमे ॥ SoKss_14,2.51 // कौमुदीसुधया धौते हर्म्याग्रे स तया सह । प्रदोषे प्रियया पानमसेवत तदिच्छया ॥ SoKss_14,2.52 // पपौ प्रियतमावक्त्रप्रतिमालंकृतं मधु । रसनाया इवानन्ददायि लोचनयोर् अपि ॥ SoKss_14,2.53 // प्रियास्मुखसमं कान्तमिन्दुं मेने तदा न सः । तस्य ते समदाताम्रनेत्रभ्रूविभ्रमाः कुतः ॥ SoKss_14,2.54 // सेवितापानलीलश् च प्रविश्याभ्यन्तरं ततः । भगीरथयशोयुक्तः स भेजे शयनीयकम् ॥ SoKss_14,2.55 // तत्र प्रियायां सुप्तायां तस्यां सुप्तविनिद्रकः । नरवाहनदत्तो ऽसौ स्मृत्वाकस्मात्किलाब्रवीत् ॥ SoKss_14,2.56 // भगीरथयशःप्रीतिविस्मृता एव ता मम । अन्यभार्याः कथं तत्स्यादिति चात्र विधिः प्रभुः ॥ SoKss_14,2.57 // सचिवा ये च मे दूरे तेभ्यो ऽपि मरुभूतिकः । विक्रमैकरसो नीतिमात्रे हरिशिखः स्थितः ॥ SoKss_14,2.58 // ताभ्यां न सांप्रतं कृत्यं गोमुखश्चस्तुरः पुनः । सर्वावस्थासु मे मित्त्रं विदूरस्थो दुनोति माम् ॥ SoKss_14,2.59 // इत्य् उल्लपन्स तत्राशु निद्राघ्नं मधुरं मृदु । हा दुःखमिति शुश्राव नार्येवोदीरितं वचः ॥ SoKss_14,2.60 // श्रुत्वा च दीप्रदीपे ऽत्र सर्वतो यावदीक्षते । तावन्नार्या मुखं दिव्यं गवाक्षान्तर्ददर्श सः ॥ SoKss_14,2.61 // समलो व्योम्नि दृष्टो ऽद्य चन्द्रो ऽनेनेति कौतुकात् । अव्योम्नि दर्शितं धात्रा चन्द्रमन्यमिवामलम् ॥ SoKss_14,2.62 // अङ्गं शेषमपश्यंश् च तस्यास्तद्दर्शनोत्सुकः । तद्रूपाकृष्टनयनो छगित्येवमचिन्तयत् ॥ SoKss_14,2.63 // आतापिदैत्यो युक्त्या प्राग्ब्रह्मणा सर्गविघ्नकृत् । आश्चर्यं पश्य गत्वात्रेत्य् उक्त्वा प्रैष्यत नन्दनम् ॥ SoKss_14,2.64 // तत्र तेनाद्भुताकारो दृष्टो ऽङ्घ्रिः केवलं स्त्रियः । विपन्नश् च तदन्याङ्गदिदृक्षाव्यसनेन सः ॥ SoKss_14,2.65 // एवं ममापि धात्रेदं मुखमात्रं विपत्तये । सृष्टं स्यादिति यावच् च सो ऽत्राकलयति क्षणम् ॥ SoKss_14,2.66 // तावद् गवाक्षाद् दिव्या स्त्री प्रदर्श्य करपल्लवम् । इत एहीति साङ्गुल्या संज्ञां तस्याकरोत् तदा ॥ SoKss_14,2.67 // ततः संसुप्तदयितात्स्वैर् अं निर्गत्य वासकात् । तस्याः समीपं संप्राप स सोत्को दिव्ययोषितः ॥ SoKss_14,2.68 // अन्यासक्तं प्रशंसन्ती पतिं मदनमञ्चुके । हा हतासीति सा चास्मिन्निकटोपगते ऽब्रवीत् ॥ SoKss_14,2.69 // तच् छ्रुत्वा तां प्रियां स्मृत्वा प्रज्वलद्विरहानलः । नरवाहनदत्तस् तां पृच्छति स्म स भामिनीम् ॥ SoKss_14,2.70 // का त्वं कुत्र त्वया दृष्टा प्रिया मदनमञ्चुका । माम् उपेता किमर्थं च भवती कथ्यतामिति ॥ SoKss_14,2.71 // ततो विदूरं नीत्वा तं प्रौढा राजसुतं निशि । शृणु सर्वं त्वमित्य् उक्त्वा साथ वक्तुं प्रचक्रमे ॥ SoKss_14,2.72 // नगर्यां पुष्करावत्यामग्न्याराधनपिङ्गलः । अस्ति पिङ्गलगान्धारो नाम विद्याधरेश्वरः ॥ SoKss_14,2.73 // तस्य प्रभावतीं नाम सुतास्ं मां विद्धि कन्यकाम् । आराधितप्रसन्नाद्धि वरात्प्राप्तां विभावसोः ॥ SoKss_14,2.74 // साहं tadëìhapuraæ द्रष्टुं वेगवतीं सखीम् । अगच्छं न च तां तत्र प्रापं क्वापि तपःस्थिताम् ॥ SoKss_14,2.75 // तन्मातुः पृथिवीदेव्या मुखान्मदनमञ्चुकाम् । बुद्ध्वा तां त्वत्प्रियास्ं चात्र स्थितां द्रष्टुमगापहम् ॥ SoKss_14,2.76 // अपश्यं तामनाहारकृशां पाण्डुरधूसराम् । बद्धैकवेणीं रुदतीं त्वद्गुणैकप्रलापिनीम् ॥ SoKss_14,2.77 // वृतां विद्याधराधीशकन्यावृन्दैर् उदश्रुभिः । तद्दर्शनत्वच्छ्रवणप्रोद्यद्दुःखसुखाकुलैः ॥ SoKss_14,2.78 // तयोक्तत्वस्वरूपा च भवदानयनेन ताम् । आश्वास्य तत्कृपाक्राना त्वद्गुणाकृष्टमानसा ॥ SoKss_14,2.79 // विद्याप्रभावाद् बुद्ध्वा च संप्रति त्वाम् इह स्थितम् । आगतास्मि तवाभ्याशं तदर्थस्वार्थसिद्धये ॥ SoKss_14,2.80 // विस्मृताद्य प्रियं दृष्ट्वा वामिहान्यप्रलापिनम् । मया हा दुःखमित्य् उक्त्वा सा ते भार्यानुशोचिता ॥ SoKss_14,2.81 // इत्य् उक्तः स तया सोत्को राजपुत्रो जगाद ताम् । नय मां तत्र सा यत्र नियुङ्क्ष्व च यथेच्छसि ॥ SoKss_14,2.82 // तच् छ्रुत्वा सा तमादाय खमुत्पत्य प्रभावती । विद्याधरी चन्द्रवत्यां गन्तुं प्रववृते निशि ॥ SoKss_14,2.83 // यान्ती क्वाप्य् अग्निमालोक्य ज्वालन्तं सा प्रदक्षिणम् । नरवाहनदत्तस्य तस्यादाय करं व्यधात् ॥ SoKss_14,2.84 // तेनोद्वाहविधिं युक्त्या प्रौढा सा निरवर्तयत् । संकल्पैकप्रधाना हि दिव्यानामखिलाः क्रियाः ॥ SoKss_14,2.85 // ततो नभस्तलात्तस्य पृथिवीं वेदिकामिव । नदीर्भुजंगीसदृशीर्वल्मीकानिव पर्वतान् ॥ SoKss_14,2.86 // तानि तानि तथान्यानि कौतुकानि पदे पदे । दर्शयन्ती प्रियस्यात्र ययौ दूरं क्रमेण सा ॥ SoKss_14,2.87 // आकाशगमनश्रान्ते तृषार्ते ऽस्मिञ्जलार्थिनि । नरवाहनदत्ते सा व्योममर्गादवातरत् ॥ SoKss_14,2.88 // निनाय च वनान्तं तं चन्द्रांशुधवलाम्भसः । राजतेन द्रवेणेव भृतस्य सरसो ऽन्तिकम् ॥ SoKss_14,2.89 // तत्र शान्तं जलतृषा तस्य पीताम्भसो वने । उत्पन्नं रमणीये तु कान्तासंभोगतृष्णया ॥ SoKss_14,2.90 // ततो हठार्थिता कृच्छ्रात्संभोगे सा प्रभावती । सानुक्रोशा कृतश्वासां ध्यात्वा मदनमञ्चुकाम् ॥ SoKss_14,2.91 // नरवाहनदत्तस्य तस्य प्रववृते तदा । परार्थप्रतिपन्ना हि नेक्षन्ते स्वार्थमुत्तमाः ॥ SoKss_14,2.92 // जगाद तं च मा मंस्था आर्यपुत्र त्वमन्यथा । अभिप्रायो ममास्तीह तथा चात्र कथां शृणु ॥ SoKss_14,2.93 // पुरा पाटलिपुत्रे ऽभूत्कापि स्त्री मृतभर्तृका । बालैकपुत्रा तरुणी निर्धना रूपशालिनी ॥ SoKss_14,2.94 // सा चात्मपरितोषाय परपूरुषसंगमम् । विदधाना ययौ गेहाद्रात्रौ रारौ यतस् ततः ॥ SoKss_14,2.95 // मोदकं पुत्र ते प्रातरानेष्यामीति तं सुतम् । बालं चाश्वास्य सायासीत्तं च सान्वहमानयत् ॥ SoKss_14,2.96 // स च बालो गृहे तूष्णीं तयासीन्मोदकाशया । एकदा न तयानीतो विस्मृत्यास्य स मोदकः ॥ SoKss_14,2.97 // याचमानं च तं बालं मोदकं सा किलाब्रवीत् । अहं स्वकामुकं वेद्मि मोदकं नापरं सुत ॥ SoKss_14,2.98 // तच् छ्रुत्वा नानयानीतो मोदको मे ऽन्यसक्तया । इति तस्य निराशस्य शिशोर्हृदयमस्फुटत् ॥ SoKss_14,2.99 // तदहं प्रिय पूर्वं त्वां सुतरां स्वीकरोमि चेत् । तन्मयैव कृताश्वासा त्वत्संगममहोत्सवे ॥ SoKss_14,2.100 // मत्त एव निराशा चेद् बुद्ध्वा मदनमञ्चुका । भवेत् तद्धृदयं तस्याः स्फुटेत् कुसुमपेशलम् ॥ SoKss_14,2.101 // तदेतेनानृशंस्येन तामनाश्वास्य संप्रति । न तथाभिलषामि त्वाम् अपिप्राणाधिकं प्रियम् ॥ SoKss_14,2.102 // इत्य् उक्तः स प्रभावत्या तया सानन्दविस्मयः । नरवाहनदत्तो ऽत्र तत्कालं समचिन्तयत् ॥ SoKss_14,2.103 // अहो नवनवाश्चर्यनिर्माणे रसिको विधिः । अचिन्त्योदारचरिता येन सृष्टा प्रभावती ॥ SoKss_14,2.104 // इति ध्यायन् स तां प्रेम्णा स्तुत्वा राजसुतो ऽब्रवीत् । तर्हि मां नय सा यत्र स्थिता मदनमञ्चुका ॥ SoKss_14,2.105 // तच् छ्रुत्वा च गृहीत्वा तं नभसा सा प्रभावती । क्षणेन प्रापयाम् आस tamëìhapuraæ गिरिम् ॥ SoKss_14,2.106 // तत्र संगमयाम् आस तेन शुष्यत्तनुं चिरात् । पूरेणेव नदीं वृष्टिः सा तां मदनमञ्चुकाम् ॥ SoKss_14,2.107 // सो ऽप्य् अपश्यद्वियोगार्तां कान्तां तां कृशपाण्डुराम् । नरवाहनदत्तो ऽत्र पर्वणीन्दुकलामिव ॥ SoKss_14,2.108 // स तदा प्राणलाभाय तयोर् अन्योन्यसंगमः । बभूव जगदानन्दी शर्वरीशशिनोरिव ॥ SoKss_14,2.109 // विरहानलसंतप्तावाश्लिष्टौ दंपती च तौ । स्वेदच्छलाद्द्रवीभूतावेकताम् इव जग्मतुः ॥ SoKss_14,2.110 // ततः प्रभावतीविद्याबलेन निशि कल्पितान् । बुभुजाते ऽत्र तौ सद्यः स्वैर् अं भोगानुभावपि ॥ SoKss_14,2.111 // न ददर्श च तद्विद्याबलेनैवात्र कश्चन । नरवाहनदत्तं तं विना मदनमञ्चुकाम् ॥ SoKss_14,2.112 // प्रातस्तं चात्र मुञ्चन्तमेकवाणीं निजं प्रियम् । सा जगादाहितामर्षवशान्मदनमञ्चुका ॥ SoKss_14,2.113 // हते मानसवेगे ऽसौ मोक्तव्यास्र्यसुतेन मे । मृतायाः पक्षिभिर् वापि वेणी दाह्याथवाग्निना ॥ SoKss_14,2.114 // इति प्रतिज्ञातमभून्मया साद्य मम त्वया । जीवत्यस्मिन्नृपे मुक्ता तेन मे दूयते मनः ॥ SoKss_14,2.115 // क्षिप्तो ऽपि न मृतो ह्येष वेगवत्याग्निपर्वते । त्वं चादृश्या प्रभावत्या विहितो ऽत्र स्वमायया ॥ SoKss_14,2.116 // अन्यथा त्वत्समीपे हि शत्रोरस्यानुशायिनः । इहैते संचरन्तो ऽद्य त्वां सहेरन्विलोक्य किम् ॥ SoKss_14,2.117 // एवम् उक्तस्तया पत्न्या साध्व्या कालानुरोधवान् । नरवाहनदत्तो ऽत्र सान्त्वयन्स जगाद ताम् ॥ SoKss_14,2.118 // सस्ंपत्स्यते ऽयं कामस् ते हनिष्याम्यचिरादमुम् । शत्रुं विद्याः समासाद्य प्रतीक्षस्व मनाक्प्रिये ॥ SoKss_14,2.119 // इत्याद्युक्त्वा समाश्वास्य स तां मदनमञ्चुकाम् । नरवाहनदत्तो ऽत्र तस्थौ वैद्याधरे पुरे ॥ SoKss_14,2.120 // अथ प्रभावती तस्य चक्रे विद्याप्रभावतः । अतर्क्यं रूपमात्मीयं स्वयमन्तर्हिता सती ॥ SoKss_14,2.121 // स तद्रूपेण तत्रासीद्राजपुत्रो यथासुखम् । अशङ्कितः प्रकाशो ऽपि तद्विद्यासिद्धभोगभुक् ॥ SoKss_14,2.122 // वेगवत्या वयस्येयमेतां मदनमञ्चुकाम् । उपाचरति तत्प्रीत्या निजसख्यवशेन च ॥ SoKss_14,2.123 // इति प्रभवतीत्येनं तद्रूपच्छन्नविग्रहम् । मन्वानाः सर्व एवोचुस् तत्र मानसवेगतः ॥ SoKss_14,2.124 // अथैकदा प्रसङ्गेन तस्मै मदनमञ्चुका । नरवाहनदत्ताय स्ववृत्तान्तं शशंस सा ॥ SoKss_14,2.125 // तदा मानसवेगो माम् इहानीय स्वमायया । प्रवर्तयितुम् अभ्यैच्छद् भाययन् क्रूरकर्मभिः ॥ SoKss_14,2.126 // तावच् च प्रकटीभूय भगवान् भैरवाकृतिः । उद्धृतासिर् ललज्जिह्वः कृत्वा हुंकारम् अभ्यधात् ॥ SoKss_14,2.127 // इयं विद्याधरेन्द्राणां भाविनश्चक्रवर्तिनः । भार्या कथं त्वयास्मासु स्थितेषु परिभूयते ॥ SoKss_14,2.128 // एवम् उक्तो भगवता पपात धरणीतले । पापो मानसवेगो ऽसौ मुखेन रुधिरं वमन् ॥ SoKss_14,2.129 // ततस्तिरोहिते देवे समाश्वस्तः क्षणादसौ । गतः स्वमन्दिरं भूयो मयि क्रौर्यान्न्यवर्तत ॥ SoKss_14,2.130 // अथ भीतां वियोगार्तां प्राणत्यागोन्मुखीमिह । एत्यान्तःपुरचेट्यो मां सान्त्वयन्त्यो ऽब्रुवन्निदम् ॥ SoKss_14,2.131 // मुनिकन्यां पुरा कांचिद्दृष्ट्वा रूपवतीं हठात् । हरन्मानसवेगो ऽयं तद्बन्धुभिर् अशप्यत ॥ SoKss_14,2.132 // परनारीमनिच्छन्तीं यदा पाप गमिष्यसि । तदा ते शतधा मूर्धा विदलिष्यस्त्यसाविति ॥ SoKss_14,2.133 // अतो नैष बलाद्गच्छेत्परस्त्रीं मा भयं कृथाः । देवादेशाच् च भर्त्रा ते भूयो भाव्येव संगमः ॥ SoKss_14,2.134 // एवं ममोक्ते चेटीभिः क्षणाद्वेगवती स्वसा । सास्य मानसवेगस्य संबोधयितुमागमत् ॥ SoKss_14,2.135 // मद्दर्शनकृपाविष्टा सा त्वदानयनेन माम् । आश्वास्य त्वां यथा प्राप्ता तथैव विदितं तव ॥ SoKss_14,2.136 // अथ ज्योत्स्नासितैर् वस्त्रैश्चान्द्री तनुरिवामला । दर्शनेनैव सौम्येन सिञ्चन्ती सुधयेव माम् ॥ SoKss_14,2.137 // उपेता पृथिवीदेवी माता साध्वी दुरात्मनः । अस्य मानसवेगस्य सस्नेहम् इदम् अब्रवीत् ॥ SoKss_14,2.138 // त्यक्त्वाहारं शुभोदर्कं किमात्मानम् उपेक्षसे । शत्रोरन्नं कथं भोक्ष्य इति मा च कृथा हृदि ॥ SoKss_14,2.139 // दुहितुर् वेगवत्या मे राज्ये ऽस्मिन् पितृकल्पितः । भागो ऽस्ति सा च भर्त्रा ते परिणीता सखी तव ॥ SoKss_14,2.140 // तधनं भर्तृसंबन्धि तव चात्मीयम् एव च । तदेतद्भुङ्क्ष्व विद्यातो ज्ञात्वा सत्यं वदामि ते ॥ SoKss_14,2.141 // एवम् उक्त्वा सशपथं भोजितास्मि तया तदा । अवस्थोचितमाहारं सुतासंबन्धबद्धया ॥ SoKss_14,2.142 // ततस्त्वया सहागत्य वेगवत्यैष निर्जितः । भ्रातेह रक्षितस्त्वं च शेषमत्र न वेद्म्य् अहम् ॥ SoKss_14,2.143 // अह वेगवतीसिद्धिं तद्दैवतवचो ऽप्य् अहम् । स्मरन्ती नामुचं प्राणांस्त्वत्प्राप्त्याशावलम्बितान् ॥ SoKss_14,2.144 // ततो महानुभावायाः प्रभावत्याः प्रभावतः । त्वं शत्रुसंकटे ऽप्य् अस्मिन् प्राप्तस् तावन् मयाधुना ॥ SoKss_14,2.145 // चिन्ता तु मे विलुप्ता चेद्भवेद् अत्र प्रभावती । नश्येच् च तव तद्रूपं ततो ऽस्माकं नु किं भवेत् ॥ SoKss_14,2.146 // इत्यादि ब्रुवतीं धीरीकुर्वन्मदनमञ्चुकाम् । नरवाहनदत्तो ऽसौ वीरो ऽत्रास्त तया सह ॥ SoKss_14,2.147 // एकदा च प्रभावत्यां यातायां भवनं पितुः । प्रभातसमये नष्टतद्रूपं तदसंनिधेः ॥ SoKss_14,2.148 // नरवाहनदत्तं तं दृष्ट्वा पुरुषरूपिणम् । पारदारिक एषो ऽत्र प्रविष्ट इति साकुलः ॥ SoKss_14,2.149 // भयाद्राजकुले गत्वा सर्वः परिजनो ऽभ्यधात् । वारयन्तीमपास्यैव भीतां मदनमञ्चुकाम् ॥ SoKss_14,2.150 // ततो मानसवेगो ऽत्र स राजा स्वबलान्वितः । नरवाहनदत्तं तं धावित्वा पर्यवेष्टयत् ॥ SoKss_14,2.151 // अथ तं पृथिवीदेवी माता सत्वरमेत्य सा । राजानम् अब्रवीत्पुत्र हन्तव्यो ऽयं न ते न मे ॥ SoKss_14,2.152 // न पारदारिको ह्येष वत्सराजात्मजो ह्य् अयम् । नरवाहनदत्तो ऽत्र निजां भार्याम् उपागतः ॥ SoKss_14,2.153 // विद्याबलेन जाने ऽहं कोपान्धः किं न वीक्षसे । जामाता चायमस्माकं पूज्यः शशिकुलोद्भवः ॥ SoKss_14,2.154 // एवम् उक्तस्तया मात्रा तर्हि शत्रुरयं मम । इति मानसवेगो ऽसौ जातामर्षो जगाद ताम् ॥ SoKss_14,2.155 // ततः सा तं पुनर्माता जामातृस्नेहतो ऽभ्यधात् । नाधर्मो लभ्यते कर्तुं लोके वैद्याधरे सुत ॥ SoKss_14,2.156 // इह विद्याधराणां हि धर्मार्था विद्यते सभा । तत्रास्य तत्प्रधानाग्रे दोषं शिरसि पातय ॥ SoKss_14,2.157 // ततो यत्क्रियते ऽमुष्य शोभते तदतो ऽन्यथा । विद्याधरा विकुर्वीरन्न सहेरंश् च देवताः ॥ SoKss_14,2.158 // एतत् तस्या वचो मातुर् गौरवात् प्रतिपद्य सः । सभां मानसवेगस् तं नेष्यन् बन्द्धुं प्रचक्रमे ॥ SoKss_14,2.159 // स च बन्धासहिष्णुः सन्स्तम्भमुत्पाट्य तोरणात् । नरवाहनदत्तो ऽत्र तद्भृत्यानवधीद्बहून् ॥ SoKss_14,2.160 // तन्मध्यात्खड्गमेकस्य हतस्यासाद्य तत्क्षणात् । जघान सो ऽन्यानपि तान्वीरो दिव्यपराक्रमः ॥ SoKss_14,2.161 // ततो मानसवेगस्तं दिव्यया निजविद्यया । बबन्ध भार्यानुगतं नयति स्म च तां सभाम् ॥ SoKss_14,2.162 // तत्र भेरीमहाशब्दसमाहूता इतस् ततः । विद्याधरा मिलन्ति स्म सुधर्मायां यथा सुराः ॥ SoKss_14,2.163 // आगत्योपाविशच्चात्र रत्नसिंहासनोपरि । राजा वायुपथो नाम सभ्यो विद्याधरैर् वृतः ॥ SoKss_14,2.164 // व्याधुन्वद्भिर् इवाधर्मं वीज्यमानस्य चामरैः । तस्य मानसवेगो ऽग्रे स्थित्वा पापो ऽब्रवीदिदम् ॥ SoKss_14,2.165 // मर्त्यो ऽप्य् अन्तः पुरध्वंसकारी विध्वंसकः स्वसुः । शत्रुर्ममायं वध्यो ऽद्य स्वाम्यकामः किलैष नः ॥ SoKss_14,2.166 // तच् छ्रुत्वा तेन सभ्येन पृष्टः प्रत्युत्तरं प्रति । नरवाहनदत्तो ऽत्र वीरो विस्रब्धम् अब्रवीत् ॥ SoKss_14,2.167 // सा सभा यत्र सभ्यो ऽस्ति स सभ्यो धर्मम् आह यः । स धर्मो यत्र सत्यं स्यातत्सत्यं यत्र न च्छलम् ॥ SoKss_14,2.168 // बद्धो ऽहं माययात्रैव स्थितो भूमाव् अयं पुनः । असनस्थश् च मुक्तश् च को विवादः समो ऽत्र नौ ॥ SoKss_14,2.169 // एतद्वायुपथः श्रुत्वा तम् उपावेशयत्क्षितौ । न्यायान्मानसवेगं स तं मुक्तं चाप्य् अकारयत् ॥ SoKss_14,2.170 // ततः सर्वेषु शृण्वत्सु तत्र वायुपथाग्रतः । नरवाहनदत्तो ऽसावेवं प्रतिवचो ऽभ्यधात् ॥ SoKss_14,2.171 // हृतानीतामनेनैतां भार्यां मदनमञ्चुकाम् । निजां प्राप्तो ऽस्मि चेत्कस्य शुद्धान्तो ध्वंसितो मया ॥ SoKss_14,2.172 // अस्या रूपेण चाभ्येत्य विप्रलभ्य कृतो यदि । अहं भर्ता भगिन्यास्य तत्र का मे ऽपराधिता ॥ SoKss_14,2.173 // स्वाम्यकामो ऽस्मि चेत्कामः कस्य कुत्र न जायते । एतच् छ्रुत्वा विमृश्याथ राजा वायुपथो ऽब्रवीत् ॥ SoKss_14,2.174 // धर्म्यामाह महात्मायं भविष्यत्सुमहोदयः । अस्मिन्मानसवेगत्वमधर्मं भद्र मा कृथाः ॥ SoKss_14,2.175 // इत्य् उक्ते तेन नाधर्मान्मोहान्धो यन्न्यवर्तत । सो ऽत्र मानसवेगस्तत्क्रोधं वायुपथो ययौ ॥ SoKss_14,2.176 // ततो मानसवेगेन सह संनद्धसैनिकः । बभूव तस्य संक्षोभस् तत्र धर्मानुरोधिनः ॥ SoKss_14,2.177 // धर्मासनोपविष्टा हि दुर्बलं बलिनं परम् । आत्मीयं बत जानन्ति धीरा न्यायैकदर्शिनः ॥ SoKss_14,2.178 // विहाय मायां युध्यस्व स्पष्टम् एव मया सह । यावदेकप्रहारेण हन्मि त्वां पश्य पौरुषम् ॥ SoKss_14,2.179 // इति मानसवेगं च तदावोचद्विलोकयन् । नरवाहनदत्तो ऽत्र दिव्यकन्याः सकौतुकाः ॥ SoKss_14,2.180 // अन्योन्यजातकलहेषु च तत्र तेषु विद्याधरेषु सहसैव सभान्तरस्थात् । स्तम्भोत्तमाट्टसदिति प्रविभिन्नमध्याद् देवो ऽथ भैर् अववपुः किल निर्जगाम ॥ SoKss_14,2.181 // व्याप्ताम्बरो ऽञ्जननिभश् च विनिह्नुतार्को विद्युल्लतातरलदीप्रविलोचनार्चिः । दन्तप्रभाविततपङ्क्तिपतद्बलाको गर्जन्महाप्रलयमेघ इव प्रचण्डः ॥ SoKss_14,2.182 // न भाविविद्याधरचक्रवर्तिनः पराभवो ऽस्यास्ति शठेति स ब्रुवन् । अधोमुखं मानसवेगमीश्वरो निराकरोद्वायुपथं प्रहर्षयन् ॥ SoKss_14,2.183 // आदाय तं च भुजयोर् भगवान्भुजाभ्यां संरक्षणाय नरवाहनदत्तमाशु । प्रापय्य पर्वतवरं शुभमृष्यमूकम् आस्थापयत् स किल तत्र ततस् तिरो ऽभूत् ॥ SoKss_14,2.184 // प्रशशाम परस्परं सभायाम् अथ विद्याधरसंभ्रमः स तस्याम् । स च वायुपथो यथागतं तैः सहितः स्वैर् अपरैस्ततो जगाम ॥ SoKss_14,2.185 // सो ऽपि च मानसवेगः कृत्वा तां मदनमञ्चुकां पुरतः । हर्षविषादाकुलिताम् ëìhapuraæ निजं ययौ विग्नः ॥ SoKss_14,2.186 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पञ्चलम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । मन्ये कल्याणम् एव स्यात्पुरुषस्यासमं विधिः । मूहुः परीक्षते gìhaæ धीरत्वं सुखदुःखयोः ॥ SoKss_14,3.1 // यदेककं विदेशेषु तैस्तैर् दारैः पदे पदे । नरवाहनदत्तं स योजयित्वा व्ययोजयत् ॥ SoKss_14,3.2 // अथैतमृष्यमूकाद्रौ स्थितं तस्मिन् प्रभावती । नरवाहनदत्तं तं समागत्याब्रवीत् प्रिया ॥ SoKss_14,3.3 // मदसंनिधिदोषेण लब्ध्वा नीतो भवांस्तदा । तां हि मानसवेगेन सभां पापं चिकीर्षुणा ॥ SoKss_14,3.4 // तद्बुद्ध्वागत्य तत्कालं देवविर्भावडम्बरम् । कृत्वा विद्याप्रभावेण मयेह प्रापितो भवान् ॥ SoKss_14,3.5 // नास्मिन्विद्याधराणां हि गिरौ बलवतामपि । विद्याप्रपञ्चः क्रमते सिद्धक्षेत्रमिदं यतः ॥ SoKss_14,3.6 // ममापि विद्याविभवो नात एवेह सिद्ध्यति । तन्मे दुःखं कथं त्वं हि वन्याहारेण वर्त्स्यति ॥ SoKss_14,3.7 // इत्य् उक्तवत्या तत्रासीत्कालाकाङ्क्षी तया सह । नरवाहनदत्तो ऽसौ ध्यायन्मदनमञ्चुकाम् ॥ SoKss_14,3.8 // सस्नौ तत्पर्वतासन्ने पम्पासरसि पावने । दिव्यास्वादानि बुभुजे मूलानि च फलानि च ॥ SoKss_14,3.9 // मृगमांसोपदंशं च पुण्यं वापीपयः पपौ । फलैस्तीरतरुभ्रष्टैः सरसं च सुगन्धि च ॥ SoKss_14,3.10 // उवास वृक्षमूलेषु गुहागर्भगृहेषु च । रामस्यानुययौ वृत्तं तद्देशवनवासिनः ॥ SoKss_14,3.11 // रामाश्रमांश् च दृष्ट्वात्र तस्मै तांस् तान् प्रभावती । सा रामायणवृत्तान्तं विनोदार्थम् अवर्णयत् ॥ SoKss_14,3.12 // इह रामः ससौमित्रिः सीतयानुगतो वने । उवास तापसैः सार्धं तरुमूले कृतोटजः ॥ SoKss_14,3.13 // अनसूयाङ्गरागेण सीतामोदितकानना । इहास्त मुनिपत्नीनां मध्ये वल्कलधारिणी ॥ SoKss_14,3.14 // अत्र दुन्दुभिदैत्यश् च गुहायां वालिना हतः । वलिसुग्रीवयोर् वैरे यदभूत्कारणं पुरा ॥ SoKss_14,3.15 // सुग्रीवो हि भ्रमान्मत्वा हतं दैत्येन वालिनम् । गुहायाः पर्वतैर् द्वारं पिधाय सभयो ययौ ॥ SoKss_14,3.16 // वाली च भित्त्वा तद्द्वारं निर्गत्य निरवासयत् । सुग्रीवं राज्यकामो ऽत्र मामबध्नादसाविति ॥ SoKss_14,3.17 // स सुग्रीवः पलाय्यास्मिन्नृष्यमूके कपीश्वरः । हनुमत्प्रमुखैः सार्धमत्र सानौ पदं व्यधात् ॥ SoKss_14,3.18 // अथैत्य हेमहरिणव्याजवञ्चितचेतसः । जहार रामदेवस्य रावणो जनकात्मजाम् ॥ SoKss_14,3.19 // ततः सीताप्रवृत्त्यर्थी स वालिनिधनार्थिना । सुग्रीवेण समं सख्यमत्र चक्रे रघूद्वहः ॥ SoKss_14,3.20 // बिभेद च बलज्ञप्त्यै तालान्सप्तात्र पत्त्रिणा । एकं येष्व् अभिनत्कृच्छ्रात्सो ऽपि वाली महाबलः ॥ SoKss_14,3.21 // इतो गत्वा च किष्किन्धां हेलामुक्तैकसायकः । हत्वा तं वालिनं वीरः सुग्रीवे तच्छ्रियं न्यधात् ॥ SoKss_14,3.22 // अथ सीताप्रवृत्त्यर्थं हनुमत्प्रभृतिष्वितः । चतुर्दिक्कं प्रयातेषु सुग्रीवस्यानुयायिषु ॥ SoKss_14,3.23 // इह रामेण वर्षासु सह मेघैर् विराविभिः । पतद्धाराश्रुतोयैश् च समदुःखैर् इवासितम् ॥ SoKss_14,3.24 // संपातिवचनोत्तीर्णवारिधेश् च हनूमतः । यत्नात्प्रवृत्तौ ज्ञातायां गत्वा कपिबलैः सह ॥ SoKss_14,3.25 // बद्ध्वाब्धिं सेतुना तेन हत्वा लङ्केश्वरं रिपुम् । आनिन्ये जानकी देवी विमानेनामुना पथा ॥ SoKss_14,3.26 // एवं प्राप्स्यसि कल्याणम् आर्यपुत्र भवान् अपि । आपत्सु धीरान् पुरुषान् स्वयम् आयान्ति संपदः ॥ SoKss_14,3.27 // इत्यादि कथयन्त्या स प्रभावत्या तया सह । नरवाहनदत्तो ऽत्र krŬannÃsÅditas ततः ॥ SoKss_14,3.28 // एकदा तं च पम्पायां विद्याधर्यावुभे दिवः । धनवत्यजिनावत्याववतीर्योपजग्मतुः ॥ SoKss_14,3.29 // याभ्यां स गन्धर्वपुराच् छ्रावस्तीं प्रापितो ऽभवत् । भगीरथयशा यस्यां तेन सा पर्यणीयत ॥ SoKss_14,3.30 // प्रभावत्याजिनावत्यां मिलितायां स्वसख्यतः । नरवाहनदत्तं सा धनवत्येवम् अब्रवीत् ॥ SoKss_14,3.31 // एषाजिनावती प्राक्ते वाचा दत्ता सुता मया । तस्मात्परिणयस्वैनामासन्नो भ्युदयो हि ते ॥ SoKss_14,3.32 // एतद्धनवतीवाक्यं सखीस्नेहात्प्रभावती । नरवाहनदत्तश् च तथेत्यभिननन्दतुः ॥ SoKss_14,3.33 // ततो धनवती तस्मै ददौ तामजिनावतीम् । सा वत्सेश्वरपुत्राय यथार्हविधिना सुताम् ॥ SoKss_14,3.34 // स्वविद्याकल्पितोदारदिव्यसंभारसुन्दरम् । निर्वर्तयाम् आस च तत्सा सुतोद्वाहमङ्गलम् ॥ SoKss_14,3.35 // नरवाहनदत्तं सा तमन्येद्युरथाब्रवीत् । न पुत्र यत्र तत्रेहं स्थातुं युक्तं चिरं तव ॥ SoKss_14,3.36 // मायी विद्याधरजनो न च कार्यम् इहास्ति ते । तद् गच्छ भार्यायुक्तस् त्वं कौशाम्बीमधुना निजाम् ॥ SoKss_14,3.37 // अहं च तत्रैवैष्यामि चण्डसिंहेन सूनुना । सह विद्याधरेन्द्रै श्च स्वकैर् अभ्युदयाय ते ॥ SoKss_14,3.38 // एवम् उक्त्वा धनवती सज्योत्स्नाम् इव साह्न्यपि । सितात्मवस्र्त्रप्रभया कुर्वाणा दिवमुद्ययौ ॥ SoKss_14,3.39 // प्रभावत्यजिनावत्यौ प्रापयामासतुश् च तम् । नरवाहनदत्तं ते कौशाम्बीं नभसा पुरीम् ॥ SoKss_14,3.40 // सो ऽत्र प्राप्तस्तदुद्यानं तस्यां व्योम्नो ऽवतारितः । नरवाहनदत्तो ऽभूद्दृष्टः परिजनैर् निजैः ॥ SoKss_14,3.41 // आगतो राजपुत्रो ऽयं दिष्ट्या वर्धामहे वयम् । इति तत्रोदभून्नादो जनस्याथ समन्ततः ॥ SoKss_14,3.42 // ततो ऽकाण्डसुधासारसंसिक्त इव सोत्सवः । वत्सराजो ऽथ तद्बुद्ध्वा युक्तो वासवदत्तया ॥ SoKss_14,3.43 // पद्मावत्या वधूभिश् च द्रुतं रत्नप्रभादिभिः । यौगन्धरायणाद्याश् च ये वत्सेश्वरमन्त्रिणः ॥ SoKss_14,3.44 // कलिङ्गसेना स्वे चैव सचिवा गोमुखादयः । यथार्हं तम् उपाजग्मुर्ग्रीष्मे ह्रदमिवाध्वगाः ॥ SoKss_14,3.45 // ददृशुस्ते च मध्ये तं सुदशार्हकुलं द्वयोः । पत्न्योः कृष्णमिवासीनं रुक्मिणीसत्यभामयोः ॥ SoKss_14,3.46 // अङ्गेष्व् एव न वर्तेरन्फुटत्स्व् इति भयाद् इव । तेषां तद्दर्शने har«abëpai÷ पिदधिरे दृशः ॥ SoKss_14,3.47 // वत्सराजश् च देव्यौ च चिरादालिङ्ग्य तं सुतम् । न शेकुर्मोक्तुमङ्गेषु प्रोतं कण्टकितेष्विव ॥ SoKss_14,3.48 // ततः प्रहततूर्ये ऽत्र वर्तमाने महोत्सवे । नरवाहनदत्तस्य भार्या वेगवतः सुता ॥ SoKss_14,3.49 // स्वसा मानसवेगस्य द्युमार्गेणावतीर्य सा । आगाद्वेगवती बुद्ध्वा सिद्धस्विद्याप्रभावतः ॥ SoKss_14,3.50 // पतित्वा पादयोः श्वश्रूश्वशुराणां निजं पतिम् । नरवाहनदत्तं स जगाद चरणानता ॥ SoKss_14,3.51 // त्वत्कृते दुर्बलीभूताः साधयित्वा तपोवने । विद्या पुनरहं प्राप्ता तव कल्याणिनो ऽन्तिकम् ॥ SoKss_14,3.52 // एवम् उक्तवती पत्या तैश्चान्यैर् अभिनन्दिता । प्रभावत्यजिनावत्यौ सख्यावुपजगाम सा ॥ SoKss_14,3.53 // ताभ्यामाश्लिष्य सा मध्ये यावदत्रोपवेश्यते । तावन्माताजिनावत्या आययौ धनवत्यपि ॥ SoKss_14,3.54 // आजग्मुश् च तया साकं ते ते विद्याधराधिपाः । आच्छादिताम्बरतलैर् मेघैर् इव बलैर् वृताः ॥ SoKss_14,3.55 // तस्या एव सुतो वीरश् चण्डसिंहो महाभुजः । तथामितगतिर् नाम तद्बन्धुः सुमहाबलः ॥ SoKss_14,3.56 // स च पिङ्गलगान्धारः प्रभावत्याः पिता बली । सो ऽपि वायुपथः पूर्वप्रतिपन्नः सभापतिः ॥ SoKss_14,3.57 // स च हेमप्रभः शूरो राजा ratnaprabhëità । वज्रप्रभेण पुत्रेण साकं बलसमन्वितः ॥ SoKss_14,3.58 // गन्धर्वराजो गन्धर्वदत्तया सुतया युतः । आगात्सागरदत्तो ऽपि सह चित्राङ्गदेन सः ॥ SoKss_14,3.59 // उपागताश् च ते सम्यग्वत्सराजेन पूजिताः । सपुत्रेणासनेवत्र यथोचितम् उपाविशन् ॥ SoKss_14,3.60 // अथ पिङ्गलगान्धारो राजा जामातरं क्षणात् । नरवाहनदत्तं तं जगाद सदसि स्थितम् ॥ SoKss_14,3.61 // त्वं चक्रवर्ती सर्वेषाम् अस्माकं देवनिर्मितः । अतिस्नेहवशात् त्वां च वयं सर्वे ऽभ्युपागताः ॥ SoKss_14,3.62 // इयं धनवती देवी श्वश्रूस्ते नियतव्रता । दिव्यज्ञानवती साक्षसूत्र कृष्णाजिनाम्बरा ॥ SoKss_14,3.63 // रक्षितुं त्वां कृतोद्योगा साक्षाद्भगवती यथा । सावित्री सिद्धविद्या वा वन्द्या विद्याधरोत्तमैः ॥ SoKss_14,3.64 // तदस्ति कार्यसिद्धिस्ते किं तु यद्वच्मि तच्छृणु । इह विद्याधराणां द्वौ वेद्यर्धौ स्तो हिमाचले ॥ SoKss_14,3.65 // उत्तरो दक्षिणश्चैव नानातच्छृङ्गभूमिगौ । परतः किल कैलासादुत्तरो ऽर्वाक्तु दक्षिणः ॥ SoKss_14,3.66 // तत्रोत्तराधिपत्यार्थमिदानीं दुश्चरं तपः । एषो ऽमितगतिः कृत्वा शंकरं पर्यतोषयत् ॥ SoKss_14,3.67 // नरवाहनदत्तस् ते चक्रवर्ती समीहितम् । करिष्यतीति तेनायमादिष्टस्त्वाम् उपागतः ॥ SoKss_14,3.68 // तत्र मन्दरदेवाख्यो मुख्यो राजास्ति दुर्मतिः । बलवानपि नासाध्यः प्राप्तविद्यस्य सो ऽत्र ते ॥ SoKss_14,3.69 // यस्तु दक्षिणमध्ये ऽस्ति गैर् इमुण्ड इति श्रुतः । राजा विद्याप्रभावेण स दुष्टात्मातिदुर्जयः ॥ SoKss_14,3.70 // स च मानसवेगस्य शत्रोस्ते परमः सुहृत् । यावन्न साधितः सो ऽत्र तावत्कार्यं न सिद्ध्यति ॥ SoKss_14,3.71 // तत्त्वं साधय सोत्कर्षं शीघ्रं विद्याबलं महस्त् । इति पिङ्गलगान्धारेणोक्ते धनवती जगौ ॥ SoKss_14,3.72 // एवं पुत्र यथायं ते राजा वदति तत् तथा । सिद्धक्षेत्रमतो गत्वा विद्यासिद्ध्यर्थमीश्वरम् ॥ SoKss_14,3.73 // आराधय प्रकर्षो हि तत्प्रसादं विना कुतः । मिलिताश्चात्र रक्षन्ति राजानस्त्वाममी इति ॥ SoKss_14,3.74 // ततश् चित्राङ्गदो ऽवादीदेवमेतदहं पुनः । सर्वेषामग्रयाय्येष विजयः क्रियतामिति ॥ SoKss_14,3.75 // अथैतद् एव निश्चित्य कृत्वा प्रस्थानमङ्गलम् । पित्रोर् udbëpayo÷ पादौ गुरूणां च प्रणम्य सः ॥ SoKss_14,3.76 // दत्ताशीस् तैः समारुह्य भार्याभिः सचिवैस् तथा । सहामितगतिप्रज्ञाकल्पितां शिबिकोत्तमाम् ॥ SoKss_14,3.77 // नरवाहनदत्तो ऽतः प्रतस्थे स्थगयन्नभः । कल्पान्तपवनोद्धूतसागराम्भोनिभैर् बलैः ॥ SoKss_14,3.78 // सेनानादप्रतिश्रुद्भिर् दिगन्तेषु द्युचारिणाम् । आगतश्चक्रवर्तीव इति संवादयन्निव ॥ SoKss_14,3.79 // क्षणात्तैश् च स गन्धर्वपतिविद्याधरेश्वरैः । धनवत्या च नीतो ऽभूत्तं सिद्धक्षेत्रपर्वतम् ॥ SoKss_14,3.80 // तत्रादिष्टव्रतः सिद्धैः प्रातःस्नायी फलाशनः । भूमिशायी तपश्चक्रे शंकराराधनाय सः ॥ SoKss_14,3.81 // परिवार्य च तं तस्थू राजानस् ते द्युचारिणाम् । सर्वतः कृतसंरक्षा दिवानिशमतन्द्रिताः ॥ SoKss_14,3.82 // विद्याधरकुमार्यो ऽत्र तपस्यन्तं तमुत्सुकाः । नेत्रप्रभाभिः संवीतकृष्णाजिनम् इव व्यधुः ॥ SoKss_14,3.83 // तच्चिन्तानर्मुखैर् नेत्रैः करैश्चोरःस्थलार्पितैः । अदर्शयन्निवान्यास्तं प्रविष्टं हृदि तत्क्षणम् ॥ SoKss_14,3.84 // पञ्चापराश् च दृष्ट्वा तं सद्विद्याधरकन्यकाः । मदनानलसंतप्ताश्चक्रिरे समयं मिथः ॥ SoKss_14,3.85 // अयं पञ्चभिर् अस्माभिः सखीभिर् युगपत्पतिः । वरणीयो विवाहश् च तद्वत्कार्यो न भेदतः ॥ SoKss_14,3.86 // एका यदि पृथक्कुर्याद्विवाहममुना ततः । प्रवेष्टव्यो ऽग्निरन्याभिस्तामुद्दिश्य सखीद्रुहम् ॥ SoKss_14,3.87 // इति दिव्यासु कन्यासु क्षुभ्यतीषु विभाव्य तम् । तत्राकस्मान्महोत्पाताः प्रादुरासंस्तपोवने ॥ SoKss_14,3.88 // ववौ वायुर्महारौद्रो भद्रानुन्मूलयन्द्रुमान् । एवं शूराः पतिष्यन्ति रणे ऽत्रेति वदन्निव ॥ SoKss_14,3.89 // किमत्र स्यादिति भयादिव भूमिरकम्पत । भीतावकाशदानार्थमिवादीर्यन्त सानवः ॥ SoKss_14,3.90 // विद्याधराः प्रभुं यत्नादमुं रक्षत रक्षत । इत्यब्रवीदिवानभ्रं घोरशब्दं नभस्तलम् ॥ SoKss_14,3.91 // नरवाहनदत्तश् च सो ऽस्मिन्न् उत्पातसंभ्रमे । ध्यायन्निष्कम्प एवासीद्भगवन्तं त्रिलोचनम् ॥ SoKss_14,3.92 // संनद्धास्ते च गन्धर्वराजविद्याधरेश्वराः । अनिष्टाशङ्किनो वीरास्तं रक्षन्तो ऽवतस्थिरे ॥ SoKss_14,3.93 // मुमुचुः सिंहनादांश् च व्याधूतासिलतावनाः । भर्त्सयन्त इवोत्पातानहितागमशंसिनः ॥ SoKss_14,3.94 // ततो ऽन्येद्युरकस्माच् च कल्पान्तास्म्बुदमेदुरम् । विद्याधरबलं व्योम्नि घोरनादमदृश्यत ॥ SoKss_14,3.95 // सो ऽयं मानसवेगेन गौरिमुण्डः सहागतः । इत्य् उवाच स्मरन्ती स्वां विद्यां धनवती तदा ॥ SoKss_14,3.96 // ततो विद्याधरेन्द्रांस्तान्सगन्धर्वानुदायुधान् । समं मानसवेगेन गौरिमुण्डो ऽभ्यधावत ॥ SoKss_14,3.97 // क्व मानुषो ऽयं क्व वयं तदेतत्पक्षपातिनाम् । दर्पं वः शमयाम्यद्य द्युचरा इति वादिनम् ॥ SoKss_14,3.98 // चित्राङ्गदो ऽथ तं क्रोधाद् धावन् प्रत्यभियुक्तवान् । राजा सागरदत्तश् च गन्धर्वाणाम् अधीश्वरः ॥ SoKss_14,3.99 // चण्डसिंहामितगती राजा वायुपथस् तथा । किं च पिङ्गलगान्धारः सर्वे विद्याधरेश्वराः ॥ SoKss_14,3.100 // पापं मानसवेगं तम् अभ्यधावन्महारथाः । सिंहा इवाभिगर्जन्तः सेनासमुदयान्विताः ॥ SoKss_14,3.101 // सैन्यरेणुघनाकीर्णं शस्त्रज्वालातडिल्लतम् । पतद्रक्ताम्बु तदभुद्धोरं समरदुर्दिनम् ॥ SoKss_14,3.102 // शोणितासवसंपूर्णं कीर्णशत्रुशिरोबलिम् । चक्रुर्भूतमहायागम् इव चित्राङ्गदादयः ॥ SoKss_14,3.103 // कबन्धग्राहसंकीर्णा वहदायुधपन्नगाः । प्रावर्तन्त मिलन्मेदोडिण्डीरा रुधिरापगाः ॥ SoKss_14,3.104 // हतसैन्यो वधप्राप्तो गौरिमुण्डस् ततश् च सः । पूर्वाराधितसुप्रीतां गौरीविद्यां समस्मरत् ॥ SoKss_14,3.105 // आविर्भूय च सा साक्षात् त्रिनेत्रा त्रिशिखायुधा । नरवाहनदत्तीयान् प्रवीरांस् तान् अमोहयत् ॥ SoKss_14,3.106 // ततो लब्धबलो बाहुयुद्धायाभ्यपतन् नदन् । नरवाहनदत्तं तं गौरिमुण्डः प्रधाव्य सः ॥ SoKss_14,3.107 // तद्बाहुयुद्धविद्धश् च मायी सस्मार तां पुनः । सद्विद्यां तद्बलात् तं च बाह्वोर् आदाय खं ययौ ॥ SoKss_14,3.108 // हन्तुं धनवतीविद्याबलात्तं तु स नाशकत् । गौरिमुण्डो नृपसुतं चिक्षेप त्वग्निपर्वते ॥ SoKss_14,3.109 // सो ऽपि मानसवेगस् तांस् तत्सखीन् गोमुखादिकान् । गृहीत्वोत्पत्य गगनं दिक्षु प्रास्थदनास्थया ॥ SoKss_14,3.110 // उत्क्षिप्तास्ते च रक्षित्वा धनवत्या प्रयुक्तया । रूपिण्या विद्यया भिन्नाः स्थाप्यन्ते स्म महीतले ॥ SoKss_14,3.111 // सिद्धकार्यं कुशलिनं शीघ्रं प्राप्स्यथ तं प्रभुम् । इत्याश्वास्यैकशस्तान्सा विद्या तेषां तिरोदधे ॥ SoKss_14,3.112 // ततो विजितमस्माभिर् इति मत्वा यथागतम् । सह मानसवेगेन गौरिमुण्डो ययौ गृहान् ॥ SoKss_14,3.113 // नरवाहनदत्तो वः सिद्धकार्यः समेष्यति । न तस्यानिष्टमस्तीति धनवत्याभ्युदीरिते ॥ SoKss_14,3.114 // ते ऽप्य् अस्तमोहा गन्धर्वनाथ विद्याधरेश्वराः । चित्राङ्गदादयः स्वानि जग्मुः स्थानानि संप्रति ॥ SoKss_14,3.115 // सापि तत्र सपत्नीभिः सहितामजिनावतीम् । स्वसुतां तां गृहीत्वा स्वं ययौ धनवती गृहम् ॥ SoKss_14,3.116 // सो ऽपि मानसवेगस्तां गत्वा मदनमञ्चुकाम् । उवाच स हतो भर्ता तव तद्भज मामिति ॥ SoKss_14,3.117 // स वो हन्ता न तं हन्यात्कश्चिद्देवविनिर्मितम् । इति सा तत्पुरस्थापि हसन्ती प्रत्युवाच तम् ॥ SoKss_14,3.118 // नरवाहनदत्तं च तद्द्विषा वह्निपर्वते । क्षिप्यमाणं तदागत्य दिव्यः को ऽप्य् अग्रहीत्पुमान् ॥ SoKss_14,3.119 // निनाय चाशु रक्षित्वा शीतं मन्दाकिनीतटम् । को भवानिति पृष्टश् च तेनाश्वास्य जगाद तम् ॥ SoKss_14,3.120 // अमृतप्रभनामाहं देव विद्याधराधिपः । प्रेषितश् च हरेणाहं रक्षार्थं भवतो ऽधुना ॥ SoKss_14,3.121 // अयं च तन्निवासो ऽद्रिः कैलासस् ते स्थितो ऽग्रतः । अत्राराध्य शिवं श्रेयो निर्विघ्नं त्वमवाप्स्यसि ॥ SoKss_14,3.122 // तदेह्यत्र नयामि त्वामित्य् उक्त्वा तत्र तत्क्षणात् । प्रापय्यामन्त्र्य च ययौ सो ऽथ विद्याधरोत्तमः ॥ SoKss_14,3.123 // नरवाहनदत्तो ऽपि कैलासं समवाप्य सः । तपसा तोषयाम् आस तत्राग्रस्थं विनायकम् ॥ SoKss_14,3.124 // तेन दत्ताभ्यनुज्ञश् च प्राविश्य गिरिजापतेः । आश्रमं नियमक्षामो ददर्श द्वारि निन्दिनम् ॥ SoKss_14,3.125 // कृतप्रदक्षिणं चैतं स नन्दी सदयो ऽब्रवीत् । प्रायः सिद्धो ऽसि विघ्ना हि प्रशान्तास्ते तवाधुना ॥ SoKss_14,3.126 // तदिहस्थस्तपस्य त्वं भगवत्तोषणावधि । दुरितघ्नतपःशुद्धिसव्यपेक्षा हि सिद्धयः ॥ SoKss_14,3.127 // इत्य् उक्ते नन्दिना ध्यायन् देवं देवीं च पार्वतीम् । नरवाहनदत्तो ऽग्रं तपस्तेपे ऽनिलाशनः ॥ SoKss_14,3.128 // तपस्तुष्टश् च भगवान् स दत्त्वा दर्शनं शिवः । देव्या गिरिजया सार्धम् एव प्रह्वं तमादिशत् ॥ SoKss_14,3.129 // विद्याधराणां सर्वेषां चक्रवर्ती भवाधुना । सर्वाः सर्वातिशायिन्यो विद्याः प्रादुर्भवन्तु ते ॥ SoKss_14,3.130 // अस्मत्प्रभावाच् छत्रूणाम् अविजेयो भविष्यसि । अच्छेद्यश्चाप्य् अभेद्यश् च हनिष्यस्यखिलान्न्रिपून् ॥ SoKss_14,3.131 // दृष्टे त्वयि न विद्याश् च प्रभविष्यन्ति ते द्विषाम् । तद् गच्छ गौरीविद्यापि त्वदायत्ता भविष्यति ॥ SoKss_14,3.132 // इति गौर्या समं दत्त्वा वरं तस्मै ददौ हरः । चक्रवर्तिमहापद्मविमानं ब्रह्मनिर्मितम् ॥ SoKss_14,3.133 // ततस् तस्याविरासंस्ता विद्याः सर्वाः सविग्रहाः । किमादिशसि यत्कुर्म इत्याज्ञासाधनोत्सुकाः ॥ SoKss_14,3.134 // इति नरवाहनदत्तः सिद्धवरौघः प्रणम्य परमेशौ । अधिरुह्य तच् च दिव्यं पद्मविमानं तदभ्यनुज्ञातः ॥ SoKss_14,3.135 // प्रथमं तावदयासीदमितगतेस् तस्य वक्रपुरसंज्ञम् । पुरमावेदितमार्गो विद्याभिः सिद्धचारणोद्गीतः ॥ SoKss_14,3.136 // सो 'pyÃrƬhavimÃnaæ व्योम्ना प्राप्तं विलोक्य तं दूरात् । अमितगतिः सम् उपेत्य स्वगृहं प्रावेशयत्कृतप्रणतिः ॥ SoKss_14,3.137 // प्रददौ च तत्र वर्णितनिजसिद्धिप्राप्तये मुदा तस्मै । नरवाहनदत्ताय स सुलोचनाख्याम् उपायनं स्वसुतास्म् ॥ SoKss_14,3.138 // सो ऽत्र तया सह विद्याधरलक्ष्म्येवाप्तया तदापरया । नयति स्म चक्रवर्ती ततोत्सवं प्रीतिमांस्तदहः ॥ SoKss_14,3.139 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पञ्चलम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । ततो वक्रपुरे तत्र स्थितमास्थानवर्तिनम् । नरवाहनदत्तं तं नूतनं चक्रवर्तिनम् ॥ SoKss_14,4.1 // अन्येद्युर् अवतीर्यैव वेत्रहस्तो नभस्तलात् । उपगम्य पुमानेकः प्रणम्यैवं व्यजिज्ञपत् ॥ SoKss_14,4.2 // चक्रवर्तिप्रतीहारं विद्धि देव क्रमागतम् । मां पौररुचिदेवाख्यं स्वसेवार्थम् उपागतम् ॥ SoKss_14,4.3 // तच् छ्रुत्वा सो ऽमितगतेर्मुखमैक्षत तेन च । सत्यं देवेति विज्ञप्तः क्षत्तृत्वे ऽभिननन्द तम् ॥ SoKss_14,4.4 // अथ प्रभावतो बुद्ध्वा वेगवत्यादिभिः सह । तत्पत्नीभिर् धनवती चण्डसिंहश् च तत्सुतः ॥ SoKss_14,4.5 // तथा पिङ्गलगान्धारो राजा वायुपथान्वितः । समं सागरदत्तेन तत्र चित्राङ्गदश् च सः ॥ SoKss_14,4.6 // आययुः सैन्यरुद्धार्काः सह हेमप्रभादिभिः । परतेजो ऽसहिष्णुत्वं सूचयन्त इवाग्रतः ॥ SoKss_14,4.7 // उपेत्य पादयोस् तस्य निपेतुश्चक्रवर्तिनः । सो ऽपि संमानयाम् आस यथार्हं स्वागतेन तान् ॥ SoKss_14,4.8 // धनवत्यास्तु चरणौ गौरवात्प्रणनाम सः । सापि जामातरं प्रीता तमाशीर्भिर् अवर्धयत् ॥ SoKss_14,4.9 // उक्तात्मसिद्धिवृत्तान्तस्तेन ते प्रभुणा ततः । चण्डसिंहादयः सर्वे प्रमोदं सुतरां दधुः ॥ SoKss_14,4.10 // पार्श्वोपयास्ताः पत्नीश् च दृष्ट्वा धनवतीं तदा । चक्रवर्ती स पप्रच्छ क्व ते मे सचिवा इति ॥ SoKss_14,4.11 // क्षिप्ता मानसवेगेन रक्षित्वा स्थापिता मया । विद्यामुखेन ते भिन्ना इति सा प्रत्युवाच तम् ॥ SoKss_14,4.12 // ततश् चानाययत् तान् स विद्यामादिश्य रूपिणीम् । आगतान् पृष्ठकुशलान् pÃdalagnä जगाद च ॥ SoKss_14,4.13 // इयन्तो दिवसाः केन कथं कुत्रातिवाहिताः । इत्येककेन युष्माभिश् चित्रं मे कथ्यतामिति ॥ SoKss_14,4.14 // ततो ऽवादीत्स्ववृत्तान्तमादावेवं स गोमुखः । द्विषा क्षिप्तं तदा कापि देवी मां हस्तयोर् अधात् ॥ SoKss_14,4.15 // आश्वास्य दूरे ऽरण्ये च स्थापयित्वा तिरोदधे । ततो ऽहं दुःखितो देहं त्यक्तुमैच्छं प्रपाततः ॥ SoKss_14,4.16 // मैवं गोमुख सिद्धार्थं पुनर्द्रक्ष्यसि तं प्रभुम् । इति मां तपसस्तावत्को ऽप्य् उपेत्य न्यवारयत् ॥ SoKss_14,4.17 // कस्त्वं कथं च वेत्स्येतदित्य् उक्तश् च मया ततः । एह्याश्रमं मे वक्ष्यामि तत्रैतदिति सो ऽब्रवीत् ॥ SoKss_14,4.18 // ततो मन्नामविज्ञानसूचितज्ञानसंपदा । अहं तेन सहागच्छं शिवक्षेत्रं तदाश्रमम् ॥ SoKss_14,4.19 // तत्र मे स कृतातिथ्यः कथां स्वामेवम् अभ्यधात् । नागस्वामीति नामाहं कुण्डिनाख्यात्पुराद्द्विजः ॥ SoKss_14,4.20 // पितरि स्वर्गते सो ऽहं गत्वा पाटलिपुत्रकम् । जयदत्तम् उपाध्यायं विद्याहेतोर् उपासदम् ॥ SoKss_14,4.21 // शिक्ष्यमाणो ऽपि jìyena न यदाक्षरम् अप्य् अहम् । अविदं तेन मां तत्र च्छात्त्राः सर्वे ऽप्य् उपाहसन् ॥ SoKss_14,4.22 // ततो ऽवमानग्रस्तो ऽहं प्रस्थितो विन्ध्यवासिनीम् । द्रष्टुम् अर्धपथे प्रापं पुरं वक्रोलकाभिधम् ॥ SoKss_14,4.23 // तत्र मह्यं प्रविष्टाय भिक्षार्थं गृहिणी गृहात् । एकस्माद्रक्तकमलं प्रददौ भिक्षया सह ॥ SoKss_14,4.24 // तद्गृहीत्वापरं गेहं प्राप्तं मां वीक्ष्य चाब्रवीत् । तत्रत्या गेहिनी हा धिग्योगिन्या स्वीकृतो भवान् ॥ SoKss_14,4.25 // पश्य दत्तो नृहस्तस् ते रक्ताब्जव्याजतो ऽनया । तच् छ्रुत्वा यावदीक्षे ऽहं तावत् पाणिः स नाम्बुजम् ॥ SoKss_14,4.26 // तत्त्यक्त्वाथ पतित्वास्याः पादयोर् अहम् अब्रवम् । मातः कुरुष्वोपायं मे यथा जीवाम्य् अहं तथा ॥ SoKss_14,4.27 // तच् छ्रुत्वा मामवादीत्सा गच्छेतो योजनत्रये । देवरक्षित इत्यस्ति ग्रामे करभके द्विजः ॥ SoKss_14,4.28 // तस्यास्ति कपिला गेहे साक्षात्सुरभिर् उत्तमा । साद्य त्वां शरणं प्राप्तं रक्षिष्यति निशामिमाम् ॥ SoKss_14,4.29 // एवं तयोक्तः सभयो धावन्न् अस्मि दिनक्षये । प्राप्तवान् करभग्रामे गृहं तस्य द्विजन्मनः ॥ SoKss_14,4.30 // प्रविश्य तत्र दृष्ट्वाहं कपिलां तां प्रणम्य च । भीतस्त्वां शरणं देवि प्राप्तो ऽस्मीति व्यजिज्ञपम् ॥ SoKss_14,4.31 // तावत् सा तर्जयन्ती मामन्याभिः सह योगिनी । तत्रागान्नभसा नक्तं मन्मांसरुधिरार्थिनी ॥ SoKss_14,4.32 // तद्दृष्ट्वा कपिला साथ खुरमध्ये निवेश्य माम् । अरक्षद्योधयन्ती ता योगिनीरखिलां निशाम् ॥ SoKss_14,4.33 // प्रातस्तासु गतास्वेषा कपिला व्यक्तया गिरा । मामवोचन्न पुत्राहं त्वां शक्ष्याम्यद्य रक्षितुम् ॥ SoKss_14,4.34 // तद्गच्छ पञ्चयोजन्यामितो ऽरण्ये शिवालये । अस्ति भूतिशिवो नाम ज्ञानी पाशुपतोत्तमः ॥ SoKss_14,4.35 // स रक्षिष्यति रात्रिं त्वामद्यैकां शरणागतम् । तच् छ्रुत्वा तां प्रणम्यैव ततो ऽहं प्रस्थितो ऽभवम् ॥ SoKss_14,4.36 // द्रुतं भूतिशिवं तं च प्राप्याहं शरणं श्रितः । नक्तं च तत्र योगिन्यस् तास् तथैवागमन् पुनः ॥ SoKss_14,4.37 // ततः प्रवेश्य माम् अन्तर्गृहं भूतिशिवः स ताः । त्रिशूलहस्तो द्वारस्थो योगिनीर् निरभर्त्सयत् ॥ SoKss_14,4.38 // जित्वैता भोजयित्वा मां प्रातर्भूतिशिवो ऽभ्यधात् । ब्रह्मन्न शक्ष्याम्यधुना रक्षितुं त्वामहं पुनः ॥ SoKss_14,4.39 // तदस्ति संध्यवासाख्ये योजनेषु दशस्वितः । ग्रामे वसुमतिर् नाम विप्रस्तस्यातिकं व्रज ॥ SoKss_14,4.40 // ततस् तृतीयाम् अद्य त्वं रात्रिम् उत्तीर्य मोक्ष्यसे । इत्य् उक्तस् तेन नत्वा तं ततः प्रस्थितवान् अहम् ॥ SoKss_14,4.41 // गच्छतश् चाध्वनो दैर्घ्याद् गतो ऽस्तं मे ऽन्तरा रविः । योगिन्यस् ताश् च मां नक्तम् अगृह्णन्नेत्य पृष्ठतः ॥ SoKss_14,4.42 // मां गृहीत्वा च यावत्ता हृष्टा यान्ति विहायसा । तावत्तासां पुरो ऽपूर्वा योगिन्यो ऽन्याः परापतन् ॥ SoKss_14,4.43 // ताभिः सहोदभूदासामकस्माद्युद्धमुद्धतम् । तेन तासामहं हस्ताद्भ्रष्टो देशे ऽतिनिर्जने ॥ SoKss_14,4.44 // एकमेवाथ तत्राहमपश्यं मन्दिरं महत् । प्रविशेति ब्रुवदिव द्वारेणापावृतेन माम् ॥ SoKss_14,4.45 // पलाय्याभ्यन्तरे तत्र प्रविश्याहं भयाकुलः । अद्राक्षमद्भुताकारां नारीं नारीशतान्विताम् ॥ SoKss_14,4.46 // प्रकाशमानां प्रभया प्रदोषज्वलितामिव । रक्षामहौषधिं सृष्टां धात्रा मदनुकम्पया ॥ SoKss_14,4.47 // क्षणान्मया समाश्वस्य पृष्टा सा माम् abhëata । यक्षिण्यहं सुमित्त्राख्या शापादेवमिह स्थिता ॥ SoKss_14,4.48 // मानुषेण च मे सङ्गः प्रदिष्टः शापशान्तये । तन्मामशङ्कितप्राप्तो भजस्व भव निर्भयः ॥ SoKss_14,4.49 // इत्य् उक्त्वा क्षिप्रमाविश्य दासीः स्नानविलेपनैः । वस्त्रैर् आहारपानैश् च हृष्टं सा माम् उपाचरत् ॥ SoKss_14,4.50 // क्व डाकिनीभिर् भीतिः सा क्व सुखं तच् च तत्क्षणम् । अचिन्त्यो बत दैवेनाप्यापातः सुखदुःखयोः ॥ SoKss_14,4.51 // ततस् तया समं तत्र यक्षिण्या तान्य् अहान्य् अहम् । सुखमासम् अथ स्वैरम् एकदा साब्रवीच् च माम् ॥ SoKss_14,4.52 // क्षीणः शापः स मे ब्रह्मंस्तदितो ऽद्य व्रजाम्य् अहम् । मत्प्रसादाच दिव्यं ते विज्ञानं संभविष्यति ॥ SoKss_14,4.53 // तपस्वी सिद्धभोगश् च निर्भयश् च भविष्यसि । इहस्थो मद्गृहस्यास्य मा द्राक्षीर्मध्यमं पुरम् ॥ SoKss_14,4.54 // एवम् उक्त्वा तिरो ऽभूत्सा ततो ऽहं कौतुकेन तत् । मध्यमं puramÃrƬhastatrÃpaÓyaæ तुरंगमम् ॥ SoKss_14,4.55 // तेनाहं निकटप्राप्तः क्षिप्तो ऽश्वेन खुराहतः । क्षणाद् अद्राक्षम् आत्मानं स्थितम् अस्मिञ् शिवालये ॥ SoKss_14,4.56 // ततः प्रभृति चात्राहं स्थितः सिद्धो ऽस्मि च क्रमात् । तदित्थं मानुषस्यापि त्रिकालज्ञानमस्ति मे ॥ SoKss_14,4.57 // एवं च क्लेशबहुलाः सर्वस्यापीह सिद्धयः । तद् इहास्स्व तवाभीष्टसिद्धिं शंभुर् विधास्यति ॥ SoKss_14,4.58 // इत्य् उक्तो ज्ञानिना तेन तत्रेयन्ति दिनान्य् अहम् । त्वत्पादप्राप्तिजातास्थः स्थितो ऽभूवं तदाश्रमे ॥ SoKss_14,4.59 // स्वप्नादिष्टभवत्सिद्धिः शर्वेणाद्य किल प्रभो । कयाप्य् अहमिहानीतो गृहीत्वा दिव्यया स्त्रिया ॥ SoKss_14,4.60 // इत्येष मम वृत्तान्त इत्य् उक्त्वा गोमुखे स्थिते । नरवाहनदत्ताग्रे मरुभूतिरथाब्रवीत् ॥ SoKss_14,4.61 // क्षिप्तं मानसवेगेन मां तदा कापि देवता । पाण्योर्विधाय विन्यस्य दूरे ऽटव्यां तिरो ऽभवत् ॥ SoKss_14,4.62 // ततो ऽहं तत्र दुःखार्तो मरणोपायचिन्तया । भ्राम्यन्नदीपरिक्षिप्तं दृष्टवानेकमाश्रमम् ॥ SoKss_14,4.63 // तत्र प्रविश्य चापश्यम् उपविष्टं शिलातले । जटाभिस्तापसं तं च प्रणम्याहम् उपागमम् ॥ SoKss_14,4.64 // कस्त्वं कथमनुप्राप्तो ऽस्येतां भूमिममानुषीम् । इति पृष्टश् च तेनाहं तस्मै सर्वमवर्णयम् ॥ SoKss_14,4.65 // ततः स बुद्ध्वावोचन् मां मात्मानं सांप्रतं वधीः । ज्ञास्यसीह प्रभोर् वार्तां ततः कर्तासि यत्क्षमम् ॥ SoKss_14,4.66 // इति तद्वचनाद्युष्मद्वार्ताजिज्ञासया स्थिते । मयि तत्र स्त्रियो दिव्या नदीं तां स्नातुमागमन् ॥ SoKss_14,4.67 // सो ऽथ मां तापसो ऽवादीद्गच्छास्या वस्त्रमानय । आसु स्नान्त्यास्त्वमेकस्या वार्तां ज्ञास्यस्यतः प्रभोः ॥ SoKss_14,4.68 // तच् छ्रुत्वाहं तथाकार्षं मामन्वागाच् च सा वधूः । हृतवस्त्रार्द्रवसना सहस्तस्वस्तिकस्तनी ॥ SoKss_14,4.69 // नरवाहनदत्तस्य वर्तामाख्याय वाससी । गृहाणेत्युदिता तेन तापसेनाथ साब्रवीत् ॥ SoKss_14,4.70 // नरवाहनदत्तो ऽद्य हरमाराधयन्स्थितः । कैलासे दिवसैर् vidyÃdharasamrì भविष्यति ॥ SoKss_14,4.71 // एवम् उक्तवती तस्य संपेदे तापसस्य सा । भार्या शापवशाद्दिव्या तत्कथासंस्तवाद्वधूः ॥ SoKss_14,4.72 // ततस् तया समं तस्थौ विद्याधर्या स तापसः । तद्गिरा चाहमत्रासं जातास्थस्त्वत्समागमे ॥ SoKss_14,4.73 // दिनैः सगर्भा च सती गर्भं द्युस्त्री प्रसूय तम् । सावोचत्तापसं शान्तः शापस्त्वत्सङ्गतो मम ॥ SoKss_14,4.74 // भूयो matsaÇgavächà ते यदि तत्तण्डुलैः सह । पक्त्वा भुक्त्वान्वगादेतां खमुत्पत्य स तापसः ॥ SoKss_14,4.75 // इत्य् उक्त्वास्याम् प्रयातायाम् एतद्गर्भं सतण्डुलम् । पक्त्वा भुक्त्वान्वगाद् एतं भुङ्क्ष्व प्राप्स्यसि माम् ततः ॥ SoKss_14,4.76 // अहं तदुक्तो ऽप्यादौ तन्नाश्नां सिद्धिमवेक्ष्य तु । भक्तसिक्थद्वयं प्राप्य पाकभाण्डादभक्षयम् ॥ SoKss_14,4.77 // तेन यत्राहम् अष्ठीवम् अभूत् तत् तत्र käcanam । अथादैन्यः परिभ्राम्यन् प्रापम् एकम् अहं पुरम् ॥ SoKss_14,4.78 // तत्र वेश्यागृहे हेम्ना तेनोदारव्ययस्य मे । वसतो वमनं प्रादाज्जिज्ञासुः कुट्टनी छलात् ॥ SoKss_14,4.79 // तेन मे वमतो भास्वत्पद्मरागनिभे उभे । प्राग्भुक्तभक्तसिक्थे ते मुखेन निरगच्छताम् ॥ SoKss_14,4.80 // निर्गते एव कुट्टन्या गृहीते भक्षिते च ते । नष्टाथ हेमसिद्धिः सा कुट्टन्यापहृता तया ॥ SoKss_14,4.81 // सचन्द्रार्धः शिवो ऽद्यास्पि हरिर्यच्चः सकौस्तुभः । तत्तयोर् वेद्मि कुट्टन्या गोचरापतने फलम् ॥ SoKss_14,4.82 // किं चेदृगेष संसारो बह्वाश्चर्यो बहुच्छलः । परिच्छेत्तुं कदा केन समुद्र इव पार्यते ॥ SoKss_14,4.83 // इत्यहं विमृशन् खिन्नस् त्वत्प्राप्त्यै चण्डिकागृहम् । अगच्छं तपसा देवीं ताम् आराधयितुं ततः ॥ SoKss_14,4.84 // त्रिरात्रोपोषितं सा मां देवी स्वप्ने समादिशत् । सिद्धकामः स ते स्वामी संपन्नो गच्छ पश्य तम् ॥ SoKss_14,4.85 // एतच् छ्रुत्वा प्रबुद्धो ऽस्मि प्रातर्देव्या कयाप्य् अहम् । त्वत्पादमूलमानीत इत्येषा देव मे कथा ॥ SoKss_14,4.86 // इत्य् उक्तवन्तं कुट्टन्या मरुभूतिं विडम्बितम् । नरवाहनदत्तो ऽसौ जहास सह पार्श्वगैः ॥ SoKss_14,4.87 // ततो हरिशिखो ऽवादीत्प्रास्तं मां रिपुणा तदा । उज्जयिन्यां न्यधात्कापि रक्षित्वा देव देवता ॥ SoKss_14,4.88 // तत्राहं दुःखितो देहं त्यक्तुमिच्छन्निशागमे । गत्वा श्मशानं तत्रत्यैः këÂhair अरचयं चिताम् ॥ SoKss_14,4.89 // तां प्रज्वाल्य च तत्राग्निं पूजयन्तम् उपेत्य माम् । तालजङ्घ इति ख्यातो भूताधिपतिरभ्यधात् ॥ SoKss_14,4.90 // किमर्थं प्रविशस्यग्निं स्थितो जीवन्स ते प्रभुः । पूर्णस्वसिद्धिकामेन तेन त्वं संगमिष्यसि ॥ SoKss_14,4.91 // इति मां मरणात्प्रीत्या स क्रूरो ऽपि न्यवारयत् । ग्रावाणो ऽप्यार्द्रतां सम्यग्भजन्त्यभिमुखे विधौ ॥ SoKss_14,4.92 // गत्वा ततो ऽहं देवाग्रे तपस्यंश् च ततः स्थितः । तवानीतः कयाप्यद्य पार्श्वं देवतया प्रभो ॥ SoKss_14,4.93 // एवं हरिशिखेनोक्ते तथैवान्यैर् अपि क्रमात् । नरवाहनदत्तो ऽसौ राजामितगतेर्गिरा ॥ SoKss_14,4.94 // तामर्हन्तीं धनवतीं प्रेर्य विद्याधरार्चिताम् । तेभ्यः स्वसचिवेभ्यो ऽपि विद्याः सर्वा अदापयस्त् ॥ SoKss_14,4.95 // ततो विद्याधरीभूतेष्वेषु तत्सचिवेष्व् अपि । ÓatrƤjayÃdhunety उक्तो धनवत्या शुभे ऽहनि ॥ SoKss_14,4.96 // स चक्रवर्ती सैन्यानां प्रयाणारम्भमादिशत् । वीरो गोविन्दकूटाख्यं गौरिमुण्डपुरं प्रति ॥ SoKss_14,4.97 // अथोच्चचाल च्छन्नार्कं विद्याधरबलं दिवि । वैर् इशीतकराकालराहूदयकृतभ्रमम् ॥ SoKss_14,4.98 // नरवाहनदत्तो ऽपि स्वयमारुह्य कर्णिकाम् । तस्य पद्मविमानस्य भार्याः स्वाः केसरेषु च ॥ SoKss_14,4.99 // आरोप्य पत्त्रेषु सखींश्चण्डसिंहादिकेषु च । पुरःसरेषु नभसा प्रतस्थे विजयाय सः ॥ SoKss_14,4.100 // गच्छंश्चार्धपथप्राप्ते तस्थौ धनवतीगृहे । तदर्चितः संस् तदहर्मातङ्गपुरसंज्ञके ॥ SoKss_14,4.101 // तत्रस्थश्चाहवाह्वाने दूतमेकं व्यसर्जयत् । विद्याधरेशयोर् गौरिमुण्डमानसवेगयोः ॥ SoKss_14,4.102 // अन्येद्युस् तत्र मातङ्गपुरे पत्नीर्निधाय सः । गोविन्दकूटं तं प्रायाद्राजभिर् द्युचरैः सह ॥ SoKss_14,4.103 // तत्र युद्धाय तौ गौरिमुण्डमानसवेगकौ । निर्गतौ प्रत्यगृह्णंस्ते चण्डसिंहादयो ऽग्रतः ॥ SoKss_14,4.104 // प्रवृत्तसमरादिष्टपतत्सुभटपादपः । सो ऽभूद्गोविन्दकूटाद्रिः स्रवद्रुधिरनिर्झरः ॥ SoKss_14,4.105 // रक्तलिप्तलसत्खड्गजताजिह्वो व्यजृम्भत । सङ्ग्रामकालः शूराणां जिघत्सुर्जीवितानि सः ॥ SoKss_14,4.106 // मांसासृङ्मत्तवेतालतालवाद्यविशङ्कटः । अभून्नृत्यत्कबन्धो ऽसौ भूतप्रीत्यै रणोत्सवः ॥ SoKss_14,4.107 // अथ मानसवेगं तं रणे ऽस्मिन् संमुखागतम् । नरवाहनदत्तः स स्वयमभ्यपतत्क्रुधा ॥ SoKss_14,4.108 // अभिपत्य च केशेषु गृहीत्वा तस्य तत्क्षणम् । चक्रवर्ती स चिच्छेद शिरः खड्गेन पाप्मनः ॥ SoKss_14,4.109 // तद्दृष्ट्वा कुपितं तत्र गौरिमुण्डं प्रधावितम् । केशेष्वाकृष्य तद्दृष्टिनष्टविद्याबलं भुवि ॥ SoKss_14,4.110 // क्षिप्त्वा गृहीत्वाङ्घ्रियुगे भ्रामयित्वा नभस्तले । नरवाहनदत्तो ऽसौ तं शिलायामचूर्णयत् ॥ SoKss_14,4.111 // एवं तेन तयोर् गौरिमुण्डमानसवेगयोः । हतयोस्तद्बलं शेषमगाद्भीतं पलाय्य तत् ॥ SoKss_14,4.112 // पपात पुष्पवृष्टिश् च तस्याङ्गे चक्रवर्तिनः । गगनस्थाः सुराः सर्वे साधु साध्विति चाब्रुवन् ॥ SoKss_14,4.113 // अथात्र गौरिमुण्डस्य राजधानीं विवेश सः । नरवाहनदत्तस् तैः स्वैः सर्वै राजभिः सह ॥ SoKss_14,4.114 // तदैव गौरिमुण्डादिसंबद्धास् तस्य शासनम् । एत्य विद्याधराधीशाः प्रणताः प्रतिपेदिरे ॥ SoKss_14,4.115 // ततो ऽत्र निहतारातिराज्यप्राप्त्युत्सवान्तरे । उपेत्य तं धनवती सा सम्राजं व्यजिज्ञपत् ॥ SoKss_14,4.116 // देवास्ति गौरिमुण्डस्य सुता त्रैलोक्यसुन्दरी । तामिहात्मनिकानाम्नीम् उपयच्छस्व कन्यकाम् ॥ SoKss_14,4.117 // इत्य् उक्तः स तया राजा तामानाय्यैव तत्क्षणम् । उपयेमे तया साकमासीच् च तदहः सुखम् ॥ SoKss_14,4.118 // प्रातर् मानसवेगस्य पुरान् मदनमञ्चुकाम् । आनाययद् वेगवतीप्रभावत्यौ विसृज्य सः ॥ SoKss_14,4.119 // आनीता har«abëpÃrdravikasvaramukhÅ पतिम् । उदयस्थं हतारातितमसं प्रविलोक्य तम् ॥ SoKss_14,4.120 // शूरं विरहदोषान्ते भेजे कम् अपिसंमदम् । सावश्यायजलोत्फुल्लकमला नलिनीव सा ॥ SoKss_14,4.121 // सो ऽपि तस्यै मुदा दत्त्वा सर्वविद्याश्चिरोत्सुकः । रेमे तया समं सद्यः प्राप्तविद्याधरत्वया ॥ SoKss_14,4.122 // निनाय तानि चाहानि भार्याभिः सह तत्र सः । गौरिमुण्डपुरोद्यानवर्ती पानादिलीलया ॥ SoKss_14,4.123 // प्रभावतीं विसृज्याथ भागीरथयशा अपि । आनायिताभूत् तेनाथ विद्याश् चास्यै स दत्तवान् ॥ SoKss_14,4.124 // एकदा च तमास्थानवर्तिनं चक्रवर्तिनम् । यथावदेत्य विज्ञप्तवन्तौ विद्याधरावुभौ ॥ SoKss_14,4.125 // आवामुत्तरवेद्यर्धं देवाभूव गतावितः । ज्ञातुं मन्दरदेवस्य चेष्टां धनवतीगिरा ॥ SoKss_14,4.126 // तत्र दृष्टः स चास्थानगतो विद्याधरेश्वरः । आवाभ्यां छन्नदेहाभ्याम् एवं युष्मान् प्रति ब्रुवन् ॥ SoKss_14,4.127 // श्रुतं मया यन्निहता गौरिमुण्डादयो ऽखिलाः । नरवाहनदत्तेन प्राप्य विद्याधरेशताम् ॥ SoKss_14,4.128 // तदुपेक्ष्य् ओन सो ऽस्माभिर् हन्तव्यस्तूद्भवन्रिपुः । एतच् छ्रुत्वा वचस्तस्मादावां वक्तुमिहागतौ ॥ SoKss_14,4.129 // इति चारमुखाच् छ्रुत्वा बभौ कोपाकुला सभा । नरवाहनदत्तस्य पद्मिनीवानिलाहता ॥ SoKss_14,4.130 // चित्राङ्गदस्य बाहू स्वौ विधूतप्रसृतौ पुनः । अमार्गतामिवादेशं योद्धुं वलयनिःस्वनैः ॥ SoKss_14,4.131 // हारो ऽमितगतेर् वक्षस्य् उत्फलञ् श्वसतः क्रुधा । उत्तिष्ठोत्तिष्ठ वीर त्वम् इतीव मुहुर् अब्रवीत् ॥ SoKss_14,4.132 // भूमिं पिङ्गलगान्धारः करेण घ्नन्सशब्दकम् । चूर्णनोपक्रमोंकारम् इव व्यधित वैरिणाम् ॥ SoKss_14,4.133 // मुखे वायुपथस्यापि भ्रुकुटिः पादमादधे । कोपेनारोपिता चापलतेवान्ताय विद्विषाम् ॥ SoKss_14,4.134 // संक्रुद्धः पाणिना पाणिं चण्डसिंहः प्रमर्दयन् । एवं विनिर्मथाम्य् अस्मिञ् शत्रून् इत्य् अभ्यधाद् इव ॥ SoKss_14,4.135 // बाहुः सागरदत्तस्य करास्फालनजन्मना । शब्देन मूर्च्छता व्योम्नि रिपुमाह्वयतेव तम् ॥ SoKss_14,4.136 // नरवाहनदत्तस् तु कोपे ऽप्यासीदनाकुलः । अक्षोभ्यतैव महतां महत्त्वस्य हि लक्षणम् ॥ SoKss_14,4.137 // द्युचारिचक्रवर्त्यङ्गरत्नसाधनपूर्वकम् । शत्रुं स जेतुं चक्रे ऽत्र यात्रायै निश्चयं तदा ॥ SoKss_14,4.138 // अथारुह्य विमानं तत्सभार्यः सचिवान्वितः । चक्रवर्ती प्रतस्थे स ततो गोविन्दकूटतः ॥ SoKss_14,4.139 // ते च सर्वे ऽपि गन्धर्वराजविद्याधराधिपाः । सबलाः परिवृत्त्यैतं चेलुश्चन्द्रम् इव ग्रहाः ॥ SoKss_14,4.140 // धनवत्यां पुरोगायामथासाद्य हिमाचलम् । नरवाहनदत्तः स प्रापदेकं महत्सरः ॥ SoKss_14,4.141 // सितपद्मोच्छ्रितच्छत्रमुल्लसद्धंसचामरम् । उपस्थितमिवादाय samrìyogyam उपायनम् ॥ SoKss_14,4.142 // उच्चैर् अभिमुखोदस्तैर् वीचिहस्तैर् अदूरतः । कुर्वत्साम्राज्यसंसिद्धिस्नानाह्वानमिवासकृत् ॥ SoKss_14,4.143 // चक्रवर्तिन्सरस्यस्मिन्स्नातव्यं भवतेति सः । samrì वायुपथेनोक्तस् तत्र स्नातुमवातरत् ॥ SoKss_14,4.144 // नाचक्रवर्तिनः स्नानं सिद्द्यत्यत्र तदद्य ते । सिद्धं तच्चक्रवर्तित्वमिति दिव्याब्रवीच् च वाक् ॥ SoKss_14,4.145 // तच् छ्रुत्वा चक्रवर्ती स प्रविष्टस्तज्जलान्तरे । cikrŬÃnta÷purai÷ साकं पाथस्पतिरिवाम्बुधौ ॥ SoKss_14,4.146 // dhautä जनारुणदृशः श्लथधम्मिल्लबन्धनाः । रेमे सो ऽत्र प्रियाः पश्यन्न् अङ्गलग्नार्द्रवाससः ॥ SoKss_14,4.147 // सशब्दमुत्पतन्त्यो ऽस्मात् सरसः पत्त्रिपङ्क्तयः । प्रत्युद्गतानां रशनास्तच्छ्रियाम् इव रेजिरे ॥ SoKss_14,4.148 // तद्वधूवदनाम्भोजलावण्यविजितानि च । ममज्जुर्लज्जयेवात्र पङ्कजानि जलोर्मिषु ॥ SoKss_14,4.149 // कृतस्नानश् च तदहस्तस्यैव सरसस्तटे । नरवाहनदत्तो ऽसाव् उवास सपरिच्छदः ॥ SoKss_14,4.150 // तत्र नर्मकथालापैः स भार्यासचिवः कृती । स्थित्वा प्रातर्विमानस्थः प्रतस्थे सबलस् ततः ॥ SoKss_14,4.151 // गच्छन्वायुपथस्याथ प्राप्य मार्गवशात्पुरम् । तस्थौ तदनुरोधेन तं तत्रैव स वासरम् ॥ SoKss_14,4.152 // अत्र दृष्टचरी तेन कन्या वायुपथस्वसा । वायुवेगयशा नाम hyudyÃnasthÃbhyavächyata // SoKss_14,4.153 // सा हेमवालुकनदीतीरोद्यानविहारिणी । संपूर्णचन्द्रवदना सौम्यालापमनोरमा ॥ SoKss_14,4.154 // सितहासा गुरुश्रोणिभारा सद्ग्रहशालिनी । वीक्ष्यागतं तं तद्रक्तचित्ताप्यन्तर्दधे ततः ॥ SoKss_14,4.155 // विलक्षो ऽथ स तां मत्वा हेत्वन्तरपराङ्मुखीम् । नरवाहनदत्तो ऽत्र निजमावासमाययौ ॥ SoKss_14,4.156 // तत्र गोमुखवैदग्ध्यवशेन मरुभूतिना । वृत्तं राज्ञः सहस्थेन वृत्तान्तम् उपलभ्य तम् ॥ SoKss_14,4.157 // देव्यश् चित्रान् परीहासान् सम्राजस् तस्य चक्रिरे । मरुभूतेरवैदग्ध्यात् सत्रपे गोमुखे स्थिते ॥ SoKss_14,4.158 // सलज्जमथ राजानं वीक्ष्याश्वास्य च गोमुखः । वायुवेगयशश्चित्तं जिज्ञासुस्तत्पुरं ययौ ॥ SoKss_14,4.159 // ततो वायुपथो ऽकस्मात्पुरं द्रष्टुमिवागतम् । दृष्ट्वा प्रीतिकृतातिथ्यो नीत्वैकान्ते जगाद तम् ॥ SoKss_14,4.160 // वायुवेगयशा नाम कन्यास्ति भगिनी मम । सिद्धैः सा भाविनी चक्रवर्तिभार्या किलोदिता ॥ SoKss_14,4.161 // अतस्तामिह दित्सामि प्राभृतं चक्रवर्तिने । नरवाहनदत्ताय तन्मे त्वं साधयेप्सितम् ॥ SoKss_14,4.162 // आगन्तुं प्रस्तुतश्चाहमेतदर्थं तवान्तिकम् । इति वायुपथेनोक्ते मन्त्री तं गोमुखो ऽब्रवीत् ॥ SoKss_14,4.163 // यद्यप्यरिजिगीषार्थं प्रस्थितः प्रभुरेष नः । विज्ञापय तथापि त्वमहं ते साधयाम्यदः ॥ SoKss_14,4.164 // इत्य् उक्त्वामन्त्र्य तं गत्वा सिद्धं कार्यं न्यवेदयत् । नरवाहनदत्ताय गोमुखो ऽभ्यर्थनां विना ॥ SoKss_14,4.165 // अन्येद्युश् च तम् अत्रार्थम् एत्य वायुपथे स्वयम् । विज्ञापयति राजानं तं धीमान् गोमुखो ऽब्रवीत् ॥ SoKss_14,4.166 // न कार्यो ऽभ्यर्थनाभङ्गो देव वायुपथस्य ते । भक्तो ऽयं यद्ब्रवीत्येष कर्तव्यं तत्प्रभोरिति ॥ SoKss_14,4.167 // ततः स प्रतिपेदे तद्राजा वायुपथो ऽपि ताम् । तस्मै प्रादादनिच्छन्तीम् अप्य् आनीय निजानुजाम् ॥ SoKss_14,4.168 // विवाह्यमाना सावोचदनिच्छन्ती बलादहम् । भ्रात्रा दत्तेति नाधर्मो लोकपाला ममास्त्यतः ॥ SoKss_14,4.169 // एतद्ब्रुवत्यां तस्यां च सर्वा वायुपथाङ्गनाः । चक्रुः कोलाहलं येन नान्ये तच्छुश्रुवुर्वचः ॥ SoKss_14,4.170 // ततो राज्ञस्रपादायितद्वाक्याशयलब्धये । गोमुखो युक्तिमन्वेष्टुं तत्राभ्रमदितस् ततः ॥ SoKss_14,4.171 // भ्रान्त्वा ददर्श चैकान्ते विद्याधरकुमारिकाः । अग्निप्रवेशं युगपच्चतस्रः कर्तुमुद्यताः ॥ SoKss_14,4.172 // कारणं तेन पृष्टाश् च जगदुस् ताः सुमध्यमाः । समयोल्लङ्घनं तस्मै वायुवेगयशःकृतम् ॥ SoKss_14,4.173 // ततः स गोमुखो गत्वा राज्ञस्तत्सर्वसंनिधौ । नरवाहनदत्ताय यथावस्तु न्यवेदयत् ॥ SoKss_14,4.174 // तद्बुद्ध्वा विस्मिते राज्ञि वायुवेगयशास्तदा । जगादोत्तिष्ठ गच्छामस्त्वरितं रक्षितुं वयम् ॥ SoKss_14,4.175 // आर्यपुत्र कुमारीस्तास्ततो वक्ष्यामि कारणम् । इत्य् उक्तः स तया राजा तत्र सर्वैः समं ययौ ॥ SoKss_14,4.176 // ददर्श च कुमारीस्ताः पुरःप्रज्वलितानलाः । विधार्यैताश् च राजानं वायुवेगयशा जगौ ॥ SoKss_14,4.177 // एषैका कालिका नाम कालकूटपतेः सुता । विद्युत्पुञ्जा द्वितीयेयं विद्युत्पुञ्जात्मसंभवा ॥ SoKss_14,4.178 // मन्दरस्य सुता राजंस्तृतीयैषा मतङ्गिनी । चतुर्थीयं महादंष्ट्रसुता पद्मप्रभा प्रभो ॥ SoKss_14,4.179 // पञ्चम्यहं चेति वयं दृष्ट्वा त्वां मारमोहिताः । सिद्धक्षेत्रे तपस्यन्तं व्यदध्म समयं मिथः ॥ SoKss_14,4.180 // समं पञ्चभिर् अस्माभिर् आहार्यो ऽयं प्रियः पतिः । नात्मार्पणीयस् त्व् एतस्मै कयाचिद् अपि भिन्नया ॥ SoKss_14,4.181 // एका चेत्पृथगेतेन विवाहं विदधीत तत् । प्रवेश्यो वह्निरन्याभिर् उद्दिश्यैतां सखीद्रुहम् ॥ SoKss_14,4.182 // एतत्समयभीताहं नैच्छं परिणयं पृथक् । न चात्मा तुभ्यमधुनाप्यार्यपुत्र समर्प्यते ॥ SoKss_14,4.183 // ममार्यपुत्र एवात्र लोकपालाश् च साक्षिणः । यद्येष समयो ऽद्यापि स्वेच्छमुल्लङ्घितो मया ॥ SoKss_14,4.184 // तदार्यपुत्र ता एता उपयच्छस्व मे सखीः । युष्माभिर् एतद् भोः सख्यो भावनीयं च नान्यथा ॥ SoKss_14,4.185 // एवं तयोक्ते तुतुषुः समाश्लिष्यंश् च ता मिथः । कुमार्यो मरणोत्तीर्णा राजाप्यन्तर्जहर्ष सः ॥ SoKss_14,4.186 // बुद्ध्वा तत्पितरस् ते च तत्र तत्क्षणम् आययुः । नरवाहनदत्ताय तस्मै प्रादुश् च ताः सुताः ॥ SoKss_14,4.187 // शासनं ते ऽपि तत्कालं जामातुः प्रतिपेदिरे । कालकूटपतिप्रष्ठास् तस्य विद्याधरेश्वराः ॥ SoKss_14,4.188 // एवं पञ्च समं प्राप्य महाविद्याधरात्मजाः । नरवाहनदत्तो ऽत्र माहात्म्यं स परं ययौ ॥ SoKss_14,4.189 // तस्थौ च तत्र कतिचित्ताभिः सह दिनानि सः । ततश्चैवं हरिशिखः सेनापतिर् उवाच तम् ॥ SoKss_14,4.190 // शास्त्रज्ञो ऽपि कथं देव नीतिमुल्लङ्घ्य वर्तसे । विग्रहावसरे को ऽयं कामभोगरसस्तव ॥ SoKss_14,4.191 // क्वायं मन्दरदेवं तं जेतुं यात्रासमुद्यमः । क्व चेयन्ति दिनानीह विहारो ऽन्तःपुरैः सह ॥ SoKss_14,4.192 // एवं हरिशिखेनोक्ते महाराजो जगाद सः । युक्तमुक्तं प्रयत्नस्तु न भोगायात्र कोऽपि मे ॥ SoKss_14,4.193 // बन्धुप्राप्तिप्रदो ह्येष भार्याव्यतिकरो मया । अरिमर्दे ऽधुना मुख्यमङ्गमित्यभिनन्दितः ॥ SoKss_14,4.194 // तदेतानि चलन्त्वद्य सैन्यान्यरिजयाय मे । इत्य् उक्तवन्तं राजानं श्वशुरो मन्दरो ऽब्रवीत् ॥ SoKss_14,4.195 // असिद्धचक्रवर्त्यङ्गसर्वरत्नस्य दुर्जयः । देव मन्दरदेवो ऽसौ दूरदुर्गमभूमिगः ॥ SoKss_14,4.196 // देवमायमहावीररक्षितद्वारदेशया । अग्रस्थया त्रिशीर्षाख्यगुहया ह्य् एष रक्ष्यते ॥ SoKss_14,4.197 // सिद्धरत्नेन चाक्रम्य सा गुहा चक्रवर्तिना । तच्चक्रवर्तिरत्नं यो देव चन्दनपादपः ॥ SoKss_14,4.198 // अस्यां भुव्यस्ति तं तावत् साधयाभीष्टसिद्धये । नाचक्रवर्ती निकटं तरोः प्राप्नोति तस्य च ॥ SoKss_14,4.199 // श्रुत्वैतन्मन्दराद्रात्रौ निराहारो यतव्रतः । नरवाहनदत्तो ऽगात्तं चन्दनतरुं प्रति ॥ SoKss_14,4.200 // गच्छन्वित्रास्यमानो ऽपि वीरो विघ्नैः सुदारुणैः । न स तत्रास मूलं च प्राप तस्य महातरोः ॥ SoKss_14,4.201 // दृष्ट्वा च तं महारत्नं निबद्धोत्तुङ्गवेदिकम् । एत्याध्यारुह्य सोपानैर् ववन्दे चन्दनद्रुमम् ॥ SoKss_14,4.202 // चक्रवर्तिन्नयमहं सिद्धस् ते चन्दनद्रुमः । स्मृतस्य संनिधास्ये ते तदितो व्रज सांप्रतम् ॥ SoKss_14,4.203 // गोविन्दकूटं सेत्स्यन्ति रत्नान्यन्यानि ते ततः । ततो मन्दरदेवं त्वं हेलयैव विजेष्यसे ॥ SoKss_14,4.204 // इत्य् उक्तश् च गिरा तत्र स रात्रावशरीरया । तथेत्य् उक्त्वा प्रणम्यैतं सिद्धिमान्दिव्यपादपम् ॥ SoKss_14,4.205 // प्रहृष्टो व्योममार्गेण महाविद्याधरेश्वरः । नरवाहनदत्तो ऽथ निजं कटकमाययौ ॥ SoKss_14,4.206 // अथ नीत्वा स निशां तामास्थाने सर्वसंनिधौ प्रातः । नैशं साधितचन्दनपादपवृत्तान्तमखिलमाचख्यौ ॥ SoKss_14,4.207 // तद्बुद्ध्वा दयिताश् च बालसचिवाश्चाप्ताश् च विद्याधरास् ते ते वायुपथादयः सकटकाश्चित्राङ्गदाद्याश् च ते । गन्धर्वाः प्रसभप्रसाधितमहासिद्धेः प्रहर्षाकुलाः सत्त्वोत्साहधृतिप्रभावमहतीं तस्यास्तुवन्धीरताम् ॥ SoKss_14,4.208 // संमन्त्र्य तैः सह स मन्दरदेवदर्पं राजा विजेतुमथ दिव्यविमानगामी । शेषान्यचन्दनतरूदितरत्नसिद्ध्यै गोविन्दकूटगिरिम् एव जगाम तावत् ॥ SoKss_14,4.209 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पञ्चलम्बके चतुर्थस् तरङ्गः । समाप्तश् चायं पञ्चलम्बकश्चतुर्दशः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । महाभिषेको नाम पञ्चदशो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_15,0.1 // प्रथमस् तरङ्गः । निशासु ताण्डवोद्दण्डशुण्डासीत्कास्रशीकरैः । ज्योतींषि पुष्णन्न् इव वस् तमो मुष्णातु विघ्नजित् ॥ SoKss_15,1.1 // ततो गोविन्दकूटे ऽत्र स्थितमास्थानवर्तिनम् । नरवाहनदत्तं तं चक्रवर्तिनमाययौ ॥ SoKss_15,1.2 // विद्याधरो द्युमार्गेण सो ऽमृतप्रभसंज्ञकः । येनैष रक्षितः पूर्वं शत्रुक्षिप्तो ऽग्निपर्वते ॥ SoKss_15,1.3 // आगत्यावेदितात्मा च प्रणतश्चक्रवर्तिना । तेन प्रीतिकृतातिथ्यः स तं विद्याधरो ऽब्रवीत् ॥ SoKss_15,1.4 // अस्ति दक्षिणदिग्वर्ती मलयाख्यो महागिरिः । तत्राश्रमपदे चास्ते वामदेवो महानृषिः ॥ SoKss_15,1.5 // स त्वां कस्यापि कार्यस्य हेतोरेकाकिनं प्रभो । आह्वयत्येतदर्थं च तेनाहं प्रेषितो ऽद्य ते ॥ SoKss_15,1.6 // पूर्वार्जितः प्रभुस्त्वं च मम तेनास्मि चागतः । तदेहि सिद्ध्यै गच्छावः शीघ्रं तस्यान्तिकं मुनेः ॥ SoKss_15,1.7 // एवम् उक्तवता तेन सह विद्याधरेण सः । तत्रैव भार्याः सेनाश् च स्थापयित्वा तथेति ताः ॥ SoKss_15,1.8 // उत्पत्य नभसा क्षिप्रं प्राप्यैव मलयाचलम् । नरवाहनदत्तस् तं वामदेवर्षिमभ्यगात् ॥ SoKss_15,1.9 // ददर्श तं च जरसा पाण्डुरं प्रांशुविग्रहम् । निर्मांसनेत्रकुहरस्फुरत्तारकसन्मणिम् ॥ SoKss_15,1.10 // विद्याधरेन्द्ररत्नानां स्थानं वेल्लज्जटालतम् । हिमाद्रिं सिद्धिसाहाय्यहेतोरिव सहागतम् ॥ SoKss_15,1.11 // ततो ववन्दे चरणौ मुनेस् तस्य स सो ऽपि तम् । राजानं रचितातिथ्यो मुनिरेवम् abhëata ॥ SoKss_15,1.12 // पुरा दग्धो ऽपि कामस्त्वं रत्यास्तुष्टेन शंभुना । सर्वविद्याधरेन्द्राणां चक्रवर्ती विनिर्मितः ॥ SoKss_15,1.13 // तदाश्रमे ममैतस्मिन् गम्भीरान्तर्गुहान्तरे । सन्ति रत्नानि तानि त्वं मदादिष्टानि साधय ॥ SoKss_15,1.14 // जेयो मन्दरदेवो हि सिद्धरत्नस्य ते भवेत् । एतदर्थं त्वमाहूतो मयेह गिरिशाज्ञया ॥ SoKss_15,1.15 // इत्य् उक्त्वा तेन मुनिनैवोपदिष्टविधिश् च सः । नरवाहनदत्तस् तां प्रहृष्टः प्राविशद्गुहाम् ॥ SoKss_15,1.16 // तस्यां विजित्य विघ्नौघांस्तांस्तान्वीरो ददर्श सः । गजेन्द्रमभिधावन्तं मत्तं सगलगर्जितम् ॥ SoKss_15,1.17 // मुखे मुष्टिप्रहारं च दत्त्वा पादौ च दन्तयोः । आरुरोह च तं मत्तगजं राजा स लाघवास्त् ॥ SoKss_15,1.18 // साधु सिद्धं महाहस्तिरत्नं ते चक्रवर्तिनः । इति वाणी गुहामध्यादशरीरोदभूत्तदा ॥ SoKss_15,1.19 // ततः खड्गमहीन्द्राभं स ददर्श निपत्य च । चक्रवर्तित्वलक्ष्म्यास्तं केशपाशमिवाग्रहीत् ॥ SoKss_15,1.20 // साधु भोः खड्गरत्नं ते सिद्धं जैत्रमरिंदम । इति वागुदभूद्भूयो ऽप्य् अशरीरा गुहान्तरे ॥ SoKss_15,1.21 // ततः स चन्द्रिकारत्नं कामिनीरत्नमत्र च । विध्वंसिनीति नाम्ना च विद्यारत्नमसाधयस्त् ॥ SoKss_15,1.22 // एवं द्वाभ्यां सहाद्याभ्यां सरसा चन्दनेन च । कार्यकालोपयुक्तानि सप्त माहात्म्यदानि च ॥ SoKss_15,1.23 // साधयित्वा स रत्नानि गुहाया निर्गतस् ततः । वामदेवर्षये तस्मै सिद्धं सर्वं शशंस तत् ॥ SoKss_15,1.24 // ततः स मुनिराह स्म तं प्रीत्या चक्रवर्तिनम् । पुत्र सिद्धमहाचक्रवर्तिरत्नो व्रजाधुना ॥ SoKss_15,1.25 // जय मन्दरदेवं तं कैलासोत्तरपार्श्वगम् । भुङ्क्ष्व चोभयतत्पार्श्वसाम्राज्यश्रियमूर्जिताम् ॥ SoKss_15,1.26 // इत्य् उक्तस्तेन मुनिना सिद्धकार्यः प्रणम्य तम् । चक्रवर्ती ततो व्योम्ना स ययौ सामृतप्रभः ॥ SoKss_15,1.27 // प्राप गोविन्दकूटस्थं तच् च स्वशिबिरं क्षणात् । महाप्रभावया श्वश्र्वा धनवत्याभिर् अक्षितम् ॥ SoKss_15,1.28 // तत्र मार्गोन्मुखैर् दृष्टा निजैर् विद्याधराधिपैः । भार्याभिः सचिवैश्चैव प्रहृष्टैः सो ऽभ्यनन्द्यत ॥ SoKss_15,1.29 // अथोपविष्टः पृच्छद्भ्यो वामदेवर्षिदर्शनम् । गुहाप्रवेशं रत्नानां सिद्धिं चैभ्यः शशंस सः ॥ SoKss_15,1.30 // ततस् तत्र हतानन्ददिव्यतूर्यो महोत्सवः । नृत्यद्विद्याधरीको ऽभूत्पानमत्तजनस् तथा ॥ SoKss_15,1.31 // अन्येद्युश् च रिपुस्थानस्थितासौम्यग्रहेण सः । आक्रान्तकण्टकस्थानसौम्येनात्मसमर्द्धिना ॥ SoKss_15,1.32 // सर्वान्यसंपद्युक्तेन लग्नेन कृतमङ्गलः । आरुह्य शर्वदत्तं तद्विमानं ब्रह्मनिर्मितम् ॥ SoKss_15,1.33 // जेतुं मन्दरदेवं तं ससैन्यो ऽन्तःपुरान्वितः । नरवाहनदत्तो ऽत्र प्रतस्थे नभसा ततः ॥ SoKss_15,1.34 // चेलुश्चानुचरास्ते ते प्रवीराः परिवार्य तम् । भक्ता भीताश् च गन्धर्वराजविद्याधराधिपाः ॥ SoKss_15,1.35 // सेनापतेर्हरिशिखस्यादेशानुविधायिनः । चण्डसिंहः समं मात्रा धनवत्या सुमेधसा ॥ SoKss_15,1.36 // वीरः पिङ्गलगान्धारस् तथा वायुपथो बली । विद्युत्पुञ्जो ऽमितगतिः कालकूटपतिश् च सः ॥ SoKss_15,1.37 // मन्दरः समहादंष्ट्रः स्वसखा चामृतप्रभः । समं सागरदत्तेन वीरश्चित्राङ्गदो ऽपि सः ॥ SoKss_15,1.38 // एते चान्ये च ये ऽत्रासन् गौरिमुण्डव्यपाश्रिताः । समग्रास् ते ऽन्वधावंस्तं विजिगीषुं बलान्विताः ॥ SoKss_15,1.39 // तदा तत्सेनया छन्ने गगने क्वापि भास्करः । ममज्ज लज्जयेवात्र तत्तेजोनिह्नुतप्रभः ॥ SoKss_15,1.40 // अथ मानसमुल्लङ्घ्य देवर्षिव्रातसेवितम् । अतीत्य गण्डशैलं च लीलोद्यानं द्युयोषिताम् ॥ SoKss_15,1.41 // स चक्रवर्ती संप्राप स्फटिकापाण्डुरत्विषः । मूलं निजयशोराशेरिव कैलासभूभृतः ॥ SoKss_15,1.42 // तत्र मन्दाकिनीतीरे निषण्णं निजगाद तम् । विद्याधराधिपो धीमान्मन्दरो बन्धुरं वचः ॥ SoKss_15,1.43 // इहैव तावद् देवाद्य स्थीयतां द्युनदीतटे । न युक्तम् इममुल्लङ्घ्य कैलासं गन्तुमग्रतः ॥ SoKss_15,1.44 // हरास्पदस्य ह्येतस्य विद्या नश्यन्ति लङ्घनात् । त्रिशीर्षगुहया तस्य गन्तव्यं पार्श्वमुत्तरम् ॥ SoKss_15,1.45 // देवमायाभिधानेन सा च राज्ञाभिर् अक्ष्यते । स चातिदृप्तस् तस्मात् तम् अजित्वा गम्यते कथम् ॥ SoKss_15,1.46 // मन्दरेणैवमुदिते धनवत्यानुमोदिते । नरवाहनदत्तस् तं तत्रैवासीत्स वासरम् ॥ SoKss_15,1.47 // तत्रस्थो देवमायाय दूतं साम्ना व्यसर्जयत् । स च सान्त्वेन नैवास्य शासनं प्रत्यपद्यत ॥ SoKss_15,1.48 // ततो ऽपरेद्युः संनद्धैस्तैस्तैः स्वै राजभिः सह । स चक्रवर्ती तं प्रायाद्देवमायं प्रति प्रभुः ॥ SoKss_15,1.49 // देवमायो ऽपि तद्बुद्ध्वा ससैन्यो योद्धुमाययौ । वराहवज्रमुष्ट्यादिभूरिराजान्वितो ऽग्रतः ॥ SoKss_15,1.50 // ततः प्रववृते तत्र सङ्ग्रामः सेनयोस्तयोः । कैलासे सुरसंघातविमानाच्छादिताम्बरः ॥ SoKss_15,1.51 // छिन्नभूरिशिरःश्रेणिकरकावर्षभीषणः । सवीरगर्जितः सो ऽभूद्घोरो रणघनागमः ॥ SoKss_15,1.52 // देवमायस्य सेनान्यमग्रयोधं जघान यत् । वराहं चण्डसिंहो ऽत्र न नामाभूत्तदाद्भुतम् ॥ SoKss_15,1.53 // चित्रं तु यत्स्वयं बद्धो देवमायो ऽप्य् अमायिना । नरवाहनदत्तेन प्रहारैर् मूर्च्छितो रणे ॥ SoKss_15,1.54 // बद्धे च तस्मिंस् तत्सैन्यम् अभज्यत महारथैः । वज्रमुष्टिमहाबाहुतीक्ष्णदंष्ट्रादिभिः सह ॥ SoKss_15,1.55 // ततः सुरैर् विमानस्थैः साधु साध्वित्य् उदीरिते । सर्वे ऽप्य् अभिननन्दुस्तं जयिनं चक्रवर्तिनम् ॥ SoKss_15,1.56 // अह तं संयतानीतं समाश्वास्य महाप्रभुः । प्रसादेनानुजग्राह देवमायं मुमोच च ॥ SoKss_15,1.57 // सो ऽइ बाहुजितस् तस्य शासनं चक्रवर्तिनः । वज्रमुष्ट्यादिभिः सार्धं प्रणतः प्रत्यपद्यत ॥ SoKss_15,1.58 // ततो निवृत्ते सङ्ग्रामे तस्मिन्व्यपगते ऽहनि । प्रातरास्थानमायातः पार्श्वस्थश्चक्रवर्तिनः ॥ SoKss_15,1.59 // तं त्रिशीर्षगुहाम्नायं तेन पृष्टो विविक्षुणा । देवमायो यथातत्त्वमेवं कथयति स्म सः ॥ SoKss_15,1.60 // कैलासस्य पुरा देव विद्याधरवराश्रिते । अभूतां भिन्नसाम्राज्ये द्वे पार्श्वे दक्षिणोत्तरे ॥ SoKss_15,1.61 // ऋषभाख्यो ऽथ देवेन तपस्तुष्टेन शंभुना । चक्रवर्ती प्रदिष्टो ऽभूदेक एव तटीर्द्वयोः ॥ SoKss_15,1.62 // स गन्तुमुत्तरं पार्श्वं कैलासं जातु लङ्घयन् । अधःस्थितहरक्रोधाद्भ्रष्टविद्यो ऽपतद्दिवः ॥ SoKss_15,1.63 // ततः क्रूरेन तपसा पुनराराधितं हरम् । प्राग्वदादिष्टसाम्राज्यमृषभोसौ व्यजिज्ञपत् ॥ SoKss_15,1.64 // कैलासोल्लङ्घनं तावन्नास्मि नः केन तत्पथा । उभयोः पार्श्वयोर् देव चक्रवर्ती भवाम्य् अहम् ॥ SoKss_15,1.65 // तच् छ्रुत्वोत्तरपार्श्वे ऽस्य गमनाय पिनाकभृत् । चकार भित्त्वा कैलासं तद्गुहाविवरं महत् ॥ SoKss_15,1.66 // अथ विद्धः स कैलासो विग्नो व्यज्ञापयच् छिवम् । मानुषागम्यम् एतन् मे भगवन् पार्श्वम् उत्तरम् ॥ SoKss_15,1.67 // गम्यं तेषामपीदानीमनया गुहया कृतम् । तत् तथा कुरु येनैषा मर्यादा मे न भज्यते ॥ SoKss_15,1.68 // कैलासेनेति विज्ञप्तो गुहायां रक्षकान् हरः । स्थापयाम् आस दिग्दन्तिदृग्विषाहीन्द्रगुह्यकान् ॥ SoKss_15,1.69 // दक्षिणे ऽस्य महामायं द्वारि विद्याधरेश्वरम् । उत्तरे कालरात्रिं च चण्डिकामपराजिताम् ॥ SoKss_15,1.70 // एवं कृतगुहारक्षो महारत्नानि शंकरः । उत्पाद्य भगवांस् तत्र व्यवस्थामादिदेश सः ॥ SoKss_15,1.71 // सिद्धरत्नस्य गम्येयं द्विपार्श्वी चक्रवर्तिनः । द्युचराणां सदाराणां सदूतानां भविष्यति ॥ SoKss_15,1.72 // अनुज्ञाताश् च ये तेन राजानः स्युरिहोत्तरे । तेषां चैषा गुहा गम्या न त्वन्यस्यात्र कस्यचित् ॥ SoKss_15,1.73 // इत्यादिष्टवति त्र्यक्षे कुर्वन्नृषभकस् ततः । साम्राज्यं युयुधे दर्पाद् देवैर् जघ्ने च वज्रिणा ॥ SoKss_15,1.74 // इत्येषो ऽस्यास् त्रिशीर्षाख्यगुहाया आगमः प्रभो । अगम्या चैव सैषान्यैर् विना युष्मादृशैर् गुहा ॥ SoKss_15,1.75 // तस्य चैतद्गुहाद्वाररक्षिणः कालतः कुले । महामायस्य जातो ऽयं देवमायो ऽहमीश्वर ॥ SoKss_15,1.76 // विद्याधरेषु जातो ऽयं दुर्जयो रिपुभिर् मृधे । यश् च जेष्यत्यमुं सो ऽत्र चक्रवर्ती भविष्यति ॥ SoKss_15,1.77 // तेनास्य स्वामिना भाव्यं सो ऽनुवर्त्यो ऽमुना प्रभुः । इति जन्मनि मे दिव्या व्याजहार सरस्वती ॥ SoKss_15,1.78 // सो ऽहं जितस्त्वया त्वं च सिद्धरत्नः प्रभाववान् । कैलासोभयपार्श्वैकचक्रवर्तीह नः प्रभुः ॥ SoKss_15,1.79 // तत् त्रिशीर्षगुहाम् एतां तीर्त्वा शेषान् ripƤ जय । इत्य् उक्ते देवमायेन चक्रवर्ती जगाद सः ॥ SoKss_15,1.80 // गच्छामो ऽद्य गुहाद्वारे वसामस् तत्र सांप्रतम् । कृतसंविधयः प्रातः प्रवेक्ष्यामश् च तां गुहाम् ॥ SoKss_15,1.81 // इत्य् उक्तवान् स गत्वाथ सर्वैस्तै राजभिः सह । नरवाहनदत्तो ऽत्र गुहाद्वारे समावसत् ॥ SoKss_15,1.82 // ददर्श तां च गम्भीरनिरालोकोदरां गुहाम् । जन्मभूमिमनर्केन्दुं कल्पान्ततमसामिव ॥ SoKss_15,1.83 // द्वितीये ऽह्नि च संपूज्य विवेशैतां विमानगः । ध्यातोपनतसद्रत्नसहायः सपरिच्छदः ॥ SoKss_15,1.84 // तमांसि चन्द्रिकारत्नैश् चन्दनेनाहिदृग्विषान् । दिग्गजान् हस्तिरत्नेन खड्गरत्नेन गुह्यकान् ॥ SoKss_15,1.85 // विघ्नानन्यां श्चान्यरत्नैर् निवार्य सह सेनया । उत्तीय तां गुहां चोदग्द्वारेण स विनिर्ययौ ॥ SoKss_15,1.86 // ददर्श च गुहागर्भनिर्गतः पार्श्वमुत्तरम् । कैलासस्यापुनर्जन्मजीवलोकान्तरोपमम् ॥ SoKss_15,1.87 // साधु रत्नप्रभावाप्तमाहात्म्येन गुहा त्वया । चक्रवर्तिन्नियं तीर्णेत्युदभूद्वाक्तदा दिवः ॥ SoKss_15,1.88 // अथोचतुर्धनवती देवमायश् च तं प्रभुम् । देव संनिहिता द्वारे कालरात्रिर्हि सर्वदा ॥ SoKss_15,1.89 // एषा चोत्पादिता पूर्वं विष्णुनामृतमन्थने । दारणी दानवेन्द्राणाममृतं हर्तुमिच्छताम् ॥ SoKss_15,1.90 // सैषादिष्टा गुहामेतामिह शर्वेण रक्षितुम् । यथा नान्यस्तरेदेनां यथोक्तैस्त्वद्विधैर् विना ॥ SoKss_15,1.91 // त्वं चक्रवर्ती तीर्णश् च सिद्धरत्नो गुहामिमाम् । तदेषा पूजनीया ते पूज्या विजयसिद्धये ॥ SoKss_15,1.92 // एवं धनवतीदेवमायोक्तस्यैव तस्य सः । नरवाहनदत्तस्य तत्राक्षीयत वासरः ॥ SoKss_15,1.93 // संध्यारुणा बभूवुश् च कैलासोत्तरसानवः । सूचयन्त इवासन्नसङ्ग्रामरुधिरोक्षणम् ॥ SoKss_15,1.94 // आवृणोत्कटकं तस्य राज्ञो लब्धबलं तमः । गुहागृहपराभूतिवैर् अमार्द्रम् इव स्मरत् ॥ SoKss_15,1.95 // अनर्चादुर्मनःकालरात्रिक्रोधाङ्कुरा इव । बभ्रमुर्भूतवेतालडाकिनीगणफेरवः ॥ SoKss_15,1.96 // क्षणाच् च जज्ञे निःसंज्ञं सैन्यं सुप्तमिवाखिलम् । नरवाहनदत्तस्य स एको ऽभून्न मोहितः ॥ SoKss_15,1.97 // ततो ऽनर्चनसंक्रुद्धकालरात्रिविजृम्भितम् । मन्वानश्चक्रवर्ती स वाक्पुष्पैस्तामथार्चयत् ॥ SoKss_15,1.98 // आशिरश्चक्रसंचारचतुरा प्रणवाकृतिः । त्वं प्राणशक्तिर् जन्तूनां जीवनी त्वां नमाम्य् अहम् ॥ SoKss_15,1.99 // स्रवन्महिषकण्ठास्रधाराभिस्त्रिशिखाश्रिभिः । आश्वासितत्रिभुवने दुर्गारूपे नमो ऽस्तु ते ॥ SoKss_15,1.100 // रुरुरक्तभृतभ्रान्तकरस्थितकपालया । नृत्यन्ता त्रिजगद्रक्षापात्रयेव जितं त्वया ॥ SoKss_15,1.101 // ऊर्ध्वाक्षिदीप्तिदीपात्र्यकपाला कालरात्र्यपि । कपालहस्ता सार्केन्दुरिव भासि भवप्रिये ॥ SoKss_15,1.102 // इति स्तुता तुतोषात्र कालरात्रिर्न तस्य यत् । तत्स्वमुर्धोपहारेण तामर्चितुमियेष सः ॥ SoKss_15,1.103 // मा पुत्र साहसं कार्षीरेवा सिद्धास्मि वीर ते । प्रकृतिस्थं तवास्त्वेतत्कटकं जयमाप्नुहि ॥ SoKss_15,1.104 // इत्य् उवाचात्तखड्गं तं सा देवी तत्र तत्क्षणम् । सुप्तप्रबुद्धम् इव तत्कटकं तस्य चाभवत् ॥ SoKss_15,1.105 // ततो भार्या वयस्याश् च सर्वे विद्याधराश् च ते । प्रशशंसुस्तमेतस्य प्रभावं चक्रवर्तिनः ॥ SoKss_15,1.106 // अथैष विहिताहारपानाद्यावश्यकक्रियः । वीरो ऽनैषीत्त्रियामां तां शतयास्मामिवायताम् ॥ SoKss_15,1.107 // प्रातश् च पूजयित्वा तां कालरात्रिं ततो ययौ । विद्याधरनिरुद्धाग्रमार्गं धूमशिखं प्रति ॥ SoKss_15,1.108 // अभूत्तेन समं तस्य सङ्ग्रामश्चक्रवर्तिनः । राज्ञा मन्दरदेवीयप्रधानेन स तादृशः ॥ SoKss_15,1.109 // यत्र खड्गमयं व्योम शूरमूर्धमयी मही । आसीज्जहि जहीत्युग्रवीरवाक्यमयं वचः ॥ SoKss_15,1.110 // तत्र धूमशिखं युद्धे बद्ध्वानीतं प्रसह्य तम् । चक्रवर्ती स संमान्य ग्राहयाम् आस शासनम् ॥ SoKss_15,1.111 // न्यवेशयच् च तदहः सैन्यमत्रैव तत्पुरे । शान्तधूमशिखोद्रेकमग्निदग्धेन्धनं यथा ॥ SoKss_15,1.112 // द्वितीये ऽहि स चारेभ्यो योद्धुमायान्तमग्रतः । बुद्ध्वा मन्दरदेवं तं ज्ञातवृत्तान्तमग्रतः ॥ SoKss_15,1.113 // नरवाहनदत्तस् थैः सह विद्याधरेश्वरैः । प्रययौ तं प्रति ततस् तज्जये बद्धनिश्चयः ॥ SoKss_15,1.114 // किंचिद्गत्वा ददर्शाग्रे बहुराजगणान्वितम् । सैन्यं मन्दरदेवस्य रचितव्यूहमागतम् ॥ SoKss_15,1.115 // ततः कृतप्रतिव्यूहरचनो राजभिर् वृतः । नरवाहनदत्तस् तदभ्यधावदरेर्बलम् ॥ SoKss_15,1.116 // अथाहवः प्रववृते तयोर् उभयसैन्ययोः । प्रलयोद्वेलजलधिक्षुभितौघानुकारिणोः ॥ SoKss_15,1.117 // ततस् ते चण्डसिंहाद्या युध्यन्ते स्म महारथाः । शूराः käcanadaæ«ÂrÃkhyarÃjaprabh­tayo ऽन्यतः ॥ SoKss_15,1.118 // प्रकम्पितत्रिभुवनो विक्षोभितकुलाचलः । विजजृम्भे स सङ्ग्रामः कल्पान्तपवनागमः ॥ SoKss_15,1.119 // शोणैकपार्श्वः कैलासः शूरशोणितकुङ्कुमैः । भूतिश्वेतान्यपार्श्वश् च तदा गौरीशमन्वगात् ॥ SoKss_15,1.120 // खड्गपट्टोदितानेकसूर्यबिम्बोग्रभास्वरः । सत्यं प्रलयकालो ऽभूद्वीराणां स महाहवः ॥ SoKss_15,1.121 // इयत्तद्युद्धमासीद्यद्विस्मयं प्रेक्षणागताः । नारदाद्या अपि ययुर्दृष्टदेवासुराहवाः ॥ SoKss_15,1.122 // इत्थं घोरे रणे तस्मिंश्चण्डसिंहो ऽभिधावितः । जघ्ने käcanadaæ«Ârena गदया मूर्ध्नि भीमया ॥ SoKss_15,1.123 // तं गदाघातपतितं दृष्ट्वा धनवती सुतम् । शप्त्वा विद्याबलेनोभे सैन्ये निश्चेतने व्यधात् ॥ SoKss_15,1.124 // नरवाहनदत्तश् च चक्रवर्ती बलादितः । ततो मन्दरदेवश् च द्वावेवास्तां सचेतनौ ॥ SoKss_15,1.125 // तदा धनवतीं क्रुद्धां जगत्संहरणक्षमाम् । वीक्ष्याम्बरगता देवा अपि दिक्षु प्रदुद्रुवः ॥ SoKss_15,1.126 // दृष्ट्वा मन्दरदेवो ऽथ चक्रवर्तिनमेककम् । नरवाहनदत्तं तम् अभ्यधावदुदायुधः ॥ SoKss_15,1.127 // नरवाहनदत्तो ऽपि विमानादवतीर्य सः । उत्खातखड्गरत्नः सन् प्रतिजग्राह तं जवात् ॥ SoKss_15,1.128 // ततो मन्दरदेवेन मायया जयमिच्छता । समदोद्दाममातङ्गरूपं चक्रे स्वविद्यया ॥ SoKss_15,1.129 // तद्दृष्ट्वाकारि सुमहत्सिंहरूपं स्वमायया । नरवाहनदत्तेन विद्यातिशयशालिना ॥ SoKss_15,1.130 // ततो भग्नेभवपुषा मुक्तसिंहाकृतिः स्फुटम् । युद्धं मन्दरदेवेन चक्रवर्ती ततान सः ॥ SoKss_15,1.131 // नानाविचित्रकरणावङ्गहारक्रियासु तौ । मण्डलाग्रधरौ नाट्यप्रवृत्ताविव रेजतुः ॥ SoKss_15,1.132 // नरवाहनदत्तो ऽथ साक्षाज्जयमिवाहरत् । खड्गं मन्दरदेवस्य करात्करणयुक्तितः ॥ SoKss_15,1.133 // हृतखड्गस्य चाकृष्टक्षुरिकस्यात्र तामपि । तथैव तस्य सहसा चक्रवर्ती जहार सः ॥ SoKss_15,1.134 // ततो ऽपशस्त्रं बाहुभ्यां युध्यमानं स गुल्फयोः । प्राप्य मन्दरदेवं तं राजा भूमाव् अपातयत् ॥ SoKss_15,1.135 // प्रारेभे च शिरश्चेत्तुं केशेष्वाकृष्य तस्य सः । वक्षसि न्यस्तचरणः सम्राखड्गेन विद्विषः ॥ SoKss_15,1.136 // तावन्मन्दरदेवीति नाम्ना कन्याभ्युपेत्य तम् । स्वसा मन्दरदेवस्य वारयन्त्येवम् अब्रवीत् ॥ SoKss_15,1.137 // तपोवनस्थो दृष्ट्वा त्वं भर्ता प्राक्कल्पितो मया । तच्छ्वुशुर्यमिमं राजन्मा वधीर्भ्रातरं मम ॥ SoKss_15,1.138 // एवं तयोक्तः सुदृशा विमुच्य जितलज्जितम् । धीरो मन्दरदेवं तं महाराजो जगाद सः ॥ SoKss_15,1.139 // मुक्तो मया त्वं म भूतल्लज्जा विद्याधरेश ते । चपलौ किल शूराणां रणे जयपराजयौ ॥ SoKss_15,1.140 // इति मन्दरदेवो ऽसाव् उक्तो राज्ञा जगाद तम् । किं जीवितमिदानीं मे रक्षितस्याहवे स्त्रिया ॥ SoKss_15,1.141 // तदहं यामि तपसे वनस्थस्यान्तिकं पितुः । त्वमेवोभयवेद्यर्धचक्रवर्तीह निर्मितः ॥ SoKss_15,1.142 // अयमर्थश् च मे भावी पित्रा पूर्वमसूच्यत । इत्य् उक्त्वा स ययौ मानी पितुः पार्श्वं तपोवनम् ॥ SoKss_15,1.143 // साधु सम्यङ्महाचक्रवर्तिञ्जित्वा रिपूंस्त्वया । प्राप्तं साम्राज्यमित्यूचुर्गगनस्थाः सुरास्तदा ॥ SoKss_15,1.144 // गते मन्दरदेवे ऽथ निजं धनवती सुतम् । उभे च सेने विदधे स्वशक्त्या लब्धचेतने ॥ SoKss_15,1.145 // इति सुप्तप्रतिबुद्धा इव सर्वे वैरिणं जितं बुद्ध्वा । सचिवादयो विजयिनं नरवाहनदत्तमभिननन्दुस्तम् ॥ SoKss_15,1.146 // ये ऽपि च käcanadaæ«ÂrÃÓokakaraktÃk«akÃlajihvÃdyÃ÷ / मन्दरदेवीयास्ते राजानस् तस्य शासनं जगृहुः ॥ SoKss_15,1.147 // käcanadaæ«ÂrÃlokanasaæsm­tasamarÃptatadgadÃghÃta÷ / प्रचुकोप चण्डसिंहः pravidhutad­¬hamu«ÂipŬitÃsivara÷ // SoKss_15,1.148 // कृतम् इह समरेण वत्स कस् त्वां समरमुखे विजयेत किं तु युक्त्या । क्षणम् इव विहिता मयैव साभूद् उभयबलक्षयरक्षणाय माया ॥ SoKss_15,1.149 // इति च धनवती तदा ब्रुवाणा निजतनयं प्रशमय्य तं प्रकोपात् । बलम् अखिलम् अनन्दयत् स्वसिद्ध्या सहनरवाहनदत्तचक्रवर्ती ॥ SoKss_15,1.150 // प्राप्ते जितप्रणतविद्रुतवैरिवीरवीताहवव्यतिकरोत्तरपार्श्वराज्ये । शर्वाचलस्य नरवाहनदत्तदेवः प्रीतिं परामभजताक्षतमित्त्रवर्गः ॥ SoKss_15,1.151 // ततो ऽरिविजयोत्सवप्रहततारतूर्यं कृती स taddyucarasundarÅruciran­ttagÅtäcitam / प्रियासचिवसंगतः प्रवरराजवृन्दान्वितः प्रतापम् इव वैरिणां मधु पिबन्ननैषीद्दिनम् ॥ SoKss_15,1.152 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे महाभिषेकलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । अथापरेद्युरुत्थाय ततः कैलाससानुतः । नरवाहनदत्तो ऽसौ चक्रवर्ती बलान्वितः ॥ SoKss_15,2.1 // राज्ञः käcanadaæ«Ârasya वचनादग्रगामिनः । प्रायान्मन्दरदेवीयं पुरं विमलसंज्ञकम् ॥ SoKss_15,2.2 // संप्राप तच् च सौवर्णप्रांशुप्राकारसुन्दरम् । सुमेरुम् इव कैलासं सभाजयितुमागतम् ॥ SoKss_15,2.3 // विवेश चातिगम्भीरमच्युतश्रीविराजितम् । अनन्तरत्ननिलयं निस्तोयम् इव सागरम् ॥ SoKss_15,2.4 // तत्रास्थानोपविष्टं तं राजभिर् द्युचरैर् वृतम् । सम्राजमेत्य राजान्तःपुरवृद्धा व्यजिज्ञपन् ॥ SoKss_15,2.5 // गते मन्दरदेवे ऽत्र वनं युष्मत्पराजिते । तद्देव्यो ऽग्निं विविक्षन्ति श्रुत्वा वेत्त्यधुना प्रभुः ॥ SoKss_15,2.6 // इत्य् उक्तस्तैः स मरणाच्चक्रवर्ती निवार्य ताः । संविभेजे निवासादिदानेन भगिनीरिव ॥ SoKss_15,2.7 // तेन विद्याधराधीशवर्गं निखिलम् एव तम् । दत्तानुरागनिगडं स सम्रासमपादयत् ॥ SoKss_15,2.8 // तं च तत्रामितगतिं राजानं पूर्वकल्पितम् । राज्ये मन्दरदेवस्य कृतज्ञः सो ऽभिषिक्तवान् ॥ SoKss_15,2.9 // अर्पयाम् आस तस्मै च तदीयांस् तान् महीक्षितः । राज्ञे käcanadaæ«ÂrÃdÅn भक्तायाव्यभिचारिणे ॥ SoKss_15,2.10 // रेमे च तत्र सप्ताहम् उद्यानेषु महर्द्धिषु । कैलासोत्तरदिक्पार्श्वलक्ष्म्याश्लिष्टो नवोढया ॥ SoKss_15,2.11 // ततश्चोभयवेद्यर्धविद्याधरमहीक्षिताम् । चक्रवर्तित्वमासद्याप्यधिकेच्छुर्बभूव सः ॥ SoKss_15,2.12 // गन्तुं प्रववृते जेतुं वारितो ऽपि स मन्त्रिभिः । तद्दिग्व्यवस्थितालङ्घ्यमेरुभूमीः सुराश्रयाः ॥ SoKss_15,2.13 // अत्यर्थोपचिताः कामं विशेषासादनं विना । तेजस्विनो न तिष्ठन्ति दीप्रा दावानला इव ॥ SoKss_15,2.14 // ततस् तं नारदो ऽभ्येत्य मुनिरेवम् abhëata । नीतिज्ञस्यास्पि ते को ऽयं राजन्नविषयोद्यमः ॥ SoKss_15,2.15 // प्रवर्तमानो ह्र्युत्सेकादसाध्ये परिभूयते । दशास्य इव दर्पेण कैलासोन्मूलनोद्यतः ॥ SoKss_15,2.16 // दुर्लङ्घ्यो ह्य् अर्कचन्द्राभ्याम् अपिमेरुस्तवेह च । विद्याहरेन्द्रतादिष्टा शर्वेण न सुरेन्द्रता ॥ SoKss_15,2.17 // विद्याधराणां भूमिर्हि हिमवान्विजितस्त्वया । तन्मेरौ देवभूमौ ते किं कार्यं मुञ्च दुर्ग्रहम् ॥ SoKss_15,2.18 // पिता मन्दरदेवस्य यस्त्वकम्पनसंज्ञकः । स द्रष्टव्यस्त्वया गत्वा वनस्थः शिवमिच्छता ॥ SoKss_15,2.19 // इत्य् उक्त्वा नारदमुनिः प्रतिपन्नं तथेति तम् । चक्रवर्तिनमामन्त्र्य जगाम स यथागतम् ॥ SoKss_15,2.20 // चक्रवर्त्य् अपि कार्यज्ञो नारदेन च वारितः । ऋषभस्य तथा नाशं देवमायाच् छ्रुतं स्मरन् ॥ SoKss_15,2.21 // स विमृश्य स्वयं बुद्ध्या विनिवृत्त्य ततो ययौ । तपोवनस्थितं द्रष्टुं राजर्षिं तमकम्पनम् ॥ SoKss_15,2.22 // प्रापत्तपोवनं चास्य योगनिष्ठैर् महर्षिभिः । पद्मासनोपविष्टैश्च ब्रह्मलोकमिवावृतम् ॥ SoKss_15,2.23 // तत्र वृद्धं ददर्शैतं जटावल्कलधारिणम् । अकम्पनं मुनिजनैर् महाद्रुममिवाश्रितम् ॥ SoKss_15,2.24 // ववन्दे चोपसृत्यात्र पादावत्य तपस्विनः । असावपि कृतातिथ्यो राजर्षिर्निजगाद तम् ॥ SoKss_15,2.25 // युक्तं कृतं त्वया राजन्निममागच्छताश्रमम् । उल्लङ्घ्य गच्छतस् ते हि दद्युः शापं महर्षयः ॥ SoKss_15,2.26 // इति ब्रुवति राजर्षौ तस्मिंस्तं चक्रवर्तिनम् । तिष्ठंस्तपोवने तत्र स गृहीतमुनिव्रतः ॥ SoKss_15,2.27 // आगान्मन्दरदेवो ऽपि पितुस् तस्य तदान्तिकम् । स्वस्रा मन्दरदेव्यात्र कुमार्या सहितस्तया ॥ SoKss_15,2.28 // नरवाहनदत्तश् च दृष्ट्वा कण्ठे तमग्रहीत् । जितशान्तेषु धीराणां स्नेह एवोचितो ऽरिषु ॥ SoKss_15,2.29 // अथ मन्दरदेवीं तां भ्रात्रा समम् उपागताम् । दृष्ट्वाकम्पनराजर्षिः स सम्राजम् उवाच तम् ॥ SoKss_15,2.30 // इयं मन्दरदेवीति नाम्ना राजन्सुता मम । उक्ता च दिव्यवाचैषा महिषी चक्रवर्तिनः ॥ SoKss_15,2.31 // तदेताम् उपयच्छस्व चक्रवर्तिन्मयार्पिताम् । इत्य् उक्तवति राजर्षौ सा जगाद तदात्मजा ॥ SoKss_15,2.32 // इह सन्ति चतस्रो मे वयस्या वरकन्यकाः । एका कनकवत्याख्या कन्या käcanadaæ«Ârajà // SoKss_15,2.33 // द्वितीया कालजिह्वस्य नाम्ना कालवती सुता । तृतीया दीर्घदंष्ट्रस्य श्रुता नाम तनूद्भवा ॥ SoKss_15,2.34 // चतुर्थी प्रोत्रराजस्य पुत्री नाम्नाम्बरप्रभा । विद्याधरेन्द्रकन्यानामहं तासां च पञ्चमी ॥ SoKss_15,2.35 // भ्रमन्त्यस्ता वयं पञ्च दृष्ट्वा पूर्वं तपोवने । आर्यपुत्रमिमं सोत्का व्यदध्म समयं मिथः ॥ SoKss_15,2.36 // सममस्माभिर् आहार्यो भर्तायं या पृथक्त्वमुम् । भजेदुद्दिश्य तामात्मा हन्तव्यो ऽन्याभिर् आश्विति ॥ SoKss_15,2.37 // तत्सखीबिर्विना ताभिर् युक्तः परिणयो न मे । मादृश्यो हि कथं कुर्युः सत्वोल्लङ्घनसाहसम् ॥ SoKss_15,2.38 // एवं तया प्रौढयोक्ते तत्पिताकम्पनः स तान् । विद्याधरेन्द्रांश्चतुरो ऽप्याह्वयत्कन्यकापितृन् ॥ SoKss_15,2.39 // शशंस च यथातत्त्वं स तेभ्यस् ते ऽपि तत्क्षणम् । कृतार्थमानिनः कन्यास्तनयास्ताः समानयन् ॥ SoKss_15,2.40 // ततो मन्दरदेवीतः प्रभृत्येताः क्रमेण सः । नरवाहनदत्तो ऽन्याः पञ्चात्र परिणीतवान् ॥ SoKss_15,2.41 // ताभिः सह च तत्रासीद् वासराणि बहूनि सः । ऋषींस् त्रिसंध्यं प्रणमन् कृतोत्सवपरिच्छदः ॥ SoKss_15,2.42 // राजन्महाभिषेकार्थमृषभाद्रिं व्रजाधुना । इत्य् उक्ते ऽकम्पनेनाथ देवमायो ऽप्युवाच तम् ॥ SoKss_15,2.43 // देवैवम् एव कार्यं ते यस्मादृषभकादयः । अभ्यषिच्यन्त तत्राद्रौ प्राक्तनाश्चक्रवर्तिनः ॥ SoKss_15,2.44 // तच् छ्रुत्वा निकटे श्लाघ्ये मन्दराद्रौ प्रशंसति । अभिषेकं हरिशिखे वागेवमुदभूद्दिवः ॥ SoKss_15,2.45 // महाभिषेकं सर्वे हि राजन्न् ऋषभपर्वते । पूर्वे प्राप्तास् त्वम् अप्य् अद्य गच्छ सिद्धपदं ह्य् अदः ॥ SoKss_15,2.46 // इत्य् उक्तो दिव्यया वाचा नत्वा साकम्पनानृषीन् । नरवाहनदत्तो ऽतः स प्रतस्थे शुभे ऽहनि ॥ SoKss_15,2.47 // प्राप तच् च त्रिशीर्षाख्यगुहाय द्वारमुत्तरम् । सहामितगतिप्रष्ठैः सर्वविद्याधरेश्वरैः ॥ SoKss_15,2.48 // तत्र संपूजितां कालरास्त्रिं द्वारेण तेन सः । प्रविश्य तां गुहां samrì दक्षिणेन विनिर्ययौ ॥ SoKss_15,2.49 // निर्यातश् च समं सैन्यैर् देवमायस्य मन्दिरे । तदर्थितो विशश्राम दिने ऽस्मिन् सपरिग्रहः ॥ SoKss_15,2.50 // तत्रस्थश् च स कैलासे तस्मिन्संनिहितं हरम् । विचिन्त्य गोमुखसखः स्वैर् अं द्रष्टुं जगाम तम् ॥ SoKss_15,2.51 // असाद्य चाश्रमं तस्य सुरभिं वृषभं तथा । दृष्ट्वा प्रणम्य च द्वाःस्थं स नन्दिनम् उपेयिवान् ॥ SoKss_15,2.52 // प्रदक्षिणप्रतीतेन मुक्तद्वारश् च तेन सः । प्रविश्य देवीसहितं ददर्श वृषभध्वजम् ॥ SoKss_15,2.53 // दूरादेव कृताह्लादं cƬÃcandrakarotkarai÷ / इतस्ततो गतैगौर्या मुखद्यतिजितैर् इव ॥ SoKss_15,2.54 // krŬantaæ प्रियया साकमक्षैर् अक्षैर् इवेच्छया । स्वकार्यदत्तस्वातन्त्र्यैर् लोलैर् वशगतैर् अपि ॥ SoKss_15,2.55 // दृष्ट्वा च पादयोस् तस्य पपात वरदस्य सः । देव्याः शैलसुतायाश् च चक्रे च द्विःप्रदक्षिणम् ॥ SoKss_15,2.56 // युक्तं यदागतो ऽसीह दोषः स्याद् धि तवान्यथा । भविष्यन्त्यधुना ते तु विद्याः शश्वदभङ्गुराः ॥ SoKss_15,2.57 // तद् वत्स सिद्धक्षेत्रं तद् गच्छ त्वम् ऋषभाचलम् । महाभिषेकं तत्राशु प्राप्तकालमवाप्नुहि ॥ SoKss_15,2.58 // इत्यादिष्टश् च देवेन चक्रवर्ती तथेति तम् । नत्वा सभार्यमागात्तद्देवमायस्य मन्दिरम् ॥ SoKss_15,2.59 // क्वार्यपुत्र गतो ऽभूस्त्वं प्रहृष्टः किल दृश्यसे । इहापि किंस्विन्मिलितास्तवान्याः पञ्च कन्यकाः ॥ SoKss_15,2.60 // इत्यादिनर्मणा तत्र देवीं मदनमञ्चुकाम् । ब्रुवतीमुक्ततत्त्वार्थो नन्दयत्सुखमास्त सः ॥ SoKss_15,2.61 // अन्येद्युः सर्वगन्धर्वविद्याधरबलान्वितः । द्विभास्करम् इव व्योम कुर्वंस्तेजस्विनात्मना ॥ SoKss_15,2.62 // vimÃnavaramÃrƬha÷ सावरोधः समन्त्रिकः । नरवाहनदत्तो ऽतः प्रययावृषभाचलम् ॥ SoKss_15,2.63 // प्रापच् च तं गिरिं दिव्यं वातधूतजटालतैः । विकीर्णपुष्पैर् दत्तार्घस्तापसैर् इव पादपैः ॥ SoKss_15,2.64 // तत्र तस्य समाजह्रुस् ते ते विद्याधराधिपाः । महाभिषेकसंभारान् प्रभावसदृशान् प्रभोः ॥ SoKss_15,2.65 // आययुश्चाभिषेके ऽत्र तस्य प्राभृतपाणयः । दिग्भ्यो विद्याधराः सर्वे भक्तभीतजितादृताः ॥ SoKss_15,2.66 // अर्धासने ऽभिषेक्तव्या महादेवीपदे ऽत्र का । देव देवीति पप्रच्छुस्तं च विद्याधरास्ततः ॥ SoKss_15,2.67 // समं मयाभिषेक्तव्या देवी मदनमञ्चुका । इति राज्ञोदिते क्षिप्रं ध्यानं ते द्युचरा ययुः ॥ SoKss_15,2.68 // अथोच्चचार गगनादशरीरा सरस्वती । हंहो विद्याधरा नेयं मर्त्या मदनमञ्चुका ॥ SoKss_15,2.69 // रतिरेषावतीर्णा हि कामस्यास्य भवत्प्रभोः । नासौ कलिङ्गसेनायां जाता मदनवेगतः ॥ SoKss_15,2.70 // अयोनिजेयं देवैर् हि मायया परिवर्त्य तम् । गर्भं तस्याः प्रसूताया निक्षिप्ता तत्र तत्क्षणम् ॥ SoKss_15,2.71 // जातो भर्गस्तु यस्तस्याः सो ऽयमित्यकसंज्ञकः । स्थितो मदनवेगस्य पार्श्वे धात्रा समर्पितः ॥ SoKss_15,2.72 // तदेषार्धासनार्हास्य पत्युर्मदनमञ्चुका । अस्या ह्येतद्वरं प्रादात्तपस्तुष्टो हरः पुरा ॥ SoKss_15,2.73 // इत्य् उक्त्वा व्यरमत्सा च वाणी विद्याधराश् च ते । तुतुषुः प्रशशंसुश् च देवीं मदनमञ्चुकाम् ॥ SoKss_15,2.74 // ततः शुभे ऽहनि व्यग्रे शान्तिसोमे पुरोहिते । मङ्गल्यतूर्यनादेषु सुगीतेषु द्युयोषिताम् ॥ SoKss_15,2.75 // ब्राह्मणब्रह्मघोषेषु व्याप्तवत्सु दिशो दश । सिंहासनस्थं वामार्धतिष्ठन्मदनमञ्चुकम् ॥ SoKss_15,2.76 // नरवाहनदत्तं तं नानातीर्थसमुद्भवैः । हेमकुम्भाहृतैस्तोयैर् अभ्यषिञ्चन्महर्षयः ॥ SoKss_15,2.77 // चित्रं तस्य जलैर् मूर्ध्नि पतितैर् मन्त्रपावनैः । निरगान्मनसो धौतं gƬhaæ वैरमलं द्विषाम् ॥ SoKss_15,2.78 // लक्ष्मीस्तदभिषेकाम्बु सामुद्रं बन्धुबुद्धितः । अन्वागतेव तस्याङ्गं साक्षात्तेन सहावृणोत् ॥ SoKss_15,2.79 // पुष्पमालततिस् तस्य नाकनारीकरोज्झिता । स्वयं पतन्ती गङ्गेव बहुस्रोता वपुष्यभात् ॥ SoKss_15,2.80 // सो ऽरुणेनाङ्गरागेण प्रतापेनेव भूषितः । उदयस्थो ऽम्बुधिजलस्नातो भास्वान् बभौ ततः ॥ SoKss_15,2.81 // बद्धमन्दारमाल्यश् च सद्वस्त्राभरणोज्ज्वलः । आमुक्तदिव्यमुकुटः श्रियं शाक्रीमुवाह सः ॥ SoKss_15,2.82 // प्राप्ताभिषेका देवी च पर्श्वे मदनमञ्चुका । तस्य दिव्यैर् अलंकारैः शचीवेन्द्रस्य निर्बभौ ॥ SoKss_15,2.83 // नदद्दुन्दुभिमेघं द्युपतत्कुसुमवृष्टि च । स्वःस्त्रीविद्युद्वृतं चित्रं दुर्दिनं तदभूद्दिनम् ॥ SoKss_15,2.84 // ततो नगेन्द्रनगरे विद्याधरवराङ्गनाः । नानृत्यन् केवलं यावद् वातोद्धूता लता अपि ॥ SoKss_15,2.85 // चारणैर् अत्र मुरजेष्वाहतेषु महोत्सवे । नगो ऽप्य् अवादयदिव प्रतिशब्दवतीर्गुहाः ॥ SoKss_15,2.86 // दिव्यासवरसक्षीबवल्गद्विद्याधरावृतः । स पर्वतो ऽपि पानेन घूर्णमान इवाबभौ ॥ SoKss_15,2.87 // वर्णितास्याभिषेकस्य शोभानेनैव वीक्ष्य यत् । इन्द्रो ऽपि स्वाभिषेके ऽभूद्भग्नमानो विमानगः ॥ SoKss_15,2.88 // एवं प्राप्तयथाभीष्टचक्रवर्त्यभिषेचनः । नरवाहनदत्तो ऽथ स सस्मारोत्सुकः पितुः ॥ SoKss_15,2.89 // संमन्त्र्य च समं सद्यः सचिवैर् गोमुखादिभिः । samrì राजानम् आहूय स वायुपथम् आदिशत् ॥ SoKss_15,2.90 // नरवाहनदत्तस् त्वां स्मरत्युत्कण्ठितो भृशम् । इत्य् उक्त्वाख्यातवृत्तान्तो गच्छ तातमिहानय ॥ SoKss_15,2.91 // देवीश् च मन्त्रिणश् चास्य तथैवोक्त्या त्वम् आनयेः । तच् छ्रुत्वैव तथेत्य् उक्त्वा व्योम्ना वायुपथो ययौ ॥ SoKss_15,2.92 // क्षणाच् च प्राप कौशाम्बीं दृष्टः सभयविस्मयैः । पौरैर् विद्याधराणां स सप्तभिः कोटिभिर् वृतः ॥ SoKss_15,2.93 // ददर्शोदयनं तं च वत्सराजं समन्त्रिकम् । देवीभिश् चात्र सहितं यथार्हविहितादरम् ॥ SoKss_15,2.94 // उपविश्याथ पृष्ट्वा च कुशलं तं जगाद सः । नृपं विद्याधरपतिर्दृष्टः सर्वैः सकौतुकम् ॥ SoKss_15,2.95 // नरवाहनदत्तस् ते सूनुराराध्य शंकरम् । साक्षात्कृट्य च तं विद्याः सर्वाः प्राप्यारिदुर्जयाः ॥ SoKss_15,2.96 // हत्वा मानसवेगं च गौरिमुण्डं च दक्षिणे । जिता मन्दरदेवं च वेद्यर्धपतिमुत्तरे ॥ SoKss_15,2.97 // आसाद्योभयवेद्यर्धविद्याधरमहीभुजाम् । सर्वेषां शासनभृतां चक्रवर्तिपदं महत् ॥ SoKss_15,2.98 // महाभिषेकमृषभे संप्राप्तः पर्वते ऽधुना । राजन्स्मरति सोत्कस्त्वां सदेवीसचिवादिकम् ॥ SoKss_15,2.99 // अहं च तेन प्रहितो द्रुतमागम्यतामितः । पुण्यवन्तो हि संतानं पश्यन्त्युच्चैः कृतान्वयम् ॥ SoKss_15,2.100 // इति वायुपथाच् छ्रुत्वा भृशोत्कण्ठो बभार सः । वत्सराजो ऽम्बुदारावहृष्यद्बर्हिणविभ्रमम् ॥ SoKss_15,2.101 // प्रतिपद्य च तद्वाक्यं समं तेनैव तत्क्षणम् । आरुह्य शिबिकां व्योम्ना तद्विद्यानां प्रभावतः ॥ SoKss_15,2.102 // कलिङ्गसेनानुगतः स भार्यसचिवान्वितः । गत्वा संप्राप तं दिव्यमृषभाख्यं महागिरिम् ॥ SoKss_15,2.103 // तत्रापश्यच् च तं पुत्रं दिव्यसिंहासनस्थितम् । विद्याधरेन्द्रमध्यस्थं बहुभार्यासमन्वितम् ॥ SoKss_15,2.104 // पूर्वाद्रिमस्तकासीनं ग्रहग्रामपरिष्कृतम् । शशाङ्कमनुकुर्वन्तं भूरितारावलीवृतम् ॥ SoKss_15,2.105 // तद्दर्शनसुधासारसिक्तः प्रोल्लासिताशयः । कांचिच्चन्द्रोदयाम्भोधिभङ्गीं भेजे स भूपतिः ॥ SoKss_15,2.106 // नरवाहनदत्तो ऽपि दृष्ट्वा तं जनकं चिरात् । उत्थाय संभ्रमात्सोत्कः सो ऽभ्यगात्सपरिच्छदः ॥ SoKss_15,2.107 // आलिङ्गितश् च तेनाथ पित्राङ्कमधिरोप्य सः । भूयो 'pyÃnandabëpÃmbupÆreïevÃbhya«icyata // SoKss_15,2.108 // देवी वासवदत्ता च चिरमाश्लिष्य तं सुतम् । तदालोकस्नुतस्तन्यैर् असिचत्स्मृतशैशवम् ॥ SoKss_15,2.109 // पद्मावती च यौगन्धरायणाद्याश् च मन्त्रिणः । पैतृका मातुलश्चैव दृष्ट्वा गोपालकश्चिरात् ॥ SoKss_15,2.110 // पपुः सतृष्णया दृष्ट्या तस्यामृतमयं वपुः । चकोरा इव सम्राजो यथार्हकृतसत्कृतेः ॥ SoKss_15,2.111 // कलिङ्गसेना तं दृष्ट्वा जामातरमथात्मजाम् । त्रैलोक्ये ऽपि न माति स्म स्वेष्व् अङ्गेषु तु का कथा ॥ SoKss_15,2.112 // यौगन्धरायणाद्याश् च मरुभूतिमुखान्सुतान् । दृष्ट्वा प्रभुप्रसादाप्तदिव्यत्वानभ्यनन्दिषुः ॥ SoKss_15,2.113 // आमुक्तदिव्याभरणा देवी मदनमञ्चुका । रत्नप्रभाप्यलंकारवती ललितलोचना ॥ SoKss_15,2.114 // कर्पूरिका शक्तियशा भागीरथयशा अपि । तथा रुचिरदेवस्य भगिनी दिव्यरूपधृत् ॥ SoKss_15,2.115 // वेगवत्यजिनावत्यौ तथा गन्धर्वदत्तया । प्रभावती चात्मनिका वायुवेगयशास् तथ ॥ SoKss_15,2.116 // तत्सख्यः कालिकाद्याश् च चतस्रो ऽथ सुलोचना । किं च मन्दरदेव्याद्याः पञ्चान्याश् च वराङ्गनाः ॥ SoKss_15,2.117 // नरवाहनदत्तस्य महिष्यश्चक्रवर्तिनः । प्रणेमुः श्वशुरस्यात्र पादौ वत्सेश्वरस्य ताः ॥ SoKss_15,2.118 // तद्वद्वासवदत्तायाः पद्मावत्यास् तथैव च । ते च हर्षाद्यथौचित्यमाशीर्भिस्ता अवर्धयन् ॥ SoKss_15,2.119 // यथोचितासनासीने वत्सेशे ऽन्तःपुरान्विते । नरवाहनदत्तः स्वमारुरोह महासनम् ॥ SoKss_15,2.120 // देवी वासवदत्ता च नवास्तास्तास्तदा स्नुषाः । पश्यन्ती मुमुदे तासां पृच्छन्ती कुलनामनी ॥ SoKss_15,2.121 // नरवाहनदत्तस्य तां ते वत्सेश्वरादयः । दिव्यां विभूतिं पश्यन्तः कृतार्थं जन्म मेनिरे ॥ SoKss_15,2.122 // अथ प्रवृत्ते तत्रैव बन्धुसङ्गमहोत्सवे । पर्तीहारो ऽब्रवीद्धीरो रुचिदेवः प्रविश्य सः ॥ SoKss_15,2.123 // आपानभूमिः सज्जेयं तदत्रागम्यतामिति । तच् छ्रुत्वा ते ययुः सर्वे तामापानभुवं शुभाम् ॥ SoKss_15,2.124 // विचित्ररत्नचषकप्रफुल्लविविधाम्बुजाम् । विकीर्णानेककुसुमामुद्याननलिनीमिव ॥ SoKss_15,2.125 // व्याप्तां मत्तासवापूर्णकलशीभिः पुरंध्रिभिः । तन्वतीभिः सुधाहर्तृबाहुत्पन्नामृतभ्रमम् ॥ SoKss_15,2.126 // पपुस्तत्रावरोधस्त्रीलज्जानिगडभेदि ते । स्मरजीवितसर्वस्वं विलाससचिवं मधु ॥ SoKss_15,2.127 // मुखानि मधुना तेषामुत्फुल्लान्यरुणानि च । बालातपेन सरसां सरोजानीव रेजिरे ॥ SoKss_15,2.128 // देवीवृन्दाधरजितैर् भीतैस्तत्संगमादिव । चक्रे ऽब्जरागचषकैः स्वरुचा शीधुनिह्नवः ॥ SoKss_15,2.129 // आसन्नकोपकाले ऽपि सभ्रूभङ्गारुणेक्षणाः । नरवाहनदत्तस्य तदा देव्यो मदस्पृशः ॥ SoKss_15,2.130 // ततो भोजनभूमिं ते क्रमेणात्र समासदन् । विद्याविभवसंभूतविविधाहारहारिणीम् ॥ SoKss_15,2.131 // आस्तीर्णवस्त्रां pÃtrìhyà सतिरस्करिणीपटाम् । नानाविधास्वाद्यरसां नाट्यवेदीम् इव श्रियाम् ॥ SoKss_15,2.132 // तत्र ते विहिताहारा भास्करे सह संध्यया । विश्रान्ते ऽस्तगिरौ शय्यागृहेष्व् अथ विशश्रमुः ॥ SoKss_15,2.133 // नरवाहनदत्तश् च विद्यया बहुधा वपुः । विभज्य सर्वदेवीनां संनिधत्ते स्म वेश्मसु ॥ SoKss_15,2.134 // सत्यतस्त्विन्दुवदनां समदां लोलतारकाम् । रेमे निशामिवादाय कान्तां मदनमञ्चुकाम् ॥ SoKss_15,2.135 // वत्सेश्वरो ऽपि तां रात्रिं सानुगो दिव्यभोगवान् । तयैव तन्वा संप्राप्तजन्मान्तर इवानयत् ॥ SoKss_15,2.136 // प्रातः प्रबुध्य सर्वे च तैस्तैर् भोगैस् तथैव ते । विद्यासिद्धवरोद्यानमन्दिरादिषु रेमिरे ॥ SoKss_15,2.137 // इति विविधविहारैर् अत्र तेषां प्रयातेष्व् अथ बहुदिवसेषु प्रीतिमान् वत्सराजः । निजसुतम् उपगम्य स्वां पुरीं गन्तुकामो निखिलखचरराजं प्रह्वम् एवं जगाद ॥ SoKss_15,2.138 // पुत्रैतेषु सचेतनो न रमते दिव्येषु भोगेषु कः किं वाकर्षति जन्मभूमिवसतिस्नेहः स्वको मानुषान् । तद्यामः स्वपुरीं वयं श्रियमिमां वद्याधरीं त्वं पुनर् भुङ्क्ष्वैतास्तव दिव्यमानुषतया योग्या यतो भूमयः ॥ SoKss_15,2.139 // आह्वातव्याः पुनरवसरे पुत्र भूयो वयं ते जन्मन्येतत्फलमिह हि नस्त्वन्मुखेन्दुं यदेतम् । चक्षुःपेयामृतरसमयं कान्तमालोकयामो दिव्यां लक्ष्मी यदपि भवतो वीक्ष्य मोदामहे च ॥ SoKss_15,2.140 // एतद्वचो ऽकृतकम् एव पितुर् निशम्य वत्सेश्वरस्य नरवाहनदत्तदेवः । विद्याधराधिपतिम् आशु स देवमायम् आहूय bëpabharagadgadamÃdideÓa // SoKss_15,2.141 // तातः प्रयाति खलु तां निजराजधानीम् अम्बान्वितः स्वसचिवादियुतस् तद् अस्य । संपूर्णहेममणिभारसहस्रमग्रे प्रस्थापय द्युचरविष्टिसहस्रहार्यम् ॥ SoKss_15,2.142 // इत्यादिष्टः स्वामिना प्रीतिपूर्वं तेन प्रह्वो देवमायो जगाद । आकौशाम्बि स्वात्मनैव प्रयास्याम्य् एतत्सिद्ध्यै सानुगो मानदेति ॥ SoKss_15,2.143 // अथ तस्य चक्रवर्ती वस्त्रालंकारपूजितस्य पितुः । वायुपथदेवमायौ सानुचरस्यानुयात्रिकौ स ददौ ॥ SoKss_15,2.144 // सो 'pyÃrƬho दिव्यं वहनं वत्सेश्वरः सपरिवारः । दूरानुगतं पुत्रं निवर्त्य तं निजपुरीं प्रययौ ॥ SoKss_15,2.145 // देवी वासवदत्ता तत्कालोद्भूतशतगुणोत्कण्ठा । प्रणतं निवर्त्य रुदती पश्यन्ती तं सुतं कथंचिदगात् ॥ SoKss_15,2.146 // स च नरवाहनदत्तः सचिवानुगतो गुरूननुव्रज्य । bëpÃndahakaritamukha÷ प्रत्यागादृषभकं तम् एव गिरिम् ॥ SoKss_15,2.147 // तत्रास्त बालसचिवैः सह गोमुखायैर् विद्याधरेन्द्रनिवहैश् च स चक्रवर्ती । सान्तः पुरो मदनमञ्चुकया समेतो दिव्येषु शश्वदुपभोगसुखेष्व् अतृप्तः ॥ SoKss_15,2.148 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सगरे महाभिषेकलम्बके द्वितीयस् तरङ्गः । समाप्तश् चायं महाभिषेको नाम पञ्चदशो लम्बकः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । सुरतमञ्जरी नाम षोडशो लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_16,0.1 // प्रथमस् तरङ्गः । पातु वस्ताण्डवोड्डीनगण्डसिन्दूरमण्डनः । वान्ताभिपीतप्रत्यूहप्रताप इव विघ्नजित् ॥ SoKss_16,1.1 // एवं तस्मिन्नृषभके पर्वते तस्य तिष्ठतः । नरवाहनदत्तस्य सभार्यस्य समन्त्रिणः ॥ SoKss_16,1.2 // प्राप्य विद्याधराधीशचक्रवर्तिश्रियं पराम् । भुञ्जानस्याययौ पुष्णन्सुखानि मधुरेकदा ॥ SoKss_16,1.3 // प्रससाद चिराच्चारु चन्द्रिका मृगलक्ष्मणः । नवीनशाद्वलाश्लिष्टा सस्वेदाभूद्वसुंधराः ॥ SoKss_16,1.4 // आसन्नालिङ्ग्यमानाश् च मुहुर्मलयमारुतैः । कम्पाकुलाः कण्टकिताः सरसा वानराजयः ॥ SoKss_16,1.5 // पुष्पचापप्रतीहारश्चूतयष्टिं बिलोकयन् । क्वणन्मानवतीमानं निषिषेधेव कोकिलः ॥ SoKss_16,1.6 // निष्पेतुः पुपवल्लीभ्यः सशब्दा भृङ्गराजयः । मारवीरधनुर्मुक्ता इव नाराचपङ्क्तयः ॥ SoKss_16,1.7 // एवं मधुप्रवृत्तिं तां तदा वीक्ष्य व्यजिज्ञपन् । नरवाहनदत्तं तं सचिवा गोमुखादयः ॥ SoKss_16,1.8 // देव पश्यान्य एवायं जातः पुष्पमयो ऽधुना । ऋषभाद्रिर्मधूत्फुल्लकाननालीनिरन्तरः ॥ SoKss_16,1.9 // अन्योन्यघट्टितैः पुष्पैः कांस्यतालवतीरिव । संगीता इव भृङ्गीनां विरुतैर् वातवेपिताः ॥ SoKss_16,1.10 // वसन्तसज्जितोद्यानमन्मथास्थानगामिनीः । विलोकय लता राजन् परागपटमालिनीः ॥ SoKss_16,1.11 // अलिमालाश्लथज्येयं दृश्यतां चूतमञ्जरी । विश्रान्तस्य जगज्जित्वा कामस्येव धनुर्लता ॥ SoKss_16,1.12 // तद् अत्र रुचिरोद्याने देव मन्दाकिनीतटे । मधूत्सवमिमं तावदेहि गत्वोपभुञ्ज्महे ॥ SoKss_16,1.13 // इत्य् उक्तः सचिवैः सो ऽथ सावरोधवधूजनः । नरवाहनदत्तस् तद्ययौ मन्दाकिनीतटम् ॥ SoKss_16,1.14 // तत्र cikrŬa चोद्याने नानाविहगनादिते । एलालवङ्गबकुलाशोकमन्दारमण्डिते ॥ SoKss_16,1.15 // उपविष्टश् च विपुले चन्द्रकान्तशिलातले । पार्श्वे कृत्वा महादेवीं वामे मदनमञ्चुकाम् ॥ SoKss_16,1.16 // अन्यावरोधसहितस्तैस्तैर् विद्याधरेश्वरैः । चण्डसिंहामितगतिप्रमुखैः परिवारितः ॥ SoKss_16,1.17 // आपानं सेवमानो ऽत्र तास् ताः कुर्वन् कथास् तथा । विचार्य तम् ऋतुं सम्रासचिवान् स्वान् उवाच सः ॥ SoKss_16,1.18 // सुखस्पर्शो मृदुर्वातो दक्षिणो विमला दिशः । पुष्पितानि सुगन्धीनि काननानि पदे पदे ॥ SoKss_16,1.19 // मधुराः कोकिलालापाः पानलीलासुखानि च । सुखं किं न मधौ प्रेयोवियोगस्त्वत्र दुःसहः ॥ SoKss_16,1.20 // अन्यस्यास्तां तिरश्चाम् अप्य् अत्र कष्टा वियोगिता । तथा च विरहक्लान्तामेतां पश्यत कोकिलाम् ॥ SoKss_16,1.21 // एषा हि नष्टमन्विष्य कूजन्ती सुचिरं प्रियम् । अप्राप्य तं स्थिता चूते मृतेवालीय निःस्वना ॥ SoKss_16,1.22 // इत्य् उक्तवन्तं सम्राजं मन्त्री तं गोमुखो ऽब्रवीत् । सत्यं काले ऽत्र विरहो दुःसहः सर्वदेहिनाम् ॥ SoKss_16,1.23 // तथाहि देव श्रावस्यां यद्वृत्तं वच्मि तच् छृणु । तत्रैको राजपुत्रो ऽभूद्ग्रामभुग्राजसेवकः ॥ SoKss_16,1.24 // शूरसेनाभिधानस्य तस्य मालवदेशजा । अनुरूपा सुषेणेति भार्याभूज्जीविताधिका ॥ SoKss_16,1.25 // स जातु भूपेनाहूतः कटकं गन्तुम् उद्यतः । शूरसेनो ऽनुरागिण्या जगदे भार्यया तया ॥ SoKss_16,1.26 // आर्यपुत्र न मुक्त्वा माम् एककां गन्तुम् अर्हसि । नहि शक्ष्याम्य् अहं स्थातुं क्षणम् अत्र त्वया विना ॥ SoKss_16,1.27 // एवं तयोक्तः प्रियया शूरसेनो जगाद ताम् । राजाहूतो न गच्छामि कथं तन्वि न वेत्सि किम् ॥ SoKss_16,1.28 // राजपुत्रः परायत्तवृत्तिरस्मि हि सेवकः । तच् छ्रुत्वा साश्रुनयना सा भार्या तम् abhëata ॥ SoKss_16,1.29 // गन्तव्यं यद्यवश्यं ते सत्सहिष्ये कथंचन । दिनम् अप्य् अनतिक्रामन्नुपैष्यसि मधौ यदि ॥ SoKss_16,1.30 // श्रुत्वैतत्सो ऽप्य् अवादीत्तामन्ततो निश्चितं प्रिये । त्यक्त्वापि कार्यमेष्यामि चैत्रस्य प्रथमे ऽहनि ॥ SoKss_16,1.31 // इत्य् उक्तवान् कथम् अपि प्रिययानुमतस् तया । राज्ञः समीपं कटकं शूरसेनो जगाम सः ॥ SoKss_16,1.32 // तद्भार्याप्याशया तस्थौ गणयन्ती दिनानि सा । तदागमावधिमधुप्रारम्भदिवसेक्षिणी ॥ SoKss_16,1.33 // गतेष्व् अथ दिनेष्वागात्स मधूत्सववासरः । मन्मथाह्वानमन्त्राभविलसत्कोकिलध्वनिः ॥ SoKss_16,1.34 // शुश्रुवे कुसुमामोदमाद्यन्मधुकरारवः । कामेनारोप्यमाणस्य कार्मुकस्येव निःस्वनः ॥ SoKss_16,1.35 // सो ऽयं मधूत्सवः प्राप्तो ध्रुवमद्यैष्यति प्रियः । इति तस्मिन्दिने तस्य शूरसेनस्य सा वधूः ॥ SoKss_16,1.36 // विचिन्त्य विहितस्नाना सुषेणाभ्यर्चितस्मरा । उद्वीक्ष्यमाणा तन्मार्गं तस्थौ रचितमण्डना ॥ SoKss_16,1.37 // दिनात्यये ऽपि न यदा स तस्याः पतिराययौ । तदा सा निशि नैर् आश्यविधुरा समचिन्तयत् ॥ SoKss_16,1.38 // मृत्योः कालो ऽयम् आयातो न त्वायातः पतिः स मे । परसेवैकसक्तानां को हि स्नेहो निजे जने ॥ SoKss_16,1.39 // इत्येवं चिन्तयन्त्याश् च तस्यास्तद्गतचेतसः । निर्ययुः स्मरदावाग्निदह्यमाना इवासवः ॥ SoKss_16,1.40 // तावच् च भूपात्कथम् अप्य् आत्मानं प्रतिमोच्य सः । शूरसेनो ऽनतिक्रामन्दिनं तद्दयितोत्सुकः ॥ SoKss_16,1.41 // आरुह्य करभश्रेष्ठमुल्लङ्घ्याध्वानमायतम् । आगतः पश्चिमे यामे रात्रेः प्राप निजं गृहम् ॥ SoKss_16,1.42 // तत्रापश्यद्गतप्राणां प्रियां तां कृतमण्डनाम् । लतामुत्फुल्लकुसुमां वातेनोन्मूलितामिव ॥ SoKss_16,1.43 // दृष्ट्वैव विह्वलस्यैतां कुर्वतो ऽङ्के विनिर्ययुः । प्रलापैः सह तस्यापि प्राणा विरहिणः क्षणात् ॥ SoKss_16,1.44 // तथा विपन्नौ दृष्ट्वा तौ दंपती कुलदेवता । कृपया जीवयाम् आस देवी चण्डी वरप्रदा ॥ SoKss_16,1.45 // ततः प्रत्यागतप्राणौ ततः प्रभृति तावुभौ । दृष्टानुरागाव् अन्योन्यम् अवियुक्तौ बभूवतुः ॥ SoKss_16,1.46 // इत्थं वसन्तसमये मलयानिलवीजितः । केषां न देहिनां देव दुःसहो विरहानलः ॥ SoKss_16,1.47 // इत्येवं गोमुखेनोक्ते तद् एव किल भावयन् । नरवाहनदत्तो ऽभूत् सो ऽकस्माद् विमना इव ॥ SoKss_16,1.48 // महात्मनां विना हेतोर्दुःस्थितः सुस्थितो ऽपि वा । सूचयन्त्यन्तरात्मा हि पुरो भावि शुभाशुभम् ॥ SoKss_16,1.49 // ततो दिने ह्य् अवसिते सम्रासंध्याम् उपास्य सः । वासवेश्मनि विश्रान्तः प्रविश्य शयनीयके ॥ SoKss_16,1.50 // स्वप्ने निशवसाने स्वं पितरं कृष्णया स्त्रिया । आकृष्य दक्षिणामाशां नीयमानमवैक्षत ॥ SoKss_16,1.51 // तद्दृष्ट्वैव प्रबुद्धः संस्तातस्यानिष्टशङ्कया । ध्याताम् उपस्थितां विद्यां प्रज्ञप्तिं नाम पृष्टवान् ॥ SoKss_16,1.52 // ब्रूहि तातस्य वृत्तान्तो वत्सराजस्य को मम । तन्निमित्तं हि दुःस्वप्नदर्शनादस्मि शङ्कितः ॥ SoKss_16,1.53 // इत्य् उक्ता तेन विद्या सा रूपिणी तम् abhëata । शृणु यद्वत्सराजस्य वृत्तं देव पितुस्तव ॥ SoKss_16,1.54 // स कौशाम्बीस्थितो ऽकस्मादुज्जयिन्याः समागतात् । दूताच्चण्डमहासेनं विपन्नमशृणोन्नृपम् ॥ SoKss_16,1.55 // तस्याङ्गारवतीं देवीं कृतानुगमनां तथा । तस्मादेव स शुश्राव मोहाद्भूमौ पपात च ॥ SoKss_16,1.56 // लब्धसंज्ञश् चिरं चैतौ समं वासवदत्तया । देव्या शुशोच श्वशुरौ स्वर्गतौ सपरिच्छदः ॥ SoKss_16,1.57 // भङ्गुरे ऽस्मिन् भवे कस्य स्थिरता स च भूपतिः । अशोच्यो यस्य जामाता भवान् गोपालकः सुतः ॥ SoKss_16,1.58 // नरवाहनदत्तश् च दौहित्र इति मन्त्रिभिः । प्रबोध्योत्थापितः सो ऽथ ददौ श्वशुरयोर् जलम् ॥ SoKss_16,1.59 // ततः श्वशूर्यं शोकार्तं स्नेहात् पार्श्वस्थितं तदा । गोपालकं स वत्सेशो vëpakaïÂho 'bhyabhëata // SoKss_16,1.60 // उत्तिष्ठोज्जयिनीं गच्छ राज्यं पालय पैतृकम् । प्रतीक्षन्ते प्रजा हि त्वामिति दूतमुखाच् छ्रुतम् ॥ SoKss_16,1.61 // तच् छ्रुत्वा स रुदन्वत्सराजं गोपालको ऽब्रवीत् । न देव गन्तुं शक्नोमि त्यक्त्वा त्वां भगिनीं तथा ॥ SoKss_16,1.62 // न चोत्सहे तातशून्यां स्वपुरीं द्रष्टुम् अप्य् अहम् । तत्पालको ऽनुजो मे ऽत्र राजास्तु मदनुज्ञया ॥ SoKss_16,1.63 // एवं वदन्यदा नैच्छद्राज्यं गोपालकस्तदा । सेनापतिं रुमण्वन्तं विसृज्योज्जयिनीं पुरीम् ॥ SoKss_16,1.64 // वत्सेश्वरः कनिष्ठं तं श्वशुर्यं पालकाभिधम् । दत्ताभ्यनुज्ञं ज्येष्ठेन तस्यां राज्ये भ्यषेचयत् ॥ SoKss_16,1.65 // आलोक्य चास्थिरं सर्वं विरक्तो विषयेषु सः । यौगन्धरायणादिभ्यः सचिवेभ्यो ऽब्रवीदिदम् ॥ SoKss_16,1.66 // असारे ऽस्मिन् भवे तावद्भावाः पर्यन्तनीरसाः । कृतं च राज्यमस्माभिर् भुक्ता भोगा जिता द्विषः ॥ SoKss_16,1.67 // विद्याधराधिराजत्वं प्राप्तो दृष्टः सुतस् तथा । इदानीं च वयो ऽतीतमस्माकं बान्धवैः सह ॥ SoKss_16,1.68 // मृत्यवे दातुमात्ताश् च केशेषु जरसा वयम् । क्लीबराज्यमिवाक्रान्तं शरीरं वलिभिश् च नः ॥ SoKss_16,1.69 // तस्मात्कालंजरगिरौ गत्वा देहमशाश्वतम् । त्यक्त्वेमं साधयाम्यत्र यथोक्तं शाश्वतं पदम् ॥ SoKss_16,1.70 // इत्य् उक्तास्तेन सचिवा राज्ञा सर्वे विचार्य तत् । देवी वासवदत्ता च समचित्तास्तमब्रुवन् ॥ SoKss_16,1.71 // यथाभिर् उचितं देव भवतस्त्वत्प्रसादतः । वयम् अप्य् उपयास्यामः परत्राप्युत्तमां गतिम् ॥ SoKss_16,1.72 // इत्य् आत्मतुल्यैर् उक्तस् तैः स राजा कृतनिश्चयः । गोपालकं तं तत्रस्थं श्वशुर्यं धुर्यम् अभ्यधात् ॥ SoKss_16,1.73 // नरवाहनदत्तश् च त्वं च तुल्यौ सुतौ मम । तदेतां रक्ष कौशाम्बीं राज्य तुभ्यं मयार्पितम् ॥ SoKss_16,1.74 // एवं वत्सेश्वरेणोक्तस्तं स गोपालको ऽब्रवीत् । युष्माकं या गतिः सा मे नाहं वस्त्यक्तुमुत्सहे ॥ SoKss_16,1.75 // एतदेवानुबन्धेन स जल्पन्स्वसृवत्सलः । वत्सराजेन जगदे कोपं कृत्वैव कृत्रिमम् ॥ SoKss_16,1.76 // अद्यैव त्वमनायत्तो जातो मिथ्यानुवृत्त मे । खपदाच् च्यवमानस्य कस्याज्ञां को हि मन्यते ॥ SoKss_16,1.77 // इत्य् उक्तो ऽवाङ्मुखो राज्ञा रूक्षं गोपालको रुदन् । वनाय कृतबुद्धिः सन्संप्रत्यत्र न्यवर्तत ॥ SoKss_16,1.78 // ततो राजा gajÃrƬho देव्यावासवदत्तया । पदावत्या च सहितः स प्रतस्थे समन्त्रिकः ॥ SoKss_16,1.79 // कौशाम्ब्या निर्गतं तस्याः साक्रन्दाः साश्रुदुर्दिनाः । सयोषिद्बालवृद्धाश् च पौरास्तमनु निर्ययुः ॥ SoKss_16,1.80 // गोपालको वः पातेति तानाश्वास्य कथंचन । निवर्त्य च स वत्सेशः प्रायात्कालंजरं गिरिम् ॥ SoKss_16,1.81 // प्राप्य तं च समारुह्य प्रणम्य च वृषध्वजम् । सर्वकालप्रियां वीणां कृत्वा घोषवतीं करे ॥ SoKss_16,1.82 // पार्श्वगाभ्यां स देवीभ्यामन्वितो मन्त्रिभिः सह । यौगन्धरायणाद्यैस्तैः पतितो ऽभूत्प्रपाततः ॥ SoKss_16,1.83 // पतन्नेव विमानेन भास्वरेण स भूपतिः । आगतेनानुगैः सार्धं द्योतमानो दिवं गतः ॥ SoKss_16,1.84 // एतद्विद्यामुखाच् छ्रुत्वा हा तातेत्यभिधाय सः । नरवाहनदत्तो ऽत्र पपात भुवि मूर्च्छितः ॥ SoKss_16,1.85 // लब्धसंज्ञश् च पितरं मातरं पितृमन्त्रिणः । अन्वशोचन्निजामात्यैः प्रमीतपितृकैः सह ॥ SoKss_16,1.86 // स्वरूपज्ञो ऽपि संसारस्यैतस्य क्षणभङ्गिनः । इन्द्रजालोपमानस्य कथं देवि विमुह्यसि ॥ SoKss_16,1.87 // अनुशोचसि चाशोच्यान् कृतकृत्यान् पितॄन् कथम् । येषां विद्याधरेन्द्रैकचक्रवर्ती भवान् सुतः ॥ SoKss_16,1.88 // इति विद्याधराधीशैर् धनवत्या च बोधितः । स पितृभ्यो जलं दत्त्वा विद्यां पप्रच्छ तां पुनः ॥ SoKss_16,1.89 // मातुलो मे स गोपालः क्वास्ते किमकरोदिति । ततो विद्यापि सा भूयः सम्राजं तम् abhëata ॥ SoKss_16,1.90 // गते महापथगिरिं वत्सराजे ऽनुशोच्य तम् । भगिनीं चाध्रुवं मत्वा सर्वं स्थित्वा बहिः पुरः ॥ SoKss_16,1.91 // उज्जयिन्यास्तमानाय्य भ्रातरं पालकं च सः । प्रादाद्गोपालकस्तस्मै कौशाम्बीराज्यम् अप्य् अदः ॥ SoKss_16,1.92 // राज्यद्वयस्थे तस्मिंश् च सो ऽनुजे ऽथ तपोवनम् । वैर् आग्येणासितगिरिं प्रयातः कश्यपाश्रमम् ॥ SoKss_16,1.93 // तत्र वल्कलमादाय तपस्यन्मुनिमध्यगः । मातुलस्तिष्ठति स ते देव गोपालको ऽधुना ॥ SoKss_16,1.94 // श्रुत्वैतद्द्रष्टुमुत्कस्तं मातुलं सपरिच्छदः । नरवाहनदत्तो ऽगाद्विमानेनासिताचलम् ॥ SoKss_16,1.95 // तत्रावतीर्य गगनाद्वृतो विद्याधरेश्वरैः । अपश्यदाश्रमपदं स मुनेः कश्यपस्य तत् ॥ SoKss_16,1.96 // सप्रेक्षितमिवानेककृष्णसारमृगभ्रमैः । सस्वागताचारम् इव क्वणितेन पतत्त्रिणाम् ॥ SoKss_16,1.97 // जुह्वताम् अग्निहोत्राणि धूमराजिसमुद्गमैः । प्रदर्शयदिवारोहमार्गं दिवि तपस्विनाम् ॥ SoKss_16,1.98 // बहुभूधरनागेन्द्रमाश्रितं कपिलोत्करैः । अपूर्वम् इव पातालमूर्ध्ववर्ति वितामसम् ॥ SoKss_16,1.99 // तत्र मध्ये जटालं तं तरुवल्कलवाससम् । मूर्तं शममिवाद्राक्षीन्मातुलं मुनिभिर् वृतम् ॥ SoKss_16,1.100 // सो ऽपि गोपालको दृष्ट्वा भागिनेयम् उपागतम् । उत्थायाश्लिष्य चाङ्गे तं चकारोदश्रुलोचनः ॥ SoKss_16,1.101 // अथोभौ तौ नवीभूतशोकौ बन्धूनशोचताम् । स्वजनालोकवातेद्धो दुःखाग्निः कं न तापयेत् ॥ SoKss_16,1.102 // तद्दुःखदर्शनार्तेषु तिर्यक्ष्वप्यत्र तौ ततः । उपेत्याश्वासयामासुर्मुनयः कश्यपादयः ॥ SoKss_16,1.103 // अथ तस्मिन्नहनि गते प्रातर्गोपालकं स तं सम्रा/ एहि मदैश्वर्ये त्वं निवसेत्यभ्यर्थयामास ॥ SoKss_16,1.104 // गोपालको ऽपि तम् उवाच स किं न वत्स पर्याप्तम् एवममुना तव दर्शनेन । स्नेहस् तवास्ति मयि चेत् तद् इहैव वर्षाकालं समागतम् इमं निवसाश्रमे त्वम् ॥ SoKss_16,1.105 // इति नरवाहनदत्तस् तेनोक्तो मातुलेन तत्कालम् । सारिच्छदः स तस्मिन्नसितगिरौ कश्यपाश्रमे तस्थौ ॥ SoKss_16,1.106 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुरतमञ्जरीलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । अथासितगिरौ तस्मिन्नास्थानस्थं व्यजिज्ञपत् । नरवाहनदत्तं तं स्वसेनापतिरेकदा ॥ SoKss_16,2.1 // अद्याहं देव हर्म्यस्थो रक्षन्सैन्यानि दृष्टवान् । दिव्येन पुंसा नभसि ह्रियमाणां निशि स्त्रियम् ॥ SoKss_16,2.2 // क्रन्दन्तीं हार्यपुत्रेति कान्तिसर्वस्वहारिणीम् । लब्ध्वैवानायितां बुद्ध्वां तत्कालबलिनेन्दुना ॥ SoKss_16,2.3 // आः पाप परदारांस्त्वमपहृत्य क्व यास्यसि । नरवाहनदत्तस्य राज्ये देवस्य रक्षितुः ॥ SoKss_16,2.4 // योजनानां सहस्रेषु षष्टौ वैद्याधरे पदे । तिर्यञ्चो ऽपि हि नाधर्मं कुर्वन्त्य् अन्येषु का कथा ॥ SoKss_16,2.5 // इत्य् उक्त्वैव प्रधाव्याशु सानुगेन मया स्वयम् । संयम्य स पुमान्व्योम्नः सनारीको ऽवतारितः ॥ SoKss_16,2.6 // अवतार्य च पश्यामो यावत् स्यालः स ते प्रभो । भ्राता युष्मन्महादेव्या इत्यकाख्यो नभश्चरः ॥ SoKss_16,2.7 // देव्यां कलिङ्गसेनायां जातो मदनवेगतः । केयं किमेतां हरसीत्य् उक्तो ऽस्माभिश् च सो ऽभ्यधात् ॥ SoKss_16,2.8 // इयं मतङ्गदेवस्य विद्याधरपतेः सुता । उत्पन्नाशोकमञ्जर्यां नाम्ना सुरतमञ्जरी ॥ SoKss_16,2.9 // सैषा प्रागेव वाचा मे मात्रा दत्ता सती किल । अन्यस्मै मानुषायात्र स्वपित्रा प्रतिपादिता ॥ SoKss_16,2.10 // अतो ऽद्यासौ निजा भार्या यदि प्राप्य हृता मया । तन्मे को दोष इत्य् उक्त्वा सो ऽत्र व्यरमदित्यकः ॥ SoKss_16,2.11 // केनार्ये परिणीता त्वं कथं प्राप्तासि चामुना । इति साथ मया पृष्टावोचत्सुरतमञ्जरी ॥ SoKss_16,2.12 // अस्त्य् उज्जयिन्यां नृपतिः श्रीमान् पालकसंज्ञकः । कुमारस् तस्य पुत्रो ऽस्ति सुनामावन्तिवर्धनः ॥ SoKss_16,2.13 // तेनेह परिणीताहं सुप्ता हर्म्यतले ऽद्य च । आर्यपुत्रस्य सुप्तस्य हृतास्म्येतेन पाप्मना ॥ SoKss_16,2.14 // एवम् उक्तवती सा च संयतस्थः स चेत्यकः । मयेह स्थापितौ तौ द्वौ प्रमाणमधुना प्रभुः ॥ SoKss_16,2.15 // एवं हरिशिखात्सेनापतेः श्रुत्वा ससंशयम् । गत्वा गोपालकायैतच्चक्रवर्ती शशंस सः ॥ SoKss_16,2.16 // गोपालको ऽपि सो ऽवादीद्वत्सैतद्विदितं न मे । सांप्रतं परिणीतैषा जाने पालकसूनुना ॥ SoKss_16,2.17 // आनीयतां कुमारस्तदुज्जयिन्याः स मन्त्रिणा । समं भरतरोहेण ज्ञास्यामो निश्चयं ततः ॥ SoKss_16,2.18 // तच्छ्रुवा मातुलवचश्चक्रवर्ती विसृज्य सः । विद्याधरं धूमशिखं मातुलस्य कनीयसः ॥ SoKss_16,2.19 // पालकस्यान्तिकं राज्ञस्तावानायितवानुभौ । उज्जयिन्याः कुमारं तं तत्सुतं तं च मन्त्रिणम् ॥ SoKss_16,2.20 // प्राप्तौ कृतप्रणामौ च स तौ गोपालकान्वितः । स्नेहादराभ्यां संमान्य प्रकृतं पृच्छति स्म तम् ॥ SoKss_16,2.21 // तत्र स्थिते निशाहीनचन्द्राभे ऽवन्तिवर्धने । तथा सुरतमञ्जर्यां पितर्यस्याश् च सेत्यके ॥ SoKss_16,2.22 // सत्सु वायुपथाद्येषु मुनु तिष्ठति कश्यपे । सो ऽन्येषु च जगादैवं मन्त्री भरतरोहकः ॥ SoKss_16,2.23 // आ मूलाच्छृणु देवैतदुज्जयिन्याः किलैकदा । एवं समेत्य विज्ञप्तः सर्वैः पालकभूपतिः ॥ SoKss_16,2.24 // अस्याम् उदकदानाख्यो भवत्य् अद्योत्सवः पुरि । हेतुश् चात्र न चेत् सम्यक् छ्रुतस् तच् छ्रूयतां प्रभो ॥ SoKss_16,2.25 // पूर्वं चण्डमहासेनः पिता ते खड्गमुत्तमम् । प्राप्तुं च भार्यां तपसा देवीं चण्डीमतोषयत् ॥ SoKss_16,2.26 // सा स्वं खड्गं ददौ तस्मै भार्यार्थे चैवम् अभ्यधात् । अङ्गारकाख्यमसुरं हत्वा तस्याचिरात्सुताम् ॥ SoKss_16,2.27 // पुत्राङ्गारवतीं नाम भव्यां भार्यामवाप्स्यसि । इत्यादिष्टस्तया देव्या तस्थौ राजा स तन्मनाः ॥ SoKss_16,2.28 // अत्रान्तरे चोज्जयिन्यां यो यो ऽभूनगराधिपः । स स केनापि सत्त्वेन रात्रौ रात्रावभक्ष्यत ॥ SoKss_16,2.29 // ततश् चण्डमहासेनस् तद् अन्वेष्टुं स्वयं निशि । स्वैरं भ्रमन् पुरि प्राप पुरुषं पारदारिकम् ॥ SoKss_16,2.30 // तस्याच्छिनत्स खड्गेन शिरो रचितमण्डनम् । छिन्नकण्ठं च तं सद्यः को ऽप्येत्यादत्त राक्षसः ॥ SoKss_16,2.31 // सो ऽयं पुराधिपानत्ति नूनमत्रेत्युदीर्य सः । आदाय केशेष्व् आरेभे हन्तुं तं राक्षसं नृपः ॥ SoKss_16,2.32 // तावत् स राक्षसो ऽवादीन्मा राजन्मां वधीर्मृषा । अन्य एव स को ऽपीह यः खादति पुराधिपान् ॥ SoKss_16,2.33 // को ऽसौ ब्रूहीति राज्ञा तत्पृष्टं रक्षो ऽब्रवीत्पुनः । अस्तीहाङ्गारको नाम पातालनिलयो ऽसुरः ॥ SoKss_16,2.34 // स ते पुराधिपानत्ति निशीथेषु परंतप । सर्वतो राजकन्याश् च हठेन हरति प्रभो ॥ SoKss_16,2.35 // करोत्यङ्गारवत्याश् च ताः सुतायाः परिच्छदम् । तमटव्यां भ्रमन्तं त्वं दृष्ट्वा हत्वा कृती भव ॥ SoKss_16,2.36 // इत्य् उक्तवन्तं मुक्त्वा तं राक्षसं स स्वमन्दिरम् । राजा ययाव् एकदा च जगामाखेटकं ततः ॥ SoKss_16,2.37 // तत्रापश्यन् महाकायं कोपज्वलितलोचनम् । सूकरं सदरीखण्डमञ्जनाद्रिमिवोद्यतम् ॥ SoKss_16,2.38 // न वराहो भवेदीदृङ्मायी सो ऽङ्गारको नु किम् । इति ध्यायन् स राजा तं क्रोडं बाणैर् atìayat ॥ SoKss_16,2.39 // स तानगणयन्नेव बाणान्व्याधूय तद्रथम् । गत्वा वराहः सुमहद्विवेश विवरं भुवः ॥ SoKss_16,2.40 // राजापि वीरस् तत्रैव तस्य पश्चात् प्रविश्य सः । दिव्यं पुरं ददर्शात्र न ददर्श च सूकरम् ॥ SoKss_16,2.41 // वापीतटोपविष्टश् च तत्रापश्यत् स कन्यकाम् । कन्याशतपरीवारां रतिं रूपवतीम् इव ॥ SoKss_16,2.42 // सा कन्याभ्येत्य पृष्ट्वा च तत्रागमनकारणम् । पश्यन्ती साश्रुनयना जातप्रेमा जगाद तम् ॥ SoKss_16,2.43 // कष्टं कुत्र प्रविष्टो ऽसि वराहो यस्त्वयेक्षितः । स दैत्यो ऽङ्गारको नाम वज्रकायो महाबलः ॥ SoKss_16,2.44 // संप्रति त्यक्तवाराहरूपश्चान्तः स्वपित्यसौ । प्रबुध्याहारकाले तु कुर्यादत्यहितं तव ॥ SoKss_16,2.45 // अहं च सुभगइतस्य नाम्नाङ्गारवती सुता । तव चानिष्टमाशङ्क्य प्राणाः कण्ठागता मम ॥ SoKss_16,2.46 // इत्य् उक्तः स तया राजा देव्या दत्तं वरं स्मरन् । कार्यसिद्धिर्ममास्तीति जातास्थः प्रत्युवाच ताम् ॥ SoKss_16,2.47 // यदि मय्यस्ति ते स्नेहस्तदिदं कुरु मद्वचः । गत्वा रुदिहि पार्श्वे ऽस्य प्रबुद्धस्य सतः पितुः ॥ SoKss_16,2.48 // प्रमत्तं यदि कश्चित् त्वां हन्यात् तन् मम का गतिः । इति वाच्यश् च मुग्धाक्षि स पृच्छन् कारणं त्वया ॥ SoKss_16,2.49 // एवं कृते ममाप्यस्ति ध्रुवं श्रेयस्तवापि च । इत्य् उक्ता तेन राज्ञा सा गत्वा मदनमोहिता ॥ SoKss_16,2.50 // उपविश्य प्रबुद्धस्य पार्श्वे तस्यारुदत्पितुः । पृष्टा शशंस तस्मै च हेतुं तद्वधजं भयम् ॥ SoKss_16,2.51 // ततः स दैत्यो ऽवादीत्तां वज्राङ्गं को हि हन्ति माम् । यद्धि वामकरे मे ऽस्ति मर्म रक्षति तद्धनुः ॥ SoKss_16,2.52 // इत्येतत्तद्वचो राजा प्रच्छन्नः स तदाशृणोत् । सो ऽथ दैत्यः प्रववृते स्नात्वा पूजयितुं हरम् ॥ SoKss_16,2.53 // तत्कालं प्रकटीभूय युद्धायाह्वयते स्म सः । दैत्यं गृहीतमौनं तं राजा रोपितकार्मुकः ॥ SoKss_16,2.54 // सो ऽपि दैत्यः करं वाममुत्क्षिप्य व्यापृतेतरः । संज्ञां तस्याकरोद्राज्ञः प्रतीक्षस्व मनागिति ॥ SoKss_16,2.55 // तत्क्षणं तेन राज्ञा च करे तत्र स मर्मणि । सिद्धलक्ष्येण बाणेन हतो दैत्यो ऽपतद् भुवि ॥ SoKss_16,2.56 // तृषार्तो ऽहं हतो येन सो ऽब्दे ऽब्दे चेन्न मां जलैः । तर्पयिष्यति तत्तस्य पञ्च नङ्क्ष्यन्ति मन्त्रिणः ॥ SoKss_16,2.57 // इत्य् उक्त्वैव विपन्ने ऽस्मिन् दैत्ये तां तत्सुतां नृपः । आदाय सो ऽङ्गारवतीमागादुज्जयिनीमिमाम् ॥ SoKss_16,2.58 // परिणीय च तां देवीं स देवो देव वः पिता । अङ्गारकस्याम्बुदानं प्रतिवर्षम् अकारयत् ॥ SoKss_16,2.59 // सर्वे चोदकदानाख्यं कुर्वन्तीह महोत्सवम् । प्राप्तः स चाद्य तत्पित्रा यत्कृतं ते कुरुष्व तत् ॥ SoKss_16,2.60 // एतत्प्रजावचः श्रुत्वा स तं पालकभूपतिः । पुरि प्रावर्तयत्तत्र जलदानोत्सवं तदा ॥ SoKss_16,2.61 // तस्मिन् प्रवृत्ते तद्व्यग्रे जने कोलाहलाकुले । अकस्मात् त्रोटितालानो गजो ऽत्राधावदुन्मदः ॥ SoKss_16,2.62 // स वारणो ऽङ्कुशं जित्वा व्याधूताधोरणो भ्रमन् । अन्तर्नगर्यां सुबहून् क्षणाद् व्यापादयज् जनान् ॥ SoKss_16,2.63 // प्रधावितेषु मेण्ठेषु महामात्रान्वितेष्व् अपि । पौरेषु च न तं कश्चिन्नियन्तुमशकद्गजम् ॥ SoKss_16,2.64 // क्रमाद्भ्रमति तस्मिंश् च गजे चण्डालवाटकम् । संप्राप्ते निरगात्तस्मादेका चण्डालकन्यका ॥ SoKss_16,2.65 // जितो ऽनया मुखेनेन्दुर् मद्वैरीतीव तुष्टया । भासयन्ती भुवं पादलग्नया कमलश्रिया ॥ SoKss_16,2.66 // व्यवृत्तचेतसो ऽन्येभ्यो भावेभ्यस्तिमितस्थितेः । निद्रेव सर्वलोकस्य दृशोर्विश्रान्तिदायिनी ॥ SoKss_16,2.67 // सा कन्या वारणेन्द्रं तं संमुखोपागतं करे । करेणाहत्य कुटिलैस्तैः कटाक्षैर् atìayat ॥ SoKss_16,2.68 // स हस्ती तत्करस्पर्शमोहितो विनताननः । तद्दृष्टिविद्धस् तां पश्यन् पदम् अप्य् अत्र नाचलत् ॥ SoKss_16,2.69 // ततः सा स्वोत्तरीयेण कृतायां तस्य दन्तयोः । उत्पत्यारुह्य दोलायां prÃkrŬadvarakanyakà // SoKss_16,2.70 // दृष्ट्वा तां च स घर्मार्तां तरुच्छायामगाद्द्विपः । एतद्दृष्ट्वा महच्चित्रं पौरास्तत्रैवमब्रुवन् ॥ SoKss_16,2.71 // अहो दिव्येव काप्येषा कन्या सर्वातिशायिना । रूपेणेव प्रभावेण तिर्यञ्चो ऽप्याहृता यया ॥ SoKss_16,2.72 // अत्रान्तरे च तद्बुद्ध्वा कुमारो ऽवन्तिवर्धनः । निर्गतः कौतुकं द्रष्टुमपश्यत्तां स कन्यकाम् ॥ SoKss_16,2.73 // पश्यतस् तस्य मदनव्याधवागुरया तया । धावितश् चित्तहरिणो राजसूनोरबध्यत ॥ SoKss_16,2.74 // सापि तं वीक्ष्य तद्रूपहृतचित्ता तदग्रहीत् । गजेन्द्रदन्तदोलाया अवरुह्योत्तरीयकम् ॥ SoKss_16,2.75 // ततो meïÂhÃdhirƬhe ऽस्मिन् गजे साथ नृपात्मजम् । सलज्जं सानुरागं च पश्यन्ती स्वगृहानगात् ॥ SoKss_16,2.76 // अवन्तिवर्धनः सो ऽपि प्रशान्ते गजसंभ्रमे । तया हृतेन चित्तेन शून्यो ऽयासीत्स्वमन्दिरम् ॥ SoKss_16,2.77 // तत्र संतप्यमानश् च तां विना वरकन्यकाम् । अपृच्छद् विस्मृतारब्धजलदानोत्सवः सखीन् ॥ SoKss_16,2.78 // जानीथ कस्य तनया किंनामा सा च कन्यका । तच् छ्रुत्वा ते वयस्यास्तं राजपुत्रं babhëire ॥ SoKss_16,2.79 // अस्तीहोत्पलहस्ताख्यः कोऽपि चण्डालवाटके । मातङ्गस्तत्तनूजा सा नाम्ना सुरतमञ्जरी ॥ SoKss_16,2.80 // सतां दर्शनमात्रैकफलं तस्या मनोरमम् । चित्रस्थिताया इव तन्नोपभोगक्षमं वपुः ॥ SoKss_16,2.81 // तच् छ्रुत्वा स वयस्येभ्यः kumÃrastÃnabhëata / मन्ये न मातङ्गसुता सा दिव्या कापि निश्चितम् ॥ SoKss_16,2.82 // नहि चण्डालकन्यायाः सा तादृश्याकृतिर्भवेत् । तद्रूपा सा च भार्या मे न चेत्स्याज्जीवितेन किम् ॥ SoKss_16,2.83 // इरि ब्रुवन्स सचिवैर् अशक्यविनिवारणः । अत्यर्थं तद्वियोगाग्निसंतप्तो ऽभून्नृपात्मजः ॥ SoKss_16,2.84 // ततो ऽवन्तिवती देवी नृपतिः पालकस् तथा । पितरौ तस्य बुद्ध्वा तदभूतां चिरमाकुलौ ॥ SoKss_16,2.85 // कथं vächati पुत्रो नावन्त्यजां राजवंशजः । इति चोक्ते तया देव्या स राजा पालको ऽब्रवीत् ॥ SoKss_16,2.86 // एवं धावति यच्चेतस्तस्यामस्मत्सुतस्य तत् । ध्रुवं कारणमातङ्गी कापि सान्यैव कन्यका ॥ SoKss_16,2.87 // वक्ति रज्यदरज्यद्वा कार्याकार्ये सतां मनः । अत्र चैषा कथा देवि न श्रुता चेन्निशम्यताम् ॥ SoKss_16,2.88 // प्राक्प्रसेनजितो राज्ञः सुप्रतिष्ठितसंज्ञके । पुरे कुरङ्गी नाम्नाभूदतिरूपवती सुता ॥ SoKss_16,2.89 // सा जातुद्याननिर्याता बन्धभ्रष्टेन हस्तिना । उच्चिक्षिपे सवहना धावित्वोपरि दन्तयोः ॥ SoKss_16,2.90 // विद्रुते परिवारे ऽस्याः साक्रन्दे तं गजं प्रति । तत्रात्तखड्गश् चण्डालकुमारः कोऽप्य् अधावत ॥ SoKss_16,2.91 // स तं लूनकरं खड्गप्रहारेण महागजम् । हत्वा तां मोचयाम् आस प्रवीरो राजकन्यकाम् ॥ SoKss_16,2.92 // ततो मिलत्परिजना सा जगाम स्वमन्दिरम् । आकृष्टहृदया तस्य वीर्यसौन्दर्यसंपदा ॥ SoKss_16,2.93 // स मे वारणतस्त्राता भर्ता वा मृत्युरेव वा । इति संचिन्तयन्ती च तस्थौ तद्बिरहातुरा ॥ SoKss_16,2.94 // स चण्डालकुमारो ऽपि शनैर् गत्वा निजं गृहम् । तद्रूपहृतचित्तः सन्ध्यायंस्तां पर्यतप्यत ॥ SoKss_16,2.95 // कुत्राहमन्त्यजन्मायं कुत्र सा राजकन्यका । काकस्य राजहंस्याश् च कीदृशः क्व समागमः ॥ SoKss_16,2.96 // हास्यमेतच् च शक्नोमि न वक्तुं नाप्य् उपेक्षितुम् । तस्मान्मरणमेवात्र संकटे शरणं मम ॥ SoKss_16,2.97 // इत्यालोच्य स गत्वा च निशायां पितृकाननम् । स्नात्वा कृत्वा चितामग्निं प्रज्वाल्यैव व्यजिज्ञपत् ॥ SoKss_16,2.98 // एव पावक विश्वात्मंस्त्वय्यात्माहुतिदानतः । जन्मान्तरे ऽपि सा भूयाद्भार्या राजसुता मम ॥ SoKss_16,2.99 // इत्य् उक्तवन्तं हुतभुज्यात्मानं क्षेप्तुमुद्यतम् । प्रकटीभूय साक्षात् तं प्रसन्नो ऽग्निर् abhëata ॥ SoKss_16,2.100 // मा कृथाः साहसं भार्या भविष्यति तवैव सा । नहि त्वं पूर्वचण्डालो यश् च त्वां वच्मि तच्छृणु ॥ SoKss_16,2.101 // आस्ते कपिलशर्माख्यो नगरे ऽस्मिन् द्विजोत्तमः । तस्यान्न्यगारे प्रत्यक्षः सकारः सन्वसाम्य् अहम् ॥ SoKss_16,2.102 // तत्र जात्वन्तिकप्राप्तां तत्सुतां रूपलोभतः । कन्यामकरवं भार्यां वरोत्सारितदूषणाम् ॥ SoKss_16,2.103 // तस्यं तदैव जातस्त्वं मम वीर्येण पुत्रक । तया च लज्जया रथ्यामुखे क्षिप्तो ऽसि तत्क्षणम् ॥ SoKss_16,2.104 // ततस्त्वं प्राप्य चण्डालैर् अजाक्षीरेण वर्धितः । तदैवं ब्राह्मणीगर्भसंभूतस्त्वं ममात्मजः ॥ SoKss_16,2.105 // ततो नास्त्यपवित्रत्वं मत्तेजः संभवस्य ते । प्राप्स्यस्येव च भार्यां तां कुरङ्गीं राजकन्यकाम् ॥ SoKss_16,2.106 // इत्य् उक्त्वान्तर्दधे वह्निः सो ऽपि संप्राप्तसंमदः । मातङ्गकृत्रिमसुतो जातास्थः स्वगृहं ययौ ॥ SoKss_16,2.107 // ततः प्रसेनजिद्राजा स्वप्ने ऽग्निप्रेरितो ददौ । अन्विष्टतत्त्वस् तस्मै तां सुतां पावकसूनवे ॥ SoKss_16,2.108 // एवं भवन्ति प्रच्छन्ना दिव्या देवि सदा भुवि । तदेषा कापि दिव्यैव नान्त्या सुरतमञ्जरी ॥ SoKss_16,2.109 // अन्यदेव हि तद्रत्नं मत्सूनोः सा च निश्चितम् । जन्मान्तरप्रियतमा चक्षूरागोपवर्णिता ॥ SoKss_16,2.110 // एवमस्मासु तिष्ठत्सु राज्ञि ब्रुवति पालके । अवर्णयमहं तत्र कैवर्तीयामिमां कथाम् ॥ SoKss_16,2.111 // अभुन्मलयसिंहाख्यो राजा राजगृहे पुरा । तस्य मायावतीत्यासीद्रूपेणाप्रतिमा सुता ॥ SoKss_16,2.112 // सा krŬantÅ मधूद्याने रूपयौवनशालिना । कैवर्तककुमारेण दृष्टा केनापि जातुचित् ॥ SoKss_16,2.113 // स च तां सुप्रहाराख्यो दृष्ट्वा स्मरवशो ऽभवत् । साध्यासाध्यविचारं हि नेक्षते भवितव्यता ॥ SoKss_16,2.114 // गत्वा च स्वगृहं त्यक्त्वा पाठीनाहरणादि सः । तस्थौ तदेकचित्तः सञ् शय्यायाम् उज्झिताशनः ॥ SoKss_16,2.115 // अनुबन्धेन पृष्टश् च स्वाभिप्रायं शशंस सः । मात्रे रक्षितकानाम्न्यै सापि पुत्रं तम् अभ्यधात् ॥ SoKss_16,2.116 // विषादं मुञ्च पुत्र त्वमाहारं भज निश्चितम् । एतत्ते साधयाम्येव स्वयुक्त्याहमभीप्सितम् ॥ SoKss_16,2.117 // इत्य् उक्त्वाश्वासिते तस्मिञ्जातास्थे भुक्तभोजने । मत्स्यानादाय हृद्यान्सा ययौ रजसुतागृहम् ॥ SoKss_16,2.118 // तत्र चेटीभिर् आख्याता सेवोद्देशात्प्रविश्य सा । दाशी रक्षितिका तस्यै तन्मत्स्यप्राभृतं ददौ ॥ SoKss_16,2.119 // तेनैव च क्रमेणैतद्ददती सा दिने दिने । वचनाकाङ्क्षिणीं चक्रे ताम् आराध्य नृपात्मजाम् ॥ SoKss_16,2.120 // ब्रूहि vächasi यन्मत्तस्तत्कुर्याम् अपिदुष्करम् । इति प्रीताथ सावोचत्तां दाशीं राजकन्यका ॥ SoKss_16,2.121 // ततः सा धीवरी प्राह रहस्तां याचिताभया । उद्यानदृष्टां त्वां देवि विना क्लाम्यति मे सुतः ॥ SoKss_16,2.122 // आशां प्रदर्श्य च मया प्राणत्यागात्स रक्ष्यते । तत्कृपा मयि चेत्तन्मे सुतं स्पर्शेन जीवय ॥ SoKss_16,2.123 // एवं तयोक्ता कैवर्तयोषिता सा नृपामजा । सलज्जा सानुरोधा च विमृश्यैवम् उवाच ताम् ॥ SoKss_16,2.124 // गुप्तमानय तं तावन्नक्तं मन्मन्दिरं सुतम् । तच् छ्रुत्वैव प्रहृष्टा स ययौ दाशी सुतान्तिकम् ॥ SoKss_16,2.125 // नक्तं च सा यथाशक्ति स्वैर् अं रचितमण्डनम् । तमानिनाय तद्राजकन्यान्तःपुरमात्मजम् ॥ SoKss_16,2.126 // तत्र तं राजपुत्री सा सुप्रहारं चिरोत्सुकम् । हस् ते गृहीत्वा शयने कृतप्रीतिर्न्यवेशयत् ॥ SoKss_16,2.127 // आश्वासयाम् आस च तं क्लान्ताङ्गं विरहाग्निना । श्रीखण्डशिशिरस्पर्शकरसंवाहनेन सा ॥ SoKss_16,2.128 // सो ऽपि तेन सुधासिक्त इव दाशीसुतश्चिरम् । कृतार्थमानी विश्रान्तो जह्रे सपदि निद्रया ॥ SoKss_16,2.129 // सुप्ते चास्मिन् नृपसुता गत्वा सुष्वाप सान्यतः । युक्तिरञ्जितकैवर्तसुता रक्षितविप्लवा ॥ SoKss_16,2.130 // ततो ऽस्य तत्करस्पर्शविगमप्रतिबोधिनः । हस्तोपनतविभ्रष्टां वल्लभां तामपश्यतः ॥ SoKss_16,2.131 // निधिकुम्भीमिवातीव दरिद्रस्य विषादिनः । दाशसूनोर्निराशस्य सद्यः प्राणा विनिर्ययुः ॥ SoKss_16,2.132 // तद्बुद्ध्वागत्य निन्दन्ती सात्मानं राजकन्यका । प्रातस्तेन सहारोढुं चितां व्यवसिताभवत् ॥ SoKss_16,2.133 // ततो मलयसिंहो ऽस्याः पिता बुद्ध्वा नृपो ऽत्र तत् । एत्यानिवार्यां दृष्ट्वैतामाचम्यैवं वचो ऽब्रवीत् ॥ SoKss_16,2.134 // यदि सत्यम् अहं भक्तो देवदेवे त्रिलोचने । तन् मे वदत कर्तव्यं लोकपाला यथोचितम् ॥ SoKss_16,2.135 // इत्य् उक्तवन्तं राजानं दिव्या वागेवम् अब्रवीत् । पूर्वभार्येयमेतस्य दाशयूनो भवत्सुता ॥ SoKss_16,2.136 // ग्रामे नागस्थलाख्ये हि महीधरसुतः पुरा । अभूद्बलधरो नाम ब्राह्मणो गुणवत्तरः ॥ SoKss_16,2.137 // स गते पितरि स्वर्गं हृतवित्तः स्वगोत्रजैः । विरक्तो भार्यया साकं जगाम द्युनदीतटम् ॥ SoKss_16,2.138 // देहं त्यक्ष्यन्निराहारः स्थितस् तत्र विलोक्य सः । दाशान् भक्षयतो मत्स्यान् मनसा श्रद्दधे क्षुधा ॥ SoKss_16,2.139 // ततो ऽत्र पञ्चतां यातं तत्संकल्पकलङ्कितम् । स्वभार्या शुद्धसंकल्पा तपःस्थैव तमन्वगात् ॥ SoKss_16,2.140 // स एष जातः संकल्पदोषाद्दाशकुले द्विजः । भार्यास्य सा च सुतपा जातैषा ते सुता नृप ॥ SoKss_16,2.141 // तदेतं पूर्वभर्तारं राजन्नेषा त्वदात्मजा । जीवयत्वायुषो ऽर्धेन गतायुषमनिन्दिता ॥ SoKss_16,2.142 // एतत्तपःप्रभावाद्धि तत्तीर्थप्रमयात् तथा । पूतो ऽयं तव जामाता भूत्वा राजा भविष्यति ॥ SoKss_16,2.143 // इत्य् उक्तो दिव्यया वाचा सुप्रहाराय तां सुताम् । दत्तायुरर्धां च ददौ तस्मै लब्धासवे नृपः ॥ SoKss_16,2.144 // तद्दत्तैर् भूमिहस्यश्वरत्नैर् भूत्वा स भूपतिः । सुप्रहारः कृती तस्थौ प्राप्य भार्यां तदात्मजाम् ॥ SoKss_16,2.145 // एवं प्राग्जन्मसंबन्धः प्रायः प्रीत्यै शरीरिणाम् । किं चैवं चौरसंबद्धाप्य् अत्रेयं श्रूयतां कथा ॥ SoKss_16,2.146 // अयोध्यायामभूद्राजा वीरबाहुरिति श्रुतः । यो ररक्ष स्वसंताननिर्विशेषं सदा प्रजाः ॥ SoKss_16,2.147 // कदाचित् तं च राजानम् एत्य पौरा व्यजिज्ञपन् । चौरा मुष्णन्ति नगरीम् इमां प्रतिनिशं प्रभो ॥ SoKss_16,2.148 // जाग्रद्भिर् अपि चास्माभिः शक्या लक्षयितुं न ते । तच् छ्रुत्वा स्थापयाम् आस सो ऽत्र चारान् नृपो निशि ॥ SoKss_16,2.149 // ते ऽपि प्रापुर्न यच्चौरान्न चाशाम्यदुपद्रवः । तेन राजा स्वयं रात्रौ तदन्वेष्टुं विनिर्ययौ ॥ SoKss_16,2.150 // एकाकी खडहस्तश् च परिभ्राम्यन्स सर्वतः । संचरन्तं ददर्शैकं प्राकारोपरि पूरुषम् ॥ SoKss_16,2.151 // भयाल्लघुपदन्यासं काकचञ्चललोचनम् । मृगारिम् इव पश्यन्तं मुहुर्वलितकंधरम् ॥ SoKss_16,2.152 // विकोषासिविनिर्यातैर् लक्षितं खड्गरश्मिभिः । ताररत्नापहारार्थम् इव सेरण रज्जुभिः ॥ SoKss_16,2.153 // दृष्ट्वा चाचिन्तयद्राजा चौरो ऽयं वेद्मि निश्चितम् । ध्रुवमेकचरेणेयं मुष्यते ऽनेन मे पुरी ॥ SoKss_16,2.154 // इत्यालोच्य नृपश्चौरं चतुरस्तम् उपागमत् । चौरो ऽपि स तमप्राक्षीत्सशङ्कं को भवानिति ॥ SoKss_16,2.155 // ततो राजाब्रवीदेतं बहुव्यसनदुर्भरः । अहं साहसिकश्चौरस्त्वं च मे ब्रूहि को भवान् ॥ SoKss_16,2.156 // चौरो ऽप्युवाचैकचरस्तस्करो ऽहं महाधनः । तदेहि मद्गृहं यावद्धनेच्छां पूरयामि ते ॥ SoKss_16,2.157 // तच् छ्रुत्वा दस्युना तेन समं राजा तथेति सः । ययौ वनान्तस् तद्वेश्म क्ष्मातले खातनिर्मितम् ॥ SoKss_16,2.158 // अधिष्ठितं वरस्त्रीभिर् भूरिरत्नप्रकाशितम् । सदा नवोपभोगं च भुजंगनगरोपमम् ॥ SoKss_16,2.159 // ततो गर्भगृहं तस्मिन् प्रविष्टे तस्करे नृपम् । बाह्यस्थानस्थितं दासी तम् एका सकृपाभ्यधात् ॥ SoKss_16,2.160 // क्वासि प्रविष्टो निर्याहि शीघ्रं विश्वस्तघातकः । हन्यादेकचरो हि त्वां प्रतिभेदभयादयम् ॥ SoKss_16,2.161 // तच् छ्रुत्वा निर्गतो राजा द्रुतं गत्वा स्वमन्दिरम् । सेनापतिं समाहूय ससैन्यः पुनराययौ ॥ SoKss_16,2.162 // आगत्य रुद्ध्वा तद्वेश्म शूरानन्तः प्रवेश्य च । हृतार्थसंचयं चौरमवष्टभ्यानिनाय तम् ॥ SoKss_16,2.163 // गतायां निशि तेनाथ स राज्ञादिष्टनिग्रहः । चौरो विपणिमध्येन वध्यभूमिमनीयत ॥ SoKss_16,2.164 // नीयमानं च तं तत्र दृष्ट्वा दृष्ट्यनुरागिणी । वणिक्सुतैका पितरं तत्क्षणं स्वम् abhëata ॥ SoKss_16,2.165 // यो ऽयं वध्यभुवं तात नीयते दत्तडिण्डिमः । असौ चेत् स्यान् न मे भर्ता तन् मृतां विद्धि माम् इति ॥ SoKss_16,2.166 // वीक्ष्याथ दुर्निवारां तां गत्वा भूपं स तत्पिता । द्रव्यकोट्यापि चौरस्य तस्य मुक्तिमयाचत ॥ SoKss_16,2.167 // भूपो ऽपि तस्मै वणिजे चुक्रोध न तु तस्करम् । तं मुमोचाविलम्ब्यैव शूलायां तं न्यवेशयत् ॥ SoKss_16,2.168 // ततः सा वामदत्ताख्या वणिक्कन्या कलेवरम् । चौरस्यादाय तस्याग्निं प्रविवेशानुरागतः ॥ SoKss_16,2.169 // एवं प्राग्जन्मसंबन्धपरायत् तेषु जन्तुषु । भावि को वस्त्व् अतिक्रामेत् को वा किं कस्य वारयेत् ॥ SoKss_16,2.170 // तस्मात्पुत्रस्य ते कापि पूर्वसंबन्धनिर्मिता । अवन्तिवर्धनस्यैषा राजन्सुरतमञ्जरी ॥ SoKss_16,2.171 // अन्यथा कथमेतस्य राजसूनोः सुजन्मनः । मातङ्ग्यामिह तस्यां स्यादभिष्वङ्गो ऽयमीदृशः ॥ SoKss_16,2.172 // तस्मादुत्पलहस्तः स मातङ्गस्तत्पिता प्रभो । तां सुतां याच्यतां तावत् पश्यामः किं ब्रवीत्यसौ ॥ SoKss_16,2.173 // एवम् उक्तो मया राजा पालकः प्राहिणोत्तदा । दूतानुत्पलहस्ताय तां कन्यां तत्र याचितुम् ॥ SoKss_16,2.174 // स च तैर् याचितो दूतैर् मातङ्गो निजगाद तान् । एतन्मे ऽभिमतं किं तु यो भोजयति मद्गृहे ॥ SoKss_16,2.175 // अष्टादशसहस्राणि विप्राणां पुरवासिनाम् । तस्मै मयासौ दातव्या सुता सुरतमञ्जरी ॥ SoKss_16,2.176 // एतच् छ्रुत्वा वचस् तस्य सप्रतिज्ञं तथैव ते । आगत्य दूता राज्ञे तत्पालकाय न्यवेदयन् ॥ SoKss_16,2.177 // एतत्सकारणं मत्वा संघाट्य ब्राह्मणान् पुरि । उज्जयिन्यां समाख्यातवृत्तान्तः क्षितिपो ऽब्रवीत् ॥ SoKss_16,2.178 // भुङ्ग्ध्वमुत्पलहस् तस्य मातङ्गस्येह वेश्मनि । अष्टादशसहस्राणि यूयं नेच्छेयमन्यथा ॥ SoKss_16,2.179 // इत्य् उक्ता भूभृता भीताश्चण्डालान्नाच् च ते द्विजाः । kartavyamƬhÃ÷ संश्रित्य महाकालं व्यधुस्तपः ॥ SoKss_16,2.180 // अन्नमुत्पलहस् तस्य गृहे भुङ्ग्ध्वमशङ्किताः । विद्याधरो ह्य् अयं नायं चण्डालः सकुटुम्बकः ॥ SoKss_16,2.181 // इति स्वप्ने समादिष्टा विप्रास्ते तेन शंभुना । उत्थाय गत्वा राज्ञे तदाख्याय पुनरब्रुवन् ॥ SoKss_16,2.182 // चण्डालवाटाद् अन्यत्र शुद्धम् अन्नं पचत्व् असौ । राजन्न् उत्पलहस्तो ऽत्र ततस् तद्भुञ्ज्महे वयम् ॥ SoKss_16,2.183 // तच् छ्रुत्वोत्पलहस् तस्य राजा सो ऽन्यं गृहं व्यधात् । प्रीतश् च कारुभिः शुद्धैस्तत्रास्यान्नमपाचयत् ॥ SoKss_16,2.184 // स्नाते चोत्पलहस् ते ऽस्मिञ् शुद्धवस्त्रे पुरः स्थिते । tatrëÂÃdaÓabhir भुक्तं सहस्रैर् अग्रजन्मनाम् ॥ SoKss_16,2.185 // भुक्तेषु तेषु चोपेत्य राजानं rëÂrasaænidhau । प्रणम्योत्पलहस्तो ऽसौ पालकं तम् abhëata ॥ SoKss_16,2.186 // अभवद्गौरिमुण्डाख्यो धुर्यां विद्याधरेश्वरः । मतङ्गदेवनामाहं तस्याभूवं समाश्रितः ॥ SoKss_16,2.187 // अस्यां सुरतमञ्जर्यां सुतायां मम भूपते । उत्पन्नायां स मां गुप्तं गौरिमुण्डो ऽब्रवीदिदम् ॥ SoKss_16,2.188 // नरवाहनदत्ताख्यो यो ऽयं वत्सेश्वरात्मजः । भविष्यच्चक्रवर्तीह सो ऽस्माकं कथ्यते सुरैः ॥ SoKss_16,2.189 // तद्यावच् चक्रवर्तित्वं न प्राप्तः कण्टकः स नः । तावत् स्वमायया गत्वा तं निपातय मा चिरम् ॥ SoKss_16,2.190 // इत्यहं गौरिमुण्डेन पापेन प्रेरितस्तदा । तदर्थं नभसा गच्छन् पुरो ऽपश्यं महेश्वरम् ॥ SoKss_16,2.191 // स मां सद्यो ऽशपत्क्रुद्धः कृत्वा हुंकारमीश्वरः । महात्मनि जने पाप कथं पापं चिकीर्षसि ॥ SoKss_16,2.192 // तदनेनैव देहेन भार्यादुहितृसंयुतः । गच्छोज्जयिन्यां चण्डालमध्ये निपत दुर्मते ॥ SoKss_16,2.193 // अष्टादशसहस्राणि विप्राणां पुरवासिनाम् । तनयादानशुल्केन यदा ते भोजयिष्यति ॥ SoKss_16,2.194 // गृहेषु कश्चिच् छापस्य तदान्तस् ते भविष्यति । दातव्या च त्वया तस्मै सुता तच्छुल्कदायिने ॥ SoKss_16,2.195 // इत्य् उक्त्वान्तर्हिते शंभावेषो ऽस्मि पतितस्तदा । अन्येषूत्पलहस्ताख्यो न च तैः संकरो मम ॥ SoKss_16,2.196 // अद्य शान्तः स शापो मे त्वत्पुत्रस्य प्रसादतः । तन्मयेयं सुता दत्ता तस्मै सुरतमञ्जरी ॥ SoKss_16,2.197 // इदानीं चैष गच्छामि निजं वैद्याधरं पदम् । नरवाहनदत्तस्य सेवार्थं चक्रवर्तिनः ॥ SoKss_16,2.198 // इत्य् उक्त्वैवार्पितसुतः खमुत्पत्त्याङ्गनायुतः । आगान्मतङ्गदेवो ऽसौ देव त्वच्चरणान्तिकम् ॥ SoKss_16,2.199 // राजापि पालको ज्ञाततत्त्वो हृष्टस्ततो व्यधात् । तस्याः सुरतमञ्जर्या विवाहं स्वसुतस्य च ॥ SoKss_16,2.200 // तत्पुत्रो ऽपि च तां भार्यां प्राप्य विद्याधरीमभूत् । मनोरथाधिकावाप्तिकृतार्थो ऽवन्तिवर्धनः ॥ SoKss_16,2.201 // एकदा च कुमारो ऽसौ सुप्तो हर्म्ये समं तया । निशाक्षये प्रबुद्धस्तामकस्मान्नैक्षत प्रियाम् ॥ SoKss_16,2.202 // विचित्य चैताम् अप्राप्य तथा क्रन्दन्नतप्यत । यथोपेत्य पिताप्यस्य राजाभूद्भृशविह्वलः ॥ SoKss_16,2.203 // रक्षितेयं पुरी नास्यां निशायां प्रविशेत्परः । ध्रुवं हृता सा केनापि पापेनाकाशचारिणा ॥ SoKss_16,2.204 // इत्याद्यस्मासु जल्पत्सु मिलितेष्व् अत्र तत्क्षणम् । विद्याधरो धूमशिखो यौष्माको ऽवातरद्दिवः ॥ SoKss_16,2.205 // तेनेह सो ऽयमानीतः कुमारो ऽवन्तिवर्धनः । अहं चाख्याय वृत्तान्तं मार्गितः पालकान्नृपात् ॥ SoKss_16,2.206 // सैषा चात्र स्थिता पित्रा समं सुरतमञ्जरी । वृत्तान्त ईदृशश्चास्या देवो जानात्यतः परम् ॥ SoKss_16,2.207 // इत्थं पालकमन्त्रिनि कथयित्वा भरतरोहके विरते । नरवाहनदत्ताग्रे मतङ्गदेवं सभासदो ऽपृच्छन् ॥ SoKss_16,2.208 // कस्मै भवता दत्ता ब्रूहि त्वं सुरतमञ्जरीयमिति । सो ऽप्याह स्म मयैषा दत्तैवावन्तिवर्धनायेति ॥ SoKss_16,2.209 // त्वं ब्रूहि हरसि कस्मादेतामिति चेत्यको ऽथ तैः पृष्टः । आदौ मह्यं मात्रा वाचा दत्तेयमित्यवादीत्सः ॥ SoKss_16,2.210 // सति जनके का माता तद्दाने ऽप्य् अस्ति को ऽत्र तव साक्षी । तदियं परदारास्ते पापेति तमूचुरित्यकं सभ्याः ॥ SoKss_16,2.211 // इति तैश् च निरुत्तरीकृतस्य प्रसभं निग्रहमित्यकस्य तस्य । नरवाहनदत्तचक्रवर्ती कुपितो दुर्विनयात्समादिदेश ॥ SoKss_16,2.212 // अस्यैकमेतमपराधमिह क्षमस्व स्यालो हि ते मदनवेगसुतः किलासौ । इत्यर्थितो मुनिवरैर् अथ कश्यपाद्यै राजा कथंचिदपभर्त्स्य स तं मुमोच ॥ SoKss_16,2.213 // तम् अपिच मातुलपुत्रं निजपत्न्यावन्तिवर्धनं युक्तम् । वायुपथहस्तनिहितं सचिवयुतं प्राहिणोत्स्वपुरीम् ॥ SoKss_16,2.214 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुरतमञ्जरीलम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । एवं तत्रासितगिरौ साध्वीं सुरतमञ्जरीम् । इत्यकापहृतां तस्मात्स्यालादप्यपभर्त्सितात् ॥ SoKss_16,3.1 // हृत्वा समर्प्य भर्त्रे च मुनिमध्ये व्यवस्थितम् । नरवाहनदत्तं तं कश्यपर्षिर् abhëata ॥ SoKss_16,3.2 // नाभून्न भविता राजंश्चक्रवर्ती समस्तव । यस्य धर्भासनस्थस्य न रागादिवशा मतिः ॥ SoKss_16,3.3 // धन्यास्ते ऽपि च पश्यन्ति ये त्वां सुकृतिनं सदा । ईदृशे ऽपि हि साम्राज्ये नावद्यं किंचिदस्ति ते ॥ SoKss_16,3.4 // आसन्नृषभकाद्या हि पुरान्ये चक्रवर्तिनः । नानाविधैश् च दोषैस्ते ग्रस्ता नष्टाः श्रियश्च्युताः ॥ SoKss_16,3.5 // ऋषभः सर्वदमनस्तृतीयो बन्धुजीवकः । अतिदर्पेण ते सर्वे शक्रान्निग्रहमागताः ॥ SoKss_16,3.6 // जीमूतवाहनो ऽप्येत्य पृष्टो विद्याधरेश्वरः । चक्रवर्तिपदप्राप्तिकारणं नारदर्षिणा ॥ SoKss_16,3.7 // आचख्यौ कल्पवृक्षस्य दानं निजतनोस् तथा । तेनाभ्रश्यत्पदात्स्वस्मात्सुकृतोदीरणेन सः ॥ SoKss_16,3.8 // विश्वान्तराख्यो यश्चासीच्चक्रवर्तीह सो ऽपि च । इन्द्रीवराक्षे तनये हते चेदिमहीभृता ॥ SoKss_16,3.9 // वसन्ततिलकाख्येन तद्दारध्वंसकारिणी । कुपुत्रशोकमोहेन धैर् यहीनो व्यपद्यत ॥ SoKss_16,3.10 // एकसारावलोकस्तु भूत्वा राजेन्द्र मानुषः । विद्याधराणां संप्राप्य सुकृतैश्चक्रवर्तिताम् ॥ SoKss_16,3.11 // अनासादितदोषः संश्चिरं साम्राज्यसंपदम् । भुक्त्वावसाने वैराग्यात्स्वयं त्यक्त्वा वनं गतः ॥ SoKss_16,3.12 // इत्थं विद्याधराः प्रायः स्वपदप्राप्तिमोहिताः । नोचिते पथि तिष्ठन्ति रागाद्यन्धाः पतन्ति च ॥ SoKss_16,3.13 // तत्त्वं न्याय्यात्पथः शश्वद्रक्षेः स्खलितमात्मनः । विद्याधरप्रजा चेयं रक्ष्या धर्मव्यतिक्रमात् ॥ SoKss_16,3.14 // कश्यपेनैवमुक्तस्तु सम्राश्रद्धिततद्वचः । नरवाहनदत्तस् तमिदं पप्रच्छ सादरम् ॥ SoKss_16,3.15 // कथं तारावलोकेन मानुषेण सता पुरा । प्राप्तं विद्याधरैश्वर्यं भगवन्वर्णयस्व नः ॥ SoKss_16,3.16 // तच् छ्रुत्वा कश्यपो ऽवादीच्छ्रूयतां कथयामि वः । चन्द्रावलोक इत्यासीन्नाम्ना शिबिषु भूपतिः ॥ SoKss_16,3.17 // तस्येश्वरस्या मूर्धन्या चन्द्रलेखेत्यभूत्प्रिया । दुग्धाब्धिनिर्मलकुला शुद्धा गङ्गासमस्थितिः ॥ SoKss_16,3.18 // अभूच् च वारणस् तस्य परसेनाविमर्दनः । महान् kuvalayÃpŬa इति ख्यातो महीतले ॥ SoKss_16,3.19 // तत्प्रभावेण भूपालो बलिनापि न शत्रुणा । स पौरस्वामिके राज्ये पर्यभूयत केनचित् ॥ SoKss_16,3.20 // यौवनापगमे चास्य पुत्र एको महीपतेः । उत्पेदे चन्द्रलेखायां देव्यां कल्याणलक्षणः ॥ SoKss_16,3.21 // तारावलोकनामा च क्रमाद्वृद्धिं जगाम सः । दानधर्मविवेकाद्यैः सहजातैर् गुणैः सह ॥ SoKss_16,3.22 // अशिक्षत च निःशेषं वाङ्मयार्थं महामतिः । नाशिक्षत न शब्दार्थमेकं कामप्रदो ऽर्थिषु ॥ SoKss_16,3.23 // क्रमाद्युवापि वयसा स्थविरः स विचेष्टितैः । तेजसा सूर्यसंकाशो ऽप्य् अत्यर्थं सौम्यदर्शनः ॥ SoKss_16,3.24 // राकाचन्द्र इवाशेषकलासंदोहसुन्दरः । कंदर्प इव विश्वस्य लोकस्यौत्सुक्यदायकः ॥ SoKss_16,3.25 // संजज्ञे पितृशुश्रूषाजितजीमूतवाहनः । abhivyaktamahÃcakravartilak«aïalächita÷ // SoKss_16,3.26 // ततस् तस्य कृते सूनोः कन्या मद्रेश्वरात्मजा । चन्द्रावलोकेनाजह्रे माद्रीनाम महीभृता ॥ SoKss_16,3.27 // कृतोद्वाहं पिता तं च तद्गुणोत्कर्षतोषितः । यौवराज्ये महाराजस्तदैवाभिषिषेच सः ॥ SoKss_16,3.28 // अभिषिक्तश् च पित्रात्र युवराजस्तदाज्ञया । तारावलोकः सो ऽन्नादिदानसत्त्राण्यकारयत् ॥ SoKss_16,3.29 // शय्योत्थायं च पात्राणि तानि स्वयम् अवेक्षितुम् । सदा kuvalayÃpŬam आरुह्य गजम् अभ्रमीत् ॥ SoKss_16,3.30 // यो यदर्थितवांस् तस्मै तद् ददाव् अपि जीवितम् । तेन तस्य यशो दिक्षु युवराजस्य पप्रथे ॥ SoKss_16,3.31 // अथ तस्य सुतौ माद्र्यां जायेते स्म यमावुभौ । तौ च नाम्ना करोति स्म स पिता रामलक्ष्मणौ ॥ SoKss_16,3.32 // अवर्धेतां च तौ पित्रोः स्नेहानन्दाविवार्भकौ । स्वपितामहयोश्चैव प्राणेभ्यो ऽप्य् अधिकप्रियौ ॥ SoKss_16,3.33 // आरोपितगुनावेतौ तत्कोदण्डाविवानतौ । तारावलोको माद्री च न पश्यन्तावतृप्यताम् ॥ SoKss_16,3.34 // ततः kuvalayÃpŬaæ गजं दातृयशः सुतौ । दृष्ट्वा तारावलोकस्य विप्रान्स्वान्रिपवो ऽब्रुवन् ॥ SoKss_16,3.35 // गत्वा kuvalayÃpŬaæ गजं तारावलोकतः । याचध्वं यदि तावत्तं युष्मभ्यं स प्रदास्यति ॥ SoKss_16,3.36 // हरिष्यामस्ततो राज्यं तद्विहीनस्य तस्य तत् । न दास्यत्यथ दातृत्वयशस् तस्य विनङ्क्ष्यति ॥ SoKss_16,3.37 // इत्य् उक्तास्तैस् तथेत्य् उक्त्वा गत्वा ते ब्राह्मणास् ततः । राज्ञस्तारावलोकात्तं दानवीराद्ययाचिरे ॥ SoKss_16,3.38 // को नामार्थो गजेन्द्रेण याचितेन द्विजन्मनाम् । तज्जाने निश्चितमिमे प्रयुक्ता मम केनचित् ॥ SoKss_16,3.39 // तद्यदस्तु मया तावद्दातव्यो ऽयं गजोत्तमः । अप्राप्तकामो ह्य् अर्थी मे कथं यास्यति जीवतः ॥ SoKss_16,3.40 // इति संचिन्त्य तेभ्यस्तं द्विजेभ्यो वारणोत्तमम् । तारावलोकः स ददौ निष्कम्पेनैव चेतसा ॥ SoKss_16,3.41 // ततस् तैर् नीयमानं तं दृष्ट्वा करिवरं द्विजैः । पौराश्चन्द्रावलोकस्य क्रुद्धा राज्ञो ऽन्तिकं ययुः ॥ SoKss_16,3.42 // ऊचुश् च ते सुतेनेदं राज्यं त्यक्तं तवाधुना । मुनिधर्मो गृहीतश् च सर्वसंन्यासकारिणा ॥ SoKss_16,3.43 // यदेतेन श्रियो मूलं गन्धभग्नान्यवारणः । दत्तः kuvalayÃpŬa÷ पश्यार्थिभ्यो महागजः ॥ SoKss_16,3.44 // तदेतं तपसे पुत्रं वनं प्रस्थापयाथवा । गजं प्रत्याहरान्यं वा राजानं कुर्महे वयम् ॥ SoKss_16,3.45 // इति चन्द्रावलोकस् तैः पौरैर् उक्तस् तथैव तत् । स पुत्रं श्रावयाम् आस प्रतीहारमुखेन तम् ॥ SoKss_16,3.46 // सो ऽपि तारावलोकस्तच् छ्रुत्वा तत्तनयो ऽब्रवीत् । हस्ती तावन्मया दत्तो नास्त्यदेयं च मे ऽर्थिषु ॥ SoKss_16,3.47 // ईदृशेन तु राज्येन पौरायत्तेन किं मम । किं चान्यानुपयोगिन्या लक्ष्म्या विद्युद्विलोलया ॥ SoKss_16,3.48 // तन्मे श्रेयो वने वासः सर्वभोज्यफलश्रियाम् । मध्ये तरूनां न पुनर्नृपशूनामिहेदृशाम् ॥ SoKss_16,3.49 // इत्य् उक्त्वा तुल्यसंकल्पधीरया भार्ययान्वितः । पित्रोः पादावनुध्याय दत्त्वार्थिभ्यो ऽर्थसंचयम् ॥ SoKss_16,3.50 // गृहीतवल्कलः साकं स पुत्राभ्यां निजात्पुरात् । तारावलोको निरगाद्रुदतः सान्त्वयन्द्विजान् ॥ SoKss_16,3.51 // तं तथाप्रस्थितं दृष्ट्वा पशूनां पक्षिणामपि । करुणं क्रन्दतामश्रुधाराभिर् भूरसिच्यत ॥ SoKss_16,3.52 // सून्वोर्वाहनमात्रैकरथशेषः पथि व्रजन् । सो ऽथ तारावलोको ऽन्यै रथाश्चान्याचितो द्विजैः ॥ SoKss_16,3.53 // स तानथ ददौ तेभ्यश्चकर्ष च रथं स्वयम् । सभार्यः सुकुमारौ तौ नेतुं बालौ तपोवनम् ॥ SoKss_16,3.54 // ततो ऽअवीमध्यगतं परिश्रान्तम् उपेत्य तम् । निरश्वं रथम् अप्य् अत्र ययाचे ब्राह्मणो ऽपरः ॥ SoKss_16,3.55 // तस्मै तम् अपिनिःशङ्को दत्त्वा पद्भ्यां सपुत्रकः । सभार्यश् च कथंचित्स धीरः प्राप तपोवनम् ॥ SoKss_16,3.56 // तत्र माद्र्या कृतोदारपरिचर्यः स्वभार्यया । तरुमूले कृतावासस्तस्थौ मृगपरिच्छदः ॥ SoKss_16,3.57 // वाताहतिचलस्त्पुष्पमञ्जरीचारुचामरैः । पृथुच्छायातरुच्छत्त्रैः पत्त्रशय्याशिलासनैः ॥ SoKss_16,3.58 // गीतैर् भृङ्गाङ्गनानां च नानाफलरसासवैः । वीरं वैराग्यराज्यस्थं वनान्तास्तं सिषेविरे ॥ SoKss_16,3.59 // एकदा चात्र तत्पत्न्यां माद्र्यां तस्य कृते स्वयम् । आहर्तुं फलपुष्पादि गतायामाश्रमाद्बहिः ॥ SoKss_16,3.60 // उपेत्य ब्राह्मणो वृद्धः कश् चित्तमुटजस्थितम् । तारावलोकं तनयौ ययाचे रामलक्ष्मणौ ॥ SoKss_16,3.61 // वरं पुत्राविमौ नीतौ पारयिष्ये शिशू अपि । न पुनर्भग्नकामो ऽयं प्रेषितो ऽर्थी कथंचन ॥ SoKss_16,3.62 // विधिर्वीक्षितुकामो हि धैर् यध्वंसं शठो मम । इति संचिन्त्य स ददौ तस्मै विप्राय तौ सुतौ ॥ SoKss_16,3.63 // नीयमानौ च तौ तेन विप्रेण ययतुर्न यत् । तत्स विप्रो लताभिस्तौ baddhahastÃvatìayat // SoKss_16,3.64 // निनाय चैतौ क्रन्दन्तौ नृशंसो जननीं मुहुः । विवृत्य पितरं तं च पश्यन्तौ साश्रुलोचनौ ॥ SoKss_16,3.65 // वत्स तारावलोको ऽत्र पश्यन्नपि न चुक्षुभे । चुक्षुभे त्वस्य धैर् येण भूतग्रामाश्चराचरः ॥ SoKss_16,3.66 // अथाहृत्य शनैः पुष्पफलमूलादि सा सती । वनन्तादाययौ माद्री श्रान्ता तं पत्युराश्रमम् ॥ SoKss_16,3.67 // ददर्शाधोमुखं तं च भर्तारं न तु तौ सुतौ । viprakÅrïasthitakrŬÃm­ïmayÃÓvarathadvipau // SoKss_16,3.68 // अनिष्टाशङ्किहृदया हा हतास्मि क्व तौ मम । पुत्रकाविति पप्रच्छ संभान्ता तं पतिं च सा ॥ SoKss_16,3.69 // सो ऽप्य् अवादीच्छनैर् एतामनघे तनयौ मया । याचमानाय तौ दत्तौ दरिद्राय द्विजन्मने ॥ SoKss_16,3.70 // तच्छ्रुवा त्यक्तमोहा सा साध्वी तमवदत्पतिम् । तर्हि युक्तं कृतं यातु कथमर्थी पराङ्मुखः ॥ SoKss_16,3.71 // एवं तयोक्ते दंपत्योस् तुल्यसत्त्वतया तया । तयोश् चकम्पे भुवनं चचालेन्द्रस्य चासनम् ॥ SoKss_16,3.72 // अथेन्द्रः प्रणिधानेन माद्रीतारावलोकयोः । दानसत्त्वप्रभावेण कम्पितं जगदैक्षत ॥ SoKss_16,3.73 // ततः स ब्राह्मणो भूत्वा गत्वा जिज्ञासुराश्रमम् । तारावलोकं माद्रीं तामेकपत्नीमयाचत ॥ SoKss_16,3.74 // तारावलोको ऽप्येतस्मै दातुं हस्तोदकेन ताम् । निर्विकल्पः प्रववृते वनान्तसहचारिणीम् ॥ SoKss_16,3.75 // किं साधयसि राजर्षे दत्त्वा दारान् अपीदृशान् । इत्य् उक्तो द्विजरूपेण तेन शक्रेण सो ऽब्रवीत् ॥ SoKss_16,3.76 // न मे साध्यं किम् अप्य् अस्ति vächà त्वेतावती मम । प्राणानपि सदा दद्यां ब्राह्मणेभ्य इति द्विज ॥ SoKss_16,3.77 // तच् छ्रुत्वा निजरूपस्थो भूत्वा शक्रो जगाद तम् । तुष्टो ऽस्मि कृतजिज्ञासस्तव तेन वदामि ते ॥ SoKss_16,3.78 // न ते देया पुनः पत्नी चक्रवर्ती च भाव्यसि । विद्याधराणामचिरादित्य् उक्त्वान्तर्दधे च सः ॥ SoKss_16,3.79 // अत्रान्तरे स वृद्धो ऽपि ब्राह्मणो दक्षिणार्जितौ । तारावलोकतनयौ गृहीत्वा मार्गमोहतः ॥ SoKss_16,3.80 // भ्रमंश्चन्द्रावलोकस्य दैवात्तस्य पुरं प्रभोः । प्राप्यापणे तौ विक्रेतुं राजपुत्रौ प्रचक्रमे ॥ SoKss_16,3.81 // तत्र तौ प्रत्यभिज्ञाय गत्वैवावेद्य भूपतेः । पौराश्चन्द्रावलोकस्य सद्विजौ निन्युरन्तिकम् ॥ SoKss_16,3.82 // स तौ दृष्ट्वा निजौ पौत्रौ साश्रुः पृष्ट्वा च तं द्विजम् । अभूत्तदुक्तवृत्तान्तः सुखदुःखमयश्चिरम् ॥ SoKss_16,3.83 // ततः स निजपुत्रस्य सत्त्वोत्कर्षं विभाव्य तम् । त्यक्तराज्यस्पृहः पौरैर् अर्थ्यमानो ऽपि तौ द्विजात् ॥ SoKss_16,3.84 // क्रीत्वा तस्माद्धनैः पौत्रौ गृहीत्वा सपरिग्रहः । सूनोस्तारावलोकस्य तस्याश्रमपदं ययौ ॥ SoKss_16,3.85 // तत्रापश्यच तं बद्धजटं वल्कलधारिणम् । आशागतैर् महावृक्षम् इव भुक्तश्रियं द्विजैः ॥ SoKss_16,3.86 // दूरादाधाव्य पतितं पुत्रं तं पादयोश् च सः । यदारोपयदुत्सङ्गमभिषिच्याश्रुवारिणा ॥ SoKss_16,3.87 // विद्याधराधिराज्यार्थमभिषेकपुरःसरे । तस्य सिंहासनारोहे तदेवारम्भतां ययौ ॥ SoKss_16,3.88 // अथैतत्तनयौ राजा तौ ददौ रामलक्ष्मणौ । सो ऽस्मै तारावलोकाय क्रीतावेताविति ब्रुवन् ॥ SoKss_16,3.89 // कुर्वन्त्य् अन्योन्यवृत्तान्तकथा यावच् च तत्र ते । तावद् गजश् चतुर्दन्तो लक्ष्मीश् चावातरद् दिवः ॥ SoKss_16,3.90 // अवतीर्णेषु चान्येषु विद्याधरपतिष्वपि । लक्ष्मीस्तारावलोकं सा पद्महस्ता जगाद तम् ॥ SoKss_16,3.91 // आरुह्य वारणे ऽमुष्मिन्नेहि विद्याधरास्पदम् । तत्साम्राज्यश्रियं भुङ्क्ष्व जितां दानप्रभावतः ॥ SoKss_16,3.92 // इत्य् उक्तवत्या लक्ष्म्या स साकं भार्यासुतान्वितः । पितुः प्रणम्य चरणौ पश्यस्त्स्वाश्रमवासिषु ॥ SoKss_16,3.93 // आरुह्य तं गजं दिव्यं वृतो विद्याधरेश्वरैः । तारावलोको नभसा ययौ वैद्याधरं पदम् ॥ SoKss_16,3.94 // तत्रोपभुक्तसाम्राज्यश्चिरं विद्याभिर् आश्रितः । कालेनोत्पन्नवैर् आग्यस्तपोवनमशिश्रियत् ॥ SoKss_16,3.95 // एवं तारावलोकेन मानुषेण सता पुरा । निर्मलैः सुकृतैः प्रापि सर्वविद्याधरेन्द्रता ॥ SoKss_16,3.96 // अन्ये तु तामवाप्यापि विभ्रष्टाः स्खलितैस् ततः । तद्रक्षेरपचारं त्वं स्वतो वा परतो ऽपि वा ॥ SoKss_16,3.97 // इति नरवाहनदत्तः कश्यपमुनिना कथां समाख्याय । अनुशिष्टः स तथेति प्रतिपेदे चक्रवर्ती तत् ॥ SoKss_16,3.98 // विद्याधराः शृणुत यः कुरुते ममात्र धर्मव्यतिक्रममितः प्रभृति प्रजासु । वध्यः स मे नियतमित्यभितो हराद्रिम् उद्धोषणां च स ततो भ्रमयांचकार ॥ SoKss_16,3.99 // अथावनतमस्तकैर् विधृतशासनः खेचरैर् उवास विलसद्यशाः सुरतमञ्जरीमोचनात् । स्वमातुलसमीपगो ऽसितगिरौ नयन्प्रावृषं स तत्र सपरिच्छदो मुनिवरस्य तस्याश्रमे ॥ SoKss_16,3.100 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुरतमञ्जरीलम्बके तृतीयस् तरङ्गः । समाप्तश् चायं सुरतमञ्जरीलम्बकः षोडशः । ॥ श्रीः ॥ महाकविश्रीसोमदेवहट्टविरचितः कथासरित्सागरः । पद्मावती नाम सप्तदशो लम्बकः । इदं गुरुगिरीन्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_17,0.1 // प्रथमस् तरङ्गः । देहार्धधृतकान्तो ऽपि तपस्वी निर्गुणो ऽपि यः । जगत्स्तुत्यो नमस्तस्मै चित्ररूपाय शंभवे ॥ SoKss_17,1.1 // चलत्कर्णाग्रविक्षिप्तगण्डोड्डीनालिमण्डलम् । धुन्वानं विघ्नसंघातम् इव विघ्नान्तकं नुमः ॥ SoKss_17,1.2 // एवं तत्रासितगिरौ कश्यपस्याश्रमे मुनेः । गोपालकस्य निकटे मातुलस्य तपस्यतः ॥ SoKss_17,1.3 // वर्षाकालातिवाहाय निवसन् सचिवैर् युतः । सर्वविद्याधरेन्द्रैकचक्रवर्तिपदे स्थितः ॥ SoKss_17,1.4 // नरवाहनदत्तो ऽसौ तैस् तैर् विद्याधराधिपैः । अन्वासितः स्वभार्याभिः पञ्चविंशतिभिर् वृतः ॥ SoKss_17,1.5 // ब्रुवन् कथाः स मुनिभिः सपत्नीकैर् अपृच्छ्यत । यदा मानसवेगेन देवी मदनमञ्चुका ॥ SoKss_17,1.6 // माययापहृतैषाभूत्तदा विरहनिःसहम् । व्यनोदयत्कथं कस्त्वामिति नः कथ्यतां त्वया ॥ SoKss_17,1.7 // इति तैर् मुनिभिः पृष्टस्तद्भार्याभिश् च तत्र सः । नरवाहनदत्तो ऽथ वक्तुमेवं प्रचक्रमे ॥ SoKss_17,1.8 // तदा हृतायां मे तस्यां देव्यां पापेन वैरिणा । मयानुभूतं दुःखं यत्तत्कियत्कथ्यते ऽधुना ॥ SoKss_17,1.9 // न तत्पुरं न चोद्यानं गृहं वा यत्र नाभ्रमम् । चिन्वन्नहमिमामार्तः सर्वे च सचिवा मम ॥ SoKss_17,1.10 // उपविष्टं च सोन्मादम् इवोद्याने तरोस् तले । आह स्म लब्धावसरः सान्त्वयन् गोमुखो ऽथ माम् ॥ SoKss_17,1.11 // मा गा विक्लवतां देवीमचिरात्प्राप्स्यसि प्रभो । देवा हि द्युचरैश्वर्यमादिशंस्ते ऽनया सह ॥ SoKss_17,1.12 // तदवश्यं तथा भावि नहि तद्वचनं मृषा । धीराश् च सोढविरहाः प्राप्नुवन्तीष्टसंगमम् ॥ SoKss_17,1.13 // रामभद्रो नलो राजा तवैव च पितामहाः । विषह्य विरहं किं न प्रेयसीभिः समागताः ॥ SoKss_17,1.14 // स मुक्ताफलकेतुश् च चक्रवर्ती द्युचारिणाम् । पद्मावत्या न किं प्राप वियुक्तः संगमं पुनः ॥ SoKss_17,1.15 // तथा च शृणु देवाहं तत्कथां कथयामि ते । इत्य् उक्त्वा गोमुखो मह्यमिमामकथयत्कथाम् ॥ SoKss_17,1.16 // अस्तीह प्रथिता पृथ्व्यां नाम्ना वाराणसी पुरी । द्युसरिद्भूषिता मूर्तिः शांभवीवापवर्गदा ॥ SoKss_17,1.17 // सुरसद्मध्वजपटैर् मरुता नमितोद्धतैः । इहैत मोक्षं यातेति ब्रुवाणेवास्निशं जनान् ॥ SoKss_17,1.18 // सितप्रासादशिखरा candracƬanivÃsabhÆ÷ / भाति शैवगणाकीर्णा कैलासाद्रिस्थलीव या ॥ SoKss_17,1.19 // तस्याम् अभूद् ब्रह्मदत्तो नाम राजा पुरा पुरि । शिवैकभक्तो ब्रह्मण्यः शूरो दाता क्षमापरः ॥ SoKss_17,1.20 // न दुर्गेष्व् अपि चस्खाल न ममज्जाम्बुधिष्वपि । भुवि भ्रमन्ती यस्याज्ञा न द्वीपान्य् अपि नातरत् ॥ SoKss_17,1.21 // आह्लाददायिनी तस्य चकोरस्येव वल्लभा । आसीत्सोमप्रभा देवी नेत्रपेयास्य साप्य् अभूत् ॥ SoKss_17,1.22 // शिवभूत्यभिधानश् च मन्त्री तस्याभवद्द्विजः । बृहस्पतिसमो बुद्ध्या सर्वशास्त्रार्थपारगः ॥ SoKss_17,1.23 // स कदाचिन्नृपश्चन्द्रप्रासादे शयने स्थितः । ददर्श हंसयुगलं गगनेनागतं निशि ॥ SoKss_17,1.24 // दीप्तजाम्बूनदमयं राजहंसावलीवृतम् । अभ्रगङ्गाजलोत्क्षिप्तम् इव हेमाम्बुजद्वयम् ॥ SoKss_17,1.25 // गते दृष्टिपथात्तस्मिन्नत्याश्चर्ये स भूपतिः । पर्यतप्यत सोत्कण्ठः पुनस्तद्दर्शनं विना ॥ SoKss_17,1.26 // अनिद्र एव नीत्वा तां निशां प्रातः स मन्त्रिणम् । यथा दृष्टं तथाख्याय शिवभूतिम् उवाच तम् ॥ SoKss_17,1.27 // तद्यथेष्टं न तौ हेमहंसौ पश्याम्यहं यदि । तत्किमेतेन राज्येन जीवितेनापि वा मम ॥ SoKss_17,1.28 // इति राज्ञोदिते मन्त्री शिवभूतिर्जगाद तम् । अस्त्युपायो ऽत्र कश् चित्तं शृणु देवव् अदामि ते ॥ SoKss_17,1.29 // विचित्रकर्मयोगेन संसारे ऽस्मिन् प्रजापतेः । विचित्रो भूतसर्गो ऽयमपरिच्छेद्य एव यः ॥ SoKss_17,1.30 // तत्र दुःखमये मोहादुद्भवत्सुखबुद्धयः । निवासाहारपानादिरसाद्रज्यन्ति जन्तवः ॥ SoKss_17,1.31 // तेषां चाहारपानादि निवासं च पृथग्विधम् । स्वस्वजात्यनुरूपेण प्रीतिदं विदधे विधिः ॥ SoKss_17,1.32 // तद् देव कारय महद् धंसानामाश्रयं सरः । कमलोत्पलसंछन्नं निर्बाधं रक्षिरक्षितम् ॥ SoKss_17,1.33 // पक्षिप्रियं च तत्रान्नं प्रक्षेपय सदा तटे । यवदायान्ति तत्राशु नानादिग्भ्यो ऽम्बुपक्षिणः ॥ SoKss_17,1.34 // तन्मध्ये नचिराद् अत्र तौ हंसावप्य् उपैष्यतः । ततो द्रक्ष्यस्यजस्रं तौ मा कृथा दुर्मनस्कताम् ॥ SoKss_17,1.35 // इत्य् उक्ते मन्त्रिणा तेन स राजा तदकारयत् । यथोक्तं क्षणसंपन्नं ब्रह्मदत्तो महासरः ॥ SoKss_17,1.36 // हंससारसचक्राह्वसंश्रिते तत्र कालतः । आगत्य पद्मखण्डे तद्धंसयुग्मम् उपाविशत् ॥ SoKss_17,1.37 // तदुपेत्य स विज्ञप्तस्तत्सरोरक्षिभिर् नृपः । अगादेतत्सरो हृष्टः सिद्धं मत्वा मनोरमम् ॥ SoKss_17,1.38 // ददर्श हेमहंसौ च तत्र तौ दूरतो ऽर्चयन् । आश्वासयच् च निक्षिप्य sak«Årä शालितण्डुलान् ॥ SoKss_17,1.39 // विशुद्धकलधौताङ्गौ मुक्तामणिमयेक्षणौ । प्रवालचञ्चुचरणौ तार्क्ष्यरत्नाग्रपक्षती ॥ SoKss_17,1.40 // विस्रम्भोपगतौ तौ स हंसौ राजा विभावयन् । मुदा सदावसत्प्रीत्या तत्रैव सरसस्तटे ॥ SoKss_17,1.41 // एकदा चैकदेशे ऽत्र सरोरोधसि पर्यटन् । अम्लायिपुष्परचितां पूजां राज ददर्श सः ॥ SoKss_17,1.42 // केन पूजा कृतैषेति पप्रच्छात्र स रक्षिणः । ततस् ते तं सरःपाला नृपमेवं व्यजिज्ञपन् ॥ SoKss_17,1.43 // त्रिसंध्यं सरसि स्नास्त्वा हंसावेतौ हिरण्मयौ । इह नित्यमिमां पूजां कृत्वा ध्यानेन तिष्ठतः ॥ SoKss_17,1.44 // तन् न विद्मो महाराज किमेतन्महदद्भुतम् । एतच् छ्रुत्वा स रक्षिभ्यश्चिन्तयाम् आस भूपतिः ॥ SoKss_17,1.45 // क्व हंसौ क्वेदृशी चर्या ध्रुवमस्त्यत्र कारणम् । तत्करिष्ये तपस्तावद्यावद्वेत्स्यामि काविमौ ॥ SoKss_17,1.46 // इति संचिन्त्य नृपतिस्त्यक्ताहारः स भार्यया । मन्त्रिणा च समं चक्रे हरध्यानपरस्तपः ॥ SoKss_17,1.47 // अथ तौ दिव्यहंसौ तं द्वादशाहम् उपोषितम् । उपेत्य व्यक्तया वाचा स्वप्ने राजानमूचतुः ॥ SoKss_17,1.48 // राजन्नुत्तिष्ठ वक्ष्यावः सभार्यासचिवस्य ते । प्रातः सर्वं यथातत्त्वं विजने पारणे कृते ॥ SoKss_17,1.49 // इत्य् उक्त्वा तौ तिरोभूतौ हंसौ राजा प्रबुद्ध्य च । भार्यामन्त्रियुतः प्रातश्चकारोत्थाय पारणम् ॥ SoKss_17,1.50 // भुक्तोत्तरं च तत्राम्बुलीलागेहान्तरे स्थितम् । नृपं स्वभार्यामात्यं तं हंसौ ताव् अभ्युपेयतुः ॥ SoKss_17,1.51 // कौ युवां ब्रूतमित्य् उक्तौ तेनाभ्यर्च्यैव भूभुजा । क्रमात्तस्मै स्ववृत्तान्तम् एवमाचख्यतुश् च तौ ॥ SoKss_17,1.52 // अस्ति मन्दर इत्यद्रिराजो जगति विश्रुतः । विहरत्सुरसंघातविराजद्रत्नकाननः ॥ SoKss_17,1.53 // यस्यामृतेन सिक्तेषु मथितक्षीरवारिधेः । जरामृत्युहरं पुष्पफलमूलाम्बुसानुषु ॥ SoKss_17,1.54 // कैलासाधिककान्तस्य यस्य शृङ्गाग्रभूमयः । नानासद्रत्नरचिता लीलोद्यानानि धूर्जटेः ॥ SoKss_17,1.55 // तत्र जातु k­takrŬo देवो ऽवस्थाप्य पार्वतीम् । देवकार्यानुरोधेन केनप्यन्तर्दधे हरः ॥ SoKss_17,1.56 // ततस् तद्विरहाक्रान्ता tatkrŬÃketane«u सा । बभ्रामाश्वास्यमानात्र पार्वती देवतान्तरैः ॥ SoKss_17,1.57 // एकदा च मधुप्राप्तिसोद्वेगा सा गणैर् वृता । देवी तरुतले यावत् प्रियचिन्ताकुला स्थिता ॥ SoKss_17,1.58 // तावज्जयासुतां तत्र देव्याश्चामरधारिणीम् । कुमारीं चन्द्रलेखाख्यां sÃbhilëÃvalokinÅm // SoKss_17,1.59 // समानरूपतारुण्यो निकटस्थो गुणोत्तमः । मणिपुष्पेश्वरो नाम sÃbhilëo व्यलोकयत् ॥ SoKss_17,1.60 // तद्दृष्ट्वान्यौ गणौ नाम्ना पिङ्गेश्वरगुहेश्वरौ । बभूवतुः स्मितमुखाव् अन्योन्याननदर्शिनौ ॥ SoKss_17,1.61 // तौ चालोक्य तथाभूतौ कस्यैतौ हसतो ऽपदे । इत्यन्तः कुपिता देवी ददौ दृष्टिमितस् ततः ॥ SoKss_17,1.62 // तावत्तावत्र चान्योन्यमुखे स्मेरार्पितेक्षणौ । ददर्श चन्द्रलेखां तां मणिपुष्पेश्वरं च तम् ॥ SoKss_17,1.63 // ततो विरहसोद्वेगा क्रुद्धा देवी जगाद सा । देवस्यासंनिधौ सुष्ठु स्मरप्रेक्षणकं कृतम् ॥ SoKss_17,1.64 // एताभ्यां हासशीलाभ्यां हसितं प्रेक्ष्य सुष्ठु च । तन्मर्त्ययोनौ कामान्धौ स्त्रीपुंसौ पततामिमौ ॥ SoKss_17,1.65 // तत्रैव दंपती चैताव् अविनीतौ भविष्यतः । हासशीलाव् इमौ क्लेशान् प्राप्स्यतस् तु बहून् भुवि ॥ SoKss_17,1.66 // ब्राह्मणौ दुःखितौ पूर्वं तदनु ब्रह्मराक्षसौ । ततः पिशाचकौ पश्चाच्चण्डालौ तस्करौ ततः ॥ SoKss_17,1.67 // छिन्नपुच्छौ ततः श्वानौ विविधौ च ततः खगौ । भविष्यतो गणावेतौ परिहासापराधिनौ ॥ SoKss_17,1.68 // आभ्यां हि स्वस्थचित्ताभ्यामेष दुर्विनयः कृतः । इयादिष्टवतीं देवीं धूर्जटाख्यो ऽवदद्गणः ॥ SoKss_17,1.69 // अत्ययुक्तमिदं देवि न खल्वेते गुणोत्तमाः । इयन्तं शापमर्हन्ति स्वल्पादेवापराधतः ॥ SoKss_17,1.70 // तच् छ्रुत्वैवाब्रवीत् कोपाद् देवी तम् अपि धूर्जटम् । मर्त्ययोनावनात्मज्ञ भवानपि पतत्विति ॥ SoKss_17,1.71 // दत्तशापप्रतापां तां प्रतीहारी जयाम्बिकाम् । जननी चन्द्रलेखायाः पादलग्ना व्यजिज्ञपत् ॥ SoKss_17,1.72 // प्रसीद देवि शापान्तं कुर्वस्या दुहितुर्मम । एतेषां च स्वभृत्यानामज्ञानविहितागसाम् ॥ SoKss_17,1.73 // विज्ञप्तेति प्रतीहार्या जयया गिरिजाब्रवीत् । यदा सर्वे मिलिष्यन्ति ज्ञानप्राप्तिवशात्क्रमात् ॥ SoKss_17,1.74 // ब्रह्मादीनां तपःक्षेत्रे दृष्ट्वा सिद्धीश्वरं तदा । एष्यन्ति पदमस्माकं मुक्तशापा इमे पुनः ॥ SoKss_17,1.75 // मनुष्ये चन्द्रलेखेयमेतत्कान्तः स धूर्जटः । सुखिनो ऽमी भविष्यन्ति त्रयो द्वौ दुःखिनाविमौ ॥ SoKss_17,1.76 // इत्य् उक्त्वा विरता यावत् सा देवी तावदाययौ । तत्रासुरः किल ज्ञातहरासंनिधिरन्धकः ॥ SoKss_17,1.77 // स देवीं प्रेप्सुरुत्सिक्तस्तत्परिच्छदभर्त्सितः । गतो विज्ञाय देवेन ज्ञात्वा तत्कारणं हतः ॥ SoKss_17,1.78 // कृतकार्यो ऽन्तिकायातस्तुष्टामुक्तान्धकागमाम् । सो ऽथ देवो जगादैवं गिरिजां गिरिजापतिः ॥ SoKss_17,1.79 // मानसः पूर्वपुत्रस् ते सो ऽन्धको ऽद्य हतो मया । त्वगस्थिशेषो भृङ्गी च भविष्यत्य् अधुनेह सः ॥ SoKss_17,1.80 // इत्य् उक्त्वा स समं देव्या तत्रासीद् विहरन् हरः । मणिपुष्पेश्व् अराद्याश् च पञ्च ते ऽवातरन् भुवि ॥ SoKss_17,1.81 // तत्र तावद्द्वयो राजंस् तस्य पिङ्गेश्वरस्य च । गुहेश्वरस्य चोदन्तं चित्रायितम् इमं शृणु ॥ SoKss_17,1.82 // अस्ति यज्ञस्थलाख्यो ऽस्मिन्न् अग्रहारो महीतले । तत्राभूद् यज्ञसोमाख्यो ब्राह्मणो धनवान् गुणी ॥ SoKss_17,1.83 // तस्य द्वावुदपद्येतां पुत्रौ वयसि मध्यमे । हरिसोमस्तयोर् ज्येष्ठः कनिष्ठो देवसोमकः ॥ SoKss_17,1.84 // तयोस् तस्य समुत्तीर्णबाल्ययोर् उपनीतयोः । विप्रस्यादौ धनं क्षीणं सभार्यस्यायुषा ततः ॥ SoKss_17,1.85 // ततस् तौ तत्सुतौ दीनौ पितृहीनाववृत्तिकौ । हृताग्रहारौ दायादैर् मन्त्रयामासतुर्मिथः ॥ SoKss_17,1.86 // भिक्षैकवृत्ती जातौ स्वो न च भिक्षामवाप्नुवः । तद्दूरम् अपिगच्छावो वरं मातामहं गृहम् ॥ SoKss_17,1.87 // भ्रष्टौ यद्य् अपि नौ को ऽत्र श्रद्दध्यात्स्वयमागतौ । तथापि यावः किं कुर्वो नह्यन्यास्त्यावयोर् गतिः ॥ SoKss_17,1.88 // इति संमन्त्र्य ययतुर्भिक्षमाणौ क्रमेण तौ । तमग्रहारं तद्यत्र मातामहगृहं तयोः ॥ SoKss_17,1.89 // तत्र तं सोमदेवाख्यं मृतं मातामहं जनात् । पृच्छन्तौ तावबुध्येतां मन्दभाग्यौ सभार्यकम् ॥ SoKss_17,1.90 // ततश् च तौ यज्ञदेवक्रतुदेवाभिधानयोः । रजोरूक्षौ विविशतुर्विग्नौ मातुलयोर् गृहम् ॥ SoKss_17,1.91 // तत्रादृत्य समाश्वास्य ताभ्यां कॢप्ताशनाम्बरौ । सद्विप्राभ्यामधीयानौ यावत्तौ तत्र तिष्ठतः ॥ SoKss_17,1.92 // तवत्तावप्य् उपक्षीणधनीभूतावभृत्यकौ । मातुलौ भागिनेयौ तौ प्रीतिपूर्वमवोचताम् ॥ SoKss_17,1.93 // पुत्रौ दरिद्रीभूतानाम् अस्माकं पशुपालकम् । कर्तुं नास्त्य् अद्य सामर्थ्यं तद् युवां रक्षकं पशून् ॥ SoKss_17,1.94 // इत्य् उक्तौ मातुलाभ्यां तौ bëpakaïÂhau तथेति तत् । हरिसोमदेवसोमौ तद्वचो ऽभ्युपजग्मतुः ॥ SoKss_17,1.95 // ततो ऽटव्यां पशून्नीत्वा सततं तौ ररक्षतुः । परिश्रान्तौ च सायं तावादायाजग्मतुर्गृहम् ॥ SoKss_17,1.96 // तथा तयोः पाशुपाल्यं कुर्वतोर्दैवशप्तयोः । अहार्यत पशुः कश् चित्कश्चिद्व्याघ्रैर् अभक्ष्यत ॥ SoKss_17,1.97 // ततस् तौ मातुलौ यावदुद्विग्नौ तावदेकदा । धेनुश्छागश् च यज्ञार्थौ द्वौ तयोः क्वापि नेशतुः ॥ SoKss_17,1.98 // तद्भयात् तान् गृहं नीत्वैवान्यान् असमये पशून् । पलायितौ तौ चिन्वन्तौ दूरं विविशितुर् वनम् ॥ SoKss_17,1.99 // तत्र व्याघ्रार्धजग्धं तं छागं ददृशतुर्निजम् । शोचित्वोपहतात्मानावेवं जगदतुश् च तौ ॥ SoKss_17,1.100 // छागो ऽयं मातुलाभ्यां नौ यज्ञार्थं पर्यकल्प्यत । तस्मिन्नष्टे च दुर्वारस्तयोः कोपो भविष्यति ॥ SoKss_17,1.101 // तदस्य मांसं संस्कृत्य वह्नौ भुक्त्वा हतक्षुधौ । शेषमादाय गच्छावः क्वाप्य् आवां भैक्ष्यजीविनौ ॥ SoKss_17,1.102 // इति संचिन्त्य यावत्तं छागं संस्कुरुतो ऽनले । तावदाजग्मतुः पश्चाद्धावन्तौ मातुलौ तयोः ॥ SoKss_17,1.103 // ताभ्यां छागं पचन्तौ तौ दृष्ट्वावुत्थाय संभ्रमात् । दूरात्तद्दर्शनत्रस्तौ पलाय्य ययतुस् ततः ॥ SoKss_17,1.104 // युवाभ्यां मांसगृध्रुभ्यां राक्षसं कर्म यत्कृतम् । भविष्यथस्ततो ब्रह्मराक्षसौ पिशिताशनौ ॥ SoKss_17,1.105 // इति तौ मातुलौ क्रुद्धौ तयोः शापं वितेरतुः । अभूतां द्विजपुत्रौ च सद्यस्तौ ब्रह्मरक्षसौ ॥ SoKss_17,1.106 // दंष्ट्राविशङ्कटमुखौ दीप्तकेशौ बुभुक्षितौ । प्राणिनः प्राप्य खादन्तावटव्यां भ्रेमतुश् च तौ ॥ SoKss_17,1.107 // एकदा तापसं हन्तुं योगिनं तावधावताम् । तत्प्रापतुः पिशाचत्वं शप्तौ तेन प्रतिघ्नता ॥ SoKss_17,1.108 // पिशाचत्वे ऽपि तौ हन्तुं हरन्तौ ब्राह्मणस्य गाम् । तन्मन्त्रभग्नौ तच्छापच्चण्डालत्वमवापतुः ॥ SoKss_17,1.109 // चण्डालत्वे धनुष्पाणी भ्रमन्तौ k«unnipŬitau । कदाचिच्चौरपल्लीं तां प्रापतुर्भोजनार्थिनौ ॥ SoKss_17,1.110 // तत्र दृष्ट्वैव तद्द्वाररक्षकाश्चौरशङ्कया । चौरावष्टभ्य तौ चक्रुश्छिन्नश्रवणनासिकौ ॥ SoKss_17,1.111 // तथाविधौ च तौ बद्धौ निन्युस्ते तस्करास् ततः । पार्श्वं प्रधानचौराणां lagu¬Ãhatitìitau // SoKss_17,1.112 // तत्र पृष्टौ प्रधानैस्तौ चौरैस्तैर् भयविक्लवौ । क्षुद्दुःखावप्तसंक्लेशं स्ववृत्तास्न्तमशंसताम् ॥ SoKss_17,1.113 // ततस् ते कृपया मुख्यचौरा बन्धाद्विमुच्य तौ । ऊचुस्तिष्ठतमश्नीतमिह मा भूद्भयं च वाम् ॥ SoKss_17,1.114 // अष्टम्यामद्य सेनानिपूजनावसरे युवाम् । अस्माकमतिथी प्राप्तौ संविभागमिहार्हथः ॥ SoKss_17,1.115 // इत्य् उक्त्वार्चितदेवीकाश् चौरास् ते स्वाग्रभोजितौ । तत्यजुर् नैव तौ दैवाद् उत्पन्नप्रीतयो ऽन्तिकात् ॥ SoKss_17,1.116 // ततः क्रमेण कुर्वाणौ चौर्यं तैर् दस्युभिः सह । महासेनापती तेषां संवृत्तौ तौ स्वशौर्यतः ॥ SoKss_17,1.117 // एकदा चौरचारोक्तं शैवक्षेत्रं महत्पुरम् । सेनापती तौ मुषितुं ससैन्यौ जग्मतुर्निशि ॥ SoKss_17,1.118 // अनिमित्ते ऽपि दृष्टे तावनिवृत्ताववाप्य तत् । लुण्ठयामासतुः कृत्स्नं सदेवभुवनं पुरम् ॥ SoKss_17,1.119 // ततस् तद्वासिभिर् देवः क्रन्दितः शरणार्थिभिः । चौरांस्तान्विकलानन्धांश्चकार कुपितो हरः ॥ SoKss_17,1.120 // तदकस्माद्विलोक्यैव मत्वा शार्वमनुग्रहम् । पौराः संभूय दस्यूंस्तान्निजघ्नुर्लगुडाश्मभिः ॥ SoKss_17,1.121 // अदृश्यमानाश् च गणाश् caurä श्वभ्रेष्व् अवाक्षिपन् । कांश्चित् कांश्चिद् अमृद्गंश् च निहत्य भुवि तस्करान् ॥ SoKss_17,1.122 // तौ च सेनापती यावज्जनो दृष्ट्वा जिघांसति । तावत्तौ समपद्येतां श्वानौ पुच्छविनाकृतौ ॥ SoKss_17,1.123 // तथाभूतौ च तौ स्मृत्वा पूर्वजातिमशङ्कितम् । नृत्यन्तौ शंकरस्याग्रे तम् एव शरणं श्रितौ ॥ SoKss_17,1.124 // तद्दृष्ट्वा विस्मिताः सर्वे सविप्रवणिजो जनाः । गतचौरभया हृष्टा हसन्तः स्वगृहान्ययुः ॥ SoKss_17,1.125 // शान्तमोहौ प्रबुद्धौ च श्वानौ तौ शापशन्तये । त्यक्ताहारावथोद्दिश्य शिवं शिश्रियतुस्तपः ॥ SoKss_17,1.126 // प्रातः कृतोत्सवास् तत्र पौरास्ते पूजितेश्वराः । ध्यानस्थौ ददृशुः श्वानौ दत्ते ऽप्यन्ने पराङ्मुखौ ॥ SoKss_17,1.127 // तथैव दृश्यमानौ तैर् यावत् तौ दिवसान् बहून् । श्वानौ स्थितौ गणस् तावद् एवं शंभुं व्यजिज्ञपन् ॥ SoKss_17,1.128 // देव शप्ताविमौ देव्या पिङ्गेश्वरगुहेश्वरौ । बहुकालं गणौ क्लिष्टौ तत्कृपामेतयोः कुरु ॥ SoKss_17,1.129 // तच् छ्रुत्वोवाच भगवानिदानीं सारमेयताम् । परित्यज्य गणावेतौ वाय् असौ भवतामिति ॥ SoKss_17,1.130 // ततस् तौ वायसीभूतौ बल्यन्नकृतपारणौ । गणौ जातिस्मरौ सुष्ठु शिवैकाग्रौ बभूवतुः ॥ SoKss_17,1.131 // कालेन भक्तितुष्टस्य निदेशाच् छंकरस्य तौ । भासावभूतां प्रथमं ततो ऽपि च शिखण्डिनौ ॥ SoKss_17,1.132 // ततो ऽपि हंसतां प्राप्तौ तौ कालेन गणेश्वरौ । तत्रापि परया भक्त्या तावाराधयतां हरम् ॥ SoKss_17,1.133 // तीर्थस्नानैर् व्रतैर् ध्यानैः पूजनैस्तोषितेश्वरौ । हेमरत्नमयौ तौ च संजातौ ज्ञानिनौ तथा ॥ SoKss_17,1.134 // तावावां पार्वतीशापप्राप्तक्लेशपरम्परौ । विद्ध्येतौ हंसतां प्राप्तौ पिङ्गेश्वरगुहेश्वरौ ॥ SoKss_17,1.135 // jayÃtmajÃbhilëŠyo मणिपुष्पेश्वरो गणः । देव्या शप्तः स जातस्त्वं ब्रह्मदत्तो नृपो भुवि ॥ SoKss_17,1.136 // जयासुता सा जातेयं भार्या सोमप्रभा तव । धूर्जटः स च जातो ऽयं मन्त्री ते शिवभूतिकः ॥ SoKss_17,1.137 // अत एव च संप्राप्तज्ञानाभ्यामम्बिकाकृतम् । स्मृत्वा शपान्तमावाभ्यां दत्तं ते निशि दर्शनम् ॥ SoKss_17,1.138 // तदुपायक्रमात्सर्वे मिलिताः स्म इमे ऽधुना । आवां चैव प्रदास्यावो युष्मभ्यं ज्ञानमुत्तमम् ॥ SoKss_17,1.139 // आयात तत्त्रिदशशैलगतं व्रजामः क्षेत्रं यथार्थमचलेन्द्रसुतापतेस्तत् । सिद्धीश्वरं विदधिरे किल यत्र देवा विद्युद्ध्वजासुरविनाशकृते तपांसि ॥ SoKss_17,1.140 // जघ्नुस्ते च तमसुरं समरे शर्वप्रसादलब्धेन । विद्याधरेन्द्रपतिना मुक्ताफलकेतुना सहायेन ॥ SoKss_17,1.141 // स च मुक्ताफलकेतुः शापकृतं मर्त्यभावमुत्तीर्य । तदनुग्रहादवापत्पद्मावत्या समागमं भूयः ॥ SoKss_17,1.142 // तादृशि तत्र क्षेत्रे गत्वा नत्वा हरं प्रयास्यामः । स्वां गतिमीदृग्विहितो देव्यस्माकं समो हि शापान्तः ॥ SoKss_17,1.143 // इत्य् उक्तो दिव्याभ्यां हंसाभ्यां ब्रह्मदत्तभूमिपतिः । सद्यो ऽभून्मुक्ताफलकेतुकथाश्रवणकौतुकाक्षिप्तः ॥ SoKss_17,1.144 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । ततः स ब्रह्मदत्तस्तौ दिव्यहंसौ नृपो ऽब्रवीत् । कथं विद्युद्ध्वजं मुक्ताफलकेतुर्जघान तम् ॥ SoKss_17,2.1 // शापमर्त्यत्वमुत्तीर्य प्राप पद्मावतीं कथम् । एतत् कथयतां तावत् कर्तास्मि प्रकृतं ततः ॥ SoKss_17,2.2 // तच् छ्रुत्वा तत्कथामेवं ताववर्णयतां खगौ । आसीद्विद्युत्प्रभो नाम दैत्येन्द्रो देवदुर्जयः ॥ SoKss_17,2.3 // स गत्वा जाह्नवीतीरे सभार्यः पुत्रकाम्यया । ब्रह्माणम् आराधयितुं चक्रे वर्षशतं तपः ॥ SoKss_17,2.4 // तपस्तुष्टस्य स ततः सुरारिर्ब्रह्मणो वरात् । प्राप विद्युद्ध्वजं नाम त्रिदशावध्यमात्मजम् ॥ SoKss_17,2.5 // स बालो ऽपि महावीर्यो दैत्यराजसुतो बलैः । रक्ष्यमाणं चतुर्दिक्कं दृष्ट्वा स्वपुरमेकदा ॥ SoKss_17,2.6 // वयस्यमेकमप्राक्षीद्भयमत्र कुतः सखे । येनेदं रक्ष्यते नित्यं नगरं सैनिकैर् इति ॥ SoKss_17,2.7 // ततो वयस्यः सो ऽवादीदस्ति नस्त्रिदशेश्वरः । प्रतिपक्षस्तदर्थो ऽयं पुररक्षणसंविधिः ॥ SoKss_17,2.8 // दन्तिनां दशलक्षाणि रथानां च चतुर्दश । त्रिंशल्लक्षाणि चाश्वानां पत्तीनां दशकोटयः ॥ SoKss_17,2.9 // यामे यामे ऽभिर् अक्षन्ति पुरं वारक्रमादिदम् । स च प्रहरवारो ऽब्दैस्तेषामायाति सप्तभिः ॥ SoKss_17,2.10 // तच् छ्रुत्वा सो ऽब्रवीद्विद्युद्ध्वजो धिग्राज्यमीदृशम् । रक्ष्यते यत्किलान्येषां बाहुभिर् न स्वबाहुना ॥ SoKss_17,2.11 // तत्कृत्वाहं तपस्तीव्रं करिष्यामि तथा यथा । भुजनिर्जितशत्रोर्मे न स्यादेषा विडम्बना ॥ SoKss_17,2.12 // इत्य् उक्त्वैव वयस्यं तं वारयन्तं निषिध्य सः । विद्युद्ध्वजो ययौ पित्रोरनुक्त्वा तपसे वनम् ॥ SoKss_17,2.13 // बुद्ध्वाथ पितरौ स्नेहादन्वागत्य तमूचतुः । क्व बालस्त्वं क्व च तपः कष्टं मा पुत्र साहसम् ॥ SoKss_17,2.14 // जितशत्रुं च राज्यं नस् त्रैलोक्ये नु ततो ऽधिकम् । किं vächasi वृथात्मानं शोषयन् किं दुनोषि नौ ॥ SoKss_17,2.15 // एवं वदन्तौ पितरौ विद्युद्ध्वज उवाच सः । बाल्य एवार्जयिष्यामि दिव्यास्त्राणि तपोबलात् ॥ SoKss_17,2.16 // निःशत्रु च जगद्राज्यमेतेनैव न वेद्मि किम् । रक्ष्यते नित्यसंनद्धैः सैन्यैः स्वपुरम् एव यत् ॥ SoKss_17,2.17 // इत्यादि निश्चयेनोक्त्वा पितरौ च विसृज्य सः । विद्युद्ध्वजो ऽसुरश् चक्रे विरिञ्चाराधनं तपः ॥ SoKss_17,2.18 // फलाहारो ऽम्बुभक्षश् च वायुभुग्वर्जिताशनः । त्रीणि त्रीणि क्रमात्तस्थौ दैत्यो वर्षशतानि सः ॥ SoKss_17,2.19 // ततो ब्रह्मा जगत्क्षोभक्षमम् आलोक्य तत्तपः । एत्यास्त्राणि ददौ तस्मै ब्रह्मादीनि तदर्थिने ॥ SoKss_17,2.20 // ब्रह्मास्त्रमेतदन्येन नास्त्रेण प्रतिहन्यते । विना पाशुपतं रौद्रमस्त्रमस्मदगोचरम् ॥ SoKss_17,2.21 // तदकाले त्वया नैतत्प्रयोक्तव्यं जयैषिणा । इत्य् उक्त्वा प्रययौ ब्रह्मा स दैत्यश्चागमद्गृहम् ॥ SoKss_17,2.22 // ततस् तदुत्सवायातैः सर्वैः स स्वबलैः सह । विद्युद्ध्वजः समं पित्रा प्रायाच्छक्रजिगीषया ॥ SoKss_17,2.23 // शक्रस्तदागमं बुध्वा कृतरक्षस्त्रिविष्टपे । सख्या विद्याधरेन्द्रेण सहितश्चन्द्रकेतुना ॥ SoKss_17,2.24 // पद्मशेखरसंज्ञेन गन्धर्वाधीश्वरेण च । सदेवलोकपालो ऽग्रे युयुत्सुस् तस्य निर्ययौ ॥ SoKss_17,2.25 // प्राप विद्युद्ध्वजश्चात्र बलैर् आच्छादिताम्बरः । ब्रह्मरुद्रादयश्चैतमाहवं द्रष्टुम् आययुः ॥ SoKss_17,2.26 // ततः प्रववृते युद्धं तयोर् उभयसैन्ययोः । परस्परास्त्रसंपातनिरुद्धार्कान्धकारितम् ॥ SoKss_17,2.27 // अमर्षवातक्षुभितो वाहिनीशतनिर्भरः । लुठद्वाजिगजग्राहो ववृधे समरार्णवः ॥ SoKss_17,2.28 // द्वन्द्वयुद्धेषु देवानां संप्रवृत्तेष्व् अथासुरैः । शक्रं विद्युत्प्रभो ऽप्य् आगाद् विद्युद्ध्वजपिता क्रुधा ॥ SoKss_17,2.29 // अस्त्रप्रत्यस्त्रयुद्धेन शनैस्तेनामरद्विषा । शक्रो ऽभिभूयमानो ऽथ तस्मै वज्रमवाक्षिपत् ॥ SoKss_17,2.30 // वज्राहतः स दैत्यो ऽत्र पपात गतजीवितः । विद्युद्ध्वजो ऽथ तत्क्रोधाद् अभ्यधावच् छतक्रतुम् ॥ SoKss_17,2.31 // अप्राणसंशये चादौ तस्मै ब्रह्मास्त्रमक्षिपत् । अन्ये च प्राहरन्नन्यैस्तस्मिन्नस्त्रैर् महासुराः ॥ SoKss_17,2.32 // सो ऽथ ध्यात्वेश्वरादिष्टमस्त्रं पाशुपतं क्षणात् । अग्रोपस्थितमभ्यर्च्य शक्रश्चिक्षेप शत्रुषु ॥ SoKss_17,2.33 // तेन कालाग्निनास्त्रेण दग्धं तत्सैन्यमासुरम् । विद्युद्ध्वजस्तु बालत्वादहतो मूर्च्छितो ऽपतत् ॥ SoKss_17,2.34 // न हिनस्ति तदस्त्रं हि बालं वृद्धं पराङ्मुखम् । ततो लब्धजया देवाः स्वस्थानान्यखिला ययुः ॥ SoKss_17,2.35 // सो ऽपि विद्युद्ध्वजो ध्वस्तः सुचिराल् लब्धचेतनः । शोचन् पलाय्य मिलितान् अवोचच् छेषसैनिकान् ॥ SoKss_17,2.36 // जयिनो ऽपि जिताः स्मो ऽद्य ब्रह्मास्त्रे प्रत्युतार्जिते । तत्त्यक्ष्याम्याहवे गत्वा शक्रमासाद्य जीवितम् ॥ SoKss_17,2.37 // हते पितरि शक्ष्यामि न गन्तुं स्वपुरं पुनः । इत्य् उक्तवन्तं तं मन्त्री वृद्धो वक्ति स्म पैतृकः ॥ SoKss_17,2.38 // अकालमुक्तं ब्रह्मास्त्रमन्यमुक्तास्त्रमन्थरम् । अन्यास्त्रासहनैशानमहास्त्रव्याहतं हि तत् ॥ SoKss_17,2.39 // तल्लब्धजयमाक्षेप्तुं नाकाले शत्रुमर्हसि । एवं हि तस्योपचयः स्वनाशश् च कृतो भवेत् ॥ SoKss_17,2.40 // धीरो हि रक्षन्न् आत्मानं काले प्राप्य बलं रिपोः । मन्युप्रतिक्रियां कृत्वा विश्वश्लाघ्यं यशो ऽश्नुते ॥ SoKss_17,2.41 // इति वृद्धेन तेनोक्तो विद्युद्ध्वज उवाच सः । तर्ह्यस्मद्राज्यरक्षार्थं यात यूयमहं पुनः ॥ SoKss_17,2.42 // तम् एवाराधयिष्यामि गत्वा सर्वेश्वरं शिवम् । इत्य् उक्त्वानिच्छतो ऽप्येतन्विससर्जैव सो ऽनुगान् ॥ SoKss_17,2.43 // गत्वा च पञ्चभिः सार्धं वयस्यैर् दैत्यपुत्रकैः । कैलासमूले गङ्गायास्तीरे सो ऽशिश्रियत्तपः ॥ SoKss_17,2.44 // धर्मे पञ्चाग्निमध्ये च शीते तस्थौ स वारिणि । एकं सहस्रं वर्षाणां शिवध्यायी फलाशनः ॥ SoKss_17,2.45 // मूलाशनो द्वितीयं च तृतीयं वारिभोजनः । वायुभक्षश् चतुर्थं च निराहारश् च पञ्चमम् ॥ SoKss_17,2.46 // वरदानागतं भूयो बहु मेने न पद्मजम् । दृष्टो वरप्रभावस् ते गम्यतामित्य् उवाच च ॥ SoKss_17,2.47 // कालं तावन्तम् एवान्यन्निराहारस्थितं च तम् । मूर्धोद्गतमहाधूमं साक्षाच्छंभुरुपाययौ ॥ SoKss_17,2.48 // वृणीष्व वरमित्य् उक्तस्तेन दैत्यो जगाद सः । वध्यामहं रणे शक्रं त्वत्प्रसादाद्विभो इति ॥ SoKss_17,2.49 // उत्तिष्ठ न विशेषो ऽस्ति जितस्य निहतस्य वा । तदिन्द्रं जेष्यसि रणे तत्पदे च निवत्स्यसि ॥ SoKss_17,2.50 // इत्य् उक्त्वान्तर्दधे देवः सो ऽपि सिद्धं मनोरथम् । मत्वा विद्युद्ध्वजः कृत्वा पारणं स्वपुरं ययौ ॥ SoKss_17,2.51 // तत्राभिनन्दितः पौरैस्तेन पित्र्येण मन्त्रिणा । मिलित्वा तत्कृते तप्ततपसा व्यधितोत्सवम् ॥ SoKss_17,2.52 // आहूयासुरसैन्यानि विहिताहवसंविधिः । इन्द्राय प्राहिणोद्दूतं युधि सज्ज्जो भवेति सः ॥ SoKss_17,2.53 // चचाल च नभः सेनानादनिर्घातदारितम् । केतुभिश् छादयंस् तन्वन् रिष्टं स्वर्वासिनाम् इव ॥ SoKss_17,2.54 // इन्द्रो ऽपि तं लब्धवरं विज्ञायागतमाकुलः । संमन्त्र्य देवगुरुणा सुरसैन्यान्युपाह्वयत् ॥ SoKss_17,2.55 // ततो विद्युद्ध्वजे प्राप्ते तयोर् उभयसैन्ययोः । स्वेषां परेषां चाज्ञातविभागो ऽभून्महाहवः ॥ SoKss_17,2.56 // सुबाहुप्रमुखा दैत्याः सहायुध्यन्त वायुभिः । पिङ्गाक्षाद्याः कुबेरैश् च महामायादयो ऽग्निभिः ॥ SoKss_17,2.57 // अयःकायादयः सूर्यैः सिद्धैर् आकम्पनादयः । अन्ये विद्याधरैर् दैत्या गन्धर्वाद्यैस्ततो ऽपरे ॥ SoKss_17,2.58 // एवमासीन्महायुद्धं तेषां वासरविंशतिम् । एकविंशे दिने दैत्यैर् अभज्यन्त रणे सुरः ॥ SoKss_17,2.59 // ते च भग्नाः प्रविविशुः पलाय्यान्तस्त्रिविष्टपम् । ततश्चैर् ÃvaïÃrƬho निरगाद्वासवः स्वयम् ॥ SoKss_17,2.60 // परिवार्य च तं देवसैन्यानि निरगुः पुनः । चन्द्रकेतुप्रभृतिभिः सहैव द्युचरेश्वरैः ॥ SoKss_17,2.61 // ततः प्रवृत्ते सङ्ग्रामे हन्यमानासुरामरे । इन्द्रमभ्यद्रवद्विद्युद्ध्वजः पितृवधक्रुधा ॥ SoKss_17,2.62 // सो ऽस्त्राणि तस्य प्रत्यस्त्रैर् दैत्येन्द्रस्य प्रतिघ्नतः । चिच्छेद बाणैः कोदण्डं देवराजो मुहुर् मुहुः ॥ SoKss_17,2.63 // ततो मुद्गरमादाय महेश्वरवरोद्धुरः । विद्युद्ध्वजस्तं स जवादधावद्वासवं प्रति ॥ SoKss_17,2.64 // उत्प्लुत्य दन्तयोर् दत्त्वा पादमैर् आवणस्य च । आरुरोहास्य कुम्भाग्रं यन्तारं विममाथ च ॥ SoKss_17,2.65 // ददौ च देवराजाय प्रहारं मुद्गरेण सः । देवराजश् च मुशलेनाशु प्रतिजघान तम् ॥ SoKss_17,2.66 // विद्युद्ध्वजो ऽपि भूयस्तं मुद्गरेण जघान यत् । तदिन्द्रः सो ऽपतद्वायुरथस्योपरि मूर्च्छितः ॥ SoKss_17,2.67 // वायुर् मनोजवेनेन्द्रं तं रथेनान्यतो ऽहरत् । विद्युद्ध्वजो ऽस्य पश्चाच् च दत्तझम्पो ऽपतद् भुवि ॥ SoKss_17,2.68 // अकालो ऽयं रणादिन्द्रमपसारयत द्रुतम् । इति तत्क्षणमाकाशादुच्चचार सरस्वती ॥ SoKss_17,2.69 // ततो ऽपसारिते शक्रे वायुना रथवेगतः । विद्युद्ध्वजो rathÃrƬho यावत्तमनुधावति ॥ SoKss_17,2.70 // तावद् ऐरावणः क्रुद्धो धावित्वैव निरङ्कुशः । मथ्नन् विद्राव्य सैन्यानि यतः शक्रस् ततो ययौ ॥ SoKss_17,2.71 // ततो मुक्त्वा रणं देवसैन्ये ऽपीन्द्रमनुद्रुते । निनाय ब्रह्मभवनं भीतां सुरगुरुः शचीम् ॥ SoKss_17,2.72 // अथ विद्युद्ध्वजः प्राप्य जयं शून्यामवाप्य च । नदद्भिः सहितः सैन्यैः प्रविवेशामरावतीम् ॥ SoKss_17,2.73 // इन्द्रो ऽपि लब्धसंज्ञः सन्नकालं वीक्ष्य संप्रति । तद् एव ब्रह्मभवनं सह सर्वामरैर् अगात् ॥ SoKss_17,2.74 // संप्रत्य् असौ हरवरप्रभावो मा शुचं कृथाः । प्राप्तासि स्वपदं भूय इत्याश्वास्य पितामहः ॥ SoKss_17,2.75 // स्वं समाधिस्थलं नाम तस्य सर्वसुखावहम् । ब्रह्मलोकैकदेशस्थं स्थानं वसतये ददौ ॥ SoKss_17,2.76 // तत्रोवास स देवेन्द्रः शच्यैर् आवणसंगतः । तद्वाक्याद्वायुलोकं च जग्मुर्विद्याधरेश्वराः ॥ SoKss_17,2.77 // अधृष्यं सोमलोकं च गन्धर्वपतयो ययुः । अन्यलोकान्ययुश्चान्ये त्यक्तस्वस्वनिकेतनाः ॥ SoKss_17,2.78 // विद्युद्ध्वजश् च देवानां भूमिं भ्रमितडिण्डिमः । आक्रम्य बुभुजे राज्यं निर्मर्यादस्त्रिविष्टपे ॥ SoKss_17,2.79 // अत्रान्तरे कथासंधौ वायुलोके चिरस्थितः । विद्याधरेश्वरश्चन्द्रकेतुरेवं व्यचिन्तयत् ॥ SoKss_17,2.80 // स्वपदप्रच्युतेनेह मया स्थेयं कियच्चिरम् । नास्ति विद्युद्ध्वजस्याद्याप्यस्मच्छत्रोस्तपः क्षयः ॥ SoKss_17,2.81 // श्रुतं मया यस्त्स गतः सुहृन्मे पद्मशेखरः । गन्धर्वेन्द्रः शिवपुरं तपसे सोमलोकतः ॥ SoKss_17,2.82 // तस्य प्रसादो देवेन कृतः किमु न वेत्य् अहम् । नाद्यापि जाने तद्बुद्ध्वा ज्ञास्ये कर्तव्यमात्मनः ॥ SoKss_17,2.83 // इति ध्यायति यावच् च तावदभ्याययौ स तम् । विद्याधरेन्द्रं गन्धर्वराजः प्राप्तवरः सखा ॥ SoKss_17,2.84 // स तेनाश्लिष्य विहितस्वागतश्चन्द्रकेतुना । पृष्टश् च निजवृत्तान्तं गन्धर्वपतिरभ्यधात् ॥ SoKss_17,2.85 // गत्वा शिवपुरे शंभुं तपसाहमतोषयम् । स च माम् आदिशद् गच्छ पुत्रस् ते भवितोत्तमः ॥ SoKss_17,2.86 // पुनः प्राप्स्यसि राज्यं च कन्यां सर्वोत्तमामपि । विद्युद्ध्वजान्तको यस्या वीरो भर्ता भविष्यति ॥ SoKss_17,2.87 // इत्यादिष्टो हरेणाहं तवैतद्वक्तुमागतः । गन्धर्वेन्द्रादिति श्रुत्वा चन्द्रकेतुर् उवाच सः ॥ SoKss_17,2.88 // ममाप्येतस्य दुःखस्य शान्त्यै गत्वा महेश्वरः । आराध्यस्तमनाराध्य न सन्तीप्सितसिद्धयः ॥ SoKss_17,2.89 // इति निश्चित्य तपसे दिव्यं क्षेत्रं त्रिशूलिनः । मुक्तावल्या समं पत्न्या चन्द्रकेतुर्जगाम सः ॥ SoKss_17,2.90 // सो ऽपि स्ववरवृत्तान्तमिन्द्रायोक्त्वा रिपुक्षये । उत्पन्नास्थो ययौ सोमभुवनं पद्मशेखरः ॥ SoKss_17,2.91 // ततः सुरपतिस् तत्र स समाधिस्थले स्थितः । जातास्थः संक्षये शत्रोर् अमर्त्यगुरुम् अस्मरत् ॥ SoKss_17,2.92 // संस्मृतोपस्थितं तत्र प्रह्वः सत्कृत्य सो ऽब्रवीत् । तपस्तुष्टः शिवः पद्मशेखरस्य समादिशत् ॥ SoKss_17,2.93 // विद्युद्ध्वजस्य हन्तारं भाविजामातरं किल । तदस्य दुष्कृतस्यान्तस्तावन्नः किं त्वहं चिरम् ॥ SoKss_17,2.94 // निवसन्निह निर्विण्णः स्वपदभ्रंशदुःस्थितः । तच्चिन्तयात्र भगवन्नपायं शीघ्रकारिणम् ॥ SoKss_17,2.95 // इति देवगुरुः शक्राद्वचः श्रुत्वा जगाद तम् । कामं तस्य रिपोः प्राप्तो दुष्कृतैस्तपसः क्षयः ॥ SoKss_17,2.96 // तस्माद् अवसरो ऽस्माकं स्वप्रयत्नविधेरयम् । तदेहि ब्रह्मणे ब्रूमः स उपायं वदिष्यति ॥ SoKss_17,2.97 // इत्य् उक्तो गुरुणा शक्रस्तद्युक्तो ब्रह्मणो ऽन्तिकम् । ययौ प्रणम्य तस्मै च शशंस स्वमनोगतम् ॥ SoKss_17,2.98 // ततः स्वयंभूर् अवदच् चिन्तैषा न ममापि किम् । किं तु शर्वकृतं शर्वेणैव शक्यं व्यपोहितुम् ॥ SoKss_17,2.99 // स च देवश्चिरं प्राप्यस्तदेव निकटं हरेः । तदभिन्नात्मनो यामः सो ऽभ्युपायं वदिष्यति ॥ SoKss_17,2.100 // इति संमन्त्र्य स ब्रह्मा शक्रः सुरगुरुश् च सः । हंसयानम् उपारुह्य श्वेतद्वीपम् उपागमन् ॥ SoKss_17,2.101 // यत्र सर्वो जनः शङ्खचक्रपद्मगदाधरः । चतुर्भुजश् च मूर्तौ च चित्ते च भगवन्मयः ॥ SoKss_17,2.102 // तत्र ते ददृशुर्देवं महारत्नगृहान्तरे । सेविताङ्घ्रिं कमलया शेषशय्यागतं हरिम् ॥ SoKss_17,2.103 // कृतप्रणामास् तस्मै ते यथार्हं तेन सत्कृताः । देवर्षिवन्दिताश्चात्र यथोचितम् उपाविशन् ॥ SoKss_17,2.104 // भगवत्पृष्टकुशला देवास्ते तं व्यजिज्ञपन् । कुशलं किमिवास्माकं देव विद्युद्ध्वजे सति ॥ SoKss_17,2.105 // जानात्य् एव हि तत्सर्वं देवो यत् तेन नः कृतम् । तदर्थश्चागमो ऽयं नस्तद्देवो वेत्त्यतः परम् ॥ SoKss_17,2.106 // एवम् उक्तवतो देवांस्तानुवाच जनार्दनः । किं न जानामि यद्भग्ना स्थितिस्तेनासुरेण मे ॥ SoKss_17,2.107 // किं तु स्वयं यदीशेन कृतं त्रिपुरघातिना । तत्तेनैवान्यथा कर्तुं शक्यते न पुनर्मया ॥ SoKss_17,2.108 // तत एव च तस्य स्यात्क्षयो दैत्यस्य पाप्मनः । त्वरध्वं यदि तावद्वो वच्म्युपायं निशम्यताम् ॥ SoKss_17,2.109 // अस्ति माहेश्वरं क्षेत्र दिव्यं सिद्धीश्वराभिधम् । तत्र संप्राप्यते देवो नित्यसंनिहितो हरः ॥ SoKss_17,2.110 // एतच् च दर्शितज्वालालिङ्गरूपः स एव मे । पूर्वं प्रजापतेश् च प्राग्रहस्यमवदद्विभुः ॥ SoKss_17,2.111 // तदेत तत्र गत्वा तं तपस प्रार्थयामहे । स एवोपद्रवमिमं जगतां शमयिष्यति ॥ SoKss_17,2.112 // इत्यादिष्टवता तेन देवेन सह विष्णुना । ते तार्क्ष्यहंसयानाभ्यां सर्वे सिद्धिश्वरं ययुः ॥ SoKss_17,2.113 // असंस्पृष्टे जरामृत्युरोगैः सौख्यैकधामनि । हेमरत्नमया यत्र मृगपक्षिद्रुमा अपि ॥ SoKss_17,2.114 // तत्रान्तर्दर्शितान्योन्यमूर्तिभेदं क्षणे क्षणे । अन्यान्यरत्नरूपं च लिङ्गमभ्यर्च्य शूलिनः ॥ SoKss_17,2.115 // तत्परास्ते हरिर्ब्रह्मा देवेन्द्रो दिविषद्गुरुः । तेपिरे हरमुद्दिश्य चत्वारो दुश्चरं तपः ॥ SoKss_17,2.116 // अत्रान्तरे च तीव्रेण तपसा तोषितः शिवः । चन्द्रकेतोर्वरं तस्य विद्याधरपतेरदात् ॥ SoKss_17,2.117 // उत्तिष्ठोत्पत्स्यते राजन्महावीरः स ते सुतः । विद्युद्ध्वजं यः समरे युष्मच्छत्रुं हनिष्यति ॥ SoKss_17,2.118 // शापावतीर्णो मानुष्ये कृतामरहितश् च यः । गन्धर्वराजदुहितुः पद्मावत्यास्तपोबलात् ॥ SoKss_17,2.119 // पुनः स्वपदम् आसाद्य तयैव सह भार्यया । सर्वं विद्याधरैश्वर्यं दश कल्पान् करिष्यति ॥ SoKss_17,2.120 // इति दत्तवरे देवे तिरोभूते सभार्यकः । चन्द्रकेतुस्तदैवागात्स वायुभुवनं पुनः ॥ SoKss_17,2.121 // तावत्तीव्रतपस्तुष्टस् तत्र सिद्धीश्वरे ऽपि तान् । नारायणादींल् लिङ्गान्तर् दृष्टो हृष्टान् हरो ऽब्रवीत् ॥ SoKss_17,2.122 // उत्तिष्ठतालं क्लेशेन युष्मत्पक्ष्येण तोषितः । विद्याधरेश्वरेणाहं तपसा चन्द्रकेतुना ॥ SoKss_17,2.123 // मदंशशंभवस् तस्य वीरः पुत्रो जनिष्यते । यस्तं विद्युद्ध्वजं दैत्यं हनिष्यत्यचिराद्रणे ॥ SoKss_17,2.124 // ततो ऽन्यदेवकार्यार्थं मानुष्ये शापतश्च्युतम् । पद्मशेखरगन्धर्वसुता तं प्रोद्धरिष्यति ॥ SoKss_17,2.125 // पद्मावत्याख्यया सार्धं तया गौर्यंशजातया । पत्न्या द्युचरसाम्राज्यं कृत्वा माम् एव चैष्यति ॥ SoKss_17,2.126 // तत्सहध्वं मनागेषः कामः संपन्न एव वः । इत्य् अच्युतादीन् उक्त्वा tä जगामादर्शनं शिवः ॥ SoKss_17,2.127 // ततो हृष्टो हरिब्रह्मा शक्रामरगुरू च तौ । जग्मुः स्थानानि तान्येव ते भूयो येभ्य आगताः ॥ SoKss_17,2.128 // अथ विद्याधरेन्द्रस्य तस्य मुक्तावली प्रिया । चन्द्रकेतोः सगर्भाभूत्काले च सुषुवे सुतम् ॥ SoKss_17,2.129 // प्रकाशयन्तं ककुभो दुराधर्षेण तेजसा । तामसोपद्रवं हर्तुं वालमर्कमिवोदितम् ॥ SoKss_17,2.130 // जाते च तस्मिन्न् इत्य् अत्र भारती शुश्रुवे दिवः । चन्द्रकेतो सुतो ऽयं ते हन्ता विद्युद्ध्वजासुरम् ॥ SoKss_17,2.131 // नाम्ना च विद्ध्यमुं मुक्तफलकेतुं द्विषन्तपम् । इत्य् उक्त्वा चन्द्रकेतुं सा सोत्सवं विरराम वाक् ॥ SoKss_17,2.132 // पपात पुष्पवृष्टिश् च ज्ञातार्थः पद्मशेखरः । शक्रश्चययतुस् तत्र ये च च्छन्नाः स्थिताः सुराः ॥ SoKss_17,2.133 // हरप्रसादवृत्तान्तमाचक्षाणाः परस्परम् । अनुभूय प्रमोदं ते स्वस्थानान्येव शिश्रियुः ॥ SoKss_17,2.134 // स मुक्ताफलकेतुश् च सर्वसंस्कारसंस्कृतः । सहानन्देन देवानां क्रमाद्वृद्धिम् उपागमत् ॥ SoKss_17,2.135 // अथ तस्य दिनैः कन्या पुत्रोत्पत्तेरनन्तरम् । गन्धर्वाधिपतेः पद्मशेखरस्याप्यजायत ॥ SoKss_17,2.136 // गन्धर्वेन्द्र सुतेयं ते भार्या विद्युद्ध्वजद्विषः । विद्याधरपतेः पद्मावती नाम भविष्यति ॥ SoKss_17,2.137 // इति तस्यां च जातायां गगनादुदगाद्वचः । ततः पद्मावती सात्र क्रमात्कन्या व्यवर्धत ॥ SoKss_17,2.138 // सुधांशुलोकसंभूतिसंक्रान्तेन तरङ्गिणा । अमृतेनेव लावण्यविसरेण विराजिता ॥ SoKss_17,2.139 // सो ऽपि बालो ऽभवन्मुक्ताफलकेतुर्महामतिः । व्रतोपवासादि तपश्चक्रे शिवमयः सदा ॥ SoKss_17,2.140 // एकदा ध्याननिष्ठं तं द्वादशाहम् उपोषितम् । प्रत्यक्षीभूय bhagaväjagÃda गिरिजापतिः ॥ SoKss_17,2.141 // तुष्टो ऽस्मि ते ऽनया भक्त्या मत्प्रसादेन तत्तव । आविर्भविष्यन्त्य् अस्त्राणि विद्याः सर्वकलास् तथा ॥ SoKss_17,2.142 // अपराजितसंज्ञं च खड्गमेतं गृहाण मे । कर्तासि येन साम्राज्यं विपक्षैर् अपराजितः ॥ SoKss_17,2.143 // इत्य् उक्त्वा स विभुस्तस्मै खड्गं दत्त्वा तिरोदधे । स चाशु राजपुत्रो ऽभून्महास्त्रबलविक्रमः ॥ SoKss_17,2.144 // अत्रान्तरे कदाचित्स विद्युद्ध्वजमहासुरः । त्रिदिवस्थो jalakrŬÃæ चक्रे द्युसरिदम्भसि ॥ SoKss_17,2.145 // ददर्श स जलं तस्याः कपिशं पुष्परेणुभिः । मदगन्धानुविद्धं च वीचिविक्षोभितं महत् ॥ SoKss_17,2.146 // ततो भुजमदाध्मातः स जगाद निजानुगान् । ममाप्य् उपरि कः krŬatyambhobhir यात पश्यत ॥ SoKss_17,2.147 // तच् छ्रुत्वोपरि यातास्ते पश्यन्ति स्मासुरा जले । krŬantaæ वृषभं शार्वं सह शाक्रेण दन्तिना ॥ SoKss_17,2.148 // आगत्य च तमूचुस्ते दैत्येन्द्रं देव शांभवः । उपर्येत्य वृषः krŬatyair आवणयुतो ऽम्भसि ॥ SoKss_17,2.149 // तन्माल्यैरावणमदव्यामिश्रितम् इदं पयः । श्रुत्वेत्यगणयञ् शर्वं मदाच् चुक्रोध सो ऽसुरः ॥ SoKss_17,2.150 // svadu«k­taparÅpÃkamƬho भृत्यानुवाच च । यातानयत तौ बद्ध्वा वृषभैर् आवणाविति ॥ SoKss_17,2.151 // ततो गत्वा जिघृक्षन्ति यावत्तौ ते किलासुराः । tÃvattäjaghnatu÷ क्रुद्धौ तौ प्रधाव्य वृषद्विपौ ॥ SoKss_17,2.152 // हतशेषाश् च जगदुर्गत्वा विद्युद्ध्वजाय तत् । स क्रुद्धः प्राहिणोत्तौ प्रत्यासुरं सुमहद्बलम् ॥ SoKss_17,2.153 // मथित्वा तच् च तत्सैन्यं पापपाकागतक्षयम् । वृषो हरान्तिकं प्रायादिन्द्रमैर् आवणो ऽभ्यगात् ॥ SoKss_17,2.154 // इन्द्रो ऽथ तस्य दितिजस्य विचेष्टितं तद् ऐरावणानुचररक्षिगणान् निशम्य । संप्राप्तनाशसमयं तममन्यतारिं गौरीपतेर् भगवतो ऽपि कृतावमानम् ॥ SoKss_17,2.155 // आवेद्य तत्कमलजाय ततः समेत्य विद्याधरादिसहितः सह देवसैन्यैः । हन्तुं रिपुं tamadhirƬhasurebhamukhya÷ शक्रः शचीरचितमाङ्गलिकः प्रतस्थे ॥ SoKss_17,2.156 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके द्वितीयस् तरङ्गः । तृतीयस् तरङ्गः । ततस्त्रिविष्टपं प्राप्य स शक्रः पर्यवेष्टयत् । हरानुग्रहसोत्साहैर् लब्धकालबलैर् बलैः ॥ SoKss_17,3.1 // तद्दृष्ट्वा निर्ययौ विद्युद्ध्वजः संनद्धसैनिकः । प्रावर्तन्तानिमित्तानि तस्य निर्गच्छतस्तदा ॥ SoKss_17,3.2 // ध्वजेषु विद्युतः petur bhremur गृध्रास् तथोपरि । अभज्यन्त महाच्छत्त्राण्यशिवं चारुवञ् शिवाः ॥ SoKss_17,3.3 // तान्यरिष्टान्यगणयन्निरगादेव सो ऽसुरः । देवासुराणं च ततः प्रावर्तत महाहवः ॥ SoKss_17,3.4 // स मुक्ताफलकेतुः किं नाद्याप्येतीति वज्रिणा । पृष्टो ऽथ चन्द्रकेतुस्तं खेचरेन्द्रो व्यजिज्ञपत् ॥ SoKss_17,3.5 // विस्मृत्य त्वरया तस्य नोक्तमागच्छता मया । स तु बुद्ध्वा ध्रुवं पश्चादागच्छत्येव सत्वरम् ॥ SoKss_17,3.6 // एतच् छ्रुत्वा स देवेन्द्रश्चतुरं वायुसारथिम् । श्रीमुक्ताफलकेतुं तमानेतुं प्राहिणोद्रथम् ॥ SoKss_17,3.7 // पिता च तत्समं तस्य चन्द्रकेतुः ससैनिकम् । आह्वानाय प्रतीहारं विससर्ज रथानुगम् ॥ SoKss_17,3.8 // स मुक्ताफलकेतुश् च बुद्ध्वा दैत्याहवे गतम् । पितरं सानुगो गन्तुं तत्रैवाभ्युद्यतो ऽभवत् ॥ SoKss_17,3.9 // ततो jayagajÃrƬhojananÅk­tamaÇgala÷ / वायुलोकाद् उदचलत् स बिभ्रत्खड्गम् ऐश्वरम् ॥ SoKss_17,3.10 // प्रस्थितस्यापतत्तस्य पुष्पवृष्टिर्नभस्तलात् । देवाश् च dundubhŤjaghnurvÃyavaÓ च ववुः शिवाः ॥ SoKss_17,3.11 // मिलित्वा परिवव्रुश् च ते तं देवगणास् ततः । आसन् पलाय्य प्रच्छन्ना ये विद्युद्ध्वजभीतितः ॥ SoKss_17,3.12 // तेन सैन्येन महता सह गच्छन्ददर्श सः । मार्गे मेघवनं नाम पार्वत्यायतनं महत् ॥ SoKss_17,3.13 // तदनुल्लङ्घयन् भक्त्या गजाद् अत्रावतीर्य सः । आहृत्य दिव्यपुष्पाणि देवीं प्रावर्ततार्चितुम् ॥ SoKss_17,3.14 // अत्रान्तरे च गन्धर्वपतेः स प्राप्तयौवना । पद्मावती सुता पद्मशेखरस्य सखीवृता ॥ SoKss_17,3.15 // भर्तुः सङ्ग्रामयातस्य श्रेयोर्थं तपसि स्थिताम् । मातरं स्वामनुज्ञाप्य विमानेनेन्दुलोकतः ॥ SoKss_17,3.16 // शिवार्थिनी पितुः संख्ये वरस्याभीप्सितस्य च । तदेव तपसे दिव्यं गौर्यायतनमाययौ ॥ SoKss_17,3.17 // वरो नाद्यापि ते कश्चिन्निश्चितो यो युधि स्थितः । पितुः श्रेयोनिमित्तं च माता ते संश्रिता तपः ॥ SoKss_17,3.18 // त्वं तु कन्या तपः कस्य कृते सखि चिकीर्षसि । इत्य् उक्ता पथि सख्या सा पद्मावत्यब्रवीदिदम् ॥ SoKss_17,3.19 // पितैव सखि कन्यानां दैवतं सर्वसिद्धिकृत् । वरो ऽप्य् अनन्यसामन्यगुणो निश्चित एव मे ॥ SoKss_17,3.20 // विद्युद्ध्वजं निहन्तुं यो जातो विद्याधरेन्द्रतः । स मुक्ताफलकेतुर्मे व्यादिष्टः शंभुना पतिः ॥ SoKss_17,3.21 // एतन् मयाम्बापृष्टस्य तातस्यैव मुखाच् छ्रुतम् । स च यास्यति यातो वा सङ्ग्रामे मे वरो ध्रुवम् ॥ SoKss_17,3.22 // अतो भगवतीं गौरीं तपसारधयाम्य् अहम् । विजयाकाङ्क्षिणी तस्य पत्युस् तातस्य चोभयोः ॥ SoKss_17,3.23 // एवं वदन्तीं तां राजपुत्रीमाह स्म सा सखी । भाविन्यर्थे ऽपि तर्ह्येष व्यवसायस्तवोचितः ॥ SoKss_17,3.24 // तत्ते ऽभिलषितं सिध्यत्विति सख्या तयोदिता । सा गौर्यायतनाभ्यर्णं भव्यं प्राप महत्सरः ॥ SoKss_17,3.25 // उत्फुल्लैः स्वर्णकमलैः प्रतिच्छन्नं प्रभास्वरैः । तन्मुखाम्भोरुहोत्सर्पत्कान्तिविच्छुरितैर् इव ॥ SoKss_17,3.26 // तत्रावतीर्य कमलान्यम्बिकाभ्यर्चनाय सा । उच्चित्य गन्दह्र्वसुता स्नानं यावद्विधित्सति ॥ SoKss_17,3.27 // तावद्देवासुररणं रक्षःस्वामिषगर्धिषु । अभिधावत्सु तेन द्वे राक्षस्यावागते पथा ॥ SoKss_17,3.28 // दंष्ट्राघोरमुखोद्वान्तज्वालापिङ्गोर्ध्वमूर्धजे । धूमश्याममहाकाये लम्बोदरपयोधरे ॥ SoKss_17,3.29 // ताभ्यां दृष्ट्वैव गन्धर्वराजपुत्री निपत्य सा । नक्तंचरीभ्यां जगृहे निन्ये च गगनोन्मुखम् ॥ SoKss_17,3.30 // तद्विमानाधिदेवश् च राक्षस्यौ यावदेव ते । रुणद्धि यवदार्तश् च क्रन्दत्यस्याः परिच्छदः ॥ SoKss_17,3.31 // तावद्देवीगृहान्मुक्ताफलकेतुः कृतार्चनः । स निर्गतः श्रुताक्रन्दस्तम् एवोद्देशमागमत् ॥ SoKss_17,3.32 // स दृष्ट्वा राक्षसीयुग्मगृहीतां तां लसद्द्युतिम् । कालमेघावलीमध्यगतां सौदामनीमिव ॥ SoKss_17,3.33 // पद्मावतीं प्रधाव्यैव महावीरो व्यमोचयत् । क्षिप्त्वा विचेतने भूमौ राक्षस्यौ ते तलाहते ॥ SoKss_17,3.34 // ददर्श तां च लावण्यरसनिर्झरवाहिनीम् । त्रिवलीलहरीहारिमध्यभागोपशोभिनीम् ॥ SoKss_17,3.35 // स्वर्वधूसर्गसंप्राप्तकौशलोत्कर्षशालिना । धात्रा समग्रसौन्दर्यसारसंपादिताम् इव ॥ SoKss_17,3.36 // दृष्ट्वा च तां स कंदर्पमोहमन्थरितेन्द्रियः । धीरो ऽप्य् अत्र क्षणं तस्थौ चित्रस्थ इव निश्चलः ॥ SoKss_17,3.37 // राक्षसीसंभ्रमे शान्ते समाश्वस्य क्षणादिव । पद्मावत्य् अपि तं मुक्ताफलकेतुं ददर्श सा ॥ SoKss_17,3.38 // जगन्नेत्रोत्सवाकारं स्त्रीजनोन्माददायिनम् । एकीकृत्येन्दुकंदर्पौ विधिनेव विनिर्मितम् ॥ SoKss_17,3.39 // ततो लजानतमुखी सखीं स्वैर् अम् abhëata । भद्रमस्यास्तु यामीतः परपूरुषपार्श्वतः ॥ SoKss_17,3.40 // एवं वदन्त्यां तस्यां च सा मुक्ताफलकेतुना । बाला किमियमाहेति तेनापृच्छ्यत तत्सखी ॥ SoKss_17,3.41 // साप्य् उवाच सुकन्येयं दत्ताशीः प्राणदस्य ते । एह्यन्यपुरुषोपान्ताद्व्रजाव इति वक्ति माम् ॥ SoKss_17,3.42 // तच् छ्रुत्वा संभ्रमान्मुक्ताफलकेतुर् उवाच ताम् । केयं कस्य सुता दत्ता कस्मै वा शुभकर्मणे ॥ SoKss_17,3.43 // इति पृष्टा च सा तेन तद्वयस्या तम् अब्रवीत् । इयं पद्मावती नाम कन्या सुभग नः सखी ॥ SoKss_17,3.44 // गन्धर्वाधिपतेः पद्मशेखरस्यात्मसंभवा । आदिष्टो ऽस्याः पतिर्मुक्ताफलकेतुश् च शंभुना ॥ SoKss_17,3.45 // पुत्रो विद्याधरेन्द्रस्य चन्द्रकेतोर्जगत्प्रियः । सहायो देवराजस्य विद्युद्ध्वजविनाशकृत् ॥ SoKss_17,3.46 // आकाङ्क्षन्ती जयं तस्य भर्तुः संख्ये पितुस् तथा । गौर्यायतनमद्यैतत्तपोर्थमियमागता ॥ SoKss_17,3.47 // श्रुत्वैतद्राजपुत्रीं तां चन्द्रकेतुसुतानुगाः । दिष्ट्या देवि स एवायं तव भर्तेत्यनन्दयन् ॥ SoKss_17,3.48 // ततो ऽन्योन्यपरिज्ञानहर्षपूर्णे निजात्मनि । युक्तं तद्यन्न मातः स्म तौ कुमारीवरावुभौ ॥ SoKss_17,3.49 // यावचान्योन्यसप्रेमतिर्यगर्धावलोकितैः । तिष्ठतस् तत्र तौ तावच् छुश्रुवे तूर्यनिःस्वनः ॥ SoKss_17,3.50 // ततश् च ददृशे सैन्यं वायुयुक्तो रथस् ततः । चन्द्रकेतुप्रतीहारस् तथा च त्वरितागतौ ॥ SoKss_17,3.51 // तौ च वायुप्रतीहारौ विनयोज्झितवाहनौ । उपगम्यैव तं मुक्ताफलकेतुमवोचताम् ॥ SoKss_17,3.52 // त्वमाह्वयति देवेन्द्रः पिता चाहवभूमितः । तदिमं रथमारुह्य शीघ्रमागम्यतामिति ॥ SoKss_17,3.53 // ततः पद्मावतीप्रेमबद्धो ऽपि गुरुकार्यतः । स तं ताभ्यां सहाध्यास्त खेचरेन्द्रसुतो रथम् ॥ SoKss_17,3.54 // बद्ध्वा च शक्रप्रहितं दिव्यं कवचम् आशु सः । प्रतस्थे वलितग्रीवं पश्यन् पद्मावतीं मुहुः ॥ SoKss_17,3.55 // पद्मावती च निर्वर्ण्य सा तमादृष्टिगोचरम् । एकपाणितलाघातहतनक्तंचरीद्वयम् ॥ SoKss_17,3.56 // तम् एव चिन्तयन्ती च स्नात्वाभ्यर्च्याम्बिकाहरौ । तदाप्रभृति तत्रैव तेपे तच्छ्रेयसे तपः ॥ SoKss_17,3.57 // सो ऽपि तद्दर्शनं मुक्ताफलकेतुर्विचिन्तयन् । मङ्गल्यं विजयाशंसि प्राप देवासुरावहम् ॥ SoKss_17,3.58 // दृष्ट्वा च तं सुसंनद्धं ससैन्यं वीरमागतम् । तम् एव प्रति सर्वे ऽपि ते ऽभ्यधावन्महासुराः ॥ SoKss_17,3.59 // तेषां स शरवर्षेण शिरोभिः शकलीकृतैः । शूरो रणोत्सवारम्भे चक्रे दिग्देवताबलिम् ॥ SoKss_17,3.60 // हन्यमानं बलं तेन तन्मुक्ताफलकेतुना । दृष्ट्वा विद्युद्ध्वजः क्रोधादधावत्तं प्रति स्वयम् ॥ SoKss_17,3.61 // स चापतन्नेव शरैर् दैत्यो यत्तेन tìita÷ / तत्तम् एवाभ्यधावत्तत्सर्वतः सैन्यमासुरम् ॥ SoKss_17,3.62 // तद् दृष्ट्वा सिद्धगन्धर्वविद्याधरसुरान्वितः । अभिदुद्राव तद्दैत्यसैन्यम् सपदि वासवः ॥ SoKss_17,3.63 // ततः पतदिषुप्रासशकितोमरपट्टिशम् । उदभूत्तूमुलं युद्धं निहतासंख्यसैनिकम् ॥ SoKss_17,3.64 // गजाश्वकायमकरा दन्तिमौक्तिकवालुकाः । pravÅramuï¬apëÃïÃ÷ प्रावहन्रुधिरापगाः ॥ SoKss_17,3.65 // शोणितासवमत्तानां भूतानामामिषार्थिनाम् । सो ऽभूद्रणोत्सवः प्रीत्यै कबन्धैः सह नृत्यताम् ॥ SoKss_17,3.66 // तस्मिञ् जयश्रीर् दैत्यानां देवानां चाहवार्णवे । महोर्मिचपला प्रायादितः क्षणम् इतः क्षनम् ॥ SoKss_17,3.67 // चतुर्विंशतिमेवं तु युद्धमासीद्दिनानि तत् । प्रेक्ष्यमाणं विमानस्थैः शर्वशौरिपितामहैः ॥ SoKss_17,3.68 // पञ्चविंशे दिने क्षीणप्राययोः सैन्ययोर् द्वयोः । प्रधानद्वन्द्वयुद्धेषु प्रवृत्तेष्व् अत्र संगरे ॥ SoKss_17,3.69 // श्रीमुक्ताफलकेतोश् च तस्य विद्युद्ध्वजस्य च । द्वन्द्वयुद्धं प्रववृते रथस्थद्विरदस्थयोः ॥ SoKss_17,3.70 // तमोस्त्रं भास्करास्त्रेण ग्रैष्मास्त्रेण च शैशिरम् । कुलिशास्त्रेण शैलास्त्रं नागास्त्रं गारुडेन च ॥ SoKss_17,3.71 // निवार्य तस्य यन्तारं वारणं चासुरस्य सः । एकैकेनेषुणा मुक्ताफलकेतुरपातयत् ॥ SoKss_17,3.72 // ÃrƬhasya रथं तस्य सारथिं तुरगांश् च यत् । सो ऽवधीत्तदसौ विद्युद्ध्वजो मायामशिश्रियस्त् ॥ SoKss_17,3.73 // अदृश्यः सर्वसैन्येन द्यामारुह्य ववर्ष सः । शिलाश्चास्त्राणि विविधान्यभितः सुरवाहिनीम् ॥ SoKss_17,3.74 // अभेद्यं शरजालं च यन्मुक्ताफलकेतुना । अरुध्यत स तदैत्यो ददाहानलवृष्टिभिः ॥ SoKss_17,3.75 // अथाभिमन्त्र्य ब्रह्मास्त्रं सानुगं तमरिं प्रति । विश्वक्षयक्षमं मुक्ताफलकेतुर्मुमोच सः ॥ SoKss_17,3.76 // तेनास्त्रेण ससैन्यो ऽपि निहतो गतजीवितः । निपपात नभोमध्याद्विद्युद्ध्वजमहासुरः ॥ SoKss_17,3.77 // शेषाः पलाय्य जग्मुश् च विद्युद्ध्वजसुतादयः । वज्रदंष्ट्रादिसहिता रसातलतलं भयात् ॥ SoKss_17,3.78 // देवाश् च नादानुपदं जगदुः साधु साध्विति । श्रीमुक्ताफलकेतुं च पुष्पवर्षैर् अपूजयन् ॥ SoKss_17,3.79 // ततः शत्रौ हते शक्रः प्राप्तराज्यस्त्रिविष्टपम् । प्राविशत्त्रिषु लोकेषु बभूव च महोत्सवः ॥ SoKss_17,3.80 // आगाच्छचीं पुरस्कृत्य स्वयं चात्र प्रजापतिः । cƬÃratnottamaæ मुक्ताफलकेतोर्बबन्ध च ॥ SoKss_17,3.81 // इन्द्रो ऽपि राजपुत्रस्य तस्य राज्यप्रदायिनः । हारं स्वकण्ठतः कण्ठे न्यधाद्विजयशोभिनः ॥ SoKss_17,3.82 // सम् उपावेशयत्तं च निजासनसमासने । आनन्दपूर्णगीर्वाणवितीर्णविविधाशिषम् ॥ SoKss_17,3.83 // विद्युद्ध्वजासुरपुरं प्रतीहारं विसृज्य च । तस्मै दास्यन्नवसरे स्वीचक्रे स्वपुराधिकम् ॥ SoKss_17,3.84 // ततो ऽस्मै राजपुत्राय गन्धर्वः पद्मशेखरः । दित्सुः पद्मावतीं धातुः साकूतं मुखमैक्षत ॥ SoKss_17,3.85 // स च ज्ञाताशयो धाता गन्धर्वेन्द्रम् उवाच तम् । कार्यशेषो ऽस्ति कश् चित्तद्विषहस्व मनागिति ॥ SoKss_17,3.86 // ततो हाहाहुहूगीतैः स्वनिनादानुनादितैः । रम्भादिनृत्यैस् तत्राभुद् इन्द्रस्य विजयोत्सवः ॥ SoKss_17,3.87 // दृष्टोत्सवप्रमोदे च याते धातरि वृत्रहा । संमान्य लोकपालादीन्स्वं स्वं स्थानं विसृष्टवान् ॥ SoKss_17,3.88 // विससर्ज च गन्धर्वराजं तं पद्मशेखरम् । निजं गन्धर्वनगरं संमान्य सपरिच्छदम् ॥ SoKss_17,3.89 // श्रीमुक्ताफलकेतुं च चन्द्रकेतुं च सत्कृतौ । प्राहिणोदुत्सवाय स्वं विद्याधरपुरं हरिः ॥ SoKss_17,3.90 // स च संहृतविश्वकण्टकस्तां बहुविद्याधरराजकानुयातः । जनकानुगतः स राजधानीम् अथ मुक्ताफलकेतुराजगाम ॥ SoKss_17,3.91 // वररत्नचिता च सा तदानीं ध्वजपट्टांशुकमालिनी प्रविष्टे । विबभौ नगरी चिरागते ऽस्मिन् पितृयुक्ते जयभाजि राजपुत्रे ॥ SoKss_17,3.92 // स च सपदि पितास्य चन्द्रकेतुः पुरि परितोषितबन्धुभृत्यवर्गः । जलम् इव जलदो वसु प्रवर्षन् सुतविजयोत्सवमूर्जितं ततान ॥ SoKss_17,3.93 // स च मुक्ताफलकेतुर्विद्युद्ध्वजदमनकीर्तिम् अपिलब्ध्वा । पद्मावतीं विना तां न रतिं लेभे निजेषु भोगेषु ॥ SoKss_17,3.94 // संयतकाख्येन पुनः शर्वादेशादि शंसिना सख्या । आश्वास्यमानचित्तः कृच्छ्रेण स तान्यहान्यनयत् ॥ SoKss_17,3.95 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । अत्रान्तरे स गन्धर्वराजः स्वनगरं पुनः । प्रविष्टो विततस्फूर्जदुत्सवः पद्मशेखरः ॥ SoKss_17,4.1 // तज्जयाशंसया तप्ततपसं गिरिजाश्रमे । बुद्ध्वा भार्यामुखात्पद्मावतीमानाययत्सुताम् ॥ SoKss_17,4.2 // उपागतां च तपसा विरहेण च तां कृशाम् । तनयां पादपतितां स जगादाशिषं ददत् ॥ SoKss_17,4.3 // वत्से मदर्थं विहितस्तपःक्लेशो महांस्त्वया । तदिद्याधरराजेन्द्रसुतं विद्युद्ध्वजान्तकम् ॥ SoKss_17,4.4 // जगच्छरण्यं जयिनं व्यादिष्टं शंभुना स्वयम् । श्रीमुक्ताफलकेतुं तं शीघ्रं पतिमवाप्नुहि ॥ SoKss_17,4.5 // इति पित्रोदिते यावदास्ते सा विनतानना । राजानमाह तन्माता तावत्कुवलयावली ॥ SoKss_17,4.6 // कथं स तादृगसुरस्त्रिलोकाभयदायिना । तेनार्यपुत्र निहतो राजपुत्रेण संयुगे ॥ SoKss_17,4.7 // तच् छ्रुत्वा वर्णयाम् आस स राजा तस्य विक्रमम् । राजपुत्रस्य तं तस्यै सदेवासुरसंगरम् ॥ SoKss_17,4.8 // ततः पद्मावतीसख्या सा मनोहारिकाख्यया । तदीया राक्षसीयुग्मवधलीलाप्यकथ्यत ॥ SoKss_17,4.9 // ततस् तस्य सुतायाश् च वृत्तमन्योन्यदर्शनम् । प्रीतिं च बुद्ध्वा तौ तोषं राजा राज्ञी च जग्मतुः ॥ SoKss_17,4.10 // ऊचतुश् च निगीर्णश् च येनासुरचमूचयः । अगस्त्येनेव जलधी राक्षस्यौ तस्य के इति ॥ SoKss_17,4.11 // तया तत्पौरुषोत्कर्षवर्णनावात्यया च सः । पद्मावत्याः प्रजज्वाल सुतरां मदनानलः ॥ SoKss_17,4.12 // ततः पित्रोः सकाशात्सा निर्गता राजकन्यका । शुद्धान्तरत्नप्रासादम् आरोहत् सोत्सुका क्षणात् ॥ SoKss_17,4.13 // तत्र रत्नोम्भितस्तम्भबद्धमौक्तिकजालके । मनिकुट्टिमविन्यस्तसुखशय्यावरासने ॥ SoKss_17,4.14 // चिन्तितोपस्नमद्दिव्यनानाभोगमनोरमे । स्थिता साभ्यधिकं तेपे प्रेयोविरहवह्निना ॥ SoKss_17,4.15 // ददर्श च ततः पृष्ठाद् धेमद्रुमलताचितम् । रत्नवापीशताकीर्णं दिव्यमुद्यानमृद्धिमत् ॥ SoKss_17,4.16 // दृष्ट्वा चाचिन्तयच्चित्रम् इदमस्मपुरोत्तमम् । मज्जन्मभूमेर्भुवनादैन्दवादपि सुन्दरम् ॥ SoKss_17,4.17 // हिमाद्रिमौलिमाणिक्यं न च दृष्टमिदं मया । नन्दनाभ्यधिकं यत्र पुरोपवनमीदृशम् ॥ SoKss_17,4.18 // तद् अत्र गत्वा सच्छायशीतले विजने वरम् । विरहानलसंतापं शमयामि मनाग् इमम् ॥ SoKss_17,4.19 // इति संचिन्त्य सा बाला शनैर् एकाकिनी ततः । युक्त्यावरुह्य गन्तुं तत्पुरोद्यानं प्रचक्रमे ॥ SoKss_17,4.20 // पद्भ्यां गन्तुमशक्ता सा स्वविभूतेरुपस्थितैः । पक्षिभिर् वाहनीभूय तदुद्यानमनीयत ॥ SoKss_17,4.21 // तत्रान्तः कदलीखण्डगृहे पुष्पास्तरोपरि । उपाविशच् छ्रूयमाणे दिव्यगेयादिनिःस्वने ॥ SoKss_17,4.22 // न च सात्र रतिं लेभे न तस्याः शाम्यति स्मरः । विना प्रियेण कामाग्निः प्रत्युतावर्धताधिकम् ॥ SoKss_17,4.23 // ततो दिदृक्षुश् चित्रस्थम् अपि तं प्रियम् उत्सुका । साग्रहीच् चित्रफलकं वर्णवर्तीश् च सिद्धितः ॥ SoKss_17,4.24 // स्रष्टुं द्वितीयं धातापि नेष्टे यत्सदृशं पुनः । तमालिखेयं सोत्कण्ठा सन्नपाणिरहं कथम् ॥ SoKss_17,4.25 // तथाप्यात्मविनोदार्थमालिखामि यथा तथा । इति संचिन्त्य फलके सा तु यावत्तमालिखत् ॥ SoKss_17,4.26 // तावत्तस्यास्तमुद्देशमाययौ चिन्वती सखी । सा मनोहारिका नाम तददर्शनविह्वला ॥ SoKss_17,4.27 // सा तामेकाकिनीं तत्र राजपुत्रीं लतागृहे । सचित्रफलकामुत्कामपश्यत्पृष्ठतः स्थिता ॥ SoKss_17,4.28 // पश्यामि तावत्किमियं करोत्येवमिहैकिका । इति संचिन्त्य तस्थौ च छन्ना सा तत्र तत्सखी ॥ SoKss_17,4.29 // तावत् सापि तमुद्दिश्य चित्राभिलिखितं प्रियम् । पद्मावती जगादैवमुदश्रुनयनोत्पला ॥ SoKss_17,4.30 // द्रुजयान् असुरान् हत्वा येनेन्द्रो रक्षितस् त्वया । आलापमात्रेण स मां कथं मारान् न रक्षसि ॥ SoKss_17,4.31 // कल्पद्रुमो ऽप्य् अदातृत्वं सुगतो ऽप्य् अदयालुताम् । आयाति मन्दपुण्यस्य सुवर्णम् अपिचाश्मताम् ॥ SoKss_17,4.32 // स्मरज्वरानभिज्ञश् च नूनं वेत्सि न मद्व्यथाम् । दैत्याजितस्य पुष्पेषुः किं तपस्वी करोति ते ॥ SoKss_17,4.33 // किं वा वच्मि विधिर्वामो मम येनाश्रुणा दृशौ । पिदधन्नेच्छति प्रायाश्चित्रे ऽपि तव दर्शनम् ॥ SoKss_17,4.34 // इत्य् उक्त्वा राजतनया सा प्रावर्तत रोदितुम् । छिन्नहारगलत्स्थूलमुक्ताभैर् अश्रुबिन्दुभिः ॥ SoKss_17,4.35 // तत्क्षणं ताम् उपासर्पत् सा मनोहारिका सखी । साप्य् आछाद्यैव तच्चित्त्रं राजपुत्री जगाद ताम् ॥ SoKss_17,4.36 // इयच्चिरं न दृष्टा त्वं सखि कुत्र स्थितास्यहो । तच् छ्रुत्वा विहसन्ती तां सा मनोहारिकाब्रवीत् ॥ SoKss_17,4.37 // त्वाम् एव सखि चिन्वाना चिरं भ्रान्तास्मि तत्त्वया । चित्रं किं छाद्यते दृष्टं मया चित्रमथ श्रुतम् ॥ SoKss_17,4.38 // एवं तयोक्ता सख्या सा पद्मावत्यश्रुगद्गदम् । लज्जानतमुखी हस् ते गृहीत्वा ताम् abhëata ॥ SoKss_17,4.39 // सखि प्राग् एव विदितं सर्वम् ते किं निगूह्यते । राजपुत्रेण तेनाहं तस्मिन् गौर्याश्रमे तदा ॥ SoKss_17,4.40 // उद्धृतापि महाघोरराक्षसीवह्निमध्यतः । दुर्वारविरहज्वाले निक्षिप्ता मदनास्नले ॥ SoKss_17,4.41 // तन् न जाने क्व गच्छामि कस्मै वच्मि करोमि किम् । आश्रये कम् उपायं वा दुर्लभासक्तमानसा ॥ SoKss_17,4.42 // इति ब्रुवाणां तां राजपुत्रीम् आह स्म सा सखी । अभिष्वङ्गो ऽनुरूपो ऽयं स्थाने ते मनसः सखि ॥ SoKss_17,4.43 // इतरेतरशोभायै संयोगो युवयोः किल । नवचन्द्रकलाशार्वजटामुकुटयोर् इव ॥ SoKss_17,4.44 // अधृतिश्चात्र मा भूत्ते ध्रुवं स भवतीं विना । न स्थास्यति त्वया किं स तथाभूतो न लक्षितः ॥ SoKss_17,4.45 // स्त्रियो ऽपीच्छन्ति पुंभावं यां दृष्ट्वा रूपलोलुभाः । तस्यास्ते को भवेन्नार्थी तुल्यरूपः स किं पुनः ॥ SoKss_17,4.46 // शर्वो ऽप्य् अलीकवादी किं येनोक्तौ दंपती युवाम् । अदूरगे ऽप्य् अभीष्टे ऽर्थे को वार्तो भजते धृतिम् ॥ SoKss_17,4.47 // तदाश्वसिहि भावी ते स एव नचिरात् पतिः । न त्वया दुर्लभः कश्चित् त्वं तु सर्वेण दुर्लभा ॥ SoKss_17,4.48 // इत्य् उक्ता सा तया सख्या राजपुत्री जगाद ताम् । सखी यद्य् अपि जानामि तथापि करवाणि किम् ॥ SoKss_17,4.49 // इदं तु मे तदासक्तं चेतो नोत्सहते क्षणम् । स्थातुं विना तं प्राणेशं क्षमते न च मन्मथः ॥ SoKss_17,4.50 // तम् एव हि स्मरन्त्या मे मनो निर्वाति न क्षणम् । दह्यन्ते ऽङ्गानि संतापेनोत्क्रामन्तीव चासवः ॥ SoKss_17,4.51 // एवं वदन्ती मोहेन मोहिता पुष्पपेलवा । अङ्के तस्य वयस्याया राजपुत्री पपात सा ॥ SoKss_17,4.52 // अथाम्बुसेककदलीपल्लवानिलवीजनैः । साश्रुर् आश्वासयाम् आस सा वयस्या क्रमेण ताम् ॥ SoKss_17,4.53 // मृणालहारवलयं श्रीखण्डार्द्रविलेपनम् । नलिनीदलशय्यां च यानि सा विदधे सखी ॥ SoKss_17,4.54 // तस्यास् तान्य् अपि संतापसमासक्तानि संगतः । संतप्य समदुःखत्वम् इव शुष्यन्ति भेजिरे ॥ SoKss_17,4.55 // ततः सा विह्वला पद्मावती तामवदत्सखीम् । क्लिश्नासि किं वृथात्मानं नैवं शाम्यति मे व्यथा ॥ SoKss_17,4.56 // येन शाम्यति तच्चेत्त्वं कुरुषे तच्छिवं भवेत् । एवम् उक्तवतीमास्र्तां वयस्या ताम् abhëata ॥ SoKss_17,4.57 // कुर्यां किं यन्न नामाहं तवार्थे ब्रूहि तत्सखि । तच् छ्रुत्वा सा ह्रिया किंचिद् इव राजसुताब्रवीत् ॥ SoKss_17,4.58 // तमिहानय मे कन्तं गत्वा प्रियसखि द्रुतम् । नान्यथोपशमो मे स्यात्तातश्चैव न कुप्यति ॥ SoKss_17,4.59 // प्रत्युतेहागतायैव मामेषो ऽस्मै प्रदास्यति । एवं तयोक्ता सोत्साहं वयस्या साप्य् उवाच तास्म् ॥ SoKss_17,4.60 // यद्य् एवं तद्गृहाण त्वं धैर् यं कार्यमिदं कियत् । एषाहं सखि याम्येव त्वत्प्रियानयनाय यत् ॥ SoKss_17,4.61 // तत्पितुः खेचरेन्द्रस्य चन्द्रकेतोः पुरोत्तमम् । ख्यातं चन्द्रपुरं नाम निर्वृता भव किं शुचा ॥ SoKss_17,4.62 // इति साश्वासिता सख्या तया राजसुताभ्यधात् । तदुत्तिष्ठ शिवः पन्था अस्तु ते व्रज सत्वरम् ॥ SoKss_17,4.63 // त्राता त्रयाणां लोकानां स च सप्रणयं त्वया । मद्गिरा सखि वक्तव्यो वीरः प्राणेश्वरो मम ॥ SoKss_17,4.64 // तस्मिन् गौर्यायतने तथा परित्राय राक्षसीभयतः । स्त्रीघ्नेन हन्यमानां रक्षसि मां मकरकेतुना न कथम् ॥ SoKss_17,4.65 // भुवनोद्धरणसहानां भवादृशामेष नाथ को धर्मः । आपद्युपेक्ष्यते यत्पूर्वत्रास्तो जनो ऽनुवृत्तो ऽपि ॥ SoKss_17,4.66 // एवं वदेस्तं कल्याणि यथा जानासि वा स्वयम् । इति व्याहृत्य सा पद्मावती तां व्यसृजत्सखीम् ॥ SoKss_17,4.67 // सा च स्वसिद्ध्युपनतं पक्षिवाहनमास्थिता । तन्मनोहारिका प्रायाद्विद्याधरपुरं प्रति ॥ SoKss_17,4.68 // सा च पद्मावती किंचिदाशालब्धधृतिस् ततः । गृहीतचित्रफलका मन्दिरं प्राविशत्पितुः ॥ SoKss_17,4.69 // तत्र दासीपरिवृता प्रविश्य निजवासकम् । स्नात्वा गौरिपतिं भक्त्या पूजयित्वा व्यजिज्ञपत् ॥ SoKss_17,4.70 // भगवंस्त्रिषु लोकेषु त्वदिच्छानुग्रहं विना । न सिद्ध्यतीह कस्यापि बह्वल्पं वापि vächitam ॥ SoKss_17,4.71 // तद्विद्याधरसच्चक्रवर्तिपुत्रं तमीप्सितम् । न दास्यसि पतिं चेन्मे देहं त्यक्ष्यामि ते ऽग्रतः ॥ SoKss_17,4.72 // एवं विहितविज्ञप्तिं शशाङ्कमुकुटस्य ताम् । श्रुत्वा सखेदः साश्चर्यः परिवारजनो ऽवदत् ॥ SoKss_17,4.73 // स्वदेहनिरपेक्षैव किमेवं देवि bhëase । तवापि किमसुप्राप्यं नामास्त्यत्र जगत्त्रये ॥ SoKss_17,4.74 // त्वदर्थ्यमानो मुञ्चेद्धि सुगतो ऽपि स संयमम् । तदेकः सो ऽत्र सुकृती यस्त्वयाप्येवमर्थ्यते ॥ SoKss_17,4.75 // एतच् छ्रुत्वा गुणाकृष्टा राजपुत्री जगाद सा । समाश्रयः सशक्राणां देवानामेक एव यः ॥ SoKss_17,4.76 // अर्केणेव तमो ध्वस्तं येनैकेनासुरं बलम् । प्राणदाता च यो ऽस्माकं प्रार्थनीयः कथं न सः ॥ SoKss_17,4.77 // इत्यादि ब्रुवती सोत्का तयैव कथया ततः । अतिष्ठत्सममाप्तेन तत्र दासीजनेन सा ॥ SoKss_17,4.78 // अत्रान्तरे चन्द्रपुरं सा मनोहारिकापि तत् । विद्याधरेन्द्रनगरं सत्वरं प्राप तत्सखी ॥ SoKss_17,4.79 // गीर्वाणनगरं कृत्वाप्यसंतोषादिवाद्भुतम् । निर्ममे विश्वकर्मा यदसामान्यविभूतिकम् ॥ SoKss_17,4.80 // तत्रासंप्राप्य अं मुक्ताफलकेतुं विचिन्वती । खगस्था तत्पुरोद्यानं सा मनोहारिकागमत् ॥ SoKss_17,4.81 // अतर्क्यसिद्धिविभवं भास्वन्मणिमयद्रुमम् । एकवृक्षोद्गतानेकजातीयकुसुमोत्करम् ॥ SoKss_17,4.82 // दिव्यगीतरवोन्मिश्रशकुन्तरुतसुन्दरम् । पश्यन्ती तच् च सा रेमे नानारत्नशिलातलम् ॥ SoKss_17,4.83 // उद्यानपालैर् दृष्ट्वा च विचित्रैः पक्षिरूपिभिः । उपेत्याभ्यर्थ्य सुव्यक्तवचनैः प्रियवादिभिः ॥ SoKss_17,4.84 // पारिजाततरोर्मूले तार्क्ष्यरत्नशिलासने । उपवेश्योचितैर् भोगैस्तस्याः पूजा व्यधीयत ॥ SoKss_17,4.85 // अभिनन्द्य च तां पूजां चिन्तयामस तत्र सा । अहो विद्याधरेन्द्राणां चित्राः सिद्धिविभूतयः ॥ SoKss_17,4.86 // अचिन्त्योपनमद्भोगं येषामुद्यानमीदृशम् । सुरस्त्रीबद्धसंगीतं पतत्त्रिपरिचारकम् ॥ SoKss_17,4.87 // इति संचिन्त्य पृष्ट्वा च तानेवोद्यनपालकान् । चिन्वती पारिजातादितरुखण्डमवाप सा ॥ SoKss_17,4.88 // तत्रान्तश्चन्दनासिक्तकुसुमास्तरशायिनम् । सा मुक्ताफलकेतुं तं स कल्पकमिवैक्षत ॥ SoKss_17,4.89 // गौर्याश्रमे दृष्टचरं प्रत्यभिज्ञाय सा च तम् । पश्याम्यस्य किमस्वास्थ्यं छन्नस्थैवेत्यचिन्तयत् ॥ SoKss_17,4.90 // तावदाश्वासयन्तं तं हिमचन्दनमारुतैः । मित्त्रं संयतकं मुक्ताफलकेतुर् उवाच सः ॥ SoKss_17,4.91 // अङ्गारास्तुहिने न्यस्ताः ककूलाग्निश् च चन्दने । मारुते दाववह्निश् च स्मरेण मम निश्चितम् ॥ SoKss_17,4.92 // विरहार्तस्य संतापं समन्तात्सृजतामुना । तत्किमायासयस्येवमात्मानं निष्फलं सखे ॥ SoKss_17,4.93 // सुरस्त्रीनृत्तगीतादिविनोदैर् अपि दूयते । नन्दनाभ्यधिके ऽमुष्मिन्न् उद्याने हि मनो मम ॥ SoKss_17,4.94 // विना पद्मावतीं तां तु पद्मशेखरसंभवाम् । पद्माननां न मे शाम्यत्ययं स्मरशरज्वरः ॥ SoKss_17,4.95 // न चैतदुत्सहे वक्तुं कस्यचिन् न लभे धृतिम् । एक एव तु तत्प्राप्ताव् उपायो विद्यते मम ॥ SoKss_17,4.96 // गच्छामि गौर्यायतनं दृष्टया यत्र मे तया । कटाक्षेषुभिर् उत्खाय हृदयं प्रियया हृतम् ॥ SoKss_17,4.97 // तत्रादिराजतनयासंगतस्तत्समागमे । तपसाराधितः शंभुरुपायं मे विधास्यति ॥ SoKss_17,4.98 // इत्य् उक्त्वा यावदुत्थातुं राजपुत्रः स इच्छति । स मनोहारिका तावत्तुष्टात्मानमदर्शयत् ॥ SoKss_17,4.99 // वयस्य वर्धसे दिष्ट्या सिद्धं तव समीहितम् । पश्येयमागता तस्याः प्रियायास्ते ऽन्तिकं सखी ॥ SoKss_17,4.100 // वत्पार्श्वस्थेन दृष्टा हि मयासाव् अम्बिकाश्रमे । इति हर्षाच् च तं राजपुत्रं संयतको ऽब्रवीत् ॥ SoKss_17,4.101 // ततः स स्फूर्जदानन्दविस्मयौत्सुक्यसंकुलाम् । कांचिद्राजसुतो ऽवस्थां दध्रे दृष्ट्वा प्रियासखीम् ॥ SoKss_17,4.102 // नेत्रपीयूषवृष्टिं तां पप्रछोपागतां च सः । उपवेश्यान्तिके कान्ताशरीरकुशलं तदा ॥ SoKss_17,4.103 // अथ सा निजगादैवं मत्सख्याः कुशलं प्रभो । त्वयि नाथे ध्रुवं भावि सांप्रतं दुःखिता तु सा ॥ SoKss_17,4.104 // यदाप्रभृति दृष्टेन हृतं तस्यास्त्वया मनः । तत आरभ्य विमना न शृणोति न पश्यति ॥ SoKss_17,4.105 // मृणालहारं दधती बालाहारं विमुच्य सा । लुठत्यम्बुजिनीपत्त्रशयने शयनोज्झिता ॥ SoKss_17,4.106 // असहिष्ट न या पूर्वं ह्रिया वरकथामपि । इमामवस्थां सैषाद्य प्राप्ता प्रियतमं विना ॥ SoKss_17,4.107 // इति तस्या हसन्तीव स्वान्येवाङ्गानि संप्रति । संतापशुष्यच्छ्रीखण्डसितानि कृतिनां वर ॥ SoKss_17,4.108 // एवं च सा ब्रवीति त्वामित्य् उदीर्य पपाठ ते । सा मनोहारिका पद्मावतीसंदेशगीतके ॥ SoKss_17,4.109 // स तच् छ्रुत्वाखिलं मुक्ताफलकेतुर्गतव्यथः । तां मनोहारिकां har«ÃdabhinandyÃbhyabhëata // SoKss_17,4.110 // अमृतेनेव वचसा तव सिक्तम् इदं मम । चैतन्यम् आसीच् छ्वसितं धृतिर् जाता गतः क्लमः ॥ SoKss_17,4.111 // फलितं चाद्य मे पूर्वसुकृतैर् यदहो मयि । गन्धर्वराजतनया साप्य् एवं पक्षपातिनी ॥ SoKss_17,4.112 // किं त्व् अहं शक्नुयां सोढुं कथंचिद्विरहव्यथाम् । शिरीषसुकुमाराङ्गी विषहेत कथं तु सा ॥ SoKss_17,4.113 // तस्मादहम् उपैष्येष तम् एव गिरिजाश्रमम् । तत्र त्वमानय सखीं येन स्यात्संगमो ऽद्य नौ ॥ SoKss_17,4.114 // आश्वासय च तां गत्वा कल्याणि त्वरितं सखीम् । इमं च परितुष्टेन वितीर्णं मे स्वयंभुवा ॥ SoKss_17,4.115 // देहि cƬÃmaïiæ तस्यै सर्वदुःखनिबर्हणम् । शक्रात् प्राप्तो मया चायं हारस् ते पारितोषिकः ॥ SoKss_17,4.116 // इत्य् उत्क्वा शिरसश् cƬÃmaïiæ तस्यै समर्पयत् । हारं च कण्ठात् तत्कण्ठे तं स राजसुतो व्यधात् ॥ SoKss_17,4.117 // अथ प्रणम्य तं प्रीता सा मनोहारिका ततः । प्रतस्थे vihagÃrƬhà सखीं पद्मावतीं प्रति ॥ SoKss_17,4.118 // स मुक्ताफलकेतुश् च प्रहर्षापहृतक्लमः । सह संयतकेन स्वं त्वरितं र्पाविशत्पुरम् ॥ SoKss_17,4.119 // सापि पद्मावतीपार्श्वं प्राप्य तस्यै यथेप्सितम् । तं मनोहारिकाचख्यौ तत्प्रियस्मरसंज्वरम् ॥ SoKss_17,4.120 // प्रणयस्निग्धमधुरं तद्वचश्व यथाश्रुतम् । तं च संगमसंकेतं तदुक्तं गिरिजाश्रमे ॥ SoKss_17,4.121 // ददौ तत्प्रहितं तं च तस्यै cƬÃmaïiæ ततः । पारितोषिकहारं च तद्दत्तं तमदर्शयत् ॥ SoKss_17,4.122 // ततः पद्मावती सा ताम् आश्लिष्य कृतिनीं सखीम् । अपूजयद्विसस्मार स्मरानलरुजं च ताम् ॥ SoKss_17,4.123 // बद्ध्वा शिखायाम् आनन्दम् इव cƬÃmaïiæ च तम् । चक्रे परिकरं गौरीकाननागमनाय सा ॥ SoKss_17,4.124 // अत्रान्तरे मुनिर्दैवात्तद्गौरीवनमागमत् । दृढव्रतेन शिष्येण सह नाम्ना तपोधनः ॥ SoKss_17,4.125 // स चात्र तम् उवाचैवं मुनिः शिष्यं दृढव्रतम् । दिव्योद्याने ऽहमेतस्मिन्समाधिं विदधे क्षणम् ॥ SoKss_17,4.126 // द्वारि स्थित्वा प्रवेशो ऽत्र न देयः कस्यचित्त्वया । समापितसमाधिश् च पूजयिष्यामि पार्वतीम् ॥ SoKss_17,4.127 // इत्य् उक्त्वा मुनिरुद्यानद्वारे शिष्यं निवेश्य तम् । अधस्तात्पारिजातस्य स समाधिमसेवत ॥ SoKss_17,4.128 // समाधेरुत्थितश्चान्तर्विवेशार्चितुमम्बिकाम् । न च तत्तस्य शिष्यस्य जगाद द्वारवर्तिनः ॥ SoKss_17,4.129 // तावच् चात्राययौ मुक्ताफलकेतुः प्रसाधितः । आरुह्य दिव्यकरभं सह संयतकेन सः ॥ SoKss_17,4.130 // प्रविशंश् च तदुद्यानं मुनिशिष्येण तेन सः । मा मा गुरुः समाधौ मे स्थितो ऽत्रेति न्यषिध्यत ॥ SoKss_17,4.131 // विस्तीर्णाभ्यन्तरे जातु प्रिया सा स्यादिहागता । मुनिश्चात्रैकदेशस्थ इत्यालोच्य स सोत्सुकः ॥ SoKss_17,4.132 // राजपुत्रो व्यतीत्यास्य मुनिपुत्रस्य दृक्पथम् । विवेश व्योममार्गेण तदुद्यानं सुहृद्युतः ॥ SoKss_17,4.133 // यावच् च वीक्षते तत् स तावत् तत्र विवेश सः । गुरोः समाधिनिष्पत्तिं मुनिशिष्यो निरीक्षितुम् ॥ SoKss_17,4.134 // स ददर्श गुरुं नात्र ददर्श सवयस्यकम् । श्रीमुक्ताफलकेतुं तु प्रविष्टमपथेन तम् ॥ SoKss_17,4.135 // ततः स राजपुत्रं तं मुनिशिष्यो ऽशपत्क्रुधा । सवयस्यो ऽपि मानुष्यमस्मादविनयाद्व्रज ॥ SoKss_17,4.136 // इतः समाधिं भङ्क्त्वा यद्गुरुर्मे ऽपासितस्त्वया । एवं स दत्तशापस्तं स्वमेवान्वसरद्गुरुम् ॥ SoKss_17,4.137 // स मुक्ताफलकेतुश् च सिद्धप्राये मनोरथे । शापाशनिनिपातेन विषादम् अगमत् परम् ॥ SoKss_17,4.138 // तावत् पद्मावती सात्र प्रियसंगमसोत्सुका । आगाद् vihaægamÃrƬhà समनोहारिकादिका ॥ SoKss_17,4.139 // स्वयंवरागतां दृष्ट्वा तां शापान्तरितां च सः । सुखदुःखमयीं कष्टां दशां राजसुतो दधौ ॥ SoKss_17,4.140 // पद्मावत्याश् च तत्कालमदाक्षिण्यं प्रदर्शयत् । पस्पन्दे दक्षिणं चक्षुरकम्पत च मानसम् ॥ SoKss_17,4.141 // ततो ऽत्र सा राजसुता कान्तं विग्नं विलोक्य तम् । किं पूर्वानागतत्वान्मे खिन्नः स्यादित्यचिन्तयत् ॥ SoKss_17,4.142 // प्रश्रयोपागतां तां च राजपुत्रो जगाद सः । प्रिये मनोरथो भग्नः सिद्धो ऽपि विधिनावयोः ॥ SoKss_17,4.143 // तच् छ्रुत्वा हा कथं भग्न इति तस्यै ससंभ्रमम् । पृच्छन्त्यै स स्वशापं तं राजसूनुरवर्णयत् ॥ SoKss_17,4.144 // ततो विविग्ना जग्मुस् ते शपदातुर् गुरुं मुनिम् । देवीगृहस्थितं सर्वे शापान्तायानुनाथितुम् ॥ SoKss_17,4.145 // उपागतांस् तान् प्रणतान् दृष्ट्वा ज्ञानी महामुनिः । स मुक्ताफलकेतुं तं प्रीतिपूर्वम् abhëata ॥ SoKss_17,4.146 // मूर्खेणानेन शप्तस्त्वमप्रेक्षापूर्वकारिणा । न त्वया मे कृतं किंचिदुत्थितो ऽहं स्वतस् ततः ॥ SoKss_17,4.147 // हेतुमात्रमयं चात्र भवितव्यमिदं तव । मानुष्ये ऽवश्यकार्यं ते देवकार्यं हि विद्यते ॥ SoKss_17,4.148 // एतां पद्मावतीम् एव दैवाद्दृष्ट्वा स्मरातुरः । त्यक्त्वा मर्त्यशरीरं त्वं शीघ्रं शापाद्विमोक्ष्यसे ॥ SoKss_17,4.149 // अनेनैव च देहेन पुनः प्राणेश्वरीम् इमाम् । त्रातासि विश्वत्राता त्वं चिरं शापं हि नार्हसि ॥ SoKss_17,4.150 // ब्रह्मास्त्रेण हता दैत्या बालवृद्धादयो ऽपि यत् । त्वत्प्रयुक्तेन सो ऽधर्मलेशो हेतुस्तवात्र च ॥ SoKss_17,4.151 // तच् छ्रुत्वा तम् ऋषिं पद्मावती सास्रा व्यजिज्ञपत् । भगवन् यार्यपुत्रस्य गतिः सैवास्तु मे ऽधुना ॥ SoKss_17,4.152 // नैतद्विरहिता स्थातुम् अपिशक्ष्याम्यहं क्षणम् । इत्यर्थितवतीं पद्मावतीं स मुनिरभ्यधात् ॥ SoKss_17,4.153 // नैतदस्ति तपस्यन्ति त्वं तिष्ठेहैव संप्रति । येनाचिरान् मुक्तशापस् त्वाम् अयं परिणेष्यति ॥ SoKss_17,4.154 // ततश् चानेन सहिता त्वं मुक्ताफलकेतुना । खेचरासुरसाम्राज्यं दशकल्पान् करिष्यसि ॥ SoKss_17,4.155 // एतद्दत्तं शिखारत्नं तपःस्थां त्वां च पास्यति । महाप्रभावमुत्पन्नं धातुरेतत्कमण्डलोः ॥ SoKss_17,4.156 // इति पद्मावतीमुक्तवन्तं दिव्यदृशं मुनिम् । स मुक्ताफलकेतुस्तम् एवं प्रार्थयतानतः ॥ SoKss_17,4.157 // मानुष्ये भगवन्मे ऽस्तु भवे भक्तिरभङ्गुरा । पद्मावती तं तच्छिष्यं शपति स्मापराधिनम् ॥ SoKss_17,4.158 // एवम् अस्त्व् इति तेनोक्ते मुनिना सातिदुःखिता । पद्मावती तं तच्छिष्यं शपति स्मापराधिनम् ॥ SoKss_17,4.159 // आर्यपुत्रस् त्वया मौर्ख्याच् छप्तो यत् तद् भविष्यसि । कामरूपं कामचरं मानुष्ये ऽस्यैव वाहनम् ॥ SoKss_17,4.160 // एवं तयाभिशप्तेन विषण्णेनाथ तेन सः । तपोधनः स्वशिष्येण साकमन्तर्दधे मुनिः ॥ SoKss_17,4.161 // ततः पद्मावतीं muktÃphalaketurabhëata / स्वपुरं यामि पश्यामि तावत्किं तत्र मे भवेत् ॥ SoKss_17,4.162 // तच् छ्रुत्वा विरहत्रस्ता वातरुग्णा लतेव सा । पद्मावती पपाताशु सपुष्पाभरणा भुवि ॥ SoKss_17,4.163 // आश्वास्य च कथंचित्तां क्रन्दन्तीं स सुहृद्युतः । मुहुर्वलितदृङ्मुक्ताफलकेतुरगात्ततः ॥ SoKss_17,4.164 // पद्मावती च याते ऽस्मिन्विलपन्ती सुदुःखिता । आश्वासयन्तीम् अवदत् तां मनोहारिकां सखीम् ॥ SoKss_17,4.165 // सखि जाने मया स्वप्ने देवी दृष्टाद्य पार्वती । सा चोद्यतापि मे कण्ठे क्षेप्तुमुत्पलदामकम् ॥ SoKss_17,4.166 // आस्तां दास्यामि मे भूय इत्य् उक्त्वा विरताभवत् । तद् अयं स प्रियावाप्तिविघ्नो मे सूचितस् तया ॥ SoKss_17,4.167 // इति ताम् अनुशोचन्तीं सखी वक्ति स्म सा तदा । आश्वासनाय देव्या ते स्वप्नस्तर्ह्येष दर्शितः ॥ SoKss_17,4.168 // मुनिना च तथैवोक्तं देवादेशस् तथैव च । तदाश्वसिहि भावी ते नचिरात् प्रियसंगमः ॥ SoKss_17,4.169 // इत्यादिभिः सखीवाक्यैश् cƬÃmaïivaÓena च । पद्मावती धृतिं बद्ध्वा तस्थौ गौर्याश्रमे तदा ॥ SoKss_17,4.170 // विदधे च तपस्त्रिसंध्यमीशं गिरिजासंगतमत्र पूजयन्ती । प्रियचित्रपटं च सा तथैव स्वपुरानायितमात्तदेवबुद्धिः ॥ SoKss_17,4.171 // अयि निश्चितभाविनीप्सिते ऽर्थे वितथं मा स्म कृथास्तपःश्रमं त्वम् । इति सास्रम् उपेत्य वारयन्तौ विदितार्थौ पितरौ च सैवमाह ॥ SoKss_17,4.172 // नवभर्तरि देवनिर्मिते मे सहसा संप्रति शापदुःखम् आप्ते । अहमत्र सुखं कथं वसेयं परमात्मा हि पतिः कुलाङ्गनानाम् ॥ SoKss_17,4.173 // तपसा च परिक्षयं गते ऽस्मिन् वृजिने तोषम् उपागते च शंभौ । अचिरात् प्रियसंगमो भवेन् मे न हि किंचित् तपसाम् असाध्यम् अस्ति ॥ SoKss_17,4.174 // इत्थं दृढनिश्चयया पद्मावत्या तया तदा गदिते । तन्माता तत्पितरं राजानं कुवलयावली स्माह ॥ SoKss_17,4.175 // देव तपः कष्टमिदं कुरुतां किं खेद्यते ऽधिकं मिथ्या । भवितव्यमेतदस्याः कारणमत्रास्ति वच्मि तच् च शृणु ॥ SoKss_17,4.176 // देवप्रभाभिधाना सिद्धाधिपकन्यका तपो ऽतिमहत् । अभिमतभर्तृप्राप्त्यै कुर्वाणा शिवपुरे पुरातिष्ठत् ॥ SoKss_17,4.177 // तत्र मया सहितैष द्रष्टुं पद्मावती गता देवम् । न त्रपसे पतिहेतोस्तपसा कथमित्य् उपेत्य तामहसत् ॥ SoKss_17,4.178 // mƬhe हससि शिशुत्वात् त्वम् अपि तपः क्लेशदायि पतिहेतोः । कर्तास्यलम् इत्य् एतां साथ रुषा सिद्धकन्यकाभ्यशपत् ॥ SoKss_17,4.179 // तदवश्यं भोक्तव्यं सिद्धसुताशापकृच्छ्रमनया यत् । तत्को ऽन्यथा विधातुं क्षमते तदियं करोतु यत्कुरुते ॥ SoKss_17,4.180 // इति राज्ञ्या स तयोक्तस् तद्युक्तस् तां कथंचिद् आमन्त्र्य । तनयां चरणावनतां गन्धर्वपतिर् ययौ निजां नगरीम् ॥ SoKss_17,4.181 // साप्य् अर्चयन्त्यनुदिनं गगनेन गत्वा सिद्धीश्वरं कमलजादिनिषेवितं तम् । स्वप्ने हरेण गदितं गिरिजाश्रमे ऽत्र पद्मावती नियमजप्यपरावतस्थे ॥ SoKss_17,4.182 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके चतुर्थस् तरङ्गः । पञ्चमस् तरङ्गः । एवं पद्मावती यावत्तत्प्राप्त्यै संश्रिता तपः । तावत् स्वनगरं मुक्ताफलकेतुरवाप्य सः ॥ SoKss_17,5.1 // ब्रह्मशापवशासन्नमानुष्यावतरो भयात् । विद्याधरेन्द्रतनयः शरणं शिश्रिये शिवम् ॥ SoKss_17,5.2 // तमर्चयंश् च तद्गर्भगृहाच्छुश्राव भारतीम् । मा भैषीर्न हि ते गर्भवासक्लेशो भविष्यति ॥ SoKss_17,5.3 // मानुष्ये नापि ते दुःखं भावि नापि चिरं स्थितिः । जनिष्यसे राजसुतो महाबलपराक्रमः ॥ SoKss_17,5.4 // तपोधनान्मुनेः कृत्स्नमस्त्रग्राममवाप्स्यसि । मदीयः किंकराख्यश् च गणस् ते भवितानुजः ॥ SoKss_17,5.5 // तत्सहायो ripƤjitvà कृत्वा कार्यं दिवौकसाम् । कर्तासि खेचरैश्वर्यं पद्मावत्या युतः पुनः ॥ SoKss_17,5.6 // एवं श्रुत्वा गिरं बद्धधृतिः शापफलागमम् । प्रतीक्षमाण इव तं तस्थौ राजसुतो ऽथ सः ॥ SoKss_17,5.7 // अत्रान्तरे कथासंधौ पूर्वस्यां नगरं दिशि । आसीद्देवसभं नाम जितदेवसभं श्रिया ॥ SoKss_17,5.8 // तत्र मेरुध्वजो नाम सार्वभौमो ऽभवन्नृपः । सहायो देवराजस्य देवासुररणागमे ॥ SoKss_17,5.9 // यस्य लोभो यशस्यासीन्न परस्वे महात्मनः । तैक्ष्ण्यं खड्गे न दण्डे तु भयं पापान्न शत्रुतः ॥ SoKss_17,5.10 // कुटिलत्वं भ्रुवोः कोपे नाशये यस्य चाभवत् । मौर्वीकिणाङ्के पारुष्यं भुजे न वचने पुनः ॥ SoKss_17,5.11 // व्यधाद्युधि न कोषे तु यो दीनारातिरक्षणम् । रतिं च धर्मचर्यासु श्रद्दधे नाङ्गनासु यः ॥ SoKss_17,5.12 // तस्याभूतामुभे चिन्ते भूपतेः सततं हृदि । एका पुत्रो न यत् तस्य तावदेको ऽप्य् अजायत ॥ SoKss_17,5.13 // द्वितीया चापि यत्पूर्वं देवासुरमहाहवात् । जग्मुः पातालमसुरा हतशेषाः पलाय्य ये ॥ SoKss_17,5.14 // ते निर्गत्य ततो दूरात्सतीर्थायतनाश्रमान् । विनाश्यैव च्छलात्तस्य पातालमसकृद्ययुः ॥ SoKss_17,5.15 // न च तान् प्राप स नृपः पातालव्योमचारिणः । तेजस्वी तेन संतेपे निःसपत्ने ऽपि भूतले ॥ SoKss_17,5.16 // एतच्चिन्ताकुलो जातु शक्रप्रहितसद्रथः । देवास्थानं ययौ सो ऽत्र चैत्रशुक्लदिनागमे ॥ SoKss_17,5.17 // शक्रस्य वत्सरारम्भे सर्वास्थानं तथाहि तत् । तद्रथेन स याति स्म राजा मेरुध्वजः सदा ॥ SoKss_17,5.18 // तदा तु तत्र दिव्यस्त्रीनृत्तगीताकुले ऽपि सः । संमानितो ऽपि शक्रेण निःश्वसन्नास्त भूपतिः ॥ SoKss_17,5.19 // तद् दृष्ट्वा ज्ञातहृदयो देवराजो जगाद तम् । राजञ्जानाम्यहं यत्ते दुःखं तन्मा च भूत्तव ॥ SoKss_17,5.20 // मुक्ताफलध्वजाख्यस् ते शिवांशो जनिता सुतः । एको गणावतारश् च द्वितीयो मलयध्वजः ॥ SoKss_17,5.21 // तपोधनान्मुनेर्विद्याः कामरूपं च वाहनम् । मुक्ताफलध्वजः प्राप्स्यत्यस्त्राणि च सहानुजः ॥ SoKss_17,5.22 // महापाशुपतास्त्रं च पुनः प्राप्य स दुर्जयः । करिष्यति वशे पृथ्वीं पातालं च हतासुरः ॥ SoKss_17,5.23 // त्वं च व्योमचराव् एतौ समहास्त्रौ गृहाण मे । वारणं käcanagiriæ तथा käcanaÓekharam // SoKss_17,5.24 // इत्य् उक्त्वास्त्रगजान्दत्त्वा प्रेषितः सो ऽथ वज्रिणा । आगान्मेरुध्वजो हृष्टो भूतले नगरं निजम् ॥ SoKss_17,5.25 // ते तु च्छलकृतावद्यास् तस्य पातालसंश्रयात् । खेचरत्वं गतस्यापि प्राप्या नासन् किलासुराः ॥ SoKss_17,5.26 // ततः शक्राच् छ्रुतस्यासौ राजा पुत्रेच्छुर् आश्रमम् । तपोधनस्य तस्यर्षेर् ययौ दिव्येभवाहनः ॥ SoKss_17,5.27 // तत्राभिगम्य तमृषिं शक्रादेशं निवेद्य तम् । भगवन्नादिशोपायं शीघ्रं मे ऽत्रेति सो ऽब्रवीत् ॥ SoKss_17,5.28 // स च तस्याचिरेणेष्टसिद्धये मुनिरादिशत् । व्रतमाराधनं शंभोः सभार्यस्य महीभुजः ॥ SoKss_17,5.29 // स तेनाराधयाम् आस व्रतेनोर्वीपतिः शिवम् । तुष्टः स च विभुः स्वप्ने तम् एवमवदन्नृपम् ॥ SoKss_17,5.30 // उत्तिष्ठ राजन् प्राप्तासि क्रमेणैवाविलम्बितम् । शेषासुरविनाशाय द्वौ पुत्रावपराजितौ ॥ SoKss_17,5.31 // एतच् छ्रुत्वा प्रबुध्यैव प्रातरुक्त्वा मुनेश् च सः । सभार्यः पारणं कृत्वा राज स्वपुरमाययौ ॥ SoKss_17,5.32 // तत्र तस्य महादेवी राज्ञी मेरुध्वजस्य सा । ऋतुं दिनैः कतिपयैः प्रतिपेदे सुलक्षणा ॥ SoKss_17,5.33 // तस्याः स गर्भे समभून् मुक्त्वा शापवशेन ताम् । वैद्याधरीं तनुम् मुक्ताफलकेतुर् अतर्कितम् ॥ SoKss_17,5.34 // सा च तस्य तनुस् तत्र निजे चन्द्रपुरे पुरे । विद्याप्रभावाद् अम्लाना तस्थौ बान्धवरक्षिता ॥ SoKss_17,5.35 // सापि मेरुध्वजस्यात्र राज्ञो देवसभे पुरे । राज्ञी सगर्भा संपद्य नन्दयाम् आस तं पतिम् ॥ SoKss_17,5.36 // यथा यथा च सा राज्ञी जज्ञे गर्भभरालसा । तथा तथा स सोत्साहस्तस्याः पतिरभून्नृपः ॥ SoKss_17,5.37 // प्राप्ते च समये पुत्रं सासूत स्मार्कसंनिभम् । बालमेवोग्रमहसं कुमारम् इव पार्वती ॥ SoKss_17,5.38 // बभूव चोत्सवः कृत्स्ने न परं वसुधातले । यावन्नभस्तले ऽप्यासीद्देवप्रहतदुन्दुभौ ॥ SoKss_17,5.39 // स्वयम् आगान् मुनिश् चात्र दिव्यदृक् स तपोधनः । दिष्ट्या वर्धयितुं मेरुध्वजं तं पृथिवीपतिम् ॥ SoKss_17,5.40 // तेन साकं स मुनिना नाम्ना शक्रोदितेन तम् । मुक्ताफलध्वजं चक्रे पुत्रं राजा कृतोत्सवः ॥ SoKss_17,5.41 // ततो गते मुनौ तस्मिंस् तस्य संवत्सरान्तरे । राज्ञो द्वितीयस्तनयो राज्ञां तस्यामजायत ॥ SoKss_17,5.42 // तं च नाम्ना स नृपतिश्चकार मलयध्वजम् । तथैव हर्षायातेन तेनैव मुनिना सह ॥ SoKss_17,5.43 // ततः संयतकः सो ऽपि शापात्तन्मन्त्रिणः सुतः । जज्ञे नाम पिता चास्य महाबुद्धिरिति व्यधात् ॥ SoKss_17,5.44 // ततस् तौ सिंहशावाभाव् अवर्धेतां नृपात्मजौ । क्रमेण तेजसा सार्धं मन्त्रिपुत्रेण तेन च ॥ SoKss_17,5.45 // गतेष्व् athëÂamÃtre«u वर्षेषु स तपोधनः । एत्योपनयनं चक्रे राजसून्वोस्तयोर् मुनिः ॥ SoKss_17,5.46 // अष्टौ चान्यानि वर्षाणि विद्यासु च कलासु च । महास्त्रेषु च सर्वेषु विनीयेते स्म तेन तौ ॥ SoKss_17,5.47 // ततो युवानौ दृष्ट्वा तौ सर्वशस्त्रास् त्रयोधिनौ । पुत्रौ कृतिनमात्मानं मेने मेरुध्वजो नृपः ॥ SoKss_17,5.48 // अथ तं स्वाश्रमं गन्तुम् इच्छन्तं सो ऽब्रवीन् मुनिम् । अभीष्टा दक्षिणेदानीं भगवन् गृह्यताम् इति ॥ SoKss_17,5.49 // एषैव दक्षिणाभीष्टा मम त्वत्तो महीपते । असुरान् यज्ञहन्तॄन् यत् सपुत्रो मे हनिष्यसि ॥ SoKss_17,5.50 // इत्यूचिवांसमवदत्तं महर्षिं स भूपतिः । अत एवाधुना ग्राह्या भगवन्दक्षिणा त्वया ॥ SoKss_17,5.51 // तदारभस्व यज्ञं त्वं तद्विघ्नायासुराश् च ते । एष्यन्त्यहं च तत्कालं तत्रैष्यामि सपुत्रकः ॥ SoKss_17,5.52 // पूर्वकालं हि दैत्यास्ते कृत्वा दोषं छलेन वः । खमुत्पत्य निपत्याब्धौ पातालमगमन्मुने ॥ SoKss_17,5.53 // इदानीं त्व् इन्द्रदत्तौ मे विद्येते खचरौ गजौ । ताभ्यां सह सपुत्रस् तान् प्राप्स्यामि व्योमगान् अपि ॥ SoKss_17,5.54 // तच् छ्रुत्वा स मुनिस्तुष्टस् तम् उवाच नराधिपम् । तर्हि त्वं यज्ञसंभारं यथायोग्यं कुरुष्व मे ॥ SoKss_17,5.55 // यावद्दिग्विश्रुतं गत्वा तत्र यागं समारभे । प्रेषयामि च वो दूतं शिष्यमेतं दृढव्रतम् ॥ SoKss_17,5.56 // संजातकामगोद्दाममहाबलखगाकृतिम् । मुक्ताफलध्वजस्यास्य भविता सैष वाहनम् ॥ SoKss_17,5.57 // इत्य् उक्त्वा स मुनिः प्रायात्स्वाश्रमं स च भूपतिः । प्राहिणोत्सर्वसंभारांस्तस्यानुपदम् एव तान् ॥ SoKss_17,5.58 // प्रारब्धे तेन यज्ञे च मिलद्देवर्षिसंसदि । बुद्ध्वा पातालनिलया दानवाः क्षोभम् आययुः ॥ SoKss_17,5.59 // तज्ज्ञात्वा स मुनिः शिष्यं प्राहिणोत्तं दृढव्रतम् । शास्पकल्पितपक्षीन्द्ररूपं देवसभं पुरम् ॥ SoKss_17,5.60 // तत्र प्राप्तं च तं दृष्ट्वा स्मृत्वा मुनिवचश् च सः । सज्जीचकार तौ दिव्यौ राजा मेरुध्वजो गजौ ॥ SoKss_17,5.61 // आरुरोह तयोर् मुख्यं स käcanagiriæ स्वयम् । कनीयसे च पुत्राय ददौ käcanaÓekharam // SoKss_17,5.62 // दृढव्रतखगेन्द्रं च तं स मुक्ताफलध्वजः । आरुरोहात्तदिव्यास्त्रो बन्दिवृन्दाभिवन्दितः ॥ SoKss_17,5.63 // ततस् ते प्रययुर् वीरास् त्रयः खेचरवाहनाः । दत्ताशिषो द्विजवरैः पुरः प्रहितसैनिकाः ॥ SoKss_17,5.64 // प्राप्तानां चाश्रमं तेषां स मुनिः प्रीतमानसः । अभेद्याः सर्वशस्त्राणां भूयास्तेति वरं ददौ ॥ SoKss_17,5.65 // तावच् च दानवबलं निहन्तुं यज्ञमाययौ । अभ्यधावच तद्दृष्ट्वा मेरुध्वजबलं नदत् ॥ SoKss_17,5.66 // प्रावर्तत ततो युद्धं दैत्यानां मानुषैः सह । दैत्यास् तु मानुषान् स्वस्था भूतलस्थान् बबाधिरे ॥ SoKss_17,5.67 // ततः स पक्षिवहनो दैत्यान्मुक्ताफलध्वजः । प्रधाव्य शरवर्षेण चकर्त च ममाथ च ॥ SoKss_17,5.68 // तं च दृष्ट्वा विहंगस्थं ज्वलन्तम् इव तेजसा । तच्छेषाः प्राद्रवन्दैत्यास्ते नारायणशङ्किताः ॥ SoKss_17,5.69 // गत्वा भयाच् च पातालं सर्वं त्रैलोक्यमालिने । तत्कालं दैत्यराजाय शशंसुस्ते तथैव तत् ॥ SoKss_17,5.70 // स तद्बुद्ध्वा द्रुतं चारैर् अन्विष्य तमवेत्य च । मुक्ताफलध्वजं मर्त्यं मानुषाभिभवाक्षमी ॥ SoKss_17,5.71 // संघट्य सर्वपातालदानवानसुरेश्वरः । वार्यमाणो ऽपि शकुनैर् योद्धुमागात्तमाश्रमम् ॥ SoKss_17,5.72 // मुक्ताफलध्वजाद्याश् च तत्रैवावहिताः स्थिताः । तम् अभ्यधावन् दृष्ट्वैव सबलं दानवाधिपम् ॥ SoKss_17,5.73 // ततः प्रवृत्ते भूयो ऽत्र मर्त्यासुरमहाहवे । विमानैर् आययुर्द्रष्टुं रुद्रेन्द्रप्रमुखाः सुराः ॥ SoKss_17,5.74 // मुक्ताफलध्वजश्चात्र तत्क्षणोपस्थितं पुरः । ददर्शालङ्घ्यतेजस्कमस्त्रं पाशुपतं महत् ॥ SoKss_17,5.75 // अतिप्रमाणमुद्वह्निज्वालं त्र्यक्षं चतुर्मुखम् । एकाङ्घ्रिमष्टबाहुं च कल्पान्तानलसंनिभम् ॥ SoKss_17,5.76 // विद्धि मां शंकरादेशादायातं विजयाय ते । इति ब्रुवाणं सो ऽभ्यर्च्य राजपुत्रस्तदग्रहीत् ॥ SoKss_17,5.77 // तावच् च गगने तैस्तैर् असुरैर् अस्त्रवृष्टिभिः । मेरुध्वजबलं ताम्यदधःस्थितमबाध्यत ॥ SoKss_17,5.78 // ततस् तद्रक्षितुं चित्रयोधी मुक्ताफलध्वजः । शरजालं ददौ मध्ये युयुधे चासुरैः सह ॥ SoKss_17,5.79 // पितृभ्रातृयुतं दृष्ट्वा तं नभश्चरवाहनम् । त्रैलोक्यमाली दैत्येन्द्रः पन्नगास्त्रं मुमोच सः ॥ SoKss_17,5.80 // तस्मान् निर्गच्छतो ऽसंख्यान् घोरान् आशीविषान् अहीन् । गरुडैर् गारुडास्त्रोत्थैर् अर्दयन् मलयध्वजः ॥ SoKss_17,5.81 // ततो यद्यत्स दैत्येन्द्रः सपुत्रो ऽस्त्रमवासृजत् । मुक्ताफलध्वजस्तत्तन्निरास्यत् तस्य हेलया ॥ SoKss_17,5.82 // अथ क्रुद्धः स देवारिस्तत्पुत्रो ऽन्ये च दानवाः । आग्नेयादीनि युगपत्तस्मिन्नस्त्राणि चिक्षिपुः ॥ SoKss_17,5.83 // तानि तस्याग्रतो दृष्ट्वा स्थितं पाशुपतं ज्वलत् । भीतान्यस्त्राणि सर्वाणि विमुखानि क्षणाद्ययुः ॥ SoKss_17,5.84 // ततस् ते यावदिच्छन्ति भीता दैत्याः पलायितुम् । तावत्तदाशयं बुद्ध्वा वीरो मुक्ताफलध्वजः ॥ SoKss_17,5.85 // बबन्ध तेषाम् ऊर्ध्वं च चतुर्दिक्कं च तत्क्षणम् । शरजालं स दुर्भेदं वज्रपञ्जरसंनिभम् ॥ SoKss_17,5.86 // तत्रान्तर्भ्रमतस्तांश् च शकुन्तानिव दानवान् । पित्रा भ्रात्रा च सहितः स जघान शितैः शरैः ॥ SoKss_17,5.87 // निपेतुश् च कराः पादाः शरीराणि शिरांसि च । छिन्नानि तेषां दैत्यानामवहंश्चास्रनिम्नगाः ॥ SoKss_17,5.88 // साधुवादे ततो दत्ते पुष्पवर्षानुगे सुरैः । मोहनास्त्रं ददौ तेषां द्विषां मुक्ताफलध्वजः ॥ SoKss_17,5.89 // तेन संमोहितान् भूमौ पतितांस् तान् सराजकान् । असुरान् वारुणास्त्रेण पाशबद्धांश् चकार सः ॥ SoKss_17,5.90 // तपोधनो ऽथ सो ऽवादीन्मेरुध्वजनृपं मुनिः । न वध्यमासुरं सैन्यं हतशेषमिदं खलु ॥ SoKss_17,5.91 // स्वीकृतेन ह्य् अनेनैव प्रवेक्ष्यध्वं रसातलम् । दैत्येन्द्रस्तु सपुत्रो ऽयं बद्ध्वा नीत्वा समन्त्रिकः ॥ SoKss_17,5.92 // महासुरैर् दुष्टनागैर् युक्तो मुख्यैश् च राक्षसैः । स्थाप्यो देवसभासन्ने श्वेतशैलगुहान्तरे ॥ SoKss_17,5.93 // इत्य् उक्तो मुनिना दैत्ययोधान्मेरुध्वजो ऽब्रवीत् । मा भैष्ट यूयं नास्माभिर् वध्या सभ्रातृकस्य तु ॥ SoKss_17,5.94 // मुक्ताफलध्वजस्यास्य वर्तध्वं शासने ऽधुना । इत्य् उक्ता दानवा राज्ञा हृष्टास्तत्प्रतिपेदिरे ॥ SoKss_17,5.95 // ततः स राजा तं दैत्यराजं त्रैलोक्यमालिनम् । पुत्रादिभिस्तैः सहितं श्वेतशैलमनाययत् ॥ SoKss_17,5.96 // तद्गुहाभ्यन्तरे तं च स्थापयाम् आस संयतम् । भूरिशूरबलोपेतप्रधास्नामात्यरक्षितम् ॥ SoKss_17,5.97 // ततो निवृत्ते सङ्ग्रामे मुक्तमन्दरवृष्टिषु । वैमानिकेषु यातेषु प्रवृत्ते जगदुत्सवे ॥ SoKss_17,5.98 // स तत्र पुत्रौ वक्ति स्म राजा मेरुध्वजो जयी । इहैव यज्ञरक्षार्थमहं तिष्ठामि संप्रति ॥ SoKss_17,5.99 // युवां प्रयातं पातालमेतैः स्वैः सैनिकैः सह । प्राप्तदैत्यविमानौघैः शेषासुरबलेन च ॥ SoKss_17,5.100 // आश्वास्य स्थापयित्वा च वशे पातालवासिनः । प्रधानाधिष्ठितान् कृत्वा स्वीकृत्येहागमिष्यथः ॥ SoKss_17,5.101 // एतच् छ्रुत्वा तथेत्याशु दिव्यकामगवाहनः । मुक्ताफलध्वजो वीरः स चापि मलयध्वजः ॥ SoKss_17,5.102 // रसातलं विविशतुः ससैन्यौ भ्रातरावुभौ । सह दानवसैन्येन प्रणतेनाग्रयायिना ॥ SoKss_17,5.103 // हत्वा चरक्षिणः स्थानस्थानेषु परिपन्थिनः । अदातामत्र तौ शेषजनस्याभयडिण्डिमम् ॥ SoKss_17,5.104 // विश्वस्तप्रणते चैतौ जने सप्त रसातलास्न् । स्वीचक्रतुः पुरशतैर् नानारत्नमयैर् युतान् ॥ SoKss_17,5.105 // बुभुजाते च तान् रम्यान् उद्यानैः सर्वकामदैः । दिव्यासवभृतान् एकरत्नसोपान् अवापिकैः ॥ SoKss_17,5.106 // तत्राद्भुताकृती तौ च ददृशुर्दानवाङ्गनाः । तत्कन्याश् च तरुष्वन्तर्मायाच्छादितविग्रहाः ॥ SoKss_17,5.107 // आरेभे च तदा तत्र भर्तुर्बद्धस्य शर्मणे । तपः स्वयंप्रभा नाम भार्या त्रैलोक्यमालिनः ॥ SoKss_17,5.108 // तस्याः सुते च त्रैलोक्यप्रभात्रिभुवनप्रभे । आरेभाते तपस्तद्वत्कुमार्यौ श्रेयसे पितुः ॥ SoKss_17,5.109 // तौ च राजसुतौ तत्र पाताले सकलं जनम् । लब्धप्रशमनस्वस्थं संमान्य विविधैः प्रियैः ॥ SoKss_17,5.110 // स्थापयित्वा च सङ्ग्रामसिंहादीनधिकारिणः । तपोवनाश्रमपदं पितुः पार्श्वम् उपेयतुः ॥ SoKss_17,5.111 // तावत्तत्र मुनेर्यज्ञः स समाप्तिम् उपाययौ । गन्तुं प्रारेभिर् ए देवाः स्वधिष्ण्यान्यृषयस् तथा ॥ SoKss_17,5.112 // ततो मेरुध्वजः शक्रं परितुष्टं व्यजिज्ञपत् । आगम्यतां मन्नगरं देव तुष्टो ऽसि चेन्मयि ॥ SoKss_17,5.113 // तच् छ्रुत्वा तत्प्रियायागान्मुनिमामन्त्र्य वासवः । राज्ञा तेन सपुत्रेण सह देवसभं पुरम् ॥ SoKss_17,5.114 // तत्र चोपाचरत्तं स राजा लोकद्वयेश्वरः । तथा शक्रं यथा दिव्यं सुखं विस्मरति स्म सः ॥ SoKss_17,5.115 // ततः प्रीतः स शक्रो ऽपि तं सपुत्रं महीपतिम् । divyÃtmavÃhanÃrƬhaæ निनाय स्वं त्रिविष्टपस्म् ॥ SoKss_17,5.116 // तत्र नारदरम्भादिसंगीतसुखसुन्दरे । स विश्रमय्य तं मेरुध्वजं समलयध्वजम् ॥ SoKss_17,5.117 // मुक्ताफलध्वजं चेन्द्रः पारिजातमयीः स्रजः । दत्त्वा सदिव्यमुकुटाः संमान्य प्राहिणोद्गृहम् ॥ SoKss_17,5.118 // ते चागत्यात्र भूलोके पाताले च गतागतम् । कुर्वाणाश्चक्रिरे रज्यं नृदेवा लोकयोर् द्वयोः ॥ SoKss_17,5.119 // ततो मेरुध्वजो मुक्ताफलध्वजम् उवाच सः । विजिताः शत्रवः पुत्र युवानौ भ्रातरौ युवाम् ॥ SoKss_17,5.120 // स्वाधीना राजकन्याश् च मया ताश् च गवेषिताः । वर्तन्ते प्राप्तकालस्तत्क्रियतां दारसंग्रहः ॥ SoKss_17,5.121 // इति पित्रोदिते ऽवादीत्सो ऽथ मुक्ताफलध्वजः । न मे परिणये तात मनस्तावत् प्रवर्तते ॥ SoKss_17,5.122 // अहं तपश्चरिष्यास्मि संप्रत्याराधितुं हरम् । एष वत्सस्तु कुरुतां विवाहं मलयध्वजः ॥ SoKss_17,5.123 // एतच् छ्रुत्वैव मलयध्वजस्तं सो ऽनुजो ऽब्रवीत् । विवाहो मम युक्तः किमार्य त्वय्यपरिग्रहे ॥ SoKss_17,5.124 // राज्यं वा त्वय्यराज्यस्थे तव मार्गानुगो ह्य् अहम् । इत्य् उक्ते तेन मलयध्वजेनोवाच भूपतिः ॥ SoKss_17,5.125 // मेरुध्वजस्तं तनयं ज्येष्ठं मुक्ताफलध्वजम् । युक्तम् एवामुना तावदनुजेन तवोदितम् ॥ SoKss_17,5.126 // त्वं त्वयुक्तं वदस्येतन् नव एवात्र यौवने । को नाम कालस्तपसो भोगकालो ह्य् अयं तव ॥ SoKss_17,5.127 // तदकालोचितः पुत्र मुच्यतामेष दुर्ग्रहः । इति तेनोच्यमानो ऽपि राज्ञा ज्येष्ठः सुतो ऽत्र च ॥ SoKss_17,5.128 // नाङ्गीचक्रे यदा संप्रत्युद्वाहं निश्चयेन सः । तदा स नृपतिस्तूष्णीं तस्थौ कालं प्रतीक्षितुम् ॥ SoKss_17,5.129 // अत्रान्तरे च पाताले भार्यां त्रैलोक्यमालिनः । स्वयंप्रभाम् ऊचतुस् तां तपःस्थे ते स्वकन्यके ॥ SoKss_17,5.130 // आवयोर् अम्ब saptëÂavar«ayo÷ संयतः पिता । राज्यभ्रंशश् च संवृत्तः कस्माद् अकृतपुण्ययोः ॥ SoKss_17,5.131 // अष्टमं वर्षमेतच् च तपस्यन्त्योर्न नौ हरः । प्रसीदति न तातो ऽयं मुच्यते ऽद्यापि बन्धनात् ॥ SoKss_17,5.132 // तद्यावदावयोर् न स्याद्रिपोः परिभवो ऽथवा । निर्लक्षणामिमां तावदनले जुहुवुस्तनुम् ॥ SoKss_17,5.133 // इत्य् उक्ता दुहितृभ्यां सा जगादैवं स्वयंप्रभा । पुत्र्यौ प्रतीक्ष्यतां तावदुदयो ह्य् अस्ति नः पुनः ॥ SoKss_17,5.134 // तपःस्थितां हि मां स्वप्ने जाने देवो ऽब्रवीच्छिवः । वत्से कुर्या धृतिं राज्यं पुनः प्राप्स्यति ते पतिः ॥ SoKss_17,5.135 // मुक्ताफलध्वजश्चैष तथैव मलयध्वजः । दुहित्रोस्तव भर्तारौ राजपुत्रौ भविष्यतः ॥ SoKss_17,5.136 // मानुषाविति मा चैतौ विज्ञासीरेतयोर् यतः । एको विद्याधरवरो द्वितीयो मामको गणः ॥ SoKss_17,5.137 // इत्यादिष्टेश्वरेणाहं प्रबुद्धा रजनीक्षये । इत्याशयैतया चैष सोढः क्लेशो महान्मया ॥ SoKss_17,5.138 // तस्मादावेदयाम्येतदर्थं युष्मत्पितुः प्रभोः । तदिच्छया यतिष्ये च युष्मदुद्वाहसिद्धये ॥ SoKss_17,5.139 // एवमाश्वास्य सा राज्ञी कन्यके स्वे स्वयंप्रभा । उवाचेन्दुमतीं नाम वृद्धामन्तःपुरस्त्रियम् ॥ SoKss_17,5.140 // आर्यपुत्रस्य निकटं श्वेतशैलगुहां व्रज । निपत्य पादयोस्तं च विज्ञापय गिरा मम ॥ SoKss_17,5.141 // निर्मितास्मि महाराज धात्रान्येनैव दारुणा । त्वद्वियोगाग्निनाद्यापि न दह्ये ज्वलतापि या ॥ SoKss_17,5.142 // आत्मा तु न मया त्यक्तः पुनस्त्वद्दर्शनाशया । इत्य् उक्त्वा मामकं शार्वं स्वप्नादेशं निवेदयेः ॥ SoKss_17,5.143 // ततः कन्याविवाहार्थं पृच्छेस्तं यच् च वक्ष्यति । तत्त्वयागत्य मे वाच्यं विधास्ये ऽहं तथाविधम् ॥ SoKss_17,5.144 // इत्य् उक्त्वेन्दुमतीं तां सा प्रैषयत्सापि निर्गता । पातालात्प्राप तच्छैलगुहाद्वारं सुरक्षितम् ॥ SoKss_17,5.145 // रक्षिणो ऽभ्यर्थ्य तत्रान्तः प्रविश्यालोक्य संयतम् । त्रैलोक्यमालिनं तं सा साश्रुर्जग्राह पादयोः ॥ SoKss_17,5.146 // तत्पृष्टकुशला तच् च शनैस्तस्मै शशंस सा । कृत्स्नं स्वभार्यासंदेशं ततो राजा जगाद सः ॥ SoKss_17,5.147 // यः प्रोक्तो राज्यलाभो नः शर्वेणास्तु तथैव सः । मेरुध्वजस्यात्मजयोः कन्यादाने तु का कथा ॥ SoKss_17,5.148 // इहैवाहं विपद्येय न तु दद्यां निजात्मजे । शत्रुभ्यां मानुषाभ्यां च संयतः सन्नुपायनम् ॥ SoKss_17,5.149 // इत्य् उक्त्वेन्दुमती राज्ञा प्रेषिता तेन सा ततः । एत्य स्वयंप्रभायै तत्तत्पत्न्यै तद्वचो ऽभ्यधात् ॥ SoKss_17,5.150 // श्रुत्वा ततस् ते त्रैलोक्यप्रभात्रिभुवनप्रभे । दैत्येन्द्रकन्ये जननीमूचतुस्तां स्वयंप्रभाम् ॥ SoKss_17,5.151 // आवयोर् यौवनभयदग्निरेवाधुना गतिः । तदम्बास्यां चतुर्दश्यां तत्प्रवेशं विदध्वहे ॥ SoKss_17,5.152 // कृतनिश्चययोर् एवं तयोः साप्य् अकरोत्तदा । निश्चयं मरणायैव तन्माता सपरिच्छदा ॥ SoKss_17,5.153 // प्राप्तायां च चतुर्दश्यां ताः पापरिपुनामनि । तीर्थे सर्वाश्चिताश् चक्रुरर्चित्वा हाटकेश्वरम् ॥ SoKss_17,5.154 // तावन्मेरुध्वजो राजा तिथौ तस्यां सपुत्रकः । सभार्यश्चाययौ तावद्धाटकेश्वरमर्चितुम् ॥ SoKss_17,5.155 // स पापरिपुतीर्थं तत्स्नानार्थं सानुगो व्रजन् । दूरद्ददर्श तत्तीरे वनान्तर्धूममुद्गतम् ॥ SoKss_17,5.156 // धूमोद्गमः कुतो ऽत्रेति पृच्छन्तं तं च भूपतिम् । ऊचुः सङ्ग्रामसिंहाद्याः पातालाधिकृता निजाः ॥ SoKss_17,5.157 // त्रैलोक्यामालिनो भार्या महाराज स्वयंप्रभा । दुहितृभ्यां कुमारीभ्यां सहात्र तपसि स्थिता ॥ SoKss_17,5.158 // नूनं ता अग्निकार्यादि किंचिद् अत्राद्य कुर्वते । यदि वातितपःखिन्नाः कुर्वन्त्यग्निप्रवेशनम् ॥ SoKss_17,5.159 // तच् छ्रुत्वा सह पुत्राभ्यां पत्न्या तैश्चाधिकारिभिः । द्रष्टुं स राजा तत्रागान्निषिद्धान्यपरिच्छदः ॥ SoKss_17,5.160 // ददर्श चात्र प्रच्छन्नः स्थितस् ते दैत्यकन्यके । समातृके पूजयन्त्यौ सुसमिद्धं चितानलम् ॥ SoKss_17,5.161 // मुखलावण्यसंदोहनिःस्यन्दैर् दिक्षु सर्वतः । चन्द्रबिम्बशतानीव रचयन्त्यौ रसातले ॥ SoKss_17,5.162 // लोलहाराम्बुपूराभ्यां कामस्येवाभिषेचनम् । kucakäcanakumbhÃbhyÃæ कुर्वत्यौ त्रिजगज्जये ॥ SoKss_17,5.163 // बिभ्राणे जघनाभोगं विपुलं बद्धमेखलम् । नक्षत्रमालाङ्कम् इव स्मस्रद्विपशिरःस्थलम् ॥ SoKss_17,5.164 // वहन्त्यौ केशपाशौ च पन्नगाविव निर्मितौ । दात्रा लावण्यसर्वस्वनिधानं रक्षितुं तयोः ॥ SoKss_17,5.165 // दृष्ट्वा ते चिन्तयास्मास स राजा जातविस्मयः । अहो विश्वसृजः सृष्टिर्लसन्नवनवाद्भुता ॥ SoKss_17,5.166 // तदेतयोर् न रम्भापि नोर्वशी न तिलोत्तमा । रूपे भजति तुल्यत्वमसुराधिपकन्ययोः ॥ SoKss_17,5.167 // इति चिन्तयतस् तस्य राज्ञः सा दैत्यकन्यका । ज्येष्ठार्चयित्वा त्रैलोक्यप्रभा वह्निं व्यजिज्ञपत् ॥ SoKss_17,5.168 // उक्तः स्वप्नहरादेशो यतः प्रभृति मे ऽम्बया । ततः प्रभृति बद्ध्वैव भर्तृबुद्धिर्यतो मया ॥ SoKss_17,5.169 // तस्मिन् गुणनिधौ राजपुत्रे मुक्तास्फलध्वजे । तत् स एव पतिर् भूयाद् भगवन् मे ऽन्यजन्मनि ॥ SoKss_17,5.170 // इह जन्मनि तातेन संयतस्थेन मानिना । दित्सिताप्यम्बया तस्मै दातुं नाङ्गीकृतास्मि यत् ॥ SoKss_17,5.171 // तच् छ्रुत्वा तद्वदेवात्र सापि त्रिभुवनप्रभा । वव्रे हुताशान्मलयध्वजं जन्मान्तरे पतिम् ॥ SoKss_17,5.172 // ततो मेरुध्वजो राजा स तच्छ्रवणहर्षुलः । तद्भार्या च महादेवी परस्परमवोचताम् ॥ SoKss_17,5.173 // प्राप्नुयातामिमे भार्ये यद्यस्मत्तनयाविमौ । तदेताभ्यामवाप्तं स्याल्लोकद्वयजयात्फलम् ॥ SoKss_17,5.174 // तद्यावदस्मिन्ननले नात्मानं क्षिपतः क्षणम् । तावत्किं नोपसृत्यैते वारयामः समातृके ॥ SoKss_17,5.175 // एवं देव्या सहालोच्य राजावोचदुपेत्य ताः । मा कार्ष्ट साहसं दुःखं शमयिष्याम्यहं हि वः ॥ SoKss_17,5.176 // श्रुत्वैतच्छ्रोत्रपीयूषवर्षाभं भूपतेर्वचः । दृष्ट्वा च तं ताः सकलाः प्रणेमुरसुराङ्गनाः ॥ SoKss_17,5.177 // पश्यन्तो ऽपि वयं पूर्वं मायाच्छन्ना न लक्षिताः । लोकद्वयेश्वरेणेह दृष्टाः स्मो ऽद्य पुनस् त्वया ॥ SoKss_17,5.178 // त्वद्दृष्टानां च दुःखान्तो भवत्येवाचिरेण नः । किं पुनः स्वगिरा दत्ते देवेनाभ्यर्थिते वरे ॥ SoKss_17,5.179 // तद्गृह्णीतार्घ्यपाद्यादि कृतासनपरिग्रहाः । भवन्तो हि जगत्पूज्या अयं चस्माकमाश्रमः ॥ SoKss_17,5.180 // इति स्वयंप्रभामुक्तवतीमाह हसन्नृपः । जामातृभ्यां त्वयैताभ्यां पाद्यार्घ्यं दीयतामिति ॥ SoKss_17,5.181 // ततः स्वयंप्रभावादीत्तदेताभ्यां वृषध्वजः । देवो दापयितार्घादि युष्माभिस्त्वद्य गृह्यताम् ॥ SoKss_17,5.182 // मेरुध्वजो जगादाथ सर्वमात्तमिदं मया । यूयं च मरणोद्योगान्निवर्तध्वमितो ऽधुना ॥ SoKss_17,5.183 // प्रविश्य तिष्ठतैकस्मिन्स्वपुरे सर्वकामदे । ततो ऽहम् एव ज्ञास्यामि यथा वः कुशलं भवेत् ॥ SoKss_17,5.184 // इत्य् उक्तवन्तं राजानं सा जगाद स्वयंप्रभा । देवादेशान्निवृत्ताः स्मः शरीरत्यागनिश्चयात् ॥ SoKss_17,5.185 // कारास्थे तु प्रभौ युक्ता कथं नः स्वगृहस्थितिः । तदिहैव वयं तावत्तिष्ठास्मो देव संप्रति ॥ SoKss_17,5.186 // यावद्देवः स्वयं दत्तं वरं नः पालयिष्यति । ससुतामात्यमस्माकं मोचयिष्यति च प्रभुम् ॥ SoKss_17,5.187 // मुक्तस्त्वदधिकारी सन्स च राज्यं करिष्यति । अर्पयिष्यति राज्यं च तुभ्यम् एव त्वदिच्छया ॥ SoKss_17,5.188 // समयप्रतिबन्धं च स करिष्यति तादृशम् । अन्तरस्था वयं चात्र सह पातालवासिभिः ॥ SoKss_17,5.189 // पातालेभ्यो ऽस्मदीयानि रत्नानि स्वीकुरुष्व च । एवम् उक्तवतीं तां स राजा मेरुध्वजो ऽब्रवीत् ॥ SoKss_17,5.190 // विज्ञास्याम्य् अहमेवैतत्स्मर्तव्यं स्ववचस्तु वः । इत्य् उक्त्वा स नृपः स्नात्वा हाटकेशमपूजयत् ॥ SoKss_17,5.191 // दैत्यराजसुते ते च तयोर् एवं स्वदृष्टयोः । तत्पुत्रयोस्तदेकाग्रगतचित्ते बभूवतुः ॥ SoKss_17,5.192 // अथ स रसातलनिलयैर् निखिलैस्त्रैलोक्यमालिनो मुक्तिम् । प्रणिपत्य याच्यमानो राजा मेरुध्वजः सुकृती ॥ SoKss_17,5.193 // छत्त्रैः स्वयशःशुभ्रैः स्थगयन्नाशाः सदारसुतभृत्यः । निर्गत्यासुरलोकात्तस्मादागान्निजं नगरम् ॥ SoKss_17,5.194 // तत्रास्य पुत्रो मलयध्वजस्तां कनीयसीं दानवराजपुत्रीम् । ध्यायन्ननिद्रो ऽपि निमीलिताक्षः स्मस्रज्वरार्तो रजनीं निनाय ॥ SoKss_17,5.195 // सधैर् यजलधिस्तु ताम् अपिविचिन्त्य मुक्ताफलध्वजो ऽसुरपतेः सुतां दृढनिबद्धभावां युवा । मुनीन्द्रमनसाम् अपिस्मरविकारदां ज्यायसीं पुरार्थितवरो मुनेर्न खलु चुक्षुभे चेतसा ॥ SoKss_17,5.196 // मेरुध्वजस् तु तम् अवेत्य सुतं निषिद्धदारक्रियं स्मरवशं मलयध्वजं च । कन्याप्रदानविमुखं च महासुरं तम् आसीद् उपायघटनाकुलचित्तवृत्तिः ॥ SoKss_17,5.197 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके पञ्चमस् तरङ्गः । षष्ठस् तरङ्गः । ततो मेरुध्वजो राजा तं तथा मलयध्वजम् । पश्यन्स्मरज्वराक्रान्तं देवीं स्वामेवम् अब्रवीत् ॥ SoKss_17,6.1 // पातालदृष्टे त्रैलोक्यमालिनस् ते सुते न चेत् । भार्ये मत्पुत्रयोः स्यातां तन्मया किं कृतं भवेत् ॥ SoKss_17,6.2 // तयोः कनिष्ठां च विना पुत्रो मे मलयध्वजः । lajjÃnigƬhakÃmÃgni÷ पुटपाकेन पच्यते ॥ SoKss_17,6.3 // तदर्थं च मयाद्यापि मोक्षस्त्रैलोक्यमालिनः । प्रतिश्रुतो ऽपि तत्पत्न्यै सत्वरं न विधीयते ॥ SoKss_17,6.4 // बन्धमुक्तो दुहितरावसुरत्वाभिमानतः । पुत्राभ्यां मानुषाभ्यां मे स दद्यान्नहि जातुचित् ॥ SoKss_17,6.5 // तदेतमर्थं सान्त्वेन ब्रूमस्तस्याधुना वरम् । इत्य् आलोच्य समं देव्या स प्रतीहारम् आदिशत् ॥ SoKss_17,6.6 // श्वेतशैलगुहां गत्वा प्रीत्या मद्वचनेन तम् । त्रैलोक्यमालिनं ब्रूहि दैत्येन्द्रं संयतस्थितम् ॥ SoKss_17,6.7 // दैवयोगादिह क्लिष्टा यूयं दैत्यपते चिरम् । तदिदानीं मम वचः कृत्वा क्लेशं शमं नय ॥ SoKss_17,6.8 // देहि दृष्ट्यानुरागिण्यौ मत्सुताभ्यां स्वकन्यके । इतो मुक्तः स्वराज्यं च विहितप्रत्ययः कुरु ॥ SoKss_17,6.9 // इत्य् उक्त्वा प्रेषितो राज्ञा गत्वा तत्र गुहान्तरे । दैत्येन्द्रायाब्रवीत्तस्मै क्षत्ता राजवचः स तत् ॥ SoKss_17,6.10 // मानुषाभ्यामहं कन्ये न दास्यामीति तेन च । प्रत्य् उक्तः स तथैवेत्य क्षत्ता राजानम् अभ्यधात् ॥ SoKss_17,6.11 // अथोपायं विचिन्वाने तस्मिन्मेरुध्वजे नृपे । दिवसेषु च यातेषु विज्ञाततदुदन्तया ॥ SoKss_17,6.12 // पातालात् प्रेषिता भूयः सा स्वयंप्रभया तया । आगाद् इन्दुमती तत्र दूती संदेशहारिणी ॥ SoKss_17,6.13 // सा चागत्य प्रतीहार्य मुखेनावेदितात्मका । प्रविवेश महादेव्या निकटं तत्कृतादरा ॥ SoKss_17,6.14 // प्रणिपत्याब्रवीत्तां च देवि देवि स्वयंप्रभा । विज्ञापयति किं वस्तद्विस्मृतं वचनं निजम् ॥ SoKss_17,6.15 // अब्धयः कुशलैलाश् च भवन्ति प्रलये ऽन्यथा । भवादृशां तु वचनं न तदाप्यन्यथा भवेत् ॥ SoKss_17,6.16 // यद्यप्य् उपगतं नास्मत्स्वामिना कन्यकार्पणम् । तत् स बद्धो दुहितरौ कथं दद्यादुपायनम् ॥ SoKss_17,6.17 // औचित्येनोपकाराय युष्माभिश् चेत्स मुच्यते । तन्निश्चितं सुतादानात्कुर्याद्वः प्रत्युपक्रियाम् ॥ SoKss_17,6.18 // सकन्यापि त्यजेत् प्राणान् अन्यथा सा स्वयंप्रभा । तेन न स्यात्सुताप्राप्तिर्न च वः सत्यपालनम् ॥ SoKss_17,6.19 // तत्कुरुष्व तथा देवि समयप्रत्ययादिना । यथ राजा विमुञ्चेत्तं प्रभुं नः सर्वसिद्धये ॥ SoKss_17,6.20 // स्वयंरभाविसृष्टं च गृहाणेदं विभूषणम् । दिव्यैस्तैस्तैश्चितं रत्नैः खेचरत्वादिदायिभिः ॥ SoKss_17,6.21 // एवम् उक्तवतीमिन्दुमतीं रज्ञी जगाद सा । दुःखितायाः कथं तस्या मयैतद्गृह्यतामिति ॥ SoKss_17,6.22 // अगृहीते त्वयाय् अस्मिन्न् अस्माकम् अधृतिर् भवेत् । गृहीते तु निजं दुःखं शान्तं मन्यामहे वयम् ॥ SoKss_17,6.23 // इतीन्दुमत्या राज्ञी सा तया यत्नेन बोधिता । आश्वासहेतोस् तस्यास् तद्रत्नाभरणम् अग्रहीत् ॥ SoKss_17,6.24 // इहैव तावत् तिष्ठार्ये राजा यावद् उपैष्यति । इत्य् उक्त्वा तां च तत्रैव राज्ञी स्थापयति स्म सा ॥ SoKss_17,6.25 // तावत् स राजा तत्रागादुत्थायेन्दुमती च सा । राज्ञीनिवेदिता भूपं प्रणनाम तदादृता ॥ SoKss_17,6.26 // स्वयंप्रभवितीर्णं च cƬÃratnaæ समर्पयत् । विषरक्षोजरारोगहरं तस्मै नृपाय सा ॥ SoKss_17,6.27 // स्वसत्यमनुपाल्यैतद्ग्रहीष्यामीति वादिनम् । नृपमिन्दुमती सा तम् एवं प्रौढा व्यजिज्ञपत् ॥ SoKss_17,6.28 // देवेन प्रतिपन्नं चेत् सत्यं पालितम् एव तत् । अस्मिन् गृहीते त्व् अस्माकम् आश्वासः सुतरां भवेत् ॥ SoKss_17,6.29 // एवं तयोक्ते साधूक्तमित्य् उक्त्वैवास्य भूपतेः । cƬÃratnaæ तदादाय राज्ञी मूर्ध्नि बबन्ध सा ॥ SoKss_17,6.30 // ततः स्वयंप्रभावाक्यं यथा राज्ञ्यै निवेदितम् । तथा शशंस सा राज्ञे तस्माय् इन्दुमती पुनः ॥ SoKss_17,6.31 // ततो राज्ञ्या तथैवोक्तो ऽवादीद् इन्दुमतीं नृपः । इहैवाद्य प्रतीक्षस्व प्रातर् वक्ष्याम्य् अहं तव ॥ SoKss_17,6.32 // इत्य् उक्त्वा तां निशं नीत्वा प्रतराहूय मन्त्रिणः । स तामिन्दुमतीमेवं राजा मेरुध्वजो ऽब्रवीत् ॥ SoKss_17,6.33 // एभिर् मन्मन्त्रिभिः साकं राज्ञे त्रैलोक्यमालिने । आवेद्य गत्वा पातालादानयासुरयोषितः ॥ SoKss_17,6.34 // स्वयंप्रभाद्याः सर्वांश् च मुख्यान् पातालवासिनः । हाटकेश्वरसंबन्धि मुद्रितं कोषवारि च ॥ SoKss_17,6.35 // अमद्वशे वर्तितव्यं नित्यं त्रैलोक्यमालिना । सभृत्यबन्धुना भाव्यं नागैश्चासस्यघातिभिः ॥ SoKss_17,6.36 // अत्रार्थे भर्तृचरणान्स्पृष्ट्वा मन्मन्त्रिसंनिधौ । स्वयंप्रभाद्याः शपथैर् अन्तरस्था भवन्तु नः ॥ SoKss_17,6.37 // पातालवासिनः सन्तु तद्वत्प्रतिभुवो ऽखिलाः । अपत्यानि च सर्वे ऽइ स्थापयन्तु सराजकाः ॥ SoKss_17,6.38 // सराजकाश् च लिखितं कुर्वन्तु निखिला अपि । हाटकेश्वरसर्वाङ्गवारिकोषं पिबन्तु च ॥ SoKss_17,6.39 // ततो मोक्ष्याम्यहं कारागृहात्त्रैलोक्यमालिनम् । इत्य् उक्त्वेन्दुमतीं राजा सामात्यां विससर्ज सः ॥ SoKss_17,6.40 // सा गत्वा मन्त्रिसहितां प्रोच्य त्रैलोक्यमालिने । तच्छ्रद्धिता तथैवेन्दुमती पातालमाविशत् ॥ SoKss_17,6.41 // स्वयंप्रभादीन् आनीय कोषवारि च सा ततः । राजोक्तं तदमात्याग्रे सर्वान् सर्वम् अकारयत् ॥ SoKss_17,6.42 // विहितप्रत्ययम् तं च मुमोच सपरिच्छदम् । त्रैलोक्यमालिनं मेरुध्वजः कारागृहान् नृपः ॥ SoKss_17,6.43 // आनीय च गृहं सम्यक्संमान्य सपरिग्रहम् । स्वीकृतासुररत्नौघः स्वराज्ये विससर्ज तम् ॥ SoKss_17,6.44 // सो ऽपि त्रैलोक्यमाली स्वं पुनरेत्य रसातलम् । प्राप्तराज्यो ननन्द स्वैः सहितो भृत्यबान्धवैः ॥ SoKss_17,6.45 // मेरुध्वजश् च पातालप्रभवैर् अर्थसंचयैः । पृथिवीं पूरयाम् आस प्रावृड्घन इवाम्बुभिः ॥ SoKss_17,6.46 // अथ त्रैलोक्यमाली स संमन्त्र्य निजभार्यया । कन्यारत्नद्वयं दित्सुस्तत्सुताभ्यां स्ववेश्मनि ॥ SoKss_17,6.47 // नृपं मेरुध्वजं नेतुं तं निमन्त्र्य सबान्धवम् । स्मृतोपकारो दैत्येन्द्रः पातालात्स्वयमाययौ ॥ SoKss_17,6.48 // आगत्य तं च राजानं कृतातिथ्यम् उवाच सः । युष्माभिर् नातिनिर्वृत्या तदा दृष्टं रसातलम् ॥ SoKss_17,6.49 // परिचर्यापरेष्व् अस्मास्विदानीमेत्य दृश्यताम् । कन्यारत्ने मदीये च गृह्येतां सुतयोः कृते ॥ SoKss_17,6.50 // इत्य् उक्ते ऽसुरराजेन तेन मेरुध्वजो ऽथ सः । तत्रैवानाययाम् आस भार्यां पुत्रौ च तावुभौ ॥ SoKss_17,6.51 // तेभ्यो ऽसुरेन्द्रवाक्यं तत्कन्यादानान्तम् अब्रवीत् । ततो जगाद तं ज्येष्ठः पुत्रो मुक्ताफलध्वजः ॥ SoKss_17,6.52 // विवाहं न करिष्ये ऽहमनाराधितशंकरः । उक्तं मया प्राक् क्षन्तव्यम् एतस्मान् मे ऽपराधतः ॥ SoKss_17,6.53 // मयि प्रयाते भवनं करोतु मलयध्वजः । विना पातालकन्यां तां नास्त्येवास्य हि निर्वृतिः ॥ SoKss_17,6.54 // तच्छ्रुवा स कनीयांस्तमवादीन्न त्वयि स्थिते । अयशस्यमधर्म्यं च करोम्यार्याहमीदृशम् ॥ SoKss_17,6.55 // ततो मेरुध्वजे राज्ञि प्रयत्नाद्बोधयत्यपि । मुक्ताफलध्वजो नैच्छत्स्वविवाहक्रियां यदा ॥ SoKss_17,6.56 // तदा त्रैलोक्यमाली तं खिन्नमामन्त्र्य भूपतिम् । ययौ स्वम् एव पातालं सानुगः स यथागतम् ॥ SoKss_17,6.57 // तत्र वृत्तान्तमावेद्य भार्यां पुत्रं च सो ऽभ्यधात् । न्यक्कारैकपरो ऽस्माकं कीदृशः पश्यतं विधिः ॥ SoKss_17,6.58 // मानुषौ नाद्य गृह्णीतः कन्ये मे प्रार्थितावपि । पूर्वं ये प्रार्थिते ताभ्यां दातुं नाङ्गीकृते मया ॥ SoKss_17,6.59 // तच् छ्रुत्वा तौ जगदतुः को जानाति कथं विधेः । चेतस्येतत्स्थितं किं हि शांभवं स्याद्वचो ऽन्यथा ॥ SoKss_17,6.60 // इत्यादि तेषां वदतां बुद्ध्वा ते तत्र चक्रतुः । कन्ये प्रतिज्ञां त्रैलोक्यप्रभात्रिभुवनप्रभे ॥ SoKss_17,6.61 // द्वादशाहं निराहारस्थितयोर् आवयोर् यदि । देवो विवाहसंपत्तिप्रसादं न करिष्यति ॥ SoKss_17,6.62 // ततश् च कार्यमावाभ्यां सहैवाग्निप्रवेशनम् । न तु धार्यं निकारार्थं वृत्त्यर्थं वा शरीरकम् ॥ SoKss_17,6.63 // एवं नियम्य देवस्य पुरतस्तस्थतुश् च ते । निराहारे जपध्यानपरे दैत्येन्द्रकन्यके ॥ SoKss_17,6.64 // तद्बुद्ध्वा च तयोर् माता पिता च दितिजेश्वरः । तथैवात्र निराहारावास्तां दुहितृवत्सलौ ॥ SoKss_17,6.65 // ततः स्वयंप्रभा सा तां तन्मातेन्दुमतीं पुनः । मेरुध्वजमहादेव्यै वक्तुं तत्प्राहिणोद्द्रुतम् ॥ SoKss_17,6.66 // तया गत्वा तदाख्यातं स्वस्वामिगृहसंकटम् । राज्ञ्यै तस्यै विवेदाथ राजा मेरुद्व्हजो ऽपि तत् ॥ SoKss_17,6.67 // ततस् तदनुरोधात्तौ जहतुस् तत्र दंपती । आहारं तौ च तत्पुत्रौ पितृभक्त्यनुरोधिनौ ॥ SoKss_17,6.68 // एवं लोकद्वये राजगृहयोः संकटस्थयोः । मुक्ताफलध्वजो ऽनश्नन् dhyÃtavä शरणं शिवम् ॥ SoKss_17,6.69 // षड्रात्रे च गते राजपुत्रः प्रातः प्रबुध्य सः । पूर्वं संयतकं मित्त्रं महाबुद्दिम् abhëata ॥ SoKss_17,6.70 // सखे स्वप्ने ऽद्य जाने 'hamÃrƬho वाहने निजे । तपोधनमुनिप्रत्ते कामरूपे मनोगतौ ॥ SoKss_17,6.71 // विमानताम् उपगते निर्वेदान्मेरुपार्श्वगम् । गौरीशायतनं दिव्यमतिदूरमितो गतः ॥ SoKss_17,6.72 // तत्रापश्यमहं कांचिद्दिव्यकन्यां तपःकृशाम् । तामुद्दिश्याब्रवीन्मां च जटाभृत्पुरुषो हसन् ॥ SoKss_17,6.73 // एकस्याः कन्यकायास्त्वं पलाय्यैवमिहागतः । इहैषा च द्वितीया ते संप्राप्ता पश्य तिष्ठति ॥ SoKss_17,6.74 // तदाकर्ण्य वचस् तस्य तत्कन्यारूपदर्शने । अतृप्त एव सहसा प्रबुद्धो ऽस्मि निशाक्षये ॥ SoKss_17,6.75 // तस्मात्तत्रैव गच्छामि प्राप्तुं तां दिव्यकन्यकाम् । प्राप्स्यामि चेन्न तां तत्र प्रवेक्ष्यामि हुताशनम् ॥ SoKss_17,6.76 // तां तथोपनतां हित्वा दैत्यकन्यां मनो मम । रज्यते स्वप्नदृष्टायामस्यां किं क्रियते विधेः ॥ SoKss_17,6.77 // जाने च तत्र यातस्य निश्चितं शुभमस्ति मे । इत्य् उक्त्वा तत्स सस्मार मुनिदत्तं स्ववाहनम् ॥ SoKss_17,6.78 // तदारुह्य विमानत्वं प्राप्तं सख्या समं च सः । मनःसंकल्पितस्थानप्रापकं कामरूपकृत् ॥ SoKss_17,6.79 // मुक्ताफलध्वजः प्रायाद्दिव्यं गौरीशधाम तत् । प्राप्य तच् च यथा स्वप्ने दृष्टं पश्यञ्जहर्ष सः ॥ SoKss_17,6.80 // ततः प्रववृते तत्र स सिद्धोदकनामनि । तीर्थे स्नानादिकं कर्तुं सख्येकपरिचारकः ॥ SoKss_17,6.81 // तावत्तं क्वाप्य् अविज्ञातगतं बुद्ध्वा स तत्पिता । राजा मेरुध्वजो भार्यासुतादिसहितस्तदा ॥ SoKss_17,6.82 // उपवासकृशो दुःखक्षोभं स्वपुरगो दधौ । तथा तदैव पाताले ऽप्येतत्सर्वमबुध्यत ॥ SoKss_17,6.83 // ततस्त्रैलोक्यमाली स गृहीत्वा ते स्वकन्यके । सोपवासः सभार्यादिस् तत्रैवागान् नृपान्तिकम् ॥ SoKss_17,6.84 // चतुर्दश्यां गतः सो ऽद्य नूनं क्वाप्य् अर्चितुं हरम् । तत्प्रतीक्षामहे तावदिहैवैतद्दिनं वयम् ॥ SoKss_17,6.85 // प्रातर्यत्र स तत्रैव यास्यामो नागतो यदि । ततो यद्भवतीत्येव सर्वे ते निश्चयं व्यधुः ॥ SoKss_17,6.86 // अत्रान्तरे मेघवने तस्मिन् गौर्याश्रमे स्थिता । सापि पद्मावती तस्मिन् दिने ऽवादीन् निजाः सखीः ॥ SoKss_17,6.87 // सख्यः स्वप्ने ऽद्य जाने मां सिद्धीश्वरगतां पुमान् । जटाधरो ऽब्रवीत् कोऽपि देवागाराद्विनिर्गतः ॥ SoKss_17,6.88 // दुःखं समाप्तमासन्नो भर्त्रा ते पुत्रि संगमः । इत्येवोक्त्वा गते ऽस्मिन्मे गते निद्रानिशे अपि ॥ SoKss_17,6.89 // तदेत तत्र गच्छाम इत्य् उक्त्वा सा जगाम तत् । मेरुपार्श्वस्थितं पद्मावती गौरीशकेतनम् ॥ SoKss_17,6.90 // तत्र सिद्धोदके स्नान्तं दूरान्मुक्ताफलध्वजम् । दृष्ट्वा सविस्मया सा तं स्वसखीरेवम् अब्रवीत् ॥ SoKss_17,6.91 // सदृशो मे प्रियस्यायं पुमान् पश्यत कीदृशः । आश्चर्यं किं स एव स्यान् नास्त्य् एतन्मानुषो ह्य् अयम् ॥ SoKss_17,6.92 // तच् छ्रुत्वा तं च दृष्ट्वा ताः सख्यस्तामेवमब्रुवन् । न केवलं सुसदृशो देव्ययं प्रेयसस्तव ॥ SoKss_17,6.93 // यावद् एतद्वयस्यो ऽयं त्वत्कन्तसुहृदः किल । तस्य संयतकस्यापि पश्य सादृश्यम् अश्नुते ॥ SoKss_17,6.94 // यत्त्वया वर्णितं देवि यथाद्य स्वप्नदर्शनम् । तथा जानीमहे व्यक्तं शापान्मानुषतां गतौ ॥ SoKss_17,6.95 // तावेवैताविहानीतावीश्वरेण स्वयुक्तितः । मानुषागमनं देवभूमाव् अस्यां कुतो ऽन्यथा ॥ SoKss_17,6.96 // एवं सखीभिर् उक्ता सा पद्मावत्यर्चितेश्वरा । तस्थौ देवान्तिके छन्ना तं जिज्ञासितुमुत्सुका ॥ SoKss_17,6.97 // तावत् स्नात्वार्चितुं देवं तत्र मुक्ताफलध्वजः । आगतः सर्वतो वीक्ष्य महबुद्धिम् उवाच तम् ॥ SoKss_17,6.98 // तदेवायतनं चित्रमिदं स्वप्ने यदीक्षितम् । लिङ्गान्तर्दृश्यगौरीशमूर्ति रत्नमयं मया ॥ SoKss_17,6.99 // तान् एव चैतान् पश्यामि स्वप्नदृष्टान् इहाधुना । प्रदेशान् दिव्यविहगस्फुरद्रत्नप्रभद्रुमान् ॥ SoKss_17,6.100 // तत्कालदृष्टां दिव्यां तु कन्यां पश्यामि नेह ताम् । अप्राप्तया तया चेह देहं त्यक्ष्यामि निश्चितम् ॥ SoKss_17,6.101 // इत्य् उक्ते तेन सख्यस्तामूचुः पद्मावतीं रहः । शृणु नूनमिह स्वप्ने दृष्ट्वा त्वामयमागतः ॥ SoKss_17,6.102 // त्वद्दर्शनेनैव विना त्यक्तुं प्राणान्समीहते । tannigƬhasthità एव पश्यामो देवि निश्चयम् ॥ SoKss_17,6.103 // इति च्छन्नासु तास्वत्र स्थितास्वन्तः प्रविश्य सः । मुक्ताफलध्वजो देवमर्चयित्वा विनिर्ययौ ॥ SoKss_17,6.104 // निर्गत्य यावत्कुरुते भक्तितस्त्रिः प्रदक्षिणम् । तावत् स च सखा चास्य जातिं सस्मरतुर्निजाम् ॥ SoKss_17,6.105 // हर्षाच् च पूर्ववृत्तान्तं यावदन्योन्यमाहतुः । तावत् पद्मावती दृष्टिगोचरं सा ययौ तयोः ॥ SoKss_17,6.106 // मुक्ताफलध्वजः पूर्वजन्मवृत्तं स्मरंश् च सः । तां दृष्ट्वैव तमाह स्म वयस्यं हर्षनिर्भरः ॥ SoKss_17,6.107 // दृष्टा सेयमिह स्वप्ने देवी पद्मावती मया । दिष्ट्या प्राप्ता च तदिमामाशु संभावयाम्य् अहम् ॥ SoKss_17,6.108 // इत्य् उक्त्वोपेत्य साश्रुस्तामवोचद्देवि माधुना । क्वापि यासीरहं मुक्ताफलकेतुः स ते प्रियः ॥ SoKss_17,6.109 // दृढव्रतस्य शापेन मानुषीभूय संस्मृता । जातिर्मयाद्येत्य् उक्त्वा तमैच्छदाश्लेष्टुमुत्सुकः ॥ SoKss_17,6.110 // सा तूद्भ्रान्ता तिरोभूय तत्रासीत्साश्रुलोचना । सो ऽपि राजसुतो ऽपश्यंस्तां मोहादपतद्भुवि ॥ SoKss_17,6.111 // ततः सदुःखमाकाशे तद्वयस्यो जगाद सः । यदर्थं स तपःक्लेशो देवि पद्मावति त्वया ॥ SoKss_17,6.112 // अनुभूतः कथं प्राप्तं तम् एवं nÃbhibhëase । अहं संयतकं सो ऽपि वयस्यो दयितस्य ते ॥ SoKss_17,6.113 // तद्युष्मदर्थं शप्तस्य किं मे नालपसि प्रियम् । इत्य् उक्त्वा स समाश्वास्य तम् उवाच नृपात्मजम् ॥ SoKss_17,6.114 // तथानुरागोपगता दैत्यराजसुता त्वया । यत्त्यक्ता तस्य पापस्य तवागतमिदं फलम् ॥ SoKss_17,6.115 // तच् छ्रुत्वा सा सखीराह च्छन्ना पद्मावती तदा । शृणुतासुरकन्यासु न किलायं प्रवर्तते ॥ SoKss_17,6.116 // ततः सख्यो ऽपि तामूचुः सर्वं संवादि दृश्यते । किं न स्मरसि यत्तेन शापकाले प्रियेण ते ॥ SoKss_17,6.117 // मानुष्ये मे मनो ऽन्यत्र मा गात्पद्मावतीं विना । इत्यर्तितो वरस्तस्मान्मुनेः पूर्वं तपोधनात् ॥ SoKss_17,6.118 // तत्प्रभावादयं नूनमन्यस्त्रीषु न रज्यते । श्रुत्वैतद् राजपुत्री सा संजज्ञे संशयाकुला ॥ SoKss_17,6.119 // मुक्ताफलध्वजः सो ऽपि दृष्टनष्टप्रियस् ततः । चक्रन्द हा प्रिये पद्मावति किं नैतदीक्षसे ॥ SoKss_17,6.120 // विद्याधरत्वे यत्प्राप्तः शापो मेघवने मया । त्वदर्थमिह चाद्याहं मृत्युं प्राप्स्याम्यसंशयम् ॥ SoKss_17,6.121 // इत्यादि क्रन्दितं तस्य श्रुत्वा पद्मावती सखीः । प्राह सर्वाणि संवादीन्यभिज्ञानानि यद्यपि ॥ SoKss_17,6.122 // तथापि पारम्पर्येण श्रुतान्य् एतानि जातुचित् । आभ्यां भवेयुरिति मे न चेतो ऽभ्येति निश्चयम् ॥ SoKss_17,6.123 // तन्नार्तमस्य शक्नोमि वचः श्रोतुं व्रजाम्य् अहम् । तद्गौर्यायतनं तावत् पूजाकालश् च तत्र मे ॥ SoKss_17,6.124 // इत्य् उक्त्वा ससखीका सा पद्मावत्यम्बिकाश्रमम् । तज्जगामार्चयित्वा च देवीमेवं व्यजिज्ञपत् ॥ SoKss_17,6.125 // स सिद्धिश्वरदृष्टश्चेत्सत्यं पूर्वप्रियो मम । तत् तथा कुरु येन स्याच्छ्रीघ्रमेतेन संगमः ॥ SoKss_17,6.126 // इति पद्मावती यावत् साकाङ्क्षा तत्र तिष्ठति । मुक्ताफलधजस्तावत् सो ऽपि सिद्धिश्वरे स्थितः ॥ SoKss_17,6.127 // पूर्वं संयतकं मित्त्रं महाबुद्धिम् उवाच तम् । जाने सा स्वास्पदं याता तद्गौर्यायतनं सखे ॥ SoKss_17,6.128 // तद् एहि यावस् तत्रैवेत्य् उक्त्वारुह्य मनोगतौ । तस्मिन्विमाने सो ऽप्यागादम्बिकाश्रमम् एव तत् ॥ SoKss_17,6.129 // दूराद्दृष्ट्वावतीर्णं तं विमानेन नभस्तलात् । सख्यः पद्मावतीमूचुर्देवि पश्येदमद्भुतम् ॥ SoKss_17,6.130 // स इहाप्येष दिव्येन विमानेनागतः किल । मानुषस्यापि दिव्यो ऽस्य प्रभावः कथमीदृशः ॥ SoKss_17,6.131 // ततः पद्मावती स्माह सख्यः स्मरथ किं न तत् । यत्स शापप्रदातास्य मया शप्तो दृढव्रतः ॥ SoKss_17,6.132 // मानुषत्वे ऽवतीर्णस्य वाहनं कामरूपभृत् । इच्छानुगतमस्यैव भविष्यति भवानिति ॥ SoKss_17,6.133 // तत्तेन मुनिशिष्येण वाहनेनैष निश्चितम् । विमानरूपं दधता स्वेच्छं भ्रमति सर्वतः ॥ SoKss_17,6.134 // एवं तयोक्ते सख्यस्तामूचुरेवमवैषि चेत् । तन् न संभावयस्येतं कस्माद्देवि किमीक्षसे ॥ SoKss_17,6.135 // एतत्सखीवचः श्रुत्वा पद्मावत्यवदत्पुनः । एवं संभाव्यते सख्यो निश्चयो ऽद्यापि नास्ति मे ॥ SoKss_17,6.136 // सत्यं स एव यदि वा भवत्येष तथापि मे । अभिगम्यो ऽन्यदेहस्थः स्वदेहानाश्रितः कथम् ॥ SoKss_17,6.137 // तच्छन्ना एव पश्यामस्तावदस्येह चेष्टितम् । इत्य् उक्त्वा राजपुत्रीं सा छन्नैवासीत्सखीवृता ॥ SoKss_17,6.138 // तावत्तत्रावतीर्यैव विमानादम्बिकाश्रमे । मुक्ताफलध्वजः सोत्को वयस्यं तम् उवाच सः ॥ SoKss_17,6.139 // अमुत्र राक्षसीत्रस्ता पूर्वं संभाविता मया । स्वयंवरागता चेह दृष्टोद्यानान्तरे पुनः ॥ SoKss_17,6.140 // इह चावाप्तशापं मामनुसर्तुमनास्तदा । प्रिया पद्मावती कृच्छ्रान्मुनीन्द्रेण निवर्तिता ॥ SoKss_17,6.141 // सैवाद्य पश्य मे मित्र दृष्टिमार्गात्पलायते । एतत्तस्य वचः श्रुत्वा पद्मवत्यब्रवीत्सखीः ॥ SoKss_17,6.142 // सत्यं सख्यः स एवायं पूर्वदेहमनाश्रितम् । कथं तूपैम्यमुं तन्मे सो ऽत्र सिद्धीश्वरो गतिः ॥ SoKss_17,6.143 // तेनैव दत्तः स्वप्नो मे स एव च करिष्यति । उपायमिति निश्चित्य सागात्सिद्धिश्वरं पुनः ॥ SoKss_17,6.144 // पूर्वदेहस्थितेनैव प्रियेण मम संगमम् । कुरु वा देहि वा मृत्युं तृतीया न गतिर्मम ॥ SoKss_17,6.145 // इति विज्ञापयाम् आस सा तमभ्यर्च्य धूर्जटिम् । ससखीका च तत्रैव तस्थौ देवकुलाङ्गने ॥ SoKss_17,6.146 // तावद्गौर्याश्रमे तत्र तां स मुक्ताफलध्वजः । अन्विष्याप्राप्य चोद्विग्नस्तमवादीद्वयस्यकम् ॥ SoKss_17,6.147 // इतः प्राप्ता न सा यावो धाम तच्छांभवं पुनः । ततो ऽपि चेन्न लप्स्ये तां प्रवेक्ष्याम्यग्निम् एव तत् ॥ SoKss_17,6.148 // तच् छ्रुत्वा स सखावोचद्भावि कल्याणम् एव ते । न मृषा स्यान्मुनिवचः स्वप्नादेशश् च शांभवः ॥ SoKss_17,6.149 // इत्याश्वासयता तेन सख्या मुक्ताफलध्वजः । सह सिद्धिश्वरं प्रायाद्विमानमधिरुह्य सः ॥ SoKss_17,6.150 // प्राप्तं दृष्ट्वात्र तं पद्मावती तस्थावलक्षिता । पश्यतेहैव संप्राप्त इति चोवाच सा सखीः ॥ SoKss_17,6.151 // सो ऽपि प्रविश्य देवाग्रं दृष्ट्वा प्रत्यग्रपूजितम् । मुक्ताफलध्वजो देवं वयस्यं तम् abhëata ॥ SoKss_17,6.152 // सखे केनापि पश्यायमधुनैवार्चितो विभुः । नूनं सैव प्रिया मे ऽत्र स्थिता क्वाप्य् अर्चितस्तया ॥ SoKss_17,6.153 // इत्य् उक्त्वा सो ऽत्र चिन्वानो यदा न प्राप तां तदा । चक्रन्द हा प्रिये पद्मावतीति विरही मुहुः ॥ SoKss_17,6.154 // पिकीरुते तदालापबुद्ध्या तत्कबरीधिया । बर्हिबर्हे सरसिजे तन्मुखभ्रान्तितस् तथा ॥ SoKss_17,6.155 // धावन्स्मरज्वरावेशविवशस्तेन कृच्छ्रतः । आश्वास्य जगदे सख्या राजपुत्रो ऽनुनीय सः ॥ SoKss_17,6.156 // बहूपवासक्लान्तेन किम् आरब्धम् इदं त्वया । जितभूलोकपातालं किम् आत्मानम् उपेक्षसे ॥ SoKss_17,6.157 // त्वय्यन्तिकमनायाते पिता मेरुध्वजस्तव । राजा त्रैलोक्यमाली च श्वशुरो दानवेश्वरः ॥ SoKss_17,6.158 // त्वदर्थिनी च त्रैलोक्यप्रभा सापि तदात्मजा । माता च ते विनयवत्यनुजो मलयध्वजः ॥ SoKss_17,6.159 // अनिष्टाशङ्किनः सर्वे सोपवासा जहत्यसून् । तदेहि तावद् गत्वा तान् रक्षावो ऽवसितं ह्य् अहः ॥ SoKss_17,6.160 // इति तं वादिनं प्राह मित्त्रं मुक्ताफलध्वजः । त्वम् एव मद्विमानेन गत्वाश्वासय तानिति ॥ SoKss_17,6.161 // ततस् तं स सखावोचत्स ममोपनमेत्कथम् । शापेन मुनिशिष्यो यस्तव वाहनतां गतः ॥ SoKss_17,6.162 // इत्य् उक्तवन्तं सुहृदं राजपुत्रो ऽब्रवीत्स तम् । तर्हि तिष्ठ सखे तावत् पश्यावः किं भवेदिह ॥ SoKss_17,6.163 // एवं श्रुत्वा तदालापं पद्मावत्यवदत्सखीः । जाने ऽभिज्ञानसंवादैः स पूर्वप्रिय एष मे ॥ SoKss_17,6.164 // कामं मानुषदेहस्थः शापेनैवं कदर्थ्यते । सिद्धकन्योपहासाच् च शापदोषो ममाप्य् अयम् ॥ SoKss_17,6.165 // इति यावच् च सा वक्ति तावदालोहितच्छविः । viyogivanadÃvÃgnirudagÃnm­galächana÷ // SoKss_17,6.166 // पूरयाम् आस च शनैर् जगज्ज्योत्स्ना समन्ततः । कंदर्पदहनज्वाला तं च मुक्ताफलध्वजम् ॥ SoKss_17,6.167 // ततस् तत्कालचक्राह्व इव क्रन्दन्नृपात्मजः । छन्नस्थयैव जगदे पद्मावत्य स विग्नया ॥ SoKss_17,6.168 // राजपुत्र स एव त्वं यदि मे पूर्ववल्लभः । तथाप्यन्यशरीरस्थो ममासि परपूरुषः ॥ SoKss_17,6.169 // अहं ते परदाराश् च तदाक्रन्दसि किं मुहुः । उपायो भवितावश्यं सत्यं चेत्तन्मुनेर्वचः ॥ SoKss_17,6.170 // एतच् छ्रुत्वा वचस्तस्यास्तामपश्यंश् च सो ऽभ्यगात् । मुक्ताफलध्वजो हर्षविषादविषमां दशाम् ॥ SoKss_17,6.171 // जगाद च मया देवि स्मृतप्राक्तनजन्मना । दृष्ट्वा त्वं प्रत्यभिज्ञाता स्वाम् एव दधती तनुम् ॥ SoKss_17,6.172 // त्वं तु वैद्याधरे देहे वर्तमानं विलोक्य माम् । अधुना परिजानीषे मर्त्यदेहगतं कथम् ॥ SoKss_17,6.173 // तदवश्यं मया त्याज्यमिदं हतशरीरकम् । इत्य् उक्त्वा सो ऽभवत्तूष्णीं छन्नासीत्सापि तत्प्रिया ॥ SoKss_17,6.174 // ततो भूयिष्ठयातायां रात्रौ निद्रागते श्रमात् । पूर्वसंयतके तस्मिन्महाबुद्धौ वयस्यके ॥ SoKss_17,6.175 // अप्राप्यां तेन देहेन जानन् पद्मावतीं स ताम् । मुक्ताफलध्वजो दारूण्याहृत्याग्निम् अदीपयत् ॥ SoKss_17,6.176 // भगवंस्त्वत्प्रसादेन प्राक्तनीं तां तनुं श्रितः । प्राप्यासमचिरेणैव प्रियां पद्मावतीमहम् ॥ SoKss_17,6.177 // इति ब्रुवन् प्रणम्यैव लिङ्गमूर्तिं स शंकरम् । जुहाव ज्वलिते तस्मिन्न् अग्नौ राजसुतस् तनुम् ॥ SoKss_17,6.178 // तावत् प्रबुद्धः स महाबुद्धिर्मुक्ताफलध्वजम् । तमपश्यन्विचित्यापि पश्यन्नग्निमुदर्चिषम् ॥ SoKss_17,6.179 // विचिन्त्य तं हुतात्मानं वयस्यं विरहाकुलम् । अग्नौ तत्रैव तच्छोकात्सो ऽप्यात्मानमपातयत् ॥ SoKss_17,6.180 // तद्दृष्ट्वा सापि दुःखार्ता पद्मावत्यब्रवीत्सखीः । धिगहो हृदयं स्त्रीणां कठिनं कुलिशादपि ॥ SoKss_17,6.181 // पश्यन्त्य वैशसमिदं नोत्क्रान्तं यन्ममासुभिः । तत्कियच्चिरमात्मानमधन्यो धार्यते मया ॥ SoKss_17,6.182 // नास्ति मे ऽद्यापि दुःखान्तो मदपुण्यैर् मुनेरपि । वचस् तस्यान्यथा जातं तच्छ्रेयो मरणं मम ॥ SoKss_17,6.183 // परपूरुषमध्ये तु प्रवेष्टुमनले ऽत्र मे । न युक्तं तदनायासः पाश एव हि मे गतिः ॥ SoKss_17,6.184 // इत्य् उक्त्वा साग्रतः शंभोरुपेत्याशोकपादपे । पाशं विधातुं लतया राजपुत्री प्रचक्रमे ॥ SoKss_17,6.185 // आशाप्रदर्शिभिर् वाक्यैर् यावत्तां स सखीजनः । वारयत्याययौ तावन्मुनिः सो ऽत्र तपोधनः ॥ SoKss_17,6.186 // मा पुत्रि साहसं न स्यादसत्यं तद्वचो मम । धीरा बवाधुनैवेह प्राप्तं पश्यसि तं प्रियम् ॥ SoKss_17,6.187 // त्वदीयेनैव तपसा तस्य शापक्षयो ऽचिरात् । संवृत्तस्तदनास्थेयं स्वतपस्येव ते कथम् ॥ SoKss_17,6.188 // प्रत्यासन्ने विवाहे च का तवेयं विषादिता । प्रणिधानादवेत्याहमिदं सर्वमिहागतः ॥ SoKss_17,6.189 // इति तं व्याहरन्तं च दृष्ट्वा मुनिम् उपागतम् । प्रणम्य dolÃrƬheva साभूत् पद्मावती क्षणम् ॥ SoKss_17,6.190 // अथ मर्त्यदेहदाहाद्वैद्याधरमात्मदेहमाश्रित्य । सवयस्यो मुक्ताफलकेतुः सो ऽत्राययौ प्रियस्तस्याः ॥ SoKss_17,6.191 // तं वीक्ष्य चातकवधूरिव नूतनाभ्रं राकाशशाङ्कमुदितं च कुमुद्वतीव । विद्याधरेन्द्रतनयं गगनागतं सा पद्मावती हृदि दधौ कम् अपिप्रमोदम् ॥ SoKss_17,6.192 // स च मुक्ताफलकेतुर्मुमुदे दृष्ट्यैव तामवेक्ष्य पिबन् । चिरमरुभूमिभ्रमणश्रान्तः पान्थो यथा सरितम् ॥ SoKss_17,6.193 // तौ च शापरजनीक्षयादुभौ चक्रवाकवदवाप्तसंगमौ । जग्मतुस्तपनतेजसो मुनेस् तस्य पादपतनेन तृप्तताम् ॥ SoKss_17,6.194 // यद्युवाम् इह पुनः समागतौ तीर्णशापमुदितौ स एव मे । चेतसो ऽद्य परितोष इत्य् असाव् अभ्यनन्दद् अथ तौ महामुनिः ॥ SoKss_17,6.195 // यातायां निशि चेन्द्रवारणगतस्तत्रैव सो ऽप्याययौ चिन्वन्दारकनिष्ठपुत्रसहितो मेरुध्वजो भूपतिः । त्रैलोक्यप्रभया समं तनयया त्रैलोक्यमाली तथा दैत्यानाम् अधिपो विमानवहनः सान्तःपुरः सानुगः ॥ SoKss_17,6.196 // ततः स मुक्ताफलकेतुमेतयोः प्रदर्श्य वृत्तान्तमवर्णयन्मुनिः । यथा स कार्यार्थमवाप शापतो मनुष्यतां मुक्तिम् उपागतस् ततः ॥ SoKss_17,6.197 // बुद्ध्वा तदग्नौ पतनोन्मुखास् ते मेरुध्वजाद्या मुनिनोपदिष्टम् । सिद्धोदकस्नानहरार्चनादि कृत्वा विशोकाः सहसा बभूवुः ॥ SoKss_17,6.198 // त्रैलोक्यप्रभया पुनरत्र तया जातिमाशु संस्मृत्य । समचिन्त्यत सिद्धाधिपकन्या देवप्रभास्मि सा हन्त ॥ SoKss_17,6.199 // विद्याधराधिनाथः पतिरस्तु ममेति या तपस्यन्ती । पद्मावत्युपहसिता प्राविशमनलं स्वकामनासिद्ध्यै ॥ SoKss_17,6.200 // जातास्म्यस्मिंश् च ततो दितिजकुले यत्र चानुरक्तास्मि । सो ऽप्येष राजपुत्रः प्राप्तो वैद्याधरीं पुनः स्वतनुम् ॥ SoKss_17,6.201 // न च युज्यते ऽन्यरूपो देहेनानेन समभिगन्तुमयम् । तदिमामेतत्प्राप्त्यै तनुं जुहोम्यासुरीं पुनर्ज्वलने ॥ SoKss_17,6.202 // एवं विमृश्य हृदि तच् च निवेद्य पित्रोर् मुक्ताफलध्वजहुताशम् अनुप्रविष्टाम् । आदाय तां करुणयार्पितपूर्वदेहाम् आविर्बभूव हुतभुक्स्वयम् अब्रवीच् च ॥ SoKss_17,6.203 // भो मिक्ताफलकेतो त्वामियमुद्दिश्य मयि विमुक्ततनुः । तदिमां सिद्धेशसुतां गृहाण देवप्रभां भार्याम् ॥ SoKss_17,6.204 // इत्य् एतद् उक्त्वैव तिरोहिते ऽनले ब्रह्मात्र सेन्द्रैर् अमरैः सहाययौ । गन्धर्वराजः सह चन्द्रकेतुना विद्याधरेन्द्रेण च पद्मशेखरः ॥ SoKss_17,6.205 // प्रह्वाय सर्वैर् अभिनन्दिताय तैर् gandharvarìvyagraparigrahas ततः । प्रादात्स मुक्ताफलकेतवे सुतां पद्मावतीं तां विधिवद्विभूतिमान् ॥ SoKss_17,6.206 // स चात्र विद्याधरराजपुत्रश् चिरोत्सुकस्तां दयितामवाप्य । मेने फलं जन्मतरोरवाप्तम् उवाह ताम् अप्य् अथ सिद्धकन्याम् ॥ SoKss_17,6.207 // स च तया दितिजेश्वरकन्यया विधिवद् अत्र पितृप्रवितीर्णया । नृपसुतः समयुज्यत कान्तया त्रिभुवनप्रभया मलयध्वजः ॥ SoKss_17,6.208 // ततः कृतित्वादभिषिच्य पुत्रं सद्वीपपृथ्वीवलयैकराज्ये । मेरुध्वजः स्वे मलयध्वजं तं वनं सदारस्तपसे जगाम ॥ SoKss_17,6.209 // त्रैलोक्यमाली सपरिग्रहश् च प्रायात् पदं स्वं दितिजाधिराजः । शक्रो ऽथ मुक्ताफलकेतवे तां ददौ स विद्युद्ध्वजराज्यलक्ष्मीम् ॥ SoKss_17,6.210 // मुक्ताफलकेतुर् अयं भुङ्क्तां विद्याधरासुरैश्वर्यम् । स्वपदानि यान्तु च सुरा इत्थं वागुच्चचार दिवः ॥ SoKss_17,6.211 // तामाकण्य ययुस् ततः प्रमुदितास्ते ब्रह्मशक्रादयः शापान्मुक्तवता तपोधनमुनिः शिष्येण साकं ययौ । श्रीमुक्ताफलकेतुना च सहितो भार्याद्वयभ्राजिना पुत्रेणाथ स चन्द्रकेतुरगमद्वैद्याधरं स्वं पदम् ॥ SoKss_17,6.212 // भुक्त्वा च तत्र गगनेचरचक्रवर्तिलक्ष्मीं सुतेन सह तेन चिरं स राजा । तस्मिन्निवेश्य निजराज्यधुरं विरक्तो देव्या समं मुनितपोवनमाश्रितो ऽभूत् ॥ SoKss_17,6.213 // स च मुक्ताफलकेतुः प्रागिन्द्रादसुरराज्यमासाद्य । प्राप्य पुनश् च पितुस्तद्विद्याधरचक्रवर्तित्वम् ॥ SoKss_17,6.214 // पद्मावत्या सहितो दशकल्पान्मूर्तयेव निर्वृत्या । भेजे सुसमृद्धोभयसम्राज्यसुखश्रियं सुकृती ॥ SoKss_17,6.215 // आलोच्य भावान् अवसाननीरसान् संश्रित्य चान्ते स मुनीन्द्रकाननम् । ज्योतिः परं प्राप्य तपःप्रकर्षतः सायुज्यमीशस्य जगाम धूर्जटेः ॥ SoKss_17,6.216 // एवं हंसयुगान्निशम्य सरसामेतां कथां तन्मुखाज् ज्ञानं प्राप्य च लब्धदिव्यगतिकः स ब्रह्मदत्तो नृपः । तद्भार्यासचिवौ च तौ च विहगौ गत्वैव सिद्धिश्वरं त्यक्त्वा शापतनूः शिवानुचरतां प्रापुर्निजां ते ऽखिलाः ॥ SoKss_17,6.217 // इत्य् अहमाकर्ण्य कथां गोमुखतो मदनमञ्चुकाविरहे । हे मुनयः क्षणमात्रं धृत्या चेतो विनोदितवान् ॥ SoKss_17,6.218 // एवं कथितकथे किल नरवाहनदत्तचक्रवर्तिनि ते । गोपालकेन सहिताः परितुतुषुः कश्यपाश्रमे मुनयः ॥ SoKss_17,6.219 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके षष्ठस् तरङ्गः । समाप्तो ऽयं पद्मावतीलम्बकः सप्तदशः । ॥ श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः । विषमशीलो nÃmëÂadaÓo लम्बकः । इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा किल कथामृतं हरमुखाम्बुधेर् उद्गतम् । प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ॥ SoKss_18,0.1 // प्रथमस् तरङ्गः । चन्द्राननार्धदेहाय चन्द्रांशुसितभूतये । चन्द्रार्कनलनेत्राय चन्द्रार्धशिरसे नमः ॥ SoKss_18,1.1 // करेण कुञ्चिताग्रेण लीलयोन्नमितेन यः । भाति सिद्धीर् इव ददत् स पायाद् वो गजाननः ॥ SoKss_18,1.2 // ततो ऽसितगिरौ तत्र कश्यपस्याश्रमे मुनेः । नरवाहनदत्तस् तान्मुनीनेवम् abhëata ॥ SoKss_18,1.3 // अन्यच् च देवीविरहे नीत्वाहं सानुरागया । वेगवत्या यदा न्यस्तो विद्याहस् ते ऽभिर् अक्षितुम् ॥ SoKss_18,1.4 // तदा शरीरत्यागैषी विरही परदेशगः । वनान्ते दृष्टवान् अस्मि भ्रमन् कण्वं महामुनिम् ॥ SoKss_18,1.5 // स मां पादानतं दृष्ट्वा प्रणिधानादवेत्य च । दुःखितं स्वाश्रमं नीत्वा सदयो मुनिरभ्यधात् ॥ SoKss_18,1.6 // सोमवंशोद्भवो वीरो भूत्वा किं नाम मुह्यसि । देवादेशे ध्रुवे ऽनास्था का भार्यासंगमे तव ॥ SoKss_18,1.7 // असंभाव्या अपि नृणां भवन्तीह समागमाः । तथा हि विक्रमादित्यकथामाख्यामि ते शृणु ॥ SoKss_18,1.8 // अस्त्यवन्तिषु विख्याता युगादौ विश्वकर्मणा । निर्मितोज्जयिनी नाम पुरारिवसतिः पुरी ॥ SoKss_18,1.9 // सतीव या पराधृष्या पद्मिनीवाश्रिता श्रिया । सतां धीरिव dharmìhyà पृथ्वीव बहुकौतुका ॥ SoKss_18,1.10 // महेन्द्रादित्य इत्यासीद्राजा तस्यां जगज्जयी । मघवेवामरावत्यां विपक्षबलसूदनः ॥ SoKss_18,1.11 // नानाशस्त्रायुधः शौर्ये रूपे तु कुसुमायुधः । यो ऽभून्मुक्तकरस्त्यागे बद्धमुष्टिकरस्त्वसौ ॥ SoKss_18,1.12 // तस्य पृथ्वीपतेर् भार्या नाम्नाभूत् सौम्यदर्शना । शचीवेन्द्रस्य गौरीव शंभोः श्रीरिव शार्ङ्गिणः ॥ SoKss_18,1.13 // महामन्त्री च सुमतिर् नाम तस्याभवत्प्रभोः । वज्रायुधाभिधानश् च प्रतीहारः क्रमागतः ॥ SoKss_18,1.14 // तैः समं स नृपः शासद्राज्यम् आराधयन् हरम् । नानाव्रतधरः शश्वद् अभवत् पुत्रकाम्यया ॥ SoKss_18,1.15 // अत्रान्तरे च गीर्वाणगणसंश्रितकंदरे । अन्यदिग्जयसानन्दकौबेरीहाससुन्दरे ॥ SoKss_18,1.16 // स्थितं कैलासशैलेन्द्रे पुरारिं पार्वतीयुतम् । उपाजग्मुः सुराः सेन्द्रा म्लेच्छोपद्रवदुःस्थिताः ॥ SoKss_18,1.17 // प्रणामानन्तरासीनास्ते कृतस्तुतयो ऽमराः । पृष्टागमनकार्यास्ते देवमेवं व्यजिज्ञपन् ॥ SoKss_18,1.18 // ये त्वया देव निहता असुरा ये च विष्णुना । ते जाता म्लेच्छरूपेण पुनरद्य महीतले ॥ SoKss_18,1.19 // व्यापादयन्ति ते विघ्नान् घ्नन्ति यज्ञादिकाः क्रियाः । हरन्ति मुनिकन्याश् च पापाः किं किं न कुर्वते ॥ SoKss_18,1.20 // भूलोकाद्देवलोकश् च शश्वदाप्यायते प्रभो । ब्राह्मणैर् हुतमग्नौ हि हविस्तृप्त्यै दिवौकसाम् ॥ SoKss_18,1.21 // म्लेच्छाक्रान्ते च भूलोके निर्वषट्कारमङ्गले । यज्ञभागादिविच्छेदाद्देवलोको ऽवसीदति ॥ SoKss_18,1.22 // तदुपायं कुरुष्वात्र तं कंचिदवतारय । प्रवीरं भूतले यस्तान्म्लेच्छानुत्सादयिष्यति ॥ SoKss_18,1.23 // इति देवैः स विज्ञप्तः पुरारातिर् उवाच तान् । यात यूयं न चिन्तात्र कार्या भवत निर्वृताः ॥ SoKss_18,1.24 // अचिरेण करिष्ये ऽहमत्रोपायमसंशयम् । इत्य् उक्त्वा व्यसृजद्देवान्स्वधिष्ण्यान्यम्बिकापतिः ॥ SoKss_18,1.25 // गतेषु तेषु चाहूय माल्यवत्संज्ञकं गणम् । सपर्वतीको भगवानेवमादिशति स्म सः ॥ SoKss_18,1.26 // पुत्रावतार मानुष्ये जायस्व च महापुरि । उज्जयिन्यां सुतः शूरो महेन्द्रादित्यभूपतेः ॥ SoKss_18,1.27 // स च राजा ममैवांशस्तद्भार्या चाम्बिकांशजा । तयोर् गृहे समुत्पद्य कुरु कार्यं दिवौकसाम् ॥ SoKss_18,1.28 // म्लेच्छान्व्यापादयाशेषांस्त्रयीधर्मविघातिनः । सप्तद्वीपेश्वरो राजा मत्प्रसादाच् च भाव्यसि ॥ SoKss_18,1.29 // यक्षराक्षसवेताला अपि स्थास्यन्ति ते वशे । भुक्त्वा मानुषभोगांश् च पुनरस्मनुपैष्यसि ॥ SoKss_18,1.30 // इत्यादिष्टः पुरजिता मल्यवान्सो ऽब्रवीद्गणः । अलङ्घ्या युष्मदाज्ञा मे भोगा मानुष्यके तु के ॥ SoKss_18,1.31 // यत्र बन्धुसुहृद्भृत्यविप्रयोगाः सुदुःसहाः । धननाशजरारोगाद्युद्भवा यत्र च व्यथा ॥ SoKss_18,1.32 // इति तेन गणेनोक्तो धूर्जटिः प्रत्युवाच तम् । गच्छ नैतानि दुःखानि भविष्यन्ति तवानघ ॥ SoKss_18,1.33 // मत्प्रसादेन सुखितः सर्वकालं भविष्यसि । इत्य् उक्तः शंभुना सो ऽभूददृश्यो माल्यवांस् ततः ॥ SoKss_18,1.34 // गत्वा चोज्जयिनीं तस्य महेन्द्रादित्यभूभुजः । देव्या ऋतुजुषो गर्भे समभूत्स गणोत्तमः ॥ SoKss_18,1.35 // तत्कालं च निशाकान्तकलाकलितशेखरः । देवो महेन्द्रादित्यं तं नृपं स्वप्ने समादिशत् ॥ SoKss_18,1.36 // तुष्टो ऽस्मि तव तद्राजन्स ते पुत्रो भविष्यति । आक्रमिष्यति सद्वीपां पृथिवीं विक्रमेण यः ॥ SoKss_18,1.37 // यक्षरक्षः पिशचादीन् पातालाकाशगान् अपि । वीरः करिष्यति वशे म्लेच्छसंघान् हनिष्यति ॥ SoKss_18,1.38 // भविष्यत्यत एवैष विक्रमादित्यसंज्ञकः । तथा विषमशीलश् च नाम्ना वैषम्यतो ऽरिषु ॥ SoKss_18,1.39 // इत्य् उक्त्वान्तर्हिते देवे प्रबुध्य स महीपतिः । प्रातः स्वसचिवेभ्यस्तं हृष्टः स्वप्नं न्यवेदयत् ॥ SoKss_18,1.40 // ते ऽपि स्वप्ने हरादेशं पुत्रप्राप्तिफलं क्रमात् । तस्मै शशंसुः सचिवा राज्ञे प्रमुदितास्तदा ॥ SoKss_18,1.41 // तावदेत्य फलं साक्षाद्राज्ञे ऽन्तःपुरचेटिकाः । अदर्शयदिदं देव्यै स्वप्ने शंभुरदादिति ॥ SoKss_18,1.42 // ततः स राजा मुमुदे सचिवैर् अभिनन्दितः । सत्यं मम सुतो दत्तः शर्वेणेति मुहुर्वदन् ॥ SoKss_18,1.43 // अथ राज्ञी सगर्भा सा जज्ञे तस्योर्जितद्युतिः । प्रची प्रातरिवोदेष्यत्सहस्रकरमण्डला ॥ SoKss_18,1.44 // चकाशे सा च कुचयोः श्यामया चूचुकत्विषा । गर्भस्थस्येव सम्राजः स्तन्यरक्षणमुद्रया ॥ SoKss_18,1.45 // स्वप्ने सप्तापि जलधीनुत्ततार च सा तदा । प्रणम्यमाना निखिलैर् यक्षवेतालरक्षसैः ॥ SoKss_18,1.46 // प्राप्ते च समये पुत्रं सा सूते स्म महस्विनम् । नभो ऽर्केणेव बालेन येनाभास्यत वासकम् ॥ SoKss_18,1.47 // जाते च तस्मिन्निपतत्पुष्पवृष्टिप्रहासिनी । द्यौरराजत गीर्वाणदुन्दुभिध्वनिनादिनी ॥ SoKss_18,1.48 // क्षीबेव भूताविष्टेव वातक्षोभावृतेव च । तत्कालमुत्सवानन्दव्याकुला साभवत्पुरी ॥ SoKss_18,1.49 // तदा च तत्राविरतं वसु राजनि वर्षति । सौगतव्यतिरेकेण नासीत्कश्चिदनीश्वरः ॥ SoKss_18,1.50 // नाम्ना तं विक्रमादित्यं हरोक्तेनाकरोत्पिता । तथा विषमशीलं च महेन्द्रादित्यभूपतिः ॥ SoKss_18,1.51 // गतेष्व् अन्येषु दिवसेष्व् अत्र तस्य महीभुजः । सुमतेर्मन्त्रिणः पुत्रो जज्ञे नाम्ना महामतिः ॥ SoKss_18,1.52 // क्षत्तुर्वज्रायुधस्यापि पुत्रो भद्रायुधो ऽजनि । श्रीधरो ऽजायत सुतो महीधरपुरोधसः ॥ SoKss_18,1.53 // तैस् त्रिभिर् मन्त्रितनयैः सह राजसुतो ऽत्र सः । ववृधे विक्रमादित्यस् तेजोवीर्यबलैर् इव ॥ SoKss_18,1.54 // उपनीतस्य विद्यासु गुरवो हेतुमात्रताम् । ययुस्तस्याप्रयासेन प्रादुरासन्स्वयं तु ताः ॥ SoKss_18,1.55 // ददृशे स प्रयुञ्जानो यां यां विद्यां कलां तथा । सैव सैवासमोत्कर्षा तस्य तज्ज्ञैर् अबुध्यत ॥ SoKss_18,1.56 // दिव्यास्त्रयोधिनं तं च पश्यन्राजसुतं जनाः । मन्दादरो ऽभूद् रामादिधनुर्धरकथास्व् अपि ॥ SoKss_18,1.57 // आक्रान्तोपनतैर् दत्ताः कन्या रूपवतीर्नृपैः । आजहार पिता तस्य तास्ताः श्रिय इवापराः ॥ SoKss_18,1.58 // ततश् च यौवनस्थं तम् विलोक्य प्राज्यविक्रमम् । अभिषिच्य सुतं राज्ये यथाविधि जनप्रियम् ॥ SoKss_18,1.59 // महेन्द्रादित्यनृपतिः सभार्यासचिवो ऽपि सः । वृद्धो वाराणसीं गत्वा शरणं शिश्रिये शिवम् ॥ SoKss_18,1.60 // सो ऽपि तद्विक्रमादित्यो राज्यमासाद्य पैतृकम् । नभो भास्वानिवारेभे राजा प्रतपितुं क्रमात् ॥ SoKss_18,1.61 // दृष्ट्वैव तेन कोदण्डे नमत्यारोपितं गुणम् । तच्छिक्षयेवोच्छिरसो ऽप्यानमन्सर्वतो नृपाः ॥ SoKss_18,1.62 // दिव्यानुभावो वेतालराक्षसप्रभृतीनपि । साधयित्वानुशास्ति स्म सम्यगुन्मार्गवर्तिनः ॥ SoKss_18,1.63 // प्रसाधयन्त्यः ककुभः सेनास् तस्य महीतले । निश्चेरुर्विक्रमादित्यस्यादित्यस्येव रश्मयः ॥ SoKss_18,1.64 // महावीरो ऽप्य् अभूद्राजा स भीरुः परलोकतः । शूरो ऽपि चाचण्डकरः कुभर्ताप्यङ्गनाप्रियः ॥ SoKss_18,1.65 // स पिता पितृहीनानामबन्धूनां स बान्धवः । अनाथानां च नाथः स प्रजानां कः स नाभवत् ॥ SoKss_18,1.66 // श्वेतद्वीपस्य दुग्धाब्धेः कैलासहिमशैलयोः । निर्माणे तद्यशो नूनम् उपमानमभूद्विधेः ॥ SoKss_18,1.67 // एकदा च तमास्थानगतं भद्रायुधो नृपम् । प्रविश्य विक्रमादित्यं प्रतीहारो व्यजिज्ञपत् ॥ SoKss_18,1.68 // प्रेषितस्य ससैन्यस्य दक्षिणाशाविनिर्जये । पार्श्वं विक्रमशक्तेर्यो देवेन प्रेषितो ऽभवत् ॥ SoKss_18,1.69 // स दूतो ऽनङ्गदेवो ऽयमागतो द्वारि तिष्ठति । सद्वितीयो मुखं चास्य हृष्टं वक्ति शुभं प्रभो ॥ SoKss_18,1.70 // प्रविशत्विति राज्ञोक्ते सद्वितीयं स तत्र तम् । प्रावेशयत्प्रतीहारो ऽनङ्गदेवं सगौरवम् ॥ SoKss_18,1.71 // प्रविष्टः सप्रणामं च जयशब्दमुदीर्य सः । उपविष्टो ऽग्रतो दूतस्तेनापृच्छ्यत भूभुजा ॥ SoKss_18,1.72 // कच्चिद्विक्रमशक्तिः स सेनानी कुशली नृपः । कच्चिद्व्याघ्रबलाद्याश् च नृपाः कुशलिनो ऽपरे ॥ SoKss_18,1.73 // अन्येषां राजपुत्राणां प्रधानानां च तद्बले । कच्चिच्छिवं गजाश्वस्य रथपादातकस्य च ॥ SoKss_18,1.74 // इति भूमिभृता पृष्टो ऽनङ्गदेवो जगाद सः । शिवं विक्रमशक्तेश् च सैन्यस्य सकलस्य च ॥ SoKss_18,1.75 // सापरान्तश् च देवेन निर्जितो दक्षिणापथः । मध्यदेशः sasaurëÂra÷ सवङ्गाङ्गा च पूर्वदिक् ॥ SoKss_18,1.76 // सकश्मीरा च कौबेरी këÂhà च करदीकृता । तानि तान्य् अपि दुर्गाणि द्वीपानि विजितानि च ॥ SoKss_18,1.77 // म्लेच्छसंघाश् च निहताः शेषाश् च स्थापिता वशे । ते ते विक्रमशक्तेश् च प्रविष्टाः कटके नृपाः ॥ SoKss_18,1.78 // स च विक्रमशक्तिस्तै राजभिः सममागतः । इतः प्रयाणकेष्वास्ते द्वित्रेष्वेव खलु प्रभो ॥ SoKss_18,1.79 // एवमाख्यातवन्तं तं तुष्टो वस्त्रैर् विभूषणैः । ग्रामैश् च विक्रमादित्यो दूतं राजाभ्यपूरयत् ॥ SoKss_18,1.80 // अथ पप्रच्छ नृपतिः स तं दूतवरं पुनः । अनङ्गदेव के देशा गतेनात्र विलोकिताः ॥ SoKss_18,1.81 // त्वया कुत्र च किं दृष्टं कौतुकं भद्र कथ्यताम् । इत्य् उक्तो भूभृतानङ्गदेवो वक्तुं प्रचक्रमे ॥ SoKss_18,1.82 // इतो देवाज्ञया देव गत्वाहं प्राप्तवान् क्रमात् । पार्श्वे विक्रमशक्तेस् तं सेनासमुदयं तव ॥ SoKss_18,1.83 // मिलितानन्तनागेन्द्रसश्रीकहरिशोभितम् । समुद्रम् इव विस्तीर्णं सस्पक्षक्ष्माभृदाश्रितम् ॥ SoKss_18,1.84 // उपागतश् च तत्राहं तेन विक्रमशक्तिना । प्रभुणा प्रेषित इति प्रणतेनातिसत्कृतः ॥ SoKss_18,1.85 // तावत्तिष्ठामि विजयस्वरूपं प्रविलोकयन् । सिंहलेश्वरसंबन्धी दूतस्तावदुपागमत् ॥ SoKss_18,1.86 // रज्ञो हृदयभूतस् ते ऽनङ्गदेवः स्थितो ऽन्तिके । इति मे कथितं दूतैस्त्वत्पार्श्वप्रहितागतैः ॥ SoKss_18,1.87 // तदेतं त्वरयानङ्गदेवं प्रहिणु मे ऽन्तिकम् । कल्याणमस्य वक्ष्यामि राजकार्यं हि किंचन ॥ SoKss_18,1.88 // इति स्वप्रभुवाक्यं च स दूतः सिंहलागतः । मत्संनिधाने वक्ति स्म तस्मै विक्रमशक्तये ॥ SoKss_18,1.89 // ततो विक्रमशक्तिर्मामवदद्गच्छ सत्वरम् । सिंहलेशान्तिकं पश्य त्वन्मुखे किं ब्रवीति सः ॥ SoKss_18,1.90 // अथाहं सिंहलाधीशदूतेन सह तेन तत् । अगच्छं सिंहलद्वीपं वहनेनाब्धिवर्त्मना ॥ SoKss_18,1.91 // राजधानीं च तत्राहम् अपश्यं हेमनिर्मिताम् । विचित्ररत्नप्रासादां गीर्वाणनगरीम् इव ॥ SoKss_18,1.92 // तस्यां च वीरसेनं तमद्राक्षं सिंहलेश्वरम् । वृतं विनीतैः सचिवैः सुरैर् इव शतक्रतुम् ॥ SoKss_18,1.93 // स माम् उपेतमादृत्य पृष्ट्वा च कुशलं प्रभोः । राजा विश्रमयाम् आस सत्कारेणात्र भूयसा ॥ SoKss_18,1.94 // अन्येद्युर् आस्थानगतो मामाहूय स भूपतिः । युष्मासु दर्शयन् भक्तिम् अवोचन् मन्त्रिसंनिधौ ॥ SoKss_18,1.95 // अस्ति मे दुहिता कन्या मर्त्यलोकैकसुन्दरी । नाम्ना मदनलेखेति तां च राज्ञे ददामि वः ॥ SoKss_18,1.96 // तस्यानुरूपा भार्या सा स तस्याश्चोचितः पतिः । एतदर्थं त्वमाहूतस्त्वत्स्वाम्यर्थं प्रतीप्सता ॥ SoKss_18,1.97 // गच्छ च स्वामिने वक्तुं मद्दूतेन सहाग्रतः । अहं तवैवानुपदं प्रहेष्याम्यत्र चात्मजाम् ॥ SoKss_18,1.98 // उक्त्वेत्यानाययाम् आस स राजा तत्र तां सुताम् । भूषिताभरणाभोगां रूपलावण्ययौवनैः ॥ SoKss_18,1.99 // उपवेश्य च तामङ्के दर्शयित्वा जगाद माम् । त्वत्स्वामिने मया दत्ता कन्येयं गृह्यतामिति ॥ SoKss_18,1.100 // अहं च राजपुत्रीं तां दृष्ट्वा तद्रूपविस्मितः । प्रतीप्सितैषा राजार्थं मयेति मुदितो ऽब्रवम् ॥ SoKss_18,1.101 // अचिन्तयं च नाश्चर्यविधौ तृप्यत्यहो विधिः । तदुत्तमामिमां चक्रे यत्कृत्वापि तिलोत्तमाम् ॥ SoKss_18,1.102 // ततो ऽहं सत्कृतस्तेन राज्ञा प्रस्थितवांस् ततः । द्वीपाद्धवलसेनेन तद्दूतेन सहामुना ॥ SoKss_18,1.103 // आरुह्य वहनं चावाम् व्रजावो यावद् अम्बुधौ । तावद् द्राग्दृष्टवन्तौ स्वस् तन्मध्ये पुलिनं महत् ॥ SoKss_18,1.104 // तन्मध्ये ऽद्भुतरूपे द्वे अपश्याव च कन्यके । एकां प्रियंगुश्यामाङ्गीम् अन्यां चन्द्रामलद्युतिम् ॥ SoKss_18,1.105 // स्वस्ववर्णोचितोपात्तवस्त्राभरणशोभिते । सरत्नकंकणक्वाणवितीर्णकरतालिके ॥ SoKss_18,1.106 // प्रनर्तयन्त्यौ पुरतः krŬÃhariïapotakam / अपि जाम्बूनदमयं सजीवं रत्नचित्रितम् ॥ SoKss_18,1.107 // तद्दृष्ट्वान्योन्यमावाभ्यां विस्मिताभ्यामभण्यत । अहो किम् इदमाश्चर्यं स्वप्नो माया भ्रमो नु किम् ॥ SoKss_18,1.108 // क्वाब्धावकाण्डे पुलिनं क्वेदृश्यौ तत्र कन्यके । क्व चेदृग्रत्नचित्राङ्गो जीवन् हेममृगो ऽनयोः ॥ SoKss_18,1.109 // इत्यादि वदतोरेव देव साश्चर्यमावयोः । वायुः प्रावर्तताकस्माद्वातुमुद्वेल्लिताम्बुधिः ॥ SoKss_18,1.110 // तेनास्मद्वहनं वेल्लद्विचिन्त्यस्तमभज्यत । मकरैर् भक्ष्यमाणाश् च ममज्जुस्तद्गता जनाः ॥ SoKss_18,1.111 // आवां च ताभ्यां कन्याभ्यामेत्यैवालम्ब्य बाहुषु । उत्क्षिप्य पुलिनं नीतावप्राप्तमकराननौ ॥ SoKss_18,1.112 // ऊर्मिभिः पूर्यमाणे च तस्मिन्रोधसि विह्वलौ । आश्वास्यावां गुहागर्भम् इव ताभ्यां प्रवेशितौ ॥ SoKss_18,1.113 // ततो वीक्षावहे तावद्दिव्यं नानाद्रुमं वनम् । नाम्भोधिर्न तटं नापि मृगशावो न कन्यके ॥ SoKss_18,1.114 // चित्रं किम् एतन्मायेयं नूनं कापीति वादिनौ । क्षणं भ्रमन्तौ तत्रावाम् अपश्याव महत्सरः ॥ SoKss_18,1.115 // स्वछगम्भीरविस्तीर्णम् आशयं महताम् इव । तृष्णासंतापशमनं निर्वाणम् इव मूर्तिमत् ॥ SoKss_18,1.116 // तत्र च स्नातुमायातां साक्षादिव वनश्रियम् । परिवारावृतां कांचिदपश्याव वराङ्गनाम् ॥ SoKss_18,1.117 // कर्णीरथावतीर्णा च तत्रोचितसरोरुहा । स्नात्वा सरस्यनुध्यानमकरोत्सा पुरद्विषः ॥ SoKss_18,1.118 // तावदुद्गम्य सरसो विस्मयेन सहावयोः । साक्षादुपागान्निकटं तस्या लिङ्गाकृतिः शिवः ॥ SoKss_18,1.119 // दिव्यरत्नमयं तं सा तैस् तैः स्वविभवोचितैः । अभ्यर्च्य विविधैर् भोगैर् वीणामादत्त सुन्दरी ॥ SoKss_18,1.120 // आलम्ब्य दक्षिणं मार्गं स्वरतालपदैस् तथा । अवधानेन सा सम्यग्गायन्ती तामवादयत् ॥ SoKss_18,1.121 // यथा तच्छ्रवणाकृष्टहृदया गगनागताः । तत्र सिद्धादयो ऽप्यासन्निःस्पन्दा लिखिता इव ॥ SoKss_18,1.122 // उपसंहृतगान्धर्वा ततः शंभोर्विसर्जनम् । साकरोत्स च तत्रैव देवः सरसि मग्नवान् ॥ SoKss_18,1.123 // अथोत्थाय समारुह्य वहनं सपरिच्छदा । शनैर् गन्तुं प्रवृत्ताभूत्सा ततो हरिणेक्षणा ॥ SoKss_18,1.124 // केयम् इत्य् असकृद् यत्नादावयोः पृच्छतोर् अपि । नोत्तरं तत्परिजनः कोऽप्य् अदाद् अनुगच्छतोः ॥ SoKss_18,1.125 // ततो ऽस्य सिंहलद्वीपपतिदूतस्य तावकम् । प्रभावं दर्शयिष्यंस्तामित्य् उच्चैर् अहम् अब्रवम् ॥ SoKss_18,1.126 // भोः शुभे विक्रमादित्यदेवाङ्घ्रिस्पर्शशापिता । त्वं माया यद्यनाख्याय ममात्मानं गमिष्यसि ॥ SoKss_18,1.127 // तच् छ्रुत्वा परिवारं सा निवार्यैवावरुह्य च । वहनान्माम् उपागम्य गिरा मधुरयाभ्यधात् ॥ SoKss_18,1.128 // कच्चिच् छ्रीविक्रमादित्यदेवः कुशलवान् प्रभुः । किं वा पृच्छामि विदितं सर्वं मे ऽनङ्गदेव यत् ॥ SoKss_18,1.129 // प्रदर्श्य मायाम् आनीतो मयैव हि भवानिह । राज्ञो ऽर्थे तस्य स हि मे मान्यस्त्राता महाभयात् ॥ SoKss_18,1.130 // तदेहि मद्गृहं तत्र सर्वं वक्ष्याम्यहं तव । याहं यथा च राजा मे मान्यः कार्यं च तस्य यत् ॥ SoKss_18,1.131 // इत्य् उक्त्वा विनयेन मुक्तवहना पद्भ्यां व्रजन्ती पथि प्रह्वा सा नयति स्म तौ सुवदना स्वर्गोपमं स्वं पुरम् । नानारत्नविचित्रहेमरचितं द्वारेषु नानायुधैर् नानारूपधरैश् च वीरपुरुषैर् अध्यासितं सर्वतः ॥ SoKss_18,1.132 // तत्रावृते वरवधूभिर् अशेषदिव्यभोगौघसिद्धिभिर् इवाकृतिशालिनीभिः । स्नानानुलेपनसदम्बरभूषणैर् नौ संमान्य विश्रमयति स्म च सांप्रतं सा ॥ SoKss_18,1.133 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके प्रथमस् तरङ्गः । द्वितीयस् तरङ्गः । इत्य् उक्त्वा विक्रमादित्यदेवायास्थानवर्तिनि । अनङ्गदेवः पुनरप्येवं कथयति स्म सः ॥ SoKss_18,2.1 // ततो भुक्तोत्तरं सा मां सखीमध्यस्थिताब्रवीत् । अनङ्गदेव सर्वं ते कथयाम्यधुना ӭणु ॥ SoKss_18,2.2 // एषाहं धनदभ्रातुर्मणिभद्रस्य गेहिनी । दुन्दुभेर्यक्षराजस्य सुता मदनमञ्जरी ॥ SoKss_18,2.3 // साहं तीरेषु सरितां शैलेषूपवनेषु च । मनोहरेषु व्यहरं भर्त्रा सह सुखं सदा ॥ SoKss_18,2.4 // एकदा च गताभूवमुज्जयिन्यामहं किल । उद्यानं मकरन्दाख्यं विहर्तुं वल्लभान्विता ॥ SoKss_18,2.5 // तत्र दैवादुषस्येकः खण्डकापालिकाधमः । विहारश्रमसंसुप्तप्रबुद्धां पश्यति स्म माम् ॥ SoKss_18,2.6 // स कामवशगः पापो भार्यात्वे होमकर्मणा । मन्त्रेण मां साधयितुं प्रावर्तिष्ट श्मशानगः ॥ SoKss_18,2.7 // तदहं स्वप्रभावेण बुद्ध्वा भर्त्रे न्यवेदयम् । तेनाप्यावेदितं भ्रातुर्ज्यायसो धनदस्य तत् ॥ SoKss_18,2.8 // धनाध्यक्षेण गत्वा च विज्ञप्तः कमलोद्भवः । स चापि भगवानेवं ब्रह्म ध्यात्वा तम् अभ्यधात् ॥ SoKss_18,2.9 // सत्यं स भ्रातृजायां ते कपाली हर्तुमुद्यतः । यक्षसाधनमन्त्राणां शक्तिस्तेषां हि तादृशी ॥ SoKss_18,2.10 // तया तु विक्रमादित्यो मन्त्रेणाकृष्यमाणया । आक्रन्दनीयो नृपतिः स रक्षिष्यति तां ततः ॥ SoKss_18,2.11 // एतद्ब्रह्मवचो ऽभ्येत्य मद्भर्त्रे धनदो ऽब्रवीत् । मद्भर्ता मह्यमाह स्म कुमन्त्रचकितात्मने ॥ SoKss_18,2.12 // तावच् च क्रमसिद्धेन मन्त्रेणाकृष्टवान् स माम् । होमं कुर्वञ् श्मशानस्थः खण्डकापालिकः स्वतः ॥ SoKss_18,2.13 // अहं च मन्त्राकृष्टा तद्वित्रस्ता पितृकाननम् । prÃpamasthikapÃlìhyaæ भैर् अवं भूतसेवितम् ॥ SoKss_18,2.14 // तत्रापश्यं च तं दुष्टकापालिकम् अहं तदा । हुताग्निम् अर्चितोत्तानशवाधिष्ठितमण्डलम् ॥ SoKss_18,2.15 // स च कापालिकः प्राप्तां दृष्ट्वा मां दर्पमोहितः । अगात्कथंचिदाचान्तुं नदीं दैवाददूरगाम् ॥ SoKss_18,2.16 // तत्क्षणं संमृतब्रह्मवचनाहमचिन्तयम् । किं नाक्रन्दामि राजानं स रात्रौ जात्विह भ्रमेत् ॥ SoKss_18,2.17 // इत्येतच्चिन्तयित्वोच्चैस्तत्राक्रन्दितवत्य् अहम् । परित्रायस्व मां देव विक्रमादित्य भूपते ॥ SoKss_18,2.18 // जग्रद्रक्षामणे पश्य वलात्कुलवधूं सतीम् । गृहिणीं मणिभद्रस्य धनाध्यक्षानुजन्मनः ॥ SoKss_18,2.19 // दुन्दुभेस्तनयां यक्षीं नाम्ना मदनमञ्जरीम् । कापालिको ऽयं त्वद्राज्ये मां ध्वंसयितुमुद्यतः ॥ SoKss_18,2.20 // इत्याक्रन्दितवत्येव ज्वलन्तम् इव तेजसा । कृपाणपाणिमायान्तं तमद्राक्षमहं नृपम् ॥ SoKss_18,2.21 // स च मामवदद्भद्रे मा भैषीर्निवृता भव । अहं कापालिकादस्माद्रक्षामी भवतीं शुभे ॥ SoKss_18,2.22 // को हि राज्ये ममाधर्ममीदृशं कर्तुमीश्वरः । इत्य् उक्त्वाग्निशिखं नाम वेतालं स समाह्वयत् ॥ SoKss_18,2.23 // स चाहूतो ज्वलन्नेवः पांशुरूर्ध्वशिरोरुहः । उपेत्यैवाब्रवीद्भूपं किं करोम्यादिशेति तम् ॥ SoKss_18,2.24 // अथ राजाब्रवीदेषे परदारापहारकृत् । पापः कापालिको हत्वा भवता भक्ष्यतामिति ॥ SoKss_18,2.25 // ततः सो ऽग्निशिखस् तस्मिञ् शवे ऽर्चामण्डलस्थिते । प्रविश्याधावदुत्थाय प्रसारितभुजाननः ॥ SoKss_18,2.26 // अग्रहीज्जङ्घयोः पश्चात्तं चाचान्तपरागतम् । कापालिकं स वेतालः पलायनपरायणम् ॥ SoKss_18,2.27 // नभसि भ्रामयित्वा च क्षिप्रमास्फोट्य च क्षितौ । देहं मनोरथं चैव सममस्य व्यचूर्णयत् ॥ SoKss_18,2.28 // हतं कापालिनं दृष्ट्वा भूतेष्वामिषगर्धिषु । आगाद्यमशिखो नाम वेतालस् तत्र दुर्मदः ॥ SoKss_18,2.29 // एत्यैव तदगृह्णात्स कापालिककलेवरम् । ततः सो ऽग्निशिखः पूर्वो वेतालस्तम bhëata ॥ SoKss_18,2.30 // अरे श्रीविक्रमादित्यदेवस्यादेशतो मया । कापालिको ऽयं निहतो दुराचार त्वमस्य कः ॥ SoKss_18,2.31 // एतच् छ्रुत्वा यमशिखः प्राह त्वं ब्रूहि तर्हि मे । किंप्रभावः स राजेति ततः सो ऽग्निशिखो ऽब्रवीत् ॥ SoKss_18,2.32 // तत्प्रभावं न चेद्वेत्सि तदहं शृणु वच्मि ते । ihÃbhƬ¬ÃkineyÃkhya÷ सुधीरः कितवः पुरि ॥ SoKss_18,2.33 // स जातु हृतसर्वस्वः कितवैद्यूर्तमायया । अधिकावर्जितान्यार्थनिमित्तं तैर् अबध्यत ॥ SoKss_18,2.34 // अस्वत्वादददन्तं च तैर् एव लगुडादिभिः । tìyamÃno ऽवतस्थे च ग्रावभूतो मृतो यथा ॥ SoKss_18,2.35 // ततः स सभ्यैः सर्वैस्तर्नीत्वा पापैः स चिक्षिपे । महान्धकूपे संभाव्य जीवतो ऽस्मात्प्रतिक्रियाम् ॥ SoKss_18,2.36 // स च तत्रातिगम्भीरे कितवो डाकिनेयकः । कूपे भ्रष्टो ददर्शो ऽग्नौ महान्तौ पुरुषावुभौ ॥ SoKss_18,2.37 // तौ च तं पतितं साम्ना दृष्ट्वा भीतम् अपृच्छताम् । कस् त्वं कुतश् च कूपे ऽस्मिन् पतितो ऽस्युच्यताम् इति ॥ SoKss_18,2.38 // अथाश्वस्य स्ववृत्तान्तं द्यूतकारो निवेद्य सः । ताव् अप्य् अपृच्छद् ब्रूतं मे कौ कुतश् च युवाम् इह ॥ SoKss_18,2.39 // तच् छ्रुत्वा तौ जगदतुः पुरुषाववटस्थितौ । आवामस्याः पुरो भद्र श्मशाने ब्रह्मराक्षसौ ॥ SoKss_18,2.40 // अगृह्णीव च तावावामिहैव पुरि कन्यके । मुख्यमन्त्रिसुतामेकामन्यां मुख्यवणिक्सुताम् ॥ SoKss_18,2.41 // न च मोचयितुं कश् चित्ते शक्नोति स्म कन्यके । मान्त्रिको दीप्तमन्त्रो ऽपि पृथ्व्यामस्मत्सकाशतः ॥ SoKss_18,2.42 // बुद्ध्वाथ विक्रमादित्यदेवस्तत्पितृवत्सलः । तत्रागाद्यत्र कन्ये ते पित्रोः सख्यात्सह स्थिते ॥ SoKss_18,2.43 // तं दृष्ट्वैव नृपं मुक्त्वा कन्यके ते पलायितुम् । इच्छन्तावपि नैवावां ततो गन्तुमशक्नुवः ॥ SoKss_18,2.44 // आपश्याव दिशः सर्वा ज्वलन्तीस् तस्य तेजसा । ततो ऽबध्नात्स नृपतिर्दृष्ट्वा नौ स्वप्रभावतः ॥ SoKss_18,2.45 // जातमृत्युभयौ दीनौ वीक्ष्य चैवं समादिशत् । भोः पापावन्धकूपान्तर्वसतं वत्सरावधि ॥ SoKss_18,2.46 // मुक्ताभ्यां च ततः कार्यं भवद्भ्यां नेदृशं पुनः । करिष्यतश्चेत्तदहं निग्रहीष्यामि वां ततः ॥ SoKss_18,2.47 // इत्यादिश्यान्धकूपे ऽत्र तेनावां क्षपिताविमौ । राज्ञा विषमशीलेन कृपया न विपादितौ ॥ SoKss_18,2.48 // अष्टभिर् दिवसैः कूपनिवासस्यास्य चावयोः । अवधिः पूर्यते वर्षादितो मुच्यावहे ततः ॥ SoKss_18,2.49 // तद्भक्ष्यं किंचिदेतानि यद्यहानि ददासि नौ । तदुद्धृत्यामुतः कूपात्त्वां क्षिपावो बहिः सखे ॥ SoKss_18,2.50 // अङ्गीकृत्य न चेद्दास्यस्यावाभ्यां भक्ष्यमुद्धृतः । ततस्त्वां भक्षयिष्यावो निश्चितं निर्गतावितः ॥ SoKss_18,2.51 // इत्य् उक्त्वा ब्रह्मरक्षोभ्यां ताभ्यां स कितवस् ततः । तथेति प्रतिपन्नार्थः कूपाद्बहिरुदस्यत ॥ SoKss_18,2.52 // स कूपादुद्गतोपश्यंस्तदर्थप्राप्तिमन्यथा । पणायितुं महामांसं श्मशानं प्राविशन्निशि ॥ SoKss_18,2.53 // तत्कालं तिष्ठता तत्र स दृष्टः कितवो मया । गृह्णातु कश्चिद् विक्रीणे महामांसम् इति ब्रुवन् ॥ SoKss_18,2.54 // अहं गृह्णामि किं मूल्यं मार्गसीत्युदिते मया । रूपप्रभावौ स्वौ देहि मह्यमित्यब्रवीच् च सः ॥ SoKss_18,2.55 // वीर किं कुरुषे ताभ्यामित्य् उक्तश् च मया पुनः । उक्त्वा कृत्स्नं स्ववृत्तान्तम् एवं स कितवो ऽभ्यधात् ॥ SoKss_18,2.56 // तत् त्वद्रूपप्रभावाभ्यां तान् आकृष्य ददाम्य् अहम् । कितवान् ब्रह्मरक्षोभ्यां भक्ष्यं सभ्ययुतान् अरीन् ॥ SoKss_18,2.57 // तच् छ्रुत्वा धैर् यतुष्टेन तस्मै द्यूतकृते मया । दत्तौ रूपप्रभावौ svavÃbhëya दिनसप्तकम् ॥ SoKss_18,2.58 // ताभ्याम् आकृष्य कूपे तान् क्रमात् क्षिप्त्वापकारिणः । नयति स्म स सप्ताहाद्ब्रह्मराक्षसभक्ष्यताम् ॥ SoKss_18,2.59 // ततो मया स्वीकृतयोः स्वयो रूपप्रभावयोः । सो 'bravŬ¬Ãkineyo मां द्यूतकारो भयाकुलः ॥ SoKss_18,2.60 // नाद्य दत्तं मया भक्ष्यमष्टमं तदहस्तयोः । तन्मां निर्गत्य तौ ब्रह्मराक्षसौ भक्षयिष्यतः ॥ SoKss_18,2.61 // तद् अत्र किं मया कार्यं ब्रूहि मित्रं हि मे भवान् । इत्य् उक्तवन्तं तमहं संस्तवप्रीतितो ऽब्रवम् ॥ SoKss_18,2.62 // यद्येवं तत्त्वया ताभ्यां राक्षसाभ्यां हि खादिताः । कितवास्ते तवार्थे तौ राक्षसावद्म्य् अहं पुनः ॥ SoKss_18,2.63 // तत्तौ दर्शय मे मित्रेत्य् उक्तवांस्तेन तत्क्षणम् । नीतस्ततूपनिकटं कितवेन तथेत्य् अहम् ॥ SoKss_18,2.64 // अवाङ्मुखश् च यावत्तं कूपं पश्याम्यशङ्कितः । तावत्तेनास्मि दत्त्वार्धचन्द्रं क्षिप्तस्तदन्तरे ॥ SoKss_18,2.65 // कूपान्तः पतितस्याथ रक्षोभ्यां भक्ष्यबुद्धितः । गृहीतस्य समं ताभ्यां बाहुयुद्धमभून्मम ॥ SoKss_18,2.66 // यदातिवर्तितुं बाहुबलं नाशक्नुतां मम । युद्धं त्यक्त्वा तदा कस्त्वमिति तौ मामपृच्छताम् ॥ SoKss_18,2.67 // ततो मया डाकिनेयवृत्तान्तात्प्रभृति स्वके । वृत्तान्ते कथिते मैत्रीं कृत्वा मां वदतः स्म तौ ॥ SoKss_18,2.68 // अहो तवावयोस्तेषां कितवानां च कीदृशी । अवस्था विहिता तेन कितवेन दुरात्मना ॥ SoKss_18,2.69 // येषां न मैत्त्री न घृणा नोपकारः स्पृशेन्मनः । तेषु च्छलैकविद्येषु विश्वासः कितवेषु कः ॥ SoKss_18,2.70 // साहसं नैर् अपेक्ष्यं च कितवानां निसर्गजम् । ठिण्ठाकरालस्य कथा तथा च श्रूयतां त्वया ॥ SoKss_18,2.71 // अस्यामेवोज्जयिन्यां स द्यूतकारो ऽभवत्पुरि । पूर्वं ठिण्ठाकरालाख्यो विषमो ऽन्वर्थनामकः ॥ SoKss_18,2.72 // तस्य हारयतो नित्यं द्यूते ये जयिनो ऽपरे । ते प्रत्यहं द्यूतकाराः कपर्दकशतं ददुः ॥ SoKss_18,2.73 // तेनापणात्स गोधूमचूर्णं क्रीत्वा दिनात्यये । चकारापूपिकाः क्वापि मृदित्वा कर्परे ऽम्भसा ॥ SoKss_18,2.74 // गत्वा श्मशाने पक्त्वा ताश्चिताग्नावेत्य चाग्रतः । महाकालस्य तद्दीपघृताभ्यक्ता अभक्षयत् ॥ SoKss_18,2.75 // तत्रैव च महाकालदेवागाराङ्गणे सदा । उपधानीकृतभुजः स सुष्वाप क्षितौ निशि ॥ SoKss_18,2.76 // एकदा रजनौ तत्र महाकालनिकेतने । मातृमण्डलयक्षादिप्रतिमास् तस्य पश्यतः ॥ SoKss_18,2.77 // स्फुरन्तीर्मन्त्रसांनिध्यान्मतिरेवमजायत । न करोमि किमर्थार्थम् उपायमिह युक्तितः ॥ SoKss_18,2.78 // सिद्धश्चेद्भद्रमथवा न सिद्धः का क्षतिर्मम । इत्यालोच्याब्रवीद्द्यूतायाक्षिपन्देवताः स ताः ॥ SoKss_18,2.79 // एत भोः सह युष्माभिर् दीव्यामीहाहम् एव च । सभ्यस् तथा पातयिता जितं सद्यश् च दीयते ॥ SoKss_18,2.80 // इत्य् उक्तास्तेन तास्तूष्णीं यत्तस्थुस्तदपातयत् । ठिण्ठाकरालः स पणं कृत्वा चित्रा वराटिकाः ॥ SoKss_18,2.81 // अङ्गीकृतं पातनं स्यात्कितवेनानिषेधता । इति द्यूते हि सर्वत्र स्थितिर्द्यूतकृतां सदा ॥ SoKss_18,2.82 // ततो जित्वा बहु स्वर्णं देवतास्ता जगाद सः । जितं प्रयच्छत धनं mahyamÃbhëitaæ यथा ॥ SoKss_18,2.83 // इत्य् उच्यमानाः कितवेनासकृत् तेन ता यदा । देवता नालपन् किंचित् तदा वक्ति स्म स क्रुधा ॥ SoKss_18,2.84 // यदि स्थिताः स्थस् तूष्णीं तत्क्रियते कितवस्य यत् । अदत्तहारितार्थस्य शिलाभूतस्य तिष्ठतः ॥ SoKss_18,2.85 // यमदंष्ट्राग्रतीक्ष्णेन क्रकचेनाङ्गपाटनम् । तदहं वः करिष्यामि नह्यपेक्षास्ति कापि मे ॥ SoKss_18,2.86 // इत्य् उक्त्वा यावदादाय क्रकचं सो ऽभिधावति । तावत्तस्मै ददुः स्वर्णं देवतास्ता यथाजितम् ॥ SoKss_18,2.87 // हारयित्वा च तत्प्रातर्नक्तमेत्य तथैव सः । आचकर्ष हठद्यूतेनार्थं मातृगणात्पुनः ॥ SoKss_18,2.88 // एवं स कुरुते यावत् प्रत्यहं तावदेकदा । जगाद देवी चामुण्डा मातृस्ताः खिन्नमानसाः ॥ SoKss_18,2.89 // इतो ऽहं निर्गतो द्यूतादित्याहूतो ब्रवीति यः । स नाक्षेप्य इति द्यूते शैलीयं मातृदेवताः ॥ SoKss_18,2.90 // तस्मादाह्वयमानं तं तदेवोक्त्वा निरस्यत । इति चामुण्डयोक्तास्ता देव्यश्चेतसि तद्व्यधुः ॥ SoKss_18,2.91 // निशि प्राप्तं कृताह्वानं कितवं तं च देवने । निर्गताः स्म इतो द्यूतादित्यूचुः सर्वदेवताः ॥ SoKss_18,2.92 // एवं निराकृतष्ठिण्ठाकरालस्ताभिर् एव सः । तत्प्रभुं तं महाकालमेवाह्वयत देवितुम् ॥ SoKss_18,2.93 // सो ऽपि लब्धावकाशं तं मत्वा हठदुरोदरे । निर्गतो ऽहम् इतो द्यूताद् इति देवः किलाब्रवीत् ॥ SoKss_18,2.94 // अक्षीणदोषाद्विषमादिष्टानिष्टभयोज्झितात् । दुर्जनाद्बत देवा अप्यशक्ता इव बिभ्यति ॥ SoKss_18,2.95 // तथा दुरोदराचारभग्नकैतवयुक्तिना । तेन ठिण्ठाकरालेन खिन्नेनैवमचिन्त्यत ॥ SoKss_18,2.96 // अहो द्यूतस्थितिं देवैः शिक्षित्वास्मि निराकृतः । तद् एतम् एव देवेशम् इदानीं शरणं श्रये ॥ SoKss_18,2.97 // इत्याकलय्य हृदये परिगृह्यैव पादयोः । स्तुवंष्ठिण्ठाकरालस्तं महाकालं व्यजिज्ञपत् ॥ SoKss_18,2.98 // देव्या द्यूतजितेष्विन्दुवृषकुञ्जरचर्मसु । जानुन्यस्तकपोलं ते नौमि नग्नाङ्गमासितम् ॥ SoKss_18,2.99 // यदिच्छामात्रतस् तास् ता विभूतीर् ददते सुराः । यो निरीहो जटाभस्मकपालैकपरिग्रहः ॥ SoKss_18,2.100 // स सलोभो ऽद्य जातस्त्वं मन्दपुण्ये कथं मयि । यदल्पहेतोर् माम् एवं हा वञ्चयितुम् ईहसे ॥ SoKss_18,2.101 // कल्पवृक्षो ऽप्य् अधन्यानां नाशां पूरयति ध्रुवम् । यद्बिभर्षि न मां नाथ भृतविश्वो ऽपि भैर् अव ॥ SoKss_18,2.102 // तत्प्रपन्नस्य मे कष्टव्यसनाविष्टचेतसः । व्यतिक्रमम् अपि स्थाणो भगवन् क्षन्तुम् अर्हसि ॥ SoKss_18,2.103 // त्र्यक्षस्त्वं तादृगेवाहं भस्माङ्गे ते ममापि तत् । त्वं कपाले यथा भुङ्क्षे तथैवाहं दयस्य मे ॥ SoKss_18,2.104 // युष्माभिः सममालप्य कथं नु कितवैर् अहम् । सहालपिष्यामि पुनस्तन्मामापन्नमुद्धर ॥ SoKss_18,2.105 // इत्यादि तावदस्तौषीत्कितवस्तं स भैर् अवम् । तावत् स परितुष्यैवं देवः साक्षादुवाच तम् ॥ SoKss_18,2.106 // ठिण्ठाकराल तुष्टो ऽस्मि तव मा स्माधृतिं कृथाः । अहं दास्यामि ते भोगान् इहैवास्स्व ममान्तिके ॥ SoKss_18,2.107 // इति देवाज्ञया तत्र तस्थौ स कितवस्तदा । तत्प्रसादादुपनतां भुञ्जानो भोगसंपदम् ॥ SoKss_18,2.108 // एकदा च महाकालतीर्थे ऽत्र स्नातुमागताः । रात्रावप्सरसो दृष्ट्वा स देवो व्यादिदेश तम् ॥ SoKss_18,2.109 // आसां स्नातुं प्रवृत्तानां सर्वासां सुरयोषितास्म् । तटन्यस्तानि वासांसि लघु हृत्वा त्वमानय ॥ SoKss_18,2.110 // यावदेता न दास्यन्ति तुभ्यमेतां कलावतीम् । अप्सरःकन्यकां तावदासां वस्त्राणि मा मुचः ॥ SoKss_18,2.111 // एवंस भैर् अवेणोक्तो गत्वामरमृगीदृशाम् । ठिण्ठाकरालः स्नान्तीनां तासां वस्त्राण्यपाहरत् ॥ SoKss_18,2.112 // मुञ्च मुञ्चाम्बराण्यस्मान्मा स्म कार्षीर्दिगम्बराः । इति ब्रुवाणाश् च स ता व्याजहार हरौजसा ॥ SoKss_18,2.113 // कन्यां कलावतीमेतां यदि मह्यं प्रयच्छथ । तदहं वो विमोक्ष्यामि वासांस्येतानि नान्यथा ॥ SoKss_18,2.114 // तच् छ्रुत्वा तं दुराधर्षं दृष्ट्वा स्मृत्वा च तादृशम् । शक्रशापं कलावत्यास्ताश्चैतत्प्रतिपेदिरे ॥ SoKss_18,2.115 // ददुः कलावतीं तां च तस्माय् उज्झितवाससे । ठिण्ठाकरालाय ततो विधिनालम्बुषासुताम् ॥ SoKss_18,2.116 // अथाप्सरःसु यातासु कलावत्या तया सह । तस्थौ ठिण्ठाकरालो ऽसौ देवेच्छानिर्मितास्पदः ॥ SoKss_18,2.117 // कलावती च देवेन्द्रम् उपस्थातुमगाद्दिवा । त्रिदिवं रजनौ तं च सदा पतिम् उपाययौ ॥ SoKss_18,2.118 // त्वत्प्राप्तिहेतुना शक्रशापेन मम वल्लभ । वरायितमिति प्रीत्या कदाचिद्ब्रुवती च सा ॥ SoKss_18,2.119 // तेन ठिण्थाकरालेन पत्या तच्छापकारणम् । पृष्ट्वा सती सुरवधूः कलावत्य् अब्रवीद् इदम् ॥ SoKss_18,2.120 // दृष्ट्वोद्याने suräjÃtu मर्यभोगाः स्तुता मया । निन्दन्त्या द्विविषद्भोगान् दृष्टिमात्रोपभोगदान् ॥ SoKss_18,2.121 // तद्बुद्ध्वा देवराजो मामशपद्गच्छ भोक्ष्यसे । मर्त्येन परिणीता त्वं भोगांस्तन्मानुषानिति ॥ SoKss_18,2.122 // तेनायमावयोर् जातः संयोगो ऽन्योन्यसंमतः । श्वश् च नाकाच्चिरेणैष्याभ्यहं मा भूच् च ते ऽधृतिः ॥ SoKss_18,2.123 // रम्भा नवप्रयोगं हि नर्तिष्यति हरेः पुरः । आ तत्समाप्तेर् अस्माभिः स्थातव्यं तत्र च प्रिय ॥ SoKss_18,2.124 // ततष्ठिण्ठाकरालस्तां प्रेमदुर्ललितो ऽभ्यधात् । अहं द्रक्ष्यामि तन्नृत्यं गुप्तं तत्रैव मां नय ॥ SoKss_18,2.125 // एतच् छ्रुत्वा कलावत्या तया स जगदे पतिः । युज्यते कथमेतन्मे कुप्येद्बुद्ध्वा हि देवरा॥ SoKss_18,2.126 // एवम् उक्तो ऽपि निर्बन्धं यदा तस्याश्चकार सः । तदा कलावती स्नेहान्नेतुं तं प्रत्यपद्यत ॥ SoKss_18,2.127 // प्रातः prabhÃvagƬhaæ तं कृत्वा कर्णोत्पलान्तरे । ठिण्ठाकरालमनयत्सा महेन्द्रस्य मन्दिरम् ॥ SoKss_18,2.128 // सुरेभशोभितद्वारं नन्दनोद्यानसुन्दरम् । दृष्ट्वा ठिण्ठाकरालस्तद्देवमानी तुतोष सः ॥ SoKss_18,2.129 // ददर्श चात्र वृत्रारेरास्थाने त्रिदशाश्रिते । प्रगीतस्वर्वधूसार्थं रम्भानृत्तोत्सवाद्भुतम् ॥ SoKss_18,2.130 // नारदादिप्रणीतानि सर्वातोद्यानि चाशृणोत् । प्रसन्ने हि किमप्राप्यमस्तीह परमेश्वरे ॥ SoKss_18,2.131 // ततः प्रेक्षणकस्यान्ते तत्रोत्थाय प्रवृत्तवान् । दिव्यश्छागाकृतिर्भण्डो नर्तितुं दिव्यभङ्गिभिः ॥ SoKss_18,2.132 // ठिण्ठाकरालो दृष्ट्वा तं परिज्ञाय व्यचिन्तयत् । अहो एतमहं पश्यम्युज्जयिन्यामजं पशुम् ॥ SoKss_18,2.133 // इहेन्द्रस्य पुरश्चायमीदृशो भण्डनर्तकः । अतर्क्या दिव्यमायेयं विचित्रा बत काचन ॥ SoKss_18,2.134 // एवं ठिण्ठाकरालस्य तस्य चिन्तयतो हृदि । नृत्तान्ते छागभण्डस्य शक्रास्थानं न्यवर्तत ॥ SoKss_18,2.135 // ततः कलावती हृष्टा सा कर्णोत्पलसंश्रितम् । ठिण्ठाकरालं स्वस्थानमानिनाय तथैव तम् ॥ SoKss_18,2.136 // ठिण्ठाकरालश् चान्येद्युर् उज्जयिन्यां तम् आगतम् । दृष्ट्वा छागाकृतिं दर्पाद् देवभण्डम् abhëata ॥ SoKss_18,2.137 // अरे ममाग्रतो नृत्य नृत्यसीन्द्राग्रतो यथा । अन्यथा न क्षमिष्ये ते तन्नृतं भण्ड दर्शय ॥ SoKss_18,2.138 // तच् छ्रुत्वा विस्मितश्छागस्तूष्णीम् एव बभूव सः । कुतो ऽयं मानुषो ऽप्येवं मां जानातीति चिन्तयन् ॥ SoKss_18,2.139 // निर्बन्धेनोच्यमानो यन्नैव च्छागो ननर्त सः । तत्स ठिण्ठाकरालस्तं लगुडैर् mÆrdhnyatìayat // SoKss_18,2.140 // ततः स गत्वा शक्राय तथैव च्छागलो ऽखिलम् । स्रवद्रक्तेन शिरसा यथावृत्तं न्यवेदयत् ॥ SoKss_18,2.141 // इन्द्रो ऽपि प्रणिधानेन बुबुधे तद्यथा दिवम् । ठिण्ठाकरालमानैषीद्रम्भानृत्ते कलावती ॥ SoKss_18,2.142 // यथा च च्छागनृत्तं तद्दृष्टं तेनापराधिना । ततः कलावतीमेवमाहूयेन्द्रः शशाप सः ॥ SoKss_18,2.143 // नृत्तार्थमस्य च्छागस्य येनावस्था कृतेदृशी । रागात्तं मानुषं गुप्तं यदिहानीतवत्यसि ॥ SoKss_18,2.144 // तद्गच्छ नरसिंहेन राज्ञा नागपुरे पुरे । देवागारे कृते स्तम्भे भव त्वं सालभञ्जिका ॥ SoKss_18,2.145 // इत्य् उक्तवान् कलावत्या मात्रालम्बुषया तया । शक्रो ऽनुनाथितः कृच्छ्राद् एवं शापान्तम् आदिशत् ॥ SoKss_18,2.146 // यदा बह्वब्दनिष्पन्नं देववेश्म विनश्य तत् । भविष्यति समं भूमेरस्याः शापक्षयस्तदा ॥ SoKss_18,2.147 // इतीन्द्रशापशापान्तावेवं साश्रुः शशंस सा । तस्मै कलावती ठिण्ठाकरालाय सवाच्य तम् ॥ SoKss_18,2.148 // दत्त्वा स्वाभरणं तस्मै तिरोभूय विवेश च । गत्वा नागपुरे देवगृहस्तम्भाग्रपुत्रिकाम् ॥ SoKss_18,2.149 // ठिण्ठाकरालो ऽपि ततस् तद्वियोगविषाहतः । न ददर्श न शुश्राव लुलोठ भुवि मूर्च्छितः ॥ SoKss_18,2.150 // अहो रहस्यं मत्वापि mƬhenÃvi«k­taæ मया । निसर्गचपलानां हि मादृशां संयमः कुतः ॥ SoKss_18,2.151 // तदिदानीमयं प्राप्तो वियोगो विषमो मया । इत्यादिलब्धसंज्ञश् च कितवो विललाप सः ॥ SoKss_18,2.152 // क्षणाच्चाचिन्तयत्कालो वैक्लव्यस्यैव नैव मे । गृहीतधैर् यः शापास्न्तहेतोस्तस्या न किं यते ॥ SoKss_18,2.153 // इत्य् आलोच्य विचार्याथ pravrìve«aæ विधाय सः । साक्षसूत्राजिनजटं धूर्तो नागपुरं ययौ ॥ SoKss_18,2.154 // तत्राटव्यां चतसृषु न्यधाद्दिक्षु पुराद्बहिः । कान्तालंकारकलशान्निखाय चतुरो भुवि ॥ SoKss_18,2.155 // पञ्चमं च महारत्नसपूर्णं निचखान सः । नगरान्तर्निशि स्वैर् अं देवाग्रापणभूतले ॥ SoKss_18,2.156 // एवं कृत्वा स तत्रासीन्नद्यास्तीरे कृतोटजः । आश्रित्य कैतवतपः कृतकध्यानजप्यवान् ॥ SoKss_18,2.157 // कुर्वन्दिनस्य त्रिः स्नानं भुञ्जानो भैक्ष्यमम्बुभिः । प्रक्षाल्य दृषदि प्राप स महातापसप्रथाम् ॥ SoKss_18,2.158 // क्रमाच् छ्रुतिपथायातो राज्ञा सो ऽभ्यर्थितो ऽपि यत् । नागातदन्तिकं तत्स राजा तत्पार्श्वमाययौ ॥ SoKss_18,2.159 // स्थित्वा कथाभिश् च चिरं सायं तस्मिन् यियासति । राज्ञ्य् अकस्माच् छिवा चक्रे शब्दं तत्र विदूरतः ॥ SoKss_18,2.160 // तच् छ्रुत्वा तापसच्छद्मा कितवो हसति स्म सः । किमेतदिति पृष्टश् च kimanenetyabhëata // SoKss_18,2.161 // निर्बन्धाच् च नृपे पृच्छत्युवाचैवं स मायिकः । अटव्यां नगरस्यास्य पूर्वतो वेतसीतले ॥ SoKss_18,2.162 // रत्नाभरणपूर्णो ऽस्ति कलशस्तद्गृहाण तम् । इत्य् उक्तं मे रुतज्ञस्य नृपते शिवयैतया ॥ SoKss_18,2.163 // उक्त्वैवं कौतुकाविष्टं नीत्वा तं तत्र भूपतिम् । खात्वा स भूमिमुद्धृत्य तस्मै तं कलशं ददौ ॥ SoKss_18,2.164 // ततः स लब्धाभरणः संजातप्रत्ययो नृपः । ज्ञानिनं सत्यवाचं तं मेने निःस्पृहतापसम् ॥ SoKss_18,2.165 // आनीय स्वाश्रमं तं च मुहुर्नत्वा च पादयोः । स ययौ मन्दिरं नक्तं सामात्यस्तद्गुणान्स्तुवन् ॥ SoKss_18,2.166 // एवं क्रमात्तमायान्तं धूर्तो रुतमिषान्नृपम् । सो ऽन्यांस् त्रीन् रत्नकलशान् दिग्भ्यो ऽन्यभ्यो व्यलम्भयत् ॥ SoKss_18,2.167 // ततः स राजा पौराश् च मन्त्रिणो ऽन्तपुराणि च । तत्तापसैकभक्तानि तन्मयान्येव जज्ञिरे ॥ SoKss_18,2.168 // एकदा नीयमानश् च देवागारेक्षणाय सः । राज्ञा कुतापसो ऽश्रौषीद् आपणे काकवाशितम् ॥ SoKss_18,2.169 // ततो ऽब्रवीत्तं राजानं श्रुता काकस्य वाक्त्वया । आपणे ऽत्रैव देवाग्रे निखातो भुवि तिष्ठति ॥ SoKss_18,2.170 // सद्रत्नपूर्णः कलशः कस्मात्सो ऽपि न गृह्यते । इत्य् एतद् उक्तं काकेन तदेहि स्वीकुरुष्व तत् ॥ SoKss_18,2.171 // इत्य् उक्त्वा तत्र नीत्वा तं भूमेर् उद्धृत्य भूभृते । सद्रत्नकलशं प्रादात् स तस्मै कूटतापसः ॥ SoKss_18,2.172 // ततो ऽतिपरितोषात्स स्वयं हस् ते ऽवलम्ब्य तम् । कपटज्ञानिनं राजा देवागारं प्रविष्टवान् ॥ SoKss_18,2.173 // तत्र स्तम्भे समाधूय परिव्रासालभञ्जिकाम् । अनुप्रविष्टां प्रियया कलावत्या ददर्श ताम् ॥ SoKss_18,2.174 // कलावती च तत्सालभञ्जिकारूपधारिणी । दुःखिता तं पतिं दृष्ट्वा प्रारेभे तत्र रोदितुम् ॥ SoKss_18,2.175 // तद्दृष्ट्वा सानुगो राजा सविस्मयविषादवान् । ज्ञानाभासमपृच्छत्तं किमिदं भगवन्निति ॥ SoKss_18,2.176 // ततो विषण्णविभ्रान्त इव धूर्तो जगाद सः । एहि स्वभवनं तत्र वच्म्यवक्तव्यम् अप्य् अदः ॥ SoKss_18,2.177 // इत्य् उक्त्वा स नृपं नीत्वा राजधानीम् उवाच तम् । अस्थाने कुमुहूर्ते च देवागारमिदं त्वया ॥ SoKss_18,2.178 // यत्कृतं तत्तृटीये ऽह्नि भविष्यत्यहितं तव । अतस्त्वद्दर्शनात्सैषा प्रारोदीत्स्तम्भपुत्रिका ॥ SoKss_18,2.179 // तच्छरीरेण चेत् कृत्य तव निर्लोठ्य तन् नृप । अद्यैवैतद्द्रुतं देवकुलं भूमिसमं कुरु ॥ SoKss_18,2.180 // सुस्थाने सुमुहूर्ते च कुर्वन्यत्र सुरालयम् । अनिमित्तं शमं यातु sarëÂrasyÃstu ते शिवम् ॥ SoKss_18,2.181 // इत्य् उक्तस्तेन स नृपः समाज्ञाप्य भयात्प्रजाः । एकाहेनैव तद्देवगृहं भूमिसमं व्यधात् ॥ SoKss_18,2.182 // स्थानान्तरे च प्रारेभे कर्तुं देवकुलं पुनः । अहो विश्वास्य वञ्च्यन्ते धूर्तैश्छद्मभिर् ईश्वराः ॥ SoKss_18,2.183 // सिद्धकार्यस् ततस् त्यक्त्वा pravrìve«aæ पलाय्य सः । ठिण्ठाकरालः कितवः प्रायाद् उज्जयिनीं ततः ॥ SoKss_18,2.184 // कलावती च तद्बुद्ध्वा शापमुक्ताभ्युपेत्य तम् । मार्गे हृष्टा समाश्वास्य द्रष्टुमिन्द्रमगाद्दिवम् ॥ SoKss_18,2.185 // इन्द्रो ऽपि विस्मितो बुद्ध्वा तन्मुखात्तस्य तत्पतेः । मायां तां द्यूतकारस्य जहास च तुतोष च ॥ SoKss_18,2.186 // ततः प्रार्श्वस्थितः शक्रं तम् उवाच बृहस्पतिः । विचित्रमायाः कितवा ईदृशा एव सर्वदा ॥ SoKss_18,2.187 // पुराकल्पे तथा चाभून्नगरे कितवः क्व चित् । कुट्टिनीकपटो नाम कपटद्यूतकोविदः ॥ SoKss_18,2.188 // परलोकगतं तं च धर्मराजः किलाब्रवीत् । कल्पं नरकवासस् ते कितवास्ति स्वपातकैः ॥ SoKss_18,2.189 // एकं तु दिनमिन्द्रत्वमस्ति दानवशात्तव । दत्तं ब्रह्मविदे ह्येकं सुवर्णं जातुचित्त्वया ॥ SoKss_18,2.190 // तद्ब्रूहि पूर्वं किं भुङ्क्षे नरकं किम् उतेन्द्रताम् । तच् छ्रुत्वा कितवो ऽवोचद्भुञ्जे प्रागिन्द्रतामिति ॥ SoKss_18,2.191 // ततः स धर्मराजेन प्रेषितः कितवो दिवि । एकाहमिन्द्रमुत्थाप्य देवै राज्ये ऽभ्यषिच्यत ॥ SoKss_18,2.192 // संप्राप्तदेवराज्यः सन्नानाय्य कितवान् सखीन् । सवेश्याश् च दिवं देवानादिदेशाधिपत्यतः ॥ SoKss_18,2.193 // नीत्वास्मान्सर्वतीर्थेषु सर्वान्स्नपयत क्षणात् । दिव्येष्व् अपि च भौमेषु सप्तद्वीपगतेष्व् अपि ॥ SoKss_18,2.194 // अनुप्रविश्य चाद्यैव भूपतीन् निखिलान् भुवि । प्रयच्छत महादानान्य् अस्मदर्थम् अनारतम् ॥ SoKss_18,2.195 // इत्यादिष्टाः सुरास्तेन सर्वं चक्रुस्तदैव तत् । धूतपापः स तैः पुण्यैर् धूर्तः प्रापेन्द्रतां स्थिराम् ॥ SoKss_18,2.196 // तद्वयस्याश् च वेश्याश् च ये तेनानायिता दिवम् । अमरत्वं ययुस्ते ऽपि तत्प्रसादाद्धतांहसः ॥ SoKss_18,2.197 // द्वितीये ऽह्नि स्थिरप्राप्तदेवराज्यम् स्वबुद्धितः । कितवं धर्मराजाय चित्रगुप्तः शशंस तम् ॥ SoKss_18,2.198 // ततः सुचरितं बुद्ध्वा धर्मराजो विसिस्मिये । अहो बत द्यूतकृता वञ्चिताः स्म इति ब्रुवन् ॥ SoKss_18,2.199 // ईदृशाः कितवा वज्रिन्नित्य् उक्त्वा विरते गुरौ । ठिण्ठाकरालं द्यामिन्द्रो ऽनैषीत्प्रेष्य कलावतीम् ॥ SoKss_18,2.200 // तत्र तद्बुद्धिधैर् याभ्यां तुष्टः संमान्य देवरा/ दत्त्वा कलावतीं चक्रे तं स पार्श्वस्थमात्मनः ॥ SoKss_18,2.201 // ततः स देववद्धीरः कलावत्या समं सुखी । ठिण्ठाकरालो न्यवसच्छंकरानुग्रहाद्दिवि ॥ SoKss_18,2.202 // तद्दीदृग्द्यूतकाराणां मायासाहसयोर् गतिः । तदग्निशिख वेताल किं चित्रं कितवेन यत् ॥ SoKss_18,2.203 // डाकिनेयेन निक्षिप्तः कूपे ऽस्मिन्मायया भवान् । तत्त्वं निर्याहि मित्त्रावां निरेष्यावो ऽवटादितः ॥ SoKss_18,2.204 // इत्य् उक्तो ब्रह्मरक्षोभ्यां निर्गत्याहं ततो ऽवटात् । रात्रावस्यां पुरि प्रापं क्षुधार्तः पथिकं द्विजम् ॥ SoKss_18,2.205 // तं च गृह्णामि धावित्वा विप्रं यावज्जिघृत्सया । तावच् छ्रीविक्रमादित्यदेवमाक्रन्दति स्म सः ॥ SoKss_18,2.206 // श्रुत्वैव च स निर्गत्य राजा ज्वलनसंनिभः । आः पाप मा वधीर्विप्रमित्यारात्प्रतिहत्य माम् ॥ SoKss_18,2.207 // प्रावर्तत शिरश् छेत्तुम् आलेख्यपुरुषस्य यत् । तेन मे छेदम् आगच्छन् कण्ठो ऽभूत् स्रुतशोणितः ॥ SoKss_18,2.208 // ततो ऽङ्घ्रिलग्नस् तेनैव रक्षितो ऽस्म्य् उज्झितद्विजः । एवंप्रभावो देवो ऽसौ विक्रमादित्यभूपतिः ॥ SoKss_18,2.209 // तदाज्ञया हतश्चायं खण्डकापालिको मया । तदेतं मम वेताल भक्ष्यं यमशिखं त्यज ॥ SoKss_18,2.210 // एवमग्निशिखेनोक्तो ऽप्याक्षिपत्तत्स पाणिना । दर्पाद्यमशिखः खण्डकापालिककलेवरम् ॥ SoKss_18,2.211 // ततः श्रीविक्रमादित्यः प्रकाश्यात्मास्नमत्र सः । आलिख्य पुरुषं भूमौ पाणिं तस्यासिनाच्छिनत् ॥ SoKss_18,2.212 // तेन च्छिन्नो यमशिखस्यापतत्तस्य यत्करः । तत्स तं कुणपं त्यक्त्वा पलाय्यैवागमद्भयात् ॥ SoKss_18,2.213 // अभक्षयच्चाग्निशिखः कुणपं तं कपालिनः । अहं च निर्भयो ऽद्राक्षं सर्वं राजौजसा तु तत् ॥ SoKss_18,2.214 // एवमाख्याय सा यक्षवधूर्मदनमञ्जरी । त्वत्प्रभावं महाराज तत्र मामवदत्पुनः ॥ SoKss_18,2.215 // ततो वक्ति स्म मधुरं स राजानङ्गदेव माम् । यक्षि कापालिकान्मुक्त्वा गच्छ भर्तृगृहानिति ॥ SoKss_18,2.216 // ततः प्रणम्य तमहं गृहं स्वम् इदमागता । चिन्तयान्त्युपकारस्य निष्कृतिं तस्य भूपतेः ॥ SoKss_18,2.217 // एवं प्राणाः कुलं भर्ता दत्ता मे प्रभुणा तव । त्वदाख्याता च तस्यैषा संवदिष्यति मत्कथा ॥ SoKss_18,2.218 // अद्य ज्ञातं च यत् तस्य राज्ञस्त्रैलोक्यसुन्दरी । प्रेषिता सिंहलेन्द्रेण तनया सा स्वयंवरा ॥ SoKss_18,2.219 // तां च हर्तुं कृता बुद्धिः सर्वैः संभूय राजभिः । हत्वा विक्रमशक्तिं तं तत्सामन्तं समत्सरैः ॥ SoKss_18,2.220 // तस्माद्विक्रमशक्तेस्त्वं गत्वा तद्विदितं कुरु । येन तेषामवहितः प्रतीकारे स तिष्ठति ॥ SoKss_18,2.221 // अहं च तत्करिष्यामि प्रयत्नं येन तानरीन् । हत्वा स विक्रमादित्यदेवो विजयमाप्स्यति ॥ SoKss_18,2.222 // एतदर्थम् इहानीतो मया त्वं निजमायया । येन राज्ञः ससामन्तस्यैतत्सर्वं वदिष्यसि ॥ SoKss_18,2.223 // प्राभृतं च प्रहेष्यामि त्वत्प्रभोस् तस्य तादृशम् । दद्यां तदुपकारस्य लेशतो येन निष्कृतिम् ॥ SoKss_18,2.224 // एवं वदति यावत् सा तावत्ते तत्र कन्यके । आगते समृगे ये द्वे दृष्टे अस्माभिर् अम्बुधौ ॥ SoKss_18,2.225 // एका चन्द्रावदाताङ्गी प्रियङ्गुस्यामलापरा । सरित्पतेः कृतोपासे जाह्नवीयमुने इव ॥ SoKss_18,2.226 // निषण्णयोस्तयोस्तां च यक्षीं देवास्मि पृष्टवान् । देवि के कन्यके एते सौवर्णो ऽयं मृगश् च कः ॥ SoKss_18,2.227 // तच् छ्रुत्वा सा महाराज यक्षिणी माम् abhëata । अनङ्गदेव यदि ते कौतुकं वच्मि तच्छृणु ॥ SoKss_18,2.228 // विघ्नायाजग्मतुः पूर्वं प्रजासर्गे प्रजापतेः । घोरौ घण्टनिघण्ताख्यौ दानवौ देवदुर्जयौ ॥ SoKss_18,2.229 // तयोर् विनाशकामश् च विधाता कन्यके इमे । जगदुन्मादनोद्दामरूपशोभे विनिर्ममे ॥ SoKss_18,2.230 // दृष्ट्वैवात्यद्भुते चैते हरन्तौ तौ महासुरौ । परस्परं युध्यमानौ जग्मतुर्द्वावपि क्षयम् ॥ SoKss_18,2.231 // ततो ब्रह्मा धनाध्यक्षायैते कन्ये समर्पयत् । त्वया योग्याय कस्मैचिद्भर्त्रे देये इमे इति ॥ SoKss_18,2.232 // धनदो ऽयर्पयदिमे मद्भर्त्रे स्वानुजन्मने । मद्भर्ता चार्पयन्मह्यं तथैव वरकारणम् ॥ SoKss_18,2.233 // मया श्रीविक्रमादित्यश्चानयोश्चिन्तितो वरः । देवावतारो ह्युचितः स एव पतिरेतयोः ॥ SoKss_18,2.234 // एवंरूपे इमे कन्ये मृगस्याख्यायिकां शृणु । जयन्तो नाम तनयो दयितो ऽस्ति शचीपतेः ॥ SoKss_18,2.235 // स भ्राम्यमाणः स्वःस्त्रीभिर् व्योम्ना जातु शिशुर्भुवि । राजपुत्रानधो 'drÃk«ÅtkrŬato मृगपोतकैः ॥ SoKss_18,2.236 // ततः स बालभावेन krŬÃm­gaÓiÓuæ विना । हेवाकी त्रिदिवं गत्वा प्रारोदीत्पितुरग्रतः ॥ SoKss_18,2.237 // तेन तस्य कृते शक्रो ऽकारयद्विश्वकर्मणा । सुधासेकार्पितप्राणं हेमरत्नमयं मृगम् ॥ SoKss_18,2.238 // अथ तेन स cikrŬa जयन्तः संतुतोष च । सो ऽप्य् अत्र तस्थौ विहरन्नाके हरिणपोतकः ॥ SoKss_18,2.239 // कालेनेन्द्रजितान्वर्थनाम्ना रावणसूनुना । सो ऽपहृत्या मृगो निन्ये लङ्कां स्वनगरीं दिवः ॥ SoKss_18,2.240 // गते च काले हतयोः सिताहरणमन्युना । रामलक्ष्मणवीराभ्यां रावणेन्द्रजितोस्तयोः ॥ SoKss_18,2.241 // लङ्काराज्ये ऽभिषिक्तस्य राक्षसेन्द्रस्य मन्दिरे । विभीषणस्य सो ऽतिष्ठद्रत्नहेममृगो ऽद्भुतः ॥ SoKss_18,2.242 // विभीषणश् च तं मह्यमुत्सवे जातुचिद्गृहान् । नीतायै भर्तृबान्धव्यान्मृगं संमानयन्नदात् ॥ SoKss_18,2.243 // सो ऽयं मृगशिशुर् दिव्यो वर्तते ऽद्य गृहे मम । मया च त्वत्प्रभोरेष कर्तव्यो ऽयम् उपायनम् ॥ SoKss_18,2.244 // इति सा यावदाख्याति यक्षिणी मे कथाक्रमम् । तावत्कमलिनीकान्तो रविरस्तम् उपाययौ ॥ SoKss_18,2.245 // ततस् तया समादिष्टे धाम्नि संध्याविधेः परम् । सिंहलेश्वरदूतो ऽयमहं च शयितावुभौ ॥ SoKss_18,2.246 // प्रातः प्रबुद्धौ संमान्य कुशलं परिपृच्छ्य च । सिंहलेश्वरसंदेशं यावन्नौ प्रष्टुमिच्छति ॥ SoKss_18,2.247 // ततो विचिन्त्य यक्षिण्यास् तत्प्रभावविजृम्भितम् । पार्श्वं विक्रमशक्तेर् द्राग् गताव् आवां सविस्मयौ ॥ SoKss_18,2.248 // स च दृष्ट्वैव संमान्य कुशलं परिपृच्छ्य च । सिंहलेश्वरसंदेशं यावन् नौ प्रष्टुम् इच्छति ॥ SoKss_18,2.249 // तावत् ते यक्षिणीप्रोक्तस्वरूपे दिव्यकन्यके । मृगपोतश् च संप्राप्तास् तत्र यक्षचमूवृताः ॥ SoKss_18,2.250 // तान् दृष्ट्वा दुष्टभूतादिमायाशङ्की स संशयात् । देव विक्रमशक्तिर्मां किमेतदिति पृष्टवान् ॥ SoKss_18,2.251 // ततः ससिंहलाधीशकार्यं तस्मायहं क्रमात् । यक्षिणीकन्यकायुग्ममृगोदन्तमवर्णयम् ॥ SoKss_18,2.252 // यक्षीमुखाच् छ्रुतं तं च सर्वेषामैकमत्यतः । राजद्विष्टोद्यमं राज्ञां तस्यावोचस्महं ततः ॥ SoKss_18,2.253 // ततः स संमान्यावां च दिव्यकन्ये च ते उभे । प्रहृष्टः सैन्यम् अकरोत् सामन्तः सज्जमाहवे ॥ SoKss_18,2.254 // क्षणाच्चश्रावि देवात्र सैन्यतूर्यमहारवः । क्षणाच्चादर्शि सम्लेच्छं प्रतिराजबलं महत् ॥ SoKss_18,2.255 // अन्योन्यदर्शनक्रोधादभिधावितयोस्तयोः । प्रावर्तत द्वयोर् युद्धमस्मत्सैन्यारिसैन्ययोः ॥ SoKss_18,2.256 // ततो यक्षीविसृष्टैस् तैर् यक्षैर् अस्मद्द्विषद्बलम् । अन्यैर् अस्मद्भटाविष्टैर् अन्यैः सक्यादहन्यत ॥ SoKss_18,2.257 // सैन्यरेणुगणाकीर्णं खड्गधारास्निरन्तरम् । सशूरगर्जितं घोरमुदभूद्रणदुर्दिनम् ॥ SoKss_18,2.258 // छेदोच्छलद्भिर् द्विषतां निपतद्भिश् च मूर्धभिः । अशोभत जयश्रीर्नः krŬantÅ कन्दुकैर् इव ॥ SoKss_18,2.259 // क्षणाच् च हतशेषास्ते राजानो भग्नसैनिकाः । त्वत्सामन्तस्य कटकं प्रणताः शरणं श्रिताः ॥ SoKss_18,2.260 // ततो चितसु सद्वीपास्वाशासु चतसृष्वपि । उत्सादितेषु म्लेच्छेषु सर्वभूमीश्वर त्वया ॥ SoKss_18,2.261 // निजेन भर्त्रा सहिता प्रकटीभूय यक्षिणी । देव विक्रमशक्तिं तं मां चैवं वदति स्म सा ॥ SoKss_18,2.262 // मया यदेतद्विहितं सेवामात्रं भवत्प्रभोः । तदावेद्यं पुनश्चैवं स विज्ञापो गिरा मम ॥ SoKss_18,2.263 // त्वयैते परिणेतव्ये कन्यके देवनिर्मिते । द्रष्टव्ये च प्रसादेन लालनीयो ऽप्य् अयं मृगः ॥ SoKss_18,2.264 // मदीयं प्राभृतं ह्येतदित्य् उक्त्वा रत्नसंचयम् । दत्त्वा यक्षी तिरो ऽभूत्सा भर्त्रा सह सहानुगा ॥ SoKss_18,2.265 // अन्येद्युः परिवारेण विभवेन च भूयसा । आगान्मदनलेखा सा सिंहलेश्वरकन्यका ॥ SoKss_18,2.266 // कृत्वा प्रत्युद्गमं साथ तेन विक्रमशक्तिना । प्रावेश्यत स्वकटकं प्रणतेन प्रहर्षतः ॥ SoKss_18,2.267 // द्वितीये ऽह्नि गृहीत्वा तां ते चोभे दिव्यकन्यके । हेमरत्नमृगं तं च त्रिजगन्नेत्रकौतुकम् ॥ SoKss_18,2.268 // सिद्धकार्य इहागन्तुं देवपाददिदृक्षया । ततो विक्रमशक्तिः स चलितो राजभिः सह ॥ SoKss_18,2.269 // स चेह निकटप्राप्तः सामन्तो देव वर्तते । आवेदनाय देवस्य तेनावां प्रेषितौ पुरः ॥ SoKss_18,2.270 // तद्देव सिंहलेन्द्रस्य यक्षिण्याश्चानुरोधतः । तत्कन्याहरिणान्देवः प्रत्युद्यातु नृपानपि ॥ SoKss_18,2.271 // इत्य् उक्तो ऽनङ्गदेवेन विक्रमादित्यभूपतिः । कृतं दुःसाध्यम् अपितद्यक्षिणीरक्षणं स्मरन् ॥ SoKss_18,2.272 // नामन्यत तृणायापि श्रुत्वा तत्प्रत्युपक्रियाम् । बहु कृत्वापि मन्यन्ते स्वल्पम् एव महाशयाः ॥ SoKss_18,2.273 // हृष्टश् च सिंहलाधीशदूतयुक्तं पुनः स तम् । अनङ्गदेवं हस्त्यश्वग्रामरत्नैर् अपूरयत् ॥ SoKss_18,2.274 // नीत्वा दिनं तद् अथ सिंहलराजपुत्र्यास् तस्यास् तयोः कमलजोद्भवकन्ययोश् च । प्रत्युद्गमाय स महीपतिरुज्जयिन्याः सैन्यैर् गजाश्ववहनैः सममुच्चचाल ॥ SoKss_18,2.275 // सत्कुञ्जरो ऽञ्जनगिरिर्जयवर्धनस्य मत्तद्विपो रणभटस्य च कालमेघः । सङ्ग्रामसिद्धिरपि सिंहपराक्रमस्य वीरस्य विक्रमनिधे रिपुराक्षसश् च ॥ SoKss_18,2.276 // पवनजवो जयकेतोर्वल्लभशक्तेः समुद्रकल्लोलः । अश्वौ बाहुसुबाह्वोः शरवेगो गरुडवेगश्च ॥ SoKss_18,2.277 // श्यामा कुवलयमाला कोक्काणी कीर्तिवर्मणस्तुरगी । कर्का गङ्गालहरी सुसैन्धवी समरसिंहस्य ॥ SoKss_18,2.278 // इति हस्त्यश्वं राजसु तेष्व् अपि चलितेषु विभजतामभितः । शुश्रुविरे ऽत्र च राजनि चलिते दण्डाधिकारिणां वाचः ॥ SoKss_18,2.279 // भूमिः सैन्यमयी तदुत्थितमहाशब्दैकमय्यो दिशः संसर्पद्ध्वजिनीविमर्दविलसद्द्धूलीमयी द्यौरपि । सर्वस्याद्भुततत्प्रभावमहिमव्याहारमय्यो गिरस् तस्मिन् राज्ञि पथि प्रयाति सकलद्वीपाधिनाथे ऽभवन् ॥ SoKss_18,2.280 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके दितीयस् तरङ्गः । तृतीयस् तरङ्गः । ततः स विक्रमादित्यो जयसैन्यमवाप तत् । अधिष्ठितं स्वसेनान्या तेन विक्रमशक्तिना ॥ SoKss_18,3.1 // अग्रागतेन तेनैव सोत्केन प्रणतात्मना । सराजकेन सहितः स्वबलं स विवेश च ॥ SoKss_18,3.2 // गौडः शक्तिकुमारो ऽयं कर्णाटो ऽयं जयध्वजः । लाटो विजयवर्मायं काश्मीरो ऽयं सुनन्दनः ॥ SoKss_18,3.3 // गोपालः सिन्धुराजो ऽयं भिल्लो विन्ध्यबलो ऽप्य् अयम् । निर्मूकः परसीको ऽयं नृपः प्रणमति प्रभो ॥ SoKss_18,3.4 // इत्यास्थाने नृपान्सो ऽत्र प्रतीहारनिवेदितान् । सम्रासंमानयाम् आस सामन्तान्सैनिकानपि ॥ SoKss_18,3.5 // सिंहलेन्रसुतादिव्यकन्याहेममृगांश् च तान् । यथार्हं सत्करोति स्म स सविक्रमशक्तिकान् ॥ SoKss_18,3.6 // तैः समं सबलो ऽन्येद्युः प्रतस्थे च ततः कृती । स राजा विक्रमादित्यः प्राप चोज्जयिनीं पुरीम् ॥ SoKss_18,3.7 // संमानितविसृष्टेषु स्वदेशानथ राजसु । जगदानन्दिनि प्राप्ते वसन्तसमयोत्सवे ॥ SoKss_18,3.8 // लतासु पुष्पाभरणैर् मण्डनं कुर्वतीष्विव । तन्वतीष्विव संगीतं भृङ्गयोषित्सु गुञ्जितैः ॥ SoKss_18,3.9 // नृत्यन्तीष्विव चाश्लिष्टमरुत्सु वनराजिषु । पिकेषु कलशब्देषु मङ्गलानि पठत्स्विव ॥ SoKss_18,3.10 // सो ऽत्र ता विक्रमादित्यः परिणिन्ये शुभे ऽहनि । सिंहलेश्वरकन्यां तां ते च द्वे दिव्यकन्यके ॥ SoKss_18,3.11 // सिंहलेश्वरकन्याया ज्येष्ठो भ्राता सहागतः । सिंहवर्मा ददौ वेद्यां महान्तं रत्नसंचयम् ॥ SoKss_18,3.12 // तत्कालमेत्य च तयोर् यक्षिणी दिव्यकन्ययोः । असंख्यान्रत्नराशीन्सा ददौ मदनमञ्जरी ॥ SoKss_18,3.13 // शक्ताहं गन्तुमानृण्यं देव त्वत्सुकृतस्य किम् । किं तु दर्शयितुं भक्तिं नैतत्किंचित्कृतं मया ॥ SoKss_18,3.14 // तत्प्रसादो ऽनयोः कार्यः कन्ययोर् हरिणस्य च । इत्य् उक्त्वा च तिरो ऽभूत्सा यक्षी राज्ञाभिपूजिता ॥ SoKss_18,3.15 // ततः संप्राप्य भार्यास्ताः सद्वीपां च महीं कृती । शशास विक्रमादित्यो राजा राज्यमकण्टकम् ॥ SoKss_18,3.16 // सुखितश्चास्त विहरंस्तदा चोद्यानभूमिषु । ग्रीष्मे जलेषु सरसां धारायन्त्रगृहेषु च ॥ SoKss_18,3.17 // वर्षास्वन्तःपुरेषूद्यन्मृदङ्गरवहारिषु । शरदीन्दूदयापानहृद्यहर्म्यतलेष्व् अपि ॥ SoKss_18,3.18 // आस्तीर्णसुखशय्येषु कालागुरुसुगन्धिषु । वासवेश्मसु हेमन्ते च नृपो ऽन्तःपुरैर् वृतः ॥ SoKss_18,3.19 // तस्येदृशस्य राज्ञश् च नगरस्वामिसंज्ञकः । बभूव ग्रामशतभुक् चित्रकृज्जितविश्वकृत् ॥ SoKss_18,3.20 // स द्व्यहेन द्व्यहेनास्मै राज्ञे प्राभृतपुत्रिकाम् । लिखित्वान्यान्यया रूपभङ्ग्या चित्रकरो ददौ ॥ SoKss_18,3.21 // एकदा चोत्सववशाद्विस्मृत्य लिखिता न सा । तेन चित्रकृता दैवात्पुत्रिका नृपतेः कृते ॥ SoKss_18,3.22 // प्राप्ते च प्राभृतदिने स्मृत्वा यावत् समाकुलः । आस्ते चित्रकरो हा किं ढौकयेयं प्रभोरिति ॥ SoKss_18,3.23 // तावद्दूरागतः कोऽपि पान्थो ऽकस्मात्तम् अभ्यधात् । स चास्य पुस्तिकां हस् ते न्यस्यैव क्वाप्य् अगाल्लघु ॥ SoKss_18,3.24 // कौतुकाच् च स यावत्तामुद्घाटयति चित्रकृत् । तावद्ददर्श तत्रान्तश्चित्रस्थां पुत्रिकां पटे ॥ SoKss_18,3.25 // दृष्ट्वैवाद्भुतरूपां तां नीत्वा नृपतये ददौ । प्राभृतं प्रत्युतेदृङ्मे सिद्धमद्येति हर्षुलः ॥ SoKss_18,3.26 // नृपतिस्तां तु दृष्ट्वैव साश्चर्यः स जगाद तम् । न भद्र तव रेखेयं रेखेयं विश्वकर्मणः ॥ SoKss_18,3.27 // मानुषो हि कुतो वेत्ति लिखितुं रूपमीदृशम् । तच् छ्रुत्वा चित्रकृद्राज्ञे यथावृत्तं शशंस सः ॥ SoKss_18,3.28 // ततः सो ऽनन्यदृग्राजा तां पश्यन् पुत्रिकां सदा । स्वप्ने द्वीपान्तरे ऽद्राक्षीत्तद्रूपाम् एव कन्यकाम् ॥ SoKss_18,3.29 // संगमं भजते यावत् सोकः सोत्सुकया तया । तावत् प्रबोधितः सो ऽभूद्यामिकेन निशाक्षये ॥ SoKss_18,3.30 // प्रबुद्धो भग्नतत्स्वप्नसमागमसुखश् च सः । यामिकं तं क्रुधा राजा नगर्या निरकालयत् ॥ SoKss_18,3.31 // क्व पान्थः पुस्तिका क्वास्य क्व तस्यां चित्रपुत्रिका । तस्या एव सजीवायाः स्वप्ने संदर्शनं क्व च ॥ SoKss_18,3.32 // तदेषा दैवघटना कन्या सास्तीति वक्ति मे । न च जानामि तद्द्वीपं प्राप्नुयां तत्कथं नु ताम् ॥ SoKss_18,3.33 // इत्यादि चिन्तयन्सो ऽथ सर्वत्रारतिमान्नृपः । स्मरज्वरेण जज्वाल पर्याकुलपरिच्छदः ॥ SoKss_18,3.34 // ससंतापश् च विजये क्षत्रा भद्रायुधेन सः । शनैस्तत्कारणं पृष्टो जगादैवं महीपतिः ॥ SoKss_18,3.35 // शृणु तद्वच्मि ते मित्त्रं ज्ञातं तावददस्त्वया । यच्चित्रपुत्रिका तेन दत्ता चित्रकरेण मे ॥ SoKss_18,3.36 // तां चिन्तयंश् च सुप्तो ऽहं स्वप्ने जानामि वारिधिम् । उत्तीर्य प्राप्य नगरं प्रविष्टो ऽस्म्य् अतिसुन्दरम् ॥ SoKss_18,3.37 // तत्रापश्यमहं बह्वीः सायुधाः कन्यकाः पुरः । ता मां दृष्ट्वा जहि जहीत्युच्चैः कलकलं व्यधुः ॥ SoKss_18,3.38 // ततः ससंभ्रमा कापि जाने मामेत्य तापसी । प्रवेश्यैव निजं गेहं संक्षेपादिदम् अब्रवीत् ॥ SoKss_18,3.39 // पुरुषद्वेषिणी पुत्र राजपुत्रीयमागता । इतो मलयवत्याख्या विहरन्ती यदृच्छया ॥ SoKss_18,3.40 // दृष्टमात्रं च पुरुषं कन्याभिर् घातयत्य् असौ । एताभिस्तेन रक्षार्थं मयेह त्वं प्रवेशितः ॥ SoKss_18,3.41 // इत्य् उक्त्वा तापसी सद्यः स्त्रीवेषं सा व्यधान्मम । अवध्याः कन्यकास्तास्तु मत्वा सोढं मयापि तत् ॥ SoKss_18,3.42 // यावत् प्रविष्टाम् अत्रैव सकन्यां तां नृपात्मजाम् । पश्यामि तावच् चित्रस्था या मयादर्शि सैव सा ॥ SoKss_18,3.43 // अचिन्तयं च धन्यो ऽहं यच्चित्रलिखितामिमाम् । दृष्ट्वा पुनश् च पश्यामि साक्षात्प्राणसमामिति ॥ SoKss_18,3.44 // राजपुत्री च सा तावत् तापसीं तां सकन्यका । दृष्टो ऽस्माभिः प्रविष्टो ऽत्र पुमान् को ऽपीत्य् abhëata ॥ SoKss_18,3.45 // पुमान् कुतः प्राघुणिका स्थितैषा मे स्वसुः सुता । इति तां तापसी सापि प्रत्यवोचत् प्रदर्श्य माम् ॥ SoKss_18,3.46 // ततः सा राजतनया स्त्रीरूपम् अपिवीक्ष्य माम् । विस्मृत्य पुरुषद्वेषं सद्यः स्मरवशाभवत् ॥ SoKss_18,3.47 // आसीत्कण्टकिता किंचिच्चिन्तयन्तीव निश्चला । लब्धच्छिद्रेण कामेन कीलितेव समं शरैः ॥ SoKss_18,3.48 // क्षणाच् च तापसीं तां सा व्याहरद्रजकन्यका । तर्ह्यार्येत्वत्स्वसृसुता ममापि प्राघुणी न किम् ॥ SoKss_18,3.49 // आयातु मद्गुहमियं प्रहेष्याम्यर्चितामिमाम् । इत्य् उक्त्वादाय पाणौ मामनैषीत्सा स्वमन्दिरम् ॥ SoKss_18,3.50 // अहं च लब्धचित्तो ऽस्या जाने तत्र तथेत्यगाम् । अन्वमन्यत मां सापि विदग्धा वृद्धतापसी ॥ SoKss_18,3.51 // ततो ऽहं स्थितवांस् तत्र राजपुत्र्या तया सह । krŬantyà कन्यकान्योन्यविवाहादिविनोदनैः ॥ SoKss_18,3.52 // न च माममुचत्पार्श्वात्क्षणं सा मद्गतेक्षणा । यत्र नाहं न सा तस्यै काचनारोचत क्रिया ॥ SoKss_18,3.53 // अथ ताः कन्यकाः कृत्वा वधूं तां राजकन्यकाम् । मां वरं चावयोर् जाने विवाहं krŬayà व्यधुः ॥ SoKss_18,3.54 // कृतोद्वाहौ ततश्चावां प्रविष्टौ वासकं निशि । निःशङ्का तत्र मां सा च कण्ठे राजसुताग्रहीत् ॥ SoKss_18,3.55 // तत्कालं च मयात्मानं प्रकाश्यालिङ्गितैव सा । सिद्धेष्टहृष्टा दृष्ट्वा मामासील्लज्जानता क्षणम् ॥ SoKss_18,3.56 // प्रवर्तयामि सुरते यावच् चैतां हृतत्रपाम् । तावत् प्रबोधितो ऽस्मीह यामिकेन दुरात्मना ॥ SoKss_18,3.57 // तद्भद्रायुध नेदानीं चित्रे स्वप्ने च दृष्टया । तया मलयवत्याहं विना जीवितुमुत्सहे ॥ SoKss_18,3.58 // इत्य् उक्तवन्तं राजानं सयस्वप्नमवेत्य सः । भद्रायुधः प्रतीहारस्तमाश्वास्यैवमुक्तवान् ॥ SoKss_18,3.59 // कृत्स्नं चेत्स्मर्यते सम्यक्तत्तदालिखतां पटे । देवेन नगरं यावदुपायो ऽत्र निरूप्यते ॥ SoKss_18,3.60 // इति भद्रायुधेनोक्तः स राजा लिखति स्म तत् । पटे पुरवरं सर्वं तद्वृत्तान्तं च तत्क्षणम् ॥ SoKss_18,3.61 // तं चित्रपटमादाय प्रतीहारस्तदैव सः । मठं नवं कारयित्वा तत्र भित्तावलम्बयत् ॥ SoKss_18,3.62 // मठे चात्राकरोद् दूरदेशाद् आगतबन्दिनाम् । सत्त्रे सड्रसम् आहारं savastrayugakäcanam // SoKss_18,3.63 // यश्चित्रस्थमिदं वेत्ति पुरं कोऽपि स एति चेत् । ममावेद्य इति प्रादादज्ञां च मठवर्तिनाम् ॥ SoKss_18,3.64 // अत्रान्तरे ग्रीष्मवनं मल्लिकामोदिमारुतम् । छायानिषण्णपथिकं दृष्ट्वा पुष्पितपाटलम् ॥ SoKss_18,3.65 // आजगामाम्बुदश्यामो गुरुगम्भीरगर्जितः । केतकोदामदशनः प्रावृट्कालमदद्विपः ॥ SoKss_18,3.66 // तत्कालं तस्य पौरस्त्यपवनेद्ध इवाययौ । वृद्धिं विरहदावाग्निर्विक्रमादित्यभूपतेः ॥ SoKss_18,3.67 // हिमं हारलते देहि सिञ्च चित्राङ्गि चन्दनैः । पत्त्रलेखे ऽब्जिनीपत्त्रशयनं शिशिरं कुरु ॥ SoKss_18,3.68 // कंदर्पसेने कदलीदलैर् वितर मारुतम् । इति तद्वारनारीणां तदा शुश्रुविरे गिरः ॥ SoKss_18,3.69 // क्रमाच् च विद्युद्विषमः शशामास्य घनागमः । राज्ञः सविरहज्वालो न पुनर्मदनज्वरः ॥ SoKss_18,3.70 // पान्थाः पथि प्रवर्तन्तां दूरस्थानां प्रवृत्तयः । प्रियाः प्रियाणां ग्रथ्यन्तां जायन्तां तत्समागमाः ॥ SoKss_18,3.71 // इत्यादिशन्तीव ततः कलहंसरवैः शरत् । आगात्फुल्लाम्बुजमुखी सकाशकुसुमस्मिता ॥ SoKss_18,3.72 // तस्यां दूरागतो बन्दी तत्र क्षत्तृकृते मठे । भोजनार्थी विवेशैको निशम्य ख्यातिमेकदा ॥ SoKss_18,3.73 // नाम्ना शम्बरसिद्धिः स मठे ऽत्र कृतभोजनः । आत्तवस्त्रयुगश्चित्रपटं भित्तौ ददर्श तम् ॥ SoKss_18,3.74 // विभाव्य तत्र चित्रस्थं नगरं तत्स विस्मितः । जगाद बन्दी केनेदमहो आलिखितं पुरम् ॥ SoKss_18,3.75 // यदेकेन मया दृष्टं लिखितं येन तेन च । द्वितीयेनेति जाने ऽहं नापरेणेति केनचित् ॥ SoKss_18,3.76 // एतच् छ्रुत्वा मठजनेनोक्तं भद्रायुधस्य तत् । तत्तेन स्वयमेत्यासौ बन्दी निन्ये नृपान्तिकम् ॥ SoKss_18,3.77 // किं त्वया नगरम् सत्यं तद्दृष्टम् इति भूभृता । तत्र शम्बरसिद्धिः स परिपृष्टो ऽब्रवीद् इदम् ॥ SoKss_18,3.78 // दृष्टं मया तन्मलयपुरं नाम महापुरम् । भ्रमता भुवमुत्तीर्य वारिधिं द्वीपमध्यगम् ॥ SoKss_18,3.79 // तस्मिन्मलयसिंहाख्यो नगरे ऽस्ति महीपतिः । तस्यास्ति नाम्ना मलयवतीत्यनुपमा सुता ॥ SoKss_18,3.80 // पुरुषद्वेषिणी सा च स्वप्ने जातु कथंचन । विहारनिर्गता कंचिन्महापुरुषमैक्षत ॥ SoKss_18,3.81 // तेनालोकितमात्रेण स भीत इव तत्क्षणम् । निर्ययौ मनसस्तस्याः पुरुषद्वेषदुर्ग्रहः ॥ SoKss_18,3.82 // नीत्वाथ तं स्वभवनं स्वप्न एव विधाय च । विवाहं तेन सहिता वासवेश्म विवेश सा ॥ SoKss_18,3.83 // तत्र तेन सम म्यावत् सेवते सुरतोत्सवम् । तावद्वासस्थया दास्या सा निशान्ते प्रबोधिता ॥ SoKss_18,3.84 // ततो निर्वास्य कोपात् तां दासीं स्वप्नावलोकितम् । तं स्मरन्ती प्रियतमं प्राज्वलद्विरहाग्निना ॥ SoKss_18,3.85 // अपश्यन्ती गतिं कांचित्स्मरेण विवशीकृता । उत्थायोत्थाय शयने स्रस्ताङ्गी न्यपतत्परम् ॥ SoKss_18,3.86 // मूकेव भूताक्रान्तेव तमःसंमोहितेव च । नोत्तरं पृच्छतः किंचिद् ददौ परिजनस्य सा ॥ SoKss_18,3.87 // विज्ञाय पित्रा मात्रा च ततः पृष्टातिकृच्छ्रतः । शशंस स्वप्नवृत्तान्तं सा तमाप्तसखीमुखे ॥ SoKss_18,3.88 // ततः पित्रा कृताश्वासा प्रतिज्ञाम् अकरोच् च सा । विश्राम्यग्निं तम् आप्नोमि षड्भिर् मासैर् न चेद् इति ॥ SoKss_18,3.89 // पञ्च मासा गताश्चाद्य तस्याः को वेत्ति भावि किम् । इतीदृक्तत्र वृत्तान्तः पुरे परिगतो मया ॥ SoKss_18,3.90 // एवं तेन ससंवादमुक्ते शम्बरसिद्धिना । जातार्थनिश्चये हृष्टे राज्ञि भद्रायुधो ऽभ्यधात् ॥ SoKss_18,3.91 // सिद्धं कार्यं स देशो हि त्वद्वशः सनृपः प्रभो । तत्तत्र गम्यतां यावन्मासः षष्ठो न यात्यतः ॥ SoKss_18,3.92 // इति तेनोदिते क्षत्त्रा तदाख्यातार्थविस्तरम् । कृत्वा शम्बरसिद्धिं तम् अग्रे भूरिधनार्चितम् ॥ SoKss_18,3.93 // रविरश्मिषु संपातं पाण्डिमानं धनेषु च । सरित्तोयेषु कार्श्यं च निरस्येव निजं नृपः ॥ SoKss_18,3.94 // निरातङ्कः स संपद्य तदैव दयितां प्रति । प्रतस्थे विक्रमादित्यः सैन्येन लघुना वृतः ॥ SoKss_18,3.95 // गत्वा क्रमेण तीर्णाब्धिर्यावत् प्राप्तः पुरं स तत् । तावद्ददर्श तत्राग्रे जनं कोलाहलाकुलम् ॥ SoKss_18,3.96 // एषा मलयवत्यद्य पूर्णे षाण्मासिके ऽवधौ । अप्राप्तदयिता वह्निं राजपुत्री विविक्षति ॥ SoKss_18,3.97 // इत्यत्र शुश्राव जनात्पृष्टादथ स भूपतिः । उपागाच् च स तं देशं रचिता यत्र तच्चिता ॥ SoKss_18,3.98 // तद्दर्शनादपसृते जने तत्र ददर्श तम् । दृशोरकाण्डपीयूषवर्षं सा राजकन्यका ॥ SoKss_18,3.99 // सो ऽयं प्राणेश्वरः स्वप्नपरिणेता ममागतः । तत्तातस्योच्यतां शीघ्रम् इति स्माह च सा सखीः ॥ SoKss_18,3.100 // ताभिर् गत्वा तथैवोक्तस्तत्पिता सो ऽथ भूपतिः । निर्दुःखो जातहर्षस्तं प्रह्वो राजानमभ्यगात् ॥ SoKss_18,3.101 // तत्कालमुत्क्षिप्य भुजं तेन शम्बरसिद्दिना । उच्चैर् अवसरज्ञेन वन्दिनेदमपठ्यत ॥ SoKss_18,3.102 // जय निजतेजःसाधितभूतगण म्लेच्छविपिनदावाग्ने । जय देव सप्तसागरसीममहीमानिनीनाथ ॥ SoKss_18,3.103 // जय विजितसकलपार्थिवविनतशिरोधारितातिगुर्वाज्ञ । जय विषमशील विक्रमवारिनिधे विक्रमादित्य ॥ SoKss_18,3.104 // इत्य् उक्ते वन्दिना तं स विक्रमादित्यमागतम् । बुद्ध्वा मलयसिंहो ऽत्र राजा जग्राह पादयोः ॥ SoKss_18,3.105 // विवेश च कृतातिथ्यस्तेन साकं स्वमन्दिरम् । तया मलयवत्या च दुहित्रा मृत्युमुक्तया ॥ SoKss_18,3.106 // ददौ च तां सुतां तस्मै विक्रमादित्यभूभृते । स राजा तेन जामात्रा मन्वानः कृतकृत्यताम् ॥ SoKss_18,3.107 // यथा चित्रे तथा स्वप्ने यथा स्वाप्ने तथैव ताम् । विलोक्य साक्षान्मलयवतीमङ्कगतां प्रियाम् ॥ SoKss_18,3.108 // स चापि विक्रमादित्यस्तदद्भुतममन्यत । फलं शैलसुताकान्तप्रसादसुरशाखिनः ॥ SoKss_18,3.109 // अथ तामादाय वधूं निर्वृतिम् इव रूपिणीं स मलयवतीम् । उत्तीर्य वारिराशिं सोत्कलिकं सुचिरविरहमिव ॥ SoKss_18,3.110 // तत्तत्प्राभृतहस्तैः प्रणम्यमानः पदे पदे भूपैः । निजनगरीमुज्जयिनीं प्रत्यागाद्विक्रमादित्यः ॥ SoKss_18,3.111 // प्रभावम् आलोक्य च तत्र तस्य तं यथेच्छसत्यीकृतचित्रकौतुकम् । विसिस्मिये को न जहर्ष को न वा चकार को वा न महोत्सवं जनः ॥ SoKss_18,3.112 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषस्मशीललम्बके तृतीयस् तरङ्गः । चतुर्थस् तरङ्गः । ततो ऽस्य विक्रमादित्यस्यैकदात्र कथान्तरे । राज्ञी कलिङ्गसेनाख्या सपत्नीरेवम् अब्रवीत् ॥ SoKss_18,4.1 // राज्ञा मलयवत्यर्थे यत्कृतं न तदद्भुतम् । सदा विषमशीलो हि देवो ऽयं प्रथितो भुवि ॥ SoKss_18,4.2 // अहं न परिणीता किम् अवस्कन्द्यामुना बलात् । मद्रूपां पुत्रिकां दृष्ट्वा गतेनानङ्गनिघ्नताम् ॥ SoKss_18,4.3 // एतन्निमित्तमाख्याता कथा कार्पटिकेन या । देवसेनेन मे तां वः कथयामि निशम्यताम् ॥ SoKss_18,4.4 // परिणीतास्म्यविधिना कथं राज्ञेति दुःखिताम् । मामेत्याश्वासयन्नेवं स हि कार्पटिको ऽब्रवीत् ॥ SoKss_18,4.5 // मा स्म मन्युं कृथा देवि श्रद्धया परया ह्य् असि । परिणीतातिसंरम्भादत्रामूलात्कथां शृणु ॥ SoKss_18,4.6 // अहं कार्पटिको भूत्वा सेवां कुर्वन् भवत्प्रभोः । अटव्यां दूरतो ऽद्राक्षं महान्तं क्रोडम् एकदा ॥ SoKss_18,4.7 // दंष्ट्राविशङ्कटमुखं तमालश्यामलच्छविम् । कृष्णपक्षं शशिकलाः खादन्तम् इव रूपिणम् ॥ SoKss_18,4.8 // एत्य चावेदितो देवि मया राज्ञे तथैव सः । राजापि तद्रसाकृष्टो निरगान्मृगयाकृते ॥ SoKss_18,4.9 // मृगाटवीं च संप्राप्य कुर्वन्व्याघ्रमृगक्षयम् । आवेदितं मया दूराद्वराहं पश्यति स्म तम् ॥ SoKss_18,4.10 // दृष्ट्वाद्भुतं च तं मत्वा कंचित्कारणसूकरम् । रत्नाकराख्यमारोहदश्वमुच्चैःश्रवःसुतम् ॥ SoKss_18,4.11 // मध्याह्ने हि सदा भानुर्मुहूर्तं व्योम्नि तिष्ठति । तत्कालं चारुणेनाश्वा मुच्यन्ते स्नानपानयोः ॥ SoKss_18,4.12 // एकदोच्चैःश्रवा मुक्तस्तदा रविरथाद्वने । दृष्टाम् उपेत्य राज्ञो ऽश्वां तं तुरंगमजीजनत् ॥ SoKss_18,4.13 // तस्मिन्नारुह्य वाताश्वे जवादन्वपतच् च तम् । वराहं विद्रुतं राजा भूमिं दूराद्दवीयसीम् ॥ SoKss_18,4.14 // तत्र दृष्टिपथात्सो ऽस्य नष्टो ऽभूत्क्वापि सूकरः । उच्चैःश्रवःसुतादश्वात्तस्मादपि जवाधिकः ॥ SoKss_18,4.15 // ततो राजा तमप्राप्य दूरोज्झितपरिच्छदः । एकमन्वागतं दृष्ट्वा मामेवं परिपृष्टवान् ॥ SoKss_18,4.16 // अपि जानासि कियतीं वयं भूमिम् उपागताः । तच् छ्रुत्वा देवि राजानं प्रत्यवोचमहं तदा ॥ SoKss_18,4.17 // योजनानां शतानि त्रीण्यागताः स्मः प्रभो इति । ततो राजाब्रवीत्तर्हि त्वं पद्भ्यां कथमागतः ॥ SoKss_18,4.18 // एवं सविस्मयेनाहं राज्ञा पृष्टस्तम् अब्रवम् । देवास्ति पादलेपो मे वृत्तान्तं चात्र तं शृणु ॥ SoKss_18,4.19 // पूर्वं भार्यावियोगेन तीर्थयात्राविनिर्गतः । पथि देवकुलं सायं सोद्यानं प्राप्तवानहम् ॥ SoKss_18,4.20 // तत्र चाहं निशां नेतुं प्रविष्टो ऽपश्यमन्तरे । स्त्रियमेकामतिष्ठं च तत्रातिथ्यादृतस्तया ॥ SoKss_18,4.21 // रात्रौ च सा नभस्येकमोष्ठं कृत्वापरं भुवि । व्यात्तास्या प्राह मामीदृग्दृष्टं क्वापि मुखं त्वया ॥ SoKss_18,4.22 // ततो ऽसिधेनुमाकृष्य सभ्रूभङ्गमबिभ्यता । त्वया चेदृक्पुमान्दृष्टः क्वापीत्य् उक्ता मयापि सा ॥ SoKss_18,4.23 // अथ सौम्यवपुर्भूत्वा साब्रवीन्मामवैकृता । यक्षी चण्ड्यभिधानाहं तुष्टा धैर् येण चास्मि ते ॥ SoKss_18,4.24 // तदिदानीं मम ब्रूहि किं प्रियं करवाणि ते । एवम् उक्तवतीं तां च यक्षिणीमहम् अभ्यधाम् ॥ SoKss_18,4.25 // परितुष्टासि चेत्सत्यं तत्कुरुष्व तथा मम । अक्लेशेन यथा तीर्थान्यटेयं निखिलान्यपि ॥ SoKss_18,4.26 // एवं मयोक्ता यक्षी सा पादलेपमदान्मम । तेन तीर्थान्यहं भ्रान्तस्त्वं चेहाद्यानुधावितः ॥ SoKss_18,4.27 // तेनैव प्रत्यहं चाहमिहागत्याटवीभुवि । भुक्त्वा फलान्युज्जयिनीमेत्य सेवां करोमि ते ॥ SoKss_18,4.28 // इति देवि मया राजा विज्ञप्तो ऽन्तरमन्यत । प्रसन्नदृष्टिकथितं योग्यं मामनुयायिनम् ॥ SoKss_18,4.29 // भूयो मयैवं विज्ञप्तो राजा देवानयाम्य् अहम् । सुस्वादूनि फलानीह भुज्यन्ते प्रभुणा यदि ॥ SoKss_18,4.30 // नाहं भोक्ष्ये न मे किंचिद् उपयुक्तं भवान् पुनः । भुङ्क्तां किंचित् परिश्रान्त इति राजादिशच् च माम् ॥ SoKss_18,4.31 // ततः कर्कटिकां तत्र संप्राप्याहमभक्षयम् । तया चाजगरो ऽभूवमहं भक्षितमात्रया ॥ SoKss_18,4.32 // दृष्ट्वा चाजगरीभूतमकस्माद्देवि मां तदा । देवो विषमशीलो ऽभूत्सविषादः सविस्मयः ॥ SoKss_18,4.33 // एकाकी चात्र वेतालं भूतकेतुं समस्मरत् । प्राङ्नेत्ररोगाद् दृष्ट्यैव मोचयित्वा वशीकृतम् ॥ SoKss_18,4.34 // स वेतालः स्मृतायातः प्रह्वो राजानम् अब्रवीत् । किं स्मृतो ऽस्मि महाराज निदेशो दीयतामिति ॥ SoKss_18,4.35 // अथ राजाब्रवीदेतं भद्र कार्पटिकं मम । सहसाजगरीभूतं प्रापय प्रकृतिं निजाम् ॥ SoKss_18,4.36 // वेतालो ऽप्य् अवदद्देव नास्ति शक्तिर्ममेदृशी । शक्तयो नियता वारि वैद्युताग्निं नु हन्ति किम् ॥ SoKss_18,4.37 // ततो राजाब्रवीत्तर्हि यामः पल्लीमिमां सखे । अतो बुध्येत भिल्लेभ्यः को ऽप्य् उपायः कदाचन ॥ SoKss_18,4.38 // इत्यालोच्य सवेतालो राजा पल्लीं जगाम ताम् । तत्र साभरणं दृष्ट्वा तं चौराः पर्यवारयन् ॥ SoKss_18,4.39 // किरतां शरवर्षाणि तेषां पञ्चशतानि च । भूतकेतुः स वेतालो राजादेशादभक्षयत् ॥ SoKss_18,4.40 // शेषाः पलाय्य गत्वा तत्स्वसेनापतये ऽब्रुवन् । एकाकिकेसरी नाम स चागात्सबलः क्रुधा ॥ SoKss_18,4.41 // भृत्यस्यैकस्य च मुखाद्बुद्ध्वा प्रत्यभिजानतः । सेनापतिः स राजानमेत्य जग्राह पादयोः ॥ SoKss_18,4.42 // ततो निवेदितात्मानं प्रह्वं प्रत्यभिनन्द्य तम् । पृष्ट्वा च कुशलं राजा सेनापतिम् abhëata ॥ SoKss_18,4.43 // मम कार्पटिको भुक्त्वा फलं कर्कटिकां वने । गतो ऽजगरतां तस्य युक्तिं तन्मुक्तये कुरु ॥ SoKss_18,4.44 // एतद्राजवचः श्रुत्वा सेनापतिर् उवाच सः । देवानुगो ऽयं मत्पुत्रायास्मै तं दर्शयत्विति ॥ SoKss_18,4.45 // ततः स तेन तत्पुत्रो वेतालेन सहैत्य माम् । ओषधीरसनस्येन पूर्ववन्मानुषं व्यधात् ॥ SoKss_18,4.46 // उपागच्छाम च ततो हृष्टा राजान्तिकं वयम् । राजा च तमुदन्तं मां पादानतमबोधयत् ॥ SoKss_18,4.47 // एकाकिकेसरी सो ऽथ भिल्लसेनापतिर्निजम् । गृहमभ्यर्थ्य राजानमनैषीदस्मदन्वितम् ॥ SoKss_18,4.48 // अपश्याम च तत्तस्य सदनं शबरीवृतम् । दन्तिदन्तचितोत्तुङ्गभित्ति व्याघ्रच्छदच्छवि ॥ SoKss_18,4.49 // वासांसि बर्हिपिच्छानि हारा गुञ्जाफलस्रजः । मातङ्गमदनिष्यन्दो यत्र स्त्रीणां च मण्डनम् ॥ SoKss_18,4.50 // तत्र सेनापतेर्भार्या परिचर्यां व्यधात्स्वयम् । राज्ञो मृगमदामोदिवासा मुक्ताद्यलंकृता ॥ SoKss_18,4.51 // स्नातभुक्तस्ततो राजा तत्र वृद्धांस्तदात्मजान् । सेनापतिं च तरुणं दृष्ट्वा तं परिपृष्टवान् ॥ SoKss_18,4.52 // सेनापते ममाश्चर्यमिदं तावत्त्वयोच्यताम् । तरुणस्त्वं त्वदीयास्तु पुत्रा वृद्धा अमी कथम् ॥ SoKss_18,4.53 // एवं स राज्ञा गदितः शबरेन्द्रो ऽब्रवीदिदम् । महत्येषा कथा देव श्रूयतं यदि कौतुकम् ॥ SoKss_18,4.54 // चन्द्रस्वामीति विप्रो ऽहं मायापुर्यां पुरावसम् । सो ऽहं वनमगां जातु दार्वर्थं पितुराज्ञया ॥ SoKss_18,4.55 // तत्र मे मर्कटो मार्गम् रुद्ध्वातिष्ठद् अबाधकृत् । आर्तेन चक्षुषा पश्यन् मार्गम् अन्यं प्रदर्शयन् ॥ SoKss_18,4.56 // न खादत्येष मां तावत्तद्गच्छामि वरं पथा । एतत्प्रदर्श्यमानेन पश्याम्यस्याशयं कपेः ॥ SoKss_18,4.57 // इत्यालोच्याथ तेनाहं मार्गेण प्रस्थितो ऽभवम् । स च मे मर्कटो ऽग्रे ऽग्रे प्रायात्पश्यन्विवृत्य माम् ॥ SoKss_18,4.58 // गत्वा च दूरमारोहज्जम्बूवृक्षं स मर्कटः । तत्पृष्ठे च लताजालघने दृष्टिमदामहम् ॥ SoKss_18,4.59 // लतावलयबद्धाङ्गीमपश्यं चात्र वानरीम् । एतदर्थमनेनाहमानीत इति चाविदम् ॥ SoKss_18,4.60 // ततो ऽहं वृक्षमारुह्य वल्लीवलयपाशकम् । छित्त्वा परशुना तं च वानरीं ताममोचयम् ॥ SoKss_18,4.61 // अथावतीर्य वृक्षात्तौ वानरो वानरी च सा । अवतीर्णस्य मे पादावगृह्णीतामुभावपि ॥ SoKss_18,4.62 // स्थापयित्वा च मे पादलग्नां तां वानरीं क्षणम् । गत्वा स कपिरानीय मह्यं दिव्यमदात्फलम् ॥ SoKss_18,4.63 // तदादाय गृहीत्वाहमिन्धनान्यागमं गृहम् । तत्र चाभक्षयं भार्यासहितस्तत्फलोत्तमम् ॥ SoKss_18,4.64 // तस्मिन् भुक्ते जरारोगौ सभार्यस्य गतौ मम । ततस् तत्रोदभूद् अस्मद्देशे दुर्भिक्षविप्लवः ॥ SoKss_18,4.65 // तदाक्रान्तश् च तत्रत्यो जनो यातो यतस् ततः । अहं दैवाद् इमं देशं सभार्यः प्राप्तवान् क्रमात् ॥ SoKss_18,4.66 // इह käcanadaæ«ÂrÃskhyastadÃbhÆcchabarÃdhipa÷ / तस्य शस्त्रम् उपादाय भृत्यतामहमाश्रयम् ॥ SoKss_18,4.67 // आयोधनेषु दृष्ट्वा च तेषु तेष्व् अग्रयायिनम् । सो ऽथ käcanadaæ«Âro मां सेनापत्ये ऽभिषिक्तवान् ॥ SoKss_18,4.68 // एकभक्त्या च स मया ततो ऽप्याराधितः प्रभुः । मह्यमेवान्तकाले ऽत्र राज्यं प्रादादपुत्रकः ॥ SoKss_18,4.69 // इहस्थस्य च मे यातान्यब्दानाम् सप्तविंशतिः । शतानि न जरा चास्ति मम तत्फलभक्षणात् ॥ SoKss_18,4.70 // एवं स्वोदन्तमाख्याय स राजानं सविस्मयम् । एकाकिकेसरी भूयो भिल्लराजो व्यजिज्ञपत् ॥ SoKss_18,4.71 // तन्मया वानरफलाद्यत्कृतं चिरजीवितम् । पूर्णं ततो ऽद्य संप्राप्तं फलं त्वत्पाददर्शनम् ॥ SoKss_18,4.72 // अतो ऽहमर्थये देव यो गृहागमनान्मयि । दर्शितो ऽनुग्रहो ऽद्यायं परितोषं स नीयताम् ॥ SoKss_18,4.73 // भार्यायां क्षत्रियायां मे देवोत्पन्नास्ति कन्यका । अनन्यतुल्या रूपेण नाम्ना मदनसुन्दरी ॥ SoKss_18,4.74 // कन्यारत्नं च तद् एवादृते नान्यत्र शोभते । तत् प्रयच्छामि तां तुभ्यम् उद्वहस्व यथाविधि ॥ SoKss_18,4.75 // दासो ऽहं च धनुर्लक्षद्वयेनानुगतः प्रभो । इति तेनार्थितो राजा स तथेत्यन्वमन्यत ॥ SoKss_18,4.76 // शुभे लग्ने च तां तस्य तनयां परिणीतवान् । मुक्ताकस्तूरिकाभारभृतोष्ट्रशतदायिनः ॥ SoKss_18,4.77 // सप्तरात्रमुषित्वा च राजा प्रस्थितवांस् ततः । तया मदनसुन्दर्या सभिल्लानीकया सह ॥ SoKss_18,4.78 // अत्रान्तरे ऽश्वापहृते राज्ञि तन्मृगयावने । स्थितमस्मद्बलं विग्नं क्षत्ता भद्रायुधो ऽभ्यधात् ॥ SoKss_18,4.79 // अलं विषादेनायाति नचिराद् एव वः प्रभुः । नास्य दिव्यप्रभावस्य किंचिदत्यहितं भवेत् ॥ SoKss_18,4.80 // किं न स्मरथ यद्गत्वा पातालात्परिणीय च । नागकन्यां सुरूपाख्यामेककः स इहागतः ॥ SoKss_18,4.81 // गन्धर्वलोकं गत्वा च वीरः प्रत्यागतस् ततः । तारावलीम् उपादाय गन्धर्वाधिपकन्यकाम् ॥ SoKss_18,4.82 // इत्य् उक्त्वाश्वासिताः सर्वे तेन भद्रायुधेन ते । अतिष्ठन्नटवीद्वारे राज्ञो मार्गावलोकिनः ॥ SoKss_18,4.83 // राजापि स्पष्टमार्गेण समं शबरसैनिकैः । तस्यां मदनसुन्दर्यां प्रक्रामन्त्यां यथेच्छया ॥ SoKss_18,4.84 // prÃviÓatturagÃrƬha÷ सवेतालो मया सह । वनं तत्पूर्वदृष्टस्य वराहस्य दिदृक्षया ॥ SoKss_18,4.85 // प्रविष्टस्य च तत्रागाद्वराहस् तस्य सो ऽग्रतः । दृष्ट्वैव च स राजा तमवधीत्पञ्चभिः शरैः ॥ SoKss_18,4.86 // हतस्य तस्य धावित्वा वेतालेन विदारितात् । उदराद्देवि निरगादकस्मात्सुभगः पुमान् ॥ SoKss_18,4.87 // को भवानिति यावत्तं राजा पृच्छति विस्मयात् । जङ्गमाद्रिनिभस्तावदागात्तत्र वनद्विपः ॥ SoKss_18,4.88 // आपतन्तं तमारण्यं राजा दृष्ट्वैव कुञ्जरम् । एकेनैव पृषत्केन मर्माहतमपातयत् ॥ SoKss_18,4.89 // तस्यापि पाटितात्तेन वेतालेनोदरान्तरात् । पुरुषो निरगाद्दिव्यः स्त्री च सर्वाङ्गसुन्दरी ॥ SoKss_18,4.90 // प्रष्टुकामं च राजानं वराहोदरनिर्गतः । स पुमानवदद्राजन्स्वोदन्तं शृणु वच्मि ते ॥ SoKss_18,4.91 // आवां देवकुमारौ द्वौ भद्राख्यो ऽयमहं शुभः । तौ भ्रमन्तावपश्याव कण्वं ध्यानस्थितं मुनिम् ॥ SoKss_18,4.92 // गजसूकरयो रूपमावाभ्यां krŬayà कृतम् । कृत्वा च त्रासितो मोहान्महर्षिः शपति स्म नौ ॥ SoKss_18,4.93 // अटव्यामीदृशावेव भवतं गजसूकरौ । विक्रमादित्यभूपेन हतौ मुक्तिमवाप्स्यथः ॥ SoKss_18,4.94 // इत्यावां मुनिशापेन गजसूकरतां गतौ । त्वयाद्य मोचितौ स्त्री तु स्वोदन्तं वक्त्वियं स्वयम् ॥ SoKss_18,4.95 // एतं च सूकरं कण्ठे पृष्टे च स्पृश वारणम् । कृपाणचर्मणी दिव्ये तवैतौ हि भविष्यतः ॥ SoKss_18,4.96 // इत्य् उक्त्वा सद्वितीयः स तिरो ऽभूत्तौ च भूपतेः । क्रोडद्विपौ करस्पृष्टौ संपन्नौ खड्गचर्मणी ॥ SoKss_18,4.97 // ततः सा स्त्री स्ववृत्तान्तं पृष्टा सत्य् एवम् अब्रवीत् । भर्याहं धनदत्ताख्यस्योज्जयिन्यां वणिक्पतेः ॥ SoKss_18,4.98 // सा हर्म्यतलसुप्ताहमागत्यानेन दन्तिना । निर्गीयैवमिहानीता न चास्यान्तः पुमानभूत् ॥ SoKss_18,4.99 // भिन्नोदरात्तु निर्यातः पुमानस्मान्मया सह । एवम् उक्तवतीं राजा दीनां तामवदत्स्त्रियम् ॥ SoKss_18,4.100 // धीरा भव गृहान् भर्तुर् भवतीं प्रापयाम्य् अहम् । समं मदवरोधेन गच्छ प्रकमनिर्भया ॥ SoKss_18,4.101 // इत्य् उक्त्वानाययित्वा तां वेतालेन समर्पयत् । राज्ञ्यै मदनसुन्दर्यै प्रक्रामन्त्यै पृथक्पथा ॥ SoKss_18,4.102 // प्रत्यागते ऽथ वेताले तत्रापश्याव कानने । अकस्माद्राजकन्ये द्वे भूरिभव्यपरिच्छदे ॥ SoKss_18,4.103 // आनाययच् च मां प्रेष्य तयो राजा महत्तरान् । कुतः के कन्यके चैते इति पृष्टाश् च ते ऽब्रुवन् ॥ SoKss_18,4.104 // अस्ति द्वीपं कटाहाख्यं केतनं सर्वसंपदाम् । अन्वर्थनामा तत्रास्ति नृपतिर्गुणसागरः ॥ SoKss_18,4.105 // तस्याजनि महादेव्यां नाम्ना गुणवती सुता । निर्मातुरेव धातुर्या रूपेणाश्चर्यदायिनी ॥ SoKss_18,4.106 // तस्याश् च सिद्धैर् आदिष्टः सप्तद्वीपेश्वरः पतिः । ततश् च तत्पिता राजा सो ऽमन्त्रयत मन्त्रिभिः ॥ SoKss_18,4.107 // विक्रमादित्यदेवो ऽस्या योग्यो मे दुहितुर्वरः । तत्पाणिग्रहणायैतां तस्यैव प्रेषयाम्य् अहम् ॥ SoKss_18,4.108 // इति संमन्त्र्य वहने जलधौ सपरिच्छदाम् । आरोप्य सधनां तां च स राजा व्यसृजत्सुताम् ॥ SoKss_18,4.109 // सुवर्णद्वीपनिकटं प्राप्तं दैवान्न्यगीर्यत । सराजकन्यं सजनं वहनं शफरेण तत् ॥ SoKss_18,4.110 // स चाब्धिवेलया नीत्वा विधिगत्येव रोधसि । क्षिप्तस्तद्द्वीपसंलग्नो महामत्स्यो ऽवसन्नवान् ॥ SoKss_18,4.111 // दृष्ट्वैव तत्र धावित्वा नानाप्रहरणो जनः । व्यापाद्याश्चर्यमत्स्यस्य तस्योदरमपाटयत् ॥ SoKss_18,4.112 // निरगाच् च ततः पूर्णं जनैस्तद्वहनं महत् । बुद्ध्वैतद्विस्मयादागात्तत्र तद्द्वीपभूपतिः ॥ SoKss_18,4.113 // स चन्द्रशेखरो राजा गुणसागरभूभृतः । स्यालो जनाद्वहनगाद्यथातत्त्वमबुध्यत ॥ SoKss_18,4.114 // ततो बुद्ध्वा गुणवतीं भगिनेयीं स तां नृपः । प्रवेश्य राजधानीं स्वामानन्दादुत्सवं व्यधात् ॥ SoKss_18,4.115 // अन्येद्युश् च सुतां चन्द्रवतीं नाम स भूपतिः । विक्रमादित्यदेवाय दातुं प्राक्परिकल्पिताम् ॥ SoKss_18,4.116 // गुणवत्य तया साकं तत्कृते विभवोत्तराम् । प्रास्थापयत्प्रवहणे सुमुहूर्ते ऽधिरोपिताम् ॥ SoKss_18,4.117 // ते इमे तीर्णजलधी प्रक्रामन्त्यौ क्रमादिह । राजकन्ये उभे प्राप्ते वयं परिकरो ऽनयोः ॥ SoKss_18,4.118 // इह प्राप्तांश् च नः क्रोडवारणावभ्यधावताम् । सुमहान्तौ ततो ऽस्माभिर् एवमाक्रन्दितं प्रभो ॥ SoKss_18,4.119 // आगते विक्रमादित्यदेवस्यैते स्वयंवरे । कन्यके लोकपालास्तत्तस्य धर्मेण रक्षत ॥ SoKss_18,4.120 // तच् छ्रुत्वावोचतां तौ नः क्रोडेभौ व्यक्तया गिरा । धीरा भवत भीर्नास्ति राजनामग्रहेण वः ॥ SoKss_18,4.121 // इहैव तं च राजानमागतं द्रक्ष्यथाधुना । इत्य् उक्त्वा तौ गजक्रोडौ दिव्यौ कौचिदितो गतौ ॥ SoKss_18,4.122 // एषो ऽस्मदीयवृत्तान्त इत्य् उक्ते तैर् महत्तरैः । अयं स एव राजेति देवि तानहम् अब्रवम् ॥ SoKss_18,4.123 // ततस् ते पादपतिता हृष्टास्ते राजकन्यके । तस्मै गुणवतीचन्द्रवत्यौ राज्ञे समर्पयन् ॥ SoKss_18,4.124 // राजाप्यादिश्य वेतालं सुन्दर्यौ ते अनाययत् । सार्धं मदनसुन्दर्या समं तिस्रो ऽपि यान्तिति ॥ SoKss_18,4.125 // स्वयं च तेन वेतालेनागतेन ततः क्षणात् । मया च सहितः प्रायदुत्पतेह्नैव देवि सः ॥ SoKss_18,4.126 // गच्छतां च वने ऽस्माकं रविरस्तम् उपागमत् । तत्कालं तत्र चास्माभिर् अश्रावि मुरजध्वनिः ॥ SoKss_18,4.127 // कुतो मुरजशब्दो ऽयस्मिति राजनि पृच्छति । वेतालः सो ऽब्रवीद्देवकुलं देवात्र विद्यते ॥ SoKss_18,4.128 // दिव्यकौतूहलं तच् च निर्मितं विश्वकर्मणा । तत्रैष मुरजध्वानः संध्याप्रेक्षणके प्रभो ॥ SoKss_18,4.129 // इत्य् उक्तवान् स वेतालो राजा चाहं च कौतुकात् । तत्रागच्छाम संयम्य तुरगं प्रविशाम च ॥ SoKss_18,4.130 // अपश्यामार्चितं चात्र तार्क्ष्यरत्नमयं महत् । लिङ्गं तदग्रे चोदग्रदीपकं प्रेक्षणीयकम् ॥ SoKss_18,4.131 // अनृत्यन्सुचिरं तत्र दिव्यरूपा वरस्त्रियः । चतुर्विधेन वाद्येन गानगान्धर्वयोगिना ॥ SoKss_18,4.132 // प्रेक्ष्यान्ते दृष्टमस्माभिस्तत्राश्चर्यं प्रविश्य यत् । स्तम्भस्थपुत्रिकास्वन्तर्नर्तक्यो लयमागताः ॥ SoKss_18,4.133 // गायना वादकाद्याश् च चित्रस्थपुरुषेष्व् अपि । तद्दृष्ट्वा विस्मिते राज्ञि स वेतालो ऽब्रवीदिदम् ॥ SoKss_18,4.134 // मायेयमीदृशी दिव्य विश्वकर्मकृताक्षया । सततं हि भवत्येतत्संध्ययोर् उभयोर् अपि ॥ SoKss_18,4.135 // इत्य् उक्ते तेन तत्रान्तर्भ्रमन्तौ वयमेकतः । सविशेषमपश्याम रूपेण स्तम्भपुत्रिकाम् ॥ SoKss_18,4.136 // राजा तु तां विलोक्यैव तल्लावण्यविमोहितः । शून्यः स्तब्धः क्षणं सो ऽपि स्तम्भोत्कीर्ण इवाभवत् ॥ SoKss_18,4.137 // अब्रवीच् च न पश्यामि रूपेणानेन चेदहम् । सजीवामङ्गनां तन्मे किं राज्यं किं च जीवितम् ॥ SoKss_18,4.138 // एतच् छ्रुत्वा स वेतालो ऽवादीन्नैतद्दुरासदम् । कलिङ्गसेना नामास्ति कलिङ्गाधिपतेः सुता ॥ SoKss_18,4.139 // तां दृष्ट्वा रूपकारेण तद्रूपहटनेप्सुना । वर्धमानपुरीयेण कृतेयं सालभञ्जिका ॥ SoKss_18,4.140 // तद्गत्वोज्जयिनीं तस्मात्कालिङ्गान्नृपतेः प्रभो । तामर्हयस्व तत्कन्यां विक्रमेण हराथवा ॥ SoKss_18,4.141 // इति वेतालवचनं न्यधाद्राजा तथा हृदि । ततो नीत्वात्र तां रात्रिं प्रातः संप्रस्थिता वयम् ॥ SoKss_18,4.142 // यान्तश्चाशोकवृक्षस्य तले ऽपश्याम पूरुषौ । भव्यौ द्वौ तौ च राजानमुत्थायानमतां ततः ॥ SoKss_18,4.143 // कौ युवां किमरण्यस्थाविति राज्ञोक्तयोस्तयोः । एको वक्ति स्म देवैतच्छ्रूयतां कथयाम्य् अहम् ॥ SoKss_18,4.144 // धनदत्ताभिधानो ऽहम् उज्जयिन्यां वणिक्सुतः । सो ऽहं हर्म्यतले जातु संसुप्तो भार्यया सह ॥ SoKss_18,4.145 // प्रातः प्रबुध्य पश्यामि यावत् सा तत्र नास्ति मे । भार्या हर्म्ये न चान्येषु प्रासादोपवनादिषु ॥ SoKss_18,4.146 // न तस्याश्चित्तमन्यादृकॢप्तो ऽत्र प्रत्ययस् तथा । यदि साध्व्यस्मि तदियं न म्लायेद्ध्रुवमित्यसौ ॥ SoKss_18,4.147 // माला मह्यं तया दत्ता सा चाम्लानैव वर्तते । तन् न जाने क्व याता सा नीत भूतादिना नु किम् ॥ SoKss_18,4.148 // इति संचिन्तयंश्चिन्वन्नाक्रन्दन्विलपन्रुदन् । अतिष्ठं तद्वियोगाग्निज्वलितो ऽहमभोजनः ॥ SoKss_18,4.149 // बान्धवाश्वासितः किंचित् कृताहारो ऽथ दुःखितः । ब्राह्मणान् भोजयन्न् आसं देवागारे कृतस्थितिः ॥ SoKss_18,4.150 // तत्र जातु परिश्रान्तो विप्रो मामयम् अभ्यधात् । मया विश्रमितश्चायं स्नानाहारादिना तदा ॥ SoKss_18,4.151 // कुतस् त्वम् इति पृष्टश् च भुक्तोत्तरम् असौ मया । वाराणसीसमीपस्थाद् ग्रामाद् अस्मीत्य् abhëata ॥ SoKss_18,4.152 // मद्भृत्याक्यातमद् दुःखस् तत एषो ऽब्रवीत् पुनः । आत्मावसादितो मित्त्र किमनुद्योगिना त्वया ॥ SoKss_18,4.153 // व्यवसायी हि दुष्प्रापमति प्राप्नोति तत्सखे । उत्तिष्ठ तव भार्यां तामन्विष्यावः सखास्मि ते ॥ SoKss_18,4.154 // कथं सान्विष्यते यस्या दिङ्मात्रं नैव बुध्यते । इत्य् उक्तवन्तमथ मां प्रीत्या भूयो ऽब्रवीदयम् ॥ SoKss_18,4.155 // मैव किं केसटो न प्रागसंभाव्यसमागमाम् । प्राप रूपवतीं भार्यां तथा चैतत्कथां शृणु ॥ SoKss_18,4.156 // पुरे पाटलिपुत्रे 'bhÆddhanìhyabrÃhmaïÃtmaja÷ / केसटाख्यो द्विजयुवा रूपे काम इवापरः ॥ SoKss_18,4.157 // स भार्यां सदृशीं प्रेप्सुः पित्रोरविदितो गृहात् । निर्गत्य देशान् बभ्राम तांस् तांस् तीर्थापदेशतः ॥ SoKss_18,4.158 // क्रमाच् च नर्मदातीरं प्राप्तो जातु ददर्श सः । महान्तमागतं तेन जन्ययात्राजनं पथा ॥ SoKss_18,4.159 // दृष्ट्वा च दूरात् तन्मध्याद् एत्यैकस् तं द्विजाग्रणीः । saæbhëya केसटं वृद्धः प्राह सप्रणयं रहः ॥ SoKss_18,4.160 // त्वत्तो ऽहमर्थये किंचिल् लीलासाध्यं च तत् तव । मम तूपकृतिः पूर्णा करोषि यदि वच्मि तत् ॥ SoKss_18,4.161 // तच् छ्रुत्वा केसटो ऽवादीदार्य शक्यं ब्रवीषि चेत् । तन्निश्चितं मया कार्यं भवतूपकृतिस्तव ॥ SoKss_18,4.162 // ततो वृद्धद्विजो ऽवादीच्छृणु पुत्रास्ति ते सुतः । स चाग्रणीर्विरूपाणां सुरूपाणां भवानिव ॥ SoKss_18,4.163 // दन्तुरश्चिपिटघ्राणः कृष्णः कातरलोचनः । पृथूदरो वक्रपादः शूर्पकर्णपुटश् च सः ॥ SoKss_18,4.164 // तादृशस्य कृते स्नेहात्कृत्वा रूपाभिवर्णनम् । ब्राह्मणाद्रत्नदत्ताख्यात्कन्यका याचिता मया ॥ SoKss_18,4.165 // सा च रूपवती नाम पित्रा दातुं प्रतिश्रुता । तेनान्वर्थाभिधा तस्मै सो ऽद्य पाणिग्रहस्तयोः ॥ SoKss_18,4.166 // तदर्थमागता एते वयं दृष्टे च मत्सुते । न संबन्धी सुतां दद्यादारम्भो ऽयं वृथा भवेत् ॥ SoKss_18,4.167 // उपायं ध्यायता चात्र मया लब्धो भवानिह । तद्वाचा प्रतिपन्नं द्रागिदं मे vächitaæ कुरु ॥ SoKss_18,4.168 // अस्माभिः सममागत्य कन्यां तां परिणीय च । मत्पुत्राय प्रयच्छाद्य वध्वास्त्वं ह्य् अनुरूपकः ॥ SoKss_18,4.169 // तच् छ्रुत्वा तं तथेत्य् उक्तवन्तमादाय केसटम् । नौभिः स नर्मदां तीर्त्वा पारं वृद्धद्विजो ययौ ॥ SoKss_18,4.170 // प्राप्य चैकं पुरं सो ऽथ व्यश्रमत्सानुगो बहिः । आकाशपथिको ऽस्ताद्रौ तावदर्को ऽप्य् उपाविशत् ॥ SoKss_18,4.171 // प्रसर्पति ततो ध्वान्ते जलोपान्ते स केसटः । उपस्प्रष्टुं गतो ऽद्रक्षीद्राक्षसं घोरमुत्थितम् ॥ SoKss_18,4.172 // भक्षयाम्य् अहमेष त्वां क्व मे केसट यास्यसि । इत्य् उक्तवन्तं च स तं राक्षसं केसटो ऽभ्यधात् ॥ SoKss_18,4.173 // मा स्म मां भक्षयेस्तावत्त्वाम् उपैष्याम्यहं पुनः । ब्राह्मणस्य प्रतिज्ञातं कार्यं निर्वाह्य निश्चितम् ॥ SoKss_18,4.174 // तच् छ्रुत्वा कारयित्वा च शपथं सो ऽथ राक्षसः । मुमोच केसटं सो ऽपि तज्जन्यबलकं ययौ ॥ SoKss_18,4.175 // ततः स वृद्धविप्रस्तं वरमण्डनमण्डितम् । आदाय केसटं जन्यैः समं तत्प्राविशत्पुरम् ॥ SoKss_18,4.176 // तत्र सज्जितवेदीकं रत्नदत्तगृहं च सः । प्रावेशयत् केसटं तं विविधातोद्यनादितम् ॥ SoKss_18,4.177 // केसटश् च स तां सम्यगुपयेमे वराननाम् । कन्यां रूपवतीं तत्र पित्रा प्रत्तमहाधनाम् ॥ SoKss_18,4.178 // ननन्द स्त्रीजनश्चात्र तुल्यौ वीक्ष्य वधूवरौ । सा च रूपवती प्राप्तं दृष्ट्वा तं तादृशं वरम् ॥ SoKss_18,4.179 // तस्याः सख्यो ऽपि तं दृष्ट्वा जज्ञिरे जातमन्मथाः । विषादविस्मयाक्रान्तः स त्वासीत्केसटस्तदा ॥ SoKss_18,4.180 // रात्रौ च शयनीये तं चिन्तासक्तं पराङ्मुखम् । प्रियं रूपवतीं दृष्ट्वा व्याजसुप्तं चकार सा ॥ SoKss_18,4.181 // निशीथे सो ऽथ सुप्तां तां मत्वा निर्गत्य केसटः । राक्षसस्यान्तिकं तस्य सत्यं पालयितुं ययौ ॥ SoKss_18,4.182 // सापि रूपवती स्वैर् अमुत्थायान्युपलक्षिता । सकौतुका तं भर्तारमन्वियाय पतिव्रता ॥ SoKss_18,4.183 // प्राप्तं च केसटं तत्र राक्षसः स जगाद तम् । साधु भोः पालितं सत्यं महासत्त्वो ऽसि केसट ॥ SoKss_18,4.184 // पुरं पाटलिपुत्रं तद्देसटश् च पिता त्वया । पवित्रितस्तदायाहि यावत्त्वां भक्षयाम्य् अहम् ॥ SoKss_18,4.185 // तच् छ्रुत्वा सहसोपेत्य रूपवत्य् अभ्यधाद् इदम् । मां खाद भक्षिते ह्य् अस्मिन् पत्यौ का मे गतिर् भवेत् ॥ SoKss_18,4.186 // भिक्षा ते गतिरित्य् उक्ते रक्षसा साप्य् उवाच तम् । को मे भिक्षां महासत्त्व दास्यतीह स्त्रिया इति ॥ SoKss_18,4.187 // यो न दास्यति भिक्षां ते याचितस् तस्य यास्यति । शतधा शिर इत्य् उक्ते राक्षसेन च साब्रवीत् ॥ SoKss_18,4.188 // तर्हि त्वम् एव मे देहि भर्तृभिक्षामिमामिति । अददच् च ममाराशु शीर्णमूर्धा स राक्षसः ॥ SoKss_18,4.189 // साथ केसटमादाय तच्चारित्रातिविस्मितम् । आगाद्रूपवती वेश्म तावच् चाक्षीयत क्षपा ॥ SoKss_18,4.190 // श्वोभूते च कृताहारं तज्जन्यबलकं ततः । प्रस्थाय नर्मदातीरं संप्राप सवधूवरम् ॥ SoKss_18,4.191 // ततो वधूं रूपवतीं नावमारोप्य सानुगाम् । स मुख्यवृद्धविप्रो ऽन्यां नावमारोहदात्मना ॥ SoKss_18,4.192 // केसटं तु पृथङ्नावि स्वीकृत्याभरणादि सः । आरोपयच्छठः कृत्वा नाविकैः सह संविदम् ॥ SoKss_18,4.193 // ततः स सवधूजन्यः पारं तीर्त्वा ययौ द्विजः । नदीमध्येन दूरं तु दाशैर् निन्ये स केसटः ॥ SoKss_18,4.194 // तत्र क्षिप्त्वा महत्योघे नावं तां केसटं च ते । वृद्धद्विजादात्तधना बाहुतीर्णापगा ययुः ॥ SoKss_18,4.195 // केसटस्तु सनौको ऽपि नद्या हृत्वोत्तरङ्गया । क्षिप्तो ऽम्बुधौ वातवशान्न्यस्तो ऽभूदूर्मिणा तटे ॥ SoKss_18,4.196 // तत्रायुषः सशेषत्वात्समाश्वस्य व्यचिन्तयत् । अहो प्रत्युपकारो ऽयं कृतस्तेन द्विजेन मे ॥ SoKss_18,4.197 // किं वा तेनैव नाख्याता तस्य निर्धर्ममूर्खत । युनक्ति भार्यया पुत्रं परेण परिणाय्य यत् ॥ SoKss_18,4.198 // इति संचिन्तयन्यावदास्ते तत्र स विह्वलः । विचरत्खेचरीचक्रा तावत्तस्याययौ क्षपा ॥ SoKss_18,4.199 // तस्यां विनिद्रस् तुर्ये स यामे कलकलं दिवि । श्रुत्वा ददर्श सुभगं खाद्भ्रष्टं पुरुषं पुरः ॥ SoKss_18,4.200 // त्रस्तश्चिरादविकृतं तं विभाव्य स केसटः । को भवानिति पप्रच्छ ततस् तं सो ऽब्रवीत्पुमान् ॥ SoKss_18,4.201 // त्वं मे ब्रूहि भवान् को ऽत्र ततो वक्ष्याम्य् अहं तव । तच् छ्रुत्वा केसटस् तस्मै स्ववृत्तान् तम् अवर्णयत् ॥ SoKss_18,4.202 // ततः स पुरुषो ऽवादीत्तुल्यावस्थो ऽसि तर्हि मे । तदिदानीं स्ववृत्तान्तं तव वच्मि सखे शृणु ॥ SoKss_18,4.203 // अस्ति वेणानदीतीरे पुरं रत्नपुराख्यया । तत्र kaædarpanÃmÃhamìhyaputro गृही द्विजः ॥ SoKss_18,4.204 // सो ऽहं प्रदोषे तोयार्थी वेणामवतरन्नदीम् । तस्यां स्खलित्वा पतितो वार्योघेण हृतो ऽभवम् ॥ SoKss_18,4.205 // दूरं नीत्वा तया रात्र्या तेनाहं च दिनागमे । आयुर्बलात्कच्छगते तरुखण्डे निवेशितः ॥ SoKss_18,4.206 // शाखावलम्बेनारुह्य रोधस्याश्वस्य चान्तिके । मातृदेवगृहं शून्यं तत्रापश्यम् अहं महत् ॥ SoKss_18,4.207 // तस्मिन् प्रविश्य दृष्ट्वान्तः स्फुरन्तीरिव तेजसा । मातॄर् अहं शान्तभयो नत्वा स्तुत्वा व्यजिज्ञपम् ॥ SoKss_18,4.208 // भगवत्यः परित्राणं कुरुधं कृपणस्य मे । अहमेष हि युष्माकं प्राप्तो ऽद्य शरणागतः ॥ SoKss_18,4.209 // इति विज्ञप्य नद्योघपरिक्लिष्टस्य तत्र मे । विश्राम्यतः शनैर् मित्त्रं विश्रान्तिं वासरो ऽप्य् अगात् ॥ SoKss_18,4.210 // ÃgÃttÃrÃsthimÃlìhyà ज्योत्स्नाभूतिसिता ततः । शशिशुभ्रकपाला च रौद्री रजनितापसी ॥ SoKss_18,4.211 // तत्कालं चात्र जानामि ततो मातृगणान्तरात् । निर्गत्य योगिनीग्रामः परस्परम् abhëata ॥ SoKss_18,4.212 // अद्य चक्रपुरे ऽस्माभिर् गन्तव्यं चक्रमेलके । इह च श्वापदाकीर्णे रक्षास्य ब्राह्मणस्य का ॥ SoKss_18,4.213 // तद् एष स्थाप्यतां नीत्वा यत्रैतस्य शुभं भवेत् । आनेष्यामः पुनश् चैनम् एषो 'smä शरणं श्रितः ॥ SoKss_18,4.214 // इत्य् उक्त्वा खेन नीत्वा मामलंकृत्य निधाय च । पुरे क्वापि गृहे kasyÃpyìhyaviprasya ता गताः ॥ SoKss_18,4.215 // तत्र पश्यामि यावच् च कन्योद्वाहाय सज्जिता । वेदो लग्नश् च संप्राप्तो न जन्यबलकं पुनः ॥ SoKss_18,4.216 // ततस् तत्र स्थितं दिव्यवरवेषं विलोक्य माम् । अयं तावद्वरः प्राप्त इति सर्वो ऽब्रवीज्जनः ॥ SoKss_18,4.217 // ततो नीत्वैव मां वेदीम् आनीयालंकृतां सुताम् । गृहस्थो ऽत्र स विप्रस्तां मह्यं प्रादाद्यथाविधि ॥ SoKss_18,4.218 // दिष्ट्या तुल्यवरप्राप्तेरस्याः सुमनसो ऽधुना । सौन्दर्यं सफलीभूतमित्यन्योन्यं स्त्रियो ऽभ्यधुः ॥ SoKss_18,4.219 // ततः कृतविवाहो ऽत्र तया सुमनसा सह । महोपचारसुखितः प्रासादे सुप्तवानहम् ॥ SoKss_18,4.220 // अथास्मिन् पश्चिमे यामे योगिन्यश् चक्रमेलकत् । आगत्य ताः स्वयुक्त्या मां हृत्वैवोदपतन् नभः ॥ SoKss_18,4.221 // यान्तीनां नभसा तासामन्याभिर् मज्जिहीर्षुभिः । साकं प्रवृत्तयुद्धानामहं हस्तादिह च्युतः ॥ SoKss_18,4.222 // न च तद्वेद्मि नगरं यत्र सा सुमना मया । परिणीता न जाने च किमिदानीं भविष्यति ॥ SoKss_18,4.223 // इत्येष विधिना दत्ता या मे दुःखपरम्परा । सा सुखान्तैव संपन्ना ममाद्य त्वत्समागमात् ॥ SoKss_18,4.224 // इत्य् उक्तवन्तं कंदर्पं केसटस् तम् उवाच सः । मा भैषीर्मित्त्र नेदानीं योगिन्यः प्रभवन्ति ते ॥ SoKss_18,4.225 // अस्ति मे तादृशी शक्तिः काप्यप्रतिहता यतः । सहैव च भ्रमिष्यावो विधिः श्रेयो विधास्यति ॥ SoKss_18,4.226 // अन्योन्यं वदतोरेवं व्यतीताय तयोर् निशा । प्रातस् तत्रः प्रयातः स्म तौ च तीर्णाम्बुधी उभौ ॥ SoKss_18,4.227 // क्रमाद् भीमपुरं नाम नगरं प्रापतुश् च तौ । सह केसटकंदर्पौ रत्ननद्याः समीपगम् ॥ SoKss_18,4.228 // तत्र तौ तन् नदीतीरे श्रुत्वा कलकलं तदा । गत्वा ददृशतुर्मत्स्यमापूरिततटद्वयम् ॥ SoKss_18,4.229 // समुद्रवेलया क्षिप्तं बद्धं कायमहत्तया । मांसार्थिभिः पाट्यमानं नानाशस्त्रकरैर् जनैः ॥ SoKss_18,4.230 // पाट्यमानस्य निरगादुदरात्तस्य चाङ्गना । साश्चर्यजनदृष्टा च सा भीताशिश्रियत्तटम् ॥ SoKss_18,4.231 // ततस्तां वीक्ष्य कंदर्पो हृष्टो 'bhëata केसटम् । वयस्य सेयं सुमना यामहं परिणीतवान् ॥ SoKss_18,4.232 // न जाने पुनरेतस्या वासो मत्स्योदरे कथम् । तत्तूष्णीमिह तिष्ठावो यावद्व्यक्तिर्भविष्यति ॥ SoKss_18,4.233 // तथेति केसटेनोक्ते तत्रावस्थितयोस्तयोः । का त्वं किमेतदिति सा पृष्टाभूत्सुमना जनैः ॥ SoKss_18,4.234 // ततः कृच्छ्रेण सावादीदहं रत्नाकरे पुरे । जयदत्ताभिधानस्य vipracƬÃmaïe÷ सुता ॥ SoKss_18,4.235 // सुमना इति नाम्नास्मि साहं भव्येन केनचित् । परिणीतानुरूपेण निशि ब्राह्मणसूनुना ॥ SoKss_18,4.236 // तद्रात्रावेव सुप्ताया गतः क्वापि स मे पतिः । यत्नान्विष्टो ऽपि मत्पित्र न च प्राप्तः कुतो ऽपि सः ॥ SoKss_18,4.237 // ततो ऽस्मि पतिता नद्यां तद्वियोगाग्निशान्तये । निगीर्णानेन मत्स्येन संप्राप्तेह विधेर्वशात् ॥ SoKss_18,4.238 // इति तां वादिनीमेवं निर्गत्य जनमध्यतः । आश्लिष्य यज्ञस्वामीति विप्र एको ऽब्रवीदिदम् ॥ SoKss_18,4.239 // एह्येहि पुत्रि भवति भगिनीदुहिता मम । यज्ञस्वामीति हि भ्राता सोदर्यो मातुरस्मि ते ॥ SoKss_18,4.240 // तच् छ्रुत्वा मुखमुद्घाट्य सुमनास्तमवेक्ष्य सा । मातुलं प्रत्यभिज्ञाय सास्रा जग्राह पादयोः ॥ SoKss_18,4.241 // क्षणं त्यक्त्वाश्रु चावादीत्तं तु këÂhÃni देहि मे । आर्यपुत्रवियुक्ताया अग्रेरन्या न मे गतिः ॥ SoKss_18,4.242 // बोध्यमानापि सा अस्मान्निश्चयास्न्न चचाल यत् । तत्परीक्षिततच्चित्तः कंदर्पस्ताम् उपाययौ ॥ SoKss_18,4.243 // तम् उपागतम् आलोक्य प्रत्यभिज्ञाय धीमती । सुमनाः पादयोस् तस्य पतित्वा प्ररुरोद सा ॥ SoKss_18,4.244 // जनेन पृच्छ्यमाना च तेन सा मातुलेन च । अयं स मम भर्तेति निजगाद मनस्विनी ॥ SoKss_18,4.245 // ततः सर्वेषु हृष्टेषु यज्ञस्वामी निनाय ताम् । स्वगृहं तत्पतिं तं च कंदर्पं केसटान्वितम् ॥ SoKss_18,4.246 // तत्र तान्वर्णितस्वस्ववृत्तान्तान्सकुटुम्बकः । उपचारेण महता प्रीत्या परिचचार सः ॥ SoKss_18,4.247 // गतेष्व् अहःसु कंदर्पं केसटो ऽत्र जगाद तम् । अभीष्टभार्याप्राप्त्या त्वं प्राप्तस्तावत्कृतार्थताम् ॥ SoKss_18,4.248 // तत्सभार्यो ऽधुना गच्छ निजं रत्नपुरं पुरम् । अकृतार्थो गमिष्यामि न स्वदेशमहं पुनः ॥ SoKss_18,4.249 // तीर्थान्येव भ्रमन्देहं क्षपयिष्याम्यमुं सखे । तच् छ्रुत्वा केसटं यज्ञस्वामी तत्र स्थितो ऽवदत् ॥ SoKss_18,4.250 // किमुद्वेगाद्वदस्येवं सर्वं जीवद्भिर् आप्यते । कुसुमायुधवृत्तान्तं तथा च शृणु वच्मि ते ॥ SoKss_18,4.251 // देवस्वामीत्यभूच्चण्डपुराख्ये नगरे द्विजः । तस्यातिरूपा कन्याभून्नाम्ना कमललोचना ॥ SoKss_18,4.252 // शिष्यश् च विप्रपुत्रो ऽभून्नाम्नास्य कुसुमायुधः । स शिष्यः सा च तत्कन्या प्रीतावास्तां परस्परम् ॥ SoKss_18,4.253 // एकदा निश्चिता दातुं पित्रान्यस्मै वराय सा । कन्या सखीमुकेनाशु तं स्माह कुसुमायुधम् ॥ SoKss_18,4.254 // तातो मं दातुमन्यस्मै प्रतिपन्नो भवांश् च मे । पूर्वसंकल्पितो भर्ता तद्युक्त्या हर मामितः ॥ SoKss_18,4.255 // ततो ऽस्याः सो ऽपरहाय कृतसंविद्बहिर्निशि । अस्थापयद्वेगसरीं भृत्यं च कुसुमायुधः ॥ SoKss_18,4.256 // स्वैर् अं निर्गत्य cÃrƬhà तस्यां भृत्येन तेन सा । न तस्य निकटं निन्ये निन्ये स्वीकर्तुमन्यतः ॥ SoKss_18,4.257 // दूरं नीता च सा तेन रात्रौ कमललोचना । प्राप्यैकं नगरं प्रातस्तमाह स्म च सा सती ॥ SoKss_18,4.258 // त्वत्स्वामी क्व स मद्भर्ता तं प्रापयसि किं न माम् । तच् छ्रुत्वा स शठो ऽवादीदेकिकां तां विदेशगाम् ॥ SoKss_18,4.259 // अहं त्वां परिणेष्यामि किं तेन स कुतो ऽधुना । श्रुत्वैतत्साब्रवीत्प्राज्ञा त्वं हि मे सुतरां प्रियः ॥ SoKss_18,4.260 // त्वमेवात्र न किं सद्यः परिणेयो ऽस्यहो मम । ॥ SoKss_18,4.261 // ततस्तां नगरोद्याने स्थापयित्वैव दुर्मतिः । स विवाहोपकरणं जगामानेतुमापणम् ॥ SoKss_18,4.262 // तावत् पलाय्य गत्वा सा कन्या वेगसरीयुता । मालाकारस्य कस्यापि वृद्धस्य प्राविशद्गृहम् ॥ SoKss_18,4.263 // तत्रोक्तनिजवृत्तान्ता तस्थौ सा तेन सत्कृता । सो ऽप्य् अप्राप्य कुभृत्यस्तामुद्यानाद्विमुखो ययौ ॥ SoKss_18,4.264 // गत्वा चोवाच पृच्छन्तं प्रभुं तं कुसुमायुधम् । ऋजुस्त्वं वेत्सि न स्त्रीणां कुटिलानां हि चेष्टितम् ॥ SoKss_18,4.265 // नैव सा निरगात्तावद्दृष्टो यावदहं जनैः । तत्रान्यैस्तैर् अवष्टब्धो हृता वेगसरी च सा ॥ SoKss_18,4.266 // दैवात्कथंचिदधुना पलाय्याहमिहागतः । तच् छ्रुत्वा विमृशंस्तूष्णीमासीत्स कुसुमायुधः ॥ SoKss_18,4.267 // एकदा प्रेरितः पित्रा विवाहाय व्रजंश् च सः । तत्प्राप नगरं यत्र स्थिता कमललोचना ॥ SoKss_18,4.268 // तत्रावासितजन्यौघमुद्याने निकटस्थिते । एकं भ्रमन्तं कमललोचना सा ददर्श तम् ॥ SoKss_18,4.269 // शशंस मालाकाराय तस्मै सा यद्गृहे स्थिता । सो ऽपि गत्वोक्तवृत्तान्तस्तं तस्याः पतिमानयत् ॥ SoKss_18,4.270 // तत्संभृतोपकरणस् ततः सुचिरकाङ्क्षितः । वरवध्वोस्तयोः सद्यो विवाहो निरवर्तत ॥ SoKss_18,4.271 // अथ तं पापभृत्यं स निगृह्य कुसुमायुधः । परिणीयापि कमललोचनाप्राप्तिकारणम् ॥ SoKss_18,4.272 // द्वितीयाम् अपिकन्यां तां यद्विवाहार्थमागमत् । ताभ्यां वधूभ्यां सहितो हृष्टः स्वं देशमाययौ ॥ SoKss_18,4.273 // इत्थं भवति भव्यानामचिन्त्यो ऽपि समागमः । तत्केसट त्वम् अप्य् एवमचिरात्प्राप्स्यसि प्रियाम् ॥ SoKss_18,4.274 // एवं तेनोदिते यज्ञस्वामिना तस्थुरस्य ते । कन्यप्यहानि कंदर्पसुमनःकेसटा गृहे ॥ SoKss_18,4.275 // प्रस्थिताश् च स्वदेशं ते ततः प्राप्य महाटवीम् । जज्ञिरे ऽन्योन्यविभ्रष्टा वन्येभापातसंभ्रमात् ॥ SoKss_18,4.276 // तेषां स केसटो गच्छन्नेकाकी दुःखितः क्रमात् । प्राप्य काशिपुरीं मित्त्रं कंदर्पं प्राप्तवांस् ततः ॥ SoKss_18,4.277 // तेन साकं ययौ तच् च निजं पाटलिपुत्रकम् । पित्राभिनन्दितस् तत्र कंचित्कालमुवास सः ॥ SoKss_18,4.278 // अवर्णयद्रूपवतीविवाहप्रभृति स्वकम् । कंदर्पोदन्तपर्यन्तं पित्रोर्वृत्तान्तमत्र सः ॥ SoKss_18,4.279 // अत्रान्तरे सा सुमना हस्तिभीतिपलायिता । वनं विवेश तत्राया ययौ चास्तं दिवाकरः ॥ SoKss_18,4.280 // हा हार्यपुत्र हा तात हाम्बेत्यत्र निशागमे । शोचन्ती दावदहने क्षेप्तुं तनुमियेष सा ॥ SoKss_18,4.281 // तावत्तद्योगिनीचक्रं कंदर्पस्य कृपापरम् । योगिनीस्ता विजित्यान्यास्तत्प्रापायतनं निजम् ॥ SoKss_18,4.282 // तत्र संस्मृत्य कंदर्पं स्वविज्ञानाद् अवेत्य च । भार्यां तस्य वने भ्रष्टां मन्त्रयांचक्रिरे च ताः ॥ SoKss_18,4.283 // कंदर्पः पुरुषो धीरो vächitaæ प्राप्नुयात्स्वयम् । तद्भार्या तु वने भ्रष्टा ध्रुवं बाला त्यजेदसून् ॥ SoKss_18,4.284 // तत्तां रत्नपुरं नीत्वा क्षिपामो येन तत्र सा । कंदर्पस्य पितुर्गेहे सपत्न्य सह तिष्ठति ॥ SoKss_18,4.285 // इति संमन्त्र्य गत्वा तद्वनमाश्वास्य चात्र ताम् । योगिन्यस्ताः सुमनसं नीत्वा रत्नपुरे जहुः ॥ SoKss_18,4.286 // गतायां निशि सा तत्र भ्रमन्ती सुमनाः पुरे । उच्यमानं जनेनेदं शुश्राव परिधावता ॥ SoKss_18,4.287 // एषानङ्गवती भार्या कंदर्पस्य द्विजन्मनः । पत्यौ क्वापि गते कालं कंचित् tatprÃptivächayà // SoKss_18,4.288 // स्थिता साध्वी तम् अप्राप्य निराशा निर्गताधुना । अग्निं प्रवेष्टुं दुःखिभ्यां श्वशुराभ्याम् अनुद्रुता ॥ SoKss_18,4.289 // एतच् छ्रुत्वैव सुमना तच्चितास्थानमाशु सा । गत्वानङ्गवतीमेवं ताम् उपेत्य न्यवारयत् ॥ SoKss_18,4.290 // आर्ये मा साहसं कार्षीः स हि जीवति ते पतिः । इत्य् उक्त्वा मूलतः कृत्स्नं तद्वृत्तान्तं शशंस सा ॥ SoKss_18,4.291 // अदर्शयच् च कंदर्पदत्तं रत्नाङ्गुलीयकम् । ततः सर्वे ऽभ्यनन्दंस्तां सत्यं विज्ञाय तद्वचः ॥ SoKss_18,4.292 // अथानङ्गवतीं तुष्टां वधूं सुमनसं च ताम् । संपूज्य कंदर्पपिता गृहे तुष्टो न्यवेशयत् ॥ SoKss_18,4.293 // तावत् स सुमनःप्राप्त्यै भ्रान्तुं पाटलिपुत्रकात् । कंदर्पो ऽनिच्छतो ऽनुक्त्वा केसटस्य ययौ ततः ॥ SoKss_18,4.294 // केसटो ऽपि गते तस्मिन्दुःखी रूपवतीं विना । गृहादविदितः पित्रोः प्रायाद्भ्रान्तुमितस् ततः ॥ SoKss_18,4.295 // कंदर्पो ऽपि भ्रमन्दैवात्तत्प्राप नगरं किल । यत्र रूपवतीं तां स केसटः परिणीतवान् ॥ SoKss_18,4.296 // जनकोलाहलं श्रुत्वा किमेतदिति तत्र तम् । कंदर्पं परिपृच्छन्तं पुमानेको ऽब्रवीदिदम् ॥ SoKss_18,4.297 // एषा रूपवती भर्त्रा केसटेन विनोद्यता । मर्तुं कलकलस्तेन शृणु वृत्तान्तमत्र च ॥ SoKss_18,4.298 // इत्य् उक्त्या केसटोद्वाहराक्षसोदन्तकौतुकम् । रूपवत्याश्रितं प्रोच्य स पुमानब्रवीत्पुनः ॥ SoKss_18,4.299 // ततस् तं वञ्चयित्वैव वृद्धविप्रः स केसटम् । आदाय तां रूपवतीं पुत्रार्थं प्रययौ ततः ॥ SoKss_18,4.300 // केसटस्तु न विज्ञातः क्व यातः परिणीय ताम् । रूपवत्य् अप्य् अपश्यन्ती केसटं साब्रवीत् पथि ॥ SoKss_18,4.301 // आर्यपुत्रं न पश्यामि किं सर्वेषु व्रजत्स्व् इह । तच् छ्रुत्वा दर्शयन् पुत्रं तं स वृद्धद्विजो ऽभ्यधात् ॥ SoKss_18,4.302 // सो ऽयं मत्तनयः पुत्रि भर्ता ते दृश्यतामिति । ततो रूपवती वृद्धांस् तत्रस्थान् अब्रवीत् क्रुधा ॥ SoKss_18,4.303 // को ऽयं कुरूपो भर्ता मे मरिष्याम्येव निश्चितम् । येन ह्य् अः परिणीतास्मि तं प्राप्स्यामि न चेत्पतिम् ॥ SoKss_18,4.304 // एवं वदन्ती त्यक्तान्नपाना राजभयेन सा । पितुरेव गृहं तेन वृद्धविप्रेण नायित ॥ SoKss_18,4.305 // तत्रोक्ततद्द्विजव्याजां शोचंस् ताम् अवदत् पिता । को ऽसाव् इति कथं ज्ञेयः परिणेता स पुत्रि ते ॥ SoKss_18,4.306 // ततो रूपवती स्माह तात पाटलिपुत्रकात् । देसटाख्यद्विजसुतः केसटाख्यः स मत्पतिः ॥ SoKss_18,4.307 // रक्षोमुखान्मया ह्येतच् छ्रुतमित्यभिधाय सा । कृत्स्नं तस्मै समाचख्यौ वृत्तान्तं पतिरक्षसोः ॥ SoKss_18,4.308 // ततः स तत्पिता गत्वा दृष्ट्वा रक्षो मृतस्थितम् । संजातप्रत्ययो ऽतुष्यद्दंपत्योस्तत्त्वतस्तयोः ॥ SoKss_18,4.309 // पतिप्राप्त्याशयाश्वास्य सुतां तां प्राहिणोच् च सः । अन्वेषन् केसटपितुः पार्श्वं पाटलिपुत्रकम् ॥ SoKss_18,4.310 // ते तत्र गत्वा नचिरादागत्यैवमिहाब्रुवन् । दृष्टः पाटलिपुत्रस्थः सो ऽस्माभिर् भर्तृदेसटः ॥ SoKss_18,4.311 // केसटः क्व स ते पुत्र इति पृष्टश् च तत्र सः । sabëpam अब्रवीद् अस्मान् केसटो ऽत्र कुतः सुतः ॥ SoKss_18,4.312 // स ह्य् आगतो ऽपि कंदर्पनाम्नि मित्त्रे सहागते । इतो रूपवतीदुःखात्क्वाप्य् अनुक्त्वैव मे गतः ॥ SoKss_18,4.313 // एतत्तस्य वचः श्रुत्वा क्रमाद्वयमिहागताः । इत्य् उक्ते ऽन्वेषकै रूपवती पितरम् अभ्यधात् ॥ SoKss_18,4.314 // नास्त्य् आर्यपुत्रप्राप्तिर् मे तदग्निं प्रविशाम्य् अहम् । भर्त्रा विनाकृता तात तिष्ठेयं हि कियच्चिरम् ॥ SoKss_18,4.315 // एवं ब्रुवाणा न यदा निषेद्धुं तेन पारिता । तदा रूपवती साद्य निर्गता मर्तुमग्निना ॥ SoKss_18,4.316 // तस्याः सख्यावुभे कन्ये तद्वन्मर्तुं विनिर्गते । एका ӭङ्गारवत्याख्या ह्य् अनुरागवती परा ॥ SoKss_18,4.317 // तद्विवाहे स ताभ्यां हि दृष्टः प्राक्केसटो युवा । तद्रूपहृतचित्ताभ्यां भर्तृत्वे पर्यकल्प्यत ॥ SoKss_18,4.318 // इत्थं कोलाहलमिदं जनस्यात्रेति तेन सः । कंदर्पः पुरुषेणोक्तो ययौ तासां चितान्तिकम् ॥ SoKss_18,4.319 // ततो दूरात्कलकलं निर्वायोपेत्य च द्रुतम् । अवोचदग्निमर्चन्तीमेवं रूपवतीं स ताम् ॥ SoKss_18,4.320 // अलं ते साहसेनार्ये जीवत्येव स केसटः । स भर्ता तव मित्त्रं मे कंदर्पं मामवेहि च ॥ SoKss_18,4.321 // इत्य् ऊचिवान् वृद्धविप्रच्छद्मनौकाधिरोहणात् । आरभ्य केसटोदन्तं कथयाम् आस सो ऽखिलम् ॥ SoKss_18,4.322 // ततः संवादसंजातप्रत्यया सा पितुर्गृहम् । हृष्टा रूपवती ताभ्यां सखीभ्यां प्रविशत्सह ॥ SoKss_18,4.323 // कंदर्पो ऽपि च तत्पित्रा प्रीत्योपचरितस्तदा । सुरक्षितश् च तत्रैव तस्थौ तदनुरोधतः ॥ SoKss_18,4.324 // तावत् स केसटो दैवत्प्राप रत्नपुरं भ्रमन् । कंदर्पस्य गृहं तत्र तद्भार्ये यत्र ते स्थिते ॥ SoKss_18,4.325 // परिभ्रमन्तं तं तत्र हर्म्यात्कंदर्पभार्यया । दृष्ट्वा सुमनसा हर्षादूचिरे श्वशुरादयः ॥ SoKss_18,4.326 // आर्यपुत्रसुहृत्सो ऽयं संप्रापः केसटो ऽधुना । अस्मात् प्रवृत्तिर् बुध्येत शीघ्रं संभाव्यताम् इति ॥ SoKss_18,4.327 // ततो गत्वैव तैर् उक्त्वा यस्थावस्तु स केसटः । आनीतस्तां सुमनसं दृष्ट्वाहृष्यदुपागताम् ॥ SoKss_18,4.328 // विश्रान्तश् च क्षणात्पृष्टस्तस्यै वन्येभसंभ्रमात् । आरभ्य कंदर्पगतं स्वं च वृत्तान्तम् अब्रवीत् ॥ SoKss_18,4.329 // सत्कृतो दिवसान् कांश्चिद् आस्ते यावच् च तत्र सः । लेखहस्तः पुमांस् तावद् आगात् कंदर्पपार्श्वतः ॥ SoKss_18,4.330 // यत्र रूपवतीं नाम स्वत्सुहृत्परिणीतवान् । केसटस् तत्र कंदर्पः स्थितो रूपवती च सा ॥ SoKss_18,4.331 // इति चोवाच स पुमाल्लेखार्थो ऽभूत्तथैव च । कंदर्पपित्रे स्वोद्वाहं केसटो ऽवर्णयच् च सः ॥ SoKss_18,4.332 // ततः कृतोत्सवो ऽन्येद्युः कंदर्पानयनाय सः । तत्पिता प्राहिणोद्दूतं प्रियाप्राप्त्यै च केसटम् ॥ SoKss_18,4.333 // केसटो ऽपि ययौ साकं लेखहारेण तेन सः । तं देशं यत्र सा रूपवती पितृगृहे स्थिता ॥ SoKss_18,4.334 // तत्र संभावयाम् आस स तां रूपवतीं चिरात् । सोत्सवां हृतसंतापस्तोयदश्चातकीमिव ॥ SoKss_18,4.335 // कंदर्पेण समागम्य परिणिन्ये च ते अपि । रूपवत्या वयस्ये द्वे पूर्वोक्ते प्रेरितस्तया ॥ SoKss_18,4.336 // ते चानुरागशृङ्गारवत्यौ रूपवतीं च ताम् । आदायापृष्टकंदर्पः स्वदेशं केसटो ययौ ॥ SoKss_18,4.337 // कंदर्पो ऽपि सदूतस् तद् गत्वा रत्नपुरं ततः । संजग्मे सुमनोनङ्गवतीभ्याम् बन्धुभिस् तदा ॥ SoKss_18,4.338 // निजनिजदेशगतौ तौ रूपवतीसुमनसौ प्रिये प्राप्य । केसटकंदर्पावथ भुञ्जानौ तस्थतुर्भोगान् ॥ SoKss_18,4.339 // इति विधुरविधातृविप्रयुक्ताः पुनर् अपि यान्ति समागमं प्रियाभिः । अकलितगहनावधीनि दुःखान्य् अपि विषमाण्यवतीर्य धीरसत्त्वाः ॥ SoKss_18,4.340 // तच् छीघ्रम् उत्तिष्ठ सखे व्रजावश् चिन्वंस् त्वम् अप्य् आप्स्यसि जातु भार्याम् । को वेद दैवस्य गतिं मयैव मृतापि भार्याधिगता सजीवा ॥ SoKss_18,4.341 // इत्येवमाख्याय कथामनेन प्रोत्साहितश्चानुगतश् च सख्या । भ्रमन्भुवं प्रापमिमामथात्र सक्रोडमद्राक्षमहं गजेन्द्रम् ॥ SoKss_18,4.342 // उद्गीर्य तेन च गजेन पुनर्निगीर्णां ताम् एव चित्रमवशां स्ववधूमपश्यम् । तं चिन्वतापि करिणं चिरदृष्टनष्टं दृष्ट्वा मयाद्य सुकृतैर् इह देवपादाः ॥ SoKss_18,4.343 // एवं तस्योक्तवतो वणिक्सुतस्याथ विक्रमादित्यः । आनाय्य तां स राजा गजवधलब्धां समर्पयद् भार्याम् ॥ SoKss_18,4.344 // तौ च विचित्रसमागममुदितावन्योन्यकथितवृत्तान्तौ । श्रीविषमशीलसंस्तुतिमुखरमुखौ दंपती तदाभूताम् ॥ SoKss_18,4.345 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके चतुर्थस् तरङ्गः । पञ्चमस् तरङ्गः । ततः स विक्रमादित्यो राजा तस्य सहागतम् । वणिक्पुत्रस्य सुहृदं तम् एवं परिपृष्टवान् ॥ SoKss_18,5.1 // प्राप्ता मृतापि जीवन्ती मया भार्येति यत्त्वया । उक्तं कथं तदिति नः कथ्यतां भद्र विस्तरात् ॥ SoKss_18,5.2 // इत्य् उक्तस्तेन राज्ञा स वणिक्सूनोः सखाब्रवीत् । कौतुकं यदि तद्देव श्रूयतां कथयाम्यदः ॥ SoKss_18,5.3 // ब्रह्मस्थलाग्रहाराग्र्यनिवासी द्विजपुत्रकः । चन्द्रस्वामीत्यहं भार्या सुरूपा चास्ति मे गृहे ॥ SoKss_18,5.4 // एकदा मयि कार्यार्थं ग्रामं पित्राज्ञया गते । तां मे कापलिको ऽद्राक्षीद्भार्यां भिक्षार्थमागतः ॥ SoKss_18,5.5 // तेन दृष्ट्वैव सा जातज्वरा सायं व्यपद्यत । ततो मद्बन्धुभिर् नीत्वा नक्तमारोपिता चिताम् ॥ SoKss_18,5.6 // प्रज्वलन्त्यां चितायां च ग्रामात्तत्राहमागमम् । अश्रौषं च यथावृत्तं स्वजनात्क्रन्दतः पुरः ॥ SoKss_18,5.7 // गते मयि चितोपान्तम् आगात् कापालिकश् च सः । अंसस्थनृत्यत्खट्वाङ्गः स्फूर्जड्डमरुकारवः ॥ SoKss_18,5.8 // भस्मक्षेपेण शमिते चिताग्नौ देव तेन सा । उदतिष्ठच्चितामध्यादक्षताङ्गी मदङ्गना ॥ SoKss_18,5.9 // स चादाय कपाली तां सिद्ध्याकृष्टानुधाविताम् । प्राद्रवल्लघु तां चाहमन्वगां सधनुःशरः ॥ SoKss_18,5.10 // स च गङ्गातटे प्राप्य गुहां भूमौ निधाय तत् । खट्वाङ्गमब्रवीद्धर्षादन्तःस्थे कन्यके उभे ॥ SoKss_18,5.11 // युवां प्राप्ते अपि मया नोपभुक्ते यया विना । सैषाद्य हस् ते प्राप्ता मे प्रतिज्ञा सिद्धिमागता ॥ SoKss_18,5.12 // इति ताभ्यां स मद्भार्यां यावद्दर्शयति ब्रुवन् । तावत्तत्तस्य खट्वाङ्गं गङ्गायामहमक्षिपम् ॥ SoKss_18,5.13 // रे कापालिक भार्यां मे जिहीषुर्न भवस्ययम् । इत्याक्षिपं च तमहं भ्रष्टखट्वाङ्गसिद्धिकम् ॥ SoKss_18,5.14 // अपश्यन्सो ऽथ खट्वाङ्गं पलायनपरः शठः । धनुराकृष्य काण्डेन दिग्धेन निहतो मया ॥ SoKss_18,5.15 // पापसिद्ध्यैकसंतोषविडम्बितशिवागमाः । पाखण्डिनः पतन्त्येवं प्रागेव पतिता अपि ॥ SoKss_18,5.16 // अथादाय स्वभार्यां तामन्ये द्वे ते च कन्यके । गृहमागतवानस्मि दत्ताश्चर्यः स्वबन्धुषु ॥ SoKss_18,5.17 // तत्र पृष्टे स्ववृत्तान्ते कन्ये ते वदतः स्म मे । वाराणस्यां सुते आवां क्षितिभृत्सार्थवाहयोः ॥ SoKss_18,5.18 // सिद्धियुक्त्या हृते चावामेतयैव कपालिना । त्वत्प्रसादाच् च मुक्ते स्वः पापादस्माददूषिते ॥ SoKss_18,5.19 // इत्य् उक्तवत्यौ चान्येद्युर्नीत्वा वाराणसीं मया । अर्पिते ते स्वबन्धूनां तद्वृत्तान्तमुदीर्य तम् ॥ SoKss_18,5.20 // आगच्छंश् च ततो ऽपश्यमिमं भार्यावियोगिनम् । वणिक्पुत्रं ततो ऽनेन मिलित्वाहमिहागतः ॥ SoKss_18,5.21 // कापालिकगुहालब्धेनाङ्गरागेण रञ्जितात् । क्षालितादपि देहान्मे दृश्यतां वाति सौरभम् ॥ SoKss_18,5.22 // इत्थं मृतोत्थिता प्राप्ता मया भार्येति वादिनम् । विप्रं तं सवणिक्पुत्रं सत्कृत्य प्राहिणोन्नृपः ॥ SoKss_18,5.23 // ततो गुणवतीचन्द्रवतीमदनसुन्दरीः । आनीयादाय च समं मिलित्वा च स्वसैनिकैः ॥ SoKss_18,5.24 // आगात्स विक्रमादित्यभूभृदुज्जयिनीं पुरीम् । तस्यां गुणवतीचन्द्रवत्यौ च परिणीतवान् ॥ SoKss_18,5.25 // संस्मरन्नथ तां विश्वकर्मदेवगृहे स्थिताम् । स्तम्भस्थपुत्रिकां राजा स प्रतीहारमादिशत् ॥ SoKss_18,5.26 // कलिङ्गसेनात् कन्यां तां प्राप्तुं दूतो विसृज्यताम् । यस्याः प्रतिकृतिर्दृष्टा सा मया स्तम्भपुत्रिका ॥ SoKss_18,5.27 // इति राज्ञा समादिष्टः क्षत्तानीय तदग्रतः । प्राहिणोद्दत्तसंदेशं दूतं नाम्ना सुविग्रहम् ॥ SoKss_18,5.28 // गत्वा कलिङ्गविषयं दृष्ट्वा तं च यथोचितम् । कलिङ्गसेनं राजानमेवं दूतो जगाद सः ॥ SoKss_18,5.29 // देवः श्रीविक्रमादित्यस्त्वामादिशति भूपते । वेत्थ त्वं भुवि यद्रत्नं तदस्मानुपगच्छति ॥ SoKss_18,5.30 // तवास्ति कन्यारत्नं च तद् अस्मभ्यं समर्पय । अस्मत्प्रसादाच् च निजं भुङ्क्ष्व राज्यमकण्टकम् ॥ SoKss_18,5.31 // एतच् छ्रुत्वा स कालिङ्गः क्रुद्धो rÃjÃbhyabhëata । को नाम विक्रमादित्यः स एवाज्ञां ददाति नः ॥ SoKss_18,5.32 // मार्गत्युपायनं कन्यां दर्पान्धो ऽधः पतिष्यति । एतत्कलिङ्गसेनात्स श्रुत्वा दूतः सम् अभ्यधात् ॥ SoKss_18,5.33 // भृत्यो ऽप्येवमनात्मज्ञः कथमोजायसे प्रभोः । किं mƬha तत्प्रतापाग्नौ शलभायितुमिच्छसि ॥ SoKss_18,5.34 // इत्य् उक्त्वा तत आगत्य स दूतस्तन्न्यवेदयत् । वचः कलिङ्गसेनोक्तं विक्रमादित्यभूभृते ॥ SoKss_18,5.35 // ततो विषमशीलो ऽसौ क्रुद्धः प्रायाद्बलैः सह । सभूतकेतुवेतालः कालिङ्गं प्रति तं प्रभुः ॥ SoKss_18,5.36 // देह्याशु कन्यामिति तं कालिङ्गं ब्रुवतीष्विव । सेनारवप्रतिरवैर् दिक्षु तद्देशमाप च ॥ SoKss_18,5.37 // दृष्ट्वाथ युद्धसंनद्धं रुद्ध्वा तं च नृपं बलैः । राजा स विक्रमादित्यो मनस्येवमचिन्तयत् ॥ SoKss_18,5.38 // एतत्सुतां विना तावन्मम नास्त्येव निर्वृतिः । तत्कथं श्वशुरं हन्मि युक्तिमत्र करोमि किम् ॥ SoKss_18,5.39 // इत्य् आलोच्य सवेतालो राज तत्सिद्ध्यलक्षितः । सुप्तस्य प्राविशद् रात्रौ कलिङ्गेशस्य वासकम् ॥ SoKss_18,5.40 // अरे विषमशीलेन विगृह्य स्वपिषीति तम् । प्रबोध्य तत्र वित्रस्तं वेतालः सो ऽब्रवीद्धसन् ॥ SoKss_18,5.41 // स चोत्थाय कलिङ्गेन्द्रो दृष्ट्वा दर्शितसाहसम् । परिज्ञाय च राजानं रौद्रवेतालसंगतम् ॥ SoKss_18,5.42 // इदानीं वशगो ऽहं ते देवादिश करोमि किम् । इति विज्ञापयाम् आस भीतस्तच्चरणानतः ॥ SoKss_18,5.43 // मया चेत्प्रभुणा कार्यं तव तद्देहि मे सुताम् । कलिङ्गसेनामिति तं राजापि pratyabhëata ॥ SoKss_18,5.44 // तथेति प्रतिपेदे च कलिङ्गाधिपतिः स तत् । राजापि वेतालयुतः स्वमागाच्छिबिरं कृती ॥ SoKss_18,5.45 // अन्येद्युश् च कलिङ्गेन्द्रः स देवि त्वामदात्पिता । राज्ञे विषमशीलाय विधिवद्विभवोत्तरम् ॥ SoKss_18,5.46 // एवं gìhÃnurÃgeïa राज्ञा देहपणेन च । परिणीतासि विधिवद्देवि नारिजिगीषया ॥ SoKss_18,5.47 // इति कार्पटिकस्याहं देवसेनस्य वक्रतः । श्रुत्वावमानप्रभवं हे सख्यो मन्युमत्यजम् ॥ SoKss_18,5.48 // इत्थं विवाहिता स्तम्भपुत्रिकादर्शनादहम् । चित्रावलोकनाच्चैषा राज्ञा मलयवत्यपि ॥ SoKss_18,5.49 // एवं कलिङ्गसेना सा विक्रमादित्यवल्लभा । भर्तृप्रभावमाख्याय स्वसपत्नीरनन्दयत् ॥ SoKss_18,5.50 // स चैवं विक्रमादित्यः सर्वाभिस्ताभिर् अन्वितः । तया मलयवत्याच तस्थौ साम्राज्यसुस्थितः ॥ SoKss_18,5.51 // अथैकदा राजपुत्रः को ऽप्यागाद्दक्षिणापथात् । कृष्णशक्त्यभिधानो ऽत्र परिभूतः स्वगोत्रजैः ॥ SoKss_18,5.52 // स सिंहद्वारमागत्य राज्ञः कार्पटिकव्रतम् । शिश्रिये राजपुत्राणामन्वितः पञ्चभिः शतैः ॥ SoKss_18,5.53 // द्वादशाब्दान्मया सेवा विक्रमादित्यभूपतेः । कार्येति प्रतिजज्ञे च वार्यमाणो ऽपि भूभुजा ॥ SoKss_18,5.54 // निश्चयेन च तस्यात्र तिष्ठतः सानुयायिनः । सिंहद्वारे नृपसुतस्यैकादश समा ययुः ॥ SoKss_18,5.55 // प्राप्ते च द्वादशे वर्षे तस्य देशान्तरस्थिता । भार्या चिरवियोगार्ता प्राहिणोल्लेखपत्त्रिकाम् ॥ SoKss_18,5.56 // वीरचर्यागते रात्रौ प्रच्छन्ने राज्ञि शृण्वति । दीपेनावाचयत् तस्याभार्यां स लिखितामिमाम् ॥ SoKss_18,5.57 // संतप्तायततरलास्तव विरहे नाथ कठिनहृदयायाः । निर्यान्त्यविरतमेते निःश्वासा मे न तु प्राणाः ॥ SoKss_18,5.58 // इति वाचयतस्तस्मात्सम्राकार्पटिकान्मुहुः । श्रुत्वा स राजधानीं स्वां गत्वा राजा व्यचिन्तयत् ॥ SoKss_18,5.59 // सीदत्कलत्रः क्लिष्टो ऽयं बत कार्पटिकश्चिरम् । असिद्धकार्यः पूर्णे ऽस्मिन्द्वादशे ऽब्दे त्यजेदसून् ॥ SoKss_18,5.60 // तद्विलम्बो न कार्यो ऽस्य मयेत्यालोच्य भूपतिः । आनाययत्कार्पटिकं दासीं प्रेष्य तदैव सः ॥ SoKss_18,5.61 // शासनं लेखयित्वा च तम् एवं स समादिशत् । ओंकारपीठमार्गेण भद्र गच्छोत्तरां दिशम् ॥ SoKss_18,5.62 // तत्रामुना शासनेन ग्रामं भुङ्क्ष्व मदर्पितम् । नाम्ना तं खण्डवटकं पृच्छन् गच्छन्न् अवाप्स्यसि ॥ SoKss_18,5.63 // इत्य् उक्त्वा शासनं तस्मै प्रददौ तत्स भूपतिः । सो ऽप्य् अनावेद्य भृत्येभ्यो ययौ कार्पटिको निशि ॥ SoKss_18,5.64 // का जिगीषा ममैकेन ग्रामेण vrŬadÃyinà । तथाप्याज्ञा प्रभोः कार्येत्यसंतुष्टः क्रमाद्व्रजन् ॥ SoKss_18,5.65 // ओंकारपीठतो गत्वा दूरे ऽरण्ये ददर्श सः । krŬantÅ÷ कन्यका बह्वीः पृच्छति स्म ततश् च ताः ॥ SoKss_18,5.66 // अपि जानिथ भोः खण्डवटकं क्व भवेदिह । एतच् छ्रुत्वा तमूचुस्तास्तन् न जानीमहे वयम् ॥ SoKss_18,5.67 // गच्छाग्रे योजनेष्व् अत्र दशमात्रेषु नः पिता । सौम्य तिष्ठति तं पृच्छ विद्याद्ग्रामं स जातु तम् ॥ SoKss_18,5.68 // एवम् उक्तः स कन्याभिस्ताभिर् गत्वा ददर्श तम् । कार्पटी पितरं तासां राक्षसं भीषणाकृतिम् ॥ SoKss_18,5.69 // इह क्व खण्डवटकं ब्रूहि भद्रेति तं च सः । पप्रच्छ सो ऽपि तं धैर् यमोहितो राक्षसो ऽब्रवीत् ॥ SoKss_18,5.70 // किं तत्र ते तद्धि पुरं चिरशून्यं तथापि चेत् । यासि तच्छृणु मार्गो ऽयं पुरतस् ते द्विधा गतः ॥ SoKss_18,5.71 // तत्र वामेन गच्छेस्त्वं पथा यावदवाप्स्यसि । प्रतोलीं खण्डवटकस्योच्चप्राकारहारिणीम् ॥ SoKss_18,5.72 // इत्य् उक्तो रक्षसा गत्वा प्रतोलीं तामवाप्य सः । विवेश शून्यं भयदं दिव्यं हृद्यं च तत्पुरम् ॥ SoKss_18,5.73 // सप्तकक्षावृतं तत्र राजवेश्म प्रविश्य च । आरुरोह स हर्म्याग्रं maïikäcananirmitam // SoKss_18,5.74 // तत्र रत्नासनं दृष्ट्वा तस्मिन्नुपविवेश च । तावच् च राक्षसो ऽभेत्य वेत्रहस्तस्तम् अभ्यधात् ॥ SoKss_18,5.75 // भो मानुष किमत्र त्वम् उपविष्टो नृपासने । तच् छ्रुत्वा कृष्णशक्तिः स धीरः कार्पटिको ऽब्रवीत् ॥ SoKss_18,5.76 // अहमत्र प्रभुर्यूयं करदाश् च कुटुम्बिनः । विक्रमादित्यदेवेन विलब्धाः शासनेन मे ॥ SoKss_18,5.77 // तच् छ्रुत्वा शासनं दृष्ट्वा राक्षसस्तं प्रणम्य सः । उवाच राजा त्वमिह प्रतीहारस्तवास्मि च ॥ SoKss_18,5.78 // सर्वत्र विक्रमादित्यदेवस्याज्ञा ह्य् अखण्डिता । इत्य् उक्त्वा प्रकृतीः सर्वा आजुहाव स राक्षसः ॥ SoKss_18,5.79 // आययुर्मन्त्रिणश्चात्र तथा राजपरिच्छदः । अपूरि चतुरङ्गेण बलेन नगरं च तत् ॥ SoKss_18,5.80 // सर्वैः प्रणम्यमानो ऽथ हृष्टः कार्पटिको ऽत्र सः । चक्रे राजोपचारेण कृत्स्नाः स्नानादिकाः क्रियाः ॥ SoKss_18,5.81 // ततः स राज भूत्वात्र सविस्मयमचिन्तयत् । अहो प्रभावः को ऽप्येष विक्रमादित्यभूपतेः ॥ SoKss_18,5.82 // गाम्भीर्यगरिमा चित्रमपूर्वस् तस्य च प्रभोः । ददाति यद्ग्राममिति ब्रुवन्राज्यमपीदृशम् ॥ SoKss_18,5.83 // इति चित्रीयमाणो ऽत्र राज्यं कुर्वन्नुवास सः । तत्सखीन्विक्रमादित्यो ऽप्युज्जयिन्यां पुपोष तान् ॥ SoKss_18,5.84 // दिनैश् च विक्रमादित्यं प्रणन्तुं स उपाययौ । सोत्कः कार्पटिको राजा सैन्यकम्पितभूतलः ॥ SoKss_18,5.85 // आगतं विक्रमादित्यः पादानतम् उवाच तम् । पत्न्याः प्रहितलेखाया निःश्वासान् गच्छ वारय ॥ SoKss_18,5.86 // इत्य् उक्त्वा भूमिपतिना प्रेषितस्तेन साद्भुतः । स कृष्णशक्तिः सखिभिः साकं देशमगान्निजम् ॥ SoKss_18,5.87 // उत्सार्य गोत्रजान् भार्यां नन्दयित्वा चिरोत्सुकाम् । सिद्धेप्सिताधिकः सो ऽथ भेजे राज्यश्रियं पराम् ॥ SoKss_18,5.88 // एवं सोद्भुतचारित्रो विक्रमादित्यभूमिपः । एकदात्र ददर्शैकमूर्ध्वरोमकचं द्विजम् ॥ SoKss_18,5.89 // पप्रच्छ तं च हे ब्रह्मन्नीदृक्कस्माद्भवानिति । ततः सो ऽस्मै स्ववृत्तान्तम् एवं राज्ञे द्विजो ऽब्रवीत् ॥ SoKss_18,5.90 // अग्निस्वामीति विप्रो ऽभूद्देव पाटलिपुत्रके । महाग्निहोत्रिणस् तस्य देवस्वामीत्यहं सुतः ॥ SoKss_18,5.91 // मया च दूरतो देशाद्विप्रकन्या विवाहिता । बालत्वात्सा च तत्रैव स्थापिताभूत्पितुर् गृहे ॥ SoKss_18,5.92 // कालेन यौवनस्थां तामानेतुं श्वाशुरं गृहस्म् । आरुह्याश्वं सहैकेन भृत्येन गतवानहम् ॥ SoKss_18,5.93 // सत्कृतः श्वशुरेणाहं सहायातैकचेटिकाम् । ÃdÃyÃÓvÃdhirƬhÃæ तां भार्यां प्रायामहं ततः ॥ SoKss_18,5.94 // अर्धमार्गे च साश्वाया अवरुह्यैव मे वधूः । अम्बुपानापदेशेन नदीकच्छमगात्किल ॥ SoKss_18,5.95 // चिरं नायाति यावत् सा तावच् च तदवेक्षणे । सह स्थितं तं तत्रैव भृत्यमस्मि विसृष्टवान् ॥ SoKss_18,5.96 // सो ऽपि नायाति यावच् च तावदस्मि गतः स्वयम् । तच्चेटिकां स्थापयित्वा तुरगीरक्षणाय ताम् ॥ SoKss_18,5.97 // गत्वा पश्यामि यावत् स भृत्यो मद्भार्यया तया । भक्षयित्वास्थिशेषो मे कृतो रक्ताक्तवक्त्रया ॥ SoKss_18,5.98 // वित्रस्तश् च ततो यावद्गच्छामि तुरगीं प्रति । तावत् सापि तया तद्वत्तच्चेट्या भक्षिता मम ॥ SoKss_18,5.99 // ततः पलाय्य यातो ऽहं तत्त्रासेनाधुनापि मे । नैवोर्ध्वरोमकेशत्वमन्तःस्थेन निवर्तते ॥ SoKss_18,5.100 // तद् अत्र मे गतिर् देव इति तं वादिनं द्विजम् । आज्ञया विक्रमादित्यो गतत्रासं व्व्यधत्त सः ॥ SoKss_18,5.101 // अहो धिङ्नास्ति विश्वासः स्त्रीषु साहसभूमिषु । इति राज्ञि वदत्यस्मिन्नेको ऽमात्यो ऽब्रवीदिदम् ॥ SoKss_18,5.102 // तादृश्य एव दुर्जाताः स्त्रियो देव तथा च किम् । न श्रुतं वृत्तमिह यद्ब्राह्मणस्याग्निशर्मणः ॥ SoKss_18,5.103 // इहैवास्त्यग्निशर्माख्यः सोमशर्मसुतो द्विजः । पित्रोः प्राणसमो मूर्खः सर्वविद्यास्वशिक्षितः ॥ SoKss_18,5.104 // वर्धमानपुरात्तेन परिणीता द्विजात्मजा । बालेति सा च न त्यक्ता पित्रा धनवता गृहात् ॥ SoKss_18,5.105 // तस्यां च यौवनस्थायामग्निशर्माणमूचतुः । पितरौ पुत्र भार्यां तां नानयस्यधुनापि किम् ॥ SoKss_18,5.106 // श्रुत्वेवैतदनापृच्छ्य पितरौ स जडाशयः । अग्निशर्मा ततः प्रायादेकाकी गृहिणीं प्रति ॥ SoKss_18,5.107 // निर्गतस्य गृहात्तस्य दक्षिणो ऽभूत्कपिञ्जलः । दक्षिणा च विरौति स्म शिवा वामैकशंसिनी ॥ SoKss_18,5.108 // सो ऽपि मूर्खो ऽभ्यनन्दत्तज्जीव जीवेत्युदीरयन् । अदृश्या च जहासास्य श्रुत्वा शकुनदेवता ॥ SoKss_18,5.109 // संप्राप्य श्वाशुरं स्थानं तस्य च प्रविविक्षतः । वामः कपिञ्जलो वामा शिवाभूत्कथिताशिवा ॥ SoKss_18,5.110 // भूयो ऽपि चाभ्यनन्दत्स जीवजीवेत्युदीर्य तत् । अचिन्तयच् च शकुनाधिष्ठात्री देवतापि सा ॥ SoKss_18,5.111 // अहो मूर्खो ऽयमशुभं शुभमित्यभिनन्दति । तत्कार्यं जीवयति यद् रक्ष्यो जीवो ऽस्य तन् मया ॥ SoKss_18,5.112 // इत्यस्यां चिन्तयन्त्यां च देवतायां विवेश सः । दत्तप्रहर्षः श्वशुरस्याग्निशर्मा निवेशनम् ॥ SoKss_18,5.113 // आगतो ऽसि किमेकाकीत्य् उक्तो ऽत्र श्वशुरादिभिः । आयातो ऽस्मि गृहे ऽनुक्त्वा सर्वेषामिति सो ऽब्रवीत् ॥ SoKss_18,5.114 // ततः कृतोचितस्नानभोजनस्य निशागमे । शय्यागृहे ऽन्तिकं भार्या तस्योपागात्प्रसाधिता ॥ SoKss_18,5.115 // पथिश्रमाच् च सुप्तस्य तस्य निर्गत्य सा बहिः । चौरस्योपपतेः शूलविद्धस्याप्यन्तिकं ययौ ॥ SoKss_18,5.116 // आलिङ्गन्ती च तद्देहं दशनैश्छिन्ननासिका । भूतेन तत्प्रविष्टेन पलायत ततो भयात् ॥ SoKss_18,5.117 // गत्वा च पत्युः सुप्तस्य तस्य न्यस्यासिधेनुकाम् । पार्श्वे विकोषामाक्रन्दद् एवं श्रावितबान्धवा ॥ SoKss_18,5.118 // हा हा मृता मृतास्म्येषा निष्कारणमनेन मे । किम् अप्य् उत्थाय यद्भर्त्रा कृतं नासानिकर्तनम् ॥ SoKss_18,5.119 // तच् छ्रुत्वा स्वजनस्तस्या एत्य तां छिन्ननासिकाम् । दृष्ट्वा तमग्निशर्माणं लगुडाद्यैर् atìayat ॥ SoKss_18,5.120 // प्रातश् च विज्ञप्य नृपं तदादेशाद्बधाय तम् । निर्दोषभार्याद्रोहीति वधकेभ्यः समर्पयत् ॥ SoKss_18,5.121 // नीते वध्यभुवं तस्मिन्सा तच्छकुनदेवता । तद्भर्यानैशवृत्तान्तदर्शिनी समचिन्तयत् ॥ SoKss_18,5.122 // अनिमित्तफलं तावत् प्राप्तमेतेन यत्त्वयम् । uktaväjÅva जीवेति तेन रक्ष्याम्यमुं वधात् ॥ SoKss_18,5.123 // इत्यालोच्यान्तरिक्षात्सा nigƬhà देवताभ्यधात् । निर्दोष एष वधका न वध्यो विप्रपुत्रकः ॥ SoKss_18,5.124 // शूलस्थचौरदन्तान्तर्गत्वा पश्यत नासिकाम् । इत्य् उक्त्वा तद्वधूरात्रिवृत्तान्तं तं जगाद सा ॥ SoKss_18,5.125 // ततस् तत्प्रत्ययात्क्षत्तृमुखेन वधकैर् नृपः । विज्ञप्तो वीक्ष्य नासां तां चौरदन्तान्तरस्थिताम् ॥ SoKss_18,5.126 // वधात्तमग्निशर्माणं निर्मोच्य व्यसृजद्गृहम् । कुस्त्रीं तां च निजग्राह तद्वधूंश्चाप्य् अदण्डयत् ॥ SoKss_18,5.127 // एवंविधाः स्त्रियो राजन्नित्य् उक्ते तेन मन्त्रिणा । स राजा विक्रमादित्यस्तत् तथेत्यन्वमोदत ॥ SoKss_18,5.128 // ततो ऽब्रवीन् मूलदेवो धूर्तो राजान्तिकस्थितः । देव साध्व्यो न सन्त्येव किमसाध्वीषु कासुचित् ॥ SoKss_18,5.129 // किं न चूतलताः सन्ति सतीषु विषवल्लिषु । तथाच श्रूयतामेतदनुभूतं मयैव यत् ॥ SoKss_18,5.130 // अहं पाटलिपुत्रं प्रागगच्छं शशिना सह । मत्वा नागरिकक्षेत्रं तद्वैदग्ध्यदिदृक्षया ॥ SoKss_18,5.131 // तत्र बाह्ये सरस्येकां दृष्ट्वा स्त्रीं वस्त्रधाविनीम् । इह क्वावास्यते पान्थैर् इत्यहं परिपृष्टवान् ॥ SoKss_18,5.132 // इह तीरेषु चक्राह्वैर् मत्स्यैर् वारिणि षट्पदैः । अब्जेष्व् आवास्यते नात्र पान्थावासो मयेक्षितः ॥ SoKss_18,5.133 // एतत्तयाहं वक्रोक्त्या प्रत्य् उक्तो वृद्धयोषिता । विलक्षः शशिना साकं प्राविशं नगरान्तरम् ॥ SoKss_18,5.134 // तत्रैकम् उष्णे पात्रस्थे परमान्ने पुरः स्थिते । बालं दृष्ट्वा गृहद्वारि रुदन्तमवदच्छशी ॥ SoKss_18,5.135 // अहो अबुद्धिर् बालो ऽयं यो ऽग्रदत्तं न खादति । परमान्नं वृथात्मानं क्लिश्नाति रुदितैः पुनः ॥ SoKss_18,5.136 // तच् छ्रुत्वा सो ऽब्रवीद्बालः प्रमृज्य नयने हसन् । मूर्खा यूयं न जानीथ रोदने ये गुणा मम ॥ SoKss_18,5.137 // परमान्नं शनैर् एति स्वादुतां शीतलीभवत् । घटते ऽभ्यधिकं चन्यच्छ्लेष्मा गच्छति च क्षयम् ॥ SoKss_18,5.138 // एते गुणा मे रुदतो नाहं मौर्ख्येण रोदिमि । यूयं ग्राम्याः पुनर्मूर्खा नाभिप्रायं विदन्ति यत् ॥ SoKss_18,5.139 // इत्य् उक्ते तेन बालेन स्वावैदग्ध्यविलज्जितौ । शशी चाहं च साश्चर्यावपसृत्यान्यतो गतौ ॥ SoKss_18,5.140 // तत्राप्याम्रतरुस्कन्धगतास्माम्रावचायिनीम् । वरकन्याम् अपश्याव मूलस्थितिपरिच्छदाम् ॥ SoKss_18,5.141 // प्रयच्छास्मभ्यम् अप्य् आम्रफलानि कतिचिच्छुभे । इति चास्माभिर् उक्ता सा कन्यकैवम् abhëata ॥ SoKss_18,5.142 // अश्नीयाम्रफलान्य् उष्णान्य् उत किं शिशिराणि वा । तच् छ्रुत्वाश्चर्यजिज्ञासुस् तां कन्याम् अहम् अब्रवम् ॥ SoKss_18,5.143 // अश्नीम तावदुष्णानि ततो ऽन्यान्य् अपि सुन्दरि । श्रुत्वैतदक्षिपद्भूमौ पांसुष्वाम्रफलानि सा ॥ SoKss_18,5.144 // भुक्तानि निरजीकृत्य तान्यस्माभिर् मुखानिलैः । ततः सपरिवारा सा कन्या प्रहसिताब्रवीत् ॥ SoKss_18,5.145 // एतानि पूर्वम् उष्णानि दत्तान्य् आम्रफलानि वः । तथा च दत्त्वा फूत्कारान् भवन्तो यान्य् अभक्षयन् ॥ SoKss_18,5.146 // गृह्णीत शीतलान्येतान्यफूत्काराणि वाससि । एवम् uktväcale«v अन्यान्यक्षिपत्सा फलानि नः ॥ SoKss_18,5.147 // तान्यादाय ततः स्थानाद्वयं याता विलक्षिताः । ततः सहचरान् anyä शशिनं चाहम् अब्रवम् ॥ SoKss_18,5.148 // अवश्यं परिणेयैषा विदग्धा कन्यका मया । अवहासप्रतीकारः कार्यः का धूर्ततान्यथा ॥ SoKss_18,5.149 // एवं मयोक्तैर् अन्विष्टं तैतस्याः सदनं पितुः । वयं वेषान्तरालक्ष्म्या अगच्छामापरे ऽहनि ॥ SoKss_18,5.150 // तत्रास्मान् पठतो वेदं यज्ञस्वामीत्य् उपेत्य सः । तत्कन्याजनको ऽपृच्छत् कुतो यूयम् इति द्विजः ॥ SoKss_18,5.151 // वयं मायापुरीस्थानाद्विद्याहेतोरिहागताः । इत्य् उक्तः स ततो ऽस्माभिर् ìhyo ऽवोचद्द्विजोत्तमः ॥ SoKss_18,5.152 // तर्हीहैव चतुर्मासीमेतां वसत मद्गृहे । कुरुतानुग्रहं यूयं दूरदेशागता यतः ॥ SoKss_18,5.153 // श्रुत्वेत्य् अवोचाम वयं ब्रह्मन् कूर्मो भवद्वचः । चतुर्मासावसाने चेद् अर्थितं नः प्रदास्यसि ॥ SoKss_18,5.154 // एवमस्माभिर् उक्तः स यज्ञस्वामी द्विजो ऽभ्यधात् । शक्यं यदर्थं मृग्यध्वे तद्दास्याम्येव निश्चितम् ॥ SoKss_18,5.155 // इति प्रतिश्रुते तेन तद्गृहे वयमास्महि । अथोक्तः स द्विजो ऽस्माभिः पूर्णे मासचतुष्टये ॥ SoKss_18,5.156 // यामो वयं तत् पूर्वोक्तं देहि यत्प्रार्थयामहे । किं तदित्य् उक्तवन्तं तं मां प्रदर्श्याब्रवीच्छशी ॥ SoKss_18,5.157 // अस्मन्मुख्याय कन्यास्मै भवता दीयतामिति । ततः स विप्रो वाग्बद्धो यज्ञस्वामी व्यचिन्तयस्त् ॥ SoKss_18,5.158 // छलितो ऽस्म्येभिर् अस्त्वेतत्को दोषो गुणवानयम् । इत्यालोच्य स मे विप्रो यथावत्तामदात्सुताम् ॥ SoKss_18,5.159 // नक्तम् चाहं हसन् वासगृहे ताम् अवदं वधूम् । कच्चित् स्मरसि तान्य् आम्राण्य् उष्णानि शिशिराणि च ॥ SoKss_18,5.160 // तच् छ्रुत्वा प्रत्यभिज्ञाय सा मां सस्मितम् अभ्यधात् । एवम् एव विडम्ब्यन्ते ग्राम्या नागरिकैर् इति ॥ SoKss_18,5.161 // ततो ऽहम् अप्य् अवोचं ताम् आस्स्व नागरिके सुखम् । ग्राम्यो यास्याम्य् अहं दूरं त्वां विहाय प्रतिज्ञया ॥ SoKss_18,5.162 // एतच् छ्रुत्वाकरोत् सापि प्रतिज्ञां निश्चितं मया । वष्टभ्यानायितव्यस् त्वं त्वत्तो जातेन सूनुना ॥ SoKss_18,5.163 // इत्यन्योन्यं प्रतिज्ञाते सा शेते स्म पराङ्मुखी । स्वाङ्गुलीयमहं चास्याः सुप्ताया अङ्गुलौ न्यधाम् ॥ SoKss_18,5.164 // निर्गत्य च मिलित्वा तैर् अहं सहचरैस् ततः । तस्या दिदृक्षुर् वैदग्ध्यम् आगाम् उज्जयिनीं निजाम् ॥ SoKss_18,5.165 // सापि विप्रसुता प्रातरपश्यन्ती प्रबुध्य माम् । अङ्गुलीयं च पश्यन्ती मन्नावाङ्कमचिन्तयत् ॥ SoKss_18,5.166 // गतस्तावत् स मां त्यक्त्वा प्रतिज्ञा तेन पालिता । मयापि स्वप्रतिज्ञातं पाल्यं त्यक्तानुतापया ॥ SoKss_18,5.167 // मूलदेवेति नामास्मिन्दृश्यते चाङ्गुलीयके । तद्ध्रुवं मूलदेवो यः ख्यातो धूर्तः स एव सः ॥ SoKss_18,5.168 // स चोज्जयिन्यां वसतीत्युच्यते सततं जनैः । तत्तत्र युक्तितो गत्वा मया साध्यं समीहितम् ॥ SoKss_18,5.169 // इति संकल्प्य पितरं सैवं कृतमृषाब्रवीत् । गतस्तात परित्यज्य भर्ता मां सहसैव सः ॥ SoKss_18,5.170 // तद्वियुक्ता कथं चाहं तिष्ठामीह यथासुखम् । तद् यामि तीर्थयात्रायै क्लिश्नाम्येतां हतां तनुम् ॥ SoKss_18,5.171 // इत्य् उक्त्वा तमनिच्छन्तम् अप्य् अनुज्ञाप्य यत्नतः । पितरं सा ततः प्रायात्सधना सपरिच्छदा ॥ SoKss_18,5.172 // क्रमेण गत्वा कृत्वा सा महार्घं गणिकोचितम् । वेषं विवेशोज्जयिनीं पुरीं लोकैकसुन्दरी ॥ SoKss_18,5.173 // कृत्वा च परिवारेण सह कर्तव्यसंविदम् । सुमङ्गलेति साकार्षीन्नाम विप्रसुतात्मनः ॥ SoKss_18,5.174 // कामरूपान् महात्यागभोग्या नाम्ना सुमङ्गला । आगता गणिकैषेति भृत्यैर् आख्याप्यतात्र सा ॥ SoKss_18,5.175 // देवदत्ताभिधानाथ तत्रत्या गणिकोत्तमा । ददावभ्येत्य तस्यै स्वं राजार्हं मन्दिरं पृथक् ॥ SoKss_18,5.176 // तत्र स्थितां भृत्यमुखेनादौ मित्त्रं स मे शशी । ताम् अब्रवीत्ख्यातिहृतो भाटिर्मे गृह्यतामिति ॥ SoKss_18,5.177 // अस्मद्वचो ऽनुतिष्ठेद्यः प्रविशेत्सो ऽत्र कामुकः । न भाट्या कार्यमस्माकं नान्यैः पशुनिभैर् नृभिः ॥ SoKss_18,5.178 // इत्य् उक्तस्तन्मुखेनैव स सुमङ्गलया तया । तथेत्य् उक्त्वा शशी रात्रिमुखे तन्मन्दिरं ययौ ॥ SoKss_18,5.179 // तत्र स प्रथमं द्वारं संप्राप्यावेदितात्मकः । द्वारपालेन जगदे कुर्वस्मत्स्वामिनीवचः ॥ SoKss_18,5.180 // स्नातो ऽपीह पुनः स्नाहि प्रवेशो नास्ति ते ऽन्यथा । तच् छ्रुत्वा स शशी स्नानं तथेत्यङ्गीचकार तत् ॥ SoKss_18,5.181 // ततः स यावद् दासीभिर् अभ्यङ्गोद्वर्तनोत्तरम् । विस्रब्धं स्नपितस्तावत् प्रथमः प्रहरो गतः ॥ SoKss_18,5.182 // स्नात्वा प्रप्तो ऽथ स द्वारं द्वितीयं द्वाररक्षिणा । ऊचे स्नातो ऽसि तत्तावत् प्रसाधनविधिं कुरु ॥ SoKss_18,5.183 // तथेत्य् उक्तवतस् तस्य दास्यस्तावत् प्रसाधनम् । चक्रुर्यावद्द्वितीयो ऽपि प्रहरः पर्यहीयत ॥ SoKss_18,5.184 // तृतीयमथ संप्राप्तः कक्ष्याद्वारं स रक्षिभिः । जगदे भुङ्क्ष्व तावत्त्वं प्रविशाभ्यन्तरं ततः ॥ SoKss_18,5.185 // bìhamity उक्तवन्तं तं दास्यस्तावद्व्यलम्बयन् । आहारैर् विविधैर् यावत्तृतीयः प्रहरो गतः ॥ SoKss_18,5.186 // अथ वासगृहद्वारं चतुर्थं स कथंचन । संप्राप्तो द्वारपालेन तत्रैवं निरभर्त्स्यत ॥ SoKss_18,5.187 // ग्राम्यकामुक निर्याहि मा खलीकारमाप्स्यसि । कालः किं पश्चिमे यामे गणिकानवसंगमे ॥ SoKss_18,5.188 // एवं तिरस्कृतस्तेन स कालेनेव रूपिणा । शशी विगलितच्छायो यथागतमगात्ततः ॥ SoKss_18,5.189 // इत्थं सुमङ्गलेत्याख्यां दधत्या वञ्चितास्तया । गणिकारूपया विप्रसुतयान्ये ऽपि कामुकाः ॥ SoKss_18,5.190 // तच् छ्रुत्वा कौतुकादेव कृत्वा दूतगतागतम् । अहं नक्तं गृहं तस्या अगच्छं सुप्रसाधितः ॥ SoKss_18,5.191 // तत्र द्वाःस्थान् प्रतिद्वारम् अनुरञ्ज्यार्थदानतः । तस्या वासगृहद्वारं प्राप्तो ऽहमविलम्बितः ॥ SoKss_18,5.192 // कालप्राप्तो विमुक्तश् च द्वाराद्वाःस्थैः प्रविश्य ताम् । वेश्यावेशापरिज्ञाताम् अपश्यं स्वप्रियामहम् ॥ SoKss_18,5.193 // सा पुनः प्रत्यभिज्ञाय कृतप्रत्युद्गमादिका । वेश्येव धूर्ता पर्यङ्कनिषण्णं माम् उपाचरत् ॥ SoKss_18,5.194 // ततो लोकैकसुन्दर्या साकं नीतनिशस्तया । बद्धानुरागो निर्गन्तुम् नाशकं तद्गृहाद् अहम् ॥ SoKss_18,5.195 // सापि बद्धरतिः पार्श्वान्नापयाति स्म मे तदा । यावद्दिनैः सगर्भाभून्मेचकाग्रपयोधरा ॥ SoKss_18,5.196 // कृत्वाथ कूटलेखं सा विदग्धा मह्यमर्पयत् । राज्ञा मे प्रभुणा लेखः प्रहितो वाच्यतामिति ॥ SoKss_18,5.197 // ततश् चाहं तमुन्मुच्य लेखमेवमवाचयम् । श्रीकामरूपतः श्रीमान्मानसिंहो महीपतिः ॥ SoKss_18,5.198 // सुमङ्गलामादिशति स्थितास्यत्र चिरं कथम् । शीघ्रमागम्यतां हित्वा देशान्तरकुतूहलम् ॥ SoKss_18,5.199 // मयैवं वाचिते लेखे साब्रवीद्दुःखितेव माम् । याम्य् अहं मयि मा मन्युं कृथाः परवती ह्य् अहम् ॥ SoKss_18,5.200 // एवं कृत्वा मिषं प्रायास्त्वं सा पाटलिपुत्रकम् । अहं तु तां परायत्तेत्यनुरक्तो ऽपि नान्वगाम् ॥ SoKss_18,5.201 // सा च पाटलिपुत्रस्था कालेन सुषुवे सुतम् । स वर्धमानश् च कलाः सर्वाः शिशुरशिक्षत ॥ SoKss_18,5.202 // द्वादशाब्दश् च वयसा स बालो बालचापलात् । दासेरकं सवयसं लत्तया jÃtvatìayat ॥ SoKss_18,5.203 // tìitas तं च सो ऽवादीद् रुदन्दासेरको रुषा । त्वं tìayasi मां यस्य तव न ज्ञायते पिता ॥ SoKss_18,5.204 // मातुर् विदेशभ्रान्ताया जातस् त्वं हि यतस् ततः । इत्य् उक्तस् तेन वैलक्ष्याद् गत्वाप्राक्षीत् स मातरम् ॥ SoKss_18,5.205 // अम्ब को मे पिता कुत्र स चास्ते कथ्यतामिति । साथ माता द्विजसुता वीक्ष्य क्षणम् उवाच तम् ॥ SoKss_18,5.206 // पिता ते मूलदेवाख्यो मां त्यक्त्वोज्जयिनीं गतः । इत्य् उक्त्वा मूलतस्तस्मै स्ववृत्तान्तं शशंस सा ॥ SoKss_18,5.207 // ततः स बालो ऽवादीत्तामम्ब तर्ह्यानयाम्य् अहम् । गत्वा तं पितरं बद्ध्वा प्रतिज्ञां पूरयामि ते ॥ SoKss_18,5.208 // इत्य् उक्त्वा जननीम् एव स वालः प्रस्थितस् ततः । तयोक्तमदभिज्ञानः प्रापदुज्जयिनीमिमाम् ॥ SoKss_18,5.209 // दीव्यन्तमक्षैर् मां तत्र दृष्ट्वाभिज्ञाननिश्चितम् । ठिण्ठास्थानेत्य सर्वांश् च द्यूतेन जयति स्म सः ॥ SoKss_18,5.210 // बालत्वे ऽपि महाधूर्तः सर्वस्य कृतविस्मयः । अर्थिभ्यः स ददाति स्म तद्द्यूतावजितं धनम् ॥ SoKss_18,5.211 // रात्रौ स्वयुक्त्या चागत्य कार्पासनिचयोपरि । लघु विन्यस्य सुप्तं मां शय्याखट्वामपाहरत् ॥ SoKss_18,5.212 // ततः प्रबुद्धो दृष्टाहमात्मानं तूलपृष्ठगम् । अखट्वं सहसाभूवं सलज्जाहासविस्मयः ॥ SoKss_18,5.213 // अथाहम् आपणं देव शनैर् गत्वा परिभ्रमन् । तम् एव बालं तां खट्वां विक्रीणानं व्यलोकयम् ॥ SoKss_18,5.214 // उपगम्याब्रवं तं च कियता दीयते त्वया । एषा मूल्येन खट्वेति ततो बालो ऽब्रवीत्स माम् ॥ SoKss_18,5.215 // न लभ्यते ऽसौ मूल्येन खट्वा धूर्तशिरोमणे । अपूर्वाद्भुतवृत्तान्तवर्णनेन तु लभ्यते ॥ SoKss_18,5.216 // तच् छ्रुत्वाहमवोचं तं तर्हि वच्म्यद्भुतं तव । तत्त्वतः सत्यमिति तद्बुद्ध्वा चेदनुमन्यसे ॥ SoKss_18,5.217 // यदि त्वसत्यमिति तद्वक्ष्यस्यप्रत्ययेन मे । ततस्त्वं जारजातः स्याः खट्वां च प्राप्नुयामहम् ॥ SoKss_18,5.218 // अनेन समयेनाङ्ग विचित्रं शृणु वच्मि ते । पूर्वं दुर्भिक्षदोषो 'bhÆdrëÂre कस्यापि भूपतेः ॥ SoKss_18,5.219 // स वाहनानां नागानाम् शीकराम्बुमहाभरैः । सूकरप्रेयसीपृष्ठे स्वयं चक्रे कृषिं नृपः ॥ SoKss_18,5.220 // ततो धान्यैः समुत्पन्नैः समृद्धः स महीपतिः । दुर्भिक्षं शमयाम् आस प्रजानां जनपूजितः ॥ SoKss_18,5.221 // एवं मयोक्ते विहसन्सो ऽवादीद्बालकस्तदा । नागानां वाहना मेघाः सूकरप्रेयसी क्षितिः ॥ SoKss_18,5.222 // विष्णोः सूकररूपस्य सा हि प्रियतमोच्यते । तस्यां मेघाम्बुभिर् धान्यमुत्पन्नं चेत्किमद्भुतम् ॥ SoKss_18,5.223 // इत्य् उक्त्वा बालधूर्तो मां विस्मितं सो ऽब्रवीत्पुनः । इदानीमहमाख्यामि तवापूर्वं किम् अप्य् अदः ॥ SoKss_18,5.224 // प्रत्येषि यदि विज्ञाय तत्सत्यमिति तत्त्वतः । तत्ते खट्वां ददाम्येतां स्यात्स्वं दासो ममान्यथा ॥ SoKss_18,5.225 // तथेत्य् उक्ते मया सो ऽथ बालधूर्तो ऽब्रवीदिदम् । उदपादि पुरा धूर्तपते को ऽपीह बालकः ॥ SoKss_18,5.226 // अकम्पयत्पदभरेणोर्वीमुत्पन्न एव यः । तदैव वृद्धो भूत्वा च चक्रे लोकान्तरे पदम् ॥ SoKss_18,5.227 // इत्य् उक्तवन्तं बालं तं तदबुद्ध्वाहम् अब्रवम् । अलीकम् एतन् नास्त्य् अत्र सत्यता काप्य् अहो इति ॥ SoKss_18,5.228 // ततः स बालो ऽवादीन् मां जातस्यैव न किं हरेः । चकम्पे चरणक्रान्ता वसुधा वामनाकृतेः ॥ SoKss_18,5.229 // तदैव वृद्धिं गत्वा च चक्रे तेन न किं पदम् । द्युलोके तज्जितो ऽस्येव मया दासीकृतो ऽसि च ॥ SoKss_18,5.230 // अत्रापणगताश्चैते सर्वे नौ साक्षिणः पणे । तदहं यत्र गच्छामि तत्रागच्छ समं मया ॥ SoKss_18,5.231 // इत्य् उक्त्वा सो ऽग्रहीद्बालो धीरो मां पाणिना भुजे । तत्रस्थाश् च तथैवास्य साक्ष्यं सर्वे व्यधुर्जनाः ॥ SoKss_18,5.232 // ततश् च मामवष्टभ्य पणबद्धं स सानुगः । नयति स्मान्तिकं मातुः पुरं पाटलिपुत्रकम् ॥ SoKss_18,5.233 // तन्माता च तदानीं तं दृष्ट्वा सा माम् abhëata । आर्यपुत्र मयाप्य् एषा स्वप्रतिज्ञाद्य पूरिता ॥ SoKss_18,5.234 // आनायितो ऽस्यवष्टभ्य त्वज्जातेनैव सूनुना । इत्य् उक्त्वावर्णयत् साध्वी वृत्तान्तं सर्वसंनिधौ ॥ SoKss_18,5.235 // ततस् तां बान्धवाः सर्वे स्वप्रज्ञासाधितेप्सिताम् । पुत्रापमृष्टकौलीनाम् अभ्यनन्दन् कृतोत्सवाः ॥ SoKss_18,5.236 // कृतार्थश् च तया पत्न्या साकं तेन सुतेन च । उषित्वा चिरमत्राहमागामुज्जयिनीमिमाम् ॥ SoKss_18,5.237 // एवं सन्त्येव देवेह भर्तृभक्ताः कुलाङ्गनाः । न पुनः सर्वथा सर्वा दुर्वृत्ता एव योषितः ॥ SoKss_18,5.238 // इत्येतां मूलदेवस्य निशम्य वदनात्कथाम् । विक्रमादित्यनृपतिस्तुतोष सह मन्त्रिभिः ॥ SoKss_18,5.239 // इत्य् आश्चर्याणि शृण्वन् स पश्यन् कुर्वंश् च भूपतिः । विजित्य विक्रमादित्यः सद्वीपां बुभुजे महीम् ॥ SoKss_18,5.240 // इति संयोगवियोगैर् निचितामाख्याय विषमशीलकथाम् । कण्वमुनिः पुनरवदत्तस्मिन्मां मदनमञ्चुकाविरहे ॥ SoKss_18,5.241 // एवं भवन्त्यचिन्त्या विरहाश् च समागमाश् च जन्तूनाम् । तत्स्यात्तवापि नचिरान्नरवाहनदत्त संगमः प्रियया ॥ SoKss_18,5.242 // अवलम्बस्व धृतिं तत्सुचिरं भोक्तासि वत्सराजसुत । भार्यासचिवसमेतो विद्याधरचारुचक्रवर्तिपदम् ॥ SoKss_18,5.243 // एवं कण्वर्षिगिरा लब्धधृतिः क्षपितविरहकालो ऽथ । भार्या विद्याः खेचरसाम्राज्यं च क्रमादहं प्राप्तः ॥ SoKss_18,5.244 // तच् च यथा संप्राप्तं वरदस्यानुग्रहान्मया शंभोः । आदावेव तदखिलं वर्णितवानेव वो महामुनयः ॥ SoKss_18,5.245 // इति नरवाहनदत्तः स्वकथामाख्याय मुनिजनं निखिलम् । गो ऽपालकं च मातुलमहर्षयत्कश्यपाश्रमे तस्मिन् ॥ SoKss_18,5.246 // नीत्वा च तत्र जलदागमवासरांस् तान् आमन्त्र्य मातुलमृषींश्च तपो ऽवनस्थान् । प्रायात् सदारसचिवः स ततो विमानम् आरुह्य खेचरचमूपिहितान्तरिक्षः ॥ SoKss_18,5.247 // प्राप्य क्षनादृषभकं स्वनिवासमर्द्रिं सम्राज्यभोगसुखितो द्युचरेन्द्रमध्ये । देव्या समं मदनमञ्चुकया स्थितो ऽथ रत्नप्रभाप्रभृतिभिश् च स कल्पजीवी ॥ SoKss_18,5.248 // इत्येषा शशिशेखरेण तुहिनक्ष्माभृत्सुताभ्यर्थनात् सोत्साहेन बृहत्कथा निगदिता कैलासपृष्ठे पुरा । उत्पन्नैर् अथ शापतः क्षितितले कात्यायनाद्याकृतीर् बिभ्रद्भिर् गमिता प्रसिद्धिमतुलां तैः पुष्पदन्तादिभिः ॥ SoKss_18,5.249 // एतां मद्वदनोद्गतां पठति यो यो वा ӭणोत्य् आदराद् यश् चैतां सुकथां बिभर्ति नचिरात्स ध्वस्तपापः कृती । सद्विद्याधरतास्मवाप्य नियतं लोकं मम प्राप्नुयाद् इत्य् अस्याश् च तदा वरं गिरिसुताकान्तः कथाया ददौ ॥ SoKss_18,5.250 // इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके पञ्चमस् तरङ्गः । समाप्तो ऽयं विषमशीललम्बको ऽष्टादशः । समाप्तश् चायं कथासरित्सागरः । ग्रन्थकर्तुः प्रशस्तिः । श्रीसातवाहनकुलाम्बुधिपारिजातः सङ्ग्रामराज इति भूमिपतिर् बभूव । येनावतीर्य विविधैर् विबुधैः श्रितेन कश्मीरमण्डलम् अनीयत नन्दनत्वम् ॥ (सोक्स्स्_प्रशस्ति.1) ॥ तस्यात्मजो नमदशेषमहीशमौलिमाणिक्यकायनिकषीकृतपादपीठः । श्रीमान् अनन्त इति तत्कुलकल्पवृक्षः शौर्यैकराशिर् उदपद्यत चक्रवर्ती ॥ (सोक्स्स्_प्रशस्ति.2) ॥ द्वाराग्रसीमनि च यस्य निकृत्तकण्ठः क्षिप्त्वोदरं नरपतेर् लुठति स्म मूर्धा । सेवागतो जितमहाहरिचक्रचारुकीर्तिश्रवेण परितोषम् इवैत्य राहुः ॥ (सोक्स्स्_प्रशस्ति.3) ॥ सो ऽथ त्रिगर्ताधिपतेस् तनूजां राजेन्दुर् इन्दोर् वहति स्म देवीम् । तमोपहां सूर्यवतीं प्रजानां विभातसंध्याम् इव विश्ववन्द्याम् ॥ (सोक्स्स्_प्रशस्ति.4) ॥ आम्नायैर् इव नानादेशसमुद्भूतविप्रशतसेव्यैः । अब्धिभिर् इव रत्नभृतैर् भीतिभृतां भूभृताम् अपि शरण्यैः ॥ (सोक्स्स्_प्रशस्ति.5) ॥ कल्पद्रुमैर् इवान्वहम् आशोपगतार्तिहारिभिर् उदारैः । देव्या यया विरचितैः कश्मीरा मण्डिता मठप्रवरैः ॥ (सोक्स्स्_प्रशस्ति.6) ॥ यन्निर्मितान्य् अमलतोयवहद्वितस्ताविस्तीर्णतीरभुवि सौधसुधासितानि । व्योमापगापरिगतान्तहिमाद्रिशृङ्गभङ्गिं भजन्ति सुतरां सुरमन्दिराणि ॥ (सोक्स्स्_प्रशस्ति.7) ॥ दत्तैर् असंख्यमणिहेममहाग्रहारकृष्णाजिनद्रविणपर्वतगोसहस्रैः । विश्वंभरा ... न च नापि भृ ... विश्वं सदा भगवती किल या बिभर्ति ॥ (सोक्स्स्_प्रशस्ति.8) ॥ क्ष्मामण्डलैकतिलको ऽप्य् अनलीकलग्नो यस्या घनामृतमयो गुणिबान्धवो ऽपि । विद्वेषिपर्षदशिवो ऽपि शिवावतारः श्रीमान् सुतः कलशदेव इति क्षितीशः ॥ (सोक्स्स्_प्रशस्ति.9) ॥ उर्वीभृतो नमयितुं निखिलान् उदग्रान् पातुं क्षमश् च जलधीन् अपि सप्त धीरः । सृष्टः सुरैर् अभिनवः कलशोद्भवो यः श्रीहर्षदेव इति भूपवरः स यस्याः ॥ (सोक्स्स्_प्रशस्ति.10) ॥ तस्याः सदैव गिरिशार्चनहोमकर्मनानाप्रदानविधिबद्धसमुद्यमायाः । शास्त्रेषु नित्यविहितश्रवणश्रमाया देव्याः क्षणं किम् अपि चित्तविनोदहेतोः ॥ (सोक्स्स्_प्रशस्ति.11) ॥ नानाकथामृतमयस्य बृहत्कथायाः सारस्य सज्जनमनोम्बुधिपूर्णचन्द्रः । सोमेन विप्रवरभूरिगुणाभिरामरामात्मजेन विहितः खलु संग्रहो ऽयम् ॥ (सोक्स्स्_प्रशस्ति.12) ॥ प्रवितततरङ्गभङ्गिः कथासरित्सागरो विरचितो ऽयम् । सोमेनामलमतिना हृदयानन्दाय भवतु सताम् ॥ (सोक्स्स्_प्रशस्ति.13) ॥